📜

नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स

अभिधम्मपिटके

विभङ्गपाळि

१. खन्धविभङ्गो

१. सुत्तन्तभाजनीयं

. पञ्चक्खन्धा – रूपक्खन्धो, वेदनाक्खन्धो, सञ्ञाक्खन्धो, सङ्खारक्खन्धो, विञ्ञाणक्खन्धो.

१. रूपक्खन्धो

. तत्थ कतमो रूपक्खन्धो? यं किञ्चि रूपं अतीतानागतपच्चुप्पन्नं अज्झत्तं वा बहिद्धा वा ओळारिकं वा सुखुमं वा हीनं वा पणीतं वा यं दूरे सन्तिके वा, तदेकज्झं अभिसञ्ञूहित्वा अभिसङ्खिपित्वा – अयं वुच्चति रूपक्खन्धो.

. तत्थ कतमं रूपं अतीतं? यं रूपं अतीतं निरुद्धं विगतं विपरिणतं अत्थङ्गतं अब्भत्थङ्गतं उप्पज्जित्वा विगतं अतीतं अतीतंसेन सङ्गहितं, चत्तारो च महाभूता चतुन्नञ्च महाभूतानं उपादायरूपं – इदं वुच्चति रूपं अतीतं.

तत्थ कतमं रूपं अनागतं? यं रूपं अजातं अभूतं असञ्जातं अनिब्बत्तं अनभिनिब्बत्तं अपातुभूतं अनुप्पन्नं असमुप्पन्नं अनुट्ठितं असमुट्ठितं अनागतं अनागतंसेन सङ्गहितं, चत्तारो च महाभूता चतुन्नञ्च महाभूतानं उपादायरूपं – इदं वुच्चति रूपं अनागतं.

तत्थ कतमं रूपं पच्चुप्पन्नं? यं रूपं जातं भूतं सञ्जातं निब्बत्तं अभिनिब्बत्तं पातुभूतं उप्पन्नं समुप्पन्नं उट्ठितं समुट्ठितं पच्चुप्पन्नं पच्चुप्पन्नंसेन सङ्गहितं, चत्तारो च महाभूता चतुन्नञ्च महाभूतानं उपादायरूपं – इदं वुच्चति रूपं पच्चुप्पन्नं.

. तत्थ कतमं रूपं अज्झत्तं? यं रूपं तेसं तेसं सत्तानं अज्झत्तं पच्चत्तं नियकं पाटिपुग्गलिकं उपादिन्नं, चत्तारो च महाभूता चतुन्नञ्च महाभूतानं उपादायरूपं – इदं वुच्चति रूपं अज्झत्तं.

तत्थ कतमं रूपं बहिद्धा? यं रूपं तेसं तेसं परसत्तानं परपुग्गलानं अज्झत्तं पच्चत्तं नियकं पाटिपुग्गलिकं उपादिन्नं, चत्तारो च महाभूता चतुन्नञ्च महाभूतानं उपादायरूपं – इदं वुच्चति रूपं बहिद्धा.

. तत्थ कतमं रूपं ओळारिकं? चक्खायतनं…पे… फोट्ठब्बायतनं – इदं वुच्चति रूपं ओळारिकं.

तत्थ कतमं रूपं सुखुमं? इत्थिन्द्रियं…पे… कबळीकारो [कबळिंकारो (सी. स्या.)] आहारो – इदं वुच्चति रूपं सुखुमं.

. तत्थ कतमं रूपं हीनं? यं रूपं तेसं तेसं सत्तानं उञ्ञातं अवञ्ञातं हीळितं परिभूतं अचित्तीकतं हीनं हीनमतं हीनसम्मतं अनिट्ठं अकन्तं अमनापं, रूपा सद्दा गन्धा रसा फोट्ठब्बा – इदं वुच्चति रूपं हीनं.

तत्थ कतमं रूपं पणीतं? यं रूपं तेसं तेसं सत्तानं अनुञ्ञातं अनवञ्ञातं अहीळितं अपरिभूतं चित्तीकतं पणीतं पणीतमतं पणीतसम्मतं इट्ठं कन्तं मनापं, रूपा सद्दा गन्धा रसा फोट्ठब्बा – इदं वुच्चति रूपं पणीतं. तं तं वा पन रूपं उपादायुपादाय रूपं हीनं पणीतं दट्ठब्बं.

. तत्थ कतमं रूपं दूरे? इत्थिन्द्रियं…पे… कबळीकारो आहारो, यं वा पनञ्ञम्पि अत्थि रूपं अनासन्ने अनुपकट्ठे दूरे असन्तिके – इदं वुच्चति रूपं दूरे.

तत्थ कतमं रूपं सन्तिके? चक्खायतनं…पे… फोट्ठब्बायतनं, यं वा पनञ्ञम्पि अत्थि रूपं आसन्ने उपकट्ठे अविदूरे सन्तिके – इदं वुच्चति रूपं सन्तिके. तं तं वा पन रूपं उपादायुपादाय रूपं दूरे सन्तिके दट्ठब्बं.

२. वेदनाक्खन्धो

. तत्थ कतमो वेदनाक्खन्धो? या काचि वेदना अतीतानागतपच्चुप्पन्ना अज्झत्ता वा बहिद्धा वा ओळारिका वा सुखुमा वा हीना वा पणीता वा या दूरे सन्तिके वा, तदेकज्झं अभिसञ्ञूहित्वा अभिसङ्खिपित्वा – अयं वुच्चति वेदनाक्खन्धो.

. तत्थ कतमा वेदना अतीता? या वेदना अतीता निरुद्धा विगता विपरिणता अत्थङ्गता अब्भत्थङ्गता उप्पज्जित्वा विगता अतीता अतीतंसेन सङ्गहिता, सुखा वेदना दुक्खा वेदना अदुक्खमसुखा वेदना – अयं वुच्चति वेदना अतीता.

तत्थ कतमा वेदना अनागता? या वेदना अजाता अभूता असञ्जाता अनिब्बत्ता अनभिनिब्बत्ता अपातुभूता अनुप्पन्ना असमुप्पन्ना अनुट्ठिता असमुट्ठिता अनागता अनागतंसेन सङ्गहिता, सुखा वेदना दुक्खा वेदना अदुक्खमसुखा वेदना – अयं वुच्चति वेदना अनागता.

तत्थ कतमा वेदना पच्चुप्पन्ना? या वेदना जाता भूता सञ्जाता निब्बत्ता अभिनिब्बत्ता पातुभूता उप्पन्ना समुप्पन्ना उट्ठिता समुट्ठिता पच्चुप्पन्ना पच्चुप्पन्नंसेन सङ्गहिता, सुखा वेदना दुक्खा वेदना अदुक्खमसुखा वेदना – अयं वुच्चति वेदना पच्चुप्पन्ना.

१०. तत्थ कतमा वेदना अज्झत्ता? या वेदना तेसं तेसं सत्तानं अज्झत्तं पच्चत्तं नियका पाटिपुग्गलिका उपादिन्ना, सुखा वेदना दुक्खा वेदना अदुक्खमसुखा वेदना – अयं वुच्चति वेदना अज्झत्ता.

तत्थ कतमा वेदना बहिद्धा? या वेदना तेसं तेसं परसत्तानं परपुग्गलानं अज्झत्तं पच्चत्तं नियका पाटिपुग्गलिका उपादिन्ना, सुखा वेदना दुक्खा वेदना अदुक्खमसुखा वेदना – अयं वुच्चति वेदना बहिद्धा.

११. तत्थ कतमा वेदना ओळारिका सुखुमा? अकुसला वेदना ओळारिका, कुसलाब्याकता वेदना सुखुमा. कुसलाकुसला वेदना ओळारिका, अब्याकता वेदना सुखुमा. दुक्खा वेदना ओळारिका, सुखा च अदुक्खमसुखा च वेदना सुखुमा. सुखदुक्खा वेदना ओळारिका, अदुक्खमसुखा वेदना सुखुमा. असमापन्नस्स वेदना ओळारिका, समापन्नस्स वेदना सुखुमा. सासवा वेदना ओळारिका, अनासवा वेदना सुखुमा. तं तं वा पन वेदनं उपादायुपादाय वेदना ओळारिका सुखुमा दट्ठब्बा.

१२. तत्थ कतमा वेदना हीना पणीता? अकुसला वेदना हीना, कुसलाब्याकता वेदना पणीता. कुसलाकुसला वेदना हीना, अब्याकता वेदना पणीता. दुक्खा वेदना हीना, सुखा च अदुक्खमसुखा च वेदना पणीता. सुखदुक्खा वेदना हीना, अदुक्खमसुखा वेदना पणीता. असमापन्नस्स वेदना हीना, समापन्नस्स वेदना पणीता. सासवा वेदना हीना, अनासवा वेदना पणीता. तं तं वा पन वेदनं उपादायुपादाय वेदना हीना पणीता दट्ठब्बा.

१३. तत्थ कतमा वेदना दूरे? अकुसला वेदना कुसलाब्याकताहि वेदनाहि दूरे; कुसलाब्याकता वेदना अकुसलाय वेदनाय दूरे; कुसला वेदना अकुसलाब्याकताहि वेदनाहि दूरे; अकुसलाब्याकता वेदना कुसलाय वेदनाय दूरे; अब्याकता वेदना कुसलाकुसलाहि वेदनाहि दूरे; कुसलाकुसला वेदना अब्याकताय वेदनाय दूरे. दुक्खा वेदना सुखाय च अदुक्खमसुखाय च वेदनाहि दूरे; सुखा च अदुक्खमसुखा च वेदना दुक्खाय वेदनाय दूरे; सुखा वेदना दुक्खाय च अदुक्खमसुखाय च वेदनाहि दूरे; दुक्खा च अदुक्खमसुखा च वेदना सुखाय वेदनाय दूरे; अदुक्खमसुखा वेदना सुखदुक्खाहि वेदनाहि दूरे; सुखदुक्खा वेदना अदुक्खमसुखाय वेदनाय दूरे. असमापन्नस्स वेदना समापन्नस्स वेदनाय दूरे; समापन्नस्स वेदना असमापन्नस्स वेदनाय दूरे. सासवा वेदना अनासवाय वेदनाय दूरे; अनासवा वेदना सासवाय वेदनाय दूरे – अयं वुच्चति वेदना दूरे.

तत्थ कतमा वेदना सन्तिके? अकुसला वेदना अकुसलाय वेदनाय सन्तिके; कुसला वेदना कुसलाय वेदनाय सन्तिके; अब्याकता वेदना अब्याकताय वेदनाय सन्तिके. दुक्खा वेदना दुक्खाय वेदनाय सन्तिके; सुखा वेदना सुखाय वेदनाय सन्तिके; अदुक्खमसुखा वेदना अदुक्खमसुखाय वेदनाय सन्तिके. असमापन्नस्स वेदना असमापन्नस्स वेदनाय सन्तिके; समापन्नस्स वेदना समापन्नस्स वेदनाय सन्तिके. सासवा वेदना सासवाय वेदनाय सन्तिके; अनासवा वेदना अनासवाय वेदनाय सन्तिके. अयं वुच्चति वेदना सन्तिके. तं तं वा पन वेदनं उपादायुपादाय वेदना दूरे सन्तिके दट्ठब्बा.

३. सञ्ञाक्खन्धो

१४. तत्थ कतमो सञ्ञाक्खन्धो? या काचि सञ्ञा अतीतानागतपच्चुप्पन्ना अज्झत्ता वा बहिद्धा वा ओळारिका वा सुखुमा वा हीना वा पणीता वा या दूरे सन्तिके वा तदेकज्झं अभिसञ्ञूहित्वा अभिसङ्खिपित्वा – अयं वुच्चति सञ्ञाक्खन्धो.

१५. तत्थ कतमा सञ्ञा अतीता? या सञ्ञा अतीता निरुद्धा विगता विपरिणता अत्थङ्गता अब्भत्थङ्गता उप्पज्जित्वा विगता अतीता अतीतंसेन सङ्गहिता, चक्खुसम्फस्सजा सञ्ञा सोतसम्फस्सजा सञ्ञा घानसम्फस्सजा सञ्ञा जिव्हासम्फस्सजा सञ्ञा कायसम्फस्सजा सञ्ञा मनोसम्फस्सजा सञ्ञा – अयं वुच्चति सञ्ञा अतीता.

तत्थ कतमा सञ्ञा अनागता? या सञ्ञा अजाता अभूता असञ्जाता अनिब्बत्ता अनभिनिब्बत्ता अपातुभूता अनुप्पन्ना असमुप्पन्ना अनुट्ठिता असमुट्ठिता अनागता अनागतंसेन सङ्गहिता, चक्खुसम्फस्सजा सञ्ञा सोतसम्फस्सजा सञ्ञा घानसम्फस्सजा सञ्ञा जिव्हासम्फस्सजा सञ्ञा कायसम्फस्सजा सञ्ञा मनोसम्फस्सजा सञ्ञा – अयं वुच्चति सञ्ञा अनागता.

तत्थ कतमा सञ्ञा पच्चुप्पन्ना? या सञ्ञा जाता भूता सञ्जाता निब्बत्ता अभिनिब्बत्ता पातुभूता उप्पन्ना समुप्पन्ना उट्ठिता समुट्ठिता पच्चुप्पन्ना पच्चुप्पन्नंसेन सङ्गहिता, चक्खुसम्फस्सजा सञ्ञा सोतसम्फस्सजा सञ्ञा घानसम्फस्सजा सञ्ञा जिव्हासम्फस्सजा सञ्ञा कायसम्फस्सजा सञ्ञा मनोसम्फस्सजा सञ्ञा – अयं वुच्चति सञ्ञा पच्चुप्पन्ना.

१६. तत्थ कतमा सञ्ञा अज्झत्ता? या सञ्ञा तेसं तेसं सत्तानं अज्झत्तं पच्चत्तं नियका पाटिपुग्गलिका उपादिन्ना, चक्खुसम्फस्सजा सञ्ञा सोतसम्फस्सजा सञ्ञा घानसम्फस्सजा सञ्ञा जिव्हासम्फस्सजा सञ्ञा कायसम्फस्सजा सञ्ञा मनोसम्फस्सजा सञ्ञा – अयं वुच्चति सञ्ञा अज्झत्ता.

तत्थ कतमा सञ्ञा बहिद्धा? या सञ्ञा तेसं तेसं परसत्तानं परपुग्गलानं अज्झत्तं पच्चत्तं नियका पाटिपुग्गलिका उपादिन्ना, चक्खुसम्फस्सजा सञ्ञा सोतसम्फस्सजा सञ्ञा घानसम्फस्सजा सञ्ञा जिव्हासम्फस्सजा सञ्ञा कायसम्फस्सजा सञ्ञा मनोसम्फस्सजा सञ्ञा – अयं वुच्चति सञ्ञा बहिद्धा.

१७. तत्थ कतमा सञ्ञा ओळारिका सुखुमा? पटिघसम्फस्सजा सञ्ञा ओळारिका, अधिवचनसम्फस्सजा सञ्ञा सुखुमा. अकुसला सञ्ञा ओळारिका, कुसलाब्याकता सञ्ञा सुखुमा. कुसलाकुसला सञ्ञा ओळारिका, अब्याकता सञ्ञा सुखुमा. दुक्खाय वेदनाय सम्पयुत्ता सञ्ञा ओळारिका, सुखाय च अदुक्खमसुखाय च वेदनाहि सम्पयुत्ता सञ्ञा सुखुमा. सुखदुक्खाहि वेदनाहि सम्पयुत्ता सञ्ञा ओळारिका, अदुक्खमसुखाय वेदनाय सम्पयुत्ता सञ्ञा सुखुमा. असमापन्नस्स सञ्ञा ओळारिका, समापन्नस्स सञ्ञा सुखुमा. सासवा सञ्ञा ओळारिका, अनासवा सञ्ञा सुखुमा. तं तं वा पन सञ्ञं उपादायुपादाय सञ्ञा ओळारिका सुखुमा दट्ठब्बा.

१८. तत्थ कतमा सञ्ञा हीना पणीता? अकुसला सञ्ञा हीना, कुसलाब्याकता सञ्ञा पणीता. कुसलाकुसला सञ्ञा हीना, अब्याकता सञ्ञा पणीता. दुक्खाय वेदनाय सम्पयुत्ता सञ्ञा हीना, सुखाय च अदुक्खमसुखाय च वेदनाहि सम्पयुत्ता सञ्ञा पणीता. सुखदुक्खाहि वेदनाहि सम्पयुत्ता सञ्ञा हीना, अदुक्खमसुखाय वेदनाय सम्पयुत्ता सञ्ञा पणीता. असमापन्नस्स सञ्ञा हीना, समापन्नस्स सञ्ञा पणीता. सासवा सञ्ञा हीना, अनासवा सञ्ञा पणीता. तं तं वा पन सञ्ञं उपादायुपादाय सञ्ञा हीना पणीता दट्ठब्बा.

१९. तत्थ कतमा सञ्ञा दूरे? अकुसला सञ्ञा कुसलाब्याकताहि सञ्ञाहि दूरे; कुसलाब्याकता सञ्ञा अकुसलाय सञ्ञाय दूरे; कुसला सञ्ञा अकुसलाब्याकताहि सञ्ञाहि दूरे; अकुसलाब्याकता सञ्ञा कुसलाय सञ्ञाय दूरे. अब्याकता सञ्ञा कुसलाकुसलाहि सञ्ञाहि दूरे; कुसलाकुसला सञ्ञा अब्याकताय सञ्ञाय दूरे. दुक्खाय वेदनाय सम्पयुत्ता सञ्ञा सुखाय च अदुक्खमसुखाय च वेदनाहि सम्पयुत्ताहि सञ्ञाहि दूरे; सुखाय च अदुक्खमसुखाय च वेदनाहि सम्पयुत्ता सञ्ञा दुक्खाय वेदनाय सम्पयुत्ताय सञ्ञाय दूरे; सुखाय वेदनाय सम्पयुत्ता सञ्ञा दुक्खाय च अदुक्खमसुखाय च वेदनाहि सम्पयुत्ताहि सञ्ञाहि दूरे; दुक्खाय च अदुक्खमसुखाय च वेदनाहि सम्पयुत्ता सञ्ञा सुखाय वेदनाय सम्पयुत्ताय सञ्ञाय दूरे; अदुक्खमसुखाय वेदनाय सम्पयुत्ता सञ्ञा सुखदुक्खाहि वेदनाहि सम्पयुत्ताहि सञ्ञाहि दूरे; सुखदुक्खाहि वेदनाहि सम्पयुत्ता सञ्ञा अदुक्खमसुखाय वेदनाय सम्पयुत्ताय सञ्ञाय दूरे. असमापन्नस्स सञ्ञा समापन्नस्स सञ्ञाय दूरे; समापन्नस्स सञ्ञा असमापन्नस्स सञ्ञाय दूरे. सासवा सञ्ञा अनासवाय सञ्ञाय दूरे; अनासवा सञ्ञा सासवाय सञ्ञाय दूरे – अयं वुच्चति सञ्ञा दूरे.

तत्थ कतमा सञ्ञा सन्तिके? अकुसला सञ्ञा अकुसलाय सञ्ञाय सन्तिके; कुसला सञ्ञा कुसलाय सञ्ञाय सन्तिके; अब्याकता सञ्ञा अब्याकताय सञ्ञाय सन्तिके. दुक्खाय वेदनाय सम्पयुत्ता सञ्ञा दुक्खाय वेदनाय सम्पयुत्ताय सञ्ञाय सन्तिके; सुखाय वेदनाय सम्पयुत्ता सञ्ञा सुखाय वेदनाय सम्पयुत्ताय सञ्ञाय सन्तिके; अदुक्खमसुखाय वेदनाय सम्पयुत्ता सञ्ञा अदुक्खमसुखाय वेदनाय सम्पयुत्ताय सञ्ञाय सन्तिके. असमापन्नस्स सञ्ञा असमापन्नस्स सञ्ञाय सन्तिके; समापन्नस्स सञ्ञा समापन्नस्स सञ्ञाय सन्तिके. सासवा सञ्ञा सासवाय सञ्ञाय सन्तिके; अनासवा सञ्ञा अनासवाय सञ्ञाय सन्तिके. अयं वुच्चति सञ्ञा सन्तिके. तं तं वा पन सञ्ञं उपादायुपादाय सञ्ञा दूरे सन्तिके दट्ठब्बा.

४. सङ्खारक्खन्धो

२०. तत्थ कतमो सङ्खारक्खन्धो? ये केचि सङ्खारा अतीतानागतपच्चुप्पन्ना अज्झत्ता वा बहिद्धा वा ओळारिका वा सुखुमा वा हीना वा पणीता वा ये दूरे सन्तिके वा, तदेकज्झं अभिसञ्ञूहित्वा अभिसङ्खिपित्वा – अयं वुच्चति सङ्खारक्खन्धो.

२१. तत्थ कतमे सङ्खारा अतीता? ये सङ्खारा अतीता निरुद्धा विगता विपरिणता अत्थङ्गता अब्भत्थङ्गता उप्पज्जित्वा विगता अतीता अतीतंसेन सङ्गहिता, चक्खुसम्फस्सजा चेतना सोतसम्फस्सजा चेतना घानसम्फस्सजा चेतना जिव्हासम्फस्सजा चेतना कायसम्फस्सजा चेतना मनोसम्फस्सजा चेतना – इमे वुच्चन्ति सङ्खारा अतीता.

तत्थ कतमे सङ्खारा अनागता? ये सङ्खारा अजाता अभूता असञ्जाता अनिब्बत्ता अनभिनिब्बत्ता अपातुभूता अनुप्पन्ना असमुप्पन्ना अनुट्ठिता असमुट्ठिता अनागता अनागतंसेन सङ्गहिता, चक्खुसम्फस्सजा चेतना सोतसम्फस्सजा चेतना घानसम्फस्सजा चेतना जिव्हासम्फस्सजा चेतना कायसम्फस्सजा चेतना मनोसम्फस्सजा चेतना – इमे वुच्चन्ति सङ्खारा अनागता.

तत्थ कतमे सङ्खारा पच्चुप्पन्ना? ये सङ्खारा जाता भूता सञ्जाता निब्बत्ता अभिनिब्बत्ता पातुभूता उप्पन्ना समुप्पन्ना उट्ठिता समुट्ठिता पच्चुप्पन्ना पच्चुप्पन्नंसेन सङ्गहिता, चक्खुसम्फस्सजा चेतना सोतसम्फस्सजा चेतना घानसम्फस्सजा चेतना जिव्हासम्फस्सजा चेतना कायसम्फस्सजा चेतना मनोसम्फस्सजा चेतना – इमे वुच्चन्ति सङ्खारा पच्चुप्पन्ना.

२२. तत्थ कतमे सङ्खारा अज्झत्ता? ये सङ्खारा तेसं तेसं सत्तानं अज्झत्तं पच्चत्तं नियका पाटिपुग्गलिका उपादिन्ना, चक्खुसम्फस्सजा चेतना सोतसम्फस्सजा चेतना घानसम्फस्सजा चेतना जिव्हासम्फस्सजा चेतना कायसम्फस्सजा चेतना मनोसम्फस्सजा चेतना – इमे वुच्चन्ति सङ्खारा अज्झत्ता.

तत्थ कतमे सङ्खारा बहिद्धा? ये सङ्खारा तेसं तेसं परसत्तानं परपुग्गलानं अज्झत्तं पच्चत्तं नियका पाटिपुग्गलिका उपादिन्ना, चक्खुसम्फस्सजा चेतना सोतसम्फस्सजा चेतना घानसम्फस्सजा चेतना जिव्हासम्फस्सजा चेतना कायसम्फस्सजा चेतना मनोसम्फस्सजा चेतना – इमे वुच्चन्ति सङ्खारा बहिद्धा.

२३. तत्थ कतमे सङ्खारा ओळारिका सुखुमा? अकुसला सङ्खारा ओळारिका, कुसलाब्याकता सङ्खारा सुखुमा. कुसलाकुसला सङ्खारा ओळारिका, अब्याकता सङ्खारा सुखुमा. दुक्खाय वेदनाय सम्पयुत्ता सङ्खारा ओळारिका, सुखाय च अदुक्खमसुखाय च वेदनाहि सम्पयुत्ता सङ्खारा सुखुमा. सुखदुक्खाहि वेदनाहि सम्पयुत्ता सङ्खारा ओळारिका, अदुक्खमसुखाय वेदनाय सम्पयुत्ता सङ्खारा सुखुमा. असमापन्नस्स सङ्खारा ओळारिका, समापन्नस्स सङ्खारा सुखुमा. सासवा सङ्खारा ओळारिका, अनासवा सङ्खारा सुखुमा. ते ते वा पन सङ्खारे उपादायुपादाय सङ्खारा ओळारिका सुखुमा दट्ठब्बा.

२४. तत्थ कतमे सङ्खारा हीना पणीता? अकुसला सङ्खारा हीना, कुसलाब्याकता सङ्खारा पणीता. कुसलाकुसला सङ्खारा हीना, अब्याकता सङ्खारा पणीता. दुक्खाय वेदनाय सम्पयुत्ता सङ्खारा हीना, सुखाय च अदुक्खमसुखाय च वेदनाहि सम्पयुत्ता सङ्खारा पणीता. सुखदुक्खाहि वेदनाहि सम्पयुत्ता सङ्खारा हीना, अदुक्खमसुखाय वेदनाय सम्पयुत्ता सङ्खारा पणीता. असमापन्नस्स सङ्खारा हीना, समापन्नस्स सङ्खारा पणीता. सासवा सङ्खारा हीना, अनासवा सङ्खारा पणीता. ते ते वा पन सङ्खारे उपादायुपादाय सङ्खारा हीना पणीता दट्ठब्बा.

२५. तत्थ कतमे सङ्खारा दूरे? अकुसला सङ्खारा कुसलाब्याकतेहि सङ्खारेहि दूरे; कुसलाब्याकता सङ्खारा अकुसलेहि सङ्खारेहि दूरे; कुसला सङ्खारा अकुसलाब्याकतेहि सङ्खारेहि दूरे; अकुसलाब्याकता सङ्खारा कुसलेहि सङ्खारेहि दूरे; अब्याकता सङ्खारा कुसलाकुसलेहि सङ्खारेहि दूरे; कुसलाकुसला सङ्खारा अब्याकतेहि सङ्खारेहि दूरे. दुक्खाय वेदनाय सम्पयुत्ता सङ्खारा सुखाय च अदुक्खमसुखाय च वेदनाहि सम्पयुत्तेहि सङ्खारेहि दूरे; सुखाय च अदुक्खमसुखाय च वेदनाहि सम्पयुत्ता सङ्खारा दुक्खाय वेदनाय सम्पयुत्तेहि सङ्खारेहि दूरे; सुखाय वेदनाय सम्पयुत्ता सङ्खारा दुक्खाय च अदुक्खमसुखाय च वेदनाहि सम्पयुत्तेहि सङ्खारेहि दूरे; दुक्खाय च अदुक्खमसुखाय च वेदनाहि सम्पयुत्ता सङ्खारा सुखाय वेदनाय सम्पयुत्तेहि सङ्खारेहि दूरे; अदुक्खमसुखाय वेदनाय सम्पयुत्ता सङ्खारा सुखदुक्खाहि वेदनाहि सम्पयुत्तेहि सङ्खारेहि दूरे; सुखदुक्खाहि वेदनाहि सम्पयुत्ता सङ्खारा अदुक्खमसुखाय वेदनाय सम्पयुत्तेहि सङ्खारेहि दूरे. असमापन्नस्स सङ्खारा समापन्नस्स सङ्खारेहि दूरे; समापन्नस्स सङ्खारा असमापन्नस्स सङ्खारेहि दूरे. सासवा सङ्खारा अनासवेहि सङ्खारेहि दूरे; अनासवा सङ्खारा सासवेहि सङ्खारेहि दूरे. इमे वुच्चन्ति सङ्खारा दूरे.

तत्थ कतमे सङ्खारा सन्तिके? अकुसला सङ्खारा अकुसलानं सङ्खारानं सन्तिके; कुसला सङ्खारा कुसलानं सङ्खारानं सन्तिके; अब्याकता सङ्खारा अब्याकतानं सङ्खारानं सन्तिके. दुक्खाय वेदनाय सम्पयुत्ता सङ्खारा दुक्खाय वेदनाय सम्पयुत्तानं सङ्खारानं सन्तिके; सुखाय वेदनाय सम्पयुत्ता सङ्खारा सुखाय वेदनाय सम्पयुत्तानं सङ्खारानं सन्तिके; अदुक्खमसुखाय वेदनाय सम्पयुत्ता सङ्खारा अदुक्खमसुखाय वेदनाय सम्पयुत्तानं सङ्खारानं सन्तिके. असमापन्नस्स सङ्खारा असमापन्नस्स सङ्खारानं सन्तिके; समापन्नस्स सङ्खारा समापन्नस्स सङ्खारानं सन्तिके. सासवा सङ्खारा सासवानं सङ्खारानं सन्तिके; अनासवा सङ्खारा अनासवानं सङ्खारानं सन्तिके. इमे वुच्चन्ति सङ्खारा सन्तिके. ते ते वा पन सङ्खारे उपादायुपादाय सङ्खारा दूरे सन्तिके दट्ठब्बा.

५. विञ्ञाणक्खन्धो

२६. तत्थ कतमो विञ्ञाणक्खन्धो? यं किञ्चि विञ्ञाणं अतीतानागतपच्चुप्पन्नं अज्झत्तं वा बहिद्धा वा ओळारिकं वा सुखुमं वा हीनं वा पणीतं वा यं दूरे सन्तिके वा, तदेकज्झं अभिसञ्ञूहित्वा अभिसङ्खिपित्वा – अयं वुच्चति विञ्ञाणक्खन्धो.

२७. तत्थ कतमं विञ्ञाणं अतीतं? यं विञ्ञाणं अतीतं निरुद्धं विगतं विपरिणतं अत्थङ्गतं अब्भत्थङ्गतं उप्पज्जित्वा विगतं अतीतं अतीतंसेन सङ्गहितं, चक्खुविञ्ञाणं सोतविञ्ञाणं घानविञ्ञाणं जिव्हाविञ्ञाणं कायविञ्ञाणं मनोविञ्ञाणं – इदं वुच्चति विञ्ञाणं अतीतं.

तत्थ कतमं विञ्ञाणं अनागतं? यं विञ्ञाणं अजातं अभूतं असञ्जातं अनिब्बत्तं अनभिनिब्बत्तं अपातुभूतं अनुप्पन्नं असमुप्पन्नं अनुट्ठितं असमुट्ठितं अनागतं अनागतंसेन सङ्गहितं, चक्खुविञ्ञाणं सोतविञ्ञाणं घानविञ्ञाणं जिव्हाविञ्ञाणं कायविञ्ञाणं मनोविञ्ञाणं – इदं वुच्चति विञ्ञाणं अनागतं.

तत्थ कतमं विञ्ञाणं पच्चुप्पन्नं? यं विञ्ञाणं जातं भूतं सञ्जातं निब्बत्तं अभिनिब्बत्तं पातुभूतं उप्पन्नं समुप्पन्नं उट्ठितं समुट्ठितं पच्चुप्पन्नं पच्चुप्पन्नंसेन सङ्गहितं, चक्खुविञ्ञाणं सोतविञ्ञाणं घानविञ्ञाणं जिव्हाविञ्ञाणं कायविञ्ञाणं मनोविञ्ञाणं – इदं वुच्चति विञ्ञाणं पच्चुप्पन्नं.

२८. तत्थ कतमं विञ्ञाणं अज्झत्तं? यं विञ्ञाणं तेसं तेसं सत्तानं अज्झत्तं पच्चत्तं नियकं पाटिपुग्गलिकं उपादिन्नं, चक्खुविञ्ञाणं सोतविञ्ञाणं घानविञ्ञाणं जिव्हाविञ्ञाणं कायविञ्ञाणं मनोविञ्ञाणं – इदं वुच्चति विञ्ञाणं अज्झत्तं.

तत्थ कतमं विञ्ञाणं बहिद्धा? यं विञ्ञाणं तेसं तेसं परसत्तानं परपुग्गलानं अज्झत्तं पच्चत्तं नियकं पाटिपुग्गलिकं उपादिन्नं, चक्खुविञ्ञाणं सोतविञ्ञाणं घानविञ्ञाणं जिव्हाविञ्ञाणं कायविञ्ञाणं मनोविञ्ञाणं – इदं वुच्चति विञ्ञाणं बहिद्धा.

२९. तत्थ कतमं विञ्ञाणं ओळारिकं सुखुमं? अकुसलं विञ्ञाणं ओळारिकं, कुसलाब्याकता विञ्ञाणा सुखुमा. कुसलाकुसला विञ्ञाणा ओळारिका, अब्याकतं विञ्ञाणं सुखुमं. दुक्खाय वेदनाय सम्पयुत्तं विञ्ञाणं ओळारिकं, सुखाय च अदुक्खमसुखाय च वेदनाहि सम्पयुत्ता विञ्ञाणा सुखुमा. सुखदुक्खाहि वेदनाहि सम्पयुत्ता विञ्ञाणा ओळारिका, अदुक्खमसुखाय वेदनाय सम्पयुत्तं विञ्ञाणं सुखुमं. असमापन्नस्स विञ्ञाणं ओळारिकं, समापन्नस्स विञ्ञाणं सुखुमं. सासवं विञ्ञाणं ओळारिकं, अनासवं विञ्ञाणं सुखुमं. तं तं वा पन विञ्ञाणं उपादायुपादाय विञ्ञाणं ओळारिकं सुखुमं दट्ठब्बं.

३०. तत्थ कतमं विञ्ञाणं हीनं पणीतं? अकुसलं विञ्ञाणं हीनं, कुसलाब्याकता विञ्ञाणा पणीता. कुसलाकुसला विञ्ञाणा हीना, अब्याकतं विञ्ञाणं पणीतं. दुक्खाय वेदनाय सम्पयुत्तं विञ्ञाणं हीनं, सुखाय च अदुक्खमसुखाय च वेदनाहि सम्पयुत्ता विञ्ञाणा पणीता. सुखदुक्खाहि वेदनाहि सम्पयुत्ता विञ्ञाणा हीना, अदुक्खमसुखाय वेदनाय सम्पयुत्तं विञ्ञाणं पणीतं. असमापन्नस्स विञ्ञाणं हीनं, समापन्नस्स विञ्ञाणं पणीतं. सासवं विञ्ञाणं हीनं, अनासवं विञ्ञाणं पणीतं. तं तं वा पन विञ्ञाणं उपादायुपादाय विञ्ञाणं हीनं पणीतं दट्ठब्बं.

३१. तत्थ कतमं विञ्ञाणं दूरे? अकुसलं विञ्ञाणं कुसलाब्याकतेहि विञ्ञाणेहि दूरे; कुसलाब्याकता विञ्ञाणा अकुसला विञ्ञाणा दूरे; कुसलं विञ्ञाणं अकुसलाब्याकतेहि विञ्ञाणेहि दूरे; अकुसलाब्याकता विञ्ञाणा कुसला विञ्ञाणा दूरे; अब्याकतं विञ्ञाणं कुसलाकुसलेहि विञ्ञाणेहि दूरे; कुसलाकुसला विञ्ञाणा अब्याकता विञ्ञाणा दूरे. दुक्खाय वेदनाय सम्पयुत्तं विञ्ञाणं सुखाय च अदुक्खमसुखाय च वेदनाहि सम्पयुत्तेहि विञ्ञाणेहि दूरे; सुखाय च अदुक्खमसुखाय च वेदनाहि सम्पयुत्ता विञ्ञाणा दुक्खाय वेदनाय सम्पयुत्ता विञ्ञाणा दूरे; सुखाय वेदनाय सम्पयुत्तं विञ्ञाणं दुक्खाय च अदुक्खमसुखाय च वेदनाहि सम्पयुत्तेहि विञ्ञाणेहि दूरे; दुक्खाय च अदुक्खमसुखाय च वेदनाहि सम्पयुत्ता विञ्ञाणा सुखाय वेदनाय सम्पयुत्ता विञ्ञाणा दूरे; अदुक्खमसुखाय वेदनाय सम्पयुत्तं विञ्ञाणं सुखदुक्खाहि वेदनाहि सम्पयुत्तेहि विञ्ञाणेहि दूरे; सुखदुक्खाहि वेदनाहि सम्पयुत्ता विञ्ञाणा अदुक्खमसुखाय वेदनाय सम्पयुत्ता विञ्ञाणा दूरे. असमापन्नस्स विञ्ञाणं समापन्नस्स विञ्ञाणा दूरे; समापन्नस्स विञ्ञाणं असमापन्नस्स विञ्ञाणा दूरे. सासवं विञ्ञाणं अनासवा विञ्ञाणा दूरे; अनासवं विञ्ञाणं सासवा विञ्ञाणा दूरे – इदं वुच्चति विञ्ञाणं दूरे.

तत्थ कतमं विञ्ञाणं सन्तिके? अकुसलं विञ्ञाणं अकुसलस्स विञ्ञाणस्स सन्तिके; कुसलं विञ्ञाणं कुसलस्स विञ्ञाणस्स सन्तिके; अब्याकतं विञ्ञाणं अब्याकतस्स विञ्ञाणस्स सन्तिके. दुक्खाय वेदनाय सम्पयुत्तं विञ्ञाणं दुक्खाय वेदनाय सम्पयुत्तस्स विञ्ञाणस्स सन्तिके; सुखाय वेदनाय सम्पयुत्तं विञ्ञाणं सुखाय वेदनाय सम्पयुत्तस्स विञ्ञाणस्स सन्तिके; अदुक्खमसुखाय वेदनाय सम्पयुत्तं विञ्ञाणं अदुक्खमसुखाय वेदनाय सम्पयुत्तस्स विञ्ञाणस्स सन्तिके. असमापन्नस्स विञ्ञाणं असमापन्नस्स विञ्ञाणस्स सन्तिके; समापन्नस्स विञ्ञाणं समापन्नस्स विञ्ञाणस्स सन्तिके. सासवं विञ्ञाणं सासवस्स विञ्ञाणस्स सन्तिके; अनासवं विञ्ञाणं अनासवस्स विञ्ञाणस्स सन्तिके – इदं वुच्चति विञ्ञाणं सन्तिके. तं तं वा पन विञ्ञाणं उपादायुपादाय विञ्ञाणं दूरे सन्तिके दट्ठब्बं.

सुत्तन्तभाजनीयं.

२. अभिधम्मभाजनीयं

३२. पञ्चक्खन्धा – रूपक्खन्धो, वेदनाक्खन्धो, सञ्ञाक्खन्धो, सङ्खारक्खन्धो, विञ्ञाणक्खन्धो.

१. रूपक्खन्धो

३३. तत्थ कतमो रूपक्खन्धो? एकविधेन रूपक्खन्धो – सब्बं रूपं न हेतु, अहेतुकं, हेतुविप्पयुत्तं, सप्पच्चयं, सङ्खतं, रूपं, लोकियं, सासवं, संयोजनियं, गन्थनियं, ओघनियं, योगनियं, नीवरणियं, परामट्ठं, उपादानियं, संकिलेसिकं, अब्याकतं, अनारम्मणं, अचेतसिकं, चित्तविप्पयुत्तं, नेवविपाकनविपाकधम्मधम्मं, असंकिलिट्ठसंकिलेसिकं, न सवितक्कसविचारं, न अवितक्कविचारमत्तं, अवितक्कअविचारं, न पीतिसहगतं, न सुखसहगतं, न उपेक्खासहगतं, नेव दस्सनेन न भावनाय पहातब्बं, नेव दस्सनेन न भावनाय पहातब्बहेतुकं, नेवाचयगामिनापचयगामी, नेवसेक्खनासेक्खं, परित्तं, कामावचरं, न रूपावचरं, न अरूपावचरं, परियापन्नं, नो अपरियापन्नं, अनियतं, अनिय्यानिकं, उप्पन्नं, छहि विञ्ञाणेहि विञ्ञेय्यं, अनिच्चं, जराभिभूतं. एवं एकविधेन रूपक्खन्धो.

दुविधेन रूपक्खन्धो – अत्थि रूपं उपादा, अत्थि रूपं नो उपादा [नुपादा (सी. क.)]. अत्थि रूपं उपादिन्नं, अत्थि रूपं अनुपादिन्नं. अत्थि रूपं उपादिन्नुपादानियं, अत्थि रूपं अनुपादिन्नुपादानियं. अत्थि रूपं सनिदस्सनं, अत्थि रूपं अनिदस्सनं. अत्थि रूपं सप्पटिघं, अत्थि रूपं अप्पटिघं. अत्थि रूपं इन्द्रियं, अत्थि रूपं न इन्द्रियं. अत्थि रूपं महाभूतं, अत्थि रूपं न महाभूतं. अत्थि रूपं विञ्ञत्ति, अत्थि रूपं न विञ्ञत्ति. अत्थि रूपं चित्तसमुट्ठानं, अत्थि रूपं न चित्तसमुट्ठानं. अत्थि रूपं चित्तसहभु, अत्थि रूपं न चित्तसहभु. अत्थि रूपं चित्तानुपरिवत्ति, अत्थि रूपं न चित्तानुपरिवत्ति. अत्थि रूपं अज्झत्तिकं, अत्थि रूपं बाहिरं. अत्थि रूपं ओळारिकं, अत्थि रूपं सुखुमं. अत्थि रूपं दूरे, अत्थि रूपं सन्तिके…पे… अत्थि रूपं कबळीकारो आहारो, अत्थि रूपं न कबळीकारो आहारो. एवं दुविधेन रूपक्खन्धो.

(यथा रूपकण्डे विभत्तं, तथा इध विभजितब्बं.)

तिविधेन रूपक्खन्धो – यं तं रूपं अज्झत्तिकं तं उपादा, यं तं रूपं बाहिरं तं अत्थि उपादा, अत्थि नो उपादा. यं तं रूपं अज्झत्तिकं तं उपादिन्नं, यं तं रूपं बाहिरं तं अत्थि उपादिन्नं, अत्थि अनुपादिन्नं. यं तं रूपं अज्झत्तिकं तं उपादिन्नुपादानियं, यं तं रूपं बाहिरं तं अत्थि उपादिन्नुपादानियं, अत्थि अनुपादिन्नुपादानियं…पे… यं तं रूपं अज्झत्तिकं तं न कबळीकारो आहारो, यं तं रूपं बाहिरं तं अत्थि कबळीकारो आहारो, अत्थि न कबळीकारो आहारो. एवं तिविधेन रूपक्खन्धो.

चतुब्बिधेन रूपक्खन्धो – यं तं रूपं उपादा तं अत्थि उपादिन्नं, अत्थि अनुपादिन्नं; यं तं रूपं नो उपादा तं अत्थि उपादिन्नं, अत्थि अनुपादिन्नं. यं तं रूपं उपादा तं अत्थि उपादिन्नुपादानियं, अत्थि अनुपादिन्नुपादानियं; यं तं रूपं नो उपादा तं अत्थि उपादिन्नुपादानियं, अत्थि अनुपादिन्नुपादानियं. यं तं रूपं उपादा तं अत्थि सप्पटिघं, अत्थि अप्पटिघं; यं तं रूपं नो उपादा तं अत्थि सप्पटिघं, अत्थि अप्पटिघं. यं तं रूपं उपादा तं अत्थि ओळारिकं, अत्थि सुखुमं; यं तं रूपं नो उपादा तं अत्थि ओळारिकं, अत्थि सुखुमं. यं तं रूपं उपादा तं अत्थि दूरे, अत्थि सन्तिके; यं तं रूपं नो उपादा तं अत्थि दूरे, अत्थि सन्तिके…पे… दिट्ठं, सुतं, मुतं, विञ्ञातं रूपं. एवं चतुब्बिधेन रूपक्खन्धो.

पञ्चविधेन रूपक्खन्धो – पथवीधातु, आपोधातु, तेजोधातु, वायोधातु, यञ्च रूपं उपादा. एवं पञ्चविधेन रूपक्खन्धो.

छब्बिधेन रूपक्खन्धो – चक्खुविञ्ञेय्यं रूपं, सोतविञ्ञेय्यं रूपं, घानविञ्ञेय्यं रूपं, जिव्हाविञ्ञेय्यं रूपं, कायविञ्ञेय्यं रूपं, मनोविञ्ञेय्यं रूपं. एवं छब्बिधेन रूपक्खन्धो.

सत्तविधेन रूपक्खन्धो – चक्खुविञ्ञेय्यं रूपं, सोतविञ्ञेय्यं रूपं, घानविञ्ञेय्यं रूपं, जिव्हाविञ्ञेय्यं रूपं, कायविञ्ञेय्यं रूपं, मनोधातुविञ्ञेय्यं रूपं, मनोविञ्ञाणधातुविञ्ञेय्यं रूपं. एवं सत्तविधेन रूपक्खन्धो.

अट्ठविधेन रूपक्खन्धो – चक्खुविञ्ञेय्यं रूपं, सोतविञ्ञेय्यं रूपं, घानविञ्ञेय्यं रूपं, जिव्हाविञ्ञेय्यं रूपं, कायविञ्ञेय्यं रूपं अत्थि सुखसम्फस्सं, अत्थि दुक्खसम्फस्सं, मनोधातुविञ्ञेय्यं रूपं, मनोविञ्ञाणधातुविञ्ञेय्यं रूपं. एवं अट्ठविधेन रूपक्खन्धो.

नवविधेन रूपक्खन्धो – चक्खुन्द्रियं, सोतिन्द्रियं, घानिन्द्रियं, जिव्हिन्द्रियं, कायिन्द्रियं, इत्थिन्द्रियं, पुरिसिन्द्रियं, जीवितिन्द्रियं, यञ्च रूपं न इन्द्रियं. एवं नवविधेन रूपक्खन्धो.

दसविधेन रूपक्खन्धो – चक्खुन्द्रियं, सोतिन्द्रियं, घानिन्द्रियं, जिव्हिन्द्रियं, कायिन्द्रियं, इत्थिन्द्रियं, पुरिसिन्द्रियं, जीवितिन्द्रियं, न इन्द्रियं रूपं अत्थि सप्पटिघं, अत्थि अप्पटिघं. एवं दसविधेन रूपक्खन्धो.

एकादसविधेन रूपक्खन्धो – चक्खायतनं, सोतायतनं, घानायतनं, जिव्हायतनं, कायायतनं, रूपायतनं, सद्दायतनं, गन्धायतनं, रसायतनं, फोट्ठब्बायतनं, यञ्च रूपं अनिदस्सनअप्पटिघं धम्मायतनपरियापन्नं. एवं एकादसविधेन रूपक्खन्धो.

अयं वुच्चति रूपक्खन्धो.

२. वेदनाक्खन्धो

३४. तत्थ कतमो वेदनाक्खन्धो? एकविधेन वेदनाक्खन्धो – फस्ससम्पयुत्तो.

दुविधेन वेदनाक्खन्धो – अत्थि सहेतुको, अत्थि अहेतुको.

तिविधेन वेदनाक्खन्धो – अत्थि कुसलो, अत्थि अकुसलो, अत्थि अब्याकतो.

चतुब्बिधेन वेदनाक्खन्धो – अत्थि कामावचरो, अत्थि रूपावचरो, अत्थि अरूपावचरो, अत्थि अपरियापन्नो.

पञ्चविधेन वेदनाक्खन्धो – अत्थि सुखिन्द्रियं, अत्थि दुक्खिन्द्रियं, अत्थि सोमनस्सिन्द्रियं, अत्थि दोमनस्सिन्द्रियं, अत्थि उपेक्खिन्द्रियं. एवं पञ्चविधेन वेदनाक्खन्धो.

छब्बिधेन वेदनाक्खन्धो – चक्खुसम्फस्सजा वेदना, सोतसम्फस्सजा वेदना, घानसम्फस्सजा वेदना, जिव्हासम्फस्सजा वेदना, कायसम्फस्सजा वेदना, मनोसम्फस्सजा वेदना. एवं छब्बिधेन वेदनाक्खन्धो.

सत्तविधेन वेदनाक्खन्धो – चक्खुसम्फस्सजा वेदना, सोतसम्फस्सजा वेदना, घानसम्फस्सजा वेदना, जिव्हासम्फस्सजा वेदना, कायसम्फस्सजा वेदना, मनोधातुसम्फस्सजा वेदना, मनोविञ्ञाणधातुसम्फस्सजा वेदना. एवं सत्तविधेन वेदनाक्खन्धो.

अट्ठविधेन वेदनाक्खन्धो – चक्खुसम्फस्सजा वेदना, सोतसम्फस्सजा वेदना, घानसम्फस्सजा वेदना, जिव्हासम्फस्सजा वेदना, कायसम्फस्सजा वेदना अत्थि सुखा, अत्थि दुक्खा, मनोधातुसम्फस्सजा वेदना, मनोविञ्ञाणधातुसम्फस्सजा वेदना. एवं अट्ठविधेन वेदनाक्खन्धो.

नवविधेन वेदनाक्खन्धो – चक्खुसम्फस्सजा वेदना, सोतसम्फस्सजा वेदना, घानसम्फस्सजा वेदना, जिव्हासम्फस्सजा वेदना, कायसम्फस्सजा वेदना, मनोधातुसम्फस्सजा वेदना, मनोविञ्ञाणधातुसम्फस्सजा वेदना अत्थि कुसला, अत्थि अकुसला, अत्थि अब्याकता. एवं नवविधेन वेदनाक्खन्धो.

दसविधेन वेदनाक्खन्धो – चक्खुसम्फस्सजा वेदना, सोतसम्फस्सजा वेदना, घानसम्फस्सजा वेदना, जिव्हासम्फस्सजा वेदना, कायसम्फस्सजा वेदना अत्थि सुखा, अत्थि दुक्खा, मनोधातुसम्फस्सजा वेदना, मनोविञ्ञाणधातुसम्फस्सजा वेदना अत्थि कुसला, अत्थि अकुसला, अत्थि अब्याकता. एवं दसविधेन वेदनाक्खन्धो.

३५. एकविधेन वेदनाक्खन्धो – फस्ससम्पयुत्तो.

दुविधेन वेदनाक्खन्धो – अत्थि सहेतुको, अत्थि अहेतुको.

तिविधेन वेदनाक्खन्धो – अत्थि विपाको, अत्थि विपाकधम्मधम्मो, अत्थि नेवविपाकनविपाकधम्मधम्मो. अत्थि उपादिन्नुपादानियो, अत्थि अनुपादिन्नुपादानियो, अत्थि अनुपादिन्नअनुपादानियो. अत्थि संकिलिट्ठसंकिलेसिको, अत्थि असंकिलिट्ठसंकिलेसिको, अत्थि असंकिलिट्ठअसंकिलेसिको. अत्थि सवितक्कसविचारो, अत्थि अवितक्कविचारमत्तो, अत्थि अवितक्कअविचारो. अत्थि दस्सनेन पहातब्बो, अत्थि भावनाय पहातब्बो, अत्थि नेव दस्सनेन न भावनाय पहातब्बो. अत्थि दस्सनेन पहातब्बहेतुको, अत्थि भावनाय पहातब्बहेतुको, अत्थि नेव दस्सनेन न भावनाय पहातब्बहेतुको. अत्थि आचयगामी, अत्थि अपचयगामी, अत्थि नेवाचयगामिनापचयगामी. अत्थि सेक्खो, अत्थि असेक्खो, अत्थि नेवसेक्खनासेक्खो. अत्थि परित्तो, अत्थि महग्गतो, अत्थि अप्पमाणो. अत्थि परित्तारम्मणो, अत्थि महग्गतारम्मणो, अत्थि अप्पमाणारम्मणो. अत्थि हीनो, अत्थि मज्झिमो, अत्थि पणीतो. अत्थि मिच्छत्तनियतो, अत्थि सम्मत्तनियतो, अत्थि अनियतो. अत्थि मग्गारम्मणो, अत्थि मग्गहेतुको, अत्थि मग्गाधिपति. अत्थि उप्पन्नो, अत्थि अनुप्पन्नो, अत्थि उप्पादी. अत्थि अतीतो, अत्थि अनागतो, अत्थि पच्चुप्पन्नो. अत्थि अतीतारम्मणो, अत्थि अनागतारम्मणो, अत्थि पच्चुप्पन्नारम्मणो. अत्थि अज्झत्तो, अत्थि बहिद्धो, अत्थि अज्झत्तबहिद्धो. अत्थि अज्झत्तारम्मणो, अत्थि बहिद्धारम्मणो, अत्थि अज्झत्तबहिद्धारम्मणो…पे…. एवं दसविधेन वेदनाक्खन्धो.

३६. एकविधेन वेदनाक्खन्धो – फस्ससम्पयुत्तो.

दुविधेन वेदनाक्खन्धो – अत्थि हेतुसम्पयुत्तो, अत्थि हेतुविप्पयुत्तो…पे… अत्थि न हेतुसहेतुको, अत्थि न हेतुअहेतुको. अत्थि लोकियो, अत्थि लोकुत्तरो. अत्थि केनचि विञ्ञेय्यो, अत्थि केनचि न विञ्ञेय्यो. अत्थि सासवो, अत्थि अनासवो. अत्थि आसवसम्पयुत्तो, अत्थि आसवविप्पयुत्तो. अत्थि आसवविप्पयुत्तसासवो, अत्थि आसवविप्पयुत्तअनासवो. अत्थि संयोजनियो, अत्थि असंयोजनियो. अत्थि संयोजनसम्पयुत्तो, अत्थि संयोजनविप्पयुत्तो. अत्थि संयोजनविप्पयुत्तसंयोजनियो, अत्थि संयोजनविप्पयुत्तअसंयोजनियो. अत्थि गन्थनियो, अत्थि अगन्थनियो. अत्थि गन्थसम्पयुत्तो, अत्थि गन्थविप्पयुत्तो. अत्थि गन्थविप्पयुत्तगन्थनियो, अत्थि गन्थविप्पयुत्तअगन्थनियो. अत्थि ओघनियो, अत्थि अनोघनियो. अत्थि ओघसम्पयुत्तो, अत्थि ओघविप्पयुत्तो. अत्थि ओघविप्पयुत्तओघनियो, अत्थि ओघविप्पयुत्तअनोघनियो. अत्थि योगनियो, अत्थि अयोगनियो. अत्थि योगसम्पयुत्तो, अत्थि योगविप्पयुत्तो. अत्थि योगविप्पयुत्तयोगनियो, अत्थि योगविप्पयुत्तअयोगनियो. अत्थि नीवरणियो, अत्थि अनीवरणियो. अत्थि नीवरणसम्पयुत्तो, अत्थि नीवरणविप्पयुत्तो. अत्थि नीवरणविप्पयुत्तनीवरणियो, अत्थि नीवरणविप्पयुत्तअनीवरणियो. अत्थि परामट्ठो, अत्थि अपरामट्ठो. अत्थि परामाससम्पयुत्तो, अत्थि परामासविप्पयुत्तो. अत्थि परामासविप्पयुत्तपरामट्ठो, अत्थि परामासविप्पयुत्तअपरामट्ठो. अत्थि उपादिन्नो, अत्थि अनुपादिन्नो. अत्थि उपादानियो, अत्थि अनुपादानियो. अत्थि उपादानसम्पयुत्तो, अत्थि उपादानविप्पयुत्तो. अत्थि उपादानविप्पयुत्तउपादानियो, अत्थि उपादानविप्पयुत्तअनुपादानियो. अत्थि संकिलेसिको, अत्थि असंकिलेसिको. अत्थि संकिलिट्ठो, अत्थि असंकिलिट्ठो. अत्थि किलेससम्पयुत्तो, अत्थि किलेसविप्पयुत्तो. अत्थि किलेसविप्पयुत्तसंकिलेसिको, अत्थि किलेसविप्पयुत्तअसंकिलेसिको. अत्थि दस्सनेन पहातब्बो, अत्थि न दस्सनेन पहातब्बो. अत्थि भावनाय पहातब्बो, अत्थि न भावनाय पहातब्बो. अत्थि दस्सनेन पहातब्बहेतुको, अत्थि न दस्सनेन पहातब्बहेतुको. अत्थि भावनाय पहातब्बहेतुको, अत्थि न भावनाय पहातब्बहेतुको. अत्थि सवितक्को, अत्थि अवितक्को. अत्थि सविचारो, अत्थि अविचारो. अत्थि सप्पीतिको, अत्थि अप्पीतिको. अत्थि पीतिसहगतो, अत्थि न पीतिसहगतो. अत्थि कामावचरो, अत्थि न कामावचरो. अत्थि रूपावचरो, अत्थि न रूपावचरो. अत्थि अरूपावचरो, अत्थि न अरूपावचरो. अत्थि परियापन्नो, अत्थि अपरियापन्नो. अत्थि निय्यानिको, अत्थि अनिय्यानिको. अत्थि नियतो, अत्थि अनियतो. अत्थि सउत्तरो, अत्थि अनुत्तरो. अत्थि सरणो, अत्थि अरणो.

तिविधेन वेदनाक्खन्धो – अत्थि कुसलो, अत्थि अकुसलो, अत्थि अब्याकतो…पे…. एवं दसविधेन वेदनाक्खन्धो.

३७. एकविधेन वेदनाक्खन्धो – फस्ससम्पयुत्तो.

दुविधेन वेदनाक्खन्धो – अत्थि सरणो, अत्थि अरणो.

तिविधेन वेदनाक्खन्धो – अत्थि विपाको, अत्थि विपाकधम्मधम्मो, अत्थि नेवविपाकनविपाकधम्मधम्मो. अत्थि उपादिन्नुपादानियो…पे… अत्थि अज्झत्तारम्मणो, अत्थि बहिद्धारम्मणो, अत्थि अज्झत्तबहिद्धारम्मणो…पे…. एवं दसविधेन वेदनाक्खन्धो.

दुकमूलकं.

३८. एकविधेन वेदनाक्खन्धो – फस्ससम्पयुत्तो.

दुविधेन वेदनाक्खन्धो – अत्थि सहेतुको, अत्थि अहेतुको.

तिविधेन वेदनाक्खन्धो – अत्थि कुसलो, अत्थि अकुसलो, अत्थि अब्याकतो…पे…. एवं दसविधेन वेदनाक्खन्धो.

३९. एकविधेन वेदनाक्खन्धो – फस्ससम्पयुत्तो.

दुविधेन वेदनाक्खन्धो – अत्थि हेतुसम्पयुत्तो, अत्थि हेतुविप्पयुत्तो.

तिविधेन वेदनाक्खन्धो – अत्थि कुसलो, अत्थि अकुसलो, अत्थि अब्याकतो…पे…. एवं दसविधेन वेदनाक्खन्धो.

४०. एकविधेन वेदनाक्खन्धो – फस्ससम्पयुत्तो.

दुविधेन वेदनाक्खन्धो – अत्थि न हेतुसहेतुको, अत्थि न हेतुअहेतुको. अत्थि लोकियो, अत्थि लोकुत्तरो. अत्थि केनचि विञ्ञेय्यो, अत्थि केनचि न विञ्ञेय्यो. अत्थि सासवो, अत्थि अनासवो. अत्थि आसवसम्पयुत्तो, अत्थि आसवविप्पयुत्तो. अत्थि आसवविप्पयुत्तसासवो, अत्थि आसवविप्पयुत्तअनासवो…पे… अत्थि सरणो, अत्थि अरणो.

तिविधेन वेदनाक्खन्धो – अत्थि कुसलो, अत्थि अकुसलो, अत्थि अब्याकतो…पे…. एवं दसविधेन वेदनाक्खन्धो.

४१. एकविधेन वेदनाक्खन्धो – फस्ससम्पयुत्तो.

दुविधेन वेदनाक्खन्धो – अत्थि सहेतुको, अत्थि अहेतुको.

तिविधेन वेदनाक्खन्धो – अत्थि विपाको, अत्थि विपाकधम्मधम्मो, अत्थि नेवविपाकनविपाकधम्मधम्मो. अत्थि उपादिन्नुपादानियो, अत्थि अनुपादिन्नुपादानियो, अत्थि अनुपादिन्नअनुपादानियो. अत्थि संकिलिट्ठसंकिलेसिको, अत्थि असंकिलिट्ठसंकिलेसिको, अत्थि असंकिलिट्ठअसंकिलेसिको. अत्थि सवितक्कसविचारो, अत्थि अवितक्कविचारमत्तो, अत्थि अवितक्कअविचारो. अत्थि दस्सनेन पहातब्बो, अत्थि भावनाय पहातब्बो, अत्थि नेव दस्सनेन न भावनाय पहातब्बो. अत्थि दस्सनेन पहातब्बहेतुको, अत्थि भावनाय पहातब्बहेतुको, अत्थि नेव दस्सनेन न भावनाय पहातब्बहेतुको. अत्थि आचयगामी, अत्थि अपचयगामी, अत्थि नेवाचयगामिनापचयगामी. अत्थि सेक्खो, अत्थि असेक्खो, अत्थि नेवसेक्खनासेक्खो. अत्थि परित्तो, अत्थि महग्गतो, अत्थि अप्पमाणो. अत्थि परित्तारम्मणो, अत्थि महग्गतारम्मणो, अत्थि अप्पमाणारम्मणो. अत्थि हीनो, अत्थि मज्झिमो, अत्थि पणीतो. अत्थि मिच्छत्तनियतो, अत्थि सम्मत्तनियतो, अत्थि अनियतो. अत्थि मग्गारम्मणो, अत्थि मग्गहेतुको, अत्थि मग्गाधिपति. अत्थि उप्पन्नो, अत्थि अनुप्पन्नो, अत्थि उप्पादी. अत्थि अतीतो, अत्थि अनागतो, अत्थि पच्चुप्पन्नो. अत्थि अतीतारम्मणो, अत्थि अनागतारम्मणो, अत्थि पच्चुप्पन्नारम्मणो. अत्थि अज्झत्तो, अत्थि बहिद्धो, अत्थि अज्झत्तबहिद्धो. अत्थि अज्झत्तारम्मणो, अत्थि बहिद्धारम्मणो, अत्थि अज्झत्तबहिद्धारम्मणो…पे…. एवं दसविधेन वेदनाक्खन्धो.

४२. एकविधेन वेदनाक्खन्धो – फस्ससम्पयुत्तो.

दुविधेन वेदनाक्खन्धो – अत्थि हेतुसम्पयुत्तो, अत्थि हेतुविप्पयुत्तो. अत्थि न हेतुसहेतुको, अत्थि न हेतुअहेतुको. अत्थि लोकियो, अत्थि लोकुत्तरो. अत्थि केनचि विञ्ञेय्यो, अत्थि केनचि न विञ्ञेय्यो. अत्थि सासवो, अत्थि अनासवो. अत्थि आसवसम्पयुत्तो, अत्थि आसवविप्पयुत्तो. अत्थि आसवविप्पयुत्तसासवो, अत्थि आसवविप्पयुत्तअनासवो. अत्थि संयोजनियो, अत्थि असंयोजनियो…पे… अत्थि सरणो, अत्थि अरणो.

तिविधेन वेदनाक्खन्धो – अत्थि अज्झत्तारम्मणो, अत्थि बहिद्धारम्मणो, अत्थि अज्झत्तबहिद्धारम्मणो…पे…. एवं दसविधेन वेदनाक्खन्धो.

तिकमूलकं.

४३. एकविधेन वेदनाक्खन्धो – फस्ससम्पयुत्तो.

दुविधेन वेदनाक्खन्धो – अत्थि सहेतुको, अत्थि अहेतुको.

तिविधेन वेदनाक्खन्धो – अत्थि कुसलो, अत्थि अकुसलो, अत्थि अब्याकतो…पे…. एवं दसविधेन वेदनाक्खन्धो.

४४. एकविधेन वेदनाक्खन्धो – फस्ससम्पयुत्तो.

दुविधेन वेदनाक्खन्धो – अत्थि हेतुसम्पयुत्तो, अत्थि हेतुविप्पयुत्तो.

तिविधेन वेदनाक्खन्धो – अत्थि विपाको, अत्थि विपाकधम्मधम्मो, अत्थि नेवविपाकनविपाकधम्मधम्मो…पे…. एवं दसविधेन वेदनाक्खन्धो.

४५. एकविधेन वेदनाक्खन्धो – फस्ससम्पयुत्तो.

दुविधेन वेदनाक्खन्धो – अत्थि न हेतुसहेतुको, अत्थि न हेतुअहेतुको.

तिविधेन वेदनाक्खन्धो – अत्थि उपादिन्नुपादानियो, अत्थि अनुपादिन्नुपादानियो, अत्थि अनुपादिन्नअनुपादानियो…पे…. एवं दसविधेन वेदनाक्खन्धो.

४६. एकविधेन वेदनाक्खन्धो – फस्ससम्पयुत्तो.

दुविधेन वेदनाक्खन्धो – अत्थि लोकियो, अत्थि लोकुत्तरो.

तिविधेन वेदनाक्खन्धो – अत्थि संकिलिट्ठसंकिलेसिको, अत्थि असंकिलिट्ठसंकिलेसिको, अत्थि असंकिलिट्ठअसंकिलेसिको…पे…. एवं दसविधेन वेदनाक्खन्धो.

४७. एकविधेन वेदनाक्खन्धो – फस्ससम्पयुत्तो.

दुविधेन वेदनाक्खन्धो – अत्थि केनचि विञ्ञेय्यो, अत्थि केनचि न विञ्ञेय्यो.

तिविधेन वेदनाक्खन्धो – अत्थि सवितक्कसविचारो, अत्थि अवितक्कविचारमत्तो, अत्थि अवितक्कअविचारो…पे…. एवं दसविधेन वेदनाक्खन्धो.

४८. एकविधेन वेदनाक्खन्धो – फस्ससम्पयुत्तो.

दुविधेन वेदनाक्खन्धो – अत्थि सासवो, अत्थि अनासवो.

तिविधेन वेदनाक्खन्धो – अत्थि दस्सनेन पहातब्बो, अत्थि भावनाय पहातब्बो, अत्थि नेव दस्सनेन न भावनाय पहातब्बो…पे…. एवं दसविधेन वेदनाक्खन्धो.

४९. एकविधेन वेदनाक्खन्धो – फस्ससम्पयुत्तो.

दुविधेन वेदनाक्खन्धो – अत्थि आसवसम्पयुत्तो, अत्थि आसवविप्पयुत्तो.

तिविधेन वेदनाक्खन्धो – अत्थि दस्सनेन पहातब्बहेतुको, अत्थि भावनाय पहातब्बहेतुको, अत्थि नेव दस्सनेन न भावनाय पहातब्बहेतुको…पे…. एवं दसविधेन वेदनाक्खन्धो.

५०. एकविधेन वेदनाक्खन्धो – फस्ससम्पयुत्तो.

दुविधेन वेदनाक्खन्धो – अत्थि आसवविप्पयुत्तसासवो, अत्थि आसवविप्पयुत्तअनासवो.

तिविधेन वेदनाक्खन्धो – अत्थि आचयगामी, अत्थि अपचयगामी, अत्थि नेवाचयगामिनापचयगामी…पे…. एवं दसविधेन वेदनाक्खन्धो.

५१. एकविधेन वेदनाक्खन्धो – फस्ससम्पयुत्तो.

दुविधेन वेदनाक्खन्धो – अत्थि संयोजनियो, अत्थि असंयोजनियो.

तिविधेन वेदनाक्खन्धो – अत्थि सेक्खो, अत्थि असेक्खो, अत्थि नेवसेक्खनासेक्खो…पे…. एवं दसविधेन वेदनाक्खन्धो.

५२. एकविधेन वेदनाक्खन्धो – फस्ससम्पयुत्तो.

दुविधेन वेदनाक्खन्धो – अत्थि संयोजनसम्पयुत्तो, अत्थि संयोजनविप्पयुत्तो.

तिविधेन वेदनाक्खन्धो – अत्थि परित्तो, अत्थि महग्गतो, अत्थि अप्पमाणो…पे…. एवं दसविधेन वेदनाक्खन्धो.

५३. एकविधेन वेदनाक्खन्धो – फस्ससम्पयुत्तो.

दुविधेन वेदनाक्खन्धो – अत्थि संयोजनविप्पयुत्तसंयोजनियो, अत्थि संयोजनविप्पयुत्तअसंयोजनियो.

तिविधेन वेदनाक्खन्धो – अत्थि परित्तारम्मणो, अत्थि महग्गतारम्मणो, अत्थि अप्पमाणारम्मणो…पे…. एवं दसविधेन वेदनाक्खन्धो.

५४. एकविधेन वेदनाक्खन्धो – फस्ससम्पयुत्तो.

दुविधेन वेदनाक्खन्धो – अत्थि गन्थनियो, अत्थि अगन्थनियो.

तिविधेन वेदनाक्खन्धो – अत्थि हीनो, अत्थि मज्झिमो, अत्थि पणीतो…पे…. एवं दसविधेन वेदनाक्खन्धो.

५५. एकविधेन वेदनाक्खन्धो – फस्ससम्पयुत्तो.

दुविधेन वेदनाक्खन्धो – अत्थि गन्थसम्पयुत्तो, अत्थि गन्थविप्पयुत्तो.

तिविधेन वेदनाक्खन्धो – अत्थि मिच्छत्तनियतो, अत्थि सम्मत्तनियतो, अत्थि अनियतो…पे…. एवं दसविधेन वेदनाक्खन्धो.

५६. एकविधेन वेदनाक्खन्धो – फस्ससम्पयुत्तो.

दुविधेन वेदनाक्खन्धो – अत्थि गन्थविप्पयुत्तगन्थनियो, अत्थि गन्थविप्पयुत्तअगन्थनियो.

तिविधेन वेदनाक्खन्धो – अत्थि मग्गारम्मणो, अत्थि मग्गहेतुको, अत्थि मग्गाधिपति…पे…. एवं दसविधेन वेदनाक्खन्धो.

५७. एकविधेन वेदनाक्खन्धो – फस्ससम्पयुत्तो.

दुविधेन वेदनाक्खन्धो – अत्थि ओघनियो, अत्थि अनोघनियो.

तिविधेन वेदनाक्खन्धो – अत्थि उप्पन्नो, अत्थि अनुप्पन्नो, अत्थि उप्पादी…पे…. एवं दसविधेन वेदनाक्खन्धो.

५८. एकविधेन वेदनाक्खन्धो – फस्ससम्पयुत्तो.

दुविधेन वेदनाक्खन्धो – अत्थि ओघसम्पयुत्तो, अत्थि ओघविप्पयुत्तो.

तिविधेन वेदनाक्खन्धो – अत्थि अतीतो, अत्थि अनागतो, अत्थि पच्चुप्पन्नो…पे…. एवं दसविधेन वेदनाक्खन्धो.

५९. एकविधेन वेदनाक्खन्धो – फस्ससम्पयुत्तो.

दुविधेन वेदनाक्खन्धो – अत्थि ओघविप्पयुत्तओघनियो, अत्थि ओघविप्पयुत्तअनोघनियो.

तिविधेन वेदनाक्खन्धो – अत्थि अतीतारम्मणो, अत्थि अनागतारम्मणो, अत्थि पच्चुप्पन्नारम्मणो…पे…. एवं दसविधेन वेदनाक्खन्धो.

६०. एकविधेन वेदनाक्खन्धो – फस्ससम्पयुत्तो.

दुविधेन वेदनाक्खन्धो – अत्थि योगनियो, अत्थि अयोगनियो.

तिविधेन वेदनाक्खन्धो – अत्थि अज्झत्तो, अत्थि बहिद्धो, अत्थि अज्झत्तबहिद्धो…पे…. एवं दसविधेन वेदनाक्खन्धो.

६१. एकविधेन वेदनाक्खन्धो – फस्ससम्पयुत्तो.

दुविधेन वेदनाक्खन्धो – अत्थि योगसम्पयुत्तो, अत्थि योगविप्पयुत्तो.

तिविधेन वेदनाक्खन्धो – अत्थि अज्झत्तारम्मणो, अत्थि बहिद्धारम्मणो, अत्थि अज्झत्तबहिद्धारम्मणो…पे…. एवं दसविधेन वेदनाक्खन्धो.

उभतोवड्ढकं.

सत्तविधेन वेदनाक्खन्धो – अत्थि कुसलो, अत्थि अकुसलो, अत्थि अब्याकतो, अत्थि कामावचरो, अत्थि रूपावचरो, अत्थि अरूपावचरो, अत्थि अपरियापन्नो. एवं सत्तविधेन वेदनाक्खन्धो.

अपरोपि सत्तविधेन वेदनाक्खन्धो – अत्थि विपाको…पे… अत्थि अज्झत्तारम्मणो, अत्थि बहिद्धारम्मणो, अत्थि अज्झत्तबहिद्धारम्मणो, अत्थि कामावचरो, अत्थि रूपावचरो, अत्थि अरूपावचरो, अत्थि अपरियापन्नो. एवं सत्तविधेन वेदनाक्खन्धो.

चतुवीसतिविधेन वेदनाक्खन्धो – चक्खुसम्फस्सपच्चया वेदनाक्खन्धो अत्थि कुसलो, अत्थि अकुसलो, अत्थि अब्याकतो; सोतसम्फस्सपच्चया वेदनाक्खन्धो…पे… घानसम्फस्सपच्चया वेदनाक्खन्धो…पे… जिव्हासम्फस्सपच्चया वेदनाक्खन्धो…पे… कायसम्फस्सपच्चया वेदनाक्खन्धो…पे… मनोसम्फस्सपच्चया वेदनाक्खन्धो अत्थि कुसलो, अत्थि अकुसलो, अत्थि अब्याकतो; चक्खुसम्फस्सजा वेदना, सोतसम्फस्सजा वेदना, घानसम्फस्सजा वेदना, जिव्हासम्फस्सजा वेदना, कायसम्फस्सजा वेदना, मनोसम्फस्सजा वेदना. एवं चतुवीसतिविधेन वेदनाक्खन्धो.

अपरोपि चतुवीसतिविधेन वेदनाक्खन्धो – चक्खुसम्फस्सपच्चया वेदनाक्खन्धो अत्थि विपाको…पे… अत्थि अज्झत्तारम्मणो, अत्थि बहिद्धारम्मणो, अत्थि अज्झत्तबहिद्धारम्मणो, चक्खुसम्फस्सजा वेदना…पे… मनोसम्फस्सजा वेदना; सोतसम्फस्सपच्चया वेदनाक्खन्धो…पे… घानसम्फस्सपच्चया वेदनाक्खन्धो…पे… जिव्हासम्फस्सपच्चया वेदनाक्खन्धो…पे… कायसम्फस्सपच्चया वेदनाक्खन्धो…पे… मनोसम्फस्सपच्चया वेदनाक्खन्धो अत्थि विपाको…पे… अत्थि अज्झत्तारम्मणो, अत्थि बहिद्धारम्मणो, अत्थि अज्झत्तबहिद्धारम्मणो, चक्खुसम्फस्सजा वेदना…पे… मनोसम्फस्सजा वेदना. एवं चतुवीसतिविधेन वेदनाक्खन्धो.

तिंसविधेन वेदनाक्खन्धो – चक्खुसम्फस्सपच्चया वेदनाक्खन्धो अत्थि कामावचरो, अत्थि रूपावचरो, अत्थि अरूपावचरो, अत्थि अपरियापन्नो; सोतसम्फस्सपच्चया…पे… घानसम्फस्सपच्चया…पे… जिव्हासम्फस्सपच्चया…पे… कायसम्फस्सपच्चया…पे… मनोसम्फस्सपच्चया वेदनाक्खन्धो अत्थि कामावचरो, अत्थि रूपावचरो, अत्थि अरूपावचरो, अत्थि अपरियापन्नो; चक्खुसम्फस्सजा वेदना, सोतसम्फस्सजा वेदना, घानसम्फस्सजा वेदना, जिव्हासम्फस्सजा वेदना, कायसम्फस्सजा वेदना, मनोसम्फस्सजा वेदना. एवं तिंसविधेन वेदनाक्खन्धो.

बहुविधेन वेदनाक्खन्धो – चक्खुसम्फस्सपच्चया वेदनाक्खन्धो अत्थि कुसलो, अत्थि अकुसलो, अत्थि अब्याकतो, अत्थि कामावचरो, अत्थि रूपावचरो, अत्थि अरूपावचरो, अत्थि अपरियापन्नो; सोतसम्फस्सपच्चया…पे… घानसम्फस्सपच्चया…पे… जिव्हासम्फस्सपच्चया…पे… कायसम्फस्सपच्चया…पे… मनोसम्फस्सपच्चया वेदनाक्खन्धो अत्थि कुसलो, अत्थि अकुसलो, अत्थि अब्याकतो, अत्थि कामावचरो, अत्थि रूपावचरो, अत्थि अरूपावचरो, अत्थि अपरियापन्नो; चक्खुसम्फस्सजा वेदना, सोतसम्फस्सजा वेदना, घानसम्फस्सजा वेदना, जिव्हासम्फस्सजा वेदना, कायसम्फस्सजा वेदना, मनोसम्फस्सजा वेदना. एवं बहुविधेन वेदनाक्खन्धो.

अपरोपि बहुविधेन वेदनाक्खन्धो – चक्खुसम्फस्सपच्चया वेदनाक्खन्धो अत्थि विपाको…पे… अत्थि अज्झत्तारम्मणो, अत्थि बहिद्धारम्मणो, अत्थि अज्झत्तबहिद्धारम्मणो, अत्थि कामावचरो, अत्थि रूपावचरो, अत्थि अरूपावचरो, अत्थि अपरियापन्नो; सोतसम्फस्सपच्चया वेदनाक्खन्धो…पे… घानसम्फस्सपच्चया वेदनाक्खन्धो…पे… जिव्हासम्फस्सपच्चया वेदनाक्खन्धो…पे… कायसम्फस्सपच्चया वेदनाक्खन्धो…पे… मनोसम्फस्सपच्चया वेदनाक्खन्धो अत्थि विपाको…पे… अत्थि अज्झत्तारम्मणो, अत्थि बहिद्धारम्मणो, अत्थि अज्झत्तबहिद्धारम्मणो, अत्थि कामावचरो, अत्थि रूपावचरो, अत्थि अरूपावचरो, अत्थि अपरियापन्नो; चक्खुसम्फस्सजा वेदना, सोतसम्फस्सजा वेदना, घानसम्फस्सजा वेदना, जिव्हासम्फस्सजा वेदना, कायसम्फस्सजा वेदना, मनोसम्फस्सजा वेदना. एवं बहुविधेन वेदनाक्खन्धो.

अयं वुच्चति वेदनाक्खन्धो.

३. सञ्ञाक्खन्धो

६२. तत्थ कतमो सञ्ञाक्खन्धो? एकविधेन सञ्ञाक्खन्धो – फस्ससम्पयुत्तो.

दुविधेन सञ्ञाक्खन्धो – अत्थि सहेतुको, अत्थि अहेतुको.

तिविधेन सञ्ञाक्खन्धो – अत्थि कुसलो, अत्थि अकुसलो, अत्थि अब्याकतो.

चतुब्बिधेन सञ्ञाक्खन्धो – अत्थि कामावचरो, अत्थि रूपावचरो, अत्थि अरूपावचरो, अत्थि अपरियापन्नो.

पञ्चविधेन सञ्ञाक्खन्धो – अत्थि सुखिन्द्रियसम्पयुत्तो, अत्थि दुक्खिन्द्रियसम्पयुत्तो, अत्थि सोमनस्सिन्द्रियसम्पयुत्तो, अत्थि दोमनस्सिन्द्रियसम्पयुत्तो, अत्थि उपेक्खिन्द्रियसम्पयुत्तो. एवं पञ्चविधेन सञ्ञाक्खन्धो.

छब्बिधेन सञ्ञाक्खन्धो – चक्खुसम्फस्सजा सञ्ञा, सोतसम्फस्सजा सञ्ञा, घानसम्फस्सजा सञ्ञा, जिव्हासम्फस्सजा सञ्ञा, कायसम्फस्सजा सञ्ञा, मनोसम्फस्सजा सञ्ञा. एवं छब्बिधेन सञ्ञाक्खन्धो.

सत्तविधेन सञ्ञाक्खन्धो – चक्खुसम्फस्सजा सञ्ञा, सोतसम्फस्सजा सञ्ञा, घानसम्फस्सजा सञ्ञा, जिव्हासम्फस्सजा सञ्ञा, कायसम्फस्सजा सञ्ञा, मनोधातुसम्फस्सजा सञ्ञा, मनोविञ्ञाणधातुसम्फस्सजा सञ्ञा. एवं सत्तविधेन सञ्ञाक्खन्धो.

अट्ठविधेन सञ्ञाक्खन्धो – चक्खुसम्फस्सजा सञ्ञा…पे… कायसम्फस्सजा सञ्ञा अत्थि सुखसहगता, अत्थि दुक्खसहगता, मनोधातुसम्फस्सजा सञ्ञा, मनोविञ्ञाणधातुसम्फस्सजा सञ्ञा. एवं अट्ठविधेन सञ्ञाक्खन्धो.

नवविधेन सञ्ञाक्खन्धो – चक्खुसम्फस्सजा सञ्ञा…पे… कायसम्फस्सजा सञ्ञा, मनोधातुसम्फस्सजा सञ्ञा, मनोविञ्ञाणधातुसम्फस्सजा सञ्ञा अत्थि कुसला, अत्थि अकुसला, अत्थि अब्याकता. एवं नवविधेन सञ्ञाक्खन्धो.

दसविधेन सञ्ञाक्खन्धो – चक्खुसम्फस्सजा सञ्ञा…पे… कायसम्फस्सजा सञ्ञा अत्थि सुखसहगता, अत्थि दुक्खसहगता, मनोधातुसम्फस्सजा सञ्ञा, मनोविञ्ञाणधातुसम्फस्सजा सञ्ञा अत्थि कुसला, अत्थि अकुसला, अत्थि अब्याकता. एवं दसविधेन सञ्ञाक्खन्धो.

६३. एकविधेन सञ्ञाक्खन्धो – फस्ससम्पयुत्तो.

दुविधेन सञ्ञाक्खन्धो – अत्थि सहेतुको, अत्थि अहेतुको.

तिविधेन सञ्ञाक्खन्धो – अत्थि सुखाय वेदनाय सम्पयुत्तो, अत्थि दुक्खाय वेदनाय सम्पयुत्तो, अत्थि अदुक्खमसुखाय वेदनाय सम्पयुत्तो…पे…. एवं दसविधेन सञ्ञाक्खन्धो.

६४. एकविधेन सञ्ञाक्खन्धो – फस्ससम्पयुत्तो.

दुविधेन सञ्ञाक्खन्धो – अत्थि सहेतुको, अत्थि अहेतुको.

तिविधेन सञ्ञाक्खन्धो – अत्थि विपाको, अत्थि विपाकधम्मधम्मो, अत्थि नेवविपाकनविपाकधम्मधम्मो. अत्थि उपादिन्नुपादानियो, अत्थि अनुपादिन्नुपादानियो, अत्थि अनुपादिन्नअनुपादानियो. अत्थि संकिलिट्ठसंकिलेसिको, अत्थि असंकिलिट्ठसंकिलेसिको, अत्थि असंकिलिट्ठअसंकिलेसिको. अत्थि सवितक्कसविचारो, अत्थि अवितक्कविचारमत्तो, अत्थि अवितक्कअविचारो. अत्थि पीतिसहगतो, अत्थि सुखसहगतो, अत्थि उपेक्खासहगतो. अत्थि दस्सनेन पहातब्बो, अत्थि भावनाय पहातब्बो, अत्थि नेव दस्सनेन न भावनाय पहातब्बो. अत्थि दस्सनेन पहातब्बहेतुको, अत्थि भावनाय पहातब्बहेतुको, अत्थि नेव दस्सनेन न भावनाय पहातब्बहेतुको. अत्थि आचयगामी, अत्थि अपचयगामी, अत्थि नेवाचयगामिनापचयगामी. अत्थि सेक्खो, अत्थि असेक्खो, अत्थि नेवसेक्खनासेक्खो. अत्थि परित्तो, अत्थि महग्गतो, अत्थि अप्पमाणो. अत्थि परित्तारम्मणो, अत्थि महग्गतारम्मणो, अत्थि अप्पमाणारम्मणो. अत्थि हीनो, अत्थि मज्झिमो, अत्थि पणीतो. अत्थि मिच्छत्तनियतो, अत्थि सम्मत्तनियतो, अत्थि अनियतो. अत्थि मग्गारम्मणो, अत्थि मग्गहेतुको, अत्थि मग्गाधिपति. अत्थि उप्पन्नो, अत्थि अनुप्पन्नो, अत्थि उप्पादी. अत्थि अतीतो, अत्थि अनागतो, अत्थि पच्चुप्पन्नो. अत्थि अतीतारम्मणो, अत्थि अनागतारम्मणो, अत्थि पच्चुप्पन्नारम्मणो. अत्थि अज्झत्तो, अत्थि बहिद्धो, अत्थि अज्झत्तबहिद्धो. अत्थि अज्झत्तारम्मणो, अत्थि बहिद्धारम्मणो, अत्थि अज्झत्तबहिद्धारम्मणो…पे… एवं दसविधेन सञ्ञाक्खन्धो.

६५. एकविधेन सञ्ञाक्खन्धो – फस्ससम्पयुत्तो.

दुविधेन सञ्ञाक्खन्धो – अत्थि हेतुसम्पयुत्तो, अत्थि हेतुविप्पयुत्तो. अत्थि न हेतुसहेतुको, अत्थि न हेतुअहेतुको. अत्थि लोकियो, अत्थि लोकुत्तरो. अत्थि केनचि विञ्ञेय्यो, अत्थि केनचि न विञ्ञेय्यो. अत्थि सासवो, अत्थि अनासवो. अत्थि आसवसम्पयुत्तो, अत्थि आसवविप्पयुत्तो. अत्थि आसवविप्पयुत्तसासवो, अत्थि आसवविप्पयुत्तअनासवो. अत्थि संयोजनियो, अत्थि असंयोजनियो. अत्थि संयोजनसम्पयुत्तो, अत्थि संयोजनविप्पयुत्तो. अत्थि संयोजनविप्पयुत्तसंयोजनियो, अत्थि संयोजनविप्पयुत्तअसंयोजनियो. अत्थि गन्थनियो, अत्थि अगन्थनियो. अत्थि गन्थसम्पयुत्तो, अत्थि गन्थविप्पयुत्तो. अत्थि गन्थविप्पयुत्तगन्थनियो, अत्थि गन्थविप्पयुत्तअगन्थनियो. अत्थि ओघनियो, अत्थि अनोघनियो. अत्थि ओघसम्पयुत्तो, अत्थि ओघविप्पयुत्तो. अत्थि ओघविप्पयुत्तओघनियो, अत्थि ओघविप्पयुत्तअनोघनियो. अत्थि योगनियो, अत्थि अयोगनियो. अत्थि योगसम्पयुत्तो, अत्थि योगविप्पयुत्तो. अत्थि योगविप्पयुत्तयोगनियो, अत्थि योगविप्पयुत्तअयोगनियो. अत्थि नीवरणियो, अत्थि अनीवरणियो. अत्थि नीवरणसम्पयुत्तो, अत्थि नीवरणविप्पयुत्तो. अत्थि नीवरणविप्पयुत्तनीवरणियो, अत्थि नीवरणविप्पयुत्तअनीवरणियो. अत्थि परामट्ठो, अत्थि अपरामट्ठो. अत्थि परामाससम्पयुत्तो, अत्थि परामासविप्पयुत्तो. अत्थि परामासविप्पयुत्तपरामट्ठो, अत्थि परामासविप्पयुत्तअपरामट्ठो. अत्थि उपादिन्नो, अत्थि अनुपादिन्नो. अत्थि उपादानियो, अत्थि अनुपादानियो. अत्थि उपादानसम्पयुत्तो, अत्थि उपादानविप्पयुत्तो. अत्थि उपादानविप्पयुत्तउपादानियो, अत्थि उपादानविप्पयुत्तअनुपादानियो. अत्थि संकिलेसिको, अत्थि असंकिलेसिको. अत्थि संकिलिट्ठो, अत्थि असंकिलिट्ठो. अत्थि किलेससम्पयुत्तो, अत्थि किलेसविप्पयुत्तो. अत्थि किलेसविप्पयुत्तसंकिलेसिको, अत्थि किलेसविप्पयुत्तअसंकिलेसिको. अत्थि दस्सनेन पहातब्बो, अत्थि न दस्सनेन पहातब्बो. अत्थि भावनाय पहातब्बो, अत्थि न भावनाय पहातब्बो. अत्थि दस्सनेन पहातब्बहेतुको, अत्थि न दस्सनेन पहातब्बहेतुको. अत्थि भावनाय पहातब्बहेतुको, अत्थि न भावनाय पहातब्बहेतुको. अत्थि सवितक्को, अत्थि अवितक्को. अत्थि सविचारो, अत्थि अविचारो. अत्थि सप्पीतिको, अत्थि अप्पीतिको. अत्थि पीतिसहगतो, अत्थि न पीतिसहगतो. अत्थि सुखसहगतो, अत्थि न सुखसहगतो. अत्थि उपेक्खासहगतो, अत्थि न उपेक्खासहगतो. अत्थि कामावचरो, अत्थि न कामावचरो. अत्थि रूपावचरो, अत्थि न रूपावचरो. अत्थि अरूपावचरो, अत्थि न अरूपावचरो. अत्थि परियापन्नो, अत्थि अपरियापन्नो. अत्थि निय्यानिको, अत्थि अनिय्यानिको. अत्थि नियतो, अत्थि अनियतो. अत्थि सउत्तरो, अत्थि अनुत्तरो. अत्थि सरणो, अत्थि अरणो.

तिविधेन सञ्ञाक्खन्धो – अत्थि कुसलो, अत्थि अकुसलो, अत्थि अब्याकतो…पे…. एवं दसविधेन सञ्ञाक्खन्धो.

६६. एकविधेन सञ्ञाक्खन्धो – फस्ससम्पयुत्तो.

दुविधेन सञ्ञाक्खन्धो – अत्थि सरणो, अत्थि अरणो.

तिविधेन सञ्ञाक्खन्धो – अत्थि सुखाय वेदनाय सम्पयुत्तो, अत्थि दुक्खाय वेदनाय सम्पयुत्तो, अत्थि अदुक्खमसुखाय वेदनाय सम्पयुत्तो. अत्थि विपाको…पे… अत्थि अज्झत्तारम्मणो, अत्थि बहिद्धारम्मणो, अत्थि अज्झत्तबहिद्धारम्मणो…पे…. एवं दसविधेन सञ्ञाक्खन्धो.

(यथा कुसलत्तिके वित्थारो, एवं सब्बेपि तिका वित्थारेतब्बा.)

दुकमूलकं.

६७. एकविधेन सञ्ञाक्खन्धो – फस्ससम्पयुत्तो.

दुविधेन सञ्ञाक्खन्धो – अत्थि सहेतुको, अत्थि अहेतुको.

तिविधेन सञ्ञाक्खन्धो – अत्थि कुसलो, अत्थि अकुसलो, अत्थि अब्याकतो…पे…. एवं दसविधेन सञ्ञाक्खन्धो.

६८. एकविधेन सञ्ञाक्खन्धो – फस्ससम्पयुत्तो.

दुविधेन सञ्ञाक्खन्धो – अत्थि हेतुसम्पयुत्तो, अत्थि हेतुविप्पयुत्तो…पे… अत्थि सरणो, अत्थि अरणो.

तिविधेन सञ्ञाक्खन्धो – अत्थि कुसलो, अत्थि अकुसलो, अत्थि अब्याकतो…पे…. एवं दसविधेन सञ्ञाक्खन्धो.

६९. एकविधेन सञ्ञाक्खन्धो – फस्ससम्पयुत्तो.

दुविधेन सञ्ञाक्खन्धो – अत्थि सहेतुको, अत्थि अहेतुको.

तिविधेन सञ्ञाक्खन्धो – अत्थि सुखाय वेदनाय सम्पयुत्तो, अत्थि दुक्खाय वेदनाय सम्पयुत्तो, अत्थि अदुक्खमसुखाय वेदनाय सम्पयुत्तो. अत्थि विपाको…पे… अत्थि अज्झत्तारम्मणो, अत्थि बहिद्धारम्मणो, अत्थि अज्झत्तबहिद्धारम्मणो…पे…. एवं दसविधेन सञ्ञाक्खन्धो.

७०. एकविधेन सञ्ञाक्खन्धो – फस्ससम्पयुत्तो.

दुविधेन सञ्ञाक्खन्धो – अत्थि हेतुसम्पयुत्तो, अत्थि हेतुविप्पयुत्तो…पे… अत्थि सरणो, अत्थि अरणो.

तिविधेन सञ्ञाक्खन्धो…पे… अत्थि अज्झत्तारम्मणो, अत्थि बहिद्धारम्मणो, अत्थि अज्झत्तबहिद्धारम्मणो…पे…. एवं दसविधेन सञ्ञाक्खन्धो.

तिकमूलकं.

७१. एकविधेन सञ्ञाक्खन्धो – फस्ससम्पयुत्तो.

दुविधेन सञ्ञाक्खन्धो – अत्थि सहेतुको, अत्थि अहेतुको.

तिविधेन सञ्ञाक्खन्धो – अत्थि कुसलो, अत्थि अकुसलो, अत्थि अब्याकतो…पे…. एवं दसविधेन सञ्ञाक्खन्धो.

७२. एकविधेन सञ्ञाक्खन्धो – फस्ससम्पयुत्तो.

दुविधेन सञ्ञाक्खन्धो – अत्थि हेतुसम्पयुत्तो, अत्थि हेतुविप्पयुत्तो.

तिविधेन सञ्ञाक्खन्धो – अत्थि सुखाय वेदनाय सम्पयुत्तो, अत्थि दुक्खाय वेदनाय सम्पयुत्तो, अत्थि अदुक्खमसुखाय वेदनाय सम्पयुत्तो…पे…. एवं दसविधेन सञ्ञाक्खन्धो.

७३. एकविधेन सञ्ञाक्खन्धो – फस्ससम्पयुत्तो.

दुविधेन सञ्ञाक्खन्धो – अत्थि न हेतु सहेतुको, अत्थि न हेतु अहेतुको.

तिविधेन सञ्ञाक्खन्धो – अत्थि विपाको, अत्थि विपाकधम्मधम्मो, अत्थि नेवविपाकनविपाकधम्मधम्मो…पे…. एवं दसविधेन सञ्ञाक्खन्धो.

७४. एकविधेन सञ्ञाक्खन्धो – फस्ससम्पयुत्तो.

दुविधेन सञ्ञाक्खन्धो – अत्थि लोकियो, अत्थि लोकुत्तरो.

तिविधेन सञ्ञाक्खन्धो – अत्थि उपादिन्नुपादानियो, अत्थि अनुपादिन्नुपादानियो, अत्थि अनुपादिन्नअनुपादानियो…पे…. एवं दसविधेन सञ्ञाक्खन्धो.

७५. एकविधेन सञ्ञाक्खन्धो – फस्ससम्पयुत्तो.

दुविधेन सञ्ञाक्खन्धो – अत्थि केनचि विञ्ञेय्यो, अत्थि केनचि न विञ्ञेय्यो.

तिविधेन सञ्ञाक्खन्धो – अत्थि संकिलिट्ठसंकिलेसिको, अत्थि असंकिलिट्ठसंकिलेसिको, अत्थि असंकिलिट्ठअसंकिलेसिको…पे…. एवं दसविधेन सञ्ञाक्खन्धो.

७६. एकविधेन सञ्ञाक्खन्धो – फस्ससम्पयुत्तो.

दुविधेन सञ्ञाक्खन्धो – अत्थि सासवो, अत्थि अनासवो.

तिविधेन सञ्ञाक्खन्धो – अत्थि सवितक्कसविचारो, अत्थि अवितक्कविचारमत्तो, अत्थि अवितक्कअविचारो…पे…. एवं दसविधेन सञ्ञाक्खन्धो.

७७. एकविधेन सञ्ञाक्खन्धो – फस्ससम्पयुत्तो.

दुविधेन सञ्ञाक्खन्धो – अत्थि आसवसम्पयुत्तो, अत्थि आसवविप्पयुत्तो.

तिविधेन सञ्ञाक्खन्धो – अत्थि पीतिसहगतो, अत्थि सुखसहगतो, अत्थि उपेक्खासहगतो…पे…. एवं दसविधेन सञ्ञाक्खन्धो.

७८. एकविधेन सञ्ञाक्खन्धो – फस्ससम्पयुत्तो.

दुविधेन सञ्ञाक्खन्धो – अत्थि आसवविप्पयुत्तसासवो, अत्थि आसवविप्पयुत्तअनासवो.

तिविधेन सञ्ञाक्खन्धो – अत्थि दस्सनेन पहातब्बो, अत्थि भावनाय पहातब्बो, अत्थि नेव दस्सनेन न भावनाय पहातब्बो…पे…. एवं दसविधेन सञ्ञाक्खन्धो.

७९. एकविधेन सञ्ञाक्खन्धो – फस्ससम्पयुत्तो.

दुविधेन सञ्ञाक्खन्धो – अत्थि संयोजनियो, अत्थि असंयोजनियो.

तिविधेन सञ्ञाक्खन्धो – अत्थि दस्सनेन पहातब्बहेतुको, अत्थि भावनाय पहातब्बहेतुको, अत्थि नेव दस्सनेन न भावनाय पहातब्बहेतुको…पे…. एवं दसविधेन सञ्ञाक्खन्धो.

८०. एकविधेन सञ्ञाक्खन्धो – फस्ससम्पयुत्तो.

दुविधेन सञ्ञाक्खन्धो – अत्थि संयोजनसम्पयुत्तो, अत्थि संयोजनविप्पयुत्तो.

तिविधेन सञ्ञाक्खन्धो – अत्थि आचयगामी, अत्थि अपचयगामी, अत्थि नेवाचयगामिनापचयगामी…पे…. एवं दसविधेन सञ्ञाक्खन्धो.

८१. एकविधेन सञ्ञाक्खन्धो – फस्ससम्पयुत्तो.

दुविधेन सञ्ञाक्खन्धो – अत्थि संयोजनविप्पयुत्तसंयोजनियो, अत्थि संयोजनविप्पयुत्तअसंयोजनियो.

तिविधेन सञ्ञाक्खन्धो – अत्थि सेक्खो, अत्थि असेक्खो, अत्थि नेवसेक्खनासेक्खो…पे…. एवं दसविधेन सञ्ञाक्खन्धो.

८२. एकविधेन सञ्ञाक्खन्धो – फस्ससम्पयुत्तो.

दुविधेन सञ्ञाक्खन्धो – अत्थि गन्थनियो, अत्थि अगन्थनियो.

तिविधेन सञ्ञाक्खन्धो – अत्थि परित्तो, अत्थि महग्गतो, अत्थि अप्पमाणो…पे…. एवं दसविधेन सञ्ञाक्खन्धो.

८३. एकविधेन सञ्ञाक्खन्धो – फस्ससम्पयुत्तो.

दुविधेन सञ्ञाक्खन्धो – अत्थि गन्थसम्पयुत्तो, अत्थि गन्थविप्पयुत्तो.

तिविधेन सञ्ञाक्खन्धो – अत्थि परित्तारम्मणो, अत्थि महग्गतारम्मणो, अत्थि अप्पमाणारम्मणो…पे…. एवं दसविधेन सञ्ञाक्खन्धो.

८४. एकविधेन सञ्ञाक्खन्धो – फस्ससम्पयुत्तो.

दुविधेन सञ्ञाक्खन्धो – अत्थि गन्थविप्पयुत्तगन्थनियो, अत्थि गन्थविप्पयुत्तअगन्थनियो.

तिविधेन सञ्ञाक्खन्धो – अत्थि हीनो, अत्थि मज्झिमो, अत्थि पणीतो…पे…. एवं दसविधेन सञ्ञाक्खन्धो.

८५. एकविधेन सञ्ञाक्खन्धो – फस्ससम्पयुत्तो.

दुविधेन सञ्ञाक्खन्धो – अत्थि ओघनियो, अत्थि अनोघनियो.

तिविधेन सञ्ञाक्खन्धो – अत्थि मिच्छत्तनियतो, अत्थि सम्मत्तनियतो, अत्थि अनियतो…पे…. एवं दसविधेन सञ्ञाक्खन्धो.

८६. एकविधेन सञ्ञाक्खन्धो – फस्ससम्पयुत्तो.

दुविधेन सञ्ञाक्खन्धो – अत्थि ओघसम्पयुत्तो, अत्थि ओघविप्पयुत्तो.

तिविधेन सञ्ञाक्खन्धो – अत्थि मग्गारम्मणो, अत्थि मग्गहेतुको, अत्थि मग्गाधिपति…पे…. एवं दसविधेन सञ्ञाक्खन्धो.

८७. एकविधेन सञ्ञाक्खन्धो – फस्ससम्पयुत्तो.

दुविधेन सञ्ञाक्खन्धो – अत्थि ओघविप्पयुत्तओघनियो, अत्थि ओघविप्पयुत्तअनोघनियो.

तिविधेन सञ्ञाक्खन्धो – अत्थि उप्पन्नो, अत्थि अनुप्पन्नो, अत्थि उप्पादी…पे…. एवं दसविधेन सञ्ञाक्खन्धो.

८८. एकविधेन सञ्ञाक्खन्धो – फस्ससम्पयुत्तो.

दुविधेन सञ्ञाक्खन्धो – अत्थि योगनियो, अत्थि अयोगनियो.

तिविधेन सञ्ञाक्खन्धो – अत्थि अतीतो, अत्थि अनागतो, अत्थि पच्चुप्पन्नो…पे…. एवं दसविधेन सञ्ञाक्खन्धो.

८९. एकविधेन सञ्ञाक्खन्धो – फस्ससम्पयुत्तो.

दुविधेन सञ्ञाक्खन्धो – अत्थि योगसम्पयुत्तो, अत्थि योगविप्पयुत्तो.

तिविधेन सञ्ञाक्खन्धो – अत्थि अतीतारम्मणो, अत्थि अनागतारम्मणो, अत्थि पच्चुप्पन्नारम्मणो…पे…. एवं दसविधेन सञ्ञाक्खन्धो.

९०. एकविधेन सञ्ञाक्खन्धो – फस्ससम्पयुत्तो.

दुविधेन सञ्ञाक्खन्धो – अत्थि योगविप्पयुत्तयोगनियो, अत्थि योगविप्पयुत्तअयोगनियो.

तिविधेन सञ्ञाक्खन्धो – अत्थि अज्झत्तो, अत्थि बहिद्धो, अत्थि अज्झत्तबहिद्धो…पे…. एवं दसविधेन सञ्ञाक्खन्धो.

९१. एकविधेन सञ्ञाक्खन्धो – फस्ससम्पयुत्तो.

दुविधेन सञ्ञाक्खन्धो – अत्थि नीवरणियो, अत्थि अनीवरणियो.

तिविधेन सञ्ञाक्खन्धो – अत्थि अज्झत्तारम्मणो, अत्थि बहिद्धारम्मणो, अत्थि अज्झत्तबहिद्धारम्मणो…पे…. एवं दसविधेन सञ्ञाक्खन्धो.

उभतोवड्ढकं.

सत्तविधेन सञ्ञाक्खन्धो – अत्थि कुसलो, अत्थि अकुसलो, अत्थि अब्याकतो, अत्थि कामावचरो, अत्थि रूपावचरो, अत्थि अरूपावचरो, अत्थि अपरियापन्नो. एवं सत्तविधेन सञ्ञाक्खन्धो.

अपरोपि सत्तविधेन सञ्ञाक्खन्धो – अत्थि सुखाय वेदनाय सम्पयुत्तो, अत्थि दुक्खाय वेदनाय सम्पयुत्तो, अत्थि अदुक्खमसुखाय वेदनाय सम्पयुत्तो, अत्थि कामावचरो, अत्थि रूपावचरो, अत्थि अरूपावचरो, अत्थि अपरियापन्नो…पे… अत्थि अज्झत्तारम्मणो, अत्थि बहिद्धारम्मणो, अत्थि अज्झत्तबहिद्धारम्मणो, अत्थि कामावचरो, अत्थि रूपावचरो, अत्थि अरूपावचरो, अत्थि अपरियापन्नो. एवं सत्तविधेन सञ्ञाक्खन्धो.

चतुवीसतिविधेन सञ्ञाक्खन्धो – चक्खुसम्फस्सपच्चया सञ्ञाक्खन्धो अत्थि कुसलो, अत्थि अकुसलो, अत्थि अब्याकतो; सोतसम्फस्सपच्चया…पे… घानसम्फस्सपच्चया…पे… जिव्हासम्फस्सपच्चया…पे… कायसम्फस्सपच्चया…पे… मनोसम्फस्सपच्चया सञ्ञाक्खन्धो अत्थि कुसलो, अत्थि अकुसलो, अत्थि अब्याकतो; चक्खुसम्फस्सजा सञ्ञा, सोतसम्फस्सजा सञ्ञा, घानसम्फस्सजा सञ्ञा, जिव्हासम्फस्सजा सञ्ञा, कायसम्फस्सजा सञ्ञा, मनोसम्फस्सजा सञ्ञा. एवं चतुवीसतिविधेन सञ्ञाक्खन्धो.

अपरोपि चतुवीसतिविधेन सञ्ञाक्खन्धो – चक्खुसम्फस्सपच्चया सञ्ञाक्खन्धो अत्थि सुखाय वेदनाय सम्पयुत्तो…पे… अत्थि अज्झत्तारम्मणो, अत्थि बहिद्धारम्मणो, अत्थि अज्झत्तबहिद्धारम्मणो, चक्खुसम्फस्सजा सञ्ञा…पे… मनोसम्फस्सजा सञ्ञा. सोतसम्फस्सपच्चया…पे… घानसम्फस्सपच्चया…पे… जिव्हासम्फस्सपच्चया…पे… कायसम्फस्सपच्चया…पे… मनोसम्फस्सपच्चया सञ्ञाक्खन्धो अत्थि सुखाय वेदनाय सम्पयुत्तो…पे… अत्थि अज्झत्तारम्मणो, अत्थि बहिद्धारम्मणो, अत्थि अज्झत्तबहिद्धारम्मणो; चक्खुसम्फस्सजा सञ्ञा…पे… मनोसम्फस्सजा सञ्ञा. एवं चतुवीसतिविधेन सञ्ञाक्खन्धो.

तिंसतिविधेन सञ्ञाक्खन्धो – चक्खुसम्फस्सपच्चया सञ्ञाक्खन्धो अत्थि कामावचरो, अत्थि रूपावचरो, अत्थि अरूपावचरो, अत्थि अपरियापन्नो, सोतसम्फस्सपच्चया…पे… घानसम्फस्सपच्चया …पे… जिव्हासम्फस्सपच्चया…पे… कायसम्फस्सपच्चया…पे… मनोसम्फस्सपच्चया सञ्ञाक्खन्धो अत्थि कामावचरो, अत्थि रूपावचरो, अत्थि अरूपावचरो, अत्थि अपरियापन्नो, चक्खुसम्फस्सजा सञ्ञा…पे… मनोसम्फस्सजा सञ्ञा. एवं तिंसतिविधेन सञ्ञाक्खन्धो.

बहुविधेन सञ्ञाक्खन्धो – चक्खुसम्फस्सपच्चया सञ्ञाक्खन्धो अत्थि कुसलो, अत्थि अकुसलो, अत्थि अब्याकतो, अत्थि कामावचरो, अत्थि रूपावचरो, अत्थि अरूपावचरो, अत्थि अपरियापन्नो, सोतसम्फस्सपच्चया …पे… घानसम्फस्सपच्चया…पे… जिव्हासम्फस्सपच्चया…पे… कायसम्फस्सपच्चया…पे… मनोसम्फस्सपच्चया सञ्ञाक्खन्धो अत्थि कुसलो, अत्थि अकुसलो, अत्थि अब्याकतो, अत्थि कामावचरो, अत्थि रूपावचरो, अत्थि अरूपावचरो, अत्थि अपरियापन्नो, चक्खुसम्फस्सजा सञ्ञा…पे… मनोसम्फस्सजा सञ्ञा. एवं बहुविधेन सञ्ञाक्खन्धो.

अपरोपि बहुविधेन सञ्ञाक्खन्धो – चक्खुसम्फस्सपच्चया सञ्ञाक्खन्धो अत्थि सुखाय वेदनाय सम्पयुत्तो…पे… अत्थि अज्झत्तारम्मणो, अत्थि बहिद्धारम्मणो, अत्थि अज्झत्तबहिद्धारम्मणो, अत्थि कामावचरो, अत्थि रूपावचरो, अत्थि अरूपावचरो, अत्थि अपरियापन्नो, सोतसम्फस्सपच्चया…पे… घानसम्फस्सपच्चया…पे… जिव्हासम्फस्सपच्चया…पे… कायसम्फस्सपच्चया…पे… मनोसम्फस्सपच्चया सञ्ञाक्खन्धो अत्थि अज्झत्तारम्मणो, अत्थि बहिद्धारम्मणो, अत्थि अज्झत्तबहिद्धारम्मणो, अत्थि कामावचरो, अत्थि रूपावचरो, अत्थि अरूपावचरो, अत्थि अपरियापन्नो, चक्खुसम्फस्सजा सञ्ञा, सोतसम्फस्सजा सञ्ञा, घानसम्फस्सजा सञ्ञा, जिव्हासम्फस्सजा सञ्ञा, कायसम्फस्सजा सञ्ञा, मनोसम्फस्सजा सञ्ञा. एवं बहुविधेन सञ्ञाक्खन्धो.

अयं वुच्चति सञ्ञाक्खन्धो.

४. सङ्खारक्खन्धो

९२. तत्थ कतमो सङ्खारक्खन्धो? एकविधेन सङ्खारक्खन्धो – चित्तसम्पयुत्तो.

दुविधेन सङ्खारक्खन्धो – अत्थि हेतु, अत्थि न हेतु.

तिविधेन सङ्खारक्खन्धो – अत्थि कुसलो, अत्थि अकुसलो, अत्थि अब्याकतो.

चतुब्बिधेन सङ्खारक्खन्धो – अत्थि कामावचरो, अत्थि रूपावचरो, अत्थि अरूपावचरो, अत्थि अपरियापन्नो.

पञ्चविधेन सङ्खारक्खन्धो – अत्थि सुखिन्द्रियसम्पयुत्तो, अत्थि दुक्खिन्द्रियसम्पयुत्तो, अत्थि सोमनस्सिन्द्रियसम्पयुत्तो, अत्थि दोमनस्सिन्द्रियसम्पयुत्तो, अत्थि उपेक्खिन्द्रियसम्पयुत्तो. एवं पञ्चविधेन सङ्खारक्खन्धो.

छब्बिधेन सङ्खारक्खन्धो – चक्खुसम्फस्सजा चेतना, सोतसम्फस्सजा चेतना, घानसम्फस्सजा चेतना, जिव्हासम्फस्सजा चेतना, कायसम्फस्सजा चेतना, मनोसम्फस्सजा चेतना. एवं छब्बिधेन सङ्खारक्खन्धो.

सत्तविधेन सङ्खारक्खन्धो – चक्खुसम्फस्सजा चेतना, सोतसम्फस्सजा चेतना, घानसम्फस्सजा चेतना, जिव्हासम्फस्सजा चेतना, कायसम्फस्सजा चेतना, मनोधातुसम्फस्सजा चेतना, मनोविञ्ञाणधातुसम्फस्सजा चेतना. एवं सत्तविधेन सङ्खारक्खन्धो.

अट्ठविधेन सङ्खारक्खन्धो – चक्खुसम्फस्सजा चेतना…पे… कायसम्फस्सजा चेतना अत्थि सुखसहगता, अत्थि दुक्खसहगता, मनोधातुसम्फस्सजा चेतना, मनोविञ्ञाणधातुसम्फस्सजा चेतना. एवं अट्ठविधेन सङ्खारक्खन्धो.

नवविधेन सङ्खारक्खन्धो – चक्खुसम्फस्सजा चेतना…पे… मनोधातुसम्फस्सजा चेतना, मनोविञ्ञाणधातुसम्फस्सजा चेतना अत्थि कुसला, अत्थि अकुसला, अत्थि अब्याकता. एवं नवविधेन सङ्खारक्खन्धो.

दसविधेन सङ्खारक्खन्धो – चक्खुसम्फस्सजा चेतना…पे… कायसम्फस्सजा चेतना अत्थि सुखसहगता, अत्थि दुक्खसहगता, मनोधातुसम्फस्सजा चेतना, मनोविञ्ञाणधातुसम्फस्सजा चेतना अत्थि कुसला, अत्थि अकुसला, अत्थि अब्याकता. एवं दसविधेन सङ्खारक्खन्धो.

९३. एकविधेन सङ्खारक्खन्धो – चित्तसम्पयुत्तो.

दुविधेन सङ्खारक्खन्धो – अत्थि हेतु, अत्थि न हेतु.

तिविधेन सङ्खारक्खन्धो – अत्थि सुखाय वेदनाय सम्पयुत्तो, अत्थि दुक्खाय वेदनाय सम्पयुत्तो, अत्थि अदुक्खमसुखाय वेदनाय सम्पयुत्तो. अत्थि विपाको, अत्थि विपाकधम्मधम्मो, अत्थि नेवविपाकनविपाकधम्मधम्मो. अत्थि उपादिन्नुपादानियो, अत्थि अनुपादिन्नुपादानियो, अत्थि अनुपादिन्नअनुपादानियो. अत्थि संकिलिट्ठसंकिलेसिको, अत्थि असंकिलिट्ठसंकिलेसिको, अत्थि असंकिलिट्ठअसंकिलेसिको. अत्थि सवितक्कसविचारो, अत्थि अवितक्कविचारमत्तो, अत्थि अवितक्कअविचारो. अत्थि पीतिसहगतो, अत्थि सुखसहगतो, अत्थि उपेक्खासहगतो. अत्थि दस्सनेन पहातब्बो, अत्थि भावनाय पहातब्बो, अत्थि नेव दस्सनेन न भावनाय पहातब्बो. अत्थि दस्सनेन पहातब्बहेतुको, अत्थि भावनाय पहातब्बहेतुको, अत्थि नेव दस्सनेन न भावनाय पहातब्बहेतुको. अत्थि आचयगामी, अत्थि अपचयगामी, अत्थि नेवाचयगामिनापचयगामी. अत्थि सेक्खो, अत्थि असेक्खो, अत्थि नेवसेक्खनासेक्खो. अत्थि परित्तो, अत्थि महग्गतो, अत्थि अप्पमाणो. अत्थि परित्तारम्मणो, अत्थि महग्गतारम्मणो, अत्थि अप्पमाणारम्मणो. अत्थि हीनो, अत्थि मज्झिमो, अत्थि पणीतो. अत्थि मिच्छत्तनियतो, अत्थि सम्मत्तनियतो, अत्थि अनियतो. अत्थि मग्गारम्मणो, अत्थि मग्गहेतुको, अत्थि मग्गाधिपति. अत्थि उप्पन्नो, अत्थि अनुप्पन्नो, अत्थि उप्पादी. अत्थि अतीतो, अत्थि अनागतो, अत्थि पच्चुप्पन्नो. अत्थि अतीतारम्मणो, अत्थि अनागतारम्मणो, अत्थि पच्चुप्पन्नारम्मणो. अत्थि अज्झत्तो, अत्थि बहिद्धो, अत्थि अज्झत्तबहिद्धो. अत्थि अज्झत्तारम्मणो, अत्थि बहिद्धारम्मणो, अत्थि अज्झत्तबहिद्धारम्मणो…पे…. एवं दसविधेन सङ्खारक्खन्धो.

९४. एकविधेन सङ्खारक्खन्धो – चित्तसम्पयुत्तो.

दुविधेन सङ्खारक्खन्धो – अत्थि सहेतुको, अत्थि अहेतुको. अत्थि हेतुसम्पयुत्तो, अत्थि हेतुविप्पयुत्तो. अत्थि हेतु चेव सहेतुको च, अत्थि सहेतुको चेव न च हेतु. अत्थि हेतु चेव हेतुसम्पयुत्तो च, अत्थि हेतुसम्पयुत्तो चेव न च हेतु. अत्थि न हेतु सहेतुको, अत्थि न हेतु अहेतुको. अत्थि लोकियो, अत्थि लोकुत्तरो. अत्थि केनचि विञ्ञेय्यो, अत्थि केनचि न विञ्ञेय्यो. अत्थि आसवो, अत्थि नो आसवो. अत्थि सासवो, अत्थि अनासवो. अत्थि आसवसम्पयुत्तो, अत्थि आसवविप्पयुत्तो. अत्थि आसवो चेव सासवो च, अत्थि सासवो चेव नो च आसवो. अत्थि आसवो चेव आसवसम्पयुत्तो च, अत्थि आसवसम्पयुत्तो चेव नो च आसवो. अत्थि आसवविप्पयुत्तसासवो, अत्थि आसवविप्पयुत्तअनासवो. अत्थि संयोजनं, अत्थि नो संयोजनं. अत्थि संयोजनियो, अत्थि असंयोजनियो. अत्थि संयोजनसम्पयुत्तो, अत्थि संयोजनविप्पयुत्तो. अत्थि संयोजनञ्चेव संयोजनियो च, अत्थि संयोजनियो चेव नो च संयोजनं. अत्थि संयोजनञ्चेव संयोजनसम्पयुत्तो च, अत्थि संयोजनसम्पयुत्तो चेव नो च संयोजनं. अत्थि संयोजनविप्पयुत्तसंयोजनियो, अत्थि संयोजनविप्पयुत्तअसंयोजनियो.

अत्थि गन्थो, अत्थि नो गन्थो. अत्थि गन्थनियो, अत्थि अगन्थनियो. अत्थि गन्थसम्पयुत्तो, अत्थि गन्थविप्पयुत्तो. अत्थि गन्थो चेव गन्थनियो च, अत्थि गन्थनियो चेव नो च गन्थो. अत्थि गन्थो चेव गन्थसम्पयुत्तो च, अत्थि गन्थसम्पयुत्तो चेव नो च गन्थो. अत्थि गन्थविप्पयुत्तगन्थनियो, अत्थि गन्थविप्पयुत्तअगन्थनियो. अत्थि ओघो, अत्थि नो ओघो. अत्थि ओघनियो, अत्थि अनोघनियो. अत्थि ओघसम्पयुत्तो, अत्थि ओघविप्पयुत्तो. अत्थि ओघो चेव ओघनियो च, अत्थि ओघनियो चेव नो च ओघो. अत्थि ओघो चेव ओघसम्पयुत्तो च, अत्थि ओघसम्पयुत्तो चेव नो च ओघो. अत्थि ओघविप्पयुत्तओघनियो, अत्थि ओघविप्पयुत्तअनोघनियो. अत्थि योगो, अत्थि नो योगो. अत्थि योगनियो, अत्थि अयोगनियो. अत्थि योगसम्पयुत्तो, अत्थि योगविप्पयुत्तो. अत्थि योगो चेव योगनियो च, अत्थि योगनियो चेव नो च योगो. अत्थि योगो चेव योगसम्पयुत्तो च, अत्थि योगसम्पयुत्तो चेव नो च योगो. अत्थि योगविप्पयुत्तयोगनियो, अत्थि योगविप्पयुत्तअयोगनियो. अत्थि नीवरणं, अत्थि नो नीवरणं. अत्थि नीवरणियो, अत्थि अनीवरणियो. अत्थि नीवरणसम्पयुत्तो, अत्थि नीवरणविप्पयुत्तो. अत्थि नीवरणञ्चेव नीवरणियो च, अत्थि नीवरणियो चेव नो च नीवरणं. अत्थि नीवरणञ्चेव नीवरणसम्पयुत्तो च, अत्थि नीवरणसम्पयुत्तो चेव नो च नीवरणं. अत्थि नीवरणविप्पयुत्तनीवरणियो, अत्थि नीवरणविप्पयुत्तअनीवरणियो.

अत्थि परामासो, अत्थि नो परामासो. अत्थि परामट्ठो, अत्थि अपरामट्ठो. अत्थि परामाससम्पयुत्तो, अत्थि परामासविप्पयुत्तो. अत्थि परामासो चेव परामट्ठो च, अत्थि परामट्ठो चेव नो च परामासो. अत्थि परामासविप्पयुत्तपरामट्ठो, अत्थि परामासविप्पयुत्तअपरामट्ठो. अत्थि उपादिन्नो, अत्थि अनुपादिन्नो. अत्थि उपादानं, अत्थि नो उपादानं. अत्थि उपादानियो, अत्थि अनुपादानियो. अत्थि उपादानसम्पयुत्तो, अत्थि उपादानविप्पयुत्तो. अत्थि उपादानञ्चेव उपादानियो च, अत्थि उपादानियो चेव नो च उपादानं. अत्थि उपादानञ्चेव उपादानसम्पयुत्तो च, अत्थि उपादानसम्पयुत्तो चेव नो च उपादानं. अत्थि उपादानविप्पयुत्तउपादानियो, अत्थि उपादानविप्पयुत्तअनुपादानियो.

अत्थि किलेसो, अत्थि नो किलेसो. अत्थि संकिलेसिको, अत्थि असंकिलेसिको. अत्थि संकिलिट्ठो, अत्थि असंकिलिट्ठो. अत्थि किलेससम्पयुत्तो, अत्थि किलेसविप्पयुत्तो. अत्थि किलेसो चेव संकिलेसिको च, अत्थि संकिलेसिको चेव नो च किलेसो. अत्थि किलेसो चेव संकिलिट्ठो च, अत्थि संकिलिट्ठो चेव नो च किलेसो. अत्थि किलेसो चेव किलेससम्पयुत्तो च, अत्थि किलेससम्पयुत्तो चेव नो च किलेसो. अत्थि किलेसविप्पयुत्तसंकिलेसिको, अत्थि किलेसविप्पयुत्तअसंकिलेसिको. अत्थि दस्सनेन पहातब्बो, अत्थि न दस्सनेन पहातब्बो. अत्थि भावनाय पहातब्बो, अत्थि न भावनाय पहातब्बो. अत्थि दस्सनेन पहातब्बहेतुको, अत्थि न दस्सनेन पहातब्बहेतुको. अत्थि भावनाय पहातब्बहेतुको, अत्थि न भावनाय पहातब्बहेतुको.

अत्थि सवितक्को, अत्थि अवितक्को. अत्थि सविचारो, अत्थि अविचारो. अत्थि सप्पीतिको, अत्थि अप्पीतिको. अत्थि पीतिसहगतो, अत्थि न पीतिसहगतो. अत्थि सुखसहगतो, अत्थि न सुखसहगतो. अत्थि उपेक्खासहगतो, अत्थि न उपेक्खासहगतो. अत्थि कामावचरो, अत्थि न कामावचरो. अत्थि रूपावचरो, अत्थि न रूपावचरो. अत्थि अरूपावचरो, अत्थि न अरूपावचरो. अत्थि परियापन्नो, अत्थि अपरियापन्नो. अत्थि निय्यानिको, अत्थि अनिय्यानिको. अत्थि नियतो, अत्थि अनियतो. अत्थि सउत्तरो, अत्थि अनुत्तरो. अत्थि सरणो, अत्थि अरणो.

तिविधेन सङ्खारक्खन्धो – अत्थि कुसलो, अत्थि अकुसलो, अत्थि अब्याकतो…पे…. एवं दसविधेन सङ्खारक्खन्धो.

९५. एकविधेन सङ्खारक्खन्धो – चित्तसम्पयुत्तो.

दुविधेन सङ्खारक्खन्धो – अत्थि सरणो, अत्थि अरणो.

तिविधेन सङ्खारक्खन्धो – अत्थि सुखाय वेदनाय सम्पयुत्तो…पे… अत्थि अज्झत्तारम्मणो, अत्थि बहिद्धारम्मणो, अत्थि अज्झत्तबहिद्धारम्मणो…पे…. एवं दसविधेन सङ्खारक्खन्धो.

दुकमूलकं.

९६. एकविधेन सङ्खारक्खन्धो – चित्तसम्पयुत्तो.

दुविधेन सङ्खारक्खन्धो – अत्थि हेतु, अत्थि न हेतु.

तिविधेन सङ्खारक्खन्धो – अत्थि कुसलो, अत्थि अकुसलो, अत्थि अब्याकतो…पे…. एवं दसविधेन सङ्खारक्खन्धो.

९७. एकविधेन सङ्खारक्खन्धो – चित्तसम्पयुत्तो.

दुविधेन सङ्खारक्खन्धो – अत्थि सरणो, अत्थि अरणो.

तिविधेन सङ्खारक्खन्धो – अत्थि कुसलो, अत्थि अकुसलो, अत्थि अब्याकतो…पे…. एवं दसविधेन सङ्खारक्खन्धो.

९८. एकविधेन सङ्खारक्खन्धो – चित्तसम्पयुत्तो.

दुविधेन सङ्खारक्खन्धो – अत्थि हेतु, अत्थि न हेतु.

तिविधेन सङ्खारक्खन्धो – अत्थि अज्झत्तारम्मणो, अत्थि बहिद्धारम्मणो, अत्थि अज्झत्तबहिद्धारम्मणो…पे…. एवं दसविधेन सङ्खारक्खन्धो.

९९. एकविधेन सङ्खारक्खन्धो – चित्तसम्पयुत्तो.

दुविधेन सङ्खारक्खन्धो – अत्थि सरणो, अत्थि अरणो.

तिविधेन सङ्खारक्खन्धो – अत्थि अज्झत्तारम्मणो, अत्थि बहिद्धारम्मणो, अत्थि अज्झत्तबहिद्धारम्मणो…पे…. एवं दसविधेन सङ्खारक्खन्धो.

तिकमूलकं.

१००. एकविधेन सङ्खारक्खन्धो – चित्तसम्पयुत्तो.

दुविधेन सङ्खारक्खन्धो – अत्थि हेतु, अत्थि न हेतु.

तिविधेन सङ्खारक्खन्धो – अत्थि कुसलो, अत्थि अकुसलो, अत्थि अब्याकतो…पे…. एवं दसविधेन सङ्खारक्खन्धो.

१०१. एकविधेन सङ्खारक्खन्धो चित्तसम्पयुत्तो.

दुविधेन सङ्खारक्खन्धो अत्थि सहेतुको, अत्थि अहेतुको.

तिविधेन सङ्खारक्खन्धो – अत्थि सुखाय वेदनाय सम्पयुत्तो, अत्थि दुक्खाय वेदनाय सम्पयुत्तो, अत्थि अदुक्खमसुखाय वेदनाय सम्पयुत्तो…पे…. एवं दसविधेन सङ्खारक्खन्धो.

१०२. एकविधेन सङ्खारक्खन्धो – चित्तसम्पयुत्तो.

दुविधेन सङ्खारक्खन्धो – अत्थि हेतुसम्पयुत्तो, अत्थि हेतुविप्पयुत्तो.

तिविधेन सङ्खारक्खन्धो – अत्थि विपाको, अत्थि विपाकधम्मधम्मो, अत्थि नेवविपाकनविपाकधम्मधम्मो…पे…. एवं दसविधेन सङ्खारक्खन्धो.

१०३. एकविधेन सङ्खारक्खन्धो – चित्तसम्पयुत्तो.

दुविधेन सङ्खारक्खन्धो – अत्थि हेतु चेव सहेतुको च, अत्थि सहेतुको चेव न च हेतु.

तिविधेन सङ्खारक्खन्धो – अत्थि उपादिन्नुपादानियो, अत्थि अनुपादिन्नुपादानियो, अत्थि अनुपादिन्नअनुपादानियो…पे…. एवं दसविधेन सङ्खारक्खन्धो.

१०४. एकविधेन सङ्खारक्खन्धो – चित्तसम्पयुत्तो.

दुविधेन सङ्खारक्खन्धो – अत्थि हेतु चेव हेतुसम्पयुत्तो च, अत्थि हेतुसम्पयुत्तो चेव न च हेतु.

तिविधेन सङ्खारक्खन्धो – अत्थि संकिलिट्ठसंकिलेसिको, अत्थि असंकिलिट्ठसंकिलेसिको, अत्थि असंकिलिट्ठअसंकिलेसिको…पे…. एवं दसविधेन सङ्खारक्खन्धो.

१०५. एकविधेन सङ्खारक्खन्धो – चित्तसम्पयुत्तो.

दुविधेन सङ्खारक्खन्धो – अत्थि न हेतु सहेतुको, अत्थि न हेतु अहेतुको.

तिविधेन सङ्खारक्खन्धो – अत्थि सवितक्कसविचारो, अत्थि अवितक्कविचारमत्तो, अत्थि अवितक्कअविचारो…पे…. एवं दसविधेन सङ्खारक्खन्धो.

१०६. एकविधेन सङ्खारक्खन्धो – चित्तसम्पयुत्तो.

दुविधेन सङ्खारक्खन्धो – अत्थि लोकियो, अत्थि लोकुत्तरो.

तिविधेन सङ्खारक्खन्धो – अत्थि पीतिसहगतो, अत्थि सुखसहगतो, अत्थि उपेक्खासहगतो…पे…. एवं दसविधेन सङ्खारक्खन्धो.

१०७. एकविधेन सङ्खारक्खन्धो – चित्तसम्पयुत्तो.

दुविधेन सङ्खारक्खन्धो – अत्थि केनचि विञ्ञेय्यो, अत्थि केनचि न विञ्ञेय्यो.

तिविधेन सङ्खारक्खन्धो – अत्थि दस्सनेन पहातब्बो, अत्थि भावनाय पहातब्बो, अत्थि नेव दस्सनेन न भावनाय पहातब्बो…पे…. एवं दसविधेन सङ्खारक्खन्धो.

१०८. एकविधेन सङ्खारक्खन्धो – चित्तसम्पयुत्तो.

दुविधेन सङ्खारक्खन्धो – अत्थि आसवो, अत्थि नो आसवो.

तिविधेन सङ्खारक्खन्धो – अत्थि दस्सनेन पहातब्बहेतुको, अत्थि भावनाय पहातब्बहेतुको, अत्थि नेव दस्सनेन न भावनाय पहातब्बहेतुको…पे…. एवं दसविधेन सङ्खारक्खन्धो.

१०९. एकविधेन सङ्खारक्खन्धो – चित्तसम्पयुत्तो.

दुविधेन सङ्खारक्खन्धो – अत्थि सासवो, अत्थि अनासवो.

तिविधेन सङ्खारक्खन्धो – अत्थि आचयगामी, अत्थि अपचयगामी, अत्थि नेवाचयगामिनापचयगामी…पे…. एवं दसविधेन सङ्खारक्खन्धो.

११०. एकविधेन सङ्खारक्खन्धो – चित्तसम्पयुत्तो.

दुविधेन सङ्खारक्खन्धो – अत्थि आसवसम्पयुत्तो, अत्थि आसवविप्पयुत्तो.

तिविधेन सङ्खारक्खन्धो – अत्थि सेक्खो, अत्थि असेक्खो, अत्थि नेवसेक्खनासेक्खो…पे…. एवं दसविधेन सङ्खारक्खन्धो.

१११. एकविधेन सङ्खारक्खन्धो – चित्तसम्पयुत्तो.

दुविधेन सङ्खारक्खन्धो – अत्थि आसवो चेव सासवो च, अत्थि सासवो चेव नो च आसवो.

तिविधेन सङ्खारक्खन्धो – अत्थि परित्तो, अत्थि महग्गतो, अत्थि अप्पमाणो…पे…. एवं दसविधेन सङ्खारक्खन्धो.

११२. एकविधेन सङ्खारक्खन्धो – चित्तसम्पयुत्तो.

दुविधेन सङ्खारक्खन्धो – अत्थि आसवो चेव आसवसम्पयुत्तो च, अत्थि आसवसम्पयुत्तो चेव नो च आसवो.

तिविधेन सङ्खारक्खन्धो – अत्थि परित्तारम्मणो, अत्थि महग्गतारम्मणो, अत्थि अप्पमाणारम्मणो…पे…. एवं दसविधेन सङ्खारक्खन्धो.

११३. एकविधेन सङ्खारक्खन्धो – चित्तसम्पयुत्तो.

दुविधेन सङ्खारक्खन्धो – अत्थि आसवविप्पयुत्तसासवो, अत्थि आसविप्पयुत्तअनासवो.

तिविधेन सङ्खारक्खन्धो – अत्थि हीनो, अत्थि मज्झिमो, अत्थि पणीतो…पे…. एवं दसविधेन सङ्खारक्खन्धो.

११४. एकविधेन सङ्खारक्खन्धो – चित्तसम्पयुत्तो.

