📜

नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स

अभिधम्मपिटके

धम्मसङ्गणी-मूलटीका

वीसतिगाथावण्णना

. धम्मसंवण्णनायं सत्थरि पणामकरणं धम्मस्स स्वाक्खातभावेन सत्थरि पसादजननत्थं, सत्थु च अवितथदेसनभावप्पकासनेन धम्मे पसादजननत्थं. तदुभयप्पसादा हि धम्मसम्पटिपत्ति महतो च अत्थस्स सिद्धि होतीति. अथ वा रतनत्तयपणामवचनं अत्तनो रतनत्तयपसादस्स विञ्ञापनत्थं, तं पन विञ्ञूनं चित्ताराधनत्थं, तं अट्ठकथाय गाहणत्थं, तं सब्बसम्पत्तिनिप्फादनत्थन्ति. इदं पन आचरियेन अधिप्पेतप्पयोजनं अन्तरायविसोसनं. वक्खति हि ‘‘निपच्चकारस्सेतस्स…पे… असेसतो’’ति. रतनत्तयपणामकरणञ्हि अन्तरायकरापुञ्ञविघातकरपुञ्ञविसेसभावतो मङ्गलभावतो भयादिउपद्दवनिवारणतो च अन्तरायविसोसने समत्थं होति. कथं पनेतस्सापुञ्ञविघातकरादिभावो विजानितब्बोति? ‘‘यस्मिं महानाम समये अरियसावको तथागतं अनुस्सरति, नेवस्स तस्मिं समये रागपरियुट्ठितं चित्तं होती’’तिआदिवचनतो (अ. नि. ६.१०; ११.११), ‘‘पूजा च पूजनेय्यानं, एतं मङ्गलमुत्तम’’न्ति (खु. पा. ५.३; सु. नि. २६२) च, ‘‘एवं बुद्धं सरन्तानं, धम्मं सङ्घञ्च भिक्खवो. भयं वा छम्भितत्तं वा, लोमहंसो न हेस्सती’’ति (सं. नि. १.२४९) च वचनतोति.

तत्थ यस्स सत्थुनो पणामं कत्तुकामो, तस्स गुणविसेसदस्सनत्थं ‘‘करुणा विया’’तिआदिमाह. गुणविसेसवा हि पणामारहो होति, पणामारहे च कतो पणामो वुत्तप्पयोजनसिद्धिकरोव होतीति. भगवतो च देसना विनयपिटके करुणाप्पधाना, सुत्तन्तपिटके पञ्ञाकरुणाप्पधाना. तेनेव च कारणेन विनयपिटकस्स संवण्णनं करोन्तेन करुणाप्पधाना भगवतो थोमना कता, आगमसंवण्णनञ्च करोन्तेन उभयप्पधाना, अभिधम्मदेसना पन पञ्ञाप्पधानाति कत्वा पञ्ञाप्पधानमेव थोमनं करोन्तो ‘‘करुणा विय सत्तेसू’’ति करुणं उपमाभावेन गहेत्वा पञ्ञाय थोमेति.

तत्थ करुणा वियाति निदस्सनवचनमेतं, यस्स यथा करुणा सब्बेसु सत्तेसु पवत्तित्थ, एवं सब्बेसु ञेय्यधम्मेसु पञ्ञापि पवत्तित्थाति अत्थो. सत्तेसूति विसयनिदस्सनमेतं. पञ्ञाति निदस्सेतब्बधम्मनिदस्सनं. यस्साति तदधिट्ठानपुग्गलनिदस्सनं. महेसिनोति तब्बिसेसनं. ञेय्यधम्मेसूति पञ्ञाविसयनिदस्सनं. सब्बेसूति तब्बिसेसनं. पवत्तित्थाति किरियानिदस्सनं. यथारुचीति वसीभावनिदस्सनं.

तत्थ किरतीति करुणा, परदुक्खं विक्खिपति अपनेतीति अत्थो. रूपादीसु सत्ता विसत्ताति सत्ता. तस्सा पन पञ्ञत्तिया खन्धसन्ताने निरुळ्हभावतो निच्छन्दरागापि ‘‘सत्ता’’ति वुच्चन्ति. पजानातीति पञ्ञा, यथासभावं पकारेहि पटिविज्झतीति अत्थो. यस्साति अनियमनं. ‘‘तस्स पादे नमस्सित्वा’’ति एतेन नियमनं वेदितब्बं. महेसीति महन्ते सीलक्खन्धादयो एसि गवेसीति महेसि. ञातब्बाति ञेय्या, सभावधारणादिना अत्थेन धम्मा. तत्थ ‘‘ञेय्या’’ति वचनेन धम्मानं अञेय्यत्तं पटिक्खिपति. ‘‘धम्मा’’ति वचनेन ञेय्यानं सत्तजीवादिभावं पटिक्खिपति. ञेय्या च ते धम्मा चाति ञेय्यधम्मा. सब्बेसूति अनवसेसपरियादानं. तेन अञ्ञाताभावं दस्सेति. पवत्तित्थाति उप्पज्जित्थ. यथारुचीति या या रुचि यथारुचि, रुचीति च इच्छा, कत्तुकामता सा. या या पवत्ता तप्पभेदा, यथा वा रुचि तथा, रुचिअनुरूपं पवत्ता ‘‘यथारुचि पवत्तित्था’’ति वुच्चति. यथा यथा वा रुचि पवत्ता, तथा तथा पवत्ता पञ्ञा ‘‘यथारुचि पवत्तित्था’’ति वुच्चति.

तत्थ भगवति पवत्ताव करुणा भगवतो पञ्ञाय निदस्सनन्ति गहेतब्बा. सा हि असाधारणा महाकरुणा, न अञ्ञा. यस्साति च करुणापञ्ञानं उभिन्नम्पि आधारपुग्गलनिदस्सनं. न हि निराधारा करुणा अत्थीति ‘‘करुणा’’ति वुत्ते तदाधारभूतो पुग्गलो निदस्सेतब्बो होति, सो च इध अञ्ञो वुत्तो नत्थि, न च आसन्नं वज्जेत्वा दूरस्स गहणे पयोजनं अत्थीति ‘‘यस्सा’’ति निदस्सितपुग्गलोव करुणाय आधारो. तेन इदं वुत्तं होति ‘‘यस्स अत्तनो करुणा विय पञ्ञापि पवत्तित्था’’ति. कथं पन करुणा सत्तेसु पवत्तित्थ यथा पञ्ञापि धम्मेसु पवत्तित्थाति? निरवसेसतो यथारुचि च. भगवतो हि करुणा कञ्चि सत्तं अवज्जेत्वा सब्बेसु सत्तेसु निरवसेसेसु पवत्तति, पवत्तमाना च रुचिवसेन एकस्मिं अनेकेसु च अञ्ञेहि असाधारणा पवत्तति. न हि अञ्ञेसं ‘‘महोघपक्खन्दानं सत्तानं नत्थञ्ञो कोचि ओघा उद्धता अञ्ञत्र मया’’ति पस्सन्तानं करुणोक्कमनं होति यथा भगवतोति. पञ्ञापि भगवतो सब्बेसु धम्मेसु निरवसेसेसु पवत्तति, पवत्तमाना च एकस्मिं अनेकेसु च धम्मेसु सभावकिच्चादिजाननेन अनावरणा असाधारणा पवत्तति यथारुचि, यथा च पस्सन्तस्स भगवतो करुणा यथारुचि पवत्तति. तं सब्बं पटिसम्भिदामग्गे महाकरुणाञाणविभङ्गवसेन जानितब्बं, पञ्ञाय च यथारुचि पवत्ति सेसासाधारणञाणविभङ्गादिवसेन. पञ्ञागहणेन च तीसु कालेसु अप्पटिहतञाणं चतुसच्चञाणं चतुपटिसम्भिदाञाणं, करुणागहणेन महाकरुणासमापत्तिञाणस्स गहितत्ता तं वज्जेत्वा अञ्ञानि असाधारणञाणानि चतुवेसारज्जञाणं दसबलानि छ अभिञ्ञा चतुचत्तालीस ञाणवत्थूनि सत्तसत्तति ञाणवत्थूनीति एवमादयो अनेके पञ्ञाप्पभेदा सङ्गय्हन्ति, तस्मा तस्सा तस्सा पञ्ञाय पवत्तिवसेन यथारुचि पवत्ति वेदितब्बा. तेनाह ‘‘करुणा विय…पे… यथारुची’’ति.

तत्थ करुणागहणेन महाबोधिया मूलं दस्सेति. महादुक्खसम्बाधप्पटिपन्नञ्हि सत्तनिकायं दिस्वा ‘‘तस्स नत्थञ्ञो कोचि सरणं, अहमेतं मुत्तो मोचेस्सामी’’ति करुणाय सञ्चोदितमानसो अभिनीहारं दीपङ्करस्स भगवतो पादमूले कत्वा बोधिसम्भारे समोधानेत्वा अनुपुब्बेन सम्बोधिं पत्तोति करुणा महाबोधिया मूलन्ति. सत्तेसूति एतेन महाबोधिया पयोजनं दस्सेति. सत्ता हि महाबोधिं पयोजेन्ति. सत्तसन्तारणत्थञ्हि सब्बञ्ञुता अभिपत्थिता. यथाह –

‘‘किं मे एकेन तिण्णेन, पुरिसेन थामदस्सिना;

सब्बञ्ञुतं पापुणित्वा, सन्तारेस्सं सदेवक’’न्ति. (बु. वं. २. ५६);

पञ्ञागहणेन महाबोधिं दस्सेति. सब्बञ्ञुताय हि पदट्ठानभूतं मग्गञाणं, मग्गञाणपदट्ठानञ्च सब्बञ्ञुतञ्ञाणं ‘‘महाबोधी’’ति वुच्चतीति. ञेय्यधम्मेसु सब्बेसूति एतेन सन्तारेतब्बानं सत्तानं अभिञ्ञेय्यपरिञ्ञेय्यपहातब्बभावेतब्बसच्छिकातब्बे खन्धायतनधातुसच्चिन्द्रियपटिच्चसमुप्पादसतिपट्ठानादिभेदे कुसलादिभेदे च सब्बधम्मे दस्सेति. पवत्तित्थ यथारुचीति एतेन पटिवेधपच्चवेक्खणपुब्बङ्गमदेसनाञाणप्पवत्तिदीपनेन पयोजनसम्पत्तिं दस्सेति. सब्बधम्मानञ्हि पटिवेधञाणं बोधिपल्लङ्के अहोसि. मग्गञाणमेव हि तन्ति. पच्चवेक्खणञाणञ्च विसेसेन रतनघरसत्ताहे अहोसि. एवं पटिविद्धपच्चवेक्खितानं धम्मानं धम्मचक्कप्पवत्तनादीसु देसनाञाणं अहोसि, विसेसेन च पण्डुकम्बलसिलायं सत्तप्पकरणदेसनायन्ति. देसनाञाणेन च देसेन्तो भगवा सत्तेसु हितपटिपत्तिं पटिपज्जतीति. एतेन सब्बेन अत्तहितपटिपत्तिं परहितपटिपत्तिञ्च दस्सेति. महाबोधिदस्सनेन हि अत्तहितपटिपत्ति, इतरेहिपि परहितपटिपत्ति दस्सिताति. तेन अत्तहितपटिपन्नादीसु चतूसु पुग्गलेसु भगवतो चतुत्थपुग्गलभावं दस्सेति, तेन च अनुत्तरदक्खिणेय्यभावं निरतिसयपणामारहभावञ्च अत्तनो च किरियाय खेत्तङ्गतभावं दस्सेति.

एत्थ च करुणागहणेन लोकियेसु महग्गतभावप्पत्तासाधारणगुणदीपनतो सब्बलोकियगुणसम्पत्ति भगवतो दस्सिता होति, पञ्ञागहणेनपि सब्बञ्ञुतञ्ञाणपदट्ठानमग्गञाणदीपनतो सब्बलोकुत्तरगुणसम्पत्ति. करुणावचनेन च उपगमनं निरुपक्किलेसं, पञ्ञावचनेन अपगमनं दस्सेति. उपगमनं दस्सेन्तो च लोके सञ्जातसंवड्ढभावं दस्सेति, अपगमनं दस्सेन्तो लोकेन अनुपलित्ततं. ‘‘करुणा विय सत्तेसू’’ति च लोकसमञ्ञानुरूपं भगवतो पवत्तिं दस्सेति, ‘‘ञेय्यधम्मेसु सब्बेसु यथारुचि पञ्ञा पवत्तित्था’’ति एतेन समञ्ञाय अनतिधावनं. सब्बधम्मसभावानवबोधे हि सति समञ्ञं अतिधावित्वा ‘‘सत्तो जीवो अत्थी’’ति परामसनं होतीति. सब्बेसञ्च बुद्धगुणानं करुणा आदि तन्निदानभावतो, पञ्ञा परियोसानं ततो उत्तरिकरणीयाभावतो. आदिपरियोसानदस्सनेन च सब्बे बुद्धगुणा दस्सिताव होन्ति. करुणागहणेन च सीलक्खन्धपुब्बङ्गमो समाधिक्खन्धो दस्सितो होति. करुणानिदानञ्हि सीलं ततो पाणातिपातादिविरतिप्पवत्तितो तस्सा च झानत्तयसम्पयोगतो. पञ्ञावचनेन पञ्ञाक्खन्धो. सीलञ्च सब्बबुद्धगुणानं आदि, समाधि मज्झं, पञ्ञा परियोसानन्ति एवम्पि आदिमज्झपरियोसानकल्याणा सब्बे बुद्धगुणा दस्सिता होन्ति.

. एवं सङ्खेपेन सब्बबुद्धगुणेहि भगवन्तं थोमेत्वा यस्सा संवण्णनं कत्तुकामो, ताय अभिधम्मदेसनाय अञ्ञेहि असाधारणाय थोमेतुं ‘‘दयाय ताया’’तिआदिमाह. तस्सा पन देसनाय निदानञ्च समुट्ठानञ्च दस्सेतुं ‘‘दयाय ताया’’तिआदि वुत्तं. निदानञ्च दुविधं अब्भन्तरं बाहिरञ्चाति. अब्भन्तरं करुणा, बाहिरं देसकालादि. समुट्ठानं देसनापञ्ञा. तत्थ अब्भन्तरनिदानं दस्सेन्तो ‘‘दयाय ताय सत्तेसु, समुस्साहितमानसो’’ति आह. तत्थ दयाति करुणा अधिप्पेता. ताय हि समुस्साहितो अभिधम्मकथामग्गं सम्पवत्तयीति. तायाति अयं -सद्दो पुब्बे वुत्तस्स पटिनिद्देसो होति.

पुरिमगाथाय च पधानभावेन पञ्ञा निद्दिट्ठा, तब्बिसेसनभावेन करुणा. सा हि तस्सा निदस्सनभूता अप्पधाना तं विसेसेत्वा विनिवत्ता, तस्मा ‘‘ताया’’ति पटिनिद्देसं नारहति. या च पधानभूता पञ्ञा, सा देसनाय समुट्ठानं, न समुस्साहिनीति तस्सा च पटिनिद्देसो न युत्तोति? पञ्ञाय ताव पटिनिद्देसो न युत्तोति सुवुत्तमेतं, करुणाय पन पटिनिद्देसो नो न युत्तो ‘‘दयाय ताया’’ति द्विन्नं पदानं समानाधिकरणभावतो. समानाधिकरणानञ्हि द्विन्नं पदानं रूपक्खन्धादीनं विय विसेसनविसेसितब्बभावो होति. रूप-सद्दो हि अञ्ञक्खन्धनिवत्तनत्थं वुच्चमानो विसेसनं होति, खन्ध-सद्दो च निवत्तेतब्बगहेतब्बसाधारणवचनभावतो विसेसितब्बो, एवमिधापि ‘‘दयाय ताया’’ति द्विन्नं पदानं एकविभत्तियुत्तानं समानाधिकरणभावतो विसेसनविसेसितब्बभावो होति. तत्थ दया समुस्साहिनीति पधाना, निवत्तेतब्बगहेतब्बसाधारणवचनञ्चिदं. तस्मा ‘‘दयाया’’ति विसेसितब्बवचनमेतं, तस्स च यथा विसेसनं होति ‘‘ताया’’ति इदं वचनं, तथा तस्स पटिनिद्देसभावो योजेतब्बो. न हि पञ्ञापटिनिद्देसभावे दयाविसेसनं त-सद्दो होति, करुणापटिनिद्देसभावे च होतीति. पधानञ्च पञ्ञं वज्जेत्वा ‘‘दयाया’’ति एतेन सम्बज्झमानो ‘‘ताया’’ति अयं त-सद्दो अप्पधानाय करुणाय पटिनिद्देसो भवितुमरहति. अयमेत्थ अत्थो – याय दयाय समुस्साहितो, न सा या काचि, सब्बञ्ञुतञ्ञाणस्स पन निदस्सनभूता महाकरुणा, ताय समुस्साहितोति.

कथं पन करुणा ‘‘दया’’ति ञातब्बा, ननु वुत्तं ‘‘दयापन्नो’’ति एतस्स अट्ठकथायं (दी. नि. अट्ठ. १.८) ‘‘मेत्तचित्ततं आपन्नो’’ति, तस्मा दया मेत्ताति युज्जेय्य, न करुणाति? यदि एवं ‘‘अदयापन्नो’’ति एतस्स अट्ठकथायं ‘‘निक्करुणतं आपन्नो’’ति वुत्तन्ति दया मेत्ताति च न युज्जेय्य, तस्मा दया-सद्दो यत्थ यत्थ पवत्तति, तत्थ तत्थ अधिप्पायवसेन योजेतब्बो. दया-सद्दो हि अनुरक्खणत्थं अन्तोनीतं कत्वा पवत्तमानो मेत्ताय च करुणाय च पवत्ततीति नो न युज्जति. एवञ्हि अट्ठकथानं अविरोधो होतीति. करुणा च देसनाय निदानभावेन वुत्ता, न मेत्ता ‘‘अच्चन्तमेव हि तं समयं भगवा करुणाविहारेन विहासी’’ति (दी. नि. अट्ठ. १.१; म. नि. अट्ठ. १.१ मूलपरियायसुत्तवण्णना; सं. नि. अट्ठ. १.१.१; अ. नि. अट्ठ. १.१.१) एवमादीसु, तस्मा इध करुणाव दयावचनेन गहिताति वेदितब्बा. सा हि समुस्साहिनी, न मेत्ता, मेत्ता पन पञ्ञागतिकपवत्तिनी होतीति.

‘‘सत्तेसू’’ति कस्मा एवं वुत्तं, ननु ‘‘ताया’’ति एतेन वचनेन सत्तविसया करुणा गहिताति? नो न गहिता, पुरिमगाथाय पन ‘‘सत्तेसु करुणा यथारुचि पवत्तित्था’’ति सप्पदेससत्तविसया निप्पदेससत्तविसया च सब्बा वुत्ता, इध पन निप्पदेससत्तविसयतं गहेतुं ‘‘सत्तेसू’’ति निप्पदेससत्तविसयभूता दस्सिता. तेन सब्बसत्तविसयाय करुणाय समुस्साहितो अभिधम्मकथामग्गं देवानं सम्पवत्तयि, न देवविसयाय एव, तस्मा सब्बसत्तहितत्थं अभिधम्मकथामग्गं देवानं सम्पवत्तयि, न देवानंयेव अत्थायाति अयमत्थो दस्सितोव होति. अथ वा ‘‘सत्तेसू’’ति इदं न दयाय आलम्बननिदस्सनं, समुस्साहनविसयो पन एतेन दस्सितो. अभिधम्मकथामग्गप्पवत्तनत्थञ्हि भगवा करुणाय न देवेसुयेव समुस्साहितो, सब्बबोधनेय्येसु पन सत्तेसु समुस्साहितो सब्बेसं अत्थाय पवत्तत्ता, तस्मा सत्तेसु समुस्साहितमानसोति सत्तेसु विसयभूतेसु निमित्तभूतेसु वा समुस्साहितमानसो उय्योजितचित्तोति अत्थो दट्ठब्बो.

एवं अब्भन्तरनिदानं दस्सेत्वा बाहिरनिदानं दस्सेन्तो ‘‘पाटिहीरावसानम्ही’’तिआदिमाह. तत्थ यस्मिं काले भगवता अभिधम्मकथामग्गो पवत्तितो, तं दस्सेतुं ‘‘पाटिहीरावसानम्हि वसन्तो’’ति वुत्तं. ‘‘अवसानम्हि वसन्तो तिदसालये’’ति वचनतो यस्सावसानम्हि तिदसालये वसि, तं कण्डम्बमूले कतं यमकपाटिहारियं इध ‘‘पाटिहीर’’न्ति वुत्तं, न बोधिमूलादीसु कतं पाटिहारियं, नापि आदेसनानुसासनियोति विञ्ञायति, पाकटत्ता च आसन्नत्ता च तदेव गहितन्ति दट्ठब्बं. पाटिहारियपदस्स वचनत्थं (उदा. अट्ठ. १; इतिवु. अट्ठ. निदानवण्णना) ‘‘पटिपक्खहरणतो रागादिकिलेसापनयनतो पाटिहारिय’’न्ति वदन्ति, भगवतो पन पटिपक्खा रागादयो न सन्ति ये हरितब्बा. पुथुज्जनानम्पि हि विगतुपक्किलेसे अट्ठङ्गगुणसमन्नागते चित्ते हतपटिपक्खे इद्धिविधं पवत्तति, तस्मा तत्थ पवत्तवोहारेन च न सक्का इध ‘‘पाटिहारिय’’न्ति वत्तुं. सचे पन महाकारुणिकस्स भगवतो वेनेय्यगता च किलेसा पटिपक्खा, तेसं हरणतो ‘‘पाटिहारिय’’न्ति वुत्तं, एवं सति युत्तमेतं. अथ वा भगवतो च सासनस्स च पटिपक्खा तित्थिया, तेसं हरणतो पाटिहारियं. ते हि दिट्ठिहरणवसेन दिट्ठिप्पकासने असमत्थभावेन च इद्धिआदेसनानुसासनीहि हरिता अपनीता होन्तीति. अथ वा पटीति अयं सद्दो ‘‘पच्छा’’ति एतस्स अत्थं बोधेति ‘‘तस्मिं पटिपविट्ठम्हि, अञ्ञो आगञ्छि ब्राह्मणो’’तिआदीसु (सु. नि. ९८५; चूळनि. पारायनवग्ग, वत्थुगाथा ४) विय, तस्मा समाहिते चित्ते विगतुपक्किलेसे च कतकिच्चेन पच्छा हरितब्बं पवत्तेतब्बन्ति पटिहारियं, अत्तनो वा उपक्किलेसेसु चतुत्थज्झानमग्गेहि हरितेसु पच्छा हरणं पटिहारियं, इद्धिआदेसनानुसासनियो च विगतुपक्किलेसेन कतकिच्चेन च सत्तहितत्थं पुन पवत्तेतब्बा, हरितेसु च अत्तनो उपक्किलेसेसु परसत्तानं उपक्किलेसहरणानि होन्तीति पटिहारियानि भवन्ति, पटिहारियमेव पाटिहारियं. पटिहारिये वा इद्धिआदेसनानुसासनिसमुदाये भवं एकेकं पाटिहारियन्ति वुच्चति. पटिहारियं वा चतुत्थज्झानं मग्गो च पटिपक्खहरणतो, तत्थ जातं, तस्मिं वा निमित्तभूते, ततो वा आगतन्ति पाटिहारियं. पाटिहारियमेव इध ‘‘पाटिहीर’’न्ति वुत्तं. अवसानम्हि वसन्तोति एतेहि कालं निदस्सेति. पाटिहीरकरणावसानेन हि तिदसालयवासेन च परिच्छिन्नो अभिधम्मकथामग्गप्पवत्तनस्स कालोति. तिदसालयेति देसं निदस्सेति. सो हि अभिधम्मकथामग्गप्पवत्तनस्स देसो तत्थ वसन्तेन पवत्तितत्ताति.

. तत्थापि देसविसेसदस्सनत्थं ‘‘पारिच्छत्तकमूलम्ही’’तिआदि वुत्तं. युगन्धरेति सीतपब्बतेस्वेको द्वेचत्तालीसयोजनसहस्सुब्बेधो, आदिच्चो च तदुब्बेधमग्गचारी, सो सति सम्भवे यथा युगन्धरे सोभेय्य, एवं सोभमानो निसिन्नोति अत्थो.

४-५. इदानि पुग्गले धम्मपटिग्गाहके अपदिसन्तो ‘‘चक्कवाळसहस्सेही’’तिआदिमाह. सब्बसोति समन्ततो आगम्म सब्बेहि दिसाभागेहि, सन्निवेसवसेन वा समन्ततो सन्निविट्ठेहि दसहि चक्कवाळसहस्सेहीति अधिप्पायो, न सब्बसो चक्कवाळसहस्सेहि दसहि दसहीति. एवं सति चत्तालीसचक्कवाळसहस्सेहि अधिकेहि वा आगमनं वुत्तं सिया, न चेतं अधिप्पेतन्ति. समन्ततो सन्निसिन्नेनाति वा योजेतब्बं. समं, सम्मा वा निसिन्नेन सन्निसिन्नेन, अञ्ञमञ्ञं अब्याबाधेत्वा भगवति गारवं कत्वा सोतं ओदहित्वा निसज्जदोसे वज्जितब्बे वज्जेत्वा निसिन्नेनाति अत्थो. मातरं पमुखं कत्वा सन्निसिन्नेन देवानं गणेन परिवारितोति वा, मातरं पमुखं कत्वा अभिधम्मकथामग्गं सम्पवत्तयीति वा योजना कातब्बा.

इदानि देसनाय समुट्ठानं दस्सेन्तो ‘‘तस्सा पञ्ञाय तेजसा’’ति आह. या सा आदिम्हि करुणाय उपमिता सब्बञेय्यधम्मानं यथासभावजाननसमत्था, तेसं देसेतब्बप्पकारजाननसमत्था, बोधेतब्बपुग्गलानं आसयाधिमुत्तियादिविभावनसमत्था च पञ्ञा, तस्सा च यथावुत्तबलयोगतोति अत्थो. तेन सब्बञ्ञुतञ्ञाणमेव अभिधम्मकथाय समुट्ठानभावे समत्थं, नाञ्ञन्ति इममत्थं दीपेन्तो अभिधम्मकथाय असाधारणभावं दस्सेति. मग्गोति उपायो. खन्धायतनादीनं कुसलादीनञ्च धम्मानं अवबोधस्स, सच्चप्पटिवेधस्सेव वा उपायभावतो ‘‘अभिधम्मकथामग्गो’’ति वुत्तो. पबन्धो वा ‘‘मग्गो’’ति वुच्चति. सो हि दीघत्ता मग्गो वियाति मग्गो, तस्मा अभिधम्मकथापबन्धो ‘‘अभिधम्मकथामग्गो’’ति वुत्तो. देवानं गणेन परिवारितोति वत्वा पुन देवानन्ति वचनं तेसं गहणसमत्थतं दीपेति. न हि असमत्थानं भगवा देसेतीति.

. एवं करुणापञ्ञामुखेहि गुणेहि भगवतो अभिधम्मकथामग्गप्पवत्तनेन च हितप्पटिपत्तिया परमपणामारहतं दस्सेत्वा इदानि अधिप्पेतं पणामं करोन्तो आह ‘‘तस्स पादे नमस्सित्वा’’ति. भगवतो थोमनेनेव च धम्मस्स स्वाक्खातता सङ्घस्स च सुप्पटिपन्नता दस्सिता होति तप्पभवस्स अनञ्ञथाभावतो, तस्मा पणामारहं तञ्च रतनद्वयं पणमन्तो ‘‘सद्धम्मञ्चस्स…पे… चञ्जलि’’न्ति आह. तत्थ यस्मा बुद्धो ‘‘सदेवके लोके तथागतो वन्दनीयो’’ति, सङ्घो च ‘‘सुप्पटिपन्नो…पे… अञ्जलिकरणीयो’’ति (अ. नि. ६.१०) वुत्तो, तस्मा ‘‘तस्स पादे नमस्सित्वा, कत्वा सङ्घस्स चञ्जलि’’न्ति वुत्तं. धम्मो पन स्वाक्खाततादिगुणयुत्तो तथानुस्सरणेन पूजेतब्बो होति ‘‘तमेव धम्मं सक्कत्वा गरुंकत्वा उपनिस्साय विहरेय्य’’न्ति (सं. नि. १.१७३; अ. नि. ४.२१) वचनतो, कायवाचाचित्तेहि सब्बथा पूजेतब्बो, तस्मा ‘‘सद्धम्मञ्चस्स पूजेत्वा’’ति वुत्तं. सिरीमतोति एत्थ सिरीति पञ्ञापुञ्ञानं अधिवचनन्ति वदन्ति. अथ वा पुञ्ञनिब्बत्ता सरीरसोभग्गादिसम्पत्ति कतपुञ्ञे निस्सयति, कतपुञ्ञेहि वा निस्सीयतीति ‘‘सिरी’’ति वुच्चति, सा च अतिसयवती भगवतो अत्थीति सिरीमा, भगवा, तस्स सिरीमतो.

. निपच्चकारस्साति पणामकिरियाय. आनुभावेनाति बलेन. सोसेत्वाति सुक्खापेत्वा अन्तरधापेत्वा अत्थं पकासयिस्सामीति सम्बन्धो. अन्तरायेति अत्थप्पकासनस्स उपघातके. असेसतोति निस्सेसे सकले.

. इदानि अभिधम्मस्स गम्भीरत्थत्ता अत्थप्पकासनस्स दुक्करभावं दीपेतुं ‘‘विसुद्धाचारसीलेना’’तिआदिना अभियाचनं दस्सेति. थुल्लच्चयादिविसुद्धिया विसुद्धाचारो, पाराजिकसङ्घादिसेसविसुद्धिया विसुद्धसीलो. चारित्तवारित्तविसुद्धिया वा विसुद्धाचारसीलो, तेन. सक्कच्चन्ति चित्तिं कत्वा. अभियाचितोति अभिमुखं याचितो. तेन अनादरियं अत्थप्पकासने कातुं असक्कुणेय्यं दस्सेति.

. इदानि यस्स अत्थं पकासेतुकामो, तं दस्सेतुं ‘‘यं देवदेवो’’तिआदिमाह. तत्थ न्ति अभिधम्मं. देवदेवोति विसुद्धिसम्मुतिउपपत्तिदेवानं देवो. लोके हि ये ‘‘सरणं परायण’’न्ति गन्तब्बा गतिभूता, ते ‘‘देवा’’ति वुच्चन्ति, भगवा च सब्बदेवानं गतिभूतोति. नयतोति सङ्खेपतो. समाचिक्खीति सम्मा आचिक्खि यथा थेरो बुज्झति. वेनेय्यसत्ते विनेतीति विनायको, नायकविरहितो वा, सयम्भूति अत्थो.

१०-१२. यञ्चाति यञ्च अभिधम्मं भिक्खूनं पयिरुदाहासीति सम्बन्धो. पयिरुदाहासीति कथेसि. इतीति इमिना अनुक्कमेन. ‘‘यो धारितो’’ति न्ति उपयोगवसेन वुत्तो यं-सद्दो धारितोति पच्चत्तेन सम्बज्झमानो पच्चत्तवसेन परिणमति, तस्मा यो धारितो, यो च सङ्गीतो, तस्स अत्थं पकासयिस्सामीति योजना कातब्बा. वेदेन पञ्ञाय ईहति पवत्ततीति वेदेहो, तेन मुनिना. अभिण्हसोति बहुसो. अभिधम्मस्साति एतं ‘‘अत्थं पकासयिस्सामी’’ति एतेन योजेतब्बं. इदानि यो अत्थप्पकासनस्स निस्सयो, तं दस्सेतुं ‘‘आदितो’’तिआदिमाह. तत्थ आदितोति आदिम्हि पठमसङ्गीतियं.

१३. या अट्ठकथा सङ्गीता, कस्स पन सा अट्ठकथाति? अञ्ञस्स वुत्तस्स अभावा ‘‘यस्स अत्थं पकासयिस्सामी’’ति वुत्तं, अधिकारवसेन ‘‘तस्स अभिधम्मस्सा’’ति विञ्ञायति. सङ्गीताति अत्थं पकासेतुं युत्तट्ठाने ‘‘अयं एतस्स अत्थो, अयं एतस्स अत्थो’’ति सङ्गहेत्वा वुत्ता, पच्छापि च दुतियततियसङ्गीतीसु अनुसङ्गीता.

१४-१६. अभिसङ्खताति रचिता. ततोति अट्ठकथातो. तन्तिनयानुगन्ति तन्तिगतिं अनुगतं. भासन्ति मागधभासं. निकायन्तरलद्धीहीति अन्तरन्तरा अनुप्पवेसिताहि. असम्मिस्सन्ति अवोकिण्णं. अनाकुलन्ति सनिकायेपि अनाविलं परिच्छिन्नं. असम्मिस्सो अनाकुलो च यो महाविहारवासीनं अत्थविनिच्छयो, तं दीपयन्तो अत्थं पकासयिस्सामीति. एतेन तिपिटकचूळनागत्थेरादीहि वुत्तो थेरवादोपि सङ्गहितो होति. अथ वा तम्बपण्णिभासं अपनेत्वा मागधभासञ्च आरोपेत्वा पकासियमानो यो अभिधम्मस्स अत्थो असम्मिस्सो अनाकुलोयेव च होति महाविहारवासीनञ्च विनिच्छयभूतो, तं अत्थं ‘‘एसो महाविहारवासीनं विनिच्छयो’’ति दीपयन्तो पकासयिस्सामि. तप्पकासनेनेव हि सो तथा दीपितो होतीति.

१७. तोसयन्तो विचक्खणेति विचक्खणे तोसयन्तो गहेतब्बं गहेत्वानाति एवं योजेत्वा ‘‘गहेतब्बट्ठानेयेव गहितं सुट्ठु कत’’न्ति एवं तोसयन्तोति अत्थं वदन्ति. एवं सति गहेतब्बग्गहणेनेव तोसनं कतं, न अञ्ञेन अत्थप्पकासनेनाति एतं आपज्जेय्य. तोसयन्तो अत्थं पकासयिस्सामीति एवं पन योजनाय सति गहेतब्बग्गहणं अञ्ञञ्च सब्बं अत्थप्पकासनं होतीति सब्बेन तेन तोसनं कतं होति, तस्मा तोसयन्तो अत्थं पकासयिस्सामीति युत्तरूपा.

१८-२०. इदानि यं अत्थप्पकासनं कत्तुकामो, तस्स महत्तं परिहरितुं ‘‘कम्मट्ठानानी’’तिआदिमाह. अत्थवण्णनन्ति एत्थ वण्णना नाम विवरित्वा वित्थारेत्वा वचनं. इतीति ‘‘अपनेत्वा ततो भास’’न्ति एवमादिना यथादस्सितप्पकारेन. इति सोतूनं उस्साहुप्पादनस्स हेतुं दस्सेति. अभिधम्मकथन्ति अभिधम्मट्ठकथं. निसामेथाति सुणाथ. इदानि अवस्सं अयं सोतब्बायेवाति दळ्हं उस्साहेन्तो आह ‘‘दुल्लभा हि अयं कथा’’ति.

वीसतिगाथावण्णना निट्ठिता.

निदानकथावण्णना

अट्ठसालिनिं ताव वण्णेन्तेहि आचरियेहि तस्सा सन्निवेसो विभावेतब्बो. तस्मा इदं वुच्चति –

‘‘वचनत्थो परिच्छेदो, सन्निवेसो च पाळिया;

सागरेहि तथा चिन्ता, देसनाहि गम्भीरता.

‘‘देसनाय सरीरस्स, पवत्तिग्गहणं तथा;

थेरस्स वाचनामग्ग-तप्पभाविततापि च.

‘‘पटिवेधा तथा बुद्ध-वचनादीहि आदितो;

आभिधम्मिकभावस्स, साधनं सब्बदस्सिनो.

‘‘विनयेनाथ गोसिङ्ग-सुत्तेन च महेसिना;

भासितत्तस्स संसिद्धि, निदानेन च दीपिता.

‘‘पकासेत्वा इमं सब्बं, पटिञ्ञातकथा कता;

अट्ठसालिनिया एतं, सन्निवेसं विभावये’’ति.

वचनत्थविजाननेन विदिताभिधम्मसामञ्ञत्थस्स अभिधम्मकथा वुच्चमाना सोभेय्याति अभिधम्मपरिजाननमेव आदिम्हि युत्तरूपन्ति तदत्थं पुच्छति ‘‘तत्थ केनट्ठेन अभिधम्मो’’ति. तत्थ तत्थाति ‘‘अभिधम्मस्स अत्थं पकासयिस्सामी’’ति यदिदं वुत्तं, तस्मिं. ‘‘यस्स अत्थं पकासयिस्सामी’’ति पटिञ्ञातं, सो अभिधम्मो केनट्ठेन अभिधम्मोति अत्थो. तत्थाति वा ‘‘अभिधम्मकथ’’न्ति एतस्मिं वचने यो अभिधम्मो वुत्तो, सो केनट्ठेन अभिधम्मोति अत्थो. धम्मातिरेकधम्मविसेसट्ठेनाति एत्थ धम्मो अतिरेको धम्मातिरेको, सुत्तन्ताधिका पाळीति अत्थो. धम्मो विसेसो धम्मविसेसो धम्मातिसयो, विचित्ता पाळीति अत्थो, धम्मातिरेकधम्मविसेसा एव अत्थो धम्मातिरेकधम्मविसेसट्ठो. द्विन्नम्पि अत्थानं अभिधम्मसद्दस्स अत्थभावेन सामञ्ञतो एकवचननिद्देसो कतो. तस्माति यस्मा ‘‘अभिक्कमन्ति, अभिक्कन्तवण्णा’’तिआदीसु विय अतिरेकविसेसट्ठदीपको अभिसद्दो, तस्मा अयम्पि धम्मो धम्मातिरेकधम्मविसेसट्ठेन ‘‘अभिधम्मो’’ति वुच्चतीति सम्बन्धो.

तत्थ सिया – ‘‘अभिक्कमन्ति, अभिक्कन्तवण्णा’’ति एत्थ धातुसद्दस्स पुरतो पयुज्जमानो अभिसद्दो किरियाय अतिरेकविसेसभावदीपको होतीति युत्तं उपसग्गभावतो, धम्मसद्दो पन न धातुसद्दोति एतस्मा पुरतो अभिसद्दो पयोगमेव नारहति. अथापि पयुज्जेय्य, किरियाविसेसका उपसग्गा, न च धम्मो किरियाति धम्मस्स अतिरेकविसेसभावदीपनं न युत्तन्ति? नो न युत्तं. अञ्ञस्सपि हि उपसग्गस्स अधातुसद्दा पुरतो पयुज्जमानस्स अकिरियायपि अतिरेकविसेसभावदीपकस्स दस्सनतोति एतमत्थं विभावेतुं अतिछत्तादिउदाहरणं दस्सेन्तो आह ‘‘यथा’’तिआदि. एवमेवाति यथा छत्तातिरेकछत्तविसेसादिअत्थेन अतिछत्तादयो होन्ति अतिसद्दस्स उपसग्गस्स अधातुसद्दस्सपि पुरतो पयुज्जमानस्स अकिरियाय च तब्भावदीपकत्ता, एवमयम्पि धम्मो धम्मातिरेकधम्मविसेसट्ठेन ‘‘अभिधम्मो’’ति वुच्चति अभि-सद्दस्स उपसग्गस्स अधातुसद्दस्सपि पुरतो पयुज्जमानस्स अकिरियाय च तब्भावदीपकत्ताति अधिप्पायो.

एकदेसेनेव विभत्ताति ‘‘कतमे च, भिक्खवे, पञ्चक्खन्धा? रूपक्खन्धो…पे… विञ्ञाणक्खन्धो. कतमो च, भिक्खवे, रूपक्खन्धो? यं किञ्चि रूपं अतीता…पे… सन्तिके वा, अयं वुच्चति रूपक्खन्धो’’तिएवमादिना (सं. नि. ३.४८; विभ. २) उद्देसनिद्देसमत्तेनेव विभत्ता, ‘‘तत्थ कतमं रूपं अतीत’’न्तिएवमादिना (विभ. ३) पटिनिद्देसस्स अभिधम्मभाजनीयस्स पञ्हपुच्छकस्स च अभावा न निप्पदेसेन. अभिधम्मं पत्वा पन…पे… निप्पदेसतोव विभत्ता, तस्मा अयम्पि धम्मो धम्मातिरेकधम्मविसेसट्ठेन ‘‘अभिधम्मो’’ति वुच्चति निप्पदेसानं तिण्णम्पि नयानं अतिरेकपाळिभावतो विसेसपाळिभावतो चाति अधिप्पायो. सुत्तन्ते बावीसतिया इन्द्रियानं एकतो अनागतत्ता इन्द्रियविभङ्गे सुत्तन्तभाजनीयं नत्थि. ‘‘अविज्जापच्चया सङ्खारा सम्भवन्ती’’तिआदिना पटिच्चसमुप्पादे तस्स तस्स पच्चयधम्मस्स पच्चयुप्पन्नधम्मानं पच्चयभावो उद्दिट्ठो, उद्दिट्ठधम्मानञ्च कुसलादिभावो पुच्छित्वा विस्सज्जेतब्बो, न चेत्थ ‘‘अविज्जासङ्खारा’’ति एवं वुत्तो उद्देसो अत्थीति पञ्हपुच्छकं नत्थि. सुत्तन्ते पञ्च सिक्खापदानि उद्दिट्ठानि पाणातिपाता वेरमणीतिआदीनि. सा पन वेरमणी यदि सभावकिच्चादिवसेन विभजीयेय्य, ‘‘आरति विरती’’तिआदिना अभिधम्मभाजनीयमेव होति. अथापि चित्तुप्पादवसेन विभजीयेय्य, तथापि अभिधम्मभाजनीयमेव होति. अञ्ञो पन वेरमणीनं विभजितब्बप्पकारो नत्थि, येन पकारेन सुत्तन्तभाजनीयं वत्तब्बं सिया. तस्मा सिक्खापदविभङ्गे सुत्तन्तभाजनीयं नत्थि.

वचनत्थतो अभिधम्मे ञाते परिच्छेदतो ञापेतुं आह ‘‘पकरणपरिच्छेदतो’’तिआदि. कतिपयाव पञ्हवारा अवसेसाति धम्महदयविभङ्गे अनागता हुत्वा महाधम्महदये आगता धम्महदयविभङ्गवचनवसेन अवसेसा कतिपयाव पञ्हवाराति अत्थो. एत्थेव सङ्गहिताति ‘‘अपुब्बं नत्थी’’ति वुत्तं. अप्पमत्तिकाव तन्ति अवसेसाति धम्महदयविभङ्गे अनागन्त्वा महाधम्महदये आगततन्तितो यदि पथवीआदीनं वित्थारकथा महाधातुकथा रूपकण्डधातुविभङ्गादीसु, अथ धातुकथाय वित्थारकथा धातुकथाय अनागन्त्वा महाधातुकथाय आगततन्ति अप्पमत्तिकावाति अधिप्पायो.

यं पन वुत्तं ‘‘सावकभासितत्ता छड्डेथ न’’न्ति, तं बुद्धभासितभावदस्सनेन पटिसेधेतुं ‘‘सम्मासम्बुद्धो ही’’तिआदिमाह. चतूसु पञ्हेसूति ‘‘उपलब्भति नुपलब्भती’’ति पटिञ्ञाय गहिताय पटिक्खेपगहणत्थं ‘‘यो सच्चिकट्ठो’’ति वुत्तं सच्चिकट्ठं निस्सयं कत्वा उपादाय पवत्ता द्वेपि पञ्चका एको पञ्हो, ‘‘सब्बत्था’’ति सरीरं सब्बं वा देसं उपादाय पवत्ता एको, ‘‘सब्बदा’’ति कालमुपादाय एको, ‘‘सब्बेसू’’ति यदि खन्धायतनादयो गहिता, ते उपादाय पवत्ता, अथ पन ‘‘यो सच्चिकट्ठो सब्बत्थ सब्बदा’’ति एतेहि न कोचि सच्चिकट्ठो देसो कालो वा अग्गहितो अत्थि, ते पन सामञ्ञवसेन गहेत्वा अनुयोगो कतो, न भेदवसेनाति भेदवसेन गहेत्वा अनुयुञ्जितुं ‘‘सब्बेसू’’ति वुत्ता सच्चिकट्ठदेसकालप्पदेसे उपादाय च पवत्ता एकोति एतेसु चतूसु. द्विन्नं पञ्चकानन्ति एत्थ ‘‘पुग्गलो उपलब्भति…पे… मिच्छा’’ति एकं, ‘‘पुग्गलो नुपलब्भति…पे… मिच्छा’’ति (कथा. १८) एकं, ‘‘त्वं चे पन मञ्ञसि…पे… इदं ते मिच्छा’’ति (कथा. ३) एकं, ‘‘एसे चे दुन्निग्गहिते…पे… इदं ते मिच्छा’’ति एकं, ‘‘न हेवं निग्गहेतब्बे, तेन हि यं निग्गण्हासि…पे… सुकता पटिपादना’’ति (कथा. १०) एकन्ति एवं निग्गहकरणं, पटिकम्मकरणं, निग्गहस्स सुनिग्गहभावं इच्छतो पटिञ्ञाठपनेन पटिकम्मवेठनं, पटिकम्मस्स दुप्पटिकम्मभावं इच्छतो तंनिदस्सनेन निग्गहस्स दुन्निग्गहभावदस्सनेन निग्गहनिब्बेठनं, अनिग्गहभावारोपनादिना छेदोति अयं एको पञ्चको, यो अट्ठकथायं अनुलोमपञ्चकपटिकम्मचतुक्कनिग्गहचतुक्कउपनयनचतुक्कनिगमनचतुक्क नामेहि सकवादिपुब्बपक्खे अनुलोमपच्चनीकपञ्चकोति वुत्तो, परवादिपुब्बपक्खे च एवमेव पच्चनीयानुलोमपञ्चकोति वुत्तो. एवं द्वे पञ्चका वेदितब्बा. एवं सेसपञ्हेसुपीति अट्ठ पञ्चका अट्ठमुखा वादयुत्तीति वुत्ता. युत्तीति उपायो, वादस्स युत्ति वादयुत्ति, वादप्पवत्तनस्स उपायोति अत्थो.

अनुलोमपच्चनीकपञ्चके आदिनिग्गहं दस्सेत्वा पच्चनीयानुलोमपञ्चके च आदिनिग्गहमेव दस्सेत्वा मातिकं दीपेतुं ‘‘सा पनेसा’’तिआदिमाह. पुग्गलोति अत्ता सत्तो जीवो. उपलब्भतीति पञ्ञाय उपगन्त्वा लब्भति. सच्चिकट्ठपरमट्ठेनाति मायामरीचिआदयो विय नाभूताकारेन, अनुस्सवादीहि गहेतब्बा विय न अनुत्तमत्थभावेन, अथ खो भूतेन उत्तमत्थभावेन उपलब्भतीति पुच्छति. इतरो तादिसं इच्छन्तो पटिजानाति. पुन यो सच्चिकट्ठपरमट्ठेन उपलब्भति, सो सच्चिकट्ठपरमट्ठतो अञ्ञो तदाधारो, अञ्ञत्र वा तेहि, तेसं वा आधारभूतो, अनञ्ञो वा ततो रुप्पनादिसभावतो सप्पच्चयादिसभावतो वा उपलब्भमानो आपज्जतीति अनुयुञ्जति ‘‘यो सच्चिकट्ठो…पे… परमट्ठेना’’ति. इतरो पुग्गलस्स रूपादीहि अञ्ञत्तं अनञ्ञत्तञ्च अनिच्छन्तो ‘‘न हेव’’न्ति पटिक्खिपति. पुन सकवादी पटिञ्ञाय एकत्तापन्नं अप्पटिक्खिपितब्बं पटिक्खिपतीति कत्वा निग्गहं आरोपेन्तो आह ‘‘आजानाहि निग्गह’’न्ति. ‘‘पुग्गलो नुपलब्भती’’ति पुट्ठो सकवादी पुग्गलदिट्ठिं पटिसेधेन्तो ‘‘आमन्ता’’ति पटिजानाति. पुन इतरो यो सच्चिकट्ठेन नुपलब्भति पुग्गलो, सो सच्चिकट्ठपरमट्ठतो अञ्ञो वा अनञ्ञो वा नुपलब्भतीति आपज्जति अञ्ञस्स पकारस्स अभावाति अनुयुञ्जति ‘‘यो सच्चिकट्ठो…पे… परमट्ठेना’’ति. यस्मा पन पुग्गलो सब्बेन सब्बं नुपलब्भति, तस्मा तस्स अञ्ञत्तानञ्ञत्तानुयोगो अननुयोगो पुग्गललद्धिं पटिसेधेन्तस्स अनापज्जनतोति ‘‘न हेव’’न्ति पटिक्खिपति. इतरो पटिञ्ञाय आपज्जनलेसमेव पस्सन्तो अविपरीतं अत्थं असम्बुज्झन्तोयेव निग्गहं आरोपेति ‘‘आजानाहि निग्गह’’न्ति.

इतीति यं दिस्वा मातिका ठपिता, एवं देसितत्ताति अधिप्पायो. यथा किन्ति येन पकारेन बुद्धभासितं नाम जातं, तं निदस्सनं किन्ति अत्थो. यतोनिदानन्ति यंकारणा छअज्झत्तिकबाहिरायतनादिनिदानन्ति अत्थो. पपञ्चसञ्ञासङ्खाति तण्हामानदिट्ठिपपञ्चसम्पयुत्ता सञ्ञाकोट्ठासा. समुदाचरन्तीति अज्झाचरन्ति. एत्थ चेति एतेसु आयतनादीसु तण्हामानदिट्ठीहि अभिनन्दितब्बं अभिवदितब्बं अज्झोसितब्बञ्च नत्थि चे. ननु नत्थियेव, कस्मा ‘‘नत्थि चे’’ति वुत्तन्ति? सच्चं नत्थि, अप्पहीनाभिनन्दनाभिवदनज्झोसानानं पन पुथुज्जनानं अभिनन्दितब्बादिप्पकारानि आयतनादीनि होन्तीति तेसं न सक्का ‘‘नत्थी’’ति वत्तुं, पहीनाभिनन्दनादीनं पन सब्बथा नत्थीति ‘‘नत्थि चे’’ति वुत्तं. एसेवन्तोति अभिनन्दनादीनं नत्थिभावकरो मग्गो तप्पटिप्पस्सद्धिभूतं फलं वा रागानुसयादीनं अन्तो अवसानं, अप्पवत्तीति अत्थो.

जानं जानातीति सब्बञ्ञुतञ्ञाणेन जानितब्बं जानाति. न हि पदेसञाणवा जानितब्बं सब्बं जानातीति. पस्सं पस्सतीति दिब्बचक्खुपञ्ञाचक्खुधम्मचक्खुबुद्धचक्खुसमन्तचक्खुसङ्खातेहि पञ्चहि चक्खूहि पस्सितब्बं पस्सति. अथ वा जानं जानातीति यथा अञ्ञे सविपल्लासा कामरूपपरिञ्ञावादिनो जानन्तापि विपल्लासवसेन जानन्ति, न एवं भगवा, भगवा पन पहीनविपल्लासत्ता जानन्तो जानातियेव, दिट्ठिदस्सनस्स च अभावा पस्सन्तो पस्सतियेवाति अत्थो. चक्खुभूतोति पञ्ञाचक्खुमयत्ता सत्तेसु च तदुप्पादनतो लोकस्स चक्खुभूतो. ञाणभूतोति एतस्स च एवमेव अत्थो दट्ठब्बो. धम्मा बोधिपक्खिया. ब्रह्मा मग्गो, तेहि उप्पन्नत्ता लोकस्स च तदुप्पादनतो तब्भूतो. वत्ताति चतुसच्चधम्मे वदतीति वत्ता. पवत्ताति चिरं सच्चप्पटिवेधं पवत्तेन्तो वदतीति पवत्ता. अत्थस्स निन्नेताति अत्थं उद्धरित्वा दस्सेता, परमत्थं वा निब्बानं पापयिता. अमतस्स दाताति अमतसच्छिकिरियं सत्तेसु उप्पादेन्तो अमतं ददातीति अमतस्स दाता. बोधिपक्खियधम्मानं तदायत्तभावतो धम्मस्सामी. सुवण्णालिङ्गन्ति सुवण्णमयं आलिङ्गं खुद्दकमुदिङ्गं. सुपुप्फितसतपत्तपदुममिव सस्सिरिकं ससोभं सुपुप्फितसतपत्तसस्सिरिकं.

अनुमोदितकालतो पट्ठाय…पे… बुद्धभासितं नाम जातन्ति एतेन अनुमोदना बुद्धभासितभावस्स कारणन्ति अयमत्थो वुत्तो विय दिस्सति, एवञ्च सति कथावत्थुस्स बुद्धभासितभावो न सिया अननुमोदितत्ता, तस्मा एवमेत्थ अत्थो दट्ठब्बो – ‘‘महाकच्चायनो एवं विभजिस्सती’’ति दिस्वा भगवा मातिकं निक्खिपित्वा विहारं पविट्ठो, तथेव च थेरो भगवता दिन्ननयेन ठपितमातिकाय विभजीति बुद्धभासितं नाम जातं, तं पन अनुमोदनाय पाकटं जातन्ति एतमत्थं सन्धाय ‘‘एवं सत्थारा…पे… नाम जात’’न्ति वुत्तन्ति.

इदानि पाळिया सन्निवेसं दस्सेतुं ‘‘तत्थ धम्मसङ्गणीपकरणे’’तिआदिमाह. कामावचरकुसलतो अट्ठाति कामावचरकुसले चत्तारो खन्धे गहेत्वा ततो अट्ठ चित्तानि उद्धरति. पठमा विभत्तीतिपि वदन्ति. एकूननवुति चित्तानीति यत्थ एतानि चित्तानि विभत्तानि, ते पाळिप्पदेसा ‘‘एकूननवुति चित्तानी’’ति वुत्ता. तेसञ्च समुदायो चित्तविभत्ति, तस्मा उपपन्नमेतं ‘‘एकूननवुति चित्तानि चित्तविभत्ती’’ति. मातिकञ्च उद्दिसित्वा तत्थ एकेकं पदं उद्धरित्वा यस्मा चित्तानि विभत्तानि, तस्मा मातिकापि चित्तविभत्तिअन्तोगधायेवाति चित्तुप्पादकण्डं मातिकापदभाजनीयवसेन दुविधन्ति इदम्पि वचनं युज्जति.

मूलतोति ‘‘तीणि कुसलमूलानी’’तिआदिना (ध. स. ९८५) कुसलादीनं मूलवसेन सङ्खिपित्वा वचनं. ‘‘वेदनाक्खन्धो’’तिआदिना खन्धतो. ‘‘कायकम्म’’न्तिआदिना द्वारतो. ‘‘सुखभूमियं कामावचरे’’तिआदिना (ध. स. ९८८) भूमितो. अत्थोति हेतुफलं. धम्मोति हेतु. ‘‘तीणि कुसलमूलानि तीणि अकुसलमूलानी’’तिआदिना (ध. स. ९८५-९८६) हेतुवसेन सङ्गहो धम्मतो निक्खेपो. ‘‘तंसम्पयुत्तो, तंसमुट्ठाना तदेकट्ठा च किलेसा’’तिआदिना (ध. स. ९८५-९८६) हेतुफलवसेन सङ्गहो अत्थतो निक्खेपो. अथ वा धम्मोति भासितो. अत्थोति भासितत्थो. ‘‘तयो कुसलहेतू’’ति (ध. स. १०५९) धम्मो. ‘‘तत्थ कतमे तयो कुसलहेतू अलोभो’’तिआदि (ध. स. १०६०) अत्थो, सो च धम्मो. ‘‘तत्थ कतमो अलोभो’’तिआदि (ध. स. १०६१) अत्थोति एवं अत्थधम्मवसेन निक्खेपो वेदितब्बो. नामतोति ‘‘तीणि कुसलमूलानी’’ति वुत्तधम्मानं अलोभोतिआदिनामवसेन. लिङ्गतोति उद्दिट्ठस्स एकस्सेव धम्मस्स ‘‘अलोभो अलुब्भना अलुब्भितत्त’’न्ति (ध. स. १०६१) पुरिसादिलिङ्गवसेन निक्खेपो.

गणनचारन्ति गणनप्पवत्तिं. समानेन्तीति समानं करोन्ति पूरेन्ति, तथा समानेतब्बन्ति एत्थापि. ‘‘विज्जाभागिनो अविज्जाभागिनो’’ति (ध. स. दुकमातिका १०१) एवमादीसु एत्थ विञ्ञातेसु आभिधम्मिकत्थेरा सुत्तन्तं सुणन्ता चिन्तेन्ता च सुत्तन्तेसु ‘‘विज्जाभागिनो’’तिआदीसु आगतेसु अत्थस्स विञ्ञातत्ता न किलमन्तीति एतमत्थं सन्धाय वुत्तं ‘‘आभिधम्मिकत्थेरानं…पे… अकिलमत्थं ठपिता’’ति.

अनमतग्गोति अञ्ञातग्गो. खन्धन्तरन्ति खन्धनानत्तं, खन्धमेव वा. गहेतुं असक्कुणेय्यत्ता सण्हं, सुखुमाय पञ्ञाय गहेतब्बतो सुखुमञ्च धम्मं सण्हसुखुमधम्मं. बलवता ञाणवेगेन पवत्तत्ता बलवतो ञाणवेगस्स निमित्तभावतो च बलवं. गम्भीरमेव गम्भीरगतं, गम्भीरानि वा गतानि गमनानि एतस्स सन्तीति गम्भीरगतं. यथानुपुब्बन्ति यथानुपुब्बेन. निखिलेनाति निरवसेसेन देसितं, पञ्चखिलरहितेन वा भगवता देसितं. रूपगतंवाति हत्थगतं रूपं विय चक्खुना. ‘‘पटिवेधञाणेन समन्तपट्ठानं यो पस्सति, सो अत्थेव, नो नत्थी’’ति अत्तानं सन्धाय थेरो वदतीति.

खुद्दकवत्थुविभङ्गे आगतेसु एकाधिकेसु अट्ठसु किलेससतेसु अट्ठसततण्हाविचरितानि अपनेत्वा सेसा द्वासट्ठि दिट्ठियो च उप्पन्नानुप्पन्नभावेन दिगुणितानि दियड्ढकिलेससहस्सानि दसाधिकानि होन्ति, अप्पकं पन ऊनमधिकं वा न गणनूपगं होतीति ‘‘दियड्ढकिलेससहस्स’’न्ति वुत्तं. इतरेसं अतीतादिभावामसना अग्गहणं खेपने दट्ठब्बं.

मेचकपटाति नीलनिभा पटा. चित्तसमुट्ठाना वण्णधातूति चित्तपच्चयउतुसमुट्ठाना वण्णधातूति अत्थो गहेतब्बो. कस्मा? न हि चित्तसमुट्ठानं रूपं बहि निगच्छतीति, चित्तसमुट्ठानरूपपरम्पराय आगतत्ता पन एवं वुत्तं. अथ वा चित्तसमुट्ठाना वण्णधातूति एत्थ पच्चयउतुसद्दानं लोपं कत्वा सोयेव पुब्बे वुत्तो अत्थो सुवण्णता सुस्सरता विय. एत्थ हि ‘‘सुस्सरता’’ति उपादिन्नकाधिकारे आगतं, न च सद्दो उपादिन्नको अत्थि, तस्मा उपादिन्नकरूपओट्ठतालुआदिनिस्सयत्ता एवं वुत्तन्ति, एवमेत्थापि चित्तपच्चयउतुसमुट्ठानं सन्धाय ‘‘चित्तसमुट्ठाना वण्णधातू’’ति वदति.

कायसक्खिन्ति पच्चक्खं. दन्तावरणन्ति ओट्ठद्वयं. मुखादानन्ति मुखविवरं. सिलिट्ठन्ति संगतं सुसण्ठितं. सरे निमित्तं गहेत्वाति ‘‘धम्मो एसो वुच्चती’’ति धम्मस्सरवसेन निमित्तं गहेत्वा, न किलेसानुब्यञ्जनवसेन. एकप्पहारेनाति एत्थ पहारोति दिवसस्स ततियो भागो वुच्चति. एवं सन्तेति पुब्बे वुत्तमग्गहेत्वा वाचनामग्गस्स थेरप्पभवत्तवचनमेव गहेत्वा तेन पुरिमवचनञ्च पटिक्खिपन्तो चोदेति.

तेनेतमेतस्साति विनयस्स. अत्तत्थपरत्थादिभेदेति यो तं सुत्तं सज्झायति सुणाति वाचेति चिन्तेति देसेति, सुत्तेन सङ्गहितो सीलादिअत्थो तस्सपि होति, तेन परस्स साधेतब्बतो परस्सपि होतीति तदुभयं तं सुत्तं सूचेति दीपेति. तथा दिट्ठधम्मिकसम्परायिकत्थे लोकियलोकुत्तरत्थेति एवमादिभेदे अत्थे आदिसद्देन सङ्गण्हाति. अत्थसद्दो चायं हितपरियायवचनं, न भासितत्थवचनं. यदि सिया, सुत्तं अत्तनोपि भासितत्थं सूचेति परसुत्तस्सपीति अयमत्थो सिया, सुत्तेन च यो अत्थो पकासितो, सो तस्सेव होतीति न तेन परत्थो सूचितो होति, तेन च सूचेतब्बस्स परत्थस्स निवत्तेतब्बस्स अभावा अत्तग्गहणं न कत्तब्बं, अत्तत्थपरत्थविनिमुत्तस्स भासितत्थस्स अभावा आदिग्गहणञ्च न कत्तब्बं, तस्मा यथावुत्तस्स अत्थस्स सुत्ते असम्भवतो सुत्ताधारस्स पुग्गलस्स वसेन अत्तत्थपरत्था वुत्ता.

अथ वा सुत्तं अनपेक्खित्वा ये अत्तत्थादयोपि अत्थप्पभेदा वुत्ता निद्देसे (महानि. ६९; चूळनि. मोघराजमाणवपुच्छानिद्देस ८५) ‘‘अत्तत्थो परत्थो उभयत्थो दिट्ठधम्मिको अत्थो सम्परायिको अत्थो उत्तानो अत्थो गम्भीरो अत्थो गुळ्हो अत्थो पटिच्छन्नो अत्थो नेय्यो अत्थो नीतो अत्थो अनवज्जो अत्थो निक्किलेसो अत्थो वोदानो अत्थो परमत्थो अत्थो’’ति, ते सुत्तं सूचेतीति अत्थो. अथ वा ‘‘अत्तना च अप्पिच्छो होती’’ति अत्तत्थं, ‘‘अप्पिच्छकथञ्च परेसं कत्ता होती’’ति परत्थं सूचेतीति. एवं ‘‘अत्तना च पाणातिपाता पटिविरतो होती’’तिआदिसुत्तानि (अ. नि. ४.९९) योजेतब्बानि. विनयाभिधम्मेहि च विसेसेत्वा सुत्तसद्दस्स अत्थो वत्तब्बो, तस्मा वेनेय्यज्झासयवसप्पवत्ताय देसनाय अत्तहितपरहितादीनि सातिसयं पकासितानि होन्ति, न आणाधम्मसभाववसप्पवत्तायाति इदमेव ‘‘अत्थानं सूचनतो सुत्त’’न्ति वुत्तं.

सुत्ते च आणाधम्मसभावा वेनेय्यज्झासयं अनुवत्तन्ति, न विनयाभिधम्मेसु विय वेनेय्यज्झासयो आणाधम्मसभावे अनुवत्तति, तस्मा वेनेय्यानं एकन्तहितपटिलाभसंवत्तनिका सुत्तन्तदेसना होतीति ‘‘सुवुत्ता चेत्थ अत्था’’तिआदि वुत्तं. पसवतीति फलति. ‘‘सुत्ताणा’’ति एतस्स अत्थं पकासेतुं ‘‘सुट्ठु च ने तायती’’ति वुत्तं. अत्तत्थपरत्थादिविधानेसु च सुत्तस्स पमाणभावो तेसञ्च सङ्गाहकत्तं योजेतब्बं, तदत्थप्पकासने पधानत्ता सुत्तस्स इतरेहि विसेसनञ्च. एतन्ति ‘‘अत्थानं सूचनतो’’तिआदिकं अत्थवचनं. एतस्साति सुत्तस्स.

अभिक्कमन्तीति एत्थ अभि-सद्दो कमनस्स वुद्धिभावं अतिरेकत्तं दीपेति. अभिक्कन्तेनाति च एत्थ कन्तिया अधिकत्तं विसेसभावन्ति युत्तं किरियाविसेसकत्ता उपसग्गस्स. अभिञ्ञाता, अभिराजा, अभिविनयेति एत्थ लक्खणपूजितपरिच्छिन्नेसु रत्तिआदीसु अभि-सद्दो वत्ततीति कथमेतं युज्जेय्याति? लक्खणकरणञाणपूजनपरिच्छेदकिरियादीपनतो ताहि च किरियाहि रत्तिराजविनयानं युत्तत्ता. भावनाफरणवुद्धीहि वुद्धिमन्तो. आरम्मणादीहीति आरम्मणसम्पयुत्तकम्मद्वारपटिपदादीहि. अविसिट्ठन्ति अञ्ञमञ्ञविसिट्ठेसु विनयसुत्तन्ताभिधम्मेसु अविसिट्ठं समानं पिटकसद्दन्ति अत्थो. यथावुत्तेनेवाति ‘‘एवं दुविधत्थेना’’तिआदिना नयेन.

कथेतब्बानं अत्थानं देसकायत्तेन आणादिविधिना अतिसज्जनं पबोधनं देसना. सासितब्बपुग्गलगतेन यथापराधादिना सासितब्बभावेन अनुसासनं विनयनं सासनं. कथेतब्बस्स संवरासंवरादिनो अत्थस्स कथनं वचनपटिबद्धकरणं कथा. भेद-सद्दो विसुं विसुं योजेतब्बो ‘‘देसनाभेदं सासनभेदं कथाभेदञ्च यथारहं परिदीपये’’ति. भेदन्ति नानत्तं, नानाकरणन्ति अत्थो. सिक्खा च पहानानि च गम्भीरभावो च सिक्खापहानगम्भीरभावं, तञ्च परिदीपये. न्ति परियत्तिआदिं. यथाति उपारम्भादिहेतु परियापुणनादिप्पकारेहि.

तीसुपि चेतेसु एते धम्मत्थदेसनापटिवेधाति एत्थ तन्तिअत्थो तन्तिदेसना तन्तिअत्थपटिवेधो च तन्तिविसया होन्तीति विनयपिटकादीनं अत्थदेसनापटिवेधाधारभावो युत्तो, पिटकानि पन तन्तियोयेवाति धम्माधारभावो कथं युज्जेय्याति? तन्तिसमुदायस्स अवयवतन्तिया आधारभावतो, धम्मादीनञ्च दुक्खोगाहभावतो तेहि विनयादयो गम्भीराति विनयादीनञ्च चतुब्बिधो गम्भीरभावो वुत्तो, तस्मा ‘‘धम्मादयो एव दुक्खोगाहत्ता गम्भीरा, न विनयादयो’’ति न चोदेतब्बमेतं. तत्थ पटिवेधस्स दुक्करभावतो धम्मत्थानं, देसनाञाणस्स दुक्करभावतो देसनाय च दुक्खोगाहभावो वेदितब्बो. पटिवेधस्स पन उप्पादेतुं असक्कुणेय्यत्ता तब्बिसयञाणुप्पत्तिया च दुक्करभावतो दुक्खोगाहता वेदितब्बा.

हेतुम्हि ञाणं धम्मपटिसम्भिदाति एतेन वचनत्थेन धम्मस्स हेतुभावो कथं ञातब्बोति? ‘‘धम्मपटिसम्भिदा’’ति एतस्स समासपदस्स अवयवपदत्थं दस्सेन्तेन ‘‘हेतुम्हि ञाण’’न्ति वुत्तत्ता. ‘‘धम्मे पटिसम्भिदा’’ति एत्थ हि ‘‘धम्मे’’ति एतस्स अत्थं दस्सेन्तेन ‘‘हेतुम्ही’’ति वुत्तं, ‘‘पटिसम्भिदा’’ति एतस्स च अत्थं दस्सेन्तेन ‘‘ञाण’’न्ति, तस्मा हेतुधम्मसद्दा एकत्था ञाणपटिसम्भिदासद्दा चाति इममत्थं दस्सेन्तेन साधितो धम्मस्स हेतुभावो. अत्थस्स हेतुफलभावो च एवमेव दट्ठब्बो. यथाधम्मन्ति एत्थ धम्म-सद्दो हेतुं हेतुफलञ्च सब्बं गण्हाति. सभाववाचको हेस, न परियत्तिहेतुभाववाचको, तस्मा यथाधम्मन्ति यो यो अविज्जासङ्खारादिधम्मो, तस्मिं तस्मिन्ति अत्थो. धम्माभिलापोति अत्थब्यञ्जनको अविपरीताभिलापो. एतेन ‘‘तत्र धम्मनिरुत्ताभिलापे ञाणं निरुत्तिपटिसम्भिदा’’ति (विभ. ७१८-७२०) एत्थ वुत्तधम्मनिरुत्तिं दस्सेति. अनुलोमादिवसेन वा कथनन्ति एतेन तस्सा धम्मनिरुत्तिया अभिलापं कथनं तस्स वचनस्स पवत्तनं दस्सेति. अधिप्पायोति एतेन ‘‘देसनाति पञ्ञत्ती’’ति एतं वचनं धम्मनिरुत्ताभिलापं सन्धाय वुत्तं, न तब्बिनिमुत्तं पञ्ञत्तिं सन्धायाति दस्सेति.

सो च लोकियलोकुत्तरोति एवं वुत्तं अभिसमयं येन पकारेन अभिसमेति, यञ्च अभिसमेति, यो च तस्स सभावो, तेहि पाकटं कातुं ‘‘विसयतो असम्मोहतो च अत्थादिअनुरूपं धम्मादीसु अवबोधो’’ति आह. तत्थ हि विसयतो अत्थादिअनुरूपं धम्मादीसु अवबोधो अविज्जादिधम्मसङ्खारादिअत्थतदुभयपञ्ञापनारम्मणो लोकियो अभिसमयो. असम्मोहतो अत्थादिअनुरूपं धम्मादीसु अवबोधो निब्बानारम्मणो मग्गसम्पयुत्तो यथावुत्तधम्मत्थपञ्ञत्तीसु सम्मोहविद्धंसनो लोकुत्तरो अभिसमयोति. अभिसमयतो अञ्ञम्पि पटिवेधत्थं दस्सेतुं ‘‘तेसं तेसं वा’’तिआदिमाह. ‘‘पटिवेधनं पटिवेधो’’ति इमिना हि वचनत्थेन अभिसमयो, पटिविज्झीयतीति पटिवेधोति इमिना तंतंरूपादिधम्मानं अविपरीतसभावो च पटिवेधोति युज्जति.

यथावुत्तेहि धम्मादीहि पिटकानं गम्भीरभावं दस्सेतुं ‘‘इदानि यस्मा एतेसु पिटकेसू’’तिआदिमाह. यो चेत्थाति एतेसु तंतंपिटकगतेसु धम्मादीसु यो पटिवेधो एतेसु च पिटकेसु तेसं तेसं धम्मानं यो अविपरीतसभावोति योजेतब्बो. दुक्खोगाहता च वुत्तनयेनेव वेदितब्बा. अयं पनेत्थ विसेसो ‘‘अविपरीतसभावसङ्खातो पटिवेधो दुब्बिञ्ञेय्यताय एव दुक्खोगाहो’’ति.

न्ति परियत्तिदुग्गहणं सन्धाय वुत्तं. अत्थन्ति भासितत्थं पयोजनत्थञ्च. न उपपरिक्खन्तीति न विचारेन्ति. न निज्झानं खमन्तीति निज्झानपञ्ञं न खमन्ति, निज्झायित्वा पञ्ञाय दिस्वा रोचेत्वा न गहेतब्बा होन्तीति अधिप्पायो. इतीति एवं एताय परियत्तिया वादप्पमोक्खानिसंसा अत्तनो उपरि परेहि आरोपितवादस्स निग्गहस्स पमोक्खप्पयोजना हुत्वा धम्मं परियापुणन्ति. वादप्पमोक्खोति वा निन्दापमोक्खो. यस्स चत्थायाति यस्स च सीलादिपरिपूरणस्स अनुपादाविमोक्खस्स वा अत्थाय. धम्मं परियापुणन्तीति ञायेन परियापुणन्तीति अधिप्पायो. अस्साति अस्स धम्मस्स. नानुभोन्तीति न विन्दन्ति. तेसं ते धम्मा दुग्गहितत्ता उपारम्भमानदप्पमक्खपलासादिहेतुभावेन दीघरत्तं अहिताय दुक्खाय संवत्तन्ति. भण्डागारे नियुत्तो भण्डागारिको, भण्डागारिको वियाति भण्डागारिको, धम्मरतनानुपालको. अञ्ञं अत्थं अनपेक्खित्वा भण्डागारिकस्सेव सतो परियत्ति भण्डागारिकपरियत्ति.

तासंयेवाति अवधारणं पापुणितब्बानं छळभिञ्ञाचतुपटिसम्भिदानं विनये पभेदवचनाभावं सन्धाय वुत्तं. वेरञ्जकण्डे हि तिस्सो विज्जाव विभत्ताति. दुतिये तासंयेवाति अवधारणं चतस्सो पटिसम्भिदा अपेक्खित्वा कतं, न तिस्सो विज्जा. ता हि छसु अभिञ्ञासु अन्तोगधाति सुत्ते विभत्तायेवाति. ञत्वा सङ्गय्हमानन्ति योजना. तेसन्ति तेसं पिटकानं. सब्बम्पीति सब्बम्पि बुद्धवचनं.

अत्थानुलोमनामतो अनुलोमिको. अनुलोमिकत्तंयेव विभावेतुं ‘‘कस्मा पना’’तिआदि वुत्तं. एकनिकायम्पीति एकसमूहम्पि. पोणिका च चिक्खल्लिका च खत्तिया, तेसं निवासो पोणिकनिकायो चिक्खल्लिकनिकायो च. एवं धम्मक्खन्धतो चतुरासीति धम्मक्खन्धसहस्सानीति बुद्धवचनपिटकादीनि निट्ठापेत्वा अनेकच्छरियपातुभावपटिमण्डिताय सङ्गीतिया पठमबुद्धवचनादिको सब्बो वुत्तप्पभेदो अञ्ञोपि उद्दानसङ्गहादिभेदो सङ्गीतिया ञायतीति एतस्स दस्सनत्थं ‘‘एवमेतं सब्बम्पी’’तिआदि आरद्धं. अयं अभिधम्मो पिटकतो अभिधम्मपिटकन्तिआदिना पिटकादिभावदस्सनेनेव मज्झिमबुद्धवचनभावो तथागतस्स च आदितो आभिधम्मिकभावो दस्सितोति वेदितब्बो.

एत्थ सिया ‘‘यदि तथागतभासितभावो अभिधम्मस्स सिद्धो सिया, मज्झिमबुद्धवचनभावो च सिद्धो भवेय्य, सो एव च न सिद्धो’’ति तस्स विनयादीहि बुद्धभासितभावं साधेतुं वत्थुं दस्सेन्तो ‘‘तं धारयन्तेसु भिक्खूसू’’तिआदिमाह. सब्बसामयिकपरिसायाति सब्बनिकायिकपरिसाय पञ्चपि निकाये परियापुणन्तिया. न उग्गहितन्ति सकलस्स विनयपिटकस्स अनुग्गहितत्ता आह. विनयमत्तं उग्गहितन्ति विभङ्गद्वयस्स उग्गहितत्ता आह. विनयं अविवण्णेतुकामताय ‘‘अभिधम्मं परियापुणस्सू’’ति भणन्तस्स अनापत्तिं, अभिधम्मे अनोकासकतं भिक्खुं पञ्हं पुच्छन्तिया पाचित्तियञ्च वदन्तेन भगवता अभिधम्मस्स बुद्धभासितभावो दीपितो बुद्धभासितेहि सुत्तादीहिसह वचनतो, बाहिरकभासितेसु च ईदिसस्स वचनस्स अभावा.

इतोपि बलवतरं आभिधम्मिकस्स साधुकारदानेन विचिकिच्छाविच्छेदस्स कतत्ता. कम्मतो अञ्ञं कम्मं कम्मन्तरं, तं कामावचरादिं रूपावचरादिभावेन, कण्हविपाकादिं सुक्कविपाकादिभावेन कथेन्तो आलोळेति.

जिनचक्केति जिनसासने. विसंवादेतीति विप्पलम्भेति. भेदकरवत्थूसु एकस्मिन्ति ‘‘भासितं लपितं तथागतेन अभासितं अलपितं तथागतेनाति दीपेती’’ति एकस्मिं सन्दिस्सति. उत्तरिपि एवं वत्तब्बो…पे… न अञ्ञेसं विसयो…पे… निदानकिच्चं नाम नत्थीति अपाकटानं कालदेसदेसकपरिसानं पाकटभावकरणत्थं तदुपदेससहितेन निदानेन भवितब्बं, अञ्ञेसं अविसयत्ता देसको पाकटो, ओक्कन्तिकालादीनं पाकटत्ता कालो च, देवलोके देसितभावस्स पाकटत्ता देसपरिसा च पाकटाति किं निदानकिच्चं सियाति.

यत्थ खन्धादयो निप्पदेसेन विभत्ता, सो अभिधम्मो नाम, तस्मा तस्स निदानेन खन्धादीनं निप्पदेसतोपि पटिविद्धट्ठानेन भवितब्बन्ति अधिप्पायेन थेरो ‘‘महाबोधिनिदानो अभिधम्मो’’ति दस्सेति. ‘‘सो एवं पजानामि सम्मादिट्ठिपच्चयापि वेदयित’’न्तिआदिना (सं. नि. ५.१२) नयेन पच्चयादीहि वेदनं उपपरिक्खन्तो खन्धादिपदेसानं वेदनाक्खन्धादीनं वसेन विहासि. धम्मेति कुसलादिअरणन्ते.

धम्मं परिवत्तेन्तोति साट्ठकथं पाळिं परिवत्तेन्तो एतं परवादीचोदनं पत्वा ‘‘अयं परवादी’’तिआदिमाह. अम्हादिसेसु निदानं जानन्तेसु पटिसरणेसु विज्जमानेसु अप्पटिसरणो अरञ्ञे कन्दन्तो विय निदानसब्भावे सक्खिभूतेसुपि अम्हेसु विज्जमानेसु असक्खिकं अड्डं करोन्तो विय होति, निदानस्स अत्थिभावम्पि न जानाति, ननु एतं निदानन्ति कथेन्तो एवमाह. एकमेवाति देसनानिदानमेव अज्झासयानुरूपेन देसितत्ता. द्वे निदानानीति अधिगन्तब्बदेसेतब्बधम्मानुरूपेन देसितत्ता. अभिधम्माधिगमस्स मूलं अधिगमं निदेतीति अधिगमनिदानं. बोधिअभिनीहारसद्धायाति याय सद्धाय दीपङ्करदसबलस्स सन्तिके बोधिया चित्तं अभिनीहरि पणिधानं अकासि.

सुमेधकथावण्णना

चतुरो च असङ्खियेति (बु. वं. अट्ठ. २.१-२) उद्धं आरोहनवसेन अतिक्कमित्वा अमरं नाम नगरं अहोसीति वचनसेसयोजना कातब्बा. दसहीति हत्थिअस्सरथभेरीसङ्खमुदिङ्गवीणागीतसम्मताळेहि ‘‘अस्नाथ पिवथ खादथा’’ति दसमेन सद्देन. ते पन एकदेसेन दस्सेतुं ‘‘हत्थिसद्द’’न्तिआदि वुत्तं. हत्थिसद्दन्ति करणत्थे उपयोगो दट्ठब्बो. भेरीसङ्खरथानञ्च सद्देहि अविवित्तन्ति वा घोसितन्ति वा योजेतब्बं. हत्थिसद्दन्ति वा हत्थिसद्दवन्तं नगरं. खादथ पिवथ चेवाति इति-सद्दो ञातत्थत्ता अप्पयुत्तो दट्ठब्बो.

सब्बङ्गसम्पन्नं उय्यानपोक्खरणीआदिसम्पन्नत्ता. लक्खणेति इत्थिलक्खणे पुरिसलक्खणे च. इतिहासेति पोराणे. सधम्मेति अत्तनो तेविज्जधम्मे च यञ्ञविधिआदिके च. पारमिन्ति पारञाणं पाराधिगमं गतो. चिन्तेसहन्ति चिन्तेसिं अहं सुमेधभूतोति सत्था वदति. अत्थि हेहितीति सो विज्जमानो भविस्सति. न हेतुयेति अभवितुं. एवमेवाति एवमेवं. न गवेसतीति न गन्तुं एसति न इच्छति नानुगच्छति वा. धोवेति धोवन्ते. सेरीति सायत्तिको. सयंवसीति सवसो. महाचोरसमो वियाति कायसारागवसेन दुच्चरितानेसनेहि कुसलभण्डच्छेदना. नाथाति नाथवन्तो. पञ्चदोसविवज्जितन्ति एवमादिकस्स अत्थो केसुचि अट्ठकथापोत्थकेसु लिखितोति कत्वा न वक्खाम.

सासनेति एत्थ तापससासनं झानाभिञ्ञा च. वसीभूतस्स सतो. मयि एवंभूते दीपङ्करो जिनो उप्पज्जि. सोधेति जनो. अञ्जसं वटुमायनन्ति परियायवचनेहि मग्गमेव वदति. मा नं अक्कमित्थाति एत्थ न्ति पदपूरणमत्ते निपातो. घातियामहन्ति एत्थ च -इति च हं-इति च निपाता, अहं-इति वा एको निपातो सानुनासिको कतो. आहुतीनन्ति दक्खिणाहुतीनं. न्ति मम, मं वा अब्र्वि.

