📜

नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स

अभिधम्मपिटके

अट्ठसालिनी नाम

धम्मसङ्गणी-अट्ठकथा

गन्थारम्भकथा

करुणा विय सत्तेसु, पञ्ञा यस्स महेसिनो;

ञेय्यधम्मेसु सब्बेसु, पवत्तित्थ यथारुचि.

दयाय ताय सत्तेसु, समुस्साहितमानसो;

पाटिहीरावसानम्हि, वसन्तो तिदसालये.

पारिच्छत्तकमूलम्हि, पण्डुकम्बलनामके;

सिलासने सन्निसिन्नो, आदिच्चोव युगन्धरे.

चक्कवाळसहस्सेहि, दसहागम्म सब्बसो;

सन्निसिन्नेन देवानं, गणेन परिवारितो.

मातरं पमुखं कत्वा, तस्सा पञ्ञाय तेजसा;

अभिधम्मकथामग्गं, देवानं सम्पवत्तयि.

तस्स पादे नमस्सित्वा, सम्बुद्धस्स सिरीमतो;

सद्धम्मञ्चस्स पूजेत्वा, कत्वा सङ्घस्स चञ्जलिं.

निपच्चकारस्सेतस्स, कतस्स रतनत्तये;

आनुभावेन सोसेत्वा, अन्तराये असेसतो.

विसुद्धाचारसीलेन, निपुणामलबुद्धिना;

भिक्खुना बुद्धघोसेन, सक्कच्चं अभियाचितो.

यं देवदेवो देवानं, देसेत्वा नयतो पुन;

थेरस्स सारिपुत्तस्स, समाचिक्खि विनायको.

अनोतत्तदहे कत्वा, उपट्ठानं महेसिनो;

यञ्च सुत्वान सो थेरो, आहरित्वा महीतलं.

भिक्खूनं पयिरुदाहासि, इति भिक्खूहि धारितो;

सङ्गीतिकाले सङ्गीतो, वेदेहमुनिना पुन.

तस्स गम्भीरञाणेहि, ओगाळ्हस्स अभिण्हसो;

नानानयविचित्तस्स, अभिधम्मस्स आदितो.

या महाकस्सपादीहि, वसीहिट्ठकथा पुरा;

सङ्गीता अनुसङ्गीता, पच्छापि च इसीहि या.

आभता पन थेरेन, महिन्देनेतमुत्तमं;

या दीपं दीपवासीनं, भासाय अभिसङ्खता.

अपनेत्वा ततो भासं, तम्बपण्णिनिवासिनं;

आरोपयित्वा निद्दोसं, भासं तन्तिनयानुगं.

निकायन्तरलद्धीहि, असम्मिस्सं अनाकुलं;

महाविहारवासीनं, दीपयन्तो विनिच्छयं.

अत्थं पकासयिस्सामि, आगमट्ठकथासुपि;

गहेतब्बं गहेत्वान, तोसयन्तो विचक्खणे.

कम्मट्ठानानि सब्बानि, चरियाभिञ्ञा विपस्सना;

विसुद्धिमग्गे पनिदं, यस्मा सब्बं पकासितं.

तस्मा तं अग्गहेत्वान, सकलायपि तन्तिया;

पदानुक्कमतो एव, करिस्सामत्थवण्णनं.

इति मे भासमानस्स, अभिधम्मकथं इमं;

अविक्खित्ता निसामेथ, दुल्लभा हि अयं कथाति.

निदानकथा

तत्थ केनट्ठेन अभिधम्मो? धम्मातिरेकधम्मविसेसट्ठेन. अतिरेकविसेसत्थदीपको हेत्थ ‘अभि’-सद्दो. ‘‘बाळ्हा मे दुक्खा वेदना अभिक्कमन्ति नो पटिक्कमन्ति’’ (म. नि. ३.३८४; सं. नि. ५.१९५) ‘‘अभिक्कन्तवण्णा’’तिआदीसु (सं. नि. १.१-२) विय. तस्मा यथा समुस्सितेसु बहूसु छत्तेसु चेव धजेसु च यं अतिरेकप्पमाणं विसेसवण्णसण्ठानञ्च छत्तं, तं ‘अतिच्छत्त’न्ति वुच्चति, यो अतिरेकप्पमाणो नानाविरागवण्णविसेससम्पन्नो च धजो सो ‘अतिधजो’ति वुच्चति, यथा च एकतो सन्निपतितेसु बहूसु राजकुमारेसु चेव देवेसु च यो जातिभोगयसइस्सरियादिसम्पत्तीहि अतिरेकतरो चेव विसेसवन्ततरो च राजकुमारो सो ‘अतिराजकुमारो’ति वुच्चति, यो आयुवण्णइस्सरिययससम्पत्तिआदीहि अतिरेकतरो चेव विसेसवन्ततरो च देवो सो ‘अतिदेवो’ति वुच्चति, तथारूपो ब्रह्मापि ‘अतिब्रह्मा’ति वुच्चति, एवमेव अयम्पि धम्मो धम्मातिरेकधम्मविसेसट्ठेन ‘अभिधम्मो’ति वुच्चति.

सुत्तन्तञ्हि पत्वा पञ्चक्खन्धा एकदेसेनेव विभत्ता, न निप्पदेसेन; अभिधम्मं पत्वा पन सुत्तन्तभाजनीयअभिधम्मभाजनीयपञ्हपुच्छकनयानं वसेन निप्पदेसतो विभत्ता. तथा द्वादसायतनानि, अट्ठारस धातुयो, चत्तारि सच्चानि, बावीसतिन्द्रियानि, द्वादसपदिको पच्चयाकारो. केवलञ्हि इन्द्रियविभङ्गे सुत्तन्तभाजनीयं नत्थि, पच्चयाकारे च पञ्हपुच्छकं नत्थि. सुत्तन्तञ्च पत्वा चत्तारो सतिपट्ठाना एकदेसेनेव विभत्ता, न निप्पदेसेन; अभिधम्मं पत्वा पन तिण्णम्पि नयानं वसेन निप्पदेसतोव विभत्ता. तथा चत्तारि सम्मप्पधानानि, चत्तारो इद्धिपादा, सत्त बोज्झङ्गा, अरियो अट्ठङ्गिको मग्गो, चत्तारि झानानि, चतस्सो अप्पमञ्ञायो, पञ्च सिक्खापदानि, चतस्सो पटिसम्भिदा. केवलञ्हेत्थ सिक्खापदविभङ्गे सुत्तन्तभाजनीयं नत्थि. सुत्तन्तं पत्वा च ञाणं एकदेसेनेव विभत्तं न निप्पदेसेन; तथा किलेसा. अभिधम्मं पत्वा पन ‘‘एकविधेन ञाणवत्थू’’तिआदिना (विभ. ७५१) नयेन मातिकं ठपेत्वा निप्पदेसतोव विभत्तं. तथा एककतो पट्ठाय अनेकेहि नयेहि किलेसा. सुत्तन्तं पत्वा च भूमन्तरपरिच्छेदो एकदेसेनेव विभत्तो, न निप्पदेसेन; अभिधम्मं पन पत्वा तिण्णम्पि नयानं वसेन भूमन्तरपरिच्छेदो निप्पदेसतोव विभत्तो. एवं धम्मातिरेकधम्मविसेसट्ठेन अभिधम्मोति वेदितब्बो.

पकरणपरिच्छेदतो पनेस धम्मसङ्गणीविभङ्गधातुकथापुग्गलपञ्ञत्तिकथावत्थुयमकपट्ठानानं सत्तन्नं पकरणानं वसेन ठितो. अयमेत्थ आचरियानं समानकथा. वितण्डवादी पनाह – ‘कथावत्थु कस्मा गहितं? ननु सम्मासम्बुद्धस्स परिनिब्बानतो अट्ठारसवस्साधिकानि द्वे वस्ससतानि अतिक्कमित्वा मोग्गलिपुत्ततिस्सत्थेरेनेतं ठपितं? तस्मा सावकभासितत्ता छड्डेथ न’न्ति. ‘किं पन छप्पकरणानि अभिधम्मो’ति? ‘एवं न वदामी’ति. ‘अथ किं वदेसी’ति. ‘सत्तप्पकरणानी’ति. ‘कतरं गहेत्वा सत्त करोसी’ति? ‘महाधम्महदयं नाम अत्थि, एतेन सह सत्ता’ति. ‘महाधम्महदये अपुब्बं नत्थि, कतिपयाव पञ्हावारा अवसेसा, कथावत्थुनाव सद्धिं सत्ता’ति. ‘नो कथावत्थुना, महाधातुकथा नाम अत्थि, ताय सद्धिं सत्ता’ति. ‘महाधातुकथायं अपुब्बं नत्थि, अप्पमत्तिकाव तन्ति अवसेसा. कथावत्थुनाव सद्धिं सत्ता’ति.

सम्मासम्बुद्धो हि सत्तप्पकरणानि देसेन्तो कथावत्थुं पत्वा या एसा पुग्गलवारे ताव चतूसु पञ्हेसु द्विन्नं पञ्चकानं वसेन अट्ठमुखा वादयुत्ति तं आदिं कत्वा सब्बकथामग्गेसु असम्पुण्णभाणवारमत्ताय पाळिया मातिकं ठपेसि. सा पनेसा ‘‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेनाति. आमन्ता. यो सच्चिकट्ठो परमत्थो ततो सो पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेनाति. नहेवं वत्तब्बे. आजानाहि निग्गहं…पे… पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेनाति. आमन्ता. यो सच्चिकट्ठो परमत्थो ततो सो पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेनाति. नहेवं वत्तब्बे. आजानाहि निग्गहं…पे…. सब्बत्थ पुग्गलो उपलब्भति सब्बत्थ पुग्गलो नुपलब्भति, सब्बदा पुग्गलो उपलब्भति सब्बदा पुग्गलो नुपलब्भति, सब्बेसु पुग्गलो उपलब्भति सब्बेसु पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेना’’ति (कथा. १५-१६) एवं पठमं वादं निस्साय पठमं निग्गहं, दुतियं निस्साय दुतियं …पे… अट्ठमं निस्साय अट्ठमं निग्गहं दस्सेन्तेन सत्थारा ठपिता. इमिना नयेन सब्बत्थ मातिकाठपनं वेदितब्बं. तं पनेतं मातिकं ठपेन्तो इमं दिस्वा ठपेसि – मम परिनिब्बानतो अट्ठारसवस्साधिकानं द्विन्नं वस्ससतानं मत्थके मोग्गलिपुत्ततिस्सत्थेरो नाम भिक्खु भिक्खुसहस्समज्झे निसिन्नो सकवादे पञ्च सुत्तसतानि परवादे पञ्चाति सुत्तसहस्सं समोधानेत्वा दीघनिकायप्पमाणं कथावत्थुप्पकरणं भाजेस्सतीति.

मोग्गलिपुत्ततिस्सत्थेरोपि इदं पकरणं देसेन्तो न अत्तनो ञाणेन देसेसि, सत्थारा पन दिन्ननयेन ठपितमातिकाय देसेसि. इति सत्थारा दिन्ननयेन ठपितमातिकाय देसितत्ता सकलम्पेतं पकरणं बुद्धभासितमेव नाम जातं. यथा किं? यथा मधुपिण्डिकसुत्तन्तादीनि. मधुपिण्डिकसुत्तन्तस्मिञ्हि भगवा ‘‘यतोनिदानं भिक्खु पुरिसं पपञ्चसञ्ञासङ्खा समुदाचरन्ति, एत्थ चे नत्थि अभिनन्दितब्बं अभिवदितब्बं अज्झोसितब्बं, एसेवन्तो रागानुसयान’’न्ति (म. नि. १.२०२) मातिकं ठपेत्वा उट्ठायासना विहारं पाविसि.

धम्मप्पटिग्गाहका भिक्खू महाकच्चानत्थेरं उपसङ्कमित्वा दसबलेन ठपितमातिकाय अत्थं पुच्छिंसु. थेरो पुच्छितमत्तकेनेव अकथेत्वा दसबलस्स अपचितिदस्सनत्थं ‘‘सेय्यथापि आवुसो पुरिसो सारत्थिको सारगवेसी’’ति (म. नि. १.२०३) सारोपमं आहरित्वा साररुक्खो विय भगवा साखापलाससदिसा सावका, ‘‘सो हावुसो भगवा जानं जानाति, पस्सं पस्सति चक्खुभूतो ञाणभूतो धम्मभूतो ब्रह्मभूतो वत्ता पवत्ता अत्थस्स निन्नेता अमतस्स दाता धम्मस्सामी तथागतो’’ति सत्थारं थोमेत्वा पुनप्पुनं थेरेहि याचितो सत्थारा ठपितमातिकाय अत्थं विभजित्वा ‘‘आकङ्खमाना च पन तुम्हे आयस्मन्तो भगवन्तंयेव उपसङ्कमित्वा एतमत्थं पटिपुच्छेय्याथ सचे सब्बञ्ञुतञ्ञाणेन सद्धिं संसन्दियमानं समेति गण्हेय्याथ, नो चे मा गण्हित्था’’ति इमिना अधिप्पायेन ‘‘यथा वो भगवा ब्याकरोति तथा नं धारेय्याथा’’ति वत्वा उय्योजेसि.

ते सत्थारं उपसङ्कमित्वा पुच्छिंसु. सत्था दुक्कथितं कच्चानेनाति अवत्वा सुवण्णालिङ्गं उस्सापेन्तो विय गीवं उन्नामेत्वा सुपुप्फितसतपत्तसस्सिरिकं महामुखं पूरेन्तो ब्रह्मस्सरं निच्छारेत्वा साधु साधूति थेरस्स साधुकारं दत्वा ‘‘पण्डितो, भिक्खवे, महाकच्चानो, महापञ्ञो भिक्खवे महाकच्चानो, मं चेपि तुम्हे, भिक्खवे, एतमत्थं पटिपुच्छेय्याथ, अहम्पि तं एवमेवं ब्याकरेय्यं यथा तं महाकच्चानेन ब्याकत’’न्ति (म. नि. १.२०५) आह.

एवं सत्थारा अनुमोदितकालतो पट्ठाय च पन सकलं सुत्तं बुद्धभासितं नाम जातं. आनन्दत्थेरादीहि वित्थारितसुत्तेसुपि एसेव नयो. एवमेव सम्मासम्बुद्धो सत्तप्पकरणानि देसेन्तो कथावत्थुं पत्वा वुत्तनयेन मातिकं ठपेसि. ठपेन्तो च पन इमं अद्दस –

मम परिनिब्बानतो अट्ठारसवस्साधिकानं द्विन्नं वस्ससतानं मत्थके मोग्गलिपुत्ततिस्सत्थेरो नाम भिक्खु भिक्खुसहस्समज्झे निसिन्नो सकवादे पञ्च सुत्तसतानि परवादे पञ्चाति सुत्तसहस्सं समोधानेत्वा दीघनिकायप्पमाणं कथावत्थुप्पकरणं भाजेस्सतीति.

मोग्गलिपुत्ततिस्सत्थेरोपि इमं पकरणं देसेन्तो न अत्तनो ञाणेन देसेसि, सत्थारा पन दिन्ननयेन ठपितमातिकाय देसेसि. इति सत्थारा दिन्ननयेन ठपितमातिकाय देसितत्ता सकलम्पेतं पकरणं बुद्धभासितमेव जातं. एवं कथावत्थुनाव सद्धिं सत्त पकरणानि अभिधम्मो नाम.

तत्थ धम्मसङ्गणीपकरणे चतस्सो विभत्तियो – चित्तविभत्ति रूपविभत्ति निक्खेपरासि अत्थुद्धारोति. तत्थ कामावचरकुसलतो अट्ठ, अकुसलतो द्वादस, कुसलविपाकतो सोळस, अकुसलविपाकतो सत्त, किरियतो एकादस; रूपावचरकुसलतो पञ्च, विपाकतो पञ्च, किरियतो पञ्च; अरूपावचरकुसलतो चत्तारि, विपाकतो चत्तारि, किरियतो चत्तारि; लोकुत्तरकुसलतो चत्तारि, विपाकतो चत्तारीति एकूननवुति चित्तानि चित्तविभत्ति नाम. चित्तुप्पादकण्डन्तिपि एतस्सेव नामं. तं वाचनामग्गतो अतिरेकछभाणवारं, वित्थारियमानं पन अनन्तमपरिमाणं होति.

तदनन्तरं एकविधेन दुविधेनातिआदिना नयेन मातिकं ठपेत्वा वित्थारेन विभजित्वा दस्सिता रूपविभत्ति नाम. रूपकण्डन्तिपि एतस्सेव नामं. तं वाचनामग्गतो अतिरेकद्विभाणवारं. वित्थारियमानं पन अनन्तमपरिमाणं होति.

तदनन्तरं मूलतो खन्धतो द्वारतो भूमितो अत्थतो धम्मतो नामतो लिङ्गतोति एवं मूलादीहि निक्खिपित्वा देसितो निक्खेपरासि नाम. सो –

मूलतो खन्धतो चापि, द्वारतो चापि भूमितो;

अत्थतो धम्मतो चापि, नामतो चापि लिङ्गतो;

निक्खिपित्वा देसितत्ता, निक्खेपोति पवुच्चति.

निक्खेपकण्डन्तिपि तस्सेव नामं. तं वाचनामग्गतो तिमत्तभाणवारं. वित्थारियमानं पन अनन्तमपरिमाणं होति.

तदनन्तरं पन तेपिटकस्स बुद्धवचनस्स अत्थुद्धारभूतं याव सरणदुका निक्खित्तं अट्ठकथाकण्डं नाम. यतो महापकरणिया भिक्खू महापकरणे गणनचारं असल्लक्खेन्ता गणनचारं समानेन्ति. तं वाचनामग्गतो द्विमत्तभाणवारं. वित्थारियमानं पन अनन्तमपरिमाणं होति.

इति सकलम्पि धम्मसङ्गणीपकरणं वाचनामग्गतो अतिरेकतेरसमत्तभाणवारं. वित्थारियमानं पन अनन्तमपरिमाणं होति. एवमेतं –

चित्तविभत्ति रूपञ्च, निक्खेपो अत्थजोतना;

गम्भीरं निपुणं ठानं, तम्पि बुद्धेन देसितं.

तदनन्तरं विभङ्गप्पकरणं नाम. तं खन्धविभङ्गो आयतनविभङ्गो धातुविभङ्गो सच्चविभङ्गो इद्रियविभङ्गो पच्चयाकारविभङ्गो सतिपट्ठानविभङ्गो सम्मप्पधानविभङ्गो इद्धिपादविभङ्गो बोज्झङ्गविभङ्गो मग्गङ्गविभङ्गो झानविभङ्गो अप्पमञ्ञाविभङ्गो सिक्खापदविभङ्गो पटिसम्भिदाविभङ्गो ञाणविभङ्गो खुद्दकवत्थुविभङ्गो धम्महदयविभङ्गोति अट्ठारसविधेन विभत्तं.

तत्थ खन्धविभङ्गो सुत्तन्तभाजनीयअभिधम्मभाजनीयपञ्हपुच्छकानं वसेन तिधा विभत्तो. सो वाचनामग्गतो पञ्चमत्तभाणवारो, वित्थारियमानो पन अनन्तो अपरिमाणो होति. ततो परं आयतनविभङ्गादयोपि एतेहेव तीहि नयेहि विभत्ता. तेसु आयतनविभङ्गो वाचनामग्गतो अतिरेकभाणवारो, धातुविभङ्गो द्विमत्तभाणवारो. तथा सच्चविभङ्गो. इन्द्रियविभङ्गे सुत्तन्तभाजनीयं नत्थि; वाचनामग्गतो पनेस अतिरेकभाणवारमत्तो. पच्चयाकारविभङ्गो छमत्तभाणवारो, पञ्हपुच्छकं पनेत्थ नत्थि. सतिपट्ठानविभङ्गो अतिरेकभाणवारमत्तो; तथा सम्मप्पधान इद्धिपादबोज्झङ्गमग्गङ्गविभङ्गा. झानविभङ्गो द्विभाणवारमत्तो, अप्पमञ्ञाविभङ्गो अतिरेकभाणवारमत्तो. सिक्खापदविभङ्गेपि सुत्तन्तभाजनीयं नत्थि; वाचनामग्गतो पनेस अतिरेकभाणवारमत्तो; तथा पटिसम्भिदाविभङ्गो. ञाणविभङ्गो दसविधेन विभत्तो; वाचनामग्गतो पनेस तिमत्तभाणवारो. खुद्दकवत्थुविभङ्गोपि दसविधेन विभत्तो; वाचनामग्गतो पनेस तिमत्तभाणवारो. धम्महदयविभङ्गो तिविधेन विभत्तो; वाचनामग्गतो पनेस अतिरेकद्विभाणवारमत्तो. सब्बेपि वित्थारियमाना अनन्ता अपरिमाणा होन्ति. एवमेतं विभङ्गप्पकरणं वाचनामग्गतो पञ्चतिंसमत्तभाणवारं; वित्थारतो पन अनन्तमपरिमाणं होति.

तदनन्तरं धातुकथापकरणं नाम. तं सङ्गहो असङ्गहो, सङ्गहितेन असङ्गहितं, असङ्गहितेन सङ्गहितं, सङ्गहितेन सङ्गहितं, असङ्गहितेन असङ्गहितं; सम्पयोगो विप्पयोगो, सम्पयुत्तेन विप्पयुत्तं, विप्पयुत्तेन सम्पयुत्तं, सम्पयुत्तेन सम्पयुत्तं, विप्पयुत्तेन विप्पयुत्तं; सङ्गहितेन सम्पयुत्तं विप्पयुत्तं; सम्पयुत्तेन सङ्गहितं असङ्गहितं, असङ्गहितेन सम्पयुत्तं विप्पयुत्तं, विप्पयुत्तेन सङ्गहितं असङ्गहितन्ति चुद्दसविधेन विभत्तं. तं वाचनामग्गतो अतिरेकछभाणवारमत्तं, वित्थारियमानं पन अनन्तमपरिमाणं होति.

तदनन्तरं पुग्गलपञ्ञत्ति नाम. सा ‘‘खन्धपञ्ञत्ति आयतनपञ्ञत्ति धातुपञ्ञत्ति सच्चपञ्ञत्ति इन्द्रियपञ्ञत्ति पुग्गलपञ्ञत्ती’’ति छब्बिधेन विभत्ता. सा वाचनामग्गतो अतिरेकपञ्चभाणवारा; वित्थारियमाना पन अनन्ता अपरिमाणाव होति.

तदनन्तरं कथावत्थुप्पकरणं नाम. तं सकवादे पञ्च सुत्तसतानि परवादे पञ्चाति सुत्तसहस्सं समोधानेत्वा विभत्तं. तं वाचनामग्गतो इदानि पोत्थके लिखितं अग्गहेत्वा सङ्गीतिआरोपितनयेन दीघनिकायप्पमाणं, वित्थारियमानं पन अनन्तमपरिमाणं होति.

तदनन्तरं यमकं नाम. तं मूलयमकं खन्धयमकं आयतनयमकं धातुयमकं सच्चयमकं सङ्खारयमकं अनुसययमकं चित्तयमकं धम्मयमकं इन्द्रिययमकन्ति दसविधेन विभत्तं. तं वाचनामग्गतो वीसभाणवारसतं, वित्थारतो पन अनन्तमपरिमाणं होति.

तदनन्तरं महापकरणं नाम. पट्ठानन्तिपि तस्सेव नामं. तं हेतुपच्चयो आरम्मणपच्चयो अधिपतिपच्चयो अनन्तरपच्चयो समनन्तरपच्चयो सहजातपच्चयो अञ्ञमञ्ञपच्चयो निस्सयपच्चयो उपनिस्सयपच्चयो पुरेजातपच्चयो पच्छाजातपच्चयो आसेवनपच्चयो कम्मपच्चयो विपाकपच्चयो आहारपच्चयो इन्द्रियपच्चयो झानपच्चयो मग्गपच्चयो सम्पयुत्तपच्चयो विप्पयुत्तपच्चयो अत्थिपच्चयो नत्थिपच्चयो विगतपच्चयो अविगतपच्चयोति. पच्चयवसेन ताव चतुवीसतिविधेन विभत्तं.

इमस्मिं पन ठाने पट्ठानं समानेतब्बं. कुसलत्तिकादयो हि द्वावीसति तिका, नाम हेतू धम्मा नहेतू धम्मा…पे… सरणा धम्मा अरणा धम्माति इमे सतं दुका. अपरेपि विज्जाभागिनो धम्मा अविज्जाभागिनो धम्मा…पे… खये ञाणं, अनुप्पादे ञाणन्ति द्वाचत्तालीस सुत्तन्तिकदुका नाम. तेसु द्वावीसति तिका सतं दुकाति अयं आहच्चभासिता जिनवचनभूता सब्बञ्ञुबुद्धेन देसिता सत्तन्नं पकरणानं मातिका नाम.

अथापरे द्वाचत्तालीस सुत्तन्तिकदुका कुतोपभवा केन ठपिता केन देसिताति? धम्मसेनापतिसारिपुत्तत्थेरप्पभवा, तेन ठपिता, तेन देसिताति. इमे ठपेन्तो पन थेरो न सामुक्कंसिकेन अत्तनो ञाणेन ठपेसि. एकुत्तरियं पन एकनिपातदुकनिपातसङ्गीति दसुत्तरसुत्तन्तेहि समोधानेत्वा आभिधम्मिकत्थेरानं सुत्तन्तं पत्वा अकिलमत्थं ठपिता. ते पनेते एकस्मिं निक्खेपकण्डेयेव मत्थकं पापेत्वा विभत्ता. सेसट्ठानेसु याव सरणदुका अभिधम्मो विभत्तो.

सम्मासम्बुद्धेन हि अनुलोमपट्ठाने द्वावीसति तिके निस्साय तिकपट्ठानं नाम निद्दिट्ठं. सतं दुके निस्साय दुकपट्ठानं नाम निद्दिट्ठं. ततो परं द्वावीसति तिके गहेत्वा दुकसते पक्खिपित्वा दुकतिकपट्ठानं नाम दस्सितं. ततो परं दुकसतं गहेत्वा द्वावीसतिया तिकेसु पक्खिपित्वा तिकदुकपट्ठानं नाम दस्सितं. तिके पन तिकेसुयेव पक्खिपित्वा तिकतिकपट्ठानं नाम दस्सितं. दुके च दुकेसुयेव पक्खिपित्वा दुकदुकपट्ठानं नाम दस्सितं. एवं –

तिकञ्च पट्ठानवरं दुकुत्तमं,

दुकतिकञ्चेव तिकदुकञ्च;

तिकतिकञ्चेव दुकदुकञ्च,

अनुलोमम्हि नया सुगम्भीराति. (पट्ठा. १.१.३९);

पच्चनीयपट्ठानेपि द्वावीसतितिके निस्साय तिकपट्ठानं नाम. दुकसतं निस्साय दुकपट्ठानं नाम. द्वावीसतितिके दुकसते पक्खिपित्वा दुकतिकपट्ठानं नाम. दुकसतं द्वावीसतिया तिकेसु पक्खिपित्वा तिकदुकपट्ठानं नाम. तिके तिकेसुयेव पक्खिपित्वा तिकतिकपट्ठानं नाम. दुके दुकेसुयेव पक्खिपित्वा दुकदुकपट्ठानं नामाति पच्चनीयेपि छहि नयेहि पट्ठानं निद्दिट्ठं. तेन वुत्तं –

तिकञ्च पट्ठानवरं दुकुत्तमं,

दुकतिकञ्चेव तिकदुकञ्च;

तिकतिकञ्चेव दुकदुकञ्च,

पच्चनीयम्हि नया सुगम्भीराति. (पट्ठा. १.१.४४);

ततो परं अनुलोमपच्चनीयेपि एतेनेव उपायेन छ नया दस्सिता. तेनाह –

तिकञ्च पट्ठानवरं दुकुत्तमं,

दुकतिकञ्चेव तिकदुकञ्च;

तिकतिकञ्चेव दुकदुकञ्च,

अनुलोमपच्चनीयम्हि नया सुगम्भीराति. (पट्ठा. १.१.४८);

तदनन्तरं पच्चनीयानुलोमेपि एतेहेव छहि नयेहि निद्दिट्ठं. तेनाह –

तिकञ्च पट्ठानवरं दुकुत्तमं,

दुकतिकञ्चेव तिकदुकञ्च;

तिकतिकञ्चेव दुकदुकञ्च,

पच्चनीयानुलोमम्हि नया सुगम्भीराति. (पट्ठा. १.१.५२);

एवं अनुलोमे छ पट्ठानानि, पटिलोमे छ, अनुलोमपच्चनीये छ, पच्चनीयानुलोमे छ पट्ठानानीति इदं चतुवीसतिसमन्तपट्ठानसमोधानं पट्ठानं महापकरणं नाम.

इदानि इमस्स अभिधम्मस्स गम्भीरभावविजाननत्थं चत्तारो सागरा वेदितब्बा – संसारसागरो, जलसागरो, नयसागरो, ञाणसागरोति. तत्थ संसारसागरो नाम –

खन्धानञ्च पटिपाटि, धातुआयतनान च;

अब्बोच्छिन्नं वत्तमाना, संसारोति पवुच्चतीति.

एवं वुत्तं संसारवट्टं. स्वायं यस्मा इमेसं सत्तानं उप्पत्तिया पुरिमा कोटि न पञ्ञायति एत्तकानञ्हि वस्ससतानं वा वस्ससहस्सानं वा वस्ससतसहस्सानं वा, कप्पसतानं वा कप्पसहस्सानं वा कप्पसतसहस्सानं वा मत्थके सत्ता उप्पन्ना, ततो पुब्बे नाहेसुन्ति वा, असुकस्स नाम रञ्ञो काले उप्पन्ना, असुकस्स बुद्धस्स काले उप्पन्ना ततो पुब्बे नाहेसुन्ति वा, अयं परिच्छेदो नत्थि; ‘‘पुरिमा, भिक्खवे, कोटि न पञ्ञायति अविज्जाय, इतो पुब्बे अविज्जा नाहोसि अथ पच्छा समभवी’’ति (अ. नि. १०.६१) इमिना पन नयेन संसारसागरो अनमतग्गोव.

महासमुद्दो पन जलसागरो नामाति वेदितब्बो. सो चतुरासीतियोजनसहस्सगम्भीरो. तत्थ उदकस्स आळ्हकसतेहि वा आळ्हकसहस्सेहि वा आळ्हकसतसहस्सेहि वा पमाणं नाम नत्थि. अथ खो असङ्ख्येय्यो अप्पमेय्यो महाउदकक्खन्धोत्वेव सङ्ख्यं गच्छति. अयं जलसागरो नाम.

कतमो नयसागरो? तेपिटकं बुद्धवचनं. द्वेपि हि तन्तियो पच्चवेक्खन्तानं सद्धासम्पन्नानं पसादबहुलानं ञाणुत्तरानं कुलपुत्तानं अनन्तं पीतिसोमनस्सं उप्पज्जति. कतमा द्वे? विनयञ्च अभिधम्मञ्च. विनयधरभिक्खूनञ्हि विनयतन्तिं पच्चवेक्खन्तानं दोसानुरूपं सिक्खापदपञ्ञापनं नाम – इमस्मिं दोसे इमस्मिं वीतिक्कमे इदं नाम होतीति सिक्खापदपञ्ञापनं – अञ्ञेसं अविसयो, बुद्धानमेव विसयोति. उत्तरिमनुस्सधम्मपेय्यालं पच्चवेक्खन्तानं नीलपेय्यालं पच्चवेक्खन्तानं सञ्चरित्तपेय्यालं पच्चवेक्खन्तानं अनन्तं पीतिसोमनस्सं उप्पज्जति. आभिधम्मिकभिक्खूनम्पि खन्धन्तरं आयतनन्तरं धात्वन्तरं इन्द्रियन्तरं बलबोज्झङ्गकम्मविपाकन्तरं रूपारूपपरिच्छेदं सण्हसुखुमधम्मं गगनतले तारकरूपानि गण्हन्तो विय रूपारूपधम्मे पब्बं पब्बं कोट्ठासं कोट्ठासं कत्वा विभजन्तो दस्सेसि वत नो सत्थाति अभिधम्मतन्तिं पच्चवेक्खन्तानं अनन्तं पीतिसोमनस्सं उप्पज्जति.

एवं उप्पत्तिया पनस्स इदं वत्थुपि वेदितब्बं – महागतिगमियतिस्सदत्तत्थेरो किर नाम महाबोधिं वन्दिस्सामीति परतीरं गच्छन्तो नावाय उपरितले निसिन्नो महासमुद्दं ओलोकेसि. अथस्स तस्मिं समये नेव परतीरं पञ्ञायित्थ, न ओरिमतीरं, ऊमिवेगप्पभेदसमुग्गतजलचुण्णपरिकिण्णो पन पसारितरजतपट्टसुमनपुप्फसन्थरसदिसो महासमुद्दोव पञ्ञायित्थ. सो किं नु खो महासमुद्दस्स ऊमिवेगो बलवा उदाहु चतुवीसतिप्पभेदे समन्तपट्ठाने नयमुखं बलवन्ति चिन्तेसि. अथस्स महासमुद्दे परिच्छेदो पञ्ञायति – अयञ्हि हेट्ठा महापथविया परिच्छिन्नो, उपरि आकासेन, एकतो चक्कवाळपब्बतेन, एकतो वेलन्तेन परिच्छिन्नो; समन्तपट्ठानस्स पन परिच्छेदो न पञ्ञायतीति सण्हसुखुमधम्मं पच्चवेक्खन्तस्स बलवपीति उप्पन्ना. सो पीतिं विक्खम्भेत्वा विपस्सनं वड्ढेत्वा यथानिसिन्नोव सब्बकिलेसे खेपेत्वा अग्गफले अरहत्ते पतिट्ठाय उदानं उदानेसि –

अत्थेव गम्भीरगतं सुदुब्बुधं,

सयं अभिञ्ञाय सहेतुसम्भवं;

यथानुपुब्बं निखिलेन देसितं,

महेसिना रूपगतंव पस्सतीति.

अयं नयसागरो नाम.

कतमो ञाणसागरो? सब्बञ्ञुतञ्ञाणं ञाणसागरो नाम. अयं संसारसागरो नाम, अयं जलसागरो नाम, अयं नयसागरो नामाति हि अञ्ञेन न सक्का जानितुं, सब्बञ्ञुतञ्ञाणेनेव सक्का जानितुन्ति सब्बञ्ञुतञ्ञाणं ञाणसागरो नाम. इमेसु चतूसु सागरेसु इमस्मिं ठाने नयसागरो अधिप्पेतो. इमञ्हि सब्बञ्ञुबुद्धाव पटिविज्झन्ति.

अयम्पि भगवा बोधिमूले निसिन्नो ‘इमं पटिविज्झित्वा इमं वत मे धम्मं एसन्तस्स गवेसन्तस्स कप्पसतसहस्साधिकानि चत्तारि असङ्ख्येय्यानि वीतिवत्तानि, अथ मे इमस्मिं पल्लङ्के निसिन्नेन दियड्ढकिलेससहस्सं खेपेत्वा अयं धम्मो पटिविद्धो’ति पटिविद्धधम्मं पच्चवेक्खन्तो सत्ताहं एकपल्लङ्केन निसीदि. ततो तम्हा पल्लङ्का वुट्ठाय ‘इमस्मिं वत मे पल्लङ्के सब्बञ्ञुतञ्ञाणं पटिविद्ध’न्ति अनिमिसेहि चक्खूहि सत्ताहं पल्लङ्कं ओलोकेन्तो अट्ठासि. ततो देवतानं ‘अज्जापि नून सिद्धत्थस्स कत्तब्बकिच्चं अत्थि, पल्लङ्कस्मिञ्हि आलयं न विजहती’ति परिवितक्को उदपादि.

सत्था देवतानं वितक्कं ञत्वा तावदेव तासं वितक्कवूपसमनत्थं वेहासं अब्भुग्गन्त्वा यमकपाटिहारियं दस्सेसि. महाबोधिपल्लङ्कस्मिञ्हि कतपाटिहारियञ्च, ञातिसमागमे कतपाटिहारियञ्च, पाटियपुत्तसमागमे कतपाटिहारियञ्च, सब्बं कण्डम्बरुक्खमूले कतयमकपाटिहारियसदिसमेव अहोसि. एवं यमकपाटिहारियं कत्वा पल्लङ्कस्स ठितट्ठानस्स च अन्तरे आकासतो ओरुय्ह सत्ताहं चङ्कमि. इमेसु च एकवीसतिया दिवसेसु एकदिवसेपि सत्थु सरीरतो रस्मियो न निक्खन्ता.

चतुत्थे पन सत्ताहे पच्छिमुत्तराय दिसाय रतनघरे निसीदि – रतनघरं नाम नेव सत्तरतनमयं गेहं. सत्तन्नं पन पकरणानं सम्मसितट्ठानं रतनघरन्ति वेदितब्बं – तत्थ धम्मसङ्गणिं सम्मसन्तस्सापि सरीरतो रस्मियो न निक्खन्ता. विभङ्गप्पकरणं धातुकथं पुग्गलपञ्ञत्तिं कथावत्थुप्पकरणं यमकप्पकरणं सम्मसन्तस्सापि सरीरतो रस्मियो न निक्खन्ता. यदा पन महापकरणं ओरुय्ह ‘‘हेतुपच्चयो आरम्मणपच्चयो…पे… अविगतपच्चयो’’ति सम्मसनं आरभि, अथस्स चतुवीसतिसमन्तपट्ठानं सम्मसन्तस्स एकन्ततो सब्बञ्ञुतञ्ञाणं महापकरणेयेव ओकासं लभि. यथा हि तिमिरपिङ्गलमहामच्छो चतुरासीतियोजनसहस्सगम्भीरे महासमुद्देयेव ओकासं लभति, एवमेव सब्बञ्ञुतञ्ञाणं एकन्ततो महापकरणेयेव ओकासं लभि.

सत्थु एवं लद्धोकासेन सब्बञ्ञुतञ्ञाणेन यथासुखं सण्हसुखुमधम्मं सम्मसन्तस्स सरीरतो नीलपीतलोहितोदातमञ्जिट्ठपभस्सरवसेन छब्बण्णरस्मियो निक्खमिंसु. केसमस्सूहि चेव अक्खीनञ्च नीलट्ठानेहि नीलरस्मियो निक्खमिंसु, यासं वसेन गगनतलं अञ्जनचुण्णसमोकिण्णं विय उमापुप्फनीलुप्पलदलसञ्छन्नं विय वीतिपतन्तमणितालवण्टं विय सम्पसारितमेचकपटं विय च अहोसि.

छवितो चेव अक्खीनञ्च पीतट्ठानेहि पीतरस्मियो निक्खमिंसु; यासं वसेन दिसाभागा सुवण्णरसधाराभिसिञ्चमाना विय सुवण्णपटपसारिता विय कुङ्कुमचुण्णकणिकारपुप्फसम्परिकिण्णा विय च विरोचिंसु.

मंसलोहितेहि चेव अक्खीनञ्च रत्तट्ठानेहि लोहितरस्मियो निक्खमिंसु यासं वसेन दिसाभागा चीनपिट्ठचुण्णरञ्जिता विय सुपक्कलाखारससिञ्चमाना विय रत्तकम्बलपरिक्खित्ता विय जयसुमनपारिभद्दकबन्धुजीवककुसुमसम्परिकिण्णा विय च विरोचिंसु.

अट्ठीहि चेव दन्तेहि च अक्खीनञ्च सेतट्ठानेहि ओदातरस्मियो निक्खमिंसु; यासं वसेन दिसाभागा रजतघटेहि आसिञ्चमानखीरधारासम्परिकिण्णा विय सम्पसारितरजतपट्टविताना विय, वीतिपतन्तरजततालवण्टा विय, कुन्दकुमुदसिन्दुवारसुमनमल्लिकादिकुसुमसञ्छन्ना विय च विरोचिंसु.

मञ्जिट्ठपभस्सरा पन तम्हा तम्हा सरीरप्पदेसा निक्खमिंसु. इति ता छब्बण्णरस्मियो निक्खमित्वा घनमहापथविं गण्हिंसु.

चतुनहुताधिकद्वियोजनसतसहस्सबहला महापथवी निद्धन्तसुवण्णपिण्डि विय अहोसि. अथ महापथविं भिन्दित्वा हेट्ठा उदकं गण्हिंसु. पथविसन्धारकं अट्ठनहुताधिकचतुयोजनसतसहस्सबहलं उदकं सुवण्णकलसेहि आसिञ्चमानविलीनसुवण्णं विय अहोसि. उदकं विनिविज्झित्वा वातं अग्गहेसुं. छनहुताधिकनवयोजनसतसहस्सबहलो वातो समुस्सितसुवण्णक्खन्धो विय अहोसि. वातं विनिविज्झित्वा हेट्ठा अजटाकासं पक्खन्दिंसु.

उपरिभागेन उग्गन्त्वापि चातुमहाराजिके गण्हिंसु. ते विनिविज्झित्वा तावतिंसे ततो यामे ततो तुसिते ततो निम्मानरती ततो परनिम्मितवसवत्ती ततो नव ब्रह्मलोके ततो वेहप्फले ततो पञ्च सुद्धावासे विनिविज्झित्वा चत्तारो आरुप्पे गण्हिंसु. चत्तारो च आरुप्पे विनिविज्झित्वा अजटाकासं पक्खन्दिंसु.

तिरियभागेहि अनन्ता लोकधातुयो पक्खन्दिंसु. एत्तकेसु ठानेसु चन्दम्हि चन्दप्पभा नत्थि, सूरिये सूरियप्पभा नत्थि, तारकरूपेसु तारकरूपप्पभा नत्थि, देवतानं उय्यानविमानकप्परुक्खेसु चेव सरीरेसु च आभरणेसु चाति सब्बत्थ पभा नत्थि. तिसहस्सिमहासहस्सिलोकधातुया आलोकफरणसमत्थो महाब्रह्मापि सूरियुग्गमने खज्जोपनको विय अहोसि. चन्दसूरियतारकरूपदेवतुय्यानविमानकप्परुक्खानं परिच्छेदमत्तकमेव पञ्ञायित्थ. एत्तकं ठानं बुद्धरस्मीहियेव अज्झोत्थटं अहोसि. अयञ्च नेव बुद्धानं अधिट्ठानिद्धि, न भावनामयिद्धि. सण्हसुखुमधम्मं पन सम्मसतो लोकनाथस्स लोहितं पसीदि, वत्थुरूपं पसीदि, छविवण्णो पसीदि. चित्तसमुट्ठाना वण्णधातु समन्ता असीतिहत्थमत्ते पदेसे निच्चलाव अट्ठासि. इमिना नीहारेन सत्ताहं सम्मसि.

सत्त रत्तिन्दिवानि सम्मसितधम्मो कित्तको अहोसीति? अनन्तो अपरिमाणो अहोसि. अयं ताव मनसादेसना नाम. सत्था पन एवं सत्ताहं मनसा चिन्तितधम्मं वचीभेदं कत्वा देसेन्तो वस्ससतेनपि वस्ससहस्सेनपि वस्ससतसहस्सेनपि मत्थकं पापेत्वा देसेतुं न सक्कोतीति न वत्तब्बं. अपरभागेपि हि तथागतो तावतिंसभवने पारिच्छत्तकमूले पण्डुकम्बलसिलायं दससहस्सचक्कवाळदेवतानं मज्झे निसिन्नो मातरं कायसक्खिं कत्वा कुसला धम्मा, अकुसला धम्मा, अब्याकता धम्माति धम्मं देसेन्तो सतभागेन सहस्सभागेन सतसहस्सभागेन धम्मन्तरा धम्मन्तरं सङ्कमित्वा सङ्कमित्वाव देसेसि. तयो मासे निरन्तरं पवत्तितदेसना वेगेन पवत्ता आकासगङ्गा विय अधोमुखठपितउदकघटा निक्खन्तउदकधारा विय च हुत्वा अनन्ता अपरिमाणा अहोसि.

बुद्धानञ्हि भत्तानुमोदनकालेपि थोकं वड्ढेत्वा अनुमोदेन्तानं देसना दीघमज्झिमनिकायप्पमाणा होति. पच्छाभत्तं पन सम्पत्तपरिसाय धम्मं देसेन्तानं देसना संयुत्तअङ्गुत्तरिकद्वेमहानिकायप्पमाणाव होति. कस्मा? बुद्धानञ्हि भवङ्गपरिवासो लहुको दन्तावरणं सुफुसितं मुखादानं सिलिट्ठं जिव्हा मुदुका सरो मधुरो वचनं लहुपरिवत्तं. तस्मा तं मुहुत्तं देसितधम्मोपि एत्तको होति. तेमासं देसितधम्मो पन अनन्तो अपरिमाणोयेव.

आनन्दत्थेरो हि बहुस्सुतो तिपिटकधरो पञ्चदस गाथासहस्सानि सट्ठि पदसहस्सानि लतापुप्फानि आकड्ढन्तो विय ठितपदेनेव ठत्वा गण्हाति वा वाचेति वा देसेति वा. एत्तको थेरस्स एको उद्देसमग्गो नाम होति. थेरस्स हि अनुपदं उद्देसं ददमानो अञ्ञो दातुं न सक्कोति, न सम्पापुणाति. सम्मासम्बुद्धोव सम्पापुणेय्य. एवं अधिमत्तसतिमा अधिमत्तगतिमा अधिमत्तधितिमा सावको सत्थारा तेमासं इमिना नीहारेन देसितदेसनं वस्ससतं वस्ससहस्सं उग्गण्हन्तोपि मत्थकं पापेतुं न सक्कोति.

एवं तेमासं निरन्तरं देसेन्तस्स पन तथागतस्स कबळीकाराहारप्पटिबद्धं उपादिन्नकसरीरं कथं यापेसीति? पटिजग्गनेनेव. बुद्धानञ्हि सो सो कालो सुववत्थितो सुपरिच्छिन्नो सुपच्चक्खो. तस्मा भगवा धम्मं देसेन्तोव मनुस्सलोके कालं ओलोकेति. सो भिक्खाचारवेलं सल्लक्खेत्वा निम्मितबुद्धं मापेत्वा ‘इमस्स चीवरग्गहणं पत्तग्गहणं सरकुत्ति आकप्पो च एवरूपो नाम होतु, एत्तकं नाम धम्मं देसेतू’ति अधिट्ठाय पत्तचीवरमादाय अनोतत्तदहं गच्छति. देवता नागलतादन्तकट्ठं देन्ति. तं खादित्वा अनोतत्तदहे सरीरं पटिजग्गित्वा मनोसिलातले ठितो सुरत्तदुपट्टं निवासेत्वा चीवरं पारुपित्वा चातुमहाराजदत्तियं सेलमयं पत्तं आदाय उत्तरकुरुं गच्छति. ततो पिण्डपातं आहरित्वा अनोतत्तदहतीरे निसिन्नो तं परिभुञ्जित्वा दिवाविहाराय चन्दनवनं गच्छति.

धम्मसेनापतिसारिपुत्तत्थेरोपि तत्थ गन्त्वा सम्मासम्बुद्धस्स वत्तं कत्वा एकमन्तं निसीदति. अथस्स सत्था नयं देति. ‘सारिपुत्त, एत्तको धम्मो मया देसितो’ति आचिक्खति. एवं सम्मासम्बुद्धे नयं देन्ते पटिसम्भिदाप्पत्तस्स अग्गसावकस्स वेलन्ते ठत्वा हत्थं पसारेत्वा दस्सितसमुद्दसदिसं नयदानं होति. थेरस्सापि नयसतेन नयसहस्सेन नयसतसहस्सेन भगवता देसितधम्मो उपट्ठातियेव.

सत्था दिवाविहारं निसीदित्वा धम्मं देसेतुं काय वेलाय गच्छतीति? सावत्थिवासीनं कुलपुत्तानं सम्पत्तानं धम्मदेसनवेला नाम अत्थि, ताय वेलाय गच्छति. धम्मं देसेत्वा गच्छन्तं वा आगच्छन्तं वा के जानन्ति के न जानन्तीति? महेसक्खा देवता जानन्ति, अप्पेसक्खा देवता न जानन्ति. कस्मा न जानन्तीति? सम्मासम्बुद्धस्स वा निम्मितबुद्धस्स वा रस्मिआदीसु नानत्ताभावा. उभिन्नम्पि हि तेसं रस्मीसु वा सरेसु वा वचनेसु वा नानत्तं नत्थि.

सारिपुत्तत्थेरोपि सत्थारा देसितं देसितं धम्मं आहरित्वा अत्तनो सद्धिविहारिकानं पञ्चन्नं भिक्खुसतानं देसेसि. तेसं अयं पुब्बयोगो – ते किर कस्सपदसबलस्स काले खुद्दकवग्गुलियोनियं निब्बत्ता पब्भारे ओलम्बन्ता द्विन्नं आभिधम्मिकभिक्खूनं अभिधम्मं सज्झायन्तानं सरे निमित्तं गहेत्वा कण्हपक्खसुक्कपक्खे अजानित्वापि सरे निमित्तग्गाहमत्तकेनेव कालं कत्वा देवलोके निब्बत्तिंसु. एकं बुद्धन्तरं देवलोके वसित्वा तस्मिं काले मनुस्सलोके निब्बत्ता यमकपाटिहारिये पसीदित्वा थेरस्स सन्तिके पब्बजिंसु. थेरो सत्थारा देसितं देसितं धम्मं आहरित्वा तेसं देसेसि. सम्मासम्बुद्धस्स अभिधम्मदेसनापरियोसानञ्च तेसं भिक्खूनं सत्तप्पकरणउग्गहणञ्च एकप्पहारेनेव अहोसि.

अभिधम्मे वाचनामग्गो नाम सारिपुत्तत्थेरप्पभवो. महापकरणे गणनचारोपि थेरेनेव ठपितो. थेरो हि इमिना नीहारेन धम्मन्तरं अमक्खेत्वाव सुखं गहेतुं धारेतुं परियापुणितुं वाचेतुञ्च पहोतीति गणनचारं ठपेसि. एवं सन्ते थेरोव पठमतरं आभिधम्मिको होतीति? न होति. सम्मासम्बुद्धोव पठमतरं आभिधम्मिको. सो हि नं महाबोधिपल्लङ्के निसीदित्वा पटिविज्झि. बुद्धो हुत्वा च पन सत्ताहं एकपल्लङ्केन निसिन्नो उदानं उदानेसि –

‘‘यदा हवे पातुभवन्ति धम्मा,

आतापिनो झायतो ब्राह्मणस्स;

अथस्स कङ्खा वपयन्ति सब्बा,

यतो पजानाति सहेतुधम्मं.

‘‘यदा हवे पातुभवन्ति धम्मा,

आतापिनो झायतो ब्राह्मणस्स;

अथस्स कङ्खा वपयन्ति सब्बा,

यतो खयं पच्चयानं अवेदि.

‘‘यदा हवे पातुभवन्ति धम्मा,

आतापिनो झायतो ब्राह्मणस्स;

विधूपयं तिट्ठति मारसेनं,

सूरियोव ओभासयमन्तलिक्ख’’न्ति. (महाव. १-३; उदा. १-३);

इदं पठमबुद्धवचनं नाम. धम्मपदभाणका पन –

‘‘अनेकजातिसंसारं, सन्धाविस्सं अनिब्बिसं;

गहकारं गवेसन्तो, दुक्खा जाति पुनप्पुनं.

‘‘गहकारक दिट्ठोसि, पुन गेहं न काहसि;

सब्बा ते फासुका भग्गा, गहकूटं विसङ्खतं;

विसङ्खारगतं चित्तं, तण्हानं खयमज्झगा’’ति. (ध. प. १५३-१५४);

इदं पठमबुद्धवचनं नामाति वदन्ति.

यमकसालानमन्तरे निपन्नेन परिनिब्बानसमये ‘‘हन्द दानि, भिक्खवे, आमन्तयामि वो, वयधम्मा सङ्खारा, अप्पमादेन सम्पादेथा’’ति (दी. नि. २.२१८) वुत्तवचनं पच्छिमबुद्धवचनं नाम.

उभिन्नमन्तरे पञ्चचत्तालीस वस्सानि पुप्फदामं गन्थेन्तेन विय, रतनावलिं आवुनन्तेन विय, च कथितो अमतप्पकासनो सद्धम्मो मज्झिमबुद्धवचनं नाम.

तं सब्बम्पि सङ्गय्हमानं पिटकतो तीणि पिटकानि होन्ति, निकायतो पञ्च निकाया, अङ्गतो नवङ्गानि, धम्मक्खन्धतो चतुरासीतिधम्मक्खन्धसहस्सानि. कथं? सब्बम्पि हेतं पिटकतो विनयपिटकं सुत्तन्तपिटकं अभिधम्मपिटकन्ति तिप्पभेदमेव होति. तत्थ उभयानि पातिमोक्खानि द्वे विभङ्गा द्वावीसति खन्धका सोळस परिवाराति इदं विनयपिटकं नाम. ब्रह्मजालादिचतुत्तिंससुत्तसङ्गहो दीघनिकायो. मूलपरियायसुत्तादिदियड्ढसतद्वेसुत्तसङ्गहो मज्झिमनिकायो. ओघतरणसुत्तादिसत्तसुत्तसहस्ससत्तसतद्वासट्ठिसुत्तसङ्गहो संयुत्तनिकायो. चित्तपरियादानसुत्तादिनवसुत्तसहस्सपञ्चसतसत्तपञ्ञाससुत्तसङ्गहो अङ्गुत्तरनिकायो. खुद्दकपाठधम्मपदउदानइतिवुत्तकसुत्तनिपातविमानवत्थुपेतवत्थुथेरगाथाथेरीगाथाजातकनिद्देसपटिसम्भिदाअपदानबुद्धवंसचरियापिटकवसेन पन्नरसप्पभेदो खुद्दकनिकायोति इदं सुत्तन्तपिटकं नाम. धम्मसङ्गणीआदीनि सत्त पकरणानि अभिधम्मपिटकं नाम. तत्थ

विविधविसेसनयत्ता, विनयनतो चेव कायवाचानं;

विनयत्थविदूहि अयं, विनयो विनयोति अक्खातो.

विविधा हि एत्थ पञ्चविधपातिमोक्खुद्देसपाराजिकादिसत्तआपत्तिक्खन्धमातिकाविभङ्गादिप्पभेदा नया विसेसभूता च दळ्हीकम्मसिथिलकरणप्पयोजना अनुपञ्ञत्तिनया. कायिकवाचसिकअज्झाचारनिसेधनतो चेस कायं वाचञ्च विनेति. तस्मा विविधनयत्ता विसेसनयत्ता कायवाचानञ्च विनयनतो अयं विनयो विनयोति अक्खातो. तेनेतमेतस्स वचनत्थकोसल्लत्थं वुत्तं –

‘‘विविधविसेसनयत्ता, विनयनतो चेव कायवाचानं;

विनयत्थविदूहि अयं, विनयो विनयोति अक्खातो’’ति.

इतरं पन –

अत्थानं सूचनतो, सुवुत्ततो सवनतोथ सूदनतो;

सुत्ताणा सुत्तसभागतो च ‘सुत्त’न्ति अक्खातं.

तञ्हि अत्तत्थपरत्थादिभेदे अत्थे सूचेति. सुवुत्ता चेत्थ अत्था वेनेय्यज्झासयानुलोमेन वुत्तत्ता. सवति चेतं अत्थे, सस्समिव फलं, पसवतीति वुत्तं होति. सूदति चेतं, धेनु विय खीरं, पग्घरतीति वुत्तं होति. सुट्ठु च ने तायति रक्खतीति वुत्तं होति. सुत्तसभागञ्चेतं. यथा हि तच्छकानं सुत्तं पमाणं होति एवमेतम्पि विञ्ञूनं. यथा च सुत्तेन सङ्गहितानि पुप्फानि न विकिरियन्ति न विद्धंसियन्ति एवमेतेन सङ्गहिता अत्था. तेनेतमेतस्स वचनत्थकोसल्लत्थं वुत्तं –

‘‘अत्थानं सूचनतो, सुवुत्ततो सवनतोथ सूदनतो;

सुत्ताणा सुत्तसभागतो च सुत्तन्ति अक्खात’’न्ति.

अभिधम्मस्स वचनत्थो वुत्तोयेव. अपरो नयो –

यं एत्थ वुड्ढिमन्तो, सलक्खणा पूजिता परिच्छिन्ना;

वुत्ताधिका च धम्मा, अभिधम्मो तेन अक्खातो.

अयञ्हि अभिसद्दो वुड्ढिलक्खणपूजितपरिच्छिन्नाधिकेसु दिस्सति. तथा हेस ‘‘बाळ्हा मे दुक्खा वेदना अभिक्कमन्ति, नो पटिक्कमन्ती’’तिआदीसु (म. नि. ३.३८४; सं. नि. ५.१९५) वुड्ढियं आगतो. ‘‘या ता रत्तियो अभिञ्ञाता अभिलक्खिता’’तिआदीसु (म. नि. १.४९) लक्खणे. ‘‘राजाभिराजा मनुजिन्दो’’तिआदीसु (म. नि. २.३९९; सु. नि. ५५८) पूजिते. ‘‘पटिबलो विनेतुं अभिधम्मे अभिविनये’’तिआदीसु (महाव. ८५) परिच्छिन्ने; अञ्ञमञ्ञसङ्करविरहिते धम्मे च विनये चाति वुत्तं होति. ‘‘अभिक्कन्तेन वण्णेना’’तिआदीसु (वि. व. ७५) अधिके.

एत्थ च ‘‘रूपूपपत्तिया मग्गं भावेति मेत्तासहगतेन चेतसा एकं दिसं फरित्वा विहरती’’तिआदिना (ध. स. १६३ आदयो) नयेन वुड्ढिमन्तोपि धम्मा वुत्ता. ‘‘रूपारम्मणं वा सद्दारम्मणं वा’’तिआदिना (ध. स. १) नयेन आरम्मणादीहि लक्खणीयत्ता सलक्खणापि. ‘‘सेक्खा धम्मा, असेक्खा धम्मा, लोकुत्तरा धम्मा’’तिआदिना (ध. स. तिकमातिका ११; दुकमातिका १२) नयेन पूजितापि; पूजारहाति अधिप्पायो. ‘‘फस्सो होति, वेदना होती’’तिआदिना (ध. स. १) नयेन सभावपरिच्छिन्नत्ता परिच्छिन्नापि. ‘‘महग्गता धम्मा, अप्पमाणा धम्मा, अनुत्तरा धम्मा’’तिआदिना (ध. स. तिकमातिका १२; दुकमातिका ९९) नयेन अधिकापि धम्मा वुत्ता. तेनेतमेतस्स वचनत्थकोसल्लत्थं वुत्तं –

‘‘यं एत्थ वुड्ढिमन्तो, सलक्खणा पूजिता परिच्छिन्ना;

वुत्ताधिका च धम्मा, अभिधम्मो तेन अक्खातो’’ति.

यं पनेत्थ अविसिट्ठं, तं –

पिटकं पिटकत्थविदू, परियत्तिब्भाजनत्थतो आहु;

तेन समोधानेत्वा, तयोपि विनयादयो ञेय्या.

परियत्तिपि हि ‘‘मा पिटकसम्पदानेना’’तिआदीसु (अ. नि. ३.६६) पिटकन्ति वुच्चति. ‘‘अथ पुरिसो आगच्छेय्य कुदालपिटकंआदाया’’तिआदीसु (म. नि. १.२२८; अ. नि. ३.७०) यंकिञ्चि भाजनम्पि. तस्मा पिटकं पिटकत्थविदू परियत्तिभाजनत्थतो आहु.

इदानि तेन समोधानेत्वा तयोपि विनयादयो ञेय्याति. तेन एवं दुविधत्थेन पिटकसद्देन सह समासं कत्वा विनयो च सो पिटकञ्च परियत्तिभावतो, तस्स तस्स अत्थस्स भाजनतो चाति विनयपिटकं. यथावुत्तेनेव नयेन सुत्तन्तञ्च तं पिटकञ्चाति सुत्तन्तपिटकं. अभिधम्मो च सो पिटकञ्चाति अभिधम्मपिटकन्ति एवमेते तयोपि विनयादयो ञेय्या.

एवं ञत्वा च पुनपि तेस्वेव पिटकेसु नानप्पकारकोसल्लत्थं –

देसनासासनकथाभेदं तेसु यथारहं;

सिक्खापहानगम्भीरभावञ्च परिदीपये.

परियत्तिभेदं सम्पत्तिं, विपत्तिञ्चापि यं यहिं;

पापुणाति यथा भिक्खु, तम्पि सब्बं विभावये.

तत्रायं परिदीपना विभावना च – एतानि हि तीणि पिटकानि यथाक्कमं आणावोहारपरमत्थदेसना, यथापराधयथानुलोमयथाधम्मसासनानि, संवरासंवरदिट्ठिविनिवेठननामरूपपरिच्छेदकथाति च वुच्चन्ति.

एत्थ हि विनयपिटकं आणारहेन भगवता आणाबाहुल्लतो देसितत्ता आणादेसना; सुत्तन्तपिटकं वोहारकुसलेन भगवता वोहारबाहुल्लतो देसितत्ता वोहारदेसना; अभिधम्मपिटकं परमत्थकुसलेन भगवता परमत्थबाहुल्लतो देसितत्ता परमत्थदेसनाति वुच्चति.

तथा पठमं ये ते पचुरापराधा सत्ता ते यथापराधं एत्थ सासिताति यथापराधसासनं; दुतियं अनेकज्झासयानुसयचरियाधिमुत्तिका सत्ता यथानुलोमं एत्थ सासिताति यथानुलोमसासनं; ततियं धम्मपुञ्जमत्ते ‘अहं ममा’ति सञ्ञिनो सत्ता यथाधम्मं एत्थ सासिताति यथाधम्मसासनन्ति वुच्चति.

तथा पठमं अज्झाचारपटिपक्खभूतो संवरासंवरो एत्थ कथितोति संवरासंवरकथा; संवरासंवरोति खुद्दको चेव महन्तो च संवरासंवरो, कम्माकम्मं विय च फलाफलं विय च; दुतियं द्वासट्ठिदिट्ठिपटिपक्खभूता दिट्ठिविनिवेठना एत्थ कथिताति दिट्ठिविनिवेठनकथा; ततियं रागादिपटिपक्खभूतो नामरूपपरिच्छेदो एत्थ कथितोति नामरूपपरिच्छेदकथाति वुच्चति.

तीसुपि चेतेसु तिस्सो सिक्खा तीणि पहानानि चतुब्बिधो च गम्भीरभावो वेदितब्बो. तथा हि विनयपिटके विसेसेन अधिसीलसिक्खा वुत्ता, सुत्तन्तपिटके अधिचित्तसिक्खा, अभिधम्मपिटके अधिपञ्ञासिक्खा.

विनयपिटके च वीतिक्कमप्पहानं, किलेसानं वीतिक्कमपटिपक्खत्ता सीलस्स; सुत्तन्तपिटके परियुट्ठानप्पहानं, परियुट्ठानपटिपक्खत्ता समाधिस्स; अभिधम्मपिटके अनुसयप्पहानं, अनुसयपटिपक्खत्ता पञ्ञाय.

पठमे तदङ्गप्पहानं किलेसानं, इतरेसु विक्खम्भनसमुच्छेदप्पहानानि. पठमे च दुच्चरितसंकिलेसस्स पहानं, इतरेसु तण्हादिट्ठिसंकिलेसानं पहानं.

एकमेकस्मिञ्चेत्थ चतुब्बिधोपि धम्मत्थदेसनापटिवेधगम्भीरभावो वेदितब्बो – तत्थ धम्मोति तन्ति. अत्थोति तस्सायेवत्थो. देसनाति तस्सा मनसा ववत्थापिताय तन्तिया देसना. पटिवेधोति तन्तिया तन्तिअत्थस्स च यथाभूतावबोधो. तीसुपि चेतेसु एते धम्मत्थदेसनापटिवेधा. यस्मा ससादीहि विय महासमुद्दो मन्दबुद्धीहि दुक्खोगाहा अलब्भनेय्यपतिट्ठा च तस्मा गम्भीरा. एवं एकमेकस्मिं एत्थ चतुब्बिधोपि गम्भीरभावो वेदितब्बो.

अपरो नयो – धम्मोति हेतु. वुत्तञ्हेतं – ‘‘हेतुम्हि ञाणं धम्मपटिसम्भिदा’’ति (विभ. ७२०). अत्थोति हेतुफलं. वुत्तञ्हेतं – ‘‘हेतुफले ञाणं अत्थपटिसम्भिदा’’ति (विभ. ७२०). देसनाति पञ्ञत्ति, यथाधम्मं धम्माभिलापोति अधिप्पायो; अनुलोमपटिलोमसङ्खेपवित्थारादिवसेन वा कथनं. पटिवेधोति अभिसमयो. सो च लोकियलोकुत्तरो. विसयतो च असम्मोहतो च; अत्थानुरूपं धम्मेसु, धम्मानुरूपं अत्थेसु, पञ्ञत्तिपथानुरूपं पञ्ञत्तीसु अवबोधो. तेसं तेसं वा तत्थ तत्थ वुत्तधम्मानं पटिविज्झितब्बो सलक्खणसङ्खातो अविपरीतसभावो.

इदानि यस्मा एतेसु पिटकेसु यं यं धम्मजातं वा अत्थजातं वा या चायं यथा यथा ञापेतब्बो अत्थो सोतूनं ञाणस्स अभिमुखो होति तथा तथा तदत्थजोतिका देसना, यो चेत्थ अविपरीतावबोधसङ्खातो पटिवेधो तेसं तेसं वा धम्मानं पटिविज्झितब्बो सलक्खणसङ्खातो अविपरीतसभावो – सब्बम्पेतं अनुपचितकुसलसम्भारेहि दुप्पञ्ञेहि, ससादीहि विय महासमुद्दो, दुक्खोगाहं अलब्भनेय्यपतिट्ठञ्च, तस्मा गम्भीरं. एवम्पि एकमेकस्मिं एत्थ चतुब्बिधोपि गम्भीरभावो वेदितब्बो. एत्तावता च –

देसनासासनकथाभेदं तेसु यथारहं;

सिक्खापहानगम्भीरभावञ्च परिदीपयेति –

अयं गाथा वुत्तत्था होति.

परियत्तिभेदं सम्पत्तिं, विपत्तिञ्चापि यं यहिं;

पापुणाति यथा भिक्खु, तम्पि सब्बं विभावयेति.

एत्थ पन तीसु पिटकेसु तिविधो परियत्तिभेदो दट्ठब्बो. तिस्सो हि परियत्तियो – अलगद्दूपमा निस्सरणत्था भण्डागारिकपरियत्तीति.

तत्थ या दुग्गहिता उपारम्भादिहेतु परियापुटा अयं अलगद्दूपमा. यं सन्धाय वुत्तं – ‘‘सेय्यथापि, भिक्खवे, पुरिसो अलगद्दत्थिको अलगद्दगवेसी अलगद्दपरियेसनं चरमानो, सो पस्सेय्य महन्तं अलगद्दं, तमेनं भोगे वा नङ्गुट्ठे वा गण्हेय्य, तस्स सो अलगद्दो पटिपरिवत्तित्वा हत्थे वा बाहाय वा अञ्ञतरस्मिं वा अङ्गपच्चङ्गे डंसेय्य, सो ततो निदानं मरणं वा निगच्छेय्य मरणमत्तं वा दुक्खं. तं किस्स हेतु? दुग्गहितत्ता, भिक्खवे, अलगद्दस्स. एवमेव खो, भिक्खवे, इधेकच्चे मोघपुरिसा धम्मं परियापुणन्ति सुत्तं…पे… वेदल्लं, ते तं धम्मं परियापुणित्वा तेसं धम्मानं पञ्ञाय अत्थं न उपपरिक्खन्ति, तेसं ते धम्मा पञ्ञाय अत्थं अनुपपरिक्खतं न निज्झानं खमन्ति, ते उपारम्भानिसंसा चेव धम्मं परियापुणन्ति इतिवादप्पमोक्खानिसंसा च. यस्स चत्थाय धम्मं परियापुणन्ति तञ्चस्स अत्थं नानुभोन्ति. तेसं ते धम्मा दुग्गहिता दीघरत्तं अहिताय दुक्खाय संवत्तन्ति. तं किस्स हेतु? दुग्गहितत्ता, भिक्खवे, धम्मान’’न्ति (म. नि. १.२३८).

या पन सुग्गहिता सीलक्खन्धादिपारिपूरिंयेव आकङ्खमानेन परियापुटा न उपारम्भादिहेतु, अयं निस्सरणत्था. यं सन्धाय वुत्तं – ‘‘तेसं ते धम्मा सुग्गहिता दीघरत्तं हिताय सुखाय संवत्तन्ति. तं किस्स हेतु? सुग्गहितत्ता, भिक्खवे, धम्मान’’न्ति (म. नि. १.२३९).

यं पन परिञ्ञातक्खन्धो पहीनकिलेसो भावितमग्गो पटिविद्धाकुप्पो सच्छिकतनिरोधो खीणासवो केवलं पवेणिपालनत्थाय वंसानुरक्खणत्थाय परियापुणाति, अयं भण्डागारिकपरियत्तीति.

विनये पन सुप्पटिपन्नो भिक्खु सीलसम्पदं निस्साय तिस्सो विज्जा पापुणाति, तासंयेव च तत्थ पभेदवचनतो. सुत्ते सुप्पटिपन्नो समाधिसम्पदं निस्साय छळभिञ्ञा पापुणाति, तासंयेव च तत्थ पभेदवचनतो. अभिधम्मे सुप्पटिपन्नो पञ्ञासम्पदं निस्साय चतस्सो पटिसम्भिदा पापुणाति तासञ्च तत्थेव पभेदवचनतो. एवमेतेसु सुप्पटिपन्नो यथाक्कमेन इमं विज्जात्तयछळभिञ्ञाचतुपटिसम्भिदाप्पभेदं सम्पत्तिं पापुणाति.

विनये पन दुप्पटिपन्नो अनुञ्ञातसुखसम्फस्सअत्थरणपावुरणादिफस्ससामञ्ञतो पटिक्खित्तेसु उपादिन्नकफस्सादीसु अनवज्जसञ्ञी होति. वुत्तञ्हेतं – ‘‘तथाहं भगवता धम्मं देसितं आजानामि, यथा येमे अन्तरायिका धम्मा वुत्ता भगवता ते पटिसेवतो नालं अन्तरायाया’’ति (पाचि. ४१७; म. नि. १.२३४). ततो दुस्सीलभावं पापुणाति. सुत्ते दुप्पटिपन्नो ‘‘चत्तारोमे, भिक्खवे, पुग्गला सन्तो संविज्जमाना लोकस्मि’’न्तिआदीसु (अ. नि. ४.५) अधिप्पायं अजानन्तो दुग्गहितं गण्हाति. यं सन्धाय वुत्तं – ‘‘अत्तना दुग्गहितेन अम्हे चेव अब्भाचिक्खति अत्तानञ्च खनति बहुञ्च अपुञ्ञं पसवती’’ति (पाचि. ४१७; म. नि. १.२३६). ततो मिच्छादिट्ठितं पापुणाति. अभिधम्मे दुप्पटिपन्नो धम्मचिन्तं अतिधावन्तो अचिन्तेय्यानिपि चिन्तेति, ततो चित्तक्खेपं पापुणाति. वुत्तञ्हेतं – ‘‘चत्तारिमानि, भिक्खवे, अचिन्तेय्यानि, न चिन्तेतब्बानि, यानि चिन्तेन्तो उम्मादस्स विघातस्स भागी अस्सा’’ति (अ. नि. ४.७७). एवमेतेसु दुप्पटिपन्नो यथाक्कमेन इमं दुस्सीलभावमिच्छादिट्ठिताचित्तक्खेपप्पभेदं विपत्तिं पापुणातीति. एत्तावता च –

परियत्तिभेदं सम्पत्तिं, विपत्तिञ्चापि यं यहिं;

पापुणाति यथा भिक्खु, तम्पि सब्बं विभावयेति.

अयम्पि गाथा वुत्तत्था होति. एवं नानप्पकारतो पिटकानि ञत्वा तेसं वसेन सब्बम्पेतं सङ्गय्हमानं तीणि पिटकानि होन्ति.

कथं निकायतो पञ्च निकायाति? सब्बमेव हेतं दीघनिकायो मज्झिमनिकायो संयुत्तनिकायो अङ्गुत्तरनिकायो खुद्दकनिकायोति पञ्चप्पभेदं होति. तत्थ कतमो दीघनिकायो? तिवग्गसङ्गहानि ब्रह्मजालादीनि चतुत्तिंस सुत्तानि.

चतुत्तिंसेव सुत्तन्ता, तिवग्गो यस्स सङ्गहो;

एस दीघनिकायोति, पठमो अनुलोमिको.

कस्मा पनेस दीघनिकायोति वुच्चति? दीघप्पमाणानं सुत्तानं समूहतो निवासतो च. समूहनिवासा हि निकायोति वुच्चन्ति. ‘‘नाहं, भिक्खवे, अञ्ञं एकनिकायम्पि समनुपस्सामि एवं चित्तं यथयिदं, भिक्खवे, तिरच्छानगता पाणा (सं. नि. ३.१००), पोणिकनिकायो, चिक्खल्लिकनिकायो’’ति. एवमादीनि चेत्थ साधकानि सासनतो लोकतो च. एवं सेसानम्पि निकायभावे वचनत्थो वेदितब्बो.

कतमो मज्झिमनिकायो? मज्झिमप्पमाणानि पञ्चदसवग्गसङ्गहानि मूलपरियायसुत्तादीनि दियड्ढसतं द्वे च सुत्तानि.

दियड्ढसतसुत्तन्ता, द्वे च सुत्तानि यत्थ सो;

निकायो मज्झिमो पञ्च, दसवग्गपरिग्गहो.

कतमो संयुत्तनिकायो? देवतासंयुत्तादिवसेन ठितानि ओघतरणादीनि सत्त सुत्तसहस्सानि सत्त सुत्तसतानि च द्वासट्ठि च सुत्तानि.

सत्त सुत्तसहस्सानि, सत्त सुत्तसतानि च;

द्वासट्ठि चेव सुत्तन्ता, एसो संयुत्तसङ्गहो.

कतमो अङ्गुत्तरनिकायो? एकेकअङ्गातिरेकवसेन ठितानि चित्तपरियादानादीनि नव सुत्तसहस्सानि पञ्च सुत्तसतानि सत्तपञ्ञासञ्च सुत्तानि.

नव सुत्तसहस्सानि, पञ्च सुत्तसतानि च;

सत्तपञ्ञाससुत्तानि, सङ्ख्या अङ्गुत्तरे अयं.

कतमो खुद्दकनिकायो? सकलं विनयपिटकं, अभिधम्मपिटकं, खुद्दकपाठ, धम्मपदादयो च पुब्बे दस्सिता पञ्चदसप्पभेदा; ठपेत्वा चत्तारो निकाये अवसेसं बुद्धवचनन्ति.

ठपेत्वा चतुरोपेते, निकाये दीघआदिके;

तदञ्ञं बुद्धवचनं, निकायो खुद्दको मतोति.

एवं निकायतो पञ्च निकाया होन्ति.

कथं अङ्गवसेन नवङ्गानीति? सब्बमेव हिदं ‘सुत्तं गेय्यं वेय्याकरणं गाथा उदानं इतिवुत्तकं जातकं अब्भुतधम्मं वेदल्ल’न्ति नवप्पभेदं होति. तत्थ उभतोविभङ्गनिद्देसखन्धकपरिवारा सुत्तनिपाते मङ्गलसुत्तरतनसुत्तनालकसुत्ततुवट्टकसुत्तानि अञ्ञम्पि च सुत्तनामकं तथागतवचनं सुत्तन्ति वेदितब्बं. सब्बम्पि सगाथकं सुत्तं गेय्यन्ति वेदितब्बं. विसेसेन संयुत्तनिकाये सकलोपि सगाथावग्गो. सकलम्पि अभिधम्मपिटकं, निग्गाथकं सुत्तं, यञ्च अञ्ञम्पि अट्ठहि अङ्गेहि असङ्गहितं बुद्धवचनं, तं वेय्याकरणन्ति वेदितब्बं. धम्मपदं थेरगाथा थेरीगाथा सुत्तनिपाते नोसुत्तनामिका सुद्धिकगाथा च गाथाति वेदितब्बा. सोमनस्सञाणमयिकगाथाप्पटिसंयुत्ता द्वासीति सुत्तन्ता उदानन्ति वेदितब्बं. ‘वुत्तञ्हेतं भगवता’तिआदिनयप्पवत्ता (इतिवु. १) दसुत्तरसतसुत्तन्ता इतिवुत्तकन्ति वेदितब्बं. अपण्णकजातकादीनि पञ्ञासाधिकानि पञ्च जातकसतानि जातकन्ति वेदितब्बं. ‘‘चत्तारोमे, भिक्खवे, अच्छरिया अब्भुता धम्मा आनन्दे’’तिआदिनयपवत्ता (दी. नि. २.२०९; अ. नि. ४.१२९) सब्बेपि अच्छरियअब्भुतधम्मप्पटिसंयुत्ता सुत्तन्ता अब्भुतधम्मन्ति वेदितब्बं.

चूळवेदल्लमहावेदल्लसम्मादिट्ठिसक्कपञ्हसङ्खारभाजनीयमहापुण्णमसुत्तादयो सब्बेपि वेदञ्च तुट्ठिञ्च लद्धा लद्धा पुच्छितसुत्तन्ता वेदल्लन्ति वेदितब्बं. एवमेतं अङ्गतो नवङ्गानि.

कथं धम्मक्खन्धतो चतुरासीति धम्मक्खन्धसहस्सानीति? सब्बमेव हिदं बुद्धवचनं.

‘‘द्वासीति बुद्धतो गण्हिं, द्वे सहस्सानि भिक्खुतो;

चतुरासीति सहस्सानि, ये मे धम्मा पवत्तिनो’’ति. (थेरगा. १०२७);

एवं परिदीपितधम्मक्खन्धवसेन चतुरासीतिसहस्सप्पभेदं होति. तत्थ एकानुसन्धिकं सुत्तं एको धम्मक्खन्धो. यं अनेकानुसन्धिकं तत्थ अनुसन्धिवसेन धम्मक्खन्धगणना. गाथाबन्धेसु पञ्हापुच्छनं एको धम्मक्खन्धो, विस्सज्जनं एको. अभिधम्मे एकमेकं तिकदुकभाजनं एकमेकञ्च चित्तवारभाजनं एको धम्मक्खन्धो. विनये अत्थि वत्थु, अत्थि मातिका, अत्थि पदभाजनीयं, अत्थि आपत्ति, अत्थि अनापत्ति, अत्थि अन्तरापत्ति, अत्थि तिकच्छेदो. तत्थ एकमेको कोट्ठासो एकमेको धम्मक्खन्धोति वेदितब्बो. एवं धम्मक्खन्धतो चतुरासीति धम्मक्खन्धसहस्सानि.

एवमेतं सब्बम्पि बुद्धवचनं पञ्चसतिकसङ्गीतिकाले सङ्गायन्तेन महाकस्सपप्पमुखेन वसीगणेन अयं धम्मो अयं विनयो, इदं पठमबुद्धवचनं, इदं मज्झिमबुद्धवचनं, इदं पच्छिमबुद्धवचनं, इदं विनयपिटकं, इदं सुत्तन्तपिटकं, इदं अभिधम्मपिटकं, अयं दीघनिकायो…पे… अयं खुद्दकनिकायो, इमानि सुत्तादीनि नवङ्गानि, इमानि चतुरासीति धम्मक्खन्धसहस्सानीति इमं पभेदं ववत्थपेत्वाव सङ्गीतं. न केवलञ्च इममेव अञ्ञम्पि उद्दानसङ्गहवग्गसङ्गहपेय्यालसङ्गहएकनिपातदुकनिपातादिनिपातसङ्गहसंयुत्तसङ्गह पण्णाससङ्गहादिअनेकविधं, तीसु पिटकेसु सन्दिस्समानं सङ्गहप्पभेदं ववत्थपेत्वाव सत्तहि मासेहि सङ्गीतं.

सङ्गीतिपरियोसाने चस्स इदं महाकस्सपत्थेरेन दसबलस्स सासनं पञ्चवस्ससहस्सपरिमाणकालं पवत्तनसमत्थं कतन्ति सञ्जातप्पमोदा साधुकारं विय ददमाना अयं महापथवी उदकपरियन्तं कत्वा अनेकप्पकारं कम्पि सङ्कम्पि सम्पकम्पि सम्पवेधि. अनेकानि च अच्छरियानि पातुरहेसुं.

एवं सङ्गीते पनेत्थ अयं अभिधम्मो पिटकतो अभिधम्मपिटकं, निकायतो खुद्दकनिकायो, अङ्गतो वेय्याकरणं, धम्मक्खन्धतो कतिपयानि धम्मक्खन्धसहस्सानि होन्ति.

तं धारयन्तेसु भिक्खूसु पुब्बे एको भिक्खु सब्बसामयिकपरिसाय निसीदित्वा अभिधम्मतो सुत्तं आहरित्वा धम्मं कथेन्तो ‘‘रूपक्खन्धो अब्याकतो, चत्तारो खन्धा सिया कुसला सिया अकुसला सिया अब्याकता; दसायतना अब्याकता, द्वे आयतना सिया कुसला सिया अकुसला सिया अब्याकता; सोळस धातुयो अब्याकता, द्वे धातुयो सिया कुसला सिया अकुसला सिया अब्याकता; समुदयसच्चं अकुसलं, मग्गसच्चं कुसलं, निरोधसच्चं अब्याकतं, दुक्खसच्चं सिया कुसलं सिया अकुसलं सिया अब्याकतं; दसिन्द्रिया अब्याकता, दोमनस्सिन्द्रियं अकुसलं, अनञ्ञातञ्ञस्सामीतिन्द्रियं कुसलं, चत्तारि इन्द्रियानि सिया कुसला सिया अब्याकता, छ इन्द्रियानि सिया कुसला सिया अकुसला सिया अब्याकता’’ति धम्मकथं कथेसि.

तस्मिं ठाने एको भिक्खु निसिन्नो ‘धम्मकथिक त्वं सिनेरुं परिक्खिपन्तो विय दीघसुत्तं आहरसि, किं सुत्तं नामेत’न्ति आह. ‘अभिधम्मसुत्तं नाम, आवुसो’ति. ‘अभिधम्मसुत्तं कस्मा आहरसि? किं अञ्ञं बुद्धभासितं सुत्तं आहरितुं न वट्टती’ति? ‘अभिधम्मो केन भासितो’ति? ‘न एसो बुद्धभासितो’ति. ‘किं पन ते, आवुसो, विनयपिटकं उग्गहित’न्ति? ‘न उग्गहितं, आवुसो’ति. ‘अविनयधारिताय मञ्ञे त्वं अजानन्तो एवं वदेसी’ति. ‘विनयमत्तमेव, आवुसो, उग्गहित’न्ति. ‘तम्पि ते दुग्गहितं, परिसपरियन्ते निसीदित्वा निद्दायन्तेन उग्गहितं भविस्सति; तुम्हादिसे हि पब्बाजेन्तो वा उपसम्पादेन्तो वा सातिसारो होति’. ‘किं कारणा’? विनयमत्तस्सपि दुग्गहितत्ता; वुत्तञ्हेतं – ‘‘तत्थ अनापत्ति, न विवण्णेतुकामो इङ्घ ताव, आवुसो, सुत्तन्तं वा गाथायो वा अभिधम्मं वा परियापुणस्सु, पच्छापि विनयं परियापुणिस्ससी’’ति (पाचि. ४४२) भणति. ‘‘सुत्तन्ते ओकासं कारापेत्वा अभिधम्मं वा विनयं वा पुच्छति, अभिधम्मे ओकासं कारापेत्वा सुत्तन्तं वा विनयं वा पुच्छति, विनये ओकासं कारापेत्वा सुत्तन्तं वा अभिधम्मं वा पुच्छती’’ति (पाचि. १२२१). ‘त्वं पन एत्तकम्पि न जानासी’ति एत्तकेनपि परवादी निग्गहितो होति.