दुविधेन सङ्खारक्खन्धो – अत्थि संयोजनं, अत्थि नो संयोजनं.

तिविधेन सङ्खारक्खन्धो – अत्थि मिच्छत्तनियतो, अत्थि सम्मत्तनियतो, अत्थि अनियतो…पे…. एवं दसविधेन सङ्खारक्खन्धो.

११५. एकविधेन सङ्खारक्खन्धो – चित्तसम्पयुत्तो.

दुविधेन सङ्खारक्खन्धो – अत्थि संयोजनियो, अत्थि असंयोजनियो.

तिविधेन सङ्खारक्खन्धो – अत्थि मग्गारम्मणो, अत्थि मग्गहेतुको, अत्थि मग्गाधिपति…पे…. एवं दसविधेन सङ्खारक्खन्धो.

११६. एकविधेन सङ्खारक्खन्धो – चित्तसम्पयुत्तो.

दुविधेन सङ्खारक्खन्धो – अत्थि संयोजनसम्पयुत्तो, अत्थि संयोजनविप्पयुत्तो.

तिविधेन सङ्खारक्खन्धो – अत्थि उप्पन्नो, अत्थि अनुप्पन्नो, अत्थि उप्पादी…पे…. एवं दसविधेन सङ्खारक्खन्धो.

११७. एकविधेन सङ्खारक्खन्धो – चित्तसम्पयुत्तो.

दुविधेन सङ्खारक्खन्धो – अत्थि संयोजनञ्चेव संयोजनियो च, अत्थि संयोजनियो चेव नो च संयोजनं.

तिविधेन सङ्खारक्खन्धो – अत्थि अतीतो, अत्थि अनागतो, अत्थि पच्चुप्पन्नो…पे…. एवं दसविधेन सङ्खारक्खन्धो.

११८. एकविधेन सङ्खारक्खन्धो – चित्तसम्पयुत्तो.

दुविधेन सङ्खारक्खन्धो – अत्थि संयोजनञ्चेव संयोजनसम्पयुत्तो च, अत्थि संयोजनसम्पयुत्तो चेव नो च संयोजनं.

तिविधेन सङ्खारक्खन्धो – अत्थि अतीतारम्मणो, अत्थि अनागतारम्मणो, अत्थि पच्चुप्पन्नारम्मणो…पे…. एवं दसविधेन सङ्खारक्खन्धो.

११९. एकविधेन सङ्खारक्खन्धो – चित्तसम्पयुत्तो.

दुविधेन सङ्खारक्खन्धो – अत्थि संयोजनविप्पयुत्तसंयोजनियो, अत्थि संयोजनविप्पयुत्तअसंयोजनियो.

तिविधेन सङ्खारक्खन्धो – अत्थि अज्झत्तो, अत्थि बहिद्धो, अत्थि अज्झत्तबहिद्धो…पे…. एवं दसविधेन सङ्खारक्खन्धो.

१२०. एकविधेन सङ्खारक्खन्धो – चित्तसम्पयुत्तो.

दुविधेन सङ्खारक्खन्धो – अत्थि गन्थो, अत्थि नो गन्थो.

तिविधेन सङ्खारक्खन्धो – अत्थि अज्झत्तारम्मणो, अत्थि बहिद्धारम्मणो, अत्थि अज्झत्तबहिद्धारम्मणो…पे…. एवं दसविधेन सङ्खारक्खन्धो.

उभतोवड्ढकं.

सत्तविधेन सङ्खारक्खन्धो – अत्थि कुसलो, अत्थि अकुसलो, अत्थि अब्याकतो; अत्थि कामावचरो, अत्थि रूपावचरो, अत्थि अरूपावचरो, अत्थि अपरियापन्नो. एवं सत्तविधेन सङ्खारक्खन्धो.

अपरोपि सत्तविधेन सङ्खारक्खन्धो – अत्थि सुखाय वेदनाय सम्पयुत्तो, अत्थि दुक्खाय वेदनाय सम्पयुत्तो, अत्थि अदुक्खमसुखाय वेदनाय सम्पयुत्तो; अत्थि कामावचरो, अत्थि रूपावचरो, अत्थि अरूपावचरो, अत्थि अपरियापन्नो…पे… अत्थि अज्झत्तारम्मणो, अत्थि बहिद्धारम्मणो अत्थि अज्झत्तबहिद्धारम्मणो; अत्थि कामावचरो, अत्थि रूपावचरो, अत्थि अरूपावचरो, अत्थि अपरियापन्नो. एवं सत्तविधेन सङ्खारक्खन्धो.

चतुवीसतिविधेन सङ्खारक्खन्धो – चक्खुसम्फस्सपच्चया सङ्खारक्खन्धो अत्थि कुसलो, अत्थि अकुसलो, अत्थि अब्याकतो; सोतसम्फस्सपच्चया…पे… घानसम्फस्सपच्चया…पे… जिव्हासम्फस्सपच्चया…पे… कायसम्फस्सपच्चया…पे… मनोसम्फस्सपच्चया सङ्खारक्खन्धो अत्थि कुसलो, अत्थि अकुसलो, अत्थि अब्याकतो; चक्खुसम्फस्सजा चेतना…पे… मनोसम्फस्सजा चेतना. एवं चतुवीसतिविधेन सङ्खारक्खन्धो.

अपरोपि चतुवीसतिविधेन सङ्खारक्खन्धो – चक्खुसम्फस्सपच्चया सङ्खारक्खन्धो अत्थि सुखाय वेदनाय सम्पयुत्तो…पे… अत्थि अज्झत्तारम्मणो, अत्थि बहिद्धारम्मणो, अत्थि अज्झत्तबहिद्धारम्मणो; चक्खुसम्फस्सजा चेतना…पे… मनोसम्फस्सजा चेतना; सोतसम्फस्सपच्चया…पे… घानसम्फस्सपच्चया…पे… जिव्हासम्फस्सपच्चया…पे… कायसम्फस्सपच्चया…पे… मनोसम्फस्सपच्चया सङ्खारक्खन्धो अत्थि सुखाय वेदनाय सम्पयुत्तो…पे… अत्थि अज्झत्तारम्मणो, अत्थि बहिद्धारम्मणो, अत्थि अज्झत्तबहिद्धारम्मणो; चक्खुसम्फस्सजा चेतना, सोतसम्फस्सजा चेतना, घानसम्फस्सजा चेतना, जिव्हासम्फस्सजा चेतना, कायसम्फस्सजा चेतना, मनोसम्फस्सजा चेतना. एवं चतुवीसतिविधेन सङ्खारक्खन्धो.

तिंसतिविधेन सङ्खारक्खन्धो – चक्खुसम्फस्सपच्चया सङ्खारक्खन्धो अत्थि कामावचरो, अत्थि रूपावचरो, अत्थि अरूपावचरो, अत्थि अपरियापन्नो; सोतसम्फस्सपच्चया…पे… घानसम्फस्सपच्चया …पे… जिव्हासम्फस्सपच्चया…पे… कायसम्फस्सपच्चया…पे… मनोसम्फस्सपच्चया सङ्खारक्खन्धो अत्थि कामावचरो, अत्थि रूपावचरो, अत्थि अरूपावचरो, अत्थि अपरियापन्नो; चक्खुसम्फस्सजा चेतना…पे… मनोसम्फस्सजा चेतना. एवं तिंसतिविधेन सङ्खारक्खन्धो.

बहुविधेन सङ्खारक्खन्धो – चक्खुसम्फस्सपच्चया सङ्खारक्खन्धो अत्थि कुसलो, अत्थि अकुसलो, अत्थि अब्याकतो, अत्थि कामावचरो, अत्थि रूपावचरो, अत्थि अरूपावचरो, अत्थि अपरियापन्नो; सोतसम्फस्सपच्चया…पे… घानसम्फस्सपच्चया…पे… जिव्हासम्फस्सपच्चया…पे… कायसम्फस्सपच्चया…पे… मनोसम्फस्सपच्चया सङ्खारक्खन्धो अत्थि कुसलो, अत्थि अकुसलो, अत्थि अब्याकतो, अत्थि कामावचरो, अत्थि रूपावचरो, अत्थि अरूपावचरो, अत्थि अपरियापन्नो; चक्खुसम्फस्सजा चेतना, सोतसम्फस्सजा चेतना, घानसम्फस्सजा चेतना, जिव्हासम्फस्सजा चेतना, कायसम्फस्सजा चेतना, मनोसम्फस्सजा चेतना. एवं बहुविधेन सङ्खारक्खन्धो.

अपरोपि बहुविधेन सङ्खारक्खन्धो – चक्खुसम्फस्सपच्चया सङ्खारक्खन्धो अत्थि सुखाय वेदनाय सम्पयुत्तो, अत्थि दुक्खाय वेदनाय सम्पयुत्तो, अत्थि अदुक्खमसुखाय वेदनाय सम्पयुत्तो…पे… अत्थि अज्झत्तारम्मणो, अत्थि बहिद्धारम्मणो, अत्थि अज्झत्तबहिद्धारम्मणो, अत्थि कामावचरो, अत्थि रूपावचरो, अत्थि अरूपावचरो, अत्थि अपरियापन्नो; सोतसम्फस्सपच्चया…पे… घानसम्फस्सपच्चया…पे… जिव्हासम्फस्सपच्चया…पे… कायसम्फस्सपच्चया…पे… मनोसम्फस्सपच्चया सङ्खारक्खन्धो अत्थि सुखाय वेदनाय सम्पयुत्तो …पे… अत्थि अज्झत्तारम्मणो, अत्थि बहिद्धारम्मणो, अत्थि अज्झत्तबहिद्धारम्मणो, अत्थि कामावचरो, अत्थि रूपावचरो, अत्थि अरूपावचरो, अत्थि अपरियापन्नो; चक्खुसम्फस्सजा चेतना, सोतसम्फस्सजा चेतना, घानसम्फस्सजा चेतना, जिव्हासम्फस्सजा चेतना, कायसम्फस्सजा चेतना, मनोसम्फस्सजा चेतना. एवं बहुविधेन सङ्खारक्खन्धो.

अयं वुच्चति सङ्खारक्खन्धो.

५. विञ्ञाणक्खन्धो

१२१. तत्थ कतमो विञ्ञाणक्खन्धो? एकविधेन विञ्ञाणक्खन्धो – फस्ससम्पयुत्तो.

दुविधेन विञ्ञाणक्खन्धो – अत्थि सहेतुको, अत्थि अहेतुको.

तिविधेन विञ्ञाणक्खन्धो – अत्थि कुसलो, अत्थि अकुसलो, अत्थि अब्याकतो.

चतुब्बिधेन विञ्ञाणक्खन्धो – अत्थि कामावचरो, अत्थि रूपावचरो, अत्थि अरूपावचरो, अत्थि अपरियापन्नो.

पञ्चविधेन विञ्ञाणक्खन्धो – अत्थि सुखिन्द्रियसम्पयुत्तो, अत्थि दुक्खिन्द्रियसम्पयुत्तो, अत्थि सोमनस्सिन्द्रियसम्पयुत्तो, अत्थि दोमनस्सिन्द्रियसम्पयुत्तो, अत्थि उपेक्खिन्द्रियसम्पयुत्तो. एवं पञ्चविधेन विञ्ञाणक्खन्धो.

छब्बिधेन विञ्ञाणक्खन्धो – चक्खुविञ्ञाणं, सोतविञ्ञाणं, घानविञ्ञाणं, जिव्हाविञ्ञाणं, कायविञ्ञाणं, मनोविञ्ञाणं. एवं छब्बिधेन विञ्ञाणक्खन्धो.

सत्तविधेन विञ्ञाणक्खन्धो – चक्खुविञ्ञाणं, सोतविञ्ञाणं, घानविञ्ञाणं, जिव्हाविञ्ञाणं, कायविञ्ञाणं, मनोधातु, मनोविञ्ञाणधातु. एवं सत्तविधेन विञ्ञाणक्खन्धो.

अट्ठविधेन विञ्ञाणक्खन्धो – चक्खुविञ्ञाणं, सोतविञ्ञाणं, घानविञ्ञाणं, जिव्हाविञ्ञाणं, कायविञ्ञाणं अत्थि सुखसहगतं, अत्थि दुक्खसहगतं, मनोधातु, मनोविञ्ञाणधातु. एवं अट्ठविधेन विञ्ञाणक्खन्धो.

नवविधेन विञ्ञाणक्खन्धो – चक्खुविञ्ञाणं, सोतविञ्ञाणं, घानविञ्ञाणं, जिव्हाविञ्ञाणं, कायविञ्ञाणं, मनोधातु, मनोविञ्ञाणधातु अत्थि कुसलं, अत्थि अकुसलं, अत्थि अब्याकतं. एवं नवविधेन विञ्ञाणक्खन्धो.

दसविधेन विञ्ञाणक्खन्धो – चक्खुविञ्ञाणं…पे… कायविञ्ञाणं अत्थि सुखसहगतं, अत्थि दुक्खसहगतं, मनोधातु, मनोविञ्ञाणधातु अत्थि कुसलं, अत्थि अकुसलं, अत्थि अब्याकतं. एवं दसविधेन विञ्ञाणक्खन्धो.

१२२. एकविधेन विञ्ञाणक्खन्धो – फस्ससम्पयुत्तो.

दुविधेन विञ्ञाणक्खन्धो – अत्थि सहेतुको, अत्थि अहेतुको.

तिविधेन विञ्ञाणक्खन्धो – अत्थि सुखाय वेदनाय सम्पयुत्तो, अत्थि दुक्खाय वेदनाय सम्पयुत्तो, अत्थि अदुक्खमसुखाय वेदनाय सम्पयुत्तो. अत्थि विपाको, अत्थि विपाकधम्मधम्मो, अत्थि नेवविपाकनविपाकधम्मधम्मो. अत्थि उपादिन्नुपादानियो, अत्थि अनुपादिन्नुपादानियो, अत्थि अनुपादिन्नअनुपादानियो. अत्थि संकिलिट्ठसंकिलेसिको, अत्थि असंकिलिट्ठसंकिलेसिको, अत्थि असंकिलिट्ठअसंकिलेसिको. अत्थि सवितक्कसविचारो, अत्थि अवितक्कविचारमत्तो, अत्थि अवितक्कअविचारो. अत्थि पीतिसहगतो, अत्थि सुखसहगतो, अत्थि उपेक्खासहगतो. अत्थि दस्सनेन पहातब्बो, अत्थि भावनाय पहातब्बो, अत्थि नेव दस्सनेन न भावनाय पहातब्बो. अत्थि दस्सनेन पहातब्बहेतुको, अत्थि भावनाय पहातब्बहेतुको, अत्थि नेव दस्सनेन न भावनाय पहातब्बहेतुको. अत्थि आचयगामी, अत्थि अपचयगामी, अत्थि नेवाचयगामिनापचयगामी. अत्थि सेक्खो, अत्थि असेक्खो, अत्थि नेवसेक्खनासेक्खो. अत्थि परित्तो, अत्थि महग्गतो, अत्थि अप्पमाणो. अत्थि परित्तारम्मणो, अत्थि महग्गतारम्मणो, अत्थि अप्पमाणारम्मणो. अत्थि हीनो, अत्थि मज्झिमो, अत्थि पणीतो. अत्थि मिच्छत्तनियतो, अत्थि सम्मत्तनियतो, अत्थि अनियतो. अत्थि मग्गारम्मणो, अत्थि मग्गहेतुको, अत्थि मग्गाधिपति. अत्थि उप्पन्नो, अत्थि अनुप्पन्नो, अत्थि उप्पादी. अत्थि अतीतो, अत्थि अनागतो, अत्थि पच्चुप्पन्नो. अत्थि अतीतारम्मणो, अत्थि अनागतारम्मणो, अत्थि पच्चुप्पन्नारम्मणो. अत्थि अज्झत्तो, अत्थि बहिद्धो, अत्थि अज्झत्तबहिद्धो. अत्थि अज्झत्तारम्मणो, अत्थि बहिद्धारम्मणो, अत्थि अज्झत्तबहिद्धारम्मणो…पे…. एवं दसविधेन विञ्ञाणक्खन्धो.

१२३. एकविधेन विञ्ञाणक्खन्धो – फस्ससम्पयुत्तो.

दुविधेन विञ्ञाणक्खन्धो – अत्थि हेतुसम्पयुत्तो, अत्थि हेतुविप्पयुत्तो. अत्थि न हेतु सहेतुको, अत्थि न हेतु अहेतुको. अत्थि लोकियो, अत्थि लोकुत्तरो. अत्थि केनचि विञ्ञेय्यो, अत्थि केनचि न विञ्ञेय्यो. अत्थि सासवो, अत्थि अनासवो. अत्थि आसवसम्पयुत्तो, अत्थि आसवविप्पयुत्तो. अत्थि आसवविप्पयुत्तसासवो, अत्थि आसवविप्पयुत्तअनासवो. अत्थि संयोजनियो, अत्थि असंयोजनियो. अत्थि संयोजनसम्पयुत्तो, अत्थि संयोजनविप्पयुत्तो. अत्थि संयोजनविप्पयुत्तसंयोजनियो, अत्थि संयोजनविप्पयुत्तअसंयोजनियो.

अत्थि गन्थनियो, अत्थि अगन्थनियो. अत्थि गन्थसम्पयुत्तो, अत्थि गन्थविप्पयुत्तो. अत्थि गन्थविप्पयुत्तगन्थनियो, अत्थि गन्थविप्पयुत्तअगन्थनियो. अत्थि ओघनियो, अत्थि अनोघनियो. अत्थि ओघसम्पयुत्तो, अत्थि ओघविप्पयुत्तो. अत्थि ओघविप्पयुत्तओघनियो, अत्थि ओघविप्पयुत्तअनोघनियो. अत्थि योगनियो, अत्थि अयोगनियो. अत्थि योगसम्पयुत्तो, अत्थि योगविप्पयुत्तो. अत्थि योगविप्पयुत्तयोगनियो, अत्थि योगविप्पयुत्तअयोगनियो. अत्थि नीवरणियो, अत्थि अनीवरणियो. अत्थि नीवरणसम्पयुत्तो, अत्थि नीवरणविप्पयुत्तो. अत्थि नीवरणविप्पयुत्तनीवरणियो, अत्थि नीवरणविप्पयुत्तअनीवरणियो.

अत्थि परामट्ठो, अत्थि अपरामट्ठो. अत्थि परामाससम्पयुत्तो, अत्थि परामासविप्पयुत्तो. अत्थि परामासविप्पयुत्तपरामट्ठो, अत्थि परामासविप्पयुत्तअपरामट्ठो. अत्थि उपादिन्नो, अत्थि अनुपादिन्नो. अत्थि उपादानियो, अत्थि अनुपादानियो. अत्थि उपादानसम्पयुत्तो, अत्थि उपादानविप्पयुत्तो. अत्थि उपादानविप्पयुत्तउपादानियो, अत्थि उपादानविप्पयुत्तअनुपादानियो. अत्थि संकिलेसिको, अत्थि असंकिलेसिको. अत्थि संकिलिट्ठो, अत्थि असंकिलिट्ठो. अत्थि किलेससम्पयुत्तो, अत्थि किलेसविप्पयुत्तो. अत्थि किलेसविप्पयुत्तसंकिलेसिको, अत्थि किलेसविप्पयुत्तअसंकिलेसिको. अत्थि दस्सनेन पहातब्बो, अत्थि न दस्सनेन पहातब्बो. अत्थि भावनाय पहातब्बो, अत्थि न भावनाय पहातब्बो. अत्थि दस्सनेन पहातब्बहेतुको, अत्थि न दस्सनेन पहातब्बहेतुको. अत्थि भावनाय पहातब्बहेतुको, अत्थि न भावनाय पहातब्बहेतुको.

अत्थि सवितक्को, अत्थि अवितक्को. अत्थि सविचारो, अत्थि अविचारो. अत्थि सप्पीतिको, अत्थि अप्पीतिको. अत्थि पीतिसहगतो, अत्थि न पीतिसहगतो. अत्थि सुखसहगतो, अत्थि न सुखसहगतो. अत्थि उपेक्खासहगतो, अत्थि न उपेक्खासहगतो. अत्थि कामावचरो, अत्थि न कामावचरो. अत्थि रूपावचरो, अत्थि न रूपावचरो. अत्थि अरूपावचरो, अत्थि न अरूपावचरो, अत्थि परियापन्नो, अत्थि अपरियापन्नो. अत्थि निय्यानिको, अत्थि अनिय्यानिको. अत्थि नियतो, अत्थि अनियतो. अत्थि सउत्तरो, अत्थि अनुत्तरो. अत्थि सरणो, अत्थि अरणो.

तिविधेन विञ्ञाणक्खन्धो – अत्थि कुसलो, अत्थि अकुसलो, अत्थि अब्याकतो…पे…. एवं दसविधेन विञ्ञाणक्खन्धो.

१२४. एकविधेन विञ्ञाणक्खन्धो – फस्ससम्पयुत्तो.

दुविधेन विञ्ञाणक्खन्धो – अत्थि सरणो, अत्थि अरणो.

तिविधेन विञ्ञाणक्खन्धो – अत्थि सुखाय वेदनाय सम्पयुत्तो, अत्थि दुक्खाय वेदनाय सम्पयुत्तो, अत्थि अदुक्खमसुखाय वेदनाय सम्पयुत्तो. अत्थि विपाको…पे… अत्थि अज्झत्तारम्मणो, अत्थि बहिद्धारम्मणो, अत्थि अज्झत्तबहिद्धारम्मणो…पे…. एवं दसविधेन विञ्ञाणक्खन्धो.

दुकमूलकं.

१२५. एकविधेन विञ्ञाणक्खन्धो – फस्ससम्पयुत्तो.

दुविधेन विञ्ञाणक्खन्धो – अत्थि सहेतुको, अत्थि अहेतुको.

तिविधेन विञ्ञाणक्खन्धो – अत्थि कुसलो, अत्थि अकुसलो, अत्थि अब्याकतो…पे…. एवं दसविधेन विञ्ञाणक्खन्धो.

१२६. एकविधेन विञ्ञाणक्खन्धो – फस्ससम्पयुत्तो.

दुविधेन विञ्ञाणक्खन्धो – अत्थि हेतुसम्पयुत्तो, अत्थि हेतुविप्पयुत्तो…पे… अत्थि सरणो, अत्थि अरणो.

तिविधेन विञ्ञाणक्खन्धो – अत्थि कुसलो, अत्थि अकुसलो, अत्थि अब्याकतो…पे…. एवं दसविधेन विञ्ञाणक्खन्धो.

१२७. एकविधेन विञ्ञाणक्खन्धो – फस्ससम्पयुत्तो.

दुविधेन विञ्ञाणक्खन्धो – अत्थि सहेतुको, अत्थि अहेतुको.

तिविधेन विञ्ञाणक्खन्धो – अत्थि सुखाय वेदनाय सम्पयुत्तो, अत्थि दुक्खाय वेदनाय सम्पयुत्तो, अत्थि अदुक्खमसुखाय वेदनाय सम्पयुत्तो. अत्थि विपाको…पे… अत्थि अज्झत्तारम्मणो, अत्थि बहिद्धारम्मणो, अत्थि अज्झत्तबहिद्धारम्मणो…पे…. एवं दसविधेन विञ्ञाणक्खन्धो.

१२८. एकविधेन विञ्ञाणक्खन्धो – फस्ससम्पयुत्तो.

दुविधेन विञ्ञाणक्खन्धो – अत्थि हेतुसम्पयुत्तो, अत्थि हेतुविप्पयुत्तो…पे… अत्थि सरणो, अत्थि अरणो.

तिविधेन विञ्ञाणक्खन्धो – अत्थि अज्झत्तारम्मणो, अत्थि बहिद्धारम्मणो, अत्थि अज्झत्तबहिद्धारम्मणो…पे…. एवं दसविधेन विञ्ञाणक्खन्धो.

तिकमूलकं.

१२९. एकविधेन विञ्ञाणक्खन्धो – फस्ससम्पयुत्तो.

दुविधेन विञ्ञाणक्खन्धो – अत्थि सहेतुको, अत्थि अहेतुको.

तिविधेन विञ्ञाणक्खन्धो – अत्थि कुसलो, अत्थि अकुसलो, अत्थि अब्याकतो…पे…. एवं दसविधेन विञ्ञाणक्खन्धो.

१३०. एकविधेन विञ्ञाणक्खन्धो – फस्ससम्पयुत्तो.

दुविधेन विञ्ञाणक्खन्धो – अत्थि हेतुसम्पयुत्तो, अत्थि हेतुविप्पयुत्तो.

तिविधेन विञ्ञाणक्खन्धो – अत्थि सुखाय वेदनाय सम्पयुत्तो, अत्थि दुक्खाय वेदनाय सम्पयुत्तो, अत्थि अदुक्खमसुखाय वेदनाय सम्पयुत्तो…पे…. एवं दसविधेन विञ्ञाणक्खन्धो.

१३१. एकविधेन विञ्ञाणक्खन्धो – फस्ससम्पयुत्तो.

दुविधेन विञ्ञाणक्खन्धो – अत्थि न हेतु सहेतुको, अत्थि न हेतुअहेतुको.

तिविधेन विञ्ञाणक्खन्धो – अत्थि विपाको, अत्थि विपाकधम्मधम्मो, अत्थि नेवविपाकनविपाकधम्मधम्मो…पे…. एवं दसविधेन विञ्ञाणक्खन्धो.

१३२. एकविधेन विञ्ञाणक्खन्धो – फस्ससम्पयुत्तो.

दुविधेन विञ्ञाणक्खन्धो – अत्थि लोकियो, अत्थि लोकुत्तरो.

तिविधेन विञ्ञाणक्खन्धो – अत्थि उपादिन्नुपादानियो, अत्थि अनुपादिन्नुपादानियो, अत्थि अनुपादिन्नअनुपादानियो…पे…. एवं दसविधेन विञ्ञाणक्खन्धो.

१३३. एकविधेन विञ्ञाणक्खन्धो – फस्ससम्पयुत्तो.

दुविधेन विञ्ञाणक्खन्धो – अत्थि केनचि विञ्ञेय्यो, अत्थि केनचि न विञ्ञेय्यो.

तिविधेन विञ्ञाणक्खन्धो – अत्थि संकिलिट्ठसंकिलेसिको, अत्थि असंकिलिट्ठसंकिलेसिको, अत्थि असंकिलिट्ठअसंकिलेसिको…पे…. एवं दसविधेन विञ्ञाणक्खन्धो.

१३४. एकविधेन विञ्ञाणक्खन्धो – फस्ससम्पयुत्तो.

दुविधेन विञ्ञाणक्खन्धो – अत्थि सासवो, अत्थि अनासवो.

तिविधेन विञ्ञाणक्खन्धो – अत्थि सवितक्कसविचारो, अत्थि अवितक्कविचारमत्तो, अत्थि अवितक्कअविचारो…पे…. एवं दसविधेन विञ्ञाणक्खन्धो.

१३५. एकविधेन विञ्ञाणक्खन्धो – फस्ससम्पयुत्तो.

दुविधेन विञ्ञाणक्खन्धो – अत्थि आसवसम्पयुत्तो, अत्थि आसवविप्पयुत्तो.

तिविधेन विञ्ञाणक्खन्धो – अत्थि पीतिसहगतो, अत्थि सुखसहगतो, अत्थि उपेक्खासहगतो…पे…. एवं दसविधेन विञ्ञाणक्खन्धो.

१३६. एकविधेन विञ्ञाणक्खन्धो – फस्ससम्पयुत्तो.

दुविधेन विञ्ञाणक्खन्धो – अत्थि आसवविप्पयुत्तसासवो, अत्थि आसवविप्पयुत्तअनासवो.

तिविधेन विञ्ञाणक्खन्धो – अत्थि दस्सनेन पहातब्बो, अत्थि भावनाय पहातब्बो, अत्थि नेव दस्सनेन न भावनाय पहातब्बो…पे…. एवं दसविधेन विञ्ञाणक्खन्धो.

१३७. एकविधेन विञ्ञाणक्खन्धो – फस्ससम्पयुत्तो.

दुविधेन विञ्ञाणक्खन्धो – अत्थि संयोजनियो, अत्थि असंयोजनियो.

तिविधेन विञ्ञाणक्खन्धो – अत्थि दस्सनेन पहातब्बहेतुको, अत्थि भावनाय पहातब्बहेतुको, अत्थि नेव दस्सनेन न भावनाय पहातब्बहेतुको…पे…. एवं दसविधेन विञ्ञाणक्खन्धो.

१३८. एकविधेन विञ्ञाणक्खन्धो – फस्ससम्पयुत्तो.

दुविधेन विञ्ञाणक्खन्धो – अत्थि संयोजनसम्पयुत्तो, अत्थि संयोजनविप्पयुत्तो.

तिविधेन विञ्ञाणक्खन्धो – अत्थि आचयगामी, अत्थि अपचयगामी, अत्थि नेवाचयगामिनापचयगामी…पे…. एवं दसविधेन विञ्ञाणक्खन्धो.

१३९. एकविधेन विञ्ञाणक्खन्धो – फस्ससम्पयुत्तो.

दुविधेन विञ्ञाणक्खन्धो – अत्थि संयोजनविप्पयुत्तसंयोजनियो, अत्थि संयोजनविप्पयुत्तअसंयोजनियो.

तिविधेन विञ्ञाणक्खन्धो – अत्थि सेक्खो, अत्थि असेक्खो, अत्थि नेवसेक्खनासेक्खो…पे…. एवं दसविधेन विञ्ञाणक्खन्धो.

१४०. एकविधेन विञ्ञाणक्खन्धो – फस्ससम्पयुत्तो.

दुविधेन विञ्ञाणक्खन्धो – अत्थि गन्थनियो, अत्थि अगन्थनियो.

तिविधेन विञ्ञाणक्खन्धो – अत्थि परित्तो, अत्थि महग्गतो, अत्थि अप्पमाणो…पे…. एवं दसविधेन विञ्ञाणक्खन्धो.

१४१. एकविधेन विञ्ञाणक्खन्धो – फस्ससम्पयुत्तो.

दुविधेन विञ्ञाणक्खन्धो – अत्थि गन्थसम्पयुत्तो, अत्थि गन्थविप्पयुत्तो.

तिविधेन विञ्ञाणक्खन्धो – अत्थि परित्तारम्मणो, अत्थि महग्गतारम्मणो, अत्थि अप्पमाणारम्मणो…पे…. एवं दसविधेन विञ्ञाणक्खन्धो.

१४२. एकविधेन विञ्ञाणक्खन्धो – फस्ससम्पयुत्तो.

दुविधेन विञ्ञाणक्खन्धो – अत्थि गन्थविप्पयुत्तगन्थनियो, अत्थि गन्थविप्पयुत्तअगन्थनियो.

तिविधेन विञ्ञाणक्खन्धो – अत्थि हीनो, अत्थि मज्झिमो, अत्थि पणीतो…पे…. एवं दसविधेन विञ्ञाणक्खन्धो.

१४३. एकविधेन विञ्ञाणक्खन्धो – फस्ससम्पयुत्तो.

दुविधेन विञ्ञाणक्खन्धो – अत्थि ओघनियो, अत्थि अनोघनियो.

तिविधेन विञ्ञाणक्खन्धो – अत्थि मिच्छत्तनियतो, अत्थि सम्मत्तनियतो, अत्थि अनियतो…पे…. एवं दसविधेन विञ्ञाणक्खन्धो.

१४४. एकविधेन विञ्ञाणक्खन्धो – फस्ससम्पयुत्तो.

दुविधेन विञ्ञाणक्खन्धो – अत्थि ओघसम्पयुत्तो, अत्थि ओघविप्पयुत्तो.

तिविधेन विञ्ञाणक्खन्धो – अत्थि मग्गारम्मणो, अत्थि मग्गहेतुको, अत्थि मग्गाधिपति…पे…. एवं दसविधेन विञ्ञाणक्खन्धो.

१४५. एकविधेन विञ्ञाणक्खन्धो – फस्ससम्पयुत्तो.

दुविधेन विञ्ञाणक्खन्धो – अत्थि ओघविप्पयुत्तओघनियो, अत्थि ओघविप्पयुत्तअनोघनियो.

तिविधेन विञ्ञाणक्खन्धो – अत्थि उप्पन्नो, अत्थि अनुप्पन्नो, अत्थि उप्पादी…पे…. एवं दसविधेन विञ्ञाणक्खन्धो.

१४६. एकविधेन विञ्ञाणक्खन्धो – फस्ससम्पयुत्तो.

दुविधेन विञ्ञाणक्खन्धो – अत्थि योगनियो, अत्थि अयोगनियो.

तिविधेन विञ्ञाणक्खन्धो – अत्थि अतीतो, अत्थि अनागतो, अत्थि पच्चुप्पन्नो…पे…. एवं दसविधेन विञ्ञाणक्खन्धो.

१४७. एकविधेन विञ्ञाणक्खन्धो – फस्ससम्पयुत्तो.

दुविधेन विञ्ञाणक्खन्धो – अत्थि योगसम्पयुत्तो, अत्थि योगविप्पयुत्तो.

तिविधेन विञ्ञाणक्खन्धो – अत्थि अतीतारम्मणो, अत्थि अनागतारम्मणो, अत्थि पच्चुप्पन्नारम्मणो…पे…. एवं दसविधेन विञ्ञाणक्खन्धो.

१४८. एकविधेन विञ्ञाणक्खन्धो – फस्ससम्पयुत्तो.

दुविधेन विञ्ञाणक्खन्धो – अत्थि योगविप्पयुत्तयोगनियो, अत्थि योगविप्पयुत्तअयोगनियो.

तिविधेन विञ्ञाणक्खन्धो – अत्थि अज्झत्तो, अत्थि बहिद्धो, अत्थि अज्झत्तबहिद्धो…पे…. एवं दसविधेन विञ्ञाणक्खन्धो.

१४९. एकविधेन विञ्ञाणक्खन्धो – फस्ससम्पयुत्तो.

दुविधेन विञ्ञाणक्खन्धो – अत्थि नीवरणियो, अत्थि अनीवरणियो.

तिविधेन विञ्ञाणक्खन्धो – अत्थि अज्झत्तारम्मणो, अत्थि बहिद्धारम्मणो, अत्थि अज्झत्तबहिद्धारम्मणो…पे…. एवं दसविधेन विञ्ञाणक्खन्धो.

उभतोवड्ढकं.

सत्तविधेन विञ्ञाणक्खन्धो – अत्थि कुसलो, अत्थि अकुसलो, अत्थि अब्याकतो, अत्थि कामावचरो, अत्थि रूपावचरो, अत्थि अरूपावचरो, अत्थि अपरियापन्नो. एवं सत्तविधेन विञ्ञाणक्खन्धो.

अपरोपि सत्तविधेन विञ्ञाणक्खन्धो – अत्थि सुखाय वेदनाय सम्पयुत्तो, अत्थि दुक्खाय वेदनाय सम्पयुत्तो, अत्थि अदुक्खमसुखाय वेदनाय सम्पयुत्तो, अत्थि कामावचरो, अत्थि रूपावचरो, अत्थि अरूपावचरो, अत्थि अपरियापन्नो…पे… अत्थि अज्झत्तारम्मणो, अत्थि बहिद्धारम्मणो, अत्थि अज्झत्तबहिद्धारम्मणो, अत्थि कामावचरो, अत्थि रूपावचरो, अत्थि अरूपावचरो, अत्थि अपरियापन्नो. एवं सत्तविधेन विञ्ञाणक्खन्धो.

चतुवीसतिविधेन विञ्ञाणक्खन्धो – चक्खुसम्फस्सपच्चया विञ्ञाणक्खन्धो अत्थि कुसलो, अत्थि अकुसलो, अत्थि अब्याकतो; सोतसम्फस्सपच्चया…पे… घानसम्फस्सपच्चया…पे… जिव्हासम्फस्सपच्चया…पे… कायसम्फस्सपच्चया…पे… मनोसम्फस्सपच्चया विञ्ञाणक्खन्धो अत्थि कुसलो, अत्थि अकुसलो, अत्थि अब्याकतो; चक्खुविञ्ञाणं, सोतविञ्ञाणं, घानविञ्ञाणं, जिव्हाविञ्ञाणं, कायविञ्ञाणं, मनोविञ्ञाणं. एवं चतुवीसतिविधेन विञ्ञाणक्खन्धो.

अपरोपि चतुवीसतिविधेन विञ्ञाणक्खन्धो – चक्खुसम्फस्सपच्चया विञ्ञाणक्खन्धो अत्थि सुखाय वेदनाय सम्पयुत्तो, अत्थि दुक्खाय वेदनाय सम्पयुत्तो, अत्थि अदुक्खमसुखाय वेदनाय सम्पयुत्तो…पे… अत्थि अज्झत्तारम्मणो, अत्थि बहिद्धारम्मणो, अत्थि अज्झत्तबहिद्धारम्मणो; चक्खुविञ्ञाणं…पे… कायविञ्ञाणं, मनोविञ्ञाणं; सोतसम्फस्सपच्चया…पे… घानसम्फस्सपच्चया…पे… जिव्हासम्फस्सपच्चया…पे… कायसम्फस्सपच्चया…पे… मनोसम्फस्सपच्चया विञ्ञाणक्खन्धो अत्थि अज्झत्तारम्मणो, अत्थि बहिद्धारम्मणो, अत्थि अज्झत्तबहिद्धारम्मणो; चक्खुविञ्ञाणं, सोतविञ्ञाणं, घानविञ्ञाणं, जिव्हाविञ्ञाणं, कायविञ्ञाणं, मनोविञ्ञाणं. एवं चतुवीसतिविधेन विञ्ञाणक्खन्धो.

तिंसतिविधेन विञ्ञाणक्खन्धो – चक्खुसम्फस्सपच्चया विञ्ञाणक्खन्धो अत्थि कामावचरो, अत्थि रूपावचरो, अत्थि अरूपावचरो, अत्थि अपरियापन्नो; सोतसम्फस्सपच्चया …पे… घानसम्फस्सपच्चया…पे… जिव्हासम्फस्सपच्चया…पे… कायसम्फस्सपच्चया…पे… मनोसम्फस्सपच्चया विञ्ञाणक्खन्धो अत्थि कामावचरो, अत्थि रूपावचरो, अत्थि अरूपावचरो, अत्थि अपरियापन्नो; चक्खुविञ्ञाणं, सोतविञ्ञाणं, घानविञ्ञाणं, जिव्हाविञ्ञाणं, कायविञ्ञाणं, मनोविञ्ञाणं. एवं तिंसतिविधेन विञ्ञाणक्खन्धो.

बहुविधेन विञ्ञाणक्खन्धो – चक्खुसम्फस्सपच्चया विञ्ञाणक्खन्धो अत्थि कुसलो, अत्थि अकुसलो, अत्थि अब्याकतो, अत्थि कामावचरो, अत्थि रूपावचरो, अत्थि अरूपावचरो, अत्थि अपरियापन्नो, चक्खुविञ्ञाणं…पे… मनोविञ्ञाणं; सोतसम्फस्सपच्चया…पे… घानसम्फस्सपच्चया…पे… जिव्हासम्फस्सपच्चया …पे… कायसम्फस्सपच्चया…पे… मनोसम्फस्सपच्चया विञ्ञाणक्खन्धो अत्थि कुसलो, अत्थि अकुसलो, अत्थि अब्याकतो, अत्थि कामावचरो, अत्थि रूपावचरो, अत्थि अरूपावचरो, अत्थि अपरियापन्नो, चक्खुविञ्ञाणं…पे… मनोविञ्ञाणं. एवं बहुविधेन विञ्ञाणक्खन्धो.

अपरोपि बहुविधेन विञ्ञाणक्खन्धो – चक्खुसम्फस्सपच्चया विञ्ञाणक्खन्धो अत्थि सुखाय वेदनाय सम्पयुत्तो…पे… अत्थि अज्झत्तारम्मणो, अत्थि बहिद्धारम्मणो, अत्थि अज्झत्तबहिद्धारम्मणो, अत्थि कामावचरो, अत्थि रूपावचरो, अत्थि अरूपावचरो, अत्थि अपरियापन्नो; सोतसम्फस्सपच्चया…पे… घानसम्फस्सपच्चया…पे… जिव्हासम्फस्सपच्चया…पे… कायसम्फस्सपच्चया…पे… मनोसम्फस्सपच्चया विञ्ञाणक्खन्धो अत्थि सुखाय वेदनाय सम्पयुत्तो…पे… अत्थि अज्झत्तारम्मणो, अत्थि बहिद्धारम्मणो, अत्थि अज्झत्तबहिद्धारम्मणो, अत्थि कामावचरो, अत्थि रूपावचरो, अत्थि अरूपावचरो, अत्थि अपरियापन्नो; चक्खुविञ्ञाणं, सोतविञ्ञाणं, घानविञ्ञाणं, जिव्हाविञ्ञाणं, कायविञ्ञाणं, मनोविञ्ञाणं. एवं बहुविधेन विञ्ञाणक्खन्धो.

अयं वुच्चति विञ्ञाणक्खन्धो.

अभिधम्मभाजनीयं.

३. पञ्हापुच्छकं

१५०. पञ्चक्खन्धा – रूपक्खन्धो, वेदनाक्खन्धो, सञ्ञाक्खन्धो, सङ्खारक्खन्धो, विञ्ञाणक्खन्धो.

१५१. पञ्चन्नं खन्धानं कति कुसला, कति अकुसला, कति अब्याकता…पे… कति सरणा, कति अरणा?

१. तिकं

१५२. रूपक्खन्धो अब्याकतो. चत्तारो खन्धा सिया कुसला, सिया अकुसला, सिया अब्याकता. द्वे खन्धा न वत्तब्बा – ‘‘सुखाय वेदनाय सम्पयुत्ता’’तिपि, ‘‘दुक्खाय वेदनाय सम्पयुत्ता’’तिपि, ‘‘अदुक्खमसुखाय वेदनाय सम्पयुत्ता’’तिपि. तयो खन्धा सिया सुखाय वेदनाय सम्पयुत्ता, सिया दुक्खाय वेदनाय सम्पयुत्ता, सिया अदुक्खमसुखाय वेदनाय सम्पयुत्ता. रूपक्खन्धो नेवविपाकनविपाकधम्मधम्मो. चत्तारो खन्धा सिया विपाका, सिया विपाकधम्मधम्मा, सिया नेवविपाकनविपाकधम्मधम्मा. रूपक्खन्धो सिया उपादिन्नुपादानियो, सिया अनुपादिन्नुपादानियो. चत्तारो खन्धा सिया उपादिन्नुपादानिया, सिया अनुपादिन्नुपादानिया, सिया अनुपादिन्नअनुपादानिया.

रूपक्खन्धो असंकिलिट्ठसंकिलेसिको. चत्तारो खन्धा सिया संकिलिट्ठसंकिलेसिका, सिया असंकिलिट्ठसंकिलेसिका, सिया असंकिलिट्ठअसंकिलेसिका. रूपक्खन्धो अवितक्कअविचारो. तयो खन्धा सिया सवितक्कसविचारा, सिया अवितक्कविचारमत्ता, सिया अवितक्कअविचारा. सङ्खारक्खन्धो सिया सवितक्कसविचारो, सिया अवितक्कविचारमत्तो, सिया अवितक्कअविचारो, सिया न वत्तब्बो – ‘‘सवितक्कसविचारो’’तिपि, ‘‘अवितक्कविचारमत्तो’’तिपि, ‘‘अवितक्कअविचारो’’तिपि. रूपक्खन्धो न वत्तब्बो – ‘‘पीतिसहगतो’’तिपि, ‘‘सुखसहगतो’’तिपि, ‘‘उपेक्खासहगतो’’तिपि. वेदनाक्खन्धो सिया पीतिसहगतो न सुखसहगतो न उपेक्खासहगतो, सिया न वत्तब्बो – ‘‘पीतिसहगतो’’ति. तयो खन्धा सिया पीतिसहगता, सिया सुखसहगता, सिया उपेक्खासहगता, सिया न वत्तब्बा – ‘‘पीतिसहगता’’तिपि, ‘‘सुखसहगता’’तिपि, ‘‘उपेक्खासहगता’’तिपि.

रूपक्खन्धो नेव दस्सनेन न भावनाय पहातब्बो. चत्तारो खन्धा सिया दस्सनेन पहातब्बा, सिया भावनाय पहातब्बा, सिया नेव दस्सनेन न भावनाय पहातब्बा. रूपक्खन्धो नेव दस्सनेन न भावनाय पहातब्बहेतुको. चत्तारो खन्धा सिया दस्सनेन पहातब्बहेतुका, सिया भावनाय पहातब्बहेतुका, सिया नेव दस्सनेन न भावनाय पहातब्बहेतुका. रूपक्खन्धो नेवाचयगामिनापचयगामी. चत्तारो खन्धा सिया आचयगामिनो, सिया अपचयगामिनो, सिया नेवाचयगामिनापचयगामिनो. रूपक्खन्धो नेवसेक्खनासेक्खो. चत्तारो खन्धा सिया सेक्खा, सिया असेक्खा, सिया नेवसेक्खनासेक्खा. रूपक्खन्धो परित्तो. चत्तारो खन्धा सिया परित्ता, सिया महग्गता, सिया अप्पमाणा. रूपक्खन्धो अनारम्मणो. चत्तारो खन्धा सिया परित्तारम्मणा, सिया महग्गतारम्मणा, सिया अप्पमाणारम्मणा, सिया न वत्तब्बा – ‘‘परित्तारम्मणा’’तिपि, ‘‘महग्गतारम्मणा’’तिपि, ‘‘अप्पमाणारम्मणा’’तिपि. रूपक्खन्धो मज्झिमो. चत्तारो खन्धा सिया हीना, सिया मज्झिमा, सिया पणीता. रूपक्खन्धो अनियतो. चत्तारो खन्धा सिया मिच्छत्तनियता, सिया सम्मत्तनियता, सिया अनियता.

रूपक्खन्धो अनारम्मणो. चत्तारो खन्धा सिया मग्गारम्मणा, सिया मग्गहेतुका, सिया मग्गाधिपतिनो, सिया न वत्तब्बा – ‘‘मग्गारम्मणा’’तिपि, ‘‘मग्गहेतुका’’तिपि, ‘‘मग्गाधिपतिनो’’तिपि; सिया उप्पन्ना, सिया अनुप्पन्ना, सिया उप्पादिनो; सिया अतीता, सिया अनागता, सिया पच्चुप्पन्ना. रूपक्खन्धो अनारम्मणो. चत्तारो खन्धा सिया अतीतारम्मणा, सिया अनागतारम्मणा, सिया पच्चुप्पन्नारम्मणा, सिया न वत्तब्बा – ‘‘अतीतारम्मणा’’तिपि, ‘‘अनागतारम्मणा’’तिपि, ‘‘पच्चुप्पन्नारम्मणा’’तिपि; सिया अज्झत्ता, सिया बहिद्धा, सिया अज्झत्तबहिद्धा. रूपक्खन्धो अनारम्मणो. चत्तारो खन्धा सिया अज्झत्तारम्मणा, सिया बहिद्धारम्मणा, सिया अज्झत्तबहिद्धारम्मणा, सिया न वत्तब्बा – ‘‘अज्झत्तारम्मणा’’तिपि, ‘‘बहिद्धारम्मणा’’तिपि, ‘‘अज्झत्तबहिद्धारम्मणा’’तिपि. चत्तारो खन्धा अनिदस्सनअप्पटिघा. रूपक्खन्धो सिया सनिदस्सनसप्पटिघो, सिया अनिदस्सनसप्पटिघो, सिया अनिदस्सनअप्पटिघो.

२. दुकं

१५३. चत्तारो खन्धा न हेतू. सङ्खारक्खन्धो सिया हेतु, सिया न हेतु. रूपक्खन्धो अहेतुको. चत्तारो खन्धा सिया सहेतुका, सिया अहेतुका. रूपक्खन्धो हेतुविप्पयुत्तो. चत्तारो खन्धा सिया हेतुसम्पयुत्ता, सिया हेतुविप्पयुत्ता. रूपक्खन्धो न वत्तब्बो – ‘‘हेतु चेव सहेतुको चा’’तिपि, ‘‘सहेतुको चेव न च हेतू’’तिपि. तयो खन्धा न वत्तब्बा – ‘‘हेतू चेव सहेतुका चा’’ति, सिया सहेतुका चेव न च हेतू, सिया न वत्तब्बा – ‘‘सहेतुका चेव न च हेतू’’ति. सङ्खारक्खन्धो सिया हेतु चेव सहेतुको च, सिया सहेतुको चेव न च हेतु, सिया न वत्तब्बो – ‘‘हेतु चेव सहेतुको चा’’तिपि, ‘‘सहेतुको चेव न च हेतू’’तिपि. रूपक्खन्धो न वत्तब्बो – ‘‘हेतु चेव हेतुसम्पयुत्तो चा’’तिपि, ‘‘हेतुसम्पयुत्तो चेव न च हेतू’’तिपि. तयो खन्धा न वत्तब्बा – ‘‘हेतू चेव हेतुसम्पयुत्ता चा’’ति, सिया हेतुसम्पयुत्ता चेव न च हेतू, सिया न वत्तब्बा – ‘‘हेतुसम्पयुत्ता चेव न च हेतू’’ति. सङ्खारक्खन्धो सिया हेतु चेव हेतुसम्पयुत्तो च, सिया हेतुसम्पयुत्तो चेव न च हेतु, सिया न वत्तब्बो – ‘‘हेतु चेव हेतुसम्पयुत्तो चा’’तिपि, ‘‘हेतुसम्पयुत्तो चेव न च हेतू’’तिपि. रूपक्खन्धो न हेतु अहेतुको. तयो खन्धा सिया न हेतू सहेतुका, सिया न हेतू अहेतुका. सङ्खारक्खन्धो सिया न हेतु सहेतुको, सिया न हेतु अहेतुको, सिया न वत्तब्बो – ‘‘न हेतु सहेतुको’’तिपि, ‘‘न हेतु अहेतुको’’तिपि.

सप्पच्चया, सङ्खता.

चत्तारो खन्धा अनिदस्सना. रूपक्खन्धो सिया सनिदस्सनो, सिया अनिदस्सनो. चत्तारो खन्धा अप्पटिघा. रूपक्खन्धो सिया सप्पटिघो, सिया अप्पटिघो. रूपक्खन्धो रूपं. चत्तारो खन्धा अरूपा. रूपक्खन्धो लोकियो. चत्तारो खन्धा सिया लोकिया, सिया लोकुत्तरा; केनचि विञ्ञेय्या, केनचि न विञ्ञेय्या.

चत्तारो खन्धा नो आसवा. सङ्खारक्खन्धो सिया आसवो, सिया नो आसवो. रूपक्खन्धो सासवो. चत्तारो खन्धा सिया सासवा, सिया अनासवा. रूपक्खन्धो आसवविप्पयुत्तो. चत्तारो खन्धा सिया आसवसम्पयुत्ता, सिया आसवविप्पयुत्ता. रूपक्खन्धो न वत्तब्बो – ‘‘आसवो चेव सासवो चा’’ति, सासवो चेव नो च आसवो. तयो खन्धा न वत्तब्बा – ‘‘आसवा चेव सासवा चा’’ति, सिया सासवा चेव नो च आसवा, सिया न वत्तब्बा – ‘‘सासवा चेव नो च आसवा’’ति. सङ्खारक्खन्धो सिया आसवो चेव सासवो च, सिया सासवो चेव नो च आसवो, सिया न वत्तब्बो – ‘‘आसवो चेव सासवो चा’’तिपि, ‘‘सासवो चेव नो च आसवो’’तिपि. रूपक्खन्धो न वत्तब्बो – ‘‘आसवो चेव आसवसम्पयुत्तो चा’’तिपि, ‘‘आसवसम्पयुत्तो चेव नो च आसवो’’तिपि. तयो खन्धा न वत्तब्बा – ‘‘आसवा चेव आसवसम्पयुत्ता चा’’ति, सिया आसवसम्पयुत्ता चेव नो च आसवा, सिया न वत्तब्बा – ‘‘आसवसम्पयुत्ता चेव नो च आसवा’’ति. सङ्खारक्खन्धो सिया आसवो चेव आसवसम्पयुत्तो च, सिया आसवसम्पयुत्तो चेव नो च आसवो, सिया न वत्तब्बो – ‘‘आसवो चेव आसवसम्पयुत्तो चा’’तिपि, ‘‘आसवसम्पयुत्तो चेव नो च आसवो’’तिपि. रूपक्खन्धो आसवविप्पयुत्तसासवो. चत्तारो खन्धा सिया आसवविप्पयुत्तसासवा, सिया आसवविप्पयुत्तअनासवा, सिया न वत्तब्बा – ‘‘आसवविप्पयुत्तसासवा’’तिपि, ‘‘आसवविप्पयुत्तअनासवा’’तिपि.

चत्तारो खन्धा नो संयोजना. सङ्खारक्खन्धो सिया संयोजनं, सिया नो संयोजनं. रूपक्खन्धो संयोजनियो. चत्तारो खन्धा सिया संयोजनिया, सिया असंयोजनिया. रूपक्खन्धो संयोजनविप्पयुत्तो. चत्तारो खन्धा सिया संयोजनसम्पयुत्ता, सिया संयोजनविप्पयुत्ता. रूपक्खन्धो न वत्तब्बो – ‘‘संयोजनञ्चेव संयोजनियो चा’’ति, ‘‘संयोजनियो चेव नो च संयोजनं’’. तयो खन्धा न वत्तब्बा – ‘‘संयोजना चेव संयोजनिया चा’’ति, सिया संयोजनिया चेव नो च संयोजना, सिया न वत्तब्बा – ‘‘संयोजनिया चेव नो च संयोजना’’ति. सङ्खारक्खन्धो सिया संयोजनञ्चेव संयोजनियो च, सिया संयोजनियो चेव नो च संयोजनं, सिया न वत्तब्बो – ‘‘संयोजनञ्चेव संयोजनियो चा’’तिपि, ‘‘संयोजनियो चेव नो च संयोजन’’न्तिपि. रूपक्खन्धो न वत्तब्बो – ‘‘संयोजनञ्चेव संयोजनसम्पयुत्तो चा’’तिपि, ‘‘संयोजनसम्पयुत्तो चेव नो च संयोजन’’न्तिपि. तयो खन्धा न वत्तब्बा – ‘‘संयोजना चेव संयोजनसम्पयुत्ता चा’’ति, सिया संयोजनसम्पयुत्ता चेव नो च संयोजना, सिया न वत्तब्बा – ‘‘संयोजनसम्पयुत्ता चेव नो च संयोजना’’ति. सङ्खारक्खन्धो सिया संयोजनञ्चेव संयोजनसम्पयुत्तो च, सिया संयोजनसम्पयुत्तो चेव नो च संयोजनं, सिया न वत्तब्बो – ‘‘संयोजनञ्चेव संयोजनसम्पयुत्तो चा’’तिपि, ‘‘संयोजनसम्पयुत्तो चेव नो च संयोजन’’न्तिपि. रूपक्खन्धो संयोजनविप्पयुत्तसंयोजनियो. चत्तारो खन्धा सिया संयोजनविप्पयुत्तसंयोजनिया, सिया संयोजनविप्पयुत्तअसंयोजनिया, सिया न वत्तब्बा – ‘‘संयोजनविप्पयुत्तसंयोजनिया’’तिपि, ‘‘संयोजनविप्पयुत्तअसंयोजनिया’’तिपि.

चत्तारो खन्धा नो गन्था. सङ्खारक्खन्धो सिया गन्थो, सिया नो गन्थो. रूपक्खन्धो गन्थनियो. चत्तारो खन्धा सिया गन्थनिया, सिया अगन्थनिया. रूपक्खन्धो गन्थविप्पयुत्तो. चत्तारो खन्धा सिया गन्थसम्पयुत्ता, सिया गन्थविप्पयुत्ता. रूपक्खन्धो न वत्तब्बो – ‘‘गन्थो चेव गन्थनियो चा’’ति, ‘‘गन्थनियो चेव नो च गन्थो’’. तयो खन्धा न वत्तब्बा – ‘‘गन्था चेव गन्थनिया चा’’ति, सिया गन्थनिया चेव नो च गन्था, सिया न वत्तब्बा – ‘‘गन्थनिया चेव नो च गन्था’’ति. सङ्खारक्खन्धो सिया गन्थो चेव गन्थनियो च, सिया गन्थनियो चेव नो च गन्थो, सिया न वत्तब्बो – ‘‘गन्थो चेव गन्थनियो चा’’तिपि, ‘‘गन्थनियो चेव नो च गन्थो’’तिपि. रूपक्खन्धो न वत्तब्बो – ‘‘गन्थो चेव गन्थसम्पयुत्तो चा’’तिपि, ‘‘गन्थसम्पयुत्तो चेव नो च गन्थो’’तिपि. तयो खन्धा न वत्तब्बा – ‘‘गन्था चेव गन्थसम्पयुत्ता चा’’ति, सिया गन्थसम्पयुत्ता चेव नो च गन्था, सिया न वत्तब्बा – ‘‘गन्थसम्पयुत्ता चेव नो च गन्था’’ति. सङ्खारक्खन्धो सिया गन्थो चेव गन्थसम्पयुत्तो च, सिया गन्थसम्पयुत्तो चेव नो च गन्थो, सिया न वत्तब्बो – ‘‘गन्थो चेव गन्थसम्पयुत्तो चा’’तिपि, ‘‘गन्थसम्पयुत्तो चेव नो च गन्थो’’ति पि. रूपक्खन्धो गन्थविप्पयुत्तगन्थनियो. चत्तारो खन्धा सिया गन्थविप्पयुत्तगन्थनिया, सिया गन्थविप्पयुत्तअगन्थनिया, सिया न वत्तब्बा – ‘‘गन्थविप्पयुत्तगन्थनिया’’तिपि, ‘‘गन्थविप्पयुत्तअगन्थनिया’’तिपि.

चत्तारो खन्धा नो ओघा…पे… नो योगा…पे… नो नीवरणा. सङ्खारक्खन्धो सिया नीवरणं, सिया नो नीवरणं. रूपक्खन्धो नीवरणियो. चत्तारो खन्धा सिया नीवरणिया, सिया अनीवरणिया. रूपक्खन्धो नीवरणविप्पयुत्तो. चत्तारो खन्धा सिया नीवरणसम्पयुत्ता, सिया नीवरणविप्पयुत्ता. रूपक्खन्धो न वत्तब्बो – ‘‘नीवरणञ्चेव नीवरणियो चा’’ति, ‘‘नीवरणियो चेव नो च नीवरणं’’. तयो खन्धा न वत्तब्बा – ‘‘नीवरणा चेव नीवरणिया चा’’ति, सिया नीवरणिया चेव नो च नीवरणा, सिया न वत्तब्बा – ‘‘नीवरणिया चेव नो च नीवरणा’’ति. सङ्खारक्खन्धो सिया नीवरणञ्चेव नीवरणियो च, सिया नीवरणियो चेव नो च नीवरणं, सिया न वत्तब्बो – ‘‘नीवरणञ्चेव नीवरणियो चा’’तिपि, ‘‘नीवरणियो चेव नो च नीवरण’’न्तिपि. रूपक्खन्धो न वत्तब्बो – ‘‘नीवरणञ्चेव नीवरणसम्पयुत्तो चा’’तिपि, ‘‘नीवरणसम्पयुत्तो चेव नो च नीवरण’’न्तिपि. तयो खन्धा न वत्तब्बा – ‘‘नीवरणा चेव नीवरणसम्पयुत्ता चा’’ति, सिया नीवरणसम्पयुत्ता चेव नो च नीवरणा, सिया न वत्तब्बा – ‘‘नीवरणसम्पयुत्ता चेव नो च नीवरणा’’ति. सङ्खारक्खन्धो सिया नीवरणञ्चेव नीवरणसम्पयुत्तो च, सिया नीवरणसम्पयुत्तो चेव नो च नीवरणं, सिया न वत्तब्बो – ‘‘नीवरणञ्चेव नीवरणसम्पयुत्तो चा’’तिपि, ‘‘नीवरणसम्पयुत्तो चेव नो च नीवरण’’न्तिपि. रूपक्खन्धो नीवरणविप्पयुत्तनीवरणियो. चत्तारो खन्धा सिया नीवरणविप्पयुत्तनीवरणिया, सिया नीवरणविप्पयुत्तअनीवरणिया, सिया न वत्तब्बा – ‘‘नीवरणविप्पयुत्तनीवरणिया’’तिपि, ‘‘नीवरणविप्पयुत्तअनीवरणिया’’तिपि.

चत्तारो खन्धा नो परामासा. सङ्खारक्खन्धो सिया परामासो, सिया नो परामासो. रूपक्खन्धो परामट्ठो. चत्तारो खन्धा सिया परामट्ठा, सिया अपरामट्ठा. रूपक्खन्धो परामासविप्पयुत्तो. तयो खन्धा सिया परामाससम्पयुत्ता, सिया परामासविप्पयुत्ता. सङ्खारक्खन्धो सिया परामाससम्पयुत्तो, सिया परामासविप्पयुत्तो, सिया न वत्तब्बो – ‘‘परामाससम्पयुत्तो’’तिपि, ‘‘परामासविप्पयुत्तो’’तिपि. रूपक्खन्धो न वत्तब्बो – ‘‘परामासो चेव परामट्ठो चा’’ति, ‘‘परामट्ठो चेव नो च परामासो’’. तयो खन्धा न वत्तब्बा – ‘‘परामासा चेव परामट्ठा चा’’ति, सिया परामट्ठा चेव नो च परामासा, सिया न वत्तब्बा – ‘‘परामट्ठा चेव नो च परामासा’’ति. सङ्खारक्खन्धो सिया परामासो चेव परामट्ठो च, सिया परामट्ठो चेव नो च परामासो, सिया न वत्तब्बो – ‘‘परामासो चेव परामट्ठो चा’’तिपि, ‘‘परामट्ठो चेव नो च परामासो’’तिपि. रूपक्खन्धो परामासविप्पयुत्तपरामट्ठो. चत्तारो खन्धा सिया परामासविप्पयुत्तपरामट्ठा, सिया परामासविप्पयुत्तअपरामट्ठा, सिया न वत्तब्बा – ‘‘परामासविप्पयुत्तपरामट्ठा’’तिपि, ‘‘परामासविप्पयुत्तअपरामट्ठा’’तिपि.

रूपक्खन्धो अनारम्मणो. चत्तारो खन्धा सारम्मणा. विञ्ञाणक्खन्धो चित्तं. चत्तारो खन्धा नो चित्ता. तयो खन्धा चेतसिका. द्वे खन्धा अचेतसिका. तयो खन्धा चित्तसम्पयुत्ता. रूपक्खन्धो चित्तविप्पयुत्तो. विञ्ञाणक्खन्धो न वत्तब्बो – ‘‘चित्तेन सम्पयुत्तो’’तिपि, ‘‘चित्तेन विप्पयुत्तो’’तिपि. तयो खन्धा चित्तसंसट्ठा. रूपक्खन्धो चित्तविसंसट्ठो. विञ्ञाणक्खन्धो न वत्तब्बो – ‘‘चित्तेन संसट्ठो’’तिपि, ‘‘चित्तेन विसंसट्ठो’’तिपि. तयो खन्धा चित्तसमुट्ठाना. विञ्ञाणक्खन्धो नो चित्तसमुट्ठानो. रूपक्खन्धो सिया चित्तसमुट्ठानो, सिया नो चित्तसमुट्ठानो. तयो खन्धा चित्तसहभुनो. विञ्ञाणक्खन्धो नो चित्तसहभू. रूपक्खन्धो सिया चित्तसहभू, सिया नो चित्तसहभू. तयो खन्धा चित्तानुपरिवत्तिनो. विञ्ञाणक्खन्धो नो चित्तानुपरिवत्ति. रूपक्खन्धो सिया चित्तानुपरिवत्ति, सिया नो चित्तानुपरिवत्ति. तयो खन्धा चित्तसंसट्ठसमुट्ठाना. द्वे खन्धा नो चित्तसंसट्ठसमुट्ठाना. तयो खन्धा चित्तसंसट्ठसमुट्ठानसहभुनो. द्वे खन्धा नो चित्तसंसट्ठसमुट्ठानसहभुनो. तयो खन्धा चित्तसंसट्ठसमुट्ठानानुपरिवत्तिनो. द्वे खन्धा नो चित्तसंसट्ठसमुट्ठानानुपरिवत्तिनो.

विञ्ञाणक्खन्धो अज्झत्तिको. तयो खन्धा बाहिरा. रूपक्खन्धो सिया अज्झत्तिको, सिया बाहिरो. चत्तारो खन्धा नो उपादा. रूपक्खन्धो सिया उपादा, सिया नो उपादा, सिया उपादिन्ना, सिया अनुपादिन्ना. चत्तारो खन्धा नो उपादाना. सङ्खारक्खन्धो सिया उपादानं, सिया नो उपादानं. रूपक्खन्धो उपादानियो. चत्तारो खन्धा सिया उपादानिया, सिया अनुपादानिया. रूपक्खन्धो उपादानविप्पयुत्तो. चत्तारो खन्धा सिया उपादानसम्पयुत्ता, सिया उपादानविप्पयुत्ता. रूपक्खन्धो न वत्तब्बो – ‘‘उपादानञ्चेव उपादानियो चा’’ति, ‘‘उपादानियो चेव नो च उपादानं’’. तयो खन्धा न वत्तब्बा – ‘‘उपादानञ्चेव उपादानिया चा’’ति, सिया उपादानिया चेव नो च उपादाना, सिया न वत्तब्बा – ‘‘उपादानिया चेव नो च उपादाना’’ति. सङ्खारक्खन्धो सिया उपादानञ्चेव उपादानियो च, सिया उपादानियो चेव नो च उपादानं, सिया न वत्तब्बो – ‘‘उपादानञ्चेव उपादानियो चा’’तिपि, ‘‘उपादानियो चेव नो च उपादान’’न्तिपि. रूपक्खन्धो न वत्तब्बो – ‘‘उपादानञ्चेव उपादानसम्पयुत्तो चा’’तिपि, ‘‘उपादानसम्पयुत्तो चेव नो च उपादान’’न्तिपि. तयो खन्धा न वत्तब्बा – ‘‘उपादाना चेव उपादानसम्पयुत्ता चा’’ति, सिया उपादानसम्पयुत्ता चेव नो च उपादाना, सिया न वत्तब्बा – ‘‘उपादानसम्पयुत्ता चेव नो च उपादाना’’ति. सङ्खारक्खन्धो सिया उपादानञ्चेव उपादानसम्पयुत्तो च, सिया उपादानसम्पयुत्तो चेव नो च उपादानं, सिया न वत्तब्बो – ‘‘उपादानञ्चेव उपादानसम्पयुत्तो चा’’तिपि, ‘‘उपादानसम्पयुत्तो चेव नो च उपादान’’न्तिपि. रूपक्खन्धो उपादानविप्पयुत्तउपादानियो. चत्तारो खन्धा सिया उपादानविप्पयुत्तउपादानिया, सिया उपादानविप्पयुत्तअनुपादानिया, सिया न वत्तब्बा – ‘‘उपादानविप्पयुत्तउपादानिया’’तिपि, ‘‘उपादानविप्पयुत्तअनुपादानिया’’तिपि.

चत्तारो खन्धा नो किलेसा. सङ्खारक्खन्धो सिया किलेसो, सिया नो किलेसो. रूपक्खन्धो संकिलेसिको. चत्तारो खन्धा सिया संकिलेसिका, सिया असंकिलेसिका. रूपक्खन्धो असंकिलिट्ठो. चत्तारो खन्धा सिया संकिलिट्ठा, सिया असंकिलिट्ठा. रूपक्खन्धो किलेसविप्पयुत्तो. चत्तारो खन्धा सिया किलेससम्पयुत्ता, सिया किलेसविप्पयुत्ता. रूपक्खन्धो न वत्तब्बो – ‘‘किलेसो चेव संकिलेसिको चा’’ति, ‘‘संकिलेसिको चेव नो च किलेसो’’. तयो खन्धा न वत्तब्बा – ‘‘किलेसा चेव संकिलेसिका चा’’ति, सिया संकिलेसिका चेव नो च किलेसा, सिया न वत्तब्बा – ‘‘संकिलेसिका चेव नो च किलेसा’’ति. सङ्खारक्खन्धो सिया किलेसो चेव संकिलेसिको च, सिया संकिलेसिको चेव नो च किलेसो, सिया न वत्तब्बो – ‘‘किलेसो चेव संकिलेसिको चा’’तिपि, ‘‘संकिलेसिको चेव नो च किलेसो’’तिपि. रूपक्खन्धो न वत्तब्बो – ‘‘किलेसो चेव संकिलिट्ठो चा’’तिपि, ‘‘संकिलिट्ठो चेव नो च किलेसो’’तिपि. तयो खन्धा न वत्तब्बा – ‘‘किलेसो चेव संकिलिट्ठा चा’’ति, सिया संकिलिट्ठा चेव नो च किलेसा, सिया न वत्तब्बा – ‘‘संकिलिट्ठा चेव नो च किलेसा’’ति. सङ्खारक्खन्धो सिया किलेसो चेव संकिलिट्ठो च, सिया संकिलिट्ठो चेव नो च किलेसो, सिया न वत्तब्बो – ‘‘किलेसो चेव संकिलिट्ठो चा’’तिपि, ‘‘संकिलिट्ठो चेव नो च किलेसो’’तिपि.

रूपक्खन्धो न वत्तब्बो – ‘‘किलेसो चेव किलेससम्पयुत्तो चा’’तिपि, ‘‘किलेससम्पयुत्तो चेव नो च किलेसो’’तिपि. तयो खन्धा न वत्तब्बा – ‘‘किलेसा चेव किलेससम्पयुत्ता चा’’ति, सिया किलेससम्पयुत्ता चेव नो च किलेसा, सिया न वत्तब्बा – किलेससम्पयुत्ता चेव नो च किलेसा’’ति. सङ्खारक्खन्धो सिया किलेसो चेव किलेससम्पयुत्तो च, सिया किलेससम्पयुत्तो चेव नो च किलेसो, सिया न वत्तब्बो – ‘‘किलेसो चेव किलेससम्पयुत्तो चा’’तिपि, ‘‘किलेससम्पयुत्तो चेव नो च किलेसो’’तिपि. रूपक्खन्धो किलेसविप्पयुत्तसंकिलेसिको. चत्तारो खन्धा सिया किलेसविप्पयुत्तसंकिलेसिका, सिया किलेसविप्पयुत्तअसंकिलेसिका, सिया न वत्तब्बा – ‘‘किलेसविप्पयुत्तसंकिलेसिका’’तिपि, ‘‘किलेसविप्पयुत्तअसंकिलेसिका’’तिपि.

रूपक्खन्धो न दस्सनेन पहातब्बो. चत्तारो खन्धा सिया दस्सनेन पहातब्बा, सिया न दस्सनेन पहातब्बा. रूपक्खन्धो न भावनाय पहातब्बो. चत्तारो खन्धा सिया भावनाय पहातब्बा, सिया न भावनाय पहातब्बा. रूपक्खन्धो न दस्सनेन पहातब्बहेतुको. चत्तारो खन्धा सिया दस्सनेन पहातब्बहेतुका, सिया न दस्सनेन पहातब्बहेतुका. रूपक्खन्धो न भावनाय पहातब्बहेतुको. चत्तारो खन्धा सिया भावनाय पहातब्बहेतुका, सिया न भावनाय पहातब्बहेतुका. रूपक्खन्धो अवितक्को. चत्तारो खन्धा सिया सवितक्का, सिया अवितक्का. रूपक्खन्धो अविचारो. चत्तारो खन्धा सिया सविचारा, सिया अविचारा. रूपक्खन्धो अप्पीतिको, चत्तारो खन्धा सिया सप्पीतिका, सिया अप्पीतिका. रूपक्खन्धो न पीतिसहगतो. चत्तारो खन्धा सिया पीतिसहगता, सिया न पीतिसहगता. द्वे खन्धा न सुखसहगता. तयो खन्धा सिया सुखसहगता, सिया न सुखसहगता. द्वे खन्धा न उपेक्खासहगता. तयो खन्धा सिया उपेक्खासहगता, सिया न उपेक्खासहगता.

रूपक्खन्धो कामावचरो. चत्तारो खन्धा सिया कामावचरा, सिया न कामावचरा. रूपक्खन्धो न रूपावचरो. चत्तारो खन्धा सिया रूपावचरा, सिया न रूपावचरा. रूपक्खन्धो न अरूपावचरो. चत्तारो खन्धा सिया अरूपावचरा, सिया न अरूपावचरा. रूपक्खन्धो परियापन्नो. चत्तारो खन्धा सिया परियापन्ना, सिया अपरियापन्ना. रूपक्खन्धो अनिय्यानिको. चत्तारो खन्धा सिया निय्यानिका, सिया अनिय्यानिका. रूपक्खन्धो अनियतो. चत्तारो खन्धा सिया नियता, सिया अनियता. रूपक्खन्धो सउत्तरो. चत्तारो खन्धा सिया सउत्तरा, सिया अनुत्तरा. रूपक्खन्धो अरणो. चत्तारो खन्धा सिया सरणा, सिया अरणाति.

पञ्हापुच्छकं.

खन्धविभङ्गो निट्ठितो.

२. आयतनविभङ्गो

१. सुत्तन्तभाजनीयं

१५४. द्वादसायतनानि – चक्खायतनं, रूपायतनं, सोतायतनं, सद्दायतनं, घानायतनं, गन्धायतनं, जिव्हायतनं, रसायतनं, कायायतनं, फोट्ठब्बायतनं, मनायतनं, धम्मायतनं.

चक्खुं अनिच्चं दुक्खं अनत्ता विपरिणामधम्मं. रूपा अनिच्चा दुक्खा अनत्ता विपरिणामधम्मा. सोतं अनिच्चं दुक्खं अनत्ता विपरिणामधम्मं. सद्दा अनिच्चा दुक्खा अनत्ता विपरिणामधम्मा. घानं अनिच्चं दुक्खं अनत्ता विपरिणामधम्मं. गन्धा अनिच्चा दुक्खा अनत्ता विपरिणामधम्मा. जिव्हा अनिच्चा दुक्खा अनत्ता विपरिणामधम्मा. रसा अनिच्चा दुक्खा अनत्ता विपरिणामधम्मा. कायो अनिच्चो दुक्खो अनत्ता विपरिणामधम्मो. फोट्ठब्बा अनिच्चा दुक्खा अनत्ता विपरिणामधम्मा. मनो अनिच्चो दुक्खो अनत्ता विपरिणामधम्मो. धम्मा अनिच्चा दुक्खा अनत्ता विपरिणामधम्मा.

सुत्तन्तभाजनीयं.

२. अभिधम्मभाजनीयं

१५५. द्वादसायतनानि – चक्खायतनं, सोतायतनं, घानायतनं, जिव्हायतनं, कायायतनं, मनायतनं, रूपायतनं, सद्दायतनं, गन्धायतनं, रसायतनं, फोट्ठब्बायतनं, धम्मायतनं.

१५६. तत्थ कतमं चक्खायतनं? यं चक्खु [चक्खुं (सी. स्या. क.) ध. स. ५९६-५९९] चतुन्नं महाभूतानं उपादाय पसादो अत्तभावपरियापन्नो अनिदस्सनो सप्पटिघो, येन चक्खुना अनिदस्सनेन सप्पटिघेन रूपं सनिदस्सनं सप्पटिघं पस्सि वा पस्सति वा पस्सिस्सति वा पस्से वा, चक्खुम्पेतं चक्खायतनम्पेतं चक्खुधातुपेसा चक्खुन्द्रियम्पेतं लोकोपेसो द्वारापेसा समुद्दोपेसो पण्डरम्पेतं खेत्तम्पेतं वत्थुम्पेतं नेत्तम्पेतं नयनम्पेतं ओरिमं तीरम्पेतं सुञ्ञो गामोपेसो. इदं वुच्चति ‘‘चक्खायतनं’’.

१५७. तत्थ कतमं सोतायतनं? यं सोतं चतुन्नं महाभूतानं उपादाय पसादो अत्तभावपरियापन्नो अनिदस्सनो सप्पटिघो, येन सोतेन अनिदस्सनेन सप्पटिघेन सद्दं अनिदस्सनं सप्पटिघं सुणि वा सुणाति वा सुणिस्सति वा सुणे वा, सोतम्पेतं सोतायतनम्पेतं सोतधातुपेसा सोतिन्द्रियम्पेतं लोकोपेसो द्वारापेसा समुद्दोपेसो पण्डरम्पेतं खेत्तम्पेतं वत्थुम्पेतं ओरिमं तीरम्पेतं सुञ्ञो गामोपेसो. इदं वुच्चति ‘‘सोतायतनं’’.

१५८. तत्थ कतमं घानायतनं? यं घानं चतुन्नं महाभूतानं उपादाय पसादो अत्तभावपरियापन्नो अनिदस्सनो सप्पटिघो, येन घानेन अनिदस्सनेन सप्पटिघेन गन्धं अनिदस्सनं सप्पटिघं घायि वा घायति वा घायिस्सति वा घाये वा, घानम्पेतं घानायतनम्पेतं घानधातुपेसा घानिन्द्रियम्पेतं लोकोपेसो द्वारापेसा समुद्दोपेसो पण्डरम्पेतं खेत्तम्पेतं वत्थुम्पेतं ओरिमं तीरम्पेतं सुञ्ञो गामोपेसो. इदं वुच्चति ‘‘घानायतनं’’.

१५९. तत्थ कतमं जिव्हायतनं? या जिव्हा चतुन्नं महाभूतानं उपादाय पसादो अत्तभावपरियापन्नो अनिदस्सनो सप्पटिघो, याय जिव्हाय अनिदस्सनाय सप्पटिघाय रसं अनिदस्सनं सप्पटिघं सायि वा सायति वा सायिस्सति वा साये वा, जिव्हापेसा जिव्हायतनम्पेतं जिव्हाधातुपेसा जीव्हिन्द्रियम्पेतं लोकोपेसो द्वारापेसा समुद्दोपेसो पण्डरम्पेतं खेत्तम्पेतं वत्थुम्पेतं ओरिमं तीरम्पेतं सुञ्ञो गामोपेसो. इदं वुच्चति ‘‘जिव्हायतनं’’.

१६०. तत्थ कतमं कायायतनं? यो कायो चतुन्नं महाभूतानं उपादाय पसादो अत्तभावपरियापन्नो अनिदस्सनो सप्पटिघो, येन कायेन अनिदस्सनेन सप्पटिघेन फोट्ठब्बं अनिदस्सनं सप्पटिघं फुसि वा फुसति वा फुसिस्सति वा फुसे वा, कायोपेसो कायायतनम्पेतं कायधातुपेसा कायिन्द्रियम्पेतं लोकोपेसो द्वारापेसा समुद्दोपेसो पण्डरम्पेतं खेत्तम्पेतं वत्थुम्पेतं ओरिमं तीरम्पेतं सुञ्ञो गामोपेसो. इदं वुच्चति ‘‘कायायतनं’’.

१६१. तत्थ कतमं मनायतनं? एकविधेन मनायतनं – फस्ससम्पयुत्तं.

दुविधेन मनायतनं – अत्थि सहेतुकं, अत्थि अहेतुकं.

तिविधेन मनायतनं – अत्थि कुसलं, अत्थि अकुसलं, अत्थि अब्याकतं.

चतुब्बिधेन मनायतनं – अत्थि कामावचरं, अत्थि रूपावचरं, अत्थि अरूपावचरं, अत्थि अपरियापन्नं.

पञ्चविधेन मनायतनं – अत्थि सुखिन्द्रियसम्पयुत्तं, अत्थि दुक्खिन्द्रियसम्पयुत्तं, अत्थि सोमनस्सिन्द्रियसम्पयुत्तं, अत्थि दोमनस्सिन्द्रियसम्पयुत्तं, अत्थि उपेक्खिन्द्रियसम्पयुत्तं.

छब्बिधेन मनायतनं – चक्खुविञ्ञाणं, सोतविञ्ञाणं, घानविञ्ञाणं, जिव्हाविञ्ञाणं, कायविञ्ञाणं, मनोविञ्ञाणं. एवं छब्बिधेन मनायतनं.

सत्तविधेन मनायतनं – चक्खुविञ्ञाणं, सोतविञ्ञाणं, घानविञ्ञाणं, जिव्हाविञ्ञाणं, कायविञ्ञाणं, मनोधातु, मनोविञ्ञाणधातु. एवं सत्तविधेन मनायतनं.

अट्ठविधेन मनायतनं – चक्खुविञ्ञाणं, सोतविञ्ञाणं, घानविञ्ञाणं, जिव्हाविञ्ञाणं, कायविञ्ञाणं अत्थि सुखसहगतं, अत्थि दुक्खसहगतं, मनोधातु, मनोविञ्ञाणधातु. एवं अट्ठविधेन मनायतनं.

नवविधेन मनायतनं – चक्खुविञ्ञाणं, सोतविञ्ञाणं, घानविञ्ञाणं, जिव्हाविञ्ञाणं, कायविञ्ञाणं, मनोधातु, मनोविञ्ञाणधातु अत्थि कुसलं, अत्थि अकुसलं, अत्थि अब्याकतं. एवं नवविधेन मनायतनं.

दसविधेन मनायतनं – चक्खुविञ्ञाणं, सोतविञ्ञाणं, घानविञ्ञाणं, जिव्हाविञ्ञाणं, कायविञ्ञाणं अत्थि सुखसहगतं, अत्थि दुक्खसहगतं, मनोधातु, मनोविञ्ञाणधातु अत्थि कुसलं, अत्थि अकुसलं, अत्थि अब्याकतं. एवं दसविधेन मनायतनं.

एकविधेन मनायतनं – फस्ससम्पयुत्तं.

दुविधेन मनायतनं – अत्थि सहेतुकं, अत्थि अहेतुकं.

तिविधेन मनायतनं – अत्थि सुखाय वेदनाय सम्पयुत्तं, अत्थि दुक्खाय वेदनाय सम्पयुत्तं, अत्थि अदुक्खमसुखाय वेदनाय सम्पयुत्तं…पे…. एवं बहुविधेन मनायतनं. इदं वुच्चति ‘‘मनायतनं’’.

१६२. तत्थ कतमं रूपायतनं? यं रूपं चतुन्नं महाभूतानं उपादाय वण्णनिभा सनिदस्सनं सप्पटिघं नीलं पीतकं लोहितकं [पीतं लोहितं (सी.)] ओदातं काळकं मञ्जिट्ठकं [मञ्जेट्ठकं (सी. स्या.)] हरि हरिवण्णं अम्बङ्कुरवण्णं दीघं रस्सं अणुं थूलं वट्टं परिमण्डलं चतुरस्सं छळंसं अट्ठंसं सोळसंसं निन्नं थलं छाया आतपो आलोको अन्धकारो अब्भा महिका धूमो रजो चन्दमण्डलस्स वण्णनिभा सूरियमण्डलस्स [सुरियमण्डलस्स (सी. स्या. कं.)] वण्णनिभा तारकरूपानं वण्णनिभा आदासमण्डलस्स वण्णनिभा मणिसङ्खमुत्तवेळुरियस्स वण्णनिभा जातरूपरजतस्स वण्णनिभा, यं वा पनञ्ञम्पि अत्थि रूपं चतुन्नं महाभूतानं उपादाय वण्णनिभा सनिदस्सनं सप्पटिघं, यं रूपं सनिदस्सनं सप्पटिघं चक्खुना अनिदस्सनेन सप्पटिघेन पस्सि वा पस्सति वा पस्सिस्सति वा पस्से वा, रूपम्पेतं रूपायतनम्पेतं रूपधातुपेसा. इदं वुच्चति ‘‘रूपायतनं’’.

१६३. तत्थ कतमं सद्दायतनं? यो सद्दो चतुन्नं महाभूतानं उपादाय अनिदस्सनो सप्पटिघो भेरिसद्दो मुदिङ्गसद्दो [मुतिङ्गसद्धो (सी.)] सङ्खसद्दो पणवसद्दो गीतसद्दो वादितसद्दो सम्मसद्दो पाणिसद्दो सत्तानं निग्घोससद्दो धातूनं सन्निघातसद्दो वातसद्दो उदकसद्दो मनुस्ससद्दो अमनुस्ससद्दो, यो वा पनञ्ञोपि अत्थि सद्दो चतुन्नं महाभूतानं उपादाय अनिदस्सनो सप्पटिघो, यं सद्दं अनिदस्सनं सप्पटिघं सोतेन अनिदस्सनेन सप्पटिघेन सुणि वा सुणाति वा सुणिस्सति वा सुणे वा, सद्दोपेसो सद्दायतनम्पेतं सद्दधातुपेसा. इदं वुच्चति ‘‘सद्दायतनं’’.

१६४. तत्थ कतमं गन्धायतनं? यो गन्धो चतुन्नं महाभूतानं उपादाय अनिदस्सनो सप्पटिघो मूलगन्धो सारगन्धो तचगन्धो पत्तगन्धो पुप्फगन्धो फलगन्धो आमगन्धो विस्सगन्धो सुगन्धो दुग्गन्धो, यो वा पनञ्ञोपि अत्थि गन्धो चतुन्नं महाभूतानं उपादाय अनिदस्सनो सप्पटिघो, यं गन्धं अनिदस्सनं सप्पटिघं घानेन अनिदस्सनेन सप्पटिघेन घायि वा घायति वा घायिस्सति वा घाये वा, गन्धोपेसो गन्धायतनम्पेतं गन्धधातुपेसा. इदं वुच्चति ‘‘गन्धायतनं’’.

१६५. तत्थ कतमं रसायतनं? यो रसो चतुन्नं महाभूतानं उपादाय अनिदस्सनो सप्पटिघो मूलरसो खन्धरसो तचरसो पत्तरसो पुप्फरसो फलरसो अम्बिलं मधुरं तित्तकं कटुकं लोणिकं [लपिलकं (सी.), लम्पिकं (क. सी.)] खारिकं लम्बिकं कसावो सादु असादु, यो वा पनञ्ञोपि अत्थि रसो चतुन्नं महाभूतानं उपादाय अनिदस्सनो सप्पटिघो, यं रसं अनिदस्सनं सप्पटिघं जिव्हाय अनिदस्सनाय सप्पटिघाय सायि वा सायति वा सायिस्सति वा साये वा, रसोपेसो रसायतनम्पेतं रसधातुपेसा. इदं वुच्चति ‘‘रसायतनं’’.

१६६. तत्थ कतमं फोट्ठब्बायतनं? पथवीधातु तेजोधातु वायोधातु कक्खळं मुदुकं सण्हं फरुसं सुखसम्फस्सं दुक्खसम्फस्सं गरुकं लहुकं, यं फोट्ठब्बं अनिदस्सनं सप्पटिघं कायेन अनिदस्सनेन सप्पटिघेन फुसि वा फुसति वा फुसिस्सति वा फुसे वा, फोट्ठब्बोपेसो फोट्ठब्बायतनम्पेतं फोट्ठब्बधातुपेसा. इदं वुच्चति ‘‘फोट्ठब्बायतनं’’.

१६७. तत्थ कतमं धम्मायतनं? वेदनाक्खन्धो, सञ्ञाक्खन्धो, सङ्खारक्खन्धो, यञ्च रूपं अनिदस्सनअप्पटिघं धम्मायतनपरियापन्नं, असङ्खता च धातु.

तत्थ कतमो वेदनाक्खन्धो? एकविधेन वेदनाक्खन्धो – फस्ससम्पयुत्तो. दुविधेन वेदनाक्खन्धो – अत्थि सहेतुको, अत्थि अहेतुको. तिविधेन वेदनाक्खन्धो – अत्थि कुसलो, अत्थि अकुसलो, अत्थि अब्याकतो…पे… एवं दसविधेन वेदनाक्खन्धो…पे… एवं बहुविधेन वेदनाक्खन्धो. अयं वुच्चति ‘‘वेदनाक्खन्धो’’.

तत्थ कतमो सञ्ञाक्खन्धो? एकविधेन सञ्ञाक्खन्धो – फस्ससम्पयुत्तो. दुविधेन सञ्ञाक्खन्धो – अत्थि सहेतुको, अत्थि अहेतुको. तिविधेन सञ्ञाक्खन्धो – अत्थि कुसलो, अत्थि अकुसलो, अत्थि अब्याकतो…पे… एवं दसविधेन सञ्ञाक्खन्धो…पे… एवं बहुविधेन सञ्ञाक्खन्धो. अयं वुच्चति ‘‘सञ्ञाक्खन्धो’’.

तत्थ कतमो सङ्खारक्खन्धो? एकविधेन सङ्खारक्खन्धो – चित्तसम्पयुत्तो. दुविधेन सङ्खारक्खन्धो – अत्थि हेतु, अत्थि न हेतु. तिविधेन सङ्खारक्खन्धो – अत्थि कुसलो, अत्थि अकुसलो, अत्थि अब्याकतो…पे… एवं दसविधेन सङ्खारक्खन्धो…पे… एवं बहुविधेन सङ्खारक्खन्धो. अयं वुच्चति ‘‘सङ्खारक्खन्धो’’.

तत्थ कतमं रूपं अनिदस्सनअप्पटिघं धम्मायतनपरियापन्नं? इत्थिन्द्रियं पुरिसिन्द्रियं…पे… कबळीकारो आहारो. इदं वुच्चति रूपं ‘‘अनिदस्सनअप्पटिघं धम्मायतनपरियापन्नं’’.

तत्थ कतमा असङ्खता धातु? रागक्खयो, दोसक्खयो, मोहक्खयो – अयं वुच्चति ‘‘असङ्खता धातु’’.

इदं वुच्चति धम्मायतनं.

अभिधम्मभाजनीयं.

३. पञ्हापुच्छकं

१६८. द्वादसायतनानि – चक्खायतनं, रूपायतनं, सोतायतनं, सद्दायतनं, घानायतनं, गन्धायतनं, जिव्हायतनं, रसायतनं, कायायतनं, फोट्ठब्बायतनं, मनायतनं, धम्मायतनं.

१६९. द्वादसन्नं आयतनानं कति कुसला, कति अकुसला, कति अब्याकता…पे… कति सरणा, कति अरणा?

१. तिकं

१७०. दसायतना अब्याकता. द्वायतना सिया कुसला, सिया अकुसला, सिया अब्याकता. दसायतना न वत्तब्बा – ‘‘सुखाय वेदनाय सम्पयुत्ता’’तिपि, ‘‘दुक्खाय वेदनाय सम्पयुत्ता’’तिपि, ‘‘अदुक्खमसुखाय वेदनाय सम्पयुत्ता’’तिपि. मनायतनं सिया सुखाय वेदनाय सम्पयुत्तं, सिया दुक्खाय वेदनाय सम्पयुत्तं, सिया अदुक्खमसुखाय वेदनाय सम्पयुत्तं. धम्मायतनं सिया सुखाय वेदनाय सम्पयुत्तं, सिया दुक्खाय वेदनाय सम्पयुत्तं, सिया अदुक्खमसुखाय वेदनाय सम्पयुत्तं, सिया न वत्तब्बं – ‘‘सुखाय वेदनाय सम्पयुत्त’’न्तिपि, ‘‘दुक्खाय वेदनाय सम्पयुत्त’’न्तिपि, ‘‘अदुक्खमसुखाय वेदनाय सम्पयुत्त’’न्तिपि. दसायतना नेवविपाकनविपाकधम्मधम्मा. द्वायतना सिया विपाका, सिया विपाकधम्मधम्मा, सिया नेवविपाकनविपाकधम्मधम्मा.

पञ्चायतना उपादिन्नुपादानिया. सद्दायतनं अनुपादिन्नुपादानियं. चत्तारो आयतना सिया उपादिन्नुपादानिया, सिया अनुपादिन्नुपादानिया, सिया अनुपादानिया. द्वायतना सिया उपादिन्नुपादानिया, सिया अनुपादिन्नुपादानिया, सिया अनुपादिन्नअनुपादानिया. दसायतना असंकिलिट्ठसंकिलेसिका. द्वायतना सिया संकिलिट्ठसंकिलेसिका, सिया असंकिलिट्ठसंकिलेसिका, सिया असंकिलिट्ठअसंकिलेसिका. दसायतना अवितक्कअविचारा. मनायतनं सिया सवितक्कसविचारं, सिया अवितक्कविचारमत्तं, सिया अवितक्कअविचारं. धम्मायतनं सिया सवितक्कसविचारं, सिया अवितक्कविचारमत्तं, सिया अवितक्कअविचारं, सिया न वत्तब्बं – ‘‘सवितक्कसविचार’’न्तिपि, ‘‘अवितक्कविचारमत्त’’न्तिपि, ‘‘अवितक्कअविचार’’न्तिपि. दसायतना न वत्तब्बा – ‘‘पीतिसहगता’’तिपि, ‘‘सुखसहगता’’तिपि, ‘‘उपेक्खासहगता’’तिपि. द्वायतना सिया पीतिसहगता, सिया सुखसहगता, सिया उपेक्खासहगता, सिया न वत्तब्बा – ‘‘पीतिसहगता’’तिपि, ‘‘सुखसहगता’’तिपि, ‘‘उपेक्खासहगता’’तिपि.

दसायतना नेव दस्सनेन न भावनाय पहातब्बा. द्वायतना सिया दस्सनेन पहातब्बा, सिया भावनाय पहातब्बा, सिया नेव दस्सनेन न भावनाय पहातब्बा. दसायतना नेव दस्सनेन न भावनाय पहातब्बहेतुका. द्वायतना सिया दस्सनेन पहातब्बहेतुका, सिया भावनाय पहातब्बहेतुका, सिया नेव दस्सनेन न भावनाय पहातब्बहेतुका. दसायतना नेवाचयगामिनापचयगामिनो. द्वायतना सिया आचयगामिनो, सिया अपचयगामिनो, सिया नेवाचयगामिनापचयगामिनो. दसायतना नेवसेक्खनासेक्खा. द्वायतना सिया सेक्खा, सिया असेक्खा, सिया नेवसेक्खनासेक्खा. दसायतना परित्ता. द्वायतना सिया परित्ता, सिया महग्गता, सिया अप्पमाणा. दसायतना अनारम्मणा. द्वायतना सिया परित्तारम्मणा, सिया महग्गतारम्मणा, सिया अप्पमाणारम्मणा, सिया न वत्तब्बा – ‘‘परित्तारम्मणा’’तिपि, ‘‘महग्गतारम्मणा’’तिपि, ‘‘अप्पमाणारम्मणा’’तिपि. दसायतना मज्झिमा. द्वायतना सिया हीना, सिया मज्झिमा, सिया पणीता. दसायतना अनियता. द्वायतना सिया मिच्छत्तनियता, सिया सम्मत्तनियता, सिया अनियता.

दसायतना अनारम्मणा. द्वायतना सिया मग्गारम्मणा, सिया मग्गहेतुका, सिया मग्गाधिपतिनो, सिया न वत्तब्बा – ‘‘मग्गारम्मणा’’तिपि, ‘‘मग्गहेतुका’’तिपि, ‘‘मग्गाधिपतिनो’’तिपि. पञ्चायतना सिया उप्पन्ना, सिया उप्पादिनो, न वत्तब्बा – ‘‘अनुप्पन्ना’’ति. सद्दायतनं सिया उप्पन्नं, सिया अनुप्पन्नं, न वत्तब्बं – ‘‘उप्पादी’’ति. पञ्चायतना सिया उप्पन्ना, सिया अनुप्पन्ना, सिया उप्पादिनो. धम्मायतनं सिया उप्पन्नं, सिया अनुप्पन्नं, सिया उप्पादि, सिया न वत्तब्बं – ‘‘उप्पन्न’’न्तिपि, ‘‘अनुप्पन्न’’न्तिपि, ‘‘उप्पादी’’तिपि. एकादसायतना सिया अतीता, सिया अनागता, सिया पच्चुप्पन्ना. धम्मायतनं सिया अतीतं, सिया अनागतं, सिया पच्चुप्पन्नं, सिया न वत्तब्बं – ‘‘अतीत’’न्तिपि, ‘‘अनागत’’न्तिपि, ‘‘पच्चुप्पन्न’’न्तिपि. दसायतना अनारम्मणा. द्वायतना सिया अतीतारम्मणा, सिया अनागतारम्मणा, सिया पच्चुप्पन्नारम्मणा, सिया न वत्तब्बा – ‘‘अतीतारम्मणा’’तिपि, ‘‘अनागतारम्मणा’’तिपि, ‘‘पच्चुप्पन्नारम्मणा’’तिपि; सिया अज्झत्ता, सिया बहिद्धा, सिया अज्झत्तबहिद्धा. दसायतना अनारम्मणा. द्वायतना सिया अज्झत्तारम्मणा, सिया बहिद्धारम्मणा, सिया अज्झत्तबहिद्धारम्मणा, सिया न वत्तब्बा – ‘‘अज्झत्तारम्मणा’’तिपि, ‘‘बहिद्धारम्मणा’’तिपि, ‘‘अज्झत्तबहिद्धारम्मणा’’तिपि. रूपायतनं सनिदस्सनसप्पटिघं. नवायतना अनिदस्सनसप्पटिघा. द्वायतना अनिदस्सनअप्पटिघा.

२. दुकं

१७१. एकादसायतना न हेतू. धम्मायतनं सिया हेतु, सिया न हेतु. दसायतना अहेतुका. द्वायतना सिया सहेतुका, सिया अहेतुका. दसायतना हेतुविप्पयुत्ता. द्वायतना सिया हेतुसम्पयुत्ता, सिया हेतुविप्पयुत्ता. दसायतना न वत्तब्बा – ‘‘हेतू चेव सहेतुका चा’’तिपि, ‘‘सहेतुका चेव न च हेतू’’तिपि. मनायतनं न वत्तब्बं – ‘‘हेतु चेव सहेतुकञ्चा’’ति, सिया सहेतुकञ्चेव न च हेतु, सिया न वत्तब्बं – ‘‘सहेतुकञ्चेव न च हेतू’’ति. धम्मायतनं सिया हेतु चेव सहेतुकञ्च, सिया सहेतुकञ्चेव न च हेतु, सिया न वत्तब्बं – ‘‘हेतु चेव सहेतुकञ्चा’’तिपि, ‘‘सहेतुकञ्चेव न च हेतू’’तिपि. दसायतना न वत्तब्बा – ‘‘हेतू चेव हेतुसम्पयुत्ता चा’’तिपि, ‘‘हेतुसम्पयुत्ता चेव न च हेतू’’तिपि. मनायतनं न वत्तब्बं – ‘‘हेतु चेव हेतुसम्पयुत्तञ्चा’’ति, सिया हेतुसम्पयुत्तञ्चेव न च हेतु, सिया न वत्तब्बं – ‘‘हेतुसम्पयुत्तञ्चेव न च हेतू’’ति. धम्मायतनं सिया हेतु चेव हेतुसम्पयुत्तञ्च, सिया हेतुसम्पयुत्तञ्चेव न च हेतु, सिया न वत्तब्बं – ‘‘हेतु चेव हेतुसम्पयुत्तञ्चा’’तिपि, ‘‘हेतुसम्पयुत्तञ्चेव न च हेतू’’तिपि. दसायतना न हेतूअहेतुका. मनायतनं सिया न हेतुसहेतुकं, सिया न हेतुअहेतुकं. धम्मायतनं सिया न हेतुसहेतुकं, सिया न हेतुअहेतुकं, सिया न वत्तब्बं – ‘‘न हेतुसहेतुक’’न्तिपि, ‘‘न हेतुअहेतुक’’न्तिपि.

एकादसायतना सप्पच्चया. धम्मायतनं सिया सप्पच्चयं, सिया अप्पच्चयं. एकादसायतना सङ्खता. धम्मायतनं सिया सङ्खतं, सिया असङ्खतं. रूपायतनं सनिदस्सनं. एकादसायतना अनिदस्सना. दसायतना सप्पटिघा. द्वायतना अप्पटिघा. दसायतना रूपा. मनायतनं अरूपं. धम्मायतनं सिया रूपं, सिया अरूपं. दसायतना लोकिया. द्वायतना सिया लोकिया, सिया लोकुत्तरा; केनचि विञ्ञेय्या, केनचि न विञ्ञेय्या.

एकादसायतना नो आसवा. धम्मायतनं सिया आसवो, सिया नो आसवो. दसायतना सासवा. द्वायतना सिया सासवा, सिया अनासवा. दसायतना आसवविप्पयुत्ता. द्वायतना सिया आसवसम्पयुत्ता, सिया आसवविप्पयुत्ता. दसायतना न वत्तब्बा – ‘‘आसवा चेव सासवा चा’’ति, ‘‘सासवा चेव नो च आसवा’’. मनायतनं न वत्तब्बं – ‘‘आसवो चेव सासवञ्चा’’ति, सिया सासवञ्चेव नो च आसवो, सिया न वत्तब्बं – ‘‘सासवञ्चेव नो च आसवो’’ति. धम्मायतनं सिया आसवो चेव सासवञ्च, सिया सासवञ्चेव नो च आसवो, सिया न वत्तब्बं – ‘‘आसवो चेव सासवञ्चा’’तिपि, ‘‘सासवञ्चेव नो च आसवो’’तिपि. दसायतना न वत्तब्बा – ‘‘आसवा चेव आसवसम्पयुत्ता चा’’तिपि, ‘‘आसवसम्पयुत्ता चेव नो च आसवा’’तिपि. मनायतनं न वत्तब्बं – ‘‘आसवो चेव आसवसम्पयुत्तञ्चा’’ति, सिया आसवसम्पयुत्तञ्चेव नो च आसवो, सिया न वत्तब्बं – ‘‘आसवसम्पयुत्तञ्चेव नो च आसवो’’ति. धम्मायतनं सिया आसवो चेव आसवसम्पयुत्तञ्च, सिया आसवसम्पयुत्तञ्चेव नो च आसवो, सिया न वत्तब्बं – ‘‘आसवो चेव आसवसम्पयुत्तञ्चा’’तिपि, ‘‘आसवसम्पयुत्तञ्चेव नो च आसवो’’तिपि. दसायतना आसवविप्पयुत्तसासवा. द्वायतना सिया आसवविप्पयुत्तसासवा, सिया आसवविप्पयुत्तअनासवा, सिया न वत्तब्बा – ‘‘आसवविप्पयुत्तसासवा’’तिपि, ‘‘आसवविप्पयुत्तअनासवा’’तिपि.

एकादसायतना नो संयोजना. धम्मायतनं सिया संयोजनं, सिया नो संयोजनं. दसायतना संयोजनिया. द्वायतना सिया संयोजनिया, सिया असंयोजनिया. दसायतना संयोजनविप्पयुत्ता. द्वायतना सिया संयोजनसम्पयुत्ता, सिया संयोजनविप्पयुत्ता. दसायतना न वत्तब्बा – ‘‘संयोजना चेव संयोजनिया चा’’ति, संयोजनिया चेव नो च संयोजना. मनायतनं न वत्तब्बं – ‘‘संयोजनञ्चेव संयोजनियञ्चा’’ति, सिया संयोजनियञ्चेव नो च संयोजनं, सिया न वत्तब्बं – ‘‘संयोजनियञ्चेव नो च संयोजन’’न्ति. धम्मायतनं सिया संयोजनञ्चेव संयोजनियञ्च, सिया संयोजनियञ्चेव नो च संयोजनं, सिया न वत्तब्बं – ‘‘संयोजनञ्चेव संयोजनिय’’न्तिपि, ‘‘संयोजनियञ्चेव नो च संयोजन’’न्तिपि. दसायतना न वत्तब्बा – ‘‘संयोजना चेव संयोजनसम्पयुत्ता चा’’तिपि, ‘‘संयोजनसम्पयुत्ता चेव नो च संयोजना’’तिपि. मनायतनं न वत्तब्बं – ‘‘संयोजनञ्चेव संयोजनसम्पयुत्तञ्चा’’ति, सिया संयोजनसम्पयुत्तञ्चेव नो च संयोजनं, सिया न वत्तब्बं – ‘‘संयोजनसम्पयुत्तञ्चेव नो च संयोजन’’न्ति. धम्मायतनं सिया संयोजनञ्चेव संयोजनसम्पयुत्तञ्च, सिया संयोजनसम्पयुत्तञ्चेव नो च संयोजनं, सिया न वत्तब्बं – ‘‘संयोजनञ्चेव संयोजनसम्पयुत्तञ्चा’’तिपि, ‘‘संयोजनसम्पयुत्तञ्चेव नो च संयोजन’’न्तिपि. दसायतना संयोजनविप्पयुत्तसंयोजनिया. द्वायतना सिया संयोजनविप्पयुत्तसंयोजनिया, सिया संयोजनविप्पयुत्तअसंयोजनिया, सिया न वत्तब्बा – ‘‘संयोजनविप्पयुत्तसंयोजनिया’’तिपि, ‘‘संयोजनविप्पयुत्तअसंयोजनिया’’तिपि.

एकादसायतना नो गन्था. धम्मायतनं सिया गन्थो, सिया नो गन्थो. दसायतना गन्थनिया. द्वायतना सिया गन्थनिया, सिया अगन्थनिया. दसायतना गन्थविप्पयुत्ता. द्वायतना सिया गन्थसम्पयुत्ता, सिया गन्थविप्पयुत्ता. दसायतना न वत्तब्बा – ‘‘गन्था चेव गन्थनिया चा’’ति, गन्थनिया चेव नो च गन्था. मनायतनं न वत्तब्बं – ‘‘गन्थो चेव गन्थनियञ्चा’’ति, सिया गन्थनियञ्चेव नो च गन्थो, सिया न वत्तब्बं – ‘‘गन्थनियञ्चेव नो च गन्थो’’ति. धम्मायतनं सिया गन्थो चेव गन्थनियञ्च, सिया गन्थनियञ्चेव नो च गन्थो, सिया न वत्तब्बं – ‘‘गन्थो चेव गन्थनियञ्चा’’तिपि, ‘‘गन्थनियञ्चेव नो च गन्थो’’तिपि. दसायतना न वत्तब्बा – ‘‘गन्था चेव गन्थसम्पयुत्ता चा’’तिपि, ‘‘गन्थसम्पयुत्ता चेव नो च गन्था’’तिपि. मनायतनं न वत्तब्बं – ‘‘गन्थो चेव गन्थसम्पयुत्तञ्चा’’ति, सिया गन्थसम्पयुत्तञ्चेव नो च गन्थो, सिया न वत्तब्बं – ‘‘गन्थसम्पयुत्तञ्चेव नो च गन्थो’’ति. धम्मायतनं सिया गन्थो चेव गन्थसम्पयुत्तञ्च, सिया गन्थसम्पयुत्तञ्चेव नो च गन्थो, सिया न वत्तब्बं – ‘‘गन्थो चेव गन्थसम्पयुत्तञ्चा’’तिपि, ‘‘गन्थसम्पयुत्तञ्चेव नो च गन्थो’’तिपि. दसायतना गन्थविप्पयुत्तगन्थनिया. द्वायतना सिया गन्थविप्पयुत्तगन्थनिया, सिया गन्थविप्पयुत्तअगन्थनिया, सिया न वत्तब्बा – ‘‘गन्थविप्पयुत्तगन्थनिया’’तिपि, ‘‘गन्थविप्पयुत्तअगन्थनिया’’तिपि.

एकादसायतना नो ओघा…पे… नो योगा…पे… नो नीवरणा. धम्मायतनं सिया नीवरणं, सिया नो नीवरणं. दसायतना नीवरणिया. द्वायतना सिया नीवरणिया, सिया अनीवरणिया. दसायतना नीवरणविप्पयुत्ता. द्वायतना सिया नीवरणसम्पयुत्ता, सिया नीवरणविप्पयुत्ता. दसायतना न वत्तब्बा – ‘‘नीवरणा चेव नीवरणिया चा’’ति, नीवरणिया चेव नो च नीवरणा. मनायतनं न वत्तब्बं – ‘‘नीवरणञ्चेव नीवरणियञ्चा’’ति, सिया नीवरणियञ्चेव नो च नीवरणं, सिया न वत्तब्बं – ‘‘नीवरणियञ्चेव नो च नीवरण’’न्ति. धम्मायतनं सिया नीवरणञ्चेव नीवरणियञ्च, सिया नीवरणियञ्चेव नो च नीवरणं, सिया न वत्तब्बं – ‘‘नीवरणञ्चेव नीवरणियञ्चा’’तिपि, ‘‘नीवरणियञ्चेव नो च नीवरण’’न्तिपि. दसायतना न वत्तब्बा – ‘‘नीवरणा चेव नीवरणसम्पयुत्ता चा’’तिपि, ‘‘नीवरणसम्पयुत्ता चेव नो च नीवरणा’’तिपि. मनायतनं न वत्तब्बं – ‘‘नीवरणञ्चेव नीवरणसम्पयुत्तञ्चा’’ति, सिया नीवरणसम्पयुत्तञ्चेव नो च नीवरणं, सिया न वत्तब्बं – ‘‘नीवरणसम्पयुत्तञ्चेव नो च नीवरण’’न्ति. धम्मायतनं सिया नीवरणञ्चेव नीवरणसम्पयुत्तञ्च, सिया नीवरणसम्पयुत्तञ्चेव नो च नीवरणं, सिया न वत्तब्बं – ‘‘नीवरणञ्चेव नीवरणसम्पयुत्तञ्चा’’तिपि, ‘‘नीवरणसम्पयुत्तञ्चेव नो च नीवरण’’न्तिपि. दसायतना नीवरणविप्पयुत्तनीवरणिया. द्वायतना सिया नीवरणविप्पयुत्तनीवरणिया, सिया नीवरणविप्पयुत्तअनीवरणिया, सिया न वत्तब्बा – ‘‘नीवरणविप्पयुत्तनीवरणिया’’तिपि, ‘‘नीवरणविप्पयुत्तअनीवरणिया’’तिपि.

एकादसायतना नो परामासा. धम्मायतनं सिया परामासो, सिया नो परामासो. दसायतना परामट्ठा. द्वायतना सिया परामट्ठा, सिया अपरामट्ठा. दसायतना परामासविप्पयुत्ता. मनायतनं सिया परामाससम्पयुत्तं, सिया परामासविप्पयुत्तं. धम्मायतनं सिया परामाससम्पयुत्तं, सिया परामासविप्पयुत्तं, सिया न वत्तब्बं – ‘‘परामाससम्पयुत्त’’न्तिपि, ‘‘परामासविप्पयुत्त’’न्तिपि. दसायतना न वत्तब्बा – ‘‘परामासा चेव परामट्ठा चा’’ति, ‘‘परामट्ठा चेव नो च परामासा’’. मनायतनं न वत्तब्बं – ‘‘परामासो चेव परामट्ठञ्चा’’ति, सिया परामट्ठञ्चेव नो च परामासो, सिया न वत्तब्बं – ‘‘परामट्ठञ्चेव नो च परामासो’’ति. धम्मायतनं सिया परामासो चेव परामट्ठञ्च, सिया परामट्ठञ्चेव नो च परामासो, सिया न वत्तब्बं – ‘‘परामासो चेव परामट्ठञ्चा’’तिपि, ‘‘परामट्ठञ्चेव नो च परामासो’’तिपि. दसायतना परामासविप्पयुत्तपरामट्ठा. द्वायतना सिया परामासविप्पयुत्तपरामट्ठा, सिया परामासविप्पयुत्तअपरामट्ठा, सिया न वत्तब्बा – ‘‘परामासविप्पयुत्तपरामट्ठा’’तिपि, ‘‘परामासविप्पयुत्तअपरामट्ठा’’तिपि.

दसायतना अनारम्मणा. मनायतनं सारम्मणं. धम्मायतनं सिया सारम्मणं, सिया अनारम्मणं. मनायतनं चित्तं. एकादसायतना नो चित्ता. एकादसायतना अचेतसिका. धम्मायतनं सिया चेतसिकं, सिया अचेतसिकं. दसायतना चित्तविप्पयुत्ता. धम्मायतनं सिया चित्तसम्पयुत्तं, सिया चित्तविप्पयुत्तं. मनायतनं न वत्तब्बं – ‘‘चित्तेन सम्पयुत्त’’न्तिपि, ‘‘चित्तेन विप्पयुत्त’’न्तिपि. दसायतना चित्तविसंसट्ठा. धम्मायतनं सिया चित्तसंसट्ठं, सिया चित्तविसंसट्ठं. मनायतनं न वत्तब्बं – ‘‘चित्तेन संसट्ठ’’न्तिपि, ‘‘चित्तेन विसंसट्ठ’’न्तिपि. छायतना नो चित्तसमुट्ठाना. छायतना सिया चित्तसमुट्ठाना, सिया नो चित्तसमुट्ठाना. एकादसायतना नो चित्तसहभुनो. धम्मायतनं सिया चित्तसहभू, सिया नो चित्तसहभू. एकादसायतना नो चित्तानुपरिवत्तिनो. धम्मायतनं सिया चित्तानुपरिवत्ति, सिया नो चित्तानुपरिवत्ति. एकादसायतना नो चित्तसंसट्ठसमुट्ठाना. धम्मायतनं सिया चित्तसंसट्ठसमुट्ठानं, सिया नो चित्तसंसट्ठसमुट्ठानं. एकादसायतना नो चित्तसंसट्ठसमुट्ठानसहभुनो. धम्मायतनं सिया चित्तसंसट्ठसमुट्ठानसहभू, सिया नो चित्तसंसट्ठसमुट्ठानसहभू. एकादसायतना नो चित्तसंसट्ठसमुट्ठानानुपरिवत्तिनो. धम्मायतनं सिया चित्तसंसट्ठसमुट्ठानानुपरिवत्ति, सिया नो चित्तसंसट्ठसमुट्ठानानुपरिवत्ति.

छायतना अज्झत्तिका. छायतना बाहिरा. नवायतना उपादा. द्वायतना नो उपादा. धम्मायतनं सिया उपादा, सिया नो उपादा. पञ्चायतना उपादिन्ना. सद्दायतनं अनुपादिन्नं. छायतना सिया उपादिन्ना, सिया अनुपादिन्ना. एकादसायतना नो उपादाना. धम्मायतनं सिया उपादानं, सिया नो उपादानं. दसायतना उपादानिया. द्वायतना सिया उपादानिया, सिया अनुपादानिया. दसायतना उपादानविप्पयुत्ता. द्वायतना सिया उपादानसम्पयुत्ता, सिया उपादानविप्पयुत्ता. दसायतना न वत्तब्बा – ‘‘उपादाना चेव उपादानिया चा’’ति, उपादानिया चेव नो च उपादाना. मनायतनं न वत्तब्बं – ‘‘उपादानञ्चेव उपादानियञ्चा’’ति, सिया उपादानियञ्चेव नो च उपादानं, सिया न वत्तब्बं – ‘‘उपादानियञ्चेव नो च उपादान’’न्ति. धम्मायतनं सिया उपादानञ्चेव उपादानियञ्च, सिया उपादानियञ्चेव नो च उपादानं, सिया न वत्तब्बं – ‘‘उपादानञ्चेव उपादानियञ्चा’’तिपि, ‘‘उपादानियञ्चेव नो च उपादान’’न्तिपि. दसायतना न वत्तब्बा – ‘‘उपादाना चेव उपादानसम्पयुत्ता चा’’तिपि, ‘‘उपादानसम्पयुत्ता चेव नो च उपादाना’’तिपि. मनायतनं न वत्तब्बं – ‘‘उपादानियञ्चेव उपादानसम्पयुत्तञ्चा’’ति, सिया उपादानसम्पयुत्तञ्चेव नो च उपादानं, सिया न वत्तब्बं – ‘‘उपादानसम्पयुत्तञ्चेव नो च उपादान’’न्ति. धम्मायतनं सिया उपादानञ्चेव उपादानसम्पयुत्तञ्च, सिया उपादानसम्पयुत्तञ्चेव नो च उपादानं, सिया न वत्तब्बं – ‘‘उपादानञ्चेव उपादानसम्पयुत्तञ्चा’’तिपि, ‘‘उपादानसम्पयुत्तञ्चेव नो च उपादान’’न्तिपि. दसायतना उपादानविप्पयुत्तउपादानिया. द्वायतना सिया उपादानसम्पयुत्तउपादानिया, सिया उपादानविप्पयुत्तअनुपादानिया, सिया न वत्तब्बा – ‘‘उपादानविप्पयुत्तउपादानिया’’तिपि, ‘‘उपादानविप्पयुत्तअनुपादानिया’’तिपि.

एकादसायतना नो किलेसा. धम्मायतनं सिया किलेसो, सिया नो किलेसो. दसायतना संकिलेसिका. द्वायतना सिया संकिलेसिका, सिया असंकिलेसिका. दसायतना असंकिलिट्ठा. द्वायतना सिया संकिलिट्ठा, सिया असंकिलिट्ठा. दसायतना किलेसविप्पयुत्ता. द्वायतना सिया किलेससम्पयुत्ता, सिया किलेसविप्पयुत्ता. दसायतना न वत्तब्बा – ‘‘किलेसा चेव संकिलेसिका चा’’ति, ‘‘संकिलेसिका चेव नो च किलेसा’’. मनायतनं न वत्तब्बं – ‘‘किलेसो चेव संकिलेसिकञ्चा’’ति, सिया संकिलेसिकञ्चेव नो च किलेसो, सिया न वत्तब्बं – ‘‘संकिलेसिकञ्चेव नो च किलेसो’’ति. धम्मायतनं सिया किलेसो चेव संकिलेसिकञ्च, सिया संकिलेसिकञ्चेव नो च किलेसो, सिया न वत्तब्बं – ‘‘किलेसो चेव संकिलेसिकञ्चा’’तिपि, ‘‘संकिलेसिकञ्चेव नो च किलेसो’’तिपि. दसायतना न वत्तब्बा – ‘‘किलेसा चेव संकिलिट्ठा चा’’तिपि, ‘‘संकिलिट्ठा चेव नो च किलेसा’’तिपि. मनायतनं न वत्तब्बं – ‘‘किलेसो चेव संकिलिट्ठञ्चा’’ति, सिया संकिलिट्ठञ्चेव नो च किलेसो, सिया न वत्तब्बं – ‘‘संकिलिट्ठञ्चेव नो च किलेसो’’ति. धम्मायतनं सिया किलेसो चेव संकिलिट्ठञ्च, सिया संकिलिट्ठञ्चेव नो च किलेसो, सिया न वत्तब्बं – ‘‘किलेसो चेव संकिलिट्ठञ्चा’’तिपि, ‘‘संकिलिट्ठञ्चेव नो च किलेसो’’तिपि.

दसायतना न वत्तब्बा – ‘‘किलेसा चेव किलेससम्पयुत्ता चा’’तिपि, ‘‘किलेससम्पयुत्ता चेव नो च न किलेसा’’तिपि. मनायतनं न वत्तब्बं – ‘‘किलेसो चेव किलेससम्पयुत्तञ्चा’’ति, सिया किलेससम्पयुत्तञ्चेव नो च किलेसो, सिया न वत्तब्बं – ‘‘किलेससम्पयुत्तञ्चेव नो च किलेसो’’ति. धम्मायतनं सिया किलेसो चेव किलेससम्पयुत्तञ्च, सिया किलेससम्पयुत्तञ्चेव नो च किलेसो, सिया न वत्तब्बं – ‘‘किलेसो चेव किलेससम्पयुत्तञ्चा’’तिपि, ‘‘किलेससम्पयुत्तञ्चेव नो च किलेसो’’तिपि. दसायतना किलेसविप्पयुत्तसंकिलेसिका. द्वायतना सिया किलेसविप्पयुत्तसंकिलेसिका, सिया किलेसविप्पयुत्तअसंकिलेसिका, सिया न वत्तब्बा – ‘‘किलेसविप्पयुत्तसंकिलेसिका’’तिपि, ‘‘किलेसविप्पयुत्तअसंकिलेसिका’’तिपि.

दसायतना न दस्सनेन पहातब्बा. द्वायतना सिया दस्सनेन पहातब्बा, सिया न दस्सनेन पहातब्बा. दसायतना न भावनाय पहातब्बा. द्वायतना सिया भावनाय पहातब्बा, सिया न भावनाय पहातब्बा. दसायतना न दस्सनेन पहातब्बहेतुका. द्वायतना सिया दस्सनेन पहातब्बहेतुका, सिया न दस्सनेन पहातब्बहेतुका. दसायतना न भावनाय पहातब्बहेतुका. द्वायतना सिया भावनाय पहातब्बहेतुका, सिया न भावनाय पहातब्बहेतुका. दसायतना अवितक्का. द्वायतना सिया सवितक्का, सिया अवितक्का. दसायतना अविचारा. द्वायतना सिया सविचारा, सिया अविचारा. दसायतना अप्पीतिका. द्वायतना सिया सप्पीतिका, सिया अप्पीतिका. दसायतना न पीतिसहगता. द्वायतना सिया पीतिसहगता, सिया न पीतिसहगता. दसायतना न सुखसहगता. द्वायतना सिया सुखसहगता, सिया न सुखसहगता. दसायतना न उपेक्खासहगता. द्वायतना सिया उपेक्खासहगता, सिया न उपेक्खासहगता.

दसायतना कामावचरा. द्वायतना सिया कामावचरा, सिया न कामावचरा. दसायतना न रूपावचरा. द्वायतना सिया रूपावचरा, सिया न रूपावचरा. दसायतना न अरूपावचरा. द्वायतना सिया अरूपावचरा, सिया न अरूपावचरा. दसायतना परियापन्ना. द्वायतना सिया परियापन्ना, सिया अपरियापन्ना. दसायतना अनिय्यानिका. द्वायतना सिया निय्यानिका, सिया अनिय्यानिका. दसायतना अनियता. द्वायतना सिया नियता, सिया अनियता. दसायतना सउत्तरा. द्वायतना सिया सउत्तरा, सिया अनुत्तरा. दसायतना अरणा. द्वायतना सिया सरणा, सिया अरणाति.

पञ्हापुच्छकं.

आयतनविभङ्गो निट्ठितो.

३. धातुविभङ्गो

१. सुत्तन्तभाजनीयं

१७२. छ धातुयो – पथवीधातु [पठवीधातु (सी. स्या.) एवमुपरिपि], आपोधातु, तेजोधातु, वायोधातु, आकासधातु, विञ्ञाणधातु.

१७३. तत्थ कतमा पथवीधातु? पथवीधातुद्वयं – अत्थि अज्झत्तिका, अत्थि बाहिरा. तत्थ कतमा अज्झत्तिका पथवीधातु? यं अज्झत्तं पच्चत्तं कक्खळं खरिगतं कक्खळत्तं कक्खळभावो अज्झत्तं उपादिन्नं, सेय्यथिदं – केसा लोमा नखा दन्ता तचो मंसं न्हारु [नहारु (सी.)] अट्ठि अट्ठिमिञ्जं [अट्ठिमिञ्जा (सी.)] वक्कं हदयं यकनं किलोमकं पिहकं पप्फासं अन्तं अन्तगुणं उदरियं करीसं, यं वा पनञ्ञम्पि अत्थि अज्झत्तं पच्चत्तं कक्खळं खरिगतं कक्खळत्तं कक्खळभावो अज्झत्तं उपादिन्नं – अयं वुच्चति ‘अज्झत्तिका पथवीधातु’.

तत्थ कतमा बाहिरा पथवीधातु? यं बाहिरं कक्खळं खरिगतं कक्खळत्तं कक्खळभावो बहिद्धा अनुपादिन्नं, सेय्यथिदं – अयो लोहं तिपु सीसं सज्झं [सज्झु (स्या.)] मुत्ता मणि वेळुरियो सङ्खो सिला पवाळं रजतं जातरूपं लोहितङ्को [लोहितङ्गो (स्या. क.), लोहितको (?)] मसारगल्लं तिणं कट्ठं सक्खरा कठलं [कथलं (क.)] भूमि पासाणो पब्बतो, यं वा पनञ्ञम्पि अत्थि बाहिरं कक्खळं खरिगतं कक्खळत्तं कक्खळभावो बहिद्धा अनुपादिन्नं – अयं वुच्चति ‘बाहिरा पथवीधातु’. या च अज्झत्तिका पथवीधातु या च बाहिरा पथवीधातु, तदेकज्झं अभिसञ्ञूहित्वा अभिसङ्खिपित्वा – अयं वुच्चति ‘‘पथवीधातु’’.

१७४. तत्थ कतमा आपोधातु? आपोधातुद्वयं – अत्थि अज्झत्तिका, अत्थि बाहिरा. तत्थ कतमा अज्झत्तिका आपोधातु? यं अज्झत्तं पच्चत्तं आपो आपोगतं सिनेहो सिनेहगतं [स्नेहो स्नेहगतं (स्या.)] बन्धनत्तं रूपस्स अज्झत्तं उपादिन्नं, सेय्यथिदं – पित्तं सेम्हं पुब्बो लोहितं सेदो मेदो अस्सु वसा खेळो सिङ्घाणिका लसिका मुत्तं, यं वा पनञ्ञम्पि अत्थि अज्झत्तं पच्चत्तं आपो आपोगतं सिनेहो सिनेहगतं बन्धनत्तं रूपस्स अज्झत्तं उपादिन्नं – अयं वुच्चति ‘अज्झत्तिका आपोधातु’.

तत्थ कतमा बाहिरा आपोधातु? यं बाहिरं आपो आपोगतं सिनेहो सिनेहगतं बन्धनत्तं रूपस्स बहिद्धा अनुपादिन्नं, सेय्यथिदं – मूलरसो खन्धरसो तचरसो पत्तरसो पुप्फरसो फलरसो खीरं दधि सप्पि नवनीतं तेलं मधु फाणितं भुम्मानि वा उदकानि अन्तलिक्खानि वा, यं वा पनञ्ञम्पि अत्थि बाहिरं आपो आपोगतं सिनेहो सिनेहगतं बन्धनत्तं रूपस्स बहिद्धा अनुपादिन्नं – अयं वुच्चति ‘बाहिरा आपोधातु’. या च अज्झत्तिका आपोधातु या च बाहिरा आपोधातु, तदेकज्झं अभिसञ्ञूहित्वा अभिसङ्खिपित्वा – अयं वुच्चति ‘‘आपोधातु’’.

१७५. तत्थ कतमा तेजोधातु? तेजोधातुद्वयं – अत्थि अज्झत्तिका, अत्थि बाहिरा. तत्थ कतमा अज्झत्तिका तेजोधातु? यं अज्झत्तं पच्चत्तं तेजो तेजोगतं उस्मा उस्मागतं उसुमं उसुमगतं अज्झत्तं उपादिन्नं, सेय्यथिदं – येन च सन्तप्पति येन च जीरीयति येन च परिडय्हति येन च असितपीतखायितसायितं सम्मा परिणामं गच्छति, यं वा पनञ्ञम्पि अत्थि अज्झत्तं पच्चत्तं तेजो तेजोगतं उस्मा उस्मागतं उसुमं उसुमगतं अज्झत्तं उपादिन्नं – अयं वुच्चति ‘अज्झत्तिका तेजोधातु’.

तत्थ कतमा बाहिरा तेजोधातु? यं बाहिरं तेजो तेजोगतं उस्मा उस्मागतं उसुमं उसुमगतं बहिद्धा अनुपादिन्नं, सेय्यथिदं – कट्ठग्गि पलालग्गि [सकलिकग्गि (सब्बत्थ)] तिणग्गि गोमयग्गि थुसग्गि सङ्कारग्गि इन्दग्गि अग्गिसन्तापो सूरियसन्तापो कट्ठसन्निचयसन्तापो तिणसन्निचयसन्तापो धञ्ञसन्निचयसन्तापो भण्डसन्निचयसन्तापो, यं वा पनञ्ञम्पि अत्थि बाहिरं तेजो तेजोगतं उस्मा उस्मागतं उसुमं उसुमगतं बहिद्धा अनुपादिन्नं – अयं वुच्चति ‘बाहिरा तेजोधातु’. या च अज्झत्तिका तेजोधातु या च बाहिरा तेजोधातु, तदेकज्झं अभिसञ्ञूहित्वा अभिसङ्खिपित्वा – अयं वुच्चति ‘‘तेजोधातु’’.

१७६. तत्थ कतमा वायोधातु? वायोधातुद्वयं – अत्थि अज्झत्तिका, अत्थि बाहिरा. तत्थ कतमा अज्झत्तिका वायोधातु? यं अज्झत्तं पच्चत्तं वायो वायोगतं थम्भितत्तं रूपस्स अज्झत्तं उपादिन्नं, सेय्यथिदं – उद्धङ्गमा वाता अधोगमा वाता कुच्छिसया वाता कोट्ठासया [कोट्ठसया (सी. स्या.)] वाता अङ्गमङ्गानुसारिनो वाता सत्थकवाता खुरकवाता उप्पलकवाता अस्सासो पस्सासो इति वा, यं वा पनञ्ञम्पि अत्थि अज्झत्तं पच्चत्तं वायो वायोगतं थम्भितत्तं रूपस्स अज्झत्तं उपादिन्नं – अयं वुच्चति ‘अज्झत्तिका वायोधातु’.

तत्थ कतमा बाहिरा वायोधातु? यं बाहिरं वायो वायोगतं थम्भितत्तं रूपस्स बहिद्धा अनुपादिन्नं, सेय्यथिदं – पुरत्थिमा वाता पच्छिमा वाता उत्तरा वाता दक्खिणा वाता सरजा वाता अरजा वाता सीता वाता उण्हा वाता परित्ता वाता अधिमत्ता वाता काळवाता वेरम्भवाता पक्खवाता सुपण्णवाता तालवण्टवाता विधूपनवाता, यं वा पनञ्ञम्पि अत्थि बाहिरं वायो वायोगतं थम्भितत्तं रूपस्स बहिद्धा अनुपादिन्नं – अयं वुच्चति ‘बाहिरा वायोधातु’. या च अज्झत्तिका वायोधातु या च बाहिरा वायोधातु, तदेकज्झं अभिसञ्ञूहित्वा अभिसङ्खिपित्वा – अयं वुच्चति ‘‘वायोधातु’’.

१७७. तत्थ कतमा आकासधातु? आकासधातुद्वयं – अत्थि अज्झत्तिका, अत्थि बाहिरा. तत्थ कतमा अज्झत्तिका आकासधातु? यं अज्झत्तं पच्चत्तं आकासो आकासगतं अघं अघगतं विवरो विवरगतं असम्फुट्ठं मंसलोहितेहि अज्झत्तं उपादिन्नं, सेय्यथिदं – कण्णच्छिद्दं नासच्छिद्दं मुखद्वारं, येन च असितपीतखायितसायितं अज्झोहरति, यत्थ च असितपीतखायितसायितं सन्तिट्ठति, येन च असितपीतखायितसायितं अधोभागं निक्खमति, यं वा पनञ्ञम्पि अत्थि अज्झत्तं पच्चत्तं आकासो आकासगतं अघं अघगतं विवरो विवरगतं असम्फुट्ठं मंसलोहितेहि अज्झत्तं उपादिन्नं – अयं वुच्चति ‘अज्झत्तिका आकासधातु’.

तत्थ कतमा बाहिरा आकासधातु? यं बाहिरं आकासो आकासगतं अघं अघगतं विवरो विवरगतं असम्फुट्ठं चतूहि महाभूतेहि बहिद्धा अनुपादिन्नं – अयं वुच्चति ‘बाहिरा आकासधातु’. या च अज्झत्तिका आकासधातु या च बाहिरा आकासधातु, तदेकज्झं अभिसञ्ञूहित्वा अभिसङ्खिपित्वा – अयं वुच्चति ‘‘आकासधातु’’.

१७८. तत्थ कतमा विञ्ञाणधातु? चक्खुविञ्ञाणधातु, सोतविञ्ञाणधातु, घानविञ्ञाणधातु, जिव्हाविञ्ञाणधातु, कायविञ्ञाणधातु, मनोविञ्ञाणधातु – अयं वुच्चति ‘‘विञ्ञाणधातु’’.

इमा छ धातुयो.

१७९. अपरापि छ धातुयो – सुखधातु, दुक्खधातु, सोमनस्सधातु, दोमनस्सधातु, उपेक्खाधातु, अविज्जाधातु.

१८०. तत्थ कतमा सुखधातु? यं कायिकं सातं कायिकं सुखं कायसम्फस्सजं सातं सुखं वेदयितं कायसम्फस्सजा साता सुखा वेदना – अयं वुच्चति ‘‘सुखधातु’’.