कप्पे अतिक्कमित्वा वुत्तेपि बोधिम्हि मातादिसंकित्तने सङ्गण्हितुं ‘‘बोधि तस्स भगवतो’’तिआदिमाह. सुखेनाति उत्तमेन सुखेन. असमोति तापसेहि असमो. अभिञ्ञासुखतोपि विसिट्ठं ईदिसं बुद्धत्तब्याकरणजं सुखं अलभिं. याति यानि निमित्तानि. आभुजतीति आवत्तति. अभिरवन्तीति सद्दं करोन्ति. छुद्धाति निक्खन्ता. नुद्धंसतीति न उद्धं गच्छति. उभयन्ति उभयवचनं. धुवसस्सतन्ति एकन्तसस्सतं, अविपरीतमेवाति अत्थो. आपन्नसत्तानन्ति गब्भिनीनं. यावतादस दिसा, तत्थ. धम्मधातुयाति धम्मधातुयं, सब्बेसु धम्मेसु विचिनामीति अत्थो.

यस्स सम्पुण्णो, तं वमतेव उदकं निस्सेसं. एतेति एकिस्सापि दानपारमिताय अनेकप्पकारताय बहुवचननिद्देसो कतो. पटिलग्गितं रक्खतीति वचनसेसो, भुम्मत्थे वा उपयोगो. चतूसु भूमीसूति पातिमोक्खादीसु संवरभूमीसु. अद्वेज्झमानसोति कदाचि खमनं कदाचि अक्खमनं, कस्सचि खमनं कस्सचि अक्खमनन्ति एवं द्वेधाभावं अनापन्नमानसो हुत्वा. सच्चस्स वीथि नाम दिट्ठादि च अदिट्ठादि च यथाभूतंव वत्थु. अधिट्ठानन्ति कुसलसमादानाधिट्ठानं, समादिन्नेसु कुसलेसु अचलता अधिट्ठानं नाम. पथविया उपेक्खनं नाम विकारानापत्ति. अञ्ञत्राति अञ्ञं. सभावरसलक्खणेति एत्थ भावोति अविपरीतता विज्जमानता, सह भावेन सभावो, अविपरीतो अत्तनो बोधिपरिपाचनकिच्चसङ्खातो रसो, अनवज्जवत्थुपरिच्चागादिसङ्खातं लक्खणञ्च सभावरसलक्खणं, ततो सम्मसतो. धम्मतेजेनाति ञाणतेजेन. चलताति चलताय कम्पनताय. सेसीति सयि. मा भाथाति मा भायित्थ. सब्बीतियोति सब्बा ईतियो उपद्दवा तं विवज्जन्तु.

सुमेधकथावण्णना निट्ठिता.

पवच्छतीति देति. योगेनाति उपायेन. समिंसूति सन्निपतिंसु. अप्पत्तमानसाति अप्पत्तअरहत्ता भिक्खू गरहिता भवन्ति. रित्ताति सुञ्ञा अन्तरहिता. सालकल्याणी नाम एको रुक्खो. बुद्धचक्कवत्तिकालेयेव किर एकाहेनेव उप्पज्जति.

लिङ्गसम्पत्तीति पुरिसलिङ्गता. हेतूति तिहेतुकपटिसन्धिता. गुणसम्पत्तीति अभिञ्ञासमापत्तिलाभिता. अधिकारोति बुद्धानं सक्कारकरणं. छन्दताति बुद्धत्तप्पत्तियं छन्दसमायोगो. सब्बङ्गसम्पन्नाति अट्ठङ्गानि समोधानेत्वा कतपणिधाना. पक्खिकाति पीठसप्पिका. पण्डकाति उभयलिङ्गरहिता. बोधिसत्ता च ब्रह्मलोकूपपत्तिपठमकप्पिकेसु कालेसु उभयलिङ्गरहिता होन्ति, न पन पण्डकपरियापन्नाति एतमत्थं दस्सेतुं ‘‘परियापन्ना न भवन्ती’’ति वुत्तं, यथावुत्तेसु वा दोसेसु सब्बेसु परियापन्ना न भवन्ति, बोधिसत्तेसु वा परियापन्ना तदन्तोगधा, परिच्छिन्नसंसारत्ता वा परियापन्ना बोधिसत्ता उभतोब्यञ्जनपण्डका न भवन्तीति अत्थो. सब्बत्थ सुद्धगोचरा यस्मा, तस्मा मिच्छादिट्ठिं न सेवन्ति. मिच्छादिट्ठिन्ति नत्थिकाहेतुकाकिरियदिट्ठिं. भवाभवेति खुद्दके चेव महन्ते च भवे. भोजपुत्तेति लुद्दके. लगनन्ति सङ्गो. अञ्ञथाति लीनता. गामण्डलाति गामदारका. रूपन्ति विप्पकारं. अयं ताव निदानकथा याय अभिधम्मस्स बुद्धभासिततासिद्धीति अत्थयोजना कातब्बा.

निदानकथावण्णना निट्ठिता.

१. चित्तुप्पादकण्डं

तिकमातिकापदवण्णना

इदानि पटिञ्ञातकथं कातुं ‘‘इदानि इति मे…पे… कथनोकासो सम्पत्तो’’तिआदिमाह. इतो पट्ठायाति कुसलधम्मपदतो पट्ठाय.

. सब्बपदेहि लद्धनामोति तीसुपि पदेसु वेदनासद्दस्स विज्जमानत्ता तेन लद्धनामो सब्बपदेहि लद्धनामो होति. ननु सुखाय वेदनाय सम्पयुत्ता धम्माति चत्तारि पदानि, एवं सेसेसुपीति द्वादसेतानि पदानि, न तीणीति वेदनासद्दस्स पदत्तयावयवत्तं सन्धाय ‘‘सब्बपदेही’’ति वुच्चेय्य, न युत्तं. ‘‘वेदनाया’’ति हि विसुं पदं न कस्सचि पदस्स अवयवो होति, नापि सुखादिपदभावं भजतीति तेन लद्धनामो कथं सब्बपदेहि लद्धनामो सियाति? अधिप्पेतप्पकारत्थगमकस्स पदसमुदायस्स पदत्ता. पज्जति अवबुज्झीयति एतेनाति हि पदं, ‘‘सुखाय वेदनाय सम्पयुत्ता धम्मा’’ति एतेन च पदसमुदायेन यथाधिप्पेतो अत्थो समत्तो विञ्ञायति, तस्मा सो पदसमुदायो ‘‘पद’’न्ति वुच्चति. एवं इतरेपि वेदितब्बा. तस्मा तेसं तिण्णं समुदायानं अवयवेन लद्धनामो सब्बपदेहि लद्धनामोति युत्तो.

गन्थतो च अत्थतो चाति एत्थ हेतुपदसहेतुकपदादीहि सम्बन्धत्ता गन्थतो च हेतुअत्थसहेतुकत्थादीहि सम्बन्धत्ता अत्थतो च अञ्ञमञ्ञसम्बन्धो वेदितब्बो. सहेतुकहेतुसम्पयुत्तदुका हि हेतुदुके हेतूहि सम्बन्धत्ता हेतुदुकसम्बन्धा, हेतुसहेतुकदुको हेतुदुकसहेतुकदुकसम्बन्धो उभयेकपदवसेन. तथा हेतुहेतुसम्पयुत्तदुको हेतुदुकहेतुसम्पयुत्तदुकसम्बन्धो, नहेतुसहेतुकदुको एकद्विपदवसेन हेतुदुकसहेतुकदुकसम्बन्धोति. कण्णिका वियाति पुप्फमयकण्णिका विय. घटा वियाति पुप्फहत्थकादीसु पुप्फादीनं समूहो विय. कण्णिकाघटादीसु हि पुप्फादीनि वण्टादीहि अञ्ञमञ्ञसम्बन्धानि होन्तीति तथासम्बन्धता एतेसं दुकानं वुत्ता. दुकसामञ्ञतोति अञ्ञेहि हेतुदुकादीहि दुकवसेन समानभावा. अञ्ञेहीति सारम्मणदुकादीहि. असङ्गहितो पदेसो येसं अत्थि, ते सप्पदेसा. येसं पन नत्थि, ते निप्पदेसा.

‘‘कच्चि नु भोतो कुसल’’न्ति एवं पुच्छितमेवत्थं पाकटं कत्वा पुच्छितुं ‘‘कच्चि भोतो अनामय’’न्ति वुत्तं, तस्मा कुसलसद्दो अनामयत्थो होति. बाहितिकसुत्ते (म. नि. २.३६१) भगवतो कायसमाचारादयो वण्णेन्तेन धम्मभण्डागारिकेन ‘‘यो खो, महाराज, कायसमाचारो अनवज्जो’’ति कुसलो कायसमाचारो वुत्तो. न हि भगवतो सुखविपाकं कम्मं अत्थीति सब्बसावज्जरहिता कायसमाचारादयो कुसलाति वुत्ता. कुसलेसु धम्मेसूति च बोधिपक्खियधम्मा ‘‘कुसला’’ति वुत्ता. ते च विपस्सनामग्गफलसम्पयुत्ता न एकन्तेन सुखविपाकायेवाति अनवज्जत्थो कुसलसद्दो. अङ्गपच्चङ्गानन्ति कुसलसद्दयोगेन भुम्मत्थे सामिवचनं, अङ्गपच्चङ्गानं वा नामकिरियापयोजनादीसूति अत्थो. नच्चगीतस्साति च सामिवचनं भुम्मत्थे, नच्चगीतस्स विसेसेसूति वा योजेतब्बं. कुसलानं धम्मानं समादानहेतु एवमिदं पुञ्ञं पवड्ढतीति पुञ्ञविपाकनिब्बत्तककम्मं ‘‘कुसल’’न्ति वुत्तं. धम्मा होन्तीति सुञ्ञधम्मत्ता सभावमत्ता होन्तीति अत्थो. एवं धम्मेसु धम्मानुपस्सीति एत्थापि सुञ्ञतत्थो धम्मसद्दो दट्ठब्बो.

सलयन्ति…पे… विद्धंसेन्तीति एत्थ पुरिमस्स पुरिमस्स पच्छिमं पच्छिमं अत्थवचनं. अथ वा सलनस्स अत्थदीपनानि चलनादीनि तीणि तदङ्गप्पहानादीहि योजेतब्बानि. अप्पहीनभावेन सन्ताने सयमाना अकुसला धम्मा रागादिअसुचिसम्पयोगतो नानाविधदुक्खहेतुतो च कुच्छितेन आकारेन सयन्ति. ञाणविप्पयुत्तानम्पि ञाणं उपनिस्सयपच्चयो होतीति सब्बेपि कुसला धम्मा कुसेन ञाणेन पवत्तेतब्बाति कुसला. उप्पन्नंसानुप्पन्नंसभागेसु सङ्गहितत्ता उभयभागगतं संकिलेसपक्खं पहानानुप्पादनेहि लुनन्ति सम्मप्पधानद्वयं विय.

सत्तादिगाहकानं चित्तानं गोचरा सत्तादयो विय पञ्ञाय उपपरिक्खियमाना न निस्सभावा, किन्तु अत्तनो सभावं धारेन्तीति धम्मा. न च धारियमानसभावा अञ्ञो धम्मो नाम अत्थि. न हि रुप्पनादीहि अञ्ञे रूपादयो, कक्खळादीहि च अञ्ञे पथवीआदयो धम्मा विज्जन्तीति. अञ्ञथा पन अवबोधेतुं न सक्काति नामवसेन विञ्ञाताविञ्ञाते सभावधम्मे अञ्ञे विय कत्वा ‘‘अत्तनो सभावं धारेन्ती’’ति वुत्तं. सप्पच्चयधम्मेसु विसेसं दस्सेन्तो ‘‘धारीयन्ति वा पच्चयेही’’ति आह. धारीयन्तीति उपधारीयन्ति, लक्खीयन्तीति अत्थो.

अकुसलाति कुसलपटिसेधनमत्तं कुसलाभावमत्तवचनं तदञ्ञमत्तवचनं वा एतं न होति, किन्तु तप्पटिपक्खवचनन्ति दस्सेतुं ‘‘मित्तपटिपक्खा अमित्ता विया’’तिआदि वुत्तं. तप्पटिपक्खवचनता च अब्याकतततियरासिवचनेन विञ्ञायति. यदि हि कुसलाभावमत्तवचनं अकुसलसद्दो, तेन न कोचि धम्मो वुत्तोति अब्याकतवचनेनेव च ततियो रासि वुत्तो न सिया, कुसला चेव धम्मा अब्याकता चाति दुकोवायं आपज्जति, न तिको, एवञ्च सति अकुसलवचनेन न कोचि अत्थो. अथ सिया, ‘‘अनब्याकता’’ति च वत्तब्बं सिया कुसलानं विय अब्याकतानञ्च अभावमत्तसम्भवा, तस्मा अभावमत्तवचने अब्याकतभावमत्तं विय कुसलाभावमत्तं अकुसलं न कोचि रासीति ‘‘अब्याकता’’ति ततियो रासि न सिया. ततियरासिभावेन च अब्याकता वुत्ताति अकुसलो च एको रासीति विञ्ञायति. तस्मा नाभाववचनता, सभावधारणादिअत्थेन धम्मसद्देन समानाधिकरणभावतो च अकुसलसद्दस्स कुसलाभावमत्तवचनता न होति, नापि तदञ्ञमत्तवचनता ततियरासिवचनतो एव. यदि हि कुसलेहि अञ्ञे अकुसला चेतसिकेहि अञ्ञे अचेतसिका विय, कुसलाकुसलवचनेहि सब्बेसं धम्मानं सङ्गहितत्ता असङ्गहितस्स ततियरासिस्स अभावा चेतसिकदुको विय अयञ्च दुको वत्तब्बो सिया ‘‘कुसला धम्मा अकुसला धम्मा’’ति, न ‘‘अब्याकता’’ति ततियो रासि वत्तब्बो, वुत्तो च सो, तस्मा न तदञ्ञमत्तवचनं अकुसलसद्दो, पारिसेसेन तप्पटिपक्खेसु अ-कारस्स पयोगदस्सनतो लोके ‘‘अमित्ता’’ति सासने ‘‘अलोभो’’ति इधापि तप्पटिपक्खवचनता अकुसलसद्दस्स सिद्धा, तत्थ निरुळ्हत्ता च न इतरवचनता, तप्पटिपक्खभावो च विरुद्धसभावत्ता तप्पहेय्यभावतो च वेदितब्बो, न कुसलविनासनतो. न हि कुसला अकुसलेहि पहातब्बा, महाबलवताय पन कुसलायेव पयोगनिप्फादिता सदानुसयिते अकुसले तदङ्गविक्खम्भनसमुच्छेदवसेन पजहन्तीति.

ब्याकताति अकथिता. कथं पनेते अकथिता होन्ति, ननु ‘‘सुखाय वेदनाय सम्पयुत्ता’’तिआदीहि तिकदुकपदेहि चक्खुविञ्ञाणादिवचनेहि फस्सादिवचनेहि च कथिताति? नो न कथिता, तानि पन वचनानि इध अनधिप्पेतानि अवुत्तत्ता अननुवत्तनतो. न हि ‘‘सुखाय वेदनाय सम्पयुत्ता धम्मा’’तिआदिं वत्वा ‘‘अब्याकता’’ति वुत्तं, तस्मा न तानि इध अनुवत्तन्तीति तब्बचनीयभावेन अकथितता न होति, कुसलाकुसलवचनानि पन इध वुत्तत्ता अनुवत्तन्तीति तब्बचनीयभावेन अकथितता ञायतीति ‘‘कुसलाकुसलभावेन अकथिताति अत्थो’’ति आह. न ब्याकताति वा अविपाका, अब्याकतवचनेनेव च अविपाकत्था ञायन्ति. न हि भगवतो वचनं ञापकसाधनीयं, आसयानुसयचरियादिकुसलेन भगवता येसं अवबोधनत्थं धम्मा वुत्ता तेसं वचनानन्तरं तदत्थपटिवेधतो, पच्छिमेहि पन यथा तेसं अवबोधनत्थं भगवता तं तं वचनं वुत्तं, यथा च तेहि तदत्थो पटिविद्धो, तं सब्बं आचरिये पयिरुपासित्वा सुत्वा वेदितब्बं होति, तस्मा कारणं अवत्वा ‘‘कुसलाकुसलभावेन अकथिताति अत्थो’’ति आह. यो च वदेय्य ‘‘अकुसलविपाकभावेन अकथितत्ता, कुसला अब्याकताति आपज्जन्ति, कुसलविपाकभावेन अकथितत्ता अकुसलापी’’ति, सोपि ‘‘अञ्ञापकसाधनीयवचनो भगवा’’ति निवारेतब्बो अनुवत्तमानवचनवचनीयभावेन अकथितस्स च अब्याकतभावतो. न हि अविपाकवचनं वुत्तं कुसलवचनञ्च अवुत्तं, यतो अविपाकवचनस्स अधिकतभावो कुसलस्स च तब्बचनीयभावेन अकथितभावो सिया, तस्मा न कुसलानं अब्याकतता, एवं अकुसलानञ्च अनब्याकतभावे योजना कातब्बा.

अथ वा वि-सद्दो विरोधवचनो, -सद्दो अभिमुखभावप्पकासनो, तस्मा अत्तनो पच्चयेहि अञ्ञमञ्ञविरोधाभिमुखा कता, लक्खणविरोधतो विनासकविनासितब्बतो चाति ब्याकता, कुसलाकुसला. न ब्याकताति अब्याकता. ते हि लक्खणतो कुसलाकुसला विय विरुद्धा न होन्ति. न हि अविपाकता दुक्खविपाकता विय सुखविपाकताय सुखविपाकता विय च दुक्खविपाकताय सुखदुक्खविपाकताहि विरुज्झतीति नापि ते किञ्चि पजहन्ति, न च ते केनचि पहातब्बाति अयमेत्थ अत्तनोमति.

अनवज्जसुखविपाकलक्खणाति एत्थ नत्थि एतेसं अवज्जन्ति अनवज्जा, गरहितब्बभावरहिता निद्दोसाति अत्थो. तेन नेसं अगरहितब्बभावं दस्सेति, न गारय्हविरहमत्तं. अञ्ञेपि अत्थि निद्दोसा अब्याकताति अनवज्जवचनमत्तेन तेसम्पि कुसलतापत्तिदोसं दिस्वा तं परिहरितुं सुखविपाकवचनं आह. अवज्जपटिपक्खा वा इध अनवज्जाति वुत्ता, न बाहितिकसुत्ते (म. नि. २.३६१) विय पटिप्पस्सद्धावज्जा विरहितावज्जमत्ता वा, तस्मा अनवज्जवचनेन अवज्जविनासनभावो दस्सितो. अब्याकतेहि पन विसिट्ठं कुसलाकुसलानं साधारणं सविपाकतालक्खणन्ति तस्मिं लक्खणे विसेसदस्सनत्तं सुखविपाकवचनं अवोच. सिद्धो हि पुरिमेनेव अकुसलाब्याकतेहि कुसलानं विसेसोति. सुखो विपाको एतेसन्ति सुखविपाका. तेन कुसलाकुसलानं सामञ्ञे विपाकधम्मभावे सुखविपाकविपच्चनसभावं दस्सेति, न तेसं सुखविपाकसब्भावमेव. अनवज्जा च ते सुखविपाका चाति अनवज्जसुखविपाका. कुसला लक्खीयन्ति एतेनाति लक्खणं, अनवज्जसुखविपाकलक्खणं एतेसन्ति अनवज्जसुखविपाकलक्खणा. ननु ते एव कुसला अनवज्जसुखविपाका, कथं ते सयमेव अत्तनो लक्खणं होन्तीति? विञ्ञाताविञ्ञातसद्दत्थभावेन लक्खणलक्खितब्बभावयुत्तितो. कुसलसद्दत्थवसेन हि अविञ्ञाता कुसला लक्खितब्बा होन्ति, अनवज्जसुखविपाकसद्दत्थभावेन विञ्ञाता लक्खणन्ति युत्तमेतं. अथ वा लक्खीयतीति लक्खणं, सभावो. अनवज्जसुखविपाका च ते लक्खणञ्चाति अनवज्जसुखविपाकलक्खणा, अनवज्जसुखविपाका हुत्वा लक्खियमाना सभावा कुसला नामाति अत्थो.

अथ वा अनवज्जवचनेन अनवज्जत्तं आह, सुखविपाकवचनेन सुखविपाकत्तं, तस्मा अनवज्जञ्च सुखविपाको च अनवज्जसुखविपाकं, तं लक्खणं एतेसं करणत्थे च कम्मत्थे च लक्खणसद्दे सभावभूतन्ति अनवज्जसुखविपाकलक्खणा, अनवज्जसुखविपाकसभावेन लक्खियमाना तंसभाववन्तो च कुसलाति वुत्तं होति. तत्थ अनवज्जवचनेन पवत्तिसुखतं कुसलानं दस्सेति, सुखविपाकवचनेन विपाकसुखतं. पुरिमञ्हि अत्तनो पवत्तिसभाववसेन लक्खणतावचनं, पच्छिमं कालन्तरे विपाकुप्पादनसमत्थतायाति. तथा पुरिमेन कुसलानं अत्तसुद्धिं दस्सेति, पच्छिमेन विसुद्धविपाकतं. पुरिमेन च कुसलं अकुसलसभावतो निवत्तेति, पच्छिमेन अब्याकतसभावतो सविपाकत्तदीपकत्ता पच्छिमस्स. पुरिमेन वा वज्जपटिपक्खभावदस्सनतो किच्चट्ठेन रसेन अकुसलविद्धंसनरसतं दीपेति, पच्छिमेन सम्पत्तिअत्थेन इट्ठविपाकरसतं. पुरिमेन च उपट्ठानाकारट्ठेन पच्चुपट्ठानेन वोदानपच्चुपट्ठानतं दस्सेति, पच्छिमेन फलत्थेन सुखविपाकपच्चुपट्ठानतं. पुरिमेन च योनिसोमनसिकारं कुसलानं पदट्ठानं विभावेति. ततो हि ते अनवज्जा जाताति. पच्छिमेन कुसलानं अञ्ञेसं पदट्ठानभावं दस्सेति. ते हि सुखविपाकस्स कारणं होन्तीति. एत्थ च सुखविपाकसद्दे सुखसद्दो इट्ठपरियायवचनन्ति दट्ठब्बो. इट्ठचतुक्खन्धविपाका हि कुसला, न सुखवेदनाविपाकाव. सङ्खारदुक्खोपसमसुखविपाकताय च सम्भवो एव नत्थि. न हि तंविपाकोति. यदि पन विपाकसद्दो फलपरियायवचनं, निस्सन्दविपाकेन इट्ठरूपेनापि सुखविपाकता योजेतब्बा.

सावज्जदुक्खविपाकलक्खणाति एत्थ च वुत्तविधिअनुसारेन अत्थो च योजना च यथासम्भवं वेदितब्बा. विपाकारहता कुसलाकुसलानं लक्खणभावेन वुत्ता, तब्भावेन अकथिता अब्याकता अविपाकारहसभावा होन्तीति आह ‘‘अविपाकलक्खणा अब्याकता’’ति. यथेव हि सुखदुक्खविपाकारहा सुखदुक्खविपाकाति एवंलक्खणता कुसलाकुसलानं वुत्ता, एवमिधापि अविपाकारहा अविपाकाति एवंलक्खणता अब्याकतानं वुत्ता. तस्मा ‘‘अहोसि कम्मं नाहोसि कम्मविपाको न भविस्सति कम्मविपाको नत्थि कम्मविपाको, अत्थि कम्मं नत्थि कम्मविपाको न भविस्सति कम्मविपाको, भविस्सति कम्मं न भविस्सति कम्मविपाको’’ति (पटि. म. १.२३४) एवंपकारानं कुसलाकुसलानं कुसलाकुसलभावानापत्ति अब्याकतभावापत्ति वा न होति. न हि ते सुखदुक्खविपाकारहा न होन्ति विपाकधम्मत्ता, अविपाकारहा वा न होन्ति अविपाकधम्मत्ताभावाति.

कुसलाति वा धम्माति वातिआदीनीति कुसलधम्मपदानि द्वे, अकुसलधम्मपदानि द्वे, अब्याकतधम्मपदानि द्वेति. एकत्थनानत्थानीति विसुं विसुं द्विन्नं द्विन्नं अञ्ञमञ्ञापेक्खं एकत्थनानत्थतं चोदेति, न छन्नं. दोसमेत्थ वत्तुकामो चोदको पुच्छतीति ञत्वा आचरियो आह ‘‘किञ्चेत्था’’ति. एत्थ एकत्थनानत्थतायं किञ्चि वत्तब्बं असमत्ता ते चोदना, अवसिट्ठं ताव ब्रूहीति वुत्तं होति. यदि एकत्थानि इन्दसक्कसद्दानं विय सद्दमत्ते एव भेदो, एवं कुसलधम्मसद्दानं, न अत्थेति. यथा ‘‘इन्दो सक्को’’ति वुत्ते ‘‘इन्दो इन्दो’’ति वुत्तसदिसं होति, एवं ‘‘कुसला धम्मा’’ति इदं वचनं ‘‘कुसला कुसला’’ति वुत्तसदिसं होति. एवं इतरेसुपि ‘‘अकुसला अकुसला’’ति वुत्तसदिसता ‘‘अब्याकता अब्याकता’’ति वुत्तसदिसता च योजेतब्बा. अथ नानत्थानि, इन्दकुवेरसद्दानं विय सद्दतो अत्थतो च कुसलधम्मसद्दानं भेदो, तथा अकुसलधम्मसद्दादीनन्ति छहि पदेहि चतूहि पदेहि च छ चत्तारो च अत्था भिन्ना वुत्ताति कुसलत्तिकादीनं कुसलछक्कादिभावो, हेतुदुकादीनञ्च हेतुचतुक्कादिभावो आपज्जतीति.

ननु तिण्णं धम्मसद्दानं तिण्णं इन्दसद्दानं विय रूपाभेदा अत्थाभेदोति छक्कभावो न भविस्सति, तस्मा एवमिदं वत्तब्बं सिया ‘‘तिकदुकानं चतुक्कतिकभावो आपज्जती’’ति, न वत्तब्बं, तिण्णं धम्मसद्दानं एकत्थानं तिण्णं इन्दसद्दानं विय वचने पयोजनाभावा वुत्तानं तेसं माससद्दानं विय अभिन्नरूपानञ्च अत्थभेदो उपपज्जतीति, एवमपि यथा एको माससद्दो अभिन्नरूपो कालं अपरण्णविसेसं सुवण्णमासञ्च वदति, एवं धम्मसद्दोपि एको भिन्ने अत्थे वत्तुमरहतीति कालादीनं मासपदत्थताय विय तब्बचनीयभिन्नत्थानं धम्मपदत्थताय अभेदोति चतुक्कतिकभावो एव आपज्जतीति, नापज्जति एकस्स सद्दस्स जातिगुणकिरियाभिन्नानं अनभिधानतो. न हि मास-सद्दो एको जातिभिन्नानं कालादीनं अन्तरेन सरूपेकसेसं वाचको होति. इध च यदि सरूपेकसेसो कतो सिया, दुतियो ततियो च धम्म-सद्दो न वत्तब्बो सिया, वुत्तो च सो, तस्मा कुसलादि-सद्दा विय अभिन्नकुसलादिजातीसु रूपसामञ्ञेपि मास-सद्दा विय तयो विनिवत्तअञ्ञजातीसु वत्तमाना तयो द्वे च धम्म-सद्दा आपन्नाति तिकदुकानं छक्कचतुक्कभावो एव आपज्जतीति.

पदानञ्च असम्बन्धोति कुसलधम्मपदानं अञ्ञमञ्ञं तथा अकुसलधम्मपदानं अब्याकतधम्मपदानञ्च असम्बन्धो आपज्जतीति अत्थो. द्विन्नं द्विन्नञ्हि इच्छितो सम्बन्धो, न सब्बेसं छन्नं चतुन्नं वा अञ्ञमञ्ञन्ति. इदं पन कस्मा चोदेति, ननु नानत्थत्ते सति अत्थन्तरदस्सनत्थं वुच्चमानेसु धम्म-सद्देसु कुसलाकुसलाब्याकत-सद्दानं विय असम्बन्धो वुत्तो युत्तो एवाति? सच्चमेतं, असम्बन्धं पन सिद्धं कत्वा पुरिमचोदना कता ‘‘तिकदुकानं छक्कचतुक्कभावो आपज्जती’’ति, इध पन तं असम्बन्धं साधेतुं इदं चोदितन्ति वेदितब्बं. अथ वा एवमेत्थ योजना कातब्बा – यदि पन छक्कचतुक्कभावं न इच्छसि, पदानं सम्बन्धेन भवितब्बं यथावुत्तनयेन, सो च समानविभत्तीनं द्विन्नं द्विन्नं सम्बन्धो एकत्थत्ते सति युज्जेय्य, त्वं पन नानत्थतं वदसीति पदानञ्च ते असम्बन्धो आपज्जति, नेव नापज्जतीति. नियमनत्थो -सद्दो. पुब्बापर…पे… निप्पयोजनानि नाम होन्तीति छक्कचतुक्कभावं अनिच्छन्तस्स, नानत्थतं पन इच्छन्तस्साति अधिप्पायो. अवस्सञ्च सम्बन्धो इच्छितब्बो पुब्बापरविरोधापत्तितोति दस्सेतुं ‘‘यापि चेसा’’तिआदिमाह. पुच्छा हि पदविपल्लासकरणेन धम्मा एव कुसलाति कुसलधम्म-सद्दानं इध उद्दिट्ठानं एकत्थतं दीपेति, तव च नानत्थतं वदन्तस्स नेव हि धम्मा कुसलाति कत्वा तायपि पुच्छाय विरोधो आपज्जति, वुच्चति च तथा सा पुच्छाति न नानत्थता युज्जति.

अपरो नयोति ‘‘कुसला धम्मा’’तिआदीनं द्विन्नं द्विन्नं एकत्थत्तमेव तिण्णं धम्मसद्दानं एकत्थनानत्थत्तेहि चोदेति. तिण्णं धम्मानं एकत्तातिआदिम्हि यथा तीहि इन्द-सद्देहि वुच्चमानानं इन्दत्थानं इन्दभावेन एकत्ता ततो अनञ्ञेसं सक्कपुरिन्ददसहस्सक्खसद्दत्थानं एकत्तं, एवं तिण्णं धम्म-सद्दत्थानं धम्मभावेन एकत्ता ततो अनञ्ञेसं कुसलाकुसलाब्याकत-सद्दत्थानं एकत्तं आपज्जतीति अत्थो. धम्मो नाम भावोति सभावधारणादिना अत्थेन धम्मोति वुत्तो, सो च सभावस्सेव होति, नासभावस्साति इमिना अधिप्पायेन वदति. होतु भावो, ततो किन्ति? यदि तिण्णं धम्मसद्दानं नानत्थता, तीसु धम्मेसु यो कोचि एको धम्मो भावो, ततो अनञ्ञं कुसलं अकुसलं अब्याकतं वा एकेकमेव भावो. भावभूता पन धम्मा अञ्ञे द्वे अभावा होन्तीति तेहि अनञ्ञे कुसलादीसु द्वे ये केचि अभावा. योपि च सो एको धम्मो भावोति गहितो, सोपि समानरूपेसु तीसु धम्मसद्देसु अयमेव भावत्थो होतीति नियमस्स अभावा अञ्ञस्स भावत्थत्ते सति अभावो होतीति ततो अनञ्ञस्सपि अभावत्तं आपन्नन्ति कुसलादीनं सब्बेसम्पि अभावत्तापत्ति होति. न हि इन्दस्स अमनुस्सत्ते ततो अनञ्ञेसं सक्कादीनं मनुस्सत्तं अत्थीति.

ननु एवमपि एकस्स भावत्तं विना अञ्ञेसं अभावत्तं न सक्का वत्तुं, तत्थ च एकेनेव भावेन भवितब्बन्ति नियमाभावतो तिण्णम्पि भावत्ते सिद्धे तेहि अनञ्ञेसं कुसलादीनम्पि भावत्तं सिद्धं होतीति? न होति तिण्णं धम्म-सद्दानं नानत्थभावस्स अनुञ्ञातत्ता. न हि तिण्णं भावत्ते नानत्थता अत्थि, अनुञ्ञाता च सा तयाति. ननु तिण्णं धम्मानं अभावत्तेपि नानत्थता न सियाति? मा होतु नानत्थता, तव पन नानत्थतं पटिजानन्तस्स ‘‘एसो दोसो’’ति वदामि, न पन मया नानत्थता एकत्थता वा अनुञ्ञाताति कुतो मे विरोधो सियाति. अथ वा अभावत्तं आपन्नेहि धम्मेहि अनञ्ञे कुसलादयोपि अभावा एव सियुन्ति इदं वचनं अनियमेन ये केचि द्वे धम्मा अभावत्तं आपन्ना, तेहि अनञ्ञेसं कुसलादीसु येसं केसञ्चि द्विन्नं कुसलादीनं अभावत्तापत्तिं सन्धाय वुत्तं एकस्स भावत्ता. यम्पि वुत्तं ‘‘तेहि च अञ्ञो कुसलपरोपि अभावो सिया’’ति, तं अनियमदस्सनत्थं वुत्तं, न सब्बेसं अभावसाधनत्थं. अयञ्हि तत्थ अत्थो अकुसलपरस्स वा अब्याकतपरस्स वा धम्मस्स भावत्ते सति तेहि अञ्ञो कुसलपरोपि अभावो सियाति.

सब्बमेतं अकारणन्ति एत्थ कारणं नाम युत्ति. कुसलकुसलसद्दानं विय एकन्तएकत्थतं, कुसलरूपचक्खुम-सद्दानं विय एकन्तनानत्थतञ्च विकप्पेत्वा यायं पुनरुत्ति छक्कचतुक्कापत्ति असम्बन्धविरोधाभावापत्ति दोसारोपनयुत्ति वुत्ता, सब्बा सा अयुत्ति, तथा एकत्थनानत्थताभावतोति वुत्तं होति. या या अनुमति यथानुमति अनुमतिया अनुमतिया वोहारसिद्धितो. अनुमतिया अनुरूपं वा यथानुमति, यथा अनुमति पवत्ता, तथा तदनुरूपं वोहारसिद्धितोति अत्थो. अनुमति हि विसेसनविसेसितब्बाभावतो अच्चन्तमभिन्नेसु कत्थचि किरियागुणादिपरिग्गहविसेसेन अविवटसद्दत्थविवरणत्थं पवत्ता यथा ‘‘सक्को इन्दो पुरिन्ददो’’ति. कत्थचि अच्चन्तं भिन्नेसु यथा ‘‘धवो खदिरो पलासो च आनीयन्तू’’ति. कत्थचि विसेसनविसेसितब्बभावतो भेदाभेदवन्तेसु सेय्यथापि ‘‘नीलुप्पलं पण्डितपुरिसो’’ति, ताय ताय अनुमतिया तदनुरूपञ्च ते ते वोहारा सिद्धा. तस्मा इहापि कुसलधम्म-सद्दानं विसेसनविसेसितब्बभावतो विसेसत्थसामञ्ञत्थपरिग्गहेन समाने अत्थे भेदाभेदयुत्ते पवत्ति अनुमताति ताय ताय अनुमतिया तदनुरूपञ्च सिद्धो एसो वोहारो. तस्मा वुत्तं ‘‘सब्बमेतं अकारण’’न्ति.

अत्तनो अत्तनो अत्थविसेसं तस्स दीपेन्तीति अत्तना परिग्गहितं अत्तना वुच्चमानं अनवज्जसुखविपाकादिकुसलादिभावं धम्म-सद्दस्स दीपेन्ति तदत्थस्स तब्भावदीपनवसेनाति अधिप्पायो. न हि धम्म-सद्दो कुसलादिभावो होतीति. इमिनावाति ‘‘धम्म-सद्दो परियत्तिआदीसु दिस्सती’’तिआदिना ‘‘अत्तनो सभावं धारेन्ती’’तिआदिना च नयेन. सो हि सब्बत्थ समानो, न कुसल-सद्दो आरोग्यादीसु दिस्सतीति ‘‘कुच्छिते सलयन्ती’’तिआदिको, सो च विसेसनयो ‘‘इतो परं विसेसमत्तमेव वक्खामा’’ति एतेन अपनीतोति दट्ठब्बो. न हि कुसलादिविसेसं गहेत्वा पवत्ता सुखाय वेदनाय सम्पयुत्तातिआदयो विसेसाति.

. सुखस्स च पहानाति एत्थ सुखिन्द्रियं ‘‘सुख’’न्ति वुत्तं, तञ्च सुखवेदनाव होतीति ‘‘सुखवेदनायं दिस्सती’’ति वुत्तं, न पन ‘‘तिस्सो इमा, भिक्खवे, वेदना सुखा वेदना’’तिएवमादीसु (सं. नि. ४.२४९ आदयो) सुख-सद्दो विय सुखवेदनासद्देन समानत्थत्ता. अयञ्हि सुखिन्द्रियत्थो सुख-सद्दो कायसुखनं कायानुग्गहं सातविसेसं गहेत्वा पवत्तो, न पन सुखा वेदना ‘‘यं किञ्चि वेदनं वेदेति सुखं वा (म. नि. १.४०९), यो सुखं दुक्खतो’’तिएवमादीसु (सं. नि. ४.२५३) सुख-सद्दो विय सातसामञ्ञं गहेत्वा पवत्तोति. यस्मिं सति सुखहेतूनं पवत्ति, तं सुखमूलं. बुद्धुप्पादे च कामसमतिक्कमादिके विरागे च सति सुखहेतूनं पुञ्ञपस्सद्धिआदीनं पवत्ति होतीति तं ‘‘सुखमूलं सुख’’न्ति वुत्तं. सुखस्स च आरम्मणत्ता ‘‘रूपं सुख’’न्ति वुत्तं. पुञ्ञानीति यदिदं वचनं, तं सुखस्स च अधिवचनं इट्ठविपाकस्स अधिवचनं तदत्थस्स इट्ठविपाकविपच्चनतोति अत्थो. सुखपच्चयानं रूपादीनं इट्ठानं ठानं ओकासो सग्गा नन्दनञ्चाति ‘‘सुखा सग्गा सुखं नन्दन’’न्ति वुत्तं. दिट्ठधम्मेति इमस्मिं अत्तभावे. सुखविहाराति पठमज्झानविहारादी. नीवरणादिब्याबाधरहितत्ता ‘‘अब्याबज्झा’’ति वुत्ता. सब्बसङ्खारदुक्खनिब्बापनतो तंनिरोधत्ता वा ‘‘निब्बानं सुख’’न्ति वुत्तं. आदि-सद्देन ‘‘अदुक्खमसुखं सन्तं, सुखमिच्चेव भासित’’न्ति अदुक्खमसुखे. ‘‘द्वेपि मया, आनन्द, वेदना वुत्ता परियायेन सुखा वेदना दुक्खा वेदना’’ति (सं. नि. ४.२६७) सुखोपेक्खासु च इट्ठासूति एवमादीसु पवत्ति सङ्गहिता.

दुक्खवत्थूति दुक्खस्स ओकासो. अत्तनो पच्चयेहि उप्पज्जमानम्पि हि तं दुक्खं जातिआदीसु विज्जमानेसु तब्बत्थुकं हुत्वा उप्पज्जति. दुक्खपच्चयेति दुक्खहेतुम्हि, दुक्खस्स जनकेति अत्थो. दुक्खपच्चयट्ठानेति दुक्खजनककम्मस्स सहायभूतानं अनिट्ठरूपादिपच्चयानं ठाने. पच्चयसद्दो हि जनके जनकसहाये च पवत्ततीति. आदि-सद्देन ‘‘यदनिच्चं तं दुक्ख’’न्तिआदिना (सं. नि. ३.१५, ४५-४६, ७६) सङ्खारदुक्खादीसु पवत्ति दट्ठब्बा. सम्पयुत्ते वत्थुञ्च करजकायं सुखयति लद्धस्सादे अनुग्गहिते करोतीति सुखा. सुखाति वेदनासद्दमपेक्खित्वा सुखभावमत्तस्स अप्पकासनेन नपुंसकलिङ्गता न कता. सभावतो सङ्कप्पतो च यं इट्ठं, तदनुभवनं इट्ठाकारानुभवनं वा इट्ठानुभवनं.

समन्ति अविसमं. समा एकीभावूपगता विय युत्ता, समं वा सह युत्ताति योजेतब्बं. एकुप्पादाति एको समानो उप्पादो एतेसन्ति एकुप्पादा, समानपच्चयेहि सहुप्पत्तिकाति अत्थो. सहुप्पत्तिकानं रूपारूपानञ्च अञ्ञमञ्ञसम्पयुत्तता आपज्जेय्याति ‘‘एकनिरोधा’’ति वुत्तं, ये समानुप्पादा समाननिरोधा च, ते सम्पयुत्ताति रूपारूपानं अञ्ञमञ्ञसम्पयोगो निवारितो होति. एवमपि अविनिब्भोगरूपानं अञ्ञमञ्ञसम्पयुत्तता आपज्जेय्याति ‘‘एकवत्थुका’’ति वुत्तं, ये एकुप्पादा एकनिरोधा एकवत्थुका च, ते सम्पयुत्ताति. एवमपि अविनिब्भोगरूपेसु एकं महाभूतं सेसमहाभूतोपादारूपानं निस्सयपच्चयो होतीति तेन तानि एकवत्थुकानीति, चक्खादिनिस्सयभूतानि वा भूतानि एकं वत्थु एतेसु सन्निस्सितन्ति एकवत्थुकानीति कप्पेन्तस्स तेसं सम्पयुत्ततापत्ति सियाति तन्निवारणत्थं ‘‘एकारम्मणा’’ति वुत्तं, ये एकुप्पादा…पे… एकारम्मणा च होन्ति, ते सम्पयुत्ताति. पटिलोमतो वा एकारम्मणाति वुत्ते एकवीथियञ्च पञ्चविञ्ञाणसम्पटिच्छनानं नानावीथियं परसन्ताने च एकस्मिं आरम्मणे उप्पज्जमानानं भिन्नवत्थुकानं सम्पयुत्तता आपज्जेय्याति ‘‘एकवत्थुका’’ति वुत्तं, ये एकवत्थुका हुत्वा एकारम्मणा, ते सम्पयुत्ताति. एवमपि सम्पटिच्छनसन्तीरणादीनं सम्पयुत्तता आपज्जेय्याति ‘‘एकनिरोधा’’ति वुत्तं, ये एकनिरोधा हुत्वा एकवत्थुका एकारम्मणा, ते सम्पयुत्ताति. किं पन नानुप्पादापि एवं तिविधलक्खणा होन्ति, अथ एकुप्पादा एवाति विचारणाय एकुप्पादा एव एवं तिविधलक्खणा होन्तीति दस्सनत्थं ‘‘एकुप्पादा’’ति वुत्तं.

. विपक्कभावमापन्नानं अरूपधम्मानन्ति यथा सालिबीजादीनं फलानि तंसदिसानि निब्बत्तानि विपक्कानि नाम होन्ति, विपाकनिरुत्तिञ्च लभन्ति, न मूलङ्कुरपत्तखन्धनाळानि, एवं कुसलाकुसलानं फलानि अरूपधम्मभावेन सारम्मणभावेन सुक्ककण्हादिभावेन च तंसदिसानि विपक्कभावमापन्नानीति विपाकनिरुत्तिं लभन्ति, न रूपधम्मा कम्मनिब्बत्तापि कम्मासदिसाति दस्सेतुं वुत्तं. जातिजरासभावाति जायनजीरणसभावा. विपाकपकतिकाति विपच्चनपकतिका. विपच्चनसभावता च अनुपच्छिन्नाविज्जातण्हामानसन्ताने सब्यापारता, तेन अभिञ्ञादिकुसलानं भावनायपहातब्बादिअकुसलानञ्च विपाकानुप्पादनेपि विपाकधम्मता सिद्धा होति. विपक्कभावन्ति चेत्थ भाव-सद्देन सभावो एव वुत्तो. तं यथावुत्तं विपक्कसभावं दुतियस्स वुत्तं विपच्चनसभावञ्च गहेत्वा ‘‘उभयसभावपटिक्खेपवसेना’’ति आह.

. उपेतेन आदिन्ना उपादिन्ना. किं पन तं उपेतं, केन च उपेतं, कथञ्च उपेतं, के च तेन आदिन्नाति? सति च लोकुत्तरानं केसञ्चि आरम्मणभावे तन्निवत्तनत्थं उपेतसद्दसम्बन्धिना उपय-सद्देन वुच्चमानाहि चतुब्बिधुपादानभूताहि तण्हादिट्ठीहि उपेतं, तेहि च आरम्मणकरणवसेन उपेतं, न समन्नागमवसेन. सति च सब्बतेभूमकधम्मानं उपादानारम्मणत्ते येहि विपाककटत्तारूपानि अम्हेहि निब्बत्तत्ता अम्हाकं एतानि फलानीति गण्हन्तेहि विय आदिन्नानि, तानि तेभूमककम्मानि कम्मभावेन एकत्तं उपनेत्वा उपेतन्ति इध गहितानि. तेहि च निब्बत्तानि विपाककटत्तारूपानि उपादिन्ना धम्माति सब्बमेतं दस्सेतुं ‘‘आरम्मणकरणवसेना’’तिआदि वुत्तं. अयञ्च अत्थनयो यथासम्भवं योजेतब्बो, न वचनानुपुब्बेनाति. एत्थाह – यदि आरम्मणकरणवसेन तण्हादिट्ठीहि उपेतेन आदिन्ना उपादिन्ना, सब्बतेभूमकधम्मा च तण्हादीनं आरम्मणा होन्ति, न च उपेतसद्दो कम्मे एव निरुळ्हो, तेन कम्मस्सेव गहणे कारणं नत्थि, तस्मा सब्बतेभूमकधम्मपच्चयुप्पन्नानं अविज्जादिहेतूहि निब्बत्तानं सङ्खारादिफलानं उपादिन्नत्तं आपज्जति तेसम्पि तेहिफलभावेन गहितत्ता. उप-सद्देन च उपेततामत्तं जोतितं, न आरम्मणकरणं समन्नागमनिवत्तकं, आदिन्न-सद्देन च गहिततामत्तं वुत्तं, न कम्मसमुट्ठानताविसेसो. तस्मा सब्बपच्चयुप्पन्नानं उपादिन्नत्तं आपज्जतीति? नापज्जति बोधनेय्यज्झासयवसेन देसनापवत्तितो. येसञ्हि बोधनत्थं ‘‘उपादिन्ना’’ति एतं वुत्तं, ते तेनेव वचनेन यथावुत्तप्पकारे धम्मे बुज्झिंसु, एतरहि पन तावता बुज्झितुं असक्कोन्तेन सुत्वा तदत्थो वेदितब्बोति एसा अत्थविभावना कता ‘‘कम्मुना’’ति.

अयं पन अपरो अत्थो दट्ठब्बो – उप-सद्दो उपेतं दीपेति. अयञ्हि उप-सद्दो समासे पयुज्जमानो ‘‘अतिमाला’’तिआदीसु अति-सद्दो विय अतिक्कमनं ससाधनं उपगमनं ससाधनं वदति, उपगमनञ्च उपादानउपयो, तेन उपगतं उपेतं. किं पन तन्ति? यं असति उपादाने न होति, तं ‘‘उपादानपच्चया भवो’’ति एवं वुत्तं तेभूमककम्मं पच्चयभावेन पुरिमजातुप्पन्नेन उपादानेन उपगतत्ता ‘‘उपेत’’न्ति वुच्चति. न हि कोचि अनुपग्गम्म अनिच्छन्तो कम्मं करोतीति. तेन उपेतेन कम्मुना पुनब्भवस्स आदानं होति. कम्मुना हि सासवेन सत्ता आदियन्ति पुनब्भवं, तस्मा आदातब्बभावेन पाकटो पुनब्भवो. सो च उपपत्तिभवो तेभूमकविपाककटत्तारूपसङ्गहो ‘‘भवपच्चया जाती’’ति एत्थ जातिवचने समवरुद्धोति उपादिन्नवचनेन उपपत्तिभवो वुच्चति, उपपत्तिभवो च तेभूमकविपाककटत्तारूपानीति धातुकथायं पकासितमेतं. तस्मा उपेतेन आदिन्नाति ते एव धम्मा वुच्चन्तीति सिद्धो अयमत्थोति. उपादिन्न-सद्दस्स अत्थं वत्वा तं विस्सज्जेत्वा उपादानिय-सद्दस्स विसुं उपादिन्नसद्दानपेक्खं अत्थं वत्तुं ‘‘आरम्मणभावं उपगन्त्वा’’तिआदिमाह. तस्मा एव अविसेसेत्वा ‘‘उपादानस्स आरम्मणपच्चयभूतानमेतं अधिवचन’’न्ति वुत्तं. तं पन उपादानियं उपादिन्नं अनुपादिन्नन्ति दुविधं. तस्मा तं विसेसनेन दस्सेन्तो ‘‘उपादिन्ना च ते उपादानिया चा’’तिआदिमाह.

. संकिलेसोति दस किलेसवत्थूनि वुच्चन्ति. संकिलिट्ठाति तेहि विबाधिता उपतापिता च. ते पन यस्मा संकिलेससम्पयुत्ता एकुप्पादादीहि निन्नानत्ता एकीभावमिव गता विसादीहि विय सप्पिआदयो विदूसिता मलीना विबाधिता उपतापिता च नाम होन्ति, तस्मा आह ‘‘संकिलेसेन समन्नागता संकिलिट्ठा’’ति. संकिलेसं अरहन्तीति संकिलेसस्स आरम्मणभावेन तं लद्धुं अरहन्तीति अत्थो. आरम्मणभावानतिक्कमनतोति एतेन संकिलेसानतिक्कमनमेव दस्सेति, वत्थयुगिकसुङ्कसालिकसद्दानं विय संकिलेसिक-सद्दस्स पवत्ति वेदितब्बा.

. सह वितक्केन होन्तीति वचनसेसो योजेतब्बो अवुच्चमानस्सपि भवति-अत्थस्स विञ्ञायमानत्ता. मत्ताति पमाणवाचकं एकं पदन्ति गहेत्वा ‘‘विचारोव मत्ता एतेस’’न्ति अत्थो वुत्तो. अञ्ञत्थ अविप्पयोगीसु वितक्कविचारेसु विचारोव एतेसं मत्ता, ततो उद्धं वितक्केन सम्पयोगं न गच्छन्तीति अत्थो. अयमपरो अत्थो – मत्त-सद्दो विसेसनिवत्तिअत्थो. सवितक्कसविचारा धम्मा हि वितक्कविसिट्ठेन विचारेन सविचारा, एते पन विचारमत्तेन वितक्कसङ्खातविसेसरहितेन, तस्मा ‘‘विचारमत्ता’’ति वुच्चन्ति, विचारमत्तवन्तोति अत्थो. विचारमत्तवचनेन अवितक्कत्ते सिद्धे अवितक्कानं अञ्ञेसम्पि अत्थिभावजोतनत्थं अवितक्कवचनं. अवितक्का हि विचारमत्ता च सन्ति अविचारा चाति निवत्तेतब्बा गहेतब्बा च होन्ति, तेसु अवुच्चमानेसु निवत्तेतब्बगहेतब्बस्स अदस्सितत्ता विचारमत्तावअवितक्काति आपज्जेय्याति. विसेसनविसेसितब्बभावो पन यथाकामं होतीति सामञ्ञेन अवितक्कभावेन सह विचारमत्तताय धम्मविसेसनभावं दस्सेतुं ‘‘अवितक्कविचारमत्ता’’ति पदानुक्कमो कतो.

अथ वा सविचारा दुविधा सवितक्का अवितक्का च, तेसु अवितक्के निवत्तेतुं आदिपदं वुत्तं. अविचारा च दुविधा सवितक्का अवितक्का च, तेसु सवितक्के निवत्तेतुं ततियपदं वुत्तं. ये पन द्वीहिपि निवत्तिता अवितक्का सवितक्का च सविचारा अविचारा च, तेसु अञ्ञतरदस्सनं वा कत्तब्बं सिया उभयदस्सनं वा. उभयदस्सने करियमाने यदि ‘‘सवितक्कसविचारा’’ति वुच्चेय्य, आदिपदत्थताव आपज्जति. अथ ‘‘अवितक्कअविचारा’’ति वुच्चेय्य, अन्तपदत्थता. अथ पन ‘‘अवितक्कसविचारा सवितक्कअविचारा’’ति वुच्चेय्य, अज्झत्तबहिद्धानं विय अत्थन्तराभावो वा सङ्करदोसो वा एकस्सेव सवितक्कावितक्कतासविचाराविचारताविरोधो वा आपज्जेय्य, तस्मा अञ्ञतरदस्सनेन इतरम्पि पकासेतुं अवितक्कवचनेन द्विप्पकारेसु वत्तब्बेसु सवितक्कअविचारे निवत्तेत्वा अवितक्कसविचारे दस्सेन्तो आह ‘‘अवितक्कविचारमत्ता’’ति. अथ वा वितक्काभावेन एते विचारमत्ता, न विचारतो अञ्ञस्स कस्सचि धम्मस्स अभावाति दस्सेतुं अवितक्कवचनेन विचारमत्ता विसेसिता.

. उपेक्खतीति वेदयमानापि मज्झत्तवेदना सुखाकारे दुक्खाकारे च उदासिना होतीति अत्थो. अथ वा उपेता युत्ता सुखदुक्खानं अविरुद्धा इक्खा अनुभवनं उपेक्खा. विसेसदस्सनवसेनाति नानत्तदस्सनवसेन. यदि हि पीतिसहगता एव सुखसहगता सियुं, ‘‘पीतिसहगता’’ति एतेनेव सिद्धत्ता ‘‘सुखसहगता’’ति इदं न वत्तब्बं सिया, ‘‘सुखसहगता’’ति वा वुच्चमाने ‘‘पीतिसहगता’’ति न वत्तब्बं, ततो तिकं पूरेन्तेन दुक्खसहगतपदं वत्तब्बं सिया, एवञ्च सति ‘‘वेदनात्तिको एवाय’’न्ति वुत्तवचनं आपज्जति, तस्मा ‘‘पीतिसहगता’’ति वत्वा ‘‘सुखसहगता’’ति वदन्तो पीतिविप्पयुत्तम्पि सुखं अत्थीति ततियज्झानकायविञ्ञाणसम्पयुत्तं सुखं सप्पीतिकसुखतो भिन्नं कत्वा दस्सेतीति अधिप्पायो. अथ वा पीतिसुखानं दुब्बिञ्ञेय्यनानत्तानं नानत्तदस्सनत्थं अयं तिको वुत्तो. ‘‘पीतिसहगता’’ति एत्थ हि सुखेकदेसो सङ्गहितो, न पीति. ‘‘सुखसहगता’’ति एत्थ पीति सङ्गहिता, न सुखं. पीतिविप्पयुत्तसुखसहगता च पुरिमेन असङ्गहिता पच्छिमेन सङ्गहिताति सिद्धो पीतिसुखानं विसेसोति.

. निब्बानं दस्सनतोति निब्बानारम्मणतं सन्धायाह. अथ वा धम्मचक्खु पुनप्पुनं निब्बत्तनेन भावनाभावं अप्पत्तं दस्सनं नाम, धम्मचक्खु च परिञ्ञादिकिच्चकरणेन चतुसच्चधम्मदस्सनं तदतिसयो, तस्मा नत्थेत्थ गोत्रभुस्स दस्सनभावापत्तीति. उभयपटिक्खेपवसेनाति द्वीहि पदेहि वुत्तधम्मपटिक्खेपवसेन, न पहायकपटिक्खेपवसेन. तथा हि सति दस्सनभावनाहि अञ्ञो समुच्छेदवसेन पहायको अत्थि, तेन पहातब्बा नेव दस्सनेन न भावनाय पहातब्बाति अयमत्थो आपज्जति, न च अञ्ञो पहायको अत्थि अञ्ञेहि विक्खम्भितानञ्च पुनप्पवत्तिसब्भावा, नापि पहातब्बा ततियपदेन सङ्गय्हन्ति, किन्तु अप्पहातब्बा एवाति. तस्मा पहातब्बपदं पच्चेकं योजेत्वा नेव दस्सनेन पहातब्बा न भावनाय पहातब्बाति दस्सनेन भावनाय पहातब्बेहि अञ्ञे गहिताति वेदितब्बा.

. एवमत्थं अग्गहेत्वाति अत्थायुत्तितो च सद्दायुत्तितो च अग्गहेतब्बतं दस्सेति. दस्सनभावनाहि अप्पहातब्बहेतुमत्तेसु हि गय्हमानेसु अहेतुका असङ्गहिताति यथाधिप्पेतस्स अत्थस्स अपरिपुण्णत्ता अत्थायुत्ति, पहातब्बसद्दस्स निच्चसापेक्खत्ते च सति न सम्बन्धीसद्दतो पहायकतो अञ्ञं पटिसेधं अपेक्खमानस्स हेतुसद्देन समासो उपपज्जतीति सद्दायुत्ति च वेदितब्बा. एवमत्थो गहेतब्बोति पहातब्ब-सद्दं पटिसेधेन अयोजेत्वा येसं अञ्ञपदत्थे समासो, तब्बिसेसनं अत्थीति इदं पटिसेधेन योजेत्वा दस्सनभावनाहि पहातब्बो हेतु एतेसं नेवत्थीति अत्थो गहेतब्बोति वुत्तं होति. एवञ्च सति यथाधिप्पेतत्थो सब्बो सङ्गहितोति. अत्थायुत्ति मा होतु, सद्दो पन इधापि न युत्तो. एकन्तयोगीनं अत्थि-सद्दमेव हि अपेक्खमानानं उभिन्नं पहातब्बहेतु-सद्दानं समासो युत्तो, न पटिसेधं अपेक्खमानानन्ति, तस्मा गहेतब्बत्थदस्सनमत्तं एतं कतं, सद्दो पन यथा युज्जति, तथा योजेतब्बो. एवं पन युज्जति – पहातब्बो हेतु एतेसं अत्थीति पहातब्बहेतुका. केन पहातब्बोति? दस्सनेन भावनाय च. तयिदं पहातब्बहेतुकपदं दस्सनभावनापदेहि विसुं विसुं योजेत्वा तेहि युत्तेन ये दस्सनेन पहातब्बहेतुका नेव होन्ति, भावनाय पहातब्बहेतुका च न होन्तीति पटिसेधञ्च विसुं विसुं योजेत्वा ते नेव दस्सनेन न भावनाय पहातब्बहेतुकाति वुच्चन्ति. नेवविपाकनविपाकधम्मधम्मवचनं विय हि पुरिमपदद्वयसङ्गहितधम्मपटिसेधनेन तदञ्ञधम्मनिदस्सनमेतं होति, न अहेतुकपदं विय हेतुविरहप्पकासनेनाति. एवञ्च कत्वा द्वे पटिसेधा युत्ता होन्ति.

हेतुयेव हि तेसं नत्थि, यो दस्सनभावनाहि पहातब्बो सियाति पुरिमस्मिञ्हि अत्थे हेतूनं दस्सनभावनाहि पहातब्बता पटिक्खित्ता, पटिक्खेपो च पहातब्बासङ्कासब्भावे होति, पहातब्बासङ्का च हेतुम्हि सति सिया, तेसं पन अहेतुकानं हेतुयेव नत्थि, यो दस्सनभावनाहि पहातब्बो सिया, तदभावा पहातब्बासङ्का नत्थीति तंनिवारणत्थो पटिक्खेपो न सम्भवति, तस्मा ‘‘नेवदस्सनेन न भावनाय पहातब्बो हेतु एतेस’’न्ति एवं अहेतुकानं गहणं न भवेय्याति अत्थो. अथ वा इतरथा हि अहेतुकानं अग्गहणं भवेय्याति अत्थस्स पाकटत्ता न कारणसाधनीयो एसोति गहेतब्बत्थस्सेव कारणं वदन्तो ‘‘हेतुयेव हि तेसं नत्थी’’तिआदिमाह. तेसञ्हि नेवदस्सनेन न भावनायपहातब्बहेतुकपदवचनीयानं यो दस्सनभावनाहि पहातब्बो सिया, सो एवंपकारो हेतु नत्थि. ते हि अनेकप्पकारा सहेतुका अहेतुका चाति, तस्मा नेवदस्सनेन न भावनाय पहातब्बो हेतु एतेसं अत्थीति अयमत्थो गहेतब्बोति अत्थो.

१०. तं आरम्मणं कत्वाति इदं चतुकिच्चसाधनवसेन आरम्मणकरणं सन्धाय वुत्तन्ति वेदितब्बं. अञ्ञथा गोत्रभुफलपच्चवेक्खणादीनम्पि अपचयगामिता आपज्जेय्याति. अथ वा हेतुभावेन अपचयं निब्बानं गच्छन्तीति अपचयगामिनो. निब्बानस्स हि अनिब्बत्तनियत्तेपि समुदयप्पहानसमुदयनिरोधानं अधिगमअधिगन्तब्बभावतो हेतुहेतुफलभावो मग्गनिब्बानानं युज्जति. यथाह ‘‘दुक्खनिरोधे ञाणं अत्थपटिसम्भिदा, दुक्खनिरोधगामिनिया पटिपदाय ञाणं धम्मपटिसम्भिदा’’ति (विभ. ७१९). अत्थोति हि हेतुफलं. धम्मोति हेतूति. पुरिमपच्छिमानं पुरिमे ससम्पयुत्ता वुत्ता, पच्छिमे केवला. पुरिमे विय पन पच्छिमे अत्थेपि अरियमग्गसीसेन सब्बलोकुत्तरकुसलचित्तुप्पादा गहेतब्बा. दुतिये अत्थविकप्पे ‘‘आचयं गामिनो’’ति वत्तब्बे अनुनासिकलोपो कतोति दट्ठब्बो. आचिनन्तीति वा आचया, आचया हुत्वा गच्छन्ति पवत्तन्तीतिपि अत्थो दट्ठब्बो.

११. सत्त पन सेक्खा सिक्खनसीलाति सेक्खा, तेसं इमेति सेक्खा, अञ्ञासाधारणा मग्गफलत्तयधम्मा. सयमेव सिक्खन्तीति सिक्खनसीलानमेतं निदस्सनं. ये हि धम्मा सिक्खन्ति, ते सिक्खनसीला होन्तीति. अक्खरत्थो पन सिक्खा एतेसं सीलन्ति सेक्खाति. न सेक्खाति यत्थ सेक्खभावासङ्का अत्थि, तत्थायं पटिसेधोति लोकियनिब्बानेसु असेक्खभावानापत्ति दट्ठब्बा. सीलसमाधिपञ्ञासङ्खाता हि सिक्खा अत्तनो पटिपक्खकिलेसेहि विप्पमुत्ता परिसुद्धा उपक्किलेसानं आरम्मणभावम्पि अनुपगमनतो एता सिक्खाति वत्तुं युत्ता अट्ठसु मग्गफलेसु विज्जन्ति, तस्मा चतुमग्गहेट्ठिमफलत्तयधम्मा विय अरहत्तफलधम्मापि तासु सिक्खासु जाताति च, तंसिक्खासमङ्गिनो अरहतो इतरेसं विय सेक्खत्ते सति सेक्खस्स एतेति च, सिक्खा सीलं एतेसन्ति च सेक्खाति आसङ्कितब्बा सियुन्ति तदासङ्कानिवत्तनत्थं ‘‘असेक्खा’’ति यथावुत्तसेक्खभावपटिसेधो कतो. अरहत्तफले हि पवत्तमाना सिक्खा परिनिट्ठितसिक्खाकिच्चत्ता न सिक्खाकिच्चं करोन्ति, केवलं सिक्खाफलभावेनेव पवत्तन्ति, तस्मा ता न सिक्खावचनं अरहन्ति, नापि तंसमङ्गिनो सेक्खवचनं, न च तंसम्पयुत्ता सिक्खनसीलाति सिक्खासु जातातिआदिअत्थेहि अग्गफलधम्मा सेक्खा न होन्ति, हेट्ठिमफलेसु पन सिक्खा सकदागामिमग्गविपस्सनादीनं उपनिस्सयभावतो सिक्खाकिच्चं करोन्तीति सिक्खावचनं अरहन्ति, तंसमङ्गिनो च सेक्खवचनं, तंसम्पयुत्ता च सिक्खनसीलवुत्तीति तत्थ धम्मा यथावुत्तेहि अत्थेहि सेक्खा होन्ति एव.

सेक्खाति वा अपरियोसितसिक्खा दस्सिता. अनन्तरमेव ‘‘असेक्खा’’ति वचनं परियोसितसिक्खानं दस्सनन्ति न लोकियनिब्बानानं असेक्खतापत्ति. वुद्धिप्पत्ता वा सेक्खाति एतस्मिं अत्थे सेक्खधम्मेसु एव केसञ्चि वुद्धिप्पत्तानं असेक्खता आपज्जति, तेन अरहत्तमग्गधम्मा वुद्धिप्पत्ता च यथावुत्तेहि च अत्थेहि सेक्खाति कत्वा असेक्खा आपन्नाति? न, तंसदिसेसु तब्बोहारा. अरहत्तमग्गतो हि निन्नानाकरणं अरहत्तफलं ठपेत्वा परिञ्ञादिकिच्चकरणं विपाकभावञ्च, तस्मा ते एव सेक्खा धम्मा अरहत्तफलभावं आपन्नाति सक्का वत्तुं, कुसलसुखतो च विपाकसुखं सन्ततरताय पणीततरन्ति वुद्धिप्पत्ता च ते धम्मा होन्तीति असेक्खाति वुच्चन्तीति.

१२. किलेसविक्खम्भनासमत्थतादीहि परित्ता. ‘‘किलेस…पे… ताया’’ति अत्थत्तयम्पि कुसलेसु युज्जति, विपाककिरियेसु दीघसन्तानताव. पमाणकरेहि वा ओळारिकेहि कामतण्हादीहि परिच्छिन्ना परित्ता. तेहि अपरिच्छिन्नत्ता सुखुमेहि रूपतण्हादीहि परिच्छिन्ना पमाणमहत्तं गताति महग्गता. अपरिच्छिन्ना अप्पमाणा.

१४. अतप्पकट्ठेनाति दिवसम्पि पच्चवेक्खियमाना लोकुत्तरधम्मा तित्तिं न जनेन्ति समापज्जियमानापि फलधम्माति.

१५. मातुघातादीसु पवत्तमानापि हितसुखं इच्छन्ताव पवत्तन्तीति ते धम्मा हितसुखावहा मे भविस्सन्तीति आसीसिता होन्ति, तथा असुभासुखानिच्चानत्तेसु सुभादिविपरियासदळ्हताय आनन्तरियकम्मनियतमिच्छादिट्ठीसु पवत्ति होतीति ते धम्मा असुभादीसु सुभादिविपरीतप्पवत्तिका होन्ति. मिच्छासभावाति मुसासभावा. अनेकेसु आनन्तरियेसु कतेसु यं तत्थ बलवं, तं विपच्चति, न इतरानीति एकन्तविपाकजनकताय नियतता न सक्का वत्तुन्ति ‘‘विपाकदाने सती’’तिआदिमाह. तत्थ खन्धभेदानन्तरन्ति चुतिअनन्तरं. चुति हि मरणनिद्देसे (विभ. १९३) ‘‘खन्धानं भेदो’’ति वुत्ताति. एतेन वचनेन सति फलदाने चुतिअनन्तरो एव, न अञ्ञो एतेसं फलकालोति फलकालनियमेनेव नियतता वुत्ता होति, न फलदाननियमेनाति नियतफलकालानं अञ्ञेसम्पि उपपज्जवेदनीयानं दिट्ठधम्मवेदनीयानम्पि नियतता आपज्जति, तस्मा विपाकधम्मधम्मानं पच्चयन्तरविकलतादीहि अविपच्चमानानम्पि अत्तनो सभावेन विपाकधम्मता विय बलवता आनन्तरियेन विपाके दिन्ने अविपच्चमानानम्पि आनन्तरियानं फलदाने नियतसभावा आनन्तरियसभावा च पवत्तीति अत्तनो सभावेन फलदाननियमेनेव नियतता आनन्तरियता च वेदितब्बा. अवस्सञ्च नियतसभावा आनन्तरियसभावा च तेसं पवत्तीति सम्पटिच्छितब्बमेतं अञ्ञस्स बलवतो आनन्तरियस्स अभावे चुतिअनन्तरं एकन्तेन फलदानतो.

ननु एवं अञ्ञेसम्पि उपपज्जवेदनीयानं अञ्ञस्मिं विपाकदायके असति चुतिअनन्तरमेव एकन्तेन फलदानतो आनन्तरियसभावा नियतसभावा च पवत्ति आपज्जतीति? नापज्जति असमानजातिकेन चेतोपणिधिवसेन उपघातकेन च निवत्तेतब्बविपाकत्ता अनन्तरेकन्तफलदायकत्ताभावा, न पन आनन्तरियकानं पठमज्झानादीनं दुतियज्झानादीनि विय असमानजातिकं फलनिवत्तकं अत्थि सब्बानन्तरियकानं अवीचिफलत्ता, न च हेट्ठुपपत्तिं इच्छतो सीलवतो चेतोपणिधि विय उपरूपपत्तिजनककम्मफलं आनन्तरियकफलं निवत्तेतुं समत्थो चेतोपणिधि अत्थि अनिच्छन्तस्सेव अवीचिपातनतो, न च आनन्तरियकोपघातकं किञ्चि कम्मं अत्थि, तस्मा तेसंयेव अनन्तरेकन्तविपाकजनकसभावा पवत्तीति.

अनेकानि च आनन्तरियकानि कतानि एकन्ते विपाके सन्नियतत्ता उपरताविपच्चनसभावासङ्कत्ता निच्छितानि सभावतो नियतानेव. चुतिअनन्तरं पन फलं अनन्तरं नाम तस्मिं अनन्तरे नियुत्तानि तन्निब्बत्तनेन अनन्तरकरणसीलानि अनन्तरप्पयोजनानि चाति सभावतो आनन्तरियकानेव च होन्ति. तेसु पन समानसभावेसु एकेन विपाके दिन्ने इतरानि अत्तना कत्तब्बस्स किच्चस्स तेनेव कतत्ता न दुतियं ततियम्पि च पटिसन्धिं करोन्ति, न समत्थताविघातत्ताति नत्थि तेसं नियतानन्तरियतानिवत्तीति. न हि समानसभावं समानसभावस्स समत्थतं विहनतीति. एकस्स पन अञ्ञानिपि उपत्थम्भकानि होन्तीति दट्ठब्बानीति. सम्मा सभावाति सच्चसभावा.

१६. परिपुण्णमग्गकिच्चत्ता चत्तारो अरियमग्गाव इध ‘‘मग्गा’’ति वुत्ता. पच्चयट्ठेनाति मग्गपच्चयट्ठेन. निक्खेपकण्डेपि हि ये मग्गपच्चयं लभन्ति, न पन सयं मग्गपच्चयभावं गच्छन्ति, ते मग्गहेतुकाति दस्सेतुं ‘‘अरियमग्गसमङ्गिस्स मग्गङ्गानि ठपेत्वा’’तिआदि (ध. स. १०३९) वुत्तं. यो पन तत्थेव ‘‘अरियमग्गसमङ्गिस्स अलोभो अदोसो अमोहो, इमे धम्मा मग्गहेतू’’ति आदिनयो वुत्तो, तं दस्सेतुं ‘‘मग्गसम्पयुत्ता वा’’तिआदि वुत्तं. ‘‘अरियमग्गसमङ्गिस्स सम्मादिट्ठि मग्गो चेव हेतु चा’’तिआदिना पन वुत्तनयं दस्सेतुं ‘‘सम्मादिट्ठि सय’’न्तिआदिमाह. तत्थ पन असङ्गहितसङ्गण्हनवसेन पटिपाटिया तयो नया वुत्ता, हेतुबहुतावसेन ततियो नयो इध दुतियो वुत्तो.

अभिभवित्वा पवत्तनट्ठेनाति सहजाताधिपतिपि पुब्बाभिसङ्खारवसेन जेट्ठकभावे पवत्तमानो सहजाते अत्तनो वसे अनुवत्तयमानो ते अभिभवित्वा पवत्तति, आरम्मणाधिपतिपि तदारम्मणे धम्मे तथेव अत्तानं अनुवत्तयमानो ते धम्मे अभिभवित्वा आरम्मणभावेन पवत्तति, न पच्चुप्पन्नभावेन, तस्मा अधिपतिद्वयम्पि सङ्गहितन्ति वेदितब्बं. ‘‘मग्गो अधिपति एतेस’’न्ति अयञ्च अत्थो निक्खेपकण्डे उदाहरणवसेन आगतं अत्थनयं गहेत्वा वुत्तो. यस्मा पन पट्ठाने (पट्ठा. २.१६.११) ‘‘मग्गाधिपतिं धम्मं पटिच्च मग्गाधिपति धम्मो उप्पज्जति नाधिपतिपच्चया, मग्गाधिपती खन्धे पटिच्च मग्गाधिपति अधिपती’’ति वुत्तं, तस्मा मग्गो अधिपति मग्गाधिपतीति अयम्पि अत्थो पाळियं सरूपेकसेसवसेन समानसद्दत्थवसेन वा सङ्गहितोति वेदितब्बो.

१७. अनुप्पन्नाति एतेन सब्बो उप्पन्नभावो पटिसिद्धो, न उप्पन्नधम्मभावो एवाति तेन उप्पन्ना विगता अतीतापि न सङ्गहिताति दट्ठब्बा. यदि हि सङ्गहिता सियुं, ‘‘अनुप्पन्नो धम्मो उप्पन्नस्स धम्मस्स अनन्तरपच्चयेन पच्चयो’’तिएवमादि वुच्चेय्य, न तु वुत्तन्ति. अनागतानि विपाककटत्तारूपानि अतीते अनागते वा कम्मे पुरिमनिप्फन्ने एव उप्पज्जिस्सन्ति, नानिप्फन्नेति परिनिट्ठितकारणेकदेसानेव होन्ति, तस्मा तानि ‘‘अवस्सं उप्पज्जिस्सन्तीति उप्पादिनो धम्मा’’ति वुच्चन्ति.

१८. अत्तनो सभावन्ति कक्खळफुसनादिसभावं.

२०. एवं पवत्तमानाति एवं चक्खादिभावेन फुसनादिभावेन च एकसन्ततिपरियापन्नतावसेन पवत्तमाना. अत्तानं अधि अज्झत्ताति अधि-सद्दो समासविसये अधिकारत्थं पवत्तिअत्थञ्च गहेत्वा पवत्ततीति अत्तानं अधिकिच्च उद्दिस्स पवत्ता अज्झत्ता. तेनाति यस्स झाना वुट्ठहित्वा अज्झत्तं बहिद्धा अज्झत्तबहिद्धा च सुञ्ञतं आनेञ्जञ्च मनसिकरोतो अज्झत्तसुञ्ञतादीसु चित्तं न पक्खन्दति न पसीदति न सन्तिट्ठति नाधिमुच्चति, यो च इतिह तत्थ सम्पजानो, तेन भिक्खुना. तस्मिंयेव पुरिमस्मिं समाधिनिमित्तेति पठमज्झानादिसमाधिनिमित्ते. अज्झत्तमेवाति झानगोचरे कसिणादिम्हि. चित्तं सण्ठपेतब्बन्ति पठमज्झानादिचित्तं सण्ठपेतब्बं. अज्झत्तरतोति गोचरज्झत्ते निब्बाने रतो, समाधिगोचरे कम्मट्ठाने वा रतो. ‘‘समाहितो एको सन्तुसितो तमाहु भिक्खु’’न्ति (ध. प. ३६२) गाथासेसो.

अज्झत्तं सम्पसादनन्ति एत्थ झानं सकसन्ततिपरियापन्नत्ता ‘‘अज्झत्त’’न्ति वुत्तन्ति नियकज्झत्तत्थो अज्झत्त-सद्दो होति. अज्झत्तन्ति सकसन्ततिनियकं. अज्झत्ते भवा अज्झत्तिकाति नियकज्झत्तेसुपि अब्भन्तरा चक्खादयो वुच्चन्ति. एत्थ पन अज्झत्तिक-सद्दो चक्खादीसु पवत्तमानो दस्सितो, न अज्झत्तसद्दो, अत्थि च अज्झत्तअज्झत्तिकसद्दानं बहिद्धाबाहिर-सद्दानं विय विसेसो. अज्झत्तिकसद्दो हि सपरसन्तानिकेसु सब्बेसु चक्खादीसु रूपादीसु बाहिर-सद्दो विय पवत्तति, अज्झत्त-सद्दो पन सकसन्तानिकेस्वेव चक्खुरूपादीसु ततो अञ्ञेस्वेव बहिद्धा-सद्दो विय पवत्ततीति तस्मा सद्दतो अत्थतो च असमानत्ता न इदमेत्थ उदाहरणं युत्तन्ति. अयं पनेत्थ अधिप्पायो दट्ठब्बो – अज्झत्ते भवा अज्झत्तिकाति अयञ्हि वचनत्थो. यञ्च अज्झत्ते भवं, तेन अज्झत्तेनेव भवितब्बं, तेन तंवाचकस्स अज्झत्त-सद्दस्स अज्झत्तिक-सद्दस्स च समानत्थता. उभिन्नम्पि सद्दानं समानत्थभावतो अज्झत्तज्झत्ते पवत्तमाने अज्झत्तिक-सद्दे अज्झत्त-सद्दो तत्थ पवत्तोति सक्का वत्तुन्ति.

अयं खो पनानन्द, विहारोति विहारसुञ्ञतासुत्ते (म. नि. ३.१८७) सङ्गणिकारामताय रूपादिरतिया च आदीनवं वत्वा तप्पटिपक्खविहारदस्सनत्थं वुत्तं. अज्झत्तं सुञ्ञतन्ति विसयभूतं इस्सरियट्ठानभूतं सुञ्ञतं, सुञ्ञताफलसमापत्तिन्ति अत्थो. चित्तिस्सरा हि बुद्धा भगवन्तो धम्मं देसेन्तापि यं मुहुत्तं तुण्ही भवितब्बं होति, तं मुहुत्तं फलसमापत्तिं समापज्जन्ति, पगेव अञ्ञस्मिं काले, तस्मा सब्बत्थापि इस्सरियानं बहुलं फलसमापत्तियं इस्सरियस्स पवत्तनतो फलसमापत्ति ‘‘इस्सरियट्ठान’’न्ति वुत्ता. अरहत्तफलाधिगमेन वा तथागतानं इस्सरियं निब्बत्तं तंजनकेनेव मग्गेनाति तं तेसं इस्सरियट्ठानं. विसयो च अनञ्ञत्थभावोव यथा ‘‘आकासे सकुणा उदके मच्छा’’ति, बुद्धा च अञ्ञत्थ दिस्समानापि विवेकपब्भारताय फलसमापत्तिनिन्नाव, तेन तस्सा तस्सा किरियाय अनन्तरं फलसमापत्तियंयेव भवन्तीति सा तेसं विसयो, तब्बिसयता च सच्चकसुत्तेन (म. नि. १.३६४ आदयो) दीपेतब्बा.

२२. येसं दट्ठब्बभावो अत्थि, ते सनिदस्सना. चक्खुविञ्ञाणगोचरभावोव दट्ठब्बभावो, तस्स रूपायतना अनञ्ञत्तेपि अञ्ञेहि धम्मेहि रूपायतनं विसेसेतुं अञ्ञं विय कत्वा ‘‘सह निदस्सनेनाति सनिदस्सना’’ति वुत्तं. धम्मसभावसामञ्ञेन हि एकीभूतेसु धम्मेसु यो नानत्तकरो सभावो, सो अञ्ञो विय कत्वा उपचरितुं युत्तो. एवञ्हि अत्थविसेसावबोधो होतीति. सयञ्च निस्सयवसेन च सम्पत्तानं असम्पत्तानञ्च पटिमुखभावो अञ्ञमञ्ञपतनं पटिहननभावो, येन ब्यापारादिविकारपच्चयन्तरसहितेसु चक्खादीनं विसयेसु विकारुप्पत्ति.

तिकमातिकापदवण्णना निट्ठिता.

दुकमातिकापदवण्णना

१-६. मूलट्ठेनाति सुप्पतिट्ठितभावसाधनेन मूलभावेन, न पच्चयमत्तट्ठेन हेतुधम्मा हेतू धम्माति समासासमासनिद्देसभावो द्विन्नं पाठानं विसेसो. तथेवाति सम्पयोगतोव. सहेतुकानं हेतुसम्पयुत्तभावतो ‘‘सम्पयोगतो’’ति वुत्तन्ति वेदितब्बं, न सहसद्दस्स सम्पयोगत्थत्ता. सह-सद्दो पन एकपुञ्जे उप्पादतो याव भङ्गा सहेतुकानं हेतूहि समानदेसगहणानं हेतुआदिसब्भावं दीपेति, सम्पयुत्त-सद्दो एकुप्पादादिवसेन सह हेतूहि एकीभावुपगमनं, ततो एव च द्विन्नं दुकानं नानत्तं वेदितब्बं. धम्मनानत्ताभावेपि हि पदत्थनानत्तेन दुकन्तरं वुच्चति. न हि हेतुदुकसङ्गहितेहि धम्मेहि अञ्ञे सहेतुकदुकादीहि वुच्चन्ति, ते एव पन सहेतुकाहेतुकादिभावतो सहेतुकदुकादीहि वुत्ता. एवं सहेतुकदुकसङ्गहिता एव हेतुसम्पयुत्तविप्पयुत्तभावतो हेतुसम्पयुत्तदुकेन वुत्ता. न हि धम्मानं अवुत्ततापेक्खं दुकन्तरवचनन्ति नत्थि पुनरुत्तिदोसो. देसेतब्बप्पकारजाननञ्हि देसनाविलासो तथा देसनाञाणञ्चाति. तेन धम्मानं तप्पकारता वुत्ता होति. सकलेकदेसवसेन पठमदुकं दुतियततियेहि सद्धिं योजेत्वा चतुत्थादयो तयो दुका वुत्ता. सकलञ्हि पठमदुकं दुतियदुकेकदेसेन सहेतुकपदेन ततियदुकेकदेसेन हेतुसम्पयुत्तपदेन च योजेत्वा यथाक्कमं चतुत्थपञ्चमदुका वुत्ता, तथा पठमदुकेकदेसं नहेतुपदं सकलेन दुतियदुकेन योजेत्वा छट्ठदुको वुत्तो. इदम्पि सम्भवतीति एतेन अवुत्तम्पि सम्भववसेन दीपितन्ति दस्सेति. सम्भवो हि गहणस्स कारणन्ति. यथा हेतुसहेतुकाति इदं सम्भवतीति कत्वा गहितं, एवं हेतुअहेतुकाति इदम्पि सम्भवतीति कत्वा गहेतब्बमेवाति एवं अञ्ञत्थापि योजेतब्बं.