महागोसिङ्गसुत्तं पन इतोपि बलवतरं. तत्र हि धम्मसेनापति सारिपुत्तत्थेरो अञ्ञमञ्ञं पुच्छितपञ्हञ्च विस्सज्जनञ्च आरोचेतुं सत्थु सन्तिकं गन्त्वा महामोग्गल्लानत्थेरस्स विस्सज्जनं आरोचेन्तो ‘‘इधावुसो सारिपुत्त, द्वे भिक्खू अभिधम्मकथं कथेन्ति, ते अञ्ञमञ्ञं पञ्हं पुच्छन्ति, अञ्ञमञ्ञस्स पञ्हं पुट्ठा विस्सज्जेन्ति, नो च संसादेन्ति, धम्मी च नेसं कथापवत्तिनी होति, एवरूपेन खो, आवुसो, सारिपुत्त, भिक्खुना गोसिङ्गसालवनं सोभेय्या’’ति (म. नि. १.३४३) आह. सत्था आभिधम्मिका नाम मम सासने परिबाहिराति अवत्वा सुवण्णालिङ्गसदिसं गीवं उन्नामेत्वा पुण्णचन्दसस्सिरीकं महामुखं पूरेत्वा ब्रह्मघोसं निच्छारेन्तो ‘‘साधु साधु सारिपुत्ता’’ति महामोग्गल्लानत्थेरस्स साधुकारं दत्वा ‘‘यथा तं मोग्गल्लानो च सम्मा ब्याकरमानो ब्याकरेय्य, मोग्गल्लानो हि सारिपुत्त धम्मकथिको’’ति (म. नि. १.३४३) आह. आभिधम्मिकभिक्खूयेव किर धम्मकथिका नाम, अवसेसा धम्मकथं कथेन्तापि न धम्मकथिका. कस्मा? ते हि धम्मकथं कथेन्ता कम्मन्तरं विपाकन्तरं रूपारूपपरिच्छेदं धम्मन्तरं आलोळेत्वा कथेन्ति. आभिधम्मिका पन धम्मन्तरं न आलोळेन्ति. तस्मा आभिधम्मिको भिक्खु धम्मं कथेतु वा मा वा, पुच्छितकाले पन पञ्हं कथेस्सतीति. अयमेव एकन्तधम्मकथिको नाम होति. इदं सन्धाय सत्था साधुकारं दत्वा ‘सुकथितं मोग्गल्लानेना’ति आह.

अभिधम्मं पटिबाहेन्तो इमस्मिं जिनचक्के पहारं देति, सब्बञ्ञुतञ्ञाणं पटिबाहति, सत्थु वेसारज्जञ्ञाणं पटिनिवत्तेति, सोतुकामं परिसं विसंवादेति, अरियमग्गे आवरणं बन्धति, अट्ठारससु भेदकरवत्थूसु एकस्मिं सन्दिस्सति उक्खेपनीयकम्मतज्जनीयकम्मारहो होति. तं तं कम्मं कत्वा उय्योजेतब्बो ‘गच्छ विघासादो हुत्वा जीविस्ससी’ति.

अथापि एवं वदेय्य – ‘‘सचे अभिधम्मो बुद्धभासितो, यथा अनेकेसु सुत्तसहस्सेसु ‘एकं समयं भगवा राजगहे विहरती’तिआदिना नयेन निदानं सज्जितं, एवमस्सापि निदानं सज्जितं भवेय्या’’ति. सो ‘जातकसुत्तनिपातधम्मपदादीनं एवरूपं निदानं नत्थि, न चेतानि न बुद्धभासितानी’ति पटिक्खिपित्वा उत्तरिपि एवं वत्तब्बो – ‘पण्डित, अभिधम्मो नामेस सब्बञ्ञुबुद्धानंयेव विसयो, न अञ्ञेसं विसयो. बुद्धानञ्हि ओक्कन्ति पाकटा, अभिजाति पाकटा, अभिसम्बोधि पाकटा, धम्मचक्कप्पवत्तनं पाकटं. यमकपाटिहारियं पाकटं, तिदिवक्कमो पाकटो, देवलोके देसितभावो पाकटो, देवोरोहनं पाकटं. यथा नाम चक्कवत्तिरञ्ञो हत्थिरतनं वा अस्सरतनं वा थेनेत्वा यानके योजेत्वा विचरणं नाम अट्ठानं अकारणं; चक्करतनं वा पन थेनेत्वा पलालसकटे ओलम्बित्वा विचरणं नाम अट्ठानं अकारणं; योजनप्पमाणं ओभासनसमत्थं मणिरतनं वा पन कप्पासपच्छियं पक्खिपित्वा वळञ्जनं नाम अट्ठानं अकारणं. कस्मा? राजारहभण्डताय; एवमेव अभिधम्मो नाम न अञ्ञेसं विसयो, सब्बञ्ञुबुद्धानंयेव विसयो. तेसं वसेन देसेतब्बदेसना. बुद्धानञ्हि ओक्कन्ति पाकटा…पे… देवोरोहनं पाकटं. अभिधम्मस्स निदानकिच्चं नाम नत्थि पण्डिता’ति. न हि सक्का एवं वुत्ते परवादिना सहधम्मिकं उदाहरणं उदाहरितुं.

मण्डलारामवासी तिस्सभूतित्थेरो पन महाबोधिनिदानो एस अभिधम्मो नामाति दस्सेतुं ‘‘येन स्वाहं, भिक्खवे, विहारेन पठमाभिसम्बुद्धो विहरामि तस्स पदेसेन विहासि’’न्ति (सं. नि. ५.११) इमं पदेसविहारसुत्तन्तं आहरित्वा कथेसि. दसविधो हि पदेसो नाम – खन्धपदेसो, आयतनपदेसो, धातुपदेसो, सच्चपदेसो, इन्द्रियपदेसो, पच्चयाकारपदेसो, सतिपट्ठानपदेसो, झानपदेसो, नामपदेसो, धम्मपदेसोति. तेसु सत्था महाबोधिमण्डे पञ्चक्खन्धे निप्पदेसेन पटिविज्झि, इमं तेमासं वेदनाक्खन्धवसेनेव विहासि. द्वादसायतनानि अट्ठारस धातुयो निप्पदेसेन पटिविज्झि. इमं तेमासं धम्मायतने वेदनावसेन धम्मधातुयञ्च वेदनावसेनेव विहासि. चत्तारि सच्चानि निप्पदेसेन पटिविज्झि, इमं तेमासं दुक्खसच्चे वेदनावसेनेव विहासि. बावीसतिन्द्रियानि निप्पदेसेन पटिविज्झि, इमं तेमासं वेदनापञ्चकइन्द्रियवसेन विहासि. द्वादसपदिकं पच्चयाकारवट्टं निप्पदेसेन पटिविज्झि, इमं तेमासं फस्सपच्चया वेदनावसेनेव विहासि. चत्तारो सतिपट्ठाने निप्पदेसेन पटिविज्झि, इमं तेमासं वेदनासतिपट्ठानवसेनेव विहासि. चत्तारि झानानि निप्पदेसेन पटिविज्झि, इमं तेमासं झानङ्गेसु वेदनावसेनेव विहासि. नामं निप्पदेसेन पटिविज्झि, इमं तेमासं तत्थ वेदनावसेनेव विहासि. धम्मे निप्पदेसेन पटिविज्झि, इमं तेमासं वेदनात्तिकवसेनेव विहासीति. एवं थेरो पदेसविहारसुत्तन्तवसेन अभिधम्मस्स निदानं कथेसि.

गामवासी सुमनदेवत्थेरो पन हेट्ठालोहपासादे धम्मं परिवत्तेन्तो ‘अयं परवादी बाहा पग्गय्ह अरञ्ञे कन्दन्तो विय, असक्खिकं अड्डं करोन्तो विय च, अभिधम्मे निदानस्स अत्थिभावम्पि न जानाती’ति वत्वा निदानं कथेन्तो एवमाह – एकं समयं भगवा देवेसु विहरति तावतिंसेसु पारिच्छत्तकमूले पण्डुकम्बलसिलायं. तत्र खो भगवा देवानं तावतिंसानं अभिधम्मकथं कथेसि – ‘‘कुसला धम्मा, अकुसला धम्मा, अब्याकता धम्मा’’ति.

अञ्ञेसु पन सुत्तेसु एकमेव निदानं. अभिधम्मे द्वे निदानानि – अधिगमनिदानञ्च देसनानिदानञ्च. तत्थ अधिगमनिदानं दीपङ्करदसबलतो पट्ठाय याव महाबोधिपल्लङ्का वेदितब्बं. देसनानिदानं याव धम्मचक्कप्पवत्तना. एवं उभयनिदानसम्पन्नस्स पनस्स अभिधम्मस्स निदानकोसल्लत्थं इदं ताव पञ्हाकम्मं वेदितब्बं – अयं अभिधम्मो नाम केन पभावितो? कत्थ परिपाचितो? कत्थ अधिगतो? कदा अधिगतो? केन अधिगतो? कत्थ विचितो? कदा विचितो? केन विचितो? कत्थ देसितो? कस्सत्थाय देसितो? किमत्थं देसितो? केहि पटिग्गहितो? के सिक्खन्ति? के सिक्खितसिक्खा? के धारेन्ति? कस्स वचनं? केनाभतोति?

तत्रिदं विस्सज्जनं – केन पभावितोति बोधिअभिनीहारसद्धाय पभावितो. कत्थ परिपाचितोति अड्ढछक्केसु जातकसतेसु. कत्थ अधिगतोति बोधिमूले. कदा अधिगतोति विसाखापुण्णमासियं. केनाधिगतोति सब्बञ्ञुबुद्धेन. कत्थ विचितोति बोधिमण्डे. कदा विचितोति रतनघरसत्ताहे. केन विचितोति सब्बञ्ञुबुद्धेन. कत्थ देसितोति देवेसु तावतिंसेसु. कस्सत्थाय देसितोति देवतानं. किमत्थं देसितोति चतुरोघनिद्धरणत्थं. केहि पटिग्गहितोति देवेहि. के सिक्खन्तीति सेक्खा च पुथुज्जनकल्याणा च. के सिक्खितसिक्खाति अरहन्तो खीणासवा. के धारेन्तीति येसं वत्तति ते धारेन्ति. कस्स वचनन्ति भगवतो वचनं, अरहतो सम्मासम्बुद्धस्स. केनाभतोति आचरियपरम्पराय.

अयञ्हि सारिपुत्तत्थेरो भद्दजि सोभितो पियजाली पियपालो पियदस्सी कोसियपुत्तो सिग्गवो सन्देहो मोग्गलिपुत्तो सुदत्तो धम्मियो दासको सोणको रेवतोति एवमादीहि याव ततियसङ्गीतिकाला आभतो. ततो उद्धं तेसंयेव सिस्सानुसिस्सेहीति एवं ताव जम्बुदीपतले आचरियपरम्पराय आभतो. इमं पन दीपं –

ततो महिन्दो इट्टियो, उत्तियो सम्बलो तथा;

पण्डितो भद्दनामो च, एते नागा महापञ्ञा.

जम्बुदीपा इधागताति (परि. ३, ८).

इमेहि महानागेहि आभतो. ततो उद्धं तेसंयेव सिस्सानुसिस्ससङ्खाताय आचरियपरम्पराय यावज्जतनकाला आभतो.

सुमेधकथा

एवं आभतस्स पनस्स यं तं दीपङ्करदसबलतो पट्ठाय याव महाबोधिपल्लङ्का अधिगमनिदानं, याव धम्मचक्कप्पवत्तना देसनानिदानञ्च वुत्तं, तस्स आविभावत्थं अयं अनुपुब्बिकथा वेदितब्बा –

इतो किर कप्पसतसहस्साधिकानं चतुन्नं असङ्ख्येय्यानं मत्थके अमरवती नाम नगरं अहोसि. तत्थ सुमेधो नाम ब्राह्मणो पटिवसति उभतो सुजातो, मातितो च पितितो च, संसुद्धगहणिको, याव सत्तमा कुलपरिवट्टा अक्खित्तो अनुपकुट्ठो जातिवादेन, अभिरूपो दस्सनीयो पासादिको परमाय वण्णपोक्खरताय समन्नागतो. सो अञ्ञं कम्मं अकत्वा ब्राह्मणसिप्पमेव उग्गण्हि. तस्स दहरकालेयेव मातापितरो कालमकंसु. अथस्स रासिवड्ढको अमच्चो आयपोत्थकं आहरित्वा सुवण्णरजतमणिमुत्तादिपूरिते गब्भे विवरित्वा ‘एत्तकं ते कुमार मातु सन्तकं, एत्तकं पितु सन्तकं, एत्तका अय्यकपय्यकानं सन्तकाति याव सत्तमा कुलपरिवट्टा धनं आचिक्खित्वा एतं पटिपज्जाही’ति आह. सुमेधपण्डितो चिन्तेसि – ‘इमं धनं संहरित्वा मय्हं पितुपितामहादयो परलोकं गच्छन्ता एककहापणम्पि गहेत्वा न गता, मया पन गहेत्वा गमनकारणं कातुं वट्टती’ति सो रञ्ञो आरोचेत्वा नगरे भेरिं चरापेत्वा महाजनस्स दानं दत्वा तापसपब्बज्जं पब्बजि. इमस्मिं पन ठाने सुमेधकथा कथेतब्बा. वुत्तञ्हेतं बुद्धवंसे (बु. वं. २.१-३३) –

कप्पे च सतसहस्से, चतुरो च असङ्खिये;

अमरं नाम नगरं, दस्सनेय्यं मनोरमं.

दसहि सद्देहि अविवित्तं, अन्नपानसमायुतं;

हत्थिसद्दं अस्ससद्दं, भेरिसङ्खरथानि च;

खादथ पिवथ चेव, अन्नपानेन घोसितं.

नगरं सब्बङ्गसम्पन्नं, सब्बकम्ममुपागतं;

सत्तरतनसम्पन्नं, नानाजनसमाकुलं;

समिद्धं देवनगरंव, आवासं पुञ्ञकम्मिनं.

नगरे अमरवतिया, सुमेधो नाम ब्राह्मणो;

अनेककोटिसन्निचयो, पहूतधनधञ्ञवा.

अज्झायको मन्तधरो, तिण्णं वेदान पारगू;

लक्खणे इतिहासे च, सधम्मे पारमिं गतो.

रहोगतो निसीदित्वा, एवं चिन्तेसहं तदा;

दुक्खो पुनब्भवो नाम, सरीरस्स च भेदनं.

जातिधम्मो जराधम्मो, ब्याधिधम्मो सहं तदा;

अजरं अमतं खेमं, परियेसिस्सामि निब्बुतिं.

यंनूनिमं पूतिकायं, नानाकुणपपूरितं;

छड्डयित्वान गच्छेय्यं, अनपेक्खो अनत्थिको.

अत्थि हेहिति सो मग्गो, न सो सक्का न हेतुये;

परियेसिस्सामि तं मग्गं, भवतो परिमुत्तिया.

यथापि दुक्खे विज्जन्ते, सुखं नामपि विज्जति;

एवं भवे विज्जमाने, विभवोपि इच्छितब्बको.

यथापि उण्हे विज्जन्ते, अपरं विज्जति सीतलं;

एवं तिविधग्गि विज्जन्ते, निब्बानं इच्छितब्बकं.

यथापि पापे विज्जन्ते, कल्याणमपि विज्जति;

एवमेव जाति विज्जन्ते, अजातिपिच्छितब्बकं.

यथा गूथगतो पुरिसो, तळाकं दिस्वान पूरितं;

न गवेसति तं तळाकं, न दोसो तळाकस्स सो.

एवं किलेसमलधोवे, विज्जन्ते अमतन्तळे;

न गवेसति तं तळाकं, न दोसो अमतन्तळे.

यथा अरीहि परिरुद्धो, विज्जन्ते गमनम्पथे;

न पलायति सो पुरिसो, न दोसो अञ्जसस्स सो.

एवं किलेसपरिरुद्धो, विज्जमाने सिवे पथे;

न गवेसति तं मग्गं, न दोसो सिवमञ्जसे.

यथापि ब्याधितो पुरिसो, विज्जमाने तिकिच्छके;

न तिकिच्छापेति तं ब्याधिं, न दोसो सो तिकिच्छके.

एवं किलेसब्याधीहि, दुक्खितो परिपीळितो;

न गवेसति तं आचरियं, न दोसो सो विनायके.

यथापि कुणपं पुरिसो, कण्ठे बद्धं जिगुच्छिय;

मोचयित्वान गच्छेय्य, सुखी सेरी सयंवसी.

तथेविमं पूतिकायं, नानाकुणपसञ्चयं;

छड्डयित्वान गच्छेय्यं, अनपेक्खो अनत्थिको.

यथा उच्चारट्ठानम्हि, करीसं नरनारियो;

छड्डयित्वान गच्छन्ति, अनपेक्खा अनत्थिका.

एवमेवाहं इमं कायं, नानाकुणपपूरितं;

छड्डयित्वान गच्छिस्सं, वच्चं कत्वा यथा कुटिं.

यथापि जज्जरं नावं, पलुग्गं उदगाहिनिं;

सामी छड्डेत्वा गच्छन्ति, अनपेक्खा अनत्थिका.

एवमेवाहं इमं कायं, नवच्छिद्दं धुवस्सवं;

छड्डयित्वान गच्छिस्सं, जिण्णनावंव सामिका.

यथापि पुरिसो चोरेहि, गच्छन्तो भण्डमादिय;

भण्डच्छेदभयं दिस्वा, छड्डयित्वान गच्छति.

एवमेव अयं कायो, महाचोरसमो विय;

पहायिमं गमिस्सामि, कुसलच्छेदनाभया.

एवाहं चिन्तयित्वान, नेककोटिसतं धनं;

नाथानाथानं दत्वान, हिमवन्तमुपागमिं.

हिमवन्तस्साविदूरे, धम्मिको नाम पब्बतो;

अस्समो सुकतो मय्हं, पण्णसाला सुमापिता.

चङ्कमं तत्थ मापेसिं, पञ्चदोसविवज्जितं;

अट्ठगुणसमुपेतं, अभिञ्ञाबलमाहरिं.

साटकं पजहिं तत्थ, नवदोसमुपागतं;

वाकचीरं निवासेसिं, द्वादसगुणमुपागतं.

अट्ठदोससमाकिण्णं, पजहिं पण्णसालकं;

उपागमिं रुक्खमूलं, गुणे दसहुपागतं.

वापितं रोपितं धञ्ञं, पजहिं निरवसेसतो;

अनेकगुणसम्पन्नं, पवत्तफलमादियिं.

तत्थप्पधानं पदहिं, निसज्जट्ठानचङ्कमे;

अब्भन्तरम्हि सत्ताहे, अभिञ्ञाबल पापुणिन्ति. (बु. वं. २.१-३३);

तत्थ अस्समो सुकतो मय्हं, पण्णसाला सुमापिताति इमिस्सा पाळिया सुमेधपण्डितेन अस्समपण्णसालाचङ्कमा सहत्था मापिता विय वुत्ता. अयं पनेत्थ अत्थो – महासत्तञ्हि ‘‘हिमवन्तं अज्झोगाहेत्वा अज्ज धम्मिकपब्बतं पविसिस्सामी’’ति निक्खन्तं दिस्वा सक्को देवानमिन्दो विस्सकम्मदेवपुत्तं आमन्तेसि – ‘‘गच्छ, तात, अयं सुमेधपण्डितो ‘पब्बजिस्सामी’ति निक्खन्तो एतस्स वसनट्ठानं मापेही’’ति. सो तस्स वचनं सम्पटिच्छित्वा रमणीयं अस्समं सुगुत्तं पण्णसालं, मनोरमं चङ्कमञ्च मापेसि. भगवा पन तदा अत्तनो पुञ्ञानुभावेन निप्फन्नं तं अस्समपदं सन्धाय ‘‘सारिपुत्त तस्मिं धम्मिकपब्बते –

अस्समो सुकतो मय्हं, पण्णसाला सुमापिता;

चङ्कमं तत्थ मापेसिं, पञ्चदोसविवज्जित’’न्ति. –

आह. तत्थ अस्समो सुकतो मय्हन्ति सुकतो मया. पण्णसाला सुमापिताति पण्णच्छन्ना सालापि मे सुमापिता अहोसि.

पञ्चदोसविवज्जितन्ति पञ्चिमे चङ्कमदोसा नाम थद्धविसमता, अन्तोरुक्खता, गहनच्छन्नता, अतिसम्बाधता, अतिविसालताति. थद्धविसमभूमिभागस्मिञ्हि चङ्कमे चङ्कमन्तस्स पादा रुज्जन्ति, फोटा उट्ठहन्ति, चित्तं एकग्गतं न लभति, कम्मट्ठानं विपज्जति. मुदुसमतले पन फासुविहारं आगम्म कम्मट्ठानं सम्पज्जति. तस्मा थद्धविसमभूमिभागता एको दोसोति वेदितब्बो. चङ्कमनस्स अन्तो वा मज्झे वा कोटियं वा रुक्खे सति पमादमागम्म चङ्कमन्तस्स नलाटं वा सीसं वा पटिहञ्ञतीति अन्तोरुक्खता दुतियो दोसो. तिणलतादिगहनच्छन्ने चङ्कमे चङ्कमन्तो अन्धकारवेलायं उरगादिके पाणे अक्कमित्वा वा मारेति, तेहि वा दट्ठो दुक्खं आपज्जतीति गहनच्छन्नता ततियो दोसो. अतिसम्बाधे चङ्कमे वित्थारतो रतनिके वा अड्ढरतनिके वा चङ्कमन्तस्स परिच्छेदे पक्खलित्वा नखापि अङ्गुलियोपि भिज्जन्तीति अतिसम्बाधता चतुत्थो दोसो. अतिविसाले चङ्कमे चङ्कमन्तस्स चित्तं विधावति, एकग्गतं न लभतीति अतिविसालता पञ्चमो दोसो. पुथुलतो पन दियड्ढरतनं द्वीसु पस्सेसु रतनमत्तअनुचङ्कमं दीघतो सट्ठिहत्थं मुदुतलं समविप्पकिण्णवालुकं चङ्कमं वट्टति, चेतियगिरिम्हि दीपप्पसादकमहामहिन्दत्थेरस्स चङ्कमनं विय, तादिसं तं अहोसि. तेनाह ‘‘चङ्कमं तत्थ मापेसिं, पञ्चदोसविवज्जित’’न्ति.

अट्ठगुणसमुपेतन्ति अट्ठहि समणसुखेहि उपेतं. अट्ठिमानि समणसुखानि नाम धनधञ्ञपरिग्गहाभावो अनवज्जपिण्डपरियेसनभावो, निब्बुतपिण्डभुञ्जनभावो, रट्ठं पीळेत्वा धनसारं वा सीसकहापणादीनि वा गण्हन्तेसु राजकुलेसु रट्ठपीळनकिलेसाभावो, उपकरणेसु निच्छन्दरागभावो, चोरविलोपे निब्भयभावो, राजराजमहामच्चेहि असंसट्ठभावो चतूसु दिसासु अप्पटिहतभावोति. इदं वुत्तं होति ‘‘यथा तस्मिं अस्समे वसन्तेन सक्का होन्ति इमानि अट्ठ समणसुखानि विन्दितुं, एवं अट्ठगुणसमुपेतं तं अस्समं मापेसि’’ न्ति.

अभिञ्ञाबलमाहरिन्ति पच्छा तस्मिं अस्समे वसन्तो कसिणपरिकम्मं कत्वा अभिञ्ञानञ्च समापत्तीनञ्च उप्पादनत्थाय अनिच्चतो दुक्खतो विपस्सनं आरभित्वा थामप्पत्तं विपस्सनाबलं आहरिं. यथा तस्मिं वसन्तो तं बलं आहरितुं सक्कोमि, एवं तं अस्समं तस्स अभिञ्ञत्थाय विपस्सनाबलस्स अनुच्छविकं कत्वा मापेसिन्ति अत्थो.

साटकं पजहिं तत्थ, नवदोसमुपागतन्ति एत्थायं अनुपुब्बिकथा, तदा किर कुटिलेणचङ्कमादिपटिमण्डितं पुप्फूपगफलूपगरुक्खसञ्छन्नं रमणीयं मधुरसलिलासयं अपगतवाळमिगभिंसनकसकुणं पविवेकक्खमं अस्समं मापेत्वा अलङ्कतचङ्कमस्स उभोसु अन्तेसु आलम्बनफलकं संविधाय निसीदनत्थाय चङ्कमवेमज्झे समतलं मुग्गवण्णसिलं मापेत्वा अन्तोपण्णसालायं जटामण्डलवाकचीरतिदण्डकुण्डिकादिके तापसपरिक्खारे मण्डपे पानीयघटपानीयसङ्खपानीयसरावानि अग्गिसालायं अङ्गारकपल्लदारुआदीनीति एवं यं यं पब्बजितानं उपकाराय संवत्तति, तं तं सब्बं मापेत्वा पण्णसालाय भित्तियं ‘‘ये केचि पब्बजितुकामा इमे परिक्खारे गहेत्वा पब्बजन्तू’’ति अक्खरानि छिन्दित्वा देवलोकमेव गते विस्सकम्मदेवपुत्ते सुमेधपण्डितो हिमवन्तपादे गिरिकन्दरानुसारेन अत्तनो निवासनानुरूपं फासुकट्ठानं ओलोकेन्तो नदीनिवत्तने विस्सकम्मनिम्मितं सक्कदत्तियं रमणीयं अस्समं दिस्वा चङ्कमकोटिं गन्त्वा पदवलञ्जं अपस्सन्तो ‘‘धुवं पब्बजिता धुरगामे भिक्खं परियेसित्वा किलन्तरूपा आगन्त्वा पण्णसालं पविसित्वा निसिन्ना भविस्सन्ती’’ति चिन्तेत्वा थोकं आगमेत्वा ‘‘अतिविय चिरायन्ति, जानिस्सामी’’ति पण्णसालकुटिद्वारं विवरित्वा अन्तो पविसित्वा इतो चितो च ओलोकेन्तो महाभित्तियं अक्खरानि वाचेत्वा ‘‘मय्हं कप्पियपरिक्खारा एते, इमे गहेत्वा पब्बजिस्सामी’’ति अत्तना निवत्थपारुतं साटकयुगं पजहि. तेनाह ‘‘साटकं पजहिं तत्था’’ति. एवं पविट्ठो अहं सारिपुत्त तस्सं पण्णसालायं साटकं पजहिं.

नवदोसमुपागतन्ति साटकं पजहन्तो नव दोसे दिस्वा पजहिन्ति दीपेति. तापसपब्बज्जं पब्बजितानञ्हि साटकस्मिं नव दोसा उपट्ठहन्ति. तेसु तस्स महग्घभावो एको दोसो, परपटिबद्धताय उप्पज्जनभावो एको, परिभोगेन लहुं किलिस्सनभावो एको, किलिट्ठो हि धोवितब्बो च रजितब्बो च होति, परिभोगेन लहुकं जीरणभावो एको जिण्णस्स हि तुन्नं वा अग्गळदानं वा कातब्बं होति. पुनपरियेसनाय दुरभिसम्भवभावो एको, तापसपब्बज्जाय असारुप्पभावो एको, पच्चत्थिकानं साधारणभावो एको, यथा हि नं पच्चत्थिका न गण्हन्ति, एवं गोपेतब्बो होति. परिभुञ्जन्तस्स विभूसनट्ठानभावो एको, गहेत्वा चरन्तस्स खन्धभारमहिच्छभावो एकोति.

वाकचीरं निवासेसिन्ति तदा अहं सारिपुत्त इमे नव दोसे दिस्वा साटकं पहाय वाकचीरं निवासेसिं मुञ्जतिणं हीरं हीरं कत्वा गन्थेत्वा कतं वाकचीरं निवासनपारुपनत्थाय आदियिन्ति अत्थो.

द्वादसगुणमुपागतन्ति द्वादसहि आनिसंसेहि समन्नागतं, वाकचीरस्मिञ्हि द्वादसानिसंसा – अप्पग्घं सुन्दरं कप्पियन्ति अयं ताव एको आनिसंसो, सहत्था कातुं सक्काति अयं दुतियो, परिभोगेन सणिकं किलिस्सति धोवियमानेपि पपञ्चो नत्थीति अयं ततियो, परिभोगेन जिण्णेपि सिब्बितब्बाभावो चतुत्थो, पुन परियेसन्तस्स सुखेन करणभावो पञ्चमो, तापसपब्बज्जाय सारुप्पभावो छट्ठो, पच्चत्थिकानं निरुपभोगभावो सत्तमो, परिभुञ्जन्तस्स विभूसनट्ठानाभावो अट्ठमो, धारणे सल्लहुकभावो नवमो, चीवरपच्चये अप्पिच्छभावो दसमो, वाकुप्पत्तिया धम्मिकअनवज्जभावो एकादसमो वाकचीरे नट्ठेपि अनपेक्खभावो द्वादसमोति.

अट्ठदोससमाकिण्णं, पजहिं पण्णसालकन्ति कथं पजहिं? सो किर वरसाटकयुगं ओमुञ्चन्तो चीवरवंसे लग्गितं अनोजपुप्फदामसदिसं रत्तवाकचीरं गहेत्वा निवासेत्वा तस्सुपरि अपरं सुवण्णवण्णं वाकचीरं परिदहित्वा पुन्नागपुप्फसन्थरसदिसं सखुरं अजिनचम्मं एकंसं कत्वा जटामण्डलं पटिमुञ्चित्वा चूळाय सद्धिं निच्चलभावकरणत्थं सारसूचिं पवेसेत्वा मुत्ताजालसदिसाय सिक्काय पवाळवण्णं कुण्डिकं ओदहित्वा तीसु ठानेसु वङ्ककाजं आदाय एकिस्सा काजकोटिया कुण्डिकं, एकिस्सा अङ्कुसकपच्छितिदण्डकादीनि ओलग्गेत्वा खारिकाजं अंसे कत्वा दक्खिणेन हत्थेन कत्तरदण्डं गहेत्वा पण्णसालतो निक्खमित्वा सट्ठिहत्थे महाचङ्कमे अपरापरं चङ्कमन्तो अत्तनो वेसं ओलोकेत्वा ‘‘मय्हं मनोरथो मत्थकं पत्तो, सोभति वत मे पब्बज्जा, बुद्धपच्चेकबुद्धादीहि सब्बेहिपि धीरपुरिसेहि वण्णिता थोमिता अयं पब्बज्जा नाम, पहीनं मे गिहिबन्धनं, निक्खन्तोस्मि नेक्खम्मं, लद्धा मे उत्तमपब्बज्जा, करिस्सामि समणधम्मं, लभिस्सामि अग्गफलसुख’’न्ति उस्साहजातो खारिकाजं ओतारेत्वा चङ्कमवेमज्झे मुग्गवण्णसिलापट्टे सुवण्णपटिमा विय निसिन्नो दिवसभागं वीतिनामेत्वा सायन्हसमयं पण्णसालं पविसित्वा बिदलमञ्चकपस्से कट्ठत्थरिकाय निपन्नो सरीरं उतुं गाहापेत्वा बलवपच्चूसे पबुज्झित्वा अत्तनो आगमनं आवज्जेसि ‘‘अहं घरावासे आदीनवं दिस्वा अमितभोगं अनन्तयसं पहाय अरञ्ञं पविसित्वा नेक्खमगवेसको हुत्वा पब्बजितो, इतो दानि पट्ठाय पमादचारं चरितुं न वट्टति, पविवेकञ्हि पहाय विचरन्तं मिच्छावितक्कमक्खिका खादन्ति, इदानि मया पविवेकमनुब्रूहेतुं वट्टति, अहञ्हि घरावासं पलिबोधतो दिस्वा निक्खन्तो, अयञ्च मनापा पण्णसाला, बेलुवपक्कवण्णा परिभण्डकता भूमि, रजतवण्णा सेतभित्तियो, कपोतपादवण्णं पण्णच्छदनं, विचित्तत्थरणवण्णो बिदलमञ्चको, निवासफासुकं वसनट्ठानं, न एत्तो अतिरेकतरा विय मे गेहसम्पदा पञ्ञायती’’ति पण्णसालाय दोसे विचिनन्तो अट्ठ दोसे पस्सि.

पण्णसालापरिभोगस्मिञ्हि अट्ठ आदीनवा – महासमारम्भेन? दब्बसम्भारे समोधानेत्वा करणपरियेसनभावो एको आदीनवो. तिणपण्णमत्तिकासु पतितासु तासं पुनप्पुनं ठपेतब्बताय निबद्धजग्गनभावो दुतियो, सेनासनं नाम महल्लकस्स पापुणाति, अवेलाय वुट्ठापियमानस्स चित्तेकग्गता न होतीति उट्ठापनीयभावो ततियो, सीतुण्हपटिघातेन कायस्स सुखुमालकरणभावो चतुत्थो, गेहं पविट्ठेन यंकिञ्चि पापं सक्का कातुन्ति गरहपटिच्छादनभावो पञ्चमो, ‘‘मय्ह’’न्ति परिग्गहकरणभावो छट्ठो, गेहस्स अत्थिभावो नामेस दुतियकवासो वियाति सत्तमो ऊकामङ्गुलघरगोळिकादीनं साधारणताय बहुसाधारणभावो अट्ठमोति इमे अट्ठ आदीनवे दिस्वा महासत्तो पण्णसालं पजहि. तेनाह ‘‘अट्ठदोससमाकिण्णं, पजहिं पण्णसालक’’न्ति.

उपागमिं रुक्खमूलं गुणे दसहुपागतन्ति छन्नं पटिक्खिपित्वा दसहि गुणेहि उपेतं रुक्खमूलं उपागतोस्मीति वदति.

तत्रिमे दस गुणा – अप्पसमारम्भता एको गुणो उपगमनमत्तमेव हि तत्थ होतीति. अप्पटिजग्गनता दुतियो तञ्हि सम्मट्ठम्पि असम्मट्ठम्पि परिभोगफासुकं होतियेव. अनुट्ठापनीयभावो ततियो, गरहं नप्पटिच्छादेति, तत्थ हि पापं करोन्तो लज्जतीति गरहाय अप्पटिच्छादनभावो चतुत्थो, अब्भोकासावासो विय कायं न सन्थम्भेतीति कायस्स असन्थम्भनभावो पञ्चमो. परिग्गहकरणाभावो छट्ठो, गेहालयपटिक्खेपो सत्तमो, बहुसाधारणगेहे विय ‘‘पटिजग्गिस्सामि नं, निक्खमथा’’ति नीहरणाभावो अट्ठमो, वसन्तस्स सप्पीतिकभावो नवमो, रुक्खमूलसेनासनस्स गतगतट्ठाने सुलभताय अनपेक्खभावो दसमोति, इमे दस गुणे दिस्वा रुक्खमूलं उपागतोस्मीति वदति.

इमानि एत्तकानि कारणानि सल्लक्खेत्वा महासत्तो पुनदिवसे भिक्खाय गामं पाविसि. अथस्स सम्पत्तगामे मनुस्सा महन्तेन उस्साहेन भिक्खं अदंसु. सो भत्तकिच्चं निट्ठापेत्वा अस्समं आगम्म निसीदित्वा चिन्तेसि ‘‘नाहं ‘आहारं न लभामी’ति पब्बजितो सिनिद्धाहारो नामेस मानमदपुरिसमदे वड्ढेति. आहारमूलकस्स दुक्खस्स अन्तो नत्थि यंनूनाहं वापितं रोपितं धञ्ञनिब्बत्तकं आहारं पजहित्वा पवत्तफलभोजनो भवेय्य’’न्ति. सो ततो पट्ठाय तथा कत्वा घटेन्तो वायमन्तो सत्ताहब्भन्तरेयेव अट्ठ समापत्तियो पञ्च च अभिञ्ञायो निब्बत्तेसि. तेन वुत्तं –

‘‘वापितं रोपितं धञ्ञं, पजहिं निरवसेसतो;

अनेकगुणसम्पन्नं, पवत्तफलमादियिं.

‘‘तत्थप्पधानं पदहिं, निसज्जट्ठानचङ्कमे;

अब्भन्तरम्हि सत्ताहे, अभिञ्ञाबल पापुणि’’न्ति.

एवं मे सिद्धिप्पत्तस्स, वसीभूतस्स सासने;

दीपङ्करो नाम जिनो, उप्पज्जि लोकनायको.

उप्पज्जन्ते च जायन्ते, बुज्झन्ते धम्मदेसने;

चतुरो निमित्ते नाद्दसं, झानरतिसमप्पितो.

पच्चन्तदेसविसये, निमन्तेत्वा तथागतं;

तस्स आगमनं मग्गं, सोधेन्ति तुट्ठमानसा.

अहं तेन समयेन, निक्खमित्वा सकस्समा;

धुनन्तो वाकचीरानि, गच्छामि अम्बरे तदा.

वेदजातं जनं दिस्वा, तुट्ठहट्ठं पमोदितं;

ओरोहित्वान गगना, मनुस्से पुच्छि तावदे.

‘‘तुट्ठहट्ठो पमुदितो, वेदजातो महाजनो;

कस्स सोधीयति मग्गो, अञ्जसं वटुमायनं’’.

ते मे पुट्ठा वियाकंसु ‘‘बुद्धो लोके अनुत्तरो;

दीपङ्करो नाम जिनो, उप्पज्जि लोकनायको;

तस्स सोधीयति मग्गो, अञ्जसं वटुमायनं’’.

‘‘बुद्धो’’ति वचनं सुत्वान, पीति उप्पज्जि तावदे;

‘‘बुद्धो बुद्धो’’ति कथयन्तो, सोमनस्सं पवेदयिं.

तत्थ ठत्वा विचिन्तेसिं, तुट्ठो संविग्गमानसो;

‘‘इध बीजानि रोपिस्सं, खणो वे मा उपच्चगा’’.

यदि बुद्धस्स सोधेथ, एकोकासं ददाथ मे;

अहम्पि सोधयिस्सामि, अञ्जसं वटुमायनं.

अदंसु ते ममोकासं, सोधेतुं अञ्जसं तदा;

‘‘बुद्धो बुद्धो’’ति चिन्तेन्तो, मग्गं सोधेमहं तदा.

अनिट्ठिते पमोकासे, दीपङ्करो महामुनि;

चतूहि सतसहस्सेहि, छळभिञ्ञेहि तादिहि;

खीणासवेहि विमलेहि, पटिपज्जि अञ्जसं जिनो.

पच्चुग्गमना वत्तन्ति, वज्जन्ति भेरियो बहू;

आमोदिता नरमरू, साधुकारं पवत्तयुं.

देवा मनुस्से पस्सन्ति, मनुस्सापि च देवता;

उभोपि ते पञ्जलिका, अनुयन्ति तथागतं.

देवा दिब्बेहि तुरियेहि, मनुस्सा मानुसेहि च;

उभोपि ते वज्जयन्ता, अनुयन्ति तथागतं.

दिब्बं मन्दारवं पुप्फं, पदुमं पारिछत्तकं;

दिसोदिसं ओकिरन्ति, आकासनभगता मरू.

दिब्बं चन्दनचुण्णञ्च, वरगन्धञ्च केवलं;

दिसोदिसं ओकिरन्ति, आकासनभगता मरू.

चम्पकं सललं नीपं, नागपुन्नागकेतकं;

दिसोदिसं उक्खिपन्ति, भूमितलगता नरा.

केसे मुञ्चित्वाहं तत्थ, वाकचीरञ्च चम्मकं;

कलले पत्थरित्वान, अवकुज्जो निपज्जहं.

अक्कमित्वान मं बुद्धो, सह सिस्सेहि गच्छतु;

मा नं कलले अक्कमित्थ, हिताय मे भविस्सति.

पथवियं निपन्नस्स, एवं मे आसि चेतसो;

‘‘इच्छमानो अहं अज्ज, किलेसे झापये मम.

‘‘किं मे अञ्ञातवेसेन, धम्मं सच्छिकतेनिध;

सब्बञ्ञुतं पापुणित्वा, बुद्धो हेस्सं सदेवके.

‘‘किं मे एकेन तिण्णेन, पुरिसेन थामदस्सिना;

सब्बञ्ञुतं पापुणित्वा, सन्तारेस्सं सदेवकं.

‘‘इमिना मे अधिकारेन, कतेन पुरिसुत्तमे;

सब्बञ्ञुतं पापुणित्वा, तारेमि जनतं बहुं.

‘‘संसारसोतं छिन्दित्वा, विद्धंसेत्वा तयो भवे;

धम्मनावं समारुय्ह, सन्तारेस्सं सदेवकं’’.

दीपङ्करो लोकविदू, आहुतीनं पटिग्गहो;

उस्सीसके मं ठत्वान, इदं वचनमब्रवि.

‘‘पस्सथ इमं तापसं, जटिलं उग्गतापनं;

अपरिमेय्ये इतो कप्पे, बुद्धो लोके भविस्सति.

‘‘अहु कपिलव्हया रम्मा, निक्खमित्वा तथागतो;

पधानं पदहित्वान, कत्वा दुक्करकारिकं.

‘‘अजपालरुक्खमूले, निसीदित्वा तथागतो;

तत्थ पायासं पग्गय्ह, नेरञ्जरमुपेहिति.

‘‘नेरञ्जराय तीरम्हि, पायासं अद सो जिनो;

पटियत्तवरमग्गेन, बोधिमूलमुपेहिति.

‘‘ततो पदक्खिणं कत्वा, बोधिमण्डं अनुत्तरो;

अस्सत्थरुक्खमूलम्हि, बुज्झिस्सति महायसो.

‘‘इमस्स जनिका माता, माया नाम भविस्सति;

पिता सुद्धोदनो नाम, अयं हेस्सति गोतमो.

‘‘अनासवा वीतरागा, सन्तचित्ता समाहिता;

कोलितो उपतिस्सो च, अग्गा हेस्सन्ति सावका;

आनन्दो नामुपट्ठाको, उपट्ठिस्सतिमं जिनं.

‘‘खेमा उप्पलवण्णा च, अग्गा हेस्सन्ति साविका;

अनासवा वीतरागा, सन्तचित्ता समाहिता.

‘‘बोधि तस्स भगवतो, अस्सत्थोति पवुच्चति;

चित्तो च हत्थाळवको, अग्गा हेस्सन्तुपट्ठका;

उत्तरा नन्दमाता च, अग्गा हेस्सन्तुपट्ठिका’’.

इदं सुत्वान वचनं, असमस्स महेसिनो;

आमोदिता नरमरू, बुद्धबीजं किर अयं.

उक्कुट्ठिसद्दा वत्तन्ति, अप्फोटेन्ति हसन्ति च;

कतञ्जली नमस्सन्ति, दससहस्सी सदेवका.

यदिमस्स लोकनाथस्स, विरज्झिस्साम सासनं;

अनागतम्हि अद्धाने, हेस्साम सम्मुखा इमं.

यथा मनुस्सा नदिं तरन्ता, पटितित्थं विरज्झिय;

हेट्ठा तित्थे गहेत्वान, उत्तरन्ति महानदिं.

एवमेव मयं सब्बे, यदि मुञ्चामिमं जिनं;

अनागतम्हि अद्धाने, हेस्साम सम्मुखा इमं.

दीपङ्करो लोकविदू, आहुतीनं पटिग्गहो;

मम कम्मं पकित्तेत्वा, दक्खिणं पादमुद्धरि.

ये तत्थासुं जिनपुत्ता, सब्बे पदक्खिणमकंसु मं;

नरा नागा च गन्धब्बा, अभिवादेत्वान पक्कमुं.

दस्सनं मे अतिक्कन्ते, ससङ्घे लोकनायके;

हट्ठतुट्ठेन चित्तेन, आसना वुट्ठहिं तदा.

सुखेन सुखितो होमि, पामोज्जेन पमोदितो;

पीतिया च अभिस्सन्नो, पल्लङ्कं आभुजिं तदा.

पल्लङ्केन निसीदित्वा, एवं चिन्तेसहं तदा;

‘‘वसीभूतो अहं झाने, अभिञ्ञापारमिं गतो.

‘‘दससहस्सिलोकम्हि, इसयो नत्थि मे समा;

असमो इद्धिधम्मेसु, अलभिं ईदिसं सुखं’’.

पल्लङ्काभुजने मय्हं, दससहस्साधिवासिनो;

महानादं पवत्तेसुं, धुवं बुद्धो भविस्ससि.

या पुब्बे बोधिसत्तानं, पल्लङ्कवरमाभुजे;

निमित्तानि पदिस्सन्ति, तानि अज्ज पदिस्सरे.

सीतं ब्यपगतं होति, उण्हञ्च उपसम्मति;

तानि अज्ज पदिस्सन्ति, धुवं बुद्धो भविस्ससि.

दससहस्सी लोकधातू, निस्सद्दा होन्ति निराकुला;

तानि अज्ज पदिस्सन्ति, धुवं बुद्धो भविस्ससि.

महावाता न वायन्ति, न सन्दन्ति सवन्तियो;

तानि अज्ज पदिस्सन्ति, धुवं बुद्धो भविस्ससि.

थलजा दकजा पुप्फा, सब्बे पुप्फन्ति तावदे;

तेपज्ज पुप्फिता सब्बे, धुवं बुद्धो भविस्ससि.

लता वा यदि वा रुक्खा, फलभारा होन्ति तावदे;

तेपज्ज फलिता सब्बे, धुवं बुद्धो भविस्ससि.

आकासट्ठा च भूमट्ठा, रतना जोतन्ति तावदे;

तेपज्ज रतना जोतन्ति, धुवं बुद्धो भविस्ससि.

मानुस्सका च दिब्बा च, तुरिया वज्जन्ति तावदे;

तेपज्जुभो अभिरवन्ति, धुवं बुद्धो भविस्ससि.

विचित्तपुप्फा गगना, अभिवस्सन्ति तावदे;

तेपि अज्ज पवस्सन्ति, धुवं बुद्धो भविस्ससि.

महासमुद्दो आभुजति, दससहस्सी पकम्पति;

तेपज्जुभो अभिरवन्ति, धुवं बुद्धो भविस्ससि.

निरयेपि दससहस्से, अग्गी निब्बन्ति तावदे;

तेपज्ज निब्बुता अग्गी, धुवं बुद्धो भविस्ससि.

विमलो होति सूरियो, सब्बा दिस्सन्ति तारका;

तेपि अज्ज पदिस्सन्ति, धुवं बुद्धो भविस्ससि.

अनोवट्ठेन उदकं, महिया उब्भिज्जि तावदे;

तम्पज्जुब्भिज्जते महिया, धुवं बुद्धो भविस्ससि.

तारागणा विरोचन्ति, नक्खत्ता गगनमण्डले;

विसाखा चन्दिमायुत्ता, धुवं बुद्धो भविस्ससि.

बिलासया दरीसया, निक्खमन्ति सकासया;

तेपज्ज आसया छुद्धा, धुवं बुद्धो भविस्ससि.

होति अरति सत्तानं, सन्तुट्ठा होन्ति तावदे;

तेपज्ज सब्बे सन्तुट्ठा, धुवं बुद्धो भविस्ससि.

रोगा तदुपसम्मन्ति, जिघच्छा च विनस्सति;

तानिपज्ज पदिस्सन्ति, धुवं बुद्धो भविस्ससि.

रोगो तदा तनु होति, दोसो मोहो विनस्सति;

तेपज्ज विगता सब्बे, धुवं बुद्धो भविस्ससि.

भयं तदा न भवति, अज्जपेतं पदिस्सति;

तेन लिङ्गेन जानाम, धुवं बुद्धो भविस्ससि.

रजो नुद्धंसति उद्धं, अज्जपेतं पदिस्सति;

तेन लिङ्गेन जानाम, धुवं बुद्धो भविस्ससि.

अनिट्ठगन्धो पक्कमति, दिब्बगन्धो पवायति;

सोपज्ज वायति गन्धो, धुवं बुद्धो भविस्ससि.

सब्बे देवा पदिस्सन्ति, ठपयित्वा अरूपिनो;

तेपज्ज सब्बे दिस्सन्ति, धुवं बुद्धो भविस्ससि.

यावता निरया नाम, सब्बे दिस्सन्ति तावदे;

तेपज्ज सब्बे दिस्सन्ति, धुवं बुद्धो भविस्ससि.

कुट्टा कवाटा सेला च, न होन्तावरणा तदा;

अकासभूता तेपज्ज, धुवं बुद्धो भविस्ससि.

चुती च उपपत्ति च, खणे तस्मिं न विज्जति;

तानिपज्ज पदिस्सन्ति, धुवं बुद्धो भविस्ससि.

दळ्हं पग्गण्ह वीरियं, मा निवत्त अभिक्कम;

मयम्पेतं विजानाम, धुवं बुद्धो भविस्ससि.

बुद्धस्स वचनं सुत्वा, दससहस्सीनचूभयं;

तुट्ठहट्ठो पमोदितो, एवं चिन्तेसहं तदा.

अद्वेज्झवचना बुद्धा, अमोघवचना जिना;

वितथं नत्थि बुद्धानं, धुवं बुद्धो भवामहं.

यथा खित्तं नभे लेड्डु, धुवं पतति भूमियं;

तथेव बुद्धसेट्ठानं, वचनं धुवसस्सतं.

यथापि सब्बसत्तानं, मरणं धुवसस्सतं;

तथेव बुद्धसेट्ठानं, वचनं धुवसस्सतं.

यथा रत्तिक्खये पत्ते, सूरियुग्गमनं धुवं;

तथेव बुद्धसेट्ठानं, वचनं धुवसस्सतं.

यथा निक्खन्तसयनस्स, सीहस्स नदनं धुवं;

तथेव बुद्धसेट्ठानं, वचनं धुवसस्सतं.

यथा आपन्नसत्तानं, भारमोरोपनं धुवं;

तथेव बुद्धसेट्ठानं, वचनं धुवसस्सतं.

हन्द बुद्धकरे धम्मे, विचिनामि इतो चितो;

उद्धं अधो दस दिसा, यावता धम्मधातुया.

विचिनन्तो तदादक्खिं, पठमं दानपारमिं;

पुब्बकेहि महेसीहि, अनुचिण्णं महापथं.

इमं त्वं पठमं ताव, दळ्हं कत्वा समादिय;

दानपारमितं गच्छ, यदि बोधिं पत्तुमिच्छसि.

यथापि कुम्भो सम्पुण्णो, यस्स कस्सचि अधोकतो;

वमते वुदकं निस्सेसं, न तत्थ परिरक्खति.

तथेव याचके दिस्वा, हीनमुक्कट्ठमज्झिमे;

ददाहि दानं निस्सेसं, कुम्भो विय अधोकतो.

न हेते एत्तकायेव, बुद्धधम्मा भविस्सरे;

अञ्ञेपि विचिनिस्सामि, ये धम्मा बोधिपाचना.

विचिनन्तो तदादक्खिं, दुतियं सीलपारमिं;

पुब्बकेहि महेसीहि, आसेवितनिसेवितं.

इमं त्वं दुतियं ताव, दळ्हं कत्वा समादिय;

सीलपारमितं गच्छ, यदि बोधिं पत्तुमिच्छसि.

यथापि चमरी वालं, किस्मिञ्चि पटिलग्गितं;

उपेति मरणं तत्थ, न विकोपेति वालधिं.

तथेव चतूसु भूमीसु, सीलानि परिपूरय;

परिरक्ख सदा सीलं, चमरी विय वालधिं.

न हेते एत्तकायेव, बुद्धधम्मा भविस्सरे;

अञ्ञेपि विचिनिस्सामि, ये धम्मा बोधिपाचना.

विचिनन्तो तदादक्खिं, ततियं नेक्खम्मपारमिं;

पुब्बकेहि महेसीहि, आसेवितनिसेवितं.

इमं त्वं ततियं ताव, दळ्हं कत्वा समादिय;

नेक्खम्मपारमितं गच्छ, यदि बोधिं पत्तुमिच्छसि.

यथा अन्दुघरे पुरिसो, चिरवुत्थो दुखट्टितो;

न तत्थ रागं जनेति, मुत्तिमेव गवेसति.

तथेव त्वं सब्बभवे, पस्स अन्दुघरं विय;

नेक्खम्माभिमुखो होति, भवतो परिमुत्तिया.

न हेते एत्तकायेव, बुद्धधम्मा भविस्सरे;

अञ्ञेपि विचिनिस्सामि, ये धम्मा बोधिपाचना.

विचिनन्तो तदादक्खिं, चतुत्थं पञ्ञापारमिं;

पुब्बकेहि महेसीहि, आसेवितनिसेवितं.

इमं त्वं चतुत्थं ताव, दळ्हं कत्वा समादिय;

पञ्ञापारमितं गच्छ, यदि बोधिं पत्तुमिच्छसि.

यथापि भिक्खु भिक्खन्तो, हीनमुक्कट्ठमज्झिमे;

कुलानि न विवज्जेन्तो, एवं लभति यापनं.

तथेव त्वं सब्बकालं, परिपुच्छं बुधं जनं;

पञ्ञापारमितं गन्त्वा, सम्बोधिं पापुणिस्ससि.

हेते एत्तकायेव, बुद्धधम्मा भविस्सरे;

अञ्ञेपि विचिनिस्सामि, ये धम्मा बोधिपाचना.

विचिनन्तो तदादक्खिं, पञ्चमं वीरियपारमिं;

पुब्बकेहि महेसीहि, आसेवितनिसेवितं.

इमं त्वं पञ्चमं ताव, दळ्हं कत्वा समादिय;

वीरियपारमितं गच्छ, यदि बोधिं पत्तुमिच्छसि.

यथापि सीहो मिगराजा, निसज्जट्ठानचङ्कमे;

अलीनवीरियो होति, पग्गहितमनो सदा.

तथेव त्वं सब्बभवे, पग्गण्ह वीरियं दळ्हं;

वीरियपारमितं गन्त्वा, सम्बोधिं पापुणिस्ससि.

न हेते एत्तकायेव, बुद्धधम्मा भविस्सरे;

अञ्ञेपि विचिनिस्सामि, ये धम्मा बोधिपाचना.

विचिनन्तो तदादक्खिं, छट्ठमं खन्तिपारमिं;

पुब्बकेहि महेसीहि, आसेवितनिसेवितं.

इमं त्वं छट्ठमं ताव, दळ्हं कत्वा समादिय;

तत्थ अद्वेज्झमानसो, सम्बोधिं पापुणिस्ससि.

यथापि पथवी नाम, सुचिम्पि असुचिम्पि च;

सब्बं सहति निक्खेपं, न करोति पटिघं तया.

तथेव त्वम्पि सब्बेसं, सम्मानावमानक्खमो;

खन्तिपारमितं गन्त्वा, सम्बोधिं पापुणिस्ससि.

न हेते एत्तकायेव, बुद्धधम्मा भविस्सरे;

अञ्ञेपि विचिनिस्सामि, ये धम्मा बोधिपाचना.

विचिनन्तो तदादक्खिं, सत्तमं सच्चपारमिं;

पुब्बकेहि महेसीहि, आसेवितनिसेवितं.

इमं त्वं सत्तमं ताव, दळ्हं कत्वा समादिय;

तत्थ अद्वेज्झवचनो, सम्बोधिं पापुणिस्ससि.

यथापि ओसमी नाम, तुलाभूता सदेवके;

समये उतुवस्से वा, न वोक्कमति, वीथितो.

तथेव त्वम्पि सच्चेसु, मा वोक्कमसि वीथितो;

सच्चपारमितं गन्त्वा, सम्बोधिं पापुणिस्ससि.

न हेते एत्तकायेव, बुद्धधम्मा भविस्सरे;

अञ्ञेपि विचिनिस्सामि, ये धम्मा बोधिपाचना.

विचिनन्तो तदादक्खिं, अट्ठमं अधिट्ठानपारमिं;

पुब्बकेहि महेसीहि, आसेवितनिसेवितं.

इमं त्वं अट्ठमं ताव, दळ्हं कत्वा समादिय;

तत्थ त्वं अचलो हुत्वा, सम्बोधिं पापुणिस्ससि.

यथापि पब्बतो सेलो, अचलो सुप्पतिट्ठितो;

न कम्पति भुसवातेहि, सकट्ठानेव तिट्ठति.

तथेव त्वम्पि अधिट्ठाने, सब्बदा अचलो भव;

अधिट्ठानपारमितं गन्त्वा, सम्बोधिं पापुणिस्ससि.

न हेते एत्तकायेव, बुद्धधम्मा भविस्सरे;

अञ्ञेपि विचिनिस्सामि, ये धम्मा बोधिपाचना.

विचिनन्तो तदादक्खिं, नवमं मेत्तापारमिं;

पुब्बकेहि महेसीहि, आसेवितनिसेवितं.

इमं त्वं नवमं ताव, दळ्हं कत्वा समादिय;

मेत्ताय असमो होहि, यदि बोधिं पत्तुमिच्छसि.

यथापि उदकं नाम, कल्याणे पापके जने;

समं फरति सीतेन, पवाहेति रजोमलं.

तथेव त्वम्पि हिताहिते, समं मेत्ताय भावय;

मेत्तापारमितं गन्त्वा, सम्बोधिं पापुणिस्ससि.

न हेते एत्तकायेव, बुद्धधम्मा भविस्सरे;

अञ्ञेपि विचिनिस्सामि, ये धम्मा बोधिपाचना.

विचिनन्तो तदादक्खिं, दसमं उपेक्खापारमिं;

पुब्बकेहि महेसीहि, आसेवितनिसेवितं.

इमं त्वं दसमं ताव, दळ्हं कत्वा समादिय;

तुलाभूतो दळ्हो हुत्वा, सम्बोधिं पापुणिस्ससि.

यथापि पथवी नाम, निक्खित्तं असुचिं सुचिं;

उपेक्खति उभोपेते, कोपानुनयवज्जिता.

तथेव त्वम्पि सुखदुक्खे, तुलाभूतो सदा भव;

उपेक्खापारमितं गन्त्वा, सम्बोधिं पापुणिस्ससि.

एत्तकायेव ते लोके, ये धम्मा बोधिपाचना;

ततुद्धं नत्थि अञ्ञत्र, दळ्हं तत्थ पतिट्ठह.

इमे धम्मे सम्मसतो, सभावरसलक्खणे;

धम्मतेजेन वसुधा, दससहस्सी पकम्पथ.

चलता रवति पथवी, उच्छुयन्तंव पीळितं;

तेलयन्ते यथा चक्कं, एवं कम्पति मेदिनी.

यावता परिसा आसि, बुद्धस्स परिवेसने;

पवेधमाना सा तत्थ, मुच्छिता सेसि भूमिया.

घटानेकसहस्सानि, कुम्भीनञ्च सता बहू;

सञ्चुण्णमथिता तत्थ, अञ्ञमञ्ञं पघट्टिता.

उब्बिग्गा तसिता भीता, भन्ता ब्याथितमानसा;

महाजना समागम्म, दीपङ्करमुपागमुं.

किं भविस्सति लोकस्स, कल्याणमथ पापकं;

सब्बो उपद्दुतो लोको, तं विनोदेहि चक्खुम.

तेसं तदा सञ्ञापेसि, दीपङ्करो महामुनि;

विस्सत्था होथ मा भाथ, इमस्मिं पथविकम्पने.

यमहं अज्ज ब्याकासिं, बुद्धो लोके भविस्सति;

एसो सम्मसति धम्मं, पुब्बकं जिनसेवितं.

तस्स सम्मसतो धम्मं, बुद्धभूमिं असेसतो;

तेनायं कम्पिता पथवी, दससहस्सी सदेवके.

बुद्धस्स वचनं सुत्वा, मनो निब्बायि तावदे;

सब्बे मं उपसङ्कम्म, पुनापि अभिवन्दिसुं.

समादयित्वा बुद्धगुणं, दळ्हं कत्वान मानसं;

दीपङ्करं नमस्सित्वा, आसना वुट्ठहिं तदा.

दिब्बं मानुसकं पुप्फं, देवा मानुसका उभो;

समोकिरन्ति पुप्फेहि, वुट्ठहन्तस्स आसना.

वेदयन्ति च ते सोत्थिं, देवा मानुसका उभो;

महन्तं पत्थितं तुय्हं, तं लभस्सु यथिच्छितं.

सब्बीतियो विवज्जन्तु, सोको रोगो विनस्सतु;

मा ते भवन्त्वन्तराया, फुस खिप्पं बोधिमुत्तमं.

यथापि समये पत्ते, पुप्फन्ति पुप्फिनो दुमा;

तथेव त्वं महावीर, बुद्धञाणेन पुप्फसु.

यथा ये केचि सम्बुद्धा, पूरयुं दसपारमी;

तथेव त्वं महावीर, पूरेहि दसपारमी.

यथा ये केचि सम्बुद्धा, बोधिमण्डम्हि बुज्झरे;

तथेव त्वं महावीर, बुज्झस्सु जिनबोधियं.

यथा ये केचि सम्बुद्धा, धम्मचक्कं पवत्तयुं;

तथेव त्वं महावीर, धम्मचक्कं पवत्तय.

पुण्णमाये यथा चन्दो, परिसुद्धो विरोचति;

तथेव त्वं पुण्णमनो, विरोच दससहस्सियं.

राहुमुत्तो यथा सूरियो, तापेन अतिरोचति;

तथेव लोका मुञ्चित्वा, विरोच सिरिया तुवं.

यथा या काचि नदियो, ओसरन्ति महोदधिं;

एवं सदेवका लोका, ओसरन्तु तवन्तिके.

तेहि थुतप्पसत्थो सो, दस धम्मे समादिय;

ते धम्मे परिपूरेन्तो, पवनं पाविसी तदा.

सुमेधकथा निट्ठिता.

तदा ते भोजयित्वान, ससङ्घं लोकनायकं;

उपगच्छुं सरणं तस्स, दीपङ्करस्स सत्थुनो.

सरणागमने कञ्चि, निवेसेसि तथागतो;

कञ्चि पञ्चसु सीलेसु, सीले दसविधे परं.

कस्सचि देति सामञ्ञं, चतुरो फलमुत्तमे;

कस्सचि असमे धम्मे, देति सो पटिसम्भिदा.

कस्सचि वरसमापत्तियो, अट्ठ देति नरासभो;

तिस्सो कस्सचि विज्जायो, छळभिञ्ञा पवेच्छति.

तेन योगेन जनकायं, ओवदति महामुनि;

तेन वित्थारिकं आसि, लोकनाथस्स सासनं.

महाहनुसभक्खन्धो, दीपङ्करसनामको;

बहू जने तारयति, परिमोचेति दुग्गतिं.

बोधनेय्यं जनं दिस्वा, सतसहस्सेपि योजने;

खणेन उपगन्त्वान, बोधेति तं महामुनि.

पठमाभिसमये बुद्धो, कोटिसतमबोधयि;

दुतियाभिसमये नाथो, नवुतिकोटिमबोधयि.

यदा च देवभवनम्हि, बुद्धो धम्मदेसयि;

नवुतिकोटिसहस्सानं, ततियाभिसमयो अहु.

सन्निपाता तयो आसुं, दीपङ्करस्स सत्थुनो;

कोटिसतसहस्सानं, पठमो आसि समागमो.

पुन नारदकूटम्हि, पविवेकगते जिने;

खीणासवा वीतमला, समिंसु सतकोटियो.

यम्हि काले महावीरो, सुदस्सनसिलुच्चये;

नवुतिकोटिसहस्सेहि, पवारेसि महामुनि.

अहं तेन समयेन, जटिलो उग्गतापनो;

अन्तलिक्खम्हि चरणो, पञ्चाभिञ्ञासु पारगू.

दसवीससहस्सानं, धम्माभिसमयो अहु;

एकद्विन्नं अभिसमया, गणनातो असङ्खिया.

वित्थारिकं बाहुजञ्ञं, इद्धं फीतं अहु तदा;

दीपङ्करस्स भगवतो, सासनं सुविसोधितं.

चत्तारि सतसहस्सानि, छळभिञ्ञा महिद्धिका;

दीपङ्करं लोकविदुं, परिवारेन्ति सब्बदा.

ये केचि तेन समयेन, जहन्ति मानुसं भवं;

अप्पत्तमानसा सेखा, गरहिता भवन्ति ते.

सुपुप्फितं पावचनं, अरहन्तेहि तादिहि;

खीणासवेहि विमलेहि, उपसोभति सदेवके.

नगरं रम्मवती नाम, सुदेवो नाम खत्तियो;

सुमेधा नाम जनिका, दीपङ्करस्स सत्थुनो.

सुमङ्गलो च तिस्सो च, अहेसुं अग्गसावका;

सागतो नामुपट्ठाको, दीपङ्करस्स सत्थुनो.

नन्दा चेव सुनन्दा च, अहेसुं अग्गसाविका;

बोधि तस्स भगवतो, पिप्फलीति पवुच्चति.

असीतिहत्थमुब्बेधो, दीपङ्करो महामुनि;

सोभति दीपरुक्खोव, सालराजाव पुप्फितो;

पभा विधावति तस्स, समन्ता द्वादसयोजने.

सतसहस्सवस्सानि, आयु तस्स महेसिनो;

तावता तिट्ठमानो सो, तारेसि जनतं बहुं.

जोतयित्वान सद्धम्मं, सन्तारेत्वा महाजनं;

जलित्वा अग्गिक्खन्धोव, निब्बुतो सो ससावको.

सा च इद्धि सो च यसो, तानि च पादेसु चक्करतनानि;

सब्बं तमन्तरहितं, ननु रित्ता सब्बसङ्खाराति.

दीपङ्करस्स भगवतो अपरभागे एकं असङ्ख्येय्यं अतिक्कमित्वा कोण्डञ्ञो नाम सत्था उदपादि. तस्सापि तयो सावकसन्निपाता अहेसुं. पठमसन्निपाते कोटिसतसहस्सं. दुतिये कोटिसहस्सं, ततिये नवुतिकोटियो.

तदा बोधिसत्तो विजितावी नाम चक्कवत्ती हुत्वा कोटिसतसहस्ससङ्खस्स बुद्धप्पमुखस्स भिक्खुसङ्घस्स महादानं अदासि. सत्था बोधिसत्तं ‘‘बुद्धो भविस्सती’’ति ब्याकरित्वा धम्मं देसेसि. सो सत्थु धम्मकथं सुत्वा रज्जं निय्यातेत्वा पब्बजि. सो तीणि पिटकानि उग्गहेत्वा अट्ठ समापत्तियो, पञ्च च अभिञ्ञायो उप्पादेत्वा अपरिहीनज्झानो ब्रह्मलोके निब्बत्ति. कोण्डञ्ञबुद्धस्स पन रम्मवती नाम नगरं, सुनन्दो नाम खत्तियो पिता, सुजाता नाम माता, भद्दो च सुभद्दो च द्वे अग्गसावका, अनुरुद्धो नाम उपट्ठाको, तिस्सा च उपतिस्सा च द्वे अग्गसाविका, सालकल्याणी बोधि, अट्ठासीतिहत्थुब्बेधं सरीरं, वस्ससतसहस्सं आयुप्पमाणं अहोसि.

तस्स अपरभागे एकं असङ्ख्येय्यं अतिक्कमित्वा एकस्मिंयेव कप्पे चत्तारो बुद्धा निब्बत्तिंसु मङ्गलो सुमनो रेवतो सोभितोति. मङ्गलस्स पन भगवतो तीसु सावकसन्निपातेसु पठमसन्निपाते कोटिसतसहस्सभिक्खू अहेसुं. दुतिये कोटिसहस्सं. ततिये नवुतिकोटियो. वेमातिकभाता पनस्स आनन्दकुमारो नाम नवुतिकोटिसङ्ख्याय परिसाय सद्धिं धम्मसवनत्थाय सत्थु सन्तिकं अगमासि, सत्था तस्स अनुपुब्बिकथं कथेसि. सो सद्धिं परिसाय सह पटिसम्भिदाहि अरहत्तं पापुणि. सत्था तेसं कुलपुत्तानं पुब्बचरियकं ओलोकेन्तो इद्धिमयपत्तचीवरस्स उपनिस्सयं दिस्वा दक्खिणहत्थं पसारेत्वा ‘‘एथ भिक्खवो’’ति आह. सब्बे तङ्खणञ्ञेव इद्धिमयपत्तचीवरधरा सट्ठिवस्सिकत्थेरा विय आकप्पसम्पन्ना हुत्वा सत्थारं वन्दित्वा परिवारयिंसु अयमस्स ततियो सावकसन्निपातो अहोसि.

यथा पन अञ्ञेसं बुद्धानं समन्ता असीतिहत्थप्पमाणायेव सरीरप्पभा होति, न, एवं तस्स. तस्स पन भगवतो सरीरप्पभा निच्चकालं दससहस्सिलोकधातुं फरित्वा अट्ठासि. रुक्खपथवीपब्बतसमुद्दादयो अन्तमसो उक्खलियादीनि उपादाय सुवण्णपट परियोनद्धा विय अहेसुं. आयुप्पमाणं पनस्स नवुतिवस्ससहस्सानि अहोसि. एत्तकं कालं चन्दिमसूरियादयो अत्तनो पभाय विरोचितुं नासक्खिंसु, रत्तिन्दिवपरिच्छेदो न पञ्ञायित्थ. दिवा सूरियालोकेन विय सत्ता निच्चं बुद्धालोकेनेव विचरिंसु. सायं पुप्फितानं कुसुमानं, पातो रवनकसकुणानञ्च वसेन लोको रत्तिन्दिवपरिच्छेदं सल्लक्खेसि. किं पन अञ्ञेसं बुद्धानं अयमानुभावो नत्थीति? नो नत्थि, तेपि हि आकङ्खमाना दससहस्सिं वा लोकधातुं, ततो वा भिय्यो आभाय फरेय्युं. मङ्गलस्स पन भगवतो पुब्बपत्थनावसेन अञ्ञेसं ब्यामप्पभा विय सरीरप्पभा निच्चमेव दससहस्सिलोकधातुं फरित्वा अट्ठासि.

सो किर बोधिसत्तचरियकाले वेस्सन्तरसदिसे अत्तभावे ठितो सपुत्तदारो वङ्कपब्बतसदिसे पब्बते वसि. अथेको खरदाठिको नाम यक्खो महापुरिसस्स दानज्झासयतं सुत्वा ब्राह्मणवण्णेन उपसङ्कमित्वा महासत्तं द्वे दारके याचि. महासत्तो ‘‘ददामि ब्राह्मणस्स पुत्तके’’ति हट्ठपहट्ठो उदकपरियन्तं पथविं कम्पेन्तो द्वेपि दारके अदासि. यक्खो चङ्कमनकोटियं आलम्बनफलकं निस्साय ठत्वा पस्सन्तस्सेव महासत्तस्स मुळालकलापं विय द्वे दारके खादि. महापुरिसस्स यक्खं ओलोकेत्वा विवटमत्ते अग्गिजालं विय लोहितधारं उग्गिरमानं तस्स मुखं दिस्वापि केसग्गमत्तम्पि दोमनस्सं नुप्पज्जि, ‘‘सुदिन्नं वत मे दान’’न्ति चिन्तयतो पनस्स सरीरे महन्तं पीतिसोमनस्सं उदपादि. सो ‘‘इमस्स मे निस्सन्देन अनागते इमिनाव नीहारेन सरीरतो रस्मियो निक्खमन्तू’’ति पत्थनं अकासि. तस्स तं पत्थनं निस्साय बुद्धभूतस्स सरीरतो रस्मियो निक्खमित्वा एत्तकं ठानं फरिंसु.

अपरम्पिस्स पुब्बचरितं अत्थि. सो किर बोधिसत्तकाले एकस्स बुद्धस्स चेतियं दिस्वा ‘‘इमस्स बुद्धस्स मया जीवितं परिच्चजितुं वट्टती’’ति दण्डकदीपिकावेठननियामेन सकलसरीरं वेठापेत्वा रतनमत्तमकुलं सतसहस्सग्घनिकं सुवण्णपातिं सप्पिस्स पूरापेत्वा तत्थ सहस्सवट्टियो जालापेत्वा तं सीसेनादाय सकलसरीरं जालापेत्वा चेतियं पदक्खिणं करोन्तो सकलरत्तिं वीतिनामेसि. एवं याव अरुणुग्गमना वायमन्तस्सापिस्स लोमकूपमत्तम्पि उसुमं न गण्हि, पदुमगब्भं पविट्ठकालो विय अहोसि. धम्मो हि नामेस अत्तानं रक्खन्तं रक्खति. तेनाह भगवा –

‘‘धम्मो हवे रक्खति धम्मचारिं,

धम्मो सुचिण्णो सुखमावहाति;

एसानिसंसो धम्मे सुचिण्णे,

न दुग्गतिं गच्छति धम्मचारी’’ति. (थेरगा. ३०३; जा. १.१०.१०२; १.१५.३८५);

इमस्सापि कम्मस्स निस्सन्देन तस्स भगवतो सरीरोभासो दससहस्सिलोकधातुं फरित्वा अट्ठासि.

तदा अम्हाकं बोधिसत्तो सुरुचि नाम ब्राह्मणो हुत्वा ‘‘सत्थारं निमन्तेस्सामी’’ति उपसङ्कमित्वा मधुरधम्मकथं सुत्वा ‘‘स्वे मय्हं भिक्खं गण्हथ भन्ते’’ति आह. ब्राह्मण कित्तकेहि ते भिक्खूहि अत्थोति, कित्तका पन वो भन्ते परिवारा भिक्खूति. तदा सत्थु पठमसन्निपातोयेव होति. तस्मा ‘‘कोटिसतसहस्स’’न्ति आह. ‘‘भन्ते, सब्बेहिपि सद्धिं मय्हं भिक्खं गण्हथा’’ति आह. सत्था अधिवासेसि. ब्राह्मणो स्वातनाय निमन्तेत्वा गेहं गच्छन्तो चिन्तेसि ‘‘अहं एत्तकानं भिक्खूनं यागुभत्तवत्थादीनि दातुं नो न सक्कोमि, निसीदनट्ठानं पन कथं भविस्सती’’ति. तस्स सा चिन्ता चतुरासीतियोजनसहस्समत्थके ठितस्स देवरञ्ञो पण्डुकम्बलसिलासनस्स उण्हभावं जनेसि. सक्को ‘‘को नु खो मं इमस्मा ठाना चावेतुकामो’’ति दिब्बचक्खुना ओलोकेन्तो महापुरिसं दिस्वा ‘‘अयं सुरुचि ब्राह्मणो बुद्धप्पमुखं भिक्खुसङ्घं निमन्तेत्वा निसीदनट्ठानत्थाय चिन्तेसि, मयापि तत्थ गन्त्वा पुञ्ञकोट्ठासं गहेतुं वट्टती’’ति वड्ढकिवण्णं निम्मिनित्वा वासिफरसुहत्थो महापुरिसस्स पुरतो पातुरहोसि. ‘‘अत्थि नु खो कस्सचि भतिया कत्तब्बकिच्च’’न्ति आह. महापुरिसो तं दिस्वा ‘‘किं कम्मं करिस्ससी’’ति आह. मम अजाननसिप्पं नाम नत्थि, गेहं वा मण्डपं वा यो यं कारेति, तस्स तं कातुं जानामीति. तेन हि मय्हं कम्मं अत्थीति. किं, अय्याति? स्वातनाय मे कोटिसतसहस्सभिक्खू निमन्तिता, तेसं निसीदनमण्डपं करिस्ससीति. अहं नाम करेय्यं, सचे मे भतिं दातुं सक्खिस्सथाति. सक्खिस्सामि, ताताति. ‘‘साधु करिस्सामी’’ति गन्त्वा एकं पदेसं ओलोकेसि.

द्वादसतेरसयोजनप्पमाणो पदेसो कसिणमण्डलं विय समतलो अहोसि. सो ‘‘एत्तके ठाने सत्तरतनमयो मण्डपो उट्ठहतू’’ति चिन्तेत्वा ओलोकेसि. तावदेव पथविं भिन्दित्वा मण्डपो उट्ठहि. तस्स सुवण्णमयेसु थम्भेसु रजतमया घटका अहेसुं, रजतमयेसु थम्भेसु सुवण्णमया, मणित्थम्भेसु पवाळमया, पवाळत्थम्भेसु मणिमया, सत्तरतनमयेसु थम्भेसु सत्तरतनमयाव घटका अहेसुं. ततो ‘‘मण्डपस्स अन्तरन्तेन किङ्किणिकजालं ओलम्बतू’’ति ओलोकेसि. सह ओलोकनेनेव किङ्किणिकजालं ओलम्बि, यस्स मन्दवातेरितस्स पञ्चङ्गिकस्सेव तूरियस्स मधुरसद्दो निग्गच्छति. दिब्बसङ्गीतिवत्तनकालो विय अहोसि. ‘‘अन्तरन्तरा गन्धदाममालादामानि ओलम्बन्तू’’ति चिन्तेसि. तावदेव दामानि ओलम्बिंसु. ‘‘कोटिसतसहस्ससङ्ख्यानं भिक्खूनं आसनानि च आधारकानि च पथविं भिन्दित्वा उट्ठहन्तू’’ति चिन्तेसि. तावदेव उट्ठहिंसु. ‘‘कोणे कोणे एकेका उदकचाटियो उट्ठहन्तू’’ति चिन्तेसि, तावदेव उदकचाटियो उट्ठहिंसु एत्तकं मापेत्वा ब्राह्मणस्स सन्तिकं गन्त्वा ‘‘एहि अय्य तव मण्डपं ओलोकेत्वा मय्हं भतिं देही’’ति आह. महापुरिसो गन्त्वा मण्डपं ओलोकेसि. ओलोकेन्तस्सेवस्स सकलसरीरं पञ्चवण्णाय पीतिया निरन्तरं फुटं अहोसि. अथस्स मण्डपं ओलोकेत्वा एतदहोसि ‘‘नायं मण्डपो मनुस्सभूतेन कतो, मय्हं पन अज्झासयं मय्हं गुणं आगम्म अद्धा सक्कस्स भवनं उण्हं अहोसि. ततो सक्केन देवरञ्ञा अयं मण्डपो कारितो भविस्सती’’ति. ‘‘न खो पन मे युत्तं एवरूपे मण्डपे एकदिवसंयेव दानं दातुं, सत्ताहं दस्सामी’’ति चिन्तेसि.

बाहिरकदानञ्हि तत्तकम्पि समानं बोधिसत्तानं तुट्ठिं कातुं न सक्कोति. अलङ्कतसीसं पन छिन्दित्वा अञ्जितअक्खीनि उप्पाटेत्वा, हदयमंसं वा उप्पाटेत्वा दिन्नकाले बोधिसत्तानं चागं निस्साय तुट्ठि नाम होति. अम्हाकम्पि हि बोधिसत्तस्स सिविजातके देवसिकं पञ्चसतसहस्सकहापणानि विस्सज्जेत्वा चतूसु नगरद्वारेसु, मज्झे नगरे च दानं ददन्तस्स तं दानं तुट्ठिं उप्पादेतुं नासक्खि. यदा पनस्स ब्राह्मणवण्णेन आगन्त्वा सक्को देवराजा अक्खीनि याचि, तदा तानि उप्पाटेत्वा ददमानस्सेव हासो उप्पज्जि, केसग्गमत्तम्पि चित्तस्स अञ्ञथत्तं नाहोसि. एवं दानं निस्साय बोधिसत्तानं तित्ति नाम नत्थि. तस्मा सोपि महापुरिसो ‘‘सत्ताहं मया कोटिसतसहस्ससङ्ख्यानं भिक्खूनं दानं दातुं वट्टती’’ति चिन्तेत्वा तस्मिं मण्डपे बुद्धप्पमुखं भिक्खुसङ्घं निसीदापेत्वा सत्ताहं गवपानं नाम अदासि. गवपानन्ति महन्ते महन्ते कोलम्बे खीरस्स पूरेत्वा उद्धनेसु आरोपेत्वा घनपाकपक्के खीरे थोके तण्डुले पक्खिपित्वा पक्कमधुसक्करचुण्णसप्पीहि अभिसङ्खतं भोजनं वुच्चति. मनुस्सायेव पन परिविसितुं नासक्खिंसु, देवापि एकन्तरिका हुत्वा परिविसिंसु. द्वादसतेरसयोजनप्पमाणं ठानम्पि भिक्खू गण्हितुं नप्पहोतियेव. ते पन भिक्खू अत्तनो आनुभावेन निसीदिंसु. परियोसानदिवसे सब्बभिक्खूनं पत्तानि धोवापेत्वा भेसज्जत्थाय सप्पिनवनीततेलमधुफाणितानं पूरेत्वा तिचीवरेहि सद्धिं अदासि. सङ्घनवकभिक्खुना लद्धतिचीवरसाटका सतसहस्सग्घनिका अहेसुं. सत्था अनुमोदनं करोन्तो ‘‘अयं पुरिसो एवरूपं महादानं अदासि, को नु खो भविस्सती’’ति उपधारेन्तो ‘‘अनागते कप्पसतसहस्साधिकानं द्विन्नं असङ्ख्येय्यानं मत्थके गोतमो नाम बुद्धो भविस्सती’’ति दिस्वा महापुरिसं आमन्तेत्वा ‘‘त्वं एत्तकं नाम कालं अतिक्कमित्वा गोतमो नाम बुद्धो भविस्ससी’’ति ब्याकासि.

महापुरिसो ब्याकरणं सुत्वा ‘‘अहं किर बुद्धो भविस्सामि, को मे घरावासेन अत्थो, पब्बजिस्सामी’’ति चिन्तेत्वा तथारूपं सम्पत्तिं खेळपिण्डं विय पहाय सत्थु सन्तिके पब्बजि. पब्बजित्वा च बुद्धवचनं उग्गण्हित्वा अभिञ्ञा, समापत्तियो च निब्बत्तेत्वा आयुपरियोसने ब्रह्मलोके निब्बत्ति.

मङ्गलस्स पन भगवतो उत्तरं नाम नगरं अहोसि. पितापि उत्तरो नाम खत्तियो, मातापि उत्तरा नाम, सुदेवो च धम्मसेनो च द्वे अग्गसावका, पालितो नाम उपट्ठाको, सीवली च असोका च द्वे अग्गसाविका, नागरुक्खो बोधि, अट्ठासीतिहत्थुब्बेधं सरीरं अहोसि. नवुतिवस्ससहस्सानि ठत्वा परिनिब्बुते पन तस्मिं एकप्पहारेनेव दसचक्कवाळसहस्सानि एकन्धकारानि अहेसुं. सब्बचक्कवाळेसु मनुस्सानं महन्तं आरोदनपरिदेवनं अहोसि.

एवं दससहस्सिलोकधातुं अन्धकारं कत्वा परिनिब्बुतस्स तस्स भगवतो अपरभागे सुमनो नाम सत्था उदपादि. तस्सापि तयो सावकसन्निपाता. पठमसन्निपाते कोटिसतसहस्सभिक्खू अहेसुं. दुतिये कञ्चनपब्बतम्हि नवुतिकोटिसहस्सानि, ततिये असीतिकोटिसहस्सानि. तदा महासत्तो अतुलो नाम नागराजा अहोसि महिद्धिको महानुभावो, सो ‘‘बुद्धो उप्पन्नो’’ति सुत्वा ञातिसङ्घपरिवुतो नागभवना निक्खमित्वा कोटिसतसहस्सभिक्खुपरिवारस्स तस्स भगवतो दिब्बतूरियेहि उपहारं कारापेत्वा महादानं पवत्तेत्वा पच्चेकं दुस्सयुगानि दत्वा सरणेसु पतिट्ठासि. सोपि नं सत्था ‘‘अनागते बुद्धो भविस्ससी’’ति ब्याकासि.

तस्स भगवतो नगरं मेखलं नाम अहोसि, सुदत्तो नाम राजा पिता, सिरिमा नाम माता, सरणो च भावितत्तो च द्वे अग्गसावका, उदेनो नाम उपट्ठाको, सोणा च उपसोणा च द्वे अग्गसाविका, नागरुक्खोव बोधि, नवुतिहत्थुब्बेधं सरीरं, नवुतियेव वस्ससहस्सानि आयुप्पमाणं अहोसीति.

तस्स अपरभागे रेवतो नाम सत्था उदपादि. तस्सापि तयो सावकसन्निपाता अहेसुं, पठमसन्निपाते गणना नाम नत्थि, दुतिये कोटिसतसहस्सभिक्खू अहेसुं, तथा ततिये. तदा बोधिसत्तो अतिदेवो नाम ब्राह्मणो हुत्वा सत्थु धम्मदेसनं सुत्वा सरणेसु पतिट्ठाय सिरस्मिं अञ्जलिं ठपेत्वा तस्स सत्थुनो किलेसप्पहाने वण्णं वत्वा उत्तरासङ्गेन पूजमकासि. सोपि नं ‘‘बुद्धो भविस्ससी’’ति ब्याकासि.

तस्स पन भगवतो नगरं सुधञ्ञवती नाम अहोसि, पिता विपुलो नाम खत्तियो, मातापि विपुला नाम, वरुणो च ब्रह्मदेवो च द्वे अग्गसावका, सम्भवो नाम उपट्ठाको, भद्दा च सुभद्दा च द्वे अग्गसाविका, नागरुक्खोव बोधि, सरीरं असीतिहत्थुब्बेधं अहोसि, आयु सट्ठिवस्ससहस्सानीति.