तत्थ कतमा दुक्खधातु? यं कायिकं असातं कायिकं दुक्खं कायसम्फस्सजं असातं दुक्खं वेदयितं कायसम्फस्सजा असाता दुक्खा वेदना – अयं वुच्चति ‘‘दुक्खधातु’’.

तत्थ कतमा सोमनस्सधातु? यं चेतसिकं सातं चेतसिकं सुखं चेतोसम्फस्सजं सातं सुखं वेदयितं चेतोसम्फस्सजा साता सुखा वेदना – अयं वुच्चति ‘‘सोमनस्सधातु’’.

तत्थ कतमा दोमनस्सधातु? यं चेतसिकं असातं चेतसिकं दुक्खं चेतोसम्फस्सजं असातं दुक्खं वेदयितं चेतोसम्फस्सजा असाता दुक्खा वेदना – अयं वुच्चति ‘‘दोमनस्सधातु’’.

तत्थ कतमा उपेक्खाधातु? यं चेतसिकं नेव सातं नासातं चेतोसम्फस्सजं अदुक्खमसुखं वेदयितं चेतोसम्फस्सजा अदुक्खमसुखा वेदना – अयं वुच्चति ‘‘उपेक्खाधातु’’.

तत्थ कतमा अविज्जाधातु? यं अञ्ञाणं अदस्सनं अनभिसमयो अननुबोधो असम्बोधो अप्पटिवेधो असङ्गाहणा अपरियोगाहणा असमपेक्खना अपच्चवेक्खणा अपच्चक्खकम्मं दुम्मेज्झं बाल्यं असम्पजञ्ञं मोहो पमोहो सम्मोहो अविज्जा अविज्जोघो अविज्जायोगो अविज्जानुसयो अविज्जापरियुट्ठानं अविज्जालङ्गी मोहो अकुसलमूलं – अयं वुच्चति ‘‘अविज्जाधातु’’.

इमा छ धातुयो.

१८१. अपरापि छ धातुयो – कामधातु, ब्यापादधातु, विहिंसाधातु, नेक्खम्मधातु, अब्यापादधातु, अविहिंसाधातु.

१८२. तत्थ कतमा कामधातु? कामपटिसंयुत्तो तक्को वितक्को सङ्कप्पो अप्पना ब्यप्पना चेतसो अभिनिरोपना मिच्छासङ्कप्पो – अयं वुच्चति कामधातु. हेट्ठतो अवीचिनिरयं परियन्तं करित्वा उपरितो परनिम्मितवसवत्ती देवे अन्तो करित्वा यं एतस्मिं अन्तरे एत्थावचरा एत्थ परियापन्ना खन्धधातुआयतना रूपा [रूपं (स्या.)] वेदना सञ्ञा सङ्खारा विञ्ञाणं – अयं वुच्चति ‘‘कामधातु’’.

तत्थ कतमा ब्यापादधातु? ब्यापादपटिसंयुत्तो तक्को वितक्को…पे… मिच्छासङ्कप्पो – अयं वुच्चति ‘‘ब्यापादधातु’’. दससु वा आघातवत्थूसु चित्तस्स आघातो पटिघातो पटिघं पटिविरोधो कोपो पकोपो सम्पकोपो दोसो पदोसो सम्पदोसो चित्तस्स ब्यापत्ति मनोपदोसो कोधो कुज्झना कुज्झितत्तं दोसो दुस्सना दुस्सितत्तं ब्यापत्ति ब्यापज्जना विरोधो पटिविरोधो चण्डिक्कं असुरोपो अनत्तमनता चित्तस्स – अयं वुच्चति ‘‘ब्यापादधातु’’.

तत्थ कतमा विहिंसाधातु? विहिंसापटिसंयुत्तो तक्को वितक्को…पे… मिच्छासङ्कप्पो – अयं वुच्चति ‘‘विहिंसाधातु’’. इधेकच्चो पाणिना वा लेड्डुना वा दण्डेन वा सत्थेन वा रज्जुया वा अञ्ञतरञ्ञतरेन सत्ते विहेठेति, या एवरूपा हेठना विहेठना हिंसना विहिंसना रोसना विरोसना परूपघातो – अयं वुच्चति ‘‘विहिंसाधातु’’.

तत्थ कतमा नेक्खम्मधातु? नेक्खम्मपटिसंयुत्तो तक्को वितक्को…पे… सम्मासङ्कप्पो – अयं वुच्चति ‘‘नेक्खम्मधातु’’. सब्बेपि कुसला धम्मा ‘‘नेक्खम्मधातु’’.

तत्थ कतमा अब्यापादधातु? अब्यापादपटिसंयुत्तो तक्को वितक्को…पे… सम्मासङ्कप्पो – अयं वुच्चति ‘‘अब्यापादधातु’’. या सत्तेसु मेत्ति मेत्तायना मेत्तायितत्तं मेत्ताचेतोविमुत्ति – अयं वुच्चति ‘‘अब्यापादधातु’’.

तत्थ कतमा अविहिंसाधातु? अविहिंसापटिसंयुत्तो तक्को वितक्को सङ्कप्पो अप्पना ब्यप्पना चेतसो अभिनिरोपना सम्मासङ्कप्पो – अयं वुच्चति ‘‘अविहिंसाधातु’’. या सत्तेसु करुणा करुणायना करुणायितत्तं करुणाचेतोविमुत्ति – अयं वुच्चति ‘‘अविहिंसाधातु’’.

इमा छ धातुयो.

इति इमानि तीणि छक्कानि तदेकज्झं अभिसञ्ञूहित्वा अभिसङ्खिपित्वा अट्ठारस धातुयो होन्ति.

सुत्तन्तभाजनीयं.

२. अभिधम्मभाजनीयं

१८३. अट्ठारस धातुयो – चक्खुधातु, रूपधातु, चक्खुविञ्ञाणधातु, सोतधातु, सद्दधातु, सोतविञ्ञाणधातु, घानधातु, गन्धधातु, घानविञ्ञाणधातु, जिव्हाधातु, रसधातु, जिव्हाविञ्ञाणधातु, कायधातु, फोट्ठब्बधातु, कायविञ्ञाणधातु, मनोधातु, धम्मधातु, मनोविञ्ञाणधातु.

१८४. तत्थ कतमा चक्खुधातु? यं चक्खु चतुन्नं महाभूतानं उपादाय पसादो…पे… सुञ्ञो गामोपेसो – अयं वुच्चति ‘‘चक्खुधातु’’.

तत्थ कतमा रूपधातु? यं रूपं चतुन्नं महाभूतानं उपादाय वण्णनिभा…पे… रूपधातुपेसा – अयं वुच्चति ‘‘रूपधातु’’.

तत्थ कतमा चक्खुविञ्ञाणधातु? चक्खुञ्च पटिच्च रूपे च उप्पज्जति चित्तं मनो मानसं हदयं पण्डरं मनो मनायतनं मनिन्द्रियं विञ्ञाणं विञ्ञाणक्खन्धो तज्जाचक्खुविञ्ञाणधातु – अयं वुच्चति ‘‘चक्खुविञ्ञाणधातु’’.

तत्थ कतमा सोतधातु? यं सोतं चतुन्नं महाभूतानं उपादाय पसादो…पे… सुञ्ञो गामोपेसो – अयं वुच्चति ‘‘सोतधातु’’.

तत्थ कतमा सद्दधातु? यो सद्दो चतुन्नं महाभूतानं उपादाय अनिदस्सनो सप्पटिघो…पे… सद्दधातुपेसा – अयं वुच्चति ‘‘सद्दधातु’’.

तत्थ कतमा सोतविञ्ञाणधातु? सोतञ्च पटिच्च सद्दे च उप्पज्जति चित्तं मनो मानसं हदयं पण्डरं मनो मनायतनं मनिन्द्रियं विञ्ञाणं विञ्ञाणक्खन्धो तज्जासोतविञ्ञाणधातु – अयं वुच्चति ‘‘सोतविञ्ञाणधातु’’.

तत्थ कतमा घानधातु? यं घानं चतुन्नं महाभूतानं उपादाय पसादो…पे… सुञ्ञो गामोपेसो – अयं वुच्चति ‘‘घानधातु’’.

तत्थ कतमा गन्धधातु? यो गन्धो चतुन्नं महाभूतानं उपादाय अनिदस्सनो सप्पटिघो…पे… गन्धधातुपेसा – अयं वुच्चति ‘‘गन्धधातु’’.

तत्थ कतमा घानविञ्ञाणधातु? घानञ्च पटिच्च गन्धे च उप्पज्जति चित्तं मनो मानसं हदयं पण्डरं मनो मनायतनं मनिन्द्रियं विञ्ञाणं विञ्ञाणक्खन्धो तज्जाघानविञ्ञाणधातु – अयं वुच्चति ‘‘घानविञ्ञाणधातु’’.

तत्थ कतमा जिव्हाधातु? या जिव्हा चतुन्नं महाभूतानं उपादाय पसादो…पे… सुञ्ञो गामोपेसो – अयं वुच्चति ‘‘जिव्हाधातु’’.

तत्थ कतमा रसधातु? यो रसो चतुन्नं महाभूतानं उपादाय अनिदस्सनो सप्पटिघो…पे… रसधातुपेसा – अयं वुच्चति ‘‘रसधातु’’.

तत्थ कतमा जिव्हाविञ्ञाणधातु? जिव्हञ्च पटिच्च रसे च उप्पज्जति चित्तं मनो मानसं हदयं पण्डरं मनो मनायतनं मनिन्द्रियं विञ्ञाणं विञ्ञाणक्खन्धो तज्जाजिव्हाविञ्ञाणधातु – अयं वुच्चति ‘‘जिव्हाविञ्ञाणधातु’’.

तत्थ कतमा कायधातु? यो कायो चतुन्नं महाभूतानं उपादाय पसादो…पे… सुञ्ञो गामोपेसो – अयं वुच्चति ‘‘कायधातु’’.

तत्थ कतमा फोट्ठब्बधातु? पथवीधातु…पे… फोट्ठब्बधातुपेसा – अयं वुच्चति ‘‘फोट्ठब्बधातु’’.

तत्थ कतमा कायविञ्ञाणधातु? कायञ्च पटिच्च फोट्ठब्बे च उप्पज्जति चित्तं मनो मानसं हदयं पण्डरं मनो मनायतनं मनिन्द्रियं विञ्ञाणं विञ्ञाणक्खन्धो तज्जाकायविञ्ञाणधातु – अयं वुच्चति ‘‘कायविञ्ञाणधातु’’.

तत्थ कतमा मनोधातु? चक्खुविञ्ञाणधातुया उप्पज्जित्वा निरुद्धसमनन्तरा उप्पज्जति चित्तं मनो मानसं हदयं पण्डरं मनो मनायतनं मनिन्द्रियं विञ्ञाणं विञ्ञाणक्खन्धो तज्जामनोधातु; सोतविञ्ञाणधातुया…पे… घानविञ्ञाणधातुया…पे… जिव्हाविञ्ञाणधातुया…पे… कायविञ्ञाणधातुया उप्पज्जित्वा निरुद्धसमनन्तरा उप्पज्जति चित्तं मनो मानसं हदयं पण्डरं मनो मनायतनं मनिन्द्रियं विञ्ञाणं विञ्ञाणक्खन्धो तज्जामनोधातु सब्बधम्मेसु वा पन पठमसमन्नाहारो उप्पज्जति चित्तं मनो मानसं हदयं पण्डरं मनो मनायतनं मनिन्द्रियं विञ्ञाणं विञ्ञाणक्खन्धो तज्जामनोधातु – अयं वुच्चति ‘‘मनोधातु’’.

तत्थ कतमा धम्मधातु? वेदनाक्खन्धो, सञ्ञाक्खन्धो, सङ्खारक्खन्धो, यञ्च रूपं अनिदस्सनअप्पटिघं धम्मायतनपरियापन्नं, असङ्खता च धातु.

तत्थ कतमो वेदनाक्खन्धो? एकविधेन वेदनाक्खन्धो – फस्ससम्पयुत्तो. दुविधेन वेदनाक्खन्धो – अत्थि सहेतुको, अत्थि अहेतुको. तिविधेन वेदनाक्खन्धो – अत्थि कुसलो, अत्थि अकुसलो, अत्थि अब्याकतो…पे… एवं दसविधेन वेदनाक्खन्धो…पे… एवं बहुविधेन वेदनाक्खन्धो. अयं वुच्चति ‘‘वेदनाक्खन्धो’’.

तत्थ कतमो सञ्ञाक्खन्धो? एकविधेन सञ्ञाक्खन्धो – फस्ससम्पयुत्तो. दुविधेन सञ्ञाक्खन्धो – अत्थि सहेतुको, अत्थि अहेतुको. तिविधेन सञ्ञाक्खन्धो – अत्थि कुसलो, अत्थि अकुसलो, अत्थि अब्याकतो…पे… एवं दसविधेन सञ्ञाक्खन्धो…पे… एवं बहुविधेन सञ्ञाक्खन्धो. अयं वुच्चति ‘‘सञ्ञाक्खन्धो’’.

तत्थ कतमो सङ्खारक्खन्धो? एकविधेन सङ्खारक्खन्धो – चित्तसम्पयुत्तो. दुविधेन सङ्खारक्खन्धो – अत्थि हेतु, अत्थि अहेतु. तिविधेन सङ्खारक्खन्धो – अत्थि कुसलो, अत्थि अकुसलो, अत्थि अब्याकतो…पे… एवं दसविधेन सङ्खारक्खन्धो…पे… एवं बहुविधेन सङ्खारक्खन्धो – अयं वुच्चति ‘‘सङ्खारक्खन्धो’’.

तत्थ कतमं रूपं अनिदस्सनअप्पटिघं धम्मायतनपरियापन्नं? इत्थिन्द्रियं…पे… कबळीकारो आहारो – इदं वुच्चति रूपं ‘‘अनिदस्सनअप्पटिघं धम्मायतनपरियापन्नं’’.

तत्थ कतमा असङ्खता धातु? रागक्खयो, दोसक्खयो, मोहक्खयो – अयं वुच्चति ‘‘असङ्खता धातु’’. अयं वुच्चति ‘‘धम्मधातु’’.

तत्थ कतमा मनोविञ्ञाणधातु? चक्खुविञ्ञाणधातुया उप्पज्जित्वा निरुद्धसमनन्तरा उप्पज्जति मनोधातु, मनोधातुया उप्पज्जित्वा निरुद्धसमनन्तरा उप्पज्जति चित्तं मनो मानसं…पे… तज्जामनोविञ्ञाणधातु; सोतविञ्ञाणधातुया…पे… घानविञ्ञाणधातुया …पे… जिव्हाविञ्ञाणधातुया…पे… कायविञ्ञाणधातुया उप्पज्जित्वा निरुद्धसमनन्तरा उप्पज्जति मनोधातु, मनोधातुयापि उप्पज्जित्वा निरुद्धसमनन्तरा उप्पज्जति चित्तं मनो मानसं…पे… तज्जामनोविञ्ञाणधातु मनञ्च पटिच्च धम्मे च उप्पज्जति चित्तं मनो मानसं हदयं पण्डरं मनो मनायतनं मनिन्द्रियं विञ्ञाणं विञ्ञाणक्खन्धो तज्जामनोविञ्ञाणधातु – अयं वुच्चति ‘‘मनोविञ्ञाणधातु’’.

अभिधम्मभाजनीयं.

३. पञ्हापुच्छकं

अट्ठारस धातुयो – चक्खुधातु, रूपधातु, चक्खुविञ्ञाणधातु, सोतधातु, सद्दधातु, सोतविञ्ञाणधातु, घानधातु, गन्धधातु, घानविञ्ञाणधातु, जिव्हाधातु, रसधातु, जिव्हाविञ्ञाणधातु, कायधातु, फोट्ठब्बधातु, कायविञ्ञाणधातु, मनोधातु, धम्मधातु, मनोविञ्ञाणधातु.

१८६. अट्ठारसन्नं धातूनं कति कुसला, कति अकुसला, कति अब्याकता…पे… कति सरणा, कति अरणा?

१. तिकं

१८७. सोळस धातुयो अब्याकता. द्वे धातुयो सिया कुसला, सिया अकुसला, सिया अब्याकता. दस धातुयो न वत्तब्बा – ‘‘सुखाय वेदनाय सम्पयुत्ता’’तिपि, ‘‘दुक्खाय वेदनाय सम्पयुत्ता’’तिपि, ‘‘अदुक्खमसुखाय वेदनाय सम्पयुत्ता’’तिपि. पञ्च धातुयो अदुक्खमसुखाय वेदनाय सम्पयुत्ता. कायविञ्ञाणधातु सिया सुखाय वेदनाय सम्पयुत्ता, सिया दुक्खाय वेदनाय सम्पयुत्ता. मनोविञ्ञाणधातु सिया सुखाय वेदनाय सम्पयुत्ता, सिया दुक्खाय वेदनाय सम्पयुत्ता, सिया अदुक्खमसुखाय वेदनाय सम्पयुत्ता. धम्मधातु सिया सुखाय वेदनाय सम्पयुत्ता, सिया दुक्खाय वेदनाय सम्पयुत्ता, सिया अदुक्खमसुखाय वेदनाय सम्पयुत्ता, सिया न वत्तब्बा – ‘‘सुखाय वेदनाय सम्पयुत्ता’’तिपि, ‘‘दुक्खाय वेदनाय सम्पयुत्ता’’तिपि, ‘‘अदुक्खमसुखाय वेदनाय सम्पयुत्ता’’तिपि.

दस धातुयो नेवविपाकनविपाकधम्मधम्मा. पञ्च धातुयो विपाका. मनोधातु सिया विपाका, सिया नेवविपाकनविपाकधम्मधम्मा. द्वे धातुयो सिया विपाका, सिया विपाकधम्मधम्मा, सिया नेवविपाकनविपाकधम्मधम्मा.

दस धातुयो उपादिन्नुपादानिया. सद्दधातु अनुपादिन्नुपादानिया. पञ्च धातुयो सिया उपादिन्नुपादानिया, सिया अनुपादिन्नुपादानिया. द्वे धातुयो सिया उपादिन्नुपादानिया, सिया अनुपादिन्नुपादानिया, सिया अनुपादिन्नअनुपादानिया.

सोळस धातुयो असंकिलिट्ठसंकिलेसिका. द्वे धातुयो सिया संकिलिट्ठसंकिलेसिका, सिया असंकिलिट्ठसंकिलेसिका, सिया असंकिलिट्ठअसंकिलेसिका. पन्नरस धातुयो अवितक्कअविचारा. मनोधातु सवितक्कसविचारा. मनोविञ्ञाणधातु सिया सवितक्कसविचारा, सिया अवितक्कविचारमत्ता, सिया अवितक्कअविचारा. धम्मधातु सिया सवितक्कसविचारा, सिया अवितक्कविचारमत्ता, सिया अवितक्कअविचारा, सिया न वत्तब्बा – ‘‘सवितक्कसविचारा’’तिपि, ‘‘अवितक्कविचारमत्ता’’तिपि, ‘‘अवितक्कअविचारा’’तिपि. दस धातुयो न वत्तब्बा – ‘‘पीतिसहगता’’तिपि, ‘‘सुखसहगता’’तिपि, ‘‘उपेक्खासहगता’’तिपि. पञ्च धातुयो उपेक्खासहगता. कायविञ्ञाणधातु न पीतिसहगता, सिया सुखसहगता, न उपेक्खासहगता, सिया न वत्तब्बा – ‘‘सुखसहगता’’ति. द्वे धातुयो सिया पीतिसहगता, सिया सुखसहगता, सिया उपेक्खासहगता, सिया न वत्तब्बा – ‘‘पीतिसहगता’’तिपि, ‘‘सुखसहगता’’तिपि, ‘‘उपेक्खासहगता’’तिपि.

सोळस धातुयो नेव दस्सनेन न भावनाय पहातब्बा. द्वे धातुयो सिया दस्सनेन पहातब्बा, सिया भावनाय पहातब्बा, सिया नेव दस्सनेन न भावनाय पहातब्बा. सोळस धातुयो नेव दस्सनेन न भावनाय पहातब्बहेतुका. द्वे धातुयो सिया दस्सनेन पहातब्बहेतुका, सिया भावनाय पहातब्बहेतुका, सिया नेव दस्सनेन न भावनाय पहातब्बहेतुका. सोळस धातुयो नेवाचयगामिनापचयगामिनो. द्वे धातुयो सिया आचयगामिनो, सिया अपचयगामिनो, सिया नेवाचयगामिनापचयगामिनो. सोळस धातुयो नेवसेक्खनासेक्खा. द्वे धातुयो सिया सेक्खा, सिया असेक्खा, सिया नेवसेक्खनासेक्खा.

सोळस धातुयो परित्ता. द्वे धातुयो सिया परित्ता, सिया महग्गता, सिया अप्पमाणा. दस धातुयो अनारम्मणा. छ धातुयो परित्तारम्मणा. द्वे धातुयो सिया परित्तारम्मणा, सिया महग्गतारम्मणा, सिया अप्पमाणारम्मणा, सिया न वत्तब्बा – ‘‘परित्तारम्मणा’’तिपि, ‘‘महग्गतारम्मणा’’तिपि, ‘‘अप्पमाणारम्मणा’’तिपि. सोळस धातुयो मज्झिमा. द्वे धातुयो सिया हीना, सिया मज्झिमा, सिया पणीता. सोळस धातुयो अनियता. द्वे धातुयो सिया मिच्छत्तनियता, सिया सम्मत्तनियता, सिया अनियता.

दस धातुयो अनारम्मणा. छ धातुयो न वत्तब्बा – ‘‘मग्गारम्मणा’’तिपि, ‘‘मग्गहेतुका’’तिपि, ‘‘मग्गाधिपतिनो’’तिपि. द्वे धातुयो सिया मग्गारम्मणा, सिया मग्गहेतुका, सिया मग्गाधिपतिनो, सिया न वत्तब्बा – ‘‘मग्गारम्मणा’’तिपि, ‘‘मग्गहेतुका’’तिपि, ‘‘मग्गाधिपतिनो’’तिपि. दस धातुयो सिया उप्पन्ना, सिया उप्पादिनो, सिया न वत्तब्बा – ‘‘अनुप्पन्ना’’ति. सद्दधातु सिया उप्पन्ना, सिया अनुप्पन्ना, सिया न वत्तब्बा – ‘‘उप्पादिनी’’ति. छ धातुयो सिया उप्पन्ना, सिया अनुप्पन्ना, सिया उप्पादिनो. धम्मधातु सिया उप्पन्ना, सिया अनुप्पन्ना, सिया उप्पादिनी, सिया न वत्तब्बा – ‘‘उप्पन्ना’’तिपि, ‘‘अनुप्पन्ना’’तिपि, ‘‘उप्पादिनी’’तिपि.

सत्तरस धातुयो सिया अतीता, सिया अनागता, सिया पच्चुप्पन्ना. धम्मधातु सिया अतीता, सिया अनागता, सिया पच्चुप्पन्ना, सिया न वत्तब्बा – ‘‘अतीता’’तिपि, ‘‘अनागता’’तिपि, ‘‘पच्चुप्पन्ना’’तिपि. दस धातुयो अनारम्मणा. छ धातुयो पच्चुप्पन्नारम्मणा. द्वे धातुयो सिया अतीतारम्मणा, सिया अनागतारम्मणा, सिया पच्चुप्पन्नारम्मणा, सिया न वत्तब्बा – ‘‘अतीतारम्मणा’’तिपि, ‘‘अनागतारम्मणा’’तिपि, ‘‘पच्चुप्पन्नारम्मणा’’तिपि; सिया अज्झत्ता, सिया बहिद्धा, सिया अज्झत्तबहिद्धा.

दस धातुयो अनारम्मणा. छ धातुयो सिया अज्झत्तारम्मणा, सिया बहिद्धारम्मणा, सिया अज्झत्तबहिद्धारम्मणा. द्वे धातुयो सिया अज्झत्तारम्मणा, सिया बहिद्धारम्मणा, सिया अज्झत्तबहिद्धारम्मणा, सिया न वत्तब्बा – ‘‘अज्झत्तारम्मणा’’तिपि, ‘‘बहिद्धारम्मणा’’तिपि, ‘‘अज्झत्तबहिद्धारम्मणा’’तिपि. रूपधातु सनिदस्सनसप्पटिघा. नव धातुयो अनिदस्सनअप्पटिघा. अट्ठ धातुयो अनिदस्सनअप्पटिघा.

२. दुकं

१८८. सत्तरस धातुयो न हेतू. धम्मधातु सिया हेतु, सिया न हेतु. सोळस धातुयो अहेतुका. द्वे धातुयो सिया सहेतुका, सिया अहेतुका. सोळस धातुयो अहेतुका. द्वे धातुयो सिया सहेतुका, सिया अहेतुका. सोळस धातुयो हेतुविप्पयुत्ता. द्वे धातुयो सिया हेतुसम्पयुत्ता, सिया हेतुविप्पयुत्ता. सोळस धातुयो न वत्तब्बा – ‘‘हेतु चेव सहेतुका चा’’तिपि, ‘‘सहेतुका चेव न च हेतू’’तिपि. मनोविञ्ञाणधातु न वत्तब्बा – ‘‘हेतु चेव सहेतुका चा’’ति, सिया सहेतुका चेव न च हेतु, सिया न वत्तब्बा – ‘‘सहेतुका चेव न च हेतू’’ति. धम्मधातु सिया हेतु चेव सहेतुका च, सिया सहेतुका चेव न च हेतु, सिया न वत्तब्बा – ‘‘हेतु चेव सहेतुका चा’’तिपि, ‘‘सहेतुका चेव न च हेतू’’तिपि. सोळस धातुयो न वत्तब्बा – ‘‘हेतू चेव हेतुसम्पयुत्ता चा’’तिपि, ‘‘हेतुसम्पयुत्ता चेव न च हेतू’’तिपि. मनोविञ्ञाणधातु न वत्तब्बा – ‘‘हेतु चेव हेतुसम्पयुत्ता चा’’ति, सिया हेतुसम्पयुत्ता चेव न च हेतु, सिया न वत्तब्बा – ‘‘हेतुसम्पयुत्ता चेव न च हेतू’’ति. धम्मधातु सिया हेतु चेव हेतुसम्पयुत्ता च, सिया हेतुसम्पयुत्ता चेव न च हेतु, सिया न वत्तब्बा – ‘‘हेतु चेव हेतुसम्पयुत्ता चा’’तिपि, ‘‘हेतुसम्पयुत्ता चेव न च हेतू’’तिपि. सोळस धातुयो न हेतुअहेतुका. मनोविञ्ञाणधातु सिया न हेतुसहेतुका, सिया न हेतुअहेतुका. धम्मधातु सिया न हेतुसहेतुका, सिया न हेतुअहेतुका, सिया न वत्तब्बा – ‘‘न हेतुसहेतुका’’तिपि, ‘‘न हेतुअहेतुका’’तिपि.

सत्तरस धातुयो सप्पच्चया. धम्मधातु सिया सप्पच्चया, सिया अप्पच्चया. सत्तरस धातुयो सङ्खता. धम्मधातु सिया सङ्खता, सिया असङ्खता. रूपधातु सनिदस्सना. सत्तरस धातुयो अनिदस्सना. दस धातुयो सप्पटिघा. अट्ठ धातुयो अप्पटिघा. दस धातुयो रूपा. सत्त धातुयो अरूपा. धम्मधातु सिया रूपा, सिया अरूपा. सोळस धातुयो लोकिया. द्वे धातुयो सिया लोकिया, सिया लोकुत्तरा; केनचि विञ्ञेय्या, केनचि न विञ्ञेय्या.

सत्तरस धातुयो नो आसवा. धम्मधातु सिया आसवा, सिया नो आसवा. सोळस धातुयो सासवा. द्वे धातुयो सिया सासवा, सिया अनासवा. सोळस धातुयो आसवविप्पयुत्ता. द्वे धातुयो सिया आसवसम्पयुत्ता, सिया आसवविप्पयुत्ता. सोळस धातुयो न वत्तब्बा – ‘‘आसवा चेव सासवा चा’’ति, ‘‘सासवा चेव नो च आसवा’’. मनोविञ्ञाणधातु न वत्तब्बा – ‘‘आसवो चेव सासवा चा’’ति, सिया सासवा चेव नो च आसवो, सिया न वत्तब्बा – ‘‘सासवा चेव नो च आसवो’’ति. धम्मधातु सिया आसवो चेव सासवा च, सिया सासवा चेव नो च आसवो, सिया न वत्तब्बा – ‘‘आसवो चेव सासवा चा’’तिपि, ‘‘सासवा चेव नो च आसवो’’तिपि.

सोळस धातुयो न वत्तब्बा – ‘‘आसवा चेव आसवसम्पयुत्ता चा’’तिपि, ‘‘आसवसम्पयुत्ता चेव नो च आसवा’’तिपि. मनोविञ्ञाणधातु न वत्तब्बा – ‘‘आसवो चेव आसवसम्पयुत्ता चा’’ति, सिया आसवसम्पयुत्ता चेव नो च आसवो, सिया न वत्तब्बा – ‘‘आसवसम्पयुत्ता चेव नो च आसवो’’ति. धम्मधातु सिया आसवो चेव आसवसम्पयुत्ता च, सिया आसवसम्पयुत्ता चेव नो च आसवो, सिया न वत्तब्बा – ‘‘आसवो चेव आसवसम्पयुत्ता चा’’तिपि, ‘‘आसवसम्पयुत्ता चेव नो च आसवो’’तिपि. सोळस धातुयो आसवविप्पयुत्तसासवा. द्वे धातुयो सिया आसवविप्पयुत्तसासवा, सिया आसवविप्पयुत्तअनासवा, सिया न वत्तब्बा – ‘‘आसवविप्पयुत्तसासवा’’तिपि, ‘‘आसवविप्पयुत्तअनासवा’’तिपि.

सत्तरस धातुयो नो संयोजना. धम्मधातु सिया संयोजनं, सिया नो संयोजनं. सोळस धातुयो संयोजनिया. द्वे धातुयो सिया संयोजनिया, सिया असंयोजनिया. सोळस धातुयो संयोजनविप्पयुत्ता. द्वे धातुयो सिया संयोजनसम्पयुत्ता, सिया संयोजनविप्पयुत्ता. सोळस धातुयो न वत्तब्बा – ‘‘संयोजना चेव संयोजनिया चा’’ति, संयोजनिया चेव नो च संयोजना. मनोविञ्ञाणधातु न वत्तब्बा – ‘‘संयोजनञ्चेव संयोजनिया चा’’ति, सिया संयोजनिया चेव नो च संयोजनं, सिया न वत्तब्बा – ‘‘संयोजनिया चेव नो च संयोजन’’न्ति. धम्मधातु सिया संयोजनञ्चेव संयोजनिया च, सिया संयोजनिया चेव नो च संयोजनं, सिया न वत्तब्बा – ‘‘संयोजनञ्चेव संयोजनिया चा’’तिपि, ‘‘संयोजनिया चेव नो च संयोजन’’न्तिपि. सोळस धातुयो न वत्तब्बा – ‘‘संयोजना चेव संयोजनसम्पयुत्ता चा’’तिपि, ‘‘संयोजनसम्पयुत्ता चेव नो च संयोजना’’तिपि. मनोविञ्ञाणधातु न वत्तब्बा – ‘‘संयोजनञ्चेव संयोजनसम्पयुत्ता चा’’ति, सिया संयोजनसम्पयुत्ता चेव नो च संयोजनं, सिया न वत्तब्बा – ‘‘संयोजनसम्पयुत्ता चेव नो च संयोजन’’न्ति. धम्मधातु सिया संयोजनञ्चेव संयोजनसम्पयुत्ता च, सिया संयोजनसम्पयुत्ता चेव नो च संयोजनं, सिया न वत्तब्बा – ‘‘संयोजनञ्चेव संयोजनसम्पयुत्ता चा’’तिपि, ‘‘संयोजनसम्पयुत्ता चेव नो च संयोजन’’न्तिपि. सोळस धातुयो संयोजनविप्पयुत्तसंयोजनिया. द्वे धातुयो सिया संयोजनविप्पयुत्तसंयोजनिया, सिया संयोजनविप्पयुत्तअसंयोजनिया, सिया न वत्तब्बा – ‘‘संयोजनविप्पयुत्तसंयोजनिया’’तिपि, ‘‘संयोजनविप्पयुत्तअसंयोजनिया’’तिपि.

सत्तरस धातुयो नो गन्था. धम्मधातु सिया गन्थो, सिया नो गन्थो. सोळस धातुयो गन्थनिया. द्वे धातुयो सिया गन्थनिया, सिया अगन्थनिया. सोळस धातुयो गन्थविप्पयुत्ता. द्वे धातुयो सिया गन्थसम्पयुत्ता, सिया गन्थविप्पयुत्ता. सोळस धातुयो न वत्तब्बा – ‘‘गन्था चेव गन्थनिया चा’’ति, गन्थनिया चेव नो च गन्था. मनोविञ्ञाणधातु न वत्तब्बा – ‘‘गन्थो चेव गन्थनिया चा’’ति, सिया गन्थनिया चेव नो च गन्थो, सिया न वत्तब्बा – ‘‘गन्थनिया चेव नो च गन्थो’’ति. धम्मधातु सिया गन्थो चेव गन्थनिया च, सिया गन्थनिया चेव नो च गन्थो, सिया न वत्तब्बा – ‘‘गन्थो चेव गन्थनिया चा’’तिपि, ‘‘गन्थनिया चेव नो च गन्थो’’तिपि. सोळस धातुयो न वत्तब्बा – ‘‘गन्था चेव गन्थसम्पयुत्ता चा’’तिपि, ‘‘गन्थसम्पयुत्ता चेव नो च गन्था’’तिपि. मनोविञ्ञाणधातु न वत्तब्बा – ‘‘गन्थो चेव गन्थसम्पयुत्ता चा’’ति, सिया गन्थसम्पयुत्ता चेव नो च गन्थो, सिया न वत्तब्बा – ‘‘गन्थसम्पयुत्ता चेव नो च गन्थो’’ति. धम्मधातु सिया गन्थो चेव गन्थसम्पयुत्ता च, सिया गन्थसम्पयुत्ता चेव नो च गन्थो, सिया न वत्तब्बा – ‘‘गन्थो चेव गन्थसम्पयुत्ता चा’’तिपि, ‘‘गन्थसम्पयुत्ता चेव नो च गन्थो’’तिपि. सोळस धातुयो गन्थविप्पयुत्तगन्थनिया. द्वे धातुयो सिया गन्थविप्पयुत्तगन्थनिया, सिया गन्थविप्पयुत्तअगन्थनिया, सिया न वत्तब्बा – ‘‘गन्थविप्पयुत्तगन्थनिया’’तिपि, ‘‘गन्थविप्पयुत्तअगन्थनिया’’तिपि.

सत्तरस धातुयो नो ओघा…पे… नो योगा…पे… नो नीवरणा. धम्मधातु सिया नीवरणं, सिया नो नीवरणं. सोळस धातुयो नीवरणिया. द्वे धातुयो सिया नीवरणिया, सिया अनीवरणिया. सोळस धातुयो नीवरणविप्पयुत्ता. द्वे धातुयो सिया नीवरणसम्पयुत्ता, सिया नीवरणविप्पयुत्ता. सोळस धातुयो न वत्तब्बा – ‘‘नीवरणा चेव नीवरणिया चा’’ति, नीवरणिया चेव नो च नीवरणा. मनोविञ्ञाणधातु न वत्तब्बा – ‘‘नीवरणञ्चेव नीवरणिया चा’’ति, सिया नीवरणिया चेव नो च नीवरणं, सिया न वत्तब्बा – ‘‘नीवरणिया चेव नो च नीवरण’’न्ति. धम्मधातु सिया नीवरणञ्चेव नीवरणिया च, सिया नीवरणिया चेव नो च नीवरणं, सिया न वत्तब्बा – ‘‘नीवरणञ्चेव नीवरणिया चा’’तिपि, ‘‘नीवरणिया चेव नो च नीवरण’’न्तिपि. सोळस धातुयो न वत्तब्बा – ‘‘नीवरणा चेव नीवरणसम्पयुत्ता चा’’तिपि, ‘‘नीवरणसम्पयुत्ता चेव नो च नीवरणा’’तिपि. मनोविञ्ञाणधातु न वत्तब्बा – ‘‘नीवरणञ्चेव नीवरणसम्पयुत्ता चा’’ति, सिया नीवरणसम्पयुत्ता चेव नो च नीवरणं, सिया न वत्तब्बा – ‘‘नीवरणसम्पयुत्ता चेव नो च नीवरण’’न्ति. धम्मधातु सिया नीवरणञ्चेव नीवरणसम्पयुत्ता च, सिया नीवरणसम्पयुत्ता चेव नो च नीवरणं, सिया न वत्तब्बा – ‘‘नीवरणञ्चेव नीवरणसम्पयुत्ता चा’’तिपि, ‘‘नीवरणसम्पयुत्ता चेव नो च नीवरण’’न्तिपि. सोळस धातुयो नीवरणविप्पयुत्तनीवरणिया. द्वे धातुयो सिया नीवरणविप्पयुत्तनीवरणिया, सिया नीवरणविप्पयुत्तअनीवरणिया, सिया न वत्तब्बा – ‘‘नीवरणविप्पयुत्तनीवरणिया’’तिपि, ‘‘नीवरणविप्पयुत्तअनीवरणिया’’तिपि.

सत्तरस धातुयो नो परामासा. धम्मधातु सिया परामासो, सिया नो परामासो. सोळस धातुयो परामट्ठा. द्वे धातुयो सिया परामट्ठा, सिया अपरामट्ठा. सोळस धातुयो परामासविप्पयुत्ता. मनोविञ्ञाणधातु सिया परामाससम्पयुत्ता, सिया परामासविप्पयुत्ता. धम्मधातु सिया परामाससम्पयुत्ता, सिया परामासविप्पयुत्ता, सिया न वत्तब्बा – ‘‘परामाससम्पयुत्ता’’तिपि, ‘‘परामासविप्पयुत्ता’’तिपि. सोळस धातुयो न वत्तब्बा – ‘‘परामासा चेव परामट्ठा चाति परामट्ठा चेव नो च परामासा’’. मनोविञ्ञाणधातु न वत्तब्बा – ‘‘परामासो चेव परामट्ठा चा’’ति, सिया परामट्ठा चेव नो च परामासो, सिया न वत्तब्बा – ‘‘परामट्ठा चेव नो च परामासो’’ति. धम्मधातु सिया परामासो चेव परामट्ठा च, सिया परामट्ठा चेव नो च परामासो, सिया न वत्तब्बा – ‘‘परामासो चेव परामट्ठा चा’’तिपि, ‘‘परामट्ठा चेव नो च परामासो’’तिपि. सोळस धातुयो परामासविप्पयुत्तपरामट्ठा. द्वे धातुयो सिया परामासविप्पयुत्तपरामट्ठा, सिया परामासविप्पयुत्तअपरामट्ठा, सिया न वत्तब्बा – ‘‘परामासविप्पयुत्तपरामट्ठा’’तिपि, ‘‘परामासविप्पयुत्तअपरामट्ठा’’तिपि.

दस धातुयो अनारम्मणा. सत्त धातुयो सारम्मणा. धम्मधातु सिया सारम्मणा, सिया अनारम्मणा. सत्त धातुयो चित्ता. एकादस धातुयो नो चित्ता. सत्तरस धातुयो अचेतसिका. धम्मधातु सिया चेतसिका, सिया अचेतसिका. दस धातुयो चित्तविप्पयुत्ता. धम्मधातु सिया चित्तसम्पयुत्ता, सिया चित्तविप्पयुत्ता. सत्त धातुयो न वत्तब्बा – ‘‘चित्तेन सम्पयुत्ता’’तिपि, ‘‘चित्तेन विप्पयुत्ता’’तिपि. दस धातुयो चित्तविसंसट्ठा. धम्मधातु सिया चित्तसंसट्ठा, सिया चित्तविसंसट्ठा. सत्त धातुयो न वत्तब्बा – ‘‘चित्तेन संसट्ठा’’तिपि, ‘‘चित्तेन विसंसट्ठा’’तिपि.

द्वादस धातुयो नो चित्तसमुट्ठाना. छ धातुयो सिया चित्तसमुट्ठाना, सिया नो चित्तसमुट्ठाना. सत्तरस धातुयो नो चित्तसहभुनो. धम्मधातु सिया चित्तसहभू, सिया नो चित्तसहभू. सत्तरस धातुयो नो चित्तानुपरिवत्तिनो. धम्मधातु सिया चित्तानुपरिवत्ती, सिया नो चित्तानुपरिवत्ती. सत्तरस धातुयो नो चित्तसंसट्ठसमुट्ठाना. धम्मधातु सिया चित्तसंसट्ठसमुट्ठाना, सिया नो चित्तसंसट्ठसमुट्ठाना. सत्तरस धातुयो नो चित्तसंसट्ठसमुट्ठानसहभुनो. धम्मधातु सिया चित्तसंसट्ठसमुट्ठानसहभू, सिया नो चित्तसंसट्ठसमुट्ठानसहभू. सत्तरस धातुयो नो चित्तसंसट्ठसमुट्ठानानुपरिवत्तिनो. धम्मधातु सिया चित्तसंसट्ठसमुट्ठानानुपरिवत्ती, सिया नो चित्तसंसट्ठसमुट्ठानानुपरिवत्ती. द्वादस धातुयो अज्झत्तिका. छ धातुयो बाहिरा.

नव धातुयो उपादा. अट्ठ धातुयो नो उपादा. धम्मधातु सिया उपादा, सिया नो उपादा. दस धातुयो उपादिन्ना. सद्दधातु अनुपादिन्ना. सत्तधातुयो सिया उपादिन्ना, सिया अनुपादिन्ना. सत्तरस धातुयो नो उपादाना. धम्मधातु सिया उपादानं, सिया नो उपादानं. सोळस धातुयो उपादानिया. द्वे धातुयो सिया उपादानिया, सिया अनुपादानिया. सोळस धातुयो उपादानविप्पयुत्ता. द्वे धातुयो सिया उपादानसम्पयुत्ता, सिया उपादानविप्पयुत्ता. सोळस धातुयो न वत्तब्बा – ‘‘उपादाना चेव उपादानिया चा’’ति, ‘‘उपादानिया चेव नो च उपादाना’’. मनोविञ्ञाणधातु न वत्तब्बा – ‘‘उपादानञ्चेव उपादानिया चा’’ति, सिया उपादानिया चेव नो च उपादानं, सिया न वत्तब्बा – ‘‘उपादानिया चेव नो च उपादान’’न्ति. धम्मधातु सिया उपादानञ्चेव उपादानिया च, सिया उपादानिया चेव नो च उपादानं, सिया न वत्तब्बा – ‘‘उपादानञ्चेव उपादानिया चा’’तिपि, ‘‘उपादानिया चेव नो च उपादान’’न्तिपि.

सोळस धातुयो न वत्तब्बा – ‘‘उपादाना चेव उपादानसम्पयुत्ता चा’’तिपि, ‘‘उपादानसम्पयुत्ता चेव नो च उपादाना’’तिपि. मनोविञ्ञाणधातु न वत्तब्बा – ‘‘उपादानञ्चेव उपादानसम्पयुत्ता चा’’ति, सिया उपादानसम्पयुत्ता चेव नो च उपादानं, सिया न वत्तब्बा – ‘‘उपादानसम्पयुत्ता चेव नो च उपादान’’न्ति. धम्मधातु सिया उपादानञ्चेव उपादानसम्पयुत्ता च, सिया उपादानसम्पयुत्ता चेव नो च उपादानं, सिया न वत्तब्बा – ‘‘उपादानञ्चेव उपादानसम्पयुत्ता चा’’तिपि, ‘‘उपादानसम्पयुत्ता चेव नो च उपादान’’न्तिपि. सोळस धातुयो उपादानविप्पयुत्तउपादानिया. द्वे धातुयो सिया उपादानविप्पयुत्तउपादानिया, सिया उपादानविप्पयुत्तअनुपादानिया, सिया न वत्तब्बा – ‘‘उपादानविप्पयुत्तउपादानिया’’तिपि, ‘‘उपादानविप्पयुत्तअनुपादानिया’’तिपि.

सत्तरस धातुयो नो किलेसा. धम्मधातु सिया किलेसा, सिया नो किलेसा. सोळस धातुयो संकिलेसिका. द्वे धातुयो सिया संकिलेसिका, सिया असंकिलेसिका. सोळस धातुयो असंकिलिट्ठा. द्वे धातुयो सिया संकिलिट्ठा, सिया असंकिलिट्ठा. सोळस धातुयो किलेसविप्पयुत्ता. द्वे धातुयो सिया किलेससम्पयुत्ता, सिया किलेसविप्पयुत्ता. सोळस धातुयो न वत्तब्बा – ‘‘किलेसा चेव संकिलेसिका चा’’ति, संकिलेसिका चेव नो च किलेसा. मनोविञ्ञाणधातु न वत्तब्बा – ‘‘किलेसो चेव संकिलेसिका चा’’ति, सिया संकिलेसिका चेव नो च किलेसो, सिया न वत्तब्बा – ‘‘संकिलेसिका चेव नो च किलेसो’’ति. धम्मधातु सिया किलेसो चेव संकिलेसिका च, सिया संकिलेसिका चेव नो च किलेसो, सिया न वत्तब्बा – ‘‘किलेसो चेव संकिलेसिका चा’’तिपि, ‘‘संकिलेसिका चेव नो च किलेसो’’तिपि.

सोळस धातुयो न वत्तब्बा – ‘‘किलेसा चेव संकिलिट्ठा चा’’तिपि, ‘‘संकिलिट्ठा चेव नो च किलेसा’’तिपि. मनोविञ्ञाणधातु न वत्तब्बा – ‘‘किलेसो चेव संकिलिट्ठा चा’’ति, सिया संकिलिट्ठा चेव नो च किलेसो, सिया न वत्तब्बा – ‘‘संकिलिट्ठा चेव नो च किलेसो’’ति. धम्मधातु सिया किलेसो चेव संकिलिट्ठा च, सिया संकिलिट्ठा चेव नो च किलेसो, सिया न वत्तब्बा – ‘‘किलेसो चेव संकिलिट्ठा चा’’तिपि, ‘‘संकिलिट्ठा चेव नो च किलेसो’’तिपि. सोळस धातुयो न वत्तब्बा – ‘‘किलेसा चेव किलेससम्पयुत्ता चा’’तिपि, ‘‘किलेससम्पयुत्ता चेव नो च किलेसा’’तिपि. मनोविञ्ञाणधातु वत्तब्बा – ‘‘किलेसो चेव किलेससम्पयुत्ता चा’’ति, सिया किलेससम्पयुत्ता चेव नो च किलेसो, सिया न वत्तब्बा – ‘‘किलेससम्पयुत्ता चेव नो च किलेसो’’ति. धम्मधातु सिया किलेसो चेव किलेससम्पयुत्ता च, सिया किलेससम्पयुत्ता चेव नो च किलेसो, सिया न वत्तब्बा – ‘‘किलेसो चेव किलेससम्पयुत्ता चा’’तिपि, ‘‘किलेससम्पयुत्ता चेव नो च किलेसो’’तिपि. सोळस धातुयो किलेसविप्पयुत्तसंकिलेसिका. द्वे धातुयो सिया किलेसविप्पयुत्तसंकिलेसिका, सिया किलेसविप्पयुत्तअसंकिलेसिका, सिया न वत्तब्बा – ‘‘किलेसविप्पयुत्तसंकिलेसिका’’तिपि, ‘‘किलेसविप्पयुत्तअसंकिलेसिका’’तिपि.

सोळस धातुयो न दस्सनेन पहातब्बा. द्वे धातुयो सिया दस्सनेन पहातब्बा, सिया न दस्सनेन पहातब्बा. सोळस धातुयो न भावनाय पहातब्बा. द्वे धातुयो सिया भावनाय पहातब्बा, सिया न भावनाय पहातब्बा. सोळस धातुयो न दस्सनेन पहातब्बहेतुका. द्वे धातुयो सिया दस्सनेन पहातब्बहेतुका, सिया न दस्सनेन पहातब्बहेतुका. सोळस धातुयो न भावनाय पहातब्बहेतुका. द्वे धातुयो सिया भावनाय पहातब्बहेतुका, सिया न भावनाय पहातब्बहेतुका.

पन्नरस धातुयो अवितक्का. मनोधातु सवितक्का. द्वे धातुयो सिया सवितक्का, सिया अवितक्का. पन्नरस धातुयो अविचारा. मनोधातु सविचारा. द्वे धातुयो सिया सविचारा, सिया अविचारा. सोळस धातुयो अप्पीतिका. द्वे धातुयो सिया सप्पीतिका, सिया अप्पीतिका. सोळस धातुयो न पीतिसहगता. द्वे धातुयो सिया पीतिसहगता, सिया न पीतिसहगता. पन्नरस धातुयो न सुखसहगता. तिस्सो धातुयो सिया सुखसहगता, सिया न सुखसहगता. एकादस धातुयो न उपेक्खासहगता. पञ्च धातुयो उपेक्खासहगता. द्वे धातुयो सिया उपेक्खासहगता, सिया न उपेक्खासहगता.

सोळस धातुयो कामावचरा. द्वे धातुयो सिया कामावचरा, सिया न कामावचरा. सोळस धातुयो न रूपावचरा. द्वे धातुयो सिया रूपावचरा, सिया न रूपावचरा. सोळस धातुयो न अरूपावचरा. द्वे धातुयो सिया अरूपावचरा, सिया न अरूपावचरा. सोळस धातुयो परियापन्ना. द्वे धातुयो सिया परियापन्ना, सिया अपरियापन्ना. सोळस धातुयो अनिय्यानिका. द्वे धातुयो सिया निय्यानिका, सिया अनिय्यानिका. सोळस धातुयो अनियता. द्वे धातुयो सिया नियता, सिया अनियता. सोळस धातुयो सउत्तरा. द्वे धातुयो सिया सउत्तरा, सिया अनुत्तरा. सोळस धातुयो अरणा. द्वे धातुयो सिया सरणा, सिया अरणाति.

पञ्हापुच्छकं.

धातुविभङ्गो निट्ठितो.

४. सच्चविभङ्गो

१. सुत्तन्तभाजनीयं

१८९. चत्तारि अरियसच्चानि – दुक्खं अरियसच्चं, दुक्खसमुदयं [दुक्खसमुदयो (स्या.)] अरियसच्चं, दुक्खनिरोधं [दुक्खनिरोधो (स्या.)] अरियसच्चं, दुक्खनिरोधगामिनी पटिपदा अरियसच्चं.

१. दुक्खसच्चं

१९०. तत्थ कतमं दुक्खं अरियसच्चं? जातिपि दुक्खा, जरापि दुक्खा, मरणम्पि दुक्खं, सोकपरिदेवदुक्खदोमनस्सुपायासापि दुक्खा, अप्पियेहि सम्पयोगो दुक्खो, पियेहि विप्पयोगो दुक्खो, यं पिच्छं न लभति तम्पि दुक्खं, संखित्तेन पञ्चुपादानक्खन्धा दुक्खा.

१९१. तत्थ कतमा जाति? या तेसं तेसं सत्तानं तम्हि तम्हि सत्तनिकाये जाति सञ्जाति ओक्कन्ति अभिनिब्बत्ति खन्धानं पातुभावो आयतनानं पटिलाभो – अयं वुच्चति ‘‘जाति’’.

१९२. तत्थ कतमा जरा? या तेसं तेसं सत्तानं तम्हि तम्हि सत्तनिकाये जरा जीरणता खण्डिच्चं पालिच्चं वलित्तचता आयुनो संहानि इन्द्रियानं परिपाको – अयं वुच्चति ‘‘जरा’’.

१९३. तत्थ कतमं मरणं? या तेसं तेसं सत्तानं तम्हा तम्हा सत्तनिकाया चुति चवनता भेदो अन्तरधानं मच्चु मरणं कालकिरिया खन्धानं भेदो कळेवरस्स निक्खेपो जीवितिन्द्रियस्सुपच्छेदो – इदं वुच्चति ‘‘मरणं’’.

१९४. तत्थ कतमो सोको? ञातिब्यसनेन वा फुट्ठस्स भोगब्यसनेन वा फुट्ठस्स रोगब्यसनेन वा फुट्ठस्स सीलब्यसनेन वा फुट्ठस्स दिट्ठिब्यसनेन वा फुट्ठस्स अञ्ञतरञ्ञतरेन ब्यसनेन समन्नागतस्स अञ्ञतरञ्ञतरेन दुक्खधम्मेन फुट्ठस्स सोको सोचना सोचितत्तं अन्तोसोको अन्तोपरिसोको चेतसो परिज्झायना दोमनस्सं सोकसल्लं – अयं वुच्चति ‘‘सोको’’.

१९५. तत्थ कतमो परिदेवो? ञातिब्यसनेन वा फुट्ठस्स भोगब्यसनेन वा फुट्ठस्स रोगब्यसनेन वा फुट्ठस्स सीलब्यसनेन वा फुट्ठस्स दिट्ठिब्यसनेन वा फुट्ठस्स अञ्ञतरञ्ञतरेन ब्यसनेन समन्नागतस्स अञ्ञतरञ्ञतरेन दुक्खधम्मेन फुट्ठस्स आदेवो परिदेवो आदेवना परिदेवना आदेवितत्तं परिदेवितत्तं वाचा पलापो विप्पलापो लालप्पो लालप्पना लालप्पितत्तं [लालपो लालपना लालपितत्तं (स्या.)] – अयं वुच्चति ‘‘परिदेवो’’.

१९६. तत्थ कतमं दुक्खं? यं कायिकं असातं कायिकं दुक्खं कायसम्फस्सजं असातं दुक्खं वेदयितं कायसम्फस्सजा असाता दुक्खा वेदना – इदं वुच्चति ‘‘दुक्खं’’.

१९७. तत्थ कतमं दोमनस्सं? यं चेतसिकं असातं चेतसिकं दुक्खं चेतोसम्फस्सजं असातं दुक्खं वेदयितं चेतोसम्फस्सजा असाता दुक्खा वेदना – इदं वुच्चति ‘‘दोमनस्सं’’.

१९८. तत्थ कतमो उपायासो? ञातिब्यसनेन वा फुट्ठस्स भोगब्यसनेन वा फुट्ठस्स रोगब्यसनेन वा फुट्ठस्स सीलब्यसनेन वा फुट्ठस्स दिट्ठिब्यसनेन वा फुट्ठस्स अञ्ञतरञ्ञतरेन ब्यसनेन समन्नागतस्स अञ्ञतरञ्ञतरेन दुक्खधम्मेन फुट्ठस्स आयासो उपायासो आयासितत्तं उपायासितत्तं – अयं वुच्चति ‘‘उपायासो’’.

१९९. तत्थ कतमो अप्पियेहि सम्पयोगो दुक्खो? इध यस्स ते होन्ति अनिट्ठा अकन्ता अमनापा रूपा सद्दा गन्धा रसा फोट्ठब्बा, ये वा पनस्स ते होन्ति अनत्थकामा अहितकामा अफासुककामा अयोगक्खेमकामा; या तेहि सङ्गति समागमो समोधानं मिस्सीभावो – अयं वुच्चति ‘‘अप्पियेहि सम्पयोगो दुक्खो’’.

२००. तत्थ कतमो पियेहि विप्पयोगो दुक्खो? इध यस्स ते होन्ति इट्ठा कन्ता मनापा रूपा सद्दा गन्धा रसा फोट्ठब्बा, ये वा पनस्स ते होन्ति अत्थकामा हितकामा फासुककामा योगक्खेमकामा माता वा पिता वा भाता वा भगिनी वा मित्ता वा अमच्चा वा ञाती वा सालोहिता वा; या तेहि असङ्गति असमागमो असमोधानं अमिस्सीभावो – अयं वुच्चति ‘‘पियेहि विप्पयोगो दुक्खो’’.

२०१. तत्थ कतमं यम्पिच्छं न लभति तम्पि दुक्खं? जातिधम्मानं सत्तानं एवं इच्छा उप्पज्जति – ‘‘अहो वत, मयं न जातिधम्मा अस्साम; न च, वत, नो जाति आगच्छेय्या’’ति! न खो पनेतं इच्छाय पत्तब्बं. इदम्पि ‘‘यम्पिच्छं न लभति तम्पि दुक्खं’’.

जराधम्मानं सत्तानं…पे… ब्याधिधम्मानं सत्तानं…पे… मरणधम्मानं सत्तानं…पे… सोकपरिदेवदुक्खदोमनस्सुपायासधम्मानं सत्तानं एवं इच्छा उप्पज्जति – ‘‘अहो वत, मयं न सोकपरिदेवदुक्खदोमनस्सुपायासधम्मा अस्साम; न च, वत, नो सोकपरिदेवदुक्खदोमनस्सुपायासा आगच्छेय्यु’’न्ति! न खो पनेतं इच्छाय पत्तब्बं. इदम्पि ‘‘यम्पिच्छं न लभति तम्पि दुक्खं’’.

२०२. तत्थ कतमे संखित्तेन पञ्चुपादानक्खन्धा दुक्खा? सेय्यथिदं – रूपुपादानक्खन्धो, वेदनुपादानक्खन्धो, सञ्ञुपादानक्खन्धो, सङ्खारुपादानक्खन्धो, विञ्ञाणुपादानक्खन्धो. इमे वुच्चन्ति ‘‘संखित्तेन पञ्चुपादानक्खन्धा दुक्खा’’.

इदं वुच्चति ‘‘दुक्खं अरियसच्चं’’.

२. समुदयसच्चं

२०३. तत्थ कतमं दुक्खसमुदयं अरियसच्चं? यायं तण्हा पोनोभविका [पोनोब्भविका (स्या. क.)] नन्दिरागसहगता तत्रतत्राभिनन्दिनी, सेय्यथिदं – कामतण्हा, भवतण्हा, विभवतण्हा.

सा खो पनेसा तण्हा कत्थ उप्पज्जमाना उप्पज्जति, कत्थ निविसमाना निविसति? यं लोके पियरूपं सातरूपं, एत्थेसा तण्हा उप्पज्जमाना उप्पज्जति, एत्थ निविसमाना निविसति.

किञ्च लोके पियरूपं सातरूपं? चक्खुं लोके पियरूपं सातरूपं. एत्थेसा तण्हा उप्पज्जमाना उप्पज्जति, एत्थ निविसमाना निविसति. सोतं लोके…पे… घानं लोके… जिव्हा लोके… कायो लोके… मनो लोके पियरूपं सातरूपं. एत्थेसा तण्हा उप्पज्जमाना उप्पज्जति, एत्थ निविसमाना निविसति.

रूपा लोके पियरूपं सातरूपं. एत्थेसा तण्हा उप्पज्जमाना उप्पज्जति, एत्थ निविसमाना निविसति. सद्दा लोके…पे… गन्धा लोके… रसा लोके… फोट्ठब्बा लोके… धम्मा लोके पियरूपं सातरूपं. एत्थेसा तण्हा उप्पज्जमाना उप्पज्जति, एत्थ निविसमाना निविसति.

चक्खुविञ्ञाणं लोके पियरूपं सातरूपं. एत्थेसा तण्हा उप्पज्जमाना उप्पज्जति, एत्थ निविसमाना निविसति. सोतविञ्ञाणं लोके…पे… घानविञ्ञाणं लोके… जिव्हाविञ्ञाणं लोके… कायविञ्ञाणं लोके… मनोविञ्ञाणं लोके पियरूपं सातरूपं. एत्थेसा तण्हा उप्पज्जमाना उप्पज्जति, एत्थ निविसमाना निविसति.

चक्खुसम्फस्सो लोके पियरूपं सातरूपं. एत्थेसा तण्हा उप्पज्जमाना उप्पज्जति, एत्थ निविसमाना निविसति. सोतसम्फस्सो लोके…पे… घानसम्फस्सो लोके… जिव्हासम्फस्सो लोके… कायसम्फस्सो लोके… मनोसम्फस्सो लोके पियरूपं सातरूपं. एत्थेसा तण्हा उप्पज्जमाना उप्पज्जति, एत्थ निविसमाना निविसति.

चक्खुसम्फस्सजा वेदना लोके पियरूपं सातरूपं. एत्थेसा तण्हा उप्पज्जमाना उप्पज्जति, एत्थ निविसमाना निविसति. सोतसम्फस्सजा वेदना लोके…पे… घानसम्फस्सजा वेदना लोके… जिव्हासम्फस्सजा वेदना लोके… कायसम्फस्सजा वेदना लोके… मनोसम्फस्सजा वेदना लोके पियरूपं सातरूपं. एत्थेसा तण्हा उप्पज्जमाना उप्पज्जति, एत्थ निविसमाना निविसति.

रूपसञ्ञा लोके पियरूपं सातरूपं. एत्थेसा तण्हा उप्पज्जमाना उप्पज्जति, एत्थ निविसमाना निविसति. सद्दसञ्ञा लोके…पे… गन्धसञ्ञा लोके… रससञ्ञा लोके… फोट्ठब्बसञ्ञा लोके… धम्मसञ्ञा लोके पियरूपं सातरूपं. एत्थेसा तण्हा उप्पज्जमाना उप्पज्जति, एत्थ निविसमाना निविसति.

रूपसञ्चेतना लोके पियरूपं सातरूपं. एत्थेसा तण्हा उप्पज्जमाना उप्पज्जति, एत्थ निविसमाना निविसति. सद्दसञ्चेतना लोके…पे… गन्धसञ्चेतना लोके… रससञ्चेतना लोके… फोट्ठब्बसञ्चेतना लोके… धम्मसञ्चेतना लोके पियरूपं सातरूपं. एत्थेसा तण्हा उप्पज्जमाना उप्पज्जति, एत्थ निविसमाना निविसति.

रूपतण्हा लोके पियरूपं सातरूपं. एत्थेसा तण्हा उप्पज्जमाना उप्पज्जति, एत्थ निविसमाना निविसति. सद्दतण्हा लोके…पे… गन्धतण्हा लोके… रसतण्हा लोके… फोट्ठब्बतण्हा लोके… धम्मतण्हा लोके पियरूपं सातरूपं. एत्थेसा तण्हा उप्पज्जमाना उप्पज्जति, एत्थ निविसमाना निविसति.

रूपवितक्को लोके पियरूपं सातरूपं. एत्थेसा तण्हा उप्पज्जमाना उप्पज्जति, एत्थ निविसमाना निविसति. सद्दवितक्को लोके…पे… गन्धवितक्को लोके… रसवितक्को लोके… फोट्ठब्बवितक्को लोके… धम्मवितक्को लोके पियरूपं सातरूपं. एत्थेसा तण्हा उप्पज्जमाना उप्पज्जति, एत्थ निविसमाना निविसति.

रूपविचारो लोके पियरूपं सातरूपं. एत्थेसा तण्हा उप्पज्जमाना उप्पज्जति, एत्थ निविसमाना निविसति. सद्दविचारो लोके पियरूपं सातरूपं. एत्थेसा तण्हा उप्पज्जमाना उप्पज्जति, एत्थ निविसमाना निविसति. गन्धविचारो लोके पियरूपं सातरूपं. एत्थेसा तण्हा उप्पज्जमाना उप्पज्जति, एत्थ निविसमाना निविसति. रसविचारो लोके पियरूपं सातरूपं. एत्थेसा तण्हा उप्पज्जमाना उप्पज्जति, एत्थ निविसमाना निविसति. फोट्ठब्बविचारो लोके पियरूपं सातरूपं. एत्थेसा तण्हा उप्पज्जमाना उप्पज्जति, एत्थ निविसमाना निविसति. धम्मविचारो लोके पियरूपं सातरूपं. एत्थेसा तण्हा उप्पज्जमाना उप्पज्जति, एत्थ निविसमाना निविसति.

इदं वुच्चति ‘‘दुक्खसमुदयं अरियसच्चं’’.

३. निरोधसच्चं

२०४. तत्थ कतमं दुक्खनिरोधं अरियसच्चं? यो तस्सायेव तण्हाय असेसविरागनिरोधो चागो पटिनिस्सग्गो मुत्ति अनालयो.

सा खो पनेसा तण्हा कत्थ पहीयमाना पहीयति, कत्थ निरुज्झमाना निरुज्झति? यं लोके पियरूपं सातरूपं, एत्थेसा तण्हा पहीयमाना पहीयति, एत्थ निरुज्झमाना निरुज्झति.

किञ्च लोके पियरूपं सातरूपं? चक्खुं लोके पियरूपं सातरूपं. एत्थेसा तण्हा पहीयमाना पहीयति, एत्थ निरुज्झमाना निरुज्झति. सोतं लोके…पे… घानं लोके… जिव्हा लोके… कायो लोके… मनो लोके पियरूपं सातरूपं. एत्थेसा तण्हा पहीयमाना पहीयति, एत्थ निरुज्झमाना निरुज्झति.

रूपा लोके पियरूपं सातरूपं. एत्थेसा तण्हा पहीयमाना पहीयति, एत्थ निरुज्झमाना निरुज्झति. सद्दा लोके…पे… गन्धा लोके… रसा लोके… फोट्ठब्बा लोके… धम्मा लोके पियरूपं सातरूपं. एत्थेसा तण्हा पहीयमाना पहीयति, एत्थ निरुज्झमाना निरुज्झति.

चक्खुविञ्ञाणं लोके पियरूपं सातरूपं. एत्थेसा तण्हा पहीयमाना पहीयति, एत्थ निरुज्झमाना निरुज्झति. सोतविञ्ञाणं लोके…पे… घानविञ्ञाणं लोके… जिव्हाविञ्ञाणं लोके… कायविञ्ञाणं लोके… मनोविञ्ञाणं लोके पियरूपं सातरूपं. एत्थेसा तण्हा पहीयमाना पहीयति, एत्थ निरुज्झमाना निरुज्झति.

चक्खुसम्फस्सो लोके पियरूपं सातरूपं. एत्थेसा तण्हा पहीयमाना पहीयति, एत्थ निरुज्झमाना निरुज्झति. सोतसम्फस्सो लोके…पे… घानसम्फस्सो लोके… जिव्हासम्फस्सो लोके… कायसम्फस्सो लोके… मनोसम्फस्सो लोके पियरूपं सातरूपं. एत्थेसा तण्हा पहीयमाना पहीयति, एत्थ निरुज्झमाना निरुज्झति.

चक्खुसम्फस्सजा वेदना लोके पियरूपं सातरूपं. एत्थेसा तण्हा पहीयमाना पहीयति, एत्थ निरुज्झमाना निरुज्झति. सोतसम्फस्सजा वेदना लोके…पे… घानसम्फस्सजा वेदना लोके… जिव्हासम्फस्सजा वेदना लोके… कायसम्फस्सजा वेदना लोके… मनोसम्फस्सजा वेदना लोके पियरूपं सातरूपं. एत्थेसा तण्हा पहीयमाना पहीयति, एत्थ निरुज्झमाना निरुज्झति.

रूपसञ्ञा लोके… सद्दसञ्ञा लोके… गन्धसञ्ञा लोके… रससञ्ञा लोके… फोट्ठब्बसञ्ञा लोके… धम्मसञ्ञा लोके पियरूपं सातरूपं. एत्थेसा तण्हा पहीयमाना पहीयति, एत्थ निरुज्झमाना निरुज्झति.

रूपसञ्चेतना लोके… सद्दसञ्चेतना लोके… गन्धसञ्चेतना लोके… रससञ्चेतना लोके… फोट्ठब्बसञ्चेतना लोके… धम्मसञ्चेतना लोके पियरूपं सातरूपं. एत्थेसा तण्हा पहीयमाना पहीयति, एत्थ निरुज्झमाना निरुज्झति.

रूपतण्हा लोके… सद्दतण्हा लोके… गन्धतण्हा लोके… रसतण्हा लोके… फोट्ठब्बतण्हा लोके… धम्मतण्हा लोके पियरूपं सातरूपं. एत्थेसा तण्हा पहीयमाना पहीयति, एत्थ निरुज्झमाना निरुज्झति.

रूपवितक्को लोके… सद्दवितक्को लोके… गन्धवितक्को लोके… रसवितक्को लोके… फोट्ठब्बवितक्को लोके… धम्मवितक्को लोके पियरूपं सातरूपं. एत्थेसा तण्हा पहीयमाना पहीयति, एत्थ निरुज्झमाना निरुज्झति.

रूपविचारो लोके… सद्दविचारो लोके… गन्धविचारो लोके… रसविचारो लोके… फोट्ठब्बविचारो लोके… धम्मविचारो लोके पियरूपं सातरूपं. एत्थेसा तण्हा पहीयमाना पहीयति, एत्थ निरुज्झमाना निरुज्झति.

इदं वुच्चति ‘‘दुक्खनिरोधं अरियसच्चं’’.

४. मग्गसच्चं

२०५. तत्थ कतमं दुक्खनिरोधगामिनी पटिपदा अरियसच्चं? अयमेव अरियो अट्ठङ्गिको मग्गो, सेय्यथिदं – सम्मादिट्ठि, सम्मासङ्कप्पो, सम्मावाचा, सम्माकम्मन्तो, सम्माआजीवो, सम्मावायामो, सम्मासति, सम्मासमाधि.

तत्थ कतमा सम्मादिट्ठि? दुक्खे ञाणं, दुक्खसमुदये ञाणं, दुक्खनिरोधे ञाणं, दुक्खनिरोधगामिनिया पटिपदाय ञाणं – अयं वुच्चति ‘‘सम्मादिट्ठि’’.

तत्थ कतमो सम्मासङ्कप्पो? नेक्खम्मसङ्कप्पो, अब्यापादसङ्कप्पो, अविहिंसासङ्कप्पो – अयं वुच्चति ‘‘सम्मासङ्कप्पो’’.

तत्थ कतमा सम्मावाचा? मुसावादा वेरमणी, पिसुणाय वाचाय वेरमणी, फरुसाय वाचाय वेरमणी, सम्फप्पलापा वेरमणी – अयं वुच्चति ‘‘सम्मावाचा’’.

तत्थ कतमो सम्माकम्मन्तो? पाणातिपाता वेरमणी, अदिन्नादाना वेरमणी, कामेसुमिच्छाचारा वेरमणी – अयं वुच्चति ‘‘सम्माकम्मन्तो’’.

तत्थ कतमो सम्माआजीवो? इध अरियसावको मिच्छाआजीवं पहाय सम्माआजीवेन जीविकं कप्पेति – अयं वुच्चति ‘‘सम्माआजीवो’’.

तत्थ कतमो सम्मावायामो? इध भिक्खु अनुप्पन्नानं पापकानं अकुसलानं धम्मानं अनुप्पादाय छन्दं जनेति, वायमति, वीरियं आरभति, चित्तं पग्गण्हाति, पदहति. उप्पन्नानं पापकानं अकुसलानं धम्मानं पहानाय छन्दं जनेति, वायमति, वीरियं आरभति, चित्तं पग्गण्हाति, पदहति. अनुप्पन्नानं कुसलानं धम्मानं उप्पादाय छन्दं जनेति, वायमति, वीरियं आरभति, चित्तं पग्गण्हाति, पदहति. उप्पन्नानं कुसलानं धम्मानं ठितिया असम्मोसाय भिय्योभावाय वेपुल्लाय भावनाय पारिपूरिया छन्दं जनेति, वायमति, वीरियं आरभति, चित्तं पग्गण्हाति, पदहति. अयं वुच्चति ‘‘सम्मावायामो’’.

तत्थ कतमा सम्मासति? इध भिक्खु काये कायानुपस्सी विहरति आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सं. वेदनासु…पे… चित्ते…पे… धम्मेसु धम्मानुपस्सी विहरति आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सं. अयं वुच्चति ‘‘सम्मासति’’.

तत्थ कतमो सम्मासमाधि? इध भिक्खु विविच्चेव कामेहि, विविच्च अकुसलेहि धम्मेहि, सवितक्कं सविचारं विवेकजं पीतिसुखं पठमं झानं उपसम्पज्ज विहरति. वितक्कविचारानं वूपसमा, अज्झत्तं सम्पसादनं, चेतसो एकोदिभावं अवितक्कं अविचारं समाधिजं पीतिसुखं दुतियं झानं उपसम्पज्ज विहरति. पीतिया च विरागा, उपेक्खको च विहरति, सतो च सम्पजानो, सुखञ्च कायेन पटिसंवेदेति, यं तं अरिया आचिक्खन्ति – ‘‘उपेक्खको सतिमा सुखविहारी’’ति, ततियं झानं उपसम्पज्ज विहरति. सुखस्स च पहाना, दुक्खस्स च पहाना, पुब्बेव सोमनस्सदोमनस्सानं अत्थङ्गमा, अदुक्खमसुखं उपेक्खासतिपारिसुद्धिं चतुत्थं झानं उपसम्पज्ज विहरति. अयं वुच्चति ‘‘सम्मासमाधि’’.

इदं वुच्चति ‘‘दुक्खनिरोधगामिनी पटिपदा अरियसच्चं’’.

सुत्तन्तभाजनीयं.

२. अभिधम्मभाजनीयं

२०६. चत्तारि सच्चानि – दुक्खं, दुक्खसमुदयो, दुक्खनिरोधो, दुक्खनिरोधगामिनी पटिपदा.

तत्थ कतमो दुक्खसमुदयो? तण्हा – अयं वुच्चति ‘‘दुक्खसमुदयो’’.

तत्थ कतमं दुक्खं? अवसेसा च किलेसा, अवसेसा च अकुसला धम्मा, तीणि च कुसलमूलानि सासवानि, अवसेसा च सासवा कुसला धम्मा, सासवा च कुसलाकुसलानं धम्मानं विपाका, ये च धम्मा किरिया नेव कुसला नाकुसला न च कम्मविपाका, सब्बञ्च रूपं – इदं वुच्चति ‘‘दुक्खं’’.

तत्थ कतमो दुक्खनिरोधो? तण्हाय पहानं – अयं वुच्चति ‘‘दुक्खनिरोधो’’.

तत्थ कतमा दुक्खनिरोधगामिनी पटिपदा? इध भिक्खु यस्मिं समये लोकुत्तरं झानं भावेति निय्यानिकं अपचयगामिं दिट्ठिगतानं पहानाय पठमाय भूमिया पत्तिया, विविच्चेव कामेहि…पे… पठमं झानं उपसम्पज्ज विहरति दुक्खपटिपदं दन्धाभिञ्ञं, तस्मिं समये अट्ठङ्गिको मग्गो होति सम्मादिट्ठि…पे… सम्मासमाधि.

तत्थ कतमा सम्मादिट्ठि? या पञ्ञा पजानना…पे… अमोहो धम्मविचयो सम्मादिट्ठि धम्मविचयसम्बोज्झङ्गो मग्गङ्गं मग्गपरियापन्नं – अयं वुच्चति ‘‘सम्मादिट्ठि’’.

तत्थ कतमो सम्मासङ्कप्पो? यो तक्को वितक्को…पे… सम्मासङ्कप्पो मग्गङ्गं मग्गपरियापन्नं – अयं वुच्चति ‘‘सम्मासङ्कप्पो’’.

तत्थ कतमा सम्मावाचा? या चतूहि वचीदुच्चरितेहि आरति विरति पटिविरति वेरमणी [वेरमणि (क.) एवमुपरिपि] अकिरिया अकरणं अनज्झापत्ति वेलाअनतिक्कमो सेतुघातो सम्मावाचा मग्गङ्गं मग्गपरियापन्नं – अयं वुच्चति ‘‘सम्मावाचा’’.

तत्थ कतमो सम्माकम्मन्तो? या तीहि कायदुच्चरितेहि आरति विरति पटिविरति वेरमणी अकिरिया अकरणं अनज्झापत्ति वेलाअनतिक्कमो सेतुघातो सम्माकम्मन्तो मग्गङ्गं मग्गपरियापन्नं – अयं वुच्चति ‘‘सम्माकम्मन्तो’’.

तत्थ कतमो सम्माआजीवो? या मिच्छा आजीवा आरति विरति पटिविरति वेरमणी अकिरिया अकरणं अनज्झापत्ति वेलाअनतिक्कमो सेतुघातो सम्माआजीवो मग्गङ्गं मग्गपरियापन्नं – अयं वुच्चति ‘‘सम्माआजीवो’’.

तत्थ कतमो सम्मावायामो? यो चेतसिको वीरियारम्भो [विरियारम्भो (सी. स्या.)] …पे… सम्मावायामो वीरियसम्बोज्झङ्गो मग्गङ्गं मग्गपरियापन्नं – अयं वुच्चति ‘‘सम्मावायामो’’.

तत्थ कतमा सम्मासति? या सति अनुस्सति…पे… सम्मासति सतिसम्बोज्झङ्गो मग्गङ्गं मग्गपरियापन्नं – अयं वुच्चति ‘‘सम्मासति’’.

तत्थ कतमो सम्मासमाधि? या चित्तस्स ठिति सण्ठिति…पे… सम्मासमाधि समाधिसम्बोज्झङ्गो मग्गङ्गं मग्गपरियापन्नं – अयं वुच्चति ‘‘सम्मासमाधि’’. अयं वुच्चति ‘‘दुक्खनिरोधगामिनी पटिपदा’’. अवसेसा धम्मा दुक्खनिरोधगामिनिया पटिपदाय सम्पयुत्ता.

२०७. तत्थ कतमो दुक्खसमुदयो? तण्हा च अवसेसा च किलेसा – अयं वुच्चति ‘‘दुक्खसमुदयो’’.

तत्थ कतमं दुक्खं? अवसेसा च अकुसला धम्मा, तीणि च कुसलमूलानि सासवानि, अवसेसा च सासवा कुसला धम्मा, सासवा च कुसलाकुसलानं धम्मानं विपाका, ये च धम्मा किरिया नेव कुसला नाकुसला न च कम्मविपाका, सब्बञ्च रूपं – इदं वुच्चति ‘‘दुक्खं’’.

तत्थ कतमो दुक्खनिरोधो? तण्हाय च, अवसेसानञ्च किलेसानं पहानं – अयं वुच्चति ‘‘दुक्खनिरोधो’’.

तत्थ कतमा दुक्खनिरोधगामिनी पटिपदा? इध भिक्खु यस्मिं समये लोकुत्तरं झानं भावेति निय्यानिकं अपचयगामिं दिट्ठिगतानं पहानाय पठमाय भूमिया पत्तिया, विविच्चेव कामेहि…पे… पठमं झानं उपसम्पज्ज विहरति दुक्खपटिपदं दन्धाभिञ्ञं, तस्मिं समये अट्ठङ्गिको मग्गो होति – सम्मादिट्ठि…पे… सम्मासमाधि. अयं वुच्चति – ‘‘दुक्खनिरोधगामिनी पटिपदा’’. अवसेसा धम्मा दुक्खनिरोधगामिनिया पटिपदाय सम्पयुत्ता.

२०८. तत्थ कतमो दुक्खसमुदयो? तण्हा च अवसेसा च किलेसा, अवसेसा च अकुसला धम्मा – अयं वुच्चति ‘‘दुक्खसमुदयो’’.

तत्थ कतमं दुक्खं? तीणि च कुसलमूलानि सासवानि, अवसेसा च सासवा कुसला धम्मा, सासवा च कुसलाकुसलानं धम्मानं विपाका, ये च धम्मा किरिया नेव कुसला नाकुसला न च कम्मविपाका, सब्बञ्च रूपं – इदं वुच्चति ‘‘दुक्खं’’.

तत्थ कतमो दुक्खनिरोधो? तण्हाय च, अवसेसानञ्च किलेसानं, अवसेसानञ्च अकुसलानं धम्मानं पहानं – अयं वुच्चति ‘‘दुक्खनिरोधो’’.

तत्थ कतमा दुक्खनिरोधगामिनी पटिपदा? इध भिक्खु यस्मिं समये लोकुत्तरं झानं भावेति निय्यानिकं अपचयगामिं दिट्ठिगतानं पहानाय पठमाय भूमिया पत्तिया विविच्चेव कामेहि…पे… पठमं झानं उपसम्पज्ज विहरति दुक्खपटिपदं दन्धाभिञ्ञं, तस्मिं समये अट्ठङ्गिको मग्गो होति – सम्मादिट्ठि…पे… सम्मासमाधि. अयं वुच्चति ‘‘दुक्खनिरोधगामिनी पटिपदा’’. अवसेसा धम्मा दुक्खनिरोधगामिनिया पटिपदाय सम्पयुत्ता.

२०९. तत्थ कतमो दुक्खसमुदयो? तण्हा च अवसेसा च किलेसा, अवसेसा च अकुसला धम्मा, तीणि च कुसलमूलानि सासवानि – अयं वुच्चति ‘‘दुक्खसमुदयो’’.

तत्थ कतमं दुक्खं? अवसेसा च सासवा कुसला धम्मा, सासवा च कुसलाकुसलानं धम्मानं विपाका, ये च धम्मा किरिया नेव कुसला नाकुसला न च कम्मविपाका, सब्बञ्च रूपं – इदं वुच्चति ‘‘दुक्खं’’.

तत्थ कतमो दुक्खनिरोधो? तण्हाय च, अवसेसानञ्च किलेसानं, अवसेसानञ्च अकुसलानं धम्मानं, तिण्णञ्च कुसलमूलानं सासवानं पहानं – अयं वुच्चति ‘‘दुक्खनिरोधो’’.

तत्थ कतमा दुक्खनिरोधगामिनी पटिपदा? इध भिक्खु यस्मिं समये लोकुत्तरं झानं भावेति निय्यानिकं अपचयगामिं दिट्ठिगतानं पहानाय पठमाय भूमिया पत्तिया विविच्चेव कामेहि…पे… पठमं झानं उपसम्पज्ज विहरति दुक्खपटिपदं दन्धाभिञ्ञं, तस्मिं समये अट्ठङ्गिको मग्गो होति – सम्मादिट्ठि…पे… सम्मासमाधि. अयं वुच्चति ‘‘दुक्खनिरोधगामिनी पटिपदा’’. अवसेसा धम्मा दुक्खनिरोधगामिनिया पटिपदाय सम्पयुत्ता.

२१०. तत्थ कतमो दुक्खसमुदयो? तण्हा च, अवसेसा च किलेसा, अवसेसा च अकुसला धम्मा, तीणि च कुसलमूलानि सासवानि, अवसेसा च सासवा कुसला धम्मा – अयं वुच्चति ‘‘दुक्खसमुदयो’’.

तत्थ कतमं दुक्खं? सासवा कुसलाकुसलानं धम्मानं विपाका, ये च धम्मा किरिया नेव कुसला नाकुसला न च कम्मविपाका, सब्बञ्च रूपं – इदं वुच्चति ‘‘दुक्खं’’.

तत्थ कतमो दुक्खनिरोधो? तण्हाय च, अवसेसानञ्च किलेसानं, अवसेसानञ्च अकुसलानं धम्मानं, तिण्णञ्च कुसलमूलानं सासवानं, अवसेसानञ्च सासवानं कुसलानं धम्मानं पहानं – अयं वुच्चति ‘‘दुक्खनिरोधो’’.

तत्थ कतमा दुक्खनिरोधगामिनी पटिपदा? इध भिक्खु यस्मिं समये लोकुत्तरं झानं भावेति निय्यानिकं अपचयगामिं दिट्ठिगतानं पहानाय पठमाय भूमिया पत्तिया, विविच्चेव कामेहि…पे… पठमं झानं उपसम्पज्ज विहरति दुक्खपटिपदं दन्धाभिञ्ञं, तस्मिं समये अट्ठङ्गिको मग्गो होति – सम्मादिट्ठि…पे… सम्मासमाधि. अयं वुच्चति ‘‘दुक्खनिरोधगामिनी पटिपदा’’. अवसेसा धम्मा दुक्खनिरोधगामिनिया पटिपदाय सम्पयुत्ता.

२११. चत्तारि सच्चानि – दुक्खं, दुक्खसमुदयो, दुक्खनिरोधो, दुक्खनिरोधगामिनी पटिपदा.

तत्थ कतमो दुक्खसमुदयो? तण्हा – अयं वुच्चति ‘‘दुक्खसमुदयो’’.

तत्थ कतमं दुक्खं? अवसेसा च किलेसा, अवसेसा च अकुसला धम्मा, तीणि च कुसलमूलानि सासवानि, अवसेसा च सासवा कुसला धम्मा, सासवा च कुसलाकुसलानं धम्मानं विपाका, ये च धम्मा किरिया नेव कुसला नाकुसला न च कम्मविपाका, सब्बञ्च रूपं – इदं वुच्चति ‘‘दुक्खं’’.

तत्थ कतमो दुक्खनिरोधो? तण्हाय पहानं – अयं वुच्चति ‘‘दुक्खनिरोधो’’.

तत्थ कतमा दुक्खनिरोधगामिनी पटिपदा? इध भिक्खु यस्मिं समये लोकुत्तरं झानं भावेति निय्यानिकं अपचयगामिं दिट्ठिगतानं पहानाय पठमाय भूमिया पत्तिया, विविच्चेव कामेहि…पे… पठमं झानं उपसम्पज्ज विहरति दुक्खपटिपदं दन्धाभिञ्ञं, तस्मिं समये पञ्चङ्गिको मग्गो होति – सम्मादिट्ठि, सम्मासङ्कप्पो, सम्मावायामो, सम्मासति, सम्मासमाधि.

तत्थ कतमा सम्मादिट्ठि? या पञ्ञा पजानना…पे… अमोहो धम्मविचयो सम्मादिट्ठि धम्मविचयसम्बोज्झङ्गो मग्गङ्गं मग्गपरियापन्नं – अयं वुच्चति ‘‘सम्मादिट्ठि’’.

तत्थ कतमो सम्मासङ्कप्पो? यो तक्को वितक्को…पे… सम्मासङ्कप्पो मग्गङ्गं मग्गपरियापन्नं – अयं वुच्चति ‘‘सम्मासङ्कप्पो’’.

तत्थ कतमो सम्मावायामो? यो चेतसिको वीरियारम्भो…पे… सम्मावायामो वीरियसम्बोज्झङ्गो मग्गङ्गं मग्गपरियापन्नं – अयं वुच्चति ‘‘सम्मावायामो’’.

तत्थ कतमा सम्मासति? या सति अनुस्सति…पे… सम्मासति सतिसम्बोज्झङ्गो मग्गङ्गं मग्गपरियापन्नं – अयं वुच्चति ‘‘सम्मासति’’.

तत्थ कतमो सम्मासमाधि? या चित्तस्स ठिति…पे… सम्मासमाधि समाधिसम्बोज्झङ्गो मग्गङ्गं मग्गपरियापन्नं – अयं वुच्चति ‘‘सम्मासमाधि’’. अयं वुच्चति ‘‘दुक्खनिरोधगामिनी पटिपदा’’. अवसेसा धम्मा दुक्खनिरोधगामिनिया पटिपदाय सम्पयुत्ता.

२१२. तत्थ कतमो दुक्खसमुदयो? तण्हा च, अवसेसा च किलेसा, अवसेसा च अकुसला धम्मा, तीणि च कुसलमूलानि सासवानि, अवसेसा च सासवा कुसला धम्मा – अयं वुच्चति ‘‘दुक्खसमुदयो’’.

तत्थ कतमं दुक्खं? सासवा कुसलाकुसलानं धम्मानं विपाका, ये च धम्मा किरिया नेव कुसला नाकुसला न च कम्मविपाका, सब्बञ्च रूपं – इदं वुच्चति ‘‘दुक्खं’’.

तत्थ कतमो दुक्खनिरोधो? तण्हाय च, अवसेसानञ्च किलेसानं, अवसेसानञ्च अकुसलानं धम्मानं, तिण्णञ्च कुसलमूलानं सासवानं, अवसेसानञ्च सासवानं कुसलानं धम्मानं पहानं – अयं वुच्चति ‘‘दुक्खनिरोधो’’.

तत्थ कतमा दुक्खनिरोधगामिनी पटिपदा? इध भिक्खु यस्मिं समये लोकुत्तरं झानं भावेति निय्यानिकं अपचयगामिं दिट्ठिगतानं पहानाय पठमाय भूमिया पत्तिया, विविच्चेव कामेहि…पे… पठमं झानं उपसम्पज्ज विहरति दुक्खपटिपदं दन्धाभिञ्ञं, तस्मिं समये पञ्चङ्गिको मग्गो होति – सम्मादिट्ठि, सम्मासङ्कप्पो, सम्मावायामो, सम्मासति, सम्मासमाधि. अयं वुच्चति ‘‘दुक्खनिरोधगामिनी पटिपदा’’. अवसेसा धम्मा दुक्खनिरोधगामिनिया पटिपदाय सम्पयुत्ता.

२१३. चत्तारि सच्चानि – दुक्खं, दुक्खसमुदयो, दुक्खनिरोधो, दुक्खनिरोधगामिनी पटिपदा.

तत्थ कतमो दुक्खसमुदयो? तण्हा – अयं वुच्चति ‘‘दुक्खसमुदयो’’.

तत्थ कतमं दुक्खं? अवसेसा च किलेसा, अवसेसा च अकुसला धम्मा, तीणि च कुसलमूलानि सासवानि, अवसेसा च सासवा कुसला धम्मा, सासवा च कुसलाकुसलानं धम्मानं विपाका, ये च धम्मा किरिया नेव कुसला नाकुसला न च कम्मविपाका, सब्बञ्च रूपं – इदं वुच्चति ‘‘दुक्खं’’.

तत्थ कतमो दुक्खनिरोधो? तण्हाय पहानं – अयं वुच्चति ‘‘दुक्खनिरोधो’’.

तत्थ कतमा दुक्खनिरोधगामिनी पटिपदा? इध भिक्खु यस्मिं समये लोकुत्तरं झानं भावेति निय्यानिकं अपचयगामिं दिट्ठिगतानं पहानाय पठमाय भूमिया पत्तिया विविच्चेव कामेहि…पे… पठमं झानं उपसम्पज्ज विहरति दुक्खपटिपदं दन्धाभिञ्ञं, तस्मिं समये फस्सो होति…पे… अविक्खेपो होति. अयं वुच्चति ‘‘दुक्खनिरोधगामिनी पटिपदा’’.

२१४. तत्थ कतमो दुक्खसमुदयो? तण्हा च, अवसेसा च किलेसा, अवसेसा च अकुसला धम्मा, तीणि च कुसलमूलानि सासवानि, अवसेसा च सासवा कुसला धम्मा – अयं वुच्चति ‘‘दुक्खसमुदयो’’.

तत्थ कतमं दुक्खं? सासवा कुसलाकुसलानं धम्मानं विपाका, ये च धम्मा किरिया नेव कुसला नाकुसला न च कम्मविपाका, सब्बञ्च रूपं – इदं वुच्चति ‘‘दुक्खं’’.

तत्थ कतमो दुक्खनिरोधो? तण्हाय च, अवसेसानञ्च किलेसानं, अवसेसानञ्च अकुसलानं धम्मानं, तिण्णञ्च कुसलमूलानं सासवानं, अवसेसानञ्च सासवानं कुसलानं धम्मानं पहानं – अयं वुच्चति ‘‘दुक्खनिरोधो’’.

तत्थ कतमा दुक्खनिरोधगामिनी पटिपदा? इध भिक्खु यस्मिं समये लोकुत्तरं झानं भावेति निय्यानिकं अपचयगामिं दिट्ठिगतानं पहानाय पठमाय भूमिया पत्तिया विविच्चेव कामेहि…पे… पठमं झानं उपसम्पज्ज विहरति दुक्खपटिपदं दन्धाभिञ्ञं, तस्मिं समये फस्सो होति…पे… अविक्खेपो होति. अयं वुच्चति ‘‘दुक्खनिरोधगामिनी पटिपदा’’.

अभिधम्मभाजनीयं.

३. पञ्हापुच्छकं

२१५. चत्तारि अरियसच्चानि – दुक्खं अरियसच्चं, दुक्खसमुदयं अरियसच्चं, दुक्खनिरोधं अरियसच्चं, दुक्खनिरोधगामिनी पटिपदा अरियसच्चं.

२१६. चतुन्नं अरियसच्चानं कति कुसला, कति अकुसला, कति अब्याकता…पे… कति सरणा, कति अरणा?

१. तिकं

२१७. समुदयसच्चं अकुसलं. मग्गसच्चं कुसलं. निरोधसच्चं अब्याकतं. दुक्खसच्चं सिया कुसलं, सिया अकुसलं, सिया अब्याकतं. द्वे सच्चा सिया सुखाय वेदनाय सम्पयुत्ता, सिया अदुक्खमसुखाय वेदनाय सम्पयुत्ता. निरोधसच्चं न वत्तब्बं – ‘‘सुखाय वेदनाय सम्पयुत्त’’न्तिपि, ‘‘दुक्खाय वेदनाय सम्पयुत्त’’न्तिपि, ‘‘अदुक्खमसुखाय वेदनाय सम्पयुत्त’’न्तिपि. दुक्खसच्चं सिया सुखाय वेदनाय सम्पयुत्तं, सिया दुक्खाय वेदनाय सम्पयुत्तं, सिया अदुक्खमसुखाय वेदनाय सम्पयुत्तं, सिया न वत्तब्बं – ‘‘सुखाय वेदनाय सम्पयुत्त’’न्तिपि, ‘‘दुक्खाय वेदनाय सम्पयुत्त’’न्तिपि, ‘‘अदुक्खमसुखाय वेदनाय सम्पयुत्त’’न्तिपि. द्वे सच्चा विपाकधम्मधम्मा. निरोधसच्चं नेवविपाकनविपाकधम्मधम्मं. दुक्खसच्चं सिया विपाकं, सिया विपाकधम्मधम्मं, सिया नेवविपाकनविपाकधम्मधम्मं. समुदयसच्चं अनुपादिन्नुपादानियं. द्वे सच्चा अनुपादिन्नअनुपादानिया. दुक्खसच्चं सिया उपादिन्नुपादानियं, सिया अनुपादिन्नुपादानियं.

समुदयसच्चं संकिलिट्ठसंकिलेसिकं. द्वे सच्चा असंकिलिट्ठअसंकिलेसिका. दुक्खसच्चं सिया संकिलिट्ठसंकिलेसिकं, सिया असंकिलिट्ठसंकिलेसिकं. समुदयसच्चं सवितक्कसविचारं. निरोधसच्चं अवितक्कअविचारं. मग्गसच्चं सिया सवितक्कसविचारं, सिया अवितक्कविचारमत्तं, सिया अवितक्कअविचारं. दुक्खसच्चं सिया सवितक्कसविचारं, सिया अवितक्कविचारमत्तं, सिया अवितक्कअविचारं, सिया न वत्तब्बं – ‘‘सवितक्कसविचार’’न्तिपि, ‘‘अवितक्कविचारमत्त’’न्तिपि, ‘‘अवितक्कअविचार’’न्तिपि. द्वे सच्चा सिया पीतिसहगता, सिया सुखसहगता, सिया उपेक्खासहगता. निरोधसच्चं न वत्तब्बं – ‘‘पीतिसहगत’’न्तिपि, ‘‘सुखसहगत’’न्तिपि, ‘‘उपेक्खासहगत’’न्तिपि. दुक्खसच्चं सिया पीतिसहगतं, सिया सुखसहगतं, सिया उपेक्खासहगतं, सिया न वत्तब्बं – ‘‘पीतिसहगत’’न्तिपि, ‘‘सुखसहगत’’न्तिपि, ‘‘उपेक्खासहगत’’न्तिपि.

द्वे सच्चा नेव दस्सनेन न भावनाय पहातब्बा. समुदयसच्चं सिया दस्सनेन पहातब्बं, सिया भावनाय पहातब्बं. दुक्खसच्चं सिया दस्सनेन पहातब्बं, सिया भावनाय पहातब्बं, सिया नेव दस्सनेन न भावनाय पहातब्बं. द्वे सच्चा नेव दस्सनेन न भावनाय पहातब्बहेतुका. समुदयसच्चं सिया दस्सनेन पहातब्बहेतुकं, सिया भावनाय पहातब्बहेतुकं. दुक्खसच्चं सिया दस्सनेन पहातब्बहेतुकं, सिया भावनाय पहातब्बहेतुकं, सिया नेव दस्सनेन न भावनाय पहातब्बहेतुकं. समुदयसच्चं आचयगामि. मग्गसच्चं अपचयगामि. निरोधसच्चं नेवाचयगामिनापचयगामि. दुक्खसच्चं सिया आचयगामि, सिया नेवाचयगामिनापचयगामि. मग्गसच्चं सेक्खं. तीणि सच्चानि नेवसेक्खनासेक्खा. समुदयसच्चं परित्तं. द्वे सच्चा अप्पमाणा. दुक्खसच्चं सिया परित्तं, सिया महग्गतं. निरोधसच्चं अनारम्मणं. मग्गसच्चं अप्पमाणारम्मणं. समुदयसच्चं सिया परित्तारम्मणं, सिया महग्गतारम्मणं न अप्पमाणारम्मणं, सिया न वत्तब्बं – ‘‘परित्तारम्मण’’न्तिपि, ‘‘महग्गतारम्मण’’न्तिपि. दुक्खसच्चं सिया परित्तारम्मणं, सिया महग्गतारम्मणं, सिया अप्पमाणारम्मणं, सिया न वत्तब्बं – ‘‘परित्तारम्मण’’न्तिपि, ‘‘महग्गतारम्मण’’न्तिपि, ‘‘अप्पमाणारम्मण’’न्तिपि.

समुदयसच्चं हीनं. द्वे सच्चा पणीता. दुक्खसच्चं सिया हीनं, सिया मज्झिमं. निरोधसच्चं अनियतं. मग्गसच्चं सम्मत्तनियतं. द्वे सच्चा सिया मिच्छत्तनियता, सिया अनियता. निरोधसच्चं अनारम्मणं. समुदयसच्चं न वत्तब्बं – ‘‘मग्गारम्मण’’न्तिपि, ‘‘मग्गहेतुक’’न्तिपि, ‘‘मग्गाधिपती’’तिपि. मग्गसच्चं न मग्गारम्मणं मग्गहेतुकं, सिया मग्गाधिपति, सिया न वत्तब्बं – ‘‘मग्गाधिपती’’ति. दुक्खसच्चं सिया मग्गारम्मणं न मग्गहेतुकं, सिया मग्गाधिपति, सिया न वत्तब्बं – ‘‘मग्गारम्मण’’न्तिपि, ‘‘मग्गाधिपती’’तिपि. द्वे सच्चा सिया उप्पन्ना, सिया अनुप्पन्ना, न वत्तब्बा – ‘‘उप्पादिनो’’ति. निरोधसच्चं न वत्तब्बं – ‘‘उप्पन्न’’न्तिपि, ‘‘अनुप्पन्न’’न्तिपि, ‘‘उप्पादी’’तिपि. दुक्खसच्चं सिया उप्पन्नं, सिया अनुप्पन्नं, सिया उप्पादि. तीणि सच्चानि सिया अतीता, सिया अनागता, सिया पच्चुप्पन्ना. निरोधसच्चं न वत्तब्बं – ‘‘अतीत’’न्तिपि, ‘‘अनागत’’न्तिपि, ‘‘पच्चुप्पन्न’’न्तिपि. निरोधसच्चं अनारम्मणं. मग्गसच्चं न वत्तब्बं – ‘‘अतीतारम्मण’’न्तिपि, ‘‘अनागतारम्मण’’न्तिपि, ‘‘पच्चुप्पन्नारम्मण’’न्तिपि. द्वे सच्चा सिया अतीतारम्मणा, सिया अनागतारम्मणा, सिया पच्चुप्पन्नारम्मणा, सिया न वत्तब्बा – ‘‘अतीतारम्मणा’’तिपि, ‘‘अनागतारम्मणा’’तिपि, ‘‘पच्चुप्पन्नारम्मणा’’तिपि. निरोधसच्चं बहिद्धा. तीणि सच्चानि सिया अज्झत्ता, सिया बहिद्धा, सिया अज्झत्तबहिद्धा. निरोधसच्चं अनारम्मणं. मग्गसच्चं बहिद्धारम्मणं. समुदयसच्चं सिया अज्झत्तारम्मणं, सिया बहिद्धारम्मणं, सिया अज्झत्तबहिद्धारम्मणं. दुक्खसच्चं सिया अज्झत्तारम्मणं, सिया बहिद्धारम्मणं, सिया अज्झत्तबहिद्धारम्मणं, सिया न वत्तब्बं – ‘‘अज्झत्तारम्मण’’न्तिपि, ‘‘बहिद्धारम्मण’’न्तिपि, ‘‘अज्झत्तबहिद्धारम्मण’’न्तिपि. तीणि सच्चानि अनिदस्सनअप्पटिघा. दुक्खसच्चं सिया सनिदस्सनसप्पटिघं, सिया अनिदस्सनसप्पटिघं, सिया अनिदस्सनअप्पटिघं.

२. दुकं

२१८. समुदयसच्चं हेतु. निरोधसच्चं न हेतु. द्वे सच्चा सिया हेतू, सिया न हेतू. द्वे सच्चा सहेतुका. निरोधसच्चं अहेतुकं. दुक्खसच्चं सिया सहेतुकं, सिया अहेतुकं. द्वे सच्चा हेतुसम्पयुत्ता. निरोधसच्चं हेतुविप्पयुत्तं. दुक्खसच्चं सिया हेतुसम्पयुत्तं, सिया हेतुविप्पयुत्तं. समुदयसच्चं हेतु चेव सहेतुकञ्च. निरोधसच्चं न वत्तब्बं – ‘‘हेतु चेव सहेतुकञ्चा’’तिपि, ‘‘सहेतुकञ्चेव न च हेतू’’तिपि. मग्गसच्चं सिया हेतु चेव सहेतुकञ्च, सिया सहेतुकञ्चेव न च हेतु. दुक्खसच्चं सिया हेतु चेव सहेतुकञ्च, सिया सहेतुकञ्चेव न च हेतु, सिया न वत्तब्बं – ‘‘हेतु चेव सहेतुकञ्चा’’तिपि, ‘‘सहेतुकञ्चेव न च हेतू’’तिपि. समुदयसच्चं हेतु चेव हेतुसम्पयुत्तञ्च. निरोधसच्चं न वत्तब्बं – ‘‘हेतु चेव हेतुसम्पयुत्तञ्चा’’तिपि, ‘‘हेतुसम्पयुत्तञ्चेव न च हेतू’’तिपि. मग्गसच्चं सिया हेतु चेव हेतुसम्पयुत्तञ्च, सिया हेतुसम्पयुत्तञ्चेव न च हेतु. दुक्खसच्चं सिया हेतु चेव हेतुसम्पयुत्तञ्च, सिया हेतुसम्पयुत्तञ्चेव न च हेतु, सिया न वत्तब्बं – ‘‘हेतु चेव हेतुसम्पयुत्तञ्चा’’तिपि, ‘‘हेतुसम्पयुत्तञ्चेव न च हेतू’’तिपि. निरोधसच्चं न हेतुअहेतुकं. समुदयसच्चं न वत्तब्बं – ‘‘न हेतुसहेतुक’’न्तिपि, ‘‘न हेतुअहेतुक’’न्तिपि. मग्गसच्चं सिया न हेतुसहेतुकं, सिया न वत्तब्बं – ‘‘न हेतुसहेतुक’’न्तिपि, ‘‘न हेतुअहेतुक’’न्तिपि. दुक्खसच्चं सिया न हेतुसहेतुकं, सिया न हेतुअहेतुकं, सिया न वत्तब्बं – ‘‘न हेतुसहेतुक’’न्तिपि, ‘‘न हेतुअहेतुक’’न्तिपि.

तीणि सच्चानि सप्पच्चया. निरोधसच्चं अप्पच्चयं. तीणि सच्चानि सङ्खता. निरोधसच्चं असङ्खतं. तीणि सच्चानि अनिदस्सना. दुक्खसच्चं सिया सनिदस्सनं, सिया अनिदस्सनं. तीणि सच्चानि अप्पटिघा. दुक्खसच्चं सिया सप्पटिघं, सिया अप्पटिघं. तीणि सच्चानि अरूपानि. दुक्खसच्चं सिया रूपं, सिया अरूपं. द्वे सच्चा लोकिया. द्वे सच्चा लोकुत्तरा; केनचि विञ्ञेय्या, केनचि न विञ्ञेय्या.

समुदयसच्चं आसवो. द्वे सच्चा नो आसवा. दुक्खसच्चं सिया आसवो, सिया नो आसवो. द्वे सच्चा सासवा. द्वे सच्चा अनासवा. समुदयसच्चं आसवसम्पयुत्तं. द्वे सच्चा आसवविप्पयुत्ता. दुक्खसच्चं सिया आसवसम्पयुत्तं, सिया आसवविप्पयुत्तं. समुदयसच्चं आसवो चेव सासवञ्च. द्वे सच्चा न वत्तब्बा – ‘‘आसवा चेव सासवा चा’’तिपि, ‘‘सासवा चेव नो च आसवा’’तिपि. दुक्खसच्चं सिया आसवो चेव सासवञ्च, सिया सासवञ्चेव नो च आसवो. समुदयसच्चं आसवो चेव आसवसम्पयुत्तञ्च. द्वे सच्चा न वत्तब्बा – ‘‘आसवा चेव आसवसम्पयुत्ता चा’’तिपि, ‘‘आसवसम्पयुत्ता चेव नो च आसवा’’तिपि. दुक्खसच्चं सिया आसवो चेव आसवसम्पयुत्तञ्च, सिया आसवसम्पयुत्तञ्चेव नो च आसवो, सिया न वत्तब्बं – ‘‘आसवो चेव आसवसम्पयुत्तञ्चा’’तिपि, ‘‘आसवसम्पयुत्तञ्चेव नो च आसवो’’तिपि. द्वे सच्चा आसवविप्पयुत्तअनासवा. समुदयसच्चं न वत्तब्बं – ‘‘आसवविप्पयुत्तसासव’’न्तिपि, ‘‘आसवविप्पयुत्तअनासव’’न्तिपि. दुक्खसच्चं सिया आसवविप्पयुत्तसासवं, सिया न वत्तब्बं – ‘‘आसवविप्पयुत्तसासव’’न्तिपि, ‘‘आसवविप्पयुत्तअनासव’’न्तिपि.

समुदयसच्चं संयोजनं. द्वे सच्चा नो संयोजना. दुक्खसच्चं सिया संयोजनं, सिया नो संयोजनं. द्वे सच्चा संयोजनिया. द्वे सच्चा असंयोजनिया. समुदयसच्चं संयोजनसम्पयुत्तं. द्वे सच्चा संयोजनविप्पयुत्ता. दुक्खसच्चं सिया संयोजनसम्पयुत्तं, सिया संयोजनविप्पयुत्तं. समुदयसच्चं संयोजनञ्चेव संयोजनियञ्च. द्वे सच्चा न वत्तब्बा – ‘‘संयोजना चेव संयोजनिया चा’’तिपि, ‘‘संयोजनिया चेव नो च संयोजना’’तिपि. दुक्खसच्चं सिया संयोजनञ्चेव संयोजनियञ्च, सिया संयोजनियञ्चेव नो च संयोजनं. समुदयसच्चं संयोजनञ्चेव संयोजनसम्पयुत्तञ्च. द्वे सच्चा न वत्तब्बा – ‘‘संयोजना चेव संयोजनसम्पयुत्ता चा’’तिपि, ‘‘संयोजनसम्पयुत्ता चेव नो च संयोजना’’तिपि. दुक्खसच्चं सिया संयोजनञ्चेव संयोजनसम्पयुत्तञ्च, सिया संयोजनसम्पयुत्तञ्चेव नो च संयोजनं, सिया न वत्तब्बं – ‘‘संयोजनञ्चेव संयोजनसम्पयुत्तञ्चा’’तिपि, ‘‘संयोजनसम्पयुत्तञ्चेव नो च संयोजन’’न्तिपि. द्वे सच्चा संयोजनविप्पयुत्तअसंयोजनिया. समुदयसच्चं न वत्तब्बं – ‘‘संयोजनविप्पयुत्तसंयोजनिय’’न्तिपि, ‘‘संयोजनविप्पयुत्तअसंयोजनिय’’न्तिपि. दुक्खसच्चं सिया संयोजनविप्पयुत्तसंयोजनियं, सिया न वत्तब्बं – ‘‘संयोजनविप्पयुत्तसंयोजनिय’’न्तिपि, ‘‘संयोजनविप्पयुत्तअसंयोजनिय’’न्तिपि.

समुदयसच्चं गन्थो. द्वे सच्चा नो गन्था. दुक्खसच्चं सिया गन्थो, सिया नो गन्थो. द्वे सच्चा गन्थनिया. द्वे सच्चा अगन्थनिया. द्वे सच्चा गन्थविप्पयुत्ता. द्वे सच्चा सिया गन्थसम्पयुत्ता, सिया गन्थविप्पयुत्ता. समुदयसच्चं गन्थो चेव गन्थनियञ्च. द्वे सच्चा न वत्तब्बा – ‘‘गन्था चेव गन्थनिया चा’’तिपि, ‘‘गन्थनिया चेव नो च गन्था’’तिपि. दुक्खसच्चं सिया गन्थो चेव गन्थनियञ्च, सिया गन्थनियञ्चेव नो च गन्थो. समुदयसच्चं गन्थो चेव गन्थसम्पयुत्तञ्च, सिया न वत्तब्बं – ‘‘गन्थो चेव गन्थसम्पयुत्तञ्चा’’तिपि, ‘‘गन्थसम्पयुत्तञ्चेव नो च गन्थो’’तिपि. द्वे सच्चा न वत्तब्बा – ‘‘गन्था चेव गन्थसम्पयुत्ता चा’’तिपि, ‘‘गन्थसम्पयुत्ता चेव नो च गन्था’’तिपि. दुक्खसच्चं सिया गन्थो चेव गन्थसम्पयुत्तञ्च, सिया गन्थसम्पयुत्तञ्चेव नो च गन्थो, सिया न वत्तब्बं – ‘‘गन्थो चेव गन्थसम्पयुत्तञ्चा’’तिपि, ‘‘गन्थसम्पयुत्तञ्चेव नो च गन्थो’’तिपि. द्वे सच्चा गन्थविप्पयुत्तअगन्थनिया. द्वे सच्चा सिया गन्थविप्पयुत्तगन्थनिया, सिया न वत्तब्बा – ‘‘गन्थविप्पयुत्तगन्थनिया’’तिपि, ‘‘गन्थविप्पयुत्तअगन्थनिया’’तिपि.

समुदयसच्चं ओघो…पे… योगो…पे… नीवरणं. द्वे सच्चा नो नीवरणा. दुक्खसच्चं सिया नीवरणं, सिया नो नीवरणं. द्वे सच्चा नीवरणिया द्वे सच्चा अनीवरणिया. समुदयसच्चं नीवरणसम्पयुत्तं. द्वे सच्चा नीवरणविप्पयुत्ता. दुक्खसच्चं सिया नीवरणसम्पयुत्तं, सिया नीवरणविप्पयुत्तं. समुदयसच्चं नीवरणञ्चेव नीवरणियञ्च. द्वे सच्चा न वत्तब्बा – ‘‘नीवरणा चेव नीवरणिया चा’’तिपि, ‘‘नीवरणिया चेव नो च नीवरणा’’तिपि. दुक्खसच्चं सिया नीवरणञ्चेव नीवरणियञ्च, सिया नीवरणियञ्चेव नो च नीवरणं. समुदयसच्चं नीवरणञ्चेव नीवरणसम्पयुत्तञ्च. द्वे सच्चा न वत्तब्बा – ‘‘नीवरणा चेव नीवरणसम्पयुत्ता चा’’तिपि, ‘‘नीवरणसम्पयुत्ता चेव नो च नीवरणा’’तिपि. दुक्खसच्चं सिया नीवरणञ्चेव नीवरणसम्पयुत्तञ्च, सिया नीवरणसम्पयुत्तञ्चेव नो च नीवरणं, सिया न वत्तब्बं – ‘‘नीवरणञ्चेव नीवरणसम्पयुत्तञ्चा’’तिपि, ‘‘नीवरणसम्पयुत्तञ्चेव नो च नीवरण’’न्तिपि. द्वे सच्चा नीवरणविप्पयुत्तअनीवरणिया. समुदयसच्चं न वत्तब्बं – ‘‘नीवरणविप्पयुत्तनीवरणिय’’न्तिपि, ‘‘नीवरणविप्पयुत्तअनीवरणिय’’न्तिपि. दुक्खसच्चं सिया नीवरणविप्पयुत्तनीवरणियं, सिया न वत्तब्बं – ‘‘नीवरणविप्पयुत्तनीवरणिय’’न्तिपि, ‘‘नीवरणविप्पयुत्तअनीवरणिय’’न्तिपि.

तीणि सच्चानि नो परामासा. दुक्खसच्चं सिया परामासो, सिया नो परामासो. द्वे सच्चा परामट्ठा. द्वे सच्चा अपरामट्ठा. द्वे सच्चा परामासविप्पयुत्ता. समुदयसच्चं सिया परामाससम्पयुत्तं, सिया परामासविप्पयुत्तं. दुक्खसच्चं सिया परामाससम्पयुत्तं, सिया परामासविप्पयुत्तं, सिया न वत्तब्बं – ‘‘परामाससम्पयुत्त’’न्तिपि, ‘‘परामासविप्पयुत्त’’न्तिपि. समुदयसच्चं न वत्तब्बं – ‘‘परामासो चेव परामट्ठञ्चा’’ति, परामट्ठञ्चेव नो च परामासो. द्वे सच्चा न वत्तब्बा – ‘‘परामासा चेव परामट्ठा चा’’तिपि, ‘‘परामट्ठा चेव नो च परामासा’’तिपि. दुक्खसच्चं सिया परामासो चेव परामट्ठञ्च, सिया परामट्ठञ्चेव नो च परामासो. द्वे सच्चा परामासविप्पयुत्तअपरामट्ठा. द्वे सच्चा सिया परामासविप्पयुत्तपरामट्ठा, सिया न वत्तब्बा – ‘‘परामासविप्पयुत्तपरामट्ठा’’तिपि, ‘‘परामासविप्पयुत्तअपरामट्ठा’’तिपि.

द्वे सच्चा सारम्मणा. निरोधसच्चं अनारम्मणं. दुक्खसच्चं सिया सारम्मणं, सिया अनारम्मणं. तीणि सच्चानि नो चित्ता. दुक्खसच्चं सिया चित्तं, सिया नो चित्तं. द्वे सच्चा चेतसिका. निरोधसच्चं अचेतसिकं. दुक्खसच्चं सिया चेतसिकं, सिया अचेतसिकं. द्वे सच्चा चित्तसम्पयुत्ता. निरोधसच्चं चित्तविप्पयुत्तं. दुक्खसच्चं सिया चित्तसम्पयुत्तं, सिया चित्तविप्पयुत्तं, सिया न वत्तब्बं – ‘‘चित्तेन सम्पयुत्त’’न्तिपि, ‘‘चित्तेन विप्पयुत्त’’न्तिपि. द्वे सच्चा चित्तसंसट्ठा. निरोधसच्चं चित्तविसंसट्ठं. दुक्खसच्चं सिया चित्तसंसट्ठं, सिया चित्तविसंसट्ठं, सिया न वत्तब्बं – ‘‘चित्तेन संसट्ठ’’न्तिपि, ‘‘चित्तेन विसंसट्ठ’’न्तिपि. द्वे सच्चा चित्तसमुट्ठाना. निरोधसच्चं नो चित्तसमुट्ठानं. दुक्खसच्चं सिया चित्तसमुट्ठानं, सिया नो चित्तसमुट्ठानं. द्वे सच्चा चित्तसहभुनो. निरोधसच्चं नो चित्तसहभू. दुक्खसच्चं सिया चित्तसहभू, सिया नो चित्तसहभू. द्वे सच्चा चित्तानुपरिवत्तिनो. निरोधसच्चं नो चित्तानुपरिवत्ति. दुक्खसच्चं सिया चित्तानुपरिवत्ति, सिया नो चित्तानुपरिवत्ति. द्वे सच्चा चित्तसंसट्ठसमुट्ठाना. निरोधसच्चं नो चित्तसंसट्ठसमुट्ठानं. दुक्खसच्चं सिया चित्तसंसट्ठसमुट्ठानं, सिया नो चित्तसंसट्ठसमुट्ठानं. द्वे सच्चा चित्तसंसट्ठसमुट्ठानसहभुनो. निरोधसच्चं नो चित्तसंसट्ठसमुट्ठानसहभू. दुक्खसच्चं सिया चित्तसंसट्ठसमुट्ठानसहभू, सिया नो चित्तसंसट्ठसमुट्ठानसहभू. द्वे सच्चा चित्तसंसट्ठसमुट्ठानानुपरिवत्तिनो. निरोधसच्चं नो चित्तसंसट्ठसमुट्ठानानुपरिवत्ति. दुक्खसच्चं सिया चित्तसंसट्ठसमुट्ठानानुपरिवत्ति, सिया नो चित्तसंसट्ठसमुट्ठानानुपरिवत्ति. तीणि सच्चानि बाहिरा. दुक्खसच्चं सिया अज्झत्तं, सिया बाहिरं.

तीणि सच्चानि नो उपादा. दुक्खसच्चं सिया उपादा, सिया नो उपादा. तीणि सच्चानि अनुपादिन्ना. दुक्खसच्चं सिया उपादिन्नं, सिया अनुपादिन्नं. समुदयसच्चं उपादानं. द्वे सच्चा नो उपादाना. दुक्खसच्चं सिया उपादानं, सिया नो उपादानं. द्वे सच्चा उपादानिया. द्वे सच्चा अनुपादानिया. द्वे सच्चा उपादानविप्पयुत्ता. द्वे सच्चा सिया उपादानसम्पयुत्ता, सिया उपादानविप्पयुत्ता. समुदयसच्चं उपादानञ्चेव उपादानियञ्च. द्वे सच्चा न वत्तब्बा – ‘‘उपादाना चेव उपादानिया चा’’तिपि, ‘‘उपादानिया चेव नो च उपादाना’’तिपि. दुक्खसच्चं सिया उपादानञ्चेव उपादानियञ्च, सिया उपादानियञ्चेव नो च उपादानं. समुदयसच्चं सिया उपादानञ्चेव उपादानसम्पयुत्तञ्च, सिया न वत्तब्बं – ‘‘उपादानञ्चेव उपादानसम्पयुत्तञ्चा’’तिपि, ‘‘उपादानसम्पयुत्तञ्चेव नो च उपादान’’न्तिपि. द्वे सच्चा न वत्तब्बा – ‘‘उपादाना चेव उपादानसम्पयुत्ता चा’’तिपि, ‘‘उपादानसम्पयुत्ता चेव नो च उपादाना’’तिपि. दुक्खसच्चं सिया उपादानञ्चेव उपादानसम्पयुत्तञ्च, सिया उपादानसम्पयुत्तञ्चेव नो च उपादानं, सिया न वत्तब्बं – ‘‘उपादानञ्चेव उपादानसम्पयुत्तञ्चा’’ तिपि, ‘‘उपादानसम्पयुत्तञ्चेव नो च उपादान’’न्तिपि. द्वे सच्चा उपादानविप्पयुत्तअनुपादानिया. द्वे सच्चा सिया उपादानविप्पयुत्तउपादानिया, सिया न वत्तब्बा – ‘‘उपादानविप्पयुत्तउपादानिया’’तिपि, ‘‘उपादानविप्पयुत्तअनुपादानिया’’तिपि.

समुदयसच्चं किलेसो. द्वे सच्चा नो किलेसा. दुक्खसच्चं सिया किलेसो, सिया नो किलेसो. द्वे सच्चा संकिलेसिका. द्वे सच्चा असंकिलेसिका. समुदयसच्चं संकिलिट्ठं. द्वे सच्चा असंकिलिट्ठा. दुक्खसच्चं सिया संकिलिट्ठं, सिया असंकिलिट्ठं. समुदयसच्चं किलेससम्पयुत्तं. द्वे सच्चा किलेसविप्पयुत्ता. दुक्खसच्चं सिया किलेससम्पयुत्तं, सिया किलेसविप्पयुत्तं. समुदयसच्चं किलेसो चेव संकिलेसिकञ्च. द्वे सच्चा न वत्तब्बा – ‘‘किलेसा चेव संकिलेसिका चा’’तिपि, ‘‘संकिलेसिका चेव नो च किलेसा’’तिपि. दुक्खसच्चं सिया किलेसो चेव संकिलेसिकञ्च, सिया संकिलेसिकञ्चेव नो च किलेसो. समुदयसच्चं किलेसो चेव संकिलिट्ठञ्च. द्वे सच्चा न वत्तब्बा – ‘‘किलेसा चेव संकिलिट्ठा चा’’तिपि, ‘‘संकिलिट्ठा चेव नो च किलेसा’’तिपि. दुक्खसच्चं सिया किलेसो चेव संकिलिट्ठञ्च, सिया संकिलिट्ठञ्चेव नो च किलेसो, सिया न वत्तब्बं – ‘‘किलेसो चेव संकिलिट्ठञ्चा’’तिपि, ‘‘संकिलिट्ठञ्चेव नो च किलेसो’’तिपि. समुदयसच्चं किलेसो चेव किलेससम्पयुत्तञ्च. द्वे सच्चा न वत्तब्बा – ‘‘किलेसा चेव किलेससम्पयुत्ता चा’’तिपि, ‘‘किलेससम्पयुत्ता चेव नो च किलेसा’’तिपि. दुक्खसच्चं सिया किलेसो चेव किलेससम्पयुत्तञ्च, सिया किलेससम्पयुत्तञ्चेव नो च किलेसो, सिया न वत्तब्बं – ‘‘किलेसो चेव किलेससम्पयुत्तञ्चा’’ तिपि, ‘‘किलेससम्पयुत्तञ्चेव नो च किलेसो’’तिपि. द्वे सच्चा किलेसविप्पयुत्तअसंकिलेसिका. समुदयसच्चं न वत्तब्बं – ‘‘किलेसविप्पयुत्तसंकिलेसिक’’न्तिपि, ‘‘किलेसविप्पयुत्तअसंकिलेसिक’’न्तिपि. दुक्खसच्चं सिया किलेसविप्पयुत्तसंकिलेसिकं, सिया न वत्तब्बं – ‘‘किलेसविप्पयुत्तसंकिलेसिक’’न्तिपि, ‘‘किलेसविप्पयुत्तअसंकिलेसिक’’न्तिपि.

द्वे सच्चा न दस्सनेन पहातब्बा. द्वे सच्चा सिया दस्सनेन पहातब्बा, सिया न दस्सनेन पहातब्बा. द्वे सच्चा न भावनाय पहातब्बा. द्वे सच्चा सिया भावनाय पहातब्बा, सिया न भावनाय पहातब्बा. द्वे सच्चा न दस्सनेन पहातब्बहेतुका. द्वे सच्चा सिया दस्सनेन पहातब्बहेतुका, सिया न दस्सनेन पहातब्बहेतुका. द्वे सच्चा न भावनाय पहातब्बहेतुका. द्वे सच्चा सिया भावनाय पहातब्बहेतुका, सिया न भावनाय पहातब्बहेतुका. समुदयसच्चं सवितक्कं. निरोधसच्चं अवितक्कं. द्वे सच्चा सिया सवितक्का, सिया अवितक्का. समुदयसच्चं सविचारं. निरोधसच्चं अविचारं. द्वे सच्चा सिया सविचारा, सिया अविचारा. निरोधसच्चं अप्पीतिकं. तीणि सच्चानि सिया सप्पीतिका, सिया अप्पीतिका. निरोधसच्चं न पीतिसहगतं. तीणि सच्चानि सिया पीतिसहगता, सिया न पीतिसहगता. निरोधसच्चं न सुखसहगतं. तीणि सच्चानि सिया सुखसहगता, सिया न सुखसहगता. निरोधसच्चं न उपेक्खासहगतं. तीणि सच्चानि सिया उपेक्खासहगता, सिया न उपेक्खासहगता.

समुदयसच्चं कामावचरं. द्वे सच्चा न कामावचरा. दुक्खसच्चं सिया कामावचरं, सिया न कामावचरं. तीणि सच्चानि न रूपावचरा. दुक्खसच्चं सिया रूपावचरं, सिया न रूपावचरं. तीणि सच्चानि न अरूपावचरा. दुक्खसच्चं सिया अरूपावचरं, सिया न अरूपावचरं. द्वे सच्चा परियापन्ना. द्वे सच्चा अपरियापन्ना. मग्गसच्चं निय्यानिकं. तीणि सच्चानि अनिय्यानिका. मग्गसच्चं नियतं. निरोधसच्चं अनियतं. द्वे सच्चा सिया नियता, सिया अनियता. द्वे सच्चा सउत्तरा. द्वे सच्चा अनुत्तरा. समुदयसच्चं सरणं. द्वे सच्चा अरणा. दुक्खसच्चं सिया सरणं, सिया अरणन्ति.

पञ्हापुच्छकं.

सच्चविभङ्गो निट्ठितो.

५. इन्द्रियविभङ्गो

१. अभिधम्मभाजनीयं

२१९. बावीसतिन्द्रियानि – चक्खुन्द्रियं, सोतिन्द्रियं, घानिन्द्रियं, जिव्हिन्द्रियं, कायिन्द्रियं, मनिन्द्रियं, इत्थिन्द्रियं, पुरिसिन्द्रियं, जीवितिन्द्रियं, सुखिन्द्रियं, दुक्खिन्द्रियं, सोमनस्सिन्द्रियं, दोमनस्सिन्द्रियं, उपेक्खिन्द्रियं, सद्धिन्द्रियं, वीरियिन्द्रियं [विरियिन्द्रियं (सी. स्या.)], सतिन्द्रियं, समाधिन्द्रियं, पञ्ञिन्द्रियं, अनञ्ञातञ्ञस्सामीतिन्द्रियं, अञ्ञिन्द्रियं, अञ्ञाताविन्द्रियं.

२२०. तत्थ कतमं चक्खुन्द्रियं? यं चक्खु चतुन्नं महाभूतानं उपादाय पसादो…पे… सुञ्ञो गामोपेसो – इदं वुच्चति ‘‘चक्खुन्द्रियं’’.

तत्थ कतमं सोतिन्द्रियं…पे… घानिन्द्रियं…पे… जिव्हिन्द्रियं…पे… कायिन्द्रियं? यो कायो चतुन्नं महाभूतानं उपादाय पसादो…पे… सुञ्ञो गामोपेसो – इदं वुच्चति ‘‘कायिन्द्रियं’’.

तत्थ कतमं मनिन्द्रियं? एकविधेन मनिन्द्रियं – फस्ससम्पयुत्तं. दुविधेन मनिन्द्रियं – अत्थि सहेतुकं, अत्थि अहेतुकं. तिविधेन मनिन्द्रियं – अत्थि कुसलं, अत्थि अकुसलं, अत्थि अब्याकतं. चतुब्बिधेन मनिन्द्रियं – अत्थि कामावचरं, अत्थि रूपावचरं, अत्थि अरूपावचरं, अत्थि अपरियापन्नं. पञ्चविधेन मनिन्द्रियं – अत्थि सुखिन्द्रियसम्पयुत्तं, अत्थि दुक्खिन्द्रियसम्पयुत्तं, अत्थि सोमनस्सिन्द्रियसम्पयुत्तं, अत्थि दोमनस्सिन्द्रियसम्पयुत्तं, अत्थि उपेक्खिन्द्रियसम्पयुत्तं. छब्बिधेन मनिन्द्रियं – चक्खुविञ्ञाणं…पे… मनोविञ्ञाणं. एवं छब्बिधेन मनिन्द्रियं.

सत्तविधेन मनिन्द्रियं – चक्खुविञ्ञाणं…पे… कायविञ्ञाणं, मनोधातु, मनोविञ्ञाणधातु. एवं सत्तविधेन मनिन्द्रियं.

अट्ठविधेन मनिन्द्रियं – चक्खुविञ्ञाणं…पे… कायविञ्ञाणं अत्थि सुखसहगतं, अत्थि दुक्खसहगतं, मनोधातु, मनोविञ्ञाणधातु. एवं अट्ठविधेन मनिन्द्रियं.

नवविधेन मनिन्द्रियं – चक्खुविञ्ञाणं…पे… कायविञ्ञाणं, मनोधातु, मनोविञ्ञाणधातु अत्थि कुसला, अत्थि अकुसला, अत्थि अब्याकता. एवं नवविधेन मनिन्द्रियं.

दसविधेन मनिन्द्रियं – चक्खुविञ्ञाणं…पे… कायविञ्ञाणं अत्थि सुखसहगतं, अत्थि दुक्खसहगतं, मनोधातु, मनोविञ्ञाणधातु अत्थि कुसला, अत्थि अकुसला, अत्थि अब्याकता. एवं दसविधेन मनिन्द्रियं…पे… एवं बहुविधेन मनिन्द्रियं. इदं वुच्चति ‘‘मनिन्द्रियं’’.

तत्थ कतमं इत्थिन्द्रियं? यं इत्थिया इत्थिलिङ्गं इत्थिनिमित्तं इत्थिकुत्तं इत्थाकप्पो इत्थत्तं इत्थिभावो – इदं वुच्चति ‘‘इत्थिन्द्रियं’’.

तत्थ कतमं पुरिसिन्द्रियं? यं पुरिसस्स पुरिसलिङ्गं पुरिसनिमित्तं पुरिसकुत्तं पुरिसाकप्पो पुरिसत्तं पुरिसभावो – इदं वुच्चति ‘‘पुरिसिन्द्रियं’’.

तत्थ कतमं जीवितिन्द्रियं? जीवितिन्द्रियं दुविधेन – अत्थि रूपजीवितिन्द्रियं, अत्थि अरूपजीवितिन्द्रियं.

तत्थ कतमं रूपजीवितिन्द्रियं? यो तेसं रूपीनं धम्मानं आयु ठिति यपना यापना इरियना वत्तना पालना जीवितं जीवितिन्द्रियं – इदं वुच्चति ‘‘रूपजीवितिन्द्रियं’’.

तत्थ कतमं अरूपजीवितिन्द्रियं? यो तेसं अरूपीनं धम्मानं आयु ठिति यपना यापना इरियना वत्तना पालना जीवितं जीवितिन्द्रियं – इदं वुच्चति ‘‘अरूपजीवतिन्द्रियं’’. इदं वुच्चति ‘‘जीवितिन्द्रियं’’.

तत्थ कतमं सुखिन्द्रियं? यं कायिकं सातं कायिकं सुखं कायसम्फस्सजं सातं सुखं वेदयितं कायसम्फस्सजा साता सुखा वेदना – इदं वुच्चति ‘‘सुखिन्द्रियं’’.

तत्थ कतमं दुक्खिन्द्रियं? यं कायिकं असातं कायिकं दुक्खं कायसम्फस्सजं असातं दुक्खं वेदयितं कायसम्फस्सजा असाता दुक्खा वेदना – इदं वुच्चति ‘‘दुक्खिन्द्रियं’’.

तत्थ कतमं सोमनस्सिन्द्रियं? यं चेतसिकं सातं चेतसिकं सुखं चेतोसम्फस्सजं सातं सुखं वेदयितं चेतोसम्फस्सजा साता सुखा वेदना – इदं वुच्चति ‘‘सोमनस्सिन्द्रियं’’.

तत्थ कतमं दोमनस्सिन्द्रियं? यं चेतसिकं असातं चेतसिकं दुक्खं चेतोसम्फस्सजं असातं दुक्खं वेदयितं चेतोसम्फस्सजा असाता दुक्खा वेदना – इदं वुच्चति ‘‘दोमनस्सिन्द्रियं’’.

तत्थ कतमं उपेक्खिन्द्रियं? यं चेतसिकं नेव सातं नासातं चेतोसम्फस्सजं अदुक्खमसुखं वेदयितं चेतोसम्फस्सजा अदुक्खमसुखा वेदना – इदं वुच्चति ‘‘उपेक्खिन्द्रियं’’.

तत्थ कतमं सद्धिन्द्रियं? या सद्धा सद्दहना ओकप्पना अभिप्पसादो सद्धा सद्धिन्द्रियं सद्धाबलं – इदं वुच्चति ‘‘सद्धिन्द्रियं’’.

तत्थ कतमं वीरियिन्द्रियं? यो चेतसिको वीरियारम्भो निक्कमो परक्कमो उय्यामो वायामो उस्साहो उस्सोळ्ही थामो ठिति असिथिलपरक्कमता अनिक्खित्तछन्दता अनिक्खित्तधुरता धुरसम्पग्गाहो वीरियं वीरियिन्द्रियं वीरियबलं – इदं वुच्चति ‘‘वीरियिन्द्रियं’’.