एवं पठमदुकं दुतियततियदुकेसु दुतियपदेहि योजेत्वा ‘‘हेतू चेव धम्मा अहेतुका च, अहेतुका चेव धम्मा न च हेतू, हेतू चेव धम्मा हेतुविप्पयुत्ता च, हेतुविप्पयुत्ता चेव धम्मा न च हेतू’’ति ये द्वे दुका कातब्बा, तेसं सम्भववसेनेव सङ्गहं दस्सेत्वा खो पन-पदेन अपरेसम्पि दुकानं सङ्गहं दस्सेतुं ‘‘तत्र यदेत’’न्तिआदिमाह. तत्राति पाळियं. अयं अतिरेकत्थोति इदानि यं वक्खति, तमत्थमाह. तत्थ पन अञ्ञेपि अञ्ञथापीति एतेसं विसुं पवत्तिया द्वे दुका दस्सिता, सह पवत्तिया पन अयम्पि दुको वेदितब्बो ‘‘हेतू चेव धम्मा हेतुसम्पयुत्तापि हेतुविप्पयुत्तापी’’ति, एतेसु पन पञ्चसु दुकेसु दुतियदुकेन ततियदुको विय, चतुत्थदुकेन पञ्चमदुको विय च छट्ठदुकेन निन्नानत्थत्ता ‘‘न हेतु खो पन धम्मा हेतुसम्पयुत्तापि हेतुविप्पयुत्तापी’’ति अयं दुको न वुत्तो. दस्सितनिन्नानत्थनयो हि सो पुरिमदुकेहीति. इतरेसु चतूसु हेतू चेव अहेतुकदुकेन समानत्थत्ता हेतू चेव हेतुविप्पयुत्तदुको, हेतुसहेतुकदुकेन समानत्थत्ता हेतुहेतुसम्पयुत्तदुको च नहेतुहेतुसम्पयुत्तदुको विय न वत्तब्बो. तेसु पन द्वीसु पच्छिमदुके ‘‘हेतू खो पन धम्मा सहेतुका’’ति पदं चतुत्थदुके पठमपदेन निन्नानाकरणत्ता न वत्तब्बं, ‘‘हेतू खो पन धम्मा अहेतुका’’ति पदं ‘‘हेतू चेव धम्मा अहेतुका’’ति एतेन निन्नानत्ता न वत्तब्बं. अवसिट्ठे पन एकस्मिं दुके ‘‘अहेतुका चेव धम्मा न च हेतू’’ति पदं छट्ठदुके दुतियपदेन एकत्थत्ता न वत्तब्बं. इदानि ‘‘हेतू चेव धम्मा अहेतुका चा’’ति इदमेवेकं पदं अवसिट्ठं, न च एकेन पदेन दुको होतीति तञ्च न वुत्तन्ति. चतुत्थदुके दुतियपदेन पन समानत्थस्स छट्ठदुके पठमपदस्स वचनं दुकपूरणत्थं, एतेन वा गतिदस्सनेन सब्बस्स सम्भवन्तस्स सङ्गहो कतोति दट्ठब्बो. तथा हि सब्बो सम्भवदुको पठमदुके दुतियततियदुकपक्खेपेन दस्सितो, तेसु च पठमदुकपक्खेपेनाति.

७-१३. समानकालेन असमानकालेन कालविमुत्तेन च पच्चयेन निप्फन्नानं पच्चयायत्तानं पच्चयभावमत्तेन तेसं पच्चयानं अत्थितं दीपेतुं सप्पच्चयवचनं, न सहेतुकवचनं विय समानकालानमेव, नापि सनिदस्सनं विय तंसभावस्स अनत्थन्तरभूतस्स. सङ्खत-सद्दो पन समेतेहि निप्फादितभावं दीपेतीति अयमेतेसं विसेसो दुकन्तरवचने कारणं. एत्थ च अप्पच्चया असङ्खताति बहुवचननिद्देसो अविनिच्छितत्थपरिच्छेददस्सनवसेन मातिकाठपनतो कतोति वेदितब्बो. उद्देसेन हि कुसलादिसभावानं धम्मानं अत्थितामत्तं वुच्चति, न परिच्छेदोति अपरिच्छेदेन बहुवचनेन उद्देसो वुत्तोति. रूपन्ति रूपायतनं पथवियादि वा. पुरिमस्मिं अत्थविकप्पे रूपायतनस्स असङ्गहितता आपज्जतीति रुप्पनलक्खणं वा रूपन्ति अयं अत्थनयो वुत्तो. तत्थ रूपन्ति रुप्पनसभावो. न लुज्जति न पलुज्जतीति यो गहितो तथा न होति, सो लोकोति तंगहणरहितानं लोकुत्तरानं नत्थि लोकता. दुक्खसच्चं वा लोको, तत्थ तेनेव लोकसभावेन विदिताति लोकिया.

एवं सन्ते चक्खुविञ्ञाणेन विजानितब्बस्स रूपायतनस्स तेनेव नविजानितब्बस्स सद्दायतनादिकस्स च नानत्ता द्विन्नम्पि पदानं अत्थनानत्ततो दुको होति. एवं पन दुके वुच्चमाने दुकबहुता आपज्जति, यत्तकानि विञ्ञाणानि, तत्तका दुका वुत्ता समत्ता ठपेत्वा सब्बधम्मारम्मणानि विञ्ञाणानि. तेसु च दुकस्स पच्छेदो आपज्जति, तथा च सति ‘‘केनची’’ति पदं सब्बविञ्ञाणसङ्गाहकं न सिया, निद्देसेन च विरुद्धं इदं वचनं. यो च तत्थ ‘‘ये ते धम्मा चक्खुविञ्ञेय्या, न ते धम्मा सोतविञ्ञेय्याति अयं दुको न होती’’ति पटिसेधो कतो, सो च कथं युज्जेय्य. न हि समत्था अट्ठकथा पाळिं पटिसेधेतुन्ति, न च केनचि-सद्दस्स तेनेवाति अयं पदत्थो सम्भवति, ‘‘केनची’’ति एतस्स आदिपदस्स अनियमितं यं किञ्चि एकं पदत्थो, तं वत्वा वुच्चमानस्स ‘‘केनची’’ति दुतियपदस्स यं किञ्चि अपरं अनियमितं पदत्थोति लोकसिद्धमेतं, तथेव च निद्देसो पवत्तो, न चेत्थ विञ्ञातब्बधम्मभेदेन दुकभेदो समत्तो आपज्जति यत्तका विञ्ञातब्बा, तत्तका दुकाति, तस्मा नत्थि दुकबहुता. न हि एकंयेव विञ्ञातब्बं केनचि विञ्ञेय्यं केनचि न विञ्ञेय्यञ्च, किन्तु अपरम्पि अपरम्पीति सब्बविञ्ञातब्बसङ्गहे दुको समत्तो होति, एवञ्च सति ‘‘केनची’’ति पदं अनियमेन सब्बविञ्ञाणसङ्गाहकन्ति सिद्धं होति, विञ्ञाणनानत्तेन च विञ्ञातब्बं भिन्दित्वा अयं दुको वुत्तो, न विञ्ञातब्बानं अत्थन्तरतायाति. एतस्स पन दुकस्स निक्खेपरासिनिद्देसो दुकसङ्गहितधम्मेकदेसेसु दुकपदद्वयप्पवत्तिदस्सनवसेन पवत्तो. अत्थुद्धारनिद्देसो निरवसेसदुकसङ्गहितधम्मदस्सनवसेनाति वेदितब्बो.

१४-१९. चक्खुतोपि…पे… मनतोपीति चक्खुविञ्ञाणादिवीथीसु तदनुगतमनोविञ्ञाणवीथीसु च किञ्चापि कुसलादीनम्पि पवत्ति अत्थि, कामासवादयो एव पन वणतो यूसं विय पग्घरणकअसुचिभावेन सन्दन्ति, तस्मा ते एव ‘‘आसवा’’ति वुच्चन्ति. तत्थ हि पग्घरणकअसुचिम्हि निरुळ्हो आसवसद्दोति. धम्मतो याव गोत्रभुन्ति ततो परं मग्गफलेसु अप्पवत्तितो वुत्तं. एते हि आरम्मणकरणवसेन धम्मे गच्छन्ता ततो परं न गच्छन्तीति. ननु ततो परं भवङ्गादीनिपि गच्छन्तीति चे? न, तेसम्पि पुब्बे आलम्बितेसु लोकियधम्मेसु सासवभावेन अन्तोगधत्ता ततो परताभावतो. एत्थ च गोत्रभुवचनेन गोत्रभुवोदानफलसमापत्तिपुरेचारिकपरिकम्मानि वुत्तानीति वेदितब्बानि, पठममग्गपुरेचारिकमेव वा गोत्रभु अवधिनिदस्सनभावेन गहितं, ततो परं मग्गफलसमानताय पन अञ्ञेसु मग्गेसु मग्गवीथियं फलसमापत्तिवीथियं निरोधानन्तरञ्च पवत्तमानेसु फलेसु निब्बाने च पवत्ति निवारिता आसवानन्ति वेदितब्बा. सवन्तीति गच्छन्ति. दुविधो हि अवधि अभिविधिविसयो अनभिविधिविसयो च. अभिविधिविसयं किरिया ब्यापेत्वा पवत्तति ‘‘आभवग्गा भगवतो यसो गतो’’ति, इतरं बहि कत्वा ‘‘आपाटलिपुत्ता वुट्ठो देवो’’ति. अयञ्च -कारो अभिविधिअत्थो इध गहितोति ‘‘अन्तोकरणत्थो’’ति वुत्तं.

चिरपारिवासियट्ठो चिरपरिवुत्थता पुराणभावो. आदि-सद्देन ‘‘पुरिमा, भिक्खवे, कोटि न पञ्ञायति भवतण्हाया’’ति (अ. नि. १०.६२) इदं सुत्तं सङ्गहितं. अविज्जासवभवासवानञ्च चिरपरिवुत्थताय दस्सिताय तब्भावभावीनं कामासवदिट्ठासवानञ्च चिरपरिवुत्थता दस्सिता होति. अञ्ञेसुपि यथावुत्ते धम्मे ओकासञ्च आरम्मणं कत्वा पवत्तमानेसु मानादीसु विज्जमानेसु अत्तत्तनियादिग्गाहवसेन अभिब्यापनं मदकरणवसेन आसवसदिसता च एतेसंयेव, नाञ्ञेसन्ति एतेस्वेव आसवसद्दो निरुळ्हो दट्ठब्बो. आयतं वा सवन्ति फलन्तीति आसवा. न हि किञ्चि संसारदुक्खं आसवेहि विना उप्पज्जमानं अत्थीति. आरम्मणभावेन ये धम्मा वणो विय आसवे पग्घरन्ति, ते असम्पयोगे अतब्भावेपि सह आसवेहीति सासवा, आसववन्तोति अत्थो.

ओसानदुके ‘‘नो आसवा खो पना’’ति अवत्वा ‘‘आसवविप्पयुत्ता खो पना’’ति वचनं सासवानं सहेतुकानं विय सम्पयुत्तेहि तंसहितता न होतीति दस्सनत्थं. एवं सेसगोच्छकेसुपि यथासम्भवं विप्पयुत्तग्गहणे पयोजनं दट्ठब्बं. अपिच ‘‘नो आसवा खो पन धम्मा सासवा’’ति इदं पदं चतुत्थदुके दुतियपदेन निन्नानं, न च एकेन दुको होति, तस्मा आसवविप्पयुत्तपदमेव गहेत्वा ओसानदुकयोजना ञायागताति कता. हेतुगोच्छके पन हेतुविप्पयुत्तानं सहेतुकता नत्थीति ते गहेत्वा दुकयोजनाय असक्कुणेय्यत्ता नहेतुपदं गहेत्वा ओसानदुकयोजना कता. ये वा पन पठमे दुके दुतियस्स पक्खेपे एको, ततियस्स द्वे, पठमस्स दुतिये एको, ततिये द्वे, दुतियस्स ततिये एको, दुतिये च ततियस्स एकोति अट्ठ दुका लब्भन्ति, तेसु तीहि इतरे च नयतो दस्सिताति वेदितब्बा. एस नयो सेसगोच्छकेसुपि.

२०-२५. किलेसकम्मविपाकवट्टानं पच्चयभावेन तत्थ संयोजेन्ति, सतिपि अञ्ञेसं तप्पच्चयभावे न विना संयोजनानि तेसं तप्पच्चयभावो अत्थि, ओरम्भागियुद्धम्भागियसङ्गहितेहि च तंतंभवनिब्बत्तककम्मनियमो भवनियमो च होति, न च उपच्छिन्नसंयोजनस्स कतानिपि कम्मानि भवं निब्बत्तेन्तीति. संयोजेतब्बाति वा संयोजनिया, संयोजने नियुत्ताति वा. दूरगतस्सपि आकड्ढनतो निस्सरितुं अप्पदानवसेन बन्धनं संयोजनं, गन्थकरणं सङ्खलिकचक्कलकानं विय पटिबद्धताकरणं वा गन्थनं गन्थो, संसिलिसकरणं योजनं योगोति अयमेतेसं विसेसोति वेदितब्बो. धम्मानं सभावकिच्चविसेसञ्ञुना पन भगवता सम्पयुत्तेसु आरम्मणेसु तप्पच्चयेसु च तेहि तेहि निप्फादियमानं तं तं किच्चविसेसं पस्सन्तेन ते ते धम्मा तथा तथा आसवसंयोजनगन्थादिवसेन वुत्ताति ‘‘किमत्थं एतेयेव धम्मा एवं वुत्ता, कस्मा च वुत्ता एव पुन वुत्ता’’ति न चोदेतब्बमेतं.

२६-३७. गन्थनियाति एत्थ अयमञ्ञो अत्थो ‘‘गन्थकरणं गन्थनं, गन्थने नियुत्ताति गन्थनिया, गन्थयितुं सक्कुणेय्या, गन्थयितुं अरहन्तीति वा गन्थनिया’’ति. एवं ओघनियादीसुपि दट्ठब्बं. तेनातिक्कमतीति एतं धात्वत्थं गहेत्वा ओघनियाति पदसिद्धि कता.

५०-५४. धम्मसभावं अग्गहेत्वा परतो आमसन्तीति परामासा. परतोति निच्चादितो. आमसन्तीति सभावपटिसेधेन परिमज्जन्ति.

५५-६८. सभावतो विज्जमानं अविज्जमानं वा विचित्तसञ्ञाय सञ्ञितं आरम्मणं अग्गहेत्वा अप्पवत्तितो आलम्बमाना धम्मा सारम्मणा. चिन्तनं गहणं आरम्मणूपलद्धि. चेतसि नियुत्ता, चेतसा संसट्ठा वा चेतसिका. दुब्बिञ्ञेय्यनानत्तताय एकीभावमिवुपगमनं निरन्तरभावुपगमनं. येसं रूपानं चित्तं सहजातपच्चयो होति, तेसं चित्तस्स च सुविञ्ञेय्यनानत्तन्ति निरन्तरभावानुपगमनं वेदितब्बं. एकतो वत्तमानापीति अपि-सद्दो को पन वादो एकतो अवत्तमानाति एतमत्थं दीपेति. इदमेत्थ विचारेतब्बं – अविनिब्भोगरूपानं किं अञ्ञमञ्ञं संसट्ठता, उदाहु विसंसट्ठताति? विसुं आरम्मणभावेन सुविञ्ञेय्यनानत्तत्ता न संसट्ठता, नापि विसंसट्ठता संसट्ठाति अनासङ्कनीयसभावत्ता. चतुन्नञ्हि खन्धानं अञ्ञमञ्ञं संसट्ठसभावत्ता रूपनिब्बानेहिपि सो संसट्ठभावो अत्थि नत्थीति सिया आसङ्का, तस्मा तेसं इतरेहि, इतरेसञ्च तेहि विसंसट्ठसभावता वुच्चति, न पन रूपानं रूपेहि कत्थचि संसट्ठता अत्थीति तदासङ्काभावतो विसंसट्ठता च रूपानं रूपेहि न वुच्चतीति. एस हि तेसं सभावोति. चित्तसंसट्ठसमुट्ठानादिपदेसु संसट्ठसमुट्ठानादिसद्दा चित्तसद्दापेक्खाति पच्चेकं चित्तसद्दसम्बन्धत्ता चित्तसंसट्ठा च ते चित्तसमुट्ठाना चाति पच्चेकं योजेत्वा अत्थो वुत्तो. उपादियन्तेवाति भूतानि गण्हन्ति एव, निस्सयन्ति एवाति अत्थो. यथा भूतानि उपादियन्ति गय्हन्ति निस्सीयन्ति, न तथा एतानि गय्हन्ति निस्सीयन्ति, तस्मा उपादा. अथ वा भूतानि अमुञ्चित्वा तेसं वण्णनिभादिभावेन गहेतब्बतो उपादा.

७५-८२. संकिलिट्ठत्तिके वुत्तनयेनाति सं-सद्दं अपनेत्वा किलिसन्तीति किलेसातिआदिना नयेन.

८३-१००. कामावचरादीसु अयमपरो अत्थो – कामतण्हा कामो, एवं रूपारूपतण्हा रूपं अरूपञ्च. आरम्मणकरणवसेन तानि यत्थ अवचरन्ति, ते कामावचरादयोति. एवञ्हि सति अञ्ञभूमीसु उप्पज्जमानानं अकामावचरादिता कामावचरादिता च नापज्जतीति सिद्धं होति. निक्खेपकण्डेपि ‘‘एत्थावचरा’’ति वचनं अवीचिपरनिम्मितपरिच्छिन्नोकासाय कामतण्हाय आरम्मणभावं सन्धाय वुत्तन्ति वेदितब्बं, तदोकासता च तण्हाय तन्निन्नताय वेदितब्बा. यदि परियापन्नसद्दस्स अन्तोगधाति अयमत्थो, मग्गादिधम्मानञ्च लोकुत्तरन्तोगधत्ता परियापन्नता आपज्जति. न हि ‘‘परियापन्ना’’ति एत्थ तेभूमकगहणं अत्थीति? नापज्जति सब्बदा पवत्तमानस्स पच्चक्खस्स लोकस्स वसेन परियापन्ननिच्छयतो. अथ वा परिच्छेदकारिकाय तण्हाय परिच्छिन्दित्वा आपन्ना पटिपन्ना गहिताति परियापन्ना.

अनीय-सद्दो बहुला कत्तुअभिधायकोति वट्टचारकतो निय्यन्तीति निय्यानीया, नी-कारस्स रस्सत्तं य-कारस्स च क-कारत्तं कत्वा ‘‘निय्यानिका’’ति वुत्तं, निय्यानकरणसीला वा निय्यानिका. उत्तरितब्बस्स अञ्ञस्स निद्दिट्ठस्स अभावा निद्दिसियमाना सउत्तरा धम्माव उत्तरितब्बाति ‘‘अत्तान’’न्ति आह. रागादीनन्ति रागादीनं दसन्नं किलेसानं सब्बनियताकुसलानं वा. तेहि नानप्पकारदुक्खनिब्बत्तकेहि अभिभूता सत्ता कन्दन्ति अकन्दन्तापि कन्दनकारणभावतो. यस्मा पन पहानेकट्ठतावसेन च ‘‘सरणा’’ति आह, तस्मा ‘‘रागादीन’’न्ति वचनेन रागदोसमोहाव गहिताति ञायति. रण-सद्दो वा रागादिरेणूसु निरुळ्हो दट्ठब्बो, रणं वा युद्धं, ‘‘कामा ते पठमा सेना’’ति (सु. नि. ४३८; महानि. २८, ६८, १४९; चूळनि. नन्दमाणवपुच्छानिद्देस ४७) एवमादिका च अकुसला सेना अरियमग्गयुद्धेन जेतब्बत्ता सयुद्धत्ता ‘‘सरणा’’ति वुच्चन्तीति. अरणविभङ्गसुत्ते (म. नि. ३.३२३ आदयो) पन सदुक्खा सउपघाता सउपायासा सपरिळाहा मिच्छापटिपदाभूता कामसुखानुयोगादयो ‘‘सरणा’’ति वुत्ताति दुक्खादीनं रणभावो तन्निब्बत्तकसभावानं अकुसलानं सरणता च वेदितब्बा.

पिट्ठिदुका समत्ता.

सुत्तन्तिकदुकमातिकापदवण्णना

१०१-१०८. विज्जारासन्तोगधधम्मा विज्जासभागताय तदेकदेसे विज्जाकोट्ठासे वत्तन्तीति वुत्ता. वजिरस्स यत्थ तं पतति, तत्थ अभेज्जं नाम किञ्चि मणिपासाणादि नत्थि, न च तेन गमनमग्गो विरुहति, एवमेव अरहत्तमग्गेन यत्थ सो उप्पज्जति, तस्मिं सन्ताने अभेज्जो किलेसो नाम नत्थि, न च भिन्नो पुन विरुहतीति वजिरुपमता वेदितब्बा. तदुपचारेन बाला यथा ‘‘मञ्चा घोसन्ती’’ति. कण्हाभिजातीति अपाया वुच्चन्ति मनुस्सेसु च दोभग्गियं. तपनस्स वा दुक्खस्स हिताति तपनिया.

दासादीसुपि सिरिवड्ढकादिसद्दा विय अतथत्ता वचनमत्तमेव अधिकारं कत्वा पवत्ता अधिवचना. यस्मा पन अधिवचननिरुत्तिपञ्ञत्तिपदानि समानत्थानि, सब्बञ्च वचनं अधिवचनादिभावं भजति, तस्मा तेसुपि वचनविसेसेसु विसेसेन पवत्तेहि अधिवचनादिसद्देहि सब्बानि वचनानि अत्थप्पकासनसामञ्ञेन वुत्तानीति एतेनाधिप्पायेन अयं अत्थयोजना कताति वेदितब्बा. अथ वा अधि-सद्दो उपरिभागे, उपरि वचनं अधिवचनं. कस्स उपरि? पकासेतब्बस्स अत्थस्साति विदितोवायमत्थो. अधीनं वा वचनं अधिवचनं. केन अधीनं? अत्थेन. तथा तंतंअत्थप्पकासने निच्छितं, नियतं वा वचनं निरुत्ति. पथवीधातुपुरिसादितंतंपकारेन ञापनतो पञ्ञत्तीति एवं अधिवचनादिपदानं सब्बवचनेसु पवत्ति वेदितब्बा. अञ्ञथा सिरिवड्ढकधनवड्ढकप्पकारानमेव अभिलापानं अधिवचनता, अभिसङ्खरोन्तीति एवंपकारानमेव निद्धारणवचनानं निरुत्तिता, तक्को वितक्कोति एवंपकारानमेव एकमेवत्थं तेन तेन पकारेन ञापेन्तानं पञ्ञत्तिता च आपज्जेय्याति.

१०९-११८. फस्सो वेदनाति सब्बदापि अरूपधम्मानं फस्सादिनामकत्ता पथवियादीनं केसकुम्भादिनामन्तरापत्ति विय नामन्तरानापज्जनतो च सदा अत्तनाव कतनामताय चतुक्खन्धनिब्बानानि नामकरणट्ठेन नामं. नमनं अविनाभावतो आरम्मणाभिमुखता, नमनहेतुभूतता नामनं. अथ वा अधिवचनसम्फस्सो विय अधिवचनं नाममन्तरेन ये अनुपचितबोधिसम्भारानं गहणं न गच्छन्ति, ते नामायत्तग्गहणा नामं. रूपं पन विनापि नामसाधनं अत्तनो रुप्पनसभावेन गहणं उपयातीति रूपं.

११९-१२३. इतो पुब्बे परिकम्मं पवत्तं, इतो परं भवङ्गं, मज्झे समापत्तीति एवं समापत्तीनं अप्पनापरिच्छेदपञ्ञा समापत्तिकुसलता. वुट्ठाने कुसलभावो पुब्बे वुट्ठाने परिच्छेदकरणञाणं. लक्खणादिवसेन अनिच्चादिवसेन च मनसि करणं मनसिकारो.

१२४-१३४. सुचिसीलता सोरच्चं. सा हि सोभनकम्मरतताति. सम्मोदकस्स, सम्मोदको वा मुदुभावो सम्मोदकमुदुभावो, सण्हवाचता. ‘‘अगुत्तद्वारता’’ति वुत्ते केसु द्वारेसूति न पञ्ञायतीति ‘‘इन्द्रियेसू’’ति वुत्तं. सम्पजानातीति सम्पजानो, तस्स भावो सम्पजञ्ञं. तदपि ञाणं यस्मा सम्पजानाति, तस्मा ‘‘सम्पजानातीति सम्पजञ्ञ’’न्ति आह. अप्पटिसङ्खाने निमित्ते विसये वा. वीरियसीसेनाति वीरियपामोक्खेन. उप्पन्नं बलन्ति वीरियोपत्थम्भेन हि कुसलभावना बलवती थिरा उप्पज्जतीति तथा उप्पन्ना बलवती कुसलभावना बलवन्तो सत्त बोज्झङ्गातिपि वुच्चन्ति. कसिणनिमित्तं विय सञ्ञाणं विय सविग्गहं विय च सुट्ठु उपलक्खेतब्बाकारं ‘‘निमित्त’’न्ति वुच्चति. समथो च एवं आकारोति ‘‘निमित्त’’न्ति वुत्तो. तथा हि सो पच्चवेक्खन्तेन पच्चवेक्खणतो गय्हतीति. उद्धच्चमिव चित्तं न विक्खिपतीति, विक्खेपपटिक्खेपो वा अविक्खेपो.

१३५-१४२. सीलमेव पुनप्पुनं आसेवियमानं लोकियं लोकुत्तरम्पि सीलं परिपूरेतीति ‘‘सीलपरिपूरणतो’’ति वुत्तं. सीलस्स सम्पदाति कारणसीलम्पि फलसीलम्पि सम्पन्नसमुदायस्स एकदेसवसेन वुत्तं. अथ वा ‘‘कतमे च थपति अकुसला सीला? अकुसलं कायकम्मं अकुसलं वचीकम्मं पापको आजीवो’’ति (म. नि. २.२६४) वुत्तत्ता सब्बम्पि कुसलाकुसलं ‘‘सील’’न्ति गहेत्वा तत्थ कुसलसीलं निद्धारेत्वा ‘‘सीलसम्पदा’’ति वुत्तं. एवं दिट्ठिसम्पदापि वेदितब्बा.

दिट्ठिविसुद्धि खो पन यथादिट्ठिस्स च पधानन्ति कम्मस्सकतञाणादिसङ्खाता दिट्ठिविसुद्धि चेवाति पटिपाटिया दिट्ठिविसुद्धि दिट्ठिविसुद्धि खो पनाति च पदद्वयस्स समानत्ता पञ्ञा. यथादिट्ठिस्साति निब्बत्तितप्पकारदिट्ठिस्स निब्बत्तेतब्बपधानानुरूपदिट्ठिस्स वा यथादिट्ठिपवत्तकिरियस्स वा. संवेगोति सहोत्तप्पं ञाणं, ओत्तप्पमेव वा. समत्तं तुस्सनं तित्ति सन्तुट्ठि, नत्थि एतस्स सन्तुट्ठीति असन्तुट्ठि, असन्तुट्ठिस्स भावो असन्तुट्ठिता. वीरियप्पवाहे पवत्तमाने अन्तरा एव पटिगमनं निवत्तनं पटिवानं, तं अस्स अत्थीति पटिवानी, न पटिवानी अप्पटिवानी, तस्स भावो अप्पटिवानिता. विमुच्चनं नाम आरम्मणे अधिमुत्तता किलेसेहि सब्बसङ्खारेहि च निस्सटता च. पटिसन्धिवसेनाति किलेसानं तंतंमग्गवज्झानं उप्पन्नमग्गे खन्धसन्ताने पुन संदहनवसेन. अनुप्पादभूतेति तंतंफले. अनुप्पादपरियोसानेति अनुप्पादकरो मग्गो अनुप्पादो, तस्स परियोसाने.

सुत्तन्तिकदुकमातिकापदवण्णना निट्ठिता.

दुकमातिकापदवण्णना निट्ठिता.

कामावचरकुसलपदभाजनीयवण्णना

. ‘‘ये वा पन…पे… अरूपिनो धम्मा’’ति इदं ‘‘फस्सो होती’’ति एवमादिकं विय न विसुं ‘‘तेपि होन्ती’’ति होति-सद्देन सम्बन्धं कत्वा वुत्तं, उद्दिट्ठावसेसे च पन गहेत्वा ‘‘इमे धम्मा कुसला’’ति अप्पेतुं वुत्तन्ति अप्पनाय अवरोधितं. एवञ्च कत्वा निद्देसेपि एतस्स पदभाजनीयं न वुत्तन्ति. सरूपेन पन अदस्सितत्ता ‘‘अत्थी’’ति वत्वा दुतियेन होति-सद्देन सम्बन्धो निद्देसो च न कतो, सङ्खेपेन पन उद्दिसित्वा सङ्खेपेनेव ये वा पन धम्मा निद्दिट्ठाति एतस्स धम्मस्स उद्देसे अवरोधो युत्तो. धम्मनिद्देसे च निद्देसावसाने वुत्तस्साति.

पुच्छापरिच्छेदवचनेनेव पुच्छाभावे विञ्ञाते पुच्छाविसेसञापनत्थं आह ‘‘अयं कथेतुकम्यतापुच्छा’’ति. पञ्चविधा हीति महानिद्देसे (महानि. १५०; चूळनि. पुण्णकमाणवपुच्छानिद्देस १२; मेत्तगूमाणवपुच्छानिद्देस १८) आगता पुच्छा दस्सेति. लक्खणन्ति ञातुं इच्छितो यो कोचि सभावो. अञ्ञातन्ति येन केनचि ञाणेन अञ्ञातभावं आह. अदिट्ठन्ति दस्सनभूतेन ञाणेन पच्चक्खं विय अदिट्ठतं. अतुलितन्ति ‘‘एत्तकं इद’’न्ति तुलाभूताय पञ्ञाय अतुलिततं. अतीरितन्ति तीरणभूताय पञ्ञाय अकतञाणकिरियासमापनतं. अविभूतन्ति ञाणस्स अपाकटभावं. अविभावितन्ति ञाणेन अपाकटीकतभावं. अदिट्ठं जोतीयति एतायाति अदिट्ठजोतना. अनुमतिया पुच्छा अनुमतिपुच्छा. ‘‘तं किं मञ्ञथ, भिक्खवे’’तिआदिपुच्छाय हि ‘‘का तुम्हाकं अनुमती’’ति अनुमति पुच्छिता होति. कथेतुकम्यताति कथेतुकम्यताय.

पभेदतो धम्मानं देसनन्ति मातिकादेसनं आह. तत्थ हि पुरतो कुसलादिके पभेदे वत्वा पच्छतो धम्मा वुत्ताति ‘‘पभेदवन्तदस्सनत्थ’’न्ति निद्देसं आह. इदं वुत्तं होति – मातिकाय सविसेसना धम्मा वुत्ता, ते च विसेसितब्बत्ता पधाना, पधानञ्च इतिकत्तब्बताय युज्जतीति धम्मानमेव पधानानं पुच्छितब्बता विस्सज्जितब्बता च होति, तस्मा ते पुच्छितब्बे दस्सेतुं ‘‘कतमे धम्मा’’ति वुत्तं, ते पन विसेसवन्तो पुच्छिताति दस्सेतुं पुन ‘‘कुसला’’ति वुत्तन्ति एवं पभेदवन्तदस्सनत्थं अयं पदानुक्कमो कतोति. ‘‘इमे धम्मा कुसला’’ति विस्सज्जनेपि एवमेव योजना कातब्बा. ‘‘पभेदतो धम्मानं देसनं दीपेत्वा’’ति एतस्स अत्थं विवरितुं ‘‘इमस्मिञ्ही’’तिआदिमाह. अनेकप्पभेदा देसेतब्बाति सम्बन्धो. तस्माति अवोहारदेसनतो धम्मानमेव देसेतब्बत्ता तेसञ्च घनविनिब्भोगपटिसम्भिदाञाणावहनतो पभेदवन्तानं देसेतब्बत्ता ‘‘कुसला…पे… दीपेत्वा’’ति एतेन सम्बन्धो. एवमेव हि यथावुत्तदीपनस्स हेतुं सकारणं पकासेतुं पुन ‘‘धम्मायेवा’’तिआदि वुत्तन्ति. धम्माति सामञ्ञमत्तवचनेन समूहादिघनवसेन एकत्तग्गहणं होतीति एकत्तविनिब्भोगकरणं घनविनिब्भोगञाणं आवहति पभेददेसना, तथा कुसलादिधम्मानं अब्याकतादिअत्थानञ्च दीपनतो धम्मपटिसम्भिदादिञाणञ्च आवहति. ‘‘पभेदवन्तदस्सनत्थ’’न्ति एतं विवरितुं ‘‘इदानि ये तेना’’तिआदिमाह. पभेद…पे… युज्जति इतिकत्तब्बतायुत्तस्स विसेसनत्ता. अथ वा उद्देसो धम्मप्पधानो, पुच्छा संसयितप्पधाना, न च धम्मभावो संसयितो, कुसलादिभेदो पन संसयितोति निच्छितसंसयितवसेनायं पदानुक्कमो कतो.

एत्थाति एतस्मिं वचने. किमत्थमाह भगवाति तं दस्सेतुं आह ‘‘समये निद्दिसि चित्त’’न्ति. परियोसानेति समये चित्तनिद्देसस्स ‘‘यस्मिं…पे… आरब्भा’’ति एतस्स परियोसाने. तस्मिं समयेति तस्मिं चित्तुप्पादसमये. चित्तेन समयं नियमेत्वान अथ पच्छा बोधेतुन्ति सम्बन्धो. विज्जमानेपि भोजनगमनादिसमयनानत्ते समवायादिनानत्ते च यथावुत्तचित्तनियमिता विसेसिता अञ्ञस्मिं समये यथाधिप्पेतानं फस्सादीनं अभावा चित्तनियमिते समये फस्सादयो बोधेतुं विसेसनमेव ताव चित्तं दस्सेतुं समये चित्तं निद्दिसीति अत्थो. विसेसितब्बोपि हि समयो अत्तनो उपकारत्थं विसेसनभावं आपज्जति, विसेसनभूतञ्च चित्तं तदुपकारत्थं विसेसितब्बभावन्ति. सन्ततिघनादीनं अयं विसेसो – पुरिमपच्छिमानं निरन्तरताय एकीभूतानमिव पवत्ति सन्ततिघनता, तथा फस्सादीनं एकसमूहवसेन दुब्बिञ्ञेय्यकिच्चभेदवसेन एकारम्मणतावसेन च एकीभूतानमिव पवत्ति समूहादिघनताति.

कालञ्च समयञ्चाति युत्तकालञ्च पच्चयसामग्गिञ्च. खणोति ओकासो. तथागतुप्पादादिको हि मग्गब्रह्मचरियस्स ओकासो तप्पच्चयपटिलाभहेतुत्ता. खणो एव च समयो. यो ‘‘खणो’’ति च ‘‘समयो’’ति च वुच्चति, सो एकोवाति अत्थो. महासमयोति महासमूहो. समयोपि खोति सिक्खापरिपूरणस्स हेतुपि. समयप्पवादकेति दिट्ठिप्पवादके. तत्थ हि निसिन्ना तित्थिया अत्तनो अत्तनो समयं पवदन्तीति. अत्थाभिसमयाति हितपटिलाभा. अभिसमेतब्बोति अभिसमयो, अभिसमयो अत्थो अभिसमयट्ठोति पीळनादीनि अभिसमितब्बभावेन एकीभावं उपनेत्वा वुत्तानि, अभिसमयस्स वा पटिवेधस्स विसयभूतो अत्थो अभिसमयट्ठोति तानेव तथा एकत्तेन वुत्तानि. तत्थ पीळनं दुक्खसच्चस्स तंसमङ्गिनो हिं सनं अविप्फारिकताकरणं. सन्तापो दुक्खदुक्खतादिभावेन सन्तापनं परिदहनं.

‘‘इधा’’ति वचनं अकुसलेसु अब्याकतेसु च केसुचि खणस्स असम्भवतो. ननु कुसलानञ्च नवमेन खणेन विना उप्पत्ति होतीति? नो न होति, न पन नवमो एव खणो, चतुचक्कानिपि खणोति वुत्तानि. सब्बन्तिमेन परिच्छेदेन अत्तसम्मापणिधिखणमन्तरेन नत्थि कुसलस्स उप्पत्तीति खणो इध गहितो. इन्द्रियविसयमनसिकाराधीनं विञ्ञाणन्ति एवमादि साधारणफलं दट्ठब्बं. नवमोति अट्ठक्खणे उपादाय वुत्तं. चतुचक्कं वत्ततीति पुन पतिरूपदेसवासादिसम्पत्ति चतुचक्कं विपरिवत्ततीति अत्थो. ओकासभूतानीति अत्तनो निब्बत्तिया ‘‘इदानि उप्पज्जन्तु कुसलानी’’ति अनुमतिदानं विय भूतानि.

चित्तकालोति धम्मेनेव सता कालो विसेसितो, न तस्स पवत्तित्थ पवत्तिस्सति पवत्ततीति एतेन अवत्थाविसेसेन, नापि तस्स विजाननकिच्चेन, तस्मा एवंविधे धम्मे उपादाय पञ्ञत्तोति वुत्तो. कमप्पवत्ता विसेसा एव पटिपाटीति बीजभावो च पटिपाटीति वत्तुमरहतीति इमिनाधिप्पायेन ‘‘बीजकालोति धम्मपटिपाटिं उपादाय पञ्ञत्तो’’ति आह. धम्मपटिपाटिं वाति अट्ठकलापधम्मे सन्धायाह. सञ्चिता विय गय्हमानकाला एव कालसञ्चयो, यथा वा तथा वा कालोति एकं सभावं गहेत्वा अभिनिवेसं करोन्तस्स तदभिनिवेसनिसेधनत्थं ‘‘सो पनेस सभावतो अविज्जमानत्ता पञ्ञत्तिमत्तको’’ति आह. ञत्वा विञ्ञेय्योति सम्बन्धो. इतरो पन हेतूति एस समयो पच्चयोव विञ्ञेय्यो. एत्थाति एतस्मिं अधिकारे न हेतुहेतु साधारणहेतु चाति अत्थो. समवायो पच्चयसामग्गी, हेतु पन एकेको पच्चयोति अयमेतेसं विसेसो वेदितब्बो. चक्खुविञ्ञाणादीनं अनेकपच्चयदस्सनेन तंतंद्वारिकानं कुसलानञ्च तप्पच्चयतं दस्सेति.

परिग्गहो कतो अट्ठकथाचरियेहि. एककारणवादोति पकतिकारणवादो, इस्सरकारणवादो वा. अञ्ञमञ्ञापेक्खोति अवयवानं अञ्ञमञ्ञापेक्खताय समुदायो वुत्तो. अपेक्खा च याव सहायकारणसमागमो न होति, ताव फलस्स अनिप्फादनं समागमे निप्फादनसमत्थस्स निप्फादनञ्च. समागमो च येसु युज्जमानेसु निब्यापारेसुपि फलस्स पवत्ति, तेसं सब्भावोति.

असामग्गी…पे… पत्तितोति चक्खुरूपालोकमनसिकारानं असमवेतानं चक्खुविञ्ञाणस्स अहेतुभावे सति समवेतानञ्च तंसभावाविनिवत्तितो हेतुभावानापत्तितोति अत्थो. न हि सभावन्तरं अञ्ञेन सहितं सभावन्तरं होतीति. एकस्मिन्ति अन्धसते एकेकस्मिं अन्धेति अधिप्पायो. अञ्ञथा यथारुतवसेन अत्थे गय्हमाने एकस्स अन्धस्स दस्सनासमत्थता सब्बेसम्पि न होति, नापि एकस्स असमत्थताय सब्बेसम्पि असमत्थता वुत्ता, किन्तु सब्बेसं विसुं असमत्थताय एवाति उपमावचनं न युज्जेय्य, नापि उपमोपमितब्बसम्बन्धो. न हि उपमितब्बेसु चक्खादीसु एकस्स असमत्थताय सब्बेसम्पि असमत्थता वुत्ता, किन्तु सब्बेसं विसुं असमत्थताय सहितानं असमत्थताति. अन्धसतं पस्सतीति च अन्धसतं सहितं पस्सतीति अधिप्पायो अञ्ञथा वुत्तनयेन उपमितब्बासमानतापत्तितो. साधा…पे… ठितभावोति येसु विज्जमानेसु फलप्पवत्ति तेसं समोधाने, यथा पवत्तमानेसु तेसु फलप्पवत्ति, तथा पवत्तिमाह. न येसं केसञ्चि अनेकेसं समोधानमत्तं सामग्गी. न हि सद्दगन्धरसफोट्ठब्बसमोधानं चक्खुविञ्ञाणस्स, कट्ठकपालपासाणसमोधानं वा सोतविञ्ञाणस्स हेतूति. न्ति तं दस्सनं. असा…पे… सिद्धोति नायमत्थो साधेतब्बो विसुं अहेतूनं चक्खादीनं सहितानं हेतुभावस्स पच्चक्खसिद्धत्ताति अत्थो. न हि पच्चक्खसिद्धे युत्तिमग्गनं युत्तन्ति.

मनुस्सत्तादीनं खणावयवानं सामग्गी खणसामग्गी, तं विना सो नवमचक्कसम्पत्तिसङ्खातो खणो नत्थि. सा एव हि खणसामग्गी सो खणोति अत्थो. खण…पे… दीपेति अत्तनो दुल्लभतायाति अत्थो. खणत्थो वा समयसद्दो खणसङ्खातो समयोति वुत्तो. सो यस्मिं दुल्लभे खणे सतीति इमस्सत्थस्स विभावनवसेन तदायत्ताय कुसलुप्पत्तिया दुल्लभभावं दीपेति. एतेनुपायेन समवाय…पे… वुत्तिं दीपेतीति एत्थ इतो परेसु च योजना तस्स तस्स तंतंदीपने कातब्बा.

तस्स पुरिसस्साति ‘‘सेय्यथापि भिक्खवे चत्तारो दळ्हधम्मा धनुग्गहा सिक्खिता कतहत्था कतुपासना चतुद्दिसा ठिता अस्सु, अथ पुरिसो आगच्छेय्य ‘अहं इमेसं…पे… कतुपासनानं कण्डे खित्ते खित्ते अप्पतिट्ठिते पथवियं गहेत्वा आहरिस्सामी’’’ति (सं. नि. २.२२८) एवं वुत्तजवनपुरिसस्स. ताव परित्तकोति गमनस्सादानं देवपुत्तानं हेट्ठुपरियायेन पटिमुखं धावन्तानं सिरसि पादे च बद्धखुरधारासन्निपाततो च परित्ततरो कालो. कालसङ्खातो समयो चित्तपरिच्छिन्नो वुच्चमानो तेनेव परिच्छेदकचित्तेन ‘‘एवं परित्तो अह’’न्ति अत्तनो परित्ततं दीपेति. यथा चाहं, एवं सब्बो कुसलचित्तप्पवत्तिकालोति तस्स परित्ततं दीपेति. सद्दस्स दीपना वुत्तनयानुसारेन वेदितब्बा.

पकतिवादीनं महतो विय अणुवादीनं द्विअणुकस्स विय च एकस्सेव. हेतु…पे… वुत्तितं दीपेतीति पच्चयायत्तवुत्तिदीपनतो तप्परभावा हेतुसङ्खातस्स परायत्तवुत्तिदीपनता वुत्ता. सति पन पच्चयायत्तभावे पच्चयसामग्गीआयत्तता समवायसङ्खातेन दीपियतीति अतप्परभावतो तस्स तंदीपनता न वुत्ता. अनेन समयेन कत्तुभूतेन, अनेन समयेन वा करणभूतेन भगवता पटिसेधितोति अत्थो. एस नयो पुरिमासु दीपनासु.

अधिकरणवसेनाति आधारवसेन. एत्थाति कालसमूहसङ्खाते समये गहितेति अत्थो. कालोपि हि चित्तपरिच्छिन्नो सभावतो अविज्जमानोपि आधारभावेनेव सञ्ञातो ‘‘अधिकरण’’न्ति वुत्तो तंखणप्पवत्तानं ततो पुब्बे परतो च अभावा. भावोति किरिया. किरियाय किरियन्तरलक्खणं भावेनभावलक्खणं. यथा गावीसु दुय्हमानासु गतो, दुद्धासु आगतोति दोहनकिरिया गमनकिरियाय लक्खणं होति, एवमिहापि ‘‘यस्मिं समये तस्मिं समये’’ति च वुत्ते सतीति अयमत्थो विञ्ञायमानो एव होति अञ्ञकिरियासम्बन्धाभावेन पदत्थस्स सत्ताविरहाभावतोति समयस्स सत्ताकिरियाय चित्तुप्पादकिरिया फस्सादिभवनकिरिया च लक्खीयतीति उभयत्थ समयसद्दे भुम्मनिद्देसो कतो लक्खणभूतभावयुत्तोति.

उद्दानतोति उद्देसतो सङ्खेपतो. किलेसकामो वत्थुकामभावं भजन्तो कामनीयवसेन भजति, न कामनवसेनाति कामनवसेन किलेसकामो एव होति, न वत्थुकामो. दुविधोपेसोति वचनेन दुविधस्सपि सहितस्स अवचरणप्पदेसं सङ्गण्हाति. तेन वत्थुकामस्सेव पवत्तिदेसो रूपारूपधातुद्वयं अपनीतं होति. ननु च दुविधोपि सहितो रूपारूपधातूसु पवत्तति रूपारूपावचरधम्मानं वत्थुकामत्ता तदारम्मणानं रूपारूपरागानञ्च किलेसकामभावसिद्धितोति? तं न, बहलकिलेसस्स कामरागस्स किलेसकामभावेन इध सङ्गहितत्ता. एवञ्च कत्वा रूपारूपधातूसु पवत्तमानेसु कामावचरधम्मेसु निकन्ति इध न सङ्गहिता सुखुमत्ता. ‘‘उद्दानतो द्वे कामा’’ति सब्बकामे उद्दिसित्वापि हि ‘‘दुविधोपेसो’’ति एत्थ तदेकदेसभूता अञ्ञमञ्ञसहिततापरिच्छिन्ना कामरागतब्बत्थुकधम्माव सङ्गहिताति, निरवसेसो वा किलेसकामो कामरागो कामतण्हारूपतण्हाअरूपतण्हानिरोधतण्हाभेदो इध पवत्ततीति अनवसेसप्पवत्तितं सन्धाय ‘‘दुविधोपेसो’’ति वुत्तं, वत्थुकामोपि च अप्पको इधापि न वत्तति रूपारूपावचरविपाकमत्तो, तथापि परिपुण्णवत्थुकामत्ता कामावचरधम्माव इध गहिता. एवञ्च कत्वा ससत्थावचरोपमा युत्ता होति. ‘‘रूपूपपत्तिया मग्गं भावेती’’ति (ध. स. १६३; विभ. ६२५) एत्थ रूपभवो उत्तरपदलोपं कत्वा ‘‘रूप’’न्ति वुत्तो, एवमिधापि उत्तरपदलोपो दट्ठब्बो. अञ्ञथा हि चित्तं कामावचरावचरन्ति वुच्चेय्याति. आरम्मणकरणवसेनातिआदिके ‘‘कामो’’ति सब्बं तण्हमाह, तस्मा ‘‘कामञ्चेसा’’तिआदि वुत्तं, ‘‘कामे अवचारेतीति कामावचार’’न्ति वत्तब्बे चा-सद्दस्स रस्सत्तं कतं.

रुळ्हिसद्देनाति ञाणसम्पयुत्तेसु रुळ्हेन सद्देन, ञाणसम्पयुत्तेसु वा पवत्तित्वा अनवज्जसुखविपाकताय तंसदिसेसु ञाणविप्पयुत्तेसु रुळ्हेन सद्देन. अथ वा किञ्चि निमित्तं गहेत्वा सतिपि अञ्ञस्मिं तंनिमित्तयुत्ते किस्मिञ्चिदेव विसये सम्मुतिया चिरकालतावसेन निमित्तविरहेपि पवत्ति रुळ्हि नाम यथा ‘‘महियं सेतीति महिंसो, गच्छन्तीति गावो’’ति, एवं कुसलसद्दस्सपि रुळ्हिभावो वेदितब्बो. पञ्ञानिद्देसे ‘‘कोसल्ल’’न्ति अभिधम्मे (ध. स. १६) वुत्तं, तस्स च भावा कुसलसद्दप्पवत्तीति कोसल्लयोगा कुसलन्ति अयं अभिधम्मपरियायो होति. कुसलन्ति कुसलभावं आह.

विपाकादीनं अवज्जपटिपक्खता नत्थीति कुसलमेव अनवज्जलक्खणं वुत्तं. अनवज्जलक्खणमेवाति सुखविपाकसभावस्स लक्खणभावनिवारणत्थं अवधारणं कतं, तंनिवारणञ्च तस्स पच्चुपट्ठानतं वत्थुकामताय कतं. सम्पत्तिअत्थेन रसेन वोदानभावरसं. फलट्ठेन पच्चुपट्ठानेन इट्ठविपाकपच्चुपट्ठानं. सभावो कक्खळादिफुसनादिको असाधारणो. सामञ्ञं साधारणो अनिच्चादिसभावो. इध च कुसललक्खणं सब्बकुसलसाधारणसभावत्ता सामञ्ञं दट्ठब्बं, अकुसलादीहि असाधारणताय सभावो वा. उपट्ठानाकारोति गहेतब्बभावेन ञाणस्स उपट्ठहनाकारो. फलं पन अत्तनो कारणं पटिच्च तप्पटिबिम्बभावेन, पटिमुखं वा उपट्ठातीति पच्चुपट्ठानं.

विजानातीति सञ्ञापञ्ञाकिच्चविसिट्ठं विसयग्गहणं आह. सब्बचित्तसाधारणत्ता यत्थ यत्थ यथा यथा अत्थो लब्भति, तत्थ तत्थ तथा तथा गहेतब्बोति. यं आसेवनपच्चयभावेन चिनोति, यञ्च कम्मुना अभिसङ्खतत्ता चितं, तं तथा ‘‘चित्त’’न्ति वुत्तं. यं पन तथा न होति, तं परित्तकिरियद्वयं अन्तिमजवनञ्च लब्भमानचिन्तनविचित्ततादिवसेन ‘‘चित्त’’न्ति वेदितब्बं. हसितुप्पादो पन अञ्ञजवनगतिकोव. चित्तानं पनाति विचित्रानन्ति अत्थो. तदन्तोगधत्ता हि समुदायवोहारेन अवयवोपि ‘‘चित्त’’न्ति वुच्चति यथा पब्बतनदीसमुद्दादिएकदेसेसु दिट्ठेसु पब्बतादयो दिट्ठाति वुच्चन्तीति. चरणं नाम गहेत्वा चरितब्बचित्तपटो. रूपानीति बिम्बानि.

अज्झत्तिकन्ति इन्द्रियबद्धं वदति. चित्तकतमेवाति चित्तस्स मूलकारणतं सन्धाय वुत्तं. कम्मस्स हेतं चित्तं कारणन्ति. तं पन अत्थं विभावेतुं ‘‘कायकम्मादिभेद’’न्तिआदिमाह. लिङ्गनानत्तन्ति सण्ठाननानत्तं, भिन्नसण्ठानङ्गपच्चङ्गवतो सरीरस्स वा नानत्तं. वोहारवसेन इत्थिपुरिसादिभावेन वोहरितब्बेसु पत्थनाविसेसा उप्पज्जन्ति, ततो कम्मविसेसा. एवमिदं कम्मनानत्तं वोहारनानत्ततो होति. अपा…पे… कादिताति एवमादीसु आदि-सद्देहि गतिया उपपत्तिया अत्तभावे लोकधम्मेसु च नानाकरणानि सुत्तागतानि सङ्गण्हाति.

कम्मनानत्तादिवसेनाति एत्थ कुसलाकुसलवसेन कम्मनानत्तं वेदितब्बं. विसदिससभावता हि नानत्तन्ति. कुसलकम्मस्स दानादिवसेन कायसुचरितादिभावेन च पुथुत्तं, अकुसलकम्मस्स च मच्छरियादीहि कायदुच्चरितादीहि च पुथुत्तं वेदितब्बं. बहुप्पकारता हि पुथुत्तन्ति. अन्नदानादिवसेन दानादीनं पाणातिपाताविरतिआदिवसेन कायसुचरितादीनं आवासमच्छरियादिवसेन मच्छरियादीनं पाणातिपातादिवसेन कायदुच्चरितादीनञ्च पभेदो वेदितब्बो. एकेकस्स हि पकारस्स भेदो पभेदोति. नानत्तादीनं ववत्थानं तथा तथा ववत्थितता निच्छितता. एतेनुपायेन लिङ्गनानत्तादीनि वेदितब्बानि. कम्मनानत्तादीहि निब्बत्तानि हि तानीति.

पच्चुप्पन्नस्स लिङ्गस्स कम्मतो पवत्तिं तदनुक्कमेन पच्चुप्पन्नकम्मस्स निप्फत्तिञ्च दस्सेत्वा ततो अनागतलिङ्गनानत्तादिनिप्फत्तिदस्सनेन संसारं घटेन्तो ‘‘कम्मनानाकरणं पटिच्चा’’तिआदिमाह. तत्थ पुरिमेन कम्मवचनेन अविज्जासङ्खारा, लिङ्गादिवचनेन विञ्ञाणादीनि भवपरियोसानानि, गतिआदिवचनेन जातिजरामरणानि गहितानीति दट्ठब्बानि. तत्थ गतीति निरयादयो पञ्च गतियो वुच्चन्ति, तासं नानाकरणं अपदादिभावो. ता हि तथा भिन्नाति. उपपत्तीति गोमहिंसादिखत्तियादिचातुमहाराजिकादिउपपत्तियो, तासं नानाकरणं उच्चादिता. खत्तियो एव हि एकच्चो कुलभोगइस्सरियादीहि उच्चो होति, एकच्चो नीचो. तेहि एव हीनताय हीनो, पधानभावं नीतताय पणीतो, अड्ढताय सुगतो, दलिद्दताय दुग्गतो. कुलवसेन वा उच्चनीचता, इस्सरियवसेन हीनपणीतता, भोगवसेन सुगतदुग्गतता योजेतब्बा. सुवण्णदुब्बण्णताति ओदातसामादिवण्णसुद्धिअसुद्धिवसेन वुत्तं. सुजातदुज्जातताति निग्रोधपरिमण्डलादिआरोहपरिणाहेहि लक्खणेहि वा अत्तभावपरिपुण्णापरिपुण्णजाततावसेन. सुसण्ठितदुस्सण्ठितताति अङ्गपच्चङ्गानं सण्ठानवसेन.

अपरम्पि वुत्तं अज्झत्तिकचित्तस्स यथावुत्तस्स चित्तकतभावसाधकं सुत्तं ‘‘कम्मतो’’तिआदि. कम्मञ्हि चित्ततो निब्बत्तन्ति ततो निप्फज्जमानं सब्बम्पि चित्तं चित्तकतमेवाति साधेति. कम्मनिब्बत्ततो लिङ्गतो पवत्तमानलिङ्गसञ्ञा मूलकारणतो कम्मतो आसन्नकारणतो लिङ्गतो च पवत्ता होतीति ‘‘कम्मतो…पे… पवत्तरे’’ति आह. अथ वा लिङ्गञ्च सञ्ञा च लिङ्गसञ्ञा, ता यथासङ्ख्यं कम्मतो लिङ्गतो च पवत्तरेति अत्थो. सञ्ञातो भेदं गच्छन्तीति ते इत्थिपुरिसादिलिङ्गसञ्ञातो इत्थिपुरिसादिवोहारभेदं धम्मा गच्छन्ति, तथा तथा वोहरितब्बाति अत्थो. इमाय गाथाय अतीतपच्चुप्पन्नद्धपटिच्चसमुप्पादवसेन चित्तकतं चित्तं दस्सितं.

लोको एव पजातत्ता पजाति पुरिमपादस्स विवरणं पच्छिमपादो दट्ठब्बो. यथा रथस्स आणि निबन्धना, एवं सत्तलोकरथस्स कम्मं निबन्धनन्ति उपमासंसन्दनं वेदितब्बं. इमाय च गाथाय अद्धद्वयवसेन चित्तस्स कम्मविञ्ञाणकतता दस्सिता. कित्तिन्ति परम्मुखा कित्तनं पत्थटयसतं. पसंसन्ति सम्मुखा पसंसनं थुतिं. कम्मनानाकरणन्ति कम्मतो निब्बत्तनानाकरणं कम्मजेहि अनुमियमानं कम्मस्सेव वा नानाकरणं.

कम्मस्सकाति कम्मसया. कम्मस्स दायं तेन दातब्बं आदियन्तीति कम्मदायादा. अण्डजादीनञ्च योनीनं कम्मतो निब्बत्तत्ता कम्ममेव योनि अत्तभावपटिलाभनिमित्तं एतेसन्ति कम्मयोनी. बन्धनट्ठेन कम्मं बन्धु एतेसन्ति कम्मबन्धू.

चित्तस्साति कम्मविञ्ञाणस्स. तस्स पन अलद्धोकासता अञ्ञेन कम्मेन पटिबाहितत्ता तदविपच्चनोकासे पुग्गलस्स निब्बत्तत्ता च वेदितब्बा. विज्जमानम्पि अपरापरियवेदनीयकम्मविञ्ञाणं कालगतिपयोगादिसहकारीपच्चयविकलताय अवसेसपच्चयवेकल्लं दट्ठब्बं. एकच्चचित्तन्ति चित्तेन कत्तब्बचित्रेन एकच्चभूतं तेन कत्तब्बचित्रमाह.

अनुभवित्वा भवित्वा च अपगतं भूतापगतं. अनुभूतभूतता हि भूततासामञ्ञेन भूतसद्देन वुत्ता. सामञ्ञमेव हि उपसग्गेन विसेसीयतीति. अनुभूतसद्दो च कम्मवचनिच्छाभावतो अनुभवकवाचको दट्ठब्बो. विकप्पगाहवसेन रागादीहि तब्बिपक्खेहि च अकुसलं कुसलञ्च आरम्मणरसं अनुभवति, न विपाको कम्मवेगक्खित्तत्ता, नापि किरिया अहेतुकानं अतिदुब्बलताय सहेतुकानञ्च खीणकिलेसस्स छळङ्गुपेक्खावतो उप्पज्जमानानं अतिसन्तवुत्तित्ता. एत्थ च पुरिमनये कुसलाकुसलमेव वत्तुं अधिप्पायवसेन ‘‘भूतापगत’’न्ति वुत्तं. यं ‘‘उप्पन्नानं अकुसलानं धम्मानं पहानाय उप्पन्नानं कुसलानं धम्मानं ठितिया’’ति (सं. नि. ५.६५१-६६२; विभ. ३९०-३९१) एत्थ उप्पन्नन्ति गहेत्वा तंसदिसानं पहानं, वुद्धि च वुत्ता, पच्छिमनये पन -सद्देन कुसलाकुसलञ्च आकड्ढित्वा सब्बं सङ्खतं वुत्तं भूतापगतभावाभिधानाधिप्पायेन.

विपच्चितुं ओकासकरणवसेन उप्पतितं अतीतकम्मञ्च ततो उप्पज्जितुं आरद्धो अनागतो विपाको च ‘‘ओकासकतुप्पन्न’’न्ति वुत्तो. यं उप्पन्नसद्देन विनापि विञ्ञायमानं उप्पन्नं, तं सन्धाय ‘‘नाहं, भिक्खवे, सञ्चेतनिकान’’न्तिआदि (अ. नि. १०.२१७, २१९) वुत्तं. तासु तासु भूमीसूति मनुस्सदेवादिअत्तभावसङ्खातेसु उपादानक्खन्धेसु. तस्मिं तस्मिं सन्ताने अनुप्पत्तिअनापादितताय असमूहतं. एत्थ च लद्धभूमिकं ‘‘भूमिलद्ध’’न्ति वुत्तं अग्गिआहितो विय. ओकासकतुप्पन्नसद्देपि च ओकासो कतो एतेनाति, ओकासो कतो एतस्साति च दुविधत्थेपि एवमेव कतसद्दस्स परनिपातो वेदितब्बो.

सब्बदा अवत्तमानम्पि गमियचित्तं पटिपक्खपच्चवेक्खणाय अविक्खम्भितत्ता ‘‘उप्पन्न’’न्ति वुत्तं. अन्तरधापेतीति विक्खम्भिका आनापानस्सति विक्खम्भेति. अन्तरायेवाति भूमिलद्धे सभूमियं अब्बोच्छिन्ने विच्छिन्दित्वाति अत्थो. अनतीतं अननागतञ्च खणत्तयेकदेसगतम्पि उप्पज्जमानं ‘‘खणत्तयगत’’न्ति वुत्तं. देसनाय पधानेन गहितो अत्थो ‘‘सीस’’न्ति वुच्चति. लोकियधम्मञ्हि देसेतब्बं पत्वा देसनाय चित्तं पुब्बङ्गमं होति, धम्मसभावं वा सन्धायेतं वुत्तं. अकुसलाति सब्बेपि अकुसला धम्मा वुत्ता. चेतनाति केचि. अकुसलभागियाति रागादयो एकन्तअकुसला. अकुसलपक्खिकाति फस्सादयोपि तप्पक्खिका. मनो तेसं धम्मानं पठमं उप्पज्जतीति सहजातोपि मनो सम्पयुत्ते सङ्गण्हित्वा अधिपतिभावेन पवत्तमानो पठमं उप्पन्नो विय होतीति एवं वुत्तो. सम्पयुत्तापि तदनुवत्तनताय अन्वदेव अकुसला धम्माति वुत्ता, अनन्तरपच्चयमनं वा सन्धाय मनोपुब्बङ्गमता वुत्ता. चित्तेन नीयतीति अभिसङ्खारविञ्ञाणं सन्धायाह, तण्हासम्पयुत्तं वा. पभस्सरन्ति सभावपण्डरतं सन्धायाह. अरक्खितेति सतिया अनुनयपटिघादीहि अरक्खिते, रागादीहि ब्यापन्ने, तेहि एव अवस्सुते. चित्तस्स पुब्बङ्गमभावसाधने अञ्ञमञ्ञं बलदानवसेन सुत्तानुरक्खणं, इध वा उपसंहतानं आभिधम्मिकेहि विञ्ञातानं चिरकालप्पवत्तिवसेन वेदितब्बं.

कतरपञ्ञं त्वन्तिआदि न पाळिआरुळ्हं, एवं भगवा पुच्छतीति अट्ठकथायमेव वुत्तं. पञ्ञा पन किमत्थियाति इदम्पि एकं सुत्तं. ‘‘अभिञ्ञत्था परिञ्ञत्था पहानत्था’’ति तस्स विस्सज्जनं.

सातन्ति सभाववसेन वुत्तं, मधुरन्ति मधुरं वियाति उपमावसेन. पोनोब्भविकाति पुनब्भवकरणसीला. तत्रतत्राभिनन्दनतो नन्दी, नन्दिभूतो रागो नन्दिरागो, नन्दिरागभावेन सहगताति नन्दिरागसहगताति न एत्थ सम्पयोगवसेन सहगतभावो अत्थीति सहगतसद्दो तण्हाय नन्दिरागभावं जोतेति. नन्दिरागभूताति चस्स अत्थो. निस्सयेति पादके. रूपारूपारम्मणानन्ति पथवीकसिणादिआकासादिआरम्मणानं. संसट्ठेति खीरोदकं विय समोदिते एकीभावमिव गते. सहजातेति सम्पयुत्तसहजाते, न सहजातमत्ते. इधापीति ‘‘इमस्मिम्पि पदे अयमेव अत्थो अधिप्पेतो’’ति इमिस्सा अट्ठकथाय यथादस्सितसंसट्ठसद्दो सहजाते अधिप्पेतोति. अरूपं रूपेनाति पटिसन्धिक्खणे वत्थुना. उक्कट्ठनिद्देसोति अनवसेससङ्गहेन कतो अतिसयनिद्देसो.

अनाभट्ठतायेवाति ‘‘दिट्ठं सुत’’न्तिआदीसु दिट्ठतादयो विय अभासितब्बता अनाभट्ठता. सब्बाकारेन सदिसस्स दुतियचित्तस्स ससङ्खारिकतावचनेन इमस्स असङ्खारिकता विञ्ञायति, तस्मा अभासितब्बताय न गहितोति अत्थो युज्जति. अधिप्पायो पन पाळियं अभासितत्ता एव तत्थ देसेतब्बभावेन न गहितो न सङ्गहितो न तस्सत्थस्स अभावाति. अथ वा पाळियं अनाभट्ठताय एव अट्ठकथायं न गहितो न तस्सत्थो वुत्तो. नियमेत्वावाति परतो एवंविधस्सेव ससङ्खारिकभाववचनतो इध तदवचनेनेव असङ्खारिकभावं नियमेत्वा.

मनोविञ्ञाणन्ति एत्थ द्वारं वत्थूति वुत्तं, द्वारेन वा तंसहायभूतं हदयवत्थु वुत्तं. सरसभावेनाति सकिच्चभावेन. अविज्जा हि सङ्खारानं पच्चयभावकिच्चा, अञ्ञासाधारणो वा रसितब्बो विञ्ञातब्बो भावो सरसभावो, अविज्जासभावो सङ्खारसभावोति एवमादिको. ‘‘सरससभावेना’’तिपि पाठो, सोयेव अत्थो. अविज्जापच्चयाति वा सरसेन, सङ्खाराति सभावेन.

एकसमुट्ठानादिता रूपधम्मेसु एव योजेतब्बा तेसु तब्बोहारबाहुल्लतो. अतीतादिभावो रूपारूपधम्मेसु, चित्तचेतसिकनिब्बानानम्पि वा यथासभावं एकद्विनकुतोचिसमुट्ठानता योजेतब्बा. अनापाथगताति चक्खादीनं अगोचरगता सुखुमरजादिरूपं विय वत्थुपरित्तताय तत्तायोगुळे पतितोदकबिन्दुरूपं विय खणपरित्तताय अतिदूरताय अच्चासन्नादिताय अतीतानागतताय च. विसयो अनञ्ञत्थभावेन, गोचरो च तत्थ चरणेन वुत्तो, तब्बिसयनिच्छयेन मनो पटिसरणं. अयमत्थो सिद्धो होति अञ्ञथा तेसं धम्मारम्मणभावेन ‘‘नेसं गोचरविसयं पच्चनुभोती’’ति वचनस्स अनुपपत्तितो. दिब्बचक्खुदिब्बसोतइद्धिविधञाणेहि यथावुत्तनयेन अनापाथगतानि रूपादीनि आलम्बियमानानि न धम्मारम्मणन्ति कत्थचि वुच्चमानानि दिट्ठानि, इतरथा च दिट्ठानि ‘‘दिब्बेन चक्खुना रूपं पस्सती’’तिआदीसूति.

आपाथमागच्छति मनसा पञ्चविञ्ञाणेहि च गहेतब्बभावूपगमनेन. घट्टेत्वाति पटिमुखभावापाथं गन्त्वा. सरभाणकस्स ओसारकस्स. पकतिया दिट्ठादिवसेन आपाथगमनञ्च भोजनपरिणामउतुभोजनविसेसउस्साहादीहि कल्यं, रोगिनो वातादीहि च उपद्दुतं वा कायं अनुवत्तन्तस्स जागरस्स भवङ्गस्स चलनपच्चयानं कायिकसुखदुक्खउतुभोजनादिउपनिस्सयानं चित्तपणिदहनसदिसासदिससम्बन्धदस्सनादिपच्चयानं, सुत्तस्स च सुपिनदस्सने धातुक्खोभादिपच्चयानं वसेन वेदितब्बं. अदिट्ठस्स असुतस्स अनागतबुद्धरूपादिनो पसाददातुकामतावत्थुस्स तंसदिसतासङ्खातेन दिट्ठसुतसम्बन्धेनेव. न केवलं तंसदिसताव उभयसम्बन्धो, किन्तु तब्बिपक्खता तदेकदेसता तंसम्पयुत्ततादिको च वेदितब्बो. केनचि वुत्ते किस्मिञ्चि सुते अविचारेत्वा सद्दहनं सद्धा, सयमेव तं विचारेत्वा रोचनं रुचि, ‘‘एवं वा एवं वा भविस्सती’’ति आकारविचारणं आकारपरिवितक्को, विचारेन्तस्स कत्थचि दिट्ठिया निज्झानक्खमनं दिट्ठिनिज्झानक्खन्ति.

गेरुकहरितालञ्जनादिधातूसु. सुभनिमित्तं सुभग्गहणस्स निमित्तं. तं सुभनिमित्तत्ता रञ्जनीयत्ता च लोभस्स वत्थु. नियमितस्स चित्तस्स वसेन नियमितवसेन. एवमितरेसु द्वीसु. आभोगो आभुजितं. लूखपुग्गला दोसबहुला. अदोसबहुला सिनिद्धपुग्गला. तदधिमुत्तताति पीतिनिन्नचित्तता. इमेहि…पे… वेदितब्बो पीतिया सोमनस्सविप्पयोगासम्भवतोति अधिप्पायो.

जीवितवुत्तिया आयतनभावतो हत्थारोहादिसिप्पमेव सिप्पायतनं. कसिवाणिज्जादिकम्ममेव कम्मायतनं. आयुवेदादिविज्जा एव विज्जाट्ठानं. अब्यापज्जेति दोमनस्सब्यापादरहिते रूपभवे. धम्मपदाति धम्मकोट्ठासा. पिलवन्तीति उपट्ठहन्ति पदिस्सन्ति. योगाति भावनाभियोगा समाधितो. वत्थुविसदकिरियाति अज्झत्तिकबाहिरानं वत्थूनं निम्मलभावकिरिया. सद्धादीनं इन्द्रियानं अञ्ञमञ्ञानतिवत्तनं इन्द्रियसमत्तपटिपादनता. गम्भीरानं ञाणेन चरितब्बानं, गम्भीरञाणेन वा चरितब्बानं सुत्तन्तानं पच्चवेक्खणा गम्भीरञाणचरियपच्चवेक्खणा.

वंसोति अनुक्कमो. तन्तीति सन्तति. पवेणीति सम्बन्धो. सब्बमेतं चारित्तकिरियापबन्धस्स वचनं. चारित्तसीलत्ता सीलमयं. ‘‘दस्सामी’’ति वचीभेदेन वत्थुस्स परिणतत्ता ततो पट्ठाय दानं आरद्धं नाम होति, यतो तस्स अत्तनो परिणामनादीसु आपत्ति होति. विज्जमानवत्थुस्मिं चिन्तनकालतो पट्ठाय दानं आरद्धन्ति तत्थ दानमयं कुसलं होतीति अधिप्पायो. न हि दानवत्थुं अविज्जमानकम्पि सङ्खरोन्तस्स कुसलं न होतीति. तं पन दानमयस्स पुब्बभागोति तदेव भजेय्य, वुत्तं अट्ठकथायं. कुलवंसादिवसेनाति उदाहरणमत्तमेवेतं. अत्तना समादिन्नवत्तवसेन सप्पुरिसवत्तगामजनपदवत्तादिवसेन च चारित्तसीलता वेदितब्बा.

सवत्थुकन्ति भेरिआदिवत्थुसहितं कत्वा. विज्जमानकवत्थुन्ति भेरिआदिवत्थुं. धम्मस्सवनघोसनादीसु च सवत्थुकं कत्वा सद्दस्स दानं सद्दवत्थूनं ठानकरणानं ससद्दप्पवत्तिकरणमेवाति तस्स चिन्तनं विज्जमानवत्थुपरिच्चागो वेदितब्बो. भाजेत्वा दस्सेसि धम्मराजा इध च रूपारम्मणादिभावं, अञ्ञत्थ च ‘‘तीणिमानि, भिक्खवे, पुञ्ञकिरियवत्थूनी’’ति (दी. नि. ३.३०५) दानमयादिभावं, अपरत्थ च ‘‘कतमे धम्मा कुसला? तीणि…पे… तंसमुट्ठानं कायकम्म’’न्तिआदिना कायकम्मादिभावञ्च वदन्तो. अपरियापन्ना चाति परमत्थतो अविज्जमानत्ता अञ्ञायतनत्ता च असङ्गहिता.

परिभोगरसो परिभोगपच्चयं पीतिसोमनस्सं. अयं पन रससमानतावसेन गहणं उपादाय रसारम्मणन्ति वुत्तो, न सभावतो. सभावेन पन गहणं उपादाय पीतिसोमनस्सं धम्मारम्मणमेव होतीति ‘‘सुखा वेदना धम्मारम्मण’’न्ति वुत्तं. आरम्मणमेव निबद्धन्ति रूपारम्मणं…पे… धम्मारम्मणन्ति एवं नियमेत्वा वुत्तं. कम्मस्स अनिबद्धत्ताति कम्मस्स अनियतत्ता. यथा हि रूपादीसु एकारम्मणं चित्तं अनञ्ञारम्मणं होति, न एवं कायद्वारादीसु एकद्वारिककम्मं अञ्ञस्मिं द्वारे नुप्पज्जति, तस्मा कम्मस्स द्वारनियमरहितत्ता द्वारम्पि कम्मनियमरहितन्ति इध आरम्मणं विय नियमेत्वा न वुत्तं. विना आरम्मणेन अनुप्पज्जनतोति एतस्सपि चत्थो ‘‘यथा कायकम्मादीसु एकं कम्मं तेन द्वारेन विना अञ्ञस्मिं द्वारे चरति, न एवं रूपादीसु एकारम्मणं चित्तं तेनारम्मणेन विना आरम्मणन्तरे उप्पज्जती’’ति वेदितब्बो. न हि यथा वचीद्वारे उप्पज्जमानम्पि ‘‘कायकम्म’’न्ति वुच्चति, एवं सद्दारम्मणे उप्पज्जमानं ‘‘रूपारम्मण’’न्ति वुच्चति.

कामावचरकुसलं

कायकम्मद्वारकथावण्णना

इमस्स पनत्थस्साति कम्मद्वारानं अञ्ञमञ्ञस्मिं अनियतताय ‘‘द्वारे चरन्ति कम्मानी’’तिआदिना पकासनत्थं. पञ्च विञ्ञाणानीति एत्थ छट्ठस्स विञ्ञाणस्स तस्स च द्वारस्स अनुद्देसो द्वारद्वारवन्तानं सहाभावा. नियतरूपरूपवसेन चतुसमुट्ठानिककाया वुत्ताति सद्दस्स विकाररूपादीनञ्च असङ्गहो.

पठमजवनसमुट्ठिता वायोधातु यदिपि तस्मिं खणे रूपानं देसन्तरुप्पत्तिहेतुभावेन चालेतुं न सक्कोति, तथापि विञ्ञत्तिविकारसहिताव सा वेदितब्बा. दससु हि दिसासु यं दिसं गन्तुकामो अङ्गपच्चङ्गानि वा खिपितुकामो, तंदिसाभिमुखानेव रूपानि सा सन्थम्भेति सन्धारेति चाति तदभिमुखभावविकारवती होति, अधिप्पायसहभावी च विकारो विञ्ञत्तीति. एवञ्च कत्वा आवज्जनस्सपि विञ्ञत्तिसमुट्ठापकभावो यथाधिप्पायविकाररूपुप्पादनेन उपपन्नो होति, यतो बात्तिंस चित्तानि रूपिरियापथविञ्ञत्तिजनकानि वुत्तानीति. योजनं गतो, दसयोजनं गतोति वत्तब्बतं आपज्जापेति अनेकसहस्सवारं उप्पन्ना.

वायोधातुया…पे… पच्चयो भवितुन्ति थम्भनचलनेसु वायोधातुया पच्चयो भवितुं समत्थो चित्तसमुट्ठानमहाभूतानं एको आकारविसेसो अत्थि, अयं विञ्ञत्ति नाम. तेसञ्हि तदाकारत्ता वायोधातु थम्भेति चालेति चाति. न चित्तसमुट्ठानाति एतेन परमत्थतो अभावं दस्सेति. न हि रूपं अप्पच्चयं अत्थि, न च निब्बानवज्जो अत्थो निच्चो अत्थीति. विञ्ञत्तितायाति विञ्ञत्तिविकारताय. चित्तसमुट्ठानभावो विय महाभूतविकारताय उपादारूपभावो च अधिप्पेतोति वेदितब्बो.

कायिककरणन्ति कायद्वारप्पवत्तं चित्तकिरियं, अधिप्पायन्ति अत्थो. कारेति मञ्ञेति एतेन वण्णग्गहणानुसारेन गहिताय विञ्ञत्तिया यं करणं विञ्ञातब्बं, तस्स विजाननेन विञ्ञत्तिया विञ्ञातत्तं दस्सेति. न हि विञ्ञत्तिरहितेसु रुक्खचलनादीसु ‘‘इदमेस कारेती’’ति विजाननं होतीति. चक्खुविञ्ञाणस्स हि रूपे अभिनिपातमत्तं किच्चं, न अधिप्पायसहभुनो चलनविकारस्स गहणं. चित्तस्स पन लहुपरिवत्तिताय चक्खुविञ्ञाणवीथिया अनन्तरं मनोविञ्ञाणेन विञ्ञातम्पि चलनं चक्खुना दिट्ठं विय मञ्ञन्ति अविसेसविदुनो, तस्मा यथा नीलाभिनिपातवसप्पवत्ताय चक्खुविञ्ञाणवीथिया नीलन्ति पवत्ताय मनोविञ्ञाणवीथिया च अन्तरं न विञ्ञायति, एवं अविञ्ञायमानन्तरेन मनोद्वारविञ्ञाणेन गहिते तस्मिं चित्तेन सहेव अनुपरिवत्ते कायथम्भनविकारचोपनसङ्खाते ‘‘इदमेस कारेति, अयमस्स अधिप्पायो’’ति विजाननं होति.

तालपण्णादिरूपानि दिस्वा तदनन्तरप्पवत्ताय मनोद्वारवीथिया अविञ्ञायमानन्तराय तालपण्णादीनं उदकादिसहचारिप्पकारतं सञ्ञाणाकारं गहेत्वा उदकादिग्गहणं विय. एत्थ उदकं भविस्सतीतिआदिना च उदकादिसम्बन्धनाकारेन रूपग्गहणानुसारविञ्ञाणेन यं उदकादि विञ्ञातब्बं, तस्स विजाननेन तदाकारस्स विञ्ञातता वुत्ताति दट्ठब्बा. एतस्स पन कायिककरणग्गहणस्स उदकादिग्गहणस्स च पुरिमसिद्धसम्बन्धग्गहणं उपनिस्सयो होतीति दट्ठब्बं. अथ पन नालम्बितापि विञ्ञत्ति कायिककरणग्गहणस्स च पच्चयो पुरिमसिद्धसम्बन्धग्गहणोपनिस्सयवसेन साधिप्पायविकारभूतवण्णग्गहणानन्तरं पवत्तमानस्स अधिप्पायग्गहणस्स अधिप्पायसहभूविकाराभावे अभावतो, एवं सति वण्णग्गहणानन्तरेन उदकादिग्गहणेनेव तालपण्णादिसञ्ञाणाकारो विय वण्णग्गहणानन्तरेन अधिप्पायग्गहणेनेव विञ्ञत्ति पाकटा होतीति ‘‘इदञ्चिदञ्च एस कारेति मञ्ञे’’ति अधिप्पायविजाननेनेव विञ्ञत्तिया विञ्ञातता वुत्ता.

अयं नो पहरितुकामोति अधिप्पायविजाननेन विञ्ञत्तिया पाकटभावं दस्सेति. न हि तदपाकटभावे अधिप्पायविजाननं होतीति. सम्मुखी…पे… येव नाम होतीति असम्मुखीभूतताय अनापाथगतानं रूपादीनं चक्खुविञ्ञेय्यादिभावो विय सभावभूतं तं द्विधा विञ्ञत्तिभावं साधेति. परं बोधेतुकामताय विनापि अभिक्कमनादिप्पवत्तनेन सो चित्तसहभूविकारो अधिप्पायं विञ्ञापेति, सयञ्च विञ्ञायतीति द्विधापि विञ्ञत्तियेवाति वेदितब्बा.

तस्मिं द्वारे सिद्धाति तेन द्वारेन विञ्ञातब्बभावतो तेनेव द्वारेन नामलाभतो तस्मिं द्वारे पाकटभाववसेन सिद्धा. कुसलं वा अकुसलं वाति ठपेतब्बं. कस्मा? यस्मा परवादिनो अविपाकस्स कम्मभावो न सिद्धो, इतरस्स पन सिद्धोति विञ्ञत्तिसमुट्ठापकानं एकादसन्नं किरियचित्तानं वसेन तिकं पूरेत्वा ठपेतब्बं.

