📜

नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स

अभिधम्मपिटके

अट्ठसालिनी नाम

धम्मसङ्गणी-अट्ठकथा

गन्थारम्भकथा

करुणा विय सत्तेसु, पञ्ञा यस्स महेसिनो;

ञेय्यधम्मेसु सब्बेसु, पवत्तित्थ यथारुचि.

दयाय ताय सत्तेसु, समुस्साहितमानसो;

पाटिहीरावसानम्हि, वसन्तो तिदसालये.

पारिच्छत्तकमूलम्हि, पण्डुकम्बलनामके;

सिलासने सन्निसिन्नो, आदिच्चोव युगन्धरे.

चक्कवाळसहस्सेहि, दसहागम्म सब्बसो;

सन्निसिन्नेन देवानं, गणेन परिवारितो.

मातरं पमुखं कत्वा, तस्सा पञ्ञाय तेजसा;

अभिधम्मकथामग्गं, देवानं सम्पवत्तयि.

तस्स पादे नमस्सित्वा, सम्बुद्धस्स सिरीमतो;

सद्धम्मञ्चस्स पूजेत्वा, कत्वा सङ्घस्स चञ्जलिं.

निपच्चकारस्सेतस्स, कतस्स रतनत्तये;

आनुभावेन सोसेत्वा, अन्तराये असेसतो.

विसुद्धाचारसीलेन, निपुणामलबुद्धिना;

भिक्खुना बुद्धघोसेन, सक्कच्चं अभियाचितो.

यं देवदेवो देवानं, देसेत्वा नयतो पुन;

थेरस्स सारिपुत्तस्स, समाचिक्खि विनायको.

अनोतत्तदहे कत्वा, उपट्ठानं महेसिनो;

यञ्च सुत्वान सो थेरो, आहरित्वा महीतलं.

भिक्खूनं पयिरुदाहासि, इति भिक्खूहि धारितो;

सङ्गीतिकाले सङ्गीतो, वेदेहमुनिना पुन.

तस्स गम्भीरञाणेहि, ओगाळ्हस्स अभिण्हसो;

नानानयविचित्तस्स, अभिधम्मस्स आदितो.

या महाकस्सपादीहि, वसीहिट्ठकथा पुरा;

सङ्गीता अनुसङ्गीता, पच्छापि च इसीहि या.

आभता पन थेरेन, महिन्देनेतमुत्तमं;

या दीपं दीपवासीनं, भासाय अभिसङ्खता.

अपनेत्वा ततो भासं, तम्बपण्णिनिवासिनं;

आरोपयित्वा निद्दोसं, भासं तन्तिनयानुगं.

निकायन्तरलद्धीहि, असम्मिस्सं अनाकुलं;

महाविहारवासीनं, दीपयन्तो विनिच्छयं.

अत्थं पकासयिस्सामि, आगमट्ठकथासुपि;

गहेतब्बं गहेत्वान, तोसयन्तो विचक्खणे.

कम्मट्ठानानि सब्बानि, चरियाभिञ्ञा विपस्सना;

विसुद्धिमग्गे पनिदं, यस्मा सब्बं पकासितं.

तस्मा तं अग्गहेत्वान, सकलायपि तन्तिया;

पदानुक्कमतो एव, करिस्सामत्थवण्णनं.

इति मे भासमानस्स, अभिधम्मकथं इमं;

अविक्खित्ता निसामेथ, दुल्लभा हि अयं कथाति.

निदानकथा

तत्थ केनट्ठेन अभिधम्मो? धम्मातिरेकधम्मविसेसट्ठेन. अतिरेकविसेसत्थदीपको हेत्थ ‘अभि’-सद्दो. ‘‘बाळ्हा मे दुक्खा वेदना अभिक्कमन्ति नो पटिक्कमन्ति’’ (म. नि. ३.३८४; सं. नि. ५.१९५) ‘‘अभिक्कन्तवण्णा’’तिआदीसु (सं. नि. १.१-२) विय. तस्मा यथा समुस्सितेसु बहूसु छत्तेसु चेव धजेसु च यं अतिरेकप्पमाणं विसेसवण्णसण्ठानञ्च छत्तं, तं ‘अतिच्छत्त’न्ति वुच्चति, यो अतिरेकप्पमाणो नानाविरागवण्णविसेससम्पन्नो च धजो सो ‘अतिधजो’ति वुच्चति, यथा च एकतो सन्निपतितेसु बहूसु राजकुमारेसु चेव देवेसु च यो जातिभोगयसइस्सरियादिसम्पत्तीहि अतिरेकतरो चेव विसेसवन्ततरो च राजकुमारो सो ‘अतिराजकुमारो’ति वुच्चति, यो आयुवण्णइस्सरिययससम्पत्तिआदीहि अतिरेकतरो चेव विसेसवन्ततरो च देवो सो ‘अतिदेवो’ति वुच्चति, तथारूपो ब्रह्मापि ‘अतिब्रह्मा’ति वुच्चति, एवमेव अयम्पि धम्मो धम्मातिरेकधम्मविसेसट्ठेन ‘अभिधम्मो’ति वुच्चति.

सुत्तन्तञ्हि पत्वा पञ्चक्खन्धा एकदेसेनेव विभत्ता, न निप्पदेसेन; अभिधम्मं पत्वा पन सुत्तन्तभाजनीयअभिधम्मभाजनीयपञ्हपुच्छकनयानं वसेन निप्पदेसतो विभत्ता. तथा द्वादसायतनानि, अट्ठारस धातुयो, चत्तारि सच्चानि, बावीसतिन्द्रियानि, द्वादसपदिको पच्चयाकारो. केवलञ्हि इन्द्रियविभङ्गे सुत्तन्तभाजनीयं नत्थि, पच्चयाकारे च पञ्हपुच्छकं नत्थि. सुत्तन्तञ्च पत्वा चत्तारो सतिपट्ठाना एकदेसेनेव विभत्ता, न निप्पदेसेन; अभिधम्मं पत्वा पन तिण्णम्पि नयानं वसेन निप्पदेसतोव विभत्ता. तथा चत्तारि सम्मप्पधानानि, चत्तारो इद्धिपादा, सत्त बोज्झङ्गा, अरियो अट्ठङ्गिको मग्गो, चत्तारि झानानि, चतस्सो अप्पमञ्ञायो, पञ्च सिक्खापदानि, चतस्सो पटिसम्भिदा. केवलञ्हेत्थ सिक्खापदविभङ्गे सुत्तन्तभाजनीयं नत्थि. सुत्तन्तं पत्वा च ञाणं एकदेसेनेव विभत्तं न निप्पदेसेन; तथा किलेसा. अभिधम्मं पत्वा पन ‘‘एकविधेन ञाणवत्थू’’तिआदिना (विभ. ७५१) नयेन मातिकं ठपेत्वा निप्पदेसतोव विभत्तं. तथा एककतो पट्ठाय अनेकेहि नयेहि किलेसा. सुत्तन्तं पत्वा च भूमन्तरपरिच्छेदो एकदेसेनेव विभत्तो, न निप्पदेसेन; अभिधम्मं पन पत्वा तिण्णम्पि नयानं वसेन भूमन्तरपरिच्छेदो निप्पदेसतोव विभत्तो. एवं धम्मातिरेकधम्मविसेसट्ठेन अभिधम्मोति वेदितब्बो.

पकरणपरिच्छेदतो पनेस धम्मसङ्गणीविभङ्गधातुकथापुग्गलपञ्ञत्तिकथावत्थुयमकपट्ठानानं सत्तन्नं पकरणानं वसेन ठितो. अयमेत्थ आचरियानं समानकथा. वितण्डवादी पनाह – ‘कथावत्थु कस्मा गहितं? ननु सम्मासम्बुद्धस्स परिनिब्बानतो अट्ठारसवस्साधिकानि द्वे वस्ससतानि अतिक्कमित्वा मोग्गलिपुत्ततिस्सत्थेरेनेतं ठपितं? तस्मा सावकभासितत्ता छड्डेथ न’न्ति. ‘किं पन छप्पकरणानि अभिधम्मो’ति? ‘एवं न वदामी’ति. ‘अथ किं वदेसी’ति. ‘सत्तप्पकरणानी’ति. ‘कतरं गहेत्वा सत्त करोसी’ति? ‘महाधम्महदयं नाम अत्थि, एतेन सह सत्ता’ति. ‘महाधम्महदये अपुब्बं नत्थि, कतिपयाव पञ्हावारा अवसेसा, कथावत्थुनाव सद्धिं सत्ता’ति. ‘नो कथावत्थुना, महाधातुकथा नाम अत्थि, ताय सद्धिं सत्ता’ति. ‘महाधातुकथायं अपुब्बं नत्थि, अप्पमत्तिकाव तन्ति अवसेसा. कथावत्थुनाव सद्धिं सत्ता’ति.

सम्मासम्बुद्धो हि सत्तप्पकरणानि देसेन्तो कथावत्थुं पत्वा या एसा पुग्गलवारे ताव चतूसु पञ्हेसु द्विन्नं पञ्चकानं वसेन अट्ठमुखा वादयुत्ति तं आदिं कत्वा सब्बकथामग्गेसु असम्पुण्णभाणवारमत्ताय पाळिया मातिकं ठपेसि. सा पनेसा ‘‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेनाति. आमन्ता. यो सच्चिकट्ठो परमत्थो ततो सो पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेनाति. नहेवं वत्तब्बे. आजानाहि निग्गहं…पे… पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेनाति. आमन्ता. यो सच्चिकट्ठो परमत्थो ततो सो पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेनाति. नहेवं वत्तब्बे. आजानाहि निग्गहं…पे…. सब्बत्थ पुग्गलो उपलब्भति सब्बत्थ पुग्गलो नुपलब्भति, सब्बदा पुग्गलो उपलब्भति सब्बदा पुग्गलो नुपलब्भति, सब्बेसु पुग्गलो उपलब्भति सब्बेसु पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेना’’ति (कथा. १५-१६) एवं पठमं वादं निस्साय पठमं निग्गहं, दुतियं निस्साय दुतियं …पे… अट्ठमं निस्साय अट्ठमं निग्गहं दस्सेन्तेन सत्थारा ठपिता. इमिना नयेन सब्बत्थ मातिकाठपनं वेदितब्बं. तं पनेतं मातिकं ठपेन्तो इमं दिस्वा ठपेसि – मम परिनिब्बानतो अट्ठारसवस्साधिकानं द्विन्नं वस्ससतानं मत्थके मोग्गलिपुत्ततिस्सत्थेरो नाम भिक्खु भिक्खुसहस्समज्झे निसिन्नो सकवादे पञ्च सुत्तसतानि परवादे पञ्चाति सुत्तसहस्सं समोधानेत्वा दीघनिकायप्पमाणं कथावत्थुप्पकरणं भाजेस्सतीति.

मोग्गलिपुत्ततिस्सत्थेरोपि इदं पकरणं देसेन्तो न अत्तनो ञाणेन देसेसि, सत्थारा पन दिन्ननयेन ठपितमातिकाय देसेसि. इति सत्थारा दिन्ननयेन ठपितमातिकाय देसितत्ता सकलम्पेतं पकरणं बुद्धभासितमेव नाम जातं. यथा किं? यथा मधुपिण्डिकसुत्तन्तादीनि. मधुपिण्डिकसुत्तन्तस्मिञ्हि भगवा ‘‘यतोनिदानं भिक्खु पुरिसं पपञ्चसञ्ञासङ्खा समुदाचरन्ति, एत्थ चे नत्थि अभिनन्दितब्बं अभिवदितब्बं अज्झोसितब्बं, एसेवन्तो रागानुसयान’’न्ति (म. नि. १.२०२) मातिकं ठपेत्वा उट्ठायासना विहारं पाविसि.

धम्मप्पटिग्गाहका भिक्खू महाकच्चानत्थेरं उपसङ्कमित्वा दसबलेन ठपितमातिकाय अत्थं पुच्छिंसु. थेरो पुच्छितमत्तकेनेव अकथेत्वा दसबलस्स अपचितिदस्सनत्थं ‘‘सेय्यथापि आवुसो पुरिसो सारत्थिको सारगवेसी’’ति (म. नि. १.२०३) सारोपमं आहरित्वा साररुक्खो विय भगवा साखापलाससदिसा सावका, ‘‘सो हावुसो भगवा जानं जानाति, पस्सं पस्सति चक्खुभूतो ञाणभूतो धम्मभूतो ब्रह्मभूतो वत्ता पवत्ता अत्थस्स निन्नेता अमतस्स दाता धम्मस्सामी तथागतो’’ति सत्थारं थोमेत्वा पुनप्पुनं थेरेहि याचितो सत्थारा ठपितमातिकाय अत्थं विभजित्वा ‘‘आकङ्खमाना च पन तुम्हे आयस्मन्तो भगवन्तंयेव उपसङ्कमित्वा एतमत्थं पटिपुच्छेय्याथ सचे सब्बञ्ञुतञ्ञाणेन सद्धिं संसन्दियमानं समेति गण्हेय्याथ, नो चे मा गण्हित्था’’ति इमिना अधिप्पायेन ‘‘यथा वो भगवा ब्याकरोति तथा नं धारेय्याथा’’ति वत्वा उय्योजेसि.

ते सत्थारं उपसङ्कमित्वा पुच्छिंसु. सत्था दुक्कथितं कच्चानेनाति अवत्वा सुवण्णालिङ्गं उस्सापेन्तो विय गीवं उन्नामेत्वा सुपुप्फितसतपत्तसस्सिरिकं महामुखं पूरेन्तो ब्रह्मस्सरं निच्छारेत्वा साधु साधूति थेरस्स साधुकारं दत्वा ‘‘पण्डितो, भिक्खवे, महाकच्चानो, महापञ्ञो भिक्खवे महाकच्चानो, मं चेपि तुम्हे, भिक्खवे, एतमत्थं पटिपुच्छेय्याथ, अहम्पि तं एवमेवं ब्याकरेय्यं यथा तं महाकच्चानेन ब्याकत’’न्ति (म. नि. १.२०५) आह.

एवं सत्थारा अनुमोदितकालतो पट्ठाय च पन सकलं सुत्तं बुद्धभासितं नाम जातं. आनन्दत्थेरादीहि वित्थारितसुत्तेसुपि एसेव नयो. एवमेव सम्मासम्बुद्धो सत्तप्पकरणानि देसेन्तो कथावत्थुं पत्वा वुत्तनयेन मातिकं ठपेसि. ठपेन्तो च पन इमं अद्दस –

मम परिनिब्बानतो अट्ठारसवस्साधिकानं द्विन्नं वस्ससतानं मत्थके मोग्गलिपुत्ततिस्सत्थेरो नाम भिक्खु भिक्खुसहस्समज्झे निसिन्नो सकवादे पञ्च सुत्तसतानि परवादे पञ्चाति सुत्तसहस्सं समोधानेत्वा दीघनिकायप्पमाणं कथावत्थुप्पकरणं भाजेस्सतीति.

मोग्गलिपुत्ततिस्सत्थेरोपि इमं पकरणं देसेन्तो न अत्तनो ञाणेन देसेसि, सत्थारा पन दिन्ननयेन ठपितमातिकाय देसेसि. इति सत्थारा दिन्ननयेन ठपितमातिकाय देसितत्ता सकलम्पेतं पकरणं बुद्धभासितमेव जातं. एवं कथावत्थुनाव सद्धिं सत्त पकरणानि अभिधम्मो नाम.

तत्थ धम्मसङ्गणीपकरणे चतस्सो विभत्तियो – चित्तविभत्ति रूपविभत्ति निक्खेपरासि अत्थुद्धारोति. तत्थ कामावचरकुसलतो अट्ठ, अकुसलतो द्वादस, कुसलविपाकतो सोळस, अकुसलविपाकतो सत्त, किरियतो एकादस; रूपावचरकुसलतो पञ्च, विपाकतो पञ्च, किरियतो पञ्च; अरूपावचरकुसलतो चत्तारि, विपाकतो चत्तारि, किरियतो चत्तारि; लोकुत्तरकुसलतो चत्तारि, विपाकतो चत्तारीति एकूननवुति चित्तानि चित्तविभत्ति नाम. चित्तुप्पादकण्डन्तिपि एतस्सेव नामं. तं वाचनामग्गतो अतिरेकछभाणवारं, वित्थारियमानं पन अनन्तमपरिमाणं होति.

तदनन्तरं एकविधेन दुविधेनातिआदिना नयेन मातिकं ठपेत्वा वित्थारेन विभजित्वा दस्सिता रूपविभत्ति नाम. रूपकण्डन्तिपि एतस्सेव नामं. तं वाचनामग्गतो अतिरेकद्विभाणवारं. वित्थारियमानं पन अनन्तमपरिमाणं होति.

तदनन्तरं मूलतो खन्धतो द्वारतो भूमितो अत्थतो धम्मतो नामतो लिङ्गतोति एवं मूलादीहि निक्खिपित्वा देसितो निक्खेपरासि नाम. सो –

मूलतो खन्धतो चापि, द्वारतो चापि भूमितो;

अत्थतो धम्मतो चापि, नामतो चापि लिङ्गतो;

निक्खिपित्वा देसितत्ता, निक्खेपोति पवुच्चति.

निक्खेपकण्डन्तिपि तस्सेव नामं. तं वाचनामग्गतो तिमत्तभाणवारं. वित्थारियमानं पन अनन्तमपरिमाणं होति.

तदनन्तरं पन तेपिटकस्स बुद्धवचनस्स अत्थुद्धारभूतं याव सरणदुका निक्खित्तं अट्ठकथाकण्डं नाम. यतो महापकरणिया भिक्खू महापकरणे गणनचारं असल्लक्खेन्ता गणनचारं समानेन्ति. तं वाचनामग्गतो द्विमत्तभाणवारं. वित्थारियमानं पन अनन्तमपरिमाणं होति.

इति सकलम्पि धम्मसङ्गणीपकरणं वाचनामग्गतो अतिरेकतेरसमत्तभाणवारं. वित्थारियमानं पन अनन्तमपरिमाणं होति. एवमेतं –

चित्तविभत्ति रूपञ्च, निक्खेपो अत्थजोतना;

गम्भीरं निपुणं ठानं, तम्पि बुद्धेन देसितं.

तदनन्तरं विभङ्गप्पकरणं नाम. तं खन्धविभङ्गो आयतनविभङ्गो धातुविभङ्गो सच्चविभङ्गो इद्रियविभङ्गो पच्चयाकारविभङ्गो सतिपट्ठानविभङ्गो सम्मप्पधानविभङ्गो इद्धिपादविभङ्गो बोज्झङ्गविभङ्गो मग्गङ्गविभङ्गो झानविभङ्गो अप्पमञ्ञाविभङ्गो सिक्खापदविभङ्गो पटिसम्भिदाविभङ्गो ञाणविभङ्गो खुद्दकवत्थुविभङ्गो धम्महदयविभङ्गोति अट्ठारसविधेन विभत्तं.

तत्थ खन्धविभङ्गो सुत्तन्तभाजनीयअभिधम्मभाजनीयपञ्हपुच्छकानं वसेन तिधा विभत्तो. सो वाचनामग्गतो पञ्चमत्तभाणवारो, वित्थारियमानो पन अनन्तो अपरिमाणो होति. ततो परं आयतनविभङ्गादयोपि एतेहेव तीहि नयेहि विभत्ता. तेसु आयतनविभङ्गो वाचनामग्गतो अतिरेकभाणवारो, धातुविभङ्गो द्विमत्तभाणवारो. तथा सच्चविभङ्गो. इन्द्रियविभङ्गे सुत्तन्तभाजनीयं नत्थि; वाचनामग्गतो पनेस अतिरेकभाणवारमत्तो. पच्चयाकारविभङ्गो छमत्तभाणवारो, पञ्हपुच्छकं पनेत्थ नत्थि. सतिपट्ठानविभङ्गो अतिरेकभाणवारमत्तो; तथा सम्मप्पधान इद्धिपादबोज्झङ्गमग्गङ्गविभङ्गा. झानविभङ्गो द्विभाणवारमत्तो, अप्पमञ्ञाविभङ्गो अतिरेकभाणवारमत्तो. सिक्खापदविभङ्गेपि सुत्तन्तभाजनीयं नत्थि; वाचनामग्गतो पनेस अतिरेकभाणवारमत्तो; तथा पटिसम्भिदाविभङ्गो. ञाणविभङ्गो दसविधेन विभत्तो; वाचनामग्गतो पनेस तिमत्तभाणवारो. खुद्दकवत्थुविभङ्गोपि दसविधेन विभत्तो; वाचनामग्गतो पनेस तिमत्तभाणवारो. धम्महदयविभङ्गो तिविधेन विभत्तो; वाचनामग्गतो पनेस अतिरेकद्विभाणवारमत्तो. सब्बेपि वित्थारियमाना अनन्ता अपरिमाणा होन्ति. एवमेतं विभङ्गप्पकरणं वाचनामग्गतो पञ्चतिंसमत्तभाणवारं; वित्थारतो पन अनन्तमपरिमाणं होति.

तदनन्तरं धातुकथापकरणं नाम. तं सङ्गहो असङ्गहो, सङ्गहितेन असङ्गहितं, असङ्गहितेन सङ्गहितं, सङ्गहितेन सङ्गहितं, असङ्गहितेन असङ्गहितं; सम्पयोगो विप्पयोगो, सम्पयुत्तेन विप्पयुत्तं, विप्पयुत्तेन सम्पयुत्तं, सम्पयुत्तेन सम्पयुत्तं, विप्पयुत्तेन विप्पयुत्तं; सङ्गहितेन सम्पयुत्तं विप्पयुत्तं; सम्पयुत्तेन सङ्गहितं असङ्गहितं, असङ्गहितेन सम्पयुत्तं विप्पयुत्तं, विप्पयुत्तेन सङ्गहितं असङ्गहितन्ति चुद्दसविधेन विभत्तं. तं वाचनामग्गतो अतिरेकछभाणवारमत्तं, वित्थारियमानं पन अनन्तमपरिमाणं होति.

तदनन्तरं पुग्गलपञ्ञत्ति नाम. सा ‘‘खन्धपञ्ञत्ति आयतनपञ्ञत्ति धातुपञ्ञत्ति सच्चपञ्ञत्ति इन्द्रियपञ्ञत्ति पुग्गलपञ्ञत्ती’’ति छब्बिधेन विभत्ता. सा वाचनामग्गतो अतिरेकपञ्चभाणवारा; वित्थारियमाना पन अनन्ता अपरिमाणाव होति.

तदनन्तरं कथावत्थुप्पकरणं नाम. तं सकवादे पञ्च सुत्तसतानि परवादे पञ्चाति सुत्तसहस्सं समोधानेत्वा विभत्तं. तं वाचनामग्गतो इदानि पोत्थके लिखितं अग्गहेत्वा सङ्गीतिआरोपितनयेन दीघनिकायप्पमाणं, वित्थारियमानं पन अनन्तमपरिमाणं होति.

तदनन्तरं यमकं नाम. तं मूलयमकं खन्धयमकं आयतनयमकं धातुयमकं सच्चयमकं सङ्खारयमकं अनुसययमकं चित्तयमकं धम्मयमकं इन्द्रिययमकन्ति दसविधेन विभत्तं. तं वाचनामग्गतो वीसभाणवारसतं, वित्थारतो पन अनन्तमपरिमाणं होति.

तदनन्तरं महापकरणं नाम. पट्ठानन्तिपि तस्सेव नामं. तं हेतुपच्चयो आरम्मणपच्चयो अधिपतिपच्चयो अनन्तरपच्चयो समनन्तरपच्चयो सहजातपच्चयो अञ्ञमञ्ञपच्चयो निस्सयपच्चयो उपनिस्सयपच्चयो पुरेजातपच्चयो पच्छाजातपच्चयो आसेवनपच्चयो कम्मपच्चयो विपाकपच्चयो आहारपच्चयो इन्द्रियपच्चयो झानपच्चयो मग्गपच्चयो सम्पयुत्तपच्चयो विप्पयुत्तपच्चयो अत्थिपच्चयो नत्थिपच्चयो विगतपच्चयो अविगतपच्चयोति. पच्चयवसेन ताव चतुवीसतिविधेन विभत्तं.

इमस्मिं पन ठाने पट्ठानं समानेतब्बं. कुसलत्तिकादयो हि द्वावीसति तिका, नाम हेतू धम्मा नहेतू धम्मा…पे… सरणा धम्मा अरणा धम्माति इमे सतं दुका. अपरेपि विज्जाभागिनो धम्मा अविज्जाभागिनो धम्मा…पे… खये ञाणं, अनुप्पादे ञाणन्ति द्वाचत्तालीस सुत्तन्तिकदुका नाम. तेसु द्वावीसति तिका सतं दुकाति अयं आहच्चभासिता जिनवचनभूता सब्बञ्ञुबुद्धेन देसिता सत्तन्नं पकरणानं मातिका नाम.

अथापरे द्वाचत्तालीस सुत्तन्तिकदुका कुतोपभवा केन ठपिता केन देसिताति? धम्मसेनापतिसारिपुत्तत्थेरप्पभवा, तेन ठपिता, तेन देसिताति. इमे ठपेन्तो पन थेरो न सामुक्कंसिकेन अत्तनो ञाणेन ठपेसि. एकुत्तरियं पन एकनिपातदुकनिपातसङ्गीति दसुत्तरसुत्तन्तेहि समोधानेत्वा आभिधम्मिकत्थेरानं सुत्तन्तं पत्वा अकिलमत्थं ठपिता. ते पनेते एकस्मिं निक्खेपकण्डेयेव मत्थकं पापेत्वा विभत्ता. सेसट्ठानेसु याव सरणदुका अभिधम्मो विभत्तो.

सम्मासम्बुद्धेन हि अनुलोमपट्ठाने द्वावीसति तिके निस्साय तिकपट्ठानं नाम निद्दिट्ठं. सतं दुके निस्साय दुकपट्ठानं नाम निद्दिट्ठं. ततो परं द्वावीसति तिके गहेत्वा दुकसते पक्खिपित्वा दुकतिकपट्ठानं नाम दस्सितं. ततो परं दुकसतं गहेत्वा द्वावीसतिया तिकेसु पक्खिपित्वा तिकदुकपट्ठानं नाम दस्सितं. तिके पन तिकेसुयेव पक्खिपित्वा तिकतिकपट्ठानं नाम दस्सितं. दुके च दुकेसुयेव पक्खिपित्वा दुकदुकपट्ठानं नाम दस्सितं. एवं –

तिकञ्च पट्ठानवरं दुकुत्तमं,

दुकतिकञ्चेव तिकदुकञ्च;

तिकतिकञ्चेव दुकदुकञ्च,

अनुलोमम्हि नया सुगम्भीराति. (पट्ठा. १.१.३९);

पच्चनीयपट्ठानेपि द्वावीसतितिके निस्साय तिकपट्ठानं नाम. दुकसतं निस्साय दुकपट्ठानं नाम. द्वावीसतितिके दुकसते पक्खिपित्वा दुकतिकपट्ठानं नाम. दुकसतं द्वावीसतिया तिकेसु पक्खिपित्वा तिकदुकपट्ठानं नाम. तिके तिकेसुयेव पक्खिपित्वा तिकतिकपट्ठानं नाम. दुके दुकेसुयेव पक्खिपित्वा दुकदुकपट्ठानं नामाति पच्चनीयेपि छहि नयेहि पट्ठानं निद्दिट्ठं. तेन वुत्तं –

तिकञ्च पट्ठानवरं दुकुत्तमं,

दुकतिकञ्चेव तिकदुकञ्च;

तिकतिकञ्चेव दुकदुकञ्च,

पच्चनीयम्हि नया सुगम्भीराति. (पट्ठा. १.१.४४);

ततो परं अनुलोमपच्चनीयेपि एतेनेव उपायेन छ नया दस्सिता. तेनाह –

तिकञ्च पट्ठानवरं दुकुत्तमं,

दुकतिकञ्चेव तिकदुकञ्च;

तिकतिकञ्चेव दुकदुकञ्च,

अनुलोमपच्चनीयम्हि नया सुगम्भीराति. (पट्ठा. १.१.४८);

तदनन्तरं पच्चनीयानुलोमेपि एतेहेव छहि नयेहि निद्दिट्ठं. तेनाह –

तिकञ्च पट्ठानवरं दुकुत्तमं,

दुकतिकञ्चेव तिकदुकञ्च;

तिकतिकञ्चेव दुकदुकञ्च,

पच्चनीयानुलोमम्हि नया सुगम्भीराति. (पट्ठा. १.१.५२);

एवं अनुलोमे छ पट्ठानानि, पटिलोमे छ, अनुलोमपच्चनीये छ, पच्चनीयानुलोमे छ पट्ठानानीति इदं चतुवीसतिसमन्तपट्ठानसमोधानं पट्ठानं महापकरणं नाम.

इदानि इमस्स अभिधम्मस्स गम्भीरभावविजाननत्थं चत्तारो सागरा वेदितब्बा – संसारसागरो, जलसागरो, नयसागरो, ञाणसागरोति. तत्थ संसारसागरो नाम –

खन्धानञ्च पटिपाटि, धातुआयतनान च;

अब्बोच्छिन्नं वत्तमाना, संसारोति पवुच्चतीति.

एवं वुत्तं संसारवट्टं. स्वायं यस्मा इमेसं सत्तानं उप्पत्तिया पुरिमा कोटि न पञ्ञायति एत्तकानञ्हि वस्ससतानं वा वस्ससहस्सानं वा वस्ससतसहस्सानं वा, कप्पसतानं वा कप्पसहस्सानं वा कप्पसतसहस्सानं वा मत्थके सत्ता उप्पन्ना, ततो पुब्बे नाहेसुन्ति वा, असुकस्स नाम रञ्ञो काले उप्पन्ना, असुकस्स बुद्धस्स काले उप्पन्ना ततो पुब्बे नाहेसुन्ति वा, अयं परिच्छेदो नत्थि; ‘‘पुरिमा, भिक्खवे, कोटि न पञ्ञायति अविज्जाय, इतो पुब्बे अविज्जा नाहोसि अथ पच्छा समभवी’’ति (अ. नि. १०.६१) इमिना पन नयेन संसारसागरो अनमतग्गोव.

महासमुद्दो पन जलसागरो नामाति वेदितब्बो. सो चतुरासीतियोजनसहस्सगम्भीरो. तत्थ उदकस्स आळ्हकसतेहि वा आळ्हकसहस्सेहि वा आळ्हकसतसहस्सेहि वा पमाणं नाम नत्थि. अथ खो असङ्ख्येय्यो अप्पमेय्यो महाउदकक्खन्धोत्वेव सङ्ख्यं गच्छति. अयं जलसागरो नाम.

कतमो नयसागरो? तेपिटकं बुद्धवचनं. द्वेपि हि तन्तियो पच्चवेक्खन्तानं सद्धासम्पन्नानं पसादबहुलानं ञाणुत्तरानं कुलपुत्तानं अनन्तं पीतिसोमनस्सं उप्पज्जति. कतमा द्वे? विनयञ्च अभिधम्मञ्च. विनयधरभिक्खूनञ्हि विनयतन्तिं पच्चवेक्खन्तानं दोसानुरूपं सिक्खापदपञ्ञापनं नाम – इमस्मिं दोसे इमस्मिं वीतिक्कमे इदं नाम होतीति सिक्खापदपञ्ञापनं – अञ्ञेसं अविसयो, बुद्धानमेव विसयोति. उत्तरिमनुस्सधम्मपेय्यालं पच्चवेक्खन्तानं नीलपेय्यालं पच्चवेक्खन्तानं सञ्चरित्तपेय्यालं पच्चवेक्खन्तानं अनन्तं पीतिसोमनस्सं उप्पज्जति. आभिधम्मिकभिक्खूनम्पि खन्धन्तरं आयतनन्तरं धात्वन्तरं इन्द्रियन्तरं बलबोज्झङ्गकम्मविपाकन्तरं रूपारूपपरिच्छेदं सण्हसुखुमधम्मं गगनतले तारकरूपानि गण्हन्तो विय रूपारूपधम्मे पब्बं पब्बं कोट्ठासं कोट्ठासं कत्वा विभजन्तो दस्सेसि वत नो सत्थाति अभिधम्मतन्तिं पच्चवेक्खन्तानं अनन्तं पीतिसोमनस्सं उप्पज्जति.

एवं उप्पत्तिया पनस्स इदं वत्थुपि वेदितब्बं – महागतिगमियतिस्सदत्तत्थेरो किर नाम महाबोधिं वन्दिस्सामीति परतीरं गच्छन्तो नावाय उपरितले निसिन्नो महासमुद्दं ओलोकेसि. अथस्स तस्मिं समये नेव परतीरं पञ्ञायित्थ, न ओरिमतीरं, ऊमिवेगप्पभेदसमुग्गतजलचुण्णपरिकिण्णो पन पसारितरजतपट्टसुमनपुप्फसन्थरसदिसो महासमुद्दोव पञ्ञायित्थ. सो किं नु खो महासमुद्दस्स ऊमिवेगो बलवा उदाहु चतुवीसतिप्पभेदे समन्तपट्ठाने नयमुखं बलवन्ति चिन्तेसि. अथस्स महासमुद्दे परिच्छेदो पञ्ञायति – अयञ्हि हेट्ठा महापथविया परिच्छिन्नो, उपरि आकासेन, एकतो चक्कवाळपब्बतेन, एकतो वेलन्तेन परिच्छिन्नो; समन्तपट्ठानस्स पन परिच्छेदो न पञ्ञायतीति सण्हसुखुमधम्मं पच्चवेक्खन्तस्स बलवपीति उप्पन्ना. सो पीतिं विक्खम्भेत्वा विपस्सनं वड्ढेत्वा यथानिसिन्नोव सब्बकिलेसे खेपेत्वा अग्गफले अरहत्ते पतिट्ठाय उदानं उदानेसि –

अत्थेव गम्भीरगतं सुदुब्बुधं,

सयं अभिञ्ञाय सहेतुसम्भवं;

यथानुपुब्बं निखिलेन देसितं,

महेसिना रूपगतंव पस्सतीति.

अयं नयसागरो नाम.

कतमो ञाणसागरो? सब्बञ्ञुतञ्ञाणं ञाणसागरो नाम. अयं संसारसागरो नाम, अयं जलसागरो नाम, अयं नयसागरो नामाति हि अञ्ञेन न सक्का जानितुं, सब्बञ्ञुतञ्ञाणेनेव सक्का जानितुन्ति सब्बञ्ञुतञ्ञाणं ञाणसागरो नाम. इमेसु चतूसु सागरेसु इमस्मिं ठाने नयसागरो अधिप्पेतो. इमञ्हि सब्बञ्ञुबुद्धाव पटिविज्झन्ति.

अयम्पि भगवा बोधिमूले निसिन्नो ‘इमं पटिविज्झित्वा इमं वत मे धम्मं एसन्तस्स गवेसन्तस्स कप्पसतसहस्साधिकानि चत्तारि असङ्ख्येय्यानि वीतिवत्तानि, अथ मे इमस्मिं पल्लङ्के निसिन्नेन दियड्ढकिलेससहस्सं खेपेत्वा अयं धम्मो पटिविद्धो’ति पटिविद्धधम्मं पच्चवेक्खन्तो सत्ताहं एकपल्लङ्केन निसीदि. ततो तम्हा पल्लङ्का वुट्ठाय ‘इमस्मिं वत मे पल्लङ्के सब्बञ्ञुतञ्ञाणं पटिविद्ध’न्ति अनिमिसेहि चक्खूहि सत्ताहं पल्लङ्कं ओलोकेन्तो अट्ठासि. ततो देवतानं ‘अज्जापि नून सिद्धत्थस्स कत्तब्बकिच्चं अत्थि, पल्लङ्कस्मिञ्हि आलयं न विजहती’ति परिवितक्को उदपादि.

सत्था देवतानं वितक्कं ञत्वा तावदेव तासं वितक्कवूपसमनत्थं वेहासं अब्भुग्गन्त्वा यमकपाटिहारियं दस्सेसि. महाबोधिपल्लङ्कस्मिञ्हि कतपाटिहारियञ्च, ञातिसमागमे कतपाटिहारियञ्च, पाटियपुत्तसमागमे कतपाटिहारियञ्च, सब्बं कण्डम्बरुक्खमूले कतयमकपाटिहारियसदिसमेव अहोसि. एवं यमकपाटिहारियं कत्वा पल्लङ्कस्स ठितट्ठानस्स च अन्तरे आकासतो ओरुय्ह सत्ताहं चङ्कमि. इमेसु च एकवीसतिया दिवसेसु एकदिवसेपि सत्थु सरीरतो रस्मियो न निक्खन्ता.

चतुत्थे पन सत्ताहे पच्छिमुत्तराय दिसाय रतनघरे निसीदि – रतनघरं नाम नेव सत्तरतनमयं गेहं. सत्तन्नं पन पकरणानं सम्मसितट्ठानं रतनघरन्ति वेदितब्बं – तत्थ धम्मसङ्गणिं सम्मसन्तस्सापि सरीरतो रस्मियो न निक्खन्ता. विभङ्गप्पकरणं धातुकथं पुग्गलपञ्ञत्तिं कथावत्थुप्पकरणं यमकप्पकरणं सम्मसन्तस्सापि सरीरतो रस्मियो न निक्खन्ता. यदा पन महापकरणं ओरुय्ह ‘‘हेतुपच्चयो आरम्मणपच्चयो…पे… अविगतपच्चयो’’ति सम्मसनं आरभि, अथस्स चतुवीसतिसमन्तपट्ठानं सम्मसन्तस्स एकन्ततो सब्बञ्ञुतञ्ञाणं महापकरणेयेव ओकासं लभि. यथा हि तिमिरपिङ्गलमहामच्छो चतुरासीतियोजनसहस्सगम्भीरे महासमुद्देयेव ओकासं लभति, एवमेव सब्बञ्ञुतञ्ञाणं एकन्ततो महापकरणेयेव ओकासं लभि.

सत्थु एवं लद्धोकासेन सब्बञ्ञुतञ्ञाणेन यथासुखं सण्हसुखुमधम्मं सम्मसन्तस्स सरीरतो नीलपीतलोहितोदातमञ्जिट्ठपभस्सरवसेन छब्बण्णरस्मियो निक्खमिंसु. केसमस्सूहि चेव अक्खीनञ्च नीलट्ठानेहि नीलरस्मियो निक्खमिंसु, यासं वसेन गगनतलं अञ्जनचुण्णसमोकिण्णं विय उमापुप्फनीलुप्पलदलसञ्छन्नं विय वीतिपतन्तमणितालवण्टं विय सम्पसारितमेचकपटं विय च अहोसि.

छवितो चेव अक्खीनञ्च पीतट्ठानेहि पीतरस्मियो निक्खमिंसु; यासं वसेन दिसाभागा सुवण्णरसधाराभिसिञ्चमाना विय सुवण्णपटपसारिता विय कुङ्कुमचुण्णकणिकारपुप्फसम्परिकिण्णा विय च विरोचिंसु.

मंसलोहितेहि चेव अक्खीनञ्च रत्तट्ठानेहि लोहितरस्मियो निक्खमिंसु यासं वसेन दिसाभागा चीनपिट्ठचुण्णरञ्जिता विय सुपक्कलाखारससिञ्चमाना विय रत्तकम्बलपरिक्खित्ता विय जयसुमनपारिभद्दकबन्धुजीवककुसुमसम्परिकिण्णा विय च विरोचिंसु.

अट्ठीहि चेव दन्तेहि च अक्खीनञ्च सेतट्ठानेहि ओदातरस्मियो निक्खमिंसु; यासं वसेन दिसाभागा रजतघटेहि आसिञ्चमानखीरधारासम्परिकिण्णा विय सम्पसारितरजतपट्टविताना विय, वीतिपतन्तरजततालवण्टा विय, कुन्दकुमुदसिन्दुवारसुमनमल्लिकादिकुसुमसञ्छन्ना विय च विरोचिंसु.

मञ्जिट्ठपभस्सरा पन तम्हा तम्हा सरीरप्पदेसा निक्खमिंसु. इति ता छब्बण्णरस्मियो निक्खमित्वा घनमहापथविं गण्हिंसु.

चतुनहुताधिकद्वियोजनसतसहस्सबहला महापथवी निद्धन्तसुवण्णपिण्डि विय अहोसि. अथ महापथविं भिन्दित्वा हेट्ठा उदकं गण्हिंसु. पथविसन्धारकं अट्ठनहुताधिकचतुयोजनसतसहस्सबहलं उदकं सुवण्णकलसेहि आसिञ्चमानविलीनसुवण्णं विय अहोसि. उदकं विनिविज्झित्वा वातं अग्गहेसुं. छनहुताधिकनवयोजनसतसहस्सबहलो वातो समुस्सितसुवण्णक्खन्धो विय अहोसि. वातं विनिविज्झित्वा हेट्ठा अजटाकासं पक्खन्दिंसु.

उपरिभागेन उग्गन्त्वापि चातुमहाराजिके गण्हिंसु. ते विनिविज्झित्वा तावतिंसे ततो यामे ततो तुसिते ततो निम्मानरती ततो परनिम्मितवसवत्ती ततो नव ब्रह्मलोके ततो वेहप्फले ततो पञ्च सुद्धावासे विनिविज्झित्वा चत्तारो आरुप्पे गण्हिंसु. चत्तारो च आरुप्पे विनिविज्झित्वा अजटाकासं पक्खन्दिंसु.

तिरियभागेहि अनन्ता लोकधातुयो पक्खन्दिंसु. एत्तकेसु ठानेसु चन्दम्हि चन्दप्पभा नत्थि, सूरिये सूरियप्पभा नत्थि, तारकरूपेसु तारकरूपप्पभा नत्थि, देवतानं उय्यानविमानकप्परुक्खेसु चेव सरीरेसु च आभरणेसु चाति सब्बत्थ पभा नत्थि. तिसहस्सिमहासहस्सिलोकधातुया आलोकफरणसमत्थो महाब्रह्मापि सूरियुग्गमने खज्जोपनको विय अहोसि. चन्दसूरियतारकरूपदेवतुय्यानविमानकप्परुक्खानं परिच्छेदमत्तकमेव पञ्ञायित्थ. एत्तकं ठानं बुद्धरस्मीहियेव अज्झोत्थटं अहोसि. अयञ्च नेव बुद्धानं अधिट्ठानिद्धि, न भावनामयिद्धि. सण्हसुखुमधम्मं पन सम्मसतो लोकनाथस्स लोहितं पसीदि, वत्थुरूपं पसीदि, छविवण्णो पसीदि. चित्तसमुट्ठाना वण्णधातु समन्ता असीतिहत्थमत्ते पदेसे निच्चलाव अट्ठासि. इमिना नीहारेन सत्ताहं सम्मसि.

सत्त रत्तिन्दिवानि सम्मसितधम्मो कित्तको अहोसीति? अनन्तो अपरिमाणो अहोसि. अयं ताव मनसादेसना नाम. सत्था पन एवं सत्ताहं मनसा चिन्तितधम्मं वचीभेदं कत्वा देसेन्तो वस्ससतेनपि वस्ससहस्सेनपि वस्ससतसहस्सेनपि मत्थकं पापेत्वा देसेतुं न सक्कोतीति न वत्तब्बं. अपरभागेपि हि तथागतो तावतिंसभवने पारिच्छत्तकमूले पण्डुकम्बलसिलायं दससहस्सचक्कवाळदेवतानं मज्झे निसिन्नो मातरं कायसक्खिं कत्वा कुसला धम्मा, अकुसला धम्मा, अब्याकता धम्माति धम्मं देसेन्तो सतभागेन सहस्सभागेन सतसहस्सभागेन धम्मन्तरा धम्मन्तरं सङ्कमित्वा सङ्कमित्वाव देसेसि. तयो मासे निरन्तरं पवत्तितदेसना वेगेन पवत्ता आकासगङ्गा विय अधोमुखठपितउदकघटा निक्खन्तउदकधारा विय च हुत्वा अनन्ता अपरिमाणा अहोसि.

बुद्धानञ्हि भत्तानुमोदनकालेपि थोकं वड्ढेत्वा अनुमोदेन्तानं देसना दीघमज्झिमनिकायप्पमाणा होति. पच्छाभत्तं पन सम्पत्तपरिसाय धम्मं देसेन्तानं देसना संयुत्तअङ्गुत्तरिकद्वेमहानिकायप्पमाणाव होति. कस्मा? बुद्धानञ्हि भवङ्गपरिवासो लहुको दन्तावरणं सुफुसितं मुखादानं सिलिट्ठं जिव्हा मुदुका सरो मधुरो वचनं लहुपरिवत्तं. तस्मा तं मुहुत्तं देसितधम्मोपि एत्तको होति. तेमासं देसितधम्मो पन अनन्तो अपरिमाणोयेव.

आनन्दत्थेरो हि बहुस्सुतो तिपिटकधरो पञ्चदस गाथासहस्सानि सट्ठि पदसहस्सानि लतापुप्फानि आकड्ढन्तो विय ठितपदेनेव ठत्वा गण्हाति वा वाचेति वा देसेति वा. एत्तको थेरस्स एको उद्देसमग्गो नाम होति. थेरस्स हि अनुपदं उद्देसं ददमानो अञ्ञो दातुं न सक्कोति, न सम्पापुणाति. सम्मासम्बुद्धोव सम्पापुणेय्य. एवं अधिमत्तसतिमा अधिमत्तगतिमा अधिमत्तधितिमा सावको सत्थारा तेमासं इमिना नीहारेन देसितदेसनं वस्ससतं वस्ससहस्सं उग्गण्हन्तोपि मत्थकं पापेतुं न सक्कोति.

एवं तेमासं निरन्तरं देसेन्तस्स पन तथागतस्स कबळीकाराहारप्पटिबद्धं उपादिन्नकसरीरं कथं यापेसीति? पटिजग्गनेनेव. बुद्धानञ्हि सो सो कालो सुववत्थितो सुपरिच्छिन्नो सुपच्चक्खो. तस्मा भगवा धम्मं देसेन्तोव मनुस्सलोके कालं ओलोकेति. सो भिक्खाचारवेलं सल्लक्खेत्वा निम्मितबुद्धं मापेत्वा ‘इमस्स चीवरग्गहणं पत्तग्गहणं सरकुत्ति आकप्पो च एवरूपो नाम होतु, एत्तकं नाम धम्मं देसेतू’ति अधिट्ठाय पत्तचीवरमादाय अनोतत्तदहं गच्छति. देवता नागलतादन्तकट्ठं देन्ति. तं खादित्वा अनोतत्तदहे सरीरं पटिजग्गित्वा मनोसिलातले ठितो सुरत्तदुपट्टं निवासेत्वा चीवरं पारुपित्वा चातुमहाराजदत्तियं सेलमयं पत्तं आदाय उत्तरकुरुं गच्छति. ततो पिण्डपातं आहरित्वा अनोतत्तदहतीरे निसिन्नो तं परिभुञ्जित्वा दिवाविहाराय चन्दनवनं गच्छति.

धम्मसेनापतिसारिपुत्तत्थेरोपि तत्थ गन्त्वा सम्मासम्बुद्धस्स वत्तं कत्वा एकमन्तं निसीदति. अथस्स सत्था नयं देति. ‘सारिपुत्त, एत्तको धम्मो मया देसितो’ति आचिक्खति. एवं सम्मासम्बुद्धे नयं देन्ते पटिसम्भिदाप्पत्तस्स अग्गसावकस्स वेलन्ते ठत्वा हत्थं पसारेत्वा दस्सितसमुद्दसदिसं नयदानं होति. थेरस्सापि नयसतेन नयसहस्सेन नयसतसहस्सेन भगवता देसितधम्मो उपट्ठातियेव.

सत्था दिवाविहारं निसीदित्वा धम्मं देसेतुं काय वेलाय गच्छतीति? सावत्थिवासीनं कुलपुत्तानं सम्पत्तानं धम्मदेसनवेला नाम अत्थि, ताय वेलाय गच्छति. धम्मं देसेत्वा गच्छन्तं वा आगच्छन्तं वा के जानन्ति के न जानन्तीति? महेसक्खा देवता जानन्ति, अप्पेसक्खा देवता न जानन्ति. कस्मा न जानन्तीति? सम्मासम्बुद्धस्स वा निम्मितबुद्धस्स वा रस्मिआदीसु नानत्ताभावा. उभिन्नम्पि हि तेसं रस्मीसु वा सरेसु वा वचनेसु वा नानत्तं नत्थि.

सारिपुत्तत्थेरोपि सत्थारा देसितं देसितं धम्मं आहरित्वा अत्तनो सद्धिविहारिकानं पञ्चन्नं भिक्खुसतानं देसेसि. तेसं अयं पुब्बयोगो – ते किर कस्सपदसबलस्स काले खुद्दकवग्गुलियोनियं निब्बत्ता पब्भारे ओलम्बन्ता द्विन्नं आभिधम्मिकभिक्खूनं अभिधम्मं सज्झायन्तानं सरे निमित्तं गहेत्वा कण्हपक्खसुक्कपक्खे अजानित्वापि सरे निमित्तग्गाहमत्तकेनेव कालं कत्वा देवलोके निब्बत्तिंसु. एकं बुद्धन्तरं देवलोके वसित्वा तस्मिं काले मनुस्सलोके निब्बत्ता यमकपाटिहारिये पसीदित्वा थेरस्स सन्तिके पब्बजिंसु. थेरो सत्थारा देसितं देसितं धम्मं आहरित्वा तेसं देसेसि. सम्मासम्बुद्धस्स अभिधम्मदेसनापरियोसानञ्च तेसं भिक्खूनं सत्तप्पकरणउग्गहणञ्च एकप्पहारेनेव अहोसि.

अभिधम्मे वाचनामग्गो नाम सारिपुत्तत्थेरप्पभवो. महापकरणे गणनचारोपि थेरेनेव ठपितो. थेरो हि इमिना नीहारेन धम्मन्तरं अमक्खेत्वाव सुखं गहेतुं धारेतुं परियापुणितुं वाचेतुञ्च पहोतीति गणनचारं ठपेसि. एवं सन्ते थेरोव पठमतरं आभिधम्मिको होतीति? न होति. सम्मासम्बुद्धोव पठमतरं आभिधम्मिको. सो हि नं महाबोधिपल्लङ्के निसीदित्वा पटिविज्झि. बुद्धो हुत्वा च पन सत्ताहं एकपल्लङ्केन निसिन्नो उदानं उदानेसि –

‘‘यदा हवे पातुभवन्ति धम्मा,

आतापिनो झायतो ब्राह्मणस्स;

अथस्स कङ्खा वपयन्ति सब्बा,

यतो पजानाति सहेतुधम्मं.

‘‘यदा हवे पातुभवन्ति धम्मा,

आतापिनो झायतो ब्राह्मणस्स;

अथस्स कङ्खा वपयन्ति सब्बा,

यतो खयं पच्चयानं अवेदि.

‘‘यदा हवे पातुभवन्ति धम्मा,

आतापिनो झायतो ब्राह्मणस्स;

विधूपयं तिट्ठति मारसेनं,

सूरियोव ओभासयमन्तलिक्ख’’न्ति. (महाव. १-३; उदा. १-३);

इदं पठमबुद्धवचनं नाम. धम्मपदभाणका पन –

‘‘अनेकजातिसंसारं, सन्धाविस्सं अनिब्बिसं;

गहकारं गवेसन्तो, दुक्खा जाति पुनप्पुनं.

‘‘गहकारक दिट्ठोसि, पुन गेहं न काहसि;

सब्बा ते फासुका भग्गा, गहकूटं विसङ्खतं;

विसङ्खारगतं चित्तं, तण्हानं खयमज्झगा’’ति. (ध. प. १५३-१५४);

इदं पठमबुद्धवचनं नामाति वदन्ति.

यमकसालानमन्तरे निपन्नेन परिनिब्बानसमये ‘‘हन्द दानि, भिक्खवे, आमन्तयामि वो, वयधम्मा सङ्खारा, अप्पमादेन सम्पादेथा’’ति (दी. नि. २.२१८) वुत्तवचनं पच्छिमबुद्धवचनं नाम.

उभिन्नमन्तरे पञ्चचत्तालीस वस्सानि पुप्फदामं गन्थेन्तेन विय, रतनावलिं आवुनन्तेन विय, च कथितो अमतप्पकासनो सद्धम्मो मज्झिमबुद्धवचनं नाम.

तं सब्बम्पि सङ्गय्हमानं पिटकतो तीणि पिटकानि होन्ति, निकायतो पञ्च निकाया, अङ्गतो नवङ्गानि, धम्मक्खन्धतो चतुरासीतिधम्मक्खन्धसहस्सानि. कथं? सब्बम्पि हेतं पिटकतो विनयपिटकं सुत्तन्तपिटकं अभिधम्मपिटकन्ति तिप्पभेदमेव होति. तत्थ उभयानि पातिमोक्खानि द्वे विभङ्गा द्वावीसति खन्धका सोळस परिवाराति इदं विनयपिटकं नाम. ब्रह्मजालादिचतुत्तिंससुत्तसङ्गहो दीघनिकायो. मूलपरियायसुत्तादिदियड्ढसतद्वेसुत्तसङ्गहो मज्झिमनिकायो. ओघतरणसुत्तादिसत्तसुत्तसहस्ससत्तसतद्वासट्ठिसुत्तसङ्गहो संयुत्तनिकायो. चित्तपरियादानसुत्तादिनवसुत्तसहस्सपञ्चसतसत्तपञ्ञाससुत्तसङ्गहो अङ्गुत्तरनिकायो. खुद्दकपाठधम्मपदउदानइतिवुत्तकसुत्तनिपातविमानवत्थुपेतवत्थुथेरगाथाथेरीगाथाजातकनिद्देसपटिसम्भिदाअपदानबुद्धवंसचरियापिटकवसेन पन्नरसप्पभेदो खुद्दकनिकायोति इदं सुत्तन्तपिटकं नाम. धम्मसङ्गणीआदीनि सत्त पकरणानि अभिधम्मपिटकं नाम. तत्थ

विविधविसेसनयत्ता, विनयनतो चेव कायवाचानं;

विनयत्थविदूहि अयं, विनयो विनयोति अक्खातो.

विविधा हि एत्थ पञ्चविधपातिमोक्खुद्देसपाराजिकादिसत्तआपत्तिक्खन्धमातिकाविभङ्गादिप्पभेदा नया विसेसभूता च दळ्हीकम्मसिथिलकरणप्पयोजना अनुपञ्ञत्तिनया. कायिकवाचसिकअज्झाचारनिसेधनतो चेस कायं वाचञ्च विनेति. तस्मा विविधनयत्ता विसेसनयत्ता कायवाचानञ्च विनयनतो अयं विनयो विनयोति अक्खातो. तेनेतमेतस्स वचनत्थकोसल्लत्थं वुत्तं –

‘‘विविधविसेसनयत्ता, विनयनतो चेव कायवाचानं;

विनयत्थविदूहि अयं, विनयो विनयोति अक्खातो’’ति.

इतरं पन –

अत्थानं सूचनतो, सुवुत्ततो सवनतोथ सूदनतो;

सुत्ताणा सुत्तसभागतो च ‘सुत्त’न्ति अक्खातं.

तञ्हि अत्तत्थपरत्थादिभेदे अत्थे सूचेति. सुवुत्ता चेत्थ अत्था वेनेय्यज्झासयानुलोमेन वुत्तत्ता. सवति चेतं अत्थे, सस्समिव फलं, पसवतीति वुत्तं होति. सूदति चेतं, धेनु विय खीरं, पग्घरतीति वुत्तं होति. सुट्ठु च ने तायति रक्खतीति वुत्तं होति. सुत्तसभागञ्चेतं. यथा हि तच्छकानं सुत्तं पमाणं होति एवमेतम्पि विञ्ञूनं. यथा च सुत्तेन सङ्गहितानि पुप्फानि न विकिरियन्ति न विद्धंसियन्ति एवमेतेन सङ्गहिता अत्था. तेनेतमेतस्स वचनत्थकोसल्लत्थं वुत्तं –

‘‘अत्थानं सूचनतो, सुवुत्ततो सवनतोथ सूदनतो;

सुत्ताणा सुत्तसभागतो च सुत्तन्ति अक्खात’’न्ति.

अभिधम्मस्स वचनत्थो वुत्तोयेव. अपरो नयो –

यं एत्थ वुड्ढिमन्तो, सलक्खणा पूजिता परिच्छिन्ना;

वुत्ताधिका च धम्मा, अभिधम्मो तेन अक्खातो.

अयञ्हि अभिसद्दो वुड्ढिलक्खणपूजितपरिच्छिन्नाधिकेसु दिस्सति. तथा हेस ‘‘बाळ्हा मे दुक्खा वेदना अभिक्कमन्ति, नो पटिक्कमन्ती’’तिआदीसु (म. नि. ३.३८४; सं. नि. ५.१९५) वुड्ढियं आगतो. ‘‘या ता रत्तियो अभिञ्ञाता अभिलक्खिता’’तिआदीसु (म. नि. १.४९) लक्खणे. ‘‘राजाभिराजा मनुजिन्दो’’तिआदीसु (म. नि. २.३९९; सु. नि. ५५८) पूजिते. ‘‘पटिबलो विनेतुं अभिधम्मे अभिविनये’’तिआदीसु (महाव. ८५) परिच्छिन्ने; अञ्ञमञ्ञसङ्करविरहिते धम्मे च विनये चाति वुत्तं होति. ‘‘अभिक्कन्तेन वण्णेना’’तिआदीसु (वि. व. ७५) अधिके.

एत्थ च ‘‘रूपूपपत्तिया मग्गं भावेति मेत्तासहगतेन चेतसा एकं दिसं फरित्वा विहरती’’तिआदिना (ध. स. १६३ आदयो) नयेन वुड्ढिमन्तोपि धम्मा वुत्ता. ‘‘रूपारम्मणं वा सद्दारम्मणं वा’’तिआदिना (ध. स. १) नयेन आरम्मणादीहि लक्खणीयत्ता सलक्खणापि. ‘‘सेक्खा धम्मा, असेक्खा धम्मा, लोकुत्तरा धम्मा’’तिआदिना (ध. स. तिकमातिका ११; दुकमातिका १२) नयेन पूजितापि; पूजारहाति अधिप्पायो. ‘‘फस्सो होति, वेदना होती’’तिआदिना (ध. स. १) नयेन सभावपरिच्छिन्नत्ता परिच्छिन्नापि. ‘‘महग्गता धम्मा, अप्पमाणा धम्मा, अनुत्तरा धम्मा’’तिआदिना (ध. स. तिकमातिका १२; दुकमातिका ९९) नयेन अधिकापि धम्मा वुत्ता. तेनेतमेतस्स वचनत्थकोसल्लत्थं वुत्तं –

‘‘यं एत्थ वुड्ढिमन्तो, सलक्खणा पूजिता परिच्छिन्ना;

वुत्ताधिका च धम्मा, अभिधम्मो तेन अक्खातो’’ति.

यं पनेत्थ अविसिट्ठं, तं –

पिटकं पिटकत्थविदू, परियत्तिब्भाजनत्थतो आहु;

तेन समोधानेत्वा, तयोपि विनयादयो ञेय्या.

परियत्तिपि हि ‘‘मा पिटकसम्पदानेना’’तिआदीसु (अ. नि. ३.६६) पिटकन्ति वुच्चति. ‘‘अथ पुरिसो आगच्छेय्य कुदालपिटकंआदाया’’तिआदीसु (म. नि. १.२२८; अ. नि. ३.७०) यंकिञ्चि भाजनम्पि. तस्मा पिटकं पिटकत्थविदू परियत्तिभाजनत्थतो आहु.

इदानि तेन समोधानेत्वा तयोपि विनयादयो ञेय्याति. तेन एवं दुविधत्थेन पिटकसद्देन सह समासं कत्वा विनयो च सो पिटकञ्च परियत्तिभावतो, तस्स तस्स अत्थस्स भाजनतो चाति विनयपिटकं. यथावुत्तेनेव नयेन सुत्तन्तञ्च तं पिटकञ्चाति सुत्तन्तपिटकं. अभिधम्मो च सो पिटकञ्चाति अभिधम्मपिटकन्ति एवमेते तयोपि विनयादयो ञेय्या.

एवं ञत्वा च पुनपि तेस्वेव पिटकेसु नानप्पकारकोसल्लत्थं –

देसनासासनकथाभेदं तेसु यथारहं;

सिक्खापहानगम्भीरभावञ्च परिदीपये.

परियत्तिभेदं सम्पत्तिं, विपत्तिञ्चापि यं यहिं;

पापुणाति यथा भिक्खु, तम्पि सब्बं विभावये.

तत्रायं परिदीपना विभावना च – एतानि हि तीणि पिटकानि यथाक्कमं आणावोहारपरमत्थदेसना, यथापराधयथानुलोमयथाधम्मसासनानि, संवरासंवरदिट्ठिविनिवेठननामरूपपरिच्छेदकथाति च वुच्चन्ति.

एत्थ हि विनयपिटकं आणारहेन भगवता आणाबाहुल्लतो देसितत्ता आणादेसना; सुत्तन्तपिटकं वोहारकुसलेन भगवता वोहारबाहुल्लतो देसितत्ता वोहारदेसना; अभिधम्मपिटकं परमत्थकुसलेन भगवता परमत्थबाहुल्लतो देसितत्ता परमत्थदेसनाति वुच्चति.

तथा पठमं ये ते पचुरापराधा सत्ता ते यथापराधं एत्थ सासिताति यथापराधसासनं; दुतियं अनेकज्झासयानुसयचरियाधिमुत्तिका सत्ता यथानुलोमं एत्थ सासिताति यथानुलोमसासनं; ततियं धम्मपुञ्जमत्ते ‘अहं ममा’ति सञ्ञिनो सत्ता यथाधम्मं एत्थ सासिताति यथाधम्मसासनन्ति वुच्चति.

तथा पठमं अज्झाचारपटिपक्खभूतो संवरासंवरो एत्थ कथितोति संवरासंवरकथा; संवरासंवरोति खुद्दको चेव महन्तो च संवरासंवरो, कम्माकम्मं विय च फलाफलं विय च; दुतियं द्वासट्ठिदिट्ठिपटिपक्खभूता दिट्ठिविनिवेठना एत्थ कथिताति दिट्ठिविनिवेठनकथा; ततियं रागादिपटिपक्खभूतो नामरूपपरिच्छेदो एत्थ कथितोति नामरूपपरिच्छेदकथाति वुच्चति.

तीसुपि चेतेसु तिस्सो सिक्खा तीणि पहानानि चतुब्बिधो च गम्भीरभावो वेदितब्बो. तथा हि विनयपिटके विसेसेन अधिसीलसिक्खा वुत्ता, सुत्तन्तपिटके अधिचित्तसिक्खा, अभिधम्मपिटके अधिपञ्ञासिक्खा.

विनयपिटके च वीतिक्कमप्पहानं, किलेसानं वीतिक्कमपटिपक्खत्ता सीलस्स; सुत्तन्तपिटके परियुट्ठानप्पहानं, परियुट्ठानपटिपक्खत्ता समाधिस्स; अभिधम्मपिटके अनुसयप्पहानं, अनुसयपटिपक्खत्ता पञ्ञाय.

पठमे तदङ्गप्पहानं किलेसानं, इतरेसु विक्खम्भनसमुच्छेदप्पहानानि. पठमे च दुच्चरितसंकिलेसस्स पहानं, इतरेसु तण्हादिट्ठिसंकिलेसानं पहानं.

एकमेकस्मिञ्चेत्थ चतुब्बिधोपि धम्मत्थदेसनापटिवेधगम्भीरभावो वेदितब्बो – तत्थ धम्मोति तन्ति. अत्थोति तस्सायेवत्थो. देसनाति तस्सा मनसा ववत्थापिताय तन्तिया देसना. पटिवेधोति तन्तिया तन्तिअत्थस्स च यथाभूतावबोधो. तीसुपि चेतेसु एते धम्मत्थदेसनापटिवेधा. यस्मा ससादीहि विय महासमुद्दो मन्दबुद्धीहि दुक्खोगाहा अलब्भनेय्यपतिट्ठा च तस्मा गम्भीरा. एवं एकमेकस्मिं एत्थ चतुब्बिधोपि गम्भीरभावो वेदितब्बो.

अपरो नयो – धम्मोति हेतु. वुत्तञ्हेतं – ‘‘हेतुम्हि ञाणं धम्मपटिसम्भिदा’’ति (विभ. ७२०). अत्थोति हेतुफलं. वुत्तञ्हेतं – ‘‘हेतुफले ञाणं अत्थपटिसम्भिदा’’ति (विभ. ७२०). देसनाति पञ्ञत्ति, यथाधम्मं धम्माभिलापोति अधिप्पायो; अनुलोमपटिलोमसङ्खेपवित्थारादिवसेन वा कथनं. पटिवेधोति अभिसमयो. सो च लोकियलोकुत्तरो. विसयतो च असम्मोहतो च; अत्थानुरूपं धम्मेसु, धम्मानुरूपं अत्थेसु, पञ्ञत्तिपथानुरूपं पञ्ञत्तीसु अवबोधो. तेसं तेसं वा तत्थ तत्थ वुत्तधम्मानं पटिविज्झितब्बो सलक्खणसङ्खातो अविपरीतसभावो.

इदानि यस्मा एतेसु पिटकेसु यं यं धम्मजातं वा अत्थजातं वा या चायं यथा यथा ञापेतब्बो अत्थो सोतूनं ञाणस्स अभिमुखो होति तथा तथा तदत्थजोतिका देसना, यो चेत्थ अविपरीतावबोधसङ्खातो पटिवेधो तेसं तेसं वा धम्मानं पटिविज्झितब्बो सलक्खणसङ्खातो अविपरीतसभावो – सब्बम्पेतं अनुपचितकुसलसम्भारेहि दुप्पञ्ञेहि, ससादीहि विय महासमुद्दो, दुक्खोगाहं अलब्भनेय्यपतिट्ठञ्च, तस्मा गम्भीरं. एवम्पि एकमेकस्मिं एत्थ चतुब्बिधोपि गम्भीरभावो वेदितब्बो. एत्तावता च –

देसनासासनकथाभेदं तेसु यथारहं;

सिक्खापहानगम्भीरभावञ्च परिदीपयेति –

अयं गाथा वुत्तत्था होति.

परियत्तिभेदं सम्पत्तिं, विपत्तिञ्चापि यं यहिं;

पापुणाति यथा भिक्खु, तम्पि सब्बं विभावयेति.

एत्थ पन तीसु पिटकेसु तिविधो परियत्तिभेदो दट्ठब्बो. तिस्सो हि परियत्तियो – अलगद्दूपमा निस्सरणत्था भण्डागारिकपरियत्तीति.

तत्थ या दुग्गहिता उपारम्भादिहेतु परियापुटा अयं अलगद्दूपमा. यं सन्धाय वुत्तं – ‘‘सेय्यथापि, भिक्खवे, पुरिसो अलगद्दत्थिको अलगद्दगवेसी अलगद्दपरियेसनं चरमानो, सो पस्सेय्य महन्तं अलगद्दं, तमेनं भोगे वा नङ्गुट्ठे वा गण्हेय्य, तस्स सो अलगद्दो पटिपरिवत्तित्वा हत्थे वा बाहाय वा अञ्ञतरस्मिं वा अङ्गपच्चङ्गे डंसेय्य, सो ततो निदानं मरणं वा निगच्छेय्य मरणमत्तं वा दुक्खं. तं किस्स हेतु? दुग्गहितत्ता, भिक्खवे, अलगद्दस्स. एवमेव खो, भिक्खवे, इधेकच्चे मोघपुरिसा धम्मं परियापुणन्ति सुत्तं…पे… वेदल्लं, ते तं धम्मं परियापुणित्वा तेसं धम्मानं पञ्ञाय अत्थं न उपपरिक्खन्ति, तेसं ते धम्मा पञ्ञाय अत्थं अनुपपरिक्खतं न निज्झानं खमन्ति, ते उपारम्भानिसंसा चेव धम्मं परियापुणन्ति इतिवादप्पमोक्खानिसंसा च. यस्स चत्थाय धम्मं परियापुणन्ति तञ्चस्स अत्थं नानुभोन्ति. तेसं ते धम्मा दुग्गहिता दीघरत्तं अहिताय दुक्खाय संवत्तन्ति. तं किस्स हेतु? दुग्गहितत्ता, भिक्खवे, धम्मान’’न्ति (म. नि. १.२३८).

या पन सुग्गहिता सीलक्खन्धादिपारिपूरिंयेव आकङ्खमानेन परियापुटा न उपारम्भादिहेतु, अयं निस्सरणत्था. यं सन्धाय वुत्तं – ‘‘तेसं ते धम्मा सुग्गहिता दीघरत्तं हिताय सुखाय संवत्तन्ति. तं किस्स हेतु? सुग्गहितत्ता, भिक्खवे, धम्मान’’न्ति (म. नि. १.२३९).

यं पन परिञ्ञातक्खन्धो पहीनकिलेसो भावितमग्गो पटिविद्धाकुप्पो सच्छिकतनिरोधो खीणासवो केवलं पवेणिपालनत्थाय वंसानुरक्खणत्थाय परियापुणाति, अयं भण्डागारिकपरियत्तीति.

विनये पन सुप्पटिपन्नो भिक्खु सीलसम्पदं निस्साय तिस्सो विज्जा पापुणाति, तासंयेव च तत्थ पभेदवचनतो. सुत्ते सुप्पटिपन्नो समाधिसम्पदं निस्साय छळभिञ्ञा पापुणाति, तासंयेव च तत्थ पभेदवचनतो. अभिधम्मे सुप्पटिपन्नो पञ्ञासम्पदं निस्साय चतस्सो पटिसम्भिदा पापुणाति तासञ्च तत्थेव पभेदवचनतो. एवमेतेसु सुप्पटिपन्नो यथाक्कमेन इमं विज्जात्तयछळभिञ्ञाचतुपटिसम्भिदाप्पभेदं सम्पत्तिं पापुणाति.

विनये पन दुप्पटिपन्नो अनुञ्ञातसुखसम्फस्सअत्थरणपावुरणादिफस्ससामञ्ञतो पटिक्खित्तेसु उपादिन्नकफस्सादीसु अनवज्जसञ्ञी होति. वुत्तञ्हेतं – ‘‘तथाहं भगवता धम्मं देसितं आजानामि, यथा येमे अन्तरायिका धम्मा वुत्ता भगवता ते पटिसेवतो नालं अन्तरायाया’’ति (पाचि. ४१७; म. नि. १.२३४). ततो दुस्सीलभावं पापुणाति. सुत्ते दुप्पटिपन्नो ‘‘चत्तारोमे, भिक्खवे, पुग्गला सन्तो संविज्जमाना लोकस्मि’’न्तिआदीसु (अ. नि. ४.५) अधिप्पायं अजानन्तो दुग्गहितं गण्हाति. यं सन्धाय वुत्तं – ‘‘अत्तना दुग्गहितेन अम्हे चेव अब्भाचिक्खति अत्तानञ्च खनति बहुञ्च अपुञ्ञं पसवती’’ति (पाचि. ४१७; म. नि. १.२३६). ततो मिच्छादिट्ठितं पापुणाति. अभिधम्मे दुप्पटिपन्नो धम्मचिन्तं अतिधावन्तो अचिन्तेय्यानिपि चिन्तेति, ततो चित्तक्खेपं पापुणाति. वुत्तञ्हेतं – ‘‘चत्तारिमानि, भिक्खवे, अचिन्तेय्यानि, न चिन्तेतब्बानि, यानि चिन्तेन्तो उम्मादस्स विघातस्स भागी अस्सा’’ति (अ. नि. ४.७७). एवमेतेसु दुप्पटिपन्नो यथाक्कमेन इमं दुस्सीलभावमिच्छादिट्ठिताचित्तक्खेपप्पभेदं विपत्तिं पापुणातीति. एत्तावता च –

परियत्तिभेदं सम्पत्तिं, विपत्तिञ्चापि यं यहिं;

पापुणाति यथा भिक्खु, तम्पि सब्बं विभावयेति.

अयम्पि गाथा वुत्तत्था होति. एवं नानप्पकारतो पिटकानि ञत्वा तेसं वसेन सब्बम्पेतं सङ्गय्हमानं तीणि पिटकानि होन्ति.

कथं निकायतो पञ्च निकायाति? सब्बमेव हेतं दीघनिकायो मज्झिमनिकायो संयुत्तनिकायो अङ्गुत्तरनिकायो खुद्दकनिकायोति पञ्चप्पभेदं होति. तत्थ कतमो दीघनिकायो? तिवग्गसङ्गहानि ब्रह्मजालादीनि चतुत्तिंस सुत्तानि.

चतुत्तिंसेव सुत्तन्ता, तिवग्गो यस्स सङ्गहो;

एस दीघनिकायोति, पठमो अनुलोमिको.

कस्मा पनेस दीघनिकायोति वुच्चति? दीघप्पमाणानं सुत्तानं समूहतो निवासतो च. समूहनिवासा हि निकायोति वुच्चन्ति. ‘‘नाहं, भिक्खवे, अञ्ञं एकनिकायम्पि समनुपस्सामि एवं चित्तं यथयिदं, भिक्खवे, तिरच्छानगता पाणा (सं. नि. ३.१००), पोणिकनिकायो, चिक्खल्लिकनिकायो’’ति. एवमादीनि चेत्थ साधकानि सासनतो लोकतो च. एवं सेसानम्पि निकायभावे वचनत्थो वेदितब्बो.

कतमो मज्झिमनिकायो? मज्झिमप्पमाणानि पञ्चदसवग्गसङ्गहानि मूलपरियायसुत्तादीनि दियड्ढसतं द्वे च सुत्तानि.

दियड्ढसतसुत्तन्ता, द्वे च सुत्तानि यत्थ सो;

निकायो मज्झिमो पञ्च, दसवग्गपरिग्गहो.

कतमो संयुत्तनिकायो? देवतासंयुत्तादिवसेन ठितानि ओघतरणादीनि सत्त सुत्तसहस्सानि सत्त सुत्तसतानि च द्वासट्ठि च सुत्तानि.

सत्त सुत्तसहस्सानि, सत्त सुत्तसतानि च;

द्वासट्ठि चेव सुत्तन्ता, एसो संयुत्तसङ्गहो.

कतमो अङ्गुत्तरनिकायो? एकेकअङ्गातिरेकवसेन ठितानि चित्तपरियादानादीनि नव सुत्तसहस्सानि पञ्च सुत्तसतानि सत्तपञ्ञासञ्च सुत्तानि.

नव सुत्तसहस्सानि, पञ्च सुत्तसतानि च;

सत्तपञ्ञाससुत्तानि, सङ्ख्या अङ्गुत्तरे अयं.

कतमो खुद्दकनिकायो? सकलं विनयपिटकं, अभिधम्मपिटकं, खुद्दकपाठ, धम्मपदादयो च पुब्बे दस्सिता पञ्चदसप्पभेदा; ठपेत्वा चत्तारो निकाये अवसेसं बुद्धवचनन्ति.

ठपेत्वा चतुरोपेते, निकाये दीघआदिके;

तदञ्ञं बुद्धवचनं, निकायो खुद्दको मतोति.

एवं निकायतो पञ्च निकाया होन्ति.

कथं अङ्गवसेन नवङ्गानीति? सब्बमेव हिदं ‘सुत्तं गेय्यं वेय्याकरणं गाथा उदानं इतिवुत्तकं जातकं अब्भुतधम्मं वेदल्ल’न्ति नवप्पभेदं होति. तत्थ उभतोविभङ्गनिद्देसखन्धकपरिवारा सुत्तनिपाते मङ्गलसुत्तरतनसुत्तनालकसुत्ततुवट्टकसुत्तानि अञ्ञम्पि च सुत्तनामकं तथागतवचनं सुत्तन्ति वेदितब्बं. सब्बम्पि सगाथकं सुत्तं गेय्यन्ति वेदितब्बं. विसेसेन संयुत्तनिकाये सकलोपि सगाथावग्गो. सकलम्पि अभिधम्मपिटकं, निग्गाथकं सुत्तं, यञ्च अञ्ञम्पि अट्ठहि अङ्गेहि असङ्गहितं बुद्धवचनं, तं वेय्याकरणन्ति वेदितब्बं. धम्मपदं थेरगाथा थेरीगाथा सुत्तनिपाते नोसुत्तनामिका सुद्धिकगाथा च गाथाति वेदितब्बा. सोमनस्सञाणमयिकगाथाप्पटिसंयुत्ता द्वासीति सुत्तन्ता उदानन्ति वेदितब्बं. ‘वुत्तञ्हेतं भगवता’तिआदिनयप्पवत्ता (इतिवु. १) दसुत्तरसतसुत्तन्ता इतिवुत्तकन्ति वेदितब्बं. अपण्णकजातकादीनि पञ्ञासाधिकानि पञ्च जातकसतानि जातकन्ति वेदितब्बं. ‘‘चत्तारोमे, भिक्खवे, अच्छरिया अब्भुता धम्मा आनन्दे’’तिआदिनयपवत्ता (दी. नि. २.२०९; अ. नि. ४.१२९) सब्बेपि अच्छरियअब्भुतधम्मप्पटिसंयुत्ता सुत्तन्ता अब्भुतधम्मन्ति वेदितब्बं.

चूळवेदल्लमहावेदल्लसम्मादिट्ठिसक्कपञ्हसङ्खारभाजनीयमहापुण्णमसुत्तादयो सब्बेपि वेदञ्च तुट्ठिञ्च लद्धा लद्धा पुच्छितसुत्तन्ता वेदल्लन्ति वेदितब्बं. एवमेतं अङ्गतो नवङ्गानि.

कथं धम्मक्खन्धतो चतुरासीति धम्मक्खन्धसहस्सानीति? सब्बमेव हिदं बुद्धवचनं.

‘‘द्वासीति बुद्धतो गण्हिं, द्वे सहस्सानि भिक्खुतो;

चतुरासीति सहस्सानि, ये मे धम्मा पवत्तिनो’’ति. (थेरगा. १०२७);

एवं परिदीपितधम्मक्खन्धवसेन चतुरासीतिसहस्सप्पभेदं होति. तत्थ एकानुसन्धिकं सुत्तं एको धम्मक्खन्धो. यं अनेकानुसन्धिकं तत्थ अनुसन्धिवसेन धम्मक्खन्धगणना. गाथाबन्धेसु पञ्हापुच्छनं एको धम्मक्खन्धो, विस्सज्जनं एको. अभिधम्मे एकमेकं तिकदुकभाजनं एकमेकञ्च चित्तवारभाजनं एको धम्मक्खन्धो. विनये अत्थि वत्थु, अत्थि मातिका, अत्थि पदभाजनीयं, अत्थि आपत्ति, अत्थि अनापत्ति, अत्थि अन्तरापत्ति, अत्थि तिकच्छेदो. तत्थ एकमेको कोट्ठासो एकमेको धम्मक्खन्धोति वेदितब्बो. एवं धम्मक्खन्धतो चतुरासीति धम्मक्खन्धसहस्सानि.

एवमेतं सब्बम्पि बुद्धवचनं पञ्चसतिकसङ्गीतिकाले सङ्गायन्तेन महाकस्सपप्पमुखेन वसीगणेन अयं धम्मो अयं विनयो, इदं पठमबुद्धवचनं, इदं मज्झिमबुद्धवचनं, इदं पच्छिमबुद्धवचनं, इदं विनयपिटकं, इदं सुत्तन्तपिटकं, इदं अभिधम्मपिटकं, अयं दीघनिकायो…पे… अयं खुद्दकनिकायो, इमानि सुत्तादीनि नवङ्गानि, इमानि चतुरासीति धम्मक्खन्धसहस्सानीति इमं पभेदं ववत्थपेत्वाव सङ्गीतं. न केवलञ्च इममेव अञ्ञम्पि उद्दानसङ्गहवग्गसङ्गहपेय्यालसङ्गहएकनिपातदुकनिपातादिनिपातसङ्गहसंयुत्तसङ्गह पण्णाससङ्गहादिअनेकविधं, तीसु पिटकेसु सन्दिस्समानं सङ्गहप्पभेदं ववत्थपेत्वाव सत्तहि मासेहि सङ्गीतं.

सङ्गीतिपरियोसाने चस्स इदं महाकस्सपत्थेरेन दसबलस्स सासनं पञ्चवस्ससहस्सपरिमाणकालं पवत्तनसमत्थं कतन्ति सञ्जातप्पमोदा साधुकारं विय ददमाना अयं महापथवी उदकपरियन्तं कत्वा अनेकप्पकारं कम्पि सङ्कम्पि सम्पकम्पि सम्पवेधि. अनेकानि च अच्छरियानि पातुरहेसुं.

एवं सङ्गीते पनेत्थ अयं अभिधम्मो पिटकतो अभिधम्मपिटकं, निकायतो खुद्दकनिकायो, अङ्गतो वेय्याकरणं, धम्मक्खन्धतो कतिपयानि धम्मक्खन्धसहस्सानि होन्ति.

तं धारयन्तेसु भिक्खूसु पुब्बे एको भिक्खु सब्बसामयिकपरिसाय निसीदित्वा अभिधम्मतो सुत्तं आहरित्वा धम्मं कथेन्तो ‘‘रूपक्खन्धो अब्याकतो, चत्तारो खन्धा सिया कुसला सिया अकुसला सिया अब्याकता; दसायतना अब्याकता, द्वे आयतना सिया कुसला सिया अकुसला सिया अब्याकता; सोळस धातुयो अब्याकता, द्वे धातुयो सिया कुसला सिया अकुसला सिया अब्याकता; समुदयसच्चं अकुसलं, मग्गसच्चं कुसलं, निरोधसच्चं अब्याकतं, दुक्खसच्चं सिया कुसलं सिया अकुसलं सिया अब्याकतं; दसिन्द्रिया अब्याकता, दोमनस्सिन्द्रियं अकुसलं, अनञ्ञातञ्ञस्सामीतिन्द्रियं कुसलं, चत्तारि इन्द्रियानि सिया कुसला सिया अब्याकता, छ इन्द्रियानि सिया कुसला सिया अकुसला सिया अब्याकता’’ति धम्मकथं कथेसि.

तस्मिं ठाने एको भिक्खु निसिन्नो ‘धम्मकथिक त्वं सिनेरुं परिक्खिपन्तो विय दीघसुत्तं आहरसि, किं सुत्तं नामेत’न्ति आह. ‘अभिधम्मसुत्तं नाम, आवुसो’ति. ‘अभिधम्मसुत्तं कस्मा आहरसि? किं अञ्ञं बुद्धभासितं सुत्तं आहरितुं न वट्टती’ति? ‘अभिधम्मो केन भासितो’ति? ‘न एसो बुद्धभासितो’ति. ‘किं पन ते, आवुसो, विनयपिटकं उग्गहित’न्ति? ‘न उग्गहितं, आवुसो’ति. ‘अविनयधारिताय मञ्ञे त्वं अजानन्तो एवं वदेसी’ति. ‘विनयमत्तमेव, आवुसो, उग्गहित’न्ति. ‘तम्पि ते दुग्गहितं, परिसपरियन्ते निसीदित्वा निद्दायन्तेन उग्गहितं भविस्सति; तुम्हादिसे हि पब्बाजेन्तो वा उपसम्पादेन्तो वा सातिसारो होति’. ‘किं कारणा’? विनयमत्तस्सपि दुग्गहितत्ता; वुत्तञ्हेतं – ‘‘तत्थ अनापत्ति, न विवण्णेतुकामो इङ्घ ताव, आवुसो, सुत्तन्तं वा गाथायो वा अभिधम्मं वा परियापुणस्सु, पच्छापि विनयं परियापुणिस्ससी’’ति (पाचि. ४४२) भणति. ‘‘सुत्तन्ते ओकासं कारापेत्वा अभिधम्मं वा विनयं वा पुच्छति, अभिधम्मे ओकासं कारापेत्वा सुत्तन्तं वा विनयं वा पुच्छति, विनये ओकासं कारापेत्वा सुत्तन्तं वा अभिधम्मं वा पुच्छती’’ति (पाचि. १२२१). ‘त्वं पन एत्तकम्पि न जानासी’ति एत्तकेनपि परवादी निग्गहितो होति.

महागोसिङ्गसुत्तं पन इतोपि बलवतरं. तत्र हि धम्मसेनापति सारिपुत्तत्थेरो अञ्ञमञ्ञं पुच्छितपञ्हञ्च विस्सज्जनञ्च आरोचेतुं सत्थु सन्तिकं गन्त्वा महामोग्गल्लानत्थेरस्स विस्सज्जनं आरोचेन्तो ‘‘इधावुसो सारिपुत्त, द्वे भिक्खू अभिधम्मकथं कथेन्ति, ते अञ्ञमञ्ञं पञ्हं पुच्छन्ति, अञ्ञमञ्ञस्स पञ्हं पुट्ठा विस्सज्जेन्ति, नो च संसादेन्ति, धम्मी च नेसं कथापवत्तिनी होति, एवरूपेन खो, आवुसो, सारिपुत्त, भिक्खुना गोसिङ्गसालवनं सोभेय्या’’ति (म. नि. १.३४३) आह. सत्था आभिधम्मिका नाम मम सासने परिबाहिराति अवत्वा सुवण्णालिङ्गसदिसं गीवं उन्नामेत्वा पुण्णचन्दसस्सिरीकं महामुखं पूरेत्वा ब्रह्मघोसं निच्छारेन्तो ‘‘साधु साधु सारिपुत्ता’’ति महामोग्गल्लानत्थेरस्स साधुकारं दत्वा ‘‘यथा तं मोग्गल्लानो च सम्मा ब्याकरमानो ब्याकरेय्य, मोग्गल्लानो हि सारिपुत्त धम्मकथिको’’ति (म. नि. १.३४३) आह. आभिधम्मिकभिक्खूयेव किर धम्मकथिका नाम, अवसेसा धम्मकथं कथेन्तापि न धम्मकथिका. कस्मा? ते हि धम्मकथं कथेन्ता कम्मन्तरं विपाकन्तरं रूपारूपपरिच्छेदं धम्मन्तरं आलोळेत्वा कथेन्ति. आभिधम्मिका पन धम्मन्तरं न आलोळेन्ति. तस्मा आभिधम्मिको भिक्खु धम्मं कथेतु वा मा वा, पुच्छितकाले पन पञ्हं कथेस्सतीति. अयमेव एकन्तधम्मकथिको नाम होति. इदं सन्धाय सत्था साधुकारं दत्वा ‘सुकथितं मोग्गल्लानेना’ति आह.

अभिधम्मं पटिबाहेन्तो इमस्मिं जिनचक्के पहारं देति, सब्बञ्ञुतञ्ञाणं पटिबाहति, सत्थु वेसारज्जञ्ञाणं पटिनिवत्तेति, सोतुकामं परिसं विसंवादेति, अरियमग्गे आवरणं बन्धति, अट्ठारससु भेदकरवत्थूसु एकस्मिं सन्दिस्सति उक्खेपनीयकम्मतज्जनीयकम्मारहो होति. तं तं कम्मं कत्वा उय्योजेतब्बो ‘गच्छ विघासादो हुत्वा जीविस्ससी’ति.

अथापि एवं वदेय्य – ‘‘सचे अभिधम्मो बुद्धभासितो, यथा अनेकेसु सुत्तसहस्सेसु ‘एकं समयं भगवा राजगहे विहरती’तिआदिना नयेन निदानं सज्जितं, एवमस्सापि निदानं सज्जितं भवेय्या’’ति. सो ‘जातकसुत्तनिपातधम्मपदादीनं एवरूपं निदानं नत्थि, न चेतानि न बुद्धभासितानी’ति पटिक्खिपित्वा उत्तरिपि एवं वत्तब्बो – ‘पण्डित, अभिधम्मो नामेस सब्बञ्ञुबुद्धानंयेव विसयो, न अञ्ञेसं विसयो. बुद्धानञ्हि ओक्कन्ति पाकटा, अभिजाति पाकटा, अभिसम्बोधि पाकटा, धम्मचक्कप्पवत्तनं पाकटं. यमकपाटिहारियं पाकटं, तिदिवक्कमो पाकटो, देवलोके देसितभावो पाकटो, देवोरोहनं पाकटं. यथा नाम चक्कवत्तिरञ्ञो हत्थिरतनं वा अस्सरतनं वा थेनेत्वा यानके योजेत्वा विचरणं नाम अट्ठानं अकारणं; चक्करतनं वा पन थेनेत्वा पलालसकटे ओलम्बित्वा विचरणं नाम अट्ठानं अकारणं; योजनप्पमाणं ओभासनसमत्थं मणिरतनं वा पन कप्पासपच्छियं पक्खिपित्वा वळञ्जनं नाम अट्ठानं अकारणं. कस्मा? राजारहभण्डताय; एवमेव अभिधम्मो नाम न अञ्ञेसं विसयो, सब्बञ्ञुबुद्धानंयेव विसयो. तेसं वसेन देसेतब्बदेसना. बुद्धानञ्हि ओक्कन्ति पाकटा…पे… देवोरोहनं पाकटं. अभिधम्मस्स निदानकिच्चं नाम नत्थि पण्डिता’ति. न हि सक्का एवं वुत्ते परवादिना सहधम्मिकं उदाहरणं उदाहरितुं.

मण्डलारामवासी तिस्सभूतित्थेरो पन महाबोधिनिदानो एस अभिधम्मो नामाति दस्सेतुं ‘‘येन स्वाहं, भिक्खवे, विहारेन पठमाभिसम्बुद्धो विहरामि तस्स पदेसेन विहासि’’न्ति (सं. नि. ५.११) इमं पदेसविहारसुत्तन्तं आहरित्वा कथेसि. दसविधो हि पदेसो नाम – खन्धपदेसो, आयतनपदेसो, धातुपदेसो, सच्चपदेसो, इन्द्रियपदेसो, पच्चयाकारपदेसो, सतिपट्ठानपदेसो, झानपदेसो, नामपदेसो, धम्मपदेसोति. तेसु सत्था महाबोधिमण्डे पञ्चक्खन्धे निप्पदेसेन पटिविज्झि, इमं तेमासं वेदनाक्खन्धवसेनेव विहासि. द्वादसायतनानि अट्ठारस धातुयो निप्पदेसेन पटिविज्झि. इमं तेमासं धम्मायतने वेदनावसेन धम्मधातुयञ्च वेदनावसेनेव विहासि. चत्तारि सच्चानि निप्पदेसेन पटिविज्झि, इमं तेमासं दुक्खसच्चे वेदनावसेनेव विहासि. बावीसतिन्द्रियानि निप्पदेसेन पटिविज्झि, इमं तेमासं वेदनापञ्चकइन्द्रियवसेन विहासि. द्वादसपदिकं पच्चयाकारवट्टं निप्पदेसेन पटिविज्झि, इमं तेमासं फस्सपच्चया वेदनावसेनेव विहासि. चत्तारो सतिपट्ठाने निप्पदेसेन पटिविज्झि, इमं तेमासं वेदनासतिपट्ठानवसेनेव विहासि. चत्तारि झानानि निप्पदेसेन पटिविज्झि, इमं तेमासं झानङ्गेसु वेदनावसेनेव विहासि. नामं निप्पदेसेन पटिविज्झि, इमं तेमासं तत्थ वेदनावसेनेव विहासि. धम्मे निप्पदेसेन पटिविज्झि, इमं तेमासं वेदनात्तिकवसेनेव विहासीति. एवं थेरो पदेसविहारसुत्तन्तवसेन अभिधम्मस्स निदानं कथेसि.

गामवासी सुमनदेवत्थेरो पन हेट्ठालोहपासादे धम्मं परिवत्तेन्तो ‘अयं परवादी बाहा पग्गय्ह अरञ्ञे कन्दन्तो विय, असक्खिकं अड्डं करोन्तो विय च, अभिधम्मे निदानस्स अत्थिभावम्पि न जानाती’ति वत्वा निदानं कथेन्तो एवमाह – एकं समयं भगवा देवेसु विहरति तावतिंसेसु पारिच्छत्तकमूले पण्डुकम्बलसिलायं. तत्र खो भगवा देवानं तावतिंसानं अभिधम्मकथं कथेसि – ‘‘कुसला धम्मा, अकुसला धम्मा, अब्याकता धम्मा’’ति.

अञ्ञेसु पन सुत्तेसु एकमेव निदानं. अभिधम्मे द्वे निदानानि – अधिगमनिदानञ्च देसनानिदानञ्च. तत्थ अधिगमनिदानं दीपङ्करदसबलतो पट्ठाय याव महाबोधिपल्लङ्का वेदितब्बं. देसनानिदानं याव धम्मचक्कप्पवत्तना. एवं उभयनिदानसम्पन्नस्स पनस्स अभिधम्मस्स निदानकोसल्लत्थं इदं ताव पञ्हाकम्मं वेदितब्बं – अयं अभिधम्मो नाम केन पभावितो? कत्थ परिपाचितो? कत्थ अधिगतो? कदा अधिगतो? केन अधिगतो? कत्थ विचितो? कदा विचितो? केन विचितो? कत्थ देसितो? कस्सत्थाय देसितो? किमत्थं देसितो? केहि पटिग्गहितो? के सिक्खन्ति? के सिक्खितसिक्खा? के धारेन्ति? कस्स वचनं? केनाभतोति?

तत्रिदं विस्सज्जनं – केन पभावितोति बोधिअभिनीहारसद्धाय पभावितो. कत्थ परिपाचितोति अड्ढछक्केसु जातकसतेसु. कत्थ अधिगतोति बोधिमूले. कदा अधिगतोति विसाखापुण्णमासियं. केनाधिगतोति सब्बञ्ञुबुद्धेन. कत्थ विचितोति बोधिमण्डे. कदा विचितोति रतनघरसत्ताहे. केन विचितोति सब्बञ्ञुबुद्धेन. कत्थ देसितोति देवेसु तावतिंसेसु. कस्सत्थाय देसितोति देवतानं. किमत्थं देसितोति चतुरोघनिद्धरणत्थं. केहि पटिग्गहितोति देवेहि. के सिक्खन्तीति सेक्खा च पुथुज्जनकल्याणा च. के सिक्खितसिक्खाति अरहन्तो खीणासवा. के धारेन्तीति येसं वत्तति ते धारेन्ति. कस्स वचनन्ति भगवतो वचनं, अरहतो सम्मासम्बुद्धस्स. केनाभतोति आचरियपरम्पराय.

अयञ्हि सारिपुत्तत्थेरो भद्दजि सोभितो पियजाली पियपालो पियदस्सी कोसियपुत्तो सिग्गवो सन्देहो मोग्गलिपुत्तो सुदत्तो धम्मियो दासको सोणको रेवतोति एवमादीहि याव ततियसङ्गीतिकाला आभतो. ततो उद्धं तेसंयेव सिस्सानुसिस्सेहीति एवं ताव जम्बुदीपतले आचरियपरम्पराय आभतो. इमं पन दीपं –

ततो महिन्दो इट्टियो, उत्तियो सम्बलो तथा;

पण्डितो भद्दनामो च, एते नागा महापञ्ञा.

जम्बुदीपा इधागताति (परि. ३, ८).

इमेहि महानागेहि आभतो. ततो उद्धं तेसंयेव सिस्सानुसिस्ससङ्खाताय आचरियपरम्पराय यावज्जतनकाला आभतो.

सुमेधकथा

एवं आभतस्स पनस्स यं तं दीपङ्करदसबलतो पट्ठाय याव महाबोधिपल्लङ्का अधिगमनिदानं, याव धम्मचक्कप्पवत्तना देसनानिदानञ्च वुत्तं, तस्स आविभावत्थं अयं अनुपुब्बिकथा वेदितब्बा –

इतो किर कप्पसतसहस्साधिकानं चतुन्नं असङ्ख्येय्यानं मत्थके अमरवती नाम नगरं अहोसि. तत्थ सुमेधो नाम ब्राह्मणो पटिवसति उभतो सुजातो, मातितो च पितितो च, संसुद्धगहणिको, याव सत्तमा कुलपरिवट्टा अक्खित्तो अनुपकुट्ठो जातिवादेन, अभिरूपो दस्सनीयो पासादिको परमाय वण्णपोक्खरताय समन्नागतो. सो अञ्ञं कम्मं अकत्वा ब्राह्मणसिप्पमेव उग्गण्हि. तस्स दहरकालेयेव मातापितरो कालमकंसु. अथस्स रासिवड्ढको अमच्चो आयपोत्थकं आहरित्वा सुवण्णरजतमणिमुत्तादिपूरिते गब्भे विवरित्वा ‘एत्तकं ते कुमार मातु सन्तकं, एत्तकं पितु सन्तकं, एत्तका अय्यकपय्यकानं सन्तकाति याव सत्तमा कुलपरिवट्टा धनं आचिक्खित्वा एतं पटिपज्जाही’ति आह. सुमेधपण्डितो चिन्तेसि – ‘इमं धनं संहरित्वा मय्हं पितुपितामहादयो परलोकं गच्छन्ता एककहापणम्पि गहेत्वा न गता, मया पन गहेत्वा गमनकारणं कातुं वट्टती’ति सो रञ्ञो आरोचेत्वा नगरे भेरिं चरापेत्वा महाजनस्स दानं दत्वा तापसपब्बज्जं पब्बजि. इमस्मिं पन ठाने सुमेधकथा कथेतब्बा. वुत्तञ्हेतं बुद्धवंसे (बु. वं. २.१-३३) –

कप्पे च सतसहस्से, चतुरो च असङ्खिये;

अमरं नाम नगरं, दस्सनेय्यं मनोरमं.

दसहि सद्देहि अविवित्तं, अन्नपानसमायुतं;

हत्थिसद्दं अस्ससद्दं, भेरिसङ्खरथानि च;

खादथ पिवथ चेव, अन्नपानेन घोसितं.

नगरं सब्बङ्गसम्पन्नं, सब्बकम्ममुपागतं;

सत्तरतनसम्पन्नं, नानाजनसमाकुलं;

समिद्धं देवनगरंव, आवासं पुञ्ञकम्मिनं.

नगरे अमरवतिया, सुमेधो नाम ब्राह्मणो;

अनेककोटिसन्निचयो, पहूतधनधञ्ञवा.

अज्झायको मन्तधरो, तिण्णं वेदान पारगू;

लक्खणे इतिहासे च, सधम्मे पारमिं गतो.

रहोगतो निसीदित्वा, एवं चिन्तेसहं तदा;

दुक्खो पुनब्भवो नाम, सरीरस्स च भेदनं.

जातिधम्मो जराधम्मो, ब्याधिधम्मो सहं तदा;

अजरं अमतं खेमं, परियेसिस्सामि निब्बुतिं.

यंनूनिमं पूतिकायं, नानाकुणपपूरितं;

छड्डयित्वान गच्छेय्यं, अनपेक्खो अनत्थिको.

अत्थि हेहिति सो मग्गो, न सो सक्का न हेतुये;

परियेसिस्सामि तं मग्गं, भवतो परिमुत्तिया.

यथापि दुक्खे विज्जन्ते, सुखं नामपि विज्जति;

एवं भवे विज्जमाने, विभवोपि इच्छितब्बको.

यथापि उण्हे विज्जन्ते, अपरं विज्जति सीतलं;

एवं तिविधग्गि विज्जन्ते, निब्बानं इच्छितब्बकं.

यथापि पापे विज्जन्ते, कल्याणमपि विज्जति;

एवमेव जाति विज्जन्ते, अजातिपिच्छितब्बकं.

यथा गूथगतो पुरिसो, तळाकं दिस्वान पूरितं;

न गवेसति तं तळाकं, न दोसो तळाकस्स सो.

एवं किलेसमलधोवे, विज्जन्ते अमतन्तळे;

न गवेसति तं तळाकं, न दोसो अमतन्तळे.

यथा अरीहि परिरुद्धो, विज्जन्ते गमनम्पथे;

न पलायति सो पुरिसो, न दोसो अञ्जसस्स सो.

एवं किलेसपरिरुद्धो, विज्जमाने सिवे पथे;

न गवेसति तं मग्गं, न दोसो सिवमञ्जसे.

यथापि ब्याधितो पुरिसो, विज्जमाने तिकिच्छके;

न तिकिच्छापेति तं ब्याधिं, न दोसो सो तिकिच्छके.

एवं किलेसब्याधीहि, दुक्खितो परिपीळितो;

न गवेसति तं आचरियं, न दोसो सो विनायके.

यथापि कुणपं पुरिसो, कण्ठे बद्धं जिगुच्छिय;

मोचयित्वान गच्छेय्य, सुखी सेरी सयंवसी.

तथेविमं पूतिकायं, नानाकुणपसञ्चयं;

छड्डयित्वान गच्छेय्यं, अनपेक्खो अनत्थिको.

यथा उच्चारट्ठानम्हि, करीसं नरनारियो;

छड्डयित्वान गच्छन्ति, अनपेक्खा अनत्थिका.

एवमेवाहं इमं कायं, नानाकुणपपूरितं;

छड्डयित्वान गच्छिस्सं, वच्चं कत्वा यथा कुटिं.

यथापि जज्जरं नावं, पलुग्गं उदगाहिनिं;

सामी छड्डेत्वा गच्छन्ति, अनपेक्खा अनत्थिका.

एवमेवाहं इमं कायं, नवच्छिद्दं धुवस्सवं;

छड्डयित्वान गच्छिस्सं, जिण्णनावंव सामिका.

यथापि पुरिसो चोरेहि, गच्छन्तो भण्डमादिय;

भण्डच्छेदभयं दिस्वा, छड्डयित्वान गच्छति.

एवमेव अयं कायो, महाचोरसमो विय;

पहायिमं गमिस्सामि, कुसलच्छेदनाभया.

एवाहं चिन्तयित्वान, नेककोटिसतं धनं;

नाथानाथानं दत्वान, हिमवन्तमुपागमिं.

हिमवन्तस्साविदूरे, धम्मिको नाम पब्बतो;

अस्समो सुकतो मय्हं, पण्णसाला सुमापिता.

चङ्कमं तत्थ मापेसिं, पञ्चदोसविवज्जितं;

अट्ठगुणसमुपेतं, अभिञ्ञाबलमाहरिं.

साटकं पजहिं तत्थ, नवदोसमुपागतं;

वाकचीरं निवासेसिं, द्वादसगुणमुपागतं.

अट्ठदोससमाकिण्णं, पजहिं पण्णसालकं;

उपागमिं रुक्खमूलं, गुणे दसहुपागतं.

वापितं रोपितं धञ्ञं, पजहिं निरवसेसतो;

अनेकगुणसम्पन्नं, पवत्तफलमादियिं.

तत्थप्पधानं पदहिं, निसज्जट्ठानचङ्कमे;

अब्भन्तरम्हि सत्ताहे, अभिञ्ञाबल पापुणिन्ति. (बु. वं. २.१-३३);

तत्थ अस्समो सुकतो मय्हं, पण्णसाला सुमापिताति इमिस्सा पाळिया सुमेधपण्डितेन अस्समपण्णसालाचङ्कमा सहत्था मापिता विय वुत्ता. अयं पनेत्थ अत्थो – महासत्तञ्हि ‘‘हिमवन्तं अज्झोगाहेत्वा अज्ज धम्मिकपब्बतं पविसिस्सामी’’ति निक्खन्तं दिस्वा सक्को देवानमिन्दो विस्सकम्मदेवपुत्तं आमन्तेसि – ‘‘गच्छ, तात, अयं सुमेधपण्डितो ‘पब्बजिस्सामी’ति निक्खन्तो एतस्स वसनट्ठानं मापेही’’ति. सो तस्स वचनं सम्पटिच्छित्वा रमणीयं अस्समं सुगुत्तं पण्णसालं, मनोरमं चङ्कमञ्च मापेसि. भगवा पन तदा अत्तनो पुञ्ञानुभावेन निप्फन्नं तं अस्समपदं सन्धाय ‘‘सारिपुत्त तस्मिं धम्मिकपब्बते –

अस्समो सुकतो मय्हं, पण्णसाला सुमापिता;

चङ्कमं तत्थ मापेसिं, पञ्चदोसविवज्जित’’न्ति. –

आह. तत्थ अस्समो सुकतो मय्हन्ति सुकतो मया. पण्णसाला सुमापिताति पण्णच्छन्ना सालापि मे सुमापिता अहोसि.

पञ्चदोसविवज्जितन्ति पञ्चिमे चङ्कमदोसा नाम थद्धविसमता, अन्तोरुक्खता, गहनच्छन्नता, अतिसम्बाधता, अतिविसालताति. थद्धविसमभूमिभागस्मिञ्हि चङ्कमे चङ्कमन्तस्स पादा रुज्जन्ति, फोटा उट्ठहन्ति, चित्तं एकग्गतं न लभति, कम्मट्ठानं विपज्जति. मुदुसमतले पन फासुविहारं आगम्म कम्मट्ठानं सम्पज्जति. तस्मा थद्धविसमभूमिभागता एको दोसोति वेदितब्बो. चङ्कमनस्स अन्तो वा मज्झे वा कोटियं वा रुक्खे सति पमादमागम्म चङ्कमन्तस्स नलाटं वा सीसं वा पटिहञ्ञतीति अन्तोरुक्खता दुतियो दोसो. तिणलतादिगहनच्छन्ने चङ्कमे चङ्कमन्तो अन्धकारवेलायं उरगादिके पाणे अक्कमित्वा वा मारेति, तेहि वा दट्ठो दुक्खं आपज्जतीति गहनच्छन्नता ततियो दोसो. अतिसम्बाधे चङ्कमे वित्थारतो रतनिके वा अड्ढरतनिके वा चङ्कमन्तस्स परिच्छेदे पक्खलित्वा नखापि अङ्गुलियोपि भिज्जन्तीति अतिसम्बाधता चतुत्थो दोसो. अतिविसाले चङ्कमे चङ्कमन्तस्स चित्तं विधावति, एकग्गतं न लभतीति अतिविसालता पञ्चमो दोसो. पुथुलतो पन दियड्ढरतनं द्वीसु पस्सेसु रतनमत्तअनुचङ्कमं दीघतो सट्ठिहत्थं मुदुतलं समविप्पकिण्णवालुकं चङ्कमं वट्टति, चेतियगिरिम्हि दीपप्पसादकमहामहिन्दत्थेरस्स चङ्कमनं विय, तादिसं तं अहोसि. तेनाह ‘‘चङ्कमं तत्थ मापेसिं, पञ्चदोसविवज्जित’’न्ति.

अट्ठगुणसमुपेतन्ति अट्ठहि समणसुखेहि उपेतं. अट्ठिमानि समणसुखानि नाम धनधञ्ञपरिग्गहाभावो अनवज्जपिण्डपरियेसनभावो, निब्बुतपिण्डभुञ्जनभावो, रट्ठं पीळेत्वा धनसारं वा सीसकहापणादीनि वा गण्हन्तेसु राजकुलेसु रट्ठपीळनकिलेसाभावो, उपकरणेसु निच्छन्दरागभावो, चोरविलोपे निब्भयभावो, राजराजमहामच्चेहि असंसट्ठभावो चतूसु दिसासु अप्पटिहतभावोति. इदं वुत्तं होति ‘‘यथा तस्मिं अस्समे वसन्तेन सक्का होन्ति इमानि अट्ठ समणसुखानि विन्दितुं, एवं अट्ठगुणसमुपेतं तं अस्समं मापेसि’’ न्ति.

अभिञ्ञाबलमाहरिन्ति पच्छा तस्मिं अस्समे वसन्तो कसिणपरिकम्मं कत्वा अभिञ्ञानञ्च समापत्तीनञ्च उप्पादनत्थाय अनिच्चतो दुक्खतो विपस्सनं आरभित्वा थामप्पत्तं विपस्सनाबलं आहरिं. यथा तस्मिं वसन्तो तं बलं आहरितुं सक्कोमि, एवं तं अस्समं तस्स अभिञ्ञत्थाय विपस्सनाबलस्स अनुच्छविकं कत्वा मापेसिन्ति अत्थो.

साटकं पजहिं तत्थ, नवदोसमुपागतन्ति एत्थायं अनुपुब्बिकथा, तदा किर कुटिलेणचङ्कमादिपटिमण्डितं पुप्फूपगफलूपगरुक्खसञ्छन्नं रमणीयं मधुरसलिलासयं अपगतवाळमिगभिंसनकसकुणं पविवेकक्खमं अस्समं मापेत्वा अलङ्कतचङ्कमस्स उभोसु अन्तेसु आलम्बनफलकं संविधाय निसीदनत्थाय चङ्कमवेमज्झे समतलं मुग्गवण्णसिलं मापेत्वा अन्तोपण्णसालायं जटामण्डलवाकचीरतिदण्डकुण्डिकादिके तापसपरिक्खारे मण्डपे पानीयघटपानीयसङ्खपानीयसरावानि अग्गिसालायं अङ्गारकपल्लदारुआदीनीति एवं यं यं पब्बजितानं उपकाराय संवत्तति, तं तं सब्बं मापेत्वा पण्णसालाय भित्तियं ‘‘ये केचि पब्बजितुकामा इमे परिक्खारे गहेत्वा पब्बजन्तू’’ति अक्खरानि छिन्दित्वा देवलोकमेव गते विस्सकम्मदेवपुत्ते सुमेधपण्डितो हिमवन्तपादे गिरिकन्दरानुसारेन अत्तनो निवासनानुरूपं फासुकट्ठानं ओलोकेन्तो नदीनिवत्तने विस्सकम्मनिम्मितं सक्कदत्तियं रमणीयं अस्समं दिस्वा चङ्कमकोटिं गन्त्वा पदवलञ्जं अपस्सन्तो ‘‘धुवं पब्बजिता धुरगामे भिक्खं परियेसित्वा किलन्तरूपा आगन्त्वा पण्णसालं पविसित्वा निसिन्ना भविस्सन्ती’’ति चिन्तेत्वा थोकं आगमेत्वा ‘‘अतिविय चिरायन्ति, जानिस्सामी’’ति पण्णसालकुटिद्वारं विवरित्वा अन्तो पविसित्वा इतो चितो च ओलोकेन्तो महाभित्तियं अक्खरानि वाचेत्वा ‘‘मय्हं कप्पियपरिक्खारा एते, इमे गहेत्वा पब्बजिस्सामी’’ति अत्तना निवत्थपारुतं साटकयुगं पजहि. तेनाह ‘‘साटकं पजहिं तत्था’’ति. एवं पविट्ठो अहं सारिपुत्त तस्सं पण्णसालायं साटकं पजहिं.

नवदोसमुपागतन्ति साटकं पजहन्तो नव दोसे दिस्वा पजहिन्ति दीपेति. तापसपब्बज्जं पब्बजितानञ्हि साटकस्मिं नव दोसा उपट्ठहन्ति. तेसु तस्स महग्घभावो एको दोसो, परपटिबद्धताय उप्पज्जनभावो एको, परिभोगेन लहुं किलिस्सनभावो एको, किलिट्ठो हि धोवितब्बो च रजितब्बो च होति, परिभोगेन लहुकं जीरणभावो एको जिण्णस्स हि तुन्नं वा अग्गळदानं वा कातब्बं होति. पुनपरियेसनाय दुरभिसम्भवभावो एको, तापसपब्बज्जाय असारुप्पभावो एको, पच्चत्थिकानं साधारणभावो एको, यथा हि नं पच्चत्थिका न गण्हन्ति, एवं गोपेतब्बो होति. परिभुञ्जन्तस्स विभूसनट्ठानभावो एको, गहेत्वा चरन्तस्स खन्धभारमहिच्छभावो एकोति.

वाकचीरं निवासेसिन्ति तदा अहं सारिपुत्त इमे नव दोसे दिस्वा साटकं पहाय वाकचीरं निवासेसिं मुञ्जतिणं हीरं हीरं कत्वा गन्थेत्वा कतं वाकचीरं निवासनपारुपनत्थाय आदियिन्ति अत्थो.

द्वादसगुणमुपागतन्ति द्वादसहि आनिसंसेहि समन्नागतं, वाकचीरस्मिञ्हि द्वादसानिसंसा – अप्पग्घं सुन्दरं कप्पियन्ति अयं ताव एको आनिसंसो, सहत्था कातुं सक्काति अयं दुतियो, परिभोगेन सणिकं किलिस्सति धोवियमानेपि पपञ्चो नत्थीति अयं ततियो, परिभोगेन जिण्णेपि सिब्बितब्बाभावो चतुत्थो, पुन परियेसन्तस्स सुखेन करणभावो पञ्चमो, तापसपब्बज्जाय सारुप्पभावो छट्ठो, पच्चत्थिकानं निरुपभोगभावो सत्तमो, परिभुञ्जन्तस्स विभूसनट्ठानाभावो अट्ठमो, धारणे सल्लहुकभावो नवमो, चीवरपच्चये अप्पिच्छभावो दसमो, वाकुप्पत्तिया धम्मिकअनवज्जभावो एकादसमो वाकचीरे नट्ठेपि अनपेक्खभावो द्वादसमोति.

अट्ठदोससमाकिण्णं, पजहिं पण्णसालकन्ति कथं पजहिं? सो किर वरसाटकयुगं ओमुञ्चन्तो चीवरवंसे लग्गितं अनोजपुप्फदामसदिसं रत्तवाकचीरं गहेत्वा निवासेत्वा तस्सुपरि अपरं सुवण्णवण्णं वाकचीरं परिदहित्वा पुन्नागपुप्फसन्थरसदिसं सखुरं अजिनचम्मं एकंसं कत्वा जटामण्डलं पटिमुञ्चित्वा चूळाय सद्धिं निच्चलभावकरणत्थं सारसूचिं पवेसेत्वा मुत्ताजालसदिसाय सिक्काय पवाळवण्णं कुण्डिकं ओदहित्वा तीसु ठानेसु वङ्ककाजं आदाय एकिस्सा काजकोटिया कुण्डिकं, एकिस्सा अङ्कुसकपच्छितिदण्डकादीनि ओलग्गेत्वा खारिकाजं अंसे कत्वा दक्खिणेन हत्थेन कत्तरदण्डं गहेत्वा पण्णसालतो निक्खमित्वा सट्ठिहत्थे महाचङ्कमे अपरापरं चङ्कमन्तो अत्तनो वेसं ओलोकेत्वा ‘‘मय्हं मनोरथो मत्थकं पत्तो, सोभति वत मे पब्बज्जा, बुद्धपच्चेकबुद्धादीहि सब्बेहिपि धीरपुरिसेहि वण्णिता थोमिता अयं पब्बज्जा नाम, पहीनं मे गिहिबन्धनं, निक्खन्तोस्मि नेक्खम्मं, लद्धा मे उत्तमपब्बज्जा, करिस्सामि समणधम्मं, लभिस्सामि अग्गफलसुख’’न्ति उस्साहजातो खारिकाजं ओतारेत्वा चङ्कमवेमज्झे मुग्गवण्णसिलापट्टे सुवण्णपटिमा विय निसिन्नो दिवसभागं वीतिनामेत्वा सायन्हसमयं पण्णसालं पविसित्वा बिदलमञ्चकपस्से कट्ठत्थरिकाय निपन्नो सरीरं उतुं गाहापेत्वा बलवपच्चूसे पबुज्झित्वा अत्तनो आगमनं आवज्जेसि ‘‘अहं घरावासे आदीनवं दिस्वा अमितभोगं अनन्तयसं पहाय अरञ्ञं पविसित्वा नेक्खमगवेसको हुत्वा पब्बजितो, इतो दानि पट्ठाय पमादचारं चरितुं न वट्टति, पविवेकञ्हि पहाय विचरन्तं मिच्छावितक्कमक्खिका खादन्ति, इदानि मया पविवेकमनुब्रूहेतुं वट्टति, अहञ्हि घरावासं पलिबोधतो दिस्वा निक्खन्तो, अयञ्च मनापा पण्णसाला, बेलुवपक्कवण्णा परिभण्डकता भूमि, रजतवण्णा सेतभित्तियो, कपोतपादवण्णं पण्णच्छदनं, विचित्तत्थरणवण्णो बिदलमञ्चको, निवासफासुकं वसनट्ठानं, न एत्तो अतिरेकतरा विय मे गेहसम्पदा पञ्ञायती’’ति पण्णसालाय दोसे विचिनन्तो अट्ठ दोसे पस्सि.

पण्णसालापरिभोगस्मिञ्हि अट्ठ आदीनवा – महासमारम्भेन? दब्बसम्भारे समोधानेत्वा करणपरियेसनभावो एको आदीनवो. तिणपण्णमत्तिकासु पतितासु तासं पुनप्पुनं ठपेतब्बताय निबद्धजग्गनभावो दुतियो, सेनासनं नाम महल्लकस्स पापुणाति, अवेलाय वुट्ठापियमानस्स चित्तेकग्गता न होतीति उट्ठापनीयभावो ततियो, सीतुण्हपटिघातेन कायस्स सुखुमालकरणभावो चतुत्थो, गेहं पविट्ठेन यंकिञ्चि पापं सक्का कातुन्ति गरहपटिच्छादनभावो पञ्चमो, ‘‘मय्ह’’न्ति परिग्गहकरणभावो छट्ठो, गेहस्स अत्थिभावो नामेस दुतियकवासो वियाति सत्तमो ऊकामङ्गुलघरगोळिकादीनं साधारणताय बहुसाधारणभावो अट्ठमोति इमे अट्ठ आदीनवे दिस्वा महासत्तो पण्णसालं पजहि. तेनाह ‘‘अट्ठदोससमाकिण्णं, पजहिं पण्णसालक’’न्ति.

उपागमिं रुक्खमूलं गुणे दसहुपागतन्ति छन्नं पटिक्खिपित्वा दसहि गुणेहि उपेतं रुक्खमूलं उपागतोस्मीति वदति.

तत्रिमे दस गुणा – अप्पसमारम्भता एको गुणो उपगमनमत्तमेव हि तत्थ होतीति. अप्पटिजग्गनता दुतियो तञ्हि सम्मट्ठम्पि असम्मट्ठम्पि परिभोगफासुकं होतियेव. अनुट्ठापनीयभावो ततियो, गरहं नप्पटिच्छादेति, तत्थ हि पापं करोन्तो लज्जतीति गरहाय अप्पटिच्छादनभावो चतुत्थो, अब्भोकासावासो विय कायं न सन्थम्भेतीति कायस्स असन्थम्भनभावो पञ्चमो. परिग्गहकरणाभावो छट्ठो, गेहालयपटिक्खेपो सत्तमो, बहुसाधारणगेहे विय ‘‘पटिजग्गिस्सामि नं, निक्खमथा’’ति नीहरणाभावो अट्ठमो, वसन्तस्स सप्पीतिकभावो नवमो, रुक्खमूलसेनासनस्स गतगतट्ठाने सुलभताय अनपेक्खभावो दसमोति, इमे दस गुणे दिस्वा रुक्खमूलं उपागतोस्मीति वदति.

इमानि एत्तकानि कारणानि सल्लक्खेत्वा महासत्तो पुनदिवसे भिक्खाय गामं पाविसि. अथस्स सम्पत्तगामे मनुस्सा महन्तेन उस्साहेन भिक्खं अदंसु. सो भत्तकिच्चं निट्ठापेत्वा अस्समं आगम्म निसीदित्वा चिन्तेसि ‘‘नाहं ‘आहारं न लभामी’ति पब्बजितो सिनिद्धाहारो नामेस मानमदपुरिसमदे वड्ढेति. आहारमूलकस्स दुक्खस्स अन्तो नत्थि यंनूनाहं वापितं रोपितं धञ्ञनिब्बत्तकं आहारं पजहित्वा पवत्तफलभोजनो भवेय्य’’न्ति. सो ततो पट्ठाय तथा कत्वा घटेन्तो वायमन्तो सत्ताहब्भन्तरेयेव अट्ठ समापत्तियो पञ्च च अभिञ्ञायो निब्बत्तेसि. तेन वुत्तं –

‘‘वापितं रोपितं धञ्ञं, पजहिं निरवसेसतो;

अनेकगुणसम्पन्नं, पवत्तफलमादियिं.

‘‘तत्थप्पधानं पदहिं, निसज्जट्ठानचङ्कमे;

अब्भन्तरम्हि सत्ताहे, अभिञ्ञाबल पापुणि’’न्ति.

एवं मे सिद्धिप्पत्तस्स, वसीभूतस्स सासने;

दीपङ्करो नाम जिनो, उप्पज्जि लोकनायको.

उप्पज्जन्ते च जायन्ते, बुज्झन्ते धम्मदेसने;

चतुरो निमित्ते नाद्दसं, झानरतिसमप्पितो.

पच्चन्तदेसविसये, निमन्तेत्वा तथागतं;

तस्स आगमनं मग्गं, सोधेन्ति तुट्ठमानसा.

अहं तेन समयेन, निक्खमित्वा सकस्समा;

धुनन्तो वाकचीरानि, गच्छामि अम्बरे तदा.

वेदजातं जनं दिस्वा, तुट्ठहट्ठं पमोदितं;

ओरोहित्वान गगना, मनुस्से पुच्छि तावदे.

‘‘तुट्ठहट्ठो पमुदितो, वेदजातो महाजनो;

कस्स सोधीयति मग्गो, अञ्जसं वटुमायनं’’.

ते मे पुट्ठा वियाकंसु ‘‘बुद्धो लोके अनुत्तरो;

दीपङ्करो नाम जिनो, उप्पज्जि लोकनायको;

तस्स सोधीयति मग्गो, अञ्जसं वटुमायनं’’.

‘‘बुद्धो’’ति वचनं सुत्वान, पीति उप्पज्जि तावदे;

‘‘बुद्धो बुद्धो’’ति कथयन्तो, सोमनस्सं पवेदयिं.

तत्थ ठत्वा विचिन्तेसिं, तुट्ठो संविग्गमानसो;

‘‘इध बीजानि रोपिस्सं, खणो वे मा उपच्चगा’’.

यदि बुद्धस्स सोधेथ, एकोकासं ददाथ मे;

अहम्पि सोधयिस्सामि, अञ्जसं वटुमायनं.

अदंसु ते ममोकासं, सोधेतुं अञ्जसं तदा;

‘‘बुद्धो बुद्धो’’ति चिन्तेन्तो, मग्गं सोधेमहं तदा.

अनिट्ठिते पमोकासे, दीपङ्करो महामुनि;

चतूहि सतसहस्सेहि, छळभिञ्ञेहि तादिहि;

खीणासवेहि विमलेहि, पटिपज्जि अञ्जसं जिनो.

पच्चुग्गमना वत्तन्ति, वज्जन्ति भेरियो बहू;

आमोदिता नरमरू, साधुकारं पवत्तयुं.

देवा मनुस्से पस्सन्ति, मनुस्सापि च देवता;

उभोपि ते पञ्जलिका, अनुयन्ति तथागतं.

देवा दिब्बेहि तुरियेहि, मनुस्सा मानुसेहि च;

उभोपि ते वज्जयन्ता, अनुयन्ति तथागतं.

दिब्बं मन्दारवं पुप्फं, पदुमं पारिछत्तकं;

दिसोदिसं ओकिरन्ति, आकासनभगता मरू.

दिब्बं चन्दनचुण्णञ्च, वरगन्धञ्च केवलं;

दिसोदिसं ओकिरन्ति, आकासनभगता मरू.

चम्पकं सललं नीपं, नागपुन्नागकेतकं;

दिसोदिसं उक्खिपन्ति, भूमितलगता नरा.

केसे मुञ्चित्वाहं तत्थ, वाकचीरञ्च चम्मकं;

कलले पत्थरित्वान, अवकुज्जो निपज्जहं.

अक्कमित्वान मं बुद्धो, सह सिस्सेहि गच्छतु;

मा नं कलले अक्कमित्थ, हिताय मे भविस्सति.

पथवियं निपन्नस्स, एवं मे आसि चेतसो;

‘‘इच्छमानो अहं अज्ज, किलेसे झापये मम.

‘‘किं मे अञ्ञातवेसेन, धम्मं सच्छिकतेनिध;

सब्बञ्ञुतं पापुणित्वा, बुद्धो हेस्सं सदेवके.

‘‘किं मे एकेन तिण्णेन, पुरिसेन थामदस्सिना;

सब्बञ्ञुतं पापुणित्वा, सन्तारेस्सं सदेवकं.

‘‘इमिना मे अधिकारेन, कतेन पुरिसुत्तमे;

सब्बञ्ञुतं पापुणित्वा, तारेमि जनतं बहुं.

‘‘संसारसोतं छिन्दित्वा, विद्धंसेत्वा तयो भवे;

धम्मनावं समारुय्ह, सन्तारेस्सं सदेवकं’’.

दीपङ्करो लोकविदू, आहुतीनं पटिग्गहो;

उस्सीसके मं ठत्वान, इदं वचनमब्रवि.

‘‘पस्सथ इमं तापसं, जटिलं उग्गतापनं;

अपरिमेय्ये इतो कप्पे, बुद्धो लोके भविस्सति.

‘‘अहु कपिलव्हया रम्मा, निक्खमित्वा तथागतो;

पधानं पदहित्वान, कत्वा दुक्करकारिकं.

‘‘अजपालरुक्खमूले, निसीदित्वा तथागतो;

तत्थ पायासं पग्गय्ह, नेरञ्जरमुपेहिति.

‘‘नेरञ्जराय तीरम्हि, पायासं अद सो जिनो;

पटियत्तवरमग्गेन, बोधिमूलमुपेहिति.

‘‘ततो पदक्खिणं कत्वा, बोधिमण्डं अनुत्तरो;

अस्सत्थरुक्खमूलम्हि, बुज्झिस्सति महायसो.

‘‘इमस्स जनिका माता, माया नाम भविस्सति;

पिता सुद्धोदनो नाम, अयं हेस्सति गोतमो.

‘‘अनासवा वीतरागा, सन्तचित्ता समाहिता;

कोलितो उपतिस्सो च, अग्गा हेस्सन्ति सावका;

आनन्दो नामुपट्ठाको, उपट्ठिस्सतिमं जिनं.

‘‘खेमा उप्पलवण्णा च, अग्गा हेस्सन्ति साविका;

अनासवा वीतरागा, सन्तचित्ता समाहिता.

‘‘बोधि तस्स भगवतो, अस्सत्थोति पवुच्चति;

चित्तो च हत्थाळवको, अग्गा हेस्सन्तुपट्ठका;

उत्तरा नन्दमाता च, अग्गा हेस्सन्तुपट्ठिका’’.

इदं सुत्वान वचनं, असमस्स महेसिनो;

आमोदिता नरमरू, बुद्धबीजं किर अयं.

उक्कुट्ठिसद्दा वत्तन्ति, अप्फोटेन्ति हसन्ति च;

कतञ्जली नमस्सन्ति, दससहस्सी सदेवका.

यदिमस्स लोकनाथस्स, विरज्झिस्साम सासनं;

अनागतम्हि अद्धाने, हेस्साम सम्मुखा इमं.

यथा मनुस्सा नदिं तरन्ता, पटितित्थं विरज्झिय;

हेट्ठा तित्थे गहेत्वान, उत्तरन्ति महानदिं.

एवमेव मयं सब्बे, यदि मुञ्चामिमं जिनं;

अनागतम्हि अद्धाने, हेस्साम सम्मुखा इमं.

दीपङ्करो लोकविदू, आहुतीनं पटिग्गहो;

मम कम्मं पकित्तेत्वा, दक्खिणं पादमुद्धरि.

ये तत्थासुं जिनपुत्ता, सब्बे पदक्खिणमकंसु मं;

नरा नागा च गन्धब्बा, अभिवादेत्वान पक्कमुं.

दस्सनं मे अतिक्कन्ते, ससङ्घे लोकनायके;

हट्ठतुट्ठेन चित्तेन, आसना वुट्ठहिं तदा.

सुखेन सुखितो होमि, पामोज्जेन पमोदितो;

पीतिया च अभिस्सन्नो, पल्लङ्कं आभुजिं तदा.

पल्लङ्केन निसीदित्वा, एवं चिन्तेसहं तदा;

‘‘वसीभूतो अहं झाने, अभिञ्ञापारमिं गतो.

‘‘दससहस्सिलोकम्हि, इसयो नत्थि मे समा;

असमो इद्धिधम्मेसु, अलभिं ईदिसं सुखं’’.

पल्लङ्काभुजने मय्हं, दससहस्साधिवासिनो;

महानादं पवत्तेसुं, धुवं बुद्धो भविस्ससि.

या पुब्बे बोधिसत्तानं, पल्लङ्कवरमाभुजे;

निमित्तानि पदिस्सन्ति, तानि अज्ज पदिस्सरे.

सीतं ब्यपगतं होति, उण्हञ्च उपसम्मति;

तानि अज्ज पदिस्सन्ति, धुवं बुद्धो भविस्ससि.

दससहस्सी लोकधातू, निस्सद्दा होन्ति निराकुला;

तानि अज्ज पदिस्सन्ति, धुवं बुद्धो भविस्ससि.

महावाता न वायन्ति, न सन्दन्ति सवन्तियो;

तानि अज्ज पदिस्सन्ति, धुवं बुद्धो भविस्ससि.

थलजा दकजा पुप्फा, सब्बे पुप्फन्ति तावदे;

तेपज्ज पुप्फिता सब्बे, धुवं बुद्धो भविस्ससि.

लता वा यदि वा रुक्खा, फलभारा होन्ति तावदे;

तेपज्ज फलिता सब्बे, धुवं बुद्धो भविस्ससि.

आकासट्ठा च भूमट्ठा, रतना जोतन्ति तावदे;

तेपज्ज रतना जोतन्ति, धुवं बुद्धो भविस्ससि.

मानुस्सका च दिब्बा च, तुरिया वज्जन्ति तावदे;

तेपज्जुभो अभिरवन्ति, धुवं बुद्धो भविस्ससि.

विचित्तपुप्फा गगना, अभिवस्सन्ति तावदे;

तेपि अज्ज पवस्सन्ति, धुवं बुद्धो भविस्ससि.

महासमुद्दो आभुजति, दससहस्सी पकम्पति;

तेपज्जुभो अभिरवन्ति, धुवं बुद्धो भविस्ससि.

निरयेपि दससहस्से, अग्गी निब्बन्ति तावदे;

तेपज्ज निब्बुता अग्गी, धुवं बुद्धो भविस्ससि.

विमलो होति सूरियो, सब्बा दिस्सन्ति तारका;

तेपि अज्ज पदिस्सन्ति, धुवं बुद्धो भविस्ससि.

अनोवट्ठेन उदकं, महिया उब्भिज्जि तावदे;

तम्पज्जुब्भिज्जते महिया, धुवं बुद्धो भविस्ससि.

तारागणा विरोचन्ति, नक्खत्ता गगनमण्डले;

विसाखा चन्दिमायुत्ता, धुवं बुद्धो भविस्ससि.

बिलासया दरीसया, निक्खमन्ति सकासया;

तेपज्ज आसया छुद्धा, धुवं बुद्धो भविस्ससि.

होति अरति सत्तानं, सन्तुट्ठा होन्ति तावदे;

तेपज्ज सब्बे सन्तुट्ठा, धुवं बुद्धो भविस्ससि.

रोगा तदुपसम्मन्ति, जिघच्छा च विनस्सति;

तानिपज्ज पदिस्सन्ति, धुवं बुद्धो भविस्ससि.

रोगो तदा तनु होति, दोसो मोहो विनस्सति;

तेपज्ज विगता सब्बे, धुवं बुद्धो भविस्ससि.

भयं तदा न भवति, अज्जपेतं पदिस्सति;

तेन लिङ्गेन जानाम, धुवं बुद्धो भविस्ससि.

रजो नुद्धंसति उद्धं, अज्जपेतं पदिस्सति;

तेन लिङ्गेन जानाम, धुवं बुद्धो भविस्ससि.

अनिट्ठगन्धो पक्कमति, दिब्बगन्धो पवायति;

सोपज्ज वायति गन्धो, धुवं बुद्धो भविस्ससि.

सब्बे देवा पदिस्सन्ति, ठपयित्वा अरूपिनो;

तेपज्ज सब्बे दिस्सन्ति, धुवं बुद्धो भविस्ससि.

यावता निरया नाम, सब्बे दिस्सन्ति तावदे;

तेपज्ज सब्बे दिस्सन्ति, धुवं बुद्धो भविस्ससि.

कुट्टा कवाटा सेला च, न होन्तावरणा तदा;

अकासभूता तेपज्ज, धुवं बुद्धो भविस्ससि.

चुती च उपपत्ति च, खणे तस्मिं न विज्जति;

तानिपज्ज पदिस्सन्ति, धुवं बुद्धो भविस्ससि.

दळ्हं पग्गण्ह वीरियं, मा निवत्त अभिक्कम;

मयम्पेतं विजानाम, धुवं बुद्धो भविस्ससि.

बुद्धस्स वचनं सुत्वा, दससहस्सीनचूभयं;

तुट्ठहट्ठो पमोदितो, एवं चिन्तेसहं तदा.

अद्वेज्झवचना बुद्धा, अमोघवचना जिना;

वितथं नत्थि बुद्धानं, धुवं बुद्धो भवामहं.

यथा खित्तं नभे लेड्डु, धुवं पतति भूमियं;

तथेव बुद्धसेट्ठानं, वचनं धुवसस्सतं.

यथापि सब्बसत्तानं, मरणं धुवसस्सतं;

तथेव बुद्धसेट्ठानं, वचनं धुवसस्सतं.

यथा रत्तिक्खये पत्ते, सूरियुग्गमनं धुवं;

तथेव बुद्धसेट्ठानं, वचनं धुवसस्सतं.

यथा निक्खन्तसयनस्स, सीहस्स नदनं धुवं;

तथेव बुद्धसेट्ठानं, वचनं धुवसस्सतं.

यथा आपन्नसत्तानं, भारमोरोपनं धुवं;

तथेव बुद्धसेट्ठानं, वचनं धुवसस्सतं.

हन्द बुद्धकरे धम्मे, विचिनामि इतो चितो;

उद्धं अधो दस दिसा, यावता धम्मधातुया.

विचिनन्तो तदादक्खिं, पठमं दानपारमिं;

पुब्बकेहि महेसीहि, अनुचिण्णं महापथं.

इमं त्वं पठमं ताव, दळ्हं कत्वा समादिय;

दानपारमितं गच्छ, यदि बोधिं पत्तुमिच्छसि.

यथापि कुम्भो सम्पुण्णो, यस्स कस्सचि अधोकतो;

वमते वुदकं निस्सेसं, न तत्थ परिरक्खति.

तथेव याचके दिस्वा, हीनमुक्कट्ठमज्झिमे;

ददाहि दानं निस्सेसं, कुम्भो विय अधोकतो.

न हेते एत्तकायेव, बुद्धधम्मा भविस्सरे;

अञ्ञेपि विचिनिस्सामि, ये धम्मा बोधिपाचना.

विचिनन्तो तदादक्खिं, दुतियं सीलपारमिं;

पुब्बकेहि महेसीहि, आसेवितनिसेवितं.

इमं त्वं दुतियं ताव, दळ्हं कत्वा समादिय;

सीलपारमितं गच्छ, यदि बोधिं पत्तुमिच्छसि.

यथापि चमरी वालं, किस्मिञ्चि पटिलग्गितं;

उपेति मरणं तत्थ, न विकोपेति वालधिं.

तथेव चतूसु भूमीसु, सीलानि परिपूरय;

परिरक्ख सदा सीलं, चमरी विय वालधिं.

न हेते एत्तकायेव, बुद्धधम्मा भविस्सरे;

अञ्ञेपि विचिनिस्सामि, ये धम्मा बोधिपाचना.

विचिनन्तो तदादक्खिं, ततियं नेक्खम्मपारमिं;

पुब्बकेहि महेसीहि, आसेवितनिसेवितं.

इमं त्वं ततियं ताव, दळ्हं कत्वा समादिय;

नेक्खम्मपारमितं गच्छ, यदि बोधिं पत्तुमिच्छसि.

यथा अन्दुघरे पुरिसो, चिरवुत्थो दुखट्टितो;

न तत्थ रागं जनेति, मुत्तिमेव गवेसति.

तथेव त्वं सब्बभवे, पस्स अन्दुघरं विय;

नेक्खम्माभिमुखो होति, भवतो परिमुत्तिया.

न हेते एत्तकायेव, बुद्धधम्मा भविस्सरे;

अञ्ञेपि विचिनिस्सामि, ये धम्मा बोधिपाचना.

विचिनन्तो तदादक्खिं, चतुत्थं पञ्ञापारमिं;

पुब्बकेहि महेसीहि, आसेवितनिसेवितं.

इमं त्वं चतुत्थं ताव, दळ्हं कत्वा समादिय;

पञ्ञापारमितं गच्छ, यदि बोधिं पत्तुमिच्छसि.

यथापि भिक्खु भिक्खन्तो, हीनमुक्कट्ठमज्झिमे;

कुलानि न विवज्जेन्तो, एवं लभति यापनं.

तथेव त्वं सब्बकालं, परिपुच्छं बुधं जनं;

पञ्ञापारमितं गन्त्वा, सम्बोधिं पापुणिस्ससि.

हेते एत्तकायेव, बुद्धधम्मा भविस्सरे;

अञ्ञेपि विचिनिस्सामि, ये धम्मा बोधिपाचना.

विचिनन्तो तदादक्खिं, पञ्चमं वीरियपारमिं;

पुब्बकेहि महेसीहि, आसेवितनिसेवितं.

इमं त्वं पञ्चमं ताव, दळ्हं कत्वा समादिय;

वीरियपारमितं गच्छ, यदि बोधिं पत्तुमिच्छसि.

यथापि सीहो मिगराजा, निसज्जट्ठानचङ्कमे;

अलीनवीरियो होति, पग्गहितमनो सदा.

तथेव त्वं सब्बभवे, पग्गण्ह वीरियं दळ्हं;

वीरियपारमितं गन्त्वा, सम्बोधिं पापुणिस्ससि.

न हेते एत्तकायेव, बुद्धधम्मा भविस्सरे;

अञ्ञेपि विचिनिस्सामि, ये धम्मा बोधिपाचना.

विचिनन्तो तदादक्खिं, छट्ठमं खन्तिपारमिं;

पुब्बकेहि महेसीहि, आसेवितनिसेवितं.

इमं त्वं छट्ठमं ताव, दळ्हं कत्वा समादिय;

तत्थ अद्वेज्झमानसो, सम्बोधिं पापुणिस्ससि.

यथापि पथवी नाम, सुचिम्पि असुचिम्पि च;

सब्बं सहति निक्खेपं, न करोति पटिघं तया.

तथेव त्वम्पि सब्बेसं, सम्मानावमानक्खमो;

खन्तिपारमितं गन्त्वा, सम्बोधिं पापुणिस्ससि.

न हेते एत्तकायेव, बुद्धधम्मा भविस्सरे;

अञ्ञेपि विचिनिस्सामि, ये धम्मा बोधिपाचना.

विचिनन्तो तदादक्खिं, सत्तमं सच्चपारमिं;

पुब्बकेहि महेसीहि, आसेवितनिसेवितं.

इमं त्वं सत्तमं ताव, दळ्हं कत्वा समादिय;

तत्थ अद्वेज्झवचनो, सम्बोधिं पापुणिस्ससि.

यथापि ओसमी नाम, तुलाभूता सदेवके;

समये उतुवस्से वा, न वोक्कमति, वीथितो.

तथेव त्वम्पि सच्चेसु, मा वोक्कमसि वीथितो;

सच्चपारमितं गन्त्वा, सम्बोधिं पापुणिस्ससि.

न हेते एत्तकायेव, बुद्धधम्मा भविस्सरे;

अञ्ञेपि विचिनिस्सामि, ये धम्मा बोधिपाचना.

विचिनन्तो तदादक्खिं, अट्ठमं अधिट्ठानपारमिं;

पुब्बकेहि महेसीहि, आसेवितनिसेवितं.

इमं त्वं अट्ठमं ताव, दळ्हं कत्वा समादिय;

तत्थ त्वं अचलो हुत्वा, सम्बोधिं पापुणिस्ससि.

यथापि पब्बतो सेलो, अचलो सुप्पतिट्ठितो;

न कम्पति भुसवातेहि, सकट्ठानेव तिट्ठति.

तथेव त्वम्पि अधिट्ठाने, सब्बदा अचलो भव;

अधिट्ठानपारमितं गन्त्वा, सम्बोधिं पापुणिस्ससि.

न हेते एत्तकायेव, बुद्धधम्मा भविस्सरे;

अञ्ञेपि विचिनिस्सामि, ये धम्मा बोधिपाचना.

विचिनन्तो तदादक्खिं, नवमं मेत्तापारमिं;

पुब्बकेहि महेसीहि, आसेवितनिसेवितं.

इमं त्वं नवमं ताव, दळ्हं कत्वा समादिय;

मेत्ताय असमो होहि, यदि बोधिं पत्तुमिच्छसि.

यथापि उदकं नाम, कल्याणे पापके जने;

समं फरति सीतेन, पवाहेति रजोमलं.

तथेव त्वम्पि हिताहिते, समं मेत्ताय भावय;

मेत्तापारमितं गन्त्वा, सम्बोधिं पापुणिस्ससि.

न हेते एत्तकायेव, बुद्धधम्मा भविस्सरे;

अञ्ञेपि विचिनिस्सामि, ये धम्मा बोधिपाचना.

विचिनन्तो तदादक्खिं, दसमं उपेक्खापारमिं;

पुब्बकेहि महेसीहि, आसेवितनिसेवितं.

इमं त्वं दसमं ताव, दळ्हं कत्वा समादिय;

तुलाभूतो दळ्हो हुत्वा, सम्बोधिं पापुणिस्ससि.

यथापि पथवी नाम, निक्खित्तं असुचिं सुचिं;

उपेक्खति उभोपेते, कोपानुनयवज्जिता.

तथेव त्वम्पि सुखदुक्खे, तुलाभूतो सदा भव;

उपेक्खापारमितं गन्त्वा, सम्बोधिं पापुणिस्ससि.

एत्तकायेव ते लोके, ये धम्मा बोधिपाचना;

ततुद्धं नत्थि अञ्ञत्र, दळ्हं तत्थ पतिट्ठह.

इमे धम्मे सम्मसतो, सभावरसलक्खणे;

धम्मतेजेन वसुधा, दससहस्सी पकम्पथ.

चलता रवति पथवी, उच्छुयन्तंव पीळितं;

तेलयन्ते यथा चक्कं, एवं कम्पति मेदिनी.

यावता परिसा आसि, बुद्धस्स परिवेसने;

पवेधमाना सा तत्थ, मुच्छिता सेसि भूमिया.

घटानेकसहस्सानि, कुम्भीनञ्च सता बहू;

सञ्चुण्णमथिता तत्थ, अञ्ञमञ्ञं पघट्टिता.

उब्बिग्गा तसिता भीता, भन्ता ब्याथितमानसा;

महाजना समागम्म, दीपङ्करमुपागमुं.

किं भविस्सति लोकस्स, कल्याणमथ पापकं;

सब्बो उपद्दुतो लोको, तं विनोदेहि चक्खुम.

तेसं तदा सञ्ञापेसि, दीपङ्करो महामुनि;

विस्सत्था होथ मा भाथ, इमस्मिं पथविकम्पने.

यमहं अज्ज ब्याकासिं, बुद्धो लोके भविस्सति;

एसो सम्मसति धम्मं, पुब्बकं जिनसेवितं.

तस्स सम्मसतो धम्मं, बुद्धभूमिं असेसतो;

तेनायं कम्पिता पथवी, दससहस्सी सदेवके.

बुद्धस्स वचनं सुत्वा, मनो निब्बायि तावदे;

सब्बे मं उपसङ्कम्म, पुनापि अभिवन्दिसुं.

समादयित्वा बुद्धगुणं, दळ्हं कत्वान मानसं;

दीपङ्करं नमस्सित्वा, आसना वुट्ठहिं तदा.

दिब्बं मानुसकं पुप्फं, देवा मानुसका उभो;

समोकिरन्ति पुप्फेहि, वुट्ठहन्तस्स आसना.

वेदयन्ति च ते सोत्थिं, देवा मानुसका उभो;

महन्तं पत्थितं तुय्हं, तं लभस्सु यथिच्छितं.

सब्बीतियो विवज्जन्तु, सोको रोगो विनस्सतु;

मा ते भवन्त्वन्तराया, फुस खिप्पं बोधिमुत्तमं.

यथापि समये पत्ते, पुप्फन्ति पुप्फिनो दुमा;

तथेव त्वं महावीर, बुद्धञाणेन पुप्फसु.

यथा ये केचि सम्बुद्धा, पूरयुं दसपारमी;

तथेव त्वं महावीर, पूरेहि दसपारमी.

यथा ये केचि सम्बुद्धा, बोधिमण्डम्हि बुज्झरे;

तथेव त्वं महावीर, बुज्झस्सु जिनबोधियं.

यथा ये केचि सम्बुद्धा, धम्मचक्कं पवत्तयुं;

तथेव त्वं महावीर, धम्मचक्कं पवत्तय.

पुण्णमाये यथा चन्दो, परिसुद्धो विरोचति;

तथेव त्वं पुण्णमनो, विरोच दससहस्सियं.

राहुमुत्तो यथा सूरियो, तापेन अतिरोचति;

तथेव लोका मुञ्चित्वा, विरोच सिरिया तुवं.

यथा या काचि नदियो, ओसरन्ति महोदधिं;

एवं सदेवका लोका, ओसरन्तु तवन्तिके.

तेहि थुतप्पसत्थो सो, दस धम्मे समादिय;

ते धम्मे परिपूरेन्तो, पवनं पाविसी तदा.

सुमेधकथा निट्ठिता.

तदा ते भोजयित्वान, ससङ्घं लोकनायकं;

उपगच्छुं सरणं तस्स, दीपङ्करस्स सत्थुनो.

सरणागमने कञ्चि, निवेसेसि तथागतो;

कञ्चि पञ्चसु सीलेसु, सीले दसविधे परं.

कस्सचि देति सामञ्ञं, चतुरो फलमुत्तमे;

कस्सचि असमे धम्मे, देति सो पटिसम्भिदा.

कस्सचि वरसमापत्तियो, अट्ठ देति नरासभो;

तिस्सो कस्सचि विज्जायो, छळभिञ्ञा पवेच्छति.

तेन योगेन जनकायं, ओवदति महामुनि;

तेन वित्थारिकं आसि, लोकनाथस्स सासनं.

महाहनुसभक्खन्धो, दीपङ्करसनामको;

बहू जने तारयति, परिमोचेति दुग्गतिं.

बोधनेय्यं जनं दिस्वा, सतसहस्सेपि योजने;

खणेन उपगन्त्वान, बोधेति तं महामुनि.

पठमाभिसमये बुद्धो, कोटिसतमबोधयि;

दुतियाभिसमये नाथो, नवुतिकोटिमबोधयि.

यदा च देवभवनम्हि, बुद्धो धम्मदेसयि;

नवुतिकोटिसहस्सानं, ततियाभिसमयो अहु.

सन्निपाता तयो आसुं, दीपङ्करस्स सत्थुनो;

कोटिसतसहस्सानं, पठमो आसि समागमो.

पुन नारदकूटम्हि, पविवेकगते जिने;

खीणासवा वीतमला, समिंसु सतकोटियो.

यम्हि काले महावीरो, सुदस्सनसिलुच्चये;

नवुतिकोटिसहस्सेहि, पवारेसि महामुनि.

अहं तेन समयेन, जटिलो उग्गतापनो;

अन्तलिक्खम्हि चरणो, पञ्चाभिञ्ञासु पारगू.

दसवीससहस्सानं, धम्माभिसमयो अहु;

एकद्विन्नं अभिसमया, गणनातो असङ्खिया.

वित्थारिकं बाहुजञ्ञं, इद्धं फीतं अहु तदा;

दीपङ्करस्स भगवतो, सासनं सुविसोधितं.

चत्तारि सतसहस्सानि, छळभिञ्ञा महिद्धिका;

दीपङ्करं लोकविदुं, परिवारेन्ति सब्बदा.

ये केचि तेन समयेन, जहन्ति मानुसं भवं;

अप्पत्तमानसा सेखा, गरहिता भवन्ति ते.

सुपुप्फितं पावचनं, अरहन्तेहि तादिहि;

खीणासवेहि विमलेहि, उपसोभति सदेवके.

नगरं रम्मवती नाम, सुदेवो नाम खत्तियो;

सुमेधा नाम जनिका, दीपङ्करस्स सत्थुनो.

सुमङ्गलो च तिस्सो च, अहेसुं अग्गसावका;

सागतो नामुपट्ठाको, दीपङ्करस्स सत्थुनो.

नन्दा चेव सुनन्दा च, अहेसुं अग्गसाविका;

बोधि तस्स भगवतो, पिप्फलीति पवुच्चति.

असीतिहत्थमुब्बेधो, दीपङ्करो महामुनि;

सोभति दीपरुक्खोव, सालराजाव पुप्फितो;

पभा विधावति तस्स, समन्ता द्वादसयोजने.

सतसहस्सवस्सानि, आयु तस्स महेसिनो;

तावता तिट्ठमानो सो, तारेसि जनतं बहुं.

जोतयित्वान सद्धम्मं, सन्तारेत्वा महाजनं;

जलित्वा अग्गिक्खन्धोव, निब्बुतो सो ससावको.

सा च इद्धि सो च यसो, तानि च पादेसु चक्करतनानि;

सब्बं तमन्तरहितं, ननु रित्ता सब्बसङ्खाराति.

दीपङ्करस्स भगवतो अपरभागे एकं असङ्ख्येय्यं अतिक्कमित्वा कोण्डञ्ञो नाम सत्था उदपादि. तस्सापि तयो सावकसन्निपाता अहेसुं. पठमसन्निपाते कोटिसतसहस्सं. दुतिये कोटिसहस्सं, ततिये नवुतिकोटियो.

तदा बोधिसत्तो विजितावी नाम चक्कवत्ती हुत्वा कोटिसतसहस्ससङ्खस्स बुद्धप्पमुखस्स भिक्खुसङ्घस्स महादानं अदासि. सत्था बोधिसत्तं ‘‘बुद्धो भविस्सती’’ति ब्याकरित्वा धम्मं देसेसि. सो सत्थु धम्मकथं सुत्वा रज्जं निय्यातेत्वा पब्बजि. सो तीणि पिटकानि उग्गहेत्वा अट्ठ समापत्तियो, पञ्च च अभिञ्ञायो उप्पादेत्वा अपरिहीनज्झानो ब्रह्मलोके निब्बत्ति. कोण्डञ्ञबुद्धस्स पन रम्मवती नाम नगरं, सुनन्दो नाम खत्तियो पिता, सुजाता नाम माता, भद्दो च सुभद्दो च द्वे अग्गसावका, अनुरुद्धो नाम उपट्ठाको, तिस्सा च उपतिस्सा च द्वे अग्गसाविका, सालकल्याणी बोधि, अट्ठासीतिहत्थुब्बेधं सरीरं, वस्ससतसहस्सं आयुप्पमाणं अहोसि.

तस्स अपरभागे एकं असङ्ख्येय्यं अतिक्कमित्वा एकस्मिंयेव कप्पे चत्तारो बुद्धा निब्बत्तिंसु मङ्गलो सुमनो रेवतो सोभितोति. मङ्गलस्स पन भगवतो तीसु सावकसन्निपातेसु पठमसन्निपाते कोटिसतसहस्सभिक्खू अहेसुं. दुतिये कोटिसहस्सं. ततिये नवुतिकोटियो. वेमातिकभाता पनस्स आनन्दकुमारो नाम नवुतिकोटिसङ्ख्याय परिसाय सद्धिं धम्मसवनत्थाय सत्थु सन्तिकं अगमासि, सत्था तस्स अनुपुब्बिकथं कथेसि. सो सद्धिं परिसाय सह पटिसम्भिदाहि अरहत्तं पापुणि. सत्था तेसं कुलपुत्तानं पुब्बचरियकं ओलोकेन्तो इद्धिमयपत्तचीवरस्स उपनिस्सयं दिस्वा दक्खिणहत्थं पसारेत्वा ‘‘एथ भिक्खवो’’ति आह. सब्बे तङ्खणञ्ञेव इद्धिमयपत्तचीवरधरा सट्ठिवस्सिकत्थेरा विय आकप्पसम्पन्ना हुत्वा सत्थारं वन्दित्वा परिवारयिंसु अयमस्स ततियो सावकसन्निपातो अहोसि.

यथा पन अञ्ञेसं बुद्धानं समन्ता असीतिहत्थप्पमाणायेव सरीरप्पभा होति, न, एवं तस्स. तस्स पन भगवतो सरीरप्पभा निच्चकालं दससहस्सिलोकधातुं फरित्वा अट्ठासि. रुक्खपथवीपब्बतसमुद्दादयो अन्तमसो उक्खलियादीनि उपादाय सुवण्णपट परियोनद्धा विय अहेसुं. आयुप्पमाणं पनस्स नवुतिवस्ससहस्सानि अहोसि. एत्तकं कालं चन्दिमसूरियादयो अत्तनो पभाय विरोचितुं नासक्खिंसु, रत्तिन्दिवपरिच्छेदो न पञ्ञायित्थ. दिवा सूरियालोकेन विय सत्ता निच्चं बुद्धालोकेनेव विचरिंसु. सायं पुप्फितानं कुसुमानं, पातो रवनकसकुणानञ्च वसेन लोको रत्तिन्दिवपरिच्छेदं सल्लक्खेसि. किं पन अञ्ञेसं बुद्धानं अयमानुभावो नत्थीति? नो नत्थि, तेपि हि आकङ्खमाना दससहस्सिं वा लोकधातुं, ततो वा भिय्यो आभाय फरेय्युं. मङ्गलस्स पन भगवतो पुब्बपत्थनावसेन अञ्ञेसं ब्यामप्पभा विय सरीरप्पभा निच्चमेव दससहस्सिलोकधातुं फरित्वा अट्ठासि.

सो किर बोधिसत्तचरियकाले वेस्सन्तरसदिसे अत्तभावे ठितो सपुत्तदारो वङ्कपब्बतसदिसे पब्बते वसि. अथेको खरदाठिको नाम यक्खो महापुरिसस्स दानज्झासयतं सुत्वा ब्राह्मणवण्णेन उपसङ्कमित्वा महासत्तं द्वे दारके याचि. महासत्तो ‘‘ददामि ब्राह्मणस्स पुत्तके’’ति हट्ठपहट्ठो उदकपरियन्तं पथविं कम्पेन्तो द्वेपि दारके अदासि. यक्खो चङ्कमनकोटियं आलम्बनफलकं निस्साय ठत्वा पस्सन्तस्सेव महासत्तस्स मुळालकलापं विय द्वे दारके खादि. महापुरिसस्स यक्खं ओलोकेत्वा विवटमत्ते अग्गिजालं विय लोहितधारं उग्गिरमानं तस्स मुखं दिस्वापि केसग्गमत्तम्पि दोमनस्सं नुप्पज्जि, ‘‘सुदिन्नं वत मे दान’’न्ति चिन्तयतो पनस्स सरीरे महन्तं पीतिसोमनस्सं उदपादि. सो ‘‘इमस्स मे निस्सन्देन अनागते इमिनाव नीहारेन सरीरतो रस्मियो निक्खमन्तू’’ति पत्थनं अकासि. तस्स तं पत्थनं निस्साय बुद्धभूतस्स सरीरतो रस्मियो निक्खमित्वा एत्तकं ठानं फरिंसु.

अपरम्पिस्स पुब्बचरितं अत्थि. सो किर बोधिसत्तकाले एकस्स बुद्धस्स चेतियं दिस्वा ‘‘इमस्स बुद्धस्स मया जीवितं परिच्चजितुं वट्टती’’ति दण्डकदीपिकावेठननियामेन सकलसरीरं वेठापेत्वा रतनमत्तमकुलं सतसहस्सग्घनिकं सुवण्णपातिं सप्पिस्स पूरापेत्वा तत्थ सहस्सवट्टियो जालापेत्वा तं सीसेनादाय सकलसरीरं जालापेत्वा चेतियं पदक्खिणं करोन्तो सकलरत्तिं वीतिनामेसि. एवं याव अरुणुग्गमना वायमन्तस्सापिस्स लोमकूपमत्तम्पि उसुमं न गण्हि, पदुमगब्भं पविट्ठकालो विय अहोसि. धम्मो हि नामेस अत्तानं रक्खन्तं रक्खति. तेनाह भगवा –

‘‘धम्मो हवे रक्खति धम्मचारिं,

धम्मो सुचिण्णो सुखमावहाति;

एसानिसंसो धम्मे सुचिण्णे,

न दुग्गतिं गच्छति धम्मचारी’’ति. (थेरगा. ३०३; जा. १.१०.१०२; १.१५.३८५);

इमस्सापि कम्मस्स निस्सन्देन तस्स भगवतो सरीरोभासो दससहस्सिलोकधातुं फरित्वा अट्ठासि.

तदा अम्हाकं बोधिसत्तो सुरुचि नाम ब्राह्मणो हुत्वा ‘‘सत्थारं निमन्तेस्सामी’’ति उपसङ्कमित्वा मधुरधम्मकथं सुत्वा ‘‘स्वे मय्हं भिक्खं गण्हथ भन्ते’’ति आह. ब्राह्मण कित्तकेहि ते भिक्खूहि अत्थोति, कित्तका पन वो भन्ते परिवारा भिक्खूति. तदा सत्थु पठमसन्निपातोयेव होति. तस्मा ‘‘कोटिसतसहस्स’’न्ति आह. ‘‘भन्ते, सब्बेहिपि सद्धिं मय्हं भिक्खं गण्हथा’’ति आह. सत्था अधिवासेसि. ब्राह्मणो स्वातनाय निमन्तेत्वा गेहं गच्छन्तो चिन्तेसि ‘‘अहं एत्तकानं भिक्खूनं यागुभत्तवत्थादीनि दातुं नो न सक्कोमि, निसीदनट्ठानं पन कथं भविस्सती’’ति. तस्स सा चिन्ता चतुरासीतियोजनसहस्समत्थके ठितस्स देवरञ्ञो पण्डुकम्बलसिलासनस्स उण्हभावं जनेसि. सक्को ‘‘को नु खो मं इमस्मा ठाना चावेतुकामो’’ति दिब्बचक्खुना ओलोकेन्तो महापुरिसं दिस्वा ‘‘अयं सुरुचि ब्राह्मणो बुद्धप्पमुखं भिक्खुसङ्घं निमन्तेत्वा निसीदनट्ठानत्थाय चिन्तेसि, मयापि तत्थ गन्त्वा पुञ्ञकोट्ठासं गहेतुं वट्टती’’ति वड्ढकिवण्णं निम्मिनित्वा वासिफरसुहत्थो महापुरिसस्स पुरतो पातुरहोसि. ‘‘अत्थि नु खो कस्सचि भतिया कत्तब्बकिच्च’’न्ति आह. महापुरिसो तं दिस्वा ‘‘किं कम्मं करिस्ससी’’ति आह. मम अजाननसिप्पं नाम नत्थि, गेहं वा मण्डपं वा यो यं कारेति, तस्स तं कातुं जानामीति. तेन हि मय्हं कम्मं अत्थीति. किं, अय्याति? स्वातनाय मे कोटिसतसहस्सभिक्खू निमन्तिता, तेसं निसीदनमण्डपं करिस्ससीति. अहं नाम करेय्यं, सचे मे भतिं दातुं सक्खिस्सथाति. सक्खिस्सामि, ताताति. ‘‘साधु करिस्सामी’’ति गन्त्वा एकं पदेसं ओलोकेसि.

द्वादसतेरसयोजनप्पमाणो पदेसो कसिणमण्डलं विय समतलो अहोसि. सो ‘‘एत्तके ठाने सत्तरतनमयो मण्डपो उट्ठहतू’’ति चिन्तेत्वा ओलोकेसि. तावदेव पथविं भिन्दित्वा मण्डपो उट्ठहि. तस्स सुवण्णमयेसु थम्भेसु रजतमया घटका अहेसुं, रजतमयेसु थम्भेसु सुवण्णमया, मणित्थम्भेसु पवाळमया, पवाळत्थम्भेसु मणिमया, सत्तरतनमयेसु थम्भेसु सत्तरतनमयाव घटका अहेसुं. ततो ‘‘मण्डपस्स अन्तरन्तेन किङ्किणिकजालं ओलम्बतू’’ति ओलोकेसि. सह ओलोकनेनेव किङ्किणिकजालं ओलम्बि, यस्स मन्दवातेरितस्स पञ्चङ्गिकस्सेव तूरियस्स मधुरसद्दो निग्गच्छति. दिब्बसङ्गीतिवत्तनकालो विय अहोसि. ‘‘अन्तरन्तरा गन्धदाममालादामानि ओलम्बन्तू’’ति चिन्तेसि. तावदेव दामानि ओलम्बिंसु. ‘‘कोटिसतसहस्ससङ्ख्यानं भिक्खूनं आसनानि च आधारकानि च पथविं भिन्दित्वा उट्ठहन्तू’’ति चिन्तेसि. तावदेव उट्ठहिंसु. ‘‘कोणे कोणे एकेका उदकचाटियो उट्ठहन्तू’’ति चिन्तेसि, तावदेव उदकचाटियो उट्ठहिंसु एत्तकं मापेत्वा ब्राह्मणस्स सन्तिकं गन्त्वा ‘‘एहि अय्य तव मण्डपं ओलोकेत्वा मय्हं भतिं देही’’ति आह. महापुरिसो गन्त्वा मण्डपं ओलोकेसि. ओलोकेन्तस्सेवस्स सकलसरीरं पञ्चवण्णाय पीतिया निरन्तरं फुटं अहोसि. अथस्स मण्डपं ओलोकेत्वा एतदहोसि ‘‘नायं मण्डपो मनुस्सभूतेन कतो, मय्हं पन अज्झासयं मय्हं गुणं आगम्म अद्धा सक्कस्स भवनं उण्हं अहोसि. ततो सक्केन देवरञ्ञा अयं मण्डपो कारितो भविस्सती’’ति. ‘‘न खो पन मे युत्तं एवरूपे मण्डपे एकदिवसंयेव दानं दातुं, सत्ताहं दस्सामी’’ति चिन्तेसि.

बाहिरकदानञ्हि तत्तकम्पि समानं बोधिसत्तानं तुट्ठिं कातुं न सक्कोति. अलङ्कतसीसं पन छिन्दित्वा अञ्जितअक्खीनि उप्पाटेत्वा, हदयमंसं वा उप्पाटेत्वा दिन्नकाले बोधिसत्तानं चागं निस्साय तुट्ठि नाम होति. अम्हाकम्पि हि बोधिसत्तस्स सिविजातके देवसिकं पञ्चसतसहस्सकहापणानि विस्सज्जेत्वा चतूसु नगरद्वारेसु, मज्झे नगरे च दानं ददन्तस्स तं दानं तुट्ठिं उप्पादेतुं नासक्खि. यदा पनस्स ब्राह्मणवण्णेन आगन्त्वा सक्को देवराजा अक्खीनि याचि, तदा तानि उप्पाटेत्वा ददमानस्सेव हासो उप्पज्जि, केसग्गमत्तम्पि चित्तस्स अञ्ञथत्तं नाहोसि. एवं दानं निस्साय बोधिसत्तानं तित्ति नाम नत्थि. तस्मा सोपि महापुरिसो ‘‘सत्ताहं मया कोटिसतसहस्ससङ्ख्यानं भिक्खूनं दानं दातुं वट्टती’’ति चिन्तेत्वा तस्मिं मण्डपे बुद्धप्पमुखं भिक्खुसङ्घं निसीदापेत्वा सत्ताहं गवपानं नाम अदासि. गवपानन्ति महन्ते महन्ते कोलम्बे खीरस्स पूरेत्वा उद्धनेसु आरोपेत्वा घनपाकपक्के खीरे थोके तण्डुले पक्खिपित्वा पक्कमधुसक्करचुण्णसप्पीहि अभिसङ्खतं भोजनं वुच्चति. मनुस्सायेव पन परिविसितुं नासक्खिंसु, देवापि एकन्तरिका हुत्वा परिविसिंसु. द्वादसतेरसयोजनप्पमाणं ठानम्पि भिक्खू गण्हितुं नप्पहोतियेव. ते पन भिक्खू अत्तनो आनुभावेन निसीदिंसु. परियोसानदिवसे सब्बभिक्खूनं पत्तानि धोवापेत्वा भेसज्जत्थाय सप्पिनवनीततेलमधुफाणितानं पूरेत्वा तिचीवरेहि सद्धिं अदासि. सङ्घनवकभिक्खुना लद्धतिचीवरसाटका सतसहस्सग्घनिका अहेसुं. सत्था अनुमोदनं करोन्तो ‘‘अयं पुरिसो एवरूपं महादानं अदासि, को नु खो भविस्सती’’ति उपधारेन्तो ‘‘अनागते कप्पसतसहस्साधिकानं द्विन्नं असङ्ख्येय्यानं मत्थके गोतमो नाम बुद्धो भविस्सती’’ति दिस्वा महापुरिसं आमन्तेत्वा ‘‘त्वं एत्तकं नाम कालं अतिक्कमित्वा गोतमो नाम बुद्धो भविस्ससी’’ति ब्याकासि.

महापुरिसो ब्याकरणं सुत्वा ‘‘अहं किर बुद्धो भविस्सामि, को मे घरावासेन अत्थो, पब्बजिस्सामी’’ति चिन्तेत्वा तथारूपं सम्पत्तिं खेळपिण्डं विय पहाय सत्थु सन्तिके पब्बजि. पब्बजित्वा च बुद्धवचनं उग्गण्हित्वा अभिञ्ञा, समापत्तियो च निब्बत्तेत्वा आयुपरियोसने ब्रह्मलोके निब्बत्ति.

मङ्गलस्स पन भगवतो उत्तरं नाम नगरं अहोसि. पितापि उत्तरो नाम खत्तियो, मातापि उत्तरा नाम, सुदेवो च धम्मसेनो च द्वे अग्गसावका, पालितो नाम उपट्ठाको, सीवली च असोका च द्वे अग्गसाविका, नागरुक्खो बोधि, अट्ठासीतिहत्थुब्बेधं सरीरं अहोसि. नवुतिवस्ससहस्सानि ठत्वा परिनिब्बुते पन तस्मिं एकप्पहारेनेव दसचक्कवाळसहस्सानि एकन्धकारानि अहेसुं. सब्बचक्कवाळेसु मनुस्सानं महन्तं आरोदनपरिदेवनं अहोसि.

एवं दससहस्सिलोकधातुं अन्धकारं कत्वा परिनिब्बुतस्स तस्स भगवतो अपरभागे सुमनो नाम सत्था उदपादि. तस्सापि तयो सावकसन्निपाता. पठमसन्निपाते कोटिसतसहस्सभिक्खू अहेसुं. दुतिये कञ्चनपब्बतम्हि नवुतिकोटिसहस्सानि, ततिये असीतिकोटिसहस्सानि. तदा महासत्तो अतुलो नाम नागराजा अहोसि महिद्धिको महानुभावो, सो ‘‘बुद्धो उप्पन्नो’’ति सुत्वा ञातिसङ्घपरिवुतो नागभवना निक्खमित्वा कोटिसतसहस्सभिक्खुपरिवारस्स तस्स भगवतो दिब्बतूरियेहि उपहारं कारापेत्वा महादानं पवत्तेत्वा पच्चेकं दुस्सयुगानि दत्वा सरणेसु पतिट्ठासि. सोपि नं सत्था ‘‘अनागते बुद्धो भविस्ससी’’ति ब्याकासि.

तस्स भगवतो नगरं मेखलं नाम अहोसि, सुदत्तो नाम राजा पिता, सिरिमा नाम माता, सरणो च भावितत्तो च द्वे अग्गसावका, उदेनो नाम उपट्ठाको, सोणा च उपसोणा च द्वे अग्गसाविका, नागरुक्खोव बोधि, नवुतिहत्थुब्बेधं सरीरं, नवुतियेव वस्ससहस्सानि आयुप्पमाणं अहोसीति.

तस्स अपरभागे रेवतो नाम सत्था उदपादि. तस्सापि तयो सावकसन्निपाता अहेसुं, पठमसन्निपाते गणना नाम नत्थि, दुतिये कोटिसतसहस्सभिक्खू अहेसुं, तथा ततिये. तदा बोधिसत्तो अतिदेवो नाम ब्राह्मणो हुत्वा सत्थु धम्मदेसनं सुत्वा सरणेसु पतिट्ठाय सिरस्मिं अञ्जलिं ठपेत्वा तस्स सत्थुनो किलेसप्पहाने वण्णं वत्वा उत्तरासङ्गेन पूजमकासि. सोपि नं ‘‘बुद्धो भविस्ससी’’ति ब्याकासि.

तस्स पन भगवतो नगरं सुधञ्ञवती नाम अहोसि, पिता विपुलो नाम खत्तियो, मातापि विपुला नाम, वरुणो च ब्रह्मदेवो च द्वे अग्गसावका, सम्भवो नाम उपट्ठाको, भद्दा च सुभद्दा च द्वे अग्गसाविका, नागरुक्खोव बोधि, सरीरं असीतिहत्थुब्बेधं अहोसि, आयु सट्ठिवस्ससहस्सानीति.

तस्स अपरभागे सोभितो नाम सत्था उदपादि. तस्सापि तयो सावकसन्निपाता, पठमसन्निपाते कोटिसतभिक्खू अहेसुं, दुतिये नवुतिकोटियो, ततिये असीतिकोटियो. तदा बोधिसत्तो अजितो नाम ब्राह्मणो हुत्वा सत्थु धम्मदेसनं सुत्वा सरणेसु पतिट्ठाय बुद्धप्पमुखस्स भिक्खुसङ्घस्स महादानं अदासि. सोपि नं ‘‘बुद्धो भविस्ससी’’ति ब्याकासि.

तस्स पन भगवतो नगरं सुधम्मं नाम अहोसि, पिता सुधम्मो नाम राजा, मातापि सुधम्मा नाम, असमो च सुनेत्तो च द्वे अग्गसावका, अनोमो नाम उपट्ठाको, नकुला च सुजाता च द्वे अग्गसाविका, नागरुक्खोव बोधि, अट्ठपण्णासहत्थुब्बेधं सरीरं अहोसि, नवुति वस्ससहस्सानि आयुप्पमाणन्ति.

तस्स अपरभागे एकं असङ्ख्येय्यं अतिक्कमित्वा एकस्मिंयेव कप्पे तयो बुद्धा निब्बत्तिंसु अनोमदस्सी, पदुमो, नारदोति. अनोमदस्सिस्स भगवतो तयो सावकसन्निपाता, पठमे अट्ठ भिक्खुसतसहस्सानि अहेसुं, दुतिये सत्त, ततिये छ तदा बोधिसत्तो एको यक्खसेनापति अहोसि महिद्धिको महानुभावो अनेककोटिसतसहस्सानं यक्खानं अधिपति. सो ‘‘बुद्धो उप्पन्नो’’ति सुत्वा आगन्त्वा बुद्धप्पमुखस्स भिक्खुसङ्घस्स महादानं अदासि. सत्थापि नं ‘‘अनागते बुद्धो भविस्ससी’’ति ब्याकासि.

अनोमदस्सिस्स पन भगवतो चन्दवती नाम नगरं अहोसि, यसवा नाम राजा पिता, यसोधरा नाम माता, निसभो च अनोमो च द्वे अग्गसावका, वरुणो नाम उपट्ठाको, सुन्दरी च सुमना च द्वे अग्गसाविका, अज्जुनरुक्खो बोधि, सरीरं अट्ठपण्णासहत्थुब्बेधं अहोसि, वस्ससतसहस्सं आयूति.

तस्स अपरभागे पदुमो नाम सत्था उदपादि. तस्सापि तयो सावकसन्निपाता, पठमसन्निपाते कोटिसतसहस्सभिक्खू अहेसुं, दुतिये तीणिसतसहस्सानि, ततिये अगामके अरञ्ञे महावनसण्डवासीनं भिक्खूनं द्वे सतसहस्सानि. तदा तथागते तस्मिंयेव वनसण्डे वसन्ते बोधिसत्तो सीहो हुत्वा सत्थारं निरोधसमापत्तिसमापन्नं दिस्वा पसन्नचित्तो वन्दित्वा पदक्खिणं कत्वा पीतिसोमनस्सजातो तिक्खत्तुं सीहनादं नदित्वा सत्ताहं बुद्धारम्मणं पीतिंअविजहित्वा पीतिसुखेनेव गोचराय अपक्कमित्वा जीवितपरिच्चागं कत्वा पयिरुपासमानो अट्ठासि. सत्था सत्ताहच्चयेन निरोधा वुट्ठितो सीहं ओलोकेत्वा ‘‘भिक्खुसङ्घेपि चित्तं पसादेत्वा सङ्घं वन्दिस्सती’’ति ‘‘भिक्खुसङ्घो आगच्छतू’’ति चिन्तेसि. भिक्खू तावदेव आगमिंसु. सीहो सङ्घे चित्तं पसादेति. सत्था तस्स मानसं ओलोकेत्वा ‘‘अनागते बुद्धो भविस्ससी’’ति ब्याकासि.