तत्थ कतमं सतिन्द्रियं? या सति अनुस्सति पटिस्सति सति सरणता धारणता अपिलापनता असम्मुस्सनता सति सतिन्द्रियं सतिबलं सम्मासति – इदं वुच्चति ‘‘सतिन्द्रियं’’.

तत्थ कतमं समाधिन्द्रियं? या चित्तस्स ठिति सण्ठिति अवट्ठिति अविसाहारो अविक्खेपो अविसाहटमानसता समथो समाधिन्द्रियं समाधिबलं सम्मासमाधि – इदं वुच्चति ‘‘समाधिन्द्रियं’’.

तत्थ कतमं पञ्ञिन्द्रियं? या पञ्ञा पजानना…पे… अमोहो धम्मविचयो सम्मादिट्ठि – इदं वुच्चति ‘‘पञ्ञिन्द्रियं’’.

तत्थ कतमं अनञ्ञातञ्ञस्सामीतिन्द्रियं? या तेसं धम्मानं अनञ्ञातानं अदिट्ठानं अप्पत्तानं अविदितानं असच्छिकतानं सच्छिकिरियाय पञ्ञा पजानना…पे… अमोहो धम्मविचयो सम्मादिट्ठि धम्मविचयसम्बोज्झङ्गो मग्गङ्गं मग्गपरियापन्नं – इदं वुच्चति ‘‘अनञ्ञातञ्ञस्सामीतिन्द्रियं’’.

तत्थ कतमं अञ्ञिन्द्रियं? या तेसं धम्मानं ञातानं दिट्ठानं पत्तानं विदितानं सच्छिकतानं सच्छिकिरियाय पञ्ञा पजानना…पे… अमोहो धम्मविचयो सम्मादिट्ठि धम्मविचयसम्बोज्झङ्गो मग्गङ्गं मग्गपरियापन्नं – इदं वुच्चति अञ्ञिन्द्रियं.

तत्थ कतमं अञ्ञाताविन्द्रियं? या तेसं धम्मानं अञ्ञातावीनं दिट्ठानं पत्तानं विदितानं सच्छिकतानं सच्छिकिरियाय पञ्ञा पजानना…पे… अमोहो धम्मविचयो सम्मादिट्ठि धम्मविचयसम्बोज्झङ्गो मग्गङ्गं मग्गपरियापन्नं – इदं वुच्चति ‘‘अञ्ञाताविन्द्रियं’’.

अभिधम्मभाजनीयं.

२. पञ्हापुच्छकं

२२१. बावीसतिन्द्रियानि – चक्खुन्द्रियं, सोतिन्द्रियं, घानिन्द्रियं, जिव्हिन्द्रियं, कायिन्द्रियं, मनिन्द्रियं, इत्थिन्द्रियं, पुरिसिन्द्रियं, जीवितिन्द्रियं, सुखिन्द्रियं, दुक्खिन्द्रियं, सोमनस्सिन्द्रियं, दोमनस्सिन्द्रियं, उपेक्खिन्द्रियं, सद्धिन्द्रियं, वीरियिन्द्रियं, सतिन्द्रियं, समाधिन्द्रियं, पञ्ञिन्द्रियं, अनञ्ञातञ्ञस्सामीतिन्द्रियं, अञ्ञिन्द्रियं, अञ्ञाताविन्द्रियं.

२२२. बावीसतीनं इन्द्रियानं कति कुसला, कति अकुसला, कति अब्याकता…पे… कति सरणा, कति अरणा?

१. तिकं

२२३. दसिन्द्रिया अब्याकता. दोमनस्सिन्द्रियं अकुसलं. अनञ्ञातञ्ञस्सामीतिन्द्रियं कुसलं. चत्तारिन्द्रिया सिया कुसला, सिया अब्याकता. छ इन्द्रिया सिया कुसला, सिया अकुसला, सिया अब्याकता.

द्वादसिन्द्रिया न वत्तब्बा – ‘‘सुखाय वेदनाय सम्पयुत्ता’’तिपि, ‘‘दुक्खाय वेदनाय सम्पयुत्ता’’तिपि, ‘‘अदुक्खमसुखाय वेदनाय सम्पयुत्ता’’तिपि. छ इन्द्रिया सिया सुखाय वेदनाय सम्पयुत्ता, सिया अदुक्खमसुखाय वेदनाय सम्पयुत्ता. तीणिन्द्रिया सिया सुखाय वेदनाय सम्पयुत्ता, सिया दुक्खाय वेदनाय सम्पयुत्ता, सिया अदुक्खमसुखाय वेदनाय सम्पयुत्ता. जीवितिन्द्रियं सिया सुखाय वेदनाय सम्पयुत्तं, सिया दुक्खाय वेदनाय सम्पयुत्तं, सिया अदुक्खमसुखाय वेदनाय सम्पयुत्तं, सिया न वत्तब्बं – ‘‘सुखाय वेदनाय सम्पयुत्त’’न्तिपि, ‘‘दुक्खाय वेदनाय सम्पयुत्त’’न्तिपि, ‘‘अदुक्खमसुखाय वेदनाय सम्पयुत्त’’न्तिपि.

सत्तिन्द्रिया नेवविपाकनविपाकधम्मधम्मा. तीणिन्द्रिया विपाका. द्विन्द्रिया विपाकधम्मधम्मा. अञ्ञिन्द्रियं सिया विपाकं, सिया विपाकधम्मधम्मं. नविन्द्रिया सिया विपाका, सिया विपाकधम्मधम्मा, सिया नेवविपाकनविपाकधम्मधम्मा. नविन्द्रिया उपादिन्नुपादानिया. दोमनस्सिन्द्रियं अनुपादिन्नुपादानियं. तीणिन्द्रिया अनुपादिन्नअनुपादानिया. नविन्द्रिया सिया उपादिन्नुपादानिया, सिया अनुपादिन्नुपादानिया, सिया अनुपादिन्नअनुपादानिया.

नविन्द्रिया असंकिलिट्ठसंकिलेसिका. दोमनस्सिन्द्रियं संकिलिट्ठसंकिलेसिकं. तीणिन्द्रिया असंकिलिट्ठअसंकिलेसिका. तीणिन्द्रिया सिया असंकिलिट्ठसंकिलेसिका, सिया असंकिलिट्ठअसंकिलेसिका. छ इन्द्रिया सिया संकिलिट्ठसंकिलेसिका, सिया असंकिलिट्ठसंकिलेसिका, सिया असंकिलिट्ठअसंकिलेसिका. नविन्द्रिया अवितक्कअविचारा. दोमनस्सिन्द्रियं सवितक्कसविचारं. उपेक्खिन्द्रियं सिया सवितक्कसविचारं, सिया अवितक्कअविचारं. एकादसिन्द्रिया सिया सवितक्कसविचारा, सिया अवितक्कविचारमत्ता, सिया अवितक्कअविचारा.

एकादसिन्द्रिया न वत्तब्बा – ‘‘पीतिसहगता’’तिपि, ‘‘सुखसहगता’’तिपि, ‘‘उपेक्खासहगता’’तिपि. सोमनस्सिन्द्रियं सिया पीतिसहगतं न सुखसहगतं न उपेक्खासहगतं, सिया न वत्तब्बं – ‘‘पीतिसहगत’’न्ति. छ इन्द्रिया सिया पीतिसहगता, सिया सुखसहगता, सिया उपेक्खासहगता. चत्तारिन्द्रिया सिया पीतिसहगता, सिया सुखसहगता, सिया उपेक्खासहगता, सिया न वत्तब्बा – ‘‘पीतिसहगता’’तिपि, ‘‘सुखसहगता’’तिपि, ‘‘उपेक्खासहगता’’तिपि.

पन्नरसिन्द्रिया नेव दस्सनेन न भावनाय पहातब्बा. दोमनस्सिन्द्रियं सिया दस्सनेन पहातब्बं, सिया भावनाय पहातब्बं. छ इन्द्रिया सिया दस्सनेन पहातब्बा, सिया भावनाय पहातब्बा, सिया नेव दस्सनेन न भावनाय पहातब्बा. पन्नरसिन्द्रिया नेव दस्सनेन न भावनाय पहातब्बहेतुका. दोमनस्सिन्द्रियं सिया दस्सनेन पहातब्बहेतुकं, सिया भावनाय पहातब्बहेतुकं. छ इन्द्रिया सिया दस्सनेन पहातब्बहेतुका, सिया भावनाय पहातब्बहेतुका, सिया नेव दस्सनेन न भावनाय पहातब्बहेतुका.

दसिन्द्रिया नेवाचयगामिनापचयगामिनो. दोमनस्सिन्द्रियं आचयगामि. अनञ्ञातञ्ञस्सामीतिन्द्रियं अपचयगामि. अञ्ञिन्द्रियं सिया अपचयगामि, सिया नेवाचयगामिनापचयगामि. नविन्द्रिया सिया आचयगामिनो, सिया अपचयगामिनो, सिया नेवाचयगामिनापचयगामिनो. दसिन्द्रिया नेवसेक्खनासेक्खा. द्विन्द्रिया सेक्खा. अञ्ञाताविन्द्रियं असेक्खं. नविन्द्रिया सिया सेक्खा, सिया असेक्खा, सिया नेवसेक्खनासेक्खा.

दसिन्द्रिया परित्ता. तीणिन्द्रिया अप्पमाणा. नविन्द्रिया सिया परित्ता, सिया महग्गता, सिया अप्पमाणा. सत्तिन्द्रिया अनारम्मणा. द्विन्द्रिया परित्तारम्मणा. तीणिन्द्रिया अप्पमाणारम्मणा. दोमनस्सिन्द्रियं सिया परित्तारम्मणं सिया महग्गतारम्मणं, न अप्पमाणारम्मणं, सिया न वत्तब्बं – ‘‘परित्तारम्मण’’न्तिपि, ‘‘महग्गतारम्मण’’न्ति पि. नविन्द्रिया सिया परित्तारम्मणा, सिया महग्गतारम्मणा, सिया अप्पमाणारम्मणा, सिया न वत्तब्बा – ‘‘परित्तारम्मणा’’तिपि, ‘‘महग्गतारम्मणा’’तिपि, ‘‘अप्पमाणारम्मणा’’तिपि.

नविन्द्रिया मज्झिमा. दोमनस्सिन्द्रियं हीनं. तीणिन्द्रिया पणीता. तीणिन्द्रिया सिया मज्झिमा, सिया पणीता. छ इन्द्रिया सिया हीना, सिया मज्झिमा, सिया पणीता. दसिन्द्रिया अनियता. अनञ्ञातञ्ञस्सामीतिन्द्रियं सम्मत्तनियतं. चत्तारिन्द्रिया सिया सम्मत्तनियता, सिया अनियता. दोमनस्सिन्द्रियं सिया मिच्छत्तनियतं, सिया अनियतं. छ इन्द्रिया सिया मिच्छत्तनियता, सिया सम्मत्तनियता, सिया अनियता. सत्तिन्द्रिया अनारम्मणा. चत्तारिन्द्रिया न वत्तब्बा – ‘‘मग्गारम्मणा’’तिपि, ‘‘मग्गहेतुका’’तिपि, ‘‘मग्गाधिपतिनो’’तिपि. अनञ्ञातञ्ञस्सामीतिन्द्रियं न मग्गारम्मणं, सिया मग्गहेतुकं, सिया मग्गाधिपति, सिया न वत्तब्बं – ‘‘मग्गहेतुक’’न्तिपि, ‘‘मग्गाधिपती’’तिपि. अञ्ञिन्द्रियं न मग्गारम्मणं, सिया मग्गहेतुकं, सिया मग्गाधिपति, सिया न वत्तब्बं – ‘‘मग्गहेतुक’’न्तिपि, ‘‘मग्गाधिपती’’तिपि. नविन्द्रिया सिया मग्गारम्मणा, सिया मग्गहेतुका, सिया मग्गाधिपतिनो, सिया न वत्तब्बा – ‘‘मग्गारम्मणा’’तिपि, ‘‘मग्गहेतुका’’तिपि, ‘‘मग्गाधिपतिनो’’तिपि.

दसिन्द्रिया सिया उप्पन्ना, सिया उप्पादिनो, न वत्तब्बा – ‘‘अनुप्पन्ना’’ति. द्विन्द्रिया सिया उप्पन्ना, सिया अनुप्पन्ना, न वत्तब्बा – ‘‘उप्पादिनो’’ति. दसिन्द्रिया सिया उप्पन्ना, सिया अनुप्पन्ना, सिया उप्पादिनो; सिया अतीता, सिया अनागता, सिया पच्चुप्पन्ना. सत्तिन्द्रिया अनारम्मणा. द्विन्द्रिया पच्चुप्पन्नारम्मणा. तीणिन्द्रिया न वत्तब्बा – ‘‘अतीतारम्मणा’’तिपि, ‘‘अनागतारम्मणा’’तिपि, ‘‘पच्चुप्पन्नारम्मणा’’तिपि. दसिन्द्रिया सिया अतीतारम्मणा, सिया अनागतारम्मणा, सिया पच्चुप्पन्नारम्मणा, सिया न वत्तब्बा – ‘‘अतीतारम्मणा’’तिपि, ‘‘अनागतारम्मणा’’तिपि, ‘‘पच्चुप्पन्नारम्मणा’’तिपि; सिया अज्झत्ता, सिया बहिद्धा, सिया अज्झत्तबहिद्धा. सत्तिन्द्रिया अनारम्मणा. तीणिन्द्रिया बहिद्धारम्मणा. चत्तारिन्द्रिया सिया अज्झत्तारम्मणा, सिया बहिद्धारम्मणा, सिया अज्झत्तबहिद्धारम्मणा, अट्ठिन्द्रिया सिया अज्झत्तारम्मणा, सिया बहिद्धारम्मणा, सिया अज्झत्तबहिद्धारम्मणा, सिया न वत्तब्बा – ‘‘अज्झत्तारम्मणा’’तिपि, ‘‘बहिद्धारम्मणा’’तिपि, ‘‘अज्झत्तबहिद्धारम्मणा’’तिपि. पञ्चिन्द्रिया अनिदस्सनसप्पटिघा. सत्तरसिन्द्रिया अनिदस्सनअप्पटिघा.

२. दुकं

२२४. चत्तारिन्द्रिया हेतू. अट्ठारसिन्द्रिया न हेतू. सत्तिन्द्रिया सहेतुका. नविन्द्रिया अहेतुका. छ इन्द्रिया सिया सहेतुका, सिया अहेतुका. सत्तिन्द्रिया हेतुसम्पयुत्ता. नविन्द्रिया हेतुविप्पयुत्ता. छ इन्द्रिया सिया हेतुसम्पयुत्ता, सिया हेतुविप्पयुत्ता. चत्तारिन्द्रिया हेतू चेव सहेतुका च. नविन्द्रिया न वत्तब्बा – ‘‘हेतू चेव सहेतुका चा’’तिपि, ‘‘सहेतुका चेव न च हेतू’’तिपि. तीणिन्द्रिया न वत्तब्बा – ‘‘हेतू चेव सहेतुका चा’’ति. सहेतुका चेव न च हेतू. छ इन्द्रिया न वत्तब्बा – ‘‘हेतू चेव सहेतुका चा’’ति, सिया सहेतुका चेव न च हेतू, सिया न वत्तब्बा – ‘‘सहेतुका चेव न च हेतू’’ति.

चत्तारिन्द्रिया हेतू चेव हेतुसम्पयुत्ता च. नविन्द्रिया न वत्तब्बा – ‘‘हेतू चेव हेतुसम्पयुत्ता चा’’तिपि, ‘‘हेतुसम्पयुत्ता चेव न च हेतू’’तिपि. तीणिन्द्रिया न वत्तब्बा – ‘‘हेतू चेव हेतुसम्पयुत्ता चा’’ति, ‘‘हेतुसम्पयुत्ता चेव न च हेतू’’. छ इन्द्रिया न वत्तब्बा – ‘‘हेतू चेव हेतुसम्पयुत्ता चा’’ति, सिया हेतुसम्पयुत्ता चेव न च हेतू, सिया न वत्तब्बा – ‘‘हेतुसम्पयुत्ता चेव न च हेतू’’ति.

नविन्द्रिया न हेतू अहेतुका. तीणिन्द्रिया न हेतू सहेतुका. चत्तारिन्द्रिया न वत्तब्बा – ‘‘न हेतू सहेतुका’’तिपि, ‘‘न हेतू अहेतुका’’तिपि. छ इन्द्रिया सिया न हेतू सहेतुका, सिया न हेतू अहेतुका.

सप्पच्चया. सङ्खता. अनिदस्सना. पञ्चिन्द्रिया सप्पटिघा. सत्तरसिन्द्रिया अप्पटिघा. सत्तिन्द्रिया रूपा. चुद्दसिन्द्रिया अरूपा. जीवितिन्द्रियं सिया रूपं, सिया अरूपं. दसिन्द्रिया लोकिया. तीणिन्द्रिया लोकुत्तरा. नविन्द्रिया सिया लोकिया, सिया लोकुत्तरा; केनचि विञ्ञेय्या, केनचि न विञ्ञेय्या.

नो आसवा. दसिन्द्रिया सासवा. तीणिन्द्रिया अनासवा. नविन्द्रिया सिया सासवा, सिया अनासवा. पन्नरसिन्द्रिया आसवविप्पयुत्ता. दोमनस्सिन्द्रियं आसवसम्पयुत्तं. छ इन्द्रिया सिया आसवसम्पयुत्ता, सिया आसवविप्पयुत्ता. दसिन्द्रिया न वत्तब्बा – ‘‘आसवा चेव सासवा चा’’ति, ‘‘सासवा चेव नो च आसवा’’. तीणिन्द्रिया न वत्तब्बा – ‘‘आसवा चेव सासवा चा’’तिपि, ‘‘सासवा चेव नो च आसवा’’तिपि. नविन्द्रिया न वत्तब्बा – ‘‘आसवा चेव सासवा चा’’ति, सिया सासवा चेव नो च आसवा, सिया न वत्तब्बा – ‘‘सासवा चेव नो च आसवा’’ति.

पन्नरसिन्द्रिया न वत्तब्बा – ‘‘आसवा चेव आसवसम्पयुत्ता चा’’तिपि, ‘‘आसवसम्पयुत्ता चेव नो च आसवा’’तिपि. दोमनस्सिन्द्रियं न वत्तब्बं – ‘‘आसवो चेव आसवसम्पयुत्तञ्चा’’ति, ‘‘आसवसम्पयुत्तञ्चेव नो च आसवो’’. छ इन्द्रिया न वत्तब्बा – ‘‘आसवा चेव आसवसम्पयुत्ता चा’’ति, सिया आसवसम्पयुत्ता चेव नो च आसवा, सिया न वत्तब्बा – ‘‘आसवसम्पयुत्ता चेव नो च आसवा’’ति. नविन्द्रिया आसवविप्पयुत्तसासवा. तीणिन्द्रिया आसवविप्पयुत्तअनासवा. दोमनस्सिन्द्रियं न वत्तब्बं – ‘‘आसवविप्पयुत्तसासव’’न्तिपि, ‘‘आसवविप्पयुत्तअनासव’’न्तिपि. तीणिन्द्रिया सिया आसवविप्पयुत्तसासवा, सिया आसवविप्पयुत्तअनासवा. छ इन्द्रिया सिया आसवविप्पयुत्तसासवा, सिया आसवविप्पयुत्तअनासवा, सिया न वत्तब्बा – ‘‘आसवविप्पयुत्तसासवा’’तिपि, ‘‘आसवविप्पयुत्तअनासवा’’तिपि.

नो संयोजना. दसिन्द्रिया संयोजनिया. तीणिन्द्रिया असंयोजनिया. नविन्द्रिया सिया संयोजनिया, सिया असंयोजनिया. पन्नरसिन्द्रिया संयोजनविप्पयुत्ता. दोमनस्सिन्द्रियं संयोजनसम्पयुत्तं. छ इन्द्रिया सिया संयोजनसम्पयुत्ता, सिया संयोजनविप्पयुत्ता. दसिन्द्रिया न वत्तब्बा – ‘‘संयोजना चेव संयोजनिया चा’’ति, संयोजनिया चेव नो च संयोजना. तीणिन्द्रिया न वत्तब्बा – ‘‘संयोजना चेव संयोजनिया चा’’तिपि, ‘‘संयोजनिया चेव नो च संयोजना’’तिपि. नविन्द्रिया न वत्तब्बा – ‘‘संयोजना चेव संयोजनिया चा’’ति, सिया संयोजनिया चेव नो च संयोजना, सिया न वत्तब्बा – ‘‘संयोजनिया चेव नो च संयोजना’’ति.

पन्नरसिन्द्रिया न वत्तब्बा – ‘‘संयोजना चेव संयोजनसम्पयुत्ता चा’’तिपि, ‘‘संयोजनसम्पयुत्ता चेव नो च संयोजना’’तिपि. दोमनस्सिन्द्रियं न वत्तब्बं – ‘‘संयोजनञ्चेव संयोजनसम्पयुत्तञ्चा’’ति, संयोजनसम्पयुत्तञ्चेव नो च संयोजनं. छ इन्द्रिया न वत्तब्बा – ‘‘संयोजना चेव संयोजनसम्पयुत्ता चा’’ति, सिया संयोजनसम्पयुत्ता चेव नो च संयोजना, सिया न वत्तब्बा – ‘‘संयोजनसम्पयुत्ता चेव नो च संयोजना’’ति.

नविन्द्रिया संयोजनविप्पयुत्तसंयोजनिया. तीणिन्द्रिया संयोजनविप्पयुत्तअसंयोजनिया. दोमनस्सिन्द्रियं न वत्तब्बं – ‘‘संयोजनविप्पयुत्तसंयोजनिय’’न्तिपि, ‘‘संयोजनविप्पयुत्तअसंयोजनिय’’न्तिपि. तीणिन्द्रिया सिया संयोजनविप्पयुत्तसंयोजनिया, सिया संयोजनविप्पयुत्तअसंयोजनिया. छ इन्द्रिया सिया संयोजनविप्पयुत्तसंयोजनिया, सिया संयोजनविप्पयुत्तअसंयोजनिया, सिया न वत्तब्बा – ‘‘संयोजनविप्पयुत्तसंयोजनिया’’तिपि, ‘‘संयोजनविप्पयुत्तअसंयोजनिया’’तिपि.

नो गन्था. दसिन्द्रिया गन्थनिया. तीणिन्द्रिया अगन्थनिया. नविन्द्रिया सिया गन्थनिया, सिया अगन्थनिया. पन्नरसिन्द्रिया गन्थविप्पयुत्ता. दोमनस्सिन्द्रियं गन्थसम्पयुत्तं. छ इन्द्रिया सिया गन्थसम्पयुत्ता, सिया गन्थविप्पयुत्ता. दसिन्द्रिया न वत्तब्बा – ‘‘गन्था चेव गन्थनिया चा’’ति, गन्थनिया चेव नो च गन्था. तीणिन्द्रिया न वत्तब्बा – ‘‘गन्था चेव गन्थनिया चा’’तिपि, ‘‘गन्थनिया चेव नो च गन्था’’तिपि. नविन्द्रिया न वत्तब्बा – ‘‘गन्था चेव गन्थनिया चा’’ति, सिया गन्थनिया चेव नो च गन्था, सिया न वत्तब्बा – ‘‘गन्थनिया चेव नो च गन्था’’ति.

पन्नरसिन्द्रिया न वत्तब्बा – ‘‘गन्था चेव गन्थसम्पयुत्ता चा’’तिपि, ‘‘गन्थसम्पयुत्ता चेव नो च गन्था’’तिपि. दोमनस्सिन्द्रियं न वत्तब्बं – ‘‘गन्थो चेव गन्थसम्पयुत्त’’ञ्चाति, गन्थसम्पयुत्तञ्चेव नो च गन्थो. छ इन्द्रिया न वत्तब्बा – ‘‘गन्था चेव गन्थसम्पयुत्ता चा’’ति, सिया गन्थसम्पयुत्ता चेव नो च गन्था, सिया न वत्तब्बा – ‘‘गन्थसम्पयुत्ता चेव नो च गन्था’’ति.

नविन्द्रिया गन्थविप्पयुत्तगन्थनिया. तीणिन्द्रिया गन्थविप्पयुत्तअगन्थनिया. दोमनस्सिन्द्रियं न वत्तब्बं – ‘‘गन्थविप्पयुत्तगन्थनिय’’न्तिपि, ‘‘गन्थविप्पयुत्तअगन्थनिय’’न्तिपि. तीणिन्द्रिया सिया गन्थविप्पयुत्तगन्थनिया, सिया गन्थविप्पयुत्तअगन्थनिया. छ इन्द्रिया सिया गन्थविप्पयुत्तगन्थनिया, सिया गन्थविप्पयुत्तअगन्थनिया, सिया न वत्तब्बा – ‘‘गन्थविप्पयुत्तगन्थनिया’’तिपि, ‘‘गन्थविप्पयुत्तअगन्थनिया’’तिपि.

नो ओघा…पे… नो योगा…पे… नो नीवरणा. दसिन्द्रिया नीवरणिया. तीणिन्द्रिया अनीवरणिया. नविन्द्रिया सिया नीवरणिया, सिया अनीवरणिया. पन्नरसिन्द्रिया नीवरणविप्पयुत्ता. दोमनस्सिन्द्रियं नीवरणसम्पयुत्तं. छ इन्द्रिया सिया नीवरणसम्पयुत्ता, सिया नीवरणविप्पयुत्ता. दसिन्द्रिया न वत्तब्बा – ‘‘नीवरणा चेव नीवरणिया चा’’ति, नीवरणिया चेव नो च नीवरणा. तीणिन्द्रिया न वत्तब्बा – ‘‘नीवरणा चेव नीवरणिया चा’’तिपि, ‘‘नीवरणिया चेव नो च नीवरणा’’तिपि. नविन्द्रिया न वत्तब्बा – ‘‘नीवरणा चेव नीवरणिया चा’’ति, सिया नीवरणिया चेव नो च नीवरणा, सिया न वत्तब्बा – ‘‘नीवरणिया चेव नो च नीवरणा’’ति.

पन्नरसिन्द्रिया न वत्तब्बा – ‘‘नीवरणा चेव नीवरणसम्पयुत्ता चा’’तिपि, ‘‘नीवरणसम्पयुत्ता चेव नो च नीवरणा’’तिपि. दोमनस्सिन्द्रियं न वत्तब्बं – ‘‘नीवरणञ्चेव नीवरणसम्पयुत्तञ्चा’’ति, नीवरणसम्पयुत्तञ्चेव नो च नीवरणं. छ इन्द्रिया न वत्तब्बा – ‘‘नीवरणा चेव नीवरणसम्पयुत्ता चा’’ति, सिया नीवरणसम्पयुत्ता चेव नो च नीवरणा, सिया न वत्तब्बा – ‘‘नीवरणसम्पयुत्ता चेव नो च नीवरणा’’ति.

नविन्द्रिया नीवरणविप्पयुत्तनीवरणिया. तीणिन्द्रिया नीवरणविप्पयुत्तअनीवरणिया. दोमनस्सिन्द्रियं न वत्तब्बं – ‘‘नीवरणविप्पयुत्तनीवरणिय’’न्तिपि, ‘‘नीवरणविप्पयुत्तअनीवरणिय’’न्तिपि. तीणिन्द्रिया सिया नीवरणविप्पयुत्तनीवरणिया, सिया नीवरणविप्पयुत्तअनीवरणिया. छ इन्द्रिया सिया नीवरणविप्पयुत्तनीवरणिया, सिया नीवरणविप्पयुत्तअनीवरणिया, सिया न वत्तब्बा – ‘‘नीवरणविप्पयुत्तनीवरणिया’’तिपि, ‘‘नीवरणविप्पयुत्तअनीवरणिया’’तिपि.

नो परामासा. दसिन्द्रिया परामट्ठा. तीणिन्द्रिया अपरामट्ठा. नविन्द्रिया सिया परामट्ठा, सिया अपरामट्ठा. सोळसिन्द्रिया परामासविप्पयुत्ता. छ इन्द्रिया सिया परामाससम्पयुत्ता, सिया परामासविप्पयुत्ता. दसिन्द्रिया न वत्तब्बा – ‘‘परामासा चेव परामट्ठा चा’’ति, परामट्ठा चेव नो च परामासा. तीणिन्द्रिया न वत्तब्बा – ‘‘परामासा चेव परामट्ठा चा’’तिपि, ‘‘परामट्ठा चेव नो च परामासा’’तिपि. नविन्द्रिया न वत्तब्बा – ‘‘परामासा चेव परामट्ठा चा’’ति, सिया परामट्ठा चेव नो च परामासा, सिया न वत्तब्बा – ‘‘परामट्ठा चेव नो च परामासा’’ति. दसिन्द्रिया परामासविप्पयुत्तपरामट्ठा. तीणिन्द्रिया परामासविप्पयुत्तअपरामट्ठा. तीणिन्द्रिया सिया परामासविप्पयुत्तपरामट्ठा, सिया परामासविप्पयुत्तअपरामट्ठा. छ इन्द्रिया सिया परामासविप्पयुत्तपरामट्ठा, सिया परामासविप्पयुत्तअपरामट्ठा, सिया न वत्तब्बा – ‘‘परामासविप्पयुत्तपरामट्ठा’’तिपि, ‘‘परामासविप्पयुत्तअपरामट्ठा’’तिपि.

सत्तिन्द्रिया अनारम्मणा. चुद्दसिन्द्रिया सारम्मणा. जीवितिन्द्रियं सिया सारम्मणं, सिया अनारम्मणं. एकवीसतिन्द्रिया नो चित्ता. मनिन्द्रियं चित्तं. तेरसिन्द्रिया चेतसिका. अट्ठिन्द्रिया अचेतसिका. जीवितिन्द्रियं सिया चेतसिकं, सिया अचेतसिकं. तेरसिन्द्रिया चित्तसम्पयुत्ता. सत्तिन्द्रिया चित्तविप्पयुत्ता. जीवितिन्द्रियं सिया चित्तसम्पयुत्तं, सिया चित्तविप्पयुत्तं. मनिन्द्रियं न वत्तब्बं – ‘‘चित्तेन सम्पयुत्त’’न्तिपि, ‘‘चित्तेन विप्पयुत्त’’न्तिपि.

तेरसिन्द्रिया चित्तसंसट्ठा. सत्तिन्द्रिया चित्तविसंसट्ठा. जीवितिन्द्रियं सिया चित्तसंसट्ठं, सिया चित्तविसंसट्ठं. मनिन्द्रियं न वत्तब्बं – ‘‘चित्तेन संसट्ठ’’न्तिपि, ‘‘चित्तेन विसंसट्ठ’’न्तिपि. तेरसिन्द्रिया चित्तसमुट्ठाना. अट्ठिन्द्रिया नो चित्तसमुट्ठाना. जीवितिन्द्रियं सिया चित्तसमुट्ठानं, सिया नो चित्तसमुट्ठानं.

तेरसिन्द्रिया चित्तसहभुनो. अट्ठिन्द्रिया नो चित्तसहभुनो. जीवितिन्द्रियं सिया चित्तसहभू, सिया नो चित्तसहभू. तेरसिन्द्रिया चित्तानुपरिवत्तिनो. अट्ठिन्द्रिया नो चित्तानुपरिवत्तिनो. जीवितिन्द्रियं सिया चित्तानुपरिवत्ति, सिया नो चित्तानुपरिवत्ति.

तेरसिन्द्रिया चित्तसंसट्ठसमुट्ठाना. अट्ठिन्द्रिया नो चित्तसंसट्ठसमुट्ठाना. जीवितिन्द्रियं सिया चित्तसंसट्ठसमुट्ठानं, सिया नो चित्तसंसट्ठसमुट्ठानं. तेरसिन्द्रिया चित्तसंसट्ठसमुट्ठानसहभुनो. अट्ठिन्द्रिया नो चित्तसंसट्ठसमुट्ठानसहभुनो. जीवितिन्द्रियं सिया चित्तसंसट्ठसमुट्ठानसहभू, सिया नो चित्तसंसट्ठसमुट्ठानसहभू. तेरसिन्द्रिया चित्तसंसट्ठसमुट्ठानानुपरिवत्तिनो. अट्ठिन्द्रिया नो चित्तसंसट्ठसमुट्ठानानुपरिवत्तिनो. जीवितिन्द्रियं सिया चित्तसंसट्ठसमुट्ठानानुपरिवत्ति, सिया नो चित्तसंसट्ठसमुट्ठानानुपरिवत्ति. छ इन्द्रिया अज्झत्तिका. सोळसिन्द्रिया बाहिरा.

सत्तिन्द्रिया उपादा. चुद्दसिन्द्रिया नो उपादा. जीवितिन्द्रियं सिया उपादा, सिया नो उपादा. नविन्द्रिया उपादिन्ना. चत्तारिन्द्रिया अनुपादिन्ना. नविन्द्रिया सिया उपादिन्ना, सिया अनुपादिन्ना. नो उपादाना. दसिन्द्रिया उपादानिया. तीणिन्द्रिया अनुपादानिया. नविन्द्रिया सिया उपादानिया, सिया अनुपादानिया. सोळसिन्द्रिया उपादानविप्पयुत्ता. छ इन्द्रिया सिया उपादानसम्पयुत्ता, सिया उपादानविप्पयुत्ता. दसिन्द्रिया न वत्तब्बा – ‘‘उपादाना चेव उपादानिया चा’’ति, उपादानिया चेव नो च उपादाना. तीणिन्द्रिया न वत्तब्बा – ‘‘उपादाना चेव उपादानिया चा’’तिपि, ‘‘उपादानिया चेव नो च उपादाना’’तिपि. नविन्द्रिया न वत्तब्बा – ‘‘उपादाना चेव उपादानिया चा’’ति, सिया उपादानिया चेव नो च उपादाना. दसिन्द्रिया सिया उपादानिया चेव नो च उपादाना, सिया न वत्तब्बा – ‘‘उपादानिया चेव नो च उपादाना’’ति.

सोळसिन्द्रिया न वत्तब्बा – ‘‘उपादाना चेव उपादानसम्पयुत्ता चा’’तिपि, ‘‘उपादानसम्पयुत्ता चेव नो च उपादाना’’तिपि. छ इन्द्रिया न वत्तब्बा – ‘‘उपादाना चेव उपादानसम्पयुत्ता चा’’ति, सिया उपादानसम्पयुत्ता चेव नो च उपादाना, सिया न वत्तब्बा – ‘‘उपादानसम्पयुत्ता चेव नो च उपादाना’’ति. दसिन्द्रिया उपादानविप्पयुत्तउपादानिया. तीणिन्द्रिया उपादानविप्पयुत्तअनुपादानिया. तीणिन्द्रिया सिया उपादानविप्पयुत्तउपादानिया, सिया उपादानविप्पयुत्तअनुपादानिया. छ इन्द्रिया सिया उपादानविप्पयुत्तउपादानिया, सिया उपादानविप्पयुत्तअनुपादानिया, सिया न वत्तब्बा – ‘‘उपादानविप्पयुत्तउपादानिया’’तिपि, ‘‘उपादानविप्पयुत्तअनुपादानिया’’तिपि.

नो किलेसा. दसिन्द्रिया संकिलेसिका. तीणिन्द्रिया असंकिलेसिका. नविन्द्रिया सिया संकिलेसिका, सिया असंकिलेसिका. पन्नरसिन्द्रिया असंकिलिट्ठा. दोमनस्सिन्द्रियं संकिलिट्ठं. छ इन्द्रिया सिया संकिलिट्ठा, सिया असंकिलिट्ठा. पन्नरसिन्द्रिया किलेसविप्पयुत्ता. दोमनस्सिन्द्रियं किलेससम्पयुत्तं. छ इन्द्रिया सिया किलेससम्पयुत्ता, सिया किलेसविप्पयुत्ता. दसिन्द्रिया न वत्तब्बा – ‘‘किलेसा चेव संकिलेसिका चा’’ति, संकिलेसिका चेव नो च किलेसा. तीणिन्द्रिया न वत्तब्बा – ‘‘किलेसा चेव संकिलेसिका चा’’तिपि, ‘‘संकिलेसिका चेव नो च किलेसा’’तिपि. नविन्द्रिया न वत्तब्बा – ‘‘किलेसा चेव संकिलेसिका चा’’ति, सिया संकिलेसिका चेव नो च किलेसा, सिया न वत्तब्बा – ‘‘संकिलेसिका चेव नो च किलेसा’’ति.

पन्नरसिन्द्रिया न वत्तब्बा – ‘‘किलेसा चेव संकिलिट्ठा चा’’तिपि, ‘‘संकिलिट्ठा चेव नो च किलेसा’’तिपि. दोमनस्सिन्द्रियं न वत्तब्बं – ‘‘किलेसो चेव संकिलिट्ठञ्चा’’ति, संकिलिट्ठञ्चेव नो च किलेसो. छ इन्द्रिया न वत्तब्बा – ‘‘किलेसा चेव संकिलिट्ठा चा’’ति, सिया संकिलिट्ठा चेव नो च किलेसा, सिया न वत्तब्बा – ‘‘संकिलिट्ठा चेव नो च किलेसा’’ति.

पन्नरसिन्द्रिया न वत्तब्बा – ‘‘किलेसा चेव किलेससम्पयुत्ता चा’’तिपि, ‘‘किलेससम्पयुत्ता चेव नो च किलेसा’’तिपि. दोमनस्सिन्द्रियं न वत्तब्बं – ‘‘किलेसो चेव किलेससम्पयुत्तञ्चा’’ति, किलेससम्पयुत्तञ्चेव नो च किलेसो. छ इन्द्रिया न वत्तब्बा – ‘‘किलेसा चेव किलेससम्पयुत्ता चा’’ति, सिया किलेससम्पयुत्ता चेव नो च किलेसा, सिया न वत्तब्बा – ‘‘किलेससम्पयुत्ता चेव नो च किलेसा’’ति. नविन्द्रिया किलेसविप्पयुत्तसंकिलेसिका. तीणिन्द्रिया किलेसविप्पयुत्तअसंकिलेसिका. दोमनस्सिन्द्रियं न वत्तब्बं – ‘‘किलेसविप्पयुत्तसंकिलेसिक’’न्तिपि, ‘‘किलेसविप्पयुत्तअसंकिलेसिक’’न्तिपि. तीणिन्द्रिया सिया किलेसविप्पयुत्तसंकिलेसिका, सिया किलेसविप्पयुत्तअसंकिलेसिका. छ इन्द्रिया सिया किलेसविप्पयुत्तसंकिलेसिका, सिया किलेसविप्पयुत्तअसंकिलेसिका, सिया न वत्तब्बा – ‘‘किलेसविप्पयुत्तसंकिलेसिका’’तिपि, ‘‘किलेसविप्पयुत्तअसंकिलेसिका’’तिपि.

पन्नरसिन्द्रिया न दस्सनेन पहातब्बा. सत्तिन्द्रिया सिया दस्सनेन पहातब्बा, सिया न दस्सनेन पहातब्बा. पन्नरसिन्द्रिया न भावनाय पहातब्बा. सत्तिन्द्रिया सिया भावनाय पहातब्बा, सिया न भावनाय पहातब्बा. पन्नरसिन्द्रिया न दस्सनेन पहातब्बहेतुका. सत्तिन्द्रिया सिया दस्सनेन पहातब्बहेतुका, सिया न दस्सनेन पहातब्बहेतुका. पन्नरसिन्द्रिया न भावनाय पहातब्बहेतुका. सत्तिन्द्रिया सिया भावनाय पहातब्बहेतुका, सिया न भावनाय पहातब्बहेतुका.

नविन्द्रिया अवितक्का. दोमनस्सिन्द्रियं सवितक्कं. द्वादसिन्द्रिया सिया सवितक्का, सिया अवितक्का. नविन्द्रिया अविचारा. दोमनस्सिन्द्रियं सविचारं. द्वादसिन्द्रिया सिया सविचारा, सिया अविचारा. एकादसिन्द्रिया अप्पीतिका. एकादसिन्द्रिया सिया सप्पीतिका, सिया अप्पीतिका. एकादसिन्द्रिया न पीतिसहगता. एकादसिन्द्रिया सिया पीतिसहगता, सिया न पीतिसहगता. द्वादसिन्द्रिया न सुखसहगता. दसिन्द्रिया सिया सुखसहगता, सिया न सुखसहगता. द्वादसिन्द्रिया न उपेक्खासहगता. दसिन्द्रिया सिया उपेक्खासहगता, सिया न उपेक्खासहगता.

दसिन्द्रिया कामावचरा. तीणिन्द्रिया न कामावचरा. नविन्द्रिया सिया कामावचरा, सिया न कामावचरा. तेरसिन्द्रिया न रूपावचरा. नविन्द्रिया सिया रूपावचरा, सिया न रूपावचरा. चुद्दसिन्द्रिया न अरूपावचरा. अट्ठिन्द्रिया सिया अरूपावचरा, सिया न अरूपावचरा. दसिन्द्रिया परियापन्ना. तीणिन्द्रिया अपरियापन्ना. नविन्द्रिया सिया परियापन्ना, सिया अपरियापन्ना. एकादसिन्द्रिया अनिय्यानिका. अनञ्ञातञ्ञस्सामीतिन्द्रियं निय्यानिकं. दसिन्द्रिया सिया निय्यानिका, सिया अनिय्यानिका. दसिन्द्रिया अनियता. अनञ्ञातञ्ञस्सामीतिन्द्रियं नियतं. एकादसिन्द्रिया सिया नियता, सिया अनियता. दसिन्द्रिया सउत्तरा. तीणिन्द्रिया अनुत्तरा. नविन्द्रिया सिया सउत्तरा, सिया अनुत्तरा. पन्नरसिन्द्रिया अरणा. दोमनस्सिन्द्रियं सरणं. छ इन्द्रिया सिया सरणा, सिया अरणाति.

पञ्हापुच्छकं.

इन्द्रियविभङ्गो निट्ठितो.

६. पटिच्चसमुप्पादविभङ्गो

१. सुत्तन्तभाजनीयं

२२५. अविज्जापच्चया सङ्खारा, सङ्खारपच्चया विञ्ञाणं, विञ्ञाणपच्चया नामरूपं, नामरूपपच्चया सळायतनं, सळायतनपच्चया फस्सो, फस्सपच्चया वेदना, वेदनापच्चया तण्हा, तण्हापच्चया उपादानं, उपादानपच्चया भवो, भवपच्चया जाति, जातिपच्चया जरामरणं सोकपरिदेवदुक्खदोमनस्सुपायासा सम्भवन्ति. एवमेतस्स केवलस्स दुक्खक्खन्धस्स समुदयो होति.

२२६. तत्थ कतमा अविज्जा? दुक्खे अञ्ञाणं, दुक्खसमुदये अञ्ञाणं, दुक्खनिरोधे अञ्ञाणं, दुक्खनिरोधगामिनिया पटिपदाय अञ्ञाणं – अयं वुच्चति ‘‘अविज्जा’’.

तत्थ कतमे अविज्जापच्चया सङ्खारा? पुञ्ञाभिसङ्खारो, अपुञ्ञाभिसङ्खारो, आनेञ्जाभिसङ्खारो, कायसङ्खारो, वचीसङ्खारो, चित्तसङ्खारो.

तत्थ कतमो पुञ्ञाभिसङ्खारो? कुसला चेतना कामावचरा रूपावचरा दानमया सीलमया भावनामया – अयं वुच्चति ‘‘पुञ्ञाभिसङ्खारो’’.

तत्थ कतमो अपुञ्ञाभिसङ्खारो? अकुसला चेतना कामावचरा – अयं वुच्चति ‘‘अपुञ्ञाभिसङ्खारो’’.

तत्थ कतमो आनेञ्जाभिसङ्खारो? कुसला चेतना अरूपावचरा – अयं वुच्चति ‘‘आनेञ्जाभिसङ्खारो’’.

तत्थ कतमो कायसङ्खारो? कायसञ्चेतना कायसङ्खारो, वचीसञ्चेतना वचीसङ्खारो, मनोसञ्चेतना चित्तसङ्खारो. इमे वुच्चन्ति ‘‘अविज्जापच्चया सङ्खारा’’.

२२७. तत्थ कतमं सङ्खारपच्चया विञ्ञाणं? चक्खुविञ्ञाणं, सोतविञ्ञाणं, घानविञ्ञाणं, जिव्हाविञ्ञाणं, कायविञ्ञाणं, मनोविञ्ञाणं – इदं वुच्चति ‘‘सङ्खारपच्चया विञ्ञाणं’’.

२२८. तत्थ कतमं विञ्ञाणपच्चया नामरूपं? अत्थि नामं, अत्थि रूपं. तत्थ कतमं नामं? वेदनाक्खन्धो, सञ्ञाक्खन्धो, सङ्खारक्खन्धो – इदं वुच्चति ‘‘नामं’’. तत्थ कतमं रूपं? चत्तारो महाभूता, चतुन्नञ्च महाभूतानं उपादाय रूपं – इदं वुच्चति ‘‘रूपं’’. इति इदञ्च नामं, इदञ्च रूपं. इदं वुच्चति ‘‘विञ्ञाणपच्चया नामरूपं’’.

२२९. तत्थ कतमं नामरूपपच्चया सळायतनं? चक्खायतनं, सोतायतनं, घानायतनं, जिव्हायतनं, कायायतनं, मनायतनं – इदं वुच्चति ‘‘नामरूपपच्चया सळायतनं’’.

२३०. तत्थ कतमो सळायतनपच्चया फस्सो? चक्खुसम्फस्सो सोतसम्फस्सो घानसम्फस्सो जिव्हासम्फस्सो कायसम्फस्सो मनोसम्फस्सो – अयं वुच्चति ‘‘सळायतनपच्चया फस्सो’’.

२३१. तत्थ कतमा फस्सपच्चया वेदना? चक्खुसम्फस्सजा वेदना, सोतसम्फस्सजा वेदना, घानसम्फस्सजा वेदना, जिव्हासम्फस्सजा वेदना, कायसम्फस्सजा वेदना, मनोसम्फस्सजा वेदना – अयं वुच्चति ‘‘फस्सपच्चया वेदना’’.

२३२. तत्थ कतमा वेदनापच्चया तण्हा? रूपतण्हा, सद्दतण्हा, गन्धतण्हा, रसतण्हा, फोट्ठब्बतण्हा, धम्मतण्हा – अयं वुच्चति ‘‘वेदनापच्चया तण्हा’’.

२३३. तत्थ कतमं तण्हापच्चया उपादानं? कामुपादानं, दिट्ठुपादानं, सीलब्बतुपादानं, अत्तवादुपादानं – इदं वुच्चति ‘‘तण्हापच्चया उपादानं’’.

२३४. तत्थ कतमो उपादानपच्चया भवो? भवो दुविधेन – अत्थि कम्मभवो, अत्थि उपपत्तिभवो. तत्थ कतमो कम्मभवो? पुञ्ञाभिसङ्खारो, अपुञ्ञाभिसङ्खारो, आनेञ्जाभिसङ्खारो – अयं वुच्चति ‘‘कम्मभवो’’. सब्बम्पि भवगामिकम्मं कम्मभवो.

तत्थ कतमो उपपत्तिभवो? कामभवो, रूपभवो, अरूपभवो, सञ्ञाभवो, असञ्ञाभवो, नेवसञ्ञानासञ्ञाभवो, एकवोकारभवो, चतुवोकारभवो, पञ्चवोकारभवो – अयं वुच्चति ‘‘उपपत्तिभवो’’. इति अयञ्च कम्मभवो, अयञ्च उपपत्तिभवो. अयं वुच्चति ‘‘उपादानपच्चया भवो’’.

२३५. तत्थ कतमा भवपच्चया जाति? या तेसं तेसं सत्तानं तम्हि तम्हि सत्तनिकाये जाति सञ्जाति ओक्कन्ति अभिनिब्बत्ति, खन्धानं पातुभावो, आयतनानं पटिलाभो – अयं वुच्चति ‘‘भवपच्चया जाति’’.

२३६. तत्थ कतमं जातिपच्चया जरामरणं? अत्थि जरा, अत्थि मरणं. तत्थ कतमा जरा? या तेसं तेसं सत्तानं तम्हि तम्हि सत्तनिकाये जरा जीरणता खण्डिच्चं पालिच्चं वलित्तचता आयुनो संहानि इन्द्रियानं परिपाको – अयं वुच्चति ‘‘जरा’’.

तत्थ कतमं मरणं? या तेसं तेसं सत्तानं तम्हा तम्हा सत्तनिकाया चुति चवनता भेदो अन्तरधानं मच्चु मरणं कालकिरिया [कालंकिरिया (क.)] खन्धानं भेदो कळेवरस्स निक्खेपो जीवितिन्द्रियस्सुपच्छेदो – इदं वुच्चति ‘‘मरणं’’. इति अयञ्च जरा, इदञ्च मरणं. इदं वुच्चति ‘‘जातिपच्चया जरामरणं’’.

२३७. तत्थ कतमो सोको? ञातिब्यसनेन वा फुट्ठस्स, भोगब्यसनेन वा फुट्ठस्स, रोगब्यसनेन वा फुट्ठस्स, सीलब्यसनेन वा फुट्ठस्स, दिट्ठिब्यसनेन वा फुट्ठस्स, अञ्ञतरञ्ञतरेन ब्यसनेन समन्नागतस्स, अञ्ञतरञ्ञतरेन दुक्खधम्मेन फुट्ठस्स सोको सोचना सोचितत्तं अन्तोसोको अन्तोपरिसोको चेतसो परिज्झायना दोमनस्सं सोकसल्लं – अयं वुच्चति ‘‘सोको’’.

२३८. तत्थ कतमो परिदेवो? ञातिब्यसनेन वा फुट्ठस्स, भोगब्यसनेन वा फुट्ठस्स, रोगब्यसनेन वा फुट्ठस्स, सीलब्यसनेन वा फुट्ठस्स, दिट्ठिब्यसनेन वा फुट्ठस्स, अञ्ञतरञ्ञतरेन ब्यसनेन समन्नागतस्स, अञ्ञतरञ्ञतरेन दुक्खधम्मेन फुट्ठस्स आदेवो परिदेवो आदेवना परिदेवना आदेवितत्तं परिदेवितत्तं वाचा पलापो विप्पलापो लालप्पो लालप्पना लालप्पितत्तं – अयं वुच्चति परिदेवो’’.

२३९. तत्थ कतमं दुक्खं? यं कायिकं असातं कायिकं दुक्खं कायसम्फस्सजं असातं दुक्खं वेदयितं कायसम्फस्सजा असाता दुक्खा वेदना – इदं वुच्चति ‘‘दुक्खं’’.

२४०. तत्थ कतमं दोमनस्सं? यं चेतसिकं असातं, चेतसिकं दुक्खं, चेतोसम्फस्सजं असातं दुक्खं वेदयितं, चेतोसम्फस्सजा असाता दुक्खा वेदना – इदं वुच्चति ‘‘दोमनस्सं’’.

२४१. तत्थ कतमो उपायासो? ञातिब्यसनेन वा फुट्ठस्स, भोगब्यसनेन वा फुट्ठस्स, रोगब्यसनेन वा फुट्ठस्स, सीलब्यसनेन वा फुट्ठस्स, दिट्ठिब्यसनेन वा फुट्ठस्स, अञ्ञतरञ्ञतरेन ब्यसनेन समन्नागतस्स, अञ्ञतरञ्ञतरेन दुक्खधम्मेन फुट्ठस्स आयासो उपायासो आयासितत्तं उपायासितत्तं – अयं वुच्चति ‘‘उपायासो’’.

२४२. एवमेतस्स केवलस्स दुक्खक्खन्धस्स समुदयो होतीति, एवमेतस्स केवलस्स दुक्खक्खन्धस्स सङ्गति होति, समागमो होति, समोधानं होति, पातुभावो होति. तेन वुच्चति ‘‘एवमेतस्स केवलस्स दुक्खक्खन्धस्स समुदयो होती’’ति.

सुत्तन्तभाजनीयं.

२. अभिधम्मभाजनीयं

१. पच्चयचतुक्कं

२४३. अविज्जापच्चया सङ्खारो, सङ्खारपच्चया विञ्ञाणं, विञ्ञाणपच्चया नामं, नामपच्चया छट्ठायतनं, छट्ठायतनपच्चया फस्सो, फस्सपच्चया वेदना, वेदनापच्चया तण्हा, तण्हापच्चया उपादानं, उपादानपच्चया भवो, भवपच्चया जाति, जातिपच्चया जरामरणं. एवमेतस्स केवलस्स दुक्खक्खन्धस्स समुदयो होति.

अविज्जापच्चया सङ्खारो, सङ्खारपच्चया विञ्ञाणं, विञ्ञाणपच्चया नामं, नामपच्चया फस्सो, फस्सपच्चया वेदना, वेदनापच्चया तण्हा, तण्हापच्चया उपादानं, उपादानपच्चया भवो, भवपच्चया जाति, जातिपच्चया जरामरणं. एवमेतस्स केवलस्स दुक्खक्खन्धस्स समुदयो होति.

अविज्जापच्चया सङ्खारो, सङ्खारपच्चया विञ्ञाणं, विञ्ञाणपच्चया नामरूपं, नामरूपपच्चया छट्ठायतनं, छट्ठायतनपच्चया फस्सो, फस्सपच्चया वेदना, वेदनापच्चया तण्हा, तण्हापच्चया उपादानं, उपादानपच्चया भवो, भवपच्चया जाति, जातिपच्चया जरामरणं. एवमेतस्स केवलस्स दुक्खक्खन्धस्स समुदयो होति.

अविज्जापच्चया सङ्खारो, सङ्खारपच्चया विञ्ञाणं, विञ्ञाणपच्चया नामरूपं, नामरूपपच्चया सळायतनं, छट्ठायतनपच्चया फस्सो, फस्सपच्चया वेदना, वेदनापच्चया तण्हा, तण्हापच्चया उपादानं, उपादानपच्चया भवो, भवपच्चया जाति, जातिपच्चया जरामरणं. एवमेतस्स केवलस्स दुक्खक्खन्धस्स समुदयो होति.

पच्चयचतुक्कं.

२. हेतुचतुक्कं

२४४. अविज्जापच्चया सङ्खारो अविज्जाहेतुको, सङ्खारपच्चया विञ्ञाणं सङ्खारहेतुकं, विञ्ञाणपच्चया नामं विञ्ञाणहेतुकं, नामपच्चया छट्ठायतनं नामहेतुकं, छट्ठायतनपच्चया फस्सो छट्ठायतनहेतुको, फस्सपच्चया वेदना फस्सहेतुका, वेदनापच्चया तण्हा वेदनाहेतुका, तण्हापच्चया उपादानं तण्हाहेतुकं; उपादानपच्चया भवो, भवपच्चया जाति, जातिपच्चया जरामरणं. एवमेतस्स केवलस्स दुक्खक्खन्धस्स समुदयो होति.

अविज्जापच्चया सङ्खारो अविज्जाहेतुको, सङ्खारपच्चया विञ्ञाणं सङ्खारहेतुकं, विञ्ञाणपच्चया नामं विञ्ञाणहेतुकं, नामपच्चया फस्सो नामहेतुको, फस्सपच्चया वेदना फस्सहेतुका, वेदनापच्चया तण्हा वेदनाहेतुका, तण्हापच्चया उपादानं तण्हाहेतुकं; उपादानपच्चया भवो, भवपच्चया जाति, जातिपच्चया जरामरणं. एवमेतस्स केवलस्स दुक्खक्खन्धस्स समुदयो होति.

अविज्जापच्चया सङ्खारो अविज्जाहेतुको, सङ्खारपच्चया विञ्ञाणं सङ्खारहेतुकं, विञ्ञाणपच्चया नामरूपं विञ्ञाणहेतुकं, नामरूपपच्चया छट्ठायतनं नामरूपहेतुकं, छट्ठायतनपच्चया फस्सो छट्ठायतनहेतुको, फस्सपच्चया वेदना फस्सहेतुका, वेदनापच्चया तण्हा वेदनाहेतुका, तण्हापच्चया उपादानं तण्हाहेतुकं; उपादानपच्चया भवो, भवपच्चया जाति, जातिपच्चया जरामरणं. एवमेतस्स केवलस्स दुक्खक्खन्धस्स समुदयो होति.

अविज्जापच्चया सङ्खारो अविज्जाहेतुको, सङ्खारपच्चया विञ्ञाणं सङ्खारहेतुकं, विञ्ञाणपच्चया नामरूपं विञ्ञाणहेतुकं, नामरूपपच्चया सळायतनं नामरूपहेतुकं, छट्ठायतनपच्चया फस्सो छट्ठायतनहेतुको, फस्सपच्चया वेदना फस्सहेतुका, वेदनापच्चया तण्हा वेदनाहेतुका, तण्हापच्चया उपादानं तण्हाहेतुकं; उपादानपच्चया भवो, भवपच्चया जाति, जातिपच्चया जरामरणं. एवमेतस्स केवलस्स दुक्खक्खन्धस्स समुदयो होति.

हेतुचतुक्कं.

३. सम्पयुत्तचतुक्कं

२४५. अविज्जापच्चया सङ्खारो अविज्जासम्पयुत्तो, सङ्खारपच्चया विञ्ञाणं सङ्खारसम्पयुत्तं, विञ्ञाणपच्चया नामं विञ्ञाणसम्पयुत्तं, नामपच्चया छट्ठायतनं नामसम्पयुत्तं, छट्ठायतनपच्चया फस्सो छट्ठायतनसम्पयुत्तो, फस्सपच्चया वेदना फस्ससम्पयुत्ता, वेदनापच्चया तण्हा वेदनासम्पयुत्ता, तण्हापच्चया उपादानं तण्हासम्पयुत्तं; उपादानपच्चया भवो, भवपच्चया जाति, जातिपच्चया जरामरणं. एवमेतस्स केवलस्स दुक्खक्खन्धस्स समुदयो होति.

अविज्जापच्चया सङ्खारो अविज्जासम्पयुत्तो, सङ्खारपच्चया विञ्ञाणं सङ्खारसम्पयुत्तं, विञ्ञाणपच्चया नामं विञ्ञाणसम्पयुत्तं, नामपच्चया फस्सो नामसम्पयुत्तो, फस्सपच्चया वेदना फस्ससम्पयुत्ता, वेदनापच्चया तण्हा वेदनासम्पयुत्ता, तण्हापच्चया उपादानं तण्हासम्पयुत्तं; उपादानपच्चया भवो, भवपच्चया जाति, जातिपच्चया जरामरणं. एवमेतस्स केवलस्स दुक्खक्खन्धस्स समुदयो होति.

अविज्जापच्चया सङ्खारो अविज्जासम्पयुत्तो, सङ्खारपच्चया विञ्ञाणं सङ्खारसम्पयुत्तं, विञ्ञाणपच्चया नामरूपं विञ्ञाणसम्पयुत्तं नामं, नामरूपपच्चया छट्ठायतनं नामरूपसम्पयुत्तं, छट्ठायतनपच्चया फस्सो छट्ठायतनसम्पयुत्तो, फस्सपच्चया वेदना फस्ससम्पयुत्ता, वेदनापच्चया तण्हा वेदनासम्पयुत्ता, तण्हापच्चया उपादानं तण्हासम्पयुत्तं; उपादानपच्चया भवो, भवपच्चया जाति, जातिपच्चया जरामरणं. एवमेतस्स केवलस्स दुक्खक्खन्धस्स समुदयो होति.

अविज्जापच्चया सङ्खारो अविज्जासम्पयुत्तो, सङ्खारपच्चया विञ्ञाणं सङ्खारसम्पयुत्तं, विञ्ञाणपच्चया नामरूपं विञ्ञाणसम्पयुत्तं नामं, नामरूपपच्चया सळायतनं नामसम्पयुत्तं छट्ठायतनं, छट्ठायतनपच्चया फस्सो छट्ठायतनसम्पयुत्तो, फस्सपच्चया वेदना फस्ससम्पयुत्ता, वेदनापच्चया तण्हा वेदनासम्पयुत्ता, तण्हापच्चया उपादानं उपादानसम्पयुत्तं; उपादानपच्चया भवो, भवपच्चया जाति, जातिपच्चया जरामरणं. एवमेतस्स केवलस्स दुक्खक्खन्धस्स समुदयो होति.

सम्पयुत्तचतुक्कं.

४. अञ्ञमञ्ञचतुक्कं

२४६. अविज्जापच्चया सङ्खारो, सङ्खारपच्चयापि अविज्जा; सङ्खारपच्चया विञ्ञाणं, विञ्ञाणपच्चयापि सङ्खारो; विञ्ञाणपच्चया नामं, नामपच्चयापि विञ्ञाणं; नामपच्चया छट्ठायतनं, छट्ठायतनपच्चयापि नामं; छट्ठायतनपच्चया फस्सो, फस्सपच्चयापि छट्ठायतनं; फस्सपच्चया वेदना, वेदनापच्चयापि फस्सो; वेदनापच्चया तण्हा, तण्हापच्चयापि वेदना; तण्हापच्चया उपादानं, उपादानपच्चयापि तण्हा; उपादानपच्चया भवो, भवपच्चया जाति, जातिपच्चया जरामरणं. एवमेतस्स केवलस्स दुक्खक्खन्धस्स समुदयो होति.

अविज्जापच्चया सङ्खारो, सङ्खारपच्चयापि अविज्जा; सङ्खारपच्चया विञ्ञाणं, विञ्ञाणपच्चयापि सङ्खारो; विञ्ञाणपच्चया नामं, नामपच्चयापि विञ्ञाणं; नामपच्चया फस्सो, फस्सपच्चयापि नामं; फस्सपच्चया वेदना, वेदनापच्चयापि फस्सो; वेदनापच्चया तण्हा, तण्हापच्चयापि वेदना; तण्हापच्चया उपादानं, उपादानपच्चयापि तण्हा; उपादानपच्चया भवो, भवपच्चया जाति, जातिपच्चया जरामरणं. एवमेतस्स केवलस्स दुक्खक्खन्धस्स समुदयो होति.

अविज्जापच्चया सङ्खारो, सङ्खारपच्चयापि अविज्जा; सङ्खारपच्चया विञ्ञाणं, विञ्ञाणपच्चयापि सङ्खारो; विञ्ञाणपच्चया नामरूपं, नामरूपपच्चयापि विञ्ञाणं; नामरूपपच्चया छट्ठायतनं, छट्ठायतनपच्चयापि नामरूपं; छट्ठायतनपच्चया फस्सो, फस्सपच्चयापि छट्ठायतनं; फस्सपच्चया वेदना, वेदनापच्चयापि फस्सो; वेदनापच्चया तण्हा, तण्हापच्चयापि वेदना; तण्हापच्चया उपादानं, उपादानपच्चयापि तण्हा; उपादानपच्चया भवो, भवपच्चया जाति, जातिपच्चया जरामरणं. एवमेतस्स केवलस्स दुक्खक्खन्धस्स समुदयो होति.

अविज्जापच्चया सङ्खारो, सङ्खारपच्चयापि अविज्जा; सङ्खारपच्चया विञ्ञाणं, विञ्ञाणपच्चयापि सङ्खारो; विञ्ञाणपच्चया नामरूपं, नामरूपपच्चयापि विञ्ञाणं; नामरूपपच्चया सळायतनं, छट्ठायतनपच्चयापि नामरूपं; छट्ठायतनपच्चया फस्सो, फस्सपच्चयापि छट्ठायतनं; फस्सपच्चया वेदना, वेदनापच्चयापि फस्सो; वेदनापच्चया तण्हा, तण्हापच्चयापि वेदना; तण्हापच्चया उपादानं, उपादानपच्चयापि तण्हा; उपादानपच्चया भवो, भवपच्चया जाति, जातिपच्चया जरामरणं. एवमेतस्स केवलस्स दुक्खक्खन्धस्स समुदयो होति.

अञ्ञमञ्ञचतुक्कं.

मातिका

२४७. सङ्खारपच्चया अविज्जा…पे… विञ्ञाणपच्चया अविज्जा…पे… नामपच्चया अविज्जा…पे… छट्ठायतनपच्चया अविज्जा…पे… फस्सपच्चया अविज्जा…पे… वेदनापच्चया अविज्जा…पे… तण्हापच्चया अविज्जा…पे… उपादानपच्चया अविज्जा…पे… अविज्जापच्चया सङ्खारो, सङ्खारपच्चया विञ्ञाणं, विञ्ञाणपच्चया नामं, नामपच्चया छट्ठायतनं, छट्ठायतनपच्चया फस्सो, फस्सपच्चया वेदना, वेदनापच्चया तण्हा, तण्हापच्चया उपादानं, उपादानपच्चया भवो, भवपच्चया जाति, जातिपच्चया जरामरणं. एवमेतस्स केवलस्स दुक्खक्खन्धस्स समुदयो होति.

मातिका.

५. पच्चयचतुक्कं

२४८. कतमे धम्मा अकुसला? यस्मिं समये अकुसलं चित्तं उप्पन्नं होति सोमनस्ससहगतं दिट्ठिगतसम्पयुत्तं रूपारम्मणं वा सद्दारम्मणं वा गन्धारम्मणं वा रसारम्मणं वा फोट्ठब्बारम्मणं वा धम्मारम्मणं वा यं यं वा पनारब्भ, तस्मिं समये अविज्जापच्चया सङ्खारो, सङ्खारपच्चया विञ्ञाणं, विञ्ञाणपच्चया नामं, नामपच्चया छट्ठायतनं, छट्ठायतनपच्चया फस्सो, फस्सपच्चया वेदना, वेदनापच्चया तण्हा, तण्हापच्चया उपादानं, उपादानपच्चया भवो, भवपच्चया जाति, जातिपच्चया जरामरणं. एवमेतस्स केवलस्स दुक्खक्खन्धस्स समुदयो होति.

२४९. तत्थ कतमा अविज्जा? यं अञ्ञाणं अदस्सनं…पे… अविज्जालङ्गी मोहो अकुसलमूलं – अयं वुच्चति ‘‘अविज्जा’’.

तत्थ कतमो अविज्जापच्चया सङ्खारो? या चेतना सञ्चेतना सञ्चेतयितत्तं [चेतयितत्तं (सी. क.)] – अयं वुच्चति ‘‘अविज्जापच्चया सङ्खारो’’.

तत्थ कतमं सङ्खारपच्चया विञ्ञाणं? यं चित्तं मनो मानसं हदयं पण्डरं मनो मनायतनं मनिन्द्रियं विञ्ञाणं विञ्ञाणक्खन्धो तज्जामनोविञ्ञाणधातु – इदं वुच्चति ‘‘सङ्खारपच्चया विञ्ञाणं’’.

तत्थ कतमं विञ्ञाणपच्चया नामं? वेदनाक्खन्धो, सञ्ञाक्खन्धो, सङ्खारक्खन्धो – इदं वुच्चति ‘‘विञ्ञाणपच्चया नामं’’.

तत्थ कतमं नामपच्चया छट्ठायतनं? यं चित्तं मनो मानसं हदयं पण्डरं मनो मनायतनं मनिन्द्रियं विञ्ञाणं विञ्ञाणक्खन्धो तज्जामनोविञ्ञाणधातु – इदं वुच्चति ‘‘नामपच्चया छट्ठायतनं’’.

तत्थ कतमो छट्ठायतनपच्चया फस्सो? यो फस्सो फुसना सम्फुसना सम्फुसितत्तं – अयं वुच्चति ‘‘छट्ठायतनपच्चया फस्सो’’.

तत्थ कतमा फस्सपच्चया वेदना? यं चेतसिकं सातं चेतसिकं सुखं चेतोसम्फस्सजं सातं सुखं वेदयितं चेतोसम्फस्सजा साता सुखा वेदना – अयं वुच्चति ‘‘फस्सपच्चया वेदना’’.

तत्थ कतमा वेदनापच्चया तण्हा? यो रागो सारागो अनुनयो अनुरोधो नन्दी नन्दिरागो चित्तस्स सारागो – अयं वुच्चति ‘‘वेदनापच्चया तण्हा’’.

तत्थ कतमं तण्हापच्चया उपादानं? या दिट्ठि दिट्ठिगतं दिट्ठिगहनं दिट्ठिकन्तारो दिट्ठिविसूकायिकं दिट्ठिविप्फन्दितं दिट्ठिसंयोजनं गाहो पतिट्ठाहो अभिनिवेसो परामासो कुम्मग्गो मिच्छापथो मिच्छत्तं तित्थायतनं विपरियासग्गाहो [विपरियेसग्गाहो (बहूसु)] – इदं वुच्चति ‘‘तण्हापच्चया उपादानं’’.

तत्थ कतमो उपादानपच्चया भवो? ठपेत्वा उपादानं, वेदनाक्खन्धो सञ्ञाक्खन्धो सङ्खारक्खन्धो विञ्ञाणक्खन्धो – अयं वुच्चति ‘‘उपादानपच्चया भवो’’.

तत्थ कतमा भवपच्चया जाति? या तेसं तेसं धम्मानं जाति सञ्जाति निब्बत्ति अभिनिब्बत्ति पातुभावो – अयं वुच्चति ‘‘भवपच्चया जाति’’.

तत्थ कतमं जातिपच्चया जरामरणं? अत्थि जरा, अत्थि मरणं. तत्थ कतमा जरा? या तेसं तेसं धम्मानं जरा जीरणता आयुनो संहानि – अयं वुच्चति ‘‘जरा’’. तत्थ कतमं मरणं? यो तेसं तेसं धम्मानं खयो वयो भेदो परिभेदो अनिच्चता अन्तरधानं – इदं वुच्चति ‘‘मरणं’’. इति अयञ्च जरा, इदञ्च मरणं. इदं वुच्चति ‘‘जातिपच्चया जरामरणं’’.

एवमेतस्स केवलस्स दुक्खक्खन्धस्स समुदयो होतीति. एवमेतस्स केवलस्स दुक्खक्खन्धस्स सङ्गति होति, समागमो होति, समोधानं होति, पातुभावो होति. तेन वुच्चति ‘‘एवमेतस्स केवलस्स दुक्खक्खन्धस्स समुदयो होती’’ति.

२५०. तस्मिं समये अविज्जापच्चया सङ्खारो, सङ्खारपच्चया विञ्ञाणं, विञ्ञाणपच्चया नामं, नामपच्चया फस्सो, फस्सपच्चया वेदना, वेदनापच्चया तण्हा, तण्हापच्चया उपादानं, उपादानपच्चया भवो, भवपच्चया जाति, जातिपच्चया जरामरणं. एवमेतस्स केवलस्स दुक्खक्खन्धस्स समुदयो होति.

२५१. तत्थ कतमा अविज्जा? यं अञ्ञाणं अदस्सनं…पे… अविज्जालङ्गी मोहो अकुसलमूलं – अयं वुच्चति ‘‘अविज्जा’’.

तत्थ कतमो अविज्जापच्चया सङ्खारो? या चेतना सञ्चेतना सञ्चेतयितत्तं – अयं वुच्चति ‘‘अविज्जापच्चया सङ्खारो’’.

तत्थ कतमं सङ्खारपच्चया विञ्ञाणं? यं चित्तं मनो मानसं…पे… तज्जामनोविञ्ञाणधातु – इदं वुच्चति ‘‘सङ्खारपच्चया विञ्ञाणं’’.

तत्थ कतमं विञ्ञाणपच्चया नामं? वेदनाक्खन्धो, सञ्ञाक्खन्धो, सङ्खारक्खन्धो – इदं वुच्चति ‘‘विञ्ञाणपच्चया नामं’’.

नामपच्चया फस्सोति. तत्थ कतमं नामं? ठपेत्वा फस्सं, वेदनाक्खन्धो सञ्ञाक्खन्धो सङ्खारक्खन्धो विञ्ञाणक्खन्धो – इदं वुच्चति ‘‘नामं’’.

तत्थ कतमो नामपच्चया फस्सो? यो फस्सो फुसना सम्फुसना सम्फुसितत्तं – अयं वुच्चति ‘‘नामपच्चया फस्सो’’…पे… तेन वुच्चति ‘‘एवमेतस्स केवलस्स दुक्खक्खन्धस्स समुदयो होती’’ति.

तस्मिं समये अविज्जापच्चया सङ्खारो, सङ्खारपच्चया विञ्ञाणं, विञ्ञाणपच्चया नामरूपं, नामरूपपच्चया छट्ठायतनं, छट्ठायतनपच्चया फस्सो, फस्सपच्चया वेदना, वेदनापच्चया तण्हा, तण्हापच्चया उपादानं, उपादानपच्चया भवो, भवपच्चया जाति, जातिपच्चया जरामरणं. एवमेतस्स केवलस्स दुक्खक्खन्धस्स समुदयो होति.

२५३. तत्थ कतमा अविज्जा? यं अञ्ञाणं अदस्सनं…पे… अविज्जालङ्गी मोहो अकुसलमूलं – अयं वुच्चति ‘‘अविज्जा’’.

तत्थ कतमो अविज्जापच्चया सङ्खारो? या चेतना सञ्चेतना सञ्चेतयितत्तं – अयं वुच्चति ‘‘अविज्जापच्चया सङ्खारो’’.

तत्थ कतमं सङ्खारपच्चया विञ्ञाणं? यं चित्तं मनो मानसं…पे… तज्जामनोविञ्ञाणधातु – इदं वुच्चति ‘‘सङ्खारपच्चया विञ्ञाणं’’.

तत्थ कतमं विञ्ञाणपच्चया नामरूपं? अत्थि नामं, अत्थि रूपं. तत्थ कतमं नामं? वेदनाक्खन्धो, सञ्ञाक्खन्धो, सङ्खारक्खन्धो – इदं वुच्चति ‘‘नामं’’. तत्थ कतमं रूपं? चक्खायतनस्स उपचयो, सोतायतनस्स उपचयो, घानायतनस्स उपचयो, जिव्हायतनस्स उपचयो, कायायतनस्स उपचयो, यं वा पनञ्ञम्पि अत्थि रूपं चित्तजं चित्तहेतुकं चित्तसमुट्ठानं – इदं वुच्चति ‘‘रूपं’’. इति इदञ्च नामं, इदञ्च रूपं. इदं वुच्चति ‘‘विञ्ञाणपच्चया नामरूपं’’.

नामरूपपच्चया छट्ठायतनन्ति. अत्थि नामं, अत्थि रूपं. तत्थ कतमं नामं? वेदनाक्खन्धो, सञ्ञाक्खन्धो, सङ्खारक्खन्धो – इदं वुच्चति ‘‘नामं’’. तत्थ कतमं रूपं? यं रूपं निस्साय मनोविञ्ञाणधातु वत्तति – इदं वुच्चति ‘‘रूपं’’. इति इदञ्च नामं, इदञ्च रूपं. इदं वुच्चति ‘‘नामरूपं’’.

तत्थ कतमं नामरूपपच्चया छट्ठायतनं? यं चित्तं मनो मानसं…पे… तज्जामनोविञ्ञाणधातु – इदं वुच्चति ‘‘नामरूपपच्चया छट्ठायतनं’’.

तत्थ कतमो छट्ठायतनपच्चया फस्सो? यो फस्सो फुसना सम्फुसना सम्फुसितत्तं – अयं वुच्चति ‘‘छट्ठायतनपच्चया फस्सो’’…पे… तेन वुच्चति ‘‘एवमेतस्स केवलस्स दुक्खक्खन्धस्स समुदयो होती’’ति.

२५४. तस्मिं समये अविज्जापच्चया सङ्खारो, सङ्खारपच्चया विञ्ञाणं, विञ्ञाणपच्चया नामरूपं, नामरूपपच्चया सळायतनं, छट्ठायतनपच्चया फस्सो, फस्सपच्चया वेदना, वेदनापच्चया तण्हा, तण्हापच्चया उपादानं, उपादानपच्चया भवो, भवपच्चया जाति, जातिपच्चया जरामरणं. एवमेतस्स केवलस्स दुक्खक्खन्धस्स समुदयो होति.

२५५. तत्थ कतमा अविज्जा? यं अञ्ञाणं अदस्सनं…पे… अविज्जालङ्गी मोहो अकुसलमूलं – अयं वुच्चति ‘‘अविज्जा’’.

तत्थ कतमो अविज्जापच्चया सङ्खारो? या चेतना सञ्चेतना सञ्चेतयितत्तं – अयं वुच्चति ‘‘अविज्जापच्चया सङ्खारो’’.

तत्थ कतमं सङ्खारपच्चया विञ्ञाणं? यं चित्तं मनो मानसं…पे… तज्जामनोविञ्ञाणधातु – इदं वुच्चति ‘‘सङ्खारपच्चया विञ्ञाणं’’.

तत्थ कतमं विञ्ञाणपच्चया नामरूपं? अत्थि नामं, अत्थि रूपं. तत्थ कतमं नामं? वेदनाक्खन्धो, सञ्ञाक्खन्धो, सङ्खारक्खन्धो – इदं वुच्चति ‘‘नामं’’. तत्थ कतमं रूपं? चक्खायतनस्स उपचयो, सोतायतनस्स उपचयो, घानायतनस्स उपचयो, जिव्हायतनस्स उपचयो, कायायतनस्स उपचयो, यं वा पनञ्ञम्पि अत्थि रूपं चित्तजं चित्तहेतुकं चित्तसमुट्ठानं – इदं वुच्चति ‘‘रूपं’’. इति इदञ्च नामं, इदञ्च रूपं. इदं वुच्चति ‘‘विञ्ञाणपच्चया नामरूपं’’.

नामरूपपच्चया सळायतनन्ति. अत्थि नामं, अत्थि रूपं. तत्थ कतमं नामं? वेदनाक्खन्धो, सञ्ञाक्खन्धो, सङ्खारक्खन्धो – इदं वुच्चति ‘‘नामं’’. तत्थ कतमं रूपं? चत्तारो च महाभूता, यञ्च रूपं निस्साय मनोविञ्ञाणधातु वत्तति – इदं वुच्चति ‘‘रूपं’’. इति इदञ्च नामं, इदञ्च रूपं. इदं वुच्चति ‘‘नामरूपं’’.

तत्थ कतमं नामरूपपच्चया सळायतनं? चक्खायतनं, सोतायतनं, घानायतनं, जिव्हायतनं, कायायतनं, मनायतनं – इदं वुच्चति ‘‘नामरूपपच्चया सळायतनं’’.

तत्थ कतमो छट्ठायतनपच्चया फस्सो? यो फस्सो फुसना सम्फुसना सम्फुसितत्तं – अयं वुच्चति ‘‘छट्ठायतनपच्चया फस्सो’’…पे… तेन वुच्चति ‘‘एवमेतस्स केवलस्स दुक्खक्खन्धस्स समुदयो होती’’ति.

पच्चयचतुक्कं.

६. हेतुचतुक्कं

२५६. तस्मिं समये अविज्जापच्चया सङ्खारो अविज्जाहेतुको, सङ्खारपच्चया विञ्ञाणं सङ्खारहेतुकं, विञ्ञाणपच्चया नामं विञ्ञाणहेतुकं, नामपच्चया छट्ठायतनं नामहेतुकं, छट्ठायतनपच्चया फस्सो छट्ठायतनहेतुको, फस्सपच्चया वेदना फस्सहेतुका, वेदनापच्चया तण्हा वेदनाहेतुका, तण्हापच्चया उपादानं तण्हाहेतुकं; उपादानपच्चया भवो, भवपच्चया जाति, जातिपच्चया जरामरणं. एवमेतस्स केवलस्स दुक्खक्खन्धस्स समुदयो होति.

२५७. तत्थ कतमा अविज्जा? यं अञ्ञाणं अदस्सनं…पे… अविज्जालङ्गी मोहो अकुसलमूलं – अयं वुच्चति ‘‘अविज्जा’’.

तत्थ कतमो अविज्जापच्चया सङ्खारो अविज्जाहेतुको? या चेतना सञ्चेतना सञ्चेतयितत्तं – अयं वुच्चति ‘‘अविज्जापच्चया सङ्खारो अविज्जाहेतुको’’.

तत्थ कतमं सङ्खारपच्चया विञ्ञाणं सङ्खारहेतुकं? यं चित्तं मनो मानसं…पे… तज्जामनोविञ्ञाणधातु – इदं वुच्चति ‘‘सङ्खारपच्चया विञ्ञाणं सङ्खारहेतुकं’’.

तत्थ कतमं विञ्ञाणपच्चया नामं विञ्ञाणहेतुकं? वेदनाक्खन्धो, सञ्ञाक्खन्धो, सङ्खारक्खन्धो – इदं वुच्चति ‘‘विञ्ञाणपच्चया नामं विञ्ञाणहेतुकं’’.

तत्थ कतमं नामपच्चया छट्ठायतनं नामहेतुकं? यं चित्तं मनो मानसं…पे… तज्जामनोविञ्ञाणधातु – इदं वुच्चति ‘‘नामपच्चया छट्ठायतनं नामहेतुकं’’.

तत्थ कतमो छट्ठायतनपच्चया फस्सो छट्ठायतनहेतुको? यो फस्सो फुसना सम्फुसना सम्फुसितत्तं – अयं वुच्चति ‘‘छट्ठायतनपच्चया फस्सो छट्ठायतनहेतुको’’.

तत्थ कतमा फस्सपच्चया वेदना फस्सहेतुका? यं चेतसिकं सातं चेतसिकं सुखं चेतोसम्फस्सजं सातं सुखं वेदयितं चेतोसम्फस्सजा साता सुखा वेदना – अयं वुच्चति ‘‘फस्सपच्चया वेदना फस्सहेतुका’’.

तत्थ कतमा वेदनापच्चया तण्हा वेदनाहेतुका? यो रागो सारागो…पे… चित्तस्स सारागो – अयं वुच्चति ‘‘वेदनापच्चया तण्हा वेदनाहेतुका’’.

तत्थ कतमं तण्हापच्चया उपादानं तण्हाहेतुकं? या दिट्ठि दिट्ठिगतं…पे… तित्थायतनं विपरियासग्गाहो – इदं वुच्चति ‘‘तण्हापच्चया उपादानं तण्हाहेतुकं’’…पे… तेन वुच्चति ‘‘एवमेतस्स केवलस्स दुक्खक्खन्धस्स समुदयो होति’’ति.

२५८. तस्मिं समये अविज्जापच्चया सङ्खारो अविज्जाहेतुको, सङ्खारपच्चया विञ्ञाणं सङ्खारहेतुकं, विञ्ञाणपच्चया नामं विञ्ञाणहेतुकं, नामपच्चया फस्सो नामहेतुको, फस्सपच्चया वेदना फस्सहेतुका, वेदनापच्चया तण्हा वेदनाहेतुका, तण्हापच्चया उपादानं तण्हाहेतुकं; उपादानपच्चया भवो, भवपच्चया जाति, जातिपच्चया जरामरणं. एवमेतस्स केवलस्स दुक्खक्खन्धस्स समुदयो होति.

२५९. तत्थ कतमा अविज्जा? यं अञ्ञाणं अदस्सनं…पे… अविज्जालङ्गी मोहो अकुसलमूलं – अयं वुच्चति ‘‘अविज्जा’’.

तत्थ कतमो अविज्जापच्चया सङ्खारो अविज्जाहेतुको? या चेतना सञ्चेतना सञ्चेतयितत्तं – अयं वुच्चति ‘‘अविज्जापच्चया सङ्खारो अविज्जाहेतुको’’.

तत्थ कतमं सङ्खारपच्चया विञ्ञाणं सङ्खारहेतुकं? यं चित्तं मनो मानसं…पे… तज्जामनोविञ्ञाणधातु – इदं वुच्चति सङ्खारपच्चया विञ्ञाणं सङ्खारहेतुकं.

तत्थ कतमं विञ्ञाणपच्चया नामं विञ्ञाणहेतुकं? वेदनाक्खन्धो, सञ्ञाक्खन्धो, सङ्खारक्खन्धो – इदं वुच्चति ‘‘विञ्ञाणपच्चया नामं विञ्ञाणहेतुकं’’.

नामपच्चया फस्सो नामहेतुकोति. तत्थ कतमं नामं? ठपेत्वा फस्सं, वेदनाक्खन्धो सञ्ञाक्खन्धो सङ्खारक्खन्धो विञ्ञाणक्खन्धो – इदं वुच्चति ‘‘नामं’’.

तत्थ कतमो नामपच्चया फस्सो नामहेतुको? यो फस्सो फुसना सम्फुसना सम्फुसितत्तं – अयं वुच्चति ‘‘नामपच्चया फस्सो नामहेतुको’’…पे… तेन वुच्चति ‘‘एवमेतस्स केवलस्स दुक्खक्खन्धस्स समुदयो होती’’ति.

२६०. तस्मिं समये अविज्जापच्चया सङ्खारो अविज्जाहेतुको, सङ्खारपच्चया विञ्ञाणं सङ्खारहेतुकं, विञ्ञाणपच्चया नामरूपं विञ्ञाणहेतुकं, नामरूपपच्चया छट्ठायतनं नामरूपहेतुकं, छट्ठायतनपच्चया फस्सो छट्ठायतनहेतुको, फस्सपच्चया वेदना फस्सहेतुका, वेदनापच्चया तण्हा वेदनाहेतुका, तण्हापच्चया उपादानं तण्हाहेतुकं; उपादानपच्चया भवो, भवपच्चया जाति, जातिपच्चया जरामरणं. एवमेतस्स केवलस्स दुक्खक्खन्धस्स समुदयो होति.

२६१. तत्थ कतमा अविज्जा? यं अञ्ञाणं अदस्सनं…पे… अविज्जालङ्गी मोहो अकुसलमूलं – अयं वुच्चति ‘‘अविज्जा’’.

तत्थ कतमो अविज्जापच्चया सङ्खारो अविज्जाहेतुको? या चेतना सञ्चेतना सञ्चेतयितत्तं – अयं वुच्चति ‘‘अविज्जापच्चया सङ्खारो अविज्जाहेतुको’’.

तत्थ कतमं सङ्खारपच्चया विञ्ञाणं सङ्खारहेतुकं? यं चित्तं मनो मानसं…पे… तज्जामनोविञ्ञाणधातु – इदं वुच्चति ‘‘सङ्खारपच्चया विञ्ञाणं सङ्खारहेतुकं’’.

तत्थ कतमं विञ्ञाणपच्चया नामरूपं विञ्ञाणहेतुकं? अत्थि नामं, अत्थि रूपं. तत्थ कतमं नामं? वेदनाक्खन्धो, सञ्ञाक्खन्धो, सङ्खारक्खन्धो – इदं वुच्चति ‘‘नामं’’. तत्थ कतमं रूपं? चक्खायतनस्स उपचयो, सोतायतनस्स उपचयो, घानायतनस्स उपचयो, जिव्हायतनस्स उपचयो, कायायतनस्स उपचयो, यं वा पनञ्ञम्पि अत्थि रूपं चित्तजं चित्तहेतुकं चित्तसमुट्ठानं – इदं वुच्चति ‘‘रूपं’’. इति इदञ्च नामं, इदञ्च रूपं. इदं वुच्चति ‘‘विञ्ञाणपच्चया नामरूपं विञ्ञाणहेतुकं’’.

नामरूपपच्चया छट्ठायतनं नामरूपहेतुकन्ति. अत्थि नामं, अत्थि रूपं. तत्थ कतमं नामं? वेदनाक्खन्धो, सञ्ञाक्खन्धो, सङ्खारक्खन्धो – इदं वुच्चति ‘‘नामं’’. तत्थ कतमं रूपं? यं रूपं निस्साय मनोविञ्ञाणधातु वत्तति – इदं वुच्चति ‘‘रूपं’’. इति इदञ्च नामं, इदञ्च रूपं. इदं वुच्चति ‘‘नामरूपं’’.

तत्थ कतमं नामरूपपच्चया छट्ठायतनं नामरूपहेतुकं? यं चित्तं मनो मानसं…पे… तज्जामनोविञ्ञाणधातु – इदं वुच्चति ‘‘नामरूपपच्चया छट्ठायतनं नामरूपहेतुकं’’.

तत्थ कतमो छट्ठायतनपच्चया फस्सो छट्ठायतनहेतुको? यो फस्सो फुसना सम्फुसना सम्फुसितत्तं – अयं वुच्चति ‘‘छट्ठायतनपच्चया फस्सो छट्ठायतनहेतुको’’…पे… तेन वुच्चति ‘‘एवमेतस्स केवलस्स दुक्खक्खन्धस्स समुदयो होती’’ति.

२६२. तस्मिं समये अविज्जापच्चया सङ्खारो अविज्जाहेतुको, सङ्खारपच्चया विञ्ञाणं सङ्खारहेतुकं विञ्ञाणपच्चया नामरूपं विञ्ञाणहेतुकं, नामरूपपच्चया सळायतनं नामरूपहेतुकं, छट्ठायतनपच्चया फस्सो छट्ठायतनहेतुको, फस्सपच्चया वेदना फस्सहेतुका, वेदनापच्चया तण्हा वेदनाहेतुका, तण्हापच्चया उपादानं तण्हाहेतुकं; उपादानपच्चया भवो, भवपच्चया जाति, जातिपच्चया जरामरणं. एवमेतस्स केवलस्स दुक्खक्खन्धस्स समुदयो होति.

२६३. तत्थ कतमा अविज्जा? यं अञ्ञाणं अदस्सनं…पे… अविज्जालङ्गी मोहो अकुसलमूलं – अयं वुच्चति ‘‘अविज्जा’’.

तत्थ कतमो अविज्जापच्चया सङ्खारो अविज्जाहेतुको? या चेतना सञ्चेतना सञ्चेतयितत्तं – अयं वुच्चति ‘‘अविज्जापच्चया सङ्खारो अविज्जाहेतुको’’.

तत्थ कतमं सङ्खारपच्चया विञ्ञाणं सङ्खारहेतुकं? यं चित्तं मनो मानसं…पे… तज्जामनोविञ्ञाणधातु – इदं वुच्चति ‘‘सङ्खारपच्चया विञ्ञाणं सङ्खारहेतुकं’’.

तत्थ कतमं विञ्ञाणपच्चया नामरूपं विञ्ञाणहेतुकं? अत्थि नामं, अत्थि रूपं. तत्थ कतमं नामं? वेदनाक्खन्धो, सञ्ञाक्खन्धो, सङ्खारक्खन्धो – इदं वुच्चति ‘‘नामं’’. तत्थ कतमं रूपं? चक्खायतनस्स उपचयो, सोतायतनस्स उपचयो, घानायतनस्स उपचयो, जिव्हायतनस्स उपचयो, कायायतनस्स उपचयो, यं वा पनञ्ञम्पि अत्थि रूपं चित्तजं चित्तहेतुकं चित्तसमुट्ठानं – इदं वुच्चति ‘‘रूपं’’. इति इदञ्च नामं, इदञ्च रूपं. इदं वुच्चति ‘‘विञ्ञाणपच्चया नामरूपं विञ्ञाणहेतुकं’’.

नामरूपपच्चया सळायतनं नामरूपहेतुकन्ति. अत्थि नामं, अत्थि रूपं. तत्थ कतमं नामं? वेदनाक्खन्धो, सञ्ञाक्खन्धो, सङ्खारक्खन्धो – इदं वुच्चति ‘‘नामं’’. तत्थ कतमं रूपं? चत्तारो च महाभूता, यञ्च रूपं निस्साय मनोविञ्ञाणधातु वत्तति – इदं वुच्चति ‘‘रूपं’’. इति इदञ्च नामं, इदञ्च रूपं. इदं वुच्चति ‘‘नामरूपं’’.

तत्थ कतमं नामरूपपच्चया सळायतनं नामरूपहेतुकं? चक्खायतनं, सोतायतनं, घानायतनं, जिव्हायतनं, कायायतनं, मनायतनं – इदं वुच्चति ‘‘नामरूपपच्चया सळायतनं नामरूपहेतुकं’’.

तत्थ कतमो छट्ठायतनपच्चया फस्सो छट्ठायतनहेतुको? यो फस्सो फुसना सम्फुसना सम्फुसितत्तं – अयं वुच्चति ‘‘छट्ठायतनपच्चया फस्सो छट्ठायतनहेतुको’’.

तत्थ कतमा फस्सपच्चया वेदना फस्सहेतुका? यं चेतसिकं सातं चेतसिकं सुखं चेतोसम्फस्सजं सातं सुखं वेदयितं चेतोसम्फस्सजा साता सुखा वेदना – अयं वुच्चति ‘‘फस्सपच्चया वेदना फस्सहेतुका’’.

तत्थ कतमा वेदनापच्चया तण्हा वेदनाहेतुका? यो रागो सारागो…पे… चित्तस्स सारागो – अयं वुच्चति ‘‘वेदनापच्चया तण्हा वेदनाहेतुका’’.

तत्थ कतमं तण्हापच्चया उपादानं तण्हाहेतुकं? या दिट्ठि दिट्ठिगतं…पे… तित्थायतनं विपरियासग्गाहो – इदं वुच्चति ‘‘तण्हापच्चया उपादानं तण्हाहेतुकं’’…पे… तेन वुच्चति ‘‘एवमेतस्स केवलस्स दुक्खक्खन्धस्स समुदयो होती’’ति.

हेतुचतुक्कं.

७. सम्पयुत्तचतुक्कं

तस्मिं समये अविज्जापच्चया सङ्खारो अविज्जासम्पयुत्तो, सङ्खारपच्चया विञ्ञाणं सङ्खारसम्पयुत्तं, विञ्ञाणपच्चया नामं विञ्ञाणसम्पयुत्तं, नामपच्चया छट्ठायतनं नामसम्पयुत्तं, छट्ठायतनपच्चया फस्सो छट्ठायतनसम्पयुत्तो, फस्सपच्चया वेदना फस्ससम्पयुत्ता, वेदनापच्चया तण्हा वेदनासम्पयुत्ता, तण्हापच्चया उपादानं तण्हासम्पयुत्तं; उपादानपच्चया भवो, भवपच्चया जाति, जातिपच्चया जरामरणं. एवमेतस्स केवलस्स दुक्खक्खन्धस्स समुदयो होति.

२६५. तत्थ कतमा अविज्जा? यं अञ्ञाणं अदस्सनं…पे… अविज्जालङ्गी मोहो अकुसलमूलं – अयं वुच्चति ‘‘अविज्जा’’.

तत्थ कतमो अविज्जापच्चया सङ्खारो अविज्जासम्पयुत्तो? या चेतना सञ्चेतना सञ्चेतयितत्तं – अयं वुच्चति ‘‘अविज्जापच्चया सङ्खारो अविज्जासम्पयुत्तो’’.

तत्थ कतमं सङ्खारपच्चया विञ्ञाणं सङ्खारसम्पयुत्तं? यं चित्तं मनो मानसं…पे… तज्जामनोविञ्ञाणधातु – इदं वुच्चति ‘‘सङ्खारपच्चया विञ्ञाणं सङ्खारसम्पयुत्तं’’.

तत्थ कतमं विञ्ञाणपच्चया नामं विञ्ञाणसम्पयुत्तं? वेदनाक्खन्धो, सञ्ञाक्खन्धो, सङ्खारक्खन्धो – इदं वुच्चति ‘‘विञ्ञाणपच्चया नामं विञ्ञाणसम्पयुत्तं’’.

तत्थ कतमं नामपच्चया छट्ठायतनं नामसम्पयुत्तं? यं चित्तं मनो मानसं…पे… तज्जामनोविञ्ञाणधातु – इदं वुच्चति ‘‘नामपच्चया छट्ठायतनं नामसम्पयुत्तं’’.

तत्थ कतमो छट्ठायतनपच्चया फस्सो छट्ठायतनसम्पयुत्तो? यो फस्सो फुसना सम्फुसना सम्फुसितत्तं – अयं वुच्चति ‘‘छट्ठायतनपच्चया फस्सो छट्ठायतनसम्पयुत्तो’’.

तत्थ कतमा फस्सपच्चया वेदना फस्ससम्पयुत्ता? यं चेतसिकं सातं चेतसिकं सुखं चेतोसम्फस्सजं सातं सुखं वेदयितं चेतोसम्फस्सजा साता सुखा वेदना – अयं वुच्चति ‘‘फस्सपच्चया वेदना फस्ससम्पयुत्ता’’.

तत्थ कतमा वेदनापच्चया तण्हा वेदनासम्पयुत्ता? यो रागो सारागो…पे… चित्तस्स सारागो – अयं वुच्चति ‘‘वेदनापच्चया तण्हा वेदनासम्पयुत्ता’’.

तत्थ कतमं तण्हापच्चया उपादानं तण्हासम्पयुत्तं? या दिट्ठि दिट्ठिगतं…पे… तित्थायतनं विपरियासग्गाहो – इदं वुच्चति ‘‘तण्हापच्चया उपादानं तण्हासम्पयुत्तं’’ …पे… तेन वुच्चति ‘‘एवमेतस्स केवलस्स दुक्खक्खन्धस्स समुदयो होती’’ति.

२६६. तस्मिं समये अविज्जापच्चया सङ्खारो अविज्जासम्पयुत्तो, सङ्खारपच्चया विञ्ञाणं सङ्खारसम्पयुत्तं, विञ्ञाणपच्चया नामं विञ्ञाणसम्पयुत्तं, नामपच्चया फस्सो नामसम्पयुत्तो, फस्सपच्चया वेदना फस्ससम्पयुत्ता, वेदनापच्चया तण्हा वेदनासम्पयुत्ता, तण्हापच्चया उपादानं तण्हासम्पयुत्तं; उपादानपच्चया भवो, भवपच्चया जाति, जातिपच्चया जरामरणं. एवमेतस्स केवलस्स दुक्खक्खन्धस्स समुदयो होति.

२६७. तत्थ कतमा अविज्जा? यं अञ्ञाणं अदस्सनं…पे… अविज्जालङ्गी मोहो अकुसलमूलं – अयं वुच्चति ‘‘अविज्जा’’.

तत्थ कतमो अविज्जापच्चया सङ्खारो अविज्जासम्पयुत्तो? या चेतना सञ्चेतना सञ्चेतयितत्तं – अयं वुच्चति ‘‘अविज्जापच्चया सङ्खारो अविज्जासम्पयुत्तो’’.

तत्थ कतमं सङ्खारपच्चया विञ्ञाणं सङ्खारसम्पयुत्तं? यं चित्तं मनो मानसं…पे… तज्जामनोविञ्ञाणधातु – इदं वुच्चति ‘‘सङ्खारपच्चया विञ्ञाणं सङ्खारसम्पयुत्तं’’.

तत्थ कतमं विञ्ञाणपच्चया नामं विञ्ञाणसम्पयुत्तं? वेदनाक्खन्धो, सञ्ञाक्खन्धो, सङ्खारक्खन्धो – इदं वुच्चति ‘‘विञ्ञाणपच्चया नामं विञ्ञाणसम्पयुत्तं’’.

नामपच्चया फस्सो नामसम्पयुत्तोति. तत्थ कतमं नामं? ठपेत्वा फस्सं, वेदनाक्खन्धो सञ्ञाक्खन्धो सङ्खारक्खन्धो विञ्ञाणक्खन्धो – इदं वुच्चति ‘‘नामं’’.

तत्थ कतमो नामपच्चया फस्सो नामसम्पयुत्तो? यो फस्सो फुसना सम्फुसना सम्फुसितत्तं – अयं वुच्चति ‘‘नामपच्चया फस्सो नामसम्पयुत्तो’’…पे… तेन वुच्चति ‘‘एवमेतस्स केवलस्स दुक्खक्खन्धस्स समुदयो होती’’ति.

२६८. तस्मिं समये अविज्जापच्चया सङ्खारो अविज्जासम्पयुत्तो, सङ्खारपच्चया विञ्ञाणं सङ्खारसम्पयुत्तं, विञ्ञाणपच्चया नामरूपं विञ्ञाणसम्पयुत्तं नामं, नामरूपपच्चया छट्ठायतनं नामसम्पयुत्तं, छट्ठायतनपच्चया फस्सो छट्ठायतनसम्पयुत्तो, फस्सपच्चया वेदना फस्ससम्पयुत्ता, वेदनापच्चया तण्हा वेदनासम्पयुत्ता, तण्हापच्चया उपादानं तण्हासम्पयुत्तं; उपादानपच्चया भवो, भवपच्चया जाति, जातिपच्चया जरामरणं. एवमेतस्स केवलस्स दुक्खक्खन्धस्स समुदयो होति.

२६९. तत्थ कतमा अविज्जा? यं अञ्ञाणं अदस्सनं…पे… अविज्जालङ्गी मोहो अकुसलमूलं – अयं वुच्चति ‘‘अविज्जा’’.

तत्थ कतमो अविज्जापच्चया सङ्खारो अविज्जासम्पयुत्तो? या चेतना सञ्चेतना सञ्चेतयितत्तं – अयं वुच्चति ‘‘अविज्जापच्चया सङ्खारो अविज्जासम्पयुत्तो’’.

तत्थ कतमं सङ्खारपच्चया विञ्ञाणं सङ्खारसम्पयुत्तं? यं चित्तं मनो मानसं …पे… तज्जामनोविञ्ञाणधातु – इदं वुच्चति ‘‘सङ्खारपच्चया विञ्ञाणं सङ्खारसम्पयुत्तं’’.

तत्थ कतमं विञ्ञाणपच्चया नामरूपं विञ्ञाणसम्पयुत्तं नामं? अत्थि नामं, अत्थि रूपं. तत्थ कतमं नामं? वेदनाक्खन्धो, सञ्ञाक्खन्धो, सङ्खारक्खन्धो – इदं वुच्चति ‘‘नामं’’. तत्थ कतमं रूपं? चक्खायतनस्स उपचयो, सोतायतनस्स उपचयो, घानायतनस्स उपचयो, जिव्हायतनस्स उपचयो, कायायतनस्स उपचयो, यं वा पनञ्ञम्पि अत्थि रूपं चित्तजं चित्तहेतुकं चित्तसमुट्ठानं – इदं वुच्चति ‘‘रूपं’’. इति इदञ्च नामं, इदञ्च रूपं. इदं वुच्चति ‘‘विञ्ञाणपच्चया नामरूपं विञ्ञाणसम्पयुत्तं नामं’’.

नामरूपपच्चया छट्ठायतनं नामसम्पयुत्तन्ति. अत्थि नामं, अत्थि रूपं. तत्थ कतमं नामं? वेदनाक्खन्धो, सञ्ञाक्खन्धो, सङ्खारक्खन्धो – इदं वुच्चति ‘‘नामं’’. तत्थ कतमं रूपं? यं रूपं निस्साय मनोविञ्ञाणधातु वत्तति – इदं वुच्चति ‘‘रूपं’’. इति इदञ्च नामं, इदञ्च रूपं. इदं वुच्चति ‘‘नामरूपं’’.

तत्थ कतमं नामरूपपच्चया छट्ठायतनं नामसम्पयुत्तं? यं चित्तं मनो मानसं…पे… तज्जामनोविञ्ञाणधातु – इदं वुच्चति ‘‘नामरूपपच्चया छट्ठायतनं नामसम्पयुत्तं’’.

तत्थ कतमो छट्ठायतनपच्चया फस्सो छट्ठायतनसम्पयुत्तो? यो फस्सो फुसना सम्फुसना सम्फुसितत्तं – अयं वुच्चति ‘‘छट्ठायतनपच्चया फस्सो छट्ठायतनसम्पयुत्तो’’…पे… तेन वुच्चति ‘‘एवमेतस्स केवलस्स दुक्खक्खन्धस्स समुदयो होती’’ति.

२७०. तस्मिं समये अविज्जापच्चया सङ्खारो अविज्जासम्पयुत्तो, सङ्खारपच्चया विञ्ञाणं सङ्खारसम्पयुत्तं, विञ्ञाणपच्चया नामरूपं विञ्ञाणसम्पयुत्तं नामं, नामरूपपच्चया सळायतनं नामसम्पयुत्तं छट्ठायतनं, छट्ठायतनपच्चया फस्सो छट्ठायतनसम्पयुत्तो, फस्सपच्चया वेदना फस्ससम्पयुत्ता, वेदनापच्चया तण्हा वेदनासम्पयुत्ता, तण्हापच्चया उपादानं तण्हासम्पयुत्तं; उपादानपच्चया भवो, भवपच्चया जाति, जातिपच्चया जरामरणं. एवमेतस्स केवलस्स दुक्खक्खन्धस्स समुदयो होति.

२७१. तत्थ कतमा अविज्जा? यं अञ्ञाणं अदस्सनं…पे… अविज्जालङ्गी मोहो अकुसलमूलं – अयं वुच्चति ‘‘अविज्जा’’.

तत्थ कतमो अविज्जापच्चया सङ्खारो अविज्जासम्पयुत्तो? या चेतना सञ्चेतना सञ्चेतयितत्तं – अयं वुच्चति ‘‘अविज्जापच्चया सङ्खारो अविज्जासम्पयुत्तो’’.

तत्थ कतमं सङ्खारपच्चया विञ्ञाणं सङ्खारसम्पयुत्तं? यं चित्तं मनो मानसं…पे… तज्जामनोविञ्ञाणधातु – इदं वुच्चति ‘‘सङ्खारपच्चया विञ्ञाणं सङ्खारसम्पयुत्तं’’.

तत्थ कतमं विञ्ञाणपच्चया नामरूपं विञ्ञाणसम्पयुत्तं नामं? अत्थि नामं, अत्थि रूपं. तत्थ कतमं नामं? वेदनाक्खन्धो, सञ्ञाक्खन्धो, सङ्खारक्खन्धो – इदं वुच्चति ‘‘नामं’’. तत्थ कतमं रूपं? चक्खायतनस्स उपचयो, सोतायतनस्स उपचयो, घानायतनस्स उपचयो, जिव्हायतनस्स उपचयो, कायायतनस्स उपचयो, यं वा पनञ्ञम्पि अत्थि रूपं चित्तजं चित्तहेतुकं चित्तसमुट्ठानं – इदं वुच्चति ‘‘रूपं’’. इति इदञ्च नामं, इदञ्च रूपं. इदं वुच्चति ‘‘विञ्ञाणपच्चया नामरूपं विञ्ञाणसम्पयुत्तं नामं’’.

नामरूपपच्चया सळायतनं नामसम्पयुत्तं छट्ठायतनन्ति. अत्थि नामं, अत्थि रूपं. तत्थ कतमं नामं? वेदनाक्खन्धो, सञ्ञाक्खन्धो, सङ्खारक्खन्धो – इदं वुच्चति ‘‘नामं’’. तत्थ कतमं रूपं? चत्तारो च महाभूता, यञ्च रूपं निस्साय मनोविञ्ञाणधातु वत्तति – इदं वुच्चति ‘‘रूपं’’. इति इदञ्च नामं, इदञ्च रूपं. इदं वुच्चति ‘‘नामरूपं’’.

तत्थ कतमं नामरूपपच्चया सळायतनं नामसम्पयुत्तं छट्ठायतनं? चक्खायतनं, सोतायतनं, घानायतनं, जिव्हायतनं, कायायतनं, मनायतनं – इदं वुच्चति ‘‘नामरूपपच्चया सळायतनं नामसम्पयुत्तं छट्ठायतनं’’.

तत्थ कतमो छट्ठायतनपच्चया फस्सो छट्ठायतनसम्पयुत्तो? यो फस्सो फुसना सम्फुसना सम्फुसितत्तं – अयं वुच्चति ‘‘छट्ठायतनपच्चया फस्सो छट्ठायतनसम्पयुत्तो’’…पे… तेन वुच्चति ‘‘एवमेतस्स केवलस्स दुक्खक्खन्धस्स समुदयो होती’’ति.

सम्पयुत्तचतुक्कं.

८. अञ्ञमञ्ञचतुक्कं

२७२. तस्मिं समये अविज्जापच्चया सङ्खारो, सङ्खारपच्चयापि अविज्जा; सङ्खारपच्चया विञ्ञाणं, विञ्ञाणपच्चयापि सङ्खारो; विञ्ञाणपच्चया नामं, नामपच्चयापि विञ्ञाणं; नामपच्चया छट्ठायतनं, छट्ठायतनपच्चयापि नामं; छट्ठायतनपच्चया फस्सो, फस्सपच्चयापि छट्ठायतनं; फस्सपच्चया वेदना, वेदनापच्चयापि फस्सो; वेदनापच्चया तण्हा, तण्हापच्चयापि वेदना; तण्हापच्चया उपादानं, उपादानपच्चयापि तण्हा; उपादानपच्चया भवो, भवपच्चया जाति, जातिपच्चया जरामरणं. एवमेतस्स केवलस्स दुक्खक्खन्धस्स समुदयो होति.

२७३. तत्थ कतमा अविज्जा? यं अञ्ञाणं अदस्सनं…पे… अविज्जालङ्गी मोहो अकुसलमूलं – अयं वुच्चति ‘‘अविज्जा’’.

तत्थ कतमो अविज्जापच्चया सङ्खारो? या चेतना सञ्चेतना सञ्चेतयितत्तं – अयं वुच्चति ‘‘अविज्जापच्चया सङ्खारो’’.

तत्थ कतमा सङ्खारपच्चयापि अविज्जा? यं अञ्ञाणं अदस्सनं…पे… अविज्जालङ्गी मोहो अकुसलमूलं – अयं वुच्चति ‘‘सङ्खारपच्चयापि अविज्जा’’.

तत्थ कतमं सङ्खारपच्चया विञ्ञाणं? यं चित्तं मनो मानसं…पे… तज्जामनोविञ्ञाणधातु – इदं वुच्चति सङ्खारपच्चया विञ्ञाणं.

तत्थ कतमो विञ्ञाणपच्चयापि सङ्खारो? या चेतना सञ्चेतना सञ्चेतयितत्तं – अयं वुच्चति ‘‘विञ्ञाणपच्चयापि सङ्खारो’’.

तत्थ कतमं विञ्ञाणपच्चया नामं? वेदनाक्खन्धो, सञ्ञाक्खन्धो, सङ्खारक्खन्धो – इदं वुच्चति ‘‘विञ्ञाणपच्चया नामं’’.

तत्थ कतमं नामपच्चयापि विञ्ञाणं? यं चित्तं मनो मानसं…पे… तज्जामनोविञ्ञाणधातु – इदं वुच्चति ‘‘नामपच्चयापि विञ्ञाणं’’.

तत्थ कतमं नामपच्चया छट्ठायतनं? यं चित्तं मनो मानसं…पे… तज्जामनोविञ्ञाणधातु – इदं वुच्चति ‘‘नामपच्चया छट्ठायतनं’’.

तत्थ कतमं छट्ठायतनपच्चयापि नामं? वेदनाक्खन्धो, सञ्ञाक्खन्धो, सङ्खारक्खन्धो – इदं वुच्चति ‘‘छट्ठायतनपच्चयापि नामं’’.

तत्थ कतमो छट्ठायतनपच्चया फस्सो? यो फस्सो फुसना सम्फुसना सम्फुसितत्तं – अयं वुच्चति ‘‘छट्ठायतनपच्चया फस्सो’’.

तत्थ कतमं फस्सपच्चयापि छट्ठायतनं? यं चित्तं मनो मानसं…पे… तज्जामनोविञ्ञाणधातु – इदं वुच्चति ‘‘फस्सपच्चयापि छट्ठायतनं’’.

तत्थ कतमा फस्सपच्चया वेदना? यं चेतसिकं सातं चेतसिकं सुखं चेतोसम्फस्सजं सातं सुखं वेदयितं चेतोसम्फस्सजा साता सुखा वेदना – अयं वुच्चति ‘‘फस्सपच्चया वेदना’’.

तत्थ कतमो वेदनापच्चयापि फस्सो? यो फस्सो फुसना सम्फुसना सम्फुसितत्तं – अयं वुच्चति ‘‘वेदनापच्चयापि फस्सो’’.

तत्थ कतमा वेदनापच्चया तण्हा? यो रागो सारागो…पे… चित्तस्स सारागो – अयं वुच्चति ‘‘वेदनापच्चया तण्हा’’.

तत्थ कतमा तण्हापच्चयापि वेदना? यं चेतसिकं सातं चेतसिकं सुखं चेतोसम्फस्सजं सातं सुखं वेदयितं चेतोसम्फस्सजा साता सुखा वेदना – अयं वुच्चति ‘‘तण्हापच्चयापि वेदना’’.

तत्थ कतमं तण्हापच्चया उपादानं? या दिट्ठि दिट्ठिगतं…पे… तित्थायतनं विपरियासग्गाहो – इदं वुच्चति ‘‘तण्हापच्चया उपादानं’’.

तत्थ कतमा उपादानपच्चयापि तण्हा? यो रागो…पे… चित्तस्स सारागो – अयं वुच्चति ‘‘उपादानपच्चयापि तण्हा’’.

तत्थ कतमो उपादानपच्चया भवो? ठपेत्वा उपादानं, वेदनाक्खन्धो सञ्ञाक्खन्धो सङ्खारक्खन्धो विञ्ञाणक्खन्धो – अयं वुच्चति ‘‘उपादानपच्चया भवो’’.

तत्थ कतमा भवपच्चया जाति? या तेसं तेसं धम्मानं जाति सञ्जाति निब्बत्ति अभिनिब्बति पातुभावो – अयं वुच्चति ‘‘भवपच्चया जाति’’.

तत्थ कतमं जातिपच्चया जरामरणं? अत्थि जरा, अत्थि मरणं. तत्थ कतमा जरा? या तेसं तेसं धम्मानं जरा जीरणता आयुनो संहानि – अयं वुच्चति ‘‘जरा’’. तत्थ कतमं मरणं? यो तेसं तेसं धम्मानं खयो वयो भेदो परिभेदो अनिच्चता अन्तरधानं – इदं वुच्चति ‘‘मरणं’’. इति अयञ्च जरा, इदञ्च मरणं. इदं वुच्चति ‘‘जातिपच्चया जरामरणं’’.

एवमेतस्स केवलस्स दुक्खक्खन्धस्स समुदयो होतीति. एवमेतस्स केवलस्स दुक्खक्खन्धस्स सङ्गति होति, समागमो होति, समोधानं होति, पातुभावो होति. तेन वुच्चति ‘‘एवमेतस्स केवलस्स दुक्खक्खन्धस्स समुदयो होती’’ति.

२७४. तस्मिं समये अविज्जापच्चया सङ्खारो, सङ्खारपच्चयापि अविज्जा; सङ्खारपच्चया विञ्ञाणं, विञ्ञाणपच्चयापि सङ्खारो; विञ्ञाणपच्चया नामं, नामपच्चयापि विञ्ञाणं; नामपच्चया फस्सो, फस्सपच्चयापि नामं; फस्सपच्चया वेदना, वेदनापच्चयापि फस्सो; वेदनापच्चया तण्हा, तण्हापच्चयापि वेदना; तण्हापच्चया उपादानं, उपादानपच्चयापि तण्हा; उपादानपच्चया भवो, भवपच्चया जाति, जातिपच्चया जरामरणं. एवमेतस्स केवलस्स दुक्खक्खन्धस्स समुदयो होति.

२७५. तत्थ कतमा अविज्जा? यं अञ्ञाणं अदस्सनं…पे… अविज्जालङ्गी मोहो अकुसलमूलं – अयं वुच्चति ‘‘अविज्जा’’.

तत्थ कतमो अविज्जापच्चया सङ्खारो? या चेतना सञ्चेतना सञ्चेतयितत्तं – अयं वुच्चति ‘‘अविज्जापच्चया सङ्खारो’’.

तत्थ कतमा सङ्खारपच्चयापि अविज्जा? यं अञ्ञाणं अदस्सनं…पे… अविज्जालङ्गी मोहो अकुसलमूलं – अयं वुच्चति ‘‘सङ्खारपच्चयापि अविज्जा’’.

तत्थ कतमं सङ्खारपच्चया विञ्ञाणं? यं चित्तं मनो मानसं…पे… तज्जामनोविञ्ञाणधातु – इदं वुच्चति ‘‘सङ्खारपच्चया विञ्ञाणं’’.

तत्थ कतमो विञ्ञाणपच्चयापि सङ्खारो? या चेतना सञ्चेतना सञ्चेतयितत्तं – अयं वुच्चति ‘‘विञ्ञाणपच्चयापि सङ्खारो’’.

तत्थ कतमं विञ्ञाणपच्चया नामं? वेदनाक्खन्धो, सञ्ञाक्खन्धो, सङ्खारक्खन्धो – इदं वुच्चति ‘‘विञ्ञाणपच्चया नामं’’.

तत्थ कतमं नामपच्चयापि विञ्ञाणं? यं चित्तं मनो मानसं…पे… तज्जामनोविञ्ञाणधातु – इदं वुच्चति ‘‘नामपच्चयापि विञ्ञाणं’’.

नामपच्चया फस्सोति. तत्थ कतमं नामं? ठपेत्वा फस्सं, वेदनाक्खन्धो सञ्ञाक्खन्धो सङ्खारक्खन्धो विञ्ञाणक्खन्धो – इदं वुच्चति ‘‘नामं’’.

तत्थ कतमो नामपच्चया फस्सो? यो फस्सो फुसना सम्फुसना सम्फुसितत्तं – अयं वुच्चति ‘‘नामपच्चया फस्सो’’.

तत्थ कतमं फस्सपच्चयापि नामं? वेदनाक्खन्धो, सञ्ञाक्खन्धो, सङ्खारक्खन्धो, विञ्ञाणक्खन्धो – इदं वुच्चति ‘‘फस्सपच्चयापि नामं’’…पे… तेन वुच्चति ‘‘एवमेतस्स केवलस्स दुक्खक्खन्धस्स समुदयो होती’’ति.

२७६. तस्मिं समये अविज्जापच्चया सङ्खारो, सङ्खारपच्चयापि अविज्जा; सङ्खारपच्चया विञ्ञाणं, विञ्ञाणपच्चयापि सङ्खारो; विञ्ञाणपच्चया नामरूपं, नामरूपपच्चयापि विञ्ञाणं; नामरूपपच्चया छट्ठायतनं, छट्ठायतनपच्चयापि नामरूपं; छट्ठायतनपच्चया फस्सो, फस्सपच्चयापि छट्ठायतनं; फस्सपच्चया वेदना, वेदनापच्चयापि फस्सो; वेदनापच्चया तण्हा, तण्हापच्चयापि वेदना; तण्हापच्चया उपादानं, उपादानपच्चयापि तण्हा; उपादानपच्चया भवो, भवपच्चया जाति, जातिपच्चया जरामरणं. एवमेतस्स केवलस्स दुक्खक्खन्धस्स समुदयो होति.

२७७. तत्थ कतमा अविज्जा? यं अञ्ञाणं अदस्सनं…पे… अविज्जालङ्गी मोहो अकुसमूलं – अयं वुच्चति ‘‘अविज्जा’’.

तत्थ कतमो अविज्जापच्चया सङ्खारो? या चेतना सञ्चेतना सञ्चेतयितत्तं – अयं वुच्चति ‘‘अविज्जापच्चया सङ्खारो.

तत्थ कतमा सङ्खारपच्चयापि अविज्जा? यं अञ्ञाणं अदस्सनं…पे… अविज्जालङ्गी मोहो अकुसलमूलं – अयं वुच्चति ‘‘सङ्खारपच्चयापि अविज्जा’’.

तत्थ कतमं सङ्खारपच्चया विञ्ञाणं? यं चित्तं मनो मानसं…पे… तज्जामनोविञ्ञाणधातु – इदं वुच्चति ‘‘सङ्खारपच्चया विञ्ञाणं’’.

तत्थ कतमो विञ्ञाणपच्चयापि सङ्खारो? या चेतना सञ्चेतना सञ्चेतयितत्तं – अयं वुच्चति ‘‘विञ्ञाणपच्चयापि सङ्खारो’’.

तत्थ कतमं विञ्ञाणपच्चया नामरूपं? अत्थि नामं, अत्थि रूपं. तत्थ कतमं नामं? वेदनाक्खन्धो, सञ्ञाक्खन्धो, सङ्खारक्खन्धो – इदं वुच्चति ‘‘नामं’’. तत्थ कतमं रूपं? चक्खायतनस्स उपचयो, सोतायतनस्स उपचयो, घानायतनस्स उपचयो, जिव्हायतनस्स उपचयो, कायायतनस्स उपचयो, यं वा पनञ्ञम्पि अत्थि रूपं चित्तजं चित्तहेतुकं चित्तसमुट्ठानं – इदं वुच्चति ‘‘रूपं’’. इति इदञ्च नामं, इदञ्च रूपं. इदं वुच्चति ‘‘विञ्ञाणपच्चया नामरूपं’’.

नामरूपपच्चयापि विञ्ञाणन्ति. अत्थि नामं, अत्थि रूपं. तत्थ कतमं नामं? वेदनाक्खन्धो, सञ्ञाक्खन्धो, सङ्खारक्खन्धो – इदं वुच्चति ‘‘नामं’’. तत्थ कतमं रूपं? यं रूपं निस्साय मनोविञ्ञाणधातु वत्तति – इदं वुच्चति ‘‘रूपं’’. इति इदञ्च नामं, इदञ्च रूपं. इदं वुच्चति ‘‘नामरूपं’’.

तत्थ कतमं नामरूपपच्चयापि विञ्ञाणं? यं चित्तं मनो मानसं…पे… तज्जामनोविञ्ञाणधातु – इदं वुच्चति ‘‘नामरूपपच्चयापि विञ्ञाणं’’.

नामरूपपच्चया छट्ठायतनन्ति. अत्थि नामं, अत्थि रूपं. तत्थ कतमं नामं? वेदनाक्खन्धो, सञ्ञाक्खन्धो, सङ्खारक्खन्धो – इदं वुच्चति ‘‘नामं’’. तत्थ कतमं रूपं? यं रूपं निस्साय मनोविञ्ञाणधातु वत्तति – इदं वुच्चति ‘‘रूपं’’. इति इदञ्च नामं, इदञ्च रूपं. इदं वुच्चति ‘‘नामरूपं’’.

तत्थ कतमं नामरूपपच्चया छट्ठायतनं? यं चित्तं मनो मानसं…पे… तज्जामनोविञ्ञाणधातु – इदं वुच्चति ‘‘नामरूपपच्चया छट्ठायतनं’’.

तत्थ कतमं छट्ठायतनपच्चयापि नामरूपं? अत्थि नामं, अत्थि रूपं. तत्थ कतमं नामं? वेदनाक्खन्धो, सञ्ञाक्खन्धो, सङ्खारक्खन्धो – इदं वुच्चति ‘‘नामं’’. तत्थ कतमं रूपं? चक्खायतनस्स उपचयो, सोतायतनस्स उपचयो, घानायतनस्स उपचयो, जिव्हायतनस्स उपचयो, कायायतनस्स उपचयो, यं वा पनञ्ञम्पि अत्थि रूपं चित्तजं चित्तहेतुकं चित्तसमुट्ठानं – इदं वुच्चति ‘‘रूपं’’. इति इदञ्च नामं, इदञ्च रूपं. इदं वुच्चति ‘‘छट्ठायतनपच्चयापि नामरूपं’’.

तत्थ कतमो छट्ठायतनपच्चया फस्सो? यो फस्सो फुसना सम्फुसना सम्फुसितत्तं – अयं वुच्चति ‘‘छट्ठायतनपच्चया फस्सो’’.

तत्थ कतमं फस्सपच्चयापि छट्ठायतनं? यं चित्तं मनो मानसं…पे… तज्जामनोविञ्ञाणधातु – इदं वुच्चति ‘‘फस्सपच्चयापि छट्ठायतनं’’…पे… तेन वुच्चति ‘‘एवमेतस्स केवलस्स दुक्खक्खन्धस्स समुदयो होती’’ति.

२७८. तस्मिं समये अविज्जापच्चया सङ्खारो, सङ्खारपच्चयापि अविज्जा; सङ्खारपच्चया विञ्ञाणं, विञ्ञाणपच्चयापि सङ्खारो; विञ्ञाणपच्चया नामरूपं, नामरूपपच्चयापि विञ्ञाणं; नामरूपपच्चया सळायतनं, छट्ठायतनपच्चयापि नामरूपं; छट्ठायतनपच्चया फस्सो, फस्सपच्चयापि छट्ठायतनं; फस्सपच्चया वेदना, वेदनापच्चयापि फस्सो; वेदनापच्चया तण्हा, तण्हापच्चयापि वेदना; तण्हापच्चया उपादानं, उपादानपच्चयापि तण्हा; उपादानपच्चया भवो, भवपच्चया जाति, जातिपच्चया जरामरणं. एवमेतस्स केवलस्स दुक्खक्खन्धस्स समुदयो होति.

२७९. तत्थ कतमा अविज्जा? यं अञ्ञाणं अदस्सनं…पे… अविज्जालङ्गी मोहो अकुसलमूलं – अयं वुच्चति ‘‘अविज्जा’’.

तत्थ कतमो अविज्जापच्चया सङ्खारो? या चेतना सञ्चेतना सञ्चेतयितत्तं – अयं वुच्चति ‘‘अविज्जापच्चया सङ्खारो’’.

तत्थ कतमा सङ्खारपच्चयापि अविज्जा? यं अञ्ञाणं अदस्सनं…पे… अविज्जालङ्गी मोहो अकुसलमूलं – अयं वुच्चति ‘‘सङ्खारपच्चयापि अविज्जा’’.

तत्थ कतमं सङ्खारपच्चया विञ्ञाणं? यं चित्तं मनो मानसं…पे… तज्जामनोविञ्ञाणधातु – इदं वुच्चति ‘‘सङ्खारपच्चया विञ्ञाणं’’.

तत्थ कतमो विञ्ञाणपच्चयापि सङ्खारो? या चेतना सञ्चेतना सञ्चेतयितत्तं – अयं वुच्चति ‘‘विञ्ञाणपच्चयापि सङ्खारो’’.

तत्थ कतमं विञ्ञाणपच्चया नामरूपं? अत्थि नामं, अत्थि रूपं. तत्थ कतमं नामं? वेदनाक्खन्धो, सञ्ञाक्खन्धो, सङ्खारक्खन्धो – इदं वुच्चति नामं. तत्थ कतमं रूपं? चक्खायतनस्स उपचयो, सोतायतनस्स उपचयो, घानायतनस्स उपचयो, जिव्हायतनस्स उपचयो, कायायतनस्स उपचयो, यं वा पनञ्ञम्पि अत्थि रूपं चित्तजं चित्तहेतुकं चित्तसमुट्ठानं – इदं वुच्चति ‘‘रूपं’’. इति इदञ्च नामं, इदञ्च रूपं. इदं वुच्चति ‘‘विञ्ञाणपच्चया नामरूपं’’.

नामरूपपच्चयापि विञ्ञाणन्ति. अत्थि नामं, अत्थि रूपं. तत्थ कतमं नामं? वेदनाक्खन्धो, सञ्ञाक्खन्धो, सङ्खारक्खन्धो – इदं वुच्चति ‘‘नामं’’. तत्थ कतमं रूपं? यं रूपं निस्साय मनोविञ्ञाणधातु वत्तति – इदं वुच्चति ‘‘रूपं’’. इति इदञ्च नामं, इदञ्च रूपं. इदं वुच्चति ‘‘नामरूपं’’.

तत्थ कतमं नामरूपपच्चयापि विञ्ञाणं? यं चित्तं मनो मानसं…पे… तज्जामनोविञ्ञाणधातु – इदं वुच्चति ‘‘नामरूपपच्चयापि विञ्ञाणं’’.

नामरूपपच्चया सळायतनन्ति. अत्थि नामं, अत्थि रूपं. तत्थ कतमं नामं? वेदनाक्खन्धो, सञ्ञाक्खन्धो, सङ्खारक्खन्धो – इदं वुच्चति ‘‘नामं’’. तत्थ कतमं रूपं? चत्तारो च महाभूता, यञ्च रूपं निस्साय मनोविञ्ञाणधातु वत्तति – इदं वुच्चति ‘‘रूपं’’. इति इदञ्च नामं, इदञ्च रूपं. इदं वुच्चति ‘‘नामरूपं’’.

तत्थ कतमं नामरूपपच्चया सळायतनं? चक्खायतनं, सोतायतनं, घानायतनं, जिव्हायतनं, कायायतनं, मनायतनं – इदं वुच्चति ‘‘नामरूपपच्चया सळायतनं’’.

तत्थ कतमं छट्ठायतनपच्चयापि नामरूपं? अत्थि नामं, अत्थि रूपं. तत्थ कतमं नामं? वेदनाक्खन्धो, सञ्ञाक्खन्धो, सङ्खारक्खन्धो – इदं वुच्चति ‘‘नामं’’. तत्थ कतमं रूपं? चक्खायतनस्स उपचयो, सोतायतनस्स उपचयो, घानायतनस्स उपचयो, जिव्हायतनस्स उपचयो, कायायतनस्स उपचयो, यं वा पनञ्ञम्पि अत्थि रूपं चित्तजं चित्तहेतुकं चित्तसमुट्ठानं – इदं वुच्चति ‘‘रूपं’’. इति इदञ्च नामं, इदञ्च रूपं. इदं वुच्चति ‘‘छट्ठायतनपच्चयापि नामरूपं’’.

तत्थ कतमो छट्ठायतनपच्चया फस्सो? यो फस्सो फुसना सम्फुसना सम्फुसितत्तं – अयं वुच्चति ‘‘छट्ठायतनपच्चया फस्सो’’.

तत्थ कतमं फस्सपच्चयापि छट्ठायतनं? यं चित्तं मनो मानसं…पे… तज्जामनोविञ्ञाणधातु – इदं वुच्चति ‘‘फस्सपच्चयापि छट्ठायतनं’’.

तत्थ कतमा फस्सपच्चया वेदना? यं चेतसिकं सातं चेतसिकं सुखं चेतोसम्फस्सजं सातं सुखं वेदयितं चेतोसम्फस्सजा साता सुखा वेदना – अयं वुच्चति ‘‘फस्सपच्चया वेदना’’…पे… तेन वुच्चति ‘‘एवमेतस्स केवलस्स दुक्खक्खन्धस्स समुदयो होती’’ति.

अञ्ञमञ्ञचतुक्कं.

९. अकुसलनिद्देसो

२८०. कतमे धम्मा अकुसला? यस्मिं समये अकुसलं चित्तं उप्पन्नं होति सोमनस्ससहगतं दिट्ठिगतसम्पयुत्तं ससङ्खारेन…पे… सोमनस्ससहगतं दिट्ठिगतविप्पयुत्तं रूपारम्मणं वा…पे… सोमनस्ससहगतं दिट्ठिगतविप्पयुत्तं ससङ्खारेन रूपारम्मणं वा सद्दारम्मणं वा गन्धारम्मणं वा रसारम्मणं वा फोट्ठब्बारम्मणं वा धम्मारम्मणं वा यं यं वा पनारब्भ, तस्मिं समये अविज्जापच्चया सङ्खारो, सङ्खारपच्चया विञ्ञाणं, विञ्ञाणपच्चया नामं, नामपच्चया छट्ठायतनं, छट्ठायतनपच्चया फस्सो, फस्सपच्चया वेदना, वेदनापच्चया तण्हा, तण्हापच्चया अधिमोक्खो, अधिमोक्खपच्चया भवो, भवपच्चया जाति, जातिपच्चया जरामरणं. एवमेतस्स केवलस्स दुक्खक्खन्धस्स समुदयो होति.

२८१. तत्थ कतमा अविज्जा? यं अञ्ञाणं अदस्सनं…पे… अविज्जालङ्गी मोहो अकुसलमूलं – अयं वुच्चति ‘‘अविज्जा’’.

तत्थ कतमो अविज्जापच्चया सङ्खारो? या चेतना सञ्चेतना सञ्चेतयितत्तं – अयं वुच्चति अविज्जापच्चया सङ्खारो…पे….

तत्थ कतमो तण्हापच्चया अधिमोक्खो? यो चित्तस्स अधिमोक्खो अधिमुच्चना तदधिमुत्तता – अयं वुच्चति ‘‘तण्हापच्चया अधिमोक्खो’’.

तत्थ कतमो अधिमोक्खपच्चया भवो? ठपेत्वा अधिमोक्खं, वेदनाक्खन्धो सञ्ञाक्खन्धो सङ्खारक्खन्धो विञ्ञाणक्खन्धो – अयं वुच्चति ‘‘अधिमोक्खपच्चया भवो’’…पे… तेन वुच्चति ‘‘एवमेतस्स केवलस्स दुक्खक्खन्धस्स समुदयो होती’’ति.