द्वारे चरन्ति कम्मानीति एत्थ अयमधिप्पायो – यदि द्वारा द्वारन्तरचारिनो होन्ति, द्वारसम्भेदा कम्मसम्भेदोपीति कायकम्मं कायकम्मद्वारन्ति अञ्ञमञ्ञववत्थानं न सिया, कम्मानम्पि कम्मन्तरचरणे एसेव नयो. यदि पन द्वारानम्पि द्वारभावेन कम्मन्तरचरणं कम्मानञ्च द्वारन्तरचरणं न सिया, सुट्ठुतरं कम्मद्वारववत्थानं सिया. न पन कम्मानं द्वारन्तरे अचरणं अत्थि, किन्तु द्वारे अञ्ञस्मिञ्च चरन्ति कम्मानि अञ्ञानिपि. यस्मा पन द्वारे द्वारानि न चरन्ति, तस्मा अद्वारचारीहि द्वारेहि कारणभूतेहि कम्मानि द्वारन्तरे चरन्तानिपि ववत्थितानि. न केवलं कम्मानेव, तेहि पन द्वारानिपीति एवं कम्मद्वारानि अञ्ञमञ्ञं ववत्थितानि ‘‘येभुय्येनवुत्तिताय तब्बहुलवुत्तिताय चा’’ति वुच्चमानाय ववत्थानयुत्तिया. तत्थ द्वारापेक्खत्ता कम्मानं कायकम्मादिभावस्स अद्वारचारीहि द्वारेहि ववत्थानं होति, न पन द्वारन्तरचारीहि कम्मेहि द्वारानं अववत्थानं कम्मानपेक्खकायद्वारादिभावेहि द्वारेहि ववत्थितानं कायकम्मादीनं कायकम्मद्वारादिववत्थानकरत्ता. अथ वा द्वारन्तरे चरन्तानिपि कायादीहि उपलक्खितानेव चरन्ति पाणातिपातादीनं एवंसभावत्ता आणत्तिहत्थविकारादीहि वुच्चमानस्सपि कायादीहि साधेतब्बसभावावबोधतो, तस्मा न कम्मन्तरस्स अत्तनि चरन्तस्सपि द्वारन्तरं सनामं देति, नापि कम्मं द्वारस्स, तंतंद्वारमेव पन कम्मस्स कम्मञ्च द्वारन्तरे चरन्तम्पि अत्तनोयेव द्वारस्स नामं देतीति सिद्धं अञ्ञमञ्ञववत्थानं. पुब्बे पन द्वारेसु अनिबद्धता कम्मानं द्वारन्तरचरणमेव सन्धाय वुत्ता, न एतं ववत्थानन्ति.

तत्थाति तेसु द्वारकम्मेसु. कायकम्मस्स उप्पज्जनट्ठानन्ति तंसहजाता विञ्ञत्तियेव वुच्चति. किञ्चापि हि सा तस्स केनचि पकारेन पच्चयो न होति, तथापि कम्मस्स विसेसिका विञ्ञत्ति तंसहजाता होतीति तस्स उप्पत्तिट्ठानभावेन वुत्ता यथावुत्तनियमेन अञ्ञविसेसनस्स कम्मस्स विसेसनन्तरे उप्पत्तिअभावा. कायेन पन कतत्ताति कायविञ्ञत्तिं जनेत्वा ताय जीवितिन्द्रियुपच्छेदादिनिप्फादनतो अत्तनो निप्फत्तिवसेन ‘‘कायेन कतं कम्म’’न्ति वुत्तं. कारणभूतो हि पनेत्थ कायोति.

अञ्ञमञ्ञं ववत्थिताति एत्थ कम्मुना कायो कायकम्मद्वारन्ति एवं ववत्थितो, न कायो इच्चेव. यथा सूचिकम्मुना सूचिकम्मकरणन्ति ववत्थिता, न सूचि इच्चेव, तथा इदम्पि दट्ठब्बं. अञ्ञमञ्ञं ववत्थिताति च अञ्ञमञ्ञं विसेसिताति अत्थो. एवं सन्तेति यथावुत्तं ववत्थाननियमं अग्गहेत्वा ‘‘द्वारे चरन्ति कम्मानी’’तिआदिवचनमेव गहेत्वा चोदेति. तत्थ एवं सन्तेति कम्मानं द्वारचरणे अञ्ञमञ्ञेन च ववत्थाने नामलाभे विसेसने सतीति अत्थो.

कायकम्मद्वारकथावण्णना निट्ठिता.

वचीकम्मद्वारकथावण्णना

चतूहि, भिक्खवे, अङ्गेहि समन्नागताति एत्थ सुभासितभासनसङ्खाता अपिसुणवाचा, धम्मभासनसङ्खातो असम्फप्पलापो, पियभासनसङ्खाता अफरुसवाचा, सच्चभासनसङ्खातो अमुसावादो चाति एता वाचा तथापवत्ता चेतना दट्ठब्बा. सहसद्दा पनाति तस्स विकारस्स सद्देन सह सम्भूतत्ता वुत्तं. चित्तानुपरिवत्तिताय पन सो न याव सद्दभावीति दट्ठब्बो, वितक्कविप्फारसद्दो न सोतविञ्ञेय्योति पवत्तेन महाअट्ठकथावादेन चित्तसमुट्ठानसद्दो विनापि विञ्ञत्तिघट्टनेन उप्पज्जतीति आपज्जति. ‘‘या ताय वाचाय विञ्ञत्ती’’ति (ध. स. ६३६) हि वचनतो असोतविञ्ञेय्यसद्देन सह विञ्ञत्तिया उप्पत्ति नत्थीति विञ्ञायतीति.

चित्तसमुट्ठानं सद्दायतनन्ति एत्थ च न कोचि चित्तसमुट्ठानो सद्दो असङ्गहितो नाम अत्थीति अधिप्पायेन महाअट्ठकथावादं पटिसेधेति. छब्बिधेन रूपसङ्गहादीसु हि ‘‘सोतविञ्ञेय्य’’न्ति ‘‘दिट्ठं सुत’’न्ति एत्थ ‘‘सुत’’न्ति च न कोचि सद्दो न सङ्गय्हतीति. महाअट्ठकथायं पन विञ्ञत्तिसहजमेव जिव्हातालुचलनादिकरवितक्कसमुट्ठितं सुखुमसद्दं ‘‘दिब्बसोतेन सुत्वा आदिसती’’ति सुत्ते पट्ठाने च ओळारिकसद्दं सन्धाय ‘‘सोतविञ्ञाणस्स आरम्मणपच्चयेन पच्चयो’’ति वुत्तन्ति इमिना अधिप्पायेन असोतविञ्ञेय्यता वुत्ता सिया. सद्दो च असोतविञ्ञेय्यो चाति विरुद्धमेतन्ति पन पटिक्खेपो वेदितब्बो. विञ्ञत्तिपच्चया घट्टना विञ्ञत्तिघट्टना. विञ्ञत्ति एव वा. घट्टनाकारप्पवत्तभूतविकारो हि ‘‘घट्टना’’ति वुत्तो. सङ्घट्टनेन सहेव सद्दो उप्पज्जति, न पुब्बापरभावेन. पथवीधातुयाति इदं वायोधातुया विय चालनं पथवीधातुया सङ्घट्टनं किच्चं अधिकन्ति कत्वा वुत्तं, विकारस्स च तप्पच्चयभावो वुत्तनयेनेव वेदितब्बो. तब्बिकारानञ्हि भूतानं अञ्ञमञ्ञस्स पच्चयभावोति. अञ्ञम्पि सब्बं विधानं कायविञ्ञत्तियं विय वेदितब्बं.

तिसमुट्ठानिककायं…पे… न लब्भति. न हि चालनं उपादिन्नघट्टनन्ति. चालनञ्हि देसन्तरुप्पादनपरम्परता, घट्टनं पच्चयविसेसेन भूतकलापानं आसन्नतरुप्पादोति. उपत्थम्भनकिच्चम्पि नत्थीति उपत्थम्भनेन विना पठमचित्तसमुट्ठानापि घट्टनाकारेन पवत्ततीति घट्टनत्थं उपत्थम्भनेन पयोजनं नत्थि, लद्धासेवनेन चित्तेनेव घट्टनस्स बलवभावतो चाति अधिप्पायो. उपत्थम्भनं नत्थि अत्थीति विचारेत्वा गहेतब्बं.

वचीकम्मद्वारकथावण्णना निट्ठिता.

मनोकम्मद्वारकथावण्णना

अयं नाम चेतना कम्मं न होतीति न वत्तब्बाति इदं यस्स द्वारं मनो, तंदस्सनत्थं वुत्तं. कप्पेतीति ‘‘त्वं फुसनं करोहि, त्वं वेदयित’’न्ति एवं कप्पेन्तं विय पवत्ततीति अत्थो. पकप्पनञ्च तदेव. किं पिण्डं करोतीति आयूहनत्थवसेन पुच्छति. फस्सादिधम्मे हि अविप्पकिण्णे कत्वा सकिच्चेसु पवत्तनं आयूहनं, तत्थेव ब्यापारणं चेतयनं, तथाकरणं अभिसङ्खरणन्ति. तेभूमकस्सेव गहणं लोकुत्तरकम्मस्स कम्मक्खयकरत्ता.

मनोकम्मद्वारकथावण्णना निट्ठिता.

कम्मकथावण्णना

चेतयित्वा कम्मं करोतीति एत्थ यस्मा पुरिमचेतनाय चेतयित्वा सन्निट्ठानकम्मं करोति, तस्मा चेतनापुब्बकं कम्मं तंचेतनासभावमेवाति चेतनं अहं कम्मं वदामीति अत्थो. अथ वा समानकालत्तेपि कारणकिरिया पुब्बकाला विय वत्तुं युत्ता, फलकिरिया च अपरकाला विय. यस्मा च चेतनाय चेतयित्वा कायवाचाहि चोपनकिरियं मनसा च अभिज्झादिकिरियं करोति, तस्मा तस्सा किरियाय कारिकं चेतनं अहं कम्मं वदामीति अत्थो. काये वाति कायविञ्ञत्तिसङ्खाते काये वा. सतीति धरमाने, अनिरोधिते वा. कायसमुट्ठापिका चेतना कायसञ्चेतना. एत्थ च सुखदुक्खुप्पादकेन कम्मेन भवितब्बं, चेतना च सुखदुक्खुप्पादिका वुत्ताति तस्सा कम्मभावो सिद्धो होति. सञ्चेतनियन्ति सञ्चेतनसभाववन्तं. समिद्धित्थेरेन ‘‘सञ्चेतनियं, आवुसो…पे… मनसा सुखं सो वेदयती’’ति (म. नि. ३.३००; कथा. ५३९) अविभजित्वा ब्याकतो. सुखवेदनीयन्तिआदिना पन विभजित्वा ब्याकातब्बो सो पञ्हो, तस्मा सम्मा ब्याकतो नाम न होति. इतरद्वयेपि एसेव नयो. यथा पन सुत्तानि ठितानि, तथा चोपनकिरियानिस्सयभूता कायवाचा अभिज्झादिकिरियानिस्सयो च मनोद्वारानि, याय पन चेतनाय तेहि कायादीहि करणभूतेहि चोपनाभिज्झादिकिरियं करोन्ति वासिआदीहि विय छेदनादिं, सा चेतना कम्मन्ति द्वारप्पवत्तियम्पि कम्मद्वाराभेदनञ्च कम्मद्वारववत्थानञ्च दिस्सति, एवञ्च सति ‘‘कायेन चे कतं कम्म’’न्तिआदिगाथायो (ध. स. अट्ठ. १ कायकम्मद्वार) अतिविय युज्जन्ति.

लोकुत्तरमग्गो इध लोकियकम्मकथायं अनधिप्पेतोपि भजापियमानो तीणि कम्मानि भजति. मनेन दुस्सील्यन्ति कायिकवाचसिकवीतिक्कमवज्जं सब्बं अकुसलं सङ्गण्हाति, मिच्छादिट्ठिसङ्कप्पवायामसतिसमाधिं वा. तम्पि चेतं ‘‘मनसा संवरो साधू’’ति (सं. नि. १.११६; ध. प. ३६१) वुत्तस्स संवरस्स पटिपक्खवसेन वुत्तं, न सीलविपत्तिवसेन. न हि सा मानसिका अत्थीति मग्गस्सेव भजापनं महाविसयत्ता. बोज्झङ्गा हि मनोकम्ममेव भजेय्युं, न च न सक्का मग्गभजापनेनेव तेसं भजापनं विञ्ञातुन्ति.

कम्मपथं अप्पत्तानम्पि तंतंद्वारे संसन्दनं अवरोधनं द्वारन्तरे कम्मन्तरुप्पत्तियम्पि कम्मद्वाराभेदनञ्च द्वारसंसन्दनं नाम. ‘‘तिविधा, भिक्खवे, कायसञ्चेतना अकुसलं कायकम्म’’न्तिआदिना (कथा. ५३९) कम्मपथप्पत्ताव सन्निट्ठापकचेतना कम्मन्ति वुत्ताति पुरिमचेतना सब्बा कायकम्मं न होतीति वुत्तं. आणापेत्वा…पे… अलभन्तस्साति आणत्तेहि अमारितभावं सन्धाय वुत्तं, वचीदुच्चरितं नाम होति अकम्मपथभावतोति अधिप्पायो. ‘‘इमे सत्ता हञ्ञन्तू’’ति पवत्तब्यापादवसेन चेतनापक्खिका वा भवन्ति कायकम्मवोहारलाभा. अब्बोहारिका वा मनोकम्मवोहारविरहा. ससम्भारपथवीआदीसु आपादयो एत्थ निदस्सनं.

कुलुम्बस्साति गब्भस्स, कुलस्सेव वा. तिस्सोपि सङ्गीतियो आरुळ्हताय अननुजाननतो ‘‘तव सुत्तस्सा’’ति वुत्तं. दसविधा इद्धि पटिसम्भिदामग्गे इद्धिकथाय गहेतब्बा. भावनामयन्ति अधिट्ठानिद्धिं सन्धाय वदति. घटभेदो विय परूपघातो, उदकविनासो विय इद्धिविनासो च होतीति उपमा संसन्दति. तव पञ्होति भावनामयाय परूपघातो होतीति वुत्तो ञापेतुं इच्छितो अत्थो. आथब्बणिद्धि विज्जामयिद्धि होति. सत्तमे पदेति मण्डलादितो सत्तमे पदे.

वचनन्तरेन गमेतब्बत्थं नेय्यत्थं, सयमेव गमितब्बत्थं नीतत्थं. किरियतो समुट्ठाति, उदाहु अकिरियतोति तेनाधिप्पेतं सम्पजानमुसावादं सन्धाय पुच्छति, न उपोसथक्खन्धके वुत्तं. तत्थ अवुत्तमेव हि सो अनरियवोहारं वुत्तन्ति गहेत्वा वोहरतीति. वाचागिरन्ति वाचासङ्खातं गिरं, वाचानुच्चारणं वा.

खन्दसिवादयो सेट्ठाति खन्दाति कुमारा. सिवाति महेस्सरा, मिच्छादिट्ठिया निदस्सनत्थमिदं वुत्तन्ति दट्ठब्बं. नत्थिकदिट्ठादयो एव हि कम्मपथप्पत्ता कम्मन्ति. चेतना पनेत्थ अब्बोहारिकाति कायद्वारे वचीद्वारे च समुट्ठितापि कायकम्मं वचीकम्मन्ति च वोहारं न लभति अभिज्झादिप्पधानत्ता. ‘‘तिविधा, भिक्खवे, मनोसञ्चेतना अकुसलं मनोकम्म’’न्ति पन वचनतो सभावेनेव सा मनोकम्मं, न अभिज्झादिपक्खिकत्ताति ‘‘अभिज्झादिपक्खिकावा’’ति न वुत्तं. इमस्मिं पन ठाने कायङ्गवाचङ्गानि अचोपेत्वा चिन्तनकाले चेतनापि चेतनासम्पयुत्तधम्मापि मनोद्वारे एव समुट्ठहन्ति, तस्मा चेतनाय अब्बोहारिकभावो कथञ्चि नत्थीति अधिप्पायो.

‘‘तिविधा, भिक्खवे, कायसञ्चेतना कुसलं कायकम्म’’न्तिआदिवचनतो (कथा. ५३९) पाणातिपातादिपटिपक्खभूता तब्बिरतिविसिट्ठा चेतनाव पाणातिपातविरतिआदिका होन्तीति ‘‘चेतनापक्खिका वा’’ति वुत्तं, न ‘‘विरतिपक्खिका’’ति. रक्खतीति अविनासेत्वा कथेति. भिन्दतीति विनासेत्वा कथेति.

कम्मकथावण्णना निट्ठिता.

चक्खुविञ्ञाणद्वारन्ति चक्खुविञ्ञाणस्स द्वारं. चक्खु च तं विञ्ञाणद्वारञ्चाति वा चक्खुविञ्ञाणद्वारं. चक्खु विञ्ञाणद्वारन्ति वा असमासनिद्देसो. तं पन चक्खुमेव. एस नयो सेसेसुपि. ‘‘चक्खुना संवरो साधू’’तिआदिकाय (ध. प. ३६०) गाथाय पसादकायचोपनकायसंवरे एकज्झं कत्वा कायेन संवरो वुत्तो, तं इध भिन्दित्वा अट्ठ संवरा, तप्पटिपक्खभावेन असंवरा अट्ठ कथिता. सीलसंवरादयोपि पञ्चेव संवरा सब्बद्वारेसु उप्पज्जमानापि, तप्पटिपक्खभावेन दुस्सील्यादीनि असंवराति वुत्तानि. तत्थ दुस्सील्यं पाणातिपातादिचेतना. मुट्ठस्सच्चं सतिपटिपक्खा अकुसला धम्मा. पमादन्ति केचि. सीतादीसु पटिघो अक्खन्ति. थिनमिद्धं कोसज्जं.

विना वचीद्वारेन सुद्धं कायद्वारसङ्खातन्ति इदं वचीद्वारसल्लक्खितस्स मुसावादादिनोपि कायद्वारे पवत्तिसब्भावा असुद्धता अत्थीति तंनिवारणत्थं वुत्तं. न हि तं कायकम्मं होति. सुद्धवचीद्वारोपलक्खितं पन वचीकम्ममेव होतीति. एत्थ असंवरोति एतेन सुद्धकायद्वारेन उपलक्खितो असंवरो द्वारन्तरे उप्पज्जमानोपि वुत्तो. द्वारन्तरानुपलक्खितं सब्बं तंद्वारिकाकुसलञ्चेति वेदितब्बं. एवञ्च कत्वा कम्मपथसंसन्दने ‘‘चोपनकायअसंवरद्वारवसेन उप्पज्जमानो असंवरो अकुसलं कायकम्ममेव होती’’तिआदि ‘‘अकुसलं कायकम्मं चोपनकायअसंवरद्वारवसेन वचीअसंवरवसेन च उप्पज्जती’’तिआदिना सह अविरुद्धं होति. असंवरो हि द्वारन्तरे उप्पज्जमानोपि सद्वारे एवाति वुच्चति, सद्वारवसेन उप्पन्नोति च, कम्मं अञ्ञद्वारे अञ्ञद्वारवसेन चाति एवं अविरुद्धं.

अथ वा एत्थाति सुद्धं असुद्धन्ति एतं अविचारेत्वा एतस्मिं चोपनेति वुत्तं होति. एवं सति द्वारन्तरोपलक्खितं कम्मपथभावप्पत्तताय वचीमनोकम्मं चोपनकायअसंवरद्वारे उप्पन्नं, सेसं सब्बं तंद्वारुप्पन्नाकुसलं विय ‘‘चोपनकायअसंवरो’’ति वुच्चति. कम्मपथभावप्पत्तिया द्वारन्तरुप्पन्नं कायकम्मञ्च तथा न वुच्चतीति कम्मपथसंसन्दनविरोधो सिया, तदविरोधं तत्थेव वक्खाम. सीलसंवरादयो पञ्च निक्खेपकण्डे आवि भविस्सन्ति. तत्थ ञाणसंवरे पच्चयसन्निस्सितसीलस्स, वीरियसंवरे च आजीवपारिसुद्धिया अन्तोगधता दट्ठब्बा.

अकुसलकम्मपथकथावण्णना

सरसेनेव च पतनसभावस्स पाणस्स अन्तरा एव अतीव पातनं अतिपातो, सणिकं पतितुं अदत्वाव सीघं पातनन्ति अत्थो. अतिक्कम्म वा सत्थादीहि अभिभवित्वा पातनं अतिपातो. पयोगवत्थुमहन्ततादीहि महासावज्जता तेहि पच्चयेहि उप्पज्जमानाय चेतनाय बलवभावतो. यथावुत्तपच्चयविपरियायेपि तंतंपच्चयेहि उप्पज्जमानाय चेतनाय बलवाबलववसेनेव अप्पसावज्जमहासावज्जता वेदितब्बा. इद्धिमयो कम्मविपाकजिद्धिमयो दाठाकोटिकादीनं विय.

गोत्तरक्खिता सगोत्तेहि रक्खिता. धम्मरक्खिता सहधम्मिकेहि रक्खिता. ससामिका सारक्खा. यस्सा गमने रञ्ञा दण्डो ठपितो, सा सपरिदण्डा. अत्थभञ्जकोति कम्मपथप्पत्तं वुत्तं. कम्मपथकथा हेसाति. अत्तनो सन्तकं अदातुकामतायातिआदि मुसावादसामञ्ञतो वुत्तं. हसाधिप्पायेन विसंवादनपुरेक्खारस्सेव मुसावादो. सुञ्ञभावन्ति पीतिविरहितताय रित्ततं. अत्थविपन्नताय न हदयङ्गमा. अग्गण्हन्तेति असद्दहन्ते कम्मपथभेदो न होति. यो कोचि पन सम्फप्पलापो द्वीहि सम्भारेहि सिज्झतीति. अत्तनो परिणामनं चित्तेनेवाति वेदितब्बं. मिच्छा पस्सतीति वितथं पस्सति.

कोट्ठासतोति फस्सपञ्चमकादीसु चित्तङ्गकोट्ठासेसु ये कोट्ठासा होन्ति, ततोति अत्थो. ननु च चेतना कम्मपथेसु न वुत्ताति पटिपाटिया सत्तन्नं कम्मपथभावो न युत्तोति? न, अवचनस्स अञ्ञहेतुत्ता. न हि चेतनाय अकम्मपथत्ता कम्मपथरासिम्हि अवचनं, कदाचि पन कम्मपथो होति, न सब्बदाति कम्मपथभावस्स अनियतत्ता अवचनं. यदा पन कम्मपथो होति, तदा कम्मपथरासिसङ्गहो न निवारितोति. ‘‘पञ्च सिक्खापदा परित्तारम्मणा एवा’’ति एतेन अदिन्नादानादीनं सत्तारम्मणभावविरोधं ‘‘सत्तसङ्खाते सङ्खारे एव आरब्भ पवत्तितो’’ति सयमेव परिहरिस्सति. ‘‘नत्थि सत्ता ओपपातिका’’ति पवत्तमाना दिट्ठि तेभूमकधम्मविसयावाति सङ्खारारम्मणता वुत्ता. विपाकनिस्सन्दफलानि यथाक्कमं निरयादिविपाकदुग्गततादीनि.

अकुसलकम्मपथकथावण्णना निट्ठिता.

कुसलकम्मपथकथावण्णना

पाणातिपातादीहि पन विरतियोति एतं याहि विरतीहि सम्पयुत्ता चेतना ‘‘कायवचीकम्मानी’’ति वुच्चन्ति, तासञ्च कम्मपथभावो युत्तोति कत्वा वुत्तं. तथा हि वक्खति ‘‘पटिपाटिया सत्त चेतनापि वट्टन्ति विरतियोपी’’ति. अल्लससमंसन्ति जीवमानकससमंसं. वोरोपेता हुत्वा नाभिजानामि. दुस्सील्यादारम्मणा तदारम्मणा. जीवितिन्द्रियादिआरम्मणा कथं दुस्सील्यादीनि पजहन्तीति तं दस्सेतुं ‘‘यथा पना’’तिआदि वुत्तं. अनभिज्झा…पे… विरमन्तस्साति अभिज्झं पजहन्तस्साति अत्थो. न हि मनोदुच्चरिता विरति अत्थि अनभिज्झादीहेव तप्पहानतो.

कम्मपथसंसन्दनकथावण्णना

कम्मपथप्पत्तानं दुस्सील्यादीनं असंवरानं तथा दुच्चरितानञ्च अकुसलकम्मपथेहि कम्मपथप्पत्तानमेव च सुसील्यादीनं संवरानं तथा सुचरितानञ्च कुसलकम्मपथेहि अत्थतो नानत्ताभावदस्सनं. अथ वा तेसं फस्सद्वारादीहि अविरोधभावेन दीपनं कम्मपथसंसन्दनन्ति केचि वदन्ति, तदेतं विचारेतब्बं. न हि पञ्चफस्सद्वारपञ्चअसंवरद्वारपञ्चसंवरद्वारेसु उप्पन्नानं असंवरानं संवरानञ्च कम्मपथता अत्थि पाणातिपातादीनं परसन्तकवत्थुलोभपरसत्तारम्मणब्यापादअहेतुकदिट्ठिआदीनञ्च तेसु द्वारेसु अनुप्पत्तितो. तिविधकआयदुच्चरितादीनि च कम्मपथाति पाकटा एवाति किं तेसं कम्मपथेहि नानत्ताभावदस्सनेन, न च दुच्चरितानं सुचरितानञ्च फस्सद्वारादिवसेन उप्पत्ति दीपिता, नापि असंवरानं संवरानञ्च यतो तेसं फस्सद्वारादीहि अविरोधभावेन दीपना सिया, केवलं पन फस्सद्वारादिवसेन उप्पन्नानं असंवरानं संवरानञ्च कायकम्मादिता दीपिता. यदि च एत्तकं कम्मपथसंसन्दनं, ‘‘अकुसलं कायकम्मं पञ्चफस्सद्वारवसेन नुप्पज्जती’’तिआदि कम्मपथसंसन्दनं न सिया. एसापि छफस्सद्वारादीहि अविरोधदीपनाति चे, वुत्तमेव पकारन्तरेन दस्सेतुं ‘‘अथ वा’’ति न वत्तब्बं. समुच्चयत्थे च अथ वा-सद्दे कम्मपथप्पत्तानेव दुस्सील्यादीनि कायकम्मादिनामेहि वदन्तेहि मनोकम्मस्स छफस्सद्वारवसेन उप्पत्ति न वत्तब्बा. न हि तं चक्खुद्वारादिवसेन उप्पज्जतीति. यदि च कम्मपथप्पत्ता एव असंवरादयो गहिता, दुच्चरितेहि अञ्ञेसं असंवरानं अभावा तेसञ्च तंतंकम्मभावस्स वुत्तत्ता ‘‘चोपनकायअसंवरद्वारवसेन उप्पन्नो असंवरो अकुसलं कायकम्ममेव होती’’तिआदि न वत्तब्बं सिया. वुच्चमाने हि तस्मिं सङ्करो सिया, वचीमनोकम्मानिपि हि कायद्वारे उप्पज्जन्ति, तथा सेसद्वारेसुपि कम्मन्तरानीति.

अथ पन द्वारन्तरे उप्पज्जमानं कम्मन्तरम्पि तंद्वारिककम्ममेव सिया, ‘‘तिविधं कायदुच्चरितं अकुसलं कायकम्ममेवा’’तिआदि, ‘‘अकुसलं कायकम्मं चोपनकायअसंवरद्वारवसेन वाचाअसंवरद्वारवसेन च उप्पज्जती’’तिआदि च विरुज्झेय्य. दुच्चरितानञ्हि अञ्ञद्वारचरणं अत्थि, न चस्स द्वारन्तरुप्पन्नं कम्मन्तरं होतीति. तस्मा हेट्ठा कम्मपथप्पत्तानं एव कायकम्मादिभावस्स वुत्तत्ता सेसानञ्च तंतंद्वारुप्पन्नानं कुसलाकुसलानं द्वारसंसन्दने तंतंद्वारपक्खिकभावस्स कतत्ता इध कम्मपथं अप्पत्तानञ्च चेतनाभावतो अकम्मानञ्च असंवरानं संवरानञ्च भजापियमानानं कम्मपथानं विय कायकम्मादितादीपनं, कम्मपथप्पत्तानं तिविधकायदुच्चरितादीनं तिविधकायसुचरितादीनञ्च द्वारन्तरचरणेपि कायकम्मादिभावाविजहनदीपनं, यथापकासितानञ्च कम्मपथभावं पत्तानं अपत्तानञ्च अकुसलकायकम्मादीनञ्च कुसलकायकम्मादीनञ्च फस्सद्वारादीहि उप्पत्तिपकासनञ्च कम्मपथसंसन्दनं नाम. कस्मा? अकम्मपथानं कम्मपथेसु कम्मपथानञ्च अकम्मपथेसु समाननामतावसेन, कम्मपथानं कम्मपथेसु सामञ्ञनामाविजहनवसेन, उभयेसञ्च उप्पत्तिवसेन द्वारेसु एत्थ संसन्दितत्ता.

तत्थ तिविधकम्मद्वारवसेन उप्पन्नानं कम्मानं ञातकम्मभावताय तंतंकम्मभावस्स अवचनीयत्ता कम्मद्वारेसु तेसं उप्पत्तिया च वुत्तत्ता पञ्चविञ्ञाणद्वारवसेन असंवरादीनं उप्पत्तिपरियायवचनाभावतो च कम्मद्वारविञ्ञाणद्वारानि विरज्झित्वा ‘‘पञ्चफस्सद्वारवसेन हि उप्पन्नो’’तिआदि वुत्तं. ‘‘यम्पिदं चक्खुसम्फस्सपच्चया उप्पज्जति सुखं वा’’तिआदिना ‘‘चक्खुसम्फस्सपच्चया वेदनाक्खन्धो अत्थि कुसलो’’तिआदिना च पञ्चफस्सद्वारवसेन असंवरादीनं उप्पत्तिपरियायो वुत्तो, न च ‘‘यमिदं चक्खुविञ्ञाणपच्चया’’तिआदिवचनं अत्थीति. वुत्तम्पि चेतं ‘‘चक्खुविञ्ञाणसहजातो हि फस्सो चक्खुसम्फस्सो’’तिआदि (ध. स. १ कम्मकथा; महानि. अट्ठ. ८६). तेन हि असंवरानं संवरानञ्च चक्खुसम्फस्सादीहि असहजातत्ता मनोसम्फस्ससहजातानञ्च चक्खुसम्फस्सद्वारादिवसेन उप्पत्ति दीपिताति. ‘‘सो हि कायद्वारे चोपनं पत्तो अकुसलं कायकम्मं होती’’तिआदिना ‘‘चोपनकायअसंवरद्वारवसेन उप्पन्नो अकुसलं कायकम्ममेव होती’’तिआदिना च वचीकम्मादीनञ्च कम्मपथप्पत्तानं असंवरभूतानं कायकम्मादिभावे आपन्ने ‘‘चतुब्बिधं वचीदुच्चरितं अकुसलं वचीकम्ममेव होती’’तिआदिना अपवादेन निवत्ति दट्ठब्बा. एवञ्च कत्वा पुब्बे दस्सितेसु असंवरविनिच्छयेसु दुतियविनिच्छयेसु च न कोचि विरोधो. न हि वचीकम्मादिभूतो चोपनकायअसंवरो कायकम्मादि होतीति.

अकुसलं मनोकम्मं पन छफस्सद्वारवसेन उप्पज्जति, तं कायवचीद्वारेसु चोपनं पत्तं अकुसलं कायवचीकम्मं होतीति एत्थ किं तं अकुसलं मनोकम्मं नाम, हेट्ठा दस्सितनयेन च कायवचीद्वारेसु उप्पन्नं तिविधं मनोदुच्चरितं चोपनं अप्पत्तं सब्बाकुसलञ्च. यदि एवं तस्स कायवचीकम्मभावो नत्थीति ‘‘चोपनप्पत्तं कायवचीकम्मं होती’’ति न युज्जतीति? नो न युज्जति चोपनप्पत्तं काये वाचाय च अकुसलं कम्मं होतीति अत्थसिद्धितो. कम्मं पन होन्तं किं कम्मं होतीति? मनोकम्ममेव होतीति. इदं वुत्तं होति – चोपनप्पत्तं अकुसलं कायद्वारे वचीद्वारे च मनोकम्मं होतीति. अथ वा तं-सद्दस्स मनोकम्मेन सम्बन्धं अकत्वा छफस्सद्वारवसेन यं उप्पज्जति, तन्ति यथावुत्तउप्पादमत्तपरिच्छिन्नेन सम्बन्धो कातब्बो. किं पन तन्ति? कम्मकथाय पवत्तमानत्ता कम्मन्ति विञ्ञायति, तञ्च मनोसम्फस्सद्वारे उप्पज्जमानम्पि तिविधं कम्मं होतीति. यथा तं होति, तं दस्सेतुं ‘‘कायवचीद्वारेसु चोपनं पत्त’’न्तिआदिमाह. तत्थ नियमस्स अकतत्ता चोपनप्पत्ति उपलक्खणभावेन कायवचीकम्मनामसाधिकाव, न पन सब्बम्पि चोपनप्पत्तं कायवचीकम्ममेव, नापि कुसलपक्खे चोपनं अप्पत्तं कायवचीकम्मं न होतीति अयमत्थो सिद्धोव होतीति.

अथ वा न्ति तं छफस्सद्वारवसेन उप्पज्जमानं मनोकम्मन्ति सब्बं मनसापि निप्फज्जमानं कम्मं मनोकम्मन्ति चोदकाधिप्पायेन गहेत्वा वदति, न पुब्बे दस्सितमनोकम्मन्ति. यो हि परस्स अधिप्पायो ‘‘मनसा निप्फत्तितो सब्बेन मनोकम्मेनेव भवितब्बं, न कायवचीकम्मेना’’ति, तं निवत्तेत्वा कम्मत्तयनियमं दस्सेतुं इदमारद्धं ‘‘तं कायवचीद्वारेसु चोपनं पत्त’’न्तिआदि. एत्थ च सङ्कराभावो पुरिमनयेनेव वेदितब्बो. अथ वा कम्मन्ति अविसेसेन कम्मसद्दमत्तेन सम्बन्धं कत्वा यथावुत्तो कम्मप्पभेदो यथा होति, तं पकारं दस्सेति. असङ्करो च वुत्तनयोव. यं पन वदन्ति ‘‘कायवचीकम्मसहजाता अभिज्झादयो यदा चेतनापक्खिका होन्ति, तदा तानि मनोकम्मानि कायवचीकम्मानि होन्ती’’ति, तञ्च न, चेतनापक्खिकानं मनोकम्मत्ताभावा. अब्बोहारिकत्ते च मनोकम्मता सुट्ठुतरं नत्थि. वुत्तम्पि चेतं ‘‘अब्बोहारिका वा’’ति. तस्मा मनोकम्मस्स कायवचीकम्मता न वत्तब्बा. अभिज्झादिकिरियाकारिकाय एव चेतनाय सम्पयुत्ता अभिज्झादयो मनोकम्मं, न पाणातिपातादिकायवचीकिरियाकारिकायाति भिय्योपि तेसं मनोकम्मताति न तेसं मनोकम्मानं सतं कायवचीकम्मता वत्तब्बाति. एवं कम्मानं द्वारेसु द्वारानञ्च कम्मेसु अनियतत्ता द्वारनिबन्धनं न कतं. इदानि अकतेपि च द्वारनिबन्धने येसं द्वारानं वसेन इदं चित्तं उप्पज्जति, तेसं तंतंद्वारकम्मपथानञ्च वसेन उप्पत्तिया यथाभट्ठपाळिया वुत्ताय च दीपनत्थं ‘‘तत्थ कामावचर’’न्तिआदिमाह. चित्तं तिविधकम्मद्वारवसेन उप्पज्जतीति इदं मनोकम्मद्वारभूतस्स तेन सभावेन उप्पत्तिं गहेत्वा वुत्तं. यथा वा चित्तं चित्ताधिपतेय्यन्ति सम्पयुत्तवसेन वुच्चति, एवमिधापीति वेदितब्बं. चोपनद्वयरहितस्स मनोपबन्धस्स मनोकम्मद्वारभावे पन वत्तब्बमेव नत्थि.

कम्मपथसंसन्दनकथावण्णना निट्ठिता.

द्वारकथावण्णना निट्ठिता.

अयं योजनाति ‘‘रूपारम्मणं वा…पे… धम्मारम्मणं वा’’ति एतेन सह ‘‘यं यं वा पना’’ति एतस्स अयं सम्बन्धोति अत्थो. को पनायं सम्बन्धोति? येन वचनानि अञ्ञमञ्ञं सम्बज्झन्ति, तं पुब्बापरवचने पयोजनं सम्बन्धो. इध च सब्बारम्मणतादिदस्सनं ‘‘रूपारम्मणं वा…पे… धम्मारम्मणं वा’’ति एतस्स अनन्तरं ‘‘यं यं वा पना’’ति एतस्स वचने पयोजनं योजना दट्ठब्बं. तत्थ ‘‘रूपारम्मणं वा…पे… धम्मारम्मणं वा आरब्भा’’ति एत्तकेन आपन्नं दोसं दस्सेत्वा तन्निवत्तनवसेन ‘‘यं यं वा पना’’ति एतस्स पयोजनं दस्सेतुं ‘‘हेट्ठा’’तिआदिमाह. दुतिये अत्थविकप्पे ‘‘यं यं वापना’’ति एतेन अप्पधानम्पि रूपादिं आकड्ढति. न हि पधानस्स चित्तस्स अत्तनोयेव आरम्मणभावो अत्थीति. हेट्ठा वुत्तनयेनाति सब्बारम्मणतादिनयेन. ‘‘हेट्ठा गहितमेव गहितन्ति वत्वा तस्स वचने पयोजनं दस्सेतुं ‘रूपं वा…पे… इदं वा इदं वा आरब्भा’ति कथेतुं इदं वुत्त’’न्ति वुत्तं. तत्थ इदं वा इदं वाति एतं सब्बारम्मणतादिं सन्धाय कथितन्ति वेदितब्बं.

धम्मुद्देसवारकथा

फस्सपञ्चमकरासिवण्णना

आचरियानन्ति रेवताचरियस्स. न पनेतं सारतो दट्ठब्बं. न हि फस्सादीनं कामावचरादिभावदस्सनत्थं इदमारद्धं, किन्तु तस्मिं समये फस्सादिसभावदस्सनत्थन्ति.

चित्तस्स पठमाभिनिपातत्ताति सब्बे चेतसिका चित्तायत्ता चित्तकिरियाभावेन वुच्चन्तीति फस्सो ‘‘चित्तस्स पठमाभिनिपातो’’ति वुत्तो. कामं उप्पन्नफस्सो पुग्गलो चित्तचेतसिकरासि वा आरम्मणेन फुट्ठो फस्ससहजाताय वेदनाय तंसमकालमेव वेदेति, फस्सो पन ओभासस्स पदीपो विय वेदनादीनं पच्चयविसेसो होतीति पुरिमकालो विय वुत्तो. गोपानसीनं उपरि तिरियं ठपितकट्ठं पक्खपासो. कट्ठद्वयादि विय एकदेसेन एकपस्सेन अनल्लीयमानोपि रूपेन सह फस्सस्स सामञ्ञं अनल्लीयमानं सङ्घट्टनमेव, न विसयभावो, सङ्घट्टनञ्च फस्सस्स चित्तारम्मणानं सन्निपतनभावो एव. वत्थारम्मणसन्निपातेन सम्पज्जतीति सङ्घट्टनसम्पत्तिको फस्सो. पाणिद्वयस्स सन्निपातो विय चित्तारम्मणसन्निपातो फस्सो चित्तस्स आरम्मणे सन्निपतितप्पवत्तिया पच्चयो होतीति किच्चट्ठेनेव रसेन सङ्घट्टनरसो. तथा पच्चयभावो हि तस्स फस्सस्स सङ्घट्टनकिच्चन्ति. यथा हि पाणिया पाणिम्हि सङ्घट्टनं तब्बिसेसभूता रूपधम्मा, एवं चित्तस्स आरम्मणे सङ्घट्टनं तब्बिसेसभूतो एको चेतसिकधम्मो दट्ठब्बो. चित्तेयेवाति एतेन चेतसिकसभावतं वत्थारम्मणेहि असंसट्ठं सङ्घट्टनं वेदनाय दस्सेति, न पन वत्थुनिस्सयतं पटिक्खिपति. तस्स फस्सस्स कारणभूतो तदनुरूपो समन्नाहारो तज्जासमन्नाहारो. इन्द्रियस्स तदभिमुखभावो आवज्जनाय च आरम्मणकरणं विसयस्स परिक्खतता अभिसङ्खतता विञ्ञाणस्स विसयभावकरणन्ति अत्थो.

सुखवेदनायमेव लब्भति अस्सादभावतोति अधिप्पायो. विस्सवितायाति अरहताय. अनेकत्थत्ता हि धातूनं अरहत्थो विपुब्बो सुसद्दो. विस्सवं वा सजनं वसिता कामकारिता विस्सविता. आरम्मणरसेकदेसमेव अनुभवन्तीति इदं फुसनादिकिच्चं एकदेसानुभवनमिव होतीति कत्वा वुत्तं. वेदयितसभावो एव हि अनुभवनन्ति. फुसनादिभावेन वा आरम्मणग्गहणं एकदेसानुभवनं, वेदयितभावेन गहणं यथाकामं सब्बानुभवनं. एवं सभावानेव तानि गहणानीति न वेदनाय विय फस्सादीनम्पि यथासककिच्चकरणेन सामिभावानुभवनं चोदेतब्बं. अयं इधाति एतेन पञ्चसु वेदनासु इमस्मिं चित्ते अधिप्पेतं सोमनस्सवेदनं वदति, तस्मा असोमनस्सवेदनं अपनेत्वा गहिताय सोमनस्सवेदनाय समाना इट्ठाकारसम्भोगरसता वुत्ताति वेदितब्बा.

निमित्तेन पुनसञ्जाननकिच्चा पच्चाभिञ्ञाणरसा. पुनसञ्जाननस्स पच्चयो पुनसञ्जाननपच्चयो, तदेव निमित्तं पुन…पे… निमित्तं, तस्स करणं पुन…पे… करणं. पुनसञ्जाननपच्चयभूतं वा निमित्तकरणं पुन…पे… करणं, तदस्सा किच्चन्ति अत्थो. पुनसञ्जाननपच्चयनिमित्तकरणं निमित्तकारिकाय निमित्तेन सञ्जानन्तिया च सब्बाय सञ्ञाय समानं वेदितब्बं. ञाणमेव अनुवत्तति, तस्मा अभिनिवेसकारिका विपरीतग्गाहिका च न होतीति अधिप्पायो. एतेनुपायेन समाधिसम्पयुत्ताय अचिरट्ठानता च न होतीति दट्ठब्बा.

अभिसन्दहतीति पबन्धति पवत्तेति. चेतनाभावो ब्यापारभावो. दिगुणुस्साहाति न दिगुणं वीरिययोगं सन्धाय वुत्तं, अत्तनो एव पन ब्यापारकिच्चस्स महन्तभावं दीपेति. उस्साहनभावेनाति आदरभावेन. सा हि सयं आदरभूता सम्पयुत्ते आदरयतीति.

विजाननं आरम्मणस्स उपलद्धि. सन्दहनं चित्तन्तरस्स अनुप्पबन्धनं. चक्खुना हि दिट्ठन्ति चक्खुना दट्ठब्बं. यथा ‘‘दिट्ठं सुतं मुतं विञ्ञात’’न्ति दट्ठब्बादि वुच्चति, एवमिधापि वेदितब्बं. चक्खुना हीतिआदीसु चक्खुना…पे… मनसा द्वारेनाति अत्थो. नगरगुत्तिकस्स विय चित्तस्स आरम्मणविभावनमत्तं उपधारणमत्तं उपलद्धिमत्तं किच्चं, आरम्मणपटिवेधनपच्चाभिञ्ञाणादि पन किच्चं पञ्ञासञ्ञादीनन्ति वेदितब्बं. पुरिमनिद्दिट्ठन्ति समयववत्थाने निद्दिट्ठं. भावेन्तो विय न न उप्पज्जति, किन्तु उप्पज्जतीति दस्सेतुं ‘‘चित्तं होती’’ति वुत्तन्ति एतं होति-सद्दस्स उप्पज्जति-सद्दस्स च समानत्थत्ते सति युज्जेय्य, तदत्थत्ते च तत्थ उप्पन्नं होतीति न वुच्चेय्य. न हि युत्तं उप्पन्नं उप्पज्जतीति वत्तुं. चित्तस्स च उप्पन्नता समयववत्थाने वुत्ता एवाति किं तस्स पुन उप्पत्तिदस्सनेन. येन च समयववत्थानं कतं, तस्स निद्देसो न न सक्का कातुन्ति किं तं निद्देसत्थं उद्देसेन दुतियेन, निद्देसेनेव च फस्सादीहि च अञ्ञत्तं चित्तस्स सिज्झतीति किं तदत्थेन पुन वचनेन, अञ्ञप्पयोजनत्ता पन पुरिमस्स चित्तवचनस्स पच्छिमं वुत्तं. पुरिमञ्हि समयववत्थानत्थमेव वुत्तं, न ववत्थितसमये विज्जमानधम्मदस्सनत्थं, इतरञ्च तस्मिं समये विज्जमानधम्मदस्सनत्थं वुत्तं, न समयववत्थानत्थं, न च अञ्ञदत्थं वचनं अञ्ञदत्थं वदति, न च लेसेन वुत्तोति कत्वा महाकारुणिको अत्थं पाकटं न करोतीति.

फस्सपञ्चमकरासिवण्णना निट्ठिता.

झानङ्गरासिवण्णना

वितक्केतीति धम्मतो अञ्ञस्स कत्तुनिवत्तनत्थं धम्ममेव कत्तारं निद्दिसति. तस्स पन वसवत्तिभावनिवारणत्थं ‘‘वितक्कनं वा’’ति भावनिद्देसो. रूपं रूपन्ति पथवी पथवीति वा आकोटेन्तो विय होतीति आकोटनलक्खणो. आदितो, अभिमुखं वा हननं आहननं, परितो, परिवत्तेत्वा वा आहननं परियाहननं. विचारतो ओळारिकट्ठेन विचारस्सेव पुब्बङ्गमट्ठेन अनुरवतो ओळारिको तस्स च पुब्बङ्गमो घण्टाभिघातो विय होति वितक्को. सो यथा घण्टाभिघातो पठमाभिनिपातो होति, एवं आरम्मणाभिमुखनिरोपनट्ठेन पठमाभिनिपातो होति. विप्फारवाति विचलनयुत्तो. अनुप्पबन्धेन पवत्तियन्ति उपचारे वा अप्पनायं वा सन्तानेन पवत्तियं. तत्थ हि वितक्को निच्चलो हुत्वा आरम्मणं अनुपविसित्वा पवत्तति. मण्डलन्ति खलमण्डलं.

पिणयतीति तप्पेति, वड्ढेति वा. फरणरसाति पणीतरूपेहि कायस्स ब्यापनरसा. उदग्गभावो ओदग्यं. खुद्दिका लहुं लोमहंसनमत्तं कत्वा भिन्ना न पुन उप्पज्जति. खणिका बहुलं उप्पज्जति. उब्बेगतो फरणा निच्चलत्ता चिरट्ठितिकत्ता च पणीततरा. पस्सद्धिया निमित्तभावेन गब्भं गण्हन्ती. अप्पनासम्पयुत्ताव पीति अप्पनासमाधिपूरिकाति कत्वा सा ठपिता. इतरा द्वे खणिकोपचारसमाधिपूरिका पीती.

समाधिचित्तेनाति समाधिसहितचित्तेन. अविसारो अत्तनो एव अविसरणसभावो. अविक्खेपो सम्पयुत्तानं अविक्खित्तता. येन सम्पयुत्ता अविक्खित्ता होन्ति, सो धम्मो अविक्खेपोति. विसेसतोति येभुय्येन. सुखविरहितोपि हि अत्थि समाधीति. पदीपनिदस्सनेन सन्तानट्ठितिभावं समाधिस्स दस्सेति.

झानङ्गरासिवण्णना निट्ठिता.

इन्द्रियरासिवण्णना

सद्दहन्ति एतायाति सद्दहनकिरियाय पवत्तमानानं धम्मानं तत्थ आधिपच्चभावेन सद्धाय पच्चयतं दस्सेति. तस्सा हि धम्मानं तथापच्चयभावे सति ‘‘पुग्गलो सद्दहती’’ति वोहारो होति. पसादनीयट्ठानेसु पसादस्स पटिपक्खभूतं अकुसलं अस्सद्धियं मिच्छाधिमोक्खो च. पसादभूतो निच्छयो वत्थुगतो अधिमोक्खलक्खणं, न येवापनकाधिमोक्खोति. इन्दट्ठं कारेतीति ‘‘मं अन्तरेन तुम्हाकं अधिमुच्चनं नत्थि, मया सद्दहथा’’ति विय अत्तानं अनुवत्तेति सम्पयुत्तधम्मे. एवं सेसेसुपि. पक्खन्दनन्ति संसीदनं. पङ्को कद्दमतो घनीभूतो होति. पणकं पिच्छिलं उदकमलं. पीतं उदकं. ओकप्पनलक्खणाति अनुपविसित्वा एवमेतन्ति कप्पनलक्खणा. अकलुसभावो अकालुसियं, अनाविलभावोति अत्थो. बुद्धादिवत्थूनि सद्धेय्यानि. सप्पुरिसूपसेवनसद्धम्मसवनयोनिसोमनसिकारधम्मानुधम्मपटिपत्तियो सोतापत्तियङ्गानि. कुसलधम्मानं आदाने हत्थो विय, सब्बसम्पत्तिनिप्फादने वित्तं विय, अमतकसिफलफलने बीजं विय दट्ठब्बा.

वीरभावोति येन वीरो नाम होति, सो धम्मोति अत्थो. अनुबलप्पदानं पग्गहो. मग्गो गन्तब्बो होति, मग्गो गतो, कम्मं कत्तब्बं, कम्मं कतं, अप्पमत्तको आबाधो उप्पन्नो, गिलाना वुट्ठितो होति अचिरवुट्ठितो गेलञ्ञा, गामं वा निगमं वा पिण्डाय चरन्तो न लभति लूखस्स वा पणीतस्स वा भोजनस्स यावदत्थं पारिपूरिं, लभति…पे… पारिपूरिन्ति एतानि अनुरूपपच्चवेक्खणासहितानि अट्ठ वीरियारम्भवत्थूनि तंमूलकानि वा पच्चवेक्खणानि.

चिरकतादिआरम्मणं उपगन्त्वा ठानं, अनिस्सज्जनं वा आरम्मणस्स उपट्ठानं. उदके अलाबु विय आरम्मणं पिलवित्वा गन्तुं अप्पदानं पासाणस्स विय निच्चलस्स आरम्मणस्स ठपनं सारणं असम्मुट्ठताकरणं अपिलापनं. अपिलापे करोति अपिलापेति. गतियोति निप्फत्तियो सम्भवतो फलतो च. अपरो नयोति रसादिदस्सनत्थं आरद्धं. सम्मोसपच्चनीकं किच्चं असम्मोसो, न सम्मोसाभावमत्तं. सतिया वत्थुभूता कायादयो कायादिसतिपट्ठाना, सतियोयेव वा पुरिमा पच्छिमानं पदट्ठानं.

विक्खेपस्स उद्धच्चस्स. पञ्ञापेतीति पकारेहि जानापेति. एकालोका होतीति विपस्सनुपक्किलेसोभासं सन्धायाह. मनते विजानाति एतेनाति वा मनो, एवञ्च कत्वा ‘‘मनञ्च पटिच्च धम्मे चा’’ति (म. नि. १.२०४, ४००; ३.४२१, ४२५) कारणभावेन मनो वुत्तो. सब्बो हि मनो अत्तनो अनन्तरस्स विञ्ञाणस्स कारणन्ति. विजानातीति परिच्छिन्नोपलद्धिवसेन जानाति, न सञ्ञापञ्ञा विय सञ्जाननपटिविज्झनवसेन.

पीतिसोमनस्ससम्पयोगतोति वुत्ते येन योगा सुमनो होति, तं सोमनस्सन्ति वुच्चतीति पीतिया च सोमनस्सभावो आपज्जति, तस्मा विनापि कायेन वत्थुना सातवेदनासम्पयोगतोति योजेतब्बं. एवञ्च निप्पीतिकं सोमनस्सञ्च सङ्गहितं होति, पीतिउपलक्खितं वा सोमनस्सं सप्पीतिकं निप्पीतिकञ्च सोमनस्सन्ति अत्थो दट्ठब्बो.

पवत्तसन्तताधिपतेय्यन्ति पवत्तसङ्खाताय सन्ततिया अधिपतिभूतं. जीवितिन्द्रियस्स हि अत्तनो विज्जमानक्खणे अनुपालेन्तस्स अनन्तरञ्च सानुपालनानं उप्पत्तिया हेतुभूतस्स वसेन पवत्तं चिरट्ठितिकं होति, तंतंकम्मविसेसेन विसेसयुत्तं याव चुति अविसेसेन वा याव परिनिब्बानं अविच्छिन्नं पवत्तति जीवमानताविसेसयुत्तञ्चाति रूपारूपजीवितिन्द्रियानं समानलक्खणादिं वत्तुं ‘‘अत्तना अविनिभुत्तधम्मान’’न्ति आह. अनुपालेतब्बानं अत्थिक्खणेयेव. असति हि अनुपालेतब्बे उप्पलादिम्हि किं उदकं अनुपालेय्याति. तस्स तस्साति अनुपालनादिकस्स. साधनतोति साधनेन. तंसाधनञ्च जीवमानविसेसपच्चयभावतो.

इन्द्रियरासिवण्णना निट्ठिता.

मग्गङ्गरासिवण्णना

सम्माति अविपरीतनिय्यानिकभावेन. पसत्थता च एवमेव दट्ठब्बा.

बलरासिवण्णना

अस्सद्धियेति अस्सद्धियकारणा. उभयपदवसेनाति सद्धापदं बलपदन्ति एवमादिपदद्वयवसेन. नियकज्झत्तं जातिआदिसमुट्ठानं एतिस्साति अज्झत्तसमुट्ठाना. गरुना किस्मिञ्चि वुत्ते गारववसेन पतिस्सवनं पतिस्सवो, सह पतिस्सवेन सप्पतिस्सवं, पतिस्सवभूतं तंसभागञ्च यंकिञ्चि गारवन्ति अत्थो. जातिआदिमहत्तपच्चवेक्खणेन उप्पज्जमाना च हिरी तत्थ गारववसेन पवत्ततीति ‘‘सप्पतिस्सवलक्खणा’’ति वुच्चति. वज्जं भायति तञ्च भयतो पस्सतीति वज्जभीरुकभयदस्सावी. एवंसभावं ओत्तप्पं. हिरी पापधम्मे गूथं विय पस्सति, ओत्तप्पं उण्हं विय. दायज्जं नवलोकुत्तरधम्मादि. अज्झत्तसमुट्ठानादिता च हिरीओत्तप्पानं तत्थ तत्थ पाकटभावेन वुत्ता, न पन तेसं कदाचि अञ्ञमञ्ञं विप्पयोगा. न हि लज्जनं निब्भयं पापभयं वा अलज्जनं होतीति.

मूलरासिवण्णना

अगेधो अनभिज्झनं अनभिकङ्खनं. अनल्लीनो भावो अधिप्पायो एतस्साति अनल्लीनभावो, एवञ्हि उपमाय समेति. अनुकूलमित्तो अनुवत्तको. विनयरसोति विनयनरसो. अदोसो दुस्सील्यमलस्साति इदं दुस्सील्यस्स दोससमुट्ठानतं दोसूपनिस्सयतञ्च सन्धाय वुत्तं. अभावनायाति ‘‘तत्थ जातानं धम्मानं अनतिवत्तनट्ठेन भावनाइन्द्रियानं एकरसट्ठेन भावना तदुपगवीरियवाहनट्ठेन भावना आसेवनट्ठेन भावना’’ति एवं वुत्ताय पञ्ञासाधनाय भावनाय अप्पवत्ति, तप्पटिपक्खभूता वा अकुसला अभावना. निग्गुणेपि गुणग्गहणं अधिकग्गहणं. विज्जमानम्पि गुणं विद्धंसेत्वा गहणं ऊनग्गहणं. चतुविपल्लासग्गहणं विपरीतग्गहणं.

याथावसभावेति ‘‘एत्तको एतस्स गुणो, एत्तको दोसो’’ति गुणदोसानं सभावे ‘‘जराधम्मो जीरति, तं कुतेत्थ लब्भा मा जीरी’’ति एवमादिपच्चवेक्खणसम्भवतो. अलोभेन च गहट्ठानं खेत्तवत्थादीसु विवादाभावतो. अमोहेन पब्बजितानं दिट्ठिगतविवादाभावतो. कामरागाभिनिवेसविनिबन्धा हि गहट्ठा गहट्ठेहि विवदन्ति, दिट्ठिरागाभिनिवेसविनिबन्धा समणा समणेहीति. रागवसेन मित्तसन्थवो दोसवसेन विरोधो च तब्बिसेसेन उपगमापगमा, आरम्मणे वा रूपादिम्हि अनुरोधविरोधा. अमज्झत्तभावस्स पटिघानुनयसङ्खातस्स मोहेन पवत्ति. सुखविपरिणामे दुक्खसमायोगे च पटिघपवत्तियं वेदनापरिग्गहो न सिज्झतीति अदोसानुभावेन वेदनासतिपट्ठानं सिज्झति. दिब्बविहारस्साति चतुन्नं झानानं. अरियविहारो फलसमापत्ति. मोहेन अविचारेन्तो उदासीनपक्खेसुपि सत्तसङ्खारेसु सब्बेसु अभिसङ्गं करोतीति अमूळ्हस्स तदभावो वेदितब्बो. दुक्खदस्सनस्स आसन्नपटिपक्खत्ता दोसस्स तप्पटिपक्खेन अदोसेन दुक्खदस्सनं होति.

कम्मपथरासिवण्णना

सुखादीनि अत्तनो न ब्यापादेति न विनासेति परस्स चाति दट्ठब्बं. कम्मपथतातंसभागताहि कम्मपथवसेन.

पस्सद्धादियुगलवण्णना

दरथो सारम्भो, दुक्खदोमनस्सपच्चयानं उद्धच्चादिकानं किलेसानं चतुन्नं वा खन्धानं एतं अधिवचनं. उद्धच्चप्पधाना किलेसा उद्धच्चादिकिलेसा, उद्धच्चं वा आदिं कत्वा सब्बकिलेसे सङ्गण्हाति. सुवण्णविसुद्धि वियाति यथा सुवण्णविसुद्धि अलङ्कारविकतिविनियोगक्खमा, एवं अयम्पि हितकिरियाविनियोगक्खमा.

समं, समन्ततो वा पकारेहि जाननं सम्पजञ्ञं. चेतियवन्दनादिअत्थं अभिक्कमादीसु अत्थानत्थपरिग्गण्हनं सात्थकसम्पजञ्ञं. सति च अत्थे सप्पायासप्पायरूपादिपरिग्गण्हनं सप्पायसम्पजञ्ञं. गोचरगामाभिक्कमनादीसु कम्मट्ठानाविजहनं गोचरसम्पजञ्ञं. अभिक्कमनादीनं धातुआदिवसेन पविचयो असम्मोहसम्पजञ्ञं. सब्बकम्मट्ठानभावनानुयुत्तानं सब्बयोगीनं सब्बदा उपकारका इमे द्वे धम्मा पारिपन्थकहरणतो भावनावड्ढनतो च. यथाह ‘‘द्वे धम्मा बहुकारा सति च सम्पजञ्ञञ्चा’’ति (दी. नि. ३.३५२). युगे नद्धा वियाति युगनद्धा, अञ्ञमञ्ञं निमित्तभावेन समं पवत्ताति अत्थो. ‘‘पुन चपरं, आवुसो, भिक्खु समथविपस्सनं युगनद्धं भावेती’’ति (अ. नि. ४.१७०; पटि. म. २.१) हि सुत्ते एतेसं युगनद्धता वुत्ता. सब्बकुसलधम्मेसु लीनुद्धच्चाभावो एतेहि द्वीहि समं युत्तेहीति ‘‘वीरियसमाधियोजनत्थाया’’ति आह, योगवचनत्थायाति अत्थो.

येवापनकवण्णना

रूपाभावेनाति रुप्पनाभावेन. धम्माति एतस्स अत्थो सभावतो उपलब्भमानाति. मेत्तापुब्बभागोति अप्पनाप्पत्ताय मेत्ताय पुब्बभागो, परिकम्ममेत्ता एतस्मिं चित्ते अत्थीति अत्थो. विरतिवसेनाति वचीपवत्तिया न पूरेति, किन्तु विरतियोगेनाति अत्थो. अपण्णकङ्गानीति अविरद्धङ्गानि. यथा तथा वा आरम्मणे विनिच्छयनं अधिमुच्चनं. न हि अनधिमुच्चन्तो पाणातिपातादीसु दानादीसु वा पवत्तति, सद्धा पन पसादनीयेसु पसादाधिमोक्खोति अयमेतेसं विसेसो. दारकस्स विय इतो चितो च संसप्पनस्स करिस्सामि न करिस्सामीति अविनिच्छयस्स पटिपक्खकिरिया असंसप्पनं. पुरिममनतोति भवङ्गतो. विसदिसं वीथिजवनं मनं करोतीति मनसिकारसामञ्ञेन वीथिजवनपटिपादके दस्सेति. तेसु धम्मेसूति चित्तचेतसिकधम्मेसु. अतदारम्मणत्तेपि हि तेसु समप्पवत्तेसु उदासीनभावतो तत्रमज्झत्तताति वुच्चति. अलीनानुद्धतप्पवत्तिपच्चयत्ता ऊनाधिकनिवारणरसा. कायदुच्चरितादिवत्थूनन्ति पाणादीनं. अमद्दना मद्दनपटिपक्खभावोव.

तंतंरासिकिच्चवसेन विभागरहिता अविभत्तिका. एत्थाति एतेसु सविभत्तिकेसु दुतियट्ठानादीसुपि भाजियमानेसु अपुब्बं नत्थीति अत्थो. पदं पूरितन्ति झानादिपदं पञ्चकादिवसेन पूरितं. पञ्च हि अङ्गानि झानपदस्स अत्थो, तेसु एकस्मिञ्च ऊने झानपदं ऊनं होतीति. पदसमूहो पदकोट्ठासो वा तं तमेव वा पदं, अवुत्तं हापितं नाम होतीति वुत्तं ‘‘पूरित’’न्ति. वुत्तस्मिञ्ञेव वुच्चमाने अनेकेसं पुरिससद्दानं विय कोचि सम्बन्धो नत्थीति मञ्ञमानो आह ‘‘अननुसन्धिका कथा’’ति. अन्तरन्तरा वुत्तस्मिञ्ञेव वुच्चमाने अनुक्कमेन धम्मा कथिता न होन्तीति आह ‘‘उप्पटिपाटिया’’ति. फस्सपञ्चमकरासि सब्बचित्तुप्पादसाधारणवसेन चतुक्खन्धतप्पच्चयसङ्गहवसेन च वुत्तो. यथावुत्तेसु पन रासीसु एकरासिकिच्चस्सपि अभावा छन्दादयो येवापनकवसेन वुत्ता. वुत्तानम्पि च धम्मानं यथा वेदनादीनं झानङ्गादिभावो वुत्तो, न एवं सोवचस्सताकल्याणमित्ततादिविसेसो वुत्तोति तस्स सङ्गण्हनत्थं केचि धम्मे विसुं ठपेत्वा ते च तञ्च विसेसं ‘‘ये वा पना’’ति आह. वेनेय्यज्झासयवसेन वा सावसेसे धम्मे वत्वा ‘‘ये वा पना’’ति वुत्तं.

येवापनकवण्णना निट्ठिता.

धम्मुद्देसवारकथावण्णना निट्ठिता.

कामावचरकुसलं

निद्देसवारकथावण्णना

. फुसनकवसेनाति सन्ते असन्तेपि विसये आपाथगते चित्तस्स सन्निपतनवसेन ‘‘चित्तं मनो’’तिआदीसु (ध. स. ६, १७) विय किच्चविसेसं, ‘‘मानस’’न्तिआदीसु (ध. स. ६, १७) विय समाने अत्थे सद्दविसेसं, ‘‘पण्डर’’न्तिआदीसु (ध. स. ६, १७) विय गुणविसेसं, ‘‘चेतसिकं सात’’न्तिआदीसु (ध. स. २, १८) विय निस्सयविसेसं, ‘‘चित्तस्स ठिती’’तिआदीसु (ध. स. १५, २४) विय अञ्ञस्स अवत्थाभावविसेसं, ‘‘अलुब्भना’’तिआदीसु (ध. स. ३२) विय अञ्ञस्स किरियाभावविसेसं, ‘‘अलुब्भितत्त’’न्तिआदीसु (ध. स. ३२) विय अञ्ञस्स किरियाभावभूतताविसेसन्तिआदिकं अनपेक्खित्वा धम्ममत्तदीपनं सभावपदं. फुसन्तस्स हि चित्तस्स फुसनकिरिया फुसनाकारो. सम्फुसनाति आरम्मणसमागमफुसना, न पटिलाभसम्फुसना. सम्फुसितस्स आरम्मणेन समागतस्स चित्तस्स भावो सम्फुसितत्तं. यस्मिं सति चित्तं सम्फुसितन्ति वुच्चति, सो तस्स भावो. एवं अञ्ञेसुपि भावनिद्देसेसु दट्ठब्बं.

अपरस्स वेवचनस्स, अपरेन वा पुरिमत्थस्स दीपना अपरदीपना. ‘‘पण्डिच्चं कोसल्ल’’न्ति एवमादयो पञ्ञाविसेसा नानाकाले लब्भमानापि एकस्मिं चित्ते लब्भन्ति. एकस्मिञ्च विसेसे इतरेपि अनुगता होन्तीति दस्सेतुं तथा विभत्ति अत्थतो विभत्ति होति अत्थनानत्तेन कतत्ता. अथ वा यथा ‘‘कोधो कुज्झना कुज्झितत्त’’न्ति (ध. स. १०६६) सभावाकारभावनिद्देसेहि कोधोति एवमाकारोव अत्थो वुत्तो, न एवमिध, इध पन पण्डितादिभावाकारभिन्नो अत्थो वुत्तोति इदं विभत्तिगमनं अत्थवसेन होति. सम्फुसितत्तन्ति एत्थापि न ‘‘फस्सो’’ति एवमाकारोव अत्थो वुत्तो. सम्फस्सोति एवमाकारो पन वुत्तोति अत्थतो विभत्तिगमनन्ति वुत्तं.

दोसो ब्यापादोति उद्देसेपि नामनानत्तेन नानाभूतो उद्दिट्ठो. निद्देसेपि तेनेव नानत्तेन निद्दिट्ठो. एकोव खन्धो होतीति एकेन खन्धसद्देन वत्तब्बतं सन्धायाह. चेतनाति सङ्खारक्खन्धं दस्सेति तप्पमुखत्ता. असद्धम्माति असतं, असन्तो वा धम्मा, न वा सद्धम्माति असद्धम्माति असद्धम्मवचनीयभावेन एकीभूतोपि असद्धम्मो कोधगरुतादिविसिट्ठेन सद्धम्मगरुतापटिक्खेपनानत्तेन नानत्तं गतोति ‘‘चत्तारो’’ति वुत्तं. न सद्धम्मगरुताति वुच्चमाना वा असद्धम्मगरुता असद्धम्मगरुताभावेन एकीभूतापि कोधादिविसिट्ठपटिक्खेपनानत्तेन नानत्तं गता. पटिपक्खो वा पटिक्खिपीयति तेन, सयं वा पटिक्खिपतीति पटिक्खेपोति वुच्चतीति सद्धम्मगरुतापटिक्खेपनानत्तेन असद्धम्मगरुता असद्धम्मा वा नानत्तं गता. अलोभोतिआदीनं फस्सादीहि नानत्तं लोभादिविसिट्ठेन पटिक्खेपेन लोभादिपटिपक्खेन वा वेदितब्बं. अलोभादोसामोहानं अञ्ञमञ्ञनानत्तं यथावुत्तेन पटिक्खेपनानत्तेन योजेतब्बं. पदत्थस्स पदन्तरेन विभावनं पदत्थुति. तेन हि तं पदं महत्थन्ति दीपितं होति अलङ्कतञ्चाति. अत्थविसेसाभावेपि आभरणवसेन च आदरवसेन च पुन वचनं दळ्हीकम्मं.

. तज्जन्ति तस्स फलस्स अनुच्छविकं. न केवलं निद्दिसियमानं सातमेव अधिकतं, अथ खो यथानिद्दिट्ठानि आरम्मणानिपीति ‘‘तेहि वा’’तिआदि वुत्तं. तस्स वा जाता कारणभावेन फस्सत्थं पवत्ताति तज्जा. तंसमङ्गीपुग्गलं, सम्पयुत्तधम्मे वा अत्तनि सादयतीति सातं द-कारस्स त-कारं कत्वा. सुट्ठु खादति, खणति वा दुक्खन्ति सुखं.

. पासोति रागपासो. सो हि निरावरणत्ता अन्तलिक्खचरो. अकुसलम्पि पण्डरन्ति वुत्तं, को पन वादो कुसलन्ति अधिप्पायो. तञ्हि पण्डरतो निक्खन्तं सयञ्च पण्डरन्ति. अथ वा सब्बम्पि चित्तं सभावतो पण्डरमेव, आगन्तुकोपक्किलेसवोदानेहि पन सावज्जानवज्जानं उपक्किलिट्ठविसुद्धतरता होन्तीति. दारुप्पमाणेसु सिलादीसु खन्धपञ्ञत्तिया अभावा किञ्चि निमित्तं अनपेक्खित्वा दारुम्हि पवत्ता खन्धपञ्ञत्तीति ‘‘पण्णत्तिमत्तट्ठेना’’ति वुत्तं. तं-सद्देन मनोविञ्ञाणधातुयेव वुच्चेय्य निद्दिसितब्बत्ताति न तस्सा तज्जता. तेहि आरम्मणेहि जाता तज्जाति च वुच्चमाने सम्फस्सजता न वत्तब्बा. न हि सो आरम्मणं, नापि विसेसपच्चयो. ‘‘तिण्णं सङ्गति फस्सो’’ति विञ्ञाणमेव फस्सस्स विसेसपच्चयोति वुत्तोति तस्मा न विञ्ञाणं विसेसपच्चयभूतं सम्फस्सजताय तज्जामनोविञ्ञाणधातुसम्फस्सजापञ्ञत्तिं लभति, न च तदेव तस्स कारणभावेन फलभावेन च वुच्चमानं सुविञ्ञेय्यं होतीति. किं वा एतेन, यथा भगवता वुत्ता तंसभावायेव ते धम्माति न एवंविधेसु कारणं मग्गितब्बं.

. एवं तक्कनवसेन लोकसिद्धेनाति अधिप्पायो. एवञ्चेवञ्च भवितब्बन्ति विविधं तक्कनं कूपे विय उदकस्स आरम्मणस्स आकड्ढनं वितक्कनं.

. समन्ततो चरणं विचरणं.

. अत्तमनताति एत्थ अत्त-सद्देन न चित्तं वुत्तं. न हि चित्तस्स मनो अत्थीति. अत्तमनस्स पन पुग्गलस्स भावो अत्तमनताति वत्वा पुन पुग्गलदिट्ठिनिसेधनत्थं ‘‘चित्तस्सा’’ति वुत्तं.

११. न बलवती, कस्मा अवट्ठिति वुत्ताति? एकग्गचित्तेन पाणवधादिकरणे तथा अवट्ठानमत्तभावतो. विरूपं, विविधं वा संहरणं विकिरणं विसाहारो, संहरणं वा सम्पिण्डनं, तदभावो विसाहारो.

१२. अञ्ञस्मिं परियायेति अञ्ञस्मिं कारणे. समानाधिकरणभावो द्विन्नं बहूनं वा पदानं एकस्मिं अत्थे पवत्ति.

१३. आरम्भति चाति आपज्जति च. उद्धं यमनं उय्यामो. धुरन्ति निप्फादेतुं आरद्धं कुसलं, पटिञ्ञं वा.

१४. तिण्णन्ति बुद्धादीनं. चित्ते आरम्मणस्स उपट्ठानं जोतनञ्च सतियेवाति तस्सा एतं लक्खणं.

१६. पासाणसक्खरवालिकादिरहिता भूमि सण्हाति ‘‘सण्हट्ठेना’’ति वुत्तं.

१९. अयन्तीति एककम्मनिब्बत्तमनुस्सादिसन्ततिअविच्छेदवसेन पवत्तन्ति. कुसलाकुसलेसुपि हि जीवितं इन्द्रियपच्चयभावेन सम्पयुत्ते पवत्तयमानमेव तदविच्छेदस्स पच्चयो होति.

३०. यं हिरीयतीति हिरीयति-सद्देन वुत्तो भावो यं-सद्देन वुच्चतीति न्ति भावनपुंसकं वा एतं दट्ठब्बं. हिरियितब्बेनाति च हेतुअत्थे करणवचनं युज्जति.

३२. अलुब्भनकवसेनाति एत्थ अलुब्भनमेव अलुब्भनकन्ति भावनिद्देसो दट्ठब्बो.

३३. अब्यापज्जोति ब्यापादेन दुक्खेन दोमनस्ससङ्खातेन दोसेन विय न ब्यापादेतब्बोतिपि अत्थो युज्जति.

४२-४३. थिनमिद्धादिपटिपक्खभावेन कुसलधम्मे अनिच्चादिमनसिकारे च सीघं सीघं परिवत्तनसमत्थता लहुपरिणामता, अविज्जानीवरणानञ्हि तण्हासंयोजनानं सत्तानं अकुसलप्पवत्ति पकतिभूताति न तत्थ लहुपरिणामताय अत्थो. तेसञ्च भावो गरुतायेवाति तब्बिधुरसभावानं लहुता दट्ठब्बा. सा हि पवत्तमाना सीघं भवङ्गवुट्ठानस्स पच्चयो होति.

४४-४५. ये च धम्मा मोहसम्पयुत्ता विय अविपन्नलहुता, तेसञ्च कुसलकरणे अप्पटिघातो मुदुता. अप्पटिघातेन मुदुतादिरूपसदिसताय अरूपधम्मानम्पि मुदुता मद्दवतातिआदि वुत्तं.

४६-४७. सिनेहवसेन किलिन्नं अतिमुदुकं चित्तं अकम्मञ्ञं होति विलीनं विय सुवण्णं, मानादिवसेन अतिथद्धञ्च अतापितं विय सुवण्णं, यं पनानुरूपमुदुतायुत्तं, तं कम्मञ्ञं होति युत्तमद्दवं विय सुवण्णं. तस्सेव मुदुकस्स यो कम्मञ्ञाकारो, सा कम्मञ्ञताति मुदुताविसिट्ठा कम्मञ्ञता वेदितब्बा.

५०-५१. पच्चोसक्कनभावेन पवत्तं अकुसलमेव पच्चोसक्कनं. एकवीसति अनेसना नाम वेज्जकम्मं करोति, दूतकम्मं करोति, पहिणकम्मं करोति, गण्डं फालेति, अरुमक्खनं देति, उद्धंविरेचनं देति, अधोविरेचनं देति, नत्थुतेलं पचति, चक्खुतेलं पचति, वेळुदानं देति, पण्णदानं देति, पुप्फदानं देति, फलदानं देति, सिनानदानं देति, दन्तकट्ठदानं देति, मुखोदकदानं देति, चुण्णदानं देति, मत्तिकादानं देति, चाटुककम्मं करोति, मुग्गसूपियं, पारिभट्यं, जङ्घपेसनियं द्वावीसतिमं दूतकम्मेन सदिसं, तस्मा एकवीसति. छ अगोचरा वेसियागोचरो, विधवा, थुल्लकुमारी, पण्डक, पानागार, भिक्खुनीअगोचरोति. सङ्खेपतोति सरूपेन अनुद्दिट्ठत्ता ‘‘तत्थ कतमो छन्दो’’तिआदि न सक्का वत्तुन्ति ‘‘यो छन्दो छन्दिकता’’तिआदिनिद्देसं सङ्खिपित्वा ‘‘ये वा पना’’ति निद्देसो कतोति अत्थो.

निद्देसवारकथावण्णना निट्ठिता.

कोट्ठासवारवण्णना

५८-१२०. निद्देसवारे पुच्छादीनं पच्चेकं अनेकत्तेपि पुच्छादिभावेन एकत्तं उपनेत्वा चतुपरिच्छेदता वुत्ता. चत्तारो द्वेति एवमादिकं सङ्खिपित्वा सह वा गहणं सङ्गहो. ठपेत्वा येवापनकेति सङ्गहेतब्बे सन्धाय वुत्तं. ते हि विसुं विसुं उद्दिट्ठत्ता निद्दिट्ठत्ता च विप्पकिण्णाति सङ्गहेतब्बा होन्ति, न येवापनका सङ्गहगमनेनेव तथा अविप्पकिण्णत्ता. यस्मा पन सङ्खारक्खन्धपरियापन्ना होन्ति, तस्मा तंनिद्देसे अखन्धभावनिवारणत्थं येवापनात्वेव वुत्ताति न येवापनका ठपेतब्बाति. पच्चयसङ्खातेनाति आहारपच्चयसङ्खातेनाति वुत्तं होति. अथ वा ‘‘हेतु पच्चयो’’ति एतेसु द्वीसु जनको हेतु उपत्थम्भको पच्चयोति एवं विसेसवन्तेसु पच्चयसङ्खातेन. यथा हि कबळीकाराहारो ओजट्ठमकरूपाहरणेन रूपकायं उपत्थम्भेति, एवमिमेपि वेदनादिआहरणेन नामकायन्ति. तथा च होन्तीति साधारणे सहजातादिपच्चये सन्धायाह. अञ्ञथा चाति अञ्ञेन च एकेनाकारेन पच्चया होन्तियेवाति आहाराति वुच्चन्तीति अत्थो. तस्मा आहरणकिच्चरहितानं हेतुअधिपतिआदीनं नत्थि आहारभावप्पसङ्गो. तिस्सो च वेदना आहरतीतिआदि यथासम्भववसेन वुत्तं, न इमस्मिंयेव चित्ते फस्सादिवसेन. तयो च भवेति कामादिभवभूतं विञ्ञाणं विसेसेन, अविसेसेन च पञ्चुपादानक्खन्धे.

आरम्मणं उपगन्त्वा निज्झायनं चिन्तनं उपनिज्झायनं. हेत्वट्ठेनाति उपायत्थेन, न मूलत्थेन. पुब्बभागे गतो पटिपन्नो नानाक्खणिको अट्ठङ्गिको मग्गो लोकुत्तरक्खणेव सह पवत्तो यथागतमग्गोति वुत्तो. विपस्सनाक्खणतो पुब्बेव कायकम्मादीनं सुपरिसुद्धताय अट्ठङ्गिकमग्गुपनिस्सयस्स ‘‘अरियो अट्ठङ्गिको मग्गो भावनापारिपूरिं गच्छती’’ति (म. नि. ३.४३१) एवं वुत्तेन परियायेन पुब्बभागमग्गस्स अट्ठङ्गिकता यथागतवचनेन दीपिता, न एकक्खणे अट्ठन्नं अङ्गानं सब्भावाति एवमस्सपि परियायदेसनता वेदितब्बा. विजाननमेव चित्तविचित्तताति ‘‘चित्तविचित्तट्ठेन एकोव धम्मो विञ्ञाणक्खन्धो’’ति आह. चत्तारो खन्धा होन्तीतिआदीसु वेदनाक्खन्धादीनं सङ्गहे कतेपि पुन ‘‘एको वेदनाक्खन्धो होती’’तिआदिवचनं न अनेके वेदनाक्खन्धादयो जातिनिद्देसेन इध वुत्ताति दस्सनत्थं. इन्द्रियेसु च एकस्स जातिनिद्देसभावे पटिक्खित्ते अञ्ञेसं इन्द्रियानं आहारादीनञ्च तप्पटिक्खेपो कतो होतीति पुब्बङ्गमस्स मनिन्द्रियस्सेव कतोति दट्ठब्बो.

कोट्ठासवारवण्णना निट्ठिता.

सुञ्ञतवारवण्णना

१२१-१४५. एत्थाति एतस्मिं यथावुत्ते समये, एतेसु वा धम्मेसु. भावोति सत्तो, यो कोचि वा अत्थो.

दुतियचित्तादिवण्णना

१४६. सप्पयोगेनाति लीनस्स चित्तस्स उस्साहनपयोगसहितेन. सउपायेनाति कुसलस्स करणाकरणेसु आदीनवानिसंसपच्चवेक्खणं परेहि उस्साहनन्ति एवमादिउपायसहितेन.

१५६-१५९. महाअट्ठकथायं अनुञ्ञाता नातिसमाहिताय भावनायाति येवापनकेहिपि निब्बिसेसतं दस्सेति.

पुञ्ञकिरियवत्थादिकथावण्णना

अपचिति एव अपचितिसहगतं पुञ्ञकिरियावत्थु यथा ‘‘नन्दिरागसहगता’’ति. अपचिति वा चेतनासम्पयुत्तकधम्मा कायवचीकिरिया वा, तंसहिता चेतना अपचितिसहगतं. हितफरणेनाति देसके मेत्ताफरणेन, ‘‘एवं मे हितं भविस्सती’’ति पवत्तेन हितचित्तेन वा. कम्मस्सकताञाणं दिट्ठिजुकम्मं. नियमलक्खणन्ति महप्फलतानियमस्स लक्खणं. सीलमये सङ्गहं गच्छन्ति चारित्तवसेन. अनवज्जवत्थुं परिच्चजन्तो विय अब्भनुमोदमानोपि परस्स सम्पत्तिया मोदतीति अब्भनुमोदना दानमये सङ्गहिता. भावेन्तोपीति असमत्तभावनं सन्धायाह. समत्ता हि अप्पना होतीति. अट्ठेव कोट्ठासे कत्वाति एकस्स सत्तस्स एकस्मिं खणे उप्पन्नमेकं पठमचित्तं दस्सेत्वा अञ्ञानि तादिसानि अदस्सेन्तेन सब्बानि तानि सरिक्खट्ठेन एकीकतानि होन्ति, तथा सेसानिपीति एवं अट्ठ कत्वा.

कामावचरकुसलवण्णना निट्ठिता.