तस्स अपरभागे सोभितो नाम सत्था उदपादि. तस्सापि तयो सावकसन्निपाता, पठमसन्निपाते कोटिसतभिक्खू अहेसुं, दुतिये नवुतिकोटियो, ततिये असीतिकोटियो. तदा बोधिसत्तो अजितो नाम ब्राह्मणो हुत्वा सत्थु धम्मदेसनं सुत्वा सरणेसु पतिट्ठाय बुद्धप्पमुखस्स भिक्खुसङ्घस्स महादानं अदासि. सोपि नं ‘‘बुद्धो भविस्ससी’’ति ब्याकासि.

तस्स पन भगवतो नगरं सुधम्मं नाम अहोसि, पिता सुधम्मो नाम राजा, मातापि सुधम्मा नाम, असमो च सुनेत्तो च द्वे अग्गसावका, अनोमो नाम उपट्ठाको, नकुला च सुजाता च द्वे अग्गसाविका, नागरुक्खोव बोधि, अट्ठपण्णासहत्थुब्बेधं सरीरं अहोसि, नवुति वस्ससहस्सानि आयुप्पमाणन्ति.

तस्स अपरभागे एकं असङ्ख्येय्यं अतिक्कमित्वा एकस्मिंयेव कप्पे तयो बुद्धा निब्बत्तिंसु अनोमदस्सी, पदुमो, नारदोति. अनोमदस्सिस्स भगवतो तयो सावकसन्निपाता, पठमे अट्ठ भिक्खुसतसहस्सानि अहेसुं, दुतिये सत्त, ततिये छ तदा बोधिसत्तो एको यक्खसेनापति अहोसि महिद्धिको महानुभावो अनेककोटिसतसहस्सानं यक्खानं अधिपति. सो ‘‘बुद्धो उप्पन्नो’’ति सुत्वा आगन्त्वा बुद्धप्पमुखस्स भिक्खुसङ्घस्स महादानं अदासि. सत्थापि नं ‘‘अनागते बुद्धो भविस्ससी’’ति ब्याकासि.

अनोमदस्सिस्स पन भगवतो चन्दवती नाम नगरं अहोसि, यसवा नाम राजा पिता, यसोधरा नाम माता, निसभो च अनोमो च द्वे अग्गसावका, वरुणो नाम उपट्ठाको, सुन्दरी च सुमना च द्वे अग्गसाविका, अज्जुनरुक्खो बोधि, सरीरं अट्ठपण्णासहत्थुब्बेधं अहोसि, वस्ससतसहस्सं आयूति.

तस्स अपरभागे पदुमो नाम सत्था उदपादि. तस्सापि तयो सावकसन्निपाता, पठमसन्निपाते कोटिसतसहस्सभिक्खू अहेसुं, दुतिये तीणिसतसहस्सानि, ततिये अगामके अरञ्ञे महावनसण्डवासीनं भिक्खूनं द्वे सतसहस्सानि. तदा तथागते तस्मिंयेव वनसण्डे वसन्ते बोधिसत्तो सीहो हुत्वा सत्थारं निरोधसमापत्तिसमापन्नं दिस्वा पसन्नचित्तो वन्दित्वा पदक्खिणं कत्वा पीतिसोमनस्सजातो तिक्खत्तुं सीहनादं नदित्वा सत्ताहं बुद्धारम्मणं पीतिंअविजहित्वा पीतिसुखेनेव गोचराय अपक्कमित्वा जीवितपरिच्चागं कत्वा पयिरुपासमानो अट्ठासि. सत्था सत्ताहच्चयेन निरोधा वुट्ठितो सीहं ओलोकेत्वा ‘‘भिक्खुसङ्घेपि चित्तं पसादेत्वा सङ्घं वन्दिस्सती’’ति ‘‘भिक्खुसङ्घो आगच्छतू’’ति चिन्तेसि. भिक्खू तावदेव आगमिंसु. सीहो सङ्घे चित्तं पसादेति. सत्था तस्स मानसं ओलोकेत्वा ‘‘अनागते बुद्धो भविस्ससी’’ति ब्याकासि.

पदुमस्स पन भगवतो चम्पकं नगरं अहोसि असमो नाम राजा पिता, माता असमा नाम, सालो च उपसालो च द्वे अग्गसावका, वरुणो नाम उपट्ठाको, रामा च सुरामा च द्वे अग्गसाविका, सोणरुक्खो नाम बोधि अट्ठपण्णासहत्थुब्बेधं सरीरं अहोसि, आयु वस्ससतसहस्सन्ति.

तस्स अपरभागे नारदो नाम सत्था उदपादि. तस्सापि तयो सावकसन्निपाता, पठमसन्निपाते कोटिसतसहस्सभिक्खू अहेसुं, दुतिये नवुतिकोटिसहस्सानि, ततिये असीतिकोटिसहस्सानि. तदा बोधिसत्तो इसिपब्बज्जं पब्बजित्वा पञ्चसु अभिञ्ञासु, अट्ठसु च समापत्तीसु चिण्णवसी हुत्वा बुद्धप्पमुखस्स भिक्खुसङ्घस्स महादानं दत्वा लोहितचन्दनेन पूजमकासि, सोपि नं ‘‘अनागते बुद्धो भविस्ससी’’ति ब्याकासि.

तस्स पन भगवतो धञ्ञवती नाम नगरं अहोसि, सुदेवो नाम खत्तियो पिता, अनोमा नाम माता, भद्दसालो च जितमित्तो च द्वे अग्गसावका, वासिट्ठो नाम उपट्ठाको, उत्तरा च फग्गुनी च द्वे अग्गसाविका, महासोणरुक्खो बोधि, सरीरं अट्ठासीतिहत्थुब्बेधं अहोसि, नवुति वस्ससहस्सानि आयूति.

नारदबुद्धस्स पन अपरभागे एकं असङ्ख्येय्यं अतिक्कमित्वा इतो सतसहस्सकप्पमत्थके एकस्मिं कप्पे एकोव पदुमुत्तरो नाम बुद्धो उदपादि. तस्सापि तयो सावकसन्निपाता, पठमसन्निपाते कोटिसतसहस्सभिक्खू अहेसुं, दुतिये वेभारपब्बते नवुतिकोटिसहस्सानि, ततिये असीतिकोटिसहस्सानि. तदा बोधिसत्तो जटिलो नाम महारट्ठियो हुत्वा बुद्धप्पमुखस्स भिक्खुसङ्घस्स सचीवरं दानं अदासि. सोपि नं ‘‘अनागते बुद्धो भविस्ससी’’ति ब्याकासि. पदुमुत्तरस्स पन भगवतो काले तित्थिया नाम नाहेसुं सब्बे देवमनुस्सा बुद्धमेव सरणमकंसु.

तस्स नगरं हंसवती नाम अहोसि, पिता आनन्दो नाम खत्तियो, माता सुजाता नाम, देवलो च सुजातो च द्वे अग्गसावका सुमनो नाम उपट्ठाको, अमिता च असमा च द्वे अग्गसाविका, सललरुक्खो बोधि, सरीरं अट्ठासीतिहत्थुब्बेधं अहोसि, सरीरप्पभा समन्ततो द्वादस योजनानि गण्हि वस्ससतसहस्सं आयूति.

तस्स अपरभागे सत्ततिकप्पसहस्सानि अतिक्कमित्वा इतो तिंसकप्पसहस्समत्थके सुमेधोसुजातो चाति एकस्मिं कप्पे द्वे बुद्धा निब्बत्तिंसु. सुमेधस्सापि तयो सावकसन्निपाता, पठमसन्निपाते सुदस्सननगरे कोटिसतखीणासवा अहेसुं, दुतिये नवुतिकोटियो, ततिये असीतिकोटियो. तदा बोधिसत्तो उत्तरो नाम ब्राह्मणमाणवो हुत्वा निदहित्वा ठपितंयेव असीतिकोटिधनं विस्सज्जेत्वा बुद्धप्पमुखस्स भिक्खुसङ्घस्स महादानं दत्वा धम्मं सुत्वा सरणेसु पतिट्ठाय निक्खमित्वा पब्बजि. सोपि नं ‘‘अनागते बुद्धो भविस्ससी’’ति ब्याकासि.

सुमेधस्स भगवतो सुदस्सनं नाम नगरं अहोसि, सुदत्तो नाम राजा पिता, मातापि सुदत्ता नाम, सरणो च सब्बकामो च द्वे अग्गसावका, सागरो नाम उपट्ठाको, रामा च सुरामा च द्वे अग्गसाविका, महानीपरुक्खो बोधि, सरीरं अट्ठासीतिहत्थुब्बेधं अहोसि, आयु नवुति वस्ससहस्सानीति.

तस्स अपरभागे सुजातो नाम सत्था उदपादि. तस्सापि तयो सावकसन्निपाता, पठमसन्निपाते सट्ठिभिक्खुसतसहस्सानि अहेसुं, दुतिये पञ्ञासं, ततिये चत्तालीसं. तदा बोधिसत्तो चक्कवत्तिराजा हुत्वा ‘‘बुद्धो उप्पन्नो’’ति सुत्वा उपसङ्कमित्वा धम्मं सुत्वा बुद्धप्पमुखस्स भिक्खुसङ्घस्स सद्धिं सत्तहि रतनेहि चतुमहादीपरज्जं दत्वा सत्थु सन्तिके पब्बजि. सकलरट्ठवासिनो रट्ठुप्पादं गहेत्वा आरामिककिच्चं साधेन्ता बुद्धप्पमुखस्स भिक्खुसङ्घस्स निच्चं महादानं अदंसु. सोपि नं सत्था ब्याकासि.

तस्स भगवतो नगरं सुमङ्गलं नाम अहोसि, उग्गतो नाम राजा पिता, पभावती नाम माता, सुदस्सनो च सुदेवो च द्वे अग्गसावका, नारदो नाम उपट्ठाको, नागा च नागसमाला च द्वे अग्गसाविका, महावेळुरुक्खो बोधि, सो किर मन्दच्छिद्दो घनक्खन्धो उपरिनिग्गताहि महासाखाहि मोरपिञ्छकलापो विय विरोचित्थ. तस्स भगवतो सरीरं पण्णासहत्थुब्बेधं अहोसि, आयु नवुतिवस्ससहस्सानीति.

तस्स अपरभागे इतो अट्ठारसकप्पसतमत्थके एकस्मिं कप्पे पियदस्सी, अत्थदस्सी, धम्मदस्सीति तयो बुद्धा निब्बत्तिंसु. पियदस्सिस्सापि तयो सावकसन्निपाता. पठमे कोटिसतसहस्सभिक्खू अहेसुं, दुतिये नवुतिकोटियो, ततिये असीतिकोटियो. तदा बोधिसत्तो कस्सपो नाम माणवो तिण्णं वेदानं पारङ्गतो हुत्वा सत्थु धम्मदेसनं सुत्वा कोटिसतसहस्सधनपरिच्चागेन सङ्घारामं कारेत्वा सरणेसु च सीलेसु च पतिट्ठासि. अथ नं सत्था ‘‘अट्ठारसकप्पसतच्चयेन बुद्धो भविस्ससी’’ति ब्याकासि.

तस्स भगवतो अनोमं नाम नगरं अहोसि, पिता सुदिन्नो नाम राजा, माता चन्दा नाम, पालितो च सब्बदस्सी च द्वे अग्गसावका, सोभितो नाम उपट्ठाको, सुजाता च धम्मदिन्ना च द्वे अग्गसाविका, पियङ्गुरुक्खो बोधि, सरीरं असीतिहत्थुब्बेधं अहोसि, नवुतिवस्ससहस्सानि आयूति.

तस्स अपरभागे अत्थदस्सी नाम भगवा उदपादि. तस्सापि तयो सावकसन्निपाता. पठमे अट्ठनवुतिभिक्खुसतसहस्सानि अहेसुं, दुतिये अट्ठासीतिसहस्सानि, तथा ततिये. तदा बोधिसत्तो सुसीमो नाम महिद्धिको तापसो हुत्वा देवलोकतो मन्दारवपुप्फच्छत्तं आहरित्वा सत्थारं पूजेसि. सोपि नं सत्था ब्याकासि.

तस्स भगवतो सोभणं नाम नगरं अहोसि, सागरो नाम राजा पिता, सुदस्सना नाम माता, सन्तो च उपसन्तो च द्वे अग्गसावका, अभयो नाम उपट्ठाको, धम्मा च सुधम्मा च द्वे अग्गसाविका, चम्पकरुक्खो बोधि, सरीरं असीतिहत्थुब्बेधं अहोसि, सरीरप्पभा समन्ततो सब्बकालं योजनमत्तं फरित्वा अट्ठासि, आयु वस्ससतसहस्सन्ति.

तस्स अपरभागे धम्मदस्सी नाम सत्था उदपादि. तस्सापि तयो सावकसन्निपाता. पठमसन्निपाते कोटिसतभिक्खू अहेसुं, दुतिये नवुतिकोटियो, ततिये असीतिकोटियो. तदा बोधिसत्तो सक्को देवराजा हुत्वा दिब्बगन्धपुप्फेहि च दिब्बतूरियेहि च पूजमकासि. सोपि नं सत्था ब्याकासि.

तस्स भगवतो सरणं नाम नगरं अहोसि, पिता सरणो नाम राजा, माता सुनन्दा नाम, पदुमो च फुस्सदेवो च द्वे अग्गसावका, सुनेत्तो नाम उपट्ठाको, खेमा च सब्बनामा च द्वे अग्गसाविका, रत्तङ्कुररुक्खो बोधि, ‘‘ककुधरुक्खो’’तिपि ‘‘बिम्बिजालो’’तिपि वुच्चति सरीरं पनस्स असीतिहत्थुब्बेधं अहोसि, वस्ससतसहस्सं आयूति.

तस्स अपरभागे इतो चतुनवुतिकप्पमत्थके एकस्मिं कप्पे एकोव सिद्धत्थो नाम बुद्धो उदपादि. तस्सापि तयो सावकसन्निपाता. पठमसन्निपाते कोटिसतसहस्सभिक्खू अहेसुं, दुतिये नवुतिकोटियो ततिये असीतिकोटियो. तदा बोधिसत्तो उग्गतेजो अभिञ्ञाबलसम्पन्नो मङ्गलो नाम तापसो हुत्वा महाजम्बुफलं आहरित्वा तथागतस्स अदासि. सत्था तं फलं परिभुञ्जित्वा ‘‘चतुनवुतिकप्पमत्थके बुद्धो भविस्ससी’’ति बोधिसत्तं ब्याकासि.

तस्स भगवतो नगरं वेभारं नाम अहोसि, पिता जयसेनो नाम राजा, माता सुफस्सा नाम, सम्बलो च सुमित्तो च द्वे अग्गसावका, रेवतो नाम उपट्ठाको, सीवला च सुरामा च द्वे अग्गसाविका, कणिकाररुक्खो बोधि, सरीरं सट्ठिहत्थुब्बेधं अहोसि, वस्ससतसहस्सं आयूति.

तस्स अपरभागे इतो द्वेनवुतिकप्पमत्थके तिस्सो फुस्सोति एकस्मिं कप्पे द्वे बुद्धा निब्बत्तिंसु. तिस्सस्स पन भगवतो तयो सावकसन्निपाता. पठमसन्निपाते भिक्खूनं कोटिसतं अहोसि, दुतिये नवुतिकोटियो, ततिये असीतिकोटियो. तदा बोधिसत्तो महाभोगो महायसो सुजातो नाम खत्तियो हुत्वा इसिपब्बज्जं पब्बजित्वा महिद्धिकभावं पत्वा ‘‘बुद्धो उप्पन्नो’’ति सुत्वा दिब्बमन्दारवपदुमपारिच्छत्तकपुप्फानि आदाय चतुपरिसमज्झे गच्छन्तं तथागतं पूजेसि, आकासे पुप्फवितानं हुत्वा अट्ठासि. सोपि नं सत्था ‘‘इतो द्वेनवुतिकप्पमत्थके बुद्धो भविस्ससी’’ति ब्याकासि.

तस्स भगवतो खेमं नाम नगरं अहोसि, पिता जनसन्धो नाम खत्तियो, माता पदुमा नाम, ब्रह्मदेवो च उदयो च द्वे अग्गसावका समङ्गो नाम उपट्ठाको, फुस्सा च सुदत्ता च द्वे अग्गसाविका असनरुक्खो बोधि, सरीरं सट्ठिहत्थुब्बेधं अहोसि, वस्ससतसहस्सं आयूति.

तस्स अपरभागे फुस्सो नाम सत्था उदपादि. तस्सापि तयो सावकसन्निपाता, पठमसन्निपाते सट्ठि भिक्खुसतसहस्सानि अहेसुं, दुतिये पण्णास, ततिये द्वत्तिंस. तदा बोधिसत्तो विजितावी नाम खत्तियो हुत्वा महारज्जं पहाय सत्थु सन्तिके पब्बजित्वा तीणि पिटकानि उग्गहेत्वा महाजनस्स धम्मकथं कथेसि. सीलपारमिञ्च पूरेसि. सोपि नं ‘‘बुद्धो भविस्ससी’’ति ब्याकासि.

तस्स भगवतो कासि नाम नगरं अहोसि, जयसेनो नाम राजा पिता, सिरिमा नाम माता, सुरक्खितो च धम्मसेनो च द्वे अग्गसावका, सभियो नाम उपट्ठाको, चाला च उपचाला च द्वे अग्गसाविका, आमलकरुक्खो बोधि, सरीरं अट्ठपण्णासहत्थुब्बेधं अहोसि, नवुति वस्ससहस्सानि आयूति.

तस्स अपरभागे इतो एकनवुतिकप्पे विपस्सी नाम भगवा उदपादि. तस्सापि तयो सावकसन्निपाता, पठमसन्निपाते अट्ठसट्ठिभिक्खुसतसहस्सानि अहेसुं, दुतिये एकसतसहस्सं, ततिये असीतिसहस्सानि. तदा बोधिसत्तो महिद्धिको महानुभावो अतुलो नाम नागराजा हुत्वा सत्तरतनखचितं सोवण्णमयं महापीठं भगवतो अदासि. सोपि नं सत्था ‘‘इतो एकनवुतिकप्पे बुद्धो भविस्ससी’’ति ब्याकासि.

तस्स भगवतो बन्धुमती नाम नगरं अहोसि, बन्धुमा नाम राजा पिता. बन्धुमती नाम माता, खण्डो च तिस्सो च द्वे अग्गसावका, असोको नाम उपट्ठाको, चन्दा च चन्दमित्ता च द्वे अग्गसाविका पाटलिरुक्खो बोधि, सरीरं असीतिहत्थुब्बेधं अहोसि, सरीरप्पभा सदा सत्त योजनानि फरित्वा अट्ठासि, असीतिवस्ससहस्सानि आयूति.

तस्स अपरभागे इतो एकतिंसकप्पे सिखी, वेस्सभू चाति द्वे बुद्धा अहेसुं. सिखिस्सापि भगवतो तयो सावकसन्निपाता, पठमसन्निपाते भिक्खुसतसहस्सं अहोसि, दुतिये असीतिसहस्सानि, ततिये सत्तति. तदा बोधिसत्तो अरिन्दमो नाम राजा हुत्वा बुद्धप्पमुखस्स भिक्खुसङ्घस्स सचीवरं महादानं पवत्तेत्वा सत्तरतनपटिमण्डितं हत्थिरतनं दत्वा हत्थिप्पमाणं कत्वा कप्पियभण्डं अदासि. सोपि नं ‘‘इतो एकतिंसकप्पे बुद्धो भविस्ससी’’ति ब्याकासि.

तस्स पन भगवतो अरुणवती नाम नगरं अहोसि, अरुणवा नाम खत्तियो पिता, पभावती नाम माता, अभिभू च सम्भवो च द्वे अग्गसावका खेमङ्करो नाम उपट्ठाको, सखिला च पदुमा च द्वे अग्गसाविका, पुण्डरीकरुक्खो बोधि, सरीरं सत्ततिहत्थुब्बेधं अहोसि, सरीरप्पभा योजनत्तयं फरित्वा अट्ठासि, सत्तहिवस्ससहस्सानि आयूति.

तस्स अपरभागे वेस्सभू नाम सत्था उदपादि. तस्सापि तयो सावकसन्निपाता पठमसन्निपाते असीतिभिक्खुसहस्सानि अहेसुं दुतिये सत्तति, ततिये सट्ठि. तदा बोधिसत्तो सुदस्सनो नाम राजा हुत्वा बुद्धप्पमुखस्स भिक्खुसङ्घस्स सचीवरं महादानं दत्वा सत्थु सन्तिके पब्बजित्वा आचारगुणसम्पन्नो बुद्धरतने चित्तीकारपीतिबहुलो अहोसि. सोपि नं ‘‘इतो एकतिंसे कप्पे बुद्धो भविस्ससी’’ति ब्याकासि.

तस्स पन भगवतो अनोमं नाम नगरं अहोसि, सुप्पतीतो नाम राजा पिता, यसवती नाम माता, सोणो च उत्तरो च द्वे अग्गसावका उपसन्तो नाम उपट्ठाको दामा च समाला च द्वे अग्गसाविका, सालरुक्खो बोधि, सरीरं सट्ठिहत्थुब्बेधं अहोसि, सट्ठिवस्ससहस्सानि आयूति.

तस्स अपरभागे इमस्मिं कप्पे चत्तारो बुद्धा निब्बत्ता ककुसन्धो, कोणागमनो, कस्सपो, अम्हाकं भगवाति. ककुसन्धस्स भगवतो एको सावकसन्निपातो, तत्थ चत्तालीसभिक्खुसहस्सानि अहेसुं. तदा बोधिसत्तो खेमो नाम राजा हुत्वा बुद्धप्पमुखस्स भिक्खुसङ्घस्स सपत्तचीवरं महादानञ्च अञ्जनादिभेसज्जानि च दत्वा सत्थु धम्मदेसनं सुत्वा पब्बजि. सोपि नं सत्था ब्याकासि.

ककुसन्धस्स पन भगवतो खेमं नाम नगरं अहोसि, अग्गिदत्तो नाम ब्राह्मणो पिता, विसाखा नाम ब्राह्मणी माता, विधुरो च सञ्जीवो च द्वे अग्गसावका, बुद्धिजो नाम उपट्ठाको सामा च चम्पा च द्वे अग्गसाविका महासिरीसरुक्खो बोधि सरीरं चत्तालीसहत्थुब्बेधं अहोसि, चत्तालीसवस्ससहस्सानि आयूति.

तस्स अपरभागे कोणागमनो नाम सत्था उदपादि. तस्सापि एको सावकसन्निपातो, तत्थ तिंसभिक्खुसहस्सानि अहेसुं. तदा बोधिसत्तो पब्बतो नाम राजा हुत्वा अमच्चगणपरिवुतो सत्थु सन्तिकं गन्त्वा धम्मदेसनं सुत्वा बुद्धप्पमुखं भिक्खुसङ्घं निमन्तेत्वा महादानं पवत्तेत्वा पत्तुण्णचीनपटकोसेय्यकम्बलदुकुलानि चेव सुवण्णपादुकञ्च दत्वा सत्थु सन्तिके पब्बजि. सोपि नं सत्था ब्याकासि.

तस्स भगवतो सोभवती नाम नगरं अहोसि, यञ्ञदत्तो नाम ब्राह्मणो पिता, उत्तरा नाम ब्राह्मणी माता, भिय्योसो च उत्तरो च द्वे अग्गसावका, सोत्थिजो नाम उपट्ठाको, समुद्दा च उत्तरा च द्वे अग्गसाविका, उदुम्बररुक्खो बोधि, सरीरं तिंसहत्थुब्बेधं अहोसि, तिंसवस्ससहस्सानि आयूति.

तस्स अपरभागे कस्सपो नाम सत्था उदपादि. तस्सापि एकोव सावकसन्निपातो, तत्थ वीसतिभिक्खुसहस्सानि अहेसुं. तदा बोधिसत्तो जोतिपालो नाम माणवो तिण्णं वेदानं पारगू भूमियञ्चेव अन्तलिक्खे च पाकटो घटिकारस्स कुम्भकारस्स मित्तो अहोसि, सो तेन सद्धिं सत्थारं उपसङ्कमित्वा धम्मकथं सुत्वा पब्बजित्वा आरद्धवीरियो तीणि पिटकानि उग्गहेत्वा वत्तसम्पत्तिया बुद्धसासनं सोभेसि. सोपि नं सत्था ब्याकासि.

तस्स भगवतो जातनगरं बाराणसी नाम अहोसि. ब्रह्मदत्तो नाम ब्राह्मणो पिता, धनवती नाम ब्राह्मणी माता, तिस्सो च भारद्वाजो च द्वे अग्गसावका, सब्बमित्तो नाम उपट्ठाको अनुळा च उरुवेळा च द्वे अग्गसाविका, निग्रोधरुक्खो बोधि सरीरं वीसतिहत्थुब्बेधं अहोसि, वीसतिवस्ससहस्सानि आयूति.

तस्स पन भगवतो ओरभागे ठपेत्वा इमं सम्मासम्बुद्धं अञ्ञो बुद्धो नाम नत्थि. इति दीपङ्करादीनं चतुवीसतिया बुद्धानं सन्तिके लद्धब्याकरणो पन बोधिसत्तो येनेन –

‘‘मनुस्सत्तं लिङ्गसम्पत्ति, हेतु सत्थारदस्सनं;

पब्बज्जा गुणसम्पत्ति, अधिकारो च छन्दता;

अट्ठधम्मसमोधाना, अभिनीहारो समिज्झती’’ति. (बु. वं. २.५९);

इमे अट्ठ धम्मे समोधानेत्वा दीपङ्करपादमूले कताभिनीहारेन ‘‘हन्द बुद्धकरे धम्मे विचिनामि इतो चितो’’ति उस्साहं कत्वा ‘‘विचिनन्तो तदादक्खिं, पठमं दानपारमि’’न्ति दानपारमितादयो बुद्धकरा धम्मा दिट्ठा, ते पूरेन्तो याव वेस्सन्तरत्तभावा आगमि. आगच्छन्तो च ये ते कताभिनीहारानं बोधिसत्तानं आनिसंसा संवण्णिता –

‘‘एवं सब्बङ्गसम्पन्ना, बोधिया नियता नरा;

संसरं दीघमद्धानं, कप्पकोटिसतेहिपि.

‘‘अवीचिम्हि नुप्पज्जन्ति, तथा लोकन्तरेसु च;

निज्झामतण्हा खुप्पिपासा, न होन्ति कालकञ्जिका.

‘‘न होन्ति खुद्दका पाणा, उप्पज्जन्तापि दुग्गतिं;

जायमाना मनुस्सेसु, जच्चन्धा न भवन्ति ते.

‘‘सोतवेकल्लता नत्थि, न भवन्ति मूगपक्खिका;

इत्थिभावं न गच्छन्ति, उभतोब्यञ्जनपण्डका.

‘‘न भवन्ति परियापन्ना, बोधिया नियता नरा;

मुत्ता आनन्तरिकेहि, सब्बत्थ सुद्धगोचरा.

‘‘मिच्छादिट्ठिं न सेवन्ति, कम्मकिरियदस्सना;

वसमानापि सग्गेसु, असञ्ञं नुपपज्जरे.

‘‘सुद्धावासेसु देवेसु, हेतु नाम न विज्जति;

नेक्खम्मनिन्ना सप्पुरिसा, विसंयुत्ता भवाभवे;

चरन्ति लोकत्थचरियायो, पूरेन्ति सब्बपारमी’’ति.

ते आनिसंसे अधिगन्त्वाव आगतो. पारमियो पूरेन्तस्स च तस्स अकित्तिब्राह्मणकाले सङ्खब्राह्मणकाले धनञ्चयराजकाले महासुदस्सनराजकाले महागोविन्दकाले निमिमहाराजकाले चन्दकुमारकाले विसय्हसेट्ठिकाले सिविराजकाले वेस्सन्तरराजकालेति दानपारमिताय पूरितत्तभावानं परिमाणं नाम नत्थि. एकन्तेन पनस्स ससपण्डितजातकाले –

‘‘भिक्खाय उपगतं दिस्वा, सकत्तानं परिच्चजिं;

दानेन मे समो नत्थि, एसा मे दानपारमी’’ति. (चरिया. १.१४३ तस्सुद्दान –

एवं अत्तपरिच्चागं करोन्तस्स दानपारमिता परमत्थपारमी नाम जाता.

तथा सीलवनागराजकाले चम्पेय्यनागराजकाले भूरिदत्तनागराजकाले छद्दन्तनागराजकाले जयद्दिसराजपुत्तकाले अलीनसत्तुकुमारकालेति सीलपारमिताय पूरितत्तभावानं परिमाणं नाम नत्थि. एकन्तेन पनस्स सङ्खपालजातकाले –

‘‘सूलेहिपि विज्झियन्तो, कोट्टियन्तोपि सत्तिहि;

भोजपुत्ते न कुप्पामि, एसा मे सीलपारमी’’ति. (चरिया. २.९१) –

एवं अत्तपरिच्चागं करोन्तस्स सीलपारमिता परमत्थपारमी नाम जाता.

तथा सोमनस्सकुमारकाले हत्थिपालकुमारकाले अयोघरपण्डितकालेति महारज्जं पहाय नेक्खम्मपारमिताय पूरितत्तभावानं परिमाणं नाम नत्थि. एकन्तेन पनस्स चूळसुतसोमजातकाले –

‘‘महारज्जं हत्थगतं, खेळपिण्डंव छड्डयिं;

चजतो न होति लगनं, एसा मे नेक्खम्मपारमी’’ति. –

एवं निस्सङ्गताय रज्जं छड्डेत्वा निक्खमन्तस्स नेक्खम्मपारमिता परमत्थपारमी नाम जाता.

तथा विधुरपण्डितकाले महागोविन्दपण्डितकाले कुदालपण्डितकाले अरकपण्डितकाले बोधिपरिब्बाजककाले महोसधपण्डितकालेति पञ्ञापारमिताय पूरितत्तभावानं परिमाणं नाम नत्थि. एकन्तेन पनस्स सत्तुभस्तजातके सेनकपण्डितकाले –

‘‘पञ्ञाय विचिनन्तोहं, ब्राह्मणं मोचयिं दुखा;

पञ्ञाय मे समो नत्थि, एसा मे पञ्ञापारमी’’ति. –

अन्तोभस्तगतं सप्पं दस्सेन्तस्स पञ्ञापारमिता परमत्थपारमी नाम जाता.

तथा वीरियपारमितादीनम्पि पूरितत्तभावानं परिमाणं नाम नत्थि. एकन्तेन पनस्स महाजनकजातके –

‘‘अतीरदस्सी जलमज्झे, हता सब्बेव मानुसा;

चित्तस्स अञ्ञथा नत्थि, एसा मे वीरियपारमी’’ति. –

एवं महासमुद्दं तरन्तस्स वीरियपारमिता परमत्थपारमी नाम जाता.

खन्तिवादीजातके –

‘‘अचेतनंव कोट्टेन्ते, तिण्हेन फरसुना ममं;

कासिराजे न कुप्पामि, एसा मे खन्तिपारमी’’ति. –

एवं अचेतनभावेन विय महादुक्खं अधिवासेन्तस्स खन्तिपारमिता परमत्थपारमी नाम जाता.

महासुतसोमजातके –

‘‘सच्चवाचं अनुरक्खन्तो, चजित्वा मम जीवितं;

मोचेसिं एकसतं खत्तिये, एसा मे सच्चपारमी’’ति. –

एवं जीवितं चवित्वा सच्चमनुरक्खन्तस्स सच्चपारमिता परमत्थपारमी नाम जाता.

मूगपक्खजातके –

‘‘माता पिता न मे देस्सा, नपि देस्सं महायसं;

सब्बञ्ञुतं पियं मय्हं, तस्मा वतमधिट्ठहि’’न्ति. –

एवं जीवितं चजित्वा वतं अधिट्ठहन्तस्स अधिट्ठानपारमिता परमत्थपारमी नाम जाता.

एकराजजातके –

‘‘न मं कोचि उत्तसति, नपिहं भायामि कस्सचि;

मेत्ताबलेनुपत्थद्धो, रमामि पवने तदा’’ति. (चरिया. ३.११३) –

एवं जीवितं अनपलोकेत्वा मेत्तायन्तस्स मेत्तापारमिता परमत्थपारमी नाम जाता.

लोमहंसजातके

‘‘सुसाने सेय्यं कप्पेमि, छवट्ठिकं उपनिधायहं;

गामण्डला उपागन्त्वा, रूपं दस्सेन्ति नप्पक’’न्ति. –

एवं गामदारकेसु निट्ठुभनादीहि चेव मालागन्धूपहारादीहि च सुखदुक्खं उप्पादेन्तेसुपि उपेक्खनं अनतिवत्तेन्तस्स उपेक्खापारमिता परमत्थपारमी नाम जाता. अयमेत्थ सङ्खेपो, वित्थारतो पनेस अत्थो चरियापिटकतो गहेतब्बो.

एवं पारमियो पूरेत्वा वेस्सन्तरत्तभावे ठितो –

‘‘अचेतनायं पथवी, अविञ्ञाय सुखं दुखं;

सापि दानबला मय्हं, सत्तक्खत्तुं पकम्पथा’’ति. (चरिया. १.१२४);

एवं महापथवीकम्पनानि महापुञ्ञानि कत्वा आयुपरियोसाने ततो चुतो तुसितभवने निब्बत्ति, तत्थ अञ्ञे देवे दसहि ठानेहि अधिगण्हित्वा ‘‘यावतायुकं दिब्बसम्पत्तिं अनुभवन्तो मनुस्सगणनाय इदानि सत्तहि दिवसेहि आयुक्खयं पापुणिस्सती’’ति वत्थानि किलिस्सन्ति, माला मिलायन्ति, कच्छेहि सेदा मुच्चन्ति, काये वेवण्णियं ओक्कमति, देवो देवासने न सण्ठहतीति इमेसु पञ्चसु पुब्बनिमित्तेसु उप्पन्नेसु तानि दिस्वा ‘‘सुञ्ञा वत भो सग्गा भविस्सन्ती’’ति संवेगजाताहि देवताहि महासत्तस्स पूरितपारमिभावं ञत्वा ‘‘इमस्मिं इदानि अञ्ञं देवलोकं अनुपगन्त्वा मनुस्सलोके उप्पज्जित्वा बुद्धभावं पत्ते पुञ्ञानि कत्वा चुता चुता मनुस्सा देवलोकं परिपूरेस्सन्ती’’ति चिन्तेत्वा –

‘‘यतोहं तुसिते काये, सन्तुसितो नामहं तदा;

दससहस्सी समागन्त्वा, याचन्ति पञ्जली ममं.

‘‘कालो देव महावीर, उप्पज्ज मातुकुच्छियं;

सदेवकं तारयन्तो, बुज्झस्सु अमतं पद’’न्ति. (बु. वं. १.६६-६७);

एवं बुद्धभावत्थाय आयाचितो कालं, दीपं, देसं, कुलं, जनेत्तिया आयुप्पमाणन्ति इमानि पञ्च महाविलोकनानि विलोकेत्वा कतसन्निट्ठानो ततो चुतो सक्यराजकुले पटिसन्धिं गहेत्वा तत्थ महासम्पत्तिया परिहरियमानो अनुक्कमेन भद्रयोब्बनं अनुपापुणि. इमस्मिं अन्तरे ‘‘सतो सम्पजानो आनन्द बोधिसत्तो तुसिता काया चवित्वा मातुकुच्छिं ओक्कमी’’तिआदीनं (म. नि. ३.२००) सुत्तपदानञ्चेव तेसं अट्ठकथाय च वसेन वित्थारो वेदितब्बो.

सो तिण्णं उतूनं अनुच्छविकेसु तीसु पासादेसु देवलोकसिरिं विय रज्जसिरिं अनुभवमानो उय्यानकीळाय गमनसमये अनुक्कमेन जिण्णब्याधिमतसङ्खाते तयो देवदूते दिस्वा सञ्जातसंवेगो निवत्तित्वा चतुत्थवारे पब्बजितं दिस्वा ‘साधु पब्बज्जा’ति पब्बज्जाय रुचिं उप्पादेत्वा उय्यानं गन्त्वा तत्थ दिवसभागं खेपेत्वा मङ्गलपोक्खरणीतीरे निसिन्नो कप्पकवेसं गहेत्वा आगतेन विस्सकम्मेन देवपुत्तेन अलङ्कतपटियत्तो राहुलभद्दस्स जातसासनं सुत्वा पुत्तसिनेहस्स बलवभावं ञत्वा ‘याव इदं बन्धनं न वड्ढति तावदेव नं छिन्दिस्सामी’ति चिन्तेत्वा सायं नगरं पविसन्तो –

‘‘निब्बुता नून सा माता, निब्बुतो नून सो पिता;

निब्बुता नून सा नारी, यस्सायं ईदिसो पती’’ति. (बु. वं. अट्ठ. २७ अविदूरेनिदानकथा; ध. प. अट्ठ. १.१० सारिपुत्तत्थेरवत्थु; अप. अट्ठ. १.अविदूरेनिदानकथा; जा. अट्ठ. १.अविदूरेनिदानकथा);

किसागोतमिया नाम पितुच्छाधीताय भासितं इमं गाथं सुत्वा, ‘अहं इमाय निब्बुतपदं सावितो’ति गीवतो सतसहस्सग्घनिकं मुत्ताहारं मुञ्चित्वा, तस्सा पेसेत्वा, अत्तनो भवनं पविसित्वा, सिरिसयने निसिन्नो निद्दावसेन नाटकानं विप्पकारं दिस्वा, निब्बिन्नहदयो छन्नं उट्ठापेत्वा, कण्डकं आहरापेत्वा, कण्डकं आरुय्ह, छन्नसहायोव दससहस्सिलोकधातुदेवताहि कतपरिवारो महाभिनिक्खमनं निक्खमित्वा, तेनेव रत्तावसेसेन तीणि महारज्जानि अतिक्कम्म अनोमानदीतीरे पब्बजित्वा, अनुक्कमेन राजगहं गन्त्वा, तत्थ पिण्डाय चरित्वा, पण्डवपब्बतपब्भारे निसिन्नो मगधराजेन रज्जेन निमन्तियमानो तं पटिक्खिपित्वा, सब्बञ्ञुतं पत्वा तस्स विजितं आगमनत्थाय तेन गहितपटिञ्ञो, आळारञ्च उदकञ्च उपसङ्कमित्वा, तेसं सन्तिके अधिगतविसेसेन अपरितुट्ठो छब्बस्सानि महापधानं पदहित्वा, विसाखापुण्णमदिवसे पातोव सेनानिगमे सुजाताय दिन्नं पायासं परिभुञ्जित्वा, नेरञ्जराय नदिया सुवण्णपातिं पवाहेत्वा, नेरञ्जराय तीरे महावनसण्डे नानासमापत्तीहि दिवसभागं वीतिनामेत्वा, सायन्हसमये सोत्थियेन दिन्नं अट्ठतिणमुट्ठिं गहेत्वा, काळेन नागराजेन अभित्थुतगुणो बोधिमण्डं आरुय्ह तिणानि सन्थरित्वा, ‘न ताविमं पल्लङ्कं भिन्दिस्सामि याव मे न अनुपादाय आसवेहि चित्तं विमुच्चिस्सती’ति पटिञ्ञं कत्वा, पाचीनदिसाभिमुखो निसीदित्वा, सूरिये अनत्थङ्गमितेयेव मारबलं विधमित्वा, पठमयामे पुब्बेनिवासञाणं, मज्झिमयामे चुतूपपातञाणं पत्वा, पच्छिमयामावसाने दसबलचतुवेसारज्जादिसब्बबुद्धगुणपटिमण्डितं सब्बञ्ञुतञ्ञाणं पटिविज्झन्तोयेव इमं अभिधम्मनयसमुद्दं अधिगञ्छि. एवमस्स अधिगमनिदानं वेदितब्बं.

एवं अधिगताभिधम्मो एकपल्लङ्केन निसिन्नसत्ताहं अनिमिससत्ताहं चङ्कमनसत्ताहञ्च अतिक्कमित्वा, चतुत्थे सत्ताहे सयम्भूञाणाधिगमेन अधिगतं अभिधम्मं विचिनित्वा अपरानिपि अजपालमुचलिन्दराजायतनेसु तीणि सत्ताहानि वीतिनामेत्वा, अट्ठमे सत्ताहे अजपालनिग्रोधरुक्खमूले निसिन्नो धम्मगम्भीरतापच्चवेक्खणेन अप्पोस्सुक्कतं आपज्जमानो दससहस्सिमहाब्रह्मपरिवारेन सहम्पतिब्रह्मुना आयाचितधम्मदेसनो बुद्धचक्खुना लोकं ओलोकेत्वा, ब्रह्मुनो अज्झेसनं आदाय ‘‘कस्स नु खो अहं पठमं धम्मं देसेय्य’न्ति ओलोकेन्तो आळारुदकानं कालङ्कतभावं ञत्वा, पञ्चवग्गियानं भिक्खूनं बहूपकारतं अनुस्सरित्वा, उट्ठायासना कासिपुरं गच्छन्तो अन्तरामग्गे उपकेन सद्धिं मन्तेत्वा, आसाळ्हीपुण्णमदिवसे इसिपतने मिगदाये पञ्चवग्गियानं भिक्खूनं वसनट्ठानं पत्वा,ते अननुच्छविकेन समुदाचारेन समुदाचरन्ते सञ्ञापेत्वा, धम्मचक्कं पवत्तेन्तो अञ्ञासिकोण्डञ्ञत्थेरप्पमुखा अट्ठारस ब्रह्मकोटियो अमतपानं पायेसि. एवं याव धम्मचक्कप्पवत्तना देसनानिदानं वेदितब्बं. अयमेत्थ सङ्खेपो. वित्थारो पन साट्ठकथानं अरियपरियेसन(म. नि. १.२७४) पब्बज्जसुत्तादीनं (सु. नि. ४०७ आदयो) वसेन वेदितब्बो.

एवं अधिगमनिदानदेसनानिदानसम्पन्नस्स पनस्स अभिधम्मस्स अपरानिपि दूरेनिदानं, अविदूरेनिदानं, सन्तिकेनिदानन्ति तीणि निदानानि. तत्थ दीपङ्करपादमूलतो पट्ठाय याव तुसितपुरा दूरेनिदानं वेदितब्बं. तुसितपुरतो पट्ठाय याव बोधिमण्डा अविदूरेनिदानं. ‘एकं समयं भगवा देवेसु विहरति तावतिंसेसु पारिच्छत्तकमूले पण्डुकम्बलसिलायं, तत्थ खो भगवा देवानं तावतिंसानं अभिधम्मकथं कथेसी’ति इदमस्स सन्तिकेनिदानं. अयं ताव निदानकथा.

निदानकथा निट्ठिता.

१. चित्तुप्पादकण्डो

तिकमातिकापदवण्णना

इदानि

इति मे भासमानस्स, अभिधम्मकथं इमं;

अविक्खित्ता निसामेथ, दुल्लभा हि अयं कथाति.

एवं पटिञ्ञाताय अभिधम्मकथाय कथनोकासो सम्पत्तो. तत्थ यस्मा अभिधम्मो नाम धम्मसङ्गणीआदीनि सत्तप्पकरणानि; धम्मसङ्गणीपि चित्तुप्पादकण्डादीनं वसेन चत्तारि कण्डानि; चित्तुप्पादकण्डम्पि मातिकापदभाजनीयवसेन दुविधं; तत्थ मातिका आदि; सापि तिकमातिका दुकमातिकाति दुविधा; तत्थ तिकमातिका आदि; तिकमातिकायपि कुसलत्तिकं कुसलत्तिकेपि कुसला धम्माति इदं पदं; तस्मा –

इतो पट्ठाय गम्भीरं, अभिधम्मकथं इमं;

वुच्चमानं निसामेथ, एकग्गा साधु साधवोति.

. ‘‘कुसला धम्मा, अकुसला धम्मा, अब्याकता धम्मा’’ति अयं ताव आदिपदेन लद्धनामो कुसलत्तिको नाम. ‘‘सुखाय वेदनाय सम्पयुत्ता धम्मा, दुक्खाय वेदनाय सम्पयुत्ता धम्मा, अदुक्खमसुखाय वेदनाय सम्पयुत्ता धम्मा’’ति अयं सब्बपदेहि लद्धनामो वेदनात्तिको नाम. एवं आदिपदवसेन वा सब्बपदवसेन वा सब्बेसम्पि तिकदुकानं नामं वेदितब्बं. सब्बेव चेते पञ्चदसहि परिच्छेदेहि ववत्थिता. तिकानञ्हि एको परिच्छेदो, दुकानं चतुद्दस. ‘‘हेतू धम्मा, नहेतू धम्मा’’तिआदयो हि छ दुका गन्थतो च अत्थतो च अञ्ञमञ्ञसम्बन्धेन कण्णिका विय घटा विय हुत्वा ठितत्ता ‘हेतुगोच्छको’ति वुच्चति. ततो अपरे ‘‘सप्पच्चया धम्मा अप्पच्चया धम्मा’’तिआदयो सत्त दुका, अञ्ञमञ्ञं असम्बन्धा, केवलं दुकसामञ्ञतो उच्चिनित्वा उच्चिनित्वा विसुं विसुं गोच्छकन्तरे ठपितत्ता अञ्ञेहि च महन्तरदुकेहि चूळकत्ता ‘चूळन्तरदुका’ति वेदितब्बा. ततो परं आसवदुकादीनं छन्नं वसेन ‘आसवगोच्छको’; तथा संयोजनदुकादीनं वसेन ‘संयोजनगोच्छको’; तथा गन्थओघयोगनीवरणदुकादीनं वसेन ‘गन्थओघयोगनीवरणगोच्छका’; परामासदुकादीनं पञ्चन्नं वसेन ‘परामासगोच्छको’ति. सब्बेपि सत्त गोच्छका वेदितब्बा. ततो परं ‘‘सारम्मणा धम्मा’’तिआदयो चतुद्दस दुका ‘महन्तरदुका’ नाम. ततो उपादानदुकादयो छ दुका ‘उपादानगोच्छको’ नाम. ततो किलेसदुकादयो अट्ठ दुका ‘किलेसगोच्छको’ नाम. ततो परं दस्सनेनपहातब्बदुकादयो अट्ठारस दुका अभिधम्ममातिकाय परियोसाने ठपितत्ता ‘पिट्ठिदुका’ नाम. ‘‘विज्जाभागिनो धम्मा अविज्जाभागिनो धम्मा’’तिआदयो पन द्वाचत्तालीस दुका ‘सुत्तन्तिकदुका’ नाम. एवं सब्बेपेते पञ्चदसहि परिच्छेदेहि ववत्थिताति वेदितब्बा.

एवं ववत्थिता पनेते सप्पदेसनिप्पदेसवसेन द्वे कोट्ठासा होन्ति. तेसु हि नव तिका एकसत्तति च दुका सप्पदेसानं रूपारूपधम्मानं परिग्गहितत्ता सप्पदेसा नाम. अवसेसा तेरस तिका एकसत्तति च दुका निप्पदेसा नाम. तत्थ तिकेसु ताव वेदनात्तिको वितक्कत्तिको पीतित्तिको उप्पन्नत्तिको अतीतत्तिको चत्तारो आरम्मणत्तिकाति इमे नव तिका सप्पदेसा नाम. दुकेसु हेतुगोच्छकादीनं उपादानगोच्छकपरियोसानानं नवन्नं गोच्छकानं परियोसाने तयो तयो दुका, किलेसगोच्छकपरियोसाने चत्तारो दुका, ‘‘चित्तसम्पयुत्ता धम्मा, चित्तविप्पयुत्ता धम्मा’’‘‘चित्तसंसट्ठा धम्मा, चित्तविसंसट्ठा धम्मा’’ति द्वे महन्तरदुका, सुत्तन्तिकदुकेसु अधिवचनदुकं निरुत्तिदुकं पञ्ञत्तिदुकं नामरूपदुकन्ति इमे चत्तारो दुके ठपेत्वा अवसेसा अट्ठतिंस दुका चाति एते सप्पदेसा नाम. वुत्तावसेसा तिकदुका सब्बेपि निप्पदेसाति वेदितब्बा.

इदानि कुसला धम्मातिआदीनं मातिकापदानं अयमनुपुब्बपदवण्णना – ‘कुसल’-सद्दो ताव आरोग्यअनवज्जछेकसुखविपाकेसु दिस्सति. अयञ्हि ‘‘कच्चि नु भोतो कुसलं, कच्चि भोतो अनामय’’न्तिआदीसु (जा. १.१५.१४६; २.२०.१२९) आरोग्ये दिस्सति. ‘‘कतमो पन, भन्ते, कायसमाचारो कुसलो? यो खो, महाराज, कायसमाचारो अनवज्जो’’ति (म. नि. २.३६१) च, ‘‘अपरं पन, भन्ते, एतदानुत्तरियं यथा भगवा धम्मं देसेति कुसलेसु धम्मेसू’’ति (दी. नि. ३.१४५) च एवमादीसु अनवज्जे. ‘‘कुसलो त्वं रथस्स अङ्गपच्चङ्गानं’’ (म. नि. २.८७), ‘‘कुसला नच्चगीतस्स सिक्खिता चातुरित्थियो’’तिआदीसु (जा. २.२२.९४) छेके. ‘‘कुसलानं, भिक्खवे, धम्मानं समादानहेतु’’ (दी. नि. ३.८०), ‘‘कुसलस्स कम्मस्स कतत्ता उपचितत्ता’’तिआदीसु (ध. स. ४३१) सुखविपाके. स्वायमिध आरोग्येपि अनवज्जेपि सुखविपाकेपि वत्तति.

धम्मसद्दो पनायं परियत्तिहेतुगुणनिस्सत्तनिज्जीवतादीसु दिस्सति. अयञ्हि ‘‘धम्मं परियापुणाति सुत्तं गेय्य’’न्तिआदीसु (अ. नि. ४.१०२) परियत्तियं दिस्सति. ‘‘हेतुम्हि ञाणं धम्मपटिसम्भिदा’’तिआदीसु (विभ. ७२०) हेतुम्हि.

‘‘न हि धम्मो अधम्मो च, उभो समविपाकिनो;

अधम्मो निरयं नेति, धम्मो पापेति सुग्गति’’न्ति. (थेरगा. ३०४; जा. १.१५.३८६) –

आदीसु गुणे. ‘‘तस्मिं खो पन समये धम्मा होन्ति’’ (ध. स. १२१), ‘‘धम्मेसु धम्मानुपस्सी विहरती’’तिआदीसु (दी. नि. २.३७३) निस्सत्तनिज्जीवतायं. स्वायमिधापि निस्सत्तनिज्जीवतायमेव वट्टति.

वचनत्थो पनेत्थ – कुच्छिते पापके धम्मे सलयन्ति चलयन्ति कम्पेन्ति विद्धंसेन्तीति कुसला. कुच्छितेन वा आकारेन सयन्तीति कुसा. ते अकुसलसङ्खाते कुसे लुनन्ति छिन्दन्तीति कुसला. कुच्छितानं वा सानतो तनुकरणतो ओसानकरणतो ञाणं कुसं नाम. तेन कुसेन लातब्बाति कुसला; गहेतब्बा पवत्तेतब्बाति अत्थो. यथा वा कुसा उभयभागगतं हत्थप्पदेसं लुनन्ति, एवमिमेपि उप्पन्नानुप्पन्नभावेन उभयभागगतं किलेसपक्खं लुनन्ति. तस्मा कुसा विय लुनन्तीतिपि कुसला. अत्तनो पन सभावं धारेन्तीति धम्मा. धारियन्ति वा पच्चयेहि, धारीयन्ति वा यथासभावतोति धम्मा. न कुसला अकुसला. मित्तपटिपक्खा अमित्ता विय, लोभादिपटिपक्खा अलोभादयो विय च, कुसलपटिपक्खाति अत्थो. न ब्याकताति अब्याकता, कुसलाकुसलभावेन अकथिताति अत्थो. तेसु पन अनवज्जसुखविपाकलक्खणा कुसला, सावज्जदुक्खविपाकलक्खणा अकुसला, अविपाकलक्खणा अब्याकता.

किं पनेतानि ‘कुसला’ति वा ‘धम्मा’ति वातिआदीनि एकत्थानि उदाहु नानत्थानीति? किञ्चेत्थ? यदि ताव एकत्थानि ‘कुसला धम्मा’ति इदं ‘कुसलाकुसला’तिवुत्तसदिसं होति. अथ नानत्थानि तिकदुकानं छक्कचतुक्कभावो आपज्जति पदानञ्च असम्बन्धो.

यथा हि ‘कुसला’ ‘रूपं’‘चक्खुमा’ति वुत्ते अत्थवसेन अञ्ञमञ्ञं अनोलोकेन्तानं पदानं न कोचि सम्बन्धो, एवमिधापि पदानं असम्बन्धो आपज्जति. पुब्बापरसम्बन्धरहितानि च पदानि निप्पयोजनानि नाम होन्ति. यापि चेसा परतो ‘कतमे धम्मा कुसला’ति पुच्छा, तायपि सद्धिं विरोधो आपज्जति. नेव हि धम्मा कुसला; अथ च पनिदं वुच्चति – कतमे धम्मा ‘कुसला’ति. अपरो नयो – यदि एतानि एकत्थानि, तिण्णं ‘धम्मानं’ एकत्ता कुसलादीनम्पि एकत्तं आपज्जति. कुसलादिपरानञ्हि तिण्णम्पि ‘धम्मानं’ धम्मभावेन एकत्तं. तस्मा धम्मत्तयेन सद्धिं अत्थतो निन्नानत्थानं कुसलादीनम्पि एकत्तं आपज्जति. ‘यदेव कुसलं, तं अकुसलं, तं अब्याकत’न्ति. ‘अथापि तिण्णं धम्मानं एकत्तं न सम्पटिच्छथ, अञ्ञोव कुसलपरो धम्मो, अञ्ञो अकुसलपरो धम्मो, अञ्ञो अब्याकतपरो धम्मोति वदथ, एवं सन्ते धम्मो नाम भावो, भावतो च अञ्ञो अभावोति कुसलपरा भावसङ्खाता धम्मा अञ्ञो अकुसलपरो धम्मो अभावो सिया, तथा अब्याकतपरो. तेहि च अञ्ञो कुसलपरोपि. एवं अभावत्तं आपन्नेहि धम्मेहि अनञ्ञे कुसलादयोपि अभावायेव सियु’न्ति.

सब्बमेतं अकारणं. कस्मा? यथानुमतिवोहारसिद्धितोति. वोहारो हि यथा यथा अत्थेसु अनुमतो सम्पटिच्छितो तथा तथेव सिद्धो. न चायं ‘‘कुसला धम्मा’’तिआदीसु कुसलपुब्बो धम्माभिलापो धम्मपरो च कुसलाभिलापो, यथा ‘कुसला कुसला’ति एवं, अत्तनो अत्थविसेसाभावेन पण्डितेहि सम्पटिच्छितो; न च ‘कुसला’ ‘रूपं’चक्खुमासद्दा विय अञ्ञमञ्ञं अनोलोकितत्थभावेन. ‘कुसल’-सद्दो पनेत्थ अनवज्जसुखविपाकसङ्खातस्स अत्थस्स जोतकभावेन सम्पटिच्छितो, ‘अकुसल’-सद्दो सावज्जदुक्खविपाकत्थजोतकत्तेन, ‘अब्याकत’-सद्दो अविपाकत्थजोतकत्तेन, ‘धम्म’-सद्दो सभावधारणादिअत्थजोतकत्तेन. सो एतेसं अञ्ञतरानन्तरे वुच्चमानो अत्तनो अत्थसामञ्ञं दीपेति. सब्बेव हि एते सभावधारणादिना लक्खणेन धम्मा. कुसलादिसद्दा चापि धम्मसद्दस्स पुरतो वुच्चमाना अत्तनो अत्तनो अत्थविसेसं तस्स दीपेन्ति. धम्मो हि कुसलो वा होति अकुसलो वा अब्याकतो वा. एवमेते विसुं विसुं वुच्चमाना अत्तनो अत्तनो अत्थमत्तदीपकत्तेन सम्पटिच्छिता. धम्मसद्देन सह वुच्चमाना अत्तनो अत्तनो अत्थसामञ्ञं अत्थविसेसं वा दीपकत्तेन लोके पण्डितेहि सम्पटिच्छिता. तस्मा यदेतमेत्थ एकत्थनानात्थतं विकप्पेत्वा दोसारोपनकारणं वुत्तं सब्बमेतं अकारणं. अयं ताव कुसलत्तिकस्स अनुपुब्बपदवण्णना. इमिनाव नयेन सेसतिकदुकानम्पि नयो वेदितब्बो. इतो परं पन विसेसमत्तमेव वक्खाम.

. सुखाय वेदनायातिआदीसु ‘सुख’-सद्दो ताव सुखवेदनासुखमूलसुखारम्मणसुखहेतुसुखपच्चयट्ठानअब्याबज्झनिब्बानादीसु दिस्सति. अयञ्हि ‘‘सुखस्स च पहाना’’तिआदीसु (दी. नि. १.२३२) सुखवेदनायं दिस्सति. ‘‘सुखो बुद्धानं उप्पादो’’ (ध. प. १९४), ‘‘सुखा विरागता लोके’’तिआदीसु (उदा. ११; महाव. ५) सुखमूले ‘‘यस्मा च खो, महालि, रूपं सुखं सुखानुपतितं सुखावक्कन्त’’न्तिआदीसु (सं. नि. ३.६०) सुखारम्मणे. ‘‘सुखस्सेतं, भिक्खवे, अधिवचनं यदिदं पुञ्ञानी’’तिआदीसु (अ. नि. ७.६२) सुखहेतुम्हि. ‘‘यावञ्चिदं, भिक्खवे, न सुकरं अक्खानेन पापुणितुं याव सुखा सग्गा’’ (म. नि. ३.२५५), ‘‘न ते सुखं पजानन्ति ये न पस्सन्ति नन्दन’’न्तिआदीसु (सं. नि. १.११) सुखपच्चयट्ठाने. ‘‘दिट्ठधम्मसुखविहारा एते धम्मा’’तिआदीसु (म. नि. १.८२) अब्याबज्झे. ‘‘निब्बानं परमं सुख’’न्तिआदिसु (ध. प. २०३-२०४) निब्बाने. इध पनायं सुखवेदनायमेव दट्ठब्बो. ‘वेदना’-सद्दो ‘‘विदिता वेदना उप्पज्जन्ती’’तिआदीसु (म. नि. ३.२०८) वेदयितस्मिंयेव वत्तति.

‘दुक्ख’-सद्दो दुक्खवेदनादुक्खवत्थुदुक्खारम्मणदुक्खपच्चयदुक्खपच्चयट्ठानादीसु दिस्सति. अयञ्हि ‘‘दुक्खस्स च पहाना’’तिआदीसु दुक्खवेदनायं दिस्सति. ‘‘जातिपि दुक्खा’’तिआदीसु (दी. नि. २.३८७; विभ. १९०) दुक्खवत्थुस्मिं. ‘‘यस्मा च खो, महालि, रूपं दुक्खं दुक्खानुपतितं दुक्खावक्कन्त’’न्तिआदीसु दुक्खारम्मणे. ‘‘दुक्खो पापस्स उच्चयो’’तिआदीसु (ध. प. ११७) दुक्खपच्चये. ‘‘यावञ्चिदं, भिक्खवे, न सुकरं अक्खानेन पापुणितुं याव दुक्खा निरया’’तिआदीसु (म. नि. ३.२५०) दुक्खपच्चयट्ठाने. इध पनायं दुक्खवेदनायमेव दट्ठब्बो.

वचनत्थो पनेत्थ – सुखयतीति सुखा. दुक्खयतीति दुक्खा. न दुक्खा न सुखाति अदुक्खमसुखा. ‘म-कारो पदसन्धिवसेन वुत्तो. सब्बापि आरम्मणरसं वेदयन्ति अनुभवन्तीति वेदना. तासु इट्ठानुभवनलक्खणा सुखा, अनिट्ठानुभवनलक्खणा दुक्खा, उभयविपरीतानुभवनलक्खणा अदुक्खमसुखा. योपनायं तीसुपि पदेसु ‘सम्पयुत्त’-सद्दो, तस्सत्थो – समं पकारेहि युत्ताति सम्पयुत्ता. कतरेहि पकारेहीति? एकुप्पादतादीहि. ‘‘नत्थि केचि धम्मा केहिचि धम्मेहि सम्पयुत्ताति? आमन्ता’’ति हि इमस्स पञ्हस्स पटिक्खेपे ‘‘ननु अत्थि केचि धम्मा केहिचि धम्मेहि सहगता सहजाता संसट्ठा एकुप्पादा एकनिरोधा एकवत्थुका एकारम्मणा’’ति (कथा. ४७३) एवं एकुप्पादतादीनं वसेन सम्पयोगत्थो वुत्तो. इति इमेहि एकुप्पादतादीहि समं पकारेहि युत्ताति सम्पयुत्ता.

. विपाकत्तिके अञ्ञमञ्ञविसिट्ठानं कुसलाकुसलानं पाकाति विपाका. विपक्कभावमापन्नानं अरूपधम्मानमेतं अधिवचनं. विपाकधम्मधम्माति विपाकसभावधम्मा. यथा जातिजरासभावा जातिजरापकतिका सत्ता जातिधम्मा जराधम्माति वुच्चन्ति एवं विपाकजनकट्ठेन विपाकसभावा विपाकपकतिका धम्माति अत्थो. ततियपदं उभयसभावपटिक्खेपवसेन वुत्तं.

. उपादिन्नुपादानियत्तिके आरम्मणकरणवसेन तण्हादिट्ठीहि उपेतेन कम्मुना आदिन्ना, फलभावेन गहिताति उपादिन्ना. आरम्मणभावं उपगन्त्वा उपादानसम्बन्धेन उपादानानं हिताति उपादानिया. उपादानस्स आरम्मणपच्चयभूतानमेतं अधिवचनं. उपादिण्णा च ते उपादानिया चाति उपादिण्णुपादानिया; सासवकम्मनिब्बत्तानं रूपारूपधम्मानमेतं अधिवचनं. इति इमिना नयेन सेसपदद्वयेपि पटिसेधसहितो अत्थो वेदितब्बो.

. संकिलिट्ठसंकिलेसिकत्तिके संकिलेसेतीति संकिलेसो, विबाधति, उपतापेति चाति अत्थो. संकिलेसेन समन्नागताति संकिलिट्ठा. अत्तानं आरम्मणं कत्वा पवत्तनेन संकिलेसं अरहन्ति, संकिलेसे वा नियुत्ता, तस्स आरम्मणभावानतिक्कमनतोति संकिलेसिका. संकिलेसस्स आरम्मणपच्चयभूतानमेतं अधिवचनं. संकिलिट्ठा च ते संकिलेसिका चाति संकिलिट्ठसंकिलेसिका. सेसपदद्वयम्पि पुरिमत्तिके वुत्तनयेनेव वेदितब्बं.

. वितक्कत्तिके सम्पयोगवसेन वत्तमानेन सह वितक्केन सवितक्का. सह विचारेन सविचारा. सवितक्का च ते सविचारा चाति सवितक्कसविचारा. उभयरहिता अवितक्कअविचारा. वितक्कविचारेसु विचारोव मत्ता, पमाणं, एतेसन्ति विचारमत्ता. विचारतो उत्तरि वितक्केन सद्धिं सम्पयोगं न गच्छन्तीति अत्थो. अवितक्का च ते विचारमत्ता चाति अवितक्कविचारमत्ता.

. पीतित्तिके पीतिया सह एकुप्पादादिभावं गताति पीतिसहगता, पीतिसम्पयुत्ताति अत्थो. सेसपदद्वयेपि एसेव नयो. उपेक्खाति चेत्थ अदुक्खमसुखा वेदना वुत्ता. सा हि सुखदुक्खाकारप्पवत्तिं उपेक्खति, मज्झत्ताकारसण्ठितत्ता तेनाकारेन पवत्ततीति उपेक्खा. इति वेदनात्तिकतो पदद्वयमेव गहेत्वा निप्पीतिकस्स सुखस्स सप्पीतिकसुखतो विसेसदस्सनवसेन अयं तिको वुत्तो.

. दस्सनत्तिके दस्सनेनाति सोतापत्तिमग्गेन. सो हि पठमं निब्बानं दस्सनतो दस्सनन्ति वुत्तो. गोत्रभु पन किञ्चापि पठमतरं पस्सति, यथा पन रञ्ञो सन्तिकं केनचिदेव करणीयेन आगतो पुरिसो दूरतोव रथिकाय चरन्तं हत्थिक्खन्धगतं राजानं दिस्वापि ‘दिट्ठो ते राजा’ति पुट्ठो दिस्वापि कत्तब्बकिच्चस्स अकतत्ता ‘न पस्सामी’ति आह. एवमेव निब्बानं दिस्वापि कत्तब्बस्स किलेसप्पहानस्साभावा न दस्सनन्ति वुच्चति. तञ्हि ञाणं मग्गस्स आवज्जनट्ठाने तिट्ठति. भावनायाति सेसमग्गत्तयेन. सेसमग्गत्तयञ्हि पठममग्गेन दिट्ठस्मिंयेव धम्मे भावनावसेन उप्पज्जति, अदिट्ठपुब्बं किञ्चि न पस्सति, तस्मा भावनाति वुच्चति. ततियपदं उभयपटिक्खेपवसेन वुत्तं.

. तदनन्तरत्तिके दस्सनेन पहातब्बो हेतु एतेसन्ति दस्सनेन पहातब्बहेतुका. दुतियपदेपि एसेव नयो. ततियपदे नेव दस्सनेन न भावनाय पहातब्बो हेतु एतेसन्ति एवमत्थं अग्गहेत्वा नेव दस्सनेन न भावनाय पहातब्बो हेतु एतेसं अत्थीति एवमत्थो गहेतब्बो. इतरथा हि अहेतुकानं अग्गहणं भवेय्य; हेतुयेव हि तेसं नत्थि यो दस्सनभावनाहि पहातब्बो सिया. सहेतुकेसुपि हेतुवज्जानं पहानं आपज्जति, न हेतूनं; हेतुयेव हि एतेसं ‘नेव दस्सनेन न भावनाय पहातब्बो’ति वुत्तो, न ते धम्मा. उभयम्पि चेतं अनधिप्पेतं. तस्मा नेव दस्सनेन न भावनाय पहातब्बो हेतु एतेसं अत्थीति नेवदस्सनेन नभावनाय पहातब्बहेतुकाति अयमत्थो गहेतब्बो.

१०. आचयगामित्तिके कम्मकिलेसेहि आचियतीति आचयो. पटिसन्धिचुतिगतिप्पवत्तानं एतं नामं. तस्स कारणं हुत्वा निप्फादनकभावेन तं आचयं गच्छन्ति, यस्स वा पवत्तन्ति तं पुग्गलं यथावुत्तमेव आचयं गमेन्तीतिपि आचयगामिनो; सासवकुसलाकुसलानं एतं अधिवचनं. ततो एव आचयसङ्खाता चया अपेतत्ता, निब्बानं अपेतं चयाति अपचयो. तं आरम्मणं कत्वा पवत्तनतो अपचयं गच्छन्तीति अपचयगामिनो; अरियमग्गानमेतं अधिवचनं. अपिच पाकारं इट्ठकवड्ढकी विय पवत्तं आचिनन्ता गच्छन्तीति आचयगामिनो. तेन चितं चितं इट्ठकं विद्धंसयमानो पुरिसो विय तदेव पवत्तं अपचिनन्ता गच्छन्तीति अपचयगामिनो. ततियपदं उभयपटिक्खेपेन वुत्तं.

११. सेक्खत्तिके तीसु सिक्खासु जाताति सेक्खा. सत्तन्नं सेक्खानं एतेतिपि सेक्खा. अपरियोसितसिक्खत्ता सयमेव सिक्खन्तीतिपि सेक्खा. उपरि सिक्खितब्बाभावतो न सेक्खाति असेक्खा. वुड्ढिप्पत्ता वा सेक्खातिपि असेक्खा. अरहत्तफलधम्मानं एतं अधिवचनं. ततियपदं उभयपटिक्खेपेन वुत्तं.

१२. परित्तत्तिके समन्ततो खण्डितत्ता अप्पमत्तकं परित्तन्ति वुच्चति; ‘परित्तं गोमयपिण्ड’न्तिआदीसु (सं. नि. ३.९६) विय. इमेपि अप्पानुभावताय परित्ता वियाति परित्ता; कामावचरधम्मानमेतं अधिवचनं. किलेसविक्खम्भनसमत्थताय विपुलफलताय दीघसन्तानताय च महन्तभावं गता, महन्तेहि वा उळारच्छन्दवीरियचित्तपञ्ञेहि गता पटिपन्नातिपि महग्गता. पमाणकरा धम्मा रागादयो पमाणं नाम. आरम्मणतो वा सम्पयोगतो वा नत्थि एतेसं पमाणं, पमाणस्स च पटिपक्खाति अप्पमाणा.

१३. परित्तारम्मणत्तिके परित्तं आरम्मणं एतेसन्ति परित्तारम्मणा. सेसपदद्वयेपि एसेव नयो.

१४. हीनत्तिके हीनाति लामका अकुसला धम्मा. हीनप्पणीतानं मज्झे भवाति मज्झिमा. अवसेसा तेभूमका धम्मा उत्तमट्ठेन अतप्पकट्ठेन च पणीता; लोकुत्तरा धम्मा.

१५. मिच्छत्तत्तिके ‘हितसुखावहा मे भविस्सन्ती’ति एवं आसीसितापि तथा अभावतो, ‘असुभादीसुयेव सुभ’न्तिआदि विपरीतप्पवत्तितो च मिच्छासभावाति मिच्छत्ता; विपाकदाने सति खन्धभेदानन्तरमेव विपाकदानतो नियता; मिच्छत्ता च ते नियता चाति मिच्छत्तनियता. वुत्तविपरीतेन अत्थेन सम्मासभावाति सम्मत्ता; सम्मत्ता च ते नियता च अनन्तरमेव फलदानेनाति सम्मत्तनियता. उभयथापि न नियताति अनियता.

१६. मग्गारम्मणत्तिके निब्बानं मग्गति, गवेसति, किलेसे वा मारेन्तो गच्छतीति मग्गो. मग्गो आरम्मणं एतेसन्ति मग्गारम्मणा. अट्ठङ्गिकोपि मग्गो पच्चयट्ठेन एतेसं हेतूति मग्गहेतुका. मग्गसम्पयुत्ता वा हेतू मग्गे वा हेतूति मग्गहेतू. ते एतेसं हेतूतिपि मग्गहेतुका. सम्मादिट्ठि सयं मग्गो चेव हेतु च. इति मग्गो हेतु एतेसन्तिपि मग्गहेतुका. अभिभवित्वा पवत्तनट्ठेन मग्गो अधिपति एतेसन्ति मग्गाधिपतिनो.

१७. उप्पन्नत्तिके उप्पादतो पट्ठाय याव भङ्गा उद्धं पन्ना गता पवत्ताति उप्पन्ना. न उप्पन्नाति अनुप्पन्ना. परिनिट्ठितकारणेकदेसत्ता अवस्सं उप्पज्जिस्सन्तीति उप्पादिनो.

१८. अतीतत्तिके अत्तनो सभावं उप्पादादिक्खणं वा पत्वा अतिक्कन्ताति अतीता. तदुभयम्पि न आगताति अनागता. तं तं कारणं पटिच्च उप्पन्नाति पच्चुप्पन्ना.

१९. अनन्तरत्तिके अतीतं आरम्मणं एतेसन्ति अतीतारम्मणा. सेसपदद्वयेपि एसेव नयो.

२०. अज्झत्तत्तिके ‘एवं पवत्तमाना मयं अत्ता’ति गहणं, ‘गमिस्सामा’ति इमिना विय अधिप्पायेन अत्तानं अधिकारं कत्वा पवत्ताति अज्झत्ता. ‘अज्झत्त’-सद्दो पनायं गोचरज्झत्ते नियकज्झत्ते अज्झत्तज्झत्ते विसयज्झत्तेति चतूसु अत्थेसु दिस्सति. ‘‘तेनानन्द, भिक्खुना तस्मिंयेव पुरिमस्मिं समाधिनिमित्ते अज्झत्तमेव चित्तं सण्ठपेतब्बं’’ (म. नि. ३.१८८), ‘‘अज्झत्तरतो समाहितो’’तिआदीसु (ध. प. ३६२) हि अयं गोचरज्झत्ते दिस्सति. ‘‘अज्झत्तं सम्पसादनं’’ (दी. नि. १.२२८; ध. स. १६१), ‘‘अज्झत्तं वा धम्मेसु धम्मानुपस्सी विहरती’’तिआदीसु (दी. नि. २.३७३) नियकज्झत्ते. ‘‘छ अज्झत्तिकानि आयतनानी’’तिआदीसु (म. नि. ३.३०४) अज्झत्तज्झत्ते. ‘‘अयं खो पनानन्द, विहारो तथागतेन अभिसम्बुद्धो यदिदं सब्बनिमित्तानं अमनसिकारा अज्झत्तं सुञ्ञतं उपसम्पज्ज विहरती’’तिआदीसु (म. नि. ३.१८७) विसयज्झत्ते; इस्सरियट्ठानेति अत्थो. फलसमापत्ति हि बुद्धानं इस्सरियट्ठानं नाम. इध पन नियकज्झत्ते अधिप्पेतो. तस्मा अत्तनो सन्ताने पवत्ता पाटिपुग्गलिका धम्मा अज्झत्ताति वेदितब्बा. ततो बाहिरभूता पन इन्द्रियबद्धा वा अनिन्द्रियबद्धा वा बहिद्धा नाम. ततियपदं तदुभयवसेन वुत्तं.

२१. अनन्तरत्तिको तेयेव तिप्पकारेपि धम्मे आरम्मणं कत्वा पवत्तनवसेन वुत्तो.

२२. सनिदस्सनत्तिके दट्ठब्बभावसङ्खातेन सह निदस्सनेनाति सनिदस्सना. पटिहननभावसङ्खातेन सह पटिघेनाति सप्पटिघा. सनिदस्सना च ते सप्पटिघा चाति सनिदस्सनसप्पटिघा. नत्थि एतेसं दट्ठब्बभावसङ्खातं निदस्सनन्ति अनिदस्सना. अनिदस्सना च ते वुत्तनयेनेव सप्पटिघा चाति अनिदस्सनसप्पटिघा. ततियपदं उभयपटिक्खेपेन वुत्तं. अयं ताव तिकमातिकाय अनुपुब्बपदवण्णना.

तिकमातिकापदवण्णना निट्ठिता.

दुकमातिकापदवण्णना

१-६. दुकमातिकायं पन तिकेसु अनागतपदवण्णनंयेव करिस्साम. हेतुगोच्छके ताव हेतुधम्माति मूलट्ठेन हेतुसङ्खाता धम्मा. हेतू धम्मातिपि पाठो. हेतूति तेसंयेव पटिक्खेपवचनं. सम्पयोगतो पवत्तेन सह हेतुनाति सहेतुका. तथेव पवत्तो नत्थि एतेसं हेतूति अहेतुका. एकुप्पादादिताय हेतुना सम्पयुत्ताति हेतुसम्पयुत्ता. हेतुना विप्पयुत्ताति हेतुविप्पयुत्ता. इमेसं द्विन्नम्पि दुकानं किञ्चापि अत्थतो नानत्तं नत्थि, देसनाविलासेन पन तथा बुज्झन्तानं वा पुग्गलानं अज्झासयवसेन वुत्ता. ततो परं पठमदुकं दुतियततियेहि सद्धिं योजेत्वा तेसं ‘हेतू न हेतू’तिआदीनं पदानं वसेन यथासम्भवतो अपरेपि तयो दुका वुत्ता. तत्थ यथेव ‘हेतू चेव धम्मा सहेतुका चा’ति एतं सम्भवति, तथा ‘हेतू चेव धम्मा अहेतुका चा’ति इदम्पि. यथा च ‘सहेतुका चेव धम्मा न च हेतू’ति एतं सम्भवति, तथा ‘अहेतुका चेव धम्मा न च हेतू’ति इदम्पि. हेतुसम्पयुत्तदुकेन सद्धिं योजनायपि एसेव नयो.

तत्र यदेतं ‘न हेतू धम्मा सहेतुकापि अहेतुकापी’ति सिद्धे, ‘न हेतू खो पन धम्मा’ति अतिरित्तं ‘खो पना’ति पदं वुत्तं, तस्स वसेन अयं अतिरेकत्थो सङ्गहितोति वेदितब्बो. कथं? न केवलं ‘न हेतु धम्मा अथ खो अञ्ञेपि न च सहेतुकापि अहेतुकापि इच्चेव, अथ खो अञ्ञथापीति. इदं वुत्तं होति – यथेव हि ‘न हेतू धम्मा सहेतुकापि अहेतुकापि’, एवं ‘हेतू धम्मा सहेतुकापि अहेतुकापि’. यथा च ‘न हेतू धम्मा सहेतुकापि अहेतुकापि’, एवं ‘न हेतू धम्मा हेतुसम्पयुत्तापि हेतुविप्पयुत्तापी’ति.

७-१३. चूळन्तरदुकेसु अत्तनो निप्फादकेन सह पच्चयेनाति सप्पच्चया. नत्थि एतेसं उप्पादे वा ठितियं वा पच्चयोति अप्पच्चया. पच्चयेहि समागन्त्वा कताति सङ्खता. न सङ्खताति असङ्खता. अविनिब्भोगवसेन रूपं एतेसं अत्थीति रूपिनो. तथाविधं नत्थि एतेसं रूपन्ति अरूपिनो. रुप्पनलक्खणं वा रूपं; तं एतेसं अत्थीति रूपिनो. न रूपिनो अरूपिनो. लोकिया धम्माति लोको वुच्चति लुज्जनपलुज्जनट्ठेन वट्टं; तस्मिं परियापन्नभावेन लोके नियुत्ताति लोकिया. ततो उत्तिण्णाति उत्तरा; लोके अपरियापन्नभावेन लोकतो उत्तराति लोकुत्तरा. केनचि विञ्ञेय्याति चक्खुविञ्ञाणादीसु केनचि एकेन चक्खुविञ्ञाणेन वा सोतविञ्ञाणेन वा विजानितब्बा. केनचि न विञ्ञेय्याति तेनेव चक्खुविञ्ञाणेन वा सोतविञ्ञाणेन वा न विजानितब्बा. एवं सन्ते द्विन्नम्पि पदानं अत्थनानत्ततो दुको होति.

१४-१९. आसवगोच्छके आसवन्तीति आसवा. चक्खुतोपि…पे… मनतोपि सन्दन्ति पवत्तन्तीति वुत्तं होति. धम्मतो याव गोत्रभुं, ओकासतो याव भवग्गं सवन्तीति वा आसवा. एते धम्मे एतञ्च ओकासं अन्तोकरित्वा पवत्तन्तीति अत्थो. अन्तोकरणत्थो हि अयं ‘आ’कारो. चिरपारिवासियट्ठेन मदिरादयो आसवा. आसवा वियातिपि आसवा. लोकस्मिञ्हि चिरपारिवासिका मदिरादयो आसवाति वुच्चन्ति. यदि च चिरपारिवासियट्ठेन आसवा, एतेयेव भवितुमरहन्ति. वुत्तञ्हेतं – ‘‘पुरिमा, भिक्खवे, कोटि न पञ्ञायति अविज्जाय, इतो पुब्बे अविज्जा नाहोसी’’तिआदि (अ. नि. १०.६१). आयतं वा संसारदुक्खं सवन्ति पसवन्तीतिपि आसवा. ततो अञ्ञे नो आसवा नाम. अत्तानं आरम्मणं कत्वा पवत्तेहि सह आसवेहीति सासवा. एवं पवत्तमाना नत्थि एतेसं आसवाति अनासवा. सेसं हेतुगोच्छके वुत्तनयेन वेदितब्बं. अयं पन विसेसो – यथा तत्थ ‘न हेतू खो पन धम्मा सहेतुकापि अहेतुकापीति अयं ओसानदुको पठमदुकस्स दुतियपदं आदिम्हि ठपेत्वा वुत्तो, एवं इध ‘नो आसवा खो पन धम्मा सासवापि अनासवापी’ति न वुत्तो. किञ्चापि न वुत्तो, अथ खो अयञ्च अञ्ञो च भेदो तत्थ वुत्तनयेनेव वेदितब्बो.

२०-२५. संयोजनगोच्छके यस्स संविज्जन्ति, तं पुग्गलं वट्टस्मिं संयोजेन्ति बन्धन्तीति संयोजना. ततो अञ्ञे नो संयोजना नाम. आरम्मणभावं उपगन्त्वा संयोजनसम्बन्धने संयोजनानं हिताति संयोजनिया. संयोजनस्स आरम्मणपच्चयभूतानं एतं अधिवचनं. न संयोजनिया असंयोजनिया. सेसं हेतुगोच्छके वुत्तनयेनेव योजेतब्बं.

२६-३१. गन्थगोच्छके यस्स संविज्जन्ति तं चुतिपटिसन्धिवसेन वट्टस्मिं गन्थेन्ति घटेन्तीति गन्था. ततो अञ्ञे नो गन्था. आरम्मणकरणवसेन गन्थेहि गन्थितब्बाति गन्थनिया. सेसं हेतुगोच्छके वुत्तनयेनेव योजेतब्बं. यथा च इध, एवं इतो परेसुपि वुत्तावसेसं तत्थ तत्थ वुत्तनयेनेव वेदितब्बं.

३२-३७. ओघगोच्छके यस्स संविज्जन्ति तं वट्टस्मिंयेव ओहनन्ति ओसीदापेन्तीति ओघा. आरम्मणं कत्वा अतिक्कमनीयतो ओघेहि अतिक्कमितब्बाति ओघनिया. ओघानं आरम्मणधम्मा एव वेदितब्बा.

३८-४३. योगगोच्छके वट्टस्मिं योजेन्तीति योगा. योगनिया ओघनिया विय वेदितब्बा.

४४-४९. नीवरणगोच्छके चित्तं नीवरन्ति परियोनन्धन्तीति नीवरणा. नीवरणिया संयोजनिया विय वेदितब्बा.

५०-५४. परामासगोच्छके धम्मानं यथाभूतं अनिच्चादिआकारं अतिक्कमित्वा ‘निच्च’न्ति आदिवसेन पवत्तमाना परतो आमसन्तीति परामासा. परामासेहि आरम्मणकरणवसेन परामट्ठत्ता परामट्ठा.

५५-६८. महन्तरदुकेसु आरम्मणं अग्गहेत्वा अप्पवत्तितो सह आरम्मणेनाति सारम्मणा. नत्थि एतेसं आरम्मणन्ति अनारम्मणा. चिन्तनट्ठेन चित्ता, विचित्तट्ठेन वा चित्ता. अविप्पयोगवसेन चेतसि नियुत्ताति चेतसिका. निरन्तरभावूपगमनताय, उप्पादतो याव भङ्गा, चित्तेन संसट्ठाति चित्तसंसट्ठा. एकतो वत्तमानापि निरन्तरभावं अनुपगमनताय चित्तेन विसंसट्ठाति चित्तविसंसट्ठा. समुट्ठहन्ति एतेनाति समुट्ठानं. चित्तं समुट्ठानं एतेसन्ति चित्तसमुट्ठाना. सह भवन्तीति सहभुनो. चित्तेन सहभुनो चित्तसहभुनो. अनुपरिवत्तन्तीति अनुपरिवत्तिनो. किं अनुपरिवत्तन्ति? चित्तं. चित्तस्स अनुपरिवत्तिनो चित्तानुपरिवत्तिनो. चित्तसंसट्ठा च ते चित्तसमुट्ठाना चाति चित्तसंसट्ठसमुट्ठाना. चित्तसंसट्ठा च ते चित्तसमुट्ठाना च चित्तसहभुनो एव चाति चित्तसंसट्ठसमुट्ठानसहभुनो. चित्तसंसट्ठा च ते चित्तसमुट्ठाना च चित्तानुपरिवत्तिनो एव चाति चित्तसंसट्ठसमुट्ठानानुपरिवत्तिनो. सेसानि सब्बपदानि वुत्तपदानं पटिक्खेपवसेन वेदितब्बानि. अज्झत्तज्झत्तं सन्धाय अज्झत्तत्तिके वुत्तवसेन अज्झत्ताव अज्झत्तिका. ततो बहिभूताति बाहिरा. उपादियन्तेव भूतानि, न भूतानि विय उपादियन्तीति उपादा. न उपादियन्तेवाति नोउपादा.

६९-७४. उपादानगोच्छके भुसं आदियन्तीति उपादाना; दळ्हग्गाहं गण्हन्तीति अत्थो. ततो अञ्ञे नोउपादाना.