२८२. कतमे धम्मा अकुसला? यस्मिं समये अकुसलं चित्तं उप्पन्नं होति उपेक्खासहगतं दिट्ठिगतसम्पयुत्तं रूपारम्मणं वा सद्दारम्मणं वा गन्धारम्मणं वा रसारम्मणं वा फोट्ठब्बारम्मणं वा धम्मारम्मणं वा यं यं वा पनारब्भ, तस्मिं समये अविज्जापच्चया सङ्खारो, सङ्खारपच्चया विञ्ञाणं, विञ्ञाणपच्चया नामं, नामपच्चया छट्ठायतनं, छट्ठायतनपच्चया फस्सो, फस्सपच्चया वेदना, वेदनापच्चया तण्हा, तण्हापच्चया उपादानं, उपादानपच्चया भवो, भवपच्चया जाति, जातिपच्चया जरामरणं. एवमेतस्स केवलस्स दुक्खक्खन्धस्स समुदयो होति.

२८३. तत्थ कतमा अविज्जा? यं अञ्ञाणं अदस्सनं…पे… अविज्जालङ्गी मोहो अकुसलमूलं – अयं वुच्चति अविज्जा…पे….

तत्थ कतमा फस्सपच्चया वेदना? यं चेतसिकं नेव सातं नासातं चेतोसम्फस्सजं अदुक्खमसुखं वेदयितं चेतोसम्फस्सजा अदुक्खमसुखा वेदना – अयं वुच्चति ‘‘फस्सपच्चया वेदना’’…पे… तेन वुच्चति ‘‘एवमेतस्स केवलस्स दुक्खक्खन्धस्स समुदयो होती’’ति.

२८४. कतमे धम्मा अकुसला? यस्मिं समये अकुसलं चित्तं उप्पन्नं होति उपेक्खासहगतं दिट्ठिगतसम्पयुत्तं ससङ्खारेन…पे… उपेक्खासहगतं दिट्ठिगतविप्पयुत्तं रूपारम्मणं वा…पे… उपेक्खासहगतं दिट्ठिगतविप्पयुत्तं ससङ्खारेन रूपारम्मणं वा सद्दारम्मणं वा गन्धारम्मणं वा रसारम्मणं वा फोट्ठब्बारम्मणं वा धम्मारम्मणं वा यं यं वा पनारब्भ, तस्मिं समये अविज्जापच्चया सङ्खारो, सङ्खारपच्चया विञ्ञाणं, विञ्ञाणपच्चया नामं, नामपच्चया छट्ठायतनं, छट्ठायतनपच्चया फस्सो, फस्सपच्चया वेदना, वेदनापच्चया तण्हा, तण्हापच्चया अधिमोक्खो, अधिमोक्खपच्चया भवो, भवपच्चया जाति, जातिपच्चया जरामरणं. एवमेतस्स केवलस्स दुक्खक्खन्धस्स समुदयो होति.

२८५. तत्थ कतमा अविज्जा…पे… तेन वुच्चति ‘‘एवमेतस्स केवलस्स दुक्खक्खन्धस्स समुदयो होती’’ति.

२८६. कतमे धम्मा अकुसला? यस्मिं समये अकुसलं चित्तं उप्पन्नं होति दोमनस्ससहगतं पटिघसम्पयुत्तं रूपारम्मणं वा…पे… दोमनस्ससहगतं पटिघसम्पयुत्तं ससङ्खारेन रूपारम्मणं वा सद्दारम्मणं वा गन्धारम्मणं वा रसारम्मणं वा फोट्ठब्बारम्मणं वा धम्मारम्मणं वा यं यं वा पनारब्भ, तस्मिं समये अविज्जापच्चया सङ्खारो, सङ्खारपच्चया विञ्ञाणं, विञ्ञाणपच्चया नामं, नामपच्चया छट्ठायतनं, छट्ठायतनपच्चया फस्सो, फस्सपच्चया वेदना, वेदनापच्चया पटिघं, पटिघपच्चया अधिमोक्खो, अधिमोक्खपच्चया भवो, भवपच्चया जाति, जातिपच्चया जरामरणं. एवमेतस्स केवलस्स दुक्खक्खन्धस्स समुदयो होति.

२८७. तत्थ कतमा अविज्जा? यं अञ्ञाणं अदस्सनं…पे… अविज्जालङ्गी मोहो अकुसलमूलं – अयं वुच्चति ‘‘अविज्जा’’…पे… अयं वुच्चति ‘‘छट्ठायतनपच्चया फस्सो’’.

तत्थ कतमा फस्सपच्चया वेदना? यं चेतसिकं असातं चेतसिकं दुक्खं चेतोसम्फस्सजं असातं दुक्खं वेदयितं चेतोसम्फस्सजा असाता दुक्खा वेदना – अयं वुच्चति ‘‘फस्सपच्चया वेदना’’.

तत्थ कतमं वेदनापच्चया पटिघं? यो चित्तस्स आघातो…पे… चण्डिक्कं असुरोपो [असुलोपो (स्या.)] अनत्तमनता चित्तस्स – इदं वुच्चति ‘‘वेदनापच्चया पटिघं’’.

तत्थ कतमो पटिघपच्चया अधिमोक्खो? यो चित्तस्स अधिमोक्खो अधिमुच्चना तदधिमुत्तता – अयं वुच्चति ‘‘पटिघपच्चया अधिमोक्खो’’.

तत्थ कतमो अधिमोक्खपच्चया भवो? ठपेत्वा अधिमोक्खं, वेदनाक्खन्धो सञ्ञाक्खन्धो सङ्खारक्खन्धो विञ्ञाणक्खन्धो – अयं वुच्चति ‘‘अधिमोक्खपच्चया भवो’’…पे… तेन वुच्चति ‘‘एवमेतस्स केवलस्स दुक्खक्खन्धस्स समुदयो होती’’ति.

२८८. कतमे धम्मा अकुसला? यस्मिं समये अकुसलं चित्तं उप्पन्नं होति उपेक्खासहगतं विचिकिच्छासम्पयुत्तं रूपारम्मणं वा सद्दारम्मणं वा गन्धारम्मणं वा रसारम्मणं वा फोट्ठब्बारम्मणं वा धम्मारम्मणं वा यं यं वा पनारब्भ, तस्मिं समये अविज्जापच्चया सङ्खारो, सङ्खारपच्चया विञ्ञाणं, विञ्ञाणपच्चया नामं, नामपच्चया छट्ठायतनं, छट्ठायतनपच्चया फस्सो, फस्सपच्चया वेदना, वेदनापच्चया विचिकिच्छा, विचिकिच्छापच्चया भवो, भवपच्चया जाति, जातिपच्चया जरामरणं. एवमेतस्स केवलस्स दुक्खक्खन्धस्स समुदयो होति.

२८९. तत्थ कतमा अविज्जा? यं अञ्ञाणं अदस्सनं…पे… अविज्जालङ्गी मोहो अकुसलमूलं – अयं वुच्चति ‘‘अविज्जा’’…पे… अयं वुच्चति ‘‘छट्ठायतनपच्चया फस्सो’’.

तत्थ कतमा फस्सपच्चया वेदना? यं चेतसिकं नेव सातं नासातं चेतोसम्फस्सजं अदुक्खमसुखं वेदयितं, चेतोसम्फस्सजा अदुक्खमसुखा वेदना – अयं वुच्चति ‘‘फस्सपच्चया वेदना’’.

तत्थ कतमा वेदनापच्चया विचिकिच्छा? या कङ्खा कङ्खायना कङ्खायितत्तं विमति विचिकिच्छा द्वेळ्हकं द्विधापथो [द्वेधापथो (सी. स्या.)] संसयो अनेकंसग्गाहो आसप्पना परिसप्पना अपरियोगाहणा [अपरियोगाहना (सी. स्या. क.)] छम्भितत्तं चित्तस्स मनोविलेखो – अयं वुच्चति ‘‘वेदनापच्चया विचिकिच्छा’’.

तत्थ कतमो विचिकिच्छापच्चया भवो? ठपेत्वा विचिकिच्छं, वेदनाक्खन्धो सञ्ञाक्खन्धो सङ्खारक्खन्धो विञ्ञाणक्खन्धो – अयं वुच्चति ‘‘विचिकिच्छापच्चया भवो’’…पे… तेन वुच्चति ‘‘एवमेतस्स केवलस्स दुक्खक्खन्धस्स समुदयो होती’’ति.

२९०. कतमे धम्मा अकुसला? यस्मिं समये अकुसलं चित्तं उप्पन्नं होति उपेक्खासहगतं उद्धच्चसम्पयुत्तं रूपारम्मणं वा सद्दारम्मणं वा गन्धारम्मणं वा रसारम्मणं वा फोट्ठब्बारम्मणं वा धम्मारम्मणं वा यं यं वा पनारब्भ, तस्मिं समये अविज्जापच्चया सङ्खारो, सङ्खारपच्चया विञ्ञाणं, विञ्ञाणपच्चया नामं, नामपच्चया छट्ठायतनं, छट्ठायतनपच्चया फस्सो, फस्सपच्चया वेदना, वेदनापच्चया उद्धच्चं, उद्धच्चपच्चया अधिमोक्खो, अधिमोक्खपच्चया भवो, भवपच्चया जाति, जातिपच्चया जरामरणं. एवमेतस्स केवलस्स दुक्खक्खन्धस्स समुदयो होति.

२९१. तत्थ कतमा अविज्जा? यं अञ्ञाणं अदस्सनं…पे… अविज्जालङ्गी मोहो अकुसलमूलं – अयं वुच्चति ‘‘अविज्जा’’…पे… अयं वुच्चति ‘‘छट्ठायतनपच्चया फस्सो’’.

तत्थ कतमा फस्सपच्चया वेदना? यं चेतसिकं नेव सातं नासातं चेतोसम्फस्सजं अदुक्खमसुखं वेदयितं चेतोसम्फस्सजा अदुक्खमसुखा वेदना – अयं वुच्चति ‘‘फस्सपच्चया वेदना’’.

तत्थ कतमं वेदनापच्चया उद्धच्चं? यं चित्तस्स उद्धच्चं अवूपसमो चेतसो विक्खेपो भन्तत्तं चित्तस्स – इदं वुच्चति ‘‘वेदनापच्चया उद्धच्चं’’.

तत्थ कतमो उद्धच्चपच्चया अधिमोक्खो? यो चित्तस्स अधिमोक्खो अधिमुच्चना तदधिमुत्तता – अयं वुच्चति ‘‘उद्धच्चपच्चया अधिमोक्खो’’.

तत्थ कतमो अधिमोक्खपच्चया भवो? ठपेत्वा अधिमोक्खं, वेदनाक्खन्धो सञ्ञाक्खन्धो सङ्खारक्खन्धो विञ्ञाणक्खन्धो – अयं वुच्चति ‘‘अधिमोक्खपच्चया भवो’’…पे… तेन वुच्चति ‘‘एवमेतस्स केवलस्स दुक्खक्खन्धस्स समुदयो होती’’ति.

अकुसलनिद्देसो.

१०. कुसलनिद्देसो

२९२. कतमे धम्मा कुसला? यस्मिं समये कामावचरं कुसलं चित्तं उप्पन्नं होति सोमनस्ससहगतं ञाणसम्पयुत्तं रूपारम्मणं वा सद्दारम्मणं वा गन्धारम्मणं वा रसारम्मणं वा फोट्ठब्बारम्मणं वा धम्मारम्मणं वा यं यं वा पनारब्भ, तस्मिं समये कुसलमूलपच्चया सङ्खारो, सङ्खारपच्चया विञ्ञाणं, विञ्ञाणपच्चया नामं, नामपच्चया छट्ठायतनं, छट्ठायतनपच्चया फस्सो, फस्सपच्चया वेदना, वेदनापच्चया पसादो, पसादपच्चया अधिमोक्खो, अधिमोक्खपच्चया भवो, भवपच्चया जाति, जातिपच्चया जरामरणं. एवमेतस्स केवलस्स दुक्खक्खन्धस्स समुदयो होति.

२९३. तत्थ कतमे कुसलमूला? अलोभो, अदोसो, अमोहो.

तत्थ कतमो अलोभो? यो अलोभो अलुब्भना अलुब्भितत्तं असारागो असारज्जना असारज्जितत्तं अनभिज्झा अलोभो कुसलमूलं – अयं वुच्चति ‘‘अलोभो’’.

तत्थ कतमो अदोसो? यो अदोसो अदुस्सना अदुस्सितत्तं अब्यापादो अब्यापज्जो अदोसो कुसलमूलं – अयं वुच्चति ‘‘अदोसो’’.

तत्थ कतमो अमोहो? या पञ्ञा पजानना…पे… अमोहो धम्मविचयो सम्मादिट्ठि – अयं वुच्चति ‘‘अमोहो’’. इमे वुच्चन्ति ‘‘कुसलमूला’’.

तत्थ कतमो कुसलमूलपच्चया सङ्खारो? या चेतना सञ्चेतना सञ्चेतयितत्तं – अयं वुच्चति ‘‘कुसलमूलपच्चया सङ्खारो’’.

तत्थ कतमं सङ्खारपच्चया विञ्ञाणं…पे… विञ्ञाणपच्चया नामं…पे… नामपच्चया छट्ठायतनं…पे… छट्ठायतनपच्चया फस्सो…पे… फस्सपच्चया वेदना…पे… अयं वुच्चति ‘‘फस्सपच्चया वेदना’’.

तत्थ कतमो वेदनापच्चया पसादो? या सद्धा सद्दहना ओकप्पना अभिप्पसादो – अयं वुच्चति ‘‘वेदनापच्चया पसादो’’.

तत्थ कतमो पसादपच्चया अधिमोक्खो? यो चित्तस्स अधिमोक्खो अधिमुच्चना तदधिमुत्तता – अयं वुच्चति ‘‘पसादपच्चया अधिमोक्खो’’.

तत्थ कतमो अधिमोक्खपच्चया भवो? ठपेत्वा अधिमोक्खं, वेदनाक्खन्धो सञ्ञाक्खन्धो सङ्खारक्खन्धो विञ्ञाणक्खन्धो – अयं वुच्चति ‘‘अधिमोक्खपच्चया भवो’’…पे… तेन वुच्चति ‘‘एवमेतस्स केवलस्स दुक्खक्खन्धस्स समुदयो होती’’ति.

२९४. कतमे धम्मा कुसला? यस्मिं समये कामावचरं कुसलं चित्तं उप्पन्नं होति सोमनस्ससहगतं ञाणसम्पयुत्तं ससङ्खारेन रूपारम्मणं वा…पे… सोमनस्ससहगतं ञाणविप्पयुत्तं रूपारम्मणं वा…पे… सोमनस्ससहगतं ञाणविप्पयुत्तं ससङ्खारेन रूपारम्मणं वा सद्दारम्मणं वा गन्धारम्मणं वा रसारम्मणं वा फोट्ठब्बारम्मणं वा धम्मारम्मणं वा यं यं वा पनारब्भ, तस्मिं समये कुसलमूलपच्चया सङ्खारो, सङ्खारपच्चया विञ्ञाणं, विञ्ञाणपच्चया नामं, नामपच्चया छट्ठायतनं, छट्ठायतनपच्चया फस्सो, फस्सपच्चया वेदना, वेदनापच्चया पसादो, पसादपच्चया अधिमोक्खो, अधिमोक्खपच्चया भवो, भवपच्चया जाति, जातिपच्चया जरामरणं. एवमेतस्स केवलस्स दुक्खक्खन्धस्स समुदयो होति.

२९५. तत्थ कतमे कुसलमूला? अलोभो, अदोसो.

तत्थ कतमो अलोभो? यो अलोभो अलुब्भना अलुब्भितत्तं असारागो असारज्जना असारज्जितत्तं अनभिज्झा अलोभो कुसलमूलं – अयं वुच्चति ‘‘अलोभो’’.

तत्थ कतमो अदोसो? यो अदोसो अदुस्सना अदुस्सितत्तं अब्यापादो अब्यापज्जो अदोसो कुसलमूलं – अयं वुच्चति ‘‘अदोसो’’. इमे वुच्चन्ति ‘‘कुसलमूला’’.

तत्थ कतमो कुसलमूलपच्चया सङ्खारो? या चेतना सञ्चेतना सञ्चेतयितत्तं – अयं वुच्चति ‘‘कुसलमूलपच्चया सङ्खारो’’…पे… अयं वुच्चति ‘‘छट्ठायतनपच्चया फस्सो’’.

तत्थ कतमा फस्सपच्चया वेदना? यं चेतसिकं सातं चेतसिकं सुखं चेतोसम्फस्सजं सातं सुखं वेदयितं चेतोसम्फस्सजा साता सुखा वेदना – अयं वुच्चति ‘‘फस्सपच्चया वेदना’’…पे… तेन वुच्चति ‘‘एवमेतस्स केवलस्स दुक्खक्खन्धस्स समुदयो होती’’ति.

२९६. कतमे धम्मा कुसला? यस्मिं समये कामावचरं कुसलं चित्तं उप्पन्नं होति उपेक्खासहगतं ञाणसम्पयुत्तं रूपारम्मणं वा…पे… उपेक्खासहगतं ञाणसम्पयुत्तं ससङ्खारेन रूपारम्मणं वा सद्दारम्मणं वा गन्धारम्मणं वा रसारम्मणं वा फोट्ठब्बारम्मणं वा धम्मारम्मणं वा यं यं वा पनारब्भ, तस्मिं समये कुसलमूलपच्चया सङ्खारो, सङ्खारपच्चया विञ्ञाणं, विञ्ञाणपच्चया नामं, नामपच्चया छट्ठायतनं, छट्ठायतनपच्चया फस्सो, फस्सपच्चया वेदना, वेदनापच्चया पसादो, पसादपच्चया अधिमोक्खो, अधिमोक्खपच्चया भवो, भवपच्चया जाति, जातिपच्चया जरामरणं. एवमेतस्स केवलस्स दुक्खक्खन्धस्स समुदयो होति.

२९७. तत्थ कतमे कुसलमूला? अलोभो, अदोसो, अमोहो – इमे वुच्चन्ति ‘‘कुसलमूला’’.

तत्थ कतमो कुसलमूलपच्चया सङ्खारो? या चेतना सञ्चेतना सञ्चेतयितत्तं – अयं वुच्चति ‘‘कुसलमूलपच्चया सङ्खारो’’…पे… अयं वुच्चति – ‘‘छट्ठायतनपच्चया फस्सो’’.

तत्थ कतमा फस्सपच्चया वेदना? यं चेतसिकं नेव सातं नासातं चेतोसम्फस्सजं अदुक्खमसुखं वेदयितं चेतोसम्फस्सजा अदुक्खमसुखा वेदना – अयं वुच्चति ‘‘फस्सपच्चया वेदना’’…पे… तेन वुच्चति ‘‘एवमेतस्स केवलस्स दुक्खक्खन्धस्स समुदयो होती’’ति.

कतमे धम्मा कुसला? यस्मिं समये कामावचरं कुसलं चित्तं उप्पन्नं होति उपेक्खासहगतं ञाणविप्पयुत्तं रूपारम्मणं वा…पे… उपेक्खासहगतं ञाणविप्पयुत्तं ससङ्खारेन रूपारम्मणं वा सद्दारम्मणं वा गन्धारम्मणं वा रसारम्मणं वा फोट्ठब्बारम्मणं वा धम्मारम्मणं वा यं यं वा पनारब्भ, तस्मिं समये कुसलमूलपच्चया सङ्खारो, सङ्खारपच्चया विञ्ञाणं, विञ्ञाणपच्चया नामं, नामपच्चया छट्ठायतनं, छट्ठायतनपच्चया फस्सो, फस्सपच्चया वेदना, वेदनापच्चया पसादो, पसादपच्चया अधिमोक्खो, अधिमोक्खपच्चया भवो, भवपच्चया जाति, जातिपच्चया जरामरणं. एवमेतस्स केवलस्स दुक्खक्खन्धस्स समुदयो होति.

२९९. तत्थ कतमे कुसलमूला? अलोभो, अदोसो – इमे वुच्चन्ति ‘‘कुसलमूला’’.

तत्थ कतमो कुसलमूलपच्चया सङ्खारो? या चेतना सञ्चेतना सञ्चेतयितत्तं – अयं वुच्चति ‘‘कुसलमूलपच्चया सङ्खारो’’…पे… तेन वुच्चति ‘‘एवमेतस्स केवलस्स दुक्खक्खन्धस्स समुदयो होती’’ति.

३००. कतमे धम्मा कुसला? यस्मिं समये रूपूपपत्तिया मग्गं भावेति विविच्चेव कामेहि…पे… पठमं झानं उपसम्पज्ज विहरति पथवीकसिणं [पठवीकसिणं (सी. स्या.)], तस्मिं समये कुसलमूलपच्चया सङ्खारो, सङ्खारपच्चया विञ्ञाणं, विञ्ञाणपच्चया नामं, नामपच्चया छट्ठायतनं, छट्ठायतनपच्चया फस्सो, फस्सपच्चया वेदना, वेदनापच्चया पसादो, पसादपच्चया अधिमोक्खो, अधिमोक्खपच्चया भवो, भवपच्चया जाति, जातिपच्चया जरामरणं. एवमेतस्स केवलस्स दुक्खक्खन्धस्स समुदयो होति.

३०१. तत्थ कतमे कुसलमूला? अलोभो, अदोसो, अमोहो – इमे वुच्चन्ति ‘‘कुसलमूला’’.

तत्थ कतमो कुसलमूलपच्चया सङ्खारो? या चेतना सञ्चेतना सञ्चेतयितत्तं – अयं वुच्चति ‘‘कुसलमूलपच्चया सङ्खारो’’…पे… तेन वुच्चति ‘‘एवमेतस्स केवलस्स दुक्खक्खन्धस्स समुदयो होती’’ति.

३०२. कतमे धम्मा कुसला? यस्मिं समये अरूपूपपत्तिया मग्गं भावेति सब्बसो आकिञ्चञ्ञायतनं समतिक्कम्म नेवसञ्ञानासञ्ञायतनसञ्ञासहगतं सुखस्स च पहाना…पे… चतुत्थं झानं उपसम्पज्ज विहरति, तस्मिं समये कुसलमूलपच्चया सङ्खारो, सङ्खारपच्चया विञ्ञाणं, विञ्ञाणपच्चया नामं, नामपच्चया छट्ठायतनं, छट्ठायतनपच्चया फस्सो, फस्सपच्चया वेदना, वेदनापच्चया पसादो, पसादपच्चया अधिमोक्खो, अधिमोक्खपच्चया भवो, भवपच्चया जाति, जातिपच्चया जरामरणं. एवमेतस्स केवलस्स दुक्खक्खन्धस्स समुदयो होति.

३०३. तत्थ कतमे कुसलमूला? अलोभो, अदोसो, अमोहो – इमे वुच्चन्ति ‘‘कुसलमूला’’.

तत्थ कतमो कुसलमूलपच्चया सङ्खारो? या चेतना सञ्चेतना सञ्चेतयितत्तं – अयं वुच्चति ‘‘कुसलमूलपच्चया सङ्खारो’’…पे… अयं वुच्चति ‘‘छट्ठायतनपच्चया फस्सो’’.

तत्थ कतमा फस्सपच्चया वेदना? यं चेतसिकं सातं चेतसिकं सुखं चेतोसम्फस्सजं सातं सुखं वेदयितं चेतोसम्फस्सजा साता सुखा वेदना – अयं वुच्चति ‘‘फस्सपच्चया वेदना’’…पे… तेन वुच्चति ‘‘एवमेतस्स केवलस्स दुक्खक्खन्धस्स समुदयो होती’’ति.

३०४. कतमे धम्मा कुसला? यस्मिं समये लोकुत्तरं झानं भावेति निय्यानिकं अपचयगामिं दिट्ठिगतानं पहानाय पठमाय भूमिया पत्तिया विविच्चेव कामेहि…पे… पठमं झानं उपसम्पज्ज विहरति दुक्खपटिपदं दन्धाभिञ्ञं, तस्मिं समये कुसलमूलपच्चया सङ्खारो, सङ्खारपच्चया विञ्ञाणं, विञ्ञाणपच्चया नामं, नामपच्चया छट्ठायतनं, छट्ठायतनपच्चया फस्सो, फस्सपच्चया वेदना, वेदनापच्चया पसादो, पसादपच्चया अधिमोक्खो, अधिमोक्खपच्चया भवो, भवपच्चया जाति, जातिपच्चया जरामरणं. एवमेतेसं धम्मानं समुदयो होति.

३०५. तत्थ कतमे कुसलमूला? अलोभो, अदोसो, अमोहो.

तत्थ कतमो अलोभो…पे… अदोसो…पे… अमोहो? या पञ्ञा पजानना…पे… अमोहो धम्मविचयो सम्मादिट्ठि धम्मविचयसम्बोज्झङ्गो मग्गङ्गं मग्गपरियापन्नं – अयं वुच्चति ‘‘अमोहो’’. इमे वुच्चन्ति ‘‘कुसलमूला’’.

तत्थ कतमो कुसलमूलपच्चया सङ्खारो? या चेतना सञ्चेतना सञ्चेतयितत्तं – अयं वुच्चति ‘‘कुसलमूलपच्चया सङ्खारो’’…पे… अयं वुच्चति ‘‘छट्ठायतनपच्चया फस्सो’’.

तत्थ कतमा फस्सपच्चया वेदना? यं चेतसिकं सातं चेतसिकं सुखं चेतोसम्फस्सजं सातं सुखं वेदयितं चेतोसम्फस्सजा साता सुखा वेदना – अयं वुच्चति ‘‘फस्सपच्चया वेदना’’.

तत्थ कतमो वेदनापच्चया पसादो? या सद्धा सद्दहना ओकप्पना अभिप्पसादो – अयं वुच्चति ‘‘वेदनापच्चया पसादो’’.

तत्थ कतमो पसादपच्चया अधिमोक्खो? यो चित्तस्स अधिमोक्खो अधिमुच्चना तदधिमुत्तता – अयं वुच्चति ‘‘पसादपच्चया अधिमोक्खो’’.

तत्थ कतमो अधिमोक्खपच्चया भवो? ठपेत्वा अधिमोक्खं, वेदनाक्खन्धो सञ्ञाक्खन्धो सङ्खारक्खन्धो विञ्ञाणक्खन्धो – अयं वुच्चति ‘‘अधिमोक्खपच्चया भवो’’…पे… अयं वुच्चति ‘‘जातिपच्चया जरामरणं’’.

एवमेतेसं धम्मानं समुदयो होतीति. एवमेतेसं धम्मानं सङ्गति होति, समागमो होति, समोधानं होति, पातुभावो होति. तेन वुच्चति ‘‘एवमेतेसं धम्मानं समुदयो होती’’ति.

कुसलनिद्देसो.

११. अब्याकतनिद्देसो

३०६. कतमे धम्मा अब्याकता? यस्मिं समये कामावचरस्स कुसलस्स कम्मस्स कतत्ता उपचितत्ता विपाकं चक्खुविञ्ञाणं उप्पन्नं होति उपेक्खासहगतं रूपारम्मणं, तस्मिं समये सङ्खारपच्चया विञ्ञाणं, विञ्ञाणपच्चया नामं, नामपच्चया छट्ठायतनं, छट्ठायतनपच्चया फस्सो, फस्सपच्चया वेदना, वेदनापच्चया भवो, भवपच्चया जाति, जातिपच्चया जरामरणं. एवमेतस्स केवलस्स दुक्खक्खन्धस्स समुदयो होति.

३०७. तत्थ कतमो सङ्खारो? या चेतना सञ्चेतना सञ्चेतयितत्तं – अयं वुच्चति ‘‘सङ्खारो’’.

तत्थ कतमं सङ्खारपच्चया विञ्ञाणं? यं चित्तं मनो मानसं…पे… तज्जाचक्खुविञ्ञाणधातु – इदं वुच्चति ‘‘सङ्खारपच्चया विञ्ञाणं’’.

तत्थ कतमं विञ्ञाणपच्चया नामं? वेदनाक्खन्धो, सञ्ञाक्खन्धो, सङ्खारक्खन्धो – इदं वुच्चति ‘‘विञ्ञाणपच्चया नामं’’.

तत्थ कतमं नामपच्चया छट्ठायतनं? यं चित्तं मनो मानसं…पे… तज्जाचक्खुविञ्ञाणधातु – इदं वुच्चति ‘‘नामपच्चया छट्ठायतनं’’.

तत्थ कतमो छट्ठायतनपच्चया फस्सो? यो फस्सो फुसना सम्फुसना सम्फुसितत्तं – अयं वुच्चति ‘‘छट्ठायतनपच्चया फस्सो’’.

तत्थ कतमा फस्सपच्चया वेदना? यं चेतसिकं नेव सातं नासातं चेतोसम्फस्सजं अदुक्खमसुखं वेदयितं चेतोसम्फस्सजा अदुक्खमसुखा वेदना – अयं वुच्चति ‘‘फस्सपच्चया वेदना’’.

तत्थ कतमो वेदनापच्चया भवो? ठपेत्वा वेदनं, सञ्ञाक्खन्धो सङ्खारक्खन्धो विञ्ञाणक्खन्धो – अयं वुच्चति ‘‘वेदनापच्चया भवो’’…पे… तेन वुच्चति ‘‘एवमेतस्स केवलस्स दुक्खक्खन्धस्स समुदयो होती’’ति.

३०८. तस्मिं समये सङ्खारपच्चया विञ्ञाणं सङ्खारहेतुकं, विञ्ञाणपच्चया नामं विञ्ञाणहेतुकं, नामपच्चया छट्ठायतनं नामहेतुकं, छट्ठायतनपच्चया फस्सो छट्ठायतनहेतुको, फस्सपच्चया वेदना फस्सहेतुका, वेदनापच्चया भवो, भवपच्चया जाति, जातिपच्चया जरामरणं. एवमेतस्स केवलस्स दुक्खक्खन्धस्स समुदयो होति.

३०९. तस्मिं समये सङ्खारपच्चया विञ्ञाणं सङ्खारसम्पयुत्तं, विञ्ञाणपच्चया नामं विञ्ञाणसम्पयुत्तं, नामपच्चया छट्ठायतनं नामसम्पयुत्तं, छट्ठायतनपच्चया फस्सो छट्ठायतनसम्पयुत्तो, फस्सपच्चया वेदना फस्ससम्पयुत्ता, वेदनापच्चया भवो, भवपच्चया जाति, जातिपच्चया जरामरणं. एवमेतस्स केवलस्स दुक्खक्खन्धस्स समुदयो होति.

३१०. तस्मिं समये सङ्खारपच्चया विञ्ञाणं, विञ्ञाणपच्चयापि सङ्खारो; विञ्ञाणपच्चया नामं, नामपच्चयापि विञ्ञाणं; नामपच्चया छट्ठायतनं, छट्ठायतनपच्चयापि नामं; छट्ठायतनपच्चया फस्सो, फस्सपच्चयापि छट्ठायतनं; फस्सपच्चया वेदना, वेदनापच्चयापि फस्सो; वेदनापच्चया भवो, भवपच्चया जाति, जातिपच्चया जरामरणं. एवमेतस्स केवलस्स दुक्खक्खन्धस्स समुदयो होति.

३११. कतमे धम्मा अब्याकता? यस्मिं समये कामावचरस्स कुसलस्स कम्मस्स कतत्ता उपचितत्ता विपाकं सोतविञ्ञाणं उप्पन्नं होति उपेक्खासहगतं सद्दारम्मणं…पे… घानविञ्ञाणं उप्पन्नं होति उपेक्खासहगतं गन्धारम्मणं…पे… जिव्हाविञ्ञाणं उप्पन्नं होति उपेक्खासहगतं रसारम्मणं…पे… कायविञ्ञाणं उप्पन्नं होति सुखसहगतं फोट्ठब्बारम्मणं, तस्मिं समये सङ्खारपच्चया विञ्ञाणं, विञ्ञाणपच्चया नामं, नामपच्चया छट्ठायतनं, छट्ठायतनपच्चया फस्सो, फस्सपच्चया वेदना, वेदनापच्चया भवो, भवपच्चया जाति, जातिपच्चया जरामरणं. एवमेतस्स केवलस्स दुक्खक्खन्धस्स समुदयो होति.

३१२. तत्थ कतमो सङ्खारो? या चेतना सञ्चेतना सञ्चेतयितत्तं – अयं वुच्चति ‘‘सङ्खारो’’…पे… अयं वुच्चति ‘‘छट्ठायतनपच्चया फस्सो’’.

तत्थ कतमा फस्सपच्चया वेदना? यं कायिकं सातं कायिकं सुखं कायसम्फस्सजं सातं सुखं वेदयितं कायसम्फस्सजा साता सुखा वेदना – अयं वुच्चति ‘‘फस्सपच्चया वेदना’’.

तत्थ कतमो वेदनापच्चया भवो? ठपेत्वा वेदनं, सञ्ञाक्खन्धो सङ्खारक्खन्धो विञ्ञाणक्खन्धो – अयं वुच्चति ‘‘वेदनापच्चया भवो’’…पे… तेन वुच्चति ‘‘एवमेतस्स केवलस्स दुक्खक्खन्धस्स समुदयो होती’’ति.

३१३. कतमे धम्मा अब्याकता? यस्मिं समये कामावचरस्स कुसलस्स कम्मस्स कतत्ता उपचितत्ता विपाका मनोधातु उप्पन्ना होति उपेक्खासहगता रूपारम्मणा वा सद्दारम्मणा वा गन्धारम्मणा वा रसारम्मणा वा फोट्ठब्बारम्मणा वा यं यं वा पनारब्भ, तस्मिं समये सङ्खारपच्चया विञ्ञाणं, विञ्ञाणपच्चया नामं, नामपच्चया छट्ठायतनं, छट्ठायतनपच्चया फस्सो, फस्सपच्चया वेदना, वेदनापच्चया अधिमोक्खो, अधिमोक्खपच्चया भवो, भवपच्चया जाति, जातिपच्चया जरामरणं. एवमेतस्स केवलस्स दुक्खक्खन्धस्स समुदयो होति.

३१४. तत्थ कतमो सङ्खारो? या चेतना सञ्चेतना सञ्चेतयितत्तं – अयं वुच्चति ‘‘सङ्खारो’’.

तत्थ कतमं सङ्खारपच्चया विञ्ञाणं? यं चित्तं मनो मानसं…पे… तज्जामनोधातु – इदं वुच्चति ‘‘सङ्खारपच्चया विञ्ञाणं’’…पे… अयं वुच्चति ‘‘छट्ठायतनपच्चया फस्सो’’.

तत्थ कतमा फस्सपच्चया वेदना? यं चेतसिकं नेव सातं नासातं चेतोसम्फस्सजं अदुक्खमसुखं वेदयितं चेतोसम्फस्सजा अदुक्खमसुखा वेदना – अयं वुच्चति ‘‘फस्सपच्चया वेदना’’.

तत्थ कतमो वेदनापच्चया अधिमोक्खो? यो चित्तस्स अधिमोक्खो अधिमुच्चना तदधिमुत्तता – अयं वुच्चति ‘‘वेदनापच्चया अधिमोक्खो’’.

तत्थ कतमो अधिमोक्खपच्चया भवो? ठपेत्वा अधिमोक्खं, वेदनाक्खन्धो सञ्ञाक्खन्धो सङ्खारक्खन्धो विञ्ञाणक्खन्धो – अयं वुच्चति ‘‘अधिमोक्खपच्चया भवो’’…पे… तेन वुच्चति ‘‘एवमेतस्स केवलस्स दुक्खक्खन्धस्स समुदयो होती’’ति.

३१५. कतमे धम्मा अब्याकता? यस्मिं समये कामावचरस्स कुसलस्स कम्मस्स कतत्ता उपचितत्ता विपाका मनोविञ्ञाणधातु उप्पन्ना होति सोमनस्ससहगता रूपारम्मणा वा सद्दारम्मणा वा गन्धारम्मणा वा रसारम्मणा वा फोट्ठब्बारम्मणा वा धम्मारम्मणा वा यं यं वा पनारब्भ, तस्मिं समये सङ्खारपच्चया विञ्ञाणं, विञ्ञाणपच्चया नामं, नामपच्चया छट्ठायतनं, छट्ठायतनपच्चया फस्सो, फस्सपच्चया वेदना, वेदनापच्चया अधिमोक्खो, अधिमोक्खपच्चया भवो, भवपच्चया जाति, जातिपच्चया जरामरणं. एवमेतस्स केवलस्स दुक्खक्खन्धस्स समुदयो होति.

३१६. तत्थ कतमो सङ्खारो? या चेतना सञ्चेतना सञ्चेतयितत्तं – अयं वुच्चति ‘‘सङ्खारो’’.

तत्थ कतमं सङ्खारपच्चया विञ्ञाणं? यं चित्तं मनो मानसं…पे… तज्जामनोविञ्ञाणधातु – इदं वुच्चति ‘‘सङ्खारपच्चया विञ्ञाणं’’…पे… अयं वुच्चति ‘‘छट्ठायतनपच्चया फस्सो’’.

तत्थ कतमा फस्सपच्चया वेदना? यं चेतसिकं सातं चेतसिकं सुखं चेतोसम्फस्सजं सातं सुखं वेदयितं चेतोसम्फस्सजा साता सुखा वेदना – अयं वुच्चति ‘‘फस्सपच्चया वेदना’’.

तत्थ कतमो वेदनापच्चया अधिमोक्खो? यो चित्तस्स अधिमोक्खो अधिमुच्चना तदधिमुत्तता – अयं वुच्चति ‘‘वेदनापच्चया अधिमोक्खो’’.

तत्थ कतमो अधिमोक्खपच्चया भवो? ठपेत्वा अधिमोक्खं, वेदनाक्खन्धो सञ्ञाक्खन्धो सङ्खारक्खन्धो विञ्ञाणक्खन्धो – अयं वुच्चति ‘‘अधिमोक्खपच्चया भवो’’…पे… तेन वुच्चति ‘‘एवमेतस्स केवलस्स दुक्खक्खन्धस्स समुदयो होती’’ति.

३१७. कतमे धम्मा अब्याकता? यस्मिं समये कामावचरस्स कुसलस्स कम्मस्स कतत्ता उपचितत्ता विपाका मनोविञ्ञाणधातु उप्पन्ना होति उपेक्खासहगता रूपारम्मणा वा सद्दारम्मणा वा गन्धारम्मणा वा रसारम्मणा वा फोट्ठब्बारम्मणा वा धम्मारम्मणा वा यं यं वा पनारब्भ, तस्मिं समये सङ्खारपच्चया विञ्ञाणं, विञ्ञाणपच्चया नामं, नामपच्चया छट्ठायतनं, छट्ठायतनपच्चया फस्सो, फस्सपच्चया वेदना, वेदनापच्चया अधिमोक्खो, अधिमोक्खपच्चया भवो, भवपच्चया जाति, जातिपच्चया जरामरणं. एवमेतस्स केवलस्स दुक्खक्खन्धस्स समुदयो होति.

३१८. तत्थ कतमो सङ्खारो? या चेतना सञ्चेतना सञ्चेतयितत्तं – अयं वुच्चति ‘‘सङ्खारो’’.

तत्थ कतमं सङ्खारपच्चया विञ्ञाणं? यं चित्तं मनो मानसं…पे… तज्जामनोविञ्ञाणधातु – इदं वुच्चति ‘‘सङ्खारपच्चया विञ्ञाणं’’…पे… अयं वुच्चति ‘‘छट्ठायतनपच्चया फस्सो’’.

तत्थ कतमा फस्सपच्चया वेदना? यं चेतसिकं नेव सातं नासातं चेतोसम्फस्सजं अदुक्खमसुखं वेदयितं चेतोसम्फस्सजा अदुक्खमसुखा वेदना – अयं वुच्चति ‘‘फस्सपच्चया वेदना’’.

तत्थ कतमो वेदनापच्चया अधिमोक्खो? यो चित्तस्स अधिमोक्खो अधिमुच्चना तदधिमुत्तता – अयं वुच्चति ‘‘वेदनापच्चया अधिमोक्खो’’.

तत्थ कतमो अधिमोक्खपच्चया भवो? ठपेत्वा अधिमोक्खं, वेदनाक्खन्धो सञ्ञाक्खन्धो सङ्खारक्खन्धो, विञ्ञाणक्खन्धो – अयं वुच्चति ‘‘अधिमोक्खपच्चया भवो’’…पे… तेन वुच्चति ‘‘एवमेतस्स केवलस्स दुक्खक्खन्धस्स समुदयो होती’’ति.

३१९. कतमे धम्मा अब्याकता? यस्मिं समये कामावचरस्स कुसलस्स कम्मस्स कतत्ता उपचितत्ता विपाका मनोविञ्ञाणधातु उप्पन्ना होति सोमनस्ससहगता ञाणसम्पयुत्ता…पे… सोमनस्ससहगता ञाणसम्पयुत्ता ससङ्खारेन…पे… सोमनस्ससहगता ञाणविप्पयुत्ता…पे… सोमनस्ससहगता ञाणविप्पयुत्ता ससङ्खारेन…पे… उपेक्खासहगता ञाणसम्पयुत्ता…पे… उपेक्खासहगता ञाणसम्पयुत्ता ससङ्खारेन…पे… उपेक्खासहगता ञाणविप्पयुत्ता…पे… उपेक्खासहगता ञाणविप्पयुत्ता ससङ्खारेन रूपारम्मणा वा…पे… धम्मारम्मणा वा यं यं वा पनारब्भ, तस्मिं समये सङ्खारपच्चया विञ्ञाणं, विञ्ञाणपच्चया नामं, नामपच्चया छट्ठायतनं, छट्ठायतनपच्चया फस्सो, फस्सपच्चया वेदना, वेदनापच्चया पसादो, पसादपच्चया अधिमोक्खो, अधिमोक्खपच्चया भवो, भवपच्चया जाति, जातिपच्चया जरामरणं. एवमेतस्स केवलस्स दुक्खक्खन्धस्स समुदयो होति.

३२०. तत्थ कतमो सङ्खारो? या चेतना सञ्चेतना सञ्चेतयितत्तं – अयं वुच्चति ‘‘सङ्खारो’’.

तत्थ कतमं सङ्खारपच्चया विञ्ञाणं? यं चित्तं मनो मानसं…पे… तज्जामनोविञ्ञाणधातु – इदं वुच्चति ‘‘सङ्खारपच्चया विञ्ञाणं’’…पे… अयं वुच्चति ‘‘फस्सपच्चया वेदना’’.

तत्थ कतमो वेदनापच्चया पसादो? या सद्धा सद्दहना ओकप्पना अभिप्पसादो – अयं वुच्चति ‘‘वेदनापच्चया पसादो’’.

तत्थ कतमो पसादपच्चया अधिमोक्खो? यो चित्तस्स अधिमोक्खो अधिमुच्चना तदधिमुत्तता – अयं वुच्चति ‘‘पसादपच्चया अधिमोक्खो’’.

तत्थ कतमो अधिमोक्खपच्चया भवो? ठपेत्वा अधिमोक्खं, वेदनाक्खन्धो सञ्ञाक्खन्धो सङ्खारक्खन्धो विञ्ञाणक्खन्धो – अयं वुच्चति ‘‘अधिमोक्खपच्चया भवो’’…पे… तेन वुच्चति ‘‘एवमेतस्स केवलस्स दुक्खक्खन्धस्स समुदयो होती’’ति.

३२१. कतमे धम्मा अब्याकता? यस्मिं समये रूपूपपत्तिया मग्गं भावेति विविच्चेव कामेहि…पे… पठमं झानं उपसम्पज्ज विहरति पथवीकसिणं, तस्मिं समये फस्सो होति…पे… अविक्खेपो होति – इमे धम्मा कुसला.

तस्सेव रूपावचरस्स कुसलस्स कम्मस्स कतत्ता उपचितत्ता विपाकं विविच्चेव कामेहि…पे… पठमं झानं उपसम्पज्ज विहरति पथवीकसिणं, तस्मिं समये सङ्खारपच्चया विञ्ञाणं, विञ्ञाणपच्चया नामं, नामपच्चया छट्ठायतनं, छट्ठायतनपच्चया फस्सो, फस्सपच्चया वेदना, वेदनापच्चया पसादो, पसादपच्चया अधिमोक्खो, अधिमोक्खपच्चया भवो, भवपच्चया जाति, जातिपच्चया जरामरणं. एवमेतस्स केवलस्स दुक्खक्खन्धस्स समुदयो होति.

३२२. कतमे धम्मा अब्याकता? यस्मिं समये अरूपूपपत्तिया मग्गं भावेति सब्बसो आकिञ्चञ्ञायतनं समतिक्कम्म नेवसञ्ञानासञ्ञायतनसञ्ञासहगतं सुखस्स च पहाना…पे… चतुत्थं झानं उपसम्पज्ज विहरति, तस्मिं समये फस्सो होति…पे… अविक्खेपो होति – इमे धम्मा कुसला.

तस्सेव अरूपावचरस्स कुसलस्स कम्मस्स कतत्ता उपचितत्ता विपाकं सब्बसो आकिञ्चञ्ञायतनं समतिक्कम्म नेवसञ्ञानासञ्ञायतनसञ्ञासहगतं सुखस्स च पहाना…पे… चतुत्थं झानं उपसम्पज्ज विहरति, तस्मिं समये सङ्खारपच्चया विञ्ञाणं, विञ्ञाणपच्चया नामं, नामपच्चया छट्ठायतनं, छट्ठायतनपच्चया फस्सो, फस्सपच्चया वेदना, वेदनापच्चया पसादो, पसादपच्चया अधिमोक्खो, अधिमोक्खपच्चया भवो, भवपच्चया जाति, जातिपच्चया जरामरणं. एवमेतस्स केवलस्स दुक्खक्खन्धस्स समुदयो होति.

३२३. कतमे धम्मा अब्याकता? यस्मिं समये लोकुत्तरं झानं भावेति निय्यानिकं अपचयगामिं दिट्ठिगतानं पहानाय पठमाय भूमिया पत्तिया विविच्चेव कामेहि…पे… पठमं झानं उपसम्पज्ज विहरति दुक्खपटिपदं दन्धाभिञ्ञं, तस्मिं समये फस्सो होति…पे… अविक्खेपो होति – इमे धम्मा कुसला.

तस्सेव लोकुत्तरस्स कुसलस्स झानस्स कतत्ता भावितत्ता विपाकं विविच्चेव कामेहि…पे… पठमं झानं उपसम्पज्ज विहरति दुक्खपटिपदं दन्धाभिञ्ञं, तस्मिं समये सङ्खारपच्चया विञ्ञाणं, विञ्ञाणपच्चया नामं, नामपच्चया छट्ठायतनं, छट्ठायतनपच्चया फस्सो, फस्सपच्चया वेदना, वेदनापच्चया पसादो, पसादपच्चया अधिमोक्खो, अधिमोक्खपच्चया भवो, भवपच्चया जाति, जातिपच्चया जरामरणं. एवमेतेसं धम्मानं समुदयो होति.

३२४. कतमे धम्मा अब्याकता? यस्मिं समये अकुसलस्स कम्मस्स कतत्ता उपचितत्ता विपाकं चक्खुविञ्ञाणं उप्पन्नं होति उपेक्खासहगतं रूपारम्मणं…पे… सोतविञ्ञाणं उप्पन्नं होति उपेक्खासहगतं सद्दारम्मणं…पे… घानविञ्ञाणं उप्पन्नं होति उपेक्खासहगतं गन्धारम्मणं…पे… जिव्हाविञ्ञाणं उप्पन्नं होति उपेक्खासहगतं रसारम्मणं…पे… कायविञ्ञाणं उप्पन्नं होति दुक्खसहगतं फोट्ठब्बारम्मणं, तस्मिं समये सङ्खारपच्चया विञ्ञाणं, विञ्ञाणपच्चया नामं, नामपच्चया छट्ठायतनं, छट्ठायतनपच्चया फस्सो, फस्सपच्चया वेदना, वेदनापच्चया भवो, भवपच्चया जाति, जातिपच्चया जरामरणं. एवमेतस्स केवलस्स दुक्खक्खन्धस्स समुदयो होति.

३२५. तत्थ कतमो सङ्खारो? या चेतना सञ्चेतना सञ्चेतयितत्तं – अयं वुच्चति ‘‘सङ्खारो’’.

तत्थ कतमं सङ्खारपच्चया विञ्ञाणं? यं चित्तं मनो मानसं…पे… तज्जाकायविञ्ञाणधातु – इदं वुच्चति ‘‘सङ्खारपच्चया विञ्ञाणं’’…पे… अयं वुच्चति ‘‘छट्ठायतनपच्चया फस्सो’’.

तत्थ कतमा फस्सपच्चया वेदना? यं कायिकं असातं कायिकं दुक्खं कायसम्फस्सजं असातं दुक्खं वेदयितं कायसम्फस्सजा असाता दुक्खा वेदना – अयं वुच्चति ‘‘फस्सपच्चया वेदना’’.

तत्थ कतमो वेदनापच्चया भवो? ठपेत्वा वेदनं, सञ्ञाक्खन्धो सङ्खारक्खन्धो विञ्ञाणक्खन्धो – अयं वुच्चति ‘‘वेदनापच्चया भवो’’…पे… तेन वुच्चति ‘‘एवमेतस्स केवलस्स दुक्खक्खन्धस्स समुदयो होती’’ति.

३२६. कतमे धम्मा अब्याकता? यस्मिं समये अकुसलस्स कम्मस्स कतत्ता उपचितत्ता विपाका मनोधातु उप्पन्ना होति उपेक्खासहगता रूपारम्मणा वा सद्दारम्मणा वा गन्धारम्मणा वा रसारम्मणा वा फोट्ठब्बारम्मणा वा यं यं वा पनारब्भ, तस्मिं समये सङ्खारपच्चया विञ्ञाणं, विञ्ञाणपच्चया नामं, नामपच्चया छट्ठायतनं, छट्ठायतनपच्चया फस्सो, फस्सपच्चया वेदना, वेदनापच्चया अधिमोक्खो, अधिमोक्खपच्चया भवो, भवपच्चया जाति, जातिपच्चया जरामरणं. एवमेतस्स केवलस्स दुक्खक्खन्धस्स समुदयो होति.

३२७. तत्थ कतमो सङ्खारो? या चेतना सञ्चेतना सञ्चेतयितत्तं – अयं वुच्चति सङ्खारो.

तत्थ कतमं सङ्खारपच्चया विञ्ञाणं? यं चित्तं मनो मानसं…पे… तज्जामनोधातु – इदं वुच्चति ‘‘सङ्खारपच्चया विञ्ञाणं’’…पे… अयं वुच्चति ‘‘छट्ठायतनपच्चया फस्सो’’.

तत्थ कतमा फस्सपच्चया वेदना? यं चेतसिकं नेव सातं नासातं चेतोसम्फस्सजं अदुक्खमसुखं वेदयितं चेतोसम्फस्सजा अदुक्खमसुखा वेदना – अयं वुच्चति ‘‘फस्सपच्चया वेदना’’.

तत्थ कतमो वेदनापच्चया अधिमोक्खो? यो चित्तस्स अधिमोक्खो अधिमुच्चना तदधिमुत्तता – अयं वुच्चति ‘‘वेदनापच्चया अधिमोक्खो’’.

तत्थ कतमो अधिमोक्खपच्चया भवो? ठपेत्वा अधिमोक्खं, वेदनाक्खन्धो सञ्ञाक्खन्धो सङ्खारक्खन्धो विञ्ञाणक्खन्धो – अयं वुच्चति ‘‘अधिमोक्खपच्चया भवो’’…पे… तेन वुच्चति ‘‘एवमेतस्स केवलस्स दुक्खक्खन्धस्स समुदयो होती’’ति.

३२८. कतमे धम्मा अब्याकता? यस्मिं समये अकुसलस्स कम्मस्स कतत्ता उपचितत्ता विपाका मनोविञ्ञाणधातु उप्पन्ना होति उपेक्खासहगता रूपारम्मणा वा…पे… धम्मारम्मणा वा यं यं वा पनारब्भ, तस्मिं समये सङ्खारपच्चया विञ्ञाणं, विञ्ञाणपच्चया नामं, नामपच्चया छट्ठायतनं, छट्ठायतनपच्चया फस्सो, फस्सपच्चया वेदना, वेदनापच्चया अधिमोक्खो, अधिमोक्खपच्चया भवो, भवपच्चया जाति, जातिपच्चया जरामरणं. एवमेतस्स केवलस्स दुक्खक्खन्धस्स समुदयो होति.

३२९. तत्थ कतमो सङ्खारो? या चेतना सञ्चेतना सञ्चेतयितत्तं – अयं वुच्चति ‘‘सङ्खारो’’.

तत्थ कतमं सङ्खारपच्चया विञ्ञाणं? यं चित्तं मनो मानसं…पे… तज्जामनोविञ्ञाणधातु – इदं वुच्चति ‘‘सङ्खारपच्चया विञ्ञाणं’’…पे… तेन वुच्चति ‘‘एवमेतस्स केवलस्स दुक्खक्खन्धस्स समुदयो होती’’ति.

३३०. कतमे धम्मा अब्याकता? यस्मिं समये मनोधातु उप्पन्ना होति किरिया नेव कुसला नाकुसला न च कम्मविपाका उपेक्खासहगता रूपारम्मणा वा…पे… फोट्ठब्बारम्मणा वा…पे… मनोविञ्ञाणधातु उप्पन्ना होति किरिया नेव कुसला नाकुसला न च कम्मविपाका सोमनस्ससहगता रूपारम्मणा वा…पे… धम्मारम्मणा वा…पे… मनोविञ्ञाणधातु उप्पन्ना होति किरिया नेव कुसला नाकुसला न च कम्मविपाका उपेक्खासहगता रूपारम्मणा वा…पे… धम्मारम्मणा वा यं यं वा पनारब्भ, तस्मिं समये सङ्खारपच्चया विञ्ञाणं, विञ्ञाणपच्चया नामं, नामपच्चया छट्ठायतनं, छट्ठायतनपच्चया फस्सो, फस्सपच्चया वेदना, वेदनापच्चया अधिमोक्खो, अधिमोक्खपच्चया भवो, भवपच्चया जाति, जातिपच्चया जरामरणं. एवमेतस्स केवलस्स दुक्खक्खन्धस्स समुदयो होति.

३३१. कतमे धम्मा अब्याकता? यस्मिं समये मनोविञ्ञाणधातु उप्पन्ना होति किरिया नेव कुसला नाकुसला न च कम्मविपाका सोमनस्ससहगता ञाणसम्पयुत्ता…पे… सोमनस्ससहगता ञाणसम्पयुत्ता ससङ्खारेन…पे… सोमनस्ससहगता ञाणविप्पयुत्ता…पे… सोमनस्ससहगता ञाणविप्पयुत्ता ससङ्खारेन…पे… उपेक्खासहगता ञाणसम्पयुत्ता…पे… उपेक्खासहगता ञाणसम्पयुत्ता ससङ्खारेन…पे… उपेक्खासहगता ञाणविप्पयुत्ता…पे… उपेक्खासहगता ञाणविप्पयुत्ता ससङ्खारेन रूपारम्मणा वा…पे… धम्मारम्मणा वा यं यं वा पनारब्भ, तस्मिं समये सङ्खारपच्चया विञ्ञाणं, विञ्ञाणपच्चया नामं, नामपच्चया छट्ठायतनं, छट्ठायतनपच्चया फस्सो, फस्सपच्चया वेदना, वेदनापच्चया पसादो, पसादपच्चया अधिमोक्खो, अधिमोक्खपच्चया भवो, भवपच्चया जाति, जातिपच्चया जरामरणं. एवमेतस्स केवलस्स दुक्खक्खन्धस्स समुदयो होति.

३३२. कतमे धम्मा अब्याकता? यस्मिं समये रूपावचरं झानं भावेति किरियं नेव कुसलं नाकुसलं न च कम्मविपाकं दिट्ठधम्मसुखविहारं विविच्चेव कामेहि…पे… पठमं झानं उपसम्पज्ज विहरति पथवीकसिणं, तस्मिं समये सङ्खारपच्चया विञ्ञाणं, विञ्ञाणपच्चया नामं, नामपच्चया छट्ठायतनं, छट्ठायतनपच्चया फस्सो, फस्सपच्चया वेदना, वेदनापच्चया पसादो, पसादपच्चया अधिमोक्खो, अधिमोक्खपच्चया भवो, भवपच्चया जाति, जातिपच्चया जरामरणं. एवमेतस्स केवलस्स दुक्खक्खन्धस्स समुदयो होति.

३३३. कतमे धम्मा अब्याकता? यस्मिं समये अरूपावचरं झानं भावेति किरियं नेव कुसलं नाकुसलं न च कम्मविपाकं दिट्ठधम्मसुखविहारं सब्बसो आकिञ्चञ्ञायतनं समतिक्कम्म नेवसञ्ञानासञ्ञायतनसञ्ञासहगतं सुखस्स च पहाना…पे… चतुत्थं झानं उपसम्पज्ज विहरति, तस्मिं समये सङ्खारपच्चया विञ्ञाणं, विञ्ञाणपच्चया नामं, नामपच्चया छट्ठायतनं, छट्ठायतनपच्चया फस्सो, फस्सपच्चया वेदना, वेदनापच्चया पसादो, पसादपच्चया अधिमोक्खो, अधिमोक्खपच्चया भवो, भवपच्चया जाति, जातिपच्चया जरामरणं. एवमेतस्स केवलस्स दुक्खक्खन्धस्स समुदयो होति.

अब्याकतनिद्देसो.

१२. अविज्जामूलककुसलनिद्देसो

३३४. कतमे धम्मा कुसला? यस्मिं समये कामावचरं कुसलं चित्तं उप्पन्नं होति सोमनस्ससहगतं ञाणसम्पयुत्तं रूपारम्मणं वा…पे… धम्मारम्मणं वा यं यं वा पनारब्भ, तस्मिं समये अविज्जापच्चया सङ्खारो, सङ्खारपच्चया विञ्ञाणं, विञ्ञाणपच्चया नामं, नामपच्चया छट्ठायतनं, छट्ठायतनपच्चया फस्सो, फस्सपच्चया वेदना, वेदनापच्चया पसादो, पसादपच्चया अधिमोक्खो, अधिमोक्खपच्चया भवो, भवपच्चया जाति, जातिपच्चया जरामरणं. एवमेतस्स केवलस्स दुक्खक्खन्धस्स समुदयो होति.

३३५. तत्थ कतमो अविज्जापच्चया सङ्खारो? या चेतना सञ्चेतना सञ्चेतयितत्तं – अयं वुच्चति ‘‘अविज्जापच्चया सङ्खारो’’…पे… अयं वुच्चति ‘‘छट्ठायतनपच्चया फस्सो’’.

तत्थ कतमा फस्सपच्चया वेदना? यं चेतसिकं सातं चेतसिकं सुखं चेतोसम्फस्सजं सातं सुखं वेदयितं चेतोसम्फस्सजा साता सुखा वेदना – अयं वुच्चति ‘‘फस्सपच्चया वेदना’’.

तत्थ कतमो वेदनापच्चया पसादो? या सद्धा सद्दहना ओकप्पना अभिप्पसादो – अयं वुच्चति ‘‘वेदनापच्चया पसादो’’.

तत्थ कतमो पसादपच्चया अधिमोक्खो? यो चित्तस्स अधिमोक्खो अधिमुच्चना तदधिमुत्तता – अयं वुच्चति ‘‘पसादपच्चया अधिमोक्खो’’.

तत्थ कतमो अधिमोक्खपच्चया भवो? ठपेत्वा अधिमोक्खं, वेदनाक्खन्धो सञ्ञाक्खन्धो सङ्खारक्खन्धो विञ्ञाणक्खन्धो – अयं वुच्चति ‘‘अधिमोक्खपच्चया भवो’’…पे… तेन वुच्चति ‘‘एवमेतस्स केवलस्स दुक्खक्खन्धस्स समुदयो होती’’ति.

३३६. तस्मिं समये अविज्जापच्चया सङ्खारो, सङ्खारपच्चया विञ्ञाणं, विञ्ञाणपच्चया नामं, नामपच्चया फस्सो, फस्सपच्चया वेदना, वेदनापच्चया पसादो, पसादपच्चया अधिमोक्खो, अधिमोक्खपच्चया भवो, भवपच्चया जाति, जातिपच्चया जरामरणं. एवमेतस्स केवलस्स दुक्खक्खन्धस्स समुदयो होति.

३३७. तस्मिं समये अविज्जापच्चया सङ्खारो, सङ्खारपच्चया विञ्ञाणं, विञ्ञाणपच्चया नामरूपं, नामरूपपच्चया छट्ठायतनं, छट्ठायतनपच्चया फस्सो, फस्सपच्चया वेदना, वेदनापच्चया पसादो, पसादपच्चया अधिमोक्खो, अधिमोक्खपच्चया भवो, भवपच्चया जाति, जातिपच्चया जरामरणं. एवमेतस्स केवलस्स दुक्खक्खन्धस्स समुदयो होति.

३३८. तस्मिं समये अविज्जापच्चया सङ्खारो, सङ्खारपच्चया विञ्ञाणं, विञ्ञाणपच्चया नामरूपं, नामरूपपच्चया छट्ठायतनं, छट्ठायतनपच्चया फस्सो, फस्सपच्चया वेदना, वेदनापच्चया पसादो, पसादपच्चया अधिमोक्खो, अधिमोक्खपच्चया भवो, भवपच्चया जाति, जातिपच्चया जरामरणं. एवमेतस्स केवलस्स दुक्खक्खन्धस्स समुदयो होति.

३३९. कतमे धम्मा कुसला? यस्मिं समये कामावचरं कुसलं चित्तं उप्पन्नं होति सोमनस्ससहगतं ञाणसम्पयुत्तं ससङ्खारेन…पे… सोमनस्ससहगतं ञाणविप्पयुत्तं…पे… सोमनस्ससहगतं ञाणविप्पयुत्तं ससङ्खारेन…पे… उपेक्खासहगतं ञाणसम्पयुत्तं…पे… उपेक्खासहगतं ञाणसम्पयुत्तं ससङ्खारेन…पे… उपेक्खासहगतं ञाणविप्पयुत्तं…पे… उपेक्खासहगतं ञाणविप्पयुत्तं ससङ्खारेन रूपारम्मणं वा…पे… धम्मारम्मणं वा यं यं वा पनारब्भ, तस्मिं समये अविज्जापच्चया सङ्खारो, सङ्खारपच्चया विञ्ञाणं, विञ्ञाणपच्चया नामं, नामपच्चया छट्ठायतनं, छट्ठायतनपच्चया फस्सो, फस्सपच्चया वेदना, वेदनापच्चया पसादो, पसादपच्चया अधिमोक्खो, अधिमोक्खपच्चया भवो, भवपच्चया जाति, जातिपच्चया जरामरणं. एवमेतस्स केवलस्स दुक्खक्खन्धस्स समुदयो होति.

३४०. कतमे धम्मा कुसला? यस्मिं समये रूपूपपत्तिया मग्गं भावेति विविच्चेव कामेहि …पे… पठमं झानं उपसम्पज्ज विहरति पथवीकसिणं, तस्मिं समये अविज्जापच्चया सङ्खारो, सङ्खारपच्चया विञ्ञाणं, विञ्ञाणपच्चया नामं, नामपच्चया छट्ठायतनं, छट्ठायतनपच्चया फस्सो, फस्सपच्चया वेदना, वेदनापच्चया पसादो, पसादपच्चया अधिमोक्खो, अधिमोक्खपच्चया भवो, भवपच्चया जाति, जातिपच्चया जरामरणं. एवमेतस्स केवलस्स दुक्खक्खन्धस्स समुदयो होति.

३४१. कतमे धम्मा कुसला? यस्मिं समये अरूपूपपत्तिया मग्गं भावेति सब्बसो आकिञ्चञ्ञायतनं समतिक्कम्म नेवसञ्ञानासञ्ञायतनसञ्ञासहगतं सुखस्स च पहाना…पे… चतुत्थं झानं उपसम्पज्ज विहरति, तस्मिं समये अविज्जापच्चया सङ्खारो, सङ्खारपच्चया विञ्ञाणं, विञ्ञाणपच्चया नामं, नामपच्चया छट्ठायतनं, छट्ठायतनपच्चया फस्सो, फस्सपच्चया वेदना, वेदनापच्चया पसादो, पसादपच्चया अधिमोक्खो, अधिमोक्खपच्चया भवो, भवपच्चया जाति, जातिपच्चया जरामरणं. एवमेतस्स केवलस्स दुक्खक्खन्धस्स समुदयो होति.

३४२. कतमे धम्मा कुसला? यस्मिं समये लोकुत्तरं झानं भावेति निय्यानिकं अपचयगामिं दिट्ठिगतानं पहानाय पठमाय भूमिया पत्तिया विविच्चेव कामेहि…पे… पठमं झानं उपसम्पज्ज विहरति दुक्खपटिपदं दन्धाभिञ्ञं, तस्मिं समये अविज्जापच्चया सङ्खारो, सङ्खारपच्चया विञ्ञाणं, विञ्ञाणपच्चया नामं, नामपच्चया छट्ठायतनं, छट्ठायतनपच्चया फस्सो, फस्सपच्चया वेदना, वेदनापच्चया पसादो, पसादपच्चया अधिमोक्खो, अधिमोक्खपच्चया भवो, भवपच्चया जाति, जातिपच्चया जरामरणं. एवमेतेसं धम्मानं समुदयो होति.

अविज्जामूलककुसलनिद्देसो.

१३. कुसलमूलकविपाकनिद्देसो

३४३. कतमे धम्मा अब्याकता? यस्मिं समये कामावचरस्स कुसलस्स कम्मस्स कतत्ता उपचितत्ता विपाकं चक्खुविञ्ञाणं उप्पन्नं होति उपेक्खासहगतं रूपारम्मणं, तस्मिं समये कुसलमूलपच्चया सङ्खारो, सङ्खारपच्चया विञ्ञाणं, विञ्ञाणपच्चया नामं, नामपच्चया छट्ठायतनं, छट्ठायतनपच्चया फस्सो, फस्सपच्चया वेदना, वेदनापच्चया भवो, भवपच्चया जाति, जातिपच्चया जरामरणं. एवमेतस्स केवलस्स दुक्खक्खन्धस्स समुदयो होति.

३४४. तत्थ कतमो कुसलमूलपच्चया सङ्खारो? या चेतना सञ्चेतना सञ्चेतयितत्तं – अयं वुच्चति ‘‘कुसलमूलपच्चया सङ्खारो’’…पे… तेन वुच्चति ‘‘एवमेतस्स केवलस्स दुक्खक्खन्धस्स समुदयो होती’’ति.

३४५. कतमे धम्मा अब्याकता? यस्मिं समये कामावचरस्स कुसलस्स कम्मस्स कतत्ता उपचितत्ता विपाकं सोतविञ्ञाणं उप्पन्नं होति उपेक्खासहगतं सद्दारम्मणं…पे… घानविञ्ञाणं उप्पन्नं होति उपेक्खासहगतं गन्धारम्मणं…पे… जिव्हाविञ्ञाणं उप्पन्नं होति उपेक्खासहगतं रसारम्मणं…पे… कायविञ्ञाणं उप्पन्नं होति सुखसहगतं फोट्ठब्बारम्मणं…पे… मनोधातु उप्पन्ना होति उपेक्खासहगता रूपारम्मणा वा…पे… फोट्ठब्बारम्मणा वा…पे… मनोविञ्ञाणधातु उप्पन्ना होति सोमनस्ससहगता रूपारम्मणा वा…पे… धम्मारम्मणा वा…पे… मनोविञ्ञाणधातु उप्पन्ना होति उपेक्खासहगता रूपारम्मणा वा…पे… धम्मारम्मणा वा यं यं वा पनारब्भ, तस्मिं समये कुसलमूलपच्चया सङ्खारो, सङ्खारपच्चया विञ्ञाणं, विञ्ञाणपच्चया नामं, नामपच्चया छट्ठायतनं, छट्ठायतनपच्चया फस्सो, फस्सपच्चया वेदना, वेदनापच्चया अधिमोक्खो, अधिमोक्खपच्चया भवो, भवपच्चया जाति, जातिपच्चया जरामरणं. एवमेतस्स केवलस्स दुक्खक्खन्धस्स समुदयो होति.

३४६. कतमे धम्मा अब्याकता? यस्मिं समये कामावचरस्स कुसलस्स कम्मस्स कतत्ता उपचितत्ता विपाका मनोविञ्ञाणधातु उप्पन्ना होति सोमनस्ससहगता ञाणसम्पयुत्ता…पे… सोमनस्ससहगता ञाणसम्पयुत्ता ससङ्खारेन…पे… सोमनस्ससहगता ञाणविप्पयुत्ता…पे… सोमनस्ससहगता ञाणविप्पयुत्ता ससङ्खारेन…पे… उपेक्खासहगता ञाणसम्पयुत्ता…पे… उपेक्खासहगता ञाणसम्पयुत्ता ससङ्खारेन…पे… उपेक्खासहगता ञाणविप्पयुत्ता…पे… उपेक्खासहगता ञाणविप्पयुत्ता ससङ्खारेन रूपारम्मणा वा…पे… धम्मारम्मणा वा यं यं वा पनारब्भ, तस्मिं समये कुसलमूलपच्चया सङ्खारो, सङ्खारपच्चया विञ्ञाणं, विञ्ञाणपच्चया नामं, नामपच्चया छट्ठायतनं, छट्ठायतनपच्चया फस्सो, फस्सपच्चया वेदना, वेदनापच्चया पसादो, पसादपच्चया अधिमोक्खो, अधिमोक्खपच्चया भवो, भवपच्चया जाति, जातिपच्चया जरामरणं. एवमेतस्स केवलस्स दुक्खक्खन्धस्स समुदयो होति.

३४७. कतमे धम्मा अब्याकता? यस्मिं समये रूपूपपत्तिया मग्गं भावेति विविच्चेव कामेहि…पे… पठमं झानं उपसम्पज्ज विहरति पथवीकसिणं, तस्मिं समये फस्सो होति…पे… अविक्खेपो होति – इमे धम्मा कुसला.

तस्सेव रूपावचरस्स कुसलस्स कम्मस्स कतत्ता उपचितत्ता विपाकं विविच्चेव कामेहि…पे… पठमं झानं उपसम्पज्ज विहरति पथवीकसिणं, तस्मिं समये कुसलमूलपच्चया सङ्खारो, सङ्खारपच्चया विञ्ञाणं, विञ्ञाणपच्चया नामं, नामपच्चया छट्ठायतनं, छट्ठायतनपच्चया फस्सो, फस्सपच्चया वेदना, वेदनापच्चया पसादो, पसादपच्चया अधिमोक्खो, अधिमोक्खपच्चया भवो, भवपच्चया जाति, जातिपच्चया जरामरणं. एवमेतस्स केवलस्स दुक्खक्खन्धस्स समुदयो होति.

३४८. कतमे धम्मा अब्याकता? यस्मिं समये अरूपूपपत्तिया मग्गं भावेति सब्बसो आकिञ्चञ्ञायतनं समतिक्कम्म नेवसञ्ञानासञ्ञायतनसञ्ञासहगतं सुखस्स च पहाना…पे… चतुत्थं झानं उपसम्पज्ज विहरति, तस्मिं समये फस्सो होति…पे… अविक्खेपो होति – इमे धम्मा कुसला.

तस्सेव अरूपावचरस्स कुसलस्स कम्मस्स कतत्ता उपचितत्ता विपाकं सब्बसो आकिञ्चञ्ञायतनं समतिक्कम्म नेवसञ्ञानासञ्ञायतनसञ्ञासहगतं सुखस्स च पहाना…पे… चतुत्थं झानं उपसम्पज्ज विहरति, तस्मिं समये कुसलमूलपच्चया सङ्खारो, सङ्खारपच्चया विञ्ञाणं, विञ्ञाणपच्चया नामं, नामपच्चया छट्ठायतनं, छट्ठायतनपच्चया फस्सो, फस्सपच्चया वेदना, वेदनापच्चया पसादो, पसादपच्चया अधिमोक्खो, अधिमोक्खपच्चया भवो, भवपच्चया जाति, जातिपच्चया जरामरणं. एवमेतस्स केवलस्स दुक्खक्खन्धस्स समुदयो होति.

३४९. कतमे धम्मा अब्याकता? यस्मिं समये लोकुत्तरं झानं भावेति निय्यानिकं अपचयगामिं दिट्ठिगतानं पहानाय पठमाय भूमिया पत्तिया विविच्चेव कामेहि…पे… पठमं झानं उपसम्पज्ज विहरति दुक्खपटिपदं दन्धाभिञ्ञं, तस्मिं समये फस्सो होति…पे… अविक्खेपो होति – इमे धम्मा कुसला.

तस्सेव लोकुत्तरस्स कुसलस्स झानस्स कतत्ता भावितत्ता विपाकं विविच्चेव कामेहि…पे… पठमं झानं उपसम्पज्ज विहरति दुक्खपटिपदं दन्धाभिञ्ञं सुञ्ञतं, तस्मिं समये कुसलमूलपच्चया सङ्खारो, सङ्खारपच्चया विञ्ञाणं, विञ्ञाणपच्चया नामं, नामपच्चया छट्ठायतनं, छट्ठायतनपच्चया फस्सो, फस्सपच्चया वेदना, वेदनापच्चया पसादो, पसादपच्चया अधिमोक्खो, अधिमोक्खपच्चया भवो, भवपच्चया जाति, जातिपच्चया जरामरणं. एवमेतेसं धम्मानं समुदयो होति.

कुसलमूलकविपाकनिद्देसो.

१४. अकुसलमूलकविपाकनिद्देसो

३५०. कतमे धम्मा अब्याकता? यस्मिं समये अकुसलस्स कम्मस्स कतत्ता उपचितत्ता विपाकं चक्खुविञ्ञाणं उप्पन्नं होति उपेक्खासहगतं रूपारम्मणं, तस्मिं समये अकुसलमूलपच्चया सङ्खारो, सङ्खारपच्चया विञ्ञाणं, विञ्ञाणपच्चया नामं, नामपच्चया छट्ठायतनं, छट्ठायतनपच्चया फस्सो, फस्सपच्चया वेदना, वेदनापच्चया भवो, भवपच्चया जाति, जातिपच्चया जरामरणं. एवमेतस्स केवलस्स दुक्खक्खन्धस्स समुदयो होति.

३५१. तत्थ कतमो अकुसलमूलपच्चया सङ्खारो? या चेतना सञ्चेतना सञ्चेतयितत्तं – अयं वुच्चति ‘‘अकुसलमूलपच्चया सङ्खारो’’…पे… तेन वुच्चति ‘‘एवमेतस्स केवलस्स दुक्खक्खन्धस्स समुदयो होती’’ति.

३५२. कतमे धम्मा अब्याकता? यस्मिं समये अकुसलस्स कम्मस्स कतत्ता उपचितत्ता विपाकं सोतविञ्ञाणं उप्पन्नं होति उपेक्खासहगतं सद्दारम्मणं…पे… घानविञ्ञाणं उप्पन्नं होति उपेक्खासहगतं गन्धारम्मणं…पे… जिव्हाविञ्ञाणं उप्पन्नं होति उपेक्खासहगतं रसारम्मणं…पे… कायविञ्ञाणं उप्पन्नं होति दुक्खसहगतं फोट्ठब्बारम्मणं…पे… मनोधातु उप्पन्ना होति उपेक्खासहगता रूपारम्मणा वा…पे… फोट्ठब्बारम्मणा वा यं यं वा पनारब्भ, तस्मिं समये अकुसलमूलपच्चया सङ्खारो, सङ्खारपच्चया विञ्ञाणं, विञ्ञाणपच्चया नामं, नामपच्चया छट्ठायतनं, छट्ठायतनपच्चया फस्सो, फस्सपच्चया वेदना, वेदनापच्चया अधिमोक्खो, अधिमोक्खपच्चया भवो, भवपच्चया जाति, जातिपच्चया जरामरणं. एवमेतस्स केवलस्स दुक्खक्खन्धस्स समुदयो होति.

३५३. कतमे धम्मा अब्याकता? यस्मिं समये अकुसलस्स कम्मस्स कतत्ता उपचितत्ता विपाका मनोविञ्ञाणधातु उप्पन्ना होति उपेक्खासहगता रूपारम्मणा वा…पे… धम्मारम्मणा वा यं यं वा पनारब्भ, तस्मिं समये अकुसलमूलपच्चया सङ्खारो, सङ्खारपच्चया विञ्ञाणं, विञ्ञाणपच्चया नामं, नामपच्चया छट्ठायतनं, छट्ठायतनपच्चया फस्सो, फस्सपच्चया वेदना, वेदनापच्चया अधिमोक्खो, अधिमोक्खपच्चया भवो, भवपच्चया जाति, जातिपच्चया जरामरणं. एवमेतस्स केवलस्स दुक्खक्खन्धस्स समुदयो होति.

३५४. तत्थ कतमो अकुसलमूलपच्चया सङ्खारो? या चेतना सञ्चेतना सञ्चेतयितत्तं – अयं वुच्चति ‘‘अकुसलमूलपच्चया सङ्खारो’’.

तत्थ कतमं सङ्खारपच्चया विञ्ञाणं? यं चित्तं मनो मानसं…पे… तज्जामनोविञ्ञाणधातु – इदं वुच्चति ‘‘सङ्खारपच्चया विञ्ञाणं’’.

तत्थ कतमं विञ्ञाणपच्चया नामं? वेदनाक्खन्धो, सञ्ञाक्खन्धो, सङ्खारक्खन्धो – इदं वुच्चति ‘‘विञ्ञाणपच्चया नामं’’.

तत्थ कतमं नामपच्चया छट्ठायतनं? यं चित्तं मनो मानसं…पे… तज्जामनोविञ्ञाणधातु – इदं वुच्चति ‘‘नामपच्चया छट्ठायतनं’’.

तत्थ कतमो छट्ठायतनपच्चया फस्सो? यो फस्सो फुसना सम्फुसना सम्फुसितत्तं – अयं वुच्चति ‘‘छट्ठायतनपच्चया फस्सो’’.

तत्थ कतमा फस्सपच्चया वेदना? यं चेतसिकं नेव सातं नासातं चेतोसम्फस्सजं अदुक्खमसुखं वेदयितं चेतोसम्फस्सजा अदुक्खमसुखा वेदना – अयं वुच्चति ‘‘फस्सपच्चया वेदना’’.

तत्थ कतमो वेदनापच्चया अधिमोक्खो? यो चित्तस्स अधिमोक्खो अधिमुच्चना तदधिमुत्तता – अयं वुच्चति ‘‘वेदनापच्चया अधिमोक्खो’’.

तत्थ कतमो अधिमोक्खपच्चया भवो? ठपेत्वा अधिमोक्खं, वेदनाक्खन्धो सञ्ञाक्खन्धो सङ्खारक्खन्धो विञ्ञाणक्खन्धो – अयं वुच्चति ‘‘अधिमोक्खपच्चया भवो’’.

तत्थ कतमा भवपच्चया जाति? या तेसं तेसं धम्मानं जाति सञ्जाति निब्बत्ति अभिनिब्बत्ति पातुभावो – अयं वुच्चति ‘‘भवपच्चया जाति’’.

तत्थ कतमं जातिपच्चया जरामरणं? अत्थि जरा, अत्थि मरणं. तत्थ कतमा जरा? या तेसं तेसं धम्मानं जरा जीरणता आयुनो संहानि – अयं वुच्चति जरा. तत्थ कतमं मरणं? यो तेसं तेसं धम्मानं खयो वयो भेदो परिभेदो अनिच्चता अन्तरधानं – इदं वुच्चति ‘‘मरणं’’. इति अयञ्च जरा, इदञ्च मरणं. इदं वुच्चति ‘‘जातिपच्चया जरामरणं’’.

एवमेतस्स केवलस्स दुक्खक्खन्धस्स समुदयो होतीति. एवमेतस्स केवलस्स दुक्खक्खन्धस्स सङ्गति होति, समागमो होति, समोधानं होति, पातुभावो होति. तेन वुच्चति एवमेतस्स केवलस्स दुक्खक्खन्धस्स समुदयो होती’’ति.

अकुसलमूलकविपाकनिद्देसो.

अभिधम्मभाजनीयं.

पटिच्चसमुप्पादविभङ्गो [पच्चयाकारविभङ्गो (सी. स्या.)] निट्ठितो.

७. सतिपट्ठानविभङ्गो

१. सुत्तन्तभाजनीयं

३५५. चत्तारो सतिपट्ठाना – इध भिक्खु अज्झत्तं काये कायानुपस्सी विहरति बहिद्धा काये कायानुपस्सी विहरति अज्झत्तबहिद्धा काये कायानुपस्सी विहरति आतापी सम्पजानो सतिमा विनेय्य लोके अभिज्झादोमनस्सं, अज्झत्तं वेदनासु वेदनानुपस्सी विहरति बहिद्धा वेदनासु वेदनानुपस्सी विहरति अज्झत्तबहिद्धा वेदनासु वेदनानुपस्सी विहरति आतापी सम्पजानो सतिमा विनेय्य लोके अभिज्झादोमनस्सं, अज्झत्तं चित्ते चित्तानुपस्सी विहरति बहिद्धा चित्ते चित्तानुपस्सी विहरति अज्झत्तबहिद्धा चित्ते चित्तानुपस्सी विहरति आतापी सम्पजानो सतिमा विनेय्य लोके अभिज्झादोमनस्सं, अज्झत्तं धम्मेसु धम्मानुपस्सी विहरति बहिद्धा धम्मेसु धम्मानुपस्सी विहरति अज्झत्तबहिद्धा धम्मेसु धम्मानुपस्सी विहरति आतापी सम्पजानो सतिमा विनेय्य लोके अभिज्झादोमनस्सं.

१. कायानुपस्सनानिद्देसो

३५६. कथञ्च भिक्खु अज्झत्तं काये कायानुपस्सी विहरति? इध भिक्खु अज्झत्तं कायं उद्धं पादतला अधो केसमत्थका तचपरियन्तं पूरं नानप्पकारस्स असुचिनो पच्चवेक्खति – ‘‘अत्थि इमस्मिं काये केसा लोमा नखा दन्ता तचो मंसं न्हारु [नहारु (सी.)] अट्ठि अट्ठिमिञ्जं [अट्ठिमिञ्जा (सी.)] वक्कं हदयं यकनं किलोमकं पिहकं पप्फासं अन्तं अन्तगुणं उदरियं करीसं पित्तं सेम्हं पुब्बो लोहितं सेदो मेदो अस्सु वसा खेळो सिङ्घाणिका लसिका मुत्त’’न्ति. सो तं निमित्तं आसेवति भावेति बहुलीकरोति स्वावत्थितं ववत्थपेति. सो तं निमित्तं आसेवित्वा भावेत्वा बहुलीकरित्वा स्वावत्थितं ववत्थपेत्वा बहिद्धा काये चित्तं उपसंहरति.

कथञ्च भिक्खु बहिद्धा काये कायानुपस्सी विहरति? इध भिक्खु बहिद्धा कायं उद्धं पादतला अधो केसमत्थका तचपरियन्तं पूरं नानप्पकारस्स असुचिनो पच्चवेक्खति – ‘‘अत्थिस्स काये केसा लोमा नखा दन्ता तचो मंसं न्हारु अट्ठि अट्ठिमिञ्जं वक्कं हदयं यकनं किलोमकं पिहकं पप्फासं अन्तं अन्तगुणं उदरियं करीसं पित्तं सेम्हं पुब्बो लोहितं सेदो मेदो अस्सु वसा खेळो सिङ्घाणिका लसिका मुत्त’’न्ति. सो तं निमित्तं आसेवति भावेति बहुलीकरोति स्वावत्थितं ववत्थपेति. सो तं निमित्तं आसेवित्वा भावेत्वा बहुलीकरित्वा स्वावत्थितं ववत्थपेत्वा अज्झत्तबहिद्धा काये चित्तं उपसंहरति.

कथञ्च भिक्खु अज्झत्तबहिद्धा काये कायानुपस्सी विहरति? इध भिक्खु अज्झत्तबहिद्धा कायं उद्धं पादतला अधो केसमत्थका तचपरियन्तं पूरं नानप्पकारस्स असुचिनो पच्चवेक्खति – ‘‘अत्थि इमस्मिं काये केसा लोमा नखा दन्ता तचो मंसं न्हारु अट्ठि अट्ठिमिञ्जं वक्कं हदयं यकनं किलोमकं पिहकं पप्फासं अन्तं अन्तगुणं उदरियं करीसं पित्तं सेम्हं पुब्बो लोहितं सेदो मेदो अस्सु वसा खेळो सिङ्घाणिका लसिका मुत्त’’न्ति. एवं भिक्खु अज्झत्तबहिद्धा काये कायानुपस्सी विहरति आतापी सम्पजानो सतिमा विनेय्य लोके अभिज्झादोमनस्सं.

३५७. अनुपस्सीति. तत्थ कतमा अनुपस्सना? या पञ्ञा पजानना…पे… अमोहो धम्मविचयो सम्मादिट्ठि – अयं वुच्चति ‘‘अनुपस्सना’’. इमाय अनुपस्सनाय उपेतो होति समुपेतो उपागतो समुपागतो उपपन्नो सम्पन्नो समन्नागतो. तेन वुच्चति ‘‘अनुपस्सी’’ति.

३५८. विहरतीति. इरियति वत्तति पालेति यपेति यापेति चरति विहरति. तेन वुच्चति ‘‘विहरती’’ति.

३५९. आतापीति. तत्थ कतमो आतापो [कतमं आतापं (सब्बत्थ)]? यो चेतसिको वीरियारम्भो…पे… सम्मावायामो – अयं वुच्चति ‘‘आतापो’’. इमिना आतापेन उपेतो होति समुपेतो उपागतो समुपागतो उपपन्नो सम्पन्नो समन्नागतो. तेन वुच्चति ‘‘आतापी’’ति.

३६०. सम्पजानोति. तत्थ कतमं सम्पजञ्ञं? या पञ्ञा पजानना…पे… अमोहो धम्मविचयो सम्मादिट्ठि – इदं वुच्चति ‘‘सम्पजञ्ञं’’. इमिना सम्पजञ्ञेन उपेतो होति समुपेतो उपागतो समुपागतो उपपन्नो सम्पन्नो समन्नागतो. तेन वुच्चति ‘‘सम्पजानो’’ति.

३६१. सतिमाति. तत्थ कतमा सति? या सति अनुस्सति…पे… सम्मासति – अयं वुच्चति ‘‘सति’’. इमाय सतिया उपेतो होति समुपेतो उपागतो समुपागतो उपपन्नो सम्पन्नो समन्नागतो. तेन वुच्चति ‘‘सतिमा’’ति.

३६२. विनेय्य लोके अभिज्झादोमनस्सन्ति. तत्थ कतमो लोको? स्वेव कायो लोको. पञ्चपि उपादानक्खन्धा लोको. अयं वुच्चति ‘‘लोको’’. तत्थ कतमा अभिज्झा? यो रागो सारागो…पे… चित्तस्स सारागो – अयं वुच्चति ‘‘अभिज्झा’’. तत्थ कतमं दोमनस्सं? यं चेतसिकं असातं चेतसिकं दुक्खं चेतोसम्फस्सजं असातं दुक्खं वेदयितं चेतोसम्फस्सजा असाता दुक्खा वेदना – इदं वुच्चति ‘‘दोमनस्सं’’. इति अयञ्च अभिज्झा इदञ्च दोमनस्सं इमम्हि लोके विनीता होन्ति पटिविनीता सन्ता समिता वूपसन्ता अत्थङ्गता अब्भत्थङ्गता अप्पिता ब्यप्पिता सोसिता विसोसिता ब्यन्तीकता. तेन वुच्चति ‘‘विनेय्य लोके अभिज्झादोमनस्स’’न्ति.

कायानुपस्सनानिद्देसो.

२. वेदनानुपस्सनानिद्देसो

३६३. कथञ्च भिक्खु अज्झत्तं वेदनासु वेदनानुपस्सी विहरति? इध भिक्खु सुखं वेदनं वेदयमानो ‘‘सुखं वेदनं वेदयामी’’ति पजानाति, दुक्खं वेदनं वेदयमानो ‘‘दुक्खं वेदनं वेदयामी’’ति पजानाति, अदुक्खमसुखं वेदनं वेदयमानो ‘‘अदुक्खमसुखं वेदनं वेदयामी’’ति पजानाति, सामिसं वा सुखं वेदनं वेदयमानो ‘‘सामिसं सुखं वेदनं वेदयामी’’ति पजानाति, निरामिसं वा सुखं वेदनं वेदयमानो ‘‘निरामिसं सुखं वेदनं वेदयामी’’ति पजानाति, सामिसं वा दुक्खं वेदनं वेदयमानो ‘‘सामिसं दुक्खं वेदनं वेदयामी’’ति पजानाति, निरामिसं वा दुक्खं वेदनं वेदयमानो ‘‘निरामिसं दुक्खं वेदनं वेदयामी’’ति पजानाति, सामिसं वा अदुक्खमसुखं वेदनं वेदयमानो ‘‘सामिसं अदुक्खमसुखं वेदनं वेदयामी’’ति पजानाति, निरामिसं वा अदुक्खमसुखं वेदनं वेदयमानो ‘‘निरामिसं अदुक्खमसुखं वेदनं वेदयामी’’ति पजानाति. सो तं निमित्तं आसेवति भावेति बहुलीकरोति स्वावत्थितं ववत्थपेति. सो तं निमित्तं आसेवित्वा भावेत्वा बहुलीकरित्वा स्वावत्थितं ववत्थपेत्वा बहिद्धा वेदनासु चित्तं उपसंहरति.

कथञ्च भिक्खु बहिद्धा वेदनासु वेदनानुपस्सी विहरति? इध भिक्खु सुखं वेदनं वेदयमानं ‘‘सुखं वेदनं वेदयती’’ति पजानाति, दुक्खं वेदनं वेदयमानं ‘‘दुक्खं वेदनं वेदयती’’ति पजानाति, अदुक्खमसुखं वेदनं वेदयमानं ‘‘अदुक्खमसुखं वेदनं वेदयती’’ति पजानाति, सामिसं वा सुखं वेदनं वेदयमानं ‘‘सामिसं सुखं वेदनं वेदयती’’ति पजानाति, निरामिसं वा सुखं वेदनं वेदयमानं ‘‘निरामिसं सुखं वेदनं वेदयती’’ति पजानाति, सामिसं वा दुक्खं वेदनं वेदयमानं ‘‘सामिसं दुक्खं वेदनं वेदयती’’ति पजानाति, निरामिसं वा दुक्खं वेदनं वेदयमानं ‘‘निरामिसं दुक्खं वेदनं वेदयती’’ति पजानाति, सामिसं वा अदुक्खमसुखं वेदनं वेदयमानं ‘‘सामिसं अदुक्खमसुखं वेदनं वेदयती’’ति पजानाति, निरामिसं वा अदुक्खमसुखं वेदनं वेदयमानं ‘‘निरामिसं अदुक्खमसुखं वेदनं वेदयती’’ति पजानाति. सो तं निमित्तं आसेवति भावेति बहुलीकरोति स्वावत्थितं ववत्थपेति. सो तं निमित्तं आसेवित्वा भावेत्वा बहुलीकरित्वा स्वावत्थितं ववत्थपेत्वा अज्झत्तबहिद्धा वेदनासु चित्तं उपसंहरति.

कथञ्च भिक्खु अज्झत्तबहिद्धा वेदनासु वेदनानुपस्सी विहरति? इध भिक्खु सुखं वेदनं ‘‘सुखा वेदना’’ति पजानाति, दुक्खं वेदनं ‘‘दुक्खा वेदना’’ति पजानाति, अदुक्खमसुखं वेदनं ‘‘अदुक्खमसुखा वेदना’’ति पजानाति, सामिसं वा सुखं वेदनं ‘‘सामिसा सुखा वेदना’’ति पजानाति, निरामिसं वा सुखं वेदनं ‘‘निरामिसा सुखा वेदना’’ति पजानाति, सामिसं वा दुक्खं वेदनं ‘‘सामिसा दुक्खा वेदना’’ति पजानाति, निरामिसं वा दुक्खं वेदनं ‘‘निरामिसा दुक्खा वेदना’’ति पजानाति, सामिसं वा अदुक्खमसुखं वेदनं ‘‘सामिसा अदुक्खमसुखा वेदना’’ति पजानाति, निरामिसं वा अदुक्खमसुखं वेदनं ‘‘निरामिसा अदुक्खमसुखा वेदना’’ति पजानाति. एवं भिक्खु अज्झत्तबहिद्धा वेदनासु वेदनानुपस्सी विहरति आतापी सम्पजानो सतिमा विनेय्य लोके अभिज्झादोमनस्सं.

३६४. अनुपस्सीति …पे… विहरतीति…पे… आतापीति…पे… सम्पजानोति…पे… सतिमाति…पे… विनेय्य लोके अभिज्झादोमनस्सन्ति. तत्थ कतमो लोको? सायेव वेदना लोको. पञ्चपि उपादानक्खन्धा लोको. अयं वुच्चति ‘‘लोको’’. तत्थ कतमा अभिज्झा? यो रागो सारागो…पे… चित्तस्स सारागो – अयं वुच्चति ‘‘अभिज्झा’’. तत्थ कतमं दोमनस्सं? यं चेतसिकं असातं चेतसिकं दुक्खं चेतोसम्फस्सजं असातं दुक्खं वेदयितं चेतोसम्फस्सजा असाता दुक्खा वेदना – इदं वुच्चति ‘‘दोमनस्सं’’. इति अयञ्च अभिज्झा इदञ्च दोमनस्सं इमम्हि लोके विनीता होन्ति पटिविनीता सन्ता समिता वूपसन्ता अत्थङ्गता अब्भत्थङ्गता अप्पिता ब्यप्पिता सोसिता विसोसिता ब्यन्तीकता. तेन वुच्चति ‘‘विनेय्य लोके अभिज्झादोमनस्स’’न्ति.

वेदनानुपस्सनानिद्देसो.

३. चित्तानुपस्सनानिद्देसो

३६५. कथञ्च भिक्खु अज्झत्तं चित्ते चित्तानुपस्सी विहरति? इध भिक्खु सरागं वा चित्तं ‘‘सरागं मे चित्त’’न्ति पजानाति, वीतरागं वा चित्तं ‘‘वीतरागं मे चित्त’’न्ति पजानाति, सदोसं वा चित्तं ‘‘सदोसं मे चित्त’’न्ति पजानाति, वीतदोसं वा चित्तं ‘‘वीतदोसं मे चित्त’’न्ति पजानाति, समोहं वा चित्तं ‘‘समोहं मे चित्त’’न्ति पजानाति, वीतमोहं वा चित्तं ‘‘वीतमोहं मे चित्त’’न्ति पजानाति, संखित्तं वा चित्तं ‘‘संखित्तं मे चित्त’’न्ति पजानाति, विक्खित्तं वा चित्तं ‘‘विक्खित्तं मे चित्त’’न्ति पजानाति, महग्गतं वा चित्तं ‘‘महग्गतं मे चित्त’’न्ति पजानाति, अमहग्गतं वा चित्तं ‘‘अमहग्गतं मे चित्त’’न्ति पजानाति, सउत्तरं वा चित्तं ‘‘सउत्तरं मे चित्त’’न्ति पजानाति, अनुत्तरं वा चित्तं ‘‘अनुत्तरं मे चित्त’’न्ति पजानाति, समाहितं वा चित्तं ‘‘समाहितं मे चित्त’’न्ति पजानाति, असमाहितं वा चित्तं ‘‘असमाहितं मे चित्त’’न्ति पजानाति, विमुत्तं वा चित्तं ‘‘विमुत्तं मे चित्त’’न्ति पजानाति, अविमुत्तं वा चित्तं ‘‘अविमुत्तं मे चित्त’’न्ति पजानाति. सो तं निमित्तं आसेवति भावेति बहुलीकरोति स्वावत्थितं ववत्थपेति. सो तं निमित्तं आसेवित्वा भावेत्वा बहुलीकरित्वा स्वावत्थितं ववत्थपेत्वा बहिद्धा चित्ते चित्तं उपसंहरति.

कथञ्च भिक्खु बहिद्धा चित्ते चित्तानुपस्सी विहरति? इध भिक्खु सरागं वास्स चित्तं ‘‘सरागमस्स चित्त’’न्ति पजानाति, वीतरागं वास्स चित्तं ‘‘वीतरागमस्स चित्त’’न्ति पजानाति, सदोसं वास्स चित्तं ‘‘सदोसमस्स चित्त’’न्ति पजानाति, वीतदोसं वास्स चित्तं ‘‘वीतदोसमस्स चित्त’’न्ति पजानाति, समोहं वास्स चित्तं ‘‘समोहमस्स चित्त’’न्ति पजानाति, वीतमोहं वास्स चित्तं ‘‘वीतमोहमस्स चित्त’’न्ति पजानाति, संखित्तं वास्स चित्तं ‘‘संखित्तमस्स चित्त’’न्ति पजानाति, विक्खित्तं वास्स चित्तं ‘‘विक्खित्तमस्स चित्त’’न्ति पजानाति, महग्गतं वास्स चित्तं ‘‘महग्गतमस्स चित्त’’न्ति पजानाति, अमहग्गतं वास्स चित्तं ‘‘अमहग्गतमस्स चित्त’’न्ति पजानाति, सउत्तरं वास्स चित्तं ‘‘सउत्तरमस्स चित्त’’न्ति पजानाति, अनुत्तरं वास्स चित्तं ‘‘अनुत्तरमस्स चित्त’’न्ति पजानाति, समाहितं वास्स चित्तं ‘‘समाहितमस्स चित्त’’न्ति पजानाति, असमाहितं वास्स चित्तं ‘‘असमाहितमस्स चित्त’’न्ति पजानाति, विमुत्तं वास्स चित्तं ‘‘विमुत्तमस्स चित्त’’न्ति पजानाति, अविमुत्तं वास्स चित्तं ‘‘अविमुत्तमस्स चित्त’’न्ति पजानाति. सो तं निमित्तं आसेवति भावेति बहुलीकरोति स्वावत्थितं ववत्थपेति. सो तं निमित्तं आसेवित्वा भावेत्वा बहुलीकरित्वा स्वावत्थितं ववत्थपेत्वा अज्झत्तबहिद्धा चित्ते चित्तं उपसंहरति.

कथञ्च भिक्खु अज्झत्तबहिद्धा चित्ते चित्तानुपस्सी विहरति? इध भिक्खु सरागं वा चित्तं ‘‘सरागं चित्त’’न्ति पजानाति, वीतरागं वा चित्तं ‘‘वीतरागं चित्त’’न्ति पजानाति, सदोसं वा चित्तं ‘‘सदोसं चित्त’’न्ति पजानाति, वीतदोसं वा चित्तं ‘‘वीतदोसं चित्त’’न्ति पजानाति, समोहं वा चित्तं ‘‘समोहं चित्त’’न्ति पजानाति, वीतमोहं वा चित्तं ‘‘वीतमोहं चित्त’’न्ति पजानाति, संखित्तं वा चित्तं ‘‘संखित्तं चित्त’’न्ति पजानाति, विक्खित्तं वा चित्तं ‘‘विक्खित्तं चित्त’’न्ति पजानाति, महग्गतं वा चित्तं ‘‘महग्गतं चित्त’’न्ति पजानाति, अमहग्गतं वा चित्तं ‘‘अमहग्गतं चित्त’’न्ति पजानाति, सउत्तरं वा चित्तं ‘‘सउत्तरं चित्त’’न्ति पजानाति, अनुत्तरं वा चित्तं ‘‘अनुत्तरं चित्त’’न्ति पजानाति, समाहितं वा चित्तं ‘‘समाहितं चित्त’’न्ति पजानाति, असमाहितं वा चित्तं ‘‘असमाहितं चित्त’’न्ति पजानाति, विमुत्तं वा चित्तं ‘‘विमुत्तं चित्त’’न्ति पजानाति, अविमुत्तं वा चित्तं ‘‘अविमुत्तं चित्त’’न्ति पजानाति. एवं भिक्खु अज्झत्तबहिद्धा चित्ते चित्तानुपस्सी विहरति आतापी सम्पजानो सतिमा विनेय्य लोके अभिज्झादोमनस्सं.

३६६. अनुपस्सीति…पे… विहरतीति…पे… आतापीति…पे… सम्पजानोति…पे… सतिमाति…पे… विनेय्य लोके अभिज्झादोमनस्सन्ति. तत्थ कतमो लोको? तंयेव चित्तं लोको. पञ्चपि उपादानक्खन्धा लोको – तत्थ कतमा अभिज्झा? यो रागो सारागो…पे… चित्तस्स सारागो – अयं वुच्चति ‘‘अभिज्झा’’. तत्थ कतमं दोमनस्सं? यं चेतसिकं असातं चेतसिकं दुक्खं चेतोसम्फस्सजं असातं दुक्खं वेदयितं चेतोसम्फस्सजा असाता दुक्खा वेदना – इदं वुच्चति ‘‘दोमनस्सं’’. इति अयञ्च अभिज्झा इदञ्च दोमनस्सं इमम्हि लोके विनीता होन्ति पटिविनीता सन्ता समिता वूपसन्ता अत्थङ्गता अब्भत्थङ्गता अप्पिता ब्यप्पिता सोसिता विसोसिता ब्यन्तीकता. तेन वुच्चति ‘‘विनेय्य लोके अभिज्झादोमनस्स’’न्ति.

चित्तानुपस्सनानिद्देसो.

४. धम्मानुपस्सनानिद्देसो

३६७. कथञ्च भिक्खु अज्झत्तं धम्मेसु धम्मानुपस्सी विहरति? इध भिक्खु सन्तं वा अज्झत्तं कामच्छन्दं ‘‘अत्थि मे अज्झत्तं कामच्छन्दो’’ति पजानाति, असन्तं वा अज्झत्तं कामच्छन्दं ‘‘नत्थि मे अज्झत्तं कामच्छन्दो’’ति पजानाति, यथा च अनुप्पन्नस्स कामच्छन्दस्स उप्पादो होति तञ्च पजानाति, यथा च उप्पन्नस्स कामच्छन्दस्स पहानं होति तञ्च पजानाति, यथा च पहीनस्स कामच्छन्दस्स आयतिं अनुप्पादो होति तञ्च पजानाति. सन्तं वा अज्झत्तं ब्यापादं…पे… सन्तं वा अज्झत्तं थिनमिद्धं [थीनमिद्धं (सी. स्या.)] …पे… सन्तं वा अज्झत्तं उद्धच्चकुक्कुच्चं…पे… सन्तं वा अज्झत्तं विचिकिच्छं ‘‘अत्थि मे अज्झत्तं विचिकिच्छा’’ति पजानाति, असन्तं वा अज्झत्तं विचिकिच्छं ‘‘नत्थि मे अज्झत्तं विचिकिच्छा’’ति पजानाति, यथा च अनुप्पन्नाय विचिकिच्छाय उप्पादो होति तञ्च पजानाति, यथा च उप्पन्नाय विचिकिच्छाय पहानं होति तञ्च पजानाति, यथा च पहीनाय विचिकिच्छाय आयतिं अनुप्पादो होति तञ्च पजानाति.

सन्तं वा अज्झत्तं सतिसम्बोज्झङ्गं ‘‘अत्थि मे अज्झत्तं सतिसम्बोज्झङ्गो’’ति पजानाति, असन्तं वा अज्झत्तं सतिसम्बोज्झङ्गं ‘‘नत्थि मे अज्झत्तं सतिसम्बोज्झङ्गो’’ति पजानाति, यथा च अनुप्पन्नस्स सतिसम्बोज्झङ्गस्स उप्पादो होति तञ्च पजानाति, यथा च उप्पन्नस्स सतिसम्बोज्झङ्गस्स भावनाय पारिपूरी होति तञ्च पजानाति, सन्तं वा अज्झत्तं धम्मविचयसम्बोज्झङ्गं…पे… सन्तं वा अज्झत्तं वीरियसम्बोज्झङ्गं [विरियसम्बोज्झङ्गं (सी. स्या.)] …पे… सन्तं वा अज्झत्तं पीतिसम्बोज्झङ्गं …पे… सन्तं वा अज्झत्तं पस्सद्धिसम्बोज्झङ्गं…पे… सन्तं वा अज्झत्तं समाधिसम्बोज्झङ्गं…पे… सन्तं वा अज्झत्तं उपेक्खासम्बोज्झङ्गं ‘‘अत्थि मे अज्झत्तं उपेक्खासम्बोज्झङ्गो’’ति पजानाति, असन्तं वा अज्झत्तं उपेक्खासम्बोज्झङ्गं ‘‘नत्थि मे अज्झत्तं उपेक्खासम्बोज्झङ्गो’’ति पजानाति, यथा च अनुप्पन्नस्स उपेक्खासम्बोज्झङ्गस्स उप्पादो होति तञ्च पजानाति, यथा च उप्पन्नस्स उपेक्खासम्बोज्झङ्गस्स भावनाय पारिपूरी होति तञ्च पजानाति. सो तं निमित्तं आसेवति भावेति बहुलीकरोति स्वावत्थितं ववत्थपेति. सो तं निमित्तं आसेवित्वा भावेत्वा बहुलीकरित्वा स्वावत्थितं ववत्थपेत्वा बहिद्धा धम्मेसु चित्तं उपसंहरति.

कथञ्च भिक्खु बहिद्धा धम्मेसु धम्मानुपस्सी विहरति? इध भिक्खु सन्तं वास्स कामच्छन्दं ‘‘अत्थिस्स कामच्छन्दो’’ति पजानाति, असन्तं वास्स कामच्छन्दं ‘‘नत्थिस्स कामच्छन्दो’’ति पजानाति, यथा च अनुप्पन्नस्स कामच्छन्दस्स उप्पादो होति तञ्च पजानाति, यथा च उप्पन्नस्स कामच्छन्दस्स पहानं होति तञ्च पजानाति, यथा च पहीनस्स कामच्छन्दस्स आयतिं अनुप्पादो होति तञ्च पजानाति. सन्तं वास्स ब्यापादं…पे… सन्तं वास्स थिनमिद्धं…पे… सन्तं वास्स उद्धच्चकुक्कुच्चं…पे… सन्तं वास्स विचिकिच्छं ‘‘अत्थिस्स विचिकिच्छा’’ति पजानाति, असन्तं वास्स विचिकिच्छं ‘‘नत्थिस्स विचिकिच्छा’’ति पजानाति, यथा च अनुप्पन्नाय विचिकिच्छाय उप्पादो होति तञ्च पजानाति, यथा च उप्पन्नाय विचिकिच्छाय पहानं होति तञ्च पजानाति, यथा च पहीनाय विचिकिच्छाय आयतिं अनुप्पादो होति तञ्च पजानाति.

सन्तं वास्स सतिसम्बोज्झङ्गं ‘‘अत्थिस्स सतिसम्बोज्झङ्गो’’ति पजानाति, असन्तं वास्स सतिसम्बोज्झङ्गं ‘‘नत्थिस्स सतिसम्बोज्झङ्गो’’ति पजानाति, यथा च अनुप्पन्नस्स सतिसम्बोज्झङ्गस्स उप्पादो होति तञ्च पजानाति, यथा च उप्पन्नस्स सतिसम्बोज्झङ्गस्स भावनाय पारिपूरी होति तञ्च पजानाति. सन्तं वास्स धम्मविचयसम्बोज्झङ्गं…पे… सन्तं वास्स वीरियसम्बोज्झङ्गं…पे… सन्तं वास्स पीतिसम्बोज्झङ्गं…पे… सन्तं वास्स पस्सद्धिसम्बोज्झङ्गं…पे… सन्तं वास्स समाधिसम्बोज्झङ्गं…पे… सन्तं वास्स उपेक्खासम्बोज्झङ्गं ‘‘अत्थिस्स उपेक्खासम्बोज्झङ्गो’’ति पजानाति, असन्तं वास्स उपेक्खासम्बोज्झङ्गं ‘‘नत्थिस्स उपेक्खासम्बोज्झङ्गो’’ति पजानाति, यथा च अनुप्पन्नस्स उपेक्खासम्बोज्झङ्गस्स उप्पादो होति तञ्च पजानाति, यथा च उप्पन्नस्स उपेक्खासम्बोज्झङ्गस्स भावनाय पारिपूरी होति तञ्च पजानाति. सो तं निमित्तं आसेवति भावेति बहुलीकरोति स्वावत्थितं ववत्थपेति. सो तं निमित्तं आसेवित्वा भावेत्वा बहुलीकरित्वा स्वावत्थितं ववत्थपेत्वा अज्झत्तबहिद्धा धम्मेसु चित्तं उपसंहरति.

कथञ्च भिक्खु अज्झत्तबहिद्धा धम्मेसु धम्मानुपस्सी विहरति? इध भिक्खु सन्तं वा कामच्छन्दं ‘‘अत्थि कामच्छन्दो’’ति पजानाति, असन्तं वा कामच्छन्दं ‘‘नत्थि कामच्छन्दो’’ति पजानाति, यथा च अनुप्पन्नस्स कामच्छन्दस्स उप्पादो होति तञ्च पजानाति, यथा च उप्पन्नस्स कामच्छन्दस्स पहानं होति तञ्च पजानाति, यथा च पहीनस्स कामच्छन्दस्स आयतिं अनुप्पादो होति तञ्च पजानाति. सन्तं वा ब्यापादं…पे… सन्तं वा थिनमिद्धं…पे… सन्तं वा उद्धच्चकुक्कुच्चं…पे… सन्तं वा विचिकिच्छं ‘‘अत्थि विचिकिच्छा’’ति पजानाति, असन्तं वा विचिकिच्छं ‘‘नत्थि विचिकिच्छा’’ति पजानाति, यथा च अनुप्पन्नाय विचिकिच्छाय उप्पादो होति तञ्च पजानाति, यथा च उप्पन्नाय विचिकिच्छाय पहानं होति तञ्च पजानाति, यथा च पहीनाय विचिकिच्छाय आयतिं अनुप्पादो होति तञ्च पजानाति.

सन्तं वा सतिसम्बोज्झङ्गं ‘‘अत्थि सतिसम्बोज्झङ्गो’’ति पजानाति, असन्तं वा सतिसम्बोज्झङ्गं ‘‘नत्थि सतिसम्बोज्झङ्गो’’ति पजानाति, यथा च अनुप्पन्नस्स सतिसम्बोज्झङ्गस्स उप्पादो होति तञ्च पजानाति, यथा च उप्पन्नस्स सतिसम्बोज्झङ्गस्स भावनाय पारिपूरी होति तञ्च पजानाति. सन्तं वा धम्मविचयसम्बोज्झङ्गं…पे… सन्तं वा वीरियसम्बोज्झङ्गं…पे… सन्तं वा पीतिसम्बोज्झङ्गं…पे… सन्तं वा पस्सद्धिसम्बोज्झङ्गं…पे… सन्तं वा समाधिसम्बोज्झङ्गं…पे… सन्तं वा उपेक्खासम्बोज्झङ्गं ‘‘अत्थि उपेक्खासम्बोज्झङ्गो’’ति पजानाति, असन्तं वा उपेक्खासम्बोज्झङ्गं ‘‘नत्थि उपेक्खासम्बोज्झङ्गो’’ति पजानाति, यथा च अनुप्पन्नस्स उपेक्खासम्बोज्झङ्गस्स उप्पादो होति तञ्च पजानाति, यथा च उप्पन्नस्स उपेक्खासम्बोज्झङ्गस्स भावनाय पारिपूरी होति तञ्च पजानाति. एवं भिक्खु अज्झत्तबहिद्धा धम्मेसु धम्मानुपस्सी विहरति आतापी सम्पजानो सतिमा विनेय्य लोके अभिज्झादोमनस्सं.

३६८. अनुपस्सीति. तत्थ कतमा अनुपस्सना? या पञ्ञा पजानना…पे… अमोहो धम्मविचयो सम्मादिट्ठि – अयं वुच्चति अनुपस्सना. इमाय अनुपस्सनाय उपेतो होति समुपेतो उपागतो समुपागतो उपपन्नो सम्पन्नो समन्नागतो. तेन वुच्चति ‘‘अनुपस्सी’’ति.

३६९. विहरतीति. इरियति वत्तति पालेति यपेति यापेति चरति विहरति. तेन वुच्चति ‘‘विहरती’’ति.

३७०. आतापीति. तत्थ कतमो आतापो? यो चेतसिको वीरियारम्भो…पे… सम्मावायामो – अयं वुच्चति ‘‘आतापो’’. इमिना आतापेन उपेतो होति…पे… समन्नागतो. तेन वुच्चति ‘‘आतापी’’ति.

३७१. सम्पजानोति. तत्थ कतमं सम्पजञ्ञं? या पञ्ञा पजानना…पे… अमोहो धम्मविचयो सम्मादिट्ठि – इदं वुच्चति ‘‘सम्पजञ्ञं’’. इमिना सम्पजञ्ञेन उपेतो होति…पे… समन्नागतो. तेन वुच्चति ‘‘सम्पजानो’’ति.

३७२. सतिमाति. तत्थ कतमा सति? या सति अनुस्सति…पे… सम्मासति – अयं वुच्चति ‘‘सति’’. इमाय सतिया उपेतो होति…पे… समन्नागतो. तेन वुच्चति ‘‘सतिमा’’ति.

३७३. विनेय्य लोके अभिज्झादोमनस्सन्ति. तत्थ कतमो लोको? तेव धम्मा लोको. पञ्चपि उपादानक्खन्धा लोको. अयं वुच्चति ‘‘लोको’’. तत्थ कतमा अभिज्झा? यो रागो सारागो…पे… चित्तस्स सारागो – अयं वुच्चति ‘‘अभिज्झा’’. तत्थ कतमं दोमनस्सं? यं चेतसिकं असातं चेतसिकं दुक्खं चेतोसम्फस्सजं असातं दुक्खं वेदयितं चेतोसम्फस्सजा असाता दुक्खा वेदना – इदं वुच्चति ‘‘दोमनस्सं’’. इति अयञ्च अभिज्झा इदञ्च दोमनस्सं इमम्हि लोके विनीता होन्ति पटिविनीता सन्ता समिता वूपसन्ता अत्थङ्गता अब्भत्थङ्गता अप्पिता ब्यप्पिता सोसिता विसोसिता ब्यन्तीकता. तेन वुच्चति ‘‘विनेय्य लोके अभिज्झादोमनस्स’’न्ति.

धम्मानुपस्सनानिद्देसो.

सुत्तन्तभाजनीयं.

२. अभिधम्मभाजनीयं

३७४. चत्तारो सतिपट्ठाना – इध भिक्खु काये कायानुपस्सी विहरति, वेदनासु वेदनानुपस्सी विहरति, चित्ते चित्तानुपस्सी विहरति, धम्मेसु धम्मानुपस्सी विहरति.

३७५. कथञ्च भिक्खु काये कायानुपस्सी विहरति? इध भिक्खु यस्मिं समये लोकुत्तरं झानं भावेति निय्यानिकं अपचयगामिं दिट्ठिगतानं पहानाय पठमाय भूमिया पत्तिया विविच्चेव कामेहि…पे… पठमं झानं उपसम्पज्ज विहरति दुक्खपटिपदं दन्धाभिञ्ञं काये कायानुपस्सी, या तस्मिं समये सति अनुस्सति सम्मासति सतिसम्बोज्झङ्गो मग्गङ्गं मग्गपरियापन्नं – इदं वुच्चति ‘‘सतिपट्ठानं’’. अवसेसा धम्मा सतिपट्ठानसम्पयुत्ता.

३७६. कथञ्च भिक्खु वेदनासु वेदनानुपस्सी विहरति? इध भिक्खु यस्मिं समये लोकुत्तरं झानं भावेति निय्यानिकं अपचयगामिं दिट्ठिगतानं पहानाय पठमाय भूमिया पत्तिया विविच्चेव कामेहि…पे… पठमं झानं उपसम्पज्ज विहरति दुक्खपटिपदं दन्धाभिञ्ञं वेदनासु वेदनानुपस्सी, या तस्मिं समये सति अनुस्सति सम्मासति सतिसम्बोज्झङ्गो मग्गङ्गं मग्गपरियापन्नं – इदं वुच्चति सतिपट्ठानं. अवसेसा धम्मा सतिपट्ठानसम्पयुत्ता.

३७७. कथञ्च भिक्खु चित्ते चित्तानुपस्सी विहरति? इध भिक्खु यस्मिं समये लोकुत्तरं झानं भावेति निय्यानिकं अपचयगामिं दिट्ठिगतानं पहानाय पठमाय भूमिया पत्तिया विविच्चेव कामेहि…पे… पठमं झानं उपसम्पज्ज विहरति दुक्खपटिपदं दन्धाभिञ्ञं चित्ते चित्तानुपस्सी, या तस्मिं समये सति अनुस्सति सम्मासति सतिसम्बोज्झङ्गो मग्गङ्गं मग्गपरियापन्नं – इदं वुच्चति ‘‘सतिपट्ठानं’’. अवसेसा धम्मा सतिपट्ठानसम्पयुत्ता.

३७८. कथञ्च भिक्खु धम्मेसु धम्मानुपस्सी विहरति? इध भिक्खु यस्मिं समये लोकुत्तरं झानं भावेति निय्यानिकं अपचयगामिं दिट्ठिगतानं पहानाय पठमाय भूमिया पत्तिया विविच्चेव कामेहि…पे… पठमं झानं उपसम्पज्ज विहरति दुक्खपटिपदं दन्धाभिञ्ञं धम्मेसु धम्मानुपस्सी, या तस्मिं समये सति अनुस्सति सम्मासति सतिसम्बोज्झङ्गो मग्गङ्गं मग्गपरियापन्नं – इदं वुच्चति ‘‘सतिपट्ठानं’’. अवसेसा धम्मा सतिपट्ठानसम्पयुत्ता.

३७९. तत्थ कतमं सतिपट्ठानं? इध भिक्खु यस्मिं समये लोकुत्तरं झानं भावेति निय्यानिकं अपचयगामिं दिट्ठिगतानं पहानाय पठमाय भूमिया पत्तिया विविच्चेव कामेहि…पे… पठमं झानं उपसम्पज्ज विहरति दुक्खपटिपदं दन्धाभिञ्ञं धम्मेसु धम्मानुपस्सी, या तस्मिं समये सति अनुस्सति सम्मासति सतिसम्बोज्झङ्गो मग्गङ्गं मग्गपरियापन्नं – इदं वुच्चति ‘‘सतिपट्ठानं’’. अवसेसा धम्मा सतिपट्ठानसम्पयुत्ता.

३८०. चत्तारो सतिपट्ठाना – इध भिक्खु काये कायानुपस्सी विहरति, वेदनासु वेदनानुपस्सी विहरति, चित्ते चित्तानुपस्सी विहरति, धम्मेसु धम्मानुपस्सी विहरति.

३८१. कथञ्च भिक्खु काये कायानुपस्सी विहरति? इध भिक्खु यस्मिं समये लोकुत्तरं झानं भावेति निय्यानिकं अपचयगामिं दिट्ठिगतानं पहानाय पठमाय भूमिया पत्तिया विविच्चेव कामेहि…पे… पठमं झानं उपसम्पज्ज विहरति दुक्खपटिपदं दन्धाभिञ्ञं, तस्मिं समये फस्सो होति…पे… अविक्खेपो होति. इमे धम्मा कुसला. तस्सेव लोकुत्तरस्स कुसलस्स झानस्स कतत्ता भावितत्ता विपाकं विविच्चेव कामेहि…पे… पठमं झानं उपसम्पज्ज विहरति दुक्खपटिपदं दन्धाभिञ्ञं सुञ्ञतं काये कायानुपस्सी, या तस्मिं समये सति अनुस्सति सम्मासति सतिसम्बोज्झङ्गो मग्गङ्गं मग्गपरियापन्नं – इदं वुच्चति ‘‘सतिपट्ठानं’’. अवसेसा धम्मा सतिपट्ठानसम्पयुत्ता.

३८२. कथञ्च भिक्खु वेदनासु वेदनानुपस्सी विहरति? इध भिक्खु यस्मिं समये लोकुत्तरं झानं भावेति निय्यानिकं अपचयगामिं दिट्ठिगतानं पहानाय पठमाय भूमिया पत्तिया विविच्चेव कामेहि…पे… पठमं झानं उपसम्पज्ज विहरति दुक्खपटिपदं दन्धाभिञ्ञं, तस्मिं समये फस्सो होति…पे… अविक्खेपो होति. इमे धम्मा कुसला. तस्सेव लोकुत्तरस्स कुसलस्स झानस्स कतत्ता भावितत्ता विपाकं विविच्चेव कामेहि…पे… पठमं झानं उपसम्पज्ज विहरति दुक्खपटिपदं दन्धाभिञ्ञं सुञ्ञतं वेदनासु वेदनानुपस्सी, या तस्मिं समये सति अनुस्सति सम्मासति सतिसम्बोज्झङ्गो मग्गङ्गं मग्गपरियापन्नं – इदं वुच्चति ‘‘सतिपट्ठानं’’. अवसेसा धम्मा सतिपट्ठानसम्पयुत्ता.

३८३. कथञ्च भिक्खु चित्ते चित्तानुपस्सी विहरति? इध भिक्खु यस्मिं समये लोकुत्तरं झानं भावेति निय्यानिकं अपचयगामिं दिट्ठिगतानं पहानाय पठमाय भूमिया पत्तिया विविच्चेव कामेहि…पे… पठमं झानं उपसम्पज्ज विहरति दुक्खपटिपदं दन्धाभिञ्ञं, तस्मिं समये फस्सो होति…पे… अविक्खेपो होति. इमे धम्मा कुसला. तस्सेव लोकुत्तरस्स कुसलस्स झानस्स कतत्ता भावितत्ता विपाकं विविच्चेव कामेहि…पे… पठमं झानं उपसम्पज्ज विहरति दुक्खपटिपदं दन्धाभिञ्ञं सुञ्ञतं चित्ते चित्तानुपस्सी, या तस्मिं समये सति अनुस्सति सम्मासति सतिसम्बोज्झङ्गो मग्गङ्गं मग्गपरियापन्नं – इदं वुच्चति ‘‘सतिपट्ठानं’’. अवसेसा धम्मा सतिपट्ठानसम्पयुत्ता.

३८४. कथञ्च भिक्खु धम्मेसु धम्मानुपस्सी विहरति? इध भिक्खु यस्मिं समये लोकुत्तरं झानं भावेति निय्यानिकं अपचयगामिं दिट्ठिगतानं पहानाय पठमाय भूमिया पत्तिया विविच्चेव कामेहि…पे… पठमं झानं उपसम्पज्ज विहरति दुक्खपटिपदं दन्धाभिञ्ञं, तस्मिं समये फस्सो होति…पे… अविक्खेपो होति. इमे धम्मा कुसला. तस्सेव लोकुत्तरस्स कुसलस्स झानस्स कतत्ता भावितत्ता विपाकं विविच्चेव कामेहि…पे… पठमं झानं उपसम्पज्ज विहरति दुक्खपटिपदं दन्धाभिञ्ञं सुञ्ञतं धम्मेसु धम्मानुपस्सी, या तस्मिं समये सति अनुस्सति सम्मासति सतिसम्बोज्झङ्गो मग्गङ्गं मग्गपरियापन्नं – इदं वुच्चति ‘‘सतिपट्ठानं’’. अवसेसा धम्मा सतिपट्ठानसम्पयुत्ता.

३८५. तत्थ कतमं सतिपट्ठानं? इध भिक्खु यस्मिं समये लोकुत्तरं झानं भावेति निय्यानिकं अपचयगामिं दिट्ठिगतानं पहानाय पठमाय भूमिया पत्तिया विविच्चेव कामेहि…पे… पठमं झानं उपसम्पज्ज विहरति दुक्खपटिपदं दन्धाभिञ्ञं, तस्मिं समये फस्सो होति…पे… अविक्खेपो होति. इमे धम्मा कुसला. तस्सेव लोकुत्तरस्स कुसलस्स झानस्स कतत्ता भावितत्ता विपाकं विविच्चेव कामेहि…पे… पठमं झानं उपसम्पज्ज विहरति दुक्खपटिपदं दन्धाभिञ्ञं सुञ्ञतं, या तस्मिं समये सति अनुस्सति सम्मासति सतिसम्बोज्झङ्गो मग्गङ्गं मग्गपरियापन्नं – इदं वुच्चति ‘‘सतिपट्ठानं’’. अवसेसा धम्मा सतिपट्ठानसम्पयुत्ता.

अभिधम्मभाजनीयं.

३. पञ्हापुच्छकं

३८६. चत्तारो सतिपट्ठाना – इध भिक्खु काये कायानुपस्सी विहरति आतापी सम्पजानो सतिमा विनेय्य लोके अभिज्झादोमनस्सं, वेदनासु वेदनानुपस्सी विहरति आतापी सम्पजानो सतिमा विनेय्य लोके अभिज्झादोमनस्सं, चित्ते चित्तानुपस्सी विहरति आतापी सम्पजानो सतिमा विनेय्य लोके अभिज्झादोमनस्सं, धम्मेसु धम्मानुपस्सी विहरति आतापी सम्पजानो सतिमा विनेय्य लोके अभिज्झादोमनस्सं.

३८७. चतुन्नं सतिपट्ठानानं कति कुसला, कति अकुसला, कति अब्याकता…पे… कति सरणा, कति अरणा?

१. तिकं

३८८. सिया कुसला, सिया अब्याकता. सिया सुखाय वेदनाय सम्पयुत्ता, सिया अदुक्खमसुखाय वेदनाय सम्पयुत्ता. सिया विपाका सिया विपाकधम्मधम्मा. अनुपादिन्नअनुपादानिया. असंकिलिट्ठअसंकिलेसिका. सिया सवितक्कसविचारा, सिया अवितक्कविचारमत्ता, सिया अवितक्कअविचारा. सिया पीतिसहगता, सिया सुखसहगता, सिया उपेक्खासहगता. नेव दस्सनेन न भावनाय पहातब्बा. नेव दस्सनेन न भावनाय पहातब्बहेतुका. सिया अपचयगामिनो, सिया नेवाचयगामिनापचयगामिनो. सिया सेक्खा, सिया असेक्खा. अप्पमाणा. अप्पमाणारम्मणा. पणीता. सिया सम्मत्तनियता, सिया अनियता. न मग्गारम्मणा, सिया मग्गहेतुका, सिया मग्गाधिपतिनो, सिया न वत्तब्बा मग्गहेतुकातिपि, मग्गाधिपतिनोतिपि. सिया उप्पन्ना, सिया अनुप्पन्ना, सिया उप्पादिनो. सिया अतीता, सिया अनागता, सिया पच्चुप्पन्ना. न वत्तब्बा अतीतारम्मणातिपि, अनागतारम्मणातिपि, पच्चुप्पन्नारम्मणातिपि. सिया अज्झत्ता, सिया बहिद्धा, सिया अज्झत्तबहिद्धा. बहिद्धारम्मणा. अनिदस्सनअप्पटिघा.

२. दुकं

३८९. न हेतू. सहेतुका. हेतुसम्पयुत्ता. न वत्तब्बा हेतू चेव सहेतुका चाति, सहेतुका चेव न च हेतू. न वत्तब्बा हेतू चेव हेतुसम्पयुत्ता चाति, हेतुसम्पयुत्ता चेव न च हेतू. न हेतू सहेतुका.

सप्पच्चया. सङ्खता. अनिदस्सना. अप्पटिघा. अरूपा. लोकुत्तरा. केनचि विञ्ञेय्या, केनचि न विञ्ञेय्या. नो आसवा. अनासवा. आसवविप्पयुत्ता. न वत्तब्बा आसवा चेव सासवाचातिपि, सासवा चेव नो च आसवातिपि. न वत्तब्बा आसवा चेव आसवसम्पयुत्ताचातिपि, आसवसम्पयुत्ता चेव नो च आसवातिपि. आसवविप्पयुत्ता. अनासवा. नो संयोजना…पे… नो गन्था…पे… नो ओघा…पे… नो योगा…पे… नो नीवरणा…पे… नो परामासा…पे… सारम्मणा. नो चित्ता. चेतसिका. चित्तसम्पयुत्ता. चित्तसंसट्ठा. चित्तसमुट्ठाना. चित्तसहभुनो. चित्तानुपरिवत्तिनो. चित्तसंसट्ठसमुट्ठाना. चित्तसंसट्ठसमुट्ठानसहभुनो. चित्तसंसट्ठसमुट्ठानानुपरिवत्तिनो. बाहिरा. नो उपादा. अनुपादिन्ना. नो उपादाना…पे… नो किलेसा…पे… न दस्सनेन पहातब्बा, न भावनाय पहातब्बा. न दस्सनेन पहातब्बहेतुका. न भावनाय पहातब्बहेतुका.

सिया सवितक्का, सिया अवितक्का. सिया सविचारा, सिया अविचारा. सिया सप्पीतिका, सिया अप्पीतिका. सिया पीतिसहगता, सिया न पीतिसहगता. सिया सुखसहगता, सिया न सुखसहगता. सिया उपेक्खासहगता, सिया न उपेक्खासहगता. न कामावचरा. न रूपावचरा. न अरूपावचरा. अपरियापन्ना. सिया निय्यानिका, सिया अनिय्यानिका. सिया नियता, सिया अनियता. अनुत्तरा. अरणाति.

पञ्हापुच्छकं.

सतिपट्ठानविभङ्गो निट्ठितो.

८. सम्मप्पधानविभङ्गो

१. सुत्तन्तभाजनीयं

३९०. चत्तारो सम्मप्पधाना – इध भिक्खु अनुप्पन्नानं पापकानं अकुसलानं धम्मानं अनुप्पादाय छन्दं जनेति वायमति वीरियं आरभति चित्तं पग्गण्हाति पदहति, उप्पन्नानं पापकानं अकुसलानं धम्मानं पहानाय छन्दं जनेति वायमति वीरियं आरभति चित्तं पग्गण्हाति पदहति, अनुप्पन्नानं कुसलानं धम्मानं उप्पादाय छन्दं जनेति वायमति वीरियं आरभति चित्तं पग्गण्हाति पदहति, उप्पन्नानं कुसलानं धम्मानं ठितिया असम्मोसाय भिय्योभावाय वेपुल्लाय भावनाय पारिपूरिया छन्दं जनेति वायमति वीरियं आरभति चित्तं पग्गण्हाति पदहति.

३९१. कथञ्च भिक्खु अनुप्पन्नानं पापकानं अकुसलानं धम्मानं अनुप्पादाय छन्दं जनेति वायमति वीरियं आरभति चित्तं पग्गण्हाति पदहति? तत्थ कतमे अनुप्पन्ना पापका अकुसला धम्मा? तीणि अकुसलमूलानि – लोभो, दोसो, मोहो. तदेकट्ठा च किलेसा. तंसम्पयुत्तो वेदनाक्खन्धो, सञ्ञाक्खन्धो, सङ्खारक्खन्धो, विञ्ञाणक्खन्धो, तंसमुट्ठानं कायकम्मं वचीकम्मं मनोकम्मं – इमे वुच्चन्ति ‘‘अनुप्पन्ना पापका अकुसला धम्मा’’. इति इमेसं अनुप्पन्नानं पापकानं अकुसलानं धम्मानं अनुप्पादाय छन्दं जनेति वायमति वीरियं आरभति चित्तं पग्गण्हाति पदहति.

३९२. छन्दं जनेतीति. तत्थ कतमो छन्दो? यो छन्दो छन्दिकता [छन्दीकता (स्या.)] कत्तुकम्यता कुसलो धम्मच्छन्दो – अयं वुच्चति ‘‘छन्दो’’. इमं छन्दं जनेति सञ्जनेति उट्ठपेति समुट्ठपेति [उट्ठापेति समुट्ठापेति (स्या.) एवमुपरिपि] निब्बत्तेति अभिनिब्बत्तेति. तेन वुच्चति ‘‘छन्दं जनेती’’ति.

३९३. वायमतीति. तत्थ कतमो वायामो? यो चेतसिको वीरियारम्भो…पे… सम्मावायामो – अयं वुच्चति ‘‘वायामो’’. इमिना वायामेन उपेतो होति समुपेतो उपागतो समुपागतो उपपन्नो सम्पन्नो समन्नागतो. तेन वुच्चति ‘‘वायमती’’ति.

३९४. वीरियं आरभतीति. तत्थ कतमं वीरियं? यो चेतसिको वीरियारम्भो…पे… सम्मावायामो – इदं वुच्चति ‘‘वीरियं’’. इमं वीरियं आरभति समारभति आसेवति भावेति बहुलीकरोति. तेन वुच्चति ‘‘वीरियं आरभती’’ति.