रूपावचरकुसलं

चतुक्कनयो

पठमज्झानकथावण्णना

१६०. उत्तरपदलोपं कत्वा रूपभवो रूपन्ति वुत्तो. झानस्स अमग्गभावेपि सति मग्गवचनं अञ्ञमग्गभावनिवारणत्थन्ति इमस्मिं अत्थे मग्गग्गहणस्स पयोजनं वुत्तं, न सब्बस्स कुसलज्झानस्स मग्गभावोति. तत्थ मग्गस्स भावनाय समयववत्थानस्स कतत्ता अमग्गभावनासमये पवत्तानं फस्सादीनं कुसलभावो न दस्सितो सिया, तस्मा सब्बस्स मग्गभावो दस्सेतब्बोति. इतो अञ्ञो मग्गो नत्थीति एवं अञ्ञभूमिकविधुरो सति पच्चयन्तरे रूपूपपत्तिजनकसभावो विपाकधम्मसभावो विय विपाकधम्मवसेन सब्बसमानो मग्गसद्देन वुत्तोति दस्सेतीति वेदितब्बं. कुसलं दानन्ति अलोभो दट्ठब्बो. अथ वा चेतना दानं, तं वज्जेत्वा इतरे द्वे चेतनासम्पयुत्तकाति वुत्ता. वट्टन्तीति मग्गभावतो झानवचनेन सङ्गहेत्वा मग्गोति वत्तुं वट्टन्तीति अत्थो. ओकप्पनाति सद्दहना. अञ्ञत्थ दिट्ठं अत्थं परिच्चजित्वा ‘‘जनेति वड्ढेती’’ति अयमत्थो कस्मा वुत्तोति निरुपसग्गस्स अञ्ञत्थ एवमत्थस्सेव दिट्ठत्ताति इममत्थं विभावेतुं ‘‘पुन चपरं उदायी’’ति (म. नि. २.२४६ आदयो) सुत्तमाहटं. केसञ्चि अरियानं अरियमग्गेन सिद्धानि अञ्ञानि च झानानि भावनासभावानेवाति तेसुपि भावेन्तेन समयववत्थानं इज्झतीति.

निस्सरन्ति निग्गच्छन्ति एतेन, एत्थ वाति निस्सरणं. के निग्गच्छन्ति? कामा. तेसं कामानं निस्सरणं पहानन्ति अत्थो. एवञ्हि ‘‘कामान’’न्ति कत्तरि सामिवचनं युज्जति. वत्थुकामेहिपीति वत्थुकामेहि विविच्चेवातिपि अत्थो युज्जतीति एवं युज्जमानत्थन्तरसमुच्चयत्थो पि-सद्दो, न किलेसकामसमुच्चयत्थो. कस्मा? इमस्मिं अत्थे किलेसकामानं दुतियपदेन विवेकस्स वुत्तत्ता. अकुसलसद्देन यदिपि किलेसकामा, अथापि सब्बाकुसला गहिता, सब्बथा पन किलेसकामेहि विवेको वुत्तोति आह ‘‘दुतियेन किलेसकामेहि विवेकवचनतो’’ति. कामगुणाधिगमहेतुपि पाणातिपातादिअसुद्धप्पयोगो होतीति तब्बिवेकेन पयोगसुद्धि विभाविता. तण्हासंकिलेससोधनेन आसयपोसनं.

अञ्ञेसम्पि चाति दिट्ठिमानादीनं फस्सादीनञ्च. उपरि वुच्चमानानि झानङ्गानि उपरिज्झानङ्गानि, तेसं अत्तनो विपच्चनीकानं पटिपक्खभावदस्सनत्थं तप्पच्चनीकनीवरणवचनं. ब्यापादविवेकवचनेन ‘‘अनत्थं मे अचरी’’तिआदिआघातवत्थुभेदविसयस्स दोसस्स मोहाधिकानं थिनमिद्धादीनं विवेकवचनेन पटिच्छादनवसेन दुक्खादिपुब्बन्तादिभेदविसयस्स मोहस्स विक्खम्भनविवेको वुत्तो. कामरागब्यापादतदेकट्ठथिनमिद्धादिविक्खम्भनकञ्चेदं सब्बाकुसलपटिपक्खसभावत्ता सब्बकुसलानं तेन सभावेन सब्बाकुसलानं पहानं होन्तम्पि कामरागादिविक्खम्भनसभावमेवाति तंसभावत्ता अविसेसेत्वा नीवरणाकुसलमूलादीनं विक्खम्भनविवेको वुत्तो होतीति आह.

वितक्कस्स किच्चविसेसेन थिरभावप्पत्ते पठमज्झानसमाधिम्हि पच्चनीकदूरीभावकतेन थिरभावेन तंसदिसेसु वितक्करहितेसु दुतियज्झानादिसमाधीसु च अप्पनाति अट्ठकथावोहारोति वितक्कस्स अप्पनायोगो वुत्तो, अञ्ञथा वितक्कोव अप्पनाति तस्स तंसम्पयोगो न सियाति. अत्थो…पे… दट्ठब्बो झानसमङ्गिनो वितक्कविचारसमङ्गितादस्सनेन झानस्सेव सवितक्कसविचारभावस्स वुत्तत्ता.

विवेकजं पीतिसुखन्ति एत्थ पुरिमस्मिं अत्थे विवेकजन्ति झानं. पीतिसुखसद्दतो च अत्थिअत्थविसेसवतो अस्स, अस्मिं वाति एत्थ -कारो वुत्तो. दुतिये पीतिसुखमेव विवेकजं. विवेकजंपीतिसुखन्ति च अञ्ञपदत्थे समासो पच्चत्तनिद्देसस्स च अलोपो कतो, लोपे वा सति ‘‘विवेकजपीतिसुख’’न्ति पाठोति अयं विसेसो. गणनानुपुब्बताति गणनानुपुब्बताय, गणनानुपुब्बतामत्तं वा पठमन्ति वचनन्ति अत्थो. निच्चादिविपल्लासप्पहानेन मग्गो असम्मोहतो अनिच्चादिलक्खणानि पटिविज्झतीति लक्खणूपनिज्झानं. असम्मोसधम्मं निब्बानं अविपरीतलक्खणत्ता अनञ्ञथाभावतो तथलक्खणं.

दुतियज्झानकथावण्णना

१६१-२. वितक्कविचारानं वूपसमाति एतेन येहि वितक्कविचारेहि पठमज्झानस्स ओळारिकता, तेसं समतिक्कमा दुतियज्झानस्स समधिगमो, न सभावतो अनोळारिकानं फस्सादीनं समतिक्कमाति अयमत्थो दीपितो होति. एवं ‘‘पीतिया च विरागा’’तिआदीसु नयो. तस्मा वितक्कविचारपीतिसुखसमतिक्कमवचनानि ओळारिकोळारिकङ्गसमतिक्कमा दुतियादिअधिगमपरिदीपकानीति तेसं एकदेसभूतं वितक्कविचारसमतिक्कमवचनं तंदीपकन्ति वुत्तं. अथ वा वितक्कविचारवूपसमवचनेनेव तंसमतिक्कमा दुतियाधिगमदीपकेन पीतिविरागादिवचनानं पीतियादिसमतिक्कमा ततियादिअधिगमदीपकता होतीति तस्स तंदीपकता वुत्ता.

नीलवण्णयोगतो नीलवत्थं वियाति नीलयोगतो वत्थं नीलं वियाति अधिप्पायो. येन सम्पसादनेन योगा झानं सम्पसादनं, तस्मिं दस्सिते ‘‘सम्पसादनं झान’’न्ति समानाधिकरणनिद्देसेनेव तंयोगा झाने तंसद्दप्पवत्ति दस्सिताति अविरोधो युत्तो. एकोदिभावे कथन्ति एकोदिम्हि दस्सिते ‘‘एकोदिभावं झान’’न्ति समानाधिकरणनिद्देसेनेव झानस्स एकोदिवड्ढनता वुत्ता होतीति. एकोदिभावन्ति पनिदं उद्धरित्वा एकोदिस्स निद्देसो न कत्तब्बो सियाति एकोदिभावसद्दो एव समाधिम्हि पवत्तो सम्पसादनसद्दो विय झानम्हि पवत्ततीति युत्तं.

अप्पिताति गमिता विनासं. दुतियज्झानादिअधिगमुपायदीपकेन अज्झत्तसम्पसादनताय चेतसो एकोदिभावताय च हेतुदीपकेन अवितक्काविचारभावहेतुदीपकेन च वितक्कविचारवूपसमवचनेनेव वितक्कविचाराभावो दीपितोति किं पुन अवितक्कअविचारवचनेन कतेनाति? न, अदीपितत्ता. न हि वितक्कविचारवूपसमवचनेन वितक्कविचारानं अप्पवत्ति वुत्ता होति. वितक्कविचारेसु हि तण्हापहानञ्च एतेसं वूपसमनं. ये च सङ्खारेसु तण्हापहानं करोन्ति, तेसु मग्गेसु पहीनतण्हेसु फलेसु च सङ्खारप्पवत्ति होति, एवमिधापि विक्खम्भितवितक्कविचारतण्हस्स दुतियज्झानस्स वितक्कविचारसम्पयोगो पुरिमेन न निवारितो सियाति तंनिवारणत्थं आवज्जितुकामतादिअतिक्कमोव तेसं वूपसमोति दस्सनत्थञ्च ‘‘अवितक्कं अविचार’’न्ति वुत्तं.

ततियज्झानकथावण्णना

१६३. परिसुद्धपकति खीणासवपकति निक्किलेसता. उपेक्खानिमित्तन्ति एत्थ लीनुद्धच्चपक्खपातरहितं मज्झत्तं वीरियं ‘‘उपेक्खा’’ति वुत्तं, तदेव तं आकारं गहेत्वा पवत्तेतब्बस्स तादिसस्स वीरियस्स निमित्तभावतो उपेक्खानिमित्तं. पठमज्झानप्पटिलाभत्थाय नीवरणे…पे… नेवसञ्ञानासञ्ञायतनसमापत्तिपटिलाभत्थाय आकिञ्चञ्ञायतनसञ्ञं पटिसङ्खासन्तिट्ठनापञ्ञासङ्खारुपेक्खासु ञाणन्ति इमा अट्ठ समापत्तिवसेन उप्पज्जन्ति. सोतापत्तिमग्गपटिलाभत्थाय उप्पादं पवत्तं निमित्तं आयूहनं पटिसन्धिं गतिं निब्बत्तिं उपपत्तिं जातिं जरामरणसोकपरिदेवदुक्खदोमनस्सउपायासे. सोतापत्तिफलसमापत्तत्थाय उप्पादं…पे… उपायासे…पे… अरहत्तमग्गपटिलाभत्थाय उप्पादं…पे… उपायासे. अरहत्तफलसमापत्तत्थाय…पे… सुञ्ञतविहारसमापत्तत्थाय…पे… अनिमित्तविहारसमापत्तत्थाय उप्पादं पवत्तं आयूहनं पटिसन्धिं…पे… पटिसङ्खासन्तिट्ठना पञ्ञा सङ्खारुपेक्खासु ञाणन्ति इमा दस विपस्सनावसेन उप्पज्जन्ति.

यदत्थि यं भूतन्ति खन्धपञ्चकं, तं मुञ्चितुकम्यताञाणेन पजहति. दिट्ठसोवत्थिकत्तयस्स सप्पलक्खणविचिनने विय दिट्ठलक्खणत्तयस्स भूतस्स सङ्खारलक्खणविचिनने उपेक्खं पटिलभति. अनाभोगरसाति पणीतसुखेपि तस्मिं अवनति पटिपक्खकिच्चाति अत्थो. नामकायेन चेतसिकसुखं कायिकसुखहेतु रूपसमुट्ठापनेन कायिकसुखञ्च झानसमङ्गी पटिसंवेदेतीति वुच्चति. फुटत्ता ब्यापितत्ता. यथा हि उदकेन फुटसरीरस्स तादिसे नातिपच्चनीके वातादिके फोट्ठब्बे फुट्ठे सुखं उप्पज्जति, एवं एतेहि फुटसरीरस्सपि.

चतुत्थज्झानकथावण्णना

१६५. अविभूतपच्चुपट्ठानाति सुखदुक्खानि विय अविभूताकारा पिट्ठिपासाणगतमिगमग्गो विय तदनुमातब्बाविभूताकारोपट्ठाना.

चतुक्कनयवण्णना निट्ठिता.

पञ्चकनयवण्णना

१६७. यस्सा पन धम्मधातुयाति सब्बञ्ञुतञ्ञाणस्स. तेन हि धम्मानं आकारभेदं ञत्वा तदनुरूपं देसनं नियामेतीति. एत्थ च पञ्चकनये दुतियज्झानं चतुक्कनये दुतियज्झानपक्खिकं कत्वा विभत्तं ‘‘यस्मिं…पे… मग्गं भावेति अवितक्कं विचारमत्तं समाधिजं पीतिसुखं दुतियज्झानं उपसम्पज्ज विहरती’’ति. कस्मा? एकत्तकायनानत्तसञ्ञीसत्तावासफलताय दुतियज्झानेन समानफलत्ता पठमज्झानसमाधितो जातत्ता च. पठमज्झानमेव हि कामेहि अकुसलेहि च विवित्तन्ति तदभावा न इध ‘‘विविच्चेव कामेहि विविच्च अकुसलेही’’ति सक्का वत्तुं, नापि ‘‘विवेकज’’न्ति. सुत्तन्तदेसनासु च पञ्चकनये दुतियततियज्झानानि दुतियज्झानमेव भजन्ति वितक्कवूपसमा विचारवूपसमा अवितक्कत्ता अविचारत्ता चाति.

पटिपदाचतुक्कवण्णना

१७६-१८०. तस्स तस्स झानस्स उपचारन्ति नीवरणवितक्कविचारनिकन्तियादीनं वूपसमा थिरभूतो कामावचरसमाधि. तदनुधम्मताति तदनुरूपताभूता, सा पन तदस्सादसङ्खाता तदस्सादसम्पयुत्तक्खन्धसङ्खाता वा मिच्छासतीति वदन्ति. अविगतनिकन्तिका तंतंपरिहरणसतीतिपि वत्तुं वट्टतीति एवञ्च कत्वा ‘‘सतिया वा निकन्तिया वा’’ति विकप्पो कतो. आगमनवसेनापि च पटिपदा होन्तियेवाति इदं कदाचि दुतियादीनं पठमादिआगमनकतपटिपदतं सन्धाय वुत्तं. अपि-सद्दो हि अनेकन्तिकतं दीपेति, एतस्स अनेकन्तिकत्ता एव च पाळियं एकेकस्मिं झाने चतस्सो पटिपदा चत्तारि आरम्मणानि सोळसक्खत्तुकञ्च विसुं विसुं योजितं. अञ्ञथा एकेकस्मिं पटिपदादिम्हि नव नव झानानि योजेतब्बानि सियुन्ति.

आरम्मणचतुक्कवण्णना

१८१. अप्पगुणन्ति पञ्चहि वसिताहि अवसीकतं.

आरम्मणपटिपदामिस्सकवण्णना

१८६. हेट्ठाति सोळसक्खत्तुकतो पुब्बे. ये केचि झानं उप्पादेन्ति नामाति वचनेन ये कताधिकारा सेक्खा मग्गेनेव उप्पादितज्झाना, तेसं झानानि मग्गपटिबद्धताय सुद्धिकनवकसङ्गहितानीति वेदितब्बानि. न हि ते उप्पादेन्ति नामाति.

कसिणकथावण्णना

२०३. निरोधपादकतावचनेन आरुप्पपादकता च दस्सिता. खिप्पदस्सनं खिप्पाभिञ्ञता खिप्पनिसन्तिभावो.

अभिभायतनकथावण्णना

२०४. अञ्ञम्पीति केवलं कसिणायतनसङ्खातमेव अहुत्वा अभिभायतनसङ्खातम्पि पवत्ततीति सतिपि अभिभायतनानं कसिणायतनत्ते कसिणायतनभावतो अञ्ञो अभिभायतनभावो कसिणनिमित्ताभिभवनकभावनानिमित्तनानत्ततोति दस्सेति. तत्थ अभिभवतीति अभिभु, परिकम्मं, ञाणं वा. अभिभु आयतनं एतस्साति अभिभायतनं, झानं. अभिभवितब्बं वा आरम्मणसङ्खातं आयतनं एतस्साति अभिभायतनं, झानं. आरम्मणाभिभवनतो अभिभु च तं आयतनञ्च योगिनो सुखविसेसानं अधिट्ठानभावतो मनायतनधम्मायतनभावतो चातिपि ससम्पयुत्तं झानं अभिभायतनं. मग्गप्पटिबद्धताय तदा समापत्तितो वुट्ठितस्स आभोगो पुब्बभागभावनावसेन झानक्खणे पवत्तं अभिभवनाकारं गहेत्वा पवत्तो वुत्तोति दट्ठब्बो. आगमेसु पन ‘‘अज्झत्तं रूपसञ्ञी एको बहिद्धा रूपानि पस्सति परित्तानि सुवण्णदुब्बण्णानि. अप्पमाणानि सुवण्णदुब्बण्णानि. अज्झत्तं अरूपसञ्ञी एको…पे… परित्तानि सुवण्णदुब्बण्णानि. अप्पमाणानि सुवण्णदुब्बण्णानी’’ति (दी. नि. २.१७३; म. नि. २.२४९; अ. नि. ८.६५) इमेसं चतुन्नं अभिभायतनानं आगतत्ता आगमट्ठकथासु (दी. नि. अट्ठ. २.१७३; म. नि. अट्ठ. २. २४९-२५०; अ. नि. अट्ठ. ३.८.६५) ‘‘वण्णवसेन आभोगे विज्जमानेपि परित्तअप्पमाणवसेनेव इमानि अभिभायतनानि देसितानी’’ति वुत्तं. परित्तअप्पमाणता हि अभिभवनस्स कारणं वण्णाभोगे सतिपि असतिपि. तत्थ च वण्णाभोगरहितानि सहितानि च सब्बानि परित्तानि ‘‘सुवण्णदुब्बण्णानी’’ति वुत्तानि, तथा अप्पमाणानीति दट्ठब्बानि. अत्थि हि एसो परियायो परित्तानि अभिभुय्य तानि चे कदाचि वण्णवसेन आभुजितानि होन्ति सुवण्णदुब्बण्णानि अभिभुय्याति. इध पन निप्परियायदेसनत्ता वण्णाभोगरहितानि विसुं वुत्तानि सहितानि च. अत्थि हि उभयत्थ अभिभवनविसेसोति.

तत्थ च परियायदेसनत्ता विमोक्खानम्पि अभिभवनपरियायो अत्थीति ‘‘अज्झत्तं रूपसञ्ञी’’ति अभिभायतनद्वयं वुत्तं, ततियचतुत्थअभिभायतनेसु दुतियविमोक्खो वण्णाभिभायतनेसु ततियविमोक्खो च अभिभवनप्पवत्तितो सङ्गहितो, इध पन निप्परियायदेसनत्ता विमोक्खाभिभायतनानि असङ्करतो दस्सेतुं विमोक्खे वज्जेत्वा अभिभायतनानि कथितानि. सब्बानि च विमोक्खकिच्चानि विमोक्खदेसनाय वुत्तानि, तदेतं ‘‘अज्झत्तं रूपसञ्ञी’’ति आगतस्स अभिभायतनद्वयस्स अभिभायतनेसु अवचनतो ‘‘रूपी रूपानि पस्सती’’तिआदीनञ्च सब्बविमोक्खकिच्चसाधारणवचनभावतो ववत्थानं कतन्ति विञ्ञायति.

अज्झत्तरूपानं अनभिभवनीयतोति इदं कत्थचिपि ‘‘अज्झत्तं रूपानि पस्सती’’ति अवत्वा सब्बत्थ यं वुत्तं ‘‘बहिद्धा रूपानि पस्सती’’ति, तस्स कारणवचनं. तेन यं अञ्ञहेतुकं, तं तेन हेतुना वुत्तं. यं पन देसनाविलासहेतुकं अज्झत्तं अरूपसञ्ञिताय एव इध वचनं, न तस्स अञ्ञं कारणं मग्गितब्बन्ति दस्सेति. अज्झत्तरूपानं अनभिभवनीयता च बहिद्धारूपानं विय अविभूतत्ता, देसनाविलासो च यथावुत्तववत्थानवसेन वेदितब्बो. सुवण्णदुब्बण्णानीति एतेनेव सिद्धत्ता नीलादिअभिभायतनानि न वत्तब्बानीति चे? न, नीलादीसु कताधिकारानं नीलादिभावस्सेव अभिभवनकारणत्ता. न हि तेसं परिसुद्धापरिसुद्धवण्णपरित्तता तदप्पमाणता वा अभिभवनकारणं, अथ खो नीलादिभावो एवाति.

अभिभायतनकथावण्णना निट्ठिता.

विमोक्खकथावण्णना

२४८. रूपीति येनायं ससन्ततिपरियापन्नेन रूपेन समन्नागतो, तं यस्स झानस्स हेतुभावेन विसिट्ठं रूपं होति. येन विसिट्ठेन रूपीति वुच्चेय्य, तदेव ससन्ततिपरियापन्नरूपनिमित्तं झानमिव परमत्थतो रूपीभावसाधकन्ति दट्ठब्बं. कसिणदेसना झानानमेव कसिणभावेन पवत्ता अभिधम्मे, सुत्ते पन आरम्मणानन्ति ‘‘अभिधम्मवसेना’’ति वुत्तं.

विमोक्खकथावण्णना निट्ठिता.

ब्रह्मविहारकथावण्णना

२५१. सोमनस्सदोमनस्सरहितं अञ्ञाणमेव अञ्ञाणुपेक्खा. किलेसोधीनं मग्गोधीहि अजितत्ता अनोधिजिनस्स. सत्तमभवादितो उद्धं पवत्तविपाकस्स अजितत्ता अविपाकजिनस्स. निद्दोसभावेनाति निप्पटिघभावेन. एकस्सपि सत्तस्स अप्पटिभागनिमित्तत्ता परिच्छेदग्गहणं नत्थि, न च सम्मुतिसच्चवसेन पवत्तं सत्तग्गहणं परिच्छिन्नरूपादिग्गहणं होतीति अप्पनाप्पत्तियापि अपरामाससत्तग्गहणमुद्धभूतानं मेत्तादीनं एकसत्तारम्मणानम्पि अप्पमाणगोचरता वुत्ताति वेदितब्बा.

ब्रह्मविहारकथावण्णना निट्ठिता.

असुभकथावण्णना

२६३. उद्धं धुमातत्ता उद्धुमातं. सेतरत्तेहि परिभिन्नं विमिस्सितं नीलं विनीलं, पुरिमवण्णविपरिणामभूतं वा नीलं विनीलं. सङ्घाटो अङ्गानं सुसम्बद्धता. आरम्मणस्स दुब्बलता पटिपक्खभावेन चित्तं ठपेतुं असमत्थता. अत्तनि आनिसंसदस्सननीवरणरोगवूपसमानं यथाक्कमं पुप्फछड्डकवमनविरेचनउपमा योजेतब्बा. पटिकूलमनसिकारसामञ्ञेन असुभेहि केसादीहि पटिकूलज्झानस्स गहणं सिवथिकावण्णज्झानस्स च. तम्पि हि पटिकूलमनसिकारवसेनेव उप्पज्जतीति, सिवथिकप्पकारानि वा सिवथिकावण्णानि.

असुभकथावण्णना निट्ठिता.

रूपावचरकुसलकथावण्णना निट्ठिता.

अरूपावचरकुसलकथावण्णना

२६५. सब्बाकारेनाति एवं रूपनिमित्तं दण्डादानसम्भवदस्सनादिना सब्बेन रूपरूपनिमित्तेसु तदारम्मणज्झानेसु दोसदस्सनाकारेन, रूपादीसु निकन्तिप्पहानअनावज्जितुकामतादिना वा. विरागाति जिगुच्छना. आनेञ्जाभिसङ्खारवचनादीहि आनेञ्जता ‘‘सन्ता इमे चुन्द अरियस्स विनये विमोक्खा’’तिआदिना सन्तविमोक्खता च वुत्ता. दोसदस्सनपटिपक्खभावनावसेन पटिघसञ्ञानं सुप्पहीनत्ता महतापि सद्देन अरूपसमापत्तितो न वुट्ठाति. तथा पन न सुप्पहीनत्ता सब्बरूपसमापत्तितो वुट्ठानं सिया, पठमज्झानं पन अप्पकम्पि सद्दं न सहतीति तं समापन्नस्स सद्दो कण्टकोति वुत्तं.

आरुप्पभावनाय अभावे चुतितो उद्धं उप्पत्तिरहानं रूपसञ्ञापटिघसञ्ञानं याव अत्तनो विपाकप्पवत्ति, ताव अनुप्पत्तिधम्मतापादनेन समतिक्कमो अत्थङ्गमो च वुत्तो. नानत्तसञ्ञासु पन या तस्मिं भवे न उप्पज्जन्ति, ता अनोकासताय न उप्पज्जन्ति, न आरुप्पभावनाय निवारितत्ता. अनिवारितत्ता च काचि उप्पज्जन्ति. तस्मा तासं अमनसिकारो अनावज्जनं अपच्चवेक्खणं, जवनपटिपादकेन वा भवङ्गमनस्स अन्तरे अकरणं अप्पवेसनं वुत्तं, तेन च नानत्तसञ्ञामनसिकारहेतूनं रूपानं समतिक्कमा समाधिस्स थिरभावं दस्सेति. रूपसमतिक्कमाभावेनेव हि रूपसमापत्तीसु ‘‘नानत्तसञ्ञानं अमनसिकारा’’ति एकस्स अवचनन्ति. को आनिसंसो, न हि सब्बस्सादवत्थुरहिते आकासे पवत्तितसञ्ञाय आनिसंसो दिस्सतीति वुत्तं होति. रूपसञ्ञासमतिक्कमनादिकं वचनं आनिसंसस्स पकासनं, न अत्थो.

अञ्ञत्थाति सुत्तेसु. तत्थ हि परित्तकसिणुग्घाटनेपि रूपविवेकमत्तग्गहणेन परिच्छेदस्स अग्गहणतो अनन्तफरणता च वुत्ता, इध पन अनन्तफरणतासब्भावेपि उग्घाटितकसिणवसेन परित्तानन्तता होतीति दस्सनत्थं ‘‘अनन्तो आकासो’’ति न वुत्तन्ति अधिप्पायो. समयववत्थापनझानविसेसनेनेवेत्थ अत्थो, न पटिपत्तियाति तदवचनं.

२६६. पठमारुप्पविञ्ञाणं अत्तनो फरणाकारेनेव अनन्तन्ति मनसिकातब्बत्ता ‘‘अनन्त’’न्ति वुत्तं. उग्घाटभावो उग्घाटिमं.

२६७. अकिञ्चनन्ति विञ्ञाणस्स किञ्चि पकारं अग्गहेत्वा सब्बेन सब्बं विभावनं आह.

२६८. यायाति सङ्खारावसेससञ्ञाय. तं ताव पटिपत्तिं. आवज्जिस्सामीतिआदिना तन्निन्नावज्जनादिपवत्तिया अभावं दस्सेति, न तदतिक्कमनत्थाय आवज्जनभावनापवत्तिया. नासञ्ञाति सञ्ञाभावो च एतिस्सा अत्थीति अत्थो. समूहगहणवसेन पवत्तं कलापसम्मसनं. फस्सादिएकेकधम्मगहणवसेन पवत्ता अनुपदधम्मविपस्सना.

आकासे पवत्तितविञ्ञाणातिक्कमतो ततिया. तदतिक्कमतो हि तस्सेव विभावनं होति. दुतियारुप्पविञ्ञाणविभावने हि तदेव अतिक्कन्तं सिया, न तस्स आरम्मणं, न चारम्मणे दोसं दिस्वा अनारम्मणस्स विभावनातिक्कमो युज्जति. पाळियञ्च ‘‘विञ्ञाणञ्चायतनसमापत्तिं सतो समापज्जित्वा ततो वुट्ठहित्वा तञ्ञेव विञ्ञाणं अभावेती’’ति (चूळनि. उपसीवमाणवपुच्छानिद्देस ३९) त्तं, न वुत्तं ‘‘तञ्ञेव विञ्ञाणञ्चायतनं अभावेती’’ति, ‘‘तञ्ञेव अभावेती’’ति वा. ‘‘अनन्तं विञ्ञाणन्ति विञ्ञाणञ्चायतनं उपसम्पज्जा’’ति (विभ. ५०८) एत्थ पन द्वयं वुत्तं आरम्मणञ्च विञ्ञाणं विञ्ञाणञ्चायतनञ्च. तस्मिं द्वये येन केनचि यतो वा वुट्ठितो, तेनेव पट्ठाननिद्दिट्ठेन तंसद्दस्स सम्बन्धे आपन्ने विञ्ञाणञ्चायतनस्स निवत्तनत्थं विञ्ञाणवचनं, तस्मा पठमारुप्पविञ्ञाणस्सेव अभावनातिक्कमो वुत्तो. तन्निस्सितन्ति तेन निस्सितं. तं मण्डपलग्गं अनिस्साय तेन विनाभूते विवित्ते बहि ओकासे ठानं विय आकासलग्गविञ्ञाणस्स विवेके तदपगमे ततियारुप्पस्स ठानं.

अरूपावचरकुसलकथावण्णना निट्ठिता.

तेभूमककुसलवण्णना

२६९. इमे ताव छन्दाधिपतेय्ये पञ्च नयाति छन्दाधिपतेय्यनये अन्ते पुरिमनयानं तंनयाभिमुखप्पवत्तिं सन्धाय वुत्तं, अयं पन पकारो न पाळिअनुगतो. न हि पाळियं सुद्धिकनयादयो वत्वा वीरियाधिपतेय्यादिनया वुत्ताति. महापकरणे सत्तहि महावारेहि अनुलोमादिनयविचित्तेहि हीनत्तिको विभत्तो. तत्थ च मज्झिमधम्मेकदेसभूता इमे वीसति लोकियमहानयाति कत्वा ‘‘तत्थ विभत्ता’’ति वुत्तं, न एतेन कमेन इमेसं नयानं तत्थ आगतत्ता.

एवमेतेसं विभत्तट्ठानं दस्सेत्वा इदानि एतस्मिं तेभूमककुसलकथावसानट्ठाने अट्ठारसकम्मद्वारदस्सनत्थं ‘‘इमस्मिं पन ठाने’’तिआदिमाह. अथ वा हीनपणीतेहि विनिवत्तेत्वा मज्झिमरासिअन्तोगधभावं दस्सेन्तेन एतेसं तेभूमककुसलनयानं हीनत्तिके विभागो कतो. ‘‘इमस्मिं पन ठाने’’तिआदिकस्स यथावुत्तोव सम्बन्धो. हीनत्तिके मज्झिमरासिम्हि ये सविपाका वट्टनिस्सितेनेव दानादिवसेन पवत्तिता, ते हीनाति कातब्बा. ये विवट्टनिस्सितेन दानादिवसेन पवत्तिता, ते पणीताति कातब्बा. अविपाका मज्झिमाति कातब्बा. अविपाकत्ता च तेसु मज्झिमरासिं ठपेत्वा इतरे द्वे एकन्तवट्टनिस्सिता नव, विवट्टुपनिस्सयभूता च नवाति अट्ठारस कम्मद्वारानि, कम्मानि च तानि तस्स तस्स फलस्स कारणभावेन द्वारानि चाति कम्मद्वारानि. तत्थ तत्थ वा चित्तानि कम्मद्वारानीति आह. तंतंद्वारानि वा कायादीनि. अट्ठारस खत्तिया च अभब्बा हीनहीनत्तयादयो नव, भब्बा च पणीतपणीतत्तयादयो नवाति कम्मानुरूपेनेव वेदितब्बा. एवं ब्राह्मणादयो देवा च योजेतब्बा. अट्ठचत्तालीस गोत्तचरणानि तेसञ्ञेव खत्तियादीनं भेदा. ‘‘कामावचरं कुसलं चित्तं उप्पन्नं होति…पे… चित्ताधिपतेय्य’’न्ति (ध. स. २६९-२७०) एवं वुत्तो चित्तस्स चित्ताधिपतेय्यभावो, चित्तचेतसिकसमुदाये समयववत्थापको चित्तसद्दो पवत्तोति ‘‘सम्पयुत्तधम्मानं वसेन वुत्तो’’ति आह.

तेभूमककुसलवण्णना निट्ठिता.

लोकुत्तरकुसलवण्णना

२७७. लोकं तरतीति एतेन लोकसमतिक्कमपटिपत्तिमाह. उत्तरतीति एतेन लोकस्सन्तगमनं फले पतिट्ठानं फलं. समतिक्कम्मातिआदिना निब्बानं. समतिक्कम्माति हि निस्सरित्वा. अभिभुय्याति विसंयुत्तं हुत्वाति अत्थो. तिविधोपि चत्थो मग्गादीसु एकेकस्मिं योजेतब्बो, मग्गेयेव वा इध तस्स अधिप्पेतत्ता. एकचित्तक्खणिकन्ति एकमग्गस्स द्वे वारे अनुप्पत्तिं सन्धायाह. अञ्ञमञ्ञं धम्मानं अनतिवत्तनादिसाधिकाय पञ्ञाय वड्ढेति. ‘‘निय्यातीति निय्यानीय’’न्ति वत्तब्बे ई-कारस्स रस्सत्तं य-कारस्स च क-कारं कत्वा ‘‘निय्यानिक’’न्ति वुत्तं. निय्याति एतेनाति निय्यानं, निय्यानमेव निय्यानिकं वेनयिको विय. एत्थ ‘‘नेय्यानिक’’न्ति वत्तब्बे इ-कारस्स ए-कारत्तं अकत्वा वुत्तं.

फलन्ति चित्तचेतसिकरासि वुच्चति, तं अञ्ञमञ्ञं सम्पयुत्तानं धम्मानं अत्तनो अवयवभूतानं निस्सयो होति. फलञाणं वा फलं, सम्मादिट्ठिआदयो अङ्गानि वा. लोकुत्तरभावेति लोकं उत्तिण्णभावे. तेन फलनिब्बानानि सङ्गण्हाति. तेसु यं भवति फलं, तं ‘‘भूमी’’ति वुच्चति. यथा वा कम्मनिब्बत्ता कामभवादयो तंसमङ्गिनो निस्सयभावेन ‘‘भूमी’’ति वुच्चन्ति, एवं मग्गेन निब्बत्तं फलं अरियसावकस्स कालेन कालं समापज्जितब्बताय निस्सयभावतो ‘‘भूमी’’ति वुच्चति, ततोयेव अरिया चिरतरं तिट्ठन्ति. समुच्छेदविवेकवसेनाति एत्थ अपायगमनीयानं अच्चन्तसमुच्छेदो इतरेसञ्च विज्जुतोभासेन विय तमस्स समुच्छेदो दट्ठब्बो. लोकियज्झानम्पि पुथुज्जनस्स अरियस्स च अकताधिकारस्स न विना पटिपदाय इज्झति, कताधिकारस्स पन अरियस्स मग्गेनेव समिज्झनतो विपाकानं विय कुसलेन तथा समिद्धस्स अरियमग्गेन सदिसताय अभावतो अतब्बिपाकत्ता च न मग्गपटिपदा तस्स झानस्स पटिपदाति सक्का वत्तुन्ति तत्थ तथा गरुं कत्वा पटिपदाहि एव देसना न कता, यथावुत्तज्झानसङ्गहत्थं सुद्धिकदेसनापि कता.

इध पन कस्सचि विना पटिपदाय असिद्धितो गरुं कत्वा दस्सेतुं ‘‘दुक्खपटिपद’’न्तिआदि वुत्तं. यो कोचि वारोति सकिं द्विक्खत्तुं तिक्खत्तुं चतुक्खत्तुं अनेकक्खत्तुन्ति एवमादीसु विक्खम्भनवारेसु यो कोचि. सकिं द्विक्खत्तुञ्च विक्खम्भनवारा सुखा पटिपदा एव, न च ततो उद्धं सुखा पटिपदा होतीति तिक्खत्तुं विक्खम्भनवारं दुक्खा पटिपदाति रोचेसुं अट्ठकथाचरिया. तस्मिं तथारोचिते ततो परेसु चतुक्खत्तुं विक्खम्भनवारादीसु वत्तब्बमेव नत्थीति. रूपारूपानं लक्खणादीहि परिच्छिन्दित्वा गहणं रूपारूपपरिग्गहो, नामरूपमत्तमेतं, न अञ्ञो कोचि सत्तादिकोति ववत्थापनं नामरूपववत्थापनं. परिग्गहितरूपारूपस्स मग्गपातुभावदन्धता च नामरूपववत्थापनादीनं किच्छसिद्धितो सियाति न रूपारूपपरिग्गहकिच्छताय एव दुक्खपटिपदता वत्तब्बाति चे? तं न, नामरूपववत्थापनादीनं पच्चनीककिलेसमन्दताय सुखसिद्धियम्पि तथासिद्धविपस्सनासहगतानं इन्द्रियानं मन्दताय मग्गपातुभावदन्धभावतो.

रूपारूपं परिग्गहेत्वाति अकिच्छेनपि परिग्गहेत्वा. किच्छेन परिग्गहिते वत्तब्बमेव नत्थि. एवं सेसेसुपि. इमं वारं रोचेसुन्ति कलापसम्मसनावसाने उदयब्बयानुपस्सनाय वत्तमानाय उप्पन्नस्स विपस्सनुपक्किलेसस्स तिक्खत्तुं विक्खम्भनेन किच्छतावारं दुक्खा पटिपदाति रोचेसुं एतदन्तत्ता पटिपदाय. एतस्स अकिच्छत्तेपि पुरिमानं किच्छत्ते दुक्खपटिपदता वुत्तनयावाति न पटिसिद्धाति दट्ठब्बं. यथावुत्तं वा सब्बं रूपारूपपरिग्गहादिकिच्छतं तिक्खत्तुं विक्खम्भनवारतावसेन ‘‘इमं वार’’न्ति आह. यस्स पन सब्बत्थ अकिच्छता, तस्स सुखा पटिपदा वेदितब्बा.

मुसावादादीनं विसंवादनादिकिच्चताय लूखानं अपरिग्गाहकानं पटिपक्खभावतो परिग्गाहकसभावा सम्मावाचा. सा सिनिद्धभावतो सम्पयुत्तधम्मे परिग्गण्हाति सम्मावाचापच्चयसुभासितसोतारञ्च जनं. कायिककिरियाकिच्चं कत्तब्बं समुट्ठापेति, सयञ्च समुट्ठहनं घटनं होतीति सम्माकम्मन्तसङ्खाता विरतिपि समुट्ठानसभावाति वुत्ता. सम्पयुत्तधम्मानं वा उक्खिपनं समुट्ठहनं कायिककिरियाय भारुक्खिपनं विय, जीवमानस्स सत्तस्स, सम्पयुत्तधम्मानं वा सुद्धि वोदानं आजीवस्सेव वा जीवितिन्द्रियवुत्तिया.

२८३. मग्गसन्निस्सितन्ति परमत्थमग्गसभावत्ता मग्गावयवभावेन समुदायसन्निस्सितन्ति अत्थो.

२८५. पतिट्ठानं किलेसवसेन, आयूहनं अभिसङ्खारवसेन. तण्हावसेन वा पतिट्ठानं, दिट्ठिवसेन आयूहनं. बोधीति या अयं धम्मसामग्गी वुच्चतीति योजेतब्बा. सेनङ्गरथङ्गादयो वियाति एतेन पुग्गलपञ्ञत्तिया अविज्जमानपञ्ञत्तिभावं दस्सेति. अङ्ग-सद्दो कारणत्थोपि होतीति चतुसच्चबोधाय संवत्तन्तीति बोज्झङ्गा. बुज्झन्तीति बोधियो, बोधियो एव अङ्गाति ‘‘अनुबुज्झन्तीति बोज्झङ्गा’’ति वुत्तं. विपस्सनादीनं कारणानं बुज्झितब्बानञ्च सच्चानं अनुरूपं पच्चक्खभावेन पटिमुखं अविपरीतताय सम्मा च बुज्झन्तीति एवमत्थविसेसदीपकेहि उपसग्गेहि ‘‘अनुबुज्झन्ती’’तिआदि वुत्तं. बोधि-सद्दो हि सब्बविसेसयुत्तं बुज्झनं सामञ्ञेन सङ्गण्हातीति.

२९९. तिण्णन्ति रागादीनं. करोति नाम किं दुच्चरितानि अनुवत्तमानानि.

३०१. पाणातिपातादिनिप्फादितपच्चयानं निच्चसेवनं धुवपटिसेवनं. सकिच्चकोति विसुं अत्तनो किच्चवा. न होतीति अत्थन्तरभावं पटिक्खिपति. पच्चयपटिसेवनसामन्तजप्पनइरियापथप्पवत्तनानि पापिच्छतानिब्बत्तानि तीणि कुहनवत्थूनीति.

३४३. वुट्ठानगामिनीविपस्सना सङ्खारुपेक्खा सानुलोमा, सा सुञ्ञतो पस्सन्ती ‘‘सुञ्ञता’’ति वुच्चति, दुक्खतो पस्सन्ती तण्हापणिधिसोसनतो ‘‘अप्पणिहित’’न्ति. सा आगमनीयट्ठाने मग्गाधिगमत्थं आगमनपटिपदाठाने ठत्वा सुञ्ञताप्पणिहितन्ति नामं देति. आगमनतो नामे लद्धे सगुणतो आरम्मणतो च नामं सिद्धमेव होति, न पन सगुणारम्मणेहि नामलाभे सब्बत्थ आगमनतो नामं सिद्धं होतीति परिपुण्णनामसिद्धिहेतुत्ता सगुणारम्मणेहि सब्बेसम्पि नामत्तययोगो, न आगमनतोति ववत्थानकरत्ता च निप्परियायदेसनाय आगमनतोव इध नामं लभति, न इतरेहीति वुत्तं.

३५०. अनिमित्तविपस्सनन्ति अनिच्चानुपस्सनं. निमित्तधम्मेसूति समूहादिघनवसेन च सकिच्चपरिच्छेदताय च सपरिग्गहेसु खन्धेसु. अनिमित्तविमोक्खोति अनिच्चानुपस्सनमाह. एवंसम्पदमिदन्ति कथमिध उपमासंसन्दनं होति. न हि छन्दचित्तानं मग्गसङ्खातअधिपतिभावाभावो विय सद्धिन्द्रियाधिकस्स अनिमित्तविमोक्खस्स अनिमित्तभावाभावो अत्थि, न च अमग्गाधिपतीनं मग्गाधिपतिनामदानाभावो विय अनिमित्तस्स अनिमित्तनामदानाभावोति सक्का वत्तुं अनिमित्तविमोक्खस्स अननिमित्तताय अभावतो. मग्गो अधिपति एतेसन्ति च मग्गाधिपतिनोति युत्तो तत्थ छन्दचित्तेहि तंसम्पयुत्तानं मग्गाधिपतिभावाभावो. इध पन मग्गो अनिमित्तं एतस्साति मग्गानिमित्तोति अयमत्थो न सम्भवतीति न तेन अमग्गेन मग्गस्स अनिमित्तभावो न युज्जति, किं वा एत्थ सामञ्ञं अधिप्पेतन्ति. अमग्गङ्गमग्गनामाभावो. यथा सतिपि अधिपतिभावे छन्दचित्तानं न मग्गाधिपतीति मग्गनामं, न च तेहि मग्गस्स तेसं अमग्गङ्गत्ता, तथा सतिपि सद्धाय आगमनभावेन तस्सा अनिमित्तन्ति मग्गनामं, न च ताय मग्गस्स तस्सा अमग्गङ्गत्ता. एवं अनिमित्तविपस्सनायपि अनिमित्तभावो निप्परियायेन नत्थीति दीपितो होति.

ननु च इध झानं सुञ्ञतादिनामेन वुत्तं, न मग्गोति चे? न, मग्गसम्पयोगतो झानस्स सुञ्ञतादिनामकत्ता. सुत्तन्तपरियायेन सगुणारम्मणेहि इध अभिधम्मेपि नामं लभतीति आहंसु. तस्मा पटिक्खित्ता ‘‘न पन लभन्ती’’ति. किं कारणा? अभिधम्मे सरसं अनामसित्वा पच्चनीकतोव नामलाभाति अधिप्पायो. यो हि सगुणारम्मणेहि नामलाभो, सो सरसप्पधानो होति. सरसेनेव च नामलाभे सब्बमग्गानं सुञ्ञतादिभावोति ववत्थानं न सिया. तस्मा अभिधम्मे सतिपि द्वीहि नामलाभे पच्चनीकतो नामववत्थानकरं गहितन्ति सगुणारम्मणेहि सुञ्ञताप्पणिहितमग्गा नामं न लभन्तीति आह. अथ वा न पन लभन्तीति अञ्ञनिरपेक्खेहि सगुणारम्मणेहि न लभन्ति. किं कारणा? अभिधम्मे सरसपच्चनीकेहि सहितेहि नामलाभाति अत्थो. पच्चनीकञ्हि ववत्थानकरं अनपेक्खित्वा केवलस्स सरसस्स नामहेतुभावो अभिधम्मे नत्थि अववत्थानापत्तितो. तस्मा अत्ताभिनिवेसपणिधिपटिपक्खविपस्सनानुलोमा मग्गा सतिपि सरसन्तरे पच्चनीकसहितेन सरसेन नामं लभन्ति. अनिमित्तमग्गस्स पन विपस्सना निमित्तपटिपक्खा न होति सयं निमित्तग्गहणतो निमित्तग्गहणानिवारणाति तदनुलोममग्गोपि न निमित्तस्स पटिपक्खो. यदि सिया, निमित्तगतविपस्सनायपि पटिपक्खो सियाति. तस्मा विज्जमानोपि सरसो ववत्थानकरपच्चनीकाभावा अभिधम्मे अनिमित्तन्ति नामदायको न गहितो. अनिच्चानुपस्सनानुलोमो पन मग्गो सुद्धिकपटिपदानयेयेव सङ्गहितोति दट्ठब्बो. तस्मा एव च सो नयो वुत्तोति. एवन्ति यं वक्खति ‘‘अनिच्चतो वुट्ठहन्तस्स मग्गो अनिमित्तो होती’’ति (ध. स. अट्ठ. ३५०), एवं आहरित्वा अट्ठकथाचरियेहि सो अनिमित्तमग्गो दीपितोति अत्थो.

वुट्ठान…पे… किमारम्मणाति अनिच्चादितो वुट्ठहन्तस्स वुट्ठानगामिनिया लक्खणारम्मणत्ते सति सङ्खारेहि वुट्ठानं न सिया, सङ्खारारम्मणत्ते च लक्खणपटिवेधोति मञ्ञमानो पुच्छति. ‘‘अनिच्च’’न्तिआदिना सङ्खारेसु पवत्तमानेन ञाणेन लक्खणानिपि पटिविद्धानि होन्ति तदाकारसङ्खारगहणतोति आह ‘‘लक्खणारम्मणा’’ति. सङ्खारारम्मणा एव यथावुत्ताधिप्पायेन ‘‘लक्खणारम्मणा’’ति वुत्ताति दस्सेन्तो ‘‘लक्खणं नामा’’तिआदिमाह. अनिच्चता दुक्खता अनत्तताति हि विसुं गय्हमानं लक्खणं पञ्ञत्तिगतिकं परमत्थतो अविज्जमानं, अविज्जमानत्ता एव परित्तादिवसेन नवत्तब्बधम्मभूतं. तस्मा विसुं गहेतब्बस्स लक्खणस्स परमत्थतो अभावा ‘‘अनिच्चं दुक्खमनत्ता’’ति सङ्खारे सभावतो सल्लक्खेन्तोव लक्खणानि सल्लक्खेति नामाति आह ‘‘यो पन अनिच्चं दुक्खमनत्ताति तीणि लक्खणानि सल्लक्खेती’’ति. यस्मा च अनिच्चन्तिआदिना सङ्खाराव दिस्समाना, तस्मा ते कण्ठे बद्धकुणपं विय पटिनिस्सज्जनीया होन्ति.

लोकुत्तरकुसलं

पकिण्णककथावण्णना

तत्राति लोकुत्तरज्झाने. अज्झत्तञ्चाति उपड्ढगाथाय अभिनिविसितब्बं वुट्ठातब्बं विपस्सनाभूमिं पञ्चधा उद्दिसति. सत्तअट्ठादीनि अङ्गानि सत्तट्ठङ्गानीति आदिसद्दस्स लोपो दट्ठब्बो. निमित्तन्ति यतो वुट्ठानं, तानि निमित्तपवत्तानि निमित्तवचनेनेव उद्दिसति. सङ्खारुपेक्खाञाणमेव अरियमग्गस्स बोज्झङ्गादिविसेसं नियमेति. कस्मा? ततो ततो दुतियादिपादकज्झानतो उप्पन्नस्स ससङ्खारुपेक्खाञाणस्स पादकज्झानातिक्कन्तानं अङ्गानं असमापज्जितुकामताविरागभावनाभावतो इतरस्स च अतब्भावतो. तेसम्पि वादेसु…पे… विपस्सनाव नियमेतीति वेदितब्बा. कस्मा? विपस्सनानियमेनेव हि पठमत्थेरवादेपि अपादकपठमज्झानपादकमग्गा पठमज्झानिकाव होन्ति, इतरे च पादकज्झानविपस्सनानियमेहि तंतंझानिका. एवं सेसवादेसुपि विपस्सनानियमो यथासम्भवं योजेतब्बो.

पकिण्णकसङ्खारेति पादकज्झानतो अञ्ञसङ्खारे. तेन पादकज्झानसङ्खारेसु सम्मसितेसु वत्तब्बमेव नत्थीति दस्सेति. तत्रापीति दुतियत्थेरवादेपि. तंतंझानिकता तंतंसम्मसितसङ्खारविपस्सनानियमेहि होति. तत्रापि हि विपस्सना तंतंविरागाविरागभावनाभावेन सोमनस्ससहगता उपेक्खासहगता च हुत्वा झानङ्गादिनियमं मग्गस्स करोतीति एवं विपस्सनानियमो वुत्तनयेनेव वेदितब्बो.

न्ति तंतंझानसदिसभवनं. स्वायमत्थो पादकज्झानसम्मसितज्झानुपनिस्सयेहि विना अज्झासयमत्तेन असिज्झना उपनिस्सयेन विना सङ्कप्पमत्तेन सकदागामिफलादीनं असिज्झनदीपकेन नन्दकोवादेन (म. नि. ३.३९८ आदयो) दीपेतब्बो. तत्थ हि सोतापन्नायपि परिपुण्णसङ्कप्पभावं वदन्तेन भगवता यस्स यस्स उपनिस्सयो अत्थि, तस्स तस्सेव अज्झासयो नियामको, नाञ्ञस्साति तेन तेन परिपुण्णसङ्कप्पता होति, न ततो परं सङ्कप्पसब्भावेपि असिज्झनतोति अयमत्थो दीपितो होति. एवमिधापि यस्स यस्स दुतियादिझानिकस्स मग्गस्स यथावुत्तो उपनिस्सयो अत्थि, तस्स तस्सेव अज्झासयो नियामको, नाञ्ञस्स सतिपि तस्मिं असिज्झनतो. इमस्मिं पन वादे पादकसम्मसितज्झानुपनिस्सयसब्भावे अज्झासयो एकन्तेन होति, तंतंफलूपनिस्सयसब्भावे तंतंसङ्कप्पो वियाति तदभावाभावतो अज्झासयो नियमेतीति वुत्तं.

यस्मिं पन पादकज्झानं नत्थीति चतुत्थज्झानिकवज्जानं पादकानि लोकियज्झानानि सन्धाय वुत्तं. अप्पनाप्पत्ति च ओळारिकङ्गातिक्कमनुपनिस्सयाभावे पञ्चहि अङ्गेहि विना न होतीति ‘‘सोमनस्ससहगतमग्गो होती’’ति आह. उपेक्खासहगतमग्गोति एतेन चतुत्थज्झानिकतापि समाना अनुसयसमुग्घाटनसमत्थस्स न सङ्खारावसेसताति दस्सेति. ते च वादा न विरुज्झन्ति अज्झासयवसेन पञ्चमज्झानिकताय पठमादिज्झानिकताय च सम्भवतोति अधिप्पायो. अज्झासयो च सात्थको होति, अञ्ञथा पादकसम्मसितज्झानेहेव नियमस्स सिद्धत्ता अज्झासयो नियामको वुच्चमानो निरत्थको सियाति. इध पन अट्ठसालिनिया नियामने एकन्तिकं विपस्सनासङ्खातं अत्थमेव उद्धरित्वा ‘‘तेसम्पि वादेसु अयं…पे… विपस्सनाव नियमेती’’ति वदन्तेन तयोपेते वादे विपस्सनाव नियमेतीति दस्सितं. तंतंवादानञ्हि विपस्सनासहितानमेव सिद्धि, नाञ्ञथाति दस्सितन्ति.

पवेधतीति गोत्रभुस्स पच्चयो भवितुं न सक्कोतीति अत्थो. यदि पञ्चमचित्तक्खणे जवनं पतितं नाम होति, कथं तदा गोत्रभु तदनन्तरञ्च मग्गो जवनस्स पतितक्खणे उप्पज्जतीति? अपुब्बस्स जवनन्तरस्स पतितताभावतो. तदेव हि जवनं अनेकक्खत्तुं पवत्तमानं पतितं सियाति, गोत्रभु पन आरम्मणन्तरे उप्पन्नं अपुब्बं जवनं, तथा मग्गो भूमन्तरतो चाति. ननु च सत्तमजवनचेतनाय बलवताय उपपज्जवेदनीयभावो होति आनन्तरियतापीति, तत्थायं अधिप्पायो सिया ‘‘पटिसन्धिया अनन्तरपच्चयभाविनो विपाकसन्तानस्स अनन्तरपच्चयभावेन अन्तिमजवनचेतनाय सुसङ्खतत्ता सा सत्तमजवनचेतना उपपज्जवेदनीया आनन्तरिका च होति, न अपतितजवनचेतना विय बलवताया’’ति.

पुन अनुलोमं तं अनुबन्धेय्याति गोत्रभुस्स हि सङ्खारारम्मणत्ते सति तदपि अनुलोममेवाति पुरिमअनुलोमं विय तं तदपि अञ्ञं अनुलोमं अनुबन्धेय्य, न मग्गोति मग्गवुट्ठानमेव च न भवेय्य अत्तनो सदिसालम्बनस्स आवज्जनट्ठानियस्स पच्चयस्स अलाभा. अप्पहीनभावेन पञ्चसु उपादानक्खन्धेसु अनुसयिता किलेसा सा भूमि एतेहि लद्धाति कत्वा भूमिलद्धा. वट्टं सिनोन्ति बन्धन्तीति कत्वा वट्टसेतू च, तेसं समुग्घातकरणन्तिपि एतदेवस्स लोभक्खन्धादिपदालनं वुच्चति. न्ति पवत्तं. एकं भवन्ति अनागामिनो अनेकक्खत्तुञ्च तत्थेव उपपज्जन्तस्स हेट्ठा अनागमनवसेन एको भवोति गहेत्वा वुत्तं.

इमस्स पनत्थस्साति यथावुत्तस्स उपादिन्नकपवत्ततो वुट्ठानस्स. अपायेसु सत्तमभवतो उद्धं सुगतियञ्च विपाकदायकस्स अभिसङ्खारविञ्ञाणस्स पच्चयघातो सोतापत्तिमग्गञाणेन अभिसङ्खारविञ्ञाणस्स निरोधो दट्ठब्बो. द्वीसु भवेसूति अनागामिमग्गे अभाविते सकदागामिस्स कामधातुयं ये द्वे भवा उप्पज्जेय्युं, तेसूति अत्थो. चलतीति एतेन चलनसभावमेव दस्सेति, न अचलनाभावं, तस्मा अचलनं दस्सेत्वा पुन चलनं दस्सेतुं ‘‘तथागतस्स ही’’तिआदिमाह. येपि वा कत्थचि चत्तारोपि मग्गे समानपटिपदे दिस्वा सभावतो अचलनमेव गण्हेय्युं, तेसं तंगहणनिवारणत्थं ‘‘चलती’’ति वुत्तं, न चलनावधारणत्थन्ति युत्तं उभयदस्सनं. अथ वा यदिपि केसञ्चि चत्तारोपि मग्गा समानपटिपदा, तथापि किलेसिन्द्रियेहि सिज्झमाना पटिपदा तेसं वसेन चलनपकतिका एवाति ‘‘चलति’’च्चेव वुत्तं, न ‘‘न चलती’’ति.

लोकुत्तरकुसलपकिण्णककथावण्णना निट्ठिता.

पठममग्गवीसतिमहानयवण्णना

३५७. यस्स पुब्बभागे ‘‘मग्गं भावेमी’’ति अज्झासयो पवत्तो, सो मग्गं भावेति. एवं सब्बत्थ अज्झासयविसेसेन तंतंभावनाविसेसो दट्ठब्बो.

३५८. छन्दाधिपतेय्यन्तिआदीसु एकचित्तक्खणे वत्तमानेसु धम्मेसु कथं छन्दस्स तंसहजातस्स अधिपतिभावो वीरियादीनञ्चाति? उपनिस्सयवसेन. यस्स हि सचे छन्दवतो कुसलं निप्फज्जति, ‘‘अहं निप्फादेस्सामी’’ति पवत्तमानस्स कुसलं निप्फन्नं, तस्स तंसहजातो छन्दो तेन पुरिमुपनिस्सयेन विसिट्ठो सहजातधम्मे अत्तनो वसे वत्तेति. तस्मिञ्च पवत्तमाने ते पवत्तन्ति, निवत्तमाने निवत्तन्ति, तदनुरूपबला च होन्ति राजपुरिसा वियाति. एवं वीरियादीसु. सेसधम्मानं पन कत्थचि वुत्तप्पकारप्पवत्तिसब्भावेपि अतंसभावत्ता अधिपतिभावो नत्थीति दट्ठब्बो.

दुतियमग्गवण्णना

३६१. आ-कारस्स रस्सत्तं कत्वा अञ्ञिन्द्रियं वुत्तं, आ-कारो च धम्ममरियादत्थो.

ततियचतुत्थमग्गवण्णना

३६२. मग्गङ्गानि न पूरेन्ति अकिच्चकत्ता सम्मादिट्ठियाति अधिप्पायो. मारेन्तो गच्छतीति हि मग्गो, न चेताय मारेतब्बं अत्थीति. मानस्स दिट्ठिसदिसा पवत्ति अहमस्मीति पवत्तमानस्स दिट्ठिट्ठाने ठानं. आलोकस्सेव पवत्तिकालो वियाति चिरप्पवत्तिं सन्धायाह. एकदेससामञ्ञेन हि यथाधिप्पेतेन उपमा होतीति. खारे वाति कट्ठादीनं खारच्छारिकायं. सम्मद्दित्वाति किलेदेत्वा. छन्दोति तण्हा. अनुसयोति तण्हा मानानुसयो च. एतस्मिञ्च सुत्ते असमूहतस्स गन्धस्स समुग्घाटनं विय असमूहतमानादिसमुग्घातं दस्सेन्तेन अञ्ञमञ्ञे किलेसे पजहतीति दस्सितन्ति आनीतं, न यथावुत्तनयेन उपमाय वुत्तत्ताति दट्ठब्बं. निरन्तरं पवत्तमाने चित्ते तस्स संकिलेसवोदानकरा सावज्जानवज्जा चेतसिका उप्पज्जमाना तस्सङ्गभूता अवयवा विय होन्तीति ‘‘चित्तङ्गवसेना’’ति वुत्तं.

लोकुत्तरकुसलवण्णना निट्ठिता.

कुसलकथावण्णना निट्ठिता.

अकुसलपदं

धम्मुद्देसवारो

पठमचित्तकथावण्णना

३६५. कुसले वुत्तनयं अनुगन्त्वा यथानुरूपं वेदितब्बताय ‘‘वुत्तनयेना’’ति आह. गन्तब्बाभावतोति बुज्झितब्बाभावतो. दिट्ठिया गतमत्तन्ति दिट्ठिया गतिमत्तं गहणमत्तं. आसन्नकारणत्ता अयोनिसोमनसिकारस्स विसुं गहणं एकन्तकारणत्ता च. सतिसंवरोति इध सीतादीहि फुट्ठस्स अप्पमज्जनं खमनं दट्ठब्बं. पहानसंवरोति वीरियसंवरो.

अस्साददस्सनन्ति अस्साददिट्ठि. फलट्ठेन पच्चुपट्ठानेन असम्मापटिपत्तिपच्चुपट्ठानोमोहो, सम्मापटिपत्तिपटिपक्खभावग्गहणाकारो वा. सब्बस्स लोभस्स अभिज्झाभावे सतिपि विसेसयुत्ताय अभिज्झाय कम्मपथप्पत्ताय इधुप्पज्जमानाय लक्खणादिं दस्सेतुं ‘‘सा परसम्पत्तीन’’न्तिआदिमाह. अत्तनो परिणामनस्स पुरेचारिका तण्हाभिरति अभिरति.

अनुपपरिक्खा मोहो. मोहवसेन हि दिट्ठिवसेन वा अवत्थुस्मिं सानुनयो अधिमोक्खो उप्पज्जतीति. असतियचित्तेति अहिरिकादीहि आरक्खरहितचित्ते. सतिरहितत्ता सतिपटिपक्खत्ता चाति एतेन सतिरहिता सतिपटिपक्खा च अकुसला खन्धा एव मिच्छासतीति दस्सेति. ते पन उपनाहादिप्पवत्तियं चिरकतादिसल्लक्खणे पटुसञ्ञासम्पयुत्ता दट्ठब्बा. सदरथादिभावो अविसेसेन किलेससम्पयोगतो वुत्तो लहुतादिएकन्तपटिपक्खानं थिनमिद्धादीनं केसञ्चि इध अभावा. अवूपसमोति असन्निसिन्नसब्भावमाह. अनवट्ठानरसन्ति चलनकिच्चं. चेतसो अवूपसमेति निप्फादेतब्बे पयोजने भुम्मं, अवूपसमपच्चयभूतं आरम्मणं वा ‘‘अवूपसमो’’ति वुत्तं.

धम्मुद्देसवारकथावण्णना निट्ठिता.

निद्देसवारकथावण्णना

३७७. सहजातधम्मेसु अकम्पनं न कोसज्जेसु अकम्पनं विय तप्पटिपक्खभावतो दट्ठब्बं, तंतंपापकिरियाय उस्सहनवसेन पन थिरता तत्थ अकम्पनं.

३८१. दिट्ठिया विरूपं फन्दितन्ति तथा तथा सस्सतादिवसेन पवत्ता दिट्ठि एव वुच्चति. तरन्तीति तित्थे विय पिलवन्ति. विपरियेसतोति वत्थुस्स विपरीततो.

३९०. सभावपटिच्छादनवसेन पकतिअत्तादिअसन्तगहणस्स अनिच्चादीनं निच्चादिविसमगहणस्स च सञ्ञादिविपरियेसस्स निस्सयत्ता ‘‘असन्तं असमञ्च बुज्झती’’ति वुत्तं.

दुतियचित्तवण्णना

३९९. किञ्चापि…पे… परामसन्तस्स उप्पज्जतीति पुरिमचित्तेन अविसेसं दस्सेति. अनुस्साहनावसीदनभावेन संहतभावो थिनं.

ततियचित्तवण्णना

४००. इध मानेन सद्धिं पञ्च अपण्णकङ्गानीति अविरज्झनकङ्गानि उप्पत्तिअरहङ्गानि होन्तीति अत्थो दट्ठब्बो. मानस्स अनियतत्ता न नियतयेवापनकाति. पट्ठाने हि ‘‘संयोजनं धम्मं पटिच्च संयोजनो धम्मो उप्पज्जति हेतुपच्चया’’ति (पट्ठा. ३.४.१) एत्थ ‘‘चतुक्खत्तुं कामरागेन तिक्खत्तुं पटिघेन च मानो विचिकिच्छा भवरागो तयोपेते सकदागामिनो संयोजनानं संयोजनेहि दसविधा योजना’’ति दस्सिताय दसविधाय योजनाय ‘‘कामरागसंयोजनं पटिच्च मानसंयोजनं अविज्जासंयोजन’’न्ति वत्वा ‘‘कामरागसंयोजनं पटिच्च अविज्जासंयोजन’’न्ति ‘‘मानसंयोजनं पटिच्च भवरागसंयोजनं अविज्जासंयोजन’’न्ति च वत्वा ‘‘भवरागसंयोजनं पटिच्च अविज्जासंयोजन’’न्ति वुत्ताहि योजनाहि मानस्स अनियतभावो पकासितो, तथा किलेसदुकेपि. इध च वक्खति ‘‘दसविधा संयोजनानं योजना, तथा दसविधा किलेसान’’न्ति च. उन्नमनवसेनेव सम्पग्गहरसो, न वीरियं विय तंतंकिच्चसाधने अब्भुस्साहनवसेन. ओमानस्सपि अत्तानं अवंकत्वा गहणं सम्पग्गहोति दट्ठब्बो.

चतुत्थचित्तवण्णना

४०२. परिहरणत्थं विक्खित्ता हुत्वा उस्साहं जनेन्ता ‘‘परिहरणत्थं सउस्साहा’’ति वुत्ता, तेसं.

नवमचित्तवण्णना

४१३. विसप्पनअनिट्ठरूपसमुट्ठानवसेन अत्तनो पवत्तिआकारवसेन च विसप्पनरसो. दोसो उपयोगफलेसु अनिट्ठत्ता विससंसट्ठपूतिमुत्तं विय दट्ठब्बो. अनभिरतिरसाति एवंपकारेसु पटिक्खेपेन रसवचनेसु तंतंपटिपक्खकिच्चगहणं दट्ठब्बं. कटुकाकारगति कटुकञ्चुकता, अत्तसम्पत्ति आवासादि, परायत्तताय दासब्यं विय दट्ठब्बं. यथा हि दासब्ये सति दासो परायत्तो होति, एवं कुक्कुच्चे सति तंसमङ्गी. न हि सो अत्तनो धम्मताय पवत्तितुं सक्कोति कुसलेति. अथ वा कताकताकुसलकुसलानुसोचने आयत्तताय तदुभयवसेन कुक्कुच्चेन तंसमङ्गी होतीति दासब्यं विय तं होति.

४१८. विरुद्धाकारोति विरुद्धस्स पुग्गलस्स, चित्तस्स वा आकारो विरुद्धभावो. तेन विरुज्झनं विरोधोति दस्सेति. वचनन्ति एतं निदस्सनमत्तं दट्ठब्बं. सब्बमेव हि किच्चं एतेन करियमानं सुरोपितं सुजनितं न होतीति. रोपसद्दवचनत्थमेव केचि वण्णेन्ति. तं अप्पमाणन्ति कोधस्स तथापवत्तनसभावाभावा अञ्ञेन केनचि कारणेन परिपुण्णता सियाति सन्धाय वुत्तं.

एकादसमचित्तवण्णना

४२२. विगता चिकिच्छाति चिकिच्छितुं दुक्करताय वुत्तं, न सब्बथा चिकिच्छाभावा विचिकिच्छायाति तदत्थं दस्सेति.

४२४. निच्छयाभावा असण्ठहनतो चेतसो पवत्तिपच्चयमत्तताय ‘‘पवत्तिट्ठितिमत्त’’न्ति वुत्तं.

४२५. एकं आकारं गन्तुं असमत्थताय अत्तनो आमुखं सप्पनतो ओसक्कति.

द्वादसमचित्तवण्णना

४२९. उद्धच्चं अत्तनो गहिताकारे एव ठत्वा भमतीति एकारम्मणस्मिंयेव विप्फन्दनं होति. विचिकिच्छा पन यदिपि रूपादीसु एकस्मिञ्ञेवारम्मणे उप्पज्जति, तथापि ‘‘एवं नु खो, इदं नु खो’’ति उप्पज्जमाना ‘‘ननु खो, अञ्ञं नु खो’’ति अञ्ञं गहेतब्बाकारं अपेक्खतीति नानारम्मणे चलनं होति.

‘‘एवंसम्पदमिदं वेदितब्ब’’न्ति एत्तावता इमस्मिं चित्तद्वये वुत्तपकिण्णकं दस्सेत्वा द्वादससु दस्सेतुं ‘‘सब्बेसुपी’’तिआदिमाह. कुसलेसुपि आरम्मणाधिपतिं अनुद्धरित्वा सहजाताधिपतिनो एव उद्धटत्ता इधापि सो एव उद्धरितब्बो सियाति ‘‘सहजाताधिपति लब्भमानोपि न उद्धटो’’ति वुत्तं नारम्मणाधिपतिनो अलब्भमानत्ता. सोपि हि अट्ठसु लोभसहगतेसु लब्भतीति. सेसोपीति वीमंसतो अञ्ञोपि सहजाताधिपति नत्थि, यो उद्धरितब्बो सिया. आरम्मणाधिपतिम्हि वत्तब्बमेव नत्थि. कञ्चि धम्मन्ति छन्दादीसु एकम्पि सहजातं. कुसलत्तिके ताव पटिच्चवारादीसु ‘‘न हेतुपच्चया अधिपतिपच्चया’’ति एकस्सपि पञ्हस्स अनुद्धटत्ता पट्ठाने पटिसिद्धता वेदितब्बा. अञ्ञथा हि ‘‘अकुसलं धम्मं पटिच्च अकुसलो धम्मो उप्पज्जति न हेतुपच्चया अधिपतिपच्चया’’ति (पट्ठा. १.१.८६) एतस्स वसेन ‘‘एक’’न्ति वत्तब्बं सिया.

दस्सनेन पहातब्बाभावतोति दस्सनेन पहातब्बस्स अभावतो, दस्सनेन पहातब्बेसु वा अभावतो. एतेन पटिसन्धिअनाकड्ढनतो दस्सनेन पहातब्बेसु अनागमनन्ति तत्थ अनागमनेन पटिसन्धिअनाकड्ढनं साधेति. अनाकड्ढनतो अनागमनं पन साधेतुं ‘‘तेसु ही’’तिआदिमाह. एत्थेव पटिसन्धिदानं भवेय्य. तथा च सति दस्सनेन पहातब्बं सिया अपायगमनीयस्स दस्सनेन पहातब्बभावतो. न चेतं दस्सनेन पहातब्बं सिया, तस्मा दस्सनेन पहातब्बविभङ्गे नागतन्ति अधिप्पायो.

कथं पनेतं ञायति ‘‘पटिसन्धिअनाकड्ढनतो दस्सनेन पहातब्बेसु अनागमन’’न्ति? दस्सनेन पहातब्बानञ्ञेव नानाक्खणिककम्मपच्चयभावस्स वुत्तत्ता. दुविधा हि अकुसला दस्सनेन पहातब्बा भावनाय पहातब्बाति. तत्थ भावनाय पहातब्बचेतनानं नानाक्खणिककम्मपच्चयभावो न वुत्तो, इतरासञ्ञेव वुत्तो. ‘‘भावनाय पहातब्बो धम्मो नेव दस्सनेन न भावनाय पहातब्बस्स धम्मस्स कम्मपच्चयेन पच्चयो’’ति एत्थ हि सहजातमेव विभत्तं, न नानाक्खणिकन्ति. तथा पच्चनीयेपि ‘‘भावनाय पहातब्बो धम्मो नेव दस्सनेन न भावनाय पहातब्बस्स धम्मस्स आरम्मणपच्चयेन पच्चयो…पे… सहजातपच्चयेन…पे… उपनिस्सयपच्चयेन…पे…. पच्छाजातपच्चयेन पच्चयो’’ति एत्तकमेव वुत्तं, न वुत्तं ‘‘कम्मपच्चयेन पच्चयो’’ति. इतरत्थ च वुत्तं. उद्धच्चसहगता च चेतना भावनाय पहातब्बेसु एव आगताति नानाक्खणिककम्मपच्चयो न सियाति. यदि सिया, भावनाय पहातब्बचेतनाय च नानाक्खणिककम्मपच्चयभावो वुच्चेय्य, न तु वुत्तो. तस्मा उद्धच्चसहगता नानाक्खणिककम्मपच्चयभावे सति दस्सनेन पहातब्बेसु वत्तब्बा सिया, तदभावा न वुत्ताति. पटिसन्धिअनाकड्ढनतो तत्थ अनागताति अयमेत्थाधिप्पायो. नानाक्खणिककम्मपच्चयावचनेन पन भावनाय पहातब्बानं पवत्तिविपाकता पटिक्खित्ता. पवत्तिविपाकस्सपि हि नानाक्खणिककम्मपच्चयता न सक्का निवारेतुं. वुत्तञ्च ‘‘सुखाय वेदनाय सम्पयुत्तो धम्मो दुक्खाय वेदनाय सम्पयुत्तस्स धम्मस्स कम्मपच्चयेन पच्चयो, नानाक्खणिका’’तिआदि (पट्ठा. १.३.५६-५७). यदि भावनाय पहातब्बानं विपाकदानं नत्थि, कथं ते विपाकधम्मधम्मा होन्तीति? अभिञ्ञाचित्तादीनं विय विपाकारहसभावत्ता. यं पन वुत्तं ‘‘यस्मिं समये अकुसलं चित्तं उप्पन्नं होति उपेक्खासहगतं उद्धच्चसम्पयुत्तं…पे… अविक्खेपो होति, इमेसु धम्मेसु ञाणं धम्मपटिसम्भिदा, तेसं विपाके ञाणं अत्थपटिसम्भिदा’’ति (विभ. ७३०-७३१) इदम्पि तेसं विपाकारहतञ्ञेव सन्धाय वुत्तं सिया. इदं पन ठानं सुट्ठु विचारेतब्बं. अत्थि हि एत्थ वचनोकासो. न हि विपाकेति वचनं विपाकधम्मवचनं विय विपाकारहतं वदतीति.

अकुसलपदवण्णना निट्ठिता.

अब्याकतपदं

अहेतुककुसलविपाकवण्णना

४३१. तेसु विपाकाब्याकतन्तिआदीनं ‘‘भाजेत्वा दस्सेतुं कतमे धम्मा अब्याकतातिआदि आरद्ध’’न्ति एतेन सम्बन्धो. तस्सापीति एतस्स ‘‘उप्पत्तिं दीपेतुं कामा…पे… आदि वुत्त’’न्ति एतेन सम्बन्धो. उपचितत्ताति यथा अञ्ञस्स विपाकं पटिबाहित्वा अत्तनो विपाकाभिमुखं होति तथा वड्ढितत्ता. रूपादीनं पच्चयानं अञ्ञविञ्ञाणसाधारणत्ता असाधारणेन वत्थुना चक्खुविञ्ञाणं सोतविञ्ञाणन्ति नामं उद्धटं. चक्खादीनं तिक्खमन्दभावे विञ्ञाणानं तिक्खमन्दभावा विसेसपच्चयत्ता च.

चक्खुसन्निस्सितञ्च तं रूपविजाननञ्चाति चक्खुसन्निस्सितरूपविजाननं. एवंलक्खणं चक्खुविञ्ञाणं. तत्थ चक्खुसन्निस्सितवचनेन रूपारम्मणं अञ्ञविञ्ञाणं पटिक्खिपति. रूपविजाननवचनेन चक्खुनिस्सये फस्सादयो निवत्तेति. चक्खुरूपवचनेहि च निस्सयतो आरम्मणतो च विजाननं विभावेति. रूपमत्तस्स आरम्मणस्स गहणं किच्चमेतस्साति रूपमत्तारम्मणरसं. झानङ्गवसेनाति इदं द्विपञ्चविञ्ञाणवज्जेसु विज्जमानानं उपेक्खासुखदुक्खेकग्गतानं झानङ्गिकत्ता इधापि तंसदिसानं तदुपचारं कत्वा वुत्तं. न हि झानपच्चयत्ताभावे झानङ्गता अत्थि. वुत्तञ्हि ‘‘झानङ्गानि झानसम्पयुत्त…पे… रूपानं झानपच्चयेन पच्चयो’’ति (पट्ठा. १.३.११२). एतेसञ्च झानपच्चयभावो पटिक्खित्तो. यथाह ‘‘अब्याकतं धम्मं पटिच्च अब्याकतो धम्मो उप्पज्जति न झानपच्चया. पञ्चविञ्ञाणसहगतं एकं खन्धं पटिच्च तयो खन्धा’’तिआदि (पट्ठा. १.१.९८). झानपच्चयत्ताभावेपि वेदनाचित्तट्ठितीनं उपेक्खादिभावतो तथाभूतानं वचने अञ्ञट्ठानाभावतो च दुतियरासिनिद्देसो.

४३६. वत्थुपण्डरत्ताति सयं कण्हधम्मानं अप्पटिपक्खत्ता सभावपरिसुद्धानं पसादहदयवत्थुनिस्सयानं वसेन पण्डरसभावं जातन्ति अधिप्पायो. अयं पन नयो चतुवोकारे न लब्भतीति तत्थ भवङ्गस्स ततो निक्खन्ताकुसलस्स च पण्डरता न सिया, तस्मा तत्थ पण्डरताय कारणं वत्तब्बं. सभावो वायं चित्तस्स पण्डरताति.

४३९. इदम्पीति पि-सद्दो ठितिमत्तसहितं पुब्बे वुत्तं विचिकिच्छासहगतं अपेक्खित्वा वुत्तो. पकतियाति अनतिक्कमनेन. सोपि विसेसो. कायप्पसादं घट्टेत्वा पसादपच्चयेसु महाभूतेसु पटिहञ्ञतीति आपाथं गन्त्वा पटिहञ्ञतीति अत्थो. यथा च ‘‘रूपं आरब्भ उप्पन्न’’न्ति वुत्ते न आरम्मणुप्पादानं पुब्बापरकालता होति, एवमिधापि घट्टनपटिहननेसु दट्ठब्बं. उपमापि उभयघट्टनदस्सनत्थं वुत्ता, न निस्सितनिस्सयघट्टनानं पुब्बापरतादस्सनत्थं. एत्थ च बहिद्धाति एतं निदस्सनमत्तं. अज्झत्तम्पि हि आरम्मणं होतीति. विञ्ञाणधातुनिस्सयभूतेहि वा अञ्ञं ‘‘बहिद्धा’’ति वुत्तं. पटिघट्टनानिघंसो बलवा होति, ततो एव इट्ठानिट्ठफोट्ठब्बसमायोगे सुखदुक्खपच्चया धातुअनुग्गहधातुक्खोभा चिरं अनुवत्तन्ति.

४५५. अञ्ञेसं चित्तानं सभावसुञ्ञतसब्भावा मनोधातुभावो आपज्जतीति चे? न, विसेससब्भावा. चक्खुविञ्ञाणादीनञ्हि चक्खादिनिस्सितता चक्खादीनं सविसयेसु दस्सनादिप्पवत्तिभावता च विसेसो. मनोविञ्ञाणस्स पन अनञ्ञनिस्सयमनोपुब्बङ्गमताय अञ्ञनिस्सयविञ्ञाणस्स अनन्तरपच्चयत्ताभावेन मनोद्वारनिग्गमनमुखभावाभावतो च सातिसयविजाननकिच्चता विसेसो. तब्बिसेसविरहा मनोमत्ता धातु मनोधातूति तिविधा मनोधातु एव वुच्चति, न विसेसमनो. तस्मा एत्थ मनो एव धातु मनोधातूति एव-सद्दो मत्तसद्दत्थो दट्ठब्बो. विसेसनिवत्तनत्थो हि सो विञ्ञाणस्साति. मनोद्वारनिग्गमनपवेसमुखभावतो पन मनोधातुया विजाननविसेसविरहो दट्ठब्बो, ततो एव मनोविञ्ञाणन्तिपि न वुच्चति. न हि तं विञ्ञाणं मनतो पवत्तं मनसो पच्चयो, नापि मनसो पच्चयभूतं मनतो पवत्तं, दस्सनादीनं पन पच्चयो, तेहि च पवत्तं तेसं पुरेचरं अनुचरञ्चाति. सम्मासङ्कप्पोति अवचनं महाविपाकानं विय जनकसदिसत्ताभावतो. तत्थ हि तिहेतुकतो दुहेतुकम्पि उप्पज्जमानं सम्मासङ्कप्पतादीहि सदिसं सहेतुकतायाति. पञ्चविञ्ञाणसोतेति एत्थ यथा पगुणं गन्थं सज्झायन्तो सज्झायसोते पतितं कञ्चि कञ्चि वाचनामग्गं न सल्लक्खेति, एवं तथागतस्स असल्लक्खणा नाम नत्थि, न च पञ्चविञ्ञाणसोते झानङ्गाभावो इध अवचनस्स कारणं. यदि तदनन्तरं निद्देसो तंसोतपतितता, इतो परेसं द्विन्नं मनोविञ्ञाणधातूनं तंसोतपतितता न सिया. तस्मा पञ्चविञ्ञाणानं विय अहेतुकताय मग्गपच्चयविरहा च विज्जमानेसुपि वितक्कविचारेसु झानङ्गधम्मानं दुब्बलत्ता पञ्चविञ्ञाणेसु विय अगणनुपगभावा च पञ्चविञ्ञाणसोतपतितता. ततो एव हि अहेतुककिरियत्तयेपि झानङ्गानि बलानि च सङ्गहवारे न उद्धटानि, झानपच्चयकिच्चमत्ततो पन पट्ठाने दुब्बलानं एत्थ वितक्कादीनं झानपच्चयता वुत्ता.

४६९. समानवत्थुकं अनन्तरपच्चयं लभित्वा उप्पज्जमानं सन्तीरणं मनोधातुतो बलवतरं होतीति तं यथारम्मणं आरम्मणरसं अनुभवन्तं इट्ठे सोमनस्ससहगतं होति, इट्ठमज्झत्ते उपेक्खासहगतं सातिसयानुभवत्ता, तस्मा ‘‘अयञ्हि इट्ठारम्मणस्मिं येवा’’तिआदि वुत्तं. वोट्ठब्बनं पन सतिपि बलवभावे विपाकप्पवत्तिं निवत्तेत्वा विसदिसं मनं करोन्तं मनसिकारकिच्चन्तरयोगतो विपाको विय अनुभवनमेव न होतीति सब्बत्थ उपेक्खासहगतमेव होति, तथा पञ्चद्वारावज्जनं मनोद्वारावज्जनञ्च किच्चवसेन अपुब्बत्ता.

अहेतुककुसलविपाकवण्णना निट्ठिता.

अट्ठमहाविपाकचित्तवण्णना

४९८. अलोभो अब्याकतमूलन्तिआदीसु कुसलपक्खे ताव अलोभादोसानं निद्देसेसु ‘‘यो तस्मिं समये अलोभो अलुब्भना…पे… अलोभो कुसलमूल’’न्ति (ध. स. ३२), ‘‘यो तस्मिं समये अदोसो अदुस्सना…पे… अदोसो कुसलमूल’’न्ति (ध. स. ३३) च वुत्तत्ता इधापि तंनिद्देसेसु ‘‘अलोभो अब्याकतमूल’’न्ति ‘‘अदोसो अब्याकतमूल’’न्ति वचनं युज्जेय्य. पञ्ञिन्द्रियादिनिद्देसेसु पन ‘‘पञ्ञारतनं अमोहो धम्मविचयो सम्मादिट्ठी’’ति (ध. स. ३४, ३७) एवं तत्थपि वुत्तं, न वुत्तं ‘‘अमोहो कुसलमूल’’न्ति. तस्मा इधापि ‘‘अमोहो अब्याकतमूल’’न्ति पाठेन न भवितब्बं सिया. अलोभादोसानं विय अमोहस्सपि अब्याकतमूलदस्सनत्थं पनेतं वुत्तन्ति वेदितब्बं. अविञ्ञत्तिजनकतोति कायवचीकम्मद्वारनिवारणं करोति. अविपाकधम्मतोति मनोकम्मद्वारनिवारणञ्च. विपाकधम्मानञ्हि कम्मद्वारं वुत्तन्ति. तथा अप्पवत्तितोति दानादिपुञ्ञकिरियभावेन अप्पवत्तितो. एतेन पुञ्ञकिरियवत्थुभेदमेव निवारेति.