७५-८२. किलेसगोच्छके संकिलिट्ठत्तिके वुत्तनयेनेव अत्थो वेदितब्बो.

८३-१००. पिट्ठिदुकेसु कामे अवचरन्तीति कामावचरा रूपे अवचरन्तीति रूपावचरा. अरूपे अवचरन्तीति अरूपावचरा. अयमेत्थ सङ्खेपो. वित्थारो पन परतो आवि भविस्सति. तेभूमकवट्टे परियापन्ना अन्तोगधाति परियापन्ना. तस्मिं न परियापन्नाति अपरियापन्ना. वट्टमूलं छिन्दन्ता निब्बानं आरम्मणं कत्वा वट्टतो निय्यन्तीति निय्यानिका. इमिना लक्खणेन न निय्यन्तीति अनिय्यानिका. चुतिया वा अत्तनो वा पवत्तिया अनन्तरं फलदाने नियतत्ता नियता. तथा अनियतत्ता अनियता. अञ्ञे धम्मे उत्तरन्ति पजहन्तीति उत्तरा. अत्तानं उत्तरितुं समत्थेहि सह उत्तरेहीति सउत्तरा. नत्थि एतेसं उत्तराति अनुत्तरा. रणन्ति एतेहीति रणा; येहि अभिभूता सत्ता नानप्पकारेन कन्दन्ति परिदेवन्ति, तेसं रागादीनं एतं अधिवचनं. सम्पयोगवसेन पहानेकट्ठतावसेन च सह रणेहीति सरणा. तेनाकारेन नत्थि एतेसं रणाति अरणा.

सुत्तन्तिकदुकमातिकापदवण्णना

१०१-१०८. सुत्तन्तिकदुकेसु सम्पयोगवसेन विज्जं भजन्तीति विज्जाभागिनो; विज्जाभागे विज्जाकोट्ठासे वत्तन्तीतिपि विज्जाभागिनो. तत्थ विपस्सनाञाणं, मनोमयिद्धि, छ अभिञ्ञाति अट्ठ विज्जा. पुरिमेन अत्थेन ताहि सम्पयुत्तधम्मापि विज्जाभागिनो. पच्छिमेन अत्थेन तासु या काचि एका विज्जा विज्जा. सेसा विज्जाभागिनोति. एवं विज्जापि विज्जाय सम्पयुत्तधम्मापि विज्जाभागिनोत्वेव वेदितब्बा. इध पन सम्पयुत्तधम्माव अधिप्पेता. सम्पयोगवसेनेव अविज्जं भजन्तीति अविज्जाभागिनो. अविज्जाभागे अविज्जाकोट्ठासे वत्तन्तीतिपि अविज्जाभागिनो. तत्थ दुक्खपटिच्छादकं तमो समुदयादिपटिच्छादकन्ति चतस्सो अविज्जा. पुरिमनयेनेव ताहि सम्पयुत्तधम्मापि अविज्जाभागिनो. तासु या काचि एका अविज्जा अविज्जा. सेसा अविज्जाभागिनोति. एवं अविज्जापि अविज्जाय सम्पयुत्तधम्मापि अविज्जाभागिनोत्वेव वेदितब्बा. इध पन सम्पयुत्तधम्माव अधिप्पेता.

पुन अनज्झोत्थरणभावेन किलेसन्धकारं विद्धंसेतुं असमत्थताय विज्जु उपमा एतेसन्ति विज्जूपमा. निस्सेसं विद्धंसनसमत्थताय वजिरं उपमा एतेसन्ति वजिरूपमा. बालेसु ठितत्ता यत्थ ठिता तदुपचारेन बाला. पण्डितेसु ठितत्ता पण्डिता. बालकरत्ता वा बाला, पण्डितकरत्ता पण्डिता. कण्हाति काळका, चित्तस्स अपभस्सरभावकरणा. सुक्काति ओदाता, चित्तस्स पभस्सरभावकरणा. कण्हाभिजातिहेतुतो वा कण्हा; सुक्काभिजातिहेतुतो सुक्का. इध चेव सम्पराये च तपेन्तीति तपनीया. न तपनीया अतपनीया.

अधिवचनदुकादयो तयो अत्थतो निन्नानाकरणा; ब्यञ्जनमेवेत्थ नानं. सिरिवड्ढको धनवड्ढकोति आदयो हि वचनमत्तमेव अधिकारं कत्वा पवत्ता अधिवचना नाम. अधिवचनानं पथा अधिवचनपथा. ‘‘अभिसङ्खरोन्तीति खो, भिक्खवे, तस्मा सङ्खारा’’ति (सं. नि. ३.७९) एवं निद्धारेत्वा सहेतुकं कत्वा वुच्चमाना अभिलापा निरुत्ति नाम. निरुत्तीनं पथा निरुत्तिपथा. तक्को वितक्को सङ्कप्पोति (ध. स. ७) एवं तेन तेन पकारेन ञापनतो पञ्ञत्ति नाम. पञ्ञत्तीनं पथा पञ्ञत्तिपथा. एत्थ च एकं दुकं वत्वापि इतरेसं वचने पयोजनं हेतुगोच्छके वुत्तनयेनेव वेदितब्बं.

१०९-११८. नामरूपदुके नामकरणट्ठेन नमनट्ठेन नामनट्ठेन च नामं. रुप्पनट्ठेन रूपं. अयमेत्थ सङ्खेपो. वित्थारो पन निक्खेपकण्डे आवि भविस्सति. अविज्जाति दुक्खादीसु अञ्ञाणं. भवतण्हाति भवपत्थना. भवदिट्ठीति भवो वुच्चति सस्सतं; सस्सतवसेन उप्पज्जनदिट्ठि. विभवदिट्ठीति विभवो वुच्चति उच्छेदं; उच्छेदवसेन उप्पज्जनदिट्ठि. सस्सतो अत्ता च लोको चाति पवत्ता दिट्ठि सस्सतदिट्ठि. उच्छिज्जिस्सतीति पवत्ता दिट्ठि उच्छेददिट्ठि. अन्तवाति पवत्ता दिट्ठि अन्तवादिट्ठि. अनन्तवाति पवत्ता दिट्ठि अनन्तवादिट्ठि. पुब्बन्तं अनुगता दिट्ठि पुब्बन्तानुदिट्ठि. अपरन्तं अनुगता दिट्ठि अपरन्तानुदिट्ठि. अहिरिकन्ति यं न हिरियति हिरियितब्बेनाति (ध. स. ३८७) एवं वित्थारिता निल्लज्जता. अनोत्तप्पन्ति यं न ओत्तप्पति ओत्तप्पितब्बेनाति एवं वित्थारितो अभायनकआकारो. हिरियना हिरी, ओत्तप्पना ओत्तप्पं. दोवचस्सतादीसु दुक्खं वचो एतस्मिं विप्पटिकूलगाहिम्हि विपच्चनीकसाते अनादरे पुग्गलेति दुब्बचो. तस्स कम्मं दोवचस्सं. तस्स भावो दोवचस्सता. पापा अस्सद्धादयो पुग्गला एतस्स मित्ताति पापमित्तो; तस्स भावो पापमित्तता. सोवचस्सता च कल्याणमित्तता च वुत्तपटिपक्खनयेन वेदितब्बा.

११९-१२३. ‘पञ्चपि आपत्तिक्खन्धा आपत्तियो, सत्तपि आपत्तिक्खन्धा आपत्तियो’ति (ध. स. १३३६) एवं वुत्तासु आपत्तीसु कुसलभावो आपत्तिकुसलता. ताहि आपत्तीहि वुट्ठाने कुसलभावो आपत्तिवुट्ठानकुसलता. समापत्तीसु कुसलभावो समापत्तिकुसलता. समापत्तीनं अप्पनापरिच्छेदपञ्ञायेतं अधिवचनं. समापत्तीहि वुट्ठाने कुसलभावो समापत्तिवुट्ठानकुसलता. अट्ठारससु धातूसु कुसलभावो धातुकुसलता. तासंयेव धातूनं मनसिकारे कुसलभावो मनसिकारकुसलता. चक्खायतनादीसु कुसलभावो आयतनकुसलता. द्वादसङ्गे पटिच्चसमुप्पादे कुसलभावो पटिच्चसमुप्पादकुसलता. तस्मिं तस्मिं ठाने कुसलभावो ठानकुसलता. ठानन्ति कारणं वुच्चति. तस्मिञ्हि तदायत्तवुत्तिताय फलं तिट्ठति नाम, तस्मा ठानन्ति वुत्तं. अट्ठाने कुसलभावो अट्ठानकुसलता.

१२४-१३४. उजुभावो अज्जवो. मुदुभावो मद्दवो. अधिवासनसङ्खातो खमनभावो खन्ति. सुरतस्स भावो सोरच्चं. सम्मोदकमुदुभावसङ्खातो सखिलभावो साखल्यं. यथा परेहि सद्धिं अत्तनो छिद्दं न होति एवं धम्मामिसेहि पटिसन्थरणं पटिसन्थारो. इन्द्रियसंवरभेदसङ्खातो मनच्छट्ठेसु इन्द्रियेसु अगुत्तद्वारभावो इन्द्रियेसु अगुत्तद्वारता. पटिग्गहणपरिभोगवसेन भोजने मत्तं अजाननभावो भोजने अमत्तञ्ञुता. अनन्तरदुको वुत्तपटिपक्खनयेन वेदितब्बो. सतिविप्पवाससङ्खातो मुट्ठस्सतिभावो मुट्ठस्सच्चं. असम्पजानभावो असम्पजञ्ञं. सरतीति सति. सम्पजानातीति सम्पजञ्ञं. अप्पटिसङ्खाने अकम्पनट्ठेन पटिसङ्खानसङ्खातं बलं पटिसङ्खानबलं. वीरियसीसेन सत्त बोज्झङ्गे भावेन्तस्स उप्पन्नं बलं भावनाबलं. पच्चनीकधम्मे समेतीति समथो. अनिच्चादिवसेन विविधेन आकारेन पस्सतीति विपस्सना. समथोव तं आकारं गहेत्वा पुन पवत्तेतब्बस्स समथस्स निमित्तवसेन समथनिमित्तं. पग्गाहनिमित्तेपि एसेव नयो. सम्पयुत्तधम्मे पग्गण्हातीति पग्गाहो. न विक्खिपतीति अविक्खेपो.

१३५-१४२. सीलविनासिका असंवरसङ्खाता सीलस्स विपत्ति सीलविपत्ति. सम्मादिट्ठिविनासिका मिच्छादिट्ठिसङ्खाता दिट्ठिया विपत्ति दिट्ठिविपत्ति. सोरच्चमेव सीलस्स सम्पादनतो सीलपरिपूरणतो सीलस्स सम्पदाति सीलसम्पदा. दिट्ठिपारिपूरिभूतं ञाणं दिट्ठिया सम्पदाति दिट्ठिसम्पदा. विसुद्धिभावं सम्पत्ता सीलसङ्खाता सीलस्स विसुद्धि, सीलविसुद्धि. निब्बानसङ्खातं विसुद्धिं पापेतुं समत्था, दस्सनसङ्खाता, दिट्ठिया विसुद्धि दिट्ठिविसुद्धि. दिट्ठिविसुद्धि खो पन यथादिट्ठिस्स च पधानन्ति कम्मस्सकतञ्ञाणादिसङ्खाता दिट्ठिविसुद्धि चेव यथादिट्ठिस्स च अनुरूपदिट्ठिस्स कल्याणदिट्ठिस्स तंसम्पयुत्तमेव पधानं. संवेगोति जातिआदीनि पटिच्च उप्पन्नभयसङ्खातं संविज्जनं. संवेजनियट्ठानन्ति संवेगजनकं जातिआदिकारणं. संविग्गस्स च योनिसोपधानन्ति एवं संवेगजातस्स उपायपधानं. असन्तुट्ठिता च कुसलेसु धम्मेसूति कुसलधम्मपूरणे असन्तुट्ठिभावो. अप्पटिवानिता च पधानस्मिन्ति अरहत्तं अपत्वा पधानस्मिं अनिवत्तनता अनोसक्कनता. विजाननतो विज्जा. विमुच्चनतो विमुत्ति. खये ञाणन्ति किलेसक्खयकरे अरियमग्गे ञाणं. अनुप्पादे ञाणन्ति पटिसन्धिवसेन अनुप्पादभूते तंतंमग्गवज्झकिलेसानं अनुप्पादपरियोसाने उप्पन्ने अरियफले ञाणं. अयं मातिकाय अनुपुब्बपदवण्णना.

दुकमातिकापदवण्णना निट्ठिता.

कामावचरकुसलपदभाजनीयं

. इदानि यथानिक्खित्ताय मातिकाय सङ्गहिते धम्मे पभेदतो दस्सेतुं कतमे धम्मा कुसलाति इदं पदभाजनीयं आरद्धं. तत्थ यदेतं यस्मिं समये कामावचरं कुसलं चित्तं उप्पन्नं होतीति पठमं कामावचरकुसलं दस्सितं, तस्स ताव निद्देसे धम्मववत्थानवारो सङ्गहवारो सुञ्ञतवारोति तयो महावारा होन्ति. तेसु धम्मववत्थानवारो उद्देसनिद्देसवसेन द्विधा ठितो. तेसु उद्देसवारस्स पुच्छा, समयनिद्देसो, धम्मुद्देसो, अप्पनाति चत्तारो परिच्छेदा. तेसु ‘कतमे धम्मा कुसला’ति अयं पुच्छा नाम. ‘यस्मिं समये कामावचरं…पे… तस्मिं समये’ति अयं समयनिद्देसो नाम. ‘फस्सो होति…पे… अविक्खेपो होती’ति अयं धम्मुद्देसो नाम. ‘ये वा पन तस्मिं समये अञ्ञेपि अत्थि पटिच्चसमुप्पन्ना अरूपिनो धम्मा इमे धम्मा कुसला’ति अयं अप्पना नाम.

एवं चतूहि परिच्छेदेहि ठितस्स उद्देसवारस्स य्वायं पठमो पुच्छापरिच्छेदो, तत्थ ‘कतमे धम्मा कुसला’ति अयं कथेतुकम्यतापुच्छा. पञ्चविधाहि पुच्छा – अदिट्ठजोतनापुच्छा, दिट्ठसंसन्दनापुच्छा, विमतिच्छेदनापुच्छा, अनुमतिपुच्छा, कथेतुकम्यतापुच्छाति. तासं इदं नानत्तं –

कतमा अदिट्ठजोतनापुच्छा? पकतिया लक्खणं अञ्ञातं होति, अदिट्ठं अतुलितं अतीरितं अविभूतं अविभावितं. तस्स ञाणाय दस्सनाय तुलनाय तीरणाय विभूतत्थाय विभावनत्थाय पञ्हं पुच्छति. अयं अदिट्ठजोतनापुच्छा (महानि. १५०; चूळनि. पुण्णकमाणवपुच्छानिद्देस १२).

कतमा दिट्ठसंसन्दनापुच्छा? पकतिया लक्खणं ञातं होति, दिट्ठं तुलितं तीरितं विभूतं विभावितं, सो अञ्ञेहि पण्डितेहि सद्धिं संसन्दनत्थाय पञ्हं पुच्छति. अयं दिट्ठसंसन्दनापुच्छा (महानि. १५०; चूळनि. पुण्णकमाणवपुच्छानिद्देस १२).

कतमा विमतिच्छेदनापुच्छा? पकतिया संसयपक्खन्दो होति, विमतिपक्खन्दो द्वेळ्हकजातो – ‘एवं नु खो, ननु खो, किं नु खो, कथं नु खो’ति. सो विमतिच्छेदनत्थाय पञ्हं पुच्छति. अयं विमतिच्छेदनापुच्छा (महानि. १५०; चूळनि. पुण्णकमाणवपुच्छानिद्देस १२).

कतमा अनुमतिपुच्छा? भगवा भिक्खूनं अनुमतिया पञ्हं पुच्छति – ‘तं किं मञ्ञथ, भिक्खवे, रूपं निच्चं वा अनिच्चं वा’ति? ‘अनिच्चं, भन्ते’. ‘यं पनानिच्चं दुक्खं वा तं सुखं वा’ति? ‘दुक्खं, भन्ते’. ‘यं पनानिच्चं दुक्खं विपरिणामधम्मं, कल्लं नु तं समनुपस्सितुं एतं मम, एसोहमस्मि, एसो मे अत्ता’ति? ‘नोहेतं, भन्ते’ति (सं. नि. ३.७९; महाव. २१). अयं अनुमतिपुच्छा.

कतमा कथेतुकम्यतापुच्छा? भगवा भिक्खूनं कथेतुकम्यताय पञ्हं पुच्छति. ‘‘चत्तारोमे, भिक्खवे, सतिपट्ठाना. कतमे चत्तारो’’ति (दी. नि. २.३७३)? अयं कथेतुकम्यतापुच्छाति.

तत्थ बुद्धानं पुरिमा तिस्सो पुच्छा नत्थि. कस्मा? बुद्धानञ्हि तीसु अद्धासु किञ्चि सङ्खतं, अद्धाविमुत्तं वा असङ्खतं, अदिट्ठं अनञ्ञातं अजोतितं अतुलितं अतीरितं अविभूतं अविभावितं नाम नत्थि. तेन तेसं अदिट्ठजोतनापुच्छा नत्थि. यं पन भगवता अत्तनो ञाणेन पटिविद्धं, तस्स अञ्ञेन समणेन वा ब्राह्मणेन वा देवेन वा मारेन वा ब्रह्मुना वा सद्धिं संसन्दनकिच्चं नत्थि. तेनस्स दिट्ठसंसन्दनापुच्छा नत्थि. यस्मा पनेस अकथंकथी तिण्णविचिकिच्छो सब्बधम्मेसु विहतसंसयो, तेनस्स विमतिच्छेदनापुच्छा नत्थि. इतरा द्वे पन पुच्छा भगवतो अत्थि. तासु अयं कथेतुकम्यतापुच्छाति वेदितब्बा.

तत्थ ‘कतमे’तिपदेन निद्दिसितब्बधम्मे पुच्छति. ‘धम्मा कुसला’ति हि वचनमत्तेन ‘किं कता किं वा करोन्ती’ति न सक्का ञातुं. ‘कतमे’ति वुत्ते पन तेसं पुट्ठभावो पञ्ञायति. तेन वुत्तं ‘कतमेतिपदेन निद्दिसितब्बधम्मे पुच्छती’ति. ‘धम्मा कुसला’तिपदद्वयेन पुच्छाय पुट्ठधम्मे दस्सेति. तेसं अत्थो हेट्ठा पकासितोव.

कस्मा पनेत्थ मातिकायं विय ‘कुसला धम्मा’ति अवत्वा ‘धम्मा कुसला’ति पदानुक्कमो कतोति? पभेदतो धम्मानं देसनं दीपेत्वा पभेदवन्तदस्सनत्थं. इमस्मिञ्हि अभिधम्मे धम्माव देसेतब्बा. ते च कुसलादीहि पभेदेहि अनेकप्पभेदा. तस्मा धम्मायेव इध देसेतब्बा. नायं वोहारदेसना. ते च अनेकप्पभेदतो देसेतब्बा, न धम्ममत्ततो. पभेदतो हि देसना घनविनिब्भोगपटिसम्भिदाञाणावहा होतीति ‘कुसला धम्मा’ति एवं पभेदतो धम्मानं देसनं दीपेत्वा, इदानि ये तेन पभेदेन देसेतब्बा धम्मा ते दस्सेतुं, अयं ‘कतमे धम्मा कुसला’ति पदानुक्कमो कतोति वेदितब्बो. पभेदवन्तेसु हि दस्सितेसु पभेदो दस्सियमानो युज्जति सुविञ्ञेय्यो च होतीति.

इदानि यस्मिं समये कामावचरं कुसलं चित्तन्ति. एत्थ –

समये निद्दिसि चित्तं, चित्तेन समयं मुनि;

नियमेत्वान दीपेतुं, धम्मे तत्थ पभेदतो.

‘यस्मिं समये कामावचरं कुसलं चित्त’न्ति हि निद्दिसन्तो भगवा समये चित्तं निद्दिसि. किंकारणा? तेन समयनियमितेन चित्तेन परियोसाने ‘तस्मिं समये’ति एवं समयं नियमेत्वान, अथ विज्जमानेपि समयनानत्ते यस्मिं समये चित्तं तस्मिंयेव समये फस्सो होति, वेदना होतीति एवं तस्मिं चित्तनियमिते समये एते सन्ततिसमूहकिच्चारम्मणघनवसेन दुरनुबोधप्पभेदे फस्सवेदनादयो धम्मे बोधेतुन्ति अत्थो.

इदानि ‘यस्मिं समये’तिआदीसु अयमनुपुब्बपदवण्णना. यस्मिन्ति अनियमतो भुम्मनिद्देसो. समयेति अनियमनिद्दिट्ठपरिदीपनं. एत्तावता अनियमतो समयो निद्दिट्ठो होति. तत्थ समयसद्दो –

समवाये खणे काले, समूहे हेतु दिट्ठिसु;

पटिलाभे पहाने च, पटिवेधे च दिस्सति.

तथा हिस्स ‘‘अप्पेव नाम स्वेपि उपसङ्कमेय्याम कालञ्च समयञ्च उपादाया’’ति (दी. नि. १.४४७) एवमादीसु समवायो अत्थो. ‘‘एकोव खो, भिक्खवे, खणो च समयो च ब्रह्मचरियवासाया’’तिआदीसु (अ. नि. ८.२९) खणो. ‘‘उण्हसमयो परिळाहसमयो’’तिआदीसु (पाचि. ३५८) कालो. ‘‘महासमयो पवनस्मि’’न्तिआदीसु समूहो. ‘‘समयोपि खो ते, भद्दालि, अप्पटिविद्धो अहोसि – भगवा खो सावत्थियं विहरति, भगवापि मं जानिस्सति ‘भद्दालि नाम भिक्खु सत्थुसासने सिक्खाय अपरिपूरकारी’ति. अयम्पि खो ते, भद्दालि, समयो अप्पटिविद्धो अहोसी’’तिआदीसु (म. नि. २.१३५) हेतु. ‘‘तेन खो पन समयेन उग्गाहमानो परिब्बाजको समणमुण्डिकापुत्तो समयप्पवादके तिन्दुकाचीरे एकसालके मल्लिकाय आरामे पटिवसती’’तिआदीसु (म. नि. २.२६०) दिट्ठि.

‘‘दिट्ठे धम्मे च यो अत्थो, यो चत्थो सम्परायिको;

अत्थाभिसमया धीरो, पण्डितोति पवुच्चती’’ति. (सं. नि. १.१२९) –

आदीसु पटिलाभो. ‘‘सम्मा मानाभिसमया अन्तमकासि दुक्खस्सा’’तिआदीसु (म. नि. १.२८) पहानं. ‘‘दुक्खस्स पीळनट्ठो सङ्खतट्ठो सन्तापट्ठो विपरिणामट्ठो अभिसमयट्ठो’’तिआदीसु (पटि. म. २.८) पटिवेधो. एवमनेकेसु समयेसु –

समवायो खणो कालो, समूहो हेतुयेव च;

एते पञ्चपि विञ्ञेय्या, समया इध विञ्ञुना.

‘यस्मिं समये कामावचरं कुसल’न्ति इमस्मिञ्हि कुसलाधिकारे तेसु नवसु समयेसु एते समवायादयो पञ्च समया पण्डितेन वेदितब्बा.

तेसु पच्चयसामग्गी, समवायो खणो पन;

एकोव नवमो ञेय्यो, चक्कानि चतुरोपि वा.

या हि एसा साधारणफलनिप्फादकत्तेन सण्ठिता पच्चयानं सामग्गी, सा इध समवायोति ञातब्बा. ‘‘एकोव खो, भिक्खवे, खणो च समयो च ब्रह्मचरियवासाया’’ति (अ. नि. ८.२९) एवं वुत्तो पन नवमोव खणो एको खणोति वेदितब्बो. यानि वा पनेतानि ‘‘चत्तारिमानि, भिक्खवे, चक्कानि येहि समन्नागतानं देवमनुस्सानं चतुचक्कं वत्तती’’ति – एत्थ ‘पतिरूपदेसवासो, सप्पुरिसूपनिस्सयो, अत्तसम्मापणिधि, पुब्बे च कतपुञ्ञता’ति (अ. नि. ४.३१) चत्तारि चक्कानि वुत्तानि, एतानि वा एकज्झं कत्वा ओकासट्ठेन खणोति वेदितब्बानि. तानि हि कुसलुप्पत्तिया ओकासभूतानि.

एवं समवायञ्च खणञ्च ञत्वा इतरेसु –

तं तं उपादाय पञ्ञत्तो, कालो वोहारमत्तको;

पुञ्जो फस्सादिधम्मानं, समूहोति विभावितो.

‘चित्तकालो रूपकालो’तिआदिना हि नयेन धम्मे वा, ‘अतीतो अनागतो’तिआदिना नयेन धम्मवुत्तिं वा, ‘बीजकालो अङ्कुरकालो’ति आदिना नयेन धम्मपटिपाटिं वा, ‘उप्पादकालो जराकालो’तिआदिना नयेन धम्मलक्खणं वा, ‘वेदियनकालो सञ्जाननकालो’तिआदिना नयेन धम्मकिच्चं वा, ‘न्हानकालो पानकालो’तिआदिना नयेन सत्तकिच्चं वा, ‘गमनकालो ठानकालो’तिआदिना नयेन इरियापथं वा, ‘पुब्बण्हो सायन्हो दिवा रत्ती’तिआदिना नयेन चन्दिमसूरियादिपरिवत्तनं वा, ‘अड्ढमासो मासो’तिआदिना नयेन अहोरत्तादिसङ्खातं कालसञ्चयं वाति – एवं तं तं उपादाय पञ्ञत्तो कालो नाम. सो पनेस सभावतो अविज्जमानत्ता पञ्ञत्तिमत्तको एवाति वेदितब्बो. यो पनेस फस्सवेदनादीनं धम्मानं पुञ्जो, सो इध समूहोति विभावितो. एवं कालसमूहेपि ञत्वा इतरो पन –

हेतूति पच्चयोवेत्थ, तस्स द्वारवसेन वा;

अनेकभावो विञ्ञेय्यो, पच्चयानं वसेन वा.

एत्थ हि पच्चयोव हेतु नाम, तस्स द्वारानं वा पच्चयानं वा वसेन अनेकभावो वेदितब्बो. कथं? चक्खुद्वारादीसु हि उप्पज्जमानानं चक्खुविञ्ञाणादीनं चक्खुरूपआलोकमनसिकारादयो पच्चया, महापकरणे च ‘‘हेतुपच्चयो आरम्मणपच्चयो’’तिआदिना नयेन चतुवीसति पच्चया वुत्ता. तेसु ठपेत्वा विपाकपच्चयञ्च पच्छाजातपच्चयञ्च, सेसा कुसलधम्मानं पच्चया होन्तियेव. ते सब्बेपि इध हेतूति अधिप्पेता. एवमस्स इमिना द्वारवसेन वा पच्चयवसेन वा अनेकभावो वेदितब्बो. एवमेते समवायादयो पञ्च अत्था इध समयसद्देन परिग्गहिताति वेदितब्बा.

‘कस्मा पन एतेसु यंकिञ्चि एकं अपरिग्गहेत्वा सब्बेसं परिग्गहो कतो’ति? ‘तेन तेन तस्स तस्स अत्थविसेसस्स दीपनतो. एतेसु हि समवायसङ्खातो समयो अनेकहेतुतो वुत्तिं दीपेति. तेन एककारणवादो पटिसेधितो होति. समवायो च नाम साधारणफलनिप्फादने अञ्ञमञ्ञापेक्खो होति. तस्मा ‘एको कत्ता नाम नत्थी’ति इमम्पि अत्थं दीपेति. सभावेन हि कारणे सति कारणन्तरापेक्खा अयुत्ताति. एवं एकस्स कस्सचि कारणस्स अभावदीपनेन ‘‘सयंकतं सुखदुक्ख’’न्तिआदि पटिसेधितं होति.

तत्थ सिया – ‘यं वुत्तं अनेकहेतुतो वुत्तिं दीपेती’ति, तं न युत्तं. ‘किंकारणा’?‘असामग्गियं अहेतूनं सामग्गियम्पि अहेतुभावापत्तितो’. ‘न हि एकस्मिं अन्धे दट्ठुं असक्कोन्ते अन्धसतं पस्सती’ति. ‘नो न युत्तं; साधारणफलनिप्फादकत्तेन हि ठितभावो सामग्गी; न अनेकेसं समोधानमत्तं. न च अन्धानं दस्सनं नाम साधारणफलं’. ‘कस्मा’?‘अन्धसते सतिपि तस्स अभावतो. चक्खादीनं पन तं साधारणफलं, तेसं भावे भावतो. असामग्गियं अहेतूनम्पि च सामग्गियं हेतुभावो सिद्धो. स्वायं असामग्गियं फलाभावेन, सामग्गियञ्चस्स भावेन, वेदितब्बो. चक्खादीनञ्हि वेकल्ले चक्खुविञ्ञाणादीनं अभावो, अवेकल्ले च भावो, पच्चक्खसिद्धो लोकस्सा’ति. अयं ताव समवायसङ्खातेन समयेन अत्थो दीपितो.

यो पनेस अट्ठहि अक्खणेहि परिवज्जितो नवमो खणो, पतिरूपदेसवासादिको च चतुचक्कसङ्खातो ओकासट्ठेन खणो वुत्तो, सो मनुस्सत्तबुद्धुप्पादसद्धम्मट्ठितिआदिकं खणसामग्गिं विना नत्थि. मनुस्सत्तादीनञ्च काणकच्छपोपमादीहि (म. नि. ३.२५२) दुल्लभभावो. इति खणस्स दुल्लभत्ता सुट्ठुतरं खणायत्तं लोकुत्तरधम्मानं उपकारभूतं कुसलं दुल्लभमेव. एवमेतेसु खणसङ्खातो समयो कुसलुप्पत्तिया दुल्लभभावं दीपेति. एवं दीपेन्तेन अनेन अधिगतखणानं खणायत्तस्सेव तस्स कुसलस्स अननुट्ठानेन मोघखणं कुरुमानानं पमादविहारो पटिसेधितो होति. अयं खणसङ्खातेन समयेन अत्थो दीपितो.

यो पनेतस्स कुसलचित्तस्स पवत्तिकालो नाम होति, सो अतिपरित्तो. सा चस्स अतिपरित्तता ‘‘यथा च, भिक्खवे, तस्स पुरिसस्स जवो, यथा च चन्दिमसूरियानं जवो, यथा च या देवता चन्दिमसूरियानं पुरतो धावन्ति तासं देवतानं जवो, ततो सीघतरं आयुसङ्खारा खीयन्ती’’ति (सं. नि. २.२२८) – इमस्स सुत्तस्स अट्ठकथावसेन वेदितब्बा. तत्र हि सो रूपजीवितिन्द्रियस्स ताव परित्तको कालो वुत्तो. याव पटुप्पन्नं रूपं तिट्ठति ताव सोळस चित्तानि उप्पज्जित्वा भिज्जन्ति. इति तेसं कालपरित्तताय उपमापि नत्थि. तेनेवाह – ‘‘यावञ्चिदं, भिक्खवे, उपमापि न सुकरा याव लहुपरिवत्तं चित्त’’न्ति (अ. नि. १.४८). एवमेतेसु कालसङ्खातो समयो कुसलचित्तप्पवत्तिकालस्स अतिपरित्ततं दीपेति. एवं दीपेन्तेन चानेन अतिपरित्तकालताय, विज्जुलतोभासेन मुत्तावुणनं विय, दुप्पटिविज्झमिदं चित्तं, तस्मा एतस्स पटिवेधे महाउस्साहो च आदरो च कत्तब्बोति ओवादो दिन्नो होति. अयं कालसङ्खातेन समयेन अत्थो दीपितो.

समूहसङ्खातो पन समयो अनेकेसं सहुप्पत्तिं दीपेति. फस्सादीनञ्हि धम्मानं पुञ्जो समूहोति वुत्तो. तस्मिञ्च उप्पज्जमानं चित्तं सह तेहि धम्मेहि उप्पज्जतीति अनेकेसं सहुप्पत्ति दीपिता. एवं दीपेन्तेन चानेन एकस्सेव धम्मस्स उप्पत्ति पटिसेधिता होति. अयं समूहसङ्खातेन समयेन अत्थो दीपितो.

हेतुसङ्खातो पन समयो परायत्तवुत्तितं दीपेति. ‘यस्मिं समये’ति हि पदस्स यस्मा ‘यस्मिं हेतुम्हि सति’ उप्पन्नं होतीति अयमत्थो, तस्मा ‘हेतुम्हि सति’ पवत्तितो परायत्तवुत्तिता दीपिता. एवं दीपेन्तेन चानेन धम्मानं सवसवत्तिताभिमानो पटिसेधितो होति. अयं हेतुसङ्खातेन समयेन अत्थो दीपितो.

तत्थ ‘यस्मिं समये’ति कालसङ्खातस्स समयस्स वसेन ‘यस्मिं काले’ति अत्थो; समूहसङ्खातस्स ‘यस्मिं समूहे’ति. खणसमवायहेतुसङ्खातानं ‘यस्मिं खणे सति, याय सामग्गिया सति, यम्हि हेतुम्हि सति’ कामावचरं कुसलं चित्तं उप्पन्नं होति, तस्मिंयेव सति ‘फस्सादयोपी’ति अयमत्थो वेदितब्बो. अधिकरणञ्हि कालसङ्खातो समूहसङ्खातो च समयो. तत्थ वुत्तधम्मानन्ति अधिकरणवसेनेत्थ भुम्मं. खणसमवायहेतुसङ्खातस्स च समयस्स भावेन तेसं भावो लक्खीयतीति भावेनभावलक्खणवसेनेत्थ भुम्मं.

कामावचरन्ति ‘‘कतमे धम्मा कामावचरा? हेट्ठतो अवीचिनिरयं उपरितो परनिम्मितवसवत्तिं परियन्तं कत्वा’’तिआदिना (ध. स. १२८७) नयेन वुत्तेसु कामावचरधम्मेसु परियापन्नं. तत्रायं वचनत्थो – उद्दानतो द्वे कामा, वत्थुकामो च किलेसकामो च. तत्थ किलेसकामो अत्थतो छन्दरागोव वत्थुकामो तेभूमकवट्टं. किलेसकामो चेत्थ कामेतीति कामो; इतरो पन कामियतीति कामो. यस्मिं पन पदेसे दुविधोपेसो कामो पवत्तिवसेन अवचरति, सो चतुन्नं अपायानं, मनुस्सानं, छन्नञ्च देवलोकानं वसेन एकादसविधो पदेसो. कामो एत्थ अवचरतीति कामावचरो, ससत्थावचरो विय. यथा हि यस्मिं पदेसे ससत्था पुरिसा अवचरन्ति, सो विज्जमानेसुपि अञ्ञेसु द्विपदचतुप्पदेसु अवचरन्तेसु, तेसं अभिलक्खितत्ता ‘ससत्थावचरो’त्वेव वुच्चति, एवं विज्जमानेसुपि अञ्ञेसु रूपावचरादीसु तत्थ अवचरन्तेसु, तेसं अभिलक्खितत्ता अयं पदेसो ‘कामावचरो’त्वेव वुच्चति. स्वायं यथा रूपभवो रूपं, एवं उत्तरपदलोपं कत्वा ‘कामो’त्वेव वुच्चति. एवमिदं चित्तं इमस्मिं एकादसपदेससङ्खाते कामे अवचरतीति कामावचरं.

किञ्चापि हि एतं रूपारूपभवेसुपि अवचरति, यथा पन सङ्गामे अवचरणतो सङ्गामावचरोति लद्धनामको नागो नगरे चरन्तोपि ‘सङ्गामावचरो’त्वेव वुच्चति, थलजलचरा च पाणा अथले अजले च ठितापि ‘थलचरा जलचरा’त्वेव वुच्चन्ति, एवमिदं अञ्ञत्थ अवचरन्तम्पि कामावचरमेवाति वेदितब्बं. आरम्मणकरणवसेन वा एत्थ कामो अवचरतीतिपि कामावचरं. कामञ्चेस रूपारूपावचरेसुपि अवचरति, यथा पन वदतीति ‘वच्छो’, महियं सेतीति ‘महिंसो’ति वुत्ते, न सत्ता यत्तका वदन्ति, महियं वा सेन्ति सब्बेसं तं नामं होति, एवंसम्पदमिदं वेदितब्बं. अपिच कामभवसङ्खाते कामे पटिसन्धिं अवचारेतीतिपि कामावचरं.

कुसलन्ति कुच्छितानं सलनादीहि अत्थेहि कुसलं. अपिच आरोग्यट्ठेन अनवज्जट्ठेन कोसल्लसम्भूतट्ठेन च कुसलं. यथेव हि ‘कच्चि नु भोतो कुसल’न्ति (जा. १.१५.१४६; २.२०.१२९) रूपकाये अनातुरताय अगेलञ्ञेन निब्याधिताय आरोग्यट्ठेन कुसलं वुत्तं, एवं अरूपधम्मेपि किलेसातुरताय किलेसगेलञ्ञस्स च किलेसब्याधिनो अभावेन आरोग्यट्ठेन कुसलं वेदितब्बं. किलेसवज्जस्स पन किलेसदोसस्स किलेसदरथस्स च अभावा अनवज्जट्ठेन कुसलं. कोसल्लं वुच्चति पञ्ञा; कोसल्लतो सम्भूतत्ता कोसल्लसम्भूतट्ठेन कुसलं.

‘ञाणसम्पयुत्तं’ ताव एवं होतु; ञाणविप्पयुत्तं कथन्ति. तम्पि रुळ्हीसद्देन कुसलमेव. यथा हि तालपण्णेहि अकत्वा किलञ्जादीहि कतम्पि तंसरिक्खत्ता रुळ्हीसद्देन तालवण्टन्त्वेव वुच्चति, एवं ‘ञाणविप्पयुत्त’म्पि कुसलन्त्वेव वेदितब्बं. निप्परियायेन पन ‘ञाणसम्पयुत्तं’ आरोग्यट्ठेन अनवज्जट्ठेन कोसल्लसम्भूतट्ठेनाति तिविधेनपि कुसलन्ति नामं लभति, ञाणविप्पयुत्तं दुविधेनेव. इति यञ्च जातकपरियायेन यञ्च बाहितिकसुत्तपरियायेन यञ्च अभिधम्मपरियायेन कुसलं कथितं सब्बं तं तीहिपि अत्थेहि इमस्मिं चित्ते लब्भति.

तदेतं लक्खणादिवसेन अनवज्जसुखविपाकलक्खणं, अकुसलविद्धंसनरसं, वोदानपच्चुपट्ठानं, योनिसोमनसिकारपदट्ठानं. अवज्जपटिपक्खत्ता वा अनवज्जलक्खणमेव कुसलं, वोदानभावरसं, इट्ठविपाकपच्चुपट्ठानं, यथावुत्तपदट्ठानमेव. लक्खणादीसु हि तेसं तेसं धम्मानं सभावो वा सामञ्ञं वा लक्खणं नाम. किच्चं वा सम्पत्ति वा रसो नाम. उपट्ठानाकारो वा फलं वा पच्चुपट्ठानं नाम. आसन्नकारणं पदट्ठानं नाम. इति यत्थ यत्थ लक्खणादीनि वक्खाम तत्थ तत्थ इमिनाव नयेन तेसं नानत्तं वेदितब्बं.

चित्तन्ति आरम्मणं चिन्तेतीति चित्तं; विजानातीति अत्थो. यस्मा वा ‘चित्त’न्ति सब्बचित्तसाधारणो एस सद्दो, तस्मा यदेत्थ लोकियकुसलाकुसलकिरियचित्तं, तं जवनवीथिवसेन अत्तनो सन्तानं चिनोतीति चित्तं. विपाकं कम्मकिलेसेहि चितन्ति चित्तं. अपिच सब्बम्पि यथानुरूपतो चित्तताय चित्तं. चित्तकरणताय चित्तन्ति एवम्पेत्थ अत्थो वेदितब्बो. तत्थ यस्मा अञ्ञदेव सरागं चित्तं, अञ्ञं सदोसं, अञ्ञं समोहं; अञ्ञं कामावचरं, अञ्ञं रूपावचरादिभेदं; अञ्ञं रूपारम्मणं, अञ्ञं सद्दादिआरम्मणं; रूपारम्मणेसु चापि अञ्ञं नीलारम्मणं, अञ्ञं पीतादिआरम्मणं; सद्दादिआरम्मणेसुपि एसेव नयो; सब्बेसुपि चेतेसु अञ्ञं हीनं अञ्ञं मज्झिमं अञ्ञं पणीतं; हीनादीसुपि अञ्ञं छन्दाधिपतेय्यं, अञ्ञं वीरियाधिपतेय्यं अञ्ञं चित्ताधिपतेय्यं, अञ्ञं वीमंसाधिपतेय्यं, तस्मा अस्स इमेसं सम्पयुत्तभूमिआरम्मणहीनमज्झिमपणीताधिपतीनं वसेन चित्तता वेदितब्बा. कामञ्चेत्थ एकमेव एवं चित्तं न होति, चित्तानं पन अन्तोगधत्ता एतेसु यंकिञ्चि एकम्पि चित्तताय चित्तन्ति वत्तुं वट्टति. एवं ताव चित्तताय चित्तं.

कथं चित्तकरणतायाति? लोकस्मिञ्हि चित्तकम्मतो उत्तरि अञ्ञं चित्तं नाम नत्थि. तस्मिम्पि चरणं नाम चित्तं अतिचित्तमेव होति. तं करोन्तानं चित्तकारानं ‘एवंविधानि एत्थ रूपानि कातब्बानी’ति चित्तसञ्ञा उप्पज्जति. ताय चित्तसञ्ञाय लेखागहनरञ्जनउज्जोतनवत्तनादिनिप्फादिका चित्तकिरिया उप्पज्जन्ति, ततो चरणसङ्खाते चित्ते अञ्ञतरं विचित्तरूपं निप्फज्जति. ततो ‘इमस्स रूपस्स उपरि इदं होतु, हेट्ठा इदं, उभयपस्से इद’न्ति चिन्तेत्वा यथाचिन्तितेन कमेन सेसचित्तरूपनिप्फादनं होति, एवं यंकिञ्चि लोके विचित्तं सिप्पजातं सब्बं तं चित्तेनेव करियति, एवं इमाय करणविचित्तताय तस्स तस्स चित्तस्स निप्फादकं चित्तम्पि तथेव चित्तं होति. यथाचिन्तितस्स वा अनवसेसस्स अनिप्फज्जनतो ततोपि चित्तमेव चित्ततरं. तेनाह भगवा –

‘‘दिट्ठं वो, भिक्खवे, चरणं नाम चित्तन्ति? ‘एवं, भन्ते’. तम्पि खो, भिक्खवे, चरणं नाम चित्तं चित्तेनेव चिन्तितं. तेनपि खो, भिक्खवे, चरणेन चित्तेन चित्तंयेव चित्ततर’’न्ति (सं. नि. ३.१००).

तथा यदेतं देवमनुस्सनिरयतिरच्छानभेदासु गतीसु कम्मलिङ्गसञ्ञावोहारादिभेदं अज्झत्तिकं चित्तं तम्पि चित्तकतमेव. कायकम्मादिभेदञ्हि दानसीलविहिंसासाठेय्यादिनयप्पवत्तं कुसलाकुसलकम्मं चित्तनिप्फादितं कम्मनानत्तं. कम्मनानत्तेनेव च तासु तासु गतीसु हत्थपादकण्णउदरगीवामुखादिसण्ठानभिन्नं लिङ्गनानत्तं. लिङ्गनानत्ततो यथागहितसण्ठानवसेन ‘अयं इत्थी अयं पुरिसो’ति उप्पज्जमानाय सञ्ञाय सञ्ञानानत्तं. सञ्ञानानत्ततो सञ्ञानुरूपेन ‘इत्थी’ति वा ‘पुरिसो’ति वा वोहरन्तानं वोहारनानत्तं. वोहारनानत्तवसेन पन यस्मा ‘इत्थी भविस्सामि पुरिसो भविस्सामि, खत्तियो भविस्सामि ब्राह्मणो भविस्सामी’ति एवं तस्स तस्स अत्तभावस्स जनकं कम्मं करीयति, तस्मा वोहारनानत्ततो कम्मनानत्तं. तं पनेतं कम्मनानत्तं यथापत्थितं भवं निब्बत्तेन्तं यस्मा गतिवसेन निब्बत्तेति तस्मा कम्मनानत्ततो गतिनानत्तं. कम्मनानत्तेनेव च तेसं तेसं सत्तानं तस्सा तस्सा गतिया अपादकद्विपादकादिता, तस्सा तस्सा उपपत्तिया उच्चनीचादिता, तस्मिं तस्मिं अत्तभावे सुवण्णदुब्बण्णादिता, लोकधम्मेसु लाभालाभादिता च पञ्ञायति. तस्मा सब्बमेतं देवमनुस्सनिरयतिरच्छानभेदासु गतीसु कम्मलिङ्गसञ्ञावोहारादिभेदं अज्झत्तिकं चित्तं चित्तेनेव कतन्ति वेदितब्बं. स्वायमत्थो इमस्स सङ्गीतिअनारुळ्हस्स सुत्तस्स वसेन वेदितब्बो. वुत्तञ्हेतं –

‘‘कम्मनानत्तपुथुत्तप्पभेदववत्थानवसेन लिङ्गनानत्तपुथुत्तप्पभेदववत्थानं भवति, लिङ्गनानत्तपुथुत्तप्पभेदववत्थानवसेन सञ्ञानानत्तपुथुत्तप्पभेदववत्थानं भवति, सञ्ञानानत्तपुथुत्तप्पभेदववत्थानवसेन वोहारनानत्तपुथुत्तप्पभेदववत्थानं भवति, वोहारनानत्तपुथुत्तप्पभेदववत्थानवसेन कम्मनानत्तपुथुत्तप्पभेदववत्थानं भवति. कम्मनानाकरणं पटिच्च सत्तानं गतिया नानाकरणं पञ्ञायति – अपदा द्विपदा चतुप्पदा बहुप्पदा, रूपिनो अरूपिनो, सञ्ञिनो असञ्ञिनो नेवसञ्ञीनासञ्ञिनो. कम्मनानाकरणं पटिच्च सत्तानं उपपत्तिया नानाकरणं पञ्ञायति – उच्चनीचता हीनपणीतता सुगतदुग्गतता. कम्मनानाकरणं पटिच्च सत्तानं अत्तभावे नानाकरणं पञ्ञायति – सुवण्णदुब्बण्णता सुजातदुज्जातता सुसण्ठितदुस्सण्ठितता. कम्मनानाकरणं पटिच्च सत्तानं लोकधम्मे नानाकरणं पञ्ञायति – लाभालाभे यसायसे निन्दापसंसायं सुखदुक्खे’’ति.

अपरम्पि वुत्तं –

कम्मतो लिङ्गतो चेव, लिङ्गसञ्ञा पवत्तरे;

सञ्ञातो भेदं गच्छन्ति, इत्थायं पुरिसोति वा.

‘‘कम्मुना वत्तते लोको, कम्मुना वत्तते पजा;

कम्मनिबन्धना सत्ता, रथस्साणीव यायतो’’. (म. नि. २.४६०; सु. नि. ६५९);

कम्मेन कित्तिं लभते पसंसं,

कम्मेन जानिञ्च वधञ्च बन्धं;

तं कम्मनानाकरणं विदित्वा,

कस्मा वदे नत्थि कम्मन्ति लोके. (कथा. ७८५);

‘‘कम्मस्सका माणव सत्ता कम्मदायादा कम्मयोनी कम्मबन्धू कम्मपटिसरणा; कम्मं सत्ते विभजति यदिदं हीनप्पणीतताया’’ति (म. नि. ३.२८९).

एवं इमाय करणचित्ततायपि चित्तस्स चित्तता वेदितब्बा. सब्बानिपि हि एतानि विचित्रानि चित्तेनेव कतानि. अलद्धोकासस्स पन चित्तस्स यं वा पन अवसेसपच्चयविकलं तस्स एकच्चचित्तकरणाभावतो यदेतं चित्तेन कतं अज्झत्तिकं चित्तं वुत्तं, ततोपि चित्तमेव चित्ततरं. तेनाह भगवा –

‘‘नाहं, भिक्खवे, अञ्ञं एकनिकायम्पि समनुपस्सामि एवं चित्तं यथयिदं, भिक्खवे, तिरच्छानगता पाणा… तेहिपि खो, भिक्खवे, तिरच्छानगतेहि पाणेहि चित्तंयेव चित्ततर’’न्ति (सं. नि. ३.१००).

उप्पन्नं होतीति एत्थ वत्तमानभूतापगतोकासकतभूमिलद्धवसेन उप्पन्नं नाम अनेकप्पभेदं. तत्थ सब्बम्पि उप्पादजराभङ्गसमङ्गीसङ्खातं वत्तमानुप्पन्नं नाम. आरम्मणरसं अनुभवित्वा निरुद्धं, अनुभूतापगतसङ्खातं कुसलाकुसलं, उप्पादादित्तयं अनुप्पत्वा निरुद्धं, भूतापगतसङ्खातं, सेससङ्खतञ्च भूतापगतुप्पन्नं नाम. ‘‘यानिस्स तानि पुब्बे कतानि कम्मानी’’ति (म. नि. ३.२४८) एवमादिना नयेन वुत्तं कम्मं अतीतम्पि समानं, अञ्ञं विपाकं पटिबाहित्वा अत्तनो विपाकस्सोकासं कत्वा ठितत्ता, तथा कतोकासञ्च विपाकं अनुप्पन्नम्पि समानं एवं कते ओकासे एकन्तेन उप्पज्जनतो ओकासकतुप्पन्नं नाम. तासु तासु भूमीसु असमूहतं अकुसलं भूमिलद्धुप्पन्नं नाम. एत्थ च भूमिया भूमिलद्धस्स च नानत्तं वेदितब्बं. भूमीति विपस्सनाय आरम्मणभूता तेभूमका पञ्चक्खन्धा. भूमिलद्धं नाम तेसु खन्धेसु उप्पत्तारहं किलेसजातं. तेन हेसा भूमि लद्धा नाम होति, तस्मा भूमिलद्धन्ति वुच्चति. एवमेतेसु चतूसु उप्पन्नेसु इध ‘वत्तमानुप्पन्नं’ अधिप्पेतं.

तत्रायं वचनत्थो – पुब्बन्ततो उद्धं उप्पादादिअभिमुखं पन्नन्ति उप्पन्नं. ‘उप्पन्न’-सद्दो पनेस अतीते पटिलद्धे समुट्ठिते अविक्खम्भिते असमुच्छिन्ने खणत्तयगतेति अनेकेसु अत्थेसु दिस्सति. अयञ्हि ‘‘तेन खो पन, भिक्खवे, समयेन ककुसन्धो भगवा अरहं सम्मासम्बुद्धो लोके उप्पन्नो’’ति (सं. नि. २.१४३) एत्थ अतीते आगतो. ‘‘आयस्मतो आनन्दस्स अतिरेकचीवरं उप्पन्नं होती’’ति (पारा. ४६१) एत्थ पटिलद्धे. ‘‘सेय्यथापि, भिक्खवे, उप्पन्नं महामेघं तमेनं महावातो अन्तरायेव अन्तरधापेती’’ति (सं. नि. ५.१५७) एत्थ समुट्ठिते. ‘‘उप्पन्नं गमियचित्तं दुप्पटिविनोदनीयं (अ. नि. ५.१६०; परि. ३२५); उप्पन्नुप्पन्ने पापके अकुसले धम्मे ठानसो अन्तरधापेती’’ति (पारा. १६५) एत्थ अविक्खम्भिते. ‘‘अरियं अट्ठङ्गिकं मग्गं भावेन्तो बहुलीकरोन्तो उप्पन्नुप्पन्ने पापके अकुसले धम्मे ठानसो अन्तरायेव अन्तरधापेती’’ति (सं. नि. ५.१५६-१५७) एत्थ असमुच्छिन्ने. ‘‘उप्पज्जमानं उप्पन्नन्ति? आमन्ता’’ति (यम. २.चित्तयमक.८१) एत्थ खणत्तयगते. स्वायमिधापि खणत्तयगतेव दट्ठब्बो. तस्मा ‘उप्पन्नं होती’ति एत्थ खणत्तयगतं होति, वत्तमानं होति, पच्चुप्पन्नं होतीति. अयं सङ्खेपत्थो.

चित्तं उप्पन्नं होतीति चेतं देसनासीसमेव. न पन चित्तं एककमेव उप्पज्जति. तस्मा यथा राजा आगतोति वुत्ते न परिसं पहाय एककोव आगतो, राजपरिसाय पन सद्धिंयेव आगतोति पञ्ञायति, एवमिदम्पि परोपण्णासकुसलधम्मेहि सद्धिंयेव उप्पन्नन्ति वेदितब्बं. पुब्बङ्गमट्ठेन पन ‘‘चित्तं उप्पन्नं होति’’च्चेव वुत्तं.

लोकियधम्मञ्हि पत्वा चित्तं जेट्ठकं चित्तं धुरं चित्तं पुब्बङ्गमं होति. लोकुत्तरधम्मं पत्वा पञ्ञा जेट्ठिका पञ्ञा धुरा पञ्ञा पुब्बङ्गमा. तेनेव भगवा विनयपरियायं पत्वा पञ्हं पुच्छन्तो ‘किंफस्सोसि, किंवेदनोसि, किंसञ्ञोसि, किंचेतनोसी’ति अपुच्छित्वा ‘‘किंचित्तो त्वं भिक्खू’’ति चित्तमेव धुरं कत्वा पुच्छति. ‘‘अथेय्यचित्तो अहं भगवा’’ति च वुत्ते ‘अनापत्ति अथेय्यफस्सस्सा’तिआदीनि अवत्वा ‘‘अनापत्ति भिक्खु अथेय्यचित्तस्सा’’ति वदति.

न केवलञ्च विनयपरियायं, अञ्ञम्पि लोकियदेसनं देसेन्तो चित्तमेव धुरं कत्वा देसेति. यथाह – ‘‘ये केचि, भिक्खवे, धम्मा अकुसला अकुसलभागिया अकुसलपक्खिका सब्बेते मनोपुब्बङ्गमा. मनो तेसं धम्मानं पठमं उप्पज्जति’’ (अ. नि. १.५६).

‘‘मनोपुब्बङ्गमा धम्मा, मनोसेट्ठा मनोमया;

मनसा चे पदुट्ठेन, भासति वा करोति वा;

ततो नं दुक्खमन्वेति, चक्कंव वहतो पदं.

‘‘मनोपुब्बङ्गमा धम्मा, मनोसेट्ठा मनोमया;

मनसा चे पसन्नेन, भासति वा करोति वा;

ततो नं सुखमन्वेति, छायाव अनपायिनी’’. (ध. प. १,२);

‘‘चित्तेन नीयति लोको, चित्तेन परिकस्सति;

चित्तस्स एकधम्मस्स, सब्बेव वसमन्वगू’’. (सं. नि. १.६२);

‘‘चित्तसंकिलेसा, भिक्खवे, सत्ता संकिलिस्सन्ति चित्तवोदाना विसुज्झन्ति’’ (सं. नि. ३.१००);

‘‘पभस्सरमिदं, भिक्खवे, चित्तं, तञ्च खो आगन्तुकेहि उपक्किलेसेहि उपक्किलिट्ठं’’ (अ. नि. १.४९);

‘‘चित्ते, गहपति, अरक्खिते कायकम्मम्पि अरक्खितं होति, वचीकम्मम्पि अरक्खितं होति, मनोकम्मम्पि अरक्खितं होति; चित्ते, गहपति, रक्खिते…पे… चित्ते, गहपति, ब्यापन्ने…पे… चित्ते, गहपति, अब्यापन्ने…पे… चित्ते, गहपति, अवस्सुते…पे… चित्ते, गहपति, अनवस्सुते कायकम्मम्पि अनवस्सुतं होति, वचीकम्मम्पि अनवस्सुतं होति, मनोकम्मम्पि अनवस्सुतं होती’’ति (अ. नि. ३.११०).

एवं लोकियधम्मं पत्वा चित्तं जेट्ठकं होति, चित्तं धुरं होति, चित्तं पुब्बङ्गमं होतीति वेदितब्बं. इमेसु पन सुत्तेसु एकं वा द्वे वा अग्गहेत्वा सुत्तानुरक्खणत्थाय सब्बानिपि गहितानीति वेदितब्बानि.

लोकुत्तरधम्मं पुच्छन्तो पन ‘कतरफस्सं अधिगतोसि, कतरवेदनं कतरसञ्ञं कतरचेतनं कतरचित्त’न्ति अपुच्छित्वा, ‘कतरपञ्ञं त्वं भिक्खु अधिगतो’सि, ‘किं पठमं मग्गपञ्ञं, उदाहु दुतियं…पे… ततियं…पे… चतुत्थं मग्गपञ्ञं अधिगतो’ति पञ्ञं जेट्ठिकं पञ्ञं धुरं कत्वा पुच्छति. पञ्ञुत्तरा सब्बे कुसला धम्मा न परिहायन्ति. पञ्ञा पन किमत्थिया (म. नि. १.४५१)? ‘‘पञ्ञवतो, भिक्खवे, अरियसावकस्स तदन्वया सद्धा सण्ठाति, तदन्वयं वीरियं सण्ठाति, तदन्वया सति सण्ठाति, तदन्वयो समाधि सण्ठाती’’ति (सं. नि. ५.५१५) एवमादीनि पनेत्थ सुत्तानि दट्ठब्बानि. इति लोकुत्तरधम्मं पत्वा पञ्ञा जेट्ठिका होति पञ्ञा धुरा पञ्ञा पुब्बङ्गमाति वेदितब्बा. अयं पन लोकियदेसना. तस्मा चित्तं धुरं कत्वा देसेन्तो ‘‘चित्तं उप्पन्नं होती’’ति आह.

सोमनस्ससहगतन्ति सातमधुरवेदयितसङ्खातेन सोमनस्सेन सह एकुप्पादादिभावं गतं. अयं पन ‘सहगत’-सद्दो तब्भावे वोकिण्णे निस्सये आरम्मणे संसट्ठेति इमेसु अत्थेसु दिस्सति. तत्थ ‘‘यायं तण्हा पोनोब्भविका नन्दिरागसहगता’’ति (विभ. २०३) तब्भावे वेदितब्बो; नन्दिरागभूताति अत्थो. ‘‘या, भिक्खवे, वीमंसा कोसज्जसहगता कोसज्जसम्पयुत्ता’’ति (सं. नि. ५.८३२) वोकिण्णे वेदितब्बो; अन्तरन्तरा उप्पज्जमानेन कोसज्जेन वोकिण्णाति अयमेत्थ अत्थो. ‘‘अट्ठिकसञ्ञासहगतं सतिसम्बोज्झङ्गं भावेती’’ति (सं. नि. ५.२३८) निस्सये वेदितब्बो; अट्ठिकसञ्ञं निस्साय अट्ठिकसञ्ञं भावेत्वा पटिलद्धन्ति अत्थो. ‘‘लाभी होति रूपसहगतानं वा समापत्तीनं अरूपसहगतानं वा’’ति (पु. प. ३-५) आरम्मणे; वेदितब्बो रूपारूपारम्मणानन्ति अत्थो. ‘‘इदं सुखं इमाय पीतिया सहगतं होति सहजातं संसट्ठं सम्पयुत्त’’न्ति (विभ. ५७८) संसट्ठे. इमस्मिम्पि पदे अयमेवत्थो अधिप्पेतो. सोमनस्ससंसट्ठञ्हि इध सोमनस्ससहगतन्ति वुत्तं.

‘संसट्ठ’-सद्दोपि चेस सदिसे अवस्सुते मित्तसन्थवे सहजातेति बहूसु अत्थेसु दिस्सति. अयञ्हि ‘‘किसे थूले विवज्जेत्वा संसट्ठा योजिता हया’’ति (जा. २.२२.७०) एत्थ सदिसे आगतो. ‘‘संसट्ठाव तुम्हे अय्ये विहरथा’’ति (पाचि. ७२७) अवस्सुते. ‘‘गिहि संसट्ठो विहरती’’ति (सं. नि. ३.३) मित्तसन्थवे. ‘‘इदं सुखं इमाय पीतिया सहगतं होति सहजातं संसट्ठं सम्पयुत्त’’न्ति सहजाते. इधापि सहजाते अधिप्पेतो. तत्थ ‘सहगतं’ असहजातं असंसट्ठं असम्पयुत्तं नाम नत्थि. सहजातं पन संसट्ठं सम्पयुत्तं होतिपि, न होतिपि. रूपारूपधम्मेसु हि एकतो जातेसु रूपं अरूपेन सहजातं होति, न संसट्ठं, न सम्पयुत्तं; तथा अरूपं रूपेन; रूपञ्च रूपेन; अरूपं पन अरूपेन सद्धिं नियमतोव सहगतं सहजातं संसट्ठं सम्पयुत्तमेव होतीति. तं सन्धाय वुत्तं ‘सोमनस्ससहगत’न्ति.

ञाणसम्पयुत्तन्ति ञाणेन सम्पयुत्तं, समं एकुप्पादादिप्पकारेहि युत्तन्ति अत्थो. यं पनेत्थ वत्तब्बं सिया तं मातिकावण्णनाय वेदनात्तिके वुत्तनयमेव. तस्मा एकुप्पादा एकनिरोधा एकवत्थुका एकारम्मणाति इमिना लक्खणेनेतं सम्पयुत्तन्ति वेदितब्बं. उक्कट्ठनिद्देसो चेस. अरूपे पन विनापि एकवत्थुकभावं सम्पयोगो लब्भति.

एत्तावता किं कथितं? कामावचरकुसलेसु सोमनस्ससहगतं तिहेतुकं ञाणसम्पयुत्तं असङ्खारिकं महाचित्तं कथितं. ‘‘कतमे धम्मा कुसला’’ति हि अनियमितपुच्छाय चतुभूमककुसलं गहितं. ‘कामावचरं कुसलं चित्तं उप्पन्नं होती’ति वचनेन पन तेभूमकं कुसलं परिच्चजित्वा, अट्ठविधं कामावचरकुसलमेव गहितं. ‘सोमनस्ससहगत’न्ति वचनेन ततो चतुब्बिधं उपेक्खासहगतं परिच्चजित्वा चतुब्बिधं सोमनस्ससहगतमेव गहितं. ‘ञाणसम्पयुत्त’न्ति वचनेन ततो दुविधं ञाणविप्पयुत्तं परिच्चजित्वा द्वे ञाणसम्पयुत्तानेव गहितानि. असङ्खारिकभावो पन अनाभट्ठतायेव न गहितो. किञ्चापि न गहितो, परतो पन ‘ससङ्खारेना’ति वचनतो इध ‘असङ्खारेना’ति अवुत्तेपि असङ्खारिकभावो वेदितब्बो. सम्मासम्बुद्धो हि आदितोव इदं महाचित्तं भाजेत्वा दस्सेतुं नियमेत्वाव इमं देसनं आरभीति एवमेत्थ सन्निट्ठानं कतन्ति वेदितब्बं.

इदानि तमेव चित्तं आरम्मणतो दस्सेतुं रूपारम्मणं वातिआदिमाह. भगवा हि अरूपधम्मं दस्सेन्तो वत्थुना वा दस्सेति, आरम्मणेन वा, वत्थारम्मणेहि वा, सरसभावेन वा. ‘‘चक्खुसम्फस्सो…पे… मनोसम्फस्सो; चक्खुसम्फस्सजा वेदना…पे… मनोसम्फस्सजा वेदना; चक्खुविञ्ञाणं…पे… मनोविञ्ञाण’’न्तिआदीसु हि वत्थुना अरूपधम्मा दस्सिता. ‘‘रूपसञ्ञा…पे… धम्मसञ्ञा, रूपसञ्चेतना…पे… धम्मसञ्चेतना’’तिआदीसु आरम्मणेन. ‘‘चक्खुञ्च पटिच्च रूपे च उप्पज्जति चक्खुविञ्ञाणं, तिण्णं सङ्गति फस्सो…पे… मनञ्च पटिच्च धम्मे च उप्पज्जति मनोविञ्ञाणं, तिण्णं सङ्गति फस्सो’’तिआदीसु (सं. नि. ४.६०) वत्थारम्मणेहि. ‘‘अविज्जापच्चया, भिक्खवे, सङ्खारा, सङ्खारपच्चया विञ्ञाण’’न्तिआदीसु (सं. नि. २.१) सरसभावेन अरूपधम्मा दस्सिता. इमस्मिं पन ठाने आरम्मणेन दस्सेन्तो ‘रूपारम्मणं’ वातिआदिमाह.

तत्थ चतुसमुट्ठानं अतीतानागतपच्चुप्पन्नं रूपमेव रूपारम्मणं. द्विसमुट्ठानो अतीतानागतपच्चुप्पन्नो सद्दोव सद्दारम्मणं. चतुसमुट्ठानो अतीतानागतपच्चुप्पन्नो गन्धोव गन्धारम्मणं. चतुसमुट्ठानो अतीतानागतपच्चुप्पन्नो रसोव रसारम्मणं. चतुसमुट्ठानं अतीतानागतपच्चुप्पन्नं फोट्ठब्बमेव फोट्ठब्बारम्मणं. एकसमुट्ठाना द्विसमुट्ठाना तिसमुट्ठाना चतुसमुट्ठाना नकुतोचिसमुट्ठाना अतीतानागतपच्चुप्पन्ना चित्तचेतसिका, तथा नवत्तब्बा च, वुत्तावसेसा चित्तगोचरसङ्खाता धम्मायेव धम्मारम्मणं. ये पन अनापाथगता रूपादयोपि धम्मारम्मणमिच्चेव वदन्ति ते इमिना सुत्तेन पटिक्खिपितब्बा. वुत्तञ्हेतं –

‘‘इमेसं खो, आवुसो, पञ्चन्नं इन्द्रियानं नानाविसयानं नानागोचरानं न अञ्ञमञ्ञस्स गोचरविसयं पच्चनुभोन्तानं मनो पटिसरणं मनो नेसं गोचरविसयं पच्चनुभोती’’ति (म. नि. १.४५५).

एतेसञ्हि रूपारम्मणादीनि गोचरविसयो नाम. तानि मनेन पच्चनुभवियमानानिपि रूपारम्मणादीनियेवाति अयमत्थो सिद्धो होति. दिब्बचक्खुञाणादीनञ्च रूपादिआरम्मणत्तापि अयमत्थो सिद्धोयेव होति. अनापाथगतानेव हि रूपारम्मणादीनि दिब्बचक्खुआदीनं आरम्मणानि, न च तानि धम्मारम्मणानि भवन्तीति वुत्तनयेनेव आरम्मणववत्थानं वेदितब्बं.

तत्थ एकेकं आरम्मणं द्वीसु द्वीसु द्वारेसु आपाथमागच्छति. रूपारम्मणञ्हि चक्खुपसादं घट्टेत्वा तङ्खणञ्ञेव मनोद्वारे आपाथमागच्छति; भवङ्गचलनस्स पच्चयो होतीति अत्थो. सद्दगन्धरसफोट्ठब्बारम्मणेसुपि एसेव नयो. यथा हि सकुणो आकासेनागन्त्वा रुक्खग्गे निलीयमानोव रुक्खसाखञ्च घट्टेति, छाया चस्स पथवियं पटिहञ्ञति साखाघट्टनछायाफरणानि अपुब्बं अचरिमं एकक्खणेयेव भवन्ति, एवं पच्चुप्पन्नरूपादीनं चक्खुपसादादिघट्टनञ्च भवङ्गचलनसमत्थताय मनोद्वारे आपाथगमनञ्च अपुब्बं अचरिमं एकक्खणेयेव होति. ततो भवङ्गं विच्छिन्दित्वा चक्खुद्वारादीसु उप्पन्नानं आवज्जनादीनं वोट्ठब्बनपरियोसानानं अनन्तरा तेसं आरम्मणानं अञ्ञतरस्मिं इदं महाचित्तं उप्पज्जति.

सुद्धमनोद्वारे पन पसादघट्टनकिच्चं नत्थि. पकतिया दिट्ठसुतघायितसायितफुट्ठवसेनेव एतानि आरम्मणानि आपाथमागच्छन्ति. कथं? इधेकच्चो कतसुधाकम्मं हरितालमनोसिलादिवण्णविचित्तं पग्गहितनानप्पकारधजपटाकं मालादामविनद्धं दीपमालापरिक्खित्तं अतिमनोरमाय सिरिया विरोचमानं अलङ्कतपटियत्तं महाचेतियं पदक्खिणं कत्वा सोळससु पादपिट्ठिकासु पञ्चपतिट्ठितेन वन्दित्वा अञ्जलिं पग्गय्ह उल्लोकेन्तो बुद्धारम्मणं पीतिं गहेत्वा तिट्ठति. तस्स एवं चेतियं पस्सित्वा बुद्धारम्मणं पीतिं निब्बत्तेत्वा अपरभागे यत्थ कत्थचि गतस्स रत्तिट्ठानदिवाट्ठानेसु निसिन्नस्स आवज्जमानस्स अलङ्कतपटियत्तं महाचेतियं चक्खुद्वारे आपाथमागतसदिसमेव होति, पदक्खिणं कत्वा चेतियवन्दनकालो विय होति. एवं ताव दिट्ठवसेन रूपारम्मणं आपाथमागच्छति.

मधुरेन पन सरेन धम्मकथिकस्स वा धम्मं कथेन्तस्स, सरभाणकस्स वा सरेन भणन्तस्स सद्दं सुत्वा अपरभागे यत्थ कत्थचि निसीदित्वा आवज्जमानस्स धम्मकथा वा सरभञ्ञं वा सोतद्वारे आपाथमागतं विय होति, साधुकारं दत्वा सुणनकालो विय होति. एवं सुतवसेन सद्दारम्मणं आपाथमागच्छति.

सुगन्धं पन गन्धं वा मालं वा लभित्वा आसने वा चेतिये वा गन्धारम्मणेन चित्तेन पूजं कत्वा अपरभागे यत्थ कत्थचि निसीदित्वा आवज्जमानस्स तं गन्धारम्मणं घानद्वारे आपाथमागतं विय होति, पूजाकरणकालो विय होति. एवं घायितवसेन गन्धारम्मणं आपाथमागच्छति.

पणीतं पन खादनीयं वा भोजनीयं वा सब्रह्मचारीहि सद्धिं संविभजित्वा परिभुञ्जित्वा अपरभागे यत्थ कत्थचि कुद्रूसकादिभोजनं लभित्वा ‘असुककाले पणीतं भोजनं सब्रह्मचारीहि सद्धिं संविभजित्वा परिभुत्त’न्ति आवज्जमानस्स तं रसारम्मणं जिव्हाद्वारे आपाथमागतं विय होति, परिभुञ्जनकालो विय होति. एवं सायितवसेन रसारम्मणं आपाथमागच्छति.

मुदुकं पन सुखसम्फस्सं मञ्चं वा पीठं वा अत्थरणपापुरणं वा परिभुञ्जित्वा अपरभागे यत्थ कत्थचि दुक्खसेय्यं कप्पेत्वा ‘असुककाले मे मुदुकं मञ्चपीठं अत्थरणपावुरणं परिभुत्त’न्ति आवज्जमानस्स तं फोट्ठब्बारम्मणं कायद्वारे आपाथमागतं विय होति. सुखसम्फस्सं वेदयितकालो विय होति. एवं फुट्ठवसेन फोट्ठब्बारम्मणं आपाथमागच्छति. एवं सुद्धमनोद्वारे पसादघट्टनकिच्चं नत्थि. पकतिया दिट्ठसुतघायितसायितफुट्ठवसेनेव एतानि आरम्मणानि आपाथमागच्छन्तीति वेदितब्बानि.

इदानि पकतिया दिट्ठादीनं वसेन आपाथगमने अयमपरोपि अट्ठकथामुत्तको नयो होति. दिट्ठं सुतं उभयसम्बन्धन्ति इमे ताव दिट्ठादयो वेदितब्बा. तत्थ ‘दिट्ठं’ नाम पञ्चद्वारवसेन गहितपुब्बं. ‘सुत’न्ति पच्चक्खतो अदिस्वा अनुस्सववसेन गहिता रूपादयोव. तेहि द्वीहिपि सम्बन्धं ‘उभयसम्बन्धं’ नाम. इति इमेसम्पि दिट्ठादीनं वसेन एतानि मनोद्वारे आपाथमागच्छन्तीति वेदितब्बानि. तत्थ दिट्ठवसेन ताव आपाथगमनं हेट्ठा पञ्चहि नयेहि वुत्तमेव.

एकच्चो पन सुणाति – ‘भगवतो पुञ्ञातिसयनिब्बत्तं एवरूपं नाम रूपं, अतिमधुरो सद्दो, किस्मिञ्चि पदेसे केसञ्चि पुप्फानं अतिमनुञ्ञो गन्धो, केसञ्चि फलानं अतिमधुरो रसो, केसञ्चि पावुरणादीनं अतिसुखो सम्फस्सो’ति. तस्स, चक्खुपसादादिघट्टनं विना, सुतमत्तानेव तानि मनोद्वारे आपाथमागच्छन्ति. अथस्स तं चित्तं तस्मिं रूपे वा सद्दे वा पसादवसेन गन्धादीसु अरियानं दातुकामतावसेन अञ्ञेहि दिन्नेसु अनुमोदनावसेन वा पवत्तति. एवं सुतवसेन एतानि मनोद्वारे आपाथमागच्छन्ति.

अपरेन पन यथावुत्तानि रूपादीनि दिट्ठानि वा सुतानि वा होन्ति. तस्स ‘ईदिसं रूपं आयतिं उप्पज्जनकबुद्धस्सापि भविस्सती’तिआदिना नयेन चक्खुपसादादिघट्टनं विना दिट्ठसुतसम्बन्धेनेव तानि मनोद्वारे आपाथमागच्छन्ति. अथस्स हेट्ठा वुत्तनयेनेव तेसु अञ्ञतरारम्मणं इदं महाचित्तं पवत्तति. एवं उभयसम्बन्धवसेन एतानि मनोद्वारे आपाथमागच्छन्ति.

इदम्पि च मुखमत्तमेव. सद्धारुचिआकारपरिवितक्कदिट्ठिनिज्झानक्खन्तिआदीनं पन वसेन वित्थारतो एतेसं मनोद्वारे आपाथगमनं वेदितब्बमेव. यस्मा पन एवं आपाथं आगच्छन्तानि भूतानिपि होन्ति अभूतानिपि, तस्मा अयं नयो अट्ठकथायं न गहितो. एवं एकेकारम्मणं जवनं द्वीसु द्वीसु द्वारेसु उप्पज्जतीति वेदितब्बं. रूपारम्मणञ्हि जवनं चक्खुद्वारेपि उप्पज्जति मनोद्वारेपि. सद्दादिआरम्मणेसुपि एसेव नयो.

तत्थ मनोद्वारे उप्पज्जमानं रूपारम्मणं जवनं दानमयं सीलमयं भावनामयन्ति तिविधं होति. तेसु एकेकं कायकम्मं वचीकम्मं मनोकम्मन्ति तिविधमेव होति. सद्दगन्धरसफोट्ठब्बधम्मारम्मणेसुपि एसेव नयो.

तत्थ रूपं ताव आरम्मणं कत्वा उप्पज्जमानं एतं महाकुसलचित्तं नीलपीतलोहितोदातवण्णेसु पुप्फवत्थधातूसु अञ्ञतरं सुभनिमित्तसङ्खातं इट्ठं कन्तं मनापं रजनीयं वण्णं आरम्मणं कत्वा उप्पज्जति. ननु चेतं इट्ठारम्मणं लोभस्स वत्थु? कथं एतं चित्तं कुसलं नाम जातन्ति? नियमितवसेन परिणामितवसेन समुदाचारवसेन आभुजितवसेनाति. यस्स हि ‘कुसलमेव मया कत्तब्ब’न्ति कुसलकरणे चित्तं नियमितं होति, अकुसलप्पवत्तितो निवत्तेत्वा कुसलकरणेयेव परिणामितं, अभिण्हकरणेन कुसलसमुदाचारेनेव समुदाचरितं, पतिरूपदेसवाससप्पुरिसूपनिस्सयसद्धम्मसवनपुब्बेकतपुञ्ञतादीहि च उपनिस्सयेहि योनिसो च आभोगो पवत्तति, तस्स इमिना नियमितवसेन परिणामितवसेन समुदाचारवसेन आभुजितवसेन च कुसलं नाम जातं होति.

आरम्मणवसेन पनेत्थ सोमनस्ससहगतभावो वेदितब्बो. इट्ठारम्मणस्मिञ्हि उप्पन्नत्ता एतं सोमनस्ससहगतं जातं. सद्धाबहुलतादीनिपेत्थ कारणानियेव. अस्सद्धानञ्हि मिच्छादिट्ठीनञ्च एकन्तइट्ठारम्मणभूतं तथागतरूपम्पि दिस्वा सोमनस्सं नुप्पज्जति. ये च कुसलप्पवत्तियं आनिसंसं न पस्सन्ति तेसं परेहि उस्साहितानं कुसलं करोन्तानम्पि सोमनस्सं नुप्पज्जति. तस्मा सद्धाबहुलता विसुद्धदिट्ठिता आनिसंसदस्साविताति. एवम्पेत्थ सोमनस्ससहगतभावो वेदितब्बो. अपिच एकादसधम्मा पीतिसम्बोज्झङ्गस्स उप्पादाय संवत्तन्ति – बुद्धानुस्सति धम्मानुस्सति सङ्घानुस्सति सीलानुस्सति चागानुस्सति देवतानुस्सति उपसमानुस्सति लूखपुग्गलपरिवज्जनता सिनिद्धपुग्गलसेवनता पसादनीयसुत्तन्तपच्चवेक्खणता तदधिमुत्तताति. इमेहिपि कारणेहेत्थ सोमनस्ससहगतभावो वेदितब्बो. इमेसं पन वित्थारो बोज्झङ्गविभङ्गे (विभ. अट्ठ. ३६७ बोज्झङ्गपब्बवण्णना, ४६८-४६९) आवि भविस्सति.

कम्मतो, उपपत्तितो, इन्द्रियपरिपाकतो, किलेसदूरीभावतोति इमेहि पनेत्थ कारणेहि ञाणसम्पयुत्तता वेदितब्बा. यो हि परेसं धम्मं देसेति अनवज्जानि सिप्पायतनकम्मायतनविज्जाट्ठानानि सिक्खापेति धम्मकथिकं सक्कारं कत्वा धम्मं कथापेति, ‘आयतिं पञ्ञवा भविस्सामी’ति पत्थनं पट्ठपेत्वा नानप्पकारं दानं देति, तस्स एवरूपं कम्मं उपनिस्साय कुसलं उप्पज्जमानं ञाणसम्पयुत्तं उप्पज्जति. अब्यापज्जे लोके उप्पन्नस्स वापि ‘‘तस्स तत्थ सुखिनो धम्मपदा पिलवन्ति… दन्धो, भिक्खवे, सतुप्पादो, अथ सो सत्तो खिप्पंयेव विसेसगामी होती’’ति (अ. नि. ४.१९१) इमिना नयेन उपपत्तिं निस्सायपि उप्पज्जमानं कुसलं ञाणसम्पयुत्तं उप्पज्जति. तथा इन्द्रियपरिपाकं उपगतानं पञ्ञादसकप्पत्तानं इन्द्रियपरिपाकं निस्सायपि कुसलं उप्पज्जमानं ञाणसम्पयुत्तं उप्पज्जति. येहि पन किलेसा विक्खम्भिता तेसं किलेसदूरीभावं निस्सायपि उप्पज्जमानं कुसलं ञाणसम्पयुत्तं उप्पज्जति. वुत्तम्पि चेतं –

‘‘योगा वे जायती भूरि, अयोगा भूरिसङ्खयो’’ति (ध. प. २८२).

एवं कम्मतो उपपत्तितो इन्द्रियपरिपाकतो किलेसदूरीभावतोति इमेहि कारणेहि ञाणसम्पयुत्तता वेदितब्बा.

अपिच सत्त धम्मा धम्मविचयसम्बोज्झङ्गस्स उप्पादाय संवत्तन्ति – परिपुच्छकता, वत्थुविसदकिरिया, इन्द्रियसमत्तपटिपादना, दुप्पञ्ञपुग्गलपरिवज्जना, पञ्ञवन्तपुग्गलसेवना, गम्भीरञाणचरियपच्चवेक्खणा, तदधिमुत्तताति. इमेहिपि कारणेहि ञाणसम्पयुत्तता वेदितब्बा. इमेसं पन वित्थारो बोज्झङ्गविभङ्गे (विभ. अट्ठ. ३६७ बोज्झङ्गपब्बवण्णना) आवि भविस्सति.

एवं ञाणसम्पयुत्तं हुत्वा उप्पन्नञ्चेतं असङ्खारेन अप्पयोगेन अनुपायचिन्तनाय उप्पन्नत्ता असङ्खारं नाम जातं. तयिदं रजनीयवण्णारम्मणं हुत्वा उप्पज्जमानमेव तिविधेन नियमेन उप्पज्जति – दानमयं वा होति, सीलमयं वा, भावनामयं वा.

कथं? यदा हि नीलपीतलोहितोदातेसु पुप्फादीसु अञ्ञतरं लभित्वा वण्णवसेन आभुजित्वा ‘वण्णदानं मय्ह’न्ति बुद्धरतनादीनि पूजेति, तदा दानमयं होति. तत्रिदं वत्थु – भण्डागारिकसङ्घमित्तो किर एकं सुवण्णखचितं वत्थं लभित्वा इदम्पि वत्थं सुवण्णवण्णं, सम्मासम्बुद्धोपि सुवण्णवण्णो, सुवण्णवण्णं वत्थं सुवण्णवण्णस्सेव अनुच्छविकं, अम्हाकञ्च वण्णदानं भविस्सतीति महाचेतिये आरोपेसि. एवरूपे काले दानमयं होतीति वेदितब्बं. यदा पन तथारूपमेव देय्यधम्मं लभित्वा ‘मय्हं कुलवंसो, कुलतन्ति कुलप्पवेणी एसा, कुलवत्तं एत’न्ति बुद्धरतनादीनि पूजेति तदा सीलमयं होति. यदा पन तादिसेनेव वत्थुना रतनत्तयस्स पूजं कत्वा ‘अयं वण्णो खयं गच्छिस्सति, वयं गच्छिस्सती’ति खयवयं पट्ठपेति, तदा भावनामयं होति.

दानमयं पन हुत्वा वत्तमानम्पि यदा तीणि रतनानि सहत्थेन पूजेन्तस्स पवत्तत्ति, तदा कायकम्मं होति. यदा तीणि रतनानि पूजेन्तो पुत्तदारदासकम्मकरपोरिसादयोपि आणापेत्वा पूजापेति तदा वचीकम्मं होति. यदा तदेव वुत्तप्पकारं विज्जमानकवत्थुं आरब्भ वण्णदानं दस्सामीति चिन्तेति तदा मनोकम्मं होति. विनयपरियायं पत्वा हि ‘दस्सामि करिस्सामी’ति वाचा भिन्ना होतीति (पारा. ६५९) इमिना लक्खणेन दानं नाम होति. अभिधम्मपरियायं पत्वा पन विज्जमानकवत्थुं आरब्भ ‘दस्सामी’ति मनसा चिन्तितकालतो पट्ठाय कुसलं होति. अपरभागे कायेन वा वाचाय वा कत्तब्बं करिस्सतीति वुत्तं. एवं दानमयं कायवचीमनोकम्मवसेनेव तिविधं होति.

यदा पन तं वुत्तप्पकारं वत्थुं लभित्वा कुलवंसादिवसेन सहत्था रतनत्तयं पूजेति तदा सीलमयं कायकम्मं होति. यदा कुलवंसादिवसेनेव पुत्तदारादयो आणापेत्वा पूजापेति तदा वचीकम्मं होति. यदा ‘मय्हं कुलवंसो, कुलतन्ति कुलप्पवेणी एसा, कुलवत्तमेत’न्ति विज्जमानकवत्थुं आरब्भ ‘वण्णदानं दस्सामी’ति चिन्तेति तदा मनोकम्मं होति. एवं सीलमयं कायवचीमनोकम्मवसेन तिविधं होति.