३९५. चित्तं पग्गण्हातीति. तत्थ कतमं चित्तं? यं चित्तं मनो मानसं…पे… तज्जामनोविञ्ञाणधातु – इदं वुच्चति ‘‘चित्तं’’. इमं चित्तं पग्गण्हाति सम्पग्गण्हाति उपत्थम्भेति पच्चुपत्थम्भेति. तेन वुच्चति ‘‘चित्तं पग्गण्हाती’’ति.

३९६. पदहतीति. तत्थ कतमं पधानं? यो चेतसिको वीरियारम्भो…पे… सम्मावायामो – इदं वुच्चति ‘‘पधानं’’. इमिना पधानेन उपेतो होति…पे… समन्नागतो. तेन वुच्चति ‘‘पदहती’’ति.

३९७. कथञ्च भिक्खु उप्पन्नानं पापकानं अकुसलानं धम्मानं पहानाय छन्दं जनेति वायमति वीरियं आरभति चित्तं पग्गण्हाति पदहति? तत्थ कतमे उप्पन्ना पापका अकुसला धम्मा? तीणि अकुसलमूलानि – लोभो, दोसो, मोहो. तदेकट्ठा च किलेसा. तंसम्पयुत्तो वेदनाक्खन्धो, सञ्ञाक्खन्धो, सङ्खारक्खन्धो, विञ्ञाणक्खन्धो, तंसमुट्ठानं कायकम्मं वचीकम्मं मनोकम्मं – इमे वुच्चन्ति ‘‘उप्पन्ना पापका अकुसला धम्मा’’. इति इमेसं उप्पन्नानं पापकानं अकुसलानं धम्मानं पहानाय छन्दं जनेति वायमति वीरियं आरभति चित्तं पग्गण्हाति पदहति.

३९८. छन्दं जनेतीति. तत्थ कतमो छन्दो? यो छन्दो छन्दिकता कत्तुकम्यता कुसलो धम्मच्छन्दो – अयं वुच्चति ‘‘छन्दो’’. इमं छन्दं जनेति सञ्जनेति उट्ठपेति समुट्ठपेति निब्बत्तेति अभिनिब्बत्तेति. तेन वुच्चति ‘‘छन्दं जनेती’’ति.

३९९. वायमतीति. तत्थ कतमो वायामो? यो चेतसिको वीरियारम्भो…पे… सम्मावायामो – अयं वुच्चति ‘‘वायामो’’. इमिना वायामेन उपेतो होति…पे… समन्नागतो. तेन वुच्चति ‘‘वायमती’’ति.

४००. वीरियं आरभतीति. तत्थ कतमं वीरियं? यो चेतसिको वीरियारम्भो…पे… सम्मावायामो – इदं वुच्चति ‘‘वीरियं’’. इमं वीरियं आरभति समारभति आसेवति भावेति बहुलीकरोति. तेन वुच्चति ‘‘वीरियं आरभती’’ति.

४०१. चित्तं पग्गण्हातीति. तत्थ कतमं चित्तं? यं चित्तं मनो मानसं…पे… तज्जामनोविञ्ञाणधातु – इदं वुच्चति ‘‘चित्तं’’. इमं चित्तं पग्गण्हाति सम्पग्गण्हाति उपत्थम्भेति पच्चुपत्थम्भेति. तेन वुच्चति ‘‘चित्तं पग्गण्हाती’’ति.

४०२. पदहतीति. तत्थ कतमं पधानं? यो चेतसिको वीरियारम्भो…पे… सम्मावायामो – इदं वुच्चति ‘‘पधानं’’. इमिना पधानेन उपेतो होति…पे… समन्नागतो. तेन वुच्चति ‘‘पदहती’’ति.

४०३. कथञ्च भिक्खु अनुप्पन्नानं कुसलानं धम्मानं उप्पादाय छन्दं जनेति वायमति वीरियं आरभति चित्तं पग्गण्हाति पदहति? तत्थ कतमे अनुप्पन्ना कुसला धम्मा? तीणि कुसलमूलानि – अलोभो, अदोसो, अमोहो. तंसम्पयुत्तो वेदनाक्खन्धो, सञ्ञाक्खन्धो, सङ्खारक्खन्धो, विञ्ञाणक्खन्धो. तंसमुट्ठानं कायकम्मं, वचीकम्मं, मनोकम्मं – इमे वुच्चन्ति ‘‘अनुप्पन्ना कुसला धम्मा’’. इति इमेसं अनुप्पन्नानं कुसलानं धम्मानं उप्पादाय छन्दं जनेति वायमति वीरियं आरभति चित्तं पग्गण्हाति पदहति.

४०४. छन्दं जनेतीति…पे… वायमतीति…पे… वीरियं आरभतीति…पे… चित्तं पग्गण्हातीति…पे… पदहतीति. तत्थ कतमं पधानं? यो चेतसिको वीरियारम्भो …पे… सम्मावायामो – इदं वुच्चति ‘‘पधानं’’. इमिना पधानेन उपेतो होति…पे… समन्नागतो. तेन वुच्चति ‘‘पदहती’’ति.

४०५. कथञ्च भिक्खु उप्पन्नानं कुसलानं धम्मानं ठितिया असम्मोसाय भिय्योभावाय वेपुल्लाय भावनाय पारिपूरिया छन्दं जनेति वायमति वीरियं आरभति चित्तं पग्गण्हाति पदहति? तत्थ कतमे उप्पन्ना कुसला धम्मा? तीणि कुसलमूलानि – अलोभो, अदोसो, अमोहो. तंसम्पयुत्तो वेदनाक्खन्धो, सञ्ञाक्खन्धो, सङ्खारक्खन्धो, विञ्ञाणक्खन्धो, तंसमुट्ठानं कायकम्मं वचीकम्मं मनोकम्मं – इमे वुच्चन्ति ‘‘उप्पन्ना कुसला धम्मा’’. इति इमेसं उप्पन्नानं कुसलानं धम्मानं ठितिया असम्मोसाय भिय्योभावाय वेपुल्लाय भावनाय पारिपूरिया छन्दं जनेति वायमति वीरियं आरभति चित्तं पग्गण्हाति पदहति.

४०६. ठितियाति. या ठिति सो असम्मोसो, यो असम्मोसो सो भिय्योभावो, यो भिय्योभावो तं वेपुल्लं, यं वेपुल्लं सा भावना, या भावना सा पारिपूरी.

४०७. छन्दं जनेतीति…पे… वायमतीति…पे… वीरियं आरभतीति…पे… चित्तं पग्गण्हातीति…पे… पदहतीति. तत्थ कतमं पधानं? यो चेतसिको वीरियारम्भो…पे… सम्मावायामो – इदं वुच्चति ‘‘पधानं’’. इमिना पधानेन उपेतो होति…पे… समन्नागतो. तेन वुच्चति ‘‘पदहती’’ति.

सुत्तन्तभाजनीयं.

२. अभिधम्मभाजनीयं

४०८. चत्तारो सम्मप्पधाना – इध भिक्खु अनुप्पन्नानं पापकानं अकुसलानं धम्मानं अनुप्पादाय छन्दं जनेति वायमति वीरियं आरभति चित्तं पग्गण्हाति पदहति, उप्पन्नानं पापकानं अकुसलानं धम्मानं पहानाय छन्दं जनेति वायमति वीरियं आरभति चित्तं पग्गण्हाति पदहति, अनुप्पन्नानं कुसलानं धम्मानं उप्पादाय छन्दं जनेति वायमति वीरियं आरभति चित्तं पग्गण्हाति पदहति, उप्पन्नानं कुसलानं धम्मानं ठितिया असम्मोसाय भिय्योभावाय वेपुल्लाय भावनाय पारिपूरिया छन्दं जनेति वायमति वीरियं आरभति चित्तं पग्गण्हाति पदहति.

४०९. कथञ्च भिक्खु अनुप्पन्नानं पापकानं अकुसलानं धम्मानं अनुप्पादाय छन्दं जनेति वायमति वीरियं आरभति चित्तं पग्गण्हाति पदहति? इध भिक्खु यस्मिं समये लोकुत्तरं झानं भावेति निय्यानिकं अपचयगामिं दिट्ठिगतानं पहानाय पठमाय भूमिया पत्तिया विविच्चेव कामेहि…पे… पठमं झानं उपसम्पज्ज विहरति दुक्खपटिपदं दन्धाभिञ्ञं, तस्मिं समये अनुप्पन्नानं पापकानं अकुसलानं धम्मानं अनुप्पादाय छन्दं जनेति वायमति वीरियं आरभति चित्तं पग्गण्हाति पदहति.

४१०. छन्दं जनेतीति. तत्थ कतमो छन्दो? यो छन्दो छन्दिकता कत्तुकम्यता कुसलो धम्मच्छन्दो – अयं वुच्चति ‘‘छन्दो’’. इमं छन्दं जनेति सञ्जनेति उट्ठपेति समुट्ठपेति निब्बत्तेति अभिनिब्बत्तेति. तेन वुच्चति ‘‘छन्दं जनेती’’ति.

४११. वायमतीति. तत्थ कतमो वायामो? यो चेतसिको वीरियारम्भो…पे… सम्मावायामो वीरियसम्बोज्झङ्गो मग्गङ्गं मग्गपरियापन्नं – अयं वुच्चति ‘‘वायामो’’. इमिना वायामेन उपेतो होति समुपेतो उपागतो समुपागतो उपपन्नो सम्पन्नो समन्नागतो. तेन वुच्चति ‘‘वायमती’’ति.

४१२. वीरियं आरभतीति. तत्थ कतमं वीरियं? यो चेतसिको वीरियारम्भो…पे… सम्मावायामो वीरियसम्बोज्झङ्गो मग्गङ्गं मग्गपरियापन्नं – इदं वुच्चति ‘‘वीरियं’’. इमं वीरियं आरभति समारभति आसेवति भावेति बहुलीकरोति. तेन वुच्चति ‘‘वीरियं आरभती’’ति.

४१३. चित्तं पग्गण्हातीति. तत्थ कतमं चित्तं? यं चित्तं मनो मानसं…पे… तज्जामनोविञ्ञाणधातु – इदं वुच्चति ‘‘चित्तं’’. इमं चित्तं पग्गण्हाति सम्पग्गण्हाति उपत्थम्भेति पच्चुपत्थम्भेति. तेन वुच्चति ‘‘चित्तं पग्गण्हाती’’ति.

४१४. पदहतीति. तत्थ कतमं सम्मप्पधानं? यो चेतसिको वीरियारम्भो…पे… सम्मावायामो वीरियसम्बोज्झङ्गो मग्गङ्गं मग्गपरियापन्नं – इदं वुच्चति ‘‘सम्मप्पधानं’’. अवसेसा धम्मा सम्मप्पधानसम्पयुत्ता.

४१५. कथञ्च भिक्खु उप्पन्नानं पापकानं अकुसलानं धम्मानं पहानाय छन्दं जनेति वायमति वीरियं आरभति चित्तं पग्गण्हाति पदहति? इध भिक्खु यस्मिं समये लोकुत्तरं झानं भावेति निय्यानिकं अपचयगामिं दिट्ठिगतानं पहानाय पठमाय भूमिया पत्तिया विविच्चेव कामेहि…पे… पठमं झानं उपसम्पज्ज विहरति दुक्खपटिपदं दन्धाभिञ्ञं, तस्मिं समये उप्पन्नानं पापकानं अकुसलानं धम्मानं पहानाय छन्दं जनेति वायमति वीरियं आरभति चित्तं पग्गण्हाति पदहति.

४१६. छन्दं जनेतीति…पे… वायमतीति…पे… वीरियं आरभतीति…पे… चित्तं पग्गण्हातीति…पे… पदहतीति. तत्थ कतमं सम्मप्पधानं? यो चेतसिको वीरियारम्भो…पे… सम्मावायामो वीरियसम्बोज्झङ्गो मग्गङ्गं मग्गपरियापन्नं – इदं वुच्चति ‘‘सम्मप्पधानं’’. अवसेसा धम्मा सम्मप्पधानसम्पयुत्ता.

४१७. कथञ्च भिक्खु अनुप्पन्नानं कुसलानं धम्मानं उप्पादाय छन्दं जनेति वायमति वीरियं आरभति चित्तं पग्गण्हाति पदहति? इध भिक्खु यस्मिं समये लोकुत्तरं झानं भावेति निय्यानिकं अपचयगामिं दिट्ठिगतानं पहानाय पठमाय भूमिया पत्तिया विविच्चेव कामेहि…पे… पठमं झानं उपसम्पज्ज विहरति दुक्खपटिपदं दन्धाभिञ्ञं, तस्मिं समये अनुप्पन्नानं कुसलानं धम्मानं उप्पादाय छन्दं जनेति वायमति वीरियं आरभति चित्तं पग्गण्हाति पदहति.

४१८. छन्दं जनेतीति…पे… वायमतीति…पे… वीरियं आरभतीति…पे… चित्तं पग्गण्हातीति…पे… पदहतीति. तत्थ कतमं सम्मप्पधानं? यो चेतसिको वीरियारम्भो …पे… सम्मावायामो वीरियसम्बोज्झङ्गो मग्गङ्गं मग्गपरियापन्नं – इदं वुच्चति ‘‘सम्मप्पधानं’’. अवसेसा धम्मा सम्मप्पधानसम्पयुत्ता.

४१९. कथञ्च भिक्खु उप्पन्नानं कुसलानं धम्मानं ठितिया असम्मोसाय भिय्योभावाय वेपुल्लाय भावनाय पारिपूरिया छन्दं जनेति वायमति वीरियं आरभति चित्तं पग्गण्हाति पदहति? इध भिक्खु यस्मिं समये लोकुत्तरं झानं भावेति निय्यानिकं अपचयगामिं दिट्ठिगतानं पहानाय पठमाय भूमिया पत्तिया विविच्चेव कामेहि…पे… पठमं झानं उपसम्पज्ज विहरति दुक्खपटिपदं दन्धाभिञ्ञं, तस्मिं समये उप्पन्नानं कुसलानं धम्मानं ठितिया असम्मोसाय भिय्योभावाय वेपुल्लाय भावनाय पारिपूरिया छन्दं जनेति वायमति वीरियं आरभति चित्तं पग्गण्हाति पदहति.

४२०. ठितियाति. या ठिति सो असम्मोसो, यो असम्मोसो सो भिय्योभावो, यो भिय्योभावो तं वेपुल्लं, यं वेपुल्लं सा भावना, या भावना सा पारिपूरी.

४२१. छन्दं जनेतीति. तत्थ कतमो छन्दो? यो छन्दो छन्दिकता कत्तुकम्यता कुसलो धम्मच्छन्दो – अयं वुच्चति ‘‘छन्दो’’. इमं छन्दं जनेति सञ्जनेति उट्ठपेति समुट्ठपेति निब्बत्तेति अभिनिब्बत्तेति. तेन वुच्चति ‘‘छन्दं जनेती’’ति.

४२२. वायमतीति. तत्थ कतमो वायामो? यो चेतसिको वीरियारम्भो…पे… सम्मावायामो वीरियसम्बोज्झङ्गो मग्गङ्गं मग्गपरियापन्नं – अयं वुच्चति ‘‘वायामो’’. इमिना वायामेन उपेतो होति…पे… समन्नागतो. तेन वुच्चति ‘‘वायमती’’ति.

४२३. वीरियं आरभतीति. तत्थ कतमं वीरियं? यो चेतसिको वीरियारम्भो…पे… सम्मावायामो वीरियसम्बोज्झङ्गो मग्गङ्गं मग्गपरियापन्नं – इदं वुच्चति ‘‘वीरियं’’. इमं वीरियं आरभति समारभति आसेवति भावेति बहुलीकरोति. तेन वुच्चति ‘‘वीरियं आरभती’’ति.

४२४. चित्तं पग्गण्हातीति. तत्थ कतमं चित्तं? यं चित्तं मनो मानसं…पे… तज्जामनोविञ्ञाणधातु – इदं वुच्चति ‘‘चित्तं’’. इमं चित्तं पग्गण्हाति सम्पग्गण्हाति उपत्थम्भेति पच्चुपत्थम्भेति. तेन वुच्चति ‘‘चित्तं पग्गण्हाती’’ति.

४२५. पदहतीति. तत्थ कतमं सम्मप्पधानं? यो चेतसिको वीरियारम्भो…पे… सम्मावायामो वीरियसम्बोज्झङ्गो मग्गङ्गं मग्गपरियापन्नं – इदं वुच्चति ‘‘सम्मप्पधानं’’. अवसेसा धम्मा सम्मप्पधानसम्पयुत्ता.

४२६. तत्थ कतमं सम्मप्पधानं? इध भिक्खु यस्मिं समये लोकुत्तरं झानं भावेति निय्यानिकं अपचयगामिं दिट्ठिगतानं पहानाय पठमाय भूमिया पत्तिया विविच्चेव कामेहि…पे… पठमं झानं उपसम्पज्ज विहरति दुक्खपटिपदं दन्धाभिञ्ञं, यो तस्मिं समये चेतसिको वीरियारम्भो…पे… सम्मावायामो वीरियसम्बोज्झङ्गो मग्गङ्गं मग्गपरियापन्नं – इदं वुच्चति ‘‘सम्मप्पधानं’’. अवसेसा धम्मा सम्मप्पधानसम्पयुत्ता.

अभिधम्मभाजनीयं.

३. पञ्हापुच्छकं

४२७. चत्तारो सम्मप्पधाना – इध भिक्खु अनुप्पन्नानं पापकानं अकुसलानं धम्मानं अनुप्पादाय छन्दं जनेति वायमति वीरियं आरभति चित्तं पग्गण्हाति पदहति, उप्पन्नानं पापकानं अकुसलानं धम्मानं पहानाय…पे… अनुप्पन्नानं कुसलानं धम्मानं उप्पादाय…पे… उप्पन्नानं कुसलानं धम्मानं ठितिया असम्मोसाय भिय्योभावाय वेपुल्लाय भावनाय पारिपूरिया छन्दं जनेति वायमति वीरियं आरभति चित्तं पग्गण्हाति पदहति.

४२८. चतुन्नं सम्मप्पधानानं कति कुसला, कति अकुसला, कति अब्याकता…पे… कति सरणा, कति अरणा?

१. तिकं

४२९. कुसलायेव. सिया सुखाय वेदनाय सम्पयुत्ता, सिया अदुक्खमसुखाय वेदनाय सम्पयुत्ता. विपाकधम्मधम्मा. अनुपादिन्नअनुपादानिया. असंकिलिट्ठअसंकिलेसिका. सिया सवितक्कसविचारा, सिया अवितक्कविचारमत्ता, सिया अवितक्कअविचारा. सिया पीतिसहगता, सिया सुखसहगता, सिया उपेक्खासहगता. नेव दस्सनेन न भावनाय पहातब्बा. नेव दस्सनेन न भावनाय पहातब्बहेतुका. अपचयगामिनो. सेक्खा. अप्पमाणा. अप्पमाणारम्मणा. पणीता. सम्मत्तनियता. न मग्गारम्मणा. मग्गहेतुका. सिया मग्गाधिपतिनो, सिया न वत्तब्बा मग्गाधिपतिनोति. सिया उप्पन्ना, सिया अनुप्पन्ना, न वत्तब्बा उप्पादिनोति. सिया अतीता, सिया अनागता, सिया पच्चुप्पन्ना. न वत्तब्बा अतीतारम्मणातिपि, अनागतारम्मणातिपि, पच्चुप्पन्नारम्मणातिपि. सिया अज्झत्ता, सिया बहिद्धा, सिया अज्झत्तबहिद्धा. बहिद्धारम्मणा. अनिदस्सनअप्पटिघा.

२. दुकं

४३०. न हेतू. सहेतुका. हेतुसम्पयुत्ता. न वत्तब्बा हेतू चेव सहेतुका चाति, सहेतुका चेव न च हेतू. न वत्तब्बा हेतू चेव हेतुसम्पयुत्ता चाति, हेतुसम्पयुत्ता चेव न च हेतू. न हेतू सहेतुका. सप्पच्चया. सङ्खता. अनिदस्सना. अप्पटिघा. अरूपा. लोकुत्तरा. केनचि विञ्ञेय्या, केनचि न विञ्ञेय्या. नो आसवा. अनासवा. आसवविप्पयुत्ता. न वत्तब्बा आसवा चेव सासवा चातिपि, सासवा चेव नो च आसवातिपि. न वत्तब्बा आसवा चेव आसवसम्पयुत्ता चातिपि, आसवसम्पयुत्ता चेव नो च आसवातिपि. आसवविप्पयुत्ता. अनासवा. नो संयोजना…पे… नो गन्था…पे… नो ओघा…पे… नो योगा…पे… नो नीवरणा…पे… नो परामासा…पे… सारम्मणा. नो चित्ता. चेतसिका. चित्तसम्पयुत्ता. चित्तसंसट्ठा. चित्तसमुट्ठाना. चित्तसहभुनो. चित्तानुपरिवत्तिनो. चित्तसंसट्ठसमुट्ठाना. चित्तसंसट्ठसमुट्ठानसहभुनो. चित्तसंसट्ठसमुट्ठानानुपरिवत्तिनो. बाहिरा. नो उपादा. अनुपादिन्ना. नो उपादाना…पे… नो किलेसा…पे… न दस्सनेन पहातब्बा. न भावनाय पहातब्बा. न दस्सनेन पहातब्बहेतुका. न भावनाय पहातब्बहेतुका. सिया सवितक्का, सिया अवितक्का. सिया सविचारा, सिया अविचारा. सिया सप्पीतिका, सिया अप्पीतिका. सिया पीतिसहगता, सिया न पीतिसहगता. सिया सुखसहगता, सिया न सुखसहगता. सिया उपेक्खासहगता, सिया न उपेक्खासहगता. न कामावचरा. न रूपावचरा. न अरूपावचरा. अपरियापन्ना. निय्यानिका. नियता. अनुत्तरा. अरणाति.

पञ्हापुच्छकं.

सम्मप्पधानविभङ्गो निट्ठितो.

९. इद्धिपादविभङ्गो

१. सुत्तन्तभाजनीयं

४३१. चत्तारो इद्धिपादा – इध भिक्खु छन्दसमाधिपधानसङ्खारसमन्नागतं इद्धिपादं भावेति, वीरियसमाधिपधानसङ्खारसमन्नागतं इद्धिपादं भावेति, चित्तसमाधिपधानसङ्खारसमन्नागतं इद्धिपादं भावेति, वीमंसासमाधिपधानसङ्खारसमन्नागतं इद्धिपादं भावेति.

१. छन्दिद्धिपादो

४३२. कथञ्च भिक्खु छन्दसमाधिपधानसङ्खारसमन्नागतं इद्धिपादं भावेति? छन्दं चे भिक्खु अधिपतिं करित्वा लभति समाधिं, लभति चित्तस्सेकग्गतं [चित्तस्स एकग्गतं (सी. स्या.)] – अयं वुच्चति ‘‘छन्दसमाधि’’. सो अनुप्पन्नानं पापकानं अकुसलानं धम्मानं अनुप्पादाय छन्दं जनेति वायमति वीरियं आरभति चित्तं पग्गण्हाति पदहति, उप्पन्नानं पापकानं अकुसलानं धम्मानं पहानाय छन्दं जनेति वायमति वीरियं आरभति चित्तं पग्गण्हाति पदहति, अनुप्पन्नानं कुसलानं धम्मानं उप्पादाय छन्दं जनेति वायमति वीरियं आरभति चित्तं पग्गण्हाति पदहति, उप्पन्नानं कुसलानं धम्मानं ठितिया असम्मोसाय भिय्योभावाय वेपुल्लाय भावनाय पारिपूरिया छन्दं जनेति वायमति वीरियं आरभति चित्तं पग्गण्हाति पदहति. इमे वुच्चन्ति ‘‘पधानसङ्खारा’’. इति अयञ्च छन्दसमाधि, इमे च पधानसङ्खारा. तदेकज्झं अभिसञ्ञहित्वा अभिसङ्खिपित्वा छन्दसमाधिपधानसङ्खारोत्वेव सङ्ख्यं [सङ्खं (सी.)] गच्छति.

४३३. तत्थ कतमो छन्दो? यो छन्दो छन्दिकता कत्तुकम्यता कुसलो धम्मच्छन्दो – अयं वुच्चति ‘‘छन्दो’’.

तत्थ कतमो समाधि? या चित्तस्स ठिति सण्ठिति अवट्ठिति अविसाहारो अविक्खेपो अविसाहटमानसता समथो समाधिन्द्रियं समाधिबलं सम्मासमाधि – अयं वुच्चति ‘‘समाधि’’.

तत्थ कतमो पधानसङ्खारो? यो चेतसिको वीरियारम्भो निक्कमो परक्कमो उय्यामो वायामो उस्साहो उस्सोळ्ही थामो ठिति असिथिलपरक्कमता अनिक्खित्तछन्दता अनिक्खित्तधुरता धुरसम्पग्गाहो वीरियं वीरियिन्द्रियं वीरियबलं सम्मावायामो – अयं वुच्चति ‘‘पधानसङ्खारो’’. इति इमिना च छन्देन, इमिना च समाधिना, इमिना च पधानसङ्खारेन उपेतो होति समुपेतो उपागतो समुपागतो उपपन्नो सम्पन्नो समन्नागतो. तेन वुच्चति ‘‘छन्दसमाधिपधानसङ्खारसमन्नागतो’’ति.

४३४. इद्धीति. या तेसं धम्मानं इद्धि समिद्धि इज्झना समिज्झना लाभो पटिलाभो पत्ति सम्पत्ति फुसना सच्छिकिरिया उपसम्पदा.

‘‘इद्धिपादो’’ति. तथाभूतस्स वेदनाक्खन्धो, सञ्ञाक्खन्धो, सङ्खारक्खन्धो, विञ्ञाणक्खन्धो.

‘‘इद्धिपादं भावेती’’ति. ते धम्मे आसेवति भावेति बहुलीकरोति. तेन वुच्चति ‘‘इद्धिपादं भावेती’’ति.

२. वीरियिद्धिपादो

४३५. कथञ्च भिक्खु वीरियसमाधिपधानसङ्खारसमन्नागतं इद्धिपादं भावेति? वीरियं चे भिक्खु अधिपतिं करित्वा लभति समाधिं लभति चित्तस्सेकग्गतं – अयं वुच्चति ‘‘वीरियसमाधि’’. सो अनुप्पन्नानं पापकानं अकुसलानं धम्मानं अनुप्पादाय छन्दं जनेति वायमति वीरियं आरभति चित्तं पग्गण्हाति पदहति, उप्पन्नानं पापकानं अकुसलानं धम्मानं पहानाय…पे… अनुप्पन्नानं कुसलानं धम्मानं उप्पादाय…पे… उप्पन्नानं कुसलानं धम्मानं ठितिया असम्मोसाय भिय्योभावाय वेपुल्लाय भावनाय पारिपूरिया छन्दं जनेति वायमति वीरियं आरभति चित्तं पग्गण्हाति पदहति. इमे वुच्चन्ति ‘‘पधानसङ्खारा’’. इति अयञ्च वीरियसमाधि, इमे च पधानसङ्खारा; तदेकज्झं अभिसञ्ञूहित्वा अभिसङ्खिपित्वा वीरियसमाधिपधानसङ्खारोत्वेव सङ्ख्यं गच्छति.

४३६. तत्थ कतमं वीरियं? यो चेतसिको वीरियारम्भो…पे… सम्मावायामो – इदं वुच्चति ‘‘वीरियं’’.

तत्थ कतमो समाधि? या चित्तस्स ठिति सण्ठिति अवट्ठिति अविसाहारो अविक्खेपो अविसाहटमानसता समथो समाधिन्द्रियं समाधिबलं सम्मासमाधि – अयं वुच्चति ‘‘समाधि’’.

तत्थ कतमो पधानसङ्खारो? यो चेतसिको वीरियारम्भो…पे… सम्मावायामो – अयं वुच्चति ‘‘पधानसङ्खारो’’. इति इमिना च वीरियेन, इमिना च समाधिना, इमिना च पधानसङ्खारेन उपेतो होति…पे… समन्नागतो. तेन वुच्चति ‘‘वीरियसमाधिपधानसङ्खारसमन्नागतो’’ति.

४३७. इद्धीति. या तेसं धम्मानं इद्धि समिद्धि इज्झना समिज्झना लाभो पटिलाभो पत्ति सम्पत्ति फुसना सच्छिकिरिया उपसम्पदा.

इद्धिपादोति. तथाभूतस्स वेदनाक्खन्धो…पे… विञ्ञाणक्खन्धो.

इद्धिपादं भावेतीति. ते धम्मे आसेवति भावेति बहुलीकरोति. तेन वुच्चति ‘‘इद्धिपादं भावेती’’ति.

३. चित्तिद्धिपादो

४३८. कथञ्च भिक्खु चित्तसमाधिपधानसङ्खारसमन्नागतं इद्धिपादं भावेति? चित्तं चे भिक्खु अधिपतिं करित्वा लभति समाधिं लभति चित्तस्सेकग्गतं – अयं वुच्चति ‘‘चित्तसमाधि’’. सो अनुप्पन्नानं पापकानं अकुसलानं धम्मानं अनुप्पादाय छन्दं जनेति वायमति वीरियं आरभति चित्तं पग्गण्हाति पदहति, उप्पन्नानं पापकानं अकुसलानं धम्मानं पहानाय…पे… अनुप्पन्नानं कुसलानं धम्मानं उप्पादाय…पे… उप्पन्नानं कुसलानं धम्मानं ठितिया असम्मोसाय भिय्योभावाय वेपुल्लाय भावनाय पारिपूरिया छन्दं जनेति वायमति वीरियं आरभति चित्तं पग्गण्हाति पदहति. इमे वुच्चन्ति ‘‘पधानसङ्खारा’’. इति अयञ्च चित्तसमाधि, इमे च पधानसङ्खारा; तदेकज्झं अभिसञ्ञूहित्वा अभिसङ्खिपित्वा चित्तसमाधिपधानसङ्खारोत्वेव सङ्ख्यं गच्छति.

४३९. तत्थ कतमं चित्तं? यं चित्तं मनो मानसं…पे… तज्जामनोविञ्ञाणधातु – इदं वुच्चति ‘‘चित्तं’’.

तत्थ कतमो समाधि? या चित्तस्स ठिति सण्ठिति…पे… सम्मासमाधि – अयं वुच्चति ‘‘समाधि’’.

तत्थ कतमो पधानसङ्खारो? यो चेतसिको वीरियारम्भो…पे… सम्मावायामो – अयं वुच्चति ‘‘पधानसङ्खारो’’. इति इमिना च चित्तेन, इमिना च समाधिना, इमिना च पधानसङ्खारेन उपेतो होति…पे… समन्नागतो. तेन वुच्चति ‘‘चित्तसमाधिपधानसङ्खारसमन्नागतो’’ति.

४४०. इद्धीति. या तेसं धम्मानं इद्धि समिद्धि इज्झना समिज्झना लाभो पटिलाभो पत्ति सम्पत्ति फुसना सच्छिकिरिया उपसम्पदा.

इद्धिपादोति. तथाभूतस्स वेदनाक्खन्धो…पे… विञ्ञाणक्खन्धो.

इद्धिपादं भावेतीति. ते धम्मे आसेवति भावेति बहुलीकरोति. तेन वुच्चति ‘‘इद्धिपादं भावेती’’ति.

४. वीमंसिद्धिपादो

४४१. कथञ्च भिक्खु वीमंसासमाधिपधानसङ्खारसमन्नागतं इद्धिपादं भावेति? वीमंसं चे भिक्खु अधिपतिं करित्वा लभति समाधिं लभति चित्तस्सेकग्गतं – अयं वुच्चति ‘‘वीमंसासमाधि’’. सो अनुप्पन्नानं पापकानं अकुसलानं धम्मानं अनुप्पादाय छन्दं जनेति वायमति वीरियं आरभति चित्तं पग्गण्हाति पदहति, उप्पन्नानं पापकानं अकुसलानं धम्मानं पहानाय…पे… अनुप्पन्नानं कुसलानं धम्मानं उप्पादाय…पे… उप्पन्नानं कुसलानं धम्मानं ठितिया असम्मोसाय भिय्योभावाय वेपुल्लाय भावनाय पारिपूरिया छन्दं जनेति वायमति वीरियं आरभति चित्तं पग्गण्हाति पदहति. इमे वुच्चन्ति ‘‘पधानसङ्खारा’’. इति अयञ्च वीमंसासमाधि, इमे च पधानसङ्खारा; तदेकज्झं अभिसञ्ञूहित्वा अभिसङ्खिपित्वा वीमंसासमाधिपधानसङ्खारोत्वेव सङ्ख्यं गच्छति.

४४२. तत्थ कतमा वीमंसा? या पञ्ञा पजानना…पे… अमोहो धम्मविचयो सम्मादिट्ठि – अयं वुच्चति ‘‘वीमंसा’’.

तत्थ कतमो समाधि? या चित्तस्स ठिति सण्ठिति…पे… सम्मासमाधि – अयं वुच्चति ‘‘समाधि’’.

तत्थ कतमो पधानसङ्खारो? यो चेतसिको वीरियारम्भो …पे… सम्मावायामो – अयं वुच्चति ‘‘पधानसङ्खारो’’. इति इमाय च वीमंसाय, इमिना च समाधिना, इमिना च पधानसङ्खारेन उपेतो होति…पे… समन्नागतो. तेन वुच्चति ‘‘वीमंसासमाधिपधानसङ्खारसमन्नागतो’’ति.

४४३. इद्धीति. या तेसं धम्मानं इद्धि समिद्धि इज्झना समिज्झना लाभो पटिलाभो पत्ति सम्पत्ति फुसना सच्छिकिरिया उपसम्पदा.

इद्धिपादोति. तथाभूतस्स वेदनाक्खन्धो, सञ्ञाक्खन्धो, सङ्खारक्खन्धो, विञ्ञाणखन्धो.

इद्धिपादं भावेतीति. ते धम्मे आसेवति भावेति बहुलीकरोति. तेन वुच्चति ‘‘इद्धिपादं भावेती’’ति.

सुत्तन्तभाजनीयं.

२. अभिधम्मभाजनीयं

४४४. चत्तारो इद्धिपादा – इध भिक्खु छन्दसमाधिपधानसङ्खारसमन्नागतं इद्धिपादं भावेति, वीरियसमाधिपधानसङ्खारसमन्नागतं इद्धिपादं भावेति, चित्तसमाधिपधानसङ्खारसमन्नागतं इद्धिपादं भावेति, वीमंसासमाधिपधानसङ्खारसमन्नागतं इद्धिपादं भावेति.

१. छन्दिद्धिपादो

४४५. कथञ्च भिक्खु छन्दसमाधिपधानसङ्खारसमन्नागतं इद्धिपादं भावेति? इध भिक्खु यस्मिं समये लोकुत्तरं झानं भावेति निय्यानिकं अपचयगामिं दिट्ठिगतानं पहानाय पठमाय भूमिया पत्तिया विविच्चेव कामेहि…पे… पठमं झानं उपसम्पज्ज विहरति दुक्खपटिपदं दन्धाभिञ्ञं, तस्मिं समये छन्दसमाधिपधानसङ्खारसमन्नागतं इद्धिपादं भावेति.

४४६. तत्थ कतमो छन्दो? यो छन्दो छन्दिकता कत्तुकम्यता कुसलो धम्मच्छन्दो – अयं वुच्चति ‘‘छन्दो’’.

तत्थ कतमो समाधि? या चित्तस्स ठिति सण्ठिति…पे… सम्मासमाधि समाधिसम्बोज्झङ्गो मग्गङ्गं मग्गपरियापन्नं – अयं वुच्चति ‘‘समाधि’’.

तत्थ कतमो पधानसङ्खारो? यो चेतसिको वीरियारम्भो…पे… सम्मावायामो वीरियसम्बोज्झङ्गो मग्गङ्गं मग्गपरियापन्नं – अयं वुच्चति ‘‘पधानसङ्खारो’’. इति इमिना च छन्देन, इमिना च समाधिना, इमिना च पधानसङ्खारेन उपेतो होति…पे… समन्नागतो. तेन वुच्चति ‘‘छन्दसमाधिपधानसङ्खारसमन्नागतो’’ति.

४४७. इद्धीति. या तेसं धम्मानं इद्धि समिद्धि इज्झना समिज्झना लाभो पटिलाभो पत्ति सम्पत्ति फुसना सच्छिकिरिया उपसम्पदा.

इद्धिपादोति. तथाभूतस्स फस्सो…पे… पग्गाहो अविक्खेपो.

इद्धिपादं भावेतीति. ते धम्मे आसेवति भावेति बहुलीकरोति. तेन वुच्चति ‘‘इद्धिपादं भावेती’’ति.

२. वीरियिद्धिपादो

४४८. कथञ्च भिक्खु वीरियसमाधिपधानसङ्खारसमन्नागतं इद्धिपादं भावेति? इध भिक्खु यस्मिं समये लोकुत्तरं झानं भावेति निय्यानिकं अपचयगामिं दिट्ठिगतानं पहानाय पठमाय भूमिया पत्तिया विविच्चेव कामेहि…पे… पठमं झानं उपसम्पज्ज विहरति दुक्खपटिपदं दन्धाभिञ्ञं, तस्मिं समये वीरियसमाधिपधानसङ्खारसमन्नागतं इद्धिपादं भावेति.

४४९. तत्थ कतमं वीरियं? यो चेतसिको वीरियारम्भो…पे… सम्मावायामो वीरियसम्बोज्झङ्गो मग्गङ्गं मग्गपरियापन्नं – इदं वुच्चति ‘‘वीरियं’’.

तत्थ कतमो समाधि? या चित्तस्स ठिति सण्ठिति…पे… सम्मासमाधि समाधिसम्बोज्झङ्गो मग्गङ्गं मग्गपरियापन्नं – अयं वुच्चति ‘‘समाधि’’.

तत्थ कतमो पधानसङ्खारो? यो चेतसिको वीरियारम्भो…पे… सम्मावायामो वीरियसम्बोज्झङ्गो मग्गङ्गं मग्गपरियापन्नं – अयं वुच्चति ‘‘पधानसङ्खारो’’. इति इमिना च वीरियेन, इमिना च समाधिना, इमिना च पधानसङ्खारेन उपेतो होति…पे… समन्नागतो. तेन वुच्चति ‘‘वीरियसमाधिपधानसङ्खारसमन्नागतो’’ति.

४५०. इद्धीति. या तेसं धम्मानं इद्धि समिद्धि इज्झना समिज्झना लाभो पटिलाभो पत्ति सम्पत्ति फुसना सच्छिकिरिया उपसम्पदा.

इद्धिपादोति. तथाभूतस फस्सो…पे… पग्गाहो अविक्खेपो.

इद्धिपादं भावेतीति. ते धम्मे आसेवति भावेति बहुलीकरोति. तेन वुच्चति ‘‘इद्धिपादं भावेती’’ति.

३. चित्तिद्धिपादो

४५१. कथञ्च भिक्खु चित्तसमाधिपधानसङ्खारसमन्नागतं इद्धिपादं भावेति? इध भिक्खु यस्मिं समये लोकुत्तरं झानं भावेति निय्यानिकं अपचयगामिं दिट्ठिगतानं पहानाय पठमाय भूमिया पत्तिया विविच्चेव कामेहि…पे… पठमं झानं उपसम्पज्ज विहरति दुक्खपटिपदं दन्धाभिञ्ञं, तस्मिं समये चित्तसमाधिपधानसङ्खारसमन्नागतं इद्धिपादं भावेति.

४५२. तत्थ कतमं चित्तं? यं चित्तं मनो मानसं…पे… तज्जामनोविञ्ञाणधातु – इदं वुच्चति ‘‘चित्तं’’.

तत्थ कतमो समाधि? या चित्तस्स ठिति सण्ठिति…पे… सम्मासमाधि समाधिसम्बोज्झङ्गो मग्गङ्गं मग्गपरियापन्नं – अयं वुच्चति ‘‘समाधि’’.

तत्थ कतमो पधानसङ्खारो? यो चेतसिको वीरियारम्भो…पे… सम्मावायामो वीरियसम्बोज्झङ्गो मग्गङ्गं मग्गपरियापन्नं – अयं वुच्चति ‘‘पधानसङ्खारो’’. इति इमिना च चित्तेन, इमिना च समाधिना, इमिना च पधानसङ्खारेन उपेतो होति…पे… समन्नागतो. तेन वुच्चति ‘‘चित्तसमाधिपधानसङ्खारसमन्नागतो’’ति.

४५३. इद्धीति. या तेसं धम्मानं इद्धि समिद्धि इज्झना समिज्झना लाभो पटिलाभो पत्ति सम्पत्ति फुसना सच्छिकिरिया उपसम्पदा.

इद्धिपादोति. तथाभूतस्स फस्सो…पे… पग्गाहो अविक्खेपो.

इद्धिपादं भावेतीति. ते धम्मे आसेवति भावेति बहुलीकरोति. तेन वुच्चति ‘‘इद्धिपादं भावेती’’ति.

४. वीमंसिद्धिपादो

४५४. कथञ्च भिक्खु वीमंसासमाधिपधानसङ्खारसमन्नागतं इद्धिपादं भावेति? इध भिक्खु यस्मिं समये लोकुत्तरं झानं भावेति निय्यानिकं अपचयगामिं दिट्ठिगतानं पहानाय पठमाय भूमिया पत्तिया विविच्चेव कामेहि…पे… पठमं झानं उपसम्पज्ज विहरति दुक्खपटिपदं दन्धाभिञ्ञं, तस्मिं समये वीमंसासमाधिपधानसङ्खारसमन्नागतं इद्धिपादं भावेति.

४५५. तत्थ कतमा वीमंसा? या पञ्ञा पजानना…पे… अमोहो धम्मविचयो सम्मादिट्ठि धम्मविचयसम्बोज्झङ्गो मग्गङ्गं मग्गपरियापन्नं – अयं वुच्चति ‘‘वीमंसा’’.

तत्थ कतमो समाधि? या चित्तस्स ठिति सण्ठिति…पे… सम्मासमाधि समाधिसम्बोज्झङ्गो मग्गङ्गं मग्गपरियापन्नं – अयं वुच्चति ‘‘समाधि’’.

तत्थ कतमो पधानसङ्खारो? यो चेतसिको वीरियारम्भो…पे… सम्मावायामो वीरियसम्बोज्झङ्गो मग्गङ्गं मग्गपरियापन्नं – अयं वुच्चति ‘‘पधानसङ्खारो’’. इति इमाय च वीमंसाय, इमिना च समाधिना, इमिना च पधानसङ्खारेन उपेतो होति समुपेतो उपागतो समुपागतो उपपन्नो सम्पन्नो समन्नागतो. तेन वुच्चति ‘‘वीमंसासमाधिपधानसङ्खारसमन्नागतो’’ति

४५६. इद्धीति. या तेसं धम्मानं इद्धि समिद्धि इज्झना समिज्झना लाभो पटिलाभो पत्ति सम्पत्ति फुसना सच्छिकिरिया उपसम्पदा.

इद्धिपादोति. तथाभूतस्स फस्सो…पे… पग्गाहो अविक्खेपो.

इद्धिपादं भावेतीति. ते धम्मे आसेवति भावेति बहुलीकरोति. तेन वुच्चति ‘‘इद्धिपादं भावेती’’ति.

४५७. चत्तारो इद्धिपादा – छन्दिद्धिपादो, वीरियिद्धिपादो, चित्तिद्धिपादो, वीमंसिद्धिपादो.

४५८. तत्थ कतमो छन्दिद्धिपादो? इध भिक्खु यस्मिं समये लोकुत्तरं झानं भावेति निय्यानिकं अपचयगामिं दिट्ठिगतानं पहानाय पठमाय भूमिया पत्तिया विविच्चेव कामेहि…पे… पठमं झानं उपसम्पज्ज विहरति दुक्खपटिपदं दन्धाभिञ्ञं, यो तस्मिं समये छन्दो छन्दिकता कत्तुकम्यता कुसलो धम्मच्छन्दो – अयं वुच्चति ‘‘छन्दिद्धिपादो’’. अवसेसा धम्मा छन्दिद्धिपादसम्पयुत्ता.

४५९. तत्थ कतमो वीरियिद्धिपादो? इध भिक्खु यस्मिं समये लोकुत्तरं झानं भावेति निय्यानिकं अपचयगामिं दिट्ठिगतानं पहानाय पठमाय भूमिया पत्तिया विविच्चेव कामेहि…पे… पठमं झानं उपसम्पज्ज विहरति दुक्खपटिपदं दन्धाभिञ्ञं, यो तस्मिं समये चेतसिको वीरियारम्भो…पे… सम्मावायामो वीरियसम्बोज्झङ्गो मग्गङ्गं मग्गरियापन्नं – अयं वुच्चति ‘‘वीरियिद्धिपादो’’. अवसेसा धम्मा वीरियिद्धिपादसम्पयुत्ता.

४६०. तत्थ कतमो चित्तिद्धिपादो? इध भिक्खु यस्मिं समये लोकुत्तरं झानं भावेति निय्यानिकं अपचयगामिं दिट्ठिगतानं पहानाय पठमाय भूमिया पत्तिया विविच्चेव कामेहि …पे… पठमं झानं उपसम्पज्ज विहरति दुक्खपटिपदं दन्धाभिञ्ञं, यं तस्मिं समये चित्तं मनो मानसं…पे… तज्जामनोविञ्ञाणधातु – अयं वुच्चति ‘‘चित्तिद्धिपादो’’. अवसेसा धम्मा चित्तिद्धिपादसम्पयुत्ता.

४६१. तत्थ कतमो वीमंसिद्धिपादो? इध भिक्खु यस्मिं समये लोकुत्तरं झानं भावेति निय्यानिकं अपचयगामिं दिट्ठिगतानं पहानाय पठमाय भूमिया पत्तिया विविच्चेव कामेहि…पे… पठमं झानं उपसम्पज्ज विहरति दुक्खपटिपदं दन्धाभिञ्ञं, या तस्मिं समये पञ्ञा पजानना…पे… अमोहो धम्मविचयो सम्मादिट्ठि धम्मविचयसम्बोज्झङ्गो मग्गङ्गं मग्गपरियापन्नं – अयं वुच्चति ‘‘वीमंसिद्धिपादो’’. अवसेसा धम्मा वीमंसिद्धिपादसम्पयुत्ता.

अभिधम्मभाजनीयं.

३. पञ्हापुच्छकं

४६२. चत्तारो इद्धिपादा – इध भिक्खु छन्दसमाधिपधानसङ्खारसमन्नागतं इद्धिपादं भावेति, वीरियसमाधि…पे… चित्तसमाधि…पे… वीमंसासमाधिपधानसङ्खारसमन्नागतं इद्धिपादं भावेति.

४६३. चतुन्नं इद्धिपादानं कति कुसला, कति अकुसला, कति अब्याकता…पे… कति सरणा, कति अरणा?

१. तिकं

४६४. कुसलायेव. सिया सुखाय वेदनाय सम्पयुत्ता, सिया अदुक्खमसुखाय वेदनाय सम्पयुत्ता. विपाकधम्मधम्मा. अनुपादिन्नअनुपादानिया. असंकिलिट्ठअसंकिलेसिका. सिया सवितक्कसविचारा, सिया अवितक्कविचारमत्ता, सिया अवितक्कअविचारा. सिया पीतिसहगता, सिया सुखसहगता, सिया उपेक्खासहगता. नेव दस्सनेन न भावनाय पहातब्बा. नेव दस्सनेन न भावनाय पहातब्बहेतुका. अपचयगामिनो. सेक्खा. अप्पमाणा. अप्पमाणारम्मणा. पणीता. सम्मत्तनियता. न मग्गारम्मणा, मग्गहेतुका, न मग्गाधिपतिनो. सिया उप्पन्ना, सिया अनुप्पन्ना, न वत्तब्बा उप्पादिनोति. सिया अतीता, सिया अनागता, सिया पच्चुप्पन्ना. न वत्तब्बा अतीतारम्मणातिपि, अनागतारम्मणातिपि, पच्चुप्पन्नारम्मणातिपि. सिया अज्झत्ता, सिया बहिद्धा, सिया अज्झत्तबहिद्धा. बहिद्धारम्मणा. अनिदस्सनअप्पटिघा.

२. दुकं

४६५. वीमंसिद्धिपादो हेतु, तयो इद्धिपादा न हेतू. सहेतुका. हेतुसम्पयुत्ता. वीमंसिद्धिपादो हेतु चेव सहेतुको च, तयो इद्धिपादा न वत्तब्बा हेतू चेव सहेतुका चाति, सहेतुका चेव न च हेतू. वीमंसिद्धिपादो हेतु चेव हेतुसम्पयुत्तो च, तयो इद्धिपादा न वत्तब्बा हेतू चेव हेतुसम्पयुत्ता चाति, हेतुसम्पयुत्ता चेव न च हेतू. तयो इद्धिपादा न हेतू सहेतुका, वीमंसिद्धिपादो न वत्तब्बो न हेतु सहेतुकोतिपि, न हेतु अहेतुकोतिपि. सप्पच्चया. सङ्खता. अनिदस्सना. अप्पटिघा. अरूपा. लोकुत्तरा. केनचि विञ्ञेय्या, केनचि न विञ्ञेय्या. नो आसवा. अनासवा. आसवविप्पयुत्ता. न वत्तब्बा आसवा चेव सासवा चातिपि, सासवा चेव नो च आसवातिपि. न वत्तब्बा आसवा चेव आसवसम्पयुत्ता चातिपि, आसवसम्पयुत्ता चेव नो च आसवातिपि. आसवविप्पयुत्ता. अनासवा.

नो संयोजना…पे… नो गन्था…पे… नो ओघा…पे… नो योगा…पे… नो नीवरणा…पे… नो परामासा…पे… सारम्मणा. तयो इद्धिपादा नो चित्ता, चित्तिद्धिपादो चित्तं. तयो इद्धिपादा चेतसिका, चित्तिद्धिपादो अचेतसिको. तयो इद्धिपादा चित्तसम्पयुत्ता, चित्तिद्धिपादो न वत्तब्बो चित्तेन सम्पयुत्तोतिपि, चित्तेन विप्पयुत्तोतिपि. तयो इद्धिपादा चित्तसंसट्ठा, चित्तिद्धिपादो न वत्तब्बो चित्तेन संसट्ठोतिपि, चित्तेन विसंसट्ठोतिपि. तयो इद्धिपादा चित्तसमुट्ठाना, चित्तिद्धिपादो नो चित्तसमुट्ठानो. तयो इद्धिपादा चित्तसहभुनो, चित्तिद्धिपादो नो चित्तसहभू. तयो इद्धिपादा चित्तानुपरिवत्तिनो, चित्तिद्धिपादो नो चित्तानुपरिवत्ति. तयो इद्धिपादा चित्तसंसट्ठसमुट्ठाना, चित्तिद्धिपादो नो चित्तसंसट्ठसमुट्ठानो. तयो इद्धिपादा चित्तसंसट्ठसमुट्ठानसहभुनो, चित्तिद्धिपादो नो चित्तसंसट्ठसमुट्ठानसहभू. तयो इद्धिपादा चित्तसंसट्ठसमुट्ठानानुपरिवत्तिनो, चित्तिद्धिपादो नो चित्तसंसट्ठसमुट्ठानानुपरिवत्ति.

तयो इद्धिपादा बाहिरा, चित्तिद्धिपादो अज्झत्तिको. नो उपादा. अनुपादिन्ना. नो उपादाना…पे… नो किलेसा…पे… न दस्सनेन पहातब्बा. न भावनाय पहातब्बा. न दस्सनेन पहातब्बहेतुका. न भावनाय पहातब्बहेतुका. सिया सवितक्का, सिया अवितक्का. सिया सविचारा, सिया अविचारा. सिया सप्पीतिका, सिया अप्पीतिका. सिया पीतिसहगता, सिया न पीतिसहगता. सिया सुखसहगता, सिया न सुखसहगता. सिया उपेक्खासहगता, सिया न उपेक्खासहगता. न कामावचरा. न रूपावचरा. न अरूपावचरा. अपरियापन्ना. निय्यानिका. नियता. अनुत्तरा. अरणाति.

पञ्हापुच्छकं.

इद्धिपादविभङ्गो निट्ठितो.

१०. बोज्झङ्गविभङ्गो

१. सुत्तन्तभाजनीयं

४६६. सत्त बोज्झङ्गा – सतिसम्बोज्झङ्गो, धम्मविचयसम्बोज्झङ्गो, वीरियसम्बोज्झङ्गो, पीतिसम्बोज्झङ्गो, पस्सद्धिसम्बोज्झङ्गो, समाधिसम्बोज्झङ्गो, उपेक्खासम्बोज्झङ्गो.

४६७. तत्थ कतमो सतिसम्बोज्झङ्गो? इध भिक्खु सतिमा होति परमेन सतिनेपक्केन समन्नागतो, चिरकतम्पि चिरभासितम्पि सरिता होति अनुस्सरिता – अयं वुच्चति ‘‘सतिसम्बोज्झङ्गो’’.

सो तथा सतो विहरन्तो तं धम्मं पञ्ञाय पविचिनति पविचरति परिवीमंसमापज्जति – अयं वुच्चति ‘‘धम्मविचयसम्बोज्झङ्गो’’.

तस्स तं धम्मं पञ्ञाय पविचिनतो पविचरतो परिवीमंसमापज्जतो आरद्धं होति वीरियं असल्लीनं – अयं वुच्चति ‘‘वीरियसम्बोज्झङ्गो’’.

आरद्धवीरियस्स उप्पज्जति पीति निरामिसा – अयं वुच्चति ‘‘पीतिसम्बोज्झङ्गो’’.

पीतिमनस्स कायोपि पस्सम्भति, चित्तम्पि पस्सम्भति – अयं वुच्चति ‘‘पस्सद्धिसम्बोज्झङ्गो’’.

पस्सद्धकायस्स सुखिनो चित्तं समाधियति – अयं वुच्चति ‘‘समाधिसम्बोज्झङ्गो’’.

सो तथा समाहितं चित्तं साधुकं अज्झुपेक्खिता होति – अयं वुच्चति ‘‘उपेक्खासम्बोज्झङ्गो’’.

४६८. सत्त बोज्झङ्गा – सतिसम्बोज्झङ्गो, धम्मविचयसम्बोज्झङ्गो, वीरियसम्बोज्झङ्गो, पीतिसम्बोज्झङ्गो, पस्सद्धिसम्बोज्झङ्गो, समाधिसम्बोज्झङ्गो, उपेक्खासम्बोज्झङ्गो.

४६९. तत्थ कतमो सतिसम्बोज्झङ्गो? अत्थि अज्झत्तं धम्मेसु सति, अत्थि बहिद्धा धम्मेसु सति. यदपि अज्झत्तं धम्मेसु सति तदपि सतिसम्बोज्झङ्गो अभिञ्ञाय सम्बोधाय निब्बानाय संवत्तति. यदपि बहिद्धा धम्मेसु सति तदपि सतिसम्बोज्झङ्गो अभिञ्ञाय सम्बोधाय निब्बानाय संवत्तति.

तत्थ कतमो धम्मविचयसम्बोज्झङ्गो? अत्थि अज्झत्तं धम्मेसु पविचयो, अत्थि बहिद्धा धम्मेसु पविचयो. यदपि अज्झत्तं धम्मेसु पविचयो तदपि धम्मविचयसम्बोज्झङ्गो अभिञ्ञाय सम्बोधाय निब्बानाय संवत्तति. यदपि बहिद्धा धम्मेसु पविचयो तदपि धम्मविचयसम्बोज्झङ्गो अभिञ्ञाय सम्बोधाय निब्बानाय संवत्तति.

तत्थ कतमो वीरियसम्बोज्झङ्गो? अत्थि कायिकं वीरियं, अत्थि चेतसिकं वीरियं. यदपि कायिकं वीरियं तदपि वीरियसम्बोज्झङ्गो अभिञ्ञाय सम्बोधाय निब्बानाय संवत्तति. यदपि चेतसिकं वीरियं तदपि वीरियसम्बोज्झङ्गो अभिञ्ञाय सम्बोधाय निब्बानाय संवत्तति.

तत्थ कतमो पीतिसम्बोज्झङ्गो? अत्थि सवितक्कसविचारा पीति, अत्थि अवितक्कअविचारा पीति. यदपि सवितक्कसविचारा पीति तदपि पीतिसम्बोज्झङ्गो अभिञ्ञाय सम्बोधाय निब्बानाय संवत्तति. यदपि अवितक्कअविचारा पीति तदपि पीतिसम्बोज्झङ्गो अभिञ्ञाय सम्बोधाय निब्बानाय संवत्तति.

तत्थ कतमो पस्सद्धिसम्बोज्झङ्गो? अत्थि कायपस्सद्धि [कायप्पस्सद्धि (स्या. क.)], अत्थि चित्तपस्सद्धि [चित्तप्पस्सद्धि (स्या. क.)]. यदपि कायपस्सद्धि तदपि पस्सद्धिसम्बोज्झङ्गो अभिञ्ञाय सम्बोधाय निब्बानाय संवत्तति. यदपि चित्तपस्सद्धि तदपि पस्सद्धिसम्बोज्झङ्गो अभिञ्ञाय सम्बोधाय निब्बानाय संवत्तति.

तत्थ कतमो समाधिसम्बोज्झङ्गो? अत्थि सवितक्को सविचारो समाधि, अत्थि अवितक्को अविचारो समाधि. यदपि सवितक्को सविचारो समाधि तदपि समाधिसम्बोज्झङ्गो अभिञ्ञाय सम्बोधाय निब्बानाय संवत्तति. यदपि अवितक्को अविचारो समाधि तदपि समाधिसम्बोज्झङ्गो अभिञ्ञाय सम्बोधाय निब्बानाय संवत्तति.

तत्थ कतमो उपेक्खासम्बोज्झङ्गो? अत्थि अज्झत्तं धम्मेसु उपेक्खा, अत्थि बहिद्धा धम्मेसु उपेक्खा. यदपि अज्झत्तं धम्मेसु उपेक्खा तदपि उपेक्खासम्बोज्झङ्गो अभिञ्ञाय सम्बोधाय निब्बानाय संवत्तति. यदपि बहिद्धा धम्मेसु उपेक्खा तदपि उपेक्खासम्बोज्झङ्गो अभिञ्ञाय सम्बोधाय निब्बानाय संवत्तति.

४७०. सत्त बोज्झङ्गा – सतिसम्बोज्झङ्गो, धम्मविचयसम्बोज्झङ्गो, वीरियसम्बोज्झङ्गो, पीतिसम्बोज्झङ्गो, पस्सद्धिसम्बोज्झङ्गो, समाधिसम्बोज्झङ्गो, उपेक्खासम्बोज्झङ्गो.

४७१. तत्थ कतमो सतिसम्बोज्झङ्गो? इध भिक्खु सतिसम्बोज्झङ्गं भावेति विवेकनिस्सितं विरागनिस्सितं निरोधनिस्सितं वोस्सग्गपरिणामिं, धम्मविचयसम्बोज्झङ्गं भावेति…पे… वीरियसम्बोज्झङ्गं भावेति… पीतिसम्बोज्झङ्गं भावेति… पस्सद्धिसम्बोज्झङ्गं भावेति… समाधिसम्बोज्झङ्गं भावेति… उपेक्खासम्बोज्झङ्गं भावेति विवेकनिस्सितं विरागनिस्सितं निरोधनिस्सितं वोस्सग्गपरिणामिं.

सुत्तन्तभाजनीयं.

२. अभिधम्मभाजनीयं

४७२. सत्त बोज्झङ्गा – सतिसम्बोज्झङ्गो, धम्मविचयसम्बोज्झङ्गो, वीरियसम्बोज्झङ्गो, पीतिसम्बोज्झङ्गो, पस्सद्धिसम्बोज्झङ्गो, समाधिसम्बोज्झङ्गो, उपेक्खासम्बोज्झङ्गो.

४७३. तत्थ कतमे सत्त बोज्झङ्गा? इध भिक्खु यस्मिं समये लोकुत्तरं झानं भावेति निय्यानिकं अपचयगामिं दिट्ठिगतानं पहानाय पठमाय भूमिया पत्तिया विविच्चेव कामेहि…पे… पठमं झानं उपसम्पज्ज विहरति दुक्खपटिपदं दन्धाभिञ्ञं, तस्मिं समये सत्त बोज्झङ्गा होन्ति – सतिसम्बोज्झङ्गो…पे… उपेक्खासम्बोज्झङ्गो.

४७४. तत्थ कतमो सतिसम्बोज्झङ्गो? या सति अनुस्सति…पे… सम्मासति सतिसम्बोज्झङ्गो मग्गङ्गं मग्गपरियापन्नं – अयं वुच्चति ‘‘सतिसम्बोज्झङ्गो’’.

तत्थ कतमो धम्मविचयसम्बोज्झङ्गो? या पञ्ञा पजानना…पे… अमोहो धम्मविचयो सम्मादिट्ठि धम्मविचयसम्बोज्झङ्गो मग्गङ्गं मग्गपरियापन्नं – अयं वुच्चति ‘‘धम्मविचयसम्बोज्झङ्गो’’.

तत्थ कतमो वीरियसम्बोज्झङ्गो? यो चेतसिको वीरियारम्भो…पे… सम्मावायामो वीरियसम्बोज्झङ्गो मग्गङ्गं मग्गपरियापन्नं – अयं वुच्चति ‘‘वीरियसम्बोज्झङ्गो’’.

तत्थ कतमो पीतिसम्बोज्झङ्गो? या पीति पामोज्जं आमोदना पमोदना हासो पहासो वित्ति ओदग्यं [ओदग्गं (सी.) ध. स. ९] अत्तमनता चित्तस्स पीतिसम्बोज्झङ्गो – अयं वुच्चति ‘‘पीतिसम्बोज्झङ्गो’’.

तत्थ कतमो पस्सद्धिसम्बोज्झङ्गो? या वेदनाक्खन्धस्स सञ्ञाक्खन्धस्स सङ्खारक्खन्धस्स विञ्ञाणक्खन्धस्स पस्सद्धि पटिप्पस्सद्धि पस्सम्भना पटिप्पस्सम्भना पटिप्पस्सम्भितत्तं पस्सद्धिसम्बोज्झङ्गो – अयं वुच्चति ‘‘पस्सद्धिसम्बोज्झङ्गो’’.

तत्थ कतमो समाधिसम्बोज्झङ्गो? या चित्तस्स ठिति…पे… सम्मासमाधि समाधिसम्बोज्झङ्गो मग्गङ्गं मग्गपरियापन्नं – अयं वुच्चति ‘‘समाधिसम्बोज्झङ्गो’’.

तत्थ कतमो उपेक्खासम्बोज्झङ्गो? या उपेक्खा उपेक्खना अज्झुपेक्खना मज्झत्तता चित्तस्स उपेक्खासम्बोज्झङ्गो – अयं वुच्चति ‘‘उपेक्खासम्बोज्झङ्गो’’. इमे वुच्चन्ति सत्त बोज्झङ्गा. अवसेसा धम्मा सत्तहि बोज्झङ्गेहि सम्पयुत्ता.

४७५. सत्त बोज्झङ्गा – सतिसम्बोज्झङ्गो…पे… उपेक्खासम्बोज्झङ्गो.

४७६. तत्थ कतमो सतिसम्बोज्झङ्गो? इध भिक्खु यस्मिं समये लोकुत्तरं झानं भावेति निय्यानिकं अपचयगामिं दिट्ठिगतानं पहानाय पठमाय भूमिया पत्तिया विविच्चेव कामेहि…पे… पठमं झानं उपसम्पज्ज विहरति दुक्खपटिपदं दन्धाभिञ्ञं, या तस्मिं समये सति अनुस्सति सम्मासति सतिसम्बोज्झङ्गो मग्गङ्गं मग्गपरियापन्नं – अयं वुच्चति ‘‘सतिसम्बोज्झङ्गो’’. अवसेसा धम्मा सतिसम्बोज्झङ्गसम्पयुत्ता…पे… अवसेसा धम्मा धम्मविचयसम्बोज्झङ्गसम्पयुत्ता…पे… अवसेसा धम्मा वीरियसम्बोज्झङ्गसम्पयुत्ता…पे… अवसेसा धम्मा पीतिसम्बोज्झङ्गसम्पयुत्ता…पे… अवसेसा धम्मा पस्सद्धिसम्बोज्झङ्गसम्पयुत्ता…पे… अवसेसा धम्मा समाधिसम्बोज्झङ्गसम्पयुत्ता.

तत्थ कतमो उपेक्खासम्बोज्झङ्गो? इध भिक्खु यस्मिं समये लोकुत्तरं झानं भावेति निय्यानिकं अपचयगामिं दिट्ठिगतानं पहानाय पठमाय भूमिया पत्तिया विविच्चेव कामेहि…पे… पठमं झानं उपसम्पज्ज विहरति दुक्खपटिपदं दन्धाभिञ्ञं, या तस्मिं समये उपेक्खा उपेक्खना अज्झुपेक्खना मज्झत्तता चित्तस्स उपेक्खासम्बोज्झङ्गो – अयं वुच्चति ‘‘उपेक्खासम्बोज्झङ्गो’’. अवसेसा धम्मा उपेक्खासम्बोज्झङ्गसम्पयुत्ता.

४७७. सत्त बोज्झङ्गा – सतिसम्बोज्झङ्गो…पे… उपेक्खासम्बोज्झङ्गो.

४७८. तत्थ कतमे सत्त बोज्झङ्गा? इध भिक्खु यस्मिं समये लोकुत्तरं झानं भावेति निय्यानिकं अपचयगामिं दिट्ठिगतानं पहानाय पठमाय भूमिया पत्तिया विविच्चेव कामेहि …पे… पठमं झानं उपसम्पज्ज विहरति दुक्खपटिपदं दन्धाभिञ्ञं, यो तस्मिं समये फस्सो होति…पे… अविक्खेपो होति – इमे धम्मा कुसला. तस्सेव लोकुत्तरस्स कुसलस्स झानस्स कतत्ता भावितत्ता विपाकं विविच्चेव कामेहि…पे… पठमं झानं उपसम्पज्ज विहरति दुक्खपटिपदं दन्धाभिञ्ञं सुञ्ञतं, तस्मिं समये सत्त बोज्झङ्गा होन्ति – सतिसम्बोज्झङ्गो…पे… उपेक्खासम्बोज्झङ्गो.

४७९. तत्थ कतमो सतिसम्बोज्झङ्गो? या सति अनुस्सति…पे… सम्मासति सतिसम्बोज्झङ्गो मग्गङ्गं मग्गपरियापन्नं – अयं वुच्चति ‘‘सतिसम्बोज्झङ्गो’’…पे….

तत्थ कतमो उपेक्खासम्बोज्झङ्गो? या उपेक्खा उपेक्खना अज्झुपेक्खना मज्झत्तता चित्तस्स उपेक्खासम्बोज्झङ्गो – अयं वुच्चति ‘‘उपेक्खासम्बोज्झङ्गो’’. इमे वुच्चन्ति ‘‘सत्त बोज्झङ्गा’’. अवसेसा धम्मा सत्तहि बोज्झङ्गेहि सम्पयुत्ता.

४८०. सत्त बोज्झङ्गा – सतिसम्बोज्झङ्गो…पे… उपेक्खासम्बोज्झङ्गो.

४८१. तत्थ कतमो सतिसम्बोज्झङ्गो? इध भिक्खु यस्मिं समये लोकुत्तरं झानं भावेति निय्यानिकं अपचयगामिं दिट्ठिगतानं पहानाय पठमाय भूमिया पत्तिया विविच्चेव कामेहि…पे… पठमं झानं उपसम्पज्ज विहरति दुक्खपटिपदं दन्धाभिञ्ञं, तस्मिं समये फस्सो होति…पे… अविक्खेपो होति. इमे धम्मा कुसला. तस्सेव लोकुत्तरस्स कुसलस्स झानस्स कतत्ता भावितत्ता विपाकं विविच्चेव कामेहि…पे… पठमं झानं उपसम्पज्ज विहरति दुक्खपटिपदं दन्धाभिञ्ञं, या तस्मिं समये सति अनुस्सति सम्मासति सतिसम्बोज्झङ्गो मग्गङ्गं मग्गपरियापन्नं – अयं वुच्चति ‘‘सतिसम्बोज्झङ्गो’’. अवसेसा धम्मा सतिसम्बोज्झङ्गसम्पयुत्ता…पे… अवसेसा धम्मा धम्मविचयसम्बोज्झङ्गसम्पयुत्ता …पे… अवसेसा धम्मा वीरियसम्बोज्झङ्गसम्पयुत्ता…पे… अवसेसा धम्मा पीतिसम्बोज्झङ्गसम्पयुत्ता…पे… अवसेसा धम्मा पस्सद्धिसम्बोज्झङ्गसम्पयुत्ता…पे… अवसेसा धम्मा समाधिसम्बोज्झङ्गसम्पयुत्ता.

तत्थ कतमो उपेक्खासम्बोज्झङ्गो? इध भिक्खु यस्मिं समये लोकुत्तरं झानं भावेति निय्यानिकं अपचयगामिं दिट्ठिगतानं पहानाय पठमाय भूमिया पत्तिया विविच्चेव कामेहि…पे… पठमं झानं उपसम्पज्ज विहरति दुक्खपटिपदं दन्धाभिञ्ञं, तस्मिं समये फस्सो होति…पे… अविक्खेपो होति. इमे धम्मा कुसला. तस्सेव लोकुत्तरस्स कुसलस्स झानस्स कतत्ता भावितत्ता विपाकं विविच्चेव कामेहि…पे… पठमं झानं उपसम्पज्ज विहरति दुक्खपटिपदं दन्धाभिञ्ञं सुञ्ञतं, या तस्मिं समये उपेक्खा उपेक्खना अज्झुपेक्खना मज्झत्तता चित्तस्स उपेक्खासम्बोज्झङ्गो – अयं वुच्चति ‘‘उपेक्खासम्बोज्झङ्गो’’. अवसेसा धम्मा उपेक्खासम्बोज्झङ्गसम्पयुत्ता.

अभिधम्मभाजनीयं.

३. पञ्हापुच्छकं

४८२. सत्त बोज्झङ्गा – सतिसम्बोज्झङ्गो, धम्मविचयसम्बोज्झङ्गो, वीरियसम्बोज्झङ्गो, पीतिसम्बोज्झङ्गो, पस्सद्धिसम्बोज्झङ्गो, समाधिसम्बोज्झङ्गो, उपेक्खासम्बोज्झङ्गो.

४८३. सत्तन्नं बोज्झङ्गानं कति कुसला, कति अकुसला, कति अब्याकता…पे… कति सरणा, कति अरणा?

१. तिकं

४८४. सिया कुसला, सिया अब्याकता. पीतिसम्बोज्झङ्गो सुखाय वेदनाय सम्पयुत्तो; छ बोज्झङ्गा सिया सुखाय वेदनाय सम्पयुत्ता, सिया अदुक्खमसुखाय वेदनाय सम्पयुत्ता. सिया विपाका, सिया विपाकधम्मधम्मा. अनुपादिन्नअनुपादानिया. असंकिलिट्ठअसंकिलेसिका. सिया सवितक्कसविचारा, सिया अवितक्कविचारमत्ता, सिया अवितक्कअविचारा. पीतिसम्बोज्झङ्गो न पीतिसहगतो, सुखसहगतो, न उपेक्खासहगतो; छ बोज्झङ्गा सिया पीतिसहगता, सिया सुखसहगता, सिया उपेक्खासहगता. नेव दस्सनेन न भावनाय पहातब्बा. नेव दस्सनेन न भावनाय पहातब्बहेतुका. सिया अपचयगामिनो, सिया नेवाचयगामिनापचयगामिनो. सिया सेक्खा, सिया असेक्खा. अप्पमाणा. अप्पमाणारम्मणा. पणीता. सिया सम्मत्तनियता, सिया अनियता. न मग्गारम्मणा, सिया मग्गहेतुका, सिया मग्गाधिपतिनो; सिया न वत्तब्बा मग्गहेतुकातिपि, मग्गाधिपतिनोतिपि. सिया उप्पन्ना, सिया अनुप्पन्ना, सिया उप्पादिनो. सिया अतीता, सिया अनागता, सिया पच्चुप्पन्ना. न वत्तब्बा अतीतारम्मणातिपि, अनागतारम्मणातिपि, पच्चुप्पन्नारम्मणातिपि. सिया अज्झत्ता, सिया बहिद्धा, सिया अज्झत्तबहिद्धा. बहिद्धारम्मणा. अनिदस्सनअप्पटिघा.

२. दुकं

४८५. धम्मविचयसम्बोज्झङ्गो हेतु, छ बोज्झङ्गा हेतुसम्पयुत्ता. धम्मविचयसम्बोज्झङ्गो हेतु चेव सहेतुको च, छ बोज्झङ्गा न वत्तब्बा हेतू चेव सहेतुका चाति, सहेतुका चेव न च हेतू. धम्मविचयसम्बोज्झङ्गो हेतु चेव हेतुसम्पयुत्तो च, छ बोज्झङ्गा न वत्तब्बा हेतू चेव हेतुसम्पयुत्ता चाति, हेतुसम्पयुत्ता चेव न च हेतू. छ बोज्झङ्गा न हेतू सहेतुका, धम्मविचयसम्बोज्झङ्गो न वत्तब्बो न हेतुसहेतुकोतिपि, न हेतुअहेतुकोतिपि. सप्पच्चया. सङ्खता. अनिदस्सना. अप्पटिघा. अरूपा. लोकुत्तरा. केनचि विञ्ञेय्या, केनचि न विञ्ञेय्या. नो आसवा. अनासवा आसवविप्पयुत्ता. न वत्तब्बा आसवा चेव सासवा चातिपि, सासवा चेव नो च आसवातिपि. आसवा चेव आसवसम्पयुत्ता चातिपि, आसवसम्पयुत्ता चेव नो च आसवातिपि. आसवविप्पयुत्ता. अनासवा. नो संयोजना…पे… नो गन्था…पे… नो ओघा…पे… नो योगा…पे… नो नीवरणा…पे… नो परामासा…पे… सारम्मणा. नो चित्ता. चेतसिका. चित्तसम्पयुत्ता. चित्तसंसट्ठा. चित्तसमुट्ठाना. चित्तसहभुनो. चित्तानुपरिवत्तिनो. चित्तसंसट्ठसमुट्ठाना. चित्तसंसट्ठसमुट्ठानसहभुनो. चित्तसंसट्ठसमुट्ठानानुपरिवत्तिनो. बाहिरा. नो उपादा. अनुपादिन्ना. नो उपादाना…पे… नो किलेसा…पे… न दस्सनेन पहातब्बा. न भावनाय पहातब्बा. न दस्सनेन पहातब्बहेतुका. न भावनाय पहातब्बहेतुका. सिया सवितक्का, सिया अवितक्का. सिया सविचारा, सिया अविचारा.

पीतिसम्बोज्झङ्गो अप्पीतिको, छ बोज्झङ्गा सिया सप्पीतिका, सिया अप्पीतिका. पीतिसम्बोज्झङ्गो न पीतिसहगतो, छ बोज्झङ्गा सिया पीतिसहगता, सिया न पीतिसहगता. पीतिसम्बोज्झङ्गो सुखसहगतो, छ बोज्झङ्गा सिया सुखसहगता, सिया न सुखसहगता. पीतिसम्बोज्झङ्गो न उपेक्खासहगतो, छ बोज्झङ्गा सिया उपेक्खासहगता, सिया न उपेक्खासहगता. न कामावचरा. न रूपावचरा. न अरूपावचरा. अपरियापन्ना. सिया निय्यानिका, सिया अनिय्यानिका. सिया नियता, सिया अनियता. अनुत्तरा. अरणाति.

पञ्हापुच्छकं.

बोज्झङ्गविभङ्गो निट्ठितो.

११. मग्गङ्गविभङ्गो

१. सुत्तन्तभाजनीयं

४८६. अरियो अट्ठङ्गिको मग्गो, सेय्यथिदं – सम्मादिट्ठि, सम्मासङ्कप्पो, सम्मावाचा, सम्माकम्मन्तो, सम्माआजीवो, सम्मावायामो, सम्मासति, सम्मासमाधि.

४८७. तत्थ कतमा सम्मादिट्ठि? दुक्खे ञाणं, दुक्खसमुदये ञाणं, दुक्खनिरोधे ञाणं, दुक्खनिरोधगामिनिया पटिपदाय ञाणं – अयं वुच्चति ‘‘सम्मादिट्ठि’’.

तत्थ कतमो सम्मासङ्कप्पो? नेक्खम्मसङ्कप्पो, अब्यापादसङ्कप्पो, अविहिंसासङ्कप्पो – अयं वुच्चति ‘‘सम्मासङ्कप्पो’’.

तत्थ कतमा सम्मावाचा? मुसावादा वेरमणी, पिसुणाय वाचाय वेरमणी, फरुसाय वाचाय वेरमणी, सम्फप्पलापा वेरमणी – अयं वुच्चति ‘‘सम्मावाचा’’.

तत्थ कतमो सम्माकम्मन्तो? पाणातिपाता वेरमणी, अदिन्नादाना वेरमणी, कामेसुमिच्छाचारा वेरमणी – अयं वुच्चति ‘‘सम्माकम्मन्तो’’.

तत्थ कतमो सम्माआजीवो? इध अरियसावको मिच्छाआजीवं पहाय सम्माआजीवेन जीविकं कप्पेति – अयं वुच्चति ‘‘सम्माआजीवो’’.

तत्थ कतमो सम्मावायामो? इध भिक्खु अनुप्पन्नानं पापकानं अकुसलानं धम्मानं अनुप्पादाय छन्दं जनेति वायमति वीरियं आरभति चित्तं पग्गण्हाति पदहति, उप्पन्नानं पापकानं अकुसलानं धम्मानं पहानाय छन्दं जनेति वायमति वीरियं आरभति चित्तं पग्गण्हाति पदहति, अनुप्पन्नानं कुसलानं धम्मानं उप्पादाय छन्दं जनेति वायमति वीरियं आरभति चित्तं पग्गण्हाति पदहति, उप्पन्नानं कुसलानं धम्मानं ठितिया असम्मोसाय भिय्योभावाय वेपुल्लाय भावनाय पारिपूरिया छन्दं जनेति वायमति वीरियं आरभति चित्तं पग्गण्हाति पदहति – अयं वुच्चति ‘‘सम्मावायामो’’.

तत्थ कतमा सम्मासति? इध भिक्खु काये कायानुपस्सी विहरति आतापी सम्पजानो सतिमा विनेय्य लोके अभिज्झादोमनस्सं, वेदनासु वेदनानुपस्सी विहरति आतापी सम्पजानो सतिमा विनेय्य लोके अभिज्झादोमनस्सं, चित्ते चित्तानुपस्सी विहरति आतापी सम्पजानो सतिमा विनेय्य लोके अभिज्झादोमनस्सं, धम्मेसु धम्मानुपस्सी विहरति आतापी सम्पजानो सतिमा विनेय्य लोके अभिज्झादोमनस्सं – अयं वुच्चति ‘‘सम्मासति’’.

तत्थ कतमो सम्मासमाधि? इध भिक्खु विविच्चेव कामेहि विविच्च अकुसलेहि धम्मेहि सवितक्कं सविचारं विवेकजं पीतिसुखं पठमं झानं उपसम्पज्ज विहरति; वितक्कविचारानं वूपसमा अज्झत्तं सम्पसादनं चेतसो एकोदिभावं अवितक्कं अविचारं समाधिजं पीतिसुखं दुतियं झानं उपसम्पज्ज विहरति; पीतिया च विरागा उपेक्खको च विहरति सतो च सम्पजानो सुखञ्च कायेन पटिसंवेदेति, यं तं अरिया आचिक्खन्ति ‘‘उपेक्खको सतिमा सुखविहारी’’ति ततियं झानं उपसम्पज्ज विहरति; सुखस्स च पहाना दुक्खस्स च पहाना पुब्बेव सोमनस्सदोमनस्सानं अत्थङ्गमा अदुक्खमसुखं उपेक्खासतिपारिसुद्धिं चतुत्थं झानं उपसम्पज्ज विहरति – अयं वुच्चति ‘‘सम्मासमाधि’’.

४८८. अरियो अट्ठङ्गिको मग्गो, सेय्यथिदं – सम्मादिट्ठि, सम्मासङ्कप्पो, सम्मावाचा, सम्माकम्मन्तो, सम्माआजीवो, सम्मावायामो, सम्मासति, सम्मासमाधि.

४८९. तत्थ कतमा सम्मादिट्ठि? इध भिक्खु सम्मादिट्ठिं भावेति विवेकनिस्सितं विरागनिस्सितं निरोधनिस्सितं वोस्सग्गपरिणामिं, सम्मासङ्कप्पं भावेति…पे… सम्मावाचं भावेति…पे… सम्माकम्मन्तं भावेति…पे… सम्माआजीवं भावेति…पे… सम्मावायामं भावेति…पे… सम्मासतिं भावेति…पे… सम्मासमाधिं भावेति विवेकनिस्सितं विरागनिस्सितं निरोधनिस्सितं वोस्सग्गपरिणामिं.

सुत्तन्तभाजनीयं.

२. अभिधम्मभाजनीयं

४९०. अट्ठङ्गिको मग्गो – सम्मादिट्ठि, सम्मासङ्कप्पो, सम्मावाचा, सम्माकम्मन्तो, सम्माआजीवो, सम्मावायामो, सम्मासति, सम्मासमाधि.

४९१. तत्थ कतमो अट्ठङ्गिको मग्गो? इध भिक्खु यस्मिं समये लोकुत्तरं झानं भावेति निय्यानिकं अपचयगामिं दिट्ठिगतानं पहानाय पठमाय भूमिया पत्तिया विविच्चेव कामेहि…पे… पठमं झानं उपसम्पज्ज विहरति दुक्खपटिपदं दन्धाभिञ्ञं, तस्मिं समये अट्ठङ्गिको मग्गो होति – सम्मादिट्ठि…पे… सम्मासमाधि.

४९२. तत्थ कतमा सम्मादिट्ठि? या पञ्ञा पजानना…पे… अमोहो धम्मविचयो सम्मादिट्ठि धम्मविचयसम्बोज्झङ्गो मग्गङ्गं मग्गपरियापन्नं – अयं वुच्चति ‘‘सम्मादिट्ठि’’.

तत्थ कतमो सम्मासङ्कप्पो? यो तक्को वितक्को सङ्कप्पो अप्पना ब्यप्पना चेतसो अभिनिरोपना सम्मासङ्कप्पो मग्गङ्गं मग्गपरियापन्नं – अयं वुच्चति ‘‘सम्मासङ्कप्पो’’.

तत्थ कतमा सम्मावाचा? या चतूहि वचीदुच्चरितेहि आरति विरति पटिविरति वेरमणी अकिरिया अकरणं अनज्झापत्ति वेलाअनतिक्कमो सेतुघातो सम्मावाचा मग्गङ्गं मग्गपरियापन्नं – अयं वुच्चति ‘‘सम्मावाचा’’.

तत्थ कतमो सम्माकम्मन्तो? या तीहि कायदुच्चरितेहि आरति विरति पटिविरति वेरमणी अकिरिया अकरणं अनज्झापत्ति वेलाअनतिक्कमो सेतुघातो सम्माकम्मन्तो मग्गङ्गं मग्गपरियापन्नं – अयं वुच्चति ‘‘सम्माकम्मन्तो’’.

तत्थ कतमो सम्माआजीवो? या मिच्छाआजीवा आरति विरति पटिविरति वेरमणी अकिरिया अकरणं अनज्झापत्ति वेलाअनतिक्कमो सेतुघातो सम्माआजीवो मग्गङ्गं मग्गपरियापन्नं – अयं वुच्चति ‘‘सम्माआजीवो’’.

तत्थ कतमो सम्मावायामो? यो चेतसिको वीरियारम्भो…पे… सम्मावायामो वीरियसम्बोज्झङ्गो मग्गङ्गं मग्गपरियापन्नं – अयं वुच्चति ‘‘सम्मावायामो’’.

तत्थ कतमा सम्मासति? या सति अनुस्सति…पे… सम्मासति सतिसम्बोज्झङ्गो मग्गङ्गं मग्गपरियापन्नं – अयं वुच्चति ‘‘सम्मासति’’.

तत्थ कतमो सम्मासमाधि? या चित्तस्स ठिति…पे… सम्मासमाधि समाधिसम्बोज्झङ्गो मग्गङ्गं मग्गपरियापन्नं – अयं वुच्चति ‘‘सम्मासमाधि’’. अयं वुच्चति ‘‘अट्ठङ्गिको मग्गो’’. अवसेसा धम्मा अट्ठङ्गिकेन मग्गेन सम्पयुत्ता.

४९३. पञ्चङ्गिको मग्गो – सम्मादिट्ठि, सम्मासङ्कप्पो, सम्मावायामो, सम्मासति, सम्मासमाधि.

४९४. तत्थ कतमो पञ्चङ्गिको मग्गो? इध भिक्खु यस्मिं समये लोकुत्तरं झानं भावेति निय्यानिकं अपचयगामिं दिट्ठिगतानं पहानाय पठमाय भूमिया पत्तिया विविच्चेव कामेहि…पे… पठमं झानं उपसम्पज्ज विहरति दुक्खपटिपदं दन्धाभिञ्ञं, तस्मिं समये पञ्चङ्गिको मग्गो होति – सम्मादिट्ठि, सम्मासङ्कप्पो, सम्मावायामो, सम्मासति, सम्मासमाधि.

४९५. तत्थ कतमा सम्मादिट्ठि? या पञ्ञा पजानना…पे… अमोहो धम्मविचयो सम्मादिट्ठि धम्मविचयसम्बोज्झङ्गो मग्गङ्गं मग्गपरियापन्नं – अयं वुच्चति ‘‘सम्मादिट्ठि’’.

तत्थ कतमो सम्मासङ्कप्पो? यो तक्को वितक्को…पे… सम्मासङ्कप्पो मग्गङ्गं मग्गपरियापन्नं – अयं वुच्चति ‘‘सम्मासङ्कप्पो’’.

तत्थ कतमो सम्मावायामो? यो चेतसिको वीरियारम्भो…पे… सम्मावायामो वीरियसम्बोज्झङ्गो मग्गङ्गं मग्गपरियापन्नं – अयं वुच्चति ‘‘सम्मावायामो’’.

तत्थ कतमा सम्मासति? या सति अनुस्सति…पे… सम्मासति सतिसम्बोज्झङ्गो मग्गङ्गं मग्गपरियापन्नं – अयं वुच्चति ‘‘सम्मासति’’.

तत्थ कतमो सम्मासमाधि? या चित्तस्स ठिति…पे… सम्मासमाधि समाधिसम्बोज्झङ्गो मग्गङ्गं मग्गपरियापन्नं – अयं वुच्चति ‘‘सम्मासमाधि’’. अयं वुच्चति ‘‘पञ्चङ्गिको मग्गो’’. अवसेसा धम्मा पञ्चङ्गिकेन मग्गेन सम्पयुत्ता.

४९६. पञ्चङ्गिको मग्गो – सम्मादिट्ठि, सम्मासङ्कप्पो, सम्मावायामो, सम्मासति, सम्मासमाधि.

४९७. तत्थ कतमा सम्मादिट्ठि? इध भिक्खु यस्मिं समये लोकुत्तरं झानं भावेति निय्यानिकं अपचयगामिं दिट्ठिगतानं पहानाय पठमाय भूमिया पत्तिया विविच्चेव कामेहि…पे… पठमं झानं उपसम्पज्ज विहरति दुक्खपटिपदं दन्धाभिञ्ञं, या तस्मिं समये पञ्ञा पजानना…पे… अमोहो धम्मविचयो सम्मादिट्ठि धम्मविचयसम्बोज्झङ्गो मग्गङ्गं मग्गपरियापन्नं – अयं वुच्चति ‘‘सम्मादिट्ठि’’. अवसेसा धम्मा सम्मादिट्ठिया सम्पयुत्ता…पे… अवसेसा धम्मा सम्मासङ्कप्पेन सम्पयुत्ता…पे… अवसेसा धम्मा सम्मावायामेन सम्पयुत्ता…पे… अवसेसा धम्मा सम्मासतिया सम्पयुत्ता.

तत्थ कतमो सम्मासमाधि? इध भिक्खु यस्मिं समये लोकुत्तरं झानं भावेति निय्यानिकं अपचयगामिं दिट्ठिगतानं पहानाय पठमाय भूमिया पत्तिया विविच्चेव कामेहि…पे… पठमं झानं उपसम्पज्ज विहरति दुक्खपटिपदं दन्धाभिञ्ञं, या तस्मिं समये चित्तस्स ठिति…पे… सम्मासमाधि समाधिसम्बोज्झङ्गो मग्गङ्गं मग्गपरियापन्नं – अयं वुच्चति ‘‘सम्मासमाधि’’. अवसेसा धम्मा सम्मासमाधिना सम्पयुत्ता.

४९८. अट्ठङ्गिको मग्गो – सम्मादिट्ठि…पे… सम्मासमाधि.

४९९. तत्थ कतमो अट्ठङ्गिको मग्गो? इध भिक्खु यस्मिं समये लोकुत्तरं झानं भावेति निय्यानिकं अपचयगामिं दिट्ठिगतानं पहानाय पठमाय भूमिया पत्तिया विविच्चेव कामेहि…पे… पठमं झानं उपसम्पज्ज विहरति दुक्खपटिपदं दन्धाभिञ्ञं, तस्मिं समये फस्सो होति…पे… अविक्खेपो होति. इमे धम्मा कुसला. तस्सेव लोकुत्तरस्स कुसलस्स झानस्स कतत्ता भावितत्ता विपाकं विविच्चेव कामेहि…पे… पठमं झानं उपसम्पज्ज विहरति दुक्खपटिपदं दन्धाभिञ्ञं सुञ्ञतं, तस्मिं समये अट्ठङ्गिको मग्गो होति – सम्मादिट्ठि…पे… सम्मासमाधि. अयं वुच्चति ‘‘अट्ठङ्गिको मग्गो’’. अवसेसा धम्मा अट्ठङ्गिकेन मग्गेन सम्पयुत्ता.

५००. पञ्चङ्गिको मग्गो – सम्मादिट्ठि, सम्मासङ्कप्पो, सम्मावायामो, सम्मासति, सम्मासमाधि.

५०१. तत्थ कतमो पञ्चङ्गिको मग्गो? इध भिक्खु यस्मिं समये लोकुत्तरं झानं भावेति निय्यानिकं अपचयगामिं दिट्ठिगतानं पहानाय पठमाय भूमिया पत्तिया विविच्चेव कामेहि…पे… पठमं झानं उपसम्पज्ज विहरति दुक्खपटिपदं दन्धाभिञ्ञं, तस्मिं समये फस्सो होति…पे… अविक्खेपो होति. इमे धम्मा कुसला. तस्सेव लोकुत्तरस्स कुसलस्स झानस्स कतत्ता भावितत्ता विपाकं विविच्चेव कामेहि…पे… पठमं झानं उपसम्पज्ज विहरति दुक्खपटिपदं दन्धाभिञ्ञं सुञ्ञतं, तस्मिं समये पञ्चङ्गिको मग्गो होति – सम्मादिट्ठि, सम्मासङ्कप्पो, सम्मावायामो, सम्मासति, सम्मासमाधि. अयं वुच्चति ‘‘पञ्चङ्गिको मग्गो’’. अवसेसा धम्मा पञ्चङ्गिकेन मग्गेन सम्पयुत्ता.

५०२. पञ्चङ्गिको मग्गो – सम्मादिट्ठि, सम्मासङ्कप्पो, सम्मावायामो, सम्मासति, सम्मासमाधि.

५०३. तत्थ कतमा सम्मादिट्ठि? इध भिक्खु यस्मिं समये लोकुत्तरं झानं भावेति निय्यानिकं अपचयगामिं दिट्ठिगतानं पहानाय पठमाय भूमिया पत्तिया विविच्चेव कामेहि…पे… पठमं झानं उपसम्पज्ज विहरति दुक्खपटिपदं दन्धाभिञ्ञं, तस्मिं समये फस्सो होति…पे… अविक्खेपो होति. इमे धम्मा कुसला. तस्सेव लोकुत्तरस्स कुसलस्स झानस्स कतत्ता भावितत्ता विपाकं विविच्चेव कामेहि…पे… पठमं झानं उपसम्पज्ज विहरति दुक्खपटिपदं दन्धाभिञ्ञं सुञ्ञतं, या तस्मिं समये पञ्ञा पजानना…पे… अमोहो धम्मविचयो सम्मादिट्ठि धम्मविचयसम्बोज्झङ्गो मग्गङ्गं मग्गपरियापन्नं – अयं वुच्चति ‘‘सम्मादिट्ठि’’. अवसेसा धम्मा सम्मादिट्ठिया सम्पयुत्ता…पे… अवसेसा धम्मा सम्मासङ्कप्पेन सम्पयुत्ता…पे… अवसेसा धम्मा सम्मावायामेन सम्पयुत्ता…पे… अवसेसा धम्मा सम्मासतिया सम्पयुत्ता.

तत्थ कतमो सम्मासमाधि? इध भिक्खु यस्मिं समये लोकुत्तरं झानं भावेति निय्यानिकं अपचयगामिं दिट्ठिगतानं पहानाय पठमाय भूमिया पत्तिया विविच्चेव कामेहि…पे… पठमं झानं उपसम्पज्ज विहरति दुक्खपटिपदं दन्धाभिञ्ञं, तस्मिं समये फस्सो होति…पे… अविक्खेपो होति. इमे धम्मा कुसला. तस्सेव लोकुत्तरस्स कुसलस्स झानस्स कतत्ता भावितत्ता विपाकं विविच्चेव कामेहि…पे… पठमं झानं उपसम्पज्ज विहरति दुक्खपटिपदं दन्धाभिञ्ञं सुञ्ञतं, या तस्मिं समये चित्तस्स ठिति सण्ठिति अवट्ठिति अविसाहारो अविक्खेपो अविसाहटमानसता समथो समाधिन्द्रियं समाधिबलं सम्मासमाधि समाधिसम्बोज्झङ्गो मग्गङ्गं मग्गपरियापन्नं – अयं वुच्चति ‘‘सम्मासमाधि’’. अवसेसा धम्मा सम्मासमाधिना सम्पयुत्ता.

अभिधम्मभाजनीयं.

३. पञ्हापुच्छकं

५०४. अरियो अट्ठङ्गिको मग्गो, सेय्यथिदं – सम्मादिट्ठि, सम्मासङ्कप्पो, सम्मावाचा, सम्माकम्मन्तो, सम्माआजीवो, सम्मावायामो, सम्मासति, सम्मासमाधि.

५०५. अट्ठन्नं मग्गङ्गानं कति कुसला, कति अकुसला, कति अब्याकता…पे… कति सरणा, कति अरणा?

१. तिकं

५०६. सिया कुसला, सिया अब्याकता. सम्मासङ्कप्पो सुखाय वेदनाय सम्पयुत्तो; सत्त मग्गङ्गा सिया सुखाय वेदनाय सम्पयुत्ता, सिया अदुक्खमसुखाय वेदनाय सम्पयुत्ता. सिया विपाका, सिया विपाकधम्मधम्मा. अनुपादिन्नअनुपादानिया. असंकिलिट्ठअसंकिलेसिका. सम्मासङ्कप्पो अवितक्कविचारमत्तो; सत्त मग्गङ्गा सिया सवितक्कसविचारा, सिया अवितक्कविचारमत्ता, सिया अवितक्कअविचारा. सम्मासङ्कप्पो पीतिसहगतो, सुखसहगतो, न उपेक्खासहगतो; सत्त मग्गङ्गा सिया पीतिसहगता, सिया सुखसहगता, सिया उपेक्खासहगता. नेव दस्सनेन न भावनाय पहातब्बा. नेव दस्सनेन न भावनाय पहातब्बहेतुका. सिया अपचयगामिनो, सिया नेवाचयगामिनापचयगामिनो. सिया सेक्खा, सिया असेक्खा. अप्पमाणा. अप्पमाणारम्मणा. पणीता. सिया सम्मत्तनियता, सिया अनियता. न मग्गारम्मणा, सिया मग्गहेतुका, सिया मग्गाधिपतिनो; सिया न वत्तब्बा मग्गहेतुकातिपि, मग्गाधिपतिनोतिपि. सिया उप्पन्ना, सिया अनुप्पन्ना, सिया उप्पादिनो. सिया अतीता, सिया अनागता, सिया पच्चुप्पन्ना. न वत्तब्बा अतीतारम्मणातिपि, अनागतारम्मणातिपि, पच्चुप्पन्नारम्मणातिपि. सिया अज्झत्ता, सिया बहिद्धा, सिया अज्झत्तबहिद्धा. बहिद्धारम्मणा. अनिदस्सनअप्पटिघा.

२. दुकं

५०७. सम्मादिट्ठि हेतु, सत्त मग्गङ्गा न हेतू. सहेतुका. हेतुसम्पयुत्ता. सम्मादिट्ठि हेतु चेव सहेतुका च, सत्त मग्गङ्गा न वत्तब्बा हेतू चेव सहेतुका चाति, सहेतुका चेव न च हेतू. सम्मादिट्ठि हेतु चेव हेतुसम्पयुत्ता च, सत्त मग्गङ्गा न वत्तब्बा हेतू चेव हेतुसम्पयुत्ता चाति, हेतुसम्पयुत्ता चेव न च हेतू. सत्त मग्गङ्गा न हेतू सहेतुका, सम्मादिट्ठि न वत्तब्बा न हेतु सहेतुकातिपि, न हेतु अहेतुकातिपि.

सप्पच्चया. सङ्खता. अनिदस्सना. अप्पटिघा. अरूपा. लोकुत्तरा. केनचि विञ्ञेय्या, केनचि न विञ्ञेय्या.

नो आसवा. अनासवा. आसवविप्पयुत्ता. न वत्तब्बा आसवा चेव सासवा चातिपि, सासवा चेव नो च आसवातिपि. न वत्तब्बा आसवा चेव आसवसम्पयुत्ता चातिपि, आसवसम्पयुत्ता चेव नो च आसवातिपि. आसवविप्पयुत्ता. अनासवा.

नो संयोजना…पे… नो गन्था…पे… नो ओघा…पे… नो योगा…पे… नो नीवरणा…पे… नो परामासा…पे… सारम्मणा. नो चित्ता. चेतसिका. चित्तसम्पयुत्ता. चित्तसंसट्ठा. चित्तसमुट्ठाना. चित्तसहभुनो. चित्तानुपरिवत्तिनो. चित्तसंसट्ठसमुट्ठाना. चित्तसंसट्ठसमुट्ठानसहभुनो. चित्तसंसट्ठसमुट्ठानानुपरिवत्तिनो. बाहिरा. नो उपादा. अनुपादिन्ना.

नो उपादाना…पे… नो किलेसा…पे… न दस्सनेन पहातब्बा. न भावनाय पहातब्बा. न दस्सनेन पहातब्बहेतुका. न भावनाय पहातब्बहेतुका. सम्मासङ्कप्पो अवितक्को, सत्त मग्गङ्गा सिया सवितक्का, सिया अवितक्का. सम्मासङ्कप्पो सविचारो, सत्त मग्गङ्गा सिया सविचारा, सिया अविचारा. सम्मासङ्कप्पो सप्पीतिको, सत्त मग्गङ्गा सिया सप्पीतिका, सिया अप्पीतिका. सम्मासङ्कप्पो पीतिसहगतो, सत्त मग्गङ्गा सिया पीतिसहगता, सिया न पीतिसहगता. सम्मासङ्कप्पो सुखसहगतो, सत्त मग्गङ्गा सिया सुखसहगता, सिया न सुखसहगता. सम्मासङ्कप्पो न उपेक्खासहगतो, सत्त मग्गङ्गा सिया उपेक्खासहगता, सिया न उपेक्खासहगता. न कामावचरा. न रूपावचरा. न अरूपावचरा. अपरियापन्ना. सिया निय्यानिका, सिया अनिय्यानिका. सिया नियता, सिया अनियता. अनुत्तरा. अरणाति.

पञ्हापुच्छकं.

मग्गङ्गविभङ्गो निट्ठितो.

१२. झानविभङ्गो

१. सुत्तन्तभाजनीयं

५०८. इध भिक्खु पातिमोक्खसंवरसंवुतो विहरति, आचारगोचरसम्पन्नो, अणुमत्तेसु वज्जेसु भयदस्सावी, समादाय सिक्खति सिक्खापदेसु इन्द्रियेसु गुत्तद्वारो भोजने मत्तञ्ञू पुब्बरत्तापररत्तं जागरियानुयोगमनुयुत्तो सातच्चं नेपक्कं बोधिपक्खिकानं धम्मानं भावनानुयोगमनुयुत्तो. सो अभिक्कन्ते पटिक्कन्ते सम्पजानकारी होति, आलोकिते विलोकिते सम्पजानकारी होति, समिञ्जिते [सम्मिञ्जिते (सी. स्या.)] पसारिते सम्पजानकारी होति, सङ्घाटिपत्तचीवरधारणे सम्पजानकारी होति, असिते पीते खायिते सायिते सम्पजानकारी होति, उच्चारपस्सावकम्मे सम्पजानकारी होति, गते ठिते निसिन्ने सुत्ते जागरिते भासिते तुण्हीभावे सम्पजानकारी होति. सो विवित्तं सेनासनं भजति अरञ्ञं रुक्खमूलं पब्बतं कन्दरं गिरिगुहं सुसानं वनपत्थं अब्भोकासं पलालपुञ्जं अप्पसद्दं अप्पनिग्घोसं विजनवातं मनुस्सराहस्सेय्यकं [मनुस्सराहसेय्यकं (सी. स्या.)] पटिसल्लानसारुप्पं. सो अरञ्ञगतो वा रुक्खमूलगतो वा सुञ्ञागारगतो वा निसीदति पल्लङ्कं आभुजित्वा उजुं कायं पणिधाय परिमुखं सतिं उपट्ठपेत्वा. सो अभिज्झं लोके पहाय विगताभिज्झेन चेतसा विहरति, अभिज्झाय चित्तं परिसोधेति. ब्यापादपदोसं पहाय अब्यापन्नचित्तो विहरति सब्बपाणभूतहितानुकम्पी, ब्यापादपदोसा चित्तं परिसोधेति. थिनमिद्धं पहाय विगतथिनमिद्धो विहरति आलोकसञ्ञी सतो सम्पजानो, थिनमिद्धा चित्तं परिसोधेति. उद्धच्चकुक्कुच्चं पहाय अनुद्धतो विहरति अज्झत्तं वूपसन्तचित्तो, उद्धच्चकुक्कुच्चा चित्तं परिसोधेति. विचिकिच्छं पहाय तिण्णविचिकिच्छो विहरति अकथंकथी कुसलेसु धम्मेसु, विचिकिच्छाय चित्तं परिसोधेति. सो इमे पञ्च नीवरणे पहाय चेतसो उपक्किलेसे पञ्ञाय दुब्बलीकरणे विविच्चेव कामेहि विविच्च अकुसलेहि धम्मेहि सवितक्कं सविचारं विवेकजं पीतिसुखं पठमं झानं उपसम्पज्ज विहरति; वितक्कविचारानं वूपसमा अज्झत्तं सम्पसादनं चेतसो एकोदिभावं अवितक्कं अविचारं समाधिजं पीतिसुखं दुतियं झानं उपसम्पज्ज विहरति; पीतिया च विरागा उपेक्खको च विहरति सतो च सम्पजानो सुखञ्च कायेन पटिसंवेदेति, यं तं अरिया आचिक्खन्ति – ‘‘उपेक्खको सतिमा सुखविहारी’’ति ततियं झानं उपसम्पज्ज विहरति; सुखस्स च पहाना दुक्खस्स च पहाना पुब्बेव सोमनस्सदोमनस्सानं अत्थङ्गमा अदुक्खमसुखं उपेक्खासतिपारिसुद्धिं चतुत्थं झानं उपसम्पज्ज विहरति; सब्बसो रूपसञ्ञानं समतिक्कमा पटिघसञ्ञानं अत्थङ्गमा नानत्तसञ्ञानं अमनसिकारा ‘‘अनन्तो आकासो’’ति आकासानञ्चायतनं उपसम्पज्ज विहरति; सब्बसो आकासानञ्चायतनं समतिक्कम्म ‘‘अनन्तं विञ्ञाण’’न्ति विञ्ञाणञ्चायतनं उपसम्पज्ज विहरति; सब्बसो विञ्ञाणञ्चायतनं समतिक्कम्म ‘‘नत्थि किञ्ची’’ति आकिञ्चायतनं उपसम्पज्ज विहरति; सब्बसो आकिञ्चञ्ञायतनं समतिक्कम्म नेवसञ्ञानासञ्ञायतनं उपसम्पज्ज विहरति.

मातिका

५०९. ‘‘इधा’’ति इमिस्सा दिट्ठिया, इमिस्सा खन्तिया, इमिस्सा रुचिया, इमस्मिं आदाये, इमस्मिं धम्मे, इमस्मिं विनये, इमस्मिं धम्मविनये, इमस्मिं पावचने, इमस्मिं ब्रह्मचरिये, इमस्मिं सत्थुसासने. तेन वुच्चति ‘‘इधा’’ति.

५१०. ‘‘भिक्खू’’ति समञ्ञाय भिक्खु, पटिञ्ञाय भिक्खु, भिक्खतीति भिक्खु, भिक्खकोति भिक्खु, भिक्खाचरियं अज्झुपगतोति भिक्खु, भिन्नपटधरोति भिक्खु, भिन्दति पापके अकुसले धम्मेति भिक्खु, भिन्नत्ता पापकानं अकुसलानं धम्मानं भिक्खु, ओधिसो किलेसानं पहाना भिक्खु, अनोधिसो किलेसानं पहाना भिक्खु, सेक्खो भिक्खु, असेक्खो भिक्खु, नेवसेक्खनासेक्खो भिक्खु, अग्गो भिक्खु, भद्रो भिक्खु, मण्डो भिक्खु, सारो भिक्खु, समग्गेन सङ्घेन ञत्तिचतुत्थेन कम्मेन अकुप्पेन ठानारहेन उपसम्पन्नो भिक्खु.

५११. ‘‘पातिमोक्ख’’न्ति सीलं पतिट्ठा आदि चरणं संयमो संवरो मोक्खं पामोक्खं कुसलानं धम्मानं समापत्तिया. संवरोति. कायिको अवीतिक्कमो, वाचसिको अवीतिक्कमो, कायिकवाचसिको अवीतिक्कमो. संवुतोति. इमिना पातिमोक्खसंवरेन उपेतो होति समुपेतो उपागतो समुपागतो उपपन्नो सम्पन्नो समन्नागतो. तेन वुच्चति ‘‘पातिमोक्खसंवरसंवुतो’’ति.

५१२. ‘‘विहरती’’ति इरियति वत्तति पालेति यपेति यापेति चरति विहरति. तेन वुच्चति ‘‘विहरती’’ति.

५१३. ‘‘आचारगोचरसम्पन्नो’’ति अत्थि आचारो, अत्थि अनाचारो.

तत्थ कतमो अनाचारो? कायिको वीतिक्कमो, वाचसिको वीतिक्कमो, कायिकवाचसिको वीतिक्कमो – अयं वुच्चति ‘‘अनाचारो’’. सब्बम्पि दुस्सील्यं अनाचारो. इधेकच्चो वेळुदानेन वा पत्तदानेन वा पुप्फदानेन वा फलदानेन वा सिनानदानेन वा दन्तकट्ठदानेन वा चाटुकम्यताय वा मुग्गसूप्यताय [मुग्गसुप्पताय (सी.)] वा पारिभटयताय वा जङ्घपेसनिकेन वा अञ्ञतरञ्ञतरेन वा बुद्धपटिकुट्ठेन मिच्छाआजीवेन जीविकं कप्पेति – अयं वुच्चति ‘‘अनाचारो’’.

तत्थ कतमो आचारो? कायिको अवीतिक्कमो, वाचसिको अवीतिक्कमो, कायिकवाचसिको अवीतिक्कमो – अयं वुच्चति ‘‘आचारो’’. सब्बोपि सीलसंवरो आचारो. इधेकच्चो न वेळुदानेन न पत्तदानेन न पुप्फदानेन न फलदानेन न सिनानदानेन न दन्तकट्ठदानेन न चाटुकम्यताय न मुग्गसूप्यताय न पारिभटयताय न जङ्घपेसनिकेन न अञ्ञतरञ्ञतरेन बुद्धपटिकुट्ठेन मिच्छाआजीवेन जीविकं कप्पेति – अयं वुच्चति ‘‘आचारो’’.

५१४. ‘‘गोचरो’’ति अत्थि गोचरो, अत्थि अगोचरो.

तत्थ कतमो अगोचरो? इधेकच्चो वेसियागोचरो वा होति विधवागोचरो वा थुल्लकुमारिगोचरो वा पण्डकगोचरो वा भिक्खुनिगोचरो वा पानागारगोचरो वा, संसट्ठो विहरति राजूहि राजमहामत्तेहि तित्थियेहि तित्थियसावकेहि अननुलोमिकेन संसग्गेन; यानि वा पन तानि कुलानि अस्सद्धानि अप्पसन्नानि अनोपानभूतानि अक्कोसकपरिभासकानि अनत्थकामानि अहितकामानि अफासुककामानि अयोगक्खेमकामानि भिक्खूनं भिक्खुनीनं उपासकानं उपासिकानं, तथारूपानि कुलानि सेवति भजति पयिरुपासति – अयं वुच्चति ‘‘अगोचरो’’.

तत्थ कतमो गोचरो? इधेकच्चो न वेसियागोचरो होति न विधवागोचरो न थुल्लकुमारिगोचरो न पण्डकगोचरो न भिक्खुनिगोचरो न पानागारगोचरो, असंसट्ठो विहरति राजूहि राजमहामत्तेहि तित्थियेहि तित्थियसावकेहि अननुलोमिकेन संसग्गेन; यानि वा पन तानि कुलानि सद्धानि पसन्नानि ओपानभूतानि कासावपज्जोतानि इसिवातपटिवातानि अत्थकामानि हितकामानि फासुककामानि योगक्खेमकामानि भिक्खूनं भिक्खुनीनं उपासकानं उपासिकानं, तथारूपानि कुलानि सेवति भजति पयिरुपासति – अयं वुच्चति ‘‘गोचरो’’. इति इमिना च आचारेन इमिना च गोचरेन उपेतो होति…पे… समन्नागतो. तेन वुच्चति ‘‘आचारगोचरसम्पन्नो’’ति.

५१५. ‘‘अणुमत्तेसु वज्जेसु भयदस्सावी’’ति तत्थ कतमे अणुमत्ता वज्जा? यानि तानि वज्जानि अप्पमत्तकानि ओरमत्तकानि लहुसानि लहुसम्मतानि संयमकरणीयानि संवरकरणीयानि चित्तुप्पादकरणीयानि मनसिकारपटिबद्धानि – इमे वुच्चन्ति ‘‘अणुमत्ता वज्जा’’. इति इमेसु अणुमत्तेसु वज्जेसु वज्जदस्सावी च होति भयदस्सावी च आदीनवदस्सावी च निस्सरणदस्सावी च. तेन वुच्चति ‘‘अणुमत्तेसु वज्जेसु भयदस्सावी’’ति.

५१६. ‘‘समादाय सिक्खति सिक्खापदेसू’’ति तत्थ कतमा सिक्खा? चतस्सो सिक्खा – भिक्खूनं भिक्खुसिक्खा, भिक्खुनीनं भिक्खुनिसिक्खा, उपासकानं उपासकसिक्खा, उपासिकानं उपासिकसिक्खा. इमा वुच्चन्ति ‘‘सिक्खायो’’. इति इमासु सिक्खासु सब्बेन सब्बं सब्बथा सब्बं असेसं निस्सेसं समादाय वत्तति. तेन वुच्चति ‘‘समादाय सिक्खति सिक्खापदेसू’’ति.

५१७. ‘‘इन्द्रियेसु गुत्तद्वारो’’ति अत्थि इन्द्रियेसु गुत्तद्वारता, अत्थि अगुत्तद्वारता.

तत्थ कतमा इन्द्रियेसु अगुत्तद्वारता? इधेकच्चो चक्खुना रूपं दिस्वा निमित्तग्गाही होति अनुब्यञ्जनग्गाही. यत्वाधिकरणमेनं चक्खुन्द्रियं असंवुतं विहरन्तं अभिज्झादोमनस्सा पापका अकुसला धम्मा अन्वास्सवेय्युं, तस्स संवराय न पटिपज्जति, न रक्खति चक्खुन्द्रियं, चक्खुन्द्रिये न संवरं आपज्जति. सोतेन सद्दं सुत्वा…पे… घानेन गन्धं घायित्वा…पे… जिव्हाय रसं सायित्वा…पे… कायेन फोट्ठब्बं फुसित्वा…पे… मनसा धम्मं विञ्ञाय निमित्तग्गाही होति अनुब्यञ्जनग्गाही. यत्वाधिकरणमेनं मनिन्द्रियं असंवुतं विहरन्तं अभिज्झादोमनस्सा पापका अकुसला धम्मा अन्वास्सवेय्युं, तस्स संवराय न पटिपज्जति, न रक्खति मनिन्द्रियं, मनिन्द्रिये न संवरं आपज्जति. या इमेसं छन्नं इन्द्रियानं अगुत्ति अगोपना अनारक्खो असंवरो – अयं वुच्चति ‘‘इन्द्रियेसु अगुत्तद्वारता’’.

तत्थ कतमा इन्द्रियेसु गुत्तद्वारता? इधेकच्चो चक्खुना रूपं दिस्वा न निमित्तग्गाही होति नानुब्यञ्जनग्गाही. यत्वाधिकरणमेनं चक्खुन्द्रियं असंवुतं विहरन्तं अभिज्झादोमनस्सा पापका अकुसला धम्मा अन्वास्सवेय्युं, तस्स संवराय पटिपज्जति, रक्खति चक्खुन्द्रियं, चक्खुन्द्रिये संवरं आपज्जति. सोतेन सद्दं सुत्वा…पे… घानेन गन्धं घायित्वा…पे… जिव्हाय रसं सायित्वा…पे… कायेन फोट्ठब्बं फुसित्वा…पे… मनसा धम्मं विञ्ञाय न निमित्तग्गाही होति नानुब्यञ्जनग्गाही. ञत्वाधिकरणमेनं मनिन्द्रियं असंवुतं विहरन्तं अभिज्झादोमनस्सा पापका अकुसला धम्मा अन्वास्सवेय्युं, तस्स संवराय पटिपज्जति, रक्खति मनिन्द्रियं, मनिन्द्रिये संवरं आपज्जति. या इमेसं छन्नं इन्द्रियानं गुत्ति गोपना आरक्खो संवरो – अयं वुच्चति ‘‘इन्द्रियेसु गुत्तद्वारता’’. इमाय इन्द्रियेसु गुत्तद्वारताय उपेतो होति समुपेतो…पे… समन्नागतो. तेन वुच्चति ‘‘इन्द्रियेसु गुत्तद्वारो’’ति.

५१८. ‘‘भोजने मत्तञ्ञू’’ति अत्थि भोजने मत्तञ्ञुता, अत्थि भोजने अमत्तञ्ञुता.

तत्थ कतमा भोजने अमत्तञ्ञुता? इधेकच्चो अप्पटिसङ्खा अयोनिसो आहारं आहारेति दवाय मदाय मण्डनाय विभूसनाय. या तत्थ असन्तुट्ठिता अमत्तञ्ञुता अप्पटिसङ्खा भोजने – अयं वुच्चति ‘‘भोजने अमत्तञ्ञुता’’ति.

तत्थ कतमा भोजने मत्तञ्ञुता? इधेकच्चो पटिसङ्खा योनिसो आहारं आहारेति – ‘‘नेव दवाय न मदाय न मण्डनाय न विभूसनाय, यावदेव इमस्स कायस्स ठितिया यापनाय विहिंसूपरतिया ब्रह्मचरियानुग्गहाय, इति पुराणञ्च वेदनं पटिहङ्खामि नवञ्च वेदनं न उप्पादेस्सामि यात्रा च मे भविस्सति अनवज्जता च फासु विहारो चा’’ति. या तत्थ सन्तुट्ठिता मत्तञ्ञुता पटिसङ्खा भोजने – अयं वुच्चति ‘‘भोजने मत्तञ्ञुता’’. इमाय भोजने मत्तञ्ञुताय उपेतो होति…पे… समन्नागतो. तेन वुच्चति ‘‘भोजने मत्तञ्ञू’’ति.

५१९. कथञ्च भिक्खु पुब्बरत्तापररत्तं जागरियानुयोगमनुयुत्तो होति? इध भिक्खु दिवसं चङ्कमेन निसज्जाय आवरणीयेहि धम्मेहि चित्तं परिसोधेति, रत्तिया पठमयामं चङ्कमेन निसज्जाय आवरणीयेहि धम्मेहि चित्तं परिसोधेति, रत्तिया मज्झिमयामं दक्खिणेन पस्सेन सीहसेय्यं कप्पेति पादे पादं [पादेन पादं (स्या.)] अच्चाधाय सतो सम्पजानो उट्ठानसञ्ञं मनसिकरित्वा, रत्तिया पच्छिमयामं पच्चुट्ठाय चङ्कमेन निसज्जाय आवरणीयेहि धम्मेहि चित्तं परिसोधेति. एवं भिक्खु पुब्बरत्तापररत्तं जागरियानुयोगमनुयुत्तो.

५२०. ‘‘सातच्च’’न्ति. यो चेतसिको वीरियारम्भो…पे… सम्मावायामो.

५२१. ‘‘नेपक्क’’न्ति. या पञ्ञा पजानना…पे… अमोहो धम्मविचयो सम्मादिट्ठि.

५२२. ‘‘बोधिपक्खिकानं धम्मानं भावनानुयोगमनुयुत्तो’’ति. तत्थ कतमे बोधिपक्खिका धम्मा? सत्त बोज्झङ्गा – सतिसम्बोज्झङ्गो, धम्मविचयसम्बोज्झङ्गो, वीरियसम्बोज्झङ्गो, पीतिसम्बोज्झङ्गो, पस्सद्धिसम्बोज्झङ्गो, समाधिसम्बोज्झङ्गो, उपेक्खासम्बोज्झङ्गो. इमे वुच्चन्ति ‘‘बोधिपक्खिका धम्मा’’. इति ते बोधिपक्खिके धम्मे आसेवति भावेति बहुलीकरोति. तेन वुच्चति ‘‘बोधिपक्खिकानं धम्मानं भावनानुयोगमनुयुत्तो’’ति.

५२३. कथञ्च भिक्खु अभिक्कन्ते पटिक्कन्ते सम्पजानकारी होति, आलोकिते विलोकिते सम्पजानकारी होति, समिञ्जिते पसारिते सम्पजानकारी होति, सङ्घाटिपत्तचीवरधारणे सम्पजानकारी होति, असिते पीते खायिते सायिते सम्पजानकारी होति, उच्चारपस्सावकम्मे सम्पजानकारी होति; गते ठिते निसिन्ने सुत्ते जागरिते भासिते तुण्हीभावे सम्पजानकारी होति? इध भिक्खु सतो सम्पजानो अभिक्कमति, सतो सम्पजानो पटिक्कमति, सतो सम्पजानो आलोकेति, सतो सम्पजानो विलोकेति, सतो सम्पजानो समिञ्जेति, सतो सम्पजानो पसारेति, सतो सम्पजानकारी होति, सङ्घाटिपत्तचीवरधारणे सतो सम्पजानकारी होति, असिते पीते खायिते सायिते सतो सम्पजानकारी होति, उच्चारपस्सावकम्मे सतो सम्पजानकारी होति, गते ठिते निसिन्ने सुत्ते जागरिते भासिते तुण्हीभावे सतो सम्पजानकारी होतीति.

५२४. तत्थ कतमा सति? या सति अनुस्सति पटिस्सति सति सरणता धारणता अपिलापनता असम्मुसनता सति सतिन्द्रियं सतिबलं सम्मासति – अयं वुच्चति ‘‘सति’’.

५२५. ‘‘सम्पजानो’’ति तत्थ कतमं सम्पजञ्ञं? या पञ्ञा पजानना विचयो पविचयो धम्मविचयो सल्लक्खणा उपलक्खणा पच्चुपलक्खणा पण्डिच्चं कोसल्लं नेपुञ्ञं वेभब्या चिन्ता उपपरिक्खा भूरीमेधा परिणायिका विपस्सना सम्पजञ्ञं पतोदो पञ्ञा पञ्ञिन्द्रियं पञ्ञाबलं पञ्ञासत्थं पञ्ञापासादो पञ्ञाआलोको पञ्ञाओभासो पञ्ञापज्जोतो पञ्ञारतनं अमोहो धम्मविचयो सम्मादिट्ठि – इदं वुच्चति ‘‘सम्पजञ्ञं’’. इति इमाय च सतिया इमिना च सम्पजञ्ञेन उपेतो होति…पे… समन्नागतो. एवं भिक्खु सतो सम्पजानो अभिक्कमति, सतो सम्पजानो पटिक्कमति, सतो सम्पजानो आलोकेति, सतो सम्पजानो विलोकेति, सतो सम्पजानो समिञ्जेति, सतो सम्पजानो पसारेति, सतो सम्पजानकारी होति, सङ्घाटिपत्तचीवरधारणे सतो सम्पजानकारी होति, असिते पीते खायिते सायिते सतो सम्पजानकारी होति, उच्चारपस्सावकम्मे सतो सम्पजानकारी होति, गते ठिते निसिन्ने सुत्ते जागरिते भासिते तुण्हीभावे सम्पजानकारी होति.

५२६. ‘‘विवित्त’’न्ति सन्तिके चेपि सेनासनं होति, तञ्च अनाकिण्णं गहट्ठेहि पब्बजितेहि. तेन तं विवित्तं. दूरे चेपि सेनासनं होति, तञ्च अनाकिण्णं गहट्ठेहि पब्बजितेहि. तेन तं विवित्तं.

५२७. ‘‘सेनासन’’न्ति मञ्चोपि सेनासनं, पीठम्पि सेनासनं, भिसिपि सेनासनं, बिब्बोहनम्पि [बिम्बोहनम्पि (सी. स्या.)] सेनासनं, विहारोपि सेनासनं, अड्ढयोगोपि सेनासनं, पासादोपि सेनासनं, अट्टोपि सेनासनं, माळोपि सेनासनं, लेणम्पि सेनासनं, गुहापि सेनासनं, रुक्खमूलम्पि सेनासनं, वेळुगुम्बोपि सेनासनं. यत्थ वा पन भिक्खू पटिक्कमन्ति सब्बमेतं सेनासनं.

५२८. ‘‘विवित्तं सेनासनं भजती’’ति इमं विवित्तं सेनासनं भजति सम्भजति सेवति निसेवति संसेवति. तेन वुच्चति ‘‘विवित्तं सेनासनं भजती’’ति.

५२९. ‘‘अरञ्ञ’’न्ति निक्खमित्वा बहि इन्दखीला सब्बमेतं अरञ्ञं.

५३०. ‘‘रुक्खमूल’’न्ति रुक्खमूलंयेव रुक्खमूलं. पब्बतोयेव पब्बतो. कन्दरायेव कन्दरा. गिरिगुहायेव गिरिगुहा. सुसानंयेव सुसानं. अब्भोकासोयेव अब्भोकासो. पलालपुञ्जोयेव पलालपुञ्जो.

५३१. ‘‘वनपत्थ’’न्ति दूरानमेतं सेनासनानं अधिवचनं. ‘‘वनपत्थ’’न्ति वनसण्डानमेतं सेनासनानं अधिवचनं. ‘‘वनपत्थ’’न्ति भीसनकानमेतं [भिंसनकानमेतं (सी. स्या.)] सेनासनानं अधिवचनं. ‘‘वनपत्थ’’न्ति सलोमहंसानमेतं सेनासनानं अधिवचनं. ‘‘वनपत्थ’’न्ति परियन्तानमेतं सेनासनानं अधिवचनं. ‘‘वनपत्थ’’न्ति न मनुस्सूपचारानमेतं सेनासनानं अधिवचनं. ‘‘वनपत्थ’’न्ति दुरभिसम्भवानमेतं सेनासनानं अधिवचनं.

५३२. ‘‘अप्पसद्द’’न्ति सन्तिके चेपि सेनासनं होति, तञ्च अनाकिण्णं गहट्ठेहि पब्बजितेहि. तेन तं अप्पसद्दं. दूरे चेपि सेनासनं होति, तञ्च अनाकिण्णं गहट्ठेहि पब्बजितेहि. तेन तं अप्पसद्दं.

५३३. ‘‘अप्पनिग्घोस’’न्ति यदेव तं अप्पसद्दं तदेव तं अप्पनिग्घोसं. यदेव तं अप्पनिग्घोसं तदेव तं विजनवातं. यदेव तं विजनवातं तदेव तं मनुस्सराहस्सेय्यकं. यदेव तं मनुस्सराहस्सेय्यकं तदेव तं पटिसल्लानसारुप्पं.

५३४. ‘‘अरञ्ञगतो वा रुक्खमूलगतो वा सुञ्ञागारगतो वा’’ति अरञ्ञगतो वा होति रुक्खमूलगतो वा सुञ्ञागारगतो वा.

५३५. ‘‘निसीदति पल्लङ्कं आभुजित्वा’’ति निसिन्नो होति पल्लङ्कं आभुजित्वा.

५३६. ‘‘उजुं कायं पणिधाया’’ति उजुको होति कायो ठितो पणिहितो.

५३७. ‘‘परिमुखं सतिं उपट्ठपेत्वा’’ति तत्थ कतमा सति? या सति अनुस्सति पटिस्सति…पे… सम्मासति – अयं वुच्चति ‘‘सति’’. अयं सति उपट्ठिता होति सुपट्ठिता नासिकग्गे वा मुखनिमित्ते वा. तेन वुच्चति ‘‘परिमुखं सतिं उपट्ठपेत्वा’’ति.

५३८. ‘‘अभिज्झं लोके पहाया’’ति तत्थ कतमा अभिज्झा? यो रागो सारागो…पे… चित्तस्स सारागो – अयं वुच्चति ‘‘अभिज्झा’’.

तत्थ कतमो लोको? पञ्चुपादानक्खन्धा लोको – अयं वुच्चति ‘‘लोको’’. अयं अभिज्झा इमम्हि लोके सन्ता होति समिता वूपसन्ता अत्थङ्गता अब्भत्थङ्गता अप्पिता ब्यप्पिता सोसिता विसोसिता ब्यन्तीकता. तेन वुच्चति ‘‘अभिज्झं लोके पहाया’’ति.

५३९. ‘‘विगताभिज्झेन चेतसा’’ति तत्थ कतमं चित्तं? यं चित्तं मनो मानसं…पे… तज्जामनोविञ्ञाणधातु – इदं वुच्चति ‘‘चित्तं’’. इदं चित्तं विगताभिज्झं होति. तेन वुच्चति ‘‘विगताभिज्झेन चेतसा’’ति.

५४०. ‘‘विहरती’’ति इरियति वत्तति पालेति यपेति यापेति चरति विहरति. तेन वुच्चति ‘‘विहरती’’ति.

५४१. ‘‘अभिज्झाय चित्तं परिसोधेती’’ति तत्थ कतमा अभिज्झा? यो रागो सारागो…पे… चित्तस्स सारागो – अयं वुच्चति ‘‘अभिज्झा’’.

तत्थ कतमं चित्तं? यं चित्तं मनो मानसं…पे… तज्जामनोविञ्ञाणधातु – इदं वुच्चति ‘‘चित्तं’’. इदं चित्तं इमाय अभिज्झाय सोधेति विसोधेति परिसोधेति मोचेति विमोचेति परिमोचेति. तेन वुच्चति ‘‘अभिज्झाय चित्तं परिसोधेती’’ति.

५४२. ‘‘ब्यापादपदोसं पहाया’’ति अत्थि ब्यापादो, अत्थि पदोसो.

तत्थ कतमो ब्यापादो? यो चित्तस्स आघातो पटिघातो पटिघं पटिविरोधो कोपो पकोपो सम्पकोपो दोसो पदोसो सम्पदोसो चित्तस्स ब्यापत्ति मनोपदोसो कोधो कुज्झना कुज्झितत्तं दोसो दुस्सना दुस्सितत्तं [दूसना दूसितत्तं (स्या.)] ब्यापत्ति ब्यापज्जना ब्यापज्जितत्तं विरोधो पटिविरोधो चण्डिक्कं असुरोपो अनत्तमनता चित्तस्स – अयं वुच्चति ‘‘ब्यापादो’’.

तत्थ कतमो पदोसो? यो ब्यापादो सो पदोसो, यो पदोसो सो ब्यापादो. इति अयञ्च ब्यापादो अयञ्च पदोसो सन्ता होन्ति समिता वूपसन्ता अत्थङ्गता अब्भत्थङ्गता अप्पिता ब्यप्पिता सोसिता विसोसिता ब्यन्तीकता. तेन वुच्चति ‘‘ब्यापादपदोसं पहाया’’ति.

५४३. ‘‘अब्यापन्नचित्तो’’ति तत्थ कतमं चित्तं? यं चित्तं मनो मानसं…पे… तज्जामनोविञ्ञाणधातु – इदं वुच्चति ‘‘चित्तं’’. इदं चित्तं अब्यापन्नं होति. तेन वुच्चति ‘‘अब्यापन्नचित्तो’’ति.

५४४. ‘‘विहरती’’ति…पे… तेन वुच्चति ‘‘विहरती’’ति.

५४५. ‘‘ब्यापादपदोसा चित्तं परिसोधेती’’ति. अत्थि ब्यापादो अत्थि पदोसो.

तत्थ कतमो ब्यापादो? यो चित्तस्स आघातो…पे… चण्डिक्कं असुरोपो अनत्तमनता चित्तस्स – अयं वुच्चति ‘‘ब्यापादो’’.

तत्थ कतमो पदोसो? यो ब्यापादो सो पदोसो, यो पदोसो सो ब्यापादो.

तत्थ कतमं चित्तं? यं चित्तं मनो मानसं…पे… तज्जामनोविञ्ञाणधातु – इदं वुच्चति ‘‘चित्तं’’. इदं चित्तं इमम्हा ब्यापादपदोसा सोधेति विसोधेति परिसोधेति मोचेति विमोचेति परिमोचेति. तेन वुच्चति ‘‘ब्यापादपदोसा चित्तं परिसोधेती’’ति.

५४६. ‘‘थिनमिद्धं पहाया’’ति अत्थि थिनं [थीनं (सी. स्या.)], अत्थि मिद्धं.

तत्थ कतमं थिनं? या चित्तस्स अकल्यता अकम्मञ्ञता ओलीयना सल्लीयना लीनं लीयना लीयितत्तं थिनं थियना थियितत्तं [थीयना थीयितत्तं (सी. स्या.)] चित्तस्स – इदं वुच्चति ‘‘थिनं’’.

तत्थ कतमं मिद्धं? या कायस्स अकल्यता अकम्मञ्ञता ओनाहो परियोनाहो अन्तोसमोरोधो मिद्धं सुप्पं पचलायिका सुप्पं सुप्पना सुप्पितत्तं – इदं वुच्चति ‘‘मिद्धं’’. इति इदञ्च थिनं इदञ्च मिद्धं सन्ता होन्ति समिता वूपसन्ता अत्थङ्गता अब्भत्थङ्गता अप्पिता ब्यप्पिता सोसिता विसोसिता ब्यन्तीकता. तेन वुच्चति ‘‘थिनमिद्धं पहाया’’ति.

५४७. ‘‘विगतथिनमिद्धो’’ति. तस्स थिनमिद्धस्स चत्तत्ता वन्तत्ता मुत्तत्ता पहीनत्ता पटिनिस्सट्ठत्ता पहीनपटिनिस्सट्ठत्ता. तेन वुच्चति ‘‘विगतथिनमिद्धो’’ति.

५४८. ‘‘विहरती’’ति…पे… तेन वुच्चति ‘‘विहरती’’ति.

५४९. ‘‘आलोकसञ्ञी’’ति. तत्थ कतमा सञ्ञा? या सञ्ञा सञ्जानना सञ्जानितत्तं – अयं वुच्चति ‘‘सञ्ञा’’. अयं सञ्ञा आलोका होति विवटा परिसुद्धा परियोदाता. तेन वुच्चति ‘‘आलोकसञ्ञी’’ति.