बलवपच्चयेहीति पयोगेन विना निप्फन्नेहि आरम्मणादिपच्चयेहि. असङ्खारिकादीसु हि येन केनचि चित्तेन कम्मे आयूहिते असङ्खारेन अप्पयोगेन कम्मकम्मनिमित्तगतिनिमित्तपच्चुपट्ठाने पटिसन्धि उप्पज्जमाना असङ्खारिका होति, ससङ्खारेन सप्पयोगेन कम्मादिपच्चुपट्ठाने ससङ्खारिका. भवङ्गचुतियो पन पटिसन्धिसदिसाव. तदारम्मणञ्च कुसलाकुसलानि विय असङ्खारिकं ससङ्खारिकञ्च दट्ठब्बन्ति. एतेसु बलवं दुब्बलञ्च विचारेतुं ‘‘तत्थ सब्बेपि सब्बञ्ञुबोधिसत्ता’’तिआदिमाह. कालवसेन पन परिणमतीति अप्पायुकसंवत्तनिककम्मबहुले काले तंकम्मसहितसन्तानजनितसुक्कसोणितपच्चयानं तंमूलकानं चन्दसूरियविसमपरिवत्तादिजनितउताहारादिविसमपच्चयानञ्च वसेन परिणमति.

विपाकुद्धारकथावण्णना

यतो यत्तको च विपाको होति, यस्मिञ्च ठाने विपच्चति, तं दस्सेतुं विपाकुद्धारकथा आरद्धा. एत्थेवाति एकाय चेतनाय कम्मे आयूहितेयेव. दुहेतुकपटिसन्धिवसेन द्वादसकमग्गोपि होति, द्वादसकप्पकारोपीति अत्थो. अहेतुकपटिसन्धिवसेन अहेतुकट्ठकम्पि. असङ्खारिकससङ्खारिकानं ससङ्खारिकअसङ्खारिकविपाकसङ्करं अनिच्छन्तो दुतियत्थेरो ‘‘द्वादसा’’तिआदिमाह. पुरिमस्स हि पच्चयतोससङ्खारिकअसङ्खारिकभावो, इतरेसं कम्मतो. ततियो तिहेतुकतो दुहेतुकम्पि अनिच्छन्तो ‘‘दसा’’तिआदिमाह.

इमस्मिं विपाकुद्धारट्ठाने कम्मपटिसन्धिववत्थानत्थं साकेतपञ्हं गण्हिंसु. कम्मवसेन विपाकस्स तंतंगुणदोसुस्सदनिमित्ततं दस्सेतुं उस्सदकित्तनं गण्हिंसु. हेतुकित्तनं इध पठमत्थेरस्स अधिप्पायेन वुत्तं. दुतियत्थेरवादादीसु विसेसं तत्थ तत्थेव वक्खामि. ञाणस्स जच्चन्धादिविपत्तिनिमित्तपटिपक्खभावतो तिहेतुकं अतिदुब्बलम्पि समानं पटिसन्धिं आकड्ढन्तं दुहेतुकं आकड्ढेय्याति ‘‘अहेतुका न होती’’ति आह. यं पन पटिसम्भिदामग्गे सुगतियं जच्चन्धबधिरादिविपत्तिया अहेतुकउपपत्तिं वज्जेत्वा गतिसम्पत्तिया सहेतुकोपपत्तिं दस्सेन्तेन ‘‘गतिसम्पत्तिया ञाणसम्पयुत्ते कतमेसं अट्ठन्नं हेतूनं पच्चया उपपत्ति होति’’च्चेव (पटि. म. १.२३२) वुत्तं. तेन ञाणविप्पयुत्तेन कम्मुना ञाणसम्पयुत्तपटिसन्धि न होतीति दीपितं होति. अञ्ञथा ‘‘सत्तन्नं हेतूनं पच्चया उपपत्ति होती’’ति इदम्पि वुच्चेय्य. तथा हि ‘‘गतिसम्पत्तिया ञाणसम्पयुत्ते कतमेसं अट्ठन्नं हेतूनं पच्चया उपपत्ति होति? कुसलस्स कम्मस्स जवनक्खणे तयो हेतू कुसला तस्मिं खणे जातचेतनाय सहजातपच्चया होन्ति. तेन वुच्चति कुसलमूलपच्चयापि सङ्खारा. निकन्तिक्खणे द्वे हेतू अकुसला तस्मिं खणे जातचेतनाय सहजातपच्चया होन्ति. तेन वुच्चति अकुसलमूलपच्चयापि सङ्खारा. पटिसन्धिक्खणे तयो हेतू अब्याकता तस्मिं खणे जातचेतनाय सहजातपच्चया होन्ति. तेन वुच्चति नामरूपपच्चयापि विञ्ञाणं, विञ्ञाणपच्चयापि नामरूप’’न्ति विस्सज्जितं ञाणसम्पयुत्तोपपत्तियं.

एवं ञाणविप्पयुत्ततो ञाणसम्पयुत्तुपपत्तिया च विज्जमानाय ‘‘गतिसम्पत्तिया ञाणसम्पयुत्ते कतमेसं सत्तन्नं हेतूनं पच्चया उपपत्ति होति? कुसलस्स कम्मस्स जवनक्खणे द्वे हेतू कुसला’’ति वत्वा अञ्ञत्थ च पुब्बे वुत्तनयेनेव सक्का विस्सज्जनं कातुन्ति. यथा पन ‘‘ञाणसम्पयुत्ते सत्तन्नं हेतूनं पच्चया’’ति अवचनतो ञाणविप्पयुत्ततो ञाणसम्पयुत्ता पटिसन्धि न होति, एवं ‘‘गतिसम्पत्तिया ञाणविप्पयुत्ते छन्नं हेतूनं पच्चया उपपत्ति होति’’च्चेव (पटि. म. १.२३३) वत्वा ‘‘सत्तन्नं हेतूनं पच्चया’’ति अवचनतो ञाणसम्पयुत्ततो ञाणविप्पयुत्तापि पटिसन्धि न होतीति आपन्नं. एत्थापि हि न न सक्का कम्मनिकन्तिक्खणेसु तयो च द्वे च हेतू योजेत्वा पटिसन्धिक्खणे द्वे योजेतुन्ति. इमस्स पन थेरस्स अयमधिप्पायो सिया ‘‘कम्मसरिक्खकविपाकदस्सनवसेन इध पाठो सावसेसो कथितो’’ति. ‘‘ञाणसम्पयुत्ते अट्ठन्नं हेतूनं पच्चया’’ति एत्थापि पाठस्स सावसेसतापत्तीति चे? न, दुब्बलस्स दुहेतुककम्मस्स ञाणसम्पयुत्तविपाकदाने असमत्थत्ता. तिहेतुकस्स पन अहेतुकविपच्चने विय दुहेतुकविपच्चनेपि नत्थि समत्थताविघातोति. आरम्मणेन वेदना परिवत्तेतब्बाति सन्तीरणतदारम्मणे सन्धाय वुत्तं. विभागग्गहणसमत्थताभावतो हि चक्खुविञ्ञाणादीनि इट्ठइट्ठमज्झत्तेसु उपेक्खासहगतानेव होन्ति, कायविञ्ञाणञ्च सुखसहगतमेव पटिघट्टनाविसेसेनाति.

विसेसवता कालेन तदारम्मणपच्चयसब्बजवनवता विपाकप्पवत्तिं दस्सेतुं ‘‘संवरासंवरे…पे… उपगतस्सा’’ति वुत्तं अञ्ञकाले पञ्चविञ्ञाणादिपरिपुण्णविपाकप्पवत्तिअभावा. कक्कटक…पे… भवङ्गोतरणन्ति एतेन इदं दस्सेति – केदारे पूरेत्वा नदीपवेसनमग्गभूतं मातिकं अप्पविसित्वा कक्कटकमग्गादिना अमग्गेन नदीओतरणं विय चित्तस्स जवित्वा भवङ्गप्पवेसनमग्गभूते तदारम्मणे अनुप्पन्ने मग्गेन विना भवङ्गोतरणन्ति.

एतेसु तीसु मोघवारेसु दुतियो उपपरिक्खित्वा गहेतब्बो. यदि हि अनुलोमे वेदनात्तिके पटिच्चवारादीसु ‘‘आसेवनपच्चया न मग्गे द्वे’’ति ‘‘न मग्गपच्चया आसेवने द्वे’’ति च वुत्तं सिया, सोपि मोघवारो लब्भेय्य. यदि पन वोट्ठब्बनम्पि आसेवनपच्चयो सिया, कुसलाकुसलानम्पि सिया. न हि आसेवनपच्चयं लद्धुं युत्तस्स आसेवनपच्चयभावी धम्मो आसेवनपच्चयोति अवुत्तो अत्थि. वोट्ठब्बनस्स पन कुसलाकुसलानं आसेवनपच्चयभावो अवुत्तो. ‘‘कुसलं धम्मं पटिच्च कुसलो धम्मो उप्पज्जति नासेवनपच्चया. अकुसलं धम्मं…पे… नासेवनपच्चया’’ति (पट्ठा. १.१.९३) वचनतो पटिक्खित्तोव. अथापि सिया ‘‘असमानवेदनानं वसेन एवं वुत्त’’न्ति, एवमपि यथा ‘‘आवज्जना कुसलानं खन्धानं अकुसलानं खन्धानं अनन्तरपच्चयेन पच्चयो’’ति (पट्ठा. १.१.४१७) वुत्तं, एवं ‘‘आसेवनपच्चयेन पच्चयोति’’पि वत्तब्बं सिया, जातिभेदा न वुत्तन्ति चे? भूमिभिन्नस्स कामावचरस्स रूपावचरादीनं आसेवनपच्चयभावो विय जातिभिन्नस्सपि भवेय्याति वत्तब्बो एव सिया. अभिन्नजातिकस्स च वसेन यथा ‘‘आवज्जना सहेतुकानं खन्धानं अनन्तरपच्चयेन पच्चयो’’ति वुत्तं, एवं ‘‘आसेवनपच्चयेन पच्चयो’’तिपि वत्तब्बं सिया, न तु वुत्तं. तस्मा वेदनात्तिकेपि सङ्खित्ताय गणनाय ‘‘आसेवनपच्चया न मग्गे एकं, न मग्गपच्चया आसेवने एक’’न्ति एवं गणनाय निद्धारियमानाय वोट्ठब्बनस्स आसेवनपच्चयत्तस्स अभावा यथावुत्तप्पकारो दुतियो मोघवारो वीमंसितब्बो.

वोट्ठब्बनं पन वीथिविपाकसन्ततिया आवट्टनतो आवज्जना, ततो विसदिसस्स जवनस्स करणतो मनसिकारो च. एवञ्च कत्वा पट्ठाने ‘‘वोट्ठब्बनं कुसलानं खन्धानं अनन्तरपच्चयेन पच्चयो’’तिआदि न वुत्तं, ‘‘आवज्जना’’इच्चेव वुत्तं. तस्मा वोट्ठब्बनतो चतुन्नं वा पञ्चन्नं वा जवनानं आरम्मणपुरेजातं भवितुं असक्कोन्तं रूपादिआवज्जनादीनं पच्चयो भवितुं न सक्कोति, अयमेतस्स सभावोति जवनापारिपूरिया दुतियो मोघवारो दस्सेतुं युत्तो सिया, अयम्पि अट्ठकथायं अनागतत्ता सुट्ठु विचारेतब्बो. भवङ्गस्स जवनानुबन्धनभूतत्ता ‘‘तदारम्मणं भवङ्ग’’न्ति वुत्तं. पट्ठाने (पट्ठा. ३.१.१०२) च वुत्तं ‘‘सहेतुकं भवङ्गं अहेतुकस्स भवङ्गस्स अनन्तरपच्चयेन पच्चयो’’ति, ‘‘अहेतुकं भवङ्गं सहेतुकस्स भवङ्गस्स अनन्तरपच्चयेन पच्चयो’’ति च. कुसलाकुसलानं सुखदुक्खविपाकमत्तो विपाको न इट्ठानिट्ठानं विभागं करोति, जवनं पन रज्जनविरज्जनादिवसेन इट्ठानिट्ठविभागं करोतीति ‘‘आरम्मणरसं जवनमेव अनुभवती’’ति वुत्तं.

अविज्जमाने कारके कथं आवज्जनादिभावेन पवत्ति होतीति तं दस्सेतुं पञ्चविधं नियामं नाम गण्हिंसु. नियामो च धम्मानं सभावकिच्चपच्चयभावविसेसोव. तंतंसदिसफलदानन्ति तस्स तस्स अत्तनो अनुरूपफलस्स दानं. सदिसविपाकदानन्ति च अनुरूपविपाकदानन्ति अत्थो. इदं वत्थुन्ति एकवचननिद्देसो एकगाथावत्थुभावेन कतो. जगतिप्पदेसोति यथावुत्ततो अञ्ञोपि लोकप्पदेसो. कालगतिउपधिपयोगपटिबाळ्हञ्हि पापं न विपच्चेय्य, न पदेसपटिबाळ्हन्ति. सब्बञ्ञुतञ्ञाणपदट्ठानपटिसन्धियादिधम्मानं नियामो दससहस्सिकम्पनपच्चयभावो धम्मनियामो. अयं इध अधिप्पेतोति एतेन नियामवसेन आवज्जनादिभावो, न कारकवसेनाति एतमत्थं दस्सेति.

इमस्मिं ठानेति सोळसविपाककथाठाने. द्वादसहि वाहेतब्बा नाळियन्तोपमा न द्वादसन्नं चित्तानं एकस्मिं द्वारे एकारम्मणे सह किच्चकरणवसेन वुत्ता, अथ खो द्वादसन्नं एकस्मिं द्वारे सकिच्चकरणमत्तवसेन. अहेतुकपटिसन्धिजनकसदिसजवनानन्तरं अहेतुकतदारम्मणं दस्सेन्तो ‘‘चतुन्नं पन दुहेतुककुसलचित्तानं अञ्ञतरजवनस्स…पे… पतिट्ठाती’’ति आह. अहेतुकपटिसन्धिकस्स पन तिहेतुकजवने जविते पटिसन्धिदायकेन कम्मेन अहेतुकस्स तदारम्मणस्स निब्बत्ति न पटिसेधिता. एवं दुहेतुकपटिसन्धिकस्सपि तिहेतुकानन्तरं दुहेतुकतदारम्मणं अप्पटिसिद्धं दट्ठब्बं. परिपुण्णविपाकस्स च पटिसन्धिजनककम्मस्स वसेनायं विपाकविभावना तस्सा मुखनिदस्सनमत्तमेवाति पवत्तिविपाकस्स च एकस्स तिहेतुकादिकम्मस्स सोळसविपाकचित्तादीनि वुत्तनयेन योजेतब्बानि. तस्मा येन केनचि कम्मुना एकेन अनेकं तदारम्मणं पवत्तमानं कम्मविसेसाभावा येसं तं अनुबन्धभूतं, तेसं जवनसङ्खातानं पच्चयानं विसेसेन विसिट्ठं होतीति जवनेनायं तदारम्मणनियामो वुत्तो, न नानाकम्मुना निब्बत्तमानस्स वसेन. एवञ्च कत्वा पट्ठाने (पट्ठा. ३.१.९८) ‘‘सहेतुके खन्धे अनिच्चतो दुक्खतो अनत्ततो विपस्सति. कुसलाकुसले निरुद्धे अहेतुको विपाको तदारम्मणता उप्पज्जती’’ति ञाणानन्तरं अहेतुकतदारम्मणं, ‘‘कुसलाकुसले निरुद्धे सहेतुको विपाको तदारम्मणता उप्पज्जती’’ति अकुसलानन्तरञ्च सहेतुकतदारम्मणं वुत्तं, न च ‘‘तं एतेन थेरेन अदस्सित’’न्ति कत्वा तस्स पटिसेधो कतो होतीति.

यं पन जवनेन…पे… तं कुसलं सन्धाय वुत्तन्ति इदं कुसलस्स विय अकुसलस्स सदिसो विपाको नत्थीति कत्वा वुत्तं. ससङ्खारिकासङ्खारिकनियमनं पन सन्धाय तस्मिं वुत्ते अकुसलेपि न तं न युज्जतीति. अट्ठानमेतन्ति इदं नियमितादिवसेन योनिसो अयोनिसो वा आवट्टिते अयोनिसो योनिसो वा ववत्थापनस्स अभावं सन्धाय वुत्तं.

पटिसिद्धन्ति अवचनमेव पटिसेधोति कत्वा वुत्तं. कामतण्हानिब्बत्तेन कम्मुना महग्गतलोकुत्तरानुभवनविपाको न होतीति तत्थ तदारम्मणाभावो वेदितब्बो. आपाथगते विसये तन्निन्नं भवङ्गं आवज्जनं उप्पादेतीति आवज्जनं विसये निन्नत्ता उप्पज्जति. भवङ्गं पन सब्बदा सविसये निन्नमेवाति विसयन्तरविञ्ञाणस्स पच्चयो हुत्वापि तदभावा विना आवज्जनेन सविसये निन्नत्ताव उप्पज्जति. चिण्णत्ताति आवज्जनेन विना बहुलं उप्पन्नपुब्बत्ता. समुदाचारत्ताति आपाथगते विसये पटिसन्धिविसये च बहुलं उप्पादितपुब्बत्ता. चिण्णत्ताति वा पुग्गलेन आसेवितभावो वुत्तो. समुदाचारत्ताति सयं बहुलं पवत्तभावो. निरोधस्स अनन्तरपच्चयं नेवसञ्ञानासञ्ञायतनन्ति इदं तदनन्तरमेव निरोधफुसनं सन्धाय वुत्तं, न अरूपक्खन्धानं विय निरोधस्स अनन्तरपच्चयभावं. नेवसञ्ञानासञ्ञायतनं पन किञ्चि परिकम्मेन विना उप्पज्जमानं नत्थि. परिकम्मावज्जनमेव तस्स आवज्जनन्ति अञ्ञस्स विय एतस्सपि सावज्जनताय भवितब्बं.

अयं पनेत्थाधिप्पायो दट्ठब्बो – नेवसञ्ञानासञ्ञायतनस्स न निरोधस्स अनन्तरपच्चयभावे निन्नादिता अञ्ञत्थ दिट्ठा अतदत्थपरिकम्मभावे च उप्पत्तिया, अथ च तं तस्स अनन्तरपच्चयो होति, तथा च उप्पज्जति. एवं यथावुत्ता मनोविञ्ञाणधातु असतिपि निरावज्जनुप्पत्तियं निन्नादिभावे निरावज्जना उप्पज्जतीति. एवञ्च कत्वा ‘‘अरियमग्गचित्तं मग्गानन्तरानि फलचित्तानी’’ति इदं वुत्तं. यदि हि निब्बानारम्मणावज्जनाभावं सन्धायेतं वुत्तं सिया, गोत्रभुवोदानानि निदस्सनानि सियुं तेहेव एतेसं निरावज्जनतासिद्धितो. फलसमापत्तिकाले च ‘‘परित्तारम्मणं महग्गतारम्मणं अनुलोमं फलसमापत्तिया अनन्तरपच्चयेन पच्चयो’’ति वचनतो समानारम्मणावज्जनरहितत्ता ‘‘मग्गानन्तरानि फलचित्तानी’’ति एवं फलसमापत्तिचित्तानि न वज्जेतब्बानि सियुं, गोत्रभुवोदानानि पन यदिपि निब्बाने चिण्णानि समुदाचारानि च न होन्ति, आरम्मणन्तरे चिण्णसमुदाचारानेव. फलसमापत्तिचित्तानि च मग्गवीथितो उद्धं तदत्थपरिकम्मसब्भावाति तेसं गहणं न कतं, अनुलोमानन्तरञ्च फलसमापत्तिचित्तं चिण्णं समुदाचारं, न नेवसञ्ञानासञ्ञायतनानन्तरं मग्गानन्तरस्स विय तदत्थपरिकम्माभावाति ‘‘निरोधा वुट्ठहन्तस्सा’’ति तञ्च निदस्सनं. आरम्मणेन पन विना नुप्पज्जतीति इदं एतस्स महग्गतारम्मणत्ताभावा पुच्छं कारेत्वा आरम्मणनिद्धारणत्थं वुत्तं.

तत्थाति विपाककथायं. जच्चन्धपीठसप्पिउपमानिदस्सनं विपाकस्स निस्सयेन विना अप्पवत्तिदस्सनत्थं. विसयग्गाहोति इदं चक्खादीनं सविसयग्गहणेन चक्खुविञ्ञाणादिविपाकस्स दस्सनत्थं वुत्तं. उपनिस्सयतो चक्खादीनं दस्सनादिअत्थतो च तस्सेव विपाकस्स दस्सनत्थं ‘‘उपनिस्सयमत्थसो’’ति वुत्तं. हदयवत्थुमेवाति यथा पुरिमचित्तानि हदयवत्थुनिस्सितानि च पसादवत्थुअनुगतानि च अञ्ञारम्मणानि होन्ति, न एवं भवङ्गं, तं पनेतं वत्थारम्मणन्तररहितं केवलं हदयवत्थुमेव निस्साय पवत्ततीति वुत्तं होति. हदयरूपवत्थुकन्ति इधापि अञ्ञवत्थानुगतन्ति अधिप्पायो वेदितब्बो. मक्कटकस्स हि सुत्तारोहणं विय पसादवत्थुकं चित्तं, सुत्तेन गमनादीनि विय तदनुगतानि सेसचित्तानीति. सुत्तघट्टनमक्कटकचलनानि विय पसादघट्टनभवङ्गचलनानि सह होन्तीति दीपनतो ‘‘एकेकं…पे… आगच्छती’’तिपि दीपेति.

भवङ्गस्स आवट्टितकालोति इदं दोवारिकसदिसानं चक्खुविञ्ञाणादीनं पादपरिमज्जकसदिसस्स आवज्जनस्स सञ्ञादानसदिसो अनन्तरपच्चयभावो एव भवङ्गावट्टनन्ति कत्वा वुत्तं. विपाकमनोधातुआदीनं अदिस्वाव सम्पटिच्छनादिकरणं गाळ्हग्गहणमत्तपुथुलचतुरस्सभावविजाननमत्तकहापणभावविजाननमत्तकम्मोपनयनमत्तसामञ्ञवसेन वुत्तं, न गाळ्हग्गाहकादीनं कहापणदस्सनस्स अभावो तंसमानभावो च सम्पटिच्छनादीनं अधिप्पेतोति वेदितब्बो.

पण्डरं एतन्ति पण्डररूपदस्सनसामञ्ञतो चक्खुविञ्ञाणमेव दस्सनकिच्चं साधेतीति दीपनं वेदितब्बं. एवं सोतद्वारादीसुपि योजेतब्बं सवनादिवसेन. सन्तापनवसेन गुळसीलो गुळप्पयोजनो वा गोळियको. उपनिस्सयतोति न उपनिस्सयपच्चयं सन्धाय वुत्तं. यस्मिं पन असति यो न होति, सो इध ‘‘उपनिस्सयो’’ति अधिप्पेतो. आलोकसन्निस्सितन्ति इदम्पि आलोके सति सब्भावं सन्धाय वुत्तं, न उपनिस्सयपच्चयतं. मन्दथामगतं नाम किरियचित्तस्स पच्चयभावं अनुपगन्त्वा सयमेव पवत्तमानं.

असङ्खारिकससङ्खारिकेसु दोसं दिस्वाति न कम्मस्स विरुद्धसभावेन विपाकेन भवितब्बन्ति असङ्खारिककम्मस्स ससङ्खारिकविपाकेसु, ससङ्खारिककम्मस्स च असङ्खारिकविपाकेसु दोसं दिस्वा. अहेतुकानं पन रूपादीसु अभिनिपातमत्तादिकिच्चानं न ससङ्खारिकविरुद्धो सभावोति असङ्खारिकता नत्थि, असङ्खारिकविरुद्धसभावाभावा नापि ससङ्खारिकताति उभयाविरोधा उभयेनपि तेसं निब्बत्तिं अनुजानाति. चित्तनियामन्ति तदारम्मणनियामं. किरियतो पञ्चाति इमेसं…पे… पतिट्ठातीति किरियजवनानन्तरञ्च तदारम्मणं वुत्तं. पट्ठाने (पट्ठा. १.३.९४) पन ‘‘कुसलाकुसले निरुद्धे विपाको तदारम्मणता उप्पज्जती’’ति विपाकधम्मधम्मानमेव अनन्तरा तदारम्मणं वुत्तं. कुसलत्तिके च ‘‘सेक्खा वा पुथुज्जना वा कुसलं अनिच्चतो’’तिआदिना (पट्ठा. १.१.४०६) कुसलाकुसलजवनमेव वत्वा तदनन्तरं तदारम्मणं वुत्तं, न अब्याकतानन्तरं, न च कत्थचि किरियानन्तरं तदारम्मणस्स वुत्तट्ठानं दिस्सति. विज्जमाने च तस्मिं अवचने कारणं नत्थि, तस्मा उपपरिक्खितब्बो एसो थेरवादो. विप्फारिकञ्हि जवनं नावं विय नदीसोतो भवङ्गं अनुबन्धतीति युत्तं, न पन छळङ्गुपेक्खवतो सन्तवुत्तिं किरियजवनं पण्णपुटं विय नदीसोतोति.

पिण्डजवनं जवतीति कुसलाकुसलकिरियजवनानि पिण्डेत्वा कथितानीति तथा कथितानि जवनानि पिण्डितानि विय वुत्तानि, एकस्मिं वा तदारम्मणे पिण्डेत्वा दस्सितानि हुत्वा जवितानेव वुत्तानि. इमञ्च पन पिण्डजवनं वदन्तेन अकुसलतो चत्तारियेव उपेक्खासहगतानि गहेत्वा द्वादसुपेक्खासहगतजवनानि पिण्डितानि विय वुत्तानि. पट्ठाने पन ‘‘कुसलं अस्सादेति अभिनन्दति, तं आरब्भ रागो उप्पज्जति. दिट्ठि, विचिकिच्छा, उद्धच्चं, दोमनस्सं उप्पज्जति. अकुसले निरुद्धे विपाको तदारम्मणता उप्पज्जती’’ति वुत्तत्ता इतरानि द्वे इट्ठारम्मणे पवत्तविचिकिच्छुद्धच्चसहगतानिपि कुसलविपाके तदारम्मणे पिण्डेतब्बानि सियुं. तेसं पन अनन्तरं अहेतुकविपाकेनेव तदारम्मणेन भवितब्बं, सो च सन्तीरणभावेनेव गहितोति अपुब्बं गहेतब्बं नत्थि. अहेतुके च पिण्डेतब्बं नारहन्तीति अधिप्पायेन न पिण्डेतीति.

तिहेतुकजवनावसाने पनेत्थाति एतस्मिं दुतियवादे तिहेतुकजवनावसाने तिहेतुकतदारम्मणं युत्तन्ति दस्सेतुं युत्तं वदति जवनसमानत्ता, नालब्भमानत्ता अञ्ञस्स. पठमत्थेरेन अकुसलानन्तरं वुत्तस्स अहेतुकतदारम्मणस्स, कुसलानन्तरं वुत्तस्स च सहेतुकतदारम्मणस्स अकुसलानन्तरं उप्पत्तिं वदन्तस्स हि पटिसन्धिजनकं तिहेतुककम्मं दुहेतुकाहेतुकं विपाकं जनयन्तम्पि तिहेतुकजवनानन्तरं न जनेतीति न एत्थ कारणं दिस्सतीति एवं युत्तं गहेतब्बं अवुत्तम्पीति अधिप्पायो. अथ वा तस्मिं तस्मिं थेरवादे येन अधिप्पायेन ससङ्खारासङ्खारविधानादि वुत्तं, तं तेनेव अधिप्पायेन युत्तं गहेतब्बं, न अधिप्पायन्तरं अधिप्पायन्तरेन आलोळेतब्बन्ति अत्थो. हेतुसदिसमेवाति जनककम्महेतुसदिसमेव. महापकरणे आवि भविस्सतीति महापकरणे आगतपाळिया पाकटं उप्पत्तिविधानं आवि भविस्सतीति अधिप्पायेन वदति.

कामावचरकुसलविपाककथावण्णना निट्ठिता.

रूपावचरारूपावचरविपाककथावण्णना

४९९. अनन्तरायेनाति परिहानिपच्चयविरहेन. पटिपदादिभेदोति पटिपदारम्मणभेदो. तथा हि दुक्खपटिपदं दन्धाभिञ्ञं झानं उप्पादेत्वा पुनप्पुनं समापज्जन्तस्स तं झानं तंपटिपदमेव होति. एतस्मिं अपरिहीने तस्स विपाको निब्बत्तमानो तप्पटिपदोव भवितुं अरहतीति. छन्दाधिपतेय्यादिभावो पन तस्मिं खणे विज्जमानानं छन्दादीनं अधिपतिपच्चयभावेन होति, न आगमनवसेन. तथा हि एकमेव झानं नानाक्खणेसु नानाधिपतेय्यं होति. चतुत्थज्झानस्सेव हि चतुरिद्धिपादभावेन भावना होति, तस्मा विपाकस्स आगमनवसेन छन्दाधिपतेय्यादिता न वुत्ता.

रूपावचरारूपावचरविपाककथावण्णना निट्ठिता.

लोकुत्तरविपाककथावण्णना

५०५. यथा वट्टं आचिनति, तथा तण्हादीहि अभिसङ्खतं लोकियकम्मं उपचितन्ति वुच्चति. लोकुत्तरं पन एवं न होतीति तथा न वुत्तं. सुद्धागमनवसेनाति अनिमित्ताप्पणिहितनामदायकेहि सगुणारम्मणेहि विज्जमानेहिपि फलस्स सुञ्ञतनामदानदीपने अग्गहितभावेनेव अवोमिस्सेनाति अत्थो. आगमनतो सुञ्ञताप्पणिहितनामवतो मग्गस्स आगमनीयट्ठाने ठत्वा अत्तनो फलस्स नामत्तयदानं योजितं, इतरस्सपि पन तथेव योजेतब्बं. नयमत्तदस्सनञ्हेतं. सगुणारम्मणेहि पन नामत्तयवतो अनिच्चानुपस्सनानन्तरस्सपि मग्गस्स आगमनीयट्ठाने ठत्वा अत्तनो फलस्स नामत्तयदानं न निवारितन्ति. वळञ्जनकफलसमापत्तिया च विपस्सनागमनवसेन नामलाभे मग्गस्स विय अनिमित्तनामलाभो न सिया. यथा पन मग्गानन्तरस्स विय वळञ्जनकफलसमापत्तियापि झानपटिपदाभेदो होति, एवं सुञ्ञतादिनामलाभे सति अनिमित्तनामञ्च लभतीति. अवूपसन्तायाति इदं केनचि अञ्ञेन अनन्तरितत्ता तादिसाय एव सद्धाय…पे… पञ्ञाय च अनन्तरपच्चयभावं सन्धाय वुत्तं. तेन छन्दादयोपि अत्तनो अनन्तरसदिसानं छन्दादीनं उप्पादका अधिपतिभूता अधिपतिभूते एव उप्पादेन्तीति इममत्थं दीपेति.

५५५. किलेससमुच्छेदकस्स मग्गस्स सम्मादिट्ठिआदिकस्स निय्यानिकसभावस्स फलेनपि पटिप्पस्सद्धकिलेसेन निय्यानसभावेनेव भवितब्बं, तस्मा फलेपि ‘‘मग्गङ्गं मग्गपरियापन्न’’न्ति वुत्तं. एवञ्च कत्वा मग्गविभङ्गे फलेसु च अट्ठङ्गिको पञ्चङ्गिको च मग्गो उद्धटो, एवं बोज्झङ्गापीति. मग्गं उपादायाति मग्गसदिसताय मग्गोति इममत्थं सन्धायाह.

लोकुत्तरविपाककथावण्णना निट्ठिता.

अकुसलविपाककथावण्णना

५५६. इट्ठइट्ठमज्झत्तेसु विय न अनिट्ठअनिट्ठमज्झत्तेसु सन्तीरणविसेसो अत्थि, अनिट्ठारम्मणमेव पन अधिमत्तं मन्दञ्च एवं द्विधा वुत्तं.

अकुसलविपाककथावण्णना निट्ठिता.

किरियाब्याकतं

मनोधातुचित्तवण्णना

५६६. वातपुप्फन्ति मोघपुप्फं. तं अच्छिन्नेपि रुक्खे न फलति, छिन्नरुक्खपुप्फं पन अच्छिन्ने फलेय्य. एवं अच्छिन्नभवमूलस्सपि पवत्तमानं यं न फलति, तं वातपुप्फसदिसं. इतरस्सेव पन पवत्तमानं छिन्नरुक्खपुप्फसदिसं. तञ्हि अच्छिन्ने भवमूले फलेय्याति.

किरियमनोविञ्ञाणधातुचित्तवण्णना

५६८. लोलुप्पतण्हा पहीनाति इमस्स चित्तस्स पच्चयभूता पुरिमा पवत्ति दस्सिता. इदं पन चित्तं विचारणपञ्ञारहितन्ति केवलं सोमनस्समत्तं उप्पादेन्तस्स होतीति. एवं चेतियपूजादीसुपि दट्ठब्बं. वत्तं करोन्तोति इदं वत्तं करोन्तस्स फोट्ठब्बारम्मणे कायद्वारचित्तप्पवत्तिं सन्धाय वुत्तं. पञ्चद्वारानुगतं हुत्वा लब्भमानं सन्धाय पञ्चद्वारे एव वा लोलुप्पतण्हापहानादिपच्चवेक्खणहेतुभूतं इदमेव पवत्तिं सन्धाय तत्थ तत्थ ‘‘इमिना चित्तेन सोमनस्सितो होती’’ति वुत्तन्ति ‘‘एवं ताव पञ्चद्वारे लब्भती’’ति आह. अतीतंसादीसु अप्पटिहतं ञाणं वत्वा ‘‘इमेहि तीहि धम्मेहि समन्नागतस्स बुद्धस्स भगवतो सब्बं कायकम्मं ञाणानुपरिवत्ती’’तिआदिवचनतो (महानि. १५६ अत्थतो समानं) ‘‘भगवतो इदं उप्पज्जती’’ति वुत्तवचनं विचारेतब्बं. अहेतुकस्स मूलाभावेन सुप्पतिट्ठितता नत्थीति बलभावो अपरिपुण्णो, तस्मा उद्देसवारे ‘‘समाधिबलं होति, वीरियबलं होती’’ति न वुत्तं. ततो एव हि अहेतुकानं सङ्गहवारे झानङ्गानि च न उद्धटानि. तेनेव इमस्मिम्पि अहेतुकद्वये बलानि अनुद्देसासङ्गहितानि. यस्मा पन वीरियस्स विज्जमानत्ता सेसाहेतुकेहि बलवं, यस्मा च एत्थ वितक्कादीनं झानपच्चयमत्तता विय समाधिवीरियानं बलमत्तता अत्थि, तस्मा निद्देसवारे ‘‘समाधिबलं वीरियबल’’न्ति वत्वा ठपितं. यस्मा पन नेव कुसलं नाकुसलं, तस्मा सम्मासमाधि मिच्छासमाधीति, सम्मावायामो मिच्छावायामोति च न वुत्तन्ति अधिप्पायो. एवं सति महाकिरियचित्तेसु च एतं न वत्तब्बं सिया, वुत्तञ्च, तस्मा सम्मा, मिच्छा वा निय्यानिकसभावाभावतो मग्गपच्चयभावं अप्पत्ता समाधिवायामा इध तथा न वुत्ताति दट्ठब्बा.

५७४. इन्द्रियपरोपरियत्तआसयानुसयसब्बञ्ञुतानावरणञाणानि इमस्सानन्तरं उप्पज्जमानानि यमकपाटिहारियमहाकरुणासमापत्तिञाणानि च इमस्स अनन्तरं उप्पन्नपरिकम्मानन्तरानि इमिना आवज्जितारम्मणेयेव पवत्तन्तीति आह ‘‘छ…पे… गण्हन्ती’’ति. महाविसयत्ता महागजो विय महन्तन्ति महागजं.

रूपावचरारूपावचरकिरियचित्तवण्णना

५७७. इदानि यानि किरियानि जातानि, तानि वेदितब्बानीति एवं योजना कातब्बा. अत्तभावोति पञ्चक्खन्धा वुच्चन्ति.

चित्तुप्पादकण्डवण्णना निट्ठिता.

२. रूपकण्डं

उद्देसवण्णना

इदानि रूपमब्याकतं भाजेतब्बं, तञ्च केनचि समयववत्थानं कत्वा न सक्का भाजेतुं. न हि रूपस्स चित्तुप्पादेन समयववत्थानं सक्का कातुं अचित्तसमुट्ठानसब्भावतो, चित्तसमुट्ठानस्स च अनेकचित्तसमुट्ठानताय रूपसमुट्ठापकचित्तानञ्च केसञ्चि कत्थचि असमुट्ठापनताय ववत्थानाभावतो, विञ्ञत्तिद्वयवज्जितस्स रूपस्स अचित्तसहभुभावतो च, न च रूपानं उपसम्पज्ज विहरणेन समयववत्थानं युज्जति महग्गतप्पमाणानं झानानं विय रूपानं उपसम्पज्ज विहातब्बताभावा, उपादारूपेहि च न युज्जति तेसं सहजातादिपच्चयभावेन अप्पवत्तनतो, नापि महाभूतेहि युज्जति केसञ्चि महाभूतानं केहिचि उपादारूपेहि विना पवत्तितो असमानकालानञ्च सब्भावतो. न हि ‘‘यस्मिं समये पथवीधातु उप्पन्ना होति, तस्मिं समये चक्खायतनं होती’’ति सक्का वत्तुं सोतादिनिस्सयभूताय पथविया चित्तादिसमुट्ठानाय च सह चक्खायतनस्स अभावा. एवं सोतायतनादीसुपि योजेतब्बं.

महाभूतेहि असमानकालानि विञ्ञत्तिउपचयादीनिपि तस्मिं समये होन्तीति न सक्का वत्तुन्ति. एकस्मिञ्च काले अनेकानि कलापसहस्सानि उप्पज्जन्ति पवत्तन्ति च, न अरूपधम्मानं विय रूपानं कलापद्वयसहाभावो अत्थि. एकस्मिञ्च कलापे वत्तमाने एव अञ्ञस्स निरोधो, अञ्ञस्स चुप्पत्ति होतीति सब्बथा रूपाब्याकतं समयववत्थानं कत्वा न सक्का विभजितुं. एककादीहि पन नयेहि न हेतुआदिना सभावेन विभजितुं सक्काति तथा विभजनत्थं चित्तुप्पादकण्डे ताव अविभत्तं अब्याकतं अत्थीति दस्सेतुं समयववत्थानेन विना अब्याकतस्स सभावतोयेव निद्देसे एकदेसं निद्दिसित्वा निगमनकरणस्स अनुपपत्तितो च विभत्तञ्च अविभत्तञ्च सब्बं सङ्गण्हन्तो आह ‘‘कतमे धम्मा अब्याकता? कुसला…पे… असङ्खता च धातु. इमे धम्मा अब्याकता’’ति. अविभत्ते हि विभजितब्बे दस्सिते विभजनं युत्तं ञातुं इच्छाय उप्पादितायाति. एत्थ पन विपाककिरियाब्याकतं विभत्तत्ता न विभजितब्बं, असङ्खता च धातु भेदाभावतो. यं पनेत्थ भेदयुत्तत्ता अविभत्तत्ता च विभजितब्बं, तं विभजन्तो आह ‘‘तत्थ कतमं सब्बं रूप’’न्तिआदि. अयमेत्थ पाळियोजना.

नयं दस्सेत्वाति एत्थ हेट्ठा गहणमेव नयदस्सनं. तं विपाकेसु कत्वा विञ्ञातत्ता किरियाब्याकतेसु निस्सट्ठं. कामावचरादिभावेन वत्तब्बस्स किरियाब्याकतस्स वा दस्सनं, तं कत्वा कामावचरातिआदिकं गहेत्वा वुत्तत्ता निस्सट्ठं. पञ्चवीसति रूपानीति पाळियं वुत्तानि दसायतनानि पञ्चदस च सुखुमरूपानि, उपचयसन्ततियो वा एकन्ति कत्वा हदयवत्थुञ्च. छन्नवुतीति चक्खादिदसका सत्त उतुसमुट्ठानादयो तयो अट्ठका उतुचित्तजा द्वे सद्दा च. कलापभावेन पवत्तरूपरूपानि ‘‘रूपकोट्ठासा’’ति वुत्तानि रूपकलापकोट्ठासभावतो. कोट्ठासाति च अंसा, अवयवाति अत्थो. कोट्ठन्ति वा सरीरं, तस्स अंसा केसादयो कोट्ठासाति अञ्ञेपि अवयवा कोट्ठासा विय कोट्ठासा. निब्बानं निप्पदेसतो गहितन्ति सोपादिसेसनिरुपादिसेसरागक्खयादिअसङ्खतादिवचनीयभावेन भिन्नं निप्पदेसतो गहितं. अत्थतो हि एकाव असङ्खता धातूति.

५८४. सब्बन्ति सकलं चक्कवाळं. परिमण्डलं परिमण्डलसण्ठानं, परिक्खेपतो छत्तिंस सतसहस्सानि दस चेव सहस्सानि अड्ढचतुत्थानि च योजनसतानि होन्तीति अत्थो. एत्थ च वट्टं ‘‘परिमण्डल’’न्ति वुत्तं. चत्तारि नहुतानीति चत्तालीस सहस्सानि. नगव्हयाति नगाति अव्हातब्बा नगसद्दनामाति अत्थो.

देवदानवादीनं तिगावुतादिसरीरवसेन महन्तानि पातुभूतानि. तत्थायं वचनत्थो – भूतानि जातानि निब्बत्तानि महन्तानि महाभूतानीति. अनेकच्छरियदस्सनेन अनेकाभूतविसेसदस्सनवसेन च मायाकारो महन्तो भूतोति महाभूतो. यक्खादयो जातिवसेनेव महन्ता भूताति महाभूता. निरुळ्हो वा अयं महाभूतसद्दो तेसु दट्ठब्बो. पथवियादयो पन महाभूता विय महाभूता. भूतसद्दस्स उभयलिङ्गत्ता नपुंसकता कता. महापरिहारतोति एत्थ वचनत्थं वदन्तो आह ‘‘महन्तेहि भूतानि, महापरिहारानि वा भूतानी’’ति. तत्थ पच्छिमत्थे पुरिमपदे उत्तरपदस्स परिहारसद्दस्स लोपं कत्वा ‘‘महाभूतानी’’ति वुच्चन्ति.

अच्चिमतोति अग्गिस्स. कोटिसतसहस्सं एकं कोटिसतसहस्सेकं. चक्कवाळन्ति तं सब्बं आणाक्खेत्तवसेन एकं कत्वा वोहरन्ति. विलीयति खारोदकेन. विकीरतीति विद्धंसति. उपादिन्नकेसु विकारं दस्सेन्तो ‘‘पत्थद्धो’’तिआदिमाह. कट्ठमुखेन वाति वा-सद्दो उपमत्थो. यथा कट्ठमुखसप्पेन दट्ठो पत्थद्धो होति, एवं पथवीधातुप्पकोपेन सो कायो कट्ठमुखेव होति, कट्ठमुखमुखगतो विय पत्थद्धो होतीति अत्थो. अथ वा वा-सद्दो एवसद्दस्सत्थे. ‘‘पथवीधातुप्पकोपेना’’ति एतस्स च परतो आहरित्वा वेदितब्बो. तत्रायमत्थो – ‘‘कट्ठमुखेन दट्ठोपि कायो पथवीधातुप्पकोपेनेव पत्थद्धो होति, तस्मा पथवीधातुया अवियुत्तो सो कायो सब्बदा कट्ठमुखमुखगतो विय होती’’ति. अथ वा अनियमत्थो वा-सद्दो. तत्रायमत्थो – ‘‘कट्ठमुखेन दट्ठो कायो पत्थद्धो होति वा न वा होति मन्तागदवसेन, पथवीधातुप्पकोपेन पन मन्तागदरहितो सो कायो कट्ठमुखमुखगतो विय होति एकन्तपत्थद्धो’’ति. पूतियोति कुथितो. महाविकारानि भूतानीति महाविकारानि जातानि, विज्जमानानीति वा अत्थो. एत्थ च पुरिमपदे उत्तरपदस्स विकारसद्दस्स लोपं कत्वा ‘‘महाभूतानी’’ति वुत्तानि.

पथवीतिआदिना सब्बलोकस्स पाकटानिपि विपल्लासं मुञ्चित्वा यथासभावतो परिग्गय्हमानानि महन्तेन वायामेन विना न परिग्गय्हन्तीति पाकटानिपि दुविञ्ञेय्यसभावत्ता ‘‘महन्तानी’’ति वुच्चन्ति. तानि हि सुविञ्ञेय्यानि अमहन्तानीति गहेत्वा ठितो तेसं दुप्परिग्गहिततं दिस्वा ‘‘अहो महन्तानि एतानी’’ति पजानाति. उपादायाति एतेन विञ्ञायमाना पच्छिमकालकिरिया पवत्तीति कत्वा ‘‘पवत्तरूप’’न्ति वुत्तं. एवञ्हि ‘‘उपादाया’’ति एतेन पटिच्चसमुप्पन्नता वुत्ता होतीति. अथ वा उपादायति निस्सयतीति उपादायं, उपादायमेव रूपं उपादायरूपं, अञ्ञनिस्सयस्स एकन्तनिस्सितस्स रूपस्सेतं अधिवचनं. तं पन न सत्तस्स, नापि वेदनादिनो तदभावेपि भावतोति दस्सेतुं ‘‘चतुन्नं महाभूतान’’न्तिआदिमाह. भवति हि निस्सयरूपानं सामिभावोति.

तिविधरूपसङ्गहवण्णना

५८५. पकिण्णकदुकेसु अज्झत्तिकदुकं मुञ्चित्वा अञ्ञो सब्बदुकेहि तिकवसेन योजनं गच्छन्तो नत्थि, विञ्ञत्तिदुको च योजनं न गच्छतीति सब्बदुकयोगीसु आदिभूतं अज्झत्तिकदुकमेव गहेत्वा सेसेहि सब्बदुकेहि योजेत्वा तिका वुत्ता. सक्का हि एतेन नयेन अञ्ञेसम्पि दुकानं दुकन्तरेहि लब्भमाना तिकयोजना विञ्ञातुन्ति.

चतुब्बिधादिरूपसङ्गहवण्णना

५८६. चतुक्केसु एकन्तचित्तसमुट्ठानस्स विञ्ञत्तिद्वयभावतो विञ्ञत्तिदुकादीहि समानगतिको चित्तसमुट्ठानदुकोति तेन सह उपादादुकस्स योजनाय लब्भमानोपि चतुक्को न वुत्तो, तथा सनिदस्सनदुकादीनं तेन तस्स च ओळारिकदूरदुकेहि योजनाय लब्भमाना न वुत्ता, धम्मानं वा सभावकिच्चानि बोधेतब्बाकारञ्च याथावतो जानन्तेन भगवता तेन अञ्ञेसं तस्स च अञ्ञेहि योजना न कताति किं एत्थ कारणपरियेसनाय, अद्धा सा योजना न कातब्बा, यतो भगवता न कताति वेदितब्बा. अञ्ञे पन पकिण्णकदुका अञ्ञेहि पकिण्णकदुकेहि योजेतुं युत्ता, तेहि योजिता एव. वत्थुदुकादीसु पन सोतसम्फस्सारम्मणदुकादयो वज्जेत्वा अञ्ञेहि आरम्मणबाहिरायतनादिलब्भमानदुकेहि उपादिन्नकदुकस्स उपादिन्नुपादानियदुकस्स च योजनाय चतुक्का लब्भन्ति, चित्तसमुट्ठानदुकस्स च सब्बारम्मणबाहिरायतनादिलब्भमानदुकेहि. अवसेसेहि पन तेसं अञ्ञेसञ्च सब्बवत्थुदुकादीहि योजनाय न लब्भन्तीति वेदितब्बा.

उद्देसवण्णना निट्ठिता.

रूपविभत्ति

एककनिद्देसवण्णना

५९४. अविज्जमानविभागस्स विभागाभावदस्सनमेव निद्देसो निच्छयकरणतो, तस्मा ‘‘सब्बं रूपं न हेतुमेवा’’तिआदिना विभागाभावावधारणेन एव-सद्देन निद्देसं करोति. हेतुहेतूति मूलहेतु, हेतुपच्चयहेतूति वा अयमत्थो. महाभूता हेतूति अयमेवत्थो महाभूता पच्चयोति एतेनपि वुत्तोति. हेतुपच्चयसद्दानं समानत्थत्ता पच्चयो एव हेतु पच्चयहेतु. यो च रूपक्खन्धस्स हेतु, सो एव तस्स पञ्ञापनाय हेतूति वुत्तो तदभावे अभावतो. अतीतानागतपच्चुप्पन्नानं कम्मसमादानानं ठानसो हेतुसो विपाकन्ति एत्थ विज्जमानेसुपि अञ्ञेसु पच्चयेसु इट्ठानिट्ठविपाकनियामकत्ता उत्तमं पधानं कुसलाकुसलं गतिउपधिकआलपयोगसम्पत्तिविपत्तिट्ठाननिप्फादितं इट्ठानिट्ठारम्मणञ्च कम्ममिव पधानत्ता ‘‘हेतू’’ति वुत्तन्ति इमिना अधिप्पायेन कम्मारम्मणानि ‘‘उत्तमहेतू’’ति वुत्तानि. वक्खति च ‘‘गतिउपधिकालपयोगा विपाकस्स ठानं, कम्मं हेतू’’ति. इध पन कम्ममिव उत्तमत्ता आरम्मणम्पि हेतुवचनं अरहतीति ‘‘उत्तमहेतू’’ति वुत्तं. सङ्खारानन्ति पुञ्ञाभिसङ्खारादीनं अविज्जा साधारणपच्चयत्ता ‘‘हेतू’’ति वुत्ता. फरतीति गच्छति पापुणाति. पटिक्खेपनिद्देसोति इदं मातिकाय आगतपटिक्खेपवसेन वुत्तं. इध पन मातिकाय न हेतुपदादिसङ्गहितता च रूपस्स वुत्ता तंतंसभावत्ता, अवधारितता च अनञ्ञसभावतो.

रूपीदुके रूपीपदमेव इध ‘‘रूप’’न्ति वुत्तं. तेन रूपीरूपपदानं एकत्थता सिद्धा होति रुप्पनलक्खणयुत्तस्सेव रूपीरूपभावतो. उप्पन्नं छहि विञ्ञाणेहि विञ्ञेय्यन्ति अरूपतो विधुरं रूपस्स सभावं दस्सेति. न हि अरूपं उप्पन्नं छहि विञ्ञाणेहि विञ्ञेय्यं यथा रूपं, तेन रूपं उप्पन्नं छहि विञ्ञाणेहि विञ्ञेय्यं, न अरूपन्ति अरूपतो निवत्तेत्वा रूपे एव एतं सभावं नियमेति, न रूपं एतस्मिं सभावे. अत्थि हि रूपं अतीतानागतं यं उप्पन्नं छहि विञ्ञाणेहि विञ्ञेय्यसभावं न होतीति. एतमेव च नियमं पुन एवसद्देन नियमेति ‘‘यथावुत्तो नियमो रूपे अत्थि एव, अरूपे विय न नत्थी’’ति. अथ वा सब्बं रूपन्ति भूतुपादायरूपं कालभेदं अनामसित्वा ‘‘सब्ब’’न्ति वुत्तं, तं सब्बं अरूपेहि समानविञ्ञेय्यसभावं अतीतानागतं निवत्तेतुं उप्पन्नन्ति एतेन विसेसेति, तं उप्पन्नं सब्बं रूपं छहि विञ्ञाणेहि विञ्ञेय्यमेवाति अत्थो.

ननु एवं रूपायतनस्सपि सोतविञ्ञाणादीहि विञ्ञेय्यता आपज्जतीति? नापज्जति रूपं सब्बं सम्पिण्डेत्वा एकन्तलक्खणदस्सनवसेन एकीभावेन गहेत्वा अरूपतो विधुरस्स छहि विञ्ञाणेहि विञ्ञेय्यसभावस्स दस्सनतो. पच्चुप्पन्नरूपमेव छहि विञ्ञाणेहि विञ्ञेय्यन्ति एतस्मिं पन नियमे ‘‘सब्बं रूप’’न्ति एत्थायं विञ्ञेय्यभावनियमो न वुत्तो, अथ खो पच्चुप्पन्नन्ति सब्बरूपस्स एकन्तलक्खणनियमो दस्सितो न सिया. पाळियञ्च विञ्ञेय्यमेवाति एव-कारो वुत्तो, न उप्पन्नमेवाति. तस्मा उप्पन्नस्सेव मनोविञ्ञेय्यनियमापत्ति नत्थीति किं सोतपतितत्तेन, तस्मा वुत्तनयेनत्थो योजेतब्बो.

कथंविधन्ति गुणेहि कथं सण्ठितं. ञाणमेव ञाणवत्थु. समानजातिकानं सङ्गहो, समानजातिया वा सङ्गहो सजातिसङ्गहो. सञ्जायन्ति एत्थाति सञ्जाति, सञ्जातिया सङ्गहो सञ्जातिसङ्गहो, सञ्जातिदेसेन सङ्गहोति अत्थो. अञ्ञमञ्ञोपकारवसेन अविप्पयोगेन च समाधिदेसे जाता सम्मासतिआदयो समाधिक्खन्धे सङ्गहिता. यत्थ च सतिआदिसहायवतो समाधिस्स अत्तनो किच्चकरणं, सो चित्तुप्पादो समाधिदेसो. सम्मासङ्कप्पस्स च अप्पनाभावतो पटिवेधसदिसं किच्चन्ति समानेन पटिवेधकिच्चेन दिट्ठिसङ्कप्पा पञ्ञक्खन्धे सङ्गहिता.

रूपविभत्तिएककनिद्देसवण्णना निट्ठिता.

दुकनिद्देसो

उपादाभाजनीयकथावण्णना

५९६. अप्परजक्खादिसत्तसमूहदस्सनं बुद्धचक्खु, छसु असाधारणञाणेसु इन्द्रियपरोपरियत्तञाणं दट्ठब्बं. सब्बसङ्खतासङ्खतदस्सनं समन्तचक्खु. ‘‘दुक्खं परिञ्ञेय्यं परिञ्ञात’’न्ति (सं. नि. ५.१०८१; महाव. १५) एवमादिना आकारेन पवत्तं ञाणदस्सनं ञाणचक्खु, तम्पि पुरिमद्वयमिव कामावचरं. चतुसच्चधम्मदस्सनं धम्मचक्खु. उपत्थम्भभूता चतुसमुट्ठानिकरूपसन्ततियो सम्भारा. सह सम्भारेहि ससम्भारं, सम्भारवन्तं. सम्भवोति आपोधातुमेव सम्भवसम्भूतमाह. सण्ठानन्ति वण्णायतनमेव परिमण्डलादिसण्ठानभूतं. तेसं पन विसुं वचनं तथाभूतानं अतथाभूतानञ्च आपोधातुवण्णायतनानं यथावुत्ते मंसपिण्डे विज्जमानत्ता. चुद्दससम्भारो हि मंसपिण्डो. सम्भवस्स चतुधातुनिस्सितेहि सह वुत्तस्स धातुत्तयनिस्सितता योजेतब्बा. आपोधातुवण्णायतनानमेव वा सम्भवसण्ठानाभावा विसुं वुत्ताति चतुधातुनिस्सितता च न विरुज्झति. यं मंसपिण्डं सेतादिना सञ्जानन्तो न पसादचक्खुं सञ्जानाति, पत्थिण्णतादिविसेसं वत्तुकामो ‘‘पथवीपि अत्थी’’तिआदि वुत्तम्पि वदति.

सरीरसण्ठानुप्पत्तिदेसभूतेति एतेन अवसेसं कण्हमण्डलं पटिक्खिपति. स्नेहमिव सत्तक्खिपटलानि ब्यापेत्वा ठिताहेव अत्तनो निस्सयभूताहि चतूहि धातूहि कतूपकारं तंनिस्सितेहि एव आयुवण्णादीहि अनुपालितपरिवारितं तिसन्ततिरूपसमुट्ठापकेहि उतुचित्ताहारेहि उपत्थम्भियमानं तिट्ठति. सत्तक्खिपटलानं ब्यापनवचनेन च अनेककलापगतभावं चक्खुस्स दस्सेति. पमाणतो ऊकासिरमत्तन्ति ऊकासिरमत्ते पदेसे पवत्तनतो वुत्तं. रूपानि मनुपस्सतीति -कारो पदसन्धिकरो. अथ वा मनूति मच्चो. उपकारभूतेहि सङ्गहितो. परियायेनाति चतुन्नं पसादो तेसु एकस्स द्विन्नञ्चातिपि वत्तुं युत्तो समानधनानं धनं वियाति एतेन परियायेन. सरीरं रूपक्खन्धो एव. पटिघट्टनमेव निघंसो पटिघट्टनानिघंसो. रूपाभिमुखभावेन चक्खुविञ्ञाणस्स निस्सयभावापत्तिसङ्खातो पटिघट्टनतो जातो वा निघंसो पटिघट्टनानिघंसो.

परिकप्पवचनं ‘‘सचे आपाथं आगच्छेय्या’’ति हेतुकिरियं, ‘‘पस्सेय्या’’ति फलकिरियञ्च परिकप्पेत्वा तेन परिकप्पेन वचनं. एत्थ च हेतुकिरिया अनेकत्ता अवुत्तापि विञ्ञायतीति दट्ठब्बा. ‘‘पस्से वा’’ति इमिना वचनेन तीसुपि कालेसु चक्खुविञ्ञाणस्स निस्सयभावं अनुपगच्छन्तं चक्खुं सङ्गण्हाति. दस्सने परिणायकभावो दस्सनपरिणायकट्ठो. यथा हि इस्सरो ‘‘इदञ्चिदञ्च करोथा’’ति वदन्तो तस्मिं तस्मिं किच्चे सपुरिसे परिणायति पवत्तयति, एवमिदम्पि चक्खुसम्फस्सादीनं निस्सयभावेन ते धम्मे दस्सनकिच्चे आणापेन्तं विय परिणायतीति चक्खूति वुच्चति. चक्खतीति हि चक्खु, यथावुत्तेन नयेन आचिक्खति परिणायतीति अत्थो. अथ वा समविसमानि रूपानि चक्खति आचिक्खति, पकासेतीति वा चक्खु. सञ्जायन्ति एत्थाति सञ्जाति. के सञ्जायन्ति? फस्सादीनि. तथा समोसरणं. चक्खुसम्फस्सादीनं अत्तनो तिक्खमन्दभावानुपवत्तनेन इन्दट्ठं कारेतीति. निच्चं धुवं अत्ताति गहितस्सपि लुज्जनपलुज्जनट्ठेन. वळञ्जन्ति पविसन्ति एतेनाति वळञ्जनं, तंद्वारिकानं फस्सादीनं वळञ्जनट्ठेन.

५९७. पुब्बे वुत्तो परिकप्पो एव विकप्पनत्थो. घट्टयमानमेवाति पसादस्स अभिमुखभावविसेसं गच्छन्तमेव.

५९९. रूपं आरब्भ चक्खुसम्फस्सादीनं उप्पत्तिवचनेनेव तेसं तंद्वारिकानं अञ्ञेसञ्च रूपं आरब्भ उप्पत्ति वुत्ता होति. यथा च तेसं रूपं पच्चयो होति, तेन पच्चयेन उप्पत्ति वुत्ता होतीति अधिप्पायेन ‘‘इमिना’’तिआदिमाह. तत्थ चक्खुपसादवत्थुकानं फस्सादीनन्ति इमिना वचनेन तदालम्बनरूपारम्मणताय तंसदिसानं मनोधातुआदीनञ्च पुरेजातपच्चयेन उप्पत्ति दस्सिताति दट्ठब्बा. यत्थ पन विसेसो अत्थि, तं दस्सेतुं ‘‘चक्खुद्वारजवनवीथिपरियापन्नान’’न्तिआदिमाह. तानि हि रूपं गरुं कत्वा पवत्तमानस्सादनाभिनन्दनभूतानि तंसम्पयुत्तानि च आरम्मणाधिपतिआरम्मणूपनिस्सयेहि उप्पज्जन्ति, अञ्ञानि आरम्मणपुरेजातेनेवाति एवं ‘‘आरब्भा’’ति वचनं आरम्मणपच्चयतो अञ्ञपच्चयभावस्सपि दीपकं, आरम्मणवचनं आरम्मणपच्चयभावस्सेवाति अयमेतेसं विसेसो.

६००. सुणातीति सोतविञ्ञाणस्स निस्सयभावेन सुणाति. जिव्हासद्देन विञ्ञायमाना किरिया सायनन्ति कत्वा ‘‘सायनट्ठेना’’ति आह. कुच्छितानं दुक्खसम्पयुत्तफस्सादीनं आयोति कायो, दुक्खदुक्खविपरिणामदुक्खानं वा. कायायतनस्स ब्यापिताय चक्खुपसादे कायपसादभावोपि अत्थि, तेन चक्खुपसादस्स अनुविद्धत्ता नो ब्यापिता च न सिया, वुत्ता च सा. तस्मा चक्खुपसादस्स फोट्ठब्बावभासनं कायपसादस्स च रूपावभासनं आपन्नन्ति लक्खणसम्मिस्सतं चोदेति. चक्खुकायानं अञ्ञनिस्सयत्ता कलापन्तरगतताय ‘‘अञ्ञस्स अञ्ञत्थ अभावतो’’ति आह. रूपरसादिनिदस्सनं समाननिस्सयानञ्च अञ्ञमञ्ञसभावानुपगमेन अञ्ञमञ्ञस्मिं अभावो, को पन वादो असमाननिस्सयानन्ति दस्सेतुं वुत्तं.

रूपाभिघातारहो च सो भूतप्पसादो चाति रूपाभिघातारहभूतप्पसादो. एवंलक्खणं चक्खु. रूपाभिघातोति च रूपे, रूपस्स वा अभिघातोति अत्थो. परिपुण्णापरिपुण्णायतनत्तभावनिब्बत्तकस्स कम्मस्स निदानभूता कामतण्हा रूपतण्हा च तदायतनिकभवपत्थनाभावतो दट्ठुकामतादिवोहारं अरहतीति दुतियो नयो सब्बत्थ वुत्तो. तत्थ दट्ठुकामतानिदानं कम्मं समुट्ठानमेतेसन्ति दट्ठुकामतानिदानकम्मसमुट्ठानानि, एवंविधानं भूतानं पसादलक्खणं चक्खु, एवंविधो वा भूतप्पसादो दट्ठुकामतानि…पे… पसादो. एवंलक्खणं चक्खु. रूपेसु पुग्गलस्स वा विञ्ञाणस्स वा आविञ्छनरसं.

कायो सब्बेसन्ति को एत्थ विसेसो, ननु तेजादिअधिकानञ्च भूतानं पसादा सब्बेसंयेवाति? सच्चमेतं, इदं पन ‘‘सब्बेस’’न्ति वचनं ‘‘समानान’’न्ति इममत्थं दीपेति अनुवत्तमानस्स एकदेसाधिकभावस्स निवारणवसेन वुत्तत्ता. तेजादीनन्ति पदीपसङ्खातस्स तेजस्स ओभासेन वायुस्स सद्देन पथविया गन्धेन खेळसङ्खातस्स उदकस्स रसेनाति पुरिमवादे पच्छिमवादे च यथायोगं तंतंभूतगुणेहि अनुग्गय्हभावतो रूपादिग्गहणे उपकरितब्बतोति अत्थो. रूपादीनं अधिकभावदस्सनतोति अग्गिम्हि रूपस्स पभस्सरस्स वायुम्हि सद्दस्स सभावेन सुय्यमानस्स पथविया सुरभिआदिनो गन्धस्स आपे च रसस्स मधुरस्स विसेसयुत्तानं दस्सनतो ‘‘रूपादयो तेसं गुणा’’ति पठमवादी आह. तस्सेव च ‘‘इच्छेय्यामा’’तिआदिना उत्तरमाह. इमिनावुपायेन दुतियवादिस्सपि निग्गहो होतीति.

अथ वा रूपादिविसेसगुणेहि तेजआकासपथवीआपवायूहि चक्खादीनि कतानीति वदन्तस्स कणादस्स वादं ततियं उद्धरित्वा तं निग्गहेतुं ‘‘अथापि वदेय्यु’’न्तिआदि वुत्तन्ति दट्ठब्बं. आसवे उपलब्भमानोपि गन्धो पथविया आपोसंयुत्ताय कप्पासतो विसदिसायाति न कप्पासगन्धस्स अधिकभावापत्तीति चे? न, अनभिभूतत्ता. आसवेहि उदकसंयुत्ता पथवी उदकेन अभिभूता, न कप्पासपथवीति तस्सायेव अधिकेन गन्धेन भवितब्बन्ति. उण्होदकसञ्ञुत्तो च अग्गि उपलब्भनीयो महन्तोति कत्वा तस्स फस्सो विय वण्णोपि पभस्सरो उपलब्भितब्बोति उण्होदकवण्णतो अग्गिना अनभिसम्बन्धस्स सीतुदकस्स वण्णो परिहायेथ. तस्माति एतस्सुभयस्स अभावा. तदभावेन हि रूपादीनं तेजादिविसेसगुणता निवत्तिता, तंनिवत्तनेन ‘‘तेजादीनं गुणेहि रूपादीहि अनुग्गय्हभावतो’’ति इदं कारणं निवत्तितन्ति. एवं परम्पराय उभयाभावो विसेसकप्पनप्पहानस्स कारणं होतीति आह ‘‘तस्मा पहायेथेत’’न्तिआदि. एककलापेपि रूपरसादयो विसदिसा, को पन वादो नानाकलापे चक्खादयो भूतविसेसाभावेपीति दस्सेतुं रूपरसादिनिदस्सनं वुत्तं.

यदि भूतविसेसो नत्थि, किं पन चक्खादिविसेसस्स कारणन्ति तं दस्सेतुं ‘‘यं अञ्ञमञ्ञस्सा’’तिआदिमाह. एकम्पि कम्मं पञ्चायतनिकत्तभावपत्थनानिप्फन्नं चक्खादीनं विसेसहेतुत्ता ‘‘अञ्ञमञ्ञस्स असाधारण’’न्ति च ‘‘कम्मविसेसो’’ति च वुत्तन्ति दट्ठब्बं. न हि तं येन विसेसेन चक्खुस्स पच्चयो, तेनेव सोतस्स होति इन्द्रियन्तराभावप्पत्तितो. ‘‘पटिसन्धिक्खणे महग्गता एका चेतना कटत्तारूपानं कम्मपच्चयेन पच्चयो’’ति (पट्ठा. २.१२.७८) वचनेन पटिसन्धिक्खणे विज्जमानानं सब्बेसं कटत्तारूपानं एका चेतना कम्मपच्चयो होतीति विञ्ञायति. नानाचेतनाय हि तदा इन्द्रियुप्पत्तियं सति परित्तेन च महग्गतेन च कम्मुना निब्बत्तितं कटत्तारूपं आपज्जेय्याति न चेका पटिसन्धि अनेककम्मनिब्बत्ता होतीति सिद्धमेकेन कम्मेन अनेकिन्द्रियुप्पत्ति होतीति. अनल्लीनो निस्सयो एतस्साति अनल्लीननिस्सयो, रूपसद्दसङ्खातो विसयो. गन्धरसानं निस्सया घानजिव्हानिस्सये अल्लीयन्तीति ते निस्सयवसेन अल्लीना, फोट्ठब्बं सयं कायनिस्सयअल्लीनं भूतत्तयत्ता. दूरे…पे… सम्पत्तो एव नाम पटिघट्टननिघंसजनकतोति अधिप्पायो. सद्दो पन धातुपरम्पराय वायु विय आगन्त्वा निस्सयवसेन सोतनिस्सये अल्लीयित्वा सोतं घट्टेत्वा ववत्थानं गच्छन्तो सणिकं ववत्थानं गच्छतीति वुत्तो. एवं पन सतिचित्तसमुट्ठानं सद्दायतनं सोतविञ्ञाणस्स कदाचिपि आरम्मणपच्चयो न सिया. न हि बहिद्धा चित्तसमुट्ठानुप्पत्ति उपपज्जतीति.

चिरेन सुय्येय्याति कस्मा एतं वुत्तं, ननु दूरे ठितेहि रजकादिसद्दा चिरेन सुय्यन्तीति? न, दूरासन्नानं यथापाकटे सद्दे गहणविसेसतो. यथा हि दूरासन्नानं वचनसद्दे यथा पाकटीभूते गहणविसेसतो आकारविसेसानं अग्गहणं गहणञ्च होति, एवं रजकादिसद्देपि आसन्नस्स आदितो पभुति यावावसाना कमेन पाकटीभूते दूरस्स चावसाने मज्झे वा पिण्डवसेन पवत्तिपाकटीभूते निच्छयगहणानं सोतविञ्ञाणवीथिया परतो पवत्तानं विसेसतो लहुकं सुतो चिरेन सुतोति अभिमानो होति. सो पन सद्दो यत्थ उप्पन्नो, तं निस्सितोव अत्तनो विज्जमानक्खणे सोतस्स आपाथमागच्छति. दूरे ठितो पन सद्दो अञ्ञत्थ पटिघोसुप्पत्तिया भाजनादिचलनस्स च अयोकन्तो विय अयोचलनस्स पच्चयो होतीति दट्ठब्बो. यथा वा घण्टाभिघातानुजानि भूतानि अनुरवस्स निस्सयभूतानि घट्टनसभावानि, एवं घट्टनानुजानि याव सोतप्पसादा उप्पत्तिवसेन आगतानि भूतानि घट्टनसभावानेवाति तंनिस्सितो सद्दो निस्सयवसेन धातुपरम्पराय घट्टेत्वा सणिकं ववत्थानं गच्छतीति वुत्तो. असुकदिसाय नामाति न पञ्ञायेय्य. कस्मा? सोतप्पदेसस्सेव सद्दस्स गहणतो.

विसमे अज्झासयो एतस्साति विसमज्झासयो, अज्झासयरहितम्पि चक्खु विसमनिन्नत्ता विसमज्झासयं विय होतीति ‘‘विसमज्झासय’’न्ति वुत्तं. चक्खुमतो वा पुग्गलस्स अज्झासयवसेन चक्खु ‘‘विसमज्झासय’’न्ति वुत्तं.

कण्णकूपछिद्देयेव पवत्तनतो आरम्मणग्गहणहेतुतो च तत्थेव ‘‘अज्झासयं करोती’’ति वुत्तं. तस्स सोतस्स सोतविञ्ञाणनिस्सयभावेन सद्दसवने. अजटाकासोपि वट्टतीति एतस्स अट्ठकथाधिप्पायेन अत्थं वदन्तो ‘‘अन्तोलेणस्मि’’न्तिआदिमाह. अत्तनो अधिप्पायेन वदन्तो ‘‘किं एताय धम्मताया’’तिआदिमवोच.

वातूपनिस्सयो गन्धो गोचरो एतस्साति वातूपनिस्सयगन्धगोचरं. एत्थ च गन्धग्गहणस्स वातो उपनिस्सयो, तब्बोहारेन पन गन्धो ‘‘वातूपनिस्सयो’’ति वुत्तो. अथ वा वातो एव उपनिस्सयो वातूपनिस्सयो. कस्साति? घानविञ्ञाणस्स. सो सहकारीपच्चयन्तरभूतो एतस्स अत्थीति वातूपनिस्सयो, गन्धो पच्चयो.

आपो च सहकारीपच्चयन्तरभूतो खेळादिको. तथा पथवी. गहेतब्बस्स हि फोट्ठब्बस्स उप्पीळियमानस्स आधारभूता पथवी कायस्स च फोट्ठब्बेन उप्पीळियमानस्स निस्सयभूतानं आधारभूता सब्बदा फोट्ठब्बगहणस्स उपनिस्सयोति. उप्पीळनेन पन विना फोट्ठब्बगहणे कायायतनस्स निस्सयभूता पथवी उपनिस्सयोति दट्ठब्बा. सब्बदापि च तस्सा उपनिस्सयभावो युत्तो एव.

पञ्चवण्णानन्ति वचनं तदाधारानं सुत्तानं नानत्तदस्सनत्थं. पञ्चप्पकारा पञ्चवण्णा. एकन्ततोति इदं सब्बदा उप्पीळनेन विनिब्भुज्जितुं असक्कुणेय्यानं कलापन्तररूपानं सब्भावा तेसं निवत्तनत्थं वुत्तं. न हि तानि एकन्तेन अविनिभुत्तानि कलापन्तरगतत्ताति.

६१६. वण्णनिभाति रूपायतनमेव निद्दिट्ठन्ति तदेव अपेक्खित्वा ‘‘सनिदस्सन’’न्ति नपुंसकनिद्देसो कतो. तस्माति निप्परियायरूपानं नीलादीनं फुसित्वा अजानितब्बतो दीघादीनञ्च फुसित्वा जानितब्बतो न निप्परियायेन दीघं रूपायतनं. तं तं निस्सायाति दीघादिसन्निवेसं भूतसमुदायं निस्साय. तथा तथा ठितन्ति दीघादिसन्निवेसेन ठितं वण्णसमुदायभूतं रूपायतनमेव दीघादिवोहारेन भासितं. अञ्ञमञ्ञपरिच्छिन्नं एकस्मिं इतरस्स अभावा. विसयगोचरानं विसेसो अनञ्ञत्थभावो तब्बहुलचारिता च चक्खुविञ्ञाणस्स.

६२०. भेरिसद्दादीनञ्च वादितसद्दत्ता ‘‘वुत्तावसेसान’’न्ति आह. अमनुस्सवचनेन न मनुस्सेहि अञ्ञे पाणिनो एव गहिता, अथ खो कट्ठादयोपीति अधिप्पायेन ‘‘सेसो सब्बोपी’’ति आह. एवं सन्तेपि वत्थुविसेसकित्तनवसेन पाळियं अनागतो तथा कित्तेतब्बो ये वा पनाति वुत्तोति अधिप्पायो.

६२४. विस्सगन्धोति विरूपो मंसादिगन्धो. लम्बिलन्ति मधुरम्बिलं.

६३२. सञ्जानन्ति एतेनाति सञ्जाननं, उपलक्खणं. सकेन सकेन कम्मचित्तादिना पच्चयेन समुट्ठितानिपि इत्थिलिङ्गादीनि इन्द्रियसहिते सरीरे उप्पज्जमानानि तंतदाकारानि हुत्वा उप्पज्जन्तीति ‘‘इत्थिन्द्रियं पटिच्च समुट्ठहन्ती’’ति वुत्तानि. इत्थिलिङ्गादीसु एव च अधिपतिभावा एतस्स इन्द्रियता वुत्ता, इन्द्रियसहिते सन्ताने इत्थिलिङ्गादिआकाररूपपच्चयानं अञ्ञथा अनुप्पादनतो इत्थिग्गहणस्स च तेसं रूपानं पच्चयभावतो. यस्मा पन भावदसकेपि रूपानं इत्थिन्द्रियं न जनकं, नापि अनुपालकं उपत्थम्भकं वा, न च अञ्ञकलापरूपानं, तस्मा तं जीवितिन्द्रियं विय सकलापरूपानं आहारो विय वा कलापन्तररूपानञ्च इन्द्रियअत्थिअविगतपच्चयोति न वुत्तं. एस नयो पुरिसिन्द्रियेपि. लिङ्गादिआकारेसु रूपेसु रूपायतनस्स चक्खुविञ्ञेय्यत्ता लिङ्गादीनं चक्खुविञ्ञेय्यता वुत्ता.

६३३. उभयम्पि…पे… कुसलेन पतिट्ठातीति सुगतिं सन्धाय वुत्तन्ति वेदितब्बं. दुग्गतियञ्हि पटिसन्धि अकुसलेनेवाति तदा उप्पज्जमानो भावोपि अकुसलेनेव भवेय्य, पटिसन्धियं विय पवत्तेपीति. तयिदं द्वयं यस्मा सन्ताने सह न पवत्तति ‘‘यस्स इत्थिन्द्रियं उप्पज्जति, तस्स पुरिसिन्द्रियं उप्पज्जतीति? नो’’तिआदिवचनतो (यम. ३.इन्द्रिययमक.१८८), तस्मा उभतोब्यञ्जनकस्सपि एकमेविन्द्रियं होतीति वुत्तं.

६३५. एकन्तं कायविञ्ञत्तियं कायवोहारस्स पवत्तिदस्सनत्थं ‘‘कायेन संवरो साधू’’ति (ध. प. ३६१; सं. नि. १.११६) साधकसुत्तं आहटं. भावस्स गमनं पकासनं चोपनं. थम्भनाति वायोधातुअधिकानं भूतानं थम्भनाकारो विञ्ञत्तीति अत्थो. उद्धङ्गमवातादयो विय हि यो वाताधिको कलापो, तत्थ भूतानं विञ्ञत्तिआकारता होतीति. तेनेव ‘‘कायं थम्भेत्वा थद्धं करोतीति थम्भना’’ति वायोधातुकिच्चवसेन विञ्ञत्ति वुत्ता. ततो एव च ‘‘वायोधातुया आकारो कायविञ्ञत्ती’’ति च वत्तुं वट्टति, तथा ‘‘पथवीधातुया वचीविञ्ञत्ती’’ति पथवीधातुअधिकभूतविकारतो.

६३६. पभेदगता वाचा एवाति तिस्स फुस्साति पभेदगता. अथ वा वचीसङ्खारेहि वितक्कविचारेहि परिग्गहिता सवनविसयभावं अनुपनीतताय अभिन्ना तब्भावं नीयमाना वाचा ‘‘वचीभेदो’’ति वुच्चति. इरियापथम्पि उपत्थम्भेन्तीति यथापवत्तं इरियापथं उपत्थम्भेन्ति. यथा हि अब्बोकिण्णे भवङ्गे वत्तमाने अङ्गानि ओसीदन्ति पविट्ठानि विय होन्ति, न एवं ‘‘द्वत्तिंस छब्बीसा’’ति वुत्तेसु जागरणचित्तेसु वत्तमानेसु. तेसु पन वत्तमानेसु अङ्गानि उपत्थद्धानि यथापवत्तिरियापथभावेनेव पवत्तन्तीति. खीणासवानं चुतिचित्तन्ति विसेसेत्वा वुत्तं, ‘‘कामावचरानं पच्छिमचित्तस्स उप्पादक्खणे यस्स चित्तस्स अनन्तरा कामावचरानं पच्छिमचित्तं उप्पज्जिस्सति, रूपावचरे अरूपावचरे पच्छिमभविकानं, ये च रूपावचरं अरूपावचरं उपपज्जित्वा परिनिब्बायिस्सन्ति, तेसं चवन्तानं तेसं वचीसङ्खारो निरुज्झिस्सति, नो च तेसं कायसङ्खारो निरुज्झिस्सती’’ति (यम. २.सङ्खारयमक.८८) पन वचनतो अञ्ञेसम्पि चुतिचित्तं रूपं न समुट्ठापेतीति विञ्ञायति. न हि रूपसमुट्ठापकचित्तस्स गब्भगमनादिविनिबद्धाभावेन कायसङ्खारासमुट्ठापनं अत्थि, न च युत्तं ‘‘चुतो च चित्तसमुट्ठानञ्चस्स पवत्तती’’ति, नापि ‘‘चुतिचित्तं रूपं समुट्ठापेती’’ति पाळि अत्थीति.

६३७. न कस्सतीति न विलेखियति. गतन्ति विञ्ञातं. असम्फुट्ठं चतूहि महाभूतेहीति यस्मिं कलापे भूतानं परिच्छेदो, तेहेव असम्फुट्ठं. विज्जमानेपि हि कलापन्तरभूतानं कलापन्तरभूतसम्फुट्ठभावे तंतंभूतविवित्तता रूपपरियन्तो आकासोति येसं यो परिच्छेदो, तेहि सो असम्फुट्ठोव, अञ्ञथा परिच्छिन्नभावो न सिया तेसं भूतानं ब्यापितभावापत्तितो. अब्यापिता हि असम्फुट्ठताति.

६३८. लहुतादीनं अञ्ञमञ्ञाविजहनेन दुब्बिञ्ञेय्यनानत्तता वुत्ताति तंतंविकाराधिकरूपेहि तंतंनानत्तप्पकासनत्थं ‘‘एवं सन्तेपी’’तिआदिमाह. यथावुत्ता च पच्चया तंतंविकारस्स विसेसपच्चयभावतो वुत्ता, अविसेसेन पन सब्बे सब्बेसं पच्चयाति.

६४१. आदितो चयो आचयो, पठमुप्पत्ति. उपरि चयो उपचयो. पबन्धो सन्तति. तत्थ उद्देसे अवुत्तोपि आचयो उपचयसद्देनेव विञ्ञायतीति ‘‘यो आयतनानं आचयो पुनप्पुनं निब्बत्तमानानं, सोव रूपस्स उपचयो’’ति आह. पाळियं पन उप-सद्दो पठमत्थो उपरिअत्थो च होतीति ‘‘आदिचयो उपचयो, उपरिचयो सन्तती’’ति अयमत्थो विञ्ञायतीति. अञ्ञथा हि आचयसङ्खातस्स पठमुप्पादस्स अवुत्तता आपज्जेय्य.