पदुमस्स पन भगवतो चम्पकं नगरं अहोसि असमो नाम राजा पिता, माता असमा नाम, सालो च उपसालो च द्वे अग्गसावका, वरुणो नाम उपट्ठाको, रामा च सुरामा च द्वे अग्गसाविका, सोणरुक्खो नाम बोधि अट्ठपण्णासहत्थुब्बेधं सरीरं अहोसि, आयु वस्ससतसहस्सन्ति.

तस्स अपरभागे नारदो नाम सत्था उदपादि. तस्सापि तयो सावकसन्निपाता, पठमसन्निपाते कोटिसतसहस्सभिक्खू अहेसुं, दुतिये नवुतिकोटिसहस्सानि, ततिये असीतिकोटिसहस्सानि. तदा बोधिसत्तो इसिपब्बज्जं पब्बजित्वा पञ्चसु अभिञ्ञासु, अट्ठसु च समापत्तीसु चिण्णवसी हुत्वा बुद्धप्पमुखस्स भिक्खुसङ्घस्स महादानं दत्वा लोहितचन्दनेन पूजमकासि, सोपि नं ‘‘अनागते बुद्धो भविस्ससी’’ति ब्याकासि.

तस्स पन भगवतो धञ्ञवती नाम नगरं अहोसि, सुदेवो नाम खत्तियो पिता, अनोमा नाम माता, भद्दसालो च जितमित्तो च द्वे अग्गसावका, वासिट्ठो नाम उपट्ठाको, उत्तरा च फग्गुनी च द्वे अग्गसाविका, महासोणरुक्खो बोधि, सरीरं अट्ठासीतिहत्थुब्बेधं अहोसि, नवुति वस्ससहस्सानि आयूति.

नारदबुद्धस्स पन अपरभागे एकं असङ्ख्येय्यं अतिक्कमित्वा इतो सतसहस्सकप्पमत्थके एकस्मिं कप्पे एकोव पदुमुत्तरो नाम बुद्धो उदपादि. तस्सापि तयो सावकसन्निपाता, पठमसन्निपाते कोटिसतसहस्सभिक्खू अहेसुं, दुतिये वेभारपब्बते नवुतिकोटिसहस्सानि, ततिये असीतिकोटिसहस्सानि. तदा बोधिसत्तो जटिलो नाम महारट्ठियो हुत्वा बुद्धप्पमुखस्स भिक्खुसङ्घस्स सचीवरं दानं अदासि. सोपि नं ‘‘अनागते बुद्धो भविस्ससी’’ति ब्याकासि. पदुमुत्तरस्स पन भगवतो काले तित्थिया नाम नाहेसुं सब्बे देवमनुस्सा बुद्धमेव सरणमकंसु.

तस्स नगरं हंसवती नाम अहोसि, पिता आनन्दो नाम खत्तियो, माता सुजाता नाम, देवलो च सुजातो च द्वे अग्गसावका सुमनो नाम उपट्ठाको, अमिता च असमा च द्वे अग्गसाविका, सललरुक्खो बोधि, सरीरं अट्ठासीतिहत्थुब्बेधं अहोसि, सरीरप्पभा समन्ततो द्वादस योजनानि गण्हि वस्ससतसहस्सं आयूति.

तस्स अपरभागे सत्ततिकप्पसहस्सानि अतिक्कमित्वा इतो तिंसकप्पसहस्समत्थके सुमेधोसुजातो चाति एकस्मिं कप्पे द्वे बुद्धा निब्बत्तिंसु. सुमेधस्सापि तयो सावकसन्निपाता, पठमसन्निपाते सुदस्सननगरे कोटिसतखीणासवा अहेसुं, दुतिये नवुतिकोटियो, ततिये असीतिकोटियो. तदा बोधिसत्तो उत्तरो नाम ब्राह्मणमाणवो हुत्वा निदहित्वा ठपितंयेव असीतिकोटिधनं विस्सज्जेत्वा बुद्धप्पमुखस्स भिक्खुसङ्घस्स महादानं दत्वा धम्मं सुत्वा सरणेसु पतिट्ठाय निक्खमित्वा पब्बजि. सोपि नं ‘‘अनागते बुद्धो भविस्ससी’’ति ब्याकासि.

सुमेधस्स भगवतो सुदस्सनं नाम नगरं अहोसि, सुदत्तो नाम राजा पिता, मातापि सुदत्ता नाम, सरणो च सब्बकामो च द्वे अग्गसावका, सागरो नाम उपट्ठाको, रामा च सुरामा च द्वे अग्गसाविका, महानीपरुक्खो बोधि, सरीरं अट्ठासीतिहत्थुब्बेधं अहोसि, आयु नवुति वस्ससहस्सानीति.

तस्स अपरभागे सुजातो नाम सत्था उदपादि. तस्सापि तयो सावकसन्निपाता, पठमसन्निपाते सट्ठिभिक्खुसतसहस्सानि अहेसुं, दुतिये पञ्ञासं, ततिये चत्तालीसं. तदा बोधिसत्तो चक्कवत्तिराजा हुत्वा ‘‘बुद्धो उप्पन्नो’’ति सुत्वा उपसङ्कमित्वा धम्मं सुत्वा बुद्धप्पमुखस्स भिक्खुसङ्घस्स सद्धिं सत्तहि रतनेहि चतुमहादीपरज्जं दत्वा सत्थु सन्तिके पब्बजि. सकलरट्ठवासिनो रट्ठुप्पादं गहेत्वा आरामिककिच्चं साधेन्ता बुद्धप्पमुखस्स भिक्खुसङ्घस्स निच्चं महादानं अदंसु. सोपि नं सत्था ब्याकासि.

तस्स भगवतो नगरं सुमङ्गलं नाम अहोसि, उग्गतो नाम राजा पिता, पभावती नाम माता, सुदस्सनो च सुदेवो च द्वे अग्गसावका, नारदो नाम उपट्ठाको, नागा च नागसमाला च द्वे अग्गसाविका, महावेळुरुक्खो बोधि, सो किर मन्दच्छिद्दो घनक्खन्धो उपरिनिग्गताहि महासाखाहि मोरपिञ्छकलापो विय विरोचित्थ. तस्स भगवतो सरीरं पण्णासहत्थुब्बेधं अहोसि, आयु नवुतिवस्ससहस्सानीति.

तस्स अपरभागे इतो अट्ठारसकप्पसतमत्थके एकस्मिं कप्पे पियदस्सी, अत्थदस्सी, धम्मदस्सीति तयो बुद्धा निब्बत्तिंसु. पियदस्सिस्सापि तयो सावकसन्निपाता. पठमे कोटिसतसहस्सभिक्खू अहेसुं, दुतिये नवुतिकोटियो, ततिये असीतिकोटियो. तदा बोधिसत्तो कस्सपो नाम माणवो तिण्णं वेदानं पारङ्गतो हुत्वा सत्थु धम्मदेसनं सुत्वा कोटिसतसहस्सधनपरिच्चागेन सङ्घारामं कारेत्वा सरणेसु च सीलेसु च पतिट्ठासि. अथ नं सत्था ‘‘अट्ठारसकप्पसतच्चयेन बुद्धो भविस्ससी’’ति ब्याकासि.

तस्स भगवतो अनोमं नाम नगरं अहोसि, पिता सुदिन्नो नाम राजा, माता चन्दा नाम, पालितो च सब्बदस्सी च द्वे अग्गसावका, सोभितो नाम उपट्ठाको, सुजाता च धम्मदिन्ना च द्वे अग्गसाविका, पियङ्गुरुक्खो बोधि, सरीरं असीतिहत्थुब्बेधं अहोसि, नवुतिवस्ससहस्सानि आयूति.

तस्स अपरभागे अत्थदस्सी नाम भगवा उदपादि. तस्सापि तयो सावकसन्निपाता. पठमे अट्ठनवुतिभिक्खुसतसहस्सानि अहेसुं, दुतिये अट्ठासीतिसहस्सानि, तथा ततिये. तदा बोधिसत्तो सुसीमो नाम महिद्धिको तापसो हुत्वा देवलोकतो मन्दारवपुप्फच्छत्तं आहरित्वा सत्थारं पूजेसि. सोपि नं सत्था ब्याकासि.

तस्स भगवतो सोभणं नाम नगरं अहोसि, सागरो नाम राजा पिता, सुदस्सना नाम माता, सन्तो च उपसन्तो च द्वे अग्गसावका, अभयो नाम उपट्ठाको, धम्मा च सुधम्मा च द्वे अग्गसाविका, चम्पकरुक्खो बोधि, सरीरं असीतिहत्थुब्बेधं अहोसि, सरीरप्पभा समन्ततो सब्बकालं योजनमत्तं फरित्वा अट्ठासि, आयु वस्ससतसहस्सन्ति.

तस्स अपरभागे धम्मदस्सी नाम सत्था उदपादि. तस्सापि तयो सावकसन्निपाता. पठमसन्निपाते कोटिसतभिक्खू अहेसुं, दुतिये नवुतिकोटियो, ततिये असीतिकोटियो. तदा बोधिसत्तो सक्को देवराजा हुत्वा दिब्बगन्धपुप्फेहि च दिब्बतूरियेहि च पूजमकासि. सोपि नं सत्था ब्याकासि.

तस्स भगवतो सरणं नाम नगरं अहोसि, पिता सरणो नाम राजा, माता सुनन्दा नाम, पदुमो च फुस्सदेवो च द्वे अग्गसावका, सुनेत्तो नाम उपट्ठाको, खेमा च सब्बनामा च द्वे अग्गसाविका, रत्तङ्कुररुक्खो बोधि, ‘‘ककुधरुक्खो’’तिपि ‘‘बिम्बिजालो’’तिपि वुच्चति सरीरं पनस्स असीतिहत्थुब्बेधं अहोसि, वस्ससतसहस्सं आयूति.

तस्स अपरभागे इतो चतुनवुतिकप्पमत्थके एकस्मिं कप्पे एकोव सिद्धत्थो नाम बुद्धो उदपादि. तस्सापि तयो सावकसन्निपाता. पठमसन्निपाते कोटिसतसहस्सभिक्खू अहेसुं, दुतिये नवुतिकोटियो ततिये असीतिकोटियो. तदा बोधिसत्तो उग्गतेजो अभिञ्ञाबलसम्पन्नो मङ्गलो नाम तापसो हुत्वा महाजम्बुफलं आहरित्वा तथागतस्स अदासि. सत्था तं फलं परिभुञ्जित्वा ‘‘चतुनवुतिकप्पमत्थके बुद्धो भविस्ससी’’ति बोधिसत्तं ब्याकासि.

तस्स भगवतो नगरं वेभारं नाम अहोसि, पिता जयसेनो नाम राजा, माता सुफस्सा नाम, सम्बलो च सुमित्तो च द्वे अग्गसावका, रेवतो नाम उपट्ठाको, सीवला च सुरामा च द्वे अग्गसाविका, कणिकाररुक्खो बोधि, सरीरं सट्ठिहत्थुब्बेधं अहोसि, वस्ससतसहस्सं आयूति.

तस्स अपरभागे इतो द्वेनवुतिकप्पमत्थके तिस्सो फुस्सोति एकस्मिं कप्पे द्वे बुद्धा निब्बत्तिंसु. तिस्सस्स पन भगवतो तयो सावकसन्निपाता. पठमसन्निपाते भिक्खूनं कोटिसतं अहोसि, दुतिये नवुतिकोटियो, ततिये असीतिकोटियो. तदा बोधिसत्तो महाभोगो महायसो सुजातो नाम खत्तियो हुत्वा इसिपब्बज्जं पब्बजित्वा महिद्धिकभावं पत्वा ‘‘बुद्धो उप्पन्नो’’ति सुत्वा दिब्बमन्दारवपदुमपारिच्छत्तकपुप्फानि आदाय चतुपरिसमज्झे गच्छन्तं तथागतं पूजेसि, आकासे पुप्फवितानं हुत्वा अट्ठासि. सोपि नं सत्था ‘‘इतो द्वेनवुतिकप्पमत्थके बुद्धो भविस्ससी’’ति ब्याकासि.

तस्स भगवतो खेमं नाम नगरं अहोसि, पिता जनसन्धो नाम खत्तियो, माता पदुमा नाम, ब्रह्मदेवो च उदयो च द्वे अग्गसावका समङ्गो नाम उपट्ठाको, फुस्सा च सुदत्ता च द्वे अग्गसाविका असनरुक्खो बोधि, सरीरं सट्ठिहत्थुब्बेधं अहोसि, वस्ससतसहस्सं आयूति.

तस्स अपरभागे फुस्सो नाम सत्था उदपादि. तस्सापि तयो सावकसन्निपाता, पठमसन्निपाते सट्ठि भिक्खुसतसहस्सानि अहेसुं, दुतिये पण्णास, ततिये द्वत्तिंस. तदा बोधिसत्तो विजितावी नाम खत्तियो हुत्वा महारज्जं पहाय सत्थु सन्तिके पब्बजित्वा तीणि पिटकानि उग्गहेत्वा महाजनस्स धम्मकथं कथेसि. सीलपारमिञ्च पूरेसि. सोपि नं ‘‘बुद्धो भविस्ससी’’ति ब्याकासि.

तस्स भगवतो कासि नाम नगरं अहोसि, जयसेनो नाम राजा पिता, सिरिमा नाम माता, सुरक्खितो च धम्मसेनो च द्वे अग्गसावका, सभियो नाम उपट्ठाको, चाला च उपचाला च द्वे अग्गसाविका, आमलकरुक्खो बोधि, सरीरं अट्ठपण्णासहत्थुब्बेधं अहोसि, नवुति वस्ससहस्सानि आयूति.

तस्स अपरभागे इतो एकनवुतिकप्पे विपस्सी नाम भगवा उदपादि. तस्सापि तयो सावकसन्निपाता, पठमसन्निपाते अट्ठसट्ठिभिक्खुसतसहस्सानि अहेसुं, दुतिये एकसतसहस्सं, ततिये असीतिसहस्सानि. तदा बोधिसत्तो महिद्धिको महानुभावो अतुलो नाम नागराजा हुत्वा सत्तरतनखचितं सोवण्णमयं महापीठं भगवतो अदासि. सोपि नं सत्था ‘‘इतो एकनवुतिकप्पे बुद्धो भविस्ससी’’ति ब्याकासि.

तस्स भगवतो बन्धुमती नाम नगरं अहोसि, बन्धुमा नाम राजा पिता. बन्धुमती नाम माता, खण्डो च तिस्सो च द्वे अग्गसावका, असोको नाम उपट्ठाको, चन्दा च चन्दमित्ता च द्वे अग्गसाविका पाटलिरुक्खो बोधि, सरीरं असीतिहत्थुब्बेधं अहोसि, सरीरप्पभा सदा सत्त योजनानि फरित्वा अट्ठासि, असीतिवस्ससहस्सानि आयूति.

तस्स अपरभागे इतो एकतिंसकप्पे सिखी, वेस्सभू चाति द्वे बुद्धा अहेसुं. सिखिस्सापि भगवतो तयो सावकसन्निपाता, पठमसन्निपाते भिक्खुसतसहस्सं अहोसि, दुतिये असीतिसहस्सानि, ततिये सत्तति. तदा बोधिसत्तो अरिन्दमो नाम राजा हुत्वा बुद्धप्पमुखस्स भिक्खुसङ्घस्स सचीवरं महादानं पवत्तेत्वा सत्तरतनपटिमण्डितं हत्थिरतनं दत्वा हत्थिप्पमाणं कत्वा कप्पियभण्डं अदासि. सोपि नं ‘‘इतो एकतिंसकप्पे बुद्धो भविस्ससी’’ति ब्याकासि.

तस्स पन भगवतो अरुणवती नाम नगरं अहोसि, अरुणवा नाम खत्तियो पिता, पभावती नाम माता, अभिभू च सम्भवो च द्वे अग्गसावका खेमङ्करो नाम उपट्ठाको, सखिला च पदुमा च द्वे अग्गसाविका, पुण्डरीकरुक्खो बोधि, सरीरं सत्ततिहत्थुब्बेधं अहोसि, सरीरप्पभा योजनत्तयं फरित्वा अट्ठासि, सत्तहिवस्ससहस्सानि आयूति.

तस्स अपरभागे वेस्सभू नाम सत्था उदपादि. तस्सापि तयो सावकसन्निपाता पठमसन्निपाते असीतिभिक्खुसहस्सानि अहेसुं दुतिये सत्तति, ततिये सट्ठि. तदा बोधिसत्तो सुदस्सनो नाम राजा हुत्वा बुद्धप्पमुखस्स भिक्खुसङ्घस्स सचीवरं महादानं दत्वा सत्थु सन्तिके पब्बजित्वा आचारगुणसम्पन्नो बुद्धरतने चित्तीकारपीतिबहुलो अहोसि. सोपि नं ‘‘इतो एकतिंसे कप्पे बुद्धो भविस्ससी’’ति ब्याकासि.

तस्स पन भगवतो अनोमं नाम नगरं अहोसि, सुप्पतीतो नाम राजा पिता, यसवती नाम माता, सोणो च उत्तरो च द्वे अग्गसावका उपसन्तो नाम उपट्ठाको दामा च समाला च द्वे अग्गसाविका, सालरुक्खो बोधि, सरीरं सट्ठिहत्थुब्बेधं अहोसि, सट्ठिवस्ससहस्सानि आयूति.

तस्स अपरभागे इमस्मिं कप्पे चत्तारो बुद्धा निब्बत्ता ककुसन्धो, कोणागमनो, कस्सपो, अम्हाकं भगवाति. ककुसन्धस्स भगवतो एको सावकसन्निपातो, तत्थ चत्तालीसभिक्खुसहस्सानि अहेसुं. तदा बोधिसत्तो खेमो नाम राजा हुत्वा बुद्धप्पमुखस्स भिक्खुसङ्घस्स सपत्तचीवरं महादानञ्च अञ्जनादिभेसज्जानि च दत्वा सत्थु धम्मदेसनं सुत्वा पब्बजि. सोपि नं सत्था ब्याकासि.

ककुसन्धस्स पन भगवतो खेमं नाम नगरं अहोसि, अग्गिदत्तो नाम ब्राह्मणो पिता, विसाखा नाम ब्राह्मणी माता, विधुरो च सञ्जीवो च द्वे अग्गसावका, बुद्धिजो नाम उपट्ठाको सामा च चम्पा च द्वे अग्गसाविका महासिरीसरुक्खो बोधि सरीरं चत्तालीसहत्थुब्बेधं अहोसि, चत्तालीसवस्ससहस्सानि आयूति.

तस्स अपरभागे कोणागमनो नाम सत्था उदपादि. तस्सापि एको सावकसन्निपातो, तत्थ तिंसभिक्खुसहस्सानि अहेसुं. तदा बोधिसत्तो पब्बतो नाम राजा हुत्वा अमच्चगणपरिवुतो सत्थु सन्तिकं गन्त्वा धम्मदेसनं सुत्वा बुद्धप्पमुखं भिक्खुसङ्घं निमन्तेत्वा महादानं पवत्तेत्वा पत्तुण्णचीनपटकोसेय्यकम्बलदुकुलानि चेव सुवण्णपादुकञ्च दत्वा सत्थु सन्तिके पब्बजि. सोपि नं सत्था ब्याकासि.

तस्स भगवतो सोभवती नाम नगरं अहोसि, यञ्ञदत्तो नाम ब्राह्मणो पिता, उत्तरा नाम ब्राह्मणी माता, भिय्योसो च उत्तरो च द्वे अग्गसावका, सोत्थिजो नाम उपट्ठाको, समुद्दा च उत्तरा च द्वे अग्गसाविका, उदुम्बररुक्खो बोधि, सरीरं तिंसहत्थुब्बेधं अहोसि, तिंसवस्ससहस्सानि आयूति.

तस्स अपरभागे कस्सपो नाम सत्था उदपादि. तस्सापि एकोव सावकसन्निपातो, तत्थ वीसतिभिक्खुसहस्सानि अहेसुं. तदा बोधिसत्तो जोतिपालो नाम माणवो तिण्णं वेदानं पारगू भूमियञ्चेव अन्तलिक्खे च पाकटो घटिकारस्स कुम्भकारस्स मित्तो अहोसि, सो तेन सद्धिं सत्थारं उपसङ्कमित्वा धम्मकथं सुत्वा पब्बजित्वा आरद्धवीरियो तीणि पिटकानि उग्गहेत्वा वत्तसम्पत्तिया बुद्धसासनं सोभेसि. सोपि नं सत्था ब्याकासि.

तस्स भगवतो जातनगरं बाराणसी नाम अहोसि. ब्रह्मदत्तो नाम ब्राह्मणो पिता, धनवती नाम ब्राह्मणी माता, तिस्सो च भारद्वाजो च द्वे अग्गसावका, सब्बमित्तो नाम उपट्ठाको अनुळा च उरुवेळा च द्वे अग्गसाविका, निग्रोधरुक्खो बोधि सरीरं वीसतिहत्थुब्बेधं अहोसि, वीसतिवस्ससहस्सानि आयूति.

तस्स पन भगवतो ओरभागे ठपेत्वा इमं सम्मासम्बुद्धं अञ्ञो बुद्धो नाम नत्थि. इति दीपङ्करादीनं चतुवीसतिया बुद्धानं सन्तिके लद्धब्याकरणो पन बोधिसत्तो येनेन –

‘‘मनुस्सत्तं लिङ्गसम्पत्ति, हेतु सत्थारदस्सनं;

पब्बज्जा गुणसम्पत्ति, अधिकारो च छन्दता;

अट्ठधम्मसमोधाना, अभिनीहारो समिज्झती’’ति. (बु. वं. २.५९);

इमे अट्ठ धम्मे समोधानेत्वा दीपङ्करपादमूले कताभिनीहारेन ‘‘हन्द बुद्धकरे धम्मे विचिनामि इतो चितो’’ति उस्साहं कत्वा ‘‘विचिनन्तो तदादक्खिं, पठमं दानपारमि’’न्ति दानपारमितादयो बुद्धकरा धम्मा दिट्ठा, ते पूरेन्तो याव वेस्सन्तरत्तभावा आगमि. आगच्छन्तो च ये ते कताभिनीहारानं बोधिसत्तानं आनिसंसा संवण्णिता –

‘‘एवं सब्बङ्गसम्पन्ना, बोधिया नियता नरा;

संसरं दीघमद्धानं, कप्पकोटिसतेहिपि.

‘‘अवीचिम्हि नुप्पज्जन्ति, तथा लोकन्तरेसु च;

निज्झामतण्हा खुप्पिपासा, न होन्ति कालकञ्जिका.

‘‘न होन्ति खुद्दका पाणा, उप्पज्जन्तापि दुग्गतिं;

जायमाना मनुस्सेसु, जच्चन्धा न भवन्ति ते.

‘‘सोतवेकल्लता नत्थि, न भवन्ति मूगपक्खिका;

इत्थिभावं न गच्छन्ति, उभतोब्यञ्जनपण्डका.

‘‘न भवन्ति परियापन्ना, बोधिया नियता नरा;

मुत्ता आनन्तरिकेहि, सब्बत्थ सुद्धगोचरा.

‘‘मिच्छादिट्ठिं न सेवन्ति, कम्मकिरियदस्सना;

वसमानापि सग्गेसु, असञ्ञं नुपपज्जरे.

‘‘सुद्धावासेसु देवेसु, हेतु नाम न विज्जति;

नेक्खम्मनिन्ना सप्पुरिसा, विसंयुत्ता भवाभवे;

चरन्ति लोकत्थचरियायो, पूरेन्ति सब्बपारमी’’ति.

ते आनिसंसे अधिगन्त्वाव आगतो. पारमियो पूरेन्तस्स च तस्स अकित्तिब्राह्मणकाले सङ्खब्राह्मणकाले धनञ्चयराजकाले महासुदस्सनराजकाले महागोविन्दकाले निमिमहाराजकाले चन्दकुमारकाले विसय्हसेट्ठिकाले सिविराजकाले वेस्सन्तरराजकालेति दानपारमिताय पूरितत्तभावानं परिमाणं नाम नत्थि. एकन्तेन पनस्स ससपण्डितजातकाले –

‘‘भिक्खाय उपगतं दिस्वा, सकत्तानं परिच्चजिं;

दानेन मे समो नत्थि, एसा मे दानपारमी’’ति. (चरिया. १.१४३ तस्सुद्दान –

एवं अत्तपरिच्चागं करोन्तस्स दानपारमिता परमत्थपारमी नाम जाता.

तथा सीलवनागराजकाले चम्पेय्यनागराजकाले भूरिदत्तनागराजकाले छद्दन्तनागराजकाले जयद्दिसराजपुत्तकाले अलीनसत्तुकुमारकालेति सीलपारमिताय पूरितत्तभावानं परिमाणं नाम नत्थि. एकन्तेन पनस्स सङ्खपालजातकाले –

‘‘सूलेहिपि विज्झियन्तो, कोट्टियन्तोपि सत्तिहि;

भोजपुत्ते न कुप्पामि, एसा मे सीलपारमी’’ति. (चरिया. २.९१) –

एवं अत्तपरिच्चागं करोन्तस्स सीलपारमिता परमत्थपारमी नाम जाता.

तथा सोमनस्सकुमारकाले हत्थिपालकुमारकाले अयोघरपण्डितकालेति महारज्जं पहाय नेक्खम्मपारमिताय पूरितत्तभावानं परिमाणं नाम नत्थि. एकन्तेन पनस्स चूळसुतसोमजातकाले –

‘‘महारज्जं हत्थगतं, खेळपिण्डंव छड्डयिं;

चजतो न होति लगनं, एसा मे नेक्खम्मपारमी’’ति. –

एवं निस्सङ्गताय रज्जं छड्डेत्वा निक्खमन्तस्स नेक्खम्मपारमिता परमत्थपारमी नाम जाता.

तथा विधुरपण्डितकाले महागोविन्दपण्डितकाले कुदालपण्डितकाले अरकपण्डितकाले बोधिपरिब्बाजककाले महोसधपण्डितकालेति पञ्ञापारमिताय पूरितत्तभावानं परिमाणं नाम नत्थि. एकन्तेन पनस्स सत्तुभस्तजातके सेनकपण्डितकाले –

‘‘पञ्ञाय विचिनन्तोहं, ब्राह्मणं मोचयिं दुखा;

पञ्ञाय मे समो नत्थि, एसा मे पञ्ञापारमी’’ति. –

अन्तोभस्तगतं सप्पं दस्सेन्तस्स पञ्ञापारमिता परमत्थपारमी नाम जाता.

तथा वीरियपारमितादीनम्पि पूरितत्तभावानं परिमाणं नाम नत्थि. एकन्तेन पनस्स महाजनकजातके –

‘‘अतीरदस्सी जलमज्झे, हता सब्बेव मानुसा;

चित्तस्स अञ्ञथा नत्थि, एसा मे वीरियपारमी’’ति. –

एवं महासमुद्दं तरन्तस्स वीरियपारमिता परमत्थपारमी नाम जाता.

खन्तिवादीजातके –

‘‘अचेतनंव कोट्टेन्ते, तिण्हेन फरसुना ममं;

कासिराजे न कुप्पामि, एसा मे खन्तिपारमी’’ति. –

एवं अचेतनभावेन विय महादुक्खं अधिवासेन्तस्स खन्तिपारमिता परमत्थपारमी नाम जाता.

महासुतसोमजातके –

‘‘सच्चवाचं अनुरक्खन्तो, चजित्वा मम जीवितं;

मोचेसिं एकसतं खत्तिये, एसा मे सच्चपारमी’’ति. –

एवं जीवितं चवित्वा सच्चमनुरक्खन्तस्स सच्चपारमिता परमत्थपारमी नाम जाता.

मूगपक्खजातके –

‘‘माता पिता न मे देस्सा, नपि देस्सं महायसं;

सब्बञ्ञुतं पियं मय्हं, तस्मा वतमधिट्ठहि’’न्ति. –

एवं जीवितं चजित्वा वतं अधिट्ठहन्तस्स अधिट्ठानपारमिता परमत्थपारमी नाम जाता.

एकराजजातके –

‘‘न मं कोचि उत्तसति, नपिहं भायामि कस्सचि;

मेत्ताबलेनुपत्थद्धो, रमामि पवने तदा’’ति. (चरिया. ३.११३) –

एवं जीवितं अनपलोकेत्वा मेत्तायन्तस्स मेत्तापारमिता परमत्थपारमी नाम जाता.

लोमहंसजातके

‘‘सुसाने सेय्यं कप्पेमि, छवट्ठिकं उपनिधायहं;

गामण्डला उपागन्त्वा, रूपं दस्सेन्ति नप्पक’’न्ति. –

एवं गामदारकेसु निट्ठुभनादीहि चेव मालागन्धूपहारादीहि च सुखदुक्खं उप्पादेन्तेसुपि उपेक्खनं अनतिवत्तेन्तस्स उपेक्खापारमिता परमत्थपारमी नाम जाता. अयमेत्थ सङ्खेपो, वित्थारतो पनेस अत्थो चरियापिटकतो गहेतब्बो.

एवं पारमियो पूरेत्वा वेस्सन्तरत्तभावे ठितो –

‘‘अचेतनायं पथवी, अविञ्ञाय सुखं दुखं;

सापि दानबला मय्हं, सत्तक्खत्तुं पकम्पथा’’ति. (चरिया. १.१२४);

एवं महापथवीकम्पनानि महापुञ्ञानि कत्वा आयुपरियोसाने ततो चुतो तुसितभवने निब्बत्ति, तत्थ अञ्ञे देवे दसहि ठानेहि अधिगण्हित्वा ‘‘यावतायुकं दिब्बसम्पत्तिं अनुभवन्तो मनुस्सगणनाय इदानि सत्तहि दिवसेहि आयुक्खयं पापुणिस्सती’’ति वत्थानि किलिस्सन्ति, माला मिलायन्ति, कच्छेहि सेदा मुच्चन्ति, काये वेवण्णियं ओक्कमति, देवो देवासने न सण्ठहतीति इमेसु पञ्चसु पुब्बनिमित्तेसु उप्पन्नेसु तानि दिस्वा ‘‘सुञ्ञा वत भो सग्गा भविस्सन्ती’’ति संवेगजाताहि देवताहि महासत्तस्स पूरितपारमिभावं ञत्वा ‘‘इमस्मिं इदानि अञ्ञं देवलोकं अनुपगन्त्वा मनुस्सलोके उप्पज्जित्वा बुद्धभावं पत्ते पुञ्ञानि कत्वा चुता चुता मनुस्सा देवलोकं परिपूरेस्सन्ती’’ति चिन्तेत्वा –

‘‘यतोहं तुसिते काये, सन्तुसितो नामहं तदा;

दससहस्सी समागन्त्वा, याचन्ति पञ्जली ममं.

‘‘कालो देव महावीर, उप्पज्ज मातुकुच्छियं;

सदेवकं तारयन्तो, बुज्झस्सु अमतं पद’’न्ति. (बु. वं. १.६६-६७);

एवं बुद्धभावत्थाय आयाचितो कालं, दीपं, देसं, कुलं, जनेत्तिया आयुप्पमाणन्ति इमानि पञ्च महाविलोकनानि विलोकेत्वा कतसन्निट्ठानो ततो चुतो सक्यराजकुले पटिसन्धिं गहेत्वा तत्थ महासम्पत्तिया परिहरियमानो अनुक्कमेन भद्रयोब्बनं अनुपापुणि. इमस्मिं अन्तरे ‘‘सतो सम्पजानो आनन्द बोधिसत्तो तुसिता काया चवित्वा मातुकुच्छिं ओक्कमी’’तिआदीनं (म. नि. ३.२००) सुत्तपदानञ्चेव तेसं अट्ठकथाय च वसेन वित्थारो वेदितब्बो.

सो तिण्णं उतूनं अनुच्छविकेसु तीसु पासादेसु देवलोकसिरिं विय रज्जसिरिं अनुभवमानो उय्यानकीळाय गमनसमये अनुक्कमेन जिण्णब्याधिमतसङ्खाते तयो देवदूते दिस्वा सञ्जातसंवेगो निवत्तित्वा चतुत्थवारे पब्बजितं दिस्वा ‘साधु पब्बज्जा’ति पब्बज्जाय रुचिं उप्पादेत्वा उय्यानं गन्त्वा तत्थ दिवसभागं खेपेत्वा मङ्गलपोक्खरणीतीरे निसिन्नो कप्पकवेसं गहेत्वा आगतेन विस्सकम्मेन देवपुत्तेन अलङ्कतपटियत्तो राहुलभद्दस्स जातसासनं सुत्वा पुत्तसिनेहस्स बलवभावं ञत्वा ‘याव इदं बन्धनं न वड्ढति तावदेव नं छिन्दिस्सामी’ति चिन्तेत्वा सायं नगरं पविसन्तो –

‘‘निब्बुता नून सा माता, निब्बुतो नून सो पिता;

निब्बुता नून सा नारी, यस्सायं ईदिसो पती’’ति. (बु. वं. अट्ठ. २७ अविदूरेनिदानकथा; ध. प. अट्ठ. १.१० सारिपुत्तत्थेरवत्थु; अप. अट्ठ. १.अविदूरेनिदानकथा; जा. अट्ठ. १.अविदूरेनिदानकथा);

किसागोतमिया नाम पितुच्छाधीताय भासितं इमं गाथं सुत्वा, ‘अहं इमाय निब्बुतपदं सावितो’ति गीवतो सतसहस्सग्घनिकं मुत्ताहारं मुञ्चित्वा, तस्सा पेसेत्वा, अत्तनो भवनं पविसित्वा, सिरिसयने निसिन्नो निद्दावसेन नाटकानं विप्पकारं दिस्वा, निब्बिन्नहदयो छन्नं उट्ठापेत्वा, कण्डकं आहरापेत्वा, कण्डकं आरुय्ह, छन्नसहायोव दससहस्सिलोकधातुदेवताहि कतपरिवारो महाभिनिक्खमनं निक्खमित्वा, तेनेव रत्तावसेसेन तीणि महारज्जानि अतिक्कम्म अनोमानदीतीरे पब्बजित्वा, अनुक्कमेन राजगहं गन्त्वा, तत्थ पिण्डाय चरित्वा, पण्डवपब्बतपब्भारे निसिन्नो मगधराजेन रज्जेन निमन्तियमानो तं पटिक्खिपित्वा, सब्बञ्ञुतं पत्वा तस्स विजितं आगमनत्थाय तेन गहितपटिञ्ञो, आळारञ्च उदकञ्च उपसङ्कमित्वा, तेसं सन्तिके अधिगतविसेसेन अपरितुट्ठो छब्बस्सानि महापधानं पदहित्वा, विसाखापुण्णमदिवसे पातोव सेनानिगमे सुजाताय दिन्नं पायासं परिभुञ्जित्वा, नेरञ्जराय नदिया सुवण्णपातिं पवाहेत्वा, नेरञ्जराय तीरे महावनसण्डे नानासमापत्तीहि दिवसभागं वीतिनामेत्वा, सायन्हसमये सोत्थियेन दिन्नं अट्ठतिणमुट्ठिं गहेत्वा, काळेन नागराजेन अभित्थुतगुणो बोधिमण्डं आरुय्ह तिणानि सन्थरित्वा, ‘न ताविमं पल्लङ्कं भिन्दिस्सामि याव मे न अनुपादाय आसवेहि चित्तं विमुच्चिस्सती’ति पटिञ्ञं कत्वा, पाचीनदिसाभिमुखो निसीदित्वा, सूरिये अनत्थङ्गमितेयेव मारबलं विधमित्वा, पठमयामे पुब्बेनिवासञाणं, मज्झिमयामे चुतूपपातञाणं पत्वा, पच्छिमयामावसाने दसबलचतुवेसारज्जादिसब्बबुद्धगुणपटिमण्डितं सब्बञ्ञुतञ्ञाणं पटिविज्झन्तोयेव इमं अभिधम्मनयसमुद्दं अधिगञ्छि. एवमस्स अधिगमनिदानं वेदितब्बं.

एवं अधिगताभिधम्मो एकपल्लङ्केन निसिन्नसत्ताहं अनिमिससत्ताहं चङ्कमनसत्ताहञ्च अतिक्कमित्वा, चतुत्थे सत्ताहे सयम्भूञाणाधिगमेन अधिगतं अभिधम्मं विचिनित्वा अपरानिपि अजपालमुचलिन्दराजायतनेसु तीणि सत्ताहानि वीतिनामेत्वा, अट्ठमे सत्ताहे अजपालनिग्रोधरुक्खमूले निसिन्नो धम्मगम्भीरतापच्चवेक्खणेन अप्पोस्सुक्कतं आपज्जमानो दससहस्सिमहाब्रह्मपरिवारेन सहम्पतिब्रह्मुना आयाचितधम्मदेसनो बुद्धचक्खुना लोकं ओलोकेत्वा, ब्रह्मुनो अज्झेसनं आदाय ‘‘कस्स नु खो अहं पठमं धम्मं देसेय्य’न्ति ओलोकेन्तो आळारुदकानं कालङ्कतभावं ञत्वा, पञ्चवग्गियानं भिक्खूनं बहूपकारतं अनुस्सरित्वा, उट्ठायासना कासिपुरं गच्छन्तो अन्तरामग्गे उपकेन सद्धिं मन्तेत्वा, आसाळ्हीपुण्णमदिवसे इसिपतने मिगदाये पञ्चवग्गियानं भिक्खूनं वसनट्ठानं पत्वा,ते अननुच्छविकेन समुदाचारेन समुदाचरन्ते सञ्ञापेत्वा, धम्मचक्कं पवत्तेन्तो अञ्ञासिकोण्डञ्ञत्थेरप्पमुखा अट्ठारस ब्रह्मकोटियो अमतपानं पायेसि. एवं याव धम्मचक्कप्पवत्तना देसनानिदानं वेदितब्बं. अयमेत्थ सङ्खेपो. वित्थारो पन साट्ठकथानं अरियपरियेसन(म. नि. १.२७४) पब्बज्जसुत्तादीनं (सु. नि. ४०७ आदयो) वसेन वेदितब्बो.

एवं अधिगमनिदानदेसनानिदानसम्पन्नस्स पनस्स अभिधम्मस्स अपरानिपि दूरेनिदानं, अविदूरेनिदानं, सन्तिकेनिदानन्ति तीणि निदानानि. तत्थ दीपङ्करपादमूलतो पट्ठाय याव तुसितपुरा दूरेनिदानं वेदितब्बं. तुसितपुरतो पट्ठाय याव बोधिमण्डा अविदूरेनिदानं. ‘एकं समयं भगवा देवेसु विहरति तावतिंसेसु पारिच्छत्तकमूले पण्डुकम्बलसिलायं, तत्थ खो भगवा देवानं तावतिंसानं अभिधम्मकथं कथेसी’ति इदमस्स सन्तिकेनिदानं. अयं ताव निदानकथा.

निदानकथा निट्ठिता.

१. चित्तुप्पादकण्डो

तिकमातिकापदवण्णना

इदानि

इति मे भासमानस्स, अभिधम्मकथं इमं;

अविक्खित्ता निसामेथ, दुल्लभा हि अयं कथाति.

एवं पटिञ्ञाताय अभिधम्मकथाय कथनोकासो सम्पत्तो. तत्थ यस्मा अभिधम्मो नाम धम्मसङ्गणीआदीनि सत्तप्पकरणानि; धम्मसङ्गणीपि चित्तुप्पादकण्डादीनं वसेन चत्तारि कण्डानि; चित्तुप्पादकण्डम्पि मातिकापदभाजनीयवसेन दुविधं; तत्थ मातिका आदि; सापि तिकमातिका दुकमातिकाति दुविधा; तत्थ तिकमातिका आदि; तिकमातिकायपि कुसलत्तिकं कुसलत्तिकेपि कुसला धम्माति इदं पदं; तस्मा –

इतो पट्ठाय गम्भीरं, अभिधम्मकथं इमं;

वुच्चमानं निसामेथ, एकग्गा साधु साधवोति.

. ‘‘कुसला धम्मा, अकुसला धम्मा, अब्याकता धम्मा’’ति अयं ताव आदिपदेन लद्धनामो कुसलत्तिको नाम. ‘‘सुखाय वेदनाय सम्पयुत्ता धम्मा, दुक्खाय वेदनाय सम्पयुत्ता धम्मा, अदुक्खमसुखाय वेदनाय सम्पयुत्ता धम्मा’’ति अयं सब्बपदेहि लद्धनामो वेदनात्तिको नाम. एवं आदिपदवसेन वा सब्बपदवसेन वा सब्बेसम्पि तिकदुकानं नामं वेदितब्बं. सब्बेव चेते पञ्चदसहि परिच्छेदेहि ववत्थिता. तिकानञ्हि एको परिच्छेदो, दुकानं चतुद्दस. ‘‘हेतू धम्मा, नहेतू धम्मा’’तिआदयो हि छ दुका गन्थतो च अत्थतो च अञ्ञमञ्ञसम्बन्धेन कण्णिका विय घटा विय हुत्वा ठितत्ता ‘हेतुगोच्छको’ति वुच्चति. ततो अपरे ‘‘सप्पच्चया धम्मा अप्पच्चया धम्मा’’तिआदयो सत्त दुका, अञ्ञमञ्ञं असम्बन्धा, केवलं दुकसामञ्ञतो उच्चिनित्वा उच्चिनित्वा विसुं विसुं गोच्छकन्तरे ठपितत्ता अञ्ञेहि च महन्तरदुकेहि चूळकत्ता ‘चूळन्तरदुका’ति वेदितब्बा. ततो परं आसवदुकादीनं छन्नं वसेन ‘आसवगोच्छको’; तथा संयोजनदुकादीनं वसेन ‘संयोजनगोच्छको’; तथा गन्थओघयोगनीवरणदुकादीनं वसेन ‘गन्थओघयोगनीवरणगोच्छका’; परामासदुकादीनं पञ्चन्नं वसेन ‘परामासगोच्छको’ति. सब्बेपि सत्त गोच्छका वेदितब्बा. ततो परं ‘‘सारम्मणा धम्मा’’तिआदयो चतुद्दस दुका ‘महन्तरदुका’ नाम. ततो उपादानदुकादयो छ दुका ‘उपादानगोच्छको’ नाम. ततो किलेसदुकादयो अट्ठ दुका ‘किलेसगोच्छको’ नाम. ततो परं दस्सनेनपहातब्बदुकादयो अट्ठारस दुका अभिधम्ममातिकाय परियोसाने ठपितत्ता ‘पिट्ठिदुका’ नाम. ‘‘विज्जाभागिनो धम्मा अविज्जाभागिनो धम्मा’’तिआदयो पन द्वाचत्तालीस दुका ‘सुत्तन्तिकदुका’ नाम. एवं सब्बेपेते पञ्चदसहि परिच्छेदेहि ववत्थिताति वेदितब्बा.

एवं ववत्थिता पनेते सप्पदेसनिप्पदेसवसेन द्वे कोट्ठासा होन्ति. तेसु हि नव तिका एकसत्तति च दुका सप्पदेसानं रूपारूपधम्मानं परिग्गहितत्ता सप्पदेसा नाम. अवसेसा तेरस तिका एकसत्तति च दुका निप्पदेसा नाम. तत्थ तिकेसु ताव वेदनात्तिको वितक्कत्तिको पीतित्तिको उप्पन्नत्तिको अतीतत्तिको चत्तारो आरम्मणत्तिकाति इमे नव तिका सप्पदेसा नाम. दुकेसु हेतुगोच्छकादीनं उपादानगोच्छकपरियोसानानं नवन्नं गोच्छकानं परियोसाने तयो तयो दुका, किलेसगोच्छकपरियोसाने चत्तारो दुका, ‘‘चित्तसम्पयुत्ता धम्मा, चित्तविप्पयुत्ता धम्मा’’‘‘चित्तसंसट्ठा धम्मा, चित्तविसंसट्ठा धम्मा’’ति द्वे महन्तरदुका, सुत्तन्तिकदुकेसु अधिवचनदुकं निरुत्तिदुकं पञ्ञत्तिदुकं नामरूपदुकन्ति इमे चत्तारो दुके ठपेत्वा अवसेसा अट्ठतिंस दुका चाति एते सप्पदेसा नाम. वुत्तावसेसा तिकदुका सब्बेपि निप्पदेसाति वेदितब्बा.

इदानि कुसला धम्मातिआदीनं मातिकापदानं अयमनुपुब्बपदवण्णना – ‘कुसल’-सद्दो ताव आरोग्यअनवज्जछेकसुखविपाकेसु दिस्सति. अयञ्हि ‘‘कच्चि नु भोतो कुसलं, कच्चि भोतो अनामय’’न्तिआदीसु (जा. १.१५.१४६; २.२०.१२९) आरोग्ये दिस्सति. ‘‘कतमो पन, भन्ते, कायसमाचारो कुसलो? यो खो, महाराज, कायसमाचारो अनवज्जो’’ति (म. नि. २.३६१) च, ‘‘अपरं पन, भन्ते, एतदानुत्तरियं यथा भगवा धम्मं देसेति कुसलेसु धम्मेसू’’ति (दी. नि. ३.१४५) च एवमादीसु अनवज्जे. ‘‘कुसलो त्वं रथस्स अङ्गपच्चङ्गानं’’ (म. नि. २.८७), ‘‘कुसला नच्चगीतस्स सिक्खिता चातुरित्थियो’’तिआदीसु (जा. २.२२.९४) छेके. ‘‘कुसलानं, भिक्खवे, धम्मानं समादानहेतु’’ (दी. नि. ३.८०), ‘‘कुसलस्स कम्मस्स कतत्ता उपचितत्ता’’तिआदीसु (ध. स. ४३१) सुखविपाके. स्वायमिध आरोग्येपि अनवज्जेपि सुखविपाकेपि वत्तति.

धम्मसद्दो पनायं परियत्तिहेतुगुणनिस्सत्तनिज्जीवतादीसु दिस्सति. अयञ्हि ‘‘धम्मं परियापुणाति सुत्तं गेय्य’’न्तिआदीसु (अ. नि. ४.१०२) परियत्तियं दिस्सति. ‘‘हेतुम्हि ञाणं धम्मपटिसम्भिदा’’तिआदीसु (विभ. ७२०) हेतुम्हि.

‘‘न हि धम्मो अधम्मो च, उभो समविपाकिनो;

अधम्मो निरयं नेति, धम्मो पापेति सुग्गति’’न्ति. (थेरगा. ३०४; जा. १.१५.३८६) –

आदीसु गुणे. ‘‘तस्मिं खो पन समये धम्मा होन्ति’’ (ध. स. १२१), ‘‘धम्मेसु धम्मानुपस्सी विहरती’’तिआदीसु (दी. नि. २.३७३) निस्सत्तनिज्जीवतायं. स्वायमिधापि निस्सत्तनिज्जीवतायमेव वट्टति.

वचनत्थो पनेत्थ – कुच्छिते पापके धम्मे सलयन्ति चलयन्ति कम्पेन्ति विद्धंसेन्तीति कुसला. कुच्छितेन वा आकारेन सयन्तीति कुसा. ते अकुसलसङ्खाते कुसे लुनन्ति छिन्दन्तीति कुसला. कुच्छितानं वा सानतो तनुकरणतो ओसानकरणतो ञाणं कुसं नाम. तेन कुसेन लातब्बाति कुसला; गहेतब्बा पवत्तेतब्बाति अत्थो. यथा वा कुसा उभयभागगतं हत्थप्पदेसं लुनन्ति, एवमिमेपि उप्पन्नानुप्पन्नभावेन उभयभागगतं किलेसपक्खं लुनन्ति. तस्मा कुसा विय लुनन्तीतिपि कुसला. अत्तनो पन सभावं धारेन्तीति धम्मा. धारियन्ति वा पच्चयेहि, धारीयन्ति वा यथासभावतोति धम्मा. न कुसला अकुसला. मित्तपटिपक्खा अमित्ता विय, लोभादिपटिपक्खा अलोभादयो विय च, कुसलपटिपक्खाति अत्थो. न ब्याकताति अब्याकता, कुसलाकुसलभावेन अकथिताति अत्थो. तेसु पन अनवज्जसुखविपाकलक्खणा कुसला, सावज्जदुक्खविपाकलक्खणा अकुसला, अविपाकलक्खणा अब्याकता.

किं पनेतानि ‘कुसला’ति वा ‘धम्मा’ति वातिआदीनि एकत्थानि उदाहु नानत्थानीति? किञ्चेत्थ? यदि ताव एकत्थानि ‘कुसला धम्मा’ति इदं ‘कुसलाकुसला’तिवुत्तसदिसं होति. अथ नानत्थानि तिकदुकानं छक्कचतुक्कभावो आपज्जति पदानञ्च असम्बन्धो.

यथा हि ‘कुसला’ ‘रूपं’‘चक्खुमा’ति वुत्ते अत्थवसेन अञ्ञमञ्ञं अनोलोकेन्तानं पदानं न कोचि सम्बन्धो, एवमिधापि पदानं असम्बन्धो आपज्जति. पुब्बापरसम्बन्धरहितानि च पदानि निप्पयोजनानि नाम होन्ति. यापि चेसा परतो ‘कतमे धम्मा कुसला’ति पुच्छा, तायपि सद्धिं विरोधो आपज्जति. नेव हि धम्मा कुसला; अथ च पनिदं वुच्चति – कतमे धम्मा ‘कुसला’ति. अपरो नयो – यदि एतानि एकत्थानि, तिण्णं ‘धम्मानं’ एकत्ता कुसलादीनम्पि एकत्तं आपज्जति. कुसलादिपरानञ्हि तिण्णम्पि ‘धम्मानं’ धम्मभावेन एकत्तं. तस्मा धम्मत्तयेन सद्धिं अत्थतो निन्नानत्थानं कुसलादीनम्पि एकत्तं आपज्जति. ‘यदेव कुसलं, तं अकुसलं, तं अब्याकत’न्ति. ‘अथापि तिण्णं धम्मानं एकत्तं न सम्पटिच्छथ, अञ्ञोव कुसलपरो धम्मो, अञ्ञो अकुसलपरो धम्मो, अञ्ञो अब्याकतपरो धम्मोति वदथ, एवं सन्ते धम्मो नाम भावो, भावतो च अञ्ञो अभावोति कुसलपरा भावसङ्खाता धम्मा अञ्ञो अकुसलपरो धम्मो अभावो सिया, तथा अब्याकतपरो. तेहि च अञ्ञो कुसलपरोपि. एवं अभावत्तं आपन्नेहि धम्मेहि अनञ्ञे कुसलादयोपि अभावायेव सियु’न्ति.

सब्बमेतं अकारणं. कस्मा? यथानुमतिवोहारसिद्धितोति. वोहारो हि यथा यथा अत्थेसु अनुमतो सम्पटिच्छितो तथा तथेव सिद्धो. न चायं ‘‘कुसला धम्मा’’तिआदीसु कुसलपुब्बो धम्माभिलापो धम्मपरो च कुसलाभिलापो, यथा ‘कुसला कुसला’ति एवं, अत्तनो अत्थविसेसाभावेन पण्डितेहि सम्पटिच्छितो; न च ‘कुसला’ ‘रूपं’चक्खुमासद्दा विय अञ्ञमञ्ञं अनोलोकितत्थभावेन. ‘कुसल’-सद्दो पनेत्थ अनवज्जसुखविपाकसङ्खातस्स अत्थस्स जोतकभावेन सम्पटिच्छितो, ‘अकुसल’-सद्दो सावज्जदुक्खविपाकत्थजोतकत्तेन, ‘अब्याकत’-सद्दो अविपाकत्थजोतकत्तेन, ‘धम्म’-सद्दो सभावधारणादिअत्थजोतकत्तेन. सो एतेसं अञ्ञतरानन्तरे वुच्चमानो अत्तनो अत्थसामञ्ञं दीपेति. सब्बेव हि एते सभावधारणादिना लक्खणेन धम्मा. कुसलादिसद्दा चापि धम्मसद्दस्स पुरतो वुच्चमाना अत्तनो अत्तनो अत्थविसेसं तस्स दीपेन्ति. धम्मो हि कुसलो वा होति अकुसलो वा अब्याकतो वा. एवमेते विसुं विसुं वुच्चमाना अत्तनो अत्तनो अत्थमत्तदीपकत्तेन सम्पटिच्छिता. धम्मसद्देन सह वुच्चमाना अत्तनो अत्तनो अत्थसामञ्ञं अत्थविसेसं वा दीपकत्तेन लोके पण्डितेहि सम्पटिच्छिता. तस्मा यदेतमेत्थ एकत्थनानात्थतं विकप्पेत्वा दोसारोपनकारणं वुत्तं सब्बमेतं अकारणं. अयं ताव कुसलत्तिकस्स अनुपुब्बपदवण्णना. इमिनाव नयेन सेसतिकदुकानम्पि नयो वेदितब्बो. इतो परं पन विसेसमत्तमेव वक्खाम.

. सुखाय वेदनायातिआदीसु ‘सुख’-सद्दो ताव सुखवेदनासुखमूलसुखारम्मणसुखहेतुसुखपच्चयट्ठानअब्याबज्झनिब्बानादीसु दिस्सति. अयञ्हि ‘‘सुखस्स च पहाना’’तिआदीसु (दी. नि. १.२३२) सुखवेदनायं दिस्सति. ‘‘सुखो बुद्धानं उप्पादो’’ (ध. प. १९४), ‘‘सुखा विरागता लोके’’तिआदीसु (उदा. ११; महाव. ५) सुखमूले ‘‘यस्मा च खो, महालि, रूपं सुखं सुखानुपतितं सुखावक्कन्त’’न्तिआदीसु (सं. नि. ३.६०) सुखारम्मणे. ‘‘सुखस्सेतं, भिक्खवे, अधिवचनं यदिदं पुञ्ञानी’’तिआदीसु (अ. नि. ७.६२) सुखहेतुम्हि. ‘‘यावञ्चिदं, भिक्खवे, न सुकरं अक्खानेन पापुणितुं याव सुखा सग्गा’’ (म. नि. ३.२५५), ‘‘न ते सुखं पजानन्ति ये न पस्सन्ति नन्दन’’न्तिआदीसु (सं. नि. १.११) सुखपच्चयट्ठाने. ‘‘दिट्ठधम्मसुखविहारा एते धम्मा’’तिआदीसु (म. नि. १.८२) अब्याबज्झे. ‘‘निब्बानं परमं सुख’’न्तिआदिसु (ध. प. २०३-२०४) निब्बाने. इध पनायं सुखवेदनायमेव दट्ठब्बो. ‘वेदना’-सद्दो ‘‘विदिता वेदना उप्पज्जन्ती’’तिआदीसु (म. नि. ३.२०८) वेदयितस्मिंयेव वत्तति.

‘दुक्ख’-सद्दो दुक्खवेदनादुक्खवत्थुदुक्खारम्मणदुक्खपच्चयदुक्खपच्चयट्ठानादीसु दिस्सति. अयञ्हि ‘‘दुक्खस्स च पहाना’’तिआदीसु दुक्खवेदनायं दिस्सति. ‘‘जातिपि दुक्खा’’तिआदीसु (दी. नि. २.३८७; विभ. १९०) दुक्खवत्थुस्मिं. ‘‘यस्मा च खो, महालि, रूपं दुक्खं दुक्खानुपतितं दुक्खावक्कन्त’’न्तिआदीसु दुक्खारम्मणे. ‘‘दुक्खो पापस्स उच्चयो’’तिआदीसु (ध. प. ११७) दुक्खपच्चये. ‘‘यावञ्चिदं, भिक्खवे, न सुकरं अक्खानेन पापुणितुं याव दुक्खा निरया’’तिआदीसु (म. नि. ३.२५०) दुक्खपच्चयट्ठाने. इध पनायं दुक्खवेदनायमेव दट्ठब्बो.

वचनत्थो पनेत्थ – सुखयतीति सुखा. दुक्खयतीति दुक्खा. न दुक्खा न सुखाति अदुक्खमसुखा. ‘म-कारो पदसन्धिवसेन वुत्तो. सब्बापि आरम्मणरसं वेदयन्ति अनुभवन्तीति वेदना. तासु इट्ठानुभवनलक्खणा सुखा, अनिट्ठानुभवनलक्खणा दुक्खा, उभयविपरीतानुभवनलक्खणा अदुक्खमसुखा. योपनायं तीसुपि पदेसु ‘सम्पयुत्त’-सद्दो, तस्सत्थो – समं पकारेहि युत्ताति सम्पयुत्ता. कतरेहि पकारेहीति? एकुप्पादतादीहि. ‘‘नत्थि केचि धम्मा केहिचि धम्मेहि सम्पयुत्ताति? आमन्ता’’ति हि इमस्स पञ्हस्स पटिक्खेपे ‘‘ननु अत्थि केचि धम्मा केहिचि धम्मेहि सहगता सहजाता संसट्ठा एकुप्पादा एकनिरोधा एकवत्थुका एकारम्मणा’’ति (कथा. ४७३) एवं एकुप्पादतादीनं वसेन सम्पयोगत्थो वुत्तो. इति इमेहि एकुप्पादतादीहि समं पकारेहि युत्ताति सम्पयुत्ता.

. विपाकत्तिके अञ्ञमञ्ञविसिट्ठानं कुसलाकुसलानं पाकाति विपाका. विपक्कभावमापन्नानं अरूपधम्मानमेतं अधिवचनं. विपाकधम्मधम्माति विपाकसभावधम्मा. यथा जातिजरासभावा जातिजरापकतिका सत्ता जातिधम्मा जराधम्माति वुच्चन्ति एवं विपाकजनकट्ठेन विपाकसभावा विपाकपकतिका धम्माति अत्थो. ततियपदं उभयसभावपटिक्खेपवसेन वुत्तं.

. उपादिन्नुपादानियत्तिके आरम्मणकरणवसेन तण्हादिट्ठीहि उपेतेन कम्मुना आदिन्ना, फलभावेन गहिताति उपादिन्ना. आरम्मणभावं उपगन्त्वा उपादानसम्बन्धेन उपादानानं हिताति उपादानिया. उपादानस्स आरम्मणपच्चयभूतानमेतं अधिवचनं. उपादिण्णा च ते उपादानिया चाति उपादिण्णुपादानिया; सासवकम्मनिब्बत्तानं रूपारूपधम्मानमेतं अधिवचनं. इति इमिना नयेन सेसपदद्वयेपि पटिसेधसहितो अत्थो वेदितब्बो.

. संकिलिट्ठसंकिलेसिकत्तिके संकिलेसेतीति संकिलेसो, विबाधति, उपतापेति चाति अत्थो. संकिलेसेन समन्नागताति संकिलिट्ठा. अत्तानं आरम्मणं कत्वा पवत्तनेन संकिलेसं अरहन्ति, संकिलेसे वा नियुत्ता, तस्स आरम्मणभावानतिक्कमनतोति संकिलेसिका. संकिलेसस्स आरम्मणपच्चयभूतानमेतं अधिवचनं. संकिलिट्ठा च ते संकिलेसिका चाति संकिलिट्ठसंकिलेसिका. सेसपदद्वयम्पि पुरिमत्तिके वुत्तनयेनेव वेदितब्बं.

. वितक्कत्तिके सम्पयोगवसेन वत्तमानेन सह वितक्केन सवितक्का. सह विचारेन सविचारा. सवितक्का च ते सविचारा चाति सवितक्कसविचारा. उभयरहिता अवितक्कअविचारा. वितक्कविचारेसु विचारोव मत्ता, पमाणं, एतेसन्ति विचारमत्ता. विचारतो उत्तरि वितक्केन सद्धिं सम्पयोगं न गच्छन्तीति अत्थो. अवितक्का च ते विचारमत्ता चाति अवितक्कविचारमत्ता.

. पीतित्तिके पीतिया सह एकुप्पादादिभावं गताति पीतिसहगता, पीतिसम्पयुत्ताति अत्थो. सेसपदद्वयेपि एसेव नयो. उपेक्खाति चेत्थ अदुक्खमसुखा वेदना वुत्ता. सा हि सुखदुक्खाकारप्पवत्तिं उपेक्खति, मज्झत्ताकारसण्ठितत्ता तेनाकारेन पवत्ततीति उपेक्खा. इति वेदनात्तिकतो पदद्वयमेव गहेत्वा निप्पीतिकस्स सुखस्स सप्पीतिकसुखतो विसेसदस्सनवसेन अयं तिको वुत्तो.

. दस्सनत्तिके दस्सनेनाति सोतापत्तिमग्गेन. सो हि पठमं निब्बानं दस्सनतो दस्सनन्ति वुत्तो. गोत्रभु पन किञ्चापि पठमतरं पस्सति, यथा पन रञ्ञो सन्तिकं केनचिदेव करणीयेन आगतो पुरिसो दूरतोव रथिकाय चरन्तं हत्थिक्खन्धगतं राजानं दिस्वापि ‘दिट्ठो ते राजा’ति पुट्ठो दिस्वापि कत्तब्बकिच्चस्स अकतत्ता ‘न पस्सामी’ति आह. एवमेव निब्बानं दिस्वापि कत्तब्बस्स किलेसप्पहानस्साभावा न दस्सनन्ति वुच्चति. तञ्हि ञाणं मग्गस्स आवज्जनट्ठाने तिट्ठति. भावनायाति सेसमग्गत्तयेन. सेसमग्गत्तयञ्हि पठममग्गेन दिट्ठस्मिंयेव धम्मे भावनावसेन उप्पज्जति, अदिट्ठपुब्बं किञ्चि न पस्सति, तस्मा भावनाति वुच्चति. ततियपदं उभयपटिक्खेपवसेन वुत्तं.

. तदनन्तरत्तिके दस्सनेन पहातब्बो हेतु एतेसन्ति दस्सनेन पहातब्बहेतुका. दुतियपदेपि एसेव नयो. ततियपदे नेव दस्सनेन न भावनाय पहातब्बो हेतु एतेसन्ति एवमत्थं अग्गहेत्वा नेव दस्सनेन न भावनाय पहातब्बो हेतु एतेसं अत्थीति एवमत्थो गहेतब्बो. इतरथा हि अहेतुकानं अग्गहणं भवेय्य; हेतुयेव हि तेसं नत्थि यो दस्सनभावनाहि पहातब्बो सिया. सहेतुकेसुपि हेतुवज्जानं पहानं आपज्जति, न हेतूनं; हेतुयेव हि एतेसं ‘नेव दस्सनेन न भावनाय पहातब्बो’ति वुत्तो, न ते धम्मा. उभयम्पि चेतं अनधिप्पेतं. तस्मा नेव दस्सनेन न भावनाय पहातब्बो हेतु एतेसं अत्थीति नेवदस्सनेन नभावनाय पहातब्बहेतुकाति अयमत्थो गहेतब्बो.

१०. आचयगामित्तिके कम्मकिलेसेहि आचियतीति आचयो. पटिसन्धिचुतिगतिप्पवत्तानं एतं नामं. तस्स कारणं हुत्वा निप्फादनकभावेन तं आचयं गच्छन्ति, यस्स वा पवत्तन्ति तं पुग्गलं यथावुत्तमेव आचयं गमेन्तीतिपि आचयगामिनो; सासवकुसलाकुसलानं एतं अधिवचनं. ततो एव आचयसङ्खाता चया अपेतत्ता, निब्बानं अपेतं चयाति अपचयो. तं आरम्मणं कत्वा पवत्तनतो अपचयं गच्छन्तीति अपचयगामिनो; अरियमग्गानमेतं अधिवचनं. अपिच पाकारं इट्ठकवड्ढकी विय पवत्तं आचिनन्ता गच्छन्तीति आचयगामिनो. तेन चितं चितं इट्ठकं विद्धंसयमानो पुरिसो विय तदेव पवत्तं अपचिनन्ता गच्छन्तीति अपचयगामिनो. ततियपदं उभयपटिक्खेपेन वुत्तं.

११. सेक्खत्तिके तीसु सिक्खासु जाताति सेक्खा. सत्तन्नं सेक्खानं एतेतिपि सेक्खा. अपरियोसितसिक्खत्ता सयमेव सिक्खन्तीतिपि सेक्खा. उपरि सिक्खितब्बाभावतो न सेक्खाति असेक्खा. वुड्ढिप्पत्ता वा सेक्खातिपि असेक्खा. अरहत्तफलधम्मानं एतं अधिवचनं. ततियपदं उभयपटिक्खेपेन वुत्तं.

१२. परित्तत्तिके समन्ततो खण्डितत्ता अप्पमत्तकं परित्तन्ति वुच्चति; ‘परित्तं गोमयपिण्ड’न्तिआदीसु (सं. नि. ३.९६) विय. इमेपि अप्पानुभावताय परित्ता वियाति परित्ता; कामावचरधम्मानमेतं अधिवचनं. किलेसविक्खम्भनसमत्थताय विपुलफलताय दीघसन्तानताय च महन्तभावं गता, महन्तेहि वा उळारच्छन्दवीरियचित्तपञ्ञेहि गता पटिपन्नातिपि महग्गता. पमाणकरा धम्मा रागादयो पमाणं नाम. आरम्मणतो वा सम्पयोगतो वा नत्थि एतेसं पमाणं, पमाणस्स च पटिपक्खाति अप्पमाणा.

१३. परित्तारम्मणत्तिके परित्तं आरम्मणं एतेसन्ति परित्तारम्मणा. सेसपदद्वयेपि एसेव नयो.

१४. हीनत्तिके हीनाति लामका अकुसला धम्मा. हीनप्पणीतानं मज्झे भवाति मज्झिमा. अवसेसा तेभूमका धम्मा उत्तमट्ठेन अतप्पकट्ठेन च पणीता; लोकुत्तरा धम्मा.

१५. मिच्छत्तत्तिके ‘हितसुखावहा मे भविस्सन्ती’ति एवं आसीसितापि तथा अभावतो, ‘असुभादीसुयेव सुभ’न्तिआदि विपरीतप्पवत्तितो च मिच्छासभावाति मिच्छत्ता; विपाकदाने सति खन्धभेदानन्तरमेव विपाकदानतो नियता; मिच्छत्ता च ते नियता चाति मिच्छत्तनियता. वुत्तविपरीतेन अत्थेन सम्मासभावाति सम्मत्ता; सम्मत्ता च ते नियता च अनन्तरमेव फलदानेनाति सम्मत्तनियता. उभयथापि न नियताति अनियता.

१६. मग्गारम्मणत्तिके निब्बानं मग्गति, गवेसति, किलेसे वा मारेन्तो गच्छतीति मग्गो. मग्गो आरम्मणं एतेसन्ति मग्गारम्मणा. अट्ठङ्गिकोपि मग्गो पच्चयट्ठेन एतेसं हेतूति मग्गहेतुका. मग्गसम्पयुत्ता वा हेतू मग्गे वा हेतूति मग्गहेतू. ते एतेसं हेतूतिपि मग्गहेतुका. सम्मादिट्ठि सयं मग्गो चेव हेतु च. इति मग्गो हेतु एतेसन्तिपि मग्गहेतुका. अभिभवित्वा पवत्तनट्ठेन मग्गो अधिपति एतेसन्ति मग्गाधिपतिनो.

१७. उप्पन्नत्तिके उप्पादतो पट्ठाय याव भङ्गा उद्धं पन्ना गता पवत्ताति उप्पन्ना. न उप्पन्नाति अनुप्पन्ना. परिनिट्ठितकारणेकदेसत्ता अवस्सं उप्पज्जिस्सन्तीति उप्पादिनो.

१८. अतीतत्तिके अत्तनो सभावं उप्पादादिक्खणं वा पत्वा अतिक्कन्ताति अतीता. तदुभयम्पि न आगताति अनागता. तं तं कारणं पटिच्च उप्पन्नाति पच्चुप्पन्ना.

१९. अनन्तरत्तिके अतीतं आरम्मणं एतेसन्ति अतीतारम्मणा. सेसपदद्वयेपि एसेव नयो.

२०. अज्झत्तत्तिके ‘एवं पवत्तमाना मयं अत्ता’ति गहणं, ‘गमिस्सामा’ति इमिना विय अधिप्पायेन अत्तानं अधिकारं कत्वा पवत्ताति अज्झत्ता. ‘अज्झत्त’-सद्दो पनायं गोचरज्झत्ते नियकज्झत्ते अज्झत्तज्झत्ते विसयज्झत्तेति चतूसु अत्थेसु दिस्सति. ‘‘तेनानन्द, भिक्खुना तस्मिंयेव पुरिमस्मिं समाधिनिमित्ते अज्झत्तमेव चित्तं सण्ठपेतब्बं’’ (म. नि. ३.१८८), ‘‘अज्झत्तरतो समाहितो’’तिआदीसु (ध. प. ३६२) हि अयं गोचरज्झत्ते दिस्सति. ‘‘अज्झत्तं सम्पसादनं’’ (दी. नि. १.२२८; ध. स. १६१), ‘‘अज्झत्तं वा धम्मेसु धम्मानुपस्सी विहरती’’तिआदीसु (दी. नि. २.३७३) नियकज्झत्ते. ‘‘छ अज्झत्तिकानि आयतनानी’’तिआदीसु (म. नि. ३.३०४) अज्झत्तज्झत्ते. ‘‘अयं खो पनानन्द, विहारो तथागतेन अभिसम्बुद्धो यदिदं सब्बनिमित्तानं अमनसिकारा अज्झत्तं सुञ्ञतं उपसम्पज्ज विहरती’’तिआदीसु (म. नि. ३.१८७) विसयज्झत्ते; इस्सरियट्ठानेति अत्थो. फलसमापत्ति हि बुद्धानं इस्सरियट्ठानं नाम. इध पन नियकज्झत्ते अधिप्पेतो. तस्मा अत्तनो सन्ताने पवत्ता पाटिपुग्गलिका धम्मा अज्झत्ताति वेदितब्बा. ततो बाहिरभूता पन इन्द्रियबद्धा वा अनिन्द्रियबद्धा वा बहिद्धा नाम. ततियपदं तदुभयवसेन वुत्तं.

२१. अनन्तरत्तिको तेयेव तिप्पकारेपि धम्मे आरम्मणं कत्वा पवत्तनवसेन वुत्तो.

२२. सनिदस्सनत्तिके दट्ठब्बभावसङ्खातेन सह निदस्सनेनाति सनिदस्सना. पटिहननभावसङ्खातेन सह पटिघेनाति सप्पटिघा. सनिदस्सना च ते सप्पटिघा चाति सनिदस्सनसप्पटिघा. नत्थि एतेसं दट्ठब्बभावसङ्खातं निदस्सनन्ति अनिदस्सना. अनिदस्सना च ते वुत्तनयेनेव सप्पटिघा चाति अनिदस्सनसप्पटिघा. ततियपदं उभयपटिक्खेपेन वुत्तं. अयं ताव तिकमातिकाय अनुपुब्बपदवण्णना.

तिकमातिकापदवण्णना निट्ठिता.

दुकमातिकापदवण्णना

१-६. दुकमातिकायं पन तिकेसु अनागतपदवण्णनंयेव करिस्साम. हेतुगोच्छके ताव हेतुधम्माति मूलट्ठेन हेतुसङ्खाता धम्मा. हेतू धम्मातिपि पाठो. हेतूति तेसंयेव पटिक्खेपवचनं. सम्पयोगतो पवत्तेन सह हेतुनाति सहेतुका. तथेव पवत्तो नत्थि एतेसं हेतूति अहेतुका. एकुप्पादादिताय हेतुना सम्पयुत्ताति हेतुसम्पयुत्ता. हेतुना विप्पयुत्ताति हेतुविप्पयुत्ता. इमेसं द्विन्नम्पि दुकानं किञ्चापि अत्थतो नानत्तं नत्थि, देसनाविलासेन पन तथा बुज्झन्तानं वा पुग्गलानं अज्झासयवसेन वुत्ता. ततो परं पठमदुकं दुतियततियेहि सद्धिं योजेत्वा तेसं ‘हेतू न हेतू’तिआदीनं पदानं वसेन यथासम्भवतो अपरेपि तयो दुका वुत्ता. तत्थ यथेव ‘हेतू चेव धम्मा सहेतुका चा’ति एतं सम्भवति, तथा ‘हेतू चेव धम्मा अहेतुका चा’ति इदम्पि. यथा च ‘सहेतुका चेव धम्मा न च हेतू’ति एतं सम्भवति, तथा ‘अहेतुका चेव धम्मा न च हेतू’ति इदम्पि. हेतुसम्पयुत्तदुकेन सद्धिं योजनायपि एसेव नयो.

तत्र यदेतं ‘न हेतू धम्मा सहेतुकापि अहेतुकापी’ति सिद्धे, ‘न हेतू खो पन धम्मा’ति अतिरित्तं ‘खो पना’ति पदं वुत्तं, तस्स वसेन अयं अतिरेकत्थो सङ्गहितोति वेदितब्बो. कथं? न केवलं ‘न हेतु धम्मा अथ खो अञ्ञेपि न च सहेतुकापि अहेतुकापि इच्चेव, अथ खो अञ्ञथापीति. इदं वुत्तं होति – यथेव हि ‘न हेतू धम्मा सहेतुकापि अहेतुकापि’, एवं ‘हेतू धम्मा सहेतुकापि अहेतुकापि’. यथा च ‘न हेतू धम्मा सहेतुकापि अहेतुकापि’, एवं ‘न हेतू धम्मा हेतुसम्पयुत्तापि हेतुविप्पयुत्तापी’ति.

७-१३. चूळन्तरदुकेसु अत्तनो निप्फादकेन सह पच्चयेनाति सप्पच्चया. नत्थि एतेसं उप्पादे वा ठितियं वा पच्चयोति अप्पच्चया. पच्चयेहि समागन्त्वा कताति सङ्खता. न सङ्खताति असङ्खता. अविनिब्भोगवसेन रूपं एतेसं अत्थीति रूपिनो. तथाविधं नत्थि एतेसं रूपन्ति अरूपिनो. रुप्पनलक्खणं वा रूपं; तं एतेसं अत्थीति रूपिनो. न रूपिनो अरूपिनो. लोकिया धम्माति लोको वुच्चति लुज्जनपलुज्जनट्ठेन वट्टं; तस्मिं परियापन्नभावेन लोके नियुत्ताति लोकिया. ततो उत्तिण्णाति उत्तरा; लोके अपरियापन्नभावेन लोकतो उत्तराति लोकुत्तरा. केनचि विञ्ञेय्याति चक्खुविञ्ञाणादीसु केनचि एकेन चक्खुविञ्ञाणेन वा सोतविञ्ञाणेन वा विजानितब्बा. केनचि न विञ्ञेय्याति तेनेव चक्खुविञ्ञाणेन वा सोतविञ्ञाणेन वा न विजानितब्बा. एवं सन्ते द्विन्नम्पि पदानं अत्थनानत्ततो दुको होति.

१४-१९. आसवगोच्छके आसवन्तीति आसवा. चक्खुतोपि…पे… मनतोपि सन्दन्ति पवत्तन्तीति वुत्तं होति. धम्मतो याव गोत्रभुं, ओकासतो याव भवग्गं सवन्तीति वा आसवा. एते धम्मे एतञ्च ओकासं अन्तोकरित्वा पवत्तन्तीति अत्थो. अन्तोकरणत्थो हि अयं ‘आ’कारो. चिरपारिवासियट्ठेन मदिरादयो आसवा. आसवा वियातिपि आसवा. लोकस्मिञ्हि चिरपारिवासिका मदिरादयो आसवाति वुच्चन्ति. यदि च चिरपारिवासियट्ठेन आसवा, एतेयेव भवितुमरहन्ति. वुत्तञ्हेतं – ‘‘पुरिमा, भिक्खवे, कोटि न पञ्ञायति अविज्जाय, इतो पुब्बे अविज्जा नाहोसी’’तिआदि (अ. नि. १०.६१). आयतं वा संसारदुक्खं सवन्ति पसवन्तीतिपि आसवा. ततो अञ्ञे नो आसवा नाम. अत्तानं आरम्मणं कत्वा पवत्तेहि सह आसवेहीति सासवा. एवं पवत्तमाना नत्थि एतेसं आसवाति अनासवा. सेसं हेतुगोच्छके वुत्तनयेन वेदितब्बं. अयं पन विसेसो – यथा तत्थ ‘न हेतू खो पन धम्मा सहेतुकापि अहेतुकापीति अयं ओसानदुको पठमदुकस्स दुतियपदं आदिम्हि ठपेत्वा वुत्तो, एवं इध ‘नो आसवा खो पन धम्मा सासवापि अनासवापी’ति न वुत्तो. किञ्चापि न वुत्तो, अथ खो अयञ्च अञ्ञो च भेदो तत्थ वुत्तनयेनेव वेदितब्बो.

२०-२५. संयोजनगोच्छके यस्स संविज्जन्ति, तं पुग्गलं वट्टस्मिं संयोजेन्ति बन्धन्तीति संयोजना. ततो अञ्ञे नो संयोजना नाम. आरम्मणभावं उपगन्त्वा संयोजनसम्बन्धने संयोजनानं हिताति संयोजनिया. संयोजनस्स आरम्मणपच्चयभूतानं एतं अधिवचनं. न संयोजनिया असंयोजनिया. सेसं हेतुगोच्छके वुत्तनयेनेव योजेतब्बं.

२६-३१. गन्थगोच्छके यस्स संविज्जन्ति तं चुतिपटिसन्धिवसेन वट्टस्मिं गन्थेन्ति घटेन्तीति गन्था. ततो अञ्ञे नो गन्था. आरम्मणकरणवसेन गन्थेहि गन्थितब्बाति गन्थनिया. सेसं हेतुगोच्छके वुत्तनयेनेव योजेतब्बं. यथा च इध, एवं इतो परेसुपि वुत्तावसेसं तत्थ तत्थ वुत्तनयेनेव वेदितब्बं.

३२-३७. ओघगोच्छके यस्स संविज्जन्ति तं वट्टस्मिंयेव ओहनन्ति ओसीदापेन्तीति ओघा. आरम्मणं कत्वा अतिक्कमनीयतो ओघेहि अतिक्कमितब्बाति ओघनिया. ओघानं आरम्मणधम्मा एव वेदितब्बा.

३८-४३. योगगोच्छके वट्टस्मिं योजेन्तीति योगा. योगनिया ओघनिया विय वेदितब्बा.

४४-४९. नीवरणगोच्छके चित्तं नीवरन्ति परियोनन्धन्तीति नीवरणा. नीवरणिया संयोजनिया विय वेदितब्बा.

५०-५४. परामासगोच्छके धम्मानं यथाभूतं अनिच्चादिआकारं अतिक्कमित्वा ‘निच्च’न्ति आदिवसेन पवत्तमाना परतो आमसन्तीति परामासा. परामासेहि आरम्मणकरणवसेन परामट्ठत्ता परामट्ठा.

५५-६८. महन्तरदुकेसु आरम्मणं अग्गहेत्वा अप्पवत्तितो सह आरम्मणेनाति सारम्मणा. नत्थि एतेसं आरम्मणन्ति अनारम्मणा. चिन्तनट्ठेन चित्ता, विचित्तट्ठेन वा चित्ता. अविप्पयोगवसेन चेतसि नियुत्ताति चेतसिका. निरन्तरभावूपगमनताय, उप्पादतो याव भङ्गा, चित्तेन संसट्ठाति चित्तसंसट्ठा. एकतो वत्तमानापि निरन्तरभावं अनुपगमनताय चित्तेन विसंसट्ठाति चित्तविसंसट्ठा. समुट्ठहन्ति एतेनाति समुट्ठानं. चित्तं समुट्ठानं एतेसन्ति चित्तसमुट्ठाना. सह भवन्तीति सहभुनो. चित्तेन सहभुनो चित्तसहभुनो. अनुपरिवत्तन्तीति अनुपरिवत्तिनो. किं अनुपरिवत्तन्ति? चित्तं. चित्तस्स अनुपरिवत्तिनो चित्तानुपरिवत्तिनो. चित्तसंसट्ठा च ते चित्तसमुट्ठाना चाति चित्तसंसट्ठसमुट्ठाना. चित्तसंसट्ठा च ते चित्तसमुट्ठाना च चित्तसहभुनो एव चाति चित्तसंसट्ठसमुट्ठानसहभुनो. चित्तसंसट्ठा च ते चित्तसमुट्ठाना च चित्तानुपरिवत्तिनो एव चाति चित्तसंसट्ठसमुट्ठानानुपरिवत्तिनो. सेसानि सब्बपदानि वुत्तपदानं पटिक्खेपवसेन वेदितब्बानि. अज्झत्तज्झत्तं सन्धाय अज्झत्तत्तिके वुत्तवसेन अज्झत्ताव अज्झत्तिका. ततो बहिभूताति बाहिरा. उपादियन्तेव भूतानि, न भूतानि विय उपादियन्तीति उपादा. न उपादियन्तेवाति नोउपादा.

६९-७४. उपादानगोच्छके भुसं आदियन्तीति उपादाना; दळ्हग्गाहं गण्हन्तीति अत्थो. ततो अञ्ञे नोउपादाना.

७५-८२. किलेसगोच्छके संकिलिट्ठत्तिके वुत्तनयेनेव अत्थो वेदितब्बो.

८३-१००. पिट्ठिदुकेसु कामे अवचरन्तीति कामावचरा रूपे अवचरन्तीति रूपावचरा. अरूपे अवचरन्तीति अरूपावचरा. अयमेत्थ सङ्खेपो. वित्थारो पन परतो आवि भविस्सति. तेभूमकवट्टे परियापन्ना अन्तोगधाति परियापन्ना. तस्मिं न परियापन्नाति अपरियापन्ना. वट्टमूलं छिन्दन्ता निब्बानं आरम्मणं कत्वा वट्टतो निय्यन्तीति निय्यानिका. इमिना लक्खणेन न निय्यन्तीति अनिय्यानिका. चुतिया वा अत्तनो वा पवत्तिया अनन्तरं फलदाने नियतत्ता नियता. तथा अनियतत्ता अनियता. अञ्ञे धम्मे उत्तरन्ति पजहन्तीति उत्तरा. अत्तानं उत्तरितुं समत्थेहि सह उत्तरेहीति सउत्तरा. नत्थि एतेसं उत्तराति अनुत्तरा. रणन्ति एतेहीति रणा; येहि अभिभूता सत्ता नानप्पकारेन कन्दन्ति परिदेवन्ति, तेसं रागादीनं एतं अधिवचनं. सम्पयोगवसेन पहानेकट्ठतावसेन च सह रणेहीति सरणा. तेनाकारेन नत्थि एतेसं रणाति अरणा.

सुत्तन्तिकदुकमातिकापदवण्णना

१०१-१०८. सुत्तन्तिकदुकेसु सम्पयोगवसेन विज्जं भजन्तीति विज्जाभागिनो; विज्जाभागे विज्जाकोट्ठासे वत्तन्तीतिपि विज्जाभागिनो. तत्थ विपस्सनाञाणं, मनोमयिद्धि, छ अभिञ्ञाति अट्ठ विज्जा. पुरिमेन अत्थेन ताहि सम्पयुत्तधम्मापि विज्जाभागिनो. पच्छिमेन अत्थेन तासु या काचि एका विज्जा विज्जा. सेसा विज्जाभागिनोति. एवं विज्जापि विज्जाय सम्पयुत्तधम्मापि विज्जाभागिनोत्वेव वेदितब्बा. इध पन सम्पयुत्तधम्माव अधिप्पेता. सम्पयोगवसेनेव अविज्जं भजन्तीति अविज्जाभागिनो. अविज्जाभागे अविज्जाकोट्ठासे वत्तन्तीतिपि अविज्जाभागिनो. तत्थ दुक्खपटिच्छादकं तमो समुदयादिपटिच्छादकन्ति चतस्सो अविज्जा. पुरिमनयेनेव ताहि सम्पयुत्तधम्मापि अविज्जाभागिनो. तासु या काचि एका अविज्जा अविज्जा. सेसा अविज्जाभागिनोति. एवं अविज्जापि अविज्जाय सम्पयुत्तधम्मापि अविज्जाभागिनोत्वेव वेदितब्बा. इध पन सम्पयुत्तधम्माव अधिप्पेता.

पुन अनज्झोत्थरणभावेन किलेसन्धकारं विद्धंसेतुं असमत्थताय विज्जु उपमा एतेसन्ति विज्जूपमा. निस्सेसं विद्धंसनसमत्थताय वजिरं उपमा एतेसन्ति वजिरूपमा. बालेसु ठितत्ता यत्थ ठिता तदुपचारेन बाला. पण्डितेसु ठितत्ता पण्डिता. बालकरत्ता वा बाला, पण्डितकरत्ता पण्डिता. कण्हाति काळका, चित्तस्स अपभस्सरभावकरणा. सुक्काति ओदाता, चित्तस्स पभस्सरभावकरणा. कण्हाभिजातिहेतुतो वा कण्हा; सुक्काभिजातिहेतुतो सुक्का. इध चेव सम्पराये च तपेन्तीति तपनीया. न तपनीया अतपनीया.

अधिवचनदुकादयो तयो अत्थतो निन्नानाकरणा; ब्यञ्जनमेवेत्थ नानं. सिरिवड्ढको धनवड्ढकोति आदयो हि वचनमत्तमेव अधिकारं कत्वा पवत्ता अधिवचना नाम. अधिवचनानं पथा अधिवचनपथा. ‘‘अभिसङ्खरोन्तीति खो, भिक्खवे, तस्मा सङ्खारा’’ति (सं. नि. ३.७९) एवं निद्धारेत्वा सहेतुकं कत्वा वुच्चमाना अभिलापा निरुत्ति नाम. निरुत्तीनं पथा निरुत्तिपथा. तक्को वितक्को सङ्कप्पोति (ध. स. ७) एवं तेन तेन पकारेन ञापनतो पञ्ञत्ति नाम. पञ्ञत्तीनं पथा पञ्ञत्तिपथा. एत्थ च एकं दुकं वत्वापि इतरेसं वचने पयोजनं हेतुगोच्छके वुत्तनयेनेव वेदितब्बं.

१०९-११८. नामरूपदुके नामकरणट्ठेन नमनट्ठेन नामनट्ठेन च नामं. रुप्पनट्ठेन रूपं. अयमेत्थ सङ्खेपो. वित्थारो पन निक्खेपकण्डे आवि भविस्सति. अविज्जाति दुक्खादीसु अञ्ञाणं. भवतण्हाति भवपत्थना. भवदिट्ठीति भवो वुच्चति सस्सतं; सस्सतवसेन उप्पज्जनदिट्ठि. विभवदिट्ठीति विभवो वुच्चति उच्छेदं; उच्छेदवसेन उप्पज्जनदिट्ठि. सस्सतो अत्ता च लोको चाति पवत्ता दिट्ठि सस्सतदिट्ठि. उच्छिज्जिस्सतीति पवत्ता दिट्ठि उच्छेददिट्ठि. अन्तवाति पवत्ता दिट्ठि अन्तवादिट्ठि. अनन्तवाति पवत्ता दिट्ठि अनन्तवादिट्ठि. पुब्बन्तं अनुगता दिट्ठि पुब्बन्तानुदिट्ठि. अपरन्तं अनुगता दिट्ठि अपरन्तानुदिट्ठि. अहिरिकन्ति यं न हिरियति हिरियितब्बेनाति (ध. स. ३८७) एवं वित्थारिता निल्लज्जता. अनोत्तप्पन्ति यं न ओत्तप्पति ओत्तप्पितब्बेनाति एवं वित्थारितो अभायनकआकारो. हिरियना हिरी, ओत्तप्पना ओत्तप्पं. दोवचस्सतादीसु दुक्खं वचो एतस्मिं विप्पटिकूलगाहिम्हि विपच्चनीकसाते अनादरे पुग्गलेति दुब्बचो. तस्स कम्मं दोवचस्सं. तस्स भावो दोवचस्सता. पापा अस्सद्धादयो पुग्गला एतस्स मित्ताति पापमित्तो; तस्स भावो पापमित्तता. सोवचस्सता च कल्याणमित्तता च वुत्तपटिपक्खनयेन वेदितब्बा.

११९-१२३. ‘पञ्चपि आपत्तिक्खन्धा आपत्तियो, सत्तपि आपत्तिक्खन्धा आपत्तियो’ति (ध. स. १३३६) एवं वुत्तासु आपत्तीसु कुसलभावो आपत्तिकुसलता. ताहि आपत्तीहि वुट्ठाने कुसलभावो आपत्तिवुट्ठानकुसलता. समापत्तीसु कुसलभावो समापत्तिकुसलता. समापत्तीनं अप्पनापरिच्छेदपञ्ञायेतं अधिवचनं. समापत्तीहि वुट्ठाने कुसलभावो समापत्तिवुट्ठानकुसलता. अट्ठारससु धातूसु कुसलभावो धातुकुसलता. तासंयेव धातूनं मनसिकारे कुसलभावो मनसिकारकुसलता. चक्खायतनादीसु कुसलभावो आयतनकुसलता. द्वादसङ्गे पटिच्चसमुप्पादे कुसलभावो पटिच्चसमुप्पादकुसलता. तस्मिं तस्मिं ठाने कुसलभावो ठानकुसलता. ठानन्ति कारणं वुच्चति. तस्मिञ्हि तदायत्तवुत्तिताय फलं तिट्ठति नाम, तस्मा ठानन्ति वुत्तं. अट्ठाने कुसलभावो अट्ठानकुसलता.

१२४-१३४. उजुभावो अज्जवो. मुदुभावो मद्दवो. अधिवासनसङ्खातो खमनभावो खन्ति. सुरतस्स भावो सोरच्चं. सम्मोदकमुदुभावसङ्खातो सखिलभावो साखल्यं. यथा परेहि सद्धिं अत्तनो छिद्दं न होति एवं धम्मामिसेहि पटिसन्थरणं पटिसन्थारो. इन्द्रियसंवरभेदसङ्खातो मनच्छट्ठेसु इन्द्रियेसु अगुत्तद्वारभावो इन्द्रियेसु अगुत्तद्वारता. पटिग्गहणपरिभोगवसेन भोजने मत्तं अजाननभावो भोजने अमत्तञ्ञुता. अनन्तरदुको वुत्तपटिपक्खनयेन वेदितब्बो. सतिविप्पवाससङ्खातो मुट्ठस्सतिभावो मुट्ठस्सच्चं. असम्पजानभावो असम्पजञ्ञं. सरतीति सति. सम्पजानातीति सम्पजञ्ञं. अप्पटिसङ्खाने अकम्पनट्ठेन पटिसङ्खानसङ्खातं बलं पटिसङ्खानबलं. वीरियसीसेन सत्त बोज्झङ्गे भावेन्तस्स उप्पन्नं बलं भावनाबलं. पच्चनीकधम्मे समेतीति समथो. अनिच्चादिवसेन विविधेन आकारेन पस्सतीति विपस्सना. समथोव तं आकारं गहेत्वा पुन पवत्तेतब्बस्स समथस्स निमित्तवसेन समथनिमित्तं. पग्गाहनिमित्तेपि एसेव नयो. सम्पयुत्तधम्मे पग्गण्हातीति पग्गाहो. न विक्खिपतीति अविक्खेपो.

१३५-१४२. सीलविनासिका असंवरसङ्खाता सीलस्स विपत्ति सीलविपत्ति. सम्मादिट्ठिविनासिका मिच्छादिट्ठिसङ्खाता दिट्ठिया विपत्ति दिट्ठिविपत्ति. सोरच्चमेव सीलस्स सम्पादनतो सीलपरिपूरणतो सीलस्स सम्पदाति सीलसम्पदा. दिट्ठिपारिपूरिभूतं ञाणं दिट्ठिया सम्पदाति दिट्ठिसम्पदा. विसुद्धिभावं सम्पत्ता सीलसङ्खाता सीलस्स विसुद्धि, सीलविसुद्धि. निब्बानसङ्खातं विसुद्धिं पापेतुं समत्था, दस्सनसङ्खाता, दिट्ठिया विसुद्धि दिट्ठिविसुद्धि. दिट्ठिविसुद्धि खो पन यथादिट्ठिस्स च पधानन्ति कम्मस्सकतञ्ञाणादिसङ्खाता दिट्ठिविसुद्धि चेव यथादिट्ठिस्स च अनुरूपदिट्ठिस्स कल्याणदिट्ठिस्स तंसम्पयुत्तमेव पधानं. संवेगोति जातिआदीनि पटिच्च उप्पन्नभयसङ्खातं संविज्जनं. संवेजनियट्ठानन्ति संवेगजनकं जातिआदिकारणं. संविग्गस्स च योनिसोपधानन्ति एवं संवेगजातस्स उपायपधानं. असन्तुट्ठिता च कुसलेसु धम्मेसूति कुसलधम्मपूरणे असन्तुट्ठिभावो. अप्पटिवानिता च पधानस्मिन्ति अरहत्तं अपत्वा पधानस्मिं अनिवत्तनता अनोसक्कनता. विजाननतो विज्जा. विमुच्चनतो विमुत्ति. खये ञाणन्ति किलेसक्खयकरे अरियमग्गे ञाणं. अनुप्पादे ञाणन्ति पटिसन्धिवसेन अनुप्पादभूते तंतंमग्गवज्झकिलेसानं अनुप्पादपरियोसाने उप्पन्ने अरियफले ञाणं. अयं मातिकाय अनुपुब्बपदवण्णना.

दुकमातिकापदवण्णना निट्ठिता.

कामावचरकुसलपदभाजनीयं

. इदानि यथानिक्खित्ताय मातिकाय सङ्गहिते धम्मे पभेदतो दस्सेतुं कतमे धम्मा कुसलाति इदं पदभाजनीयं आरद्धं. तत्थ यदेतं यस्मिं समये कामावचरं कुसलं चित्तं उप्पन्नं होतीति पठमं कामावचरकुसलं दस्सितं, तस्स ताव निद्देसे धम्मववत्थानवारो सङ्गहवारो सुञ्ञतवारोति तयो महावारा होन्ति. तेसु धम्मववत्थानवारो उद्देसनिद्देसवसेन द्विधा ठितो. तेसु उद्देसवारस्स पुच्छा, समयनिद्देसो, धम्मुद्देसो, अप्पनाति चत्तारो परिच्छेदा. तेसु ‘कतमे धम्मा कुसला’ति अयं पुच्छा नाम. ‘यस्मिं समये कामावचरं…पे… तस्मिं समये’ति अयं समयनिद्देसो नाम. ‘फस्सो होति…पे… अविक्खेपो होती’ति अयं धम्मुद्देसो नाम. ‘ये वा पन तस्मिं समये अञ्ञेपि अत्थि पटिच्चसमुप्पन्ना अरूपिनो धम्मा इमे धम्मा कुसला’ति अयं अप्पना नाम.

एवं चतूहि परिच्छेदेहि ठितस्स उद्देसवारस्स य्वायं पठमो पुच्छापरिच्छेदो, तत्थ ‘कतमे धम्मा कुसला’ति अयं कथेतुकम्यतापुच्छा. पञ्चविधाहि पुच्छा – अदिट्ठजोतनापुच्छा, दिट्ठसंसन्दनापुच्छा, विमतिच्छेदनापुच्छा, अनुमतिपुच्छा, कथेतुकम्यतापुच्छाति. तासं इदं नानत्तं –

कतमा अदिट्ठजोतनापुच्छा? पकतिया लक्खणं अञ्ञातं होति, अदिट्ठं अतुलितं अतीरितं अविभूतं अविभावितं. तस्स ञाणाय दस्सनाय तुलनाय तीरणाय विभूतत्थाय विभावनत्थाय पञ्हं पुच्छति. अयं अदिट्ठजोतनापुच्छा (महानि. १५०; चूळनि. पुण्णकमाणवपुच्छानिद्देस १२).

कतमा दिट्ठसंसन्दनापुच्छा? पकतिया लक्खणं ञातं होति, दिट्ठं तुलितं तीरितं विभूतं विभावितं, सो अञ्ञेहि पण्डितेहि सद्धिं संसन्दनत्थाय पञ्हं पुच्छति. अयं दिट्ठसंसन्दनापुच्छा (महानि. १५०; चूळनि. पुण्णकमाणवपुच्छानिद्देस १२).

कतमा विमतिच्छेदनापुच्छा? पकतिया संसयपक्खन्दो होति, विमतिपक्खन्दो द्वेळ्हकजातो – ‘एवं नु खो, ननु खो, किं नु खो, कथं नु खो’ति. सो विमतिच्छेदनत्थाय पञ्हं पुच्छति. अयं विमतिच्छेदनापुच्छा (महानि. १५०; चूळनि. पुण्णकमाणवपुच्छानिद्देस १२).

कतमा अनुमतिपुच्छा? भगवा भिक्खूनं अनुमतिया पञ्हं पुच्छति – ‘तं किं मञ्ञथ, भिक्खवे, रूपं निच्चं वा अनिच्चं वा’ति? ‘अनिच्चं, भन्ते’. ‘यं पनानिच्चं दुक्खं वा तं सुखं वा’ति? ‘दुक्खं, भन्ते’. ‘यं पनानिच्चं दुक्खं विपरिणामधम्मं, कल्लं नु तं समनुपस्सितुं एतं मम, एसोहमस्मि, एसो मे अत्ता’ति? ‘नोहेतं, भन्ते’ति (सं. नि. ३.७९; महाव. २१). अयं अनुमतिपुच्छा.

कतमा कथेतुकम्यतापुच्छा? भगवा भिक्खूनं कथेतुकम्यताय पञ्हं पुच्छति. ‘‘चत्तारोमे, भिक्खवे, सतिपट्ठाना. कतमे चत्तारो’’ति (दी. नि. २.३७३)? अयं कथेतुकम्यतापुच्छाति.

तत्थ बुद्धानं पुरिमा तिस्सो पुच्छा नत्थि. कस्मा? बुद्धानञ्हि तीसु अद्धासु किञ्चि सङ्खतं, अद्धाविमुत्तं वा असङ्खतं, अदिट्ठं अनञ्ञातं अजोतितं अतुलितं अतीरितं अविभूतं अविभावितं नाम नत्थि. तेन तेसं अदिट्ठजोतनापुच्छा नत्थि. यं पन भगवता अत्तनो ञाणेन पटिविद्धं, तस्स अञ्ञेन समणेन वा ब्राह्मणेन वा देवेन वा मारेन वा ब्रह्मुना वा सद्धिं संसन्दनकिच्चं नत्थि. तेनस्स दिट्ठसंसन्दनापुच्छा नत्थि. यस्मा पनेस अकथंकथी तिण्णविचिकिच्छो सब्बधम्मेसु विहतसंसयो, तेनस्स विमतिच्छेदनापुच्छा नत्थि. इतरा द्वे पन पुच्छा भगवतो अत्थि. तासु अयं कथेतुकम्यतापुच्छाति वेदितब्बा.

तत्थ ‘कतमे’तिपदेन निद्दिसितब्बधम्मे पुच्छति. ‘धम्मा कुसला’ति हि वचनमत्तेन ‘किं कता किं वा करोन्ती’ति न सक्का ञातुं. ‘कतमे’ति वुत्ते पन तेसं पुट्ठभावो पञ्ञायति. तेन वुत्तं ‘कतमेतिपदेन निद्दिसितब्बधम्मे पुच्छती’ति. ‘धम्मा कुसला’तिपदद्वयेन पुच्छाय पुट्ठधम्मे दस्सेति. तेसं अत्थो हेट्ठा पकासितोव.

कस्मा पनेत्थ मातिकायं विय ‘कुसला धम्मा’ति अवत्वा ‘धम्मा कुसला’ति पदानुक्कमो कतोति? पभेदतो धम्मानं देसनं दीपेत्वा पभेदवन्तदस्सनत्थं. इमस्मिञ्हि अभिधम्मे धम्माव देसेतब्बा. ते च कुसलादीहि पभेदेहि अनेकप्पभेदा. तस्मा धम्मायेव इध देसेतब्बा. नायं वोहारदेसना. ते च अनेकप्पभेदतो देसेतब्बा, न धम्ममत्ततो. पभेदतो हि देसना घनविनिब्भोगपटिसम्भिदाञाणावहा होतीति ‘कुसला धम्मा’ति एवं पभेदतो धम्मानं देसनं दीपेत्वा, इदानि ये तेन पभेदेन देसेतब्बा धम्मा ते दस्सेतुं, अयं ‘कतमे धम्मा कुसला’ति पदानुक्कमो कतोति वेदितब्बो. पभेदवन्तेसु हि दस्सितेसु पभेदो दस्सियमानो युज्जति सुविञ्ञेय्यो च होतीति.

इदानि यस्मिं समये कामावचरं कुसलं चित्तन्ति. एत्थ –

समये निद्दिसि चित्तं, चित्तेन समयं मुनि;

नियमेत्वान दीपेतुं, धम्मे तत्थ पभेदतो.

‘यस्मिं समये कामावचरं कुसलं चित्त’न्ति हि निद्दिसन्तो भगवा समये चित्तं निद्दिसि. किंकारणा? तेन समयनियमितेन चित्तेन परियोसाने ‘तस्मिं समये’ति एवं समयं नियमेत्वान, अथ विज्जमानेपि समयनानत्ते यस्मिं समये चित्तं तस्मिंयेव समये फस्सो होति, वेदना होतीति एवं तस्मिं चित्तनियमिते समये एते सन्ततिसमूहकिच्चारम्मणघनवसेन दुरनुबोधप्पभेदे फस्सवेदनादयो धम्मे बोधेतुन्ति अत्थो.

इदानि ‘यस्मिं समये’तिआदीसु अयमनुपुब्बपदवण्णना. यस्मिन्ति अनियमतो भुम्मनिद्देसो. समयेति अनियमनिद्दिट्ठपरिदीपनं. एत्तावता अनियमतो समयो निद्दिट्ठो होति. तत्थ समयसद्दो –

समवाये खणे काले, समूहे हेतु दिट्ठिसु;

पटिलाभे पहाने च, पटिवेधे च दिस्सति.

तथा हिस्स ‘‘अप्पेव नाम स्वेपि उपसङ्कमेय्याम कालञ्च समयञ्च उपादाया’’ति (दी. नि. १.४४७) एवमादीसु समवायो अत्थो. ‘‘एकोव खो, भिक्खवे, खणो च समयो च ब्रह्मचरियवासाया’’तिआदीसु (अ. नि. ८.२९) खणो. ‘‘उण्हसमयो परिळाहसमयो’’तिआदीसु (पाचि. ३५८) कालो. ‘‘महासमयो पवनस्मि’’न्तिआदीसु समूहो. ‘‘समयोपि खो ते, भद्दालि, अप्पटिविद्धो अहोसि – भगवा खो सावत्थियं विहरति, भगवापि मं जानिस्सति ‘भद्दालि नाम भिक्खु सत्थुसासने सिक्खाय अपरिपूरकारी’ति. अयम्पि खो ते, भद्दालि, समयो अप्पटिविद्धो अहोसी’’तिआदीसु (म. नि. २.१३५) हेतु. ‘‘तेन खो पन समयेन उग्गाहमानो परिब्बाजको समणमुण्डिकापुत्तो समयप्पवादके तिन्दुकाचीरे एकसालके मल्लिकाय आरामे पटिवसती’’तिआदीसु (म. नि. २.२६०) दिट्ठि.

‘‘दिट्ठे धम्मे च यो अत्थो, यो चत्थो सम्परायिको;

अत्थाभिसमया धीरो, पण्डितोति पवुच्चती’’ति. (सं. नि. १.१२९) –

आदीसु पटिलाभो. ‘‘सम्मा मानाभिसमया अन्तमकासि दुक्खस्सा’’तिआदीसु (म. नि. १.२८) पहानं. ‘‘दुक्खस्स पीळनट्ठो सङ्खतट्ठो सन्तापट्ठो विपरिणामट्ठो अभिसमयट्ठो’’तिआदीसु (पटि. म. २.८) पटिवेधो. एवमनेकेसु समयेसु –

समवायो खणो कालो, समूहो हेतुयेव च;

एते पञ्चपि विञ्ञेय्या, समया इध विञ्ञुना.

‘यस्मिं समये कामावचरं कुसल’न्ति इमस्मिञ्हि कुसलाधिकारे तेसु नवसु समयेसु एते समवायादयो पञ्च समया पण्डितेन वेदितब्बा.

तेसु पच्चयसामग्गी, समवायो खणो पन;

एकोव नवमो ञेय्यो, चक्कानि चतुरोपि वा.

या हि एसा साधारणफलनिप्फादकत्तेन सण्ठिता पच्चयानं सामग्गी, सा इध समवायोति ञातब्बा. ‘‘एकोव खो, भिक्खवे, खणो च समयो च ब्रह्मचरियवासाया’’ति (अ. नि. ८.२९) एवं वुत्तो पन नवमोव खणो एको खणोति वेदितब्बो. यानि वा पनेतानि ‘‘चत्तारिमानि, भिक्खवे, चक्कानि येहि समन्नागतानं देवमनुस्सानं चतुचक्कं वत्तती’’ति – एत्थ ‘पतिरूपदेसवासो, सप्पुरिसूपनिस्सयो, अत्तसम्मापणिधि, पुब्बे च कतपुञ्ञता’ति (अ. नि. ४.३१) चत्तारि चक्कानि वुत्तानि, एतानि वा एकज्झं कत्वा ओकासट्ठेन खणोति वेदितब्बानि. तानि हि कुसलुप्पत्तिया ओकासभूतानि.

एवं समवायञ्च खणञ्च ञत्वा इतरेसु –

तं तं उपादाय पञ्ञत्तो, कालो वोहारमत्तको;

पुञ्जो फस्सादिधम्मानं, समूहोति विभावितो.

‘चित्तकालो रूपकालो’तिआदिना हि नयेन धम्मे वा, ‘अतीतो अनागतो’तिआदिना नयेन धम्मवुत्तिं वा, ‘बीजकालो अङ्कुरकालो’ति आदिना नयेन धम्मपटिपाटिं वा, ‘उप्पादकालो जराकालो’तिआदिना नयेन धम्मलक्खणं वा, ‘वेदियनकालो सञ्जाननकालो’तिआदिना नयेन धम्मकिच्चं वा, ‘न्हानकालो पानकालो’तिआदिना नयेन सत्तकिच्चं वा, ‘गमनकालो ठानकालो’तिआदिना नयेन इरियापथं वा, ‘पुब्बण्हो सायन्हो दिवा रत्ती’तिआदिना नयेन चन्दिमसूरियादिपरिवत्तनं वा, ‘अड्ढमासो मासो’तिआदिना नयेन अहोरत्तादिसङ्खातं कालसञ्चयं वाति – एवं तं तं उपादाय पञ्ञत्तो कालो नाम. सो पनेस सभावतो अविज्जमानत्ता पञ्ञत्तिमत्तको एवाति वेदितब्बो. यो पनेस फस्सवेदनादीनं धम्मानं पुञ्जो, सो इध समूहोति विभावितो. एवं कालसमूहेपि ञत्वा इतरो पन –

हेतूति पच्चयोवेत्थ, तस्स द्वारवसेन वा;

अनेकभावो विञ्ञेय्यो, पच्चयानं वसेन वा.

एत्थ हि पच्चयोव हेतु नाम, तस्स द्वारानं वा पच्चयानं वा वसेन अनेकभावो वेदितब्बो. कथं? चक्खुद्वारादीसु हि उप्पज्जमानानं चक्खुविञ्ञाणादीनं चक्खुरूपआलोकमनसिकारादयो पच्चया, महापकरणे च ‘‘हेतुपच्चयो आरम्मणपच्चयो’’तिआदिना नयेन चतुवीसति पच्चया वुत्ता. तेसु ठपेत्वा विपाकपच्चयञ्च पच्छाजातपच्चयञ्च, सेसा कुसलधम्मानं पच्चया होन्तियेव. ते सब्बेपि इध हेतूति अधिप्पेता. एवमस्स इमिना द्वारवसेन वा पच्चयवसेन वा अनेकभावो वेदितब्बो. एवमेते समवायादयो पञ्च अत्था इध समयसद्देन परिग्गहिताति वेदितब्बा.

‘कस्मा पन एतेसु यंकिञ्चि एकं अपरिग्गहेत्वा सब्बेसं परिग्गहो कतो’ति? ‘तेन तेन तस्स तस्स अत्थविसेसस्स दीपनतो. एतेसु हि समवायसङ्खातो समयो अनेकहेतुतो वुत्तिं दीपेति. तेन एककारणवादो पटिसेधितो होति. समवायो च नाम साधारणफलनिप्फादने अञ्ञमञ्ञापेक्खो होति. तस्मा ‘एको कत्ता नाम नत्थी’ति इमम्पि अत्थं दीपेति. सभावेन हि कारणे सति कारणन्तरापेक्खा अयुत्ताति. एवं एकस्स कस्सचि कारणस्स अभावदीपनेन ‘‘सयंकतं सुखदुक्ख’’न्तिआदि पटिसेधितं होति.

तत्थ सिया – ‘यं वुत्तं अनेकहेतुतो वुत्तिं दीपेती’ति, तं न युत्तं. ‘किंकारणा’?‘असामग्गियं अहेतूनं सामग्गियम्पि अहेतुभावापत्तितो’. ‘न हि एकस्मिं अन्धे दट्ठुं असक्कोन्ते अन्धसतं पस्सती’ति. ‘नो न युत्तं; साधारणफलनिप्फादकत्तेन हि ठितभावो सामग्गी; न अनेकेसं समोधानमत्तं. न च अन्धानं दस्सनं नाम साधारणफलं’. ‘कस्मा’?‘अन्धसते सतिपि तस्स अभावतो. चक्खादीनं पन तं साधारणफलं, तेसं भावे भावतो. असामग्गियं अहेतूनम्पि च सामग्गियं हेतुभावो सिद्धो. स्वायं असामग्गियं फलाभावेन, सामग्गियञ्चस्स भावेन, वेदितब्बो. चक्खादीनञ्हि वेकल्ले चक्खुविञ्ञाणादीनं अभावो, अवेकल्ले च भावो, पच्चक्खसिद्धो लोकस्सा’ति. अयं ताव समवायसङ्खातेन समयेन अत्थो दीपितो.

यो पनेस अट्ठहि अक्खणेहि परिवज्जितो नवमो खणो, पतिरूपदेसवासादिको च चतुचक्कसङ्खातो ओकासट्ठेन खणो वुत्तो, सो मनुस्सत्तबुद्धुप्पादसद्धम्मट्ठितिआदिकं खणसामग्गिं विना नत्थि. मनुस्सत्तादीनञ्च काणकच्छपोपमादीहि (म. नि. ३.२५२) दुल्लभभावो. इति खणस्स दुल्लभत्ता सुट्ठुतरं खणायत्तं लोकुत्तरधम्मानं उपकारभूतं कुसलं दुल्लभमेव. एवमेतेसु खणसङ्खातो समयो कुसलुप्पत्तिया दुल्लभभावं दीपेति. एवं दीपेन्तेन अनेन अधिगतखणानं खणायत्तस्सेव तस्स कुसलस्स अननुट्ठानेन मोघखणं कुरुमानानं पमादविहारो पटिसेधितो होति. अयं खणसङ्खातेन समयेन अत्थो दीपितो.

यो पनेतस्स कुसलचित्तस्स पवत्तिकालो नाम होति, सो अतिपरित्तो. सा चस्स अतिपरित्तता ‘‘यथा च, भिक्खवे, तस्स पुरिसस्स जवो, यथा च चन्दिमसूरियानं जवो, यथा च या देवता चन्दिमसूरियानं पुरतो धावन्ति तासं देवतानं जवो, ततो सीघतरं आयुसङ्खारा खीयन्ती’’ति (सं. नि. २.२२८) – इमस्स सुत्तस्स अट्ठकथावसेन वेदितब्बा. तत्र हि सो रूपजीवितिन्द्रियस्स ताव परित्तको कालो वुत्तो. याव पटुप्पन्नं रूपं तिट्ठति ताव सोळस चित्तानि उप्पज्जित्वा भिज्जन्ति. इति तेसं कालपरित्तताय उपमापि नत्थि. तेनेवाह – ‘‘यावञ्चिदं, भिक्खवे, उपमापि न सुकरा याव लहुपरिवत्तं चित्त’’न्ति (अ. नि. १.४८). एवमेतेसु कालसङ्खातो समयो कुसलचित्तप्पवत्तिकालस्स अतिपरित्ततं दीपेति. एवं दीपेन्तेन चानेन अतिपरित्तकालताय, विज्जुलतोभासेन मुत्तावुणनं विय, दुप्पटिविज्झमिदं चित्तं, तस्मा एतस्स पटिवेधे महाउस्साहो च आदरो च कत्तब्बोति ओवादो दिन्नो होति. अयं कालसङ्खातेन समयेन अत्थो दीपितो.

समूहसङ्खातो पन समयो अनेकेसं सहुप्पत्तिं दीपेति. फस्सादीनञ्हि धम्मानं पुञ्जो समूहोति वुत्तो. तस्मिञ्च उप्पज्जमानं चित्तं सह तेहि धम्मेहि उप्पज्जतीति अनेकेसं सहुप्पत्ति दीपिता. एवं दीपेन्तेन चानेन एकस्सेव धम्मस्स उप्पत्ति पटिसेधिता होति. अयं समूहसङ्खातेन समयेन अत्थो दीपितो.

हेतुसङ्खातो पन समयो परायत्तवुत्तितं दीपेति. ‘यस्मिं समये’ति हि पदस्स यस्मा ‘यस्मिं हेतुम्हि सति’ उप्पन्नं होतीति अयमत्थो, तस्मा ‘हेतुम्हि सति’ पवत्तितो परायत्तवुत्तिता दीपिता. एवं दीपेन्तेन चानेन धम्मानं सवसवत्तिताभिमानो पटिसेधितो होति. अयं हेतुसङ्खातेन समयेन अत्थो दीपितो.

तत्थ ‘यस्मिं समये’ति कालसङ्खातस्स समयस्स वसेन ‘यस्मिं काले’ति अत्थो; समूहसङ्खातस्स ‘यस्मिं समूहे’ति. खणसमवायहेतुसङ्खातानं ‘यस्मिं खणे सति, याय सामग्गिया सति, यम्हि हेतुम्हि सति’ कामावचरं कुसलं चित्तं उप्पन्नं होति, तस्मिंयेव सति ‘फस्सादयोपी’ति अयमत्थो वेदितब्बो. अधिकरणञ्हि कालसङ्खातो समूहसङ्खातो च समयो. तत्थ वुत्तधम्मानन्ति अधिकरणवसेनेत्थ भुम्मं. खणसमवायहेतुसङ्खातस्स च समयस्स भावेन तेसं भावो लक्खीयतीति भावेनभावलक्खणवसेनेत्थ भुम्मं.

कामावचरन्ति ‘‘कतमे धम्मा कामावचरा? हेट्ठतो अवीचिनिरयं उपरितो परनिम्मितवसवत्तिं परियन्तं कत्वा’’तिआदिना (ध. स. १२८७) नयेन वुत्तेसु कामावचरधम्मेसु परियापन्नं. तत्रायं वचनत्थो – उद्दानतो द्वे कामा, वत्थुकामो च किलेसकामो च. तत्थ किलेसकामो अत्थतो छन्दरागोव वत्थुकामो तेभूमकवट्टं. किलेसकामो चेत्थ कामेतीति कामो; इतरो पन कामियतीति कामो. यस्मिं पन पदेसे दुविधोपेसो कामो पवत्तिवसेन अवचरति, सो चतुन्नं अपायानं, मनुस्सानं, छन्नञ्च देवलोकानं वसेन एकादसविधो पदेसो. कामो एत्थ अवचरतीति कामावचरो, ससत्थावचरो विय. यथा हि यस्मिं पदेसे ससत्था पुरिसा अवचरन्ति, सो विज्जमानेसुपि अञ्ञेसु द्विपदचतुप्पदेसु अवचरन्तेसु, तेसं अभिलक्खितत्ता ‘ससत्थावचरो’त्वेव वुच्चति, एवं विज्जमानेसुपि अञ्ञेसु रूपावचरादीसु तत्थ अवचरन्तेसु, तेसं अभिलक्खितत्ता अयं पदेसो ‘कामावचरो’त्वेव वुच्चति. स्वायं यथा रूपभवो रूपं, एवं उत्तरपदलोपं कत्वा ‘कामो’त्वेव वुच्चति. एवमिदं चित्तं इमस्मिं एकादसपदेससङ्खाते कामे अवचरतीति कामावचरं.

किञ्चापि हि एतं रूपारूपभवेसुपि अवचरति, यथा पन सङ्गामे अवचरणतो सङ्गामावचरोति लद्धनामको नागो नगरे चरन्तोपि ‘सङ्गामावचरो’त्वेव वुच्चति, थलजलचरा च पाणा अथले अजले च ठितापि ‘थलचरा जलचरा’त्वेव वुच्चन्ति, एवमिदं अञ्ञत्थ अवचरन्तम्पि कामावचरमेवाति वेदितब्बं. आरम्मणकरणवसेन वा एत्थ कामो अवचरतीतिपि कामावचरं. कामञ्चेस रूपारूपावचरेसुपि अवचरति, यथा पन वदतीति ‘वच्छो’, महियं सेतीति ‘महिंसो’ति वुत्ते, न सत्ता यत्तका वदन्ति, महियं वा सेन्ति सब्बेसं तं नामं होति, एवंसम्पदमिदं वेदितब्बं. अपिच कामभवसङ्खाते कामे पटिसन्धिं अवचारेतीतिपि कामावचरं.

कुसलन्ति कुच्छितानं सलनादीहि अत्थेहि कुसलं. अपिच आरोग्यट्ठेन अनवज्जट्ठेन कोसल्लसम्भूतट्ठेन च कुसलं. यथेव हि ‘कच्चि नु भोतो कुसल’न्ति (जा. १.१५.१४६; २.२०.१२९) रूपकाये अनातुरताय अगेलञ्ञेन निब्याधिताय आरोग्यट्ठेन कुसलं वुत्तं, एवं अरूपधम्मेपि किलेसातुरताय किलेसगेलञ्ञस्स च किलेसब्याधिनो अभावेन आरोग्यट्ठेन कुसलं वेदितब्बं. किलेसवज्जस्स पन किलेसदोसस्स किलेसदरथस्स च अभावा अनवज्जट्ठेन कुसलं. कोसल्लं वुच्चति पञ्ञा; कोसल्लतो सम्भूतत्ता कोसल्लसम्भूतट्ठेन कुसलं.

‘ञाणसम्पयुत्तं’ ताव एवं होतु; ञाणविप्पयुत्तं कथन्ति. तम्पि रुळ्हीसद्देन कुसलमेव. यथा हि तालपण्णेहि अकत्वा किलञ्जादीहि कतम्पि तंसरिक्खत्ता रुळ्हीसद्देन तालवण्टन्त्वेव वुच्चति, एवं ‘ञाणविप्पयुत्त’म्पि कुसलन्त्वेव वेदितब्बं. निप्परियायेन पन ‘ञाणसम्पयुत्तं’ आरोग्यट्ठेन अनवज्जट्ठेन कोसल्लसम्भूतट्ठेनाति तिविधेनपि कुसलन्ति नामं लभति, ञाणविप्पयुत्तं दुविधेनेव. इति यञ्च जातकपरियायेन यञ्च बाहितिकसुत्तपरियायेन यञ्च अभिधम्मपरियायेन कुसलं कथितं सब्बं तं तीहिपि अत्थेहि इमस्मिं चित्ते लब्भति.

तदेतं लक्खणादिवसेन अनवज्जसुखविपाकलक्खणं, अकुसलविद्धंसनरसं, वोदानपच्चुपट्ठानं, योनिसोमनसिकारपदट्ठानं. अवज्जपटिपक्खत्ता वा अनवज्जलक्खणमेव कुसलं, वोदानभावरसं, इट्ठविपाकपच्चुपट्ठानं, यथावुत्तपदट्ठानमेव. लक्खणादीसु हि तेसं तेसं धम्मानं सभावो वा सामञ्ञं वा लक्खणं नाम. किच्चं वा सम्पत्ति वा रसो नाम. उपट्ठानाकारो वा फलं वा पच्चुपट्ठानं नाम. आसन्नकारणं पदट्ठानं नाम. इति यत्थ यत्थ लक्खणादीनि वक्खाम तत्थ तत्थ इमिनाव नयेन तेसं नानत्तं वेदितब्बं.

चित्तन्ति आरम्मणं चिन्तेतीति चित्तं; विजानातीति अत्थो. यस्मा वा ‘चित्त’न्ति सब्बचित्तसाधारणो एस सद्दो, तस्मा यदेत्थ लोकियकुसलाकुसलकिरियचित्तं, तं जवनवीथिवसेन अत्तनो सन्तानं चिनोतीति चित्तं. विपाकं कम्मकिलेसेहि चितन्ति चित्तं. अपिच सब्बम्पि यथानुरूपतो चित्तताय चित्तं. चित्तकरणताय चित्तन्ति एवम्पेत्थ अत्थो वेदितब्बो. तत्थ यस्मा अञ्ञदेव सरागं चित्तं, अञ्ञं सदोसं, अञ्ञं समोहं; अञ्ञं कामावचरं, अञ्ञं रूपावचरादिभेदं; अञ्ञं रूपारम्मणं, अञ्ञं सद्दादिआरम्मणं; रूपारम्मणेसु चापि अञ्ञं नीलारम्मणं, अञ्ञं पीतादिआरम्मणं; सद्दादिआरम्मणेसुपि एसेव नयो; सब्बेसुपि चेतेसु अञ्ञं हीनं अञ्ञं मज्झिमं अञ्ञं पणीतं; हीनादीसुपि अञ्ञं छन्दाधिपतेय्यं, अञ्ञं वीरियाधिपतेय्यं अञ्ञं चित्ताधिपतेय्यं, अञ्ञं वीमंसाधिपतेय्यं, तस्मा अस्स इमेसं सम्पयुत्तभूमिआरम्मणहीनमज्झिमपणीताधिपतीनं वसेन चित्तता वेदितब्बा. कामञ्चेत्थ एकमेव एवं चित्तं न होति, चित्तानं पन अन्तोगधत्ता एतेसु यंकिञ्चि एकम्पि चित्तताय चित्तन्ति वत्तुं वट्टति. एवं ताव चित्तताय चित्तं.

कथं चित्तकरणतायाति? लोकस्मिञ्हि चित्तकम्मतो उत्तरि अञ्ञं चित्तं नाम नत्थि. तस्मिम्पि चरणं नाम चित्तं अतिचित्तमेव होति. तं करोन्तानं चित्तकारानं ‘एवंविधानि एत्थ रूपानि कातब्बानी’ति चित्तसञ्ञा उप्पज्जति. ताय चित्तसञ्ञाय लेखागहनरञ्जनउज्जोतनवत्तनादिनिप्फादिका चित्तकिरिया उप्पज्जन्ति, ततो चरणसङ्खाते चित्ते अञ्ञतरं विचित्तरूपं निप्फज्जति. ततो ‘इमस्स रूपस्स उपरि इदं होतु, हेट्ठा इदं, उभयपस्से इद’न्ति चिन्तेत्वा यथाचिन्तितेन कमेन सेसचित्तरूपनिप्फादनं होति, एवं यंकिञ्चि लोके विचित्तं सिप्पजातं सब्बं तं चित्तेनेव करियति, एवं इमाय करणविचित्तताय तस्स तस्स चित्तस्स निप्फादकं चित्तम्पि तथेव चित्तं होति. यथाचिन्तितस्स वा अनवसेसस्स अनिप्फज्जनतो ततोपि चित्तमेव चित्ततरं. तेनाह भगवा –

‘‘दिट्ठं वो, भिक्खवे, चरणं नाम चित्तन्ति? ‘एवं, भन्ते’. तम्पि खो, भिक्खवे, चरणं नाम चित्तं चित्तेनेव चिन्तितं. तेनपि खो, भिक्खवे, चरणेन चित्तेन चित्तंयेव चित्ततर’’न्ति (सं. नि. ३.१००).

तथा यदेतं देवमनुस्सनिरयतिरच्छानभेदासु गतीसु कम्मलिङ्गसञ्ञावोहारादिभेदं अज्झत्तिकं चित्तं तम्पि चित्तकतमेव. कायकम्मादिभेदञ्हि दानसीलविहिंसासाठेय्यादिनयप्पवत्तं कुसलाकुसलकम्मं चित्तनिप्फादितं कम्मनानत्तं. कम्मनानत्तेनेव च तासु तासु गतीसु हत्थपादकण्णउदरगीवामुखादिसण्ठानभिन्नं लिङ्गनानत्तं. लिङ्गनानत्ततो यथागहितसण्ठानवसेन ‘अयं इत्थी अयं पुरिसो’ति उप्पज्जमानाय सञ्ञाय सञ्ञानानत्तं. सञ्ञानानत्ततो सञ्ञानुरूपेन ‘इत्थी’ति वा ‘पुरिसो’ति वा वोहरन्तानं वोहारनानत्तं. वोहारनानत्तवसेन पन यस्मा ‘इत्थी भविस्सामि पुरिसो भविस्सामि, खत्तियो भविस्सामि ब्राह्मणो भविस्सामी’ति एवं तस्स तस्स अत्तभावस्स जनकं कम्मं करीयति, तस्मा वोहारनानत्ततो कम्मनानत्तं. तं पनेतं कम्मनानत्तं यथापत्थितं भवं निब्बत्तेन्तं यस्मा गतिवसेन निब्बत्तेति तस्मा कम्मनानत्ततो गतिनानत्तं. कम्मनानत्तेनेव च तेसं तेसं सत्तानं तस्सा तस्सा गतिया अपादकद्विपादकादिता, तस्सा तस्सा उपपत्तिया उच्चनीचादिता, तस्मिं तस्मिं अत्तभावे सुवण्णदुब्बण्णादिता, लोकधम्मेसु लाभालाभादिता च पञ्ञायति. तस्मा सब्बमेतं देवमनुस्सनिरयतिरच्छानभेदासु गतीसु कम्मलिङ्गसञ्ञावोहारादिभेदं अज्झत्तिकं चित्तं चित्तेनेव कतन्ति वेदितब्बं. स्वायमत्थो इमस्स सङ्गीतिअनारुळ्हस्स सुत्तस्स वसेन वेदितब्बो. वुत्तञ्हेतं –

‘‘कम्मनानत्तपुथुत्तप्पभेदववत्थानवसेन लिङ्गनानत्तपुथुत्तप्पभेदववत्थानं भवति, लिङ्गनानत्तपुथुत्तप्पभेदववत्थानवसेन सञ्ञानानत्तपुथुत्तप्पभेदववत्थानं भवति, सञ्ञानानत्तपुथुत्तप्पभेदववत्थानवसेन वोहारनानत्तपुथुत्तप्पभेदववत्थानं भवति, वोहारनानत्तपुथुत्तप्पभेदववत्थानवसेन कम्मनानत्तपुथुत्तप्पभेदववत्थानं भवति. कम्मनानाकरणं पटिच्च सत्तानं गतिया नानाकरणं पञ्ञायति – अपदा द्विपदा चतुप्पदा बहुप्पदा, रूपिनो अरूपिनो, सञ्ञिनो असञ्ञिनो नेवसञ्ञीनासञ्ञिनो. कम्मनानाकरणं पटिच्च सत्तानं उपपत्तिया नानाकरणं पञ्ञायति – उच्चनीचता हीनपणीतता सुगतदुग्गतता. कम्मनानाकरणं पटिच्च सत्तानं अत्तभावे नानाकरणं पञ्ञायति – सुवण्णदुब्बण्णता सुजातदुज्जातता सुसण्ठितदुस्सण्ठितता. कम्मनानाकरणं पटिच्च सत्तानं लोकधम्मे नानाकरणं पञ्ञायति – लाभालाभे यसायसे निन्दापसंसायं सुखदुक्खे’’ति.

अपरम्पि वुत्तं –

कम्मतो लिङ्गतो चेव, लिङ्गसञ्ञा पवत्तरे;

सञ्ञातो भेदं गच्छन्ति, इत्थायं पुरिसोति वा.

‘‘कम्मुना वत्तते लोको, कम्मुना वत्तते पजा;

कम्मनिबन्धना सत्ता, रथस्साणीव यायतो’’. (म. नि. २.४६०; सु. नि. ६५९);

कम्मेन कित्तिं लभते पसंसं,

कम्मेन जानिञ्च वधञ्च बन्धं;

तं कम्मनानाकरणं विदित्वा,

कस्मा वदे नत्थि कम्मन्ति लोके. (कथा. ७८५);

‘‘कम्मस्सका माणव सत्ता कम्मदायादा कम्मयोनी कम्मबन्धू कम्मपटिसरणा; कम्मं सत्ते विभजति यदिदं हीनप्पणीतताया’’ति (म. नि. ३.२८९).

एवं इमाय करणचित्ततायपि चित्तस्स चित्तता वेदितब्बा. सब्बानिपि हि एतानि विचित्रानि चित्तेनेव कतानि. अलद्धोकासस्स पन चित्तस्स यं वा पन अवसेसपच्चयविकलं तस्स एकच्चचित्तकरणाभावतो यदेतं चित्तेन कतं अज्झत्तिकं चित्तं वुत्तं, ततोपि चित्तमेव चित्ततरं. तेनाह भगवा –

‘‘नाहं, भिक्खवे, अञ्ञं एकनिकायम्पि समनुपस्सामि एवं चित्तं यथयिदं, भिक्खवे, तिरच्छानगता पाणा… तेहिपि खो, भिक्खवे, तिरच्छानगतेहि पाणेहि चित्तंयेव चित्ततर’’न्ति (सं. नि. ३.१००).

उप्पन्नं होतीति एत्थ वत्तमानभूतापगतोकासकतभूमिलद्धवसेन उप्पन्नं नाम अनेकप्पभेदं. तत्थ सब्बम्पि उप्पादजराभङ्गसमङ्गीसङ्खातं वत्तमानुप्पन्नं नाम. आरम्मणरसं अनुभवित्वा निरुद्धं, अनुभूतापगतसङ्खातं कुसलाकुसलं, उप्पादादित्तयं अनुप्पत्वा निरुद्धं, भूतापगतसङ्खातं, सेससङ्खतञ्च भूतापगतुप्पन्नं नाम. ‘‘यानिस्स तानि पुब्बे कतानि कम्मानी’’ति (म. नि. ३.२४८) एवमादिना नयेन वुत्तं कम्मं अतीतम्पि समानं, अञ्ञं विपाकं पटिबाहित्वा अत्तनो विपाकस्सोकासं कत्वा ठितत्ता, तथा कतोकासञ्च विपाकं अनुप्पन्नम्पि समानं एवं कते ओकासे एकन्तेन उप्पज्जनतो ओकासकतुप्पन्नं नाम. तासु तासु भूमीसु असमूहतं अकुसलं भूमिलद्धुप्पन्नं नाम. एत्थ च भूमिया भूमिलद्धस्स च नानत्तं वेदितब्बं. भूमीति विपस्सनाय आरम्मणभूता तेभूमका पञ्चक्खन्धा. भूमिलद्धं नाम तेसु खन्धेसु उप्पत्तारहं किलेसजातं. तेन हेसा भूमि लद्धा नाम होति, तस्मा भूमिलद्धन्ति वुच्चति. एवमेतेसु चतूसु उप्पन्नेसु इध ‘वत्तमानुप्पन्नं’ अधिप्पेतं.

तत्रायं वचनत्थो – पुब्बन्ततो उद्धं उप्पादादिअभिमुखं पन्नन्ति उप्पन्नं. ‘उप्पन्न’-सद्दो पनेस अतीते पटिलद्धे समुट्ठिते अविक्खम्भिते असमुच्छिन्ने खणत्तयगतेति अनेकेसु अत्थेसु दिस्सति. अयञ्हि ‘‘तेन खो पन, भिक्खवे, समयेन ककुसन्धो भगवा अरहं सम्मासम्बुद्धो लोके उप्पन्नो’’ति (सं. नि. २.१४३) एत्थ अतीते आगतो. ‘‘आयस्मतो आनन्दस्स अतिरेकचीवरं उप्पन्नं होती’’ति (पारा. ४६१) एत्थ पटिलद्धे. ‘‘सेय्यथापि, भिक्खवे, उप्पन्नं महामेघं तमेनं महावातो अन्तरायेव अन्तरधापेती’’ति (सं. नि. ५.१५७) एत्थ समुट्ठिते. ‘‘उप्पन्नं गमियचित्तं दुप्पटिविनोदनीयं (अ. नि. ५.१६०; परि. ३२५); उप्पन्नुप्पन्ने पापके अकुसले धम्मे ठानसो अन्तरधापेती’’ति (पारा. १६५) एत्थ अविक्खम्भिते. ‘‘अरियं अट्ठङ्गिकं मग्गं भावेन्तो बहुलीकरोन्तो उप्पन्नुप्पन्ने पापके अकुसले धम्मे ठानसो अन्तरायेव अन्तरधापेती’’ति (सं. नि. ५.१५६-१५७) एत्थ असमुच्छिन्ने. ‘‘उप्पज्जमानं उप्पन्नन्ति? आमन्ता’’ति (यम. २.चित्तयमक.८१) एत्थ खणत्तयगते. स्वायमिधापि खणत्तयगतेव दट्ठब्बो. तस्मा ‘उप्पन्नं होती’ति एत्थ खणत्तयगतं होति, वत्तमानं होति, पच्चुप्पन्नं होतीति. अयं सङ्खेपत्थो.

चित्तं उप्पन्नं होतीति चेतं देसनासीसमेव. न पन चित्तं एककमेव उप्पज्जति. तस्मा यथा राजा आगतोति वुत्ते न परिसं पहाय एककोव आगतो, राजपरिसाय पन सद्धिंयेव आगतोति पञ्ञायति, एवमिदम्पि परोपण्णासकुसलधम्मेहि सद्धिंयेव उप्पन्नन्ति वेदितब्बं. पुब्बङ्गमट्ठेन पन ‘‘चित्तं उप्पन्नं होति’’च्चेव वुत्तं.

लोकियधम्मञ्हि पत्वा चित्तं जेट्ठकं चित्तं धुरं चित्तं पुब्बङ्गमं होति. लोकुत्तरधम्मं पत्वा पञ्ञा जेट्ठिका पञ्ञा धुरा पञ्ञा पुब्बङ्गमा. तेनेव भगवा विनयपरियायं पत्वा पञ्हं पुच्छन्तो ‘किंफस्सोसि, किंवेदनोसि, किंसञ्ञोसि, किंचेतनोसी’ति अपुच्छित्वा ‘‘किंचित्तो त्वं भिक्खू’’ति चित्तमेव धुरं कत्वा पुच्छति. ‘‘अथेय्यचित्तो अहं भगवा’’ति च वुत्ते ‘अनापत्ति अथेय्यफस्सस्सा’तिआदीनि अवत्वा ‘‘अनापत्ति भिक्खु अथेय्यचित्तस्सा’’ति वदति.

न केवलञ्च विनयपरियायं, अञ्ञम्पि लोकियदेसनं देसेन्तो चित्तमेव धुरं कत्वा देसेति. यथाह – ‘‘ये केचि, भिक्खवे, धम्मा अकुसला अकुसलभागिया अकुसलपक्खिका सब्बेते मनोपुब्बङ्गमा. मनो तेसं धम्मानं पठमं उप्पज्जति’’ (अ. नि. १.५६).

‘‘मनोपुब्बङ्गमा धम्मा, मनोसेट्ठा मनोमया;

मनसा चे पदुट्ठेन, भासति वा करोति वा;

ततो नं दुक्खमन्वेति, चक्कंव वहतो पदं.

‘‘मनोपुब्बङ्गमा धम्मा, मनोसेट्ठा मनोमया;

मनसा चे पसन्नेन, भासति वा करोति वा;

ततो नं सुखमन्वेति, छायाव अनपायिनी’’. (ध. प. १,२);

‘‘चित्तेन नीयति लोको, चित्तेन परिकस्सति;

चित्तस्स एकधम्मस्स, सब्बेव वसमन्वगू’’. (सं. नि. १.६२);

‘‘चित्तसंकिलेसा, भिक्खवे, सत्ता संकिलिस्सन्ति चित्तवोदाना विसुज्झन्ति’’ (सं. नि. ३.१००);

‘‘पभस्सरमिदं, भिक्खवे, चित्तं, तञ्च खो आगन्तुकेहि उपक्किलेसेहि उपक्किलिट्ठं’’ (अ. नि. १.४९);

‘‘चित्ते, गहपति, अरक्खिते कायकम्मम्पि अरक्खितं होति, वचीकम्मम्पि अरक्खितं होति, मनोकम्मम्पि अरक्खितं होति; चित्ते, गहपति, रक्खिते…पे… चित्ते, गहपति, ब्यापन्ने…पे… चित्ते, गहपति, अब्यापन्ने…पे… चित्ते, गहपति, अवस्सुते…पे… चित्ते, गहपति, अनवस्सुते कायकम्मम्पि अनवस्सुतं होति, वचीकम्मम्पि अनवस्सुतं होति, मनोकम्मम्पि अनवस्सुतं होती’’ति (अ. नि. ३.११०).

एवं लोकियधम्मं पत्वा चित्तं जेट्ठकं होति, चित्तं धुरं होति, चित्तं पुब्बङ्गमं होतीति वेदितब्बं. इमेसु पन सुत्तेसु एकं वा द्वे वा अग्गहेत्वा सुत्तानुरक्खणत्थाय सब्बानिपि गहितानीति वेदितब्बानि.

लोकुत्तरधम्मं पुच्छन्तो पन ‘कतरफस्सं अधिगतोसि, कतरवेदनं कतरसञ्ञं कतरचेतनं कतरचित्त’न्ति अपुच्छित्वा, ‘कतरपञ्ञं त्वं भिक्खु अधिगतो’सि, ‘किं पठमं मग्गपञ्ञं, उदाहु दुतियं…पे… ततियं…पे… चतुत्थं मग्गपञ्ञं अधिगतो’ति पञ्ञं जेट्ठिकं पञ्ञं धुरं कत्वा पुच्छति. पञ्ञुत्तरा सब्बे कुसला धम्मा न परिहायन्ति. पञ्ञा पन किमत्थिया (म. नि. १.४५१)? ‘‘पञ्ञवतो, भिक्खवे, अरियसावकस्स तदन्वया सद्धा सण्ठाति, तदन्वयं वीरियं सण्ठाति, तदन्वया सति सण्ठाति, तदन्वयो समाधि सण्ठाती’’ति (सं. नि. ५.५१५) एवमादीनि पनेत्थ सुत्तानि दट्ठब्बानि. इति लोकुत्तरधम्मं पत्वा पञ्ञा जेट्ठिका होति पञ्ञा धुरा पञ्ञा पुब्बङ्गमाति वेदितब्बा. अयं पन लोकियदेसना. तस्मा चित्तं धुरं कत्वा देसेन्तो ‘‘चित्तं उप्पन्नं होती’’ति आह.

सोमनस्ससहगतन्ति सातमधुरवेदयितसङ्खातेन सोमनस्सेन सह एकुप्पादादिभावं गतं. अयं पन ‘सहगत’-सद्दो तब्भावे वोकिण्णे निस्सये आरम्मणे संसट्ठेति इमेसु अत्थेसु दिस्सति. तत्थ ‘‘यायं तण्हा पोनोब्भविका नन्दिरागसहगता’’ति (विभ. २०३) तब्भावे वेदितब्बो; नन्दिरागभूताति अत्थो. ‘‘या, भिक्खवे, वीमंसा कोसज्जसहगता कोसज्जसम्पयुत्ता’’ति (सं. नि. ५.८३२) वोकिण्णे वेदितब्बो; अन्तरन्तरा उप्पज्जमानेन कोसज्जेन वोकिण्णाति अयमेत्थ अत्थो. ‘‘अट्ठिकसञ्ञासहगतं सतिसम्बोज्झङ्गं भावेती’’ति (सं. नि. ५.२३८) निस्सये वेदितब्बो; अट्ठिकसञ्ञं निस्साय अट्ठिकसञ्ञं भावेत्वा पटिलद्धन्ति अत्थो. ‘‘लाभी होति रूपसहगतानं वा समापत्तीनं अरूपसहगतानं वा’’ति (पु. प. ३-५) आरम्मणे; वेदितब्बो रूपारूपारम्मणानन्ति अत्थो. ‘‘इदं सुखं इमाय पीतिया सहगतं होति सहजातं संसट्ठं सम्पयुत्त’’न्ति (विभ. ५७८) संसट्ठे. इमस्मिम्पि पदे अयमेवत्थो अधिप्पेतो. सोमनस्ससंसट्ठञ्हि इध सोमनस्ससहगतन्ति वुत्तं.

‘संसट्ठ’-सद्दोपि चेस सदिसे अवस्सुते मित्तसन्थवे सहजातेति बहूसु अत्थेसु दिस्सति. अयञ्हि ‘‘किसे थूले विवज्जेत्वा संसट्ठा योजिता हया’’ति (जा. २.२२.७०) एत्थ सदिसे आगतो. ‘‘संसट्ठाव तुम्हे अय्ये विहरथा’’ति (पाचि. ७२७) अवस्सुते. ‘‘गिहि संसट्ठो विहरती’’ति (सं. नि. ३.३) मित्तसन्थवे. ‘‘इदं सुखं इमाय पीतिया सहगतं होति सहजातं संसट्ठं सम्पयुत्त’’न्ति सहजाते. इधापि सहजाते अधिप्पेतो. तत्थ ‘सहगतं’ असहजातं असंसट्ठं असम्पयुत्तं नाम नत्थि. सहजातं पन संसट्ठं सम्पयुत्तं होतिपि, न होतिपि. रूपारूपधम्मेसु हि एकतो जातेसु रूपं अरूपेन सहजातं होति, न संसट्ठं, न सम्पयुत्तं; तथा अरूपं रूपेन; रूपञ्च रूपेन; अरूपं पन अरूपेन सद्धिं नियमतोव सहगतं सहजातं संसट्ठं सम्पयुत्तमेव होतीति. तं सन्धाय वुत्तं ‘सोमनस्ससहगत’न्ति.

ञाणसम्पयुत्तन्ति ञाणेन सम्पयुत्तं, समं एकुप्पादादिप्पकारेहि युत्तन्ति अत्थो. यं पनेत्थ वत्तब्बं सिया तं मातिकावण्णनाय वेदनात्तिके वुत्तनयमेव. तस्मा एकुप्पादा एकनिरोधा एकवत्थुका एकारम्मणाति इमिना लक्खणेनेतं सम्पयुत्तन्ति वेदितब्बं. उक्कट्ठनिद्देसो चेस. अरूपे पन विनापि एकवत्थुकभावं सम्पयोगो लब्भति.

एत्तावता किं कथितं? कामावचरकुसलेसु सोमनस्ससहगतं तिहेतुकं ञाणसम्पयुत्तं असङ्खारिकं महाचित्तं कथितं. ‘‘कतमे धम्मा कुसला’’ति हि अनियमितपुच्छाय चतुभूमककुसलं गहितं. ‘कामावचरं कुसलं चित्तं उप्पन्नं होती’ति वचनेन पन तेभूमकं कुसलं परिच्चजित्वा, अट्ठविधं कामावचरकुसलमेव गहितं. ‘सोमनस्ससहगत’न्ति वचनेन ततो चतुब्बिधं उपेक्खासहगतं परिच्चजित्वा चतुब्बिधं सोमनस्ससहगतमेव गहितं. ‘ञाणसम्पयुत्त’न्ति वचनेन ततो दुविधं ञाणविप्पयुत्तं परिच्चजित्वा द्वे ञाणसम्पयुत्तानेव गहितानि. असङ्खारिकभावो पन अनाभट्ठतायेव न गहितो. किञ्चापि न गहितो, परतो पन ‘ससङ्खारेना’ति वचनतो इध ‘असङ्खारेना’ति अवुत्तेपि असङ्खारिकभावो वेदितब्बो. सम्मासम्बुद्धो हि आदितोव इदं महाचित्तं भाजेत्वा दस्सेतुं नियमेत्वाव इमं देसनं आरभीति एवमेत्थ सन्निट्ठानं कतन्ति वेदितब्बं.

इदानि तमेव चित्तं आरम्मणतो दस्सेतुं रूपारम्मणं वातिआदिमाह. भगवा हि अरूपधम्मं दस्सेन्तो वत्थुना वा दस्सेति, आरम्मणेन वा, वत्थारम्मणेहि वा, सरसभावेन वा. ‘‘चक्खुसम्फस्सो…पे… मनोसम्फस्सो; चक्खुसम्फस्सजा वेदना…पे… मनोसम्फस्सजा वेदना; चक्खुविञ्ञाणं…पे… मनोविञ्ञाण’’न्तिआदीसु हि वत्थुना अरूपधम्मा दस्सिता. ‘‘रूपसञ्ञा…पे… धम्मसञ्ञा, रूपसञ्चेतना…पे… धम्मसञ्चेतना’’तिआदीसु आरम्मणेन. ‘‘चक्खुञ्च पटिच्च रूपे च उप्पज्जति चक्खुविञ्ञाणं, तिण्णं सङ्गति फस्सो…पे… मनञ्च पटिच्च धम्मे च उप्पज्जति मनोविञ्ञाणं, तिण्णं सङ्गति फस्सो’’तिआदीसु (सं. नि. ४.६०) वत्थारम्मणेहि. ‘‘अविज्जापच्चया, भिक्खवे, सङ्खारा, सङ्खारपच्चया विञ्ञाण’’न्तिआदीसु (सं. नि. २.१) सरसभावेन अरूपधम्मा दस्सिता. इमस्मिं पन ठाने आरम्मणेन दस्सेन्तो ‘रूपारम्मणं’ वातिआदिमाह.

तत्थ चतुसमुट्ठानं अतीतानागतपच्चुप्पन्नं रूपमेव रूपारम्मणं. द्विसमुट्ठानो अतीतानागतपच्चुप्पन्नो सद्दोव सद्दारम्मणं. चतुसमुट्ठानो अतीतानागतपच्चुप्पन्नो गन्धोव गन्धारम्मणं. चतुसमुट्ठानो अतीतानागतपच्चुप्पन्नो रसोव रसारम्मणं. चतुसमुट्ठानं अतीतानागतपच्चुप्पन्नं फोट्ठब्बमेव फोट्ठब्बारम्मणं. एकसमुट्ठाना द्विसमुट्ठाना तिसमुट्ठाना चतुसमुट्ठाना नकुतोचिसमुट्ठाना अतीतानागतपच्चुप्पन्ना चित्तचेतसिका, तथा नवत्तब्बा च, वुत्तावसेसा चित्तगोचरसङ्खाता धम्मायेव धम्मारम्मणं. ये पन अनापाथगता रूपादयोपि धम्मारम्मणमिच्चेव वदन्ति ते इमिना सुत्तेन पटिक्खिपितब्बा. वुत्तञ्हेतं –

‘‘इमेसं खो, आवुसो, पञ्चन्नं इन्द्रियानं नानाविसयानं नानागोचरानं न अञ्ञमञ्ञस्स गोचरविसयं पच्चनुभोन्तानं मनो पटिसरणं मनो नेसं गोचरविसयं पच्चनुभोती’’ति (म. नि. १.४५५).

एतेसञ्हि रूपारम्मणादीनि गोचरविसयो नाम. तानि मनेन पच्चनुभवियमानानिपि रूपारम्मणादीनियेवाति अयमत्थो सिद्धो होति. दिब्बचक्खुञाणादीनञ्च रूपादिआरम्मणत्तापि अयमत्थो सिद्धोयेव होति. अनापाथगतानेव हि रूपारम्मणादीनि दिब्बचक्खुआदीनं आरम्मणानि, न च तानि धम्मारम्मणानि भवन्तीति वुत्तनयेनेव आरम्मणववत्थानं वेदितब्बं.

तत्थ एकेकं आरम्मणं द्वीसु द्वीसु द्वारेसु आपाथमागच्छति. रूपारम्मणञ्हि चक्खुपसादं घट्टेत्वा तङ्खणञ्ञेव मनोद्वारे आपाथमागच्छति; भवङ्गचलनस्स पच्चयो होतीति अत्थो. सद्दगन्धरसफोट्ठब्बारम्मणेसुपि एसेव नयो. यथा हि सकुणो आकासेनागन्त्वा रुक्खग्गे निलीयमानोव रुक्खसाखञ्च घट्टेति, छाया चस्स पथवियं पटिहञ्ञति साखाघट्टनछायाफरणानि अपुब्बं अचरिमं एकक्खणेयेव भवन्ति, एवं पच्चुप्पन्नरूपादीनं चक्खुपसादादिघट्टनञ्च भवङ्गचलनसमत्थताय मनोद्वारे आपाथगमनञ्च अपुब्बं अचरिमं एकक्खणेयेव होति. ततो भवङ्गं विच्छिन्दित्वा चक्खुद्वारादीसु उप्पन्नानं आवज्जनादीनं वोट्ठब्बनपरियोसानानं अनन्तरा तेसं आरम्मणानं अञ्ञतरस्मिं इदं महाचित्तं उप्पज्जति.

सुद्धमनोद्वारे पन पसादघट्टनकिच्चं नत्थि. पकतिया दिट्ठसुतघायितसायितफुट्ठवसेनेव एतानि आरम्मणानि आपाथमागच्छन्ति. कथं? इधेकच्चो कतसुधाकम्मं हरितालमनोसिलादिवण्णविचित्तं पग्गहितनानप्पकारधजपटाकं मालादामविनद्धं दीपमालापरिक्खित्तं अतिमनोरमाय सिरिया विरोचमानं अलङ्कतपटियत्तं महाचेतियं पदक्खिणं कत्वा सोळससु पादपिट्ठिकासु पञ्चपतिट्ठितेन वन्दित्वा अञ्जलिं पग्गय्ह उल्लोकेन्तो बुद्धारम्मणं पीतिं गहेत्वा तिट्ठति. तस्स एवं चेतियं पस्सित्वा बुद्धारम्मणं पीतिं निब्बत्तेत्वा अपरभागे यत्थ कत्थचि गतस्स रत्तिट्ठानदिवाट्ठानेसु निसिन्नस्स आवज्जमानस्स अलङ्कतपटियत्तं महाचेतियं चक्खुद्वारे आपाथमागतसदिसमेव होति, पदक्खिणं कत्वा चेतियवन्दनकालो विय होति. एवं ताव दिट्ठवसेन रूपारम्मणं आपाथमागच्छति.

मधुरेन पन सरेन धम्मकथिकस्स वा धम्मं कथेन्तस्स, सरभाणकस्स वा सरेन भणन्तस्स सद्दं सुत्वा अपरभागे यत्थ कत्थचि निसीदित्वा आवज्जमानस्स धम्मकथा वा सरभञ्ञं वा सोतद्वारे आपाथमागतं विय होति, साधुकारं दत्वा सुणनकालो विय होति. एवं सुतवसेन सद्दारम्मणं आपाथमागच्छति.

सुगन्धं पन गन्धं वा मालं वा लभित्वा आसने वा चेतिये वा गन्धारम्मणेन चित्तेन पूजं कत्वा अपरभागे यत्थ कत्थचि निसीदित्वा आवज्जमानस्स तं गन्धारम्मणं घानद्वारे आपाथमागतं विय होति, पूजाकरणकालो विय होति. एवं घायितवसेन गन्धारम्मणं आपाथमागच्छति.

पणीतं पन खादनीयं वा भोजनीयं वा सब्रह्मचारीहि सद्धिं संविभजित्वा परिभुञ्जित्वा अपरभागे यत्थ कत्थचि कुद्रूसकादिभोजनं लभित्वा ‘असुककाले पणीतं भोजनं सब्रह्मचारीहि सद्धिं संविभजित्वा परिभुत्त’न्ति आवज्जमानस्स तं रसारम्मणं जिव्हाद्वारे आपाथमागतं विय होति, परिभुञ्जनकालो विय होति. एवं सायितवसेन रसारम्मणं आपाथमागच्छति.

मुदुकं पन सुखसम्फस्सं मञ्चं वा पीठं वा अत्थरणपापुरणं वा परिभुञ्जित्वा अपरभागे यत्थ कत्थचि दुक्खसेय्यं कप्पेत्वा ‘असुककाले मे मुदुकं मञ्चपीठं अत्थरणपावुरणं परिभुत्त’न्ति आवज्जमानस्स तं फोट्ठब्बारम्मणं कायद्वारे आपाथमागतं विय होति. सुखसम्फस्सं वेदयितकालो विय होति. एवं फुट्ठवसेन फोट्ठब्बारम्मणं आपाथमागच्छति. एवं सुद्धमनोद्वारे पसादघट्टनकिच्चं नत्थि. पकतिया दिट्ठसुतघायितसायितफुट्ठवसेनेव एतानि आरम्मणानि आपाथमागच्छन्तीति वेदितब्बानि.

इदानि पकतिया दिट्ठादीनं वसेन आपाथगमने अयमपरोपि अट्ठकथामुत्तको नयो होति. दिट्ठं सुतं उभयसम्बन्धन्ति इमे ताव दिट्ठादयो वेदितब्बा. तत्थ ‘दिट्ठं’ नाम पञ्चद्वारवसेन गहितपुब्बं. ‘सुत’न्ति पच्चक्खतो अदिस्वा अनुस्सववसेन गहिता रूपादयोव. तेहि द्वीहिपि सम्बन्धं ‘उभयसम्बन्धं’ नाम. इति इमेसम्पि दिट्ठादीनं वसेन एतानि मनोद्वारे आपाथमागच्छन्तीति वेदितब्बानि. तत्थ दिट्ठवसेन ताव आपाथगमनं हेट्ठा पञ्चहि नयेहि वुत्तमेव.

एकच्चो पन सुणाति – ‘भगवतो पुञ्ञातिसयनिब्बत्तं एवरूपं नाम रूपं, अतिमधुरो सद्दो, किस्मिञ्चि पदेसे केसञ्चि पुप्फानं अतिमनुञ्ञो गन्धो, केसञ्चि फलानं अतिमधुरो रसो, केसञ्चि पावुरणादीनं अतिसुखो सम्फस्सो’ति. तस्स, चक्खुपसादादिघट्टनं विना, सुतमत्तानेव तानि मनोद्वारे आपाथमागच्छन्ति. अथस्स तं चित्तं तस्मिं रूपे वा सद्दे वा पसादवसेन गन्धादीसु अरियानं दातुकामतावसेन अञ्ञेहि दिन्नेसु अनुमोदनावसेन वा पवत्तति. एवं सुतवसेन एतानि मनोद्वारे आपाथमागच्छन्ति.

अपरेन पन यथावुत्तानि रूपादीनि दिट्ठानि वा सुतानि वा होन्ति. तस्स ‘ईदिसं रूपं आयतिं उप्पज्जनकबुद्धस्सापि भविस्सती’तिआदिना नयेन चक्खुपसादादिघट्टनं विना दिट्ठसुतसम्बन्धेनेव तानि मनोद्वारे आपाथमागच्छन्ति. अथस्स हेट्ठा वुत्तनयेनेव तेसु अञ्ञतरारम्मणं इदं महाचित्तं पवत्तति. एवं उभयसम्बन्धवसेन एतानि मनोद्वारे आपाथमागच्छन्ति.

इदम्पि च मुखमत्तमेव. सद्धारुचिआकारपरिवितक्कदिट्ठिनिज्झानक्खन्तिआदीनं पन वसेन वित्थारतो एतेसं मनोद्वारे आपाथगमनं वेदितब्बमेव. यस्मा पन एवं आपाथं आगच्छन्तानि भूतानिपि होन्ति अभूतानिपि, तस्मा अयं नयो अट्ठकथायं न गहितो. एवं एकेकारम्मणं जवनं द्वीसु द्वीसु द्वारेसु उप्पज्जतीति वेदितब्बं. रूपारम्मणञ्हि जवनं चक्खुद्वारेपि उप्पज्जति मनोद्वारेपि. सद्दादिआरम्मणेसुपि एसेव नयो.

तत्थ मनोद्वारे उप्पज्जमानं रूपारम्मणं जवनं दानमयं सीलमयं भावनामयन्ति तिविधं होति. तेसु एकेकं कायकम्मं वचीकम्मं मनोकम्मन्ति तिविधमेव होति. सद्दगन्धरसफोट्ठब्बधम्मारम्मणेसुपि एसेव नयो.

तत्थ रूपं ताव आरम्मणं कत्वा उप्पज्जमानं एतं महाकुसलचित्तं नीलपीतलोहितोदातवण्णेसु पुप्फवत्थधातूसु अञ्ञतरं सुभनिमित्तसङ्खातं इट्ठं कन्तं मनापं रजनीयं वण्णं आरम्मणं कत्वा उप्पज्जति. ननु चेतं इट्ठारम्मणं लोभस्स वत्थु? कथं एतं चित्तं कुसलं नाम जातन्ति? नियमितवसेन परिणामितवसेन समुदाचारवसेन आभुजितवसेनाति. यस्स हि ‘कुसलमेव मया कत्तब्ब’न्ति कुसलकरणे चित्तं नियमितं होति, अकुसलप्पवत्तितो निवत्तेत्वा कुसलकरणेयेव परिणामितं, अभिण्हकरणेन कुसलसमुदाचारेनेव समुदाचरितं, पतिरूपदेसवाससप्पुरिसूपनिस्सयसद्धम्मसवनपुब्बेकतपुञ्ञतादीहि च उपनिस्सयेहि योनिसो च आभोगो पवत्तति, तस्स इमिना नियमितवसेन परिणामितवसेन समुदाचारवसेन आभुजितवसेन च कुसलं नाम जातं होति.

आरम्मणवसेन पनेत्थ सोमनस्ससहगतभावो वेदितब्बो. इट्ठारम्मणस्मिञ्हि उप्पन्नत्ता एतं सोमनस्ससहगतं जातं. सद्धाबहुलतादीनिपेत्थ कारणानियेव. अस्सद्धानञ्हि मिच्छादिट्ठीनञ्च एकन्तइट्ठारम्मणभूतं तथागतरूपम्पि दिस्वा सोमनस्सं नुप्पज्जति. ये च कुसलप्पवत्तियं आनिसंसं न पस्सन्ति तेसं परेहि उस्साहितानं कुसलं करोन्तानम्पि सोमनस्सं नुप्पज्जति. तस्मा सद्धाबहुलता विसुद्धदिट्ठिता आनिसंसदस्साविताति. एवम्पेत्थ सोमनस्ससहगतभावो वेदितब्बो. अपिच एकादसधम्मा पीतिसम्बोज्झङ्गस्स उप्पादाय संवत्तन्ति – बुद्धानुस्सति धम्मानुस्सति सङ्घानुस्सति सीलानुस्सति चागानुस्सति देवतानुस्सति उपसमानुस्सति लूखपुग्गलपरिवज्जनता सिनिद्धपुग्गलसेवनता पसादनीयसुत्तन्तपच्चवेक्खणता तदधिमुत्तताति. इमेहिपि कारणेहेत्थ सोमनस्ससहगतभावो वेदितब्बो. इमेसं पन वित्थारो बोज्झङ्गविभङ्गे (विभ. अट्ठ. ३६७ बोज्झङ्गपब्बवण्णना, ४६८-४६९) आवि भविस्सति.

कम्मतो, उपपत्तितो, इन्द्रियपरिपाकतो, किलेसदूरीभावतोति इमेहि पनेत्थ कारणेहि ञाणसम्पयुत्तता वेदितब्बा. यो हि परेसं धम्मं देसेति अनवज्जानि सिप्पायतनकम्मायतनविज्जाट्ठानानि सिक्खापेति धम्मकथिकं सक्कारं कत्वा धम्मं कथापेति, ‘आयतिं पञ्ञवा भविस्सामी’ति पत्थनं पट्ठपेत्वा नानप्पकारं दानं देति, तस्स एवरूपं कम्मं उपनिस्साय कुसलं उप्पज्जमानं ञाणसम्पयुत्तं उप्पज्जति. अब्यापज्जे लोके उप्पन्नस्स वापि ‘‘तस्स तत्थ सुखिनो धम्मपदा पिलवन्ति… दन्धो, भिक्खवे, सतुप्पादो, अथ सो सत्तो खिप्पंयेव विसेसगामी होती’’ति (अ. नि. ४.१९१) इमिना नयेन उपपत्तिं निस्सायपि उप्पज्जमानं कुसलं ञाणसम्पयुत्तं उप्पज्जति. तथा इन्द्रियपरिपाकं उपगतानं पञ्ञादसकप्पत्तानं इन्द्रियपरिपाकं निस्सायपि कुसलं उप्पज्जमानं ञाणसम्पयुत्तं उप्पज्जति. येहि पन किलेसा विक्खम्भिता तेसं किलेसदूरीभावं निस्सायपि उप्पज्जमानं कुसलं ञाणसम्पयुत्तं उप्पज्जति. वुत्तम्पि चेतं –

‘‘योगा वे जायती भूरि, अयोगा भूरिसङ्खयो’’ति (ध. प. २८२).

एवं कम्मतो उपपत्तितो इन्द्रियपरिपाकतो किलेसदूरीभावतोति इमेहि कारणेहि ञाणसम्पयुत्तता वेदितब्बा.

अपिच सत्त धम्मा धम्मविचयसम्बोज्झङ्गस्स उप्पादाय संवत्तन्ति – परिपुच्छकता, वत्थुविसदकिरिया, इन्द्रियसमत्तपटिपादना, दुप्पञ्ञपुग्गलपरिवज्जना, पञ्ञवन्तपुग्गलसेवना, गम्भीरञाणचरियपच्चवेक्खणा, तदधिमुत्तताति. इमेहिपि कारणेहि ञाणसम्पयुत्तता वेदितब्बा. इमेसं पन वित्थारो बोज्झङ्गविभङ्गे (विभ. अट्ठ. ३६७ बोज्झङ्गपब्बवण्णना) आवि भविस्सति.

एवं ञाणसम्पयुत्तं हुत्वा उप्पन्नञ्चेतं असङ्खारेन अप्पयोगेन अनुपायचिन्तनाय उप्पन्नत्ता असङ्खारं नाम जातं. तयिदं रजनीयवण्णारम्मणं हुत्वा उप्पज्जमानमेव तिविधेन नियमेन उप्पज्जति – दानमयं वा होति, सीलमयं वा, भावनामयं वा.

कथं? यदा हि नीलपीतलोहितोदातेसु पुप्फादीसु अञ्ञतरं लभित्वा वण्णवसेन आभुजित्वा ‘वण्णदानं मय्ह’न्ति बुद्धरतनादीनि पूजेति, तदा दानमयं होति. तत्रिदं वत्थु – भण्डागारिकसङ्घमित्तो किर एकं सुवण्णखचितं वत्थं लभित्वा इदम्पि वत्थं सुवण्णवण्णं, सम्मासम्बुद्धोपि सुवण्णवण्णो, सुवण्णवण्णं वत्थं सुवण्णवण्णस्सेव अनुच्छविकं, अम्हाकञ्च वण्णदानं भविस्सतीति महाचेतिये आरोपेसि. एवरूपे काले दानमयं होतीति वेदितब्बं. यदा पन तथारूपमेव देय्यधम्मं लभित्वा ‘मय्हं कुलवंसो, कुलतन्ति कुलप्पवेणी एसा, कुलवत्तं एत’न्ति बुद्धरतनादीनि पूजेति तदा सीलमयं होति. यदा पन तादिसेनेव वत्थुना रतनत्तयस्स पूजं कत्वा ‘अयं वण्णो खयं गच्छिस्सति, वयं गच्छिस्सती’ति खयवयं पट्ठपेति, तदा भावनामयं होति.

दानमयं पन हुत्वा वत्तमानम्पि यदा तीणि रतनानि सहत्थेन पूजेन्तस्स पवत्तत्ति, तदा कायकम्मं होति. यदा तीणि रतनानि पूजेन्तो पुत्तदारदासकम्मकरपोरिसादयोपि आणापेत्वा पूजापेति तदा वचीकम्मं होति. यदा तदेव वुत्तप्पकारं विज्जमानकवत्थुं आरब्भ वण्णदानं दस्सामीति चिन्तेति तदा मनोकम्मं होति. विनयपरियायं पत्वा हि ‘दस्सामि करिस्सामी’ति वाचा भिन्ना होतीति (पारा. ६५९) इमिना लक्खणेन दानं नाम होति. अभिधम्मपरियायं पत्वा पन विज्जमानकवत्थुं आरब्भ ‘दस्सामी’ति मनसा चिन्तितकालतो पट्ठाय कुसलं होति. अपरभागे कायेन वा वाचाय वा कत्तब्बं करिस्सतीति वुत्तं. एवं दानमयं कायवचीमनोकम्मवसेनेव तिविधं होति.

यदा पन तं वुत्तप्पकारं वत्थुं लभित्वा कुलवंसादिवसेन सहत्था रतनत्तयं पूजेति तदा सीलमयं कायकम्मं होति. यदा कुलवंसादिवसेनेव पुत्तदारादयो आणापेत्वा पूजापेति तदा वचीकम्मं होति. यदा ‘मय्हं कुलवंसो, कुलतन्ति कुलप्पवेणी एसा, कुलवत्तमेत’न्ति विज्जमानकवत्थुं आरब्भ ‘वण्णदानं दस्सामी’ति चिन्तेति तदा मनोकम्मं होति. एवं सीलमयं कायवचीमनोकम्मवसेन तिविधं होति.

यदा पन तं वुत्तप्पकारं वत्थुं लभित्वा तीणि रतनानि पूजेत्वा चङ्कमन्तो खयवयं पट्ठपेति तदा भावनामयं कायकम्मं होति. वाचाय सम्मसनं पट्ठपेन्तस्स वचीकम्मं होति, कायङ्गवाचङ्गानि अचोपेत्वा मनसाव सम्मसनं पट्ठपेन्तस्स मनोकम्मं होति. एवं भावनामयं कायवचीमनोकम्मवसेन तिविधं होति. एवमेतं रूपारम्मणं कुसलं तिविधपुञ्ञकिरियवत्थुवसेन नवहि कम्मद्वारेहि भाजेत्वा दस्सेसि धम्मराजा. सद्दारम्मणादीसुपि एसेव नयो.

भेरिसद्दादीसु हि रजनीयसद्दं आरम्मणं कत्वा हेट्ठा वुत्तनयेनेव तीहि नियमेहेतं कुसलं उप्पज्जति. तत्थ सद्दं कन्दमूलं विय उप्पाटेत्वा नीलुप्पलहत्थकं विय च हत्थे ठपेत्वा दातुं नाम न सक्का, सवत्थुकं पन कत्वा देन्तो सद्ददानं देति नाम. तस्मा यदा ‘सद्ददानं दस्सामी’ति भेरिमुदिङ्गादीसु अञ्ञतरतूरियेन तिण्णं रतनानं उपहारं करोति, ‘सद्ददानं मे’ति भेरिआदीनि ठपापेति, धम्मकथिकभिक्खूनं सरभेसज्जतेलफाणितादीनि देति, धम्मसवनं घोसेति, सरभञ्ञं भणति, धम्मकथं कथेति, उपनिसिन्नककथं अनुमोदनकथं करोति, तदा दानमयंयेव होति. यदा एतदेव विधानं कुलवंसादिवसेन वत्तवसेन करोति तदा सीलमयं होति. यदा सब्बम्पेतं कत्वा अयं एत्तको सद्दो ब्रह्मलोकप्पमाणोपि हुत्वा ‘खयं गमिस्सति, वयं गमिस्सती’ति सम्मसनं पट्ठपेति तदा भावनामयं होति.

तत्थ दानमयं ताव यदा भेरिआदीनि गहेत्वा सहत्था उपहारं करोति, निच्चुपहारत्थाय ठपेन्तोपि सहत्था ठपेति, ‘सद्ददानं मे’ति धम्मसवनं घोसेतुं गच्छति, धम्मकथं सरभञ्ञं कातुं वा गच्छति, तदा कायकम्मं होति. यदा ‘गच्छथ, ताता, अम्हाकं सद्ददानं तिण्णं रतनानं उपहारं करोथा’ति आणापेति, ‘सद्ददानं मे’ति चेतियङ्गणेसु ‘इमं भेरिं, इमं मुदिङ्गं ठपेथा’ति आणापेति, सयमेव धम्मसवनं घोसेति, धम्मकथं कथेति, सरभञ्ञं भणति, तदा वचीकम्मं होति. यदा कायङ्गवाचङ्गानि अचोपेत्वा ‘सद्ददानं दस्सामी’ति विज्जमानकवत्थुं मनसा परिच्चजति, तदा मनोकम्मं होति.

सीलमयम्पि ‘सद्ददानं नाम मय्हं कुलवंसो कुलतन्ति कुलप्पवेणी’ति भेरिआदीहि सहत्था उपहारं करोन्तस्स, भेरिआदीनि सहत्था चेतियङ्गणादीसु ठपेन्तस्स, धम्मकथिकानं सरभेसज्जं सहत्था ददन्तस्स, वत्तसीसेन धम्मसवनघोसनधम्मकथाकथनसरभञ्ञभणनत्थाय च गच्छन्तस्स कायकम्मं होति. ‘सद्ददानं नाम अम्हाकं कुलवंसो कुलतन्ति कुलप्पवेणी, गच्छथ, ताता, बुद्धरतनादीनं उपहारं करोथा’ति आणापेन्तस्स कुलवंसवसेनेव अत्तना धम्मकथं वा सरभञ्ञं वा करोन्तस्स च वचीकम्मं होति. ‘सद्ददानं नाम मय्हं कुलवंसो सद्ददानं दस्सामी’ति कायङ्गवाचङ्गानि अचोपेत्वा मनसाव विज्जमानकवत्थुं परिच्चजन्तस्स मनोकम्मं होति.

भावनामयम्पि यदा चङ्कमन्तो सद्दे खयवयं पट्ठपेति तदा कायकम्मं होति. कायङ्गं पन अचोपेत्वा वाचाय सम्मसन्तस्स वचीकम्मं होति. कायङ्गवाचङ्गं अचोपेत्वा मनसाव सद्दायतनं सम्मसन्तस्स मनोकम्मं होति. एवं सद्दारम्मणम्पि कुसलं तिविधपुञ्ञकिरियवत्थुवसेन नवहि कम्मद्वारेहि भाजेत्वा दस्सेसि धम्मराजा.

मूलगन्धादीसुपि रजनीयगन्धं आरम्मणं कत्वा हेट्ठा वुत्तनयेनेव तीहि नियमेहेतं कुसलं उप्पज्जति. तत्थ यदा मूलगन्धादीसु यंकिञ्चि गन्धं लभित्वा गन्धवसेन आभुजित्वा ‘गन्धदानं मय्ह’न्ति बुद्धरतनादीनि पूजेति, तदा दानमयं होतीति सब्बं वण्णदाने वुत्तनयेनेव वित्थारतो वेदितब्बं. एवं गन्धारम्मणम्पि कुसलं तिविधपुञ्ञकिरियवत्थुवसेन नवहि कम्मद्वारेहि भाजेत्वा दस्सेसि धम्मराजा.

मूलरसादीसु पन रजनीयरसं आरम्मणं कत्वा हेट्ठा वुत्तनयेनेव तीहि नियमेहेतं कुसलं उप्पज्जति. तत्थ यदा मूलरसादीसु यंकिञ्चि रजनीयं रसवत्थुं लभित्वा रसवसेन आभुजित्वा ‘रसदानं मय्ह’न्ति देति परिच्चजति, तदा दानमयं होतीति सब्बं वण्णदाने वुत्तनयेनेव वित्थारतो वेदितब्बं. सीलमये पनेत्थ ‘सङ्घस्स अदत्वा परिभुञ्जनं नाम अम्हाकं न आचिण्ण’न्ति द्वादसन्नं भिक्खुसहस्सानं दापेत्वा सादुरसं परिभुत्तस्स दुट्ठगामणिअभयरञ्ञो वत्थुं आदिं कत्वा महाअट्ठकथायं वत्थूनि आगतानि. अयमेव विसेसो. एवं रसारम्मणम्पि कुसलं तिविधपुञ्ञकिरियवत्थुवसेन नवहि कम्मद्वारेहि भाजेत्वा दस्सेसि धम्मराजा.