५५०. ‘‘सतो सम्पजानो’’ति. तत्थ कतमा सति? या सति अनुस्सति …पे… सम्मासति – अयं वुच्चति ‘‘सति’’.

तत्थ कतमं सम्पजञ्ञं? या पञ्ञा पजानना…पे… अमोहो धम्मविचयो सम्मादिट्ठि – इदं वुच्चति ‘‘सम्पजञ्ञं’’. इति इमाय च सतिया इमिना च सम्पजञ्ञेन उपेतो होति…पे… समन्नागतो. तेन वुच्चति ‘‘सतो सम्पजानो’’ति.

५५१. ‘‘थिनमिद्धा चित्तं परिसोधेती’’ति. अत्थि थिनं, अत्थि मिद्धं.

तत्थ कतमं थिनं…पे… इदं वुच्चति ‘‘थिनं’’.

तत्थ कतमं मिद्धं…पे… इदं वुच्चति ‘‘मिद्धं’’.

तत्थ कतमं चित्तं…पे… इदं वुच्चति ‘‘चित्तं’’. इदं चित्तं इमम्हा थिनमिद्धा सोधेति विसोधेति परिसोधेति मोचेति विमोचेति परिमोचेति. तेन वुच्चति ‘‘थिनमिद्धा चित्तं परिसोधेती’’ति.

५५२. ‘‘उद्धच्चकुक्कुच्चं पहाया’’ति अत्थि उद्धच्चं, अत्थि कुक्कुच्चं.

तत्थ कतमं उद्धच्चं? यं चित्तस्स उद्धच्चं अवूपसमो चेतसो विक्खेपो भन्तत्तं चित्तस्स – इदं वुच्चति ‘‘उद्धच्चं’’.

तत्थ कतमं कुक्कुच्चं? अकप्पिये कप्पियसञ्ञिता, कप्पिये अकप्पियसञ्ञिता, अवज्जे वज्जसञ्ञिता, वज्जे अवज्जसञ्ञिता, यं एवरूपं कुक्कुच्चं कुक्कुच्चायना कुक्कुच्चायितत्तं चेतसो विप्पटिसारो मनोविलेखा – इदं वुच्चति ‘‘कुक्कुच्चं’’. इति इदञ्च उद्धच्चं इदञ्च कुक्कुच्चं सन्ता होन्ति समिता वूपसन्ता अत्थङ्गता अब्भत्थङ्गता अप्पिता ब्यप्पिता सोसिता विसोसिता ब्यन्तीकता. तेन वुच्चति ‘‘उद्धच्चकुक्कुच्चं पहाया’’ति.

५५३. ‘‘अनुद्धतो’’ति तस्स उद्धच्चकुक्कुच्चस्स चत्तत्ता वन्तत्ता मुत्तत्ता पहीनत्ता पटिनिस्सट्ठत्ता पहीनपटिनिस्सट्ठत्ता. तेन वुच्चति ‘‘अनुद्धतो’’ति.

५५४. ‘‘विहरती’’ति …पे… तेन वुच्चति ‘‘विहरती’’ति.

५५५. ‘‘वूपसन्तचित्तो’’ति. तत्थ कतमं चित्तं? यं चित्तं मनो मानसं…पे… तज्जामनोविञ्ञाणधातु – इदं वुच्चति ‘‘चित्तं’’. इदं चित्तं अज्झत्तं सन्तं होति समितं वूपसन्तं. तेन वुच्चति ‘‘अज्झत्तं वूपसन्तचित्तो’’ति.

५५६. ‘‘उद्धच्चकुक्कुच्चा चित्तं परिसोधेती’’ति अत्थि उद्धच्चं, अत्थि कुक्कुच्चं.

तत्थ कतमं उद्धच्चं? यं चित्तस्स उद्धच्चं अवूपसमो चेतसो विक्खेपो भन्तत्तं चित्तस्स – इदं वुच्चति ‘‘उद्धच्चं’’.

तत्थ कतमं कुक्कुच्चं…पे… इदं वुच्चति ‘‘कुक्कुच्चं’’.

तत्थ कतमं चित्तं…पे… इदं वुच्चति ‘‘चित्तं’’. इदं चित्तं इमम्हा उद्धच्चकुक्कुच्चा सोधेति विसोधेति परिसोधेति मोचेति विमोचेति परिमोचेति. तेन वुच्चति ‘‘उद्धच्चकुक्कुच्चा चित्तं परिसोधेती’’ति.

५५७. ‘‘विचिकिच्छं पहाया’’ति, तत्थ कतमा विचिकिच्छा? या कङ्खा कङ्खायना कङ्खायितत्तं विमति विचिकिच्छा द्वेळ्हकं द्विधापथो संसयो अनेकंसग्गाहो आसप्पना परिसप्पना अपरियोगाहणा छम्भितत्तं चित्तस्स मनोविलेखो – अयं वुच्चति ‘‘विचिकिच्छा’’. अयं विचिकिच्छा सन्ता होति समिता वूपसन्ता अत्थङ्गता अब्भत्थङ्गता अप्पिता ब्यप्पिता सोसिता विसोसिता ब्यन्तीकता. तेन वुच्चति ‘‘विचिकिच्छं पहाया’’ति.

५५८. ‘‘तिण्णविचिकिच्छो’’ति, इमं विचिकिच्छं तिण्णो होति उत्तिण्णो नित्तिण्णो पारङ्गतो पारमनुप्पत्तो. तेन वुच्चति ‘‘तिण्णविचिकिच्छो’’ति.

५५९. ‘‘अकथंकथी कुसलेसु धम्मेसू’’ति इमाय विचिकिच्छाय कुसलेसु धम्मेसु न कङ्खति न विचिकिच्छति अकथंकथी होति निक्कथंकथी विकथंकथो. तेन वुच्चति ‘‘अकथंकथी कुसलेसु धम्मेसू’’ति.

५६०. ‘‘विचिकिच्छाय चित्तं परिसोधेती’’ति, तत्थ कतमा विचिकिच्छा? या कङ्खा कङ्खायना कङ्खायितत्तं छम्भितत्तं चित्तस्स मनोविलेखो – अयं वुच्चति ‘‘विचिकिच्छा’’.

तत्थ कतमं चित्तं? यं चित्तं मनो मानसं…पे… तज्जामनोविञ्ञाणधातु – इदं वुच्चति ‘‘चित्तं’’. इदं चित्तं इमाय विचिकिच्छाय सोधेति विसोधेति परिसोधेति मोचेति विमोचेति परिमोचेति. तेन वुच्चति ‘‘विचिकिच्छाय चित्तं परिसोधेती’’ति.

५६१. ‘‘इमे पञ्च नीवरणे पहाया’’ति इमे पञ्च नीवरणा सन्ता होन्ति समिता वूपसन्ता अत्थङ्गता अब्भत्थङ्गता अप्पिता ब्यप्पिता सोसिता विसोसिता ब्यन्तीकता. तेन वुच्चति ‘‘इमे पञ्च नीवरणे पहाया’’ति.

५६२. ‘‘चेतसो उपक्किलेसे’’ति इमे पञ्च नीवरणा चित्तस्स उपक्किलेसा.

५६३. ‘‘पञ्ञाय दुब्बलीकरणे’’ति इमेहि पञ्चहि नीवरणेहि अनुप्पन्ना चेव पञ्ञा न उप्पज्जति उप्पन्ना च पञ्ञा निरुज्झति. तेन वुच्चति ‘‘पञ्ञाय दुब्बलीकरणे’’ति.

५६४. ‘‘विविच्चेव कामेहि विविच्च अकुसलेहि धम्मेही’’ति तत्थ कतमे कामा? छन्दो कामो, रागो कामो, छन्दरागो कामो, सङ्कप्पो कामो, रागो कामो, सङ्कप्परागो कामो – इमे वुच्चन्ति ‘‘कामा’’.

तत्थ कतमे अकुसला धम्मा? कामच्छन्दो, ब्यापादो, थिनं, मिद्धं, उद्धच्चं, कुक्कुच्चं, विचिकिच्छा – इमे वुच्चन्ति ‘‘अकुसला धम्मा’’. इति इमेहि च कामेहि इमेहि च अकुसलेहि धम्मेहि विवित्तो होति. तेन वुच्चति ‘‘विविच्चेव कामेहि विविच्च अकुसलेहि धम्मेही’’ति.

५६५. ‘‘सवितक्कं सविचार’’न्ति अत्थि वितक्को, अत्थि विचारो.

तत्थ कतमो वितक्को? यो तक्को वितक्को सङ्कप्पो अप्पना ब्यप्पना चेतसो अभिनिरोपना सम्मासङ्कप्पो – अयं वुच्चति ‘‘वितक्को’’.

तत्थ कतमो विचारो? यो चारो विचारो अनुविचारो उपविचारो चित्तस्स अनुसन्धनता अनुपेक्खनता – अयं वुच्चति विचारो. इति इमिना च वितक्केन इमिना च विचारेन उपेतो होति…पे… समन्नागतो. तेन वुच्चति ‘‘सवितक्कं सविचार’’न्ति.

५६६. ‘‘विवेकज’’न्ति वितक्को, विचारो, पीति, सुखं, चित्तस्सेकग्गता – ते इमस्मिं विवेके जाता होन्ति सञ्जाता निब्बत्ता अभिनिब्बत्ता पातुभूता. तेन वुच्चति ‘‘विवेकज’’न्ति.

५६७. ‘‘पीतिसुख’’न्ति अत्थि पीति, अत्थि सुखं.

तत्थ कतमा पीति? या पीति पामोज्जं आमोदना पमोदना हासो पहासो वित्ति ओदग्यं अत्तमनता चित्तस्स – अयं वुच्चति ‘‘पीति’’.

तत्थ कतमं सुखं? यं चेतसिकं सातं चेतसिकं सुखं चेतोसम्फस्सजं सातं सुखं वेदयितं चेतोसम्फस्सजा साता सुखा वेदना – इदं वुच्चति ‘‘सुखं’’. इदं सुखं इमाय पीतिया सहगतं होति सहजातं संसट्ठं सम्पयुत्तं. तेन वुच्चति ‘‘पीतिसुख’’न्ति.

५६८. ‘‘पठम’’न्ति गणनानुपुब्बता [गणनानुपुब्बतो (स्या.) एवमुपरिपि] पठमं. इदं पठमं समापज्जतीति पठमं.

५६९. ‘‘झान’’न्ति वितक्को, विचारो, पीति, सुखं, चित्तस्सेकग्गता.

५७०. ‘‘उपसम्पज्जा’’ति यो पठमस्स झानस्स लाभो पटिलाभो पत्ति सम्पत्ति फुसना सच्छिकिरिया उपसम्पदा.

५७१. ‘‘विहरती’’ति …पे… तेन वुच्चति ‘‘विहरती’’ति.

५७२. ‘‘वितक्कविचारानं वूपसमा’’ति, अत्थि वितक्को, अत्थि विचारो.

तत्थ कतमो वितक्को? यो तक्को वितक्को…पे… सम्मासङ्कप्पो – अयं वुच्चति ‘‘वितक्को’’.

तत्थ कतमो विचारो? यो चारो विचारो अनुविचारो उपविचारो चित्तस्स अनुसन्धनता अनुपेक्खनता – अयं वुच्चति ‘‘विचारो’’. इति अयञ्च वितक्को अयञ्च विचारो सन्ता होन्ति समिता वूपसन्ता अत्थङ्गता अब्भत्थङ्गता अप्पिता ब्यप्पिता सोसिता विसोसिता ब्यन्तीकता. तेन वुच्चति ‘‘वितक्कविचारानं वूपसमा’’ति.

५७३. ‘‘अज्झत्त’’न्ति यं अज्झत्तं पच्चत्तं.

५७४. ‘‘सम्पसादन’’न्ति या सद्धा सद्दहना ओकप्पना अभिप्पसादो.

५७५. ‘‘चेतसो एकोदिभाव’’न्ति या चित्तस्स ठिति…पे… सम्मासमाधि.

५७६. ‘‘अवितक्कं अविचार’’न्ति अत्थि वितक्को, अत्थि विचारो.

तत्थ कतमो वितक्को? यो तक्को वितक्को…पे… सम्मासङ्कप्पो – अयं वुच्चति ‘‘वितक्को’’.

तत्थ कतमो विचारो? यो चारो अनुचारो विचारो अनुविचारो उपविचारो चित्तस्स अनुसन्धनता अनुपेक्खनता – अयं वुच्चति ‘‘विचारो’’. इति अयञ्च वितक्को अयञ्च विचारो सन्ता होति समिता वूपसन्ता अत्थङ्गता अब्भत्थङ्गता अप्पिता ब्यप्पिता सोसिता विसोसिता ब्यन्तीकता. तेन वुच्चति ‘‘अवितक्कं अविचार’’न्ति.

५७७. ‘‘समाधिज’’न्ति सम्पसादो पीतिसुखं – ते इमस्मिं समाधिम्हि जाता होन्ति सञ्जाता निब्बत्ता अभिनिब्बत्ता पातुभूता. तेन वुच्चति ‘‘समाधिज’’न्ति.

५७८. ‘‘पीतिसुख’’न्ति अत्थि पीति, अत्थि सुखं.

तत्थ कतमा पीति…पे… अयं वुच्चति ‘‘पीति’’.

तत्थ कतमं सुखं…पे… इदं वुच्चति ‘‘सुखं’’. इदं सुखं इमाय पीतिया सहगतं होति सहजातं संसट्ठं सम्पयुत्तं. तेन वुच्चति ‘‘पीतिसुख’’न्ति.

५७९. ‘‘दुतिय’’न्ति गणनानुपुब्बता दुतियं. इदं दुतियं समापज्जतीति दुतियं.

५८०. ‘‘झान’’न्ति सम्पसादो, पीतिसुखं, चित्तस्सेकग्गता.

५८१. ‘‘उपसम्पज्जा’’ति यो दुतियस्स झानस्स लाभो पटिलाभो पत्ति सम्पत्ति फुसना सच्छिकिरिया उपसम्पदा.

५८२. ‘‘विहरती’’ति …पे… तेन वुच्चति ‘‘विहरती’’ति.

५८३. ‘‘पीतिया च विरागा’’ति तत्थ कतमा पीति? या पीति पामोज्जं आमोदना पमोदना हासो पहासो वित्ति ओदग्यं अत्तमनता चित्तस्स – अयं वुच्चति ‘‘पीति’’. अयं पीति सन्ता होति समिता वूपसन्ता अत्थङ्गता अब्भत्थङ्गता अप्पिता ब्यप्पिता सोसिता विसोसिता ब्यन्तीकता. तेन वुच्चति ‘‘पीतिया च विरागा’’ति.

५८४. ‘‘उपेक्खको’’ति तत्थ कतमा उपेक्खा? या उपेक्खा उपेक्खना अज्झुपेक्खना मज्झत्तता चित्तस्स – अयं वुच्चति ‘‘उपेक्खा’’. इमाय उपेक्खाय उपेतो होति…पे… समन्नागतो. तेन वुच्चति ‘‘उपेक्खको’’ति.

५८५. ‘‘विहरती’’ति …पे… तेन वुच्चति ‘‘विहरती’’ति.

५८६. ‘‘सतो च सम्पजानो’’ति तत्थ कतमा सति? या सति अनुस्सति…पे… सम्मासति – अयं वुच्चति ‘‘सति’’.

तत्थ कतमं सम्पजञ्ञं? या पञ्ञा पजानना…पे… अमोहो धम्मविचयो सम्मादिट्ठि – इदं वुच्चति ‘‘सम्पजञ्ञं’’. इति इमाय च सतिया इमिना च सम्पजञ्ञेन उपेतो होति…पे… समन्नागतो. तेन वुच्चति ‘‘सतो च सम्पजानो’’ति.

५८७. ‘‘सुखञ्च कायेन पटिसंवेदेती’’ति तत्थ कतमं सुखं? यं चेतसिकं सातं चेतसिकं सुखं चेतोसम्फस्सजं सातं सुखं वेदयितं चेतोसम्फस्सजा साता सुखा वेदना – इदं वुच्चति ‘‘सुखं’’.

तत्थ कतमो कायो? सञ्ञाक्खन्धो, सङ्खारक्खन्धो, विञ्ञाणक्खन्धो – अयं वुच्चति ‘‘कायो’’. इदं सुखं इमिना कायेन पटिसंवेदेति. तेन वुच्चति ‘‘सुखञ्च कायेन पटिसंवेदेती’’ति.

५८८. ‘‘यं तं अरिया आचिक्खन्ती’’ति तत्थ कतमे अरिया? अरिया वुच्चन्ति बुद्धा च बुद्धसावका च. ते इमं आचिक्खन्ति देसेन्ति पञ्ञपेन्ति [पञ्ञापेन्ति (सी. स्या.)] पट्ठपेन्ति विवरन्ति विभजन्ति उत्तानिं करोन्ति पकासेन्ति. तेन वुच्चति ‘‘यं तं अरिया आचिक्खन्ती’’ति.

५८९. ‘‘उपेक्खको सतिमा सुखविहारी’’ति तत्थ कतमा उपेक्खा? या उपेक्खा उपेक्खना अज्झुपेक्खना मज्झत्तता चित्तस्स – अयं वुच्चति ‘‘उपेक्खा’’.

तत्थ कतमा सति? या सति अनुस्सति…पे… सम्मासति – अयं वुच्चति ‘‘सति’’.

तत्थ कतमं सुखं? यं चेतसिकं सातं चेतसिकं सुखं चेतोसम्फस्सजं सातं सुखं वेदयितं चेतोसम्फस्सजा साता सुखा वेदना – इदं वुच्चति ‘‘सुखं’’. इति इमाय च उपेक्खाय इमाय च सतिया इमिना च सुखेन समन्नागतो इरियति वत्तति पालेति यपेति यापेति चरति विहरति. तेन वुच्चति ‘‘उपेक्खको सतिमा सुखविहारी’’ति.

५९०. ‘‘ततिय’’न्ति गणनानुपुब्बता ततियं. इदं ततियं समापज्जतीति ततियं.

५९१. ‘‘झान’’न्ति उपेक्खा, सति, सम्पजञ्ञं, सुखं, चित्तस्सेकग्गता.

५९२. ‘‘उपसम्पज्जा’’ति यो ततियस्स झानस्स लाभो पटिलाभो पत्ति सम्पत्ति फुसना सच्छिकिरिया उपसम्पदा.

५९३. ‘‘विहरती’’ति…पे… तेन वुच्चति ‘‘विहरती’’ति.

५९४. ‘‘सुखस्स च पहाना दुक्खस्स च पहाना’’ति, अत्थि सुखं, अत्थि दुक्खं.

तत्थ कतमं सुखं? यं कायिकं सातं कायिकं सुखं कायसम्फस्सजं सातं सुखं वेदयितं कायसम्फस्सजा साता सुखा वेदना – इदं वुच्चति ‘‘सुखं’’.

तत्थ कतमं दुक्खं? यं कायिकं असातं कायिकं दुक्खं कायसम्फस्सजं असातं दुक्खं वेदयितं कायसम्फस्सजा असाता दुक्खा वेदना – इदं वुच्चति ‘‘दुक्खं’’. इति इदञ्च सुखं इदञ्च दुक्खं सन्ता होन्ति समिता वूपसन्ता अत्थङ्गता अब्भत्थङ्गता अप्पिता ब्यप्पिता सोसिता विसोसिता ब्यन्तीकता. तेन वुच्चति ‘‘सुखस्स च पहाना दुक्खस्स च पहाना’’ति.

५९५. ‘‘पुब्बेव सोमनस्सदोमनस्सानं अत्थङ्गमा’’ति अत्थि सोमनस्सं, अत्थि दोमनस्सं.

तत्थ कतमं सोमनस्सं? यं चेतसिकं सातं चेतसिकं सुखं चेतोसम्फस्सजं सातं सुखं वेदयितं चेतोसम्फस्सजा साता सुखा वेदना – इदं वुच्चति ‘‘सोमनस्सं’’.

तत्थ कतमं दोमनस्सं? यं चेतसिकं असातं चेतसिकं दुक्खं चेतोसम्फस्सजं असातं दुक्खं वेदयितं चेतोसम्फस्सजा असाता दुक्खा वेदना – इदं वुच्चति ‘‘दोमनस्सं’’. इति इदञ्च सोमनस्सं इदञ्च दोमनस्सं पुब्बेव सन्ता होन्ति समिता वूपसन्ता अत्थङ्गता अब्भत्थङ्गता अप्पिता ब्यप्पिता सोसिता विसोसिता ब्यन्तीकता. तेन वुच्चति ‘‘पुब्बेव सोमनस्सदोमनस्सानं अत्थङ्गमा’’ति.

५९६. ‘‘अदुक्खमसुख’’न्ति यं चेतसिकं नेव सातं नासातं चेतोसम्फस्सजं अदुक्खमसुखं वेदयितं चेतोसम्फस्सजा अदुक्खमसुखा वेदना. तेन वुच्चति ‘‘अदुक्खमसुख’’न्ति.

५९७. ‘‘उपेक्खासतिपारिसुद्धि’’न्ति, तत्थ कतमा उपेक्खा? या उपेक्खा उपेक्खना अज्झुपेक्खना मज्झत्तता चित्तस्स – अयं वुच्चति ‘‘उपेक्खा’’.

तत्थ कतमा सति? या सति अनुस्सति…पे… सम्मासति – अयं वुच्चति ‘‘सति’’. अयं सति इमाय उपेक्खाय विवटा होति परिसुद्धा परियोदाता. तेन वुच्चति ‘‘उपेक्खासतिपारिसुद्धि’’न्ति.

५९८. ‘‘चतुत्थ’’न्ति गणनानुपुब्बता चतुत्थं, इदं चतुत्थं समापज्जतीति चतुत्थं.

५९९. ‘‘झान’’न्ति उपेक्खा, सति, चित्तस्सेकग्गता.

६००. ‘‘उपसम्पज्जा’’ति यो चतुत्थस्स झानस्स लाभो पटिलाभो पत्ति सम्पत्ति फुसना सच्छिकिरिया उपसम्पदा.

६०१. ‘‘विहरती’’ति…पे… तेन वुच्चति ‘‘विहरती’’ति.

६०२. ‘‘सब्बसो रूपसञ्ञानं समतिक्कमा’’ति तत्थ कतमा रूपसञ्ञा? रूपावचरसमापत्तिं समापन्नस्स वा उपपन्नस्स वा दिट्ठधम्मसुखविहारिस्स वा सञ्ञा सञ्जानना सञ्जानितत्तं – इमा वुच्चन्ति ‘‘रूपसञ्ञायो’’. इमा रूपसञ्ञायो अतिक्कन्तो होति वीतिक्कन्तो समतिक्कन्तो. तेन वुच्चति ‘‘सब्बसो रूपसञ्ञानं समतिक्कमा’’ति.

६०३. ‘‘पटिघसञ्ञानं अत्थङ्गमा’’ति तत्थ कतमा पटिघसञ्ञा? रूपसञ्ञा सद्दसञ्ञा…पे… फोट्ठब्बसञ्ञा – इमा वुच्चन्ति पटिघसञ्ञायो. इमा पटिघसञ्ञायो सन्ता होन्ति समिता वूपसन्ता अत्थङ्गता अब्भत्थङ्गता अप्पिता ब्यप्पिता सोसिता विसोसिता ब्यन्तीकता. तेन वुच्चति ‘‘पटिघसञ्ञानं अत्थङ्गमा’’ति.

६०४. ‘‘नानत्तसञ्ञानं अमनसिकारा’’ति तत्थ कतमा नानत्तसञ्ञा? असमापन्नस्स मनोधातु समङ्गिस्स वा मनोविञ्ञाणधातु समङ्गिस्स वा सञ्ञा सञ्जानना सञ्जानितत्तं – इमा वुच्चन्ति ‘‘नानत्तसञ्ञायो’’. इमा नानत्तसञ्ञायो न मनसि करोति. तेन वुच्चति ‘‘नानत्तसञ्ञानं अमनसिकारा’’ति.

६०५. ‘‘अनन्तो आकासो’’ति, तत्थ कतमो आकासो? यो आकासो आकासगतं अघं अघगतं विवरो विवरगतं असम्फुट्ठं चतूहि महाभूतेहि – अयं वुच्चति ‘‘आकासो’’. तस्मिं आकासे चित्तं ठपेति सण्ठपेति अनन्तं फरति. तेन वुच्चति ‘‘अनन्तो आकासो’’ति.

६०६. ‘‘आकासानञ्चायतन’’न्ति आकासानञ्चायतनं समापन्नस्स वा उपपन्नस्स वा दिट्ठधम्मसुखविहारिस्स वा चित्तचेतसिका धम्मा.

६०७. ‘‘उपसम्पज्जा’’ति यो आकासानञ्चायतनस्स लाभो पटिलाभो पत्ति सम्पत्ति फुसना सच्छिकिरिया उपसम्पदा.

६०८. ‘‘विहरती’’ति…पे… तेन वुच्चति ‘‘विहरती’’ति.

६०९. ‘‘सब्बसो आकासानञ्चायतनं समतिक्कम्मा’’ति इमं आकासानञ्चायतनं अतिक्कन्तो होति वीतिक्कन्तो समतिक्कन्तो. तेन वुच्चति ‘‘सब्बसो आकासानञ्चायतनं समतिक्कम्मा’’ति.

६१०. ‘‘अनन्तं विञ्ञाण’’न्ति तंयेव आकासं विञ्ञाणेन फुट्ठं मनसि करोति अनन्तं फरति. तेन वुच्चति ‘‘अनन्तं विञ्ञाण’’न्ति.

६११. ‘‘विञ्ञाणञ्चायतन’’न्ति विञ्ञाणञ्चायतनं समापन्नस्स वा उपपन्नस्स वा दिट्ठधम्मसुखविहारिस्स वा चित्तचेतसिका धम्मा.

६१२. ‘‘उपसम्पज्जा’’ति यो विञ्ञाणञ्चायतनस्स लाभो पटिलाभो पत्ति सम्पत्ति फुसना सच्छिकिरिया उपसम्पदा.

६१३. ‘‘विहरती’’ति…पे… तेन वुच्चति ‘‘विहरती’’ति.

६१४. ‘‘सब्बसो विञ्ञाणञ्चायतनं समतिक्कम्मा’’ति इमं विञ्ञाणञ्चायतनं अतिक्कन्तो होति वीतिक्कन्तो समतिक्कन्तो. तेन वुच्चति ‘‘सब्बसो विञ्ञाणञ्चायतनं समतिक्कम्मा’’ति.

६१५. ‘‘नत्थि किञ्ची’’ति तंयेव विञ्ञाणं भावेति विभावेति अन्तरभावेति, ‘‘नत्थि किञ्ची’’ति पस्सति. तेन वुच्चति ‘‘नत्थि किञ्ची’’ति.

६१६. ‘‘आकिञ्चञ्ञायतन’’न्ति आकिञ्चञ्ञायतनं समापन्नस्स वा उपपन्नस्स वा दिट्ठधम्मसुखविहारिस्स वा चित्तचेतसिका धम्मा.

६१७. ‘‘उपसम्पज्जा’’ति यो आकिञ्चञ्ञायतनस्स लाभो पटिलाभो पत्ति सम्पत्ति फुसना सच्छिकिरिया उपसम्पदा.

६१८. ‘‘विहरती’’ति …पे… तेन वुच्चति ‘‘विहरती’’ति.

६१९. ‘‘सब्बसो आकिञ्चञ्ञायतनं समतिक्कम्मा’’ति इमं आकिञ्चञ्ञायतनं अतिक्कन्तो होति वीतिक्कन्तो समतिक्कन्तो. तेन वुच्चति ‘‘सब्बसो आकिञ्चञ्ञायतनं समतिक्कम्मा’’ति.

‘‘नेवसञ्ञीनासञ्ञी’’ति तंयेव आकिञ्चञ्ञायतनं सन्ततो मनसि करोति सङ्खारावसेससमापत्तिं भावेति. तेन वुच्चति ‘‘नेवसञ्ञीनासञ्ञी’’ति [अयं पाठो मातिकायं नत्थि, निद्देसे पन सब्बपोत्थकेसु दिस्सति].

६२०. ‘‘नेवसञ्ञानासञ्ञायतन’’न्ति नेवसञ्ञानासञ्ञायतनं समापन्नस्स वा उपपन्नस्स वा दिट्ठधम्मसुखविहारिस्स वा चित्तचेतसिका धम्मा.

६२१. ‘‘उपसम्पज्जा’’ति यो नेवसञ्ञानासञ्ञायतनस्स लाभो पटिलाभो पत्ति सम्पत्ति फुसना सच्छिकिरिया उपसम्पदा.

६२२. ‘‘विहरती’’ति इरियति वत्तति पालेति यपेति यापेति चरति विहरति. तेन वुच्चति ‘‘विहरती’’ति.

सुत्तन्तभाजनीयं.

२. अभिधम्मभाजनीयं

१. रूपावचरकुसलं

६२३. चत्तारि झानानि – पठमं झानं, दुतियं झानं, ततियं झानं, चतुत्थं झानं.

६२४. तत्थ कतमं पठमं झानं? इध भिक्खु यस्मिं समये रूपूपपत्तिया मग्गं भावेति विविच्चेव कामेहि…पे… पठमं झानं उपसम्पज्ज विहरति पथवीकसिणं, तस्मिं समये पञ्चङ्गिकं झानं होति – वितक्को, विचारो, पीति, सुखं, चित्तस्सेकग्गता. इदं वुच्चति ‘‘पठमं झानं’’. अवसेसा धम्मा झानसम्पयुत्ता.

तत्थ कतमं दुतियं झानं? इध भिक्खु यस्मिं समये रूपूपपत्तिया मग्गं भावेति वितक्कविचारानं वूपसमा…पे… दुतियं झानं उपसम्पज्ज विहरति पथवीकसिणं, तस्मिं समये तिवङ्गिकं झानं होति – पीति, सुखं, चित्तस्सेकग्गता. इदं वुच्चति ‘‘दुतियं झानं’’. अवसेसा धम्मा झानसम्पयुत्ता.

तत्थ कतमं ततियं झानं? इध भिक्खु यस्मिं समये रूपूपपत्तिया मग्गं भावेति पीतिया च विरागा…पे… ततियं झानं उपसम्पज्ज विहरति पथवीकसिणं, तस्मिं समये दुवङ्गिकं झानं होति – सुखं, चित्तस्सेकग्गता. इदं वुच्चति ‘‘ततियं झानं’’. अवसेसा धम्मा झानसम्पयुत्ता.

तत्थ कतमं चतुत्थं झानं? इध भिक्खु यस्मिं समये रूपूपपत्तिया मग्गं भावेति सुखस्स च पहाना…पे… चतुत्थं झानं उपसम्पज्ज विहरति पथवीकसिणं, तस्मिं समये दुवङ्गिकं झानं होति – उपेक्खा, चित्तस्सेकग्गता. इदं वुच्चति ‘‘चतुत्थं झानं’’. अवसेसा धम्मा झानसम्पयुत्ता.

चतुक्कं.

६२५. इध भिक्खु यस्मिं समये रूपूपपत्तिया मग्गं भावेति विविच्चेव कामेहि…पे… पठमं झानं उपसम्पज्ज विहरति पथवीकसिणं, तस्मिं समये पञ्चङ्गिकं झानं होति – वितक्को, विचारो, पीति, सुखं, चित्तस्सेकग्गता. इदं वुच्चति ‘‘पठमं झानं’’. अवसेसा धम्मा झानसम्पयुत्ता.

इध भिक्खु यस्मिं समये रूपूपपत्तिया मग्गं भावेति विविच्चेव कामेहि विविच्च अकुसलेहि धम्मेहि अवितक्कं विचारमत्तं विवेकजं पीतिसुखं दुतियं झानं उपसम्पज्ज विहरति पथवीकसिणं, तस्मिं समये चतुरङ्गिकं झानं होति – विचारो, पीति, सुखं, चित्तस्सेकग्गता. इदं वुच्चति ‘‘दुतियं झानं’’. अवसेसा धम्मा झानसम्पयुत्ता.

इध भिक्खु यस्मिं समये रूपूपपत्तिया मग्गं भावेति वितक्कविचारानं वूपसमा…पे… ततियं झानं उपसम्पज्ज विहरति पथवीकसिणं, तस्मिं समये तिवङ्गिकं झानं होति – पीति, सुखं, चित्तस्सेकग्गता. इदं वुच्चति ‘‘ततियं झानं’’. अवसेसा धम्मा झानसम्पयुत्ता.

इध भिक्खु यस्मिं समये रूपूपपत्तिया मग्गं भावेति पीतिया च विरागा…पे… चतुत्थं झानं उपसम्पज्ज विहरति पथवीकसिणं, तस्मिं समये दुवङ्गिकं झानं होति – सुखं, चित्तस्सेकग्गता. इदं वुच्चति ‘‘चतुत्थं झानं’’. अवसेसा धम्मा झानसम्पयुत्ता.

इध भिक्खु यस्मिं समये रूपूपपत्तिया मग्गं भावेति सुखस्स च पहाना…पे… पञ्चमं झानं उपसम्पज्ज विहरति पथवीकसिणं, तस्मिं समये दुवङ्गिकं झानं होति – उपेक्खा, चित्तस्सेकग्गता. इदं वुच्चति ‘‘पञ्चमं झानं’’. अवसेसा धम्मा झानसम्पयुत्ता.

पञ्चकं.

२. अरूपावचरकुसलं

६२६. इध भिक्खु यस्मिं समये अरूपूपपत्तिया मग्गं भावेति सब्बसो आकिञ्चञ्ञायतनं समतिक्कम्म नेवसञ्ञानासञ्ञायतनसञ्ञासहगतं सुखस्स च पहाना…पे… चतुत्थं झानं उपसम्पज्ज विहरति, तस्मिं समये दुवङ्गिकं झानं होति – उपेक्खा, चित्तस्सेकग्गता. इदं वुच्चति ‘‘चतुत्थं झानं’’. अवसेसा धम्मा झानसम्पयुत्ता.

३. लोकुत्तरकुसलं

६२७. चत्तारि झानानि – पठमं झानं, दुतियं झानं, ततियं झानं, चतुत्थं झानं.

६२८. तत्थ कतमं पठमं झानं? इध भिक्खु यस्मिं समये लोकुत्तरं झानं भावेति निय्यानिकं अपचयगामिं दिट्ठिगतानं पहानाय पठमाय भूमिया पत्तिया विविच्चेव कामेहि…पे… पठमं झानं उपसम्पज्ज विहरति दुक्खपटिपदं दन्धाभिञ्ञं, तस्मिं समये पञ्चङ्गिकं झानं होति – वितक्को, विचारो, पीति, सुखं, चित्तस्सेकग्गता. इदं वुच्चति ‘‘पठमं झानं’’. अवसेसा धम्मा झानसम्पयुत्ता.

तत्थ कतमं दुतियं झानं? इध भिक्खु यस्मिं समये लोकुत्तरं झानं भावेति निय्यानिकं अपचयगामिं दिट्ठिगतानं पहानाय पठमाय भूमिया पत्तिया वितक्कविचारानं वूपसमा…पे… दुतियं झानं उपसम्पज्ज विहरति दुक्खपटिपदं दन्धाभिञ्ञं, तस्मिं समये तिवङ्गिकं झानं होति – पीति, सुखं, चित्तस्सेकग्गता. इदं वुच्चति ‘‘दुतियं झानं’’. अवसेसा धम्मा झानसम्पयुत्ता.

तत्थ कतमं ततियं झानं? इध भिक्खु यस्मिं समये लोकुत्तरं झानं भावेति निय्यानिकं अपचयगामिं दिट्ठिगतानं पहानाय पठमाय भूमिया पत्तिया पीतिया च विरागा…पे… ततियं झानं उपसम्पज्ज विहरति दुक्खपटिपदं दन्धाभिञ्ञं, तस्मिं समये दुवङ्गिकं झानं होति – सुखं, चित्तस्सेकग्गता. इदं वुच्चति ‘‘ततियं झानं’’. अवसेसा धम्मा झानसम्पयुत्ता.

तत्थ कतमं चतुत्थं झानं? इध भिक्खु यस्मिं समये लोकुत्तरं झानं भावेति निय्यानिकं अपचयगामिं दिट्ठिगतानं पहानाय पठमाय भूमिया पत्तिया सुखस्स च पहाना …पे… चतुत्थं झानं उपसम्पज्ज विहरति दुक्खपटिपदं दन्धाभिञ्ञं, तस्मिं समये दुवङ्गिकं झानं होति – उपेक्खा, चित्तस्सेकग्गता. इदं वुच्चति ‘‘चतुत्थं झानं’’. अवसेसा धम्मा झानसम्पयुत्ता.

चतुक्कं.

६२९. इध भिक्खु यस्मिं समये लोकुत्तरं झानं भावेति निय्यानिकं अपचयगामिं दिट्ठिगतानं पहानाय पठमाय भूमिया पत्तिया विविच्चेव कामेहि…पे… पठमं झानं उपसम्पज्ज विहरति दुक्खपटिपदं दन्धाभिञ्ञं, तस्मिं समये पञ्चङ्गिकं झानं होति – वितक्को, विचारो, पीति, सुखं, चित्तस्सेकग्गता. इदं वुच्चति ‘‘पठमं झानं’’. अवसेसा धम्मा झानसम्पयुत्ता.

इध भिक्खु यस्मिं समये लोकुत्तरं झानं भावेति निय्यानिकं अपचयगामिं दिट्ठिगतानं पहानाय पठमाय भूमिया पत्तिया विविच्चेव कामेहि विविच्च अकुसलेहि धम्मेहि अवितक्कं विचारमत्तं विवेकजं पीतिसुखं दुतियं झानं उपसम्पज्ज विहरति दुक्खपटिपदं दन्धाभिञ्ञं, तस्मिं समये चतुरङ्गिकं झानं होति विचारो पीति सुखं चित्तस्सेकग्गता. इदं वुच्चति ‘‘दुतियं झानं’’. अवसेसा धम्मा झानसम्पयुत्ता.

इध भिक्खु यस्मिं समये लोकुत्तरं झानं भावेति निय्यानिकं अपचयगामिं दिट्ठिगतानं पहानाय पठमाय भूमिया पत्तिया वितक्कविचारानं वूपसमा…पे… ततियं झानं उपसम्पज्ज विहरति दुक्खपटिपदं दन्धाभिञ्ञं, तस्मिं समये तिवङ्गिकं झानं होति – पीति, सुखं, चित्तस्सेकग्गता. इदं वुच्चति ‘‘ततियं झानं’’. अवसेसा धम्मा झानसम्पयुत्ता.

इध भिक्खु यस्मिं समये लोकुत्तरं झानं भावेति निय्यानिकं अपचयगामिं दिट्ठिगतानं पहानाय पठमाय भूमिया पत्तिया पीतिया च विरागा…पे… चतुत्थं झानं उपसम्पज्ज विहरति दुक्खपटिपदं दन्धाभिञ्ञं, तस्मिं समये दुवङ्गिकं झानं होति – सुखं, चित्तस्सेकग्गता. इदं वुच्चति ‘‘चतुत्थं झानं’’. अवसेसा धम्मा झानसम्पयुत्ता.

इध भिक्खु यस्मिं समये लोकुत्तरं झानं भावेति निय्यानिकं अपचयगामिं दिट्ठिगतानं पहानाय पठमाय भूमिया पत्तिया सुखस्स च पहाना…पे… पञ्चमं झानं उपसम्पज्ज विहरति दुक्खपटिपदं दन्धाभिञ्ञं, तस्मिं समये दुवङ्गिकं झानं होति – उपेक्खा, चित्तस्सेकग्गता. इदं वुच्चति ‘‘पञ्चमं झानं’’. अवसेसा धम्मा झानसम्पयुत्ता.

पञ्चकं.

४. रूपावचरविपाका

६३०. चत्तारि झानानि – पठमं झानं, दुतियं झानं, ततियं झानं, चतुत्थं झानं.

६३१. तत्थ कतमं पठमं झानं? इध भिक्खु यस्मिं समये रूपूपपत्तिया मग्गं भावेति विविच्चेव कामेहि…पे… पठमं झानं उपसम्पज्ज विहरति पथवीकसिणं, तस्मिं समये फस्सो होति…पे… अविक्खेपो होति. इमे धम्मा कुसला. तस्सेव रूपावचरस्स कुसलस्स कम्मस्स कतत्ता उपचितत्ता विपाकं विविच्चेव कामेहि…पे… पठमं झानं उपसम्पज्ज विहरति पथवीकसिणं, तस्मिं समये पञ्चङ्गिकं झानं होति – वितक्को, विचारो, पीति, सुखं, चित्तस्सेकग्गता. इदं वुच्चति ‘‘पठमं झानं’’. अवसेसा धम्मा झानसम्पयुत्ता.

तत्थ कतमं दुतियं झानं? इध भिक्खु यस्मिं समये रूपूपपत्तिया मग्गं भावेति वितक्कविचारानं वूपसमा…पे… दुतियं झानं उपसम्पज्ज विहरति पथवीकसिणं, तस्मिं समये फस्सो होति…पे… अविक्खेपो होति. इमे धम्मा कुसला. तस्सेव रूपावचरस्स कुसलस्स कम्मस्स कतत्ता उपचितत्ता विपाकं वितक्कविचारानं वूपसमा…पे… दुतियं झानं…पे… ततियं झानं…पे… चतुत्थं झानं…पे… पठमं झानं…पे… पञ्चमं झानं उपसम्पज्ज विहरति पथवीकसिणं, तस्मिं समये दुवङ्गिकं झानं होति – उपेक्खा, चित्तस्सेकग्गता. इदं वुच्चति ‘‘पञ्चमं झानं’’. अवसेसा धम्मा झानसम्पयुत्ता…पे….

५. अरूपावचरविपाका

६३२. इध भिक्खु यस्मिं समये अरूपूपपत्तिया मग्गं भावेति सब्बसो आकिञ्चञ्ञायतनं समतिक्कम्म नेवसञ्ञानासञ्ञायतनसञ्ञासहगतं सुखस्स च पहाना…पे… चतुत्थं झानं उपसम्पज्ज विहरति, तस्मिं समये फस्सो होति…पे… अविक्खेपो होति. इमे धम्मा कुसला. तस्सेव अरूपावचरस्स कुसलस्स कम्मस्स कतत्ता उपचितत्ता विपाकं सब्बसो आकिञ्चञ्ञायतनं समतिक्कम्म नेवसञ्ञानासञ्ञायतनसञ्ञासहगतं सुखस्स च पहाना…पे… चतुत्थं झानं उपसम्पज्ज विहरति, तस्मिं समये दुवङ्गिकं झानं होति – उपेक्खा, चित्तस्सेकग्गता. इदं वुच्चति ‘‘चतुत्थं झानं’’. अवसेसा धम्मा झानसम्पयुत्ता.

६. लोकुत्तरविपाका

६३३. चत्तारि झानानि – पठमं झानं, दुतियं झानं, ततियं झानं, चतुत्थं झानं.

६३४. तत्थ कतमं पठमं झानं? इध भिक्खु यस्मिं समये लोकुत्तरं झानं भावेति निय्यानिकं अपचयगामिं दिट्ठिगतानं पहानाय पठमाय भूमिया पत्तिया विविच्चेव कामेहि…पे… पठमं झानं उपसम्पज्ज विहरति दुक्खपटिपदं दन्धाभिञ्ञं, तस्मिं समये फस्सो होति…पे… अविक्खेपो होति. इमे धम्मा कुसला. तस्सेव लोकुत्तरस्स कुसलस्स झानस्स कतत्ता भावितत्ता विपाकं विविच्चेव कामेहि…पे… पठमं झानं उपसम्पज्ज विहरति दुक्खपटिपदं दन्धाभिञ्ञं सुञ्ञतं, तस्मिं समये पञ्चङ्गिकं झानं होति – वितक्को, विचारो, पीति, सुखं, चित्तस्सेकग्गता. इदं वुच्चति ‘‘पठमं झानं’’. अवसेसा धम्मा झानसम्पयुत्ता.

तत्थ कतमं दुतियं झानं? इध भिक्खु यस्मिं समये लोकुत्तरं झानं भावेति निय्यानिकं अपचयगामिं दिट्ठिगतानं पहानाय पठमाय भूमिया पत्तिया वितक्कविचारानं वूपसमा…पे… दुतियं झानं उपसम्पज्ज विहरति दुक्खपटिपदं दन्धाभिञ्ञं, तस्मिं समये फस्सो होति…पे… अविक्खेपो होति. इमे धम्मा कुसला. तस्सेव लोकुत्तरस्स कुसलस्स झानस्स कतत्ता भावितत्ता विपाकं वितक्कविचारानं वूपसमा…पे… दुतियं झानं …पे… ततियं झानं…पे… चतुत्थं झानं…पे… पठमं झानं…पे… पञ्चमं झानं उपसम्पज्ज विहरति दुक्खपटिपदं दन्धाभिञ्ञं सुञ्ञतं, तस्मिं समये दुवङ्गिकं झानं होति – उपेक्खा, चित्तस्सेकग्गता. इदं वुच्चति ‘‘पञ्चमं झानं’’. अवसेसा धम्मा झानसम्पयुत्ता.

७. रूपारूपावचरकिरिया

६३५. चत्तारि झानानि – पठमं झानं, दुतियं झानं, ततियं झानं, चतुत्थं झानं.

६३६. तत्थ कतमं पठमं झानं? इध भिक्खु यस्मिं समये रूपावचरं झानं भावेति किरियं नेव कुसलं नाकुसलं न च कम्मविपाकं दिट्ठधम्मसुखविहारं विविच्चेव कामेहि…पे… पठमं झानं उपसम्पज्ज विहरति पथवीकसिणं, तस्मिं समये पञ्चङ्गिकं झानं होति – वितक्को, विचारो, पीति, सुखं, चित्तस्सेकग्गता. इदं वुच्चति ‘‘पठमं झानं’’. अवसेसा धम्मा झानसम्पयुत्ता.

तत्थ कतमं दुतियं झानं? इध भिक्खु यस्मिं समये रूपावचरं झानं भावेति किरियं नेव कुसलं नाकुसलं न च कम्मविपाकं दिट्ठधम्मसुखविहारं वितक्कविचारानं वूपसमा…पे… दुतियं झानं…पे… ततियं झानं…पे… चतुत्थं झानं…पे… पठमं झानं…पे… पञ्चमं झानं उपसम्पज्ज विहरति पथवीकसिणं, तस्मिं समये दुवङ्गिकं झानं होति – उपेक्खा, चित्तस्सेकग्गता. इदं वुच्चति ‘‘पञ्चमं झानं’’. अवसेसा धम्मा झानसम्पयुत्ता.

६३७. इध भिक्खु यस्मिं समये अरूपावचरं झानं भावेति किरियं नेव कुसलं नाकुसलं न च कम्मविपाकं दिट्ठधम्मसुखविहारं सब्बसो आकिञ्चञ्ञायतनं समतिक्कम्म नेवसञ्ञानासञ्ञायतनसञ्ञासहगतं सुखस्स च पहाना…पे… चतुत्थं झानं उपसम्पज्ज विहरति, तस्मिं समये दुवङ्गिकं झानं होति – उपेक्खा, चित्तस्सेकग्गता. इदं वुच्चति ‘‘चतुत्थं झानं’’. अवसेसा धम्मा झानसम्पयुत्ताति.

अभिधम्मभाजनीयं.

३. पञ्हापुच्छकं

६३८. चत्तारि झानानि – इध भिक्खु विविच्चेव कामेहि विविच्च अकुसलेहि धम्मेहि सवितक्कं सविचारं विवेकजं पीतिसुखं पठमं झानं उपसम्पज्ज विहरति…पे… वितक्कविचारानं वूपसमा अज्झत्तं सम्पसादनं चेतसो एकोदिभावं अवितक्कं अविचारं समाधिजं पीतिसुखं दुतियं झानं उपसम्पज्ज विहरति…पे… पीतिया च विरागा उपेक्खको च विहरति सतो च सम्पजानो सुखञ्च कायेन पटिसंवेदेति, यं तं अरिया आचिक्खन्ति – ‘‘उपेक्खको सतिमा सुखविहारी’’ति ततियं झानं उपसम्पज्ज विहरति…पे… सुखस्स च पहाना दुक्खस्स च पहाना पुब्बेव सोमनस्सदोमनस्सानं अत्थङ्गमा अदुक्खमसुखं उपेक्खासतिपारिसुद्धिं चतुत्थं झानं उपसम्पज्ज विहरति.

६३९. चतुन्नं झानानं कति कुसला, कति अकुसला, कति अब्याकता…पे… कति सरणा, कति अरणा?

१. तिकं

६४०. सिया कुसला, सिया अब्याकता. तीणि झानानि – एत्थुप्पन्नं सुखं वेदनं ठपेत्वा सुखाय वेदनाय सम्पयुत्ता, चतुत्थं झानं – एत्थुप्पन्नं अदुक्खमसुखं वेदनं ठपेत्वा अदुक्खमसुखाय वेदनाय सम्पयुत्तं. सिया विपाका, सिया विपाकधम्मधम्मा, सिया नेवविपाकनविपाकधम्मधम्मा. सिया उपादिन्नुपादानिया, सिया अनुपादिन्नुपादानिया, सिया अनुपादिन्नअनुपादानिया. सिया असंकिलिट्ठसंकिलेसिका, सिया असंकिलिट्ठअसंकिलेसिका. पठमं झानं – एत्थुप्पन्ने वितक्कविचारे ठपेत्वा सवितक्कं सविचारं, तीणि झानानि अवितक्कअविचारा. द्वे झानानि – एत्थुप्पन्नं पीतिं ठपेत्वा पीतिसहगता, तीणि झानानि – एत्थुप्पन्नं सुखं ठपेत्वा सुखसहगता, चतुत्थं झानं – एत्थुप्पन्नं उपेक्खं ठपेत्वा उपेक्खासहगतं. नेव दस्सनेन न भावनाय पहातब्बा. नेव दस्सनेन न भावनाय पहातब्बहेतुका. सिया आचयगामिनो, सिया अपचयगामिनो, सिया नेवाचयगामिनापचयगामिनो. सिया सेक्खा, सिया असेक्खा, सिया नेवसेक्खनासेक्खा. सिया महग्गता, सिया अप्पमाणा. तीणि झानानि न वत्तब्बा परित्तारम्मणातिपि, महग्गतारम्मणातिपि, सिया अप्पमाणारम्मणा, सिया न वत्तब्बा अप्पमाणारम्मणाति; चतुत्थं झानं सिया परित्तारम्मणं, सिया महग्गतारम्मणं, सिया अप्पमाणारम्मणं; सिया न वत्तब्बं परित्तारम्मणन्तिपि, महग्गतारम्मणन्तिपि, अप्पमाणारम्मणन्तिपि. सिया मज्झिमा, सिया पणीता. सिया सम्मत्तनियता, सिया अनियता. तीणि झानानि न मग्गारम्मणा, सिया मग्गहेतुका, सिया मग्गाधिपतिनो, सिया न वत्तब्बा मग्गहेतुकातिपि, मग्गाधिपतिनोतिपि; चतुत्थं झानं सिया मग्गारम्मणं, सिया मग्गहेतुकं, सिया मग्गाधिपति, सिया न वत्तब्बं मग्गारम्मणन्तिपि, मग्गहेतुकन्तिपि मग्गाधिपतीतिपि. सिया उप्पन्ना, सिया अनुप्पन्ना, सिया उप्पादिनो. सिया अतीता, सिया अनागता, सिया पच्चुप्पन्ना. तीणि झानानि न वत्तब्बा अतीतारम्मणातिपि, अनागतारम्मणातिपि, पच्चुप्पन्नारम्मणातिपि; चतुत्थं झानं सिया अतीतारम्मणं, सिया अनागतारम्मणं, सिया पच्चुप्पन्नारम्मणं, सिया न वत्तब्बं अतीतारम्मणन्तिपि, अनागतारम्मणन्तिपि, पच्चुप्पन्नारमणन्तिपि. सिया अज्झत्ता, सिया बहिद्धा, सिया अज्झत्तबहिद्धा. तीणि झानानि बहिद्धारम्मणा, चतुत्थं झानं सिया अज्झत्तारम्मणं, सिया बहिद्धारम्मणं, सिया अज्झत्तबहिद्धारम्मणं, सिया न वत्तब्बं अज्झत्तारम्मणन्तिपि, बहिद्धारम्मणन्तिपि, अज्झत्तबहिद्धारम्मणन्तिपि. अनिदस्सनअप्पटिघा.

२. दुकं

६४१. न हेतू, सहेतुका, हेतुसम्पयुत्ता, न वत्तब्बा ‘‘हेतू चेव सहेतुका चा’’ति, सहेतुका चेव न च हेतू, न वत्तब्बा ‘‘हेतू चेव हेतुसम्पयुत्ता चा’’ति, हेतुसम्पयुत्ता चेव न च हेतू, न हेतू सहेतुका.

सप्पच्चया, सङ्खता, अनिदस्सना, अप्पटिघा, अरूपा, सिया लोकिया, सिया लोकुत्तरा, केनचि विञ्ञेय्या, केनचि न विञ्ञेय्या.

नो आसवा, सिया सासवा, सिया अनासवा, आसवविप्पयुत्ता, न वत्तब्बा ‘‘आसवा चेव सासवा चा’’ति, सिया सासवा चेव नो च आसवा, सिया न वत्तब्बा ‘‘सासवा चेव नो च आसवा’’ति. न वत्तब्बा ‘‘आसवा चेव आसवसम्पयुत्ता चाति’’पि, आसवसम्पयुत्ता चेव नो च आसवातिपि. सिया आसवविप्पयुत्ता सासवा, सिया आसवविप्पयुत्ता अनासवा.

नो संयोजना…पे… नो गन्था…पे… नो ओघा…पे… नो योगा…पे… नो नीवरणा…पे… नो परामासा…पे… सारम्मणा, नो चित्ता, चेतसिका, चित्तसम्पयुत्ता, चित्तसंसट्ठा, चित्तसमुट्ठाना, चित्तसहभुनो, चित्तानुपरिवत्तिनो, चित्तसंसट्ठसमुट्ठाना, चित्तसंसट्ठसमुट्ठानसहभुनो, चित्तसंसट्ठसमुट्ठानानुपरिवत्तिनो, बाहिरा, नो उपादा, सिया उपादिन्ना, सिया अनुपादिन्ना.

नो उपादाना…पे… नो किलेसा…पे… न दस्सनेन पहातब्बा, न भावनाय पहातब्बा, न दस्सनेन पहातब्बहेतुका, न भावनाय पहातब्बहेतुका. पठमं झानं – एत्थुप्पन्नं वितक्कं ठपेत्वा सवितक्कं, तीणि झानानि अवितक्का. पठमं झानं – एत्थुप्पन्नं विचारं ठपेत्वा सविचारं, तीणि झानानि अविचारा. द्वे झानानि – एत्थुप्पन्नं पीतिं ठपेत्वा सप्पीतिका, द्वे झानानि अप्पीतिका. द्वे झानानि – एत्थुप्पन्नं पीतिं ठपेत्वा पीतिसहगता, द्वे झानानि न पीतिसहगता. तीणि झानानि – एत्थुप्पन्नं सुखं ठपेत्वा सुखसहगता, चतुत्थं झानं न सुखसहगतं. चतुत्थं झानं – एत्थुप्पन्नं उपेक्खं ठपेत्वा उपेक्खासहगतं, तीणि झानानि उपेक्खासहगता, न कामावचरा, सिया रूपावचरा, सिया न रूपावचरा, तीणि झानानि न अरूपावचरा, चतुत्थं झानं सिया अरूपावचरं, सिया न अरूपावचरं, सिया परियापन्ना, सिया अपरियापन्ना, सिया निय्यानिका, सिया अनिय्यानिका, सिया नियता, सिया अनियता, सिया सउत्तरा, सिया अनुत्तरा, अरणाति.

पञ्हापुच्छकं.

झानविभङ्गो निट्ठितो.

१३. अप्पमञ्ञाविभङ्गो

१. सुत्तन्तभाजनीयं

६४२. चतस्सो अप्पमञ्ञायो – इध भिक्खु मेत्तासहगतेन चेतसा एकं दिसं फरित्वा विहरति, तथा दुतियं, तथा ततियं, तथा चतुत्थं [चतुत्थिं (सी.)]. इति उद्धमधो तिरियं सब्बधि सब्बत्तताय सब्बावन्तं लोकं मेत्तासहगतेन चेतसा विपुलेन महग्गतेन अप्पमाणेन अवेरेन अब्यापज्जेन [अब्यापज्झेन (सी. स्या.)] फरित्वा विहरति. करुणासहगतेन चेतसा एकं दिसं फरित्वा विहरति, तथा दुतियं, तथा ततियं, तथा चतुत्थं. इति उद्धमधो तिरियं सब्बधि सब्बत्तताय सब्बावन्तं लोकं करुणासहगतेन चेतसा विपुलेन महग्गतेन अप्पमाणेन अवेरेन अब्यापज्जेन फरित्वा विहरति. मुदितासहगतेन चेतसा एकं दिसं फरित्वा विहरति, तथा दुतियं, तथा ततियं, तथा चतुत्थं. इति उद्धमधो तिरियं सब्बधि सब्बत्तताय सब्बावन्तं लोकं मुदितासहगतेन चेतसा विपुलेन महग्गतेन अप्पमाणेन अवेरेन अब्यापज्जेन फरित्वा विहरति. उपेक्खासहगतेन चेतसा एकं दिसं फरित्वा विहरति, तथा दुतियं, तथा ततियं, तथा चतुत्थं. इति उद्धमधो तिरियं सब्बधि सब्बत्तताय सब्बावन्तं लोकं उपेक्खासहगतेन चेतसा विपुलेन महग्गतेन अप्पमाणेन अवेरेन अब्यापज्जेन फरित्वा विहरति.

१. मेत्ता

६४३. कथञ्च भिक्खु मेत्तासहगतेन चेतसा एकं दिसं फरित्वा विहरति? सेय्यथापि नाम एकं पुग्गलं पियं मनापं दिस्वा मेत्तायेय्य, एवमेव सब्बे सत्ते मेत्ताय फरति.

तत्थ कतमा मेत्ता? या सत्तेसु मेत्ति मेत्तायना मेत्तायितत्तं मेत्ताचेतोविमुत्ति – अयं वुच्चति ‘‘मेत्ता’’.

तत्थ कतमं चित्तं? यं चित्तं मनो मानसं हदयं पण्डरं मनो मनायतनं मनिन्द्रियं विञ्ञाणं विञ्ञाणक्खन्धो तज्जामनोविञ्ञाणधातु – इदं वुच्चति ‘‘चित्तं’’. इदं चित्तं इमाय मेत्ताय सहगतं होति सहजातं संसट्ठं सम्पयुत्तं. तेन वुच्चति ‘‘मेत्तासहगतेन चेतसा’’ति.

६४४. ‘‘एकं दिस’’न्ति पुरत्थिमं वा दिसं पच्छिमं वा दिसं उत्तरं वा दिसं दक्खिणं वा दिसं उद्धं वा अधो वा तिरियं वा विदिसं वा.

६४५. ‘‘फरित्वा’’ति फरित्वा अधिमुच्चित्वा.

६४६. ‘‘विहरती’’ति इरियति वत्तति पालेति यपेति यापेति चरति विहरति. तेन वुच्चति ‘‘विहरती’’ति.

६४७. ‘‘तथा दुतिय’’न्ति यथेव एकं दिसं तथा दुतियं दिसं तथा ततियं दिसं तथा चतुत्थं दिसं तथा उद्धं तथा अधो तथा तिरियं तथा विदिसं.

६४८. ‘‘सब्बधि सब्बत्तताय सब्बावन्तं लोक’’न्ति सब्बेन सब्बं सब्बथा सब्बं असेसं निस्सेसं. परियादायवचनमेतं – ‘‘सब्बधि सब्बत्तताय सब्बावन्तं लोक’’न्ति.

६४९. ‘‘मेत्तासहगतेन चेतसा’’ति तत्थ कतमा मेत्ता? या सत्तेसु मेत्ति मेत्तायना मेत्तायितत्तं मेत्ताचेतोविमुत्ति – अयं वुच्चति ‘‘मेत्ता’’.

तत्थ कतमं चित्तं? यं चित्तं मनो मानसं…पे… तज्जामनोविञ्ञाणधातु – इदं वुच्चति ‘‘चित्तं’’. इदं चित्तं इमाय मेत्ताय सहगतं होति सहजातं संसट्ठं सम्पयुत्तं. तेन वुच्चति ‘‘मेत्तासहगतेन चेतसा’’ति.

६५०. ‘‘विपुलेना’’ति यं विपुलं तं महग्गतं, यं महग्गतं तं अप्पमाणं, यं अप्पमाणं सो अवेरो, यो अवेरो सो अब्यापज्जो [अब्यापज्झो (सी. स्या.)].

६५१. ‘‘फरित्वा’’ति फरित्वा अधिमुच्चित्वा.

६५२. ‘‘विहरती’’ति…पे… तेन वुच्चति ‘‘विहरती’’ति.

२. करुणा

६५३. कथञ्च भिक्खु करुणासहगतेन चेतसा एकं दिसं फरित्वा विहरति? सेय्यथापि नाम एकं पुग्गलं दुग्गतं दुरूपेतं दिस्वा करुणायेय्य, एवमेव सब्बे सत्ते करुणाय फरति.

तत्थ कतमा करुणा? या सत्तेसु करुणा करुणायना करुणायितत्तं करुणाचेतोविमुत्ति – अयं वुच्चति ‘‘करुणा’’.

तत्थ कतमं चित्तं? यं चित्तं मनो मानसं…पे… तज्जामनोविञ्ञाणधातु – इदं वुच्चति ‘‘चित्तं’’. इदं चित्तं इमाय करुणाय सहगतं होति सहजातं संसट्ठं सम्पयुत्तं. तेन वुच्चति ‘‘करुणासहगतेन चेतसा’’ति.

६५४. ‘‘एकं दिस’’न्ति पुरत्थिमं वा दिसं पच्छिमं वा दिसं उत्तरं वा दिसं दक्खिणं वा दिसं उद्धं वा अधो वा तिरियं वा विदिसं वा.

६५५. ‘‘फरित्वा’’ति फरित्वा अधिमुच्चित्वा.

६५६. ‘‘विहरती’’ति इरियति वत्तति पालेति यपेति यापेति चरति विहरति. तेन वुच्चति ‘‘विहरती’’ति.

६५७. ‘‘तथा दुतिय’’न्ति यथेव एकं दिसं तथा दुतियं दिसं तथा ततियं दिसं तथा चतुत्थं दिसं तथा उद्धं तथा अधो तथा तिरियं तथा विदिसं.

६५८. ‘‘सब्बधि सब्बत्तताय सब्बावन्तं लोक’’न्ति सब्बेन सब्बं सब्बथा सब्बं असेसं निस्सेसं. परियादायवचनमेतं – ‘‘सब्बधि सब्बत्तताय सब्बावन्तं लोक’’न्ति.

६५९. ‘‘करुणासहगतेन चेतसा’’ति तत्थ कतमा करुणा? या सत्तेसु करुणा करुणायना करुणायितत्तं करुणाचेतोविमुत्ति – अयं वुच्चति ‘‘करुणा’’.

तत्थ कतमं चित्तं? यं चित्तं मनो मानसं…पे… तज्जामनोविञ्ञाणधातु – इदं वुच्चति ‘‘चित्तं’’. इदं चित्तं इमाय करुणाय सहगतं होति सहजातं संसट्ठं सम्पयुत्तं. तेन वुच्चति ‘‘करुणासहगतेन चेतसा’’ति.

६६०. ‘‘विपुलेना’’ति यं विपुलं तं महग्गतं, यं महग्गतं तं अप्पमाणं, यं अप्पमाणं सो अवेरो, यो अवेरो सो अब्यापज्जो.

६६१. ‘‘फरित्वा’’ति फरित्वा अधिमुच्चित्वा.

६६२. ‘‘विहरती’’ति…पे… तेन वुच्चति ‘‘विहरती’’ति.

३. मुदिता

६६३. कथञ्च भिक्खु मुदितासहगतेन चेतसा एकं दिसं फरित्वा विहरति? सेय्यथापि नाम एकं पुग्गलं पियं मनापं दिस्वा मुदितो अस्स, एवमेव सब्बे सत्ते मुदिताय फरति.

तत्थ कतमा मुदिता? या सत्तेसु मुदिता मुदितायना मुदितायितत्तं मुदिताचेतोविमुत्ति – अयं वुच्चति ‘‘मुदिता’’.

तत्थ कतमं चित्तं? यं चित्तं मनो मानसं…पे… तज्जामनोविञ्ञाणधातु – इदं वुच्चति ‘‘चित्तं’’. इदं चित्तं इमाय मुदिताय सहगतं होति सहजातं संसट्ठं सम्पयुत्तं. तेन वुच्चति ‘‘मुदितासहगतेन चेतसा’’ति.

६६४. ‘‘एकं दिस’’न्ति पुरत्थिमं वा दिसं पच्छिमं वा दिसं उत्तरं वा दिसं दक्खिणं वा दिसं उद्धं वा अधो वा तिरियं वा विदिसं वा.

६६५. ‘‘फरित्वा’’ति फरित्वा अधिमुच्चित्वा.

६६६. ‘‘विहरती’’ति…पे… तेन वुच्चति ‘‘विहरती’’ति.

६६७. ‘‘तथा दुतिय’’न्ति यथेव एकं दिसं तथा दुतियं दिसं तथा ततियं दिसं तथा चतुत्थं दिसं तथा उद्धं तथा अधो तथा तिरियं तथा विदिसं.

६६८. ‘‘सब्बधि सब्बत्तताय सब्बावन्तं लोक’’न्ति सब्बेन सब्बं सब्बथा सब्बं असेसं निस्सेसं. परियादायवचनमेतं – ‘‘सब्बधि सब्बत्तताय सब्बावन्तं लोक’’न्ति.

६६९. ‘‘मुदितासहगतेन चेतसा’’ति तत्थ कतमा मुदिता? या सत्तेसु मुदिता मुदितायना मुदितायितत्तं मुदिताचेतोविमुत्ति – अयं वुच्चति ‘‘मुदिता’’.

तत्थ कतमं चित्तं? यं चित्तं मनो मानसं…पे… तज्जामनोविञ्ञाणधातु – इदं वुच्चति ‘‘चित्तं’’. इदं चित्तं इमाय मुदिताय सहगतं होति सहजातं संसट्ठं सम्पयुत्तं. तेन वुच्चति ‘‘मुदितासहगतेन चेतसा’’ति.

६७०. ‘‘विपुलेना’’ति यं विपुलं तं महग्गतं, यं महग्गतं तं अप्पमाणं, यं अप्पमाणं सो अवेरो, यो अवेरो सो अब्यापज्जो.

६७१. ‘‘फरित्वा’’ति फरित्वा अधिमुच्चित्वा.

६७२. ‘‘विहरती’’ति …पे… तेन वुच्चति ‘‘विहरती’’ति.

४. उपेक्खा

६७३. कथञ्च भिक्खु उपेक्खासहगतेन चेतसा एकं दिसं फरित्वा विहरति? सेय्यथापि नाम एकं पुग्गलं नेव मनापं न अमनापं दिस्वा उपेक्खको अस्स, एवमेव सब्बे सत्ते उपेक्खाय फरति.

तत्थ कतमा उपेक्खा? या सत्तेसु उपेक्खा उपेक्खायना उपेक्खायितत्तं उपेक्खाचेतोविमुत्ति – अयं वुच्चति ‘‘उपेक्खा’’.

तत्थ कतमं चित्तं? यं चित्तं मनो मानसं…पे… तज्जामनोविञ्ञाणधातु – इदं वुच्चति ‘‘चित्तं’’. इदं चित्तं इमाय उपेक्खाय सहगतं होति सहजातं संसट्ठं सम्पयुत्तं. तेन वुच्चति ‘‘उपेक्खासहगतेन चेतसा’’ति.

६७४. ‘‘एकं दिस’’न्ति पुरत्थिमं वा दिसं पच्छिमं वा दिसं उत्तरं वा दिसं दक्खिणं वा दिसं उद्धं वा अधो वा तिरियं वा विदिसं वा.

६७५. ‘‘फरित्वा’’ति फरित्वा अधिमुच्चित्वा.

६७६. ‘‘विहरती’’ति…पे… तेन वुच्चति ‘‘विहरती’’ति.

६७७. ‘‘तथा दुतिय’’न्ति यथेव एकं दिसं तथा दुतियं दिसं तथा ततियं दिसं तथा चतुत्थं दिसं तथा उद्धं तथा अधो तथा तिरियं तथा विदिसं.

६७८. ‘‘सब्बधि सब्बत्तताय सब्बावन्तं लोक’’न्ति सब्बेन सब्बं सब्बथा सब्बं असेसं निस्सेसं. परियादायवचनमेतं – ‘‘सब्बधि सब्बत्तताय सब्बावन्तं लोक’’न्ति.

६७९. ‘‘उपेक्खासहगतेन चेतसा’’ति, तत्थ कतमा उपेक्खा? या सत्तेसु उपेक्खा उपेक्खायना उपेक्खायितत्तं उपेक्खाचेतोविमुत्ति – अयं वुच्चति ‘‘उपेक्खा’’.

तत्थ कतमं चित्तं? यं चित्तं मनो मानसं…पे… तज्जामनोविञ्ञाणधातु – इदं वुच्चति ‘‘चित्तं’’. इदं चित्तं इमाय उपेक्खाय सहगतं होति सहजातं संसट्ठं सम्पयुत्तं. तेन वुच्चति ‘‘उपेक्खासहगतेन चेतसा’’ति.

६८०. ‘‘विपुलेना’’ति यं विपुलं तं महग्गतं, यं महग्गतं तं अप्पमाणं, यं अप्पमाणं सो अवेरो, यो अवेरो सो अब्यापज्जो.

६८१. ‘‘फरित्वा’’ति फरित्वा अधिमुच्चित्वा.

६८२. ‘‘विहरती’’ति…पे… तेन वुच्चति ‘‘विहरती’’ति.

सुत्तन्तभाजनीयं.

२. अभिधम्मभाजनीयं

६८३. चतस्सो अप्पमञ्ञायो – मेत्ता, करुणा, मुदिता, उपेक्खा.

६८४. तत्थ कतमा मेत्ता? इध भिक्खु यस्मिं समये रूपूपपत्तिया मग्गं भावेति विविच्चेव कामेहि…पे… पठमं झानं उपसम्पज्ज विहरति मेत्तासहगतं, या तस्मिं समये मेत्ति मेत्तायना मेत्तायितत्तं मेत्ताचेतोविमुत्ति – अयं वुच्चति ‘‘मेत्ता’’. अवसेसा धम्मा मेत्ताय सम्पयुत्ता.

तत्थ कतमा मेत्ता? इध भिक्खु यस्मिं समये रूपूपपत्तिया मग्गं भावेति वितक्कविचारानं वूपसमा…पे… दुतियं झानं उपसम्पज्ज विहरति मेत्तासहगतं, या तस्मिं समये मेत्ति मेत्तायना मेत्तायितत्तं मेत्ताचेतोविमुत्ति – अयं वुच्चति ‘‘मेत्ता’’. अवसेसा धम्मा मेत्ताय सम्पयुत्ता.

तत्थ कतमा मेत्ता? इध भिक्खु यस्मिं समये रूपूपपत्तिया मग्गं भावेति पीतिया च विरागा…पे… ततियं झानं उपसम्पज्ज विहरति मेत्तासहगतं, या तस्मिं समये मेत्ति मेत्तायना मेत्तायितत्तं मेत्ताचेतोविमुत्ति – अयं वुच्चति ‘‘मेत्ता’’. अवसेसा धम्मा मेत्ताय सम्पयुत्ता.

६८५. इध भिक्खु यस्मिं समये रूपूपपत्तिया मग्गं भावेति विविच्चेव कामेहि…पे… पठमं झानं उपसम्पज्ज विहरति मेत्तासहगतं, या तस्मिं समये मेत्ति मेत्तायना मेत्तायितत्तं मेत्ताचेतोविमुत्ति – अयं वुच्चति ‘‘मेत्ता’’. अवसेसा धम्मा मेत्ताय सम्पयुत्ता.

इध भिक्खु यस्मिं समये रूपूपपत्तिया मग्गं भावेति विविच्चेव कामेहि विविच्च अकुसलेहि धम्मेहि अवितक्कं विचारमत्तं विवेकजं पीतिसुखं दुतियं झानं उपसम्पज्ज विहरति मेत्तासहगतं, या तस्मिं समये मेत्ति मेत्तायना मेत्तायितत्तं मेत्ताचेतोविमुत्ति – अयं वुच्चति ‘‘मेत्ता’’. अवसेसा धम्मा मेत्ताय सम्पयुत्ता.

इध भिक्खु यस्मिं समये रूपूपपत्तिया मग्गं भावेति वितक्कविचारानं वूपसमा…पे… ततियं झानं उपसम्पज्ज विहरति मेत्तासहगतं, या तस्मिं समये मेत्ति मेत्तायना मेत्तायितत्तं मेत्ताचेतोविमुत्ति – अयं वुच्चति ‘‘मेत्ता’’. अवसेसा धम्मा मेत्ताय सम्पयुत्ता.

इध भिक्खु यस्मिं समये रूपूपपत्तिया मग्गं भावेति पीतिया च विरागा…पे… चतुत्थं झानं उपसम्पज्ज विहरति मेत्तासहगतं, या तस्मिं समये मेत्ति मेत्तायना मेत्तायितत्तं मेत्ताचेतोविमुत्ति – अयं वुच्चति ‘‘मेत्ता’’. अवसेसा धम्मा मेत्ताय सम्पयुत्ता.

६८६. तत्थ कतमा करुणा? इध भिक्खु यस्मिं समये रूपूपपत्तिया मग्गं भावेति विविच्चेव कामेहि…पे… पठमं झानं उपसम्पज्ज विहरति करुणासहगतं, या तस्मिं समये करुणा करुणायना करुणायितत्तं करुणाचेतोविमुत्ति – अयं वुच्चति ‘‘करुणा’’. अवसेसा धम्मा करुणाय सम्पयुत्ता.

तत्थ कतमा करुणा? इध भिक्खु यस्मिं समये रूपूपपत्तिया मग्गं भावेति पीतिया च विरागा…पे… दुतियं झानं उपसम्पज्ज विहरति करुणासहगतं, या तस्मिं समये करुणा करुणायना करुणायितत्तं करुणाचेतोविमुत्ति – अयं वुच्चति ‘‘करुणा’’. अवसेसा धम्मा करुणाय सम्पयुत्ता.

तत्थ कतमा करुणा? इध भिक्खु यस्मिं समये रूपूपपत्तिया मग्गं भावेति पीतिया च विरागा…पे… ततियं झानं उपसम्पज्ज विहरति करुणासहगतं, या तस्मिं समये करुणा करुणायना करुणायितत्तं करुणाचेतोविमुत्ति – अयं वुच्चति ‘‘करुणा’’. अवसेसा धम्मा करुणाय सम्पयुत्ता.

६८७. इध भिक्खु यस्मिं समये रूपूपपत्तिया मग्गं भावेति विविच्चेव कामेहि…पे… पठमं झानं उपसम्पज्ज विहरति करुणासहगतं, या तस्मिं समये करुणा करुणायना करुणायितत्तं करुणाचेतोविमुत्ति – अयं वुच्चति ‘‘करुणा’’. अवसेसा धम्मा करुणाय सम्पयुत्ता.

इध भिक्खु यस्मिं समये रूपूपपत्तिया मग्गं भावेति विविच्चेव कामेहि विविच्च अकुसलेहि धम्मेहि अवितक्कं विचारमत्तं विवेकजं पीतिसुखं दुतियं झानं उपसम्पज्ज विहरति करुणासहगतं, या तस्मिं समये करुणा करुणायना करुणायितत्तं करुणाचेतोविमुत्ति – अयं वुच्चति ‘‘करुणा’’. अवसेसा धम्मा करुणाय सम्पयुत्ता.

इध भिक्खु यस्मिं समये रूपूपपत्तिया मग्गं भावेति वितक्कविचारानं वूपसमा…पे… ततियं झानं उपसम्पज्ज विहरति करुणासहगतं, या तस्मिं समये करुणा करुणायना करुणायितत्तं करुणाचेतोविमुत्ति – अयं वुच्चति ‘‘करुणा’’. अवसेसा धम्मा करुणाय सम्पयुत्ता.

इध भिक्खु यस्मिं समये रूपूपपत्तिया मग्गं भावेति पीतिया च विरागा…पे… चतुत्थं झानं उपसम्पज्ज विहरति करुणासहगतं, या तस्मिं समये करुणा करुणायना करुणायितत्तं करुणाचेतोविमुत्ति – अयं वुच्चति ‘‘करुणा’’. अवसेसा धम्मा करुणाय सम्पयुत्ता.

६८८. तत्थ कतमा मुदिता? इध भिक्खु यस्मिं समये रूपूपपत्तिया मग्गं भावेति विविच्चेव कामेहि…पे… पठमं झानं उपसम्पज्ज विहरति मुदितासहगतं, या तस्मिं समये मुदिता मुदितायना मुदितायितत्तं मुदिताचेतोविमुत्ति – अयं वुच्चति ‘‘मुदिता’’. अवसेसा धम्मा मुदिताय सम्पयुत्ता.

तत्थ कतमा मुदिता? इध भिक्खु यस्मिं समये रूपूपपत्तिया मग्गं भावेति वितक्कविचारानं वूपसमा…पे… दुतियं झानं उपसम्पज्ज विहरति मुदितासहगतं, या तस्मिं समये मुदिता मुदितायतना मुदितायितत्तं मुदिताचेतोविमुत्ति – अयं वुच्चति ‘‘मुदिता’’. अवसेसा धम्मा मुदिताय सम्पयुत्ता.

तत्थ कतमा मुदिता? इध भिक्खु यस्मिं समये रूपूपपत्तिया मग्गं भावेति पीतिया च विरागा…पे… ततियं झानं उपसम्पज्ज विहरति मुदितासहगतं, या तस्मिं समये मुदिता मुदितायना मुदितायितत्तं मुदिताचेतोविमुत्ति – अयं वुच्चति ‘‘मुदिता’’. अवसेसा धम्मा मुदिताय सम्पयुत्ता.

६८९. इध भिक्खु यस्मिं समये रूपूपपत्तिया मग्गं भावेति विविच्चेव कामेहि…पे… पठमं झानं उपसम्पज्ज विहरति मुदितासहगतं, या तस्मिं समये मुदिता मुदितायना मुदितायितत्तं मुदिताचेतोविमुत्ति – अयं वुच्चति ‘‘मुदिता’’. अवसेसा धम्मा मुदिताय सम्पयुत्ता.

इध भिक्खु यस्मिं समये रूपूपपत्तिया मग्गं भावेति विविच्चेव कामेहि विविच्च अकुसलेहि धम्मेहि अवितक्कं विचारमत्तं विवेकजं पीतिसुखं दुतियं झानं उपसम्पज्ज विहरति मुदितासहगतं, या तस्मिं समये मुदिता मुदितायना मुदितायितत्तं मुदिताचेतोविमुत्ति – अयं वुच्चति ‘‘मुदिता’’. अवसेसा धम्मा मुदिताय सम्पयुत्ता.

इध भिक्खु यस्मिं समये रूपूपपत्तिया मग्गं भावेति वितक्कविचारानं वूपसमा…पे… ततियं झानं उपसम्पज्ज विहरति मुदितासहगतं, या तस्मिं समये मुदिता मुदितायना मुदितायितत्तं मुदिताचेतोविमुत्ति – अयं वुच्चति ‘‘मुदिता’’. अवसेसा धम्मा मुदिताय सम्पयुत्ता.

इध भिक्खु यस्मिं समये रूपूपपत्तिया मग्गं भावेति पीतिया च विरागा…पे… चतुत्थं झानं उपसम्पज्ज विहरति मुदितासहगतं, या तस्मिं समये मुदिता मुदितायना मुदितायितत्तं मुदिताचेतोविमुत्ति – अयं वुच्चति ‘‘मुदिता’’. अवसेसा धम्मा मुदिताय सम्पयुत्ता.

६९०. तत्थ कतमा उपेक्खा? इध भिक्खु यस्मिं समये रूपूपपत्तिया मग्गं भावेति सुखस्स च पहाना…पे… चतुत्थं झानं उपसम्पज्ज विहरति उपेक्खासहगतं, या तस्मिं समये उपेक्खा उपेक्खायना उपेक्खायितत्तं उपेक्खाचेतोविमुत्ति – अयं वुच्चति ‘‘उपेक्खा’’. अवसेसा धम्मा उपेक्खाय सम्पयुत्ता.

६९१. चतस्सो अप्पमञ्ञायो – मेत्ता, करुणा, मुदिता, उपेक्खा.

६९२. तत्थ कतमा मेत्ता? इध भिक्खु यस्मिं समये रूपूपपत्तिया मग्गं भावेति विविच्चेव कामेहि…पे… पठमं झानं उपसम्पज्ज विहरति मेत्तासहगतं, तस्मिं समये फस्सो होति…पे… अविक्खेपो होति. इमे धम्मा कुसला. तस्सेव रूपावचरस्स कुसलस्स कम्मस्स कतत्ता उपचितत्ता विपाकं विविच्चेव कामेहि…पे… पठमं झानं उपसम्पज्ज विहरति मेत्तासहगतं, या तस्मिं समये मेत्ति मेत्तायना मेत्तायितत्तं मेत्ताचेतोविमुत्ति – अयं वुच्चति ‘‘मेत्ता’’. अवसेसा धम्मा मेत्ताय सम्पयुत्ता.

तत्थ कतमा मेत्ता? इध भिक्खु यस्मिं समये रूपूपपत्तिया मग्गं भावेति वितक्कविचारानं वूपसमा…पे… दुतियं झानं उपसम्पज्ज विहरति मेत्तासहगतं, तस्मिं समये फस्सो होति…पे… अविक्खेपो होति. इमे धम्मा कुसला. तस्सेव रूपावचरस्स कुसलस्स कम्मस्स कतत्ता उपचितत्ता विपाकं वितक्कविचारानं वूपसमा…पे… दुतियं झानं…पे… ततियं झानं…पे… पठमं झानं…पे… दुतियं झानं…पे… ततियं झानं…पे… चतुत्थं झानं उपसम्पज्ज विहरति मेत्तासहगतं, या तस्मिं समये मेत्ति मेत्तायना मेत्तायितत्तं मेत्ताचेतोविमुत्ति – अयं वुच्चति ‘‘मेत्ता’’. अवसेसा धम्मा मेत्ताय सम्पयुत्ता.

६९३. तत्थ कतमा करुणा? इध भिक्खु यस्मिं समये रूपूपपत्तिया मग्गं भावेति विविच्चेव कामेहि…पे… पठमं झानं उपसम्पज्ज विहरति करुणासहगतं, तस्मिं समये फस्सो होति…पे… अविक्खेपो होति. इमे धम्मा कुसला. तस्सेव रूपावचरस्स कुसलस्स कम्मस्स कतत्ता उपचितत्ता विपाकं विविच्चेव कामेहि…पे… पठमं झानं उपसम्पज्ज विहरति करुणासहगतं, या तस्मिं समये करुणा करुणायना करुणायितत्तं करुणाचेतोविमुत्ति – अयं वुच्चति ‘‘करुणा’’. अवसेसा धम्मा करुणाय सम्पयुत्ता.

तत्थ कतमा करुणा? इध भिक्खु यस्मिं समये रूपूपपत्तिया मग्गं भावेति वितक्कविचारानं वूपसमा…पे… दुतियं झानं उपसम्पज्ज विहरति करुणासहगतं, तस्मिं समये फस्सो होति…पे… अविक्खेपो होति. इमे धम्मा कुसला. तस्सेव रूपावचरस्स कुसलस्स कम्मस्स कतत्ता उपचितत्ता विपाकं वितक्कविचारानं वूपसमा…पे… दुतियं झानं…पे… ततियं झानं…पे… पठमं झानं…पे… दुतियं झानं…पे… ततियं झानं…पे… चतुत्थं झानं उपसम्पज्ज विहरति करुणासहगतं, या तस्मिं समये करुणा करुणायना करुणायितत्तं करुणाचेतोविमुत्ति – अयं वुच्चति ‘‘करुणा’’. अवसेसा धम्मा करुणाय सम्पयुत्ता.

६९४. तत्थ कतमा मुदिता? इध भिक्खु यस्मिं समये रूपूपपत्तिया मग्गं भावेति विविच्चेव कामेहि…पे… पठमं झानं उपसम्पज्ज विहरति मुदितासहगतं, तस्मिं समये फस्सो होति…पे… अविक्खेपो होति. इमे धम्मा कुसला. तस्सेव रूपावचरस्स कुसलस्स कम्मस्स कतत्ता उपचितत्ता विपाकं विविच्चेव कामेहि…पे… पठमं झानं उपसम्पज्ज विहरति मुदितासहगतं, या तस्मिं समये मुदिता मुदितायना मुदितायितत्तं मुदिताचेतोविमुत्ति – अयं वुच्चति ‘‘मुदिता’’. अवसेसा धम्मा मुदिताय सम्पयुत्ता.

तत्थ कतमा मुदिता? इध भिक्खु यस्मिं समये रूपूपपत्तिया मग्गं भावेति वितक्कविचारानं वूपसमा…पे… दुतियं झानं उपसम्पज्ज विहरति मुदितासहगतं, तस्मिं समये फस्सो होति…पे… अविक्खेपो होति. इमे धम्मा कुसला. तस्सेव रूपावचरस्स कुसलस्स कम्मस्स कतत्ता उपचितत्ता विपाकं वितक्कविचारानं वूपसमा…पे… दुतियं झानं…पे… ततियं झानं…पे… पठमं झानं…पे… दुतियं झानं…पे… ततियं झानं…पे… चतुत्थं झानं उपसम्पज्ज विहरति मुदितासहगतं, या तस्मिं समये मुदिता मुदितायना मुदितायितत्तं मुदिताचेतोविमुत्ति – अयं वुच्चति ‘‘मुदिता’’. अवसेसा धम्मा मुदिताय सम्पयुत्ता.

६९५. तत्थ कतमा उपेक्खा? इध भिक्खु यस्मिं समये रूपूपपत्तिया मग्गं भावेति सुखस्स च पहाना…पे… चतुत्थं झानं उपसम्पज्ज विहरति उपेक्खासहगतं, तस्मिं समये फस्सो होति…पे… अविक्खेपो होति. इमे धम्मा कुसला. तस्सेव रूपावचरस्स कुसलस्स कम्मस्स कतत्ता उपचितत्ता विपाकं सुखस्स च पहाना दुक्खस्स च पहाना…पे… चतुत्थं झानं उपसम्पज्ज विहरति उपेक्खासहगतं, या तस्मिं समये उपेक्खा उपेक्खायना उपेक्खायितत्तं उपेक्खाचेतोविमुत्ति – अयं वुच्चति ‘‘उपेक्खा’’. अवसेसा धम्मा उपेक्खाय सम्पयुत्ता.

६९६. चतस्सो अप्पमञ्ञायो – मेत्ता, करुणा, मुदिता, उपेक्खा.

६९७. तत्थ कतमा मेत्ता? इध भिक्खु यस्मिं समये रूपावचरं झानं भावेति किरियं नेव कुसलं नाकुसलं न च कम्मविपाकं दिट्ठधम्मसुखविहारं विविच्चेव कामेहि…पे… पठमं झानं उपसम्पज्ज विहरति मेत्तासहगतं, या तस्मिं समये मेत्ति मेत्तायना मेत्तायितत्तं मेत्ताचेतोविमुत्ति – अयं वुच्चति ‘‘मेत्ता’’. अवसेसा धम्मा मेत्ताय सम्पयुत्ता.

तत्थ कतमा मेत्ता? इध भिक्खु यस्मिं समये रूपावचरं झानं भावेति किरियं नेव कुसलं नाकुसलं न च कम्मविपाकं दिट्ठधम्मसुखविहारं वितक्कविचारानं वूपसमा…पे… दुतियं झानं…पे… ततियं झानं…पे… पठमं झानं…पे… दुतियं झानं…पे… ततियं झानं…पे… चतुत्थं झानं उपसम्पज्ज विहरति मेत्तासहगतं, या तस्मिं समये मेत्ति मेत्तायना मेत्तायितत्तं मेत्ताचेतोविमुत्ति – अयं वुच्चति ‘‘मेत्ता’’. अवसेसा धम्मा मेत्ताय सम्पयुत्ता.

६९८. तत्थ कतमा करुणा…पे… तत्थ कतमा मुदिता…पे… तत्थ कतमा उपेक्खा? इध भिक्खु यस्मिं समये रूपावचरं झानं भावेति किरियं नेव कुसलं नाकुसलं न च कम्मविपाकं दिट्ठधम्मसुखविहारं सुखस्स च पहाना दुक्खस्स च पहाना…पे… चतुत्थं झानं उपसम्पज्ज विहरति उपेक्खासहगतं, या तस्मिं समये उपेक्खा उपेक्खायना उपेक्खायितत्तं उपेक्खाचेतोविमुत्ति – अयं वुच्चति ‘‘उपेक्खा’’. अवसेसा धम्मा उपेक्खाय सम्पयुत्ता.

अभिधम्मभाजनीयं.

३. पञ्हापुच्छकं

६९९. चतस्सो अप्पमञ्ञायो – इध भिक्खु मेत्तासहगतेन चेतसा एकं दिसं फरित्वा विहरति तथा दुतियं तथा ततियं तथा चतुत्थं, इति उद्धमधो तिरियं सब्बधि सब्बत्तताय सब्बावन्तं लोकं मेत्तासहगतेन चेतसा विपुलेन महग्गतेन अप्पमाणेन अवेरेन अब्यापज्जेन फरित्वा विहरति; करुणासहगतेन चेतसा एकं दिसं फरित्वा विहरति तथा दुतियं तथा ततियं तथा चतुत्थं, इति उद्धमधो तिरियं सब्बधि सब्बत्तताय सब्बावन्तं लोकं करुणासहगतेन चेतसा विपुलेन महग्गतेन अप्पमाणेन अवेरेन अब्यापज्जेन फरित्वा विहरति; मुदितासहगतेन चेतसा एकं दिसं फरित्वा विहरति तथा दुतियं तथा ततियं तथा चतुत्थं, इति उद्धमधो तिरियं सब्बधि सब्बत्तताय सब्बावन्तं लोकं मुदितासहगतेन चेतसा विपुलेन महग्गतेन अप्पमाणेन अवेरेन अब्यापज्जेन फरित्वा विहरति; उपेक्खासहगतेन चेतसा एकं दिसं फरित्वा विहरति तथा दुतियं तथा ततियं तथा चतुत्थं, इति उद्धमधो तिरियं सब्बधि सब्बत्तताय सब्बावन्तं लोकं उपेक्खासहगतेन चेतसा विपुलेन महग्गतेन अप्पमाणेन अवेरेन अब्यापज्जेन फरित्वा विहरति.

७००. चतुन्नं अप्पमञ्ञानं कति कुसला, कति अकुसला, कति अब्याकता…पे… कति सरणा, कति अरणा?

१. तिकं

७०१. सिया कुसला, सिया अब्याकता. तिस्सो अप्पमञ्ञायो सुखाय वेदनाय सम्पयुत्ता, उपेक्खा अदुक्खमसुखाय वेदनाय सम्पयुत्ता. सिया विपाका, सिया विपाकधम्मधम्मा, सिया नेवविपाकनविपाकधम्मधम्मा. सिया उपादिन्नुपादानिया, सिया अनुपादिन्नुपादानिया. असंकिलिट्ठसंकिलेसिका. तिस्सो अप्पमञ्ञायो सिया सवितक्कसविचारा, सिया अवितक्कविचारमत्ता, सिया अवितक्कअविचारा; उपेक्खा अवितक्कअविचारा. तिस्सो अप्पमञ्ञायो सिया पीतिसहगता, सिया सुखसहगता, न उपेक्खासहगता, सिया न वत्तब्बा पीतिसहगताति; उपेक्खा उपेक्खासहगता. नेव दस्सनेन न भावनाय पहातब्बा. नेव दस्सनेन न भावनाय पहातब्बहेतुका. सिया आचयगामिनो, सिया नेवाचयगामिनापचयगामिनो, नेवसेक्खनासेक्खा, महग्गता, न वत्तब्बा परित्तारम्मणातिपि, महग्गतारम्मणातिपि, अप्पमाणारम्मणातिपि. मज्झिमा, अनियता, न वत्तब्बा मग्गारम्मणातिपि, मग्गहेतुकातिपि, मग्गाधिपतिनोतिपि. सिया उप्पन्ना, सिया अनुप्पन्ना, सिया उप्पादिनो. सिया अतीता, सिया अनागता, सिया पच्चुप्पन्ना. न वत्तब्बा अतीतारम्मणातिपि, अनागतारम्मणातिपि, पच्चुप्पन्नारम्मणातिपि. सिया अज्झत्ता, सिया बहिद्धा, सिया अज्झत्तबहिद्धा, बहिद्धारम्मणा, अनिदस्सनअप्पटिघा.

२. दुकं

७०२. मेत्ता हेतु, तिस्सो अप्पमञ्ञायो न हेतू, सहेतुका, हेतुसम्पयुत्ता. मेत्ता हेतु चेव सहेतुका च; तिस्सो अप्पमञ्ञायो न वत्तब्बा हेतू चेव सहेतुका चाति, सहेतुका चेव न च हेतू. मेत्ता हेतु चेव हेतुसम्पयुत्ता च; तिस्सो अप्पमञ्ञायो न वत्तब्बा हेतू चेव हेतुसम्पयुत्ता चाति, हेतुसम्पयुत्ता चेव न च हेतू. तिस्सो अप्पमञ्ञायो न हेतू सहेतुका; मेत्ता न वत्तब्बा न हेतु सहेतुकातिपि, न हेतु अहेतुकातिपि.

सप्पच्चया, सङ्खता, अनिदस्सना, अप्पटिघा, अरूपा, लोकिया, केनचि विञ्ञेय्या, केनचि न विञ्ञेय्या, नो आसवा, सासवा, आसवविप्पयुत्ता, न वत्तब्बा आसवा चेव सासवा चाति, सासवा चेव नो च आसवा, न वत्तब्बा आसवा चेव आसवसम्पयुत्ता चातिपि, आसवसम्पयुत्ता चेव नो च आसवातिपि. आसवविप्पयुत्ता सासवा.

नो संयोजना…पे… नो गन्था…पे… नो ओघा…पे… नो योगा…पे… नो नीवरणा…पे… नो परामासा …पे… सारम्मणा, नो चित्ता, चेतसिका, चित्तसम्पयुत्ता, चित्तसंसट्ठा, चित्तसमुट्ठाना, चित्तसहभुनो, चित्तानुपरिवत्तिनो, चित्तसंसट्ठसमुट्ठाना, चित्तसंसट्ठसमुट्ठानसहभुनो, चित्तसंसट्ठसमुट्ठानानुपरिवत्तिनो, बाहिरा, नो उपादा, सिया उपादिन्ना, सिया अनुपादिन्ना.

नो उपादाना…पे… नो किलेसा…पे… न दस्सनेन पहातब्बा, न भावनाय पहातब्बा, न दस्सनेन पहातब्बहेतुका, न भावनाय पहातब्बहेतुका. तिस्सो अप्पमञ्ञायो सिया सवितक्का, सिया अवितक्का; उपेक्खा अवितक्का. तिस्सो अप्पमञ्ञायो सिया सविचारा, सिया अविचारा; उपेक्खा अविचारा. तिस्सो अप्पमञ्ञायो सिया सप्पीतिका, सिया अप्पीतिका; उपेक्खा अप्पीतिका. तिस्सो अप्पमञ्ञायो सिया पीतिसहगता, सिया न पीतिसहगता; उपेक्खा न पीतिसहगता. तिस्सो अप्पमञ्ञायो सुखसहगता, उपेक्खा न सुखसहगता. उपेक्खा उपेक्खासहगता, तिस्सो अप्पमञ्ञायो न उपेक्खासहगता, न कामावचरा, रूपावचरा, न अरूपावचरा, परियापन्ना, अनिय्यानिका, अनियता, सउत्तरा, अरणाति.

पञ्हापुच्छकं.

अप्पमञ्ञाविभङ्गो निट्ठितो.

१४. सिक्खापदविभङ्गो

१. अभिधम्मभाजनीयं

७०३ . पञ्च सिक्खापदानि – पाणातिपाता वेरमणी सिक्खापदं, अदिन्नादाना वेरमणी सिक्खापदं, कामेसुमिच्छाचारा वेरमणी सिक्खापदं, मुसावादा वेरमणी सिक्खापदं, सुरामेरयमज्जपमादट्ठाना वेरमणी सिक्खापदं.

७०४. तत्थ कतमं पाणातिपाता वेरमणी सिक्खापदं? यस्मिं समये कामावचरं कुसलं चित्तं उप्पन्नं होति सोमनस्ससहगतं ञाणसम्पयुत्तं पाणातिपाता विरमन्तस्स, या तस्मिं समये पाणातिपाता आरति विरति पटिविरति वेरमणी अकिरिया अकरणं अनज्झापत्ति वेलाअनतिक्कमो सेतुघातो – इदं वुच्चति ‘‘पाणातिपाता वेरमणी सिक्खापदं’’. अवसेसा धम्मा वेरमणिया सम्पयुत्ता.

तत्थ कतमं पाणातिपाता वेरमणी सिक्खापदं? यस्मिं समये कामावचरं कुसलं चित्तं उप्पन्नं होति सोमनस्ससहगतं ञाणसम्पयुत्तं पाणातिपाता विरमन्तस्स, या तस्मिं समये चेतना सञ्चेतना सञ्चेतयितत्तं – इदं वुच्चति ‘‘पाणातिपाता वेरमणी सिक्खापदं’’. अवसेसा धम्मा चेतनाय सम्पयुत्ता.

तत्थ कतमं पाणातिपाता वेरमणी सिक्खापदं? यस्मिं समये कामावचरं कुसलं चित्तं उप्पन्नं होति सोमनस्ससहगतं ञाणसम्पयुत्तं पाणातिपाता विरमन्तस्स, यो तस्मिं समये फस्सो…पे… पग्गाहो अविक्खेपो – इदं वुच्चति ‘‘पाणातिपाता वेरमणी सिक्खापदं’’.

तत्थ कतमं पाणातिपाता वेरमणी सिक्खापदं? यस्मिं समये कामावचरं कुसलं चित्तं उप्पन्नं होति सोमनस्ससहगतं ञाणसम्पयुत्तं ससङ्खारेन…पे… सोमनस्ससहगतं ञाणविप्पयुत्तं…पे… सोमनस्ससहगतं ञाणविप्पयुत्तं ससङ्खारेन…पे… उपेक्खासहगतं ञाणसम्पयुत्तं…पे… उपेक्खासहगतं ञाणसम्पयुत्तं ससङ्खारेन…पे… उपेक्खासहगतं ञाणविप्पयुत्तं…पे… उपेक्खासहगतं ञाणविप्पयुत्तं ससङ्खारेन पाणातिपाता विरमन्तस्स, या तस्मिं समये पाणातिपाता आरति विरति पटिविरति वेरमणी अकिरिया अकरणं अनज्झापत्ति वेलाअनतिक्कमो सेतुघातो – इदं वुच्चति ‘‘पाणातिपाता वेरमणी सिक्खापदं’’. अवसेसा धम्मा वेरमणिया सम्पयुत्ता.

७०५. तत्थ कतमं पाणातिपाता वेरमणी सिक्खापदं? यस्मिं समये कामावचरं कुसलं चित्तं उप्पन्नं होति उपेक्खासहगतं ञाणविप्पयुत्तं ससङ्खारेन पाणातिपाता विरमन्तस्स, या तस्मिं समये चेतना सञ्चेतना सञ्चेतयितत्तं – इदं वुच्चति ‘‘पाणातिपाता वेरमणी सिक्खापदं’’. अवसेसा धम्मा चेतनाय सम्पयुत्ता.

तत्थ कतमं पाणातिपाता वेरमणी सिक्खापदं? यस्मिं समये कामावचरं कुसलं चित्तं उप्पन्नं होति उपेक्खासहगतं ञाणविप्पयुत्तं ससङ्खारेन पाणातिपाता विरमन्तस्स फस्सो…पे… पग्गाहो अविक्खेपो – इदं वुच्चति ‘‘पाणातिपाता वेरमणी सिक्खापदं’’.

७०६. तत्थ कतमं अदिन्नादाना वेरमणी सिक्खापदं…पे… कामेसुमिच्छाचारा वेरमणी सिक्खापदं…पे… मुसावादा वेरमणी सिक्खापदं…पे… सुरामेरयमज्जपमादट्ठाना वेरमणी सिक्खापदं? यस्मिं समये कामावचरं कुसलं चित्तं उप्पन्नं होति सोमनस्ससहगतं ञाणसम्पयुत्तं सुरामेरयमज्जपमादट्ठाना विरमन्तस्स, या तस्मिं समये सुरामेरयमज्जपमादट्ठाना आरति विरति पटिविरति वेरमणी अकिरिया अकरणं अनज्झापत्ति वेलाअनतिक्कमो सेतुघातो – इदं वुच्चति ‘‘सुरामेरयमज्जपमादट्ठाना वेरमणी सिक्खापदं’’. अवसेसा धम्मा वेरमणिया सम्पयुत्ता.

तत्थ कतमं सुरामेरयमज्जपमादट्ठाना वेरमणी सिक्खापदं, यस्मिं समये कामावचरं कुसलं चित्तं उप्पन्नं होति सोमनस्ससहगतं ञाणसम्पयुत्तं सुरामेरयमज्जपमादट्ठाना विरमन्तस्स, या तस्मिं समये चेतना सञ्चेतना सञ्चेतयितत्तं – इदं वुच्चति ‘‘सुरामेरयमज्जपमादट्ठाना वेरमणी सिक्खापदं’’. अवसेसा धम्मा चेतनाय सम्पयुत्ता.

तत्थ कतमं सुरामेरयमज्जपमादट्ठाना वेरमणी सिक्खापदं? यस्मिं समये कामावचरं कुसलं चित्तं उप्पन्नं होति सोमनस्ससहगतं ञाणसम्पयुत्तं सुरामेरयमज्जपमादट्ठाना विरमन्तस्स, यो तस्मिं समये फस्सो…पे… पग्गाहो अविक्खेपो – इदं वुच्चति ‘‘सुरामेरयमज्जपमादट्ठाना वेरमणी सिक्खापदं’’.

तत्थ कतमं सुरामेरयमज्जपमादट्ठाना वेरमणी सिक्खापदं? यस्मिं समये कामावचरं कुसलं चित्तं उप्पन्नं होति सोमनस्ससहगतं ञाणसम्पयुत्तं ससङ्खारेन…पे… सोमनस्ससहगतं ञाणविप्पयुत्तं…पे… सोमनस्ससहगतं ञाणविप्पयुत्तं ससङ्खारेन…पे… उपेक्खासहगतं ञाणसम्पयुत्तं…पे… उपेक्खासहगतं ञाणसम्पयुत्तं ससङ्खारेन…पे… उपेक्खासहगतं ञाणविप्पयुत्तं…पे… उपेक्खासहगतं ञाणविप्पयुत्तं ससङ्खारेन सुरामेरयमज्जपमादट्ठाना विरमन्तस्स, या तस्मिं समये सुरामेरयमज्जपमादट्ठाना आरति विरति पटिविरति वेरमणी अकिरिया अकरणं अनज्झापत्ति वेलाअनतिक्कमो सेतुघातो – इदं वुच्चति ‘‘सुरामेरयमज्जपमादट्ठाना वेरमणी सिक्खापदं’’. अवसेसा धम्मा वेरमणिया सम्पयुत्ता.

७०७. तत्थ कतमं सुरामेरयमज्जपमादट्ठाना वेरमणी सिक्खापदं? यस्मिं समये कामावचरं कुसलं चित्तं उप्पन्नं होति उपेक्खासहगतं ञाणविप्पयुत्तं ससङ्खारेन सुरामेरयमज्जपमादट्ठाना विरमन्तस्स, या तस्मिं समये चेतना सञ्चेतना सञ्चेतयितत्तं – इदं वुच्चति ‘‘सुरामेरयमज्जपमादट्ठाना वेरमणी सिक्खापदं’’. अवसेसा धम्मा चेतनाय सम्पयुत्ता.

तत्थ कतमं सुरामेरयमज्जपमादट्ठाना वेरमणी सिक्खापदं? यस्मिं समये कामावचरं कुसलं चित्तं उप्पन्नं होति उपेक्खासहगतं ञाणविप्पयुत्तं ससङ्खारेन सुरामेरयमज्जपमादट्ठाना विरमन्तस्स, यो तस्मिं समये फस्सो…पे… पग्गाहो अविक्खेपो – इदं वुच्चति ‘‘सुरामेरयमज्जपमादट्ठाना वेरमणी सिक्खापदं’’.

७०८. पञ्च सिक्खापदानि – पाणातिपाता वेरमणी सिक्खापदं, अदिन्नादाना वेरमणी सिक्खापदं, कामेसुमिच्छाचारा वेरमणी सिक्खापदं, मुसावादा वेरमणी सिक्खापदं, सुरामेरयमज्जपमादट्ठाना वेरमणी सिक्खापदं.

७०९. तत्थ कतमं पाणातिपाता वेरमणी सिक्खापदं? यस्मिं समये कामावचरं कुसलं चित्तं उप्पन्नं होति सोमनस्ससहगतं ञाणसम्पयुत्तं हीनं… मज्झिमं… पणीतं… छन्दाधिपतेय्यं… वीरियाधिपतेय्यं… चित्ताधिपतेय्यं… वीमंसाधिपतेय्यं… छन्दाधिपतेय्यं हीनं… मज्झिमं… पणीतं… वीरियाधिपतेय्यं हीनं… मज्झिमं… पणीतं… चित्ताधिपतेय्यं हीनं… मज्झिमं… पणीतं… वीमंसाधिपतेय्यं हीनं… मज्झिमं… पणीतं पाणातिपाता विरमन्तस्स, या तस्मिं समये पाणातिपाता आरति विरति पटिविरति वेरमणी अकिरिया अकरणं अनज्झापत्ति वेलाअनतिक्कमो सेतुघातो – इदं वुच्चति ‘‘पाणातिपाता वेरमणी सिक्खापदं’’. अवसेसा धम्मा वेरमणिया सम्पयुत्ता.

तत्थ कतमं पाणातिपाता वेरमणी सिक्खापदं? यस्मिं समये कामावचरं कुसलं चित्तं उप्पन्नं होति सोमनस्ससहगतं ञाणसम्पयुत्तं हीनं… मज्झिमं… पणीतं… छन्दाधिपतेय्यं… वीरियाधिपतेय्यं… चित्ताधिपतेय्यं… वीमंसाधिपतेय्यं… छन्दाधिपतेय्यं हीनं… मज्झिमं… पणीतं… वीरियाधिपतेय्यं हीनं… मज्झिमं… पणीतं… चित्ताधिपतेय्यं हीनं… मज्झिमं… पणीतं… वीमंसाधिपतेय्यं हीनं… मज्झिमं… पणीतं पाणातिपाता विरमन्तस्स, या तस्मिं समये चेतना सञ्चेतना सञ्चेतयितत्तं – इदं वुच्चति ‘‘पाणातिपाता वेरमणी सिक्खापदं’’. अवसेसा धम्मा चेतनाय सम्पयुत्ता.

तत्थ कतमं पाणातिपाता वेरमणी सिक्खापदं? यस्मिं समये कामावचरं कुसलं चित्तं उप्पन्नं होति सोमनस्ससहगतं ञाणसम्पयुत्तं हीनं… मज्झिमं… पणीतं… छन्दाधिपतेय्यं… वीरियाधिपतेय्यं… चित्ताधिपतेय्यं… वीमंसाधिपतेय्यं… छन्दाधिपतेय्यं हीनं… मज्झिमं… पणीतं… वीरियाधिपतेय्यं हीनं… मज्झिमं… पणीतं… चित्ताधिपतेय्यं हीनं… मज्झिमं… पणीतं… वीमंसाधिपतेय्यं हीनं… मज्झिमं … पणीतं पाणातिपाता विरमन्तस्स, यो तस्मिं समये फस्सो…पे… पग्गाहो अविक्खेपो – इदं वुच्चति ‘‘पाणातिपाता वेरमणी सिक्खापदं’’.

तत्थ कतमं पाणातिपाता वेरमणी सिक्खापदं? यस्मिं समये कामावचरं कुसलं चित्तं उप्पन्नं होति सोमनस्ससहगतं ञाणसम्पयुत्तं ससङ्खारेन…पे… सोमनस्ससहगतं ञाणविप्पयुत्तं…पे… सोमनस्ससहगतं ञाणविप्पयुत्तं ससङ्खारेन…पे… उपेक्खासहगतं ञाणसम्पयुत्तं…पे… उपेक्खासहगतं ञाणसम्पयुत्तं ससङ्खारेन…पे… उपेक्खासहगतं ञाणविप्पयुत्तं…पे… उपेक्खासहगतं ञाणविप्पयुत्तं ससङ्खारेन हीनं… मज्झिमं… पणीतं… छन्दाधिपतेय्यं… वीरियाधिपतेय्यं… चित्ताधिपतेय्यं… छन्दाधिपतेय्यं हीनं… मज्झिमं… पणीतं… वीरियाधिपतेय्यं हीनं… मज्झिमं… पणीतं… चित्ताधिपतेय्यं हीनं… मज्झिमं… पणीतं पाणातिपाता विरमन्तस्स, या तस्मिं समये पाणातिपाता आरति विरति पटिविरति वेरमणी अकिरिया अकरणं अनज्झापत्ति वेलाअनतिक्कमो सेतुघातो – इदं वुच्चति ‘‘पाणातिपाता वेरमणी सिक्खापदं’’. अवसेसा धम्मा वेरमणिया सम्पयुत्ता…पे… अवसेसा धम्मा चेतनाय सम्पयुत्ता…पे… फस्सो…पे… पग्गाहो अविक्खेपो – इदं वुच्चति ‘‘पाणातिपाता वेरमणी सिक्खापदं’’.

७१०. तत्थ कतमं अदिन्नादाना वेरमणी सिक्खापदं…पे… कामेसुमिच्छाचारा वेरमणी सिक्खापदं…पे… मुसावादा वेरमणी सिक्खापदं…पे… सुरामेरयमज्जपमादट्ठाना वेरमणी सिक्खापदं? यस्मिं समये कामावचरं कुसलं चित्तं उप्पन्नं होति सोमनस्ससहगतं ञाणसम्पयुत्तं हीनं… मज्झिमं… पणीतं… छन्दाधिपतेय्यं… वीरियाधिपतेय्यं … चित्ताधिपतेय्यं… वीमंसाधिपतेय्यं… छन्दाधिपतेय्यं हीनं… मज्झिमं… पणीतं… वीरियाधिपतेय्यं हीनं… मज्झिमं… पणीतं… चित्ताधिपतेय्यं हीनं… मज्झिमं… पणीतं… वीमंसाधिपतेय्यं हीनं… मज्झिमं… पणीतं सुरामेरयमज्जपमादट्ठाना विरमन्तस्स, या तस्मिं समये सुरामेरयमज्जपमादट्ठाना आरति विरति पटिविरति वेरमणी अकिरिया अकरणं अनज्झापत्ति वेलाअनतिक्कमो सेतुघातो – इदं वुच्चति ‘‘सुरामेरयमज्जपमादट्ठाना वेरमणी सिक्खापदं’’. अवसेसा धम्मा वेरमणिया सम्पयुत्ता …पे… अवसेसा धम्मा चेतनाय सम्पयुत्ता…पे… फस्सो…पे… पग्गाहो अविक्खेपो – इदं वुच्चति ‘‘सुरामेरयमज्जपमादट्ठाना वेरमणी सिक्खापदं’’.

७११. तत्थ कतमं सुरामेरयमज्जपमादट्ठाना वेरमणी सिक्खापदं? यस्मिं समये कामावचरे कुसलं चित्तं उप्पन्नं होति सोमनस्ससहगतं ञाणसम्पयुत्तं ससङ्खारेन…पे… सोमनस्ससहगतं ञाणविप्पयुत्तं…पे… सोमनस्ससहगतं ञाणविप्पयुत्तं ससङ्खारेन…पे… उपेक्खासहगतं ञाणसम्पयुत्तं…पे… उपेक्खासहगतं ञाणसम्पयुत्तं ससङ्खारेन…पे… उपेक्खासहगतं ञाणविप्पयुत्तं…पे… उपेक्खासहगतं ञाणविप्पयुत्तं ससङ्खारेन हीनं… मज्झिमं… पणीतं… छन्दाधिपतेय्यं… वीरियाधिपतेय्यं… चित्ताधिपतेय्यं… छन्दाधिपतेय्यं हीनं… मज्झिमं… पणीतं… वीरियाधिपतेय्यं हीनं… मज्झिमं… पणीतं… चित्ताधिपतेय्यं हीनं… मज्झिमं पणीतं सुरामेरयमज्जपमादट्ठाना विरमन्तस्स, या तस्मिं समये सुरामेरयमज्जपमादट्ठाना आरति विरति पटिविरति वेरमणी अकिरिया अकरणं अनज्झापत्ति वेलाअनतिक्कमो सेतुघातो – इदं वुच्चति ‘‘सुरामेरयमज्जपमादट्ठाना वेरमणी सिक्खापदं’’. अवसेसा धम्मा वेरमणिया सम्पयुत्ता…पे… अवसेसा धम्मा चेतनाय सम्पयुत्ता…पे… फस्सो…पे… पग्गाहो अविक्खेपो – इदं वुच्चति ‘‘सुरामेरयमज्जपमादट्ठाना वेरमणी सिक्खापदं’’.

७१२. कतमे धम्मा सिक्खा? यस्मिं समये कामावचरं कुसलं चित्तं उप्पन्नं होति सोमनस्ससहगतं ञाणसम्पयुत्तं रूपारम्मणं वा…पे… धम्मारम्मणं वा यं यं वा पनारब्भ, तस्मिं समये फस्सो होति…पे… अविक्खेपो होति. इमे धम्मा सिक्खा.

कतमे धम्मा सिक्खा? यस्मिं समये कामावचरं कुसलं चित्तं उप्पन्नं होति सोमनस्ससहगतं ञाणसम्पयुत्तं ससङ्खारेन…पे… सोमनस्ससहगतं ञाणविप्पयुत्तं…पे… सोमनस्ससहगतं ञाणविप्पयुत्तं ससङ्खारेन…पे… उपेक्खासहगतं ञाणसम्पयुत्तं…पे… उपेक्खासहगतं ञाणसम्पयुत्तं ससङ्खारेन…पे… उपेक्खासहगतं ञाणविप्पयुत्तं…पे… उपेक्खासहगतं ञाणविप्पयुत्तं ससङ्खारेन रूपारम्मणं वा…पे… धम्मारम्मणं वा यं यं वा पनारब्भ, तस्मिं समये फस्सो होति…पे… अविक्खेपो होति. इमे धम्मा सिक्खा.

७१३. कतमे धम्मा सिक्खा? यस्मिं समये रूपूपपत्तिया मग्गं भावेति…पे… अरूपूपपत्तिया मग्गं भावेति…पे… लोकुत्तरं झानं भावेति निय्यानिकं अपचयगामिं दिट्ठिगतानं पहानाय पठमाय भूमिया पत्तिया विविच्चेव कामेहि…पे… पठमं झानं उपसम्पज्ज विहरति दुक्खपटिपदं दन्धाभिञ्ञं, तस्मिं समये फस्सो होति…पे… अविक्खेपो होति. इमे धम्मा सिक्खा.

अभिधम्मभाजनीयं.

२. पञ्हापुच्छकं

७१४. पञ्च सिक्खापदानि – पाणातिपाता वेरमणी सिक्खापदं, अदिन्नादाना वेरमणी सिक्खापदं, कामेसुमिच्छाचारा वेरमणी सिक्खापदं, मुसावादा वेरमणी सिक्खापदं, सुरामेरयमज्जपमादट्ठाना वेरमणी सिक्खापदं.

७१५. पञ्चन्नं सिक्खापदानं कति कुसला, कति अकुसला, कति अब्याकता…पे… कति सरणा, कति अरणा?

१. तिकं

७१६. कुसलायेव. सिया सुखाय वेदनाय सम्पयुत्ता, सिया अदुक्खमसुखाय वेदनाय सम्पयुत्ता, विपाकधम्मधम्मा, अनुपादिन्नुपादानिया, असंकिलिट्ठसंकिलेसिका, सवितक्कसविचारा, सिया पीतिसहगता, सिया सुखसहगता, सिया उपेक्खासहगता.

नेव दस्सनेन न भावनाय पहातब्बा, नेव दस्सनेन न भावनाय पहातब्बहेतुका, आचयगामिनो, नेवसेक्खनासेक्खा, परित्ता, परित्तारम्मणा, मज्झिमा, अनियता, न वत्तब्बा मग्गारम्मणातिपि, मग्गहेतुकातिपि, मग्गाधिपतिनोतिपि. सिया उप्पन्ना, सिया अनुप्पन्ना, न वत्तब्बा उप्पादिनोति, सिया अतीता, सिया अनागता, सिया पच्चुप्पन्ना, पच्चुप्पन्नारम्मणा, सिया अज्झत्ता, सिया बहिद्धा, सिया अज्झत्तबहिद्धा, बहिद्धारम्मणा, अनिदस्सनअप्पटिघा.

२. दुकं

७१७. न हेतू सहेतुका, हेतुसम्पयुत्ता. न वत्तब्बा ‘‘हेतू चेव सहेतुका चा’’ति, सहेतुका चेव न च हेतू, न वत्तब्बा ‘‘हेतू चेव हेतुसम्पयुत्ता चा’’ति, हेतुसम्पयुत्ता चेव न च हेतू, न हेतु सहेतूका, सप्पच्चया, सङ्खता, अनिदस्सना, अप्पटिघा, अरूपा, लोकिया, केनचि विञ्ञेय्या, केनचि न विञ्ञेय्या.

नो आसवा, सासवा, आसवविप्पयुत्ता, न वत्तब्बा ‘‘आसवा चेव सासवा चा’’ति, सासवा चेव नो च आसवा, न वत्तब्बा ‘‘आसवा चेव आसवसम्पयुत्ता चा’’तिपि, ‘‘आसवसम्पयुत्ता चेव नो च आसवा’’तिपि. आसवविप्पयुत्ता सासवा, नो संयोजना…पे… नो गन्था…पे… नो ओघा…पे… नो योगा…पे… नो नीवरणा…पे… नो परामासा…पे… सारम्मणा, नो चित्ता, चेतसिका, चित्तसम्पयुत्ता, चित्तसंसट्ठा, चित्तसमुट्ठाना, चित्तसहभुनो, चित्तानुपरिवत्तिनो, चित्तसंसट्ठसमुट्ठाना, चित्तसंसट्ठसमुट्ठानसहभुनो, चित्तसंसट्ठसमुट्ठानानुपरिवत्तिनो, बाहिरा, नो उपादा, अनुपादिन्ना, नो उपादाना…पे… नो किलेसा.

न दस्सनेन पहातब्बा, न भावनायपहातब्बा, न दस्सनेन पहातब्बहेतुका, न भावनाय पहातब्बहेतुका, सवितक्का, सविचारा, सिया सप्पीतिका, सिया अप्पीतिका, सिया पीतिसहगता, सिया न पीतिसहगता, सिया सुखसहगता, सिया न सुखसहगता, सिया उपेक्खासहगता, सिया न उपेक्खासहगता, कामावचरा, न रूपावचरा, न अरूपावचरा, परियापन्ना, अनिय्यानिका, अनियता, सउत्तरा, अरणाति.

पञ्हापुच्छकं.

सिक्खापदविभङ्गो निट्ठितो.

१५. पटिसम्भिदाविभङ्गो

१. सुत्तन्तभाजनीयं

१. सङ्गहवारो

७१८. चतस्सो पटिसम्भिदा – अत्थपटिसम्भिदा, धम्मपटिसम्भिदा, निरुत्तिपटिसम्भिदा, पटिभानपटिसम्भिदा [पटिभाणपटिसम्भिदा (स्या.) एवमुपरिपि]. अत्थे ञाणं अत्थपटिसम्भिदा, धम्मे ञाणं धम्मपटिसम्भिदा, तत्र धम्मनिरुत्ताभिलापे ञाणं निरुत्तिपटिसम्भिदा, ञाणेसु ञाणं पटिभानपटिसम्भिदा. अयं सङ्गहवारो.

२. सच्चवारो

७१९. चतस्सो पटिसम्भिदा – अत्थपटिसम्भिदा, धम्मपटिसम्भिदा, निरुत्तिपटिसम्भिदा, पटिभानपटिसम्भिदा. दुक्खे ञाणं अत्थपटिसम्भिदा, दुक्खसमुदये ञाणं धम्मपटिसम्भिदा, दुक्खनिरोधे ञाणं अत्थपटिसम्भिदा, दुक्खनिरोधगामिनिया पटिपदाय ञाणं धम्मपटिसम्भिदा, तत्र धम्मनिरुत्ताभिलापे ञाणं निरुत्तिपटिसम्भिदा, ञाणेसु ञाणं पटिभानपटिसम्भिदा. अयं सच्चवारो.

३. हेतुवारो

७२०. चतस्सो पटिसम्भिदा – अत्थपटिसम्भिदा, धम्मपटिसम्भिदा निरुत्तिपटिसम्भिदा, पटिभानपटिसम्भिदा. हेतुम्हि ञाणं धम्मपटिसम्भिदा, हेतुफले ञाणं अत्थपटिसम्भिदा, तत्र धम्मनिरुत्ताभिलापे ञाणं निरुत्तिपटिसम्भिदा, ञाणेसु ञाणं पटिभानपटिसम्भिदा. अयं हेतुवारो.

४. धम्मवारो

७२१. चतस्सो पटिसम्भिदा – अत्थपटिसम्भिदा, धम्मपटिसम्भिदा, निरुत्तिपटिसम्भिदा, पटिभानपटिसम्भिदा. ये धम्मा जाता भूता सञ्जाता निब्बत्ता अभिनिब्बत्ता पातुभूता, इमेसु धम्मेसु ञाणं अत्थपटिसम्भिदा; यम्हा धम्मा ते धम्मा जाता भूता सञ्जाता निब्बत्ता अभिनिब्बत्ता पातुभूता, तेसु धम्मेसु ञाणं धम्मपटिसम्भिदा; तत्र धम्मनिरुत्ताभिलापे ञाणं निरुत्तिपटिसम्भिदा; ञाणेसु ञाणं पटिभानपटिसम्भिदा. अयं धम्मवारो.

५. पटिच्चसमुप्पादवारो

७२२. चतस्सो पटिसम्भिदा – अत्थपटिसम्भिदा, धम्मपटिसम्भिदा, निरुत्तिपटिसम्भिदा, पटिभानपटिसम्भिदा. जरामरणे ञाणं अत्थपटिसम्भिदा, जरामरणसमुदये ञाणं धम्मपटिसम्भिदा, जरामरणनिरोधे ञाणं अत्थपटिसम्भिदा, जरामरणनिरोधगामिनिया पटिपदाय ञाणं धम्मपटिसम्भिदा, तत्र धम्मनिरुत्ताभिलापे ञाणं निरुत्तिपटिसम्भिदा, ञाणेसु ञाणं पटिभानपटिसम्भिदा.

७२३. चतस्सो पटिसम्भिदा – अत्थपटिसम्भिदा, धम्मपटिसम्भिदा, निरुत्तिपटिसम्भिदा, पटिभानपटिसम्भिदा. जातिया ञाणं…पे… भवे ञाणं…पे… उपादाने ञाणं…पे… तण्हाय ञाणं…पे… वेदनाय ञाणं…पे… फस्से ञाणं…पे… सळायतने ञाणं…पे… नामरूपे ञाणं…पे… विञ्ञाणे ञाणं…पे… सङ्खारेसु ञाणं अत्थपटिसम्भिदा, सङ्खारसमुदये ञाणं धम्मपटिसम्भिदा, सङ्खारनिरोधे ञाणं अत्थपटिसम्भिदा, सङ्खारनिरोधगामिनिया पटिपदाय ञाणं धम्मपटिसम्भिदा, तत्र धम्मनिरुत्ताभिलापे ञाणं निरुत्तिपटिसम्भिदा, ञाणेसु ञाणं पटिभानपटिसम्भिदा. अयं पटिच्चसमुप्पादवारो.

६. परियत्तिवारो

७२४. चतस्सो पटिसम्भिदा – अत्थपटिसम्भिदा, धम्मपटिसम्भिदा, निरुत्तिपटिसम्भिदा, पटिभानपटिसम्भिदा.

तत्थ कतमा धम्मपटिसम्भिदा? इध भिक्खु धम्मं जानाति – सुत्तं गेय्यं वेय्याकरणं गाथं उदानं इतिवुत्तकं जातकं अब्भुतधम्मं वेदल्लं. अयं वुच्चति ‘‘धम्मपटिसम्भिदा’’. सो तस्स तस्सेव भासितस्स अत्थं जानाति – ‘‘अयं इमस्स भासितस्स अत्थो, अयं इमस्स भासितस्स अत्थो’’ति. अयं वुच्चति ‘‘अत्थपटिसम्भिदा’’. तत्र धम्मनिरुत्ताभिलापे ञाणं निरुत्तिपटिसम्भिदा. ञाणेसु ञाणं पटिभानपटिसम्भिदा. अयं परियत्तिवारो.

सुत्तन्तभाजनीयं.

२. अभिधम्मभाजनीयं

१. कुसलवारो

७२५. चतस्सो पटिसम्भिदा – अत्थपटिसम्भिदा, धम्मपटिसम्भिदा, निरुत्तिपटिसम्भिदा, पटिभानपटिसम्भिदा.

कतमे धम्मा कुसला? यस्मिं समये कामावचरं कुसलं चित्तं उप्पन्नं होति सोमनस्ससहगतं ञाणसम्पयुत्तं रूपारम्मणं वा…पे… धम्मारम्मणं वा यं यं वा पनारब्भ, तस्मिं समये फस्सो होति…पे… अविक्खेपो होति, इमे धम्मा कुसला. इमेसु धम्मेसु ञाणं धम्मपटिसम्भिदा. तेसं विपाके ञाणं अत्थपटिसम्भिदा, याय निरुत्तिया तेसं धम्मानं पञ्ञत्ति होति, तत्र धम्मनिरुत्ताभिलापे ञाणं निरुत्तिपटिसम्भिदा. येन ञाणेन तानि ञाणानि जानाति – ‘‘इमानि ञाणानि इदमत्थजोतकानी’’ति, ञाणेसु ञाणं पटिभानपटिसम्भिदा.

७२६. चतस्सो पटिसम्भिदा – अत्थपटिसम्भिदा, धम्मपटिसम्भिदा, निरुत्तिपटिसम्भिदा, पटिभानपटिसम्भिदा.

कतमे धम्मा कुसला? यस्मिं समये कामावचरं कुसलं चित्तं उप्पन्नं होति सोमनस्ससहगतं ञाणसम्पयुत्तं ससङ्खारेन…पे… सोमनस्ससहगतं ञाणविप्पयुत्तं…पे… सोमनस्ससहगतं ञाणविप्पयुत्तं ससङ्खारेन…पे… उपेक्खासहगतं ञाणसम्पयुत्तं…पे… उपेक्खासहगतं ञाणसम्पयुत्तं ससङ्खारेन…पे… उपेक्खासहगतं ञाणविप्पयुत्तं…पे… उपेक्खासहगतं ञाणविप्पयुत्तं ससङ्खारेन रूपारम्मणं वा…पे… धम्मारम्मणं वा यं यं वा पनारब्भ, तस्मिं समये फस्सो होति…पे… अविक्खेपो होति. इमे धम्मा कुसला. इमेसु धम्मेसु ञाणं धम्मपटिसम्भिदा. तेसं विपाके ञाणं अत्थपटिसम्भिदा. याय निरुत्तिया तेसं धम्मानं पञ्ञत्ति होति तत्र धम्मनिरुत्ताभिलापे ञाणं निरुत्तिपटिसम्भिदा. येन ञाणेन तानि ञाणानि जानाति – ‘‘इमानि ञाणानि इदमत्थजोतकानी’’ति, ञाणेसु ञाणं पटिभानपटिसम्भिदा.

७२७. चतस्सो पटिसम्भिदा – अत्थपटिसम्भिदा, धम्मपटिसम्भिदा, निरुत्तिपटिसम्भिदा, पटिभानपटिसम्भिदा.

कतमे धम्मा कुसला? यस्मिं समये रूपूपपत्तिया मग्गं भावेति विविच्चेव कामेहि…पे… पठमं झानं उपसम्पज्ज विहरति पथवीकसिणं, तस्मिं समये फस्सो होति…पे… अविक्खेपो होति. इमे धम्मा कुसला. इमेसु धम्मेसु ञाणं धम्मपटिसम्भिदा. तेसं विपाके ञाणं अत्थपटिसम्भिदा. याय निरुत्तिया तेसं धम्मानं पञ्ञत्ति होति तत्र धम्मनिरुत्ताभिलापे ञाणं निरुत्तिपटिसम्भिदा. येन ञाणेन तानि ञाणानि जानाति – ‘‘इमानि ञाणानि इदमत्थजोतकानी’’ति, ञाणेसु ञाणं पटिभानपटिसम्भिदा.

७२८. चतस्सो पटिसम्भिदा – अत्थपटिसम्भिदा, धम्मपटिसम्भिदा, निरुत्तिपटिसम्भिदा, पटिभानपटिसम्भिदा.

कतमे धम्मा कुसला? यस्मिं समये अरूपूपपत्तिया मग्गं भावेति सब्बसो आकिञ्चञ्ञायतनं समतिक्कम्म नेवसञ्ञानासञ्ञायतनसञ्ञासहगतं सुखस्स च पहाना…पे… चतुत्थं झानं उपसम्पज्ज विहरति, तस्मिं समये फस्सो होति…पे… अविक्खेपो होति. इमे धम्मा कुसला. इमेसु धम्मेसु ञाणं धम्मपटिसम्भिदा. तेसं विपाके ञाणं अत्थपटिसम्भिदा. याय निरुत्तिया तेसं धम्मानं पञ्ञत्ति होति तत्र धम्मनिरुत्ताभिलापे ञाणं निरुत्तिपटिसम्भिदा. येन ञाणेन तानि ञाणानि जानाति – ‘‘इमानि ञाणानि इदमत्थजोतकानी’’ति, ञाणेसु ञाणं पटिभानपटिसम्भिदा.

७२९. चतस्सो पटिसम्भिदा – अत्थपटिसम्भिदा, धम्मपटिसम्भिदा, निरुत्तिपटिसम्भिदा, पटिभानपटिसम्भिदा.

कतमे धम्मा कुसला? यस्मिं समये लोकुत्तरं झानं भावेति निय्यानिकं अपचयगामिं दिट्ठिगतानं पहानाय पठमाय भूमिया पत्तिया विविच्चेव कामेहि…पे… पठमं झानं उपसम्पज्ज विहरति दुक्खपटिपदं दन्धाभिञ्ञं, तस्मिं समये फस्सो होति…पे… अविक्खेपो होति. इमे धम्मा कुसला. इमेसु धम्मेसु ञाणं धम्मपटिसम्भिदा. तेसं विपाके ञाणं अत्थपटिसम्भिदा. याय निरुत्तिया तेसं धम्मानं पञ्ञत्ति होति तत्र धम्मनिरुत्ताभिलापे ञाणं निरुत्तिपटिसम्भिदा. येन ञाणेन तानि ञाणानि जानाति – ‘‘इमानि ञाणानि इदमत्थजोतकानी’’ति, ञाणेसु ञाणं पटिभानपटिसम्भिदा.

२. अकुसलवारो

७३०. चतस्सो पटिसम्भिदा – अत्थपटिसम्भिदा, धम्मपटिसम्भिदा, निरुत्तिपटिसम्भिदा, पटिभानपटिसम्भिदा.