यदा पन तं वुत्तप्पकारं वत्थुं लभित्वा तीणि रतनानि पूजेत्वा चङ्कमन्तो खयवयं पट्ठपेति तदा भावनामयं कायकम्मं होति. वाचाय सम्मसनं पट्ठपेन्तस्स वचीकम्मं होति, कायङ्गवाचङ्गानि अचोपेत्वा मनसाव सम्मसनं पट्ठपेन्तस्स मनोकम्मं होति. एवं भावनामयं कायवचीमनोकम्मवसेन तिविधं होति. एवमेतं रूपारम्मणं कुसलं तिविधपुञ्ञकिरियवत्थुवसेन नवहि कम्मद्वारेहि भाजेत्वा दस्सेसि धम्मराजा. सद्दारम्मणादीसुपि एसेव नयो.

भेरिसद्दादीसु हि रजनीयसद्दं आरम्मणं कत्वा हेट्ठा वुत्तनयेनेव तीहि नियमेहेतं कुसलं उप्पज्जति. तत्थ सद्दं कन्दमूलं विय उप्पाटेत्वा नीलुप्पलहत्थकं विय च हत्थे ठपेत्वा दातुं नाम न सक्का, सवत्थुकं पन कत्वा देन्तो सद्ददानं देति नाम. तस्मा यदा ‘सद्ददानं दस्सामी’ति भेरिमुदिङ्गादीसु अञ्ञतरतूरियेन तिण्णं रतनानं उपहारं करोति, ‘सद्ददानं मे’ति भेरिआदीनि ठपापेति, धम्मकथिकभिक्खूनं सरभेसज्जतेलफाणितादीनि देति, धम्मसवनं घोसेति, सरभञ्ञं भणति, धम्मकथं कथेति, उपनिसिन्नककथं अनुमोदनकथं करोति, तदा दानमयंयेव होति. यदा एतदेव विधानं कुलवंसादिवसेन वत्तवसेन करोति तदा सीलमयं होति. यदा सब्बम्पेतं कत्वा अयं एत्तको सद्दो ब्रह्मलोकप्पमाणोपि हुत्वा ‘खयं गमिस्सति, वयं गमिस्सती’ति सम्मसनं पट्ठपेति तदा भावनामयं होति.

तत्थ दानमयं ताव यदा भेरिआदीनि गहेत्वा सहत्था उपहारं करोति, निच्चुपहारत्थाय ठपेन्तोपि सहत्था ठपेति, ‘सद्ददानं मे’ति धम्मसवनं घोसेतुं गच्छति, धम्मकथं सरभञ्ञं कातुं वा गच्छति, तदा कायकम्मं होति. यदा ‘गच्छथ, ताता, अम्हाकं सद्ददानं तिण्णं रतनानं उपहारं करोथा’ति आणापेति, ‘सद्ददानं मे’ति चेतियङ्गणेसु ‘इमं भेरिं, इमं मुदिङ्गं ठपेथा’ति आणापेति, सयमेव धम्मसवनं घोसेति, धम्मकथं कथेति, सरभञ्ञं भणति, तदा वचीकम्मं होति. यदा कायङ्गवाचङ्गानि अचोपेत्वा ‘सद्ददानं दस्सामी’ति विज्जमानकवत्थुं मनसा परिच्चजति, तदा मनोकम्मं होति.

सीलमयम्पि ‘सद्ददानं नाम मय्हं कुलवंसो कुलतन्ति कुलप्पवेणी’ति भेरिआदीहि सहत्था उपहारं करोन्तस्स, भेरिआदीनि सहत्था चेतियङ्गणादीसु ठपेन्तस्स, धम्मकथिकानं सरभेसज्जं सहत्था ददन्तस्स, वत्तसीसेन धम्मसवनघोसनधम्मकथाकथनसरभञ्ञभणनत्थाय च गच्छन्तस्स कायकम्मं होति. ‘सद्ददानं नाम अम्हाकं कुलवंसो कुलतन्ति कुलप्पवेणी, गच्छथ, ताता, बुद्धरतनादीनं उपहारं करोथा’ति आणापेन्तस्स कुलवंसवसेनेव अत्तना धम्मकथं वा सरभञ्ञं वा करोन्तस्स च वचीकम्मं होति. ‘सद्ददानं नाम मय्हं कुलवंसो सद्ददानं दस्सामी’ति कायङ्गवाचङ्गानि अचोपेत्वा मनसाव विज्जमानकवत्थुं परिच्चजन्तस्स मनोकम्मं होति.

भावनामयम्पि यदा चङ्कमन्तो सद्दे खयवयं पट्ठपेति तदा कायकम्मं होति. कायङ्गं पन अचोपेत्वा वाचाय सम्मसन्तस्स वचीकम्मं होति. कायङ्गवाचङ्गं अचोपेत्वा मनसाव सद्दायतनं सम्मसन्तस्स मनोकम्मं होति. एवं सद्दारम्मणम्पि कुसलं तिविधपुञ्ञकिरियवत्थुवसेन नवहि कम्मद्वारेहि भाजेत्वा दस्सेसि धम्मराजा.

मूलगन्धादीसुपि रजनीयगन्धं आरम्मणं कत्वा हेट्ठा वुत्तनयेनेव तीहि नियमेहेतं कुसलं उप्पज्जति. तत्थ यदा मूलगन्धादीसु यंकिञ्चि गन्धं लभित्वा गन्धवसेन आभुजित्वा ‘गन्धदानं मय्ह’न्ति बुद्धरतनादीनि पूजेति, तदा दानमयं होतीति सब्बं वण्णदाने वुत्तनयेनेव वित्थारतो वेदितब्बं. एवं गन्धारम्मणम्पि कुसलं तिविधपुञ्ञकिरियवत्थुवसेन नवहि कम्मद्वारेहि भाजेत्वा दस्सेसि धम्मराजा.

मूलरसादीसु पन रजनीयरसं आरम्मणं कत्वा हेट्ठा वुत्तनयेनेव तीहि नियमेहेतं कुसलं उप्पज्जति. तत्थ यदा मूलरसादीसु यंकिञ्चि रजनीयं रसवत्थुं लभित्वा रसवसेन आभुजित्वा ‘रसदानं मय्ह’न्ति देति परिच्चजति, तदा दानमयं होतीति सब्बं वण्णदाने वुत्तनयेनेव वित्थारतो वेदितब्बं. सीलमये पनेत्थ ‘सङ्घस्स अदत्वा परिभुञ्जनं नाम अम्हाकं न आचिण्ण’न्ति द्वादसन्नं भिक्खुसहस्सानं दापेत्वा सादुरसं परिभुत्तस्स दुट्ठगामणिअभयरञ्ञो वत्थुं आदिं कत्वा महाअट्ठकथायं वत्थूनि आगतानि. अयमेव विसेसो. एवं रसारम्मणम्पि कुसलं तिविधपुञ्ञकिरियवत्थुवसेन नवहि कम्मद्वारेहि भाजेत्वा दस्सेसि धम्मराजा.

फोट्ठब्बारम्मणेपि पथवीधातु तेजोधातु वायोधातूति तीणि महाभूतानि फोट्ठब्बारम्मणं नाम. इमस्मिं ठाने एतेसं वसेन योजनं अकत्वा मञ्चपीठादिवसेन कातब्बा. यदा हि मञ्चपीठादीसु यंकिञ्चि रजनीयं फोट्ठब्बवत्थुं लभित्वा फोट्ठब्बवसेन आभुजित्वा ‘फोट्ठब्बदानं मय्ह’न्ति देति परिच्चजति, तदा दानमयं होतीति सब्बं वण्णदाने वुत्तनयेनेव वित्थारतो वेदितब्बं. एवं फोट्ठब्बारम्मणम्पि कुसलं तिविधपुञ्ञकिरियवत्थुवसेन नवहि कम्मद्वारेहि भाजेत्वा दस्सेसि धम्मराजा.

धम्मारम्मणे छ अज्झत्तिकानि आयतनानि, तीणि लक्खणानि, तयो अरूपिनो खन्धा, पन्नरस सुखुमरूपानि, निब्बानपञ्ञत्तीति इमे धम्मायतने परियापन्ना च, अपरियापन्ना च, धम्मा धम्मारम्मणं नाम. इमस्मिं पन ठाने एतेसं वसेन योजनं अकत्वा ओजदानपानदानजीवितदानवसेन कातब्बा. ओजादीसु हि रजनीयं धम्मारम्मणं आरम्मणं कत्वा हेट्ठा वुत्तनयेनेव तीहि नियमेहेतं कुसलं उप्पज्जति.

तत्थ यदा ‘ओजदानं मय्ह’न्ति सप्पिनवनीतादीनि देति, पानदानन्ति अट्ठ पानानि देति, जीवितदानन्ति सलाकभत्तसङ्घभत्तादीनि देति, अफासुकानं भिक्खूनं भेसज्जं देति, वेज्जं पच्चुपट्ठापेति, जालं फालापेति, कुमीनं विद्धंसापेति, सकुणपञ्जरं विद्धंसापेति, बन्धनमोक्खं कारापेति, माघातभेरिं चरापेति, अञ्ञानिपि जीवितपरित्ताणत्थं एवरूपानि कम्मानि करोति तदा दानमयं होति. यदा पन ‘ओजदानपानदानजीवितदानानि मय्हं कुलवंसो कुलतन्ति कुलप्पवेणी’ति वत्तसीसेन ओजदानादीनि पवत्तेति तदा सीलमयं होति. यदा धम्मारम्मणस्मिं खयवयं पट्ठपेति तदा भावनामयं होति.

दानमयं पन हुत्वा पवत्तमानम्पि यदा ओजदानपानदानजीवितदानानि सहत्था देति, तदा कायकम्मं होति. यदा पुत्तदारादयो आणापेत्वा दापेति, तदा वचीकम्मं होति. यदा कायङ्गवाचङ्गानि अचोपेत्वा ओजदानपानदानजीवितदानवसेन विज्जमानकवत्थुं ‘दस्सामी’ति मनसा चिन्तेति, तदा मनोकम्मं होति.

यदा पन वुत्तप्पकारं विज्जमानकवत्थुं कुलवंसादिवसेन सहत्था देति, तदा सीलमयं कायकम्मं होति. यदा कुलवंसादिवसेनेव पुत्तदारादयो आणापेत्वा दापेति, तदा वचीकम्मं होति. यदा कुलवंसादिवसेनेव वुत्तप्पकारं विज्जमानकवत्थुं ‘दस्सामी’ति मनसाव चिन्तेति, तदा मनोकम्मं होति.

चङ्कमित्वा धम्मारम्मणे खयवयं पट्ठपेन्तस्स पन भावनामयं कायकम्मं होति. कायङ्गं अचोपेत्वा वाचाय खयवयं पट्ठपेन्तस्स वचीकम्मं होति. कायङ्गवाचङ्गानि अचोपेत्वा मनसाव धम्मारम्मणे खयवयं पट्ठपेन्तस्स मनोकम्मं होति. एवं भावनामयं कायवचीमनोकम्मवसेन तिविधं होति. एवमेतं धम्मारम्मणम्पि कुसलं तिविधपुञ्ञकिरियवत्थुवसेन नवहि कम्मद्वारेहि भाजेत्वा दस्सेसि धम्मराजा.

एवमिदं चित्तं नानावत्थूसु नानारम्मणवसेन दीपितं. इदं पन एकवत्थुस्मिम्पि नानारम्मणवसेन लब्भतियेव. कथं? चतूसु हि पच्चयेसु चीवरे छ आरम्मणानि लब्भन्ति – नवरत्तस्स हि चीवरस्स वण्णो मनापो होति दस्सनीयो, इदं वण्णारम्मणं. परिभोगकाले पटपटसद्दं करोति, इदं सद्दारम्मणं. यो तत्थ काळकच्छकादिगन्धो, इदं गन्धारम्मणं. रसारम्मणं पन परिभोगरसवसेन कथितं. या तत्थ सुखसम्फस्सता, इदं फोट्ठब्बारम्मणं. चीवरं पटिच्च उप्पन्ना सुखा वेदना, धम्मारम्मणं. पिण्डपाते रसारम्मणं निप्परियायेनेव लब्भति. एवं चतूसु पच्चयेसु नानारम्मणवसेन योजनं कत्वा दानमयादिभेदो वेदितब्बो.

इमस्स पन चित्तस्स आरम्मणमेव निबद्धं, विना आरम्मणेन अनुप्पज्जनतो. द्वारं पन अनिबद्धं. कस्मा? कम्मस्स अनिबद्धत्ता. कम्मस्मिञ्हि अनिबद्धे द्वारम्पि अनिबद्धमेव होति.

कामावचरकुसलं द्वारकथा

कायकम्मद्वारकथा

इमस्स पनत्थस्स पकासनत्थं इमस्मिं ठाने महाअट्ठकथायं द्वारकथा कथिता. तत्थ तीणि कम्मानि, तीणि कम्मद्वारानि, पञ्च विञ्ञाणानि, पञ्च विञ्ञाणद्वारानि, छ फस्सा, छ फस्सद्वारानि, अट्ठ असंवरा, अट्ठ असंवरद्वारानि, अट्ठ संवरा, अट्ठ संवरद्वारानि, दस कुसलकम्मपथा, दस अकुसलकम्मपथाति, इदं एत्तकं द्वारकथाय मातिकाठपनं नाम.

तत्थ किञ्चापि तीणि कम्मानि पठमं वुत्तानि, तानि पन ठपेत्वा आदितो ताव तीणि कम्मद्वारानि भाजेत्वा दस्सितानि. कतमानि तीणि? कायकम्मद्वारं, वचीकम्मद्वारं, मनोकम्मद्वारन्ति.

तत्थ चतुब्बिधो कायो – उपादिन्नको, आहारसमुट्ठानो, उतुसमुट्ठानो, चित्तसमुट्ठानोति. तत्थ चक्खायतनादीनि जीवितिन्द्रियपरियन्तानि अट्ठ कम्मसमुट्ठानरूपानिपि, कम्मसमुट्ठानानेव चतस्सो धातुयो वण्णो गन्धो रसो ओजाति अट्ठ उपादिन्नककायो नाम. तानेव अट्ठ आहारजानि आहारसमुट्ठानिककायो नाम. अट्ठ उतुजानि उतुसमुट्ठानिककायो नाम. अट्ठ चित्तजानि चित्तसमुट्ठानिककायो नाम.

तेसु कायकम्मद्वारन्ति नेव उपादिन्नककायस्स नामं न इतरेसं. चित्तसमुट्ठानेसु पन अट्ठसु रूपेसु एका विञ्ञत्ति अत्थि, इदं कायकम्मद्वारं नाम. यं सन्धाय वुत्तं – ‘‘कतमं तं रूपं कायविञ्ञत्ति? या कुसलचित्तस्स वा, अकुसलचित्तस्स वा, अब्याकतचित्तस्स वा, अभिक्कमन्तस्स वा पटिक्कमन्तस्स वा, आलोकेन्तस्स वा विलोकेन्तस्स वा, समिञ्जेन्तस्स वा पसारेन्तस्स वा, कायस्स थम्भना सन्थम्भना सन्थम्भितत्तं, विञ्ञत्ति विञ्ञापना विञ्ञापितत्तं, इदं तं रूपं कायविञ्ञत्ती’’ति (ध. स. ७२०). ‘अभिक्कमिस्सामि पटिक्कमिस्सामी’ति हि चित्तं उप्पज्जमानं रूपं समुट्ठापेति. तत्थ या पथवीधातु आपोधातु तेजोधातु वायोधातु तन्निस्सितो वण्णो गन्धो रसो ओजाति इमेसं अट्ठन्नं रूपकलापानं अब्भन्तरे चित्तसमुट्ठाना वायोधातु, सा अत्तना सहजातं रूपकायं सन्थम्भेति सन्धारेति चालेति अभिक्कमापेति पटिक्कमापेति.

तत्थ एकावज्जनवीथियं सत्तसु जवनेसु पठमचित्तसमुट्ठिता वायोधातु अत्तना सहजातं रूपकायं सन्थम्भेतुं सन्धारेतुं सक्कोति, अपरापरं पन चालेतुं न सक्कोति. दुतियादीसुपि एसेव नयो. सत्तमचित्तेन पन समुट्ठिता वायोधातु हेट्ठा छहि चित्तेहि समुट्ठितं वायोधातुं उपत्थम्भनपच्चयं लभित्वा अत्तना सहजातं रूपकायं सन्थम्भेतुं सन्धारेतुं चालेतुं अभिक्कमापेतुं पटिक्कमापेतुं आलोकापेतुं विलोकापेतुं सम्मिञ्जापेतुं पसारापेतुं सक्कोति. तेन गमनं नाम जायति, आगमनं नाम जायति, गमनागमनं नाम जायति. ‘योजनं गतो दसयोजनं गतो’ति वत्तब्बतं आपज्जापेति.

यथा हि सत्तहि युगेहि आकड्ढितब्बे सकटे पठमयुगे युत्तगोणा युगं ताव सन्थम्भेतुं सन्धारेतुं सक्कोन्ति, चक्कं पन नपवट्टेन्ति; दुतियादीसुपि एसेव नयो; सत्तमयुगे पन गोणे योजेत्वा यदा छेको सारथि धुरे निसीदित्वा योत्तानि आदाय सब्बपुरिमतो पट्ठाय पतोदलट्ठिया गोणे आकोटेति, तदा सब्बेव एकबला हुत्वा धुरञ्च सन्धारेन्ति चक्कानि च पवट्टेन्ति. ‘सकटं गहेत्वा दसयोजनं वीसतियोजनं गता’ति वत्तब्बतं आपादेन्ति – एवंसम्पदमिदं वेदितब्बं.

तत्थ यो चित्तसमुट्ठानिककायो न सो विञ्ञत्ति, चित्तसमुट्ठानाय पन वायोधातुया सहजातं रूपकायं सन्थम्भेतुं सन्धारेतुं चालेतुं पच्चयो भवितुं समत्थो एको आकारविकारो अत्थि, अयं विञ्ञत्ति नाम. सा अट्ठ रूपानि विय न चित्तसमुट्ठाना. यथा पन अनिच्चादिभेदानं धम्मानं जरामरणत्ता, ‘‘जरामरणं, भिक्खवे, अनिच्चं सङ्खत’’न्तिआदि (सं. नि. २.२०) वुत्तं, एवं चित्तसमुट्ठानानं रूपानं विञ्ञत्तिताय सापि चित्तसमुट्ठाना नाम होति.

विञ्ञापनत्ता पनेसा विञ्ञत्तीति वुच्चति. किं विञ्ञापेतीति? एकं कायिककरणं. चक्खुपथस्मिञ्हि ठितो हत्थं वा पादं वा उक्खिपति, सीसं वा भमुकं वा चालेति, अयं हत्थादीनं आकारो चक्खुविञ्ञेय्यो होति. विञ्ञत्ति पन न चक्खुविञ्ञेय्या मनोविञ्ञेय्या एव. चक्खुना हि हत्थविकारादिवसेन विप्फन्दमानं वण्णारम्मणमेव पस्सति. विञ्ञत्तिं पन मनोद्वारिकचित्तेन चिन्तेत्वा ‘इदञ्चिदञ्च एस कारेति मञ्ञे’ति जानाति.

यथा हि अरञ्ञे निदाघसमये उदकट्ठाने मनुस्सा ‘इमाय सञ्ञाय इध उदकस्स अत्थिभावं जानिस्सन्ती’ति रुक्खग्गे तालपण्णादीनि बन्धापेन्ति, सुरापानद्वारे धजं उस्सापेन्ति, उच्चं वा पन रुक्खं वातो पहरित्वा चालेति, अन्तोउदके मच्छे चलन्ते उपरि बुब्बुळकानि उट्ठहन्ति, महोघस्स गतमग्गपरियन्ते तिणपण्णकसटं उस्सारितं होति. तत्थ तालपण्णधजसाखाचलनबुब्बुळकतिणपण्णकसटे दिस्वा यथा चक्खुना अदिट्ठम्पि ‘एत्थ उदकं भविस्सति, सुरा भविस्सति, अयं रुक्खो वातेन पहतो भविस्सति, अन्तोउदके मच्छो भविस्सति, एत्तकं ठानं अज्झोत्थरित्वा ओघो गतो भविस्सती’ति मनोविञ्ञाणेन जानाति, एवमेव विञ्ञत्तिपि न चक्खुविञ्ञेय्या मनोविञ्ञेय्याव. चक्खुना हि हत्थविकारादिवसेन विप्फन्दमानं वण्णारम्मणमेव पस्सति. विञ्ञत्तिं पन मनोद्वारिकचित्तेन चिन्तेत्वा ‘इदञ्चिदञ्च एस कारेति मञ्ञे’ति जानाति.

न केवलञ्चेसा विञ्ञापनतोव विञ्ञत्ति नाम. विञ्ञेय्यतोपि पन विञ्ञत्तियेव नाम. अयञ्हि परेसं अन्तमसो तिरच्छानगतानम्पि पाकटा होति. तत्थ तत्थ सन्निपतिता हि सोणसिङ्गालकाकगोणादयो दण्डं वा लेड्डुं वा गहेत्वा पहरणाकारे दस्सिते ‘अयं नो पहरितुकामो’ति ञत्वा येन वा तेन वा पलायन्ति. पाकारकुट्टादिअन्तरिकस्स पन परस्स अपाकटकालोपि अत्थि. किञ्चापि तस्मिं खणे अपाकटा सम्मुखीभूतानं पन पाकटत्ता विञ्ञत्तियेव नाम होति.

चित्तसमुट्ठानिके पन काये चलन्ते तिसमुट्ठानिको चलति न चलतीति? सोपि तथेव चलति. तंगतिको तदनुवत्तकोव होति. यथा हि उदके गच्छन्ते उदके पतितानि सुक्खदण्डकतिणपण्णादीनिपि उदकगतिकानेव भवन्ति, तस्मिं गच्छन्ते गच्छन्ति, तिट्ठन्ते तिट्ठन्ति – एवंसम्पदमिदं वेदितब्बं. एवमेसा चित्तसमुट्ठानेसु रूपेसु विञ्ञत्ति कायकम्मद्वारं नामाति वेदितब्बा.

या पन तस्मिं द्वारे सिद्धा चेतना याय पाणं हनति, अदिन्नं आदियति, मिच्छाचारं चरति, पाणातिपातादीहि विरमति, इदं कायकम्मं नाम. एवं परवादिम्हि सति कायो द्वारं, तम्हि द्वारे सिद्धा चेतना कायकम्मं ‘कुसलं वा अकुसलं वा’ति ठपेतब्बं. परवादिम्हि पन असति ‘अब्याकतं वा’ति तिकं पूरेत्वाव ठपेतब्बं. तत्थ यथा नगरद्वारं कतट्ठानेयेव तिट्ठति, अङ्गुलमत्तम्पि अपरापरं न सङ्कमति, तेन तेन पन द्वारेन महाजनो सञ्चरति, एवमेव द्वारे द्वारं न सञ्चरति, कम्मं पन तस्मिं तस्मिं द्वारे उप्पज्जनतो चरति. तेनाहु पोराणा –

द्वारे चरन्ति कम्मानि, न द्वारा द्वारचारिनो;

तस्मा द्वारेहि कम्मानि, अञ्ञमञ्ञं ववत्थिताति.

तत्थ कम्मेनापि द्वारं नामं लभति, द्वारेनापि कम्मं. यथा हि विञ्ञाणादीनं उप्पज्जनट्ठानानि विञ्ञाणद्वारं फस्सद्वारं असंवरद्वारं संवरद्वारन्ति नामं लभन्ति, एवं कायकम्मस्स उप्पज्जनट्ठानं कायकम्मद्वारन्ति नामं लभति. वचीमनोकम्मद्वारेसुपि एसेव नयो. यथा पन तस्मिं तस्मिं रुक्खे अधिवत्था देवता सिम्बलिदेवता पलासदेवता पुचिमन्ददेवता फन्दनदेवताति तेन तेन रुक्खेन नामं लभति, एवमेव कायद्वारेन कतं कम्मम्पि कायकम्मन्ति द्वारेन नामं लभति. वचीकम्ममनोकम्मेसुपि एसेव नयो. तत्थ अञ्ञो कायो, अञ्ञं कम्मं, कायेन पन कतत्ता तं कायकम्मन्ति वुच्चति. तेनाहु अट्ठकथाचरिया –

कायेन चे कतं कम्मं, कायकम्मन्ति वुच्चति;

कायो च कायकम्मञ्च, अञ्ञमञ्ञं ववत्थिता.

सूचिया चे कतं कम्मं, सूचिकम्मन्ति वुच्चति;

सूचि च सूचिकम्मञ्च, अञ्ञमञ्ञं ववत्थिता.

वासिया चे कतं कम्मं, वासिकम्मन्ति वुच्चति;

वासि च वासिकम्मञ्च, अञ्ञमञ्ञं ववत्थिता.

पुरिसेन चे कतं कम्मं, पुरिसकम्मन्ति वुच्चति;

पुरिसो च पुरिसकम्मञ्च, अञ्ञमञ्ञं ववत्थिता.

एवमेवं.

कायेन चे कतं कम्मं, कायकम्मन्ति वुच्चति;

कायो च कायकम्मञ्च, अञ्ञमञ्ञं ववत्थिताति.

एवं सन्ते नेव द्वारववत्थानं युज्जति, न कम्मववत्थानं. कथं? कायविञ्ञत्तियञ्हि ‘‘द्वारे चरन्ति कम्मानी’’ति वचनतो वचीकम्मम्पि पवत्तति, तेनस्सा कायकम्मद्वारन्ति ववत्थानं न युत्तं. कायकम्मञ्च वचीविञ्ञत्तियम्पि पवत्तति, तेनस्स कायकम्मन्ति ववत्थानं न युज्जती’ति. ‘नो न युज्जति. कस्मा? येभुय्यवुत्तिताय चेव तब्बहुलवुत्तिताय च. कायकम्ममेव हि येभुय्येन कायविञ्ञत्तियं पवत्तति न इतरानि, तस्मा कायकम्मस्स येभुय्येन पवत्तितो तस्सा कायकम्मद्वारभावो सिद्धो. ब्राह्मणगामअम्बवननागवनादीनं ब्राह्मणगामादिभावो वियाति द्वारववत्थानं युज्जति. कायकम्मं पन कायद्वारम्हियेव बहुलं पवत्तति अप्पं वचीद्वारे. तस्मा कायद्वारे बहुलं पवत्तितो एतस्स कायकम्मभावो सिद्धो, वनचरकथुल्लकुमारिकादिगोचरानं वनचरकादिभावो वियाति. एवं कम्मववत्थानम्पि युज्जती’ति.

कायकम्मद्वारकथा निट्ठिता.

वचीकम्मद्वारकथा

वचीकम्मद्वारकथायं पन चेतनाविरतिसद्दवसेन तिविधा वाचा नाम. तत्थ ‘‘चतूहि, भिक्खवे, अङ्गेहि समन्नागता वाचा सुभासिता होति नो दुब्भासिता, अनवज्जा च अननुवज्जा च विञ्ञून’’न्ति (सं. नि. १.२१३); अयं चेतनावाचा नाम. या ‘‘चतूहि वचीदुच्चरितेहि आरति विरति…पे… अयं वुच्चति सम्मावाचा’’ति (विभ. २०६), अयं विरतिवाचा नाम. ‘‘वाचा गिरा ब्यप्पथो उदीरणं घोसो घोसकम्मं वाचा वचीभेदो’’ति (ध. स. ८५०), अयं सद्दवाचा नाम. तासु वचीकम्मद्वारन्ति नेव चेतनाय नामं न विरतिया. सहसद्दा पन एका विञ्ञत्ति अत्थि, इदं वचीकम्मद्वारं नाम. यं सन्धाय वुत्तं – ‘‘कतमं तं रूपं वचीविञ्ञत्ति? या कुसलचित्तस्स वा अकुसलचित्तस्स वा अब्याकतचित्तस्स वा वाचा गिरा ब्यप्पथो उदीरणं घोसो घोसकम्मं वाचा वचीभेदो, अयं वुच्चति वाचा. या ताय वाचाय विञ्ञत्ति विञ्ञापना विञ्ञापितत्तं, इदं तं रूपं वचीविञ्ञत्ती’’ति (ध. स. ६३६).

‘इदं वक्खामि एतं वक्खामी’ति हि वितक्कयतो वितक्कविप्फारसद्दो नाम उप्पज्जति. अयं न सोतविञ्ञेय्यो मनोविञ्ञेय्योति महाअट्ठकथायं आगतो. आगमट्ठकथासु पन ‘वितक्कविप्फारसद्द’न्ति वितक्कविप्फारवसेन उप्पन्नं विप्पलपन्तानं सुत्तप्पमत्तादीनं सद्दं; ‘सुत्वा’ति तं सुत्वा, यं वितक्कयतो तस्स सो सद्दो उप्पन्नो; तस्स वसेन ‘एवम्पि ते मनो, इत्थम्पि ते मनो’ति आदिसतीति वत्वा वत्थूनिपि कथितानि. पट्ठानेपि ‘‘चित्तसमुट्ठानं सद्दायतनं सोतविञ्ञाणस्स आरम्मणपच्चयेन पच्चयो’’ति आगतं. तस्मा विना विञ्ञत्तिघट्टनाय उप्पज्जमानो असोतविञ्ञेय्यो वितक्कविप्फारसद्दो नाम नत्थि. ‘इदं वक्खामि एतं वक्खामी’ति उप्पज्जमानं पन चित्तं पथवीधातु आपोधातु तेजोधातु वायोधातु वण्णो गन्धो रसो ओजाति अट्ठ रूपानि समुट्ठापेति. तेसं अब्भन्तरे चित्तसमुट्ठाना पथवीधातु उपादिन्नकं घट्टयमानाव उप्पज्जति. तेन धातुसङ्घट्टनेन सहेव सद्दो उप्पज्जतीति. अयं चित्तसमुट्ठानसद्दो नाम. अयं न विञ्ञत्ति. तस्सा पन चित्तसमुट्ठानाय पथवीधातुया उपादिन्नकघट्टनस्स पच्चयभूतो एको आकारविकारो अत्थि, अयं वचीविञ्ञत्ति नाम. इतो परं सा अट्ठ रूपानि विय न चित्तसमुट्ठानातिआदि सब्बं हेट्ठा वुत्तनयेनेव वेदितब्बं.

इधापि हि ‘तिस्स, दत्त, मित्ता’ति पक्कोसन्तस्स सद्दं सुत्वा विञ्ञत्तिं मनोद्वारिकचित्तेन चिन्तेत्वा ‘इदञ्चिदञ्च एस कारेति मञ्ञे’ति जानाति. कायविञ्ञत्ति विय च अयम्पि तिरच्छानगतानम्पि पाकटा होति. ‘एहि, याही’ति हि सद्दं सुत्वा तिरच्छानगतापि ‘इदं नामेस कारेति मञ्ञे’ति ञत्वा आगच्छन्ति चेव गच्छन्ति च. तिसमुट्ठानिककायं चालेति न चालेतीति, अयं पन वारो इध न लब्भति. पुरिमचित्तसमुट्ठानाय उपत्थम्भनकिच्चम्पि नत्थि. या पन तस्मिं वचीद्वारे सिद्धा चेतना, याय मुसा कथेति, पेसुञ्ञं कथेति, फरुसं कथेति, सम्फं पलपति, मुसावादादीहि विरमति, इदं वचीकम्मं नाम. इतो परं सब्बं कम्मववत्थानञ्च द्वारववत्थानञ्च हेट्ठा वुत्तनयेनेव वेदितब्बन्ति.

वचीकम्मद्वारकथा निट्ठिता.

मनोकम्मद्वारकथा

मनोकम्मद्वारकथायं पन कामावचरादिवसेन चतुब्बिधो मनो मनो नाम. तत्थ कामावचरो चतुपञ्ञासविधो होति, रूपावचरो पन्नरसविधो, अरूपावचरो द्वादसविधो, लोकुत्तरो अट्ठविधोति सब्बोपि एकूननवुतिविधो होति. तत्थ अयं नाम मनो मनोद्वारं न होतीति न वत्तब्बो. यथा हि अयं नाम चेतना कम्मं न होतीति न वत्तब्बा, अन्तमसो पञ्चविञ्ञाणसम्पयुत्तापि हि चेतना महापकरणे कम्मन्त्वेव निद्दिट्ठा, एवमेव अयं नाम मनो मनोद्वारं न होतीति न वत्तब्बो.

एत्थाह – कम्मं नामेतं किं करोतीति? आयूहति, अभिसङ्खरोति, पिण्डं करोति, चेतेति, कप्पेति, पकप्पेतीति. एवं सन्ते पञ्चविञ्ञाणचेतना किं आयूहति, अभिसङ्खरोति, पिण्डं करोति, चेतेति, कप्पेति, पकप्पेतीति?. सहजातधम्मे. सापि हि सहजाते सम्पयुत्तक्खन्धे आयूहति अभिसङ्खरोति पिण्डं करोति चेतेति कप्पेति पकप्पेतीति. किं वा इमिना वादेन? सब्बसङ्गाहिकवसेन हेतं वुत्तं. इदं पनेत्थ सन्निट्ठानं – तेभूमककुसलाकुसलो एकूनतिंसविधो मनो मनोकम्मद्वारं नाम. या पन तस्मिं मनोद्वारे सिद्धा चेतना याय अभिज्झाब्यापादमिच्छादस्सनानि चेव अनभिज्झाअब्यापादसम्मादस्सनानि च गण्हाति, इदं मनोकम्मं नाम. इतो परं सब्बं कम्मववत्थानञ्च द्वारववत्थानञ्च हेट्ठा वुत्तनयेनेव वेदितब्बन्ति. इमानि तीणि कम्मद्वारानि नाम.

मनोकम्मद्वारकथा निट्ठिता.

कम्मकथा

इदानि यानि तीणि कम्मानि ठपेत्वा इमानि कम्मद्वारानि दस्सितानि, तानि आदिं कत्वा अवसेसस्स द्वारकथाय मातिकाठपनस्स वित्थारकथा होति. तीणि हि कम्मानि – कायकम्मं वचीकम्मं मनोकम्मन्ति. किं पनेतं कम्मं नामाति? चेतना चेव, एकच्चे च चेतनासम्पयुत्तका धम्मा. तत्थ चेतनाय कम्मभावे इमानि सुत्तानि –

‘‘चेतनाहं, भिक्खवे, कम्मं वदामि, चेतयित्वा कम्मं करोति कायेन वाचाय मनसा’’ (अ. नि. ६.६३; कथा. ५३९). ‘‘काये वा हि, आनन्द, सति कायसञ्चेतनाहेतु उप्पज्जति अज्झत्तं सुखदुक्खं, वाचाय वा, आनन्द, सति वचीसञ्चेतनाहेतु उप्पज्जति अज्झत्तं सुखदुक्खं; मने वा, आनन्द, सति मनोसञ्चेतनाहेतु उप्पज्जति अज्झत्तं सुखदुक्खं’’ (सं. नि. २.२५; अ. नि. ४.१७१). ‘‘तिविधा, भिक्खवे, कायसञ्चेतना अकुसलं कायकम्मं दुक्खुद्रयं, दुक्खविपाकं; चतुब्बिधा, भिक्खवे, वचीसञ्चेतना…पे… तिविधा, भिक्खवे, मनोसञ्चेतना अकुसलं मनोकम्मं दुक्खुद्रयं दुक्खविपाकं तिविधा, भिक्खवे, कायसञ्चेतना कुसलं कायकम्मं सुखुद्रयं सुखविपाकं चतुब्बिधा, भिक्खवे, वचीसञ्चेतना…पे… तिविधा, भिक्खवे, मनोसञ्चेतना, कुसलं मनोकम्मं सुखुद्रयं सुखविपाकं’’ (कथा. ५३९; अ. नि. १०.२१७ थोकं विसदिसं). ‘‘सचायं, आनन्द, समिद्धि मोघपुरिसो पाटलिपुत्तस्स परिब्बाजकस्स एवं पुट्ठो एवं ब्याकरेय्य – सञ्चेतनियं, आवुसो पाटलिपुत्त, कम्मं कत्वा कायेन वाचाय मनसा, सुखवेदनीयं सुखं सो वेदयति…पे… अदुक्खमसुखवेदनीयं अदुक्खमसुखं सो वेदयतीति; एवं ब्याकरमानो खो, आनन्द, समिद्धि मोघपुरिसो पाटलिपुत्तस्स परिब्बाजकस्स सम्मा ब्याकरमानो ब्याकरेय्या’’ति (म. नि. ३.३००; कथा. ५३९).

इमानि ताव चेतनाय कम्मभावे सुत्तानि. चेतनासम्पयुत्तधम्मानं पन कम्मभावो कम्मचतुक्केन दीपितो. वुत्तञ्हेतं –

‘‘चत्तारिमानि, भिक्खवे, कम्मानि मया सयं अभिञ्ञा सच्छिकत्वा पवेदितानि. कतमानि चत्तारि? अत्थि, भिक्खवे, कम्मं कण्हं कण्हविपाकं, अत्थि, भिक्खवे, कम्मं सुक्कं सुक्कविपाकं, अत्थि, भिक्खवे, कम्मं कण्हसुक्कं कण्हसुक्कविपाकं, अत्थि, भिक्खवे, कम्मं अकण्हं असुक्कं अकण्हअसुक्कविपाकं कम्मक्खयाय संवत्तति (अ. नि. ४.२३२-२३३).… कतमञ्च, भिक्खवे, कम्मं अकण्हं असुक्कं अकण्हअसुक्कविपाकं कम्मक्खयाय संवत्तति? यदिदं सत्त बोज्झङ्गा – सतिसम्बोज्झङ्गो…पे… उपेक्खासम्बोज्झङ्गो, इदं वुच्चति, भिक्खवे, कम्मं अकण्हं असुक्कं अकण्हअसुक्कविपाकं कम्मक्खयाय संवत्तति (अ. नि. ४.२३८).… कतमञ्च, भिक्खवे, कम्मं अकण्हं असुक्कं अकण्हअसुक्कविपाकं कम्मक्खयाय संवत्तति? अयमेव अरियो अट्ठङ्गिको मग्गो – सेय्यथिदं, सम्मादिट्ठि …पे… सम्मासमाधि. इदं वुच्चति, भिक्खवे, कम्मं अकण्हं असुक्कं अकण्हअसुक्कविपाकं कम्मक्खयाय संवत्तती’’ति (अ. नि. ४.२३७).

एवं इमे बोज्झङ्गमग्गङ्गप्पभेदतो पन्नरस धम्मा कम्मचतुक्केन दीपिता. अभिज्झा, ब्यापादो, मिच्छादिट्ठि, अनभिज्झा, अब्यापादो, सम्मादिट्ठीति इमेहि पन छहि सद्धिं एकवीसति चेतनासम्पयुत्तका धम्मा वेदितब्बा.

तत्थ लोकुत्तरमग्गो भजापियमानो कायकम्मादीनि तीणि कम्मानि भजति. यञ्हि कायेन दुस्सील्यं अज्झाचरति, तम्हा संवरो कायिकोति वेदितब्बो. यं वाचाय दुस्सील्यं अज्झाचरति, तम्हा संवरो वाचसिकोति वेदितब्बो. इति सम्माकम्मन्तो कायकम्मं, सम्मावाचा वचीकम्मं. एतस्मिं द्वये गहिते सम्माआजीवो तप्पक्खिकत्ता गहितोव होति. यं पन मनेन दुस्सील्यं अज्झाचरति, तम्हा संवरो मानसिकोति वेदितब्बो. सो दिट्ठिसङ्कप्पवायामसतिसमाधिवसेन पञ्चविधो होति. अयं पञ्चविधोपि मनोकम्मं नाम. एवं लोकुत्तरमग्गो भजापियमानो तीणि कम्मानि भजति.

इमस्मिं ठाने द्वारसंसन्दनं नाम होति. कायवचीद्वारेसु हि चोपनं पत्वा कम्मपथं अप्पत्तम्पि अत्थि, मनोद्वारे च समुदाचारं पत्वा कम्मपथं अप्पत्तम्पि अत्थि; तं गहेत्वा तंतंद्वारपक्खिकमेव अकंसु.

तत्रायं नयो – यो ‘मिगवं गमिस्सामी’ति धनुं सज्जेति, जियं वट्टेति, सत्तिं निसेति, भत्तं भुञ्जति, वत्थं परिदहति, एत्तावता कायद्वारे चोपनं पत्तं होति. सो अरञ्ञे दिवसं चरित्वा अन्तमसो ससबिळारमत्तम्पि न लभति, इदं अकुसलं कायकम्मं नाम होति न होतीति? न होति. कस्मा? कम्मपथं अप्पत्तताय. केवलं पन कायदुच्चरितं नाम होतीति वेदितब्बं. मच्छग्गहणादी सुपयोगेसुपि एसेव नयो.

वचीद्वारेपि ‘मिगवं गमिस्सामि’ ‘वेगेन धनुआदीनि सज्जेथा’ति आणापेत्वा पुरिमनयेनेव अरञ्ञे किञ्चि अलभन्तस्स किञ्चापि वचीद्वारे चोपनं पत्तं, कम्मपथं अप्पत्तताय पन कायकम्मं न होति. केवलं वचीदुच्चरितं नाम होतीति वेदितब्बं.

मनोद्वारे पन वधकचेतनाय उप्पन्नमत्ताय एव कम्मपथभेदोव होति. सो च खो ब्यापादवसेन न पाणातिपातवसेन. अकुसलञ्हि कायकम्मं कायवचीद्वारेसु समुट्ठाति, न मनोद्वारे; तथा अकुसलं वचीकम्मं. अकुसलं मनोकम्मं पन तीसुपि द्वारेसु समुट्ठाति; तथा कुसलानि कायवचीमनोकम्मानि.

कथं? सहत्था हि पाणं हनन्तस्स अदिन्नं आदियन्तस्स मिच्छाचारं चरन्तस्स कम्मं कायकम्ममेव होति. द्वारम्पि कायद्वारमेव होति. एवं ताव अकुसलं कायकम्मं कायद्वारे समुट्ठाति. तेहि पन चित्तेहि सहजाता अभिज्झाब्यापादमिच्छादिट्ठियो चेतनापक्खिका वा भवन्ति, अब्बोहारिका वा. ‘गच्छ इत्थन्नामं जीविता वोरोपेहि, इत्थन्नामं भण्डं अवहरा’ति आणापेन्तस्स पन कम्मं कायकम्मं होति, द्वारं पन वचीद्वारं. एवं अकुसलं कायकम्मं वचीद्वारे समुट्ठाति. तेहि पन चित्तेहि सहजाता अभिज्झाब्यापादमिच्छादिट्ठियो चेतनापक्खिका वा भवन्ति अब्बोहारिका वा. एत्तका आचरियानं समानत्थकथा नाम.

वितण्डवादी पनाह – ‘अकुसलं कायकम्मं मनोद्वारेपि समुट्ठाती’ति. सो ‘तयो सङ्गहे आरुळ्हं सुत्तं आहराही’ति वुत्तो इदं कुलुम्बसुत्तं नाम आहरि –

‘‘पुन चपरं, भिक्खवे, इधेकच्चो समणो वा ब्राह्मणो वा इद्धिमा चेतोवसिप्पत्तो अञ्ञिस्सा कुच्छिगतं गब्भं पापकेन मनसा अनुपेक्खको होति – ‘अहो वतायं कुच्छिगतो गब्भो न सोत्थिना अभिनिक्खमेय्या’ति. एवं, भिक्खवे, कुलुम्बस्स उपघातो होती’’ति.

इदं सुत्तं आहरित्वा आह – ‘एवं चिन्तितमत्तेयेव मनसा कुच्छिगतो गब्भो फेणपिण्डो विय विलीयति. एत्थ कुतो कायङ्गचोपनं वा वाचङ्गचोपनं वा? मनोद्वारस्मिंयेव पन इदं अकुसलं कायकम्मं समुट्ठाती’ति.

तमेनं ‘तव सुत्तस्स अत्थं तुलयिस्सामा’ति वत्वा एवं तुलयिंसु – ‘त्वं इद्धिया परूपघातं वदेसि. इद्धि नाम चेसा – अधिट्ठानिद्धि, विकुब्बनिद्धि, मनोमयिद्धि, ञाणविप्फारिद्धि, समाधिविप्फारिद्धि, अरियिद्धि, कम्मविपाकजिद्धि, पुञ्ञवतो इद्धि, विज्जामयिद्धि, तत्थ तत्थ सम्मापयोगपच्चया इज्झनट्ठेन इद्धीति दसविधा (पटि. म. ३.१०). तत्थ कतरं इद्धिं वदेसी’ति? ‘भावनामय’न्ति. ‘किं पन भावनामयिद्धिया परूपघातकम्मं होती’ति? ‘आम, एकच्चे आचरिया एकवारं होती’ति; वदन्ति यथा हि परं पहरितुकामेन उदकभरिते घटे खित्ते घटोपि भिज्जति, उदकम्पि नस्सति, एवमेव भावनामयिद्धिया एकवारं परूपघातकम्मं होति. ततो पट्ठाय पन सा नस्सतीति. अथ नं ‘भावनामयिद्धिया नेव एकवारं न द्वे वारे परूपघातकम्मं होती’ति वत्वा तं सञ्ञत्तिं आगच्छन्तं पुच्छिंसु – ‘भावनामयिद्धि किं कुसला, अकुसला, अब्याकता? सुखाय वेदनाय सम्पयुत्ता, दुक्खाय वेदनाय सम्पयुत्ता, अदुक्खमसुखाय वेदनाय सम्पयुत्ता? सवितक्कसविचारा, अवितक्कविचारमत्ता, अवितक्कअविचारा? कामावचरा, रूपावचरा, अरूपावचरा’ति?

इमं पन पञ्हं यो जानाति सो एवं वक्खति – ‘भावनामयिद्धि कुसला वा होति, अब्याकता वा; अदुक्खमसुखवेदनीया एव, अवितक्कअविचारा एव, रूपावचरा एवा’ति. सो वत्तब्बो – ‘पाणातिपातचेतना कुसलादीसु कतरं कोट्ठासं भजती’ति? जानन्तो वक्खति – ‘पाणातिपातचेतना अकुसला एव, दुक्खवेदनीया एव, सवितक्कसविचारा एव कामावचरा एवा’ति. ‘एवं सन्ते तव पञ्हो नेव कुसलत्तिकेन समेति, न वेदनात्तिकेन, न वितक्कत्तिकेन, न भूमन्तरेना’ति.

‘किं पन एवं महन्तं सुत्तं निरत्थक’न्ति? ‘नो निरत्थकं; त्वं पनस्स अत्थं न जानासि. ‘‘इद्धिमा चेतोवसिप्पत्तो’’ति एत्थ हि नेव भावनामयिद्धि अधिप्पेता, आथब्बणिद्धि पन अधिप्पेता. सा हि एत्थ लब्भमाना लब्भति. सा पन कायवचीद्वारानि मुञ्चित्वा कातुं न सक्का. आथब्बणिद्धिका हि सत्ताहं अलोणकं भुञ्जित्वा दब्बे अत्थरित्वा पथवियं सयमाना तपं चरित्वा सत्तमे दिवसे सुसानभूमिं सज्जेत्वा सत्तमे पदे ठत्वा हत्थं वट्टेत्वा वट्टेत्वा मुखेन विज्जं परिजप्पन्ति. अथ नेसं कम्मं समिज्झति. एवं अयम्पि इद्धि कायवचीद्वारानि मुञ्चित्वा कातुं न सक्काति. ‘न कायकम्मं मनोद्वारे समुट्ठाती’ति निट्ठमेत्थ गन्तब्बं.

हत्थमुद्दाय पन मुसावादादीनि कथेन्तस्स कम्मं वचीकम्मं, द्वारं पन कायद्वारं होति. एवं अकुसलं वचीकम्मम्पि कायद्वारे समुट्ठाति. तेहि पन चित्तेहि सहजाता अभिज्झाब्यापादमिच्छादिट्ठियो चेतनापक्खिका वा भवन्ति, अब्बोहारिका वा. वचीभेदं पन कत्वा मुसावादादीनि कथेन्तस्स कम्मम्पि वचीकम्मं द्वारम्पि वचीद्वारमेव. एवं अकुसलं वचीकम्मं वचीद्वारे समुट्ठाति. तेहि पन चित्तेहि सहजाता अभिज्झाब्यापादमिच्छादिट्ठियो चेतनापक्खिका वा भवन्ति अब्बोहारिका वा. एत्तका आचरियानं समानत्थकथा नाम.

वितण्डवादी पनाह – ‘अकुसलं वचीकम्मं मनोद्वारेपि समुट्ठाती’ति. सो ‘तयो सङ्गहे आरुळ्हं सुत्तं आहराही’ति वुत्तो इदं उपोसथक्खन्धकतो सुत्तं आहरि –

‘‘यो पन भिक्खु यावततियं अनुस्सावियमाने सरमानो सन्तिं आपत्तिं नाविकरेय्य सम्पजानमुसावादस्स होती’’ति (महाव. १३४).

इदं सुत्तं आहरित्वा आह – ‘एवं आपत्तिं अनाविकरोन्तो तुण्हीभूतोव अञ्ञं आपत्तिं आपज्जति, एत्थ कुतो कायङ्गचोपनं वा वाचङ्गचोपनं वा? मनोद्वारस्मिंयेव पन इदं अकुसलं वचीकम्मं समुट्ठाती’ति.

सो वत्तब्बो – ‘किं पनेतं सुत्तं नेय्यत्थं उदाहु नीतत्थ’न्ति? ‘नीतत्थमेव मय्हं सुत्त’न्ति. सो ‘मा एवं अवच, तुलयिस्सामस्स अत्थ’न्ति वत्वा एवं पुच्छितब्बो – ‘सम्पजानमुसावादे किं होती’ति? जानन्तो ‘सम्पजानमुसावादे दुक्कटं होती’ति वक्खति. ततो वत्तब्बो ‘विनयस्स द्वे मूलानि – कायो च वाचा च; सम्मासम्बुद्धेन हि सब्बापत्तियो इमेसुयेव द्वीसु द्वारेसु पञ्ञत्ता, मनोद्वारे आपत्तिपञ्ञपनं नाम नत्थि. त्वं अतिविय विनये पकतञ्ञू, यो सत्थारा अपञ्ञत्ते ठाने आपत्तिं पञ्ञपेसि, सम्मासम्बुद्धं अब्भाचिक्खसि, जिनचक्कं पहरसी’तिआदिवचनेहि निग्गण्हित्वा उत्तरि पञ्हं पुच्छितब्बो – ‘सम्पजानमुसावादो किरियतो समुट्ठाति उदाहु अकिरियतो’ति? जानन्तो ‘किरियतो’ति वक्खति. ततो वत्तब्बो – ‘अनाविकरोन्तो कतरं किरियं करोती’ति? अद्धा हि किरियं अपस्सन्तो विघातं आपज्जिस्सति. ततो इमस्स सुत्तस्स अत्थेन सञ्ञापेतब्बो. अयञ्हेत्थ अत्थो – य्वायं ‘सम्पजानमुसावादो होती’ति वुत्तो, सो आपत्तितो किं होति? ‘कतरापत्ति होती’ति अत्थो. ‘दुक्कटापत्ति होति’. सा च खो न मुसावादलक्खणेन, भगवतो पन वचनेन वचीद्वारे अकिरियसमुट्ठाना आपत्ति होतीति वेदितब्बा. वुत्तम्पि चेतं –

‘‘अनालपन्तो मनुजेन केनचि,

वाचागिरं नो च परे भणेय्य;

आपज्जेय्य वाचसिकं न कायिकं,

पञ्हा मेसा कुसलेहि चिन्तिता’’ति. (पटि. ४७९);

एवं अकुसलं वचीकम्मं न मनोद्वारे समुट्ठातीति निट्ठमेत्थ गन्तब्बं.

यदा पन अभिज्झासहगतेन चेतसा कायङ्गं चोपेन्तो हत्थग्गाहादीनि करोति, ब्यापादसहगतेन चेतसा दण्डपरामासादीनि, मिच्छादिट्ठिसहगतेन चेतसा ‘खन्दसिवादयो सेट्ठा’ति तेसं अभिवादनअञ्जलिकम्मभूतपीठकपरिभण्डादीनि करोति, तदा कम्मं मनोकम्मं होति, द्वारं पन कायद्वारं. एवं अकुसलं मनोकम्मं कायद्वारे समुट्ठाति. चेतना पनेत्थ अब्बोहारिका.

यदा पन अभिज्झासहगतेन चेतसा वाचङ्गं चोपेन्तो ‘अहो वत यं परस्स, तं ममस्सा’ति परवित्तूपकरणं अभिज्झायति, ब्यापादसहगतेन चेतसा ‘इमे सत्ता हञ्ञन्तु वा, बज्झन्तु वा, उच्छिज्जन्तु वा, मा वा अहेसु’न्ति वदति, मिच्छादिट्ठिसहगतेन चेतसा ‘नत्थि दिन्नं, नत्थि यिट्ठ’न्तिआदीनि वदति, तदा कम्मं मनोकम्मं होति, द्वारं पन वचीद्वारं. एवं अकुसलं मनोकम्मं वचीद्वारे समुट्ठाति. चेतना पनेत्थ अब्बोहारिका.

यदा पन कायङ्गवाचङ्गानि अचोपेत्वा रहो निसिन्नो अभिज्झाब्यापादमिच्छादिट्ठिसहगतानि चित्तानि उप्पादेति, तदा कम्मं मनोकम्मं, द्वारम्पि मनोद्वारमेव. एवं अकुसलं मनोकम्मं मनोद्वारे समुट्ठाति. इमस्मिं पन ठाने चेतनापि चेतनासम्पयुत्तका धम्मापि मनोद्वारेयेव समुट्ठहन्ति. एवं अकुसलं मनोकम्मं तीसुपि द्वारेसु समुट्ठातीति वेदितब्बं.

यं पन वुत्तं ‘तथा कुसलानि कायवचीमनोकम्मानी’ति, तत्रायं नयो – यदा हि केनचि कारणेन वत्तुं असक्कोन्तो ‘पाणातिपाता अदिन्नादाना कामेसुमिच्छाचारा पटिविरमामी’ति इमानि सिक्खापदानि हत्थमुद्दाय गण्हाति, तदा कम्मं कायकम्मं द्वारम्पि कायद्वारमेव. एवं कुसलं कायकम्मं कायद्वारे समुट्ठाति. तेहि चित्तेहि सहगता अनभिज्झादयो चेतनापक्खिका वा होन्ति, अब्बोहारिका वा.

यदा पन तानेव सिक्खापदानि वचीभेदं कत्वा गण्हाति, तदा कम्मं कायकम्मं, द्वारं पन वचीद्वारं होति. एवं कुसलं कायकम्मं वचीद्वारे समुट्ठाति. तेहि चित्तेहि सहगता अनभिज्झादयो चेतनापक्खिका वा होन्ति, अब्बोहारिका वा.

यदा पन तेसु सिक्खापदेसु दिय्यमानेसु कायङ्गवाचङ्गानि अचोपेत्वा मनसाव ‘पाणातिपाता अदिन्नादाना कामेसुमिच्छाचारा पटिविरमामी’ति गण्हाति, तदा कम्मं कायकम्मं, द्वारं पन मनोद्वारं होति. एवं कुसलं कायकम्मं मनोद्वारे समुट्ठाति. तेहि चित्तेहि सहगता अनभिज्झादयो चेतनापक्खिका वा होन्ति, अब्बोहारिका वा.

‘मुसावादा वेरमणी’आदीनि पन चत्तारि सिक्खापदानि वुत्तनयेनेव कायादीहि गण्हन्तस्स कुसलं वचीकम्मं तीसु द्वारेसु समुट्ठातीति वेदितब्बं. इधापि अनभिज्झादयो चेतनापक्खिका वा होन्ति, अब्बोहारिका वा.

अनभिज्झादिसहगतेहि पन चित्तेहि कायङ्गं चोपेत्वा चेतियङ्गणसम्मज्जनगन्धमालादिपूजनचेतियवन्दनादीनि करोन्तस्स कम्मं मनोकम्मं होति, द्वारं पन कायद्वारं. एवं कुसलं मनोकम्मं कायद्वारे समुट्ठाति. चेतना पनेत्थ अब्बोहारिका. अनभिज्झासहगतेन चित्तेन वाचङ्गं चोपेत्वा ‘अहो वत यं परस्स वित्तूपकरणं न तं ममस्सा’ति अनभिज्झायतो अब्यापादसहगतेन चित्तेन ‘सब्बे सत्ता अवेरा अब्याबज्झा अनीघा सुखी अत्तानं परिहरन्तू’ति वदन्तस्स सम्मादिट्ठिसहगतेन चित्तेन ‘अत्थि दिन्न’न्तिआदीनि उदाहरन्तस्स कम्मं मनोकम्मं होति, द्वारं पन वचीद्वारं. एवं कुसलं मनोकम्मं वचीद्वारे समुट्ठाति. चेतना पनेत्थ अब्बोहारिका. कायङ्गवाचङ्गानि पन अचोपेत्वा रहो निसिन्नस्स मनसाव अनभिज्झादिसहगतानि चित्तानि उप्पादेन्तस्स कम्मं मनोकम्मं, द्वारम्पि मनोद्वारमेव. एवं कुसलं मनोकम्मं मनोद्वारे समुट्ठाति. इमस्मिं पन ठाने चेतनापि चेतनासम्पयुत्तका धम्मापि मनोद्वारेयेव समुट्ठहन्ति.

तत्थ आणत्तिसमुट्ठितेसु पाणातिपातअदिन्नादानेसु कम्मम्पि कायकम्मं द्वारम्पि कम्मवसेनेव कायद्वारन्ति वदन्तो कम्मं रक्खति, द्वारं भिन्दति नाम. हत्थमुद्दाय समुट्ठितेसु मुसावादादीसु द्वारम्पि कायद्वारं, कम्मम्पि द्वारवसेनेव कायकम्मन्ति वदन्तो द्वारं रक्खति कम्मं भिन्दति नाम. तस्मा ‘कम्मं रक्खामी’ति द्वारं न भिन्दितब्बं, ‘द्वारं रक्खामी’ति कम्मं न भिन्दितब्बं. यथावुत्तेनेव पन नयेन कम्मञ्च द्वारञ्च वेदितब्बं. एवं कथेन्तो हि नेव कम्मं न द्वारं भिन्दतीति.

कम्मकथा निट्ठिता.

इदानि ‘पञ्च विञ्ञाणानि पञ्चविञ्ञाणद्वारानी’तिआदीसु चक्खुविञ्ञाणं सोतविञ्ञाणं घानविञ्ञाणं जिव्हाविञ्ञाणं कायविञ्ञाणन्ति इमानि पञ्च विञ्ञाणानि नाम. चक्खुविञ्ञाणद्वारं सोत… घान… जिव्हा… कायविञ्ञाणद्वारन्ति इमानि पञ्च विञ्ञाणद्वारानि नाम. इमेसं पञ्चन्नं द्वारानं वसेन उप्पन्ना चेतना नेव कायकम्मं होति, न वचीकम्मं, मनोकम्ममेव होतीति वेदितब्बा. चक्खुसम्फस्सो सोत… घान… जिव्हा… काय… मनोसम्फस्सोति इमे पन छ सम्फस्सा नाम. चक्खुसम्फस्सद्वारं सोत… घान… जिव्हा… काय… मनोसम्फस्सद्वारन्ति इमानि छ सम्फस्सद्वारानि नाम.

चक्खुअसंवरो सोत… घान… जिव्हा… पसादकाय… चोपनकायअसंवरो वाचाअसंवरो मनोअसंवरोति – इमे अट्ठ असंवरा नाम. ते अत्थतो ‘दुस्सील्यं मुट्ठस्सच्चं अञ्ञाणं अक्खन्ति कोसज्ज’न्ति इमे पञ्च धम्मा होन्ति. तेसु एकधम्मोपि पञ्चद्वारे वोट्ठब्बनपरियोसानेसु चित्तेसु नुप्पज्जति, जवनक्खणेयेव उप्पज्जति. जवने उप्पन्नोपि पञ्चद्वारे असंवरोति वुच्चति.

चक्खुविञ्ञाणसहजातो हि फस्सो चक्खुसम्फस्सो नाम, चेतना मनोकम्मं नाम, तं चित्तं मनोकम्मद्वारं नाम. एत्थ पञ्चविधो असंवरो नत्थि. सम्पटिच्छनसहजातो फस्सो मनोसम्फस्सो नाम, चेतना मनोकम्मं नाम, तं चित्तं मनोकम्मद्वारं नाम. एत्थापि असंवरो नत्थि. सन्तीरणवोट्ठब्बनेसुपि एसेव नयो. जवनसहजातो पन फस्सो मनोसम्फस्सो नाम, चेतना मनोकम्मं नाम, तं चित्तं मनोकम्मद्वारं नाम. एत्थ असंवरो चक्खुअसंवरो नाम होति. सोतघानजिव्हापसादकायद्वारेसुपि एसेव नयो. यदा पन रूपादीसु अञ्ञतरारम्मणं मनोद्वारिकजवनं विना वचीद्वारेन सुद्धं कायद्वारसङ्खातं चोपनं पापयमानं उप्पज्जति, तदा तेन चित्तेन सहजातो फस्सो मनोसम्फस्सो नाम, चेतना कायकम्मं नाम, तं पन चित्तं अब्बोहारिकं, चोपनस्स उप्पन्नत्ता मनोद्वारन्ति सङ्ख्यं न गच्छति. एत्थ असंवरो चोपनकायअसंवरो नाम. यदा तादिसंयेव जवनं विना कायद्वारेन सुद्धं वचीद्वारसङ्खातं चोपनं पापयमानं उप्पज्जति, तदा तेन चित्तेन सहजातो फस्सो मनोसम्फस्सो नाम, चेतना वचीकम्मं नाम, तं पन चित्तं अब्बोहारिकं, चोपनस्स उप्पन्नत्ता मनोद्वारन्ति सङ्ख्यं न गच्छति. एत्थ असंवरो वाचाअसंवरो नाम. यदा पन तादिसं जवनचित्तं विना कायवचीद्वारेहि सुद्धं मनोद्वारमेव हुत्वा उप्पज्जति, तदा तेन चित्तेन सहजातो फस्सो मनोसम्फस्सो नाम, चेतना मनोकम्मं नाम, तं पन चित्तं मनोकम्मद्वारं नाम. एत्थ असंवरो मनोअसंवरो नाम. इति इमेसं अट्ठन्नं असंवरानं वसेन चक्खुअसंवरद्वारं, सोत… घान… जिव्हा… पसादकाय… चोपनकाय… वाचा… मनोअसंवरद्वारन्ति इमानि अट्ठ असंवरद्वारानि वेदितब्बानि.

चक्खुसंवरो सोत… घान… जिव्हा… पसादकाय… चोपनकाय… वाचा… मनोसंवरोति इमे पन अट्ठ संवरा नाम. ते अत्थतो ‘सीलं सति ञाणं खन्ति वीरिय’न्ति इमे पञ्च धम्मा होन्ति. तेसुपि एकधम्मोपि पञ्चद्वारे वोट्ठब्बनपरियोसानेसु चित्तेसु नुप्पज्जति. जवनक्खणेयेव उप्पज्जति. जवने उप्पन्नोपि पञ्चद्वारे संवरोति वुच्चति. तस्स सब्बस्सापि चक्खुविञ्ञाणसहजातो हि फस्सो चक्खुसम्फस्सोतिआदिना असंवरे वुत्तनयेनेव उप्पत्ति वेदितब्बा. इति इमेसं अट्ठन्नं संवरानं वसेन चक्खुसंवरद्वारं…पे… मनोसंवरद्वारन्ति इमानि अट्ठ संवरद्वारानि वेदितब्बानि.

अकुसलकम्मपथकथा

पाणातिपातो, अदिन्नादानं, कामेसुमिच्छाचारो, मुसावादो, पिसुणवाचा, फरुसवाचा, सम्फप्पलापो, अभिज्झा, ब्यापादो, मिच्छादिट्ठीति इमे पन दस अकुसलकम्मपथा नाम.

तत्थ पाणस्स अतिपातो पाणातिपातो नाम; पाणवधो, पाणघातोति वुत्तं होति. पाणोति चेत्थ वोहारतो सत्तो, परमत्थतो जीवितिन्द्रियं. तस्मिं पन पाणे पाणसञ्ञिनो जीवितिन्द्रियुपच्छेदकउपक्कमसमुट्ठापिका कायवचीद्वारानं अञ्ञतरद्वारप्पवत्ता वधकचेतना पाणातिपातो. सो गुणविरहितेसु तिरच्छानगतादीसु पाणेसु खुद्दके पाणे अप्पसावज्जो, महासरीरे महासावज्जो. कस्मा? पयोगमहन्तताय. पयोगसमत्तेपि वत्थुमहन्तताय. गुणवन्तेसु मनुस्सादीसु अप्पगुणे अप्पसावज्जो, महागुणे महासावज्जो. सरीरगुणानं पन समभावे सति किलेसानं उपक्कमानञ्च मुदुताय अप्पसावज्जो, तिब्बताय महासावज्जोति वेदितब्बो.

तस्स पञ्च सम्भारा होन्ति – पाणो, पाणसञ्ञिता, वधकचित्तं, उपक्कमो, तेन मरणन्ति. छ पयोगा – साहत्थिको, आणत्तिको, निस्सग्गियो, थावरो, विज्जामयो, इद्धिमयोति. इमस्मिं पनत्थे वित्थारियमाने अतिपपञ्चो होति. तस्मा तं न वित्थारयाम. अञ्ञञ्च एवरूपं अत्थिकेहि पन समन्तपासादिकं विनयट्ठकथं (पारा. अट्ठ. २.१७२) ओलोकेत्वा गहेतब्बं.

अदिन्नस्स आदानं ‘अदिन्नादानं’; परस्सहरणं, थेय्यं, चोरिकाति वुत्तं होति. तत्थ अदिन्नन्ति परपरिग्गहितं, यत्थ परो यथाकामकारितं आपज्जन्तो अदण्डारहो अनुपवज्जो च होति. तस्मिं परपरिग्गहिते परपरिग्गहितसञ्ञिनो तदादायकउपक्कमसमुट्ठापिका थेय्यचेतना अदिन्नादानं. तं हीने परसन्तके अप्पसावज्जं, पणीते महासावज्जं. कस्मा? वत्थुपणीतताय. वत्थुसमत्ते सति गुणाधिकानं सन्तके वत्थुस्मिं महासावज्जं. तंतंगुणाधिकं उपादाय ततो ततो हीनगुणस्स सन्तके वत्थुस्मिं अप्पसावज्जं.

तस्स पञ्च सम्भारा होन्ति – परपरिग्गहितं, परपरिग्गहितसञ्ञिता, थेय्यचित्तं, उपक्कमो, तेन हरणन्ति. छ पयोगा – साहत्थिकादयोव. ते च खो यथानुरूपं थेय्यावहारो, पसय्हावहारो, पटिच्छन्नावहारो, परिकप्पावहारो, कुसावहारोति इमेसं पञ्चन्नं अवहारानं वसेन पवत्तन्ति. अयमेत्थ सङ्खेपो. वित्थारो पन समन्तपासादिकायं (पारा. अट्ठ. १.१३८) वुत्तो.

‘कामेसु मिच्छाचारो’ति एत्थ पन ‘कामेसू’ति मेथुनसमाचारेसु; ‘मिच्छाचारो’ति एकन्तनिन्दितो लामकाचारो. लक्खणतो पन असद्धम्माधिप्पायेन कायद्वारप्पवत्ता अगमनीयट्ठानवीतिक्कमचेतना कामेसुमिच्छाचारो.

तत्थ अगमनीयट्ठानं नाम – पुरिसानं ताव मातुरक्खिता, पितुरक्खिता, मातापितुरक्खिता, भातुरक्खिता, भगिनिरक्खिता, ञातिरक्खिता, गोत्तरक्खिता, धम्मरक्खिता, सारक्खा, सपरिदण्डाति मातुरक्खितादयो दस; धनक्कीता, छन्दवासिनी, भोगवासिनी, पटवासिनी, ओदपत्तकिनी, ओभटचुम्बटा, दासी च भरिया, कम्मकारी च भरिया, धजाहटा, मुहुत्तिकाति एता धनक्कीतादयो दसाति वीसति इत्थियो. इत्थीसु पन द्विन्नं सारक्खसपरिदण्डानं, दसन्नञ्च धनक्कीतादीनन्ति द्वादसन्नं इत्थीनं अञ्ञे पुरिसा इदं अगमनीयट्ठानं नाम.

सो पनेस मिच्छाचारो सीलादिगुणरहिते अगमनीयट्ठाने अप्पसावज्जो, सीलादिगुणसम्पन्ने महासावज्जो. तस्स चत्तारो सम्भारा – अगमनीयवत्थु, तस्मिं सेवनचित्तं, सेवनप्पयोगो, मग्गेनमग्गप्पटिपत्तिअधिवासनन्ति. एको पयोगो साहत्थिको एव.

‘मुसा’ति विसंवादनपुरेक्खारस्स अत्थभञ्जको वचीपयोगो, कायपयोगो वा. विसंवादनाधिप्पायेन पनस्स परविसंवादककायवचीपयोगसमुट्ठापिका चेतना मुसावादो. अपरो नयो – ‘मुसा’ति अभूतं अतच्छं वत्थु. ‘वादो’ति तस्स भूततो तच्छतो विञ्ञापनं. लक्खणतो पन अतथं वत्थुं तथतो परं विञ्ञापेतुकामस्स तथाविञ्ञत्तिसमुट्ठापिका चेतना मुसावादो. सो यमत्थं भञ्जति तस्स अप्पताय अप्पसावज्जो, महन्तताय महासावज्जो. अपिच गहट्ठानं अत्तनो सन्तकं अदातुकामताय ‘नत्थी’तिआदिनयप्पवत्तो अप्पसावज्जो. सक्खिना हुत्वा अत्थभञ्जनत्थं वुत्तो महासावज्जो. पब्बजितानं अप्पकम्पि तेलं वा सप्पिं वा लभित्वा हसाधिप्पायेन ‘अज्ज गामे तेलं नदी मञ्ञे सन्दती’ति पूरणकथानयेन पवत्तो अप्पसावज्जो. अदिट्ठंयेव पन दिट्ठन्तिआदिना नयेन वदन्तानं महासावज्जो.

तस्स चत्तारो सम्भारा होन्ति – अतथं वत्थु, विसंवादनचित्तं, तज्जो वायामो, परस्स तदत्थविजाननन्ति. एको पयोगो – साहत्थिकोव. सो च कायेन वा कायप्पटिबद्धेन वा वाचाय वा परविसंवादककिरियाकरणे दट्ठब्बो. ताय चे किरियाय परो तमत्थं जानाति, अयं किरियसमुट्ठापिकचेतनाक्खणेयेव मुसावादकम्मुना बज्झति. यस्मा पन यथा कायकायप्पटिबद्धवाचाहि परं विसंवादेति, तथा इमस्स ‘इमं भणाही’ति आणापेन्तोपि, पण्णं लिखित्वा पुरतो निस्सज्जन्तोपि, ‘अयमत्थो एवं दट्ठब्बो’ति कुट्टादीसु लिखित्वा ठपेन्तोपि; तस्मा एत्थ आणत्तिकनिस्सग्गियथावरापि पयोगा युज्जन्ति. अट्ठकथासु पन अनागतत्ता वीमंसित्वा गहेतब्बा.

‘पिसुणवाचा’तिआदीसु याय वाचाय यस्स तं वाचं भासति तस्स हदये अत्तनो पियभावं परस्स च सुञ्ञभावं करोति, सा पिसुणवाचा. याय पन अत्तानम्पि परम्पि फरुसं करोति, या वाचा सयम्पि फरुसा नेव कण्णसुखा, न हदयङ्गमा, अयं ‘फरुसवाचा’. येन सम्फं पलपति, निरत्थकं, सो ‘सम्फप्पलापो’. तेसं मूलभूता चेतनापि पिसुणवाचादिनाममेव लभति. सा एव च इध अधिप्पेताति.

तत्थ संकिलिट्ठचित्तस्स परेसं वा भेदाय अत्तनो पियकम्यताय वा कायवचीपयोगसमुट्ठापिका चेतना पिसुणवाचा नाम. सा यस्स भेदं करोति तस्स अप्पगुणताय अप्पसावज्जा, महागुणताय महासावज्जा.

तस्सा चत्तारो सम्भारा – ‘भिन्दितब्बो परो’ इति ‘इमे नाना भविस्स’न्ति विना भविस्सन्तीति भेदपुरेक्खारता वा, ‘इति अहं पियो भविस्सामि विस्सासिको’ति पियकम्यता वा, तज्जो वायामो, तस्स तदत्थविजाननन्ति. परे पन अभिन्ने कम्मपथभेदो नत्थि, भिन्ने एव होति.

परस्स मम्मच्छेदककायवचीपयोगसमुट्ठापिका एकन्तफरुसचेतना ‘फरुसवाचा’. तस्सा आविभावत्थमिदं वत्थु – एको किर दारको मातु वचनं अनादियित्वा अरञ्ञं गच्छति. तं माता निवत्तेतुं असक्कोन्ती ‘चण्डा तं महिंसी अनुबन्धतू’ति अक्कोसि. अथस्स तथेव अरञ्ञे महिंसी उट्ठासि. दारको ‘यं मम माता मुखेन कथेसि तं मा होतु, यं चित्तेन चिन्तेसि तं होतू’ति सच्चकिरियं अकासि. महिंसी तत्थेव बद्धा विय अट्ठासि. एवं मम्मच्छेदकोपि पयोगो चित्तसण्हताय फरुसवाचा न होति. मातापितरो हि कदाचि पुत्तके एवम्पि वदन्ति – ‘चोरा वो खण्डाखण्डिकं करोन्तू’ति, उप्पलपत्तम्पि च नेसं उपरि पतन्तं न इच्छन्ति. आचरियुपज्झाया च कदाचि निस्सितके एवं वदन्ति – ‘किं इमे अहिरिका अनोत्तप्पिनो चरन्ति, निद्धमथ ने’ति; अथ च नेसं आगमाधिगमसम्पत्तिं इच्छन्ति. यथा च चित्तसण्हताय फरुसवाचा न होति, एवं वचनसण्हताय अफरुसवाचापि न होति. न हि मारापेतुकामस्स ‘इमं सुखं सयापेथा’ति वचनं अफरुसवाचा होति. चित्तफरुसताय पनेसा फरुसवाचाव. सा यं सन्धाय पवत्तिता तस्स अप्पगुणताय अप्पसावज्जा, महागुणताय महासावज्जा. तस्सा तयो सम्भारा – अक्कोसितब्बो परो, कुपितचित्तं, अक्कोसनन्ति.

अनत्थविञ्ञापिका कायवचीपयोगसमुट्ठापिका अकुसलचेतना ‘सम्फप्पलापो’. सो आसेवनमन्दताय अप्पसावज्जो. आसेवनमहन्तताय महासावज्जो. तस्स द्वे सम्भारा – भारतयुद्धसीताहरणादिनिरत्थककथापुरेक्खारता, तथारूपीकथाकथनञ्चाति. परे पन तं कथं अगण्हन्ते कम्मपथभेदो नत्थि, परेन सम्फप्पलापे गहितेयेव होति.

अभिज्झायतीति ‘अभिज्झा’. परभण्डाभिमुखी हुत्वा तन्निन्नताय पवत्ततीति अत्थो. सा ‘अहो तव इदं ममस्सा’ति एवं परभण्डाभिज्झायनलक्खणा. अदिन्नादानं विय अप्पसावज्जा महासावज्जा च. तस्सा द्वे सम्भारा – परभण्डं, अत्तनो परिणामनञ्चाति. परभण्डवत्थुके हि लोभे उप्पन्नेपि न ताव कम्मपथभेदो होति याव न ‘अहो वत इदं ममस्सा’ति अत्तनो परिणामेति.

हितसुखं ब्यापादयतीति ‘ब्यापादो’. सो परविनासाय मनोपदोसलक्खणो. फरुसवाचा विय अप्पसावज्जो महासावज्जो च. तस्स द्वे सम्भारा – परसत्तो च, तस्स च विनासचिन्ताति. परसत्तवत्थुके हि कोधे उप्पन्नेपि न ताव कम्मपथभेदो होति याव ‘अहो वतायं उच्छिज्जेय्य विनस्सेय्या’ति तस्स विनासनं न चिन्तेसि.

यथाभुच्चगहणाभावेन मिच्छा पस्सतीति ‘मिच्छादिट्ठि’. सा ‘नत्थि दिन्न’न्तिआदिना नयेन विपरीतदस्सनलक्खणा. सम्फप्पलापो विय अप्पसावज्जा महासावज्जा च. अपिच अनियता अप्पसावज्जा, नियता महासावज्जा. तस्सा द्वे सम्भारा – वत्थुनो च गहिताकारविपरीतता, यथा च तं गण्हाति तथाभावेन तस्सुपट्ठानन्ति. तत्थ नत्थिकाहेतुकअकिरियदिट्ठीहि एव कम्मपथभेदो होति, न अञ्ञदिट्ठीहि.

इमेसं पन दसन्नं अकुसलकम्मपथानं धम्मतो कोट्ठासतो आरम्मणतो वेदनातो मूलतो चाति पञ्चहाकारेहि विनिच्छयो वेदितब्बो –

तत्थ ‘धम्मतो’ति एतेसु हि पटिपाटिया सत्त चेतनाधम्माव होन्ति, अभिज्झादयो तयो चेतनासम्पयुत्ता.

‘कोट्ठासतो’ति पटिपाटिया सत्त, मिच्छादिट्ठि चाति इमे अट्ठ कम्मपथा एव होन्ति; नो मूलानि. अभिज्झाब्यापादा कम्मपथा चेव मूलानि च. अभिज्झा हि मूलं पत्वा ‘लोभो अकुसलमूलं’ होति, ब्यापादो ‘दोसो अकुसलमूलं’.

‘आरम्मणतो’ति पाणातिपातो जीवितिन्द्रियारम्मणतो सङ्खारारम्मणो होति. अदिन्नादानं सत्तारम्मणं वा होति सङ्खारारम्मणं वा. मिच्छाचारो फोट्ठब्बवसेन सङ्खारारम्मणो होति; सत्तारम्मणोतिपि एके. मुसावादो सत्तारम्मणो वा, सङ्खारारम्मणो वा. तथा पिसुणवाचा. फरुसवाचा सत्तारम्मणाव. सम्फप्पलापो दिट्ठसुतमुतविञ्ञातवसेन सत्तारम्मणो वा सङ्खारारम्मणो वा. तथा अभिज्झा. ब्यापादो सत्तारम्मणोव. मिच्छादिट्ठि तेभूमकधम्मवसेन सङ्खारारम्मणाव.

‘वेदनातो’ति पाणातिपातो दुक्खवेदनो होति. किञ्चापि हि राजानो चोरं दिस्वा हसमानापि ‘गच्छथ नं घातेथा’ति वदन्ति, सन्निट्ठापकचेतना पन नेसं दुक्खसम्पयुत्ताव होति. अदिन्नादानं तिवेदनं. तञ्हि परभण्डं दिस्वा हट्ठतुट्ठस्स गण्हतो सुखवेदनं होति, भीततसितस्स गण्हतो दुक्खवेदनं. तथा विपाकनिस्सन्दफलानि पच्चवेक्खन्तस्स. गहणकाले मज्झत्तभावे ठितस्स पन गण्हतो अदुक्खमसुखवेदनं होतीति. मिच्छाचारो सुखमज्झत्तवसेन द्विवेदनो. सन्निट्ठापकचित्ते पन मज्झत्तवेदनो न होति. मुसावादो अदिन्नादाने वुत्तनयेनेव तिवेदनो; तथा पिसुणवाचा. फरुसवाचा दुक्खवेदना. सम्फप्पलापो तिवेदनो. परेसु हि साधुकारं देन्तेसु चेलुक्खेपादीनि खिपन्तेसु हट्ठतुट्ठस्स सीताहरणभारतयुद्धादीनि कथनकाले सो सुखवेदनो होति. पठमं दिन्नवेतनेन एकेन पच्छा आगन्त्वा ‘आदितो पट्ठाय कथेही’ति वुत्ते ‘अननुसन्धिकं पकिण्णककथं कथेस्सामि नु खो नो’ति दोमनस्सितस्स कथनकाले दुक्खवेदनो होति, मज्झत्तस्स कथयतो अदुक्खमसुखवेदनो होति. अभिज्झा सुखमज्झत्तवसेन द्विवेदना; तथा मिच्छादिट्ठि. ब्यापादो दुक्खवेदनो.

‘मूलतो’ति पाणातिपातो दोसमोहवसेन द्विमूलको होति. अदिन्नादानं दोसमोहवसेन वा लोभमोहवसेन वा. मिच्छाचारो लोभमोहवसेन. मुसावादो दोसमोहवसेन वा लोभमोहवसेन वा; तथा पिसुणवाचा सम्फप्पलापो च. फरुसवाचा दोसमोहवसेन. अभिज्झा मोहवसेन एकमूला; तथा ब्यापादो. मिच्छादिट्ठि लोभमोहवसेन द्विमूलाति.

अकुसलकम्मपथकथा निट्ठिता.

कुसलकम्मपथकथा

पाणातिपातादीहि पन विरतियो अनभिज्झाअब्यापादसम्मादिट्ठियो चाति इमे दस कुसलकम्मपथा नाम. तत्थ पाणातिपातादयो वुत्तत्था एव. पाणातिपातादीहि एताय विरमन्ति, सयं वा विरमति, विरमणमत्तमेव वा एतन्ति विरति. या पाणातिपाता विरमन्तस्स ‘‘या तस्मिं समये पाणातिपाता आरति विरती’’ति (ध. स. २९९-३०१) एवं वुत्ता कुसलचित्तसम्पयुत्ता विरति, सा पभेदतो तिविधा होति – सम्पत्तविरति, समादानविरति, समुच्छेदविरतीति.

तत्थ असमादिन्नसिक्खापदानं अत्तनो जातिवयबाहुसच्चादीनि पच्चवेक्खित्वा ‘अयुत्तं अम्हाकं एवरूपं पापं कातु’न्ति सम्पत्तं वत्थुं अवीतिक्कमन्तानं उप्पज्जमाना विरति ‘सम्पत्तविरती’ति वेदितब्बा – सीहळदीपे चक्कनउपासकस्स विय. तस्स किर दहरकालेयेव मातुया रोगो उप्पज्जि. वेज्जेन च ‘अल्लससमंसं लद्धुं वट्टती’ति वुत्तं. ततो चक्कनस्स भाता ‘गच्छ, तात, खेत्तं आहिण्डाही’ति चक्कनं पेसेसि. सो तत्थ गतो. तस्मिञ्च समये एको ससो तरुणसस्सं खादितुं आगतो होति. सो तं दिस्वाव वेगेन धावन्तो वल्लिया बद्धो ‘किरि किरी’ति सद्दमकासि. चक्कनो तेन सद्देन गन्त्वा तं गहेत्वा चिन्तेसि – ‘मातु भेसज्जं करोमी’ति. पुन चिन्तेसि – ‘न मेतं पतिरूपं य्वाहं मातु जीवितकारणा परं जीविता वोरोपेय्य’न्ति. अथ नं ‘गच्छ, अरञ्ञे ससेहि सद्धिं तिणोदकं परिभुञ्जा’ति मुञ्चि. भातरा च ‘किं तात ससो लद्धो’ति पुच्छितो तं पवत्तिं आचिक्खि. ततो नं भाता परिभासि. सो मातुसन्तिकं गन्त्वा ‘यतो अहं जातो नाभिजानामि सञ्चिच्च पाणं जीविता वोरोपेता’ति सच्चं वत्वा अट्ठासि. तावदेवस्स माता अरोगा अहोसि.

समादिन्नसिक्खापदानं पन सिक्खापदसमादाने च ततुत्तरिञ्च अत्तनो जीवितम्पि परिच्चजित्वा वत्थुं अवीतिक्कमन्तानं उप्पज्जमाना विरति ‘समादानविरती’ति वेदितब्बा. उत्तरवड्ढमानपब्बतवासीउपासकस्स विय. सो किर अम्बरियविहारवासिनो पिङ्गलबुद्धरक्खितत्थेरस्स सन्तिके सिक्खापदानि गहेत्वा खेत्तं कसति. अथस्स गोणो नट्ठो. सो तं गवेसन्तो उत्तरवड्ढमानपब्बतं आरुहि. तत्र नं महासप्पो अग्गहेसि. सो चिन्तेसि – ‘इमायस्स तिखिणवासिया सीसं छिन्दामी’ति. पुन चिन्तेसि – ‘न मेतं पतिरूपं य्वाहं भावनीयस्स गरुनो सन्तिके सिक्खापदानि गहेत्वा भिन्देय्य’न्ति एवं यावततियं चिन्तेत्वा ‘जीवितं परिच्चजामि, न सिक्खापद’न्ति अंसे ठपितं तिखिणदण्डवासिं अरञ्ञे छड्डेसि. तावदेव नं महावाळो मुञ्चित्वा अगमासीति.