फोट्ठब्बारम्मणेपि पथवीधातु तेजोधातु वायोधातूति तीणि महाभूतानि फोट्ठब्बारम्मणं नाम. इमस्मिं ठाने एतेसं वसेन योजनं अकत्वा मञ्चपीठादिवसेन कातब्बा. यदा हि मञ्चपीठादीसु यंकिञ्चि रजनीयं फोट्ठब्बवत्थुं लभित्वा फोट्ठब्बवसेन आभुजित्वा ‘फोट्ठब्बदानं मय्ह’न्ति देति परिच्चजति, तदा दानमयं होतीति सब्बं वण्णदाने वुत्तनयेनेव वित्थारतो वेदितब्बं. एवं फोट्ठब्बारम्मणम्पि कुसलं तिविधपुञ्ञकिरियवत्थुवसेन नवहि कम्मद्वारेहि भाजेत्वा दस्सेसि धम्मराजा.

धम्मारम्मणे छ अज्झत्तिकानि आयतनानि, तीणि लक्खणानि, तयो अरूपिनो खन्धा, पन्नरस सुखुमरूपानि, निब्बानपञ्ञत्तीति इमे धम्मायतने परियापन्ना च, अपरियापन्ना च, धम्मा धम्मारम्मणं नाम. इमस्मिं पन ठाने एतेसं वसेन योजनं अकत्वा ओजदानपानदानजीवितदानवसेन कातब्बा. ओजादीसु हि रजनीयं धम्मारम्मणं आरम्मणं कत्वा हेट्ठा वुत्तनयेनेव तीहि नियमेहेतं कुसलं उप्पज्जति.

तत्थ यदा ‘ओजदानं मय्ह’न्ति सप्पिनवनीतादीनि देति, पानदानन्ति अट्ठ पानानि देति, जीवितदानन्ति सलाकभत्तसङ्घभत्तादीनि देति, अफासुकानं भिक्खूनं भेसज्जं देति, वेज्जं पच्चुपट्ठापेति, जालं फालापेति, कुमीनं विद्धंसापेति, सकुणपञ्जरं विद्धंसापेति, बन्धनमोक्खं कारापेति, माघातभेरिं चरापेति, अञ्ञानिपि जीवितपरित्ताणत्थं एवरूपानि कम्मानि करोति तदा दानमयं होति. यदा पन ‘ओजदानपानदानजीवितदानानि मय्हं कुलवंसो कुलतन्ति कुलप्पवेणी’ति वत्तसीसेन ओजदानादीनि पवत्तेति तदा सीलमयं होति. यदा धम्मारम्मणस्मिं खयवयं पट्ठपेति तदा भावनामयं होति.

दानमयं पन हुत्वा पवत्तमानम्पि यदा ओजदानपानदानजीवितदानानि सहत्था देति, तदा कायकम्मं होति. यदा पुत्तदारादयो आणापेत्वा दापेति, तदा वचीकम्मं होति. यदा कायङ्गवाचङ्गानि अचोपेत्वा ओजदानपानदानजीवितदानवसेन विज्जमानकवत्थुं ‘दस्सामी’ति मनसा चिन्तेति, तदा मनोकम्मं होति.

यदा पन वुत्तप्पकारं विज्जमानकवत्थुं कुलवंसादिवसेन सहत्था देति, तदा सीलमयं कायकम्मं होति. यदा कुलवंसादिवसेनेव पुत्तदारादयो आणापेत्वा दापेति, तदा वचीकम्मं होति. यदा कुलवंसादिवसेनेव वुत्तप्पकारं विज्जमानकवत्थुं ‘दस्सामी’ति मनसाव चिन्तेति, तदा मनोकम्मं होति.

चङ्कमित्वा धम्मारम्मणे खयवयं पट्ठपेन्तस्स पन भावनामयं कायकम्मं होति. कायङ्गं अचोपेत्वा वाचाय खयवयं पट्ठपेन्तस्स वचीकम्मं होति. कायङ्गवाचङ्गानि अचोपेत्वा मनसाव धम्मारम्मणे खयवयं पट्ठपेन्तस्स मनोकम्मं होति. एवं भावनामयं कायवचीमनोकम्मवसेन तिविधं होति. एवमेतं धम्मारम्मणम्पि कुसलं तिविधपुञ्ञकिरियवत्थुवसेन नवहि कम्मद्वारेहि भाजेत्वा दस्सेसि धम्मराजा.

एवमिदं चित्तं नानावत्थूसु नानारम्मणवसेन दीपितं. इदं पन एकवत्थुस्मिम्पि नानारम्मणवसेन लब्भतियेव. कथं? चतूसु हि पच्चयेसु चीवरे छ आरम्मणानि लब्भन्ति – नवरत्तस्स हि चीवरस्स वण्णो मनापो होति दस्सनीयो, इदं वण्णारम्मणं. परिभोगकाले पटपटसद्दं करोति, इदं सद्दारम्मणं. यो तत्थ काळकच्छकादिगन्धो, इदं गन्धारम्मणं. रसारम्मणं पन परिभोगरसवसेन कथितं. या तत्थ सुखसम्फस्सता, इदं फोट्ठब्बारम्मणं. चीवरं पटिच्च उप्पन्ना सुखा वेदना, धम्मारम्मणं. पिण्डपाते रसारम्मणं निप्परियायेनेव लब्भति. एवं चतूसु पच्चयेसु नानारम्मणवसेन योजनं कत्वा दानमयादिभेदो वेदितब्बो.

इमस्स पन चित्तस्स आरम्मणमेव निबद्धं, विना आरम्मणेन अनुप्पज्जनतो. द्वारं पन अनिबद्धं. कस्मा? कम्मस्स अनिबद्धत्ता. कम्मस्मिञ्हि अनिबद्धे द्वारम्पि अनिबद्धमेव होति.

कामावचरकुसलं द्वारकथा

कायकम्मद्वारकथा

इमस्स पनत्थस्स पकासनत्थं इमस्मिं ठाने महाअट्ठकथायं द्वारकथा कथिता. तत्थ तीणि कम्मानि, तीणि कम्मद्वारानि, पञ्च विञ्ञाणानि, पञ्च विञ्ञाणद्वारानि, छ फस्सा, छ फस्सद्वारानि, अट्ठ असंवरा, अट्ठ असंवरद्वारानि, अट्ठ संवरा, अट्ठ संवरद्वारानि, दस कुसलकम्मपथा, दस अकुसलकम्मपथाति, इदं एत्तकं द्वारकथाय मातिकाठपनं नाम.

तत्थ किञ्चापि तीणि कम्मानि पठमं वुत्तानि, तानि पन ठपेत्वा आदितो ताव तीणि कम्मद्वारानि भाजेत्वा दस्सितानि. कतमानि तीणि? कायकम्मद्वारं, वचीकम्मद्वारं, मनोकम्मद्वारन्ति.

तत्थ चतुब्बिधो कायो – उपादिन्नको, आहारसमुट्ठानो, उतुसमुट्ठानो, चित्तसमुट्ठानोति. तत्थ चक्खायतनादीनि जीवितिन्द्रियपरियन्तानि अट्ठ कम्मसमुट्ठानरूपानिपि, कम्मसमुट्ठानानेव चतस्सो धातुयो वण्णो गन्धो रसो ओजाति अट्ठ उपादिन्नककायो नाम. तानेव अट्ठ आहारजानि आहारसमुट्ठानिककायो नाम. अट्ठ उतुजानि उतुसमुट्ठानिककायो नाम. अट्ठ चित्तजानि चित्तसमुट्ठानिककायो नाम.

तेसु कायकम्मद्वारन्ति नेव उपादिन्नककायस्स नामं न इतरेसं. चित्तसमुट्ठानेसु पन अट्ठसु रूपेसु एका विञ्ञत्ति अत्थि, इदं कायकम्मद्वारं नाम. यं सन्धाय वुत्तं – ‘‘कतमं तं रूपं कायविञ्ञत्ति? या कुसलचित्तस्स वा, अकुसलचित्तस्स वा, अब्याकतचित्तस्स वा, अभिक्कमन्तस्स वा पटिक्कमन्तस्स वा, आलोकेन्तस्स वा विलोकेन्तस्स वा, समिञ्जेन्तस्स वा पसारेन्तस्स वा, कायस्स थम्भना सन्थम्भना सन्थम्भितत्तं, विञ्ञत्ति विञ्ञापना विञ्ञापितत्तं, इदं तं रूपं कायविञ्ञत्ती’’ति (ध. स. ७२०). ‘अभिक्कमिस्सामि पटिक्कमिस्सामी’ति हि चित्तं उप्पज्जमानं रूपं समुट्ठापेति. तत्थ या पथवीधातु आपोधातु तेजोधातु वायोधातु तन्निस्सितो वण्णो गन्धो रसो ओजाति इमेसं अट्ठन्नं रूपकलापानं अब्भन्तरे चित्तसमुट्ठाना वायोधातु, सा अत्तना सहजातं रूपकायं सन्थम्भेति सन्धारेति चालेति अभिक्कमापेति पटिक्कमापेति.

तत्थ एकावज्जनवीथियं सत्तसु जवनेसु पठमचित्तसमुट्ठिता वायोधातु अत्तना सहजातं रूपकायं सन्थम्भेतुं सन्धारेतुं सक्कोति, अपरापरं पन चालेतुं न सक्कोति. दुतियादीसुपि एसेव नयो. सत्तमचित्तेन पन समुट्ठिता वायोधातु हेट्ठा छहि चित्तेहि समुट्ठितं वायोधातुं उपत्थम्भनपच्चयं लभित्वा अत्तना सहजातं रूपकायं सन्थम्भेतुं सन्धारेतुं चालेतुं अभिक्कमापेतुं पटिक्कमापेतुं आलोकापेतुं विलोकापेतुं सम्मिञ्जापेतुं पसारापेतुं सक्कोति. तेन गमनं नाम जायति, आगमनं नाम जायति, गमनागमनं नाम जायति. ‘योजनं गतो दसयोजनं गतो’ति वत्तब्बतं आपज्जापेति.

यथा हि सत्तहि युगेहि आकड्ढितब्बे सकटे पठमयुगे युत्तगोणा युगं ताव सन्थम्भेतुं सन्धारेतुं सक्कोन्ति, चक्कं पन नपवट्टेन्ति; दुतियादीसुपि एसेव नयो; सत्तमयुगे पन गोणे योजेत्वा यदा छेको सारथि धुरे निसीदित्वा योत्तानि आदाय सब्बपुरिमतो पट्ठाय पतोदलट्ठिया गोणे आकोटेति, तदा सब्बेव एकबला हुत्वा धुरञ्च सन्धारेन्ति चक्कानि च पवट्टेन्ति. ‘सकटं गहेत्वा दसयोजनं वीसतियोजनं गता’ति वत्तब्बतं आपादेन्ति – एवंसम्पदमिदं वेदितब्बं.

तत्थ यो चित्तसमुट्ठानिककायो न सो विञ्ञत्ति, चित्तसमुट्ठानाय पन वायोधातुया सहजातं रूपकायं सन्थम्भेतुं सन्धारेतुं चालेतुं पच्चयो भवितुं समत्थो एको आकारविकारो अत्थि, अयं विञ्ञत्ति नाम. सा अट्ठ रूपानि विय न चित्तसमुट्ठाना. यथा पन अनिच्चादिभेदानं धम्मानं जरामरणत्ता, ‘‘जरामरणं, भिक्खवे, अनिच्चं सङ्खत’’न्तिआदि (सं. नि. २.२०) वुत्तं, एवं चित्तसमुट्ठानानं रूपानं विञ्ञत्तिताय सापि चित्तसमुट्ठाना नाम होति.

विञ्ञापनत्ता पनेसा विञ्ञत्तीति वुच्चति. किं विञ्ञापेतीति? एकं कायिककरणं. चक्खुपथस्मिञ्हि ठितो हत्थं वा पादं वा उक्खिपति, सीसं वा भमुकं वा चालेति, अयं हत्थादीनं आकारो चक्खुविञ्ञेय्यो होति. विञ्ञत्ति पन न चक्खुविञ्ञेय्या मनोविञ्ञेय्या एव. चक्खुना हि हत्थविकारादिवसेन विप्फन्दमानं वण्णारम्मणमेव पस्सति. विञ्ञत्तिं पन मनोद्वारिकचित्तेन चिन्तेत्वा ‘इदञ्चिदञ्च एस कारेति मञ्ञे’ति जानाति.

यथा हि अरञ्ञे निदाघसमये उदकट्ठाने मनुस्सा ‘इमाय सञ्ञाय इध उदकस्स अत्थिभावं जानिस्सन्ती’ति रुक्खग्गे तालपण्णादीनि बन्धापेन्ति, सुरापानद्वारे धजं उस्सापेन्ति, उच्चं वा पन रुक्खं वातो पहरित्वा चालेति, अन्तोउदके मच्छे चलन्ते उपरि बुब्बुळकानि उट्ठहन्ति, महोघस्स गतमग्गपरियन्ते तिणपण्णकसटं उस्सारितं होति. तत्थ तालपण्णधजसाखाचलनबुब्बुळकतिणपण्णकसटे दिस्वा यथा चक्खुना अदिट्ठम्पि ‘एत्थ उदकं भविस्सति, सुरा भविस्सति, अयं रुक्खो वातेन पहतो भविस्सति, अन्तोउदके मच्छो भविस्सति, एत्तकं ठानं अज्झोत्थरित्वा ओघो गतो भविस्सती’ति मनोविञ्ञाणेन जानाति, एवमेव विञ्ञत्तिपि न चक्खुविञ्ञेय्या मनोविञ्ञेय्याव. चक्खुना हि हत्थविकारादिवसेन विप्फन्दमानं वण्णारम्मणमेव पस्सति. विञ्ञत्तिं पन मनोद्वारिकचित्तेन चिन्तेत्वा ‘इदञ्चिदञ्च एस कारेति मञ्ञे’ति जानाति.

न केवलञ्चेसा विञ्ञापनतोव विञ्ञत्ति नाम. विञ्ञेय्यतोपि पन विञ्ञत्तियेव नाम. अयञ्हि परेसं अन्तमसो तिरच्छानगतानम्पि पाकटा होति. तत्थ तत्थ सन्निपतिता हि सोणसिङ्गालकाकगोणादयो दण्डं वा लेड्डुं वा गहेत्वा पहरणाकारे दस्सिते ‘अयं नो पहरितुकामो’ति ञत्वा येन वा तेन वा पलायन्ति. पाकारकुट्टादिअन्तरिकस्स पन परस्स अपाकटकालोपि अत्थि. किञ्चापि तस्मिं खणे अपाकटा सम्मुखीभूतानं पन पाकटत्ता विञ्ञत्तियेव नाम होति.

चित्तसमुट्ठानिके पन काये चलन्ते तिसमुट्ठानिको चलति न चलतीति? सोपि तथेव चलति. तंगतिको तदनुवत्तकोव होति. यथा हि उदके गच्छन्ते उदके पतितानि सुक्खदण्डकतिणपण्णादीनिपि उदकगतिकानेव भवन्ति, तस्मिं गच्छन्ते गच्छन्ति, तिट्ठन्ते तिट्ठन्ति – एवंसम्पदमिदं वेदितब्बं. एवमेसा चित्तसमुट्ठानेसु रूपेसु विञ्ञत्ति कायकम्मद्वारं नामाति वेदितब्बा.

या पन तस्मिं द्वारे सिद्धा चेतना याय पाणं हनति, अदिन्नं आदियति, मिच्छाचारं चरति, पाणातिपातादीहि विरमति, इदं कायकम्मं नाम. एवं परवादिम्हि सति कायो द्वारं, तम्हि द्वारे सिद्धा चेतना कायकम्मं ‘कुसलं वा अकुसलं वा’ति ठपेतब्बं. परवादिम्हि पन असति ‘अब्याकतं वा’ति तिकं पूरेत्वाव ठपेतब्बं. तत्थ यथा नगरद्वारं कतट्ठानेयेव तिट्ठति, अङ्गुलमत्तम्पि अपरापरं न सङ्कमति, तेन तेन पन द्वारेन महाजनो सञ्चरति, एवमेव द्वारे द्वारं न सञ्चरति, कम्मं पन तस्मिं तस्मिं द्वारे उप्पज्जनतो चरति. तेनाहु पोराणा –

द्वारे चरन्ति कम्मानि, न द्वारा द्वारचारिनो;

तस्मा द्वारेहि कम्मानि, अञ्ञमञ्ञं ववत्थिताति.

तत्थ कम्मेनापि द्वारं नामं लभति, द्वारेनापि कम्मं. यथा हि विञ्ञाणादीनं उप्पज्जनट्ठानानि विञ्ञाणद्वारं फस्सद्वारं असंवरद्वारं संवरद्वारन्ति नामं लभन्ति, एवं कायकम्मस्स उप्पज्जनट्ठानं कायकम्मद्वारन्ति नामं लभति. वचीमनोकम्मद्वारेसुपि एसेव नयो. यथा पन तस्मिं तस्मिं रुक्खे अधिवत्था देवता सिम्बलिदेवता पलासदेवता पुचिमन्ददेवता फन्दनदेवताति तेन तेन रुक्खेन नामं लभति, एवमेव कायद्वारेन कतं कम्मम्पि कायकम्मन्ति द्वारेन नामं लभति. वचीकम्ममनोकम्मेसुपि एसेव नयो. तत्थ अञ्ञो कायो, अञ्ञं कम्मं, कायेन पन कतत्ता तं कायकम्मन्ति वुच्चति. तेनाहु अट्ठकथाचरिया –

कायेन चे कतं कम्मं, कायकम्मन्ति वुच्चति;

कायो च कायकम्मञ्च, अञ्ञमञ्ञं ववत्थिता.

सूचिया चे कतं कम्मं, सूचिकम्मन्ति वुच्चति;

सूचि च सूचिकम्मञ्च, अञ्ञमञ्ञं ववत्थिता.

वासिया चे कतं कम्मं, वासिकम्मन्ति वुच्चति;

वासि च वासिकम्मञ्च, अञ्ञमञ्ञं ववत्थिता.

पुरिसेन चे कतं कम्मं, पुरिसकम्मन्ति वुच्चति;

पुरिसो च पुरिसकम्मञ्च, अञ्ञमञ्ञं ववत्थिता.

एवमेवं.

कायेन चे कतं कम्मं, कायकम्मन्ति वुच्चति;

कायो च कायकम्मञ्च, अञ्ञमञ्ञं ववत्थिताति.

एवं सन्ते नेव द्वारववत्थानं युज्जति, न कम्मववत्थानं. कथं? कायविञ्ञत्तियञ्हि ‘‘द्वारे चरन्ति कम्मानी’’ति वचनतो वचीकम्मम्पि पवत्तति, तेनस्सा कायकम्मद्वारन्ति ववत्थानं न युत्तं. कायकम्मञ्च वचीविञ्ञत्तियम्पि पवत्तति, तेनस्स कायकम्मन्ति ववत्थानं न युज्जती’ति. ‘नो न युज्जति. कस्मा? येभुय्यवुत्तिताय चेव तब्बहुलवुत्तिताय च. कायकम्ममेव हि येभुय्येन कायविञ्ञत्तियं पवत्तति न इतरानि, तस्मा कायकम्मस्स येभुय्येन पवत्तितो तस्सा कायकम्मद्वारभावो सिद्धो. ब्राह्मणगामअम्बवननागवनादीनं ब्राह्मणगामादिभावो वियाति द्वारववत्थानं युज्जति. कायकम्मं पन कायद्वारम्हियेव बहुलं पवत्तति अप्पं वचीद्वारे. तस्मा कायद्वारे बहुलं पवत्तितो एतस्स कायकम्मभावो सिद्धो, वनचरकथुल्लकुमारिकादिगोचरानं वनचरकादिभावो वियाति. एवं कम्मववत्थानम्पि युज्जती’ति.

कायकम्मद्वारकथा निट्ठिता.

वचीकम्मद्वारकथा

वचीकम्मद्वारकथायं पन चेतनाविरतिसद्दवसेन तिविधा वाचा नाम. तत्थ ‘‘चतूहि, भिक्खवे, अङ्गेहि समन्नागता वाचा सुभासिता होति नो दुब्भासिता, अनवज्जा च अननुवज्जा च विञ्ञून’’न्ति (सं. नि. १.२१३); अयं चेतनावाचा नाम. या ‘‘चतूहि वचीदुच्चरितेहि आरति विरति…पे… अयं वुच्चति सम्मावाचा’’ति (विभ. २०६), अयं विरतिवाचा नाम. ‘‘वाचा गिरा ब्यप्पथो उदीरणं घोसो घोसकम्मं वाचा वचीभेदो’’ति (ध. स. ८५०), अयं सद्दवाचा नाम. तासु वचीकम्मद्वारन्ति नेव चेतनाय नामं न विरतिया. सहसद्दा पन एका विञ्ञत्ति अत्थि, इदं वचीकम्मद्वारं नाम. यं सन्धाय वुत्तं – ‘‘कतमं तं रूपं वचीविञ्ञत्ति? या कुसलचित्तस्स वा अकुसलचित्तस्स वा अब्याकतचित्तस्स वा वाचा गिरा ब्यप्पथो उदीरणं घोसो घोसकम्मं वाचा वचीभेदो, अयं वुच्चति वाचा. या ताय वाचाय विञ्ञत्ति विञ्ञापना विञ्ञापितत्तं, इदं तं रूपं वचीविञ्ञत्ती’’ति (ध. स. ६३६).

‘इदं वक्खामि एतं वक्खामी’ति हि वितक्कयतो वितक्कविप्फारसद्दो नाम उप्पज्जति. अयं न सोतविञ्ञेय्यो मनोविञ्ञेय्योति महाअट्ठकथायं आगतो. आगमट्ठकथासु पन ‘वितक्कविप्फारसद्द’न्ति वितक्कविप्फारवसेन उप्पन्नं विप्पलपन्तानं सुत्तप्पमत्तादीनं सद्दं; ‘सुत्वा’ति तं सुत्वा, यं वितक्कयतो तस्स सो सद्दो उप्पन्नो; तस्स वसेन ‘एवम्पि ते मनो, इत्थम्पि ते मनो’ति आदिसतीति वत्वा वत्थूनिपि कथितानि. पट्ठानेपि ‘‘चित्तसमुट्ठानं सद्दायतनं सोतविञ्ञाणस्स आरम्मणपच्चयेन पच्चयो’’ति आगतं. तस्मा विना विञ्ञत्तिघट्टनाय उप्पज्जमानो असोतविञ्ञेय्यो वितक्कविप्फारसद्दो नाम नत्थि. ‘इदं वक्खामि एतं वक्खामी’ति उप्पज्जमानं पन चित्तं पथवीधातु आपोधातु तेजोधातु वायोधातु वण्णो गन्धो रसो ओजाति अट्ठ रूपानि समुट्ठापेति. तेसं अब्भन्तरे चित्तसमुट्ठाना पथवीधातु उपादिन्नकं घट्टयमानाव उप्पज्जति. तेन धातुसङ्घट्टनेन सहेव सद्दो उप्पज्जतीति. अयं चित्तसमुट्ठानसद्दो नाम. अयं न विञ्ञत्ति. तस्सा पन चित्तसमुट्ठानाय पथवीधातुया उपादिन्नकघट्टनस्स पच्चयभूतो एको आकारविकारो अत्थि, अयं वचीविञ्ञत्ति नाम. इतो परं सा अट्ठ रूपानि विय न चित्तसमुट्ठानातिआदि सब्बं हेट्ठा वुत्तनयेनेव वेदितब्बं.

इधापि हि ‘तिस्स, दत्त, मित्ता’ति पक्कोसन्तस्स सद्दं सुत्वा विञ्ञत्तिं मनोद्वारिकचित्तेन चिन्तेत्वा ‘इदञ्चिदञ्च एस कारेति मञ्ञे’ति जानाति. कायविञ्ञत्ति विय च अयम्पि तिरच्छानगतानम्पि पाकटा होति. ‘एहि, याही’ति हि सद्दं सुत्वा तिरच्छानगतापि ‘इदं नामेस कारेति मञ्ञे’ति ञत्वा आगच्छन्ति चेव गच्छन्ति च. तिसमुट्ठानिककायं चालेति न चालेतीति, अयं पन वारो इध न लब्भति. पुरिमचित्तसमुट्ठानाय उपत्थम्भनकिच्चम्पि नत्थि. या पन तस्मिं वचीद्वारे सिद्धा चेतना, याय मुसा कथेति, पेसुञ्ञं कथेति, फरुसं कथेति, सम्फं पलपति, मुसावादादीहि विरमति, इदं वचीकम्मं नाम. इतो परं सब्बं कम्मववत्थानञ्च द्वारववत्थानञ्च हेट्ठा वुत्तनयेनेव वेदितब्बन्ति.

वचीकम्मद्वारकथा निट्ठिता.

मनोकम्मद्वारकथा

मनोकम्मद्वारकथायं पन कामावचरादिवसेन चतुब्बिधो मनो मनो नाम. तत्थ कामावचरो चतुपञ्ञासविधो होति, रूपावचरो पन्नरसविधो, अरूपावचरो द्वादसविधो, लोकुत्तरो अट्ठविधोति सब्बोपि एकूननवुतिविधो होति. तत्थ अयं नाम मनो मनोद्वारं न होतीति न वत्तब्बो. यथा हि अयं नाम चेतना कम्मं न होतीति न वत्तब्बा, अन्तमसो पञ्चविञ्ञाणसम्पयुत्तापि हि चेतना महापकरणे कम्मन्त्वेव निद्दिट्ठा, एवमेव अयं नाम मनो मनोद्वारं न होतीति न वत्तब्बो.

एत्थाह – कम्मं नामेतं किं करोतीति? आयूहति, अभिसङ्खरोति, पिण्डं करोति, चेतेति, कप्पेति, पकप्पेतीति. एवं सन्ते पञ्चविञ्ञाणचेतना किं आयूहति, अभिसङ्खरोति, पिण्डं करोति, चेतेति, कप्पेति, पकप्पेतीति?. सहजातधम्मे. सापि हि सहजाते सम्पयुत्तक्खन्धे आयूहति अभिसङ्खरोति पिण्डं करोति चेतेति कप्पेति पकप्पेतीति. किं वा इमिना वादेन? सब्बसङ्गाहिकवसेन हेतं वुत्तं. इदं पनेत्थ सन्निट्ठानं – तेभूमककुसलाकुसलो एकूनतिंसविधो मनो मनोकम्मद्वारं नाम. या पन तस्मिं मनोद्वारे सिद्धा चेतना याय अभिज्झाब्यापादमिच्छादस्सनानि चेव अनभिज्झाअब्यापादसम्मादस्सनानि च गण्हाति, इदं मनोकम्मं नाम. इतो परं सब्बं कम्मववत्थानञ्च द्वारववत्थानञ्च हेट्ठा वुत्तनयेनेव वेदितब्बन्ति. इमानि तीणि कम्मद्वारानि नाम.

मनोकम्मद्वारकथा निट्ठिता.

कम्मकथा

इदानि यानि तीणि कम्मानि ठपेत्वा इमानि कम्मद्वारानि दस्सितानि, तानि आदिं कत्वा अवसेसस्स द्वारकथाय मातिकाठपनस्स वित्थारकथा होति. तीणि हि कम्मानि – कायकम्मं वचीकम्मं मनोकम्मन्ति. किं पनेतं कम्मं नामाति? चेतना चेव, एकच्चे च चेतनासम्पयुत्तका धम्मा. तत्थ चेतनाय कम्मभावे इमानि सुत्तानि –

‘‘चेतनाहं, भिक्खवे, कम्मं वदामि, चेतयित्वा कम्मं करोति कायेन वाचाय मनसा’’ (अ. नि. ६.६३; कथा. ५३९). ‘‘काये वा हि, आनन्द, सति कायसञ्चेतनाहेतु उप्पज्जति अज्झत्तं सुखदुक्खं, वाचाय वा, आनन्द, सति वचीसञ्चेतनाहेतु उप्पज्जति अज्झत्तं सुखदुक्खं; मने वा, आनन्द, सति मनोसञ्चेतनाहेतु उप्पज्जति अज्झत्तं सुखदुक्खं’’ (सं. नि. २.२५; अ. नि. ४.१७१). ‘‘तिविधा, भिक्खवे, कायसञ्चेतना अकुसलं कायकम्मं दुक्खुद्रयं, दुक्खविपाकं; चतुब्बिधा, भिक्खवे, वचीसञ्चेतना…पे… तिविधा, भिक्खवे, मनोसञ्चेतना अकुसलं मनोकम्मं दुक्खुद्रयं दुक्खविपाकं तिविधा, भिक्खवे, कायसञ्चेतना कुसलं कायकम्मं सुखुद्रयं सुखविपाकं चतुब्बिधा, भिक्खवे, वचीसञ्चेतना…पे… तिविधा, भिक्खवे, मनोसञ्चेतना, कुसलं मनोकम्मं सुखुद्रयं सुखविपाकं’’ (कथा. ५३९; अ. नि. १०.२१७ थोकं विसदिसं). ‘‘सचायं, आनन्द, समिद्धि मोघपुरिसो पाटलिपुत्तस्स परिब्बाजकस्स एवं पुट्ठो एवं ब्याकरेय्य – सञ्चेतनियं, आवुसो पाटलिपुत्त, कम्मं कत्वा कायेन वाचाय मनसा, सुखवेदनीयं सुखं सो वेदयति…पे… अदुक्खमसुखवेदनीयं अदुक्खमसुखं सो वेदयतीति; एवं ब्याकरमानो खो, आनन्द, समिद्धि मोघपुरिसो पाटलिपुत्तस्स परिब्बाजकस्स सम्मा ब्याकरमानो ब्याकरेय्या’’ति (म. नि. ३.३००; कथा. ५३९).

इमानि ताव चेतनाय कम्मभावे सुत्तानि. चेतनासम्पयुत्तधम्मानं पन कम्मभावो कम्मचतुक्केन दीपितो. वुत्तञ्हेतं –

‘‘चत्तारिमानि, भिक्खवे, कम्मानि मया सयं अभिञ्ञा सच्छिकत्वा पवेदितानि. कतमानि चत्तारि? अत्थि, भिक्खवे, कम्मं कण्हं कण्हविपाकं, अत्थि, भिक्खवे, कम्मं सुक्कं सुक्कविपाकं, अत्थि, भिक्खवे, कम्मं कण्हसुक्कं कण्हसुक्कविपाकं, अत्थि, भिक्खवे, कम्मं अकण्हं असुक्कं अकण्हअसुक्कविपाकं कम्मक्खयाय संवत्तति (अ. नि. ४.२३२-२३३).… कतमञ्च, भिक्खवे, कम्मं अकण्हं असुक्कं अकण्हअसुक्कविपाकं कम्मक्खयाय संवत्तति? यदिदं सत्त बोज्झङ्गा – सतिसम्बोज्झङ्गो…पे… उपेक्खासम्बोज्झङ्गो, इदं वुच्चति, भिक्खवे, कम्मं अकण्हं असुक्कं अकण्हअसुक्कविपाकं कम्मक्खयाय संवत्तति (अ. नि. ४.२३८).… कतमञ्च, भिक्खवे, कम्मं अकण्हं असुक्कं अकण्हअसुक्कविपाकं कम्मक्खयाय संवत्तति? अयमेव अरियो अट्ठङ्गिको मग्गो – सेय्यथिदं, सम्मादिट्ठि …पे… सम्मासमाधि. इदं वुच्चति, भिक्खवे, कम्मं अकण्हं असुक्कं अकण्हअसुक्कविपाकं कम्मक्खयाय संवत्तती’’ति (अ. नि. ४.२३७).

एवं इमे बोज्झङ्गमग्गङ्गप्पभेदतो पन्नरस धम्मा कम्मचतुक्केन दीपिता. अभिज्झा, ब्यापादो, मिच्छादिट्ठि, अनभिज्झा, अब्यापादो, सम्मादिट्ठीति इमेहि पन छहि सद्धिं एकवीसति चेतनासम्पयुत्तका धम्मा वेदितब्बा.

तत्थ लोकुत्तरमग्गो भजापियमानो कायकम्मादीनि तीणि कम्मानि भजति. यञ्हि कायेन दुस्सील्यं अज्झाचरति, तम्हा संवरो कायिकोति वेदितब्बो. यं वाचाय दुस्सील्यं अज्झाचरति, तम्हा संवरो वाचसिकोति वेदितब्बो. इति सम्माकम्मन्तो कायकम्मं, सम्मावाचा वचीकम्मं. एतस्मिं द्वये गहिते सम्माआजीवो तप्पक्खिकत्ता गहितोव होति. यं पन मनेन दुस्सील्यं अज्झाचरति, तम्हा संवरो मानसिकोति वेदितब्बो. सो दिट्ठिसङ्कप्पवायामसतिसमाधिवसेन पञ्चविधो होति. अयं पञ्चविधोपि मनोकम्मं नाम. एवं लोकुत्तरमग्गो भजापियमानो तीणि कम्मानि भजति.

इमस्मिं ठाने द्वारसंसन्दनं नाम होति. कायवचीद्वारेसु हि चोपनं पत्वा कम्मपथं अप्पत्तम्पि अत्थि, मनोद्वारे च समुदाचारं पत्वा कम्मपथं अप्पत्तम्पि अत्थि; तं गहेत्वा तंतंद्वारपक्खिकमेव अकंसु.

तत्रायं नयो – यो ‘मिगवं गमिस्सामी’ति धनुं सज्जेति, जियं वट्टेति, सत्तिं निसेति, भत्तं भुञ्जति, वत्थं परिदहति, एत्तावता कायद्वारे चोपनं पत्तं होति. सो अरञ्ञे दिवसं चरित्वा अन्तमसो ससबिळारमत्तम्पि न लभति, इदं अकुसलं कायकम्मं नाम होति न होतीति? न होति. कस्मा? कम्मपथं अप्पत्तताय. केवलं पन कायदुच्चरितं नाम होतीति वेदितब्बं. मच्छग्गहणादी सुपयोगेसुपि एसेव नयो.

वचीद्वारेपि ‘मिगवं गमिस्सामि’ ‘वेगेन धनुआदीनि सज्जेथा’ति आणापेत्वा पुरिमनयेनेव अरञ्ञे किञ्चि अलभन्तस्स किञ्चापि वचीद्वारे चोपनं पत्तं, कम्मपथं अप्पत्तताय पन कायकम्मं न होति. केवलं वचीदुच्चरितं नाम होतीति वेदितब्बं.

मनोद्वारे पन वधकचेतनाय उप्पन्नमत्ताय एव कम्मपथभेदोव होति. सो च खो ब्यापादवसेन न पाणातिपातवसेन. अकुसलञ्हि कायकम्मं कायवचीद्वारेसु समुट्ठाति, न मनोद्वारे; तथा अकुसलं वचीकम्मं. अकुसलं मनोकम्मं पन तीसुपि द्वारेसु समुट्ठाति; तथा कुसलानि कायवचीमनोकम्मानि.

कथं? सहत्था हि पाणं हनन्तस्स अदिन्नं आदियन्तस्स मिच्छाचारं चरन्तस्स कम्मं कायकम्ममेव होति. द्वारम्पि कायद्वारमेव होति. एवं ताव अकुसलं कायकम्मं कायद्वारे समुट्ठाति. तेहि पन चित्तेहि सहजाता अभिज्झाब्यापादमिच्छादिट्ठियो चेतनापक्खिका वा भवन्ति, अब्बोहारिका वा. ‘गच्छ इत्थन्नामं जीविता वोरोपेहि, इत्थन्नामं भण्डं अवहरा’ति आणापेन्तस्स पन कम्मं कायकम्मं होति, द्वारं पन वचीद्वारं. एवं अकुसलं कायकम्मं वचीद्वारे समुट्ठाति. तेहि पन चित्तेहि सहजाता अभिज्झाब्यापादमिच्छादिट्ठियो चेतनापक्खिका वा भवन्ति अब्बोहारिका वा. एत्तका आचरियानं समानत्थकथा नाम.

वितण्डवादी पनाह – ‘अकुसलं कायकम्मं मनोद्वारेपि समुट्ठाती’ति. सो ‘तयो सङ्गहे आरुळ्हं सुत्तं आहराही’ति वुत्तो इदं कुलुम्बसुत्तं नाम आहरि –

‘‘पुन चपरं, भिक्खवे, इधेकच्चो समणो वा ब्राह्मणो वा इद्धिमा चेतोवसिप्पत्तो अञ्ञिस्सा कुच्छिगतं गब्भं पापकेन मनसा अनुपेक्खको होति – ‘अहो वतायं कुच्छिगतो गब्भो न सोत्थिना अभिनिक्खमेय्या’ति. एवं, भिक्खवे, कुलुम्बस्स उपघातो होती’’ति.

इदं सुत्तं आहरित्वा आह – ‘एवं चिन्तितमत्तेयेव मनसा कुच्छिगतो गब्भो फेणपिण्डो विय विलीयति. एत्थ कुतो कायङ्गचोपनं वा वाचङ्गचोपनं वा? मनोद्वारस्मिंयेव पन इदं अकुसलं कायकम्मं समुट्ठाती’ति.

तमेनं ‘तव सुत्तस्स अत्थं तुलयिस्सामा’ति वत्वा एवं तुलयिंसु – ‘त्वं इद्धिया परूपघातं वदेसि. इद्धि नाम चेसा – अधिट्ठानिद्धि, विकुब्बनिद्धि, मनोमयिद्धि, ञाणविप्फारिद्धि, समाधिविप्फारिद्धि, अरियिद्धि, कम्मविपाकजिद्धि, पुञ्ञवतो इद्धि, विज्जामयिद्धि, तत्थ तत्थ सम्मापयोगपच्चया इज्झनट्ठेन इद्धीति दसविधा (पटि. म. ३.१०). तत्थ कतरं इद्धिं वदेसी’ति? ‘भावनामय’न्ति. ‘किं पन भावनामयिद्धिया परूपघातकम्मं होती’ति? ‘आम, एकच्चे आचरिया एकवारं होती’ति; वदन्ति यथा हि परं पहरितुकामेन उदकभरिते घटे खित्ते घटोपि भिज्जति, उदकम्पि नस्सति, एवमेव भावनामयिद्धिया एकवारं परूपघातकम्मं होति. ततो पट्ठाय पन सा नस्सतीति. अथ नं ‘भावनामयिद्धिया नेव एकवारं न द्वे वारे परूपघातकम्मं होती’ति वत्वा तं सञ्ञत्तिं आगच्छन्तं पुच्छिंसु – ‘भावनामयिद्धि किं कुसला, अकुसला, अब्याकता? सुखाय वेदनाय सम्पयुत्ता, दुक्खाय वेदनाय सम्पयुत्ता, अदुक्खमसुखाय वेदनाय सम्पयुत्ता? सवितक्कसविचारा, अवितक्कविचारमत्ता, अवितक्कअविचारा? कामावचरा, रूपावचरा, अरूपावचरा’ति?

इमं पन पञ्हं यो जानाति सो एवं वक्खति – ‘भावनामयिद्धि कुसला वा होति, अब्याकता वा; अदुक्खमसुखवेदनीया एव, अवितक्कअविचारा एव, रूपावचरा एवा’ति. सो वत्तब्बो – ‘पाणातिपातचेतना कुसलादीसु कतरं कोट्ठासं भजती’ति? जानन्तो वक्खति – ‘पाणातिपातचेतना अकुसला एव, दुक्खवेदनीया एव, सवितक्कसविचारा एव कामावचरा एवा’ति. ‘एवं सन्ते तव पञ्हो नेव कुसलत्तिकेन समेति, न वेदनात्तिकेन, न वितक्कत्तिकेन, न भूमन्तरेना’ति.

‘किं पन एवं महन्तं सुत्तं निरत्थक’न्ति? ‘नो निरत्थकं; त्वं पनस्स अत्थं न जानासि. ‘‘इद्धिमा चेतोवसिप्पत्तो’’ति एत्थ हि नेव भावनामयिद्धि अधिप्पेता, आथब्बणिद्धि पन अधिप्पेता. सा हि एत्थ लब्भमाना लब्भति. सा पन कायवचीद्वारानि मुञ्चित्वा कातुं न सक्का. आथब्बणिद्धिका हि सत्ताहं अलोणकं भुञ्जित्वा दब्बे अत्थरित्वा पथवियं सयमाना तपं चरित्वा सत्तमे दिवसे सुसानभूमिं सज्जेत्वा सत्तमे पदे ठत्वा हत्थं वट्टेत्वा वट्टेत्वा मुखेन विज्जं परिजप्पन्ति. अथ नेसं कम्मं समिज्झति. एवं अयम्पि इद्धि कायवचीद्वारानि मुञ्चित्वा कातुं न सक्काति. ‘न कायकम्मं मनोद्वारे समुट्ठाती’ति निट्ठमेत्थ गन्तब्बं.

हत्थमुद्दाय पन मुसावादादीनि कथेन्तस्स कम्मं वचीकम्मं, द्वारं पन कायद्वारं होति. एवं अकुसलं वचीकम्मम्पि कायद्वारे समुट्ठाति. तेहि पन चित्तेहि सहजाता अभिज्झाब्यापादमिच्छादिट्ठियो चेतनापक्खिका वा भवन्ति, अब्बोहारिका वा. वचीभेदं पन कत्वा मुसावादादीनि कथेन्तस्स कम्मम्पि वचीकम्मं द्वारम्पि वचीद्वारमेव. एवं अकुसलं वचीकम्मं वचीद्वारे समुट्ठाति. तेहि पन चित्तेहि सहजाता अभिज्झाब्यापादमिच्छादिट्ठियो चेतनापक्खिका वा भवन्ति अब्बोहारिका वा. एत्तका आचरियानं समानत्थकथा नाम.

वितण्डवादी पनाह – ‘अकुसलं वचीकम्मं मनोद्वारेपि समुट्ठाती’ति. सो ‘तयो सङ्गहे आरुळ्हं सुत्तं आहराही’ति वुत्तो इदं उपोसथक्खन्धकतो सुत्तं आहरि –

‘‘यो पन भिक्खु यावततियं अनुस्सावियमाने सरमानो सन्तिं आपत्तिं नाविकरेय्य सम्पजानमुसावादस्स होती’’ति (महाव. १३४).

इदं सुत्तं आहरित्वा आह – ‘एवं आपत्तिं अनाविकरोन्तो तुण्हीभूतोव अञ्ञं आपत्तिं आपज्जति, एत्थ कुतो कायङ्गचोपनं वा वाचङ्गचोपनं वा? मनोद्वारस्मिंयेव पन इदं अकुसलं वचीकम्मं समुट्ठाती’ति.

सो वत्तब्बो – ‘किं पनेतं सुत्तं नेय्यत्थं उदाहु नीतत्थ’न्ति? ‘नीतत्थमेव मय्हं सुत्त’न्ति. सो ‘मा एवं अवच, तुलयिस्सामस्स अत्थ’न्ति वत्वा एवं पुच्छितब्बो – ‘सम्पजानमुसावादे किं होती’ति? जानन्तो ‘सम्पजानमुसावादे दुक्कटं होती’ति वक्खति. ततो वत्तब्बो ‘विनयस्स द्वे मूलानि – कायो च वाचा च; सम्मासम्बुद्धेन हि सब्बापत्तियो इमेसुयेव द्वीसु द्वारेसु पञ्ञत्ता, मनोद्वारे आपत्तिपञ्ञपनं नाम नत्थि. त्वं अतिविय विनये पकतञ्ञू, यो सत्थारा अपञ्ञत्ते ठाने आपत्तिं पञ्ञपेसि, सम्मासम्बुद्धं अब्भाचिक्खसि, जिनचक्कं पहरसी’तिआदिवचनेहि निग्गण्हित्वा उत्तरि पञ्हं पुच्छितब्बो – ‘सम्पजानमुसावादो किरियतो समुट्ठाति उदाहु अकिरियतो’ति? जानन्तो ‘किरियतो’ति वक्खति. ततो वत्तब्बो – ‘अनाविकरोन्तो कतरं किरियं करोती’ति? अद्धा हि किरियं अपस्सन्तो विघातं आपज्जिस्सति. ततो इमस्स सुत्तस्स अत्थेन सञ्ञापेतब्बो. अयञ्हेत्थ अत्थो – य्वायं ‘सम्पजानमुसावादो होती’ति वुत्तो, सो आपत्तितो किं होति? ‘कतरापत्ति होती’ति अत्थो. ‘दुक्कटापत्ति होति’. सा च खो न मुसावादलक्खणेन, भगवतो पन वचनेन वचीद्वारे अकिरियसमुट्ठाना आपत्ति होतीति वेदितब्बा. वुत्तम्पि चेतं –

‘‘अनालपन्तो मनुजेन केनचि,

वाचागिरं नो च परे भणेय्य;

आपज्जेय्य वाचसिकं न कायिकं,

पञ्हा मेसा कुसलेहि चिन्तिता’’ति. (पटि. ४७९);

एवं अकुसलं वचीकम्मं न मनोद्वारे समुट्ठातीति निट्ठमेत्थ गन्तब्बं.

यदा पन अभिज्झासहगतेन चेतसा कायङ्गं चोपेन्तो हत्थग्गाहादीनि करोति, ब्यापादसहगतेन चेतसा दण्डपरामासादीनि, मिच्छादिट्ठिसहगतेन चेतसा ‘खन्दसिवादयो सेट्ठा’ति तेसं अभिवादनअञ्जलिकम्मभूतपीठकपरिभण्डादीनि करोति, तदा कम्मं मनोकम्मं होति, द्वारं पन कायद्वारं. एवं अकुसलं मनोकम्मं कायद्वारे समुट्ठाति. चेतना पनेत्थ अब्बोहारिका.

यदा पन अभिज्झासहगतेन चेतसा वाचङ्गं चोपेन्तो ‘अहो वत यं परस्स, तं ममस्सा’ति परवित्तूपकरणं अभिज्झायति, ब्यापादसहगतेन चेतसा ‘इमे सत्ता हञ्ञन्तु वा, बज्झन्तु वा, उच्छिज्जन्तु वा, मा वा अहेसु’न्ति वदति, मिच्छादिट्ठिसहगतेन चेतसा ‘नत्थि दिन्नं, नत्थि यिट्ठ’न्तिआदीनि वदति, तदा कम्मं मनोकम्मं होति, द्वारं पन वचीद्वारं. एवं अकुसलं मनोकम्मं वचीद्वारे समुट्ठाति. चेतना पनेत्थ अब्बोहारिका.

यदा पन कायङ्गवाचङ्गानि अचोपेत्वा रहो निसिन्नो अभिज्झाब्यापादमिच्छादिट्ठिसहगतानि चित्तानि उप्पादेति, तदा कम्मं मनोकम्मं, द्वारम्पि मनोद्वारमेव. एवं अकुसलं मनोकम्मं मनोद्वारे समुट्ठाति. इमस्मिं पन ठाने चेतनापि चेतनासम्पयुत्तका धम्मापि मनोद्वारेयेव समुट्ठहन्ति. एवं अकुसलं मनोकम्मं तीसुपि द्वारेसु समुट्ठातीति वेदितब्बं.

यं पन वुत्तं ‘तथा कुसलानि कायवचीमनोकम्मानी’ति, तत्रायं नयो – यदा हि केनचि कारणेन वत्तुं असक्कोन्तो ‘पाणातिपाता अदिन्नादाना कामेसुमिच्छाचारा पटिविरमामी’ति इमानि सिक्खापदानि हत्थमुद्दाय गण्हाति, तदा कम्मं कायकम्मं द्वारम्पि कायद्वारमेव. एवं कुसलं कायकम्मं कायद्वारे समुट्ठाति. तेहि चित्तेहि सहगता अनभिज्झादयो चेतनापक्खिका वा होन्ति, अब्बोहारिका वा.

यदा पन तानेव सिक्खापदानि वचीभेदं कत्वा गण्हाति, तदा कम्मं कायकम्मं, द्वारं पन वचीद्वारं होति. एवं कुसलं कायकम्मं वचीद्वारे समुट्ठाति. तेहि चित्तेहि सहगता अनभिज्झादयो चेतनापक्खिका वा होन्ति, अब्बोहारिका वा.

यदा पन तेसु सिक्खापदेसु दिय्यमानेसु कायङ्गवाचङ्गानि अचोपेत्वा मनसाव ‘पाणातिपाता अदिन्नादाना कामेसुमिच्छाचारा पटिविरमामी’ति गण्हाति, तदा कम्मं कायकम्मं, द्वारं पन मनोद्वारं होति. एवं कुसलं कायकम्मं मनोद्वारे समुट्ठाति. तेहि चित्तेहि सहगता अनभिज्झादयो चेतनापक्खिका वा होन्ति, अब्बोहारिका वा.

‘मुसावादा वेरमणी’आदीनि पन चत्तारि सिक्खापदानि वुत्तनयेनेव कायादीहि गण्हन्तस्स कुसलं वचीकम्मं तीसु द्वारेसु समुट्ठातीति वेदितब्बं. इधापि अनभिज्झादयो चेतनापक्खिका वा होन्ति, अब्बोहारिका वा.

अनभिज्झादिसहगतेहि पन चित्तेहि कायङ्गं चोपेत्वा चेतियङ्गणसम्मज्जनगन्धमालादिपूजनचेतियवन्दनादीनि करोन्तस्स कम्मं मनोकम्मं होति, द्वारं पन कायद्वारं. एवं कुसलं मनोकम्मं कायद्वारे समुट्ठाति. चेतना पनेत्थ अब्बोहारिका. अनभिज्झासहगतेन चित्तेन वाचङ्गं चोपेत्वा ‘अहो वत यं परस्स वित्तूपकरणं न तं ममस्सा’ति अनभिज्झायतो अब्यापादसहगतेन चित्तेन ‘सब्बे सत्ता अवेरा अब्याबज्झा अनीघा सुखी अत्तानं परिहरन्तू’ति वदन्तस्स सम्मादिट्ठिसहगतेन चित्तेन ‘अत्थि दिन्न’न्तिआदीनि उदाहरन्तस्स कम्मं मनोकम्मं होति, द्वारं पन वचीद्वारं. एवं कुसलं मनोकम्मं वचीद्वारे समुट्ठाति. चेतना पनेत्थ अब्बोहारिका. कायङ्गवाचङ्गानि पन अचोपेत्वा रहो निसिन्नस्स मनसाव अनभिज्झादिसहगतानि चित्तानि उप्पादेन्तस्स कम्मं मनोकम्मं, द्वारम्पि मनोद्वारमेव. एवं कुसलं मनोकम्मं मनोद्वारे समुट्ठाति. इमस्मिं पन ठाने चेतनापि चेतनासम्पयुत्तका धम्मापि मनोद्वारेयेव समुट्ठहन्ति.

तत्थ आणत्तिसमुट्ठितेसु पाणातिपातअदिन्नादानेसु कम्मम्पि कायकम्मं द्वारम्पि कम्मवसेनेव कायद्वारन्ति वदन्तो कम्मं रक्खति, द्वारं भिन्दति नाम. हत्थमुद्दाय समुट्ठितेसु मुसावादादीसु द्वारम्पि कायद्वारं, कम्मम्पि द्वारवसेनेव कायकम्मन्ति वदन्तो द्वारं रक्खति कम्मं भिन्दति नाम. तस्मा ‘कम्मं रक्खामी’ति द्वारं न भिन्दितब्बं, ‘द्वारं रक्खामी’ति कम्मं न भिन्दितब्बं. यथावुत्तेनेव पन नयेन कम्मञ्च द्वारञ्च वेदितब्बं. एवं कथेन्तो हि नेव कम्मं न द्वारं भिन्दतीति.

कम्मकथा निट्ठिता.

इदानि ‘पञ्च विञ्ञाणानि पञ्चविञ्ञाणद्वारानी’तिआदीसु चक्खुविञ्ञाणं सोतविञ्ञाणं घानविञ्ञाणं जिव्हाविञ्ञाणं कायविञ्ञाणन्ति इमानि पञ्च विञ्ञाणानि नाम. चक्खुविञ्ञाणद्वारं सोत… घान… जिव्हा… कायविञ्ञाणद्वारन्ति इमानि पञ्च विञ्ञाणद्वारानि नाम. इमेसं पञ्चन्नं द्वारानं वसेन उप्पन्ना चेतना नेव कायकम्मं होति, न वचीकम्मं, मनोकम्ममेव होतीति वेदितब्बा. चक्खुसम्फस्सो सोत… घान… जिव्हा… काय… मनोसम्फस्सोति इमे पन छ सम्फस्सा नाम. चक्खुसम्फस्सद्वारं सोत… घान… जिव्हा… काय… मनोसम्फस्सद्वारन्ति इमानि छ सम्फस्सद्वारानि नाम.

चक्खुअसंवरो सोत… घान… जिव्हा… पसादकाय… चोपनकायअसंवरो वाचाअसंवरो मनोअसंवरोति – इमे अट्ठ असंवरा नाम. ते अत्थतो ‘दुस्सील्यं मुट्ठस्सच्चं अञ्ञाणं अक्खन्ति कोसज्ज’न्ति इमे पञ्च धम्मा होन्ति. तेसु एकधम्मोपि पञ्चद्वारे वोट्ठब्बनपरियोसानेसु चित्तेसु नुप्पज्जति, जवनक्खणेयेव उप्पज्जति. जवने उप्पन्नोपि पञ्चद्वारे असंवरोति वुच्चति.

चक्खुविञ्ञाणसहजातो हि फस्सो चक्खुसम्फस्सो नाम, चेतना मनोकम्मं नाम, तं चित्तं मनोकम्मद्वारं नाम. एत्थ पञ्चविधो असंवरो नत्थि. सम्पटिच्छनसहजातो फस्सो मनोसम्फस्सो नाम, चेतना मनोकम्मं नाम, तं चित्तं मनोकम्मद्वारं नाम. एत्थापि असंवरो नत्थि. सन्तीरणवोट्ठब्बनेसुपि एसेव नयो. जवनसहजातो पन फस्सो मनोसम्फस्सो नाम, चेतना मनोकम्मं नाम, तं चित्तं मनोकम्मद्वारं नाम. एत्थ असंवरो चक्खुअसंवरो नाम होति. सोतघानजिव्हापसादकायद्वारेसुपि एसेव नयो. यदा पन रूपादीसु अञ्ञतरारम्मणं मनोद्वारिकजवनं विना वचीद्वारेन सुद्धं कायद्वारसङ्खातं चोपनं पापयमानं उप्पज्जति, तदा तेन चित्तेन सहजातो फस्सो मनोसम्फस्सो नाम, चेतना कायकम्मं नाम, तं पन चित्तं अब्बोहारिकं, चोपनस्स उप्पन्नत्ता मनोद्वारन्ति सङ्ख्यं न गच्छति. एत्थ असंवरो चोपनकायअसंवरो नाम. यदा तादिसंयेव जवनं विना कायद्वारेन सुद्धं वचीद्वारसङ्खातं चोपनं पापयमानं उप्पज्जति, तदा तेन चित्तेन सहजातो फस्सो मनोसम्फस्सो नाम, चेतना वचीकम्मं नाम, तं पन चित्तं अब्बोहारिकं, चोपनस्स उप्पन्नत्ता मनोद्वारन्ति सङ्ख्यं न गच्छति. एत्थ असंवरो वाचाअसंवरो नाम. यदा पन तादिसं जवनचित्तं विना कायवचीद्वारेहि सुद्धं मनोद्वारमेव हुत्वा उप्पज्जति, तदा तेन चित्तेन सहजातो फस्सो मनोसम्फस्सो नाम, चेतना मनोकम्मं नाम, तं पन चित्तं मनोकम्मद्वारं नाम. एत्थ असंवरो मनोअसंवरो नाम. इति इमेसं अट्ठन्नं असंवरानं वसेन चक्खुअसंवरद्वारं, सोत… घान… जिव्हा… पसादकाय… चोपनकाय… वाचा… मनोअसंवरद्वारन्ति इमानि अट्ठ असंवरद्वारानि वेदितब्बानि.

चक्खुसंवरो सोत… घान… जिव्हा… पसादकाय… चोपनकाय… वाचा… मनोसंवरोति इमे पन अट्ठ संवरा नाम. ते अत्थतो ‘सीलं सति ञाणं खन्ति वीरिय’न्ति इमे पञ्च धम्मा होन्ति. तेसुपि एकधम्मोपि पञ्चद्वारे वोट्ठब्बनपरियोसानेसु चित्तेसु नुप्पज्जति. जवनक्खणेयेव उप्पज्जति. जवने उप्पन्नोपि पञ्चद्वारे संवरोति वुच्चति. तस्स सब्बस्सापि चक्खुविञ्ञाणसहजातो हि फस्सो चक्खुसम्फस्सोतिआदिना असंवरे वुत्तनयेनेव उप्पत्ति वेदितब्बा. इति इमेसं अट्ठन्नं संवरानं वसेन चक्खुसंवरद्वारं…पे… मनोसंवरद्वारन्ति इमानि अट्ठ संवरद्वारानि वेदितब्बानि.

अकुसलकम्मपथकथा

पाणातिपातो, अदिन्नादानं, कामेसुमिच्छाचारो, मुसावादो, पिसुणवाचा, फरुसवाचा, सम्फप्पलापो, अभिज्झा, ब्यापादो, मिच्छादिट्ठीति इमे पन दस अकुसलकम्मपथा नाम.

तत्थ पाणस्स अतिपातो पाणातिपातो नाम; पाणवधो, पाणघातोति वुत्तं होति. पाणोति चेत्थ वोहारतो सत्तो, परमत्थतो जीवितिन्द्रियं. तस्मिं पन पाणे पाणसञ्ञिनो जीवितिन्द्रियुपच्छेदकउपक्कमसमुट्ठापिका कायवचीद्वारानं अञ्ञतरद्वारप्पवत्ता वधकचेतना पाणातिपातो. सो गुणविरहितेसु तिरच्छानगतादीसु पाणेसु खुद्दके पाणे अप्पसावज्जो, महासरीरे महासावज्जो. कस्मा? पयोगमहन्तताय. पयोगसमत्तेपि वत्थुमहन्तताय. गुणवन्तेसु मनुस्सादीसु अप्पगुणे अप्पसावज्जो, महागुणे महासावज्जो. सरीरगुणानं पन समभावे सति किलेसानं उपक्कमानञ्च मुदुताय अप्पसावज्जो, तिब्बताय महासावज्जोति वेदितब्बो.

तस्स पञ्च सम्भारा होन्ति – पाणो, पाणसञ्ञिता, वधकचित्तं, उपक्कमो, तेन मरणन्ति. छ पयोगा – साहत्थिको, आणत्तिको, निस्सग्गियो, थावरो, विज्जामयो, इद्धिमयोति. इमस्मिं पनत्थे वित्थारियमाने अतिपपञ्चो होति. तस्मा तं न वित्थारयाम. अञ्ञञ्च एवरूपं अत्थिकेहि पन समन्तपासादिकं विनयट्ठकथं (पारा. अट्ठ. २.१७२) ओलोकेत्वा गहेतब्बं.

अदिन्नस्स आदानं ‘अदिन्नादानं’; परस्सहरणं, थेय्यं, चोरिकाति वुत्तं होति. तत्थ अदिन्नन्ति परपरिग्गहितं, यत्थ परो यथाकामकारितं आपज्जन्तो अदण्डारहो अनुपवज्जो च होति. तस्मिं परपरिग्गहिते परपरिग्गहितसञ्ञिनो तदादायकउपक्कमसमुट्ठापिका थेय्यचेतना अदिन्नादानं. तं हीने परसन्तके अप्पसावज्जं, पणीते महासावज्जं. कस्मा? वत्थुपणीतताय. वत्थुसमत्ते सति गुणाधिकानं सन्तके वत्थुस्मिं महासावज्जं. तंतंगुणाधिकं उपादाय ततो ततो हीनगुणस्स सन्तके वत्थुस्मिं अप्पसावज्जं.

तस्स पञ्च सम्भारा होन्ति – परपरिग्गहितं, परपरिग्गहितसञ्ञिता, थेय्यचित्तं, उपक्कमो, तेन हरणन्ति. छ पयोगा – साहत्थिकादयोव. ते च खो यथानुरूपं थेय्यावहारो, पसय्हावहारो, पटिच्छन्नावहारो, परिकप्पावहारो, कुसावहारोति इमेसं पञ्चन्नं अवहारानं वसेन पवत्तन्ति. अयमेत्थ सङ्खेपो. वित्थारो पन समन्तपासादिकायं (पारा. अट्ठ. १.१३८) वुत्तो.

‘कामेसु मिच्छाचारो’ति एत्थ पन ‘कामेसू’ति मेथुनसमाचारेसु; ‘मिच्छाचारो’ति एकन्तनिन्दितो लामकाचारो. लक्खणतो पन असद्धम्माधिप्पायेन कायद्वारप्पवत्ता अगमनीयट्ठानवीतिक्कमचेतना कामेसुमिच्छाचारो.

तत्थ अगमनीयट्ठानं नाम – पुरिसानं ताव मातुरक्खिता, पितुरक्खिता, मातापितुरक्खिता, भातुरक्खिता, भगिनिरक्खिता, ञातिरक्खिता, गोत्तरक्खिता, धम्मरक्खिता, सारक्खा, सपरिदण्डाति मातुरक्खितादयो दस; धनक्कीता, छन्दवासिनी, भोगवासिनी, पटवासिनी, ओदपत्तकिनी, ओभटचुम्बटा, दासी च भरिया, कम्मकारी च भरिया, धजाहटा, मुहुत्तिकाति एता धनक्कीतादयो दसाति वीसति इत्थियो. इत्थीसु पन द्विन्नं सारक्खसपरिदण्डानं, दसन्नञ्च धनक्कीतादीनन्ति द्वादसन्नं इत्थीनं अञ्ञे पुरिसा इदं अगमनीयट्ठानं नाम.

सो पनेस मिच्छाचारो सीलादिगुणरहिते अगमनीयट्ठाने अप्पसावज्जो, सीलादिगुणसम्पन्ने महासावज्जो. तस्स चत्तारो सम्भारा – अगमनीयवत्थु, तस्मिं सेवनचित्तं, सेवनप्पयोगो, मग्गेनमग्गप्पटिपत्तिअधिवासनन्ति. एको पयोगो साहत्थिको एव.

‘मुसा’ति विसंवादनपुरेक्खारस्स अत्थभञ्जको वचीपयोगो, कायपयोगो वा. विसंवादनाधिप्पायेन पनस्स परविसंवादककायवचीपयोगसमुट्ठापिका चेतना मुसावादो. अपरो नयो – ‘मुसा’ति अभूतं अतच्छं वत्थु. ‘वादो’ति तस्स भूततो तच्छतो विञ्ञापनं. लक्खणतो पन अतथं वत्थुं तथतो परं विञ्ञापेतुकामस्स तथाविञ्ञत्तिसमुट्ठापिका चेतना मुसावादो. सो यमत्थं भञ्जति तस्स अप्पताय अप्पसावज्जो, महन्तताय महासावज्जो. अपिच गहट्ठानं अत्तनो सन्तकं अदातुकामताय ‘नत्थी’तिआदिनयप्पवत्तो अप्पसावज्जो. सक्खिना हुत्वा अत्थभञ्जनत्थं वुत्तो महासावज्जो. पब्बजितानं अप्पकम्पि तेलं वा सप्पिं वा लभित्वा हसाधिप्पायेन ‘अज्ज गामे तेलं नदी मञ्ञे सन्दती’ति पूरणकथानयेन पवत्तो अप्पसावज्जो. अदिट्ठंयेव पन दिट्ठन्तिआदिना नयेन वदन्तानं महासावज्जो.

तस्स चत्तारो सम्भारा होन्ति – अतथं वत्थु, विसंवादनचित्तं, तज्जो वायामो, परस्स तदत्थविजाननन्ति. एको पयोगो – साहत्थिकोव. सो च कायेन वा कायप्पटिबद्धेन वा वाचाय वा परविसंवादककिरियाकरणे दट्ठब्बो. ताय चे किरियाय परो तमत्थं जानाति, अयं किरियसमुट्ठापिकचेतनाक्खणेयेव मुसावादकम्मुना बज्झति. यस्मा पन यथा कायकायप्पटिबद्धवाचाहि परं विसंवादेति, तथा इमस्स ‘इमं भणाही’ति आणापेन्तोपि, पण्णं लिखित्वा पुरतो निस्सज्जन्तोपि, ‘अयमत्थो एवं दट्ठब्बो’ति कुट्टादीसु लिखित्वा ठपेन्तोपि; तस्मा एत्थ आणत्तिकनिस्सग्गियथावरापि पयोगा युज्जन्ति. अट्ठकथासु पन अनागतत्ता वीमंसित्वा गहेतब्बा.

‘पिसुणवाचा’तिआदीसु याय वाचाय यस्स तं वाचं भासति तस्स हदये अत्तनो पियभावं परस्स च सुञ्ञभावं करोति, सा पिसुणवाचा. याय पन अत्तानम्पि परम्पि फरुसं करोति, या वाचा सयम्पि फरुसा नेव कण्णसुखा, न हदयङ्गमा, अयं ‘फरुसवाचा’. येन सम्फं पलपति, निरत्थकं, सो ‘सम्फप्पलापो’. तेसं मूलभूता चेतनापि पिसुणवाचादिनाममेव लभति. सा एव च इध अधिप्पेताति.

तत्थ संकिलिट्ठचित्तस्स परेसं वा भेदाय अत्तनो पियकम्यताय वा कायवचीपयोगसमुट्ठापिका चेतना पिसुणवाचा नाम. सा यस्स भेदं करोति तस्स अप्पगुणताय अप्पसावज्जा, महागुणताय महासावज्जा.

तस्सा चत्तारो सम्भारा – ‘भिन्दितब्बो परो’ इति ‘इमे नाना भविस्स’न्ति विना भविस्सन्तीति भेदपुरेक्खारता वा, ‘इति अहं पियो भविस्सामि विस्सासिको’ति पियकम्यता वा, तज्जो वायामो, तस्स तदत्थविजाननन्ति. परे पन अभिन्ने कम्मपथभेदो नत्थि, भिन्ने एव होति.

परस्स मम्मच्छेदककायवचीपयोगसमुट्ठापिका एकन्तफरुसचेतना ‘फरुसवाचा’. तस्सा आविभावत्थमिदं वत्थु – एको किर दारको मातु वचनं अनादियित्वा अरञ्ञं गच्छति. तं माता निवत्तेतुं असक्कोन्ती ‘चण्डा तं महिंसी अनुबन्धतू’ति अक्कोसि. अथस्स तथेव अरञ्ञे महिंसी उट्ठासि. दारको ‘यं मम माता मुखेन कथेसि तं मा होतु, यं चित्तेन चिन्तेसि तं होतू’ति सच्चकिरियं अकासि. महिंसी तत्थेव बद्धा विय अट्ठासि. एवं मम्मच्छेदकोपि पयोगो चित्तसण्हताय फरुसवाचा न होति. मातापितरो हि कदाचि पुत्तके एवम्पि वदन्ति – ‘चोरा वो खण्डाखण्डिकं करोन्तू’ति, उप्पलपत्तम्पि च नेसं उपरि पतन्तं न इच्छन्ति. आचरियुपज्झाया च कदाचि निस्सितके एवं वदन्ति – ‘किं इमे अहिरिका अनोत्तप्पिनो चरन्ति, निद्धमथ ने’ति; अथ च नेसं आगमाधिगमसम्पत्तिं इच्छन्ति. यथा च चित्तसण्हताय फरुसवाचा न होति, एवं वचनसण्हताय अफरुसवाचापि न होति. न हि मारापेतुकामस्स ‘इमं सुखं सयापेथा’ति वचनं अफरुसवाचा होति. चित्तफरुसताय पनेसा फरुसवाचाव. सा यं सन्धाय पवत्तिता तस्स अप्पगुणताय अप्पसावज्जा, महागुणताय महासावज्जा. तस्सा तयो सम्भारा – अक्कोसितब्बो परो, कुपितचित्तं, अक्कोसनन्ति.

अनत्थविञ्ञापिका कायवचीपयोगसमुट्ठापिका अकुसलचेतना ‘सम्फप्पलापो’. सो आसेवनमन्दताय अप्पसावज्जो. आसेवनमहन्तताय महासावज्जो. तस्स द्वे सम्भारा – भारतयुद्धसीताहरणादिनिरत्थककथापुरेक्खारता, तथारूपीकथाकथनञ्चाति. परे पन तं कथं अगण्हन्ते कम्मपथभेदो नत्थि, परेन सम्फप्पलापे गहितेयेव होति.

अभिज्झायतीति ‘अभिज्झा’. परभण्डाभिमुखी हुत्वा तन्निन्नताय पवत्ततीति अत्थो. सा ‘अहो तव इदं ममस्सा’ति एवं परभण्डाभिज्झायनलक्खणा. अदिन्नादानं विय अप्पसावज्जा महासावज्जा च. तस्सा द्वे सम्भारा – परभण्डं, अत्तनो परिणामनञ्चाति. परभण्डवत्थुके हि लोभे उप्पन्नेपि न ताव कम्मपथभेदो होति याव न ‘अहो वत इदं ममस्सा’ति अत्तनो परिणामेति.

हितसुखं ब्यापादयतीति ‘ब्यापादो’. सो परविनासाय मनोपदोसलक्खणो. फरुसवाचा विय अप्पसावज्जो महासावज्जो च. तस्स द्वे सम्भारा – परसत्तो च, तस्स च विनासचिन्ताति. परसत्तवत्थुके हि कोधे उप्पन्नेपि न ताव कम्मपथभेदो होति याव ‘अहो वतायं उच्छिज्जेय्य विनस्सेय्या’ति तस्स विनासनं न चिन्तेसि.

यथाभुच्चगहणाभावेन मिच्छा पस्सतीति ‘मिच्छादिट्ठि’. सा ‘नत्थि दिन्न’न्तिआदिना नयेन विपरीतदस्सनलक्खणा. सम्फप्पलापो विय अप्पसावज्जा महासावज्जा च. अपिच अनियता अप्पसावज्जा, नियता महासावज्जा. तस्सा द्वे सम्भारा – वत्थुनो च गहिताकारविपरीतता, यथा च तं गण्हाति तथाभावेन तस्सुपट्ठानन्ति. तत्थ नत्थिकाहेतुकअकिरियदिट्ठीहि एव कम्मपथभेदो होति, न अञ्ञदिट्ठीहि.

इमेसं पन दसन्नं अकुसलकम्मपथानं धम्मतो कोट्ठासतो आरम्मणतो वेदनातो मूलतो चाति पञ्चहाकारेहि विनिच्छयो वेदितब्बो –

तत्थ ‘धम्मतो’ति एतेसु हि पटिपाटिया सत्त चेतनाधम्माव होन्ति, अभिज्झादयो तयो चेतनासम्पयुत्ता.

‘कोट्ठासतो’ति पटिपाटिया सत्त, मिच्छादिट्ठि चाति इमे अट्ठ कम्मपथा एव होन्ति; नो मूलानि. अभिज्झाब्यापादा कम्मपथा चेव मूलानि च. अभिज्झा हि मूलं पत्वा ‘लोभो अकुसलमूलं’ होति, ब्यापादो ‘दोसो अकुसलमूलं’.

‘आरम्मणतो’ति पाणातिपातो जीवितिन्द्रियारम्मणतो सङ्खारारम्मणो होति. अदिन्नादानं सत्तारम्मणं वा होति सङ्खारारम्मणं वा. मिच्छाचारो फोट्ठब्बवसेन सङ्खारारम्मणो होति; सत्तारम्मणोतिपि एके. मुसावादो सत्तारम्मणो वा, सङ्खारारम्मणो वा. तथा पिसुणवाचा. फरुसवाचा सत्तारम्मणाव. सम्फप्पलापो दिट्ठसुतमुतविञ्ञातवसेन सत्तारम्मणो वा सङ्खारारम्मणो वा. तथा अभिज्झा. ब्यापादो सत्तारम्मणोव. मिच्छादिट्ठि तेभूमकधम्मवसेन सङ्खारारम्मणाव.

‘वेदनातो’ति पाणातिपातो दुक्खवेदनो होति. किञ्चापि हि राजानो चोरं दिस्वा हसमानापि ‘गच्छथ नं घातेथा’ति वदन्ति, सन्निट्ठापकचेतना पन नेसं दुक्खसम्पयुत्ताव होति. अदिन्नादानं तिवेदनं. तञ्हि परभण्डं दिस्वा हट्ठतुट्ठस्स गण्हतो सुखवेदनं होति, भीततसितस्स गण्हतो दुक्खवेदनं. तथा विपाकनिस्सन्दफलानि पच्चवेक्खन्तस्स. गहणकाले मज्झत्तभावे ठितस्स पन गण्हतो अदुक्खमसुखवेदनं होतीति. मिच्छाचारो सुखमज्झत्तवसेन द्विवेदनो. सन्निट्ठापकचित्ते पन मज्झत्तवेदनो न होति. मुसावादो अदिन्नादाने वुत्तनयेनेव तिवेदनो; तथा पिसुणवाचा. फरुसवाचा दुक्खवेदना. सम्फप्पलापो तिवेदनो. परेसु हि साधुकारं देन्तेसु चेलुक्खेपादीनि खिपन्तेसु हट्ठतुट्ठस्स सीताहरणभारतयुद्धादीनि कथनकाले सो सुखवेदनो होति. पठमं दिन्नवेतनेन एकेन पच्छा आगन्त्वा ‘आदितो पट्ठाय कथेही’ति वुत्ते ‘अननुसन्धिकं पकिण्णककथं कथेस्सामि नु खो नो’ति दोमनस्सितस्स कथनकाले दुक्खवेदनो होति, मज्झत्तस्स कथयतो अदुक्खमसुखवेदनो होति. अभिज्झा सुखमज्झत्तवसेन द्विवेदना; तथा मिच्छादिट्ठि. ब्यापादो दुक्खवेदनो.

‘मूलतो’ति पाणातिपातो दोसमोहवसेन द्विमूलको होति. अदिन्नादानं दोसमोहवसेन वा लोभमोहवसेन वा. मिच्छाचारो लोभमोहवसेन. मुसावादो दोसमोहवसेन वा लोभमोहवसेन वा; तथा पिसुणवाचा सम्फप्पलापो च. फरुसवाचा दोसमोहवसेन. अभिज्झा मोहवसेन एकमूला; तथा ब्यापादो. मिच्छादिट्ठि लोभमोहवसेन द्विमूलाति.

अकुसलकम्मपथकथा निट्ठिता.

कुसलकम्मपथकथा

पाणातिपातादीहि पन विरतियो अनभिज्झाअब्यापादसम्मादिट्ठियो चाति इमे दस कुसलकम्मपथा नाम. तत्थ पाणातिपातादयो वुत्तत्था एव. पाणातिपातादीहि एताय विरमन्ति, सयं वा विरमति, विरमणमत्तमेव वा एतन्ति विरति. या पाणातिपाता विरमन्तस्स ‘‘या तस्मिं समये पाणातिपाता आरति विरती’’ति (ध. स. २९९-३०१) एवं वुत्ता कुसलचित्तसम्पयुत्ता विरति, सा पभेदतो तिविधा होति – सम्पत्तविरति, समादानविरति, समुच्छेदविरतीति.

तत्थ असमादिन्नसिक्खापदानं अत्तनो जातिवयबाहुसच्चादीनि पच्चवेक्खित्वा ‘अयुत्तं अम्हाकं एवरूपं पापं कातु’न्ति सम्पत्तं वत्थुं अवीतिक्कमन्तानं उप्पज्जमाना विरति ‘सम्पत्तविरती’ति वेदितब्बा – सीहळदीपे चक्कनउपासकस्स विय. तस्स किर दहरकालेयेव मातुया रोगो उप्पज्जि. वेज्जेन च ‘अल्लससमंसं लद्धुं वट्टती’ति वुत्तं. ततो चक्कनस्स भाता ‘गच्छ, तात, खेत्तं आहिण्डाही’ति चक्कनं पेसेसि. सो तत्थ गतो. तस्मिञ्च समये एको ससो तरुणसस्सं खादितुं आगतो होति. सो तं दिस्वाव वेगेन धावन्तो वल्लिया बद्धो ‘किरि किरी’ति सद्दमकासि. चक्कनो तेन सद्देन गन्त्वा तं गहेत्वा चिन्तेसि – ‘मातु भेसज्जं करोमी’ति. पुन चिन्तेसि – ‘न मेतं पतिरूपं य्वाहं मातु जीवितकारणा परं जीविता वोरोपेय्य’न्ति. अथ नं ‘गच्छ, अरञ्ञे ससेहि सद्धिं तिणोदकं परिभुञ्जा’ति मुञ्चि. भातरा च ‘किं तात ससो लद्धो’ति पुच्छितो तं पवत्तिं आचिक्खि. ततो नं भाता परिभासि. सो मातुसन्तिकं गन्त्वा ‘यतो अहं जातो नाभिजानामि सञ्चिच्च पाणं जीविता वोरोपेता’ति सच्चं वत्वा अट्ठासि. तावदेवस्स माता अरोगा अहोसि.

समादिन्नसिक्खापदानं पन सिक्खापदसमादाने च ततुत्तरिञ्च अत्तनो जीवितम्पि परिच्चजित्वा वत्थुं अवीतिक्कमन्तानं उप्पज्जमाना विरति ‘समादानविरती’ति वेदितब्बा. उत्तरवड्ढमानपब्बतवासीउपासकस्स विय. सो किर अम्बरियविहारवासिनो पिङ्गलबुद्धरक्खितत्थेरस्स सन्तिके सिक्खापदानि गहेत्वा खेत्तं कसति. अथस्स गोणो नट्ठो. सो तं गवेसन्तो उत्तरवड्ढमानपब्बतं आरुहि. तत्र नं महासप्पो अग्गहेसि. सो चिन्तेसि – ‘इमायस्स तिखिणवासिया सीसं छिन्दामी’ति. पुन चिन्तेसि – ‘न मेतं पतिरूपं य्वाहं भावनीयस्स गरुनो सन्तिके सिक्खापदानि गहेत्वा भिन्देय्य’न्ति एवं यावततियं चिन्तेत्वा ‘जीवितं परिच्चजामि, न सिक्खापद’न्ति अंसे ठपितं तिखिणदण्डवासिं अरञ्ञे छड्डेसि. तावदेव नं महावाळो मुञ्चित्वा अगमासीति.

अरियमग्गसम्पयुत्ता पन विरति ‘समुच्छेदविरती’ति वेदितब्बा, यस्सा उप्पत्तितो पभुति ‘पाणं घातेस्सामी’ति अरियपुग्गलानं चित्तम्पि नुप्पज्जतीति.

इदानि यथा अकुसलानं एवं इमेसम्पि कुसलकम्मपथानं धम्मतो कोट्ठासतो आरम्मणतो वेदनातो मूलतोति पञ्चहाकारेहि विनिच्छयो वेदितब्बो –

तत्थ ‘धम्मतो’ति एतेसु हि पटिपाटिया सत्त चेतनापि वट्टन्ति, विरतियोपि; अन्ते तयो चेतनासम्पयुत्ताव.

‘कोट्ठासतो’ति पटिपाटिया सत्त कम्मपथा एव, नो मूलानि. अन्ते तयो कम्मपथा चेव मूलानि च. अनभिज्झा हि मूलं पत्वा ‘अलोभो कुसलमूलं’ होति. अब्यापादो ‘अदोसो कुसलमूलं’, सम्मादिट्ठि ‘अमोहो कुसलमूलं’.

‘आरम्मणतो’ति पाणातिपातादीनं आरम्मणानेव एतेसं आरम्मणानि. वीतिक्कमितब्बतोयेव हि वेरमणी नाम होति. यथा पन निब्बानारम्मणो अरियमग्गो किलेसे पजहति, एवं जीवितिन्द्रियादिआरम्मणापेते कम्मपथा पाणातिपातादीनि दुस्सील्यानि पजहन्तीति वेदितब्बा.

‘वेदनातो’ति सब्बे सुखवेदना वा होन्ति मज्झत्तवेदना वा. कुसलं पत्वा हि दुक्खवेदना नाम नत्थि.

‘मूलतो’ति पटिपाटिया सत्त कम्मपथा ञाणसम्पयुत्तचित्तेन विरमन्तस्स अलोभअदोसअमोहवसेन तिमूला होन्ति; ञाणविप्पयुत्तचित्तेन विरमन्तस्स द्विमूला. अनभिज्झा ञाणसम्पयुत्तचित्तेन विरमन्तस्स द्विमूला होति; ञाणविप्पयुत्तचित्तेन एकमूला. अलोभो पन अत्तनाव अत्तनो मूलं न होति. अब्यापादेपि एसेव नयो. सम्मादिट्ठि अलोभादोसवसेन द्विमूलाव होति. इमे दस कुसलकम्मपथा नाम.

कम्मपथसंसन्दनकथा

इदानि इमस्मिं ठाने कम्मपथसंसन्दनं नाम वेदितब्बं. पञ्चफस्सद्वारवसेन हि उप्पन्नो असंवरो अकुसलं मनोकम्ममेव होति. मनोफस्सद्वारवसेन उप्पन्नो तीणिपि कम्मानि होन्ति – सो हि कायद्वारे चोपनप्पत्तो अकुसलं कायकम्मं होति, वचीद्वारे अकुसलं वचीकम्मं, उभयत्थ चोपनं अप्पत्तो अकुसलं मनोकम्मं. पञ्चअसंवरद्वारवसेन उप्पन्नोपि अकुसलं मनोकम्ममेव होति. चोपनकायअसंवरद्वारवसेन उप्पन्नो अकुसलं कायकम्ममेव होति, वाचाअसंवरद्वारवसेन उप्पन्नो अकुसलं वचीकम्ममेव होति, मनोअसंवरद्वारवसेन उप्पन्नो अकुसलं मनोकम्ममेव होति. तिविधं कायदुच्चरितं अकुसलं कायकम्ममेव होति, चतुब्बिधं वचीदुच्चरितं अकुसलं वचीकम्ममेव होति, तिविधं मनोदुच्चरितं अकुसलं मनोकम्ममेव होति.

पञ्चफस्सद्वारवसेन उप्पन्नो संवरोपि कुसलं मनोकम्ममेव होति. मनोफस्सद्वारवसेन उप्पन्नो पन अयम्पि, असंवरो विय, तीणिपि कम्मानि होन्ति. पञ्चसंवरद्वारवसेन उप्पन्नोपि कुसलं मनोकम्ममेव होति, चोपनकायसंवरद्वारवसेन उप्पन्नो कुसलं कायकम्ममेव होति, वाचासंवरद्वारवसेन उप्पन्नो कुसलं वचीकम्ममेव होति, मनोसंवरद्वारवसेन उप्पन्नो कुसलं मनोकम्ममेव होति. तिविधं कायसुचरितं कुसलं कायकम्ममेव होति, चतुब्बिधं वचीसुचरितं कुसलं वचीकम्ममेव होति, तिविधं मनोसुचरितं कुसलं मनोकम्ममेव होति.

अकुसलं कायकम्मं पञ्चफस्सद्वारवसेन नुप्पज्जति; मनोफस्सद्वारवसेनेव उप्पज्जति. तथा अकुसलं वचीकम्मं. अकुसलं मनोकम्मं पन छफस्सद्वारवसेन उप्पज्जति; तं कायवचीद्वारेसु चोपनं पत्तं अकुसलं कायवचीकम्मं होति, चोपनं अप्पत्तं अकुसलं मनोकम्ममेव. यथा च पञ्चफस्सद्वारवसेन, एवं पञ्चअसंवरद्वारवसेनपि अकुसलं कायकम्मं नुप्पज्जति, चोपनकायअसंवरद्वारवसेन पन वाचाअसंवरद्वारवसेन च उप्पज्जति; मनोअसंवरद्वारवसेन नुप्पज्जति. अकुसलं वचीकम्मम्पि पञ्चअसंवरद्वारवसेन नुप्पज्जति, चोपनकायवाचाअसंवरद्वारवसेन उप्पज्जति; मनोअसंवरद्वारवसेन नुप्पज्जति. अकुसलं मनोकम्मं अट्ठअसंवरद्वारवसेनपि उप्पज्जतेव. कुसलकायकम्मादीसुपि एसेव नयो.

अयं पन विसेसो – यथा अकुसलकायकम्मवचीकम्मानि मनोअसंवरद्वारवसेन नुप्पज्जन्ति, न तथा एतानि. एतानि पन कायङ्गवाचङ्गं अचोपेत्वा सिक्खापदानि गण्हन्तस्स मनोसंवरद्वारेपि उप्पज्जन्ति एव. तत्थ कामावचरं कुसलं चित्तं तिविधकम्मद्वारवसेन उप्पज्जति, पञ्चविञ्ञाणद्वारवसेन नुप्पज्जति; ‘यमिदं चक्खुसम्फस्सपच्चया उप्पज्जति वेदयितं, सुखं वा दुक्खं वा अदुक्खमसुखं वा’ति इमिना पन नयेन छफस्सद्वारवसेन उप्पज्जति; अट्ठअसंवरद्वारवसेन नुप्पज्जति, अट्ठसंवरद्वारवसेन उप्पज्जति; दसअकुसलकम्मपथवसेन नुप्पज्जति, दसकुसलकम्मपथवसेन उप्पज्जति; तस्मा इदम्पि चित्तं तिविधकम्मद्वारवसेन वा उप्पन्नं होतु, छफस्सद्वारवसेन वा, अट्ठसंवरद्वारवसेन वा दसकुसलकम्मपथवसेन वा. ‘‘कामावचरं कुसलं चित्तं उप्पन्नं होति…पे… रूपारम्मणं वा…पे… धम्मारम्मणं वा’’ति वुत्ते सब्बं वुत्तमेव होतीति.

द्वारकथा निट्ठिता.

यं यं वा पनारब्भाति एत्थ अयं योजना – हेट्ठा वुत्तेसु रूपारम्मणादीसु रूपारम्मणं वा आरब्भ, आरम्मणं कत्वाति अत्थो. सद्दारम्मणं वा…पे… धम्मारम्मणं वा आरब्भ उप्पन्नं होति. एत्तावता एतस्स चित्तस्स एतेसु आरम्मणेसु यंकिञ्चि एकमेव आरम्मणं अनुञ्ञातसदिसं होति. इदञ्च एकस्मिं समये एकस्स वा पुग्गलस्स रूपारम्मणं आरब्भ उप्पन्नं पुन अञ्ञस्मिं समये अञ्ञस्स वा पुग्गलस्स सद्दादीसुपि अञ्ञतरं आरम्मणं आरब्भ उप्पज्जति एव. एवं उप्पज्जमानस्स चस्स एकस्मिं भवे पठमं रूपारम्मणं आरब्भ पवत्ति होति, पच्छा सद्दारम्मणन्ति अयम्पि कमो नत्थि. रूपादीसु चापि पठमं नीलारम्मणं पच्छा पीतारम्मणन्ति अयम्पि नियमो नत्थि. इति इमं सब्बारम्मणतञ्चेव, कमाभावञ्च, कमाभावेपि च नीलपीतादीसु नियमाभावं दस्सेतुं ‘यं यं वा पनारब्भा’ति आह. इदं वुत्तं होति – इमेसु रूपादीसु न यंकिञ्चि एकमेव, अथ खो यं यं वा पनारब्भ उप्पन्नं होति. एवं उप्पज्जमानम्पि च ‘पठमं रूपारम्मणं पच्छा सद्दारम्मणं आरब्भा’ति एवम्पि अनुप्पज्जित्वा यं यं वा पनारब्भ उप्पन्नं होति; ‘पटिलोमतो वा अनुलोमतो वा, एकन्तरिकद्वन्तरिकादिनयेन वा, रूपारम्मणादीसु यं वा तं वा आरम्मणं कत्वा उप्पन्नं होती’ति अत्थो. रूपारम्मणेसुपि च ‘पठमं नीलारम्मणं पच्छा पीतारम्मण’न्ति इमिनापि नियमेन अनुप्पज्जित्वा, यं यं वा पनारब्भ ‘नीलपीतकादीसु रूपारम्मणेसु यं वा तं वा रूपारम्मणं आरब्भ उप्पन्नं होती’ति अत्थो. सद्दारम्मणादीसुपि एसेव नयो. अयं ताव एका योजना.

अयं पन अपरा – रूपं आरम्मणं एतस्साति रूपारम्मणं…पे… धम्मो आरम्मणं एतस्साति धम्मारम्मणं. इति रूपारम्मणं वा…पे… धम्मारम्मणं वा चित्तं उप्पन्नं होतीति वत्वा पुन ‘यं यं वा पनारब्भा’ति आह. तस्सत्थो – एतेसु रूपादीसु हेट्ठा वुत्तनयेनेव यं वा तं वा पन आरब्भ उप्पन्नं होतीति. महाअट्ठकथायं पन येवापनके अभिनवं नत्थि, हेट्ठा गहितमेव गहित’न्ति वत्वा ‘रूपं वा आरब्भ…पे… धम्मं वा आरब्भ, इदं वा इदं वा आरब्भाति कथेतुं इदं वुत्त’न्ति एत्तकमेव आगतं.

धम्मुद्देसवारो

फस्सपञ्चमकरासिवण्णना

तस्मिं समयेति इदं अनियमनिद्दिट्ठस्स समयस्स नियमतो पटिनिद्देसवचनं. तस्मा ‘यस्मिं समये कामावचरं कुसलं चित्तं उप्पन्नं होति, तस्मिंयेव समये फस्सो होति…पे… अविक्खेपो होती’ति अयमत्थो वेदितब्बो. तत्थ यथेव चित्तं एवं फस्सादीसुपि फस्सो होति. किं होति? ‘कामावचरो होति, कुसलो होति, उप्पन्नो होति, सोमनस्ससहगतो होती’तिआदिना नयेन लब्भमानपदवसेन योजना कातब्बा. वेदनायञ्हि ‘सोमनस्ससहगता’ति पञ्ञिन्द्रिये च ‘ञाणसम्पयुत्त’न्ति न लब्भति, तस्मा ‘लब्भमानपदवसेना’ति वुत्तं. इदं अट्ठकथामुत्तकं आचरियानं मतं; न पनेतं सारतो दट्ठब्बं.

कस्मा पनेत्थ फस्सोव पठमं वुत्तोति? चित्तस्स पठमाभिनिपातत्ता. आरम्मणस्मिञ्हि चित्तस्स पठमाभिनिपातो हुत्वा फस्सो आरम्मणं फुसमानो उप्पज्जति, तस्मा पठमं वुत्तो. फस्सेन पन फुसित्वा वेदनाय वेदयति, सञ्ञाय सञ्जानाति, चेतनाय चेतेति. तेन वुत्तं – ‘‘फुट्ठो, भिक्खवे, वेदेति, फुट्ठो सञ्जानाति फुट्ठो चेतेती’’ति.

अपिच, अयं फस्सो नाम यथा पासादं पत्वा थम्भो नाम सेसदब्बसम्भारानं बलवपच्चयो, तुलासङ्घाटभित्तिपादकूटगोपानसीपक्खपासकमुखवट्टियो थम्भाबद्धा थम्भे पतिट्ठिता, एवमेव सहजातसम्पयुत्तधम्मानं बलवपच्चयो होति. थम्भसदिसो हि एस. अवसेसा दब्बसम्भारसदिसाति. तस्मापि पठमं वुत्तो. इदं पन अकारणं. एकचित्तस्मिञ्हि उप्पन्नधम्मानं ‘अयं पठमं उप्पन्नो अयं पच्छा’ति इदं वत्तुं न लब्भा. बलवपच्चयभावेपि फस्सस्स कारणं न दिस्सति. देसनावारेनेव पन फस्सो पठमं वुत्तो. वेदना होति फस्सो होति, सञ्ञा होति फस्सो होति, चेतना होति फस्सो होति, चित्तं होति फस्सो होति, वेदना होति सञ्ञा होति, चेतना होति वितक्को होतीति आहरितुम्पि हि वट्टेय्य. देसनावारेन पन फस्सोव पठमं वुत्तोति वेदितब्बो. यथा चेत्थ एवं सेसधम्मेसुपि पुब्बापरक्कमो नाम न परियेसितब्बो. वचनत्थलक्खणरसादीहि पन धम्मा एव परियेसितब्बा.

सेय्यथिदं – फुसतीति फस्सो. स्वायं फुसनलक्खणो, सङ्घट्टनरसो, सन्निपातपच्चुपट्ठानो, आपाथगतविसयपदट्ठानो.

अयञ्हि अरूपधम्मोपि समानो आरम्मणे फुसनाकारेनेव पवत्ततीति फुसनलक्खणो. एकदेसेन च अनल्लीयमानोपि रूपं विय चक्खुं, सद्दो विय च सोतं, चित्तं आरम्मणञ्च सङ्घट्टेतीति सङ्घट्टनरसो. वत्थारम्मणसङ्घट्टनतो वा उप्पन्नत्ता सम्पत्तिअत्थेनपि रसेन सङ्घट्टनरसोति वेदितब्बो. वुत्तञ्हेतं अट्ठकथायं – ‘‘चतुभूमकफस्सो हि नोफुसनलक्खणो नाम नत्थि. सङ्घट्टनरसो पन पञ्चद्वारिकोव होति. पञ्चद्वारिकस्स हि फुसनलक्खणोतिपि सङ्घट्टनरसोतिपि नामं; मनोद्वारिकस्स फुसनलक्खणोत्वेव नामं, न सङ्घट्टनरसो’’ति.

इदञ्च वत्वा इदं सुत्तं आभतं – ‘‘यथा, महाराज, द्वे मेण्डा युज्झेय्युं, तेसु यथा एको मेण्डो एवं चक्खु दट्ठब्बं, यथा दुतियो मेण्डो एवं रूपं दट्ठब्बं; यथा तेसं सन्निपातो एवं फस्सो दट्ठब्बो’’. एवं फुसनलक्खणो च फस्सो, सङ्घट्टनरसो च. ‘‘यथा, महाराज, द्वे सम्मा वज्जेय्युं…पे… द्वे पाणी वज्जेय्युं, यथा एको पाणि एवं चक्खु दट्ठब्बं, यथा दुतियो पाणि एवं रूपं दट्ठब्बं, यथा तेसं सन्निपातो एवं फस्सो दट्ठब्बो. एवं फुसनलक्खणो च फस्सो सङ्घट्टनरसो चा’’ति (मि. प. २.३.८) वित्थारो.

यथा वा ‘‘चक्खुना रूपं दिस्वा’’तिआदीसु (ध. स. १३५२, १३५४) चक्खुविञ्ञाणादीनि चक्खुआदिनामेन वुत्तानि, एवमिधापि तानि चक्खुआदिनामेन वुत्तानीति वेदितब्बानि. तस्मा ‘एवं चक्खु दट्ठब्ब’न्तिआदीसु एवं चक्खुविञ्ञाणं दट्ठब्बन्ति इमिना नयेन अत्थो वेदितब्बो. एवं सन्ते चित्तारम्मणसङ्घट्टनतो इमस्मिम्पि सुत्ते किच्चट्ठेनेव रसेन सङ्घट्टनरसोति सिद्धो होति.

तिकसन्निपातसङ्खातस्स पन अत्तनो कारणस्स वसेन पवेदितत्ता सन्निपातपच्चुपट्ठानो. अयञ्हि तत्थ तत्थ ‘‘तिण्णं सङ्गति फस्सो’’ति एवं कारणस्स वसेन पवेदितोति. इमस्स च सुत्तपदस्स तिण्णं सङ्गतिया फस्सोति अयमत्थो; न सङ्गतिमत्तमेव फस्सोति.

एवं पवेदितत्ता पन तेनेवाकारेन पच्चुपट्ठातीति सन्निपातपच्चुपट्ठानोति वुत्तो. फलट्ठेन पन पच्चुपट्ठानेनेस वेदनापच्चुपट्ठानो नाम होति. वेदनञ्हेस पच्चुपट्ठापेति उप्पादेतीति अत्थो. उप्पादयमानो च यथा बहिद्धा उण्हपच्चयापि लाखासङ्खातधातुनिस्सिता उस्मा अत्तनो निस्सये मुदुभावकारी होति, न अत्तनो पच्चयभूतेपि बहिद्धा वीतच्चितङ्गारसङ्खाते उण्हभावे, एवं वत्थारम्मणसङ्खातअञ्ञपच्चयोपि समानो, चित्तनिस्सितत्ता अत्तनो निस्सयभूते चित्ते एव एस वेदनुप्पादको होति, न अत्तनो पच्चयभूतेपि वत्थुम्हि आरम्मणे वाति वेदितब्बो. तज्जासमन्नाहारेन पन इन्द्रियेन च परिक्खते विसये अनन्तरायेन उप्पज्जनतो एस आपाथगतविसयपदट्ठानोति वुच्चति.

वेदयतीति वेदना. सा वेदयितलक्खणा, अनुभवनरसा इट्ठाकारसम्भोगरसा वा, चेतसिकअस्सादपच्चुपट्ठाना, पस्सद्धिपदट्ठाना.

‘चतुभूमिकवेदना हि नोवेदयितलक्खणा नाम नत्थि. अनुभवनरसता पन सुखवेदनायमेव लब्भती’ति वत्वा पुन तं वादं पटिक्खिपित्वा ‘सुखवेदना वा होतु, दुक्खवेदना वा, अदुक्खमसुखवेदना वा, सब्बा अनुभवनरसा’ति वत्वा अयमत्थो दीपितो – आरम्मणरसानुभवनट्ठानं पत्वा सेससम्पयुत्तधम्मा एकदेसमत्तकमेव अनुभवन्ति. फस्सस्स हि फुसनमत्तकमेव होति, सञ्ञाय सञ्जाननमत्तकमेव, चेतनाय चेतनामत्तकमेव, विञ्ञाणस्स विजाननमत्तकमेव. एकंसतो पन इस्सरवताय विस्सविताय सामिभावेन वेदनाव आरम्मणरसं अनुभवति.

राजा विय हि वेदना, सूदो विय सेसधम्मा. यथा सूदो नानारसभोजनं सम्पादेत्वा पेळाय पक्खिपित्वा लञ्छनं दत्वा रञ्ञो सन्तिके ओतारेत्वा लञ्छनं भिन्दित्वा पेळं विवरित्वा सब्बसूपब्यञ्जनेहि अग्गग्गं आदाय भाजने पक्खिपित्वा सदोसनिद्दोसभाववीमंसनत्थं अज्झोहरति, ततो रञ्ञो नानग्गरसभोजनं उपनामेति. राजा इस्सरवताय विस्सविताय सामी हुत्वा इच्छितिच्छितं भुञ्जति. तत्थ हि सूदस्स भत्तवीमंसनमत्तमिव अवसेसधम्मानं आरम्मणरसस्स एकदेसानुभवनं. यथा हि सूदो भत्तेकदेसमत्तमेव वीमंसति एवं सेसधम्मापि आरम्मणरसेकदेसमेव अनुभवन्ति. यथा पन राजा इस्सरवताय विस्सविताय सामी हुत्वा यदिच्छकं भुञ्जति, एवं वेदनापि इस्सरवताय विस्सविताय सामिभावेन आरम्मणरसं अनुभवति. तस्मा अनुभवनरसाति वुच्चति.

दुतिये अत्थविकप्पे अयं इध अधिप्पेता वेदना यथा वा तथा वा आरम्मणस्स इट्ठाकारमेव सम्भुञ्जतीति इट्ठाकारसम्भोगरसाति वुत्ता. चेतसिकअस्सादतो पनेसा अत्तनो सभावेनेव उपट्ठानं सन्धाय चेतसिकअस्सादपच्चुपट्ठानाति वुत्ता. यस्मा पन ‘‘पस्सद्धिकायो सुखं वेदेति’’ तस्मा पस्सद्धिपदट्ठानाति वेदितब्बा.

नीलादिभेदं आरम्मणं सञ्जानातीति सञ्ञा. सा सञ्जाननलक्खणा पच्चाभिञ्ञाणरसा. चतुभूमिकसञ्ञा हि नोसञ्जाननलक्खणा नाम नत्थि. सब्बा सञ्जाननलक्खणाव. या पनेत्थ अभिञ्ञाणेन सञ्जानाति सा पच्चाभिञ्ञाणरसा नाम होति.

तस्सा, वड्ढकिस्स दारुम्हि अभिञ्ञाणं कत्वा पुन तेन अभिञ्ञाणेन तं पच्चाभिजाननकाले, पुरिसस्स काळतिलकादिअभिञ्ञाणं सल्लक्खेत्वा पुन तेन अभिञ्ञाणेन असुको नाम एसोति तस्स पच्चाभिजाननकाले, रञ्ञो पिळन्धनगोपकभण्डागारिकस्स तस्मिं तस्मिं पिळन्धने नामपण्णकं बन्धित्वा ‘असुकं पिळन्धनं नाम आहरा’ति वुत्ते दीपं जालेत्वा रतनगब्भं पविसित्वा पण्णं वाचेत्वा तस्स तस्सेव पिळन्धनस्स आहरणकाले च पवत्ति वेदितब्बा.

अपरो नयो – सब्बसङ्गाहिकवसेन हि सञ्जाननलक्खणा सञ्ञा. पुनसञ्जाननपच्चयनिमित्तकरणरसा, दारुआदीसु तच्छकादयो विय. यथागहितनिमित्तवसेन अभिनिवेसकरणपच्चुपट्ठाना, हत्थिदस्सकअन्धा विय. आरम्मणे अनोगाळ्हवुत्तिताय अचिरट्ठानपच्चुपट्ठाना वा, विज्जु विय. यथाउपट्ठितविसयपदट्ठाना, तिणपुरिसकेसु मिगपोतकानं ‘पुरिसा’ति उप्पन्नसञ्ञा विय. या पनेत्थ ञाणसम्पयुत्ता होति सा सञ्ञा ञाणमेव अनुवत्तति. ससम्भारपथवीआदीसु सेसधम्मा पथवीआदीनि वियाति वेदितब्बा.

चेतयतीति चेतना सद्धिं अत्तना सम्पयुत्तधम्मे आरम्मणे अभिसन्दहतीति अत्थो. सा चेतयितलक्खणा, चेतनाभावलक्खणाति अत्थो. आयूहनरसा. चतुभूमिकचेतना हि नोचेतयितलक्खणा नाम नत्थि. सब्बा चेतयितलक्खणाव. आयूहनरसता पन कुसलाकुसलेसु एव होति. कुसलाकुसलकम्मायूहनट्ठानञ्हि पत्वा सेससम्पयुत्तधम्मानं एकदेसमत्तकमेव किच्चं होति. चेतना पन अतिरेकउस्साहा अतिरेकवायामा, दिगुणुस्साहा दिगुणवायामा. तेनाहु पोराणा – ‘‘थावरियसभावसण्ठिता च पनेसा चेतना’’ति. थावरियोति खेत्तसामी वुच्चति. यथा खेत्तसामी पुरिसो पञ्चपण्णास बलिपुरिसे गहेत्वा ‘लायिस्सामी’ति एकतो खेत्तं ओतरति. तस्स अतिरेको उस्साहो अतिरेको वायामो, दिगुणो उस्साहो दिगुणो वायामो होति, ‘निरन्तरं गण्हथा’तिआदीनि वदति, सीमं आचिक्खति, तेसं सुराभत्तगन्धमालादीनि जानाति, मग्गं समकं हरति. एवंसम्पदमिदं वेदितब्बं. खेत्तसामिपुरिसो विय हि चेतना. पञ्चपण्णास बलिपुरिसा विय चित्तङ्गवसेन उप्पन्ना पञ्चपण्णास कुसला धम्मा. खेत्तसामिपुरिसस्स दिगुणुस्साहदिगुणवायामकरणकालो विय कुसलाकुसलकम्मायूहनट्ठानं पत्वा चेतनाय दिगुणुस्साहो दिगुणवायामो होति. एवमस्सा आयूहनरसता वेदितब्बा.

सा पनेसा संविदहनपच्चुपट्ठाना. संविदहमाना हि अयं उपट्ठाति, सकिच्चपरकिच्चसाधका, जेट्ठसिस्समहावड्ढकीआदयो विय. यथा हि जेट्ठसिस्सो उपज्झायं दूरतोव आगच्छन्तं दिस्वा सयं अधीयमानो इतरेपि दारके अत्तनो अत्तनो अज्झयनकम्मे पवत्तयति, तस्मिञ्हि अधीयितुं आरद्धे तेपि अधीयन्ति, तदनुवत्तिताय. यथा च महावड्ढकी सयं तच्छन्तो इतरेपि तच्छके अत्तनो अत्तनो तच्छनकम्मे पवत्तयति, तस्मिञ्हि तच्छितुं आरद्धे तेपि तच्छन्ति, तदनुवत्तिताय. यथा च योधनायको सयं युज्झमानो इतरेपि योधे सम्पहारवुत्तियं पवत्तयति, तस्मिञ्हि युज्झितुं आरद्धे तेपि अनिवत्तमाना युज्झन्ति, तदनुवत्तिताय. एवमेसापि अत्तनो किच्चेन आरम्मणे पवत्तमाना अञ्ञेपि सम्पयुत्तधम्मे अत्तनो अत्तनो किरियाय पवत्तेति. तस्सा हि अत्तनो किच्चं आरद्धाय, तंसम्पयुत्तापि आरभन्ति. तेन वुत्तं – ‘सकिच्चपरकिच्चसाधका, जेट्ठसिस्समहावड्ढकीआदयो विया’ति. अच्चायिककम्मानुस्सरणादीसु च पनायं सम्पयुत्तानं उस्साहनभावेन पवत्तमाना पाकटा होतीति वेदितब्बा.

‘आरम्मणं चिन्तेती’ति चित्तन्ति नयेन चित्तस्स वचनत्थो वुत्तो एव. लक्खणादितो पन विजाननलक्खणं चित्तं, पुब्बङ्गमरसं, सन्दहनपच्चुपट्ठानं, नामरूपपदट्ठानं. चतुभूमकचित्तञ्हि नोविजाननलक्खणं नाम नत्थि. सब्बं विजाननलक्खणमेव. द्वारं पन पत्वा आरम्मणविभावनट्ठाने चित्तं पुब्बङ्गमं पुरेचारिकं होति. चक्खुना हि दिट्ठं रूपारम्मणं चित्तेनेव विजानाति…पे… मनेन विञ्ञातं धम्मारम्मणं चित्तेनेव विजानाति. यथा हि नगरगुत्तिको नाम नगरमज्झे सिङ्घाटके निसीदित्वा ‘अयं नेवासिको अयं आगन्तुको’ति आगतागतं जनं उपधारेति ववत्थपेति – एवंसम्पदमिदं दट्ठब्बं. वुत्तम्पि चेतं महाथेरेन – ‘‘यथा, महाराज, नगरगुत्तिको नाम मज्झे नगरस्स सिङ्घाटके निसिन्नो पुरत्थिमतो दिसतो पुरिसं आगच्छन्तं पस्सेय्य… पच्छिमतो… दक्खिणतो… उत्तरतो दिसतो पुरिसं आगच्छन्तं पस्सेय्य, एवमेव खो, महाराज, यं चक्खुना रूपं पस्सति तं विञ्ञाणेन विजानाति, यं सोतेन सद्दं सुणाति, घानेन गन्धं घायति, जिव्हाय रसं सायति, कायेन फोट्ठब्बं फुसति, मनसा धम्मं विजानाति, तं विञ्ञाणेन विजानाती’’ति (मि. प. २.३.१२). एवं द्वारं पत्वा आरम्मणविभावनट्ठाने चित्तमेव पुब्बङ्गमं पुरेचारिकं. तस्मा पुब्बङ्गमरसन्ति वुच्चति.

तदेतं पच्छिमं पच्छिमं उप्पज्जमानं पुरिमं पुरिमं निरन्तरं कत्वा सन्दहनमेव उपट्ठातीति सन्दहनपच्चुपट्ठानं. पञ्चवोकारभवे पनस्स नियमतो नामरूपं, चतुवोकारभवे नाममेव पदट्ठानं. तस्मा नामरूपपदट्ठानन्ति वुत्तं.

किं पनेतं चित्तं पुरिमनिद्दिट्ठचित्तेन सद्धिं एकमेव उदाहु अञ्ञन्ति? एकमेव. अथ कस्मा पुरिमनिद्दिट्ठं पुन वुत्तन्ति? अविचारितं एतं अट्ठकथायं. अयं पनेत्थ युत्ति – यथा हि रूपादीनि उपादाय पञ्ञत्ता सूरियादयो न अत्थतो रूपादीहि अञ्ञे होन्ति, तेनेव यस्मिं समये सूरियो उदेति तस्मिं समये तस्स तेजसङ्खातं रूपम्पीति. एवं वुच्चमानेपि न रूपादीहि अञ्ञो सूरियो नाम अत्थि. न तथा चित्तं; फस्सादयो धम्मे उपादाय पञ्ञापियति; अत्थतो पनेतं तेहि अञ्ञमेव. तेन ‘यस्मिं समये चित्तं उप्पन्नं होति एकंसेनेव तस्मिं समये फस्सादीहि अत्थतो अञ्ञमेव तं होती’ति इमस्सत्थस्स दीपनत्थाय एतं पुन वुत्तन्ति वेदितब्बं.

यथा च ‘‘यस्मिं समये रूपूपपत्तिया मग्गं भावेति…पे… पथवीकसिणं, तस्मिं समये फस्सो होति वेदना होती’’तिआदीसु (ध. स. १६०) पन भावेन्तेन ववत्थापिते समये यो भावेति न सो अत्थतो उप्पज्जति नाम, तेनेव तत्थ यथा ‘‘फस्सो होति वेदना होती’’ति वुत्तं, न एवं ‘‘यो भावेति सो होती’’ति वुत्तं. ‘‘यस्मिं समये कामावचरं कुसलं चित्तं उप्पन्नं होती’’तिआदीसु पन चित्तेन ववत्थापिते समये समयववत्थापितं चित्तं न तथा अत्थतो नुप्पज्जति. यथेव पन तदा ‘फस्सो होति वेदना होति’, तथा ‘चित्तम्पि होती’ति इमस्सपि अत्थस्स दीपनत्थमिदं पुन वुत्तन्ति वेदितब्बं. इदं पनेत्थ सन्निट्ठानं – उद्देसवारे सङ्गण्हनत्थं निद्देसवारे च विभजनत्थं पुरिमेन हि ‘चित्त’-सद्देन केवलं समयो ववत्थापितो. तस्मिं पन चित्तेन ववत्थापितसमये ये धम्मा होन्ति तेसं दस्सनत्थं ‘‘फस्सो होती’’तिआदि आरद्धं. चित्तञ्चापि तस्मिं समये होतियेव. तस्मा तस्सापि सङ्गण्हनत्थमेतं पुन वुत्तं. इमस्मिञ्च ठाने एतस्मिं अवुच्चमाने ‘‘कतमं तस्मिं समये चित्त’’न्ति न सक्का भवेय्य निद्देसवारे विभजितुं. एवमस्स विभजनंयेव परिहायेथ. तस्मा तस्स निद्देसवारे विभजनत्थम्पि एतञ्च वुत्तन्ति वेदितब्बं.

यस्मा वा ‘‘उप्पन्नं होती’’ति एत्थ चित्तं उप्पन्नन्ति एतं देसनासीसमेव, ‘न पन चित्तं एकमेव उप्पज्जती’ति अट्ठकथायं विचारितं, तस्मा चित्तं ‘‘उप्पन्न’’न्ति एत्थापि चित्तमत्तमेव अग्गहेत्वा परोपण्णासकुसलधम्मेहि सद्धिंयेव चित्तं गहितं. एवं तत्थ सङ्खेपतो सब्बेपि चित्तचेतसिकधम्मे गहेत्वा इध सरूपेन पभेदतो दस्सेतुं ‘‘फस्सो होती’’तिआदि आरद्धं. इति फस्सादयो विय चित्तम्पि वुत्तमेवाति वेदितब्बं.

धम्मुद्देसवारो

झानङ्गरासिवण्णना

वितक्केतीति वितक्को; वितक्कनं वा वितक्को; ऊहनन्ति वुत्तं होति. स्वायं आरम्मणे चित्तस्स अभिनिरोपनलक्खणो. सो हि आरम्मणे चित्तं आरोपेति. यथा हि कोचि राजवल्लभं ञातिं वा मित्तं वा निस्साय राजगेहं आरोहति, एवं वितक्कं निस्साय चित्तं आरम्मणं आरोहति. तस्मा सो आरम्मणे चित्तस्स अभिनिरोपनलक्खणोति वुत्तो. नागसेनत्थेरो पनाह – आकोटनलक्खणो वितक्को. ‘‘यथा, महाराज, भेरी आकोटिता अथ पच्छा अनुरवति अनुसद्दायति, एवमेव खो, महाराज, यथा आकोटना एवं वितक्को दट्ठब्बो. यथा पच्छा अनुरवना अनुसद्दायना एवं विचारो दट्ठब्बो’’ति (मि. प. २.३.१४ थोकं विसदिसं). स्वायं आहननपरियाहननरसो. तथा हि तेन योगावचरो आरम्मणं वितक्काहतं वितक्कपरियाहतं करोतीति वुच्चति. आरम्मणे चित्तस्स आनयनपच्चुपट्ठानो.

आरम्मणे तेन चित्तं विचरतीति विचारो; विचरणं वा विचारो. अनुसञ्चरणन्ति वुत्तं होति. स्वायं आरम्मणानुमज्जनलक्खणो. तत्थ सहजातानुयोजनरसो. चित्तस्स अनुप्पबन्धपच्चुपट्ठानो. सन्तेपि च नेसं कत्थचि अवियोगे ओळारिकट्ठेन पुब्बङ्गमट्ठेन च घण्टाभिघातो विय अभिनिरोपनट्ठेन च चेतसो पठमाभिनिपातो वितक्को. सुखुमट्ठेन अनुमज्जनसभावट्ठेन च घण्टानुरवो विय अनुप्पबन्धो विचारो. विप्फारवा चेत्थ वितक्को, पठमुप्पत्तिकाले परिप्फन्दभूतो चित्तस्स. आकासे उप्पतितुकामस्स पक्खिनो पक्खविक्खेपो विय. पदुमाभिमुखपातो विय च गन्धानुबद्धचेतसो भमरस्स. सन्तवुत्ति विचारो नातिपरिप्फन्दनभावो चित्तस्स, आकासे उप्पतितस्स पक्खिनो पक्खप्पसारणं विय, परिब्भमनं विय च पदुमाभिमुखपतितस्स भमरस्स पदुमस्स उपरिभागे.

अट्ठकथायं पन ‘‘आकासे गच्छतो महासकुणस्स उभोहि पक्खेहि वातं गहेत्वा पक्खे सन्निसीदापेत्वा गमनं विय आरम्मणे चेतसो अभिनिरोपनभावेन पवत्तो वितक्को. सो हि एकग्गो हुत्वा अप्पेति वातग्गहणत्थं पक्खे फन्दापयमानस्स गमनं विय. अनुमज्जभावेन पवत्तो विचारो. सो हि आरम्मणं अनुमज्जतीति वुत्तं, तं अनुप्पबन्धनेन पवत्तियं अतिविय युज्जति. सो पन नेसं विसेसो पठमदुतियज्झानेसु पाकटो होति. अपिच मलग्गहितं कंसभाजनं एकेन हत्थेन दळ्हं गहेत्वा इतरेन हत्थेन चुण्णतेलवालण्डुपकेन परिमज्जन्तस्स दळ्हग्गहणहत्थो विय वितक्को, परिमज्जनहत्थो विय विचारो. तथा कुम्भकारस्स दण्डप्पहारेन चक्कं भमयित्वा भाजनं करोन्तस्स उप्पीळनहत्थो विय वितक्को, इतो चितो च सञ्चरणहत्थो विय विचारो. तथा मण्डलं करोन्तस्स मज्झे सन्निरुम्भित्वा ठितकण्टको विय अभिनिरोपनो वितक्को, बहिपरिब्भमनकण्टको विय अनुमज्जमानो विचारो.

पिणयतीति पीति. सा सम्पियायनलक्खणा. कायचित्तपीणनरसा, फरणरसा वा. ओदग्यपच्चुपट्ठाना. सा पनेसा खुद्दिकापीति, खणिकापीति, ओक्कन्तिकापीति, उब्बेगापीति, फरणापीतीति पञ्चविधा होति.

तत्थ खुद्दिकापीति सरीरे लोमहंसमत्तमेव कातुं सक्कोति. खणिकापीति खणे खणे विज्जुप्पादसदिसा होति. ओक्कन्तिकापीति, समुद्दतीरं वीचि विय, कायं ओक्कमित्वा ओक्कमित्वा भिज्जति. उब्बेगापीति बलवती होति, कायं उद्धग्गं कत्वा आकासे लङ्घापनप्पमाणप्पत्ता. तथा हि पुण्णवल्लिकवासी महातिस्सत्थेरो पुण्णमदिवसे सायं चेतियङ्गणं गन्त्वा चन्दालोकं दिस्वा महाचेतियाभिमुखो हुत्वा ‘इमाय वत वेलाय चतस्सो परिसा महाचेतियं वन्दन्ती’ति पकतिया दिट्ठारम्मणवसेन बुद्धारम्मणं उब्बेगं पीतिं उप्पादेत्वा सुधातले पहटचित्रगेण्डुको विय आकासे उप्पतित्वा महाचेतियङ्गणेयेव अट्ठासि.

तथा गिरिकण्डकविहारस्स उपनिस्सये वत्तकालकगामे एका कुलधीतापि बलवबुद्धारम्मणाय उब्बेगाय पीतिया आकासे लङ्घेसि. तस्सा किर मातापितरो सायं धम्मसवनत्थाय विहारं गच्छन्ता ‘अम्म, त्वं गरुभारा, अकाले विचरितुं न सक्कोसि, मयं तुय्हं पत्तिं कत्वा धम्मं सोस्सामा’ति अगमंसु. सा गन्तुकामापि तेसं वचनं पटिबाहितुं असक्कोन्ती घरे ओहीयित्वा घरद्वारे ठत्वा चन्दालोकेन गिरिकण्डके आकासचेतियङ्गणं ओलोकेन्ती चेतियस्स दीपपूजं अद्दस. चतस्सो च परिसा मालागन्धादीहि चेतियपूजं कत्वा पदक्खिणं करोन्तियो भिक्खुसङ्घस्स च गणसज्झायसद्दं अस्सोसि. अथस्सा ‘धञ्ञा वतिमे मनुस्सा ये विहारं गन्त्वा एवरूपे चेतियङ्गणे अनुसञ्चरितुं एवरूपञ्च मधुरं धम्मकथं सोतुं लभन्ती’ति मुत्तरासिसदिसं चेतियं पस्सन्तिया एव उब्बेगापीति उदपादि. सा आकासे लङ्घित्वा मातापितूनं पुरिमतरंयेव आकासतो चेतियङ्गणे ओरुय्ह चेतियं वन्दित्वा धम्मं सुणमाना अट्ठासि. अथ नं मातापितरो आगन्त्वा ‘अम्म, त्वं कतरेन मग्गेन आगतासी’ति पुच्छिंसु. सा ‘आकासेन आगताम्हि, न मग्गेना’ति वत्वा ‘अम्म, आकासेन नाम खीणासवा सञ्चरन्ति, त्वं कथं आगता’ति पुट्ठा आह – ‘मय्हं चन्दालोकेन चेतियं ओलोकेन्तिया ठिताय बुद्धारम्मणा बलवपीति उप्पज्जति, अथाहं नेव अत्तनो ठितभावं न निसिन्नभावं अञ्ञासिं, गहितनिमित्तेनेव पन आकासं लङ्घित्वा चेतियङ्गणे पतिट्ठिताम्ही’ति. एवं उब्बेगापीति आकासे लङ्घापनप्पमाणा होति.

फरणपीतिया पन उप्पन्नाय सकलसरीरं धमित्वा पूरितवत्थि विय, महता उदकोघेन पक्खन्दपब्बतकुच्छि विय च अनुपरिप्फुटं होति. सा पनेसा पञ्चविधा पीति गब्भं गण्हन्ती परिपाकं गच्छन्ती दुविधं पस्सद्धिं परिपूरेति – कायपस्सद्धिञ्च चित्तपस्सद्धिञ्च. पस्सद्धि गब्भं गण्हन्ती परिपाकं गच्छन्ती दुविधं सुखं परिपूरेति – कायिकं चेतसिकञ्च. सुखं गब्भं गण्हन्तं परिपाकं गच्छन्तं तिविधं समाधिं परिपूरेति – खणिकसमाधिं उपचारसमाधिं अप्पनासमाधिन्ति. तासु ठपेत्वा अप्पनासमाधिपूरिकं इतरा द्वेपि इध युज्जन्ति.

सुखयतीति सुखं; यस्स उप्पज्जति तं सुखितं करोतीति अत्थो. सुट्ठु वा खादति, खनति च कायचित्ताबाधन्ति सुखं. सोमनस्सवेदनायेतं नामं. तस्स लक्खणादीनि वेदनापदे वुत्तनयेनेव वेदितब्बानि.

अपरो नयो – सातलक्खणं सुखं, सम्पयुत्तानं उपब्रूहनरसं, अनुग्गहणपच्चुपट्ठानं. सतिपि च नेसं पीतिसुखानं कत्थचि अविप्पयोगे, इट्ठारम्मणपटिलाभतुट्ठि पीति; पटिलद्धरसानुभवनं सुखं. यत्थ पीति तत्थ सुखं. यत्थ सुखं तत्थ न नियमतो पीति. सङ्खारक्खन्धसङ्गहिता पीति, वेदनाक्खन्धसङ्गहितं सुखं. कन्तारखिन्नस्स वनन्तोदकदस्सनसवनेसु विय पीति. वनच्छायापवेसनउदकपरिभोगेसु विय सुखं.

यथा हि पुरिसो महाकन्तारमग्गं पटिपन्नो घम्मपरेतो तसितो पिपासितो पटिपथे पुरिसं दिस्वा ‘कत्थ पानीयं अत्थी’ति पुच्छेय्य. सो ‘अटविं उत्तरित्वा जातस्सरवनसण्डो अत्थि, तत्थ गन्त्वा लभिस्ससी’ति वदेय्य. सो तस्स कथं सुत्वा हट्ठपहट्ठो भवेय्य. ततो गच्छन्तो भूमियं पतितानि उप्पलदलनालपत्तादीनि दिस्वा सुट्ठुतरं हट्ठपहट्ठो हुत्वा गच्छन्तो अल्लवत्थे अल्लकेसे पुरिसे पस्सेय्य, वनकुक्कुटमोरादीनं सद्दं सुणेय्य, जातस्सरपरियन्ते जातं मणिजालसदिसं नीलवनसण्डं पस्सेय्य, सरे जातानि उप्पलपदुमकुमुदादीनि पस्सेय्य, अच्छं विप्पसन्नं उदकं पस्सेय्य. सो भिय्यो भिय्यो हट्ठपहट्ठो हुत्वा जातस्सरं ओतरित्वा यथारुचि न्हत्वा च पिवित्वा च पटिप्पस्सद्धदरथो भिसमुळालपोक्खरादीनि खादित्वा नीलुप्पलादीनि पिळन्धित्वा मन्दालकमूलानि खन्धे करित्वा उत्तरित्वा साटकं निवासेत्वा, उदकसाटकं आतपे कत्वा, सीतच्छायाय मन्दमन्दे वाते पहरन्ते निपन्नो ‘अहो सुखं, अहो सुख’न्ति वदेय्य. एवंसम्पदमिदं दट्ठब्बं.

तस्स हि पुरिसस्स जातस्सरवनसण्डसवनतो पट्ठाय याव उदकदस्सना हट्ठपहट्ठकालो विय पुब्बभागारम्मणे हट्ठपहट्ठाकारा पीति. न्हत्वा च पिवित्वा च सीतच्छायाय मन्दमन्दे वाते पहरन्ते ‘अहो सुखं, अहो सुख’न्ति वदतो निपन्नकालो विय बलवप्पत्तं आरम्मणरसानुभवनाकारसण्ठितं सुखं. तस्मिं तस्मिं समये पाकटभावतो चेतं वुत्तन्ति वेदितब्बं. यत्थ पन पीति सुखम्पि तत्थ अत्थीति वुत्तमेवेतं.

चित्तस्सेकग्गताति चित्तस्स एकग्गभावो; समाधिस्सेतं नामं. लक्खणादीसु पनस्स अट्ठकथायं ताव वुत्तं – ‘‘पामोक्खलक्खणो च समाधि अविक्खेपलक्खणो च’’. यथा हि कूटागारकण्णिका सेसदब्बसम्भारानं आबन्धनतो पमुखा होति एवमेव सब्बकुसलधम्मानं समाधिचित्तेन इज्झनतो सब्बेसम्पि तेसं धम्मानं समाधि पामोक्खो होति. तेन वुत्तं –

‘‘यथा, महाराज, कूटागारस्स या काचि गोपानसियो सब्बा ता कूटङ्गमा होन्ति, कूटनिन्ना कूटसमोसरणा, कूटं तासं अग्गमक्खायति, एवमेव खो, महाराज, ये केचि कुसला धम्मा सब्बे ते समाधिनिन्ना होन्ति, समाधिपोणा, समाधिपब्भारा, समाधि तेसं अग्गमक्खायती’’ति (मि. प. २.१.१४).

यथा च सेनङ्गं पत्वा राजा नाम यत्थ यत्थ सेना ओसीदति तं तं ठानं गच्छति, तस्स गतगतट्ठाने सेना परिपूरति, परसेना भिज्जित्वा राजानमेव अनुवत्तति, एवमेव सहजातधम्मानं विक्खिपितुं विप्पकिरितुं अप्पदानतो समाधि अविक्खेपलक्खणो नाम होतीति.

अपरो पन नयो – अयं चित्तस्सेकग्गतासङ्खातो समाधि नाम अविसारलक्खणो वा अविक्खेपलक्खणो वा, सहजातधम्मानं, सम्पिण्डनरसो न्हानियचुण्णानं उदकं विय, उपसमपच्चुपट्ठानो ञाणपच्चुपट्ठानो वा. ‘‘समाहितो यथाभूतं जानाति पस्सती’’ति हि वुत्तं. विसेसतो सुखपदट्ठानो, निवाते दीपच्चीनं ठिति विय चेतसो ठितीति दट्ठब्बो.

इन्द्रियरासिवण्णना

सद्दहन्ति एताय, सयं वा सद्दहति, सद्दहनमत्तमेव वा एसाति सद्धा. साव अस्सद्धियस्स अभिभवनतो अधिपतियट्ठेन इन्द्रियं. अधिमोक्खलक्खणे वा इन्दट्ठं कारेतीति इन्द्रियं. सद्धाव इन्द्रियं सद्धिन्द्रियं. सा पनेसा सम्पसादनलक्खणा च सद्धा सम्पक्खन्दनलक्खणा च.

यथा हि रञ्ञो चक्कवत्तिस्स उदकप्पसादको मणि उदके पक्खित्तो पङ्कसेवालपणककद्दमं सन्निसीदापेति, उदकं अच्छं करोति विप्पसन्नं अनाविलं, एवमेव सद्धा उप्पज्जमाना नीवरणे विक्खम्भेति, किलेसे सन्निसीदापेति, चित्तं पसादेति, अनाविलं करोति. पसन्नेन चित्तेन योगावचरो कुलपुत्तो दानं देति, सीलं समादियति, उपोसथकम्मं करोति, भावनं आरभति. एवं ताव सद्धा सम्पसादनलक्खणाति वेदितब्बा. तेनाह आयस्मा नागसेनो

‘‘यथा, महाराज, राजा चक्कवत्ति चतुरङ्गिनिया सेनाय सद्धिं अद्धानमग्गप्पटिपन्नो परित्तं उदकं तरेय्य, तं उदकं हत्थीहि च अस्सेहि च रथेहि च पत्तीहि च सङ्खुभितं भवेय्य आविलं लुलितं कललीभूतं, उत्तिण्णो च राजा चक्कवत्ति मनुस्से आणापेय्य ‘पानीयं भणे आहरथ, तं पिविस्सामी’ति. रञ्ञो च उदकप्पसादको मणि भवेय्य. ‘एवं देवा’ति खो ते मनुस्सा रञ्ञो चक्कवत्तिस्स पटिस्सुत्वा तं उदकप्पसादकं मणिं उदके पक्खिपेय्युं. तस्मिं उदके पक्खित्तमत्ते पङ्कसेवालपणकं विगच्छेय्य, कद्दमो च सन्निसीदेय्य, अच्छं भवेय्य उदकं विप्पसन्नं अनाविलं, ततो रञ्ञो चक्कवत्तिस्स पानीयं उपनामेय्युं – ‘पिवतु देवो पानीय’न्ति.

‘‘यथा, महाराज, उदकं एवं चित्तं दट्ठब्बं. यथा ते मनुस्सा एवं योगावचरो दट्ठब्बो. यथा पङ्कसेवालपणकं कद्दमो च एवं किलेसा दट्ठब्बा. यथा उदकप्पसादको मणि एवं सद्धा दट्ठब्बा. यथा उदकप्पसादके मणिम्हि पक्खित्तमत्ते पङ्कसेवालपणकं विगच्छति कद्दमो च सन्निसीदति, अच्छं भवति उदकं विप्पसन्नं अनाविलं, एवमेव खो, महाराज, सद्धा उप्पज्जमाना नीवरणे विक्खम्भेति, विनीवरणं चित्तं होति अच्छं विप्पसन्नं अनाविल’’न्ति (मि. प. २.१.१०).

यथा पन कुम्भिलमकरगाहरक्खसादिकिण्णं पूरं महानदिं आगम्म भीरुकजनो उभोसु तीरेसु तिट्ठति. सङ्गामसूरो पन महायोधो आगन्त्वा ‘कस्मा ठितत्था’ति पुच्छित्वा ‘सप्पटिभयभावेन ओतरितुं न विसहामा’ति वुत्ते सुनिसितं असिं गहेत्वा ‘मम पच्छतो एथ, मा भायित्था’ति वत्वा नदिं ओतरित्वा आगतागते कुम्भिलादयो पटिबाहित्वा ओरिमतीरतो मनुस्सानं सोत्थिभावं करोन्तो पारिमतीरं नेति. पारिमतीरतोपि सोत्थिना ओरिमतीरं आनेति. एवमेव दानं ददतो सीलं रक्खतो उपोसथकम्मं करोतो भावनं आरभतो सद्धा पुब्बङ्गमा पुरेचारिका होति. तेन वुत्तं ‘सम्पक्खन्दनलक्खणा च सद्धा’ति.

अपरो नयो – सद्दहनलक्खणा सद्धा, ओकप्पनलक्खणा वा. पसादनरसा उदकप्पसादकमणि विय, पक्खन्दनरसा वा ओघुत्तरणो विय. अकालुसियपच्चुपट्ठाना, अधिमुत्तिपच्चुपट्ठाना वा. सद्धेय्यवत्थुपदट्ठाना सोतापत्तियङ्गपदट्ठाना वा, सा हत्थवित्तबीजानि विय दट्ठब्बा.

वीरस्स भावो वीरियं, वीरानं वा कम्मं वीरियं. विधिना वा नयेन उपायेन ईरयितब्बं पवत्तयितब्बन्ति वीरियं. तदेव कोसज्जस्स अभिभवनतो अधिपतियट्ठेन इन्द्रियं. पग्गहणलक्खणे वा इन्दट्ठं कारेतीति इन्द्रियं. वीरियमेव इन्द्रियं वीरियिन्द्रियं. तं पनेतं उपत्थम्भनलक्खणञ्च वीरियं पग्गहणलक्खणञ्च. यथा हि जिण्णघरं आगन्तुकेन थूणुपत्थम्भेन तिट्ठति, एवमेव योगावचरो वीरियुपत्थम्भेन उपत्थम्भितो हुत्वा सब्बकुसलधम्मेहि न हायति, न परिहायति. एवं तावस्स उपत्थम्भनलक्खणता वेदितब्बा. तेनाह थेरो नागसेनो

‘‘यथा, महाराज, पुरिसो गेहे पतन्ते तमञ्ञेन दारुना उपत्थम्भेय्य, उपत्थम्भितं सन्तं एवं तं गेहं न पतेय्य, एवमेव खो महाराज उपत्थम्भनलक्खणं वीरियं, वीरियुपत्थम्भिता सब्बे कुसला धम्मा न हायन्ति न परिहायन्ती’’ति (मि. प. २.१.१२).

यथा वा पन खुद्दिकाय च महतिकाय च सेनाय सङ्गामे पवत्ते खुद्दिका सेना ओलीयेय्य, ततो रञ्ञो आरोचेय्य, राजा बलवाहनं पेसेय्य, तेन पग्गहिता सकसेना परसेनं पराजेय्य, एवमेव वीरियं सहजातसम्पयुत्तधम्मानं ओलीयितुं ओसक्कितुं न देति, उक्खिपति, पग्गण्हाति. तेन वुत्तं ‘पग्गहणलक्खणञ्च वीरिय’न्ति.

अपरो नयो – उस्साहलक्खणं वीरियं, सहजातानं उपत्थम्भनरसं, असंसीदनभावपच्चुपट्ठानं, ‘‘संविग्गो योनिसो पदहती’’ति (अ. नि. ४.११३) वचनतो संवेगपदट्ठानं, वीरियारम्भवत्थुपदट्ठानं वा. सम्मा आरद्धं सब्बासं सम्पत्तीनं मूलं होतीति दट्ठब्बं.

सरन्ति एताय, सयं वा सरति, सरणमत्तमेव वा एसाति सति. साव मुट्ठस्सच्चस्स अभिभवनतो अधिपतियट्ठेन इन्द्रियं, उपट्ठानलक्खणे वा इन्दट्ठं कारेतीति इन्द्रियं. सति एव इन्द्रियं सतिन्द्रियं. सा पनेसा अपिलापनलक्खणा च सति उपग्गण्हनलक्खणा च. यथा हि रञ्ञो भण्डागारिको दसविधं रतनं गोपयन्तो सायंपातं राजानं इस्सरियसम्पत्तिं सल्लक्खापेति सारेति, एवमेव सति कुसलं धम्मं सल्लक्खापेति सरापेति. तेनाह थेरो

‘‘यथा, महाराज, रञ्ञो चक्कवत्तिस्स भण्डागारिको राजानं चक्कवत्तिं सायंपातं यसं सरापेति – ‘एत्तका, देव, हत्थी, एत्तका अस्सा, एत्तका रथा, एत्तका पत्ती, एत्तकं हिरञ्ञं, एत्तकं सुवण्णं, एत्तकं सब्बं सापतेय्यं, तं देवो सरतू’ति, एवमेव खो, महाराज, सति कुसले धम्मे अपिलापेति – इमे चत्तारो सतिपट्ठाना, इमे चत्तारो सम्मप्पधाना, इमे चत्तारो इद्धिपादा, इमानि पञ्चिन्द्रियानि, इमानि पञ्च बलानि, इमे सत्त बोज्झङ्गा, अयं अरियो अट्ठङ्गिको मग्गो, अयं समथो, अयं विपस्सना, अयं विज्जा, अयं विमुत्ति, इमे लोकुत्तरा धम्माति. एवं खो, महाराज, अपिलापनलक्खणा सती’’ति (मि. प. २.१.१३).

यथा पन रञ्ञो चक्कवत्तिस्स परिणायकरतनं रञ्ञो अहिते च हिते च ञत्वा अहिते अपयापेति, हिते उपयापेति, एवमेव सति हिताहितानं धम्मानं गतियो समन्वेसित्वा ‘इमे कायदुच्चरितादयो धम्मा अहिता’ति अहिते धम्मे अपनुदेति, ‘इमे कायसुचरितादयो धम्मा हिता’ति हिते धम्मे उपग्गण्हाति. तेनाह थेरो –

‘‘यथा, महाराज, रञ्ञो चक्कवत्तिस्स परिणायकरतनं रञ्ञो हिताहिते जानाति ‘इमे रञ्ञो हिता इमे अहिता, इमे उपकारा इमे अनुपकारा’ति, ततो अहिते अपनुदेति हिते उपग्गण्हाति, एवमेव खो, महाराज, सति उप्पज्जमाना हिताहितानं धम्मानं गतियो समन्वेसति ‘इमे धम्मा हिता इमे धम्मा अहिता, इमे धम्मा उपकारा इमे धम्मा अनुपकारा’ति, ततो अहिते धम्मे अपनुदेति हिते धम्मे उपग्गण्हाति. एवं खो, महाराज, उपग्गण्हनलक्खणा सती’’ति (मि. प. २.१.१३).

अपरो नयो – अपिलापनलक्खणा सति, असम्मोसनरसा, आरक्खपच्चुपट्ठाना विसयाभिमुखीभावपच्चुपट्ठाना वा, थिरसञ्ञापदट्ठाना, कायादिसतिपट्ठानपदट्ठाना वा, आरम्मणे दळ्हं पतिट्ठितत्ता पन एसिका विय, चक्खुद्वारादिरक्खणतो दोवारिको विय च दट्ठब्बा.

आरम्मणे चित्तं सम्मा अधियति ठपेतीति समाधि. सोव विक्खेपस्स अभिभवनतो अधिपतियट्ठेन इन्द्रियं. अविक्खेपलक्खणे वा इन्दट्ठं कारेतीति इन्द्रियं. समाधियेव इन्द्रियं समाधिन्द्रियं. लक्खणादीनि पनस्स हेट्ठा वुत्तनयेनेव वेदितब्बानि.

पजानातीति पञ्ञा. किं पजानाति? ‘इदं दुक्ख’न्तिआदिना नयेन अरियसच्चानि. अट्ठकथायं पन ‘पञ्ञापेतीति पञ्ञा’ति वुत्तं. किन्ति पञ्ञापेतीति? अनिच्चं दुक्खं अनत्ताति पञ्ञापेति. साव अविज्जाय अभिभवनतो अधिपतियट्ठेन इन्द्रियं. दस्सनलक्खणे वा इन्दट्ठं कारेतीति इन्द्रियं. पञ्ञाव इन्द्रियं पञ्ञिन्द्रियं. सा पनेसा ओभासनलक्खणा च पञ्ञा पजाननलक्खणा च. यथा हि चतुभित्तिके गेहे रत्तिभागे दीपे जलिते अन्धकारो निरुज्झति आलोको पातुभवति, एवमेव ओभासनलक्खणा पञ्ञा. पञ्ञोभाससमो ओभासो नाम नत्थि. पञ्ञवतो हि एकपल्लङ्केन निसिन्नस्स दससहस्सिलोकधातु एकालोका होति. तेनाह थेरो

‘‘यथा, महाराज, पुरिसो अन्धकारे गेहे पदीपं पवेसेय्य, पविट्ठो पदीपो अन्धकारं विद्धंसेति, ओभासं जनेति, आलोकं विदंसेति, पाकटानि च रूपानि करोति, एवमेव खो, महाराज, पञ्ञा उप्पज्जमाना अविज्जन्धकारं विद्धंसेति, विज्जोभासं जनेति, ञाणालोकं विदंसेति, पाकटानि च अरियसच्चानि करोति. एवं खो, महाराज, ओभासनलक्खणा पञ्ञा’’ति (मि. प. २.१.१५).

यथा पन छेको भिसक्को आतुरानं सप्पायासप्पायानि भोजनानि जानाति, एवं पञ्ञा उप्पज्जमाना कुसलाकुसले सेवितब्बासेवितब्बे हीनप्पणीतकण्हसुक्कसप्पटिभागअप्पटिभागे धम्मे पजानाति. वुत्तम्पि चेतं धम्मसेनापतिना – ‘‘पजानाति पजानातीति खो, आवुसो, तस्मा पञ्ञवाति वुच्चति. किञ्च पजानाति? इदं दुक्खन्ति पजानाती’’ति (म. नि. १.४४९) वित्थारेतब्बं. एवमस्सा पजाननलक्खणता वेदितब्बा.

अपरो नयो – यथासभावपटिवेधलक्खणा पञ्ञा; अक्खलितपटिवेधलक्खणा वा कुसलिस्सासखित्तउसुपटिवेधो विय. विसयोभासरसा पदीपो विय. असम्मोहपच्चुपट्ठाना अरञ्ञगतसुदेसको विय.

मनतीति मनो; विजानातीति अत्थो. अट्ठकथाचरिया पनाहु – नाळिया मिनमानो विय, महातुलाय धारयमानो विय च, आरम्मणं मिनति पजानातीति मनोति. तदेव मननलक्खणे इन्दट्ठं कारेतीति इन्द्रियं. मनोव इन्द्रियं मनिन्द्रियं. हेट्ठा वुत्तचित्तस्सेवेतं वेवचनं.

पीतिसोमनस्ससम्पयोगतो सोभनं मनो अस्साति सुमनो. सुमनस्स भावो सोमनस्सं. सातलक्खणे इन्दट्ठं कारेतीति इन्द्रियं. सोमनस्समेव इन्द्रियं सोमनस्सिन्द्रियं. हेट्ठा वुत्तवेदनायेवेतं वेवचनं.

जीवन्ति तेन तंसम्पयुत्तका धम्माति जीवितं. अनुपालनलक्खणे इन्दट्ठं कारेतीति इन्द्रियं. जीवितमेव इन्द्रियं जीवितिन्द्रियं. तं पवत्तसन्तताधिपतेय्यं होति. लक्खणादीहि पन अत्तना अविनिभुत्तानं धम्मानं अनुपालनलक्खणं जीवितिन्द्रियं, तेसं पवत्तनरसं, तेसंयेव ठपनपच्चुपट्ठानं, यापयितब्बधम्मपदट्ठानं. सन्तेपि च अनुपालनलक्खणादिम्हि विधाने अत्थिक्खणेयेव तं ते धम्मे अनुपालेति उदकं विय उप्पलादीनि, यथासकंपच्चयुप्पन्नेपि च धम्मे पालेति धाती विय कुमारं, सयंपवत्तितधम्मसम्बन्धेनेव च पवत्तति नियामको विय, न भङ्गतो उद्धं पवत्तयति अत्तनो च पवत्तयितब्बानञ्च अभावा, न भङ्गक्खणे ठपेति सयं भिज्जमानत्ता खीयमानो विय वट्टिसिनेहो दीपसिखं. न च अनुपालनपवत्तनट्ठपनानुभावविरहितं यथावुत्तक्खणे तस्स तस्स साधनतोति दट्ठब्बं.

मग्गङ्गरासिवण्णना

सम्मादिट्ठिआदीसु दस्सनट्ठेन सम्मादिट्ठि. अभिनिरोपनट्ठेन सम्मासङ्कप्पो, पग्गहनट्ठेन सम्मावायामो, उपट्ठानट्ठेन सम्मासति, अविक्खेपनट्ठेन सम्मासमाधीति वेदितब्बो. वचनत्थतो पन सम्मा पस्सति, सम्मा वा ताय पस्सन्तीति सम्मादिट्ठि. सम्मा सङ्कप्पेति, सम्मा वा तेन सङ्कप्पेन्तीति सम्मासङ्कप्पो. सम्मा वायामेति, सम्मा वा तेन वायमन्तीति सम्मावायामो. सम्मा सरति, सम्मा वा ताय सरन्तीति सम्मासति. सम्मा समाधियति, सम्मा वा तेन समाधियन्तीति सम्मासमाधि. अपिच, पसत्था सुन्दरा वा दिट्ठि सम्मादिट्ठीति. इमिनापि नयेन तेसं वचनत्थो वेदितब्बो. लक्खणादीनि पन हेट्ठा वुत्तानेव.

बलरासिवण्णना

सद्धाबलादीसुपि सद्धादीनि वुत्तत्थानेव. अकम्पियट्ठेन पन बलन्ति वेदितब्बं. एवमेतेसु अस्सद्धिये न कम्पतीति सद्धाबलं. कोसज्जे न कम्पतीति वीरियबलं. मुट्ठस्सच्चे न कम्पतीति सतिबलं. उद्धच्चे न कम्पतीति समाधिबलं. अविज्जाय न कम्पतीति पञ्ञाबलं. अहिरिके न कम्पतीति हिरिबलं. अनोत्तप्पे न कम्पतीति ओत्तप्पबलन्ति. अयं उभयपदवसेन अत्थवण्णना होति.

तत्थ पुरिमानि पञ्च हेट्ठा लक्खणादीहि पकासितानेव. पच्छिमद्वये कायदुच्चरितादीहि हिरियतीति हिरी; लज्जायेतं अधिवचनं. तेहि एव ओत्तप्पतीति ओत्तप्पं; पापतो उब्बेगस्सेतं अधिवचनं. तेसं नानाकरणदीपनत्थं ‘समुट्ठानं अधिपति लज्जा भयलक्खणेन चा’ति इमं मातिकं ठपेत्वा अयं वित्थारकथा वुत्ता.

अज्झत्तसमुट्ठाना हिरी नाम; बहिद्धासमुट्ठानं ओत्तप्पं नाम. अत्ताधिपति हिरी नाम; लोकाधिपति ओत्तप्पं नाम. लज्जासभावसण्ठिता हिरी नाम; भयसभावसण्ठितं ओत्तप्पं नाम. सप्पतिस्सवलक्खणा हिरी नाम; वज्जभीरुकभयदस्साविलक्खणं ओत्तप्पं नाम.

तत्थ अज्झत्तसमुट्ठानं हिरिं चतूहि कारणेहि समुट्ठापेति – जातिं पच्चवेक्खित्वा, वयं पच्चवेक्खित्वा, सूरभावं पच्चवेक्खित्वा, बाहुसच्चं पच्चवेक्खित्वा. कथं? ‘पापकरणं नामेतं न जातिसम्पन्नानं कम्मं, हीनजच्चानं केवट्टादीनं इदं कम्मं. मादिसस्स जातिसम्पन्नस्स इदं कम्मं कातुं न युत्त’न्ति, एवं ताव जातिं पच्चवेक्खित्वा पाणातिपातादिपापं अकरोन्तो हिरिं समुट्ठापेति. तथा ‘पापकरणं नामेतं दहरेहि कत्तब्बं कम्मं, मादिसस्स वये ठितस्स इदं कम्मं कातुं न युत्त’न्ति, एवं वयं पच्चवेक्खित्वा पाणातिपातादिपापं अकरोन्तो हिरिं समुट्ठापेति. तथा ‘पापकम्मं नामेतं दुब्बलजातिकानं कम्मं, न सूरभावानं. मादिसस्स सूरभावसम्पन्नस्स इदं कम्मं कातुं न युत्त’न्ति, एवं सूरभावं पच्चवेक्खित्वा पाणातिपातादिपापं अकरोन्तो हिरिं समुट्ठापेति. तथा ‘पापकम्मं नामेतं अन्धबालानं कम्मं, न पण्डितानं. मादिसस्स पण्डितस्स बहुस्सुतस्स इदं कम्मं कातुं न युत्त’न्ति, एवं बाहुसच्चं पच्चवेक्खित्वा पाणातिपातादिपापं अकरोन्तो हिरिं समुट्ठापेति. एवं अज्झत्तसमुट्ठानहिरिं चतूहि कारणेहि समुट्ठापेति. समुट्ठापेत्वा च पन अत्तनो चित्ते हिरिं पवेसेत्वा पापकम्मं न करोति. एवं अज्झत्तसमुट्ठाना हिरी नाम होति.

कथं बहिद्धासमुट्ठानं ओत्तप्पं नाम? सचे त्वं पापकम्मं करिस्ससि चतूसु परिसासु गरहप्पत्तो भविस्ससि.

गरहिस्सन्ति तं विञ्ञू, असुचिं नागरिको यथा;

वज्जितो सीलवन्तेहि, कथं भिक्खु करिस्ससीति.

एवं पच्चवेक्खन्तो हि बहिद्धासमुट्ठितेन ओत्तप्पेन पापकम्मं न करोति. एवं बहिद्धासमुट्ठानं ओत्तप्पं नाम होति.

कथं अत्ताधिपति हिरी नाम? इधेकच्चो कुलपुत्तो अत्तानं अधिपतिं जेट्ठकं कत्वा ‘मादिसस्स सद्धापब्बजितस्स बहुस्सुतस्स धुतङ्गधरस्स न युत्तं पापकम्मं कातु’न्ति पापं न करोति. एवं अत्ताधिपति हिरी नाम होति. तेनाह भगवा – ‘‘सो अत्तानंयेव अधिपतिं जेट्ठकं करित्वा अकुसलं पजहति कुसलं भावेति, सावज्जं पजहति अनवज्जं भावेति, सुद्धमत्तानं परिहरती’’ति (अ. नि. ३.४०).

कथं लोकाधिपति ओत्तप्पं नाम? इधेकच्चो कुलपुत्तो लोकं अधिपतिं जेट्ठकं कत्वा पापकम्मं न करोति. यथाह – ‘‘महा खो पनायं लोकसन्निवासो. महन्तस्मिं खो पन लोकसन्निवासे सन्ति समणब्राह्मणा इद्धिमन्तो दिब्बचक्खुका परचित्तविदुनो, ते दूरतोपि पस्सन्ति, आसन्नापि न दिस्सन्ति, चेतसापि चित्तं पजानन्ति, तेपिमं एवं जानिस्सन्ति ‘पस्सथ भो इमं कुलपुत्तं, सद्धा अगारस्मा अनगारियं पब्बजितो समानो वोकिण्णो विहरति पापकेहि अकुसलेहि धम्मेही’ति. सन्ति देवता इद्धिमन्तिनियो दिब्बचक्खुका परचित्तविदुनियो. ता दूरतोपि पस्सन्ति, आसन्नापि न दिस्सन्ति, चेतसापि चित्तं पजानन्ति, तापि मं जानिस्सन्ति ‘पस्सथ भो इमं कुलपुत्तं, सद्धा अगारस्मा अनगारियं पब्बजितो समानो वोकिण्णो विहरति पापकेहि अकुसलेहि धम्मेही’ति… सो लोकंयेव अधिपतिं जेट्ठकं कत्वा अकुसलं पजहति कुसलं भावेति, सावज्जं पजहति अनवज्जं भावेति, सुद्धमत्तानं परिहरती’’ति (अ. नि. ३.१४६). एवं लोकाधिपति ओत्तप्पं नाम होति.

लज्जासभावसण्ठिता हिरी, भयसभावसण्ठितं ओत्तप्पन्ति. एत्थ पन लज्जाति लज्जनाकारो; तेन सभावेन सण्ठिता हिरी. भयन्ति अपायभयं; तेन सभावेन सण्ठितं ओत्तप्पं. तदुभयम्पि पापपरिवज्जने पाकटं होति. एकच्चो हि, यथा नाम एको कुलपुत्तो उच्चारपस्सावादीनि करोन्तो लज्जितब्बयुत्तकं एकं दिस्वा लज्जनाकारप्पत्तो भवेय्य हीळितो, एवमेव अज्झत्तं लज्जिधम्मं ओक्कमित्वा पापकम्मं न करोति. एकच्चो अपायभयभीतो हुत्वा पापकम्मं न करोति.

तत्रिदं ओपम्मं – यथा हि द्वीसु अयोगुळेसु एको सीतलो भवेय्य गूथमक्खितो, एको उण्हो आदित्तो. तत्थ पण्डितो सीतलं गूथमक्खितत्ता जिगुच्छन्तो न गण्हाति, इतरं डाहभयेन. तत्थ सीतलस्स गूथमक्खनजिगुच्छाय अगण्हनं विय अज्झत्तं लज्जिधम्मं ओक्कमित्वा पापस्स अकरणं. उण्हस्स डाहभयेन अगण्हनं विय अपायभयेन पापस्स अकरणं वेदितब्बं.

सप्पतिस्सवलक्खणा हिरी, वज्जभीरुकभयदस्साविलक्खणं ओत्तप्पन्ति. इदम्पि द्वयं पापपरिवज्जने एव पाकटं होति. एकच्चो हि जातिमहत्तपच्चवेक्खणा सत्थुमहत्तपच्चवेक्खणा दायज्जमहत्तपच्चवेक्खणा सब्रह्मचारीमहत्तपच्चवेक्खणाति चतूहि कारणेहि सप्पतिस्सवलक्खणं हिरिं समुट्ठापेत्वा पापं न करोति. एकच्चो अत्तानुवादभयं परानुवादभयं दण्डभयं दुग्गतिभयन्ति चतूहि कारणेहि वज्जभीरुकभयदस्साविलक्खणं ओत्तप्पं समुट्ठापेत्वा पापं न करोति. तत्थ जातिमहत्तपच्चवेक्खणादीनि चेव अत्तानुवादभयादीनि च वित्थारेत्वा कथेतब्बानि.

मूलरासिवण्णना

न लुब्भन्ति एतेन, सयं वा न लुब्भति, अलुब्भनमत्तमेव वा तन्ति अलोभो. अदोसामोहेसुपि एसेव नयो. तेसु अलोभो आरम्मणे चित्तस्स अगेधलक्खणो, अलग्गभावलक्खणो वा कमलदले जलबिन्दु विय. अपरिग्गहणरसो मुत्तभिक्खु विय. अनल्लीनभावपच्चुपट्ठानो असुचिम्हि पतितपुरिसो विय. अदोसो अचण्डिक्कलक्खणो, अविरोधलक्खणो वा अनुकूलमित्तो विय. आघातविनयरसो परिळाहविनयरसो वा चन्दनं विय. सोम्मभावपच्चुपट्ठानो पुण्णचन्दो विय. अमोहो लक्खणादीहि हेट्ठा पञ्ञिन्द्रियपदे विभावितो एव.

इमेसु पन तीसु अलोभो मच्छेरमलस्स पटिपक्खो, अदोसो दुस्सील्यमलस्स, अमोहो कुसलेसु धम्मेसु अभावनाय पटिपक्खो. अलोभो चेत्थ दानहेतु, अदोसो सीलहेतु, अमोहो भावनाहेतु. तेसु च अलोभेन अनधिकं गण्हाति, लुद्धस्स अधिकग्गहणतो. अदोसेन अनूनं, दुट्ठस्स ऊनग्गहणतो. अमोहेन अविपरीतं, मूळ्हस्स विपरीतग्गहणतो.

अलोभेन चेत्थ विज्जमानं दोसं दोसतो धारेन्तो दोसे पवत्तति; लुद्धो हि दोसं पटिच्छादेति. अदोसेन विज्जमानं गुणं गुणतो धारेन्तो गुणे पवत्तति; दुट्ठो हि गुणं मक्खेति. अमोहेन याथावसभावं याथावसभावतो धारेन्तो याथावसभावे पवत्तति. मूळ्हो हि ‘तच्छं अतच्छन्ति अतच्छं च तच्छ’न्ति गण्हाति. अलोभेन च पियविप्पयोगदुक्खं न होति, लुद्धस्स पियसभावतो पियविप्पयोगासहनतो च. अदोसेन अप्पियसम्पयोगदुक्खं न होति, दुट्ठस्स हि अप्पियसभावतो अप्पियसम्पयोगासहनतो च. अमोहेन इच्छितालाभदुक्खं न होति, अमूळ्हस्स हि ‘तं कुतेत्थ लब्भा’तिएवमादिपच्चवेक्खणसम्भवतो (दी. नि. ३.३४; अ. नि. ९.३०).

अलोभेन चेत्थ जातिदुक्खं न होति, अलोभस्स तण्हापटिपक्खतो तण्हामूलकत्ता च जातिदुक्खस्स. अदोसेन जरादुक्खं न होति, तिक्खदोसस्स खिप्पं जरासम्भवतो. अमोहेन मरणदुक्खं न होति, सम्मोहमरणञ्हि दुक्खं, न चेतं अमूळ्हस्स होति. अलोभेन च गहट्ठानं, अमोहेन पब्बजितानं, अदोसेन पन सब्बेसम्पि सुखसंवासता होति.

विसेसतो चेत्थ अलोभेन पेत्तिविसये उपपत्ति न होति. येभुय्येन हि सत्ता तण्हाय पेत्तिविसयं उपपज्जन्ति, तण्हाय च पटिपक्खो अलोभो. अदोसेन निरये उपपत्ति न होति. दोसेन हि चण्डजातिताय दोससदिसं निरयं उपपज्जन्ति. दोसस्स च पटिपक्खो अदोसो. अमोहेन तिरच्छानयोनियं निब्बत्ति न होति. मोहेन हि निच्चसम्मूळ्हं तिरच्छानयोनिं उपपज्जन्ति. मोहस्स पटिपक्खो च अमोहो. एतेसु च अलोभो रागवसेन उपगमनस्स अभावकरो, अदोसो दोसवसेन अपगमनस्स, अमोहो मोहवसेन अमज्झत्तभावस्स.

तीहिपि चेतेहि यथापटिपाटिया नेक्खम्मसञ्ञा अब्यापादसञ्ञा अविहिंसासञ्ञाति इमा तिस्सो. असुभसञ्ञा अप्पमाणसञ्ञा धातुसञ्ञाति इमा च तिस्सो सञ्ञायो होन्ति. अलोभेन पन कामसुखल्लिकानुयोगअन्तस्स, अदोसेन अत्तकिलमथानुयोगअन्तस्स परिवज्जनं होति; अमोहेन मज्झिमाय पटिपत्तिया पटिपज्जनं. तथा अलोभेन अभिज्झाकायगन्थस्स पभेदनं होति, अदोसेन ब्यापादकायगन्थस्स, अमोहेन सेसगन्थद्वयस्स. पुरिमानि च द्वे सतिपट्ठानानि पुरिमानं द्विन्नं आनुभावेन, पच्छिमानि पच्छिमस्सेव आनुभावेन इज्झन्ति.

अलोभो चेत्थ आरोग्यस्स पच्चयो होति; अलुद्धो हि लोभनीयम्पि असप्पायं न सेवति, तेन खो अरोगो होति. अदोसो योब्बनस्स; अदुट्ठो हि वलिपलितावहेन दोसग्गिना अडय्हमानो दीघरत्तं युवा होति. अमोहो दीघायुकताय; अमूळ्हो हि हिताहितं ञत्वा अहितं परिवज्जन्तो हितञ्च पटिसेवमानो दीघायुको होति.

अलोभो चेत्थ भोगसम्पत्तिया पच्चयो होति, अलुद्धस्स हि चागेन भोगपटिलाभो. अदोसो मित्तसम्पत्तिया, मेत्ताय मित्तानं पटिलाभतो चेव अपरिहानतो च. अमोहो अत्तसम्पत्तिया, अमूळ्हो हि अत्तनो हितमेव करोन्तो अत्तानं सम्पादेति. अलोभो च दिब्बविहारस्स पच्चयो होति, अदोसो ब्रह्मविहारस्स, अमोहो अरियविहारस्स.

अलोभेन चेत्थ सकपक्खेसु सत्तसङ्खारेसु निब्बुतो होति, तेसं विनासेन अभिसङ्गहेतुकस्स दुक्खस्स अभावा; अदोसेन परपक्खेसु, अदुट्ठस्स हि वेरीसुपि वेरिसञ्ञाय अभावतो; अमोहेन उदासीनपक्खेसु, अमूळ्हस्स सब्बाभिसङ्गताय अभावतो.

अलोभेन च अनिच्चदस्सनं होति; लुद्धो हि उपभोगासाय अनिच्चेपि सङ्खारे अनिच्चतो न पस्सति. अदोसेन दुक्खदस्सनं; अदोसज्झासयो हि परिच्चत्तआघातवत्थुपरिग्गहो सङ्खारेयेव दुक्खतो पस्सति. अमोहेन अनत्तदस्सनं; अमूळ्हो हि याथावगहणकुसलो अपरिणायकं खन्धपञ्चकं अपरिणायकतो बुज्झति. यथा च एतेहि अनिच्चदस्सनादीनि एवमेतेपि अनिच्चदस्सनादीहि होन्ति. अनिच्चदस्सनेन हि अलोभो होति, दुक्खदस्सनेन अदोसो, अनत्तदस्सनेन अमोहो होति. को हि नाम ‘अनिच्चमिद’न्ति सम्मा ञत्वा तस्सत्थाय पिहं उप्पादेय्य, सङ्खारे वा ‘दुक्ख’न्ति जानन्तो अपरम्पि अच्चन्ततिखिणं कोधदुक्खं उप्पादेय्य, अत्तसुञ्ञतञ्च बुज्झित्वा पुन सम्मोहमापज्जेय्याति?

कम्मपथरासिवण्णना

नाभिज्झायतीति अनभिज्झा. कायिकचेतसिकसुखं इधलोकपरलोकहितं गुणानुभावपटिलद्धं कित्तिसद्दञ्च न ब्यापादेतीति अब्यापादो. सम्मा पस्सति, सोभना वा दिट्ठीति सम्मादिट्ठि. अलोभादीनंयेव तानि नामानि. हेट्ठा पनेते धम्मा मूलवसेन गहिता, इध कम्मपथवसेनाति वेदितब्बा.

लोकपालदुकवण्णना

हिरोत्तप्पानिपि हेट्ठा बलवसेन गहितानि, इध लोकपालवसेन. लोकञ्हि इमे द्वे धम्मा पालयन्ति. यथाह –

‘‘द्वेमे, भिक्खवे, सुक्का धम्मा लोकं पालेन्ति. कतमे द्वे? हिरी च ओत्तप्पञ्च. इमे खो, भिक्खवे, द्वे सुक्का धम्मा लोकं पालेन्ति. सचे, भिक्खवे, द्वे सुक्का धम्मा लोकं न पालेय्युं, नयिध पञ्ञायेथ माताति वा, मातुच्छाति वा, मातुलानीति वा, आचरियभरियाति वा, गरूनं दाराति वा. सम्भेदं लोको अगमिस्स यथा अजेळका कुक्कुटसूकरा सोणसिङ्गाला. यस्मा च खो, भिक्खवे, इमे द्वे सुक्का धम्मा लोकं पालेन्ति, तस्मा पञ्ञायति माताति वा मातुच्छाति वा मातुलानीति वा आचरियभरियाति वा गरूनं दाराति वा’’ति (अ. नि. २.९).

पस्सद्धादियुगलवण्णना

कायस्स पस्सम्भनं कायपस्सद्धि. चित्तस्स पस्सम्भनं चित्तपस्सद्धि. कायोति चेत्थ वेदनादयो तयो खन्धा. उभोपि पनेता एकतो कत्वा कायचित्तदरथवूपसमलक्खणा कायचित्तपस्सद्धियो, कायचित्तदरथनिम्मद्दनरसा, कायचित्तानं अपरिप्फन्दसीतिभावपच्चुपट्ठाना, कायचित्तपदट्ठाना. कायचित्तानं अवूपसमकरउद्धच्चादिकिलेसपटिपक्खभूताति दट्ठब्बा.

कायस्स लहुभावो कायलहुता. चित्तस्स लहुभावो चित्तलहुता. ता कायचित्तगरुभाववूपसमलक्खणा, कायचित्तगरुभावनिम्मद्दनरसा, कायचित्तानं अदन्धतापच्चुपट्ठाना, कायचित्तपदट्ठाना. कायचित्तानं गरुभावकरथिनमिद्धादिकिलेसपटिपक्खभूताति दट्ठब्बा.

कायस्स मुदुभावो कायमुदुता. चित्तस्स मुदुभावो चित्तमुदुता. ता कायचित्तथद्धभाववूपसमलक्खणा, कायचित्तथद्धभावनिम्मद्दनरसा, अप्पटिघातपच्चुपट्ठाना, कायचित्तपदट्ठाना. कायचित्तानं थद्धभावकरदिट्ठिमानादिकिलेसपटिपक्खभूताति दट्ठब्बा.

कायस्स कम्मञ्ञभावो कायकम्मञ्ञता. चित्तस्स कम्मञ्ञभावो चित्तकम्मञ्ञता. ता कायचित्तअकम्मञ्ञभाववूपसमलक्खणा, कायचित्तानं अकम्मञ्ञभावनिम्मद्दनरसा, कायचित्तानं आरम्मणकरणसम्पत्तिपच्चुपट्ठाना, कायचित्तपदट्ठाना. कायचित्तानं अकम्मञ्ञभावकरावसेसनीवरणपटिपक्खभूताति दट्ठब्बा. ता पसादनीयवत्थूसु पसादावहा, हितकिरियासु विनियोगक्खेमभावावहा सुवण्णविसुद्धि वियाति दट्ठब्बा.

कायस्स पागुञ्ञभावो कायपागुञ्ञता. चित्तस्स पागुञ्ञभावो चित्तपागुञ्ञता. ता कायचित्तानं अगेलञ्ञभावलक्खणा, कायचित्तगेलञ्ञनिम्मद्दनरसा, निरादीनवपच्चुपट्ठाना, कायचित्तपदट्ठाना. कायचित्तगेलञ्ञकरअस्सद्धियादिकिलेसपटिपक्खभूताति दट्ठब्बा.

कायस्स उजुकभावो कायुजुकता. चित्तस्स उजुकभावो चित्तुजुकता. ता कायचित्तानं अज्जवलक्खणा, कायचित्तकुटिलभावनिम्मद्दनरसा, अजिम्हतापच्चुपट्ठाना, कायचित्तपदट्ठाना. कायचित्तानं कुटिलभावकरमायासाठेय्यादिकिलेसपटिपक्खभूताति दट्ठब्बा.

सरतीति सति. सम्पजानातीति सम्पजञ्ञं; समन्ततो पकारेहि जानातीति अत्थो. सात्थकसम्पजञ्ञं सप्पायसम्पजञ्ञं गोचरसम्पजञ्ञं असम्मोहसम्पजञ्ञन्ति इमेसं चतुन्नं पनस्स वसेन भेदो वेदितब्बो. लक्खणादीनि च तेसं सतिन्द्रियपञ्ञिन्द्रियेसु वुत्तनयेनेव वेदितब्बानि. इति हेट्ठा वुत्तमेवेतं धम्मद्वयं पुन इमस्मिं ठाने उपकारवसेन गहितं.

कामच्छन्दादयो पच्चनीकधम्मे समेतीति समथो. अनिच्चादिवसेन विविधेहि आकारेहि धम्मे पस्सतीति विपस्सना. पञ्ञावेसा अत्थतो. इमेसम्पि द्विन्नं लक्खणादीनि हेट्ठा वुत्तानेव. इध पनेते युगनद्धवसेन गहिता.

सहजातधम्मे पग्गण्हातीति पग्गाहो. उद्धच्चसङ्खातस्स विक्खेपस्स पटिपक्खभावतो न विक्खेपोति अविक्खेपो. एतेसम्पि लक्खणादीनि हेट्ठा वुत्तानेव. इध पनेतं द्वयं वीरियसमाधियोजनत्थाय गहितन्ति वेदितब्बं.

येवापनकवण्णना

ये वा पन तस्मिं समये अञ्ञेपि अत्थि पटिच्चसमुप्पन्ना अरूपिनो धम्मा, इमे धम्मा कुसलाति ‘फस्सो होति…पे… अविक्खेपो होती’ति न केवलं पदपटिपाटिया उद्दिट्ठा इमे परोपण्णासधम्मा एव, अथ खो यस्मिं समये कामावचरं तिहेतुकं सोमनस्ससहगतं पठमं असङ्खारिकं महाचित्तं उप्पन्नं होति, तस्मिं समये ये वा पन अञ्ञेपि तेहियेव फस्सादीहि सम्पयुत्ता हुत्वा पवत्तमाना अत्थि, अत्तनो अत्तनो अनुरूपं पच्चयं पटिच्च समुप्पन्ना रूपाभावेन अरूपिनो, सभावतो उपलब्भमाना धम्मा सब्बेपि इमे धम्मा कुसला.

एत्तावता चित्तङ्गवसेन पाळियं आरुळ्हे परोपण्णासधम्मे दीपेत्वा येवापनकवसेन अपरेपि नव धम्मे धम्मराजा दीपेति. तेसु तेसु हि सुत्तपदेसु ‘छन्दो अधिमोक्खो मनसिकारो तत्रमज्झत्तता करुणा मुदिता कायदुच्चरितविरति वचीदुच्चरितविरति मिच्छाजीवविरती’ति इमे नव धम्मा पञ्ञायन्ति. इमस्मिञ्चापि महाचित्ते कत्तुकम्यताकुसलधम्मच्छन्दो अत्थि, चित्तङ्गवसेन पन पाळियं न आरुळ्हो. सो इध येवापनकवसेन गहितो.

अधिमोक्खो अत्थि, मनसिकारो अत्थि, तत्रमज्झत्तता अत्थि. मेत्तापुब्बभागो अत्थि; सो अदोसे गहिते गहितो एव होति. करुणापुब्बभागो अत्थि, मुदितापुब्बभागो अत्थि. उपेक्खापुब्बभागो अत्थि; सो पन तत्रमज्झत्तताय गहिताय गहितोव होति. सम्मावाचा अत्थि, सम्माकम्मन्तो अत्थि. सम्माआजीवो अत्थि; चित्तङ्गवसेन पन पाळियं न आरुळ्हो. सोपि इध येवापनकवसेन गहितो.

इमेसु पन नवसु छन्दो अधिमोक्खो मनसिकारो तत्रमज्झत्तताति इमे चत्तारोव एकक्खणे लब्भन्ति, सेसा नानाक्खणे. यदा हि इमिना चित्तेन मिच्छावाचं पजहति, विरतिवसेन सम्मावाचं पूरेति, तदा छन्दादयो चत्तारो, सम्मावाचा चाति इमे पञ्च एकक्खणे लब्भन्ति. यदा मिच्छाकम्मन्तं पजहति, विरतिवसेन सम्माकम्मन्तं पूरेति…पे… मिच्छाआजीवं पजहति, विरतिवसेन सम्माआजीवं पूरेति…पे… यदा करुणाय परिकम्मं करोति…पे… यदा मुदिताय परिकम्मं करोति, तदा छन्दादयो चत्तारो, मुदितापुब्बभागो चाति इमे पञ्च एकक्खणे लब्भन्ति. इतो पन मुञ्चित्वा, दानं देन्तस्स सीलं पूरेन्तस्स योगे कम्मं करोन्तस्स चत्तारि अपण्णकङ्गानेव लब्भन्ति.

एवमेतेसु नवसु येवापनकधम्मेसु ‘छन्दो’ति कत्तुकम्यतायेतं अधिवचनं. तस्मा सो कत्तुकम्यतालक्खणो छन्दो, आरम्मणपरियेसनरसो, आरम्मणेन अत्थिकतापच्चुपट्ठानो. तदेवस्स पदट्ठानं. आरम्मणस्स गहणे चायं चेतसो हत्थप्पसारणं विय दट्ठब्बो.

अधिमुच्चनं ‘अधिमोक्खो’. सो सन्निट्ठानलक्खणो, असंसप्पनरसो, निच्छयपच्चुपट्ठानो सन्निट्ठातब्बधम्मपदट्ठानो. आरम्मणे निच्चलभावेन इन्दखीलो विय दट्ठब्बो.

किरिया कारो, मनस्मिं कारो ‘मनसिकारो’. पुरिममनतो विसदिसं मनं करोतीतिपि मनसिकारो. स्वायं आरम्मणपटिपादको वीथिपटिपादको जवनपटिपादकोति तिप्पकारो. तत्थ आरम्मणपटिपादको मनस्मिं कारोति मनसिकारो. सो सारणलक्खणो, सम्पयुत्तानं आरम्मणे सम्पयोजनरसो, आरम्मणाभिमुखभावपच्चुपट्ठानो, सङ्खारक्खन्धपरियापन्नो. आरम्मणपटिपादकत्तेन सम्पयुत्तानं सारथि विय दट्ठब्बो. वीथिपटिपादकोति पन पञ्चद्वारावज्जनस्सेतं अधिवचनं. जवनपटिपादकोति मनोद्वारावज्जनस्स. न ते इध अधिप्पेता.

तेसु धम्मेसु मज्झत्तता ‘तत्रमज्झत्तता’. सा चित्तचेतसिकानं समवाहितलक्खणा, ऊनाधिकनिवारणरसा, पक्खपातुपच्छेदनरसा वा; मज्झत्तभावपच्चुपट्ठाना. चित्तचेतसिकानं अज्झुपेक्खनवसेन समप्पवत्तानं आजानेय्यानं अज्झुपेक्खनसारथि विय दट्ठब्बा.

‘करुणामुदिता’ ब्रह्मविहारनिद्देसे आवि भविस्सन्ति. केवलञ्हि ता अप्पनप्पत्ता रूपावचरा, इध कामावचराति अयमेव विसेसो.

कायदुच्चरिततो विरति ‘कायदुच्चरितविरति’. सेसपदद्वयेपि एसेव नयो. लक्खणादितो पनेता तिस्सोपि कायदुच्चरितादिवत्थूनं अवीतिक्कमलक्खणा; अमद्दनलक्खणाति वुत्तं होति. कायदुच्चरितादिवत्थुतो सङ्कोचनरसा, अकिरियपच्चुपट्ठाना, सद्धाहिरोत्तप्पअप्पिच्छतादिगुणपदट्ठाना. पापकिरियतो चित्तस्स विमुखीभावभूताति दट्ठब्बा.