एवन्ति ‘‘यो आयतनानं आचयो’’तिआदिनिद्देसेन किं कथितं होति? आयतनेन आचयो कथितो. आचयूपचयसन्ततियो हि निब्बत्तिभावेन आचयो एवाति आयतनेहि आचयादीनं पकासितत्ता तेहि आचयो कथितो. आयतनानं आचयादिवचनेनेव आचयसभावानि उप्पादधम्मानि आयतनानीति आचयेन तंपकतिकानि आयतनानि कथितानि. लक्खणञ्हि उप्पादो, न रूपरूपन्ति. तेनेवाधिप्पायेनाह ‘‘आयतनमेव कथित’’न्ति. आचयञ्हि लक्खणं कथयन्तेन तंलक्खणानि आयतनानेव कथितानि होन्तीति. एवम्पि किं कथितं होतीति आयतनाचयेहि आचयायतनेहि आचयमेव आयतनमेव कथेन्तेन उद्देसे निद्देसे च आचयोति इदमेव अवत्वा उपचयसन्ततियो उद्दिसित्वा तेसं विभजनवसेन आयतनेन आचयकथनादिना किं कथितं होतीति अधिप्पायो. आचयोति उपचयमाह, उपचयोति च सन्ततिं. तदेवुभयं यथाक्कमं विवरन्तो ‘‘निब्बत्ति वड्ढि कथिता’’ति आह. उपचयसन्ततियो हि अत्थतो एकत्ता आचयोवाति तदुद्देसविभजनवसेन आयतनेन आचयकथनादिना निब्बत्तिवड्ढिआकारनानत्तं आचयस्स कथितन्ति अत्थो. इममेवत्थं विभावेतुं ‘‘अत्थतो ही’’तिआदिमाह. यस्मा च उभयम्पि एतं जातिरूपस्सेवाधिवचनं, तस्मा जातिरूपस्स लक्खणादिविसेसेसु आचयादीसु पवत्तिआदीसु च आचयादिलक्खणादिको उपचयो, पवत्तिआदिलक्खणादिका सन्ततीति वेदितब्बाति अत्थो.

६४३. पकतिनिद्देसाति फलविपच्चनपकतिया निद्देसा, जराय पापुणितब्बं फलमेव वा पकति. न च खण्डिच्चादीनेव जराति कललकालतो पभुति पुरिमरूपानं जरापत्तक्खणे उप्पज्जमानानि पच्छिमरूपानि परिपक्करूपानुरूपानि परिणतपरिणतानि उप्पज्जन्तीति अनुक्कमेन सुपरिणतरूपपरिपाककाले उप्पज्जमानानि खण्डिच्चादिसभावानि उप्पज्जन्ति. तानि उदकादिमग्गेसु तिणरुक्खसंभग्गतादयो विय परिपाकगतमग्गसङ्खातेसु परिपक्करूपेसु उप्पन्नानि जराय गतमग्गोइच्चेव वुत्तानि, न जराति. अविञ्ञायमानन्तरजरा अवीचिजरा. मरणे उपनयनरसा.

६४४. तं पत्वाति तं अत्तनो एव खयवयसङ्खातं सभावं पत्वा रूपं खीयति वेति भिज्जति. पोथेत्वा पातितस्स दुब्बलता पराधीनता सयनपरायणता च होति, तथा जराभिभूतस्साति पोथकसदिसी जरा.

६४५. कत्तब्बतोति कत्तब्बसभावतो. विसाणादीनं तरच्छखेळतेमितानं पासाणानं विय थद्धभावाभावतो अहिविच्छिकानं विय सविसत्ताभावतो च सुखुमता वुत्ता. ओजालक्खणोति एत्थ अङ्गमङ्गानुसारिनो रसस्स सारो उपत्थम्भबलकारो भूतनिस्सितो एको विसेसो ओजाति.

उपादाभाजनीयकथावण्णना निट्ठिता.

नोउपादाभाजनीयकथावण्णना

६४६. न उपादियतेवाति न निस्सयति एव, किन्तु निस्सयति च निस्सीयति चाति अत्थो.

६४७. पुरिमा पनाति पञ्चविधसङ्गहे पथवीधातुआपोधातुतेजोधातुवायोधातूनं पुरिमुद्देसवसेन वुत्तं. फोट्ठब्बायतननिद्देसे वा वुत्तानं पथवीधातुआदीनं पुरिमा उद्देसे वुत्ता आपोधातूति अधिप्पायो, वुत्तस्स वा फोट्ठब्बायतनस्स अतीतताय पच्छिमता, अनागतताय च आपोधातुया पुरिमता वुत्ताति दट्ठब्बा. आयूति जीवितिन्द्रियं. कम्मजतेजं उस्मा. यं किञ्चि धातुं…पे… एकप्पहारेन नुप्पज्जतीति एकस्मिं खणे अनेकासु पथवीसु आपाथगतासु तासु तासु सह नुप्पज्जति, तथा तेजवायूसु चाति अत्थो. अनेकेसु आरम्मणेसु सन्निपतितेसु आभुजितवसेन आरम्मणपसादाधिमत्ततावसेन च पठमं कत्थचि उप्पत्ति दस्सिता, अञ्ञत्थ च पन उप्पत्ति अत्थि एव. सायं आरम्मणतो आरम्मणन्तरसङ्कन्ति येन उपायेन होति, तस्स विजाननत्थं पुच्छति ‘‘कथं पन चित्तस्स आरम्मणतो सङ्कन्ति होती’’ति.

६५१. अयपिण्डिआदीसु पथवीधातु तादिसाय आपोधातुया अनाबद्धा सन्ती विसरेय्य, तस्मा ‘‘तानि आपोधातु आबन्धित्वा बद्धानि करोती’’ति वुत्तं. यथा हि युत्तप्पमाणं उदकं पंसुचुण्णानि आबन्धित्वा मत्तिकापिण्डं कत्वा ठपेति, एवं अयोपिण्डिआदीसुपि तदनुरूपपच्चयेहि तत्थेव उप्पन्ना आपोधातु तथा आबन्धित्वा ठपेतीति दट्ठब्बा.

अफुसित्वा पतिट्ठा होतीति आपोधातुया अफोट्ठब्बभावतो वुत्तं, तथा ‘‘अफुसित्वाव आबन्धती’’ति. न हि यथा फोट्ठब्बधातूनं फोट्ठब्बभावेन अञ्ञमञ्ञनिस्सयता, एवं फोट्ठब्बाफोट्ठब्बधातूनं होतीति अधिप्पायो वेदितब्बो. अविनिब्भोगवुत्तीसु हि भूतेसु अञ्ञमञ्ञनिस्सयता अञ्ञमञ्ञपच्चयभूतेसु न सक्का निवारेतुं, नापि सहजातेसु अविनिब्भोगताय एकीभूतेसु फुसनाफुसनानि विचारेतुं युत्तानीति. न उण्हा हुत्वा झायतीति तेजोसभावतंयेव पटिक्खिपति, न सीतत्तं अनुजानाति, तेजोसभावपटिक्खेपेनेव च सीतत्तञ्च पटिक्खित्तं होति. तेजो एव हि सीतं हिमपातसमयादीसु सीतस्स परिपाचकतादस्सनतो, सीतुण्हानञ्च अञ्ञमञ्ञपटिपक्खभावतो उण्हेन सह न सीतं भूतन्तरं पवत्ततीति युज्जति. उण्हकलापे पन सीतस्स अप्पवत्ति सीतकलापे च उण्हस्स द्विन्नं अञ्ञमञ्ञपटिपक्खत्ता तेजोविसेसभावे युज्जतीति. भावञ्ञथत्तन्ति खरानं गुळादीनं दवता मुदुता रसादीनञ्च दवानं खरता पच्चयविसेसेहि ओमत्ताधिमत्तपथवीधातुआदिकानं उप्पत्ति. लक्खणञ्ञथत्तं कक्खळादिलक्खणविजहनं, तं एतेसं न होति, ओमत्ताधिमत्ततासङ्खातं भावञ्ञथत्तंयेव होतीति अत्थो.

६५२. अनुपादिन्नादीनंयेवाति एकन्तअनुपादिन्नएकन्तनचित्तसमुट्ठानादीनं निद्देसेसु गहणेसु गहिताति अत्थो. यं वा पनञ्ञम्पीति पन वचनेन पुरिमानम्पि नकम्मस्सकतत्ताभावादिकं दीपेति. ता हि अनुपादिन्नादिनकम्मस्सकतत्तादिवचनानं समानत्थत्ता एकेन अवत्तब्बत्ते इतरेनपि अवत्तब्बा सियुं, वत्तब्बत्ते वा वत्तब्बा. तस्मा एकन्ताकम्मजादीस्वेव गहेतब्बत्ता ता अनेकन्तेसु न गहिताति दट्ठब्बा.

६६६. एकन्त …पे… पञ्ञायति तेसं विकारत्ता, अनिप्फन्नत्ता पन तस्स उप्पादो न केनचि सक्का वत्तुन्ति अधिप्पायो.

दुकनिद्देसवण्णना निट्ठिता.

चतुक्कनिद्देसवण्णना

९६६. पच्छिमपदस्साति विञ्ञातपदस्स. सब्बमेव हि रूपं विञ्ञातन्ति तस्स अभिन्दितब्बत्ता विञ्ञाततो अञ्ञं दिट्ठं सुतं मुतञ्च न होतीति पुच्छं अकत्वाव विस्सज्जितं. न हि सक्का विञ्ञाततो अञ्ञं ‘‘कतमं रूपं दिट्ठ’’न्ति पुच्छितुन्ति अधिप्पायो. यथा हि द्वीसु उद्दिट्ठेसु नोपादतो अञ्ञत्तं सन्धाय ‘‘कतमं तं रूपं उपादा’’ति पुच्छितं, एवं दिट्ठादीसु चतूसु उद्दिट्ठेसु सुतादीहि तीहिपि अञ्ञत्तं सन्धाय ‘‘कतमं तं रूपं दिट्ठ’’न्ति पुच्छितब्बं सिया, तदभावो न पुच्छितं, एवं सुतादीसुपीति. दस्सनादिग्गहणविसेसतो पन दिट्ठादीहि अञ्ञस्स विञ्ञातस्स सब्भावतो च चतुक्को वुत्तो.

पञ्चकनिद्देसवण्णना

९६९. तेजोभावं गतन्ति सभावेनेव तेजोभावं पत्तन्ति अत्थो. वुत्तस्सपि अञ्ञेन पकारेन सङ्गहारहस्स सङ्गण्हनं नयकरणं इध दट्ठब्बं, तयिदं ‘‘विञ्ञात’’न्ति चतुक्कपदेपि योजेतब्बं. फोट्ठब्बस्स भेदसब्भावो अट्ठके नयो.

पकिण्णककथावण्णना

९७५. नत्थि नीवरणाति वचनेन मिद्धस्सपि नीवरणस्स पहानं वुत्तं, न च रूपं पहातब्बं, न च रूपकायगेलञ्ञं मुनिनो नत्थीति सक्का वत्तुं ‘‘पिट्ठि मे आगिलायति, तमहं आयमिस्सामी’’ति (म. नि. २.२२) वचनतो. सविञ्ञाणकसद्दोति विञ्ञाणेन पवत्तितो वचीघोसादिसद्दो. न हि एतानि जायन्तीति परिपच्चमानस्स रूपस्स परिपच्चनं जरा, खीयमानस्स खयो अनिच्चताति रूपभावमत्तानि एतानि, न सयं सभाववन्तानीति सन्धाय वुत्तं. तथा जायमानस्स जननं जाति, सा च रूपभावोव, न सयं सभाववतीति ‘‘न पन परमत्थतो जाति जायती’’ति वुत्तं.

तेसं पच्चयो एतिस्साति तप्पच्चया, तप्पच्चयाय भावो तप्पच्चयभावो, तप्पच्चयभावेन पवत्तो वोहारो तप्पच्चयभाववोहारो, तं लभति. अभिनिब्बत्तितधम्मक्खणस्मिन्ति अभिनिब्बत्तियमानधम्मक्खणस्मिन्ति अधिप्पायो. न हि तदा ते धम्मा न जायन्तीति जायमानभावोव जातीति युत्ता तस्सा कम्मादिसमुट्ठानता तंनिब्बत्तता च, न पन तदा ते धम्मा जीयन्ति खीयन्ति च, तस्मा न तेसं ते जीरणभिज्जनभावा चित्तादिसमुट्ठाना तंनिब्बत्ता चाति वचनं अरहन्ति. एवमपि उपादिन्न-सद्दो उपेतेन कम्मुना आदिन्नतं वदति, न निब्बत्तिन्ति उपादिन्नपाकभेदानं उपादिन्नता तेसं वत्तब्बाति चे? न, आदिन्न-सद्दस्स निब्बत्तिवाचकत्ता. उपेतेन निब्बत्तञ्हि उपादिन्नन्ति पच्चयानुभावक्खणञ्च निब्बत्तिञ्च गहेत्वाव पवत्तो अयं वोहारो तदा अभावा जरामरणे न पवत्ततीति. पटिच्चसमुप्पन्नानं धम्मानं जरामरणत्ता तेसं उप्पादे सति जरामरणं होति, असति न होति. न हि अजातं परिपच्चति भिज्जति वा, तस्मा जातिपच्चयतं सन्धाय ‘‘जरामरणं पटिच्चसमुप्पन्न’’न्ति वुत्तं.

निस्सयपटिबद्धवुत्तितोति जायमानपरिपच्चमानभिज्जमानानं जायमानादिभावमत्तत्ता जायमानादिनिस्सयपटिबद्धवुत्तिका जातिआदयोति वुत्तं होति. यदि एवं उपादायरूपानञ्च चक्खायतनादीनं उप्पादादिसभावभूता जातिआदयो तंनिस्सिता होन्तीति भूतनिस्सितानं तेसं लक्खणानं उपादायभावो विय उपादायरूपनिस्सितानं उपादायुपादायभावो आपज्जतीति चे? न, भूतपटिबद्धउपादायरूपलक्खणानञ्च भूतपटिबद्धभावस्स अविनिवत्तनतो. अपिच एककलापपरियापन्नानं रूपानं सहेव उप्पादादिप्पवत्तितो एकस्स कलापस्स उप्पादादयो एकेकाव होन्तीति यथा एकेकस्स कलापस्स जीवितिन्द्रियं कलापानुपालकं ‘‘उपादायरूप’’न्ति वुच्चति, एवं कलापुप्पादादिसभावा जातिआदयो ‘‘उपादायरूपानि’’च्चेव वुच्चन्ति. एवं विकारपरिच्छेदरूपानि च योजेतब्बानि.

कम्मसमुट्ठानसम्बन्धं उतुसमुट्ठानं कम्मविसेसेन सुवण्णदुब्बण्णसुसण्ठितदुस्सण्ठितादिविसेसं होतीति ‘‘कम्मपच्चय’’न्ति वुत्तं. कम्मविपाकानुभवनस्स कारणभूतं बाहिरउतुसमुट्ठानं कम्मपच्चयउतुसमुट्ठानं. कम्मसहायो पच्चयो, कम्मस्स वा सहायभूतो पच्चयो कम्मपच्चयो, सोव उतु कम्मपच्चयउतु, सो समुट्ठानं एतस्साति कम्मपच्चयउतुसमुट्ठानन्ति वचनत्थो. सीते उण्हे वा किस्मिञ्चि उतुम्हि समागते ततो सुद्धट्ठकं उप्पज्जति, तस्स सो उतु समुट्ठानं. दुतियस्स सुद्धट्ठकस्स उतुसमुट्ठानिकपटिबन्धकस्स सो एव पुरिमो उतु पच्चयो. ततियं पन सुद्धट्ठकं पुरिमउतुसहायेन उतुना निब्बत्तत्ता पुब्बे वुत्तनयेनेव ‘‘उतुपच्चयउतुसमुट्ठान’’न्ति वुत्तं. एवमयं पुरिमो उतु तिस्सो सन्ततियो घट्टेति, ततो परं अञ्ञउतुसमागमे अञ्ञसन्ततित्तयं, ततो च अञ्ञेन अञ्ञन्ति एवं पवत्ति दट्ठब्बा. तदेतं सीतुण्हानं अप्पबहुभावे तंसम्फस्सस्स अचिरप्पवत्तिया चिरप्पवत्तिया च वेदितब्बं, अनुपादिन्नेन दीपना न सन्ततित्तयवसेन, अथ खो मेघसमुट्ठापकमूलउतुवसेन पकारन्तरेन दट्ठब्बा, तं दस्सेतुं ‘‘उतुसमुट्ठानो नाम वलाहको’’तिआदिमाह. रूपरूपानं विकारादिमत्तभावतो अपरिनिप्फन्नता वुत्ता. तेसञ्हि रूपविकारादिभावतो रूपताति अधिप्पायो. रूपविकारादिभावतो एव पन रूपे सति सन्ति, असति न सन्तीति असङ्खतभावनिवारणत्थं परिनिप्फन्नता वुत्ताति.

रूपकण्डवण्णना निट्ठिता.

३. निक्खेपकण्डं

तिकनिक्खेपकथावण्णना

९८५. सब्बेसन्ति चित्तुप्पादवसेन रूपासङ्खतवसेन च भिन्नानं सब्बेसं फस्सादिचक्खादिपदभाजननयेन वित्थारितो. तत्थ पन असङ्खतस्स भेदाभावतो असङ्खता धातूत्वेव पदभाजनं दट्ठब्बं. येवापनकानं पन सुखुमुपादायरूपस्स च इन्द्रियविकारपरिच्छेदलक्खणरूपुपत्थम्भकभावरहितस्स हदयवत्थुस्स पदुद्धारेन इध निद्देसानरहत्ता निद्देसो न कतोति दट्ठब्बो. न हि तथागतस्स धम्मेसु आचरियमुट्ठि अत्थीति. निक्खिपित्वाति वित्थारदेसनं ठपेत्वा, अपनेत्वाति अत्थो, वित्थारदेसनं अन्तोगधं कत्वाति वा. गाथात्थो निदाने वुत्तो एव.

मूलवसेन पच्चयभावो हेतुपच्चयत्थो. पभवति एतस्माति पभवो, सो एव ‘‘जनको’’ति विसेसितो. समुट्ठाति एतेनाति समुट्ठानं, तस्स विसेसनं निब्बत्तकन्ति. सब्बानि वा एतानि परियायवचनानि. अत्थवसेनाति कस्मा वुत्तं, ननु कुसलमूलानं हेतुभावतो धम्मवसेनाति युत्तन्ति? सच्चमेतं, अलोभादीनं पन तिण्णं समानस्स मूलट्ठस्स वसेन दस्सिततं सन्धाय ‘‘अत्थवसेना’’ति वुत्तं. इमिना धम्मोति भावो, अत्थोति धम्मकिच्चं अधिप्पेतन्ति विञ्ञायति. ‘‘अलोभो निदानं कम्मानं समुदयाया’’तिआदिवचनतो (अ. नि. ३.३४) तानि कुसलमूलानि समुट्ठानं एतस्सातिपि तंसमुट्ठानं. तं पन तेहि समुट्ठितं होतीति ‘‘अलोभादीहि समुट्ठित’’न्ति आह. ते कुसलमूलतंसम्पयुत्ता समुट्ठानं एतस्सातिपि अत्थो सम्भवति. एत्थ पन चेतनं ठपेत्वा अञ्ञे ‘‘तंसम्पयुत्ता’’ति समुट्ठानभावे वत्तब्बा. तत्थ मूलेहि अत्तनो पच्चयतो कुसले परियादियति, खन्धेहि सभावतो, कम्मेहि अञ्ञस्स निब्बत्तनकिच्चतो. मूलेहि च कुसलानं अनवज्जताय हेतुं दस्सेति, खन्धेहि तंसम्पयोगकतं अनवज्जसभावं, कम्मेहि सुखविपाकतं. मूलेहि वा निदानसम्पत्तिया आदिकल्याणतं, खन्धेहि सभावसम्पत्तिया मज्झेकल्याणतं, कम्मेहि निब्बत्तिसम्पत्तिया परियोसानकल्याणतं.

९८६. तं …पे… उद्धं अकुसलं नाम नत्थीति कस्मा वुत्तं, ननु विचिकिच्छुद्धच्चसहगतमोहो अत्थीति? सच्चमेतं, तेन पन विना तंसम्पयुत्तता नत्थीति तंसम्पयुत्तेसु गहितेसु मोहो गहितो एवाति कत्वा ‘‘ततो उद्धं नत्थी’’ति वुत्तं अञ्ञत्थ अभावा. एकस्मिं ठितं एकट्ठं, सहजभावेन एकट्ठं सहजेकट्ठं. पहातब्बन्ति पहानं, पहानभावेन एकट्ठं पहानेकट्ठं. येन हि यं सह पहातब्बं, तेन तं एकस्मिं पुग्गले ठितं होति, एकस्मिं समुच्छिन्ने असमुच्छिन्ने च इतरस्स समुच्छिन्नताय असमुच्छिन्नताय च वसेन अञ्ञमञ्ञाविरहिततो.

९८७. तीणि लक्खणानीति अनिच्चदुक्खअनत्तता. नामकसिणसत्तपञ्ञत्तियो तिस्सो पञ्ञत्तियो. परमत्थे अमुञ्चित्वा वोहरियमाना विहारमञ्चादिका उपादापञ्ञत्ति सत्तपञ्ञत्तिग्गहणेन गहिताति वेदितब्बा, एतानि च लक्खणादीनि हेट्ठा द्वीसु कण्डेसु विञ्ञत्तिआदीनि विय न वुत्तानि, न च सभावधम्माति कत्वा न लब्भन्तीति वुत्तानि. न हि कोचि सभावो कुसलत्तिकासङ्गहितोति वत्तुं युत्तन्ति.

९८८. सुखभूमीति कामावचरादयोपि युज्जन्ति. सुखसहगता हि कामावचरादिभूमि सुखभूमि. कामावचरादिभूमीति च कामावचरादिताय धम्मा एव वुच्चन्तीति कामावचरादिचित्तुप्पादेसूति अत्थतो विञ्ञायति. एवञ्च कत्वा ‘‘सुखभूमिय’’न्ति वत्वा तस्सा एव विभागदस्सनत्थं ‘‘कामावचरे’’तिआदि वुत्तं. भूमि-सद्दो च अभिधम्मे कामावचरादीसु निरुळ्होति ‘‘चतूसु भूमीसु कुसल’’न्तिआदीसु (ध. स. १३८४) अञ्ञभूमिग्गहणं न होतीति. पाळितो चाति ‘‘विसिट्ठानं पाकाति विपाका’’तिआदिवचनत्थविभावनेन पाळितो. ‘‘विपक्कभावमापन्नानं अरूपधम्मानमेतं अधिवचन’’न्तिआदिना भासितत्थविभावनेन अत्थतो च. नामपरिच्छेदादीहि तिकदुकानं ववत्थानदस्सनेन वा पाळितो, तदत्थविञ्ञापनेन अत्थतो.

९९१. सालिफलन्ति सालिपाकमाह.

९९४. अम्हाकं मातुलत्थेरोति पुग्गलारम्मणस्सपि उपादानस्स उपादानक्खन्धा एव पच्चयो, न लोकुत्तरा, को पन वादो खन्धारम्मणस्स. तेनाह ‘‘अग्गहितानी’’ति.

९९८. यथा उपादानेहि अग्गहेतब्बा अनुपादानिया, एवं संकिलेसेहि अग्गहेतब्बा असंकिलेसिकाति कत्वा ‘‘असं…पे… एसेव नयो’’ति आह.

१००६. दिट्ठिया गहितो अत्ता न विज्जति. येसु पन विपल्लत्थगाहो, ते उपादानक्खन्धाव विज्जन्ति. तस्मा यस्मिं अविज्जमाननिच्चादिविपरियासाकारगहणं अत्थि, सोव उपादानक्खन्धपञ्चकसङ्खातो कायो. तत्थ निच्चादिआकारस्स अविज्जमानतादस्सनत्थं रुप्पनादिसभावस्सेव च विज्जमानतादस्सनत्थं विज्जमानो कायोति विसेसेत्वा वुत्तो, लोकुत्तरा पन न कदाचि अविज्जमानाकारेन गय्हन्तीति न इदं विसेसनं अरहन्ति. सक्काये दिट्ठि, सती वा काये दिट्ठि सक्कायदिट्ठि. अत्तना गहिताकारस्स अविज्जमानताय सयमेव सती, न ताय गहितो अत्ता अत्तनियं वाति अत्थो. अयं पनत्थो सम्भवतीति कत्वा वुत्तो, पुरिमो एव पन पधानो. दुतिये हि दिट्ठिया वत्थु अविसेसितं होति. कायोति हि खन्धपञ्चके वुच्चमाने लोकुत्तरापनयनं नत्थि. न हि लोकुत्तरेसु काय-सद्दो न वत्तति. कायपस्सद्धिआदीसु हि लोकुत्तरेसु काय-सद्दोपि लोकुत्तरक्खन्धवाचकोति. सीलेनाति सुद्धिया अहेतुभूतेन सीलेन. गहितसमादानन्ति उप्पादितपरामासोव. सो हि समादियन्ति एतेन कुक्कुरसीलवतादीनीति ‘‘समादान’’न्ति वुत्तो. तत्थ अवीतिक्कमनीयताय सीलं, भत्तिवसेन सततं चरितब्बताय वतं दट्ठब्बं.

१००७. इधेव तिट्ठमानस्साति इमिस्सायेव इन्दसालगुहायं तिट्ठमानस्स. वाचुग्गतकरणं उग्गहो. अत्थपरिपुच्छनं परिपुच्छा. कुसलेहि सह चोदनापरिहरणवसेन विनिच्छयकरणं विनिच्छयो. बहूनं नानप्पकारानं सक्कायदिट्ठीनं अविहतत्ता ता जनेन्ति, ताहि जनिताति वा पुथुज्जना. अविघातमेव वा जन-सद्दो वदति. पुथु सत्थारानं मुखुल्लोकिकाति एत्थ पुथू जना एतेसन्ति पुथुज्जनाति वचनत्थो. पुथु…पे… अवुट्ठिताति एत्थ जनेतब्बा, जायन्ति वा एत्थाति जना, गतियो. पुथू जना एतेसन्ति पुथुज्जना. इतो परे जायन्ति एतेहीति जना, अभिसङ्खारादयो. ते एतेसं पुथू विज्जन्तीति पुथुज्जना. अभिसङ्खरणादिअत्थो एव वा जन-सद्दो दट्ठब्बो. रागग्गिआदयो सन्तापा. ते एव सब्बेपि वा किलेसा परिळाहा. पुथु पञ्चसु कामगुणेसूति एत्थ जायतीति जनो, ‘‘रागो गेधो’’ति एवमादिको. पुथु जनो एतेसन्ति पुथुज्जना. पुथूसु वा जना जाता रत्ताति एवं रागादिअत्थो एव जन-सद्दो दट्ठब्बो. पलिबुद्धाति सम्बद्धा उपद्दुता वा. अस्सुतवाति एतेन अन्धता वुत्ताति ‘‘अन्धपुथुज्जनो वुत्तो’’ति आह.

अनयेति अवड्ढियं. सब्बत्थ निरुत्तिलक्खणेन पदसिद्धि वेदितब्बा. अनेकेसु च कप्पसतसहस्सेसु कतं जानन्ति, पाकटञ्च करोन्ति उपकारं सतिजननआमिसपटिग्गहणादिना पच्चेकसम्बुद्धा, तथेव दुक्खितस्स सक्कच्चं कातब्बं करोन्ति. सम्मासम्बुद्धो पन असङ्ख्येय्यअप्पमेय्येसुपि कतं उपकारं मग्गफलानं उपनिस्सयञ्च जानाति, पाकटञ्च करोति, सीहो विय च जवं सब्बत्थ सक्कच्चमेव धम्मदेसनं करोति. अरियभावोति येहि योगतो अरिया वुच्चन्ति, ते मग्गफलधम्मा दट्ठब्बा. अरियकरधम्मा अनिच्चदस्सनादयो, विपस्सियमाना वा अनिच्चादयो.

सोतानीति तण्हादिट्ठिकिलेसदुच्चरितअविज्जासोतानि. ‘‘सोतानं संवरं ब्रूमी’’ति वत्वा ‘‘पञ्ञायेते पिधीयरे’’ति वचनेन सोतानं संवरो पिदहनं समुच्छेदञाणन्ति विञ्ञायति. खन्तीति अधिवासना, सा च तथापवत्ता खन्धा. पञ्ञाति एके, अदोसो एव वा. कायदुच्चरितादीनन्ति दुस्सील्यसङ्खातानं कायवचीदुच्चरितानं मुट्ठस्सच्चसङ्खातस्स पमादस्स अभिज्झादोमनस्सानं पापकानं अक्खन्तिअञ्ञाणकोसज्जानञ्च. अनुपेक्खा सङ्खारेहि अविवट्टनं, सालयताति अत्थो. धम्मट्ठितियं पटिच्चसमुप्पादे पटिलोमभावो सस्सतुच्छेदगाहो, तप्पटिच्छादकमोहो वा. निब्बाने पटिलोमभावो सङ्खारेसु रति, निब्बानपटिच्छादको मोहो वा. सङ्खारनिमित्तग्गाहोति यादिसस्स किलेसस्स अप्पहीनत्ता विपस्सना सङ्खारनिमित्तं न मुञ्चति, सो किलेसो दट्ठब्बो. सङ्खारनिमित्तग्गहणस्स अतिक्कमनं वा पहानं.

चतुन्नं अरियमग्गानं भावितत्ता अच्चन्तं अप्पवत्तिभावेन यं पहानन्ति योजना वेदितब्बा. केन पन पहानन्ति? अरियमग्गेहेवाति विञ्ञायमानो अयमत्थो तेसं भावितत्ता अप्पवत्तिवचनेन. समुदयपक्खिकस्साति एत्थ चत्तारोपि मग्गा चतुसच्चाभिसमयाति कत्वा तेहि पहातब्बेन तेन तेन समुदयेन सह पहातब्बत्ता समुदयसभागत्ता च सच्चविभङ्गे च सब्बकिलेसानं समुदयभावस्स वुत्तत्ता ‘‘समुदयपक्खिका’’ति दिट्ठिआदयो वुच्चन्ति. कायवाचाचित्तानं विरूपप्पवत्तिया नयनं अपयापनं, कायदुच्चरितादीनं विनासनयनं वा विनयो, तेसं वा जिम्हप्पवत्तिं विच्छिन्दित्वा उजुकनयनं विनयनं. एसेसेति एसो सो एव, अत्थतो अनञ्ञोति अत्थो. तज्जातेति अत्थतो तंसभावोव. सप्पुरिसो अरियसभावो, अरियो च सप्पुरिसभावोति अत्थो.

अद्वयन्ति द्वयतारहितं, वण्णमेव ‘‘अच्ची’’ति गहेत्वा अच्चिं वा ‘‘वण्णो एवा’’ति तेसं एकत्तं पस्सन्तो विय यथातक्कितं अत्तानं ‘‘रूप’’न्ति, यथादिट्ठं वा रूपं ‘‘अत्ता’’ति गहेत्वा तेसं एकत्तं पस्सन्तो दट्ठब्बो. एत्थ च ‘‘रूपं अत्ता’’ति इमिस्सा पवत्तिया अभावेपि रूपे अत्तग्गहणं पवत्तमानं अच्चियं वण्णग्गहणं विय. उपमायो च अनञ्ञत्तादिग्गहणनिदस्सनवसेनेव वुत्ता, न वण्णादीनं विय अत्तनो विज्जमानत्तस्स, अत्तनो विय वा वण्णादीनं अविज्जमानत्तस्स दस्सनत्थं.

१००८. सरीरनिप्फत्तियाति सरीरपारिपूरिया. निच्छेतुं असक्कोन्तो विचिनन्तो किच्छतीति विचिकिच्छा. इदप्पच्चयानं भावोति जातिआदिसभावमेव आह, जातिआदीनं वा जरामरणादिउप्पादनसमत्थतं. सा पन जातिआदिविनिमुत्ता नत्थीति तेसंयेवाधिवचनं होति ‘‘इदप्पच्चयता’’ति.

१००९. इध अनागतकिलेसा ‘‘तदेकट्ठा किलेसा’’ति वुच्चन्तीति ते दस्सेतुं ‘‘इमिस्सा च पाळिया’’तिआदि आरद्धं. सहजेकट्ठवसेनाति तत्थ उप्पन्नदिट्ठिया सहजेकट्ठवसेनाति अत्थतो विञ्ञायति. तंसम्पयुत्तोति तेहि संयोजनकिलेसेहि सम्पयुत्तोतिपि अत्थो युज्जति. तथा ते संयोजनकिलेसा समुट्ठानं एतस्साति तंसमुट्ठानन्ति वा. संयोजनरहितेहि च पन किलेसेहि सम्पयुत्तानं समुट्ठितानञ्च सब्भावतो किलेसेहेव योजना कता.

१०११. संयोजनादीनं वियाति संयोजनतदेकट्ठकिलेसादीनं यथावुत्तानं विय. तेहीति दस्सनभावनामग्गेहि. अभिसङ्खारविञ्ञाणं कुसलाकुसलं, नामरूपञ्च विपाकन्ति कत्वा ‘‘कुसलादीनम्पि पहानं अनुञ्ञात’’न्ति आह.

१०१३. हेतू चेवाति ‘‘पहातब्बहेतुका’’ति एतस्मिं समासपदे एकदेसेन समासपदत्थं वदति. एत्थ च पुरिमनयेन ‘‘इमे धम्मा दस्सनेनपहातब्बहेतुका’’ति इमेयेव दस्सनेनपहातब्बहेतुका, न इतो अञ्ञेति अयं नियमो पञ्ञायति, न इमे दस्सनेनपहातब्बहेतुकायेवाति. तस्मा इमेसं दस्सनेनपहातब्बहेतुकभावो अनियतो विचिकिच्छासहगतमोहस्स अहेतुकत्ताति पुरिमनयो विवरणीयत्थवा होति. तस्मा पुरिमनयेन धम्मतो दस्सनेनपहातब्बहेतुके निक्खिपित्वा अत्थतो निक्खिपितुं दुतियनयो वुत्तो.

१०२९. महग्गता वा इद्धिविधादयो. अप्पमाणारम्मणा महग्गता चेतोपरियपुब्बेनिवासानागतंसञाणसम्पयुत्ता.

१०३५. अनन्तरे नियुत्तानि, अनन्तरफलप्पयोजनानि, अनन्तरफलकरणसीलानि वा आनन्तरिकानि. तानि पन पटिपक्खेन अनिवारणीयफलत्ता अन्तरायरहितानीति ‘‘अनन्तरायेन फलदायकानी’’ति वुत्तं. अनन्तरायानि वा आनन्तरिकानीति निरुत्तिवसेन पदसिद्धि वेदितब्बा. एकस्मिम्पीति पि-सद्देन अनेकस्मिम्पि आयूहिते वत्तब्बमेवनत्थीति दस्सेति. न च तेसं अञ्ञमञ्ञपटिबाहकत्तं अत्थि अप्पटिपक्खत्ता, अप्पटिपक्खता च समानफलत्ता अनुबलप्पदानतो च. ‘‘नत्थि हेतु नत्थि पच्चयो सत्तानं संकिलेसाया’’ति (दी. नि. १.१६८) एवमादिको अहेतुकवादो. ‘‘करोतो खो कारयतो छिन्दतो छेदापयतो…पे… करोतो न करीयति पाप’’न्ति (दी. नि. १.१६६) एवमादिको अकिरियवादो. ‘‘नत्थि दिन्न’’न्ति (दी. नि. १.१७१; म. नि. २.९४; ३.९१) एवमादिको नत्थिकवादो. एतेसु पुरिमवादो बन्धमोक्खानं हेतुं पटिसेधेति, दुतियो कम्मं, ततियो विपाकन्ति अयमेतेसं विसेसो. तञ्हीति अहेतुकादिनियतमिच्छादिट्ठिं, न पन नियतभावं अप्पत्तं.

१०३९. पच्चयट्ठेनाति मग्गपच्चयसङ्खातेन सम्पयोगविसिट्ठेन पच्चयभावेनाति वेदितब्बं. एत्थ च मग्गङ्गानं ठपनं मग्गपच्चयभावरहिते मग्गहेतुके दस्सेतुं, तेन मग्गहेतुके असङ्करतो ववत्थपेति. सचे पन कोचि वदेय्य ‘‘एकेकं अङ्गं ठपेत्वा तंतंसम्पयुत्तानं मग्गहेतुकभावेपि ‘मग्गङ्गानि ठपेत्वा’ति इदं वचनं युज्जती’’ति. एवञ्हि सति ततियनये विय इधापि ‘‘ठपेत्वा’’ति न वत्तब्बं सिया, वुत्तञ्चेतं, तस्मा वुत्तनयेनेवत्थो वेदितब्बो. मग्गङ्गामग्गङ्गानञ्हि सम्पयुत्तानं विसेसदस्सनत्थो अयं नयोति. सेसमग्गङ्गानं पुब्बे ठपितानन्ति अधिप्पायो. फस्सादीनञ्हि पुरिमनयेपि मग्गहेतुकता सिद्धाति.

सम्मादिट्ठिया दुतियनयेपि ठपिताय ततियनये सहेतुकभावो दस्सितो. कथं दस्सितो, ननु अरियमग्गसमङ्गिस्स ‘‘अलोभो अदोसो इमे धम्मा मग्गहेतू’’ति (ध. स. १०३९) अवत्वा ‘‘अलोभो अदोसो अमोहो इमे धम्मा मग्गहेतू’’ति विसुं सम्मादिट्ठिआदिके मग्गहेतू दस्सेत्वा ‘‘तंसम्पयुत्तो…पे… विञ्ञाणक्खन्धो’’ति (ध. स. १०३९) विसुं मग्गहेतुकानं दस्सितत्ता ‘‘मग्गहेतूसु अमोहो’’ति (ध. स. १०३९) वुत्ताय सम्मादिट्ठिया मग्गहेतुकता न दस्सिता सिया? नो न दस्सिता. यथा हि तीणि संयोजनानि दस्सेत्वा ‘‘तदेकट्ठो लोभो दोसो मोहो, इमे धम्मा दस्सनेन पहातब्बहेतू’’ति (ध. स. १०१७) विसुं पहातब्बहेतू नियमेत्वा ‘‘तदेकट्ठा च किलेसा’’तिआदिवचनेन (ध. स. १०१७) लोभदोसमोहा च अञ्ञमञ्ञसहजेकट्ठा अञ्ञमञ्ञसम्पयुत्ता सङ्खारक्खन्धभूता च दस्सनेनपहातब्बहेतुकाति दस्सिता होन्ति, एवमिधापि ‘‘अलोभादयो इमे धम्मा मग्गहेतू’’ति निगमितापि अञ्ञमञ्ञसम्पयुत्तसङ्खारक्खन्धभावतो तंसम्पयुत्तसङ्खारक्खन्धवचनेन ‘‘मग्गहेतुका’’ति दस्सिता एवाति सिद्धं होति, सम्मादिट्ठियापि अमोहोति वुत्ताय मग्गहेतुकभावदस्सनं. सचे पन यो दुतियनये मग्गो चेव हेतु चाति वुत्तो, ततो अञ्ञस्सेव अञ्ञेन असाधारणेन परियायेन मग्गहेतुभावं दस्सेत्वा तंसम्पयोगतो सम्मादिट्ठिया मग्गहेतुकभावदस्सनत्थो ततियनयो सिया. ‘‘अरियमग्गसमङ्गिस्स अलोभो अदोसो इमे धम्मा मग्गहेतू’’तिआदि वत्तब्बं सिया. यस्मा पन ‘‘मग्गहेतू’’ति इमिना अञ्ञेन साधारणेन परियायेन येसं मग्गहेतुभावो सम्भवति, ते सब्बे ‘‘मग्गहेतू’’ति दस्सेत्वा तंसम्पयुत्तानं तेसं अञ्ञेसञ्च मग्गहेतुकभावदस्सनत्थो ततियनयो, तस्मा तत्थ ‘‘अमोहो’’तिपि वुत्तं. न हि सो मग्गहेतु न होतीति. इमे पन तयोपि नया अत्थविसेसवसेन निक्खित्तत्ता अत्थतो निक्खेपा दट्ठब्बा. अथ वा सरूपेन वचनं धम्मतो निक्खेपो, अत्थेन अत्थतोति एवम्पि योजना सम्भवति. तत्थ दुतियततियनया सरूपतो हेतुहेतुमन्तुदस्सनवसेन धम्मतो निक्खेपो. पठमनयो तथाअदस्सनतो अत्थेन च मग्गङ्गतंसम्पयुत्तानं हेतुहेतुमन्तुभावावगमनतो अत्थतो निक्खेपोति.

१०४०. यस्मिं सभावधम्मे निन्नपोणपब्भारभावेन चित्तं पवत्तति, सो तस्स आरम्मणाधिपति वेदितब्बो. चेतोपरियञाणेन जानित्वा पच्चवेक्खमानो तेन पच्चवेक्खमानोति वुत्तो. एत्थापीति एतस्मिम्पि अट्ठकथावचने, एत्थ वा पट्ठाने मग्गादीनि ठपेत्वा अञ्ञेसं अधिपतिपच्चयभावस्स अवचनेनेव पटिक्खेपपाळियं. अयमेवत्थोति अत्तनो मग्गफलं ठपेत्वाति अत्थो. वीमंसाधिपतेय्यन्ति पधानेन अधिपतिना सहजाताधिपति निदस्सितो, तयिदं नयदस्सनमत्तमेव होतीति अञ्ञोपि एवंपकारो सहजातो मग्गाधिपति निदस्सितो होति, तस्मा वीरियाधिपतेय्यन्ति च योजेतब्बं. इदम्पि हि अत्थतो वुत्तमेवाति.

१०४१. अत्तनो सभावो अत्तभावो. लद्धोकासस्स कम्मस्स विपाको कप्पसहस्सातिक्कमे उप्पज्जति अनेककप्पसहस्सायुकानं सत्तानं, कप्पसहस्सातिक्कमेपि वा लद्धोकासं यं भविस्सति, तदपि लद्धोकासमेवाति अत्तनो विपाकं सन्धाय वुच्चति. नत्थि नाम न होतीति अनुप्पन्नो नाम न होतीति अधिप्पायो. उप्पादीसु अन्तोगधत्ता ‘‘उप्पादिनो धम्मा’’ति एतेन वचनेन वुच्चतीति कत्वा आह ‘‘उप्पादिनो धम्मा नाम जातो’’ति. अरूपसङ्खातो अत्ताति अरूपभवङ्गं आह. तत्थ आकासानञ्चायतनसञ्ञादिमयो अत्ताति हि अत्थतो वोहारो पवत्तोति.

यदि पन आयू…पे… सब्बं विपाकं ददेय्य, अलद्धोकासञ्च विपाकं देतीति कत्वा विपक्कविपाकञ्च ददेय्य, ततो एकस्सेव कम्मस्स सब्बविपाकेन भवितब्बन्ति अञ्ञस्स कम्मस्स ओकासो न भवेय्य निरत्थकत्ता, उप्पत्तियायेव ओकासो न भवेय्य, उप्पन्नस्स वा फलदाने. अथ वा अलद्धोकासस्स विपाकदाने पच्चयन्तररहितस्सपि विपाकदानं आपन्नन्ति अविज्जातण्हादिपच्चयन्तरखेपकस्स अञ्ञस्स अपचयगामिकम्मस्स कम्मक्खयकरस्स ओकासो न भवेय्य. भावितेपि मग्गे अविज्जादिपच्चयन्तररहितस्स च कम्मस्स विपच्चनतो समत्थता न सियाति अत्थो. सब्बदा वा विपाकप्पवत्तिया एव भवितब्बत्ता विपाकतो अञ्ञस्स पवत्तिओकासो न भवेय्य. तं पनाति आयूहितं कम्मं. इदं पन धुवविपाकस्स विपाकेन अधुवविपाकस्सपि लद्धोकासस्स विपाकं उप्पादीति दस्सेतुं आरद्धन्ति दट्ठब्बं. अट्ठ समापत्तियो च बलवविरहे अग्गमग्गभावनाविरहे च अप्पहीनसभावतो धुवं विपच्चन्तीति धुवविपाकाति वुत्ता. आयूहितकम्मे वुच्चमाने अनुप्पन्नं कस्मा वुत्तन्ति? यं आयूहितं भविस्सति, तत्थापि आयूहित-सद्दप्पवत्तिसब्भावा.

१०५०. उपादिन्नाति एत्थ न उपेतेन आदिन्नाति अयमत्थो, उपसद्दो पन उपसग्गमत्तमेव, तस्मा उपादानारम्मणा उपादानेहि, अञ्ञे च अनभिनिवेसेन ‘‘अहं मग्गं भावयिं, मम मग्गो उप्पन्नो’’तिआदिकेन गहणेन आदिन्ना इच्चेव उपादिन्ना. उपादिन्न-सद्देन वा अमग्गफलधम्मायेव वुत्ता, इतरेहि मग्गफलधम्मा चाति वेदितब्बं.

तिकनिक्खेपकथावण्णना निट्ठिता.

दुकनिक्खेपकथावण्णना

१०६२. मेत्तायनवसेनाति मेत्ताफरणवसेन. ‘‘मेत्तयनवसेना’’ति वत्तब्बे दीघं कत्वा वुत्तन्ति दट्ठब्बं. मेत्ता, मेदनं वा मेत्तायनं, तञ्च सिनेहवसेन. अनुदयतीति अनुदाति वत्तब्बे ‘‘अनुद्दा’’ति द-कारागमनं कत्वा वुत्तं. अनुद्दायनाकारोति अनुरक्खणाकारो. रक्खणञ्हि दायना. अनुद्दायितस्साति अनुद्दाय अयितस्स. ‘‘जातिपि दुक्खा’’तिआदिं सुणन्तस्स सवने, अनिच्चादितो सम्मसन्तस्स सम्मसने, मग्गेनेत्थ सम्मोहं विद्धंसेन्तस्स पटिवेधे, पटिविज्झित्वा पच्चवेक्खन्तस्स पच्चवेक्खणेति चतूसु कालेसु दुक्खे ञाणं वत्तति.

१०६५. चित्तस्स संरञ्जनं चित्तस्स सारागो. गिज्झन्तीति अभिकङ्खन्ति. सञ्जंन्तीति बन्धन्ति. लग्गनट्ठेनाति संवरणट्ठेन, ओलम्बनट्ठेन वा. तस्स तस्सेव भवस्साति कामभवादिसङ्खातस्स विपाककटत्तारूपस्स अभिनिब्बत्तिअत्थं पटिसन्धिया पच्चयभाववसेन परिकड्ढति. चित्तमस्स भवन्तरे विधावति निब्बत्तति. तण्हाविप्फन्दितनिवेसो अट्ठसततण्हाविचरितादिभावेन तण्हापवत्तियेव.

सरितानीति रागवसेन अल्लानि. तंसम्पयुत्तपीतिवसेन सिनिद्धानि सिनेहितानि. विसताति वित्थता. रूपादीसु तेभूमकधम्मेसु ब्यापनवसेन विसटा. पुरिमवचनमेव त-कारस्स ट-कारं कत्वा वुत्तं. विसालाति विपुला. विसक्कतीति परिसप्पति, सहति वा. रत्तो हि रागवत्थुना पादेन तालियमानोपि सहतीति. ओसक्कनं, विप्फन्दनं वा विसक्कनन्ति वदन्ति. अनिच्चादिं निच्चादितो गण्हन्ती विसंवादिका होति. विसंहरतीति तथा तथा कामेसु आनिसंसं पस्सन्ती विविधेहाकारेहि नेक्खम्माभिमुखप्पवत्तितो चित्तं संहरति सङ्खिपति. विसं वा दुक्खं, तं हरति वहतीति अत्थो. दुक्खनिब्बत्तकस्स कम्मस्स हेतुभावतो विसमूला, विसं वा दुक्खवेदनामूलं एतिस्साति विसमूला. दुक्खसमुदयत्ता विसं फलं एतिस्साति विसफला. तण्हाय रूपादिकस्स दुक्खस्सेव परिभोगो होति, न अमतस्साति सा ‘‘विसपरिभोगा’’ति वुत्ता. सब्बत्थ निरुत्तिवसेन पदसिद्धि वेदितब्बा. यो पनेत्थ पधानो अत्थो, तं दस्सेतुं पुन ‘‘विसता वा पना’’तिआदि वुत्तं. इत्थभावञ्ञथाभावन्ति मनुस्सभावदेवादिभावभूतं.

पणिधानकवसेनाति चित्तस्स रूपादीसु ठपनकवसेन. अञ्ञोपि बन्धु तण्हाय एव होति, सो पन अबन्धुपि होति. तण्हा पन निच्चसन्निस्सिताति ‘‘पाटियेक्को बन्धू’’ति वुत्ता. असनतोति ब्यापनतो भुञ्जनतो च. तदुभयं दस्सेति ‘‘अज्झोत्थरणतो’’तिआदिना. आसीसनवसेनाति इच्छनवसेन. अञ्ञेनाकारेनाति जप्पनाजप्पितत्तानं जप्पाय अनञ्ञत्तदस्सनाकारेन. चित्तं परियुट्ठातीति चित्तं मूसति. मारपासोति मारेन गहितताय रागो मारपासो.

१०६६. सङ्खारेसु उप्पन्नो कम्मपथभेदं न करोतीति एतेन सत्तेसु उप्पन्नो अट्ठानकोपो करोतीति विञ्ञायति. ‘‘अत्थं मे नाचरि, न चरति, न चरिस्सति, पियस्स मे मनापस्स अत्थं नाचरि, न चरति, न चरिस्सति, अप्पियस्स मे अमनापस्स अनत्थं नाचरि, न चरति, न चरिस्सती’’ति उप्पज्जमानोपि हि कोपो अवत्थुस्मिं उप्पन्नत्ता अट्ठानकोपो एव भवितुं युत्तो. आघातेन्तोति हनन्तो. पुनरुत्तिदोसो पटिसेधितोति दोस-पदस्स पटिविरोध-पदस्स च द्विक्खत्तुं आगतत्ता वुत्तं. पटिघस्स वा विसेसनत्थं पुब्बे ‘‘पटिविरोधो’’ति, पदोसादिविसेसनत्थं ‘‘दोसो’’ति च वुत्तं, दुस्सनादिविसेसनत्थं पच्छा ‘‘दोसो’’ति, विरोधविसेसनत्थञ्च ‘‘पटिविरोधो’’ति वुत्तन्ति नत्थि पुनरुत्तिदोसो.

१०९१. अनिद्धारितपरिच्छेदे धम्मानं अत्थितामत्तदीपके मातिकुद्देसे अपरिच्छेदेन बहुवचनेन उद्देसो कतोति बहुवचनेनेव पुच्छति – ‘‘कतमे धम्मा अप्पच्चया’’ति. सभावसङ्खापरिच्छेदादिवसेन हि धम्मे अजानन्तस्स वसेन उद्देसो पुच्छा च करीयतीति. तस्मा परिच्छेदं अकत्वा उद्दिट्ठा पुच्छिता च. इमेति असङ्खतधातुतो उद्धं नत्थीति दीपनत्थं एकम्पि तं निद्दिसित्वा बहुवचनेनेव निगमनं कतं निद्देसतो पुब्बे बोधनेय्यस्स अजाननकालं उपादाय.

११०१. किं पन नत्थि, किं तेन न वुत्ताति योजना कातब्बा. इदमेव मनोविञ्ञेय्यन्ति नियमाभावो ववत्थानाभावो. चक्खुविञ्ञाणादिविञ्ञेय्यमेव चक्खादिविञ्ञेय्यन्ति पाळियं वुत्तन्ति मनोविञ्ञाणविञ्ञेय्येनपि मनोविञ्ञेय्येन भवितब्बन्ति कत्वा अट्ठकथाय ‘‘किं पन मनोविञ्ञाणेना’’तिआदि वुत्तं. केहिचि विञ्ञेय्या केहिचि अविञ्ञेय्याति इदं कामावचरं मनोविञ्ञाणं आरम्मणादिवसेन भिन्दित्वा योजेतब्बं. रूपावचरादिआरम्मणेन हि कामावचरमनोविञ्ञाणेन रूपरागादिसम्पयुत्तेन च कामावचरधम्मा न विञ्ञेय्या, इतरेन च विञ्ञेय्या. एवं कामावचरानमेव आरम्मणानं केसञ्चि सद्दादीनं रूपारम्मणादीहि अविञ्ञेय्यता विञ्ञेय्यता च योजेतब्बा, तथा द्वारभेदवसेन. अथ वा सोमनस्ससहगतसन्तीरणं इट्ठारम्मणमेवाति इतरं तेन न विञ्ञेय्यं. एवं उपेक्खासहगते कुसलविपाके अकुसलविपाके चाति सब्बत्थ यथायोगं योजेतब्बं. रूपावचरादयो कामावचरविपाकादीहि अविञ्ञेय्या, केचिदेव विञ्ञेय्या अरूपावचरेहीति योजेतब्बं अनुवत्तमानत्ता. निब्बानेन अविञ्ञेय्यत्ताति ‘‘केहिचि अविञ्ञेय्या’’ति इमस्स पदस्स अत्थसम्भवमत्तं सन्धाय वुत्तं, न निब्बानस्स अनुवत्तमानमनोविञ्ञाणभावतो.

११०२. पञ्चकामगुणिकरागोति उक्कट्ठवसेन वुत्तं. भवासवं ठपेत्वा सब्बो लोभो कामासवोति युत्तं सिया. सस्सतदिट्ठिसहगतो रागो भवदिट्ठिसम्पयुत्तत्ता ‘‘भवासवो’’ति अट्ठकथायं वुत्तो. भवासवो पन ‘‘दिट्ठिगतविप्पयुत्तेसु एव उप्पज्जती’’ति पाळियं वुत्तो. सोपि रागो कामासवो भवितुं युत्तो. दिट्ठधम्मिकसम्परायिकदुक्खानं कारणभूता कामासवादयोपि द्विधा वुत्ता.

११०३. कामासवनिद्देसे च कामेसूति कामरागदिट्ठिरागादिआरम्मणभूतेसु तेभूमकेसु वत्थुकामेसूति अत्थो सम्भवति. तत्थ हि उप्पज्जमाना सा तण्हा सब्बापि न कामच्छन्दादिनामं न लभतीति. कत्तुकम्यताछन्दो अकुसलेपि उप्पज्जति, न पन धम्मच्छन्दो.

११०५. अञ्ञं जीवन्ति गहणं यदिपि उपादानक्खन्धेस्वेव पवत्तति, रूपे…पे… विञ्ञाणे वा पन न पतिट्ठाति. ततो अञ्ञं कत्वा जीवं गण्हातीति सस्सतदिट्ठि होतीति. ब्रह्मादिं एकच्चं अत्तानं ‘‘होती’’ति निच्चतो अञ्ञञ्च ‘‘न होती’’ति अनिच्चतो गण्हन्तस्स ‘‘होति च न च होती’’ति एकच्चसस्सतदिट्ठि. ‘‘होती’’ति च पुट्ठे ‘‘नेवा’’ति, ‘‘न होती’’ति च पुट्ठे ‘‘न’’इति सब्बत्थ पटिक्खिपन्तस्स अमराविक्खेपदिट्ठि, अमरा अनुपच्छेदा, अमरमच्छसदिसी वा विक्खेपदिट्ठीति अत्थो.

पञ्चकामगुणिको रागो कामासवोति वुत्तोति कत्वा ब्रह्मानं विमानादीसु रागस्स दिट्ठिरागस्स च कामासवभावं पटिक्खिपति. यदि पन लोभो कामासवभवासवविनिमुत्तो अत्थि, सो यदा दिट्ठिगतविप्पयुत्तेसु उप्पज्जति, तदा तेन सम्पयुत्तो अविज्जासवो आसवविप्पयुत्तोति दोमनस्सविचिकिच्छुद्धच्चसम्पयुत्तस्स विय तस्सपि आसवविप्पयुत्तता वत्तब्बा सिया ‘‘चतूसु दिट्ठिगतविप्पयुत्तेसु लोभसहगतेसु चित्तुप्पादेसु उप्पन्नो मोहो सिया आसवसम्पयुत्तो सिया आसवविप्पयुत्तो’’ति. ‘‘कामासवो अट्ठसु लोभसहगतेसु चित्तुप्पादेसु उप्पज्जती’’ति, ‘‘कामासवं पटिच्च दिट्ठासवो अविज्जासवो’’ति (पट्ठा. ३.३.१) च वचनतो दिट्ठिसहगतो रागो कामासवो न होतीति न सक्का वत्तुं. किलेसपटिपाटियापि आहरितुं वट्टतीति आसवानं वचनं पहातब्बदस्सनत्थन्ति कत्वा ते पहाने आहरियमाना पहातब्बानम्पि तेसं किलेसानं उद्देसक्कमेन आहरितुं वट्टन्ति पजहनकानं मग्गानम्पीति अत्थो.

११२१. पठमकमानभाजनीयेति ‘‘सेय्योहमस्मी’’ति मानस्स निद्देसे. तत्थ हि ‘‘एकच्चो जातिया वा गोत्तेन वा कोलपुत्तियेन वा वण्णपोक्खरताय वा धनेन वा अज्झेनेन वा कम्मायतनेन वा सिप्पायतनेन वा विज्जाट्ठानेन वा सुतेन वा पटिभानेन वा अञ्ञतरञ्ञतरेन वा वत्थुना मानं जप्पेति, यो एवरूपो मानो मञ्ञना…पे… केतुकम्यता चित्तस्सा’’ति (विभ. ८६६) सेय्यस्स सदिसस्स हीनस्स च पवत्तमानो पुग्गलविसेसं अनामसित्वा सेय्यमानो विभत्तोति इममत्थं सन्धाय ‘‘एको मानो तिण्णं जनानं उप्पज्जतीति कथितो’’ति आह. न केवलञ्चायं पठमकमानभाजनीये एव एवं कथितो, दुतियकततियकमानभाजनीयेपि कथितो एवाति निदस्सनमत्थं एतं दट्ठब्बं. अथ वा पुग्गले अनिस्साय वुत्तानं तिण्णम्पि मानानं भाजनीयं ‘‘पठमकमानभाजनीये’’ति आह. सेय्यस्स ‘‘सेय्योहमस्मीति मानो’’तिआदीनञ्हि पुग्गलं आमसित्वा वुत्तानं नवन्नं मानानं भाजनीयं दुतियकमानभाजनीयं होति, तस्स मानरासिस्स पुग्गलं अनामसित्वा वुत्तमानरासितो दुतियततियकत्ताति, अथापि च यथावुत्ते दुतियकमानभाजनीये ‘‘एकेकस्स तयो तयो माना उप्पज्जन्तीति कथित’’न्ति इध वुत्ताय अत्थवण्णनाय समानदस्सनत्थं ‘‘पठमकमानभाजनीये’’ति वुत्तं. सो एव मानो इधागतोति तत्थ कथितो एव अत्थो युज्जतीति अधिप्पायो. मानकरणवसेनाति ‘‘सेय्यो’’तिआदिकिच्चकरणवसेन. अपरापरे उपादायाति इदं पुरिमपुरिमा माना अपरापरे उपनिस्सयभावेन ते उप्पादेन्ता अच्चुग्गच्छन्तीति इममत्थं सन्धाय वुत्तं. केतुकम्यताचित्तं अच्चुग्गतभावं गच्छतीति कत्वा चित्तेनेव विसेसितं.

११२६. अक्खमनभावप्पकासनं खिय्यनं. मनेन पियकरणन्ति एवंपकारं पूजनं माननन्ति वुच्चतीति अत्थो. इस्साकरणवसेनाति लाभादिअक्खमनकिच्चवसेन.

११२७. अरियसावकाति वचनं ‘‘अरियसावकानंयेव पटिवेधो अत्थि, ते च तं न मच्छरायन्ती’’ति पटिवेधधम्मे मच्छरियाभावदस्सनत्थं. गन्थोति पाळि. कथामग्गोति अट्ठकथापबन्धो. धम्मन्तरन्ति कुसलादिधम्मं भिन्दित्वा अकुसलादिं अत्तनो लोलताय तथागतभासितं तित्थियभासितं वा करोन्तो आलोलेस्सति. अत्तानं आविकत्वाति अत्तानं अञ्ञथा सन्तं अञ्ञथा पवेदयित्वा. यो पनाति तित्थियो गहट्ठो वा अत्तनो समयस्स सदोसभावं दट्ठुं अनिच्छन्तो अञ्ञाणेन अभिनिवेसेन वा.

ब्यापितुमनिच्छोति विविच्छो, तस्स भावो वेविच्छं. अनादरोति मच्छरियेन दाने आदररहितो. कटच्छुना गाहो भत्तस्स कटच्छुग्गाहो, कटच्छुग्गाहो विय कटच्छुग्गाहो. यथा हि कटच्छुग्गाहो यथावुत्ते भत्ते न संपसारयति, एवं मच्छरियम्पि आवासादीसूति. गय्हति एतेनाति वा गाहो, कटच्छु एव गाहो कटच्छुग्गाहो. सो यथा सङ्कुटितग्गो न संपसारयति, एवं मच्छरियम्पीति. आवरित्वा गहितं अग्गहितं, तस्स भावो अग्गहितत्तं, मच्छरियं. ‘‘आवासादि परेहि साधारणमसाधारणं वा मय्हेव होतू’’ति पवत्तिवसेन अत्तसम्पत्तिग्गहणलक्खणता, ‘‘मा अञ्ञस्सा’’ति पवत्तिवसेन अत्तसम्पत्तिनिगूहणलक्खणता च योजेतब्बा. यं पन ‘‘परसन्तकं गण्हितुकामो’’ति वुत्तं, तं मच्छरियस्स परसन्तकलोभस्स उपनिस्सयभावं दस्सेतुं वुत्तन्ति दट्ठब्बं. यदि हि तं मच्छरियप्पवत्तिदस्सनं, परसम्पत्तिग्गहणलक्खणता च वत्तब्बा सियाति.

११४०. अभिज्झाकामरागानं विसेसो आसवद्वयएकासवभावो सिया, नअभिज्झाय नोआसवभावो चाति नोआसवलोभस्स सब्भावो विचारेतब्बो. न हि अत्थि ‘‘आसवो च नोआसवो च धम्मा आसवस्स धम्मस्स आसवस्स च नोआसवस्स च धम्मस्स हेतुपच्चयेन पच्चयो’’ति सत्तमो च नवमो च पञ्हो. गणनाय च ‘‘हेतुया सत्ता’’ति वुत्तं, न ‘‘नवा’’ति. दिट्ठिसम्पयुत्ते पन लोभे नोआसवे विज्जमाने सत्तमनवमापि पञ्हविस्सज्जनं लभेय्युं, गणना च ‘‘हेतुया नवा’’ति वत्तब्बा सिया. दिट्ठिविप्पयुत्ते च लोभे नोआसवे विज्जमाने पुब्बे दस्सितो दोसोति.

११५९. कामच्छन्दनीवरणनिद्देसे कामेसूति तेभूमकेसु सासवेसु सब्बेसु वत्थुकामेसु. सब्बो हि लोभो कामच्छन्दनीवरणं. तेनेव तस्स आरुप्पे उप्पत्ति वुत्ता ‘‘नीवरणं धम्मं पटिच्च नीवरणो धम्मो उप्पज्जति न पुरेजातपच्चया. आरुप्पे कामच्छन्दनीवरणं पटिच्च उद्धच्चनीवरणं अविज्जानीवरणं. आरुप्पे कामच्छन्दनीवरणं पटिच्च थिनमिद्धनीवरणं उद्धच्चनीवरणं अविज्जानीवरण’’न्ति (पट्ठा. ३.८.१).

११६२. इरियापथिकचित्तन्ति इरियापथूपत्थम्भकं अट्ठपञ्ञासविधं चित्तं. तत्थ पन बलवथिनमिद्धसहगतं चित्तं ‘‘इरियापथं सन्धारेतुं असक्कोन्त’’न्ति वुत्तं. ओलीयतीति ओलम्बति.

११६३. ओनय्हतीति छादेति, अवत्थरति वा. नानारम्मणेसु पवत्तिनिवारणेन, विप्फारिकतानिवारणेनेव वा अन्तोसमोरोधो. एकच्चानन्ति सिरीसादिरुक्खानं. रूपकायेनेव सियुं, तेन सुखप्पटिसंवेदननिब्बानसच्छिकिरियानं रूपतापत्ति सियाति अधिप्पायो. तस्माति ‘‘कायस्सा’’ति वचनस्स रूपत्तासाधकत्ता. न हि नामकायो सुपतीति इदं थिनमिद्धसमुट्ठितरूपेहि रूपकायस्स गरुभावप्पत्तं अङ्गपच्चङ्गादीनं संसीदनं सोप्पन्ति सन्धाय वुत्तं, न जागरणचित्तरहितं भवङ्गसन्ततिन्ति. तस्स फलत्ताति फलूपचारेन इन्द्रियं विय मिद्धं दस्सेतुं मिद्धस्स फलत्ता इन्द्रियनिद्देसे विय लिङ्गादीनि मिद्धनिद्देसेपि सोप्पादीनि वुत्तानीति अत्थो.

रूपकायस्स अन्तोसमोरोधो नत्थीति सो नामकाये वुत्तोति विञ्ञायति. तेन सह वुत्ता ओनाहपरियोनाहा च. रूपकायस्स वा विप्फारिकाविप्फारिकभावो नाम अत्तनो सभावेन नत्थि, नामकायस्स नामकाये विप्फारिके लहुको, अविप्फारिके गरुकोति अविप्फारिकभावेन ओनाहनादि नामकायस्सेव होतीति ओनाहनादयोपि नामकाये विञ्ञायन्ति. तेनाह ‘‘न हि रूपं नामकायस्स ओनाहो…पे… होती’’ति. आवरणभावो विय हि ओनाहनादिभावोपि नामकायस्सेव होतीति. इतरो अधिप्पायं अजानन्तो मेघादीहि रूपेहि रूपानं ओनाहनादिं पस्सन्तो ‘‘ननु चा’’तिआदिमाह. यदि एवन्ति यदि रूपस्स ओनाहनादिता सिद्धा, अरूपस्स न सिया, सेतुबन्धादीसु रूपस्स आवरणं दिट्ठन्ति आवरणम्पि अरूपस्स न भवेय्याति अत्थो.

सुरामेरयपानं अकुसलन्ति कत्वा युत्तो तस्स उपक्किलेसभावो, सुरा…पे… पमादट्ठानानुयोगस्स च अकुसलत्ता पञ्ञाय दुब्बलीकरणभावो युत्तो, तथापि परस्स अधिप्पायं अनुजानित्वा सुरामेरयस्स उपक्किलेसता पञ्ञाय दुब्बलीकरणता च उपक्किलेसानं पञ्ञाय दुब्बलीकरणानञ्च पच्चयत्ता फलवोहारेन वुत्ताति दस्सेन्तो आह ‘‘न, पच्चयनिद्देसतो’’ति. एवमेव खोति यथा जातरूपस्स अयो लोहं तिपु सीसं सज्जन्ति पञ्चुपक्किलेसेहि उपक्किलिट्ठं जातरूपं न चेव मुदु होति, न च कम्मनियं, न च पभस्सरं पभङ्गु च, न च सम्मा उपेति कम्माय, एवमेव. पच्चयनिद्देसतोति उपक्किलेसपञ्ञादुब्बलीकरणानं पच्चयभावनिद्देसतो, पच्चये फलनिद्देसतोति अत्थो. सयमेव किलेसो उपक्किलेसनिद्देसेसु निद्दिट्ठोति अधिप्पायो.

नीवरणं हुत्वाव नीवरणसम्पयुत्ते दस्सियमाने न नीवरणतादस्सनत्थो आरम्भो, अथ खो सिद्धनीवरणभावस्स नीवरणसम्पयुत्ततादस्सनत्थोति यथालाभवसेन च असम्पयुत्तस्स वचनं न युज्जति. यथा हि तिट्ठन्तम्पि चरन्तम्पीति सिप्पिसम्बुकादीसु यथालाभसम्भवं तं द्वयं वुत्तं, न एवं ‘‘थिनमिद्धनीवरणं सम्पयुत्तम्पि असम्पयुत्तम्पी’’ति वचनं अत्थि, यं यथालाभं सम्भवेय्याति. चित्तजस्सासम्भववचनतोति ‘‘चत्तत्ता’’तिआदिवचनस्स झानक्खणे चित्तजस्स थिनमिद्धस्स असम्भववचनभावतोति अत्थो, ‘‘चत्तत्ता’’तिआदिवचनेन वा असम्भवस्स वचनतो पकासनतोति अत्थो.

कामेसु खो पन…पे… सुदिट्ठोति इमिना कामादीनवे अञ्ञाणस्स पहानमाह. तं तत्थ पहानन्ति तं तत्थ रूपे पहानन्ति पहानं अपेक्खित्वा ‘‘त’’न्ति वुत्तं, तं विनयनन्ति वा अत्थो. तेन रूपस्स अप्पहातब्बत्तमेव दस्सेति, न पन ‘‘छ धम्मे पहाया’’तिआदीसु मिद्धस्स अप्पहातब्बतादस्सनतो अञ्ञो पकारो वुत्तो. न यथा…पे… वुत्तन्ति छ धम्मा पञ्च नीवरणानि च यथा पहातब्बानेव होन्तानि ‘‘पहातब्बानी’’ति वुत्तानि, न एवं रूपं पहातब्बमेव होन्तं ‘‘पहातब्ब’’न्ति वुत्तन्ति अत्थो.

अञ्ञेहि च सुत्तेहीति वुत्तसुत्तानं दस्सनत्थं ‘‘तथा ही’’तिआदिमाह. कुसलप्पवत्तिं आवरन्तीति आवरणा. नीवारेन्तीति नीवरणा. चित्तं अभिभवन्ता आरोहन्तीति चेतसो अज्झारुहा. आवरणादिकिच्चञ्च अरूपस्सेव युज्जति, तथा अन्धकरणादिकिच्चं. तत्थ चतूसु पदेसु पुरिमपुरिमस्स पच्छिमपच्छिमो अत्थो. संसारदुक्खं विघातो, तंजनकताय विघातपक्खिकं. चेतसो परियुट्ठानं अयोनिसोमनसिकारतो उप्पत्ति अकुसलरासिभावो च अरूपस्सेव होतीति अरूपमेव मिद्धं.

११६६. गणभोजनादिअकप्पियभोजनं कप्पियसञ्ञी भुञ्जित्वा पुन जानित्वा कोचि विप्पटिसारी होति, अनवज्जञ्च भिक्खुदस्सनचेतियवन्दनादिं वज्जसञ्ञी अकत्वा कत्वा च कोचि अस्सद्धो विप्पटिसारी होति. वत्थुन्ति मूलं. एवरूपन्ति मूलवसेन एवंपकारन्ति अत्थो. कुक्कुच्चपदं येवापनकेसु ‘‘कुच्छितं कतं कुकतं, तस्स भावो’’ति वुत्तत्थमेव. कुक्कुच्चायनाकारोति कुक्कुच्चभावनाकारो कुक्कुच्चकरणाकारो कुक्कुच्चगमनाकारो वा. एतेन कुक्कुच्चं किरियभावेन दस्सेति. ‘‘कप्पति न कप्पती’’ति पवत्तचित्तुप्पादोव विनयकुक्कुच्चं.

११७६. चित्तविक्खिपनकिच्चसामञ्ञेन उद्धच्चं कुक्कुच्चञ्च सह वुत्तन्ति वेदितब्बं. कामच्छन्दस्स अनागामिमग्गेन पहानं उक्कट्ठनीवरणवसेन वुत्तन्ति वेदितब्बं. यदि हि लोभो नोनीवरणो सिया, ‘‘नोनीवरणो धम्मो नीवरणस्स धम्मस्स हेतुपच्चयेन पच्चयो’’तिआदि वत्तब्बं सिया, न चेतं वुत्तं. गणनाय च ‘‘हेतुया चत्तारी’’ति वुत्तं, न ‘‘नवा’’ति. तस्मा सब्बो लोभो कामच्छन्दनीवरणन्ति अरहत्तमग्गेनस्स पहानवचनं युत्तं.

१२१९. कामो चाति किलेसकामो च. पुरिमदिट्ठिं उत्तरदिट्ठि उपादियतीति पुरिमदिट्ठिं ‘‘सस्सतो’’ति गण्हन्ती उपादियति, पुरिमदिट्ठिआकारेनेव वा उप्पज्जमाना उत्तरदिट्ठि तेनेव पुरिमदिट्ठिं दळ्हं करोन्ती तं उपादियतीति वुत्तं. गोसीलगोवतादीनीति तथाभूतं दिट्ठिमाह. अभिनिवेसतोति अभिनिवेसभावतो, अभिनिविसनतो वा. अत्तवादमत्तमेवाति अत्तस्स अभावा ‘‘अत्ता’’ति इदं वचनमत्तमेव. उपादियन्ति दळ्हं गण्हन्ति. कथं? अत्ताति. अत्ताति हि अभिनिविसन्ता वचनमेव दळ्हं कत्वा गण्हन्तीति अत्थो. एवं अत्तवादमत्तमेव उपादियन्तीति वुत्तं. ‘‘अत्तवादमत्त’’न्ति वा वाचावत्थुमत्तमाह. वाचावत्थुमत्तमेव हि ‘‘अत्ता’’ति उपादियन्ति अत्थस्स अभावाति.

१२२१. दिन्नन्ति दानमाह, तं अफलत्ता रूपं विय दानं नाम न होतीति पटिक्खिपति. महाविजितयञ्ञसदिसो यञ्ञो महायागो. आमन्तेत्वा हवनं दानं आहुनं, पाहुनानं अतिथीनं अतिथिकिरिया पाहुनं, आवाहादीसु मङ्गलत्थं दानं मङ्गलकिरिया. परलोके ठितो इमं लोकं ‘‘नत्थी’’ति गण्हातीति इमं लोकं अवेक्खित्वा परलोको, परञ्च अवेक्खित्वा अयं लोको होति गन्तब्बतो आगन्तब्बतो चाति परलोकतो इधागमनस्स अभावा तत्थेव उच्छिज्जनतो चित्तेन परलोके ठितो इमं लोकं ‘‘नत्थी’’ति गण्हातीति अत्थो वेदितब्बो. न हि अयं दिट्ठि परलोके निब्बत्तस्सेव होतीति. इधलोके ठितोति एत्थापि अयमेव नयो. अयं वा एत्थ अत्थो ‘‘संसरणप्पदेसो इधलोको च परलोको च नाम कोचि नत्थि संसरणस्स अभावा तत्थ तत्थेव उच्छिज्जनतो’’ति. पुरिमभवतो पच्छिमभवे उपपतनं उपपातो, सो येसं सीलं, ते ओपपातिका. ते पन चवनका उपपज्जनका होन्तीति कत्वा आह ‘‘चवनकउपपज्जनकसत्ता नत्थीति गण्हाती’’ति. अनुलोमप्पटिपदन्ति निब्बानानुकूलं सीलादिप्पटिपदं.

१२३६. निप्पदेसतोव गहितोति इमिना यं आसवगोच्छके ब्रह्मानं कप्परुक्खादीसु रागस्स च दिट्ठिरागस्स च असङ्गहणेन नीवरणगोच्छके च कामच्छन्दस्स अनागामिमग्गेन पहातब्बतादस्सनेन सप्पदेसत्तं वुत्तं, तं निवारितं होति. अरहत्तमग्गेनाति वचनेन चतूहि मग्गेहि पहातब्बता वुत्ताति दट्ठब्बं. न हि पुरिमेहि अतनुकता मोहादयो अरहत्तमग्गेन पहीयन्तीति.

१२८७. निरतिअत्थेनाति पीतिविरहेन, बलवनिकन्तिविरहेन वा. न हि दुक्खाय वेदनाय रज्जन्तीति. अव-सद्देन अवगाहत्थो अधोअत्थो चाति द्विधा अव-सद्दस्स अत्थो वुत्तो.

१३०१. विचिकिच्छासहगतो मोहरणो पहानेकट्ठेन दिट्ठिसम्पयुत्तेन रागरणेन सरणो, उद्धच्चसहगतो रूपरागअरूपरागसङ्खातेन. अरणविभङ्गसुत्ते (म. नि. ३.३३३) पन ‘‘यो कामपटिसन्धिसुखिनो सोमनस्सानुयोगो हीनो गम्मो पोथुज्जनिको अनरियो अनत्थसंहितो, सदुक्खो एसो धम्मो सउपघातो सउपायासो सपरिळाहो मिच्छापटिपदा. तस्मा एसो धम्मो सरणो’’तिआदिवचनतो फलभूतदुक्खउपघातउपायासपरिळाहसभावभूतो मिच्छापटिपदाभावोव ‘‘सरणो’’ति विञ्ञायतीति तेहि सब्बाकुसलानं सरणता सिद्धा होतीति.

सुत्तन्तिकदुकनिक्खेपकथावण्णना

१३०३. विवेचितत्ताति विसुं कतत्ता पकासितत्ता. असेसेत्वा खेपेतीति वजिरं अत्तना पतितट्ठानं असेसेत्वा खेपेति पुन अपाकतिकताआपादनेन.

१३११. तप्पतीति विप्पटिसारी होति, अनुसोचति वा.

१३१३. अहन्ति इति-सद्दपरेन अहं-सद्देन हेतुभूतेन यो अत्थो विञ्ञायति, सो संकथीयति, उदीरीयतीति अत्थो. अञ्ञथा हि वुच्चमानस्स वचनेन पकासियमानस्स पदत्थस्स सङ्खादिभावे सब्बेसं कुसलादिधम्मानं अधिवचनादिता सियाति. भावोति सत्तवेवचनन्ति भणन्ति, धातुया वा एतं अधिवचनं. दत्तोति एत्तावता सत्तपञ्ञत्तिं दस्सेत्वा अञ्ञम्पि उपादापञ्ञत्तिं दस्सेतुं ‘‘मञ्चो’’तिआदिमाह. अहन्ति च पवत्तं अधिवचनं वदन्तेन सुणन्तेन च पुब्बे गहितसञ्ञेन अत्थप्पकासनभावेन विञ्ञायति. न हि तस्मिं अविञ्ञाते तदत्थविजाननं अत्थीति विसेसेन अधिवचनं ‘‘ञायतीति समञ्ञा’’ति वुत्तं. एतस्सत्थस्स अहन्ति इदं अधिवचनन्ति एवं वा सञ्ञागहणवसेन ञायति समञ्ञायति पाकटा होतीति समञ्ञा. पञ्ञापीयतीति अहन्ति इदं एतस्स अधिवचनन्ति एवं ठपीयतीति अत्थो. वोहरीयतीति वुच्चति. उद्धेय्यन्ति उद्धरितब्बं. अपि नामसहस्सतोति अनेकेहिपि नामसहस्सेहीति अत्थो. सयमेव उपपतनसीलं नामं ‘‘ओपपातिकनाम’’न्ति वुच्चति.

करीयतीति कम्मं, नाममेव कम्मं नामकम्मं. तथा नामधेय्यं. करणठपनसद्दापि हि कम्मत्था होन्तीति. अथ करणत्था, करीयति च ठपीयति च एतेन अत्थो एवंनामोति पञ्ञापीयतीति करणं ठपनञ्च नाम होति. अथ भावत्था, ञापनमत्तमेव करणं ठपनन्ति च वुत्तं. नामनिरुत्ति नामब्यञ्जनन्ति नाममिच्चेव वुत्तं होति. न हि पथवीसङ्खातं अत्थप्पकारमत्तं निवदति ब्यञ्जयति वा पथवीति नामं निवदति ब्यञ्जयति वा, तस्मा अनामस्स निरुत्तिब्यञ्जनभावनिवारणत्थं ‘‘नामनिरुत्ति नामब्यञ्जन’’न्ति वुत्तं. एवं नामाभिलापोति एत्थापि नयो. एत्थ पन सङ्खा समञ्ञा पञ्ञत्ति वोहारोति चतूहि पदेहि पञ्ञापितब्बतो पञ्ञत्ति वुत्ता, इतरेहि पञ्ञापनतो.

तत्थ च ‘‘पुरिमा उपादापञ्ञत्ति उप्पादवयकिच्चरहिता लोकसङ्केतसिद्धा, पच्छिमा नामपञ्ञत्ति, याय पुरिमा पञ्ञत्ति रूपादयो च सोतद्वारविञ्ञाणसन्तानानन्तरमुप्पन्नेन गहितपुब्बसङ्केतेन मनोद्वारविञ्ञाणसन्तानेन गहिताय पञ्ञापीयन्ती’’ति आचरिया वदन्ति. एतस्मिं पन इमिस्सा पाळिया अट्ठकथाय च अत्थे सति यं वुत्तं मातिकायं ‘‘वचनमत्तमेव अधिकारं कत्वा पवत्ता अधिवचना नाम, सहेतुकं कत्वा वुच्चमाना अभिलापा निरुत्ति नाम, पकारेन ञापनतो पञ्ञत्ति नामा’’ति (ध. स. अट्ठ. १०१-१०८), तेन विरोधो सिया. न हि उप्पादवयकिच्चरहितस्स वचनमत्तं अधिकारं कत्वा पवत्ति अत्थि उप्पादादिसहितस्सेव पवत्तिसब्भावतो, न च वचनवचनत्थविमुत्तस्स नामस्स निद्धारेत्वा सहेतुकं कत्वा वुच्चमानता अत्थि, नापि अनिद्धारितसभावस्स पदत्थस्स तेन तेन पकारेन ञापनं अत्थीति.

दुविधा चायं पञ्ञत्ति यथावुत्तप्पकाराति अट्ठकथावचनञ्च न दिस्सति, अट्ठकथायं पन विज्जमानपञ्ञत्तिआदयो छ पञ्ञत्तियोव वुत्ता. तत्थ ‘‘रूपं वेदना’’तिआदिका विज्जमानपञ्ञत्ति. ‘‘इत्थी पुरिसो’’तिआदिका अविज्जमानपञ्ञत्ति. ‘‘तेविज्जो छळभिञ्ञो’’तिआदिका विज्जमानेन अविज्जमानपञ्ञत्ति. ‘‘इत्थिसद्दो पुरिससद्दो’’तिआदिका अविज्जमानेन विज्जमानपञ्ञत्ति. ‘‘चक्खुविञ्ञाणं सोतविञ्ञाण’’न्तिआदिका विज्जमानेन विज्जमानपञ्ञत्ति. ‘‘खत्तियकुमारो ब्राह्मणकुमारो’’तिआदिका अविज्जमानेन अविज्जमानपञ्ञत्ति. न चेत्थ यथावुत्तप्पकारा दुविधा पञ्ञत्ति वुत्ताति सक्का विञ्ञातुं. विज्जमानस्स हि सङ्खा…पे… अभिलापो विज्जमानपञ्ञत्ति. अविज्जमानस्स च सङ्खादिका अविज्जमानपञ्ञत्ति. तेसंयेव विसेसनविसेसितब्बभावेन पवत्ता सङ्खादयो इतराति.