अरियमग्गसम्पयुत्ता पन विरति ‘समुच्छेदविरती’ति वेदितब्बा, यस्सा उप्पत्तितो पभुति ‘पाणं घातेस्सामी’ति अरियपुग्गलानं चित्तम्पि नुप्पज्जतीति.

इदानि यथा अकुसलानं एवं इमेसम्पि कुसलकम्मपथानं धम्मतो कोट्ठासतो आरम्मणतो वेदनातो मूलतोति पञ्चहाकारेहि विनिच्छयो वेदितब्बो –

तत्थ ‘धम्मतो’ति एतेसु हि पटिपाटिया सत्त चेतनापि वट्टन्ति, विरतियोपि; अन्ते तयो चेतनासम्पयुत्ताव.

‘कोट्ठासतो’ति पटिपाटिया सत्त कम्मपथा एव, नो मूलानि. अन्ते तयो कम्मपथा चेव मूलानि च. अनभिज्झा हि मूलं पत्वा ‘अलोभो कुसलमूलं’ होति. अब्यापादो ‘अदोसो कुसलमूलं’, सम्मादिट्ठि ‘अमोहो कुसलमूलं’.

‘आरम्मणतो’ति पाणातिपातादीनं आरम्मणानेव एतेसं आरम्मणानि. वीतिक्कमितब्बतोयेव हि वेरमणी नाम होति. यथा पन निब्बानारम्मणो अरियमग्गो किलेसे पजहति, एवं जीवितिन्द्रियादिआरम्मणापेते कम्मपथा पाणातिपातादीनि दुस्सील्यानि पजहन्तीति वेदितब्बा.

‘वेदनातो’ति सब्बे सुखवेदना वा होन्ति मज्झत्तवेदना वा. कुसलं पत्वा हि दुक्खवेदना नाम नत्थि.

‘मूलतो’ति पटिपाटिया सत्त कम्मपथा ञाणसम्पयुत्तचित्तेन विरमन्तस्स अलोभअदोसअमोहवसेन तिमूला होन्ति; ञाणविप्पयुत्तचित्तेन विरमन्तस्स द्विमूला. अनभिज्झा ञाणसम्पयुत्तचित्तेन विरमन्तस्स द्विमूला होति; ञाणविप्पयुत्तचित्तेन एकमूला. अलोभो पन अत्तनाव अत्तनो मूलं न होति. अब्यापादेपि एसेव नयो. सम्मादिट्ठि अलोभादोसवसेन द्विमूलाव होति. इमे दस कुसलकम्मपथा नाम.

कम्मपथसंसन्दनकथा

इदानि इमस्मिं ठाने कम्मपथसंसन्दनं नाम वेदितब्बं. पञ्चफस्सद्वारवसेन हि उप्पन्नो असंवरो अकुसलं मनोकम्ममेव होति. मनोफस्सद्वारवसेन उप्पन्नो तीणिपि कम्मानि होन्ति – सो हि कायद्वारे चोपनप्पत्तो अकुसलं कायकम्मं होति, वचीद्वारे अकुसलं वचीकम्मं, उभयत्थ चोपनं अप्पत्तो अकुसलं मनोकम्मं. पञ्चअसंवरद्वारवसेन उप्पन्नोपि अकुसलं मनोकम्ममेव होति. चोपनकायअसंवरद्वारवसेन उप्पन्नो अकुसलं कायकम्ममेव होति, वाचाअसंवरद्वारवसेन उप्पन्नो अकुसलं वचीकम्ममेव होति, मनोअसंवरद्वारवसेन उप्पन्नो अकुसलं मनोकम्ममेव होति. तिविधं कायदुच्चरितं अकुसलं कायकम्ममेव होति, चतुब्बिधं वचीदुच्चरितं अकुसलं वचीकम्ममेव होति, तिविधं मनोदुच्चरितं अकुसलं मनोकम्ममेव होति.

पञ्चफस्सद्वारवसेन उप्पन्नो संवरोपि कुसलं मनोकम्ममेव होति. मनोफस्सद्वारवसेन उप्पन्नो पन अयम्पि, असंवरो विय, तीणिपि कम्मानि होन्ति. पञ्चसंवरद्वारवसेन उप्पन्नोपि कुसलं मनोकम्ममेव होति, चोपनकायसंवरद्वारवसेन उप्पन्नो कुसलं कायकम्ममेव होति, वाचासंवरद्वारवसेन उप्पन्नो कुसलं वचीकम्ममेव होति, मनोसंवरद्वारवसेन उप्पन्नो कुसलं मनोकम्ममेव होति. तिविधं कायसुचरितं कुसलं कायकम्ममेव होति, चतुब्बिधं वचीसुचरितं कुसलं वचीकम्ममेव होति, तिविधं मनोसुचरितं कुसलं मनोकम्ममेव होति.

अकुसलं कायकम्मं पञ्चफस्सद्वारवसेन नुप्पज्जति; मनोफस्सद्वारवसेनेव उप्पज्जति. तथा अकुसलं वचीकम्मं. अकुसलं मनोकम्मं पन छफस्सद्वारवसेन उप्पज्जति; तं कायवचीद्वारेसु चोपनं पत्तं अकुसलं कायवचीकम्मं होति, चोपनं अप्पत्तं अकुसलं मनोकम्ममेव. यथा च पञ्चफस्सद्वारवसेन, एवं पञ्चअसंवरद्वारवसेनपि अकुसलं कायकम्मं नुप्पज्जति, चोपनकायअसंवरद्वारवसेन पन वाचाअसंवरद्वारवसेन च उप्पज्जति; मनोअसंवरद्वारवसेन नुप्पज्जति. अकुसलं वचीकम्मम्पि पञ्चअसंवरद्वारवसेन नुप्पज्जति, चोपनकायवाचाअसंवरद्वारवसेन उप्पज्जति; मनोअसंवरद्वारवसेन नुप्पज्जति. अकुसलं मनोकम्मं अट्ठअसंवरद्वारवसेनपि उप्पज्जतेव. कुसलकायकम्मादीसुपि एसेव नयो.

अयं पन विसेसो – यथा अकुसलकायकम्मवचीकम्मानि मनोअसंवरद्वारवसेन नुप्पज्जन्ति, न तथा एतानि. एतानि पन कायङ्गवाचङ्गं अचोपेत्वा सिक्खापदानि गण्हन्तस्स मनोसंवरद्वारेपि उप्पज्जन्ति एव. तत्थ कामावचरं कुसलं चित्तं तिविधकम्मद्वारवसेन उप्पज्जति, पञ्चविञ्ञाणद्वारवसेन नुप्पज्जति; ‘यमिदं चक्खुसम्फस्सपच्चया उप्पज्जति वेदयितं, सुखं वा दुक्खं वा अदुक्खमसुखं वा’ति इमिना पन नयेन छफस्सद्वारवसेन उप्पज्जति; अट्ठअसंवरद्वारवसेन नुप्पज्जति, अट्ठसंवरद्वारवसेन उप्पज्जति; दसअकुसलकम्मपथवसेन नुप्पज्जति, दसकुसलकम्मपथवसेन उप्पज्जति; तस्मा इदम्पि चित्तं तिविधकम्मद्वारवसेन वा उप्पन्नं होतु, छफस्सद्वारवसेन वा, अट्ठसंवरद्वारवसेन वा दसकुसलकम्मपथवसेन वा. ‘‘कामावचरं कुसलं चित्तं उप्पन्नं होति…पे… रूपारम्मणं वा…पे… धम्मारम्मणं वा’’ति वुत्ते सब्बं वुत्तमेव होतीति.

द्वारकथा निट्ठिता.

यं यं वा पनारब्भाति एत्थ अयं योजना – हेट्ठा वुत्तेसु रूपारम्मणादीसु रूपारम्मणं वा आरब्भ, आरम्मणं कत्वाति अत्थो. सद्दारम्मणं वा…पे… धम्मारम्मणं वा आरब्भ उप्पन्नं होति. एत्तावता एतस्स चित्तस्स एतेसु आरम्मणेसु यंकिञ्चि एकमेव आरम्मणं अनुञ्ञातसदिसं होति. इदञ्च एकस्मिं समये एकस्स वा पुग्गलस्स रूपारम्मणं आरब्भ उप्पन्नं पुन अञ्ञस्मिं समये अञ्ञस्स वा पुग्गलस्स सद्दादीसुपि अञ्ञतरं आरम्मणं आरब्भ उप्पज्जति एव. एवं उप्पज्जमानस्स चस्स एकस्मिं भवे पठमं रूपारम्मणं आरब्भ पवत्ति होति, पच्छा सद्दारम्मणन्ति अयम्पि कमो नत्थि. रूपादीसु चापि पठमं नीलारम्मणं पच्छा पीतारम्मणन्ति अयम्पि नियमो नत्थि. इति इमं सब्बारम्मणतञ्चेव, कमाभावञ्च, कमाभावेपि च नीलपीतादीसु नियमाभावं दस्सेतुं ‘यं यं वा पनारब्भा’ति आह. इदं वुत्तं होति – इमेसु रूपादीसु न यंकिञ्चि एकमेव, अथ खो यं यं वा पनारब्भ उप्पन्नं होति. एवं उप्पज्जमानम्पि च ‘पठमं रूपारम्मणं पच्छा सद्दारम्मणं आरब्भा’ति एवम्पि अनुप्पज्जित्वा यं यं वा पनारब्भ उप्पन्नं होति; ‘पटिलोमतो वा अनुलोमतो वा, एकन्तरिकद्वन्तरिकादिनयेन वा, रूपारम्मणादीसु यं वा तं वा आरम्मणं कत्वा उप्पन्नं होती’ति अत्थो. रूपारम्मणेसुपि च ‘पठमं नीलारम्मणं पच्छा पीतारम्मण’न्ति इमिनापि नियमेन अनुप्पज्जित्वा, यं यं वा पनारब्भ ‘नीलपीतकादीसु रूपारम्मणेसु यं वा तं वा रूपारम्मणं आरब्भ उप्पन्नं होती’ति अत्थो. सद्दारम्मणादीसुपि एसेव नयो. अयं ताव एका योजना.

अयं पन अपरा – रूपं आरम्मणं एतस्साति रूपारम्मणं…पे… धम्मो आरम्मणं एतस्साति धम्मारम्मणं. इति रूपारम्मणं वा…पे… धम्मारम्मणं वा चित्तं उप्पन्नं होतीति वत्वा पुन ‘यं यं वा पनारब्भा’ति आह. तस्सत्थो – एतेसु रूपादीसु हेट्ठा वुत्तनयेनेव यं वा तं वा पन आरब्भ उप्पन्नं होतीति. महाअट्ठकथायं पन येवापनके अभिनवं नत्थि, हेट्ठा गहितमेव गहित’न्ति वत्वा ‘रूपं वा आरब्भ…पे… धम्मं वा आरब्भ, इदं वा इदं वा आरब्भाति कथेतुं इदं वुत्त’न्ति एत्तकमेव आगतं.

धम्मुद्देसवारो

फस्सपञ्चमकरासिवण्णना

तस्मिं समयेति इदं अनियमनिद्दिट्ठस्स समयस्स नियमतो पटिनिद्देसवचनं. तस्मा ‘यस्मिं समये कामावचरं कुसलं चित्तं उप्पन्नं होति, तस्मिंयेव समये फस्सो होति…पे… अविक्खेपो होती’ति अयमत्थो वेदितब्बो. तत्थ यथेव चित्तं एवं फस्सादीसुपि फस्सो होति. किं होति? ‘कामावचरो होति, कुसलो होति, उप्पन्नो होति, सोमनस्ससहगतो होती’तिआदिना नयेन लब्भमानपदवसेन योजना कातब्बा. वेदनायञ्हि ‘सोमनस्ससहगता’ति पञ्ञिन्द्रिये च ‘ञाणसम्पयुत्त’न्ति न लब्भति, तस्मा ‘लब्भमानपदवसेना’ति वुत्तं. इदं अट्ठकथामुत्तकं आचरियानं मतं; न पनेतं सारतो दट्ठब्बं.

कस्मा पनेत्थ फस्सोव पठमं वुत्तोति? चित्तस्स पठमाभिनिपातत्ता. आरम्मणस्मिञ्हि चित्तस्स पठमाभिनिपातो हुत्वा फस्सो आरम्मणं फुसमानो उप्पज्जति, तस्मा पठमं वुत्तो. फस्सेन पन फुसित्वा वेदनाय वेदयति, सञ्ञाय सञ्जानाति, चेतनाय चेतेति. तेन वुत्तं – ‘‘फुट्ठो, भिक्खवे, वेदेति, फुट्ठो सञ्जानाति फुट्ठो चेतेती’’ति.

अपिच, अयं फस्सो नाम यथा पासादं पत्वा थम्भो नाम सेसदब्बसम्भारानं बलवपच्चयो, तुलासङ्घाटभित्तिपादकूटगोपानसीपक्खपासकमुखवट्टियो थम्भाबद्धा थम्भे पतिट्ठिता, एवमेव सहजातसम्पयुत्तधम्मानं बलवपच्चयो होति. थम्भसदिसो हि एस. अवसेसा दब्बसम्भारसदिसाति. तस्मापि पठमं वुत्तो. इदं पन अकारणं. एकचित्तस्मिञ्हि उप्पन्नधम्मानं ‘अयं पठमं उप्पन्नो अयं पच्छा’ति इदं वत्तुं न लब्भा. बलवपच्चयभावेपि फस्सस्स कारणं न दिस्सति. देसनावारेनेव पन फस्सो पठमं वुत्तो. वेदना होति फस्सो होति, सञ्ञा होति फस्सो होति, चेतना होति फस्सो होति, चित्तं होति फस्सो होति, वेदना होति सञ्ञा होति, चेतना होति वितक्को होतीति आहरितुम्पि हि वट्टेय्य. देसनावारेन पन फस्सोव पठमं वुत्तोति वेदितब्बो. यथा चेत्थ एवं सेसधम्मेसुपि पुब्बापरक्कमो नाम न परियेसितब्बो. वचनत्थलक्खणरसादीहि पन धम्मा एव परियेसितब्बा.

सेय्यथिदं – फुसतीति फस्सो. स्वायं फुसनलक्खणो, सङ्घट्टनरसो, सन्निपातपच्चुपट्ठानो, आपाथगतविसयपदट्ठानो.

अयञ्हि अरूपधम्मोपि समानो आरम्मणे फुसनाकारेनेव पवत्ततीति फुसनलक्खणो. एकदेसेन च अनल्लीयमानोपि रूपं विय चक्खुं, सद्दो विय च सोतं, चित्तं आरम्मणञ्च सङ्घट्टेतीति सङ्घट्टनरसो. वत्थारम्मणसङ्घट्टनतो वा उप्पन्नत्ता सम्पत्तिअत्थेनपि रसेन सङ्घट्टनरसोति वेदितब्बो. वुत्तञ्हेतं अट्ठकथायं – ‘‘चतुभूमकफस्सो हि नोफुसनलक्खणो नाम नत्थि. सङ्घट्टनरसो पन पञ्चद्वारिकोव होति. पञ्चद्वारिकस्स हि फुसनलक्खणोतिपि सङ्घट्टनरसोतिपि नामं; मनोद्वारिकस्स फुसनलक्खणोत्वेव नामं, न सङ्घट्टनरसो’’ति.

इदञ्च वत्वा इदं सुत्तं आभतं – ‘‘यथा, महाराज, द्वे मेण्डा युज्झेय्युं, तेसु यथा एको मेण्डो एवं चक्खु दट्ठब्बं, यथा दुतियो मेण्डो एवं रूपं दट्ठब्बं; यथा तेसं सन्निपातो एवं फस्सो दट्ठब्बो’’. एवं फुसनलक्खणो च फस्सो, सङ्घट्टनरसो च. ‘‘यथा, महाराज, द्वे सम्मा वज्जेय्युं…पे… द्वे पाणी वज्जेय्युं, यथा एको पाणि एवं चक्खु दट्ठब्बं, यथा दुतियो पाणि एवं रूपं दट्ठब्बं, यथा तेसं सन्निपातो एवं फस्सो दट्ठब्बो. एवं फुसनलक्खणो च फस्सो सङ्घट्टनरसो चा’’ति (मि. प. २.३.८) वित्थारो.

यथा वा ‘‘चक्खुना रूपं दिस्वा’’तिआदीसु (ध. स. १३५२, १३५४) चक्खुविञ्ञाणादीनि चक्खुआदिनामेन वुत्तानि, एवमिधापि तानि चक्खुआदिनामेन वुत्तानीति वेदितब्बानि. तस्मा ‘एवं चक्खु दट्ठब्ब’न्तिआदीसु एवं चक्खुविञ्ञाणं दट्ठब्बन्ति इमिना नयेन अत्थो वेदितब्बो. एवं सन्ते चित्तारम्मणसङ्घट्टनतो इमस्मिम्पि सुत्ते किच्चट्ठेनेव रसेन सङ्घट्टनरसोति सिद्धो होति.

तिकसन्निपातसङ्खातस्स पन अत्तनो कारणस्स वसेन पवेदितत्ता सन्निपातपच्चुपट्ठानो. अयञ्हि तत्थ तत्थ ‘‘तिण्णं सङ्गति फस्सो’’ति एवं कारणस्स वसेन पवेदितोति. इमस्स च सुत्तपदस्स तिण्णं सङ्गतिया फस्सोति अयमत्थो; न सङ्गतिमत्तमेव फस्सोति.

एवं पवेदितत्ता पन तेनेवाकारेन पच्चुपट्ठातीति सन्निपातपच्चुपट्ठानोति वुत्तो. फलट्ठेन पन पच्चुपट्ठानेनेस वेदनापच्चुपट्ठानो नाम होति. वेदनञ्हेस पच्चुपट्ठापेति उप्पादेतीति अत्थो. उप्पादयमानो च यथा बहिद्धा उण्हपच्चयापि लाखासङ्खातधातुनिस्सिता उस्मा अत्तनो निस्सये मुदुभावकारी होति, न अत्तनो पच्चयभूतेपि बहिद्धा वीतच्चितङ्गारसङ्खाते उण्हभावे, एवं वत्थारम्मणसङ्खातअञ्ञपच्चयोपि समानो, चित्तनिस्सितत्ता अत्तनो निस्सयभूते चित्ते एव एस वेदनुप्पादको होति, न अत्तनो पच्चयभूतेपि वत्थुम्हि आरम्मणे वाति वेदितब्बो. तज्जासमन्नाहारेन पन इन्द्रियेन च परिक्खते विसये अनन्तरायेन उप्पज्जनतो एस आपाथगतविसयपदट्ठानोति वुच्चति.

वेदयतीति वेदना. सा वेदयितलक्खणा, अनुभवनरसा इट्ठाकारसम्भोगरसा वा, चेतसिकअस्सादपच्चुपट्ठाना, पस्सद्धिपदट्ठाना.

‘चतुभूमिकवेदना हि नोवेदयितलक्खणा नाम नत्थि. अनुभवनरसता पन सुखवेदनायमेव लब्भती’ति वत्वा पुन तं वादं पटिक्खिपित्वा ‘सुखवेदना वा होतु, दुक्खवेदना वा, अदुक्खमसुखवेदना वा, सब्बा अनुभवनरसा’ति वत्वा अयमत्थो दीपितो – आरम्मणरसानुभवनट्ठानं पत्वा सेससम्पयुत्तधम्मा एकदेसमत्तकमेव अनुभवन्ति. फस्सस्स हि फुसनमत्तकमेव होति, सञ्ञाय सञ्जाननमत्तकमेव, चेतनाय चेतनामत्तकमेव, विञ्ञाणस्स विजाननमत्तकमेव. एकंसतो पन इस्सरवताय विस्सविताय सामिभावेन वेदनाव आरम्मणरसं अनुभवति.

राजा विय हि वेदना, सूदो विय सेसधम्मा. यथा सूदो नानारसभोजनं सम्पादेत्वा पेळाय पक्खिपित्वा लञ्छनं दत्वा रञ्ञो सन्तिके ओतारेत्वा लञ्छनं भिन्दित्वा पेळं विवरित्वा सब्बसूपब्यञ्जनेहि अग्गग्गं आदाय भाजने पक्खिपित्वा सदोसनिद्दोसभाववीमंसनत्थं अज्झोहरति, ततो रञ्ञो नानग्गरसभोजनं उपनामेति. राजा इस्सरवताय विस्सविताय सामी हुत्वा इच्छितिच्छितं भुञ्जति. तत्थ हि सूदस्स भत्तवीमंसनमत्तमिव अवसेसधम्मानं आरम्मणरसस्स एकदेसानुभवनं. यथा हि सूदो भत्तेकदेसमत्तमेव वीमंसति एवं सेसधम्मापि आरम्मणरसेकदेसमेव अनुभवन्ति. यथा पन राजा इस्सरवताय विस्सविताय सामी हुत्वा यदिच्छकं भुञ्जति, एवं वेदनापि इस्सरवताय विस्सविताय सामिभावेन आरम्मणरसं अनुभवति. तस्मा अनुभवनरसाति वुच्चति.

दुतिये अत्थविकप्पे अयं इध अधिप्पेता वेदना यथा वा तथा वा आरम्मणस्स इट्ठाकारमेव सम्भुञ्जतीति इट्ठाकारसम्भोगरसाति वुत्ता. चेतसिकअस्सादतो पनेसा अत्तनो सभावेनेव उपट्ठानं सन्धाय चेतसिकअस्सादपच्चुपट्ठानाति वुत्ता. यस्मा पन ‘‘पस्सद्धिकायो सुखं वेदेति’’ तस्मा पस्सद्धिपदट्ठानाति वेदितब्बा.

नीलादिभेदं आरम्मणं सञ्जानातीति सञ्ञा. सा सञ्जाननलक्खणा पच्चाभिञ्ञाणरसा. चतुभूमिकसञ्ञा हि नोसञ्जाननलक्खणा नाम नत्थि. सब्बा सञ्जाननलक्खणाव. या पनेत्थ अभिञ्ञाणेन सञ्जानाति सा पच्चाभिञ्ञाणरसा नाम होति.

तस्सा, वड्ढकिस्स दारुम्हि अभिञ्ञाणं कत्वा पुन तेन अभिञ्ञाणेन तं पच्चाभिजाननकाले, पुरिसस्स काळतिलकादिअभिञ्ञाणं सल्लक्खेत्वा पुन तेन अभिञ्ञाणेन असुको नाम एसोति तस्स पच्चाभिजाननकाले, रञ्ञो पिळन्धनगोपकभण्डागारिकस्स तस्मिं तस्मिं पिळन्धने नामपण्णकं बन्धित्वा ‘असुकं पिळन्धनं नाम आहरा’ति वुत्ते दीपं जालेत्वा रतनगब्भं पविसित्वा पण्णं वाचेत्वा तस्स तस्सेव पिळन्धनस्स आहरणकाले च पवत्ति वेदितब्बा.

अपरो नयो – सब्बसङ्गाहिकवसेन हि सञ्जाननलक्खणा सञ्ञा. पुनसञ्जाननपच्चयनिमित्तकरणरसा, दारुआदीसु तच्छकादयो विय. यथागहितनिमित्तवसेन अभिनिवेसकरणपच्चुपट्ठाना, हत्थिदस्सकअन्धा विय. आरम्मणे अनोगाळ्हवुत्तिताय अचिरट्ठानपच्चुपट्ठाना वा, विज्जु विय. यथाउपट्ठितविसयपदट्ठाना, तिणपुरिसकेसु मिगपोतकानं ‘पुरिसा’ति उप्पन्नसञ्ञा विय. या पनेत्थ ञाणसम्पयुत्ता होति सा सञ्ञा ञाणमेव अनुवत्तति. ससम्भारपथवीआदीसु सेसधम्मा पथवीआदीनि वियाति वेदितब्बा.

चेतयतीति चेतना सद्धिं अत्तना सम्पयुत्तधम्मे आरम्मणे अभिसन्दहतीति अत्थो. सा चेतयितलक्खणा, चेतनाभावलक्खणाति अत्थो. आयूहनरसा. चतुभूमिकचेतना हि नोचेतयितलक्खणा नाम नत्थि. सब्बा चेतयितलक्खणाव. आयूहनरसता पन कुसलाकुसलेसु एव होति. कुसलाकुसलकम्मायूहनट्ठानञ्हि पत्वा सेससम्पयुत्तधम्मानं एकदेसमत्तकमेव किच्चं होति. चेतना पन अतिरेकउस्साहा अतिरेकवायामा, दिगुणुस्साहा दिगुणवायामा. तेनाहु पोराणा – ‘‘थावरियसभावसण्ठिता च पनेसा चेतना’’ति. थावरियोति खेत्तसामी वुच्चति. यथा खेत्तसामी पुरिसो पञ्चपण्णास बलिपुरिसे गहेत्वा ‘लायिस्सामी’ति एकतो खेत्तं ओतरति. तस्स अतिरेको उस्साहो अतिरेको वायामो, दिगुणो उस्साहो दिगुणो वायामो होति, ‘निरन्तरं गण्हथा’तिआदीनि वदति, सीमं आचिक्खति, तेसं सुराभत्तगन्धमालादीनि जानाति, मग्गं समकं हरति. एवंसम्पदमिदं वेदितब्बं. खेत्तसामिपुरिसो विय हि चेतना. पञ्चपण्णास बलिपुरिसा विय चित्तङ्गवसेन उप्पन्ना पञ्चपण्णास कुसला धम्मा. खेत्तसामिपुरिसस्स दिगुणुस्साहदिगुणवायामकरणकालो विय कुसलाकुसलकम्मायूहनट्ठानं पत्वा चेतनाय दिगुणुस्साहो दिगुणवायामो होति. एवमस्सा आयूहनरसता वेदितब्बा.

सा पनेसा संविदहनपच्चुपट्ठाना. संविदहमाना हि अयं उपट्ठाति, सकिच्चपरकिच्चसाधका, जेट्ठसिस्समहावड्ढकीआदयो विय. यथा हि जेट्ठसिस्सो उपज्झायं दूरतोव आगच्छन्तं दिस्वा सयं अधीयमानो इतरेपि दारके अत्तनो अत्तनो अज्झयनकम्मे पवत्तयति, तस्मिञ्हि अधीयितुं आरद्धे तेपि अधीयन्ति, तदनुवत्तिताय. यथा च महावड्ढकी सयं तच्छन्तो इतरेपि तच्छके अत्तनो अत्तनो तच्छनकम्मे पवत्तयति, तस्मिञ्हि तच्छितुं आरद्धे तेपि तच्छन्ति, तदनुवत्तिताय. यथा च योधनायको सयं युज्झमानो इतरेपि योधे सम्पहारवुत्तियं पवत्तयति, तस्मिञ्हि युज्झितुं आरद्धे तेपि अनिवत्तमाना युज्झन्ति, तदनुवत्तिताय. एवमेसापि अत्तनो किच्चेन आरम्मणे पवत्तमाना अञ्ञेपि सम्पयुत्तधम्मे अत्तनो अत्तनो किरियाय पवत्तेति. तस्सा हि अत्तनो किच्चं आरद्धाय, तंसम्पयुत्तापि आरभन्ति. तेन वुत्तं – ‘सकिच्चपरकिच्चसाधका, जेट्ठसिस्समहावड्ढकीआदयो विया’ति. अच्चायिककम्मानुस्सरणादीसु च पनायं सम्पयुत्तानं उस्साहनभावेन पवत्तमाना पाकटा होतीति वेदितब्बा.

‘आरम्मणं चिन्तेती’ति चित्तन्ति नयेन चित्तस्स वचनत्थो वुत्तो एव. लक्खणादितो पन विजाननलक्खणं चित्तं, पुब्बङ्गमरसं, सन्दहनपच्चुपट्ठानं, नामरूपपदट्ठानं. चतुभूमकचित्तञ्हि नोविजाननलक्खणं नाम नत्थि. सब्बं विजाननलक्खणमेव. द्वारं पन पत्वा आरम्मणविभावनट्ठाने चित्तं पुब्बङ्गमं पुरेचारिकं होति. चक्खुना हि दिट्ठं रूपारम्मणं चित्तेनेव विजानाति…पे… मनेन विञ्ञातं धम्मारम्मणं चित्तेनेव विजानाति. यथा हि नगरगुत्तिको नाम नगरमज्झे सिङ्घाटके निसीदित्वा ‘अयं नेवासिको अयं आगन्तुको’ति आगतागतं जनं उपधारेति ववत्थपेति – एवंसम्पदमिदं दट्ठब्बं. वुत्तम्पि चेतं महाथेरेन – ‘‘यथा, महाराज, नगरगुत्तिको नाम मज्झे नगरस्स सिङ्घाटके निसिन्नो पुरत्थिमतो दिसतो पुरिसं आगच्छन्तं पस्सेय्य… पच्छिमतो… दक्खिणतो… उत्तरतो दिसतो पुरिसं आगच्छन्तं पस्सेय्य, एवमेव खो, महाराज, यं चक्खुना रूपं पस्सति तं विञ्ञाणेन विजानाति, यं सोतेन सद्दं सुणाति, घानेन गन्धं घायति, जिव्हाय रसं सायति, कायेन फोट्ठब्बं फुसति, मनसा धम्मं विजानाति, तं विञ्ञाणेन विजानाती’’ति (मि. प. २.३.१२). एवं द्वारं पत्वा आरम्मणविभावनट्ठाने चित्तमेव पुब्बङ्गमं पुरेचारिकं. तस्मा पुब्बङ्गमरसन्ति वुच्चति.

तदेतं पच्छिमं पच्छिमं उप्पज्जमानं पुरिमं पुरिमं निरन्तरं कत्वा सन्दहनमेव उपट्ठातीति सन्दहनपच्चुपट्ठानं. पञ्चवोकारभवे पनस्स नियमतो नामरूपं, चतुवोकारभवे नाममेव पदट्ठानं. तस्मा नामरूपपदट्ठानन्ति वुत्तं.

किं पनेतं चित्तं पुरिमनिद्दिट्ठचित्तेन सद्धिं एकमेव उदाहु अञ्ञन्ति? एकमेव. अथ कस्मा पुरिमनिद्दिट्ठं पुन वुत्तन्ति? अविचारितं एतं अट्ठकथायं. अयं पनेत्थ युत्ति – यथा हि रूपादीनि उपादाय पञ्ञत्ता सूरियादयो न अत्थतो रूपादीहि अञ्ञे होन्ति, तेनेव यस्मिं समये सूरियो उदेति तस्मिं समये तस्स तेजसङ्खातं रूपम्पीति. एवं वुच्चमानेपि न रूपादीहि अञ्ञो सूरियो नाम अत्थि. न तथा चित्तं; फस्सादयो धम्मे उपादाय पञ्ञापियति; अत्थतो पनेतं तेहि अञ्ञमेव. तेन ‘यस्मिं समये चित्तं उप्पन्नं होति एकंसेनेव तस्मिं समये फस्सादीहि अत्थतो अञ्ञमेव तं होती’ति इमस्सत्थस्स दीपनत्थाय एतं पुन वुत्तन्ति वेदितब्बं.

यथा च ‘‘यस्मिं समये रूपूपपत्तिया मग्गं भावेति…पे… पथवीकसिणं, तस्मिं समये फस्सो होति वेदना होती’’तिआदीसु (ध. स. १६०) पन भावेन्तेन ववत्थापिते समये यो भावेति न सो अत्थतो उप्पज्जति नाम, तेनेव तत्थ यथा ‘‘फस्सो होति वेदना होती’’ति वुत्तं, न एवं ‘‘यो भावेति सो होती’’ति वुत्तं. ‘‘यस्मिं समये कामावचरं कुसलं चित्तं उप्पन्नं होती’’तिआदीसु पन चित्तेन ववत्थापिते समये समयववत्थापितं चित्तं न तथा अत्थतो नुप्पज्जति. यथेव पन तदा ‘फस्सो होति वेदना होति’, तथा ‘चित्तम्पि होती’ति इमस्सपि अत्थस्स दीपनत्थमिदं पुन वुत्तन्ति वेदितब्बं. इदं पनेत्थ सन्निट्ठानं – उद्देसवारे सङ्गण्हनत्थं निद्देसवारे च विभजनत्थं पुरिमेन हि ‘चित्त’-सद्देन केवलं समयो ववत्थापितो. तस्मिं पन चित्तेन ववत्थापितसमये ये धम्मा होन्ति तेसं दस्सनत्थं ‘‘फस्सो होती’’तिआदि आरद्धं. चित्तञ्चापि तस्मिं समये होतियेव. तस्मा तस्सापि सङ्गण्हनत्थमेतं पुन वुत्तं. इमस्मिञ्च ठाने एतस्मिं अवुच्चमाने ‘‘कतमं तस्मिं समये चित्त’’न्ति न सक्का भवेय्य निद्देसवारे विभजितुं. एवमस्स विभजनंयेव परिहायेथ. तस्मा तस्स निद्देसवारे विभजनत्थम्पि एतञ्च वुत्तन्ति वेदितब्बं.

यस्मा वा ‘‘उप्पन्नं होती’’ति एत्थ चित्तं उप्पन्नन्ति एतं देसनासीसमेव, ‘न पन चित्तं एकमेव उप्पज्जती’ति अट्ठकथायं विचारितं, तस्मा चित्तं ‘‘उप्पन्न’’न्ति एत्थापि चित्तमत्तमेव अग्गहेत्वा परोपण्णासकुसलधम्मेहि सद्धिंयेव चित्तं गहितं. एवं तत्थ सङ्खेपतो सब्बेपि चित्तचेतसिकधम्मे गहेत्वा इध सरूपेन पभेदतो दस्सेतुं ‘‘फस्सो होती’’तिआदि आरद्धं. इति फस्सादयो विय चित्तम्पि वुत्तमेवाति वेदितब्बं.

धम्मुद्देसवारो

झानङ्गरासिवण्णना

वितक्केतीति वितक्को; वितक्कनं वा वितक्को; ऊहनन्ति वुत्तं होति. स्वायं आरम्मणे चित्तस्स अभिनिरोपनलक्खणो. सो हि आरम्मणे चित्तं आरोपेति. यथा हि कोचि राजवल्लभं ञातिं वा मित्तं वा निस्साय राजगेहं आरोहति, एवं वितक्कं निस्साय चित्तं आरम्मणं आरोहति. तस्मा सो आरम्मणे चित्तस्स अभिनिरोपनलक्खणोति वुत्तो. नागसेनत्थेरो पनाह – आकोटनलक्खणो वितक्को. ‘‘यथा, महाराज, भेरी आकोटिता अथ पच्छा अनुरवति अनुसद्दायति, एवमेव खो, महाराज, यथा आकोटना एवं वितक्को दट्ठब्बो. यथा पच्छा अनुरवना अनुसद्दायना एवं विचारो दट्ठब्बो’’ति (मि. प. २.३.१४ थोकं विसदिसं). स्वायं आहननपरियाहननरसो. तथा हि तेन योगावचरो आरम्मणं वितक्काहतं वितक्कपरियाहतं करोतीति वुच्चति. आरम्मणे चित्तस्स आनयनपच्चुपट्ठानो.

आरम्मणे तेन चित्तं विचरतीति विचारो; विचरणं वा विचारो. अनुसञ्चरणन्ति वुत्तं होति. स्वायं आरम्मणानुमज्जनलक्खणो. तत्थ सहजातानुयोजनरसो. चित्तस्स अनुप्पबन्धपच्चुपट्ठानो. सन्तेपि च नेसं कत्थचि अवियोगे ओळारिकट्ठेन पुब्बङ्गमट्ठेन च घण्टाभिघातो विय अभिनिरोपनट्ठेन च चेतसो पठमाभिनिपातो वितक्को. सुखुमट्ठेन अनुमज्जनसभावट्ठेन च घण्टानुरवो विय अनुप्पबन्धो विचारो. विप्फारवा चेत्थ वितक्को, पठमुप्पत्तिकाले परिप्फन्दभूतो चित्तस्स. आकासे उप्पतितुकामस्स पक्खिनो पक्खविक्खेपो विय. पदुमाभिमुखपातो विय च गन्धानुबद्धचेतसो भमरस्स. सन्तवुत्ति विचारो नातिपरिप्फन्दनभावो चित्तस्स, आकासे उप्पतितस्स पक्खिनो पक्खप्पसारणं विय, परिब्भमनं विय च पदुमाभिमुखपतितस्स भमरस्स पदुमस्स उपरिभागे.

अट्ठकथायं पन ‘‘आकासे गच्छतो महासकुणस्स उभोहि पक्खेहि वातं गहेत्वा पक्खे सन्निसीदापेत्वा गमनं विय आरम्मणे चेतसो अभिनिरोपनभावेन पवत्तो वितक्को. सो हि एकग्गो हुत्वा अप्पेति वातग्गहणत्थं पक्खे फन्दापयमानस्स गमनं विय. अनुमज्जभावेन पवत्तो विचारो. सो हि आरम्मणं अनुमज्जतीति वुत्तं, तं अनुप्पबन्धनेन पवत्तियं अतिविय युज्जति. सो पन नेसं विसेसो पठमदुतियज्झानेसु पाकटो होति. अपिच मलग्गहितं कंसभाजनं एकेन हत्थेन दळ्हं गहेत्वा इतरेन हत्थेन चुण्णतेलवालण्डुपकेन परिमज्जन्तस्स दळ्हग्गहणहत्थो विय वितक्को, परिमज्जनहत्थो विय विचारो. तथा कुम्भकारस्स दण्डप्पहारेन चक्कं भमयित्वा भाजनं करोन्तस्स उप्पीळनहत्थो विय वितक्को, इतो चितो च सञ्चरणहत्थो विय विचारो. तथा मण्डलं करोन्तस्स मज्झे सन्निरुम्भित्वा ठितकण्टको विय अभिनिरोपनो वितक्को, बहिपरिब्भमनकण्टको विय अनुमज्जमानो विचारो.

पिणयतीति पीति. सा सम्पियायनलक्खणा. कायचित्तपीणनरसा, फरणरसा वा. ओदग्यपच्चुपट्ठाना. सा पनेसा खुद्दिकापीति, खणिकापीति, ओक्कन्तिकापीति, उब्बेगापीति, फरणापीतीति पञ्चविधा होति.

तत्थ खुद्दिकापीति सरीरे लोमहंसमत्तमेव कातुं सक्कोति. खणिकापीति खणे खणे विज्जुप्पादसदिसा होति. ओक्कन्तिकापीति, समुद्दतीरं वीचि विय, कायं ओक्कमित्वा ओक्कमित्वा भिज्जति. उब्बेगापीति बलवती होति, कायं उद्धग्गं कत्वा आकासे लङ्घापनप्पमाणप्पत्ता. तथा हि पुण्णवल्लिकवासी महातिस्सत्थेरो पुण्णमदिवसे सायं चेतियङ्गणं गन्त्वा चन्दालोकं दिस्वा महाचेतियाभिमुखो हुत्वा ‘इमाय वत वेलाय चतस्सो परिसा महाचेतियं वन्दन्ती’ति पकतिया दिट्ठारम्मणवसेन बुद्धारम्मणं उब्बेगं पीतिं उप्पादेत्वा सुधातले पहटचित्रगेण्डुको विय आकासे उप्पतित्वा महाचेतियङ्गणेयेव अट्ठासि.

तथा गिरिकण्डकविहारस्स उपनिस्सये वत्तकालकगामे एका कुलधीतापि बलवबुद्धारम्मणाय उब्बेगाय पीतिया आकासे लङ्घेसि. तस्सा किर मातापितरो सायं धम्मसवनत्थाय विहारं गच्छन्ता ‘अम्म, त्वं गरुभारा, अकाले विचरितुं न सक्कोसि, मयं तुय्हं पत्तिं कत्वा धम्मं सोस्सामा’ति अगमंसु. सा गन्तुकामापि तेसं वचनं पटिबाहितुं असक्कोन्ती घरे ओहीयित्वा घरद्वारे ठत्वा चन्दालोकेन गिरिकण्डके आकासचेतियङ्गणं ओलोकेन्ती चेतियस्स दीपपूजं अद्दस. चतस्सो च परिसा मालागन्धादीहि चेतियपूजं कत्वा पदक्खिणं करोन्तियो भिक्खुसङ्घस्स च गणसज्झायसद्दं अस्सोसि. अथस्सा ‘धञ्ञा वतिमे मनुस्सा ये विहारं गन्त्वा एवरूपे चेतियङ्गणे अनुसञ्चरितुं एवरूपञ्च मधुरं धम्मकथं सोतुं लभन्ती’ति मुत्तरासिसदिसं चेतियं पस्सन्तिया एव उब्बेगापीति उदपादि. सा आकासे लङ्घित्वा मातापितूनं पुरिमतरंयेव आकासतो चेतियङ्गणे ओरुय्ह चेतियं वन्दित्वा धम्मं सुणमाना अट्ठासि. अथ नं मातापितरो आगन्त्वा ‘अम्म, त्वं कतरेन मग्गेन आगतासी’ति पुच्छिंसु. सा ‘आकासेन आगताम्हि, न मग्गेना’ति वत्वा ‘अम्म, आकासेन नाम खीणासवा सञ्चरन्ति, त्वं कथं आगता’ति पुट्ठा आह – ‘मय्हं चन्दालोकेन चेतियं ओलोकेन्तिया ठिताय बुद्धारम्मणा बलवपीति उप्पज्जति, अथाहं नेव अत्तनो ठितभावं न निसिन्नभावं अञ्ञासिं, गहितनिमित्तेनेव पन आकासं लङ्घित्वा चेतियङ्गणे पतिट्ठिताम्ही’ति. एवं उब्बेगापीति आकासे लङ्घापनप्पमाणा होति.

फरणपीतिया पन उप्पन्नाय सकलसरीरं धमित्वा पूरितवत्थि विय, महता उदकोघेन पक्खन्दपब्बतकुच्छि विय च अनुपरिप्फुटं होति. सा पनेसा पञ्चविधा पीति गब्भं गण्हन्ती परिपाकं गच्छन्ती दुविधं पस्सद्धिं परिपूरेति – कायपस्सद्धिञ्च चित्तपस्सद्धिञ्च. पस्सद्धि गब्भं गण्हन्ती परिपाकं गच्छन्ती दुविधं सुखं परिपूरेति – कायिकं चेतसिकञ्च. सुखं गब्भं गण्हन्तं परिपाकं गच्छन्तं तिविधं समाधिं परिपूरेति – खणिकसमाधिं उपचारसमाधिं अप्पनासमाधिन्ति. तासु ठपेत्वा अप्पनासमाधिपूरिकं इतरा द्वेपि इध युज्जन्ति.

सुखयतीति सुखं; यस्स उप्पज्जति तं सुखितं करोतीति अत्थो. सुट्ठु वा खादति, खनति च कायचित्ताबाधन्ति सुखं. सोमनस्सवेदनायेतं नामं. तस्स लक्खणादीनि वेदनापदे वुत्तनयेनेव वेदितब्बानि.

अपरो नयो – सातलक्खणं सुखं, सम्पयुत्तानं उपब्रूहनरसं, अनुग्गहणपच्चुपट्ठानं. सतिपि च नेसं पीतिसुखानं कत्थचि अविप्पयोगे, इट्ठारम्मणपटिलाभतुट्ठि पीति; पटिलद्धरसानुभवनं सुखं. यत्थ पीति तत्थ सुखं. यत्थ सुखं तत्थ न नियमतो पीति. सङ्खारक्खन्धसङ्गहिता पीति, वेदनाक्खन्धसङ्गहितं सुखं. कन्तारखिन्नस्स वनन्तोदकदस्सनसवनेसु विय पीति. वनच्छायापवेसनउदकपरिभोगेसु विय सुखं.

यथा हि पुरिसो महाकन्तारमग्गं पटिपन्नो घम्मपरेतो तसितो पिपासितो पटिपथे पुरिसं दिस्वा ‘कत्थ पानीयं अत्थी’ति पुच्छेय्य. सो ‘अटविं उत्तरित्वा जातस्सरवनसण्डो अत्थि, तत्थ गन्त्वा लभिस्ससी’ति वदेय्य. सो तस्स कथं सुत्वा हट्ठपहट्ठो भवेय्य. ततो गच्छन्तो भूमियं पतितानि उप्पलदलनालपत्तादीनि दिस्वा सुट्ठुतरं हट्ठपहट्ठो हुत्वा गच्छन्तो अल्लवत्थे अल्लकेसे पुरिसे पस्सेय्य, वनकुक्कुटमोरादीनं सद्दं सुणेय्य, जातस्सरपरियन्ते जातं मणिजालसदिसं नीलवनसण्डं पस्सेय्य, सरे जातानि उप्पलपदुमकुमुदादीनि पस्सेय्य, अच्छं विप्पसन्नं उदकं पस्सेय्य. सो भिय्यो भिय्यो हट्ठपहट्ठो हुत्वा जातस्सरं ओतरित्वा यथारुचि न्हत्वा च पिवित्वा च पटिप्पस्सद्धदरथो भिसमुळालपोक्खरादीनि खादित्वा नीलुप्पलादीनि पिळन्धित्वा मन्दालकमूलानि खन्धे करित्वा उत्तरित्वा साटकं निवासेत्वा, उदकसाटकं आतपे कत्वा, सीतच्छायाय मन्दमन्दे वाते पहरन्ते निपन्नो ‘अहो सुखं, अहो सुख’न्ति वदेय्य. एवंसम्पदमिदं दट्ठब्बं.

तस्स हि पुरिसस्स जातस्सरवनसण्डसवनतो पट्ठाय याव उदकदस्सना हट्ठपहट्ठकालो विय पुब्बभागारम्मणे हट्ठपहट्ठाकारा पीति. न्हत्वा च पिवित्वा च सीतच्छायाय मन्दमन्दे वाते पहरन्ते ‘अहो सुखं, अहो सुख’न्ति वदतो निपन्नकालो विय बलवप्पत्तं आरम्मणरसानुभवनाकारसण्ठितं सुखं. तस्मिं तस्मिं समये पाकटभावतो चेतं वुत्तन्ति वेदितब्बं. यत्थ पन पीति सुखम्पि तत्थ अत्थीति वुत्तमेवेतं.

चित्तस्सेकग्गताति चित्तस्स एकग्गभावो; समाधिस्सेतं नामं. लक्खणादीसु पनस्स अट्ठकथायं ताव वुत्तं – ‘‘पामोक्खलक्खणो च समाधि अविक्खेपलक्खणो च’’. यथा हि कूटागारकण्णिका सेसदब्बसम्भारानं आबन्धनतो पमुखा होति एवमेव सब्बकुसलधम्मानं समाधिचित्तेन इज्झनतो सब्बेसम्पि तेसं धम्मानं समाधि पामोक्खो होति. तेन वुत्तं –

‘‘यथा, महाराज, कूटागारस्स या काचि गोपानसियो सब्बा ता कूटङ्गमा होन्ति, कूटनिन्ना कूटसमोसरणा, कूटं तासं अग्गमक्खायति, एवमेव खो, महाराज, ये केचि कुसला धम्मा सब्बे ते समाधिनिन्ना होन्ति, समाधिपोणा, समाधिपब्भारा, समाधि तेसं अग्गमक्खायती’’ति (मि. प. २.१.१४).

यथा च सेनङ्गं पत्वा राजा नाम यत्थ यत्थ सेना ओसीदति तं तं ठानं गच्छति, तस्स गतगतट्ठाने सेना परिपूरति, परसेना भिज्जित्वा राजानमेव अनुवत्तति, एवमेव सहजातधम्मानं विक्खिपितुं विप्पकिरितुं अप्पदानतो समाधि अविक्खेपलक्खणो नाम होतीति.

अपरो पन नयो – अयं चित्तस्सेकग्गतासङ्खातो समाधि नाम अविसारलक्खणो वा अविक्खेपलक्खणो वा, सहजातधम्मानं, सम्पिण्डनरसो न्हानियचुण्णानं उदकं विय, उपसमपच्चुपट्ठानो ञाणपच्चुपट्ठानो वा. ‘‘समाहितो यथाभूतं जानाति पस्सती’’ति हि वुत्तं. विसेसतो सुखपदट्ठानो, निवाते दीपच्चीनं ठिति विय चेतसो ठितीति दट्ठब्बो.

इन्द्रियरासिवण्णना

सद्दहन्ति एताय, सयं वा सद्दहति, सद्दहनमत्तमेव वा एसाति सद्धा. साव अस्सद्धियस्स अभिभवनतो अधिपतियट्ठेन इन्द्रियं. अधिमोक्खलक्खणे वा इन्दट्ठं कारेतीति इन्द्रियं. सद्धाव इन्द्रियं सद्धिन्द्रियं. सा पनेसा सम्पसादनलक्खणा च सद्धा सम्पक्खन्दनलक्खणा च.

यथा हि रञ्ञो चक्कवत्तिस्स उदकप्पसादको मणि उदके पक्खित्तो पङ्कसेवालपणककद्दमं सन्निसीदापेति, उदकं अच्छं करोति विप्पसन्नं अनाविलं, एवमेव सद्धा उप्पज्जमाना नीवरणे विक्खम्भेति, किलेसे सन्निसीदापेति, चित्तं पसादेति, अनाविलं करोति. पसन्नेन चित्तेन योगावचरो कुलपुत्तो दानं देति, सीलं समादियति, उपोसथकम्मं करोति, भावनं आरभति. एवं ताव सद्धा सम्पसादनलक्खणाति वेदितब्बा. तेनाह आयस्मा नागसेनो

‘‘यथा, महाराज, राजा चक्कवत्ति चतुरङ्गिनिया सेनाय सद्धिं अद्धानमग्गप्पटिपन्नो परित्तं उदकं तरेय्य, तं उदकं हत्थीहि च अस्सेहि च रथेहि च पत्तीहि च सङ्खुभितं भवेय्य आविलं लुलितं कललीभूतं, उत्तिण्णो च राजा चक्कवत्ति मनुस्से आणापेय्य ‘पानीयं भणे आहरथ, तं पिविस्सामी’ति. रञ्ञो च उदकप्पसादको मणि भवेय्य. ‘एवं देवा’ति खो ते मनुस्सा रञ्ञो चक्कवत्तिस्स पटिस्सुत्वा तं उदकप्पसादकं मणिं उदके पक्खिपेय्युं. तस्मिं उदके पक्खित्तमत्ते पङ्कसेवालपणकं विगच्छेय्य, कद्दमो च सन्निसीदेय्य, अच्छं भवेय्य उदकं विप्पसन्नं अनाविलं, ततो रञ्ञो चक्कवत्तिस्स पानीयं उपनामेय्युं – ‘पिवतु देवो पानीय’न्ति.

‘‘यथा, महाराज, उदकं एवं चित्तं दट्ठब्बं. यथा ते मनुस्सा एवं योगावचरो दट्ठब्बो. यथा पङ्कसेवालपणकं कद्दमो च एवं किलेसा दट्ठब्बा. यथा उदकप्पसादको मणि एवं सद्धा दट्ठब्बा. यथा उदकप्पसादके मणिम्हि पक्खित्तमत्ते पङ्कसेवालपणकं विगच्छति कद्दमो च सन्निसीदति, अच्छं भवति उदकं विप्पसन्नं अनाविलं, एवमेव खो, महाराज, सद्धा उप्पज्जमाना नीवरणे विक्खम्भेति, विनीवरणं चित्तं होति अच्छं विप्पसन्नं अनाविल’’न्ति (मि. प. २.१.१०).

यथा पन कुम्भिलमकरगाहरक्खसादिकिण्णं पूरं महानदिं आगम्म भीरुकजनो उभोसु तीरेसु तिट्ठति. सङ्गामसूरो पन महायोधो आगन्त्वा ‘कस्मा ठितत्था’ति पुच्छित्वा ‘सप्पटिभयभावेन ओतरितुं न विसहामा’ति वुत्ते सुनिसितं असिं गहेत्वा ‘मम पच्छतो एथ, मा भायित्था’ति वत्वा नदिं ओतरित्वा आगतागते कुम्भिलादयो पटिबाहित्वा ओरिमतीरतो मनुस्सानं सोत्थिभावं करोन्तो पारिमतीरं नेति. पारिमतीरतोपि सोत्थिना ओरिमतीरं आनेति. एवमेव दानं ददतो सीलं रक्खतो उपोसथकम्मं करोतो भावनं आरभतो सद्धा पुब्बङ्गमा पुरेचारिका होति. तेन वुत्तं ‘सम्पक्खन्दनलक्खणा च सद्धा’ति.

अपरो नयो – सद्दहनलक्खणा सद्धा, ओकप्पनलक्खणा वा. पसादनरसा उदकप्पसादकमणि विय, पक्खन्दनरसा वा ओघुत्तरणो विय. अकालुसियपच्चुपट्ठाना, अधिमुत्तिपच्चुपट्ठाना वा. सद्धेय्यवत्थुपदट्ठाना सोतापत्तियङ्गपदट्ठाना वा, सा हत्थवित्तबीजानि विय दट्ठब्बा.

वीरस्स भावो वीरियं, वीरानं वा कम्मं वीरियं. विधिना वा नयेन उपायेन ईरयितब्बं पवत्तयितब्बन्ति वीरियं. तदेव कोसज्जस्स अभिभवनतो अधिपतियट्ठेन इन्द्रियं. पग्गहणलक्खणे वा इन्दट्ठं कारेतीति इन्द्रियं. वीरियमेव इन्द्रियं वीरियिन्द्रियं. तं पनेतं उपत्थम्भनलक्खणञ्च वीरियं पग्गहणलक्खणञ्च. यथा हि जिण्णघरं आगन्तुकेन थूणुपत्थम्भेन तिट्ठति, एवमेव योगावचरो वीरियुपत्थम्भेन उपत्थम्भितो हुत्वा सब्बकुसलधम्मेहि न हायति, न परिहायति. एवं तावस्स उपत्थम्भनलक्खणता वेदितब्बा. तेनाह थेरो नागसेनो

‘‘यथा, महाराज, पुरिसो गेहे पतन्ते तमञ्ञेन दारुना उपत्थम्भेय्य, उपत्थम्भितं सन्तं एवं तं गेहं न पतेय्य, एवमेव खो महाराज उपत्थम्भनलक्खणं वीरियं, वीरियुपत्थम्भिता सब्बे कुसला धम्मा न हायन्ति न परिहायन्ती’’ति (मि. प. २.१.१२).

यथा वा पन खुद्दिकाय च महतिकाय च सेनाय सङ्गामे पवत्ते खुद्दिका सेना ओलीयेय्य, ततो रञ्ञो आरोचेय्य, राजा बलवाहनं पेसेय्य, तेन पग्गहिता सकसेना परसेनं पराजेय्य, एवमेव वीरियं सहजातसम्पयुत्तधम्मानं ओलीयितुं ओसक्कितुं न देति, उक्खिपति, पग्गण्हाति. तेन वुत्तं ‘पग्गहणलक्खणञ्च वीरिय’न्ति.

अपरो नयो – उस्साहलक्खणं वीरियं, सहजातानं उपत्थम्भनरसं, असंसीदनभावपच्चुपट्ठानं, ‘‘संविग्गो योनिसो पदहती’’ति (अ. नि. ४.११३) वचनतो संवेगपदट्ठानं, वीरियारम्भवत्थुपदट्ठानं वा. सम्मा आरद्धं सब्बासं सम्पत्तीनं मूलं होतीति दट्ठब्बं.

सरन्ति एताय, सयं वा सरति, सरणमत्तमेव वा एसाति सति. साव मुट्ठस्सच्चस्स अभिभवनतो अधिपतियट्ठेन इन्द्रियं, उपट्ठानलक्खणे वा इन्दट्ठं कारेतीति इन्द्रियं. सति एव इन्द्रियं सतिन्द्रियं. सा पनेसा अपिलापनलक्खणा च सति उपग्गण्हनलक्खणा च. यथा हि रञ्ञो भण्डागारिको दसविधं रतनं गोपयन्तो सायंपातं राजानं इस्सरियसम्पत्तिं सल्लक्खापेति सारेति, एवमेव सति कुसलं धम्मं सल्लक्खापेति सरापेति. तेनाह थेरो

‘‘यथा, महाराज, रञ्ञो चक्कवत्तिस्स भण्डागारिको राजानं चक्कवत्तिं सायंपातं यसं सरापेति – ‘एत्तका, देव, हत्थी, एत्तका अस्सा, एत्तका रथा, एत्तका पत्ती, एत्तकं हिरञ्ञं, एत्तकं सुवण्णं, एत्तकं सब्बं सापतेय्यं, तं देवो सरतू’ति, एवमेव खो, महाराज, सति कुसले धम्मे अपिलापेति – इमे चत्तारो सतिपट्ठाना, इमे चत्तारो सम्मप्पधाना, इमे चत्तारो इद्धिपादा, इमानि पञ्चिन्द्रियानि, इमानि पञ्च बलानि, इमे सत्त बोज्झङ्गा, अयं अरियो अट्ठङ्गिको मग्गो, अयं समथो, अयं विपस्सना, अयं विज्जा, अयं विमुत्ति, इमे लोकुत्तरा धम्माति. एवं खो, महाराज, अपिलापनलक्खणा सती’’ति (मि. प. २.१.१३).

यथा पन रञ्ञो चक्कवत्तिस्स परिणायकरतनं रञ्ञो अहिते च हिते च ञत्वा अहिते अपयापेति, हिते उपयापेति, एवमेव सति हिताहितानं धम्मानं गतियो समन्वेसित्वा ‘इमे कायदुच्चरितादयो धम्मा अहिता’ति अहिते धम्मे अपनुदेति, ‘इमे कायसुचरितादयो धम्मा हिता’ति हिते धम्मे उपग्गण्हाति. तेनाह थेरो –

‘‘यथा, महाराज, रञ्ञो चक्कवत्तिस्स परिणायकरतनं रञ्ञो हिताहिते जानाति ‘इमे रञ्ञो हिता इमे अहिता, इमे उपकारा इमे अनुपकारा’ति, ततो अहिते अपनुदेति हिते उपग्गण्हाति, एवमेव खो, महाराज, सति उप्पज्जमाना हिताहितानं धम्मानं गतियो समन्वेसति ‘इमे धम्मा हिता इमे धम्मा अहिता, इमे धम्मा उपकारा इमे धम्मा अनुपकारा’ति, ततो अहिते धम्मे अपनुदेति हिते धम्मे उपग्गण्हाति. एवं खो, महाराज, उपग्गण्हनलक्खणा सती’’ति (मि. प. २.१.१३).

अपरो नयो – अपिलापनलक्खणा सति, असम्मोसनरसा, आरक्खपच्चुपट्ठाना विसयाभिमुखीभावपच्चुपट्ठाना वा, थिरसञ्ञापदट्ठाना, कायादिसतिपट्ठानपदट्ठाना वा, आरम्मणे दळ्हं पतिट्ठितत्ता पन एसिका विय, चक्खुद्वारादिरक्खणतो दोवारिको विय च दट्ठब्बा.

आरम्मणे चित्तं सम्मा अधियति ठपेतीति समाधि. सोव विक्खेपस्स अभिभवनतो अधिपतियट्ठेन इन्द्रियं. अविक्खेपलक्खणे वा इन्दट्ठं कारेतीति इन्द्रियं. समाधियेव इन्द्रियं समाधिन्द्रियं. लक्खणादीनि पनस्स हेट्ठा वुत्तनयेनेव वेदितब्बानि.

पजानातीति पञ्ञा. किं पजानाति? ‘इदं दुक्ख’न्तिआदिना नयेन अरियसच्चानि. अट्ठकथायं पन ‘पञ्ञापेतीति पञ्ञा’ति वुत्तं. किन्ति पञ्ञापेतीति? अनिच्चं दुक्खं अनत्ताति पञ्ञापेति. साव अविज्जाय अभिभवनतो अधिपतियट्ठेन इन्द्रियं. दस्सनलक्खणे वा इन्दट्ठं कारेतीति इन्द्रियं. पञ्ञाव इन्द्रियं पञ्ञिन्द्रियं. सा पनेसा ओभासनलक्खणा च पञ्ञा पजाननलक्खणा च. यथा हि चतुभित्तिके गेहे रत्तिभागे दीपे जलिते अन्धकारो निरुज्झति आलोको पातुभवति, एवमेव ओभासनलक्खणा पञ्ञा. पञ्ञोभाससमो ओभासो नाम नत्थि. पञ्ञवतो हि एकपल्लङ्केन निसिन्नस्स दससहस्सिलोकधातु एकालोका होति. तेनाह थेरो

‘‘यथा, महाराज, पुरिसो अन्धकारे गेहे पदीपं पवेसेय्य, पविट्ठो पदीपो अन्धकारं विद्धंसेति, ओभासं जनेति, आलोकं विदंसेति, पाकटानि च रूपानि करोति, एवमेव खो, महाराज, पञ्ञा उप्पज्जमाना अविज्जन्धकारं विद्धंसेति, विज्जोभासं जनेति, ञाणालोकं विदंसेति, पाकटानि च अरियसच्चानि करोति. एवं खो, महाराज, ओभासनलक्खणा पञ्ञा’’ति (मि. प. २.१.१५).

यथा पन छेको भिसक्को आतुरानं सप्पायासप्पायानि भोजनानि जानाति, एवं पञ्ञा उप्पज्जमाना कुसलाकुसले सेवितब्बासेवितब्बे हीनप्पणीतकण्हसुक्कसप्पटिभागअप्पटिभागे धम्मे पजानाति. वुत्तम्पि चेतं धम्मसेनापतिना – ‘‘पजानाति पजानातीति खो, आवुसो, तस्मा पञ्ञवाति वुच्चति. किञ्च पजानाति? इदं दुक्खन्ति पजानाती’’ति (म. नि. १.४४९) वित्थारेतब्बं. एवमस्सा पजाननलक्खणता वेदितब्बा.

अपरो नयो – यथासभावपटिवेधलक्खणा पञ्ञा; अक्खलितपटिवेधलक्खणा वा कुसलिस्सासखित्तउसुपटिवेधो विय. विसयोभासरसा पदीपो विय. असम्मोहपच्चुपट्ठाना अरञ्ञगतसुदेसको विय.

मनतीति मनो; विजानातीति अत्थो. अट्ठकथाचरिया पनाहु – नाळिया मिनमानो विय, महातुलाय धारयमानो विय च, आरम्मणं मिनति पजानातीति मनोति. तदेव मननलक्खणे इन्दट्ठं कारेतीति इन्द्रियं. मनोव इन्द्रियं मनिन्द्रियं. हेट्ठा वुत्तचित्तस्सेवेतं वेवचनं.

पीतिसोमनस्ससम्पयोगतो सोभनं मनो अस्साति सुमनो. सुमनस्स भावो सोमनस्सं. सातलक्खणे इन्दट्ठं कारेतीति इन्द्रियं. सोमनस्समेव इन्द्रियं सोमनस्सिन्द्रियं. हेट्ठा वुत्तवेदनायेवेतं वेवचनं.

जीवन्ति तेन तंसम्पयुत्तका धम्माति जीवितं. अनुपालनलक्खणे इन्दट्ठं कारेतीति इन्द्रियं. जीवितमेव इन्द्रियं जीवितिन्द्रियं. तं पवत्तसन्तताधिपतेय्यं होति. लक्खणादीहि पन अत्तना अविनिभुत्तानं धम्मानं अनुपालनलक्खणं जीवितिन्द्रियं, तेसं पवत्तनरसं, तेसंयेव ठपनपच्चुपट्ठानं, यापयितब्बधम्मपदट्ठानं. सन्तेपि च अनुपालनलक्खणादिम्हि विधाने अत्थिक्खणेयेव तं ते धम्मे अनुपालेति उदकं विय उप्पलादीनि, यथासकंपच्चयुप्पन्नेपि च धम्मे पालेति धाती विय कुमारं, सयंपवत्तितधम्मसम्बन्धेनेव च पवत्तति नियामको विय, न भङ्गतो उद्धं पवत्तयति अत्तनो च पवत्तयितब्बानञ्च अभावा, न भङ्गक्खणे ठपेति सयं भिज्जमानत्ता खीयमानो विय वट्टिसिनेहो दीपसिखं. न च अनुपालनपवत्तनट्ठपनानुभावविरहितं यथावुत्तक्खणे तस्स तस्स साधनतोति दट्ठब्बं.

मग्गङ्गरासिवण्णना

सम्मादिट्ठिआदीसु दस्सनट्ठेन सम्मादिट्ठि. अभिनिरोपनट्ठेन सम्मासङ्कप्पो, पग्गहनट्ठेन सम्मावायामो, उपट्ठानट्ठेन सम्मासति, अविक्खेपनट्ठेन सम्मासमाधीति वेदितब्बो. वचनत्थतो पन सम्मा पस्सति, सम्मा वा ताय पस्सन्तीति सम्मादिट्ठि. सम्मा सङ्कप्पेति, सम्मा वा तेन सङ्कप्पेन्तीति सम्मासङ्कप्पो. सम्मा वायामेति, सम्मा वा तेन वायमन्तीति सम्मावायामो. सम्मा सरति, सम्मा वा ताय सरन्तीति सम्मासति. सम्मा समाधियति, सम्मा वा तेन समाधियन्तीति सम्मासमाधि. अपिच, पसत्था सुन्दरा वा दिट्ठि सम्मादिट्ठीति. इमिनापि नयेन तेसं वचनत्थो वेदितब्बो. लक्खणादीनि पन हेट्ठा वुत्तानेव.

बलरासिवण्णना

सद्धाबलादीसुपि सद्धादीनि वुत्तत्थानेव. अकम्पियट्ठेन पन बलन्ति वेदितब्बं. एवमेतेसु अस्सद्धिये न कम्पतीति सद्धाबलं. कोसज्जे न कम्पतीति वीरियबलं. मुट्ठस्सच्चे न कम्पतीति सतिबलं. उद्धच्चे न कम्पतीति समाधिबलं. अविज्जाय न कम्पतीति पञ्ञाबलं. अहिरिके न कम्पतीति हिरिबलं. अनोत्तप्पे न कम्पतीति ओत्तप्पबलन्ति. अयं उभयपदवसेन अत्थवण्णना होति.

तत्थ पुरिमानि पञ्च हेट्ठा लक्खणादीहि पकासितानेव. पच्छिमद्वये कायदुच्चरितादीहि हिरियतीति हिरी; लज्जायेतं अधिवचनं. तेहि एव ओत्तप्पतीति ओत्तप्पं; पापतो उब्बेगस्सेतं अधिवचनं. तेसं नानाकरणदीपनत्थं ‘समुट्ठानं अधिपति लज्जा भयलक्खणेन चा’ति इमं मातिकं ठपेत्वा अयं वित्थारकथा वुत्ता.

अज्झत्तसमुट्ठाना हिरी नाम; बहिद्धासमुट्ठानं ओत्तप्पं नाम. अत्ताधिपति हिरी नाम; लोकाधिपति ओत्तप्पं नाम. लज्जासभावसण्ठिता हिरी नाम; भयसभावसण्ठितं ओत्तप्पं नाम. सप्पतिस्सवलक्खणा हिरी नाम; वज्जभीरुकभयदस्साविलक्खणं ओत्तप्पं नाम.

तत्थ अज्झत्तसमुट्ठानं हिरिं चतूहि कारणेहि समुट्ठापेति – जातिं पच्चवेक्खित्वा, वयं पच्चवेक्खित्वा, सूरभावं पच्चवेक्खित्वा, बाहुसच्चं पच्चवेक्खित्वा. कथं? ‘पापकरणं नामेतं न जातिसम्पन्नानं कम्मं, हीनजच्चानं केवट्टादीनं इदं कम्मं. मादिसस्स जातिसम्पन्नस्स इदं कम्मं कातुं न युत्त’न्ति, एवं ताव जातिं पच्चवेक्खित्वा पाणातिपातादिपापं अकरोन्तो हिरिं समुट्ठापेति. तथा ‘पापकरणं नामेतं दहरेहि कत्तब्बं कम्मं, मादिसस्स वये ठितस्स इदं कम्मं कातुं न युत्त’न्ति, एवं वयं पच्चवेक्खित्वा पाणातिपातादिपापं अकरोन्तो हिरिं समुट्ठापेति. तथा ‘पापकम्मं नामेतं दुब्बलजातिकानं कम्मं, न सूरभावानं. मादिसस्स सूरभावसम्पन्नस्स इदं कम्मं कातुं न युत्त’न्ति, एवं सूरभावं पच्चवेक्खित्वा पाणातिपातादिपापं अकरोन्तो हिरिं समुट्ठापेति. तथा ‘पापकम्मं नामेतं अन्धबालानं कम्मं, न पण्डितानं. मादिसस्स पण्डितस्स बहुस्सुतस्स इदं कम्मं कातुं न युत्त’न्ति, एवं बाहुसच्चं पच्चवेक्खित्वा पाणातिपातादिपापं अकरोन्तो हिरिं समुट्ठापेति. एवं अज्झत्तसमुट्ठानहिरिं चतूहि कारणेहि समुट्ठापेति. समुट्ठापेत्वा च पन अत्तनो चित्ते हिरिं पवेसेत्वा पापकम्मं न करोति. एवं अज्झत्तसमुट्ठाना हिरी नाम होति.

कथं बहिद्धासमुट्ठानं ओत्तप्पं नाम? सचे त्वं पापकम्मं करिस्ससि चतूसु परिसासु गरहप्पत्तो भविस्ससि.

गरहिस्सन्ति तं विञ्ञू, असुचिं नागरिको यथा;

वज्जितो सीलवन्तेहि, कथं भिक्खु करिस्ससीति.

एवं पच्चवेक्खन्तो हि बहिद्धासमुट्ठितेन ओत्तप्पेन पापकम्मं न करोति. एवं बहिद्धासमुट्ठानं ओत्तप्पं नाम होति.

कथं अत्ताधिपति हिरी नाम? इधेकच्चो कुलपुत्तो अत्तानं अधिपतिं जेट्ठकं कत्वा ‘मादिसस्स सद्धापब्बजितस्स बहुस्सुतस्स धुतङ्गधरस्स न युत्तं पापकम्मं कातु’न्ति पापं न करोति. एवं अत्ताधिपति हिरी नाम होति. तेनाह भगवा – ‘‘सो अत्तानंयेव अधिपतिं जेट्ठकं करित्वा अकुसलं पजहति कुसलं भावेति, सावज्जं पजहति अनवज्जं भावेति, सुद्धमत्तानं परिहरती’’ति (अ. नि. ३.४०).

कथं लोकाधिपति ओत्तप्पं नाम? इधेकच्चो कुलपुत्तो लोकं अधिपतिं जेट्ठकं कत्वा पापकम्मं न करोति. यथाह – ‘‘महा खो पनायं लोकसन्निवासो. महन्तस्मिं खो पन लोकसन्निवासे सन्ति समणब्राह्मणा इद्धिमन्तो दिब्बचक्खुका परचित्तविदुनो, ते दूरतोपि पस्सन्ति, आसन्नापि न दिस्सन्ति, चेतसापि चित्तं पजानन्ति, तेपिमं एवं जानिस्सन्ति ‘पस्सथ भो इमं कुलपुत्तं, सद्धा अगारस्मा अनगारियं पब्बजितो समानो वोकिण्णो विहरति पापकेहि अकुसलेहि धम्मेही’ति. सन्ति देवता इद्धिमन्तिनियो दिब्बचक्खुका परचित्तविदुनियो. ता दूरतोपि पस्सन्ति, आसन्नापि न दिस्सन्ति, चेतसापि चित्तं पजानन्ति, तापि मं जानिस्सन्ति ‘पस्सथ भो इमं कुलपुत्तं, सद्धा अगारस्मा अनगारियं पब्बजितो समानो वोकिण्णो विहरति पापकेहि अकुसलेहि धम्मेही’ति… सो लोकंयेव अधिपतिं जेट्ठकं कत्वा अकुसलं पजहति कुसलं भावेति, सावज्जं पजहति अनवज्जं भावेति, सुद्धमत्तानं परिहरती’’ति (अ. नि. ३.१४६). एवं लोकाधिपति ओत्तप्पं नाम होति.

लज्जासभावसण्ठिता हिरी, भयसभावसण्ठितं ओत्तप्पन्ति. एत्थ पन लज्जाति लज्जनाकारो; तेन सभावेन सण्ठिता हिरी. भयन्ति अपायभयं; तेन सभावेन सण्ठितं ओत्तप्पं. तदुभयम्पि पापपरिवज्जने पाकटं होति. एकच्चो हि, यथा नाम एको कुलपुत्तो उच्चारपस्सावादीनि करोन्तो लज्जितब्बयुत्तकं एकं दिस्वा लज्जनाकारप्पत्तो भवेय्य हीळितो, एवमेव अज्झत्तं लज्जिधम्मं ओक्कमित्वा पापकम्मं न करोति. एकच्चो अपायभयभीतो हुत्वा पापकम्मं न करोति.

तत्रिदं ओपम्मं – यथा हि द्वीसु अयोगुळेसु एको सीतलो भवेय्य गूथमक्खितो, एको उण्हो आदित्तो. तत्थ पण्डितो सीतलं गूथमक्खितत्ता जिगुच्छन्तो न गण्हाति, इतरं डाहभयेन. तत्थ सीतलस्स गूथमक्खनजिगुच्छाय अगण्हनं विय अज्झत्तं लज्जिधम्मं ओक्कमित्वा पापस्स अकरणं. उण्हस्स डाहभयेन अगण्हनं विय अपायभयेन पापस्स अकरणं वेदितब्बं.

सप्पतिस्सवलक्खणा हिरी, वज्जभीरुकभयदस्साविलक्खणं ओत्तप्पन्ति. इदम्पि द्वयं पापपरिवज्जने एव पाकटं होति. एकच्चो हि जातिमहत्तपच्चवेक्खणा सत्थुमहत्तपच्चवेक्खणा दायज्जमहत्तपच्चवेक्खणा सब्रह्मचारीमहत्तपच्चवेक्खणाति चतूहि कारणेहि सप्पतिस्सवलक्खणं हिरिं समुट्ठापेत्वा पापं न करोति. एकच्चो अत्तानुवादभयं परानुवादभयं दण्डभयं दुग्गतिभयन्ति चतूहि कारणेहि वज्जभीरुकभयदस्साविलक्खणं ओत्तप्पं समुट्ठापेत्वा पापं न करोति. तत्थ जातिमहत्तपच्चवेक्खणादीनि चेव अत्तानुवादभयादीनि च वित्थारेत्वा कथेतब्बानि.

मूलरासिवण्णना

न लुब्भन्ति एतेन, सयं वा न लुब्भति, अलुब्भनमत्तमेव वा तन्ति अलोभो. अदोसामोहेसुपि एसेव नयो. तेसु अलोभो आरम्मणे चित्तस्स अगेधलक्खणो, अलग्गभावलक्खणो वा कमलदले जलबिन्दु विय. अपरिग्गहणरसो मुत्तभिक्खु विय. अनल्लीनभावपच्चुपट्ठानो असुचिम्हि पतितपुरिसो विय. अदोसो अचण्डिक्कलक्खणो, अविरोधलक्खणो वा अनुकूलमित्तो विय. आघातविनयरसो परिळाहविनयरसो वा चन्दनं विय. सोम्मभावपच्चुपट्ठानो पुण्णचन्दो विय. अमोहो लक्खणादीहि हेट्ठा पञ्ञिन्द्रियपदे विभावितो एव.

इमेसु पन तीसु अलोभो मच्छेरमलस्स पटिपक्खो, अदोसो दुस्सील्यमलस्स, अमोहो कुसलेसु धम्मेसु अभावनाय पटिपक्खो. अलोभो चेत्थ दानहेतु, अदोसो सीलहेतु, अमोहो भावनाहेतु. तेसु च अलोभेन अनधिकं गण्हाति, लुद्धस्स अधिकग्गहणतो. अदोसेन अनूनं, दुट्ठस्स ऊनग्गहणतो. अमोहेन अविपरीतं, मूळ्हस्स विपरीतग्गहणतो.

अलोभेन चेत्थ विज्जमानं दोसं दोसतो धारेन्तो दोसे पवत्तति; लुद्धो हि दोसं पटिच्छादेति. अदोसेन विज्जमानं गुणं गुणतो धारेन्तो गुणे पवत्तति; दुट्ठो हि गुणं मक्खेति. अमोहेन याथावसभावं याथावसभावतो धारेन्तो याथावसभावे पवत्तति. मूळ्हो हि ‘तच्छं अतच्छन्ति अतच्छं च तच्छ’न्ति गण्हाति. अलोभेन च पियविप्पयोगदुक्खं न होति, लुद्धस्स पियसभावतो पियविप्पयोगासहनतो च. अदोसेन अप्पियसम्पयोगदुक्खं न होति, दुट्ठस्स हि अप्पियसभावतो अप्पियसम्पयोगासहनतो च. अमोहेन इच्छितालाभदुक्खं न होति, अमूळ्हस्स हि ‘तं कुतेत्थ लब्भा’तिएवमादिपच्चवेक्खणसम्भवतो (दी. नि. ३.३४; अ. नि. ९.३०).

अलोभेन चेत्थ जातिदुक्खं न होति, अलोभस्स तण्हापटिपक्खतो तण्हामूलकत्ता च जातिदुक्खस्स. अदोसेन जरादुक्खं न होति, तिक्खदोसस्स खिप्पं जरासम्भवतो. अमोहेन मरणदुक्खं न होति, सम्मोहमरणञ्हि दुक्खं, न चेतं अमूळ्हस्स होति. अलोभेन च गहट्ठानं, अमोहेन पब्बजितानं, अदोसेन पन सब्बेसम्पि सुखसंवासता होति.

विसेसतो चेत्थ अलोभेन पेत्तिविसये उपपत्ति न होति. येभुय्येन हि सत्ता तण्हाय पेत्तिविसयं उपपज्जन्ति, तण्हाय च पटिपक्खो अलोभो. अदोसेन निरये उपपत्ति न होति. दोसेन हि चण्डजातिताय दोससदिसं निरयं उपपज्जन्ति. दोसस्स च पटिपक्खो अदोसो. अमोहेन तिरच्छानयोनियं निब्बत्ति न होति. मोहेन हि निच्चसम्मूळ्हं तिरच्छानयोनिं उपपज्जन्ति. मोहस्स पटिपक्खो च अमोहो. एतेसु च अलोभो रागवसेन उपगमनस्स अभावकरो, अदोसो दोसवसेन अपगमनस्स, अमोहो मोहवसेन अमज्झत्तभावस्स.

तीहिपि चेतेहि यथापटिपाटिया नेक्खम्मसञ्ञा अब्यापादसञ्ञा अविहिंसासञ्ञाति इमा तिस्सो. असुभसञ्ञा अप्पमाणसञ्ञा धातुसञ्ञाति इमा च तिस्सो सञ्ञायो होन्ति. अलोभेन पन कामसुखल्लिकानुयोगअन्तस्स, अदोसेन अत्तकिलमथानुयोगअन्तस्स परिवज्जनं होति; अमोहेन मज्झिमाय पटिपत्तिया पटिपज्जनं. तथा अलोभेन अभिज्झाकायगन्थस्स पभेदनं होति, अदोसेन ब्यापादकायगन्थस्स, अमोहेन सेसगन्थद्वयस्स. पुरिमानि च द्वे सतिपट्ठानानि पुरिमानं द्विन्नं आनुभावेन, पच्छिमानि पच्छिमस्सेव आनुभावेन इज्झन्ति.

अलोभो चेत्थ आरोग्यस्स पच्चयो होति; अलुद्धो हि लोभनीयम्पि असप्पायं न सेवति, तेन खो अरोगो होति. अदोसो योब्बनस्स; अदुट्ठो हि वलिपलितावहेन दोसग्गिना अडय्हमानो दीघरत्तं युवा होति. अमोहो दीघायुकताय; अमूळ्हो हि हिताहितं ञत्वा अहितं परिवज्जन्तो हितञ्च पटिसेवमानो दीघायुको होति.

अलोभो चेत्थ भोगसम्पत्तिया पच्चयो होति, अलुद्धस्स हि चागेन भोगपटिलाभो. अदोसो मित्तसम्पत्तिया, मेत्ताय मित्तानं पटिलाभतो चेव अपरिहानतो च. अमोहो अत्तसम्पत्तिया, अमूळ्हो हि अत्तनो हितमेव करोन्तो अत्तानं सम्पादेति. अलोभो च दिब्बविहारस्स पच्चयो होति, अदोसो ब्रह्मविहारस्स, अमोहो अरियविहारस्स.

अलोभेन चेत्थ सकपक्खेसु सत्तसङ्खारेसु निब्बुतो होति, तेसं विनासेन अभिसङ्गहेतुकस्स दुक्खस्स अभावा; अदोसेन परपक्खेसु, अदुट्ठस्स हि वेरीसुपि वेरिसञ्ञाय अभावतो; अमोहेन उदासीनपक्खेसु, अमूळ्हस्स सब्बाभिसङ्गताय अभावतो.

अलोभेन च अनिच्चदस्सनं होति; लुद्धो हि उपभोगासाय अनिच्चेपि सङ्खारे अनिच्चतो न पस्सति. अदोसेन दुक्खदस्सनं; अदोसज्झासयो हि परिच्चत्तआघातवत्थुपरिग्गहो सङ्खारेयेव दुक्खतो पस्सति. अमोहेन अनत्तदस्सनं; अमूळ्हो हि याथावगहणकुसलो अपरिणायकं खन्धपञ्चकं अपरिणायकतो बुज्झति. यथा च एतेहि अनिच्चदस्सनादीनि एवमेतेपि अनिच्चदस्सनादीहि होन्ति. अनिच्चदस्सनेन हि अलोभो होति, दुक्खदस्सनेन अदोसो, अनत्तदस्सनेन अमोहो होति. को हि नाम ‘अनिच्चमिद’न्ति सम्मा ञत्वा तस्सत्थाय पिहं उप्पादेय्य, सङ्खारे वा ‘दुक्ख’न्ति जानन्तो अपरम्पि अच्चन्ततिखिणं कोधदुक्खं उप्पादेय्य, अत्तसुञ्ञतञ्च बुज्झित्वा पुन सम्मोहमापज्जेय्याति?

कम्मपथरासिवण्णना

नाभिज्झायतीति अनभिज्झा. कायिकचेतसिकसुखं इधलोकपरलोकहितं गुणानुभावपटिलद्धं कित्तिसद्दञ्च न ब्यापादेतीति अब्यापादो. सम्मा पस्सति, सोभना वा दिट्ठीति सम्मादिट्ठि. अलोभादीनंयेव तानि नामानि. हेट्ठा पनेते धम्मा मूलवसेन गहिता, इध कम्मपथवसेनाति वेदितब्बा.

लोकपालदुकवण्णना

हिरोत्तप्पानिपि हेट्ठा बलवसेन गहितानि, इध लोकपालवसेन. लोकञ्हि इमे द्वे धम्मा पालयन्ति. यथाह –

‘‘द्वेमे, भिक्खवे, सुक्का धम्मा लोकं पालेन्ति. कतमे द्वे? हिरी च ओत्तप्पञ्च. इमे खो, भिक्खवे, द्वे सुक्का धम्मा लोकं पालेन्ति. सचे, भिक्खवे, द्वे सुक्का धम्मा लोकं न पालेय्युं, नयिध पञ्ञायेथ माताति वा, मातुच्छाति वा, मातुलानीति वा, आचरियभरियाति वा, गरूनं दाराति वा. सम्भेदं लोको अगमिस्स यथा अजेळका कुक्कुटसूकरा सोणसिङ्गाला. यस्मा च खो, भिक्खवे, इमे द्वे सुक्का धम्मा लोकं पालेन्ति, तस्मा पञ्ञायति माताति वा मातुच्छाति वा मातुलानीति वा आचरियभरियाति वा गरूनं दाराति वा’’ति (अ. नि. २.९).

पस्सद्धादियुगलवण्णना

कायस्स पस्सम्भनं कायपस्सद्धि. चित्तस्स पस्सम्भनं चित्तपस्सद्धि. कायोति चेत्थ वेदनादयो तयो खन्धा. उभोपि पनेता एकतो कत्वा कायचित्तदरथवूपसमलक्खणा कायचित्तपस्सद्धियो, कायचित्तदरथनिम्मद्दनरसा, कायचित्तानं अपरिप्फन्दसीतिभावपच्चुपट्ठाना, कायचित्तपदट्ठाना. कायचित्तानं अवूपसमकरउद्धच्चादिकिलेसपटिपक्खभूताति दट्ठब्बा.

कायस्स लहुभावो कायलहुता. चित्तस्स लहुभावो चित्तलहुता. ता कायचित्तगरुभाववूपसमलक्खणा, कायचित्तगरुभावनिम्मद्दनरसा, कायचित्तानं अदन्धतापच्चुपट्ठाना, कायचित्तपदट्ठाना. कायचित्तानं गरुभावकरथिनमिद्धादिकिलेसपटिपक्खभूताति दट्ठब्बा.