इति फस्सादीनि छप्पञ्ञास येवापनकवसेन वुत्तानि नवाति सब्बानिपि इमस्मिं धम्मुद्देसवारे पञ्चसट्ठि धम्मपदानि भवन्ति. तेसु एकक्खणे कदाचि एकसट्ठि भवन्ति, कदाचि समसट्ठि. तानि हि सम्मावाचापूरणादिवसेन. उप्पत्तियं पञ्चसु ठानेसु एकसट्ठि भवन्ति. तेहि मुत्ते एकस्मिं ठाने समसट्ठि भवन्ति. ठपेत्वा पन येवापनके पाळियं यथारुतवसेन गय्हमानानि छप्पञ्ञासाव होन्ति. अग्गहितग्गहणेन पनेत्थ फस्सपञ्चकं, वितक्को विचारो पीति चित्तेकग्गता, पञ्चिन्द्रियानि, हिरिबलं ओत्तप्पबलन्ति द्वे बलानि, अलोभो अदोसोति द्वे मूलानि, कायपस्सद्धिचित्तपस्सद्धिआदयो द्वादस धम्माति समतिंस धम्मा होन्ति.

तेसु समतिंसाय धम्मेसु अट्ठारस धम्मा अविभत्तिका होन्ति, द्वादस सविभत्तिका. कतमे अट्ठारस? फस्सो सञ्ञा चेतना विचारो पीति जीवितिन्द्रियं, कायपस्सद्धिआदयो द्वादस धम्माति इमे अट्ठारस अविभत्तिका. वेदना चित्तं वितक्को चित्तेकग्गता, सद्धिन्द्रियं वीरियिन्द्रियं सतिन्द्रियं पञ्ञिन्द्रियं, हिरिबलं ओत्तप्पबलं, अलोभो अदोसोति इमे द्वादस धम्मा सविभत्तिका. तेसु सत्त धम्मा द्वीसु ठानेसु विभत्ता, एको तीसु, द्वे चतूसु, एको छसु, एको सत्तसु ठानेसु विभत्तो.

कथं? चित्तं वितक्को सद्धा हिरी ओत्तप्पं अलोभो अदोसोति इमे सत्त द्वीसु ठानेसु विभत्ता.

एतेसु हि चित्तं ताव फस्सपञ्चकं पत्वा चित्तं होतीति वुत्तं, इन्द्रियानि पत्वा मनिन्द्रियन्ति. वितक्को झानङ्गानि पत्वा वितक्को होतीति वुत्तो, मग्गङ्गानि पत्वा सम्मासङ्कप्पोति. सद्धा इन्द्रियानि पत्वा सद्धिन्द्रियं होतीति वुत्ता, बलानि पत्वा सद्धाबलन्ति. हिरी बलानि पत्वा हिरिबलं होतीति वुत्ता, लोकपालदुकं पत्वा हिरीति. ओत्तप्पेपि एसेव नयो. अलोभो मूलं पत्वा अलोभो होतीति वुत्तो, कम्मपथं पत्वा अनभिज्झाति. अदोसो मूलं पत्वा अदोसो होतीति वुत्तो, कम्मपथं पत्वा अब्यापादोति. इमे सत्त द्वीसु ठानेसु विभत्ता.

वेदना पन फस्सपञ्चकं पत्वा वेदना होतीति वुत्ता, झानङ्गानि पत्वा सुखन्ति, इन्द्रियानि पत्वा सोमनस्सिन्द्रियन्ति. एवं एको धम्मो तीसु ठानेसु विभत्तो.

वीरियं पन इन्द्रियानि पत्वा वीरियिन्द्रियं होतीति वुत्तं, मग्गङ्गानि पत्वा सम्मावायामोति, बलानि पत्वा वीरियबलन्ति, पिट्ठिदुकं पत्वा पग्गाहोति. सतिपि इन्द्रियानि पत्वा सतिन्द्रियं होतीति वुत्ता, मग्गङ्गानि पत्वा सम्मासतीति, बलानि पत्वा सतिबलन्ति, पिट्ठिदुकं पत्वा सति होतीति वुत्ता. एवं इमे द्वे धम्मा चतूसु ठानेसु विभत्ता.

समाधि पन झानङ्गानि पत्वा चित्तस्सेकग्गता होतीति वुत्तो, इन्द्रियानि पत्वा समाधिन्द्रियन्ति, मग्गङ्गानि पत्वा सम्मासमाधीति. बलानि पत्वा समाधिबलन्ति, पिट्ठिदुकं पत्वा समथो अविक्खेपोति. एवमयं एको धम्मो छसु ठानेसु विभत्तो.

पञ्ञा पन इन्द्रियानि पत्वा पञ्ञिन्द्रियं होतीति वुत्ता, मग्गङ्गानि पत्वा सम्मादिट्ठीति, बलानि पत्वा पञ्ञाबलन्ति, मूलानि पत्वा अमोहोति, कम्मपथं पत्वा सम्मादिट्ठीति, पिट्ठिदुकं पत्वा सम्पजञ्ञं विपस्सनाति. एवं एको धम्मो सत्तसु ठानेसु विभत्तो.

सचे पन कोचि वदेय्य – ‘एत्थ अपुब्बं नाम नत्थि, हेट्ठा गहितमेव गण्हित्वा तस्मिं तस्मिं ठाने पदं पूरितं, अननुसन्धिका कथा उप्पटिपाटिया चोरेहि आभतभण्डसदिसा, गोयूथेन गतमग्गे आलुलिततिणसदिसा अजानित्वा कथिता’ति, सो ‘माहेव’न्ति पटिसेधेत्वा वत्तब्बो – ‘बुद्धानं देसना अननुसन्धिका नाम नत्थि, सानुसन्धिका व होति. अजानित्वा कथितापि नत्थि, सब्बा जानित्वा कथितायेव. सम्मासम्बुद्धो हि तेसं तेसं धम्मानं किच्चं जानाति, तं ञत्वा किच्चवसेन विभत्तिं आरोपेन्तो अट्ठारस धम्मा एकेककिच्चाति ञत्वा एकेकस्मिं ठाने विभत्तिं आरोपेसि. सत्त धम्मा द्वेद्वेकिच्चाति ञत्वा द्वीसु द्वीसु ठानेसु विभत्तिं आरोपेसि. वेदना तिकिच्चाति ञत्वा तीसु ठानेसु विभत्तिं आरोपेसि. वीरियसतीनं चत्तारि चत्तारि किच्चानीति ञत्वा चतूसु चतूसु ठानेसु विभत्तिं आरोपेसि. समाधि छकिच्चोति ञत्वा छसु ठानेसु विभत्तिं आरोपेसि. पञ्ञा सत्तकिच्चाति ञत्वा सत्तसु ठानेसु विभत्तिं आरोपेसि’.

तत्रिदं ओपम्मं – एको किर पण्डितो राजा रहोगतो चिन्तेसि – ‘इमं राजकुलसन्तकं न यथा वा तथा वा खादितब्बं, सिप्पानुच्छविकं वेतनं वड्ढेस्सामी’ति. सो सब्बे सिप्पिके सन्निपातापेत्वा ‘एकेकसिप्पजाननके पक्कोसथा’ति आह. एवं पक्कोसियमाना अट्ठारस जना उट्ठहिंसु. तेसं एकेकं पटिवीसं दापेत्वा विस्सज्जेसि. ‘द्वे द्वे सिप्पानि जानन्ता आगच्छन्तू’ति वुत्ते पन सत्त जना आगमंसु. तेसं द्वे द्वे पटिवीसे दापेसि. ‘तीणि सिप्पानि जानन्ता आगच्छन्तू’ति वुत्ते एकोव आगच्छि. तस्स तयो पटिवीसे दापेसि. ‘चत्तारि सिप्पानि जानन्ता आगच्छन्तू’ति वुत्ते द्वे जना आगमंसु. तेसं चत्तारि चत्तारि पटिवीसे दापेसि. ‘पञ्च सिप्पानि जानन्ता आगच्छन्तू’ति वुत्ते एकोपि नागच्छि. ‘छ सिप्पानि जानन्ता आगच्छन्तू’ति वुत्ते एकोव आगच्छि. तस्स छ पटिवीसे दापेसि. ‘सत्त सिप्पानि जानन्ता आगच्छन्तू’ति वुत्ते एकोव आगच्छि. तस्स सत्त पटिवीसे दापेसि.

तत्थ पण्डितो राजा विय अनुत्तरो धम्मराजा. सिप्पजाननका विय चित्तचित्तङ्गवसेन उप्पन्ना धम्मा. सिप्पानुच्छविकवेतनवड्ढनं विय किच्चवसेन तेसं तेसं धम्मानं विभत्तिआरोपनं.

सब्बेपि पनेते धम्मा फस्सपञ्चकवसेन झानङ्गवसेन इन्द्रियवसेन मग्गवसेन बलवसेन मूलवसेन कम्मपथवसेन लोकपालवसेन पस्सद्धिवसेन लहुतावसेन मुदुतावसेन कम्मञ्ञतावसेन पागुञ्ञतावसेन उजुकतावसेन सतिसम्पजञ्ञवसेन समथविपस्सनावसेन पग्गाहाविक्खेपवसेनाति सत्तरस रासयो होन्तीति.

धम्मुद्देसवारकथा निट्ठिता.

कामावचरकुसलं निद्देसवारकथा

. इदानि तानेव धम्मुद्देसवारे पाळिआरुळ्हानि छप्पञ्ञास पदानि विभजित्वा दस्सेतुं ‘कतमो तस्मिं समये फस्सो होती’तिआदिना नयेन निद्देसवारो आरद्धो.

तत्थ पुच्छाय ताव अयमत्थो – यस्मिं समये कामावचरं कुसलं सोमनस्ससहगतं तिहेतुकं असङ्खारिकं महाचित्तं उप्पज्जति, तस्मिं समये फस्सो होतीति वुत्तो, कतमो सो फस्सोति इमिना नयेन सब्बपुच्छासु अत्थो वेदितब्बो.

यो तस्मिं समये फस्सोति तस्मिं समये यो फुसनकवसेन उप्पन्नो फस्सो, सो फस्सोति. इदं फस्सस्स सभावदीपनतो सभावपदं नाम. फुसनाति फुसनाकारो. सम्फुसनाति फुसनाकारोव उपसग्गेन पदं वड्ढेत्वा वुत्तो. सम्फुसितत्तन्ति सम्फुसितभावो. अयं पनेत्थ योजना – यो तस्मिं समये फुसनकवसेन फस्सो, या तस्मिं समये फुसना, या तस्मिं समये सम्फुसना, यं तस्मिं समये सम्फुसितत्तं; अथ वा, यो तस्मिं समये फुसनवसेन फस्सो, अञ्ञेनापि परियायेन फुसना सम्फुसना सम्फुसितत्तन्ति वुच्चति, अयं तस्मिं समये फस्सो होतीति. वेदनादीनम्पि निद्देसेसु इमिनाव नयेन पदयोजना वेदितब्बा.

अयं पनेत्थ सब्बसाधारणो विभत्तिविनिच्छयो. यानिमानि भगवता पठमं कामावचरं कुसलं महाचित्तं भाजेत्वा दस्सेन्तेन अतिरेकपण्णासपदानि मातिकावसेन ठपेत्वा पुन एकेकपदं गहेत्वा विभत्तिं आरोपितानि, तानि विभत्तिं गच्छन्तानि तीहि कारणेहि विभत्तिं गच्छन्ति; नाना होन्तानि चतूहि कारणेहि नाना भवन्ति. अपरदीपना पनेत्थ द्वे ठानानि गच्छति. कथं? एतानिहि ब्यञ्जनवसेन उपसग्गवसेन अत्थवसेनाति इमेहि तीहि कारणेहि विभत्तिं गच्छन्ति. तत्थ कोधो कुज्झना कुज्झितत्तं, दोसो दुस्सना दुस्सितत्तन्ति एवं ब्यञ्जनवसेन विभत्तिगमनं वेदितब्बं. एत्थ हि एकोव कोधो ब्यञ्जनवसेन एवं विभत्तिं गतो. चारो विचारो अनुविचारो उपविचारोति एवं पन उपसग्गवसेन विभत्तिगमनं वेदितब्बं. पण्डिच्चं कोसल्लं नेपुञ्ञं वेभब्या चिन्ता उपपरिक्खाति एवं अत्थवसेन विभत्तिगमनं वेदितब्बं. तेसु फस्सपदनिद्देसे ताव इमा तिस्सोपि विभत्तियो लब्भन्ति. ‘फस्सो फुसना’ति हि ब्यञ्जनवसेन विभत्तिगमनं होति. ‘सम्फुसना’ति उपसग्गवसेन. ‘सम्फुसितत्त’न्ति अत्थवसेन. इमिना नयेन सब्बपदनिद्देसेसु विभत्तिगमनं वेदितब्बं.

नाना होन्तानिपि पन नामनानत्तेन लक्खणनानत्तेन किच्चनानत्तेन पटिक्खेपनानत्तेनाति इमेहि चतूहि कारणेहि नाना होन्ति. तत्थ कतमो तस्मिं समये ब्यापादो होति? यो तस्मिं समये दोसो दुस्सनाति (ध. स. ४१९) एत्थ ब्यापादोति वा, दोसोति वा, द्वेपि एते कोधो एव, नामेन नानत्तं गताति. एवं ‘नामनानत्तेन’ नानत्तं वेदितब्बं.

रासट्ठेन च पञ्चपि खन्धा एकोव खन्धो होति. एत्थ पन रूपं रुप्पनलक्खणं, वेदना वेदयितलक्खणा, सञ्ञा सञ्जाननलक्खणा, चेतना चेतयितलक्खणा, विञ्ञाणं विजाननलक्खणन्ति इमिना लक्खणनानत्तेन पञ्चक्खन्धा होन्ति. एवं ‘लक्खणनानत्तेन’ नानत्तं वेदितब्बं.

चत्तारो सम्मप्पधाना – ‘‘इध भिक्खु अनुप्पन्नानं पापकानं अकुसलानं धम्मानं अनुप्पादाय…पे… चित्तं पग्गण्हाति पदहती’’ति (विभ. ३९०; दी. नि. २.४०२) एकमेव वीरियं किच्चनानत्तेन चतूसु ठानेसु आगतं. एवं ‘किच्चनानत्तेन’ नानत्तं वेदितब्बं.

चत्तारो असद्धम्मा – कोधगरुता न सद्धम्मगरुता, मक्खगरुता न सद्धम्मगरुता, लाभगरुता न सद्धम्मगरुता, सक्कारगरुता न सद्धम्मगरुताति, एवमादीसु (अ. नि. ४.४४) पन ‘पटिक्खेपनानत्तेन’ नानत्तं वेदितब्बं.

इमानि पन चत्तारि नानत्तानि न फस्सेयेव लब्भन्ति, सब्बेसुपि फस्सपञ्चकादीसु लब्भन्ति. फस्सस्स हि फस्सोति नामं…पे… चित्तस्स चित्तन्ति. फस्सो च फुसनलक्खणो, वेदना वेदयितलक्खणा, सञ्ञा सञ्जाननलक्खणा, चेतना चेतयितलक्खणा, विञ्ञाणं विजाननलक्खणं. तथा फस्सो फुसनकिच्चो, वेदना अनुभवनकिच्चा, सञ्ञा सञ्जाननकिच्चा, चेतना चेतयितकिच्चा, विञ्ञाणं विजाननकिच्चन्ति. एवं किच्चनानत्तेन नानत्तं वेदितब्बं.

पटिक्खेपनानत्तं फस्सपञ्चमके नत्थि. अलोभादिनिद्देसे पन अलोभो अलुब्भना अलुब्भितत्तन्तिआदिना नयेन लब्भतीति एवं पटिक्खेपनानत्तेन नानत्तं वेदितब्बं. एवं सब्बपदनिद्देसेसु लब्भमानवसेन चतुब्बिधम्पि नानत्तं वेदितब्बं.

अपरदीपना पन पदत्थुति वा होति दळ्हीकम्मं वाति एवं द्वे ठानानि गच्छति. यट्ठिकोटिया उप्पीळेन्तेन विय हि सकिमेव फस्सोति वुत्ते एतं पदं फुल्लितमण्डितविभूसितं नाम न होति. पुनप्पुनं ब्यञ्जनवसेन उपसग्गवसेन अत्थवसेन ‘फस्सो फुसना सम्फुसना सम्फुसितत्त’न्ति वुत्ते फुल्लितमण्डितविभूसितं नाम होति. यथा हि दहरकुमारं न्हापेत्वा, मनोरमं वत्थं परिदहापेत्वा पुप्फानि पिळन्धापेत्वा अक्खीनि अञ्जेत्वा अथस्स नलाटे एकमेव मनोसिलाबिन्दुं करेय्युं, तस्स न एत्तावता चित्ततिलको नाम होति. नानावण्णेहि पन परिवारेत्वा बिन्दूसु कतेसु चित्ततिलको नाम होति. एवंसम्पदमिदं वेदितब्बं. अयं ‘पदत्थुति’ नाम.

ब्यञ्जनवसेन उपसग्गवसेन अत्थवसेन च पुनप्पुनं भणनमेव दळ्हीकम्मं नाम. यथा हि ‘आवुसो’ति वा ‘भन्ते’ति वा ‘यक्खो’ति वा ‘सप्पो’ति वा वुत्ते दळ्हीकम्मं नाम न होति. ‘आवुसो आवुसो’‘भन्ते भन्ते’‘यक्खो यक्खो’‘सप्पो सप्पो’ति वुत्ते पन दळ्हीकम्मं नाम होति. एवमेव सकिदेव यट्ठिकोटिया उप्पीळेन्तेन विय ‘फस्सो’ति वुत्ते पदं दळ्हीकम्मं नाम न होति. पुनप्पुनं ब्यञ्जनवसेन उपसग्गवसेन अत्थवसेन ‘फस्सो फुसना सम्फुसना सम्फुसितत्त’न्ति वुत्तेयेव ‘दळ्हीकम्मं’ नाम होतीति. एवं अपरदीपना द्वे ठानानि गच्छति. एतस्सापि वसेन लब्भमानकपदनिद्देसेसु सब्बत्थ अत्थो वेदितब्बो.

अयं तस्मिं समये फस्सो होतीति यस्मिं समये पठमं कामावचरं महाकुसलचित्तं उप्पज्जति, तस्मिं समये अयं फस्सो नाम होतीति अत्थो. अयं ताव फस्सपदनिद्देसस्स वण्णना. इतो परेसु पन वेदनादीनं पदानं निद्देसेसु विसेसमत्तमेव वण्णयिस्साम. सेसं इध वुत्तनयेनेव वेदितब्बं.

. यं तस्मिं समयेति एत्थ किञ्चापि कतमा तस्मिं समये वेदना होतीति आरद्धं, ‘सातपदवसेन पन ‘य’न्ति वुत्तं. तज्जामनोविञ्ञाणधातुसम्फस्सजन्ति एत्थ ‘तज्जा’ वुच्चति तस्स सातसुखस्स अनुच्छविका सारुप्पा. अनुच्छविकत्थोपि हि अयं ‘तज्जा’-सद्दो होति. यथाह – ‘‘तज्जं तस्सारुप्पं कथं मन्तेती’’ति (म. नि. ३.२४६). तेहि वा रूपादीहि आरम्मणेहि इमस्स च सुखस्स पच्चयेहि जातातिपि तज्जा. मनोविञ्ञाणमेव निस्सत्तट्ठेन धातूति मनोविञ्ञाणधातु. सम्फस्सतो जातं, सम्फस्से वा जातन्ति सम्फस्सजं. चित्तनिस्सितत्ता चेतसिकं. मधुरट्ठेन सातं. इदं वुत्तं होति – यं तस्मिं समये यथावुत्तेन अत्थेन तज्जाय मनोविञ्ञाणधातुया सम्फस्सजं चेतसिकं सातं, अयं तस्मिं समये वेदना होतीति. एवं सब्बपदेहि सद्धिं योजना वेदितब्बा.

इदानि चेतसिकं सुखन्तिआदीसु चेतसिकपदेन कायिकसुखं पटिक्खिपति, सुखपदेन चेतसिकं दुक्खं. चेतोसम्फस्सजन्ति चित्तसम्फस्से जातं. सातं सुखं वेदयितन्ति सातं वेदयितं, न असातं वेदयितं; सुखं वेदयितं, न दुक्खं वेदयितं. परतो तीणि पदानि इत्थिलिङ्गवसेन वुत्तानि. साता वेदना, न असाता; सुखा वेदना, न दुक्खाति. अयमेव पनेत्थ अत्थो.

. सञ्ञानिद्देसे तज्जामनोविञ्ञाणधातुसम्फस्सजाति तस्साकुसलसञ्ञाय अनुच्छविकाय मनोविञ्ञाणधातुया सम्फस्सम्हि जाता. सञ्ञाति सभावनामं. सञ्जाननाति सञ्जाननाकारो. सञ्जानितत्तन्ति सञ्जानितभावो.

. चेतनानिद्देसेपि इमिनाव नयेन वेदितब्बो.

चित्तनिद्देसे चित्तविचित्तताय चित्तं. आरम्मणं मिनमानं जानातीति मनो. मानसन्ति मनो एव. ‘‘अन्तलिक्खचरो पासो य्वायं चरति मानसो’’ति (सं. नि. १.१५१; महाव. ३३) हि एत्थ पन सम्पयुत्तकधम्मो ‘मानसो’ति वुत्तो.

‘‘कथञ्हि भगवा तुय्हं, सावको सासने रतो;

अप्पत्तमानसो सेक्खो, कालं कयिरा जने सुता’’ति. (सं. नि. १.१५९);

एत्थ अरहत्तं ‘मानस’न्ति वुत्तं. इध पन ‘मनोव’ मानसं. ब्यञ्जनवसेन हेतं पदं वड्ढितं.

हदयन्ति चित्तं. ‘‘चित्तं वा ते खिपिस्सामि, हदयं वा ते फालेस्सामी’’ति (सं. नि. १.२३७; सु. नि. आळवकसुत्त) एत्थ उरो हदयन्ति वुत्तं. ‘‘हदया हदयं मञ्ञे अञ्ञाय तच्छती’’ति (म. नि. १.६३) एत्थ चित्तं. ‘‘वक्कं हदय’’न्ति (दी. नि. २.३७७; म. नि. १.११०) एत्थ हदयवत्थु. इध पन चित्तमेव अब्भन्तरट्ठेन ‘हदय’न्ति वुत्तं. तमेव परिसुद्धट्ठेन पण्डरं. भवङ्गं सन्धायेतं वुत्तं. यथाह – ‘‘पभस्सरमिदं, भिक्खवे, चित्तं, तञ्च खो आगन्तुकेहि उपक्किलेसेहि उपक्किलिट्ठ’’न्ति (अ. नि. १.४९). ततो निक्खन्तत्ता पन अकुसलम्पि, गङ्गाय निक्खन्ता नदी गङ्गा विय, गोधावरितो निक्खन्ता गोधावरी विय च, पण्डरन्त्वेव वुत्तं.

मनो मनायतनन्ति इध पन मनोग्गहणं मनस्सेव आयतनभावदीपनत्थं. तेनेतं दीपेति – ‘नयिदं देवायतनं विय मनस्स आयतनत्ता मनायतनं, अथ खो मनो एव आयतनं मनायतन’न्ति. तत्थ निवासठानट्ठेन आकरट्ठेन समोसरणठानट्ठेन सञ्जातिदेसट्ठेन कारणट्ठेन च आयतनं वेदितब्बं. तथा हि लोके ‘इस्सरायतनं वासुदेवायतन’न्तिआदीसु निवासट्ठानं आयतनन्ति वुच्चति. ‘सुवण्णायतनं रजतायतन’न्तिआदीसु आकरो. सासने पन ‘‘मनोरमे आयतने सेवन्ति नं विहङ्गमा’’तिआदीसु (अ. नि. ५.३८) समोसरणट्ठानं. ‘‘दक्खिणापथो गुन्नं आयतन’’न्तिआदीसु सञ्जातिदेसो. ‘‘तत्र तत्रेव सक्खिभब्बतं पापुणाति सति सतिआयतने’’तिआदीसु (म. नि. ३.१५८) कारणं. इध पन सञ्जातिदेसट्ठेन समोसरणठानट्ठेन कारणट्ठेनाति तिधापि वट्टति.

फस्सादयो हि धम्मा एत्थ सञ्जायन्तीति सञ्जातिदेसट्ठेनपि एतं आयतनं. बहिद्धा रूपसद्दगन्धरसफोट्ठब्बा आरम्मणभावेनेत्थ ओसरन्तीति समोसरणठानट्ठेनपि आयतनं. फस्सादीनं पन सहजातादिपच्चयट्ठेन कारणत्ता कारणट्ठेनपि आयतनन्ति वेदितब्बं. मनिन्द्रियं वुत्तत्थमेव.

विजानातीति विञ्ञाणं विञ्ञाणमेव खन्धो विञ्ञाणक्खन्धो. तस्स रासिआदिवसेन अत्थो वेदितब्बो. महाउदकक्खन्धोत्वेव सङ्ख्यं गच्छतीति (अ. नि. ४.५१). एत्थ हि रासट्ठेन खन्धो वुत्तो. ‘‘सीलक्खन्धो समाधिक्खन्धो’’तिआदीसु (दी. नि. ३.३५५) गुणट्ठेन. ‘‘अद्दसा खो भगवा महन्तं दारुक्खन्ध’’न्ति (सं. नि. ४.२४१) एत्थ पण्णत्तिमत्तट्ठेन. इध पन रुळ्हितो खन्धो वुत्तो. रासट्ठेन हि विञ्ञाणक्खन्धस्स एकदेसो एकं विञ्ञाणं. तस्मा यथा रुक्खस्स एकदेसं छिन्दन्तो रुक्खं छिन्दतीति वुच्चति, एवमेव विञ्ञाणक्खन्धस्स एकदेसभूतं एकम्पि विञ्ञाणं रुळ्हितो विञ्ञाणक्खन्धोति वुत्तं.

तज्जामनोविञ्ञाणधातूति तेसं फस्सादीनं धम्मानं अनुच्छविका मनोविञ्ञाणधातु. इमस्मिञ्हि पदे एकमेव चित्तं मिननट्ठेन मनो, विजाननट्ठेन विञ्ञाणं, सभावट्ठेन निस्सत्तट्ठेन वा धातूति तीहि नामेहि वुत्तं. इति इमस्मिं फस्सपञ्चमके फस्सो ताव यस्मा फस्सो एव, न तज्जामनोविञ्ञाणधातुसम्फस्सजो, चित्तञ्च यस्मा तज्जामनोविञ्ञाणधातु एव, तस्मा इमस्मिं पदद्वये ‘तज्जामनोविञ्ञाणधातुसम्फस्सजा’ति पञ्ञत्ति न आरोपिता. वितक्कपदादीसु पन लब्भमानापि इध पच्छिन्नत्ता न उद्धटा.

इमेसञ्च पन फस्सपञ्चमकानं धम्मानं पाटियेक्कं पाटियेक्कं विनिब्भोगं कत्वा पञ्ञत्तिं उद्धरमानेन भगवता दुक्करं कतं. नानाउदकानञ्हि नानातेलानं वा एकभाजने पक्खिपित्वा दिवसं निम्मथितानं वण्ण गन्धरसानं नानताय दिस्वा वा घायित्वा वा सायित्वा वा नानाकरणं सक्का भवेय्य ञातुं. एवं सन्तेपि तं दुक्करन्ति वुत्तं. सम्मासम्बुद्धेन पन इमेसं अरूपीनं चित्तचेतसिकानं धम्मानं एकारम्मणे पवत्तमानानं पाटियेक्कं पाटियेक्कं विनिब्भोगं कत्वा पञ्ञत्तिं उद्धरमानेन अतिदुक्करं कतं. तेनाह आयस्मा नागसेनत्थेरो

‘‘दुक्करं, महाराज, भगवता कतन्ति. ‘किं, भन्ते नागसेन, भगवता दुक्करं कत’न्ति. ‘दुक्करं, महाराज, भगवता कतं, यं इमेसं अरूपीनं चित्तचेतसिकानं धम्मानं एकारम्मणे पवत्तमानानं ववत्थानं अक्खातं – अयं फस्सो, अयं वेदना, अयं सञ्ञा, अयं चेतना, इदं चित्त’न्ति. ‘ओपम्मं, भन्ते, करोही’ति. ‘यथा, महाराज, कोचिदेव पुरिसो नावाय समुद्दं अज्झोगाहेत्वा हत्थपुटेन उदकं गहेत्वा जिव्हाय सायित्वा जानेय्य नु खो, महाराज, सो पुरिसो – इदं गङ्गाय उदकं, इदं यमुनाय उदकं, इदं अचिरवतिया उदकं, इदं सरभुया उदकं, इदं महिया उदक’न्ति? ‘दुक्करं, भन्ते, जानितु’न्ति. ‘ततो दुक्करतरं खो, महाराज, भगवता कतं यं इमेसं अरूपीनं चित्तचेतसिकानं धम्मानं…पे… इदं चित्त’’’न्ति (मि. प. २.७.१६).

. वितक्कनिद्देसे तक्कनवसेन तक्को. तस्स तित्तकं तक्केसि कुम्भं तक्केसि सकटं तक्केसि योजनं तक्केसि अद्धयोजनं तक्केसीति एवं तक्कनवसेन पवत्ति वेदितब्बा. इदं तक्कस्स सभावपदं. वितक्कनवसेन वितक्को. बलवतरतक्कस्सेतं नामं. सुट्ठु कप्पनवसेन सङ्कप्पो. एकग्गं चित्तं आरम्मणे अप्पेतीति अप्पना. दुतियपदं उपसग्गवसेन वड्ढितं. बलवतरा वा अप्पना ब्यप्पना. आरम्मणे चित्तं अभिनिरोपेति पतिट्ठापेतीति चेतसो अभिनिरोपना. याथावताय निय्यानिकताय च कुसलभावप्पत्तो पसत्थो सङ्कप्पोति सम्मासङ्कप्पो.

. विचारनिद्देसे आरम्मणे चरणकवसेन चारो. इदमस्स सभावपदं. विचरणवसेन विचारो. अनुगन्त्वा विचरणवसेन अनुविचारो. उपगन्त्वा विचरणवसेन उपविचारोति. उपसग्गवसेन वा पदानि वड्ढितानि. आरम्मणे चित्तं, सरं विय जियाय, अनुसन्दहित्वा ठपनतो चित्तस्स अनुसन्धानता. आरम्मणं अनुपेक्खमानो विय तिट्ठतीति अनुपेक्खनता. विचरणवसेन वा उपेक्खनता अनुपेक्खनता.

. पीतिनिद्देसे पीतीति सभावपदं. पमुदितस्स भावो पामोज्जं. आमोदनाकारो आमोदना. पमोदनाकारो पमोदना. यथा वा भेसज्जानं वा तेलानं वा उण्होदकसीतोदकानं वा एकतोकरणं मोदनाति वुच्चति, एवमयम्पि पीति धम्मानं एकतोकरणेन मोदना. उपसग्गवसेन पन मण्डेत्वा आमोदना पमोदनाति वुत्ता. हासेतीति हासो. पहासेतीति पहासो. हट्ठपहट्ठाकारानमेतं अधिवचनं. वित्तीति वित्तं; धनस्सेतं नामं. अयं पन सोमनस्सपच्चयत्ता वित्तिसरिक्खताय वित्ति. यथा हि धनिनो धनं पटिच्च सोमनस्सं उप्पज्जति, एवं पीतिमतोपि पीतिं पटिच्च सोमनस्सं उप्पज्जति, तस्मा वित्तीति वुत्ता. तुट्ठिसभावसण्ठिताय पीतिया एतं नामं. पीतिमा पन पुग्गलो कायचित्तानं उग्गतत्ता अब्भुग्गतत्ता उदग्गोति वुच्चति. उदग्गस्स भावो ओदग्यं. अत्तनो मनता अत्तमनता. अनभिरद्धस्स हि मनो दुक्खपदट्ठानत्ता अत्तनो मनो नाम न होति, अभिरद्धस्स पन सुखपदट्ठानत्ता अत्तनो मनो नाम होति. इति अत्तनो मनता अत्तमनता, सकमनता. सकमनस्स भावोति अत्थो. सा पन यस्मा न अञ्ञस्स कस्सचि अत्तनो मनता, चित्तस्सेव पनेसो भावो, चेतसिको धम्मो, तस्मा अत्तमनता चित्तस्साति वुत्ता.

११. एकग्गतानिद्देसे अचलभावेन आरम्मणे तिट्ठतीति ठिति. परतो पदद्वयं उपसग्गवसेन वड्ढितं. अपिच सम्पयुत्तधम्मे आरम्मणम्हि सम्पिण्डेत्वा तिट्ठतीति सण्ठिति. आरम्मणं ओगाहेत्वा अनुपविसित्वा तिट्ठतीति अवट्ठिति. कुसलपक्खस्मिञ्हि चत्तारो धम्मा आरम्मणं ओगाहन्ति – सद्धा सति समाधि पञ्ञाति. तेनेव सद्धा ओकप्पनाति वुत्ता, सति अपिलापनताति, समाधि अवट्ठितीति, पञ्ञा परियोगाहनाति. अकुसलपक्खे पन तयो धम्मा आरम्मणं ओगाहन्ति – तण्हा दिट्ठि अविज्जाति. तेनेव ते ओघाति वुत्ता. चित्तेकग्गता पनेत्थ न बलवती होति. यथा हि रजुट्ठानट्ठाने उदकेन सिञ्चित्वा सम्मट्ठे थोकमेव कालं रजो सन्निसीदति, सुक्खन्ते सुक्खन्ते पुन पकतिभावेन वुट्ठाति, एवमेव अकुसलपक्खे चित्तेकग्गता न बलवती होति. यथा पन तस्मिं ठाने घटेहि उदकं आसिञ्चित्वा कुदालेन खनित्वा आकोटनमद्दनघट्टनानि कत्वा उपलित्ते आदासे विय छाया पञ्ञायति, वस्ससतातिक्कमेपि तंमुहुत्तकतं विय होति, एवमेव कुसलपक्खे चित्तेकग्गता बलवती होति.

उद्धच्चविचिकिच्छावसेन पवत्तस्स विसाहारस्स पटिपक्खतो अविसाहारो. उद्धच्चविचिकिच्छावसेनेव गच्छन्तं चित्तं विक्खिपति नाम. अयं पन तथाविधो विक्खेपो न होतीति अविक्खेपो. उद्धच्चविचिकिच्छावसेनेव च चित्तं विसाहटं नाम होति, इतो चितो च हरीयति. अयं पन एवं अविसाहटस्स मानसस्स भावोति अविसाहटमानसता.

समथोति तिविधो समथो – चित्तसमथो, अधिकरणसमथो, सब्बसङ्खारसमथोति. तत्थ अट्ठसु समापत्तीसु चित्तेकग्गता चित्तसमथो नाम. तञ्हि आगम्म चित्तचलनं चित्तविप्फन्दितं सम्मति वूपसम्मति, तस्मा सो चित्तसमथोति वुच्चति. सम्मुखाविनयादिसत्तविधो समथो अधिकरणसमथो नाम. तञ्हि आगम्म तानि तानि अधिकरणानि सम्मन्ति वूपसम्मन्ति, तस्मा सो अधिकरणसमथोति वुच्चति. यस्मा पन सब्बे सङ्खारा निब्बानं आगम्म सम्मन्ति वूपसम्मन्ति, तस्मा तं सब्बसङ्खारसमथोति वुच्चति. इमस्मिं अत्थे चित्तसमथो अधिप्पेतो. समाधिलक्खणे इन्दट्ठं कारेतीति समाधिन्द्रियं. उद्धच्चे न कम्पतीति समाधिबलं. सम्मासमाधीति याथावसमाधि निय्यानिकसमाधि कुसलसमाधि.

१२. सद्धिन्द्रियनिद्देसे बुद्धादिगुणानं सद्दहनवसेन सद्धा. बुद्धादीनि वा रतनानि सद्दहति पत्तियायतीति सद्धा. सद्दहनाति सद्दहनाकारो. बुद्धादीनं गुणे ओगाहति, भिन्दित्वा विय अनुपविसतीति ओकप्पना. बुद्धादीनं गुणेसु एताय सत्ता अतिविय पसीदन्ति, सयं वा अभिप्पसीदतीति अभिप्पसादो. इदानि यस्मा सद्धिन्द्रियादीनं समासपदानं वसेन अञ्ञस्मिं परियाये आरद्धे आदिपदं गहेत्वाव पदभाजनं करीयति – अयं अभिधम्मे धम्मता – तस्मा पुन सद्धाति वुत्तं. यथा वा इत्थिया इन्द्रियं इत्थिन्द्रियं, न तथा इदं. इदं पन सद्धाव इन्द्रियं सद्धिन्द्रियन्ति. एवं समानाधिकरणभावञापनत्थम्पि पुन सद्धाति वुत्तं. एवं सब्बपदनिद्देसेसु आदिपदस्स पुन वचने पयोजनं वेदितब्बं. अधिमोक्खलक्खणे इन्दट्ठं कारेतीति सद्धिन्द्रियं. असद्धिये न कम्पतीति सद्धाबलं.

१३. वीरियिन्द्रियनिद्देसे चेतसिकोति इदं वीरियस्स नियमतो चेतसिकभावदीपनत्थं वुत्तं. इदञ्हि वीरियं ‘‘यदपि, भिक्खवे, कायिकं वीरियं तदपि वीरियसम्बोज्झङ्गो, यदपि चेतसिकं वीरियं तदपि वीरियसम्बोज्झङ्गोति. इतिहिदं उद्देसं गच्छती’’ति (सं. नि. ५.२३३) एवमादीसु सुत्तेसु चङ्कमादीनि करोन्तस्स उप्पन्नत्ता ‘कायिक’न्ति वुच्चमानम्पि कायविञ्ञाणं विय कायिकं नाम नत्थि, चेतसिकमेव पनेतन्ति दस्सेतुं ‘चेतसिको’ति वुत्तं. वीरियारम्भोति वीरियसङ्खातो आरम्भो. इमिना सेसारम्भे पटिक्खिपति. अयञ्हि ‘आरम्भ’-सद्दो कम्मे आपत्तियं किरियायं वीरिये हिंसाय विकोपनेति अनेकेसु अत्थेसु आगतो.

‘‘यंकिञ्चि दुक्खं सम्भोति, सब्बं आरम्भपच्चया;

आरम्भानं निरोधेन, नत्थि दुक्खस्स सम्भवो’’ति. (सु. नि. ७४९);

एत्थ हि कम्मं ‘आरम्भो’ति आगतं. ‘‘आरम्भति च विप्पटिसारी च होती’’ति (अ. नि. ५.१४२; पु. प. १९१) एत्थ आपत्ति. ‘‘महायञ्ञा महारम्भा न ते होन्ति महप्फला’’ति (अ. नि. ४.३९; सं. नि. १.१२०) एत्थ यूपुस्सापनादिकिरिया. ‘‘आरम्भथ निक्कमथ युञ्जथ बुद्धसासने’’ति (सं. नि. १.१८५) एत्थ वीरियं. ‘‘समणं गोतमं उद्दिस्स पाणं आरभन्ती’’ति (म. नि. २.५१-५२) एत्थ हिंसा. ‘‘बीजगामभूतगामसमारम्भा पटिविरतो होती’’ति (दी. नि. १.१०; म. नि. १.२९३) एत्थ छेदनभञ्जनादिकं विकोपनं. इध पन वीरियमेव अधिप्पेतं. तेनाह – ‘वीरियारम्भोति वीरियसङ्खातो आरम्भो’ति. वीरियञ्हि आरम्भनकवसेन आरम्भोति वुच्चति. इदमस्स सभावपदं. कोसज्जतो निक्खमनवसेन निक्कमो. परं परं ठानं अक्कमनवसेन परक्कमो. उग्गन्त्वा यमनवसेन उय्यामो. ब्यायमनवसेन वायामो. उस्साहनवसेन उस्साहो. अधिमत्तुस्साहनवसेन उस्सोळ्ही. थिरभावट्ठेन थामो. चित्तचेतसिकानं धारणवसेन अविच्छेदतो वा पवत्तनवसेन कुसलसन्तानं धारेतीति धिति.

अपरो नयो – निक्कमो चेसो कामानं पनुदनाय, परक्कमो चेसो बन्धनच्छेदाय, उय्यामो चेसो ओघनित्थरणाय, वायामो चेसो पारङ्गमनट्ठेन, उस्साहो चेसो पुब्बङ्गमट्ठेन, उस्सोळ्ही चेसो अधिमत्तट्ठेन, थामो चेसो पलिघुग्घाटनताय, धिति चेसो अवट्ठितिकारितायाति.

‘‘कामं तचो च न्हारु च अट्ठि च अवसिस्सतू’’ति (म. नि. २.१८४; सं. नि. २.२२, २३७; अ. नि. २.५; महानि. १९६; चूळनि. खग्गविसाणसुत्तनिद्देस १५४) एवं पवत्तिकाले असिथिलपरक्कमवसेन असिथिलपरक्कमता; थिरपरक्कमो, दळ्हपरक्कमोति अत्थो. यस्मा पनेतं वीरियं कुसलकम्मकरणट्ठाने छन्दं न निक्खिपति, धुरं न निक्खिपति, न ओतारेति, न विस्सज्जेति, अनोसक्कितमानसतं आवहति, तस्मा अनिक्खित्तछन्दता अनिक्खित्तधुरताति वुत्तं. यथा पन तज्जातिके उदकसम्भिन्नट्ठाने धुरवाहगोणं गण्हथाति वदन्ति, सो जण्णुना भूमिं उप्पीळेत्वापि धुरं वहति, भूमियं पतितुं न देति, एवमेव वीरियं कुसलकम्मकरणट्ठाने धुरं उक्खिपति पग्गण्हाति, तस्मा धुरसम्पग्गाहोति वुत्तं. पग्गहलक्खणे इन्दट्ठं कारेतीति वीरियिन्द्रियं. कोसज्जे न कम्पतीति वीरियबलं. याथावनिय्यानिककुसलवायामताय सम्मावायामो.

१४. सतिन्द्रियनिद्देसे सरणकवसेन सति. इदं सतिया सभावपदं. पुनप्पुनं सरणतो अनुस्सरणवसेन अनुस्सति. अभिमुखं गन्त्वा विय सरणतो पटिसरणवसेन पटिस्सति. उपसग्गवसेन वा वड्ढितमत्तमेतं. सरणाकारो सरणता. यस्मा पन सरणताति तिण्णं सरणानम्पि नामं, तस्मा तं पटिसेधेतुं पुन सतिग्गहणं कतं. सतिसङ्खाता सरणताति अयञ्हेत्थ अत्थो. सुतपरियत्तस्स धारणभावतो धारणता. अनुपविसनसङ्खातेन ओगाहनट्ठेन अपिलापनभावो अपिलापनता. यथा हि लाबुकटाहादीनि उदके प्लवन्ति, न अनुपविसन्ति, न तथा आरम्मणे सति. आरम्मणञ्हेसा अनुपविसति, तस्मा अपिलापनताति वुत्ता. चिरकतचिरभासितानं असम्मुस्सनभावतो असम्मुस्सनता. उपट्ठानलक्खणे जोतनलक्खणे च इन्दट्ठं कारेतीति इन्द्रियं. सतिसङ्खातं इन्द्रियं सतिन्द्रियं. पमादे न कम्पतीति सतिबलं. याथावसति निय्यानिकसति कुसलसतीति सम्मासति.

१६. पञ्ञिन्द्रियनिद्देसे तस्स तस्स अत्थस्स पाकटकरणसङ्खातेन पञ्ञापनट्ठेन पञ्ञा. तेन तेन वा अनिच्चादिना पकारेन धम्मे जानातीतिपि पञ्ञा. इदमस्सा सभावपदं. पजाननाकारो पजानना. अनिच्चादीनि विचिनातीति विचयो. पविचयोति उपसग्गेन पदं वड्ढितं. चतुसच्चधम्मे विचिनातीति धम्मविचयो. अनिच्चादीनं सल्लक्खणवसेन सल्लक्खणा. सायेव पुन उपसग्गनानत्तेन उपलक्खणा पच्चुपलक्खणाति वुत्ता. पण्डितस्स भावो पण्डिच्चं. कुसलस्स भावो कोसल्लं. निपुणस्स भावो नेपुञ्ञं. अनिच्चादीनं विभावनवसेन वेभब्या. अनिच्चादीनं चिन्तनकवसेन चिन्ता. यस्स वा उप्पज्जति तं अनिच्चादीनि चिन्तापेतीतिपि चिन्ता. अनिच्चादीनि उपपरिक्खतीति उपपरिक्खा. भूरीति पथविया नामं. अयम्पि सण्हट्ठेन वित्थटट्ठेन च भूरी वियाति भूरी. तेन वुत्तं – ‘‘भूरी वुच्चति पथवी. ताय पथवीसमाय वित्थटाय विपुलाय पञ्ञाय समन्नागतोति भूरिपञ्ञोति (महानि. २७). अपिच पञ्ञाय एतं अधिवचनं भूरी’’ति. भूते अत्थे रमतीतिपि भूरी. असनि विय सिलुच्चये किलेसे मेधति हिंसतीति मेधा. खिप्पं गहणधारणट्ठेन वा मेधा. यस्स उप्पज्जति तं अत्तहितपटिपत्तियं सम्पयुत्तधम्मे च याथावलक्खणपटिवेधे परिनेतीति परिणायिका. अनिच्चादिवसेन धम्मे विपस्सतीति विपस्सना. सम्मा पकारेहि अनिच्चादीनि जानातीति सम्पजञ्ञं. उप्पथपटिपन्ने सिन्धवे वीथिआरोपनत्थं पतोदो विय उप्पथे धावनकं कूटचित्तं वीथिआरोपनत्थं विज्झतीति पतोदो विय पतोदो. दस्सनलक्खणे इन्दट्ठं कारेतीति इन्द्रियं. पञ्ञासङ्खातं इन्द्रियं पञ्ञिन्द्रियं. अविज्जाय न कम्पतीति पञ्ञाबलं. किलेसच्छेदनट्ठेन पञ्ञाव सत्थं पञ्ञासत्थं. अच्चुग्गतट्ठेन पञ्ञाव पासादो पञ्ञापासादो.

आलोकनट्ठेन पञ्ञाव आलोको पञ्ञाआलोको. ओभासनट्ठेन पञ्ञाव ओभासो पञ्ञाओभासो. पज्जोतनट्ठेन पञ्ञाव पज्जोतो पञ्ञापज्जोतो. पञ्ञवतो हि एकपल्लङ्केन निसिन्नस्स दससहस्सिलोकधातु एकालोका एकोभासा एकपज्जोता होति, तेनेतं वुत्तं. इमेसु पन तीसु पदेसु एकपदेनपि एतस्मिं अत्थे सिद्धे, यानि पनेतानि ‘‘चत्तारोमे, भिक्खवे, आलोका. कतमे चत्तारो? चन्दालोको सूरियालोको अग्यालोको पञ्ञालोको. इमे खो, भिक्खवे, चत्तारो आलोका. एतदग्गं, भिक्खवे, इमेसं चतुन्नं आलोकानं यदिदं पञ्ञालोको’’. तथा ‘‘चत्तारोमे, भिक्खवे, ओभासा…पे… चत्तारोमे, भिक्खवे, पज्जोता’’ति (अ. नि. ४.१४४) सत्तानं अज्झासयवसेन सुत्तानि देसितानि, तदनुरूपेनेव इधापि देसना कता. अत्थो हि अनेकेहि आकारेहि विभज्जमानो सुविभत्तो होति. अञ्ञथा च अञ्ञो बुज्झति, अञ्ञथा च अञ्ञोति.

रतिकरणट्ठेन पन रतिदायकट्ठेन रतिजनकट्ठेन चित्तीकतट्ठेन दुल्लभपातुभावट्ठेन अतुलट्ठेन अनोमसत्तपरिभोगट्ठेन च पञ्ञाव रतनं पञ्ञारतनं. न तेन सत्ता मुय्हन्ति, सयं वा आरम्मणे न मुय्हतीति अमोहो. धम्मविचयपदं वुत्तत्थमेव. कस्मा पनेतं पुन वुत्तन्ति? अमोहस्स मोहपटिपक्खभावदीपनत्थं. तेनेतं दीपेति – य्वायं अमोहो सो न केवलं मोहतो अञ्ञो धम्मो, मोहस्स पन पटिपक्खो, धम्मविचयसङ्खातो अमोहो नाम इध अधिप्पेतोति. सम्मादिट्ठीति याथावनिय्यानिककुसलदिट्ठि.

१९. जीवितिन्द्रियनिद्देसे यो तेसं अरूपीनं धम्मानं आयूति तेसं सम्पयुत्तकानं अरूपधम्मानं यो आयापनट्ठेन आयु, तस्मिञ्हि सति अरूपधम्मा अयन्ति गच्छन्ति पवत्तन्ति, तस्मा आयूति वुच्चति. इदमस्स सभावपदं. यस्मा पनेते धम्मा आयुस्मिंयेव सति तिट्ठन्ति यपेन्ति यापेन्ति इरियन्ति वत्तन्ति पालयन्ति, तस्मा ठितीतिआदीनि वुत्तानि. वचनत्थो पनेत्थ – एताय तिट्ठन्तीति ठिति. यपेन्तीति यपना. तथा यापना. एवं बुज्झन्तानं पन वसेन पुरिमपदे रस्सत्तं कतं. एताय इरियन्तीति इरियना. वत्तन्तीति वत्तना. पालयन्तीति पालना. जीवन्ति एतेनाति जीवितं. अनुपालनलक्खणे इन्दट्ठं कारेतीति जीवितिन्द्रियं.

३०. हिरिबलनिद्देसे यं तस्मिं समयेति येन धम्मेन तस्मिं समये. लिङ्गविपल्लासं वा कत्वा यो धम्मो तस्मिं समयेतिपि अत्थो वेदितब्बो. हिरियितब्बेनाति उपयोगत्थे करणवचनं. हिरियितब्बयुत्तकं कायदुच्चरितादिधम्मं हिरियति जिगुच्छतीति अत्थो. पापकानन्ति लामकानं. अकुसलानं धम्मानन्ति अकोसल्लसम्भूतानं धम्मानं. समापत्तियाति इदम्पि उपयोगत्थे करणवचनं. तेसं धम्मानं समापत्तिं पटिलाभं समङ्गीभावं हिरियति जिगुच्छतीति अत्थो.

३१. ओत्तप्पबलनिद्देसे ओत्तप्पितब्बेनाति हेत्वत्थे करणवचनं. ओत्तप्पितब्बयुत्तकेन ओत्तप्पस्स हेतुभूतेन कायदुच्चरितादिना वुत्तप्पकाराय च समापत्तिया ओत्तप्पस्स हेतुभूताय ओत्तप्पति, भायतीति अत्थो.

३२. अलोभनिद्देसे अलुब्भनकवसेन अलोभो. न लुब्भतीतिपि अलोभो. इदमस्स सभावपदं. अलुब्भनाति अलुब्भनाकारो. लोभसमङ्गी पुग्गलो लुब्भितो नाम. न लुब्भितो अलुब्भितो. अलुब्भितस्स भावो अलुब्भितत्तं. सारागपटिपक्खतो न सारागोति असारागो. असारज्जनाति असारज्जनाकारो. असारज्जितस्स भावो असारज्जितत्तं. न अभिज्झायतीति अनभिज्झा. अलोभो कुसलमूलन्ति अलोभसङ्खातं कुसलमूलं. अलोभो हि कुसलानं धम्मानं मूलं पच्चयट्ठेनाति कुसलमूलं. कुसलञ्च तं पच्चयट्ठेन मूलञ्चातिपि कुसलमूलं.

३३. अदोसनिद्देसे अदुस्सनकवसेन अदोसो. न दुस्सतीतिपि अदोसो. इदमस्स सभावपदं. अदुस्सनाति अदुस्सनाकारो. अदुस्सितस्स भावो अदुस्सितत्तं. ब्यापादपटिपक्खतो न ब्यापादोति अब्यापादो. कोधदुक्खपटिपक्खतो न ब्यापज्जोति अब्यापज्जो. अदोससङ्खातं कुसलमूलं अदोसो कुसलमूलं. तं वुत्तत्थमेव.

४०-४१. कायपस्सद्धिनिद्देसादीसु यस्मा कायोति तयो खन्धा अधिप्पेता, तस्मा वेदनाक्खन्धस्सातिआदि वुत्तं. पस्सम्भन्ति एताय ते धम्मा, विगतदरथा भवन्ति, समस्सासप्पत्ताति पस्सद्धि. दुतियपदं उपसग्गवसेन वड्ढितं. पस्सम्भनाति पस्सम्भनाकारो. दुतियपदं उपसग्गवसेन वड्ढितं. पस्सद्धिसमङ्गिताय पटिप्पस्सम्भितस्स खन्धत्तयस्स भावो पटिप्पस्सम्भितत्तं. सब्बपदेहिपि तिण्णं खन्धानं किलेसदरथपटिप्पस्सद्धि एव कथिता. दुतियनयेन विञ्ञाणक्खन्धस्स दरथपटिप्पस्सद्धि कथिता.

४२-४३. लहुताति लहुताकारो. लहुपरिणामताति लहुपरिणामो एतेसं धम्मानन्ति लहुपरिणामा; तेसं भावो लहुपरिणामता; सीघं सीघं परिवत्तनसमत्थताति वुत्तं होति. अदन्धनताति गरुभावपटिक्खेपवचनमेतं; अभारियताति अत्थो. अवित्थनताति मानादिकिलेसभारस्स अभावेन अथद्धता. एवं पठमेन तिण्णं खन्धानं लहुताकारो कथितो. दुतियेन विञ्ञाणक्खन्धस्स लहुताकारो कथितो.

४४-४५. मुदुताति मुदुभावो. मद्दवताति मद्दवं वुच्चति सिनिद्धं, मट्ठं; मद्दवस्स भावो मद्दवता. अकक्खळताति अकक्खळभावो. अकथिनताति अकथिनभावो. इधापि पुरिमनयेन तिण्णं खन्धानं, पच्छिमनयेन विञ्ञाणक्खन्धस्स मुदुताकारोव कथितो.

४६-४७. कम्मञ्ञताति कम्मनि साधुता; कुसलकिरियाय विनियोगक्खमताति अत्थो. सेसपदद्वयं ब्यञ्जनवसेन वड्ढितं. पदद्वयेनापि हि पुरिमनयेन तिण्णं खन्धानं, पच्छिमनयेन विञ्ञाणक्खन्धस्स कम्मनियाकारोव कथितो.

४८-४९. पगुणताति पगुणभावो, अनातुरता निग्गिलानताति अत्थो. सेसपदद्वयं ब्यञ्जनवसेन वड्ढितं. इधापि पुरिमनयेन तिण्णं खन्धानं, पच्छिमनयेन विञ्ञाणक्खन्धस्स निग्गिलानाकारोव कथितो.

५०-५१. उजुकताति उजुकभावो, उजुकेनाकारेन पवत्तनताति अत्थो. उजुकस्स खन्धत्तयस्स विञ्ञाणक्खन्धस्स च भावो उजुकता. अजिम्हताति गोमुत्तवङ्कभावपटिक्खेपो. अवङ्कताति चन्दलेखावङ्कभावपटिक्खेपो. अकुटिलताति नङ्गलकोटिवङ्कभावपटिक्खेपो.

यो हि पापं कत्वाव ‘न करोमी’ति भासति, सो गन्त्वा पच्चोसक्कनताय ‘गोमुत्तवङ्को’ नाम होति. यो पापं करोन्तोव ‘भायामहं पापस्सा’ति भासति, सो येभुय्येन कुटिलताय ‘चन्दलेखावङ्को’ नाम होति. यो पापं करोन्तोव ‘को पापस्स न भायेय्या’ति भासति, सो नातिकुटिलताय ‘नङ्गलकोटिवङ्को’ नाम होति. यस्स वा तीणिपि कम्मद्वारानि असुद्धानि, सो ‘गोमुत्तवङ्को’ नाम होति. यस्स यानि कानिचि द्वे, सो ‘चन्दलेखावङ्को’ नाम. यस्स यंकिञ्चि एकं, सो ‘नङ्गलकोटिवङ्को नाम.

दीघभाणका पनाहु – एकच्चो भिक्खु सब्बवये एकवीसतिया अनेसनासु, छसु च अगोचरेसु चरति, अयं ‘गोमुत्तवङ्को’ नाम. एको पठमवये चतुपारिसुद्धिसीलं परिपूरेति, लज्जी कुक्कुच्चको सिक्खाकामो होति, मज्झिमवयपच्छिमवयेसु पुरिमसदिसो, अयं ‘चन्दलेखावङ्को’ नाम. एको पठमवये मज्झिमवयेपि चतुपारिसुद्धिसीलं पूरेति, लज्जी कुक्कुच्चको सिक्खाकामो होति, पच्छिमवये पुरिमसदिसो. अयं ‘नङ्गलकोटिवङ्को’ नाम.

तस्स किलेसवसेन एवं वङ्कस्स पुग्गलस्स भावो जिम्हता वङ्कता कुटिलताति वुच्चति. तासं पटिक्खेपवसेन अजिम्हतादिका वुत्ता. खन्धाधिट्ठानाव देसना कता. खन्धानञ्हि एता अजिम्हतादिका, नो पुग्गलस्साति. एवं सब्बेहिपि इमेहि पदेहि पुरिमनयेन तिण्णं खन्धानं, पच्छिमनयेन विञ्ञाणक्खन्धस्साति अरूपीनं धम्मानं निक्किलेसताय उजुताकारोव कथितोति वेदितब्बो.

इदानि य्वायं येवापनाति अप्पनावारो वुत्तो, तेन धम्मुद्देसवारे दस्सितानं ‘येवापनकानं’येव सङ्खेपतो निद्देसो कथितो होतीति.

निद्देसवारकथा निट्ठिता.

एत्तावता पुच्छा समयनिद्देसो धम्मुद्देसो अप्पनाति उद्देसवारे चतूहि परिच्छेदेहि, पुच्छा समयनिद्देसो धम्मुद्देसो अप्पनाति निद्देसवारे चतूहि परिच्छेदेहीति अट्ठपरिच्छेदपटिमण्डितो धम्मववत्थानवारो निट्ठितोव होति.

कोट्ठासवारो

५८-१२०. इदानि तस्मिं खो पन समये चत्तारो खन्धा होन्तीति सङ्गहवारो आरद्धो. सो उद्देसनिद्देसपटिनिद्देसानं वसेन तिविधो होति. तत्थ ‘तस्मिं खो पन समये चत्तारो खन्धा’ति एवमादिको उद्देसो. कतमे तस्मिं समये चत्तारो खन्धा’तिआदिको निद्देसो. कतमो तस्मिं समये वेदनाक्खन्धोतिआदिको पटिनिद्देसोति वेदितब्बो.

तत्थ उद्देसवारे चत्तारो खन्धातिआदयो तेवीसति कोट्ठासा होन्ति. तेसं एवमत्थो वेदितब्बो – यस्मिं समये कामावचरं पठमं महाकुसलचित्तं उप्पज्जति, ये तस्मिं समये चित्तङ्गवसेन उप्पन्ना, ठपेत्वा येवापनके, पाळिआरुळ्हा अतिरेकपण्णासधम्मा, ते सब्बेपि सङ्गय्हमाना रासट्ठेन चत्तारोव खन्धा होन्ति. हेट्ठा वुत्तेन आयतनट्ठेन द्वे आयतनानि होन्ति. सभावट्ठेन सुञ्ञतट्ठेन निस्सत्तट्ठेन द्वेव धातुयो होन्ति. पच्चयसङ्खातेन आहारट्ठेन तयोवेत्थ धम्मा आहारा होन्ति. अवसेसा नो आहारा.

‘किं पनेते अञ्ञमञ्ञं वा तंसमुट्ठानरूपस्स वा पच्चया न होन्ती’ति? ‘नो न होन्ति. इमे पन तथा च होन्ति, अञ्ञथा चाति समानेपि पच्चयत्ते अतिरेकपच्चया होन्ति, तस्मा आहाराति वुत्ता. कथं? एतेसु हि फस्साहारो, येसं धम्मानं अवसेसा चित्तचेतसिका पच्चया होन्ति, तेसञ्च पच्चयो होति, तिस्सो च वेदना आहरति. मनोसञ्चेतनाहारो तेसञ्च पच्चयो होति तयो च भवे आहरति. विञ्ञाणाहारो तेसञ्च पच्चयो होति पटिसन्धिनामरूपञ्च आहरती’ति. ‘ननु च सो विपाकोव इदं पन कुसलविञ्ञाण’न्ति? ‘किञ्चापि कुसलविञ्ञाणं, तंसरिक्खताय पन विञ्ञाणाहारो’त्वेव वुत्तं. उपत्थम्भकट्ठेन वा इमे तयो आहाराति वुत्ता. इमे हि सम्पयुत्तधम्मानं, कबळीकाराहारो विय रूपकायस्स, उपत्थम्भकपच्चया होन्ति. तेनेव वुत्तं – ‘‘अरूपिनो आहारा सम्पयुत्तकानं धम्मानं तंसमुट्ठानानञ्च रूपानं आहारपच्चयेन पच्चयो’’ति (पट्ठा. १.१.१५).

अपरो नयो – अज्झत्तिकसन्ततिया विसेसपच्चयत्ता कबळीकाराहारो च इमे च तयो धम्मा आहाराति वुत्ता. विसेसपच्चयो हि कबळीकाराहारभक्खानं सत्तानं रूपकायस्स कबळीकारो आहारो; नामकाये वेदनाय फस्सो, विञ्ञाणस्स मनोसञ्चेतना, नामरूपस्स विञ्ञाणं. यथाह –

‘‘सेय्यथापि, भिक्खवे, अयं कायो आहारट्ठितिको, आहारं पटिच्च तिट्ठति, अनाहारो नो तिट्ठति’’ (सं. नि. ५.१८३). तथा फस्सपच्चया वेदना, सङ्खारपच्चया विञ्ञाणं, विञ्ञाणपच्चया नामरूपन्ति (सं. नि. २.१).

अधिपतियट्ठेन पन अट्ठेव धम्मा इन्द्रियानि होन्ति, न अवसेसा. तेन वुत्तं – अट्ठिन्द्रियानि होन्तीति. उपनिज्झायनट्ठेन पञ्चेव धम्मा झानङ्गानि होन्ति. तेन वुत्तं – पञ्चङ्गिकं झानं होतीति.

निय्यानट्ठेन च हेत्वट्ठेन च पञ्चेव धम्मा मग्गङ्गानि होन्ति. तेन वुत्तं – पञ्चङ्गिको मग्गो होतीति. किञ्चापि हि अट्ठङ्गिको अरियमग्गो, लोकियचित्ते पन एकक्खणे तिस्सो विरतियो न लब्भन्ति, तस्मा पञ्चङ्गिकोति वुत्तो. ‘ननु च ‘‘यथागतमग्गोति खो, भिक्खु, अरियस्सेतं अट्ठङ्गिकस्स मग्गस्स अधिवचन’’न्ति (सं. नि. ४.२४५) इमस्मिं सुत्ते ‘यथेव लोकुत्तरमग्गो अट्ठङ्गिको, पुब्बभागविपस्सनामग्गोपि तथेव अट्ठङ्गिको’ति यथागतवचनेन इमस्सत्थस्स दीपितत्ता, लोकियमग्गेनापि अट्ठङ्गिकेन भवितब्बन्ति? न भवितब्बं. अयञ्हि सुत्तन्तिकदेसना नाम परियायदेसना. तेनाह – ‘‘पुब्बेव खो पनस्स कायकम्मं वचीकम्मं आजीवो सुपरिसुद्धो होती’’ति (म. नि. ३.४३१). अयं पन निप्परियायदेसना. लोकियचित्तस्मिञ्हि तिस्सो विरतियो एकक्खणे न लब्भन्ति, तस्मा ‘पञ्चङ्गिको’व वुत्तोति.

अकम्पियट्ठेन पन सत्तेव धम्मा बलानि होन्ति. मूलट्ठेन तयोव धम्मा हेतू. फुसनट्ठेन एकोव धम्मो फस्सो. वेदयितट्ठेन एकोव धम्मो वेदना. सञ्जाननट्ठेन एकोव धम्मो सञ्ञा. चेतयनट्ठेन एकोव धम्मो चेतना. चित्तविचित्तट्ठेन एकोव धम्मो चित्तं. रासट्ठेन चेव वेदयितट्ठेन च एकोव धम्मो वेदनाक्खन्धो. रासट्ठेन च सञ्जाननट्ठेन च एकोव धम्मो सञ्ञाक्खन्धो. रासट्ठेन च अभिसङ्खरणट्ठेन च एकोव धम्मो सङ्खारक्खन्धो. रासट्ठेन च चित्तविचित्तट्ठेन च एकोव धम्मो विञ्ञाणक्खन्धो. विजाननट्ठेन चेव हेट्ठा वुत्तआयतनट्ठेन च एकमेव मनायतनं. विजाननट्ठेन च अधिपतियट्ठेन च एकमेव मनिन्द्रियं. विजाननट्ठेन च सभावसुञ्ञतनिस्सत्तट्ठेन च एकोव धम्मो मनोविञ्ञाणधातु नाम होति, न अवसेसा. ठपेत्वा पन चित्तं, यथावुत्तेन अत्थेन अवसेसा सब्बेपि धम्मा एकं धम्मायतनमेव, एका च धम्मधातुयेव होतीति.

ये वा पन तस्मिं समयेति इमिना पन अप्पनावारेन इधापि हेट्ठा वुत्ता येवापनकाव सङ्गहिता. यथा च इध एवं सब्बत्थ. इतो परञ्हि एत्तकम्पि न विचारयिस्साम. निद्देसपटिनिद्देसवारेसु हेट्ठा वुत्तनयेनेव अत्थो वेदितब्बोति.

सङ्गहवारो निट्ठितो.

कोट्ठासवारोतिपि एतस्सेव नामं.

सुञ्ञतवारो

१२१-१४५. इदानि तस्मिं खो पन समये धम्मा होन्तीति सुञ्ञतवारो आरद्धो. सो उद्देसनिद्देसवसेन द्विधा ववत्थितो. तत्थ उद्देसवारे ‘धम्मा होन्ती’ति इमिना सद्धिं चतुवीसति कोट्ठासा होन्ति. सब्बकोट्ठासेसु च ‘चत्तारो द्वे तयो’ति गणनपरिच्छेदो न वुत्तो. कस्मा? सङ्गहवारे परिच्छिन्नत्ता. तत्थ परिच्छिन्नधम्मायेव हि इधापि वुत्ता. न हेत्थ सत्तो वा भावो वा अत्ता वा उपलब्भति. धम्माव एते धम्ममत्ता असारा अपरिणायकाति इमिस्सा सुञ्ञताय दीपनत्थं वुत्ता. तस्मा एवमेत्थ अत्थो वेदितब्बो – यस्मिं समये कामावचरं पठमं महाकुसलचित्तं उप्पज्जति, तस्मिं समये चित्तङ्गवसेन उप्पन्ना अतिरेकपण्णासधम्मा सभावट्ठेन धम्मा एव होन्ति. न अञ्ञो कोचि सत्तो वा भावो वा पोसो वा पुग्गलो वा होतीति. तथा रासट्ठेन खन्धाव होन्तीति. एवं पुरिमनयेनेव सब्बपदेसु अत्थयोजना वेदितब्बा. यस्मा पन झानतो अञ्ञं झानङ्गं, मग्गतो वा अञ्ञं मग्गङ्गं नत्थि, तस्मा इध ‘झानं होति, मग्गो होति’ इच्चेव वुत्तं. उपनिज्झायनट्ठेन हि झानमेव हेत्वट्ठेन मग्गोव होति. न अञ्ञो कोचि सत्तो वा भावो वाति. एवं सब्बपदेसु अत्थयोजना कातब्बा. निद्देसवारो उत्तानत्थोयेवाति.

सुञ्ञतवारो निट्ठितो.

निट्ठिता च तीहि महावारेहि मण्डेत्वा निद्दिट्ठस्स

पठमचित्तस्स अत्थवण्णना.

दुतियचित्तं

१४६. इदानि दुतियचित्तादीनि दस्सेतुं पुन ‘‘कतमे धम्मा’’तिआदि आरद्धं. तेसु सब्बेसुपि पठमचित्ते वुत्तनयेनेव तयो तयो महावारा वेदितब्बा. न केवलञ्च महावारा एव, पठमचित्ते वुत्तसदिसानं सब्बपदानं अत्थोपि वुत्तनयेनेव वेदितब्बो. इतो परम्पि अपुब्बपदवण्णनंयेव करिस्साम. इमस्मिं ताव दुतियचित्तनिद्देसे ससङ्खारेनाति इदमेव अपुब्बं. तस्सत्थो – सह सङ्खारेनाति ससङ्खारो. तेन ससङ्खारेन सप्पयोगेन सउपायेन पच्चयगणेनाति अत्थो. येन हि आरम्मणादिना पच्चयगणेन पठमं महाचित्तं उप्पज्जति, तेनेव सप्पयोगेन सउपायेन इदं उप्पज्जति.

तस्सेवं उप्पत्ति वेदितब्बा – इधेकच्चो भिक्खु विहारपच्चन्ते वसमानो चेतियङ्गणसम्मज्जनवेलाय वा थेरुपट्ठानवेलाय वा सम्पत्ताय, धम्मसवनदिवसे वा सम्पत्ते ‘मय्हं गन्त्वा पच्चागच्छतो अतिदूरं भविस्सति, न गमिस्सामी’ति चिन्तेत्वा पुन चिन्तेति – ‘भिक्खुस्स नाम चेतियङ्गणं वा थेरुपट्ठानं वा धम्मसवनं वा अगन्तुं असारुप्पं, गमिस्सामी’ति गच्छति. तस्सेवं अत्तनो पयोगेन वा, परेन वा वत्तादीनं अकरणे च आदीनवं करणे च आनिसंसं दस्सेत्वा ओवदियमानस्स, निग्गहवसेनेव वा ‘एहि, इदं करोही’ति कारियमानस्स उप्पन्नं कुसलचित्तं ससङ्खारेन पच्चयगणेन उप्पन्नं नाम होतीति.

दुतियचित्तं.

ततियचित्तं

१४७-१४८. ततिये ञाणेन विप्पयुत्तन्ति ञाणविप्पयुत्तं. इदम्पि हि आरम्मणे हट्ठपहट्ठं होति परिच्छिन्दकञाणं पनेत्थ न होति. तस्मा इदं दहरकुमारकानं भिक्खुं दिस्वा ‘अयं थेरो मय्ह’न्ति वन्दनकाले, तेनेव नयेन चेतियवन्दनधम्मसवनकालादीसु च उप्पज्जतीति वेदितब्बं. पाळियं पनेत्थ सत्तसु ठानेसु पञ्ञा परिहायति. सेसं पाकतिकमेवाति.

ततियचित्तं.

चतुत्थचित्तं

१४९. चतुत्थचित्तेपि एसेव नयो. इदं पन ससङ्खारेनाति वचनतो यदा मातापितरो दहरकुमारके सीसे गहेत्वा चेतियादीनि वन्दापेन्ति ते च अनत्थिका समानापि हट्ठपहट्ठाव वन्दन्ति. एवरूपे काले लब्भतीति वेदितब्बं.

चतुत्थचित्तं.

पञ्चमचित्तं

१५०. पञ्चमे उपेक्खासहगतन्ति उपेक्खावेदनाय सम्पयुत्तं. इदञ्हि आरम्मणे मज्झत्तं होति. परिच्छिन्दकञाणं पनेत्थ होतियेव. पाळियं पनेत्थ झानचतुक्के उपेक्खा होतीति इन्द्रियट्ठके उपेक्खिन्द्रियं होतीति वत्वा सब्बेसम्पि वेदनादिपदानं निद्देसे सातासातसुखदुक्खपटिक्खेपवसेन देसनं कत्वा अदुक्खमसुखवेदना कथिता. तस्सा मज्झत्तलक्खणे इन्दत्तकरणवसेन उपेक्खिन्द्रियभावो वेदितब्बो. पदपटिपाटिया च एकस्मिं ठाने पीति परिहीना. तस्मा चित्तङ्गवसेन पाळिआरुळ्हा पञ्चपण्णासेव धम्मा होन्ति. तेसं वसेन सब्बकोट्ठासेसु सब्बवारेसु च विनिच्छयो वेदितब्बो.

पञ्चमचित्तं.

छट्ठचित्तादि

१५६-९. छट्ठसत्तमअट्ठमानि दुतियततियचतुत्थेसु वुत्तनयेनेव वेदितब्बानि. केवलञ्हि इमेसु वेदनापरिवत्तनञ्चेव पीतिपरिहानञ्च होति. सेसं सद्धिं उप्पत्तिनयेन तादिसमेव. करुणामुदिता परिकम्मकालेपि हि इमेसं उप्पत्ति महाअट्ठकथायं अनुञ्ञाता एव. इमानि अट्ठ कामावचरकुसलचित्तानि नाम.

पुञ्ञकिरियवत्थादिकथा

तानि सब्बानिपि दसहि पुञ्ञकिरियवत्थूहि दीपेतब्बानि. कथं? दानमयं पुञ्ञकिरियवत्थु, सीलमयं… भावनामयं… अपचितिसहगतं… वेय्यावच्चसहगतं… पत्तानुप्पदानं… अब्भनुमोदनं… देसनामयं… सवनमयं… दिट्ठिजुकम्मं पुञ्ञकिरियवत्थूति इमानि दस पुञ्ञकिरियवत्थूनि नाम. तत्थ दानमेव दानमयं. पुञ्ञकिरिया च सा तेसं तेसं आनिसंसानं वत्थु चाति पुञ्ञकिरियवत्थु. सेसेसुपि एसेव नयो.

तत्थ चीवरादीसु चतूसु पच्चयेसु, रूपादीसु वा छसु आरम्मणेसु, अन्नादीसु वा दससु दानवत्थूसु, तं तं देन्तस्स तेसं तेसं उप्पादनतो पट्ठाय पुब्बभागे, परिच्चागकाले, पच्छा सोमनस्सचित्तेन अनुस्सरणकाले चाति तीसु कालेसु पवत्ता चेतना ‘दानमयं पुञ्ञकिरियवत्थु’ नाम.

पञ्चसीलं अट्ठसीलं दससीलं समादियन्तस्स, ‘पब्बजिस्सामी’ति विहारं गच्छन्तस्स, पब्बजन्तस्स, ‘मनोरथं मत्थकं पापेत्वा पब्बजितो वत’म्हि, ‘साधु साधू’ति आवज्जेन्तस्स, पातिमोक्खं संवरन्तस्स, चीवरादयो पच्चये पच्चवेक्खन्तस्स, आपाथगतेसु रूपादीसु चक्खुद्वारादीनि संवरन्तस्स, आजीवं सोधेन्तस्स च पवत्ता चेतना ‘सीलमयं पुञ्ञकिरियवत्थु’ नाम.

पटिसम्भिदायं वुत्तेन विपस्सनामग्गेन चक्खुं अनिच्चतो दुक्खतो अनत्ततो भावेन्तस्स…पे… मनं… रूपे…पे… धम्मे… चक्खुविञ्ञाणं…पे… मनोविञ्ञाणं,… चक्खुसम्फस्सं…पे… मनोसम्फस्सं, चक्खुसम्फस्सजं वेदनं…पे… मनोसम्फस्सजं वेदनं, …पे… रूपसञ्ञं…पे… जरामरणं अनिच्चतो दुक्खतो अनत्ततो भावेन्तस्स पवत्ता चेतना, अट्ठतिंसाय वा आरम्मणेसु अप्पनं अप्पत्ता सब्बापि चेतना ‘भावनामयं पुञ्ञकिरियवत्थु’ नाम.

महल्लकं पन दिस्वा पच्चुग्गमनपत्तचीवरपटिग्गहणअभिवादनमग्गसम्पदानादिवसेन ‘अपचितिसहगतं’ वेदितब्बं.

वुड्ढतरानं वत्तप्पटिपत्तिकरणवसेन गामं पिण्डाय पविट्ठं भिक्खुं दिस्वा पत्तं गहेत्वा गामे भिक्खं समादपेत्वा उपसंहरणवसेन, ‘गच्छ भिक्खूनं पत्तं आहरा’ति सुत्वा वेगेन गन्त्वा पत्ताहरणादिवसेन च कायवेय्यावटिककाले ‘वेय्यावच्चसहगतं’ वेदितब्बं.

दानं दत्वा गन्धादीहि पूजं कत्वा ‘असुकस्स नाम पत्ति होतू’ति वा, ‘सब्बसत्तानं होतू’ति वा पत्तिं ददतो ‘पत्तानुप्पदानं’ वेदितब्बं. किं पनेवं पत्तिं ददतो पुञ्ञक्खयो होतीति? न होति. यथा पन एकं दीपं जालेत्वा ततो दीपसहस्सं जालेन्तस्स पठमदीपो खीणोति न वत्तब्बो; पुरिमालोकेन पन सद्धिं पच्छिमालोको एकतो हुत्वा अतिमहा होति. एवमेव पत्तिं ददतो परिहानि नाम नत्थि. वुड्ढियेव पन होतीति वेदितब्बो.

परेहि दिन्नाय पत्तिया वा अञ्ञाय वा पुञ्ञकिरियाय ‘साधु साधू’ति अनुमोदनवसेन ‘अब्भनुमोदनं’ वेदितब्बं.

एको ‘एवं मं धम्मकथिकोति मं जानिस्सन्ती’ति इच्छाय ठत्वा लाभगरुको हुत्वा देसेति, तं न महप्फलं. एको अत्तनो पगुणं धम्मं अपच्चासीसमानो विमुत्तायतनसीसेन परेसं देसेति, इदं ‘देसनामयं पुञ्ञकिरियवत्थु’ नाम.

एको सुणन्तो ‘इति मं सद्धोति जानिस्सन्ती’ति सुणाति, तं न महप्फलं. एको ‘एवं मे महप्फलं भविस्सती’ति हितफरणेन मुदुचित्तेन धम्मं सुणाति, इदं ‘सवनमयं पुञ्ञकिरियवत्थु’ नाम.

दिट्ठिं उजुं करोन्तस्स ‘दिट्ठिजुकम्मं पुञ्ञकिरियवत्थु’ नाम. दीघभाणका पनाहु – ‘दिट्ठिजुकम्मं सब्बेसं नियमलक्खणं, यंकिञ्चि पुञ्ञं करोन्तस्स हि दिट्ठिया उजुकभावेनेव महप्फलं होती’ति.

एतेसु पन पुञ्ञकिरियवत्थूसु दानमयं ताव ‘दानं दस्सामी’ति चिन्तेन्तस्स उप्पज्जति, दानं ददतो उप्पज्जति, ‘दिन्नं मे’ति पच्चवेक्खन्तस्स उप्पज्जति. एवं पुब्बचेतनं मुञ्चनचेतनं अपरचेतनन्ति तिस्सोपि चेतना एकतो कत्वा ‘दानमयं पुञ्ञकिरियवत्थु’ नाम होति. सीलमयम्पि ‘सीलं पूरेस्सामी’ति चिन्तेन्तस्स उप्पज्जति, सीलपूरणकाले उप्पज्जति, ‘पूरितं मे’ति पच्चवेक्खन्तस्स उप्पज्जति. ता सब्बापि एकतो कत्वा ‘सीलमयं पुञ्ञकिरियवत्थु’ नाम होति…पे… दिट्ठिजुकम्मम्पि ‘दिट्ठिं उजुकं करिस्सामी’ति चिन्तेन्तस्स उप्पज्जति, दिट्ठिं उजुं करोन्तस्स उप्पज्जति, ‘दिट्ठि मे उजुका कता’ति पच्चवेक्खन्तस्स उप्पज्जति. ता सब्बापि एकतो कत्वा ‘दिट्ठिजुकम्मं पुञ्ञकिरियवत्थु’ नाम होति.

सुत्ते पन तीणियेव पुञ्ञकिरियवत्थूनि आगतानि. तेसु इतरेसम्पि सङ्गहो वेदितब्बो. अपचितिवेय्यावच्चानि हि सीलमये सङ्गहं गच्छन्ति. पत्तानुप्पदानअब्भनुमोदनानि दानमये. देसनासवनदिट्ठिजुकम्मानि भावनामये. ये पन ‘दिट्ठिजुकम्मं सब्बेसं नियमलक्खण’न्ति वदन्ति तेसं तं तीसुपि सङ्गहं गच्छति. एवमेतानि सङ्खेपतो तीणि हुत्वा वित्थारतो दस होन्ति.

तेसु ‘दानं दस्सामी’ति चिन्तेन्तो अट्ठन्नं कामावचरकुसलचित्तानं अञ्ञतरेनेव चिन्तेति; ददमानोपि तेसंयेव अञ्ञतरेन देति; ‘दानं मे दिन्न’न्ति पच्चवेक्खन्तोपि तेसंयेव अञ्ञतरेन पच्चवेक्खति. ‘सीलं पूरेस्सामी’ति चिन्तेन्तोपि तेसंयेव अञ्ञतरेन चिन्तेति; सीलं पूरेन्तोपि तेसंयेव अञ्ञतरेन पूरेति, ‘सीलं मे पूरित’न्ति पच्चवेक्खन्तोपि तेसंयेव अञ्ञतरेन पच्चवेक्खति. ‘भावनं भावेस्सामी’ति चिन्तेन्तोपि तेसंयेव अञ्ञतरेन चिन्तेति; भावेन्तोपि तेसंयेव अञ्ञतरेन भावेति; ‘भावना मे भाविता’ति पच्चवेक्खन्तोपि तेसंयेव अञ्ञतरेन पच्चवेक्खति.

‘जेट्ठापचितिकम्मं करिस्सामी’ति चिन्तेन्तोपि तेसंयेव अञ्ञतरेन चिन्तेति, करोन्तोपि तेसंयेव अञ्ञतरेन करोति, ‘कतं मे’ति पच्चवेक्खन्तोपि तेसंयेव अञ्ञतरेन पच्चवेक्खति. ‘कायवेय्यावटिककम्मं करिस्सामी’ति चिन्तेन्तोपि, करोन्तोपि, ‘कतं मे’ति पच्चवेक्खन्तोपि तेसंयेव अञ्ञतरेन पच्चवेक्खति. ‘पत्तिं दस्सामी’ति चिन्तेन्तोपि, ददन्तोपि, ‘दिन्नं मे’ति पच्चवेक्खन्तोपि, ‘पत्तिं वा सेसकुसलं वा अनुमोदिस्सामी’ति चिन्तेन्तोपि तेसंयेव अञ्ञतरेन चिन्तेति; अनुमोदन्तोपि तेसंयेव अञ्ञतरेन अनुमोदति, ‘अनुमोदितं मे’ति पच्चवेक्खन्तोपि तेसंयेव अञ्ञतरेन पच्चवेक्खति. ‘धम्मं देसेस्सामी’ति चिन्तेन्तोपि तेसंयेव अञ्ञतरेन चिन्तेति, देसेन्तोपि तेसंयेव अञ्ञतरेन देसेति, ‘देसितो मे’ति पच्चवेक्खन्तोपि तेसंयेव अञ्ञतरेन पच्चवेक्खति. ‘धम्मं सोस्सामी’ति चिन्तेन्तोपि तेसंयेव अञ्ञतरेन चिन्तेति, सुणन्तोपि तेसंयेव अञ्ञतरेन सुणाति, ‘सुतो मे’ति पच्चवेक्खन्तोपि तेसंयेव अञ्ञतरेन पच्चवेक्खति. ‘दिट्ठिं उजुकं करिस्सामी’ति चिन्तेन्तोपि तेसंयेव अञ्ञतरेन चिन्तेति, उजुं करोन्तो पन चतुन्नं ञाणसम्पयुत्तानं अञ्ञतरेन करोति, ‘दिट्ठि मे उजुका कता’ति पच्चवेक्खन्तो अट्ठन्नं अञ्ञतरेन पच्चवेक्खति.

इमस्मिं ठाने चत्तारि अनन्तानि नाम गहितानि. चत्तारि हि अनन्तानि – आकासो अनन्तो, चक्कवाळानि अनन्तानि, सत्तनिकायो अनन्तो, बुद्धञ्ञाणं अनन्तं. आकासस्स हि पुरत्थिमाय दिसाय वा पच्छिमुत्तरदक्खिणासु वा एत्तकानि वा योजनसतानि एत्तकानि वा योजनसहस्सानीति परिच्छेदो नत्थि. सिनेरुमत्तम्पि अयोकूटं पथविं द्विधा कत्वा हेट्ठा खित्तं भस्सेथेव, नो पतिट्ठं लभेथ, एवं आकासं अनन्तं नाम.

चक्कवाळानम्पि सतेहि वा सहस्सेहि वा परिच्छेदो नत्थि. सचेपि हि अकनिट्ठभवने निब्बत्ता, दळ्हथामधनुग्गहस्स लहुकेन सरेन तिरियं तालच्छायं अतिक्कमनमत्तेन कालेन चक्कवाळसतसहस्सं अतिक्कमनसमत्थेन जवेन समन्नागता चत्तारो महाब्रह्मानो ‘चक्कवाळपरियन्तं पस्सिस्सामा’ति तेन जवेन धावेय्युं, चक्कवाळपरियन्तं अदिस्वाव परिनिब्बायेय्युं, एवं चक्कवाळानि अनन्तानि नाम.

एत्तकेसु पन चक्कवाळेसु उदकट्ठकथलट्ठकसत्तानं पमाणं नत्थि. एवं सत्तनिकायो अनन्तो नाम. ततोपि बुद्धञाणं अनन्तमेव.

एवं अपरिमाणेसु चक्कवाळेसु अपरिमाणानं सत्तानं कामावचरसोमनस्ससहगतञाणसम्पयुत्तअसङ्खारिककुसलचित्तानि एकस्स बहूनि उप्पज्जन्ति. बहूनम्पि बहूनि उप्पज्जन्ति. तानि सब्बानिपि कामावचरट्ठेन सोमनस्ससहगतट्ठेन ञाणसम्पयुत्तट्ठेन असङ्खारिकट्ठेन एकत्तं गच्छन्ति. एकमेव सोमनस्ससहगतं तिहेतुकं असङ्खारिकं महाचित्तं होति. तथा ससङ्खारिकं महाचित्तं…पे… तथा उपेक्खासहगतं ञाणविप्पयुत्तं द्विहेतुकं ससङ्खारिकचित्तन्ति. एवं सब्बानिपि अपरिमाणेसु चक्कवाळेसु अपरिमाणानं सत्तानं उप्पज्जमानानि कामावचरकुसलचित्तानि सम्मासम्बुद्धो महातुलाय तुलयमानो विय, तुम्बे पक्खिपित्वा मिनमानो विय, सब्बञ्ञुतञ्ञाणेन परिच्छिन्दित्वा ‘अट्ठेवेतानी’ति सरिक्खट्ठेन अट्ठेव कोट्ठासे कत्वा दस्सेसि.

पुन इमस्मिं ठाने छब्बिधेन पुञ्ञायूहनं नाम गहितं. पुञ्ञञ्हि अत्थि सयंकारं अत्थि परंकारं, अत्थि साहत्थिकं अत्थि आणत्तिकं, अत्थि सम्पजानकतं अत्थि असम्पजानकतन्ति.

तत्थ अत्तनो धम्मताय कतं ‘सयंकारं’ नाम. परं करोन्तं दिस्वा कतं ‘परंकारं’ नाम. सहत्थेन कतं ‘साहत्थिकं’ नाम. आणापेत्वा कारितं ‘आणत्तिकं’ नाम. कम्मञ्च फलञ्च सद्दहित्वा कतं ‘सम्पजानकतं’ नाम. कम्मम्पि फलम्पि अजानित्वा कतं ‘असम्पजानकतं’ नाम. तेसु सयंकारं करोन्तोपि इमेसं अट्ठन्नं कुसलचित्तानं अञ्ञतरेनेव करोति. परंकारं करोन्तोपि, सहत्थेन करोन्तोपि, आणापेत्वा करोन्तोपि इमेसं अट्ठन्नं कुसलचित्तानं अञ्ञतरेनेव करोति. सम्पजानकरणं पन चतूहि ञाणसम्पयुत्तेहि होति. असम्पजानकरणं चतूहि ञाणविप्पयुत्तेहि.

अपरापि इमस्मिं ठाने चतस्सो दक्खिणाविसुद्धियो गहिता – पच्चयानं धम्मिकता, चेतनामहत्तं, वत्थुसम्पत्ति, गुणातिरेकताति. तत्थ धम्मेन समेन उप्पन्ना पच्चया ‘धम्मिका’ नाम. सद्दहित्वा ओकप्पेत्वा ददतो पन ‘चेतनामहत्तं’ नाम होति. खीणासवभावो ‘वत्थुसम्पत्ति’ नाम. खीणासवस्सेव निरोधा वुट्ठितभावो ‘गुणातिरेकता’ नाम. इमानि चत्तारि समोधानेत्वा दातुं सक्कोन्तस्स कामावचरं कुसलं इमस्मिंयेव अत्तभावे विपाकं देति. पुण्णकसेट्ठिकाकवलियसुमनमालाकारादीनं (ध. प. अट्ठ. २.२२५ पुण्णदासीवत्थु) (ध. प. अट्ठ. १.६७ सुमनमालाकारवत्थु) विय.

सङ्खेपतो पनेतं सब्बम्पि कामावचरकुसलचित्तं ‘चित्त’न्ति करित्वा चित्तविचित्तट्ठेन एकमेव होति. वेदनावसेन सोमनस्ससहगतं उपेक्खासहगतन्ति दुविधं होति. ञाणविभत्तिदेसनावसेन चतुब्बिधं होति. सोमनस्ससहगतं ञाणसम्पयुत्तं असङ्खारिकं महाचित्तञ्हि उपेक्खासहगतं ञाणसम्पयुत्तं असङ्खारिकं महाचित्तञ्च ञाणसम्पयुत्तट्ठेन असङ्खारिकट्ठेन च एकमेव होति. तथा ञाणसम्पयुत्तं ससङ्खारिकं, ञाणविप्पयुत्तं असङ्खारिकं, ञाणविप्पयुत्तं ससङ्खारिकञ्चाति. एवं ञाणविभत्तिदेसनावसेन चतुब्बिधे पनेतस्मिं असङ्खारससङ्खारविभत्तितो चत्तारि असङ्खारिकानि चत्तारि ससङ्खारिकानीति अट्ठेव कुसलचित्तानि होन्ति. तानि याथावतो ञत्वा भगवा सब्बञ्ञू गणीवरो मुनिसेट्ठो आचिक्खति देसेति पञ्ञपेति पट्ठपेति विवरति विभजति उत्तानीकरोतीति.

अट्ठसालिनिया धम्मसङ्गहट्ठकथाय

कामावचरकुसलनिद्देसो समत्तो.

रूपावचरकुसलवण्णना

चतुक्कनयो पठमज्झानं

१६०. इदानि रूपावचरकुसलं दस्सेतुं कतमे धम्मा कुसलातिआदि आरद्धं. तत्थ रूपूपपत्तिया मग्गं भावेतीति रूपं वुच्चति रूपभवो. उपपत्तीति निब्बत्ति जाति सञ्जाति. मग्गोति उपायो. वचनत्थो पनेत्थ – तं उपपत्तिं मग्गति गवेसति जनेति निप्फादेतीति मग्गो. इदं वुत्तं होति – येन मग्गेन रूपभवे उपपत्ति होति निब्बत्ति जाति सञ्जाति, तं मग्गं भावेतीति. किं पनेतेन नियमतो रूपभवे उपपत्ति होतीति? न होति. ‘‘समाधिं, भिक्खवे, भावेथ, समाहितो यथाभूतं पजानाति पस्सती’’ति (सं. नि. ३.५; ४.९९; ५.१०७१; नेत्ति. ४०; मि. प. २.१.१५) एवं वुत्तेन हि निब्बेधभागियेन रूपभवातिक्कमोपि होति. रूपूपपत्तिया पन इतो अञ्ञो मग्गो नाम नत्थि, तेन वुत्तं ‘रूपूपपत्तिया मग्गं भावेती’ति. अत्थतो चायं मग्गो नाम चेतनापि होति, चेतनाय सम्पयुत्तधम्मापि, तदुभयम्पि. ‘‘निरयञ्चाहं, सारिपुत्त, पजानामि निरयगामिञ्च मग्ग’’न्ति (म. नि. १.१५३) हि एत्थ चेतना मग्गो नाम.

‘‘सद्धा हिरियं कुसलञ्च दानं, धम्मा एते सप्पुरिसानुयाता;

एतञ्हि मग्गं दिवियं वदन्ति, एतेन हि गच्छति देवलोक’’न्ति. (अ. नि. ८.३२);

एत्थ चेतनासम्पयुत्तधम्मा मग्गो नाम. ‘‘अयं, भिक्खवे, मग्गो, अयं पटिपदा’’ति सङ्खारुपपत्तिसुत्तादीसु (म. नि. ३.१६१ आदयो) चेतनापि चेतनासम्पयुत्तधम्मापि मग्गो नाम. इमस्मिं पन ठाने ‘झान’न्ति वचनतो चेतनासम्पयुत्ता अधिप्पेता. यस्मा पन झानचेतना पटिसन्धिं आकड्ढति, तस्मा चेतनापि चेतनासम्पयुत्तधम्मापि वट्टन्तियेव.

भावेतीति जनेति उप्पादेति वड्ढेति. अयं ताव इध भावनाय अत्थो. अञ्ञत्थ पन उपसग्गवसेन सम्भावना परिभावना विभावनाति एवं अञ्ञथापि अत्थो होति. तत्थ ‘‘इधुदायि मम सावका अधिसीले सम्भावेन्ति – सीलवा समणो गोतमो, परमेन सीलक्खन्धेन समन्नागतो’’ति (म. नि. २.२४३) अयं सम्भावना नाम; ओकप्पनाति अत्थो. ‘‘सीलपरिभावितो समाधि महप्फलो होति महानिसंसो, समाधिपरिभाविता पञ्ञा महप्फला होति महानिसंसा, पञ्ञापरिभावितं चित्तं सम्मदेव आसवेहि विमुच्चती’’ति (दी. नि. २.१८६) अयं परिभावना नाम; वासनाति अत्थो. ‘‘इङ्घ रूपं विभावेहि, वेदनं… सञ्ञं… सङ्खारे… विञ्ञाणं विभावेही’’ति अयं विभावना नाम; अन्तरधापनाति अत्थो. ‘‘पुन चपरं, उदायि, अक्खाता मया सावकानं पटिपदा, यथापटिपन्ना मे सावका चत्तारो सतिपट्ठाने भावेन्ती’’ति (म. नि. २.२४७), अयं पन उप्पादनवड्ढनट्ठेन भावना नाम. इमस्मिम्पि ठाने अयमेव अधिप्पेता. तेन वुत्तं – ‘भावेतीति जनेति उप्पादेति वड्ढेती’ति.

कस्मा पनेत्थ, यथा कामावचरकुसलनिद्देसे धम्मपुब्बङ्गमा देसना कता तथा अकत्वा, पुग्गलपुब्बङ्गमा कताति? पटिपदाय साधेतब्बतो. इदञ्हि चतूसु पटिपदासु अञ्ञतराय साधेतब्बं; न कामावचरं विय विना पटिपदाय उप्पज्जति. पटिपदा च नामेसा पटिपन्नके सति होतीति एतमत्थं दस्सेतुं पुग्गलपुब्बङ्गमं देसनं करोन्तो ‘रूपूपपत्तिया मग्गं भावेती’ति आह.

विविच्चेव कामेहीति कामेहि विविच्चित्वा, विना हुत्वा, अपक्कमित्वा. यो पनायमेत्थ ‘एव’-कारो सो नियमत्थोति वेदितब्बो. यस्मा च नियमत्थो, तस्मा तस्मिं पठमं झानं उपसम्पज्ज विहरणसमये अविज्जमानानम्पि कामानं तस्स पठमज्झानस्स पटिपक्खभावं, कामपरिच्चागेनेव चस्स अधिगमं दीपेति. कथं? ‘विविच्चेव कामेही’ति एवञ्हि नियमे करियमाने इदं पञ्ञायति – नूनिमस्स कामा पटिपक्खभूता येसु सति इदं न पवत्तति, अन्धकारे सति पदीपोभासो विय? तेसं परिच्चागेनेव चस्स अधिगमो होति ओरिमतीरपरिच्चागेन पारिमतीरस्सेव. तस्मा नियमं करोतीति.

तत्थ सिया – ‘कस्मा पनेस पुब्बपदेयेव वुत्तो, न उत्तरपदे? किं अकुसलेहि धम्मेहि अविविच्चापि झानं उपसम्पज्ज विहरेय्या’ति? न खो पनेतं एवं दट्ठब्बं. तंनिस्सरणतो हि पुब्बपदे एस वुत्तो. कामधातुसमतिक्कमनतो हि कामरागपटिपक्खतो च इदं झानं कामानमेव निस्सरणं. यथाह – ‘‘कामानमेतं निस्सरणं यदिदं नेक्खम्म’’न्ति (इतिवु. ७२; दी. नि. ३.३५३). उत्तरपदेपि पन, यथा ‘‘इधेव, भिक्खवे, समणो, इध दुतियो समणो’’ति (म. नि. १.१३९; अ. नि. ४.२४१) एत्थ ‘एव’-कारो आनेत्वा वुच्चति, एवं वत्तब्बो. न हि सक्का इतो अञ्ञेहिपि नीवरणसङ्खातेहि अकुसलेहि धम्मेहि अविविच्च झानं उपसम्पज्ज विहरितुं, तस्मा ‘विविच्चेव कामेहि विविच्चेव अकुसलेहि धम्मेही’ति एवं पदद्वयेपि एस दट्ठब्बो. पदद्वयेपि च किञ्चापि विविच्चाति इमिना साधारणवचनेन तदङ्गविवेकादयो कायविवेकादयो च सब्बेपि विवेका सङ्गहं गच्छन्ति, तथापि कायविवेको चित्तविवेको विक्खम्भनविवेकोति तयो एव इध दट्ठब्बा.

कामेहीति इमिना पन पदेन ये च निद्देसे ‘‘कतमे वत्थुकामा? मनापिया रूपा’’तिआदिना (महानि. १) नयेन वत्थुकामा वुत्ता, ये च तत्थेव विभङ्गे च ‘‘छन्दो कामो, रागो कामो, छन्दरागो कामो; सङ्कप्पो कामो, रागो कामो, सङ्कप्परागो कामो; इमे वुच्चन्ति कामा’’ति (महानि. १; विभ. ५६४) एवं किलेसकामा वुत्ता, ते सब्बेपि सङ्गहिताइच्चेव दट्ठब्बा. एवञ्हि सति विविच्चेव कामेहीति वत्थुकामेहिपि विविच्चेवाति अत्थो युज्जति. तेन कायविवेको वुत्तो होति.

विविच्च अकुसलेहि धम्मेहीति किलेसकामेहि सब्बाकुसलेहि वा विविच्चाति अत्थो युज्जति. तेन चित्तविवेको वुत्तो होति. पुरिमेन चेत्थ वत्थुकामेहि विवेकवचनतो एव कामसुखपरिच्चागो, दुतियेन किलेसकामेहि विवेकवचनतो नेक्खम्मसुखपरिग्गहो विभावितो होति. एवं वत्थुकामकिलेसकामविवेकवचनतोयेव च एतेसं पठमेन संकिलेसवत्थुप्पहानं, दुतियेन संकिलेसप्पहानं; पठमेन लोलभावस्स हेतुपरिच्चागो, दुतियेन बालभावस्स; पठमेन च पयोगसुद्धि, दुतियेन आसयपोसनं विभावितं होतीति ञातब्बं. एस ताव नयो ‘कामेही’ति एत्थ वुत्तकामेसु वत्थुकामपक्खे.

किलेसकामपक्खे पन ‘छन्दोति च रागो’ति च एवमादीहि अनेकभेदो कामच्छन्दोयेव कामोति अधिप्पेतो. सो च अकुसलपरियापन्नोपि समानो ‘‘तत्थ कतमो कामच्छन्दो कामो’’तिआदिना नयेन विभङ्गे (विभ. ५६४) झानपटिपक्खतो विसुं वुत्तो. किलेसकामत्ता वा पुरिमपदे वुत्तो, अकुसलपरियापन्नत्ता दुतियपदे. अनेकभेदतो चस्स ‘कामतो’ति अवत्वा ‘कामेही’ति वुत्तं. अञ्ञेसम्पि च धम्मानं अकुसलभावे विज्जमाने ‘‘तत्थ कतमे अकुसला धम्मा? कामच्छन्दो’’तिआदिना नयेन विभङ्गे उपरिझानङ्गपच्चनीकपटिपक्खभावदस्सनतो नीवरणानेव वुत्तानि. नीवरणानि हि झानङ्गपच्चनीकानि. तेसं झानङ्गानेव पटिपक्खानि, विद्धंसकानि, विघातकानीति वुत्तं होति. तथा हि ‘‘समाधि कामच्छन्दस्स पटिपक्खो, पीति ब्यापादस्स, वितक्को थिनमिद्धस्स, सुखं उद्धच्चकुक्कुच्चस्स, विचारो विचिकिच्छाया’’ति पेटके वुत्तं.

एवमेत्थ ‘विविच्चेव कामेही’ति इमिना कामच्छन्दस्स विक्खम्भनविवेको वुत्तो होति. ‘विविच्च अकुसलेहि धम्मेही’ति इमिना पञ्चन्नम्पि नीवरणानं. अग्गहितग्गहणेन पन पठमेन कामच्छन्दस्स, दुतियेन सेसनीवरणानं; तथा पठमेन तीसु अकुसलमूलेसु पञ्चकामगुणभेदविसयस्स लोभस्स, दुतियेन आघातवत्थुभेदादिविसयानं दोसमोहानं. ओघादीसु वा धम्मेसु पठमेन कामोघकामयोगकामासवकामुपादानअभिज्झाकायगन्थकामरागसंयोजनानं, दुतियेन अवसेसओघयोगासवउपादानगन्थसंयोजनानं. पठमेन च तण्हाय तंसम्पयुत्तकानञ्च, दुतियेन अविज्जाय तंसम्पयुत्तकानञ्च. अपिच पठमेन लोभसम्पयुत्तअट्ठचित्तुप्पादानं, दुतियेन सेसानं चतुन्नं अकुसलचित्तुप्पादानं विक्खम्भनविवेको वुत्तो होतीति वेदितब्बो. अयं ताव ‘विविच्चेव कामेहि विविच्च अकुसलेहि धम्मेही’ति एत्थ अत्थप्पकासना.

एत्तावता च पठमस्स झानस्स पहानङ्गं दस्सेत्वा इदानि सम्पयोगङ्गं दस्सेतुं सवितक्कं सविचारन्तिआदि वुत्तं. तत्थ हेट्ठा वुत्तलक्खणादिविभागेन अप्पनासम्पयोगतो रूपावचरभावप्पत्तेन वितक्केन चेव विचारेन च सह वत्तति. रुक्खो विय पुप्फेन च फलेन चाति इदं झानं सवितक्कं सविचारन्ति वुच्चति. विभङ्गे पन ‘‘इमिना च वितक्केन इमिना च विचारेन उपेतो होति समुपेतो’’तिआदिना (विभ. ५६५) नयेन पुग्गलाधिट्ठाना देसना कता. अत्थो पन तत्रपि एवमेव दट्ठब्बो.

विवेकजन्ति – एत्थ विवित्ति विवेको. नीवरणविगमोति अत्थो. विवित्तोति वा विवेको, नीवरणविवित्तो झानसम्पयुत्तधम्मरासीति अत्थो. तस्मा विवेका, तस्मिं वा विवेके, जातन्ति विवेकजं. पीतिसुखन्ति – एत्थ पीतिसुखानि हेट्ठा पकासितानेव. तेसु पन वुत्तप्पकाराय पञ्चविधाय पीतिया या अप्पनासमाधिस्स मूलं हुत्वा वड्ढमाना समाधिसम्पयोगं गता फरणापीति – अयं इमस्मिं अत्थे अधिप्पेता पीतीति. अयञ्च पीति इदञ्च सुखं अस्स झानस्स, अस्मिं वा झाने अत्थीति इदं झानं पीतिसुखन्ति वुच्चति. अथ वा पीति च सुखञ्च पीतिसुखं, धम्मविनयादयो विय. विवेकजं पीतिसुखमस्स झानस्स, अस्मिं वा झाने, अत्थीति एवम्पि विवेकजं पीतिसुखं. यथेव हि झानं एवं पीतिसुखम्पेत्थ विवेकजमेव होति. तञ्चस्स अत्थि. तस्मा एकपदेनेव ‘विवेकजं पीतिसुख’न्ति वत्तुं युज्जति. विभङ्गे पन ‘‘इदं सुखं इमाय पीतिया सहगत’’न्तिआदिना नयेन वुत्तं. अत्थो पन तत्थापि एवमेव दट्ठब्बो.

पठमं झानन्ति – एत्थ गणनानुपुब्बता पठमं. पठमं उप्पन्नन्ति पठमं. पठमं समापज्जितब्बन्तिपि पठमं. इदं पन न एकन्तलक्खणं. चिण्णवसीभावो हि अट्ठसमापत्तिलाभी आदितो पट्ठाय मत्थकं पापेन्तोपि समापज्जितुं सक्कोति. मत्थकतो पट्ठाय आदिं पापेन्तोपि समापज्जितुं सक्कोति. अन्तरन्तरा ओक्कमन्तोपि सक्कोति. एवं पुब्बुप्पत्तियट्ठेन पन पठमं नाम होति.

झानन्ति दुविधं झानं – आरम्मणूपनिज्झानं लक्खणूपनिज्झानन्ति. तत्थ अट्ठ समापत्तियो पथविकसिणादिआरम्मणं उपनिज्झायन्तीति आरम्मणूपनिज्झानन्ति सङ्ख्यं गता. विपस्सनामग्गफलानि पन लक्खणूपनिज्झानं नाम. तत्थ विपस्सना अनिच्चादिलक्खणस्स उपनिज्झानतो लक्खणूपनिज्झानं. विपस्सनाय कतकिच्चस्स मग्गेन इज्झनतो मग्गो लक्खणूपनिज्झानं. फलं पन निरोधसच्चं तथलक्खणं उपनिज्झायतीति लक्खणूपनिज्झानं नाम. तेसु इमस्मिं अत्थे आरम्मणूपनिज्झानं अधिप्पेतं. तस्मा आरम्मणूपनिज्झानतो पच्चनीकज्झापनतो वा झानन्ति वेदितब्बं.

उपसम्पज्जाति उपगन्त्वा, पापुणित्वाति वुत्तं होति. उपसम्पादयित्वा वा निप्फादेत्वाति वुत्तं होति. विभङ्गे पन ‘‘उपसम्पज्जाति पठमस्स झानस्स लाभो पटिलाभो पत्ति सम्पत्ति फुसना सच्छिकिरिया उपसम्पदा’’ति (विभ. ५७०) वुत्तं. तस्सापि एवमेवत्थो दट्ठब्बो. विहरतीति तदनुरूपेन इरियापथविहारेन इतिवुत्तप्पकारज्झानसमङ्गी हुत्वा अत्तभावस्स इरियनं वुत्तिं पालनं यपनं यापनं चारं विहारं अभिनिप्फादेति. वुत्तञ्हेतं विभङ्गे – ‘‘विहरतीति इरियति वत्तति पालेति यपेति यापेति चरति विहरति, तेन वुच्चति विहरती’’ति (विभ. ५१२, ५७१).

पथविकसिणन्ति एत्थ पथविमण्डलम्पि सकलट्ठेन पथविकसिणन्ति वुच्चति. तं निस्साय पटिलद्धं निमित्तम्पि. पथविकसिणनिमित्ते पटिलद्धज्झानम्पि. तत्थ इमस्मिं अत्थे झानं पथवीकसिणन्ति वेदितब्बं. पथविकसिणसङ्खातं झानं उपसम्पज्ज विहरतीति अयञ्हेत्थ सङ्खेपत्थो. इमस्मिं पन पथविकसिणे परिकम्मं कत्वा चतुक्कपञ्चकज्झानानि निब्बत्तेत्वा झानपदट्ठानं विपस्सनं वड्ढेत्वा अरहत्तं पत्तुकामेन कुलपुत्तेन किं कत्तब्बन्ति? आदितो ताव पातिमोक्खसंवरइन्द्रियसंवरआजीवपारिसुद्धिपच्चयसन्निस्सितसङ्खातानि चत्तारि सीलानि विसोधेत्वा सुपरिसुद्धे सीले पतिट्ठितेन, य्वास्स आवासादीसु दससु पलिबोधेसु पलिबोधो अत्थि, तं उपच्छिन्दित्वा कम्मट्ठानदायकं कल्याणमित्तं उपसङ्कमित्वा पाळिया आगतेसु अट्ठतिंसाय कम्मट्ठानेसु अत्तनो चरियानुकूलं कम्मट्ठानं उपपरिक्खन्तेन सचस्स इदं पथविकसिणं अनुकूलं होति, इदमेव कम्मट्ठानं गहेत्वा झानभावनाय अननुरूपं विहारं पहाय अनुरूपे विहारे विहरन्तेन खुद्दकपलिबोधुपच्छेदं कत्वा कसिणपरिकम्मनिमित्तानुरक्खणसत्तअसप्पायपरिवज्जनसत्तसप्पायसेवनदसविधअप्पनाकोसल्लप्पभेदं सब्बं भावनाविधानं अपरिहापेन्तेन झानाधिगमत्थाय पटिपज्जितब्बं. अयमेत्थ सङ्खेपो. वित्थारो पन विसुद्धिमग्गे (विसुद्धि. १.५१ आदयो) वुत्तनयेनेव वेदितब्बो. यथा चेत्थ एवं इतो परेसुपि. सब्बकम्मट्ठानानञ्हि भावनाविधानं सब्बं अट्ठकथानयेन गहेत्वा विसुद्धिमग्गे वित्थारितं. किं तेन तत्थ तत्थ पुन वुत्तेनाति न नं पुन वित्थारयाम. पाळिया पन हेट्ठा अनागतं अत्थं अपरिहापेन्ता निरन्तरं अनुपदवण्णनमेव करिस्साम.

तस्मिं समयेति तस्मिं पठमज्झानं उपसम्पज्ज विहरणसमये. फस्सो होति…पे… अविक्खेपो होतीति इमे कामावचरपठमकुसलचित्ते वुत्तप्पकाराय पदपटिपाटिया छपण्णास धम्मा होन्ति. केवलञ्हि ते कामावचरा, इमे भूमन्तरवसेन महग्गता रूपावचराति अयमेत्थ विसेसो. सेसं तादिसमेव. येवापनका पनेत्थ छन्दादयो चत्तारोव लब्भन्ति. कोट्ठासवारसुञ्ञतवारा पाकतिका एवाति.

पठमं.

दुतियज्झानं

१६१-१६२. दुतियज्झाननिद्देसे वितक्कविचारानं वूपसमाति वितक्कस्स च विचारस्स चाति इमेसं द्विन्नं वूपसमा, समतिक्कमा; दुतियज्झानक्खणे अपातुभावाति वुत्तं होति. तत्थ किञ्चापि दुतियज्झाने सब्बेपि पठमज्झानधम्मा न सन्ति, अञ्ञेयेव हि पठमज्झाने फस्सादयो अञ्ञे इध, ओळारिकस्स पन ओळारिकस्स अङ्गस्स समतिक्कमा पठमज्झानतो परेसं दुतियज्झानादीनं अधिगमो होतीति दीपनत्थं वितक्कविचारानं वूपसमाति एवं वुत्तन्ति वेदितब्बं. अज्झत्तन्ति इध – नियकज्झत्तं अधिप्पेतं. विभङ्गे पन ‘‘अज्झत्तं पच्चत्त’’न्ति (विभ. ५७३) एत्तकमेव वुत्तं. यस्मा नियकज्झत्तं अधिप्पेतं, तस्मा अत्तनि जातं, अत्तनो सन्ताने निब्बत्तन्ति अयमेत्थ अत्थो.

सम्पसादनन्ति सम्पसादनं वुच्चति सद्धा. सम्पसादनयोगतो झानम्पि सम्पसादनं, नीलवण्णयोगतो नीलवत्थं विय. यस्मा वा तं झानं सम्पसादनसमन्नागतत्ता वितक्कविचारक्खोभवूपसमनेन च चेतो सम्पसादयति, तस्मापि सम्पसादनन्ति वुत्तं. इमस्मिञ्च अत्थविकप्पे ‘सम्पसादनं चेतसो’ति एवं पदसम्बन्धो वेदितब्बो. पुरिमस्मिं पन अत्थविकप्पे ‘चेतसो’ति एतं एकोदिभावेन सद्धिं योजेतब्बं.

तत्रायं अत्थयोजना – एको उदेतीति एकोदि, वितक्कविचारेहि अनज्झारुळ्हत्ता अग्गो सेट्ठो हुत्वा उदेतीति अत्थो. सेट्ठोपि हि लोके एकोति वुच्चति. वितक्कविचारविरहतो वा एको असहायो हुत्वातिपि वत्तुं वट्टति. अथ वा सम्पयुत्तधम्मे उदायतीति उदि. उट्ठापेतीति अत्थो. सेट्ठट्ठेन एको च सो उदि चाति एकोदि. समाधिस्सेतं अधिवचनं. इति इमं एकोदिं भावेति वड्ढेतीति इदं दुतियज्झानं एकोदिभावं. सो पनायं एकोदि यस्मा चेतसो, न सत्तस्स, न जीवस्स, तस्मा एतं ‘चेतसो एकोदिभाव’न्ति वुत्तं.

‘ननु चायं सद्धा पठमज्झानेपि अत्थि, अयञ्च एकोदिनामको समाधि, अथ कस्मा इदमेव सम्पसादनं चेतसो एकोदिभावञ्चाति वुत्तन्ति? वुच्चते – ‘अदुञ्हि पठमज्झानं वितक्कविचारक्खोभेन वीचितरङ्गसमाकुलमिव जलं न सुप्पसन्नं होति, तस्मा सतियापि सद्धाय सम्पसादन’न्ति न वुत्तं. न सुप्पसन्नत्ता एव चेत्थ समाधिपि न सुट्ठु पाकटो. तस्मा एकोदिभावन्तिपि न वुत्तं. इमस्मिं पन झाने वितक्कविचारपलिबोधाभावेन लद्धोकासा बलवती सद्धा, बलवसद्धासहायपटिलाभेनेव समाधिपि पाकटो. तस्मा इदमेव एवं वुत्तन्ति वेदितब्बं. विभङ्गे पन ‘‘सम्पसादनन्ति या सद्धा सद्दहना ओकप्पना अभिप्पसादो; चेतसो एकोदिभावन्ति या चित्तस्स ठिति…पे… सम्मासमाधी’’ति (विभ. ५७४-५७५) एत्तकमेव वुत्तं. एवं वुत्तेन पनेतेन सद्धिं अयं अत्थवण्णना यथा न विरुज्झति अञ्ञदत्थु संसन्दति चेव समेति च, एवं वेदितब्बा.

अवितक्कं अविचारन्ति भावनाय पहीनत्ता एतस्मिं एतस्स वा वितक्को नत्थीति अवितक्कं. इमिनाव नयेन अविचारं. विभङ्गेपि वुत्तं – ‘‘इति अयञ्च वितक्को अयञ्च विचारो सन्ता होन्ति समिता वूपसन्ता अत्थङ्गता अब्भत्थङ्गता अप्पिता ब्यप्पिता सोसिता विसोसिता ब्यन्तीकता, तेन वुच्चति अवितक्कं अविचार’’न्ति.

एत्थाह – ननु च वितक्कविचारानं वूपसमाति इमिनापि अयमत्थो सिद्धो? अथ कस्मा पुन ‘वुत्तं अवितक्कं अविचार’न्ति? वुच्चते – एवमेतं, सिद्धोवायमत्थो, न पनेतं तदत्थदीपकं. ननु अवोचुम्ह – ‘ओळारिकस्स पन ओळारिकस्स अङ्गस्स समतिक्कमा पठमज्झानतो परेसं दुतियज्झानादीनं समधिगमो होतीति दीपनत्थं वितक्कविचारानं वूपसमाति एवं वुत्त’न्ति.

अपिच वितक्कविचारानं वूपसमा इदं सम्पसादनं, न किलेसकालुसियस्स; वितक्कविचारानञ्च वूपसमा एकोदिभावं, न उपचारज्झानमिव नीवरणप्पहाना; न पठमज्झानमिव च अङ्गपातुभावाति एवं सम्पसादनएकोदिभावानं हेतुपरिदीपकमिदं वचनं. तथा वितक्कविचारानं वूपसमा इदं अवितक्कं अविचारं, न ततियचतुत्थज्झानानि विय, चक्खुविञ्ञाणादीनि विय च, अभावाति एवं अवितक्कअविचारभावस्स हेतुपरिदीपकञ्च, न वितक्कविचाराभावमत्तपरिदीपकं. वितक्कविचाराभावमत्तपरिदीपकमेव पन अवितक्कं अविचारन्ति इदं वचनं, तस्मा पुरिमं वत्वापि पुन वत्तब्बमेवाति.

समाधिजन्ति पठमज्झानसमाधितो सम्पयुत्तसमाधितो वा जातन्ति अत्थो. तत्थ किञ्चापि पठमम्पि सम्पयुत्तसमाधितो जातं, अथ खो अयमेव समाधि ‘समाधी’ति वत्तब्बतं अरहति, वितक्कविचारक्खोभविरहेन अतिविय अचलत्ता सुप्पसन्नत्ता च. तस्मा इमस्स वण्णभणनत्थं इदमेव समाधिजन्ति वुत्तं. पीतिसुखन्ति इदं वुत्तनयमेव.

दुतियन्ति गणनानुपुब्बता दुतियं. इदं दुतियं समापज्जतीतिपि दुतियं. तस्मिं समये फस्सो होतीतिआदीसु झानपञ्चके वितक्कविचारपदानि मग्गपञ्चके च सम्मासङ्कप्पपदं परिहीनं. तेसं वसेन सविभत्तिकाविभत्तिकपदविनिच्छयो वेदितब्बो. कोट्ठासवारेपि तिवङ्गिकं झानं होति, चतुरङ्गिको मग्गो होतीति आगतं. सेसं पठमज्झानसदिसमेवाति.

दुतियं.

ततियज्झानं

१६३. ततियज्झाननिद्देसे पीतिया च विरागाति विरागो नाम वुत्तप्पकाराय पीतिया जिगुच्छनं वा समतिक्कमो वा. उभिन्नं पन अन्तरा ‘च’-सद्दो सम्पिण्डनत्थो. सो वूपसमं वा सम्पिण्डेति वितक्कविचारवूपसमं वा. तत्थ यदा वूपसममेव सम्पिण्डेति तदा पीतिया विरागा च, किञ्च भिय्यो ‘वूपसमा’ चाति एवं योजना वेदितब्बा. इमिस्सा च योजनाय विरागो जिगुच्छनत्थो होति. तस्मा पीतिया जिगुच्छना च वूपसमा चाति अयमत्थो दट्ठब्बो. यदा पन वितक्कविचारानं वूपसमं सम्पिण्डेति तदा पीतिया च विरागा किञ्च भिय्यो ‘वितक्कविचारानञ्च वूपसमा’ति एवं योजना वेदितब्बा. इमिस्सा च योजनाय विरागो समतिक्कमनत्थो होति, तस्मा पीतिया च समतिक्कमा वितक्कविचारानञ्च वूपसमाति अयमत्थो दट्ठब्बो.

कामञ्चेते वितक्कविचारा दुतियज्झानेयेव वूपसन्ता, इमस्स पन झानस्स मग्गपरिदीपनत्थं वण्णभणनत्थञ्चेतं वुत्तं. वितक्कविचारानञ्च वूपसमाति हि वुत्ते इदं पञ्ञायति – नून वितक्कविचारवूपसमो मग्गो इमस्स झानस्साति? यथा च ततिये अरियमग्गे अप्पहीनानम्पि सक्कायदिट्ठादीनं ‘‘पञ्चन्नं ओरम्भागियानं संयोजनानं पहाना’’ति (म. नि. २.१३२) एवं पहानं वुच्चमानं वण्णभणनं होति, तदधिगमाय उस्सुक्कानं उस्साहजनकं, एवमेव इध अवूपसन्तानम्पि वितक्कविचारानं वूपसमो वुच्चमानो वण्णभणनं होति. तेनायमत्थो वुत्तो – ‘पीतिया च समतिक्कमा वितक्कविचारानञ्च वूपसमा’ति.

उपेक्खको च विहरतीति – एत्थ उपपत्तितो इक्खतीति उपेक्खा. समं पस्सति, अपक्खपतिता हुत्वा पस्सतीति अत्थो. ताय विसदाय विपुलाय थामगताय समन्नागतत्ता ततियज्झानसमङ्गी उपेक्खकोति वुच्चति.

उपेक्खा पन दसविधा होति – छळङ्गुपेक्खा ब्रह्मविहारुपेक्खा बोज्झङ्गुपेक्खा वीरियुपेक्खा सङ्खारुपेक्खा वेदनुपेक्खा विपस्सनुपेक्खा तत्रमज्झत्तुपेक्खा झानुपेक्खा पारिसुद्धुपेक्खाति.

तत्थ या ‘‘इध, भिक्खवे, भिक्खु चक्खुना रूपं दिस्वा नेव सुमनो होति, न दुम्मनो, उपेक्खको च विहरति सतो सम्पजानो’’ति (अ. नि. ५.१; महानि. ९०; चूळनि. मेत्तगूमाणवपुच्छानिद्देस १८; पटि. म. ३.१७) एवमागता खीणासवस्स छसु द्वारेसु इट्ठानिट्ठछळारम्मणापाथे परिसुद्धपकतिभावाविजहनाकारभूता उपेक्खा, अयं ‘छळङ्गुपेक्खा’ नाम.

या पन ‘‘उपेक्खासहगतेन चेतसा एकं दिसं फरित्वा विहरती’’ति (दी. नि. १.५५६; म. नि. १.७७) एवमागता सत्तेसु मज्झत्ताकारभूता उपेक्खा, अयं ‘ब्रह्मविहारुपेक्खा’ नाम.

या ‘‘उपेक्खासम्बोज्झङ्गं भावेति विवेकनिस्सित’’न्ति (म. नि. १.२७; ३.२४७) एवमागता सहजातधम्मानं मज्झत्ताकारभूता उपेक्खा, अयं ‘बोज्झङ्गुपेक्खा’ नाम.

या पन ‘‘कालेन कालं उपेक्खानिमित्तं मनसि करोती’’ति (अ. नि. ३.१०३) एवमागता अनच्चारद्धनातिसिथिलवीरियसङ्खाता उपेक्खा, अयं ‘वीरियुपेक्खा’ नाम.

या ‘‘कति सङ्खारुपेक्खा समथवसेन उप्पज्जन्ति, कति सङ्खारुपेक्खा विपस्सनावसेन उप्पज्जन्ति? अट्ठ सङ्खारुपेक्खा समथवसेन उप्पज्जन्ति, दस सङ्खारुपेक्खा विपस्सनावसेन उप्पज्जन्ती’’ति (पटि. म. १.५७) एवमागता नीवरणादिपटिसङ्खासन्तिट्ठनागहणे मज्झत्तभूता उपेक्खा, अयं ‘सङ्खारुपेक्खा’ नाम.

या पन ‘‘यस्मिं समये कामावचरं कुसलं चित्तं उप्पन्नं होति उपेक्खासहगत’’न्ति (ध. स. १५०) एवमागता अदुक्खमसुखसङ्खाता उपेक्खा अयं ‘वेदनुपेक्खा’ नाम.

या ‘‘यदत्थि, यं भूतं, तं पजहति, उपेक्खं पटिलभती’’ति (म. नि. ३.७१; अ. नि. ७.५५) एवमागता विचिनने मज्झत्तभूता उपेक्खा, अयं ‘विपस्सनुपेक्खा’ नाम.

या पन छन्दादीसु येवापनकेसु आगता सहजातानं समवाहितभूता उपेक्खा अयं, ‘तत्रमज्झत्तुपेक्खा’ नाम.

या ‘‘उपेक्खको च विहरती’’ति (ध. स. १६३; दी. नि. १.२३०) एवमागता अग्गसुखेपि तस्मिं अपक्खपातजननी उपेक्खा, अयं ‘झानुपेक्खा’ नाम.

या ‘‘उपेक्खासतिपारिसुद्धिं चतुत्थं झान’’न्ति एवमागता सब्बपच्चनीकपरिसुद्धा पच्चनीकवूपसमनेपि अब्यापारभूता उपेक्खा, अयं ‘पारिसुद्धुपेक्खा’ नाम.

तत्थ छळङ्गुपेक्खा च ब्रह्मविहारुपेक्खा च बोज्झङ्गुपेक्खा च तत्रमज्झत्तुपेक्खा च झानुपेक्खा च पारिसुद्धुपेक्खा च अत्थतो एका तत्रमज्झत्तुपेक्खाव होति. तेन तेन अवत्थाभेदेन पनस्सा अयं भेदो. एकस्सापि सतो सत्तस्स कुमारयुवथेर सेनापतिराजादिवसेन भेदो विय. तस्मा तासु यत्थ छळङ्गुपेक्खा न तत्थ बोज्झङ्गुपेक्खादयो, यत्थ वा पन बोज्झङ्गुपेक्खा न तत्थ छळङ्गुपेक्खादयो होन्तीति वेदितब्बा.

यथा चेतासं अत्थतो एकीभावो, एवं सङ्खारुपेक्खाविपस्सनुपेक्खानम्पि. पञ्ञा एव हि एसा किच्चवसेन द्विधा भिन्ना. यथा हि पुरिसस्स सायं गेहं पविट्ठं सप्पं अजपददण्डं गहेत्वा परियेसमानस्स तं थुसकोट्ठके निपन्नं दिस्वा ‘सप्पो नु खो नो’ति अवलोकेन्तस्स सोवत्थिकत्तयं दिस्वा निब्बेमतिकस्स ‘सप्पो, न सप्पो’ति विचिनने मज्झत्तता होति; एवमेव या आरद्धविपस्सकस्स विपस्सनाञाणेन लक्खणत्तये दिट्ठे सङ्खारानं अनिच्चभावादिविचिनने मज्झत्तता उप्पज्जति, अयं ‘विपस्सनुपेक्खा’. यथा पन तस्स पुरिसस्स अजपददण्डकेन गाळ्हं सप्पं गहेत्वा ‘किन्ताहं इमं सप्पं अविहेठेन्तो अत्तानञ्च इमिना अडंसापेन्तो मुञ्चेय्य’न्ति मुञ्चनाकारमेव परियेसतो गहणे मज्झत्तता होति; एवमेव या लक्खणत्तयस्स दिट्ठत्ता, आदित्ते विय तयो भवे पस्सतो, सङ्खारग्गहणे मज्झत्तता, अयं ‘सङ्खारुपेक्खा’. इति विपस्सनुपेक्खाय सिद्धाय सङ्खारुपेक्खापि सिद्धाव होति. इमिना पनेसा विचिननग्गहणेसु मज्झत्तसङ्खातेन किच्चेन द्विधा भिन्नाति. विरियुपेक्खा पन वेदनुपेक्खा च अञ्ञमञ्ञञ्च अवसेसाहि च अत्थतो भिन्नायेवाति.

इमासु दससु उपेक्खासु ‘झानुपेक्खा’ इध अधिप्पेता. सा मज्झत्तलक्खणा अनाभोगरसा अब्यापारपच्चुपट्ठाना पीतिविरागपदट्ठानाति. एत्थाह – ननु चायं अत्थतो तत्रमज्झत्तुपेक्खाव होति? सा च पठमदुतियज्झानेसुपि अत्थि, तस्मा तत्रापि ‘उपेक्खको च विहरती’ति एवमयं वत्तब्बा सिया. सा कस्मा न वुत्ताति? अपरिब्यत्तकिच्चतो. अपरिब्यत्तञ्हि तस्सा तत्थ किच्चं, वितक्कादीहि अभिभूतत्ता. इध पनायं वितक्कविचारपीतीहि अनभिभूतत्ता उक्खित्तसिरा विय हुत्वा परिब्यत्तकिच्चा जाता, तस्मा वुत्ताति.

निट्ठिता उपेक्खको च विहरतीति एतस्स

सब्बसो अत्थवण्णना.

इदानि सतो च सम्पजानोति एत्थ सरतीति सतो. सम्पजानातीति सम्पजानो. इति पुग्गलेन सति च सम्पजञ्ञञ्च वुत्तं. तत्थ सरणलक्खणा सति, असम्मुस्सनरसा, आरक्खपच्चुपट्ठाना. असम्मोहलक्खणं सम्पजञ्ञं, तीरणरसं, पविचयपच्चुपट्ठानं.

तत्थ किञ्चापि इदं सतिसम्पजञ्ञं पुरिमज्झानेसुपि अत्थि – मुट्ठस्सतिस्स हि असम्पजानस्स उपचारमत्तम्पि न सम्पज्जति, पगेव अप्पना – ओळारिकत्ता पन तेसं झानानं, भूमियं विय पुरिसस्स, चित्तस्स गति सुखा होति, अब्यत्तं तत्थ सतिसम्पजञ्ञकिच्चं. ओळारिकङ्गप्पहानेन पन सुखुमत्ता इमस्स झानस्स, पुरिसस्स खुरधारायं विय, सतिसम्पजञ्ञकिच्चपरिग्गहिता एव चित्तस्स गति इच्छितब्बाति इधेव वुत्तं. किञ्च भिय्यो? यथा धेनुपगो वच्छो धेनुतो अपनीतो अरक्खियमानो पुनदेव धेनुं उपगच्छति, एवमिदं ततियज्झानसुखं पीतितो अपनीतम्पि सतिसम्पजञ्ञारक्खेन अरक्खियमानं पुनदेव पीतिं उपगच्छेय्य, पीतिसम्पयुत्तमेव सिया. सुखे वापि सत्ता सारज्जन्ति, इदञ्च अतिमधुरं सुखं, ततो परं सुखाभावा. सतिसम्पजञ्ञानुभावेन पनेत्थ सुखे असारज्जना होति, नो अञ्ञथाति इमम्पि अत्थविसेसं दस्सेतुं इदमिधेव वुत्तन्ति वेदितब्बं.

इदानि सुखञ्च कायेन पटिसंवेदेतीति एत्थ किञ्चापि ततियज्झानसमङ्गिनो सुखपटिसंवेदनाभोगो नत्थि, एवं सन्तेपि यस्मा तस्स नामकायेन सम्पयुत्तं सुखं, यं वा तं नामकायसम्पयुत्तं सुखं, तंसमुट्ठानेनस्स यस्मा अतिपणीतेन रूपेन रूपकायो फुटो, यस्स फुटत्ता झाना वुट्ठितोपि सुखं पटिसंवेदेय्य, तस्मा एतमत्थं दस्सेन्तो ‘सुखञ्च कायेन पटिसंवेदेती’ति आह.

इदानि यं तं अरिया आचिक्खन्ति उपेक्खको सतिमा सुखविहारीति एत्थ यंझानहेतु यंझानकारणा तं ततियज्झानसमङ्गीपुग्गलं बुद्धादयो अरिया ‘‘आचिक्खन्ति देसेन्ति पञ्ञापेन्ति पट्ठपेन्ति विवरन्ति विभजन्ति उत्तानीकरोन्ति पकासे’’न्ति पसंसन्तीति अधिप्पायो – किन्ति? ‘उपेक्खको सतिमा सुखविहारी’ति – तं ततियज्झानं उपसम्पज्ज विहरतीति एवमेत्थ योजना वेदितब्बा.

कस्मा पन तं ते एवं पसंसन्तीति? पसंसारहतो. अयञ्हि यस्मा अतिमधुरसुखे सुखपारमिप्पत्तेपि ततियज्झाने उपेक्खको, न तत्थ सुखाभिसङ्गेन आकड्ढीयति, ‘यथा च पीति न उप्पज्जति’ एवं उपट्ठितसतिताय सतिमा, यस्मा च अरियकन्तं अरियजनसेवितमेव असंकिलिट्ठं सुखं नामकायेन पटिसंवेदेति तस्मा पसंसारहो; इति पसंसारहतो नं अरिया ते एवं पसंसाहेतुभूते गुणे पकासेन्ता ‘उपेक्खको सतिमा सुखविहारी’ति एवं पसंसन्तीति वेदितब्बं.

ततियन्ति गणनानुपुब्बता ततियं. इदं ततियं समापज्जतीतिपि ततियं. तस्मिं समये फस्सो होतीतिआदीसु झानपञ्चके पीतिपदम्पि परिहीनं. तस्सापि वसेन सविभत्तिकाविभत्तिकपदविनिच्छयो वेदितब्बो. कोट्ठासवारेपि दुवङ्गिकं झानं होतीति आगतं. सेसं दुतियज्झानसदिसमेवाति.

ततियं.

चतुत्थज्झानं

१६५. चतुत्थज्झाननिद्देसे सुखस्स च पहाना दुक्खस्स च पहानाति कायिकसुखस्स च कायिकदुक्खस्स च पहाना. पुब्बेवाति तञ्च खो पुब्बेव न चतुत्थज्झानक्खणे. सोमनस्सदोमनस्सानं अत्थङ्गमाति चेतसिकसुखस्स च चेतसिकदुक्खस्स चाति इमेसम्पि द्विन्नं पुब्बेव अत्थङ्गमा; पहाना इच्चेव वुत्तं होति. कदा पन नेसं पहानं होति? चतुन्नं झानानं उपचारक्खणे. सोमनस्सञ्हि चतुत्थज्झानस्स उपचारक्खणेयेव पहीयति. दुक्खदोमनस्ससुखानि पठमदुतियततियज्झानानं उपचारक्खणेसु. एवमेतेसं पहानक्कमेन अवुत्तानं इन्द्रियविभङ्गे पन इन्द्रियानं उद्देसक्कमेनेव इधापि वुत्तानं सुखदुक्खसोमनस्सदोमनस्सानं पहानं वेदितब्बं.

यदि पनेतानि तस्स तस्स झानस्स उपचारक्खणेयेव पहीयन्ति, अथ कस्मा ‘‘कत्थ चुप्पन्नं दुक्खिन्द्रियं अपरिसेसं निरुज्झति? इध, भिक्खवे, भिक्खु विविच्चेव कामेहि…पे… पठमं झानं उपसम्पज्ज विहरति, एत्थुप्पन्नं दुक्खिन्द्रियं अपरिसेसं निरुज्झति. कत्थ चुप्पन्नं दोमनस्सिन्द्रियं… सुखिन्द्रियं… सोमनस्सिन्द्रियं अपरिसेसं निरुज्झति? इध, भिक्खवे, भिक्खु सुखस्स च पहाना…पे… चतुत्थं झानं उपसम्पज्ज विहरति. एत्थुप्पन्नं सोमनस्सिन्द्रियं अपरिसेसं निरुज्झती’’ति (सं. नि. ५.५१०) एवं झानेस्वेव निरोधो वुत्तोति? अतिसयनिरोधत्ता. अतिसयनिरोधो हि तेसं पठमज्झानादीसु, न निरोधोयेव. निरोधोयेव पन उपचारक्खणे, नातिसयनिरोधो. तथा हि नानावज्जने पठमज्झानुपचारे निरुद्धस्सापि दुक्खिन्द्रियस्स डंसमकसादिसम्फस्सेन वा, विसमासनुपतापेन वा सिया उप्पत्ति, नत्वेव अन्तोअप्पनायं. उपचारे वा निरुद्धम्पेतं न सुट्ठु निरुद्धं होति, पटिपक्खेन अविहतत्ता. अन्तोअप्पनायं पन पीतिफरणेन सब्बो कायो सुखोक्कन्तो होति. सुखोक्कन्तकायस्स च सुट्ठु निरुद्धं होति दुक्खिन्द्रियं, पटिपक्खेन विहतत्ता. नानावज्जनेयेव च दुतियज्झानुपचारे पहीनस्स दोमनस्सिन्द्रियस्स यस्मा एतं वितक्कविचारपच्चयेपि कायकिलमथे चित्तुपघाते च सति उप्पज्जति, वितक्कविचाराभावे नेव उप्पज्जति; यत्थ पन उप्पज्जति तत्थ वितक्कविचारभावे; अप्पहीना एव च दुतियज्झानुपचारे वितक्कविचाराति तत्थस्स सिया उप्पत्ति, नत्वेव दुतियज्झाने, पहीनपच्चयत्ता. तथा ततियज्झानुपचारे पहीनस्सापि सुखिन्द्रियस्स पीतिसमुट्ठानपणीतरूपफुटकायस्स सिया उप्पत्ति, नत्वेव ततियज्झाने. ततियज्झाने हि सुखस्स पच्चयभूता पीति सब्बसो निरुद्धाति. तथा चतुत्थज्झानुपचारे पहीनस्सापि सोमनस्सिन्द्रियस्स आसन्नत्ता, अप्पनाप्पत्ताय उपेक्खाय अभावेन सम्मा अनतिक्कन्तत्ता च, सिया उप्पत्ति, नत्वेव चतुत्थज्झाने. तस्मा एव च ‘एत्थुप्पन्नं दुक्खिन्द्रियं अपरिसेसं निरुज्झती’ति तत्थ तत्थ अपरिसेसग्गहणं कतन्ति.

एत्थाह – ‘अथेवं तस्स तस्स झानस्सुपचारे पहीनापि एता वेदना इध कस्मा समाहटा’ति? ‘सुखग्गहणत्थं’. या हि अयं ‘अदुक्खमसुख’न्ति एत्थ अदुक्खमसुखा वेदना वुत्ता, सा सुखुमा, दुब्बिञ्ञेय्या, न सक्का सुखेन गहेतुं. तस्मा यथा नाम दुट्ठस्स यथा तथा वा उपसङ्कमित्वा गहेतुं असक्कुणेय्यस्स गोणस्स गहणत्थं गोपो एकस्मिं वजे सब्बा गावो समाहरति, अथेकेकं नीहरन्तो पटिपाटिया आगतं ‘अयं सो, गण्हथ न’न्ति तम्पि गाहापयति; एवमेव भगवा सुखगहणत्थं सब्बापि एता समाहरीति. एवञ्हि समाहटा एता दस्सेत्वा यं नेव सुखं न दुक्खं, न सोमनस्सं न दोमनस्सं, अयं अदुक्खमसुखावेदनाति सक्का होति एसा गाहयितुं.

अपिच अदुक्खमसुखाय चेतोविमुत्तिया पच्चयदस्सनत्थञ्चापि एता वुत्ताति वेदितब्बा. सुखदुक्खप्पहानादयो हि तस्सा पच्चया. यथाह – ‘‘चत्तारो खो, आवुसो, पच्चया अदुक्खमसुखाय चेतोविमुत्तिया समापत्तिया. इधावुसो भिक्खु, सुखस्स च पहाना…पे… चतुत्थं झानं उपसम्पज्ज विहरति, इमे खो, आवुसो, चत्तारो पच्चया अदुक्खमसुखाय चेतोविमुत्तिया समापत्तिया’’ति (म. नि. १.४५८). यथा वा अञ्ञत्थ पहीनापि सक्कायदिट्ठिआदयो ततियमग्गस्स वण्णभणनत्थं तत्थ पहीनाति वुत्ता, एवं वण्णभणनत्थम्पेतस्स झानस्सेता इध वुत्ताति वेदितब्बा. पच्चयघातेन वा एत्थ रागदोसानं अतिदूरभावं दस्सेतुम्पेता वुत्ताति वेदितब्बा. एतासु हि सुखं सोमनस्सस्स पच्चयो, सोमनस्सं रागस्स; दुक्खं दोमनस्सस्स, दोमनस्सं दोसस्स. सुखादिघातेन च सप्पच्चया रागदोसा हताति अतिदूरे होन्तीति.

अदुक्खमसुखन्ति दुक्खाभावेन अदुक्खं, सुखाभावेन असुखं. एतेनेत्थ दुक्खसुखप्पटिपक्खभूतं ततियवेदनं दीपेति, न दुक्खसुखाभावमत्तं. ततियवेदना नाम अदुक्खमसुखा. उपेक्खातिपि वुच्चति. सा इट्ठानिट्ठविपरीतानुभवनलक्खणा, मज्झत्तरसा, अविभूतपच्चुपट्ठाना, सुखनिरोधपदट्ठानाति वेदितब्बा.

उपेक्खासतिपारिसुद्धिन्ति उपेक्खाय जनितसतिपारिसुद्धिं. इमस्मिञ्हि झाने सुपरिसुद्धा सति. या च तस्सा सतिया पारिसुद्धि सा उपेक्खाय कता, न अञ्ञेन. तस्मा एतं उपेक्खासतिपारिसुद्धीति वुच्चति. विभङ्गेपि वुत्तं – ‘‘अयं सति इमाय उपेक्खाय विसदा होति परिसुद्धा परियोदाता, तेन वुच्चति उपेक्खासतिपारिसुद्धी’’ति (विभ. ५९७). याय च उपेक्खाय एत्थ सति पारिसुद्धि होति सा अत्थतो तत्रमज्झत्तताति वेदितब्बा. न केवलञ्चेत्थ ताय सतियेव परिसुद्धा अपिच खो सब्बेपि सम्पयुत्तधम्मा. सतिसीसेन पन देसना वुत्ता.

तत्थ किञ्चापि अयं उपेक्खा हेट्ठापि तीसु झानेसु विज्जति – यथा पन दिवा सूरियप्पभाभिभवा सोम्मभावेन च अत्तनो उपकारकत्तेन वा सभागाय रत्तिया अलाभा दिवा विज्जमानापि चन्दलेखा अपरिसुद्धा होति अपरियोदाता – एवमयम्पि तत्रमज्झत्तुपेक्खाचन्दलेखा वितक्कादिपच्चनीकधम्मतेजाभिभवा सभागाय च उपेक्खावेदनारत्तिया अप्पटिलाभा विज्जमानापि पठमादिज्झानभेदेसु अपरिसुद्धा होति. तस्सा च अपरिसुद्धाय दिवा अपरिसुद्धचन्दलेखाय पभा विय सहजातापि सतिआदयो अपरिसुद्धाव होन्ति. तस्मा तेसु एकम्पि ‘उपेक्खासतिपारिसुद्धी’ति न वुत्तं. इध पन वितक्कादिपच्चनीकधम्मतेजाभिभवाभावा सभागाय च उपेक्खा वेदनारत्तिया पटिलाभा अयं तत्रमज्झत्तुपेक्खाचन्दलेखा अतिविय परिसुद्धा. तस्सा परिसुद्धत्ता परिसुद्धचन्दलेखाय पभा विय सहजातापि सतिआदयो परिसुद्धा होन्ति परियोदाता. तस्मा इदमेव उपेक्खासतिपारिसुद्धीति वुत्तन्ति वेदितब्बं.

चतुत्थन्ति गणनानुपुब्बता चतुत्थं. इदं चतुत्थं समापज्जतीतिपि चतुत्थं. फस्सो होतीतिआदीसु फस्सपञ्चके ताव वेदनाति उपेक्खावेदना वेदितब्बा. झानपञ्चकइन्द्रियअट्ठकेसु पन उपेक्खा होति उपेक्खिन्द्रियं होतीति (ध. स. १६५) वुत्तमेव. सेसानि ततिये परिहीनपदानि इधापि परिहीनानेव. कोट्ठासवारेपि दुवङ्गिकं झानन्ति उपेक्खाचित्तेकग्गतावसेनेव वेदितब्बं. सेसं सब्बं ततियसदिसमेवाति.

चतुक्कनयो निट्ठितो.

पञ्चकनयो

१६७. इदानि कतमे धम्मा कुसलाति पञ्चकनयो आरद्धो. कस्माति चे, पुग्गलज्झासयवसेन चेव देसनाविलासेन च. सन्निसिन्नदेवपरिसाय किर एकच्चानं देवानं वितक्को एव ओळारिकतो उपट्ठासि, विचारपीतिसुखचित्तेकग्गता सन्ततो. तेसं सप्पायवसेन सत्था चतुरङ्गिकं अवितक्कं विचारमत्तं दुतियज्झानं नाम भाजेसि. एकच्चानं विचारो ओळारिकतो उपट्ठासि, पीतिसुखचित्तेकग्गता सन्ततो. तेसं सप्पायवसेन तिवङ्गिकं ततियज्झानं नाम भाजेसि. एकच्चानं पीति ओळारिकतो उपट्ठासि, सुखचित्तेकग्गता सन्ततो. तेसं सप्पायवसेन दुवङ्गिकं चतुत्थज्झानं नाम भाजेसि. एकच्चानं सुखं ओळारिकतो उपट्ठासि, उपेक्खाचित्तेकग्गता सन्ततो. तेसं सप्पायवसेन दुवङ्गिकं पञ्चमज्झानं नाम भाजेसि. अयं ताव ‘पुग्गलज्झासयो’.

यस्सा पन धम्मधातुया सुप्पटिविद्धत्ता देसनाविलासप्पत्तो नाम होति – सा तथागतस्स सुट्ठु पटिविद्धा – तस्मा ञाणमहत्तताय देसनाविधानेसु कुसलो देसनाविलासप्पत्तो सत्था यं यं अङ्गं लब्भति तस्स तस्स वसेन यथा यथा इच्छति तथा तथा देसनं नियामेतीति सो इध पञ्चङ्गिकं पठमज्झानं भाजेसि, चतुरङ्गिकं अवितक्कं विचारमत्तं दुतियज्झानं, भाजेसि तिवङ्गिकं ततियज्झानं, भाजेसि दुवङ्गिकं चतुत्थज्झानं, दुवङ्गिकमेव पञ्चमज्झानं भाजेसि. अयं ‘देसनाविलासो’ नाम.

अपिच ये भगवता ‘‘तयोमे, भिक्खवे, समाधी – सवितक्कसविचारो समाधि, अवितक्कविचारमत्तो समाधि, अवितक्कअविचारो समाधी’’ति (दी. नि. ३.३०५) सुत्तन्ते तयो समाधी देसिता, तेसु हेट्ठा सवितक्कसविचारो समाधि अवितक्कअविचारो समाधि च भाजेत्वा दस्सितो, अवितक्कविचारमत्तो न दस्सितो. तं दस्सेतुम्पि अयं पञ्चकनयो आरद्धोति वेदितब्बो.

तत्थ दुतियज्झाननिद्देसे फस्सादीसु वितक्कमत्तं परिहायति, कोट्ठासवारे ‘‘चतुरङ्गिकं झानं होति चतुरङ्गिको मग्गो होती’’ति अयमेव विसेसो. सेसं सब्बं पठमज्झानसदिसमेव. यानि च चतुक्कनये दुतियततियचतुत्थानि तानेव इध ततियचतुत्थपञ्चमानि. तेसं अधिगमपटिपाटिदीपनत्थं अयं नयो वेदितब्बो –

एको किर अमच्चपुत्तो राजानं उपट्ठातुं जनपदतो नगरं आगतो. सो एकदिवसमेव राजानं दिस्वा पानब्यसनेन सब्बं विभवजातं नासेसि. तं एकदिवसं सुरामदमत्तं निच्चोळं कत्वा जिण्णकटसारकमत्तेन पटिच्छादेत्वा पानागारतो नीहरिंसु. तमेनं सङ्कारकूटे निपज्जित्वा निद्दायन्तं एको अङ्गविज्जापाठको दिस्वा ‘अयं पुरिसो महाजनस्स अवस्सयो भविस्सति, पटिजग्गितब्बो एसो’ति सन्निट्ठानं कत्वा मत्तिकाय न्हापेत्वा थूलसाटकयुगं निवासापेत्वा पुन गन्धोदकेन न्हापेत्वा सुखुमेन दुकूलयुगळेन अच्छादेत्वा पासादं आरोपेत्वा सुभोजनं भोजेत्वा ‘एवं नं परिचारेय्याथा’ति परिचारके पटिपादेत्वा पक्कामि. अथ नं ते सयनं आरोपेसुं. पानागारगमनपटिबाहनत्थञ्च नं चत्तारो ताव जना चतूसु हत्थपादेसु उप्पीळेत्वा अट्ठंसु. एको पादे परिमज्जि. एको तालवण्टं गहेत्वा बीजि. एको वीणं वादयमानो गायन्तो निसीदि.

सो सयनुपगमनेन विगतकिलमथो थोकं निद्दायित्वा वुट्ठितो हत्थपादनिप्पीळनं असहमानो ‘को मे हत्थपादे उप्पीळेति? अपगच्छथा’ति तज्जेसि. ते एकवचनेनेव अपगच्छिंसु. ततो पुन थोकं निद्दायित्वा वुट्ठितो पादपरिमज्जनं असहमानो ‘को मे पादे परिमज्जति? अपगच्छा’ति आह. सोपि एकवचनेनेव अपगच्छि. पुन थोकं निद्दायित्वा वुट्ठितो वातवुट्ठि विय तालवण्टवातं असहन्तो ‘को एस? अपगच्छतू’ति आह. सोपि एकवचनेनेव अपगच्छि. पुन थोकं निद्दायित्वा वुट्ठितो कण्णसूलं विय गीतवादितसद्दं असहमानो वीणावादकं तज्जेसि. सोपि एकवचनेनेव अपगच्छि. अथेवं अनुक्कमेन पहीनकिलमथुप्पीळनपरिमज्जनवातप्पहारगीतवादितसद्दुपद्दवो सुखं सयित्वा वुट्ठाय रञ्ञो सन्तिकं अगमासि. राजापिस्स महन्तं इस्सरियमदासि. सो महाजनस्स अवस्सयो जातो.

तत्थ पानब्यसनेन पारिजुञ्ञप्पत्तो सो अमच्चपुत्तो विय अनेकब्यसनपारिजुञ्ञप्पत्तो घरावासगतो कुलपुत्तो दट्ठब्बो. अङ्गविज्जापाठको पुरिसो विय तथागतो. तस्स पुरिसस्स ‘अयं महाजनस्स अवस्सयो भविस्सति, पटिजग्गनं अरहती’ति सन्निट्ठानं विय तथागतस्स ‘अयं महाजनस्स अवस्सयो भविस्सति, पब्बज्जं अरहति कुलपुत्तो’ति सन्निट्ठानकरणं.

अथस्स अमच्चपुत्तस्स मत्तिकामत्तेन न्हापनं विय कुलपुत्तस्सापि पब्बज्जापटिलाभो. अथस्स थूलसाटकनिवासनं विय इमस्सापि दससिक्खापदसङ्खातसीलवत्थनिवासनं. पुन तस्स गन्धोदकन्हापनं विय इमस्सापि पातिमोक्खसंवरादिसीलगन्धोदकन्हापनं. पुन तस्स सुखुमदुकूलयुगळच्छादनं विय इमस्सापि यथावुत्तसीलविसुद्धिसम्पदासङ्खातदुकूलच्छादनं.

दुकूलच्छादितस्स पनस्स पासादारोपनं विय इमस्सापि सीलविसुद्धिदुकूलच्छादितस्स समाधिभावनापासादारोहनं. ततो तस्स सुभोजनभुञ्जनं विय इमस्सापि समाधिउपकारकसतिसम्पजञ्ञादिधम्मामतपरिभुञ्जनं.

भुत्तभोजनस्स पन तस्स परिचारकेहि सयनारोपनं विय इमस्सापि वितक्कादीहि उपचारज्झानारोपनं. पुन तस्स पानागारगमनपटिबाहनत्थं हत्थपादुप्पीळनकपुरिसचतुक्कं विय इमस्सापि कामसञ्ञाभिमुखगमनपटिबाहनत्थं आरम्मणे चित्तुप्पीळनको नेक्खम्मवितक्को. तस्स पादपरिमज्जकपुरिसो विय इमस्सापि आरम्मणे चित्तानुमज्जनको विचारो. तस्स तालवण्टवातदायको विय इमस्सापि चेतसो सीतलभावदायिका पीति.

तस्स सोतानुग्गहकरो गन्धब्बपुरिसो विय इमस्सापि चित्तानुग्गाहकं सोमनस्सं. तस्स सयनुपगमनेन विगतकिलमथस्स थोकं निद्दुपगमनं विय इमस्सापि उपचारज्झानसन्निस्सयेन विगतनीवरणकिलमथस्स पठमज्झानुपगमनं.

अथस्स निद्दायित्वा वुट्ठितस्स हत्थपादुप्पीळनासहनेन हत्थपादुप्पीळकानं सन्तज्जनं तेसञ्च अपगमनेन पुन थोकं निद्दुपगमनं विय इमस्सापि पठमज्झानतो वुट्ठितस्स चित्तुप्पीळकवितक्कासहनेन वितक्कदोसदस्सनं, वितक्कप्पहाना च पुन अवितक्कविचारमत्तदुतियज्झानुपगमनं.

ततो तस्स पुनप्पुनं निद्दायित्वा वुट्ठितस्स यथावुत्तेन कमेन पादपरिमज्जनादीनं असहनेन पटिपाटिया पादपरिमज्जकादीनं सन्तज्जनं, तेसं तेसञ्च अपगमनेन पुनप्पुनं थोकं निद्दुपगमनं विय इमस्सापि पुनप्पुनं दुतियादीहि झानेहि वुट्ठितस्स यथावुत्तदोसानं विचारादीनं असहनेन पटिपाटिया विचारादिदोसदस्सनं. तेसं तेसञ्च पहाना पुनप्पुनं अवितक्कअविचारनिप्पीतिक पहीनसोमनस्सज्झानुपगमनं.

तस्स पन सयना वुट्ठाय रञ्ञो सन्तिकं गतस्स इस्सरियप्पत्ति विय इमस्सापि पञ्चमज्झानतो वुट्ठितस्स विपस्सना मग्गं उपगतस्स अरहत्तप्पत्ति.

तस्स पत्तिस्सरियस्स बहूनं जनानं अवस्सयभावो विय इमस्सापि अरहत्तप्पत्तस्स बहूनं अवस्सयभावो वेदितब्बो. एत्तावता हि एस अनुत्तरं पुञ्ञक्खेत्तं नाम होतीति.

पञ्चकनयो निट्ठितो.

एत्तावता चतुक्कपञ्चकनयद्वयभेदो सुद्धिकनवको नाम पकासितो होति. अत्थतो पनेस पञ्चकनये चतुक्कनयस्स पविट्ठत्ता झानपञ्चको एवाति वेदितब्बो.

पटिपदाचतुक्कं

१७६-१८०. इदानि यस्मा एतं झानं नाम पटिपदाकमेन सिज्झति, तस्मा तस्स पटिपदाभेदं दस्सेतुं पुन कतमे धम्मा कुसलातिआदि आरद्धं. तत्थ दुक्खा पटिपदा अस्साति दुक्खपटिपदं. दन्धा अभिञ्ञा अस्साति दन्धाभिञ्ञं. इति दुक्खपटिपदन्ति वा दन्धाभिञ्ञन्ति वा पथवीकसिणन्ति वा तीणिपि झानस्सेव नामानि. दुक्खपटिपदं खिप्पाभिञ्ञन्तिआदीसुपि एसेव नयो.

तत्थ पठमसमन्नाहारतो पट्ठाय याव तस्स तस्स झानस्स उपचारं उप्पज्जति ताव पवत्ता झानभावना ‘पटिपदा’ति वुच्चति. उपचारतो पन पट्ठाय याव अप्पना ताव पवत्ता पञ्ञा ‘अभिञ्ञा’ति वुच्चति. सा पनेसा पटिपदा एकच्चस्स दुक्खा होति. नीवरणादिपच्चनीकधम्मसमुदाचारगहनताय किच्छा असुखसेवनाति अत्थो. एकच्चस्स तदभावेन सुखा. अभिञ्ञापि एकच्चस्स दन्धा होति, मन्दा, असीघप्पवत्ति. एकच्चस्स खिप्पा अमन्दा सीघप्पवत्ति. तस्मा यो आदितो किलेसे विक्खम्भेन्तो दुक्खेन ससङ्खारेन सप्पयोगेन किलमन्तो विक्खम्भेति, तस्स दुक्खा पटिपदा नाम होति. यो पन विक्खम्भितकिलेसो अप्पनापरिवासं वसन्तो चिरेन अङ्गपातुभावं पापुणाति, तस्स दन्धाभिञ्ञा नाम होति. यो खिप्पं अङ्गपातुभावं पापुणाति तस्स खिप्पाभिञ्ञा नाम होति. यो किलेसे विक्खम्भेन्तो सुखेन अकिलमन्तो विक्खम्भेति, तस्स सुखा पटिपदा नाम होति.

तत्थ यानि सप्पायासप्पायानि च पलिबोधुपच्छेदादीनि पुब्बकिच्चानि च अप्पनाकोसल्लानि च विसुद्धिमग्गे चित्तभावनानिद्देसे निद्दिट्ठानि, तेसु यो असप्पायसेवी होति, तस्स दुक्खा पटिपदा दन्धा च अभिञ्ञा होति. सप्पायसेविनो सुखा पटिपदा खिप्पा च अभिञ्ञा. यो पन पुब्बभागे असप्पायं सेवित्वा अपरभागे सप्पायसेवी होति, पुब्बभागे वा सप्पायं सेवित्वा अपरभागे असप्पायसेवी, तस्स वोमिस्सकता वेदितब्बा. तथा पलिबोधुपच्छेदादिकं पुब्बकिच्चं असम्पादेत्वा भावनं अनुयुत्तस्स दुक्खा पटिपदा होति, विपरियायेन सुखा. अप्पनाकोसल्लानि पन असम्पादेन्तस्स दन्धा अभिञ्ञा होति, सम्पादेन्तस्स खिप्पा.

अपिच तण्हाअविज्जावसेन समथविपस्सनाकताधिकारवसेन चापि एतासं पभेदो वेदितब्बो. तण्हाभिभूतस्स हि दुक्खा पटिपदा होति, अनभिभूतस्स सुखा. अविज्जाभिभूतस्स च दन्धा अभिञ्ञा होति, अनभिभूतस्स खिप्पा. यो च समथे अकताधिकारो तस्स दुक्खा पटिपदा होति, कताधिकारस्स सुखा. यो पन विपस्सनाय अकताधिकारो होति, तस्स दन्धा अभिञ्ञा होति, कताधिकारस्स खिप्पा.

किलेसिन्द्रियवसेन चापि एतासं पभेदो वेदितब्बो. तिब्बकिलेसस्स हि मुदिन्द्रियस्स दुक्खा पटिपदा होति दन्धा च अभिञ्ञा, तिक्खिन्द्रियस्स पन खिप्पा अभिञ्ञा. मन्दकिलेसस्स च मुदिन्द्रियस्स सुखा पटिपदा होति दन्धा च अभिञ्ञा, तिक्खिन्द्रियस्स पन खिप्पा अभिञ्ञाति.

इति इमासु पटिपदाअभिञ्ञासु यो पुग्गलो दुक्खाय पटिपदाय दन्धाय अभिञ्ञाय झानं पापुणाति, तस्स तं झानं दुक्खपटिपदं दन्धाभिञ्ञन्ति वुच्चति. सेसेसुपि एसेव नयो.

तत्थ ‘तदनुधम्मता सति सन्तिट्ठति ठितिभागिनी पञ्ञा’ति (विभ. ७९९) एवं वुत्तसतिया वा तंतंझाननिकन्तिया वा विक्खम्भने पटिपदा, तंतंझानुपचारप्पत्तस्स अप्पनाय परिवासे अभिञ्ञा च वेदितब्बा. आगमनवसेनापि च पटिपदा अभिञ्ञा होन्तियेव. दुक्खपटिपदञ्हि दन्धाभिञ्ञं पठमज्झानं पत्वा पवत्तं दुतियम्पि तादिसमेव होति. ततियचतुत्थेसुपि एसेव नयो. यथा च चतुक्कनये एवं पञ्चकनयेपि पटिपदावसेन चतुधा भेदो वेदितब्बो. इति पटिपदावसेनपि चत्तारो नवका वुत्ता होन्ति. तेसु पाठतो छत्तिंस चित्तानि, अत्थतो पन पञ्चकनये चतुक्कनयस्स पविट्ठत्ता वीसतिमेव भवन्तीति.

पटिपदाचतुक्कं.

आरम्मणचतुक्कं

१८१. इदानि यस्मा एतं झानं नाम यथा पटिपदाभेदेन एवं आरम्मणभेदेनापि चतुब्बिधं होति. तस्मास्स तं पभेदं दस्सेतुं पुन कतमे धम्मा कुसलातिआदि आरद्धं. तत्थ परित्तं परित्तारम्मणन्तिआदीसु यं अप्पगुणं होति, उपरिज्झानस्स पच्चयो भवितुं न सक्कोति, इदं परित्तं नाम. यं पन अवड्ढिते सुप्पमत्ते वा सरावमत्ते वा आरम्मणे पवत्तं, तं परित्तं आरम्मणं अस्साति परित्तारम्मणं. यं पगुणं सुभावितं उपरिज्झानस्स पच्चयो भवितुं सक्कोति, इदं अप्पमाणं नाम. यं विपुले आरम्मणे पवत्तं तं वुड्ढिप्पमाणत्ता अप्पमाणं आरम्मणं अस्साति अप्पमाणारम्मणं. वुत्तलक्खणवोमिस्सकताय पन वोमिस्सकनयो वेदितब्बो. इति आरम्मणवसेनपि चत्तारो नवका वुत्ता होन्ति. चित्तगणनापेत्थ पुरिमसदिसा एवाति.

आरम्मणचतुक्कं.

आरम्मणपटिपदामिस्सकं

१८६. इदानि आरम्मणपटिपदामिस्सकं सोळसक्खत्तुकनयं दस्सेतुं पुन कतमे धम्मा कुसलातिआदि आरद्धं. तत्थ पठमनये वुत्तज्झानं दुक्खपटिपदत्ता दन्धाभिञ्ञत्ता परित्तत्ता परित्तारम्मणत्ताति चतूहि कारणेहि हीनं, सोळसमनये वुत्तज्झानं सुखपटिपदत्ता खिप्पाभिञ्ञत्ता अप्पमाणत्ता अप्पमाणारम्मणत्ताति चतूहि कारणेहि पणीतं. सेसेसु चुद्दससु एकेन द्वीहि तीहि च कारणेहि हीनप्पणीतता वेदितब्बा.

कस्मा पनायं नयो देसितोति? झानुप्पत्तिकारणत्ता. सम्मासम्बुद्धेन हि पथवीकसिणे सुद्धिकज्झानं चतुक्कनयवसेन पञ्चकनयवसेन च दस्सितं; तथा सुद्धिकपटिपदा, तथा सुद्धिकारम्मणं. तत्थ या देवता पथवीकसिणे सुद्धिकज्झानं चतुक्कनयवसेन देसियमानं बुज्झितुं सक्कोन्ति, तासं सप्पायवसेन सुद्धिकज्झाने चतुक्कनयो देसितो. या पञ्चकनयवसेन देसियमानं बुज्झितुं सक्कोन्ति, तासं सप्पायवसेन पञ्चकनयो. या सुद्धिकपटिपदाय, सुद्धिकारम्मणे चतुक्कनयवसेन देसियमानं बुज्झितुं सक्कोन्ति, तासं सप्पायवसेन सुद्धिकपटिपदाय सुद्धिकारम्मणे चतुक्कनयो देसितो. या पञ्चकनयवसेन देसियमानं बुज्झितुं सक्कोन्ति तासं सप्पायवसेन पञ्चकनयो. इति हेट्ठा पुग्गलज्झासयवसेन देसना कता.

देसनाविलासप्पत्तो चेस पभिन्नपटिसम्भिदो दसबलचतुवेसारज्जविसदञाणो धम्मानं याथावसरसलक्खणस्स सुप्पटिविद्धत्ता धम्मपञ्ञत्तिकुसलताय यो यो नयो लब्भति तस्स तस्स वसेन देसनं नियमेतुं सक्कोति, तस्मा इमाय देसनाविलासप्पत्तियापि तेन एसा पथवीकसिणे सुद्धिकचतुक्कनयादिवसेन देसना कता.

यस्मा पन ये केचि झानं उप्पादेन्ति नाम न ते आरम्मणपटिपदाहि विना उप्पादेतुं सक्कोन्ति, तस्मा नियमतो झानुप्पत्तिकारणत्ता अयं सोळसक्खत्तुकनयो कथितो.

एत्तावता सुद्धिकनवको, चत्तारो पटिपदानवका, चत्तारो आरम्मणनवका, इमे च सोळस नवकाति पञ्चवीसति नवका कथिता होन्ति. तत्थ एकेकस्मिं नवके चतुक्कपञ्चकवसेन द्वे द्वे नयाति पञ्ञास नया. तत्थ ‘‘पञ्चवीसतिया चतुक्कनयेसु सतं, पञ्चकनयेसु पञ्चवीससत’’न्ति पाठतो पञ्चवीसाधिकानि द्वे झानचित्तसतानि होन्ति. पञ्चकनये पन चतुक्कनयस्स पविट्ठत्ता अत्थतो पञ्चवीसाधिकमेव चित्तसतं होति. यानि चेतानि पाठे पञ्चवीसाधिकानि द्वे चित्तसतानि तेसु एकेकस्स निद्देसे धम्मववत्थानादयो तयो तयो महावारा होन्ति. ते पन तत्थ तत्थ नयमत्तमेव दस्सेत्वा संखित्ताति.

पथवीकसिणं.

२०३. इदानि यस्मा आपोकसिणादीसुपि एतानि झानानि उप्पज्जन्ति, तस्मा तेसं दस्सनत्थं पुन कतमे धम्मा कुसलातिआदि आरद्धं. तेसु सब्बो पाळिनयो च अत्थविभावना च चित्तगणना च वारसङ्खेपो च पथवीकसिणे वुत्तनयेनेव वेदितब्बो. भावनानयो पन कसिणपरिकम्मं आदिं कत्वा सब्बो विसुद्धिमग्गे (विसुद्धि १.९१ आदयो) पकासितोयेव. महासकुलुदायिसुत्ते पन दसकसिणानि (म. नि. २.२५०) वुत्तानि. तेसु विञ्ञाणकसिणं आकासे पवत्तितमहग्गतविञ्ञाणम्पि तत्थ परिकम्मं कत्वा निब्बत्ता विञ्ञाणञ्चायतनसमापत्तिपि होतीति सब्बप्पकारेन आरुप्पदेसनमेव भजति, तस्मा इमस्मिं ठाने न कथितं.

आकासकसिणन्ति पन कसिणुग्घाटिममाकासम्पि, तं आरम्मणं कत्वा पवत्तक्खन्धापि, भित्तिच्छिद्दादीसु अञ्ञतरस्मिं गहेतब्बनिमित्तपरिच्छेदाकासम्पि, तं आरम्मणं कत्वा उप्पन्नं चतुक्कपञ्चकज्झानम्पि वुच्चति. तत्थ पुरिमनयो आरुप्पदेसनं भजति, पच्छिमनयो रूपावचरदेसनं. इति मिस्सकत्ता इमं रूपावचरदेसनं न आरुळ्हं. परिच्छेदाकासे निब्बत्तज्झानं पन रूपूपपत्तिया मग्गो होति तस्मा तं गहेतब्बं. तस्मिं पन चतुक्कपञ्चकज्झानमेव उप्पज्जति, अरूपज्झानं नुप्पज्जति. कस्मा? कसिणुग्घाटनस्स अलाभतो. तञ्हि पुनप्पुनं उग्घाटियमानम्पि आकासमेव होतीति न तत्थ कसिणुग्घाटनं लब्भति, तस्मा तत्थुप्पन्नं झानं दिट्ठधम्मसुखविहाराय संवत्तति, अभिञ्ञापादकं होति, विपस्सनापादकं होति, निरोधपादकं न होति. अनुपुब्बनिरोधो पनेत्थ याव पञ्चमज्झाना लब्भति वट्टपादकं होतियेव. यथा चेतं एवं पुरिमकसिणेसु उप्पन्नं झानम्पि. निरोधपादकभावो पनेत्थ विसेसो. सेसमेत्थ आकासकसिणे यं वत्तब्बं सिया तं सब्बं विसुद्धिमग्गे (विसुद्धि. १.९८-९९) वुत्तमेव.

‘एकोपि हुत्वा बहुधा होती’तिआदिनयं (दी. नि. १.२३९; पटि. म. १.१०२) पन विकुब्बनं इच्छन्तेन पुरिमेसु अट्ठसु कसिणेसु अट्ठ समापत्तियो निब्बत्तेत्वा कसिणानुलोमतो कसिणपटिलोमतो, कसिणानुलोमपटिलोमतो; झानानुलोमतो, झानपटिलोमतो, झानानुलोमपटिलोमतो; झानुक्कन्तिकतो, कसिणुक्कन्तिकतो, झानकसिणुक्कन्तिकतो; अङ्गसङ्कन्तिकतो, आरम्मणसङ्कन्तिकतो, अङ्गारम्मणसङ्कन्तिकतो; अङ्गववत्थानतो, आरम्मणववत्थानतोति इमेहि चुद्दसहाकारेहि चित्तं परिदमेतब्बं. तेसं वित्थारकथा विसुद्धिमग्गे (विसुद्धि. २.३६५-३६६) वुत्तायेव.

एवं पन चुद्दसहाकारेहि चित्तं अपरिदमेत्वा, पुब्बे अभावितभावनो आदिकम्मिको योगावचरो इद्धिविकुब्बनं सम्पादेस्सतीति नेतं ठानं विज्जति. आदिकम्मिकस्स हि कसिणपरिकम्मम्पि भारो; सतेसु सहस्सेसु वा एकोव सक्कोति. कतकसिणपरिकम्मस्स निमित्तुप्पादनं भारो; सतेसु सहस्सेसु वा एकोव सक्कोति. उप्पन्ने निमित्ते तं वड्ढेत्वा अप्पनाधिगमो भारो, सतेसु सहस्सेसु वा एकोव सक्कोति. अधिगतप्पनस्स चुद्दसहाकारेहि चित्तपरिदमनं भारो; सतेसु सहस्सेसु वा एकोव सक्कोति. चुद्दसहाकारेहि परिदमितचित्तस्सापि इद्धिविकुब्बनं नाम भारो, सतेसु सहस्सेसु वा एकोव सक्कोति. विकुब्बनप्पत्तस्सापि खिप्पनिसन्तिभावो नाम भारो; सतेसु सहस्सेसु वा एकोव खिप्पनिसन्ति होति. थेरम्बत्थले महारोहनगुत्तत्थेरस्स गिलानुपट्ठानं आगतेसु तिंसमत्तेसु इद्धिमन्तसहस्सेसु उपसम्पदाय अट्ठवस्सिको रक्खितत्थेरो विय. सब्बं वत्थु विसुद्धिमग्गे (विसुद्धि. २.३६७) वित्थारितमेवाति.

कसिणकथा.

अभिभायतनकथा

२०४. एवं अट्ठसु कसिणेसु रूपावचरकुसलं निद्दिसित्वा, इदानि यस्मा समानेपि आरम्मणे भावनाय असमानं इमेसु अट्ठसु कसिणेसु अञ्ञम्पि अभिभायतनसङ्खातं रूपावचरकुसलं पवत्तति, तस्मा तं दस्सेतुं पुन कतमे धम्मा कुसलातिआदि आरद्धं. तत्थ अज्झत्तं अरूपसञ्ञीति अलाभिताय वा अनत्थिकताय वा अज्झत्तरूपे परिकम्मसञ्ञाविरहितो. बहिद्धा रूपानि पस्सतीति बहिद्धा अट्ठसु कसिणेसु कतपरिकम्मताय परिकम्मवसेन चेव अप्पनावसेन च तानि बहिद्धा अट्ठसु कसिणेसु रूपानि पस्सति. परित्तानीति अवड्ढितानि. तानि अभिभुय्याति यथा नाम सम्पन्नगहणिको कटच्छुमत्तं भत्तं लभित्वा ‘किं एत्थ भुञ्जितब्बं अत्थी’ति सङ्कड्ढित्वा एककबळमेव करोति, एवमेव ञाणुत्तरिको पुग्गलो विसदञाणो ‘किमेत्थ परित्तके आरम्मणे समापज्जितब्बं अत्थि, नायं मम भारो’ति तानि रूपानि अभिभवित्वा समापज्जति. सह निमित्तुप्पादेनेवेत्थ अप्पनं निब्बत्तेतीति अत्थो. जानामि पस्सामीति इमिना पनस्स पुब्बभागो कथितो. आगमट्ठकथासु पन वुत्तं – इमिनास्स पन आभोगो कथितो. सो च खो समापत्तितो वुट्ठितस्स, न अन्तोसमापत्तियन्ति (अ. नि. अट्ठ. ३.८.६५).