अविज्जमानपञ्ञत्तिवचनेन पञ्ञापितब्बा उपादापञ्ञत्ति, तस्सा पञ्ञापनभूता नामपञ्ञत्ति च वुत्ता, इतरेहि नामपञ्ञत्तियेव यथावुत्ताति चे? न, असिद्धत्ता. सति हि उजुके पुरिमे पाळिअनुगते अत्थे अयमत्थो इमाय अट्ठकथाय वुत्तोति असिद्धमेतं. यदि च सत्तरथघटादिदिसाकालकसिणअजटाकासकसिणुग्घाटिमाकासआकिञ्चञ्ञायतनविसयनिरोधसमापत्तिआदिप्पकारा उपादापञ्ञत्ति अविज्जमानपञ्ञत्ति, एतेनेव वचनेन तस्सा अविज्जमानता वुत्ताति न सा अत्थीति वत्तब्बा. यथा च पञ्ञापितब्बतो अविज्जमानानं सत्तादीनं अविज्जमानपञ्ञत्तिभावो, एवं रूपादीनं विज्जमानानं पञ्ञपेतब्बतो विज्जमानपञ्ञत्तिभावो आपज्जति. ततो ‘‘सब्बे धम्मा पञ्ञत्ती’’ति पञ्ञत्तिपथेहि अविसिट्ठो पञ्ञत्तिधम्मनिद्देसो वत्तब्बो सिया. अथापि पञ्ञापितब्बपञ्ञापनविसेसदस्सनत्थो सङ्खादिनिद्देसो, तथापि ‘‘एकधम्मो सब्बधम्मेसु निपतति, सब्बधम्मा एकधम्मस्मिं निपतन्ती’’तिआदिना पञ्ञापितब्बानं पञ्ञत्तिपथभावस्स दस्सितत्ता पञ्ञापितब्बानं पञ्ञत्तिभावे पञ्ञत्तिपथा पञ्ञत्तिसद्देनेव वुत्ताति पञ्ञत्तिपथपदं न वत्तब्बं सिया, नापि सक्का पञ्ञापितब्बपञ्ञापनविसेसदस्सनत्थो सङ्खादिनिद्देसोति वत्तुं सङ्खादिसद्दानं समानत्थत्ता. वुत्तञ्हि ‘‘मरणेनपि तं पहीयति, यं पुरिसो ममिदन्ति मञ्ञती’’ति (महानि. ४१) एत्थ ‘‘पुरिसोति सङ्खा समञ्ञा…पे… अभिलापो’’ति (महानि. ४१). तथा ‘‘मागण्डियोति तस्स ब्राह्मणस्स नामं सङ्खा समञ्ञा’’तिआदि (महानि. ७३). न च ‘‘अयं इत्थन्नामो’’ति सङ्केतग्गहणं ‘‘रूपं तिस्सो’’तिआदिवचनग्गहणञ्च मुञ्चित्वा अञ्ञस्स असिद्धसभावस्स अत्थपञ्ञापने समत्थता सम्भवति, तेसञ्च असमत्थता. यदि हि तेसं विना पञ्ञत्तिया अत्थपञ्ञापने असमत्थता सिया, पञ्ञत्तिपञ्ञापने च असमत्थताति तस्सा अञ्ञा पञ्ञत्ति वत्तब्बा सिया, तस्सा तस्साति अनवत्थानं, ततो अत्थविजाननमेव न सिया, नापि सङ्केतग्गहणं सङ्केतस्स पञ्ञत्तिभावे ‘‘अयं इमस्स भासितस्स अत्थो’’ति वा, ‘‘इमस्सत्थस्स इदं वचनं जोतक’’न्ति वा. सञ्ञुप्पादमत्ते पन सङ्केतग्गहणे वचनस्स वचनत्थविनिमुत्तस्स कप्पने पयोजनं नत्थि. ‘‘बुद्धस्स भगवतो वोहारो लोकिये सोते पटिहञ्ञति’’ (कथा. ३४७), ‘‘अभिजानासि नो त्वं आनन्द इतो पुब्बे एवरूपं नामधेय्यं सुतं यदिदं जनवसभो’’ति (दी. नि. २.२८०), ‘‘नामञ्च सावेति कोण्डञ्ञो अहं भगवा’’तिआदीहि (सं. नि. १.२१७) च पञ्ञत्तिया वचनभावो सिद्धो. तस्मा पाळिया अट्ठकथाय च अविरुद्धो अत्थो विचारेत्वा गहेतब्बो.

यदि सत्तादयो अविज्जमानपञ्ञत्ति न होन्ति, का पन अविज्जमानपञ्ञत्ति नामाति? पकासितो अयमत्थो ‘‘अविज्जमानानं सत्तादीनं सङ्खा…पे… अभिलापो अविज्जमानपञ्ञत्ती’’ति. सत्तादीनञ्च अविज्जमानत्ता अत्थिता नेव वत्तब्बा, ये च वदेय्युं ‘‘रूपादीनि विय अविज्जमानत्ता अविज्जमानता वुत्ता, न नत्थिभावतो’’ति, अयञ्च वादो हेवत्थिकथाय पटिसिद्धो, न च रूपं वेदना न होतीति अविज्जमानं नाम होति. एवं सत्तादयोपि यदि अत्थि, रूपादयो न होन्तीति अविज्जमानाति न वत्तब्बा. यस्मा पन येसु रूपादीसु चक्खादीसु च तथा तथा पवत्तमानेसु ‘‘सत्तो इत्थी रथो घटो’’तिआदिका विचित्तसञ्ञा उप्पज्जति, सञ्ञानुलोमानि च अधिवचनानि, तेहि रूपचक्खादीहि अञ्ञो सत्तरथादिसञ्ञावलम्बितो वचनत्थो विज्जमानो न होति, तस्मा सत्तरथादिअभिलापा ‘‘अविज्जमानपञ्ञत्ती’’ति वुच्चन्ति, न च ते ‘‘मुसा’’ति वुच्चन्ति लोकसमञ्ञावसेन पवत्तत्ता. ततो एव ते अभिलापा ‘‘सम्मुतिसच्च’’न्ति वुच्चन्ति. सो च वचनत्थो सयं अविज्जमानोपि विज्जमानस्स वचनस्सेव वसेन पञ्ञत्तिवोहारं लभति, ‘‘सम्मुतिसच्च’’न्ति च वुच्चति यथागहितसञ्ञावसेन पवत्तवचनत्थभावतो. ‘‘सम्मुतिञाणं सच्चारम्मणमेव, नाञ्ञारम्मण’’न्ति (कथा. ४३४) कथाय च ‘‘पथवीकसिणादि चीवरादि च सम्मुतिसच्चम्ही’’ति इमिनाव अधिप्पायेन वुत्तन्ति विञ्ञायति. यस्मा रूपादीसु सन्तानेन पवत्तमानेसु एकत्तग्गहणवसेन ते अमुञ्चित्वा पवत्तं सत्तादिग्गहणं चक्खुविञ्ञाणादीनि विय रूपादीसु तेसु खन्धेसु चक्खादीसु च असन्तं अविज्जमानं सत्तरथादिं गण्हाति, तस्मा तं परित्तारम्मणादिभावेन न वत्तब्बन्ति वुत्तं. तथा यं खन्धसमूहसन्तानं एकत्तेन गहितं उपादाय ‘‘कल्याणमित्तो पापमित्तो पुग्गलो’’ति गहणं पञ्ञत्ति च पवत्तति, तं तदुपादानभूतं पुग्गलसञ्ञाय सेवमानस्स कुसलाकुसलानं उप्पत्ति होतीति ‘‘पुग्गलोपि उपनिस्सयपच्चयेन पच्चयो’’ति (पट्ठा. १.१.९) वुत्तं. यस्मा पन पुग्गलो नाम कोचि भावो नत्थि, तस्मा यथा आपोधातुआदीनि चित्तेन विवेचेत्वा पथवीधातु उपलब्भति, न एवं रूपादयो खन्धे विवेचेत्वा पुग्गलो उपलब्भति. पटिसेधिता च पुग्गलकथाय पुग्गलदिट्ठि. वजिराय च भिक्खुनिया वुत्तं –

‘‘कं नु सत्तोति पच्चेसि, मार दिट्ठिगतं नु ते;

सुद्धसङ्खारपुञ्जोयं, नयिध सत्तुपलब्भती’’ति. (सं. नि. १.१७१; महानि. १८६; कथा. २३३);

सत्तोति पन वचनस्स पञ्ञत्तिया पवत्तिं दस्सेतुं सा एवमाह –

‘‘यथापि अङ्गसम्भारा, होति सद्दो रथो इति;

एवं खन्धेसु सन्तेसु, होति सत्तोति सम्मुती’’ति. (सं. नि. १.१७१; महानि. १८६; कथा. २३३);

यदि पुग्गलो न विज्जति, कथं पुग्गलग्गहणस्स सारम्मणता सियाति? अविज्जमानस्सपि आरम्मणस्स गहणतो. अविज्जमानम्पि हि परिकप्पितं लोकसञ्ञातं वा विज्जमानं वा सभावभूतं आरम्मणं गहेत्वाव उप्पज्जनतो सारम्मणता वुत्ता. सारम्मणाति हि वचनं चित्तचेतसिकानं आरम्मणेन विना अप्पवत्तिञ्ञेव दीपेति, न तेहि गहितस्स आरम्मणस्स विज्जमानतं अविज्जमानतं वाति. अयं सङ्खतासङ्खतविनिमुत्तस्स अत्थितापटिसेधं सब्बथा अनुवत्तन्तानं विनिच्छयो.

१३१६. नामकरणट्ठेनाति अञ्ञं अनपेक्खित्वा सयमेव अत्तनो नामकरणसभावतोति अत्थो. यञ्हि परस्स नामं करोति, तस्स च तदपेक्खत्ता अञ्ञापेक्खं नामकरणन्ति नामकरणसभावता न होति. तस्मा महाजनस्स ञातीनं गुणानञ्च सामञ्ञनामादिकारकानं नामभावो नापज्जति. यस्स च अञ्ञेहि नामं करीयति, तस्स च नामकरणसभावता नत्थीति नत्थियेव नामभावो, वेदनादीनं पन सभावसिद्धत्ता वेदनादिनामस्स नामकरणसभावतो नामता वुत्ता. पथवीआदिनिदस्सनेन नामस्स सभावसिद्धतंयेव निदस्सेति, न नामभावसामञ्ञं, निरुळ्हत्ता पन नामसद्दो अरूपधम्मेसु एव वुत्तो, न पथवीआदीसूति न तेसं नामभावो. मातिकाय च पथवीआदीनं नामतानापत्ति वुत्ताव. न हि पथवीआदिनामं विजहित्वा केसादिनामेहि रूपधम्मानं विय वेदनादिनामं विजहित्वा अञ्ञेन नामेन अरूपधम्मानं वोहरितब्बेन पिण्डाकारेन पवत्ति अत्थीति.

अथ वा रूपधम्मा चक्खादयो रूपादयो च तेसं पकासकपकासितब्बभावतो विना नामेन पाकटा होन्ति, न एवं अरूपधम्माति अधिवचनसम्फस्सो विय नामायत्तगहणीयभावेन ‘‘नाम’’न्ति वुत्ता, पटिघसम्फस्सोपि न चक्खादीनि विय नामेन विना पाकटोति ‘‘नाम’’न्ति वुत्तो. अरूपताय वा अञ्ञनामसभागत्ता सङ्गहितोयं, अञ्ञफस्ससभागत्ता वा. वचनत्थोपि हि ‘‘रूपयतीति रूपं, नामयतीति नाम’’न्ति इध पच्छिमपुरिमानं सम्भवति. रूपयतीति विनापि नामेन अत्तानं पकासयतीति अत्थो, नामयतीति नामेन विना अपाकटभावतो अत्तनो पकासकं नामं करोतीति अत्थो. आरम्मणाधिपतिपच्चयतायाति सतिपि रूपस्स आरम्मणाधिपतिपच्चयभावे न परमस्सासभूतं निब्बानं विय सातिसयं तंनामनसभावेन पच्चयोति निब्बानमेव ‘‘नाम’’न्ति वुत्तं.

१३१८. वट्टमूलसमुदाचारदस्सनत्थन्ति सत्तानं वट्टमूलसमुदाचारो नाम अविज्जा च भवतण्हा च, तंदस्सनत्थन्ति अत्थो. तत्थ समुदाचरतीति समुदाचारो, वट्टमूलमेव समुदाचारो वट्टमूलसमुदाचारो, वट्टमूलदस्सनेन वट्टमूलानं पवत्ति दस्सिता होतीति वट्टमूलानं समुदाचारस्स दस्सनत्थन्तिपि अत्थो.

१३२०. एकेकस्मिञ्च अत्ताति च लोकोति च गहणविसेसं उपादाय ‘‘अत्ता च लोको चा’’ति वुत्तं. एकं वा खन्धं अत्ततो गहेत्वा अञ्ञं अत्तनो उपभोगभूतो लोकोति गण्हन्तस्स अत्तनो अत्तानं ‘‘अत्ता’’ति गहेत्वा परस्स अत्तानं ‘‘लोको’’ति गण्हन्तस्स वा वसेन ‘‘अत्ता च लोको चा’’ति वुत्तं. तं भविस्सतीति तं द्विधापि गहितं खन्धपञ्चकं भविस्सतीति निविट्ठा परामसन्तीति अत्थो.

१३३२. सह सिक्खितब्बो धम्मो सहधम्मो, तत्थ भवं सहधम्मिकं. कम्मत्थे वत्तमानतो दोवचस्ससद्दतो आय-सद्दं अनञ्ञत्थं कत्वा ‘‘दोवचस्साय’’न्ति वुत्तन्ति अधिप्पायेन ‘‘दुब्बचस्स कम्म’’न्ति आह. दोवचस्सस्स वा अयनं पवत्ति दोवचस्सायं. वचनस्स पटिविरुद्धवचनं पटाणिकगहणं. गुणेहि गरूसु गारवेन वसनं गरुवासो. जातिआदीहि जेट्ठकेसु पटिस्सुणितब्बेसु वसनं सजेट्ठकवासो. ओत्तप्पितब्बा वा गरुनो. हिरियितब्बा जेट्ठका. याय चेतनाय दुब्बचो होति, सा दोवचस्सता भवितुं अरहतीति ‘‘सङ्खारक्खन्धोयेवा’’ति आह.

१३३३. दु-सद्देन युत्तं नामं दुन्नामं. अनुपसङ्कमन्तस्सपि अनुसिक्खनं सेवनाति अधिप्पायेन ‘‘भजनाति उपसङ्कमना’’ति आह. सब्बतोभागेनाति कायवाचाचित्तेहि आवि चेव रहो च.

१३३६. विनयोति विभङ्गखन्धका वुत्ता. वत्थुवीतिक्कमतो पुब्बे परतो च आपत्तिं आपज्जन्तो नाम न होतीति सह वत्थुना आपत्तिं परिच्छिन्दति. तेनाह ‘‘सह वत्थुना…पे… आपत्तिकुसलता नामा’’ति. सह कम्मवाचायाति अब्भानतिणवत्थारककम्मवाचाय ‘‘अहं, भन्ते, इत्थन्नामं आपत्तिं आपज्जि’’न्तिआदिकाय च. सहेव हि कम्मवाचाय आपत्तिवुट्ठानञ्च परिच्छिन्दतीति. आपत्तिया वा कारणं वत्थु, वुट्ठानस्स कारणं कम्मवाचाति कारणेन सह फलस्स जाननवसेन ‘‘सह वत्थुना सह कम्मवाचाया’’ति वुत्तं.

१३३८. अयमेवत्थो सह परिकम्मेनाति एत्थ वुत्तो. वुट्ठानकपञ्ञायाति वुट्ठानस्स कारणभूताय परिकम्मपञ्ञाय.

१३४०. धातुविसया सब्बापि पञ्ञा धातुकुसलता, तदेकदेसा मनसिकारकुसलताति अधिप्पायेन पुरिमपदेपि उग्गहमनसिकारजाननपञ्ञा वुत्ता. पुरिमपदे वा वाचुग्गताय धातुपाळिया मनसिकरणं ‘‘मनसिकारो’’ति वुत्तं. तत्थ उग्गण्हन्ती मनसिकरोन्ती धातुपाळिया अत्थं सुणन्ती गन्थतो च अत्थतो च धारेन्ती ‘‘अयं चक्खुधातु नामा’’तिआदिना सभावतो अट्ठारसेवाति गणनतो च परिच्छेदं जानन्ती च पञ्ञा उग्गहपञ्ञादिका वुत्ता. पच्छिमपदे पञ्चविधापि सा पञ्ञा उग्गहोति ततो च पवत्तो अनिच्चादिमनसिकारो ‘‘उग्गहमनसिकारो’’ति वुत्तो, तस्स जाननं पवत्तनमेव, यथा पवत्तं वा उग्गहं, एवमेव पवत्तो उग्गहोति जाननं उग्गहजाननं. मनसिकारोपि ‘‘एवं पवत्तेतब्बो एवञ्च पवत्तो’’ति जाननं मनसिकारजाननं. तदुभयम्पि मनसिकारकोसल्लन्ति वुत्तं. उग्गहोपि हि मनसिकारसम्पयोगतो मनसिकारनिरुत्तिं लद्धुं युत्तोति यो च मनसि कातब्बो, यो च मनसिकरणुपायो, सब्बो सो मनसिकारोति वत्तुं वट्टतीति. तत्थ च कोसल्लं मनसिकारकुसलताति.

१३४२. तीसुपि वा…पे… वट्टतीति तस्सा च उग्गहादिभावो वुत्तो. सम्मसनं पञ्ञा, सा मग्गसम्पयुत्ता अनिच्चादिसम्मसनकिच्चं साधेति निच्चसञ्ञादिपजहनतो. मनसिकारो सम्मसनसम्पयुत्तो तथेव अनिच्चादिमनसिकारकिच्चं मग्गसम्पयुत्तो साधेति. तेनाह ‘‘सम्मसनमनसिकारा लोकियलोकुत्तरमिस्सका’’ति. इमिना पन पच्चयेन इदं होतीति एवं अविज्जादीनं सङ्खारादिपच्चयुप्पन्नस्स पच्चयभावजाननं पटिच्चसमुप्पादकुसलताति दस्सेति.

१३४४. अम्बबीजादीनि अनुपादिन्नकदस्सनत्थं वुत्तानि. सोतविञ्ञाणादीनं विसभागा अननुरूपा अनुप्पादकायेव चक्खादयो ‘‘विसभागपच्चया’’ति वुत्ता, तेहि अनुप्पज्जमानानेव च सोतविञ्ञाणादीनि ‘‘विसभागपच्चयसमुप्पन्नधम्मा’’ति. सोतविञ्ञाणेन वा विसभागस्स चक्खुविञ्ञाणस्स पच्चयोति विसभागपच्चयो, चक्खायतनस्स विसभागेन सोतायतनेन पच्चयेन समुप्पन्नो विसभागपच्चयसमुप्पन्नो.

१३४६. अज्जवनिद्देसे अज्जवो अज्जवताति उजुता उजुकता इच्चेव वुत्तं होतीति अज्जवमद्दवनिद्देसेसु उजुकतामुदुतानिद्देसेहि विसेसं मद्दवनिद्देसे वुत्तं ‘‘नीचचित्तता’’तिपदमाह. तत्थ ‘‘नीचचित्तता मुदुता’’ति पुन मुदुतावचनं नीचचित्तताय विसेसनत्थं. ओमानोपि हि नीचचित्तता होति, न पन मुदुताति.

१३४८. परेसं दुक्कटं दुरुत्तञ्च पटिविरोधाकरणेन अत्तनो उपरि आरोपेत्वा वासेन्ति. चित्तस्स सकमनताति चित्तस्स अब्यापन्नो सको मनोभावोति अत्थो. चित्तन्ति वा चित्तप्पबन्धं एकत्तेन गहेत्वा तस्स अन्तरा उप्पन्नेन पीतिसहगतमनेन सकमनत्तं आह. अत्तमनो वा पुग्गलो, तस्स भावो अत्तमनता. सा न सत्तस्साति पुग्गलदिट्ठिनिवारणत्तं ‘‘चित्तस्सा’’ति वुत्तं.

१३४९. कायवाचाहि कत्तब्बस्स अकरणेन असादियितब्बस्स सादियनेन च मनसापि आचरति एव, इन्द्रियसंवरादिभेदनवसेन वा एतं वुत्तन्ति वेदितब्बं.

१३५०. सदोसवणे रुक्खे निय्यासपिण्डियो, अहिच्छत्तकानि वा उट्ठितानि ‘‘अण्डकानी’’ति वदन्ति. फेग्गुरुक्खस्स पन कुथितस्स अण्डानि विय उट्ठिता चुण्णपिण्डियो गण्ठियो वा ‘‘अण्डकानी’’ति वेदितब्बा. पदुमनाळं विय सोतं घंसयमाना विय पविसन्ती कक्कसा दट्ठब्बा. कोधेन निब्बत्ता तस्स परिवारभूता कोधसामन्ता. पुरे संवड्ढनारी पोरी, सा विय सुकुमारा मुदुका वाचा पोरी वियाति पोरी. तत्थाति ‘‘भासिता होती’’ति वुत्ताय किरियायातिपि योजना सम्भवति, तत्थ वाचायाति वा. सण्हवाचतातिआदिना तं वाचं पवत्तयमानं चेतनं दस्सेति.

१३५१. आमिसालाभेन यं छिद्दं होति, तं आमिसालाभेन ‘‘छिद्द’’न्ति वुत्तं. द्वेयेव हीति यथावुत्तानि आमिसधम्मालाभेहि पवत्तमानानि छिद्दानि आह. गमनसभागेनाति गमनमग्गस्स अनुच्छविकदिसाभागेन. सङ्गहपक्खे ठत्वाति सङ्गहं करोमिच्चेव कथेतब्बं, न लाभसक्कारकामतादीहीति अत्थो. अवस्सं कातब्बं किच्चं, इतरं करणीयं. अब्भानतो अञ्ञं आपत्तिवुट्ठानं ‘‘वुट्ठान’’न्ति वुत्तं.

१३५२. ससम्भारकथाति दस्सनस्स कारणसहिताति अत्थो, ससम्भारस्स वा दस्सनस्स कथा ससम्भारकथा. यस्स चक्खुन्द्रियासंवरस्स हेतूति वत्वा पुन ‘‘तस्स चक्खुन्द्रियस्स सतिकवाटेन पिदहनत्थाया’’ति वुत्तं, न असंवरस्साति. तदिदं यं चक्खुन्द्रियासंवरस्स हेतु अभिज्झादिअन्वास्सवनं दस्सितं, तं असंवुतचक्खुन्द्रियस्सेव हेतुपवत्तं दस्सितन्ति कत्वा वुत्तन्ति वेदितब्बं, यत्वाधिकरणन्ति हि यस्स चक्खुन्द्रियस्स कारणाति अत्थो. कस्स च कारणाति? असंवुतस्स. किञ्च असंवुतं? यस्स चक्खुन्द्रियासंवरस्स हेतु अन्वास्सवन्ति तदुपलक्खितं, तस्स संवरायाति अयमत्थयोजना.

जवनक्खणे पन दुस्सील्यं वातिआदि पुन अवचनत्थं इधेव सब्बं वुत्तन्ति छसु द्वारेसु यथासम्भवं योजेतब्बं. न हि पञ्चद्वारे कायवचीदुच्चरितसङ्खातं दुस्सील्यं अत्थीति. यथा किन्तिआदिना नगरद्वारे असंवरे सति तंसम्बन्धानं घरादीनं असंवुतता विय जवने असंवरे सति तंसम्बन्धानं द्वारादीनं असंवुतताति एवं अञ्ञेसं संवरे, अञ्ञेसं संवुततासामञ्ञमेव निदस्सेति, न पुब्बापरसामञ्ञं अन्तो बहि सामञ्ञं वा. सति वा द्वारभवङ्गादिके पुन उप्पज्जमानं जवनं बाहिरं विय कत्वा नगरद्वारसमानं वुत्तं, इतरञ्च अन्तोनगरद्वारसमानं. जवने वा असंवरे उप्पन्ने ततो परं द्वारभवङ्गादीनं असंवरहेतुभावापत्तितो नगरद्वारसदिसेन जवनेन पविसित्वा दुस्सील्यादिचोरानं द्वारभवङ्गादिमूसनं कुसलभण्डविनासनं कथितन्ति दट्ठब्बं.

१३५३. इमिना आहारेन नित्थरणत्थेन अत्थिकभावो इदमत्थिकता. आहारपरिभोगे असन्तुस्सनाति आहारपरिभोगक्खणे पवत्ता असन्तुस्सना, दवत्थादिअभिलासोति अत्थो. एत्थ च असन्तुट्ठिता लोभो, अमत्तञ्ञुता अप्पटिसङ्खा च मोहोति इमे द्वे धम्मा ‘‘भोजने अमत्तञ्ञुता’’ति वेदितब्बा.

१३५५. ‘‘सेय्योहमस्मी’’तिआदिना पवत्तमानोव मानमदो. असद्धम्मसेवनासमत्थतं निस्साय पवत्तो मानो, रागो एव वा पुरिसमदो. सक्करसप्पिखीरादीनि योजेत्वा बहलपक्कं भोजनं पिण्डरसभोजनं, बहलपक्कं वा मंसरसादिभोजनं. मन्दन्ति अप्पं. ठितियाति ठितत्थं. तदत्थञ्च भुञ्जन्तो यस्मा ‘‘कायं ठपेस्सामी’’ति भुञ्जति, तस्मा ‘‘ठपनत्थाया’’ति वुत्तं. अभुत्तपच्चया उप्पज्जनकाति इदं खुदाय विसेसनं यस्सा अप्पवत्ति भोजनेन कातब्बा, तस्सा दस्सनत्थं. सकलं सासनन्ति पाळिधम्मम्पि सब्बकुसलेपि सङ्गण्हाति. अभुत्तपच्चया उप्पज्जनकवेदना, भुत्तपच्चया न उप्पज्जनकवेदनाति एतासं को विसेसो? पुरिमा यथापवत्ता जिघच्छानिमित्ता वेदना. सा हि अभुञ्जन्तस्स भिय्यो पवत्तनवसेन उप्पज्जतीति. पच्छिमापि खुदानिमित्ताव अङ्गदाहसूलादिवेदना अप्पवत्ता. सा हि भुत्तपच्चया पुब्बे अनुप्पन्नाव न उप्पज्जिस्सति. विहिंसानिमित्तता चेतासं विहिंसाय विसेसो.

यात्राति यापना वुत्ता, पुब्बेपि ‘‘यापनाया’’ति वुत्तं, को एत्थ विसेसो? पुब्बे ‘‘यापनायाति जीवितिन्द्रिययापनत्थाया’’ति वुत्तं, इध पन चतुन्नं इरियापथानं अविच्छेदसङ्खाता यापना यात्राति अयमेत्थ विसेसो. दायकदेय्यधम्मानं अत्तनो च पमाणं अजानित्वा पटिग्गहणं, सद्धादेय्यविनिपातनत्थं वा पटिग्गहणं अधम्मिकपटिग्गहणं, येन वा आपत्तिं आपज्जेय्य. अपच्चवेक्खितपरिभोगो अधम्मेन परिभोगो. अनवज्जे अनिन्दितब्बे पच्चये सावज्जं सनिन्दं परिभोगेन अत्तानं करोति. अनवज्जता च भविस्सतीति अत्तनो पकतिअग्गिबलादिं जानित्वा ‘‘एवं मे अगरहितब्बता च भविस्सती’’ति पमाणयुत्तं आहारेतीति अत्थो.

सुखो इरियापथविहारो फासुविहारो. एत्तकञ्हि भुञ्जित्वा…पे… पवत्तन्तीति इरियापथानं सुखप्पवत्तिया कारणभूतं भुञ्जनं पिवनञ्च इरियापथेहि कारणभावेन गहितत्ता तेहि साधितं विय वुत्तं. ‘‘अभुत्वा उदकं पिवे’’ति लिखन्ति, ‘‘भुत्वाना’’ति पन पाठो. पुनपि हि अप्पस्सेव अनुजाननवसेन –

‘‘कप्पियं तं चे छादेति, चीवरं इदमत्थिकं;

अलं फासुविहाराय.

‘‘पल्लङ्केन निसिन्नस्स, जण्णुके नाभिवस्सति;

अलं फासुविहाराया’’ति. (थेरगा. ९८४-९८५) –

आह.

भोजनानिसंसोति यथावुत्तेहि अट्ठहङ्गेहि समन्नागतस्स भोजनस्स अगरहितब्बता सुखविहारो च आनिसंसोति अत्थो. युत्तस्स निद्दोसस्स भोजनस्स परिमाणस्स च वसेन जाननं युत्तपमाणजाननं नाम.

१३५६. विनासं पत्तिया नट्ठा, पटिपक्खेहि अभिभूतत्ता मुट्ठा च सति यस्स, सो नट्ठमुट्ठस्सति, तस्स भावो नट्ठमुट्ठस्सतिता.

१३६८. विसुद्धिप्पत्तन्ति मग्गफलसीलं वुच्चति. लोकुत्तरधम्मावाति लोकुत्तरसतिआदिधम्माव. सीलसम्पदा पन रूपारूपावचरा नत्थीति सम्भवतो योजेतब्बा.

१३७३. भोगूपकरणेहि सभोगो. चतुन्नं सच्चानं अनुलोमन्ति चतुसच्चप्पटिवेधस्स अनुलोमन्ति अत्थो. ‘‘सच्चान’’न्ति हि पटिविज्झितब्बेहि पटिवेधो वुत्तो, चतुसच्चप्पटिवेधस्स वा उपनिस्सयभूतं पटिविज्झितब्बानं चतुन्नं सच्चानं अनुलोमन्ति वुत्तं.

१३७८. ‘‘मम घरं धुरं कत्वा भिक्खं पविसथा’’ति दिय्यमानं धुरभत्तन्ति वदन्ति. निच्चभत्तादि वा अञ्ञेपि आणापेत्वा सयं धुरं हुत्वा दिन्नं धुरभत्तं.

१३७९. पटिवासेति नामाति निवत्तेति नाम ओसक्केति नाम.

१३८०. पुब्बे निवुत्थक्खन्धाति पुरिमजातीसु सन्ततिपरियापन्ने खन्धे आह. खन्धपटिबद्धन्ति वत्थाभरणयानगामजनपदादि. खयसमयेति मग्गक्खणं आह.

१३८१. अधिमुच्चनट्ठेनाति अनिग्गहितपक्खन्दनसङ्खातेन यथासुखं पवत्तनट्ठेन.

१३८२. खीणानं अन्तो अवसानं निट्ठितभावो खीणन्तो, खीणानं वा आदिकालो, तस्मिं खीणन्ते. एस नयो निरुद्धन्तेतिआदीसु.

दुकनिक्खेपकथावण्णना निट्ठिता.

निक्खेपकण्डवण्णना निट्ठिता.

४. अट्ठकथाकण्डं

तिकअत्थुद्धारवण्णना

१३८४. नयमग्गन्ति सुत्तन्तभाजनीयादिनयगमनं अनुलोमादिनयगमनञ्च. तम्पि हि एत्थ अत्थेसु निच्छितेसु सुखं समानेन्ति. पञ्हुद्धारन्ति एकूनपञ्ञासाय एकूनपञ्ञासाय नवसु नवसु च पञ्हेसु लब्भमानस्स उद्धरणं, तेसुयेव लब्भमानानं गणनानं ठपनं गणनाचारो. अत्थुद्धारन्ति ‘‘इमे नाम चित्तुप्पादादयो अत्था कुसलादिका’’ति उद्धरणं. कण्णिकं कण्णिकन्ति चित्तुप्पादकण्डरूपकण्डेसु विभत्ते पसटे धम्मे ‘‘चतूसु भूमीसु कुसलं द्वादसाकुसलचित्तुप्पादा’’तिआदिना रासिरासिवसेन सह गन्थेत्वाति अत्थो. घटगोच्छका कण्णिकवेवचनानेव. एत्थ पन चतूसु भूमीसु कुसलन्ति एकवचननिद्देसो चतुभूमकानं कुसलफस्सादीनं कुसलभावे एकत्तूपगमनतो. चित्तुप्पादकण्डरूपकण्डेसु चतुभूमिचित्तुप्पादादिवसेन विञ्ञातधम्मस्स वसेनायं अत्थुद्धारदेसना आरद्धाति तत्थ यं चतूसु भूमीसु कुसलं विभत्तं याव विञ्ञातं, इमे धम्मा कुसलाति अत्थो.

यदिपि कुसलत्तिकवित्थारो पुब्बे विञ्ञातो, तथापि तत्थ धम्मा समयवसेन फस्सादिसभाववसेन च विभत्ता भिन्ना विञ्ञाता, न पन एकस्मिं लक्खणे समानेत्वा, तस्मा तत्थ वुत्तं समयादिभेदं वज्जेत्वा सब्बभेदभिन्नानं एकस्मिं कुसलादिलक्खणे समानेत्वा बोधनत्थं इध कुसलत्तिकनिद्देसो पुन विभत्तो. एत्थ च एकवचनेन कुसलनिद्देसं कत्वा बहुवचनेन निगमनस्स कारणं वुत्तमेव. यदि धम्मानं कुसलत्ते एकत्तूपगमनं, कस्मा एकवचनेन पुच्छापि न कता? उद्देसे कुसल-सद्दस्स धम्मविसेसनभावतो तब्बिसेसनानं धम्मानं पुच्छितत्ता तेसञ्च अनिद्धारितसङ्खाविसेसत्ता, निद्देसे पन चतूहि भूमीहि वित्थारतो विञ्ञाताहि कुसले विसेसेत्वा दस्सेतीति युत्तं ‘‘चतूसु भूमीसु कुसल’’न्ति एकत्तं नेत्वा वचनं. कुसलपदञ्हि एत्थ पधानं, तञ्च विसेसितब्बानपेक्खं कुसलाकारमेव अत्तनो सभावे ठितं गहेत्वा पवत्तमानं एकत्तमेव उपादाय पवत्तति, न भेदन्ति.

१३८५. द्वादस अकुसलचित्तुप्पादाति एत्थापि पठमाकुसलचित्तुप्पादो समयफस्सादिवसेन भेदं अनामसित्वा सोमनस्ससहगतदिट्ठिगतसम्पयुत्तचित्तुप्पादभावे एकत्तं नेत्वा वुत्तो, एवं याव द्वादसमोति ‘‘द्वादस अकुसलचित्तुप्पादा’’ति वुत्तं. एवं चतूसु भूमीसु विपाकोतिआदीसुपि यथायोगं योजेतब्बं. चित्तुप्पादाति एत्थ उप्पज्जति एत्थाति उप्पादो, किं उप्पज्जति? चित्तं, चित्तस्स उप्पादो चित्तुप्पादोति एवं अवयवेन समुदायोपलक्खणवसेन अत्थो सम्भवति. एवञ्हि सति चित्तचेतसिकरासि चित्तुप्पादोति सिद्धो होति. अट्ठकथायं पन ‘‘चित्तमेव उप्पादो चित्तुप्पादो’’ति अञ्ञस्सुप्पज्जनकस्स निवत्तनत्थं चित्तग्गहणं कतं, चित्तस्स अनुप्पज्जनकभावनिवत्तनत्थं उप्पादग्गहणं, चित्तुप्पादकण्डे वा ‘‘चित्तं उप्पन्नं होती’’ति चित्तस्स उप्पज्जनकभावो पाकटोति कत्वा ‘‘चित्तमेव उप्पादो’’ति वुत्तं, चित्तस्स अनुप्पज्जनकस्स निवत्तेतब्बस्स सब्भावा उप्पादग्गहणं कतन्ति वेदितब्बं. अयञ्चत्थो ‘‘द्वेपञ्चविञ्ञाणानी’’तिआदीसु विय चित्तप्पधानो निद्देसोति कत्वा वुत्तोति दट्ठब्बो.

१४२०. छसु द्वारेसूति एत्थ पञ्चद्वारे वत्तब्बमेव नत्थि, मनोद्वारेपि परित्तारम्मणमेव जवनं तदारम्मणसङ्खातं भवङ्गं अनुबन्धति. तञ्हि परित्तस्स कम्मस्स विपाको, विपाको च इट्ठानिट्ठारम्मणानुभवनं, कम्मानुरूपो च विपाको होतीति परित्तकम्मविपाको परित्तारम्मणस्सेव अनुभवनं होति. तस्मा सब्बं तदारम्मणं ‘‘परित्तारम्मण’’न्ति वुत्तं. यदि एवं महग्गतविपाकोपि महग्गतानुभवनमेव आपज्जतीति चे? न, समाधिप्पधानस्स कम्मस्स अप्पनाप्पत्तस्स सञ्ञावसारम्मणस्स तादिसेनेव विपाकेन भवितब्बत्ता. तस्मा समाधि सुखानुभवनभूतो, सोपि कम्मानुरूपतोयेव कम्मारम्मणो होतीति दट्ठब्बो. कम्मानुरूपतो एव च तदारम्मणं परित्तारम्मणम्पि महग्गतजवनं नानुबन्धति. ततो एव पटिसन्धिआदिभूतो कामावचरविपाको कम्मनिमित्तम्पि परित्तमेव आरम्मणं करोति, न महग्गतं अप्पमाणं वा. यस्मा पन वुत्तं ‘‘महग्गतारम्मणो धम्मो परित्तारम्मणस्स धम्मस्स कम्मपच्चयेन पच्चयो, अप्पमाणारम्मणो धम्मो परित्तारम्मणस्स धम्मस्स कम्मपच्चयेन पच्चयो’’ति, न च महग्गतप्पमाणविपाको परित्तारम्मणो अत्थि, इध च सब्बकामावचरविपाकानं परित्तारम्मणताव वुत्ता, तस्मा कम्मानुरूपतो महग्गतप्पमाणारम्मणम्पि परित्तकम्मं यदि पटिसन्धिं देति, कम्मगतिनिमित्तारम्मणमेव देति. पवत्तिविपाकम्पि रूपादिपरित्तारम्मणमेवाति वेदितब्बं. खीणासवानं वासनावसेन सतिविप्पयुत्तहसनं पवत्तमानं परित्तेस्वेव पवत्तति, न इतरेसु किलेसविरहे तादिसहसनपच्चयभावाभावतो. तस्मा तस्स परित्तारम्मणता वुत्ता. खीणासवानं असक्कच्चदानादीनि आदराकरणवसेनेव वेदितब्बानि, न कोसज्जादिअकुसलवसेन. पटिप्पस्सद्धसब्बुस्सुक्का हि ते उत्तमपुरिसाति. तेसं आदराकरणञ्च निरुस्सुक्कता एवाति वेदितब्बा.

१४२१. अतिपगुणानन्ति वचनं निरादरस्स ञाणविप्पयुत्तपच्चवेक्खणस्स विसयदस्सनं, न तस्सेवाति विसयनियमनं. ञाणसम्पयुत्तस्सपि हि अतिपगुणानं विसयता सुट्ठुतरं होति एव. यथा पगुणं गन्थं सज्झायन्तो द्वे तयो वाचनामग्गे गतेपि न सल्लक्खेति ञाणविप्पयुत्तसतिमन्तेन सज्झायितत्ता, एवं पगुणज्झानेसुपि पवत्ति होतीति आह ‘‘अतिपगुणान’’न्तिआदि. कसिणनिमित्तादिपञ्ञत्तीति पुब्बे दस्सितं सब्बं उपादापञ्ञत्तिमाह. तं पन रूपादयो विय अविज्जमानो विज्जमानो च अत्थोति आचरिया वदन्ति. सम्मुतिसच्चे पन वुच्चमानानं कसिणनिमित्तादि वाचावत्थुमत्ततो वचनवोहारेनेव पञ्ञत्तीति वुच्चति. तस्स हि पञ्ञापनं अविज्जमानपञ्ञत्तीति तस्स अविज्जमानत्तं अट्ठकथायं वुत्तन्ति. अविज्जमानम्पि पन तं विज्जमानमिव गहेत्वा पवत्तमानाय सञ्ञाय परित्तादीसु ‘‘अयं नाम धम्मो आरम्मण’’न्ति न सक्का वत्तुं ते एव धम्मे उपादाय पवत्तमानायपि धम्मेस्वेव अट्ठानतो. तस्मा सा ससम्पयुत्ता परित्तादिआरम्मणाति न वत्तब्बाति वुत्ता. नवत्तब्बारम्मणाति इदं पन वचनं यथागहिताकारस्स सञ्ञाविसयस्स नवत्तब्बतं सन्धाय नवत्तब्बं आरम्मणं एतेसन्ति नवत्तब्बारम्मणा, चित्तुप्पादाति अञ्ञपदत्थसमासं कत्वा अट्ठकथायं वुत्तं.

चतुपञ्ञासचित्तुप्पादानं रूपस्स च वसेन पञ्चपण्णासाय. केवलन्ति विना परामसनेन. अनिट्ठङ्गतवसेनाति अनिच्छयगमनवसेन, अनिच्छयं वा द्वेळ्हं गतो चित्तुप्पादो अनिट्ठङ्गतो, तेनाकारेन पवत्ति ‘‘अनिट्ठङ्गतवसेन पवत्ती’’ति वुत्ता. नानारम्मणेसु चित्तस्स विक्खिपनं विक्खेपो. अनवट्ठानं अवूपसमो. गोत्रभुवोदाने गोत्रभूति गहेत्वा ‘‘गोत्रभुकाले’’ति आह.

सब्बत्थपादकचतुत्थन्ति इध सब्बत्थ-सद्दो सामिअत्थो दट्ठब्बो, सब्बेसु वा विपस्सनादीसु पादकं कारणं सब्बत्थपादकन्ति फलस्स विसयभावेन निद्देसो. आकासकसिणचतुत्थन्ति परिच्छेदाकासकसिणचतुत्थमाह. तञ्हि रूपावचरं, न इतरन्ति. कुसलतोपि द्वादसविधं किरियतोपीति चतुवीसतिविधता वुत्ता होति. वट्टस्सपि पादकं होतियेवाति कुसलं किरियञ्च एकतो कत्वा सब्बत्थपादकं वुत्तन्ति किरियज्झानस्स अवट्टपादकत्ता सासङ्कं वदति. महग्गतचित्ते समोदहतीति इदं ‘‘सो एवं समाहिते चित्ते’’तिआदिना नयेन वुत्तं पाकटं पादकज्झानचित्तं परिकम्मेहि गहेत्वा चित्ते रूपकायं अधिट्ठानचित्तेन समोदहतीति कत्वा वुत्तं. पादकज्झानचित्तं रूपकाये समोदहतीति इदम्पि यथावुत्तं पादकज्झानचित्तं आरम्मणं कत्वा चित्तसन्तानं रूपकाये समोदहितं तदनुगतिकं कत्वा अधिट्ठातीति कत्वा वुत्तं, इदं पन अधिट्ठानद्वयं अदिस्समानकायतं दिस्समानकायतञ्च आपादेति. गन्तुकामतापरिकम्मवसेन तंसम्पयुत्ताय सञ्ञाय सुखसञ्ञालहुसञ्ञाभावतो गमनम्पि निप्फादेतीति दट्ठब्बं.

सोतापन्नस्स चित्तन्ति सोतापन्नस्स पाटिपुग्गलिकं मग्गफलचित्तन्ति वेदितब्बं. मारादीनञ्हि भगवतो चित्तजाननं वुत्तन्ति चेतोपरियञाणलाभी कस्मा सासवचित्तं न जानिस्सतीति. छिन्नवटुमका छिन्नसंसारवट्टा बुद्धा. मग्गफलनिब्बानपच्चवेक्खणतोपीति एत्थ मग्गफलपच्चवेक्खणानि ताव पुब्बेनिवासानुस्सतिञाणेन मग्गफलेसु ञातेसु पवत्तन्ति, निब्बानपच्चवेक्खणञ्च निब्बानारम्मणेसु अप्पमाणधम्मेसु ञातेसूति मग्गादिपच्चवेक्खणानि पुब्बेनिवासानुस्सतिञाणस्स अप्पमाणारम्मणतं साधेन्तीति वेदितब्बानि. ‘‘अप्पमाणा खन्धा पुब्बेनिवासानुस्सतिञाणस्स आरम्मणपच्चयेन पच्चयो’’इच्चेव (पट्ठा. २.१२.५८) हि वुत्तं, न निब्बानन्ति. तस्मा पुब्बेनिवासानुस्सतिञाणेन एव मग्गफलपच्चवेक्खणकिच्चे वुच्चमानेपि निब्बानपच्चवेक्खणता न सक्का वत्तुं, अट्ठकथायं पन तस्सपि निब्बानारम्मणता अनुञ्ञाताति दिस्सति. कामावचरेनिब्बत्तिस्सतीति निब्बत्तक्खन्धजाननमाह. निब्बानधातुया परिनिब्बायिस्सतीति निब्बानारम्मणेहि मग्गफलेहि किलेसपरिनिब्बानभूतेहि परिनिब्बायिस्सतीति अत्थो सम्भवति.

१४२९. असहजातत्ताति असम्पयुत्तत्ताति अत्थो. न हि अरूपधम्मानं अरूपधम्मेहि सहजातता सम्पयोगतो अञ्ञा अत्थीति. ‘‘अञ्ञधम्मारम्मणकाले’’ति वुत्तं, मग्गारम्मणकालेपि पन गरुं अकरणे मग्गाधिपतिभावेन नवत्तब्बता योजेतब्बा.

१४३३. नियोगाति नियोगतोति इममत्थं सन्धाय ‘‘नियमेना’’ति आह, नियोगवन्तो वा नियोगा, नियताति अत्थो. चित्तुप्पादकण्डे हि बोधितेसु चित्तुप्पादेसु एकन्तेन अनागतारम्मणो कोचि नत्थीति.

१४३४. कम्मं वा कम्मनिमित्तं वा आरब्भ पवत्तियं अतीतारम्मणावाति वुत्तं, कम्मनिमित्तं पन आरब्भ पवत्तियं पच्चुप्पन्नारम्मणभावञ्च पटिसन्धिया पटिच्चसमुप्पादविभङ्गवण्णनायं वक्खति. तस्मा इदं मनोद्वारचुतियं अतीतकम्मनिमित्तं मनोद्वारे आपाथगतं सन्धाय वुत्तन्ति वेदितब्बं. सतदारम्मणाय चुतिया पञ्चचित्तक्खणावसिट्ठायुके गतिनिमित्ते पटिसन्धिया पवत्ताय चत्तारि भवङ्गानि पच्चुप्पन्नारम्मणानि, इतरत्थ च छ सन्धायाह ‘‘ततो परं भवङ्गकाले चा’’ति. यदा हि गतिनिमित्तारम्मणे जवने पवत्ते अनुप्पन्ने एव तदारम्मणे चुति होति रूपावचरारूपावचरसत्तस्स विय कामधातुं उपपज्जन्तस्स, तदा पटिसन्धितो परानि छ भवङ्गानि पच्चुप्पन्नारम्मणानि होन्तीति. दिट्ठिसम्पयुत्तेहि अस्सादनादीनि सपरामासानेव दट्ठब्बानि. पण्णत्तिनिब्बानारम्मणानञ्च जवनानं पुरेचारिककालेति येसं पुरेचारिककाले एकन्तेन आवज्जनाय अतीतादिआरम्मणभावेन नवत्तब्बता, तेसं वसेन नयं दस्सेति. निब्बानारम्मणानम्पि जवनानं पुरेचारिककाले सा तथा न वत्तब्बा, न पन एकन्तेन मग्गफलवीथीसु तस्सा अनिब्बानारम्मणत्ता.

इमे गन्धाति ननु पच्चुप्पन्ना गन्धा गहिता, कथं एत्थ अनागतारम्मणता होतीति? ‘‘अट्ठारसवस्साधिकानि द्वे वस्ससतानि मा सुस्सिंसू’’ति पवत्तितो, अनागते मा सुस्सिं सूति हि अनागतं गन्धं गहेत्वा पवत्ततीति अधिप्पायो. चित्तवसेन कायं परिणामेन्तो अभिमुखीभूतं तदा विज्जमानमेव कायं आरम्मणं करोतीति पच्चुप्पन्नारम्मणं अधिट्ठानचित्तं होति. तथा अत्तनो कायस्स दीघरस्साणुथूलनीलादिभावापादनवसेन अञ्ञस्स च पाटिहारियस्स करणे योजेतब्बं. एत्थन्तरे एकद्वेसन्ततिवारा वेदितब्बाति एत्थन्तरे पवत्ता रूपसन्ततिअरूपसन्ततिवारा एकद्वेसन्ततिवारा नामाति वेदितब्बाति अत्थो. अतिपरित्तसभावउतुआदिसमुट्ठाना वा ‘‘एकद्वेसन्ततिवारा’’ति वुत्ता. उभयमेतं पच्चुप्पन्नन्ति अद्धापच्चुप्पन्नं होन्तं एतं उभयं होतीति अत्थो. संहीरतीति तण्हादिट्ठाभिनन्दनाहि आकड्ढीयति.

केचीति अभयगिरिवासिनोति वदन्ति, ते पन चित्तस्स ठितिक्खणं न इच्छन्तीति ‘‘ठितिक्खणे वा पटिविज्झती’’ति न वत्तब्बं सिया. तथा ये ‘‘इद्धिमस्स च परस्स च एकक्खणे वत्तमानं चित्तं उप्पज्जती’’ति वदन्ति, तेसं ‘‘ठितिक्खणे वा भङ्गक्खणे वा पटिविज्झती’’ति वचनं न समेति. न हि तस्मिं खणद्वये उप्पज्जमानं परचित्तेन सह एकक्खणे उप्पज्जति नामाति. ठितिभङ्गक्खणेसु च उप्पज्जमानं एकदेसं पच्चुप्पन्नारम्मणं, एकदेसं अतीतारम्मणं आपज्जति. यञ्च वुत्तं ‘‘परस्स चित्तं जानिस्सामीति रासिवसेन महाजनस्स चित्ते आवज्जिते’’ति, एत्थ च महाजनो अत्तना परे अनेके पुग्गलाति परेसं चित्तं जानिस्सामीति आवज्जनप्पवत्ति वत्तब्बा सिया. अथापि परस्साति महाजनस्साति अत्थो सम्भवेय्य, तथापि तस्स पुग्गलस्सेव वा चित्तरासिं आवज्जित्वा एकस्स पटिविज्झनं अयुत्तं. न हि रासिआवज्जनं एकदेसावज्जनं होतीति. तस्मा तेहि ‘‘महाजनस्स चित्ते आवज्जिते’’तिआदि न वत्तब्बं.

यं पन ते वदन्ति ‘‘यस्मा इद्धिमस्स च परस्स च एकक्खणे चित्तं उप्पज्जती’’ति, तत्थायं अधिप्पायो सिया – चेतोपरियञाणलाभी परस्स चित्तं ञातुकामो पादकज्झानं समापज्जित्वा वुट्ठाय अतीतादिविभागं अकत्वा चित्तसामञ्ञेन ‘‘इमस्स चित्तं जानामी’’ति परिकम्मं कत्वा पुन पादकज्झानं समापज्जित्वा वुट्ठाय सामञ्ञेनेव चित्तं आवज्जित्वा तिण्णं चतुन्नं वा परिकम्मानं अनन्तरा चेतोपरियञाणेन परचित्तं पटिविज्झति विभावेति रूपं विय दिब्बचक्खुना. ततो परं पन कामावचरचित्तेहि सरागादिववत्थानं होति नीलादिववत्थानं विय. तत्थ दिब्बचक्खुना दिट्ठहदयवत्थुरूपस्स सत्तस्स अभिमुखीभूतस्स चित्तसामञ्ञेन चित्तं आवज्जयमानं आवज्जनं अभिमुखीभूतं विज्जमानं चित्तं आरम्मणं कत्वा चित्तं आवज्जेति. परिकम्मानि च तं तं विज्जमानं चित्तं चित्तसामञ्ञेनेव आरम्मणं कत्वा चित्तजाननपरिकम्मानि हुत्वा पवत्तन्ति. चेतोपरियञाणं पन विज्जमानं चित्तं पटिविज्झन्तं विभावेन्तं तेन सह एकक्खणे एव उप्पज्जति. तत्थ यस्मा सन्तानस्स सन्तानग्गहणतो एकत्तवसेन आवज्जनादीनि चित्तन्त्वेव पवत्तानि, तञ्च चित्तमेव, यं चेतोपरियञाणेन विभावितं, तस्मा समानाकारप्पवत्तितो न अनिट्ठे मग्गफलवीथितो अञ्ञस्मिं ठाने नानारम्मणता आवज्जनजवनानं होति. पच्चुप्पन्नारम्मणञ्च परिकम्मं पच्चुप्पन्नारम्मणस्स चेतोपरियञाणस्स आसेवनपच्चयोति सिद्धं होति. अतीतत्तिको च एवं अभिन्नो होति. अञ्ञथा सन्ततिपच्चुप्पन्ने अद्धापच्चुप्पन्ने च पच्चुप्पन्नन्ति इध वुच्चमाने अतीतानागतानञ्च पच्चुप्पन्नता आपज्जेय्य, तथा च सति ‘‘पच्चुप्पन्नो धम्मो पच्चुप्पन्नस्स धम्मस्स अनन्तरपच्चयेन पच्चयो’’तिआदि वत्तब्बं सिया, न च तं वुत्तं. ‘‘अतीतो धम्मो पच्चुप्पन्नस्स धम्मस्स अनन्तरपच्चयेन पच्चयो, पुरिमा पुरिमा अतीता खन्धा पच्छिमानं पच्छिमानं पच्चुप्पन्नानं खन्धानं अनन्तर…पे… अनुलोमं गोत्रभुस्सा’’तिआदिवचनतो (पट्ठा. २.१८.५) पन अद्धासन्ततिपच्चुप्पन्नेस्वेव अनन्तरातीता चत्तारो खन्धा अतीताति विञ्ञायन्ति, न च अभिधम्ममातिकाय आगतस्स पच्चुप्पन्नपदस्स अद्धासन्ततिपच्चुप्पन्नपदत्थता कत्थचि पाळियं वुत्ता. तस्मा तेहि इद्धिमस्स च परस्स च एकक्खणे चित्तुप्पत्तिया चेतोपरियञाणस्स पच्चुप्पन्नारम्मणता वुत्ता. यदा पन ‘‘यं इमस्स चित्तं पवत्तं, तं जानामि. यं भविस्सति, तं जानिस्सामी’’ति वा आभोगं कत्वा पादकज्झानसमापज्जनादीनि करोति, तदा आवज्जनपरिकम्मानि चेतोपरियञाणञ्च अतीतानागतारम्मणानेव होन्ति आवज्जनेनेव विभागस्स कतत्ता.

ये पन ‘‘इद्धिमा परस्स चित्तं जानितुकामो आवज्जेति, आवज्जनं खणपच्चुप्पन्नं आरम्मणं कत्वा तेनेव सह निरुज्झति, ततो चत्तारि पञ्च वा जवनानि. येसं पच्छिमं इद्धिचित्तं, सेसानि कामावचरानि, तेसं सब्बेसम्पि तदेव निरुद्धं चित्तमारम्मणं होति, न च तानि नानारम्मणानि होन्ति, अद्धावसेन पच्चुप्पन्नारम्मणत्ता’’ति इदं वचनं निस्साय ‘‘आवज्जनजवनानं पच्चुप्पन्नातीतारम्मणभावेपि नानारम्मणत्ताभावो विय एकद्वितिचतुपञ्चचित्तक्खणानागतेसुपि चित्तेसु आवज्जितेसु आवज्जनजवनानं यथासम्भवं अनागतपच्चुप्पन्नातीतारम्मणभावेपि नानारम्मणता न सिया, तेन चतुपञ्चचित्तक्खणानागते आवज्जिते अनागतारम्मणपरिकम्मानन्तरं खणपच्चुप्पन्नारम्मणं चेतोपरियञाणं सिद्ध’’न्ति वदन्ति, तेसं वादो ‘‘अनागतारम्मणो धम्मो पच्चुप्पन्नारम्मणस्स धम्मस्स आसेवनपच्चयेन पच्चयो, पच्चुप्पन्नारम्मणो धम्मो अतीतारम्मणस्स धम्मस्स आसेवनपच्चयेन पच्चयो’’ति इमेसं पञ्हानं अनुद्धटत्ता गणनाय च ‘‘आसेवने तीणी’’ति वुत्तत्ता न सिज्झति. न हि कुसलकिरियमहग्गतं अनासेवनं अत्थीति.

एतस्स च वादस्स निस्सयभावो आवज्जनजवनानं खणपच्चुप्पन्ननिरुद्धारम्मणतावचनस्स न सिज्झति, यं पवत्तं यं पवत्तिस्सतीति वा विसेसं अकत्वा गहणे आवज्जनस्स अनागतग्गहणभावं, तदभावा जवनानम्पि वत्तमानग्गहणाभावञ्च सन्धायेव तस्स वुत्तत्ता. तदा हि भवङ्गचलनानन्तरं अभिमुखीभूतमेव चित्तं आरब्भ आवज्जना पवत्ततीति. जाननचित्तस्सपि वत्तमानारम्मणभावे आवज्जनजाननचित्तानं सहट्ठानदोसापत्तिया रासिएकदेसावज्जनपटिवेधे सम्पत्तसम्पत्तावज्जनजानने च अनिट्ठे ठाने आवज्जनजवनानं नानारम्मणभावदोसापत्तिया च यं वुत्तं ‘‘खणपच्चुप्पन्नं चित्तं चेतोपरियञाणस्स आरम्मणं होती’’ति, तं अयुत्तन्ति पटिक्खिपित्वा यथावुत्तदोसानापत्तिकालवसेनेव अद्धासन्ततिपच्चुप्पन्नारम्मणत्ता नानारम्मणताभावं दिस्वा आवज्जनजवनानं वत्तमानतं निरुद्धारम्मणभावो वुत्तोति, तम्पि वचनं पुरिमवादिनो नानुजानेय्युं. तस्मिञ्हि सति आवज्जना कुसलानन्तिआदीसु विय अञ्ञपदसङ्गहितस्स अनन्तरपच्चयविधानतो ‘‘पच्चुप्पन्नारम्मणा आवज्जना अतीतारम्मणानं खन्धानं अनन्तरपच्चयेन पच्चयो’’ति वत्तब्बं सिया, न च वुत्तन्ति.

कस्मा पनेवं चेतोपरियञाणस्स पच्चुप्पन्नारम्मणता विचारिता, ननु ‘‘अतीतो धम्मो पच्चुप्पन्नस्स धम्मस्स, अनागतो धम्मो पच्चुप्पन्नस्स धम्मस्स आरम्मणपच्चयेन पच्चयो’’ति एतेसं विभङ्गेसु ‘‘अतीता खन्धा इद्धिविधञाणस्सचेतोपरियञाणस्स पुब्बेनिवासानुस्सतिञाणस्स यथाकम्मूपगञाणस्स आवज्जनाय आरम्मणपच्चयेन पच्चयो’’ति (पट्ठा. २.१८.२), ‘‘अनागता खन्धा इद्धिविधञाणस्स चेतोपरियञाणस्स अनागतंसञाणस्स आवज्जनाय आरम्मणपच्चयेन पच्चयो’’ति (पट्ठा. २.१७.३-४), उप्पन्नत्तिके च ‘‘अनुप्पन्नाखन्धा, उप्पादिनो खन्धा इद्धिविधञाणस्स चेतोपरियञाणस्स अनागतंसञाणस्स आवज्जनाय आरम्मणपच्चयेन पच्चयो’’ति चेतोपरियञाणग्गहणं कत्वा ‘‘पच्चुप्पन्नो धम्मो पच्चुप्पन्नस्सा’’ति एतस्स विभङ्गे ‘‘पच्चुप्पन्ना खन्धा इद्धिविधञाणस्स आवज्जनाय आरम्मणपच्चयेन पच्चयो’’ति (पट्ठा. २.१८.३), उप्पन्नत्तिके च ‘‘उप्पन्ना खन्धा इद्धिविधञाणस्स आवज्जनाय आरम्मणपच्चयेन पच्चयो’’ति (पट्ठा. २.१७.२) एत्तकस्सेव वुत्तत्ता ‘‘पच्चुप्पन्नचित्ते चेतोपरियञाणं नप्पवत्तती’’ति विञ्ञायति. यदि हि पवत्तेय्य, पुरिमेसु विय इतरेसु च चेतोपरियञाणग्गहणं कत्तब्बं सियाति? सच्चं कत्तब्बं, नयदस्सनवसेन पनेतं संखित्तन्ति अञ्ञाय पाळिया विञ्ञायति. ‘‘अतीतारम्मणो धम्मो पच्चुप्पन्नारम्मणस्स धम्मस्स आरम्मणपच्चयेन पच्चयो (पट्ठा. २.१९.२०), अनागतारम्मणो धम्मो पच्चुप्पन्नारम्मणस्स. पच्चुप्पन्नारम्मणो धम्मो पच्चुप्पन्नारम्मणस्सा’’ति (पट्ठा. २.१९.२२) एतेसञ्हि विभङ्गेसु ‘‘चेतोपरियञाणेन अतीतारम्मणपच्चुप्पन्नचित्तसमङ्गिस्स चित्तं जानाति. अतीतारम्मणा पच्चुप्पन्ना खन्धा चेतोपरियञाणस्स आवज्जनाय आरम्मणपच्चयेन पच्चयो’’ति (पट्ठा. २.१९.२२), ‘‘चेतोपरियञाणेन अनागतारम्मणपच्चुप्पन्नचित्तसमङ्गिस्स चित्तं…पे… चेतोपरियञाणेन पच्चुप्पन्नारम्मणपच्चुप्पन्नचित्तसमङ्गिस्स चित्तं जानाति. पच्चुप्पन्नारम्मणा पच्चुप्पन्ना खन्धा चेतोपरियञाणस्स आवज्जनाय आरम्मणपच्चयेन पच्चयो’’ति (पट्ठा. २.१९.२१) चेतोपरियञाणस्स पच्चुप्पन्नारम्मणे पवत्ति वुत्ताति. तेनेवायं विचारणा कताति वेदितब्बा.

तेसन्ति तेसु द्वीसु ञाणेसूति निद्धारणे सामिवचनं. कुसला खन्धाति इद्धिविधपुब्बेनिवासानागतंसञाणापेक्खो बहुवचननिद्देसो, न चेतोपरियञाणयथाकम्मूपगञाणापेक्खोति. तेसं चतुक्खन्धारम्मणभावस्स असाधकोति चे? न, अञ्ञत्थ ‘‘अवितक्कविचारमत्ता खन्धा च विचारो च चेतोपरियञाणस्स पुब्बेनिवासानुस्सतिञाणस्स अनागतंसञाणस्स आरम्मणपच्चयेन पच्चयो’’ति (पट्ठा. २.६.७२) ‘‘सवितक्कसविचारा खन्धा च वितक्को च चेतोपरियञाणस्स पुब्बेनिवासानुस्सतिञाणस्स अनागतंसञाणस्स आरम्मणपच्चयेन पच्चयो’’ति (पट्ठा. २.६.६९) च वुत्तत्ता चेतोपरियञाणापेक्खोपि बहुवचननिद्देसोति इमस्सत्थस्स सिद्धितो. एवमपि यथाकम्मूपगञाणस्स ‘‘अवितक्कविचारमत्ता खन्धा च विचारो चा’’तिआदीसु अवुत्तत्ता चतुक्खन्धारम्मणता न सिज्झतीति? न, तत्थ अवचनस्स अञ्ञकारणत्ता. यथाकम्मूपगञाणेन हि कम्मसंसट्ठा चत्तारो खन्धा कम्मप्पमुखेन गय्हन्ति. तञ्हि यथा चेतोपरियञाणं पुरिमपरिकम्मवसेन सवितक्कादिविभागं सरागादिविभागञ्च चित्तं विभावेति, न एवं सविभागं विभावेति, कम्मवसेनेव पन समुदायं विभावेतीति ‘‘अवितक्कविचारमत्ता खन्धा च विचारो चा’’तिआदिके विभागकरणे तं न वुत्तं, न चतुक्खन्धानारम्मणतोति. इदं पन अवचनस्स कारणन्ति. केचि तत्थापि ‘‘पुब्बेनिवासानुस्सतिञाणस्स यथाकम्मूपगञाणस्स अनागतंसञाणस्सा’’ति पठन्ति एव. न हि तं कुसलाकुसलविभागं विय सवितक्कादिविभागं कम्मं विभावेतुं असमत्थं. दुच्चरितसुचरितभावविभावनम्पि हि लोभादिअलोभादिसम्पयोगविसेसविभावनं होतीति.

१४३५. नियकज्झत्तपरियायस्स अभावेनाति सभावधम्मत्ता केनचि परियायेन नियकज्झत्तं अहोन्तं सब्बथा बहिद्धाभावेनेव ‘‘एकन्तबहिद्धा’’ति वुत्तं, न असभावधम्मत्ता बहिद्धापि अहोन्तं कसिणादि विय नियकज्झत्तमत्तस्स असम्भवतो. असभावधम्मत्ता एव हि कसिणादिअज्झत्तधम्मभूतो च कोचि भावो न होतीति अज्झत्तत्तिके न वुत्तन्ति अधिप्पायो. तं सब्बं आकिञ्चञ्ञायतनादि अतीतारम्मणत्तिके ‘‘नवत्तब्बारम्मण’’न्ति वुत्तन्ति सम्बन्धो. एत्थ च वुत्तन्ति अनुञ्ञातत्ता वचनतोति एतेहि कारणेहि पकासितन्ति अत्थो.

इदानि तन्ति ‘‘एतञ्हि आकिञ्चञ्ञायतन’’न्ति वुत्तं आकिञ्चञ्ञायतनं तं-सद्देन आकड्ढित्वा वदति. यो पनायमेत्थ अत्थो वुत्तो ‘‘आकिञ्चञ्ञायतनं एकम्पि इध वुच्चमानं अतीतारम्मणत्तिके तेन सहेकारम्मणतम्पि सन्धाय कामावचरकुसलादीनं नवत्तब्बारम्मणताय वुत्तत्ता इधापि तेसं नवत्तब्बारम्मणभावं दीपेतीति कत्वा तस्मिं वुत्ते तानिपि वुत्तानेव होन्ति, तस्मा विसुं न वुत्तानी’’ति, तमञ्ञे नानुजानन्ति. न हि ईदिसं लेसवचनं अट्ठकथाकण्डे अत्थि. यदि सिया, परित्तारम्मणत्तिके येसं समानारम्मणानं परित्तादिआरम्मणता नवत्तब्बता च वुत्ता. पुन अतीतारम्मणत्तिके तेसु एकमेव वत्वा अञ्ञं न वत्तब्बं सिया. तथा वेदनात्तिके समानवेदनानं येसं सुखाय वेदनाय सम्पयुत्तता वुत्ता, तेसु एकमेव पीतित्तिके सुखसहगतनिद्देसे वत्वा अञ्ञं न वत्तब्बं सिया. एवं उपेक्खासहगतनिद्देसादीसु योजेतब्बं. लेसेन पन विना अट्ठकथाकण्डे अत्थुद्धारस्स कतत्ता आकिञ्चञ्ञायतनस्स विय कामावचरकुसलादीनम्पि अज्झत्तारम्मणत्तिके नवत्तब्बताय सति तानिपि नवत्तब्बानीति वत्तब्बानि, न पन वुत्तानि. तस्मा अभावनासामञ्ञेपि याय अभावनानिट्ठप्पवत्तिया आकिञ्चञ्ञायतनं पवत्तमानं नवत्तब्बं जातं, तस्सा पवत्तिया अभावेन तानि नवत्तब्बानीति न वुत्तानि. गहणविसेसनिम्मितानेव हि कसिणादीनि सभावतो अविज्जमानानीति तदारम्मणानं बहिद्धागहणवसेन बहिद्धारम्मणता वुत्ता. आकिञ्चञ्ञायतनं पन न बहिद्धागहणभावेन पवत्तति, नापि अज्झत्तग्गहणभावेन पवत्ततीति नवत्तब्बन्ति वुत्तं. येन पन गहणाकारेन आकिञ्चञ्ञायतनं पवत्तति, न तेन सब्बञ्ञुतञ्ञाणम्पि पवत्तति. यदि पवत्तेय्य, तम्पि आकिञ्चञ्ञायतनमेव भवेय्य. यथा हि किलेसानं गोचरं पवत्तिविसेसञ्च सब्बं जानन्तं सब्बञ्ञुतञ्ञाणं न यथा ते गण्हन्ति, तथा गण्हाति तस्सपि किलेसभावापत्तितो, एवं आकिञ्चञ्ञायतनस्स च पवत्तनाकारं यथासभावतो जानन्तं तं आकिञ्चञ्ञायतनमिव न गण्हाति, किमङ्गं पन अञ्ञन्ति. तेन कामावचरकुसलानं नवत्तब्बता न वुत्ताति. अयं ‘‘आकिञ्चञ्ञायतनस्स विसयभूतो अपगमो नाम एको अत्थो अत्थी’’ति अनिच्छन्तानं आचरियानं विनिच्छयो.

विपाकं पन न कस्सचि आरम्मणं होतीति विपाकं आकासानञ्चायतनं विपाकादीसु विञ्ञाणञ्चायतनेसु न कस्सचि आरम्मणं होतीति अत्थो, तथा आकिञ्चञ्ञायतनञ्च नेवसञ्ञानासञ्ञायतनस्स. यथा हि विपाकत्तिके विपाकधम्मधम्मनेवविपाकनविपाकधम्मधम्ममूलकेसु पञ्हेसु ‘‘आकासानञ्चायतनकुसलं विञ्ञाणञ्चायतनकुसलस्स आरम्मणपच्चयेन पच्चयो, आकिञ्चञ्ञायतनकुसलं नेवसञ्ञानासञ्ञायतनकुसलस्स, तथा विपाकस्स किरियस्स. आकासानञ्चायतनकिरियं विञ्ञाणञ्चायतनकिरियस्स. आकिञ्चञ्ञायतनकिरियं नेवसञ्ञानासञ्ञायतनकिरियस्स आरम्मणपच्चयेन पच्चयो’’ति (पट्ठा. १.१.४०६, ४१०) वुत्तं, न तथा विपाकधम्ममूलकेसु ‘‘आकासानञ्चायतनआकिञ्चञ्ञायतनविपाका विञ्ञाणञ्चायतननेवसञ्ञानासञ्ञायतनविपाककुसलकिरियानं आरम्मणपच्चयेन पच्चयो’’ति वुत्ता. विपाकतो वुट्ठहित्वा चित्तस्स अभिनीहारासम्भवतोति विपाकं आरम्मणं कत्वा अभिनीहारासम्भवतोति अत्थो. विपाकस्स हि आरम्मणं कत्वा नत्थि अभिनीहारोति.

अत्तनो खन्धादीनीति अरूपक्खन्धे ‘‘खन्धा’’ति गहेत्वा आदि-सद्देन रूपं गण्हाति. अज्झत्तं वा गय्हमानं अहन्ति पञ्ञत्तिं आदि-सद्देन गण्हाति. एस नयो परेसं खन्धादिग्गहणे च. पुन पञ्ञत्तिग्गहणेन कसिणविहारादिअनिन्द्रियबद्धुपादायपञ्ञत्तिमाह. आदि-सद्देन वा अहं परं पण्णत्तिग्गहणे सब्बं उपादायपञ्ञत्तिं. कम्मादीसु कम्मं अज्झत्तं, कम्मनिमित्तं उभयं, गतिनिमित्तं बहिद्धाति दट्ठब्बं. अत्तनो सरीरे एव किमि हुत्वा निब्बत्तमानस्स गतिनिमित्तम्पि अज्झत्तं सिया. मल्लिकाय कुम्मासं ददमानाय रञ्ञो अग्गमहेसिट्ठानलाभं, सन्ततिमहामत्तस्स हत्थिक्खन्धगतस्स अरहत्तप्पत्तिं, सुमनमालाकारस्स च पुप्फमुट्ठिना पूजेन्तस्स पच्चेकबोधिसच्छिकिरियं निस्साय भगवा सितं पात्वाकासि.

इमस्मिं तिके ओकासं लभन्तीति परित्तारम्मणातीतारम्मणत्तिकेसु अलद्धोकासानि नवत्तब्बानीति वुत्तानि, इध पन नवत्तब्बानि न होन्ति, अज्झत्तादीसु एकारम्मणतं लभन्तीति अत्थो. एतानि हि पञ्च सब्बत्थपादकाकासालोककसिणचतुत्थानं कसिणारम्मणत्ता, ब्रह्मविहारचतुत्थस्स पञ्ञत्तिआरम्मणत्ता, आनापानचतुत्थस्स निमित्तारम्मणत्ता बहिद्धारम्मणानीति. सकायचित्तानन्ति सककायचित्तानं, तेन पयोजनं नत्थि, तस्मा न तं अज्झत्तारम्मणन्ति अत्थो. अनिन्द्रियबद्धस्स वा रूपस्साति एत्थ ‘‘तिस्सन्नं वा पञ्ञत्तीन’’न्ति इदम्पि वा-सद्देन आहरितब्बं, नयदस्सनं वा एतं दट्ठब्बं. ईदिसे हि काले बहिद्धारम्मणन्ति.

तिकअत्थुद्धारवण्णना निट्ठिता.

दुकअत्थुद्धारवण्णना

१४७३. मानो …पे… एकधावाति इदं अवुत्तप्पकारदस्सनवसेन वुत्तं, अञ्ञथा मानो कामरागाविज्जासञ्ञोजनेहि एकतो उप्पज्जतीति द्विधाति वत्तब्बो सिया. एस नयो भवरागादीसु. तथा विचिकिच्छाति एत्थ तथाति एतस्स एकधावाति अत्थो.

१५११. ससङ्खारिकेसूति इदं कामच्छन्दनीवरणस्स तीहि नीवरणेहि सद्धिं उप्पज्जनट्ठानदस्सनमत्तं दट्ठब्बं, न नियमतो तत्थ तस्स तेहि उप्पत्तिदस्सनत्थं थिनमिद्धस्स अनियतत्ता. हेट्ठिमपरिच्छेदेनाति उद्धच्चस्स सब्बाकुसले उप्पज्जनतो उद्धच्चसहगते द्वे, अञ्ञेसु थिनमिद्धकुक्कुच्चविरहे तीणि हेट्ठिमन्ततो उप्पज्जन्तीति कत्वा ‘‘द्वे तीणी’’ति वुत्तन्ति अत्थो. यत्तकानं पन एकतो उप्पत्तियं नीवरणा चेव नीवरणसम्पयुत्ता चाति अयमत्थो सम्भवति, हेट्ठिमन्तेन तेसं दस्सनत्थं ‘‘द्वे’’ति वुत्तं. ततो उद्धम्पि पवत्तियं अयमत्थो सम्भवति एवाति दस्सनत्थं ‘‘तीणी’’ति वुत्तं. द्वे तीणीति च द्वे वा तीणि वाति अनियमनिद्देसोति चत्तारि वा पञ्च वातिपि विञ्ञायति. यत्थ सहुप्पत्ति, तत्थ नीवरणा चेव नीवरणसम्पयुत्ता च होन्तीति एतस्स वा लक्खणस्स दस्सनमेतन्ति. यत्थ चत्तारि पञ्च च उप्पज्जन्ति, तत्थ चायमत्थो साधितो होति. एवञ्च कत्वा किलेसगोच्छके च ‘‘द्वे तयो’’ति वुत्तं. लक्खणदस्सनवसेन हि किलेसा चेव किलेससम्पयुत्ता च वुत्ता, न सब्बेसं सम्भवन्तानं सरूपेन दस्सनवसेनाति.

यदि उद्धच्चं सब्बाकुसले उप्पज्जति, कस्मा वुत्तं ‘‘उद्धच्चनीवरणं उद्धच्चसहगते चित्तुप्पादे उप्पज्जती’’ति? सुत्तन्ते वुत्तेसु पञ्चसु नीवरणेसु अञ्ञनीवरणरहितस्स उद्धच्चस्स विसयविसेसदस्सनत्थं. छट्ठं पन नीवरणं अभिधम्मे इतरेहि सहगतन्ति तस्स अञ्ञनीवरणरहितस्स न कोचि विसयविसेसो अत्थि, अत्तना सहगतेहि विना उप्पज्जनट्ठानाभावा तदुपलक्खितस्स चित्तुप्पादस्स अभावा च नत्थेव विसयविसेसो, तस्मा ‘‘तं सब्बाकुसले उप्पज्जती’’ति वुत्तं. उद्धच्चसहगतो पन वुत्तचित्तुप्पादो सेसधम्मानं उद्धच्चानुवत्तनभावेन तदुपलक्खितो उद्धच्चस्स विसयविसेसो, तस्मा सब्बाकुसले उप्पज्जमानं उद्धच्चं सामञ्ञेन ‘‘उद्धच्चनीवरण’’न्ति गहेत्वापि तं अत्तनो विसयविसेसेन पकासेतुं ‘‘उद्धच्चसहगते चित्तुप्पादे उप्पज्जती’’ति आह. एवञ्च पकासनं विसयविसेसेसु लोभदोमनस्ससहगतससङ्खारिकविचिकिच्छुद्धच्चसहगतेसु पञ्च नीवरणानि ववत्थपेत्वा तेसं ब्यापकभावेन छट्ठं पकासेतुं कतन्ति वेदितब्बं.

केचि पन ‘‘उद्धच्चसहगतेति सामञ्ञेन सब्बं उद्धच्चं ‘उद्धच्च’न्ति गहेत्वा तेन सहगते चित्तुप्पादे’’ति वदन्ति, अयं पनत्थो न बहुमतो द्वादसमचित्तुप्पादस्स विय सब्बाकुसलचित्तुप्पादानं उद्धच्चेन अनुपलक्खितत्ता, सति च उपलक्खितत्ते ‘‘अट्ठसु लोभसहगतेसू’’तिआदीसु विय अञ्ञेसं चित्तुप्पादानं निवत्तनत्थं ‘‘द्वादससु उद्धच्चसहगतेसू’’ति वत्तब्बत्ता. उद्धच्चानुपलक्खितत्ता पन सब्बाकुसलानं अविज्जानीवरणं विय इदम्पि ‘‘सब्बाकुसलेसु उप्पज्जती’’ति वत्तब्बं सिया, न पन वुत्तं, तस्मा वुत्तनयेनेव अत्थो वेदितब्बो. यस्मा च अविज्जानीवरणं विय उद्धच्चनीवरणञ्च सब्बाकुसलेसु उप्पज्जति, तस्मा निक्खेपकण्डे ‘‘कामच्छन्दनीवरणं उद्धच्चनीवरणेन नीवरणञ्चेव नीवरणसम्पयुत्तञ्चा’’तिआदि वुत्तं. तेन एकस्मिंयेव चित्तुप्पादे उद्धच्चनीवरणं उप्पज्जतीति अग्गहेत्वा अधिप्पायो मग्गितब्बोति.

किलेसगोच्छके लोभादीनि दस किलेसवत्थूनि इमिना अनुक्कमेन इधेव अभिधम्मे आगतानि. तस्मा इधेव वुत्तस्स उद्धच्चकिलेसस्स अत्तना सह वुत्तेहि किलेसेहि रहितस्स विसयविसेसो नत्थीति विसयविसेसेन पकासनं अकत्वा ‘‘उद्धच्चञ्च अहिरिकञ्च अनोत्तप्पञ्च सब्बाकुसलेसु उप्पज्जती’’ति वुत्तं. किलेसा चेव संकिलिट्ठपदनिद्देसे यस्मा संकिलिट्ठपदं किलेससम्पयुत्तपदेन असमानत्थं केवलं मलेन उपतापिततं विबाधिततञ्च दीपेति, तस्मा किलेसा चेव किलेससम्पयुत्तपदनिद्देसेन समानं निद्देसं अकत्वा ‘‘तेव किलेसा किलेसा चेव संकिलिट्ठा चा’’ति वुत्तं.

१५७७. द्वे तयो किलेसाति एत्थ ‘‘द्वे तयोति हेतुगोच्छकादीसु वुत्ताधिकारवसेन रुळ्हिया वुत्त’’न्ति केचि वदन्ति. यदि अत्थं अनपेक्खित्वा रुळ्हिया वुच्चेय्य, गन्थगोच्छके च ‘‘यत्थ द्वे तयो गन्था एकतो उप्पज्जन्ती’’ति वत्तब्बं सिया. यञ्च वदन्ति ‘‘यत्थ द्वे तयो अञ्ञेहि एकतो उप्पज्जन्तीति इमस्सत्थस्स सम्भवतो एकतो-सद्दो किलेसगोच्छके सात्थको, न हेतुगोच्छकादीसु तेन विनापि अधिप्पायविजाननतो’’ति, तम्पि न, हेतुगोच्छकादीसुपि नानाउप्पत्तियं हेतू चेव हेतुसम्पयुत्तादिग्गहणनिवारणत्थत्ता एकतो-सद्दस्स, तस्मा रुळ्हीअन्वत्थकथारोपनञ्च वज्जेत्वा यथावुत्तेनेव नयेन अत्थो वेदितब्बोति. लोभो छधातिआदिना लोभपटिघमोहानं अञ्ञेहि एकतो उप्पत्तिदस्सनेनेव तेसम्पि लोभादीहि एकतो उप्पत्ति दस्सिताति वेदितब्बा. सेसं उत्तानत्थमेवाति.

अट्ठकथाकण्डवण्णना निट्ठिता.

चत्तारि च सहस्सानि, पुन तीणि सतानि च;

अट्ठसालिनिया एते, पदा लीनत्थजोतका.

धम्ममित्तोति नामेन, सक्कच्चं अभियाचितो;

आनन्दोइति नामेन, कता गन्था सुबुद्धिनाति.

इति अट्ठसालिनिया लीनत्थपदवण्णना

धम्मसङ्गणी-मूलटीका समत्ता.