कायस्स मुदुभावो कायमुदुता. चित्तस्स मुदुभावो चित्तमुदुता. ता कायचित्तथद्धभाववूपसमलक्खणा, कायचित्तथद्धभावनिम्मद्दनरसा, अप्पटिघातपच्चुपट्ठाना, कायचित्तपदट्ठाना. कायचित्तानं थद्धभावकरदिट्ठिमानादिकिलेसपटिपक्खभूताति दट्ठब्बा.

कायस्स कम्मञ्ञभावो कायकम्मञ्ञता. चित्तस्स कम्मञ्ञभावो चित्तकम्मञ्ञता. ता कायचित्तअकम्मञ्ञभाववूपसमलक्खणा, कायचित्तानं अकम्मञ्ञभावनिम्मद्दनरसा, कायचित्तानं आरम्मणकरणसम्पत्तिपच्चुपट्ठाना, कायचित्तपदट्ठाना. कायचित्तानं अकम्मञ्ञभावकरावसेसनीवरणपटिपक्खभूताति दट्ठब्बा. ता पसादनीयवत्थूसु पसादावहा, हितकिरियासु विनियोगक्खेमभावावहा सुवण्णविसुद्धि वियाति दट्ठब्बा.

कायस्स पागुञ्ञभावो कायपागुञ्ञता. चित्तस्स पागुञ्ञभावो चित्तपागुञ्ञता. ता कायचित्तानं अगेलञ्ञभावलक्खणा, कायचित्तगेलञ्ञनिम्मद्दनरसा, निरादीनवपच्चुपट्ठाना, कायचित्तपदट्ठाना. कायचित्तगेलञ्ञकरअस्सद्धियादिकिलेसपटिपक्खभूताति दट्ठब्बा.

कायस्स उजुकभावो कायुजुकता. चित्तस्स उजुकभावो चित्तुजुकता. ता कायचित्तानं अज्जवलक्खणा, कायचित्तकुटिलभावनिम्मद्दनरसा, अजिम्हतापच्चुपट्ठाना, कायचित्तपदट्ठाना. कायचित्तानं कुटिलभावकरमायासाठेय्यादिकिलेसपटिपक्खभूताति दट्ठब्बा.

सरतीति सति. सम्पजानातीति सम्पजञ्ञं; समन्ततो पकारेहि जानातीति अत्थो. सात्थकसम्पजञ्ञं सप्पायसम्पजञ्ञं गोचरसम्पजञ्ञं असम्मोहसम्पजञ्ञन्ति इमेसं चतुन्नं पनस्स वसेन भेदो वेदितब्बो. लक्खणादीनि च तेसं सतिन्द्रियपञ्ञिन्द्रियेसु वुत्तनयेनेव वेदितब्बानि. इति हेट्ठा वुत्तमेवेतं धम्मद्वयं पुन इमस्मिं ठाने उपकारवसेन गहितं.

कामच्छन्दादयो पच्चनीकधम्मे समेतीति समथो. अनिच्चादिवसेन विविधेहि आकारेहि धम्मे पस्सतीति विपस्सना. पञ्ञावेसा अत्थतो. इमेसम्पि द्विन्नं लक्खणादीनि हेट्ठा वुत्तानेव. इध पनेते युगनद्धवसेन गहिता.

सहजातधम्मे पग्गण्हातीति पग्गाहो. उद्धच्चसङ्खातस्स विक्खेपस्स पटिपक्खभावतो न विक्खेपोति अविक्खेपो. एतेसम्पि लक्खणादीनि हेट्ठा वुत्तानेव. इध पनेतं द्वयं वीरियसमाधियोजनत्थाय गहितन्ति वेदितब्बं.

येवापनकवण्णना

ये वा पन तस्मिं समये अञ्ञेपि अत्थि पटिच्चसमुप्पन्ना अरूपिनो धम्मा, इमे धम्मा कुसलाति ‘फस्सो होति…पे… अविक्खेपो होती’ति न केवलं पदपटिपाटिया उद्दिट्ठा इमे परोपण्णासधम्मा एव, अथ खो यस्मिं समये कामावचरं तिहेतुकं सोमनस्ससहगतं पठमं असङ्खारिकं महाचित्तं उप्पन्नं होति, तस्मिं समये ये वा पन अञ्ञेपि तेहियेव फस्सादीहि सम्पयुत्ता हुत्वा पवत्तमाना अत्थि, अत्तनो अत्तनो अनुरूपं पच्चयं पटिच्च समुप्पन्ना रूपाभावेन अरूपिनो, सभावतो उपलब्भमाना धम्मा सब्बेपि इमे धम्मा कुसला.

एत्तावता चित्तङ्गवसेन पाळियं आरुळ्हे परोपण्णासधम्मे दीपेत्वा येवापनकवसेन अपरेपि नव धम्मे धम्मराजा दीपेति. तेसु तेसु हि सुत्तपदेसु ‘छन्दो अधिमोक्खो मनसिकारो तत्रमज्झत्तता करुणा मुदिता कायदुच्चरितविरति वचीदुच्चरितविरति मिच्छाजीवविरती’ति इमे नव धम्मा पञ्ञायन्ति. इमस्मिञ्चापि महाचित्ते कत्तुकम्यताकुसलधम्मच्छन्दो अत्थि, चित्तङ्गवसेन पन पाळियं न आरुळ्हो. सो इध येवापनकवसेन गहितो.

अधिमोक्खो अत्थि, मनसिकारो अत्थि, तत्रमज्झत्तता अत्थि. मेत्तापुब्बभागो अत्थि; सो अदोसे गहिते गहितो एव होति. करुणापुब्बभागो अत्थि, मुदितापुब्बभागो अत्थि. उपेक्खापुब्बभागो अत्थि; सो पन तत्रमज्झत्तताय गहिताय गहितोव होति. सम्मावाचा अत्थि, सम्माकम्मन्तो अत्थि. सम्माआजीवो अत्थि; चित्तङ्गवसेन पन पाळियं न आरुळ्हो. सोपि इध येवापनकवसेन गहितो.

इमेसु पन नवसु छन्दो अधिमोक्खो मनसिकारो तत्रमज्झत्तताति इमे चत्तारोव एकक्खणे लब्भन्ति, सेसा नानाक्खणे. यदा हि इमिना चित्तेन मिच्छावाचं पजहति, विरतिवसेन सम्मावाचं पूरेति, तदा छन्दादयो चत्तारो, सम्मावाचा चाति इमे पञ्च एकक्खणे लब्भन्ति. यदा मिच्छाकम्मन्तं पजहति, विरतिवसेन सम्माकम्मन्तं पूरेति…पे… मिच्छाआजीवं पजहति, विरतिवसेन सम्माआजीवं पूरेति…पे… यदा करुणाय परिकम्मं करोति…पे… यदा मुदिताय परिकम्मं करोति, तदा छन्दादयो चत्तारो, मुदितापुब्बभागो चाति इमे पञ्च एकक्खणे लब्भन्ति. इतो पन मुञ्चित्वा, दानं देन्तस्स सीलं पूरेन्तस्स योगे कम्मं करोन्तस्स चत्तारि अपण्णकङ्गानेव लब्भन्ति.

एवमेतेसु नवसु येवापनकधम्मेसु ‘छन्दो’ति कत्तुकम्यतायेतं अधिवचनं. तस्मा सो कत्तुकम्यतालक्खणो छन्दो, आरम्मणपरियेसनरसो, आरम्मणेन अत्थिकतापच्चुपट्ठानो. तदेवस्स पदट्ठानं. आरम्मणस्स गहणे चायं चेतसो हत्थप्पसारणं विय दट्ठब्बो.

अधिमुच्चनं ‘अधिमोक्खो’. सो सन्निट्ठानलक्खणो, असंसप्पनरसो, निच्छयपच्चुपट्ठानो सन्निट्ठातब्बधम्मपदट्ठानो. आरम्मणे निच्चलभावेन इन्दखीलो विय दट्ठब्बो.

किरिया कारो, मनस्मिं कारो ‘मनसिकारो’. पुरिममनतो विसदिसं मनं करोतीतिपि मनसिकारो. स्वायं आरम्मणपटिपादको वीथिपटिपादको जवनपटिपादकोति तिप्पकारो. तत्थ आरम्मणपटिपादको मनस्मिं कारोति मनसिकारो. सो सारणलक्खणो, सम्पयुत्तानं आरम्मणे सम्पयोजनरसो, आरम्मणाभिमुखभावपच्चुपट्ठानो, सङ्खारक्खन्धपरियापन्नो. आरम्मणपटिपादकत्तेन सम्पयुत्तानं सारथि विय दट्ठब्बो. वीथिपटिपादकोति पन पञ्चद्वारावज्जनस्सेतं अधिवचनं. जवनपटिपादकोति मनोद्वारावज्जनस्स. न ते इध अधिप्पेता.

तेसु धम्मेसु मज्झत्तता ‘तत्रमज्झत्तता’. सा चित्तचेतसिकानं समवाहितलक्खणा, ऊनाधिकनिवारणरसा, पक्खपातुपच्छेदनरसा वा; मज्झत्तभावपच्चुपट्ठाना. चित्तचेतसिकानं अज्झुपेक्खनवसेन समप्पवत्तानं आजानेय्यानं अज्झुपेक्खनसारथि विय दट्ठब्बा.

‘करुणामुदिता’ ब्रह्मविहारनिद्देसे आवि भविस्सन्ति. केवलञ्हि ता अप्पनप्पत्ता रूपावचरा, इध कामावचराति अयमेव विसेसो.

कायदुच्चरिततो विरति ‘कायदुच्चरितविरति’. सेसपदद्वयेपि एसेव नयो. लक्खणादितो पनेता तिस्सोपि कायदुच्चरितादिवत्थूनं अवीतिक्कमलक्खणा; अमद्दनलक्खणाति वुत्तं होति. कायदुच्चरितादिवत्थुतो सङ्कोचनरसा, अकिरियपच्चुपट्ठाना, सद्धाहिरोत्तप्पअप्पिच्छतादिगुणपदट्ठाना. पापकिरियतो चित्तस्स विमुखीभावभूताति दट्ठब्बा.

इति फस्सादीनि छप्पञ्ञास येवापनकवसेन वुत्तानि नवाति सब्बानिपि इमस्मिं धम्मुद्देसवारे पञ्चसट्ठि धम्मपदानि भवन्ति. तेसु एकक्खणे कदाचि एकसट्ठि भवन्ति, कदाचि समसट्ठि. तानि हि सम्मावाचापूरणादिवसेन. उप्पत्तियं पञ्चसु ठानेसु एकसट्ठि भवन्ति. तेहि मुत्ते एकस्मिं ठाने समसट्ठि भवन्ति. ठपेत्वा पन येवापनके पाळियं यथारुतवसेन गय्हमानानि छप्पञ्ञासाव होन्ति. अग्गहितग्गहणेन पनेत्थ फस्सपञ्चकं, वितक्को विचारो पीति चित्तेकग्गता, पञ्चिन्द्रियानि, हिरिबलं ओत्तप्पबलन्ति द्वे बलानि, अलोभो अदोसोति द्वे मूलानि, कायपस्सद्धिचित्तपस्सद्धिआदयो द्वादस धम्माति समतिंस धम्मा होन्ति.

तेसु समतिंसाय धम्मेसु अट्ठारस धम्मा अविभत्तिका होन्ति, द्वादस सविभत्तिका. कतमे अट्ठारस? फस्सो सञ्ञा चेतना विचारो पीति जीवितिन्द्रियं, कायपस्सद्धिआदयो द्वादस धम्माति इमे अट्ठारस अविभत्तिका. वेदना चित्तं वितक्को चित्तेकग्गता, सद्धिन्द्रियं वीरियिन्द्रियं सतिन्द्रियं पञ्ञिन्द्रियं, हिरिबलं ओत्तप्पबलं, अलोभो अदोसोति इमे द्वादस धम्मा सविभत्तिका. तेसु सत्त धम्मा द्वीसु ठानेसु विभत्ता, एको तीसु, द्वे चतूसु, एको छसु, एको सत्तसु ठानेसु विभत्तो.

कथं? चित्तं वितक्को सद्धा हिरी ओत्तप्पं अलोभो अदोसोति इमे सत्त द्वीसु ठानेसु विभत्ता.

एतेसु हि चित्तं ताव फस्सपञ्चकं पत्वा चित्तं होतीति वुत्तं, इन्द्रियानि पत्वा मनिन्द्रियन्ति. वितक्को झानङ्गानि पत्वा वितक्को होतीति वुत्तो, मग्गङ्गानि पत्वा सम्मासङ्कप्पोति. सद्धा इन्द्रियानि पत्वा सद्धिन्द्रियं होतीति वुत्ता, बलानि पत्वा सद्धाबलन्ति. हिरी बलानि पत्वा हिरिबलं होतीति वुत्ता, लोकपालदुकं पत्वा हिरीति. ओत्तप्पेपि एसेव नयो. अलोभो मूलं पत्वा अलोभो होतीति वुत्तो, कम्मपथं पत्वा अनभिज्झाति. अदोसो मूलं पत्वा अदोसो होतीति वुत्तो, कम्मपथं पत्वा अब्यापादोति. इमे सत्त द्वीसु ठानेसु विभत्ता.

वेदना पन फस्सपञ्चकं पत्वा वेदना होतीति वुत्ता, झानङ्गानि पत्वा सुखन्ति, इन्द्रियानि पत्वा सोमनस्सिन्द्रियन्ति. एवं एको धम्मो तीसु ठानेसु विभत्तो.

वीरियं पन इन्द्रियानि पत्वा वीरियिन्द्रियं होतीति वुत्तं, मग्गङ्गानि पत्वा सम्मावायामोति, बलानि पत्वा वीरियबलन्ति, पिट्ठिदुकं पत्वा पग्गाहोति. सतिपि इन्द्रियानि पत्वा सतिन्द्रियं होतीति वुत्ता, मग्गङ्गानि पत्वा सम्मासतीति, बलानि पत्वा सतिबलन्ति, पिट्ठिदुकं पत्वा सति होतीति वुत्ता. एवं इमे द्वे धम्मा चतूसु ठानेसु विभत्ता.

समाधि पन झानङ्गानि पत्वा चित्तस्सेकग्गता होतीति वुत्तो, इन्द्रियानि पत्वा समाधिन्द्रियन्ति, मग्गङ्गानि पत्वा सम्मासमाधीति. बलानि पत्वा समाधिबलन्ति, पिट्ठिदुकं पत्वा समथो अविक्खेपोति. एवमयं एको धम्मो छसु ठानेसु विभत्तो.

पञ्ञा पन इन्द्रियानि पत्वा पञ्ञिन्द्रियं होतीति वुत्ता, मग्गङ्गानि पत्वा सम्मादिट्ठीति, बलानि पत्वा पञ्ञाबलन्ति, मूलानि पत्वा अमोहोति, कम्मपथं पत्वा सम्मादिट्ठीति, पिट्ठिदुकं पत्वा सम्पजञ्ञं विपस्सनाति. एवं एको धम्मो सत्तसु ठानेसु विभत्तो.

सचे पन कोचि वदेय्य – ‘एत्थ अपुब्बं नाम नत्थि, हेट्ठा गहितमेव गण्हित्वा तस्मिं तस्मिं ठाने पदं पूरितं, अननुसन्धिका कथा उप्पटिपाटिया चोरेहि आभतभण्डसदिसा, गोयूथेन गतमग्गे आलुलिततिणसदिसा अजानित्वा कथिता’ति, सो ‘माहेव’न्ति पटिसेधेत्वा वत्तब्बो – ‘बुद्धानं देसना अननुसन्धिका नाम नत्थि, सानुसन्धिका व होति. अजानित्वा कथितापि नत्थि, सब्बा जानित्वा कथितायेव. सम्मासम्बुद्धो हि तेसं तेसं धम्मानं किच्चं जानाति, तं ञत्वा किच्चवसेन विभत्तिं आरोपेन्तो अट्ठारस धम्मा एकेककिच्चाति ञत्वा एकेकस्मिं ठाने विभत्तिं आरोपेसि. सत्त धम्मा द्वेद्वेकिच्चाति ञत्वा द्वीसु द्वीसु ठानेसु विभत्तिं आरोपेसि. वेदना तिकिच्चाति ञत्वा तीसु ठानेसु विभत्तिं आरोपेसि. वीरियसतीनं चत्तारि चत्तारि किच्चानीति ञत्वा चतूसु चतूसु ठानेसु विभत्तिं आरोपेसि. समाधि छकिच्चोति ञत्वा छसु ठानेसु विभत्तिं आरोपेसि. पञ्ञा सत्तकिच्चाति ञत्वा सत्तसु ठानेसु विभत्तिं आरोपेसि’.

तत्रिदं ओपम्मं – एको किर पण्डितो राजा रहोगतो चिन्तेसि – ‘इमं राजकुलसन्तकं न यथा वा तथा वा खादितब्बं, सिप्पानुच्छविकं वेतनं वड्ढेस्सामी’ति. सो सब्बे सिप्पिके सन्निपातापेत्वा ‘एकेकसिप्पजाननके पक्कोसथा’ति आह. एवं पक्कोसियमाना अट्ठारस जना उट्ठहिंसु. तेसं एकेकं पटिवीसं दापेत्वा विस्सज्जेसि. ‘द्वे द्वे सिप्पानि जानन्ता आगच्छन्तू’ति वुत्ते पन सत्त जना आगमंसु. तेसं द्वे द्वे पटिवीसे दापेसि. ‘तीणि सिप्पानि जानन्ता आगच्छन्तू’ति वुत्ते एकोव आगच्छि. तस्स तयो पटिवीसे दापेसि. ‘चत्तारि सिप्पानि जानन्ता आगच्छन्तू’ति वुत्ते द्वे जना आगमंसु. तेसं चत्तारि चत्तारि पटिवीसे दापेसि. ‘पञ्च सिप्पानि जानन्ता आगच्छन्तू’ति वुत्ते एकोपि नागच्छि. ‘छ सिप्पानि जानन्ता आगच्छन्तू’ति वुत्ते एकोव आगच्छि. तस्स छ पटिवीसे दापेसि. ‘सत्त सिप्पानि जानन्ता आगच्छन्तू’ति वुत्ते एकोव आगच्छि. तस्स सत्त पटिवीसे दापेसि.

तत्थ पण्डितो राजा विय अनुत्तरो धम्मराजा. सिप्पजाननका विय चित्तचित्तङ्गवसेन उप्पन्ना धम्मा. सिप्पानुच्छविकवेतनवड्ढनं विय किच्चवसेन तेसं तेसं धम्मानं विभत्तिआरोपनं.

सब्बेपि पनेते धम्मा फस्सपञ्चकवसेन झानङ्गवसेन इन्द्रियवसेन मग्गवसेन बलवसेन मूलवसेन कम्मपथवसेन लोकपालवसेन पस्सद्धिवसेन लहुतावसेन मुदुतावसेन कम्मञ्ञतावसेन पागुञ्ञतावसेन उजुकतावसेन सतिसम्पजञ्ञवसेन समथविपस्सनावसेन पग्गाहाविक्खेपवसेनाति सत्तरस रासयो होन्तीति.

धम्मुद्देसवारकथा निट्ठिता.

कामावचरकुसलं निद्देसवारकथा

. इदानि तानेव धम्मुद्देसवारे पाळिआरुळ्हानि छप्पञ्ञास पदानि विभजित्वा दस्सेतुं ‘कतमो तस्मिं समये फस्सो होती’तिआदिना नयेन निद्देसवारो आरद्धो.

तत्थ पुच्छाय ताव अयमत्थो – यस्मिं समये कामावचरं कुसलं सोमनस्ससहगतं तिहेतुकं असङ्खारिकं महाचित्तं उप्पज्जति, तस्मिं समये फस्सो होतीति वुत्तो, कतमो सो फस्सोति इमिना नयेन सब्बपुच्छासु अत्थो वेदितब्बो.

यो तस्मिं समये फस्सोति तस्मिं समये यो फुसनकवसेन उप्पन्नो फस्सो, सो फस्सोति. इदं फस्सस्स सभावदीपनतो सभावपदं नाम. फुसनाति फुसनाकारो. सम्फुसनाति फुसनाकारोव उपसग्गेन पदं वड्ढेत्वा वुत्तो. सम्फुसितत्तन्ति सम्फुसितभावो. अयं पनेत्थ योजना – यो तस्मिं समये फुसनकवसेन फस्सो, या तस्मिं समये फुसना, या तस्मिं समये सम्फुसना, यं तस्मिं समये सम्फुसितत्तं; अथ वा, यो तस्मिं समये फुसनवसेन फस्सो, अञ्ञेनापि परियायेन फुसना सम्फुसना सम्फुसितत्तन्ति वुच्चति, अयं तस्मिं समये फस्सो होतीति. वेदनादीनम्पि निद्देसेसु इमिनाव नयेन पदयोजना वेदितब्बा.

अयं पनेत्थ सब्बसाधारणो विभत्तिविनिच्छयो. यानिमानि भगवता पठमं कामावचरं कुसलं महाचित्तं भाजेत्वा दस्सेन्तेन अतिरेकपण्णासपदानि मातिकावसेन ठपेत्वा पुन एकेकपदं गहेत्वा विभत्तिं आरोपितानि, तानि विभत्तिं गच्छन्तानि तीहि कारणेहि विभत्तिं गच्छन्ति; नाना होन्तानि चतूहि कारणेहि नाना भवन्ति. अपरदीपना पनेत्थ द्वे ठानानि गच्छति. कथं? एतानिहि ब्यञ्जनवसेन उपसग्गवसेन अत्थवसेनाति इमेहि तीहि कारणेहि विभत्तिं गच्छन्ति. तत्थ कोधो कुज्झना कुज्झितत्तं, दोसो दुस्सना दुस्सितत्तन्ति एवं ब्यञ्जनवसेन विभत्तिगमनं वेदितब्बं. एत्थ हि एकोव कोधो ब्यञ्जनवसेन एवं विभत्तिं गतो. चारो विचारो अनुविचारो उपविचारोति एवं पन उपसग्गवसेन विभत्तिगमनं वेदितब्बं. पण्डिच्चं कोसल्लं नेपुञ्ञं वेभब्या चिन्ता उपपरिक्खाति एवं अत्थवसेन विभत्तिगमनं वेदितब्बं. तेसु फस्सपदनिद्देसे ताव इमा तिस्सोपि विभत्तियो लब्भन्ति. ‘फस्सो फुसना’ति हि ब्यञ्जनवसेन विभत्तिगमनं होति. ‘सम्फुसना’ति उपसग्गवसेन. ‘सम्फुसितत्त’न्ति अत्थवसेन. इमिना नयेन सब्बपदनिद्देसेसु विभत्तिगमनं वेदितब्बं.

नाना होन्तानिपि पन नामनानत्तेन लक्खणनानत्तेन किच्चनानत्तेन पटिक्खेपनानत्तेनाति इमेहि चतूहि कारणेहि नाना होन्ति. तत्थ कतमो तस्मिं समये ब्यापादो होति? यो तस्मिं समये दोसो दुस्सनाति (ध. स. ४१९) एत्थ ब्यापादोति वा, दोसोति वा, द्वेपि एते कोधो एव, नामेन नानत्तं गताति. एवं ‘नामनानत्तेन’ नानत्तं वेदितब्बं.

रासट्ठेन च पञ्चपि खन्धा एकोव खन्धो होति. एत्थ पन रूपं रुप्पनलक्खणं, वेदना वेदयितलक्खणा, सञ्ञा सञ्जाननलक्खणा, चेतना चेतयितलक्खणा, विञ्ञाणं विजाननलक्खणन्ति इमिना लक्खणनानत्तेन पञ्चक्खन्धा होन्ति. एवं ‘लक्खणनानत्तेन’ नानत्तं वेदितब्बं.

चत्तारो सम्मप्पधाना – ‘‘इध भिक्खु अनुप्पन्नानं पापकानं अकुसलानं धम्मानं अनुप्पादाय…पे… चित्तं पग्गण्हाति पदहती’’ति (विभ. ३९०; दी. नि. २.४०२) एकमेव वीरियं किच्चनानत्तेन चतूसु ठानेसु आगतं. एवं ‘किच्चनानत्तेन’ नानत्तं वेदितब्बं.

चत्तारो असद्धम्मा – कोधगरुता न सद्धम्मगरुता, मक्खगरुता न सद्धम्मगरुता, लाभगरुता न सद्धम्मगरुता, सक्कारगरुता न सद्धम्मगरुताति, एवमादीसु (अ. नि. ४.४४) पन ‘पटिक्खेपनानत्तेन’ नानत्तं वेदितब्बं.

इमानि पन चत्तारि नानत्तानि न फस्सेयेव लब्भन्ति, सब्बेसुपि फस्सपञ्चकादीसु लब्भन्ति. फस्सस्स हि फस्सोति नामं…पे… चित्तस्स चित्तन्ति. फस्सो च फुसनलक्खणो, वेदना वेदयितलक्खणा, सञ्ञा सञ्जाननलक्खणा, चेतना चेतयितलक्खणा, विञ्ञाणं विजाननलक्खणं. तथा फस्सो फुसनकिच्चो, वेदना अनुभवनकिच्चा, सञ्ञा सञ्जाननकिच्चा, चेतना चेतयितकिच्चा, विञ्ञाणं विजाननकिच्चन्ति. एवं किच्चनानत्तेन नानत्तं वेदितब्बं.

पटिक्खेपनानत्तं फस्सपञ्चमके नत्थि. अलोभादिनिद्देसे पन अलोभो अलुब्भना अलुब्भितत्तन्तिआदिना नयेन लब्भतीति एवं पटिक्खेपनानत्तेन नानत्तं वेदितब्बं. एवं सब्बपदनिद्देसेसु लब्भमानवसेन चतुब्बिधम्पि नानत्तं वेदितब्बं.

अपरदीपना पन पदत्थुति वा होति दळ्हीकम्मं वाति एवं द्वे ठानानि गच्छति. यट्ठिकोटिया उप्पीळेन्तेन विय हि सकिमेव फस्सोति वुत्ते एतं पदं फुल्लितमण्डितविभूसितं नाम न होति. पुनप्पुनं ब्यञ्जनवसेन उपसग्गवसेन अत्थवसेन ‘फस्सो फुसना सम्फुसना सम्फुसितत्त’न्ति वुत्ते फुल्लितमण्डितविभूसितं नाम होति. यथा हि दहरकुमारं न्हापेत्वा, मनोरमं वत्थं परिदहापेत्वा पुप्फानि पिळन्धापेत्वा अक्खीनि अञ्जेत्वा अथस्स नलाटे एकमेव मनोसिलाबिन्दुं करेय्युं, तस्स न एत्तावता चित्ततिलको नाम होति. नानावण्णेहि पन परिवारेत्वा बिन्दूसु कतेसु चित्ततिलको नाम होति. एवंसम्पदमिदं वेदितब्बं. अयं ‘पदत्थुति’ नाम.

ब्यञ्जनवसेन उपसग्गवसेन अत्थवसेन च पुनप्पुनं भणनमेव दळ्हीकम्मं नाम. यथा हि ‘आवुसो’ति वा ‘भन्ते’ति वा ‘यक्खो’ति वा ‘सप्पो’ति वा वुत्ते दळ्हीकम्मं नाम न होति. ‘आवुसो आवुसो’‘भन्ते भन्ते’‘यक्खो यक्खो’‘सप्पो सप्पो’ति वुत्ते पन दळ्हीकम्मं नाम होति. एवमेव सकिदेव यट्ठिकोटिया उप्पीळेन्तेन विय ‘फस्सो’ति वुत्ते पदं दळ्हीकम्मं नाम न होति. पुनप्पुनं ब्यञ्जनवसेन उपसग्गवसेन अत्थवसेन ‘फस्सो फुसना सम्फुसना सम्फुसितत्त’न्ति वुत्तेयेव ‘दळ्हीकम्मं’ नाम होतीति. एवं अपरदीपना द्वे ठानानि गच्छति. एतस्सापि वसेन लब्भमानकपदनिद्देसेसु सब्बत्थ अत्थो वेदितब्बो.

अयं तस्मिं समये फस्सो होतीति यस्मिं समये पठमं कामावचरं महाकुसलचित्तं उप्पज्जति, तस्मिं समये अयं फस्सो नाम होतीति अत्थो. अयं ताव फस्सपदनिद्देसस्स वण्णना. इतो परेसु पन वेदनादीनं पदानं निद्देसेसु विसेसमत्तमेव वण्णयिस्साम. सेसं इध वुत्तनयेनेव वेदितब्बं.

. यं तस्मिं समयेति एत्थ किञ्चापि कतमा तस्मिं समये वेदना होतीति आरद्धं, ‘सातपदवसेन पन ‘य’न्ति वुत्तं. तज्जामनोविञ्ञाणधातुसम्फस्सजन्ति एत्थ ‘तज्जा’ वुच्चति तस्स सातसुखस्स अनुच्छविका सारुप्पा. अनुच्छविकत्थोपि हि अयं ‘तज्जा’-सद्दो होति. यथाह – ‘‘तज्जं तस्सारुप्पं कथं मन्तेती’’ति (म. नि. ३.२४६). तेहि वा रूपादीहि आरम्मणेहि इमस्स च सुखस्स पच्चयेहि जातातिपि तज्जा. मनोविञ्ञाणमेव निस्सत्तट्ठेन धातूति मनोविञ्ञाणधातु. सम्फस्सतो जातं, सम्फस्से वा जातन्ति सम्फस्सजं. चित्तनिस्सितत्ता चेतसिकं. मधुरट्ठेन सातं. इदं वुत्तं होति – यं तस्मिं समये यथावुत्तेन अत्थेन तज्जाय मनोविञ्ञाणधातुया सम्फस्सजं चेतसिकं सातं, अयं तस्मिं समये वेदना होतीति. एवं सब्बपदेहि सद्धिं योजना वेदितब्बा.

इदानि चेतसिकं सुखन्तिआदीसु चेतसिकपदेन कायिकसुखं पटिक्खिपति, सुखपदेन चेतसिकं दुक्खं. चेतोसम्फस्सजन्ति चित्तसम्फस्से जातं. सातं सुखं वेदयितन्ति सातं वेदयितं, न असातं वेदयितं; सुखं वेदयितं, न दुक्खं वेदयितं. परतो तीणि पदानि इत्थिलिङ्गवसेन वुत्तानि. साता वेदना, न असाता; सुखा वेदना, न दुक्खाति. अयमेव पनेत्थ अत्थो.

. सञ्ञानिद्देसे तज्जामनोविञ्ञाणधातुसम्फस्सजाति तस्साकुसलसञ्ञाय अनुच्छविकाय मनोविञ्ञाणधातुया सम्फस्सम्हि जाता. सञ्ञाति सभावनामं. सञ्जाननाति सञ्जाननाकारो. सञ्जानितत्तन्ति सञ्जानितभावो.

. चेतनानिद्देसेपि इमिनाव नयेन वेदितब्बो.

चित्तनिद्देसे चित्तविचित्तताय चित्तं. आरम्मणं मिनमानं जानातीति मनो. मानसन्ति मनो एव. ‘‘अन्तलिक्खचरो पासो य्वायं चरति मानसो’’ति (सं. नि. १.१५१; महाव. ३३) हि एत्थ पन सम्पयुत्तकधम्मो ‘मानसो’ति वुत्तो.

‘‘कथञ्हि भगवा तुय्हं, सावको सासने रतो;

अप्पत्तमानसो सेक्खो, कालं कयिरा जने सुता’’ति. (सं. नि. १.१५९);

एत्थ अरहत्तं ‘मानस’न्ति वुत्तं. इध पन ‘मनोव’ मानसं. ब्यञ्जनवसेन हेतं पदं वड्ढितं.

हदयन्ति चित्तं. ‘‘चित्तं वा ते खिपिस्सामि, हदयं वा ते फालेस्सामी’’ति (सं. नि. १.२३७; सु. नि. आळवकसुत्त) एत्थ उरो हदयन्ति वुत्तं. ‘‘हदया हदयं मञ्ञे अञ्ञाय तच्छती’’ति (म. नि. १.६३) एत्थ चित्तं. ‘‘वक्कं हदय’’न्ति (दी. नि. २.३७७; म. नि. १.११०) एत्थ हदयवत्थु. इध पन चित्तमेव अब्भन्तरट्ठेन ‘हदय’न्ति वुत्तं. तमेव परिसुद्धट्ठेन पण्डरं. भवङ्गं सन्धायेतं वुत्तं. यथाह – ‘‘पभस्सरमिदं, भिक्खवे, चित्तं, तञ्च खो आगन्तुकेहि उपक्किलेसेहि उपक्किलिट्ठ’’न्ति (अ. नि. १.४९). ततो निक्खन्तत्ता पन अकुसलम्पि, गङ्गाय निक्खन्ता नदी गङ्गा विय, गोधावरितो निक्खन्ता गोधावरी विय च, पण्डरन्त्वेव वुत्तं.

मनो मनायतनन्ति इध पन मनोग्गहणं मनस्सेव आयतनभावदीपनत्थं. तेनेतं दीपेति – ‘नयिदं देवायतनं विय मनस्स आयतनत्ता मनायतनं, अथ खो मनो एव आयतनं मनायतन’न्ति. तत्थ निवासठानट्ठेन आकरट्ठेन समोसरणठानट्ठेन सञ्जातिदेसट्ठेन कारणट्ठेन च आयतनं वेदितब्बं. तथा हि लोके ‘इस्सरायतनं वासुदेवायतन’न्तिआदीसु निवासट्ठानं आयतनन्ति वुच्चति. ‘सुवण्णायतनं रजतायतन’न्तिआदीसु आकरो. सासने पन ‘‘मनोरमे आयतने सेवन्ति नं विहङ्गमा’’तिआदीसु (अ. नि. ५.३८) समोसरणट्ठानं. ‘‘दक्खिणापथो गुन्नं आयतन’’न्तिआदीसु सञ्जातिदेसो. ‘‘तत्र तत्रेव सक्खिभब्बतं पापुणाति सति सतिआयतने’’तिआदीसु (म. नि. ३.१५८) कारणं. इध पन सञ्जातिदेसट्ठेन समोसरणठानट्ठेन कारणट्ठेनाति तिधापि वट्टति.

फस्सादयो हि धम्मा एत्थ सञ्जायन्तीति सञ्जातिदेसट्ठेनपि एतं आयतनं. बहिद्धा रूपसद्दगन्धरसफोट्ठब्बा आरम्मणभावेनेत्थ ओसरन्तीति समोसरणठानट्ठेनपि आयतनं. फस्सादीनं पन सहजातादिपच्चयट्ठेन कारणत्ता कारणट्ठेनपि आयतनन्ति वेदितब्बं. मनिन्द्रियं वुत्तत्थमेव.

विजानातीति विञ्ञाणं विञ्ञाणमेव खन्धो विञ्ञाणक्खन्धो. तस्स रासिआदिवसेन अत्थो वेदितब्बो. महाउदकक्खन्धोत्वेव सङ्ख्यं गच्छतीति (अ. नि. ४.५१). एत्थ हि रासट्ठेन खन्धो वुत्तो. ‘‘सीलक्खन्धो समाधिक्खन्धो’’तिआदीसु (दी. नि. ३.३५५) गुणट्ठेन. ‘‘अद्दसा खो भगवा महन्तं दारुक्खन्ध’’न्ति (सं. नि. ४.२४१) एत्थ पण्णत्तिमत्तट्ठेन. इध पन रुळ्हितो खन्धो वुत्तो. रासट्ठेन हि विञ्ञाणक्खन्धस्स एकदेसो एकं विञ्ञाणं. तस्मा यथा रुक्खस्स एकदेसं छिन्दन्तो रुक्खं छिन्दतीति वुच्चति, एवमेव विञ्ञाणक्खन्धस्स एकदेसभूतं एकम्पि विञ्ञाणं रुळ्हितो विञ्ञाणक्खन्धोति वुत्तं.

तज्जामनोविञ्ञाणधातूति तेसं फस्सादीनं धम्मानं अनुच्छविका मनोविञ्ञाणधातु. इमस्मिञ्हि पदे एकमेव चित्तं मिननट्ठेन मनो, विजाननट्ठेन विञ्ञाणं, सभावट्ठेन निस्सत्तट्ठेन वा धातूति तीहि नामेहि वुत्तं. इति इमस्मिं फस्सपञ्चमके फस्सो ताव यस्मा फस्सो एव, न तज्जामनोविञ्ञाणधातुसम्फस्सजो, चित्तञ्च यस्मा तज्जामनोविञ्ञाणधातु एव, तस्मा इमस्मिं पदद्वये ‘तज्जामनोविञ्ञाणधातुसम्फस्सजा’ति पञ्ञत्ति न आरोपिता. वितक्कपदादीसु पन लब्भमानापि इध पच्छिन्नत्ता न उद्धटा.

इमेसञ्च पन फस्सपञ्चमकानं धम्मानं पाटियेक्कं पाटियेक्कं विनिब्भोगं कत्वा पञ्ञत्तिं उद्धरमानेन भगवता दुक्करं कतं. नानाउदकानञ्हि नानातेलानं वा एकभाजने पक्खिपित्वा दिवसं निम्मथितानं वण्ण गन्धरसानं नानताय दिस्वा वा घायित्वा वा सायित्वा वा नानाकरणं सक्का भवेय्य ञातुं. एवं सन्तेपि तं दुक्करन्ति वुत्तं. सम्मासम्बुद्धेन पन इमेसं अरूपीनं चित्तचेतसिकानं धम्मानं एकारम्मणे पवत्तमानानं पाटियेक्कं पाटियेक्कं विनिब्भोगं कत्वा पञ्ञत्तिं उद्धरमानेन अतिदुक्करं कतं. तेनाह आयस्मा नागसेनत्थेरो

‘‘दुक्करं, महाराज, भगवता कतन्ति. ‘किं, भन्ते नागसेन, भगवता दुक्करं कत’न्ति. ‘दुक्करं, महाराज, भगवता कतं, यं इमेसं अरूपीनं चित्तचेतसिकानं धम्मानं एकारम्मणे पवत्तमानानं ववत्थानं अक्खातं – अयं फस्सो, अयं वेदना, अयं सञ्ञा, अयं चेतना, इदं चित्त’न्ति. ‘ओपम्मं, भन्ते, करोही’ति. ‘यथा, महाराज, कोचिदेव पुरिसो नावाय समुद्दं अज्झोगाहेत्वा हत्थपुटेन उदकं गहेत्वा जिव्हाय सायित्वा जानेय्य नु खो, महाराज, सो पुरिसो – इदं गङ्गाय उदकं, इदं यमुनाय उदकं, इदं अचिरवतिया उदकं, इदं सरभुया उदकं, इदं महिया उदक’न्ति? ‘दुक्करं, भन्ते, जानितु’न्ति. ‘ततो दुक्करतरं खो, महाराज, भगवता कतं यं इमेसं अरूपीनं चित्तचेतसिकानं धम्मानं…पे… इदं चित्त’’’न्ति (मि. प. २.७.१६).

. वितक्कनिद्देसे तक्कनवसेन तक्को. तस्स तित्तकं तक्केसि कुम्भं तक्केसि सकटं तक्केसि योजनं तक्केसि अद्धयोजनं तक्केसीति एवं तक्कनवसेन पवत्ति वेदितब्बा. इदं तक्कस्स सभावपदं. वितक्कनवसेन वितक्को. बलवतरतक्कस्सेतं नामं. सुट्ठु कप्पनवसेन सङ्कप्पो. एकग्गं चित्तं आरम्मणे अप्पेतीति अप्पना. दुतियपदं उपसग्गवसेन वड्ढितं. बलवतरा वा अप्पना ब्यप्पना. आरम्मणे चित्तं अभिनिरोपेति पतिट्ठापेतीति चेतसो अभिनिरोपना. याथावताय निय्यानिकताय च कुसलभावप्पत्तो पसत्थो सङ्कप्पोति सम्मासङ्कप्पो.

. विचारनिद्देसे आरम्मणे चरणकवसेन चारो. इदमस्स सभावपदं. विचरणवसेन विचारो. अनुगन्त्वा विचरणवसेन अनुविचारो. उपगन्त्वा विचरणवसेन उपविचारोति. उपसग्गवसेन वा पदानि वड्ढितानि. आरम्मणे चित्तं, सरं विय जियाय, अनुसन्दहित्वा ठपनतो चित्तस्स अनुसन्धानता. आरम्मणं अनुपेक्खमानो विय तिट्ठतीति अनुपेक्खनता. विचरणवसेन वा उपेक्खनता अनुपेक्खनता.

. पीतिनिद्देसे पीतीति सभावपदं. पमुदितस्स भावो पामोज्जं. आमोदनाकारो आमोदना. पमोदनाकारो पमोदना. यथा वा भेसज्जानं वा तेलानं वा उण्होदकसीतोदकानं वा एकतोकरणं मोदनाति वुच्चति, एवमयम्पि पीति धम्मानं एकतोकरणेन मोदना. उपसग्गवसेन पन मण्डेत्वा आमोदना पमोदनाति वुत्ता. हासेतीति हासो. पहासेतीति पहासो. हट्ठपहट्ठाकारानमेतं अधिवचनं. वित्तीति वित्तं; धनस्सेतं नामं. अयं पन सोमनस्सपच्चयत्ता वित्तिसरिक्खताय वित्ति. यथा हि धनिनो धनं पटिच्च सोमनस्सं उप्पज्जति, एवं पीतिमतोपि पीतिं पटिच्च सोमनस्सं उप्पज्जति, तस्मा वित्तीति वुत्ता. तुट्ठिसभावसण्ठिताय पीतिया एतं नामं. पीतिमा पन पुग्गलो कायचित्तानं उग्गतत्ता अब्भुग्गतत्ता उदग्गोति वुच्चति. उदग्गस्स भावो ओदग्यं. अत्तनो मनता अत्तमनता. अनभिरद्धस्स हि मनो दुक्खपदट्ठानत्ता अत्तनो मनो नाम न होति, अभिरद्धस्स पन सुखपदट्ठानत्ता अत्तनो मनो नाम होति. इति अत्तनो मनता अत्तमनता, सकमनता. सकमनस्स भावोति अत्थो. सा पन यस्मा न अञ्ञस्स कस्सचि अत्तनो मनता, चित्तस्सेव पनेसो भावो, चेतसिको धम्मो, तस्मा अत्तमनता चित्तस्साति वुत्ता.

११. एकग्गतानिद्देसे अचलभावेन आरम्मणे तिट्ठतीति ठिति. परतो पदद्वयं उपसग्गवसेन वड्ढितं. अपिच सम्पयुत्तधम्मे आरम्मणम्हि सम्पिण्डेत्वा तिट्ठतीति सण्ठिति. आरम्मणं ओगाहेत्वा अनुपविसित्वा तिट्ठतीति अवट्ठिति. कुसलपक्खस्मिञ्हि चत्तारो धम्मा आरम्मणं ओगाहन्ति – सद्धा सति समाधि पञ्ञाति. तेनेव सद्धा ओकप्पनाति वुत्ता, सति अपिलापनताति, समाधि अवट्ठितीति, पञ्ञा परियोगाहनाति. अकुसलपक्खे पन तयो धम्मा आरम्मणं ओगाहन्ति – तण्हा दिट्ठि अविज्जाति. तेनेव ते ओघाति वुत्ता. चित्तेकग्गता पनेत्थ न बलवती होति. यथा हि रजुट्ठानट्ठाने उदकेन सिञ्चित्वा सम्मट्ठे थोकमेव कालं रजो सन्निसीदति, सुक्खन्ते सुक्खन्ते पुन पकतिभावेन वुट्ठाति, एवमेव अकुसलपक्खे चित्तेकग्गता न बलवती होति. यथा पन तस्मिं ठाने घटेहि उदकं आसिञ्चित्वा कुदालेन खनित्वा आकोटनमद्दनघट्टनानि कत्वा उपलित्ते आदासे विय छाया पञ्ञायति, वस्ससतातिक्कमेपि तंमुहुत्तकतं विय होति, एवमेव कुसलपक्खे चित्तेकग्गता बलवती होति.

उद्धच्चविचिकिच्छावसेन पवत्तस्स विसाहारस्स पटिपक्खतो अविसाहारो. उद्धच्चविचिकिच्छावसेनेव गच्छन्तं चित्तं विक्खिपति नाम. अयं पन तथाविधो विक्खेपो न होतीति अविक्खेपो. उद्धच्चविचिकिच्छावसेनेव च चित्तं विसाहटं नाम होति, इतो चितो च हरीयति. अयं पन एवं अविसाहटस्स मानसस्स भावोति अविसाहटमानसता.

समथोति तिविधो समथो – चित्तसमथो, अधिकरणसमथो, सब्बसङ्खारसमथोति. तत्थ अट्ठसु समापत्तीसु चित्तेकग्गता चित्तसमथो नाम. तञ्हि आगम्म चित्तचलनं चित्तविप्फन्दितं सम्मति वूपसम्मति, तस्मा सो चित्तसमथोति वुच्चति. सम्मुखाविनयादिसत्तविधो समथो अधिकरणसमथो नाम. तञ्हि आगम्म तानि तानि अधिकरणानि सम्मन्ति वूपसम्मन्ति, तस्मा सो अधिकरणसमथोति वुच्चति. यस्मा पन सब्बे सङ्खारा निब्बानं आगम्म सम्मन्ति वूपसम्मन्ति, तस्मा तं सब्बसङ्खारसमथोति वुच्चति. इमस्मिं अत्थे चित्तसमथो अधिप्पेतो. समाधिलक्खणे इन्दट्ठं कारेतीति समाधिन्द्रियं. उद्धच्चे न कम्पतीति समाधिबलं. सम्मासमाधीति याथावसमाधि निय्यानिकसमाधि कुसलसमाधि.

१२. सद्धिन्द्रियनिद्देसे बुद्धादिगुणानं सद्दहनवसेन सद्धा. बुद्धादीनि वा रतनानि सद्दहति पत्तियायतीति सद्धा. सद्दहनाति सद्दहनाकारो. बुद्धादीनं गुणे ओगाहति, भिन्दित्वा विय अनुपविसतीति ओकप्पना. बुद्धादीनं गुणेसु एताय सत्ता अतिविय पसीदन्ति, सयं वा अभिप्पसीदतीति अभिप्पसादो. इदानि यस्मा सद्धिन्द्रियादीनं समासपदानं वसेन अञ्ञस्मिं परियाये आरद्धे आदिपदं गहेत्वाव पदभाजनं करीयति – अयं अभिधम्मे धम्मता – तस्मा पुन सद्धाति वुत्तं. यथा वा इत्थिया इन्द्रियं इत्थिन्द्रियं, न तथा इदं. इदं पन सद्धाव इन्द्रियं सद्धिन्द्रियन्ति. एवं समानाधिकरणभावञापनत्थम्पि पुन सद्धाति वुत्तं. एवं सब्बपदनिद्देसेसु आदिपदस्स पुन वचने पयोजनं वेदितब्बं. अधिमोक्खलक्खणे इन्दट्ठं कारेतीति सद्धिन्द्रियं. असद्धिये न कम्पतीति सद्धाबलं.

१३. वीरियिन्द्रियनिद्देसे चेतसिकोति इदं वीरियस्स नियमतो चेतसिकभावदीपनत्थं वुत्तं. इदञ्हि वीरियं ‘‘यदपि, भिक्खवे, कायिकं वीरियं तदपि वीरियसम्बोज्झङ्गो, यदपि चेतसिकं वीरियं तदपि वीरियसम्बोज्झङ्गोति. इतिहिदं उद्देसं गच्छती’’ति (सं. नि. ५.२३३) एवमादीसु सुत्तेसु चङ्कमादीनि करोन्तस्स उप्पन्नत्ता ‘कायिक’न्ति वुच्चमानम्पि कायविञ्ञाणं विय कायिकं नाम नत्थि, चेतसिकमेव पनेतन्ति दस्सेतुं ‘चेतसिको’ति वुत्तं. वीरियारम्भोति वीरियसङ्खातो आरम्भो. इमिना सेसारम्भे पटिक्खिपति. अयञ्हि ‘आरम्भ’-सद्दो कम्मे आपत्तियं किरियायं वीरिये हिंसाय विकोपनेति अनेकेसु अत्थेसु आगतो.

‘‘यंकिञ्चि दुक्खं सम्भोति, सब्बं आरम्भपच्चया;

आरम्भानं निरोधेन, नत्थि दुक्खस्स सम्भवो’’ति. (सु. नि. ७४९);

एत्थ हि कम्मं ‘आरम्भो’ति आगतं. ‘‘आरम्भति च विप्पटिसारी च होती’’ति (अ. नि. ५.१४२; पु. प. १९१) एत्थ आपत्ति. ‘‘महायञ्ञा महारम्भा न ते होन्ति महप्फला’’ति (अ. नि. ४.३९; सं. नि. १.१२०) एत्थ यूपुस्सापनादिकिरिया. ‘‘आरम्भथ निक्कमथ युञ्जथ बुद्धसासने’’ति (सं. नि. १.१८५) एत्थ वीरियं. ‘‘समणं गोतमं उद्दिस्स पाणं आरभन्ती’’ति (म. नि. २.५१-५२) एत्थ हिंसा. ‘‘बीजगामभूतगामसमारम्भा पटिविरतो होती’’ति (दी. नि. १.१०; म. नि. १.२९३) एत्थ छेदनभञ्जनादिकं विकोपनं. इध पन वीरियमेव अधिप्पेतं. तेनाह – ‘वीरियारम्भोति वीरियसङ्खातो आरम्भो’ति. वीरियञ्हि आरम्भनकवसेन आरम्भोति वुच्चति. इदमस्स सभावपदं. कोसज्जतो निक्खमनवसेन निक्कमो. परं परं ठानं अक्कमनवसेन परक्कमो. उग्गन्त्वा यमनवसेन उय्यामो. ब्यायमनवसेन वायामो. उस्साहनवसेन उस्साहो. अधिमत्तुस्साहनवसेन उस्सोळ्ही. थिरभावट्ठेन थामो. चित्तचेतसिकानं धारणवसेन अविच्छेदतो वा पवत्तनवसेन कुसलसन्तानं धारेतीति धिति.

अपरो नयो – निक्कमो चेसो कामानं पनुदनाय, परक्कमो चेसो बन्धनच्छेदाय, उय्यामो चेसो ओघनित्थरणाय, वायामो चेसो पारङ्गमनट्ठेन, उस्साहो चेसो पुब्बङ्गमट्ठेन, उस्सोळ्ही चेसो अधिमत्तट्ठेन, थामो चेसो पलिघुग्घाटनताय, धिति चेसो अवट्ठितिकारितायाति.

‘‘कामं तचो च न्हारु च अट्ठि च अवसिस्सतू’’ति (म. नि. २.१८४; सं. नि. २.२२, २३७; अ. नि. २.५; महानि. १९६; चूळनि. खग्गविसाणसुत्तनिद्देस १५४) एवं पवत्तिकाले असिथिलपरक्कमवसेन असिथिलपरक्कमता; थिरपरक्कमो, दळ्हपरक्कमोति अत्थो. यस्मा पनेतं वीरियं कुसलकम्मकरणट्ठाने छन्दं न निक्खिपति, धुरं न निक्खिपति, न ओतारेति, न विस्सज्जेति, अनोसक्कितमानसतं आवहति, तस्मा अनिक्खित्तछन्दता अनिक्खित्तधुरताति वुत्तं. यथा पन तज्जातिके उदकसम्भिन्नट्ठाने धुरवाहगोणं गण्हथाति वदन्ति, सो जण्णुना भूमिं उप्पीळेत्वापि धुरं वहति, भूमियं पतितुं न देति, एवमेव वीरियं कुसलकम्मकरणट्ठाने धुरं उक्खिपति पग्गण्हाति, तस्मा धुरसम्पग्गाहोति वुत्तं. पग्गहलक्खणे इन्दट्ठं कारेतीति वीरियिन्द्रियं. कोसज्जे न कम्पतीति वीरियबलं. याथावनिय्यानिककुसलवायामताय सम्मावायामो.

१४. सतिन्द्रियनिद्देसे सरणकवसेन सति. इदं सतिया सभावपदं. पुनप्पुनं सरणतो अनुस्सरणवसेन अनुस्सति. अभिमुखं गन्त्वा विय सरणतो पटिसरणवसेन पटिस्सति. उपसग्गवसेन वा वड्ढितमत्तमेतं. सरणाकारो सरणता. यस्मा पन सरणताति तिण्णं सरणानम्पि नामं, तस्मा तं पटिसेधेतुं पुन सतिग्गहणं कतं. सतिसङ्खाता सरणताति अयञ्हेत्थ अत्थो. सुतपरियत्तस्स धारणभावतो धारणता. अनुपविसनसङ्खातेन ओगाहनट्ठेन अपिलापनभावो अपिलापनता. यथा हि लाबुकटाहादीनि उदके प्लवन्ति, न अनुपविसन्ति, न तथा आरम्मणे सति. आरम्मणञ्हेसा अनुपविसति, तस्मा अपिलापनताति वुत्ता. चिरकतचिरभासितानं असम्मुस्सनभावतो असम्मुस्सनता. उपट्ठानलक्खणे जोतनलक्खणे च इन्दट्ठं कारेतीति इन्द्रियं. सतिसङ्खातं इन्द्रियं सतिन्द्रियं. पमादे न कम्पतीति सतिबलं. याथावसति निय्यानिकसति कुसलसतीति सम्मासति.

१६. पञ्ञिन्द्रियनिद्देसे तस्स तस्स अत्थस्स पाकटकरणसङ्खातेन पञ्ञापनट्ठेन पञ्ञा. तेन तेन वा अनिच्चादिना पकारेन धम्मे जानातीतिपि पञ्ञा. इदमस्सा सभावपदं. पजाननाकारो पजानना. अनिच्चादीनि विचिनातीति विचयो. पविचयोति उपसग्गेन पदं वड्ढितं. चतुसच्चधम्मे विचिनातीति धम्मविचयो. अनिच्चादीनं सल्लक्खणवसेन सल्लक्खणा. सायेव पुन उपसग्गनानत्तेन उपलक्खणा पच्चुपलक्खणाति वुत्ता. पण्डितस्स भावो पण्डिच्चं. कुसलस्स भावो कोसल्लं. निपुणस्स भावो नेपुञ्ञं. अनिच्चादीनं विभावनवसेन वेभब्या. अनिच्चादीनं चिन्तनकवसेन चिन्ता. यस्स वा उप्पज्जति तं अनिच्चादीनि चिन्तापेतीतिपि चिन्ता. अनिच्चादीनि उपपरिक्खतीति उपपरिक्खा. भूरीति पथविया नामं. अयम्पि सण्हट्ठेन वित्थटट्ठेन च भूरी वियाति भूरी. तेन वुत्तं – ‘‘भूरी वुच्चति पथवी. ताय पथवीसमाय वित्थटाय विपुलाय पञ्ञाय समन्नागतोति भूरिपञ्ञोति (महानि. २७). अपिच पञ्ञाय एतं अधिवचनं भूरी’’ति. भूते अत्थे रमतीतिपि भूरी. असनि विय सिलुच्चये किलेसे मेधति हिंसतीति मेधा. खिप्पं गहणधारणट्ठेन वा मेधा. यस्स उप्पज्जति तं अत्तहितपटिपत्तियं सम्पयुत्तधम्मे च याथावलक्खणपटिवेधे परिनेतीति परिणायिका. अनिच्चादिवसेन धम्मे विपस्सतीति विपस्सना. सम्मा पकारेहि अनिच्चादीनि जानातीति सम्पजञ्ञं. उप्पथपटिपन्ने सिन्धवे वीथिआरोपनत्थं पतोदो विय उप्पथे धावनकं कूटचित्तं वीथिआरोपनत्थं विज्झतीति पतोदो विय पतोदो. दस्सनलक्खणे इन्दट्ठं कारेतीति इन्द्रियं. पञ्ञासङ्खातं इन्द्रियं पञ्ञिन्द्रियं. अविज्जाय न कम्पतीति पञ्ञाबलं. किलेसच्छेदनट्ठेन पञ्ञाव सत्थं पञ्ञासत्थं. अच्चुग्गतट्ठेन पञ्ञाव पासादो पञ्ञापासादो.

आलोकनट्ठेन पञ्ञाव आलोको पञ्ञाआलोको. ओभासनट्ठेन पञ्ञाव ओभासो पञ्ञाओभासो. पज्जोतनट्ठेन पञ्ञाव पज्जोतो पञ्ञापज्जोतो. पञ्ञवतो हि एकपल्लङ्केन निसिन्नस्स दससहस्सिलोकधातु एकालोका एकोभासा एकपज्जोता होति, तेनेतं वुत्तं. इमेसु पन तीसु पदेसु एकपदेनपि एतस्मिं अत्थे सिद्धे, यानि पनेतानि ‘‘चत्तारोमे, भिक्खवे, आलोका. कतमे चत्तारो? चन्दालोको सूरियालोको अग्यालोको पञ्ञालोको. इमे खो, भिक्खवे, चत्तारो आलोका. एतदग्गं, भिक्खवे, इमेसं चतुन्नं आलोकानं यदिदं पञ्ञालोको’’. तथा ‘‘चत्तारोमे, भिक्खवे, ओभासा…पे… चत्तारोमे, भिक्खवे, पज्जोता’’ति (अ. नि. ४.१४४) सत्तानं अज्झासयवसेन सुत्तानि देसितानि, तदनुरूपेनेव इधापि देसना कता. अत्थो हि अनेकेहि आकारेहि विभज्जमानो सुविभत्तो होति. अञ्ञथा च अञ्ञो बुज्झति, अञ्ञथा च अञ्ञोति.

रतिकरणट्ठेन पन रतिदायकट्ठेन रतिजनकट्ठेन चित्तीकतट्ठेन दुल्लभपातुभावट्ठेन अतुलट्ठेन अनोमसत्तपरिभोगट्ठेन च पञ्ञाव रतनं पञ्ञारतनं. न तेन सत्ता मुय्हन्ति, सयं वा आरम्मणे न मुय्हतीति अमोहो. धम्मविचयपदं वुत्तत्थमेव. कस्मा पनेतं पुन वुत्तन्ति? अमोहस्स मोहपटिपक्खभावदीपनत्थं. तेनेतं दीपेति – य्वायं अमोहो सो न केवलं मोहतो अञ्ञो धम्मो, मोहस्स पन पटिपक्खो, धम्मविचयसङ्खातो अमोहो नाम इध अधिप्पेतोति. सम्मादिट्ठीति याथावनिय्यानिककुसलदिट्ठि.

१९. जीवितिन्द्रियनिद्देसे यो तेसं अरूपीनं धम्मानं आयूति तेसं सम्पयुत्तकानं अरूपधम्मानं यो आयापनट्ठेन आयु, तस्मिञ्हि सति अरूपधम्मा अयन्ति गच्छन्ति पवत्तन्ति, तस्मा आयूति वुच्चति. इदमस्स सभावपदं. यस्मा पनेते धम्मा आयुस्मिंयेव सति तिट्ठन्ति यपेन्ति यापेन्ति इरियन्ति वत्तन्ति पालयन्ति, तस्मा ठितीतिआदीनि वुत्तानि. वचनत्थो पनेत्थ – एताय तिट्ठन्तीति ठिति. यपेन्तीति यपना. तथा यापना. एवं बुज्झन्तानं पन वसेन पुरिमपदे रस्सत्तं कतं. एताय इरियन्तीति इरियना. वत्तन्तीति वत्तना. पालयन्तीति पालना. जीवन्ति एतेनाति जीवितं. अनुपालनलक्खणे इन्दट्ठं कारेतीति जीवितिन्द्रियं.

३०. हिरिबलनिद्देसे यं तस्मिं समयेति येन धम्मेन तस्मिं समये. लिङ्गविपल्लासं वा कत्वा यो धम्मो तस्मिं समयेतिपि अत्थो वेदितब्बो. हिरियितब्बेनाति उपयोगत्थे करणवचनं. हिरियितब्बयुत्तकं कायदुच्चरितादिधम्मं हिरियति जिगुच्छतीति अत्थो. पापकानन्ति लामकानं. अकुसलानं धम्मानन्ति अकोसल्लसम्भूतानं धम्मानं. समापत्तियाति इदम्पि उपयोगत्थे करणवचनं. तेसं धम्मानं समापत्तिं पटिलाभं समङ्गीभावं हिरियति जिगुच्छतीति अत्थो.

३१. ओत्तप्पबलनिद्देसे ओत्तप्पितब्बेनाति हेत्वत्थे करणवचनं. ओत्तप्पितब्बयुत्तकेन ओत्तप्पस्स हेतुभूतेन कायदुच्चरितादिना वुत्तप्पकाराय च समापत्तिया ओत्तप्पस्स हेतुभूताय ओत्तप्पति, भायतीति अत्थो.

३२. अलोभनिद्देसे अलुब्भनकवसेन अलोभो. न लुब्भतीतिपि अलोभो. इदमस्स सभावपदं. अलुब्भनाति अलुब्भनाकारो. लोभसमङ्गी पुग्गलो लुब्भितो नाम. न लुब्भितो अलुब्भितो. अलुब्भितस्स भावो अलुब्भितत्तं. सारागपटिपक्खतो न सारागोति असारागो. असारज्जनाति असारज्जनाकारो. असारज्जितस्स भावो असारज्जितत्तं. न अभिज्झायतीति अनभिज्झा. अलोभो कुसलमूलन्ति अलोभसङ्खातं कुसलमूलं. अलोभो हि कुसलानं धम्मानं मूलं पच्चयट्ठेनाति कुसलमूलं. कुसलञ्च तं पच्चयट्ठेन मूलञ्चातिपि कुसलमूलं.

३३. अदोसनिद्देसे अदुस्सनकवसेन अदोसो. न दुस्सतीतिपि अदोसो. इदमस्स सभावपदं. अदुस्सनाति अदुस्सनाकारो. अदुस्सितस्स भावो अदुस्सितत्तं. ब्यापादपटिपक्खतो न ब्यापादोति अब्यापादो. कोधदुक्खपटिपक्खतो न ब्यापज्जोति अब्यापज्जो. अदोससङ्खातं कुसलमूलं अदोसो कुसलमूलं. तं वुत्तत्थमेव.

४०-४१. कायपस्सद्धिनिद्देसादीसु यस्मा कायोति तयो खन्धा अधिप्पेता, तस्मा वेदनाक्खन्धस्सातिआदि वुत्तं. पस्सम्भन्ति एताय ते धम्मा, विगतदरथा भवन्ति, समस्सासप्पत्ताति पस्सद्धि. दुतियपदं उपसग्गवसेन वड्ढितं. पस्सम्भनाति पस्सम्भनाकारो. दुतियपदं उपसग्गवसेन वड्ढितं. पस्सद्धिसमङ्गिताय पटिप्पस्सम्भितस्स खन्धत्तयस्स भावो पटिप्पस्सम्भितत्तं. सब्बपदेहिपि तिण्णं खन्धानं किलेसदरथपटिप्पस्सद्धि एव कथिता. दुतियनयेन विञ्ञाणक्खन्धस्स दरथपटिप्पस्सद्धि कथिता.

४२-४३. लहुताति लहुताकारो. लहुपरिणामताति लहुपरिणामो एतेसं धम्मानन्ति लहुपरिणामा; तेसं भावो लहुपरिणामता; सीघं सीघं परिवत्तनसमत्थताति वुत्तं होति. अदन्धनताति गरुभावपटिक्खेपवचनमेतं; अभारियताति अत्थो. अवित्थनताति मानादिकिलेसभारस्स अभावेन अथद्धता. एवं पठमेन तिण्णं खन्धानं लहुताकारो कथितो. दुतियेन विञ्ञाणक्खन्धस्स लहुताकारो कथितो.

४४-४५. मुदुताति मुदुभावो. मद्दवताति मद्दवं वुच्चति सिनिद्धं, मट्ठं; मद्दवस्स भावो मद्दवता. अकक्खळताति अकक्खळभावो. अकथिनताति अकथिनभावो. इधापि पुरिमनयेन तिण्णं खन्धानं, पच्छिमनयेन विञ्ञाणक्खन्धस्स मुदुताकारोव कथितो.

४६-४७. कम्मञ्ञताति कम्मनि साधुता; कुसलकिरियाय विनियोगक्खमताति अत्थो. सेसपदद्वयं ब्यञ्जनवसेन वड्ढितं. पदद्वयेनापि हि पुरिमनयेन तिण्णं खन्धानं, पच्छिमनयेन विञ्ञाणक्खन्धस्स कम्मनियाकारोव कथितो.

४८-४९. पगुणताति पगुणभावो, अनातुरता निग्गिलानताति अत्थो. सेसपदद्वयं ब्यञ्जनवसेन वड्ढितं. इधापि पुरिमनयेन तिण्णं खन्धानं, पच्छिमनयेन विञ्ञाणक्खन्धस्स निग्गिलानाकारोव कथितो.

५०-५१. उजुकताति उजुकभावो, उजुकेनाकारेन पवत्तनताति अत्थो. उजुकस्स खन्धत्तयस्स विञ्ञाणक्खन्धस्स च भावो उजुकता. अजिम्हताति गोमुत्तवङ्कभावपटिक्खेपो. अवङ्कताति चन्दलेखावङ्कभावपटिक्खेपो. अकुटिलताति नङ्गलकोटिवङ्कभावपटिक्खेपो.

यो हि पापं कत्वाव ‘न करोमी’ति भासति, सो गन्त्वा पच्चोसक्कनताय ‘गोमुत्तवङ्को’ नाम होति. यो पापं करोन्तोव ‘भायामहं पापस्सा’ति भासति, सो येभुय्येन कुटिलताय ‘चन्दलेखावङ्को’ नाम होति. यो पापं करोन्तोव ‘को पापस्स न भायेय्या’ति भासति, सो नातिकुटिलताय ‘नङ्गलकोटिवङ्को’ नाम होति. यस्स वा तीणिपि कम्मद्वारानि असुद्धानि, सो ‘गोमुत्तवङ्को’ नाम होति. यस्स यानि कानिचि द्वे, सो ‘चन्दलेखावङ्को’ नाम. यस्स यंकिञ्चि एकं, सो ‘नङ्गलकोटिवङ्को नाम.

दीघभाणका पनाहु – एकच्चो भिक्खु सब्बवये एकवीसतिया अनेसनासु, छसु च अगोचरेसु चरति, अयं ‘गोमुत्तवङ्को’ नाम. एको पठमवये चतुपारिसुद्धिसीलं परिपूरेति, लज्जी कुक्कुच्चको सिक्खाकामो होति, मज्झिमवयपच्छिमवयेसु पुरिमसदिसो, अयं ‘चन्दलेखावङ्को’ नाम. एको पठमवये मज्झिमवयेपि चतुपारिसुद्धिसीलं पूरेति, लज्जी कुक्कुच्चको सिक्खाकामो होति, पच्छिमवये पुरिमसदिसो. अयं ‘नङ्गलकोटिवङ्को’ नाम.

तस्स किलेसवसेन एवं वङ्कस्स पुग्गलस्स भावो जिम्हता वङ्कता कुटिलताति वुच्चति. तासं पटिक्खेपवसेन अजिम्हतादिका वुत्ता. खन्धाधिट्ठानाव देसना कता. खन्धानञ्हि एता अजिम्हतादिका, नो पुग्गलस्साति. एवं सब्बेहिपि इमेहि पदेहि पुरिमनयेन तिण्णं खन्धानं, पच्छिमनयेन विञ्ञाणक्खन्धस्साति अरूपीनं धम्मानं निक्किलेसताय उजुताकारोव कथितोति वेदितब्बो.

इदानि य्वायं येवापनाति अप्पनावारो वुत्तो, तेन धम्मुद्देसवारे दस्सितानं ‘येवापनकानं’येव सङ्खेपतो निद्देसो कथितो होतीति.

निद्देसवारकथा निट्ठिता.

एत्तावता पुच्छा समयनिद्देसो धम्मुद्देसो अप्पनाति उद्देसवारे चतूहि परिच्छेदेहि, पुच्छा समयनिद्देसो धम्मुद्देसो अप्पनाति निद्देसवारे चतूहि परिच्छेदेहीति अट्ठपरिच्छेदपटिमण्डितो धम्मववत्थानवारो निट्ठितोव होति.

कोट्ठासवारो

५८-१२०. इदानि तस्मिं खो पन समये चत्तारो खन्धा होन्तीति सङ्गहवारो आरद्धो. सो उद्देसनिद्देसपटिनिद्देसानं वसेन तिविधो होति. तत्थ ‘तस्मिं खो पन समये चत्तारो खन्धा’ति एवमादिको उद्देसो. कतमे तस्मिं समये चत्तारो खन्धा’तिआदिको निद्देसो. कतमो तस्मिं समये वेदनाक्खन्धोतिआदिको पटिनिद्देसोति वेदितब्बो.

तत्थ उद्देसवारे चत्तारो खन्धातिआदयो तेवीसति कोट्ठासा होन्ति. तेसं एवमत्थो वेदितब्बो – यस्मिं समये कामावचरं पठमं महाकुसलचित्तं उप्पज्जति, ये तस्मिं समये चित्तङ्गवसेन उप्पन्ना, ठपेत्वा येवापनके, पाळिआरुळ्हा अतिरेकपण्णासधम्मा, ते सब्बेपि सङ्गय्हमाना रासट्ठेन चत्तारोव खन्धा होन्ति. हेट्ठा वुत्तेन आयतनट्ठेन द्वे आयतनानि होन्ति. सभावट्ठेन सुञ्ञतट्ठेन निस्सत्तट्ठेन द्वेव धातुयो होन्ति. पच्चयसङ्खातेन आहारट्ठेन तयोवेत्थ धम्मा आहारा होन्ति. अवसेसा नो आहारा.

‘किं पनेते अञ्ञमञ्ञं वा तंसमुट्ठानरूपस्स वा पच्चया न होन्ती’ति? ‘नो न होन्ति. इमे पन तथा च होन्ति, अञ्ञथा चाति समानेपि पच्चयत्ते अतिरेकपच्चया होन्ति, तस्मा आहाराति वुत्ता. कथं? एतेसु हि फस्साहारो, येसं धम्मानं अवसेसा चित्तचेतसिका पच्चया होन्ति, तेसञ्च पच्चयो होति, तिस्सो च वेदना आहरति. मनोसञ्चेतनाहारो तेसञ्च पच्चयो होति तयो च भवे आहरति. विञ्ञाणाहारो तेसञ्च पच्चयो होति पटिसन्धिनामरूपञ्च आहरती’ति. ‘ननु च सो विपाकोव इदं पन कुसलविञ्ञाण’न्ति? ‘किञ्चापि कुसलविञ्ञाणं, तंसरिक्खताय पन विञ्ञाणाहारो’त्वेव वुत्तं. उपत्थम्भकट्ठेन वा इमे तयो आहाराति वुत्ता. इमे हि सम्पयुत्तधम्मानं, कबळीकाराहारो विय रूपकायस्स, उपत्थम्भकपच्चया होन्ति. तेनेव वुत्तं – ‘‘अरूपिनो आहारा सम्पयुत्तकानं धम्मानं तंसमुट्ठानानञ्च रूपानं आहारपच्चयेन पच्चयो’’ति (पट्ठा. १.१.१५).

अपरो नयो – अज्झत्तिकसन्ततिया विसेसपच्चयत्ता कबळीकाराहारो च इमे च तयो धम्मा आहाराति वुत्ता. विसेसपच्चयो हि कबळीकाराहारभक्खानं सत्तानं रूपकायस्स कबळीकारो आहारो; नामकाये वेदनाय फस्सो, विञ्ञाणस्स मनोसञ्चेतना, नामरूपस्स विञ्ञाणं. यथाह –

‘‘सेय्यथापि, भिक्खवे, अयं कायो आहारट्ठितिको, आहारं पटिच्च तिट्ठति, अनाहारो नो तिट्ठति’’ (सं. नि. ५.१८३). तथा फस्सपच्चया वेदना, सङ्खारपच्चया विञ्ञाणं, विञ्ञाणपच्चया नामरूपन्ति (सं. नि. २.१).

अधिपतियट्ठेन पन अट्ठेव धम्मा इन्द्रियानि होन्ति, न अवसेसा. तेन वुत्तं – अट्ठिन्द्रियानि होन्तीति. उपनिज्झायनट्ठेन पञ्चेव धम्मा झानङ्गानि होन्ति. तेन वुत्तं – पञ्चङ्गिकं झानं होतीति.

निय्यानट्ठेन च हेत्वट्ठेन च पञ्चेव धम्मा मग्गङ्गानि होन्ति. तेन वुत्तं – पञ्चङ्गिको मग्गो होतीति. किञ्चापि हि अट्ठङ्गिको अरियमग्गो, लोकियचित्ते पन एकक्खणे तिस्सो विरतियो न लब्भन्ति, तस्मा पञ्चङ्गिकोति वुत्तो. ‘ननु च ‘‘यथागतमग्गोति खो, भिक्खु, अरियस्सेतं अट्ठङ्गिकस्स मग्गस्स अधिवचन’’न्ति (सं. नि. ४.२४५) इमस्मिं सुत्ते ‘यथेव लोकुत्तरमग्गो अट्ठङ्गिको, पुब्बभागविपस्सनामग्गोपि तथेव अट्ठङ्गिको’ति यथागतवचनेन इमस्सत्थस्स दीपितत्ता, लोकियमग्गेनापि अट्ठङ्गिकेन भवितब्बन्ति? न भवितब्बं. अयञ्हि सुत्तन्तिकदेसना नाम परियायदेसना. तेनाह – ‘‘पुब्बेव खो पनस्स कायकम्मं वचीकम्मं आजीवो सुपरिसुद्धो होती’’ति (म. नि. ३.४३१). अयं पन निप्परियायदेसना. लोकियचित्तस्मिञ्हि तिस्सो विरतियो एकक्खणे न लब्भन्ति, तस्मा ‘पञ्चङ्गिको’व वुत्तोति.

अकम्पियट्ठेन पन सत्तेव धम्मा बलानि होन्ति. मूलट्ठेन तयोव धम्मा हेतू. फुसनट्ठेन एकोव धम्मो फस्सो. वेदयितट्ठेन एकोव धम्मो वेदना. सञ्जाननट्ठेन एकोव धम्मो सञ्ञा. चेतयनट्ठेन एकोव धम्मो चेतना. चित्तविचित्तट्ठेन एकोव धम्मो चित्तं. रासट्ठेन चेव वेदयितट्ठेन च एकोव धम्मो वेदनाक्खन्धो. रासट्ठेन च सञ्जाननट्ठेन च एकोव धम्मो सञ्ञाक्खन्धो. रासट्ठेन च अभिसङ्खरणट्ठेन च एकोव धम्मो सङ्खारक्खन्धो. रासट्ठेन च चित्तविचित्तट्ठेन च एकोव धम्मो विञ्ञाणक्खन्धो. विजाननट्ठेन चेव हेट्ठा वुत्तआयतनट्ठेन च एकमेव मनायतनं. विजाननट्ठेन च अधिपतियट्ठेन च एकमेव मनिन्द्रियं. विजाननट्ठेन च सभावसुञ्ञतनिस्सत्तट्ठेन च एकोव धम्मो मनोविञ्ञाणधातु नाम होति, न अवसेसा. ठपेत्वा पन चित्तं, यथावुत्तेन अत्थेन अवसेसा सब्बेपि धम्मा एकं धम्मायतनमेव, एका च धम्मधातुयेव होतीति.

ये वा पन तस्मिं समयेति इमिना पन अप्पनावारेन इधापि हेट्ठा वुत्ता येवापनकाव सङ्गहिता. यथा च इध एवं सब्बत्थ. इतो परञ्हि एत्तकम्पि न विचारयिस्साम. निद्देसपटिनिद्देसवारेसु हेट्ठा वुत्तनयेनेव अत्थो वेदितब्बोति.

सङ्गहवारो निट्ठितो.

कोट्ठासवारोतिपि एतस्सेव नामं.

सुञ्ञतवारो

१२१-१४५. इदानि तस्मिं खो पन समये धम्मा होन्तीति सुञ्ञतवारो आरद्धो. सो उद्देसनिद्देसवसेन द्विधा ववत्थितो. तत्थ उद्देसवारे ‘धम्मा होन्ती’ति इमिना सद्धिं चतुवीसति कोट्ठासा होन्ति. सब्बकोट्ठासेसु च ‘चत्तारो द्वे तयो’ति गणनपरिच्छेदो न वुत्तो. कस्मा? सङ्गहवारे परिच्छिन्नत्ता. तत्थ परिच्छिन्नधम्मायेव हि इधापि वुत्ता. न हेत्थ सत्तो वा भावो वा अत्ता वा उपलब्भति. धम्माव एते धम्ममत्ता असारा अपरिणायकाति इमिस्सा सुञ्ञताय दीपनत्थं वुत्ता. तस्मा एवमेत्थ अत्थो वेदितब्बो – यस्मिं समये कामावचरं पठमं महाकुसलचित्तं उप्पज्जति, तस्मिं समये चित्तङ्गवसेन उप्पन्ना अतिरेकपण्णासधम्मा सभावट्ठेन धम्मा एव होन्ति. न अञ्ञो कोचि सत्तो वा भावो वा पोसो वा पुग्गलो वा होतीति. तथा रासट्ठेन खन्धाव होन्तीति. एवं पुरिमनयेनेव सब्बपदेसु अत्थयोजना वेदितब्बा. यस्मा पन झानतो अञ्ञं झानङ्गं, मग्गतो वा अञ्ञं मग्गङ्गं नत्थि, तस्मा इध ‘झानं होति, मग्गो होति’ इच्चेव वुत्तं. उपनिज्झायनट्ठेन हि झानमेव हेत्वट्ठेन मग्गोव होति. न अञ्ञो कोचि सत्तो वा भावो वाति. एवं सब्बपदेसु अत्थयोजना कातब्बा. निद्देसवारो उत्तानत्थोयेवाति.

सुञ्ञतवारो निट्ठितो.

निट्ठिता च तीहि महावारेहि मण्डेत्वा निद्दिट्ठस्स

पठमचित्तस्स अत्थवण्णना.

दुतियचित्तं

१४६. इदानि दुतियचित्तादीनि दस्सेतुं पुन ‘‘कतमे धम्मा’’तिआदि आरद्धं. तेसु सब्बेसुपि पठमचित्ते वुत्तनयेनेव तयो तयो महावारा वेदितब्बा. न केवलञ्च महावारा एव, पठमचित्ते वुत्तसदिसानं सब्बपदानं अत्थोपि वुत्तनयेनेव वेदितब्बो. इतो परम्पि अपुब्बपदवण्णनंयेव करिस्साम. इमस्मिं ताव दुतियचित्तनिद्देसे ससङ्खारेनाति इदमेव अपुब्बं. तस्सत्थो – सह सङ्खारेनाति ससङ्खारो. तेन ससङ्खारेन सप्पयोगेन सउपायेन पच्चयगणेनाति अत्थो. येन हि आरम्मणादिना पच्चयगणेन पठमं महाचित्तं उप्पज्जति, तेनेव सप्पयोगेन सउपायेन इदं उप्पज्जति.

तस्सेवं उप्पत्ति वेदितब्बा – इधेकच्चो भिक्खु विहारपच्चन्ते वसमानो चेतियङ्गणसम्मज्जनवेलाय वा थेरुपट्ठानवेलाय वा सम्पत्ताय, धम्मसवनदिवसे वा सम्पत्ते ‘मय्हं गन्त्वा पच्चागच्छतो अतिदूरं भविस्सति, न गमिस्सामी’ति चिन्तेत्वा पुन चिन्तेति – ‘भिक्खुस्स नाम चेतियङ्गणं वा थेरुपट्ठानं वा धम्मसवनं वा अगन्तुं असारुप्पं, गमिस्सामी’ति गच्छति. तस्सेवं अत्तनो पयोगेन वा, परेन वा वत्तादीनं अकरणे च आदीनवं करणे च आनिसंसं दस्सेत्वा ओवदियमानस्स, निग्गहवसेनेव वा ‘एहि, इदं करोही’ति कारियमानस्स उप्पन्नं कुसलचित्तं ससङ्खारेन पच्चयगणेन उप्पन्नं नाम होतीति.

दुतियचित्तं.

ततियचित्तं

१४७-१४८. ततिये ञाणेन विप्पयुत्तन्ति ञाणविप्पयुत्तं. इदम्पि हि आरम्मणे हट्ठपहट्ठं होति परिच्छिन्दकञाणं पनेत्थ न होति. तस्मा इदं दहरकुमारकानं भिक्खुं दिस्वा ‘अयं थेरो मय्ह’न्ति वन्दनकाले, तेनेव नयेन चेतियवन्दनधम्मसवनकालादीसु च उप्पज्जतीति वेदितब्बं. पाळियं पनेत्थ सत्तसु ठानेसु पञ्ञा परिहायति. सेसं पाकतिकमेवाति.

ततियचित्तं.

चतुत्थचित्तं

१४९. चतुत्थचित्तेपि एसेव नयो. इदं पन ससङ्खारेनाति वचनतो यदा मातापितरो दहरकुमारके सीसे गहेत्वा चेतियादीनि वन्दापेन्ति ते च अनत्थिका समानापि हट्ठपहट्ठाव वन्दन्ति. एवरूपे काले लब्भतीति वेदितब्बं.

चतुत्थचित्तं.

पञ्चमचित्तं

१५०. पञ्चमे उपेक्खासहगतन्ति उपेक्खावेदनाय सम्पयुत्तं. इदञ्हि आरम्मणे मज्झत्तं होति. परिच्छिन्दकञाणं पनेत्थ होतियेव. पाळियं पनेत्थ झानचतुक्के उपेक्खा होतीति इन्द्रियट्ठके उपेक्खिन्द्रियं होतीति वत्वा सब्बेसम्पि वेदनादिपदानं निद्देसे सातासातसुखदुक्खपटिक्खेपवसेन देसनं कत्वा अदुक्खमसुखवेदना कथिता. तस्सा मज्झत्तलक्खणे इन्दत्तकरणवसेन उपेक्खिन्द्रियभावो वेदितब्बो. पदपटिपाटिया च एकस्मिं ठाने पीति परिहीना. तस्मा चित्तङ्गवसेन पाळिआरुळ्हा पञ्चपण्णासेव धम्मा होन्ति. तेसं वसेन सब्बकोट्ठासेसु सब्बवारेसु च विनिच्छयो वेदितब्बो.

पञ्चमचित्तं.

छट्ठचित्तादि

१५६-९. छट्ठसत्तमअट्ठमानि दुतियततियचतुत्थेसु वुत्तनयेनेव वेदितब्बानि. केवलञ्हि इमेसु वेदनापरिवत्तनञ्चेव पीतिपरिहानञ्च होति. सेसं सद्धिं उप्पत्तिनयेन तादिसमेव. करुणामुदिता परिकम्मकालेपि हि इमेसं उप्पत्ति महाअट्ठकथायं अनुञ्ञाता एव. इमानि अट्ठ कामावचरकुसलचित्तानि नाम.

पुञ्ञकिरियवत्थादिकथा

तानि सब्बानिपि दसहि पुञ्ञकिरियवत्थूहि दीपेतब्बानि. कथं? दानमयं पुञ्ञकिरियवत्थु, सीलमयं… भावनामयं… अपचितिसहगतं… वेय्यावच्चसहगतं… पत्तानुप्पदानं… अब्भनुमोदनं… देसनामयं… सवनमयं… दिट्ठिजुकम्मं पुञ्ञकिरियवत्थूति इमानि दस पुञ्ञकिरियवत्थूनि नाम. तत्थ दानमेव दानमयं. पुञ्ञकिरिया च सा तेसं तेसं आनिसंसानं वत्थु चाति पुञ्ञकिरियवत्थु. सेसेसुपि एसेव नयो.

तत्थ चीवरादीसु चतूसु पच्चयेसु, रूपादीसु वा छसु आरम्मणेसु, अन्नादीसु वा दससु दानवत्थूसु, तं तं देन्तस्स तेसं तेसं उप्पादनतो पट्ठाय पुब्बभागे, परिच्चागकाले, पच्छा सोमनस्सचित्तेन अनुस्सरणकाले चाति तीसु कालेसु पवत्ता चेतना ‘दानमयं पुञ्ञकिरियवत्थु’ नाम.

पञ्चसीलं अट्ठसीलं दससीलं समादियन्तस्स, ‘पब्बजिस्सामी’ति विहारं गच्छन्तस्स, पब्बजन्तस्स, ‘मनोरथं मत्थकं पापेत्वा पब्बजितो वत’म्हि, ‘साधु साधू’ति आवज्जेन्तस्स, पातिमोक्खं संवरन्तस्स, चीवरादयो पच्चये पच्चवेक्खन्तस्स, आपाथगतेसु रूपादीसु चक्खुद्वारादीनि संवरन्तस्स, आजीवं सोधेन्तस्स च पवत्ता चेतना ‘सीलमयं पुञ्ञकिरियवत्थु’ नाम.