अप्पमाणानीति वड्ढितप्पमाणानि. अभिभुय्याति एत्थ पन यथा महग्घसो पुरिसो एकं भत्तवड्ढितकं लभित्वा ‘अञ्ञापि होतु ‘किमेसा मय्हं करिस्सती’ति तं न महन्ततो पस्सति, एवमेव ञाणुत्तरो पुग्गलो विसदञ्ञाणो ‘किमेत्थ समापज्जितब्बं, न इदं अप्पमाणं, न मय्हं चित्तेकग्गताकरणे भारो अत्थी’ति तानि अभिभवित्वा समापज्जति. सह निमित्तुप्पादेनेवेत्थ अप्पनं निब्बत्तेतीति अत्थो.

परित्तं परित्तारम्मणं अप्पमाणं परित्तारम्मणन्ति इध परित्तानीति आगतत्ता अप्पमाणारम्मणता न गहिता, परतो अप्पमाणानीति आगतत्ता परित्तारम्मणता. अट्ठकथायं पन वुत्तं – ‘इमस्मिं ठाने चत्तारि चत्तारि आरम्मणानि अग्गहेत्वा द्वे द्वेव गहितानि. किं कारणा? चतूसु हि गहितेसु देसना सोळसक्खत्तुका होति, सत्थारा च हेट्ठा सोळसक्खत्तुका देसना किलञ्जम्हि तिले पत्थरन्तेन विय वित्थारतो कथिता. तस्स इमस्मिं ठाने अट्ठक्खत्तुकं देसनं कातुं अज्झासयो. तस्मा द्वे द्वेयेव गहितानीति वेदितब्बानीति.

सुवण्णदुब्बण्णानीति परिसुद्धापरिसुद्धवण्णानि. परिसुद्धानि हि नीलादीनि सुवण्णानि, अपरिसुद्धानि च दुब्बण्णानीति इध अधिप्पेतानि. आगमट्ठकथासु पन ‘सुवण्णानि वा होन्तु दुब्बण्णानि वा, परित्तअप्पमाणवसेनेव इमानि अभिभायतनानि देसितानी’ति (अ. नि. अट्ठ. ३.८.६५) वुत्तं. इमेसु पन चतूसु परित्तं वितक्कचरितवसेन आगतं, अप्पमाणं मोहचरितवसेन, सुवण्णं दोसचरितवसेन, दुब्बण्णं रागचरितवसेन. एतेसञ्हि एतानि सप्पायानि. सा च तेसं सप्पायता वित्थारतो विसुद्धिमग्गे (विसुद्धि. १.४३) चरियनिद्देसे वुत्ता.

कस्मा पन, यथा सुत्तन्ते ‘‘अज्झत्तं रूपसञ्ञी एको बहिद्धा रूपानि पस्सति परित्तानी’’तिआदि (दी. नि. २.१७३; म. नि. २.२४९; अ. नि. ८.६५) वुत्तं, एवं अवत्वा इध चतूसुपि अभिभायतनेसु अज्झत्तं अरूपसञ्ञिताव वुत्ताति? अज्झत्तरूपानं अनभिभवनीयतो. तत्थ वा हि इध वा बहिद्धारूपानेव अभिभवितब्बानि, तस्मा तानि नियमतो वत्तब्बानीति तत्रपि इधपि वुत्तानि. अज्झत्तं अरूपसञ्ञीति इदं पन सत्थु देसनाविलासमत्तमेव. अयं ताव चतूसु अभिभायतनेसु अपुब्बपदवण्णना. सुद्धिकनयपटिपदाभेदो पनेत्थ पथवीकसिणे वुत्तनयेनेव एकेकस्मिं अभिभायतने वेदितब्बो. केवलञ्चेत्थ आरम्मणचतुक्कं आरम्मणदुकं होति, सोळसक्खत्तुकञ्च अट्ठक्खत्तुकं. सेसं तादिसमेव. एवमेत्थ एकेकस्मिं अभिभायतने एको सुद्धिकनवको, चत्तारो पटिपदानवका, द्वे आरम्मणनवका, आरम्मणपटिपदामिस्सके अट्ठ नवकाति पन्नरस नवकाति चतूसुपि अभिभायतनेसु समसट्ठि नवका वेदितब्बा.

२४६. पञ्चमअभिभायतनादीसु नीलानीति सब्बसङ्गाहिकवसेन वुत्तं. नीलवण्णानीति वण्णवसेन, नीलनिदस्सनानीति निदस्सनवसेन, अपञ्ञायमानविवरानि, असम्भिन्नवण्णानि, एकनीलानेव हुत्वा दिस्सन्तीति वुत्तं होति. नीलनिभासानीति इदं पन ओभासनवसेन वुत्तं; नीलोभासानि नीलप्पभायुत्तानीति अत्थो. एतेन नेसं सुविसुद्धतं दस्सेति. सुविसुद्धवण्णवसेन हि इमानि चत्तारि अभिभायतनानि वुत्तानि. पीतानीतिआदीसुपि इमिनाव नयेन अत्थो वेदितब्बो. नीलकसिणं उग्गण्हन्तो नीलस्मिं निमित्तं गण्हाति. पुप्फस्मिं वा वत्थस्मिं वा वण्णधातुया वातिआदिकं पनेत्थ कसिणकरणञ्च परिकम्मञ्च अप्पनाविधानञ्च सब्बं विसुद्धिमग्गे (विसुद्धि. १.९३ आदयो) वित्थारतो वुत्तमेव. यथा च पथवीकसिणे एवमेत्थ एकेकस्मिं अभिभायतने पञ्चवीसति पञ्चवीसति नवका वेदितब्बा.

अभिभायतनकथा.

विमोक्खकथा

२४८. इदानि यस्मा इदं रूपावचरकुसलं नाम न केवलं आरम्मणसङ्खातानं आयतनानं अभिभवनतो अभिभायतनवसेनेव उप्पज्जति, अथ खो विमोक्खवसेनपि उप्पज्जति, तस्मा तम्पि नयं दस्सेतुं पुन कतमे धम्मा कुसलातिआदि आरद्धं.

केनट्ठेन पन विमोक्खो वेदितब्बोति? अधिमुच्चनट्ठेन. को अयं अधिमुच्चनट्ठो नाम? पच्चनीकधम्मेहि च सुट्ठु विमुच्चनट्ठो, आरम्मणे च अभिरतिवसेन सुट्ठु विमुच्चनट्ठो. पितुअङ्के विस्सट्ठअङ्गपच्चङ्गस्स दारकस्स सयनं विय अनिग्गहितभावेन निरासङ्कताय आरम्मणे पवत्तीति वुत्तं होति. एवंलक्खणञ्हि विमोक्खभावप्पत्तं रूपावचरकुसलं दस्सेतुं अयं नयो आरद्धो.

तत्थ रूपीति अज्झत्तं केसादीसु उप्पादितं रूपज्झानं रूपं, तदस्सत्थीति रूपी. अज्झत्तञ्हि नीलपरिकम्मं करोन्तो केसे वा पित्ते वा अक्खितारकाय वा करोति. पीतपरिकम्मं करोन्तो मेदे वा छविया वा अक्खीनं पीतट्ठाने वा करोति. लोहितपरिकम्मं करोन्तो मंसे वा लोहिते वा जिव्हाय वा हत्थतलपादतलेसु वा अक्खीनं रत्तट्ठाने वा करोति. ओदातपरिकम्मं करोन्तो अट्ठिम्हि वा दन्ते वा नखे वा अक्खीनं सेतट्ठाने वा करोति. एवं परिकम्मं कत्वा उप्पन्नज्झानसमङ्गिनं सन्धायेतं वुत्तं. रूपानि पस्सतीति बहिद्धापि नीलकसिणादिरूपानि झानचक्खुना पस्सति. इमिना अज्झत्तबहिद्धावत्थुकेसु कसिणेसु झानपटिलाभो दस्सितो.

अज्झत्तं अरूपसञ्ञीति अज्झत्तं न रूपसञ्ञी. अत्तनो केसादीसु अनुप्पादितरूपावचरज्झानोति अत्थो. इमिना बहिद्धा परिकम्मं कत्वा बहिद्धाव पटिलद्धज्झानता दस्सिता.

सुभन्ति इमिना सुविसुद्धेसु नीलादीसु वण्णकसिणेसु झानानि दस्सितानि. तत्थ किञ्चापि अन्तोअप्पनाय ‘सुभ’न्ति आभोगो नत्थि, यो पन सुविसुद्धं सुभकसिणं आरम्मणं कत्वा विहरति, सो यस्मा ‘सुभ’न्ति…पे… पठमं झानं उपसम्पज्ज विहरति, तथा दुतियादीनि, तस्मा एवं देसना कता. पटिसम्भिदामग्गे पन ‘‘कथं सुभन्त्वेव अधिमुत्तो होतीति विमोक्खो? इध भिक्खु मेत्तासहगतेन चेतसा एकं दिसं…पे… विहरति, मेत्ताय भावितत्ता सत्ता अप्पटिकूला होन्ति; करुणा… मुदिता… उपेक्खासहगतेन चेतसा एकं दिसं…पे… विहरति, उपेक्खाय भावितत्ता सत्ता अप्पटिकूला होन्ति, एवं सुभन्त्वेव अधिमुत्तो होती’’ति विमोक्खोति (पटि. म. १.२१२) वुत्तं. इध पन उपरि पाळियंयेव ब्रह्मविहारानं आगतत्ता तं नयं पटिक्खिपित्वा सुनीलकसुपीतकसुलोहितकसुओदातकपरिसुद्धनीलकपरिसुद्धपीतकपरिसुद्धलोहितकपरिसुद्धओदातकवसेनेव सुभविमोक्खो अनुञ्ञातो. इति कसिणन्ति वा अभिभायतनन्ति वा विमोक्खोति वा रूपावचरज्झानमेव. तञ्हि आरम्मणस्स सकलट्ठेन कसिणं नाम, आरम्मणं अभिभवनट्ठेन अभिभायतनं नाम, आरम्मणे अधिमुच्चनट्ठेन पच्चनीकधम्मेहि च विमुच्चनट्ठेन विमोक्खो नामाति वुत्तं. तत्थ कसिणदेसना अभिधम्मवसेन, इतरा पन सुत्तन्तदेसनावसेन वुत्ताति वेदितब्बा. अयमेत्थ अपुब्बपदवण्णना. एकेकस्मिं पन विमोक्खे पथवीकसिणे विय पञ्चवीसति पञ्चवीसतीति कत्वा पञ्चसत्तति नवका वेदितब्बा.

विमोक्खकथा.

ब्रह्मविहारकथा

२५१. इदानि मेत्तादिब्रह्मविहारवसेन पवत्तमानं रूपावचरकुसलं दस्सेतुं पुन कतमे धम्मा कुसलातिआदि आरद्धं. तत्थ मेत्तासहगतन्ति मेत्ताय समन्नागतं. परतो करुणासहगतादीसुपि एसेव नयो. येन पनेस विधानेन पटिपन्नो मेत्तादिसहगतानि झानानि उपसम्पज्ज विहरति, तं मेत्तादीनं भावनाविधानं सब्बं विसुद्धिमग्गे (विसुद्धि. १.२४०) वित्थारितमेव. अवसेसाय पाळिया अत्थो पथवीकसिणे वुत्तनयेनेव वेदितब्बो.

केवलञ्हि पथवीकसिणे पञ्चवीसति नवका, इध पुरिमासु तीसु तिकचतुक्कज्झानिकवसेन पञ्चवीसति सत्तका, उपेक्खाय चतुत्थज्झानवसेन पञ्चवीसति एकका, करुणामुदितासु च छन्दादीहि चतूहि सद्धिं करुणामुदिताति इमेपि येवापनका लब्भन्ति. दुक्खपटिपदादिभावो चेत्थ मेत्ताय ताव ब्यापादविक्खम्भनवसेन, करुणाय विहिंसाविक्खम्भनवसेन, मुदिताय अरतिविक्खम्भनवसेन, उपेक्खाय रागपटिघविक्खम्भनवसेन वेदितब्बो. परित्तारम्मणता पन नबहुसत्तारम्मणवसेन; अप्पमाणारम्मणता बहुसत्तारम्मणवसेन होतीति अयं विसेसो. सेसं तादिसमेव.

एवं ताव पाळिवसेनेव –

ब्रह्मुत्तमेन कथिते, ब्रह्मविहारे इमे इति विदित्वा;

भिय्यो एतेसु अयं, पकिण्णककथापि विञ्ञेय्या.

एतासु हि मेत्ताकरुणामुदिताउपेक्खासु अत्थतो ताव मेज्जतीति मेत्ता, सिनिय्हतीति अत्थो. मित्ते वा भवा, मित्तस्स वा एसा पवत्ततीपि मेत्ता. परदुक्खे सति साधूनं हदयकम्पनं करोतीति करुणा. किणाति वा परदुक्खं हिंसति विनासेतीति करुणा. किरीयति वा दुक्खितेसु फरणवसेन पसारियतीति करुणा. मोदन्ति ताय तंसमङ्गिनो, सयं वा मोदति, मोदनमत्तमेव वा तन्ति मुदिता. ‘अवेरा होन्तू’तिआदिब्यापारप्पहानेन मज्झत्तभावूपगमनेन च उपेक्खतीति उपेक्खा.

लक्खणादितो पनेत्थ हिताकारप्पवत्तिलक्खणा ‘मेत्ता’, हितूपसंहाररसा, आघातविनयपच्चुपट्ठाना, सत्तानं मनापभावदस्सनपदट्ठाना. ब्यापादूपसमो एतिस्सा सम्पत्ति, सिनेहसम्भवो विपत्ति. दुक्खापनयनाकारप्पवत्तिलक्खणा ‘करुणा’, परदुक्खासहनरसा, अविहिंसापच्चुपट्ठाना, दुक्खाभिभूतानं अनाथभावदस्सनपदट्ठाना. विहिंसूपसमो तस्सा सम्पत्ति, सोकसम्भवो विपत्ति. सत्तेसु पमोदनलक्खणा ‘मुदिता’, अनिस्सायनरसा, अरतिविघातपच्चुपट्ठाना, सत्तानं सम्पत्तिदस्सनपदट्ठाना. अरतिवूपसमो तस्सा सम्पत्ति, पहाससम्भवो विपत्ति. सत्तेसु मज्झत्ताकारप्पवत्तिलक्खणा ‘उपेक्खा’, सत्तेसु समभावदस्सनरसा, पटिघानुनयवूपसमपच्चुपट्ठाना, ‘‘कम्मस्सका सत्ता, ते कस्स रुचिया सुखिता वा भविस्सन्ति, दुक्खतो वा मुच्चिस्सन्ति, पत्तसम्पत्तितो वा न परिहायिस्सन्ती’’ति? एवं पवत्तकम्मस्सकतादस्सनपदट्ठाना. पटिघानुनयवूपसमो तस्सा सम्पत्ति, गेहस्सिताय अञ्ञाणुपेक्खाय सम्भवो विपत्ति.

चतुन्नम्पि पनेतेसं ब्रह्मविहारानं विपस्सनासुखञ्चेव भवसम्पत्ति च साधारणप्पयोजनं, ब्यापादादिपटिघातो आवेणिकं. ब्यापादपटिघातप्पयोजना हेत्थ मेत्ता, विहिंसाअरतिरागपटिघातप्पयोजना इतरा. वुत्तम्पि चेतं –

‘‘निस्सरणञ्हेतं, आवुसो, ब्यापादस्स यदिदं मेत्ताचेतोविमुत्ति, निस्सरणञ्हेतं, आवुसो, विहेसाय यदिदं करुणाचेतोविमुत्ति; निस्सरणञ्हेतं, आवुसो, अरतिया यदिदं मुदिताचेतोविमुत्ति, निस्सरणञ्हेतं, आवुसो, रागस्स यदिदं उपेक्खाचेतोविमुत्ती’’ति (दी. नि. ३.३२६; अ. नि. ६.१३).

एकमेकस्स चेत्थ आसन्नदूरवसेन द्वे द्वे पच्चत्थिका. मेत्ताब्रह्मविहारस्स हि, समीपचारो विय पुरिसस्स सपत्तो, गुणदस्सनसभागताय रागो आसन्नपच्चत्थिको. सो लहुं ओतारं लभति. तस्मा ततो सुट्ठु मेत्ता रक्खितब्बा. पब्बतादिगहननिस्सितो विय पुरिसस्स सपत्तो सभावविसभागताय ब्यापादो दूरपच्चत्थिको. तस्मा ततो निब्भयेन मेत्तायितब्बं. मेत्तायिस्सति च नाम कोपञ्च करिस्सतीति अट्ठानमेतं.

करुणाब्रह्मविहारस्स ‘‘चक्खुविञ्ञेय्यानं रूपानं इट्ठानं कन्तानं मनापानं मनोरमानं लोकामिसपटिसंयुत्तानं अप्पटिलाभं वा अप्पटिलाभतो समनुपस्सतो पुब्बे वा पटिलद्धपुब्बं अतीतं निरुद्धं विपरिणतं समनुस्सरतो उप्पज्जति दोमनस्सं. यं एवरूपं दोमनस्सं इदं वुच्चति गेहस्सितं दोमनस्स’’न्तिआदिना नयेन आगतं गेहस्सितं दोमनस्सं विपत्तिदस्सनसभागताय आसन्नपच्चत्थिकं. सभावविसभागताय विहेसा दूरपच्चत्थिका. तस्मा ततो निब्भयेन करुणायितब्बं. करुणञ्च नाम करिस्सति पाणिआदीहि च विहेसिस्सतीति अट्ठानमेतं.

मुदिताब्रह्मविहारस्स ‘‘चक्खुविञ्ञेय्यानं रूपानं इट्ठानं कन्तानं मनापानं मनोरमानं लोकामिसपटिसंयुत्तानं पटिलाभं वा पटिलाभतो समनुपस्सतो पुब्बे वा पटिलद्धपुब्बं अतीतं निरुद्धं विपरिणतं समनुस्सरतो उप्पज्जति सोमनस्सं. यं एवरूपं सोमनस्सं इदं वुच्चति गेहस्सितं सोमनस्स’’न्तिआदिना (म. नि. ३.३०६) नयेन आगतं गेहस्सितं सोमनस्सं सम्पत्तिदस्सनसभागताय आसन्नपच्चत्थिकं. सभावविसभागताय अरति दूरपच्चत्थिका. तस्मा ततो निब्भयेन मुदिता भावेतब्बा. पमुदितो च नाम भविस्सति पन्तसेनासनेसु च अधिकुसलधम्मेसु च उक्कण्ठिस्सतीति अट्ठानमेतं.

उपेक्खाब्रह्मविहारस्स पन ‘‘चक्खुना रूपं दिस्वा उप्पज्जति उपेक्खा बालस्स मूळ्हस्स पुथुज्जनस्स अनोधिजिनस्स अविपाकजिनस्स अनादीनवदस्साविनो अस्सुतवतो पुथुज्जनस्स. या एवरूपा उपेक्खा रूपं सा नातिवत्तति. तस्मा सा उपेक्खा गेहस्सिताति वुच्चती’’तिआदिना (म. नि. ३.३०८) नयेन आगता गेहस्सिता अञ्ञाणुपेक्खा दोसगुणानं अविचारणवसेन सभागत्ता आसन्नपच्चत्थिका. सभावविसभागताय रागपटिघा दूरपच्चत्थिका. तस्मा ततो निब्भयेन उपेक्खितब्बं. उपेक्खिस्सति च नाम रज्जिस्सति च पटिहञ्ञिस्सति चाति अट्ठानमेतं.

सब्बेसम्पि च एतेसं कत्तुकामताछन्दो आदि, नीवरणादिविक्खम्भनं मज्झं, अप्पना परियोसानं, पञ्ञत्तिधम्मवसेन एको वा सत्तो अनेका वा सत्ता आरम्मणं, उपचारे वा अप्पनाय वा पत्ताय आरम्मणवड्ढनं.

तत्रायं वड्ढनक्कमो – यथा हि कुसलो कस्सको कसितब्बट्ठानं परिच्छिन्दित्वा कसति, एवं पठममेव एकं आवासं परिच्छिन्दित्वा तत्थ सत्तेसु ‘इमस्मिं आवासे सत्ता अवेरा होन्तू’तिआदिना नयेन मेत्ता भावेतब्बा. तत्थ चित्तं मुदुं कम्मनियं कत्वा द्वे आवासा परिच्छिन्दितब्बा. ततो अनुक्कमेन तयो चत्तारो पञ्च छ सत्त अट्ठ नव दस, एका रच्छा, उपड्ढगामो, गामो, जनपदो, रज्जं, एका दिसाति एवं याव एकं चक्कवाळं, ततो वा पन भिय्यो तत्थ तत्थ सत्तेसु मेत्ता भावेतब्बा. तथा करुणादयोति. अयमेत्थ आरम्मणवड्ढनक्कमो.

यथा पन कसिणानं निस्सन्दो आरुप्पा, समाधीनं निस्सन्दो नेवसञ्ञानासञ्ञायतनं, विपस्सनानं निस्सन्दो फलसमापत्ति, समथविपस्सनानं निस्सन्दो निरोधसमापत्ति, एवं पुरिमब्रह्मविहारत्तयस्स निस्सन्दो एत्थ उपेक्खाब्रह्मविहारो. यथा हि थम्भे अनुस्सापेत्वा तुलासङ्घाटं अनारोपेत्वा न सक्का आकासे कूटगोपानसियो ठपेतुं, एवं पुरिमेसु ततियज्झानं विना न सक्का चतुत्थं भावेतुं. कसिणेसु पन उप्पन्नततियज्झानस्सपेसा नुप्पज्जति विसभागारम्मणत्ताति.

एत्थ सिया – ‘कस्मा पनेता मेत्ता करुणा मुदिता उपेक्खा ब्रह्मविहाराति वुच्चन्ति? कस्मा च, चतस्सोव? को च एतासं कमो? विभङ्गे च कस्मा अप्पमञ्ञाति वुत्ता’ति? वुच्चते – सेट्ठट्ठेन ताव निद्दोसभावेन चेत्थ ब्रह्मविहारता वेदितब्बा. सत्तेसु सम्मापटिपत्तिभावेन हि सेट्ठा एते विहारा. यथा च ब्रह्मानो निद्दोसचित्ता विहरन्ति, एवं एतेहि सम्पयुत्ता योगिनो ब्रह्मसमाव हुत्वा विहरन्तीति सेट्ठट्ठेन निद्दोसभावेन च ब्रह्मविहाराति वुच्चन्ति.

कस्मा च चतस्सोतिआदिपञ्हस्स पन इदं विस्सज्जनं –

विसुद्धिमग्गादिवसा चतस्सो,

हितादिआकारवसा पनासं;

कमो पवत्तन्ति च अप्पमाणे,

ता गोचरे येन तदप्पमञ्ञा.

एतासु हि यस्मा मेत्ता ब्यापादबहुलस्स, करुणा विहिंसाबहुलस्स, मुदिता अरतिबहुलस्स, उपेक्खा रागबहुलस्स विसुद्धिमग्गो; यस्मा च हितूपसंहारअहितापनयनसम्पत्तिमोदनअनाभोगवसेन चतुब्बिधोयेव सत्तेसु मनसिकारो; यस्मा च यथा माता दहरगिलानयोब्बनप्पत्तसकिच्चपसुतेसु चतूसु पुत्तेसु दहरस्स अभिवुड्ढिकामा होति, गिलानस्स गेलञ्ञापनयनकामा, योब्बनप्पत्तस्स योब्बनसम्पत्तिया चिरट्ठितिकामा, सकिच्चपसुतस्स किस्मिञ्चिपि परियाये अब्यावटा होति, तथा अप्पमञ्ञाविहारिकेनापि सब्बसत्तेसु मेत्तादिवसेन भवितब्बं, तस्मा इतो विसुद्धिमग्गादिवसा चतस्सोव अप्पमञ्ञा.

यस्मा पन चतस्सोपेता भावेतुकामेन पठमं हिताकारप्पवत्तिवसेन सत्तेसु पटिपज्जितब्बं, हिताकारप्पवत्तिलक्खणा च मेत्ता; ततो एवं पत्थितहितानं सत्तानं दुक्खाभिभवं दिस्वा वा सुत्वा वा सम्भावेत्वा वा दुक्खापनयनाकारप्पवत्तिवसेन, दुक्खापनयनाकारप्पवत्तिलक्खणा च करुणा; अथेवं पत्थितहितानं पत्थितदुक्खापगमानञ्च नेसं सम्पत्तिं दिस्वा सम्पत्तिप्पमोदनवसेन, पमोदनलक्खणा च मुदिता; ततो परं पन कत्तब्बाभावतो अज्झुपेक्खकतासङ्खातेन मज्झत्ताकारेन पटिपज्जितब्बं, मज्झत्ताकारप्पवत्तिलक्खणा च उपेक्खा; तस्मा इतो हितादिआकारवसा पनासं पठमं मेत्ता वुत्ता. अथ करुणा मुदिता उपेक्खाति अयं कमो वेदितब्बो.

यस्मा पन सब्बापेता अप्पमाणे गोचरे पवत्तन्ति, तस्मा अप्पमञ्ञाति वुच्चन्ति. अप्पमाणा हि सत्ता एतासं गोचरभूता, ‘एकसत्तस्सापि च एत्तके पदेसे मेत्तादयो भावेतब्बा’ति एवं पमाणं अग्गहेत्वा सकलफरणवसेनेव पवत्ताति, तेन वुत्तं –

विसुद्धिमग्गादिवसा चतस्सो,

हितादिआकारवसा पनासं;

कमो पवत्तन्ति च अप्पमाणे,

ता गोचरे येन तदप्पमञ्ञाति.

एवं अप्पमाणगोचरताय एकलक्खणासु चापि एतासु पुरिमा तिस्सो तिकचतुक्कज्झानिकाव होन्ति. कस्मा? सोमनस्साविप्पयोगतो. कस्मा पनासं सोमनस्सेन अविप्पयोगोति? दोमनस्ससमुट्ठितानं ब्यापादादीनं निस्सरणत्ता. पच्छिमा पन अवसेसेकज्झानिकाव. कस्मा? उपेक्खावेदनासम्पयोगतो. न हि सत्तेसु मज्झत्ताकारप्पवत्ता ब्रह्मविहारुपेक्खा उपेक्खावेदनं विना वत्ततीति.

ब्रह्मविहारकथा.

असुभकथा

२६३. इदानि रागचरितसत्तानं एकन्तहितं नानारम्मणेसु एकेकज्झानवसेनेव पवत्तमानं रूपावचरकुसलं दस्सेतुं पुन कतमे धम्मा कुसलातिआदि आरद्धं.

तत्थ उद्धुमातकसञ्ञासहगतन्तिआदीसु, भस्ता विय वायुना, उद्धं जीवितपरियादाना यथानुक्कमं समुग्गतेन सूनभावेन धुमातत्ता उद्धुमातं. उद्धुमातमेव उद्धुमातकं. पटिकूलत्ता वा कुच्छितं उद्धुमातन्ति उद्धुमातकं. तथारूपस्स छवसरीरस्सेतं अधिवचनं. विनीलं वुच्चति विपरिभिन्ननीलवण्णं. विनीलमेव विनीलकं. पटिकूलत्ता वा कुच्छितं विनीलन्ति विनीलकं. मंसुस्सदट्ठानेसु रत्तवण्णस्स, पुब्बसन्निचयट्ठानेसु सेतवण्णस्स, येभुय्येन च नीलवण्णस्स, नीलट्ठाने नीलसाटकपारुतस्सेव छवसरीरस्सेतं अधिवचनं. परिभिन्नट्ठानेसु विस्सन्दमानं पुब्बं विपुब्बं. विपुब्बमेव विपुब्बकं. पटिकूलत्ता वा कुच्छितं विपुब्बन्ति विपुब्बकं. तथारूपस्स छवसरीरस्सेतं अधिवचनं. विच्छिद्दं वुच्चति द्विधा छिन्दनेन अपधारितं, विच्छिद्दमेव विच्छिद्दकं. पटिकूलत्ता वा कुच्छितं विच्छिद्दन्ति विच्छिद्दकं. वेमज्झे छिन्नस्स छवसरीरस्सेतं अधिवचनं. इतो च एत्तो च विविधाकारेन सोणसिङ्गालादीहि खायितं विक्खायितं. विक्खायितमेव विक्खायितकं. पटिकूलत्ता वा कुच्छितं विक्खायितन्ति विक्खायितकं. तथारूपस्स छवसरीरस्सेतं अधिवचनं. विविधा खित्तं विक्खित्तं. विक्खित्तमेव विक्खित्तकं. पटिकूलत्ता वा कुच्छितं विक्खित्तन्ति विक्खित्तकं. ‘अञ्ञेन हत्थं अञ्ञेन पादं अञ्ञेन सीस’न्ति एवं ततो ततो खित्तस्स छवसरीरस्सेतं अधिवचनं. हतञ्च तं पुरिमनयेनेव विक्खित्तकञ्चाति हतविक्खित्तकं. काकपदाकारेन अङ्गपच्चङ्गेसु सत्थेन हनित्वा वुत्तनयेन विक्खित्तकस्स छवसरीरस्सेतं अधिवचनं. लोहितं किरति, विक्खिपति, इतो चितो च पग्घरतीति लोहितकं. पग्घरितलोहितमक्खितस्स छवसरीरस्सेतं अधिवचनं. पुळवा वुच्चन्ति किमयो. पुळवे विकिरतीति पुळवकं. किमिपरिपुण्णस्स छवसरीरस्सेतं अधिवचनं. अट्ठियेव अट्ठिकं. पटिकूलत्ता वा कुच्छितं अट्ठीति अट्ठिकं. अट्ठिसङ्खलिकायपि एकट्ठिकस्सपि एतं अधिवचनं. इमानि च पन उद्धुमातकादीनि निस्साय उप्पन्ननिमित्तानम्पि निमित्तेसु पटिलद्धज्झानानम्पि एतानेव नामानि.

तत्थ उद्धुमातकनिमित्ते अप्पनावसेन उप्पन्ना सञ्ञा उद्धुमातकसञ्ञा. ताय उद्धुमातकसञ्ञाय सम्पयोगट्ठेन सहगतं उद्धुमातकसञ्ञासहगतं. विनीलकसञ्ञासहगतादीसुपि एसेव नयो. यं पनेत्थ भावनाविधानं वत्तब्बं भवेय्य, तं सब्बाकारेन विसुद्धिमग्गे (विसुद्धि. १.१०३ आदयो) वुत्तमेव. अवसेसा पाळिवण्णना हेट्ठा वुत्तनयेनेव वेदितब्बा. केवलञ्हि इध, चतुत्थज्झानवसेन उपेक्खाब्रह्मविहारे विय, पठमज्झानवसेन एकेकस्मिं पञ्चवीसति एकका होन्ति. असुभारम्मणस्स च अवड्ढनीयत्ता, परित्ते उद्धुमातकट्ठाने उप्पन्ननिमित्तारम्मणं परित्तारम्मणं, महन्ते अप्पमाणारम्मणं वेदितब्बं. सेसेसुपि एसेव नयोति.

इति असुभानि सुभगुणो,

दससतलोचनेन थुतकित्ति;

यानि अवोच दसबलो,

एकेकज्झानहेतूनि.

एवं पाळिनयेनेव, ताव सब्बानि तानि जानित्वा;

तेस्वेव अयं भिय्यो, पकिण्णककथापि विञ्ञेय्या. (विसुद्धि. १.१२०);

एतेसु हि यत्थ कत्थचि अधिगतज्झानो सुविक्खम्भितरागत्ता वीतरागो विय निल्लोलुप्पचारो होति. एवं सन्तेपि य्वायं असुभभेदो वुत्तो, सो सरीरसभावप्पत्तिवसेन च रागचरितभेदवसेन चाति वेदितब्बो.

छवसरीरञ्हि पटिकूलभावं आपज्जमानं उद्धुमातकसभावप्पत्तं वा सिया, विनीलकादीनं वा अञ्ञतरसभावप्पत्तं. इति यादिसं यादिसं सक्का होति लद्धुं तादिसे तादिसे उद्धुमातकपटिकूलं विनीलकपटिकूलन्ति एवं निमित्तं गण्हितब्बमेवाति सरीरसभावप्पत्तिवसेन दसधा असुभप्पभेदो वुत्तोति वेदितब्बो.

विसेसतो चेत्थ उद्धुमातकं सरीरसण्ठानविपत्तिप्पकासनतो सरीरसण्ठानरागिनो सप्पायं. विनीलकं छविरागविपत्तिप्पकासनतो सरीरवण्णरागिनो सप्पायं. विपुब्बकं कायवणपटिबद्धस्स दुग्गन्धभावस्स पकासनतो मालागन्धादिवसेन समुट्ठापितसरीरगन्धरागिनो सप्पायं. विच्छिद्दकं अन्तोसुसिरभावप्पकासनतो सरीरे घनभावरागिनो सप्पायं. विक्खायितकं मंसूपचयसम्पत्तिविनासप्पकासनतो थनादीसु सरीरप्पदेसेसु मंसूपचयरागिनो सप्पायं. विक्खित्तकं अङ्गपच्चङ्गानं विक्खेपप्पकासनतो अङ्गपच्चङ्गलीलारागिनो सप्पायं. हतविक्खित्तकं सरीरसङ्घाटभेदविकारप्पकासनतो सरीरसङ्घाटसम्पत्तिरागिनो सप्पायं. लोहितकं लोहितमक्खितपटिकूलभावप्पकासनतो अलङ्कारजनितसोभरागिनो सप्पायं. पुळवकं कायस्स अनेककिमिकुलसाधारणभावप्पकासनतो काये ममत्तरागिनो सप्पायं. अट्ठिकं सरीरट्ठीनं पटिकूलभावप्पकासनतो दन्तसम्पत्तिरागिनो सप्पायन्ति. एवं रागचरितवसेनापि दसधा असुभप्पभेदो वुत्तोति वेदितब्बो.

यस्मा पन दसविधेपि एतस्मिं असुभे सेय्यथापि नाम अपरिसण्ठितजलाय सीघसोताय नदिया अरित्तबलेनेव नावा तिट्ठति, विना अरित्तेन न सक्का ठपेतुं, एवमेव दुब्बलत्ता आरम्मणस्स वितक्कबलेनेव चित्तं एकग्गं हुत्वा तिट्ठति, विना वितक्केन न सक्का ठपेतुं, तस्मा पठमज्झानमेवेत्थ होति, न दुतियादीनि. पटिकूलेपि चेतस्मिं आरम्मणे ‘अद्धा इमाय पटिपदाय जरामरणम्हा परिमुच्चिस्सामी’ति एवं आनिसंसदस्साविताय चेव नीवरणसन्तापप्पहानेन च पीतिसोमनस्सं उप्पज्जति, ‘बहुं दानि वेतनं लभिस्सामी’ति आनिसंसदस्साविनो पुप्फछड्डकस्स गूथरासिम्हि विय, उस्सन्नब्याधिदुक्खस्स रोगिनो वमनविरेचनप्पवत्तियं विय च.

दसविधम्पि चेतं असुभं लक्खणतो एकमेव होति. दसविधस्सपि हि एतस्स असुचिदुग्गन्धजेगुच्छपटिकूलभावो एव लक्खणं. तदेतं इमिना लक्खणेन न केवलं मतसरीरेयेव दन्तट्ठिकदस्साविनो पन चेतियपब्बतवासिनो महातिस्सत्थेरस्स विय, हत्थिक्खन्धगतं राजानं उल्लोकेन्तस्स सङ्घरक्खितत्थेरुपट्ठाकसामणेरस्स विय च, जीवमानकसरीरेपि उपट्ठाति. यथेव हि मतसरीरं एवं जीवमानकम्पि असुभमेव. असुभलक्खणं पनेत्थ आगन्तुकेन अलङ्कारेन पटिच्छन्नत्ता न पञ्ञायतीति.

असुभकथा.

किं पन पथवीकसिणं आदिं कत्वा अट्ठिकसञ्ञापरियोसानावेसा रूपावचरप्पना, उदाहु अञ्ञापि अत्थीति? अत्थि; आनापानज्झानञ्हि कायगतासतिभावना च इध न कथिता. किञ्चापि न कथिता वायोकसिणे पन गहिते आनापानज्झानं गहितमेव; वण्णकसिणेसु च गहितेसु केसादीसु चतुक्कपञ्चकज्झानवसेन उप्पन्ना कायगतासति, दससु असुभेसु गहितेसु द्वत्तिंसाकारे पटिकूलमनसिकारज्झानवसेन चेव नवसिवथिकावण्णज्झानवसेन च पवत्ता कायगतासति गहितावाति. सब्बापि रूपावचरप्पना इध कथिताव होतीति.

रूपावचरकुसलकथा निट्ठिता.

अरूपावचरकुसलवण्णना

आकासानञ्चायतनं

२६५. इदानि अरूपावचरकुसलं दस्सेतुं पुन कतमे धम्मा कुसलातिआदि आरद्धं. तत्थ अरूपूपपत्तियाति अरूपभवो अरूपं, अरूपे उपपत्ति अरूपूपपत्ति, तस्सा अरूपूपपत्तिया. मग्गं भावेतीति उपायं हेतुं कारणं उप्पादेति वड्ढेति. सब्बसोति सब्बाकारेन. सब्बासं वा अनवसेसानन्ति अत्थो. रूपसञ्ञानन्ति सञ्ञासीसेन वुत्तरूपावचरज्झानानञ्चेव तदारम्मणानञ्च. रूपावचरज्झानम्पि हि रूपन्ति वुच्चति ‘रूपी रूपानि पस्सती’तिआदीसु (ध. स. २४८; दी. नि. २.१२९). तस्स आरम्मणम्पि ‘‘बहिद्धा रूपानि पस्सति सुवण्णदुब्बण्णानी’’तिआदीसु (ध. स. २४४-२४६; दी. नि. २.१७३); तस्मा इध रूपे सञ्ञा रूपसञ्ञाति एवं सञ्ञासीसेन वुत्तरूपावचरज्झानस्सेतं अधिवचनं. रूपं सञ्ञा अस्साति रूपसञ्ञं, रूपमस्स नामन्ति वुत्तं होति. एवं पथवीकसिणादिभेदस्स तदारम्मणस्स चेतं अधिवचनन्ति वेदितब्बं.

समतिक्कमाति विरागा निरोधा च. किं वुत्तं होति? एतासं कुसलविपाककिरियवसेन पञ्चदसन्नं झानसङ्खातानं रूपसञ्ञानं, एतेसञ्च पथवीकसिणादिवसेन अट्ठन्नं आरम्मणसङ्खातानं रूपसञ्ञानं, सब्बाकारेन अनवसेसानं वा विरागा च निरोधा च विरागहेतु चेव निरोधहेतु च आकासानञ्चायतनं उपसम्पज्ज विहरति. न हि सक्का सब्बसो अनतिक्कन्तरूपसञ्ञेन एतं उपसम्पज्ज विहरितुन्ति.

तत्थ यस्मा आरम्मणे अविरत्तस्स सञ्ञासमतिक्कमो न होति, समतिक्कन्तासु च सञ्ञासु आरम्मणं समतिक्कन्तमेव होति, तस्मा आरम्मणसमतिक्कमं अवत्वा ‘‘तत्थ कतमा रूपसञ्ञा? रूपावचरसमापत्तिं समापन्नस्स वा उपपन्नस्स वा दिट्ठधम्मसुखविहारिस्स वा सञ्ञा सञ्जानना सञ्जानितत्तं, इमा वुच्चन्ति रूपसञ्ञायो. इमा रूपसञ्ञायो अतिक्कन्तो होति, वीतिक्कन्तो, समतिक्कन्तो, तेन वुच्चति सब्बसो रूपसञ्ञानं समतिक्कमा’’ति (विभ. ६०२) एवं विभङ्गे सञ्ञानंयेव समतिक्कमो वुत्तो. यस्मा पन आरम्मणसमतिक्कमेन पत्तब्बा एता समापत्तियो, न एकस्मिंयेव आरम्मणे पठमज्झानादीनि विय, तस्मा अयं आरम्मणसमतिक्कमवसेनापि अत्थवण्णना कताति वेदितब्बा.

पटिघसञ्ञानं अत्थङ्गमाति चक्खादीनं वत्थूनं रूपादीनं आरम्मणानञ्च पटिघातेन समुप्पन्ना सञ्ञा पटिघसञ्ञा. रूपसञ्ञादीनं एतं अधिवचनं. यथाह – ‘‘तत्थ कतमा पटिघसञ्ञा? रूपसञ्ञा सद्दसञ्ञा गन्धसञ्ञा रससञ्ञा फोट्ठब्बसञ्ञा, इमा वुच्चन्ति पटिघसञ्ञायो’’ति (विभ. ६०३). तासं कुसलविपाकानं पञ्चन्नं अकुसलविपाकानं पञ्चन्नन्ति सब्बसो दसन्नम्पि पटिघसञ्ञानं अत्थङ्गमा पहाना असमुप्पादा अप्पवत्तिं कत्वाति वुत्तं होति.

कामञ्चेता पठमज्झानादीनि समापन्नस्सापि न सन्ति – न हि तस्मिं समये पञ्चद्वारवसेन चित्तं पवत्तति – एवं सन्तेपि, अञ्ञत्थ पहीनानं सुखदुक्खानं चतुत्थज्झाने विय, सक्कायदिट्ठादीनं ततियमग्गे विय च, इमस्मिं झाने उस्साहजननत्थं इमस्स झानस्स पसंसावसेन एतासं एत्थ वचनं वेदितब्बं. अथ वा किञ्चापि ता रूपावचरं समापन्नस्स न सन्ति, अथ खो न पहीनत्ता न सन्ति. न हि रूपविरागाय रूपावचरभावना संवत्तति, रूपायत्ता च एतासं पवत्ति. अयं पन भावना रूपविरागाय संवत्तति. तस्मा ता एत्थ पहीनाति वत्तुं वट्टति. न केवलञ्च वत्तुं, एकंसेनेव एवं धारेतुम्पि वट्टति. तासञ्हि इतो पुब्बे अप्पहीनत्तायेव पठमज्झानं समापन्नस्स ‘‘सद्दो कण्टको’’ति (अ. नि. १०.७२) वुत्तो भगवता. इध च पहीनत्तायेव अरूपसमापत्तीनं आनेञ्जता सन्तविमोक्खता च वुत्ता. आळारो च काळामो आरुप्पसमापन्नो पञ्चमत्तानि सकटसतानि निस्साय निस्साय अतिक्कन्तानि नेव अद्दस, न पन सद्दं अस्सोसीति (दी. नि. २.१९२).

नानत्तसञ्ञानं अमनसिकाराति नानत्ते गोचरे पवत्तानं सञ्ञानं नानत्तानं वा सञ्ञानं. यस्मा हि एता ‘‘तत्थ कतमा नानत्तसञ्ञा? असमापन्नस्स मनोधातुसमङ्गिस्स वा मनोविञ्ञाणधातुसमङ्गिस्स वा सञ्ञा सञ्जानना सञ्जानितत्तं, इमा वुच्चन्ति नानत्तसञ्ञायो’’ति (विभ. ६०४) एवं विभङ्गे विभजित्वा वुत्ता इध अधिप्पेता; असमापन्नस्स मनोधातुमनोविञ्ञाणधातुसङ्गहिता सञ्ञा रूपसद्दादिभेदे नानत्ते नानासभावे गोचरे पवत्तन्ति; यस्मा चेता अट्ठ कामावचरकुसलसञ्ञा, द्वादस अकुसलसञ्ञा, एकादस कामावचरकुसलविपाकसञ्ञा, द्वे अकुसलविपाकसञ्ञा, एकादस कामावचरकिरियसञ्ञाति एवं चतुचत्तालीसम्पि सञ्ञा नानत्ता नानासभावा अञ्ञमञ्ञं असदिसा, तस्मा नानत्तसञ्ञाति वुत्ता. तासं सब्बसो नानत्तसञ्ञानं अमनसिकारा अनावज्जना असमन्नाहारा अपच्चवेक्खणा. यस्मा ता नावज्जति, न मनसिकरोति, न पच्चवेक्खति, तस्माति वुत्तं होति.

यस्मा चेत्थ पुरिमा रूपसञ्ञा पटिघसञ्ञा च इमिना झानेन निब्बत्ते भवेपि न विज्जन्ति, पगेव तस्मिं भवे इमं झानं उपसम्पज्ज विहरणकाले, तस्मा तासं ‘समतिक्कमा अत्थङ्गमा’ति द्वेधापि अभावोयेव वुत्तो. नानत्तसञ्ञासु पन यस्मा अट्ठ कामावचरकुसलसञ्ञा, नव किरियासञ्ञा, दस अकुसलसञ्ञाति इमा सत्तवीसति सञ्ञा इमिना झानेन निब्बत्ते भवे विज्जन्ति, तस्मा तासं अमनसिकाराति वुत्तन्ति वेदितब्बं. तत्रापि हि इमं झानं उपसम्पज्ज विहरन्तो तासं अमनसिकारायेव उपसम्पज्ज विहरति. ता पन मनसिकरोन्तो असमापन्नो होतीति. सङ्खेपतो चेत्थ ‘रूपसञ्ञानं समतिक्कमा’ति इमिना सब्बरूपावचरधम्मानं पहानं वुत्तं. ‘पटिघसञ्ञानं अत्थङ्गमा नानत्तसञ्ञानं अमनसिकारा’ति इमिना सब्बेसं कामावचरचित्तचेतसिकानञ्च पहानं अमनसिकारो च वुत्तोति वेदितब्बो.

इति भगवा ‘पन्नरसन्नं रूपसञ्ञानं समतिक्कमेन, दसन्नं पटिघसञ्ञानं अत्थङ्गमेन, चतुचत्तालीसाय नानत्तसञ्ञानं अमनसिकारेना’ति तीहि पदेहि आकासानञ्चायतनसमापत्तिया वण्णं कथेसि. किं कारणाति चे सोतूनं उस्साहजननत्थञ्चेव पलोभनत्थञ्च. सचे हि केचि अपण्डिता वदेय्युं ‘सत्था आकासानञ्चायतनसमापत्तिं निब्बत्तेथाति वदति, को नु खो एताय निब्बत्तिताय अत्थो? को आनिसंसो’ति ते एवं वत्तुं मा लभन्तूति इमेहि आकारेहि समापत्तिया वण्णं कथेसि. तञ्हि नेसं सुत्वा एवं भविस्सति – ‘एवंसन्ता किर अयं समापत्ति, एवंपणीता, निब्बत्तेस्साम न’न्ति. अथस्स निब्बत्तनत्थाय उस्साहं करिस्सन्तीति.

पलोभनत्थञ्चापि नेसं एतिस्सा वण्णं कथेसि, विसकण्टकवाणिजो विय. विसकण्टकवाणिजो नाम गुळवाणिजो वुच्चति. सो किर गुळफाणितखण्डसक्करादीनि सकटेनादाय पच्चन्तगामं गन्त्वा ‘विसकण्टकं गण्हथ विसकण्टकं गण्हथा’ति उग्घोसेसि. तं सुत्वा गामिका ‘विसं नाम कक्खळं, यो नं खादति सो मरति, कण्टकोपि विज्झित्वा मारेति. उभोपेते कक्खळा, को एत्थ आनिसंसो’ति गेहद्वारानि थकेसुं, दारके च पलापेसुं. तं दिस्वा वाणिजो ‘अवोहारकुसला इमे गामिका, हन्द ने उपायेन गण्हापेमी’ति ‘अतिमधुरं गण्हथ अतिसादुं गण्हथ, गुळं फाणितं सक्करं समग्घं लब्भति, कूटमासककूटकहापणादीहिपि लब्भती’ति उग्घोसेसि. तं सुत्वा गामिका हट्ठपहट्ठा निग्गन्त्वा बहुम्पि मूलं दत्वा गहेसुं.

तत्थ वाणिजस्स ‘विसकण्टकं गण्हथा’ति उग्घोसनं विय भगवतो ‘आकासानञ्चायतनसमापत्तिं निब्बत्तेथा’ति वचनं. ‘उभोपेते कक्खळा, को एत्थ आनिसंसो’ति? गामिकानं चिन्तनं विय ‘भगवा आकासानञ्चायतनं निब्बत्तेथाति आह, को एत्थ आनिसंसो? नास्स गुणं जानामा’ति सोतूनं चिन्तनं. अथस्स वाणिजस्स ‘अतिमधुरं गण्हथा’तिआदिवचनं विय भगवतो रूपसञ्ञासमतिक्कमनादिकं आनिसंसप्पकासनं. इदञ्हि सुत्वा ते बहुम्पि मूलं दत्वा, गामिका विय गुळं, इमिना आनिसंसेन पलोभितचित्ता महन्तम्पि उस्साहं कत्वा इमं समापत्तिं निब्बत्तेस्सन्तीति उस्साहजननत्थं पलोभनत्थञ्च कथेसि.

आकासानञ्चायतनसञ्ञासहगतन्ति एत्थ नास्स अन्तोति अनन्तं. आकासं अनन्तं आकासानन्तं. आकासानन्तमेव आकासानञ्चं. तं आकासानञ्चं अधिट्ठानट्ठेन आयतनमस्स ससम्पयुत्तधम्मस्स झानस्स, देवानं देवायतनमिवाति आकासानञ्चायतनं. इति आकासानञ्चं च तं आयतनञ्चातिपि आकासानञ्चायतनं. कसिणुग्घाटिमाकासस्सेतं अधिवचनं. तस्मिं आकासानञ्चायतने अप्पनाप्पत्ताय सञ्ञाय सहगतं आकासानञ्चायतनसञ्ञासहगतं.

यथा पन अञ्ञत्थ ‘अनन्तो आकासो’ति (विभ. ५०८; दी. नि. २.१२९) वुत्तं, एवमिध अनन्तन्ति वा परित्तन्ति वा न गहितं. कस्मा? अनन्ते हि गहिते परित्तं न गय्हति, परित्ते गहिते अनन्तं न गय्हति. एवं सन्ते आरम्मणचतुक्कं न पूरति, देसना सोळसक्खत्तुका न होति. सम्मासम्बुद्धस्स च इमस्मिं ठाने देसनं सोळसक्खत्तुकं कातुं अज्झासयो, तस्मा अनन्तन्ति वा परित्तन्ति वा अवत्वा ‘आकासानञ्चायतनसञ्ञासहगत’न्ति आह. एवञ्हि सति उभयम्पि गहितमेव होति. आरम्मणचतुक्कं पूरति, देसना सोळसक्खत्तुका सम्पज्जति. अवसेसो पाळिअत्थो हेट्ठा वुत्तनयेनेव वेदितब्बो. रूपावचरचतुत्थज्झाननिकन्तिपरियादानदुक्खताय चेत्थ दुक्खा पटिपदा, परियादिन्ननिकन्तिकस्स अप्पनापरिवासदन्धताय दन्धाभिञ्ञा होति. विपरियायेन सुखा पटिपदा खिप्पाभिञ्ञा च वेदितब्बा. परित्तकसिणुग्घाटिमाकासे पन पवत्तं झानं परित्तारम्मणं विपुलकसिणुग्घाटिमाकासे पवत्तं अप्पमाणारम्मणन्ति वेदितब्बं. उपेक्खाब्रह्मविहारे विय च इधापि चतुत्थज्झानवसेन पञ्चवीसति एकका होन्ति. यथा चेत्थ एवं इतो परेसुपि. विसेसमत्तमेव पन तेसु वण्णयिस्साम.

विञ्ञाणञ्चायतनं

२६६. आकासानञ्चायतनं समतिक्कम्माति, एत्थ ताव पुब्बे वुत्तनयेन आकासानञ्चं आयतनमस्स अधिट्ठानट्ठेनाति झानम्पि आकासानञ्चायतनं. वुत्तनयेनेव आरम्मणम्पि. एवमेतं झानञ्च आरम्मणञ्चाति उभयम्पि अप्पवत्तिकरणेन च अमनसिकरणेन च समतिक्कमित्वाव यस्मा इदं विञ्ञाणञ्चायतनं उपसम्पज्ज विहातब्बं, तस्मा उभयम्पेतं एकज्झं कत्वा ‘आकासानञ्चायतनं समतिक्कम्मा’ति इदं वुत्तन्ति वेदितब्बं.

विञ्ञाणञ्चायतनसञ्ञासहगतन्ति, एत्थ पन अनन्तन्ति मनसिकातब्बवसेन नास्स अन्तोति अनन्तं. अनन्तमेव आनञ्चं. विञ्ञाणं आनञ्चं विञ्ञाणानञ्चन्ति अवत्वा विञ्ञाणञ्चन्ति वुत्तं. अयञ्हेत्थ रूळ्हीसद्दो. तदेव विञ्ञाणञ्चं अधिट्ठानट्ठेन इमाय सञ्ञाय आयतनन्ति विञ्ञाणञ्चायतनं. तस्मिं विञ्ञाणञ्चायतने पवत्ताय सञ्ञाय सहगतन्ति विञ्ञाणञ्चायतनसञ्ञासहगतं. आकासे पवत्तविञ्ञाणारम्मणस्स झानस्सेतं अधिवचनं. इध आकासानञ्चायतनसमापत्तिया निकन्तिपरियादानदुक्खताय दुक्खा पटिपदा, परियादिन्ननिकन्तिकस्स अप्पनापरिवासदन्धताय दन्धाभिञ्ञा. विपरियायेन सुखा पटिपदा खिप्पाभिञ्ञा च. परित्तकसिणुग्घाटिमाकासारम्मणं समापत्तिं आरब्भ पवत्तिया परित्तारम्मणता, विपरियायेन अप्पमाणारम्मणता वेदितब्बा. सेसं पुरिमसदिसमेव.

आकिञ्चञ्ञायतनं

२६७. विञ्ञाणञ्चायतनं समतिक्कम्माति एत्थापि पुब्बे वुत्तनयेनेव विञ्ञाणञ्च आयतनमस्स अधिट्ठानट्ठेनाति झानम्पि विञ्ञाणञ्चायतनं. वुत्तनयेनेव च आरम्मणम्पि. एवमेतं झानञ्च आरम्मणञ्चाति उभयम्पि अप्पवत्तिकरणेन च अमनसिकरणेन च समतिक्कमित्वाव यस्मा इदं आकिञ्चञ्ञायतनं उपसम्पज्ज विहातब्बं, तस्मा उभयम्पेतं एकज्झं कत्वा ‘विञ्ञाणञ्चायतनं समतिक्कम्मा’ति इदं वुत्तन्ति वेदितब्बं.

आकिञ्चञ्ञायतनसञ्ञासहगतन्ति एत्थ पन नास्स किञ्चनन्ति अकिञ्चनं; अन्तमसो भङ्गमत्तम्पि अस्स अवसिट्ठं नत्थीति वुत्तं होति. अकिञ्चनस्स भावो आकिञ्चञ्ञं. आकासानञ्चायतनविञ्ञाणापगमस्सेतं अधिवचनं. तं आकिञ्चञ्ञं अधिट्ठानट्ठेन इमिस्सा सञ्ञाय आयतनन्ति आकिञ्चञ्ञायतनं. तस्मिं आकिञ्चञ्ञायतने पवत्ताय सञ्ञाय सहगतन्ति आकिञ्चञ्ञायतनसञ्ञासहगतं. आकासे पवत्तितविञ्ञाणापगमारम्मणस्स झानस्सेतं अधिवचनं. इध विञ्ञाणञ्चायतनसमापत्तिया निकन्तिपरियादानदुक्खताय दुक्खा पटिपदा, परियादिन्ननिकन्तिकस्स अप्पना परिवासदन्धताय दन्धाभिञ्ञा. विपरियायेन सुखा पटिपदा खिप्पाभिञ्ञा च. परित्तकसिणुग्घाटिमाकासे पवत्तितविञ्ञाणापगमारम्मणताय परित्तारम्मणता, विपरियायेन अप्पमाणारम्मणता वेदितब्बा. सेसं पुरिमसदिसमेव.

नेवसञ्ञानासञ्ञायतनं

आकिञ्चञ्ञायतनं समतिक्कम्माति एत्थापि पुब्बे वुत्तनयेनेव आकिञ्चञ्ञं आयतनमस्स अधिट्ठानट्ठेनाति झानम्पि आकिञ्चञ्ञायतनं. वुत्तनयेनेव आरम्मणम्पि. एवमेतं झानञ्च आरम्मणञ्चाति उभयम्पि अप्पवत्तिकरणेन च अमनसिकरणे च समतिक्कमित्वाव यस्मा इदं नेवसञ्ञानासञ्ञायतनं उपसम्पज्ज विहातब्बं, तस्मा उभयम्पेतं एकज्झं कत्वा ‘आकिञ्चञ्ञायतनं समतिक्कम्मा’ति इदं वुत्तन्ति वेदितब्बं.

नेवसञ्ञानासञ्ञायतनसञ्ञासहगतन्ति एत्थ पन याय सञ्ञाय भावतो तं नेवसञ्ञानासञ्ञायतनन्ति वुच्चति, यथा पटिपन्नस्स सा सञ्ञा होति, तं ताव दस्सेतुं विभङ्गे ‘‘नेवसञ्ञीनासञ्ञी’’ति उद्धरित्वा ‘‘तञ्ञेव आकिञ्चञ्ञायतनं सन्ततो मनसिकरोति सङ्खारावसेससमापत्तिं भावेति, तेन वुच्चति नेवसञ्ञीनासञ्ञी’’ति (विभ. ६१९) वुत्तं. तत्थ ‘सन्ततो मनसिकरोती’ति ‘सन्ता वतायं समापत्ति, यत्र हि नाम नत्थिभावम्पि आरम्मणं करित्वा ठस्सती’ति एवं सन्तारम्मणताय नं ‘सन्ता’ति मनसिकरोति. सन्ततो चे मनसिकरोति, कथं समतिक्कमो होतीति? अनावज्जितुकामताय. सो हि किञ्चापि नं सन्ततो मनसिकरोति, अथ ख्वस्स ‘अहमेतं आवज्जिस्सामि समापज्जिस्सामि अधिट्ठहिस्सामि वुट्ठहिस्सामि पच्चवेक्खिस्सामी’ति एस आभोगो समन्नाहारो मनसिकारो न होति. कस्मा? आकिञ्चञ्ञायतनतो नेवसञ्ञानासञ्ञायतनस्स सन्ततरपणीततरताय.

यथा हि राजा महच्चराजानुभावेन हत्थिक्खन्धगतो नगरवीथियं विचरन्तो दन्तकारादयो सिप्पिके एकं वत्थं दळ्हं निवासेत्वा एकेन सीसं वेठेत्वा दन्तचुण्णादीहि समोकिण्णगत्ते अनेकानि दन्तविकतिआदीनि करोन्ते दिस्वा ‘अहो वत रे छेका आचरिया, ईदिसानिपि नाम सिप्पानि करिस्सन्ती’ति, एवं तेसं छेकताय तुस्सति, न चस्स एवं होति – ‘अहो वताहं रज्जं पहाय एवरूपो सिप्पिको भवेय्य’न्ति. तं किस्स हेतु? रज्जसिरिया महानिसंसताय. सो सिप्पिके समतिक्कमित्वाव गच्छति. एवमेवेस किञ्चापि तं समापत्तिं सन्ततो मनसिकरोति, अथ ख्वस्स ‘अहमेतं समापत्तिं आवज्जिस्सामि समापज्जिस्सामि अधिट्ठहिस्सामि वुट्ठहिस्सामि पच्चवेक्खिस्सामी’ति नेव एस आभोगो समन्नाहारो मनसिकारो होति. सो तं सन्ततो मनसि करोन्तो तं परमसुखुमं अप्पनाप्पत्तं सञ्ञं पापुणाति, याय ‘नेवसञ्ञीनासञ्ञी नाम होति, सङ्खारावसेससमापत्तिं भावेती’ति वुच्चति. ‘सङ्खारावसेससमापत्ति’न्ति अच्चन्तसुखुमभावप्पत्तसङ्खारं चतुत्थारुप्पसमापत्तिं.

इदानि यं तं एवं अधिगताय सञ्ञाय वसेन नेवसञ्ञानासञ्ञायतनन्ति वुच्चति, तं अत्थतो दस्सेतुं ‘‘नेवसञ्ञानासञ्ञायतनन्ति नेवसञ्ञानासञ्ञायतनं समापन्नस्स वा, उपपन्नस्स वा, दिट्ठधम्मसुखविहारिस्स वा चित्तचेतसिका धम्मा’’ति (विभ. ६२०) वुत्तं. तेसु इध समापन्नस्स चित्तचेतसिका धम्मा अधिप्पेता.

वचनत्थो पनेत्थ – ओळारिकाय सञ्ञाय अभावतो, सुखुमाय च भावतो, नेवस्स ससम्पयुत्तधम्मस्स झानस्स सञ्ञा, नासञ्ञाति नेवसञ्ञानासञ्ञं. नेवसञ्ञानासञ्ञञ्च तं मनायतनधम्मायतनपरियापन्नत्ता आयतनञ्चाति नेवसञ्ञानासञ्ञायतनं. अथ वा यायमेत्थ सञ्ञा, सा पटुसञ्ञाकिच्चं कातुं असमत्थताय नेवसञ्ञा, सङ्खारावसेससुखुमभावेन विज्जमानत्ता नासञ्ञाति नेवसञ्ञानासञ्ञा. नेवसञ्ञानासञ्ञा च सा सेसधम्मानं अधिट्ठानट्ठेन आयतनञ्चाति नेवसञ्ञानासञ्ञायतनं.

न केवलञ्चेत्थ सञ्ञाव एदिसी, अथ खो वेदनापि नेववेदना नावेदना, चित्तम्पि नेवचित्तं नाचित्तं, फस्सोपि नेवफस्सो नाफस्सोति. एस नयो सेससम्पयुत्तधम्मेसु. सञ्ञासीसेन पनायं देसना कताति वेदितब्बा. पत्तमक्खनतेलप्पभुतीहि च उपमाहि एसमत्थो विभावेतब्बो – सामणेरो किर तेलेन पत्तं मक्खेत्वा ठपेसि. तं यागुपानकाले थेरो ‘पत्तमाहरा’ति आह. सो ‘पत्ते तेलमत्थि, भन्ते’ति आह. ततो ‘आहर, सामणेर, तेलं नाळिं पूरेस्सामी’ति वुत्ते ‘नत्थि, भन्ते, तेल’न्ति आह. तत्थ यथा अन्तोवुत्थत्ता यागुया सद्धिं अकप्पियट्ठेन तेलं अत्थीति होति, नाळिपूरणादीनं अभाववसेन नत्थीति होति, एवं सापि सञ्ञा पटुसञ्ञाकिच्चं कातुं असमत्थताय नेवसञ्ञा, सङ्खारावसेससुखुमभावेन विज्जमानत्ता नासञ्ञा होति.

किम्पनेत्थ सञ्ञाकिच्चन्ति? आरम्मणसञ्जाननञ्चेव विपस्सनाय च विसयभावं उपगन्त्वा निब्बिदाजननं. दहनकिच्चमिव हि सुखोदके तेजोधातु, सञ्जाननकिच्चम्पेसा पटुं कातुं न सक्कोति. सेससमापत्तीसु सञ्ञा विय विपस्सनाय विसयभावं उपगन्त्वा निब्बिदाजननम्पि कातुं न सक्कोति. अञ्ञेसु हि खन्धेसु अकताभिनिवेसो भिक्खु नेवसञ्ञानासञ्ञायतनक्खन्धे सम्मसित्वा निब्बिदं पत्तुं समत्थो नाम नत्थि. अपिच आयस्मा सारिपुत्तो, पकतिविपस्सको पन महापञ्ञो सारिपुत्तसदिसोव सक्कुणेय्य. सोपि ‘‘एवं किरिमे धम्मा अहुत्वा सम्भोन्ति, हुत्वा पटिवेन्ती’’ति (म. नि. ३.९५) एवं कलापसम्मसनवसेनेव, नो अनुपदधम्मविपस्सनावसेन. एवं सुखुमत्तं गता एसा समापत्ति.

यथा च पत्तमक्खनतेलूपमाय एवं मग्गुदकूपमायपि अयमत्थो विभावेतब्बो. मग्गपटिपन्नस्स किर थेरस्स पुरतो गच्छन्तो सामणेरो थोकमुदकं दिस्वा ‘उदकं, भन्ते, उपाहना ओमुञ्चथा’ति आह. ततो थेरेन ‘सचे उदकमत्थि, आहर न्हानसाटकं, न्हायिस्सामी’ति वुत्ते ‘नत्थि, भन्ते’ति आह. तत्थ यथा उपाहनतेमनमत्तट्ठेन उदकं अत्थीति होति, न्हानट्ठेन नत्थीति होति, एवम्पि सा पटुसञ्ञाकिच्चं कातुं असमत्थताय नेव सञ्ञा, सङ्खारावसेससुखुमभावेन विज्जमानत्ता नासञ्ञा होति. न केवलञ्च एताहेव, अञ्ञाहिपि अनुरूपाहि उपमाहि एस अत्थो विभावेतब्बो. इति इमाय नेवसञ्ञानासञ्ञायतने पवत्ताय सञ्ञाय नेवसञ्ञानासञ्ञायतनभूताय वा सञ्ञाय सहगतन्ति नेवसञ्ञानासञ्ञायतनसञ्ञासहगतं. आकिञ्चञ्ञायतनसमापत्तिआरम्मणस्स झानस्सेतं अधिवचनं.

इध आकिञ्चञ्ञायतनसमापत्तिया निकन्तिपरियादानदुक्खताय दुक्खा पटिपदा, परियादिन्ननिकन्तिकस्स अप्पनापरिवासदन्धताय दन्धाभिञ्ञा. विपरियायेन सुखा पटिपदा खिप्पाभिञ्ञा च. परित्तकसिणुग्घाटिमाकासे पवत्तितविञ्ञाणापगमारम्मणं समापत्तिं आरब्भ पवत्तिताय परित्तारम्मणता, विपरियायेन अप्पमाणारम्मणता वेदितब्बा. सेसं पुरिमसदिसमेव.

असदिसरूपो नाथो, आरुप्पं यं चतुब्बिधं आह;

तं इति ञत्वा तस्मिं, पकिण्णककथापि विञ्ञेय्या.

अरूपसमापत्तियो हि –

आरम्मणातिक्कमतो, चतस्सोपि भवन्तिमा;

अङ्गातिक्कममेतासं, न इच्छन्ति विभाविनो.

एतासु हि रूपनिमित्तातिक्कमतो पठमा, आकासातिक्कमतो दुतिया, आकासे पवत्तितविञ्ञाणातिक्कमतो ततिया, आकासे पवत्तितविञ्ञाणस्स अपगमातिक्कमतो चतुत्थाति सब्बथा ‘आरम्मणातिक्कमतो चतस्सोपि भवन्तिमा’ अरूपसमापत्तियोति वेदितब्बा. अङ्गातिक्कमं पन एतासं न इच्छन्ति पण्डिता. न हि रूपावचरसमापत्तीसु विय एतासु अङ्गातिक्कमो अत्थि. सब्बासुपि हि एतासु उपेक्खा चित्तेकग्गताति द्वे एव झानङ्गानि होन्ति. एवं सन्तेपि –

सुपणीततरा होन्ति, पच्छिमा पच्छिमा इध;

उपमा तत्थ विञ्ञेय्या, पासादतलसाटिका.

यथा हि चतुभूमकपासादस्स हेट्ठिमतले दिब्बनच्चगीतवादितसुरभिगन्धमालासादुरसपानभोजनसयनच्छादनादिवसेन पणीता पञ्च कामगुणा पच्चुपट्ठिता अस्सु, दुतिये ततो पणीततरा, ततिये ततो पणीततमा, चतुत्थे सब्बपणीता; तत्थ किञ्चापि तानि चत्तारिपि पासादतलानेव, नत्थि नेसं पासादतलभावेन विसेसो, पञ्चकामगुणसमिद्धिविसेसेन पन हेट्ठिमतो हेट्ठिमतो उपरिमं उपरिमं पणीततरं होति.

यथा च एकाय इत्थिया कन्तितथूलसण्हसण्हतरसण्हतमसुत्तानं चतुपलतिपलद्विपलएकपलसाटिका अस्सु, आयामेन वित्थारेन च समप्पमाणा; तत्थ किञ्चापि ता साटिका चतस्सोपि आयामतो च वित्थारतो च समप्पमाणा, नत्थि तासं पमाणतो विसेसो, सुखसम्फस्ससुखुमभावमहग्घभावेहि पन पुरिमाय पुरिमाय पच्छिमा पच्छिमा पणीततरा होन्ति, एवमेव किञ्चापि चतूसुपि एतासु उपेक्खा चित्तेकग्गताति एतानि द्वेयेव अङ्गानि होन्ति, अथ खो भावनाविसेसेन तेसं अङ्गानं पणीतपणीततरभावेन सुपणीततरा होन्ति पच्छिमा पच्छिमा इधाति वेदितब्बा. एवं अनुपुब्बेन पणीतपणीता चेता –

असुचिम्हि मण्डपे लग्गो, एको तं निस्सितो परो;

अञ्ञो बहि अनिस्साय, तं तं निस्साय चापरो.

ठितो चतूहि एतेहि, पुरिसेहि यथाक्कमं;

समानताय ञातब्बा, चतस्सोपि विभाविना. (विसुद्धि. १.२९१);

तत्रायमत्थयोजना – असुचिम्हि किर देसे एको मण्डपो. अथेको पुरिसो आगन्त्वा तं असुचिं जिगुच्छमानो तं मण्डपं हत्थेहि आलम्बित्वा तत्थ लग्गो, लग्गितो विय अट्ठासि. अथापरो आगन्त्वा तं मण्डपलग्गं पुरिसं निस्सितो. अथञ्ञो आगन्त्वा चिन्तेसि – ‘यो एस मण्डपे लग्गो, यो च तं निस्सितो, उभोपेते दुट्ठिता; धुवो च नेसं मण्डपपपाते पातो, हन्दाहं बहियेव तिट्ठामी’ति सो तन्निस्सितं अनिस्साय बहियेव अट्ठासि. अथापरो आगन्त्वा मण्डपलग्गस्स तन्निस्सितस्स च अखेमभावं चिन्तेत्वा बहिठितञ्च सुट्ठितोति मन्त्वा तं निस्साय अट्ठासि.

तत्थ असुचिम्हि देसे मण्डपो विय कसिणुग्घाटिमाकासं दट्ठब्बं. असुचिजिगुच्छाय मण्डपलग्गो पुरिसो विय रूपनिमित्तजिगुच्छाय आकासारम्मणं आकासानञ्चायतनं. मण्डपलग्गं पुरिसं निस्सितो विय आकासारम्मणं आकासानञ्चायतनं आरब्भ पवत्तं विञ्ञाणञ्चायतनं. तेसं द्विन्नम्पि अखेमभावं चिन्तेत्वा अनिस्साय तं मण्डपलग्गं, बहिठितो विय, आकासानञ्चायतनं आरम्मणं अकत्वा तदभावारम्मणं आकिञ्चञ्ञायतनं. मण्डपलग्गस्स तन्निस्सितस्स च अखेमतं चिन्तेत्वा बहिठितञ्च ‘सुट्ठितो’ति मन्त्वा तं निस्साय ठितो विय विञ्ञाणाभावसङ्खाते बहिपदेसे ठितं आकिञ्चञ्ञायतनं आरब्भ पवत्तं नेवसञ्ञानासञ्ञायतनं दट्ठब्बं. एवं पवत्तमानञ्च –

आरम्मणं करोतेव, अञ्ञाभावेन तं इदं;

दिट्ठदोसम्पि राजानं, वुत्तिहेतु यथा जनो. (विसुद्धि. १.२९२);

इदञ्हि नेवसञ्ञानासञ्ञायतनं ‘आसन्नविञ्ञाणञ्चायतनपच्चत्थिका अयं समापत्ती’ति एवं दिट्ठदोसम्पि तं आकिञ्चञ्ञायतनं अञ्ञस्स आरम्मणस्स अभावा आरम्मणं करोतेव. यथा किं? ‘दिट्ठदोसम्पि राजानं वुत्तिहेतु यथा जनो’. यथा हि असंयतं फरुसकायवचीमनोसमाचारं कञ्चि सब्बदिसम्पतिं राजानं ‘फरुससमाचारो अय’न्ति एवं दिट्ठदोसम्पि अञ्ञत्थ वुत्तिं अलभमानो जनो वुत्तिहेतु निस्साय वत्तति, एवं दिट्ठदोसम्पि तं आकिञ्चञ्ञायतनं अञ्ञं आरम्मणं अलभमानमिदं नेवसञ्ञानासञ्ञायतनं आरम्मणं करोतेव. एवं कुरुमानञ्च –

आरुळ्हो दीघनिस्सेणिं, यथा निस्सेणिबाहुकं;

पब्बतग्गञ्च आरुळ्हो, यथा पब्बतमत्थकं.

यथा वा गिरिमारुळ्हो, अत्तनोयेव जण्णुकं;

ओलुब्भति तथेवेतं, झानमोलुब्भ वत्ततीति. (विसुद्धि. १.२९३);

अरूपावचरकुसलकथा निट्ठिता.

तेभूमककुसलवण्णना

२६९. इदानि यस्मा सब्बानिपेतानि तेभूमककुसलानि हीनादिना पभेदेन वत्तन्ति, तस्मा तेसं तं पभेदं दस्सेतुं पुन कतमे धम्मा कुसलातिआदि आरद्धं. तत्थ हीनन्ति लामकं. तं आयूहनवसेन वेदितब्बं. हीनुत्तमानं मज्झे भवं मज्झिमं. पधानभावं नीतं पणीतं, उत्तमन्ति अत्थो. तानिपि आयूहनवसेनेव वेदितब्बानि. यस्स हि आयूहनक्खणे छन्दो वा हीनो होति, वीरियं वा, चित्तं वा, वीमंसा वा, तं हीनं नाम. यस्स ते धम्मा मज्झिमा चेव पणीता, च तं मज्झिमञ्चेव पणीतञ्च. यं पन कत्तुकामतासङ्खातं छन्दं धुरं छन्दं जेट्ठकं छन्दं पुब्बङ्गमं कत्वा आयूहितं, तं छन्दाधिपतितो आगतत्ता छन्दाधिपतेय्यं नाम. वीरियाधिपतेय्यादीसुपि एसेव नयो.

इमस्मिं पन ठाने ठत्वा नया गणेतब्बा. सब्बपठमं विभत्तो हि एको नयो, हीनन्ति एको, मज्झिमन्ति एको, पणीतन्ति एको, छन्दाधिपतेय्यन्ति एको. इमे ताव छन्दाधिपतेय्ये पञ्च नया. एवं वीरियाधिपतेय्यादीसुपीति चत्तारो पञ्चका वीसति होन्ति. पुरिमो वा एको सुद्धिकनयो, हीनन्तिआदयो तयो, छन्दाधिपतेय्यन्तिआदयो चत्तारो, छन्दाधिपतेय्यं हीनन्तिआदयो द्वादसाति एवम्पि वीसति नया होन्ति.

इमे वीसति महानया कत्थ विभत्ताति? महापकरणे (पट्ठा. २.१४.१) हीनत्तिके विभत्ता. इमस्मिं पन ठाने हीनत्तिकतो मज्झिमरासिं गहेत्वा हीनमज्झिमपणीतवसेन तयो कोट्ठासा कातब्बा. ततोपि मज्झिमरासिं ठपेत्वा हीनपणीते गहेत्वा नव नव कोट्ठासा कातब्बा. हीनस्मिंयेव हि हीनं अत्थि मज्झिमं अत्थि पणीतं अत्थि. पणीतस्मिम्पि हीनं अत्थि मज्झिमं अत्थि पणीतं अत्थि. तथा हीनहीनस्मिं हीनं, हीनहीनस्मिं मज्झिमं, हीनहीनस्मिं पणीतं. हीनमज्झिमस्मिं हीनं, हीनमज्झिमस्मिं मज्झिमं, हीनमज्झिमस्मिं पणीतं. हीनपणीतस्मिं हीनं, हीनपणीतस्मिं मज्झिमं, हीनपणीतस्मिं पणीतन्ति अयमेको नवको. पणीतहीनस्मिम्पि हीनं नाम अत्थि, पणीतहीनस्मिं मज्झिमं, पणीतहीनस्मिं पणीतं. तथा पणीतमज्झिमस्मिं हीनं, पणीतमज्झिमस्मिं मज्झिमं, पणीतमज्झिमस्मिं पणीतं. पणीतपणीतस्मिं हीनं, पणीतपणीतस्मिं मज्झिमं, पणीतपणीतस्मिं पणीतन्ति. अयं दुतियो नवकोति द्वे नवका अट्ठारस. इमानि अट्ठारस कम्मद्वारानि नाम. इमेहि पभावितत्ता, इमेसं वसेन, अट्ठारस खत्तिया, अट्ठारस ब्राह्मणा, अट्ठारस वेस्सा, अट्ठारस सुद्दा, अट्ठचत्तालीस गोत्तचरणानि वेदितब्बानि.

इमेसु च पन तेभूमकेसु कुसलेसु कामावचरकुसलं तिहेतुकम्पि दुहेतुकम्पि होति ञाणसम्पयुत्तविप्पयुत्तवसेन. रूपावचरारूपावचरं पन तिहेतुकमेव ञाणसम्पयुत्तमेव. कामावचरम्पेत्थ अधिपतिना सहापि उप्पज्जति विनापि. रूपावचरारूपावचरं अधिपतिसम्पन्नमेव होति. कामावचरकुसले चेत्थ आरम्मणाधिपति सहजाताधिपतीति द्वेपि अधिपतयो लब्भन्ति. रूपावचरारूपावचरेसु आरम्मणाधिपति न लब्भति, सहजाताधिपतियेव लब्भति. तत्थ चित्तस्स चित्ताधिपतेय्यभावो सम्पयुत्तधम्मानं वसेन वुत्तो. द्विन्नं पन चित्तानं एकतो अभावेन सम्पयुत्तचित्तस्स चित्ताधिपति नाम नत्थि. तथा छन्दादीनं छन्दाधिपतिआदयो. केचि पन ‘सचे चित्तवतो कुसलं होति, मय्हं भविस्सतीति एवं यं चित्तं धुरं कत्वा जेट्ठकं कत्वा अपरं कुसलचित्तं आयूहितं, तस्स तं पुरिमचित्तं चित्ताधिपति नाम होति, ततो आगतत्ता इदं चित्ताधिपतेय्यं नामा’ति एवं आगमनवसेनापि अधिपतिं नाम इच्छन्ति. अयं पन नयो नेव पाळियं न अट्ठकथायं दिस्सति. तस्मा वुत्तनयेनेव अधिपतिभावो वेदितब्बो. इमेसु च एकूनवीसतिया महानयेसु पुरिमे सुद्धिकनये वुत्तपरिमाणानेव चित्तानि च नवका च पाठवारा च होन्ति. तस्मा ञाणसम्पयुत्तेसु वुत्तपरिमाणतो वीसतिगुणो चित्तनवकवारभेदो वेदितब्बो, चतूसु ञाणविप्पयुत्तेसु सोळसगुणोति, अयं तेभूमककुसले पकिण्णककथा नामाति.

तेभूमककुसलं.

लोकुत्तरकुसलवण्णना

२७७. एवं भवत्तयसम्पत्तिनिब्बत्तकं कुसलं दस्सेत्वा इदानि सब्बभवसमतिक्कमनाय लोकुत्तरकुसलं दस्सेतुं पुन कतमे धम्मा कुसलातिआदि आरद्धं. तत्थ लोकुत्तरन्ति केनट्ठेन लोकुत्तरं? लोकं तरतीति, लोकुत्तरं लोकं उत्तरतीति लोकुत्तरं; लोकं समतिक्कम्म अभिभुय्य तिट्ठतीति लोकुत्तरं (पटि. म. २.४३). झानं भावेतीति एकचित्तक्खणिकं अप्पनाझानं भावेति जनेति वड्ढेति.

लोकतो निय्याति वट्टतो निय्यातीति निय्यानिकं. निय्याति वा एतेनाति निय्यानिकं. तंसमङ्गी हि पुग्गलो दुक्खं परिजानन्तो निय्याति, समुदयं पजहन्तो निय्याति, निरोधं सच्छिकरोन्तो निय्याति, मग्गं भावेन्तो निय्याति. यथा च पन तेभूमककुसलं वट्टस्मिं चुतिपटिसन्धियो आचिनाति वड्ढेतीति आचयगामी नाम होति, न तथा इदं. इदं पन यथा एकस्मिं पुरिसे अट्ठारसहत्थं पाकारं चिनन्ते अपरो महामुग्गरं गहेत्वा तेन चितचितट्ठानं अपचिनन्तो विद्धंसेन्तो एव गच्छेय्य, एवमेव तेभूमककुसलेन चिता चुतिपटिसन्धियो पच्चयवेकल्लकरणेन अपचिनन्तं विद्धंसेन्तं गच्छतीति अपचयगामि.

दिट्ठिगतानं पहानायाति, एत्थ दिट्ठियो एव दिट्ठिगतानि, गूथगतं मुत्तगतन्तिआदीनि (अ. नि. ९.११) विय. द्वासट्ठिया वा दिट्ठीनं अन्तोगधत्ता दिट्ठीसु गतानीतिपि दिट्ठिगतानि. दिट्ठिया वा गतं एतेसन्तिपि दिट्ठिगतानि. दिट्ठिसदिसगमनानि दिट्ठिसदिसप्पवत्तानीति अत्थो. कानि पन तानीति? ससम्पयुत्तानि सक्कायदिट्ठिविचिकिच्छासीलब्बतपरामासअपायगमनीयरागदोसमोहाकुसलानि. तानि हि याव पठममग्गभावना ताव पवत्तिसब्भावतो दिट्ठिसदिसगमनानीति वुच्चन्ति. इति दिट्ठियो च दिट्ठिगतानि च दिट्ठिगतानि. तेसं दिट्ठिगतानं. पहानायाति समुच्छेदवसेनेव पजहनत्थाय. पठमायाति गणनवसेनपि पठमुप्पत्तिवसेनपि पठमाय. भूमियाति ‘‘अनन्तरहिताय भूमिया’’तिआदीसु (पारा. २७; म. नि. २.२९६) ताव अयं महापथवी भूमीति वुच्चति. ‘‘सुखभूमियं कामावचरे’’तिआदीसु (ध. स. ९८८) चित्तुप्पादो. इध पन सामञ्ञफलं अधिप्पेतं. तञ्हि सम्पयुत्तानं निस्सयभावतो ते धम्मा भवन्ति एत्थाति भूमि. यस्मा वा समानेपि लोकुत्तरभावे सयम्पि भवति उप्पज्जति, न निब्बानं विय अपातुभावं, तस्मापि भूमीति वुच्चति; तस्सा पठमाय भूमिया. पत्तियाति सोतापत्तिफलसङ्खातस्स पठमस्स सामञ्ञफलस्स पत्तत्थाय पटिलाभत्थायाति एवमेत्थ अत्थो वेदितब्बो. विविच्चाति समुच्छेदविवेकवसेन विविच्चित्वा, विना हुत्वा.

इदानि किञ्चापि लोकियज्झानम्पि न विना पटिपदाय इज्झति, एवं सन्तेपि इध सुद्धिकनयं पहाय लोकुत्तरज्झानं पटिपदाय सद्धिंयेव गरुं कत्वा देसेतुकामताय दुक्खपटिपदं दन्धाभिञ्ञन्तिआदिमाह.

तत्थ यो आदितोव किलेसे विक्खम्भेन्तो दुक्खेन ससङ्खारेन सप्पयोगेन किलमन्तो विक्खम्भेति तस्स दुक्खा पटिपदा होति; यो पन विक्खम्भित किलेसो विपस्सनापरिवासं वसन्तो चिरेन मग्गपातुभावं पापुणाति तस्स दन्धाभिञ्ञा होति. इति यो कोचि वारो दुक्खपटिपददन्धाभिञ्ञो नाम कतो.

कतमं पन वारं रोचेसुन्ति? यत्थ सकिं विक्खम्भिता किलेसा समुदाचरित्वा दुतियम्पि विक्खम्भिता पुन समुदाचरन्ति, ततियं विक्खम्भिते पन तथाविक्खम्भितेव कत्वा मग्गेन समुग्घातं पापेति, इमं वारं रोचेसुं. इमस्स वारस्स दुक्खापटिपदा दन्धाभिञ्ञाति नामं कतं. एत्तकेन पन न पाकटं होति. तस्मा एवमेत्थ आदितो पट्ठाय विभावना वेदितब्बा – यो हि चत्तारि महाभूतानि परिग्गहेत्वा उपादारूपं परिग्गण्हाति, अरूपं परिग्गण्हाति, ‘रूपारूपं’ पन परिग्गण्हन्तो दुक्खेन कसिरेन किलमन्तो परिग्गहेतुं सक्कोति, तस्स दुक्खा पटिपदा नाम होति. परिग्गहितरूपारूपस्स पन विपस्सनापरिवासे मग्गपातुभावदन्धताय दन्धाभिञ्ञा नाम होति.

योपि रूपारूपं परिग्गहेत्वा ‘नामरूपं’ ववत्थपेन्तो दुक्खेन कसिरेन किलमन्तो ववत्थपेति, ववत्थापिते च नामरूपे विपस्सनापरिवासं वसन्तो चिरेन मग्गं उप्पादेतुं सक्कोति, तस्सापि दुक्खा पटिपदा दन्धाभिञ्ञा नाम होति.

अपरो नामरूपम्पि ववत्थपेत्वा ‘पच्चये’ परिग्गण्हन्तो दुक्खेन कसिरेन किलमन्तो परिग्गण्हाति, पच्चये च परिग्गहेत्वा विपस्सनापरिवासं वसन्तो चिरेन मग्गं उप्पादेति, एवम्पि दुक्खा पटिपदा दन्धाभिञ्ञा नाम होति.

अपरो पच्चयेपि परिग्गहेत्वा ‘लक्खणानि’ पटिविज्झन्तो दुक्खेन कसिरेन किलमन्तो पटिविज्झति, पटिविद्धलक्खणो च विपस्सनापरिवासं वसन्तो चिरेन मग्गं उप्पादेति, एवम्पि दुक्खा पटिपदा दन्धाभिञ्ञा नाम होति.

अपरो लक्खणानिपि पटिविज्झित्वा विपस्सनाञाणे तिक्खे सूरे पसन्ने वहन्ते उप्पन्नं ‘विपस्सनानिकन्तिं’ परियादियमानो दुक्खेन कसिरेन किलमन्तो परियादियति, निकन्तिञ्च परियादियित्वा विपस्सनापरिवासं वसन्तो चिरेन मग्गं उप्पादेति, एवम्पि दुक्खा पटिपदा दन्धाभिञ्ञा नाम होति. इमं वारं रोचेसुं. इमस्स वारस्स एतं नामं कतं. इमिनाव उपायेन परतो तिस्सो पटिपदा वेदितब्बा.

फस्सो होतीतिआदीसु अनञ्ञातञ्ञस्सामीतिन्द्रियं, सम्मावाचा, सम्माकम्मन्तो, सम्माआजीवोति चत्तारि पदानि अधिकानि. निद्देसवारे च वितक्कादिनिद्देसेसु ‘मग्गङ्ग’न्तिआदीनि पदानि अधिकानि. सेसं सब्बं हेट्ठा वुत्तसदिसमेव. भूमन्तरवसेन पन लोकुत्तरताव इध विसेसो.

तत्थ अनञ्ञातञ्ञस्सामीतिन्द्रियन्ति ‘अनमतग्गे संसारवट्टे अनञ्ञातं अमतं पदं चतुसच्चधम्ममेव वा जानिस्सामी’ति पटिपन्नस्स इमिना पुब्बाभोगेन उप्पन्नं इन्द्रियं. लक्खणादीनि पनस्स हेट्ठा पञ्ञिन्द्रिये वुत्तनयेनेव वेदितब्बानि.

सुन्दरा पसत्था वा वाचा सम्मावाचा. वचीदुच्चरितसमुग्घाटिकाय मिच्छावाचाविरतिया एतं अधिवचनं. सा परिग्गहलक्खणा विरमणरसा मिच्छावाचप्पहानपच्चुपट्ठाना. सुन्दरो पसत्थो वा कम्मन्तो सम्माकम्मन्तो. मिच्छाकम्मन्तसमुच्छेदिकाय पाणातिपातादिविरतिया एतं नामं. सो समुट्ठानलक्खणो विरमणरसो मिच्छाकम्मन्तप्पहानपच्चुपट्ठानो. सुन्दरो पसत्थो वा आजीवो सम्माआजीवो. मिच्छाजीवविरतिया एतं अधिवचनं. सो वोदानलक्खणो ञायाजीवप्पवत्तिरसो मिच्छाजीवप्पहानपच्चुपट्ठानो.

अपिच हेट्ठा विरतित्तये वुत्तवसेनपेत्थ लक्खणादीनि वेदितब्बानि. इति इमेसं तिण्णं धम्मानं वसेन हेट्ठा वुत्तं मग्गपञ्चकं इध मग्गट्ठकं वेदितब्बं. येवापनकेसु च इमेसं अभावो. तथा करुणामुदितानं. इमे हि तयो धम्मा इध पाळियं आगतत्ताव येवापनकेसु न गहिता. करुणामुदिता पन सत्तारम्मणा, इमे धम्मा निब्बानारम्मणाति तापेत्थ न गहिता. अयं ताव उद्देसवारे विसेसत्थो.

२८३. निद्देसवारे पन मग्गङ्गं मग्गपरियापन्नन्ति एत्थ ताव मग्गस्स अङ्गन्ति मग्गङ्गं; मग्गकोट्ठासोति अत्थो. यथा पन अरञ्ञे परियापन्नं अरञ्ञपरियापन्नं नाम होति, एवं मग्गे परियापन्नन्ति मग्गपरियापन्नं. मग्गसन्निस्सितन्ति अत्थो.

२८५. पीतिसम्बोज्झङ्गोति एत्थ पीति एव सम्बोज्झङ्गोति पीतिसम्बोज्झङ्गो. तत्थ बोधिया बोधिस्स वा अङ्गोति बोज्झङ्गो. इदं वुत्तं होति – या अयं धम्मसामग्गी याय लोकुत्तरमग्गक्खणे उप्पज्जमानाय लीनुद्धच्चपतिट्ठानायूहनकामसुखत्तकिलमथानुयोगउच्छेदसस्सताभिनिवेसादीनं अनेकेसं उपद्दवानं पटिपक्खभूताय सतिधम्मविचयवीरियपीतिपस्सद्धिसमाधिउपेक्खासङ्खाताय धम्मसामग्गिया अरियसावको बुज्झतीति कत्वा बोधीति वुच्चति. बुज्झतीति किलेससन्ताननिद्दाय उट्ठहति, चत्तारि वा अरियसच्चानि पटिविज्झति, निब्बानमेव वा सच्छिकरोति. तस्सा धम्मसामग्गीसङ्खाताय बोधिया अङ्गोतिपि बोज्झङ्गो, झानङ्गमग्गङ्गादीनि विय. योपेस यथावुत्तप्पकाराय एताय धम्मसामग्गिया बुज्झतीति कत्वा अरियसावको बोधीति वुच्चति, तस्स बोधिस्स अङ्गोतिपि बोज्झङ्गो; सेनङ्गरथङ्गादयो विय. तेनाहु अट्ठकथाचरिया – ‘‘बुज्झनकस्स पुग्गलस्स अङ्गाति वा बोज्झङ्गा’’ति (विभ. अट्ठ. ४६६; सं. नि. अट्ठ. ३.५.१८२).

अपिच ‘‘बोज्झङ्गाति केनट्ठेन बोज्झङ्गा? बोधाय संवत्तन्तीति बोज्झङ्गा, बुज्झन्तीति बोज्झङ्गा, अनुबुज्झन्तीति बोज्झङ्गा, पटिबुज्झन्तीति बोज्झङ्गा, सम्बुज्झन्तीति बोज्झङ्गा’’ति (पटि. म. २.१७) इमिना पटिसम्भिदानयेनापि बोज्झङ्गत्थो वेदितब्बो. पसत्थो सुन्दरो वा बोज्झङ्गोति सम्बोज्झङ्गो. एवं पीति एव सम्बोज्झङ्गो पीतिसम्बोज्झङ्गोति. चित्तेकग्गतानिद्देसादीसुपि इमिनाव नयेन अत्थो वेदितब्बो.

२९६. तेसं धम्मानन्ति ये तस्मिं समये पटिवेधं गच्छन्ति चतुसच्चधम्मा, तेसं धम्मानं. अनञ्ञातानन्ति किञ्चापि पठममग्गेन ते धम्मा ञाता नाम होन्ति, यथा पन पकतिया अनागतपुब्बं विहारं आगन्त्वा विहारमज्झे ठितोपि पुग्गलो पकतिया अनागतभावं उपादाय ‘अनागतपुब्बं ठानं आगतोम्ही’ति वदति, यथा च पकतिया अपिळन्धपुब्बं मालं पिळन्धित्वा, अनिवत्थपुब्बं वत्थं निवासेत्वा, अभुत्तपुब्बं भोजनं भुञ्जित्वा, पकतिया अभुत्तभावं उपादाय अभुत्तपुब्बं भोजनं भुत्तोम्हीति वदति, एवमिधापि यस्मा पकतिया इमिना पुग्गलेन इमे धम्मा न ञातपुब्बा तस्मा अनञ्ञातानन्ति वुत्तं. अदिट्ठादीसुपि एसेव नयो. तत्थ अदिट्ठानन्ति इतो पुब्बे पञ्ञाचक्खुना अदिट्ठानं. अप्पत्तानन्ति अधिगमनवसेन अप्पत्तानं. अविदितानन्ति ञाणेन अपाकटकतानं. असच्छिकतानन्ति अपच्चक्खकतानं. सच्छिकिरियायाति पच्चक्खकरणत्थं. यथा च इमिना पदेन, एवं सेसेहिपि सद्धिं अनञ्ञातानं ञाणाय, अदिट्ठानं दस्सनाय, अप्पत्तानं पत्तिया, अविदितानं वेदायाति योजना कातब्बा.

२९९. चतूहि वचीदुच्चरितेहीतिआदीसु वचीति वचीविञ्ञत्ति वेदितब्बा. तिण्णं दोसानं येन केनचि दुट्ठानि चरितानीति दुच्चरितानि. वचीतो पवत्तानि दुच्चरितानि वचीदुच्चरितानि, वचिया वा निप्फादितानि दुच्चरितानि वचीदुच्चरितानि. तेहि वचीदुच्चरितेहि. आरका रमतीति आरति. विना तेहि रमतीति विरति. ततो ततो पटिनिवत्ताव हुत्वा तेहि विना रमतीति पटिविरति. उपसग्गवसेन वा पदं वड्ढितं. सब्बमिदं ओरमणभावस्सेवाधिवचनं. वेरं मणति, विनासेतीति वेरमणी. इदम्पि ओरमणस्सेव वेवचनं. याय पन चेतनाय मुसावादादीनि भासमानो करोति नाम, अयं लोकुत्तरमग्गविरति. उप्पज्जित्वा तं किरियं कातुं न देति, किरियापथं पच्छिन्दतीति अकिरिया. तथा तं करणं कातुं न देति, करणपथं पच्छिन्दतीति अकरणं. याय च चेतनाय चतुब्बिधं वचीदुच्चरितं भासमानो अज्झापज्जति नाम, अयं उप्पज्जित्वा तथा अज्झापज्जितुं न देतीति अनज्झापत्ति.

वेलाअनतिक्कमोति एत्थ ‘‘ताय वेलाया’’तिआदीसु (दी. नि. २.१५४; महाव. १-३; उदा. १ आदयो) ताव कालो वेलाति आगतो. ‘‘उरुवेलायं विहरती’’ति (महाव. १; सं. नि. १.१३७) एत्थ रासि. ‘‘ठितधम्मो वेलं नातिवत्तती’’ति (चूळव. ३८४; अ. नि. ८.१९; उदा. ४५) एत्थ सीमा. इधापि सीमाव. अनतिक्कमनीयट्ठेन हि चत्तारि वचीसुचरितानि वेलाति अधिप्पेतानि. इति याय चेतनाय चत्तारि वचीदुच्चरितानि भासमानो वेलं अतिक्कमति नाम, अयं उप्पज्जित्वा तं वेलं अतिक्कमितुं न देतीति वेलाअनतिक्कमोति वुत्ता. वेलायतीति वा वेला, चलयति विद्धंसेतीति अत्थो. किं वेलायति? चतुब्बिधं वचीदुच्चरितं. इति वेलायनतो ‘वेला’. पुरिसस्स पन हितसुखं अनतिक्कमित्वा वत्ततीति ‘अनतिक्कमो’. एवमेत्थ पदद्वयवसेनापि अत्थो वेदितब्बो.

सेतुं हनतीति सेतुघातो; चतुन्नं वचीदुच्चरितानं पदघातो पच्चयघातोति अत्थो. पच्चयो हि इध सेतूति अधिप्पेतो. तत्रायं वचनत्थो – रागादिको चतुन्नं वचीदुच्चरितानं पच्चयो वट्टस्मिं पुग्गलं सिनोति बन्धतीति सेतु. सेतुस्स घातो सेतुघातो. वचीदुच्चरितपच्चयसमुग्घाटिकाय विरतिया एतं अधिवचनं. अयं पन सम्मावाचासङ्खाता विरति पुब्बभागे नानाचित्तेसु लब्भति. अञ्ञेनेव हि चित्तेन मुसावादा विरमति, अञ्ञेन पेसुञ्ञादीहि. लोकुत्तरमग्गक्खणे पन एकचित्तस्मिंयेव लब्भति. चतुब्बिधाय हि वचीदुच्चरितचेतनाय पदपच्छेदं कुरुमाना मग्गङ्गं पूरयमाना एकाव विरति उप्पज्जति.

३००. कायदुच्चरितेहीति कायतो पवत्तेहि कायेन वा निप्फादितेहि पाणातिपातादीहि दुच्चरितेहि. सेसं पुरिमनयेनेव वेदितब्बं. अयम्पि सम्माकम्मन्तसङ्खाता विरति पुब्बभागे नानाचित्तेसु लब्भति. अञ्ञेनेव हि चित्तेन पाणातिपाता विरमति, अञ्ञेन अदिन्नादानमिच्छाचारेहि. लोकुत्तरमग्गक्खणे पन एकचित्तस्मिंयेव लब्भति. तिविधाय हि कायदुच्चरितचेतनाय पदपच्छेदं कुरुमाना मग्गङ्गं पूरयमाना एकाव विरति उप्पज्जति.

३०१. सम्माआजीवनिद्देसे अकिरियातिआदीसु याय चेतनाय मिच्छाजीवं आजीवमानो किरियं करोति नाम, अयं उप्पज्जित्वा तं किरियं कातुं न देतीति अकिरियाति. इमिना नयेन योजना वेदितब्बा. आजीवो च नामेस पाटियेक्को नत्थि, वाचाकम्मन्तेसु गहितेसु गहितोव होति, तप्पक्खिकत्ता. धुवपटिसेवनवसेन पनायं ततो नीहरित्वा दस्सितोति. एवं सन्ते सम्माआजीवो सकिच्चको न होति, अट्ठ मग्गङ्गानि न परिपूरेन्ति, तस्मा सम्माआजीवो सकिच्चको कातब्बो, अट्ठ मग्गङ्गानि परिपूरेतब्बानीति. तत्रायं नयो – आजीवो नाम भिज्जमानो कायवचीद्वारेसुयेव भिज्जति. मनोद्वारे आजीवभेदो नाम नत्थि. पूरयमानोपि तस्मिंयेव द्वारद्वये पूरति. मनोद्वारे आजीवपूरणं नाम नत्थि. कायद्वारे पन वीतिक्कमो आजीवहेतुकोपि अत्थि नआजीवहेतुकोपि. तथा वचीद्वारे.

तत्थ यं राजराजमहामत्ता खिड्डापसुता सूरभावं दस्सेन्ता मिगवधं वा पन्थदुहनं वा परदारवीतिक्कमं वा करोन्ति, इदं अकुसलं कायकम्मं नाम. ततो विरतिपि ‘सम्माकम्मन्तो’ नाम. यं पन नआजीवहेतुकं चतुब्बिधं वचीदुच्चरितं भासन्ति, इदं अकुसलं वचीकम्मं नाम. ततो विरतिपि ‘सम्मावाचा’ नाम.

यं पन आजीवहेतु नेसादमच्छबन्धादयो पाणं हनन्ति, अदिन्नं आदियन्ति, मिच्छाचारं चरन्ति, अयं मिच्छाजीवो नाम. ततो विरति ‘सम्माआजीवो’ नाम. यम्पि लञ्जं गहेत्वा मुसा भणन्ति, पेसुञ्ञफरुससम्फप्पलापे पवत्तेन्ति, अयम्पि मिच्छाजीवो नाम. ततो विरति सम्माआजीवो नाम.

महासीवत्थेरो पनाह – ‘कायवचीद्वारेसुपि वीतिक्कमो आजीवहेतुको वा होतु नो वा आजीवहेतुको, अकुसलं कायकम्मं वचीकम्मन्त्वेव सङ्ख्यं गच्छति. ततो विरतिपि सम्माकम्मन्तो सम्मावाचात्वेव वुच्चती’ति. ‘आजीवो कुहि’न्ति वुत्ते पन ‘तीणि कुहनवत्थूनि निस्साय चत्तारो पच्चये उप्पादेत्वा तेसं परिभोगो’ति आह. अयं पन कोटिप्पत्तो मिच्छाजीवो. ततो विरति सम्माआजीवो नाम.

अयम्पि सम्माआजीवो पुब्बभागे नानाचित्तेसु लब्भति, अञ्ञेनेव हि चित्तेन कायद्वारवीतिक्कमा विरमति, अञ्ञेन वचीद्वारवीतिक्कमा. लोकुत्तरमग्गक्खणे पन एकचित्तस्मिंयेव लब्भति. कायवचीद्वारेसु हि सत्तकम्मपथवसेन उप्पन्नाय मिच्छाजीवसङ्खाताय दुस्सील्यचेतनाय पदपच्छेदं कुरुमाना मग्गङ्गं पूरयमाना एकाव विरति उप्पज्जतीति. अयं निद्देसवारे विसेसो.

यं पनेतं इन्द्रियेसु अनञ्ञातञ्ञस्सामीतिन्द्रियं वड्ढितं, मग्गङ्गेसु च सम्मावाचादीनि, तेसं वसेन सङ्गहवारे ‘‘नविन्द्रियानि, अट्ठङ्गिको मग्गो’’ति वुत्तं. सुञ्ञतवारो पाकतिकोयेवाति. अयं ताव सुद्धिकपटिपदाय विसेसो.

३४३. इतो परं सुद्धिकसुञ्ञता सुञ्ञतपटिपदा सुद्धिकअप्पणिहिता अप्पणिहितपटिपदाति अयं देसनाभेदो होति. तत्थ सुञ्ञतन्ति लोकुत्तरमग्गस्स नामं. सो हि आगमनतो सगुणतो आरम्मणतोति तीहि कारणेहि नामं लभति. कथं? इध भिक्खु अनत्ततो अभिनिविसित्वा अनत्ततो सङ्खारे पस्सति. यस्मा पन अनत्ततो दिट्ठमत्तेनेव मग्गवुट्ठानं नाम न होति, अनिच्चतोपि दुक्खतोपि दट्ठुमेव वट्टति, तस्मा ‘अनिच्चं दुक्खमनत्ता’ति तिविधं अनुपस्सनं आरोपेत्वा सम्मसन्तो चरति. वुट्ठानगामिनिविपस्सना पनस्स तेभूमकेपि सङ्खारे सुञ्ञतोव पस्सति. अयं विपस्सना सुञ्ञता नाम होति. सा आगमनीयट्ठाने ठत्वा अत्तनो मग्गस्स ‘सुञ्ञत’न्ति नामं देति. एवं मग्गो ‘आगमनतो’ सुञ्ञतनामं लभति. यस्मा पन सो रागादीहि सुञ्ञो तस्मा ‘सगुणेनेव’ सुञ्ञतनामं लभति. निब्बानम्पि रागादीहि सुञ्ञत्ता सुञ्ञतन्ति वुच्चति. तं आरम्मणं कत्वा उप्पन्नत्ता मग्गो ‘आरम्मणतो’ सुञ्ञतनामं लभति.

तत्थ सुत्तन्तिकपरियायेन सगुणतोपि आरम्मणतोपि नामं लभति. परियायदेसना हेसा. अभिधम्मकथा पन निप्परियायदेसना. तस्मा इध सगुणतो वा आरम्मणतो वा नामं न लभति, आगमनतोव लभति. आगमनमेव हि धुरं. तं दुविधं होति – विपस्सनागमनं मग्गागमनन्ति. तत्थ मग्गस्स आगतट्ठाने विपस्सनागमनं धुरं, फलस्स आगतट्ठाने मग्गागमनं धुरं. इध मग्गस्स आगतत्ता विपस्सनागमनमेव धुरं जातं.

३५०. अप्पणिहितन्ति, एत्थापि अप्पणिहितन्ति मग्गस्सेव नामं. इदम्पि नामं मग्गो तीहेव कारणेहि लभति. कथं? इध भिक्खु आदितोव दुक्खतो अभिनिविसित्वा दुक्खतोव सङ्खारे पस्सति. यस्मा पन दुक्खतो दिट्ठमत्तेनेव मग्गवुट्ठानं नाम न होति, अनिच्चतोपि अनत्ततोपि दट्ठुमेव वट्टति, तस्मा अनिच्चं दुक्खमनत्ता’ति तिविधं अनुपस्सनं आरोपेत्वा सम्मसन्तो चरति. वुट्ठानगामिनिविपस्सना पनस्स तेभूमकसङ्खारेसु पणिधिं सोसेत्वा परियादियित्वा विस्सज्जेति. अयं विपस्सना अप्पणिहिता नाम होति. सा आगमनीयट्ठाने ठत्वा अत्तनो मग्गस्स ‘अप्पणिहित’न्ति नामं देति. एवं मग्गो ‘आगमनतो’ अप्पणिहितनामं लभति. यस्मा पन तत्थ रागदोसमोहपणिधयो नत्थि, तस्मा ‘सगुणेनेव’ अप्पणिहितनामं लभति. निब्बानम्पि तेसं पणिधीनं अभावा अप्पणिहितन्ति वुच्चति. तं आरम्मणं कत्वा उप्पन्नत्ता मग्गो अप्पणिहितनामं लभति.

तत्थ सुत्तन्तिकपरियायेन सगुणतोपि आरम्मणतोपि नामं लभति. परियायदेसना हेसा. अभिधम्मकथा पन निप्परियायदेसना. तस्मा इध सगुणतो वा आरम्मणतो वा नामं न लभति, आगमनतोव लभति. आगमनमेव हि धुरं. तं दुविधं होति – विपस्सनागमनं मग्गागमनन्ति. तत्थ मग्गस्स आगतट्ठाने विपस्सनागमनं धुरं, फलस्स आगतट्ठाने मग्गागमनं धुरं. इध मग्गस्स आगतत्ता विपस्सनागमनमेव धुरं जातं.

ननु च सुञ्ञतो अनिमित्तो अप्पणिहितोति तीणि मग्गस्स नामानि? यथाह – ‘‘तयोमे, भिक्खवे, विमोक्खा – सुञ्ञतो विमोक्खो, अनिमित्तो विमोक्खो, अप्पणिहितो विमोक्खो’’ति (पटि. म. १.२०९). तेसु इध द्वे मग्गे गहेत्वा अनिमित्तो कस्मा न गहितोति? आगमनाभावतो. अनिमित्तविपस्सना हि सयं आगमनीयट्ठाने ठत्वा अत्तनो मग्गस्स नामं दातुं न सक्कोति. सम्मासम्बुद्धो पन अत्तनो पुत्तस्स राहुलत्थेरस्स.

‘‘अनिमित्तञ्च भावेहि, मानानुसयमुज्जह;

ततो मानाभिसमया, उपसन्तो चरिस्ससी’’ति. (सु. नि. ३४४);

अनिमित्तविपस्सनं कथेसि. विपस्सना हि निच्चनिमित्तं धुवनिमित्तं सुखनिमित्तं अत्तनिमित्तञ्च उग्घाटेति. तस्मा अनिमित्ताति कथिता. सा च किञ्चापि तं निमित्तं उग्घाटेति, सयं पन निमित्तधम्मेसु चरतीति सनिमित्ताव होति. तस्मा सयं आगमनीयट्ठाने ठत्वा अत्तनो मग्गस्स नामं दातुं न सक्कोति.

अपरो नयो – अभिधम्मो नाम परमत्थदेसना. अनिमित्तमग्गस्स च परमत्थतो हेतुवेकल्लमेव होति. कथं? अनिच्चानुपस्सनाय हि वसेन अनिमित्तविमोक्खो कथितो. तेन च विमोक्खेन सद्धिन्द्रियं अधिमत्तं होति. तं अरियमग्गे एकङ्गम्पि न होति, अमग्गङ्गत्ता अत्तनो मग्गस्स परमत्थतो नामं दातुं न सक्कोति. इतरेसु पन द्वीसु अनत्तानुपस्सनाय ताव वसेन सुञ्ञतविमोक्खो, दुक्खानुपस्सनाय वसेन अप्पणिहितविमोक्खो कथितो. तेसु सुञ्ञतविमोक्खेन पञ्ञिन्द्रियं अधिमत्तं होति, अप्पणिहितविमोक्खेन समाधिन्द्रियं. तानि अरियमग्गस्स अङ्गत्ता अत्तनो मग्गस्स परमत्थतो नामं दातुं सक्कोन्ति. मग्गारम्मणत्तिकेपि हि मग्गाधिपतिधम्मविभजने छन्दचित्तानं अधिपतिकाले तेसं धम्मानं अमग्गङ्गत्ताव मग्गाधिपतिभावो न वुत्तो. एवंसम्पदमिदं वेदितब्बन्ति. अयमेत्थ अट्ठकथामुत्तको एकस्स आचरियस्स मतिविनिच्छयो.

एवं सब्बथापि अनिमित्तविपस्सना सयं आगमनीयट्ठाने ठत्वा अत्तनो मग्गस्स नामं दातुं न सक्कोतीति अनिमित्तमग्गो न गहितो. केचि पन ‘अनिमित्तमग्गो आगमनतो नामं अलभन्तोपि सुत्तन्तपरियायेन सगुणतो च आरम्मणतो च नामं लभती’ति आहंसु. ते इदं वत्वा पटिक्खित्ता – अनिमित्तमग्गे सगुणतो च आरम्मणतो च नामं लभन्ते सुञ्ञतअप्पणिहितमग्गापि सगुणतोयेव आरम्मणतोयेव च इध नामं लभेय्युं. न पन लभन्ति. किं कारणा? अयञ्हि मग्गो नाम द्वीहि कारणेहि नामं लभति – सरसतो च पच्चनीकतो च; सभावतो च पटिपक्खतो चाति अत्थो. तत्थ सुञ्ञतअप्पणिहितमग्गा सरसतोपि पच्चनीकतोपि नामं लभन्ति. सुञ्ञतअप्पणिहितमग्गा हि रागादीहि सुञ्ञा, रागपणिधिआदीहि च अप्पणिहिताति एवं ‘सरसतो’ नामं लभन्ति. सुञ्ञतो च अत्ताभिनिवेसस्स पटिपक्खो, अप्पणिहितो पणिधिस्साति एवं ‘पच्चनीकतो’ नामं लभन्ति. अनिमित्तमग्गो पन रागादिनिमित्तानं निच्चनिमित्तादीनञ्च अभावेन सरसतोव नामं लभति, नो पच्चनीकतो. न हि सो सङ्खारनिमित्तारम्मणाय अनिच्चानुपस्सनाय पटिपक्खो. अनिच्चानुपस्सना पनस्स अनुलोमभावे ठिताति. सब्बथापि अभिधम्मपरियायेन अनिमित्तमग्गो नाम नत्थीति.

सुत्तन्तिकपरियायेन पनेस एवं आहरित्वा दीपितो – यस्मिञ्हि वारे मग्गवुट्ठानं होति, तीणि लक्खणानि एकावज्जनेन विय आपाथमागच्छन्ति, तिण्णञ्च एकतो आपाथगमनं नाम नत्थि. कम्मट्ठानस्स पन विभूतभावदीपनत्थं एवं वुत्तं. आदितो हि यत्थ कत्थचि अभिनिवेसो होतु, वुट्ठानगामिनी पन विपस्सना यं यं सम्मसित्वा वुट्ठाति तस्स तस्सेव वसेन आगमनीयट्ठाने ठत्वा अत्तनो मग्गस्स नामं देति. कथं? अनिच्चादीसु हि यत्थ कत्थचि अभिनिविसित्वा इतरम्पि लक्खणद्वयं दट्ठुं वट्टति एव. एकलक्खणदस्सनमत्तेनेव हि मग्गवुट्ठानं नाम न होति, तस्मा अनिच्चतो अभिनिविट्ठो भिक्खु न केवलं अनिच्चतोव वुट्ठाति, दुक्खतोपि अनत्ततोपि वुट्ठातियेव. दुक्खतो अनत्ततो अभिनिविट्ठेपि एसेव नयो. इति आदितो यत्थ कत्थचि अभिनिवेसो होतु, वुट्ठानगामिनी पन विपस्सना यं यं सम्मसित्वा वुट्ठाति तस्स तस्सेव वसेन आगमनीयट्ठाने ठत्वा अत्तनो मग्गस्स नामं देति. तत्थ अनिच्चतो वुट्ठहन्तस्स मग्गो अनिमित्तो नाम होति, दुक्खतो वुट्ठहन्तस्स अप्पणिहितो, अनत्ततो वुट्ठहन्तस्स सुञ्ञतोति. एवं सुत्तन्तपरियायेन आहरित्वा दीपितो.

वुट्ठानगामिनी पन विपस्सना किमारम्मणाति? लक्खणारम्मणाति. लक्खणं नाम पञ्ञत्तिगतिकं न वत्तब्बधम्मभूतं. यो पन अनिच्चं दुक्खमनत्ताति तीणि लक्खणानि सल्लक्खेति, तस्स पञ्चक्खन्धा कण्ठे बद्धकुणपं विय होन्ति. सङ्खारारम्मणमेव ञाणं सङ्खारतो वुट्ठाति. यथा हि एको भिक्खु पत्तं किणितुकामो पत्तवाणिजेन पत्तं आभतं दिस्वा हट्ठपहट्ठो गण्हिस्सामीति चिन्तेत्वा वीमंसमानो तीणि छिद्दानि पस्सेय्य, सो न छिद्देसु निरालयो होति, पत्ते पन निरालयो होति; एवमेव तीणि लक्खणानि सल्लक्खेत्वा सङ्खारेसु निरालयो होति. सङ्खारारम्मणेनेव ञाणेन सङ्खारतो वुट्ठातीति वेदितब्बं. दुस्सोपमायपि एसेव नयो.

इति भगवा लोकुत्तरं झानं भाजेन्तो सुद्धिकपटिपदाय चतुक्कनयं पञ्चकनयन्ति द्वेपि नये आहरि. तथा सुद्धिकसुञ्ञताय सुञ्ञतपटिपदाय सुद्धिकअप्पणिहिताय अप्पणिहितपटिपदायाति. कस्मा एवं आहरीति? पुग्गलज्झासयेन चेव देसनाविलासेन च. तदुभयम्पि हेट्ठा वुत्तनयेनेव वेदितब्बं. एवं लोकुत्तरं झानं भावेतीति एत्थ सुद्धिकपटिपदाय चतुक्कपञ्चकवसेन द्वे नया, तथा सेसेसूति सब्बेसुपि पञ्चसु कोट्ठासेसु दस नया भाजिता.

लोकुत्तरकुसलं पकिण्णककथा

तत्रिदं पकिण्णकं –

अज्झत्तञ्च बहिद्धा च, रूपारूपेसु पञ्चसु;

सत्तट्ठङ्गपरिणामं, निमित्तं पटिपदापतीति.

लोकुत्तरमग्गो हि अज्झत्तं अभिनिविसित्वा अज्झत्तं वुट्ठाति, अज्झत्तं अभिनिविसित्वा बहिद्धा वुट्ठाति, बहिद्धा अभिनिविसित्वा बहिद्धा वुट्ठाति, बहिद्धा अभिनिविसित्वा अज्झत्तं वुट्ठाति. रूपे अभिनिविसित्वा रूपा वुट्ठाति, रूपे अभिनिविसित्वा अरूपा वुट्ठाति. अरूपे अभिनिविसित्वा अरूपा वुट्ठाति, अरूपे अभिनिविसित्वा रूपा वुट्ठाति, एकप्पहारेनेव पञ्चहि खन्धेहि वुट्ठाति.

‘सत्तट्ठङ्गपरिणाम’न्ति सो पनेस मग्गो अट्ठङ्गिकोपि होति सत्तङ्गिकोपि. बोज्झङ्गापि सत्त वा होन्ति छ वा. झानं पन पञ्चङ्गिकं वा होति चतुरङ्गिकं वा; तिवङ्गिकं वा दुवङ्गिकं वा. एवं सत्तअट्ठादीनं अङ्गानं परिणामो वेदितब्बोति अत्थो.

‘निमित्तं पटिपदापती’ति निमित्तन्ति यतो वुट्ठानं होति; ‘पटिपदापती’ति पटिपदाय च अधिपतिनो च चलनाचलनं वेदितब्बं.

तत्थ अज्झत्तं अभिनिविसित्वा अज्झत्तं वुट्ठातीतिआदीसु ताव इधेकच्चो आदितोव अज्झत्तं पञ्चसु खन्धेसु अभिनिविसति, अभिनिविसित्वा ते अनिच्चादितो पस्सति, यस्मा पन न सुद्धअज्झत्तदस्सनमत्तेनेव मग्गवुट्ठानं होति, बहिद्धापि दट्ठब्बमेव, तस्मा परस्स खन्धेपि अनुपादिन्नसङ्खारेपि अनिच्चं दुक्खमनत्ताति पस्सति. सो कालेन अज्झत्तं सम्मसति कालेन बहिद्धाति. तस्सेवं सम्मसतो अज्झत्तं सम्मसनकाले विपस्सना मग्गेन सद्धिं घटियति. एवं अज्झत्तं अभिनिविसित्वा अज्झत्तं वुट्ठाति नाम. सचे पनस्स बहिद्धा सम्मसनकाले विपस्सना मग्गेन सद्धिं घटियति, एवं अज्झत्तं अभिनिविसित्वा बहिद्धा वुट्ठाति नाम. एसेव नयो बहिद्धा अभिनिविसित्वा बहिद्धा च अज्झत्तञ्च वुट्ठानेपि.

अपरो आदितोव रूपे अभिनिविसति अभिनिविसित्वा भूतरूपञ्च उपादारूपञ्च परिच्छिन्दित्वा अनिच्चादितो पस्सति, यस्मा पन न सुद्धरूपदस्सनमत्तेनेव वुट्ठानं होति अरूपम्पि दट्ठब्बमेव, तस्मा तं रूपं आरम्मणं कत्वा उप्पन्नं वेदनं सञ्ञं सङ्खारे विञ्ञाणञ्च इदं अरूपन्ति परिच्छिन्दित्वा अनिच्चादितो पस्सति. सो कालेन रूपं सम्मसति कालेन अरूपं. तस्सेवं सम्मसतो रूपसम्मसनकाले विपस्सना मग्गेन सद्धिं घटियति. एवं रूपे अभिनिविसित्वा रूपा वुट्ठाति नाम. सचे पनस्स अरूपसम्मसनकाले विपस्सना मग्गेन सद्धिं घटियति, एवं रूपे अभिनिविसित्वा अरूपा वुट्ठाति नाम. एस नयो अरूपे अभिनिविसित्वा अरूपा च रूपा च वुट्ठानेपि.

‘‘यंकिञ्चि समुदयधम्मं सब्बं तं निरोधधम्म’’न्ति (महाव. १६; दी. नि. १.२९८) एवं अभिनिविसित्वा एवमेव वुट्ठानकाले पन एकप्पहारेन पञ्चहि खन्धेहि वुट्ठाति नामाति. अयं तिक्खविपस्सकस्स महापञ्ञस्स भिक्खुनो विपस्सना.

यथा हि छातज्झत्तस्स पुरिसस्स मज्झे गूथपिण्डं ठपेत्वा नानग्गरसभोजनपुण्णं पातिं उपनेय्युं, सो ब्यञ्जनं हत्थेन वियूहन्तो तं गूथपिण्डं दिस्वा ‘किमिद’न्ति पुच्छित्वा गूथपिण्डोति वुत्ते ‘धि धि, अपनेथा’ति भत्तेपि पातियम्पि निरालयो होति. एवंसम्पदमिदं दट्ठब्बं.

भोजनपातिदस्सनस्मिञ्हि तस्स अत्तमनकालो विय इमस्स भिक्खुनो बालपुथुज्जनकाले पञ्चक्खन्धे ‘अहं ममा’ति गहितकालो. गूथपिण्डस्स दिट्ठकालो विय तिण्णं लक्खणानं सल्लक्खितकालो. भत्तेपि पातियम्पि निरालयकालो विय तिक्खविपस्सकस्स महापञ्ञस्स भिक्खुनो ‘‘यंकिञ्चि समुदयधम्मं सब्बं तं निरोधधम्म’’न्ति पञ्चहि खन्धेहि एकप्पहारेन वुट्ठितकालो वेदितब्बो.

‘सत्तट्ठङ्गपरिणाम’न्ति एत्थ अयं वुत्तप्पभेदो अङ्गपरिणामो यथा होति तथा वेदितब्बो. सङ्खारुपेक्खाञाणमेव हि अरियमग्गस्स बोज्झङ्गमग्गङ्गझानङ्गविसेसं नियमेति. केचि पन थेरा ‘बोज्झङ्गमग्गङ्गझानङ्गविसेसं पादकज्झानं नियमेती’ति वदन्ति. केचि ‘विपस्सनाय आरम्मणभूता खन्धा नियमेन्ती’ति वदन्ति. केचि ‘पुग्गलज्झासयो नियमेती’ति वदन्ति. तेसम्पि वादेसु अयं सङ्खारुपेक्खासङ्खाता पुब्बभागा वुट्ठानगामिनिविपस्सनाव नियमेतीति वेदितब्बा.

तत्रायं अनुपुब्बीकथा – विपस्सनानियमेन हि सुक्खविपस्सकस्स उप्पन्नमग्गोपि समापत्तिलाभिनो झानं पादकं अकत्वा उप्पन्नमग्गोपि पठमज्झानं पादकं कत्वा पकिण्णकसङ्खारे सम्मसित्वा उप्पादितमग्गोपि पठमज्झानिकोव होति. सब्बेसु सत्त बोज्झङ्गानि अट्ठ मग्गङ्गानि पञ्च झानङ्गानि होन्ति. तेसञ्हि पुब्बभागविपस्सना सोमनस्ससहगतापि उपेक्खासहगतापि हुत्वा वुट्ठानकाले सङ्खारुपेक्खाभावं पत्ता सोमनस्ससहगताव होति.

पञ्चकनये दुतियततियचतुत्थज्झानानि पादकानि कत्वा उप्पादितमग्गेसु यथाक्कमेनेव झानं चतुरङ्गिकं तिवङ्गिकं दुवङ्गिकञ्च होति. सब्बेसु पन सत्त मग्गङ्गानि होन्ति, चतुत्थे छ बोज्झङ्गानि. अयं विसेसो पादकज्झाननियमेन चेव विपस्सनानियमेन च होति. तेसम्पि हि पुब्बभागविपस्सना सोमनस्ससहगतापि उपेक्खासहगतापि होति. वुट्ठानगामिनी सोमनस्ससहगताव.

पञ्चमज्झानं पादकं कत्वा निब्बत्तितमग्गे पन उपेक्खाचित्तेकग्गतावसेन द्वे झानङ्गानि बोज्झङ्गमग्गङ्गानि छ सत्त चेव. अयम्पि विसेसो उभयनियमवसेन होति. इमस्मिञ्हि नये पुब्बभागविपस्सना सोमनस्ससहगता वा उपेक्खासहगता वा होति, वुट्ठानगामिनी उपेक्खासहगताव. अरूपज्झानानि पादकानि कत्वा उप्पादितमग्गेपि एसेव नयो. एवं पादकज्झानतो वुट्ठाय ये केचि सङ्खारे सम्मसित्वा निब्बत्तितमग्गस्स आसन्नपदेसे वुट्ठिता समापत्ति अत्तना सदिसभावं करोति, भूमिवण्णो विय गोधावण्णस्स.

दुतियत्थेरवादे पन यतो यतो समापत्तितो वुट्ठाय ये ये समापत्तिधम्मे सम्मसित्वा मग्गो निब्बत्तितो होति तंतंसमापत्तिसदिसोव होति, सम्मसितसमापत्तिसदिसोति अत्थो. सचे पन कामावचरधम्मे सम्मसति पठमज्झानिकोव होति. तत्रापि विपस्सनानियमो वुत्तनयेनेव वेदितब्बो.

ततियत्थेरवादे ‘अहो वताहं सत्तङ्गिकं मग्गं पापुणेय्यं, अट्ठङ्गिकं मग्गं पापुणेय्य’न्ति अत्तनो अज्झासयानुरूपेन यं यं झानं पादकं कत्वा ये वा ये वा झानधम्मे सम्मसित्वा मग्गो निब्बत्तितो तंतंझानसदिसोव होति. पादकज्झानं पन सम्मसितज्झानं वा विना, अज्झासयमत्तेनेव तं न इज्झति. स्वायमत्थो नन्दकोवादसुत्तेन दीपेतब्बो. वुत्तञ्हेतं –

‘‘सेय्यथापि, भिक्खवे, तदहुपोसथे पन्नरसे न होति बहुनो जनस्स कङ्खा वा विमति वा ‘ऊनो नु खो चन्दो पुण्णो नु खो चन्दो’ति, अथ खो पुण्णो चन्दोत्वेव होति, एवमेव खो, भिक्खवे, ता भिक्खुनियो नन्दकस्स धम्मदेसनाय अत्तमना चेव परिपुण्णसङ्कप्पा च. तासं, भिक्खवे, पञ्चन्नं भिक्खुनिसतानं या पच्छिमिका भिक्खुनी सा सोतापन्ना अविनिपातधम्मा नियता सम्बोधिपरायणा’’ति (म. नि. ३.४१५).

तासु हि यस्सा भिक्खुनिया सोतापत्तिफलस्स उपनिस्सयो, सा सोतापत्तिफलेनेव परिपुण्णसङ्कप्पा अहोसि…पे… यस्सा अरहत्तस्स उपनिस्सयो सा अरहत्तेनेव. एवमेव अत्तनो अज्झासयानुरूपेन यं यं झानं पादकं कत्वा ये वा ये वा झानधम्मे सम्मसित्वा मग्गो निब्बत्तितो तंतंझानसदिसोव सो होति. पादकज्झानं पन सम्मसितज्झानं वा विना, अज्झासयमत्तेनेव तं न इज्झतीति. एत्थापि च विपस्सनानियमो वुत्तनयेनेव वेदितब्बो.

तत्थ ‘पादकज्झानमेव नियमेती’ति एवंवादिं तिपिटकचूळनागत्थेरं अन्तेवासिका आहंसु – ‘भन्ते, यत्थ ताव पादकज्झानं अत्थि तत्थ तं नियमेतु; यस्मिं पन पादकज्झानं नत्थि, तस्मिं अरूपभवे किं नियमेती’ति? ‘आवुसो, तत्थपि पादकज्झानमेव नियमेति. यो हि भिक्खु अट्ठसमापत्तिलाभी पठमज्झानं पादकं कत्वा सोतापत्तिमग्गफलानि निब्बत्तेत्वा अपरिहीनज्झानो कालं कत्वा अरूपभवे निब्बत्तो, पठमज्झानिकाय सोतापत्तिफलसमापत्तिया वुट्ठाय विपस्सनं पट्ठपेत्वा उपरि तीणि मग्गफलानि निब्बत्तेति, तस्स तानि पठमज्झानिकानेव होन्ति. दुतियज्झानिकादीसुपि एसेव नयो. अरूपे तिकचतुक्कज्झानं उप्पज्जति, तञ्च खो लोकुत्तरं न लोकियं. एवं तत्थापि पादकज्झानमेव नियमेति आवुसो’ति. ‘सुकथितो, भन्ते, पञ्हो’ति.

‘विपस्सनाय आरम्मणभूता खन्धा नियमेन्ति; यं यं हि पञ्चक्खन्धं सम्मसित्वा वुट्ठाति तंतंसदिसोव मग्गो होती’ति वादिं मोरवापिवासिमहादत्तत्थेरम्पि अन्तेवासिका आहंसु ‘भन्ते, तुम्हाकं वादे दोसो पञ्ञायति – रूपं सम्मसित्वा वुट्ठितभिक्खुनो हि रूपसदिसेन अब्याकतेन मग्गेन भवितब्बं, नेवसञ्ञानासञ्ञायतनं नयतो परिग्गहेत्वा वुट्ठितस्स तंसदिसेनेव नेवसञ्ञानासञ्ञाभावप्पत्तेन मग्गेन भवितब्ब’न्ति. ‘न, आवुसो, एवं होति. लोकुत्तरमग्गो हि अप्पनं अप्पत्तो नाम नत्थि, तस्मा रूपं सम्मसित्वा वुट्ठितस्स अट्ठङ्गिको सोमनस्ससहगतमग्गो होति, नेवसञ्ञानासञ्ञायतनं सम्मसित्वा वुट्ठितस्सपि न सब्बाकारेन तादिसो होति, सत्तङ्गिको पन उपेक्खासहगतमग्गो होती’ति.

‘पुग्गलज्झासयो नियमेती’तिवादिनो चूळाभयत्थेरस्सापि वादं आहरित्वा तिपिटकचूळनागत्थेरस्स कथयिंसु. सो आह – ‘यस्स ताव पादकज्झानं अत्थि तस्स पुग्गलज्झासयो नियमेतु, यस्स तं नत्थि तस्स कतरज्झासयो नियमेस्सति निद्धनस्स वुड्ढिगवेसनकालो विय होती’ति.

तं कथं आहरित्वा तिपिटकचूळाभयत्थेरस्स पुन कथयिंसु. सो ‘पादकज्झानवतो इदं कथितं आवुसो’ति आह. यथा पन पादकज्झानवतो, सम्मसितज्झानवतोपि तथेव वेदितब्बं. पञ्चमज्झानतो वुट्ठाय हि पठमादीनि सम्मसतो उप्पन्नमग्गो पठमत्थेरवादेन पञ्चमज्झानिको. दुतियवादेन पठमादिज्झानिको आपज्जतीति द्वेपि वादा विरुज्झन्ति. ततियवादेन पनेत्थ ‘यं इच्छति तज्झानिको होती’ति ते च वादा न विरुज्झन्ति, अज्झासयो च सात्थको होतीति. एवं तयोपि थेरा पण्डिता ब्यत्ता बुद्धिसम्पन्नाव. तेन तेसं वादं तन्तिं कत्वा ठपयिंसु. इध पन अत्थमेव उद्धरित्वा तयोपेते वादे विपस्सनाव नियमेतीति दस्सितं.

इदानि ‘निमित्तं पटिपदापती’ति एत्थ एवं अङ्गपरिणामवतो मग्गस्स उप्पादकाले गोत्रभु कुतो वुट्ठाति? मग्गो कुतोति? गोत्रभु ताव निमित्ततो वुट्ठाति, पवत्तं छेत्तुं न सक्कोति, एकतोवुट्ठानो हेस. मग्गो निमित्ततो वुट्ठाति, पवत्तम्पि छिन्दति उभतोवुट्ठानो हेस. तेसं अयं उप्पत्तिनयो – यस्मिञ्हि वारे मग्गवुट्ठानं होति, तस्मिं अनुलोमं नेव एकं होति, न पञ्चमं. एकञ्हि आसेवनं न लभति, पञ्चमं भवङ्गस्स आसन्नत्ता पवेधति. तदा हि जवनं पतितं नाम होति. तस्मा नेव एकं होति न पञ्चमं. महापञ्ञस्स पन द्वे अनुलोमानि होन्ति, ततियं गोत्रभु, चतुत्थं मग्गचित्तं, तीणि फलानि, ततो भवङ्गोतरणं. मज्झिमपञ्ञस्स तीणि अनुलोमानि होन्ति, चतुत्थं गोत्रभु, पञ्चमं मग्गचित्तं, द्वे फलानि, ततो भवङ्गोतरणं. मन्दपञ्ञस्स चत्तारि अनुलोमानि, होन्ति पञ्चमं गोत्रभु, छट्ठं मग्गचित्तं, सत्तमं फलं, ततो भवङ्गोतरणं. तत्र महापञ्ञमन्दपञ्ञानं वसेन अकथेत्वा मज्झिमपञ्ञस्स वसेन कथेतब्बं.

यस्मिञ्हि वारे मग्गवुट्ठानं होति, तस्मिं किरियाहेतुकमनोविञ्ञाणधातु उपेक्खासहगता मनोद्वारावज्जनं हुत्वा विपस्सनागोचरे खन्धे आरम्मणं कत्वा भवङ्गं आवट्टेति. तदनन्तरं तेनेव आवज्जनेन गहितक्खन्धे गहेत्वा उप्पज्जति पठमं जवनं अनुलोमञाणं. तं तेसु खन्धेसु अनिच्चाति वा दुक्खाति वा अनत्ताति वा पवत्तित्वा ओळारिकं ओळारिकं सच्चपटिच्छादकतमं विनोदेत्वा तीणि लक्खणानि भिय्यो भिय्यो पाकटानि कत्वा निरुज्झति. तदनन्तरं उप्पज्जति दुतियानुलोमं. तेसु पुरिमं अनासेवनं. दुतियस्स पुरिमं आसेवनं होति. तम्पि लद्धासेवनत्ता तिक्खं सूरं पसन्नं हुत्वा तस्मिंयेवारम्मणे तेनेवाकारेन पवत्तित्वा मज्झिमप्पमाणं सच्चपटिच्छादकतमं विनोदेत्वा तीणि लक्खणानि भिय्यो भिय्यो पाकटानि कत्वा निरुज्झति. तदनन्तरं उप्पज्जति ततियानुलोमं. तस्स दुतियं आसेवनं होति. तम्पि लद्धासेवनत्ता तिक्खं सूरं पसन्नं हुत्वा तस्मिंयेवारम्मणे तेनेवाकारेन पवत्तित्वा तदवसेसं अणुसहगतं सच्चपटिच्छादकतमं विनोदेत्वा निरवसेसं कत्वा तीणि लक्खणानि भिय्यो भिय्यो पाकटानि कत्वा निरुज्झति. एवं तीहि अनुलोमेहि सच्चपटिच्छादकतमे विनोदिते तदनन्तरं उप्पज्जति गोत्रभुञ्ञाणं निब्बानं आरम्मणं कुरुमानं.

तत्रायं उपमा – एको किर चक्खुमा पुरिसो नक्खत्तयोगं जानिस्सामीति रत्तिभागे निक्खमित्वा चन्दं पस्सितुं उद्धं उल्लोकेसि. तस्स वलाहकेहि पटिच्छन्नत्ता चन्दो न पञ्ञायित्थ. अथेको वातो उट्ठहित्वा थूलथूले वलाहके विद्धंसेसि. अपरो मज्झिमे. अपरो सुखुमे. ततो सो पुरिसो विगतवलाहके नभे चन्दं दिस्वा नक्खत्तयोगं अञ्ञासि.

तत्थ तयो वलाहका विय सच्चपटिच्छादकथूलमज्झिमसुखुमकिलेसन्धकारा. तयो वाता विय तीणि अनुलोमचित्तानि. चक्खुमा पुरिसो विय गोत्रभुञ्ञाणं. चन्दो विय निब्बानं. एकेकस्स वातस्स यथाक्कमेन वलाहकत्तयविद्धंसनं विय एकेकस्स अनुलोमचित्तस्स सच्चपटिच्छादकतमविनोदनं. विगतवलाहके नभे तस्स पुरिसस्स विसुद्धचन्ददस्सनं विय विगते सच्चपटिच्छादके तमे गोत्रभुञ्ञाणस्स सुविसुद्धनिब्बानारम्मणकरणं.

यथेव हि तयो वाता चन्दपटिच्छादके वलाहकेयेव विद्धंसेतुं सक्कोन्ति, न चन्दं दट्ठुं, एवं अनुलोमानि सच्चपटिच्छादकतमेयेव विनोदेतुं सक्कोन्ति, न निब्बानं आरम्मणं कातुं. यथा सो पुरिसो चन्दमेव दट्ठुं सक्कोति न वलाहके विद्धंसेतुं, एवं गोत्रभुञ्ञाणं निब्बानमेव आरम्मणं कातुं सक्कोति न किलेसतमं विनोदेतुं. एवं अनुलोमं सङ्खारारम्मणं होति, गोत्रभु निब्बानारम्मणं.

यदि हि गोत्रभु अनुलोमेन गहितारम्मणं गण्हेय्य पुन अनुलोमं तं अनुबन्धेय्याति मग्गवुट्ठानमेव न भवेय्य. गोत्रभुञ्ञाणं पन अनुलोमस्स आरम्मणं अग्गहेत्वा तं अपच्छतोपवत्तिकं कत्वा सयं अनावज्जनम्पि समानं आवज्जनट्ठाने ठत्वा एवं निब्बत्ताहीति मग्गस्स सञ्ञं दत्वा विय निरुज्झति. मग्गोपि तेन दिन्नसञ्ञं अमुञ्चित्वाव अवीचिसन्ततिवसेन तं ञाणं अनुबन्धमानो अनिब्बिद्धपुब्बं अपदालितपुब्बं लोभक्खन्धं दोसक्खन्धं मोहक्खन्धं निब्बिज्झमानोव पदालयमानोव निब्बत्तति.

तत्रायं उपमा – एको किर इस्सासो धनुसतमत्थके फलकसतं ठपापेत्वा वत्थेन मुखं वेठेत्वा सरं सन्नय्हित्वा चक्कयन्ते अट्ठासि. अञ्ञो पुरिसो चक्कयन्तं आवञ्छित्वा यदा इस्सासस्स फलकसतं अभिमुखं होति तदा तत्थ दण्डकेन सञ्ञं देति, इस्सासो दण्डकसञ्ञं अमुञ्चित्वाव सरं खिपित्वा फलकसतं निब्बिज्झति. तत्थ दण्डकसञ्ञा विय गोत्रभुञ्ञाणं. इस्सासो विय मग्गञाणं. इस्सासस्स दण्डकसञ्ञं अमुञ्चित्वाव फलकसतनिब्बिज्झनं विय मग्गञाणस्स गोत्रभुञ्ञाणेन दिन्नसञ्ञं अमुञ्चित्वाव निब्बानं आरम्मणं कत्वा अनिब्बिद्धपुब्बअपदालितपुब्बानं लोभक्खन्धादीनं निब्बिज्झनपदालनं. भूमिलद्धवट्टसेतुसमुग्घातकरणन्तिपि एतदेव. मग्गस्स हि एकमेव किच्चं अनुसयप्पजहनं. इति सो अनुसये पजहन्तो निमित्ता वुट्ठाति नाम, पवत्तं छिन्दति नाम. ‘निमित्त’न्ति रूपवेदनासञ्ञासङ्खारविञ्ञाणनिमित्तं. ‘पवत्त’म्पि रूपवेदनासञ्ञासङ्खारविञ्ञाणपवत्तमेव. तं दुविधं होति – उपादिन्नकं अनुपादिन्नकन्ति. तेसु मग्गस्स अनुपादिन्नकतो वुट्ठानच्छाया दिस्सतीति वत्वा अनुपादिन्नकतो वुट्ठातीति वदिंसु.

सोतापत्तिमग्गेन हि चत्तारि दिट्ठिगतसम्पयुत्तानि विचिकिच्छासहगतन्ति पञ्च चित्तानि पहीयन्ति. तानि रूपं समुट्ठापेन्ति. तं अनुपादिन्नकरूपक्खन्धो. तानि चित्तानि विञ्ञाणक्खन्धो. तंसम्पयुत्ता वेदना सञ्ञा सङ्खारा तयो अरूपक्खन्धा. तत्थ सचे सोतापन्नस्स सोतापत्तिमग्गो अभावितो अभविस्स तानि पञ्च चित्तानि छसु आरम्मणेसु परियुट्ठानं पापुणेय्युं. सोतापत्तिमग्गो पन तेसं परियुट्ठानेनप्पत्तिं वारयमानो सेतुसमुग्घातं अभब्बुप्पत्तिकभावं कुरुमानो अनुपादिन्नकतो वुट्ठाति नाम.

सकदागामिमग्गेन चत्तारि दिट्ठिगतविप्पयुत्तानि द्वे दोमनस्ससहगतानीति ओळारिककामरागब्यापादवसेन छ चित्तानि पहीयन्ति. अनागामिमग्गेन अणुसहगतकामरागब्यापादवसेन तानि एव छ चित्तानि पहीयन्ति. अरहत्तमग्गेन चत्तारि दिट्ठिगतविप्पयुत्तानि उद्धच्चसहगतञ्चाति पञ्च अकुसलचित्तानि पहीयन्ति. तत्थ सचे तेसं अरियानं ते मग्गा अभाविता अस्सु, तानि चित्तानि छसु आरम्मणेसु परियुट्ठानं पापुणेय्युं. ते पन तेसं मग्गा परियुट्ठानप्पत्तिं वारयमाना सेतुसमुग्घातं अभब्बुप्पत्तिकभावं कुरुमाना अनुपादिन्नकतो वुट्ठहन्ति नाम.

उपादिन्नकतो वुट्ठानच्छाया दिस्सतीति वत्वा उपादिन्नकतो वुट्ठातीतिपि वदिंसु. सचे हि सोतापन्नस्स सोतापत्तिमग्गो अभावितो अभविस्स, ठपेत्वा सत्त भवे अनमतग्गे संसारवट्टे उपादिन्नकप्पवत्तं पवत्तेय्य. कस्मा? तस्स पवत्तिया हेतूनं अत्थिताय. तीणि संयोजनानि दिट्ठानुसयो विचिकिच्छानुसयोति इमे पन पञ्च किलेसे सोतापत्तिमग्गो उप्पज्जमानोव समुग्घातेति. इदानि कुतो सोतापन्नस्स सत्त भवे ठपेत्वा अनमतग्गे संसारवट्टे उपादिन्नकप्पवत्तं पवत्तिस्सति? एवं सोतापत्तिमग्गो उपादिन्नकप्पवत्तं अप्पवत्तं कुरुमानो उपादिन्नकतो वुट्ठाति नाम.

सचे सकदागामिस्स सकदागामिमग्गो अभावितो अभविस्स, ठपेत्वा द्वे भवे पञ्चसु भवेसु उपादिन्नकपवत्तं पवत्तेय्य. कस्मा? तस्स पवत्तिया हेतूनं अत्थिताय. ओळारिकानि कामरागपटिघसंयोजनानि ओळारिको कामरागानुसयो पटिघानुसयोति इमे पन चत्तारो किलेसे सो मग्गो उप्पज्जमानोव समुग्घातेति. इदानि कुतो सकदागामिस्स द्वे भवे ठपेत्वा पञ्चसु भवेसु उपादिन्नकप्पवत्तं पवत्तिस्सति? एवं सकदागामिमग्गो उपादिन्नकप्पवत्तं अप्पवत्तं कुरुमानो उपादिन्नकतो वुट्ठाति नाम.

सचे अनागामिस्स अनागामिमग्गो अभावितो अभविस्स, ठपेत्वा एकं भवं दुतियभवे उपादिन्नकप्पवत्तं पवत्तेय्य. कस्मा? तस्स पवत्तिया हेतूनं अत्थिताय. अणुसहगतानि कामरागपटिघसंयोजनानि अणुसहगतो कामरागानुसयो पटिघानुसयोति इमे पन चत्तारो किलेसे सो मग्गो उप्पज्जमानोव समुग्घातेति. इदानि कुतो अनागामिस्स एकं भवं ठपेत्वा दुतियभवे उपादिन्नकप्पवत्तं पवत्तिस्सति? एवं अनागामिमग्गो उपादिन्नकप्पवत्तं अप्पवत्तं कुरुमानो उपादिन्नकतो वुट्ठाति नाम.

सचे अरहतो अरहत्तमग्गो अभावितो अभविस्स, रूपारूपभवेसु उपादिन्नकप्पवत्तं पवत्तेय्य. कस्मा? तस्स पवत्तिया हेतूनं अत्थिताय. रूपरागो अरूपरागो मानो उद्धच्चं अविज्जा मानानुसयो भवरागानुसयो अविज्जानुसयोति इमे पन अट्ठ किलेसे सो मग्गो उप्पज्जमानोव समुग्घातेति. इदानि कुतो खीणासवस्स पुनब्भवे उपादिन्नकप्पवत्तं पवत्तिस्सति? एवं अरहत्तमग्गो उपादिन्नकप्पवत्तं अप्पवत्तं कुरुमानो उपादिन्नकतो वुट्ठाति नाम.

सोतापत्तिमग्गो चेत्थ अपायभवतो वुट्ठाति, सकदागामिमग्गो सुगतिकामभवेकदेसतो, अनागामिमग्गो कामभवतो, अरहत्तमग्गो रूपारूपभवतो सब्बभवेहिपि वुट्ठाति एवाति वदन्ति.

इमस्स पनत्थस्स विभावनत्थं अयं पाळि – ‘‘सोतापत्तिमग्गञाणेन अभिसङ्खारविञ्ञाणस्स निरोधेन सत्त भवे ठपेत्वा अनमतग्गे संसारवट्टे ये उप्पज्जेय्युं, नामञ्च रूपञ्च एत्थेते निरुज्झन्ति वूपसमन्ति अत्थं गच्छन्ति पटिप्पस्सम्भन्ति.

‘सकदागामिमग्गञाणेन अभिसङ्खारविञ्ञाणस्स निरोधेन द्वे भवे ठपेत्वा पञ्चसु भवेसु ये उप्पज्जेय्युं, नामञ्च रूपञ्च एत्थेते निरुज्झन्ति वूपसमन्ति अत्थं गच्छन्ति पटिप्पस्सम्भन्ति.

‘अनागामिमग्गञाणेन अभिसङ्खारविञ्ञाणस्स निरोधेन एकं भवं ठपेत्वा कामधातुया द्वीसु भवेसु ये उप्पज्जेय्युं, नामञ्च रूपञ्च एत्थेते निरुज्झन्ति वूपसमन्ति अत्थं गच्छन्ति पटिप्पस्सम्भन्ति.

‘अरहत्तमग्गञाणेन अभिसङ्खारविञ्ञाणस्स निरोधेन रूपधातुया वा अरूपधातुया वा ये उप्पज्जेय्युं, नामञ्च रूपञ्च एत्थेते निरुज्झन्ति वूपसमन्ति अत्थं गच्छन्ति पटिप्पस्सम्भन्ति. अरहतो अनुपादिसेसाय निब्बानधातुया परिनिब्बायन्तस्स चरिमविञ्ञाणस्स निरोधेन पञ्ञा च सति च नामञ्च रूपञ्च एत्थेते निरुज्झन्ति वूपसमन्ति अत्थं गच्छन्ति पटिप्पस्सम्भन्ती’’ति (चूळनि. अजितमाणवपुच्छानिद्देस ६). अयं ताव निमित्ते विनिच्छयो.

‘पटिपदापती’ति – एत्थ पन पटिपदा चलति न चलतीति? चलति. तथागतस्स हि सारिपुत्तत्थेरस्स च चत्तारोपि मग्गा सुखपटिपदा खिप्पाभिञ्ञा अहेसुं. महामोग्गल्लानत्थेरस्स पठममग्गो सुखपटिपदो खिप्पाभिञ्ञो, उपरि तयो मग्गा दुक्खपटिपदा खिप्पाभिञ्ञा. कस्मा? निद्दाभिभूतत्ता. सम्मासम्बुद्धो किर सत्ताहं दहरकुमारकं विय थेरं परिहरि. थेरोपि एकदिवसं निद्दायमानो निसीदि. अथ नं सत्था आह – ‘‘पचलायसि नो त्वं, मोग्गल्लान, पचलायसि नो त्वं मोग्गल्लाना’’ति (अ. नि. ७.६१). एवरूपस्सपि महाभिञ्ञप्पत्तस्स सावकस्स पटिपदा चलति, सेसानं किं न चलिस्सति? एकच्चस्स हि भिक्खुनो चत्तारोपि मग्गा दुक्खपटिपदा दन्धाभिञ्ञा होन्ति, एकच्चस्स दुक्खपटिपदा खिप्पाभिञ्ञा, एकच्चस्स सुखपटिपदा दन्धाभिञ्ञा, एकच्चस्स सुखपटिपदा खिप्पाभिञ्ञा. एकच्चस्स पठममग्गो दुक्खपटिपदो दन्धाभिञ्ञो होति, दुतियमग्गो दुक्खपटिपदो खिप्पाभिञ्ञो, ततियमग्गो सुखपटिपदो दन्धाभिञ्ञो, चतुत्थमग्गो सुखपटिपदो खिप्पाभिञ्ञोति.

यथा च पटिपदा एवं अधिपतिपि चलति एव. एकच्चस्स हि भिक्खुनो चत्तारोपि मग्गा छन्दाधिपतेय्या होन्ति, एकच्चस्स वीरियाधिपतेय्या, एकच्चस्स चित्ताधिपतेय्या, एकच्चस्स वीमंसाधिपतेय्या. एकच्चस्स पन पठममग्गो छन्दाधिपतेय्यो होति, दुतियो वीरियाधिपतेय्यो, ततियो चित्ताधिपतेय्यो, चतुत्थो वीमंसाधिपतेय्योति.

पकिण्णककथा निट्ठिता.

पठममग्गवीसतिमहानयो

३५७. इदानि यस्मा लोकुत्तरकुसलं भावेन्तो न केवलं उपनिज्झायनट्ठेन झानंयेव भावेति, निय्यानट्ठेन पन मग्गम्पि भावेति, उपट्ठानट्ठेन सतिपट्ठानम्पि, पदहनट्ठेन सम्मप्पधानम्पि, इज्झनट्ठेन इद्धिपादम्पि, अधिपतियट्ठेन इन्द्रियम्पि, अकम्पियट्ठेन बलम्पि, बुज्झनट्ठेन बोज्झङ्गम्पि, तथट्ठेन सच्चम्पि, अविक्खेपट्ठेन समथम्पि, सुञ्ञतट्ठेन धम्मम्पि, रासट्ठेन खन्धम्पि, आयतनट्ठेन आयतनम्पि, सुञ्ञसभावनिस्सत्तट्ठेन धातुम्पि, पच्चयट्ठेन आहारम्पि, फुसनट्ठेन फस्सम्पि, वेदयितट्ठेन वेदनम्पि, सञ्जाननट्ठेन सञ्ञम्पि, चेतयितट्ठेन चेतनम्पि, विजाननट्ठेन चित्तम्पि भावेति, तस्मा एतेसं एकूनवीसतिया पदानं दस्सनत्थं पुन कतमे धम्मा कुसलातिआदि वुत्तं. एवं ‘इदम्पि भावेति, इदम्पि भावेती’ति पुग्गलज्झासयेन चेव देसनाविलासेन च वीसति नया देसिता होन्ति. धम्मं सोतुं निसिन्नदेवपरिसाय हि ये उपनिज्झायनट्ठेन लोकुत्तरं ‘झान’न्ति कथिते बुज्झन्ति, तेसं सप्पायवसेन झानन्ति कथितं…पे… ये विजाननट्ठेन ‘चित्त’न्ति वुत्ते बुज्झन्ति, तेसं सप्पायवसेन चित्तन्ति कथितं. अयमेत्थ ‘पुग्गलज्झासयो’.

सम्मासम्बुद्धो पन अत्तनो बुद्धसुबोधिताय दसबलचतुवेसारज्जचतुपटिसम्भिदताय छअसाधारणञाणयोगेन च देसनं यदिच्छकं नियमेत्वा दस्सेति. इच्छन्तो उपनिज्झायनट्ठेन लोकुत्तरं झानन्ति दस्सेति, इच्छन्तो निय्यानट्ठेन…पे… विजाननट्ठेन लोकुत्तरं चित्तन्ति. अयं ‘देसनाविलासो’ नाम. तत्थ यथेव लोकुत्तरं झानन्ति वुत्तट्ठाने दस नया विभत्ता, एवं मग्गादीसुपि तेयेव वेदितब्बा. इति वीसतिया ठानेसु दस दस कत्वा द्वे नयसतानि विभत्तानि होन्ति.

३५८. इदानि अधिपतिभेदं दस्सेतुं पुन कतमे धम्मा कुसलातिआदि आरद्धं. तत्थ छन्दं धुरं जेट्ठकं पुब्बङ्गमं कत्वा निब्बत्तितं लोकुत्तरं झानं छन्दाधिपतेय्यं नाम. सेसेसुपि एसेव नयो. इति पुरिमस्मिं सुद्धिके द्वेनयसतानि छन्दाधिपतेय्यादीसुपि द्वे द्वेति नयसहस्सेन भाजेत्वा पठममग्गं दस्सेसि धम्मराजा.

पठममग्गो निट्ठितो.

दुतियमग्गो

३६१. इदानि दुतियमग्गादीनं दस्सनत्थं पुन कतमे धम्मा कुसलातिआदि आरद्धं. तत्थ कामरागब्यापादानं तनुभावायाति एतेसं किलेसानं तनुभावत्थाय. तत्थ द्वीहि कारणेहि तनुभावो वेदितब्बो – अधिच्चुप्पत्तिया च परियुट्ठानमन्दताय च. सकदागामिस्स हि, वट्टानुसारिमहाजनस्सेव, किलेसा अभिण्हं नुप्पज्जन्ति, कदाचि कदाचि उप्पज्जन्ति; उप्पज्जन्तापि विरळाकारा हुत्वा उप्पज्जन्ति, विरळवापितखेत्ते अङ्कुरा विय. उप्पज्जमानापि, च वट्टानुसारिमहाजनस्सेव, मद्दन्ता फरन्ता छादेन्ता अन्धकारं करोन्ता नुप्पज्जन्ति. द्वीहि पन मग्गेहि पहीनत्ता मन्दा मन्दा उप्पज्जन्ति. तनुकाकारा हुत्वा उप्पज्जन्ति, अब्भपटलं विय मक्खिकापत्तं विय च.

तत्थ केचि थेरा वदन्ति – ‘सकदागामिस्स किलेसा किञ्चापि चिरेन उप्पज्जन्ति, बहलाव पन हुत्वा उप्पज्जन्ति, तथा हिस्स पुत्ता च धीतरो च दिस्सन्ती’ति. एतं पन अप्पमाणं. पुत्तधीतरो हि अङ्गपच्चङ्गपरामसनमत्तेनपि होन्ति. द्वीहि पन मग्गेहि पहीनत्ता नत्थि किलेसानं बहलताति. द्वीहि एव कारणेहिस्स किलेसानं तनुभावो वेदितब्बो – अधिच्चुप्पत्तिया च परियुट्ठानमन्दताय चाति.

दुतियायाति गणनवसेनापि दुतियुप्पत्तिवसेनापि दुतियाय. भूमिया पत्तियाति सामञ्ञफलस्स पटिलाभत्थाय. ततियचतुत्थेसुपि एसेव नयो. विसेसमत्तंयेव पन वक्खाम.

अञ्ञिन्द्रियन्ति आजाननकं इन्द्रियं. पठममग्गेन ञातमरियादं अनतिक्कमित्वा तेसंयेव तेन मग्गेन ञातानं चतुसच्चधम्मानं जाननकं इन्द्रियन्ति वुत्तं होति. निद्देसवारेपिस्स इमिनाव नयेन अत्थो वेदितब्बो. कोट्ठासवारेपि इमिनाव सद्धिं नविन्द्रियानि होन्ति. सेसं पुरिमनयेनेव वेदितब्बं.

दुतियमग्गो निट्ठितो.

ततियचतुत्थमग्गा

३६२. ततिये अनवसेसप्पहानायाति तेसंयेव सकदागामिमग्गेन तनुभूतानं संयोजनानं निस्सेसपजहनत्थाय.

चतुत्थे रूपरागअरूपरागमानउद्धच्चअविज्जाय अनवसेसप्पहानायाति एतेसं पञ्चन्नं उद्धम्भागियसंयोजनानं निस्सेसपजहनत्थाय. तत्थ रूपरागोति रूपभवे छन्दरागो. अरूपरागोति अरूपभवे छन्दरागो. मानोति अरहत्तमग्गवज्झको मानो एव. तथा उद्धच्चाविज्जा. इमेसुपि द्वीसु मग्गेसु नवमं अञ्ञिन्द्रियमेव होति.

चतुमग्गनयसहस्सं

सब्बमग्गेसु पदपटिपाटिया समसट्ठिपदानि, चतूहि अपण्णकङ्गेहि सद्धिं चतुसट्ठि होन्ति. असम्भिन्नतो पन तेत्तिंस. कोट्ठासवारसुञ्ञतवारा पाकतिका एव. यथा च पन पठममग्गे एवं दुतियादीसुपि नयसहस्समेवाति चत्तारो मग्गे चतूहि नयसहस्सेहि भाजेत्वा दस्सेसि धम्मराजा.

सच्चविभङ्गे पन सट्ठि नयसहस्सानि लोकुत्तरानि इमेसं एव वसेन निक्खित्तानि. सतिपट्ठानविभङ्गे वीसति नयसहस्सानि लोकुत्तरानि, सम्मप्पधानविभङ्गे वीसति, इद्धिपादविभङ्गे द्वत्तिंस, बोज्झङ्गविभङ्गे द्वत्तिंस, मग्गङ्गविभङ्गे अट्ठवीसति नयसहस्सानि लोकुत्तरानि इमेसं एव वसेन निक्खित्तानि.

इध पन चतूसु मग्गेसु चत्तारियेव नयसहस्सानि. तेसु पठमज्झानिके पठममग्गे अट्ठङ्गानि भाजितानि; तथा दुतियादीसु. तत्थ पठममग्गे सम्मादिट्ठि मिच्छादिट्ठिं पजहतीति सम्मादिट्ठि. सम्मासङ्कप्पादयोपि मिच्छासङ्कप्पादीनं पजहनट्ठेनेव वेदितब्बा. एवं सन्ते ‘पठममग्गेनेव द्वासट्ठिया दिट्ठिगतानं पहीनत्ता उपरिमग्गत्तयेन पहातब्बा दिट्ठि नाम नत्थि. तत्थ सम्मादिट्ठीति नामं कथं होती’ति? ‘यथा विसं अत्थि वा, होतु मा वा, अगदो अगदो त्वेव वुच्चति, एवं मिच्छादिट्ठि अत्थि वा, होतु मा वा, अयं सम्मादिट्ठि एव नाम’.

‘यदि एवं नाममत्तमेवेतं होति, उपरिमग्गत्तये पन सम्मादिट्ठिया किच्चाभावो आपज्जति, मग्गङ्गानि न परिपूरेन्ति, तस्मा सम्मादिट्ठि सकिच्चका कातब्बा मग्गङ्गानि पूरेतब्बानी’ति. सकिच्चका चेत्थ सम्मादिट्ठि यथालाभनियमेन दीपेतब्बा. उपरिमग्गत्तयवज्झो हि एको मानो अत्थि, सो दिट्ठिट्ठाने तिट्ठति. सा तं मानं पजहतीति सम्मादिट्ठि. सोतापत्तिमग्गस्मिञ्हि सम्मादिट्ठि मिच्छादिट्ठिं पजहति. सोतापन्नस्स पन सकदागामिमग्गवज्झो मानो अत्थि, सो दिट्ठिट्ठाने तिट्ठति सा तं मानं पजहतीति सम्मादिट्ठि. तस्सेव सत्तअकुसलचित्तसहजातो सङ्कप्पो अत्थि. तेहेव चित्तेहि वाचङ्गचोपनं अत्थि, कायङ्गचोपनं अत्थि, पच्चयपरिभोगो अत्थि, सहजातवायामो अत्थि, असतिभावो अत्थि, सहजातचित्तेकग्गता अत्थि. एते मिच्छासङ्कप्पादयो नाम सकदागामिमग्गे सम्मासङ्कप्पादयो. तेसं पहानेन सम्मासङ्कप्पादयोति वेदितब्बा. एवं सकदागामिमग्गे अट्ठङ्गानि सकिच्चकानि कत्वा आगतानि. सकदागामिस्स अनागामिमग्गवज्झो मानो अत्थि. सो दिट्ठिट्ठाने तिट्ठति. तस्सेव सत्तहि चित्तेहि सहजाता सङ्कप्पादयो. तेसं पहानेन अनागामिमग्गे अट्ठन्नं अङ्गानं सकिच्चकता वेदितब्बा. अनागामिस्स अरहत्तमग्गवज्झो मानो अत्थि. सो दिट्ठिट्ठाने तिट्ठति. यानि पनस्स पञ्च अकुसलचित्तानि, तेहि सहजाता सङ्कप्पादयो. तेसं पहानेन अरहत्तमग्गे अट्ठन्नं अङ्गानं सकिच्चकता वेदितब्बा.

इमेसु चतूसु मग्गेसु पठममग्गेन चत्तारि सच्चानि दिट्ठानि. ‘उपरिमग्गत्तयं दिट्ठकमेव पस्सति, अदिट्ठकं पस्सती’ति दिट्ठकमेव पस्सतीति अयं आचरियानं समानत्थकथा. वितण्डवादी पनाह ‘अदिट्ठं पस्सती’ति. सो वत्तब्बो – ‘पठममग्गे कतमं इन्द्रियं भाजेसी’ति? जानमानो ‘अनञ्ञातञ्ञस्सामीतिन्द्रिय’न्ति वक्खति. ‘उपरिमग्गेसु कतर’न्ति? वुत्तेपि ‘अञ्ञिन्द्रिय’न्ति वक्खति. सो वत्तब्बो – ‘अदिट्ठसच्चदस्सने सति उपरिमग्गेसुपि अनञ्ञातञ्ञस्सामीतिन्द्रियमेव भाजेहि. एवं ते पञ्हो समेस्सती’ति. ‘किलेसे पन अञ्ञे अञ्ञो पजहति; पहीने एव पजहती’ति? ‘अञ्ञे अञ्ञो पजहती’ति. ‘यदि अञ्ञे अञ्ञो, अप्पहीने किलेसे पजहति. सच्चानिपि अदिट्ठानेव पस्सती’ति एवंवादी पुग्गलो पुच्छितब्बो – ‘सच्चानि नाम कती’ति? जानन्तो ‘चत्तारी’ति वक्खति. सो वत्तब्बो – ‘तव वादे सोळस सच्चानि आपज्जन्ति. त्वं बुद्धेहिपि अदिट्ठं पस्ससि. बहुसच्चको नाम त्वं. एवं मा गण्ह. सच्चदस्सनं नाम अपुब्बं नत्थि, किलेसे पन अप्पहीने पजहती’ति.

तत्थ सच्चदस्सनस्स अपुब्बाभावे पेळोपमं नाम गहितं – एकस्स किर चत्तारो रतनपेळा सारगब्भे ठपिता. सो रत्तिभागे पेळासु उप्पन्नकिच्चो द्वारं विवरित्वा, दीपं जालेत्वा, दीपेन विहते अन्धकारे, पेळासु पाकटभावं गतासु, तासु किच्चं कत्वा द्वारं पिदहित्वा गतो. पुन अन्धकारं अवत्थरि. दुतियवारेपि ततियवारेपि तथेव अकासि. चतुत्थवारे द्वारे विवटे अन्धकारे पेळा न पञ्ञायन्तीति वीमंसन्तस्सेव सूरियो उग्गञ्छि, सूरियोभासेन विहते अन्धकारे पेळासु किच्चं कत्वा पक्कामि.

तत्थ चत्तारो पेळा विय चत्तारि सच्चानि. तासु किच्चे उप्पन्ने द्वारविवरणकालो विय सोतापत्तिमग्गस्स विपस्सनाभिनीहरणकालो. अन्धकारं विय सच्चपटिच्छादकतमं. दीपो भासो विय सोतापत्तिमग्गोभासो. विहते अन्धकारे तस्स पुरिसस्स पेळानं पाकटभावो विय मग्गञाणस्स सच्चानं पाकटभावो. मग्गञाणस्स पाकटानि पन मग्गसमङ्गिस्स पुग्गलस्स पाकटानेव होन्ति. पेळासु किच्चं कत्वा गतकालो विय सोतापत्तिमग्गस्स अत्तना पहातब्बकिलेसे पजहित्वा निरुद्धकालो. पुन अन्धकारावत्थरणं विय उपरिमग्गत्तयवज्झसच्चपटिच्छादकतमं.

दुतियवारे द्वारविवरणकालो विय सकदागामिमग्गस्स विपस्सनाभिनीहरणकालो. दीपोभासो विय सकदागामिमग्गोभासो. पेळासु किच्चं कत्वा गतकालो विय सकदागामिमग्गस्स अत्तना पहातब्बकिलेसे पजहित्वा निरुद्धकालो. पुन अन्धकारावत्थरणं विय उपरिमग्गद्वयवज्झसच्चपटिच्छादकतमं.

ततियवारे द्वारविवरणकालो विय अनागामिमग्गस्स विपस्सनाभिनीहरणकालो. दीपोभासो विय अनागामिमग्गोभासो. पेळासु किच्चं कत्वा गतकालो विय अनागामिमग्गस्स अत्तना पहातब्बकिलेसे पजहित्वा निरुद्धकालो. पुन अन्धकारावत्थरणं विय उपरिअरहत्तमग्गवज्झसच्चपटिच्छादकतमं.

चतुत्थवारे द्वारविवरणकालो विय अरहत्तमग्गस्स विपस्सनाभिनीहरणकालो. सूरियुग्गमनं विय अरहत्तमग्गुप्पादो. अन्धकारविधमनं विय अरहत्तमग्गस्स सच्चपटिच्छादकतमविनोदनं. विहते अन्धकारे तस्स पेळानं पाकटभावो विय अरहत्तमग्गञाणस्स चतुन्नं सच्चानं पाकटभावो. ञाणस्स पाकटानि पन पुग्गलस्स पाकटानेव होन्ति. पेळासु किच्चं कत्वा गतकालो विय अरहत्तमग्गस्स सब्बकिलेसखेपनं. सूरियुग्गमनतो पट्ठाय आलोकस्सेव पवत्तिकालो विय अरहत्तमग्गस्स उप्पन्नकालतो पट्ठाय पुन सच्चपटिच्छादकतमाभावो. इदं ताव सच्चदस्सनस्स अपुब्बाभावे ओपम्मं.

दिट्ठकमेव हि पस्सति. ‘किलेसे पन अञ्ञे अञ्ञो पजहती’ति एत्थ खारोपमं नाम गहितं. एको पुरिसो किलिट्ठं वत्थं रजकस्स अदासि. रजको ऊसखारं छारिकखारं गोमयखारन्ति तयो खारे दत्वा खारेहि खादितभावं ञत्वा उदके विक्खालेत्वा ओळारिकोळारिकं मलं पवाहेसि. ततो न ताव परिसुद्धन्ति दुतियम्पि तथेव खारे दत्वा, उदके विक्खालेत्वा, ततो नातिसण्हतरं मलं पवाहेसि. ततो न ताव परिसुद्धन्ति ततियम्पि ते खारे दत्वा उदके विक्खालेत्वा ततो सण्हतरं मलं पवाहेसि. ततो न ताव परिसुद्धन्ति चतुत्थम्पि ते खारे दत्वा, उदके विक्खालेत्वा अंसुअब्भन्तरगतम्पि निस्सेसं मलं पवाहेत्वा सामिकस्स अदासि. सो गन्धकरण्डके पक्खिपित्वा इच्छितिच्छितकाले परिदहति.

तत्थ किलिट्ठवत्थं विय किलेसानुगतं चित्तं. तिविधखारदानकालो विय तीसु अनुपस्सनासु कम्मस्स पवत्तनकालो. उदके विक्खालेत्वा ओळारिकोळारिकमलप्पवाहनं विय सोतापत्तिमग्गेन पञ्चकिलेसखेपनं. दुतियम्पि तेसं खारानं अनुप्पदानं विय ‘न ताव परिसुद्धं इदं चित्त’न्ति तासुयेव तीसु अनुपस्सनासु कम्मप्पवत्तनं. ततो नातिसण्हतरमलप्पवाहनं विय सकदागामिमग्गेन ओळारिकसंयोजनद्वयखेपनं. ततो ‘न ताव परिसुद्धं वत्थ’न्ति पुन खारत्तयदानं विय ‘न ताव परिसुद्धं इदं चित्त’न्ति तासुयेव तीसु अनुपस्सनासु कम्मप्पवत्तनं. ततो सण्हतरमलप्पवाहनं विय अनागामिमग्गेन अणुसहगतसंयोजनद्वयखेपनं. ‘न ताव परिसुद्धं वत्थ’न्ति पुन खारत्तयदानं विय ‘न ताव परिसुद्धं इदं चित्त’न्ति तासुयेव तीसु अनुपस्सनासु कम्मप्पवत्तनं. ततो विक्खालनेन अंसुअब्भन्तरगते मले पवाहेत्वा परिसुद्धस्स रजतपट्टसदिसस्स गन्धकरण्डके निक्खित्तस्स वत्थस्स इच्छितिच्छितक्खणे परिदहनं विय अरहत्तमग्गेन अट्ठन्नं किलेसानं खेपितत्ता परिसुद्धस्स खीणासवचित्तस्स इच्छितिच्छितक्खणे फलसमापत्तिविहारेन वीतिनामनं. इदं ‘अञ्ञे अञ्ञो किलेसे पजहती’ति एत्थ ओपम्मं. वुत्तम्पि चेतं –

‘‘सेय्यथापि, आवुसो, वत्थं संकिलिट्ठं मलग्गहितं, तमेनं सामिका रजकस्स अनुपदज्जेय्युं. तमेनं रजको ऊसे वा खारे वा गोमये वा सम्मद्दित्वा अच्छे उदके विक्खालेति. किञ्चापि तं होति वत्थं परिसुद्धं परियोदातं, अथ ख्वस्स होतियेव ‘अणुसहगतो ऊसगन्धो वा खारगन्धो वा गोमयगन्धो वा असमूहतो’. तमेनं रजको सामिकानं देति. तमेनं सामिका गन्धपरिभाविते करण्डके निक्खिपन्ति. योपिस्स होति अणुसहगतो ऊसगन्धो वा खारगन्धो वा गोमयगन्धो वा असमूहतो, सोपि समुग्घातं गच्छति. एवमेव खो, आवुसो, किञ्चापि अरियसावकस्स पञ्चोरम्भागियानि संयोजनानि पहीनानि भवन्ति, अथ ख्वस्स होतियेव पञ्चसु उपादानक्खन्धेसु अणुसहगतो ‘अस्मी’ति मानो, ‘अस्मी’ति छन्दो, ‘अस्मी’ति अनुसयो असमूहतो, सो अपरेन समयेन पञ्चसु उपादानक्खन्धेसु उदयब्बयानुपस्सी विहरति – ‘इति रूपं, इति रूपस्स समुदयो, इति रूपस्स अत्थङ्गमो; इति वेदना इति सञ्ञा इति सङ्खारा इति विञ्ञाणं, इति विञ्ञाणस्स समुदयो, इति विञ्ञाणस्स अत्थङ्गमो’ति. तस्सिमेसु पञ्चसु उपादानक्खन्धेसु उदयब्बयानुपस्सिनो विहरतो योपिस्स होति पञ्चसु उपादानक्खन्धेसु अणुसहगतो ‘अस्मी’ति मानो, ‘अस्मी’ति छन्दो, ‘अस्मी’ति अनुसयो असमूहतो, सोपि समुग्घातं गच्छती’’ति (सं. नि. ३.८९).

तत्थ सोतापत्तिमग्गेन पञ्च अकुसलचित्तानि पहीयन्ति सद्धिं चित्तङ्गवसेन उप्पज्जनकपापधम्मेहि. सकदागामिमग्गेन द्वे दोमनस्ससहगतचित्तानि तनुकानि भवन्ति सद्धिं चित्तङ्गवसेन उप्पज्जनकपापधम्मेहि. अनागामिमग्गेन तानियेव पहीयन्ति सद्धिं सम्पयुत्तधम्मेहि. अरहत्तमग्गेन पञ्च अकुसलचित्तानि पहीयन्ति सद्धिं चित्तङ्गवसेन उप्पज्जनकपापधम्मेहि. इमेसं द्वादसन्नं अकुसलचित्तानं पहीनकालतो पट्ठाय खीणासवस्स चित्तङ्गवसेन पुन पच्छतोपवत्तनककिलेसो नाम न होति.

तत्रिदं ओपम्मं – एको किर महाराजा पच्चन्ते आरक्खं दत्वा महानगरे इस्सरियं अनुभवन्तो वसति. अथस्स पच्चन्तो कुप्पि. तस्मिं समये द्वादस चोरजेट्ठका अनेकेहि पुरिससहस्सेहि सद्धिं रट्ठं विलुम्पन्ति. पच्चन्तवासिनो महामत्ता ‘पच्चन्तो कुपितो’ति रञ्ञो पहिणिंसु. राजा ‘विस्सट्ठा गण्हथ, अहं तुम्हाकं कत्तब्बं करिस्सामी’ति सासनं पहिणि. ते पठमसम्पहारेनेव अनेकेहि पुरिससहस्सेहि सद्धिं पञ्च चोरजेट्ठके घातयिंसु. सेसा सत्त जना अत्तनो अत्तनो परिवारे गहेत्वा पब्बतं पविसिंसु. अमच्चा तं पवत्तिं रञ्ञो पेसयिंसु.

राजा ‘तुम्हाकं कत्तब्बयुत्तं अहं जानिस्सामि, तेपि गण्हथा’ति धनं पहिणि. ते दुतियसम्पहारेन द्वे चोरजेट्ठके पहरिंसु, परिवारेपि तेसं दुब्बले अकंसु. ते सब्बेपि पलायित्वा पब्बतं पविसिंसु. तम्पि पवत्तिं अमच्चा रञ्ञो पेसयिंसु.

पुन राजा ‘विस्सट्ठा गण्हन्तू’ति धनं पहिणि. ते ततियसम्पहारेन सद्धिं सहायपुरिसेहि द्वे चोरजेट्ठके घातयित्वा तं पवत्तिं रञ्ञो पेसयिंसु.

पुन राजा ‘अवसेसे विस्सट्ठा गण्हन्तू’ति धनं पहिणि. ते चतुत्थसम्पहारेन सपरिवारे पञ्च चोरजेट्ठके घातयिंसु. द्वादसन्नं चोरजेट्ठकानं घातितकालतो पट्ठाय कोचि चोरो नाम नत्थि. खेमा जनपदा उरे पुत्ते नच्चेन्ता मञ्ञे विहरन्ति. राजा विजितसङ्गामेहि योधेहि परिवुतो वरपासादगतो महासम्पत्तिं अनुभवि.

तत्थ महन्तो राजा विय धम्मराजा. पच्चन्तवासिनो अमच्चा विय योगावचरा कुलपुत्ता. द्वादस चोरजेट्ठका विय द्वादस अकुसलचित्तानि. तेसं सहाया अनेकसहस्सपुरिसा विय चित्तङ्गवसेन उप्पज्जनकपापधम्मा. रञ्ञो पच्चन्तो कुपितोति पहितकालो विय आरम्मणे किलेसेसु उप्पन्नेसु ‘भन्ते, किलेसो मे उप्पन्नो’ति सत्थु आरोचनकालो. ‘विस्सट्ठा गण्हन्तू’ति धनदानं विय ‘किलेसे निग्गण्ह भिक्खू’ति धम्मरञ्ञो कम्मट्ठानाचिक्खनं. सपरिवारानं पञ्चन्नं चोरजेट्ठकानं घातितकालो विय सोतापत्तिमग्गेन सम्पयुत्तानं पञ्चन्नं अकुसलचित्तानं पहानं.

पुन रञ्ञो पवत्तिपेसनं विय सम्मासम्बुद्धस्स पटिलद्धगुणारोचनं. ‘सेसके च गण्हन्तू’ति पुन धनदानं विय भगवतो सकदागामिमग्गस्स विपस्सनाचिक्खनं. दुतियसम्पहारेन सपरिवारानं द्विन्नं चोरजेट्ठकानं दुब्बलीकरणं विय सकदागामिमग्गेन ससम्पयुत्तानं द्विन्नं दोमनस्सचित्तानं तनुभावकरणं.

पुन रञ्ञो पवत्तिपेसनं विय सत्थु पटिलद्धगुणारोचनं. ‘विस्सट्ठा गण्हन्तू’ति पुन धनदानं विय भगवतो अनागामिमग्गस्स विपस्सनाचिक्खनं. ततियसम्पहारेन सपरिवारानं द्विन्नं चोरजेट्ठकानं घातनं विय अनागामिमग्गेन ससम्पयुत्तानं द्विन्नं दोमनस्सचित्तानं पहानं.

पुन रञ्ञो पवत्तिपेसनं विय तथागतस्स पटिलद्धगुणारोचनं. ‘विस्सट्ठा गण्हन्तू’ति पुन धनदानं विय भगवतो अरहत्तमग्गस्स विपस्सनाचिक्खनं. चतुत्थसम्पहारेन सपरिवारानं पञ्चन्नं चोरजेट्ठकानं घातितकालतो पट्ठाय जनपदस्स खेमकालो विय अरहत्तमग्गेन ससम्पयुत्तेसु पञ्चसु अकुसलचित्तेसु पहीनेसु द्वादसन्नं अकुसलचित्तानं पहीनकालतो पट्ठाय पुन चित्तङ्गवसेन उप्पज्जनकस्स अकुसलधम्मस्स अभावो. रञ्ञो विजितसङ्गामस्स अमच्चगणपरिवुतस्स वरपासादे महासम्पत्तिअनुभवनं विय खीणासवपरिवुतस्स धम्मरञ्ञो सुञ्ञतअनिमित्तअप्पणिहितभेदेसु समापत्तिसुखेसु इच्छितिच्छितफलसमापत्तिसुखानुभवनं वेदितब्बन्ति.

कुसला धम्मातिपदस्स वण्णना निट्ठिता.

अकुसलपदं

धम्मुद्देसवारकथा

पठमचित्तं

३६५. इदानि अकुसलधम्मपदं भाजेत्वा दस्सेतुं कतमे धम्मा अकुसलातिआदि आरद्धं. तत्थ धम्मववत्थानादिवारप्पभेदो च हेट्ठा आगतानं पदानं अत्थविनिच्छयो च हेट्ठा वुत्तनयेनेव वेदितब्बो. तत्थ तत्थ पन विसेसमत्तमेव वण्णयिस्साम. तत्थ समयववत्थाने ताव यस्मा, कुसलस्स विय, अकुसलस्स भूमिभेदो नत्थि, तस्मा एकन्तं कामावचरम्पि समानं एतं ‘कामावचर’न्ति न वुत्तं. दिट्ठिगतसम्पयुत्तन्ति एत्थ दिट्ठि एव दिट्ठिगतं ‘गूथगतं मुत्तगत’न्तिआदीनि (अ. नि. ९.११) विय. गन्तब्बाभावतो वा दिट्ठिया गतमत्तमेवेतन्तिपि दिट्ठिगतं. तेन सम्पयुत्तं दिट्ठिगतसम्पयुत्तं.

तत्थ असद्धम्मसवनं, अकल्याणमित्तता, अरियानं अदस्सनकामतादीनि अयोनिसो मनसिकारोति एवमादीहि कारणेहि इमस्स दिट्ठिगतसङ्खातस्स मिच्छादस्सनस्स उप्पत्ति वेदितब्बा. ये हि एते दिट्ठिवादपटिसंयुत्ता असद्धम्मा तेसं बहुमानपुब्बङ्गमेन अतिक्कन्तमज्झत्तेन उपपरिक्खारहितेन सवनेन, ये च दिट्ठिविपन्ना अकल्याणमित्ता तंसम्पवङ्कतासङ्खाताय अकल्याणमित्तताय, बुद्धादीनं अरियानञ्चेव सप्पुरिसानञ्च अदस्सनकामताय चतुसतिपट्ठानादिभेदे अरियधम्मे अकोविदत्तेन पातिमोक्खसंवरइन्द्रियसंवरसतिसंवरञाणसंवरपहानसंवरप्पभेदे अरियधम्मे चेव सप्पुरिसधम्मे च संवरभेदसङ्खातेन अविनयेन तेहेव कारणेहि परिभावितेन अयोनिसो मनसिकारेन कोतूहलमङ्गलादिपसुतताय च एतं उप्पज्जतीति वेदितब्बं. असङ्खारभावो पनस्स चित्तस्स हेट्ठा वुत्तनयेनेव वेदितब्बो.

धम्मुद्देसवारे फस्सोति अकुसलचित्तसहजातो फस्सो. वेदनादीसुपि एसेव नयो. इति अकुसलमत्तमेव एतेसं पुरिमेहि विसेसो.

चित्तस्सेकग्गता होतीति पाणातिपातादीसुपि अविक्खित्तभावेन चित्तस्स एकग्गता होति. मनुस्सा हि चित्तं समादहित्वा अविक्खित्ता हुत्वा अविरज्झमानानि सत्थानि पाणसरीरेसु निपातेन्ति, सुसमाहिता परेसं सन्तकं हरन्ति, एकरसेन चित्तेन मिच्छाचारं आपज्जन्ति. एवं अकुसलप्पवत्तियम्पि चित्तस्स एकग्गता होति.

मिच्छादिट्ठीति अयाथावदिट्ठि, विरज्झित्वा गहणतो वा वितथा दिट्ठि मिच्छादिट्ठि. अनत्थावहत्ता पण्डितेहि जिगुच्छिता दिट्ठीतिपि मिच्छादिट्ठि. मिच्छासङ्कप्पादीसुपि एसेव नयो. अपिच मिच्छा पस्सन्ति ताय, सयं वा मिच्छा पस्सति, मिच्छादस्सनमत्तमेव वा एसाति मिच्छादिट्ठि. सा अयोनिसो अभिनिवेसलक्खणा, परामासरसा, मिच्छाभिनिवेसपच्चुपट्ठाना, अरियानं अदस्सनकामतादिपदट्ठाना; परमं वज्जन्ति दट्ठब्बा. मिच्छासङ्कप्पादीसु ‘मिच्छा’ति पदमत्तमेव विसेसो. सेसं कुसलाधिकारे वुत्तनयेनेव वेदितब्बं.

अहिरिकबलं अनोत्तप्पबलन्ति एत्थ बलत्थो निद्देसवारे आवि भविस्सति. इतरेसु पन – न हिरियतीति अहिरिको. अहिरिकस्स भावो अहिरिकं. न ओत्तप्पं अनोत्तप्पं. तेसु अहिरिकं कायदुच्चरितादीहि अजिगुच्छनलक्खणं, अलज्जालक्खणं वा. अनोत्तप्पं तेहेव असारज्जनलक्खणं अनुत्तासनलक्खणं वा. अहिरिकमेव बलं अहिरिकबलं. अनोत्तप्पमेव बलं अनोत्तप्पबलं. अयमेत्थ सङ्खेपत्थो. वित्थारो पन हेट्ठा वुत्तपटिपक्खवसेन वेदितब्बो.

लुब्भन्ति तेन, सयं वा लुब्भति, लुब्भनमत्तमेव वा तन्ति लोभो. मुय्हन्ति तेन, सयं वा मुय्हति, मुय्हनमत्तमेव वा तन्ति मोहो. तेसु लोभो आरम्मणग्गहणलक्खणो मक्कटालेपो विय, अभिसङ्गरसो तत्तकपाले खित्तमंसपेसि विय, अपरिच्चागपच्चुपट्ठानो तेलञ्जनरागो विय, संयोजनियधम्मेसु अस्साददस्सनपदट्ठानो. सो तण्हानदीभावेन वड्ढमानो, सीघसोता नदी विय महासमुद्दं, अपायमेव गहेत्वा गच्छतीति दट्ठब्बो.

मोहो चित्तस्स अन्धभावलक्खणो अञ्ञाणलक्खणो वा, असम्पटिवेधरसो आरम्मणसभावच्छादनरसो वा, असम्मापटिपत्तिपच्चुपट्ठानो अन्धकारपच्चुपट्ठानो वा, अयोनिसोमनसिकारपदट्ठानो. सब्बाकुसलानं मूलन्ति दट्ठब्बो.

अभिज्झायन्ति ताय, सयं वा अभिज्झायति, अभिज्झायनमत्तमेव वा एसाति अभिज्झा. सा परसम्पत्तीनं सककरणइच्छालक्खणा, तेनाकारेन एसनभावरसा, परसम्पत्ति-अभिमुखभावपच्चुपट्ठाना, परसम्पत्तीसु अभिरतिपदट्ठाना. परसम्पत्तिअभिमुखा एव हि सा उपट्ठहति. तासु च अभिरतिया सति पवत्तति, परसम्पत्तीसु चेतसो हत्थप्पसारोवियाति दट्ठब्बा.

समथो होतीतिआदीसु अञ्ञेसु किच्चेसु विक्खेपसमनतो समथो. अकुसलप्पवत्तियं चित्तं पग्गण्हातीति पग्गाहो. न विक्खिपतीति अविक्खेपो.

इमस्मिं चित्ते सद्धा, सति, पञ्ञा, छ युगळकानीति इमे धम्मा न गहिता. कस्मा? अस्सद्धियचित्ते पसादो नाम नत्थि. तस्मा ताव सद्धा न गहिता. किं पन दिट्ठिगतिका अत्तनो अत्तनो सत्थारानं न सद्दहन्तीति? सद्दहन्ति. सा पन सद्धा नाम न होति, वचनसम्पटिच्छनमत्तमेवेतं. अत्थतो अनुपपरिक्खा वा होति, दिट्ठि वा. असतियचित्ते पन सति नत्थीति न गहिता. किं दिट्ठिगतिका अत्तना कतकम्मं न सरन्तीति? सरन्ति. सा पन सति नाम न होति. केवलं तेनाकारेन अकुसलचित्तप्पवत्ति. तस्मा सति न गहिता. अथ कस्मा ‘‘मिच्छासती’’ति (दी. नि. ३.३३३; सं. नि. ५.१) सुत्तन्ते वुत्ता? सा पन अकुसलक्खन्धानं सतिविरहितत्ता सतिपटिपक्खत्ता च मिच्छामग्गमिच्छत्तानं पूरणत्थं तत्थ परियायेन देसना कता. निप्परियायेन पनेसा नत्थि. तस्मा न गहिता. अन्धबालचित्ते पन पञ्ञा नत्थीति न गहिता. किं दिट्ठिगतिकानं वञ्चनापञ्ञा नत्थीति? अत्थि. न पनेसा पञ्ञा, माया नामेसा होति. सा अत्थतो तण्हाव. इदं पन चित्तं सदरथं गरुकं भारियं कक्खळं थद्धं अकम्मञ्ञं गिलानं वङ्कं कुटिलं. तस्मा पस्सद्धादीनि छ युगळकानि न गहितानि.

एत्तावता पदपटिपाटिया चित्तङ्गवसेन पाळिआरुळ्हानि द्वत्तिंस पदानि दस्सेत्वा इदानि येवापनकधम्मे दस्सेतुं ये वा पन तस्मिं समयेतिआदिमाह. तत्थ सब्बेसुपि अकुसलचित्तेसु छन्दो अधिमोक्खो मनसिकारो मानो इस्सा मच्छरियं थिनं मिद्धं उद्धच्चं कुक्कुच्चन्ति इमे दसेव येवापनका होन्ति धम्मा, सुत्तागता, सुत्तपदेसु दिस्सरेति वुत्ता. इमस्मिं पन चित्ते छन्दो अधिमोक्खो मनसिकारो उद्धच्चन्ति इमे अपण्णकङ्गसङ्खाता चत्तारोव येवापनका होन्ति.

तत्थ छन्दादयो हेट्ठा वुत्तनयेनेव वेदितब्बा. केवलञ्हि ते कुसला, इमे अकुसला. इतरं पन उद्धतस्स भावो ‘उद्धच्चं’. तं चेतसो अवूपसमलक्खणं वाताभिघातचलजलं विय, अनवट्ठानरसं वाताभिघातचलधजपटाका विय, भन्तत्तपच्चुपट्ठानं पासाणाभिघातसमुद्धतभस्मा विय, चेतसो अवूपसमे अयोनिसोमनसिकारपदट्ठानं. चित्तविक्खेपोति दट्ठब्बं.

इति फस्सादीनि द्वत्तिंस, येवापनकवसेन वुत्तानि चत्तारीति सब्बानिपि इमस्मिं धम्मुद्देसवारे छत्तिंस धम्मपदानि भवन्ति. चत्तारि अपण्णकङ्गानि हापेत्वा पाळियं आगतानि द्वत्तिंसमेव. अग्गहितग्गहणेन पनेत्थ फस्सपञ्चकं, वितक्को विचारो पीति चित्तस्सेकग्गता वीरियिन्द्रियं जीवितिन्द्रियं मिच्छादिट्ठि अहिरिकं अनोत्तप्पं लोभो मोहोति सोळस धम्मा होन्ति.

तेसु सोळससु सत्त धम्मा अविभत्तिका नव सविभत्तिका होन्ति. कतमे सत्त? फस्सो सञ्ञा चेतना विचारो पीति जीवितिन्द्रियं मोहोति इमे सत्त अविभत्तिका. वेदना चित्तं वितक्को चित्तस्सेकग्गता वीरियिन्द्रियं मिच्छादिट्ठि अहिरिकं अनोत्तप्पं लोभोति इमे नव सविभत्तिका.

तेसु छ धम्मा द्वीसु ठानेसु विभत्ता, एको तीसु, एको चतूसु, एको छसु. कथं? चित्तं वितक्को मिच्छादिट्ठि अहिरिकं अनोत्तप्पं लोभोति इमे छ द्वीसु ठानेसु विभत्ता. तेसु हि चित्तं ताव फस्सपञ्चकं पत्वा चित्तं होतीति वुत्तं, इन्द्रियानि पत्वा मनिन्द्रियन्ति. वितक्को झानङ्गानि पत्वा वितक्को होतीति वुत्तो, मग्गङ्गानि पत्वा मिच्छासङ्कप्पोति. मिच्छादिट्ठि मग्गङ्गेसुपि कम्मपथेसुपि मिच्छादिट्ठियेव. अहिरिकं बलानि पत्वा अहिरिकबलं होतीति वुत्तं, लोकनासकदुकं पत्वा अहिरिकन्ति. अनोत्तप्पेपि एसेव नयो. लोभो मूलं पत्वा लोभो होतीति वुत्तो. कम्मपथं पत्वा अभिज्झाति. इमे छ द्वीसु ठानेसु विभत्ता.

वेदना पन फस्सपञ्चकं पत्वा वेदना होतीति वुत्ता, झानङ्गानि पत्वा सुखन्ति, इन्द्रियानि पत्वा सोमनस्सिन्द्रियन्ति. एवं एकोव धम्मो तीसु ठानेसु विभत्तो.

वीरियं पन इन्द्रियानि पत्वा वीरियिन्द्रियं होतीति वुत्तं, मग्गङ्गानि पत्वा मिच्छावायामो होतीति, बलानि पत्वा वीरियबलन्ति, पिट्ठिदुकं पत्वा पग्गाहो होतीति. एवं अयं एको धम्मो चतूसु ठानेसु विभत्तो.

समाधि पन झानङ्गानि पत्वा चित्तस्सेकग्गता होतीति वुत्तो, इन्द्रियानि पत्वा समाधिन्द्रियन्ति, मग्गङ्गानि पत्वा मिच्छासमाधीति, बलानि पत्वा समाधिबलन्ति, पिट्ठिदुकं पत्वा दुतियदुके एककवसेनेव समथोति, ततिये अविक्खेपोति. एवमयं एको धम्मो छसु ठानेसु विभत्तो.

सब्बेपि पनेते धम्मा फस्सपञ्चकवसेन झानङ्गवसेन इन्द्रियवसेन मग्गङ्गवसेन बलवसेन मूलवसेन कम्मपथवसेन लोकनासकवसेन पिट्ठिदुकवसेनाति नव रासयो होन्ति. तत्थ यं वत्तब्बं तं पठमकुसलचित्तनिद्देसे वुत्तमेवाति.

धम्मुद्देसवारकथा निट्ठिता.

निद्देसवारकथा

३७५. निद्देसवारे चित्तस्सेकग्गतानिद्देसे ताव सण्ठिति अवट्ठितीति. इदं द्वयं ठितिवेवचनमेव. यं पन कुसलनिद्देसे ‘आरम्मणं ओगाहेत्वा अनुपविसित्वा तिट्ठतीति अवट्ठिती’ति वुत्तं, तं इध न लब्भति. अकुसलस्मिञ्हि दुब्बला चित्तस्सेकग्गताति हेट्ठा दीपितमेव.

३८४. उद्धच्चविचिकिच्छावसेन पवत्तस्स विसाहारस्स पटिपक्खतो अविसाहारोति एवरूपोपि अत्थो इध न लब्भति. सहजातधम्मे पन न विसाहरतीति अविसाहारो. न विक्खिपतीति अविक्खेपो. अकुसलचित्तेकग्गतावसेन अविसाहटस्स मानसस्स भावो अविसाहटमानसता. सहजातधम्मेसु न कम्पतीति समाधिबलं. अयाथावसमाधानतो मिच्छासमाधीति एवमिध अत्थो दट्ठब्बो.

३८५. वीरियिन्द्रियनिद्देसे यो हेट्ठा ‘निक्कमो चेसो कामानं पनुदनाया’तिआदि नयो वुत्तो, सो इध न लब्भति. सहजातधम्मेसु अकम्पनट्ठेनेव वीरियबलं वेदितब्बं.

३८६. मिच्छादिट्ठिनिद्देसे अयाथावदस्सनट्ठेन मिच्छादिट्ठि. दिट्ठीसु गतं इदं दस्सनं, द्वासट्ठिदिट्ठिअन्तोगतत्ताति दिट्ठिगतं. हेट्ठापिस्स अत्थो वुत्तोयेव. दिट्ठियेव दुरतिक्कमनट्ठेन दिट्ठिगहनं, तिणगहनवनगहनपब्बतगहनानि विय. दिट्ठियेव सासङ्कसप्पटिभयट्ठेन दिट्ठिकन्तारो, चोरकन्तारवाळकन्तारमरुकन्तारनिरुदककन्तारदुब्भिक्खकन्तारा विय. सम्मादिट्ठिया विनिविज्झनट्ठेन विलोमनट्ठेन च दिट्ठिविसूकायिकं. मिच्छादस्सनञ्हि उप्पज्जमानं सम्मादस्सनं विनिविज्झति चेव विलोमेति च. कदाचि सस्सतस्स कदाचि उच्छेदस्स गहणतो दिट्ठिया विरूपं फन्दितन्ति दिट्ठिविप्फन्दितं. दिट्ठिगतिको हि एकस्मिं पतिट्ठातुं न सक्कोति, कदाचि सस्सतं अनुपतति कदाचि उच्छेदं. दिट्ठियेव बन्धनट्ठेन संयोजनन्ति दिट्ठिसंयोजनं.

सुसुमारादयो विय पुरिसं, आरम्मणं दळ्हं गण्हातीति गाहो. पतिट्ठहनतो पतिट्ठाहो. अयञ्हि बलवप्पवत्तिभावेन पतिट्ठहित्वा गण्हाति. निच्चादिवसेन अभिनिविसतीति अभिनिवेसो. धम्मसभावं अतिक्कमित्वा निच्चादिवसेन परतो आमसतीति परामासो. अनत्थावहत्ता कुच्छितो मग्गो, कुच्छितानं वा अपायानं मग्गोति कुम्मग्गो. अयाथावपथतो मिच्छापथो. यथा हि दिसामूळ्हेन अयं असुकगामस्स नाम पथोति गहितोपि तं गामं न सम्पापेति, एवं दिट्ठिगतिकेन सुगतिपथोति गहितापि दिट्ठि सुगतिं न पापेतीति अयाथावपथतो, मिच्छापथो. मिच्छासभावतो मिच्छत्तं. तत्थेव परिब्भमनतो तरन्ति एत्थ बालाति तित्थं. तित्थञ्च तं अनत्थानञ्च आयतनन्ति तित्थायतनं. तित्थियानं वा सञ्जातिदेसट्ठेन निवासठानट्ठेन च आयतनन्तिपि तित्थायतनं. विपरियेसभूतो गाहो, विपरियेसतो वा गाहोति विपरियेसग्गाहो; विपल्लत्थ गाहोति अत्थो.

३८७-३८८. अहिरिकानोत्तप्पनिद्देसेसु हिरोत्तप्पनिद्देसविपरियायेन अत्थो वेदितब्बो. सहजातधम्मेसु पन अकम्पनट्ठेनेव अहिरिकबलं अनोत्तप्पबलञ्च वेदितब्बं.

३८९. लोभमोहनिद्देसेसु लुब्भतीति लोभो. लुब्भनाति लुब्भनाकारो. लोभसम्पयुत्तचित्तं, पुग्गलो वा लुब्भितो; लुब्भितस्स भावो लुब्भितत्तं. सारज्जतीति सारागो. सारज्जनाकारो सारज्जना. सारज्जितस्स भावो सारज्जितत्तं. अभिज्झायनट्ठेन अभिज्झा. पुन ‘लोभ’-वचने कारणं वुत्तमेव. अकुसलञ्च तं मूलञ्च अकुसलानं वा मूलन्ति अकुसलमूलं.

३९०. ञाणदस्सनपटिपक्खतो अञ्ञाणं अदस्सनं. अभिमुखो हुत्वा धम्मेन न समेति, न समागच्छतीति अनभिसमयो. अनुरूपतो धम्मे बुज्झतीति अनुबोधो. तप्पटिपक्खताय अननुबोधो. अनिच्चादीहि सद्धिं योजेत्वा न बुज्झतीति असम्बोधो. असन्तं असमञ्च बुज्झतीतिपि असम्बोधो. चतुसच्चधम्मं नप्पटिविज्झतीति अप्पटिवेधो. रूपादीसु एकधम्मम्पि अनिच्चादिसामञ्ञतो न सङ्गण्हातीति असंगाहना. तमेव धम्मं न परियोगाहतीति अपरियोगाहना. न समं पेक्खतीति असमपेक्खणा. धम्मानं सभावं पति न अपेक्खतीति अपच्चवेक्खणा.

कुसलाकुसलकम्मेसु विपरीतवुत्तिया सभावग्गहणाभावेन वा एकम्पि कम्मं एतस्स पच्चक्खं नत्थि, सयं वा कस्सचि कम्मस्स पच्चक्खकरणं नाम न होतीति अप्पच्चक्खकम्मं. यं एतस्मिं अनुप्पज्जमाने चित्तसन्तानं मेज्झं भवेय्य, सुचि, वोदानं, तं दुट्ठं मेज्झं इमिनाति दुम्मेज्झं. बालानं भावोति बाल्यं. मुय्हतीति मोहो. बलवतरो मोहो पमोहो. समन्ततो मुय्हतीति सम्मोहो. विज्जाय पटिपक्खभावतो न विज्जाति अविज्जा. ओघयोगत्थो वुत्तोयेव. थामगतट्ठेन अनुसेतीति अनुसयो. चित्तं परियुट्ठाति, अभिभवतीति परियुट्ठानं. हितग्गहणाभावेन हिताभिमुखं गन्तुं न सक्कोति, अञ्ञदत्थु लङ्गतियेवाति लङ्गी; खञ्जतीति अत्थो. दुरुग्घाटनट्ठेन वा लङ्गी. यथा हि महापलिघसङ्खाता लङ्गी दुरुग्घाटा होति, एवमयम्पि लङ्गी वियाति लङ्गी. सेसं उत्तानत्थमेव. सङ्गहवारसुञ्ञतवारापि हेट्ठा वुत्तनयेनेव अत्थतो वेदितब्बाति.

दुतियचित्तं

३९९. दुतियचित्ते ससङ्खारेनाति पदं विसेसं. तम्पि हेट्ठा वुत्तत्थमेव. इदं पन चित्तं किञ्चापि छसु आरम्मणेसु सोमनस्सितस्स लोभं उप्पादेत्वा ‘सत्तो सत्तो’तिआदिना नयेन परामसन्तस्स उप्पज्जति, तथापि ससङ्खारिकत्ता सप्पयोगेन सउपायेन उप्पज्जनतो – यदा कुलपुत्तो मिच्छादिट्ठिकस्स कुलस्स कुमारिकं पत्थेति. ते च ‘अञ्ञदिट्ठिका तुम्हे’ति कुमारिकं न देन्ति. अथञ्ञे ञातका ‘यं तुम्हे करोथ तमेवायं करिस्सती’ति दापेन्ति. सो तेहि सद्धिं तित्थिये उपसङ्कमति. आदितोव वेमतिको होति. गच्छन्ते गच्छन्ते काले एतेसं किरिया मनापाति लद्धिं रोचेति, दिट्ठिं गण्हाति – एवरूपे काले इदं लब्भतीति वेदितब्बं.

येवापनकेसु पनेत्थ थिनमिद्धं अधिकं. तत्थ थिननता ‘थिनं’. मिद्धनता ‘मिद्धं’; अनुस्साहसंहननता असत्तिविघातो चाति अत्थो. थिनञ्च मिद्धञ्च थिनमिद्धं. तत्थ थिनं अनुस्साहलक्खणं, वीरियविनोदनरसं, संसीदनपच्चुपट्ठानं. मिद्धं अकम्मञ्ञतालक्खणं, ओनहनरसं, लीनभावपच्चुपट्ठानं पचलायिकानिद्दापच्चुपट्ठानं वा. उभयम्पि अरतितन्दीविजम्भितादीसु अयोनिसोमनसिकारपदट्ठानन्ति.

ततियचित्तं

४००. ततियं छसु आरम्मणेसु सोमनस्सितस्स लोभं उप्पादेत्वा ‘सत्तो सत्तो’तिआदिना नयेन अपरामसन्तस्स नारायणविराजनमल्लयुद्धनटसमज्जादीनि पस्सतो मनापियसद्दसवनादिपसुतस्स वा उप्पज्जति. इध मानेन सद्धिं पञ्च अपण्णकङ्गानि होन्ति. तत्थ मञ्ञतीति ‘मानो’. सो उन्नतिलक्खणो, सम्पग्गहरसो, केतुकम्यतापच्चुपट्ठानो, दिट्ठिविप्पयुत्तलोभपदट्ठानो, उम्मादो विय दट्ठब्बोति.

चतुत्थचित्तं

४०२. चतुत्थं वुत्तप्पकारेसु एव ठानेसु यदा सीसे खेळं खिपन्ति, पादपंसुं ओकिरन्ति, तदा तस्स परिहरणत्थं सउस्साहेन अन्तरन्तरा ओलोकेन्तानं राजनाटकेसु निक्खन्तेसु उस्सारणाय वत्तमानाय तेन तेन छिद्देन ओलोकेन्तानञ्चाति एवमादीसु ठानेसु उप्पज्जति. इध पन थिनमिद्धेहि सद्धिं सत्त येवापनका होन्ति. उभयत्थापि मिच्छादिट्ठि परिहायति. तं ठपेत्वा सेसानं वसेन धम्मगणना वेदितब्बाति.

पञ्चमचित्तं

४०३. पञ्चमं छसु आरम्मणेसु वेदनावसेन मज्झत्तस्स लोभं उप्पादेत्वा ‘सत्तो सत्तो’तिआदिना नयेन परामसन्तस्स उप्पज्जति. सोमनस्सट्ठाने पनेत्थ उपेक्खावेदना होति, पीतिपदं परिहायति. सेसं सब्बं पठमचित्तसदिसमेव.

छट्ठचित्तादि

४०९-४१२. छट्ठसत्तमट्ठमानिपि वेदनं परिवत्तेत्वा पीतिपदञ्च हापेत्वा दुतियततियचतुत्थेसु वुत्तनयेनेव वेदितब्बानि. इमेसु अट्ठसु लोभसहगतचित्तेसु सहजाताधिपति आरम्मणाधिपतीति द्वेपि अधिपतयो लब्भन्ति.

नवमचित्तं

४१३. नवमं छसु आरम्मणेसु दोमनस्सितस्स पटिघं उप्पादयतो उप्पज्जति. तस्स समयववत्थानवारे ताव दुट्ठु मनो, हीनवेदनत्ता वा कुच्छितं मनोति दुम्मनो; दुम्मनस्स भावो दोमनस्सं. तेन सहगतन्ति दोमनस्ससहगतं. असम्पियायनभावेन आरम्मणस्मिं पटिहञ्ञतीति पटिघं. तेन सम्पयुत्तन्ति पटिघसम्पयुत्तं.

धम्मुद्देसे तीसुपि ठानेसु दोमनस्सवेदनाव आगता. तत्थ वेदनापदं वुत्तमेव. तथा दुक्खदोमनस्सपदानि लक्खणादितो पन अनिट्ठारम्मणानुभवनलक्खणं दोमनस्सं, यथातथा वा अनिट्ठाकारसम्भोगरसं, चेतसिकाबाधपच्चुपट्ठानं, एकन्तेनेव हदयवत्थुपदट्ठानं.

मूलकम्मपथेसु यथा पुरिमचित्तेसु लोभो होति, अभिज्झा होतीति आगतं, एवं दोसो होति, ब्यापादो होतीति वुत्तं. तत्थ दुस्सन्ति तेन, सयं वा दुस्सति, दुस्सनमत्तमेव वा तन्ति दोसो सो चण्डिक्कलक्खणो पहटासिविसो विय, विसप्पनरसो विसनिपातो विय, अत्तनो निस्सयदहनरसो वा दावग्गि विय, दुस्सनपच्चुपट्ठानो लद्धोकासो विय सपत्तो, आघातवत्थुपदट्ठानो विससंसट्ठपूतिमुत्तं विय दट्ठब्बो.

ब्यापज्जति तेन चित्तं, पूतिभावं उपगच्छति, ब्यापादयति वा विनयाचाररूपसम्पत्तिहितसुखादीनीति ब्यापादो. अत्थतो पनेस दोसोयेव. इध पदपटिपाटिया एकूनतिंस पदानि होन्ति. अग्गहितग्गहणेन चुद्दस. तेसं वसेन सविभत्तिकाविभत्तिकरासिभेदो वेदितब्बो.

येवापनकेसु छन्दाधिमोक्खमनसिकारउद्धच्चानि नियतानि. इस्सामच्छरियकुक्कुच्चेसु पन अञ्ञतरेन सद्धिं पञ्च पञ्च हुत्वापि उप्पज्जन्ति. एवमेपि तयो धम्मा अनियतयेवापनका नाम. तेसु इस्सतीति ‘इस्सा’. सा परसम्पत्तीनं उसूयनलक्खणा, तत्थेव अनभिरतिरसा, ततो विमुखभावपच्चुपट्ठाना, परसम्पत्तिपदट्ठाना. संयोजनन्ति दट्ठब्बा. मच्छेरभावो ‘मच्छरियं’. तं लद्धानं वा लभितब्बानं वा अत्तनो सम्पत्तीनं निगूहनलक्खणं, तासंयेव परेहि साधारणभावअक्खमनरसं, सङ्कोचनपच्चुपट्ठानं कटुकञ्चुकतापच्चुपट्ठानं वा, अत्तसम्पत्तिपदट्ठानं. चेतसो विरूपभावोति दट्ठब्बं. कुच्छितं कतं कुकतं. तस्स भावो ‘कुक्कुच्चं’. तं पच्छानुतापलक्खणं, कताकतानुसोचनरसं, विप्पटिसारपच्चुपट्ठानं, कताकतपदट्ठानं. दासब्यं विय दट्ठब्बं. अयं ताव उद्देसवारे विसेसो.

४१५. निद्देसवारे वेदनानिद्देसे असातं सातपटिपक्खवसेन वेदितब्बं.

४१८. दोसनिद्देसे दुस्सतीति दोसो. दुस्सनाति दुस्सनाकारो. दुस्सितत्तन्ति दुस्सितभावो. पकतिभावविजहनट्ठेन ब्यापज्जनं ब्यापत्ति. ब्यापज्जनाति ब्यापज्जनाकारो. विरुज्झतीति विरोधो. पुनप्पुनं विरुज्झतीति पटिविरोधो. विरुद्धाकारपटिविरुद्धाकारवसेन वा इदं वुत्तं. चण्डिको वुच्चति चण्डो, थद्धपुग्गलो; तस्स भावो चण्डिक्कं. न एतेन सुरोपितं वचनं होति, दुरुत्तं अपरिपुण्णमेव होतीति असुरोपो. कुद्धकाले हि परिपुण्णवचनं नाम नत्थि. सचेपि कस्सचि होति तं अप्पमाणं. अपरे पन अस्सुजननट्ठेन अस्सुरोपनतो अस्सुरोपोति वदन्ति. तं अकारणं, सोमनस्सस्सापि अस्सुजननतो. हेट्ठा वुत्तअत्तमनतापटिपक्खतो न अत्तमनताति अनत्तमनता. सा पन यस्मा चित्तस्सेव, न सत्तस्स, तस्मा चित्तस्साति वुत्तं. सेसमेत्थ सङ्गहसुञ्ञतवारेसु च हेट्ठा वुत्तनयेनेव वेदितब्बन्ति.

दसमचित्तं

४२१. दसमं ससङ्खारत्ता परेहि उस्साहितस्स वा, परेसं वा अपराधं सारितस्स, सयमेव वा परेसं अपराधं अनुस्सरित्वा कुज्झमानस्स उप्पज्जति.

इधापि पदपटिपाटिया एकूनतिंस, अग्गहितग्गहणेन च चुद्दसेव पदानि होन्ति. येवापनकेसु पन थिनमिद्धम्पि लब्भति. तस्मा एत्थ विना इस्सामच्छरियकुक्कुच्चेहि चत्तारि अपण्णकङ्गानि थिनमिद्धन्ति इमे छ इस्सादीनं उप्पत्तिकाले तेसु अञ्ञतरेन सद्धिं सत्त येवापनका एकक्खणे उप्पज्जन्ति. सेसं सब्बं सब्बवारेसु नवमसदिसमेव. इमेसु पन द्वीसु दोमनस्सचित्तेसु सहजाताधिपतियेव लब्भति, न आरम्मणाधिपति. न हि कुद्धो किञ्चि गरुं करोतीति.

एकादसमचित्तं

४२२. एकादसमं छसु आरम्मणेसु वेदनावसेन मज्झत्तस्स कङ्खापवत्तिकाले उप्पज्जति. तस्स समयववत्थाने विचिकिच्छासम्पयुत्तन्ति पदं अपुब्बं. तस्सत्थो – विचिकिच्छाय सम्पयुत्तन्ति विचिकिच्छासम्पयुत्तं. धम्मुद्देसे ‘विचिकिच्छा होती’ति पदमेव विसेसो. तत्थ विगता चिकिच्छाति विचिकिच्छा. सभावं वा विचिनन्तो एताय किच्छति किलमतीति विचिकिच्छा. सा संसयलक्खणा, कम्पनरसा, अनिच्छयपच्चुपट्ठाना अनेकंसगाहपच्चुपट्ठाना वा, अयोनिसोमनसिकारपदट्ठाना. पटिपत्तिअन्तरायकराति दट्ठब्बा.

इध पदपटिपाटिया तेवीसति पदानि होन्ति. अग्गहितग्गहणेन चुद्दस. तेसं वसेन सविभत्तिकाविभत्तिकरासिविनिच्छयो वेदितब्बो. मनसिकारो उद्धच्चन्ति द्वेयेव येवापनका.

४२४. निद्देसवारस्स चित्तस्सेकग्गतानिद्देसे यस्मा इदं दुब्बलं चित्तं पवत्तिट्ठितिमत्तकमेवेत्थ होति, तस्मा ‘सण्ठिती’तिआदीनि अवत्वा चित्तस्स ‘ठिती’ति एकमेव पदं वुत्तं. तेनेव च कारणेन उद्देसवारेपि ‘समाधिन्द्रिय’न्तिआदि न वुत्तं.

४२५. विचिकिच्छानिद्देसे कङ्खनवसेन कङ्खा. कङ्खाय आयनाति कङ्खायना. पुरिमकङ्खा हि उत्तरकङ्खं आनेति नाम. आकारवसेन वा एतं वुत्तं. कङ्खासमङ्गिचित्तं कङ्खाय आयितत्ता कङ्खायितं नाम. तस्स भावो कङ्खायितत्तं. विमतीति नमति. विचिकिच्छा वुत्तत्था एव. कम्पनट्ठेन द्विधा एळयतीति द्वेळ्हकं. पटिपत्तिनिवारणेन द्विधापथो वियाति द्वेधापथो. ‘निच्चं नु खो इदं, अनिच्चं नु खो’तिआदिपवत्तिया एकस्मिं आकारे सण्ठातुं असमत्थताय समन्ततो सेतीति संसयो. एकंसं गहेतुं असमत्थताय न एकंसग्गाहोति अनेकंसग्गाहो. निच्छेतुं असक्कोन्ती आरम्मणतो ओसक्कतीति आसप्पना. ओगाहितुं असक्कोन्ती परिसमन्ततो सप्पतीति परिसप्पना. परियोगाहितुं असमत्थताय अपरियोगाहना. निच्छयवसेन आरम्मणे पवत्तितुं असमत्थताय थम्भितत्तं; चित्तस्स थद्धभावोति अत्थो. विचिकिच्छा हि उप्पज्जित्वा चित्तं थद्धं करोति. यस्मा पनेसा उप्पज्जमाना आरम्मणं गहेत्वा मनं विलिखन्ती विय, तस्मा मनोविलेखोति वुत्ता. सेसं सब्बत्थ उत्तानत्थमेव.

द्वादसमचित्तं

४२७. द्वादसमस्स समयववत्थाने उद्धच्चेन सम्पयुत्तन्ति उद्धच्चसम्पयुत्तं. इदञ्हि चित्तं छसु आरम्मणेसु वेदनावसेन मज्झत्तं हुत्वा उद्धतं होति. इध धम्मुद्देसे ‘विचिकिच्छा’-ठाने ‘उद्धच्चं होती’ति आगतं. पदपटिपाटिया अट्ठवीसति पदानि होन्ति. अग्गहितग्गहणेन चुद्दस. तेसं वसेन सविभत्तिकाविभत्तिकरासिविधानं वेदितब्बं. अधिमोक्खो मनसिकारोति द्वेयेव येवापनका.

४२९. निद्देसवारस्स उद्धच्चनिद्देसे चित्तस्साति न सत्तस्स, न पोसस्स. उद्धच्चन्ति उद्धताकारो. न वूपसमोति अवूपसमो. चेतो विक्खिपतीति चेतसोविक्खेपो. भन्तत्तं चित्तस्साति चित्तस्स भन्तभावो, भन्तयानभन्तगोणादीनि विय. इमिना एकारम्मणस्मिंयेव विप्फन्दनं कथितं. उद्धच्चञ्हि एकारम्मणे विप्फन्दति, विचिकिच्छा नानारम्मणे. सेसं सब्बवारेसु हेट्ठा वुत्तनयेनेव वेदितब्बं.

इदानि इमस्मिं चित्तद्वये पकिण्णकविनिच्छयो होति. ‘आरम्मणे पवट्टनकचित्तानि नाम कती’ति? हि वुत्ते ‘इमानेव द्वे’ति वत्तब्बं. तत्थ विचिकिच्छासहगतं एकन्तेन पवट्टति, उद्धच्चसहगतं पन लद्धाधिमोक्खत्ता लद्धपतिट्ठं पवट्टति. यथा हि वट्टचतुरस्सेसु द्वीसु मणीसु पब्भारट्ठाने पवट्टेत्वा विस्सट्ठेसु वट्टमणि एकन्तेनेव पवट्टति, चतुरस्सो पतिट्ठाय पतिट्ठाय पवट्टति, एवंसम्पदमिदं वेदितब्बं. सब्बेसुपि हीनादिभेदो न उद्धटो, सब्बेसं एकन्तहीनत्ता. सहजाताधिपति लब्भमानोपि न उद्धटो, हेट्ठा दस्सितनयत्ता. ञाणाभावतो पनेत्थ वीमंसाधिपति नाम नत्थि. पच्छिमद्वये सेसोपि नत्थि एव. कस्मा? कञ्चि धम्मं धुरं कत्वा अनुप्पज्जनतो, पट्ठाने च पटिसिद्धतो.

इमेहि पन द्वादसहिपि अकुसलचित्तेहि कम्मे आयूहिते, ठपेत्वा उद्धच्चसहगतं, सेसानि एकादसेव पटिसन्धिं आकड्ढन्ति. विचिकिच्छासहगते अलद्धाधिमोक्खे दुब्बलेपि पटिसन्धिं आकड्ढमाने उद्धच्चसहगतं लद्धाधिमोक्खं बलवं कस्मा नाकड्ढतीति? दस्सनेन पहातब्बाभावतो. यदि हि आकड्ढेय्य ‘दस्सनेनपहातब्ब’-पदविभङ्गे आगच्छेय्य, तस्मा, ठपेत्वा तं, सेसानि एकादस आकड्ढन्ति. तेसु हि येन केनचि कम्मे आयूहिते ताय चेतनाय चतूसु अपायेसु पटिसन्धि होति. अकुसलविपाकेसु अहेतुकमनोविञ्ञाणधातुउपेक्खासहगताय पटिसन्धिं गण्हाति. इतरस्सापि एत्थेव पटिसन्धिदानं भवेय्य. यस्मा पनेतं नत्थि, तस्मा ‘दस्सनेनपहातब्ब’-पदविभङ्गे नागतन्ति.

अकुसला धम्मातिपदस्स वण्णना निट्ठिता.

अब्याकतपदं

अहेतुककुसलविपाको

४३१. इदानि अब्याकतपदं भाजेत्वा दस्सेतुं कतमे धम्मा अब्याकतातिआदि आरद्धं. तत्थ चतुब्बिधं अब्याकतं – विपाकं किरियं रूपं निब्बानन्ति. तेसु विपाकाब्याकतं. विपाकाब्याकतेपि कुसलविपाकं. तस्मिम्पि परित्तविपाकं. तस्मिम्पि अहेतुकं. तस्मिम्पि पञ्चविञ्ञाणं. तस्मिम्पि द्वारपटिपाटिया चक्खुविञ्ञाणं. तस्सापि, ठपेत्वा द्वारारम्मणादिसाधारणपच्चयं, असाधारणकम्मपच्चयवसेनेव उप्पत्तिं दीपेतुं कामावचरस्स कुसलस्स कम्मस्स कतत्तातिआदि वुत्तं. तत्थ कतत्ताति कतकारणा. उपचितत्ताति आचितत्ता, वड्ढितकारणा. चक्खुविञ्ञाणन्ति कारणभूतस्स चक्खुस्स विञ्ञाणं, चक्खुतो वा पवत्तं, चक्खुस्मिं वा निस्सितं विञ्ञाणन्ति चक्खुविञ्ञाणं. परतो सोतविञ्ञाणादीसुपि एसेव नयो.

तत्थ चक्खुसन्निस्सितरूपविजाननलक्खणं चक्खुविञ्ञाणं, रूपमत्तारम्मणरसं, रूपाभिमुखभावपच्चुपट्ठानं, रूपारम्मणाय किरियमनोधातुया अपगमपदट्ठानं. परतो आगतानि सोतादिसन्निस्सितसद्दादिविजाननलक्खणानि सोतघानजिव्हाकायविञ्ञाणानि सद्दादिमत्तारम्मणरसानि, सद्दादिअभिमुखभावपच्चुपट्ठानानि, सद्दादिआरम्मणानं किरियमनोधातूनं अपगमपदट्ठानानि.

इध पदपटिपाटिया दस पदानि होन्ति. अग्गहितग्गहणेन सत्त. तेसु पञ्च अविभत्तिकानि, द्वे सविभत्तिकानि. तेसु चित्तं फस्सपञ्चकवसेन चेव इन्द्रियवसेन च द्वीसु ठानेसु विभत्तिं गच्छति, वेदना फस्सपञ्चकझानङ्गइन्द्रियवसेन तीसुयेव. रासयोपि इमेव तयो होन्ति. येवापनको एको मनसिकारो एव.

४३६. निद्देसवारे चक्खुविञ्ञाणं पण्डरन्ति वत्थुतो वुत्तं. कुसलञ्हि अत्तनो परिसुद्धताय पण्डरं नाम, अकुसलं भवङ्गनिस्सन्देन, विपाकं वत्थुपण्डरत्ता.

४३९. चित्तस्सेकग्गतानिद्देसे चित्तस्स ठितीति एकमेव पदं वुत्तं. इदम्पि हि दुब्बलं चित्तं पवत्तिट्ठितिमत्तमेवेत्थ लब्भति, ‘सण्ठितिअवट्ठिति’-भावं पापुणितुं न सक्कोति. सङ्गहवारे झानङ्गमग्गङ्गानि न उद्धटानि. कस्मा? वितक्कपच्छिमकञ्हि झानं नाम, हेतुपच्छिमको मग्गो नाम. पकतिया अवितक्कचित्ते झानङ्गं न लब्भति, अहेतुकचित्ते च मग्गङ्गानि. तस्मा इध उभयम्पि न उद्धटं. सङ्खारक्खन्धोपेत्थ चतुरङ्गिकोयेव भाजितो. सुञ्ञतवारो पाकतिकोयेव. सोतविञ्ञाणादिनिद्देसापि इमिनाव नयेन वेदितब्बा.

केवलञ्हि चक्खुविञ्ञाणादीसु ‘उपेक्खा’ भाजिता, कायविञ्ञाणे ‘सुख’न्ति, अयमेत्थ विसेसो. सोपि च घट्टनवसेन होतीति वेदितब्बो. चक्खुद्वारादीसु हि चतूसु उपादारूपमेव उपादारूपं घट्टेति, उपादारूपेयेव उपादारूपं घट्टेन्ते पटिघट्टनानिघंसो बलवा न होति. चतुन्नं अधिकरणीनं उपरि चत्तारो कप्पासपिचुपिण्डे ठपेत्वा पिचुपिण्डेहेव पहतकालो विय फुट्ठमत्तमेव होति. वेदना मज्झत्तट्ठाने तिट्ठति. कायद्वारे पन बहिद्धा महाभूतारम्मणं अज्झत्तिककायपसादं घट्टेत्वा पसादपच्चयेसु महाभूतेसु पटिहञ्ञति. यथा अधिकरणीमत्थके कप्पासपिचुपिण्डं ठपेत्वा कूटेन पहरन्तस्स कप्पासपिचुपिण्डं छिन्दित्वा कूटं अधिकरणिं गण्हतीति, निघंसो बलवा होति, एवमेव पटिघट्टनानिघंसो बलवा होति. इट्ठे आरम्मणे सुखसहगतं कायविञ्ञाणं उप्पज्जति, अनिट्ठे दुक्खसहगतं.

इमेसं पन पञ्चन्नं चित्तानं वत्थुद्वारारम्मणानि निबद्धानेव होन्ति, वत्थादिसङ्कमनं नामेत्थ नत्थि. कुसलविपाकचक्खुविञ्ञाणञ्हि चक्खुपसादं वत्थुं कत्वा इट्ठे च इट्ठमज्झत्ते च चतुसमुट्ठानिकरूपारम्मणे दस्सनकिच्चं साधयमानं चक्खुद्वारे ठत्वा विपच्चति. सोतविञ्ञाणादीनि सोतपसादादीनि वत्थुं कत्वा इट्ठइट्ठमज्झत्तेसु सद्दादीसु सवनघायनसायनफुसनकिच्चानि साधयमानानि सोतद्वारादीसु ठत्वा विपच्चन्ति. सद्दो पनेत्थ द्विसमुट्ठानिकोयेव होति.

४५५. मनोधातुनिद्देसे सभावसुञ्ञतनिस्सत्तट्ठेन मनोयेव धातु मनोधातु. सा चक्खुविञ्ञाणादीनं अनन्तरं रूपादिविजाननलक्खणा, रूपादीनं सम्पटिच्छनरसा, तथाभावपच्चुपट्ठाना, चक्खुविञ्ञाणादिअपगमपदट्ठाना. इध धम्मुद्देसे द्वादस पदानि होन्ति. अग्गहितग्गहणेन नव. तेसु सत्त अविभत्तिकानि द्वे सविभत्तिकानि. अधिमोक्खो मनसिकारोति द्वे येवापनका. वितक्कनिद्देसो अभिनिरोपनं पापेत्वा ठपितो. यस्मा पनेतं चित्तं नेव कुसलं नाकुसलं, तस्मा सम्मासङ्कप्पोति वा मिच्छासङ्कप्पोति वा न वुत्तं. सङ्गहवारे लब्भमानम्पि झानङ्गं पञ्चविञ्ञाणसोते पतित्वा गतन्ति. मग्गङ्गं पन न लब्भतियेवाति न उद्धटं. सुञ्ञतवारो पाकतिकोयेव. इमस्स चित्तस्स वत्थु निबद्धं हदयवत्थुमेव होति. द्वारारम्मणानि अनिबद्धानि. तत्थ किञ्चापि द्वारारम्मणानि सङ्कमन्ति, ठानं पन एकं. सम्पटिच्छनकिच्चमेव हेतं होति. इदञ्हि पञ्चद्वारे पञ्चसु आरम्मणेसु सम्पटिच्छनं हुत्वा विपच्चति. कुसलविपाकेसु चक्खुविञ्ञाणादीसु निरुद्धेसु तंसमनन्तरा तानेव ठानप्पत्तानि रूपारम्मणादीनि सम्पटिच्छति.

४६९. मनोविञ्ञाणधातुनिद्देसेसु पठममनोविञ्ञाणधातुयं ‘पीति’पदं अधिकं. वेदनापि ‘सोमनस्स’-वेदना होति. अयञ्हि इट्ठारम्मणस्मिंयेव पवत्तति. दुतियमनोविञ्ञाणधातु इट्ठमज्झत्तारम्मणे. तस्मा तत्थ ‘उपेक्खा’ वेदना होतीति. पदानि मनोधातुनिद्देससदिसानेव. उभयत्थापि पञ्चविञ्ञाणसोते पतित्वा गतत्तायेव झानङ्गानि न उद्धटानि. मग्गङ्गानि अलाभतोयेव. सेसं सब्बत्थ वुत्तनयेनेव वेदितब्बं. लक्खणादितो पनेसा दुविधापि मनोविञ्ञाणधातु अहेतुकविपाका, छळारम्मणविजाननलक्खणा, सन्तीरणादिरसा, तथाभावपच्चुपट्ठाना, हदयवत्थुपदट्ठानाति वेदितब्बा.

तत्थ पठमा द्वीसु ठानेसु विपच्चति. सा हि पञ्चद्वारे कुसलविपाकचक्खुविञ्ञाणादिअनन्तरं, विपाकमनोधातुया तं आरम्मणं सम्पटिच्छित्वा निरुद्धाय, तस्मिं येवारम्मणे सन्तीरणकिच्चं साधयमाना पञ्चसु द्वारेसु ठत्वा विपच्चति. छसु द्वारेसु पन बलवारम्मणे तदारम्मणा हुत्वा विपच्चति. कथं? यथा हि चण्डसोते, तिरियं नावाय गच्छन्तिया, उदकं छिज्जित्वा थोकं ठानं नावं अनुबन्धित्वा यथासोतमेव गच्छति, एवमेव छसु द्वारेसु बलवारम्मणे पलोभयमाने आपाथगते जवनं जवति. तस्मिं जविते भवङ्गस्स वारो. इदं पन चित्तं भवङ्गस्स वारं अदत्वा जवनेन गहितारम्मणं गहेत्वा एकं द्वे चित्तवारे पवत्तित्वा भवङ्गमेव ओतरति. गवक्खन्धे नदिं तरन्तेपि एवमेव उपमा वित्थारेतब्बा. एवमेसा यं जवनेन गहितारम्मणं तस्सेव गहितत्ता तदारम्मणं नाम हुत्वा विपच्चति.

दुतिया पन पञ्चसु ठानेसु विपच्चति. कथं? मनुस्सलोके ताव जच्चन्धजच्चबधिरजच्चएळजच्चुम्मत्तकउभतोब्यञ्जनकनपुंसकानं पटिसन्धिग्गहणकाले पटिसन्धि हुत्वा विपच्चति. पटिसन्धिया वीतिवत्ताय यावतायुकं भवङ्गं हुत्वा विपच्चति. इट्ठमज्झत्ते पञ्चारम्मणवीथिया सन्तीरणं हुत्वा, बलवारम्मणे छसु द्वारेसु तदारम्मणं हुत्वा, मरणकाले चुति हुत्वाति इमेसु पञ्चसु ठानेसु विपच्चतीति.

मनोविञ्ञाणधातुद्वयं निट्ठितं.

अट्ठमहाविपाकचित्तवण्णना

४९८. इदानि अट्ठमहाविपाकचित्तानि दस्सेतुं पुन कतमे धम्मा अब्याकतातिआदि आरद्धं. तत्थ पाळियं नयमत्तं दस्सेत्वा सब्बवारा संखित्ता. तेसं अत्थो हेट्ठा वुत्तनयेनेव वेदितब्बो. यो पनेत्थ विसेसो तं दस्सेतुं अलोभो अब्याकतमूलन्तिआदि वुत्तं. यम्पि न वुत्तं तं एवं वेदितब्बं – यो हि कामावचरकुसलेसु कम्मद्वारकम्मपथपुञ्ञकिरियवत्थुभेदो वुत्तो सो इध नत्थि. कस्मा? अविञ्ञत्तिजनकतो अविपाकधम्मतो तथा अप्पवत्तितो च. यापि ता येवापनकेसु करुणामुदिता वुत्ता, ता सत्तारम्मणत्ता विपाकेसु न सन्ति. एकन्तपरित्तारम्मणानि हि कामावचरविपाकानि. न केवलञ्च करुणामुदिता, विरतियोपेत्थ न सन्ति. ‘पञ्च सिक्खापदानि कुसलानेवा’ति (विभ. ७१५) हि वुत्तं.

असङ्खारससङ्खारविधानञ्चेत्थ कुसलतो चेव पच्चयभेदतो च वेदितब्बं. असङ्खारिकस्स हि कुसलस्स असङ्खारिकमेव विपाकं, ससङ्खारिकस्स ससङ्खारिकं. बलवपच्चयेहि च उप्पन्नं असङ्खारिकं, इतरेहि इतरं. हीनादिभेदेपि इमानि हीनमज्झिमपणीतेहि छन्दादीहि अनिप्फादितत्ता हीनमज्झिमपणीतानि नाम न होन्ति. हीनस्स पन कुसलस्स विपाकं हीनं, मज्झिमस्स मज्झिमं, पणीतस्स पणीतं. अधिपतिनो पेत्थ न सन्ति. कस्मा? छन्दादीनि धुरं कत्वा अनुप्पादेतब्बतो. सेसं सब्बं अट्ठसु कुसलेसु वुत्तसदिसमेव.

इदानि इमेसं अट्ठन्नं महाविपाकचित्तानं विपच्चनट्ठानं वेदितब्बं. एतानि हि चतूसु ठानेसु विपच्चन्ति – पटिसन्धियं, भवङ्गे, चुतियं, तदारम्मणेति. कथं? मनुस्सेसु ताव कामावचरदेवेसु च पुञ्ञवन्तानं दुहेतुकतिहेतुकानं पटिसन्धिग्गहणकाले पटिसन्धि हुत्वा विपच्चन्ति. पटिसन्धिया वीतिवत्ताय पवत्ते सट्ठिपि असीतिपि वस्सानि असङ्ख्येय्यम्पि आयुकालं भवङ्गं हुत्वा, बलवारम्मणे छसु द्वारेसु तदारम्मणं हुत्वा, मरणकाले चुति हुत्वाति. एवं चतूसु ठानेसु विपच्चन्ति.

तत्थ सब्बेपि सब्बञ्ञुबोधिसत्ता पच्छिमपटिसन्धिग्गहणे पठमेन सोमनस्ससहगततिहेतुकअसङ्खारिकमहाविपाकचित्तेन पटिसन्धिं गण्हन्ति. तं पन मेत्तापुब्बभागचित्तस्स विपाकं होति. तेन दिन्नाय पटिसन्धिया असङ्ख्येय्यं आयु. कालवसेन पन परिणमति. महासीवत्थेरो पनाह – ‘सोमनस्ससहगततो उपेक्खासहगतं बलवतरं. तेन पटिसन्धिं गण्हन्ति. तेन गहितपटिसन्धिका हि महज्झासया होन्ति. दिब्बेसुपि आरम्मणेसु उप्पिलाविनो न होन्ति, तिपिटकचूळनागत्थेरादयो विया’ति. अट्ठकथायं पन – ‘अयं थेरस्स मनोरथो,’‘नत्थि एत’न्ति पटिक्खिपित्वा ‘सब्बञ्ञुबोधिसत्तानं हितूपचारो बलवा होति, तस्मा मेत्तापुब्बभागकामावचरकुसलविपाकसोमनस्ससहगततिहेतुकअसङ्खारिकचित्तेन पटिसन्धिं गण्हन्ती’ति वुत्तं.

विपाकुद्धारकथा

इदानि विपाकुद्धारकथाय मातिका ठपेतब्बा – तिपिटकचूळनागत्थेरो ताव आह – एकाय कुसलचेतनाय सोळस विपाकचित्तानि उप्पज्जन्ति. एत्थेव द्वादसकमग्गोपि अहेतुकट्ठकम्पीति. मोरवापिवासी महादत्तत्थेरो पनाह – एकाय कुसलचेतनाय द्वादस विपाकचित्तानि उप्पज्जन्ति. एत्थेव दसकमग्गोपि अहेतुकट्ठकम्पीति. तिपिटकमहाधम्मरक्खितत्थेरो आह – एकाय कुसलचेतनाय दस विपाकचित्तानि उप्पज्जन्ति, एत्थेव अहेतुकट्ठकन्ति.

इमस्मिं ठाने साकेतपञ्हं नाम गण्हिंसु. साकेते किर उपासका सालायं निसीदित्वा ‘किं नु खो एकाय चेतनाय कम्मे आयूहिते एका पटिसन्धि होति उदाहु नाना’ति? पञ्हं नाम समुट्ठापेत्वा निच्छेतुं असक्कोन्ता आभिधम्मिकत्थेरे उपसङ्कमित्वा पुच्छिंसु. थेरा ‘यथा एकस्मा अम्बबीजा एकोव अङ्कुरो निक्खमति, एवं एकाव पटिसन्धि होती’ति सञ्ञापेसुं. अथेकदिवसं ‘किं नु खो नानाचेतनाहि कम्मे आयूहिते पटिसन्धियो नाना होन्ति उदाहु एका’ति? पञ्हं समुट्ठापेत्वा निच्छेतुं असक्कोन्ता थेरे पुच्छिंसु. थेरा ‘यथा बहूसु अम्बबीजेसु रोपितेसु बहू अङ्कुरा निक्खमन्ति, एवं बहुकाव पटिसन्धियो होन्ती’ति सञ्ञापेसुं.

अपरम्पि इमस्मिं ठाने उस्सदकित्तनं नाम गहितं. इमेसञ्हि सत्तानं लोभोपि उस्सन्नो होति, दोसोपि मोहोपि; अलोभोपि अदोसोपि अमोहोपि. तं नेसं उस्सन्नभावं को नियामेतीति? पुब्बहेतु नियामेति. कम्मायूहनक्खणेयेव नानत्तं होति. कथं? ‘‘यस्स हि कम्मायूहनक्खणे लोभो बलवा होति अलोभो मन्दो, अदोसामोहा बलवन्तो दोसमोहा मन्दा, तस्स मन्दो अलोभो लोभं परियादातुं न सक्कोति, अदोसामोहा पन बलवन्तो दोसमोहे परियादातुं सक्कोन्ति. तस्मा सो तेन कम्मेन दिन्नपटिसन्धिवसेन निब्बत्तो लुद्धो होति, सुखसीलो अक्कोधनो, पञ्ञवा पन होति वजिरूपमञाणो’’ति.

‘यस्स पन कम्मायूहनक्खणे लोभदोसा बलवन्तो होन्ति अलोभादोसा मन्दा, अमोहो बलवा मोहो मन्दो, सो पुरिमनयेनेव लुद्धो चेव होति दुट्ठो च, पञ्ञवा पन होति वजिरूपमञाणो दत्ताभयत्थेरो विय.

‘यस्स पन कम्मायूहनक्खणे लोभादोसमोहा बलवन्तो होन्ति इतरे मन्दा, सो पुरिमनयेनेव लुद्धो चेव होति दन्धो च, सुखसीलको पन होति अक्कोधनो.

‘तथा यस्स कम्मायूहनक्खणे तयोपि लोभदोसमोहा बलवन्तो होन्ति अलोभादयो मन्दा, सो पुरिमनयेनेव लुद्धो चेव होति दुट्ठो च मूळ्हो च.

‘यस्स पन कम्मायूहनक्खणे अलोभदोसमोहा बलवन्तो होन्ति इतरे मन्दा, सो पुरिमनयेनेव अप्पकिलेसो होति, दिब्बारम्मणम्पि दिस्वा निच्चलो, दुट्ठो पन होति दन्धपञ्ञो चाति.

‘यस्स पन कम्मायूहनक्खणे अलोभादोसमोहा बलवन्तो होन्ति इतरे मन्दा, सो पुरिमनयेनेव अलुद्धो चेव होति, सुखसीलको च, दन्धो पन होति.

‘तथा यस्स कम्मायूहनक्खणे अलोभदोसामोहा बलवन्तो होन्ति इतरे मन्दा, सो पुरिमनयेनेव अलुद्धो चेव होति पञ्ञवा च, दुट्ठो च पन होति कोधनो.

‘यस्स पन कम्मायूहनक्खणे तयोपि अलोभादयो बलवन्तो होन्ति लोभादयो मन्दा, सो महासङ्घरक्खितत्थेरो विय अलुद्धो अदुट्ठो पञ्ञवा च होती’ति.

अपरम्पि इमस्मिं ठाने हेतुकित्तनं नाम गहितं. तिहेतुककम्मञ्हि तिहेतुकम्पि दुहेतुकम्पि अहेतुकम्पि विपाकं देति. दुहेतुककम्मं तिहेतुकविपाकं न देति, इतरं देति. तिहेतुककम्मेन पटिसन्धि तिहेतुकापि होति, दुहेतुकापि; अहेतुका न होति. दुहेतुकेन दुहेतुकापि होति अहेतुकापि; तिहेतुका न होति. असङ्खारिकं कुसलं असङ्खारिकम्पि ससङ्खारिकम्पि विपाकं देति. ससङ्खारिकं ससङ्खारिकम्पि असङ्खारिकम्पि विपाकं देति. आरम्मणेन वेदना परिवत्तेतब्बा. जवनेन तदारम्मणं नियामेतब्बं.

इदानि तस्स तस्स थेरस्स वादे सोळसमग्गादयो वेदितब्बा. पठमकामावचरकुसलसदिसेन हि पठममहाविपाकचित्तेन गहितपटिसन्धिकस्स गब्भावासतो निक्खमित्वा संवरासंवरे पट्ठपेतुं समत्थभावं उपगतस्स चक्खुद्वारस्मिं ‘इट्ठारम्मणे’ आपाथमागते किरियमनोधातुया भवङ्गे अनावट्टितेयेव अतिक्कमनआरम्मणानं पमाणं नत्थि. कस्मा एवं होति? आरम्मणदुब्बलताय. अयं ताव एको मोघवारो.

सचे पन भवङ्गं आवट्टेति, किरियमनोधातुया भवङ्गे आवट्टिते, वोट्ठब्बनं अपापेत्वाव अन्तरा, चक्खुविञ्ञाणे वा सम्पटिच्छने वा सन्तीरणे वा ठत्वा निवत्तिस्सतीति नेतं ठानं विज्जति. वोट्ठब्बनवसेन पन ठत्वा एकं वा द्वे वा चित्तानि पवत्तन्ति. ततो आसेवनं लभित्वा जवनट्ठाने ठत्वा पुन भवङ्गं ओतरति इदम्पि आरम्मणदुब्बलताय एव होति. अयं पन वारो ‘दिट्ठं विय मे, सुतं विय मे’तिआदीनि वदनकाले लब्भति. अयम्पि दुतियो मोघवारो.

अपरस्स किरियमनोधातुया भवङ्गे आवट्टिते वीथिचित्तानि उप्पज्जन्ति, जवनं जवति. जवनपरियोसाने पन तदारम्मणस्स वारो. तस्मिं अनुप्पन्नेयेव भवङ्गं ओतरति. तत्रायं उपमा – यथा हि नदिया आवरणं बन्धित्वा महामातिकाभिमुखे उदके कते उदकं गन्त्वा उभोसु तीरेसु केदारे पूरेत्वा अतिरेकं कक्कटकमग्गादीहि पलायित्वा पुन नदिंयेव ओतरति, एवमेतं दट्ठब्बं. एत्थ हि नदियं उदकप्पवत्तनकालो विय भवङ्गवीथिप्पवत्तनकालो. आवरणबन्धनकालो विय किरियमनोधातुया भवङ्गस्स आवट्टनकालो. महामातिकाय उदकप्पवत्तनकालो विय वीथिचित्तप्पवत्ति. उभोसु तीरेसु केदारपूरणं विय जवनं. कक्कटकमग्गादीहि पलायित्वा पुन उदकस्स नदीओतरणं विय जवनं जवित्वा तदारम्मणे अनुप्पन्नेयेव पुन भवङ्गोतरणं. एवं भवङ्गं ओतरणचित्तानम्पि गणनपथो नत्थि. इदञ्चापि आरम्मणदुब्बलताय एव होति. अयं ततियो मोघवारो.

सचे पन बलवारम्मणं आपाथगतं होति किरियमनोधातुया भवङ्गे आवट्टिते चक्खुविञ्ञाणादीनि उप्पज्जन्ति. जवनट्ठाने पन पठमकामावचरकुसलचित्तं जवनं हुत्वा छसत्तवारे जवित्वा तदारम्मणस्स वारं देति. तदारम्मणं पतिट्ठहमानं तंसदिसमेव महाविपाकचित्तं पतिट्ठाति. इदं द्वे नामानि लभति – पटिसन्धिचित्तसदिसत्ता ‘मूलभवङ्ग’न्ति च, यं जवनेन गहितं आरम्मणं तस्स गहितत्ता ‘तदारम्मण’न्ति च. इमस्मिं ठाने चक्खुविञ्ञाणं सम्पटिच्छनं सन्तीरणं तदारम्मणन्ति चत्तारि विपाकचित्तानि गणनूपगानि होन्ति.

यदा पन दुतियकुसलचित्तं जवनं होति, तदा तंसदिसं दुतियविपाकचित्तमेव तदारम्मणं हुत्वा पतिट्ठाति. इदञ्च द्वे नामानि लभति. पटिसन्धिचित्तेन असदिसत्ता ‘आगन्तुकभवङ्ग’न्ति च पुरिमनयेनेव ‘तदारम्मण’न्ति च. इमिना सद्धिं पुरिमानि चत्तारि पञ्च होन्ति.

यदा पन ततियकुसलचित्तं जवनं होति, तदा तंसदिसं ततियविपाकचित्तं तदारम्मणं हुत्वा पतिट्ठाति. इदम्पि वुत्तनयेनेव ‘आगन्तुकभवङ्गं’‘तदारम्मण’न्ति च द्वे नामानि लभति. इमिना सद्धिं पुरिमानि पञ्च छ होन्ति.

यदा पन चतुत्थकुसलचित्तं जवनं होति, तदा तंसदिसं चतुत्थविपाकचित्तं तदारम्मणं हुत्वा पतिट्ठाति. इदम्पि वुत्तनयेनेव ‘आगन्तुकभवङ्गं’‘तदारम्मण’न्ति च द्वे नामानि लभति. इमिना सद्धिं पुरिमानि छ सत्त होन्ति.

यदा पन तस्मिं द्वारे ‘इट्ठमज्झत्तारम्मणं’ आपाथमागच्छति, तत्रापि वुत्तनयेनेव तयो मोघवारा लब्भन्ति. यस्मा पन आरम्मणेन वेदना परिवत्तति तस्मा तत्थ उपेक्खासहगतसन्तीरणं. चतुन्नञ्च उपेक्खासहगतमहाकुसलजवनानं परियोसाने चत्तारि उपेक्खासहगतमहाविपाकचित्तानेव तदारम्मणभावेन पतिट्ठहन्ति. तानिपि वुत्तनयेनेव ‘आगन्तुकभवङ्गं’‘तदारम्मण’न्ति च द्वे नामानि लभन्ति. ‘पिट्ठिभवङ्गानी’तिपि वुच्चन्ति एव. इति इमानि पञ्च पुरिमेहि सत्तहि सद्धिं द्वादस होन्ति. एवं चक्खुद्वारे द्वादस, सोतद्वारादीसु द्वादस द्वादसाति, समसट्ठि होन्ति. एवं एकाय चेतनाय कम्मे आयूहिते समसट्ठि विपाकचित्तानि उप्पज्जन्ति. अग्गहितग्गहणेन पन चक्खुद्वारे द्वादस, सोतघानजिव्हाकायविञ्ञाणानि चत्तारीति सोळस होन्ति.

इमस्मिं ठाने अम्बोपमं नाम गण्हिंसु – एको किर पुरिसो फलितम्बरुक्खमूले ससीसं पारुपित्वा निपन्नो निद्दायति. अथेकं अम्बपक्कं वण्टतो मुच्चित्वा तस्स कण्णसक्खलिं पुञ्छमानं विय ‘थ’न्ति भूमियं पति. सो तस्स सद्देन पबुज्झित्वा उम्मीलेत्वा ओलोकेसि. ततो हत्थं पसारेत्वा फलं गहेत्वा मद्दित्वा उपसिङ्घित्वा परिभुञ्जि.

तत्थ, तस्स पुरिसस्स अम्बरुक्खमूले निद्दायनकालो विय भवङ्गसमङ्गिकालो. अम्बपक्कस्स वण्टतो मुच्चित्वा कण्णसक्खलिं पुञ्छमानस्स पतनकालो विय आरम्मणस्स पसादघट्टनकालो. तेन सद्देन पबुद्धकालो विय किरियमनोधातुया भवङ्गस्स आवट्टितकालो. उम्मीलेत्वा ओलोकितकालो विय चक्खुविञ्ञाणस्स दस्सनकिच्चसाधनकालो. हत्थं पसारेत्वा गहितकालो विय विपाकमनोधातुया आरम्मणस्स सम्पटिच्छितकालो. गहेत्वा मद्दितकालो विय विपाकमनोविञ्ञाणधातुया आरम्मणस्स सन्तीरणकालो. उपसिङ्घितकालो विय किरियमनोविञ्ञाणधातुया आरम्मणस्स ववत्थापितकालो. परिभुत्तकालो विय जवनस्स आरम्मणरसं अनुभवितकालो. अयं उपमा किं दीपेति? आरम्मणस्स पसादघट्टनमेव किच्चं. तेन पसादे घट्टिते किरियमनोधातुया भवङ्गावट्टनमेव, चक्खुविञ्ञाणस्स दस्सनमत्तकमेव, विपाकमनोधातुया आरम्मणसम्पटिच्छनमत्तकमेव, विपाकमनोविञ्ञाणधातुया आरम्मणसन्तीरणमत्तकमेव, किरियमनोविञ्ञाणधातुया आरम्मणववत्थापनमत्तकमेव किच्चं. एकन्तेन पन आरम्मणरसं जवनमेव अनुभवतीति दीपेति.

एत्थ च ‘त्वं भवङ्गं नाम होहि, त्वं आवज्जनं नाम, त्वं दस्सनं नाम, त्वं सम्पटिच्छनं नाम, त्वं सन्तीरणं नाम, त्वं वोट्ठब्बनं नाम, त्वं जवनं नाम, होही’ति कोचि कत्ता वा कारेता वा नत्थि.

इमस्मिं पन ठाने पञ्चविधं नियामं नाम गण्हिंसु – बीजनियामं उतुनियामं कम्मनियामं धम्मनियामं चित्तनियामन्ति. तत्थ कुलत्थगच्छस्स उत्तरग्गभावो, दक्खिणवल्लिया दक्खिणतो रुक्खपरिहरणं, सूरियावट्टपुप्फानं सूरियाभिमुखभावो, मालुवलताय रुक्खाभिमुखगमनमेव, नाळिकेरस्स मत्थके छिद्दसब्भावोति तेसं तेसं बीजानं तंतंसदिसफलदानं बीजनियामो नाम. तस्मिं तस्मिं समये तेसं तेसं रुक्खानं एकप्पहारेनेव पुप्फफलपल्लवग्गहणं उतुनियामो नाम. तिहेतुककम्मं तिहेतुकदुहेतुकाहेतुकविपाकं देति. दुहेतुककम्मं दुहेतुकाहेतुकविपाकं देति, तिहेतुकं न देतीति, एवं तस्स तस्स कम्मस्स तंतंसदिसविपाकदानमेव कम्मनियामो नाम.

अपरोपि कम्मसरिक्खकविपाकवसेनेव कम्मनियामो होति. तस्स दीपनत्थमिदं वत्थुं कथेन्ति – सम्मासम्बुद्धकाले सावत्थिया द्वारगामो झायि. ततो पज्जलितं तिणकरळं उट्ठहित्वा आकासेन गच्छतो काकस्स गीवाय पटिमुञ्चि. सो विरवन्तो भूमियं पतित्वा कालमकासि. महासमुद्देपि एका नावा निच्चला अट्ठासि. हेट्ठा केनचि निरुद्धभावं अपस्सन्ता काळकण्णिसलाकं विचारेसुं. सा नाविकस्सेव उपासिकाय हत्थे पति. ततो एकिस्सा कारणा मा सब्बे नस्सन्तु, उदके नं खिपामाति आहंसु. नाविको ‘न सक्खिस्सामि एतं उदके उप्पिलवमानं पस्सितु’न्ति वालिकाघटं गीवायं बन्धापेत्वा खिपापेसि. तङ्खणञ्ञेव नावा खित्तसरो विय पक्खन्दि. एको भिक्खु लेणे वसति. महन्तं पब्बतकूटं पतित्वा द्वारं पिदहि. तं सत्तमे दिवसे सयमेव अपगतं. सम्मासम्बुद्धस्स जेतवने निसीदित्वा धम्मं कथेन्तस्स इमानि तीणि वत्थूनि एकप्पहारेनेव आरोचेसुं. सत्था ‘न एतं अञ्ञेहि कतं, तेहि कतकम्ममेव त’न्ति अतीतं आहरित्वा दस्सेन्तो आह –

काको पुरिमत्तभावे मनुस्सो हुत्वा एकं दुट्ठगोणं दमेतुं असक्कोन्तो गीवाय पलालवेणिं बन्धित्वा अग्गिं अदासि. गोणो तेनेव मतो. इदानि तं कम्मं एतस्स आकासेन गच्छतोपि न मुच्चितुं अदासि. सापि इत्थी पुरिमत्तभावे एका इत्थीयेव. एको कुक्कुरो ताय परिचितो हुत्वा अरञ्ञं गच्छन्तिया सद्धिं गच्छति, सद्धिमेवागच्छति. मनुस्सा ‘निक्खन्तो इदानि अम्हाकं सुनखलुद्दको’ति उप्पण्डेन्ति. सा तेन अट्टीयमाना कुक्कुरं निवारेतुं असक्कोन्ती वालिकाघटं गीवाय बन्धित्वा उदके खिपि. तं कम्मं तस्सा समुद्दमज्झे मुच्चितुं नादासि. सोपि भिक्खु पुरिमत्तभावे गोपालको हुत्वा बिलं पविट्ठाय गोधाय साखाभङ्गमुट्ठिया द्वारं थकेसि. ततो सत्तमे दिवसे सयं आगन्त्वा विवरि. गोधा कम्पमाना निक्खमि. करुणाय तं न मारेसि. तं कम्मं तस्स पब्बतन्तरं पविसित्वा निसिन्नस्स मुच्चितुं नादासीति. इमानि तीणि वत्थूनि समोधानेत्वा इमं गाथमाह –

‘‘न अन्तलिक्खे न समुद्दमज्झे,

पब्बतानं विवरं पविस्स;

न विज्जते सो जगतिप्पदेसो,

यत्थट्ठितो मुच्चेय्य पापकम्मा’’ति. (ध. प. १२७);

अयम्पि कम्मनियामोयेव नाम. अञ्ञानिपि एवरूपानि वत्थूनि कथेतब्बानि.

बोधिसत्तानं पन पटिसन्धिग्गहणे, मातुकुच्छितो निक्खमने, अभिसम्बोधियं तथागतस्स धम्मचक्कप्पवत्तने, आयुसङ्खारस्स ओस्सज्जने, परिनिब्बाने च दससहस्सचक्कवाळकम्पनं धम्मनियामो नाम.

आरम्मणेन पन पसादे घट्टिते ‘त्वं आवज्जनं नाम होहि…पे… त्वं जवनं नाम होही’ति कोचि कत्ता वा कारेता वा नत्थि, अत्तनो अत्तनो पन धम्मताय एव आरम्मणेन पसादस्स घट्टितकालतो पट्ठाय किरियमनोधातुचित्तं भवङ्गं आवट्टेति, चक्खुविञ्ञाणं दस्सनकिच्चं साधेति, विपाकमनोधातु सम्पटिच्छनकिच्चं साधेति, विपाकमनोविञ्ञाणधातु सन्तीरणकिच्चं साधेति, किरियमनोविञ्ञाणधातु वोट्ठब्बनकिच्चं साधेति, जवनं आरम्मणरसं अनुभवतीति अयं चित्तनियामो नाम. अयं इध अधिप्पेतो.

ससङ्खारिकतिहेतुककुसलेनापि उपेक्खासहगतेहि असङ्खारिकससङ्खारिककुसलचित्तेहिपि कम्मे आयूहिते तंसदिसविपाकचित्तेहि आदिन्नाय पटिसन्धिया एसेव नयो. उपेक्खासहगतद्वये पन पठमं ‘इट्ठमज्झत्तारम्मणवसेन’ पवत्तिं दस्सेत्वा पच्छा ‘इट्ठारम्मणवसेन’ दस्सेतब्बा.

एवम्पि एकेकस्मिं द्वारे द्वादस द्वादस हुत्वा समसट्ठि होन्ति. अग्गहितग्गहणेन सोळस विपाकचित्तानि उप्पज्जन्ति.

इमस्मिं ठाने पञ्चउच्छुनाळियन्तोपमं नाम गण्हिंसु. उच्छुपीळनसमये किर एकस्मा गामा एकादस यन्तवाहा निक्खमित्वा एकं उच्छुवाटं दिस्वा तस्स परिपक्कभावं ञत्वा उच्छुसामिकं उपसङ्कमित्वा ‘यन्तवाहा मय’न्ति आरोचेसुं. सो ‘अहं तुम्हेयेव परियेसामी’ति उच्छुसालं ते गहेत्वा अगमासि. ते तत्थ नाळियन्तं सज्जेत्वा ‘मयं एकादस जना, अपरम्पि एकं लद्धुं वट्टति, वेतनेन गण्हथा’ति आहंसु. उच्छुसामिको ‘अहमेव सहायो भविस्सामी’ति उच्छूनं सालं पूरापेत्वा तेसं सहायो अहोसि. ते अत्तनो अत्तनो किच्चानि कत्वा, फाणितपाचकेन उच्छुरसे पक्के, गुळबन्धकेन बद्धे, उच्छुसामिकेन तुलयित्वा भागेसु दिन्नेसु, अत्तनो अत्तनो भागं आदाय उच्छुसालं सामिकस्स पटिच्छापेत्वा, एतेनेव उपायेन अपरासुपि चतूसु सालासु कम्मं कत्वा पक्कमिंसु.

तत्थ पञ्च यन्तसाला विय पञ्च पसादा दट्ठब्बा. पञ्च उच्छुवाटा विय पञ्च आरम्मणानि. एकादस विचरणकयन्तवाहा विय एकादस विपाकचित्तानि. पञ्च उच्छुसालासामिनो विय पञ्चविञ्ञाणानि. पठमकसालायं सामिकेन सद्धिं द्वादसन्नं जनानं एकतोव हुत्वा कतकम्मानं भागग्गहणकालो विय एकादसन्नं विपाकचित्तानं चक्खुविञ्ञाणेन सद्धिं एकतो हुत्वा चक्खुद्वारे रूपारम्मणे सकसककिच्चकरणकालो. सालासामिकस्स सालाय सम्पटिच्छनकालो विय चक्खुविञ्ञाणस्स द्वारसङ्कन्तिअकरणं. दुतिय ततिय चतुत्थ पञ्चमसालाय द्वादसन्नं एकतो हुत्वा कतकम्मानं भागग्गहणकालो विय एकादसन्नं विपाकचित्तानं कायविञ्ञाणेन सद्धिं एकतो हुत्वा कायद्वारे फोट्ठब्बारम्मणे सकसककिच्चकरणकालो. सालासामिकस्स सालाय सम्पटिच्छनकालो विय कायविञ्ञाणस्स द्वारसङ्कन्तिअकरणं वेदितब्बं. एत्तावता तिहेतुककम्मेन पटिसन्धि तिहेतुका होतीति वारो कथितो. या पन तेन दुहेतुकपटिसन्धि होति, सा पटिच्छन्नाव हुत्वा गता.

इदानि दुहेतुककम्मेन दुहेतुका पटिसन्धि होतीति वारो कथेतब्बो. दुहेतुकेन हि सोमनस्ससहगतअसङ्खारिकचित्तेन कम्मे आयूहिते तंसदिसेनेव दुहेतुकविपाकचित्तेन गहितपटिसन्धिकस्स वुत्तनयेनेव चक्खुद्वारे ‘इट्ठारम्मणे’ आपाथमागते तयो मोघवारा. दुहेतुकसोमनस्ससहगतअसङ्खारिकजवनावसाने तंसदिसमेव मूलभवङ्गसङ्खातं तदारम्मणं. ससङ्खारिकजवनावसाने तंसदिसमेव आगन्तुकभवङ्गसङ्खातं तदारम्मणं. ‘इट्ठमज्झत्तारम्मणे’ द्विन्नं उपेक्खासहगतजवनानं अवसाने तादिसानेव द्वे तदारम्मणानि उप्पज्जन्ति. इध एकेकस्मिं द्वारे अट्ठ अट्ठ कत्वा समचत्तालीस चित्तानि. अग्गहितग्गहणेन पन चक्खुद्वारे अट्ठ, सोतघानजिव्हाकायविञ्ञाणानि चत्तारीति द्वादस होन्ति. एवं एकाय चेतनाय कम्मे आयूहिते द्वादस विपाकचित्तानि उप्पज्जन्ति. अम्बोपमपञ्चनियामकथा पाकतिका एव. दुहेतुकसेसचित्तत्तयसदिसविपाकेन गहितपटिसन्धिकेपि एसेव नयो. यन्तवाहोपमाय पनेत्थ सत्त यन्तवाहा. तेहि तत्थ यन्ते नाम सज्जिते सालासामिकं अट्ठमं कत्वा वुत्तनयानुसारेन योजना वेदितब्बा. एत्तावता दुहेतुककम्मेन दुहेतुकपटिसन्धि होतीति वारो कथितो.

इदानि अहेतुकपटिसन्धिकथा होति – चतुन्नञ्हि दुहेतुककुसलचित्तानं अञ्ञतरेन कम्मे आयूहिते कुसलविपाकउपेक्खासहगताहेतुकमनोविञ्ञाणधातुचित्तेन गहितपटिसन्धिकस्स पटिसन्धि कम्मसदिसाति न वत्तब्बा. कम्मञ्हि दुहेतुकं पटिसन्धि अहेतुका. तस्स वुड्ढिप्पत्तस्स चक्खुद्वारे ‘इट्ठमज्झत्तारम्मणे’ आपाथमागते पुरिमनयेनेव तयो मोघवारा वेदितब्बा. चतुन्नं पन दुहेतुककुसलचित्तानं अञ्ञतरजवनस्स परियोसाने अहेतुकचित्तं तदारम्मणभावेन पतिट्ठाति. तं ‘मूलभवङ्गं’‘तदारम्मण’न्ति द्वे नामानि लभति. एवमेत्थ चक्खुविञ्ञाणं सम्पटिच्छनं उपेक्खासहगतसन्तीरणं तदारम्मणम्पि उपेक्खासहगतमेवाति तेसु एकं गहेत्वा गणनूपगानि तीणेव होन्ति.

‘इट्ठारम्मणे’ पन सन्तीरणम्पि तदारम्मणम्पि सोमनस्ससहगतमेव. तेसु एकं गहेत्वा पुरिमानि तीणि चत्तारि होन्ति. एवं पञ्चसु द्वारेसु चत्तारि चत्तारि कत्वा एकाय चेतनाय कम्मे आयूहिते वीसति विपाकचित्तानि उप्पज्जन्तीति वेदितब्बानि. अग्गहितग्गहणेन पन चक्खुद्वारे चत्तारि सोतघानजिव्हाकायविञ्ञाणानि चत्तारीति अट्ठ होन्ति. इदं ‘अहेतुकट्ठकं’ नाम. इदं मनुस्सलोकेन गहितं.

चतूसु पन अपायेसु पवत्ते लब्भति. यदा हि महामोग्गल्लानत्थेरो निरये पदुमं मापेत्वा पदुमकण्णिकाय निसिन्नो नेरयिकानं धम्मकथं कथेसि, तदा तेसं थेरं पस्सन्तानं कुसलविपाकं चक्खुविञ्ञाणं उप्पज्जति. सद्दं सुणन्तानं सोतविञ्ञाणं, चन्दनवने दिवाविहारं निसीदित्वा गतस्स चीवरगन्धघायनकाले घानविञ्ञाणं, निरयग्गिं निब्बापेतुं देवं वस्सापेत्वा पानीयदानकाले जिव्हाविञ्ञाणं, मन्दमन्दवातसमुट्ठापनकाले कायविञ्ञाणन्ति एवं चक्खुविञ्ञाणादीनि पञ्च, एकं सम्पटिच्छनं, द्वे सन्तीरणानीति अहेतुकट्ठकं लब्भति. नागसुपण्णवेमानिकपेतानम्पि अकुसलेन पटिसन्धि होति. पवत्ते कुसलं विपच्चति. तथा चक्कवत्तिनो मङ्गलहत्थिअस्सादीनं. अयं ताव ‘इट्ठइट्ठमज्झत्तारम्मणेसु’ कुसलजवनवसेन कथामग्गो.

‘इट्ठारम्मणे’ पन चतूसु सोमनस्ससहगताकुसलचित्तेसु जवितेसु कुसलविपाकं सोमनस्ससहगताहेतुकचित्तं तदारम्मणं होति. ‘इट्ठमज्झत्तारम्मणे’ चतूसु उपेक्खासहगतलोभसम्पयुत्तेसु जवितेसु कुसलविपाकं उपेक्खासहगताहेतुकचित्तं तदारम्मणं होति. यं पन ‘जवनेन तदारम्मणं नियमेतब्ब’न्ति वुत्तं तं कुसलं सन्धाय वुत्तन्ति वेदितब्बं. दोमनस्ससहगतजवनानन्तरं तदारम्मणं उप्पज्जमानं किं उप्पज्जतीति? अकुसलविपाकाहेतुकमनोविञ्ञाणधातुचित्तं उप्पज्जति.

इदं पन जवनं कुसलत्थाय वा अकुसलत्थाय वा को नियामेतीति? आवज्जनञ्चेव वोट्ठब्बनञ्च. आवज्जनेन हि योनिसो आवट्टिते वोट्ठब्बनेन योनिसो ववत्थापिते जवनं अकुसलं भविस्सतीति अट्ठानमेतं. आवज्जनेन अयोनिसो आवट्टिते वोट्ठब्बनेन अयोनिसो ववत्थापिते जवनं कुसलं भविस्सतीतिपि अट्ठानमेतं. उभयेन पन योनिसो आवट्टिते ववत्थापिते च जवनं कुसलं होति, अयोनिसो अकुसलन्ति वेदितब्बं.

‘इट्ठारम्मणे’ पन कङ्खतो उद्धतस्स च तदारम्मणं किं होतीति? इट्ठारम्मणस्मिं कङ्खतु वा मा वा, उद्धतो वा होतु मा वा, कुसलविपाकाहेतुकसोमनस्सचित्तमेव तदारम्मणं होति, ‘इट्ठमज्झत्तारम्मणे’ ‘कुसलविपाकाहेतुकउपेक्खासहगत’न्ति, अयं पनेत्थ सङ्खेपतो अत्थदीपनो महाधम्मरक्खितत्थेरवादो नाम. सोमनस्ससहगतस्मिञ्हि जवने जविते पञ्च तदारम्मणानि गवेसितब्बानीति. उपेक्खासहगतस्मिं जवने जविते छ गवेसितब्बानीति.

अथ यदा सोमनस्ससहगतपटिसन्धिकस्स पवत्ते झानं निब्बत्तेत्वा पमादेन परिहीनज्झानस्स ‘पणीतधम्मो मे नट्ठो’ति पच्चवेक्खतो विप्पटिसारवसेन दोमनस्सं उप्पज्जति, तदा किं उप्पज्जति? ‘सोमनस्सानन्तरञ्हि दोमनस्सं दोमनस्सानन्तरञ्च सोमनस्सं’ पट्ठाने पटिसिद्धं. महग्गतधम्मं आरब्भ जवने जविते तदारम्मणम्पि तत्थेव पटिसिद्धन्ति? कुसलविपाका वा अकुसलविपाका वा उपेक्खासहगताहेतुकमनोविञ्ञाणधातु उप्पज्जति, किमस्सा आवज्जनन्ति? ‘भवङ्गावज्जनानं विय नत्थस्सा आवज्जनकिच्च’न्ति. ‘एतानि ताव अत्तनो निन्नत्ता च चिण्णत्ता च समुदाचारत्ता च उप्पज्जन्तु, अयं कथं उप्पज्जती’ति? ‘यथा निरोधस्स अनन्तरपच्चयं नेवसञ्ञानासञ्ञायतनं, निरोधा वुट्ठहन्तस्स फलसमापत्तिचित्तं, अरियमग्गचित्तं, मग्गानन्तरानि फलचित्तानि, एवं असन्तेपि आवज्जने, निन्नचिण्णसमुदाचारभावेन उप्पज्जति. विना हि आवज्जनेन चित्तं उप्पज्जति, आरम्मणेन पन विना नुप्पज्जती’ति. ‘अथ किमस्सारम्मण’न्ति? ‘रूपादीसु परित्तधम्मेसु अञ्ञतरं. एतेसु हि यदेव तस्मिं समये आपाथमागतं होति, तं आरब्भ एतं चित्तं उप्पज्जती’ति वेदितब्बं.

इदानि सब्बेसम्पि एतेसं चित्तानं पाकटभावत्थं अयं पकिण्णकनयो वुत्तो –

सुत्तं दोवारिको च, गामिल्लो अम्बो कोलियकेन च;

जच्चन्धो पीठसप्पी च, विसयग्गाहो च उपनिस्सयमत्थसोति.

तत्थ ‘सुत्त’न्ति, एको पन्थमक्कटको पञ्चसु दिसासु सुत्तं पसारेत्वा जालं कत्वा मज्झे निपज्जति. पठमदिसाय पसारितसुत्ते पाणकेन वा पटङ्गेन वा मक्खिकाय वा पहटे निपन्नट्ठानतो चलित्वा निक्खमित्वा सुत्तानुसारेन गन्त्वा तस्स यूसं पिवित्वा पुनआगन्त्वा तत्थेव निपज्जति. दुतियदिसादीसु पहटकालेपि एवमेव करोति.

तत्थ पञ्चसु दिसासु पसारितसुत्तं विय पञ्चपसादा. मज्झे निपन्नमक्कटको विय चित्तं. पाणकादीहि सुत्तघट्टनकालो विय आरम्मणेन पसादस्स घट्टितकालो. मज्झे निपन्नमक्कटकस्स चलनं विय पसादघट्टनकं आरम्मणं गहेत्वा किरियमनोधातुया भवङ्गस्स आवट्टितकालो. सुत्तानुसारेन गमनकालो विय वीथिचित्तप्पवत्ति. सीसे विज्झित्वा यूसपिवनं विय जवनस्स आरम्मणे जवितकालो. पुनआगन्त्वा मज्झे निपज्जनं विय चित्तस्स हदयवत्थुमेव निस्साय पवत्तनं.

इदं ओपम्मं किं दीपेति? आरम्मणेन पसादे घट्टिते पसादवत्थुकचित्ततो हदयरूपवत्थुकचित्तं पठमतरं उप्पज्जतीति दीपेति. एकेकं आरम्मणं द्वीसु द्वीसु द्वारेसु आपाथमागच्छतीतिपि.

‘दोवारिको’ति, एको राजा सयनगतो निद्दायति. तस्स परिचारको पादे परिमज्जन्तो निसीदि. बधिरदोवारिको द्वारे ठितो. तयो पटिहारा पटिपाटिया ठिता. अथेको पच्चन्तवासी मनुस्सो पण्णाकारं आदाय आगन्त्वा द्वारं आकोटेसि. बधिरदोवारिको सद्दं न सुणाति. पादपरिमज्जको सञ्ञं अदासि. ताय सञ्ञाय द्वारं विवरित्वा पस्सि. पठमपटिहारो पण्णाकारं गहेत्वा दुतियस्स अदासि, दुतियो ततियस्स, ततियो रञ्ञो. राजा परिभुञ्जि.

तत्थ सो राजा विय जवनं दट्ठब्बं. पादपरिमज्जको विय आवज्जनं. बधिरदोवारिको विय चक्खुविञ्ञाणं. तयो पटिहारा विय सम्पटिच्छनादीनि तीणि वीथिचित्तानि. पच्चन्तवासिनो पण्णाकारं आदाय आगन्त्वा द्वाराकोटनं विय आरम्मणस्स पसादघट्टनं. पादपरिमज्जकेन सञ्ञाय दिन्नकालो विय किरियमनोधातुया भवङ्गस्स आवट्टितकालो. तेन दिन्नसञ्ञाय बधिरदोवारिकस्स द्वारविवरणकालो विय चक्खुविञ्ञाणस्स आरम्मणे दस्सनकिच्चसाधनकालो. पठमपटिहारेन पण्णाकारस्स गहितकालो विय विपाकमनोधातुया आरम्मणस्स सम्पटिच्छितकालो. पठमेन दुतियस्स दिन्नकालो विय विपाकमनोविञ्ञाणधातुया आरम्मणस्स सन्तीरणकालो. दुतियेन ततियस्स दिन्नकालो विय किरियमनोविञ्ञाणधातुया आरम्मणस्स ववत्थापितकालो. ततियेन रञ्ञो दिन्नकालो विय वोट्ठब्बनेन जवनस्स निय्यादितकालो. रञ्ञो परिभोगकालो विय जवनस्स आरम्मणरसानुभवनकालो.

इदं ओपम्मं किं दीपेति? आरम्मणस्स पसादघट्टमत्तनमेव किच्चं, किरियमनोधातुया भवङ्गावट्टनमत्तमेव, चक्खुविञ्ञाणादीनं दस्सनसम्पटिच्छनसन्तीरणववत्थापनमत्तानेव किच्चानि. एकन्तेन पन जवनमेव आरम्मणरसं अनुभोतीति दीपेति.

‘गामिल्लो’ति, सम्बहुला गामदारका अन्तरवीथियं पंसुकीळं कीळन्ति. तत्थेकस्स हत्थे कहापणो पटिहञ्ञि. सो ‘मय्हं हत्थे पटिहतं, किं नु खो एत’न्ति आह. अथेको ‘पण्डरं एत’न्ति आह. अपरो सह पंसुना गाळ्हं गण्हि. अञ्ञो ‘पुथुलं चतुरस्सं एत’न्ति आह. अपरो ‘कहापणो एसो’ति आह. अथ नं आहरित्वा मातु अदासि. सा कम्मे उपनेसि.

तत्थ सम्बहुलानं दारकानं अन्तरवीथियं कीळन्तानं निसिन्नकालो विय भवङ्गचित्तप्पवत्ति दट्ठब्बा. कहापणस्स हत्थे पटिहतकालो विय आरम्मणेन पसादस्स घट्टितकालो. ‘किं नु खो एत’न्ति वुत्तकालो विय तं आरम्मणं गहेत्वा किरियमनोधातुया भवङ्गस्स आवट्टितकालो. ‘पण्डरं एत’न्ति वुत्तकालो विय चक्खुविञ्ञाणेन दस्सनकिच्चस्स साधितकालो. सह पंसुना गाळ्हं गहितकालो विय विपाकमनोधातुया आरम्मणस्स सम्पटिच्छितकालो. ‘पुथुलं चतुरस्सं एत’न्ति वुत्तकालो विय विपाकमनोविञ्ञाणधातुया आरम्मणस्स सन्तीरणकालो. ‘एसो कहापणो’ति वुत्तकालो विय किरियमनोविञ्ञाणधातुया आरम्मणस्स ववत्थापितकालो. मातरा कम्मे उपनीतकालो विय जवनस्स आरम्मणरसानुभवनं वेदितब्बं.

इदं ओपम्मं किं दीपेति? किरियमनोधातु अदिस्वाव भवङ्गं आवट्टेति, विपाकमनोधातु अदिस्वाव सम्पटिच्छति, विपाकमनोविञ्ञाणधातु अदिस्वाव सन्तीरेति, किरियमनोविञ्ञाणधातु अदिस्वाव ववत्थापेति, जवनं अदिस्वाव आरम्मणरसं अनुभोति. एकन्तेन पन चक्खुविञ्ञाणमेव दस्सनकिच्चं साधेतीति दीपेति.

‘अम्बो कोलियकेन चा’ति, इदं हेट्ठा वुत्तं अम्बोपमञ्च उच्छुसालासामिकोपमञ्च सन्धाय वुत्तं.

‘जच्चन्धो पीठसप्पी चा’ति, उभोपि किर ते नगरद्वारे सालायं निसीदिंसु. तत्थ पीठसप्पी आह – ‘भो अन्धक, कस्मा त्वं इध सुस्समानो विचरसि, असुको पदेसो सुभिक्खो बह्वन्नपानो, किं तत्थ गन्त्वा सुखेन जीवितुं न वट्टती’ति? ‘मय्हं ताव तया आचिक्खितं, तुय्हं पन तत्थ गन्त्वा सुखेन जीवितुं किं न वट्टती’ति? ‘मय्हं गन्तुं पादा नत्थी’ति. ‘मय्हम्पि पस्सितुं चक्खूनि नत्थी’ति. ‘यदि एवं, तव पादा होन्तु, मम चक्खूनी’ति उभोपि ‘साधू’ति सम्पटिच्छित्वा जच्चन्धो पीठसप्पिं खन्धं आरोपेसि. सो तस्स खन्धे निसीदित्वा वामहत्थेनस्स सीसं परिक्खिपित्वा दक्खिणहत्थेन ‘इमस्मिं ठाने मूलं आवरित्वा ठितं, इमस्मिं पासाणो, वामं मुञ्च दक्खिणं गण्ह, दक्खिणं मुञ्च वामं गण्हा’ति मग्गं नियमेत्वा आचिक्खति. एवं जच्चन्धस्स पादा पीठसप्पिस्स चक्खूनीति उभोपि सम्पयोगेन इच्छितट्ठानं गन्त्वा सुखेन जीविंसु.

तत्थ जच्चन्धो विय रूपकायो, पीठसप्पी विय अरूपकायो. पीठसप्पिना विना जच्चन्धस्स दिसं गन्तुं गमनाभिसङ्खारस्स अनिब्बत्तितकालो विय रूपस्स अरूपेन विना आदानगहणचोपनं पापेतुं असमत्थता. जच्चन्धेन विना पीठसप्पिस्स दिसं गन्तुं गमनाभिसङ्खारस्स अप्पवत्तनं विय पञ्चवोकारे रूपं, विना अरूपस्स अप्पवत्ति. द्विन्नम्पि सम्पयोगेन इच्छितट्ठानं गन्त्वा सुखेन जीवितकालो विय रूपारूपधम्मानं अञ्ञमञ्ञयोगेन सब्बकिच्चेसु पवत्तिसम्भावोति. अयं पञ्हो पञ्चवोकारभववसेन कथितो.

‘विसयग्गाहो’ चाति, चक्खु रूपविसयं गण्हाति. सोतादीनि सद्दादिविसये.

‘उपनिस्सयमत्थसो’ति, ‘उपनिस्सयतो’ च ‘अत्थतो’ च. तत्थ असम्भिन्नत्ता चक्खुस्स, आपाथगतत्ता रूपानं, आलोकसन्निस्सितं, मनसिकारहेतुकं चतूहि पच्चयेहि उप्पज्जति चक्खुविञ्ञाणं, सद्धिं सम्पयुत्तधम्मेहि. तत्थ मतस्सापि चक्खु सम्भिन्नं होति. जीवतो निरुद्धम्पि, पित्तेन वा सेम्हेन वा रुहिरेन वा पलिबुद्धम्पि, चक्खुविञ्ञाणस्स पच्चयो भवितुं असक्कोन्तं ‘सम्भिन्नं’ नाम होति. सक्कोन्तं असम्भिन्नं नाम. सोतादीसुपि एसेव नयो. चक्खुस्मिं पन असम्भिन्नेपि बहिद्धा रूपारम्मणे आपाथं अनागच्छन्ते चक्खुविञ्ञाणं नुप्पज्जति. तस्मिं पन आपाथं आगच्छन्तेपि आलोकसन्निस्सये असति नुप्पज्जति. तस्मिं सन्तेपि किरियमनोधातुया भवङ्गे अनावट्टिते नुप्पज्जति. आवट्टितेयेव उप्पज्जति. एवं उप्पज्जमानं सम्पयुत्तधम्मेहि सद्धिंयेव उप्पज्जति. इति इमे चत्तारो पच्चये लभित्वा उप्पज्जति चक्खुविञ्ञाणं (म. नि. १.३०६ थोकं विसदिसं).

असम्भिन्नत्ता सोतस्स, आपाथगतत्ता सद्दानं, आकाससन्निस्सितं, मनसिकारहेतुकं चतूहि पच्चयेहि उप्पज्जति सोतविञ्ञाणं, सद्धिं सम्पयुत्तधम्मेहि. तत्थ ‘आकाससन्निस्सित’न्ति आकाससन्निस्सयं लद्धाव उप्पज्जति, न विना तेन. न हि पिहितकण्णच्छिद्दस्स सोतविञ्ञाणं पवत्तति. सेसं पुरिमनयेनेव वेदितब्बं. यथा चेत्थ एवं इतो परेसुपि. विसेसमत्तं पन वक्खाम.

असम्भिन्नत्ता घानस्स, आपाथगतत्ता गन्धानं, वायोसन्निस्सितं, मनसिकारहेतुकं चतूहि पच्चयेहि उप्पज्जति घानविञ्ञाणं, सद्धिं सम्पयुत्तधम्मेहि. तत्थ ‘वायोसन्निस्सित’न्ति घानबिलं वायुम्हि पविसन्तेयेव उप्पज्जति, तस्मिं असति नुप्पज्जतीति अत्थो.

असम्भिन्नत्ता जिव्हाय, आपाथगतत्ता रसानं, आपोसन्निस्सितं, मनसिकारहेतुकं चतूहि पच्चयेहि उप्पज्जति जिव्हाविञ्ञाणं, सद्धिं सम्पयुत्तधम्मेहि. तत्थ ‘आपोसन्निस्सित’न्ति जिव्हातेमनं आपं लद्धाव उप्पज्जति, न विना तेन. सुक्खजिव्हानञ्हि सुक्खखादनीये जिव्हाय ठपितेपि जिव्हाविञ्ञाणं नुप्पज्जतेव.

असम्भिन्नत्ता कायस्स, आपाथगतत्ता फोट्ठब्बानं, पथविसन्निस्सितं, मनसिकारहेतुकं चतूहि पच्चयेहि उप्पज्जति कायविञ्ञाणं, सद्धिं सम्पयुत्तधम्मेहि. तत्थ ‘पथविसन्निस्सित’न्ति कायपसादपच्चयं पथविसन्निस्सयं लद्धाव उप्पज्जति, न तेन विना. कायद्वारस्मिञ्हि बहिद्धामहाभूतारम्मणं अज्झत्तिकं कायपसादं घट्टेत्वा पसादपच्चयेसु महाभूतेसु पटिहञ्ञति.

असम्भिन्नत्ता मनस्स, आपाथगतत्ता धम्मानं, वत्थुसन्निस्सितं, मनसिकारहेतुकं चतूहि पच्चयेहि उप्पज्जति मनोविञ्ञाणं, सद्धिं सम्पयुत्तधम्मेहि. तत्थ ‘मनो’ति भवङ्गचित्तं. तं निरुद्धम्पि, आवज्जनचित्तस्स पच्चयो भवितुं असमत्थं मन्दथामगतमेव पवत्तमानम्पि, सम्भिन्नं नाम होति. आवज्जनस्स पन पच्चयो भवितुं समत्थं असम्भिन्नं नाम. ‘आपाथगतत्ता धम्मान’न्ति धम्मारम्मणे आपाथगते. ‘वत्थुसन्निस्सित’न्ति हदयवत्थुसन्निस्सयं लद्धाव उप्पज्जति, न तेन विना. अयम्पि पञ्हो पञ्चवोकारभवं सन्धाय कथितो. ‘मनसिकारहेतुक’न्ति किरियमनोविञ्ञाणधातुया भवङ्गे आवट्टितेयेव उप्पज्जतीति अत्थो. अयं ताव ‘उपनिस्सयमत्थसो’ति एत्थ उपनिस्सयवण्णना.

‘अत्थतो’ पन चक्खु दस्सनत्थं, सोतं सवनत्थं, घानं घायनत्थं, जिव्हा सायनत्था, कायो फुसनत्थो, मनो विजाननत्थो. तत्थ दस्सनं अत्थो अस्स. तञ्हि तेन निप्फादेतब्बन्ति दस्सनत्थं. सेसेसुपि एसेव नयो. एत्तावता तिपिटकचूळनागत्थेरवादे सोळसकमग्गो निट्ठितो, सद्धिं द्वादसकमग्गेन चेव अहेतुकट्ठकेन चाति.

इदानि मोरवापीवासीमहादत्तत्थेरवादे द्वादसकमग्गकथा होति. तत्थ साकेतपञ्हउस्सदकित्तनहेतुकित्तनानि पाकतिकानेव. अयं पन थेरो असङ्खारिकससङ्खारिकेसु दोसं दिस्वा ‘असङ्खारिकं असङ्खारिकमेव विपाकं देति, नो ससङ्खारिकं; ससङ्खारिकम्पि ससङ्खारिकमेव नो असङ्खारिक’न्ति आह. जवनेन चेस चित्तनियामं न कथेति. आरम्मणेन पन वेदनानियामं कथेति. तेनस्स विपाकुद्धारे द्वादसकमग्गो नाम जातो. दसकमग्गोपि, अहेतुकट्ठकम्पि एत्थेव पविट्ठं.

तत्रायं नयो – सोमनस्ससहगततिहेतुकअसङ्खारिकचित्तेन हि कम्मे आयूहिते तादिसेनेव विपाकचित्तेन गहितपटिसन्धिकस्स वुड्ढिप्पत्तस्स चक्खुद्वारे ‘इट्ठारम्मणे’ आपाथगते हेट्ठा वुत्तनयेनेव तयो मोघवारा होन्ति. तस्स कुसलतो चत्तारि सोमनस्ससहगतानि, अकुसलतो चत्तारि, किरियतो पञ्चाति इमेसं तेरसन्नं चित्तानं अञ्ञतरेन जवितपरियोसाने तदारम्मणं पतिट्ठहमानं सोमनस्ससहगतअसङ्खारिकतिहेतुकचित्तम्पि दुहेतुकचित्तम्पि पतिट्ठाति. एवमस्स चक्खुद्वारे चक्खुविञ्ञाणादीनि तीणि, तदारम्मणानि द्वेति, पञ्च गणनूपगचित्तानि होन्ति.

आरम्मणेन पन वेदनं परिवत्तेत्वा कुसलतो चतुन्नं, अकुसलतो चतुन्नं, किरियतो चतुन्नन्ति, द्वादसन्नं उपेक्खासहगतचित्तानं अञ्ञतरेन जवितावसाने उपेक्खासहगततिहेतुकअसङ्खारिकविपाकम्पि दुहेतुकअसङ्खारिकविपाकम्पि तदारम्मणं हुत्वा उप्पज्जति. एवमस्स चक्खुद्वारे उपेक्खासहगतसन्तीरणं, इमानि द्वे तदारम्मणानीति, तीणि गणनूपगचित्तानि होन्ति. तानि पुरिमेहि पञ्चहि सद्धिं अट्ठ. सोतद्वारादीसुपि अट्ठ अट्ठाति एकाय चेतनाय कम्मे आयूहिते समचत्तालीस चित्तानि उप्पज्जन्ति. अग्गहितग्गहणेन पन चक्खुद्वारे अट्ठ, सोतविञ्ञाणादीनि चत्तारीति, द्वादस होन्ति. तत्थ ‘मूलभवङ्गता’‘आगन्तुकभवङ्गता’‘अम्बोपमनियामकथा’ च वुत्तनयेनेव वेदितब्बा.

सोमनस्ससहगततिहेतुकससङ्खारिककुसलचित्तेन कम्मे आयूहितेपि उपेक्खासहगततिहेतुकअसङ्खारिकससङ्खारिकेहि कम्मे आयूहितेपि एसेव नयो. तत्थ यन्तोपमापि एत्थ पाकतिका एव. एत्तावता तिहेतुककम्मेन तिहेतुकपटिसन्धि होतीति वारो कथितो. तिहेतुककम्मेन दुहेतुकपटिसन्धि होतीति वारो पन पटिच्छन्नो हुत्वा गतो.

इदानि दुहेतुककम्मेन दुहेतुकपटिसन्धिकथा होति. सोमनस्ससहगतदुहेतुकअसङ्खारिकचित्तेन हि कम्मे आयूहिते तादिसेनेव विपाकचित्तेन गहितपटिसन्धिकस्स वुड्ढिप्पत्तस्स चक्खुद्वारे इट्ठारम्मणे आपाथगते हेट्ठा वुत्तनयेनेव तयो मोघवारा होन्ति. दुहेतुकस्स पन जवनकिरिया नत्थि. तस्मा कुसलतो चत्तारि सोमनस्ससहगतानि, अकुसलतो चत्तारीति इमेसं अट्ठन्नं अञ्ञतरेन जवितपरियोसाने दुहेतुकमेव सोमनस्ससहगतअसङ्खारिकं तदारम्मणं होति. एवमस्स चक्खुविञ्ञाणादीनि तीणि, इदञ्च तदारम्मणन्ति, चत्तारि गणनूपगचित्तानि होन्ति. ‘इट्ठमज्झत्तारम्मणे’ पन कुसलतो उपेक्खासहगतानं चतुन्नं, अकुसलतो चतुन्नन्ति, अट्ठन्नं अञ्ञतरेन जवितपरियोसाने दुहेतुकमेव उपेक्खासहगतं असङ्खारिकं तदारम्मणं होति. एवमस्स उपेक्खासहगतसन्तीरणं, इदञ्च तदारम्मणन्ति, द्वे गणनूपगचित्तानि होन्ति. तानि पुरिमेहि चतूहि सद्धिं छ. सोतद्वारादीसुपि छ छाति एकाय चेतनाय कम्मे आयूहिते समतिंस चित्तानि उप्पज्जन्ति. अग्गहितग्गहणेन पन चक्खुद्वारे छ, सोतविञ्ञाणादीनि चत्तारीति दस होन्ति. अम्बोपमनियामकथा पाकतिका एव. यन्तोपमा इध न लब्भतीति वुत्तं.

सोमनस्ससहगतदुहेतुकससङ्खारिककुसलचित्तेन कम्मे आयूहितेपि उपेक्खासहगतदुहेतुकअसङ्खारिकससङ्खारिकेहि कम्मे आयूहितेपि एसेव नयो. एत्तावता दुहेतुककम्मेन दुहेतुकपटिसन्धि होतीति वारो कथितो.

अहेतुकपटिसन्धि होतीति वारो पन एवं वेदितब्बो – कुसलतो चतूहि ञाणविप्पयुत्तेहि कम्मे आयूहिते, कुसलविपाकाहेतुकमनोविञ्ञाणधातुया उपेक्खासहगताय पटिसन्धिया गहिताय, कम्मसदिसा पटिसन्धीति न वत्तब्बा. इतो पट्ठाय हेट्ठा वुत्तनयेनेव कथेत्वा इट्ठेपि इट्ठमज्झत्तेपि चित्तप्पवत्ति वेदितब्बा. इमस्स हि थेरस्स वादे पिण्डजवनं जवति. सेसा इदं पन जवनं कुसलत्थाय वा अकुसलत्थाय वा को नियामेतीतिआदिकथा सब्बा हेट्ठा वुत्तनयेनेव वेदितब्बाति. एत्तावता मोरवापीवासीमहादत्तत्थेरवादे द्वादसकमग्गो निट्ठितो सद्धिं दसकमग्गेन चेव अहेतुकट्ठकेन च.

इदानि महाधम्मरक्खितत्थेरवादे दसकमग्गकथा होति. तत्थ साकेतपञ्हउस्सदकित्तनानि पाकतिकानेव. हेतुकित्तने पन अयं विसेसो. तिहेतुककम्मं तिहेतुकविपाकम्पि दुहेतुकविपाकम्पि अहेतुकविपाकम्पि देति. दुहेतुककम्मं तिहेतुकमेव न देति, इतरं देति. तिहेतुककम्मेन पटिसन्धि तिहेतुकाव होति; दुहेतुकाहेतुका न होति. दुहेतुककम्मेन दुहेतुकाहेतुका होति, तिहेतुका न होति. असङ्खारिककम्मं विपाकं असङ्खारिकमेव देति, नो ससङ्खारिकं. ससङ्खारिकम्पि ससङ्खारिकमेव देति, नो असङ्खारिकं. आरम्मणेन वेदना परिवत्तेतब्बा. जवनं पिण्डजवनमेव जवति. आदितो पट्ठाय चित्तानि कथेतब्बानि.

तत्रायं कथा – एको पठमकुसलचित्तेन कम्मं आयूहति, पठमविपाकचित्तेनेव पटिसन्धिं गण्हाति. अयं कम्मसदिसा पटिसन्धि. तस्स वुड्ढिप्पत्तस्स चक्खुद्वारे ‘इट्ठारम्मणे’ आपाथगते वुत्तनयेनेव तयो मोघवारा होन्ति. अथस्स हेट्ठा वुत्तानं तेरसन्नं सोमनस्ससहगतजवनानं अञ्ञतरेन जवितपरियोसाने पठमविपाकचित्तमेव तदारम्मणं होति. तं ‘मूलभवङ्गं’ ‘तदारम्मण’न्ति द्वे नामानि लभति. एवमस्स चक्खुविञ्ञाणादीनि तीणि, इदञ्च तदारम्मणन्ति, चत्तारि गणनूपगचित्तानि होन्ति. ‘इट्ठमज्झत्तारम्मणे’ हेट्ठा वुत्तानंयेव द्वादसन्नं उपेक्खासहगतजवनानं अञ्ञतरेन जवितपरियोसाने उपेक्खासहगतं तिहेतुकं असङ्खारिकचित्तं तदारम्मणताय पवत्तति. तं ‘आगन्तुकभवङ्गं’‘तदारम्मण’न्ति द्वे नामानि लभति. एवमस्स उपेक्खासहगतसन्तीरणं इदञ्च तदारम्मणन्ति द्वे गणनूपगचित्तानि. तानि पुरिमेहि चतूहि सद्धिं छ होन्ति. एवं एकाय चेतनाय कम्मे आयूहिते पञ्चसु द्वारेसु समतिंस चित्तानि उप्पज्जन्ति. अग्गहितग्गहणेन पन चक्खुद्वारे छ, सोतविञ्ञाणादीनि चत्तारीति दस होन्ति. अम्बोपमनियामकथा पाकतिकायेव.

दुतियततियचतुत्थकुसलचित्तेहि कम्मे आयूहितेपि एत्तकानेव विपाकचित्तानि होन्ति. चतूहि उपेक्खासहगतचित्तेहि आयूहितेपि एसेव नयो. इध पन पठमं इट्ठमज्झत्तारम्मणं दस्सेतब्बं. पच्छा इट्ठारम्मणेन वेदना परिवत्तेतब्बा. अम्बोपमनियामकथा पाकतिका एव. यन्तोपमा न लब्भति. ‘कुसलतो पन चतुन्नं ञाणविप्पयुत्तानं अञ्ञतरेन कम्मे आयूहिते’ति इतो पट्ठाय सब्बं वित्थारेत्वा अहेतुकट्ठकं कथेतब्बं. एत्तावता महाधम्मरक्खितत्थेरवादे दसकमग्गो निट्ठितो होति, सद्धिं अहेतुकट्ठकेनाति.

इमेसं पन तिण्णं थेरानं कतरस्स वादो गहेतब्बोति? न कस्सचि एकंसेन. सब्बेसं पन वादेसु युत्तं गहेतब्बं. पठमवादस्मिञ्हि ससङ्खारासङ्खारविधानं पच्चयभेदतो अधिप्पेतं. तेनेत्थ, असङ्खारिककुसलस्स दुब्बलपच्चयेहि उप्पन्नं ससङ्खारिकविपाकं, ससङ्खारिककुसलस्स बलवपच्चयेहि उप्पन्नं असङ्खारिकविपाकञ्च गहेत्वा, लब्भमानानिपि किरियजवनानि पहाय, कुसलजवनेन तदारम्मणं आरम्मणेन च वेदनं नियामेत्वा, सेक्खपुथुज्जनवसेन सोळसकमग्गो कथितो. यं पनेत्थ अकुसलजवनावसाने अहेतुकविपाकमेव तदारम्मणं दस्सितं, तं इतरेसु न दस्सितमेव. तस्मा तं तत्थ तेसु वुत्तं सहेतुकविपाकञ्च, एत्थापि सब्बमिदं लब्भतेव. तत्रायं नयो – यदा हि कुसलजवनानं अन्तरन्तरा अकुसलं जवति, तदा कुसलावसाने आचिण्णसदिसमेव, अकुसलावसाने सहेतुकं तदारम्मणं युत्तं. यदा निरन्तरं अकुसलमेव तदा अहेतुकं. एवं ताव पठमवादे युत्तं गहेतब्बं.

दुतियवादे पन कुसलतो ससङ्खारासङ्खारविधानं अधिप्पेतं. तेनेत्थ असङ्खारिककुसलस्स असङ्खारिकमेव विपाकं, ससङ्खारिककुसलस्स च ससङ्खारिकमेव गहेत्वा, जवनेन तदारम्मणनियामं अकत्वा, सब्बेसम्पि सेक्खासेक्खपुथुज्जनानं उप्पत्तिरहो पिण्डजवनवसेनेव द्वादसकमग्गो कथितो. तिहेतुकजवनावसाने पनेत्थ तिहेतुकं तदारम्मणं युत्तं. दुहेतुकजवनावसाने दुहेतुकं, अहेतुकजवनावसाने अहेतुकं भाजेत्वा पन न वुत्तं. एवं दुतियवादे युत्तं गहेतब्बं.

ततियवादेपि कुसलतोव असङ्खारससङ्खारविधानं अधिप्पेतं. ‘तिहेतुककम्मं तिहेतुकविपाकम्पि दुहेतुकविपाकम्पि अहेतुकविपाकम्पि देती’ति पन वचनतो असङ्खारिकतिहेतुकपटिसन्धिकस्स असङ्खारिकदुहेतुकेनपि तदारम्मणेन भवितब्बं. तं अदस्सेत्वा हेतुसदिसमेव तदारम्मणं दस्सितं. तं पुरिमाय हेतुकित्तनलद्धिया न युज्जति. केवलं दसकमग्गविभावनत्थमेव वुत्तं. इतरम्पि पन लब्भतेव. एवं ततियवादेपि युत्तं गहेतब्बं. अयञ्च सब्बापि पटिसन्धिजनकस्सेव कम्मस्स विपाकं सन्धाय तदारम्मणकथा. ‘सहेतुकं भवङ्गं अहेतुकस्स भवङ्गस्स अनन्तरपच्चयेन पच्चयो’ति (पट्ठा. ३.१.१०२) वचनतो पन नानाकम्मेन अहेतुकपटिसन्धिकस्सापि सहेतुकविपाकं तदारम्मणं उप्पज्जति. तस्स उप्पत्तिविधानं महापकरणे आवि भविस्सतीति.

कामावचरकुसलविपाककथा निट्ठिता.

रूपावचरारूपावचरविपाककथा

४९९. इदानि रूपावचरादिविपाकं दस्सेतुं पुन कतमे धम्मा अब्याकतातिआदि आरद्धं. तत्थ यस्मा कामावचरविपाकं अत्तनो कुसलेन सदिसम्पि होति, असदिसम्पि, तस्मा न तं कुसलानुगतिकं कत्वा भाजितं. रूपावचरारूपावचरविपाकं पन यथा हत्थिअस्सपब्बतादीनं छाया हत्थिआदिसदिसाव होन्ति, तथा अत्तनो कुसलसदिसमेव होतीति कुसलानुगतिकं कत्वा भाजितं. कामावचरकम्मञ्च यदा कदाचि विपाकं देति, रूपावचरारूपावचरं पन अनन्तरायेन, दुतियस्मिंयेव अत्तभावे, विपाकं देतीतिपि कुसलानुगतिकमेव कत्वा भाजितं. सेसं कुसले वुत्तनयेनेव वेदितब्बं. अयं पन विसेसो – पटिपदादिभेदो च हीनपणीतमज्झिमभावो च एतेसु झानागमनतो वेदितब्बो. छन्दादीनं पन अञ्ञतरं धुरं कत्वा अनुप्पादनीयत्ता निरधिपतिकानेव एतानीति.

रूपावचरारूपावचरविपाककथा निट्ठिता.

लोकुत्तरविपाककथा

५०५. लोकुत्तरविपाकम्पि कुसलसदिसत्ता कुसलानुगतिकमेव कत्वा भाजितं. यस्मा पन तेभूमककुसलं चुतिपटिसन्धिवसेन वट्टं आचिनाति वड्ढेति, तस्मा तत्थ कतत्ता उपचितत्ताति वुत्तं. लोकुत्तरं पन तेन आचितम्पि अपचिनाति, सयम्पि चुतिपटिसन्धिवसेन न आचिनाति, तेनेत्थ ‘कतत्ता उपचितत्ता’ति अवत्वा कतत्ता भावितत्ताति वुत्तं.

सुञ्ञतन्तिआदीसु ‘मग्गो’ ताव ‘आगमनतो सगुणतो आरम्मणतोति तीहि कारणेहि नामं लभती’ति, इदं हेट्ठा कुसलाधिकारे वित्थारितं. तत्थ सुत्तन्तिकपरियायेन सगुणतोपि आरम्मणतोपि नामं लभति. परियायदेसना हेसा. अभिधम्मकथा पन निप्परियायदेसना. तस्मा इध सगुणतो वा आरम्मणतो वा नामं न लभति, आगमनतोव लभति. आगमनमेव हि धुरं. तं दुविधं होति – विपस्सनागमनं मग्गागमनन्ति.

तत्थ मग्गस्स आगतट्ठाने विपस्सनागमनं धुरं, फलस्स आगतट्ठाने मग्गागमनं धुरन्ति, इदम्पि हेट्ठा वुत्तमेव. तेसु इदं फलस्स आगतट्ठानं, तस्मा इध मग्गागमनं धुरन्ति वेदितब्बं. सो पनेस मग्गो आगमनतो ‘सुञ्ञत’न्ति नामं लभित्वा सगुणतो च आरम्मणतो च ‘अनिमित्तो’‘अप्पणिहितो’तिपि वुच्चति. तस्मा सयं आगमनीयट्ठाने ठत्वा अत्तनो फलस्स तीणि नामानि देति. कथं? अयञ्हि सुद्धागमनवसेनेव लद्धनामो ‘सुञ्ञतमग्गो’ सयं आगमनीयट्ठाने ठत्वा अत्तनो फलस्स नामं ददमानो ‘सुञ्ञत’न्ति नामं अकासि. ‘सुञ्ञतअनिमित्तमग्गो’ सयं आगमनीयट्ठाने ठत्वा अत्तनो फलस्स नामं ददमानो ‘अनिमित्त’न्ति नामं अकासि. ‘सुञ्ञतअप्पणिहितमग्गो’ सयं आगमनीयट्ठाने ठत्वा अत्तनो फलस्स नामं ददमानो ‘अप्पणिहित’न्ति नामं अकासि. इमानि पन तीणि नामानि मग्गानन्तरे फलचित्तस्मिंयेव इमिना नयेन लब्भन्ति, नो अपरभागे वळञ्जनकफलसमापत्तिया. अपरभागे पन अनिच्चतादीहि तीहि विपस्सनाहि विपस्सितुं सक्कोति. अथस्स वुट्ठितवुट्ठितविपस्सनावसेन अनिमित्तअप्पणिहितसुञ्ञतसङ्खातानि तीणि फलानि उप्पज्जन्ति. तेसं तानेव सङ्खारारम्मणानि. अनिच्चानुपस्सनादीनि ञाणानि अनुलोमञाणानि नाम होन्ति.

यो चायं सुञ्ञतमग्गे वुत्तो. अप्पणिहितमग्गेपि एसेव नयो. अयम्पि हि सुद्धागमनवसेन लद्धनामो ‘अप्पणिहितमग्गो’ सयं आगमनीयट्ठाने ठत्वा अत्तनो फलस्स नामं ददमानो ‘अप्पणिहित’न्ति नामं अकासि. ‘अप्पणिहितअनिमित्तमग्गो’ सयं आगमनीयट्ठाने ठत्वा अत्तनो फलस्स नामं ददमानो ‘अनिमित्त’न्ति नामं अकासि. ‘अप्पणिहितसुञ्ञतमग्गो’ सयं आगमनीयट्ठाने ठत्वा अत्तनो फलस्स नामं ददमानो ‘सुञ्ञत’न्ति नामं अकासि. इमानिपि तीणि नामानि मग्गानन्तरे फलचित्तस्मिंयेव इमिना नयेन लब्भन्ति, न अपरभागे वळञ्जनकफलसमापत्तियाति. एवं इमस्मिं विपाकनिद्देसे कुसलचित्तेहि तिगुणानि विपाकचित्तानि वेदितब्बानि.

यथा पन तेभूमककुसलानि अत्तनो विपाकं अधिपतिं लभापेतुं न सक्कोन्ति, न एवं लोकुत्तरकुसलानि. कस्मा? तेभूमककुसलानञ्हि अञ्ञो आयूहनकालो अञ्ञो विपच्चनकालो. तेन तानि अत्तनो विपाकं अधिपतिं लभापेतुं न सक्कोन्ति. लोकुत्तरानि पन ताय सद्धाय, तस्मिं वीरिये, ताय सतिया, तस्मिं समाधिम्हि, ताय पञ्ञाय अवूपसन्ताय, अपण्णकं अविरद्धं मग्गानन्तरमेव विपाकं पटिलभन्ति, तेन अत्तनो विपाकं अधिपतिं लभापेतुं सक्कोन्ति.

यथा हि परित्तकस्स अग्गिनो गतट्ठाने अग्गिस्मिं निब्बुतमत्तेयेव उण्हाकारो निब्बायित्वा किञ्चि न होति, महन्तं पन आदित्तं अग्गिक्खन्धं निब्बापेत्वा गोमयपरिभण्डे कतेपि उण्हाकारो अवूपसन्तोव होति, एवमेव तेभूमककुसले अञ्ञो कम्मक्खणो अञ्ञो विपाकक्खणो परित्तअग्गिट्ठाने उण्हभावनिब्बुतकालो विय होति. तस्मा तं अत्तनो विपाकं अधिपतिं लभापेतुं न सक्कोति. लोकुत्तरे पन ताय सद्धाय…पे… ताय पञ्ञाय अवूपसन्ताय, मग्गानन्तरमेव फलं उप्पज्जति, तस्मा तं अत्तनो विपाकं अधिपतिं लभापेतीति वेदितब्बं. तेनाहु पोराणा – ‘विपाके अधिपति नत्थि ठपेत्वा लोकुत्तर’न्ति.

५५५. चतुत्थफलनिद्देसे अञ्ञाताविन्द्रियन्ति अञ्ञाताविनो चतूसु सच्चेसु निट्ठितञाणकिच्चस्स इन्द्रियं, अञ्ञातावीनं वा चतूसु सच्चेसु निट्ठितकिच्चानं चत्तारि सच्चानि ञत्वा पटिविज्झित्वा ठितानं धम्मानं अब्भन्तरे इन्दट्ठसाधनेन इन्द्रियं. निद्देसवारेपिस्स अञ्ञातावीनन्ति आजानित्वा ठितानं. धम्मानन्ति सम्पयुत्तधम्मानं अब्भन्तरे. अञ्ञाति आजानना, पञ्ञा पजाननातिआदीनि वुत्तत्थानेव. मग्गङ्गं मग्गपरियापन्नन्ति फलमग्गस्स अङ्गं, फलमग्गे च परियापन्नन्ति अत्थो.

अपिचेत्थ इदं पकिण्णकं – एकं इन्द्रियं एकं ठानं गच्छति, एकं छ ठानानि गच्छति, एकं एकं ठानं गच्छति. एकञ्हि ‘अनञ्ञातञ्ञस्सामीतिन्द्रियं’ एकं ठानं गच्छति सोतापत्तिमग्गं. एकं ‘अञ्ञिन्द्रियं’ हेट्ठा तीणि फलानि, उपरि तयो मग्गेति छ ठानानि गच्छति. एकं ‘अञ्ञाताविन्द्रियं’ एकं ठानं गच्छति अरहत्तफलं. सब्बेसुपि मग्गफलेसु अत्थतो अट्ठ अट्ठ इन्द्रियानीति चतुसट्ठि लोकुत्तरिन्द्रियानि कथितानि. पाळितो पन नव नव कत्वा द्वासत्तति होन्ति. मग्गे मग्गङ्गन्ति वुत्तं. फलेपि मग्गङ्गं. मग्गे बोज्झङ्गोति वुत्तो फलेपि बोज्झङ्गो. मग्गक्खणे आरति विरतीति वुत्ता फलक्खणेपि आरति विरतीति. तत्थ मग्गो मग्गभावेनेव मग्गो, फलं पन मग्गं उपादाय मग्गो नाम; फलङ्गं फलपरियापन्नन्ति वत्तुम्पि वट्टति. मग्गे बुज्झनकस्स अङ्गोति सम्बोज्झङ्गो, फले बुद्धस्स अङ्गोति सम्बोज्झङ्गो. मग्गे आरमणविरमणवसेनेव आरति विरति. फले पन आरतिविरतिवसेनाति.

लोकुत्तरविपाककथा निट्ठिता.

अकुसलविपाककथा

५५६. इतो परानि अकुसलविपाकानि – पञ्च चक्खुसोतघानजिव्हाकायविञ्ञाणानि, एका मनोधातु, एका मनोविञ्ञाणधातूति इमानि सत्त चित्तानि – पाळितो च अत्थतो च हेट्ठा वुत्तेहि तादिसेहेव कुसलविपाकचित्तेहि सदिसानि.

केवलञ्हि तानि कुसलकम्मपच्चयानि इमानि अकुसलकम्मपच्चयानि. तानि च इट्ठइट्ठमज्झत्तेसु आरम्मणेसु वत्तन्ति, इमानि अनिट्ठअनिट्ठमज्झत्तेसु. तत्थ च सुखसहगतं कायविञ्ञाणं, इध दुक्खसहगतं. तत्थ च उपेक्खासहगता मनोविञ्ञाणधातु मनुस्सेसु जच्चन्धादीनं पटिसन्धिं आदिं कत्वा पञ्चसु ठानेसु विपच्चति. इध पन एकादसविधेनापि अकुसलचित्तेन कम्मे आयूहिते कम्मकम्मनिमित्तगतिनिमित्तेसु अञ्ञतरं आरम्मणं कत्वा चतूसु अपायेसु पटिसन्धि हुत्वा विपच्चति; दुतियवारतो पट्ठाय यावतायुकं भवङ्गं हुत्वा, अनिट्ठअनिट्ठमज्झत्तारम्मणाय पञ्चविञ्ञाणवीथिया सन्तीरणं हुत्वा, बलवारम्मणे छसु द्वारेसु तदारम्मणं हुत्वा, मरणकाले चुति हुत्वाति, एवं पञ्चसु एव ठानेसु विपच्चतीति.

अकुसलविपाककथा निट्ठिता.

किरियाब्याकतवण्णना

मनोधातुचित्तं

५६६. इदानि किरियाब्याकतं भाजेत्वा दस्सेतुं पुन कतमे धम्मा अब्याकतातिआदि आरद्धं. तत्थ किरियाति करणमत्तं. सब्बेसुयेव हि किरियचित्तेसु यं जवनभावं अप्पत्तं तं वातपुप्फं विय. यं जवनभावप्पत्तं तं छिन्नमूलकरुक्खपुप्फं विय अफलं होति, तंतं किच्चसाधनवसेन पवत्तत्ता पन करणमत्तमेव होति. तस्मा किरियाति वुत्तं. नेवकुसलानाकुसलातिआदीसु कुसलमूलसङ्खातस्स कुसलहेतुनो अभावा ‘नेवकुसला’; अकुसलमूलसङ्खातस्स अकुसलहेतुनो अभावा ‘नेवअकुसला’; योनिसोमनसिकारअयोनिसोमनसिकारसङ्खातानम्पि कुसलाकुसलपच्चयानं अभावा ‘नेवकुसलानाकुसला’. कुसलाकुसलसङ्खातस्स जनकहेतुनो अभावा नेवकम्मविपाका.

इधापि चित्तस्सेकग्गतानिद्देसे पवत्तिट्ठितिमत्तमेव लब्भति. द्वे पञ्चविञ्ञाणानि, तिस्सो मनोधातुयो, तिस्सो मनोविञ्ञाणधातुयो, विचिकिच्छासहगतन्ति इमेसु सत्तरससु चित्तेसु दुब्बलत्ता सण्ठिति अवट्ठितिआदीनि न लब्भन्ति. सेसं सब्बं विपाकमनोधातुनिद्देसे वुत्तनयेनेव वेदितब्बं, अञ्ञत्र उप्पत्तिट्ठाना. तञ्हि चित्तं पञ्चविञ्ञाणानन्तरं उप्पज्जति. इदं पन पञ्चद्वारे वळञ्जनकप्पवत्तिकाले सब्बेसं पुरे उप्पज्जति. कथं? चक्खुद्वारे ताव इट्ठइट्ठमज्झत्तअनिट्ठअनिट्ठमज्झत्तेसु रूपारम्मणेसु येन केनचि पसादे घट्टिते तं आरम्मणं गहेत्वा आवज्जनवसेन पुरेचारिकं हुत्वा भवङ्गं आवट्टयमानं उप्पज्जति. सोतद्वारादीसुपि एसेव नयोति.

किरियमनोधातुचित्तं निट्ठितं.

किरियमनोविञ्ञाणधातुचित्तानि

५६८. मनोविञ्ञाणधातु उप्पन्ना होति…पे… सोमनस्ससहगताति, इदं चित्तं अञ्ञेसं असाधारणं. खीणासवस्सेव पाटिपुग्गलिकं. छसु द्वारेसु लब्भति. चक्खुद्वारे हि पधानसारुप्पं ठानं दिस्वा खीणासवो इमिना चित्तेन सोमनस्सितो होति. सोतद्वारे भण्डभाजनीयट्ठानं पत्वा महासद्दं कत्वा लुद्धलुद्धेसु गण्हन्तेसु ‘एवरूपा नाम मे लोलुप्पतण्हा पहीना’ति इमिना चित्तेन सोमनस्सितो होति. घानद्वारे गन्धेहि वा पुप्फेहि वा चेतियं पूजेन्तो इमिना चित्तेन सोमनस्सितो होति. जिव्हाद्वारे रससम्पन्नं पिण्डपातं लद्धा भाजेत्वा परिभुञ्जन्तो ‘सारणीयधम्मो वत मे पूरितो’ति इमिना चित्तेन सोमनस्सितो होति. कायद्वारे अभिसमाचारिकवत्तं करोन्तो ‘कायद्वारे मे वत्तं पूरित’न्ति इमिना चित्तेन सोमनस्सितो होति. एवं ताव पञ्चद्वारे लब्भति.

मनोद्वारे पन अतीतानागतमारब्भ उप्पज्जति. जोतिपालमाणव(म. नि. २.२८२ आदयो) मग्घदेवराज(म. नि. २.३०८ आदयो) कण्हतापसादिकालस्मिञ्हि (जा. १.१०.११ आदयो) कतं कारणं आवज्जेत्वा तथागतो सितं पात्वाकासि. तं पन पुब्बेनिवासञाणसब्बञ्ञुतञ्ञाणानं किच्चं. तेसं पन द्विन्नं ञाणानं चिण्णपरियन्ते इदं चित्तं हासयमानं उप्पज्जति. अनागते ‘तन्तिस्सरो मुदिङ्गस्सरो पच्चेकबुद्धो भविस्सती’ति सितं पात्वाकासि. तम्पि अनागतंसञाणसब्बञ्ञुतञ्ञाणानं किच्चं. तेसं पन द्विन्न ञाणानं चिण्णपरियन्ते इदं चित्तं हासयमानं उप्पज्जति.

निद्देसवारे पनस्स सेसअहेतुकचित्तेहि बलवतरताय चित्तेकग्गता समाधिबलं पापेत्वा ठपिता. वीरियम्पि वीरियबलं पापेत्वा. उद्देसवारे पन ‘समाधिबलं होति वीरियबलं होती’ति अनागतत्ता परिपुण्णेन बलट्ठेनेतं द्वयं बलं नाम न होति. यस्मा पन ‘नेव कुसलं नाकुसलं’ तस्मा बलन्ति वत्वान ठपितं. यस्मा च न निप्परियायेन बलं, तस्मा सङ्गहवारेपि ‘द्वे बलानि होन्ती’ति न वुत्तं. सेसं सब्बं सोमनस्ससहगताहेतुकमनोविञ्ञाणधातुनिद्देसे वुत्तनयेनेव वेदितब्बं.

५७४. उपेक्खासहगताति इदं चित्तं तीसु भवेसु सब्बेसं सचित्तकसत्तानं साधारणं, न कस्सचि सचित्तकस्स नुप्पज्जति नाम. उप्पज्जमानं पन पञ्चद्वारे वोट्ठब्बनं होति, मनोद्वारे आवज्जनं. छ असाधारणञाणानिपि इमिना गहितारम्मणमेव गण्हन्ति. महागजं नामेतं चित्तं; इमस्स अनारम्मणं नाम नत्थि. ‘असब्बञ्ञुतञ्ञाणं सब्बञ्ञुतञ्ञाणगतिकं नाम कतम’न्ति वुत्ते ‘इद’न्ति वत्तब्बं. सेसमेत्थ पुरिमचित्ते वुत्तनयेनेव वेदितब्बं. केवलञ्हि तत्थ सप्पीतिकत्ता नवङ्गिको सङ्खारक्खन्धो विभत्तो. इध निप्पीतिकत्ता अट्ठङ्गिको.

इदानि यानि कुसलतो अट्ठ महाचित्तानेव खीणासवस्स उप्पज्जनताय किरियानि जातानि, तस्मा तानि कुसलनिद्देसे वुत्तनयेनेव वेदितब्बानि.

इध ठत्वा हसनकचित्तानि समोधानेतब्बानि. कति पनेतानि होन्तीति? वुच्चते तेरस. पुथुज्जना हि कुसलतो चतूहि सोमनस्ससहगतेहि, अकुसलतो चतूहीति, अट्ठहि चित्तेहि हसन्ति. सेक्खा कुसलतो चतूहि सोमनस्ससहगतेहि, अकुसलतो द्वीहि दिट्ठिगतविप्पयुत्तेहि सोमनस्ससहगतेहीति, छहि चित्तेहि हसन्ति. खीणासवा किरियतो पञ्चहि सोमनस्ससहगतेहि हसन्तीति.

रूपावचरारूपावचरकिरियं

५७७. रूपावचरारूपावचरकिरियनिद्देसेसु दिट्ठधम्मसुखविहारन्ति दिट्ठधम्मे, इमस्मिंयेव अत्तभावे, सुखविहारमत्तं. तत्थ खीणासवस्स पुथुज्जनकाले निब्बत्तिता समापत्ति याव न नं समापज्जति ताव कुसलाव समापन्नकाले किरिया होति. खीणासवकाले पनस्स निब्बत्तिता समापत्ति किरियाव होति. सेसं सब्बं तंसदिसत्ता कुसलनिद्देसे वुत्तनयेनेव वेदितब्बन्ति.

अट्ठसालिनिया धम्मसङ्गहअट्ठकथाय

चित्तुप्पादकण्डकथा निट्ठिता.

अब्याकतपदं पन नेव ताव निट्ठितन्ति.

चित्तुप्पादकण्डवण्णना निट्ठिता.

२. रूपकण्डो

उद्देसवण्णना

इदानि रूपकण्डं भाजेत्वा दस्सेतुं पुन कतमे धम्मा अब्याकतातिआदि आरद्धं. तत्थ किञ्चापि हेट्ठा चित्तुप्पादकण्डे विपाकाब्याकतञ्चेव किरियाब्याकतञ्च निस्सेसं कत्वा भाजितं, रूपाब्याकतनिब्बानाब्याकतानि पन अकथितानि, तानि कथेतुं चतुब्बिधम्पि अब्याकतं समोधानेत्वा दस्सेन्तो कुसलाकुसलानं धम्मानं विपाकातिआदिमाह. तत्थ कुसलाकुसलानन्ति चतुभूमककुसलानञ्चेव अकुसलानञ्च. एवं ताव विपाकाब्याकतं कुसलविपाकाकुसलविपाकवसेन द्वीहि पदेहि परियादियित्वा दस्सितं. यस्मा पन तं सब्बम्पि कामावचरं वा होति, रूपावचरादीसु वा अञ्ञतरं, तस्मा ‘कामावचरा’तिआदिना नयेन तदेव विपाकाब्याकतं भूमन्तरवसेन परियादियित्वा दस्सितं. यस्मा पन तं वेदनाक्खन्धोपि होति…पे… विञ्ञाणक्खन्धोपि, तस्मा पुन सम्पयुत्तचतुक्खन्धवसेन परियादियित्वा दस्सितं.

एवं विपाकाब्याकतं कुसलाकुसलवसेन भूमन्तरवसेन सम्पयुत्तक्खन्धवसेनाति तीहि नयेहि परियादाय दस्सेत्वा, पुन किरियाब्याकतं दस्सेन्तो ये च धम्मा किरियातिआदिमाह. तत्थ ‘कामावचरा रूपावचरा अरूपावचरा वेदनाक्खन्धो…पे… विञ्ञाणक्खन्धो’ति वत्तब्बं भवेय्य. हेट्ठा पन गहितमेवाति नयं दस्सेत्वा निस्सज्जितं. इदानि अविभत्तं दस्सेन्तो सब्बञ्च रूपं असङ्खता च धातूति आह. तत्थ ‘सब्बञ्च रूप’न्ति पदेन पञ्चवीसति रूपानि छन्नवुतिरूपकोट्ठासा निप्पदेसतो गहिताति वेदितब्बा. ‘असङ्खता च धातू’ति पदेन निब्बानं निप्पदेसतो गहितन्ति. एत्तावता ‘अब्याकता धम्मा’ति पदं निट्ठितं होति.

५८४. तत्थ कतमं सब्बं रूपन्ति इदं कस्मा गहितं? हेट्ठा रूपाब्याकतं सङ्खेपेन कथितं. इदानि तं एककदुकतिकचतुक्क…पे… एकादसकवसेन वित्थारतो भाजेत्वा दस्सेतुं इदं गहितं. तस्सत्थो – यं वुत्तं ‘सब्बञ्च रूपं, असङ्खता च धातू’ति, तस्मिं पदद्वये ‘कतमं सब्बं रूपं नाम’? इदानि तं दस्सेन्तो चत्तारो च महाभूतातिआदिमाह. तत्थ चत्तारोति गणनपरिच्छेदो. तेन तेसं ऊनाधिकभावं निवारेति. ‘च’-सद्दो सम्पिण्डनत्थो. तेन न केवलं ‘चत्तारो महाभूताव’ रूपं, अञ्ञम्पि अत्थीति ‘उपादारूपं’ सम्पिण्डेति.

महाभूताति एत्थ महन्तपातुभावादीहि कारणेहि महाभूतता वेदितब्बा. एतानि हि महन्तपातुभावतो, महाभूतसामञ्ञतो, महापरिहारतो, महाविकारतो, महन्तभूतत्ता चाति इमेहि कारणेहि महाभूतानीति वुच्चन्ति. तत्थ ‘महन्तपातुभावतो’ति, एतानि हि अनुपादिन्नकसन्तानेपि उपादिन्नकसन्तानेपि महन्तानि पातुभूतानि. तेसं अनुपादिन्नकसन्ताने एवं महन्तपातुभावता वेदितब्बा – एकञ्हि चक्कवाळं आयामतो च वित्थारतो च योजनानं द्वादस सतसहस्सानि तीणि सहस्सानि चत्तारि सतानि पञ्ञासञ्च योजनानि. परिक्खेपतो –

सब्बं सतसहस्सानि, छत्तिंस परिमण्डलं;

दस चेव सहस्सानि, अड्ढुड्ढानि सतानि च. (पारा. अट्ठ. १.१; विसुद्धि. १.१३७);

तत्थ –

दुवे सतसहस्सानि, चत्तारि नहुतानि च;

एत्तकं बहलत्तेन, सङ्खातायं वसुन्धरा. (पारा. अट्ठ. १.१; विसुद्धि. १.१३७);

तस्सायेव सन्धारकं –

चत्तारि सतसहस्सानि, अट्ठेव नहुतानि च;

एत्तकं बहलत्तेन, जलं वाते पतिट्ठितं.

तस्सापि सन्धारको –

नवसतसहस्सानि, मालुतो नभमुग्गतो;

सट्ठि चेव सहस्सानि, एसा लोकस्स सण्ठिति.

एवं सण्ठिते चेत्थ योजनानं –

चतुरासीतिसहस्सानि, अज्झोगाळ्हो महण्णवे;

अच्चुग्गतो तावदेव, सिनेरु पब्बतुत्तमो.

ततो उपड्ढुपड्ढेन, पमाणेन यथाक्कमं;

अज्झोगाळ्हुग्गता दिब्बा, नानारतनचित्तिता.

युगन्धरो ईसधरो, करवीको सुदस्सनो;

नेमिन्धरो विनतको, अस्सकण्णो गिरि ब्रहा.

एते सत्त महासेला, सिनेरुस्स समन्ततो;

महाराजानमावासा देवयक्खनिसेविता.

योजनानं सतानुच्चो, हिमवा पञ्च पब्बतो;

योजनानं सहस्सानि, तीणि आयतवित्थतो;

चतुरासीतिसहस्सेहि, कूटेहि पटिमण्डितो.

तिपञ्चयोजनक्खन्धपरिक्खेपा नगव्हया;

पञ्ञासयोजनक्खन्धसाखायामा समन्ततो.

सतयोजनवित्थिण्णा, तावदेव च उग्गता;

जम्बू यस्सानुभावेन, जम्बुदीपो पकासितो. (पारा. अट्ठ. १.१; विसुद्धि. १.१३७);

यञ्चेतं जम्बुया पमाणं तदेव असुरानं चित्तपाटलिया, गरुळानं सिम्बलिरुक्खस्स, अपरगोयाने कदम्बरुक्खस्स, उत्तरकुरुम्हि कप्परुक्खस्स, पुब्बविदेहे सिरीसस्स, तावतिंसेसु पारिच्छत्तकस्साति. तेनाहु पोराणा –

पाटली सिम्बली जम्बू, देवानं पारिच्छत्तको;

कदम्बो कप्परुक्खो च, सिरीसेन भवति सत्तमन्ति.

द्वेअसीतिसहस्सानि, अज्झोगाळ्हो महण्णवे;

अच्चुग्गतो तावदेव, चक्कवाळसिलुच्चयो;

परिक्खिपित्वा तं सब्बं, लोकधातुमयं ठितोति.

उपादिन्नकसन्तानेपि मच्छकच्छपदेवदानवादिसरीरवसेन महन्तानेव पातुभूतानि. वुत्तञ्हेतं भगवता – ‘‘सन्ति, भिक्खवे, महासमुद्दे योजनसतिकापि अत्तभावाति’’आदि.

‘महाभूतसामञ्ञतो’ति एतानि हि यथा मायाकारो अमणिंयेव उदकं मणिं कत्वा दस्सेति, असुवण्णंयेव लेड्डुं सुवण्णं कत्वा दस्सेति, यथा च सयं नेव यक्खो न पक्खी समानो यक्खभावम्पि पक्खिभावम्पि दस्सेति, एवमेव सयं अनीलानेव हुत्वा नीलं उपादारूपं दस्सेन्ति, अपीतानि… अलोहितानि… अनोदातानेव हुत्वा ओदातं उपादारूपं दस्सेन्तीति मायाकारमहाभूतसामञ्ञतो महाभूतानि. यथा च यक्खादीनि महाभूतानि यं गण्हन्ति नेव तेसं तस्स अन्तो न बहिठानं उपलब्भति, न च तं निस्साय न तिट्ठन्ति, एवमेव एतानिपि नेव अञ्ञमञ्ञस्स अन्तो न बहि ठितानि हुत्वा उपलब्भन्ति, न च अञ्ञमञ्ञं निस्साय न तिट्ठन्तीति. अचिन्तेय्यट्ठानताय यक्खादिमहाभूतसामञ्ञतोपि महाभूतानि.

यथा च यक्खिनीसङ्खातानि महाभूतानि मनापेहि वण्णसण्ठानविक्खेपेहि अत्तनो भयानकभावं पटिच्छादेत्वा सत्ते वञ्चेन्ति, एवमेव एतानिपि इत्थिपुरिससरीरादीसु मनापेन छविवण्णेन, मनापेन अङ्गपच्चङ्गसण्ठानेन, मनापेन च हत्थपादङ्गुलिभमुकविक्खेपेन अत्तनो कक्खळतादिभेदं सरसलक्खणं पटिच्छादेत्वा बालजनं वञ्चेन्ति, अत्तनो सभावं दट्ठुं न देन्ति. इति वञ्चकट्ठेन यक्खिनीमहाभूतसामञ्ञतोपि महाभूतानि.

‘महापरिहारतो’ति महन्तेहि पच्चयेहि परिहरितब्बतो. एतानि हि दिवसे दिवसे उपनेतब्बत्ता महन्तेहि घासच्छादनादीहि भूतानि पवत्तानीति महाभूतानि. महापरिहारानि वा भूतानीति महाभूतानि.

‘महाविकारतो’ति भूतानं महाविकारतो. एतानि हि उपादिण्णानिपि अनुपादिण्णानिपि महाविकारानि होन्ति. तत्थ अनुपादिण्णानं कप्पवुट्ठाने विकारमहत्तं पाकटं होति, उपादिण्णानं धातुक्खोभकाले. तथा हि –

भूमितो वुट्ठिता याव, ब्रह्मलोका विधावति;

अच्चि अच्चिमतो लोके, दय्हमानम्हि तेजसा.

कोटिसतसहस्सेकं, चक्कवाळं विलीयति;

कुपितेन यदा लोको, सलिलेन विनस्सति.

कोटिसतसहस्सेकं, चक्कवाळं विकीरति;

वायोधातुप्पकोपेन, यदा लोको विनस्सति.

पत्थद्धो भवति कायो, दट्ठो कट्ठमुखेन वा;

पथवीधातुप्पकोपेन, होति कट्ठमुखेव सो.

पूतियो भवति कायो, दट्ठो पूतिमुखेन वा;

आपोधातुप्पकोपेन, होति पूतिमुखेव सो.

सन्तत्तो भवति कायो, दट्ठो अग्गिमुखेन वा;

तेजोधातुप्पकोपेन, होति अग्गिमुखेव सो.

सञ्छिन्नो भवति कायो, दट्ठो सत्थमुखेन वा;

वायोधातुप्पकोपेन, होति सत्थमुखेव सो. (सं. नि. अट्ठ. ३.४.२३८);

इति महाविकारानि भूतानीति महाभूतानि.

‘महन्तभूतत्ता चा’ति एतानि हि महन्तानि महता वायामेन परिग्गहेतब्बत्ता, भूतानि विज्जमानत्ताति, महन्तभूतत्ता च महाभूतानि. एवं महन्तपातुभावादीहि कारणेहि महाभूतानि.

चतुन्नञ्च महाभूतानं उपादाय रूपन्ति उपयोगत्थे सामिवचनं. चत्तारि महाभूतानि उपादाय, निस्साय, अमुञ्चित्वा पवत्तरूपन्ति अत्थो. इदं वुच्चति सब्बं रूपन्ति इदं चत्तारि महाभूतानि, पदपटिपाटिया निद्दिट्ठानि तेवीसति उपादारूपानीति, सत्तवीसतिप्पभेदं सब्बं रूपं नाम.

एकविधरूपसङ्गहो

इदानि तं वित्थारतो दस्सेतुं एकविधादीहि एकादसहि सङ्गहेहि मातिकं ठपेन्तो सब्बं रूपं न हेतूतिआदिमाह.

तत्थ ‘सब्बं रूप’न्ति इदं पदं ‘सब्बं रूपं न हेतु’ ‘सब्बं रूपं अहेतुक’न्ति एवं सब्बपदेहि सद्धिं योजेतब्बं. सब्बानेव चेतानि ‘न हेतू’तिआदीनि तेचत्तालीसपदानि उद्दिट्ठानि. तेसु पटिपाटिया चत्तालीसपदानि मातिकतो गहेत्वा ठपितानि, अवसाने तीणि मातिकामुत्तकानीति. एवं ताव पठमे सङ्गहे पाळिववत्थानमेव वेदितब्बं. तथा दुतियसङ्गहादीसु.

दुविधरूपसङ्गहो

तत्रायं नयो – दुतियसङ्गहे ताव सतं चत्तारो च दुका. तत्थ अत्थि रूपं उपादा, अत्थि रूपं नोउपादातिआदयो आदिम्हि चुद्दस दुका अञ्ञमञ्ञसम्बन्धाभावतो पकिण्णकदुका नाम. ततो अत्थि रूपं चक्खुसम्फस्सस्स वत्थूतिआदयो पञ्चवीसति दुका वत्थुअवत्थुउपपरिक्खणवसेन पवत्तत्ता वत्थुदुका नाम. ततो अत्थि रूपं चक्खुसम्फस्सस्स आरम्मणन्तिआदयो पञ्चवीसति आरम्मणानारम्मणउपपरिक्खणवसेन पवत्तत्ता आरम्मणदुका नाम. ततो अत्थि रूपं चक्खायतनन्ति आदयो दस आयतनानायतनउपपरिक्खणवसेन पवत्तत्ता आयतनदुका नाम. ततो अत्थि रूपं चक्खुधातूतिआदयो दस धातुअधातुउपपरिक्खणवसेन पवत्तत्ता धातुदुका नाम. ततो अत्थि रूपं चक्खुन्द्रियन्तिआदयो अट्ठ इन्द्रियानिन्द्रियउपपरिक्खणवसेन पवत्तत्ता इन्द्रियदुका नाम. ततो अत्थि रूपं कायविञ्ञत्तीतिआदयो द्वादस सुखुमासुखुमरूपउपपरिक्खणवसेन पवत्तत्ता सुखुमरूपदुका नामाति. इदं दुतियसङ्गहे पाळिववत्थानं.

तिविधरूपसङ्गहो

५८५. ततियसङ्गहे सतं तीणि च तिकानि. तत्थ दुतियसङ्गहे वुत्तेसु चुद्दससु पकिण्णकदुकेसु एकं अज्झत्तिकदुकं सेसेहि तेरसहि योजेत्वा यं तं रूपं अज्झत्तिकं तं उपादा; यं तं रूपं बाहिरं तं अत्थि उपादा, अत्थि नोउपादातिआदिना नयेन ठपिता तेरस पकिण्णकतिका नाम. ततो तमेव दुकं सेसदुकेहि सद्धिं योजेत्वा यं तं रूपं बाहिरं तं चक्खुसम्फस्सस्स न वत्थु, यं तं रूपं अज्झत्तिकं तं अत्थि चक्खुसम्फस्सस्स वत्थु, अत्थि चक्खुसम्फस्सस्स न वत्थूतिआदिना नयेन सेसतिका ठपिता. तेसं नामञ्च गणना च तेसंयेव वत्थुदुकादीनं वसेन वेदितब्बाति. इदं ततियसङ्गहे पाळिववत्थानं.

चतुब्बिधादिरूपसङ्गहा

५८६. चतुत्थसङ्गहे द्वावीसति चतुक्का. तत्थ सब्बपच्छिमो अत्थि रूपं उपादा अत्थि रूपं नोउपादाति एवं इध वुत्तं मातिकं अनामसित्वा ठपितो. इतरे पन आमसित्वा ठपिता. कथं? ये ताव इध दुविधसङ्गहे पकिण्णकेसु आदितो तयो दुका, तेसु एकेकं गहेत्वा यं तं रूपं उपादा तं अत्थि उपादिण्णं, अत्थि अनुपादिण्णन्तिआदिना नयेन पञ्चहि पञ्चहि दुकेहि सद्धिं योजेत्वा दुकत्तयमूलका आदिम्हि पञ्चदस चतुक्का ठपिता.

इदानि यो यं चतुक्को सनिदस्सनदुको सो यस्मा यं तं रूपं सनिदस्सनं तं अत्थि सप्पटिघं, अत्थि अप्पटिघन्तिआदिना नयेन परेहि वा, अत्थि उपादा अत्थि नोउपादातिआदिना नयेन पुरिमेहि वा, दुकेहि सद्धिं अत्थाभावतो कमाभावतो विसेसाभावतो च योगं न गच्छति. सनिदस्सनञ्हि ‘अप्पटिघं’ नाम, ‘नो उपादा’ वा नत्थीति अत्थाभावतो योगं न गच्छति. ‘उपादिण्णं पन अनुपादिण्णञ्च अत्थि तं कमाभावा योगं न गच्छति. सब्बदुका हि पच्छिमपच्छिमेहेव सद्धिं योजिता. अयमेत्थ कमो. पुरिमेहि पन सद्धिं कमाभावोति. ‘सति अत्थे कमाभावो अकारणं. तस्मा उपादिण्णपदादीहि सद्धिं योजेतब्बो’ति चे – न, विसेसाभावा; उपादिण्णपदादीनि हि इमिना सद्धिं योजितानि. तत्थ ‘उपादिण्णं वा सनिदस्सनं, सनिदस्सनं वा उपादिण्ण’न्ति वुत्ते विसेसो नत्थीति विसेसाभावापि योगं न गच्छति. तस्मा तं चतुत्थदुकं अनामसित्वा, ततो परेहि अत्थि रूपं सप्पटिघन्तिआदीहि तीहि दुकेहि सद्धिं ‘यं तं रूपं सप्पटिघं तं अत्थि इन्द्रियं, अत्थि न इन्द्रियं, यं तं रूपं अप्पटिघं तं अत्थि इन्द्रियं, अत्थि न इन्द्रिय’न्तिआदिना नयेन युज्जमाने द्वे द्वे दुके योजेत्वा छ चतुक्का ठपिता.

यथा चायं चतुत्थदुको योगं न गच्छति, तथा तेन सद्धिं आदिदुकोपि. कस्मा? अनुपादारूपस्स एकन्तेन अनिदस्सनत्ता. सो हि यं तं रूपं नोउपादा तं अत्थि सनिदस्सनं, अत्थि अनिदस्सनन्ति – एवं चतुत्थेन दुकेन सद्धिं योजियमानो योगं न गच्छति. तस्मा तं अतिक्कमित्वा पञ्चमेन सह योजितो. एवं यो येन सद्धिं योगं गच्छति, यो च न गच्छति सो वेदितब्बोति. इदं चतुत्थसङ्गहे पाळिववत्थानं. इतो परे पन पञ्चविधसङ्गहादयो सत्त सङ्गहा असम्मिस्सा एव. एवं सकलायपि मातिकाय पाळिववत्थानं वेदितब्बं.

रूपविभत्तिएककनिद्देसवण्णना

५९४. इदानि तस्सा अत्थं भाजेत्वा दस्सेतुं सब्बं रूपं न हेतुमेवातिआदि आरद्धं. कस्मा पनेत्थ ‘कतमं तं सब्बं रूपं न हेतू’ति पुच्छा न कताति? भेदाभावतो. यथा हि दुकादीसु ‘उपादारूप’म्पि अत्थि ‘नोउपादारूप’म्पि, एवमिध हेतु न हेतूतिपि सहेतुकमहेतुकन्तिपि भेदो नत्थि, तस्मा पुच्छं अकत्वाव विभत्तं. तत्थ ‘सब्ब’न्ति सकलं, निरवसेसं. ‘रूप’न्ति अयमस्स सीतादीहि रुप्पनभावदीपनो सामञ्ञलक्खणनिद्देसो. न हेतुमेवाति साधारणहेतुपटिक्खेपनिद्देसो.

तत्थ हेतुहेतु पच्चयहेतु उत्तमहेतु साधारणहेतूति चतुब्बिधो हेतु. तेसु ‘तयो कुसलहेतू, तयो अकुसलहेतू, तयो अब्याकतहेतू’ति (ध. स. १०५९) अयं ‘हेतुहेतु’ नाम. ‘‘चत्तारो खो, भिक्खु, महाभूता हेतु, चत्तारो महाभूता पच्चयो रूपक्खन्धस्स पञ्ञापनाया’’ति (म. नि. ३.८५; सं. नि. ३.८२) अयं ‘पच्चयहेतु’ नाम. ‘‘कुसलाकुसलं अत्तनो विपाकट्ठाने, उत्तमं इट्ठारम्मणं कुसलविपाकट्ठाने, उत्तमं अनिट्ठारम्मणं अकुसलविपाकट्ठाने’’ति अयं ‘उत्तमहेतु’ नाम. यथाह – ‘अतीतानागतपच्चुप्पन्नानं कम्मसमादानानं ठानसो हेतुसो विपाकं यथाभूतं पजानाती’ति (म. नि. १.१४८; विभ. ८१०; पाटि. म. २.४४), ‘‘एसेव हेतु एस पच्चयो सङ्खारानं यदिदं अविज्जा’’ति अविज्जा सङ्खारानं साधारणहेतु हुत्वा पच्चयट्ठं फरतीति अयं ‘साधारणहेतु’ नाम. यथा हि पथवीरसो आपोरसो च मधुरस्सापि अमधुरस्सापि पच्चयो, एवं अविज्जा कुसलसङ्खारानम्पि अकुसलसङ्खारानम्पि साधारणपच्चयो होति. इमस्मिं पनत्थे ‘हेतुहेतु’ अधिप्पेतो. इति ‘हेतू धम्मा न हेतू धम्मा’ति (ध. स. दुकमातिका १) मातिकाय आगतं हेतुभावं रूपस्स नियमेत्वा पटिक्खिपन्तो ‘न हेतुमेवा’ति आह. इमिना नयेन सब्बपदेसु पटिक्खेपनिद्देसो च अप्पटिक्खेपनिद्देसो च वेदितब्बो. वचनत्थो पन सब्बपदानं मातिकावण्णनायं वुत्तोयेव.

सप्पच्चयमेवाति एत्थ पन कम्मसमुट्ठानं कम्मपच्चयमेव होति, आहारसमुट्ठानादीनि आहारादिपच्चयानेवाति एवं रूपस्सेव वुत्तचतुपच्चयवसेन अत्थो वेदितब्बो. रूपमेवाति ‘रूपिनो धम्मा अरूपिनो धम्मा’ति मातिकाय वुत्तं अरूपीभावं पटिक्खिपति. उप्पन्नं छहि विञ्ञाणेहीति पच्चुप्पन्नरूपमेव चक्खुविञ्ञाणादीहि छहि वेदितब्बं. नियामो पन चक्खुविञ्ञाणादीनि सन्धाय गहितो. न हि तानि अतीतानागतं विजानन्ति. मनोविञ्ञाणं पन अतीतम्पि अनागतम्पि विजानाति. तं इमस्मिं पञ्चविञ्ञाणसोते पतितत्ता सोतपतितमेव हुत्वा गतं. हुत्वा अभावट्ठेन पन अनिच्चमेव. जराय अभिभवितब्बधम्मकत्ता जराभिभूतमेव. यस्मा वा रूपकाये जरा पाकटा होति, तस्मापि ‘जराभिभूतमेवा’ति वुत्तं.

एवं एकविधेन रूपसङ्गहोति एत्थ ‘विधा’-सद्दो मानसण्ठानकोट्ठासेसु दिस्सति. ‘‘सेय्योहमस्मीति विधा, सदिसोहमस्मीति विधा’’तिआदीसु (विभ. ९६२) हि मानो विधा नाम. ‘‘कथंविधं सीलवन्तं वदन्ति, कथंविधं पञ्ञवन्तं वदन्ती’’तिआदीसु (सं. नि. १.९५) सण्ठानं. ‘कथंविध’न्ति हि पदस्स कथंसण्ठानन्ति अत्थो. ‘‘एकविधेन ञाणवत्थुं दुविधेन ञाणवत्थू’’तिआदीसु (विभ. ७५१-७५२) कोट्ठासो विधा नाम. इधापि कोट्ठासोव अधिप्पेतो.

सङ्गहसद्दोपि सजातिसञ्जातिकिरियागणनवसेन चतुब्बिधो. तत्थ ‘‘सब्बे खत्तिया आगच्छन्तु, सब्बे ब्राह्मणा सब्बे वेस्सा सब्बे सुद्दा आगच्छन्तु’’, ‘‘या चावुसो विसाख, सम्मावाचा, यो च सम्माकम्मन्तो, यो च सम्माआजीवो – इमे धम्मा सीलक्खन्धे सङ्गहिता’’ति (म. नि. १.४६२) अयं ‘सजातिसङ्गहो’ नाम. ‘एकजातिका आगच्छन्तू’ति वुत्तट्ठाने विय हि इध सब्बे जातिया एकसङ्गहं गता. ‘‘सब्बे कोसलका आगच्छन्तु, सब्बे मागधका, सब्बे भारुकच्छका आगच्छन्तु’’, ‘‘यो चावुसो विसाख, सम्मावायामो, या च सम्मासति, यो च सम्मासमाधि – इमे धम्मा समाधिक्खन्धे सङ्गहिता’’ति अयं ‘सञ्जातिसङ्गहो’ नाम. एकट्ठाने जाता संवुद्धा आगच्छन्तूति वुत्तट्ठाने विय हि इध सब्बे सञ्जातिट्ठानेन निवुत्थोकासेन एकसङ्गहं गता. ‘‘सब्बे हत्थारोहा आगच्छन्तु, सब्बे अस्सारोहा, सब्बे रथिका आगच्छन्तु’’, ‘‘या चावुसो विसाख, सम्मादिट्ठि, यो च सम्मासङ्कप्पो – इमे धम्मा पञ्ञाक्खन्धे सङ्गहिता’’ति (म. नि. १.४६२) अयं ‘किरियासङ्गहो’ नाम. सब्बेव हेते अत्तनो किरियाकरणेन एकसङ्गहं गता. ‘‘चक्खायतनं कतमक्खन्धगणनं गच्छति? चक्खायतनं रूपक्खन्धगणनं गच्छति. हञ्चि चक्खायतनं रूपक्खन्धगणनं गच्छति, तेन वत रे वत्तब्बे – चक्खायतनं रूपक्खन्धेन सङ्गहित’’न्ति (कथा. ४७१), अयं ‘गणनसङ्गहो’ नाम. अयमिध अधिप्पेतो. एककोट्ठासेन रूपगणनाति अयञ्हेत्थ अत्थो. एस नयो सब्बत्थ.

दुकनिद्देसवण्णना

उपादाभाजनीयकथा

५९५. इदानि दुविधसङ्गहादीसु ‘अत्थि रूपं उपादा, अत्थि रूपं नोउपादा’ति एवं भेदसब्भावतो पुच्छापुब्बङ्गमं पदभाजनं दस्सेन्तो कतमं तं रूपं उपादातिआदिमाह. तत्थ उपादियतीति ‘उपादा’; महाभूतानि गहेत्वा, अमुञ्चित्वा, तानि निस्साय पवत्ततीति अत्थो. इदानि तं पभेदतो दस्सेन्तो चक्खायतनन्तिआदिमाह.