पटिसम्भिदायं वुत्तेन विपस्सनामग्गेन चक्खुं अनिच्चतो दुक्खतो अनत्ततो भावेन्तस्स…पे… मनं… रूपे…पे… धम्मे… चक्खुविञ्ञाणं…पे… मनोविञ्ञाणं,… चक्खुसम्फस्सं…पे… मनोसम्फस्सं, चक्खुसम्फस्सजं वेदनं…पे… मनोसम्फस्सजं वेदनं, …पे… रूपसञ्ञं…पे… जरामरणं अनिच्चतो दुक्खतो अनत्ततो भावेन्तस्स पवत्ता चेतना, अट्ठतिंसाय वा आरम्मणेसु अप्पनं अप्पत्ता सब्बापि चेतना ‘भावनामयं पुञ्ञकिरियवत्थु’ नाम.

महल्लकं पन दिस्वा पच्चुग्गमनपत्तचीवरपटिग्गहणअभिवादनमग्गसम्पदानादिवसेन ‘अपचितिसहगतं’ वेदितब्बं.

वुड्ढतरानं वत्तप्पटिपत्तिकरणवसेन गामं पिण्डाय पविट्ठं भिक्खुं दिस्वा पत्तं गहेत्वा गामे भिक्खं समादपेत्वा उपसंहरणवसेन, ‘गच्छ भिक्खूनं पत्तं आहरा’ति सुत्वा वेगेन गन्त्वा पत्ताहरणादिवसेन च कायवेय्यावटिककाले ‘वेय्यावच्चसहगतं’ वेदितब्बं.

दानं दत्वा गन्धादीहि पूजं कत्वा ‘असुकस्स नाम पत्ति होतू’ति वा, ‘सब्बसत्तानं होतू’ति वा पत्तिं ददतो ‘पत्तानुप्पदानं’ वेदितब्बं. किं पनेवं पत्तिं ददतो पुञ्ञक्खयो होतीति? न होति. यथा पन एकं दीपं जालेत्वा ततो दीपसहस्सं जालेन्तस्स पठमदीपो खीणोति न वत्तब्बो; पुरिमालोकेन पन सद्धिं पच्छिमालोको एकतो हुत्वा अतिमहा होति. एवमेव पत्तिं ददतो परिहानि नाम नत्थि. वुड्ढियेव पन होतीति वेदितब्बो.

परेहि दिन्नाय पत्तिया वा अञ्ञाय वा पुञ्ञकिरियाय ‘साधु साधू’ति अनुमोदनवसेन ‘अब्भनुमोदनं’ वेदितब्बं.

एको ‘एवं मं धम्मकथिकोति मं जानिस्सन्ती’ति इच्छाय ठत्वा लाभगरुको हुत्वा देसेति, तं न महप्फलं. एको अत्तनो पगुणं धम्मं अपच्चासीसमानो विमुत्तायतनसीसेन परेसं देसेति, इदं ‘देसनामयं पुञ्ञकिरियवत्थु’ नाम.

एको सुणन्तो ‘इति मं सद्धोति जानिस्सन्ती’ति सुणाति, तं न महप्फलं. एको ‘एवं मे महप्फलं भविस्सती’ति हितफरणेन मुदुचित्तेन धम्मं सुणाति, इदं ‘सवनमयं पुञ्ञकिरियवत्थु’ नाम.

दिट्ठिं उजुं करोन्तस्स ‘दिट्ठिजुकम्मं पुञ्ञकिरियवत्थु’ नाम. दीघभाणका पनाहु – ‘दिट्ठिजुकम्मं सब्बेसं नियमलक्खणं, यंकिञ्चि पुञ्ञं करोन्तस्स हि दिट्ठिया उजुकभावेनेव महप्फलं होती’ति.

एतेसु पन पुञ्ञकिरियवत्थूसु दानमयं ताव ‘दानं दस्सामी’ति चिन्तेन्तस्स उप्पज्जति, दानं ददतो उप्पज्जति, ‘दिन्नं मे’ति पच्चवेक्खन्तस्स उप्पज्जति. एवं पुब्बचेतनं मुञ्चनचेतनं अपरचेतनन्ति तिस्सोपि चेतना एकतो कत्वा ‘दानमयं पुञ्ञकिरियवत्थु’ नाम होति. सीलमयम्पि ‘सीलं पूरेस्सामी’ति चिन्तेन्तस्स उप्पज्जति, सीलपूरणकाले उप्पज्जति, ‘पूरितं मे’ति पच्चवेक्खन्तस्स उप्पज्जति. ता सब्बापि एकतो कत्वा ‘सीलमयं पुञ्ञकिरियवत्थु’ नाम होति…पे… दिट्ठिजुकम्मम्पि ‘दिट्ठिं उजुकं करिस्सामी’ति चिन्तेन्तस्स उप्पज्जति, दिट्ठिं उजुं करोन्तस्स उप्पज्जति, ‘दिट्ठि मे उजुका कता’ति पच्चवेक्खन्तस्स उप्पज्जति. ता सब्बापि एकतो कत्वा ‘दिट्ठिजुकम्मं पुञ्ञकिरियवत्थु’ नाम होति.

सुत्ते पन तीणियेव पुञ्ञकिरियवत्थूनि आगतानि. तेसु इतरेसम्पि सङ्गहो वेदितब्बो. अपचितिवेय्यावच्चानि हि सीलमये सङ्गहं गच्छन्ति. पत्तानुप्पदानअब्भनुमोदनानि दानमये. देसनासवनदिट्ठिजुकम्मानि भावनामये. ये पन ‘दिट्ठिजुकम्मं सब्बेसं नियमलक्खण’न्ति वदन्ति तेसं तं तीसुपि सङ्गहं गच्छति. एवमेतानि सङ्खेपतो तीणि हुत्वा वित्थारतो दस होन्ति.

तेसु ‘दानं दस्सामी’ति चिन्तेन्तो अट्ठन्नं कामावचरकुसलचित्तानं अञ्ञतरेनेव चिन्तेति; ददमानोपि तेसंयेव अञ्ञतरेन देति; ‘दानं मे दिन्न’न्ति पच्चवेक्खन्तोपि तेसंयेव अञ्ञतरेन पच्चवेक्खति. ‘सीलं पूरेस्सामी’ति चिन्तेन्तोपि तेसंयेव अञ्ञतरेन चिन्तेति; सीलं पूरेन्तोपि तेसंयेव अञ्ञतरेन पूरेति, ‘सीलं मे पूरित’न्ति पच्चवेक्खन्तोपि तेसंयेव अञ्ञतरेन पच्चवेक्खति. ‘भावनं भावेस्सामी’ति चिन्तेन्तोपि तेसंयेव अञ्ञतरेन चिन्तेति; भावेन्तोपि तेसंयेव अञ्ञतरेन भावेति; ‘भावना मे भाविता’ति पच्चवेक्खन्तोपि तेसंयेव अञ्ञतरेन पच्चवेक्खति.

‘जेट्ठापचितिकम्मं करिस्सामी’ति चिन्तेन्तोपि तेसंयेव अञ्ञतरेन चिन्तेति, करोन्तोपि तेसंयेव अञ्ञतरेन करोति, ‘कतं मे’ति पच्चवेक्खन्तोपि तेसंयेव अञ्ञतरेन पच्चवेक्खति. ‘कायवेय्यावटिककम्मं करिस्सामी’ति चिन्तेन्तोपि, करोन्तोपि, ‘कतं मे’ति पच्चवेक्खन्तोपि तेसंयेव अञ्ञतरेन पच्चवेक्खति. ‘पत्तिं दस्सामी’ति चिन्तेन्तोपि, ददन्तोपि, ‘दिन्नं मे’ति पच्चवेक्खन्तोपि, ‘पत्तिं वा सेसकुसलं वा अनुमोदिस्सामी’ति चिन्तेन्तोपि तेसंयेव अञ्ञतरेन चिन्तेति; अनुमोदन्तोपि तेसंयेव अञ्ञतरेन अनुमोदति, ‘अनुमोदितं मे’ति पच्चवेक्खन्तोपि तेसंयेव अञ्ञतरेन पच्चवेक्खति. ‘धम्मं देसेस्सामी’ति चिन्तेन्तोपि तेसंयेव अञ्ञतरेन चिन्तेति, देसेन्तोपि तेसंयेव अञ्ञतरेन देसेति, ‘देसितो मे’ति पच्चवेक्खन्तोपि तेसंयेव अञ्ञतरेन पच्चवेक्खति. ‘धम्मं सोस्सामी’ति चिन्तेन्तोपि तेसंयेव अञ्ञतरेन चिन्तेति, सुणन्तोपि तेसंयेव अञ्ञतरेन सुणाति, ‘सुतो मे’ति पच्चवेक्खन्तोपि तेसंयेव अञ्ञतरेन पच्चवेक्खति. ‘दिट्ठिं उजुकं करिस्सामी’ति चिन्तेन्तोपि तेसंयेव अञ्ञतरेन चिन्तेति, उजुं करोन्तो पन चतुन्नं ञाणसम्पयुत्तानं अञ्ञतरेन करोति, ‘दिट्ठि मे उजुका कता’ति पच्चवेक्खन्तो अट्ठन्नं अञ्ञतरेन पच्चवेक्खति.

इमस्मिं ठाने चत्तारि अनन्तानि नाम गहितानि. चत्तारि हि अनन्तानि – आकासो अनन्तो, चक्कवाळानि अनन्तानि, सत्तनिकायो अनन्तो, बुद्धञ्ञाणं अनन्तं. आकासस्स हि पुरत्थिमाय दिसाय वा पच्छिमुत्तरदक्खिणासु वा एत्तकानि वा योजनसतानि एत्तकानि वा योजनसहस्सानीति परिच्छेदो नत्थि. सिनेरुमत्तम्पि अयोकूटं पथविं द्विधा कत्वा हेट्ठा खित्तं भस्सेथेव, नो पतिट्ठं लभेथ, एवं आकासं अनन्तं नाम.

चक्कवाळानम्पि सतेहि वा सहस्सेहि वा परिच्छेदो नत्थि. सचेपि हि अकनिट्ठभवने निब्बत्ता, दळ्हथामधनुग्गहस्स लहुकेन सरेन तिरियं तालच्छायं अतिक्कमनमत्तेन कालेन चक्कवाळसतसहस्सं अतिक्कमनसमत्थेन जवेन समन्नागता चत्तारो महाब्रह्मानो ‘चक्कवाळपरियन्तं पस्सिस्सामा’ति तेन जवेन धावेय्युं, चक्कवाळपरियन्तं अदिस्वाव परिनिब्बायेय्युं, एवं चक्कवाळानि अनन्तानि नाम.

एत्तकेसु पन चक्कवाळेसु उदकट्ठकथलट्ठकसत्तानं पमाणं नत्थि. एवं सत्तनिकायो अनन्तो नाम. ततोपि बुद्धञाणं अनन्तमेव.

एवं अपरिमाणेसु चक्कवाळेसु अपरिमाणानं सत्तानं कामावचरसोमनस्ससहगतञाणसम्पयुत्तअसङ्खारिककुसलचित्तानि एकस्स बहूनि उप्पज्जन्ति. बहूनम्पि बहूनि उप्पज्जन्ति. तानि सब्बानिपि कामावचरट्ठेन सोमनस्ससहगतट्ठेन ञाणसम्पयुत्तट्ठेन असङ्खारिकट्ठेन एकत्तं गच्छन्ति. एकमेव सोमनस्ससहगतं तिहेतुकं असङ्खारिकं महाचित्तं होति. तथा ससङ्खारिकं महाचित्तं…पे… तथा उपेक्खासहगतं ञाणविप्पयुत्तं द्विहेतुकं ससङ्खारिकचित्तन्ति. एवं सब्बानिपि अपरिमाणेसु चक्कवाळेसु अपरिमाणानं सत्तानं उप्पज्जमानानि कामावचरकुसलचित्तानि सम्मासम्बुद्धो महातुलाय तुलयमानो विय, तुम्बे पक्खिपित्वा मिनमानो विय, सब्बञ्ञुतञ्ञाणेन परिच्छिन्दित्वा ‘अट्ठेवेतानी’ति सरिक्खट्ठेन अट्ठेव कोट्ठासे कत्वा दस्सेसि.

पुन इमस्मिं ठाने छब्बिधेन पुञ्ञायूहनं नाम गहितं. पुञ्ञञ्हि अत्थि सयंकारं अत्थि परंकारं, अत्थि साहत्थिकं अत्थि आणत्तिकं, अत्थि सम्पजानकतं अत्थि असम्पजानकतन्ति.

तत्थ अत्तनो धम्मताय कतं ‘सयंकारं’ नाम. परं करोन्तं दिस्वा कतं ‘परंकारं’ नाम. सहत्थेन कतं ‘साहत्थिकं’ नाम. आणापेत्वा कारितं ‘आणत्तिकं’ नाम. कम्मञ्च फलञ्च सद्दहित्वा कतं ‘सम्पजानकतं’ नाम. कम्मम्पि फलम्पि अजानित्वा कतं ‘असम्पजानकतं’ नाम. तेसु सयंकारं करोन्तोपि इमेसं अट्ठन्नं कुसलचित्तानं अञ्ञतरेनेव करोति. परंकारं करोन्तोपि, सहत्थेन करोन्तोपि, आणापेत्वा करोन्तोपि इमेसं अट्ठन्नं कुसलचित्तानं अञ्ञतरेनेव करोति. सम्पजानकरणं पन चतूहि ञाणसम्पयुत्तेहि होति. असम्पजानकरणं चतूहि ञाणविप्पयुत्तेहि.

अपरापि इमस्मिं ठाने चतस्सो दक्खिणाविसुद्धियो गहिता – पच्चयानं धम्मिकता, चेतनामहत्तं, वत्थुसम्पत्ति, गुणातिरेकताति. तत्थ धम्मेन समेन उप्पन्ना पच्चया ‘धम्मिका’ नाम. सद्दहित्वा ओकप्पेत्वा ददतो पन ‘चेतनामहत्तं’ नाम होति. खीणासवभावो ‘वत्थुसम्पत्ति’ नाम. खीणासवस्सेव निरोधा वुट्ठितभावो ‘गुणातिरेकता’ नाम. इमानि चत्तारि समोधानेत्वा दातुं सक्कोन्तस्स कामावचरं कुसलं इमस्मिंयेव अत्तभावे विपाकं देति. पुण्णकसेट्ठिकाकवलियसुमनमालाकारादीनं (ध. प. अट्ठ. २.२२५ पुण्णदासीवत्थु) (ध. प. अट्ठ. १.६७ सुमनमालाकारवत्थु) विय.

सङ्खेपतो पनेतं सब्बम्पि कामावचरकुसलचित्तं ‘चित्त’न्ति करित्वा चित्तविचित्तट्ठेन एकमेव होति. वेदनावसेन सोमनस्ससहगतं उपेक्खासहगतन्ति दुविधं होति. ञाणविभत्तिदेसनावसेन चतुब्बिधं होति. सोमनस्ससहगतं ञाणसम्पयुत्तं असङ्खारिकं महाचित्तञ्हि उपेक्खासहगतं ञाणसम्पयुत्तं असङ्खारिकं महाचित्तञ्च ञाणसम्पयुत्तट्ठेन असङ्खारिकट्ठेन च एकमेव होति. तथा ञाणसम्पयुत्तं ससङ्खारिकं, ञाणविप्पयुत्तं असङ्खारिकं, ञाणविप्पयुत्तं ससङ्खारिकञ्चाति. एवं ञाणविभत्तिदेसनावसेन चतुब्बिधे पनेतस्मिं असङ्खारससङ्खारविभत्तितो चत्तारि असङ्खारिकानि चत्तारि ससङ्खारिकानीति अट्ठेव कुसलचित्तानि होन्ति. तानि याथावतो ञत्वा भगवा सब्बञ्ञू गणीवरो मुनिसेट्ठो आचिक्खति देसेति पञ्ञपेति पट्ठपेति विवरति विभजति उत्तानीकरोतीति.

अट्ठसालिनिया धम्मसङ्गहट्ठकथाय

कामावचरकुसलनिद्देसो समत्तो.

रूपावचरकुसलवण्णना

चतुक्कनयो पठमज्झानं

१६०. इदानि रूपावचरकुसलं दस्सेतुं कतमे धम्मा कुसलातिआदि आरद्धं. तत्थ रूपूपपत्तिया मग्गं भावेतीति रूपं वुच्चति रूपभवो. उपपत्तीति निब्बत्ति जाति सञ्जाति. मग्गोति उपायो. वचनत्थो पनेत्थ – तं उपपत्तिं मग्गति गवेसति जनेति निप्फादेतीति मग्गो. इदं वुत्तं होति – येन मग्गेन रूपभवे उपपत्ति होति निब्बत्ति जाति सञ्जाति, तं मग्गं भावेतीति. किं पनेतेन नियमतो रूपभवे उपपत्ति होतीति? न होति. ‘‘समाधिं, भिक्खवे, भावेथ, समाहितो यथाभूतं पजानाति पस्सती’’ति (सं. नि. ३.५; ४.९९; ५.१०७१; नेत्ति. ४०; मि. प. २.१.१५) एवं वुत्तेन हि निब्बेधभागियेन रूपभवातिक्कमोपि होति. रूपूपपत्तिया पन इतो अञ्ञो मग्गो नाम नत्थि, तेन वुत्तं ‘रूपूपपत्तिया मग्गं भावेती’ति. अत्थतो चायं मग्गो नाम चेतनापि होति, चेतनाय सम्पयुत्तधम्मापि, तदुभयम्पि. ‘‘निरयञ्चाहं, सारिपुत्त, पजानामि निरयगामिञ्च मग्ग’’न्ति (म. नि. १.१५३) हि एत्थ चेतना मग्गो नाम.

‘‘सद्धा हिरियं कुसलञ्च दानं, धम्मा एते सप्पुरिसानुयाता;

एतञ्हि मग्गं दिवियं वदन्ति, एतेन हि गच्छति देवलोक’’न्ति. (अ. नि. ८.३२);

एत्थ चेतनासम्पयुत्तधम्मा मग्गो नाम. ‘‘अयं, भिक्खवे, मग्गो, अयं पटिपदा’’ति सङ्खारुपपत्तिसुत्तादीसु (म. नि. ३.१६१ आदयो) चेतनापि चेतनासम्पयुत्तधम्मापि मग्गो नाम. इमस्मिं पन ठाने ‘झान’न्ति वचनतो चेतनासम्पयुत्ता अधिप्पेता. यस्मा पन झानचेतना पटिसन्धिं आकड्ढति, तस्मा चेतनापि चेतनासम्पयुत्तधम्मापि वट्टन्तियेव.

भावेतीति जनेति उप्पादेति वड्ढेति. अयं ताव इध भावनाय अत्थो. अञ्ञत्थ पन उपसग्गवसेन सम्भावना परिभावना विभावनाति एवं अञ्ञथापि अत्थो होति. तत्थ ‘‘इधुदायि मम सावका अधिसीले सम्भावेन्ति – सीलवा समणो गोतमो, परमेन सीलक्खन्धेन समन्नागतो’’ति (म. नि. २.२४३) अयं सम्भावना नाम; ओकप्पनाति अत्थो. ‘‘सीलपरिभावितो समाधि महप्फलो होति महानिसंसो, समाधिपरिभाविता पञ्ञा महप्फला होति महानिसंसा, पञ्ञापरिभावितं चित्तं सम्मदेव आसवेहि विमुच्चती’’ति (दी. नि. २.१८६) अयं परिभावना नाम; वासनाति अत्थो. ‘‘इङ्घ रूपं विभावेहि, वेदनं… सञ्ञं… सङ्खारे… विञ्ञाणं विभावेही’’ति अयं विभावना नाम; अन्तरधापनाति अत्थो. ‘‘पुन चपरं, उदायि, अक्खाता मया सावकानं पटिपदा, यथापटिपन्ना मे सावका चत्तारो सतिपट्ठाने भावेन्ती’’ति (म. नि. २.२४७), अयं पन उप्पादनवड्ढनट्ठेन भावना नाम. इमस्मिम्पि ठाने अयमेव अधिप्पेता. तेन वुत्तं – ‘भावेतीति जनेति उप्पादेति वड्ढेती’ति.

कस्मा पनेत्थ, यथा कामावचरकुसलनिद्देसे धम्मपुब्बङ्गमा देसना कता तथा अकत्वा, पुग्गलपुब्बङ्गमा कताति? पटिपदाय साधेतब्बतो. इदञ्हि चतूसु पटिपदासु अञ्ञतराय साधेतब्बं; न कामावचरं विय विना पटिपदाय उप्पज्जति. पटिपदा च नामेसा पटिपन्नके सति होतीति एतमत्थं दस्सेतुं पुग्गलपुब्बङ्गमं देसनं करोन्तो ‘रूपूपपत्तिया मग्गं भावेती’ति आह.

विविच्चेव कामेहीति कामेहि विविच्चित्वा, विना हुत्वा, अपक्कमित्वा. यो पनायमेत्थ ‘एव’-कारो सो नियमत्थोति वेदितब्बो. यस्मा च नियमत्थो, तस्मा तस्मिं पठमं झानं उपसम्पज्ज विहरणसमये अविज्जमानानम्पि कामानं तस्स पठमज्झानस्स पटिपक्खभावं, कामपरिच्चागेनेव चस्स अधिगमं दीपेति. कथं? ‘विविच्चेव कामेही’ति एवञ्हि नियमे करियमाने इदं पञ्ञायति – नूनिमस्स कामा पटिपक्खभूता येसु सति इदं न पवत्तति, अन्धकारे सति पदीपोभासो विय? तेसं परिच्चागेनेव चस्स अधिगमो होति ओरिमतीरपरिच्चागेन पारिमतीरस्सेव. तस्मा नियमं करोतीति.

तत्थ सिया – ‘कस्मा पनेस पुब्बपदेयेव वुत्तो, न उत्तरपदे? किं अकुसलेहि धम्मेहि अविविच्चापि झानं उपसम्पज्ज विहरेय्या’ति? न खो पनेतं एवं दट्ठब्बं. तंनिस्सरणतो हि पुब्बपदे एस वुत्तो. कामधातुसमतिक्कमनतो हि कामरागपटिपक्खतो च इदं झानं कामानमेव निस्सरणं. यथाह – ‘‘कामानमेतं निस्सरणं यदिदं नेक्खम्म’’न्ति (इतिवु. ७२; दी. नि. ३.३५३). उत्तरपदेपि पन, यथा ‘‘इधेव, भिक्खवे, समणो, इध दुतियो समणो’’ति (म. नि. १.१३९; अ. नि. ४.२४१) एत्थ ‘एव’-कारो आनेत्वा वुच्चति, एवं वत्तब्बो. न हि सक्का इतो अञ्ञेहिपि नीवरणसङ्खातेहि अकुसलेहि धम्मेहि अविविच्च झानं उपसम्पज्ज विहरितुं, तस्मा ‘विविच्चेव कामेहि विविच्चेव अकुसलेहि धम्मेही’ति एवं पदद्वयेपि एस दट्ठब्बो. पदद्वयेपि च किञ्चापि विविच्चाति इमिना साधारणवचनेन तदङ्गविवेकादयो कायविवेकादयो च सब्बेपि विवेका सङ्गहं गच्छन्ति, तथापि कायविवेको चित्तविवेको विक्खम्भनविवेकोति तयो एव इध दट्ठब्बा.

कामेहीति इमिना पन पदेन ये च निद्देसे ‘‘कतमे वत्थुकामा? मनापिया रूपा’’तिआदिना (महानि. १) नयेन वत्थुकामा वुत्ता, ये च तत्थेव विभङ्गे च ‘‘छन्दो कामो, रागो कामो, छन्दरागो कामो; सङ्कप्पो कामो, रागो कामो, सङ्कप्परागो कामो; इमे वुच्चन्ति कामा’’ति (महानि. १; विभ. ५६४) एवं किलेसकामा वुत्ता, ते सब्बेपि सङ्गहिताइच्चेव दट्ठब्बा. एवञ्हि सति विविच्चेव कामेहीति वत्थुकामेहिपि विविच्चेवाति अत्थो युज्जति. तेन कायविवेको वुत्तो होति.

विविच्च अकुसलेहि धम्मेहीति किलेसकामेहि सब्बाकुसलेहि वा विविच्चाति अत्थो युज्जति. तेन चित्तविवेको वुत्तो होति. पुरिमेन चेत्थ वत्थुकामेहि विवेकवचनतो एव कामसुखपरिच्चागो, दुतियेन किलेसकामेहि विवेकवचनतो नेक्खम्मसुखपरिग्गहो विभावितो होति. एवं वत्थुकामकिलेसकामविवेकवचनतोयेव च एतेसं पठमेन संकिलेसवत्थुप्पहानं, दुतियेन संकिलेसप्पहानं; पठमेन लोलभावस्स हेतुपरिच्चागो, दुतियेन बालभावस्स; पठमेन च पयोगसुद्धि, दुतियेन आसयपोसनं विभावितं होतीति ञातब्बं. एस ताव नयो ‘कामेही’ति एत्थ वुत्तकामेसु वत्थुकामपक्खे.

किलेसकामपक्खे पन ‘छन्दोति च रागो’ति च एवमादीहि अनेकभेदो कामच्छन्दोयेव कामोति अधिप्पेतो. सो च अकुसलपरियापन्नोपि समानो ‘‘तत्थ कतमो कामच्छन्दो कामो’’तिआदिना नयेन विभङ्गे (विभ. ५६४) झानपटिपक्खतो विसुं वुत्तो. किलेसकामत्ता वा पुरिमपदे वुत्तो, अकुसलपरियापन्नत्ता दुतियपदे. अनेकभेदतो चस्स ‘कामतो’ति अवत्वा ‘कामेही’ति वुत्तं. अञ्ञेसम्पि च धम्मानं अकुसलभावे विज्जमाने ‘‘तत्थ कतमे अकुसला धम्मा? कामच्छन्दो’’तिआदिना नयेन विभङ्गे उपरिझानङ्गपच्चनीकपटिपक्खभावदस्सनतो नीवरणानेव वुत्तानि. नीवरणानि हि झानङ्गपच्चनीकानि. तेसं झानङ्गानेव पटिपक्खानि, विद्धंसकानि, विघातकानीति वुत्तं होति. तथा हि ‘‘समाधि कामच्छन्दस्स पटिपक्खो, पीति ब्यापादस्स, वितक्को थिनमिद्धस्स, सुखं उद्धच्चकुक्कुच्चस्स, विचारो विचिकिच्छाया’’ति पेटके वुत्तं.

एवमेत्थ ‘विविच्चेव कामेही’ति इमिना कामच्छन्दस्स विक्खम्भनविवेको वुत्तो होति. ‘विविच्च अकुसलेहि धम्मेही’ति इमिना पञ्चन्नम्पि नीवरणानं. अग्गहितग्गहणेन पन पठमेन कामच्छन्दस्स, दुतियेन सेसनीवरणानं; तथा पठमेन तीसु अकुसलमूलेसु पञ्चकामगुणभेदविसयस्स लोभस्स, दुतियेन आघातवत्थुभेदादिविसयानं दोसमोहानं. ओघादीसु वा धम्मेसु पठमेन कामोघकामयोगकामासवकामुपादानअभिज्झाकायगन्थकामरागसंयोजनानं, दुतियेन अवसेसओघयोगासवउपादानगन्थसंयोजनानं. पठमेन च तण्हाय तंसम्पयुत्तकानञ्च, दुतियेन अविज्जाय तंसम्पयुत्तकानञ्च. अपिच पठमेन लोभसम्पयुत्तअट्ठचित्तुप्पादानं, दुतियेन सेसानं चतुन्नं अकुसलचित्तुप्पादानं विक्खम्भनविवेको वुत्तो होतीति वेदितब्बो. अयं ताव ‘विविच्चेव कामेहि विविच्च अकुसलेहि धम्मेही’ति एत्थ अत्थप्पकासना.

एत्तावता च पठमस्स झानस्स पहानङ्गं दस्सेत्वा इदानि सम्पयोगङ्गं दस्सेतुं सवितक्कं सविचारन्तिआदि वुत्तं. तत्थ हेट्ठा वुत्तलक्खणादिविभागेन अप्पनासम्पयोगतो रूपावचरभावप्पत्तेन वितक्केन चेव विचारेन च सह वत्तति. रुक्खो विय पुप्फेन च फलेन चाति इदं झानं सवितक्कं सविचारन्ति वुच्चति. विभङ्गे पन ‘‘इमिना च वितक्केन इमिना च विचारेन उपेतो होति समुपेतो’’तिआदिना (विभ. ५६५) नयेन पुग्गलाधिट्ठाना देसना कता. अत्थो पन तत्रपि एवमेव दट्ठब्बो.

विवेकजन्ति – एत्थ विवित्ति विवेको. नीवरणविगमोति अत्थो. विवित्तोति वा विवेको, नीवरणविवित्तो झानसम्पयुत्तधम्मरासीति अत्थो. तस्मा विवेका, तस्मिं वा विवेके, जातन्ति विवेकजं. पीतिसुखन्ति – एत्थ पीतिसुखानि हेट्ठा पकासितानेव. तेसु पन वुत्तप्पकाराय पञ्चविधाय पीतिया या अप्पनासमाधिस्स मूलं हुत्वा वड्ढमाना समाधिसम्पयोगं गता फरणापीति – अयं इमस्मिं अत्थे अधिप्पेता पीतीति. अयञ्च पीति इदञ्च सुखं अस्स झानस्स, अस्मिं वा झाने अत्थीति इदं झानं पीतिसुखन्ति वुच्चति. अथ वा पीति च सुखञ्च पीतिसुखं, धम्मविनयादयो विय. विवेकजं पीतिसुखमस्स झानस्स, अस्मिं वा झाने, अत्थीति एवम्पि विवेकजं पीतिसुखं. यथेव हि झानं एवं पीतिसुखम्पेत्थ विवेकजमेव होति. तञ्चस्स अत्थि. तस्मा एकपदेनेव ‘विवेकजं पीतिसुख’न्ति वत्तुं युज्जति. विभङ्गे पन ‘‘इदं सुखं इमाय पीतिया सहगत’’न्तिआदिना नयेन वुत्तं. अत्थो पन तत्थापि एवमेव दट्ठब्बो.

पठमं झानन्ति – एत्थ गणनानुपुब्बता पठमं. पठमं उप्पन्नन्ति पठमं. पठमं समापज्जितब्बन्तिपि पठमं. इदं पन न एकन्तलक्खणं. चिण्णवसीभावो हि अट्ठसमापत्तिलाभी आदितो पट्ठाय मत्थकं पापेन्तोपि समापज्जितुं सक्कोति. मत्थकतो पट्ठाय आदिं पापेन्तोपि समापज्जितुं सक्कोति. अन्तरन्तरा ओक्कमन्तोपि सक्कोति. एवं पुब्बुप्पत्तियट्ठेन पन पठमं नाम होति.

झानन्ति दुविधं झानं – आरम्मणूपनिज्झानं लक्खणूपनिज्झानन्ति. तत्थ अट्ठ समापत्तियो पथविकसिणादिआरम्मणं उपनिज्झायन्तीति आरम्मणूपनिज्झानन्ति सङ्ख्यं गता. विपस्सनामग्गफलानि पन लक्खणूपनिज्झानं नाम. तत्थ विपस्सना अनिच्चादिलक्खणस्स उपनिज्झानतो लक्खणूपनिज्झानं. विपस्सनाय कतकिच्चस्स मग्गेन इज्झनतो मग्गो लक्खणूपनिज्झानं. फलं पन निरोधसच्चं तथलक्खणं उपनिज्झायतीति लक्खणूपनिज्झानं नाम. तेसु इमस्मिं अत्थे आरम्मणूपनिज्झानं अधिप्पेतं. तस्मा आरम्मणूपनिज्झानतो पच्चनीकज्झापनतो वा झानन्ति वेदितब्बं.

उपसम्पज्जाति उपगन्त्वा, पापुणित्वाति वुत्तं होति. उपसम्पादयित्वा वा निप्फादेत्वाति वुत्तं होति. विभङ्गे पन ‘‘उपसम्पज्जाति पठमस्स झानस्स लाभो पटिलाभो पत्ति सम्पत्ति फुसना सच्छिकिरिया उपसम्पदा’’ति (विभ. ५७०) वुत्तं. तस्सापि एवमेवत्थो दट्ठब्बो. विहरतीति तदनुरूपेन इरियापथविहारेन इतिवुत्तप्पकारज्झानसमङ्गी हुत्वा अत्तभावस्स इरियनं वुत्तिं पालनं यपनं यापनं चारं विहारं अभिनिप्फादेति. वुत्तञ्हेतं विभङ्गे – ‘‘विहरतीति इरियति वत्तति पालेति यपेति यापेति चरति विहरति, तेन वुच्चति विहरती’’ति (विभ. ५१२, ५७१).

पथविकसिणन्ति एत्थ पथविमण्डलम्पि सकलट्ठेन पथविकसिणन्ति वुच्चति. तं निस्साय पटिलद्धं निमित्तम्पि. पथविकसिणनिमित्ते पटिलद्धज्झानम्पि. तत्थ इमस्मिं अत्थे झानं पथवीकसिणन्ति वेदितब्बं. पथविकसिणसङ्खातं झानं उपसम्पज्ज विहरतीति अयञ्हेत्थ सङ्खेपत्थो. इमस्मिं पन पथविकसिणे परिकम्मं कत्वा चतुक्कपञ्चकज्झानानि निब्बत्तेत्वा झानपदट्ठानं विपस्सनं वड्ढेत्वा अरहत्तं पत्तुकामेन कुलपुत्तेन किं कत्तब्बन्ति? आदितो ताव पातिमोक्खसंवरइन्द्रियसंवरआजीवपारिसुद्धिपच्चयसन्निस्सितसङ्खातानि चत्तारि सीलानि विसोधेत्वा सुपरिसुद्धे सीले पतिट्ठितेन, य्वास्स आवासादीसु दससु पलिबोधेसु पलिबोधो अत्थि, तं उपच्छिन्दित्वा कम्मट्ठानदायकं कल्याणमित्तं उपसङ्कमित्वा पाळिया आगतेसु अट्ठतिंसाय कम्मट्ठानेसु अत्तनो चरियानुकूलं कम्मट्ठानं उपपरिक्खन्तेन सचस्स इदं पथविकसिणं अनुकूलं होति, इदमेव कम्मट्ठानं गहेत्वा झानभावनाय अननुरूपं विहारं पहाय अनुरूपे विहारे विहरन्तेन खुद्दकपलिबोधुपच्छेदं कत्वा कसिणपरिकम्मनिमित्तानुरक्खणसत्तअसप्पायपरिवज्जनसत्तसप्पायसेवनदसविधअप्पनाकोसल्लप्पभेदं सब्बं भावनाविधानं अपरिहापेन्तेन झानाधिगमत्थाय पटिपज्जितब्बं. अयमेत्थ सङ्खेपो. वित्थारो पन विसुद्धिमग्गे (विसुद्धि. १.५१ आदयो) वुत्तनयेनेव वेदितब्बो. यथा चेत्थ एवं इतो परेसुपि. सब्बकम्मट्ठानानञ्हि भावनाविधानं सब्बं अट्ठकथानयेन गहेत्वा विसुद्धिमग्गे वित्थारितं. किं तेन तत्थ तत्थ पुन वुत्तेनाति न नं पुन वित्थारयाम. पाळिया पन हेट्ठा अनागतं अत्थं अपरिहापेन्ता निरन्तरं अनुपदवण्णनमेव करिस्साम.

तस्मिं समयेति तस्मिं पठमज्झानं उपसम्पज्ज विहरणसमये. फस्सो होति…पे… अविक्खेपो होतीति इमे कामावचरपठमकुसलचित्ते वुत्तप्पकाराय पदपटिपाटिया छपण्णास धम्मा होन्ति. केवलञ्हि ते कामावचरा, इमे भूमन्तरवसेन महग्गता रूपावचराति अयमेत्थ विसेसो. सेसं तादिसमेव. येवापनका पनेत्थ छन्दादयो चत्तारोव लब्भन्ति. कोट्ठासवारसुञ्ञतवारा पाकतिका एवाति.

पठमं.

दुतियज्झानं

१६१-१६२. दुतियज्झाननिद्देसे वितक्कविचारानं वूपसमाति वितक्कस्स च विचारस्स चाति इमेसं द्विन्नं वूपसमा, समतिक्कमा; दुतियज्झानक्खणे अपातुभावाति वुत्तं होति. तत्थ किञ्चापि दुतियज्झाने सब्बेपि पठमज्झानधम्मा न सन्ति, अञ्ञेयेव हि पठमज्झाने फस्सादयो अञ्ञे इध, ओळारिकस्स पन ओळारिकस्स अङ्गस्स समतिक्कमा पठमज्झानतो परेसं दुतियज्झानादीनं अधिगमो होतीति दीपनत्थं वितक्कविचारानं वूपसमाति एवं वुत्तन्ति वेदितब्बं. अज्झत्तन्ति इध – नियकज्झत्तं अधिप्पेतं. विभङ्गे पन ‘‘अज्झत्तं पच्चत्त’’न्ति (विभ. ५७३) एत्तकमेव वुत्तं. यस्मा नियकज्झत्तं अधिप्पेतं, तस्मा अत्तनि जातं, अत्तनो सन्ताने निब्बत्तन्ति अयमेत्थ अत्थो.

सम्पसादनन्ति सम्पसादनं वुच्चति सद्धा. सम्पसादनयोगतो झानम्पि सम्पसादनं, नीलवण्णयोगतो नीलवत्थं विय. यस्मा वा तं झानं सम्पसादनसमन्नागतत्ता वितक्कविचारक्खोभवूपसमनेन च चेतो सम्पसादयति, तस्मापि सम्पसादनन्ति वुत्तं. इमस्मिञ्च अत्थविकप्पे ‘सम्पसादनं चेतसो’ति एवं पदसम्बन्धो वेदितब्बो. पुरिमस्मिं पन अत्थविकप्पे ‘चेतसो’ति एतं एकोदिभावेन सद्धिं योजेतब्बं.

तत्रायं अत्थयोजना – एको उदेतीति एकोदि, वितक्कविचारेहि अनज्झारुळ्हत्ता अग्गो सेट्ठो हुत्वा उदेतीति अत्थो. सेट्ठोपि हि लोके एकोति वुच्चति. वितक्कविचारविरहतो वा एको असहायो हुत्वातिपि वत्तुं वट्टति. अथ वा सम्पयुत्तधम्मे उदायतीति उदि. उट्ठापेतीति अत्थो. सेट्ठट्ठेन एको च सो उदि चाति एकोदि. समाधिस्सेतं अधिवचनं. इति इमं एकोदिं भावेति वड्ढेतीति इदं दुतियज्झानं एकोदिभावं. सो पनायं एकोदि यस्मा चेतसो, न सत्तस्स, न जीवस्स, तस्मा एतं ‘चेतसो एकोदिभाव’न्ति वुत्तं.

‘ननु चायं सद्धा पठमज्झानेपि अत्थि, अयञ्च एकोदिनामको समाधि, अथ कस्मा इदमेव सम्पसादनं चेतसो एकोदिभावञ्चाति वुत्तन्ति? वुच्चते – ‘अदुञ्हि पठमज्झानं वितक्कविचारक्खोभेन वीचितरङ्गसमाकुलमिव जलं न सुप्पसन्नं होति, तस्मा सतियापि सद्धाय सम्पसादन’न्ति न वुत्तं. न सुप्पसन्नत्ता एव चेत्थ समाधिपि न सुट्ठु पाकटो. तस्मा एकोदिभावन्तिपि न वुत्तं. इमस्मिं पन झाने वितक्कविचारपलिबोधाभावेन लद्धोकासा बलवती सद्धा, बलवसद्धासहायपटिलाभेनेव समाधिपि पाकटो. तस्मा इदमेव एवं वुत्तन्ति वेदितब्बं. विभङ्गे पन ‘‘सम्पसादनन्ति या सद्धा सद्दहना ओकप्पना अभिप्पसादो; चेतसो एकोदिभावन्ति या चित्तस्स ठिति…पे… सम्मासमाधी’’ति (विभ. ५७४-५७५) एत्तकमेव वुत्तं. एवं वुत्तेन पनेतेन सद्धिं अयं अत्थवण्णना यथा न विरुज्झति अञ्ञदत्थु संसन्दति चेव समेति च, एवं वेदितब्बा.

अवितक्कं अविचारन्ति भावनाय पहीनत्ता एतस्मिं एतस्स वा वितक्को नत्थीति अवितक्कं. इमिनाव नयेन अविचारं. विभङ्गेपि वुत्तं – ‘‘इति अयञ्च वितक्को अयञ्च विचारो सन्ता होन्ति समिता वूपसन्ता अत्थङ्गता अब्भत्थङ्गता अप्पिता ब्यप्पिता सोसिता विसोसिता ब्यन्तीकता, तेन वुच्चति अवितक्कं अविचार’’न्ति.

एत्थाह – ननु च वितक्कविचारानं वूपसमाति इमिनापि अयमत्थो सिद्धो? अथ कस्मा पुन ‘वुत्तं अवितक्कं अविचार’न्ति? वुच्चते – एवमेतं, सिद्धोवायमत्थो, न पनेतं तदत्थदीपकं. ननु अवोचुम्ह – ‘ओळारिकस्स पन ओळारिकस्स अङ्गस्स समतिक्कमा पठमज्झानतो परेसं दुतियज्झानादीनं समधिगमो होतीति दीपनत्थं वितक्कविचारानं वूपसमाति एवं वुत्त’न्ति.

अपिच वितक्कविचारानं वूपसमा इदं सम्पसादनं, न किलेसकालुसियस्स; वितक्कविचारानञ्च वूपसमा एकोदिभावं, न उपचारज्झानमिव नीवरणप्पहाना; न पठमज्झानमिव च अङ्गपातुभावाति एवं सम्पसादनएकोदिभावानं हेतुपरिदीपकमिदं वचनं. तथा वितक्कविचारानं वूपसमा इदं अवितक्कं अविचारं, न ततियचतुत्थज्झानानि विय, चक्खुविञ्ञाणादीनि विय च, अभावाति एवं अवितक्कअविचारभावस्स हेतुपरिदीपकञ्च, न वितक्कविचाराभावमत्तपरिदीपकं. वितक्कविचाराभावमत्तपरिदीपकमेव पन अवितक्कं अविचारन्ति इदं वचनं, तस्मा पुरिमं वत्वापि पुन वत्तब्बमेवाति.

समाधिजन्ति पठमज्झानसमाधितो सम्पयुत्तसमाधितो वा जातन्ति अत्थो. तत्थ किञ्चापि पठमम्पि सम्पयुत्तसमाधितो जातं, अथ खो अयमेव समाधि ‘समाधी’ति वत्तब्बतं अरहति, वितक्कविचारक्खोभविरहेन अतिविय अचलत्ता सुप्पसन्नत्ता च. तस्मा इमस्स वण्णभणनत्थं इदमेव समाधिजन्ति वुत्तं. पीतिसुखन्ति इदं वुत्तनयमेव.

दुतियन्ति गणनानुपुब्बता दुतियं. इदं दुतियं समापज्जतीतिपि दुतियं. तस्मिं समये फस्सो होतीतिआदीसु झानपञ्चके वितक्कविचारपदानि मग्गपञ्चके च सम्मासङ्कप्पपदं परिहीनं. तेसं वसेन सविभत्तिकाविभत्तिकपदविनिच्छयो वेदितब्बो. कोट्ठासवारेपि तिवङ्गिकं झानं होति, चतुरङ्गिको मग्गो होतीति आगतं. सेसं पठमज्झानसदिसमेवाति.

दुतियं.

ततियज्झानं

१६३. ततियज्झाननिद्देसे पीतिया च विरागाति विरागो नाम वुत्तप्पकाराय पीतिया जिगुच्छनं वा समतिक्कमो वा. उभिन्नं पन अन्तरा ‘च’-सद्दो सम्पिण्डनत्थो. सो वूपसमं वा सम्पिण्डेति वितक्कविचारवूपसमं वा. तत्थ यदा वूपसममेव सम्पिण्डेति तदा पीतिया विरागा च, किञ्च भिय्यो ‘वूपसमा’ चाति एवं योजना वेदितब्बा. इमिस्सा च योजनाय विरागो जिगुच्छनत्थो होति. तस्मा पीतिया जिगुच्छना च वूपसमा चाति अयमत्थो दट्ठब्बो. यदा पन वितक्कविचारानं वूपसमं सम्पिण्डेति तदा पीतिया च विरागा किञ्च भिय्यो ‘वितक्कविचारानञ्च वूपसमा’ति एवं योजना वेदितब्बा. इमिस्सा च योजनाय विरागो समतिक्कमनत्थो होति, तस्मा पीतिया च समतिक्कमा वितक्कविचारानञ्च वूपसमाति अयमत्थो दट्ठब्बो.

कामञ्चेते वितक्कविचारा दुतियज्झानेयेव वूपसन्ता, इमस्स पन झानस्स मग्गपरिदीपनत्थं वण्णभणनत्थञ्चेतं वुत्तं. वितक्कविचारानञ्च वूपसमाति हि वुत्ते इदं पञ्ञायति – नून वितक्कविचारवूपसमो मग्गो इमस्स झानस्साति? यथा च ततिये अरियमग्गे अप्पहीनानम्पि सक्कायदिट्ठादीनं ‘‘पञ्चन्नं ओरम्भागियानं संयोजनानं पहाना’’ति (म. नि. २.१३२) एवं पहानं वुच्चमानं वण्णभणनं होति, तदधिगमाय उस्सुक्कानं उस्साहजनकं, एवमेव इध अवूपसन्तानम्पि वितक्कविचारानं वूपसमो वुच्चमानो वण्णभणनं होति. तेनायमत्थो वुत्तो – ‘पीतिया च समतिक्कमा वितक्कविचारानञ्च वूपसमा’ति.

उपेक्खको च विहरतीति – एत्थ उपपत्तितो इक्खतीति उपेक्खा. समं पस्सति, अपक्खपतिता हुत्वा पस्सतीति अत्थो. ताय विसदाय विपुलाय थामगताय समन्नागतत्ता ततियज्झानसमङ्गी उपेक्खकोति वुच्चति.

उपेक्खा पन दसविधा होति – छळङ्गुपेक्खा ब्रह्मविहारुपेक्खा बोज्झङ्गुपेक्खा वीरियुपेक्खा सङ्खारुपेक्खा वेदनुपेक्खा विपस्सनुपेक्खा तत्रमज्झत्तुपेक्खा झानुपेक्खा पारिसुद्धुपेक्खाति.

तत्थ या ‘‘इध, भिक्खवे, भिक्खु चक्खुना रूपं दिस्वा नेव सुमनो होति, न दुम्मनो, उपेक्खको च विहरति सतो सम्पजानो’’ति (अ. नि. ५.१; महानि. ९०; चूळनि. मेत्तगूमाणवपुच्छानिद्देस १८; पटि. म. ३.१७) एवमागता खीणासवस्स छसु द्वारेसु इट्ठानिट्ठछळारम्मणापाथे परिसुद्धपकतिभावाविजहनाकारभूता उपेक्खा, अयं ‘छळङ्गुपेक्खा’ नाम.

या पन ‘‘उपेक्खासहगतेन चेतसा एकं दिसं फरित्वा विहरती’’ति (दी. नि. १.५५६; म. नि. १.७७) एवमागता सत्तेसु मज्झत्ताकारभूता उपेक्खा, अयं ‘ब्रह्मविहारुपेक्खा’ नाम.

या ‘‘उपेक्खासम्बोज्झङ्गं भावेति विवेकनिस्सित’’न्ति (म. नि. १.२७; ३.२४७) एवमागता सहजातधम्मानं मज्झत्ताकारभूता उपेक्खा, अयं ‘बोज्झङ्गुपेक्खा’ नाम.

या पन ‘‘कालेन कालं उपेक्खानिमित्तं मनसि करोती’’ति (अ. नि. ३.१०३) एवमागता अनच्चारद्धनातिसिथिलवीरियसङ्खाता उपेक्खा, अयं ‘वीरियुपेक्खा’ नाम.

या ‘‘कति सङ्खारुपेक्खा समथवसेन उप्पज्जन्ति, कति सङ्खारुपेक्खा विपस्सनावसेन उप्पज्जन्ति? अट्ठ सङ्खारुपेक्खा समथवसेन उप्पज्जन्ति, दस सङ्खारुपेक्खा विपस्सनावसेन उप्पज्जन्ती’’ति (पटि. म. १.५७) एवमागता नीवरणादिपटिसङ्खासन्तिट्ठनागहणे मज्झत्तभूता उपेक्खा, अयं ‘सङ्खारुपेक्खा’ नाम.

या पन ‘‘यस्मिं समये कामावचरं कुसलं चित्तं उप्पन्नं होति उपेक्खासहगत’’न्ति (ध. स. १५०) एवमागता अदुक्खमसुखसङ्खाता उपेक्खा अयं ‘वेदनुपेक्खा’ नाम.

या ‘‘यदत्थि, यं भूतं, तं पजहति, उपेक्खं पटिलभती’’ति (म. नि. ३.७१; अ. नि. ७.५५) एवमागता विचिनने मज्झत्तभूता उपेक्खा, अयं ‘विपस्सनुपेक्खा’ नाम.

या पन छन्दादीसु येवापनकेसु आगता सहजातानं समवाहितभूता उपेक्खा अयं, ‘तत्रमज्झत्तुपेक्खा’ नाम.

या ‘‘उपेक्खको च विहरती’’ति (ध. स. १६३; दी. नि. १.२३०) एवमागता अग्गसुखेपि तस्मिं अपक्खपातजननी उपेक्खा, अयं ‘झानुपेक्खा’ नाम.

या ‘‘उपेक्खासतिपारिसुद्धिं चतुत्थं झान’’न्ति एवमागता सब्बपच्चनीकपरिसुद्धा पच्चनीकवूपसमनेपि अब्यापारभूता उपेक्खा, अयं ‘पारिसुद्धुपेक्खा’ नाम.

तत्थ छळङ्गुपेक्खा च ब्रह्मविहारुपेक्खा च बोज्झङ्गुपेक्खा च तत्रमज्झत्तुपेक्खा च झानुपेक्खा च पारिसुद्धुपेक्खा च अत्थतो एका तत्रमज्झत्तुपेक्खाव होति. तेन तेन अवत्थाभेदेन पनस्सा अयं भेदो. एकस्सापि सतो सत्तस्स कुमारयुवथेर सेनापतिराजादिवसेन भेदो विय. तस्मा तासु यत्थ छळङ्गुपेक्खा न तत्थ बोज्झङ्गुपेक्खादयो, यत्थ वा पन बोज्झङ्गुपेक्खा न तत्थ छळङ्गुपेक्खादयो होन्तीति वेदितब्बा.

यथा चेतासं अत्थतो एकीभावो, एवं सङ्खारुपेक्खाविपस्सनुपेक्खानम्पि. पञ्ञा एव हि एसा किच्चवसेन द्विधा भिन्ना. यथा हि पुरिसस्स सायं गेहं पविट्ठं सप्पं अजपददण्डं गहेत्वा परियेसमानस्स तं थुसकोट्ठके निपन्नं दिस्वा ‘सप्पो नु खो नो’ति अवलोकेन्तस्स सोवत्थिकत्तयं दिस्वा निब्बेमतिकस्स ‘सप्पो, न सप्पो’ति विचिनने मज्झत्तता होति; एवमेव या आरद्धविपस्सकस्स विपस्सनाञाणेन लक्खणत्तये दिट्ठे सङ्खारानं अनिच्चभावादिविचिनने मज्झत्तता उप्पज्जति, अयं ‘विपस्सनुपेक्खा’. यथा पन तस्स पुरिसस्स अजपददण्डकेन गाळ्हं सप्पं गहेत्वा ‘किन्ताहं इमं सप्पं अविहेठेन्तो अत्तानञ्च इमिना अडंसापेन्तो मुञ्चेय्य’न्ति मुञ्चनाकारमेव परियेसतो गहणे मज्झत्तता होति; एवमेव या लक्खणत्तयस्स दिट्ठत्ता, आदित्ते विय तयो भवे पस्सतो, सङ्खारग्गहणे मज्झत्तता, अयं ‘सङ्खारुपेक्खा’. इति विपस्सनुपेक्खाय सिद्धाय सङ्खारुपेक्खापि सिद्धाव होति. इमिना पनेसा विचिननग्गहणेसु मज्झत्तसङ्खातेन किच्चेन द्विधा भिन्नाति. विरियुपेक्खा पन वेदनुपेक्खा च अञ्ञमञ्ञञ्च अवसेसाहि च अत्थतो भिन्नायेवाति.

इमासु दससु उपेक्खासु ‘झानुपेक्खा’ इध अधिप्पेता. सा मज्झत्तलक्खणा अनाभोगरसा अब्यापारपच्चुपट्ठाना पीतिविरागपदट्ठानाति. एत्थाह – ननु चायं अत्थतो तत्रमज्झत्तुपेक्खाव होति? सा च पठमदुतियज्झानेसुपि अत्थि, तस्मा तत्रापि ‘उपेक्खको च विहरती’ति एवमयं वत्तब्बा सिया. सा कस्मा न वुत्ताति? अपरिब्यत्तकिच्चतो. अपरिब्यत्तञ्हि तस्सा तत्थ किच्चं, वितक्कादीहि अभिभूतत्ता. इध पनायं वितक्कविचारपीतीहि अनभिभूतत्ता उक्खित्तसिरा विय हुत्वा परिब्यत्तकिच्चा जाता, तस्मा वुत्ताति.

निट्ठिता उपेक्खको च विहरतीति एतस्स

सब्बसो अत्थवण्णना.

इदानि सतो च सम्पजानोति एत्थ सरतीति सतो. सम्पजानातीति सम्पजानो. इति पुग्गलेन सति च सम्पजञ्ञञ्च वुत्तं. तत्थ सरणलक्खणा सति, असम्मुस्सनरसा, आरक्खपच्चुपट्ठाना. असम्मोहलक्खणं सम्पजञ्ञं, तीरणरसं, पविचयपच्चुपट्ठानं.

तत्थ किञ्चापि इदं सतिसम्पजञ्ञं पुरिमज्झानेसुपि अत्थि – मुट्ठस्सतिस्स हि असम्पजानस्स उपचारमत्तम्पि न सम्पज्जति, पगेव अप्पना – ओळारिकत्ता पन तेसं झानानं, भूमियं विय पुरिसस्स, चित्तस्स गति सुखा होति, अब्यत्तं तत्थ सतिसम्पजञ्ञकिच्चं. ओळारिकङ्गप्पहानेन पन सुखुमत्ता इमस्स झानस्स, पुरिसस्स खुरधारायं विय, सतिसम्पजञ्ञकिच्चपरिग्गहिता एव चित्तस्स गति इच्छितब्बाति इधेव वुत्तं. किञ्च भिय्यो? यथा धेनुपगो वच्छो धेनुतो अपनीतो अरक्खियमानो पुनदेव धेनुं उपगच्छति, एवमिदं ततियज्झानसुखं पीतितो अपनीतम्पि सतिसम्पजञ्ञारक्खेन अरक्खियमानं पुनदेव पीतिं उपगच्छेय्य, पीतिसम्पयुत्तमेव सिया. सुखे वापि सत्ता सारज्जन्ति, इदञ्च अतिमधुरं सुखं, ततो परं सुखाभावा. सतिसम्पजञ्ञानुभावेन पनेत्थ सुखे असारज्जना होति, नो अञ्ञथाति इमम्पि अत्थविसेसं दस्सेतुं इदमिधेव वुत्तन्ति वेदितब्बं.

इदानि सुखञ्च कायेन पटिसंवेदेतीति एत्थ किञ्चापि ततियज्झानसमङ्गिनो सुखपटिसंवेदनाभोगो नत्थि, एवं सन्तेपि यस्मा तस्स नामकायेन सम्पयुत्तं सुखं, यं वा तं नामकायसम्पयुत्तं सुखं, तंसमुट्ठानेनस्स यस्मा अतिपणीतेन रूपेन रूपकायो फुटो, यस्स फुटत्ता झाना वुट्ठितोपि सुखं पटिसंवेदेय्य, तस्मा एतमत्थं दस्सेन्तो ‘सुखञ्च कायेन पटिसंवेदेती’ति आह.

इदानि यं तं अरिया आचिक्खन्ति उपेक्खको सतिमा सुखविहारीति एत्थ यंझानहेतु यंझानकारणा तं ततियज्झानसमङ्गीपुग्गलं बुद्धादयो अरिया ‘‘आचिक्खन्ति देसेन्ति पञ्ञापेन्ति पट्ठपेन्ति विवरन्ति विभजन्ति उत्तानीकरोन्ति पकासे’’न्ति पसंसन्तीति अधिप्पायो – किन्ति? ‘उपेक्खको सतिमा सुखविहारी’ति – तं ततियज्झानं उपसम्पज्ज विहरतीति एवमेत्थ योजना वेदितब्बा.

कस्मा पन तं ते एवं पसंसन्तीति? पसंसारहतो. अयञ्हि यस्मा अतिमधुरसुखे सुखपारमिप्पत्तेपि ततियज्झाने उपेक्खको, न तत्थ सुखाभिसङ्गेन आकड्ढीयति, ‘यथा च पीति न उप्पज्जति’ एवं उपट्ठितसतिताय सतिमा, यस्मा च अरियकन्तं अरियजनसेवितमेव असंकिलिट्ठं सुखं नामकायेन पटिसंवेदेति तस्मा पसंसारहो; इति पसंसारहतो नं अरिया ते एवं पसंसाहेतुभूते गुणे पकासेन्ता ‘उपेक्खको सतिमा सुखविहारी’ति एवं पसंसन्तीति वेदितब्बं.

ततियन्ति गणनानुपुब्बता ततियं. इदं ततियं समापज्जतीतिपि ततियं. तस्मिं समये फस्सो होतीतिआदीसु झानपञ्चके पीतिपदम्पि परिहीनं. तस्सापि वसेन सविभत्तिकाविभत्तिकपदविनिच्छयो वेदितब्बो. कोट्ठासवारेपि दुवङ्गिकं झानं होतीति आगतं. सेसं दुतियज्झानसदिसमेवाति.

ततियं.

चतुत्थज्झानं

१६५. चतुत्थज्झाननिद्देसे सुखस्स च पहाना दुक्खस्स च पहानाति कायिकसुखस्स च कायिकदुक्खस्स च पहाना. पुब्बेवाति तञ्च खो पुब्बेव न चतुत्थज्झानक्खणे. सोमनस्सदोमनस्सानं अत्थङ्गमाति चेतसिकसुखस्स च चेतसिकदुक्खस्स चाति इमेसम्पि द्विन्नं पुब्बेव अत्थङ्गमा; पहाना इच्चेव वुत्तं होति. कदा पन नेसं पहानं होति? चतुन्नं झानानं उपचारक्खणे. सोमनस्सञ्हि चतुत्थज्झानस्स उपचारक्खणेयेव पहीयति. दुक्खदोमनस्ससुखानि पठमदुतियततियज्झानानं उपचारक्खणेसु. एवमेतेसं पहानक्कमेन अवुत्तानं इन्द्रियविभङ्गे पन इन्द्रियानं उद्देसक्कमेनेव इधापि वुत्तानं सुखदुक्खसोमनस्सदोमनस्सानं पहानं वेदितब्बं.

यदि पनेतानि तस्स तस्स झानस्स उपचारक्खणेयेव पहीयन्ति, अथ कस्मा ‘‘कत्थ चुप्पन्नं दुक्खिन्द्रियं अपरिसेसं निरुज्झति? इध, भिक्खवे, भिक्खु विविच्चेव कामेहि…पे… पठमं झानं उपसम्पज्ज विहरति, एत्थुप्पन्नं दुक्खिन्द्रियं अपरिसेसं निरुज्झति. कत्थ चुप्पन्नं दोमनस्सिन्द्रियं… सुखिन्द्रियं… सोमनस्सिन्द्रियं अपरिसेसं निरुज्झति? इध, भिक्खवे, भिक्खु सुखस्स च पहाना…पे… चतुत्थं झानं उपसम्पज्ज विहरति. एत्थुप्पन्नं सोमनस्सिन्द्रियं अपरिसेसं निरुज्झती’’ति (सं. नि. ५.५१०) एवं झानेस्वेव निरोधो वुत्तोति? अतिसयनिरोधत्ता. अतिसयनिरोधो हि तेसं पठमज्झानादीसु, न निरोधोयेव. निरोधोयेव पन उपचारक्खणे, नातिसयनिरोधो. तथा हि नानावज्जने पठमज्झानुपचारे निरुद्धस्सापि दुक्खिन्द्रियस्स डंसमकसादिसम्फस्सेन वा, विसमासनुपतापेन वा सिया उप्पत्ति, नत्वेव अन्तोअप्पनायं. उपचारे वा निरुद्धम्पेतं न सुट्ठु निरुद्धं होति, पटिपक्खेन अविहतत्ता. अन्तोअप्पनायं पन पीतिफरणेन सब्बो कायो सुखोक्कन्तो होति. सुखोक्कन्तकायस्स च सुट्ठु निरुद्धं होति दुक्खिन्द्रियं, पटिपक्खेन विहतत्ता. नानावज्जनेयेव च दुतियज्झानुपचारे पहीनस्स दोमनस्सिन्द्रियस्स यस्मा एतं वितक्कविचारपच्चयेपि कायकिलमथे चित्तुपघाते च सति उप्पज्जति, वितक्कविचाराभावे नेव उप्पज्जति; यत्थ पन उप्पज्जति तत्थ वितक्कविचारभावे; अप्पहीना एव च दुतियज्झानुपचारे वितक्कविचाराति तत्थस्स सिया उप्पत्ति, नत्वेव दुतियज्झाने, पहीनपच्चयत्ता. तथा ततियज्झानुपचारे पहीनस्सापि सुखिन्द्रियस्स पीतिसमुट्ठानपणीतरूपफुटकायस्स सिया उप्पत्ति, नत्वेव ततियज्झाने. ततियज्झाने हि सुखस्स पच्चयभूता पीति सब्बसो निरुद्धाति. तथा चतुत्थज्झानुपचारे पहीनस्सापि सोमनस्सिन्द्रियस्स आसन्नत्ता, अप्पनाप्पत्ताय उपेक्खाय अभावेन सम्मा अनतिक्कन्तत्ता च, सिया उप्पत्ति, नत्वेव चतुत्थज्झाने. तस्मा एव च ‘एत्थुप्पन्नं दुक्खिन्द्रियं अपरिसेसं निरुज्झती’ति तत्थ तत्थ अपरिसेसग्गहणं कतन्ति.

एत्थाह – ‘अथेवं तस्स तस्स झानस्सुपचारे पहीनापि एता वेदना इध कस्मा समाहटा’ति? ‘सुखग्गहणत्थं’. या हि अयं ‘अदुक्खमसुख’न्ति एत्थ अदुक्खमसुखा वेदना वुत्ता, सा सुखुमा, दुब्बिञ्ञेय्या, न सक्का सुखेन गहेतुं. तस्मा यथा नाम दुट्ठस्स यथा तथा वा उपसङ्कमित्वा गहेतुं असक्कुणेय्यस्स गोणस्स गहणत्थं गोपो एकस्मिं वजे सब्बा गावो समाहरति, अथेकेकं नीहरन्तो पटिपाटिया आगतं ‘अयं सो, गण्हथ न’न्ति तम्पि गाहापयति; एवमेव भगवा सुखगहणत्थं सब्बापि एता समाहरीति. एवञ्हि समाहटा एता दस्सेत्वा यं नेव सुखं न दुक्खं, न सोमनस्सं न दोमनस्सं, अयं अदुक्खमसुखावेदनाति सक्का होति एसा गाहयितुं.

अपिच अदुक्खमसुखाय चेतोविमुत्तिया पच्चयदस्सनत्थञ्चापि एता वुत्ताति वेदितब्बा. सुखदुक्खप्पहानादयो हि तस्सा पच्चया. यथाह – ‘‘चत्तारो खो, आवुसो, पच्चया अदुक्खमसुखाय चेतोविमुत्तिया समापत्तिया. इधावुसो भिक्खु, सुखस्स च पहाना…पे… चतुत्थं झानं उपसम्पज्ज विहरति, इमे खो, आवुसो, चत्तारो पच्चया अदुक्खमसुखाय चेतोविमुत्तिया समापत्तिया’’ति (म. नि. १.४५८). यथा वा अञ्ञत्थ पहीनापि सक्कायदिट्ठिआदयो ततियमग्गस्स वण्णभणनत्थं तत्थ पहीनाति वुत्ता, एवं वण्णभणनत्थम्पेतस्स झानस्सेता इध वुत्ताति वेदितब्बा. पच्चयघातेन वा एत्थ रागदोसानं अतिदूरभावं दस्सेतुम्पेता वुत्ताति वेदितब्बा. एतासु हि सुखं सोमनस्सस्स पच्चयो, सोमनस्सं रागस्स; दुक्खं दोमनस्सस्स, दोमनस्सं दोसस्स. सुखादिघातेन च सप्पच्चया रागदोसा हताति अतिदूरे होन्तीति.

अदुक्खमसुखन्ति दुक्खाभावेन अदुक्खं, सुखाभावेन असुखं. एतेनेत्थ दुक्खसुखप्पटिपक्खभूतं ततियवेदनं दीपेति, न दुक्खसुखाभावमत्तं. ततियवेदना नाम अदुक्खमसुखा. उपेक्खातिपि वुच्चति. सा इट्ठानिट्ठविपरीतानुभवनलक्खणा, मज्झत्तरसा, अविभूतपच्चुपट्ठाना, सुखनिरोधपदट्ठानाति वेदितब्बा.

उपेक्खासतिपारिसुद्धिन्ति उपेक्खाय जनितसतिपारिसुद्धिं. इमस्मिञ्हि झाने सुपरिसुद्धा सति. या च तस्सा सतिया पारिसुद्धि सा उपेक्खाय कता, न अञ्ञेन. तस्मा एतं उपेक्खासतिपारिसुद्धीति वुच्चति. विभङ्गेपि वुत्तं – ‘‘अयं सति इमाय उपेक्खाय विसदा होति परिसुद्धा परियोदाता, तेन वुच्चति उपेक्खासतिपारिसुद्धी’’ति (विभ. ५९७). याय च उपेक्खाय एत्थ सति पारिसुद्धि होति सा अत्थतो तत्रमज्झत्तताति वेदितब्बा. न केवलञ्चेत्थ ताय सतियेव परिसुद्धा अपिच खो सब्बेपि सम्पयुत्तधम्मा. सतिसीसेन पन देसना वुत्ता.

तत्थ किञ्चापि अयं उपेक्खा हेट्ठापि तीसु झानेसु विज्जति – यथा पन दिवा सूरियप्पभाभिभवा सोम्मभावेन च अत्तनो उपकारकत्तेन वा सभागाय रत्तिया अलाभा दिवा विज्जमानापि चन्दलेखा अपरिसुद्धा होति अपरियोदाता – एवमयम्पि तत्रमज्झत्तुपेक्खाचन्दलेखा वितक्कादिपच्चनीकधम्मतेजाभिभवा सभागाय च उपेक्खावेदनारत्तिया अप्पटिलाभा विज्जमानापि पठमादिज्झानभेदेसु अपरिसुद्धा होति. तस्सा च अपरिसुद्धाय दिवा अपरिसुद्धचन्दलेखाय पभा विय सहजातापि सतिआदयो अपरिसुद्धाव होन्ति. तस्मा तेसु एकम्पि ‘उपेक्खासतिपारिसुद्धी’ति न वुत्तं. इध पन वितक्कादिपच्चनीकधम्मतेजाभिभवाभावा सभागाय च उपेक्खा वेदनारत्तिया पटिलाभा अयं तत्रमज्झत्तुपेक्खाचन्दलेखा अतिविय परिसुद्धा. तस्सा परिसुद्धत्ता परिसुद्धचन्दलेखाय पभा विय सहजातापि सतिआदयो परिसुद्धा होन्ति परियोदाता. तस्मा इदमेव उपेक्खासतिपारिसुद्धीति वुत्तन्ति वेदितब्बं.

चतुत्थन्ति गणनानुपुब्बता चतुत्थं. इदं चतुत्थं समापज्जतीतिपि चतुत्थं. फस्सो होतीतिआदीसु फस्सपञ्चके ताव वेदनाति उपेक्खावेदना वेदितब्बा. झानपञ्चकइन्द्रियअट्ठकेसु पन उपेक्खा होति उपेक्खिन्द्रियं होतीति (ध. स. १६५) वुत्तमेव. सेसानि ततिये परिहीनपदानि इधापि परिहीनानेव. कोट्ठासवारेपि दुवङ्गिकं झानन्ति उपेक्खाचित्तेकग्गतावसेनेव वेदितब्बं. सेसं सब्बं ततियसदिसमेवाति.

चतुक्कनयो निट्ठितो.

पञ्चकनयो

१६७. इदानि कतमे धम्मा कुसलाति पञ्चकनयो आरद्धो. कस्माति चे, पुग्गलज्झासयवसेन चेव देसनाविलासेन च. सन्निसिन्नदेवपरिसाय किर एकच्चानं देवानं वितक्को एव ओळारिकतो उपट्ठासि, विचारपीतिसुखचित्तेकग्गता सन्ततो. तेसं सप्पायवसेन सत्था चतुरङ्गिकं अवितक्कं विचारमत्तं दुतियज्झानं नाम भाजेसि. एकच्चानं विचारो ओळारिकतो उपट्ठासि, पीतिसुखचित्तेकग्गता सन्ततो. तेसं सप्पायवसेन तिवङ्गिकं ततियज्झानं नाम भाजेसि. एकच्चानं पीति ओळारिकतो उपट्ठासि, सुखचित्तेकग्गता सन्ततो. तेसं सप्पायवसेन दुवङ्गिकं चतुत्थज्झानं नाम भाजेसि. एकच्चानं सुखं ओळारिकतो उपट्ठासि, उपेक्खाचित्तेकग्गता सन्ततो. तेसं सप्पायवसेन दुवङ्गिकं पञ्चमज्झानं नाम भाजेसि. अयं ताव ‘पुग्गलज्झासयो’.

यस्सा पन धम्मधातुया सुप्पटिविद्धत्ता देसनाविलासप्पत्तो नाम होति – सा तथागतस्स सुट्ठु पटिविद्धा – तस्मा ञाणमहत्तताय देसनाविधानेसु कुसलो देसनाविलासप्पत्तो सत्था यं यं अङ्गं लब्भति तस्स तस्स वसेन यथा यथा इच्छति तथा तथा देसनं नियामेतीति सो इध पञ्चङ्गिकं पठमज्झानं भाजेसि, चतुरङ्गिकं अवितक्कं विचारमत्तं दुतियज्झानं, भाजेसि तिवङ्गिकं ततियज्झानं, भाजेसि दुवङ्गिकं चतुत्थज्झानं, दुवङ्गिकमेव पञ्चमज्झानं भाजेसि. अयं ‘देसनाविलासो’ नाम.

अपिच ये भगवता ‘‘तयोमे, भिक्खवे, समाधी – सवितक्कसविचारो समाधि, अवितक्कविचारमत्तो समाधि, अवितक्कअविचारो समाधी’’ति (दी. नि. ३.३०५) सुत्तन्ते तयो समाधी देसिता, तेसु हेट्ठा सवितक्कसविचारो समाधि अवितक्कअविचारो समाधि च भाजेत्वा दस्सितो, अवितक्कविचारमत्तो न दस्सितो. तं दस्सेतुम्पि अयं पञ्चकनयो आरद्धोति वेदितब्बो.

तत्थ दुतियज्झाननिद्देसे फस्सादीसु वितक्कमत्तं परिहायति, कोट्ठासवारे ‘‘चतुरङ्गिकं झानं होति चतुरङ्गिको मग्गो होती’’ति अयमेव विसेसो. सेसं सब्बं पठमज्झानसदिसमेव. यानि च चतुक्कनये दुतियततियचतुत्थानि तानेव इध ततियचतुत्थपञ्चमानि. तेसं अधिगमपटिपाटिदीपनत्थं अयं नयो वेदितब्बो –

एको किर अमच्चपुत्तो राजानं उपट्ठातुं जनपदतो नगरं आगतो. सो एकदिवसमेव राजानं दिस्वा पानब्यसनेन सब्बं विभवजातं नासेसि. तं एकदिवसं सुरामदमत्तं निच्चोळं कत्वा जिण्णकटसारकमत्तेन पटिच्छादेत्वा पानागारतो नीहरिंसु. तमेनं सङ्कारकूटे निपज्जित्वा निद्दायन्तं एको अङ्गविज्जापाठको दिस्वा ‘अयं पुरिसो महाजनस्स अवस्सयो भविस्सति, पटिजग्गितब्बो एसो’ति सन्निट्ठानं कत्वा मत्तिकाय न्हापेत्वा थूलसाटकयुगं निवासापेत्वा पुन गन्धोदकेन न्हापेत्वा सुखुमेन दुकूलयुगळेन अच्छादेत्वा पासादं आरोपेत्वा सुभोजनं भोजेत्वा ‘एवं नं परिचारेय्याथा’ति परिचारके पटिपादेत्वा पक्कामि. अथ नं ते सयनं आरोपेसुं. पानागारगमनपटिबाहनत्थञ्च नं चत्तारो ताव जना चतूसु हत्थपादेसु उप्पीळेत्वा अट्ठंसु. एको पादे परिमज्जि. एको तालवण्टं गहेत्वा बीजि. एको वीणं वादयमानो गायन्तो निसीदि.

सो सयनुपगमनेन विगतकिलमथो थोकं निद्दायित्वा वुट्ठितो हत्थपादनिप्पीळनं असहमानो ‘को मे हत्थपादे उप्पीळेति? अपगच्छथा’ति तज्जेसि. ते एकवचनेनेव अपगच्छिंसु. ततो पुन थोकं निद्दायित्वा वुट्ठितो पादपरिमज्जनं असहमानो ‘को मे पादे परिमज्जति? अपगच्छा’ति आह. सोपि एकवचनेनेव अपगच्छि. पुन थोकं निद्दायित्वा वुट्ठितो वातवुट्ठि विय तालवण्टवातं असहन्तो ‘को एस? अपगच्छतू’ति आह. सोपि एकवचनेनेव अपगच्छि. पुन थोकं निद्दायित्वा वुट्ठितो कण्णसूलं विय गीतवादितसद्दं असहमानो वीणावादकं तज्जेसि. सोपि एकवचनेनेव अपगच्छि. अथेवं अनुक्कमेन पहीनकिलमथुप्पीळनपरिमज्जनवातप्पहारगीतवादितसद्दुपद्दवो सुखं सयित्वा वुट्ठाय रञ्ञो सन्तिकं अगमासि. राजापिस्स महन्तं इस्सरियमदासि. सो महाजनस्स अवस्सयो जातो.

तत्थ पानब्यसनेन पारिजुञ्ञप्पत्तो सो अमच्चपुत्तो विय अनेकब्यसनपारिजुञ्ञप्पत्तो घरावासगतो कुलपुत्तो दट्ठब्बो. अङ्गविज्जापाठको पुरिसो विय तथागतो. तस्स पुरिसस्स ‘अयं महाजनस्स अवस्सयो भविस्सति, पटिजग्गनं अरहती’ति सन्निट्ठानं विय तथागतस्स ‘अयं महाजनस्स अवस्सयो भविस्सति, पब्बज्जं अरहति कुलपुत्तो’ति सन्निट्ठानकरणं.

अथस्स अमच्चपुत्तस्स मत्तिकामत्तेन न्हापनं विय कुलपुत्तस्सापि पब्बज्जापटिलाभो. अथस्स थूलसाटकनिवासनं विय इमस्सापि दससिक्खापदसङ्खातसीलवत्थनिवासनं. पुन तस्स गन्धोदकन्हापनं विय इमस्सापि पातिमोक्खसंवरादिसीलगन्धोदकन्हापनं. पुन तस्स सुखुमदुकूलयुगळच्छादनं विय इमस्सापि यथावुत्तसीलविसुद्धिसम्पदासङ्खातदुकूलच्छादनं.

दुकूलच्छादितस्स पनस्स पासादारोपनं विय इमस्सापि सीलविसुद्धिदुकूलच्छादितस्स समाधिभावनापासादारोहनं. ततो तस्स सुभोजनभुञ्जनं विय इमस्सापि समाधिउपकारकसतिसम्पजञ्ञादिधम्मामतपरिभुञ्जनं.

भुत्तभोजनस्स पन तस्स परिचारकेहि सयनारोपनं विय इमस्सापि वितक्कादीहि उपचारज्झानारोपनं. पुन तस्स पानागारगमनपटिबाहनत्थं हत्थपादुप्पीळनकपुरिसचतुक्कं विय इमस्सापि कामसञ्ञाभिमुखगमनपटिबाहनत्थं आरम्मणे चित्तुप्पीळनको नेक्खम्मवितक्को. तस्स पादपरिमज्जकपुरिसो विय इमस्सापि आरम्मणे चित्तानुमज्जनको विचारो. तस्स तालवण्टवातदायको विय इमस्सापि चेतसो सीतलभावदायिका पीति.

तस्स सोतानुग्गहकरो गन्धब्बपुरिसो विय इमस्सापि चित्तानुग्गाहकं सोमनस्सं. तस्स सयनुपगमनेन विगतकिलमथस्स थोकं निद्दुपगमनं विय इमस्सापि उपचारज्झानसन्निस्सयेन विगतनीवरणकिलमथस्स पठमज्झानुपगमनं.

अथस्स निद्दायित्वा वुट्ठितस्स हत्थपादुप्पीळनासहनेन हत्थपादुप्पीळकानं सन्तज्जनं तेसञ्च अपगमनेन पुन थोकं निद्दुपगमनं विय इमस्सापि पठमज्झानतो वुट्ठितस्स चित्तुप्पीळकवितक्कासहनेन वितक्कदोसदस्सनं, वितक्कप्पहाना च पुन अवितक्कविचारमत्तदुतियज्झानुपगमनं.

ततो तस्स पुनप्पुनं निद्दायित्वा वुट्ठितस्स यथावुत्तेन कमेन पादपरिमज्जनादीनं असहनेन पटिपाटिया पादपरिमज्जकादीनं सन्तज्जनं, तेसं तेसञ्च अपगमनेन पुनप्पुनं थोकं निद्दुपगमनं विय इमस्सापि पुनप्पुनं दुतियादीहि झानेहि वुट्ठितस्स यथावुत्तदोसानं विचारादीनं असहनेन पटिपाटिया विचारादिदोसदस्सनं. तेसं तेसञ्च पहाना पुनप्पुनं अवितक्कअविचारनिप्पीतिक पहीनसोमनस्सज्झानुपगमनं.

तस्स पन सयना वुट्ठाय रञ्ञो सन्तिकं गतस्स इस्सरियप्पत्ति विय इमस्सापि पञ्चमज्झानतो वुट्ठितस्स विपस्सना मग्गं उपगतस्स अरहत्तप्पत्ति.

तस्स पत्तिस्सरियस्स बहूनं जनानं अवस्सयभावो विय इमस्सापि अरहत्तप्पत्तस्स बहूनं अवस्सयभावो वेदितब्बो. एत्तावता हि एस अनुत्तरं पुञ्ञक्खेत्तं नाम होतीति.

पञ्चकनयो निट्ठितो.

एत्तावता चतुक्कपञ्चकनयद्वयभेदो सुद्धिकनवको नाम पकासितो होति. अत्थतो पनेस पञ्चकनये चतुक्कनयस्स पविट्ठत्ता झानपञ्चको एवाति वेदितब्बो.

पटिपदाचतुक्कं

१७६-१८०. इदानि यस्मा एतं झानं नाम पटिपदाकमेन सिज्झति, तस्मा तस्स पटिपदाभेदं दस्सेतुं पुन कतमे धम्मा कुसलातिआदि आरद्धं. तत्थ दुक्खा पटिपदा अस्साति दुक्खपटिपदं. दन्धा अभिञ्ञा अस्साति दन्धाभिञ्ञं. इति दुक्खपटिपदन्ति वा दन्धाभिञ्ञन्ति वा पथवीकसिणन्ति वा तीणिपि झानस्सेव नामानि. दुक्खपटिपदं खिप्पाभिञ्ञन्तिआदीसुपि एसेव नयो.

तत्थ पठमसमन्नाहारतो पट्ठाय याव तस्स तस्स झानस्स उपचारं उप्पज्जति ताव पवत्ता झानभावना ‘पटिपदा’ति वुच्चति. उपचारतो पन पट्ठाय याव अप्पना ताव पवत्ता पञ्ञा ‘अभिञ्ञा’ति वुच्चति. सा पनेसा पटिपदा एकच्चस्स दुक्खा होति. नीवरणादिपच्चनीकधम्मसमुदाचारगहनताय किच्छा असुखसेवनाति अत्थो. एकच्चस्स तदभावेन सुखा. अभिञ्ञापि एकच्चस्स दन्धा होति, मन्दा, असीघप्पवत्ति. एकच्चस्स खिप्पा अमन्दा सीघप्पवत्ति. तस्मा यो आदितो किलेसे विक्खम्भेन्तो दुक्खेन ससङ्खारेन सप्पयोगेन किलमन्तो विक्खम्भेति, तस्स दुक्खा पटिपदा नाम होति. यो पन विक्खम्भितकिलेसो अप्पनापरिवासं वसन्तो चिरेन अङ्गपातुभावं पापुणाति, तस्स दन्धाभिञ्ञा नाम होति. यो खिप्पं अङ्गपातुभावं पापुणाति तस्स खिप्पाभिञ्ञा नाम होति. यो किलेसे विक्खम्भेन्तो सुखेन अकिलमन्तो विक्खम्भेति, तस्स सुखा पटिपदा नाम होति.

तत्थ यानि सप्पायासप्पायानि च पलिबोधुपच्छेदादीनि पुब्बकिच्चानि च अप्पनाकोसल्लानि च विसुद्धिमग्गे चित्तभावनानिद्देसे निद्दिट्ठानि, तेसु यो असप्पायसेवी होति, तस्स दुक्खा पटिपदा दन्धा च अभिञ्ञा होति. सप्पायसेविनो सुखा पटिपदा खिप्पा च अभिञ्ञा. यो पन पुब्बभागे असप्पायं सेवित्वा अपरभागे सप्पायसेवी होति, पुब्बभागे वा सप्पायं सेवित्वा अपरभागे असप्पायसेवी, तस्स वोमिस्सकता वेदितब्बा. तथा पलिबोधुपच्छेदादिकं पुब्बकिच्चं असम्पादेत्वा भावनं अनुयुत्तस्स दुक्खा पटिपदा होति, विपरियायेन सुखा. अप्पनाकोसल्लानि पन असम्पादेन्तस्स दन्धा अभिञ्ञा होति, सम्पादेन्तस्स खिप्पा.

अपिच तण्हाअविज्जावसेन समथविपस्सनाकताधिकारवसेन चापि एतासं पभेदो वेदितब्बो. तण्हाभिभूतस्स हि दुक्खा पटिपदा होति, अनभिभूतस्स सुखा. अविज्जाभिभूतस्स च दन्धा अभिञ्ञा होति, अनभिभूतस्स खिप्पा. यो च समथे अकताधिकारो तस्स दुक्खा पटिपदा होति, कताधिकारस्स सुखा. यो पन विपस्सनाय अकताधिकारो होति, तस्स दन्धा अभिञ्ञा होति, कताधिकारस्स खिप्पा.

किलेसिन्द्रियवसेन चापि एतासं पभेदो वेदितब्बो. तिब्बकिलेसस्स हि मुदिन्द्रियस्स दुक्खा पटिपदा होति दन्धा च अभिञ्ञा, तिक्खिन्द्रियस्स पन खिप्पा अभिञ्ञा. मन्दकिलेसस्स च मुदिन्द्रियस्स सुखा पटिपदा होति दन्धा च अभिञ्ञा, तिक्खिन्द्रियस्स पन खिप्पा अभिञ्ञाति.

इति इमासु पटिपदाअभिञ्ञासु यो पुग्गलो दुक्खाय पटिपदाय दन्धाय अभिञ्ञाय झानं पापुणाति, तस्स तं झानं दुक्खपटिपदं दन्धाभिञ्ञन्ति वुच्चति. सेसेसुपि एसेव नयो.

तत्थ ‘तदनुधम्मता सति सन्तिट्ठति ठितिभागिनी पञ्ञा’ति (विभ. ७