५९६. एवं तेवीसतिविधं उपादारूपं सङ्खेपतो उद्दिसित्वा पुन तदेव वित्थारतो निद्दिसन्तो कतमं तं रूपं चक्खायतनन्तिआदिमाह. तत्थ दुविधं चक्खु – मंसचक्खु पञ्ञाचक्खु च. एतेसु ‘बुद्धचक्खु समन्तचक्खु ञाणचक्खु दिब्बचक्खु धम्मचक्खू’ति पञ्चविधं पञ्ञाचक्खु. तत्थ ‘‘अद्दसं खो अहं, भिक्खवे, बुद्धचक्खुना लोकं वोलोकेन्तो सत्ते अप्परजक्खे…पे… दुविञ्ञापये’’ति (म. नि. १.२८३) इदं बुद्धचक्खु नाम. ‘‘समन्तचक्खु वुच्चति सब्बञ्ञुतञ्ञाण’’न्ति इदं समन्तचक्खु नाम. ‘‘चक्खुं उदपादि ञाणं उदपादी’’ति (सं. नि. ५.१०८१; महाव. १५) इदं ञाणचक्खु नाम. ‘‘अद्दसं खो अहं, भिक्खवे, दिब्बेन चक्खुना विसुद्धेना’’ति (म. नि. १.२८४) इदं दिब्बचक्खु नाम. ‘‘तस्मिं येवासने विरजं वीतमलं धम्मचक्खुं उदपादी’’ति (म. नि. २.३९५) इदं हेट्ठिममग्गत्तयसङ्खातं ञाणं धम्मचक्खु नाम.

मंसचक्खुपि पसादचक्खु ससम्भारचक्खूति दुविधं होति. तत्थ योयं अक्खिकूपके पतिट्ठितो हेट्ठा अक्खिकूपकट्ठिकेन, उपरि भमुकट्ठिकेन, उभतो अक्खिकूटेहि, अन्तो मत्थलुङ्गेन, बहिद्धा अक्खिलोमेहि परिच्छिन्नो मंसपिण्डो. सङ्खेपतो ‘चतस्सो धातुयो, वण्णो गन्धो रसो ओजा, सम्भवो सण्ठानं, जीवितं भावो कायपसादो चक्खुपसादो’ति चुद्दससम्भारो. वित्थारतो ‘चतस्सो धातुयो, तंसन्निस्सितवण्णगन्धरसओजासण्ठानसम्भवा चा’ति इमानि दस चतुसमुट्ठानिकत्ता चत्तालीसं होन्ति. जीवितं भावो कायपसादो चक्खुपसादोति चत्तारि एकन्तकम्मसमुट्ठानानेवाति इमेसं चतुचत्तालीसाय रूपानं वसेन चतुचत्तालीससम्भारो. यं लोको सेतं चक्खुं पुथुलं विसटं वित्थिण्णं ‘चक्खु’न्ति सञ्जानन्तो न चक्खुं सञ्जानाति, वत्थुं चक्खुतो सञ्जानाति, सो मंसपिण्डो अक्खिकूपे पतिट्ठितो, न्हारुसुत्तकेन मत्थलुङ्गे आबद्धो, यत्थ सेतम्पि अत्थि, कण्हम्पि लोहितकम्पि, पथवीपि आपोपि तेजोपि वायोपि, यं सेम्हूस्सदत्ता सेतं, पित्तुस्सदत्ता कण्हं, रुहिरुस्सदत्ता लोहितकं, पथवुस्सदत्ता पत्थिण्णं होति, आपुस्सदत्ता पग्घरति, तेजुस्सदत्ता परिदय्हति, वायुस्सदत्ता सम्भमति, इदं ससम्भारचक्खु नाम.

यो पनेत्थ सितो एत्थ पटिबद्धो चतुन्नं महाभूतानं उपादाय पसादो, इदं पसादचक्खु नाम. तदेतं तस्स ससम्भारचक्खुनो सेतमण्डलपरिक्खित्तस्स कण्हमण्डलस्स मज्झे, अभिमुखे ठितानं सरीरसण्ठानुप्पत्तिदेसभूते दिट्ठिमण्डले, सत्तसु पिचुपटलेसु आसित्ततेलं पिचुपटलानि विय, सत्तक्खिपटलानि ब्यापेत्वा, धारणन्हापनमण्डनबीजनकिच्चाहि चतूहि धातीहि खत्तियकुमारो विय, सन्धारणआबन्धनपरिपाचनसमुदीरणकिच्चाहि चतूहि धातूहि कतूपकारं, उतुचित्ताहारेहि उपत्थम्भियमानं, आयुना अनुपालियमानं, वण्णगन्धरसादीहि परिवुतं, पमाणतो ऊकासिरमत्तं, चक्खुविञ्ञाणादीनं यथारहं वत्थुद्वारभावं साधयमानं तिट्ठति. वुत्तम्पि चेतं धम्मसेनापतिना –

‘‘येन चक्खुप्पसादेन, रूपानि मनुपस्सति;

परित्तं सुखुमं एतं, ऊकासिरसमूपम’’न्ति.

चक्खु च तं आयतनञ्चाति चक्खायतनं. यं चक्खु चतुन्नं महाभूतानं उपादाय पसादोति इधापि उपयोगत्थेयेव सामिवचनं; चत्तारि महाभूतानि उपादियित्वा पवत्तप्पसादोति अत्थो. इमिना पसादचक्खुमेव गण्हाति, सेसचक्खुं पटिक्खिपति. यं पन इन्द्रियगोचरसुत्ते ‘‘एकं महाभूतं उपादाय पसादो पथवीधातुया तीहि महाभूतेहि सङ्गहितो आपोधातुया च तेजोधातुया च वायोधातुया च,’’ चतुपरिवत्तसुत्ते ‘‘द्विन्नं महाभूतानं उपादाय पसादो पथवीधातुया च आपोधातुया च द्वीहि महाभूतेहि सङ्गहितो तेजोधातुया च वायोधातुया चा’’ति वुत्तं, तं परियायेन वुत्तं. अयञ्हि सुत्तन्तिककथा नाम परियायदेसना. यो च चतुन्नं महाभूतानं उपादाय पसादो सो तेसु एकेकस्सापि दिन्नं द्विन्नम्पि पसादोयेवाति इमिना परियायेन तत्थ देसना आगता. अभिधम्मो पन निप्परियायदेसना नाम. तस्मा इध ‘चतुन्नं महाभूतानं उपादाय पसादो’ति वुत्तं.

‘अयं मे अत्ता’ति बालजनेन परिग्गहितत्ता अत्तभावो वुच्चति सरीरम्पि खन्धपञ्चकम्पि. तस्मिं परियापन्नो तन्निस्सितोति अत्तभावपरियापन्नो चक्खुविञ्ञाणेन पस्सितुं न सक्काति अनिदस्सनो. पटिघट्टनानिघंसो एत्थ जायतीति सप्पटिघो.

येनातिआदीसु अयं सङ्खेपत्थो – येन करणभूतेन चक्खुना अयं सत्तो इदं वुत्तप्पकारं रूपं अतीते पस्सि वा, वत्तमाने पस्सति वा, अनागते पस्सिस्सति वा, सचस्स अपरिभिन्नं चक्खु भवेय्य, अथानेन आपाथगतं रूपं पस्से वा, अतीतं वा रूपं अतीतेन चक्खुना पस्सि, पच्चुप्पन्नं पच्चुप्पन्नेन पस्सति, अनागतं अनागतेन पस्सिस्सति, सचे तं रूपं चक्खुस्स आपाथं आगच्छेय्य चक्खुना तं रूपं पस्सेय्याति इदमेत्थ परिकप्पवचनं. दस्सनपरिणायकट्ठेन चक्खुंपेतं, सञ्जातिसमोसरणट्ठेन चक्खायतनंपेतं, सुञ्ञतभावनिस्सत्तट्ठेन चक्खुधातुपेसा. दस्सनलक्खणे इन्दट्ठं कारेतीति चक्खुन्द्रियंपेतं. लुज्जनपलुज्जनट्ठेन लोकोपेसो. वळञ्जनट्ठेन द्वारापेसा. अपूरणीयट्ठेन समुद्दोपेसो. परिसुद्धट्ठेन पण्डरंपेतं. फस्सादीनं अभिजायनट्ठेन खेत्तंपेतं. तेसंयेव पतिट्ठानट्ठेन वत्थुंपेतं. समविसमं दस्सेन्तं अत्तभावं नेतीति नेत्तंपेतं. तेनेवट्ठेन नयनंपेतं. सक्कायपरियापन्नट्ठेन ओरिमं तीरंपेतं. बहुसाधारणट्ठेन अस्सामिकट्ठेन च सुञ्ञो गामोपेसोति.

एत्तावता ‘पस्सि वा’तिआदीहि चतूहि पदेहि चक्खुंपेतन्तिआदीनि चुद्दस नामानि योजेत्वा चक्खायतनस्स चत्तारो ववत्थापननया वुत्ताति वेदितब्बा. कथं? एत्थ हि येन चक्खुना अनिदस्सनेन सप्पटिघेन रूपं सनिदस्सनं सप्पटिघं पस्सि वा चक्खुंपेतं…पे… सुञ्ञो गामोपेसो, इदं तं रूपं चक्खायतनन्ति अयमेको नयो. एवं सेसापि वेदितब्बा.

५९७. इदानि यस्मा विज्जुनिच्छरणादिकालेसु अनोलोकेतुकामस्सापि रूपं चक्खुपसादं घट्टेति, तस्मा तं आकारं दस्सेतुं दुतियो निद्देसवारो आरद्धो. तत्थ यम्हि चक्खुम्हीति यम्हि अधिकरणभूते चक्खुम्हि. रूपन्ति पच्चत्तवचनमेतं. तत्थ पटिहञ्ञि वाति अतीतत्थो. पटिहञ्ञति वाति पच्चुप्पन्नत्थो. पटिहञ्ञिस्सति वाति अनागतत्थो. पटिहञ्ञे वाति विकप्पनत्थो. अतीतञ्हि रूपं अतीते चक्खुस्मिं पटिहञ्ञि नाम. पच्चुप्पन्नं पच्चुप्पन्ने पटिहञ्ञति नाम. अनागतं अनागते पटिहञ्ञिस्सति नाम. सचे तं रूपं चक्खुस्स आपाथं आगच्छेय्य, चक्खुम्हि पटिहञ्ञेय्य तं रूपन्ति अयमेत्थ परिकप्पो. अत्थतो पन पसादं घट्टयमानमेव रूपं पटिहञ्ञति नाम. इधापि पुरिमनयेनेव चत्तारो ववत्थापननया वेदितब्बा.

५९८. इदानि यस्मा अत्तनो इच्छाय ओलोकेतुकामस्स रूपे चक्खुं उपसंहरतो चक्खु रूपस्मिं पटिहञ्ञति, तस्मा तं आकारं दस्सेतुं ततियो निद्देसवारो आरद्धो. सो अत्थतो पाकटोयेव. एत्थ पन चक्खु आरम्मणं सम्पटिच्छमानमेव रूपम्हि पटिहञ्ञति नाम. इधापि पुरिमनयेनेव चत्तारो ववत्थापननया वेदितब्बा.

५९९. इतो परं फस्सपञ्चमकानं उप्पत्तिदस्सनवसेन पञ्च, तेसंयेव आरम्मणपटिबद्धउप्पत्तिदस्सनवसेन पञ्चाति, दस वारा दस्सिता. तत्थ चक्खुं निस्सायाति चक्खुं निस्साय, पच्चयं कत्वा. रूपं आरब्भाति रूपारम्मणं आगम्म, सन्धाय, पटिच्च. इमिना चक्खुपसादवत्थुकानं फस्सादीनं पुरेजातपच्चयेन चक्खुद्वारजवनवीथिपरियापन्नानं आरम्मणाधिपतिआरम्मणूपनिस्सयपच्चयेहि रूपस्स पच्चयभावो दस्सितो. इतरेसु पञ्चसु वारेसु रूपं आरम्मणमस्साति रूपारम्मणोति एवं आरम्मणपच्चयमत्तेनेव पच्चयभावो दस्सितो. यथा पन पुरिमेसु तीसु, एवं इमेसुपि दससु वारेसु चत्तारो चत्तारो ववत्थापननया वेदितब्बा. एवं कतमं तं रूपं चक्खायतनन्ति पुच्छाय उद्धटं चक्खुं ‘इदं त’न्ति नानप्पकारतो दस्सेतुं, पुरिमा तयो, इमे दसाति, तेरस निद्देसवारा दस्सिता. एकेकस्मिञ्चेत्थ चतुन्नं चतुन्नं ववत्थापननयानं आगतत्ता द्विपञ्ञासाय नयेहि पटिमण्डेत्वाव दस्सिताति वेदितब्बा.

६००. इतो परेसु सोतायतनादिनिद्देसेसुपि एसेव नयो. विसेसमत्तं पनेत्थ एवं वेदितब्बं – सुणातीति सोतं. तं ससम्भारसोतबिलस्स अन्तो तनुतम्बलोमाचिते अङ्गुलिवेधकसण्ठाने पदेसे वुत्तप्पकाराहि धातूहि कतूपकारं, उतुचित्ताहारेहि उपत्थम्भियमानं, आयुना अनुपालियमानं, वण्णादीहि परिवुतं सोतविञ्ञाणादीनं यथारहं वत्थुद्वारभावं साधयमानं तिट्ठति.

घायतीति घानं. तं ससम्भारघानबिलस्स अन्तो अजप्पदसण्ठाने पदेसे यथावुत्तप्पकारउपकारुपत्थम्भनानुपालनपरिवारं हुत्वा घानविञ्ञाणादीनं यथारहं वत्थुद्वारभावं साधयमानं तिट्ठति.

सायनट्ठेन जिव्हा. सा ससम्भारजिव्हामज्झस्स उपरि उप्पलदलग्गसण्ठाने पदेसे यथावुत्तप्पकारउपकारुपत्थम्भनानुपालनपरिवारा हुत्वा जिव्हाविञ्ञाणादीनं यथारहं वत्थुद्वारभावं साधयमाना तिट्ठति.

यावता पन इमस्मिं काये उपादिण्णकरूपं नाम अत्थि, सब्बत्थ कायायतनं, कप्पासपटले स्नेहो विय, यथावुत्तप्पकारउपकारुपत्थम्भनानुपालनपरिवारमेव हुत्वा कायविञ्ञाणादीनं यथारहं वत्थुद्वारभावं साधयमानं तिट्ठति. अयमेत्थ विसेसो. सेसो पाळिप्पभेदो च अत्थो च चक्खुनिद्देसे वुत्तनयेनेव वेदितब्बो. केवलञ्हि इध चक्खुपदस्स ठाने सोतपदादीनि, रूपपदस्स ठाने सद्दपदादीनि, पस्सीति आदीनं ठाने सुणीतिआदिपदानि च आगतानि. ‘नेत्तंपेतं, नयनंपेत’न्ति इमस्स च पदद्वयस्स अभावा द्वादस द्वादस नामानि होन्ति. सेसं सब्बत्थ वुत्तसदिसमेव.

तत्थ सिया – यदि यावता इमस्मिं काये उपादिण्णकरूपं नाम अत्थि, सब्बत्थ कायायतनं, कप्पासपटले स्नेहो विय. ‘एवं सन्ते लक्खणसम्मिस्सता आपज्जती’ति. ‘नापज्जती’ति. ‘कस्मा’? ‘अञ्ञस्स अञ्ञत्थ अभावतो’. ‘यदि एवं, न सब्बत्थ कायायतन’न्ति? ‘नेव परमत्थतो सब्बत्थ. विनिब्भुजित्वा पनस्स नानाकरणं पञ्ञापेतुं न सक्का, तस्मा एवं वुत्तं. यथा हि रूपरसादयो, वालिकाचुण्णानि विय, विवेचेतुं असक्कुणेय्यताय अञ्ञमञ्ञब्यापिनोति वुच्चन्ति, न च परमत्थतो रूपे रसो अत्थि. यदि सिया रूपग्गहणेनेव रसग्गहणं गच्छेय्य. एवं कायायतनम्पि परमत्थतो नेव सब्बत्थ अत्थि, न च सब्बत्थ नत्थि, विवेचेतुं असक्कुणेय्यतायाति. एवमेत्थ न लक्खणसम्मिस्सता आपज्जतीति वेदितब्बा’.

अपिच लक्खणादिववत्थापनतोपेतेसं असम्मिस्सता वेदितब्बा – एतेसु हि रूपाभिघातारहभूतप्पसादलक्खणं दट्ठुकामतानिदानकम्मसमुट्ठानभूतप्पसादलक्खणं वा चक्खु, रूपेसु आविञ्छनरसं, चक्खुविञ्ञाणस्स आधारभावपच्चुपट्ठानं, दट्ठुकामतानिदानकम्मजभूतपदट्ठानं.

सद्दाभिघातारहभूतप्पसादलक्खणं सोतुकामतानिदानकम्मसमुट्ठानभूतप्पसादलक्खणं वा सोतं, सद्देसु आविञ्छनरसं, सोतविञ्ञाणस्स आधारभावपच्चुपट्ठानं, सोतुकामतानिदानकम्मजभूतपदट्ठानं.

गन्धाभिघातारहभूतप्पसादलक्खणं घायितुकामतानिदानकम्मसमुट्ठानभूतप्पसादलक्खणं वा घानं, गन्धेसु आविञ्छनरसं, घानविञ्ञाणस्स आधारभावपच्चुपट्ठानं घायितुकामतानिदानकम्मजभूतपदट्ठानं.

रसाभिघातारहभूतप्पसादलक्खणा सायितुकामतानिदानकम्मसमुट्ठानभूतप्पसादलक्खणा वा जिव्हा, रसेसु आविञ्छनरसा, जिव्हाविञ्ञाणस्स आधारभावपच्चुपट्ठाना, सायितुकामतानिदानकम्मजभूतपदट्ठाना.

फोट्ठब्बाभिघातारहभूतप्पसादलक्खणो फुसितुकामतानिदानकम्मसमुट्ठानभूतप्पसादलक्खणो वा कायो, फोट्ठब्बेसु आविञ्छनरसो, कायविञ्ञाणस्स आधारभावपच्चुपट्ठानो, फुसितुकामतानिदानकम्मजभूतपदट्ठानो.

केचि पन ‘तेजाधिकानं भूतानं पसादो चक्खु, वायुपथवीआपाधिकानं भूतानं पसादा सोतघानजिव्हा, कायो सब्बेस’न्ति वदन्ति. अपरे ‘तेजाधिकानं पसादो चक्खु, विवरवायुआपपथवाधिकानं पसादा सोतघानजिव्हाकाया’ति वदन्ति. ते वत्तब्बा – ‘सुत्तं आहरथा’ति. अद्धा सुत्तमेव न दक्खिस्सन्ति. केचि पनेत्थ ‘तेजादीनं गुणेहि रूपादीहि अनुग्गय्हभावतो’ति कारणं वदन्ति. ते च वत्तब्बा – ‘को पनेवमाह – रूपादयो तेजादीनं गुणा’ति? अविनिब्भोगेसु हि रूपेसु ‘अयं इमस्स गुणो, अयं इमस्स गुणो’ति न लब्भा वत्तुं. अथापि वदेय्युं – ‘यथा तेसु तेसु सम्भारेसु तस्स तस्स भूतस्स अधिकताय पथवीआदीनं सन्धारणादीनि किच्चानि इच्छथ, एवं तेजादिअधिकेसु सम्भारेसु रूपादीनं अधिकभावदस्सनतो इच्छितब्बमेतं रूपादयो तेसं गुणा’ति. ते वत्तब्बा – इच्छेय्याम, यदि आपाधिकस्स आसवस्स गन्धतो पथवीअधिके कप्पासे गन्धो अधिकतरो सिया, तेजाधिकस्स च उण्होदकस्स वण्णतोपि सीतूदकस्स वण्णो परिहायेथ. यस्मा पनेतं उभयम्पि नत्थि, तस्मा पहायेथेतं एतेसं निस्सयभूतानं विसेसकप्पनं, यथा अविसेसेपि एककलापे भूतानं रूपरसादयो अञ्ञमञ्ञं विसदिसा होन्ति, एवं चक्खुपसादादयो, अविज्जमानेपि अञ्ञस्मिं विसेसकारणेति गहेतब्बमेतं.

किं पन तं यं अञ्ञमञ्ञस्स असाधारणं? कम्ममेव नेसं विसेसकारणं. तस्मा कम्मविसेसतो एतेसं विसेसो, न भूतविसेसतो. भूतविसेसे हि सति पसादोव नुप्पज्जति. समानानञ्हि पसादो, न विसमानानन्ति पोराणा. एवं कम्मेविससतो विसेसवन्तेसु च एतेसु चक्खुसोतानि असम्पत्तविसयग्गाहकानि अत्तनो निस्सयं अनल्लीननिस्सये एव विसये विञ्ञाणहेतुत्ता. घानजिव्हाकाया सम्पत्तविसयग्गाहका, निस्सयवसेन चेव सयञ्च अत्तनो निस्सयं अल्लीनेयेव विसये विञ्ञाणहेतुत्ता.

अट्ठकथायं पन ‘‘आपाथगतत्ताव आरम्मणं सम्पत्तं नाम. चन्दमण्डलसूरियमण्डलानञ्हि द्वाचत्तालीसयोजनसहस्समत्थके ठितानं वण्णो चक्खुपसादं घट्टेति. सो दूरे ठत्वा पञ्ञायमानोपि सम्पत्तोयेव नाम. तंगोचरत्ता चक्खु सम्पत्तगोचरमेव नाम. दूरे रुक्खं छिन्दन्तानम्पि, रजकानञ्च वत्थं धोवन्तानं दूरतोव कायविकारो पञ्ञायति. सद्दो पन धातुपरम्पराय आगन्त्वा सोतं घट्टेत्वा सणिकं ववत्थानं गच्छती’’ति वुत्तं.

तत्थ किञ्चापि आपाथगतत्ता आरम्मणं सम्पत्तन्ति वुत्तं, चन्दमण्डलादिवण्णो पन चक्खुं असम्पत्तो दूरे ठितोव पञ्ञायति. सद्दोपि सचे सणिकं आगच्छेय्य, दूरे उप्पन्नो चिरेन सुय्येय्य, परम्परघट्टनाय च आगन्त्वा सोतं घट्टेन्तो असुकदिसाय नामाति न पञ्ञायेय्य. तस्मा असम्पत्तगोचरानेव तानि.

अहिआदिसमानानि चेतानि. यथा हि अहि नाम बहि सित्तसम्मट्ठट्ठाने नाभिरमति, सङ्कारट्ठानतिणपण्णगहनवम्मिकानियेव पन पविसित्वा निपन्नकाले अभिरमति, एकग्गतं आपज्जति, एवमेव चक्खुपेतं विसमज्झासयं मट्ठेसु सुवण्णभित्तिआदीसु नाभिरमति, ओलोकेतुम्पि न इच्छति, रूपचित्तपुप्फलतादिचित्तेसुयेव पन अभिरमति. तादिसेसु हि ठानेसु चक्खुम्हि अप्पहोन्ते मुखम्पि विवरित्वा ओलोकेतुकामा होन्ति.

सुसुमारोपि बहि निक्खन्तो गहेतब्बं न पस्सति, अक्खीनि निम्मीलेत्वाव चरति. यदा पन ब्यामसतमत्तं उदकं ओगाहित्वा बिलं पविसित्वा निपन्नो होति, तदा तस्स चित्तं एकग्गं होति सुखं सुपति, एवमेव सोतं तम्पे बिलज्झासयं आकाससन्निस्सितं कण्णच्छिद्दकूपकेयेव अज्झासयं करोति. कण्णच्छिद्दाकासोयेव तस्स सद्दसवने पच्चयो होति. अजटाकासोपि वट्टतियेव. अन्तोलेणस्मिञ्हि सज्झाये करियमाने न लेणच्छदनं भिन्दित्वा सद्दो बहि निक्खमति, द्वारवातपानच्छिद्देहि पन निक्खमित्वा धातुपरम्परायेव घट्टेन्तो गन्त्वा सोतपसादं घट्टेति. अथ तस्मिं काले ‘असुको नाम सज्झायती’ति लेणपिट्ठे निसिन्ना जानन्ति.

एवं सन्ते सम्पत्तगोचरता होति. ‘किं पनेतं सम्पत्तगोचर’न्ति? ‘आम, सम्पत्तगोचरं’. ‘यदि एवं, दूरे भेरीआदीसु वज्जमानेसु दूरे सद्दोति जाननं न भवेय्या’ति? ‘नो न भवति. सोतपसादस्मिञ्हि घट्टिते दूरे सद्दो आसन्ने सद्दो, परतीरे ओरिमतीरेति तथा तथा जाननाकारो होति. धम्मता एसा’ति. ‘किं एताय धम्मताय? यतो यतो छिद्दं ततो ततो सवनं होति, चन्दिमसूरियादीनं दस्सनं वियाति असम्पत्तगोचरमेवेतं’.

पक्खीपि रुक्खे वा भूमियं वा न रमति. यदा पन एकं वा द्वे वा लेड्डुपाते अतिक्कम्म अजटाकासं पक्खन्दो होति, तदा एकग्गचित्ततं आपज्जति, एवमेव घानम्पि आकासज्झासयं वातूपनिस्सयगन्धगोचरं. तथा हि गावो नववुट्ठे देवे भूमियं घायित्वा घायित्वा आकासाभिमुखा हुत्वा वातं आकड्ढन्ति. अङ्गुलीहि गन्धपिण्डं गहेत्वापि च उपसिङ्घनकाले वातं अनाकड्ढन्तो नेव तस्स गन्धं जानाति.

कुक्कुरोपि बहि विचरन्तो खेमट्ठानं न पस्सति लेड्डुपहारादीहि उपद्दुतो होति. अन्तोगामं पविसित्वा उद्धनट्ठाने छारिकं ब्यूहित्वा निपन्नस्स पन फासुकं होति, एवमेव जिव्हापि गामज्झासया आपोसन्निस्सितरसारम्मणा. तथा हि तियामरत्तिं समणधम्मं कत्वापि पातोव पत्तचीवरमादाय गामो पविसितब्बो होति. सुक्खखादनीयस्स च न सक्का खेळेन अतेमितस्स रसं जानितुं.

सिङ्गालोपि बहि चरन्तो रतिं न विन्दति, आमकसुसाने मनुस्समंसं खादित्वा निपन्नस्सेव पनस्स फासुकं होति, एवमेव कायोपि उपादिण्णकज्झासयो पथवीनिस्सितफोट्ठब्बारम्मणो. तथा हि अञ्ञं उपादिण्णकं अलभमाना सत्ता अत्तनोव हत्थतले सीसं कत्वा निपज्जन्ति. अज्झत्तिकबाहिरा चस्स पथवी आरम्मणग्गहणे पच्चयो होति. सुसन्थतस्सपि हि सयनस्स, हत्थे ठपितानम्पि वा फलानं, न सक्का अनिसीदन्तेन वा अनिप्पीळेन्तेन वा थद्धमुदुभावो जानितुन्ति. अज्झत्तिकबाहिरापथवी एतस्स कायपसादस्स फोट्ठब्बजानने पच्चयो होति. एवं लक्खणादिववत्थानतोपेतेसं असम्मिस्सता वेदितब्बा. अञ्ञेयेव हि चक्खुपसादस्स लक्खणरसपच्चुपट्ठानपदट्ठानगोचरज्झासयनिस्सया अञ्ञे सोतपसादादीनन्ति असम्मिस्सानेव चक्खायतनादीनि.

अपिच नेसं असम्मिस्सताय अयं उपमापि वेदितब्बा – यथा हि पञ्चवण्णानं धजानं उस्सापितानं किञ्चापि छाया एकाबद्धा विय होति, तस्स तस्स पन अञ्ञमञ्ञं असम्मिस्साव यथा च पञ्चवण्णेन कप्पासेन वट्टिं कत्वा दीपे जालिते किञ्चापि जाला एकाबद्धा विय होति, तस्स तस्स पन अंसुनो पाटियेक्का पाटियेक्का जाला असम्मिस्सा एव, एवमेव किञ्चापि इमानि पञ्चायतनानि एकस्मिं अत्तभावे समोसटानि अञ्ञमञ्ञं पन असम्मिस्सानेव. न केवलञ्च इमानेव पञ्च, सेसरूपानिपि असम्मिस्सानेव. इमस्मिञ्हि सरीरे हेट्ठिमकायो मज्झिमकायो उपरिमकायोति तयो कोट्ठासा. तत्थ नाभितो पट्ठाय हेट्ठा हेट्ठिमकायो नाम. तस्मिं कायदसकं, भावदसकं, आहारसमुट्ठानानि अट्ठ, उतुसमुट्ठानानि अट्ठ, चित्तसमुट्ठानानि अट्ठाति चतुचत्तालीस रूपानि. नाभितो उद्धं याव गलवाटका मज्झिमकायो नाम. तत्थ च कायदसकं, भावदसकं, वत्थुदसकं, आहारसमुट्ठानादीनि तीणि अट्ठकानीति चतुपञ्ञास रूपानि. गलवाटकतो उद्धं उपरिमकायो नाम. तत्थ चक्खुदसकं, सोतदसकं, घानदसकं, जिव्हादसकं, कायदसकं, भावदसकं, आहारसमुट्ठानादीनि तीणि अट्ठकानीति चतुरासीति रूपानि.

तत्थ चक्खुपसादस्स पच्चयानि चत्तारि महाभूतानि, वण्णो गन्धो रसो ओजा, जीवितिन्द्रियं चक्खुपसादोति इदं एकन्ततो अविनिभुत्तानं दसन्नं निप्फन्नरूपानं वसेन चक्खुदसकं नाम. इमिना नयेन सेसानिपि वेदितब्बानि. तेसु हेट्ठिमकाये रूपं मज्झिमकायउपरिमकायरूपेहि सद्धिं असम्मिस्सं. सेसकायद्वयेपि रूपं इतरेहि सद्धिं असम्मिस्समेव. यथा हि सायन्हसमये पब्बतच्छाया च रुक्खच्छाया च किञ्चापि एकाबद्धा विय होन्ति अञ्ञमञ्ञं पन असम्मिस्साव एवं इमेसुपि कायेसु चतुचत्तालीस चतुपञ्ञास चतुरासीति रूपानि च किञ्चापि एकाबद्धानि विय होन्ति, अञ्ञमञ्ञं पन असम्मिस्सानेवाति.

६१६. रूपायतननिद्देसे वण्णोव वण्णनिभा; निभातीति वा निभा. चक्खुविञ्ञाणस्स पाकटा होतीति अत्थो. वण्णोव निभा वण्णनिभा. सद्धिं निदस्सनेन सनिदस्सनं, चक्खुविञ्ञाणेन पस्सितब्बन्ति अत्थो. सद्धिं पटिघेन सप्पटिघं, पटिघट्टननिघंसजनकन्ति अत्थो. नीलादीसु उमापुप्फसमानं नीलं, कणिकारपुप्फसमानं पीतकं, बन्धुजीवकपुप्फसमानं लोहितकं, ओसधितारकसमानं ओदातं. झामङ्गारसमानं काळकं, मन्दरत्तं सिन्दुवारकरवीरमकुळसमानं मञ्जिट्ठकं. ‘‘हरित्तचहेमवण्णकामंसुमुखपक्कमा’’ति (जा. १.१५.१३३) एत्थ पन किञ्चापि ‘हरी’ति सुवण्णं वुत्तं, परतो पनस्स जातरूपग्गहणेन गहितत्ता इध सामं हरि नाम. इमानि सत्त वत्थुं अनामसित्वा सभावेनेव दस्सितानि.

हरिवण्णन्ति हरितसद्दलवण्णं. अम्बङ्कुरवण्णन्ति अम्बङ्कुरेन समानवण्णं. इमानि द्वे वत्थुं आमसित्वा दस्सितानि. दीघादीनि द्वादस वोहारतो दस्सितानि. सो च नेसं वोहारो उपनिधायसिद्धो चेव सन्निवेससिद्धो च. दीघादीनि हि अञ्ञमञ्ञं उपनिधायसिद्धानि, वट्टादीनि सन्निवेसविसेसेन. तत्थ रस्सं उपनिधाय ततो उच्चतरं दीघं, तं उपनिधाय ततो नीचतरं रस्सं. थूलं उपनिधाय ततो खुद्दकतरं अणुं, तं उपनिधाय ततो महन्ततरं थूलं. चक्कसण्ठानं वट्टं, कुक्कुटण्डसण्ठानं परिमण्डलं. चतूहि अंसेहि युत्तं चतुरंसं. छळंसादीसुपि एसेव नयो. निन्नन्ति ओनतं, थलन्ति उन्नतं.

तत्थ यस्मा दीघादीनि फुसित्वा सक्का जानितुं, नीलादीनि पनेवं न सक्का, तस्मा न निप्परियायेन दीघं रूपायतनं; तथा रस्सादीनि. तं तं निस्साय पन तथा तथा ठितं दीघं रस्सन्ति तेन तेन वोहारेन रूपायतनमेवेत्थ भासितन्ति वेदितब्बं. छाया आतपोति इदं अञ्ञमञ्ञपरिच्छिन्नं; तथा आलोको अन्धकारो च. अब्भा महिकातिआदीनि चत्तारि वत्थुनाव दस्सितानि. तत्थ ‘अब्भा’ति वलाहको. ‘महिका’ति हिमं. इमेहि चतूहि अब्भादीनं वण्णा दस्सिता. चन्दमण्डलस्स वण्णनिभातिआदीहि तेसं तेसं पभावण्णा दस्सिता.

तत्थ चन्दमण्डलादीनं वत्थूनं एवं विसेसो वेदितब्बो – मणिमयं रजतपटिच्छन्नं एकूनपञ्ञासयोजनायामवित्थारं चन्दस्स देवपुत्तस्स विमानं चन्दमण्डलं नाम. सोवण्णमयं फलिकपटिच्छन्नं समपण्णासयोजनायामवित्थारं सूरियस्स देवपुत्तस्स विमानं सूरियमण्डलं नाम. सत्तरतनमयानि सत्तट्ठदसद्वादसयोजनायामवित्थारानि तेसं तेसं देवपुत्तानं विमानानि तारकरूपानि नाम.

तत्थ हेट्ठा चन्दो, सूरियो उपरि, उभिन्नमन्तरं योजनं होति. चन्दस्स हेट्ठिमन्ततो सूरियस्स उपरिमन्तो योजनसतं होति. द्वीसु पस्सेसु नक्खत्ततारका गच्छन्ति. एतेसु पन तीसु चन्दो दन्धगमनो, सूरियो सीघगमनो, नक्खत्ततारका सब्बसीघगमना. कालेन चन्दिमसूरियानं पुरतो होन्ति कालेन पच्छा.

आदासमण्डलन्ति कंसमयं. मणीति ठपेत्वा वेळुरियं सेसो जोतिरसादिअनेकप्पभेदो. सङ्खोति सामुद्दिको; मुत्ता सामुद्दिकापि, सेसापि. वेळुरियोति वेळुवण्णमणि. जातरूपं वुच्चति सत्थुवण्णो. सत्था हि सुवण्णवण्णो, सुवण्णम्पि सत्थुवण्णं. रजतं वुच्चति कहापणो – लोहमासको दारुमासको जतुमासको, ये ‘वोहारं गच्छन्ती’ति (पारा. ५८४) वुत्तं तं सब्बम्पि इध गहितं.

यं वा पनञ्ञम्पीति इमिना पाळिआगतं ठपेत्वा सेसं तट्टिकपिलोतिककण्णिकवण्णादिभेदं रूपं गहितं. तञ्हि सब्बं येवापनकेसु पविट्ठं.

एवमेतं नीलादिना भेदेन भिन्नम्पि रूपं सब्बं लक्खणादीहि अभिन्नमेव. सब्बञ्हेतं चक्खुपटिहननलक्खणं रूपं, चक्खुविञ्ञाणस्स विसयभावरसं, तस्सेव गोचरपच्चुपट्ठानं, चतुमहाभूतपदट्ठानं. यथा चेतं तथा सब्बानिपि उपादारूपानि. यत्थ पन विसेसो अत्थि तत्थ वक्खाम. सेसमेत्थ चक्खायतननिद्देसे वुत्तनयेनेव वेदितब्बं. केवलञ्हि तत्थ चक्खुपुब्बङ्गमो निद्देसो इध रूपपुब्बङ्गमो. तत्थ ‘चक्खुं पेत’न्तिआदीनि चुद्दस नामानि, इध ‘रूपंपेत’न्तिआदीनि तीणि. सेसं तादिसमेव. यथा हि चतूहि चतूहि नयेहि पटिमण्डेत्वा चक्खुं ववत्थापेतुं तेरस वारा वुत्ता, इधापि ते तथेव वुत्ताति.

६२०. सद्दायतननिद्देसे भेरिसद्दोति महाभेरीपहटभेरीनं सद्दो. मुदिङ्गसङ्खपणवसद्दापि मुदिङ्गादिपच्चया सद्दा. गीतसङ्खातो सद्दो गीतसद्दो. वुत्तावसेसानं वीणादीनं तन्तिबद्धानं सद्दो वादितसद्दो. सम्मसद्दोति कंसतालकट्ठतालसद्दो. पाणिसद्दोति पाणिप्पहारसद्दो. सत्तानं निग्घोससद्दोति बहूनं सन्निपतितानं अपञ्ञायमानपदब्यञ्जननिग्घोससद्दो. धातूनं सन्निघातसद्दोति रुक्खानं अञ्ञमञ्ञनिघंसनघण्टिकाकोटनादिसद्दो. वातस्स वायतो सद्दो वातसद्दो. उदकस्स सन्दमानस्स वा पटिहतस्स वा सद्दो उदकसद्दो. मनुस्सानं सल्लापादिसद्दो मनुस्ससद्दो. तं ठपेत्वा सेसो सब्बोपि अमनुस्ससद्दो. इमिना पदद्वयेन सब्बोपि सद्दो परियादिन्नो. एवं सन्तेपि वंसफालनपिलोतिकफालनादीसु पवत्तो पाळियं अनागतसद्दो येवापनकट्ठानं पविट्ठोति वेदितब्बो.

एवमयं भेरीसद्दादिना भेदेन भिन्नोपि सद्दो लक्खणादीहि अभिन्नोयेव. सब्बोपि हेस सोतपटिहननलक्खणो सद्दो सोतविञ्ञाणस्स विसयभावरसो, तस्सेव गोचरपच्चुपट्ठानो. सेसं चक्खायतननिद्देसे वुत्तनयेनेव वेदितब्बं. इधापि हि चतूहि चतूहि नयेहि पटिमण्डिता तेरस वारा वुत्ता. तेसं अत्थो सक्का वुत्तनयेनेव जानितुन्ति न वित्थारितो.

६२४. गन्धायतननिद्देसे मूलगन्धोति यं किञ्चि मूलं पटिच्च निब्बत्तो गन्धो. सारगन्धादीसुपि एसेव नयो. असिद्धदुसिद्धानं डाकादीनं गन्धो आमकगन्धो. मच्छसकलिकापूतिमंससंकिलिट्ठसप्पिआदीनं गन्धो विस्सगन्धो. सुगन्धोति इट्ठगन्धो. दुग्गन्धोति अनिट्ठगन्धो. इमिना पदद्वयेन सब्बोपि गन्धो परियादिन्नो. एवं सन्तेपि कण्णकगन्धपिलोतिकगन्धादयो पाळियं अनागता सब्बेपि गन्धा येवापनकट्ठानं पविट्ठाति वेदितब्बा.

एवमयं मूलगन्धादिना भेदेन भिन्नोपि गन्धो लक्खणादीहि अभिन्नोयेव. सब्बोपि हेस घानपटिहननलक्खणो गन्धो, घानविञ्ञाणस्स विसयभावरसो, तस्सेव गोचरपच्चुपट्ठानो. सेसं चक्खायतननिद्देसे वुत्तनयेनेव वेदितब्बं. इधापि हि तथेव द्विपञ्ञासनयपटिमण्डिता तेरस वारा वुत्ता. ते अत्थतो पाकटायेव.

६२८. रसायतननिद्देसे मूलरसोति यंकिञ्चि मूलं पटिच्च निब्बत्तरसो. खन्धरसादीसुपि एसेव नयो. अम्बिलन्ति तक्कम्बिलादि. मधुरन्ति एकन्ततो गोसप्पिआदि. मधु पन कसावयुत्तं चिरनिक्खित्तं कसावं होति. फाणितं खारियुत्तं चिरनिक्खित्तं खारियं होति. सप्पि पन चिरनिक्खित्तं वण्णगन्धे जहन्तम्पि रसं न जहतीति तदेव एकन्तमधुरं. तित्तकन्ति निम्बपण्णादि. कटुकन्ति सिङ्गिवेरमरिचादि. लोणिकन्ति सामुद्दिकलोणादि. खारिकन्ति वातिङ्गणकळीरादि. लम्बिलन्ति बदरामलककपिट्ठसालवादि. कसावन्ति हरितकादि. इमे सब्बेपि रसा वत्थुवसेन वुत्ता. तंतंवत्थुतो पनेत्थ रसोव अम्बिलादीहि नामेहि वुत्तोति वेदितब्बो. सादूति इट्ठरसो, असादूति अनिट्ठरसो. इमिना पदद्वयेन सब्बोपि रसो परियादिन्नो. एवं सन्तेपि लेड्डुरसभित्तिरसपिलोतिकरसादयो पाळियं अनागता सब्बेपि रसा येवापनकट्ठानं पविट्ठाति वेदितब्बा.

एवमयं मूलरसादिनाभेदेन भिन्नोपि रसो लक्खणादीहि अभिन्नोयेव. सब्बोपि हेस जिव्हापटिहननलक्खणो रसो, जिव्हाविञ्ञाणस्स विसयभावरसो, तस्सेव गोचरपच्चुपट्ठानो. सेसं चक्खायतननिद्देसे वुत्तनयेनेव वेदितब्बं. इधापि हि तथेव द्विपञ्ञासनयपटिमण्डिता तेरस वारा वुत्ता.

६३२. इत्थिन्द्रियनिद्देसे न्ति करणवचनं. येन कारणेन इत्थिया इत्थिलिङ्गादीनि होन्तीति अयमेत्थ अत्थो. तत्थ ‘लिङ्ग’न्ति सण्ठानं. इत्थिया हि हत्थपादगीवाउरादीनं सण्ठानं न पुरिसस्स विय होति. इत्थीनञ्हि हेट्ठिमकायो विसदो होति, उपरिमकायो अविसदो. हत्थपादा खुद्दका, मुखं खुद्दकं. निमित्तन्ति सञ्जाननं. इत्थीनञ्हि उरमंसं अविसदं होति, मुखं निम्मस्सुदाठिकं. केसबन्धवत्थग्गहणम्पि न पुरिसानं विय होति. कुत्तन्ति किरिया. इत्थियो हि दहरकाले सुप्पकमुसलकेहि कीळन्ति, चित्तधीतलिकाय कीळन्ति, मत्तिकवाकेन सुत्तकं नाम कन्तन्ति. आकप्पोति गमनादिआकारो. इत्थियो हि गच्छमाना अविसदा गच्छन्ति, तिट्ठमाना निपज्जमाना निसीदमाना खादमाना भुञ्जमाना अविसदा भुञ्जन्ति. पुरिसम्पि हि अविसदं दिस्वा मातुगामो विय गच्छति तिट्ठति निपज्जति निसीदति खादति भुञ्जतीति वदन्ति.

इत्थत्तं इत्थिभावोति उभयम्पि एकत्थं; इत्थिसभावोति अत्थो. अयं कम्मजो पटिसन्धिसमुट्ठितो. इत्थिलिङ्गादीनि पन इत्थिन्द्रियं पटिच्च पवत्ते समुट्ठितानि. यथा हि बीजे सति, बीजं पटिच्च, बीजपच्चया रुक्खो वड्ढित्वा साखाविटपसम्पन्नो हुत्वा आकासं पूरेत्वा तिट्ठति, एवमेव इत्थिभावसङ्खाते इत्थिन्द्रिये सति इत्थिलिङ्गादीनि होन्ति. बीजं विय हि इत्थिन्द्रियं, बीजं पटिच्च वड्ढित्वा आकासं पूरेत्वा ठितरुक्खो विय इत्थिन्द्रियं पटिच्च इत्थिलिङ्गादीनि पवत्ते समुट्ठहन्ति. तत्थ इत्थिन्द्रियं न चक्खुविञ्ञेय्यं, मनोविञ्ञेय्यमेव. इत्थिलिङ्गादीनि चक्खुविञ्ञेय्यानिपि मनोविञ्ञेय्यानिपि.

इदं तं रूपं इत्थिन्द्रियन्ति इदं तं रूपं, यथा चक्खुन्द्रियादीनि पुरिसस्सापि होन्ति, न एवं; नियमतो पन इत्थिया एव इन्द्रियं ‘इत्थिन्द्रियं’.

६३३. पुरिसिन्द्रियेपि एसेव नयो. पुरिसलिङ्गादीनि पन इत्थिलिङ्गादीनं पटिपक्खतो वेदितब्बानि. पुरिसस्स हि हत्थपादगीवाउरादीनं सण्ठानं न इत्थिया विय होति. पुरिसानञ्हि उपरिमकायो विसदो होति हेट्ठिमकायो अविसदो, हत्थपादा महन्ता, मुखं महन्तं, उरमंसं विसदं, मस्सुदाठिका उप्पज्जन्ति. केसबन्धनवत्थग्गहणं न इत्थीनं विय होति. दहरकाले रथनङ्गलादीहि कीळन्ति, वालिकपाळिं कत्वा वापिं नाम खनन्ति, गमनादीनि विसदानि होन्ति. इत्थिम्पि गमनादीनि विसदानि कुरुमानं दिस्वा ‘पुरिसो विय गच्छती’तिआदीनि वदन्ति. सेसं इत्थिन्द्रिये वुत्तसदिसमेव.

तत्थ इत्थिभावलक्खणं इत्थिन्द्रियं, इत्थीति पकासनरसं, इत्थिलिङ्गनिमित्तकुत्ताकप्पानं कारणभावपच्चुपट्ठानं. पुरिसभावलक्खणं पुरिसिन्द्रियं, पुरिसोति पकासनरसं, पुरिसलिङ्गनिमित्तकुत्ताकप्पानं कारणभावपच्चुपट्ठानं. उभयम्पेतं पठमकप्पिकानं पवत्ते समुट्ठाति. अपरभागे पटिसन्धियं. पटिसन्धिसमुट्ठितम्पि पवत्ते चलति परिवत्तति.

यथाह

‘‘तेन खो पन समयेन अञ्ञतरस्स भिक्खुनो इत्थिलिङ्गं पातुभूतं होति. तेन खो पन समयेन अञ्ञतरिस्सा भिक्खुनिया पुरिसलिङ्गं पातुभूतं होती’’ति (पारा. ६९).

इमेसु पन द्वीसु पुरिसलिङ्गं उत्तमं, इत्थिलिङ्गं हीनं. तस्मा पुरिसलिङ्गं बलवअकुसलेन अन्तरधायति, इत्थिलिङ्गं दुब्बलकुसलेन पतिट्ठाति. इत्थिलिङ्गं पन अन्तरधायन्तं दुब्बलअकुसलेन अन्तरधायति, पुरिसलिङ्गं बलवकुसलेन पतिट्ठाति. एवं उभयम्पि अकुसलेन अन्तरधायति, कुसलेन पतिट्ठातीति वेदितब्बं.

उभतोब्यञ्जनकस्स पन किं एकं इन्द्रियं उदाहु द्वेति? एकं. तञ्च खो इत्थिउभतोब्यञ्जनकस्स इत्थिन्द्रियं, पुरिसउभतोब्यञ्जनकस्स पुरिसिन्द्रियं. ‘एवं सन्ते दुतियब्यञ्जनकस्स अभावो आपज्जति. इन्द्रियञ्हि ब्यञ्जनकारणं वुत्तं. तञ्चस्स नत्थी’ति? ‘न तस्स इन्द्रियं ब्यञ्जनकारणं’. ‘कस्मा’? ‘सदा अभावतो. इत्थिउभतोब्यञ्जनकस्स हि यदा इत्थिया रागचित्तं उप्पज्जति, तदाव पुरिसब्यञ्जनं पाकटं होति, इत्थिब्यञ्जनं पटिच्छन्नं गुळ्हं होति. तथा इतरस्स इतरं.

यदि च तेसं इन्द्रियं दुतियब्यञ्जनकारणं भवेय्य, सदापि ब्यञ्जनद्वयं तिट्ठेय्य. न पन तिट्ठति. तस्मा वेदितब्बमेतं न तस्स तं ब्यञ्जनकारणं. कम्मसहायं पन रागचित्तमेवेत्थ कारणं. यस्मा चस्स एकमेव इन्द्रियं होति, तस्मा इत्थिउभतोब्यञ्जनको सयम्पि गब्भं गण्हाति, परम्पि गण्हापेति. पुरिसउभतोब्यञ्जनको परं गब्भं गण्हापेति, सयं पन न गण्हातीति.

६३४. जीवितिन्द्रियनिद्देसे यं वत्तब्बं तं हेट्ठा अरूपजीवितिन्द्रिये वुत्तमेव. केवलञ्हि तत्थ यो तेसं अरूपीनं धम्मानन्ति वुत्तं, इध रूपजीवितिन्द्रियत्ता यो तेसं रूपीनं धम्मानन्ति अयमेव विसेसो. लक्खणादीनि पनस्स एवं वेदितब्बानि – सहजातरूपानुपालनलक्खणं जीवितिन्द्रियं, तेसं पवत्तनरसं, तेसं येव ठपनपच्चुपट्ठानं, यापयितब्बभूतपदट्ठानन्ति.

६३५. कायविञ्ञत्तिनिद्देसे कायविञ्ञत्तीति एत्थ ताव कायेन अत्तनो भावं विञ्ञापेन्तानं तिरच्छानेहिपि पुरिसानं, पुरिसेहि वा तिरच्छानानम्पि कायगहणानुसारेन गहिताय एताय भावो विञ्ञायतीति ‘विञ्ञत्ति’. सयं कायगहणानुसारेन विञ्ञायतीतिपि ‘विञ्ञत्ति’. ‘‘कायेन संवरो साधू’’तिआदीसु (ध. प. ३६१) आगतो चोपनसङ्खातो कायोव विञ्ञत्ति ‘कायविञ्ञत्ति’. कायविप्फन्दनेन अधिप्पायविञ्ञापनहेतुत्ता, सयञ्च तथा विञ्ञेय्यत्ता कायेन विञ्ञत्तीतिपि ‘कायविञ्ञत्ति’.

कुसलचित्तस्स वातिआदीसु अट्ठहि कामावचरेहि अभिञ्ञाचित्तेन चाति नवहि कुसलचित्तेहि कुसलचित्तस्स वा, द्वादसहिपि अकुसलचित्तेहि अकुसलचित्तस्स वा, अट्ठहि महाकिरियेहि द्वीहि अहेतुककिरियेहि अभिञ्ञाप्पत्तेन एकेन रूपावचरकिरियेनाति एकादसहि किरियचित्तेहि अब्याकतचित्तस्स वा. इतो अञ्ञानि हि चित्तानि विञ्ञत्तिं न जनेन्ति. सेक्खासेक्खपुथुज्जनानं पन एत्तकेहेव चित्तेहि विञ्ञत्ति होतीति एतेसं कुसलादीनं वसेन तीहि पदेहि ‘हेतुतो’ दस्सिता.

इदानि छहि पदेहि ‘फलतो’ दस्सेतुं अभिक्कमन्तस्स वातिआदि वुत्तं. अभिक्कमादयो हि विञ्ञत्तिवसेन पवत्तत्ता विञ्ञत्तिफलं नाम. तत्थ ‘अभिक्कमन्तस्सा’ति पुरतो कायं अभिहरन्तस्स. पटिक्कमन्तस्साति पच्छतो पच्चाहरन्तस्स. आलोकेन्तस्साति उजुकं पेक्खन्तस्स. विलोकेन्तस्साति इतो चितो च पेक्खन्तस्स. समिञ्जेन्तस्साति सन्धयो सङ्कोचेन्तस्स. पसारेन्तस्साति सन्धयो पटिपणामेन्तस्स.

इदानि छहि पदेहि ‘सभावतो’ दस्सेतुं कायस्स थम्भनाति आदि वुत्तं. तत्थ ‘कायस्सा’ति सरीरस्स. कायं थम्भेत्वा थद्धं करोतीति थम्भना. तमेव उपसग्गेन वड्ढेत्वा सन्थम्भनाति आह. बलवतरा वा थम्भना ‘सन्थम्भना’. सन्थम्भितत्तन्ति सन्थम्भितभावो. विञ्ञापनवसेन विञ्ञत्ति. विञ्ञापनाति विञ्ञापनाकारो. विञ्ञापितभावो विञ्ञापितत्तं. सेसमेत्थ यं वत्तब्बं तं हेट्ठा द्वारकथायं वुत्तमेव. तथा वचीविञ्ञत्तियं.

६३६. वचीविञ्ञत्तीतिपदस्स पन निद्देसपदानञ्च अत्थो तत्थ न वुत्तो, सो एवं वेदितब्बो – वाचाय अत्तनो भावं विञ्ञापेन्तानं तिरच्छानेहिपि पुरिसानं, पुरिसेहि वा तिरच्छानानम्पि, वचीगहणानुसारेन गहिताय एताय भावो विञ्ञायतीति विञ्ञत्ति. सयञ्च वचीगहणानुसारेन विञ्ञायतीतिपि विञ्ञत्ति. ‘‘साधु वाचाय संवरो’’तिआदीसु (ध. प. ३६१) आगता चोपनसङ्खाता वची एव विञ्ञत्ति ‘वचीविञ्ञत्ति’. वचीघोसेन अधिप्पायविञ्ञापनहेतुत्ता सयञ्च तथाविञ्ञेय्यत्ता वाचाय विञ्ञत्तीतिपि ‘वचीविञ्ञत्ति’. वाचा गिरातिआदीसु वुच्चतीति ‘वाचा’. गिरियतीति ‘गिरा’. ब्यप्पथोति वाक्यभेदो. वाक्यञ्च तं पथो च अत्थं ञातुकामानं ञापेतुकामानञ्चातिपि ‘ब्यप्पथो’. उदीरियतीति उदीरणं. घुस्सतीति घोसो. करियतीति कम्मं. घोसोव कम्मं घोसकम्मं. नानप्पकारेहि कतो घोसोति अत्थो. वचिया भेदो वचीभेदो. सो पन ‘न भङ्गो, पभेदगता वाचा एवा’ति ञापनत्थं वाचा वचीभेदोति वुत्तं. इमेहि सब्बेहिपि पदेहि ‘सद्दवाचाव’ दस्सिता. इदानि ताय वाचाय सद्धिं योजेत्वा हेट्ठा वुत्तत्थानं विञ्ञत्तिआदीनं पदानं वसेन तीहाकारेहि सभावतो तं दस्सेतुं या ताय वाचाय विञ्ञत्तीतिआदि वुत्तं. तं हेट्ठा वुत्तनयत्ता उत्तानत्थमेव.

इदानि विञ्ञत्तिसमुट्ठापकचित्तेसु असम्मोहत्थं द्वत्तिंस छब्बीस एकूनवीसति सोळस पच्छिमानीति इदं पकिण्णकं वेदितब्बं – द्वत्तिंस चित्तानि हि रूपं समुट्ठापेन्ति, इरियापथम्पि उपत्थम्भेन्ति, दुविधम्पि विञ्ञत्तिं जनेन्ति. छब्बीसति विञ्ञत्तिमेव न जनेन्ति, इतरद्वयं करोन्ति. एकूनवीसति रूपमेव समुट्ठापेन्ति, इतरद्वयं न करोन्ति. सोळस इमेसु तीसु एकम्पि न करोन्ति.

तत्थ द्वत्तिंसाति हेट्ठा वुत्तानेव कामावचरतो अट्ठ कुसलानि, द्वादस अकुसलानि, किरियतो दस चित्तानि, सेक्खपुथुज्जनानं अभिञ्ञाचित्तं, खीणासवानं अभिञ्ञाचित्तन्ति. छब्बीसाति रूपावचरतो पञ्च कुसलानि, पञ्च किरियानि, अरूपावचरतो चत्तारि कुसलानि, चत्तारि किरियानि, चत्तारि मग्गचित्तानि, चत्तारि फलचित्तानीति. एकूनवीसतीति कामावचरकुसलविपाकतो एकादस, अकुसलविपाकतो द्वे, किरियतो किरियमनोधातु, रूपावचरतो पञ्च विपाकचित्तानीति. सोळसाति द्वे पञ्चविञ्ञाणानि, सब्बसत्तानं पटिसन्धिचित्तं, खीणासवानं चुतिचित्तं, अरूपे चत्तारि विपाकचित्तानीति. इमानि सोळस रूपिरियापथविञ्ञत्तीसु एकम्पि न करोन्ति. अञ्ञानिपि बहूनि अरूपे उप्पन्नानि अनोकासगतत्ता रूपं न समुट्ठापेन्ति. न तानेव, कायवचीविञ्ञत्तियोपि.

६३७. आकासधातुनिद्देसे न कस्सति, न निकस्सति, कसितुं वा छिन्दितुं वा भिन्दितुं वा न सक्काति आकासो. आकासोव आकासगतं, खेळगतादि विय. आकासोति वा गतन्ति ‘आकासगतं’. न हञ्ञतीति अघं, अघट्टनीयन्ति अत्थो. अघमेव अघगतं. छिद्दट्ठेन विवरो. विवरोव विवरगतं. असम्फुट्ठं चतूहि महाभूतेहीति एतेहि असम्फुट्ठं निज्जटाकासंव कथितं. लक्खणादितो पन रूपपरिच्छेदलक्खणा आकासधातु, रूपपरियन्तप्पकासनरसा, रूपमरियादपच्चुपट्ठाना असम्फुट्ठभावछिद्दविवरभावपच्चुपट्ठाना वा, परिच्छिन्नरूपपदट्ठाना, याय परिच्छिन्नेसु रूपेसु ‘इदमितो उद्धं अधो तिरिय’न्ति च होति.

६३८. इतो परे रूपस्सलहुतादीनं निद्देसा चित्तस्सलहुतादीसु वुत्तनयेनेव वेदितब्बा. लक्खणादितो पनेत्थ अदन्धतालक्खणा रूपस्स लहुता, रूपानं गरुभावविनोदनरसा, लहुपरिवत्तितापच्चुपट्ठाना, लहुरूपपदट्ठाना. अथद्धतालक्खणा रूपस्स मुदुता, रूपानं थद्धभावविनोदनरसा, सब्बकिरियासु अविरोधितापच्चुपट्ठाना, मुदुरूपपदट्ठाना. सरीरकिरियानुकूलकम्मञ्ञभावलक्खणा रूपस्स कम्मञ्ञता, अकम्मञ्ञताविनोदनरसा, अदुब्बलभावपच्चुपट्ठाना, कम्मञ्ञरूपपदट्ठाना.

एता पन तिस्सो न अञ्ञमञ्ञं विजहन्ति. एवं सन्तेपि यो अरोगिनो विय रूपानं लहुभावो, अदन्धतालहुपरिवत्तिप्पकारो, रूपदन्धत्तकरधातुक्खोभपटिपक्खपच्चयसमुट्ठानो, सो रूपविकारो ‘रूपस्सलहुता’. यो सुपरिमद्दितचम्मस्सेव रूपानं मुदुभावो सब्बकिरियाविसेसेसु सरसवत्तनभावो वसवत्तनभावमद्दवप्पकारो रूपथद्धत्तकरधातुक्खोभपटिपक्खपच्चयसमुट्ठानो, सो रूपविकारो ‘रूपस्स मुदुता’. यो पन सुधन्तसुवण्णस्सेव रूपानं कम्मञ्ञभावो सरीरकिरियानुकूलभावप्पकारो सरीरकिरियानं अननुकूलकरधातुक्खोभपटिपक्खपच्चयसमुट्ठानो, सो रूपविकारो ‘रूपस्स कम्मञ्ञता’ति. एवमेतासं विसेसो वेदितब्बो.

एता पन तिस्सोपि कम्मं कातुं न सक्कोति, आहारादयोव करोन्ति. तथा हि योगिनो ‘अज्ज अम्हेहि भोजनसप्पायं लद्धं, कायो नो लहु मुदु कम्मञ्ञो’ति वदन्ति. ‘अज्ज उतुसप्पायं लद्धं, अज्ज अम्हाकं चित्तं एकग्गं, कायो नो लहु मुदु कम्मञ्ञो’ति वदन्तीति.

६४१. उपचयसन्ततिनिद्देसेसु आयतनानन्ति अड्ढेकादसन्नं रूपायतनानं. आचयोति निब्बत्ति. सो रूपस्स उपचयोति यो आयतनानं आचयो पुनप्पुनं निब्बत्तमानानं, सोव रूपस्स उपचयो नाम होति; वड्ढीति अत्थो. यो रूपस्स उपचयो सा रूपस्स सन्ततीति या एवं उपचितानं रूपानं वड्ढि, ततो उत्तरितरं पवत्तिकाले सा रूपस्स सन्तति नाम होति; पवत्तीति अत्थो. नदितीरे खतकूपस्मिञ्हि उदकुग्गमनकालो विय आचयो, निब्बत्ति; परिपुण्णकालो विय उपचयो, वड्ढि; अज्झोत्थरित्वा गमनकालो विय सन्तति, पवत्तीति वेदितब्बा.

एवं किं कथितं होतीति? आयतनेन हि आचयो कथितो, आचयेन आयतनं कथितं. आचयोव कथितो आयतनमेव कथितं. एवम्पि किं कथितं होतीति? चतुसन्ततिरूपानं आचयो उपचयो निब्बत्ति वड्ढि कथिता. अत्थतो हि उभयम्पेतं जातिरूपस्सेव अधिवचनं. आकारनानत्तेन पन वेनेय्यवसेन च उपचयो सन्ततीति उद्देसदेसनं कत्वा यस्मा एत्थ अत्थतो नानत्तं नत्थि, तस्मा निद्देसे ‘‘यो आयतनानं आचयो सो रूपस्स उपचयो, यो रूपस्स उपचयो सा रूपस्स सन्तती’’ति वुत्तं.

यस्मा च उभयम्पेतं जातिरूपस्सेव अधिवचनं तस्मा एत्थ आचयलक्खणो रूपस्स उपचयो, पुब्बन्ततो रूपानं उम्मुज्जापनरसो, निय्यातनपच्चुपट्ठानो परिपुण्णभावपच्चुपट्ठानो वा, उपचितरूपपदट्ठानो. पवत्तिलक्खणा रूपस्स सन्तति, अनुप्पबन्धरसा, अनुपच्छेदपच्चुपट्ठाना, अनुप्पबन्धरूपपदट्ठानाति वेदितब्बा.

६४३. जरतानिद्देसे जीरणकवसेन जरा; अयमेत्थ सभावनिद्देसो. जीरणाकारो जीरणता. खण्डिच्चन्ति आदयो तयो कालातिक्कमे किच्चनिद्देसा. पच्छिमा द्वे पकतिनिद्देसा. अयञ्हि ‘जरा’ति इमिना पदेन सभावतो दीपिता; तेनस्सायं सभावनिद्देसो. ‘जीरणता’ति इमिना आकारतो; तेनस्सायं आकारनिद्देसो. खण्डिच्चन्ति इमिना कालातिक्कमे दन्तनखानं खण्डितभावकरणकिच्चतो. पालिच्चन्ति इमिना केसलोमानं पलितभावकरणकिच्चतो. वलित्तचताति इमिना मंसं मिलापेत्वा तचे वलिभावकरणकिच्चतो दीपिता. तेनस्सा इमे ‘खण्डिच्च’न्तिआदयो तयो कालातिक्कमे किच्चनिद्देसा. तेहि इमेसं विकारानं दस्सनवसेन पाकटीभूता पाकटजरा दस्सिता. यथेव हि उदकस्स वा अग्गिनो वा तिणरुक्खादीनं संभग्गपलिभग्गताय वा झामताय वा गतमग्गो पाकटो होति, न च सो गतमग्गो तानेव उदकादीनि, एवमेव जराय दन्तादीसु खण्डिच्चादिवसेन गतमग्गो पाकटो, चक्खुं उम्मीलेत्वापि गय्हति, न च खण्डिच्चादीनेव जरा. न हि जरा चक्खुविञ्ञेय्या होति.

आयुनो संहानि इन्द्रियानं परिपाकोति इमेहि पन पदेहि कालातिक्कमेयेव अभिब्यत्ताय आयुक्खयचक्खादिइन्द्रियपरिपाकसञ्ञिताय पकतिया दीपिता. तेनस्सिमे पच्छिमा द्वे पकतिनिद्देसाति वेदितब्बा. तत्थ यस्मा जरं पत्तस्स आयु हायति, तस्मा जरा ‘आयुनो संहानी’ति फलूपचारेन वुत्ता. यस्मा च दहरकाले सुप्पसन्नानि, सुखुमम्पि अत्तनो विसयं सुखेनेव गण्हनसमत्थानि चक्खादीनि इन्द्रियानि जरं पत्तस्स परिपक्कानि आलुळितानि अविसदानि, ओळारिकम्पि अत्तनो विसयं गहेतुं असमत्थानि होन्ति, तस्मा ‘इन्द्रियानं परिपाको’तिपि फलूपचारेनेव वुत्ता.

सा पनायं एवं निद्दिट्ठा सब्बापि जरा पाकटा पटिच्छन्नाति दुविधा होति. तत्थ दन्तादीसु खण्डभावादिदस्सनतो रूपधम्मेसु जरा पाकटजरा नाम. अरूपधम्मेसु पन जरा तादिसस्स विकारस्स अदस्सनतो पटिच्छन्नजरा नाम. पुन अवीचि सवीचीति एवम्पि दुविधा होति. तत्थ मणिकनकरजतपवाळचन्दिमसूरियादीनं विय, मन्ददसकादीसु पाणीनं विय च, पुप्फफलपल्लवादीसु च अपाणीनं विय, अन्तरन्तरा वण्णविसेसादीनं दुविञ्ञेय्यत्ता जरा अवीचिजरा नाम; निरन्तरजराति अत्थो. ततो अञ्ञेसु पन यथावुत्तेसु अन्तरन्तरा वण्णविसेसादीनं सुविञ्ञेय्यत्ता जरा सवीचिजरा नामाति वेदितब्बा.

लक्खणादितोपि रूपपरिपाकलक्खणा रूपस्स जरता, उपनयनरसा, सभावानपगमेपि नवभावापगमपच्चुपट्ठाना, वीहिपुराणभावो विय परिपच्चमानरूपपदट्ठानाति वेदितब्बा.

६४४. अनिच्चतानिद्देसे खयगमनवसेन खयो, वयगमनवसेन वयो, भिज्जनवसेन भेदो. अथ वा, यस्मा तं पत्वा रूपं खीयति, वेति, भिज्जति च, तस्मा खीयति एतस्मिन्ति ‘खयो’, वेति एतस्मिन्ति ‘वयो’, भिज्जति एतस्मिन्ति ‘भेदो’. उपसग्गवसेन पदं वड्ढेत्वा भेदोव परिभेदो. हुत्वा अभावट्ठेन, न निच्चन्ति अनिच्चं. तस्स भावो अनिच्चता. अन्तरधायति एत्थाति अन्तरधानं. मरणञ्हि पत्वा रूपं अन्तरधायति, अदस्सनं गच्छति. न केवलञ्च रूपमेव, सब्बेपि पञ्चक्खन्धा. तस्मा पञ्चन्नम्पि खन्धानं अनिच्चताय इदमेव लक्खणन्ति वेदितब्बं. लक्खणादितो पन परिभेदलक्खणा रूपस्स अनिच्चता, संसीदनरसा, खयवयपच्चुपट्ठाना, परिभिज्जमानरूपपदट्ठानाति वेदितब्बा.

हेट्ठा जाति गहिता जरा गहिता, इमस्मिं ठाने मरणं गहितं. इमे तयो धम्मा इमेसं सत्तानं उक्खित्तासिकपच्चामित्तसदिसा. यथा हि पुरिसस्स तयो पच्चामित्ता ओतारं गवेसमाना विचरेय्युं. तेसु एको एवं वदेय्य – ‘एतं नीहरित्वा अटविपवेसनं मय्हं भारो होतू’ति. दुतियो ‘अटविगतकाले पोथेत्वा पथवियं पातनं मय्हं भारो’ति. ततियो ‘पथविगतकालतो पट्ठाय असिना सीसच्छेदनं मय्हं भारो’ति. एवरूपा इमे जाति आदयो. नीहरित्वा अटविपवेसनपच्चामित्तसदिसा हेत्थ जाति, तस्मिं तस्मिं ठाने निब्बत्तापनतो. अटविगतं पोथेत्वा पथवियं पातनपच्चामित्तसदिसा जरा, निब्बत्तक्खन्धानं दुब्बलपराधीनमञ्चपरायणभावकरणतो. पथविगतस्स असिना सीसच्छेदकपच्चामित्तसदिसं मरणं, जराप्पत्तानं खन्धानं जीवितक्खयपापनतोति.

६४५. कबळीकाराहारनिद्देसे कबळं करीयतीति कबळीकारो. आहरीयतीति आहारो. कबळं कत्वा अज्झोहरीयतीति अत्थो. रूपं वा आहरतीतिपि ‘आहारो’. एवं वत्थुवसेन नामं उद्धरित्वा पुन वत्थुवसेनेवेतं पभेदतो दस्सेतुं ओदनो कुम्मासोतिआदि वुत्तं. ओदनादीनि हि फाणितपरियन्तानि द्वादस इधाधिप्पेतस्स आहारस्स वत्थूनि. पाळियं अनागतानि मूलफलादीनि येवापनकं पविट्ठानि.

इदानि तानि मूलफलादीनि कत्तब्बतो दस्सेतुं यम्हि यम्हि जनपदेतिआदिमाह. तत्थ मुखेन असितब्बं भुञ्जितब्बन्ति मुखासियं. दन्तेहि विखादितब्बन्ति दन्तविखादनं. गलेन अज्झोहरितब्बन्ति गलज्झोहरणीयं. इदानि तं किच्चवसेन दस्सेतुं कुच्छिवित्थम्भनन्ति आह. तञ्हि मूलफलादि ओदनकुम्मासादि वा अज्झोहटं कुच्छिं वित्थम्भेति. इदमस्स किच्चं. याय ओजाय सत्ता यापेन्तीति हेट्ठा सब्बपदेहि सवत्थुकं आहारं दस्सेत्वा इदानि निब्बट्टितओजमेव दस्सेतुं इदं वुत्तं.

किं पनेत्थ वत्थुस्स किच्चं? किं ओजाय? परिस्सयहरणपालनानि. वत्थुहि परिस्सयं हरति पालेतुं न सक्कोति, ओजा पालेति परिस्सयं हरितुं न सक्कोति. द्वेपि एकतो हुत्वा पालेतुम्पि सक्कोन्ति परिस्सयम्पि हरितुं. को पनेस परिस्सयो नाम? कम्मजतेजो. अन्तोकुच्छियञ्हि ओदनादिवत्थुस्मिं असति, कम्मजतेजो उट्ठहित्वा उदरपटलं गण्हाति, ‘छातोम्हि, आहारं मे देथा’ति वदापेति. भुत्तकाले उदरपटलं मुञ्चित्वा वत्थुं गण्हाति. अथ सत्तो एकग्गो होति.

यथा हि छायारक्खसो छायं पविट्ठं गहेत्वा देवसङ्खलिकाय बन्धित्वा अत्तनो भवने मोदन्तो छातकाले आगन्त्वा सीसे डंसति. सो डट्ठत्ता विरवति. तं विरवं सुत्वा ‘दुक्खप्पत्तो एत्थ अत्थी’ति ततो ततो मनुस्सा आगच्छन्ति. सो आगतागते गहेत्वा खादित्वा भवने मोदति. एवंसम्पदमिदं वेदितब्बं. छायारक्खसो विय हि कम्मजतेजो, देवसङ्खलिकाय बन्धित्वा ठपितसत्तो विय उदरपटलं, पुन आगतमनुस्सा विय ओदनादिवत्थु, ओतरित्वा सीसे डंसनं विय कम्मजतेजस्स वत्थुतो मुत्तस्स उदरपटलग्गहणं, डट्ठस्स विरवनकालो विय ‘आहारं देथा’ति वचनकालो, ताय सञ्ञाय आगतागते गहेत्वा खादित्वा भवने मोदनकालो विय कम्मजतेजेन उदरपटलं मुञ्चित्वा वत्थुस्मिं गहिते एकग्गचित्तता.

तत्थ ओळारिके वत्थुस्मिं ओजा मन्दा होति. सुखुमे बलवती. कुद्रूसकभत्तादीनि हि भुञ्जित्वा मुहुत्तेनेव छातो होति. सप्पिआदीनि पिवित्वा ठितस्स दिवसम्पि भत्तं न रुच्चति. एत्थ च उपादायुपादाय ओळारिकसुखुमता वेदितब्बा. कुम्भीलानञ्हि आहारं उपादाय मोरानं आहारो सुखुमो. कुम्भीला किर पासाणे गिलन्ति. ते च नेसं कुच्छिप्पत्ता विलीयन्ति. मोरा सप्पविच्छिकादिपाणे खादन्ति. मोरानं पन आहारं उपादाय तरच्छानं आहारो सुखुमो. ते किर तिवस्सछड्डितानि विसाणानि चेव अट्ठीनि च खादन्ति. तानि च नेसं खेळेन तेमितमत्तानेव कन्दमूलं विय मुदुकानि होन्ति. तरच्छानम्पि आहारमुपादाय हत्थीनं आहारो सुखुमो. ते हि नानारुक्खसाखादयो खादन्ति. हत्थीनं आहारतो गवयगोकण्णमिगादीनं आहारो सुखुमो. ते किर निस्सारानि नानारुक्खपण्णादीनि खादन्ति. तेसम्पि आहारतो गुन्नं आहारो सुखुमो. ते अल्लसुक्खतिणानि खादन्ति. तेसम्पि आहारतो ससानं आहारो सुखुमो. ससानं आहारतो सकुणानं आहारो सुखुमो. सकुणानं आहारतो पच्चन्तवासीनं आहारो सुखुमो. पच्चन्तवासीनं आहारतो गामभोजकानं आहारो सुखुमो. गामभोजकानं आहारतो राजराजमहामत्तानं आहारो सुखुमो. तेसम्पि आहारतो चक्कवत्तिनो आहारो सुखुमो. चक्कवत्तिनो आहारतो भुम्मदेवानं आहारो सुखुमो. भुम्मदेवानं आहारतो चातुमहाराजिकानं आहारो सुखुमो. एवं याव परनिम्मितवसवत्तीनं आहारो वित्थारेतब्बो. तेसं पनाहारो सुखुमोत्वेव निट्ठं पत्तो.

लक्खणादितोपि ओजालक्खणो कबळीकारो आहारो, रूपाहरणरसो, उपत्थम्भनपच्चुपट्ठानो, कबळं कत्वा आहरितब्बवत्थुपदट्ठानोति वेदितब्बो.

६४६. नोउपादानिद्देसे यथा उपादारूपं उपादियतेव, न अञ्ञेन उपादियति, एवमेतं न उपादियतेवाति नोउपादा.

६४७. फुसितब्बन्ति फोट्ठब्बं. फुसित्वा जानितब्बन्ति अत्थो. फोट्ठब्बञ्च तं आयतनञ्चाति फोट्ठब्बायतनं. आपो च तं निस्सत्तसुञ्ञतसभावट्ठेन धातु चाति आपोधातु. इदानि यस्मा तीणि रूपानि फुसित्वा जानितब्बानि तस्मा तानि भाजेत्वा दस्सेतुं कतमं तं रूपं फोट्ठब्बायतनं? पथवीधातूतिआदिमाह. तत्थ कक्खळत्तलक्खणा पथवीधातु, पतिट्ठानरसा, सम्पटिच्छनपच्चुपट्ठाना. तेजोधातु उण्हत्तलक्खणा, परिपाचनरसा, मद्दवानुप्पदानपच्चुपट्ठाना. वायोधातु वित्थम्भनलक्खणा, समुदीरणरसा, अभिनीहारपच्चुपट्ठाना. पुरिमा पन ‘आपोधातु’ पग्घरणलक्खणा, ब्रूहनरसा, सङ्गहपच्चुपट्ठाना. एकेका चेत्थ सेसत्तयपदट्ठानाति वेदितब्बा.

कक्खळन्ति थद्धं. मुदुकन्ति अथद्धं. सण्हन्ति मट्ठं. फरुसन्ति खरं. सुखसम्फस्सन्ति सुखवेदनापच्चयं इट्ठफोट्ठब्बं. दुक्खसम्फस्सन्ति दुक्खवेदनापच्चयं अनिट्ठफोट्ठब्बं. गरुकन्ति भारियं. लहुकन्ति अभारियं, सल्लहुकन्ति अत्थो. एत्थ च ‘कक्खळं मुदुकं सण्हं फरुसं गरुकं लहुक’न्ति पदेहि पथवीधातु एव भाजिता. ‘‘यदायं कायो आयुसहगतो च होति उस्मासहगतो च विञ्ञाणसहगतो च तदा लहुतरो च होति मुदुतरो च कम्मञ्ञतरो चा’’ति (दी. नि. २.४२४) सुत्तेपि लहुमुदुभूतं पथवीधातुमेव सन्धाय वुत्तं.

‘सुखसम्फस्सं दुक्खसम्फस्स’न्ति पदद्वयेन पन तीणिपि महाभूतानि भाजितानि. पथवीधातु हि सुखसम्फस्सापि अत्थि दुक्खसम्फस्सापि. तथा तेजोधातुवायोधातुयो. तत्थ सुखसम्फस्सा पथवीधातु मुदुतलुणहत्थे दहरे पादे सम्बाहन्ते अस्सादेत्वा अस्सादेत्वा ‘सम्बाह तात, सम्बाह ताता’ति वदापनाकारं करोति. सुखसम्फस्सा तेजोधातु सीतसमये अङ्गारकपल्लं आहरित्वा गत्तं सेदेन्ते अस्सादेत्वा अस्सादेत्वा ‘सेदेहि तात, सेदेहि ताता’ति वदापनाकारं करोति. सुखसम्फस्सा वायोधातु उण्हसमये वत्तसम्पन्ने दहरे बीजनेन बीजन्ते अस्सादेत्वा अस्सादेत्वा ‘बीज तात, बीज ताता’ति वदापनाकारं करोति. थद्धहत्थे पन दहरे पादे सम्बाहन्ते अट्ठीनं भिज्जनकालो विय होति. सोपि ‘अपेही’ति वत्तब्बतं आपज्जति. उण्हसमये अङ्गारकपल्ले आभते ‘अपनेहि न’न्ति वत्तब्बं होति. सीतसमये बीजनेन बीजन्ते ‘अपेहि, मा बीजा’ति वत्तब्बं होति. एवमेतासं सुखसम्फस्सता दुक्खसम्फस्सता च वेदितब्बा.

यं फोट्ठब्बं अनिदस्सनं सप्पटिघन्तिआदिना नयेन वुत्ता पन चतूहि चतूहि नयेहि पटिमण्डिता तेरस वारा हेट्ठा रूपायतनादीसु वुत्तनयेनेव वेदितब्बा.

किं पनेतानि तीणि महाभूतानि एकप्पहारेनेव आपाथं आगच्छन्ति उदाहु नोति? आगच्छन्ति. एवं आगतानि कायपसादं घट्टेन्ति न घट्टेन्तीति? घट्टेन्ति. एकप्पहारेनेव तानि आरम्मणं कत्वा कायविञ्ञाणं उप्पज्जति नुप्पज्जतीति? नुप्पज्जति. आभुजितवसेन वा हि उस्सदवसेन वा आरम्मणकरणं होति.

तत्थ आभुजितवसेन ताव, पत्तस्मिञ्हि ओदनेन पूरेत्वा आभते एकं सित्थं गहेत्वा थद्धं वा मुदुकं वाति वीमंसन्तो किञ्चापि तत्थ तेजोपि अत्थि वायोपि अत्थि, पथवीधातुमेव पन आभुजति. उण्होदके हत्थं ओतारेत्वा वीमंसन्तो किञ्चापि तत्थ पथवीपि अत्थि वायोपि अत्थि, तेजोधातुमेव पन आभुजति. उण्हसमये वातपानं विवरित्वा वातेन सरीरं पहरापेन्तो ठितो मन्दमन्दे वाते पहरन्ते किञ्चापि तत्थ पथवीपि अत्थि तेजोपि अत्थि, वायोधातुमेव पन आभुजति. एवं आभुजितवसेन आरम्मणं करोति नाम.

यो पन उपक्खलति वा सीसेन वा रुक्खं पहरति भुञ्जन्तो वा सक्खरं डंसति, सो किञ्चापि तत्थ तेजोपि अत्थि वायोपि अत्थि, उस्सदवसेन पन पथवीधातुमेव आरम्मणं करोति. अग्गिं अक्कमन्तोपि किञ्चापि तत्थ पथवीपि अत्थि वायोपि अत्थि, उस्सदवसेन पन तेजोधातुमेव आरम्मणं करोति. बलववाते कण्णसक्खलिं पहरित्वा बधिरभावं करोन्ते. किञ्चापि तत्थ पथवीपि अत्थि तेजोपि अत्थि, उस्सदवसेन पन वायोधातुमेव आरम्मणं करोति.

यंकिञ्चि धातुं आरम्मणं करोन्तस्स कायविञ्ञाणम्पि एकप्पहारेन नुप्पज्जति. सूचिकलापेन विद्धस्स एकप्पहारेन कायो घट्टियति. यस्मिं यस्मिं पन ठाने कायपसादो उस्सन्नो होति, तत्थ तत्थ कायविञ्ञाणं उप्पज्जति. यत्थ यत्थापि पटिघट्टननिघंसो बलवा होति तत्थ तत्थ पठमं उप्पज्जति. कुक्कुटपत्तेन वणे धोवियमाने अंसुअंसु कायपसादं घट्टेति. यत्थ यत्थ पन पसादो उस्सन्नो होति, तत्थ तत्थेव कायविञ्ञाणं उप्पज्जति. एवं उस्सदवसेन आरम्मणं करोति. उस्सदवसेनेव च कायविञ्ञाणं उप्पज्जति नाम.

कथं पन चित्तस्स आरम्मणतो सङ्कन्ति होतीति? द्वीहाकारेहि होति – अज्झासयतो वा विसयाधिमत्ततो वा. विहारपूजादीसु हि ‘तानि तानि चेतियानि चेव पटिमायो च वन्दिस्सामि, पोत्थकम्मचित्तकम्मानि च ओलोकेस्सामी’ति अज्झासयेन गतो एकं वन्दित्वा वा पस्सित्वा वा इतरस्स वन्दनत्थाय वा दस्सनत्थाय वा मनं कत्वा वन्दितुम्पि पस्सितुम्पि गच्छतियेव, एवं अज्झासयतो सङ्कमति नाम.

केलासकूटपटिभागं पन महाचेतियं ओलोकेन्तो ठितोपि अपरभागे सब्बतूरियेसु पग्गहितेसु रूपारम्मणं विस्सज्जेत्वा सद्दारम्मणं सङ्कमति. मनुञ्ञगन्धेसु पुप्फेसु वा गन्धेसु वा आभतेसु सद्दारम्मणं विस्सज्जेत्वा गन्धारम्मणं सङ्कमति. एवं विसयाधिमत्ततो सङ्कमति नाम.

६५१. आपोधातुनिद्देसे आपोति सभावनिद्देसो. आपोव आपोगतं. सिनेहवसेन सिनेहो, सिनेहोव सिनेहगतं. बन्धनत्तं रूपस्साति पथवीधातुआदिकस्स भूतरूपस्स बन्धनभावो. अयोपिण्डिआदीनि हि आपोधातु आबन्धित्वा बद्धानि करोति. ताय आबद्धत्ता तानि बद्धानि नाम होन्ति. पासाणपब्बततालट्ठिहत्थिदन्तगोसिङ्गादीसुपि एसेव नयो. सब्बानि हेतानि आपोधातु एव आबन्धित्वा बद्धानि करोति. आपोधातुया आबद्धत्ताव बद्धानि होन्ति.

किं पन पथवीधातु सेसधातूनं पतिट्ठा होति न होतीति होति फुसित्वा होति उदाहु अफुसित्वा? आपोधातु वा सेसा आबन्धमाना फुसित्वा आबन्धति उदाहु अफुसित्वाति? पथवीधातु ताव आपोधातुया अफुसित्वाव पतिट्ठा होति, तेजोधातुया च वायोधातुया च फुसित्वा. आपोधातु पन पथवीधातुम्पि तेजोवायोधातुयोपि अफुसित्वाव आबन्धति. यदि फुसित्वा आबन्धेय्य फोट्ठब्बायतनं नाम भवेय्य.

तेजोधातुवायोधातूनम्पि सेसधातूसु सकसककिच्चकरणे एसेव नयो. तेजोधातु हि पथवीधातुं फुसित्वा झापेति. सा पन न उण्हा हुत्वा झायति. यदि उण्हा हुत्वा झायेय्य उण्हत्तलक्खणा नाम भवेय्य. आपोधातुं पन अफुसित्वाव तापेति. सापि तपमाना न उण्हा हुत्वा तपति. यदि उण्हा हुत्वा तपेय्य उण्हत्तलक्खणा नाम भवेय्य. वायोधातुं पन फुसित्वाव तापेति. सापि तपमाना न उण्हा हुत्वा तपति. यदि उण्हा हुत्वा तपेय्य उण्हत्तलक्खणा नाम भवेय्य. वायोधातु पथवीधातुं फुसित्वा वित्थम्भेति, तथा तेजोधातुं आपोधातुं पन अफुसित्वाव वित्थम्भेति.

उच्छुरसं पचित्वा फाणितपिण्डे करियमाने आपोधातु थद्धा होति न होतीति? न होति. सा हि पग्घरणलक्खणा. पथवीधातु कक्खळलक्खणा. ओमत्तं पन आपो अधिमत्तपथवीगतिकं जातं. सा हि रसाकारेन ठितभावं विजहति, लक्खणं न विजहति. फाणितपिण्डे विलीयमानेपि पथवीधातु न विलीयति. कक्खळलक्खणा हि पथवीधातु पग्घरणलक्खणा आपोधातु. ओमत्ता पन पथवी अधिमत्तआपगतिका होति. सा पिण्डाकारेन ठितभावं विजहति, लक्खणं न विजहति. चतुन्नञ्हि महाभूतानं भावञ्ञथत्तमेव होति, लक्खणञ्ञथत्तं नाम नत्थि. तस्स अभावो अट्ठानपरिकप्पसुत्तेन दीपितो. वुत्तञ्हेतं –

‘‘सिया, आनन्द, चतुन्नं महाभूतानं अञ्ञथत्तं, पथवीधातुया…पे… वायोधातुया; न त्वेव बुद्धे अवेच्चप्पसादेन समन्नागतस्स अरियसावकस्स सिया अञ्ञथत्त’’न्ति (अ. नि. ३.७६).

अयञ्हेत्थ अत्थो – आनन्द, कक्खळत्तलक्खणा पथवीधातु परिवत्तित्वा पग्घरणलक्खणा आपोधातु नाम भवेय्य, अरियसावकस्स पन अञ्ञथत्तं नाम नत्थीति. एवमेत्थ अट्ठानपरिकप्पो आगतो.

६५२. इतो परेसु उपादिण्णरूपादिनिद्देसेसु उपादिण्णपदादीनं अत्थो मातिकाकथायं वुत्तनयेनेव वेदितब्बो. चक्खायतनादीनि हेट्ठा वित्थारितानेव. तत्थ तत्थ पन विसेसमत्तमेव वक्खाम.

उपादिण्णनिद्देसे ताव चक्खायतनादीनि एकन्तउपादिण्णत्ता वुत्तानि. यस्मा पन रूपायतनादीनि उपादिण्णानिपि अत्थि अनुपादिण्णानिपि, तस्मा तानि यं वा पनाति सङ्खेपतो दस्सेत्वा पुन कम्मस्स कतत्ता रूपायतनन्तिआदिना नयेन वित्थारितानि. इमिना उपायेन सब्बयेवापनकेसु अत्थो वेदितब्बो.

कस्मा पन ‘कम्मस्स कतत्ता’ति च ‘न कम्मस्स कतत्ता’ति च उभिन्नम्पि निद्देसे ‘जरता च अनिच्चता च’ न गहिता, अनुपादिण्णादीनंयेव निद्देसेसु गहिताति? न कम्मस्स कतत्ताति एत्थ ताव कम्मतो अञ्ञपच्चयसमुट्ठानं सङ्गहितं. ‘कम्मस्स कतत्ता’ति एत्थ कम्मसमुट्ठानमेव. इमानि च द्वे रूपानि नेव कम्मतो न अञ्ञस्मा रूपजनकपच्चया उप्पज्जन्ति, तस्मा न गहितानि. सा च नेसं अनुप्पत्ति परतो आवि भविस्सति. अनुपादिण्णन्तिआदीसु पन केवलं अनुपादिण्णादिग्गहणेन कम्मादिसमुट्ठानता पटिक्खित्ता, नअञ्ञपच्चयसमुट्ठानता अनुञ्ञाता. तस्मा तत्थ गहितानीति वेदितब्बानि.

६६६. चित्तसमुट्ठाननिद्देसे कायविञ्ञत्ति वचीविञ्ञत्तीति इदं द्वयं यस्मा एकन्तचित्तसमुट्ठानानि भूतानि उपादाय पञ्ञायति, तस्मा वुत्तं. परमत्थतो पन तस्स निस्सयभूतानि भूतानेव चित्तसमुट्ठानानि, तंनिस्सितत्ता. यथा अनिच्चस्स रूपस्स जरामरणं अनिच्चं नाम होति, एवमिदम्पि चित्तसमुट्ठानं नाम जातं.

६६८. चित्तसहभुनिद्देसेपि एसेव नयो. याव चित्तं ताव पञ्ञायनतो इदमेव द्वयं वुत्तं. न पनेतं चित्तेन सह भूतानि विय, चेतनादयो विय च उप्पज्जति.

६७०. चित्तानुपरिवत्तितायपि एसेव नयो. याव चित्तं ताव पञ्ञायनतो एव हेतं द्वयं चित्तानुपरिवत्तीति वुत्तं.

६७४. ओळारिकन्ति वत्थारम्मणभूतत्ता संङ्घट्टनवसेन गहेतब्बतो थूलं. वुत्तविपल्लासतो सुखुमं वेदितब्बं.

६७६. दूरेति घट्टनवसेन अग्गहेतब्बत्ता दुब्बिञ्ञेय्यभावेन समीपे ठितम्पि दूरे. इतरं पन घट्टनवसेन गहेतब्बत्ता सुविञ्ञेय्यभावेन दूरे ठितम्पि सन्तिके. चक्खायतनादिनिद्देसा हेट्ठा वुत्तनयेनेव वित्थारतो वेदितब्बा. इदं ताव दुविधेन रूपसङ्गहे विसेसमत्तं. तिविधसङ्गहो उत्तानत्थोव.

चतुक्कनिद्देसवण्णना

९६६. चतुब्बिधसङ्गहावसाने दिट्ठादीनं पच्छिमपदस्स भेदाभावेन आदितो पट्ठाय पुच्छं अकत्वाव रूपायतनं दिट्ठं सद्दायतनं सुतन्तिआदि वुत्तं. तत्थ रूपायतनं चक्खुना ओलोकेत्वा दक्खितुं सक्काति ‘दिट्ठं’ नाम जातं. सद्दायतनं सोतेन सुत्वा जानितुं सक्काति ‘सुतं’ नाम जातं. गन्धायतनादित्तयं घानजिव्हाकायेहि पत्वा गहेतब्बतो मुनित्वा जानितब्बट्ठेन मुतं नाम जातं. फुसित्वा विञ्ञाणुप्पत्तिकारणतो ‘मुतं’ नामातिपि वुत्तं. सब्बमेव पन रूपं मनोविञ्ञाणेन जानितब्बन्ति मनसा विञ्ञातं नाम जातं.

पञ्चकनिद्देसवण्णना

९६७. पञ्चविधसङ्गहनिद्देसे कक्खळन्ति थद्धं. खरमेव खरगतं, फरुसन्ति अत्थो. इतरे द्वेपि सभावनिद्देसा एव. अज्झत्तन्ति नियकज्झत्तं. बहिद्धाति बाहिरं. उपादिण्णन्ति न कम्मसमुट्ठानमेव. अविसेसेन पन सरीरट्ठकस्सेतं गहणं. सरीरट्ठकञ्हि उपादिण्णं वा होतु अनुपादिण्णं वा, आदिन्नगहितपरामट्ठवसेन सब्बं उपादिण्णमेव नाम.

९६९. तेजोगतन्ति सब्बतेजेसु गतं उण्हत्तलक्खणं, तेजो एव वा तेजोभावं गतन्ति ‘तेजोगतं’. उस्माति उस्माकारो. उस्मागतन्ति उस्माभावं गतं. उस्माकारस्सेवेतं नामं. उसुमन्ति बलवउस्मा. उसुममेव उसुमभावं गतन्ति उसुमगतं.

९७०. वायनकवसेन वायो. वायोव वायोभावं गतत्ता वायोगतं. थम्भितत्तन्ति उप्पलनाळतचादीनं विय वातपुण्णानं थम्भितभावो रूपस्स.

छक्कादिनिद्देसवण्णना

९७२-४. छब्बिधादिसङ्गहानं तिण्णं ओसानपदस्स भेदाभावतो आदितो पट्ठाय अपुच्छित्वाव निद्देसो कतो. तत्थ चक्खुविञ्ञाणेन जानितुं सक्काति चक्खुविञ्ञेय्यं…पे… मनोविञ्ञाणेन जानितुं सक्काति मनोविञ्ञेय्यं. तिविधाय मनोधातुया जानितुं सक्काति मनोधातुविञ्ञेय्यं सब्बं रूपन्ति एत्थ यस्मा एकं रूपम्पि मनोविञ्ञाणधातुया अजानितब्बं नाम नत्थि, तस्मा ‘सब्बं रूप’न्ति वुत्तं. सम्मासम्बुद्धेन हि अभिधम्मं पत्वा नयं कातुं युत्तट्ठाने नयो अकतो नाम नत्थि. इदञ्च एकरूपस्सापि मनोविञ्ञाणधातुया अजानितब्बस्स अभावेन नयं कातुं युत्तट्ठानं नाम, तस्मा नयं करोन्तो ‘सब्बं रूप’न्ति आह.

९७४. सुखसम्फस्सोति सुखवेदनापटिलाभपच्चयो. दुक्खसम्फस्सोति दुक्खवेदनापटिलाभपच्चयो. इधापि फोट्ठब्बारम्मणस्स सुखदुक्खस्स सब्भावतो अयं नयो दिन्नो.

नवकादिनिद्देसवण्णना

९७५. नवके पन इन्द्रियरूपस्स नाम अत्थिताय नयो दिन्नो. तस्सेव सप्पटिघअप्पटिघताय दसके नयो दिन्नो. एकादसके अड्ढेकादस आयतनानि विभत्तानि. तेसं निद्देसवारा हेट्ठा वुत्तनयेन वित्थारतो वेदितब्बा. सेसं सब्बत्थ उत्तानत्थमेव.

पकिण्णककथा

इमेसु पन रूपेसु असम्मोहत्थं समोधानं समुट्ठानं परिनिप्फन्नञ्च सङ्खतन्ति इदं ‘पकिण्णकं’ वेदितब्बं.

तत्थ ‘समोधान’न्ति सब्बमेव हिदं रूपं समोधानतो चक्खायतनं…पे… कबळीकारो आहारो, फोट्ठब्बायतनं आपोधातूति पञ्चवीसतिसङ्ख्यं होति. तं वत्थुरूपेन सद्धिं छब्बीसतिसङ्ख्यं वेदितब्बं. इतो अञ्ञं रूपं नाम नत्थि. केचि पन ‘मिद्धरूपं नाम अत्थी’ति वदन्ति. ते ‘‘अद्धा मुनीसि सम्बुद्धो, नत्थि नीवरणा तवा’’तिआदीनि (सु. नि. ५४६) वत्वा मिद्धरूपं नाम नत्थीति पटिसेधेतब्बा. अपरे बलरूपेन सद्धिं सत्तवीसति, सम्भवरूपेन सद्धिं अट्ठवीसति, जातिरूपेन सद्धिं एकूनतिंसति, रोगरूपेन सद्धिं समतिंसति रूपानीति वदन्ति. तेपि तेसं विसुं अभावं दस्सेत्वा पटिक्खिपितब्बा. वायोधातुया हि गहिताय बलरूपं गहितमेव, अञ्ञं बलरूपं नाम नत्थि. आपोधातुया सम्भवरूपं, उपचयसन्ततीहि जातिरूपं, जरताअनिच्चताहि गहिताहि रोगरूपं गहितमेव. अञ्ञं रोगरूपं नाम नत्थि. योपि कण्णरोगादि आबाधो सो विसमपच्चयसमुट्ठितधातुमत्तमेव. न अञ्ञो तत्थ रोगो नाम अत्थीति समोधानतो छब्बीसतिमेव रूपानि.

‘समुट्ठान’न्ति कति रूपानि कतिसमुट्ठानानि? दस एकसमुट्ठानानि, एकं द्विसमुट्ठानं, तीणि तिसमुट्ठानानि, नव चतुसमुट्ठानानि, द्वे न केनचि समुट्ठहन्ति.

तत्थ चक्खुपसादो…पे… जीवितिन्द्रियन्ति इमानि अट्ठ एकन्तं कम्मतोव समुट्ठहन्ति. कायविञ्ञत्तिवचीविञ्ञत्तिद्वयं एकन्तेन चित्ततो समुट्ठातीति दस ‘एकसमुट्ठानानि’ नाम. सद्दो उतुतो च चित्ततो च समुट्ठातीति एको ‘द्विसमुट्ठानो’ नाम. तत्थ अविञ्ञाणकसद्दो उतुतो समुट्ठाति, सविञ्ञाणकसद्दो चित्ततो. लहुतादित्तयं पन उतुचित्ताहारेहि समुट्ठातीति तीणि ‘तिसमुट्ठानानि’ नाम. अवसेसानि नव रूपानि तेहि कम्मेन चाति चतूहि समुट्ठहन्तीति नव ‘चतुसमुट्ठानानि’ नाम. जरता अनिच्चता पन एतेसु एकतोपि न समुट्ठहन्तीति द्वे ‘न केनचि समुट्ठहन्ति’ नाम. कस्मा? अजायनतो. न हि एतानि जायन्ति. कस्मा? जातस्स पाकभेदत्ता. उप्पन्नञ्हि रूपं जीरति भिज्जतीति अवस्सं पनेतं सम्पटिच्छितब्बं. न हि उप्पन्नं रूपं अरूपं वा अक्खयं नाम दिस्सति. याव पन न भिज्जति तावस्स परिपाकोति सिद्धमेतं. ‘जातस्स पाकभेदत्ता’ति यदि च तानि जायेय्युं तेसम्पि पाकभेदा भवेय्युं. न च पाको पच्चति, भेदो वा भिज्जतीति जातस्स पाकभेदत्ता नेतं द्वयं जायति.

तत्थ सिया – यथा ‘कम्मस्स कतत्ता’ति आदिनिद्देसेसु ‘रूपस्स उपचयो रूपस्स सन्तती’ति वचनेन ‘जाति’ जायतीति सम्पटिच्छितं होति, एवं ‘पाको’पि पच्चतु ‘भेदो’पि भिज्जतूति. ‘‘न तत्थ ‘जाति जायती’ति सम्पटिच्छितं. ये पन धम्मा कम्मादीहि निब्बत्तन्ति तेसं अभिनिब्बत्तिभावतो जातिया तप्पच्चयभाववोहारो अनुमतो. न पन परमत्थतो जाति जायति. जायमानस्स हि अभिनिब्बत्तिमत्तं जाती’’ति.

तत्थ सिया – ‘यथेव जाति येसं धम्मानं अभिनिब्बत्ति तप्पच्चयभाववोहारं अभिनिब्बत्तिवोहारञ्च लभति, तथा पाकभेदापि येसं धम्मानं पाकभेदा तप्पच्चयभाववोहारं अभिनिब्बत्तिवोहारञ्च लभन्तु. एवं इदम्पि द्वयं कम्मादिसमुट्ठानमेवाति वत्तब्बं भविस्सती’ति. ‘न पाकभेदा तं वोहारं लभन्ति. कस्मा? जनकपच्चयानुभावक्खणे अभावतो. जनकपच्चयानञ्हि उप्पादेतब्बधम्मस्स उप्पादक्खणेयेव आनुभावो, न ततो उत्तरि. तेहि अभिनिब्बत्तितधम्मक्खणस्मिञ्च जाति पञ्ञायमाना तप्पच्चयभाववोहारं अभिनिब्बत्तिवोहारञ्च लभति, तस्मिं खणे सब्भावतो; न इतरद्वयं, तस्मिं खणे अभावतोति नेवेतं जायती’ति वत्तब्बं. ‘‘जरामरणं, भिक्खवे, अनिच्चं सङ्खतं पटिच्चसमुप्पन्न’’न्ति (सं. नि. २.२०) आगतत्ता इदम्पि द्वयं जायतीति चे – ‘न, परियायदेसितत्ता. तत्थ हि पटिच्चसमुप्पन्नानं धम्मानं जरामरणत्ता परियायेन तं पटिच्चसमुप्पन्न’न्ति वुत्तं.

‘यदि एवं, तयम्पेतं अजातत्ता ससविसाणं विय नत्थि; निब्बानं विय वा निच्च’न्ति चे – न, निस्सयपटिबद्धवुत्तितो; पथवीआदीनञ्हि निस्सयानं भावे जातिआदित्तयं पञ्ञायति, तस्मा न नत्थि. तेसञ्च अभावे न पञ्ञायति, तस्मा न निच्चं. एतम्पि च अभिनिवेसं पटिसेधेतुं एव इदं वुत्तं – ‘‘जरामरणं, भिक्खवे, अनिच्चं सङ्खतं पटिच्चसमुप्पन्न’’न्ति (सं. नि. २.२०). एवमादीहि नयेहि तानि द्वे रूपानि न केहिचि समुट्ठहन्तीति वेदितब्बं.

अपिच ‘समुट्ठान’न्ति एत्थ अयमञ्ञोपि अत्थो. तस्सायं मातिका – ‘कम्मजं कम्मपच्चयं कम्मपच्चयउतुसमुट्ठानं, आहारसमुट्ठानं आहारपच्चयं आहारपच्चयउतुसमुट्ठानं, उतुसमुट्ठानं उतुपच्चयं उतुपच्चयउतुसमुट्ठानं, चित्तसमुट्ठानं चित्तपच्चयं चित्तपच्चयउतुसमुट्ठान’न्ति.

तत्थ चक्खुपसादादि अट्ठविधं रूपं सद्धिं हदयवत्थुना ‘कम्मजं’ नाम. केसमस्सु हत्थिदन्ता अस्सवाला चमरवालाति एवमादि ‘कम्मपच्चयं’ नाम. चक्करतनं देवतानं उय्यानविमानादीनीति एवमादि ‘कम्मपच्चयउतुसमुट्ठानं’ नाम.

आहारतो समुट्ठितं सुद्धट्ठकं ‘आहारसमुट्ठानं’ नाम. कबळीकारो आहारो द्विन्नम्पि रूपसन्ततीनं पच्चयो होति आहारसमुट्ठानस्स च उपादिन्नस्स च. आहारसमुट्ठानस्स जनको हुत्वा पच्चयो होति, कम्मजस्स अनुपालको हुत्वाति इदं आहारानुपालितं कम्मजरूपं ‘आहारपच्चयं’ नाम. विसभागाहारं सेवित्वा आतपे गच्छन्तस्स तिलककाळकुट्ठादीनि उप्पज्जन्ति, इदं ‘आहारपच्चयउतुसमुट्ठानं’ नाम.

उतुतो समुट्ठितं सुद्धट्ठकं ‘उतुसमुट्ठानं’ नाम. तस्मिं उतु अञ्ञं अट्ठकं समुट्ठापेति, इदं ‘उतुपच्चयं’ नाम. तस्मिम्पि उतु अञ्ञं अट्ठकं समुट्ठापेति, इदं ‘उतुपच्चयउतुसमुट्ठानं’ नाम. एवं तिस्सोयेव सन्ततियो घट्टेतुं सक्कोति. न ततो परं. इममत्थं अनुपादिन्नकेनापि दीपेतुं वट्टति. उतुसमुट्ठानो नाम वलाहको. उतुपच्चया नाम वुट्ठिधारा. देवे पन वुट्ठे बीजानि विरूहन्ति, पथवी गन्धं मुञ्चति, पब्बता नीला खायन्ति, समुद्दो वड्ढति, एतं उतुपच्चयउतुसमुट्ठानं नाम.

चित्ततो समुट्ठितं सुद्धट्ठकं ‘चित्तसमुट्ठानं’ नाम. ‘‘पच्छाजाता चित्तचेतसिका धम्मा पुरेजातस्स इमस्स कायस्स पच्छाजातपच्चयेन पच्चयो’’ति (पट्ठा. १.१.११) इदं ‘चित्तपच्चयं’ नाम. आकासे अन्तलिक्खे हत्थिम्पि दस्सेति, अस्सम्पि दस्सेति, रथम्पि दस्सेति, विविधम्पि सेनाब्यूहं दस्सेतिती (पटि. म. ३.१८) इदं ‘चित्तपच्चयउतुसमुट्ठानं’ नाम.

‘परिनिप्फन्न’न्ति पन्नरस रूपानि परिनिप्फन्नानि नाम, दस अपरिनिप्फन्नानि नाम. ‘यदि अपरिनिप्फन्ना, असङ्खता नाम भवेय्युं’. ‘‘तेसंयेव पन रूपानं कायविकारो ‘कायविञ्ञत्ति’ नाम, वचीविकारो ‘वचीविञ्ञत्ति’ नाम, छिद्दं विवरं ‘आकासधातु’ नाम, लहुभावो ‘लहुता’ नाम, मुदुभावो ‘मुदुता’ नाम, कम्मञ्ञभावो ‘कम्मञ्ञता’ नाम, निब्बत्ति ‘उपचयो’ नाम, पवत्ति ‘सन्तति’ नाम, जीरणाकारो ‘जरता’ नाम, हुत्वा अभावाकारो ‘अनिच्चता’ नामाति. सब्बं परिनिप्फन्नं सङ्खतमेव होती’’ति.

अट्ठसालिनिया धम्मसङ्गहअट्ठकथाय

रूपकण्डवण्णना निट्ठिता.

३. निक्खेपकण्डो

तिकनिक्खेपकथा

९८५. एत्तावता कुसलत्तिको सब्बेसं कुसलादिधम्मानं पदभाजननयेन वित्थारितो होति. यस्मा पन य्वायं कुसलत्तिकस्स विभजननयो वुत्तो, सेसतिकदुकानम्पि एसेव विभजननयो होति – यथा हि एत्थ, एवं ‘कतमे धम्मा सुखाय वेदनाय सम्पयुत्ता? यस्मिं समये कामावचरं कुसलं चित्तं उप्पन्नं होति सोमनस्ससहगतं ञाणसम्पयुत्तं रूपारम्मणं वा…पे… ये वा पन तस्मिं समये अञ्ञेपि अत्थि पटिच्चसमुप्पन्ना अरूपिनो धम्मा ठपेत्वा वेदनाखन्धं, इमे धम्मा सुखाय वेदनाय सम्पयुत्ता’तिआदिना अनुक्कमेन सब्बतिकदुकेसु सक्का पण्डितेहि विभाजननयं सल्लक्खेतुं – तस्मा तं वित्थारदेसनं निक्खिपित्वा, अञ्ञेन नातिसङ्खेपनातिवित्थारनयेन सब्बतिकदुकधम्मविभागं दस्सेतुं कतमे धम्मा कुसलाति निक्खेपकण्डं आरद्धं. चित्तुप्पादकण्डञ्हि वित्थारदेसना, अट्ठकथाकण्डं सङ्खेपदेसना. इदं पन निक्खेपकण्डं चित्तुप्पादकण्डं उपादाय सङ्खेपो, अट्ठकथाकण्डं उपादाय वित्थारोति सङ्खित्तवित्थारधातुकं होति. तयिदं, वित्थारदेसनं निक्खिपित्वा देसितत्तापि, हेट्ठा वुत्तकारणवसेनापि, निक्खेपकण्डं नामाति वेदितब्बं. वुत्तञ्हेतं –

मूलतो खन्धतो चापि, द्वारतो चापि भूमितो;

अत्थतो धम्मतो चापि, नामतो चापि लिङ्गतो;

निक्खिपित्वा देसितत्ता, निक्खेपोति पवुच्चतीति.

इदञ्हि तीणि कुसलमूलानीतिआदिना नयेन मूलतो निक्खिपित्वा देसितं. तंसम्पयुत्तो वेदनाक्खन्धोति खन्धतो. तंसमुट्ठानं कायकम्मन्ति द्वारतो. कायद्वारप्पवत्तञ्हि कम्मं कायकम्मन्ति वुच्चति. सुखभूमियं, कामावचरेति भूमितो निक्खिपित्वा देसितं. तत्थ तत्थ अत्थधम्मनामलिङ्गानं वसेन देसितत्ता अत्थादीहि निक्खिपित्वा देसितं नामाति वेदितब्बं.

तत्थ कुसलपदनिद्देसे ताव तीणीति गणनपरिच्छेदो. कुसलानि च तानि मूलानि च, कुसलानं वा धम्मानं हेतुपच्चयपभवजनकसमुट्ठाननिब्बत्तकट्ठेन मूलानीति कुसलमूलानि. एवं अत्थवसेन दस्सेत्वा इदानि नामवसेन दस्सेतुं अलोभो अदोसो अमोहोति आह. एत्तावता यस्मा मूलेन मुत्तं कुसलं नाम नत्थि, तस्मा चतुभूमककुसलं तीहि मूलेहि परियादियित्वा दस्सेसि धम्मराजा. तंसम्पयुत्तोति तेहि अलोभादीहि सम्पयुत्तो. तत्थ अलोभेन सम्पयुत्ते सङ्खारक्खन्धे, अदोसामोहापि अलोभेन सम्पयुत्तसङ्खारक्खन्धगणनंयेव गच्छन्ति. सेसद्वयवसेन सम्पयोगेपि एसेव नयो. इति चतुभूमककुसलं पुन तंसम्पयुत्तकचतुक्खन्धवसेन परियादियित्वा दस्सेसि धम्मराजा. तंसमुट्ठानन्ति तेहि अलोभादीहि समुट्ठितं. इमिनापि नयेन तदेव चतुभूमिककुसलं तिण्णं कम्मद्वारानं वसेन परियादियित्वा दस्सेसि धम्मराजा. एवं ताव कुसलं तीसु ठानेसु परियादियित्वा दस्सितं.

९८६. अकुसलेपि एसेव नयो. द्वादसन्नञ्हि अकुसलचित्तानं एकम्पि मूलेन मुत्तं नाम नत्थीति मूलेन परियादियित्वा दस्सेसि धम्मराजा. तंसम्पयुत्तचतुक्खन्धतो च उद्धं अकुसलं नाम नत्थीति तानेव द्वादस अकुसलचित्तानि चतुक्खन्धवसेन परियादियित्वा दस्सेसि. धम्मराजा कायकम्मादिवसेन पन नेसं पवत्तिसब्भावतो कम्मद्वारवसेन परियादियित्वा दस्सेसि धम्मराजा. यं पनेत्थ तदेकट्ठा च किलेसातिआदि वुत्तं, तत्थ एकस्मिं चित्ते पुग्गले वा ठितन्ति ‘एकट्ठं’. तत्थ एकस्मिं चित्ते ठितं सहजेकट्ठं नाम होति. एकस्मिं पुग्गले ठितं पहानेकट्ठं नाम. तेन लोभादिना अञ्ञेन वा तत्थ तत्थ निद्दिट्ठेन सह एकस्मिं ठितन्ति तदेकट्ठं. तत्थ ‘कतमे धम्मा संकिलिट्ठसंकिलेसिका? तीणि अकुसलमूलानि – लोभो दोसो मोहो, तदेकट्ठा च किलेसा’ति संकिलिट्ठत्तिके; ‘कतमे धम्मा हीना? तीणि अकुसलमूलानि – लोभो दोसो मोहो, तदेकट्ठा च किलेसा’ति हीनत्तिके ‘कतमे धम्मा अकुसला? तीणि अकुसलमूलानि – लोभो दोसो मोहो, तदेकट्ठा च किलेसा’ति इमस्मिं कुसलत्तिके; ‘कतमे धम्मा संकिलिट्ठा? तीणि अकुसलमूलानि – लोभो दोसो मोहो, तदेकट्ठा च किलेसा’ति किलेसगोच्छके ‘कतमे धम्मा सरणा? तीणि अकुसलमूलानि – लोभो दोसो मोहो, तदेकट्ठा च किलेसाति सरणदुके’ति – इमेसु एत्तकेसु ठानेसु ‘सहजेकट्ठं’ आगतं.

दस्सनेनपहातब्बत्तिके पन ‘इमानि तीणि संयोजनानि, तदेकट्ठा च किलेसा’ति, दस्सनेनपहातब्बहेतुकत्तिकेपि ‘इमानि तीणि संयोजनानि, तदेकट्ठा च किलेसा’ति, पुन तत्थेव तीणि संयोजनानि – सक्कायदिट्ठि विचिकिच्छा सीलब्बतपरामासो, इमे धम्मा दस्सनेनपहातब्बा; तदेकट्ठो लोभो दोसो मोहो, इमे धम्मा दस्सनेनपहातब्बहेतू; तदेकट्ठा च किलेसा तंसम्पयुत्तो वेदनाखन्धो…पे… विञ्ञाणक्खन्धो, तंसमुट्ठानं कायकम्मं वचीकम्मं मनोकम्मं, इमे धम्मा दस्सनेनपहातब्बहेतुकाति; सम्मप्पधानविभङ्गे ‘‘तत्थ कतमे पापका अकुसला धम्मा? तीणि अकुसलमूलानि – लोभो दोसो मोहो, तदेकट्ठा च किलेसा’’ति (विभ. ३९१) – इमेसु पन एत्तकेसु ठानेसु ‘पहानेकट्ठं’ आगतन्ति वेदितब्बं.

९८७. अब्याकतपदनिद्देसो उत्तानत्थोयेवाति. इमस्मिं तिके तीणि लक्खणानि तिस्सो पञ्ञत्तियो कसिणुग्घाटिमाकासं अजटाकासं आकिञ्चञ्ञायतनस्स आरम्मणं निरोधसमापत्ति च न लब्भतीति वुत्तं.

९८८. वेदनात्तिकनिद्देसे सुखभूमियन्ति एत्थ यथा तम्बभूमि कण्हभूमीति तम्बकण्हभूमियोव वुच्चन्ति, एवं सुखम्पि सुखभूमि नाम. यथा उच्छुभूमि सालिभूमीति उच्छुसालीनं उप्पज्जनट्ठानानि वुच्चन्ति, एवं सुखस्स उप्पज्जनट्ठानं चित्तम्पि सुखभूमि नाम. तं इध अधिप्पेतं. यस्मा पन सा कामावचरे वा होति, रूपावचरादीसु वा, तस्मास्सा तं पभेदं दस्सेतुं कामावचरेतिआदि वुत्तं. सुखवेदनं ठपेत्वाति या सा सुखभूमियं सुखवेदना, तं ठपेत्वा. तंसम्पयुत्तोति ताय ठपिताय सुखवेदनाय सम्पयुत्तो. सेसपदद्वयेपि इमिनाव नयेन अत्थो वेदितब्बोति.

इमस्मिं तिके तिस्सो वेदना, सब्बं रूपं, निब्बानन्ति इदम्पि न लब्भति. अयञ्हि तिको कुसलत्तिके च अलब्भमानेहि इमेहि च तीहि कोट्ठासेहि मुत्तको नाम. इतो परेसु पन तिकदुकेसु पाळितो च अत्थतो च यं वत्तब्बं सिया तं सब्बं पदानुक्कमेन मातिकाकथायञ्चेव कुसलादीनं निद्देसे च वुत्तमेव. यं पन यत्थ विसेसमत्तं तदेव वक्खाम.

९९१. तत्थ विपाकत्तिके ताव किञ्चापि अरूपधम्मा विय रूपधम्मापि कम्मसमुट्ठाना अत्थि, अनारम्मणत्ता पन ते कम्मसरिक्खका न होन्तीति सारम्मणा अरूपधम्माव कम्मसरिक्खकत्ता विपाकाति वुत्ता, बीजसरिक्खकं फलं विय. सालिबीजस्मिञ्हि वपिते अङ्कुरपत्तादीसु निक्खन्तेसुपि सालिफलन्ति न वुच्चति. यदा पन सालिसीसं पक्कं होति परिणतं, तदा बीजसरिक्खको सालि एव सालिफलन्ति वुच्चति. अङ्कुरपत्तादीनि पन बीजजातानि बीजतो निब्बत्तानीति वुच्चन्ति, एवमेव रूपम्पि कम्मजन्ति वा उपादिण्णन्ति वा वत्तुं वट्टति.

९९४. उपादिण्णत्तिके किञ्चापि खीणासवस्स खन्धा ‘अम्हाकं मातुलत्थेरो अम्हाकं चूळपितुत्थेरो’ति वदन्तानं परेसं उपादानस्स पच्चया होन्ति, मग्गफलनिब्बानानि पन अग्गहितानि अपरामट्ठानि अनुपादिण्णानेव. तानि हि, यथा दिवसं सन्तत्तो अयोगुळो मक्खिकानं अभिनिसीदनस्स पच्चयो न होति, एवमेव तेजुस्सदत्ता तण्हामानदिट्ठिवसेन गहणस्स पच्चया न होन्ति. तेन वुत्तं – इमे धम्मा अनुपादिण्णअनुपादानियाति.

९९८. असंकिलिट्ठअसंकिलेसिकेसुपि एसेव नयो.

१०००. वितक्कत्तिके वितक्कसहजातेन विचारेन सद्धिं कुसलत्तिके अलब्भमानाव न लब्भन्ति.

१००३. पीतिसहगतत्तिके पीतिआदयो अत्तना सहजातधम्मानं पीतिसहगतादिभावं दत्वा सयं पिट्ठिवट्टका जाता. इमस्मिञ्हि तिके द्वे दोमनस्ससहगतचित्तुप्पादा दुक्खसहगतं कायविञ्ञाणं उपेक्खावेदना रूपं निब्बानन्ति – इदम्पि न लब्भति. अयञ्हि तिको कुसलत्तिके च अलब्भमानेहि इमेहि च पञ्चहि कोट्ठासेहि मुत्तको नाम.

१००६. दस्सनेनपहातब्बत्तिके सञ्ञोजनानीति बन्धनानि. सक्कायदिट्ठीति विज्जमानट्ठेन सति खन्धपञ्चकसङ्खाते काये; सयं वा सती तस्मिं काये दिट्ठीति ‘सक्कायदिट्ठि’. सीलेन सुज्झितुं सक्का, वतेन सुज्झितुं सक्का, सीलवतेहि सुज्झितुं सक्काति गहितसमादानं पन सीलब्बतपरामासो नाम.

१००७. इधाति देसापदेसे निपातो. स्वायं कत्थचि लोकं उपादाय वुच्चति. यथाह – ‘‘इध तथागतो लोके उप्पज्जती’’ति (दी. नि. १.१८९). कत्थचि सासनं. यथाह – ‘‘इधेव, भिक्खवे, समणो इध दुतियो समणो’’ति (म. नि. १.१३९; अ. नि. ४.२४१). कत्थचि ओकासं. यथाह –

‘‘इधेव तिट्ठमानस्स, देवभूतस्स मे सतो;

पुनरायु च मे लद्धो, एवं जानाहि मारिसा’’ति. (दी. नि. २.३६९);

कत्थचि पदपूरणमत्तमेव. यथाह – ‘‘इधाहं, भिक्खवे, भुत्तावी अस्सं पवारितो’’ति (म. नि. १.३०). इध पन लोकं उपादाय वुत्तोति वेदितब्बो.

अस्सुतवा पुथुज्जनोति एत्थ पन ‘आगमाधिगमाभावा ञेय्यो अस्सुतवा इति’. यस्स हि खन्धधातुआयतनपच्चयाकारसतिपट्ठानादीसु उग्गहपरिपुच्छाविनिच्छयरहितत्ता दिट्ठिपटिसेधको नेव ‘आगमो’, पटिपत्तिया अधिगन्तब्बस्स अनधिगतत्ता नेव ‘अधिगमो’ अत्थि, सो ‘आगमाधिगमाभावा ञेय्यो अस्सुतवा इति’. स्वायं –

पुथूनं जननादीहि, कारणेहि पुथुज्जनो;

पुथुज्जनन्तोगधत्ता, पुथुवायं जनो इति. (दी. नि. अट्ठ. १.७; म. नि. अट्ठ. १.२; अ. नि. अट्ठ. १.१.५१; पटि. म. अट्ठ. २.१.१३०; चूळनि. अट्ठ. ८८; नेत्ति. अट्ठ. ५६);

सो हि पुथूनं नानप्पकारानं किलेसादीनं जननादीहि कारणेहि पुथुज्जनो. यथाह – ‘‘पुथु किलेसे जनेन्तीति पुथुज्जना. पुथु अविहतसक्कायदिट्ठिकाति पुथुज्जना. पुथु सत्थारानं मुखुल्लोकिकाति पुथुज्जना. पुथु सब्बगतीहि अवुट्ठिताति पुथुज्जना. पुथु नानाभिसङ्खारे अभिसङ्खरोन्तीति पुथुज्जना. पुथु नानाओघेहि वुय्हन्तीति पुथुज्जना. पुथु नानासन्तापेहि सन्तप्पन्तीति पुथुज्जना. पुथु नानापरिळाहेहि परिडय्हन्तीति पुथुज्जना. पुथु पञ्चसु कामगुणेसु रत्ता गिद्धा गधिता मुच्छिता अज्झोसन्ना लग्गा लग्गिता पलिबुद्धाति पुथुज्जना. पुथु पञ्चहि नीवरणेहि आवुता निवुता ओवुता पिहिता पटिच्छन्ना पटिकुज्जिताति पुथुज्जना’’ति (महानि. ९४). पुथूनं वा गणनपथमतीतानं अरियधम्मपरम्मुखानं नीचधम्मसमाचारानं जनानं अन्तोगधत्तापि पुथुज्जना. पुथु वा अयं – विसुंयेव सङ्ख्यं गतो, विसंसट्ठो सीलसुतादिगुणयुत्तेहि अरियेहि – जनोतिपि पुथुज्जनो. एवमेतेहि ‘अस्सुतवा पुथुज्जनो’ति द्वीहि पदेहि ये ते –

‘‘दुवे पुथुज्जना वुत्ता, बुद्धेनादिच्चबन्धुना;

अन्धो पुथुज्जनो एको, कल्याणेको पुथुज्जनो’’ति. (दी. नि. अट्ठ. १.७; अ. नि. अट्ठ. १.१.५१; पटि. म. अट्ठ. २.१.१३०; चूळनि. अट्ठ. ८८);

द्वे पुथुज्जना वुत्ता, तेसु अन्धपुथुज्जनो वुत्तो होतीति वेदितब्बो.

अरियानं अदस्सावीतिआदीसु अरियाति आरकत्ता किलेसेहि, अनये न इरियनतो, अये इरियनतो, सदेवकेन लोकेन च अरणीयतो बुद्धा च पच्चेकबुद्धा च बुद्धसावका च वुच्चन्ति. बुद्धा एव वा इध अरिया. यथाह – ‘‘सदेवके, भिक्खवे, लोके…पे… तथागतो अरियोति वुच्चती’’ति (सं. नि. ५.१०९८).

सप्पुरिसाति एत्थ पन पच्चेकबुद्धा तथागतसावका च सप्पुरिसाति वेदितब्बा. ते हि लोकुत्तरगुणयोगेन सोभना पुरिसाति सप्पुरिसा. सब्बेव वा एते द्वेधापि वुत्ता. बुद्धापि हि अरिया च सप्पुरिसा च पच्चेकबुद्धा बुद्धसावकापि. यथाह –

‘‘यो वे कतञ्ञू कतवेदि धीरो,

कल्याणमित्तो दळ्हभत्ति च होति;

दुखितस्स सक्कच्च करोति किच्चं,

तथाविधं सप्पुरिसं वदन्ती’’ति. (जा. २.१७.७८);

‘कल्याणमित्तो दळ्हभत्ति च होती’ति एत्तावता हि बुद्धसावको वुत्तो. कतञ्ञुतादीहि पच्चेकबुद्धा बुद्धाति. इदानि यो तेसं अरियानं अदस्सनसीलो, न च दस्सने साधुकारी, सो अरियानं अदस्सावीति वेदितब्बो. सो चक्खुना अदस्सावी ञाणेन अदस्सावीति दुविधो. तेसु ञाणेन अदस्सावी इध अधिप्पेतो. मंसचक्खुना हि दिब्बचक्खुना वा अरिया दिट्ठापि अदिट्ठाव होन्ति, तेसं चक्खूनं वण्णमत्तग्गहणतो, न अरियभावगोचरतो. सोणसिङ्गालादयोपि चक्खुना अरिये पस्सन्ति, न च ते अरियानं दस्साविनो.

तत्रिदं वत्थु – चित्तलपब्बतवासिनो किर खीणासवत्थेरस्स उपट्ठाको वुड्ढपब्बजितो एकदिवसं थेरेन सद्धिं पिण्डाय चरित्वा थेरस्स पत्तचीवरं गहेत्वा पिट्ठितो आगच्छन्तो थेरं पुच्छि – ‘अरिया नाम भन्ते कीदिसा’ति? थेरो आह – ‘इधेकच्चो महल्लको अरियानं पत्तचीवरं गहेत्वा वत्तपटिपत्तिं कत्वा सह चरन्तोपि नेव अरिये जानाति, एवंदुज्जानावुसो, अरिया’ति. एवं वुत्तेपि सो नेव अञ्ञासि. तस्मा न चक्खुना दस्सनं ‘दस्सनं’, ञाणदस्सनमेव ‘दस्सनं’. यथाह – ‘‘किं ते वक्कलि इमिना पूतिकायेन दिट्ठेन? यो खो, वक्कलि, धम्मं पस्सति, सो मं पस्सती’’ति (सं. नि. ३.८७). तस्मा चक्खुना पस्सन्तोपि, ञाणेन अरियेहि दिट्ठं अनिच्चादिलक्खणं अपस्सन्तो, अरियाधिगतञ्च धम्मं अनधिगच्छन्तो, अरियकरधम्मानं अरियभावस्स च अदिट्ठत्ता, ‘अरियानं अदस्सावी’ति वेदितब्बो.

अरियधम्मस्स अकोविदोति सतिपट्ठानादिभेदे अरियधम्मे अकुसलो. अरियधम्मे अविनीतोति, एत्थ पन

दुविधो विनयो नाम, एकमेकेत्थ पञ्चधा;

अभावतो तस्स अयं, अविनीतोति वुच्चति.

अयञ्हि संवरविनयो पहानविनयोति दुविधो विनयो. एत्थ च दुविधेपि विनये एकमेको विनयो पञ्चधा भिज्जति. संवरविनयोपि हि सीलसंवरो सतिसंवरो ञाणसंवरो खन्तिसंवरो वीरियसंवरोति पञ्चविधो. पहानविनयोपि तदङ्गपहानं विक्खम्भनपहानं समुच्छेदपहानं पटिप्पस्सद्धिपहानं निस्सरणपहानन्ति पञ्चविधो.

तत्थ ‘‘इमिना पातिमोक्खसंवरेन उपेतो होति समुपेतो’’ति (विभ. ५११) अयं सीलसंवरो. ‘‘रक्खति चक्खुन्द्रियं, चक्खुन्द्रिये संवरं आपज्जती’’ति (दी. नि. १.२१३; म. नि. १.२९५; सं. नि. ४.२३९; अ. नि. ३.१६) अयं सतिसंवरो.

‘‘यानि सोतानि लोकस्मिं, (अजिताति भगवा)

सति तेसं निवारणं;

सोतानं संवरं ब्रूमि,

पञ्ञायेते पिधीयरे’’ति. (सु. नि. १०४१) –

अयं ञाणसंवरो नाम. ‘‘खमो होति सीतस्स उण्हस्सा’’ति (म. नि. १.२४; अ. नि. ४.११४; ६.५८) अयं खन्तिसंवरो. ‘‘उप्पन्नं कामवितक्कं नाधिवासेती’’ति (म. नि. १.२६; अ. नि. ४.११४; ६.५८) अयं वीरियसंवरो. सब्बोपि चायं संवरो यथासकं संवरितब्बानं विनेतब्बानञ्च कायदुच्चरितादीनं संवरणतो संवरो, विनयनतो विनयोति वुच्चति. एवं ताव ‘संवरविनयो’ पञ्चधा भिज्जतीति वेदितब्बो.

तथा यं नामरूपपरिच्छेदादीसु विपस्सनाञाणेसु पटिपक्खभावतो, दीपालोकेनेव तमस्स, तेन तेन विपस्सनाञाणेन तस्स तस्स अनत्थस्स पहानं, सेय्यथिदं – नामरूपववत्थानेन सक्कायदिट्ठिया, पच्चयपरिग्गहेन अहेतुविसमहेतुदिट्ठीनं, तस्सेव अपरभागेन कङ्खावितरणेन कथंकथिभावस्स, कलापसम्मसनेन ‘अहं ममा’ति गाहस्स, मग्गामग्गववत्थानेन अमग्गे मग्गसञ्ञाय, उदयदस्सनेन उच्छेददिट्ठिया, वयदस्सनेन सस्सतदिट्ठिया, भयदस्सनेन सभये अभयसञ्ञाय, आदीनवदस्सनेन अस्सादसञ्ञाय, निब्बिदानुपस्सनाय अभिरतिसञ्ञाय, मुच्चितुकम्यताञाणेन अमुच्चितुकामताय, उपेक्खाञाणेन अनुपेक्खाय, अनुलोमेन धम्मट्ठितियं निब्बाने च पटिलोमभावस्स, गोत्रभुना सङ्खारनिमित्तग्गाहस्स पहानं, एतं ‘तदङ्गपहानं’ नाम.

यं पन उपचारप्पनाभेदेन समाधिना पवत्तिभावनिवारणतो, घटप्पहारेनेव उदकपिट्ठे सेवालस्स, तेसं तेसं नीवरणादिधम्मानं पहानं, एतं ‘विक्खम्भनपहानं’ नाम. ‘‘यं चतुन्नं अरियमग्गानं भावितत्ता तंतंमग्गवतो अत्तनो अत्तनो सन्ताने दिट्ठिगतानं पहानाया’’तिआदिना (ध. स. २७७) नयेन वुत्तस्स समुदयपक्खिकस्स किलेसगणस्स अच्चन्तं अप्पवत्तिभावेन पहानं, इदं ‘समुच्छेदपहानं’ नाम. यं पन फलक्खणे पटिप्पस्सद्धत्तं किलेसानं, एतं ‘पटिप्पस्सद्धिपहानं’ नाम. यं सब्बसङ्खतनिस्सटत्ता पहीनसब्बसङ्खतं निब्बानं, एतं ‘निस्सरणपहानं’ नाम. सब्बम्पि चेतं पहानं यस्मा चागट्ठेन पहानं, विनयनट्ठेन विनयो, तस्मा ‘पहानविनयो’ति वुच्चति. तंतंपहानवतो वा तस्स तस्स विनयस्स सम्भवतोपेतं पहानविनयोति वुच्चति. एवं पहानविनयोपि पञ्चधा भिज्जतीति वेदितब्बो.

एवमयं सङ्खेपतो दुविधो, भेदतो च दसविधो विनयो, भिन्नसंवरत्ता, पहातब्बस्स च अप्पहीनत्ता, यस्मा एतस्स अस्सुतवतो पुथुज्जनस्स नत्थि, तस्मा अभावतो तस्स, अयं ‘अविनीतो’ति वुच्चतीति. एस नयो सप्पुरिसानं अदस्सावी सप्पुरिसधम्मस्स अकोविदो सप्पुरिसधम्मे अविनीतोति एत्थापि. निन्नानाकरणञ्हेतं अत्थतो. यथाह – ‘‘येव ते अरिया तेव ते सप्पुरिसा, येव ते सप्पुरिसा तेव ते अरिया. यो एव सो अरियानं धम्मो सो एव सो सप्पुरिसानं धम्मो, यो एव सो सप्पुरिसानं धम्मो सो एव सो अरियानं धम्मो. येव ते अरियविनया तेव ते सप्पुरिसविनया, येव ते सप्पुरिसविनया तेव ते अरियविनया. अरियेति वा सप्पुरिसेति वा, अरियधम्मेति वा सप्पुरिसधम्मेति वा, अरियविनयेति वा सप्पुरिसविनयेति वा, एसेसे एके एकट्ठे समे समभागे तज्जाते तञ्ञेवा’’ति.

रूपं अत्ततो समनुपस्सतीति इधेकच्चो रूपं अत्ततो समनुपस्सति – ‘यं रूपं सो अहं, यो अहं तं रूप’न्ति रूपञ्च अत्तानञ्च अद्वयं समनुपस्सति. ‘‘सेय्यथापि नाम तेलप्पदीपस्स झायतो या अच्चि सो वण्णो, यो वण्णो सा अच्चीति अच्चिञ्च वण्णञ्च अद्वयं समनुपस्सति,’’ एवमेव इधेकच्चो रूपं अत्ततो समनुपस्सतीति एवं रूपं अत्ताति दिट्ठिपस्सनाय पस्सति. रूपवन्तं वा अत्तानन्ति ‘अरूपं अत्ता’ति गहेत्वा, छायावन्तं रुक्खं विय, तं रूपवन्तं समनुपस्सति. अत्तनि वा रूपन्ति ‘अरूपमेव अत्ता’ति गहेत्वा, पुप्फम्हि गन्धं विय, अत्तनि रूपं समनुपस्सति. रूपस्मिं वा अत्तानन्ति ‘अरूपमेव अत्ता’ति गहेत्वा, करण्डके मणिं विय, अत्तानं रूपस्मिं समनुपस्सति. वेदनादीसुपि एसेव नयो.

तत्थ ‘रूपं अत्ततो समनुपस्सती’ति सुद्धरूपमेव अत्ताति कथितं. ‘रूपवन्तं वा अत्तानं, अत्तनि वा रूपं, रूपस्मिं वा अत्तानं; वेदनं अत्ततो समनुपस्सति… सञ्ञं… सङ्खारे… विञ्ञाणं अत्ततो समनुपस्सती’ति इमेसु सत्तसु ठानेसु ‘अरूपं अत्ता’ति कथितं. वेदनावन्तं वा अत्तानं, अत्तनि वा वेदनं, वेदनाय वा अत्तानन्ति एवं चतूसु खन्धेसु तिण्णं तिण्णं वसेन द्वादससु ठानेसु ‘रूपारूपमिस्सको अत्ता’ कथितो. तत्थ ‘रूपं अत्ततो समनुपस्सति वेदनं… सञ्ञं… सङ्खारे… विञ्ञाणं अत्ततो समनुपस्सती’ति इमेसु पञ्चसु ठानेसु उच्छेददिट्ठि कथिता. अवसेसेसु सस्सतदिट्ठि. एवमेत्थ पन्नरस भवदिट्ठियो पञ्च विभवदिट्ठियो होन्ति. ता सब्बापि मग्गावरणा, न सग्गावरणा, पठममग्गवज्झाति वेदितब्बा.

१००८. सत्थरि कङ्खतीति सत्थु सरीरे वा गुणे वा उभयत्थ वा कङ्खति. सरीरे कङ्खमानो ‘द्वत्तिंसवरलक्खणपटिमण्डितं नाम सरीरं अत्थि नु खो नत्थी’ति कङ्खति. गुणे कङ्खमानो ‘अतीतानागतपच्चुप्पन्नजाननसमत्थं सब्बञ्ञुतञाणं अत्थि नु खो नत्थी’ति कङ्खति. उभयत्थ कङ्खमानो ‘असीतिअनुब्यञ्जनब्यामप्पभानुरञ्जिताय सरीरनिप्फत्तिया समन्नागतो सब्बञेय्यजाननसमत्थं सब्बञ्ञुतञ्ञाणं पटिविज्झित्वा ठितो लोकतारको बुद्धो नाम अत्थि नु खो नत्थी’ति कङ्खति. अयञ्हिस्स अत्तभावे गुणे वा कङ्खनतो उभयत्थ कङ्खति नाम. विचिकिच्छतीति आरम्मणं निच्छेतुं असक्कोन्तो किच्छति किलमति. नाधिमुच्चतीति तत्थेव अधिमोक्खं न लभति. न सम्पसीदतीति चित्तं अनाविलं कत्वा पसीदितुं न सक्कोति, गुणेसु नप्पसीदति.

धम्मे कङ्खतीतिआदीसु पन ‘किलेसे पजहन्ता चत्तारो अरियमग्गा, पटिप्पस्सद्धकिलेसानि चत्तारि सामञ्ञफलानि, मग्गफलानं आरम्मणपच्चयभूतं अमतं महानिब्बानं नाम अत्थि नु खो नत्थी’ति कङ्खन्तोपि ‘अयं धम्मो निय्यानिको नु खो अनिय्यानिको’ति कङ्खन्तोपि धम्मे कङ्खति नाम. ‘चत्तारो मग्गट्ठका चत्तारो फलट्ठकाति इदं सङ्घरतनं अत्थि नु खो नत्थी’ति कङ्खन्तोपि, ‘अयं सङ्घो सुप्पटिपन्नो नु खो दुप्पटिपन्नो’ति कङ्खन्तोपि, ‘एतस्मिं सङ्घरतने दिन्नस्स विपाकफलं अत्थि नु खो नत्थी’ति कङ्खन्तोपि सङ्घे कङ्खति नाम. ‘तिस्सो पन सिक्खा अत्थि नु खो नत्थी’ति कङ्खन्तोपि, ‘तिस्सो सिक्खा सिक्खितपच्चयेन आनिसंसो अत्थि नु खो नत्थी’ति कङ्खन्तोपि सिक्खाय कङ्खति नाम.

पुब्बन्तो वुच्चति अतीतानि खन्धधातायतनानि. अपरन्तो अनागतानि. तत्थ अतीतेसु खन्धादीसु ‘अतीतानि नु खो, न नु खो’ति कङ्खन्तो पुब्बन्ते कङ्खति नाम. अनागतेसु ‘अनागतानि नु खो, न नु खो’ति कङ्खन्तो अपरन्ते कङ्खति नाम. उभयत्थ कङ्खन्तो पुब्बन्तापरन्ते कङ्खति नाम. ‘द्वादसपदिकं पच्चयवट्टं अत्थि नु खो नत्थी’ति कङ्खन्तो इदप्पच्चयतापटिच्चसमुप्पन्नेसु धम्मेसु कङ्खति नाम. तत्रायं वचनत्थो – इमेसं जरामरणादीनं पच्चया ‘इदप्पच्चया’. इदप्पच्चयानं भावो ‘इदप्पच्चयता’. इदप्पच्चया एव वा ‘इदप्पच्चयता’; जातिआदीनमेतं अधिवचनं. जातिआदीसु तं तं पटिच्च आगम्म समुप्पन्नाति ‘पटिच्चसमुप्पन्ना’. इदं वुत्तं होति – इदप्पच्चयताय च पटिच्चसमुप्पन्नेसु च धम्मेसु कङ्खतीति.

१००९. सीलेनाति गोसीलादिना. वतेनाति गोवतादिनाव. सीलब्बतेनाति तदुभयेन. सुद्धीति किलेससुद्धि; परमत्थसुद्धिभूतं वा निब्बानमेव. तदेकट्ठाति इध पहानेकट्ठं धुरं. इमिस्सा च पाळिया दिट्ठिकिलेसो विचिकिच्छाकिलेसोति द्वेयेव आगता. लोभो दोसो मोहो मानो थिनं उद्धच्चं अहिरिकं अनोत्तप्पन्ति इमे पन अट्ठ अनागता. आहरित्वा पन दीपेतब्बा. एत्थ हि दिट्ठिविचिकिच्छासु पहीयमानासु अपायगमनीयो लोभो दोसो मोहो मानो थिनं उद्धच्चं अहिरिकं अनोत्तप्पन्ति सब्बेपिमे पहानेकट्ठा हुत्वा पहीयन्ति. सहजेकट्ठं पन आहरित्वा दीपेतब्बं. सोतापत्तिमग्गेन हि चत्तारि दिट्ठिसहगतानि विचिकिच्छासहगतञ्चाति पञ्च चित्तानि पहीयन्ति. तत्थ द्वीसु असङ्खारिकदिट्ठिचित्तेसु पहीयन्तेसु तेहि सहजातो लोभो मोहो उद्धच्चं अहिरिकं अनोत्तप्पन्ति इमे किलेसा सहजेकट्ठवसेन पहीयन्ति. सेसदिट्ठिकिलेसो च विचिकिच्छाकिलेसो च पहानेकट्ठवसेन पहीयन्ति. दिट्ठिगतसम्पयुत्तससङ्खारिकचित्तेसुपि पहीयन्तेसु तेहि सहजातो लोभो मोहो थिनं उद्धच्चं अहिरिकं अनोत्तप्पन्ति इमे किलेसा सहजेकट्ठवसेन पहीयन्ति. सेसदिट्ठिकिलेसो च विचिकिच्छाकिलेसो च पहानेकट्ठवसेन पहीयन्ति. एवं पहानेकट्ठस्मिंयेव सहजेकट्ठं लब्भतीति इदं सहजेकट्ठं आहरित्वा दीपयिंसु.

तंसम्पयुत्तोति तेहि तदेकट्ठेहि अट्ठहि किलेसेहि सम्पयुत्तो. विनिब्भोगं वा कत्वा तेन लोभेन तेन दोसेनाति एवं एकेकेन सम्पयुत्तता दीपेतब्बा. तत्थ लोभे गहिते, मोहो मानो थिनं उद्धच्चं अहिरिकं अनोत्तप्पन्ति अयं सङ्खारक्खन्धे किलेसगणो लोभसम्पयुत्तो नाम. दोसे गहिते, मोहो थिनं उद्धच्चं अहिरिकं अनोत्तप्पन्ति अयं किलेसगणो दोससम्पयुत्तो नाम. मोहे गहिते, लोभो दोसो मानो थिनं उद्धच्चं अहिरिकं अनोत्तप्पन्ति अयं किलेसगणो मोहसम्पयुत्तो नाम. माने गहिते, तेन सहुप्पन्नो लोभो मोहो थिनं उद्धच्चं अहिरिकं अनोत्तप्पन्ति अयं किलेसगणो मानसम्पयुत्तो नाम. इमिना उपायेन तेन थिनेन तेन उद्धच्चेन तेन अहिरिकेन तेन अनोत्तप्पेन सम्पयुत्तो तंसम्पयुत्तोति योजना कातब्बा. तंसमुट्ठानन्ति तेन लोभेन…पे… तेन अनोत्तप्पेन समुट्ठितन्ति अत्थो.

इमे धम्मा दस्सनेन पहातब्बाति एत्थ दस्सनं नाम सोतापत्तिमग्गो; तेन पहातब्बाति अत्थो. ‘कस्मा पन सोतापत्तिमग्गो दस्सनं नाम जातो’ति? ‘पठमं निब्बानदस्सनतो’. ‘ननु गोत्रभु पठमतरं पस्सती’ति? ‘नो न पस्सति; दिस्वापि कत्तब्बकिच्चं पन न करोति, संयोजनानं अप्पहानतो. तस्मा पस्सती’ति न वत्तब्बो. यत्थ कत्थचि राजानं दिस्वापि पण्णाकारं दत्वा किच्चनिप्फत्तिया अदिट्ठत्ता ‘अज्जापि राजानं न पस्सामी’ति वदन्तो चेत्थ जानपदपुरिसो निदस्सनं.

१०११. अवसेसो लोभोति दस्सनेन पहीनावसेसो. लोभो दोसमोहेसुपि एसेव नयो. दस्सनेन हि अपायगमनीयाव पहीना. तेहि पन अञ्ञे दस्सेतुं इदं वुत्तं. ‘तदेकट्ठा’ति तेहि पाळियं आगतेहि तीहि किलेसेहि सम्पयोगतोपि पहानतोपि एकट्ठा पञ्च किलेसा. नेव दस्सनेन न भावनायाति इदं संयोजनादीनं विय तेहि मग्गेहि अप्पहातब्बतं सन्धाय वुत्तं. यं पन ‘‘सोतापत्तिमग्गञाणेन अभिसङ्खारविञ्ञाणस्स निरोधेन सत्त भवे ठपेत्वा अनमतग्गे संसारवट्टे ये उप्पज्जेय्युं, नामञ्च रूपञ्च एत्थेते निरुज्झन्ती’’तिआदिना नयेन कुसलादीनम्पि पहानं अनुञ्ञातं, तं तेसं मग्गानं अभावितत्ता ये उप्पज्जेय्युं, ते उपनिस्सयपच्चयानं किलेसानं पहीनत्ता पहीनाति इमं परियायं सन्धाय वुत्तन्ति वेदितब्बं.

१०१३. दस्सनेनपहातब्बहेतुकत्तिके इमे धम्मा दस्सनेन पहातब्बहेतुकाति निट्ठपेत्वा, पुन ‘तीणि संयोजनानी’तिआदि पहातब्बे दस्सेत्वा, तदेकट्ठभावेन हेतू चेव सहेतुके च दस्सेतुं वुत्तं. तत्थ ‘किञ्चापि दस्सनेन पहातब्बेसु हेतूसु लोभसहगतो मोहो लोभेन सहेतुको होति, दोससहगतो मोहो दोसेन, लोभदोसा च मोहेनाति पहातब्बहेतुकपदेपेते सङ्गहं गच्छन्ति, विचिकिच्छासहगतो पन मोहो अञ्ञस्स सम्पयुत्तहेतुनो अभावेन हेतुयेव, न सहेतुकोति तस्स पहानं दस्सेतुं इमे धम्मा दस्सनेन पहातब्बहेतू’ति वुत्तं.

१०१८. दुतियपदे उद्धच्चसहगतस्स मोहस्स पहानं दस्सेतुं इमे धम्मा भावनाय पहातब्बहेतूति वुत्तं. सो हि अत्तना सम्पयुत्तधम्मे सहेतुके कत्वा पिट्ठिवट्टको जातो, विचिकिच्छासहगतो विय अञ्ञस्स सम्पयुत्तहेतुनो अभावा पहातब्बहेतुकपदं न भजति. ततियपदे अवसेसा अकुसलाति पुन अकुसलग्गहणं विचिकिच्छुद्धच्चसहगतानं मोहानं सङ्गहत्थं कतं. ते हि सम्पयुत्तहेतुनो अभावा पहातब्बहेतुका नाम न होन्ति.

१०२९. परित्तारम्मणत्तिके आरब्भाति आरम्मणं कत्वा. सयञ्हि परित्ता वा होन्तु महग्गता वा, परित्तधम्मे आरम्मणं कत्वा उप्पन्ना परित्तारम्मणा, महग्गते आरम्मणं कत्वा उप्पन्ना महग्गतारम्मणा, अप्पमाणे आरम्मणं कत्वा उप्पन्ना अप्पमाणारम्मणा. ते पन परित्तापि होन्ति महग्गतापि अप्पमाणापि.

१०३५. मिच्छत्तत्तिके आनन्तरिकानीति अनन्तरायेन फलदायकानि; मातुघातककम्मादीनमेतं अधिवचनं. तेसु हि एकस्मिम्पि कम्मे कते तं पटिबाहित्वा अञ्ञं कम्मं अत्तनो विपाकस्स ओकासं कातुं न सक्कोति. सिनेरुप्पमाणेपि हि सुवण्णथूपे कत्वा चक्कवाळमत्तं वा रतनमयपाकारं विहारं कारेत्वा तं पूरेत्वा निसिन्नस्स बुद्धप्पमुखस्स सङ्घस्स यावजीवं चत्तारो पच्चये ददतोपि तं कम्मं एतेसं कम्मानं विपाकं पटिबाहेतुं न सक्कोति एव. या च मिच्छादिट्ठि नियताति अहेतुकवादअकिरियवादनत्थिकवादेसु अञ्ञतरा. तञ्हि गहेत्वा ठितं पुग्गलं बुद्धसतम्पि बुद्धसहस्सम्पि बोधेतुं न सक्कोति.

१०३८. मग्गारम्मणत्तिके अरियमग्गं आरब्भाति लोकुत्तरमग्गं आरम्मणं कत्वा. ते पन परित्तापि होन्ति महग्गतापि.

१०३९. मग्गहेतुकनिद्देसे पठमनयेन पच्चयट्ठेन हेतुना मग्गसम्पयुत्तानं खन्धानं सहेतुकभावो दस्सितो. दुतियनयेन मग्गभूतेन सम्मादिट्ठिसङ्खातेन हेतुना सेसमग्गङ्गानं सहेतुकभावो दस्सितो. ततियनयेन मग्गे उप्पन्नहेतूहि सम्मादिट्ठिया सहेतुकभावो दस्सितोति वेदितब्बो.

१०४०. अधिपतिं करित्वाति आरम्मणाधिपतिं कत्वा. ते च खो परित्तधम्माव होन्ति. अरियसावकानञ्हि अत्तनो मग्गं गरुं कत्वा पच्चवेक्खणकाले आरम्मणाधिपति लब्भति. चेतोपरियञाणेन पन अरियसावको परस्स मग्गं पच्चवेक्खमानो गरुं करोन्तोपि अत्तना पटिविद्धमग्गं विय गरुं न करोति. ‘यमकपाटिहारियं करोन्तं तथागतं दिस्वा तस्स मग्गं गरुं करोति न करोती’ति? करोति, न पन अत्तनो मग्गं विय. अरहा न किञ्चि धम्मं गरुं करोति ठपेत्वा मग्गं फलं निब्बानन्ति. एत्थापि अयमेवत्थो. वीमंसाधिपतेय्यन्ति इदं सहजाताधिपतिं दस्सेतुं वुत्तं. छन्दञ्हि जेट्ठकं कत्वा मग्गं भावेन्तस्स छन्दो अधिपति नाम होति, न मग्गो. सेसधम्मापि छन्दाधिपतिनो नाम होन्ति, न मग्गाधिपतिनो. चित्तेपि एसेव नयो. वीमंसं पन जेट्ठकं कत्वा मग्गं भावेन्तस्स वीमंसाधिपति चेव होति मग्गो चाति. सेसधम्मा मग्गाधिपतिनो नाम होन्ति. वीरियेपि एसेव नयो.

१०४१. उप्पन्नत्तिकनिद्देसे जाताति निब्बत्ता, पटिलद्धत्तभावा. भूतातिआदीनि तेसंयेव वेवचनानि. जाता एव हि भावप्पत्तिया भूता. पच्चयसंयोगे जातत्ता सञ्जाता. निब्बत्तिलक्खणप्पत्तत्ता निब्बत्ता. उपसग्गेन पन पदं वड्ढेत्वा अभिनिब्बत्ताति वुत्ता. पाकटीभूताति पातुभूता. पुब्बन्ततो उद्धं पन्नाति उप्पन्ना. उपसग्गेन पदं वड्ढेत्वा समुप्पन्नाति वुत्ता. निब्बत्तट्ठेनेव उद्धं ठिताति उट्ठिता. पच्चयसंयोगे उट्ठिताति समुट्ठिता. पुन उप्पन्नातिवचने कारणं हेट्ठा वुत्तनयेनेव वेदितब्बं. उप्पन्नंसेन सङ्गहिताति उप्पन्नकोट्ठासेन गणनं गता. रूपं वेदना सञ्ञा सङ्खारा विञ्ञाणन्ति इदं नेसं सभावदस्सनं. दुतियपदनिद्देसो वुत्तपटिसेधनयेन वेदितब्बो. ततियपदनिद्देसो उत्तानत्थोयेव.

अयं पन तिको द्विन्नं अद्धानं वसेन पूरेत्वा दस्सितो. लद्धोकासस्स हि कम्मस्स विपाको दुविधो – खणप्पत्तो, च अप्पत्तो च. तत्थ ‘खणप्पत्तो’ उप्पन्नो नाम. ‘अप्पत्तो’ चित्तानन्तरे वा उप्पज्जतु, कप्पसतसहस्सातिक्कमे वा. धुवपच्चयट्ठेन नत्थि नाम न होति, उप्पादिनो धम्मा नाम जातो. यथा हि – ‘‘तिट्ठतेव सायं, पोट्ठपाद, अरूपी अत्ता सञ्ञामयो. अथ इमस्स पुरिसस्स अञ्ञा च सञ्ञा उप्पज्जन्ति अञ्ञा च सञ्ञा निरुज्झन्ती’’ति (दी. नि. १.४१९). एत्थ आरुप्पे कामावचरसञ्ञापवत्तिकाले किञ्चापि मूलभवङ्गसञ्ञा निरुद्धा कामावचरसञ्ञाय पन निरुद्धकाले अवस्सं सा उप्पज्जिस्सतीति अरूपसङ्खातो अत्ता नत्थीति सङ्ख्यं अगन्त्वा ‘तिट्ठतेव’ नामाति जातो. एवमेव लद्धोकासस्स कम्मस्स विपाको दुविधो…पे… धुवपच्चयट्ठेन नत्थि नाम न होति, उप्पादिनो धम्मा नाम जातो.

यदि पन आयूहितं कुसलाकुसलकम्मं सब्बं विपाकं ददेय्य, अञ्ञस्स ओकासो न भवेय्य. तं पन दुविधं होति – धुवविपाकं, अधुवविपाकञ्च. तत्थ पञ्च आनन्तरियकम्मानि, अट्ठ समापत्तियो, चत्तारो अरियमग्गाति एतं ‘धुवविपाकं’ नाम. तं पन खणप्पत्तम्पि अत्थि, अप्पत्तम्पि. तत्थ ‘खणप्पत्तं’ उप्पन्नं नाम. ‘अप्पत्तं’ अनुप्पन्नं नाम. तस्स विपाको चित्तानन्तरे वा उप्पज्जतु कप्पसतसहस्सातिक्कमे वा. धुवपच्चयट्ठेन अनुप्पन्नं नाम न होति, उप्पादिनो धम्मा नाम जातं. मेत्तेय्यबोधिसत्तस्स मग्गो अनुप्पन्नो नाम, फलं उप्पादिनो धम्मायेव नाम जातं.

१०४४. अतीतत्तिकनिद्देसे अतीताति खणत्तयं अतिक्कन्ता. निरुद्धाति निरोधप्पत्ता. विगताति विभवं गता, विगच्छिता वा. विपरिणताति पकतिविजहनेन विपरिणामं गता. निरोधसङ्खातं अत्थं गताति अत्थङ्गता. अब्भत्थङ्गताति उपसग्गेन पदं वड्ढितं. उप्पज्जित्वा विगताति निब्बत्तित्वा विगच्छिता. पुन अतीतवचने कारणं हेट्ठा वुत्तमेव. परतो अनागतादीसुपि एसेव नयो. अतीतंसेन सङ्गहिताति अतीतकोट्ठासेन गणनं गता. कतमे तेति? रूपं वेदना सञ्ञा सङ्खारा विञ्ञाणं. परतो अनागतादीसुपि एसेव नयो.

१०४७. अतीतारम्मणत्तिकनिद्देसे अतीते धम्मे आरब्भातिआदीसु परित्तमहग्गताव धम्मा वेदितब्बा. ते हि अतीतादीनि आरब्भ उप्पज्जन्ति.

१०५०. अज्झत्तत्तिकनिद्देसे तेसं तेसन्ति पदद्वयेन सब्बसत्ते परियादियति. अज्झत्तं पच्चत्तन्ति उभयं नियकज्झत्ताधिवचनं. नियताति अत्तनि जाता. पाटिपुग्गलिकाति पाटियेक्कस्स पाटियेक्कस्स पुग्गलस्स सन्तका. उपादिण्णाति सरीरट्ठका. ते हि कम्मनिब्बत्ता वा होन्तु मा वा, आदिन्नगहितपरामट्ठवसेन पन इध उपादिण्णाति वुत्ता.

१०५१. परसत्तानन्ति अत्तानं ठपेत्वा अवसेससत्तानं. परपुग्गलानन्ति तस्सेव वेवचनं. सेसं हेट्ठा वुत्तसदिसमेव. तदुभयन्ति तं उभयं.

१०५३. अज्झत्तारम्मणत्तिकस्स पठमपदे परित्तमहग्गता धम्मा वेदितब्बा. दुतिये अप्पमाणापि. ततिये परित्तमहग्गताव. अप्पमाणा पन कालेन बहिद्धा कालेन अज्झत्तं आरम्मणं न करोन्ति. सनिदस्सनत्तिकनिद्देसो उत्तानोयेवाति.

दुकनिक्खेपकथा

१०६२. दुकेसु अदोसनिद्देसे मेत्तायनवसेन मेत्ति. मेत्ताकारो मेत्तायना. मेत्ताय अयितस्स मेत्तासमङ्गिनो चित्तस्स भावो मेत्तायितत्तं. अनुदयतीति अनुद्दा, रक्खतीति अत्थो. अनुद्दाकारो अनुद्दायना. अनुद्दायितस्स भावो अनुद्दायितत्तं. हितस्स एसनवसेन हितेसिता. अनुकम्पनवसेन अनुकम्पा. सब्बेहिपि इमेहि पदेहि उपचारप्पनाप्पत्ता मेत्ताव वुत्ता. सेसपदेहि लोकियलोकुत्तरो अदोसो कथितो.

१०६३. अमोहनिद्देसे दुक्खे ञाणन्ति दुक्खसच्चे पञ्ञा. दुक्खसमुदयेतिआदीसुपि एसेव नयो. एत्थ च दुक्खे ञाणं सवनसम्मसनपटिवेधपच्चवेक्खणासु वत्तति. तथा दुक्खसमुदये. निरोधे पन सवनपटिवेधपच्चवेक्खणासु एव. तथा पटिपदाय. पुब्बन्तेति अतीतकोट्ठासे. अपरन्तेति अनागतकोट्ठासे. पुब्बन्तापरन्तेति तदुभये. इदप्पच्चयतापटिच्चसमुप्पन्नेसु धम्मेसु ञाणन्ति अयं पच्चयो, इदं पच्चयुप्पन्नं, इदं पटिच्च इदं निब्बत्तन्ति, एवं पच्चयेसु च पच्चयुप्पन्नधम्मेसु च ञाणं.

१०६५. लोभनिद्देसेपि हेट्ठा अनागतानं पदानं अयमत्थो – रञ्जनवसेन रागो. बलवरञ्जनट्ठेन सारागो. विसयेसु सत्तानं अनुनयनतो अनुनयो. अनुरुज्झतीति अनुरोधो, कामेतीति अत्थो. यत्थ कत्थचि भवे सत्ता एताय नन्दन्ति, सयं वा नन्दतीति नन्दी. नन्दी च सा रञ्जनट्ठेन रागो चाति नन्दीरागो. तत्थ एकस्मिं आरम्मणे सकिं उप्पन्ना तण्हा ‘नन्दी’. पुनप्पुनं उप्पज्जमाना ‘नन्दीरागो’ति वुच्चति. चित्तस्स सारागोति यो हेट्ठा बलवरञ्जनट्ठेन सारागोति वुत्तो, सो न सत्तस्स, चित्तस्सेव सारागोति अत्थो.

इच्छन्ति एताय आरम्मणानीति इच्छा. बहलकिलेसभावेन मुच्छन्ति एताय पाणिनोति मुच्छा. गिलित्वा परिनिट्ठपेत्वा गहणवसेन अज्झोसानं. इमिना सत्ता गिज्झन्ति, गेधं आपज्जन्तीति गेधो; बहलट्ठेन वा गेधो. ‘‘गेधं वा पवनसण्ड’’न्ति हि बहलट्ठेनेव वुत्तं. अनन्तरपदं उपसग्गवसेन वड्ढितं. सब्बतोभागेन वा गेधोति पलिगेधो. सञ्जन्ति एतेनाति सङ्गो; लग्गनट्ठेन वा सङ्गो. ओसीदनट्ठेन पङ्को. आकड्ढनवसेन एजा. ‘‘एजा इमं पुरिसं परिकड्ढति तस्स तस्सेव भवस्स अभिनिब्बत्तिया’’ति हि वुत्तं. वञ्चनट्ठेन माया. वट्टस्मिं सत्तानं जननट्ठेन जनिका. ‘‘तण्हा जनेति पुरिसं चित्तमस्स विधावती’’ति (सं. नि. १.५५-५७) हि वुत्तं. वट्टस्मिं सत्ते दुक्खेन संयोजयमाना जनेतीति सञ्जननी. घटनट्ठेन सिब्बिनी. अयञ्हि वट्टस्मिं सत्ते चुतिपटिसन्धिवसेन सिब्बति घटेति, तुन्नकारो विय पिलोतिकाय पिलोतिकं; तस्मा घटनट्ठेन सिब्बिनीति वुत्ता. अनेकप्पकारं विसयजालं तण्हाविप्फन्दितनिवेससङ्खातं वा जालमस्सा अत्थीति जालिनी.

आकड्ढनट्ठेन सीघसोता सरिता वियाति सरिता. अल्लट्ठेन वा सरिता. वुत्तञ्हेतं – ‘‘सरितानि सिनेहितानि च सोमनस्सानि भवन्ति जन्तुनो’’ति (ध. प. ३४१). अल्लानि चेव सिनिद्धानि चाति अयञ्हेत्थ अत्थो. विसताति विसत्तिका. विसटाति विसत्तिका. विसालाति विसत्तिका. विसक्कतीति विसत्तिका. विसंवादिकाति विसत्तिका. विसंहरतीति विसत्तिका. विसमूलाति विसत्तिका. विसफलाति विसत्तिका. विसपरिभोगाति विसत्तिका. विसता वा पन सा तण्हा रूपे सद्दे गन्धे रसे फोट्ठब्बे धम्मे कुले गणे वित्थताति विसत्तिका (महानि. ३). अनयब्यसनपापनट्ठेन कुम्मानुबन्धसुत्तकं वियाति सुत्तं. वुत्तञ्हेतं – ‘‘सुत्तकन्ति खो, भिक्खवे, नन्दीरागस्सेतं अधिवचन’’न्ति (सं. नि. २.१५९). रूपादीसु वित्थतट्ठेन विसटा. तस्स तस्स पटिलाभत्थाय सत्ते आयूहापेतीति आयूहिनी. उक्कण्ठितुं अप्पदानतो सहायट्ठेन दुतिया. अयञ्हि सत्तानं वट्टस्मिं उक्कण्ठितुं न देति, गतगतट्ठाने पियसहायो विय अभिरमापेति. तेन वुत्तं –

‘‘तण्हादुतियो पुरिसो, दीघमद्धान संसरं;

इत्थभावञ्ञथाभावं, संसारं नातिवत्तती’’ति. (अ. नि. ४.९; इतिवु. १५; महानि. १९१; चूळनि. पारायनानुगीतिगाथानिद्देस १०७);

पणिधानकवसेन पणिधि. भवनेत्तीति भवरज्जु. एताय हि सत्ता, रज्जुया गीवाय बद्धा गोणा विय, इच्छितिच्छितट्ठानं निय्यन्ति. तं तं आरम्मणं वनति भजति अल्लीयतीति वनं. वनति याचतीति वा वनं. वनथोति ब्यञ्जनेन पदं वड्ढितं. अनत्थदुक्खानं वा समुट्ठापनट्ठेन गहनट्ठेन च वनं वियाति ‘वनं’; बलवतण्हायेतं नामं. गहनतरट्ठेन पन ततो बलवतरो ‘वनथो’ नाम. तेन वुत्तं –

‘‘वनं छिन्दथ मा रुक्खं, वनतो जायते भयं;

छेत्वा वनञ्च वनथञ्च, निब्बना होथ भिक्खवो’’ति. (ध. प. २८३);

सन्थवनवसेन सन्थवो; संसग्गोति अत्थो. सो दुविधो – तण्हासन्थवो मित्तसन्थवो च. तेसु इध तण्हासन्थवो अधिप्पेतो. सिनेहवसेन सिनेहो. आलयकरणवसेन अपेक्खतीति अपेक्खा. वुत्तम्पि चेतं – ‘‘इमानि ते देव चतुरासीतिनगरसहस्सानि कुसावतीराजधानीपमुखानि. एत्थ देव छन्दं जनेहि, जीविते अपेक्खं करोही’’ति (दी. नि. २.२६६). आलयं करोहीति अयञ्हेत्थ अत्थो. पाटियेक्के पाटियेक्के आरम्मणे बन्धतीति पटिबन्धु. ञातकट्ठेन वा पाटियेक्को बन्धूतिपि पटिबन्धु. निच्चसन्निस्सितट्ठेन हि सत्तानं तण्हासमो बन्धु नाम नत्थि.

आरम्मणानं असनतो आसा. अज्झोत्थरणतो चेव तित्तिं अनुपगन्त्वाव परिभुञ्जनतो चाति अत्थो. आसिसनवसेन आसिसना. आसिसितस्स भावो आसिसितत्तं. इदानि तस्सा पवत्तिट्ठानं दस्सेतुं रूपासातिआदि वुत्तं. तत्थ आसिसनवसेन आसाति आसाय अत्थं गहेत्वा रूपे आसा रूपासाति एवं नवपि पदानि वेदितब्बानि. एत्थ च पुरिमानि पञ्च पञ्चकामगुणवसेन वुत्तानि. परिक्खारलोभवसेन छट्ठं. तं विसेसतो पब्बजितानं. ततो परानि तीणि अतित्तियवत्थुवसेन गहट्ठानं. न हि तेसं धनपुत्तजीवितेहि अञ्ञं पियतरं अत्थि. ‘एतं मय्हं एतं मय्ह’न्ति वा ‘असुकेन मे इदं दिन्नं इदं दिन्न’न्ति वा एवं सत्ते जप्पापेतीति जप्पा. परतो द्वे पदानि उपसग्गेन वड्ढितानि. ततो परं अञ्ञेनाकारेन विभजितुं आरद्धत्ता पुन जप्पाति वुत्तं. जप्पनाकारो जप्पना. जप्पितस्स भावो जप्पितत्तं. पुनप्पुनं विसये लुम्पति आकड्ढतीति लोलुपो. लोलुपस्स भावो लोलुप्पं. लोलुप्पाकारो लोलुप्पायना. लोलुप्पसमङ्गिनो भावो लोलुप्पायितत्तं.

पुच्छञ्जिकताति याय तण्हाय लाभट्ठानेसु, पुच्छं चालयमाना सुनखा विय, कम्पमाना विचरन्ति, तं तस्सा कम्पनतण्हाय नामं. साधु मनापमनापे विसये कामेतीति साधुकामो. तस्स भावो साधुकम्यता. माता मातुच्छातिआदिके अयुत्तट्ठाने रागोति अधम्मरागो. युत्तट्ठानेपि बलवा हुत्वा उप्पन्नलोभो विसमलोभो. ‘‘रागो विसम’’न्तिआदिवचनतो (विभ. ९२४) वा युत्तट्ठाने वा अयुत्तट्ठाने वा उप्पन्नो छन्दरागो अधम्मट्ठेन ‘अधम्मरागो’, विसमट्ठेन ‘विसमलोभो’ति वेदितब्बो.

आरम्मणानं निकामनवसेन निकन्ति. निकामनाकारो निकामना. पत्थनावसेन पत्थना. पिहायनवसेन पिहना. सुट्ठु पत्थना सम्पत्थना. पञ्चसु कामगुणेसु तण्हा कामतण्हा. रूपारूपभवे तण्हा भवतण्हा. उच्छेदसङ्खाते विभवे तण्हा विभवतण्हा. सुद्धे रूपभवस्मिंयेव तण्हा रूपतण्हा. अरूपभवे तण्हा अरूपतण्हा. उच्छेददिट्ठिसहगतो रागो दिट्ठिरागो. निरोधे तण्हा निरोधतण्हा. रूपे तण्हा रूपतण्हा. सद्दे तण्हा सद्दतण्हा. गन्धतण्हादीसुपि एसेव नयो. ओघादयो वुत्तत्थाव.

कुसलधम्मे आवरतीति आवरणं. छादनवसेन छादनं. सत्ते वट्टस्मिं बन्धतीति बन्धनं. चित्तं उपगन्त्वा किलिस्सति संकिलिट्ठं करोतीति उपक्किलेसो. थामगतट्ठेन अनुसेतीति अनुसयो. उप्पज्जमाना चित्तं परियुट्ठातीति परियुट्ठानं; उप्पज्जितुं अप्पदानेन कुसलचारं गण्हातीति अत्थो. ‘‘चोरा मग्गे परियुट्ठिंसु धुत्ता मग्गे परियुट्ठिंसू’’तिआदीसु (चूळव. ४३०) हि मग्गं गण्हिंसूति अत्थो. एवमिधापि गहणट्ठेन परियुट्ठानं वेदितब्बं. पलिवेठनट्ठेन लता वियाति लता. ‘‘लता उब्भिज्ज तिट्ठती’’ति (ध. प. ३४०) आगतट्ठानेपि अयं तण्हा लताति वुत्ता. विविधानि वत्थूनि इच्छतीति वेविच्छं. वट्टदुक्खस्स मूलन्ति दुक्खमूलं. तस्सेव दुक्खस्स निदानन्ति दुक्खनिदानं. तं दुक्खं इतो पभवतीति दुक्खप्पभवो. बन्धनट्ठेन पासो वियाति पासो. मारस्स पासो मारपासो. दुरुग्गिलनट्ठेन बळिसं वियाति बळिसं. मारस्स बळिसं मारबळिसं. तण्हाभिभूता मारस्स विसयं नातिक्कमन्ति, तेसं उपरि मारो वसं वत्तेतीति इमिना परियायेन मारस्स विसयोति मारविसयो. सन्दनट्ठेन तण्हाव नदी तण्हानदी. अज्झोत्थरणट्ठेन तण्हाव जालं तण्हाजालं. यथा सुनखा गद्दुलबद्धा यदिच्छकं नीयन्ति, एवं तण्हाबद्धा सत्तापीति दळ्हबन्धनट्ठेन गद्दुलं वियाति गद्दुलं. तण्हाव गद्दुलं तण्हागद्दुलं. दुप्पूरणट्ठेन तण्हाव समुद्दो तण्हासमुद्दो.

१०६६. दोसनिद्देसे अनत्थं मे अचरीति अवुड्ढिं मे अकासि. इमिना उपायेन सब्बपदेसु अत्थो वेदितब्बो. अट्ठाने वा पन आघातोति अकारणे कोपो – एकच्चो हि ‘देवो अतिवस्सती’ति कुप्पति, ‘न वस्सती’ति कुप्पति, ‘सूरियो तप्पती’ति कुप्पति, ‘न तप्पती’ति कुप्पति, वाते वायन्तेपि कुप्पति, अवायन्तेपि कुप्पति, सम्मज्जितुं असक्कोन्तो बोधिपण्णानं कुप्पति, चीवरं पारुपितुं असक्कोन्तो वातस्स कुप्पति, उपक्खलित्वा खाणुकस्स कुप्पति इदं सन्धाय वुत्तं – अट्ठाने वा पन आघातो जायतीति. तत्थ हेट्ठा नवसु ठानेसु सत्ते आरब्भ उप्पन्नत्ता कम्मपथभेदो होति. अट्ठानाघातो पन सङ्खारेसु उप्पन्नो कम्मपथभेदं न करोति. चित्तं आघातेन्तो उप्पन्नोति चित्तस्स आघातो. ततो बलवतरो पटिघातो. पटिहञ्ञनवसेन पटिघं. पटिविरुज्झतीति पटिविरोधो. कुप्पनवसेन कोपो. पकोपो सम्पकोपोति उपसग्गेन पदं वड्ढितं. दुस्सनवसेन दोसो. पदोसो सम्पदोसोति उपसग्गेन पदं वड्ढितं. चित्तस्स ब्यापत्तीति चित्तस्स विपन्नता, विपरिवत्तनाकारो. मनं पदूसयमानो उप्पज्जतीति मनोपदोसो. कुज्झनवसेन कोधो. कुज्झनाकारो कुज्झना. कुज्झितस्स भावो कुज्झितत्तं.

इदानि अकुसलनिद्देसे वुत्तनयं दस्सेतुं दोसो दुस्सनातिआदि वुत्तं. तस्मा ‘‘यो एवरूपो चित्तस्स आघातो…पे… कुज्झितत्त’’न्ति च इध वुत्तो, ‘‘दोसो दुस्सना’’तिआदिना नयेन हेट्ठा वुत्तो, अयं वुच्चति दोसोति. एवमेत्थ योजना कातब्बा. एवञ्हि सति पुनरुत्तिदोसो पटिसेधितो होति. मोहनिद्देसो अमोहनिद्देसे वुत्तपटिपक्खनयेन वेदितब्बो. सब्बाकारेन पनेस विभङ्गट्ठकथायं आवि भविस्सति.

१०७९. तेहि धम्मेहि ये धम्मा सहेतुकाति तेहि हेतुधम्मेहि ये अञ्ञे हेतुधम्मा वा नहेतुधम्मा वा ते सहेतुका. अहेतुकपदेपि एसेव नयो. एत्थ च हेतु हेतुयेव च होति, तिण्णं वा द्विन्नं वा एकतो उप्पत्तियं सहेतुको च. विचिकिच्छुद्धच्चसहगतो पन मोहो हेतु अहेतुको. हेतुसम्पयुत्तदुकनिद्देसेपि एसेव नयो.

१०९१. सङ्खतदुकनिद्देसे पुरिमदुके वुत्तं असङ्खतधातुं सन्धाय यो एव सो धम्मोति एकवचननिद्देसो कतो. पुरिमदुके पन बहुवचनवसेन पुच्छाय उद्धटत्ता इमे धम्मा अप्पच्चयाति पुच्छानुसन्धिनयेन बहुवचनं कतं. इमे धम्मा सनिदस्सनातिआदीसुपि एसेव नयो.

११०१. केनचि विञ्ञेय्यदुकनिद्देसे चक्खुविञ्ञेय्याति चक्खुविञ्ञाणेन विजानितब्बा. सेसपदेसुपि एसेव नयो. एत्थ च केनचि विञ्ञेय्याति चक्खुविञ्ञाणादीसु केनचि एकेन चक्खुविञ्ञाणेन वा सोतविञ्ञाणेन वा विजानितब्बा. केनचि न विञ्ञेय्याति तेनेव चक्खुविञ्ञाणेन वा सोतविञ्ञाणेन वा न विजानितब्बा. ‘एवं सन्ते द्विन्नम्पि पदानं अत्थनानत्ततो दुको होती’ति हेट्ठा वुत्तत्ता ‘ये ते धम्मा चक्खुविञ्ञेय्या न ते धम्मा सोतविञ्ञेय्या’ति अयं दुको न होति. रूपं पन चक्खुविञ्ञेय्यं सद्दो न चक्खुविञ्ञेय्योति इममत्थं गहेत्वा ‘ये ते धम्मा चक्खुविञ्ञेय्या न ते धम्मा सोतविञ्ञेय्या, ये वा पन ते धम्मा सोतविञ्ञेय्या न ते धम्मा चक्खुविञ्ञेय्या’ति अयमेको दुकोति वेदितब्बो. एवं एकेकइन्द्रियमूलके चत्तारो चत्तारो कत्वा वीसति दुका विभत्ताति वेदितब्बा.

किं पन ‘मनोविञ्ञाणेन केनचि विञ्ञेय्या केनचि न विञ्ञेय्या’ नत्थि? तेनेत्थ दुका न वुत्ताति? नो नत्थि, ववत्थानाभावतो पन न वुत्ता. न हि, यथा चक्खुविञ्ञाणेन अविञ्ञेय्या एवाति ववत्थानं अत्थि, एवं मनोविञ्ञाणेनापीति ववत्थानाभावतो एत्थ दुका न वुत्ता. मनोविञ्ञाणेन पन केनचि विञ्ञेय्या चेव अविञ्ञेय्या चाति अयमत्थो अत्थि. तस्मा सो अवुत्तोपि यथालाभवसेन वेदितब्बो. मनोविञ्ञाणन्ति हि सङ्ख्यं गतेहि कामावचरधम्मेहि कामावचरधम्मा एव ताव केहिचि विञ्ञेय्या केहिचि अविञ्ञेय्या. तेहियेव रूपावचरादिधम्मापि केहिचि विञ्ञेय्या केहिचि अविञ्ञेय्या. रूपावचरेहिपि कामावचरा केहिचि विञ्ञेय्या केहिचि अविञ्ञेय्या. तेहेव रूपावचरादयोपि केहिचि विञ्ञेय्या केहिचि अविञ्ञेय्या. अरूपावचरेहि पन कामावचरा रूपावचरा अपरियापन्ना च नेव विञ्ञेय्या. अरूपावचरा पन केहिचि विञ्ञेय्या केहिचि अविञ्ञेय्या. तेपि च केचिदेव विञ्ञेय्या केचि अविञ्ञेय्या. अपरियापन्नेहि कामावचरादयो नेव विञ्ञेय्या. अपरियापन्ना पन निब्बानेन अविञ्ञेय्यत्ता केहिचि विञ्ञेय्या केहिचि अविञ्ञेय्या. तेपि च मग्गफलानं अविञ्ञेय्यत्ता केचिदेव विञ्ञेय्या केचि अविञ्ञेय्याति.

११०२. आसवनिद्देसे पञ्चकामगुणिको रागो कामासवो नाम. रूपारूपभवेसु छन्दरागो झाननिकन्ति सस्सतदिट्ठिसहजातो रागो भववसेन पत्थना भवासवो नाम. द्वासट्ठि दिट्ठियो दिट्ठासवो नाम. अट्ठसु ठानेसु अञ्ञाणं अविज्जासवो नाम. तत्थ तत्थ आगतेसु पन आसवेसु असम्मोहत्थं एकविधादिभेदो वेदितब्बो. अत्थतो हेते चिरपारिवासियट्ठेन आसवाति एवं एकविधाव होन्ति. विनये पन ‘‘दिट्ठधम्मिकानं आसवानं संवराय सम्परायिकानं आसवानं पटिघाताया’’ति (पारा. ३९) दुविधेन आगता. सुत्तन्ते सळायतने ताव ‘‘तयोमे, आवुसो, आसवा – कामासवो भवासवो अविज्जासवो’’ति (सं. नि. ४.३२१) तिविधेन आगता. निब्बेधिकपरियाये ‘‘अत्थि, भिक्खवे, आसवा निरयगमनीया, अत्थि आसवा तिरच्छानयोनिगमनीया, अत्थि आसवा पेत्तिविसयगमनीया, अत्थि आसवा मनुस्सलोकगमनीया, अत्थि आसवा देवलोकगमनीया’’ति (अ. नि. ६.६३) पञ्चविधेन आगता. छक्कनिपाते आहुनेय्यसुत्ते – ‘‘अत्थि आसवा संवरा पहातब्बा, अत्थि आसवा पटिसेवना पहातब्बा, अत्थि आसवा अधिवासना पहातब्बा, अत्थि आसवा परिवज्जना पहातब्बा, अत्थि आसवा विनोदना पहातब्बा, अत्थि आसवा भावना पहातब्बा’’ति (अ. नि. ६.५८) छब्बिधेन आगता. सब्बासवपरियाये (म. नि. १.१४ आदयो) ‘दस्सनपहातब्बेहि’ सद्धिं सत्तविधेन आगता. इध पनेते कामासवादिभेदतो चतुब्बिधेन आगता. तत्रायं वचनत्थो – पञ्चकामगुणसङ्खाते कामे आसवो ‘कामासवो’. रूपारूपसङ्खाते कम्मतो च उपपत्तितो च दुविधेपि भवे आसवो ‘भवासवो’. दिट्ठि एव आसवो ‘दिट्ठासवो’. अविज्जाव आसवो ‘अविज्जासवो’.

११०३. कामेसूति पञ्चसु कामगुणेसु. कामच्छन्दोति कामसङ्खातो छन्दो, न कत्तुकम्यताछन्दो, न धम्मच्छन्दो. कामनवसेन रज्जनवसेन च कामोयेव रागो कामरागो. कामनवसेन नन्दनवसेन च कामोव नन्दीति कामनन्दी. एवं सब्बत्थ कामत्थं विदित्वा तण्हायनट्ठेन कामतण्हा, सिनेहनट्ठेन कामसिनेहो, परिडय्हनट्ठेन कामपरिळाहो, मुच्छनट्ठेन काममुच्छा, गिलित्वा परिनिट्ठापनट्ठेन कामज्झोसानन्ति वेदितब्बं. अयं वुच्चतीति अयं अट्ठहि पदेहि विभत्तो कामासवो नाम वुच्चति.

११०४. भवेसु भवछन्दोति रूपारूपभवेसु भवपत्थनावसेनेव पवत्तो छन्दो ‘भवछन्दो’. सेसपदानिपि इमिनाव नयेन वेदितब्बानि.

११०५. सस्सतो लोकोति वातिआदीहि दसहाकारेहि दिट्ठिप्पभेदोव वुत्तो. तत्थ सस्सतो लोकोति एत्थ खन्धपञ्चकं लोकोति गहेत्वा ‘अयं लोको निच्चो धुवो सब्बकालिको’ति गण्हन्तस्स ‘सस्सत’न्ति गहणाकारप्पवत्ता दिट्ठि. असस्सतोति तमेव लोकं ‘उच्छिज्जति विनस्सती’ति गण्हन्तस्स उच्छेदगहणाकारप्पवत्ता दिट्ठि. अन्तवाति परित्तकसिणलाभिनो ‘सुप्पमत्ते वा सरावमत्ते वा’ कसिणे समापन्नस्स अन्तोसमापत्तियं पवत्तितरूपारूपधम्मे लोकोति च कसिणपरिच्छेदन्तेन च ‘अन्तवा’ति गण्हन्तस्स ‘अन्तवा लोको’ति गहणाकारप्पवत्ता दिट्ठि. सा सस्सतदिट्ठिपि होति उच्छेददिट्ठिपि. विपुलकसिणलाभिनो पन तस्मिं कसिणे समापन्नस्स अन्तोसमापत्तियं पवत्तितरूपारूपधम्मे लोकोति च कसिणपरिच्छेदन्तेन च ‘अनन्तो’ति गण्हन्तस्स ‘अनन्तवा लोको’ति गहणाकारप्पवत्ता दिट्ठि. सा सस्सतदिट्ठिपि होति, उच्छेददिट्ठिपि.

तं जीवं तं सरीरन्ति भेदनधम्मस्स सरीरस्सेव ‘जीव’न्ति गहितत्ता सरीरे उच्छिज्जमाने ‘जीवम्पि उच्छिज्जती’ति उच्छेदगहणाकारप्पवत्ता दिट्ठि. दुतियपदे सरीरतो अञ्ञस्स जीवस्स गहितत्ता सरीरे उच्छिज्जमानेपि ‘जीवं न उच्छिज्जती’ति सस्सतगहणाकारप्पवत्ता दिट्ठि. होति तथागतो परं मरणातिआदीसु सत्तो तथागतो नाम. सो परं मरणा होतीति गण्हतो पठमा सस्सतदिट्ठि. न होतीति गण्हतो दुतिया उच्छेददिट्ठि. होति च न च होतीति गण्हतो ततिया एकच्चसस्सतदिट्ठि. नेव होति न नहोतीति गण्हतो चतुत्था अमराविक्खेपदिट्ठि. इमे धम्मा आसवाति इमे कामासवञ्च भवासवञ्च रागवसेन एकतो कत्वा, सङ्खेपतो तयो, वित्थारतो चत्तारो धम्मा आसवा नाम.

यो पन ब्रह्मानं विमानकप्परुक्खआभरणेसु छन्दरागो उप्पज्जति, सो कामासवो होति न होतीति? न होति. कस्मा? पञ्चकामगुणिकस्स रागस्स इधेव पहीनत्ता. हेतुगोच्छकं पन पत्वा लोभो हेतु नाम होति. गन्थगोच्छकं पत्वा अभिज्झाकायगन्थो नाम. किलेसगोच्छकं पत्वा लोभो किलेसो नाम होति. दिट्ठिसहजातो पन रागो कामासवो होति न होतीति? न होति; दिट्ठिरागो नाम होति. वुत्तञ्हेतं ‘‘दिट्ठिरागरत्ते पुरिसपुग्गले दिन्नदानं न महप्फलं होति, न महानिसंस’’न्ति (पटि. म. १.१२९).

इमे पन आसवे किलेसपटिपाटियापि आहरितुं वट्टति, मग्गपटिपाटियापि. किलेसपटिपाटिया कामासवो अनागामिमग्गेन पहीयति, भवासवो अरहत्तमग्गेन, दिट्ठासवो सोतापत्तिमग्गेन, अविज्जासवो अरहत्तमग्गेन. मग्गपटिपाटिया सोतापत्तिमग्गेन दिट्ठासवो पहीयति, अनागामिमग्गेन कामासवो, अरहत्तमग्गेन भवासवो अविज्जासवो चाति.

११२१. संयोजनेसु माननिद्देसे सेय्योहमस्मीति मानोति उत्तमट्ठेन ‘अहं सेय्यो’ति एवं उप्पन्नमानो. सदिसोहमस्मीति मानोति समसमट्ठेन ‘अहं सदिसो’ति एवं उप्पन्नमानो. हीनोहमस्मीति मानोति लामकट्ठेन ‘अहं हीनो’ति एवं उप्पन्नमानो. एवं सेय्यमानो सदिसमानो हीनमानोति इमे तयो माना तिण्णं जनानं उप्पज्जन्ति. सेय्यस्सापि हि ‘अहं सेय्यो सदिसो हीनो’ति तयो माना उप्पज्जन्ति. सदिसस्सापि, हीनस्सापि. तत्थ सेय्यस्स सेय्यमानोव याथावमानो, इतरे द्वे अयाथावमाना. सदिसस्स सदिसमानोव…पे… हीनस्स हीनमानोव याथावमानो, इतरे द्वे अयाथावमाना. इमिना किं कथितं? एकस्स तयो माना उप्पज्जन्तीति कथितं. खुद्दकवत्थुके पन पठमकमानभाजनीये एको मानो तिण्णं जनानं उप्पज्जतीति कथितो.

मानकरणवसेन मानो. मञ्ञना मञ्ञितत्तन्ति आकारभावनिद्देसा. उस्सितट्ठेन उन्नति. यस्सुप्पज्जति तं पुग्गलं उन्नामेति, उक्खिपित्वा ठपेतीति उन्नमो. समुस्सितट्ठेन धजो. उक्खिपनट्ठेन चित्तं सम्पग्गण्हातीति सम्पग्गाहो. केतु वुच्चति बहूसु धजेसु अच्चुग्गतधजो. मानोपि पुनप्पुनं उप्पज्जमानो अपरापरे उपादाय अच्चुग्गतट्ठेन केतु वियाति ‘केतु’. केतुं इच्छतीति केतुकम्यं, तस्स भावो केतुकम्यता. सा पन चित्तस्स, न अत्तनो. तेन वुत्तं – ‘केतुकम्यता चित्तस्सा’ति. मानसम्पयुत्तञ्हि चित्तं केतुं इच्छति. तस्स च भावो केतुकम्यता; केतुसङ्खातो मानोति.

११२६. इस्सानिद्देसे या परलाभसक्कारगरुकारमाननवन्दनपूजनासु इस्साति या एतेसु परेसं लाभादीसु ‘किं इमिना इमेस’न्ति परसम्पत्तिखिय्यनलक्खणा इस्सा. तत्थ लाभोति चीवरादीनं चतुन्नं पच्चयानं पटिलाभो. इस्सुकी हि पुग्गलो परस्स तं लाभं खिय्यति, ‘किं इमस्स इमिना’ति न इच्छति. सक्कारोति तेसंयेव पच्चयानं सुकतानं सुन्दरानं पटिलाभो. गरुकारोति गरुकिरिया, भारियकरणं. माननन्ति मनेन पियकरणं. वन्दनन्ति पञ्चपतिट्ठितेन वन्दनं. पूजनाति गन्धमालादीहि पूजना. इस्सायनवसेन इस्सा. इस्साकारो इस्सायना. इस्सायितभावो इस्सायितत्तं. उसूयादीनि इस्सादिवेवचनानि.

इमिस्सा पन इस्साय खिय्यनलक्खणं आगारिकेनापि अनागारिकेनापि दीपेतब्बं. आगारिको हि एकच्चो कसिवणिज्जादीसु अञ्ञतरेन आजीवेन अत्तनो पुरिसकारं निस्साय भद्दकं यानं वा वाहनं वा रतनं वा लभति. अपरो तस्स अलाभत्थिको तेन लाभेन न तुस्सति. ‘कदा नु खो एस इमाय सम्पत्तिया परिहायित्वा कपणो हुत्वा चरिस्सती’ति चिन्तेत्वा एकेन कारणेन तस्मिं ताय सम्पत्तिया परिहीने अत्तमनो होति. अनागारिकोपि एको इस्सामनको अञ्ञं अत्तनो सुतपरियत्तिआदीनि निस्साय उप्पन्नलाभादिसम्पत्तिं दिस्वा ‘कदा नु खो एसो इमेहि लाभादीहि परिहायिस्सती’ति चिन्तेत्वा, यदा तं एकेन कारणेन परिहीनं पस्सति, तदा अत्तमनो होति. एवं परसम्पत्तिखिय्यनलक्खणा ‘इस्सा’ति वेदितब्बा.

११२७. मच्छरियनिद्देसे वत्थुतो मच्छरियदस्सनत्थं ‘पञ्च मच्छरियानि आवासमच्छरिय’न्तिआदि वुत्तं. तत्थ आवासे मच्छरियं आवासमच्छरियं. सेसपदेसुपि एसेव नयो.

आवासो नाम सकलारामोपि परिवेणम्पि एकोवरकोपि रत्तिट्ठानदिवाट्ठानादीनिपि. तेसु वसन्ता सुखं वसन्ति पच्चये लभन्ति. एको भिक्खु वत्तसम्पन्नस्सेव पेसलस्स भिक्खुनो तत्थ आगमनं न इच्छति. आगतोपि ‘खिप्पं गच्छतू’ति चिन्तेति. इदं ‘आवासमच्छरियं’ नाम. भण्डनकारकादीनं पन तत्थ वासं अनिच्छतो आवासमच्छरियं नाम न होति.

कुलन्ति उपट्ठाककुलम्पि ञातिकुलम्पि. तत्थ अञ्ञस्स उपसङ्कमनं अनिच्छतो कुलमच्छरियं होति. पापपुग्गलस्स पन उपसङ्कमनं अनिच्छन्तोपि मच्छरी नाम न होति. सो हि तेसं पसादभेदाय पटिपज्जति. पसादं रक्खितुं समत्थस्सेव पन भिक्खुनो तत्थ उपसङ्कमनं अनिच्छन्तो मच्छरी नाम होति.

लाभोति चतुपच्चयलाभोव. तं अञ्ञस्मिं सीलवन्तेयेव लभन्ते ‘मा लभतू’ति चिन्तेन्तस्स लाभमच्छरियं होति. यो पन सद्धादेय्यं विनिपातेति, अपरिभोगदुप्परिभोगादिवसेन विनासेति, पूतिभावं गच्छन्तम्पि अञ्ञस्स न देति, तं दिस्वा ‘सचे इमं एस न लभेय्य, अञ्ञो सीलवा लभेय्य, परिभोगं गच्छेय्या’ति चिन्तेन्तस्स मच्छरियं नाम नत्थि.

वण्णो नाम सरीरवण्णोपि गुणवण्णोपि. तत्थ सरीरवण्णे मच्छरिपुग्गलो ‘परो पासादिको रूपवा’ति वुत्ते तं न कथेतुकामो होति. गुणवण्णमच्छरी सीलेन धुतङ्गेन पटिपदाय आचारेन वण्णं न कथेतुकामो होति.

धम्मोति परियत्तिधम्मो च पटिवेधधम्मो च. तत्थ अरियसावका पटिवेधधम्मं न मच्छरायन्ति, अत्तना पटिविद्धधम्मे सदेवकस्स लोकस्स पटिवेधं इच्छन्ति. तं पन पटिवेधं ‘परे जानन्तू’ति इच्छन्ति. तन्तिधम्मेयेव पन धम्ममच्छरियं नाम होति. तेन समन्नागतो पुग्गलो यं गुळ्हं गन्थं वा कथामग्गं वा जानाति तं अञ्ञं न जानापेतुकामो होति. यो पन पुग्गलं उपपरिक्खित्वा धम्मानुग्गहेन, धम्मं वा उपपरिक्खित्वा पुग्गलानुग्गहेन न देति, अयं धम्ममच्छरी नाम न होति.

तत्थ एकच्चो पुग्गलो लोलो होति, कालेन समणो होति, कालेन ब्राह्मणो, कालेन निगण्ठो. यो हि भिक्खु ‘अयं पुग्गलो पवेणिआगतं तन्तिं सण्हं सुखुमं धम्मन्तरं भिन्दित्वा आलुळिस्सती’ति न देति, अयं पुग्गलं उपपरिक्खित्वा धम्मानुग्गहेन न देति नाम. यो पन ‘अयं धम्मो सण्हो सुखुमो, सचायं पुग्गलो गण्हिस्सति अञ्ञं ब्याकरित्वा अत्तानं आविकत्वा नस्सिस्सती’ति न देति, अयं धम्मं उपपरिक्खित्वा पुग्गलानुग्गहेन न देति नाम. यो पन ‘सचायं इमं धम्मं गण्हिस्सति, अम्हाकं समयं भिन्दितुं समत्थो भविस्सती’ति न देति, अयं धम्ममच्छरी नाम होति.

इमेसु पञ्चसु मच्छरियेसु आवासमच्छरियेन ताव यक्खो वा पेतो वा हुत्वा तस्सेव आवासस्स सङ्कारं सीसेन उक्खिपित्वा विचरति. कुलमच्छरियेन तस्मिं कुले अञ्ञेसं दानमाननादीनि करोन्ते दिस्वा ‘भिन्नं वतिदं कुलं ममा’ति चिन्तयतो लोहितम्पि मुखतो उग्गच्छति, कुच्छिविरेचनम्पि होति, अन्तानिपि खण्डाखण्डानि हुत्वा निक्खमन्ति. लाभमच्छरियेन सङ्घस्स वा गणस्स वा सन्तके लाभे मच्छरायित्वा पुग्गलिकपरिभोगं विय परिभुञ्जित्वा यक्खो वा पेतो वा महाअजगरो वा हुत्वा निब्बत्तति. सरीरवण्णगुणवण्णमच्छरेन परियत्तिधम्ममच्छरियेन च अत्तनोव वण्णं वण्णेति, परेसं वण्णे ‘किं वण्णो एसो’ति तं तं दोसं वदन्तो परियत्तिधम्मञ्च कस्सचि किञ्चि अदेन्तो दुब्बण्णो चेव एळमूगो च होति.

अपिच आवासमच्छरियेन लोहगेहे पच्चति. कुलमच्छरियेन अप्पलाभो होति. लाभमच्छरियेन गूथनिरये निब्बत्तति. वण्णमच्छरियेन भवे भवे निब्बत्तस्स वण्णो नाम न होति. धम्ममच्छरियेन कुक्कुळनिरये निब्बत्ततीति.

मच्छरायनवसेन मच्छेरं. मच्छरायनाकारो मच्छरायना. मच्छरेन अयितस्स मच्छेरसमङ्गिनो भावो मच्छरायितत्तं. ‘मय्हमेव होन्तु मा अञ्ञस्सा’ति सब्बापि अत्तनो सम्पत्तियो ब्यापेतुं न इच्छतीति विविच्छो. विविच्छस्स भावो वेविच्छं, मुदुमच्छरियस्सेतं नामं. कदरियो वुच्चति अनादरो. तस्स भावो कदरियं. थद्धमच्छरियस्सेतं नामं. तेन हि समन्नागतो पुग्गलो परम्पि परेसं ददमानं निवारेति. वुत्तम्पि चेतं –

कदरियो पापसङ्कप्पो, मिच्छादिट्ठि अनादरो;

ददमानं निवारेति, याचमानान भोजनन्ति. (सं. नि. १.१३२);

याचके दिस्वा कटुकभावेन चित्तं अञ्चति सङ्कोचेतीति कटुकञ्चुको. तस्स भावो कटुकञ्चुकता. अपरो नयो – कटुकञ्चुकता वुच्चति कटच्छुग्गाहो. समतित्तिकपुण्णाय हि उक्खलिया भत्तं गण्हन्तो सब्बतोभागेन सङ्कुटितेन अग्गकटच्छुना गण्हाति, पूरेत्वा गहेतुं न सक्कोति; एवं मच्छरिपुग्गलस्स चित्तं सङ्कुचति. तस्मिं सङ्कुचिते कायोपि तथेव सङ्कुचति, पटिकुटति, पटिनिवत्तति, न सम्पसारियतीति मच्छेरं ‘कटुकञ्चुकता’ति वुत्तं.

अग्गहितत्तं चित्तस्साति परेसं उपकारकरणे दानादिना आकारेन यथा न सम्पसारियति, एवं आवरित्वा गहितभावो चित्तस्स. यस्मा पन मच्छरिपुग्गलो अत्तनो सन्तकं परेसं अदातुकामो होति परसन्तकं गण्हितुकामो, तस्मा ‘इदं अच्छरियं मय्हमेव होतु, मा अञ्ञस्सा’ति पवत्तिवसेनस्स अत्तसम्पत्तिनिगूहनलक्खणता अत्तसम्पत्तिग्गहणलक्खणता वा वेदितब्बा. सेसं इमस्मिं गोच्छके उत्तानत्थमेव.

इमानि पन संयोजनानि किलेसपटिपाटियापि आहरितुं वट्टति मग्गपटिपाटियापि. किलेसपटिपाटिया कामरागपटिघसंयोजनानि अनागामिमग्गेन पहीयन्ति, मानसंयोजनं अरहत्तमग्गेन, दिट्ठिविचिकिच्छासीलब्बतपरामासा सोतापत्तिमग्गेन, भवरागसंयोजनं अरहत्तमग्गेन, इस्सामच्छरियानि सोतापत्तिमग्गेन, अविज्जा अरहत्तमग्गेन. मग्गपटिपाटिया दिट्ठिविचिकिच्छासीलब्बतपरामासइस्सामच्छरियानि सोतापत्तिमग्गेन पहीयन्ति, कामरागपटिघा अनागामिमग्गेन, मानभवरागअविज्जा अरहत्तमग्गेनाति.

११४०. गन्थगोच्छके नामकायं गन्थेति, चुतिपटिसन्धिवसेन वट्टस्मिं घटेतीति कायगन्थो. सब्बञ्ञुभासितम्पि पटिक्खिपित्वा सस्सतो लोको इदमेव सच्चं मोघमञ्ञन्ति इमिना आकारेन अभिनिविसतीति इदंसच्चाभिनिवेसो. यस्मा पन अभिज्झाकामरागानं विसेसो अत्थि, तस्मा अभिज्झाकायगन्थस्स पदभाजने ‘‘यो कामेसु कामच्छन्दो कामरागो’’ति अवत्वा यो रागो सारागोतिआदि वुत्तं. इमिना यं हेट्ठा वुत्तं ‘ब्रह्मानं विमानादीसु छन्दरागो कामासवो न होति, गन्थगोच्छकं पत्वा अभिज्झाकायगन्थो होती’ति तं सुवुत्तन्ति वेदितब्बं. परतो किलेसगोच्छकेपि एसेव नयो. ठपेत्वा सीलब्बतपरामासन्ति इदं यस्मा सीलब्बतपरामासो ‘इदमेव सच्च’न्तिआदिना आकारेन नाभिनिविसति, ‘सीलेन सुद्धी’तिआदिना एव पन अभिनिविसति, तस्मा मिच्छादिट्ठिभूतम्पि तं पटिक्खिपन्तो ‘ठपेत्वा’ति आह.

११६२. नीवरणगोच्छकस्स थिनमिद्धनिद्देसे चित्तस्स अकल्लताति चित्तस्स गिलानभावो. गिलानो हि अकल्लकोति वुच्चति. विनयेपि वुत्तं – ‘‘नाहं, भन्ते, अकल्लको’’ति (पारा. १५१). अकम्मञ्ञताति चित्तगेलञ्ञसङ्खातोव अकम्मञ्ञताकारो. ओलीयनाति ओलीयनाकारो. इरियापथिकचित्तञ्हि इरियापथं सन्धारेतुं असक्कोन्तं, रुक्खे वग्गुलि विय, खीले लग्गितफाणितवारको विय च, ओलीयति. तस्स तं आकारं सन्धाय ओलीयनाति वुत्तं. दुतियपदं उपसग्गवसेन वड्ढितं. लीनन्ति अविप्फारिकताय पटिकुटितं. इतरे द्वे आकारभावनिद्देसा. थिनन्ति सप्पिपिण्डो विय अविप्फारिकताय घनभावेन ठितं. थियनाति आकारनिद्देसो. थियितभावो थियितत्तं, अविप्फारवसेनेव थद्धताति अत्थो.

११६३. कायस्साति खन्धत्तयसङ्खातस्स नामकायस्स. अकल्लता अकम्मञ्ञताति हेट्ठा वुत्तनयमेव. मेघो विय आकासं कायं ओनय्हतीति ओनाहो. सब्बतोभागेन ओनाहो परियोनाहो. अब्भन्तरे समोरुन्धतीति अन्तोसमोरोधो. यथा हि नगरे रुन्धित्वा गहिते मनुस्सा बहि निक्खमितुं न लभन्ति, एवम्पि मिद्धेन समोरुद्धा धम्मा विप्फारवसेन निक्खमितुं न लभन्ति. तस्मा अन्तोसमोरोधोति वुत्तं. मेधतीति मिद्धं; अकम्मञ्ञभावेन विहिंसतीति अत्थो. सुपन्ति तेनाति सोप्पं. अक्खिदलादीनं पचलभावं करोतीति पचलायिका. सुपना सुपितत्तन्ति आकारभावनिद्देसा. यं पन तेसं पुरतो सोप्पपदं तस्स पुनवचने कारणं वुत्तमेव. इदं वुच्चति थिनमिद्धनीवरणन्ति इदं थिनञ्च मिद्धञ्च एकतो कत्वा आवरणट्ठेन थिनमिद्धनीवरणन्ति वुच्चति. यं येभुय्येन सेक्खपुथुज्जनानं निद्दाय पुब्बभागअपरभागेसु उप्पज्जति तं अरहत्तमग्गेन समुच्छिज्जति. खीणासवानं पन करजकायस्स दुब्बलभावेन भवङ्गोतरणं होति, तस्मिं असम्मिस्से वत्तमाने ते सुपन्ति, सा नेसं निद्दा नाम होति. तेनाह भगवा – ‘‘अभिजानामि खो पनाहं, अग्गिवेस्सन, गिम्हानं पच्छिमे मासे चतुग्गुणं सङ्घाटिं पञ्ञपेत्वा दक्खिणेन पस्सेन सतो सम्पजानो निद्दं ओक्कमिता’’ति (म. नि. १.३८७). एवरूपो पनायं करजकायस्स दुब्बलभावो न मग्गवज्झो, उपादिन्नकेपि अनुपादिन्नकेपि लब्भति. उपादिन्नके लब्भमानो यदा खीणासवो दीघमग्गं गतो होति, अञ्ञतरं वा पन कम्मं कत्वा किलन्तो, एवरूपे काले लब्भति. अनुपादिन्नके लब्भमानो पण्णपुप्फेसु लब्भति. एकच्चानञ्हि रुक्खानं पण्णानि सूरियातपेन पसारियन्ति रत्तिं पटिकुटन्ति, पदुमपुप्फादीनि सूरियातपेन पुप्फन्ति, रत्तिं पुन पटिकुटन्ति. इदं पन मिद्धं अकुसलत्ता खीणासवानं न होतीति.

तत्थ सिया – ‘‘न मिद्धं अकुसलं. कस्मा? रूपत्ता. रूपञ्हि अब्याकतं. इदञ्च रूपं. तेनेवेत्थ ‘कायस्स अकल्लता अकम्मञ्ञता’ति कायग्गहणं कत’’न्ति. यदि ‘कायस्सा’ति वुत्तमत्तेनेवेतं रूपं, कायपस्सद्धादयोपि धम्मा रूपमेव भवेय्युं. ‘सुखञ्च कायेन पटिसंवेदेति’ (ध. स. १६३; दी. नि. १.२३०) ‘कायेन चेव परमसच्चं सच्छिकरोती’ति (म. नि. २.१८३; अ. नि. ४.११३) सुखपटिसंवेदनपरमत्थसच्चसच्छिकरणानिपि रूपकायेनेव सियुं. तस्मा न वत्तब्बमेतं ‘रूपं मिद्ध’न्ति. नामकायो हेत्थ कायो नाम. यदि नामकायो, अथ कस्मा ‘सोप्पं पचलायिका’ति वुत्तं? न हि नामकायो सुपति, न च पचलायतीति. ‘लिङ्गादीनि विय इन्द्रियस्स, तस्स फलत्ता. यथा हि ‘इत्थिलिङ्गं इत्थिनिमित्तं इत्थिकुत्तं इत्थाकप्पो’ति इमानि लिङ्गादीनि इत्थिन्द्रियस्स फलत्ता वुत्तानि, एवं इमस्सापि नामकायगेलञ्ञसङ्खातस्स मिद्धस्स फलत्ता सोप्पादीनि वुत्तानि. मिद्धे हि सति तानि होन्तीति. फलूपचारेन, मिद्धं अरूपम्पि समानं ‘सोप्पं पचलायिका सुपना सुपितत्त’न्ति वुत्तं.

‘अक्खिदलादीनं पचलभावं करोतीति पचलायिका’ति वचनत्थेनापि चायमत्थो साधितोयेवाति न रूपं मिद्धं. ओनाहादीहिपि चस्स अरूपभावो दीपितोयेव. न हि रूपं नामकायस्स ‘ओनाहो परियोनाहो अन्तोसमोरोधो’ होतीति. ‘ननु च इमिनाव कारणेनेतं रूपं? न हि अरूपं कस्सचि ओनाहो, न परियोनाहो, न अन्तोसमोरोधो होती’ति. यदि एवं, आवरणम्पि न भवेय्य. तस्मा. यथा कामच्छन्दादयो अरूपधम्मा आवरणट्ठेन नीवरणा, एवं इमस्सापि ओनाहनादिअत्थेन ओनाहादिता वेदितब्बा. अपिच ‘‘पञ्च नीवरणे पहाय चेतसो उपक्किलेसे पञ्ञाय दुब्बलीकरणे’’ति (दी. नि. २.१४६; सं. नि. ५.२३३) वचनतोपेतं अरूपं. न हि रूपं चित्तुपक्किलेसो, न पञ्ञाय दुब्बलीकरणं होतीति.

कस्मा न होति? ननु वुत्तं –

‘‘सन्ति, भिक्खवे, एके समणब्राह्मणा सुरं पिवन्ति मेरयं, सुरामेरयपाना अप्पटिविरता, अयं, भिक्खवे, पठमो समणब्राह्मणानं उपक्किलेसो’’ति (अ. नि. ४.५०).

अपरम्पि वुत्तं ‘‘छ खोमे, गहपतिपुत्त, आदीनवा सुरामेरयमज्जपमादट्ठानानुयोगे – सन्दिट्ठिका धनजानि, कलहप्पवड्ढनी, रोगानं आयतनं, अकित्तिसञ्जननी, कोपीननिदंसनी, पञ्ञाय दुब्बलीकरणीत्वेव छट्ठं पदं भवती’’ति (दी. नि. ३.२४८). पच्चक्खतोपि चेतं सिद्धमेव. यथा मज्जे उदरगते, चित्तं संकिलिस्सति, पञ्ञा दुब्बला होति, तस्मा मज्जं विय मिद्धम्पि चित्तसंकिलेसो चेव पञ्ञाय दुब्बलीकरणञ्च सियाति. न, पच्चयनिद्देसतो. यदि हि मज्जं संकिलेसो भवेय्य, सो ‘‘इमे पञ्च नीवरणे पहाय चेतसो उपक्किलेसे’’ति (म. नि. १.२९७) वा, ‘‘एवमेव खो, भिक्खवे, पञ्चिमे चित्तस्स उपक्किलेसा, येहि उपक्किलेसेहि उपक्किलिट्ठं चित्तं न चेव मुदु होति, न च कम्मनियं, न च पभस्सरं, पभङ्गु च, न च सम्मा समाधियति आसवानं खयाय. कतमे पञ्च? कामच्छन्दो, भिक्खवे, चित्तस्स उपक्किलेसो’’ति (सं. नि. ५.२१४) वा, ‘‘कतमे च, भिक्खवे, चित्तस्स उपक्किलेसा? अभिज्झा विसमलोभो चित्तस्स उपक्किलेसो’’ति (म. नि. १.७१) वा – एवमादीसु उपक्किलेसनिद्देसेसु निद्देसं आगच्छेय्य. यस्मा पन तस्मिं पीते उपक्किलेसा उप्पज्जन्ति ये चित्तसंकिलेसा चेव पञ्ञाय च दुब्बलीकरणा होन्ति, तस्मा तं तेसं पच्चयत्ता पच्चयनिद्देसतो एवं वुत्तं. मिद्धं पन सयमेव चित्तस्स संकिलेसो चेव पञ्ञाय दुब्बलीकरणञ्चाति अरूपमेव मिद्धं.

किञ्च भिय्यो? सम्पयोगवचनतो. ‘‘थिनमिद्धनीवरणं अविज्जानीवरणेन नीवरणञ्चेव नीवरणसम्पयुत्तञ्चा’’ति (ध. स. ११७६) हि वुत्तं. तस्मा सम्पयोगवचनतो नयिदं रूपं. न हि रूपं सम्पयुत्तसङ्ख्यं लभतीति. अथापि सिया – ‘यथालाभवसेनेतं वुत्तं. यथा हि ‘‘सिप्पिसम्बुकम्पि सक्खरकथलम्पि मच्छगुम्बम्पि चरन्तम्पि तिट्ठन्तम्पी’’ति (दी. नि. १.२४९; म. नि. १.४३३) एवं एकतो कत्वा यथालाभवसेन वुत्तं. सक्खरकथलञ्हि तिट्ठति येव न चरति, इतरद्वयं तिट्ठतिपि चरतिपि. एवमिधापि मिद्धं नीवरणमेव, न सम्पयुत्तं, थिनं नीवरणम्पि सम्पयुत्तम्पीति सब्बं एकतो कत्वा यथालाभवसेन ‘‘नीवरणञ्चेव नीवरणसम्पयुत्तञ्चा’’ति वुत्तं. मिद्धं पन यथा सक्खरकथलं तिट्ठतेव न चरति, एवं नीवरणमेव, न सम्पयुत्तं. तस्मा रूपमेव मिद्धन्ति. न, रूपभावासिद्धितो. सक्खरकथलञ्हि न चरतीति विनापि सुत्तेन सिद्धं. तस्मा तत्थ यथालाभवसेनत्थो होतु. मिद्धं पन रूपन्ति असिद्धमेतं. न सक्का तस्स इमिना सुत्तेन रूपभावो साधेतुन्ति मिद्धस्स रूपभावासिद्धितो न इदं यथालाभवसेन वुत्तन्ति अरूपमेव मिद्धं.

किञ्च भिय्यो? ‘चत्तत्ता’तिआदिवचनतो. विभङ्गस्मिञ्हि ‘‘विगतथिनमिद्धोति तस्स थिनमिद्धस्स चत्तत्ता वन्तत्ता मुत्तत्ता पहीनत्ता पटिनिस्सट्ठत्ता, तेन वुच्चति विगतथिनमिद्धो’’ति (विभ. ५४७) च, ‘‘इदं चित्तं इमम्हा थिनमिद्धा सोधेति विसोधेति परिसोधेति मोचेति विमोचेति परिमोचेति, तेन वुच्चति थिनमिद्धा चित्तं परिसोधेति’’ चाति (विभ. ५५१) – एवं ‘चत्तत्ता’तिआदि वुत्तं. न च ‘रूपं’ एवं वुच्चति, तस्मापि अरूपमेव मिद्धन्ति. न, चित्तजस्सासम्भववचनतो. तिविधञ्हि मिद्धं – चित्तजं उतुजं आहारजञ्च. तस्मा यं तत्थ चित्तजं तस्स विभङ्गे झानचित्तेहि असम्भवो वुत्तो, न अरूपभावो साधितोति रूपमेव मिद्धन्ति. न, रूपभावासिद्धितोव. मिद्धस्स हि रूपभावे सिद्धे सक्का एतं लद्धुं. तत्थ चित्तजस्सासम्भवो वुत्तो. सो एव च न सिज्झतीति अरूपमेव मिद्धं.

किञ्च भिय्यो? पहानवचनतो. भगवता हि ‘‘छ, भिक्खवे, धम्मे पहाय भब्बो पठमज्झानं उपसम्पज्ज विहरितुं; कतमे छ? कामच्छन्दं, ब्यापादं, थिनमिद्धं, उद्धच्चं, कक्कुच्चं, विचिकिच्छं; कामेसु खो पनस्स आदीनवो सम्मपञ्ञाय सुदिट्ठो होती’’ति (अ. नि. ६.७३) च, ‘‘इमे पञ्च नीवरणे पहाय बलवतिया पञ्ञाय अत्तत्थं वा परत्थं वा ञस्सती’’ति (अ. नि. ५.५१) च आदीसु मिद्धस्सापि पहानं वुत्तं. न च रूपं पहातब्बं. यथाह – ‘‘रूपक्खन्धो अभिञ्ञेय्यो, परिञ्ञेय्यो, न पहातब्बो, न भावेतब्बो न सच्छिकातब्बो’’ति (विभ. १०३१) इमस्सापि पहानवचनतो अरूपमेव मिद्धन्ति. न, रूपस्सापि पहानवचनतो. ‘‘रूपं, भिक्खवे, न तुम्हाकं, तं पजहथा’’ति (म. नि. १.२४७; सं. नि. ३.३३). एत्थ हि रूपस्सापि पहानं वुत्तमेव. तस्मा अकारणमेतन्ति. न, अञ्ञथा वुत्तत्ता. तस्मिञ्हि सुत्ते ‘‘यो, भिक्खवे, रूपे छन्दरागविनयो तं तत्थ पहान’’न्ति (सं. नि. ३.२५) एवं छन्दरागप्पहानवसेन रूपस्स पहानं वुत्तं, न यथा ‘‘छ धम्मे पहाय पञ्च नीवरणे पहाया’’ति एवं पहातब्बमेव वुत्तन्ति, अञ्ञथा वुत्तत्ता, न रूपं मिद्धं. तस्मा यानेतानि ‘‘सो इमे पञ्च नीवरणे पहाय चेतसो उपक्किलेसे’’तिआदीनि सुत्तानि वुत्तानि, एतेहि चेव अञ्ञेहि च सुत्तेहि अरूपमेव मिद्धन्ति वेदितब्बं. तथा हि –

‘‘पञ्चिमे, भिक्खवे, आवरणा नीवरणा चेतसो अज्झारुहा पञ्ञाय दुब्बलीकरणा. कतमे पञ्च? कामच्छन्दो, भिक्खवे, आवरणो नीवरणो…पे… थिनमिद्धं, भिक्खवे, आवरणं नीवरणं चेतसो अज्झारुहं पञ्ञाय दुब्बलीकरण’’न्ति (सं. नि. ५.२२०) च, ‘‘थिनमिद्धनीवरणं, भिक्खवे, अन्धकरणं अचक्खुकरणं अञ्ञाणकरणं पञ्ञानिरोधिकं विघातपक्खिकं अनिब्बानसंवत्तनिक’’न्ति (सं. नि. ५.२२१) च, ‘‘एवमेव खो, ब्राह्मण, यस्मिं समये थिनमिद्धपरियुट्ठितेन चेतसा विहरति थिनमिद्धपरेतेना’’ति (सं. नि. ५.२३६) च, ‘‘अयोनिसो, भिक्खवे, मनसिकरोतो अनुप्पन्नो चेव कामच्छन्दो उप्पज्जति…पे… अनुप्पन्नञ्चेव थिनमिद्धं उप्पज्जती’’ति (सं. नि. ५.२१६) च, ‘‘केवलोहायं, भिक्खवे, अकुसलरासि यदिदं पञ्च नीवरणा’’ति (सं. नि. ५.३७१) च –

एवमादीनि च अनेकानि एतस्स अरूपभावजोतकानेव सुत्तानि वुत्तानि. यस्मा चेतं अरूपं तस्मा आरुप्पेपि उप्पज्जति. वुत्तञ्हेतं महापकरणे पट्ठाने – ‘‘नीवरणं धम्मं पटिच्च नीवरणो धम्मो उप्पज्जति, न पुरेजातपच्चया’’ति एतस्स विभङ्गे ‘‘आरुप्पे कामच्छन्दनीवरणं पटिच्च थिनमिद्धं… उद्धच्चं अविज्जानीवरण’’न्ति (पट्ठा. ३.८.८) सब्बं वित्थारेतब्बं. तस्मा सन्निट्ठानमेत्थ गन्तब्बं अरूपमेव मिद्धन्ति.

११६६. कुक्कुच्चनिद्देसे अकप्पिये कप्पियसञ्ञितातिआदीनि मूलतो कुक्कुच्चदस्सनत्थं वुत्तानि. एवंसञ्ञिताय हि कते वीतिकम्मे, निट्ठिते वत्थुज्झाचारे, पुन सञ्जातसतिनोपि ‘दुट्ठु मया कत’न्ति एवं अनुतप्पमानस्स पच्छानुतापवसेनेतं उप्पज्जति. तेन तं मूलतो दस्सेतुं ‘अकप्पिये कप्पियसञ्ञिता’तिआदि वुत्तं. तत्थ अकप्पियभोजनं कप्पियसञ्ञी हुत्वा परिभुञ्जति, अकप्पियमंसं कप्पियमंससञ्ञी हुत्वा, अच्छमंसं सूकरमंसन्ति, दीपिमंसं वा मिगमंसन्ति खादति; काले वीतिवत्ते कालसञ्ञाय, पवारेत्वा अप्पवारितसञ्ञाय, पत्तस्मिं रजे पतिते पटिग्गहितसञ्ञाय भुञ्जति – एवं ‘अकप्पिये कप्पियसञ्ञाय’ वीतिक्कमं करोति नाम. सूकरमंसं पन अच्छमंससञ्ञाय खादमानो, काले च विकालसञ्ञाय भुञ्जमानो ‘कप्पिये अकप्पियसञ्ञिताय’ वीतिक्कमं करोति नाम. अनवज्जं पन किञ्चिदेव वज्जसञ्ञिताय, वज्जञ्च अनवज्जसञ्ञिताय करोन्तो ‘अनवज्जे वज्जसञ्ञाय वज्जे च अनवज्जसञ्ञाय’ वीतिक्कमं करोति नाम. यस्मा पनेतं ‘‘अकतं वत मे कल्याणं, अकतं कुसलं, अकतं भीरुत्ताणं, कतं पापं, कतं लुद्दं, कतं किब्बिस’’न्ति एवं अनवज्जे वज्जसञ्ञितायपि कते वीतिक्कमे उप्पज्जति, तस्मास्स अञ्ञम्पि वत्थुं अनुजानन्तो यं एवरूपन्तिआदिमाह.

तत्थ कुक्कुच्चपदं वुत्तत्थमेव. कुक्कुच्चायनाकारो कुक्कुच्चायना. कुक्कुच्चेन अयितस्स भावो कुक्कुच्चायितत्तं. चेतसो विप्पटिसारोति एत्थ कताकतस्स सावज्जानवज्जस्स वा अभिमुखगमनं ‘विप्पटिसारो’ नाम. यस्मा पन सो कतं वा पापं अकतं न करोति, अकतं वा कल्याणं कतं न करोति, तस्मा विरूपो कुच्छितो वा पटिसारोति ‘विप्पटिसारो’. सो पन चेतसो, न सत्तस्साति ञापनत्थं ‘चेतसो’ विप्पटिसारोति वुत्तं. अयमस्स सभावनिद्देसो. उप्पज्जमानं पन कुक्कुच्चं आरग्गमिव कंसपत्तं मनं विलिखमानमेव उप्पज्जति, तस्मा मनोविलेखोति वुत्तं. अयमस्स किच्चनिद्देसो. यं पन विनये ‘‘अथ खो आयस्मा सारिपुत्तो भगवता पटिक्खित्तं अनुवसित्वा अनुवसित्वा आवसथपिण्डं परिभुञ्जितु’’न्ति कुक्कुच्चायन्तो न पटिग्गहेसीति (पाचि. २०४) कुक्कुच्चं आगतं, न तं नीवरणं. न हि अरहतो ‘दुट्ठु मया इदं कत’न्ति एवं अनुतापो अत्थि. नीवरणपतिरूपकं पनेतं ‘कप्पति न कप्पती’ति वीमंसनसङ्खातं विनयकुक्कुच्चं नाम.

११७६. ‘‘कतमे धम्मा नीवरणा चेव नीवरणसम्पयुत्ता चा’’ति पदस्स निद्देसे यस्मा थिनमिद्धं अञ्ञमञ्ञं न विजहति, तस्मा थिनमिद्धनीवरणं अविज्जानीवरणेन नीवरणञ्चेव नीवरणसम्पयुत्तञ्चाति अभिन्दित्वा वुत्तं. यस्मा पन उद्धच्चे सतिपि कुक्कुच्चस्स अभावा कुक्कुच्चेन विनापि उद्धच्चं उप्पज्जति, तस्मा तं भिन्दित्वा वुत्तं. यञ्च येन सम्पयोगं न गच्छति, तं न योजितन्ति वेदितब्बं.

इमे पन नीवरणे किलेसपटिपाटियापि आहरितुं वट्टति मग्गपटिपाटियापि. किलेसपटिपाटिया कामच्छन्दब्यापादा अनागामिमग्गेन पहीयन्ति, थिनमिद्धुद्धच्चानि अरहत्तमग्गेन, कुक्कुच्चविचिकिच्छा सोतापत्तिमग्गेन, अविज्जा अरहत्तमग्गेन. मग्गपटिपाटिया सोतापत्तिमग्गेन कुक्कुच्चविचिकिच्छा पहीयन्ति, अनागामिमग्गेन कामच्छन्दब्यापादा, अरहत्तमग्गेन थिनमिद्धुद्धच्चाविज्जाति.

११८२. परामासगोच्छके ते धम्मे ठपेत्वाति पुच्छासभागेन बहुवचनं कतं.

१२१९. उपादाननिद्देसे वत्थुसङ्खातं कामं उपादियतीति कामुपादानं कामो च सो उपादानञ्चातिपि कामुपादानं. उपादानन्ति दळ्हग्गहणं. दळ्हत्थो हि एत्थ उपसद्दो उपायासउपकट्ठादीसु विय. तथा दिट्ठि च सा उपादानञ्चाति दिट्ठुपादानं. दिट्ठिं उपादियतीति दिट्ठुपादानं. ‘सस्सतो अत्ता च लोको चा’तिआदीसु (दी. नि. १.३१) हि पुरिमदिट्ठिं उत्तरदिट्ठि उपादियहि. तथा सीलब्बतं उपादियतीति सीलब्बतुपादानं. सीलब्बतञ्च तं उपादानञ्चातिपि सीलब्बतुपादानं. गोसीलगोवतादीनि हि ‘एवं सुद्धी’ति अभिनिवेसतो सयमेव उपादानानि. तथा, वदन्ति एतेनाति ‘वादो’; उपादियन्ति एतेनाति ‘उपादानं’. किं वदन्ति, उपादियन्ति वा? अत्तानं. अत्तनो वादुपादानं अत्तवादुपादानं; ‘अत्तवादमत्तमेव वा अत्ता’ति उपादियन्ति एतेनाति अत्तवादुपादानं.

१२२०. यो कामेसु कामच्छन्दोति एत्थापि वत्थुकामाव अनवसेसतो कामाति अधिप्पेता. तस्मा वत्थुकामेसु कामच्छन्दो इध कामुपादानन्ति अनागामिनोपि तं सिद्धं होति. पञ्चकामगुणवत्थुको पनस्स कामरागोव नत्थीति.

१२२१. दिट्ठुपादाननिद्देसे नत्थि दिन्नन्ति. दिन्नं नाम अत्थि, सक्का कस्सचि किञ्चि दातुन्ति जानाति; दिन्नस्स पन फलं विपाको नत्थीति गण्हाति. नत्थि यिट्ठन्ति. यिट्ठं वुच्चति महायागो. तं यजितुं सक्काति जानाति; यिट्ठस्स पन फलं विपाको नत्थीति गण्हाति. नत्थि हुतन्ति आहुनपाहुनमङ्गलकिरिया. तं कातुं सक्काति जानाति; तस्स पन फलं विपाको नत्थीति गण्हाति. नत्थि, सुकतदुक्कटानन्ति एत्थ दस कुसलकम्मपथा सुकतकम्मानि नाम. दस अकुसलकम्मपथा दुक्कटकम्मानि नाम. तेसं अत्थिभावं जानाति फलं विपाको पन नत्थीति गण्हाति. नत्थि अयं लोकोति परलोके ठितो इमं लोकं नत्थीति गण्हाति. नत्थि परलोकोति इध लोके ठितो परलोकं नत्थीति गण्हाति. नत्थि माता नत्थि पिताति मातापितूनं अत्थिभावं जानाति, तेसु कतपच्चयेन कोचि फलं विपाको नत्थीति गण्हाति. नत्थि सत्ता ओपपातिकाति चवनकउपपज्जनका सत्ता नत्थीति गण्हाति. सम्मग्गता सम्मा पटिपन्नाति अनुलोमपटिपदं पटिपन्ना धम्मिकसमणब्राह्मणा लोकस्मिं नत्थीति गण्हाति. ये इमञ्च लोकं परञ्च लोकं सयं अभिञ्ञा सच्छिकत्वा पवेदेन्तीति इमञ्च लोकं परञ्च लोकं अत्तनाव अभिविसिट्ठेन ञाणेन ञत्वा पवेदनसमत्थो सब्बञ्ञू बुद्धो नाम नत्थीति गण्हाति.

इमानि पन उपादानानि किलेसपटिपाटियापि आहरितुं वट्टति मग्गपटिपाटियापि. किलेसपटिपाटिया कामुपादानं चतूहि मग्गेहि पहीयति, सेसानि तीणि सोतापत्तिमग्गेन. मग्गपटिपाटिया सोतापत्तिमग्गेन दिट्ठुपादानादीनि पहीयन्ति, चतूहि मग्गेहि कामुपादानन्ति.

१२३५. किलेसगोच्छके किलेसा एव किलेसवत्थूनि. वसन्ति वा एत्थ अखीणासवा सत्ता लोभादीसु पतिट्ठितत्ताति ‘वत्थूनि’. किलेसा च ते तप्पतिट्ठानं सत्तानं वत्थूनि चाति ‘किलेसवत्थूनि’. यस्मा चेत्थ अनन्तरपच्चयादिभावेन उप्पज्जमाना किलेसापि वसन्ति एव नाम, तस्मा किलेसानं वत्थूनीतिपि ‘किलेसवत्थूनि’.

१२३६. तत्थ कतमो लोभो? यो रागो सारागोति अयं पन लोभो हेतुगोच्छके गन्थगोच्छके इमस्मिं किलेसगोच्छकेति तीसु ठानेसु अतिरेकपदसतेन निद्दिट्ठो. आसवसंयोजनओघयोगनीवरणउपादानगोच्छकेसु अट्ठहि अट्ठहि पदेहि निद्दिट्ठो. स्वायं अतिरेकपदसतेन निद्दिट्ठट्ठानेपि अट्ठहि अट्ठहि पदेहि निद्दिट्ठट्ठानेपि निप्पदेसतोव गहितोति वेदितब्बो. तेसु हेतुगन्थनीवरणउपादानकिलेसगोच्छकेसु चतुमग्गवज्झा तण्हा एकेनेव कोट्ठासेन ठिता. आसवसंयोजनओघयोगेसु चतुमग्गवज्झापि द्वे कोट्ठासा हुत्वा ठिता. कथं? आसवेसु कामासवो भवासवोति, संयोजनेसु कामरागसंयोजनं भवरागसंयोजनन्ति, ओघेसु कामोघो भवोघोति, योगेसु कामयोगो भवयोगोति.

इमानि पन किलेसवत्थूनि किलेसपटिपाटियापि आहरितुं वट्टति मग्गपटिपाटियापि. किलेसपटिपाटिया लोभो चतूहि मग्गेहि पहीयति, दोसो अनागामिमग्गेन, मोहमाना अरहत्तमग्गेन, दिट्ठिविचिकिच्छा सोतापत्तिमग्गेन, थिनादीनि अरहत्तमग्गेन. मग्गपटिपाटिया सोतापत्तिमग्गेन दिट्ठिविचिकिच्छा पहीयन्ति, अनागामिमग्गेन दोसो, अरहत्तमग्गेन सेसा सत्ताति.

१२८७. कामावचरनिद्देसे हेट्ठतोति हेट्ठाभागेन. अवीचिनिरयन्ति वा अग्गिजालानं वा सत्तानं वा दुक्खवेदनाय वीचि, अन्तरं, छिद्दं एत्थ नत्थीति अवीचि. सुखसङ्खातो अयो एत्थ नत्थीति निरयो. निरतिअत्थेनपि निरस्सादत्थेनपि निरयो. परियन्तं करित्वाति तं अवीचिसङ्खातं निरयं अन्तं कत्वा. उपरितोति उपरिभागेन. परनिम्मितवसवत्तिदेवेति परनिम्मितेसु कामेसु वसं वत्तनतो एवंलद्धवोहारे देवे. अन्तो करित्वाति अन्तो पक्खिपित्वा. यं एतस्मिं अन्तरेति ये एतस्मिं ओकासे. एत्थावचराति इमिना यस्मा एतस्मिं अन्तरे अञ्ञेपि चरन्ति कदाचि कत्थचि सम्भवतो, तस्मा तेसं असङ्गण्हनत्थं ‘अवचरा’ति वुत्तं. तेन ये एतस्मिं अन्तरे ओगाळ्हा हुत्वा चरन्ति सब्बत्थ सदा च सम्भवतो, अधोभागे चरन्ति अवीचिनिरयस्स हेट्ठा भूतुपादायपवत्तिभावेन, तेसं सङ्गहो कतो होति. ते हि अवगाळ्हाव चरन्ति, अधोभागेव चरन्तीति अवचरा. एत्थ परियापन्नाति इमिना पन यस्मा एते एत्थावचरा अञ्ञत्थापि अवचरन्ति, न पन तत्थ परियापन्ना होन्ति, तस्मा तेसं अञ्ञत्थापि अवचरन्तानं परिग्गहो कतो होति. इदानि ते एत्थ परियापन्नधम्मे रासिसुञ्ञतपच्चयभावतो चेव सभावतो च दस्सेन्तो खन्धातिआदिमाह.

१२८९. रूपावचरनिद्देसे ब्रह्मलोकन्ति पठमज्झानभूमिसङ्खातं ब्रह्मट्ठानं. सेसमेत्थ कामावचरनिद्देसे वुत्तनयेनेव वेदितब्बं. समापन्नस्स वातिआदीसु पठमपदेन कुसलज्झानं वुत्तं, दुतियेन विपाकज्झानं, वुत्तं ततियेन किरियज्झानं वुत्तन्ति वेदितब्बं.

१२९१. अरूपावचरनिद्देसे आकासानञ्चायतनूपगेति आकासानञ्चायतनसङ्खातं भवं उपगते. दुतियपदेपि एसेव नयो. सेसं हेट्ठा वुत्तनयेनेव वेदितब्बं.

१३०१. सरणदुकनिद्देसे य्वायं तीसु अकुसलमूलेसु मोहो, सो लोभसम्पयुत्तो च लोभेन सरणो, दोससम्पयुत्तो च दोसेन सरणो. विचिकिच्छुद्धच्चसम्पयुत्तो पन मोहो दिट्ठिसम्पयुत्तेन चेव रूपरागअरूपरागसङ्खातेन च रागरणेन पहानेकट्ठभावतो सरणो सरजोति वेदितब्बो.

सुत्तन्तिकदुकनिक्खेपकथा

१३०३. सुत्तन्तिकदुकेसु मातिकाकथायं अत्थतो विवेचितत्ता यानि च नेसं निद्देसपदानि तेसम्पि हेट्ठा वुत्तनयेनेव सुविञ्ञेय्यत्ता येभुय्येन उत्तानत्थानि एव. इदं पनेत्थ विसेसमत्तं – विज्जूपमदुके ताव चक्खुमा किर पुरिसो मेघन्धकारे रत्तिं मग्गं पटिपज्जि. तस्स अन्धकारताय मग्गो न पञ्ञायि. विज्जु निच्छरित्वा अन्धकारं विद्धंसेसि. अथस्स अन्धकारविगमा मग्गो पाकटो अहोसि. सो दुतियम्पि गमनं अभिनीहरि. दुतियम्पि अन्धकारो ओत्थरि. मग्गो न पञ्ञायि. विज्जु निच्छरित्वा तं विद्धंसेसि. विगते अन्धकारे मग्गो पाकटो अहोसि. ततियम्पि गमनं अभिनीहरि. अन्धकारो ओत्थरि. मग्गो न पञ्ञायि. विज्जु निच्छरित्वा अन्धकारं विद्धंसेसि.

तत्थ चक्खुमतो पुरिसस्स अन्धकारे मग्गपटिपज्जनं विय अरियसावकस्स सोतापत्तिमग्गत्थाय विपस्सनारम्भो. अन्धकारे मग्गस्स अपञ्ञायनकालो विय सच्चच्छादकतमं. विज्जुया निच्छरित्वा अन्धकारस्स विद्धंसितकालो विय सोतापत्तिमग्गोभासेन उप्पज्जित्वा सच्चच्छादकतमस्स विनोदितकालो. विगते अन्धकारे मग्गस्स पाकटकालो विय सोतापत्तिमग्गस्स चतुन्नं सच्चानं पाकटकालो. मग्गस्स पाकटं पन मग्गसमङ्गिपुग्गलस्स पाकटमेव. दुतियगमनाभिनीहारो विय सकदागामिमग्गत्थाय विपस्सनारम्भो. अन्धकारे मग्गस्स अपञ्ञायनकालो विय सच्चच्छादकतमं. दुतियं विज्जुया निच्छरित्वा अन्धकारस्स विद्धंसितकालो विय सकदागामिमग्गोभासेन उप्पज्जित्वा सच्चच्छादकतमस्स विनोदितकालो. विगते अन्धकारे मग्गस्स पाकटकालो विय सकदागामिमग्गस्स चतुन्नं सच्चानं पाकटकालो. मग्गस्स पाकटं पन मग्गसमङ्गिपुग्गलस्स पाकटमेव. ततियगमनाभिनीहारो विय अनागामिमग्गत्थाय विपस्सनारम्भो. अन्धकारे मग्गस्स अपञ्ञायनकालो विय सच्चच्छादकतमं. ततियं विज्जुया निच्छरित्वा अन्धकारस्स विद्धंसितकालो विय अनागामिमग्गोभासेन उप्पज्जित्वा सच्चच्छादकतमस्स विनोदितकालो. विगते अन्धकारे मग्गस्स पाकटकालो विय अनागामिमग्गस्स चतुन्नं सच्चानं पाकटकालो. मग्गस्स पाकटं पन मग्गसमङ्गिपुग्गलस्स पाकटमेव.

वजिरस्स पन पासाणो वा मणि वा अभेज्जो नाम नत्थि. यत्थ पतति तं विनिविद्धमेव होति. वजिरं खेपेन्तं असेसेत्वा खेपेति. वजिरेन गतमग्गो नाम पुन पाकतिको न होति. एवमेव अरहत्तमग्गस्स अवज्झकिलेसो नाम नत्थि. सब्बकिलेसे विनिविज्झति वजिरं विय. अरहत्तमग्गोपि किलेसे खेपेन्तो असेसेत्वा खेपेति. वजिरेन गतमग्गस्स पुन पाकतिकत्ताभावो विय अरहत्तमग्गेन पहीनकिलेसानं पुन पच्चुदावत्तनं नाम नत्थीति.

१३०७. बालदुकनिद्देसे बालेसु अहिरिकानोत्तप्पानि पाकटानि, मूलानि च सेसानं बालधम्मानं. अहिरिको हि अनोत्तप्पी च न किञ्चि अकुसलं न करोति नामाति. एतानि द्वे पठमंयेव विसुं वुत्तानि. सुक्कपक्खेपि अयमेव नयो. तथा कण्हदुके.

१३११. तपनीयदुकनिद्देसे कतत्ता च अकतत्ता च तपनं वेदितब्बं. कायदुच्चरितादीनि हि कतत्ता तपन्ति, कायसुचरितादीनि अकतत्ता. तथा हि पुग्गलो ‘कतं मे कायदुच्चरित’न्ति तप्पति, ‘अकतं मे कायसुचरित’न्ति तप्पति. ‘कतं मे वचीदुच्चरित’न्ति तप्पति…पे… ‘अकतं मे मनोसुचरित’न्ति तप्पति. अतपनीयेपि एसेव नयो. कल्याणकारी हि पुग्गलो ‘कतं मे कायसुचरित’न्ति न तप्पति, ‘अकतं मे कायदुच्चरित’न्ति न तप्पति…पे… ‘अकतं मे मनोदुच्चरित’न्ति न तप्पतीति (अ. नि. २.३).

१३१३. अधिवचनदुकनिद्देसे या तेसं तेसं धम्मानन्ति सब्बधम्मग्गहणं. सङ्खायतीति सङ्खा, संकथियतीति अत्थो. किन्ति संकथियति? अहन्ति ममन्ति परोति परस्साति सत्तोति भावोति पोसोति पुग्गलोति नरोति माणवोति तिस्सोति दत्तोति, ‘मञ्चो पीठं भिसि बिम्बोहनं’ ‘विहारो परिवेणं द्वारं वातपान’न्ति एवं अनेकेहि आकारेहि संकथियतीति ‘सङ्खा’. समञ्ञायतीति समञ्ञा. किन्ति समञ्ञायति? ‘अहन्ति…पे… वातपान’न्ति समञ्ञायतीति ‘समञ्ञा’. पञ्ञापियतीति पञ्ञत्ति. वोहरियतीति वोहारो. किन्ति वोहरियति? ‘अह’न्ति…पे… ‘वातपान’न्ति वोहरियतीति वोहारो.

नामन्ति चतुब्बिधं नामं – सामञ्ञनामं गुणनामं कित्तिमनामं ओपपातिकनामन्ति. तत्थ पठमकप्पिकेसु महाजनेन सम्मन्नित्वा ठपितत्ता महासम्मतोति रञ्ञो नामं ‘सामञ्ञनामं’ नाम. यं सन्धाय वुत्तं – ‘‘महाजनसम्मतोति खो, वासेट्ठ, महासम्मतो त्वेव पठमं अक्खरं उपनिब्बत्त’’न्ति (दी. नि. ३.१३१). धम्मकथिको पंसुकूलिको विनयधरो तेपिटको सद्धो पसन्नोति एवरूपं गुणतो आगतनामं ‘गुणनामं’ नाम. भगवा अरहं सम्मासम्बुद्धोतिआदीनिपि तथागतस्स अनेकानि नामसतानि गुणनामानेव. तेन वुत्तं –

‘‘असङ्ख्येय्यानि नामानि, सगुणेन महेसिनो;

गुणेन नाममुद्धेय्यं, अपि नामसहस्सतो’’ति.

यं पन जातस्स कुमारकस्स नामग्गहणदिवसे दक्खिणेय्यानं सक्कारं कत्वा समीपे ठिता ञातका कप्पेत्वा पकप्पेत्वा ‘अयं असुकोनामा’ति नामं करोन्ति, इदं ‘कित्तिमनाम’ नाम. या पन पुरिमपञ्ञत्ति पच्छिमपञ्ञत्तियं पतति, पुरिमवोहारो पच्छिमवोहारे पतति, सेय्यथिदं – पुरिमकप्पेपि चन्दो चन्दोयेव नाम, एतरहिपि चन्दोव. अतीते सूरियो… समुद्दो… पथवी… पब्बतो पब्बतोयेव, नाम, एतरहिपि पब्बतोयेवाति इदं ‘ओपपातिकनामं’ नाम. इदं चतुब्बिधम्पि नामं एत्थ नाममेव होति.

नामकम्मन्ति नामकरणं. नामधेय्यन्ति नामट्ठपनं. निरुत्तीति नामनिरुत्ति. ब्यञ्जनन्ति नामब्यञ्जनं. यस्मा पनेतं अत्थं ब्यञ्जेति तस्मा एवं वुत्तं. अभिलापोति नामाभिलापोव. सब्बेव धम्मा अधिवचनपथाति अधिवचनस्स नोपथधम्मो नाम नत्थि. एकधम्मो सब्बधम्मेसु निपतति, सब्बधम्मा एकधम्मस्मिं निपतन्ति. कथं? अयञ्हि नामपञ्ञत्ति एकधम्मो, सो सब्बेसु चतुभूमकधम्मेसु निपतति. सत्तोपि सङ्खारोपि नामतो मुत्तको नाम नत्थि.

अटवीपब्बतादीसु रुक्खोपि जानपदानं भारो. ते हि ‘अयं किं रुक्खो नामा’ति पुट्ठा ‘खदिरो’ ‘पलासो’ति अत्तना जाननकनामं कथेन्ति. यस्स नामं न जानन्ति तम्पि ‘अनामको’ नामाति वदन्ति. तम्पि तस्स नामधेय्यमेव हुत्वा तिट्ठति. समुद्दे मच्छकच्छपादीसुपि एसेव नयो. इतरे द्वे दुका इमिना समानत्था एव.

१३१६. नामरूपदुके नामकरणट्ठेन च नमनट्ठेन च नामनट्ठेन च नामं. तत्थ चत्तारो खन्धा ताव नामकरणट्ठेन ‘नामं’. यथा हि महाजनसम्मतत्ता महासम्मतस्स महासम्मतोति नामं अहोसि, यथा वा मातापितरो ‘अयं तिस्सो नाम होतु, फुस्सो नाम होतू’ति एवं पुत्तस्स कित्तिमनामं करोन्ति, यथा वा ‘धम्मकथिको’ ‘विनयधरो’ति गुणतो नामं आगच्छति, न एवं वेदनादीनं. वेदनादयो हि महापथवीआदयो विय अत्तनो नामं करोन्ताव उप्पज्जन्ति. तेसु उप्पन्नेसु तेसं नामं उप्पन्नमेव होति. न हि वेदनं उप्पन्नं ‘त्वं वेदना नाम होही’ति कोचि भणति. न च तस्सा नामग्गहणकिच्चं अत्थि. यथा पथविया उप्पन्नाय ‘त्वं पथवी नाम होही’ति नामग्गहणकिच्चं नत्थि, चक्कवाळसिनेरुचन्दिमसूरियनक्खत्तेसु उप्पन्नेसु ‘त्वं चक्कवाळं नाम होहि त्वं नक्खत्तं नाम होही’ति नामग्गहणकिच्चं नत्थि, नामं उप्पन्नमेव होति, ओपपातिकपञ्ञत्तियं निपतति, एवं वेदनाय उप्पन्नाय ‘त्वं वेदना नाम होही’ति नामग्गहणकिच्चं नत्थि. ताय उप्पन्नाय वेदनाति नामं उप्पन्नमेव होति. ओपपातिकपञ्ञत्तियं निपतति. सञ्ञादीसुपि एसेव नयो. अतीतेपि हि वेदना वेदनायेव, सञ्ञा… सङ्खारा… विञ्ञाणं विञ्ञाणमेव. अनागतेपि, पच्चुप्पन्नेपि. निब्बानं पन सदापि निब्बानमेवाति. ‘नामकरणट्ठेन’ नामं.

‘नमनट्ठेना’पि चेत्थ चत्तारो खन्धा नामं. ते हि आरम्मणाभिमुखा नमन्ति. ‘नामनट्ठेन’ सब्बम्पि नामं. चत्तारो हि खन्धा आरम्मणे अञ्ञमञ्ञं नामेन्ति. निब्बानं आरम्मणाधिपतिपच्चयताय अत्तनि अनवज्जधम्मे नामेति.

१३१८. अविज्जाभवतण्हा वट्टमूलसमुदाचारदस्सनत्थं गहिता.

१३२०. भविस्सति अत्ता च लोको चाति खन्धपञ्चकं अत्ता च लोको चाति गहेत्वा ‘तं भविस्सती’ति गहणाकारेन निविट्ठा सस्सतदिट्ठि. दुतिया ‘न भविस्सती’ति आकारेन निविट्ठा उच्छेददिट्ठि.

१३२६. पुब्बन्तं आरब्भाति अतीतकोट्ठासं आरम्मणं करित्वा. इमिना ब्रह्मजाले आगता अट्ठारस पुब्बन्तानुदिट्ठियो गहिता. अपरन्तं आरब्भाति अनागतकोट्ठासं आरम्मणं करित्वा. इमिना तत्थेव आगता चतुचत्तालीस अपरन्तानुदिट्ठियो गहिता.

१३३२. दोवचस्सतानिद्देसे सहधम्मिके वुच्चमानेति सहधम्मिकं नाम यं भगवता पञ्ञत्तं सिक्खापदं, तस्मिं वत्थुं दस्सेत्वा आपत्तिं आरोपेत्वा ‘इदं नाम त्वं आपत्तिं आपन्नो, इङ्घ देसेहि वुट्ठाहि पटिकरोही’ति वुच्चमाने. दोवचस्सायन्तिआदीसु एवं चोदियमानस्स पटिचोदनाय वा अप्पदक्खिणगाहिताय वा दुब्बचस्स कम्मं दोवचस्सायं. तदेव दोवचस्सन्तिपि वुच्चति. तस्स भावो दोवचस्सियं. इतरं तस्सेव वेवचनं. विप्पटिकूलगाहिताति विलोमगाहिता. विलोमगहणसङ्खातेन विपच्चनीकेन सातं अस्साति विपच्चनीकसातो. ‘पटाणिकगहणं गहेत्वा एकपदेनेव तं निस्सद्दमकासि’न्ति सुखं पटिलभन्तस्सेतं अधिवचनं. तस्स भावो विपच्चनीकसातता. ओवादं अनादियनवसेन अनादरस्स भावो अनादरियं. इतरं तस्सेव वेवचनं. अनादियनाकारो वा अनादरता. गरुवासं अवसनवसेन उप्पन्नो अगारवभावो अगारवता. सजेट्ठकवासं अवसनवसेन उप्पन्नो अप्पटिस्सवभावो अप्पटिस्सवता. अयं वुच्चतीति अयं एवरूपा दोवचस्सता नाम वुच्चति. अत्थतो पनेसा तेनाकारेन पवत्ता चत्तारो खन्धा, सङ्खारक्खन्धोयेव वाति. पापमित्ततादीसुपि एसेव नयो. दोवचस्सता पापमित्ततादयो हि विसुं चेतसिकधम्मा नाम नत्थि.

१३३३. नत्थि एतेसं सद्धाति अस्सद्धा; बुद्धादीनि वत्थूनि न सद्दहन्तीति अत्थो. दुस्सीलाति सीलस्स दुन्नामं नत्थि, निस्सीलाति अत्थो. अप्पस्सुताति सुतरहिता. पञ्च मच्छरियानि एतेसं अत्थीति मच्छरिनो. दुप्पञ्ञाति निप्पञ्ञा. सेवनकवसेन सेवना. बलवसेवना निसेवना. सब्बतोभागेन सेवना संसेवना. उपसग्गवसेन वा पदं वड्ढितं. तीहिपि सेवनाव कथिता. भजनाति उपसङ्कमना. सम्भजनाति सब्बतोभागेन भजना. उपसग्गवसेन वा पदं वड्ढितं. भत्तीति दळ्हभत्ति. सम्भत्तीति सब्बतोभागेन भत्ति. उपसग्गवसेन वा पदं वड्ढितं. द्वीहिपि दळ्हभत्ति एव कथिता. तंसम्पवङ्कताति तेसु पुग्गलेसु कायेन चेव चित्तेन च सम्पवङ्कभावो; तन्निन्नता तप्पोणता तप्पब्भारताति अत्थो.

१३३४. सोवचस्सतादुकनिद्देसोपि वुत्तपटिपक्खनयेन वेदितब्बो.

१३३६. पञ्चपि आपत्तिक्खन्धाति मातिकानिद्देसेन ‘पाराजिकं सङ्घादिसेसं पाचित्तियं पाटिदेसनीयं दुक्कट’न्ति इमा पञ्च आपत्तियो. सत्तपि आपत्तिक्खन्धाति विनयनिद्देसेन ‘पाराजिकं सङ्घादिसेसं थुल्लच्चयं पाचित्तियं पाटिदेसनीयं दुक्कटं दुब्भासित’न्ति इमा सत्त आपत्तियो. तत्थ सह वत्थुना तासं आपत्तीनं परिच्छेदजाननकपञ्ञा आपत्तिकुसलता नाम. सह कम्मवाचाय आपत्तिवुट्ठानपरिच्छेदजाननकपञ्ञा पन आपत्तिवुट्ठानकुसलता नाम.

१३३८. समापज्जितब्बतो समापत्ति. सह परिकम्मेन अप्पनापरिच्छेदजाननकपञ्ञा पन समापत्तिकुसलता नाम. ‘चन्दे वा सूरिये वा नक्खत्ते वा एत्तकं ठानं गते वुट्ठहिस्सामी’ति अविरज्झित्वा तस्मिंयेव समये वुट्ठानकपञ्ञाय अत्थिताय समापत्तिवुट्ठानकुसलता नाम.

१३४०. अट्ठारसन्नं धातूनं उग्गहमनसिकारसवनधारणपरिच्छेदजाननकपञ्ञा धातुकुसलता नाम. तासंयेव उग्गहमनसिकारजाननकपञ्ञा मनसिकारकुसलता नाम.

१३४२. द्वादसन्नं आयतनानं उग्गहमनसिकारसवनधारणपरिच्छेदजाननकपञ्ञा लता नाम. तीसुपि वा एतासु कुसलतासु उग्गहो मनसिकारो सवनं सम्मसनं पटिवेधो पच्चवेक्खणाति सब्बं वट्टति. तत्थ सवनउग्गहपच्चवेक्खणा लोकिया, पटिवेधो लोकुत्तरो. सम्मसनमनसिकारा लोकियलोकुत्तरमिस्सका. ‘अविज्जापच्चया सङ्खारा’तिआदीनि (विभ. अट्ठ. २२५) पटिच्चसमुप्पादविभङ्गे आविभविस्सन्ति. ‘इमिना पन पच्चयेन इदं होती’ति जाननकपञ्ञा पटिच्चसमुप्पादकुसलता नाम.

१३४४. ठानाट्ठानकुसलतादुकनिद्देसे हेतू पच्चयाति उभयम्पेतं अञ्ञमञ्ञवेवचनं. चक्खुपसादो हि रूपं आरम्मणं कत्वा उप्पज्जनकस्स चक्खुविञ्ञाणस्स हेतु चेव पच्चयो च. तथा सोतपसादादयो सोतविञ्ञाणादीनं, अम्बबीजादीनि च अम्बफलादीनं. दुतियनये ये ये धम्माति विसभागपच्चयधम्मानं निदस्सनं. येसं येसन्ति विसभागपच्चयसमुप्पन्नधम्मनिदस्सनं. न हेतू न पच्चयाति चक्खुपसादो सद्दं आरम्मणं कत्वा उप्पज्जनकस्स सोतविञ्ञाणस्स न हेतु न पच्चयो. तथा सोतपसादादयो अवसेसविञ्ञाणादीनं. अम्बादयो च तालादीनं उप्पत्तियाति एवमत्थो वेदितब्बो.

१३४६. अज्जवमद्दवनिद्देसे नीचचित्तताति पदमत्तमेव विसेसो. तस्सत्थो – मानाभावेन नीचं चित्तं अस्साति नीचचित्तो. नीचचित्तस्स भावो नीचचित्तता. सेसं चित्तुजुकताचित्तमुदुतानं पदभाजनीये आगतमेव.

१३४८. खन्तिनिद्देसे खमनकवसेन खन्ति. खमनाकारो खमनता. अधिवासेन्ति एताय, अत्तनो उपरि आरोपेत्वा वासेन्ति, न पटिबाहन्ति, न पच्चनीकताय तिट्ठन्तीति अधिवासनता. अचण्डिकस्स भावो अचण्डिक्कं. अनसुरोपोति असुरोपो वुच्चति न सम्मारोपितत्ता दुरुत्तवचनं. तप्पटिपक्खतो अनसुरोपो सुरुत्तवाचाति अत्थो. एवमेत्थ फलूपचारेन कारणं निद्दिट्ठं. अत्तमनता चित्तस्साति सोमनस्सवसेन चित्तस्स सकमनता, अत्तनो चित्तसभावोयेव, न ब्यापन्नचित्तताति अत्थो.

१३४९. सोरच्चनिद्देसे कायिको अवीतिक्कमोति तिविधं कायसुचरितं. वाचसिको अवीतिक्कमोति चतुब्बिधं वचीसुचरितं. कायिकवाचसिकोति इमिना कायवचीद्वारसमुट्ठितं आजीवट्ठमकसीलं परियादियति. इदं वुच्चति सोरच्चन्ति इदं पापतो सुट्ठु ओरतत्ता सोरच्चं नाम वुच्चति. सब्बोपि सीलसंवरोति इदं यस्मा न केवलं कायवाचाहेव अनाचारं आचरति मनसापि आचरति एव, तस्मा मानसिकसीलं परियादाय दस्सेतुं वुत्तं.

१३५०. साखल्यनिद्देसे अण्डकाति यथा सदोसे रुक्खे अण्डकानि उट्ठहन्ति, एवं सदोसताय खुंसनवम्भनादिवचनेहि अण्डका जाता. कक्कसाति पूतिका सा यथा नाम पूतिरुक्खो कक्कसो होति पग्घरितचुण्णो एवं कक्कसा होति. सोतं घंसयमाना विय पविसति. तेन वुत्तं ‘कक्कसा’ति. परकटुकाति परेसं कटुका अमनापा दोसजननी. पराभिसज्जनीति कुटिलकण्टकसाखा विय चम्मेसु विज्झित्वा परेसं अभिसज्जनी, गन्तुकामानम्पि गन्तुं अदत्वा लग्गनकारी. कोधसामन्ताति कोधस्स आसन्ना. असमाधिसंवत्तनिकाति अप्पनासमाधिस्स वा उपचारसमाधिस्स वा असंवत्तनिका. इति सब्बानेवेतानि सदोसवाचाय वेवचनानि. तथारूपिं वाचं पहायाति इदं फरुसवाचं अप्पजहित्वा ठितस्स अन्तरन्तरे पवत्तापि सण्हवाचा असण्हवाचा एव नामाति दीपनत्थं वुत्तं.

नेळाति एळं वुच्चति दोसो. नास्सा एळन्ति नेळा; निद्दोसाति अत्थो. ‘‘नेळङ्गो सेतपच्छादो’’ति (उदा. ६५; सं. नि. ४.३४७; पेटको. २५) एत्थ वुत्तनेळं विय. कण्णसुखाति ब्यञ्जनमधुरताय कण्णानं सुखा, सूचिविज्झनं विय कण्णसूलं न जनेति. अत्थमधुरताय सरीरे कोपं अजनेत्वा पेमं जनेतीति पेमनीया. हदयं गच्छति, अप्पटिहञ्ञमाना सुखेन चित्तं पविसतीति हदयङ्गमा. गुणपरिपुण्णताय पुरे भवाति पोरी. पुरे संवड्ढनारी विय सुकुमारातिपि पोरी. पुरस्स एसातिपि पोरी; नगरवासीनं कथाति अत्थो. नगरवासिनो हि युत्तकथा होन्ति. पितिमत्तं पिताति भातिमत्तं भाताति वदन्ति. एवरूपी कथा बहुनो जनस्स कन्ता होतीति बहुजनकन्ता. कन्तभावेनेव बहुनो जनस्स मनापा चित्तवुड्ढिकराति बहुजनमनापा. या तत्थाति या तस्मिं पुग्गले. सण्हवाचताति मट्ठवाचता. सखिलवाचताति मुदुवाचता. अफरुसवाचताति अकक्खळवाचता.

१३५१. पटिसन्थारनिद्देसे आमिसपटिसन्थारोति आमिसअलाभेन अत्तना सह परेसं छिद्दं यथा पिहितं होति पटिच्छन्नं एवं आमिसेन पटिसन्थरणं. धम्मपटिसन्थारोति धम्मस्स अप्पटिलाभेन अत्तना सह परेसं छिद्दं यथा पिहितं होति पटिच्छन्नं, एवं धम्मेन पटिसन्थरणं. पटिसन्थारको होतीति द्वेयेव हि लोकसन्निवासस्स छिद्दानि, तेसं पटिसन्थारको होति. आमिसपटिसन्थारेन वा धम्मपटिसन्थारेन वाति इमिना दुविधेन पटिसन्थारेन पटिसन्थारको होति, पटिसन्थरति, निरन्तरं करोति.

तत्रायं आदितो पट्ठाय कथा – पटिसन्थारकेन हि भिक्खुना आगन्तुकं आगच्छन्तं दिस्वाव पच्चुग्गन्त्वा पत्तचीवरं गहेतब्बं, आसनं दातब्बं, तालवण्टेन बीजितब्बं, पादा धोवित्वा मक्खेतब्बा, सप्पिफाणिते सति भेसज्जं दातब्बं, पानीयेन पुच्छितब्बो, आवासो पटिजग्गितब्बो. एवं एकदेसेन आमिसपटिसन्थारो कतो नाम होति.

सायं पन नवकतरेपि अत्तनो उपट्ठानं अनागतेयेव, तस्स सन्तिकं गन्त्वा निसीदित्वा अविसये अपुच्छित्वा तस्स विसये पञ्हो पुच्छितब्बो. ‘तुम्हे कतरभाणका’ति अपुच्छित्वा तुम्हाकं ‘आचरियुपज्झाया कतरं गन्थं वळञ्जेन्ती’ति पुच्छित्वा पहोनकट्ठाने पञ्हो पुच्छितब्बो. सचे कथेतुं सक्कोति इच्चेतं कुसलं. नो चे सक्कोति सयं कथेत्वा दातब्बं. एवं एकदेसेन धम्मपटिसन्थारो कतो नाम होति.

सचे अत्तनो सन्तिके वसति तं आदाय निबद्धं पिण्डाय चरितब्बं. सचे गन्तुकामो होति पुनदिवसे गमनसभागेन तं आदाय एकस्मिं गामे पिण्डाय चरित्वा उय्योजेतब्बो. सचे अञ्ञस्मिं दिसाभागे भिक्खू निमन्तिता होन्ति तं भिक्खुं इच्छमानं आदाय गन्तब्बं. ‘न मय्हं एसा दिसा सभागा’ति गन्तुं अनिच्छन्ते सेसभिक्खू पेसेत्वा तं आदाय पिण्डाय चरितब्बं. अत्तना लद्धामिसं तस्स दातब्बं. एवं ‘आमिसपटिसन्थारो’ कतो नाम होति.

आमिसपटिसन्थारकेन पन अत्तना लद्धं कस्स दातब्बन्ति? आगन्तुकस्स ताव दातब्बं. सचे गिलानो वा अवस्सिको वा अत्थि, तेसम्पि दातब्बं. आचरियुपज्झायानं दातब्बं. भण्डगाहकस्स दातब्बं. साराणीयधम्मपूरकेन पन सतवारम्पि सहस्सवारम्पि आगतागतानं थेरासनतो पट्ठाय दातब्बं. पटिसन्थारकेन पन येन येन न लद्धं, तस्स तस्स दातब्बं. बहिगामं निक्खमित्वा जिण्णकं वा अनाथं भिक्खुं वा भिक्खुनिं वा दिस्वा तेसम्पि दातब्बं.

तत्रिदं वत्थु – चोरेहि किर गुत्तसालगामे पहते तङ्खणञ्ञेव एका निरोधतो वुट्ठिता खीणासवत्थेरी दहरभिक्खुनिया भण्डकं गाहापेत्वा महाजनेन सद्धिं मग्गं पटिपज्जित्वा ठितमज्झन्हिके नकुलनगरगामद्वारं पत्वा रुक्खमूले निसीदि. तस्मिं समये काळवल्लिमण्डपवासी महानागत्थेरो नकुलनगरगामे पिण्डाय चरित्वा निक्खन्तो थेरिं दिस्वा भत्तेन आपुच्छि. सा ‘पत्तो मे नत्थी’ति आह. थेरो ‘इमिनाव भुञ्जथा’ति सह पत्तेन अदासि. थेरी भत्तकिच्चं कत्वा पत्तं धोवित्वा थेरस्स दत्वा आह – ‘अज्ज ताव भिक्खाचारेन किलमिस्सथ, इतो पट्ठाय पन वो भिक्खाचारपरित्तासो नाम न भविस्सति, ताता’ति. ततो पट्ठाय थेरस्स ऊनकहापणग्घनको पिण्डपातो नाम न उप्पन्नपुब्बो. अयं ‘आमिसपटिसन्थारो’ नाम.

इमं पटिसन्थारं कत्वा भिक्खुना सङ्गहपक्खे ठत्वा तस्स भिक्खुनो कम्मट्ठानं कथेतब्बं, धम्मो वाचेतब्बो, कुक्कुच्चं विनोदेतब्बं, उप्पन्नं किच्चं करणीयं कातब्बं, अब्भानवुट्ठानमानत्तपरिवासा दातब्बा. पब्बज्जारहो पब्बाजेतब्बो उपसम्पदारहो उपसम्पादेतब्बो. भिक्खुनियापि अत्तनो सन्तिके उपसम्पदं आकङ्खमानाय कम्मवाचं कातुं वट्टति. अयं ‘धम्मपटिसन्थारो’ नाम.

इमेहि द्वीहि पटिसन्थारेहि पटिसन्थारको भिक्खु अनुप्पन्नं लाभं उप्पादेति, उप्पन्नं थावरं करोति, सभयट्ठाने अत्तनो जीवितं रक्खति चोरनागरञ्ञो पत्तग्गहणहत्थेनेव अग्गं गहेत्वा पत्तेनेव भत्तं आकिरन्तो थेरो विय. अलद्धलाभुप्पादने पन इतो पलायित्वा परतीरं गतेन महानागरञ्ञा एकस्स थेरस्स सन्तिके सङ्गहं लभित्वा पुन आगन्त्वा रज्जे पतिट्ठितेन सेतम्बङ्गणे यावजीवं पवत्तितं महाभेसज्जदानवत्थु कथेतब्बं. उप्पन्नलाभथावरकरणे दीघभाणकअभयत्थेरस्स हत्थतो पटिसन्थारं लभित्वा चेतियपब्बते चोरेहि भण्डकस्स अविलुत्तभावे वत्थु कथेतब्बं.

१३५२. इन्द्रियेसु अगुत्तद्वारतानिद्देसे चक्खुना रूपं दिस्वाति कारणवसेन चक्खूति लद्धवोहारेन रूपदस्सनसमत्थेन चक्खुविञ्ञाणेन रूपं दिस्वा. पोराणा पनाहु – ‘‘चक्खु रूपं न पस्सति, अचित्तकत्ता; चित्तं न पस्सति, अचक्खुकत्ता; द्वारारम्मणसङ्घट्टनेन पन पसादवत्थुकेन चित्तेन पस्सति. ईदिसी पनेसा ‘धनुना विज्जती’तिआदीसु विय ससम्भारकथा नाम होति. तस्मा चक्खुविञ्ञाणेन रूपं दिस्वा’’ति अयमेवेत्थ अत्थोति. निमित्तग्गाहीति इत्थिपुरिसनिमित्तं वा सुभनिमित्तादिकं वा किलेसवत्थुभूतं निमित्तं छन्दरागवसेन गण्हाति, दिट्ठमत्तेयेव न सण्ठाति. अनुब्यञ्जनग्गाहीति किलेसानं अनुब्यञ्जनतो पाकटभावकरणतो अनुब्यञ्जनन्ति लद्धवोहारं हत्थपादसितहसितकथितआलोकितविलोकितादिभेदं आकारं गण्हाति. यत्वाधिकरणमेनन्तिआदिम्हि यंकारणा यस्स चक्खुन्द्रियासंवरस्स हेतु, एतं पुग्गलं सतिकवाटेन चक्खुन्द्रियं असंवुतं अपिहितचक्खुद्वारं हुत्वा विहरन्तं एते अभिज्झादयो धम्मा अन्वास्सवेय्युं अनुबन्धेय्युं अज्झोत्थरेय्युं. तस्स संवराय न पटिपज्जतीति तस्स चक्खुन्द्रियस्स सतिकवाटेन पिदहनत्थाय न पटिपज्जति. एवंभूतोयेव च न रक्खति चक्खुन्द्रियं, न चक्खुन्द्रिये संवरं आपज्जतीति वुच्चति.

तत्थ किञ्चापि चक्खुन्द्रिये संवरो वा असंवरो वा नत्थि, न हि चक्खुपसादं निस्साय सति वा मुट्ठस्सच्चं वा उप्पज्जति. अपिच यदा रूपारम्मणं चक्खुस्स आपाथमागच्छति तदा भवङ्गे द्विक्खत्तुं उप्पज्जित्वा निरुद्धे किरियमनोधातु आवज्जनकिच्चं साधयमाना उप्पज्जित्वा निरुज्झति. ततो चक्खुविञ्ञाणं दस्सनकिच्चं, ततो विपाकमनोधातु सम्पटिच्छनकिच्चं, ततो विपाकाहेतुकमनोविञ्ञाणधातु सन्तीरणकिच्चं, ततो किरियाहेतुकमनोविञ्ञाणधातु वोट्ठब्बनकिच्चं साधयमाना उप्पज्जित्वा निरुज्झति. तदनन्तरं जवनं जवति. तत्रापि नेव भवङ्गसमये न आवज्जनादीनं अञ्ञतरसमये संवरो वा असंवरो वा अत्थि. जवनक्खणे पन दुस्सील्यं वा मुट्ठस्सच्चं वा अञ्ञाणं वा अक्खन्ति वा कोसज्जं वा उप्पज्जति, असंवरो होति.

एवं होन्तो पन सो ‘चक्खुन्द्रिये असंवरो’ति वुच्चति. कस्मा? यस्मा तस्मिं असंवरे सति द्वारम्पि अगुत्तं होति, भवङ्गम्पि, आवज्जनादीनिपि वीथिचित्तानि. यथा किं? यथा नगरे चतूसु द्वारेसु असंवुतेसु किञ्चापि अन्तोघरद्वारकोट्ठकगब्भादयो सुसंवुता, तथापि अन्तोनगरे सब्बं भण्डं अरक्खितं अगोपितमेव होति. नगरद्वारेन हि पविसित्वा चोरा यदिच्छकं करेय्युं. एवमेव जवने दुस्सील्यादीसु उप्पन्नेसु तस्मिं असंवरे सति द्वारम्पि अगुत्तं होति, भवङ्गम्पि, आवज्जनादीनिपि वीथिचित्तानीति.

सोतेन सद्दं सुत्वातिआदीसुपि एसेव नयो. या इमेसन्ति एवं संवरं अनापज्जन्तस्स इमेसं छन्नं इन्द्रियानं या अगुत्ति या अगोपना यो अनारक्खो यो असंवरो, अथकनं, अपिदहनन्ति अत्थो.

१३५३. भोजने अमत्तञ्ञुतानिद्देसे इधेकच्चोति इमस्मिं सत्तलोके एकच्चो. अप्पटिसङ्खाति पटिसङ्खानपञ्ञाय अजानित्वा अनुपधारेत्वा. अयोनिसोति अनुपायेन. आहारन्ति असितपीतादिअज्झोहरणीयं. आहारेतीति परिभुञ्जति अज्झोहरति. दवायातिआदि अनुपायदस्सनत्थं वुत्तं. अनुपायेन हि आहारेन्तो दवत्थाय मदत्थाय मण्डनत्थाय विभूसनत्थाय वा आहारेति, नो इदमत्थितं पटिच्च. या तत्थ असन्तुट्ठिताति या तस्मिं अयोनिसो आहारपरिभोगे असन्तुस्सना असन्तुट्ठिभावो. अमत्तञ्ञुताति अमत्तञ्ञुभावो, पमाणसङ्खाताय मत्ताय अजाननं. अयं वुच्चतीति अयं अपच्चवेक्खितपरिभोगवसेन पवत्ता भोजने अमत्तञ्ञुता नाम वुच्चति.

१३५४. इन्द्रियेसु गुत्तद्वारतानिद्देसे चक्खुनातिआदि वुत्तनयेनेव वेदितब्बं. न निमित्तग्गाही होतीति छन्दरागवसेन वुत्तप्पकारं निमित्तं न गण्हाति. एवं सेसपदानिपि वुत्तपटिपक्खनयेनेव वेदितब्बानि. यथा च हेट्ठा ‘जवने दुस्सील्यादीसु उप्पन्नेसु तस्मिं असंवरे सति, द्वारम्पि अगुत्तं होति, भवङ्गम्पि, आवज्जनादीनिपि वीथिचित्तानी’ति वुत्तं, एवमिध तस्मिं सीलादीसु उप्पन्नेसु द्वारम्पि गुत्तं होति, भवङ्गम्पि, आवज्जनादीनिपि वीथिचित्तानि. यथा किं? यथा नगरद्वारेसु सुसंवुतेसु, किञ्चापि अन्तोघरादयो असंवुता होन्ति, तथापि अन्तोनगरे सब्बं भण्डं सुरक्खितं सुगोपितमेव होति – नगरद्वारेसु पिहितेसु चोरानं पवेसो नत्थि – एवमेव जवने सीलादीसु उप्पन्नेसु द्वारम्पि गुत्तं होति, भवङ्गम्पि, आवज्जनादीनिपि वीथिचित्तानि. तस्मा जवनक्खणे उप्पज्जमानोपि ‘चक्खुन्द्रिये संवरो’ति वुत्तो. सोतेन सद्दं सुत्वातिआदीसुपि एसेव नयो.

१३५५. भोजने मत्तञ्ञुतानिद्देसे पटिसङ्खा योनिसो आहारं आहारेतीति पटिसङ्खानपञ्ञाय जानित्वा उपायेन आहारं परिभुञ्जति. इदानि तं उपायं दस्सेतुं नेव दवायातिआदि वुत्तं.

तत्थ ‘नेव दवाया’ति दवत्थाय न आहारेति. तत्थ नटलङ्घकादयो दवत्थाय आहारेन्ति नाम. यञ्हि भोजनं भुत्तस्स नच्चगीतकब्यसिलोकसङ्खातो दवो अतिरेकतरेन पटिभाति, तं भोजनं अधम्मेन विसमेन परियेसित्वा ते आहारेन्ति. अयं पन भिक्खु एवं न आहारेति.

मदायाति मानमदपुरिसमदानं वड्ढनत्थाय न आहारेति. तत्थ राजराजमहामत्ता मदत्थाय आहारेन्ति नाम. ते हि अत्तनो मानमदपुरिसमदानं वड्ढनत्थाय पिण्डरसभोजनादीनि पणीतभोजनानि भुञ्जन्ति. अयं पन भिक्खु एवं न आहारेति.

न मण्डनायाति सरीरमण्डनत्थाय न आहारेति. तत्थ रूपूपजीविनियो मातुगामा अन्तेपुरिकादयो च सप्पिफाणितं नाम पिवन्ति, ते हि सिनिद्धं मुदुं मन्दं भोजनं आहारेन्ति ‘एवं नो अङ्गलट्ठि सुसण्ठिता भविस्सति, सरीरे छविवण्णो पसन्नो भविस्सती’ति. अयं पन भिक्खु एवं न आहारेति.

न विभूसनायाति सरीरे मंसविभूसनत्थाय न आहारेति. तत्थ निब्बुद्धमल्लमुट्ठिकमल्लादयो सुसिनिद्धेहि मच्छमंसादीहि सरीरमंसं पीणेन्ति ‘एवं नो मंसं उस्सदं भविस्सति पहारसहनत्थाया’ति. अयं पन भिक्खु एवं सरीरे मंसविभूसनत्थाय न आहारेति.

यावदेवाति आहाराहरणे पयोजनस्स परिच्छेदनियमदस्सनं. इमस्स कायस्स ठितियाति इमस्स चतुमहाभूतिककरजकायस्स ठपनत्थाय आहारेति. इदमस्स आहाराहरणे पयोजनन्ति अत्थो. यापनायाति जीवितिन्द्रिययापनत्थाय आहारेति. विहिंसूपरतियाति विहिंसा नाम अभुत्तपच्चया उप्पज्जनका खुद्दा. तस्सा उपरतिया वूपसमनत्थाय आहारेति. ब्रह्मचरियानुग्गहायाति ब्रह्मचरियं नाम तिस्सो सिक्खा, सकलं सासनं, तस्स अनुग्गण्हनत्थाय आहारेति.

इतीति उपायनिदस्सनं; इमिना उपायेनाति अत्थो. पुराणञ्च वेदनं पटिहङ्खामीति पुराणवेदना नाम अभुत्तप्पच्चया उप्पज्जनकवेदना. तं पटिहनिस्सामीति आहारेति. नवञ्च वेदनं न उप्पादेस्सामीति नववेदना नाम अतिभुत्तप्पच्चयेन उप्पज्जनकवेदना. तं न उप्पादेस्सामीति आहारेति. अथ वा, ‘नववेदना’ नाम भुत्तप्पच्चया नउप्पज्जनकवेदना. तस्सा अनुप्पन्नाय अनुप्पज्जनत्थमेव आहारेति. यात्रा च मे भविस्सतीति यापना च मे भविस्सति. अनवज्जता चाति एत्थ अत्थि सावज्जं अत्थि अनवज्जं. तत्थ अधम्मिकपरियेसना अधम्मिकपटिग्गहणं अधम्मेन परिभोगोति इदं ‘सावज्जं’ नाम. धम्मेन परियेसित्वा धम्मेन पटिग्गहेत्वा पच्चवेक्खित्वा परिभुञ्जनं ‘अनवज्जं’ नाम. एकच्चो अनवज्जेयेव सावज्जं करोति, ‘लद्धं मे’ति कत्वा पमाणातिक्कन्तं भुञ्जति. तं जीरापेतुं असक्कोन्तो उद्धंविरेचनअधोविरेचनादीहि किलमति. सकलविहारे भिक्खू तस्स सरीरपटिजग्गनभेसज्जपरियेसनादीसु उस्सुक्कं आपज्जन्ति. ‘किं इद’न्ति वुत्ते ‘असुकस्स नाम उदरं उद्धुमात’न्तिआदीनि वदन्ति. ‘एस निच्चकालम्पि एवंपकतिकोयेव, अत्तनो कुच्छिपमाणं नाम न जानाती’ति निन्दन्ति गरहन्ति. अयं अनवज्जेयेव सावज्जं करोति नाम. एवं अकत्वा ‘अनवज्जता च भविस्सती’ति आहारेति.

फासुविहारो चाति एत्थापि अत्थि फासुविहारो अत्थि न फासुविहारो. तत्थ ‘आहरहत्थको अलंसाटको तत्थवट्टको काकमासको भुत्तवमितको’ति इमेसं पञ्चन्नं ब्राह्मणानं भोजनं न फासुविहारो नाम. एतेसु हि ‘आहरहत्थको’ नाम बहुं भुञ्जित्वा अत्तनो धम्मताय उट्ठातुं असक्कोन्तो ‘आहर हत्थ’न्ति वदति. ‘अलंसाटको’ नाम अच्चुद्धुमातकुच्छिताय उट्ठितोपि साटकं निवासेतुं न सक्कोति. ‘तत्थवट्टको’ नाम उट्ठातुं असक्कोन्तो तत्थेव परिवट्टति. ‘काकमासको’ नाम यथा काकेहि आमसितुं सक्का होति, एवं याव मुखद्वारा आहारेति. ‘भुत्तवमितको’ नाम मुखेन सन्धारेतुं असक्कोन्तो तत्थेव वमति. एवं अकत्वा ‘फासुविहारो च मे भविस्सती’ति आहारेति. फासुविहारो नाम चतूहि पञ्चहि आलोपेहि ऊनूदरता. एत्तकञ्हि भुञ्जित्वा पानीयं पिवतो चत्तारो इरियापथा सुखेन पवत्तन्ति. तस्मा धम्मसेनापति एवमाह –

‘‘चत्तारो पञ्च आलोपे, अभुत्वा उदकं पिवे;

अलं फासुविहाराय, पहितत्तस्स भिक्खुनो’’ति. (थेरगा. ९८३);

इमस्मिं पन ठाने अङ्गानि समोधानेतब्बानि. ‘नेव दवाया’तिहि एकं अङ्गं, ‘न मदाया’ति एकं, ‘न मण्डनाया’ति एकं, ‘न विभूसनाया’ति एकं, ‘यावदेव इमस्स कायस्स ठितिया यापनाया’ति एकं, ‘विहिंसूपरतिया ब्रह्मचरियानुग्गहाया’ति एकं, ‘इति पुराणञ्च वेदनं पटिहङ्खामि नवञ्च वेदनं न उप्पादेस्सामी’ति एकं, ‘यात्रा च मे भविस्सती’ति एकं अङ्गं. अनवज्जता च फासुविहारो चाति अयमेत्थ भोजनानिसंसो. महासीवत्थेरो पनाह – हेट्ठा चत्तारि अङ्गानि पटिक्खेपो नाम. उपरि पन अट्ठङ्गानि समोधानेतब्बानीति – तत्थ ‘यावदेव इमस्स कायस्स ठितिया’ति एकं अङ्गं, ‘यापनाया’ति एकं, ‘विहिंसूपरतियाति’ एकं, ‘ब्रह्मचरियानुग्गहाया’ति एकं, ‘इति पुराणञ्च वेदनं पटिहङ्खामी’ति एकं, ‘नवञ्च वेदनं न उप्पादेस्सामी’ति एकं, ‘यात्रा च मे भविस्सती’ति एकं, ‘अनवज्जता’ चाति एकं. फासुविहारो पन भोजनानिसंसोति. एवं अट्ठङ्गसमन्नागतं आहारं आहारेन्तो भोजने मत्तञ्ञू नाम होति. अयं वुच्चतीति अयं परियेसनपटिग्गहणपरिभोगेसु युत्तप्पमाणजाननवसेन पवत्तो पच्चवेक्खितपरिभोगो भोजने मत्तञ्ञुता नाम वुच्चति.

१३५६. मुट्ठस्सच्चनिद्देसे असतीति सतिविरहिता चत्तारो खन्धा. अननुस्सति अप्पटिस्सतीति उपसग्गवसेन पदं वड्ढितं. असरणताति असरणाकारो. अधारणताति धारेतुं असमत्थता. ताय हि समन्नागतो पुग्गलो आधानप्पत्तो निधानक्खमो न होति. उदके अलाबुकटाहं विय आरम्मणे पिलवतीति पिलापनता. संमुसनताति नट्ठमुट्ठस्सतिता. ताय हि समन्नागतो पुग्गलो निक्खित्तभत्तो विय काको, निक्खित्तमंसो विय च सिङ्गालो होति.

१३६१. भावनाबलनिद्देसे कुसलानं धम्मानन्ति बोधिपक्खियधम्मानं आसेवनाति आदिसेवना. भावनाति वड्ढना. बहुलीकम्मन्ति पुनप्पुनं करणं.

१३६८. सीलविपत्तिनिद्देसो सीलसम्पदानिद्देसपटिपक्खतो वेदितब्बो. दिट्ठिविपत्तिनिद्देसो च दिट्ठिसम्पदानिद्देसपटिपक्खतो दिट्ठिसम्पदानिद्देसो च दिट्ठुपादाननिद्देसपटिपक्खतो. सीलविसुद्धिनिद्देसो किञ्चापि सीलसम्पदानिद्देसेन समानो, तत्थ पन विसुद्धिसम्पापकं पातिमोक्खसंवरसीलं कथितं, इध विसुद्धिप्पत्तं सीलं. सति च सम्पजञ्ञञ्च, पटिसङ्खानबलञ्च भावनाबलञ्च, समथो च विपस्सना च, समथनिमित्तञ्च पग्गहनिमित्तञ्च, पग्गाहो च अविक्खेपो च, सीलसम्पदा च दिट्ठिसम्पदा चाति इमेहि पन छहि दुकेहि चतुभूमकापि लोकियलोकुत्तरधम्माव कथिता.

१३७३. दिट्ठिविसुद्धिनिद्देसे कम्मस्सकतञ्ञाणन्ति ‘इदं कम्मं सकं, इदं नो सक’न्ति जाननपञ्ञा. तत्थ अत्तना वा कतं होतु परेन वा सब्बम्पि अकुसलकम्मं नो सकं. कस्मा? अत्थभञ्जनतो अनत्थजननतो च. कुसलकम्मं पन अनत्थभञ्जनतो अत्थजननतो च ‘सकं’ नाम. तत्थ यथा नाम सधनो सभोगो पुरिसो अद्धानमग्गं पटिपज्जित्वा अन्तरामग्गे गामनिगमादीसु नक्खत्ते सङ्घुट्ठे ‘अहं आगन्तुको, कं नु खो निस्साय नक्खत्तं कीळेय्य’न्ति अचिन्तेत्वा यथा यथा इच्छति तेन तेन नीहारेन नक्खत्तं कीळन्तो सुखेन कन्तारं अतिक्कमति, एवमेव इमस्मिं कम्मस्सकतञ्ञाणे ठत्वा इमे सत्ता बहुं वट्टगामिकम्मं आयूहित्वा सुखेन सुखं अनुभवन्ता अरहत्तं पत्ता गणनपथं वीतिवत्ता. सच्चानुलोमिकञाणन्ति चतुन्नं सच्चानं अनुलोमं विपस्सनाञाणं. मग्गसमङ्गिस्स ञाणं फलसमङ्गिस्स ञाणन्ति मग्गञाणफलञाणानियेव.

१३७४. ‘दिट्ठिविसुद्धि खो पना’तिपदस्स निद्देसे या पञ्ञा पजाननातिआदीहि पदेहि हेट्ठा वुत्तानि कम्मस्सकतञ्ञाणादीनेव चत्तारि ञाणानि विभत्तानि.

१३७५. ‘यथादिट्ठिस्स च पधान’न्ति पदस्स निद्देसे यो चेतसिको वीरियारम्भोतिआदीहि पदेहि निद्दिट्ठं वीरियं पञ्ञागतिकमेव; पञ्ञाय हि लोकियट्ठाने लोकियं लोकुत्तरट्ठाने लोकुत्तरन्ति वेदितब्बं.

१३७६. संवेगदुकनिद्देसे जातिभयन्ति जातिं भयतो दिस्वा ठितञाणं. जरामरणभयादीसुपि एसेव नयो.

१३७७. अनुप्पन्नानं पापकानन्तिआदीहि जातिआदीनि भयतो दिस्वा जातिजराब्याधिमरणेहि मुच्चितुकामस्स उपायपधानं कथितं. पदभाजनीयस्स पनत्थो विभङ्गट्ठकथायं (विभ. अट्ठ. ३६७ बोज्झङ्गपब्बवण्णना) आवि भविस्सति.

१३७८. ‘असन्तुट्ठिता च कुसलेसु धम्मेसू’ति पदनिद्देसे भिय्योकम्यताति विसेसकामता. इधेकच्चो हि आदितोव पक्खिकभत्तं वा सलाकभत्तं वा उपोसथिकं वा पाटिपदिकं वा देति, सो तेन असन्तुट्ठो हुत्वा पुन धुरभत्तं सङ्घभत्तं वस्सावासिकं देति, आवासं कारेति, चत्तारोपि पच्चये देति. तत्रापि असन्तुट्ठो हुत्वा सरणानि गण्हाति, पञ्च सीलानि समादियति. तत्रापि असन्तुट्ठो हुत्वा पब्बजति. पब्बजित्वा एकं निकायं द्वे निकायेति तेपिटकं बुद्धवचनं गण्हाति, अट्ठ समापत्तियो भावेति, विपस्सनं वड्ढेत्वा अरहत्तं गण्हाति. अरहत्तप्पत्तितो पट्ठाय महासन्तुट्ठो नाम होति. एवं याव अरहत्ता विसेसकामता ‘भिय्योकम्यता’ नाम.

१३७९. ‘अप्पटिवानिता च पधानस्मि’न्ति पदस्स निद्देसे यस्मा पन्तसेनासनेसु अधिकुसलानं धम्मानं भावनाय उक्कण्ठमानो पधानं पटिवासेति नाम, अनुक्कण्ठमानो नो पटिवासेति नाम, तस्मा तं नयं दस्सेतुं या कुसलानं धम्मानन्तिआदि वुत्तं. तत्थ सक्कच्चकिरियताति कुसलानं करणे सक्कच्चकारिता. सातच्चकिरियताति सततमेव करणं. अट्ठितकिरियताति खण्डं अकत्वा अट्ठपेत्वा करणं. अनोलीनवुत्तिताति अलीनजीविता, अलीनपवत्तिता वा. अनिक्खित्तछन्दताति कुसलच्छन्दस्स अनिक्खिपनं. अनिक्खित्तधुरताति कुसलकरणे वीरियधुरस्स अनिक्खिपनं.

१३८०. ‘पुब्बेनिवासानुस्सतिञाणं विज्जा’ति एत्थ पुब्बेनिवासोति पुब्बे निवुत्थक्खन्धा च खन्धपटिबद्धञ्च. पुब्बेनिवासस्स अनुस्सति पुब्बेनिवासानुस्सति. ताय सम्पयुत्तं ञाणं पुब्बेनिवासानुस्सतिञाणं. तयिदं पुब्बे निवुत्थक्खन्धपटिच्छादकं तमं विज्झतीति विज्जा. तं तमं विज्झित्वा ते खन्धे विदिते पाकटे करोतीति विदितकरणट्ठेनापि विज्जा.

चुतूपपाते ञाणन्ति चुतियञ्च उपपाते च ञाणं. इदम्पि सत्तानं चुतिपटिसन्धिच्छादकं तमं विज्झतीति विज्जा. तं तमं विज्झित्वा सत्तानं चुतिपटिसन्धियो विदिता पाकटा करोतीति विदितकरणट्ठेनापि विज्जा. आसवानं खये ञाणन्ति सब्बकिलेसानं खयसमये ञाणं. तयिदं चतुसच्चच्छादकतमं विज्झतीति विज्जा. तं तमं विज्झित्वा चत्तारि सच्चानि विदितानि पाकटानि करोतीति विदितकरणट्ठेनापि विज्जा.

१३८१. ‘चित्तस्स च अधिमुत्ति निब्बानञ्चा’ति एत्थ आरम्मणे अधिमुच्चनट्ठेन, पच्चनीकधम्मेहि च सुट्ठुमुत्तट्ठेन अट्ठ समापत्तियो चित्तस्स अधिमुत्ति नाम. इतरं पन ‘नत्थि एत्थ तण्हासङ्खातं वानं’, ‘निग्गतं वा तस्मा वाना’ति निब्बानं. तत्थ अट्ठ समापत्तियो सयं विक्खम्भितकिलेसेहि विमुत्तत्ता विमुत्तीति वुत्ता, निब्बानं पन सब्बकिलेसेहि अच्चन्तं विमुत्तत्ता विमुत्तीति.

१३८२. मग्गसमङ्गिस्स ञाणन्ति चत्तारि मग्गञाणानि. फलसमङ्गिस्स ञाणन्ति चत्तारि फलञाणानि. तत्थ पठममग्गञाणं पञ्च किलेसे खेपेन्तं निरोधेन्तं वूपसमेन्तं पटिप्पस्सम्भेन्तं उप्पज्जतीति खये ञाणं नाम जातं. दुतियमग्गञाणं चत्तारो किलेसे. तथा ततियमग्गञाणं. चतुत्थमग्गञाणं पन अट्ठ किलेसे खेपेन्तं निरोधेन्तं वूपसमेन्तं पटिप्पस्सम्भेन्तं उप्पज्जतीति ‘खये ञाणं’ नाम जातं. तं तं मग्गफलञाणं पन तेसं तेसं किलेसानं खीणन्ते निरुद्धन्ते वूपसमन्ते पटिप्पस्सम्भन्ते अनुप्पादन्ते अप्पवत्तन्ते उप्पन्नन्ति अनुप्पादे ञाणं नाम जातन्ति.

अट्ठसालिनिया धम्मसङ्गहअट्ठकथाय

निक्खेपकण्डवण्णना निट्ठिता.

४. अट्ठकथाकण्डो

तिकअत्थुद्धारवण्णना

१३८४. इदानि निक्खेपकण्डानन्तरं ठपितस्स अट्ठकथाकण्डस्स वण्णनाक्कमो अनुप्पत्तो. कस्मा पनेतं अट्ठकथाकण्डं नाम जातन्ति? तेपिटकस्स बुद्धवचनस्स अत्थं उद्धरित्वा ठपितत्ता. तीसुपि हि पिटकेसु धम्मन्तरं आगतं अट्ठकथाकण्डेनेव परिच्छिन्दित्वा विनिच्छितं सुविनिच्छितं नाम होति. सकले अभिधम्मपिटके नयमग्गं महापकरणे पञ्हुद्धारं गणनचारं असल्लक्खेन्तेनापि अट्ठकथाकण्डतोयेव समानेतुं वट्टति.

कुतो पभवं पन एतन्ति? सारिपुत्तत्थेरप्पभवं. सारिपुत्तत्थेरो हि एकस्स अत्तनो सद्धिविहारिकस्स निक्खेपकण्डे अत्थुद्धारं सल्लक्खेतुं असक्कोन्तस्स अट्ठकथाकण्डं कथेत्वा अदासि. इदं पन महाअट्ठकथायं पटिक्खिपित्वा इदं वुत्तं – अभिधम्मो नाम न सावकविसयो, न सावकगोचरो; बुद्धविसयो एस, बुद्धगोचरो. धम्मसेनापति पन सद्धिविहारिकेन पुच्छितो तं आदाय सत्थु सन्तिकं गन्त्वा सम्मासम्बुद्धस्स कथेसि. सम्मासम्बुद्धो तस्स भिक्खुनो अट्ठकथाकण्डं कथेत्वा अदासि. कथं? भगवा हि ‘कतमे धम्मा कुसला’ति पुच्छि. ‘कुसला धम्मा नाम कतमे’ति सल्लक्खेसीति अत्थो. अथस्स तुण्हीभूतस्स ‘ननु यं मया कतमे धम्मा कुसला? यस्मिं समये कामावचरं कुसलं चित्तं उप्पन्नं होतीतिआदिना नयेन भूमिभेदतो कुसलं दस्सितं, सब्बम्पि तं चतूसु भूमीसु कुसलं, इमे धम्मा कुसला’ति इमिना नयेन कण्णिकं कण्णिकं घटं घटं गोच्छकं गोच्छकं कत्वा अत्थुद्धारवसेन कुसलादिधम्मे दस्सेन्तो कथेत्वा अदासि.

तत्थ चतूसूति कामावचररूपावचरारूपावचरअपरियापन्नासु. कुसलन्ति फस्सादिभेदं कुसलं. इमे धम्मा कुसलाति इमे सब्बेपि तासु तासु भूमीसु वुत्ता फस्सादयो धम्मा कुसला नाम.

१३८५. अकुसलानं पन भूमिवसेन भेदाभावतो द्वादस अकुसलचित्तुप्पादाति आह. तत्थ उप्पज्जतीति उप्पादो. चित्तमेव उप्पादो चित्तुप्पादो. देसनासीसमेव चेतं. यथा पन ‘राजा आगतो’ति वुत्ते अमच्चादीनम्पि आगमनं वुत्तमेव होति, एवं ‘चित्तुप्पादा’ति वुत्ते तेहि सम्पयुत्तधम्मापि वुत्ताव होन्तीति. सब्बत्थ चित्तुप्पादग्गहणेन ससम्पयुत्तधम्मं चित्तं गहितन्ति वेदितब्बं. इतो परं चतूसु भूमीसु विपाकोतिआदीनं सब्बेसम्पि तिकदुकभाजनीयपदानं अत्थो, वेदनात्तिकादीसु च सुखादीनं नवत्तब्बता हेट्ठा वुत्तनयेनेव पाळियत्थं वीमंसित्वा वेदितब्बा. विसेसमत्तमेव पन वक्खाम.

१४२०. तत्थ परित्तारम्मणत्तिके ताव सब्बो कामावचरस्स विपाकोति एत्थ द्विपञ्चविञ्ञाणानि चक्खुपसादादयो निस्साय नियमेनेव इट्ठानिट्ठादिभेदे रूपसद्दगन्धरसफोट्ठब्बधम्मे आरब्भ पवत्तन्तीति परित्तारम्मणानि. कुसलाकुसलविपाका पन द्वे मनोधातुयो हदयवत्थुं निस्साय चक्खुविञ्ञाणादीनं अनन्तरा नियमतो रूपादीनेव आरब्भ पवत्तन्तीति परित्तारम्मणा. कुसलविपाकाहेतुकमनोविञ्ञाणधातु सोमनस्ससहगता पञ्चद्वारे सन्तीरणवसेन छसु द्वारेसु तदारम्मणवसेनाति नियमतो रूपादीनि छ परित्तारम्मणानेव आरब्भ पवत्ततीति परित्तारम्मणा. कुसलाकुसलविपाकाहेतुकमनोविञ्ञाणधातुद्वयं पञ्चद्वारे सन्तीरणवसेन छसु द्वारेसु तदारम्मणवसेन नियमतो रूपादीनि छ परित्तारम्मणानेव आरब्भ पवत्तति. पटिसन्धिवसेन पवत्तमानम्पि परित्तं कम्मं कम्मनिमित्तं गतिनिमित्तं वा आरम्मणं करोति, पवत्तियं भवङ्गवसेन, परियोसाने चुतिवसेन पवत्तमानम्पि तदेव आरम्मणं करोतीति परित्तारम्मणं. अट्ठ पन सहेतुकविपाकचित्तुप्पादा एत्थ वुत्तनयेनेव तदारम्मणवसेन पटिसन्धिभवङ्गचुतिवसेन च परित्तधम्मेयेव आरब्भ पवत्तन्ति. किरियमनोधातु पञ्चद्वारे रूपादीनि आरब्भ पवत्तति. सोमनस्ससहगताहेतुककिरियमनोविञ्ञाणधातु छसु द्वारेसु पच्चुप्पन्ने मनोद्वारे अतीतानागतेपि परित्ते रूपादिधम्मेयेव आरब्भ खीणासवानं पहट्ठाकारं कुरुमाना पवत्ततीति परित्तारम्मणा. एवमिमे पञ्चवीसति चित्तुप्पादा एकन्तेनेव परित्तारम्मणाति वेदितब्बा.

१४२१. विञ्ञाणञ्चायतननेवसञ्ञानासञ्ञायतनधम्मा अत्तनो अत्तनो हेट्ठिमं समापत्तिं आरब्भ पवत्तनतो महग्गतारम्मणा. एव मग्गफलधम्मा निब्बानारम्मणत्ता अप्पमाणारम्मणा.

कुसलतो चत्तारो किरियतो चत्तारोति अट्ठ ञाणविप्पयुत्तचित्तुप्पादा सेक्खपुथुज्जनखीणासवानं असक्कच्चदानपच्चवेक्खणधम्मसवनादीसु कामावचरधम्मे आरब्भ पवत्तिकाले परित्तारम्मणा. अतिपगुणानं पठमज्झानादीनं पच्चवेक्खणकाले महग्गतारम्मणा. कसिणनिमित्तादिपञ्ञत्तिपच्चवेक्खणकाले नवत्तब्बारम्मणा. अकुसलतो चत्तारो दिट्ठिगतसम्पयुत्तचित्तुप्पादा पञ्चपण्णासाय कामावचरधम्मानं ‘सत्तो सत्तो’ति परामसनअस्सादनाभिनन्दनकाले परित्तारम्मणा. तेनेवाकारेन सत्तवीसति महग्गतधम्मे आरब्भ पवत्तिकाले महग्गतारम्मणा. पण्णत्तिधम्मे आरब्भ पवत्तनकाले सिया नवत्तब्बारम्मणा. दिट्ठिविप्पयुत्तानं तेयेव धम्मे आरब्भ केवलं अस्सादनाभिनन्दनवसेन, पवत्तियं पटिघसम्पयुत्तानं दोमनस्सवसेन, विचिकिच्छासम्पयुत्तचित्तुप्पादस्स अनिट्ठङ्गतवसेन, उद्धच्चसहगतस्स विक्खेपवसेन अवूपसमवसेन च पवत्तियं परित्तमहग्गतनवत्तब्बारम्मणता वेदितब्बा. एतेसु पन एकधम्मोपि अप्पमाणे आरब्भ पवत्तितुं न सक्कोति, तस्मा न अप्पमाणारम्मणा.

कुसलतो चत्तारो किरियतो चत्तारोति अट्ठ ञाणसम्पयुत्तचित्तुप्पादा सेक्खपुथुज्जनखीणासवानं सक्कच्चदानपच्चवेक्खणधम्मसवनादीसु यथावुत्तप्पकारे धम्मे आरब्भ पवत्तिकाले परित्तमहग्गतनवत्तब्बारम्मणा होन्ति. गोत्रभुकाले लोकुत्तरधम्मे पच्चवेक्खणकाले च नेसं अप्पमाणारम्मणता वेदितब्बा.

यं पनेतं रूपावचरचतुत्थज्झानं तं सब्बत्थपादकचतुत्थं आकासकसिणचतुत्थं आलोककसिणचतुत्थं ब्रह्मविहारचतुत्थं आनापानचतुत्थं इद्धिविधचतुत्थं दिब्बसोतचतुत्थं चेतोपरियञाणचतुत्थं यथाकम्मुपगञाणचतुत्थं दिब्बचक्खुञाणचतुत्थं पुब्बेनिवासञाणचतुत्थं अनागतंसञाणचतुत्थन्ति कुसलतोपि किरियतोपि द्वादसविधं होति.

तत्थ ‘सब्बत्थपादकचतुत्थं’ नाम अट्ठसु कसिणेसु चतुत्थज्झानं. तञ्हि विपस्सनायपि पादकं होति, अभिञ्ञानम्पि, निरोधस्सापि, वट्टस्सापि पादकं होतियेवाति सब्बत्थपादकन्ति वुत्तं. ‘आकासकसिणआलोककसिणचतुत्थानि’ पन विपस्सनायपि अभिञ्ञानम्पि वट्टस्सापि पादकानि होन्ति, निरोधपादकानेव न होन्ति. ‘ब्रह्मविहारआनापानचतुत्थानि’ विपस्सनाय चेव वट्टस्स च पादकानि होन्ति, अभिञ्ञानं पन निरोधस्स च पादकानि न होन्ति. तत्थ दसविधम्पि कसिणज्झानं कसिणपण्णत्तिं आरब्भ पवत्तत्ता, ब्रह्मविहारचतुत्थं सत्तपण्णत्तिं आरब्भ पवत्तत्ता, आनापानचतुत्थं निमित्तं आरब्भ पवत्तत्ता परित्तादिवसेन नवत्तब्बधम्मारम्मणतो नवत्तब्बारम्मणं नाम होति.

‘इद्धिविधचतुत्थं’ परित्तमहग्गतारम्मणं होति. कथं? तञ्हि यदा कायं चित्तसन्निस्सितं कत्वा अदिस्समानेन कायेन गन्तुकामो चित्तवसेन कायं परिणामेति, महग्गतचित्ते समोदहति, समारोपेति, तदा उपयोगलद्धं आरम्मणं होतीति कत्वा रूपकायारम्मणतो परित्तारम्मणं होति. यदा चित्तं कायसन्निस्सितं कत्वा दिस्समानेन कायेन गन्तुकामो कायवसेन चित्तं परिणामेति, पादकज्झानचित्तं रूपकाये समोदहति, समारोपेति, तदा उपयोगलद्धं आरम्मणं होतीति कत्वा महग्गतचित्तारम्मणतो महग्गतारम्मणं होति.

‘दिब्बसोतचतुत्थं’ सद्दं आरब्भ पवत्तत्ता एकन्तपरित्तारम्मणमेव. ‘चेतोपरियञाणचतुत्थं’ परित्तमहग्गतअप्पमाणारम्मणं होति. कथं? तञ्हि परेसं कामावचरचित्तजाननकाले परित्तारम्मणं होति, रूपावचरारूपावचरचित्तजाननकाले महग्गतारम्मणं, मग्गफलजाननकाले अप्पमाणारम्मणं होति. एत्थ च पुथुज्जनो सोतापन्नस्स चित्तं न जानाति, सोतापन्नो वा सकदागामिस्साति एवं याव अरहतो नेतब्बं. अरहा पन सब्बेसं चित्तं जानाति. अञ्ञोपि च उपरिमो हेट्ठिमस्साति अयं विसेसो वेदितब्बो. ‘यथाकम्मुपगञाणचतुत्थं’ कामावचरकम्मजाननकाले परित्तारम्मणं होति, रूपावचरारूपावचरकम्मजाननकाले महग्गतारम्मणं.

‘दिब्बचक्खुञाणचतुत्थं’ रूपारम्मणत्ता एकन्तपरित्तारम्मणमेव. ‘पुब्बेनिवासञाणचतुत्थं’ परित्तमहग्गतअप्पमाणनवत्तब्बारम्मणं होति. कथं? तञ्हि कामावचरक्खन्धानुस्सरणकाले परित्तारम्मणं होति. रूपावचरारूपावचरक्खन्धानुस्सरणकाले महग्गतारम्मणं. अतीते अत्तना वा परेहि वा भावितमग्गं सच्छिकतफलञ्च अनुस्सरणकाले अप्पमाणारम्मणं. अतीते बुद्धा मग्गं भावयिंसु, फलं सच्छाकंसु, निब्बानधातुया परिनिब्बायिंसूति छिन्नवटुमकानुस्सरणवसेन मग्गफलनिब्बानपच्चवेक्खणतोपि अप्पमाणारम्मणं. अतीते ‘विपस्सी नाम भगवा’ अहोसि. तस्स ‘बन्धुमती नाम नगरं अहोसि, बन्धुमा नाम राजा पिता, बन्धुमती नाम माता’तिआदिना नयेन नामगोत्तपथवीनिमित्तादिअनुस्सरणकाले नवत्तब्बारम्मणं होति.

‘अनागतंसञाणचतुत्थे’पि एसेव नयो. तम्पि अयं अनागते ‘कामावचरे निब्बत्तिस्सती’ति जाननकाले परित्तारम्मणं होति. ‘रूपावचरे वा अरूपावचरे वा निब्बत्तिस्सती’ति जाननकाले महग्गतारम्मणं. ‘मग्गं भावेस्सति फलं सच्छिकरिस्सति’ ‘निब्बानधातुया परिनिब्बायिस्सती’ति जाननकाले अप्पमाणारम्मणं. अनागते ‘‘मेत्तेय्यो नाम भगवा उप्पज्जिस्सति, सुब्रह्मा नामस्स ब्राह्मणो पिता भविस्सति, ब्रह्मवती नाम ब्राह्मणी माता भविस्सती’’तिआदिना नयेन नामगोत्तजाननकाले नवत्तब्बारम्मणं होति.

अरूपावचरचतुत्थं पन आसवानं खयचतुत्थञ्च पाळियं आगतट्ठानेयेव कथेस्सामि. किरियाहेतुकमनोविञ्ञाणधातु उपेक्खासहगता सब्बेसम्पि एतेसं कुसलाकुसलकिरियचित्तानं पुरेचारिका. तस्सा तेसु वुत्तनयेनेव आरम्मणभेदो वेदितब्बो. पञ्चद्वारे पन वोट्ठब्बनवसेन पवत्तियं एकन्तपरित्तारम्मणाव होति. रूपावचरतिकचतुक्कज्झानादीनि परित्तादिभावेन नवत्तब्बधम्मं आरब्भ पवत्तितो नवत्तब्बारम्मणानि. एत्थ हि रूपावचरानि पथवीकसिणादीसु पवत्तन्ति, आकासानञ्चायतनं उग्घाटिमाकासे, आकिञ्चञ्ञायतनं विञ्ञाणापगमेति.

१४२९. मग्गारम्मणत्तिके आदिम्हि वुत्ता अट्ठ ञाणसम्पयुत्तचित्तुप्पादा सेक्खासेक्खानं अत्तना पटिविद्धमग्गानं पच्चवेक्खणकाले मग्गारम्मणा, मग्गेन पन असहजातत्ता न मग्गहेतुका, अत्तना पटिविद्धमग्गं गरुं कत्वा पच्चवेक्खणकाले आरम्मणाधिपतिवसेन मग्गाधिपतिनो, अञ्ञधम्मारम्मणकाले न वत्तब्बा मग्गारम्मणातिपि मग्गाधिपतिनोतिपि. चत्तारो अरियमग्गा मग्गसङ्खातस्स मग्गसम्पयुत्तस्स वा हेतुनो अत्थिताय एकन्ततो मग्गहेतुकाव. वीरियं पन वीमंसं वा जेट्ठकं कत्वा मग्गभावनाकाले सहजाताधिपतिना सिया मग्गाधिपतिनो, छन्दचित्तानं अञ्ञतरजेट्ठककाले सिया न वत्तब्बा मग्गाधिपतिनोति.

द्वादसविधे रूपावचरचतुत्थज्झाने सब्बत्थपादकचतुत्थादीनि नव झानानि नेव मग्गारम्मणानि न मग्गहेतुकानि न मग्गाधिपतीनि. चेतोपरियञाणपुब्बेनिवासञाणअनागतंसञाणचतुत्थानि पन अरियानं मग्गचित्तजाननकाले मग्गारम्मणानि होन्ति, मग्गेन पन असहजातत्ता न मग्गहेतुकानि, मग्गं गरुं कत्वा अप्पवत्तितो न मग्गाधिपतीनि. कस्मा पनेतानि न मग्गं गरुं करोन्तीति? अत्तनो महग्गतताय. यथा हि राजानं सब्बो लोको गरुं करोति, मातापितरो पन न करोन्ति. न हि ते राजानं दिस्वा आसना वुट्ठहन्ति, न अञ्जलिकम्मादीनि करोन्ति, दहरकाले वोहरितनयेनेव वोहरन्ति. एवमेतानिपि अत्तनो महग्गतताय न मग्गं गरुं करोन्ति.

किरियाहेतुकमनोविञ्ञाणधातुपि अरियानं मग्गपच्चवेक्खणकाले पच्चवेक्खणपुरेचारिकत्ता मग्गारम्मणा होति, मग्गेन असहजातत्ता पन न मग्गहेतुका, मग्गं गरुं कत्वा अप्पवत्तितो न मग्गाधिपति. कस्मा गरुं न करोतीति? अत्तनो अहेतुकताय हीनताय जळताय. यथा हि राजानं सब्बो लोको गरुं करोति, अत्तनो परिजना पन खुज्जवामनकचेटकादयो अत्तनो अञ्ञाणताय पण्डितमनुस्सा विय नातिगरुं करोन्ति, एवमेव इदम्पि चित्तं अत्तनो अहेतुकताय हीनताय जळताय मग्गं गरुं न करोति.

ञाणविप्पयुत्तकुसलादीनि ञाणाभावेन चेव लोकियधम्मारम्मणताय च मग्गारम्मणादिभावं न लभन्ति, नवत्तब्बारम्मणानेव होन्तीति वेदितब्बानीति.

१४३२. अतीतारम्मणत्तिके विञ्ञाणञ्चायतननेवसञ्ञानासञ्ञायतनधम्मा हेट्ठा अतीतसमापत्तिं आरब्भ पवत्तिता एकन्तेन अतीतारम्मणाव.

१४३३. नियोगा अनागतारम्मणा नत्थीति नियमेन पाटियेक्कं चित्तं अनागतारम्मणं नाम नत्थि. ननु च अनागतंसञाणं एकन्तेन अनागतारम्मणं, चेतोपरियञाणम्पि अनागतं आरब्भ पवत्ततीति? नो न पवत्तति. पाटियेक्कं पन एतं एकं चित्तं नाम नत्थि. रूपावचरचतुत्थज्झानेन सङ्गहितत्ता अञ्ञेहि महग्गतचित्तेहि मिस्सकं होति. तेन वुत्तं ‘नियोगा अनागतारम्मणा नत्थी’ति.

१४३४. द्विपञ्चविञ्ञाणानि, तिस्सो मनोधातुयो च पच्चुप्पन्नेसु रूपादीसु पवत्तितो पच्चुप्पन्नारम्मणा नाम. दस चित्तुप्पादाति एत्थ अट्ठ ताव सहेतुका देवमनुस्सानं पटिसन्धिग्गहणकाले कम्मं वा कम्मनिमित्तं वा आरब्भ पवत्तियं अतीतारम्मणा. भवङ्गचुतिकालेसुपि एसेव नयो. गतिनिमित्तं पन आरब्भ पटिसन्धिग्गहणकाले ततो परं भवङ्गकाले च पच्चुप्पन्नारम्मणा. तथा पञ्चद्वारे तदारम्मणवसेन पवत्तियं. मनोद्वारे पन अतीतानागतपच्चुप्पन्नारम्मणानं जवनानं आरम्मणं गहेत्वा पवत्तितो अतीतानागतपच्चुप्पन्नारम्मणा. ‘कुसलविपाकाहेतुकउपेक्खासहगतमनोविञ्ञाणधातुय’म्पि एसेव नयो. केवलञ्हि सा मनुस्सेसु जच्चन्धादीनं पटिसन्धि होति. पञ्चद्वारे च सन्तीरणवसेनापि पच्चुप्पन्नारम्मणा होतीति अयमेत्थ विसेसो. ‘सोमनस्ससहगता’ पन पञ्चद्वारे सन्तीरणवसेन तदारम्मणवसेन च पच्चुप्पन्नारम्मणा होति. मनोद्वारे तदारम्मणवसेन सहेतुकविपाका विय अतीतानागतपच्चुप्पन्नारम्मणाति वेदितब्बा.

‘अकुसलविपाकाहेतुकमनोविञ्ञाणधातु’ पन कुसलविपाकाय उपेक्खासहगताहेतुकाय समानगतिका एव. केवलञ्हि सा आपायिकानं पटिसन्धिभवङ्गचुतिवसेन पवत्ततीति अयमेत्थ विसेसो. ‘किरियाहेतुकमनोविञ्ञाणधातु’ सोमनस्ससहगता खीणासवानं पञ्चद्वारे पहट्ठाकारं कुरुमाना पच्चुप्पन्नारम्मणा होति. मनोद्वारे अतीतादिभेदे धम्मे आरब्भ हसितुप्पादवसेन पवत्तियं अतीतानागतपच्चुप्पन्नारम्मणा होति.

कामावचरकुसलन्तिआदीसु कुसलतो ताव चत्तारो ञाणसम्पयुत्तचित्तुप्पादा. सेक्खपुथुज्जनानं अतीतादिभेदानि खन्धधातुआयतनानि सम्मसन्तानं पच्चवेक्खन्तानं अतीतानागतपच्चुप्पन्नारम्मणा होन्ति. पण्णत्तिनिब्बानपच्चवेक्खणे नवत्तब्बारम्मणा. ञाणविप्पयुत्तेसुपि एसेव नयो. केवलञ्हि तेहि मग्गफलनिब्बानपच्चवेक्खणा नत्थि. अयमेवेत्थ विसेसो.

अकुसलतो चत्तारो दिट्ठिसम्पयुत्तचित्तुप्पादा अतीतादिभेदानं खन्धधातुआयतनानं अस्सादनाभिनन्दनपरामासकाले अतीतादिआरम्मणा होन्ति. पण्णत्तिं आरब्भ अस्सादेन्तस्स अभिनन्दन्तस्स ‘सत्तो सत्तो’ति परामसित्वा गण्हन्तस्स नवत्तब्बारम्मणा होन्ति. दिट्ठिविप्पयुत्तेसुपि एसेव नयो. केवलञ्हि तेहि परामासग्गहणं नत्थि. द्वे पटिघसम्पयुत्तचित्तुप्पादा अतीतादिभेदे धम्मे आरब्भ दोमनस्सितानं अतीतादिआरम्मणा, पण्णत्तिं आरब्भ दोमनस्सितानं नवत्तब्बारम्मणा. विचिकिच्छुद्धच्चसम्पयुत्ता तेसु एव धम्मेसु अनिट्ठङ्गतभावेन चेव उद्धतभावेन च पवत्तियं अतीतानागतपच्चुप्पन्ननवत्तब्बारम्मणा. किरियतो अट्ठ सहेतुकचित्तुप्पादा कुसलचित्तुप्पादगतिका एव. किरियाहेतुकमनोविञ्ञाणधातु उपेक्खासहगता पञ्चद्वारे वोट्ठब्बनवसेन पवत्तियं पच्चुप्पन्नारम्मणाव. मनोद्वारे अतीतानागतपच्चुप्पन्नारम्मणानञ्चेव पण्णत्तिनिब्बानारम्मणानञ्च जवनानं पुरेचारिककाले अतीतानागतपच्चुप्पन्ननवत्तब्बारम्मणा.

यथावुत्तप्पभेदे रूपावचरज्झाने सब्बत्थपादकचतुत्थं आकासकसिणचतुत्थं आलोककसिणचतुत्थं ब्रह्मविहारचतुत्थं आनापानचतुत्थन्ति इमानि पञ्च नवत्तब्बारम्मणानेव. ‘इद्धिविधचतुत्थं’ कायवसेन चित्तं परिणामेन्तस्स अतीतपादकज्झानचित्तं आरब्भ पवत्तनतो अतीतारम्मणं. महाधातुनिधाने महाकस्सपत्थेरादीनं विय अनागतं अधिट्ठहन्तानं अनागतारम्मणं होति. महाकस्सपत्थेरो किर महाधातुनिधानं करोन्तो अनागते अट्ठारसवस्साधिकानि द्वे वस्ससतानि इमे गन्धा मा सुस्सिंसु, पुप्फानि मा मिलायिंसु, दीपा मा निब्बायिंसूति अधिट्ठहि. सब्बं तथेव अहोसि. अस्सगुत्तत्थेरो वत्तनियसेनासने भिक्खुसङ्घं सुक्खभत्तं भुञ्जमानं दिस्वा ‘उदकसोण्डि दिवसे दिवसे, पुरेभत्तं दधिरसा होतू’ति अधिट्ठहि. पुरेभत्तं गहितं दधिरसं होति पच्छाभत्ते पाकतिकमेव. कायं पन चित्तसन्निस्सितं कत्वा अदिस्समानेन कायेन गमनकाले, अञ्ञस्स वा पाटिहारियस्स करणकाले, कायं आरब्भ पवत्तत्ता पच्चुप्पन्नारम्मणं होति.

‘दिब्बसोतचतुत्थं’ विज्जमानसद्दमेव आरब्भ पवत्तितो पच्चुप्पन्नारम्मणं होति. चेतोपरियञाणचतुत्थं अतीते सत्तदिवसब्भन्तरे अनागते सत्तदिवसब्भन्तरे परेसं चित्तं जानन्तस्स अतीतारम्मणं अनागतारम्मणञ्च होति. सत्तदिवसातिक्कमे पन तं जानितुं न सक्कोति. अतीतानागतंसञाणानञ्हि एस विसयो. न एतस्स पच्चुप्पन्नजाननकाले पन पच्चुप्पन्नारम्मणं होति.

पच्चुप्पन्नञ्च नामेतं तिविधं – खणपच्चुप्पन्नं सन्ततिपच्चुप्पन्नं अद्धापच्चुप्पन्नञ्च. तत्थ उप्पादट्ठितिभङ्गप्पत्तं ‘खणपच्चुप्पन्नं’. एकद्विसन्ततिवारपरियापन्नं ‘सन्ततिपच्चुप्पन्नं’. तत्थ अन्धकारे निसीदित्वा आलोकट्ठानं गतस्स न ताव आरम्मणं पाकटं होति; याव पन तं पाकटं होति, एत्थन्तरे एकद्विसन्ततिवारा वेदितब्बा. आलोकट्ठाने विचरित्वा ओवरकं पविट्ठस्सापि न ताव सहसा रूपं पाकटं होति; याव तं पाकटं होति, एत्थन्तरे एकद्विसन्ततिवारा वेदितब्बा. दूरे ठत्वा पन रजकानं हत्थविकारं घण्डिभेरीआदिआकोटनविकारञ्च दिस्वापि न ताव सद्दं सुणाति; याव पन तं सुणाति, एतस्मिम्पि अन्तरे एकद्विसन्ततिवारा वेदितब्बा. एवं ताव मज्झिमभाणका. संयुत्तभाणका पन ‘रूपसन्तति अरूपसन्तती’ति द्वे सन्ततियो वत्वा, ‘उदकं अक्कमित्वा गतस्स याव तीरे अक्कन्तउदकलेखा न विप्पसीदति, अद्धानतो आगतस्स याव काये उसुमभावो न वूपसम्मति, आतपा आगन्त्वा गब्भं पविट्ठस्स याव अन्धकारभावो न विगच्छति, अन्तोगब्भे कम्मट्ठानं मनसिकरित्वा दिवा वातपानं विवरित्वा ओलोकेन्तस्स याव अक्खीनं फन्दनभावो न वूपसम्मति, अयं रूपसन्तति नाम; द्वे तयो जवनवारा अरूपसन्तति नामा’ति वत्वा ‘तदुभयम्पि सन्ततिपच्चुप्पन्नं नामा’ति वदन्ति.

एकभवपरिच्छिन्नं पन अद्धापच्चुप्पन्नं नाम. यं सन्धाय भद्देकरत्तसुत्ते ‘‘यो चावुसो, मनो ये च धम्मा उभयमेतं पच्चुप्पन्नं. तस्मिं चे पच्चुप्पन्ने छन्दरागपटिबद्धं होति विञ्ञाणं, छन्दरागपटिबद्धत्ता विञ्ञाणस्स तदभिनन्दति, तदभिनन्दन्तो पच्चुप्पन्नेसु धम्मेसु संहीरती’’ति (म. नि. ३.२८४) वुत्तं. सन्ततिपच्चुप्पन्नञ्चेत्थ अट्ठकथासु आगतं. अद्धापच्चुप्पन्नं सुत्ते.

तत्थ केचि ‘खणपच्चुप्पन्नं चित्तं चेतोपरियञाणस्स आरम्मणं होती’ति वदन्ति. किंकारणा? यस्मा इद्धिमस्स च परस्स च एकक्खणे चित्तं उप्पज्जतीति. इदञ्च नेसं ओपम्मं – यथा आकासे खित्ते पुप्फमुट्ठिम्हि अवस्सं एकं पुप्फं एकस्स वण्टं पटिविज्झति वण्टेन वण्टं पटिविज्झति, एवं परस्स चित्तं जानिस्सामीति रासिवसेन महाजनस्स चित्ते आवज्जिते अवस्सं एकस्स चित्तं एकेन चित्तेन उप्पादक्खणे वा ठितिक्खणे वा भङ्गक्खणे वा पटिविज्झतीति. तं पन वस्ससतम्पि वस्ससहस्सम्पि आवज्जन्तो येन चित्तेन आवज्जेति, येन च जानाति तेसं द्विन्नं सहट्ठानाभावतो आवज्जनजवनानञ्च अनिट्ठे ठाने नानारम्मणभावप्पत्तिदोसतो अयुत्तन्ति अट्ठकथासु पटिक्खित्तं. सन्ततिपच्चुप्पन्नं पन अद्धापच्चुप्पन्नञ्च आरम्मणं होतीति वेदितब्बं.

तत्थ यं वत्तमानजवनवीथितो अतीतानागतवसेन द्वितिजवनवीथिपरिमाणकाले परस्स चित्तं, तं सब्बम्पि सन्ततिपच्चुप्पन्नं नाम. अद्धापच्चुप्पन्नं पन जवनवारेन दीपेतब्बन्ति यं अट्ठकथायं वुत्तं तं सुवुत्तं. तत्रायं दीपना – इद्धिमा परस्स चित्तं जानितुकामो आवज्जेति. आवज्जनं खणपच्चुप्पन्नं आरम्मणं कत्वा तेनेव सह निरुज्झति. ततो चत्तारि पञ्च जवनानि येसं पच्छिमं इद्धिचित्तं, सेसानि कामावचरानि. तेसं सब्बेसम्पि तदेव निरुद्धं चित्तमारम्मणं होति. न च तानि नानारम्मणानि होन्ति. अद्धापच्चुप्पन्नवसेन पच्चुप्पन्नारम्मणत्ता एकारम्मणानि. एकारम्मणत्तेपि च इद्धिचित्तमेव परस्स चित्तं पजानाति, न इतरानि; यथा चक्खुद्वारे चक्खुविञ्ञाणमेव रूपं पस्सति, न इतरानीति. इति इदं सन्ततिपच्चुप्पन्नस्स चेव अद्धापच्चुप्पन्नस्स च वसेन पच्चुप्पन्नारम्मणं होति. यस्मा वा सन्ततिपच्चुप्पन्नम्पि अद्धापच्चुप्पन्नेयेव पतति, तस्मा अद्धापच्चुप्पन्नवसेनेतं पच्चुप्पन्नारम्मणन्ति वेदितब्बं.

‘पुब्बेनिवासञाणचतुत्थं’ नामगोत्तानुस्सरणे निब्बाननिमित्तपच्चवेक्खणे च नवत्तब्बारम्मणं, सेसकाले अतीतारम्मणमेव. यथाकम्मुपगञाणचतुत्थम्पि अतीतारम्मणमेव. तत्थ किञ्चापि पुब्बेनिवासचेतोपरियञाणानिपि अतीतारम्मणानि होन्ति, अथ खो तेसं पुब्बेनिवासञाणस्स अतीतक्खन्धा खन्धपटिबद्धञ्च किञ्चि अनारम्मणं नाम नत्थि. तञ्हि अतीतक्खन्धखन्धपटिबद्धेसु धम्मेसु सब्बञ्ञुतञ्ञाणसमगतिकं होति. चेतोपरियञाणस्स च सत्तदिवसब्भन्तरातीतं चित्तमेव आरम्मणं. तञ्हि अञ्ञं खन्धं वा खन्धपटिबद्धं वा न जानाति, मग्गसम्पयुत्तचित्तारम्मणत्ता पन परियायतो मग्गारम्मणन्ति वुत्तं. यथाकम्मुपगञाणस्स च अतीतचेतनामत्तमेवारम्मणन्ति. अयं विसेसो वेदितब्बो. अयमेत्थ अट्ठकथानयो. यस्मा पन ‘‘कुसला खन्धा इद्धिविधञाणस्स चेतोपरियञाणस्स पुब्बेनिवासानुस्सतिञाणस्स यथाकम्मुपगञाणस्स अनागतंसञाणस्स आरम्मणपच्चयेन पच्चयो’’ति (पट्ठा. १.१.४०४) पट्ठाने वुत्तं, तस्मा चत्तारोपि खन्धा चेतोपरियञाणयथाकम्मुपगञाणानं आरम्मणं होन्ति. तत्रापि यथाकम्मुपगञाणस्स कुसलाकुसला एवाति.

‘दिब्बचक्खुञाणचतुत्थं’ विज्जमानवण्णारम्मणत्ता पच्चुप्पन्नारम्मणमेव. अनागतंसञाणचतुत्थं अनागतारम्मणमेव. तञ्हि अनागतक्खन्धखन्धपटिबद्धेसु धम्मेसु पुब्बेनिवासञाणं विय सब्बञ्ञुतञ्ञाणसमगतिकं होति. तत्थ किञ्चापि चेतोपरियञाणम्पि अनागतारम्मणं होति, तं पन सत्तदिवसब्भन्तरे उप्पज्जनकचित्तमेव आरम्मणं करोति. इदं अनागते कप्पसतसहस्से उप्पज्जनकचित्तम्पि खन्धेपि खन्धपटिबद्धम्पि. रूपावचरतिकचतुक्कज्झानादीनि अतीतानागतपच्चुप्पन्नेसु एकधम्मम्पि आरब्भ अप्पवत्तितो एकन्तनवत्तब्बारम्मणानेवाति वेदितब्बानि.

१४३५. अज्झत्तत्तिके अनिन्द्रियबद्धरूपञ्च निब्बानञ्च बहिद्धाति इदं यथा इन्द्रियबद्धं परपुग्गलसन्ताने बहिद्धाति वुच्चमानम्पि तस्स अत्तनो सन्तानपरियापन्नत्ता नियकज्झत्तं होति, एवं न केनचि परियायेन अज्झत्तं होतीति नियकज्झत्तपरियायस्स अभावेन बहिद्धाति वुत्तं, न नियकज्झत्तमत्तस्स असम्भवतो. नियकज्झत्तमत्तस्स पन असम्भवमत्तं सन्धाय अज्झत्तारम्मणत्तिके बहिद्धारम्मणता वुत्ता. अज्झत्तधम्मापगममत्ततोव आकिञ्चञ्ञायतनारम्मणस्स अज्झत्तभावम्पि बहिद्धाभावम्पि अज्झत्तबहिद्धाभावम्पि अननुजानित्वा आकिञ्चञ्ञायतनं न वत्तब्बं अज्झत्तारम्मणन्तिपीतिआदि वुत्तं.

तत्थ न केवलं तदेव नवत्तब्बारम्मणं, तस्स पन आवज्जनम्पि, उपचारचित्तानिपि, तस्सारम्मणस्स पच्चवेक्खणचित्तानिपि, तस्सेव अस्सादनादिवसेन पवत्तानि अकुसलचित्तानिपि नवत्तब्बारम्मणानेवाति. तानि पन तस्मिं वुत्ते वुत्तानेव होन्तीति विसुं न वुत्तानि. कथं वुत्तानेव होन्तीति? एतञ्हि आकिञ्चञ्ञायतनं, यञ्च तस्स पुरेचारिकं आवज्जनउपचारादिवसेन पवत्तं, तेन सह एकारम्मणं भवेय्य. तं सब्बं अतीतारम्मणत्तिके ‘कामावचरकुसलं, अकुसलं, किरियतो नव चित्तुप्पादा, रूपावचरचतुत्थज्झान’न्ति एवं वुत्तानं एतेसं चित्तुप्पादानं ‘सिया न वत्तब्बा अतीतारम्मणातिपी’तिआदिना नयेन नवत्तब्बारम्मणभावस्स अनुञ्ञातत्ता, आकिञ्चञ्ञायतनस्स च ‘आकिञ्चञ्ञायतनं, चत्तारो मग्गा अपरियापन्ना, चत्तारि च सामञ्ञफलानि, इमे धम्मा न वत्तब्बा अतीतारम्मणातिपी’ति एवं एकन्तेन नवत्तब्बारम्मणत्तवचनतो नवत्तब्बारम्मणन्ति वुत्तं. इदानि तं अज्झत्तारम्मणत्तिके एकम्पि वुच्चमानं यस्मा हेट्ठा तेन सह एकारम्मणभावम्पि सन्धाय कामावचरकुसलादीनं नवत्तब्बारम्मणता वुत्ता, तस्मा इधापि तेसं नवत्तब्बारम्मणभावं दीपेति. को हि तेन सह एकारम्मणानं नवत्तब्बारम्मणभावे अन्तरायोति? एवं तस्मिं वुत्ते ‘वुत्तानेव होन्ती’ति वेदितब्बानि. सेसमेत्थ अज्झत्तारम्मणत्तिके पाळितो उत्तानमेव.

आरम्मणविभागे पन विञ्ञाणञ्चायतनं नेवसञ्ञानासञ्ञायतनन्ति इमेसं ताव कुसलविपाककिरियवसेन छन्नं चित्तुप्पादानं अत्तनो सन्तानसम्बन्धं हेट्ठिमसमापत्तिं आरब्भ पवत्तितो अज्झत्तारम्मणता वेदितब्बा. एत्थ च किरियआकासानञ्चायतनं किरियविञ्ञाणञ्चायतनस्सेव आरम्मणं होति, न इतरस्स. कस्मा? आकासानञ्चायतनकिरियसमङ्गिनो कुसलस्स वा विपाकस्स वा विञ्ञाणञ्चायतनस्स अभावतो. कुसलं पन कुसलविपाककिरियानं तिण्णम्पि आरम्मणं होति. कस्मा? आकासानञ्चायतनकुसलं निब्बत्तेत्वा ठितस्स ततो उद्धं तिविधस्सपि विञ्ञाणञ्चायतनस्स उप्पत्तिसम्भवतो. विपाकं पन न कस्सचि आरम्मणं होति. कस्मा? विपाकतो वुट्ठहित्वा चित्तस्स अभिनीहारासम्भवतो. नेवसञ्ञानासञ्ञायतनस्स आरम्मणकरणेपि एसेव नयो. रूपावचरत्तिकचतुक्कज्झानादीनं सब्बेसम्पि नियकज्झत्ततो बहिद्धाभावेन बहिद्धाभूतानि पथवीकसिणादीनि आरब्भ पवत्तितो बहिद्धारम्मणता वेदितब्बा.

सब्बेव कामावचरा कुसलाकुसलाब्याकता धम्मा, रूपावचरं चतुत्थं झानन्ति एत्थ कुसलतो ताव चत्तारो ञाणसम्पयुत्तचित्तुप्पादा अत्तनो खन्धादीनि पच्चवेक्खन्तस्स अज्झत्तारम्मणा. परेसं खन्धादिपच्चवेक्खणे पण्णत्तिनिब्बानपच्चवेक्खणे च बहिद्धारम्मणा. तदुभयवसेन अज्झत्तबहिद्धारम्मणा. ञाणविप्पयुत्तेसुपि एसेव नयो. केवलञ्हि तेसं निब्बानपच्चवेक्खणं नत्थि. अकुसलतो चत्तारो दिट्ठिसम्पयुत्तचित्तुप्पादा अत्तनो खन्धादीनं अस्सादनाभिनन्दनपरामासगहणकाले अज्झत्तारम्मणा, परस्स खन्धादीसु चेव अनिन्द्रियबद्धरूपकसिणादीसु च तथेव पवत्तिकाले बहिद्धारम्मणा, तदुभयवसेन अज्झत्तबहिद्धारम्मणा. दिट्ठिविप्पयुत्तेसुपि एसेव नयो. केवलञ्हि तेसं परामासगहणं नत्थि. द्वेपि पटिघसम्पयुत्ता अत्तनो खन्धादीसु दोमनस्सितस्स अज्झत्तारम्मणा, परस्स खन्धादीसु चेव अनिन्द्रियबद्धरूपपण्णत्तीसु च बहिद्धारम्मणा, तदुभयवसेन अज्झत्तबहिद्धारम्मणा. विचिकिच्छुद्धच्चसम्पयुत्तानम्पि वुत्तपकारेसु धम्मेसु विचिकिच्छनफन्दनभाववसेन पवत्तियं अज्झत्तादिआरम्मणता वेदितब्बा.

द्विपञ्चविञ्ञाणानि, तिस्सो च मनोधातुयोति, इमे तेरस चित्तुप्पादा अत्तनो रूपादीनि आरब्भ पवत्तियं अज्झत्तारम्मणा, परस्स रूपादीसु पवत्ता बहिद्धारम्मणा, तदुभयवसेन अज्झत्तबहिद्धारम्मणा. सोमनस्ससहगतअहेतुकविपाकमनोविञ्ञाणधातु पञ्चद्वारे सन्तीरणतदारम्मणवसेन अत्तनो पञ्च रूपादिधम्मे, मनोद्वारे तदारम्मणवसेनेव अञ्ञेपि अज्झत्तिके कामावचरधम्मे आरब्भ पवत्तियं अज्झत्तारम्मणा, परेसं धम्मेसु पवत्तमाना बहिद्धारम्मणा, उभयवसेन अज्झत्तबहिद्धारम्मणा. उपेक्खासहगतविपाकाहेतुकमनोविञ्ञाणधातुद्वयेपि एसेव नयो. केवलं पनेता सुगतियं दुग्गतियञ्च पटिसन्धिभवङ्गचुतिवसेनापि अज्झत्तादिभेदेसु कम्मादीसु पवत्तन्ति.

अट्ठ महाविपाकचित्तानिपि तासंयेव द्विन्नं समानगतिकानि. केवलं पनेतानि सन्तीरणवसेन न पवत्तन्ति. पटिसन्धिभवङ्गचुतिवसेनेव एतानि सुगतियंयेव पवत्तन्ति. सोमनस्ससहगताहेतुककिरिया पञ्चद्वारे अत्तनो रूपादीनि आरब्भ पहट्ठाकारकरणवसेन पवत्तियं अज्झत्तारम्मणा, परस्स रूपादीसु पवत्ता बहिद्धारम्मणा. मनोद्वारे तथागतस्स जोतिपालमाणवमघदेवराजकण्हतापसादिकालेसु अत्तना कतकिरियं पच्चवेक्खन्तस्स हसितुप्पादवसेन पवत्ता अज्झत्तारम्मणा.

मल्लिकाय देविया सन्ततिमहामत्तस्स सुमनमालाकारस्साति एवमादीनं किरियाकरणं आरब्भ पवत्तिकाले बहिद्धारम्मणा. उभयवसेन अज्झत्तबहिद्धारम्मणा. उपेक्खासहगतकिरियाहेतुकमनोविञ्ञाणधातु पञ्चद्वारे वोट्ठब्बनवसेन मनोद्वारे च आवज्जनवसेन पवत्तियं अज्झत्तादिआरम्मणा. अट्ठ महाकिरिया कुसलचित्तगतिका एव. केवलञ्हि ता खीणासवानं उप्पज्जन्ति, कुसलानि सेक्खपुथुज्जनानन्ति एत्तकमेवेत्थ नानाकरणं.

वुत्तप्पकारे रूपावचरचतुत्थज्झाने सब्बत्थपादकचतुत्थादीनि पञ्च झानानि इमस्मिं तिके ओकासं लभन्ति. एतानि हि कसिणपण्णत्तिनिमित्तारम्मणत्ता बहिद्धारम्मणानि.

‘इद्धिविधचतुत्थं’ कायवसेन चित्तं, चित्तवसेन वा कायं परिणामनकाले अत्तनो कुमारकवण्णादिनिम्मानकाले च सकायचित्तानं आरम्मणकरणतो अज्झत्तारम्मणं, बहिद्धा हत्थिअस्सादिदस्सनकाले बहिद्धारम्मणं, कालेन अज्झत्तं कालेन बहिद्धा, पवत्तियं अज्झत्तबहिद्धारम्मणं.

‘दिब्बसोतचतुत्थं’ अत्तनो कुच्छिसद्दसवनकाले अज्झत्तारम्मणं, परेसं सद्दसवनकाले बहिद्धारम्मणं, उभयवसेन अज्झत्तबहिद्धारम्मणं. ‘चेतोपरियञाणचतुत्थं’ परेसं चित्तारम्मणतो बहिद्धारम्मणमेव. अत्तनो चित्तजानने पन तेन पयोजनं नत्थि. ‘पुब्बेनिवासचतुत्थं’ अत्तनो खन्धानुस्सरणकाले अज्झत्तारम्मणं, परस्स खन्धे, अनिद्रियबद्धरूपं, तिस्सो च पण्णत्तियो अनुस्सरणतो बहिद्धारम्मणं, उभयवसेन अज्झत्तबहिद्धारम्मणं.

‘दिब्बचक्खुचतुत्थं’ अत्तनो कुच्छिगतादिरूपदस्सनकाले अज्झत्तारम्मणं, अवसेसरूपदस्सनकाले बहिद्धारम्मणं, उभयवसेन अज्झत्तबहिद्धारम्मणं. ‘अनागतंसञाणचतुत्थं’ अत्तनो अनागतक्खन्धानुस्सरणकाले अज्झत्तारम्मणं, परस्स अनागतक्खन्धानं वा अनिन्द्रियबद्धस्स वा रूपस्स अनुस्सरणकाले बहिद्धारम्मणं, उभयवसेन अज्झत्तबहिद्धारम्मणं. आकिञ्चञ्ञायतनस्स नवत्तब्बारम्मणताय कारणं हेट्ठा वुत्तमेव.

दुकअत्थुद्धारवण्णना

१४४१. हेतुगोच्छकनिद्देसे तयो कुसलहेतूतिआदिना नयेन हेतू दस्सेत्वा पुन तेयेव उप्पत्तिट्ठानतो दस्सेतुं चतूसु भूमीसु कुसलेसु उप्पज्जन्तीतिआदि वुत्तं. इमिना उपायेन सेसगोच्छकेसुपि देसनानयो वेदितब्बो.

१४७३. यत्थ द्वे तयो आसवा एकतो उप्पज्जन्तीति एत्थ तिविधेन आसवानं एकतो उप्पत्ति वेदितब्बा. तत्थ चतूसु दिट्ठिविप्पयुत्तेसु अविज्जासवेन, दिट्ठिसम्पयुत्तेसु दिट्ठासवअविज्जासवेहि सद्धिन्ति कामासवो दुविधेन एकतो उप्पज्जति. भवासवो चतूसु दिट्ठिविप्पयुत्तेसु अविज्जासवेन सद्धिन्ति एकधाव एकतो उप्पज्जति. यथा चेत्थ एवं यत्थ द्वे तीणि संयोजनानि एकतो उप्पज्जन्तीति एत्थापि संयोजनानं उप्पत्ति एकतो दसधा भवे. तत्थ कामरागो चतुधा एकतो उप्पज्जति, पटिघो तिधा, मानो एकधा. तथा विचिकिच्छा चेव भवरागो च. कथं? कामरागो ताव मानसंयोजनअविज्जासंयोजनेहि चेव, दिट्ठिसंयोजनअविज्जासंयोजनेहि च, सीलब्बतपरामासअविज्जासंयोजनेहि च, अविज्जासंयोजनमत्तेनेव च सद्धिन्ति एवं चतुधा एकतो उप्पज्जति. पटिघो पन इस्सासंयोजनअविज्जासंयोजनेहि चेव, मच्छरियसंयोजनअविज्जासंयोजनेहि च, अविज्जासंयोजनमत्तेनेव च सद्धिन्ति एवं तिधा एकतो उप्पज्जति. मानो भवरागाविज्जासंयोजनेहि सद्धिं एकधाव एकतो उप्पज्जति. तथा विचिकिच्छा. सा हि अविज्जासंयोजनेन सद्धिं एकधा उप्पज्जति. भवरागेपि एसेव नयोति. एवमेत्थ द्वे तीणि संयोजनानि एकतो उप्पज्जन्ति.

१५११. यं पनेतं नीवरणगोच्छके यत्थ द्वे तीणि नीवरणानि एकतो उप्पज्जन्तीति वुत्तं, तत्थापि अट्ठधा नीवरणानं एकतो उप्पत्ति वेदितब्बा. एतेसु हि कामच्छन्दो दुविधा एकतो उप्पज्जति, ब्यापादो चतुधा, उद्धच्चं एकधा. तथा विचिकिच्छा. कथं? कामच्छन्दो ताव असङ्खारिकचित्तेसु उद्धच्चनीवरणअविज्जानीवरणेहि, ससङ्खारिकेसु थिनमिद्धउद्धच्चअविज्जानीवरणेहि सद्धिं दुविधा एकतो उप्पज्जति. यं पनेतं द्वे तीणीति वुत्तं, तं हेट्ठिमपरिच्छेदवसेन वुत्तं. तस्मा चतुन्नम्पि एकतो उप्पज्जतीति वचनं युज्जति एव. ब्यापादो पन असङ्खारिकचित्ते उद्धच्चअविज्जानीवरणेहि, ससङ्खारिके थिनमिद्धउद्धच्चअविज्जानीवरणेहि, असङ्खारिकेयेव उद्धच्चकुक्कुच्चअविज्जानीवरणेहि, ससङ्खारिकेयेव थिनमिद्धउद्धच्चकुक्कुच्चअविज्जानीवरणेहि सद्धिन्ति चतुधा एकतो उप्पज्जति. उद्धच्चं पन अविज्जानीवरणमत्तेन सद्धिं एकधाव एकतो उप्पज्जति. विचिकिच्छुद्धच्चअविज्जानीवरणेहि सद्धिं एकधाव एकतो उप्पज्जति.

१५७७. यम्पिदं किलेसगोच्छके यत्थ द्वे तयो किलेसा एकतो उप्पज्जन्तीति वुत्तं, तत्थ ‘द्वे किलेसा अञ्ञेहि, तयो वा किलेसा अञ्ञेहि किलेसेहि सद्धिं उप्पज्जन्ती’ति एवमत्थो वेदितब्बो. कस्मा? द्विन्नं तिण्णंयेव वा एकतो उप्पत्तिया असम्भवतो.

तत्थ दसधा किलेसानं एकतो उप्पत्ति होति. एत्थ हि लोभो छधा एकतो उप्पज्जति. पटिघो द्विधा. तथा मोहोति वेदितब्बो. कथं? लोभो ताव असङ्खारिके दिट्ठिविप्पयुत्ते मोहउद्धच्चअहिरिकानोत्तप्पेहि, ससङ्खारिके मोहथिनउद्धच्चअहिरिकानोत्तप्पेहि, असङ्खारिकेयेव मोहमानुद्धच्चाहिरिकानोत्तप्पेहि, ससङ्खारिकेयेव मोहमानथिनउद्धच्चअहिरिकानोत्तप्पेहि, दिट्ठिसम्पयुत्ते पन असङ्खारिके मोहउद्धच्चदिट्ठिअहिरिकानोत्तप्पेहि, ससङ्खारिके मोहदिट्ठिथिनउद्धच्चअहिरिकानोत्तप्पेहि सद्धिन्ति छधा एकतो उप्पज्जति.

पटिघो पन असङ्खारिके मोहउद्धच्चअहिरिकानोत्तप्पेहि, ससङ्खारिके मोहथिनउद्धच्चअहिरिकानोत्तप्पेहि सद्धिन्ति एवं द्विधा एकतो उप्पज्जति. मोहो पन विचिकिच्छासम्पयुत्ते विचिकिच्छुद्धच्चअहिरिकानोत्तप्पेहि, उद्धच्चसम्पयुत्ते उद्धच्चअहिरिकानोत्तप्पेहि सद्धिन्ति एवं द्विधा एकतो उप्पज्जति. सेसं सब्बत्थ उत्तानत्थमेवाति.

अट्ठसालिनिया धम्मसङ्गहअट्ठकथाय

अट्ठकथाकण्डवण्णना निट्ठिता.

निगमनकथा

एत्तावता च –

चित्तं रूपञ्च निक्खेपं, अत्थुद्धारं मनोरमं;

यं लोकनाथो भाजेन्तो, देसेसि धम्मसङ्गणिं.

अभिधम्मस्स सङ्गय्ह, धम्मे अनवसेसतो;

ठिताय तस्सा आरद्धा, या मया अत्थवण्णना.

अनाकुलानमत्थानं, सम्भवा अट्ठसालिनी;

इति नामेन सा एसा, सन्निट्ठानमुपागता.

एकूनचत्तालीसाय, पाळिया भाणवारतो;

चिरट्ठितत्थं धम्मस्स, निट्ठापेन्तेन तं मया.

यं पत्तं कुसलं तस्स, आनुभावेन पाणिनो;

सब्बे सद्धम्मराजस्स, ञत्वा धम्मं सुखावहं.

पापुणन्तु विसुद्धाय, सुखाय पटिपत्तिया;

असोकमनुपायासं, निब्बानसुखमुत्तमं.

चिरं तिट्ठतु सद्धम्मो, धम्मे होन्तु सगारवा;

सब्बेपि सत्ता कालेन, सम्मा देवो पवस्सतु.

यथा रक्खिंसु पोराणा, सुराजानो तथेविमं;

राजा रक्खतु धम्मेन, अत्तनोव पजं पजन्ति.

परमविसुद्धसद्धाबुद्धिवीरियपटिमण्डितेन सीलाचारज्जवमद्दवादिगुणसमुदयसमुदितेन सकसमयसमयन्तरगहनज्झोगाहणसमत्थेन पञ्ञावेय्यत्तियसमन्नागतेन तिपिटकपरियत्तिप्पभेदे साट्ठकथे सत्थुसासने अप्पटिहतञाणप्पभावेन महावेय्याकरणेन करणसम्पत्तिजनितसुखविनिग्गतमधुरोदारवचनलावण्णयुत्तेन युत्तमुत्तवादिना वादीवरेन महाकविना पभिन्नपटिसम्भिदापरिवारे छळभिञ्ञादिप्पभेदगुणपटिमण्डिते उत्तरिमनुस्सधम्मे सुप्पतिट्ठितबुद्धीनं थेरवंसप्पदीपानं थेरानं महाविहारवासीनं वंसालङ्कारभूतेन विपुलविसुद्धबुद्धिना बुद्धघोसोति गरूहि गहितनामधेय्येन थेरेन कता अयं अट्ठसालिनी नाम धम्मसङ्गहट्ठकथा.

ताव तिट्ठतु लोकस्मिं, लोकनित्थरणेसिनं;

दस्सेन्ती कुलपुत्तानं, नयं पञ्ञाविसुद्धिया.

याव ‘बुद्धो’ति नामम्पि, सुद्धचित्तस्स तादिनो;

लोकम्हि लोकजेट्ठस्स, पवत्तति महेसिनोति.

अट्ठसालिनी नाम

धम्मसङ्गह-अट्ठकथा निट्ठिता.