कतमे धम्मा अकुसला? यस्मिं समये अकुसलं चित्तं उप्पन्नं होति सोमनस्ससहगतं दिट्ठिगतसम्पयुत्तं रूपारम्मणं वा…पे… धम्मारम्मणं वा यं यं वा पनारब्भ, तस्मिं समये फस्सो होति…पे… अविक्खेपो होति. इमे धम्मा अकुसला. इमेसु धम्मेसु ञाणं धम्मपटिसम्भिदा. तेसं विपाके ञाणं अत्थपटिसम्भिदा. याय निरुत्तिया तेसं धम्मानं पञ्ञत्ति होति तत्र धम्मनिरुत्ताभिलापे ञाणं निरुत्तिपटिसम्भिदा. येन ञाणेन तानि ञाणानि जानाति – ‘‘इमानि ञाणानि इदमत्थजोतकानी’’ति, ञाणेसु ञाणं पटिभानपटिसम्भिदा.

७३१. चतस्सो पटिसम्भिदा – अत्थपटिसम्भिदा, धम्मपटिसम्भिदा, निरुत्तिपटिसम्भिदा, पटिभानपटिसम्भिदा.

कतमे धम्मा अकुसला? यस्मिं समये अकुसलं चित्तं उप्पन्नं होति सोमनस्ससहगतं दिट्ठिगतसम्पयुत्तं ससङ्खारेन…पे… सोमनस्ससहगतं दिट्ठिगतविप्पयुत्तं…पे… सोमनस्ससहगतं दिट्ठिगतविप्पयुत्तं ससङ्खारेन…पे… उपेक्खासहगतं दिट्ठिगतसम्पयुत्तं…पे… उपेक्खासहगतं दिट्ठिगतसम्पयुत्तं ससङ्खारेन…पे… उपेक्खासहगतं दिट्ठिगतविप्पयुत्तं…पे… उपेक्खासहगतं दिट्ठिगतविप्पयुत्तं ससङ्खारेन…पे… दोमनस्ससहगतं पटिघसम्पयुत्तं…पे… दोमनस्ससहगतं पटिघसम्पयुत्तं ससङ्खारेन…पे… उपेक्खासहगतं विचिकिच्छासम्पयुत्तं…पे… उपेक्खासहगतं उद्धच्चसम्पयुत्तं रूपारम्मणं वा…पे… धम्मारम्मणं वा यं यं वा पनारब्भ, तस्मिं समये फस्सो होति…पे… अविक्खेपो होति. इमे धम्मा अकुसला. इमेसु धम्मेसु ञाणं धम्मपटिसम्भिदा. तेसं विपाके ञाणं अत्थपटिसम्भिदा. याय निरुत्तिया तेसं धम्मानं पञ्ञत्ति होति तत्र धम्मनिरुत्ताभिलापे ञाणं निरुत्तिपटिसम्भिदा. येन ञाणेन तानि ञाणानि जानाति – ‘‘इमानि ञाणानि इदमत्थजोतकानी’’ति, ञाणेसु ञाणं पटिभानपटिसम्भिदा.

३. विपाकवारो

७३२. तिस्सो पटिसम्भिदा – अत्थपटिसम्भिदा, निरुत्तिपटिसम्भिदा, पटिभानपटिसम्भिदा.

कतमे धम्मा अब्याकता? यस्मिं समये कामावचरस्स कुसलस्स कम्मस्स कतत्ता उपचितत्ता विपाकं चक्खुविञ्ञाणं उप्पन्नं होति उपेक्खासहगतं रूपारम्मणं, तस्मिं समये फस्सो होति, वेदना होति, सञ्ञा होति, चेतना होति, चित्तं होति, उपेक्खा होति, चित्तस्सेकग्गता होति, मनिन्द्रियं होति, उपेक्खिन्द्रियं होति, जीवितिन्द्रियं होति, ये वा पन तस्मिं समये अञ्ञेपि अत्थि पटिच्चसमुप्पन्ना अरूपिनो धम्मा. इमे धम्मा अब्याकता. इमेसु धम्मेसु ञाणं अत्थपटिसम्भिदा. याय निरुत्तिया तेसं धम्मानं पञ्ञत्ति होति तत्र धम्मनिरुत्ताभिलापे ञाणं निरुत्तिपटिसम्भिदा. येन ञाणेन तानि ञाणानि जानाति – ‘‘इमानि ञाणानि इदमत्थजोतकानी’’ति, ञाणेसु ञाणं पटिभानपटिसम्भिदा.

७३३. तिस्सो पटिसम्भिदा – अत्थपटिसम्भिदा, निरुत्तिपटिसम्भिदा, पटिभानपटिसम्भिदा.

कतमे धम्मा अब्याकता? यस्मिं समये कामावचरस्स कुसलस्स कम्मस्स कतत्ता उपचितत्ता विपाकं सोतविञ्ञाणं उप्पन्नं होति उपेक्खासहगतं सद्दारम्मणं…पे… घानविञ्ञाणं उप्पन्नं होति उपेक्खासहगतं गन्धारम्मणं…पे… जिव्हाविञ्ञाणं उप्पन्नं होति उपेक्खासहगतं रसारम्मणं…पे… कायविञ्ञाणं उप्पन्नं होति सुखसहगतं फोट्ठब्बारम्मणं, तस्मिं समये फस्सो होति, वेदना होति, सञ्ञा होति, चेतना होति, चित्तं होति, सुखं होति, चित्तस्सेकग्गता होति, मनिन्द्रियं होति, सुखिन्द्रियं होति, जीवितिन्द्रियं होति, ये वा पन तस्मिं समये अञ्ञेपि अत्थि पटिच्चसमुप्पन्ना अरूपिनो धम्मा. इमे धम्मा अब्याकता. इमेसु धम्मेसु ञाणं अत्थपटिसम्भिदा. याय निरुत्तिया तेसं धम्मानं पञ्ञत्ति होति तत्र धम्मनिरुत्ताभिलापे ञाणं निरुत्तिपटिसम्भिदा. येन ञाणेन तानि ञाणानि जानाति – ‘‘इमानि ञाणानि इदमत्थजोतकानी’’ति, ञाणेसु ञाणं पटिभानपटिसम्भिदा.

७३४. तिस्सो पटिसम्भिदा – अत्थपटिसम्भिदा, निरुत्तिपटिसम्भिदा, पटिभानपटिसम्भिदा. कतमे धम्मा अब्याकता? यस्मिं समये कामावचरस्स कुसलस्स कम्मस्स कतत्ता उपचितत्ता विपाका मनोधातु उप्पन्ना होति उपेक्खासहगता रूपारम्मणा वा…पे… फोट्ठब्बारम्मणा वा यं यं वा पनारब्भ, तस्मिं समये फस्सो होति, वेदना होति, सञ्ञा होति, चेतना होति, चित्तं होति, वितक्को होति, विचारो होति, उपेक्खा होति, चित्तस्सेकग्गता होति, मनिन्द्रियं होति, उपेक्खिन्द्रियं होति, जीवितिन्द्रियं होति, ये वा पन तस्मिं समये अञ्ञेपि अत्थि पटिच्चसमुप्पन्ना अरूपिनो धम्मा. इमे धम्मा अब्याकता. इमेसु धम्मेसु ञाणं अत्थपटिसम्भिदा. याय निरुत्तिया तेसं धम्मानं पञ्ञत्ति होति तत्र धम्मनिरुत्ताभिलापे ञाणं निरुत्तिपटिसम्भिदा. येन ञाणेन तानि ञाणानि जानाति – ‘‘इमानि ञाणानि इदमत्थजोतकानी’’ति, ञाणेसु ञाणं पटिभानपटिसम्भिदा.

७३५. तिस्सो पटिसम्भिदा – अत्थपटिसम्भिदा, निरुत्तिपटिसम्भिदा, पटिभानपटिसम्भिदा.

कतमे धम्मा अब्याकता? यस्मिं समये कामावचरस्स कुसलस्स कम्मस्स कतत्ता उपचितत्ता विपाका मनोविञ्ञाणधातु उप्पन्ना होति सोमनस्ससहगता रूपारम्मणा वा…पे… धम्मारम्मणा वा यं यं वा पनारब्भ, तस्मिं समये फस्सो होति, वेदना होति, सञ्ञा होति, चेतना होति, चित्तं होति, वितक्को होति, विचारो होति, पीति होति, सुखं होति, चित्तस्सेकग्गता होति, मनिन्द्रियं होति, सोमनस्सिन्द्रियं होति, जीवितिन्द्रियं होति, ये वा पन तस्मिं समये अञ्ञेपि अत्थि पटिच्चसमुप्पन्ना अरूपिनो धम्मा. इमे धम्मा अब्याकता. इमेसु धम्मेसु ञाणं अत्थपटिसम्भिदा. याय निरुत्तिया तेसं धम्मानं पञ्ञत्ति होति तत्र धम्मनिरुत्ताभिलापे ञाणं निरुत्तिपटिसम्भिदा. येन ञाणेन तानि ञाणानि जानाति – ‘‘इमानि ञाणानि इदमत्थजोतकानी’’ति, ञाणेसु ञाणं पटिभानपटिसम्भिदा.

७३६. तिस्सो पटिसम्भिदा – अत्थपटिसम्भिदा, निरुत्तिपटिसम्भिदा, पटिभानपटिसम्भिदा.

कतमे धम्मा अब्याकता? यस्मिं समये कामावचरस्स कुसलस्स कम्मस्स कतत्ता उपचितत्ता विपाका मनोविञ्ञाणधातु उप्पन्ना होति उपेक्खासहगता रूपारम्मणा वा…पे… धम्मारम्मणा वा यं यं वा पनारब्भ, तस्मिं समये फस्सो होति, वेदना होति, सञ्ञा होति, चेतना होति, चित्तं होति, वितक्को होति, विचारो होति, उपेक्खा होति, चित्तस्सेकग्गता होति, मनिन्द्रियं होति, उपेक्खिन्द्रियं होति, जीवितिन्द्रियं होति, ये वा पन तस्मिं समये अञ्ञेपि अत्थि पटिच्चसमुप्पन्ना अरूपिनो धम्मा. इमे धम्मा अब्याकता. इमेसु धम्मेसु ञाणं अत्थपटिसम्भिदा. याय निरुत्तिया तेसं धम्मानं पञ्ञत्ति होति तत्र धम्मनिरुत्ताभिलापे ञाणं निरुत्तिपटिसम्भिदा. येन ञाणेन तानि ञाणानि जानाति – ‘‘इमानि ञाणानि इदमत्थजोतकानी’’ति, ञाणेसु ञाणं पटिभानपटिसम्भिदा.

७३७. तिस्सो पटिसम्भिदा – अत्थपटिसम्भिदा, निरुत्तिपटिसम्भिदा, पटिभानपटिसम्भिदा.

कतमे धम्मा अब्याकता? यस्मिं समये कामावचरस्स कुसलस्स कम्मस्स कतत्ता उपचितत्ता विपाका मनोविञ्ञाणधातु उप्पन्ना होति सोमनस्ससहगता ञाणसम्पयुत्ता…पे… सोमनस्ससहगता ञाणसम्पयुत्ता ससङ्खारेन…पे… सोमनस्ससहगता ञाणविप्पयुत्ता…पे… सोमनस्ससहगता ञाणविप्पयुत्ता ससङ्खारेन…पे… उपेक्खासहगता ञाणसम्पयुत्ता…पे… उपेक्खासहगता ञाणसम्पयुत्ता ससङ्खारेन…पे… उपेक्खासहगता ञाणविप्पयुत्ता…पे… उपेक्खासहगता ञाणविप्पयुत्ता ससङ्खारेन रूपारम्मणा वा…पे… धम्मारम्मणा वा यं यं वा पनारब्भ, तस्मिं समये फस्सो होति…पे… अविक्खेपो होति. इमे धम्मा अब्याकता. इमेसु धम्मेसु ञाणं अत्थपटिसम्भिदा. याय निरुत्तिया तेसं धम्मानं पञ्ञत्ति होति तत्र धम्मनिरुत्ताभिलापे ञाणं निरुत्तिपटिसम्भिदा. येन ञाणेन तानि ञाणानि जानाति – ‘‘इमानि ञाणानि इदमत्थजोतकानी’’ति, ञाणेसु ञाणं पटिभानपटिसम्भिदा.

७३८. तिस्सो पटिसम्भिदा – अत्थपटिसम्भिदा, निरुत्तिपटिसम्भिदा, पटिभानपटिसम्भिदा.

कतमे धम्मा अब्याकता? यस्मिं समये रूपूपपत्तिया मग्गं भावेति विविच्चेव कामेहि…पे… पठमं झानं उपसम्पज्ज विहरति पथवीकसिणं, तस्मिं समये फस्सो होति…पे… अविक्खेपो होति. इमे धम्मा कुसला. तस्सेव रूपावचरस्स कुसलस्स कम्मस्स कतत्ता उपचितत्ता विपाकं विविच्चेव कामेहि…पे… पठमं झानं उपसम्पज्ज विहरति पथवीकसिणं, तस्मिं समये फस्सो होति…पे… अविक्खेपो होति. इमे धम्मा अब्याकता. इमेसु धम्मेसु ञाणं अत्थपटिसम्भिदा. याय निरुत्तिया तेसं धम्मानं पञ्ञत्ति होति तत्र धम्मनिरुत्ताभिलापे ञाणं निरुत्तिपटिसम्भिदा. येन ञाणेन तानि ञाणानि जानाति – ‘‘इमानि ञाणानि इदमत्थजोतकानी’’ति, ञाणेसु ञाणं पटिभानपटिसम्भिदा.

७३९. तिस्सो पटिसम्भिदा – अत्थपटिसम्भिदा, निरुत्तिपटिसम्भिदा, पटिभानपटिसम्भिदा.

कतमे धम्मा अब्याकता? यस्मिं समये अरूपूपपत्तिया मग्गं भावेति सब्बसो आकिञ्चञ्ञायतनं समतिक्कम्म नेवसञ्ञानासञ्ञायतनसञ्ञासहगतं सुखस्स च पहाना…पे… चतुत्थं झानं उपसम्पज्ज विहरति, तस्मिं समये फस्सो होति…पे… अविक्खेपो होति. इमे धम्मा कुसला. तस्सेव अरूपावचरस्स कुसलस्स कम्मस्स कतत्ता उपचितत्ता विपाकं सब्बसो आकिञ्चञ्ञायतनं समतिक्कम्म नेवसञ्ञानासञ्ञायतनसञ्ञासहगतं सुखस्स च पहाना…पे… चतुत्थं झानं उपसम्पज्ज विहरति, तस्मिं समये फस्सो होति…पे… अविक्खेपो होति. इमे धम्मा अब्याकता. इमेसु धम्मेसु ञाणं अत्थपटिसम्भिदा. याय निरुत्तिया तेसं धम्मानं पञ्ञत्ति होति तत्र धम्मनिरुत्ताभिलापे ञाणं निरुत्तिपटिसम्भिदा. येन ञाणेन तानि ञाणानि जानाति – ‘‘इमानि ञाणानि इदमत्थजोतकानी’’ति, ञाणेसु ञाणं पटिभानपटिसम्भिदा.

७४०. तिस्सो पटिसम्भिदा – अत्थपटिसम्भिदा, निरुत्तिपटिसम्भिदा, पटिभानपटिसम्भिदा.

कतमे धम्मा अब्याकता? यस्मिं समये लोकुत्तरं झानं भावेति निय्यानिकं अपचयगामिं दिट्ठिगतानं पहानाय पठमाय भूमिया पत्तिया विविच्चेव कामेहि…पे… पठमं झानं उपसम्पज्ज विहरति दुक्खपटिपदं दन्धाभिञ्ञं, तस्मिं समये फस्सो होति…पे… अविक्खेपो होति. इमे धम्मा कुसला. तस्सेव लोकुत्तरस्स कुसलस्स कम्मस्स कतत्ता भावितत्ता विपाकं विविच्चेव कामेहि…पे… पठमं झानं उपसम्पज्ज विहरति दुक्खपटिपदं दन्धाभिञ्ञं सुञ्ञतं, तस्मिं समये फस्सो होति…पे… अविक्खेपो होति. इमे धम्मा अब्याकता. इमेसु धम्मेसु ञाणं अत्थपटिसम्भिदा. याय निरुत्तिया तेसं धम्मानं पञ्ञत्ति होति तत्र धम्मनिरुत्ताभिलापे ञाणं निरुत्तिपटिसम्भिदा. येन ञाणेन तानि ञाणानि जानाति – ‘‘इमानि ञाणानि इदमत्थजोतकानी’’ति, ञाणेसु ञाणं पटिभानपटिसम्भिदा.

७४१. तिस्सो पटिसम्भिदा – अत्थपटिसम्भिदा, निरुत्तिपटिसम्भिदा, पटिभानपटिसम्भिदा.

कतमे धम्मा अब्याकता? यस्मिं समये अकुसलस्स कम्मस्स कतत्ता उपचितत्ता विपाकं चक्खुविञ्ञाणं उप्पन्नं होति उपेक्खासहगतं रूपारम्मणं…पे… सोतविञ्ञाणं उप्पन्नं होति उपेक्खासहगतं सद्दारम्मणं…पे… घानविञ्ञाणं उप्पन्नं होति उपेक्खासहगतं गन्धारम्मणं…पे… जिव्हाविञ्ञाणं उप्पन्नं होति उपेक्खासहगतं रसारम्मणं…पे… कायविञ्ञाणं उप्पन्नं होति दुक्खसहगतं फोट्ठब्बारम्मणं, तस्मिं समये फस्सो होति, वेदना होति, सञ्ञा होति, चेतना होति, चित्तं होति, दुक्खं होति, चित्तस्सेकग्गता होति, मनिन्द्रियं होति, दुक्खिन्द्रियं होति, जीवितिन्द्रियं होति, ये वा पन तस्मिं समये अञ्ञेपि अत्थि पटिच्चसमुप्पन्ना अरूपिनो धम्मा. इमे धम्मा अब्याकता. इमेसु धम्मेसु ञाणं अत्थपटिसम्भिदा. याय निरुत्तिया तेसं धम्मानं पञ्ञत्ति होति तत्र धम्मनिरुत्ताभिलापे ञाणं निरुत्तिपटिसम्भिदा. येन ञाणेन तानि ञाणानि जानाति – ‘‘इमानि ञाणानि इदमत्थजोतकानी’’ति, ञाणेसु ञाणं पटिभानपटिसम्भिदा.

७४२. तिस्सो पटिसम्भिदा – अत्थपटिसम्भिदा, निरुत्तिपटिसम्भिदा, पटिभानपटिसम्भिदा.

कतमे धम्मा अब्याकता? यस्मिं समये अकुसलस्स कम्मस्स कतत्ता उपचितत्ता विपाका मनोधातु उप्पन्ना होति उपेक्खासहगता रूपारम्मणा वा…पे… फोट्ठब्बारम्मणा वा…पे… मनोविञ्ञाणधातु उप्पन्ना होति उपेक्खासहगता रूपारम्मणा वा…पे… धम्मारम्मणा वा यं यं वा पनारब्भ, तस्मिं समये फस्सो होति, वेदना होति, सञ्ञा होति, चेतना होति, चित्तं होति, वितक्को होति, विचारो होति, उपेक्खा होति, चित्तस्सेकग्गता होति, मनिन्द्रियं होति, उपेक्खिन्द्रियं होति, जीवितिन्द्रियं होति, ये वा पन तस्मिं समये अञ्ञेपि अत्थि पटिच्चसमुप्पन्ना अरूपिनो धम्मा. इमे धम्मा अब्याकता. इमेसु धम्मेसु ञाणं अत्थपटिसम्भिदा. याय निरुत्तिया तेसं धम्मानं पञ्ञत्ति होति तत्र धम्मनिरुत्ताभिलापे ञाणं निरुत्तिपटिसम्भिदा. येन ञाणेन तानि ञाणानि जानाति – ‘‘इमानि ञाणानि इदमत्थजोतकानी’’ति, ञाणेसु ञाणं पटिभानपटिसम्भिदा.

४. किरियवारो

७४३. तिस्सो पटिसम्भिदा – अत्थपटिसम्भिदा, निरुत्तिपटिसम्भिदा, पटिभानपटिसम्भिदा.

कतमे धम्मा अब्याकता? यस्मिं समये मनोधातु उप्पन्ना होति किरिया नेव कुसला नाकुसला न च कम्मविपाका उपेक्खासहगता रूपारम्मणा वा…पे… फोट्ठब्बारम्मणा वा यं यं वा पनारब्भ, तस्मिं समये फस्सो होति, वेदना होति, सञ्ञा होति, चेतना होति, चित्तं होति, वितक्को होति, विचारो होति, उपेक्खा होति, चित्तस्सेकग्गता होति, मनिन्द्रियं होति, उपेक्खिन्द्रियं होति, जीवितिन्द्रियं होति, ये वा पन तस्मिं समये अञ्ञेपि अत्थि पटिच्चसमुप्पन्ना अरूपिनो धम्मा. इमे धम्मा अब्याकता. इमेसु धम्मेसु ञाणं अत्थपटिसम्भिदा. याय निरुत्तिया तेसं धम्मानं पञ्ञत्ति होति तत्र धम्मनिरुत्ताभिलापे ञाणं निरुत्तिपटिसम्भिदा. येन ञाणेन तानि ञाणानि जानाति – ‘‘इमानि ञाणानि इदमत्थजोतकानी’’ति, ञाणेसु ञाणं पटिभानपटिसम्भिदा.

७४४. तिस्सो पटिसम्भिदा – अत्थपटिसम्भिदा, निरुत्तिपटिसम्भिदा, पटिभानपटिसम्भिदा.

कतमे धम्मा अब्याकता? यस्मिं समये मनोविञ्ञाणधातु उप्पन्ना होति किरिया नेव कुसला नाकुसला न च कम्मविपाका सोमनस्ससहगता रूपारम्मणा वा…पे… धम्मारम्मणा वा…पे… मनोविञ्ञाणधातु उप्पन्ना होति किरिया नेव कुसला नाकुसला न च कम्मविपाका उपेक्खासहगता रूपारम्मणा वा…पे… धम्मारम्मणा वा यं यं वा पनारब्भ, तस्मिं समये फस्सो होति, वेदना होति, सञ्ञा होति, चेतना होति, चित्तं होति, वितक्को होति, विचारो होति, उपेक्खा होति, चित्तस्सेकग्गता होति, वीरियिन्द्रियं होति, समाधिन्द्रियं होति, मनिन्द्रियं होति, उपेक्खिन्द्रियं होति, जीवितिन्द्रियं होति, ये वा पन तस्मिं समये अञ्ञेपि अत्थि पटिच्चसमुप्पन्ना अरूपिनो धम्मा. इमे धम्मा अब्याकता. इमेसु धम्मेसु ञाणं अत्थपटिसम्भिदा. याय निरुत्तिया तेसं धम्मानं पञ्ञत्ति होति तत्र धम्मनिरुत्ताभिलापे ञाणं निरुत्तिपटिसम्भिदा. येन ञाणेन तानि ञाणानि जानाति – ‘‘इमानि ञाणानि इदमत्थजोतकानी’’ति, ञाणेसु ञाणं पटिभानपटिसम्भिदा.

७४५. तिस्सो पटिसम्भिदा – अत्थपटिसम्भिदा, निरुत्तिपटिसम्भिदा, पटिभानपटिसम्भिदा.

कतमे धम्मा अब्याकता? यस्मिं समये मनोविञ्ञाणधातु उप्पन्ना होति किरिया नेव कुसला नाकुसला न च कम्मविपाका सोमनस्ससहगता ञाणसम्पयुत्ता…पे… सोमनस्ससहगता ञाणसम्पयुत्ता ससङ्खारेन…पे… सोमनस्ससहगता ञाणविप्पयुत्ता…पे… सोमनस्ससहगता ञाणविप्पयुत्ता ससङ्खारेन…पे… उपेक्खासहगता ञाणसम्पयुत्ता…पे… उपेक्खासहगता ञाणसम्पयुत्ता ससङ्खारेन…पे… उपेक्खासहगता ञाणविप्पयुत्ता…पे… उपेक्खासहगता ञाणविप्पयुत्ता ससङ्खारेन…पे… रूपावचरं झानं भावेति…पे… अरूपावचरं झानं भावेति किरियं नेव कुसलं नाकुसलं न च कम्मविपाकं दिट्ठधम्मसुखविहारं…पे… सब्बसो आकिञ्चञ्ञायतनं समतिक्कम्म नेवसञ्ञानासञ्ञायतनसञ्ञासहगतं सुखस्स च पहाना…पे… चतुत्थं झानं उपसम्पज्ज विहरति, तस्मिं समये फस्सो होति…पे… अविक्खेपो होति. इमे धम्मा अब्याकता. इमेसु धम्मेसु ञाणं अत्थपटिसम्भिदा. याय निरुत्तिया तेसं धम्मानं पञ्ञत्ति होति तत्र धम्मनिरुत्ताभिलापे ञाणं निरुत्तिपटिसम्भिदा. येन ञाणेन तानि ञाणानि जानाति – ‘‘इमानि ञाणानि इदमत्थजोतकानी’’ति, ञाणेसु ञाणं पटिभानपटिसम्भिदा.

७४६. चतस्सो पटिसम्भिदा – अत्थपटिसम्भिदा, धम्मपटिसम्भिदा, निरुत्तिपटिसम्भिदा, पटिभानपटिसम्भिदा. तिस्सो पटिसम्भिदा कामावचरकुसलतो चतूसु ञाणसम्पयुत्तेसु चित्तुप्पादेसु, किरियतो चतूसु ञाणसम्पयुत्तेसु चित्तुप्पादेसु उप्पज्जन्ति. अत्थपटिसम्भिदा एतेसु चेव उप्पज्जति, चतूसु मग्गेसु चतूसु फलेसु च उप्पज्जति.

अभिधम्मभाजनीयं.

३. पञ्हापुच्छकं

७४७. चतस्सो पटिसम्भिदा – अत्थपटिसम्भिदा, धम्मपटिसम्भिदा, निरुत्तिपटिसम्भिदा, पटिभानपटिसम्भिदा.

७४८. चतुन्नं पटिसम्भिदानं कति कुसला, कति अकुसला, कति अब्याकता…पे… कति सरणा, कति अरणा?

१. तिकं

७४९. सिया कुसला, सिया अब्याकता. सिया सुखाय वेदनाय सम्पयुत्ता, सिया अदुक्खमसुखाय वेदनाय सम्पयुत्ता. तिस्सो पटिसम्भिदा सिया विपाकधम्मधम्मा, सिया नेवविपाकनविपाकधम्मधम्मा; अत्थपटिसम्भिदा सिया विपाका, सिया विपाकधम्मधम्मा, सिया नेवविपाकनविपाकधम्मधम्मा. तिस्सो पटिसम्भिदा अनुपादिन्नुपादानिया; अत्थपटिसम्भिदा सिया अनुपादिन्नुपादानिया, सिया अनुपादिन्नअनुपादानिया. तिस्सो पटिसम्भिदा असंकिलिट्ठअसंकिलेसिका; अत्थपटिसम्भिदा सिया असंकिलिट्ठसंकिलेसिका, सिया असंकिलिट्ठअसंकिलेसिका.

तिस्सो पटिसम्भिदा सवितक्कसविचारा; अत्थपटिसम्भिदा सिया सवितक्कसविचारा, सिया अवितक्कविचारमत्ता, सिया अवितक्कअविचारा. सिया पीतिसहगता, सिया सुखसहगता, सिया उपेक्खासहगता. नेव दस्सनेन न भावनाय पहातब्बा. नेव दस्सनेन न भावनाय पहातब्बहेतुका.

तिस्सो पटिसम्भिदा सिया आचयगामिनो, सिया नेवाचयगामिनापचयगामिनो; अत्थपटिसम्भिदा सिया आचयगामिनी, सिया अपचयगामिनी, सिया नेवाचयगामिनापचयगामिनी.

तिस्सो पटिसम्भिदा नेवसेक्खनासेक्खा, अत्थपटिसम्भिदा सिया सेक्खा, सिया असेक्खा, सिया नेवसेक्खनासेक्खा. तिस्सो पटिसम्भिदा परित्ता; अत्थपटिसम्भिदा सिया परित्ता, सिया अप्पमाणा. निरुत्तिपटिसम्भिदा परित्तारम्मणा; तिस्सो पटिसम्भिदा सिया परित्तारम्मणा, सिया महग्गतारम्मणा, सिया अप्पमाणारम्मणा.

तिस्सो पटिसम्भिदा मज्झिमा; अत्थपटिसम्भिदा सिया मज्झिमा, सिया पणीता. तिस्सो पटिसम्भिदा अनियता; अत्थपटिसम्भिदा सिया सम्मत्तनियता, सिया अनियता. निरुत्तिपटिसम्भिदा न वत्तब्बा – मग्गारम्मणातिपि, मग्गहेतुकातिपि, मग्गाधिपतिनीतिपि; अत्थपटिसम्भिदा न मग्गारम्मणा, सिया मग्गहेतुका, सिया मग्गाधिपतिनी, सिया न वत्तब्बा मग्गहेतुकातिपि, मग्गाधिपतिनीतिपि; द्वे पटिसम्भिदा सिया मग्गारम्मणा, न मग्गहेतुका, सिया मग्गाधिपतिनो, सिया न वत्तब्बा मग्गारम्मणातिपि, मग्गाधिपतिनोतिपि.

तिस्सो पटिसम्भिदा सिया उप्पन्ना, सिया अनुप्पन्ना, न वत्तब्बा उप्पादिनोति; अत्थपटिसम्भिदा सिया उप्पन्ना, सिया अनुप्पन्ना, सिया उप्पादिनी. सिया अतीता, सिया अनागता, सिया पच्चुप्पन्ना. निरुत्तिपटिसम्भिदा पच्चुप्पन्नारम्मणा; द्वे पटिसम्भिदा सिया अतीतारम्मणा, सिया अनागतारम्मणा, सिया पच्चुप्पन्नारम्मणा; अत्थपटिसम्भिदा सिया अतीतारम्मणा, सिया अनागतारम्मणा, सिया पच्चुप्पन्नारम्मणा, सिया न वत्तब्बा अतीतारम्मणातिपि, अनागतारम्मणातिपि, पच्चुप्पन्नारम्मणातिपि. सिया अज्झत्ता, सिया बहिद्धा, सिया अज्झत्तबहिद्धा. निरुत्तिपटिसम्भिदा बहिद्धारम्मणा; तिस्सो पटिसम्भिदा सिया अज्झत्तारम्मणा, सिया बहिद्धारम्मणा, सिया अज्झत्तबहिद्धारम्मणा. अनिदस्सनअपटिघा.

२. दुकं

७५०. हेतू, सहेतुका, हेतुसम्पयुत्ता, हेतू चेव सहेतुका च, हेतू चेव हेतुसम्पयुत्ता च, न वत्तब्बा न हेतू सहेतुकातिपि, नहेतूअहेतुकातिपि.

सप्पच्चया, सङ्खता, अनिदस्सना, अप्पटिघा, अरूपा, तिस्सो पटिसम्भिदा लोकिया, अत्थपटिसम्भिदा सिया लोकिया, सिया लोकुत्तरा, केनचि विञ्ञेय्या, केनचि न विञ्ञेय्या.

नो आसवा. तिस्सो पटिसम्भिदा सासवा; अत्थपटिसम्भिदा सिया सासवा, सिया अनासवा. आसवविप्पयुत्ता. तिस्सो पटिसम्भिदा न वत्तब्बा आसवा चेव सासवा चाति, सासवा चेव नो च आसवा; अत्थपटिसम्भिदा न वत्तब्बा आसवो [आसवा (सी.) धातुविभङ्गे पन पाठनानत्तं नत्थि] चेव सासवा चाति, सिया सासवा चेव नो च आसवो [आसवा (सी.) धातुविभङ्गे पन पाठनानत्तं नत्थि], सिया न वत्तब्बा सासवा चेव नो च आसवाति. न वत्तब्बा आसवा चेव आसवसम्पयुत्ता चातिपि, आसवसम्पयुत्ता चेव नो च आसवातिपि. तिस्सो पटिसम्भिदा आसवविप्पयुत्ता सासवा; अत्थपटिसम्भिदा सिया आसवविप्पयुत्ता सासवा, सिया आसवविप्पयुत्ता अनासवा.

नो संयोजना…पे… नो गन्था…पे… नो ओघा…पे… नो योगा…पे… नो नीवरणा…पे… नो परामासा…पे… सारम्मणा. नो चित्ता, चेतसिका, चित्तसम्पयुत्ता, चित्तसंसट्ठा, चित्तसमुट्ठाना, चित्तसहभुनो, चित्तानुपरिवत्तिनो. चित्तसंसट्ठसमुट्ठाना, चित्तसंसट्ठसमुट्ठानसहभुनो, चित्तसंसट्ठसमुट्ठानानुपरिवत्तिनो, बाहिरा, नो उपादा, अनुपादिन्ना.

नो उपादाना…पे… नो किलेसा…पे… न दस्सनेन पहातब्बा. न भावनाय पहातब्बा. न दस्सनेन पहातब्बहेतुका. न भावनाय पहातब्बहेतुका. तिस्सो पटिसम्भिदा सवितक्का; अत्थपटिसम्भिदा सिया सवितक्का, सिया अवितक्का. तिस्सो पटिसम्भिदा सविचारा; अत्थपटिसम्भिदा सिया सविचारा, सिया अविचारा. सिया सप्पीतिका, सिया अप्पीतिका. सिया पीतिसहगता, सिया न पीतिसहगता. सिया सुखसहगता, सिया न सुखसहगता. सिया उपेक्खासहगता, सिया न उपेक्खासहगता. तिस्सो पटिसम्भिदा कामावचरा; अत्थपटिसम्भिदा सिया कामावचरा, सिया न कामावचरा. न रूपावचरा. न अरूपावचरा. तिस्सो पटिसम्भिदा परियापन्ना; अत्थपटिसम्भिदा सिया परियापन्ना, सिया अपरियापन्ना. तिस्सो पटिसम्भिदा अनिय्यानिका; अत्थपटिसम्भिदा सिया निय्यानिका, सिया अनिय्यानिका. तिस्सो पटिसम्भिदा अनियता; अत्थपटिसम्भिदा सिया नियता, सिया अनियता. तिस्सो पटिसम्भिदा सउत्तरा; अत्थपटिसम्भिदा सिया सउत्तरा, सिया अनुत्तरा. अरणाति.

पञ्हापुच्छकं.

पटिसम्भिदाविभङ्गो निट्ठितो.

१६. ञाणविभङ्गो

१. एककमातिका

७५१. एकविधेन ञाणवत्थु – पञ्च विञ्ञाणा न हेतू, अहेतुका, हेतुविप्पयुत्ता, सप्पच्चया, सङ्खता, अरूपा, लोकिया, सासवा, संयोजनिया, गन्थनिया, ओघनिया, योगनिया, नीवरणिया, परामट्ठा, उपादानिया, संकिलेसिका, अब्याकता, सारम्मणा, अचेतसिका, विपाका, उपादिन्नुपादानिया, असंकिलिट्ठसंकिलेसिका, न सवितक्कसविचारा, न अवितक्कविचारमत्ता, अवितक्कअविचारा, न पीतिसहगता, नेव दस्सनेन न भावनाय पहातब्बा, नेव दस्सनेन न भावनाय पहातब्बहेतुका, नेवाचयगामिनापचयगामिनो, नेवसेक्खनासेक्खा, परित्ता, कामावचरा, न रूपावचरा, न अरूपावचरा, परियापन्ना, नो अपरियापन्ना, अनियता, अनिय्यानिका,

उप्पन्नवत्थुका उप्पन्नारम्मणा,

(३) पुरेजातवत्थुका पुरेजातारम्मणा

(४) अज्झत्तिकवत्थुका बाहिरारम्मणा

(५) असम्भिन्नवत्थुका असम्भिन्नारम्मणा

(६) नानावत्थुका नानारम्मणा

(७) न अञ्ञमञ्ञस्स गोचरविसयं पच्चनुभोन्ति

(८) न असमन्नाहारा उप्पज्जन्ति

(९) न अमनसिकारा उप्पज्जन्ति

(१०) न अब्बोकिण्णा उप्पज्जन्ति

(११) न अपुब्बं अचरिमं उप्पज्जन्ति

(१२) न अञ्ञमञ्ञस्स समनन्तरा उप्पज्जन्ति

(१३) पञ्च विञ्ञाणा अनाभोगा

(१४) पञ्चहि विञ्ञाणेहि न कञ्चि [किञ्चि (सी. क.)] धम्मं पटिविजानाति अञ्ञत्र अभिनिपातमत्ता

(१५) पञ्चन्नं विञ्ञाणानं समनन्तरापि न कञ्चि धम्मं पटिविजानाति

(१६) पञ्चहि विञ्ञाणेहि न कञ्चि इरियापथं कप्पेति

(१७) पञ्चन्नं विञ्ञाणानं समनन्तरापि न कञ्चि इरियापथं कप्पेति

(१८) पञ्चहि विञ्ञाणेहि न कायकम्मं न वचीकम्मं पट्ठपेति

(१९) पञ्चन्नं विञ्ञाणानं समनन्तरापि न कायकम्मं न वचीकम्मं पट्ठपेति

(२०) पञ्चहि विञ्ञाणेहि न कुसलाकुसलं धम्मं समादियति

(२१) पञ्चन्नं विञ्ञाणानं समनन्तरापि न कुसलाकुसलं धम्मं समादियति

(२२) पञ्चहि विञ्ञाणेहि न समापज्जति न वुट्ठाति

(२३) पञ्चन्नं विञ्ञाणानं समनन्तरापि न समापज्जति न वुट्ठाति

(२४) पञ्चहि विञ्ञाणेहि न चवति न उप्पज्जति

(२५) पञ्चन्नं विञ्ञाणानं समनन्तरापि न चवति न उप्पज्जति

(२६) पञ्चहि विञ्ञाणेहि न सुपति न पटिबुज्झति न सुपिनं पस्सति

(२७) पञ्चन्नं विञ्ञाणानं समनन्तरापि न सुपति न पटिबुज्झति न सुपिनं पस्सति, याथावकवत्थुविभावना पञ्ञा

एवं एकविधेन ञाणवत्थु.

२. दुकमातिका

७५२. दुविधेन ञाणवत्थु –

(१) लोकिया पञ्ञा, लोकुत्तरा पञ्ञा

(२) केनचि विञ्ञेय्या पञ्ञा, केनचि न विञ्ञेय्या पञ्ञा

(३) सासवा पञ्ञा, अनासवा पञ्ञा

(४) आसवविप्पयुत्ता सासवा पञ्ञा, आसवविप्पयुत्ता अनासवा पञ्ञा

(५) संयोजनिया पञ्ञा, असंयोजनिया पञ्ञा

(६) संयोजनविप्पयुत्ता संयोजनिया पञ्ञा, संयोजनविप्पयुत्ता असंयोजनिया पञ्ञा

(७) गन्थनिया पञ्ञा, अगन्थनिया पञ्ञा

(८) गन्थविप्पयुत्ता गन्थनिया पञ्ञा, गन्थविप्पयुत्ता अगन्थनिया पञ्ञा

(९) ओघनिया पञ्ञा, अनोघनिया पञ्ञा

(१०) ओघविप्पयुत्ता ओघनिया पञ्ञा, ओघविप्पयुत्ता अनोघनिया पञ्ञा

(११) योगनिया पञ्ञा, अयोगनिया पञ्ञा

(१२) योगविप्पयुत्ता योगनिया पञ्ञा, योगविप्पयुत्ता अयोगनिया पञ्ञा

(१३) नीवरणिया पञ्ञा, अनीवरणिया पञ्ञा

(१४) नीवरणविप्पयुत्ता नीवरणिया पञ्ञा, नीवरणविप्पयुत्ता अनीवरणिया पञ्ञा

(१५) परामट्ठा पञ्ञा, अपरामट्ठा पञ्ञा

(१६) परामासविप्पयुत्ता परामट्ठा पञ्ञा, परामासविप्पयुत्ता अपरामट्ठा पञ्ञा

(१७) उपादिन्ना पञ्ञा, अनुपादिन्ना पञ्ञा

(१८) उपादानिया पञ्ञा, अनुपादानिया पञ्ञा

(१९) उपादानविप्पयुत्ता उपादानिया पञ्ञा, उपादानविप्पयुत्ता अनुपादानिया पञ्ञा

(२०) संकिलेसिका पञ्ञा, असंकिलेसिका पञ्ञा

(२१) किलेसविप्पयुत्ता संकिलेसिका पञ्ञा, किलेसविप्पयुत्ता असंकिलेसिका पञ्ञा

(२२) सवितक्का पञ्ञा, अवितक्का पञ्ञा

(२३) सविचारा पञ्ञा, अविचारा पञ्ञा

(२४) सप्पीतिका पञ्ञा, अप्पीतिका पञ्ञा

(२५) पीतिसहगता पञ्ञा, न पीतिसहगता पञ्ञा

(२६) सुखसहगता पञ्ञा, न सुखसहगता पञ्ञा

(२७) उपेक्खासहगता पञ्ञा, न उपेक्खासहगता पञ्ञा

(२८) कामावचरा पञ्ञा, न कामावचरा पञ्ञा

(२९) रूपावचरा पञ्ञा, न रूपावचरा पञ्ञा

(३०) अरूपावचरा पञ्ञा, न अरूपावचरा पञ्ञा

(३१) परियापन्ना पञ्ञा, अपरियापन्ना पञ्ञा

(३२) निय्यानिका पञ्ञा, अनिय्यानिका पञ्ञा

(३३) नियता पञ्ञा, अनियता पञ्ञा

(३४) सउत्तरा पञ्ञा, अनुत्तरा पञ्ञा

(३५) अत्थजापिका पञ्ञा, जापितत्था पञ्ञा

एवं दुविधेन ञाणवत्थु.

३. तिकमातिका

७५३. तिविधेन ञाणवत्थु –

(१) चिन्तामया पञ्ञा, सुतमया पञ्ञा, भावनामया पञ्ञा

(२) दानमया पञ्ञा, सीलमया पञ्ञा, भावनामया पञ्ञा

(३) अधिसीले पञ्ञा, अधिचित्ते पञ्ञा, अधिपञ्ञाय पञ्ञा

(४) आयकोसल्लं, अपायकोसल्लं, उपायकोसल्लं

(५) विपाका पञ्ञा, विपाकधम्मधम्मा पञ्ञा, नेवविपाकनविपाकधम्मधम्मा पञ्ञा

(६) उपादिन्नुपादानिया पञ्ञा, अनुपादिन्नुपादानिया पञ्ञा, अनुपादिन्नअनुपादानिया पञ्ञा

(७) सवितक्कसविचारा पञ्ञा, अवितक्कविचारमत्ता पञ्ञा, अवितक्कअविचारा पञ्ञा

(८) पीतिसहगता पञ्ञा, सुखसहगता पञ्ञा, उपेक्खासहगता पञ्ञा

(९) आचयगामिनी पञ्ञा, अपचयगामिनी पञ्ञा, नेवाचयगामिनापचयगामिनी पञ्ञा

(१०) सेक्खा पञ्ञा, असेक्खा पञ्ञा, नेवसेक्खनासेक्खा पञ्ञा

(११) परित्ता पञ्ञा, महग्गता पञ्ञा, अप्पमाणा पञ्ञा

(१२) परित्तारम्मणा पञ्ञा, महग्गतारम्मणा पञ्ञा, अप्पमाणारम्मणा पञ्ञा

(१३) मग्गारम्मणा पञ्ञा, मग्गहेतुका पञ्ञा, मग्गाधिपतिनी पञ्ञा

(१४) उप्पन्ना पञ्ञा, अनुप्पन्ना पञ्ञा, उप्पादिनी पञ्ञा

(१५) अतीता पञ्ञा, अनागता पञ्ञा, पच्चुप्पन्ना पञ्ञा

(१६) अतीतारम्मणा पञ्ञा, अनागतारम्मणा पञ्ञा, पच्चुप्पन्नारम्मणा पञ्ञा

(१७) अज्झत्ता पञ्ञा, बहिद्धा पञ्ञा, अज्झत्तबहिद्धा पञ्ञा

(१८) अज्झत्तारम्मणा पञ्ञा, बहिद्धारम्मणा पञ्ञा, अज्झत्तबहिद्धारम्मणा पञ्ञा

(१९) सवितक्कसविचारा पञ्ञा अत्थि विपाका, अत्थि विपाकधम्मधम्मा, अत्थि नेवविपाकनविपाकधम्मधम्मा

(२०) अत्थि उपादिन्नुपादानिया, अत्थि अनुपादिन्नुपादानिया, अत्थि अनुपादिन्नअनुपादानिया

(२१) अत्थि पीतिसहगता, अत्थि सुखसहगता, अत्थि उपेक्खासहगता

(२२) अत्थि आचयगामिनी, अत्थि अपचयगामिनी, अत्थि नेवाचयगामिनापचयगामिनी

(२३) अत्थि सेक्खा, अत्थि असेक्खा, अत्थि नेवसेक्खनासेक्खा

(२४) अत्थि परित्ता, अत्थि महग्गता, अत्थि अप्पमाणा

(२५) अत्थि परित्तारम्मणा, अत्थि महग्गतारम्मणा, अत्थि अप्पमाणारम्मणा

(२६) अत्थि मग्गारम्मणा, अत्थि मग्गहेतुका, अत्थि मग्गाधिपतिनी

(२७) अत्थि उप्पन्ना, अत्थि अनुप्पन्ना, अत्थि उप्पादिनी

(२८) अत्थि अतीता, अत्थि अनागता, अत्थि पच्चुप्पन्ना

(२९) अत्थि अतीतारम्मणा, अत्थि अनागतारम्मणा, अत्थि पच्चुप्पन्नारम्मणा

(३०) अत्थि अज्झत्ता, अत्थि बहिद्धा, अत्थि अज्झत्तबहिद्धा

(३१) अत्थि अज्झत्तारम्मणा, अत्थि बहिद्धारम्मणा, अत्थि अज्झत्तबहिद्धारम्मणा

(३२) अवितक्कविचारमत्ता पञ्ञा अत्थि विपाका, अत्थि विपाकधम्मधम्मा, अत्थि नेवविपाकनविपाकधम्मधम्मा

(३३) अत्थि उपादिन्नुपादानिया, अत्थि अनुपादिन्नुपादानिया, अत्थि अनुपादिन्नअनुपादानिया

(३४) अत्थि आचयगामिनी, अत्थि अपचयगामिनी, अत्थि नेवाचयगामिनापचयगामिनी

(३५) अत्थि सेक्खा, अत्थि असेक्खा, अत्थि नेवसेक्खनासेक्खा

(३६) अत्थि उप्पन्ना, अत्थि अनुप्पन्ना, अत्थि उप्पादिनी

(३७) अत्थि अतीता, अत्थि अनागता, अत्थि पच्चुप्पन्ना

(३८) अत्थि अज्झत्ता, अत्थि बहिद्धा, अत्थि अज्झत्तबहिद्धा

(३९) अवितक्कअविचारा पञ्ञा अत्थि विपाका, अत्थि विपाकधम्मधम्मा, अत्थि नेवविपाकनविपाकधम्मधम्मा

(४०) अत्थि उपादिन्नुपादानिया, अत्थि अनुप्पादिन्नुपादानिया, अत्थि अनुप्पादिन्नअनुपादानिया

(४१) अत्थि पीतिसहगता, अत्थि सुखसहगता, अत्थि उपेक्खासहगता

(४२) अत्थि आचयगामिनी, अत्थि अपचयगामिनी, अत्थि नेवाचयगामिनापचयगामिनी

(४३) अत्थि सेक्खा, अत्थि असेक्खा, अत्थि नेवसेक्खनासेक्खा

(४४) अत्थि परित्तारम्मणा, अत्थि महग्गतारम्मणा, अत्थि अप्पमाणारम्मणा

(४५) अत्थि मग्गारम्मणा, अत्थि मग्गहेतुका, अत्थि मग्गाधिपतिनी

(४६) अत्थि उप्पन्ना, अत्थि अनुप्पन्ना, अत्थि उप्पादिनी

(४७) अत्थि अतीता, अत्थि अनागता, अत्थि पच्चुप्पन्ना

(४८) अत्थि अतीतारम्मणा, अत्थि अनागतारम्मणा, अत्थि पच्चुप्पन्नारम्मणा

(४९) अत्थि अज्झत्ता, अत्थि बहिद्धा, अत्थि अज्झत्तबहिद्धा

(५०) अत्थि अज्झत्तारम्मणा, अत्थि बहिद्धारम्मणा, अत्थि अज्झत्तबहिद्धारम्मणा

(५१) पीतिसहगता पञ्ञा सुखसहगता पञ्ञा अत्थि विपाका, अत्थि विपाकधम्मधम्मा, अत्थि नेवविपाकनविपाकधम्मधम्मा

(५२) अत्थि उपादिन्नुपादानिया, अत्थि अनुपादिन्नुपादानिया, अत्थि अनुपादिन्नअनुपादानिया

(५३) अत्थि सवितक्कसविचारा, अत्थि अवितक्कविचारमत्ता, अत्थि अवितक्कअविचारा

(५४) अत्थि आचयगामिनी, अत्थि अपचयगामिनी, अत्थि नेवाचयगामिनापचयगामिनी

(५५) अत्थि सेक्खा, अत्थि असेक्खा, अत्थि नेवसेक्खनासेक्खा

(५६) अत्थि परित्ता, अत्थि महग्गता, अत्थि अप्पमाणा

(५७) अत्थि परित्तारम्मणा, अत्थि महग्गतारम्मणा, अत्थि अप्पमाणारम्मणा

(५८) अत्थि मग्गारम्मणा, अत्थि मग्गहेतुका, अत्थि मग्गाधिपतिनी

(५९) अत्थि उप्पन्ना, अत्थि अनुप्पन्ना, अत्थि उप्पादिनी

(६०) अत्थि अतीता, अत्थि अनागता, अत्थि पच्चुप्पन्ना

(६१) अत्थि अतीतारम्मणा, अत्थि अनागतारम्मणा, अत्थि पच्चुप्पन्नारम्मणा

(६२) अत्थि अज्झता, अत्थि बहिद्धा, अत्थि अज्झत्तबहिद्धा

(६३) अत्थि अज्झत्तारम्मणा, अत्थि बहिद्धारम्मणा, अत्थि अज्झत्तबहिद्धारम्मणा

(६४) उपेक्खासहगता पञ्ञा अत्थि विपाका, अत्थि विपाकधम्मधम्मा, अत्थि नेवविपाकनविपाकधम्मधम्मा

(६५) अत्थि उपादिन्नुपादानिया, अत्थि अनुपादिन्नुपादानिया, अत्थि अनुपादिन्नअनुपादानिया

(६६) अत्थि आचयगामिनी, अत्थि अपचयगामिनी, अत्थि नेवाचयगामिनापचयगामिनी

(६७) अत्थि सेक्खा, अत्थि असेक्खा, अत्थि नेवसेक्खनासेक्खा

(६८) अत्थि परित्ता, अत्थि महग्गता, अत्थि अप्पमाणा

(६९) अत्थि परित्तारम्मणा, अत्थि महग्गतारम्मणा, अत्थि अप्पमाणारम्मणा

(७०) अत्थि मग्गारम्मणा, अत्थि मग्गहेतुका, अत्थि मग्गाधिपतिनी

(७१) अत्थि उप्पन्ना, अत्थि अनुप्पन्ना, अत्थि उप्पादिनी

(७२) अत्थि अतीता, अत्थि अनागता, अत्थि पच्चुप्पन्ना

(७३) अत्थि अतीतारम्मणा, अत्थि अनागतारम्मणा, अत्थि पच्चुप्पन्नारम्मणा

(७४) अत्थि अज्झत्ता, अत्थि बहिद्धा, अत्थि अज्झत्तबहिद्धा

(७५) अत्थि अज्झत्तारम्मणा, अत्थि बहिद्धारम्मणा, अत्थि अज्झत्तबहिद्धारम्मणा

एवं तिविधेन ञाणवत्थु.

४. चतुक्कमातिका

७५४. चतुब्बिधेन ञाणवत्थु –

(१) कम्मस्सकतञाणं, सच्चानुलोमिकं ञाणं, मग्गसमङ्गिस्स ञाणं, फलसमङ्गिस्स ञाणं

(२) दुक्खे ञाणं, दुक्खसमुदये ञाणं, दुक्खनिरोधे ञाणं, दुक्खनिरोधगामिनिया पटिपदाय ञाणं

(३) कामावचरा पञ्ञा, रूपावचरा पञ्ञा, अरूपावचरा पञ्ञा, अपरियापन्ना पञ्ञा

(४) धम्मे ञाणं, अन्वये ञाणं, परिये [परिच्चे (सब्बत्थ) पस्स दीघनिकाये] ञाणं, सम्मुतिञाणं [सम्मतिञाणं (स्या.) पस्स दीघनिकाये]

(५) अत्थि पञ्ञा आचयाय नो अपचयाय, अत्थि पञ्ञा अपचयाय नो आचयाय, अत्थि पञ्ञा आचयाय चेव अपचयाय च, अत्थि पञ्ञा नेवाचयाय नो अपचयाय

(६) अत्थि पञ्ञा निब्बिदाय नो पटिवेधाय, अत्थि पञ्ञा पटिवेधाय नो निब्बिदाय, अत्थि पञ्ञा निब्बिदाय चेव पटिवेधाय च, अत्थि पञ्ञा नेव निब्बिदाय नो पटिवेधाय

(७) हानभागिनी पञ्ञा, ठितिभागिनी पञ्ञा, विसेसभागिनी पञ्ञा, निब्बेधभागिनी पञ्ञा

(८) चतस्सो पटिसम्भिदा

(९) चतस्सो पटिपदा

(१०) चत्तारि आरम्मणानि

(११) जरामरणे ञाणं, जरामरणसमुदये ञाणं, जरामरणनिरोधे ञाणं, जरामरणनिरोधगामिनिया पटिपदाय ञाणं

(१२-२१) जातिया ञाणं…पे… भवे ञाणं…पे… उपादाने ञाणं…पे… तण्हाय ञाणं…पे… वेदनाय ञाणं…पे… फस्से ञाणं…पे… सळायतने ञाणं…पे… नामरूपे ञाणं…पे… विञ्ञाणे ञाणं…पे… सङ्खारेसु ञाणं, सङ्खारसमुदये ञाणं, सङ्खारनिरोधे ञाणं, सङ्खारनिरोधगामिनिया पटिपदाय ञाणं. एवं चतुब्बिधेन ञाणवत्थु.

५. पञ्चकमातिका

७५५. पञ्चविधेन ञाणवत्थु –

(१) पञ्चङ्गिको सम्मासमाधि (२) पञ्चञाणिको सम्मासमाधि

एवं पञ्चविधेन ञाणवत्थु.

६. छक्कमातिका

७५६. छब्बिधेन ञाणवत्थु –

(१) छसु अभिञ्ञासु पञ्ञा

एवं छब्बिधेन ञाणवत्थु.

७. सत्तकमातिका

७५७. सत्तविधेन ञाणवत्थु –

(१) सत्तसत्तति ञाणवत्थूनि

एवं सत्तविधेन ञाणवत्थु.

८. अट्ठकमातिका

७५८. अट्ठविधेन ञाणवत्थु –

(१) चतूसु मग्गेसु, चतूसु फलेसु पञ्ञा

एवं अट्ठविधेन ञाणवत्थु.

९. नवकमातिका

७५९. नवविधेन ञाणवत्थु –

(१) नवसु अनुपुब्बविहारसमापत्तीसु पञ्ञा

एवं नवविधेन ञाणवत्थु.

१०. दसकमातिका

७६०. दसविधेन ञाणवत्थु – दस तथागतस्स तथागतबलानि येहि बलेहि समन्नागतो तथागतो आसभं ठानं पटिजानाति, परिसासु सीहनादं नदति, ब्रह्मचक्कं पवत्तेति. कतमानि दस?

(१) इध तथागतो ठानञ्च ठानतो अट्ठानञ्च अट्ठानतो यथाभूतं पजानाति. यम्पि तथागतो ठानञ्च ठानतो अट्ठानञ्च अट्ठानतो यथाभूतं पजानाति, इदम्पि तथागतस्स तथागतबलं होति, यं बलं आगम्म तथागतो आसभं ठानं पटिजानाति, परिसासु सीहनादं नदति, ब्रह्मचक्कं पवत्तेति.

(२) पुन चपरं तथागतो अतीतानागतपच्चुप्पन्नानं कम्मसमादानानं ठानसो हेतुसो विपाकं यथाभूतं पजानाति. यम्पि तथागतो अतीतानागतपच्चुप्पन्नानं कम्मसमादानानं ठानसो हेतुसो विपाकं यथाभूतं पजानाति, इदम्पि तथागतस्स तथागतबलं होति, यं बलं आगम्म तथागतो आसभं ठानं पटिजानाति, परिसासु सीहनादं नदति, ब्रह्मचक्कं पवत्तेति.

(३) पुन चपरं तथागतो सब्बत्थगामिनिं पटिपदं यथाभूतं पजानाति. यम्पि तथागतो सब्बत्थगामिनिं पटिपदं यथाभूतं पजानाति, इदम्पि तथागतस्स तथागतबलं होति, यं बलं आगम्म तथागतो आसभं ठानं पटिजानाति, परिसासु सीहनादं नदति, ब्रह्मचक्कं पवत्तेति.

(४) पुन चपरं तथागतो अनेकधातु नानाधातुलोकं [अनेकधातुं नानाधातुं लोकं (स्या.) म. नि. १.१४८] यथाभूतं पजानाति. यम्पि तथागतो अनेकधातु नानाधातुलोकं यथाभूतं पजानाति, इदम्पि तथागतस्स तथागतबलं होति, यं बलं आगम्म तथागतो आसभं ठानं पटिजानाति, परिसासु सीहनादं नदति, ब्रह्मचक्कं पवत्तेति.

(५) पुन चपरं तथागतो सत्तानं नानाधिमुत्तिकतं यथाभूतं पजानाति. यम्पि तथागतो सत्तानं नानाधिमुत्तिकतं यथाभूतं पजानाति, इदम्पि तथागतस्स तथागतबलं होति, यं बलं आगम्म तथागतो आसभं ठानं पटिजानाति, परिसासु सीहनादं नदति, ब्रह्मचक्कं पवत्तेति.

(६) पुन चपरं तथागतो परसत्तानं परपुग्गलानं इन्द्रियपरोपरियत्तं यथाभूतं पजानाति. यम्पि तथागतो परसत्तानं परपुग्गलानं इन्द्रियपरोपरियत्तं यथाभूतं पजानाति, इदम्पि तथागतस्स तथागतबलं होति, यं बलं आगम्म तथागतो आसभं ठानं पटिजानाति, परिसासु सीहनादं नदति, ब्रह्मचक्कं पवत्तेति.

(७) पुन चपरं तथागतो झानविमोक्खसमाधिसमापत्तीनं संकिलेसं वोदानं वुट्ठानं यथाभूतं पजानाति. यम्पि तथागतो झानविमोक्खसमाधिसमापत्तीनं संकिलेसं वोदानं वुट्ठानं यथाभूतं पजानाति, इदम्पि तथागतस्स तथागतबलं होति, यं बलं आगम्म तथागतो आसभं ठानं पटिजानाति, परिसासु सीहनादं नदति, ब्रह्मचक्कं पवत्तेति.

(८) पुन चपरं तथागतो पुब्बेनिवासानुस्सतिं यथाभूतं पजानाति. यम्पि तथागतो पुब्बेनिवासानुस्सतिं यथाभूतं पजानाति, इदम्पि तथागतस्स तथागतबलं होति, यं बलं आगम्म तथागतो आसभं ठानं पटिजानाति, परिसासु सीहनादं नदति, ब्रह्मचक्कं पवत्तेति.

(९) पुन चपरं तथागतो सत्तानं चुतूपपातं यथाभूतं पजानाति. यम्पि तथागतो सत्तानं चुतूपपातं यथाभूतं पजानाति, इदम्पि तथागतस्स तथागतबलं होति, यं बलं आगम्म तथागतो आसभं ठानं पटिजानाति, परिसासु सीहनादं नदति, ब्रह्मचक्कं पवत्तेति.

(१०) पुन चपरं तथागतो आसवानं खयं यथाभूतं पजानाति. यम्पि तथागतो आसवानं खयं यथाभूतं पजानाति, इदम्पि तथागतस्स तथागतबलं होति, यं बलं आगम्म तथागतो आसभं ठानं पटिजानाति, परिसासु सीहनादं नदति, ब्रह्मचक्कं पवत्तेति. इमानि दस तथागतस्स तथागतबलानि, येहि बलेहि समन्नागतो तथागतो आसभं ठानं पटिजानाति, परिसासु सीहनादं नदति, ब्रह्मचक्कं पवत्तेति.

एवं दसविधेन ञाणवत्थु.

मातिका

१. एककनिद्देसो

७६१. पञ्च विञ्ञाणा न हेतुमेव, अहेतुकमेव, हेतुविप्पयुत्तमेव, सप्पच्चयमेव, सङ्खतमेव, अरूपमेव, लोकियमेव, सासवमेव, संयोजनियमेव, गन्थनियमेव, ओघनियमेव, योगनियमेव, नीवरणियमेव, परामट्ठमेव, उपादानियमेव, संकिलेसिकमेव, अब्याकतमेव, सारम्मणमेव, अचेतसिकमेव, विपाकमेव, उपादिन्नुपादानियमेव, असंकिलिट्ठसंकिलेसिकमेव, न सवितक्कसविचारमेव, न अवितक्कविचारमत्तमेव, अवितक्कअविचारमेव, न पीतिसहगतमेव, नेव दस्सनेन न भावनाय पहातब्बमेव, नेव दस्सनेन न भावनाय पहातब्बहेतुकमेव, नेवाचयगामिनापचयगामिमेव, नेवसेक्खनासेक्खमेव, परित्तमेव, कामावचरमेव, न रूपावचरमेव, न अरूपावचरमेव, परियापन्नमेव, नो अपरियापन्नमेव, अनियतमेव, अनिय्यानिकमेव, उप्पन्नं मनोविञ्ञाणविञ्ञेय्यमेव, अनिच्चमेव, जराभिभूतमेव.

७६२. पञ्च विञ्ञाणा उप्पन्नवत्थुका, उप्पन्नारम्मणाति उप्पन्नस्मिं वत्थुस्मिं उप्पन्ने आरम्मणे उप्पज्जन्ति.

पुरेजातवत्थुका, पुरेजातारम्मणाति पुरेजातस्मिं वत्थुस्मिं पुरेजाते आरम्मणे उप्पज्जन्ति.

अज्झत्तिकवत्थुका, बाहिरारम्मणाति पञ्चन्नं विञ्ञाणानं वत्थु अज्झत्तिका आरम्मणा बाहिरा.

असम्भिन्नवत्थुका, असम्भिन्नारम्मणाति असम्भिन्नस्मिं वत्थुस्मिं असम्भिन्ने आरम्मणे उप्पज्जन्ति.

नानावत्थुका, नानारम्मणाति अञ्ञं चक्खुविञ्ञाणस्स वत्थु च आरम्मणञ्च, अञ्ञं सोतविञ्ञाणस्स वत्थु च आरम्मणञ्च, अञ्ञं घानविञ्ञाणस्स वत्थु च आरम्मणञ्च, अञ्ञं जिव्हाविञ्ञाणस्स वत्थु च आरम्मणञ्च, अञ्ञं कायविञ्ञाणस्स वत्थु च आरम्मणञ्च.

७६३. न अञ्ञमञ्ञस्स गोचरविसयं पच्चनुभोन्तीति चक्खुविञ्ञाणस्स गोचरविसयं सोतविञ्ञाणं न पच्चनुभोति, सोतविञ्ञाणस्स गोचरविसयम्पि चक्खुविञ्ञाणं न पच्चनुभोति. चक्खुविञ्ञाणस्स गोचरविसयं घानविञ्ञाणं न पच्चनुभोति, घानविञ्ञाणस्स गोचरविसयम्पि चक्खुविञ्ञाणं न पच्चनुभोति. चक्खुविञ्ञाणस्स गोचरविसयं जिव्हाविञ्ञाणं न पच्चनुभोति, जिव्हाविञ्ञाणस्स गोचरविसयम्पि चक्खुविञ्ञाणं न पच्चनुभोति. चक्खुविञ्ञाणस्स गोचरविसयं कायविञ्ञाणं न पच्चनुभोति, कायविञ्ञाणस्स गोचरविसयम्पि चक्खुविञ्ञाणं न पच्चनुभोति. सोतविञ्ञाणस्स…पे… घानविञ्ञाणस्स…पे… जिव्हाविञ्ञाणस्स…पे… कायविञ्ञाणस्स गोचरविसयं चक्खुविञ्ञाणं न पच्चनुभोति, चक्खुविञ्ञाणस्स गोचरविसयम्पि कायविञ्ञाणं न पच्चनुभोति. कायविञ्ञाणस्स गोचरविसयं सोतविञ्ञाणं न पच्चनुभोति, सोतविञ्ञाणस्स गोचरविसयम्पि कायविञ्ञाणं न पच्चनुभोति. कायविञ्ञाणस्स गोचरविसयं घानविञ्ञाणं न पच्चनुभोति, घानविञ्ञाणस्स गोचरविसयम्पि कायविञ्ञाणं न पच्चनुभोति. कायविञ्ञाणस्स गोचरविसयं जिव्हाविञ्ञाणं न पच्चनुभोति, जिव्हाविञ्ञाणस्स गोचरविसयम्पि कायविञ्ञाणं न पच्चनुभोति.

७६४. न असमन्नाहारा उप्पज्जन्तीति समन्नाहरन्तस्स उप्पज्जन्ति.

अमनसिकारा उप्पज्जन्तीति मनसिकरोन्तस्स उप्पज्जन्ति.

न अब्बोकिण्णा उप्पज्जन्तीति न पटिपाटिया उप्पज्जन्ति.

न अपुब्बं अचरिमं उप्पज्जन्तीति न एकक्खणे उप्पज्जन्ति.

७६५. न अञ्ञमञ्ञस्स समनन्तरा उप्पज्जन्तीति चक्खुविञ्ञाणस्स उप्पन्नसमनन्तरा सोतविञ्ञाणं न उप्पज्जति, सोतविञ्ञाणस्स उप्पन्नसमनन्तरापि चक्खुविञ्ञाणं न उप्पज्जति. चक्खुविञ्ञाणस्स उप्पन्नसमनन्तरा घानविञ्ञाणं न उप्पज्जति, घानविञ्ञाणस्स उप्पन्नसमनन्तरापि चक्खुविञ्ञाणं न उप्पज्जति. चक्खुविञ्ञाणस्स उप्पन्नसमनन्तरा जिव्हाविञ्ञाणं न उप्पज्जति, जिव्हाविञ्ञाणस्स उप्पन्नसमनन्तरापि चक्खुविञ्ञाणं न उप्पज्जति. चक्खुविञ्ञाणस्स उप्पन्नसमनन्तरा कायविञ्ञाणं न उप्पज्जति, कायविञ्ञाणस्स उप्पन्नसमनन्तरापि चक्खुविञ्ञाणं न उप्पज्जति. सोतविञ्ञाणस्स…पे… घानविञ्ञाणस्स…पे… जिव्हाविञ्ञाणस्स…पे… कायविञ्ञाणस्स उप्पन्नसमनन्तरा चक्खुविञ्ञाणं न उप्पज्जति, चक्खुविञ्ञाणस्स उप्पन्नसमनन्तरापि कायविञ्ञाणं न उप्पज्जति. कायविञ्ञाणस्स उप्पन्नसमनन्तरा सोतविञ्ञाणं न उप्पज्जति, सोतविञ्ञाणस्स उप्पन्नसमनन्तरापि कायविञ्ञाणं न उप्पज्जति. कायविञ्ञाणस्स उप्पन्नसमनन्तरा घानविञ्ञाणं न उप्पज्जति, घानविञ्ञाणस्स उप्पन्नसमनन्तरापि कायविञ्ञाणं न उप्पज्जति. कायविञ्ञाणस्स उप्पन्नसमनन्तरा जिव्हाविञ्ञाणं न उप्पज्जति, जिव्हाविञ्ञाणस्स उप्पन्नसमनन्तरापि कायविञ्ञाणं न उप्पज्जति.

७६६. पञ्च विञ्ञाणा अनाभोगाति पञ्चन्नं विञ्ञाणानं नत्थि आवट्टना वा आभोगो वा समन्नाहारो वा मनसिकारो वा.

पञ्चहि विञ्ञाणेहि न कञ्चि धम्मं पटिविजानातीति पञ्चहि विञ्ञाणेहि न कञ्चि धम्मं पटिविजानाति.

अञ्ञत्र अभिनिपातमत्ताति अञ्ञत्र आपातमत्ता.

पञ्चन्नं विञ्ञाणानं समनन्तरापि न कञ्चि धम्मं पटिविजानातीति पञ्चन्नं विञ्ञाणानं समनन्तरा मनोधातुयापि न कञ्चि धम्मं पटिविजानाति.

पञ्चहि विञ्ञाणेहि न कञ्चि इरियापथं कप्पेतीति पञ्चहि विञ्ञाणेहि न कञ्चि इरियापथं कप्पेति – गमनं वा ठानं वा निसज्जं वा सेय्यं वा.

पञ्चन्नं विञ्ञाणानं समनन्तरापि न कञ्चि इरियापथं कप्पेतीति पञ्चन्नं विञ्ञाणानं समनन्तरा मनोधातुयापि न कञ्चि इरियापथं कप्पेति – गमनं वा ठानं वा निसज्जं वा सेय्यं वा.

पञ्चहि विञ्ञाणेहि न कायकम्मं न वचीकम्मं पट्ठपेतीति पञ्चहि विञ्ञाणेहि न कायकम्मं न वचीकम्मं पट्ठपेति.

पञ्चन्नं विञ्ञाणानं समनन्तरापि न कायकम्मं न वचीकम्मं पट्ठपेतीति पञ्चन्नं विञ्ञाणानं समनन्तरा मनोधातुयापि न कायकम्मं न वचीकम्मं पट्ठपेति.

पञ्चहि विञ्ञाणेहि न कुसलाकुसलं धम्मं समादियतीति पञ्चहि विञ्ञाणेहि न कुसलाकुसलं धम्मं समादियति.

पञ्चन्नं विञ्ञाणानं समनन्तरापि न कुसलाकुसलं धम्मं समादियतीति पञ्चन्नं विञ्ञाणानं समनन्तरा मनोधातुयापि न कुसलाकुसलं धम्मं समादियति.

पञ्चहि विञ्ञाणेहि न समापज्जति न वुट्ठातीति पञ्चहि विञ्ञाणेहि न समापज्जति न वुट्ठाति.

पञ्चन्नं विञ्ञाणानं समनन्तरापि न समापज्जति न वुट्ठातीति पञ्चन्नं विञ्ञाणानं समनन्तरा मनोधातुयापि न समापज्जति न वुट्ठाति.

पञ्चहि विञ्ञाणेहि न चवति न उप्पज्जतीति पञ्चहि विञ्ञाणेहि न चवति न उप्पज्जति.

पञ्चन्नं विञ्ञाणानं समनन्तरापि न चवति न उप्पज्जतीति पञ्चन्नं विञ्ञाणानं समनन्तरा मनोधातुयापि न चवति न उप्पज्जति.

पञ्चहि विञ्ञाणेहि न सुपति न पटिबुज्झति न सुपिनं पस्सतीति पञ्चहि विञ्ञाणेहि न सुपति न पटिबुज्झति न सुपिनं पस्सति.

पञ्चन्नं विञ्ञाणानं समनन्तरापि न सुपति न पटिबुज्झति न सुपिनं पस्सतीति पञ्चन्नं विञ्ञाणानं समनन्तरा मनोधातुयापि न सुपति न पटिबुज्झति न सुपिनं पस्सति. एवं याथावकवत्थुविभावना पञ्ञा.

एवं एकविधेन ञाणवत्थु.

एककं.

२. दुकनिद्देसो

७६७. (१) तीसु भूमीसु कुसलाब्याकते पञ्ञा लोकिया पञ्ञा, चतूसु मग्गेसु चतूसु फलेसु पञ्ञा लोकुत्तरा पञ्ञा.

(२) सब्बाव पञ्ञा केनचि विञ्ञेय्या, केनचि न विञ्ञेय्या.

(३) तीसु भूमीसु कुसलाब्याकते पञ्ञा सासवा पञ्ञा, चतूसु मग्गेसु चतूसु फलेसु पञ्ञा अनासवा पञ्ञा.

(४) तीसु भूमीसु कुसलाब्याकते पञ्ञा आसवविप्पयुत्ता सासवा पञ्ञा, चतूसु मग्गेसु चतूसु फलेसु पञ्ञा आसवविप्पयुत्ता अनासवा पञ्ञा.

(५) तीसु भूमीसु कुसलाब्याकते पञ्ञा संयोजनिया पञ्ञा, चतूसु मग्गेसु चतूसु फलेसु पञ्ञा असंयोजनिया पञ्ञा.

(६) तीसु भूमीसु कुसलाब्याकते पञ्ञा संयोजनविप्पयुत्ता संयोजनिया पञ्ञा, चतूसु मग्गेसु चतूसु फलेसु पञ्ञा संयोजनविप्पयुत्ता असंयोजनिया पञ्ञा.

(७) तीसु भूमीसु कुसलाब्याकते पञ्ञा गन्थनिया पञ्ञा, चतूसु मग्गेसु चतूसु फलेसु पञ्ञा अगन्थनिया पञ्ञा.

(८) तीसु भूमीसु कुसलाब्याकते पञ्ञा गन्थविप्पयुत्ता गन्थनिया पञ्ञा, चतूसु मग्गेसु चतूसु फलेसु पञ्ञा गन्थविप्पयुत्ता अगन्थनिया पञ्ञा.

(९) तीसु भूमीसु कुसलाब्याकते पञ्ञा ओघनिया पञ्ञा, चतूसु मग्गेसु चतूसु फलेसु पञ्ञा अनोघनिया पञ्ञा.

(१०) तीसु भूमीसु कुसलाब्याकते पञ्ञा ओघविप्पयुत्ता ओघनिया पञ्ञा, चतूसु मग्गेसु चतूसु फलेसु पञ्ञा ओघविप्पयुत्ता अनोघनिया पञ्ञा.

(११) तीसु भूमीसु कुसलाब्याकते पञ्ञा योगनिया पञ्ञा, चतूसु मग्गेसु चतूसु फलेसु पञ्ञा अयोगनिया पञ्ञा.

(१२) तीसु भूमीसु कुसलाब्याकते पञ्ञा योगविप्पयुत्ता योगनिया पञ्ञा, चतूसु मग्गेसु चतूसु फलेसु पञ्ञा योगविप्पयुत्ता अयोगनिया पञ्ञा.

(१३) तीसु भूमीसु कुसलाब्याकते पञ्ञा नीवरणिया पञ्ञा, चतूसु मग्गेसु चतूसु फलेसु पञ्ञा अनीवरणिया पञ्ञा.

(१४) तीसु भूमीसु कुसलाब्याकते पञ्ञा नीवरणविप्पयुत्ता नीवरणिया पञ्ञा, चतूसु मग्गेसु चतूसु फलेसु पञ्ञा नीवरणविप्पयुत्ता अनीवरणिया पञ्ञा.

(१५) तीसु भूमीसु कुसलाब्याकते पञ्ञा परामट्ठा पञ्ञा, चतूसु मग्गेसु चतूसु फलेसु पञ्ञा अपरामट्ठा पञ्ञा.

(१६) तीसु भूमीसु कुसलाब्याकते पञ्ञा परामासविप्पयुत्ता परामट्ठा पञ्ञा, चतूसु मग्गेसु चतूसु फलेसु पञ्ञा परामासविप्पयुत्ता अपरामट्ठा पञ्ञा.

(१७) तीसु भूमीसु विपाके पञ्ञा उपादिन्ना पञ्ञा, तीसु भूमीसु कुसले तीसु भूमीसु किरियाब्याकते चतूसु मग्गेसु चतूसु फलेसु पञ्ञा अनुपादिन्ना पञ्ञा.

(१८) तीसु भूमीसु कुसलाब्याकते पञ्ञा उपादानिया पञ्ञा, चतूसु मग्गेसु चतूसु फलेसु पञ्ञा अनुपादानिया पञ्ञा.

(१९) तीसु भूमीसु कुसलाब्याकते पञ्ञा उपादानविप्पयुत्ता उपादानिया पञ्ञा, चतूसु मग्गेसु चतूसु फलेसु पञ्ञा उपादानविप्पयुत्ता अनुपादानिया पञ्ञा.

(२०) तीसु भूमीसु कुसलाब्याकते पञ्ञा संकिलेसिका पञ्ञा, चतूसु मग्गेसु चतूसु फलेसु पञ्ञा असंकिलेसिका पञ्ञा.

(२१) तीसु भूमीसु कुसलाब्याकते पञ्ञा किलेसविप्पयुत्ता संकिलेसिका पञ्ञा, चतूसु मग्गेसु चतूसु फलेसु पञ्ञा किलेसविप्पयुत्ता असंकिलेसिका पञ्ञा.

(२२) वितक्कसम्पयुत्ता पञ्ञा सवितक्का पञ्ञा, वितक्कविप्पयुत्ता पञ्ञा अवितक्का पञ्ञा.

(२३) विचारसम्पयुत्ता पञ्ञा सविचारा पञ्ञा, विचारविप्पयुत्ता पञ्ञा अविचारा पञ्ञा.

(२४) पीतिसम्पयुत्ता पञ्ञा सप्पीतिका पञ्ञा, पीतिविप्पयुत्ता पञ्ञा अप्पीतिका पञ्ञा.

(२५) पीतिसम्पयुत्ता पञ्ञा पीतिसहगता पञ्ञा, पीतिविप्पयुत्ता पञ्ञा न पीतिसहगता पञ्ञा.

(२६) सुखसम्पयुत्ता पञ्ञा सुखसहगता पञ्ञा, सुखविप्पयुत्ता पञ्ञा न सुखसहगता पञ्ञा.

(२७) उपेक्खासम्पयुत्ता पञ्ञा उपेक्खासहगता पञ्ञा, उपेक्खाविप्पयुत्ता पञ्ञा न उपेक्खासहगता पञ्ञा.

(२८) कामावचरकुसलाब्याकते पञ्ञा कामावचरा पञ्ञा, रूपावचरा पञ्ञा अरूपावचरा पञ्ञा, अपरियापन्ना पञ्ञा न कामावचरा पञ्ञा.

(२९) रूपावचरकुसलाब्याकते पञ्ञा रूपावचरा पञ्ञा, कामावचरा पञ्ञा अरूपावचरा पञ्ञा अपरियापन्ना पञ्ञा न रूपावचरा पञ्ञा.

(३०) अरूपावचरकुसलाब्याकते पञ्ञा अरूपावचरा पञ्ञा, कामावचरा पञ्ञा रूपावचरा पञ्ञा अपरियापन्ना पञ्ञा न अरूपावचरा पञ्ञा.

(३१) तीसु भूमीसु कुसलाब्याकते पञ्ञा परियापन्ना पञ्ञा, चतूसु मग्गेसु चतूसु फलेसु पञ्ञा अपरियापन्ना पञ्ञा.

(३२) चतूसु मग्गेसु पञ्ञा निय्यानिका पञ्ञा, तीसु भूमीसु कुसले चतूसु भूमीसु विपाके तीसु भूमीसु किरियाब्याकते पञ्ञा अनिय्यानिका पञ्ञा.

(३३) चतूसु मग्गेसु पञ्ञा नियता पञ्ञा, तीसु भूमीसु कुसले चतूसु भूमीसु विपाके तीसु भूमीसु किरियाब्याकते पञ्ञा अनियता पञ्ञा.

(३४) तीसु भूमीसु कुसलाब्याकते पञ्ञा सउत्तरा पञ्ञा, चतूसु मग्गेसु चतूसु फलेसु पञ्ञा अनुत्तरा पञ्ञा.

(३५) तत्थ कतमा अत्थजापिका पञ्ञा?

चतूसु भूमीसु कुसले अरहतो अभिञ्ञं उप्पादेन्तस्स समापत्तिं उप्पादेन्तस्स किरियाब्याकते पञ्ञा अत्थजापिका पञ्ञा, चतूसु भूमीसु विपाके अरहतो उप्पन्नाय अभिञ्ञाय उप्पन्नाय समापत्तिया किरियाब्याकते पञ्ञा जापितत्था पञ्ञा.

एवं दुविधेन ञाणवत्थु.

दुकं.

३. तिकनिद्देसो

७६८. (१. क) तत्थ कतमा चिन्तामया पञ्ञा?

योगविहितेसु वा कम्मायतनेसु योगविहितेसु वा सिप्पायतनेसु योगविहितेसु वा विज्जाट्ठानेसु कम्मस्सकतं वा सच्चानुलोमिकं वा रूपं अनिच्चन्ति वा वेदना…पे… सञ्ञा… सङ्खारा… विञ्ञाणं अनिच्चन्ति वा, यं एवरूपिं अनुलोमिकं खन्तिं दिट्ठिं रुचिं मुदिं पेक्खं धम्मनिज्झानक्खन्तिं परतो अस्सुत्वा पटिलभति – अयं वुच्चति ‘‘चिन्तामया पञ्ञा’’.

(ख) तत्थ कतमा सुतमया पञ्ञा? योगविहितेसु वा कम्मायतनेसु योगविहितेसु वा सिप्पायतनेसु योगविहितेसु वा विज्जाट्ठानेसु कम्मस्सकतं वा सच्चानुलोमिकं वा रूपं अनिच्चन्ति वा वेदना…पे… सञ्ञा… सङ्खारा… विञ्ञाणं अनिच्चन्ति वा, यं एवरूपिं अनुलोमिकं खन्तिं दिट्ठिं रुचिं मुदिं पेक्खं धम्मनिज्झानक्खन्तिं परतो सुत्वा पटिलभति – अयं वुच्चति ‘‘सुतमया पञ्ञा’’.

(ग) सब्बापि समापन्नस्स पञ्ञा भावनामया पञ्ञा.

७६९. (२. क) तत्थ कतमा दानमया पञ्ञा? दानं आरब्भ दानाधिगच्छ या उप्पज्जति पञ्ञा पजानना…पे… अमोहो धम्मविचयो सम्मादिट्ठि – अयं वुच्चति ‘‘दानमया पञ्ञा’’.

(ख) तत्थ कतमा सीलमया पञ्ञा? सीलं आरब्भ सीलाधिगच्छ या उप्पज्जति पञ्ञा पजानना…पे… अमोहो धम्मविचयो सम्मादिट्ठि – अयं वुच्चति ‘‘सीलमया पञ्ञा’’.

(ग) सब्बापि समापन्नस्स पञ्ञा भावनामया पञ्ञा.

७७०. (३. क) तत्थ कतमा अधिसीले पञ्ञा? पातिमोक्खसंवरं संवरन्तस्स या उप्पज्जति पञ्ञा पजानना…पे… अमोहो धम्मविचयो सम्मादिट्ठि – अयं वुच्चति ‘‘अधिसीले पञ्ञा’’.

(ख) तत्थ कतमा अधिचित्ते पञ्ञा? रूपावचरारूपावचरसमापत्तिं समापज्जन्तस्स या उप्पज्जति पञ्ञा पजानना…पे… अमोहो धम्मविचयो सम्मादिट्ठि – अयं वुच्चति ‘‘अधिचित्ते पञ्ञा’’.

(ग) तत्थ कतमा अधिपञ्ञाय पञ्ञा? चतूसु मग्गेसु चतूसु फलेसु पञ्ञा – अयं वुच्चति ‘‘अधिपञ्ञाय पञ्ञा’’.

७७१. (४. क) तत्थ कतमं आयकोसल्लं? ‘‘इमे धम्मे मनसिकरोतो अनुप्पन्ना चेव अकुसला धम्मा न उप्पज्जन्ति, उप्पन्ना च अकुसला धम्मा पहीयन्ति. इमे वा पनिमे धम्मे मनसिकरोतो अनुप्पन्ना चेव कुसला धम्मा उप्पज्जन्ति, उप्पन्ना च कुसला धम्मा भिय्योभावाय वेपुल्लाय भावनाय पारिपूरिया संवत्तन्ती’’ति – या तत्थ पञ्ञा पजानना…पे… अमोहो धम्मविचयो सम्मादिट्ठि – इदं वुच्चति ‘‘आयकोसल्लं’’.

(ख) तत्थ कतमं अपायकोसल्लं? ‘‘इमे धम्मे मनसिकरोतो अनुप्पन्ना चेव कुसला धम्मा न उप्पज्जन्ति, उप्पन्ना च कुसला धम्मा निरुज्झन्ति. इमे वा पनिमे धम्मे मनसिकरोतो अनुप्पन्ना चेव अकुसला धम्मा उप्पज्जन्ति, उप्पन्ना च अकुसला धम्मा भिय्योभावाय वेपुल्लाय संवत्तन्ती’’ति – या तत्थ पञ्ञा पजानना…पे… अमोहो धम्मविचयो सम्मादिट्ठि – इदं वुच्चति ‘‘अपायकोसल्लं’’.

(ग) सब्बापि तत्रुपाया पञ्ञा उपायकोसल्लं.

७७२. (५. क) चतूसु भूमीसु विपाके पञ्ञा विपाका पञ्ञा.

(ख) चतूसु भूमीसु कुसले पञ्ञा विपाकधम्मधम्मा पञ्ञा.

(ग) तीसु भूमीसु किरियाब्याकते पञ्ञा नेवविपाकनविपाकधम्मधम्मा पञ्ञा.

७७३. (६. क) तीसु भूमीसु विपाके पञ्ञा उपादिन्नुपादानिया पञ्ञा.

(ख) तीसु भूमीसु कुसले तीसु भूमीसु किरियाब्याकते पञ्ञा अनुपादिन्नुपादानिया पञ्ञा.

(ग) चतूसु मग्गेसु चतूसु फलेसु पञ्ञा अनुपादिन्नअनुपादानिया पञ्ञा.

७७४. (७. क) वितक्कविचारसम्पयुत्ता पञ्ञा सवितक्कसविचारा पञ्ञा.

(ख) वितक्कविप्पयुत्ता विचारसम्पयुत्ता पञ्ञा अवितक्कविचारमत्ता पञ्ञा.

(ग) वितक्कविचारविप्पयुत्ता पञ्ञा अवितक्कअविचारा पञ्ञा.

७७५. (८. क) पीतिसम्पयुत्ता पञ्ञा पीतिसहगता पञ्ञा.

(ख) सुखसम्पयुत्ता पञ्ञा सुखसहगता पञ्ञा.

(ग) उपेक्खासम्पयुत्ता पञ्ञा उपेक्खासहगता पञ्ञा.

७७६. (९. क) तीसु भूमीसु कुसले पञ्ञा आचयगामिनी पञ्ञा.

(ख) चतूसु मग्गेसु पञ्ञा अपचयगामिनी पञ्ञा.

(ग) चतूसु भूमीसु विपाके तीसु भूमीसु किरियाब्याकते पञ्ञा नेवाचयगामिनापचयगामिनी पञ्ञा.

७७७. (१०. क) चतूसु मग्गेसु तीसु फलेसु पञ्ञा सेक्खा पञ्ञा.

(ख) उपरिट्ठिमा [उपरिट्ठिमे (स्या.), उपरिट्ठिमं (क.)] अरहत्तफले पञ्ञा असेक्खा पञ्ञा.

(ग) तीसु भूमीसु कुसले तीसु भूमीसु विपाके तीसु भूमीसु किरियाब्याकते पञ्ञा नेवसेक्खनासेक्खा पञ्ञा.

७७८. (११. क) कामावचरकुसलाब्याकते पञ्ञा परित्ता पञ्ञा.

(ख) रूपावचरारूपावचरकुसलाब्याकते पञ्ञा महग्गता पञ्ञा.

(ग) चतूसु मग्गेसु चतूसु फलेसु पञ्ञा अप्पमाणा पञ्ञा.

७७९. (१२. क) तत्थ कतमा परित्तारम्मणा पञ्ञा? परित्ते धम्मे आरब्भ या उप्पज्जति पञ्ञा पजानना…पे… अमोहो धम्मविचयो सम्मादिट्ठि – अयं वुच्चति ‘‘परित्तारम्मणा पञ्ञा’’.

७८०. (ख) तत्थ कतमा महग्गतारम्मणा पञ्ञा? महग्गते धम्मे आरब्भ या उप्पज्जति पञ्ञा पजानना…पे… अमोहो धम्मविचयो सम्मादिट्ठि – अयं वुच्चति ‘‘महग्गतारम्मणा पञ्ञा’’.

७८१. (ग) तत्थ कतमा अप्पमाणारम्मणा पञ्ञा? अप्पमाणे धम्मे आरब्भ या उप्पज्जति पञ्ञा पजानना…पे… अमोहो धम्मविचयो सम्मादिट्ठि – अयं वुच्चति ‘‘अप्पमाणारम्मणा पञ्ञा’’.

७८२. (१३. क) तत्थ कतमा मग्गारम्मणा पञ्ञा? अरियमग्गं आरब्भ या उप्पज्जति पञ्ञा पजानना…पे… अमोहो धम्मविचयो सम्मादिट्ठि – अयं वुच्चति ‘‘मग्गारम्मणा पञ्ञा’’.

(ख) चतूसु मग्गेसु पञ्ञा मग्गहेतुका पञ्ञा.

७८३. (ग) तत्थ कतमा मग्गाधिपतिनी पञ्ञा? अरियमग्गं अधिपतिं करित्वा या उप्पज्जति पञ्ञा पजानना…पे… अमोहो धम्मविचयो सम्मादिट्ठि – अयं वुच्चति ‘‘मग्गाधिपतिनी पञ्ञा’’.

७८४. (१४) चतूसु भूमीसु विपाके पञ्ञा सिया उप्पन्ना, सिया उप्पादिनी, न वत्तब्बा अनुप्पन्नाति. चतूसु भूमीसु कुसले तीसु भूमीसु किरियाब्याकते पञ्ञा सिया उप्पन्ना, सिया अनुप्पन्ना, न वत्तब्बा उप्पादिनीति.

७८५. (१५) सब्बाव पञ्ञा सिया अतीता, सिया अनागता, सिया पच्चुप्पन्ना.

७८६. (१६. क) तत्थ कतमा अतीतारम्मणा पञ्ञा? अतीते धम्मे आरब्भ या उप्पज्जति पञ्ञा पजानना…पे… अमोहो धम्मविचयो सम्मादिट्ठि – अयं वुच्चति ‘‘अतीतारम्मणा पञ्ञा’’.

७८७. (ख) तत्थ कतमा अनागतारम्मणा पञ्ञा? अनागते धम्मे आरब्भ या उप्पज्जति पञ्ञा पजानना…पे… अमोहो धम्मविचयो सम्मादिट्ठि – अयं वुच्चति ‘‘अनागतारम्मणा पञ्ञा’’.

७८८. (ग) तत्थ कतमा पच्चुप्पन्नारम्मणा पञ्ञा? पच्चुप्पन्ने धम्मे आरब्भ या उप्पज्जति पञ्ञा पजानना …पे… अमोहो धम्मविचयो सम्मादिट्ठि – अयं वुच्चति ‘‘पच्चुप्पन्नारम्मणा पञ्ञा’’.

७८९. (१७) सब्बाव पञ्ञा सिया अज्झत्ता, सिया बहिद्धा, सिया अज्झत्तबहिद्धा.

७९०. (१८. क) तत्थ कतमा अज्झत्तारम्मणा पञ्ञा? अज्झत्ते धम्मे आरब्भ या उप्पज्जति पञ्ञा पजानना…पे… अमोहो धम्मविचयो सम्मादिट्ठि – अयं वुच्चति ‘‘अज्झत्तारम्मणा पञ्ञा’’.

७९१. (ख) तत्थ कतमा बहिद्धारम्मणा पञ्ञा? बहिद्धाधम्मे आरब्भ या उप्पज्जति पञ्ञा पजानना…पे… अमोहो धम्मविचयो सम्मादिट्ठि – अयं वुच्चति ‘‘बहिद्धारम्मणा पञ्ञा’’.

७९२. (ग) तत्थ कतमा अज्झत्तबहिद्धारम्मणा पञ्ञा? अज्झत्तबहिद्धा धम्मे आरब्भ या उप्पज्जति पञ्ञा पजानना…पे… अमोहो धम्मविचयो सम्मादिट्ठि – अयं वुच्चति ‘‘अज्झत्तबहिद्धारम्मणा पञ्ञा’’.

एवं तिविधेन ञाणवत्थु.

तिकं.

४. चतुक्कनिद्देसो

७९३. (१. क) तत्थ कतमं कम्मस्सकतञाणं? ‘‘अत्थि दिन्नं, अत्थि यिट्ठं, अत्थि हुतं, अत्थि सुकतदुक्कटानं कम्मानं फलं विपाको, अत्थि अयं लोको, अत्थि परो लोको, अत्थि माता, अत्थि पिता, अत्थि सत्ता ओपपातिका, अत्थि लोके समणब्राह्मणा सम्मग्गता सम्मापटिपन्ना ये इमञ्च लोकं परञ्च लोकं सयं अभिञ्ञा सच्छिकत्वा पवेदेन्ती’’ति – या एवरूपा पञ्ञा पजानना…पे… अमोहो धम्मविचयो सम्मादिट्ठि – इदं वुच्चति ‘‘कम्मस्सकतञाणं’’. ठपेत्वा सच्चानुलोमिकं ञाणं, सब्बापि सासवा कुसला पञ्ञा कम्मस्सकतञाणं.

(ख) तत्थ कतमं सच्चानुलोमिकं ञाणं? ‘‘रूपं अनिच्च’’न्ति वा वेदना…पे… सञ्ञा… सङ्खारा… ‘‘विञ्ञाणं अनिच्च’’न्ति वा या एवरूपी अनुलोमिका खन्ति दिट्ठि रुचि मुदि पेक्खा धम्मनिज्झानक्खन्ति – इदं वुच्चति ‘‘सच्चानुलोमिकं ञाणं’’.

(ग) चतूसु मग्गेसु पञ्ञा मग्गसमङ्गिस्स ञाणं.

(घ) चतूसु फलेसु पञ्ञा फलसमङ्गिस्स ञाणं.

७९४. (२) मग्गसमङ्गिस्स ञाणं दुक्खेपेतं ञाणं, दुक्खसमुदयेपेतं ञाणं, दुक्खनिरोधेपेतं ञाणं, दुक्खनिरोधगामिनिया पटिपदायपेतं ञाणं.

(क) तत्थ कतमं दुक्खे ञाणं? दुक्खं आरब्भ या उप्पज्जति पञ्ञा पजानना…पे… अमोहो धम्मविचयो सम्मादिट्ठि – इदं वुच्चति ‘‘दुक्खे ञाणं’’.

(ख-घ) दुक्खसमुदयं आरब्भ…पे… दुक्खनिरोधं आरब्भ…पे… दुक्खनिरोधगामिनिं पटिपदं आरब्भ या उप्पज्जति पञ्ञा पजानना…पे… अमोहो धम्मविचयो सम्मादिट्ठि – इदं वुच्चति ‘‘दुक्खनिरोधगामिनिया पटिपदाय ञाणं’’.

७९५. (३) कामावचरकुसलाब्याकते पञ्ञा कामावचरा पञ्ञा, रूपावचरकुसलाब्याकते पञ्ञा रूपावचरा पञ्ञा, अरूपावचरकुसलाब्याकते पञ्ञा अरूपावचरा पञ्ञा, चतूसु मग्गेसु चतूसु फलेसु पञ्ञा अपरियापन्ना पञ्ञा.

७९६. (४. क) तत्थ कतमं धम्मे ञाणं? चतूसु मग्गेसु चतूसु फलेसु पञ्ञा धम्मे ञाणं.

(ख) सो इमिना धम्मेन ञातेन दिट्ठेन पत्तेन विदितेन परियोगाळ्हेन अतीतानागतेन नयं नेति. ‘‘ये हि केचि अतीतमद्धानं समणा वा ब्राह्मणा वा दुक्खं अब्भञ्ञंसु [अब्भञ्ञिंसु (स्या.) एवमुपरिपि], दुक्खसमुदयं अब्भञ्ञंसु, दुक्खनिरोधं अब्भञ्ञंसु, दुक्खनिरोधगामिनिं पटिपदं अब्भञ्ञंसु, इमञ्ञेव ते दुक्खं अब्भञ्ञंसु, इमञ्ञेव ते दुक्खसमुदयं अब्भञ्ञंसु, इमञ्ञेव ते दुक्खनिरोधं अब्भञ्ञंसु, इमञ्ञेव ते दुक्खनिरोधगामिनिं पटिपदं अब्भञ्ञंसु. ये हि केचि अनागतमद्धानं समणा वा ब्राह्मणा वा दुक्खं अभिजानिस्सन्ति, दुक्खसमुदयं अभिजानिस्सन्ति, दुक्खनिरोधं अभिजानिस्सन्ति, दुक्खनिरोधगामिनिं पटिपदं अभिजानिस्सन्ति, इमञ्ञेव ते दुक्खं अभिजानिस्सन्ति, इमञ्ञेव ते दुक्खसमुदयं अभिजानिस्सन्ति, इमञ्ञेव ते दुक्खनिरोधं अभिजानिस्सन्ति, इमञ्ञेव ते दुक्खनिरोधगामिनिं पटिपदं अभिजानिस्सन्ती’’ति – या तत्थ पञ्ञा पजानना…पे… अमोहो धम्मविचयो सम्मादिट्ठि – इदं वुच्चति ‘‘अन्वये ञाणं’’.

(ग) तत्थ कतमं परिये ञाणं? इध भिक्खु परसत्तानं परपुग्गलानं चेतसा चेतो परिच्च पजानाति. सरागं वा चित्तं ‘‘सरागं चित्त’’न्ति पजानाति, वीतरागं वा चित्तं ‘‘वीतरागं चित्त’’न्ति पजानाति, सदोसं वा चित्तं ‘‘सदोसं चित्त’’न्ति पजानाति, वीतदोसं वा चित्तं ‘‘वीतदोसं चित्त’’न्ति पजानाति, समोहं वा चित्तं ‘‘समोहं चित्त’’न्ति पजानाति, वीतमोहं वा चित्तं ‘‘वीतमोहं चित्त’’न्ति पजानाति, संखित्तं वा चित्तं ‘‘संखित्तं चित्त’’न्ति पजानाति, विक्खित्तं वा चित्तं ‘‘विक्खित्तं चित्त’’न्ति पजानाति, महग्गतं वा चित्तं ‘‘महग्गतं चित्त’’न्ति पजानाति, अमहग्गतं वा चित्तं ‘‘अमहग्गतं चित्त’’न्ति पजानाति, सउत्तरं वा चित्तं ‘‘सउत्तरं चित्त’’न्ति पजानाति, अनुत्तरं वा चित्तं ‘‘अनुत्तरं चित्त’’न्ति पजानाति, समाहितं वा चित्तं ‘‘समाहितं चित्त’’न्ति पजानाति, असमाहितं वा चित्तं ‘‘असमाहितं चित्त’’न्ति पजानाति, विमुत्तं वा चित्तं ‘‘विमुत्तं चित्त’’न्ति पजानाति, अविमुत्तं वा चित्तं ‘‘अविमुत्तं चित्त’’न्ति पजानातीति – या तत्थ पञ्ञा पजानना…पे… अमोहो धम्मविचयो सम्मादिट्ठि – इदं वुच्चति ‘‘परिये ञाणं’’.

(घ) ठपेत्वा धम्मे ञाणं अन्वये ञाणं परिये ञाणं, अवसेसा पञ्ञा सम्मुतिञाणं.

७९७. (५. क) तत्थ कतमा पञ्ञा आचयाय नो अपचयाय? कामावचरकुसले पञ्ञा आचयाय नो अपचयाय.

(ख) चतूसु मग्गेसु पञ्ञा अपचयाय नो आचयाय.

(ग) रूपावचरारूपावचरकुसले पञ्ञा आचयाय चेव अपचयाय च.

(घ) अवसेसा पञ्ञा नेव आचयाय नो अपचयाय.

७९८. (६. क) तत्थ कतमा पञ्ञा निब्बिदाय नो पटिवेधाय? याय पञ्ञाय कामेसु वीतरागो होति, न च अभिञ्ञायो पटिविज्झति न च सच्चानि – अयं वुच्चति ‘‘पञ्ञा निब्बिदाय नो पटिवेधाय’’.

(ख) स्वेव पञ्ञाय कामेसु वीतरागो समानो अभिञ्ञायो पटिविज्झति न च सच्चानि – अयं वुच्चति ‘‘पञ्ञा पटिवेधाय नो निब्बिदाय’’.

(ग) चतूसु मग्गेसु पञ्ञा निब्बिदाय चेव पटिवेधाय च.

(घ) अवसेसा पञ्ञा नेव निब्बिदाय नो पटिवेधाय.

७९९. (७. क) तत्थ कतमा हानभागिनी पञ्ञा? पठमस्स झानस्स लाभिं कामसहगता सञ्ञामनसिकारा समुदाचरन्ति हानभागिनी पञ्ञा.

(ख) तदनुधम्मता सति सन्तिट्ठति ठितिभागिनी पञ्ञा.

(ग) अवितक्कसहगता सञ्ञामनसिकारा समुदाचरन्ति विसेसभागिनी पञ्ञा.

(घ) निब्बिदासहगता सञ्ञामनसिकारा समुदाचरन्ति विरागूपसञ्हिता निब्बेधभागिनी पञ्ञा. दुतियस्स झानस्स लाभिं वितक्कसहगता सञ्ञामनसिकारा समुदाचरन्ति हानभागिनी पञ्ञा. तदनुधम्मता सति सन्तिट्ठति ठितिभागिनी पञ्ञा. उपेक्खासहगता सञ्ञामनसिकारा समुदाचरन्ति विसेसभागिनी पञ्ञा. निब्बिदासहगता सञ्ञामनसिकारा समुदाचरन्ति विरागूपसञ्हिता निब्बेधभागिनी पञ्ञा. ततियस्स झानस्स लाभिं पीतिसुखसहगता सञ्ञामनसिकारा समुदाचरन्ति हानभागिनी पञ्ञा. तदनुधम्मता सति सन्तिट्ठति ठितिभागिनी पञ्ञा. अदुक्खमसुखसहगता सञ्ञामनसिकारा समुदाचरन्ति विसेसभागिनी पञ्ञा. निब्बिदासहगता सञ्ञामनसिकारा समुदाचरन्ति विरागूपसञ्हिता निब्बेधभागिनी पञ्ञा. चतुत्थस्स झानस्स लाभिं उपेक्खासहगता सञ्ञामनसिकारा समुदाचरन्ति हानभागिनी पञ्ञा. तदनुधम्मता सति सन्तिट्ठति ठितिभागिनी पञ्ञा. आकासानञ्चायतनसहगता सञ्ञामनसिकारा समुदाचरन्ति विसेसभागिनी पञ्ञा. निब्बिदासहगता सञ्ञामनसिकारा समुदाचरन्ति विरागूपसञ्हिता निब्बेधभागिनी पञ्ञा. आकासानञ्चायतनस्स लाभिं रूपसहगता सञ्ञामनसिकारा समुदाचरन्ति हानभागिनी पञ्ञा. तदनुधम्मता सति सन्तिट्ठति ठितिभागिनी पञ्ञा. विञ्ञाणञ्चायतनसहगता सञ्ञामनसिकारा समुदाचरन्ति विसेसभागिनी पञ्ञा. निब्बिदासहगता सञ्ञामनसिकारा समुदाचरन्ति विरागूपसञ्हिता निब्बेधभागिनी पञ्ञा. विञ्ञाणञ्चायतनस्स लाभिं आकासानञ्चायतनसहगता सञ्ञामनसिकारा समुदाचरन्ति हानभागिनी पञ्ञा. तदनुधम्मता सति सन्तिट्ठति ठितिभागिनी पञ्ञा. आकिञ्चञ्ञायतनसहगता सञ्ञामनसिकारा समुदाचरन्ति विसेसभागिनी पञ्ञा. निब्बिदासहगता सञ्ञामनसिकारा समुदाचरन्ति विरागूपसञ्हिता निब्बेधभागिनी पञ्ञा. आकिञ्चञ्ञायतनस्स लाभिं विञ्ञाणञ्चायतनसहगता सञ्ञामनसिकारा समुदाचरन्ति हानभागिनी पञ्ञा. तदनुधम्मता सति सन्तिट्ठति ठितिभागिनी पञ्ञा. नेवसञ्ञानासञ्ञायतनसहगता सञ्ञामनसिकारा समुदाचरन्ति विसेसभागिनी पञ्ञा. निब्बिदासहगता सञ्ञामनसिकारा समुदाचरन्ति विरागूपसञ्हिता निब्बेधभागिनी पञ्ञा.

८००. (८) तत्थ कतमा चतस्सो पटिसम्भिदा? अत्थपटिसम्भिदा, धम्मपटिसम्भिदा, निरुत्तिपटिसम्भिदा, पटिभानपटिसम्भिदा. अत्थे ञाणं अत्थपटिसम्भिदा, धम्मे ञाणं धम्मपटिसम्भिदा, तत्र धम्मनिरुत्ताभिलापे ञाणं निरुत्तिपटिसम्भिदा, ञाणेसु ञाणं पटिभानपटिसम्भिदा. इमा चतस्सो पटिसम्भिदा.

८०१. (९) तत्थ कतमा चतस्सो पटिपदा? दुक्खपटिपदा दन्धाभिञ्ञा पञ्ञा, दुक्खपटिपदा खिप्पाभिञ्ञा पञ्ञा, सुखपटिपदा दन्धाभिञ्ञा पञ्ञा, सुखपटिपदा खिप्पाभिञ्ञा पञ्ञा.

(क) तत्थ कतमा दुक्खपटिपदा दन्धाभिञ्ञा पञ्ञा? किच्छेन कसिरेन समाधिं उप्पादेन्तस्स दन्धं तण्ठानं अभिजानन्तस्स या उप्पज्जति पञ्ञा पजानना…पे… अमोहो धम्मविचयो सम्मादिट्ठि – अयं वुच्चति ‘‘दुक्खपटिपदा दन्धाभिञ्ञा पञ्ञा’’.

(ख) तत्थ कतमा दुक्खपटिपदा खिप्पाभिञ्ञा पञ्ञा? किच्छेन कसिरेन समाधिं उप्पादेन्तस्स खिप्पं तण्ठानं अभिजानन्तस्स या उप्पज्जति पञ्ञा पजानना…पे… अमोहो धम्मविचयो सम्मादिट्ठि – अयं वुच्चति ‘‘दुक्खपटिपदा खिप्पाभिञ्ञा पञ्ञा’’.

(ग) तत्थ कतमा सुखपटिपदा दन्धाभिञ्ञा पञ्ञा? अकिच्छेन अकसिरेन समाधिं उप्पादेन्तस्स दन्धं तण्ठानं अभिजानन्तस्स या उप्पज्जति पञ्ञा पजानना…पे… अमोहो धम्मविचयो सम्मादिट्ठि – अयं वुच्चति ‘‘सुखपटिपदा दन्धाभिञ्ञा पञ्ञा’’.

(घ) तत्थ कतमा सुखपटिपदा खिप्पाभिञ्ञा पञ्ञा? अकिच्छेन अकसिरेन समाधिं उप्पादेन्तस्स खिप्पं तण्ठानं अभिजानन्तस्स या उप्पज्जति पञ्ञा पजानना…पे… अमोहो धम्मविचयो सम्मादिट्ठि – अयं वुच्चति ‘‘सुखपटिपदा खिप्पाभिञ्ञा पञ्ञा’’. इमा चतस्सो पटिपदा.

८०२. (१०) तत्थ कतमानि चत्तारि आरम्मणानि? परित्ता परित्तारम्मणा पञ्ञा, परित्ता अप्पमाणारम्मणा पञ्ञा, अप्पमाणा परित्तारम्मणा पञ्ञा, अप्पमाणा अप्पमाणारम्मणा पञ्ञा.

(क) तत्थ कतमा परित्ता परित्तारम्मणा पञ्ञा? समाधिस्स न निकामलाभिस्स आरम्मणं थोकं फरन्तस्स या उप्पज्जति पञ्ञा पजानना…पे… अमोहो धम्मविचयो सम्मादिट्ठि – अयं वुच्चति ‘‘परित्ता परित्तारम्मणा पञ्ञा’’.

(ख) तत्थ कतमा परित्ता अप्पमाणारम्मणा पञ्ञा? समाधिस्स न निकामलाभिस्स आरम्मणं विपुलं फरन्तस्स या उप्पज्जति पञ्ञा पजानना…पे… अमोहो धम्मविचयो सम्मादिट्ठि – अयं वुच्चति ‘‘परित्ता अप्पमाणारम्मणा पञ्ञा’’.

(ग) तत्थ कतमा अप्पमाणा परित्तारम्मणा पञ्ञा? समाधिस्स निकामलाभिस्स आरम्मणं थोकं फरन्तस्स या उप्पज्जति पञ्ञा पजानना…पे… अमोहो धम्मविचयो सम्मादिट्ठि – अयं वुच्चति ‘‘अप्पमाणा परित्तारम्मणा पञ्ञा’’.

(घ) तत्थ कतमा अप्पमाणा अप्पमाणारम्मणा पञ्ञा? समाधिस्स निकामलाभिस्स आरम्मणं विपुलं फरन्तस्स या उप्पज्जति पञ्ञा पजानना…पे… अमोहो धम्मविचयो सम्मादिट्ठि – अयं वुच्चति ‘‘अप्पमाणा अप्पमाणारम्मणा पञ्ञा’’. इमानि चत्तारि आरम्मणानि.

(११) मग्गसमङ्गिस्स ञाणं जरामरणेपेतं ञाणं, जरामरणसमुदयेपेतं ञाणं, जरामरणनिरोधेपेतं ञाणं, जरामरणनिरोधगामिनिया पटिपदायपेतं ञाणं.

(क) तत्थ कतमं जरामरणे ञाणं? जरामरणं आरब्भ या उप्पज्जति पञ्ञा पजानना…पे… अमोहो धम्मविचयो सम्मादिट्ठि – इदं वुच्चति ‘‘जरामरणे ञाणं’’.

(ख-घ) जरामरणसमुदयं आरब्भ…पे… जरामरणनिरोधं आरब्भ…पे… जरामरणनिरोधगामिनिं पटिपदं आरब्भ या उप्पज्जति पञ्ञा पजानना…पे… अमोहो धम्मविचयो सम्मादिट्ठि – इदं वुच्चति ‘‘जरामरणनिरोधगामिनिया पटिपदाय ञाणं’’.

८०३. (१२-२१) धम्मसमङ्गिस्स ञाणं जातियापेतं ञाणं…पे… भवेपेतं ञाणं…पे… उपादानेपेतं ञाणं…पे… तण्हायपेतं ञाणं…पे… वेदनायपेतं ञाणं…पे… फस्सेपेतं ञाणं…पे… सळायतनेपेतं ञाणं…पे… नामरूपेपेतं ञाणं…पे… विञ्ञाणेपेतं ञाणं…पे… सङ्खारेसुपेतं ञाणं, सङ्खारसमुदयेपेतं ञाणं, सङ्खारनिरोधेपेतं ञाणं, सङ्खारनिरोधगामिनिया पटिपदायपेतं ञाणं.

तत्थ कतमं सङ्खारेसु ञाणं? सङ्खारे आरब्भ या उप्पज्जति पञ्ञा पजानना…पे… अमोहो धम्मविचयो सम्मादिट्ठि – इदं वुच्चति ‘‘सङ्खारेसु ञाणं’’.

सङ्खारसमुदयं आरब्भ…पे… सङ्खारनिरोधं आरब्भ…पे… सङ्खारनिरोधगामिनिं पटिपदं आरब्भ या उप्पज्जति पञ्ञा पजानना…पे… अमोहो धम्मविचयो सम्मादिट्ठि – इदं वुच्चति ‘‘सङ्खारनिरोधगामिनिया पटिपदाय ञाणं. एवं चतुब्बिधेन ञाणवत्थु.

चतुक्कं.

५. पञ्चकनिद्देसो

८०४. (१) तत्थ कतमो पञ्चङ्गिको सम्मासमाधि? पीतिफरणता, सुखफरणता, चेतोफरणता, आलोकफरणता, पच्चवेक्खणानिमित्तं. द्वीसु झानेसु पञ्ञा पीतिफरणता. तीसु झानेसु पञ्ञा सुखफरणता. परचित्ते ञाणं चेतोफरणता. दिब्बचक्खु आलोकफरणता. तम्हा तम्हा समाधिम्हा वुट्ठितस्स पच्चवेक्खणाञाणं पच्चवेक्खणानिमित्तं. अयं वुच्चति पञ्चङ्गिको सम्मासमाधि.

(२) तत्थ कतमो पञ्चञाणिको सम्मासमाधि? ‘‘अयं समाधि पच्चुप्पन्नसुखो चेव आयतिञ्च सुखविपाको’’ति पच्चत्तञ्ञेव ञाणं उप्पज्जति. ‘‘अयं समाधि अरियो निरामिसो’’ति पच्चत्तञ्ञेव ञाणं उप्पज्जति. ‘‘अयं समाधि अकापुरिससेवितो’’ति पच्चत्तञ्ञेव ञाणं उप्पज्जति. ‘‘अयं समाधि सन्तो पणीतो पटिप्पस्सद्धलद्धो एकोदिभावाधिगतो न ससङ्खारनिग्गय्हवारितगतो’’ति पच्चत्तञ्ञेव ञाणं उप्पज्जति. सो खो पनाहं इमं समाधिं सतो समापज्जामि सतो वुट्ठहामी’’ति पच्चत्तञ्ञेव ञाणं उप्पज्जति. अयं पञ्चञाणिको सम्मासमाधि. एवं पञ्चविधेन ञाणवत्थु.

पञ्चकं.

६. छक्कनिद्देसो

८०५. तत्थ कतमा छसु अभिञ्ञासु पञ्ञा? इद्धिविधे ञाणं, सोतधातुविसुद्धिया ञाणं, परचित्ते ञाणं, पुब्बेनिवासानुस्सतिया ञाणं, सत्तानं चुतूपपाते ञाणं, आसवानं खये ञाणं – इमा छसु अभिञ्ञासु पञ्ञा. एवं छब्बिधेन ञाणवत्थु.

छक्कं.

७. सत्तकनिद्देसो

८०६. तत्थ कतमानि सत्तसत्तति ञाणवत्थूनि? जातिपच्चया जरामरणन्ति ञाणं, असति जातिया नत्थि जरामरणन्ति ञाणं, अतीतम्पि अद्धानं जातिपच्चया जरामरणन्ति ञाणं, असति जातिया नत्थि जरामरणन्ति ञाणं, अनागतम्पि अद्धानं जातिपच्चया जरामरणन्ति ञाणं, असति जातिया नत्थि जरामरणन्ति ञाणं. यम्पिस्स तं धम्मट्ठितिञाणं तम्पि खयधम्मं वयधम्मं विरागधम्मं निरोधधम्मन्ति ञाणं; भवपच्चया जातीति ञाणं…पे… उपादानपच्चया भवोति ञाणं…पे… तण्हापच्चया उपादानन्ति ञाणं…पे… वेदनापच्चया तण्हाति ञाणं…पे… फस्सपच्चया वेदनाति ञाणं…पे… सळायतनपच्चया फस्सोति ञाणं…पे… नामरूपपच्चया सळायतनन्ति ञाणं…पे… विञ्ञाणपच्चया नामरूपन्ति ञाणं…पे… सङ्खारपच्चया विञ्ञाणन्ति ञाणं…पे… अविज्जापच्चया सङ्खाराति ञाणं, असति अविज्जाय नत्थि सङ्खाराति ञाणं, अतीतम्पि अद्धानं अविज्जापच्चया सङ्खाराति ञाणं, असति अविज्जाय नत्थि सङ्खाराति ञाणं, अनागतम्पि अद्धानं अविज्जापच्चया सङ्खाराति ञाणं, असति अविज्जाय नत्थि सङ्खाराति ञाणं. यम्पिस्स तं धम्मट्ठितिञाणं तम्पि खयधम्मं वयधम्मं विरागधम्मं निरोधधम्मन्ति ञाणं. इमानि सत्तसत्तति ञाणवत्थूनि. एवं सत्तविधेन ञाणवत्थु.

सत्तकं.

८. अट्ठकनिद्देसो

८०७. तत्थ कतमा चतूसु मग्गेसु चतूसु फलेसु पञ्ञा? सोतापत्तिमग्गे पञ्ञा, सोतापत्तिफले पञ्ञा, सकदागामिमग्गे पञ्ञा, सकदागामिफले पञ्ञा, अनागामिमग्गे पञ्ञा, अनागामिफले पञ्ञा, अरहत्तमग्गे पञ्ञा, अरहत्तफले पञ्ञा – इमा चतूसु मग्गेसु चतूसु फलेसु पञ्ञा. एवं अट्ठविधेन ञाणवत्थु.

अट्ठकं.

९. नवकनिद्देसो

८०८. तत्थ कतमा नवसु अनुपुब्बविहारसमापत्तीसु पञ्ञा? पठमज्झानसमापत्तिया पञ्ञा, दुतियज्झानसमापत्तिया पञ्ञा, ततियज्झानसमापत्तिया पञ्ञा, चतुत्थज्झानसमापत्तिया पञ्ञा, आकासानञ्चायतनसमापत्तिया पञ्ञा, विञ्ञाणञ्चायतनसमापत्तिया पञ्ञा, आकिञ्चञ्ञायतनसमापत्तिया पञ्ञा, नेवसञ्ञानासञ्ञायतनसमापत्तिया पञ्ञा, सञ्ञावेदयितनिरोधसमापत्तिया वुट्ठितस्स पच्चवेक्खणाञाणं – इमा नवसु अनुपुब्बविहारसमापत्तीसु पञ्ञा. एवं नवविधेन ञाणवत्थु.

नवकं.

१०. दसकनिद्देसो

८०९. (१) तत्थ कतमं तथागतस्स ठानञ्च ठानतो अट्ठानञ्च अट्ठानतो यथाभूतं ञाणं? इध तथागतो ‘‘अट्ठानमेतं अनवकासो यं दिट्ठिसम्पन्नो पुग्गलो कञ्चि सङ्खारं निच्चतो उपगच्छेय्य, नेतं ठानं विज्जती’’ति पजानाति. ‘‘ठानञ्च खो एतं विज्जति यं पुथुज्जनो कञ्चि सङ्खारं निच्चतो उपगच्छेय्य, ठानमेतं विज्जती’’ति पजानाति. ‘‘अट्ठानमेतं अनवकासो यं दिट्ठिसम्पन्नो पुग्गलो कञ्चि सङ्खारं सुखतो उपगच्छेय्य, नेतं ठानं विज्जती’’ति पजानाति. ‘‘ठानञ्च खो एतं विज्जति यं पुथुज्जनो कञ्चि सङ्खारं सुखतो उपगच्छेय्य, ठानमेतं विज्जती’’ति पजानाति. ‘‘अट्ठानमेतं अनवकासो यं दिट्ठिसम्पन्नो पुग्गलो कञ्चि धम्मं अत्थतो उपगच्छेय्य, नेतं ठानं विज्जती’’ति पजानाति. ‘‘ठानञ्च खो एतं विज्जति यं पुथुज्जनो कञ्चि धम्मं अत्थतो उपगच्छेय्य, ठानमेतं विज्जती’’ति पजानाति. ‘‘अट्ठानमेतं अनवकासो यं दिट्ठिसम्पन्नो पुग्गलो मातरं जीविता वोरोपेय्य, नेतं ठानं विज्जती’’ति पजानाति. ‘‘ठानञ्च खो एतं विज्जति यं पुथुज्जनो मातरं जीविता वोरोपेय्य, ठानमेतं विज्जती’’ति पजानाति.

अट्ठानमेतं अनवकासो यं दिट्ठिसम्पन्नो पुग्गलो पितरं जीविता वोरोपेय्य…पे… अरहन्तं जीविता वोरोपेय्य…पे… पदुट्ठेन चित्तेन तथागतस्स लोहितं उप्पादेय्य…पे… सङ्घं भिन्देय्य…पे… अञ्ञं सत्थारं उद्दिसेय्य…पे… अट्ठमं भवं निब्बत्तेय्य, नेतं ठानं विज्जती’’ति पजानाति. ‘‘ठानञ्च खो एतं विज्जति यं पुथुज्जनो अट्ठमं भवं निब्बत्तेय्य, ठानमेतं विज्जती’’ति पजानाति.

‘‘अट्ठानमेतं अनवकासो यं एकिस्सा लोकधातुया द्वे अरहन्तो सम्मासम्बुद्धा अपुब्बं अचरिमं उप्पज्जेय्युं, नेतं ठानं विज्जती’’ति पजानाति. ‘‘ठानञ्च खो एतं विज्जति यं एकिस्सा लोकधातुया एको अरहं सम्मासम्बुद्धो उप्पज्जेय्य, ठानमेतं विज्जती’’ति पजानाति. ‘‘अट्ठानमेतं अनवकासो यं एकिस्सा लोकधातुया द्वे राजानो चक्कवत्ती [चक्कवत्ति (सी. स्या.)] अपुब्बं अचरिमं उप्पज्जेय्युं, नेतं ठानं विज्जती’’ति पजानाति. ‘‘ठानञ्च खो एतं विज्जति यं एकिस्सा लोकधातुया एको राजा चक्कवत्ती उप्पज्जेय्य, ठानमेतं विज्जती’’ति पजानाति.

‘‘अट्ठानमेतं अनवकासो यं इत्थी अरहं अस्स सम्मासम्बुद्धो, नेतं ठानं विज्जती’’ति पजानाति. ‘‘ठानञ्च खो एतं विज्जति यं पुरिसो अरहं अस्स सम्मासम्बुद्धो, ठानमेतं विज्जती’’ति पजानाति. ‘‘अट्ठानमेतं अनवकासो यं इत्थी राजा अस्स चक्कवत्ती, नेतं ठानं विज्जती’’ति पजानाति. ‘‘ठानञ्च खो एतं विज्जति यं पुरिसो राजा अस्स चक्कवत्ती, ठानमेतं विज्जती’’ति पजानाति. ‘‘अट्ठानमेतं अनवकासो यं इत्थी सक्कत्तं करेय्य, मारत्तं करेय्य, ब्रह्मत्तं करेय्य, नेतं ठानं विज्जती’’ति पजानाति. ‘‘ठानञ्च खो एतं विज्जति यं पुरिसो सक्कत्तं करेय्य, मारत्तं करेय्य, ब्रह्मत्तं करेय्य, ठानमेतं विज्जती’’ति पजानाति.

‘‘अट्ठानमेतं अनवकासो यं कायदुच्चरितस्स इट्ठो कन्तो मनापो विपाको निब्बत्तेय्य, नेतं ठानं विज्जती’’ति पजानाति. ‘‘ठानञ्च खो एतं विज्जति यं कायदुच्चरितस्स अनिट्ठो अकन्तो अमनापो विपाको निब्बत्तेय्य, ठानमेतं विज्जती’’ति पजानाति. ‘‘अट्ठानमेतं अनवकासो यं वचीदुच्चरितस्स…पे… यं मनोदुच्चरितस्स इट्ठो कन्तो मनापो विपाको निब्बत्तेय्य, नेतं ठानं विज्जती’’ति पजानाति. ‘‘ठानञ्च खो एतं विज्जति यं वचीदुच्चरितस्स…पे… यं मनोदुच्चरितस्स अनिट्ठो अकन्तो अमनापो विपाको निब्बत्तेय्य, ठानमेतं विज्जती’’ति पजानाति.

‘‘अट्ठानमेतं अनवकासो यं कायसुचरितस्स अनिट्ठो अकन्तो अमनापो विपाको निब्बत्तेय्य, नेतं ठानं विज्जती’’ति पजानाति. ‘‘ठानञ्च खो एतं विज्जति यं कायसुचरितस्स इट्ठो कन्तो मनापो विपाको निब्बत्तेय्य, ठानमेतं विज्जती’’ति पजानाति. ‘‘अट्ठानमेतं अनवकासो यं वचीसुचरितस्स…पे… यं मनोसुचरितस्स अनिट्ठो अकन्तो अमनापो विपाको निब्बत्तेय्य, नेतं ठानं विज्जती’’ति पजानाति. ‘‘ठानञ्च खो एतं विज्जति यं वचीसुचरितस्स…पे… यं मनोसुचरितस्स इट्ठो कन्तो मनापो विपाको निब्बत्तेय्य, ठानमेतं विज्जती’’ति पजानाति.

‘‘अट्ठानमेतं अनवकासो यं कायदुच्चरितसमङ्गी तन्निदानं तप्पच्चया कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जेय्य, नेतं ठानं विज्जती’’ति पजानाति. ‘‘ठानञ्च खो एतं विज्जति यं कायदुच्चरितसमङ्गी तन्निदानं तप्पच्चया कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जेय्य, ठानमेतं विज्जती’’ति पजानाति. ‘‘अट्ठानमेतं अनवकासो यं वचीदुच्चरितसमङ्गी…पे… यं मनोदुच्चरितसमङ्गी तन्निदानं तप्पच्चया कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जेय्य, नेतं ठानं विज्जती’’ति पजानाति. ‘‘ठानञ्च खो एतं विज्जति यं वचीदुच्चरितसमङ्गी…पे… यं मनोदुच्चरितसमङ्गी तन्निदानं तप्पच्चया कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जेय्य, ठानमेतं विज्जती’’ति पजानाति.

‘‘अट्ठानमेतं अनवकासो यं कायसुचरितसमङ्गी तन्निदानं तप्पच्चया कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जेय्य, नेतं ठानं विज्जती’’ति पजानाति. ‘‘ठानञ्च खो एतं विज्जति यं कायसुचरितसमङ्गी तन्निदानं तप्पच्चया कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जेय्य, ठानमेतं विज्जती’’ति पजानाति. ‘‘अट्ठानमेतं अनवकासो यं वचीसुचरितसमङ्गी…पे… यं मनोसुचरितसमङ्गी तन्निदानं तप्पच्चया कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जेय्य, नेतं ठानं विज्जती’’ति पजानाति. ‘‘ठानञ्च खो एतं विज्जति यं वचीसुचरितसमङ्गी …पे… यं मनोसुचरितसमङ्गी तन्निदानं तप्पच्चया कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जेय्य, ठानमेतं विज्जती’’ति पजानाति. ‘‘ये ये धम्मा येसं येसं धम्मानं हेतू पच्चया उपादाय तं तं ठानं, ये ये धम्मा येसं येसं धम्मानं न हेतू अप्पच्चया उपादाय तं तं अट्ठान’’न्ति. या तत्थ पञ्ञा पजानना…पे… अमोहो धम्मविचयो सम्मादिट्ठि – इदं तथागतस्स ठानञ्च ठानतो अट्ठानञ्च अट्ठानतो यथाभूतं ञाणं.

८१०. (२) तत्थ कतमं तथागतस्स अतीतानागतपच्चुप्पन्नानं कम्मसमादानानं ठानसो हेतुसो विपाकं यथाभूतं ञाणं? इध तथागतो पजानाति – ‘‘अत्थेकच्चानि पापकानि कम्मसमादानानि गतिसम्पत्तिपटिबाळ्हानि न विपच्चन्ति. अत्थेकच्चानि पापकानि कम्मसमादानानि उपधिसम्पत्तिपटिबाळ्हानि न विपच्चन्ति. अत्थेकच्चानि पापकानि कम्मसमादानानि कालसम्पत्तिपटिबाळ्हानि न विपच्चन्ति. अत्थेकच्चानि पापकानि कम्मसमादानानि पयोगसम्पत्तिपटिबाळ्हानि न विपच्चन्ति.

‘‘अत्थेकच्चानि पापकानि कम्मसमादानानि गतिविपत्तिं आगम्म विपच्चन्ति. अत्थेकच्चानि पापकानि कम्मसमादानानि उपधिविपत्तिं आगम्म विपच्चन्ति. अत्थेकच्चानि पापकानि कम्मसमादानानि कालविपत्तिं आगम्म विपच्चन्ति. अत्थेकच्चानि पापकानि कम्मसमादानानि पयोगविपत्तिं आगम्म विपच्चन्ति.

‘‘अत्थेकच्चानि कल्याणानि कम्मसमादानानि गतिविपत्तिपटिबाळ्हानि न विपच्चन्ति. अत्थेकच्चानि कल्याणानि कम्मसमादानानि उपधिविपत्तिपटिबाळ्हानि न विपच्चन्ति. अत्थेकच्चानि कल्याणानि कम्मसमादानानि कालविपत्तिपटिबाळ्हानि न विपच्चन्ति. अत्थेकच्चानि कल्याणानि कम्मसमादानानि पयोगविपत्तिपटिबाळ्हानि न विपच्चन्ति.

‘‘अत्थेकच्चानि कल्याणानि कम्मसमादानानि गतिसम्पत्तिं आगम्म विपच्चन्ति. अत्थेकच्चानि कल्याणानि कम्मसमादानानि उपधिसम्पत्तिं आगम्म विपच्चन्ति. अत्थेकच्चानि कल्याणानि कम्मसमादानानि कालसम्पत्तिं आगम्म विपच्चन्ति. अत्थेकच्चानि कल्याणानि कम्मसमादानानि पयोगसम्पत्तिं आगम्म विपच्चन्ती’’ति. या तत्थ पञ्ञा पजानना…पे… अमोहो धम्मविचयो सम्मादिट्ठि – इदं तथागतस्स अतीतानागतपच्चुप्पन्नानं कम्मसमादानानं ठानसो हेतुसो विपाकं यथाभूतं ञाणं.

८११. (३) तत्थ कतमं तथागतस्स सब्बत्थगामिनिं पटिपदं यथाभूतं ञाणं? इध तथागतो ‘‘अयं मग्गो अयं पटिपदा निरयगामी’’ति [निरयगामिनीति (स्या.)] पजानाति, ‘‘अयं मग्गो अयं पटिपदा तिरच्छानयोनिगामी’’ति [तिरच्छानगामिनीति (स्या.) एवमुपरिपि. अट्ठकथा ओलोकेतब्बा] पजानाति, ‘‘अयं मग्गो अयं पटिपदा पेत्तिविसयगामी’’ति पजानाति, ‘‘अयं मग्गो अयं पटिपदा मनुस्सलोकगामी’’ति पजानाति, ‘‘अयं मग्गो अयं पटिपदा देवलोकगामी’’ति पजानाति, ‘‘अयं मग्गो अयं पटिपदा निब्बानगामी’’ति पजानातीति. या तत्थ पञ्ञा पजानना…पे… अमोहो धम्मविचयो सम्मादिट्ठि – इदं तथागतस्स सब्बत्थगामिनिं पटिपदं यथाभूतं ञाणं.

८१२. (४) तत्थ कतमं तथागतस्स अनेकधातुनानाधातुलोकं यथाभूतं ञाणं? इध तथागतो खन्धनानत्तं पजानाति, आयतननानत्तं पजानाति, धातुनानत्तं पजानाति, अनेकधातुनानाधातुलोकनानत्तं पजानातीति. या तत्थ पञ्ञा पजानना…पे… अमोहो धम्मविचयो सम्मादिट्ठि – इदं तथागतस्स अनेकधातुनानाधातुलोकं यथाभूतं ञाणं.

८१३. (५) तत्थ कतमं तथागतस्स सत्तानं नानाधिमुत्तिकतं यथाभूतं ञाणं? इध तथागतो पजानाति – ‘‘सन्ति सत्ता हीनाधिमुत्तिका, सन्ति सत्ता पणीताधिमुत्तिका. हीनाधिमुत्तिका सत्ता हीनाधिमुत्तिके सत्ते सेवन्ति भजन्ति पयिरुपासन्ति. पणीताधिमुत्तिका सत्ता पणीताधिमुत्तिके सत्ते सेवन्ति भजन्ति पयिरुपासन्ति.

‘‘अतीतम्पि अद्धानं हीनाधिमुत्तिका सत्ता हीनाधिमुत्तिके सत्ते सेविंसु भजिंसु पयिरुपासिंसु, पणीताधिमुत्तिका सत्ता पणीताधिमुत्तिके सत्ते सेविंसु भजिंसु पयिरुपासिंसु.

‘‘अनागतम्पि अद्धानं हीनाधिमुत्तिका सत्ता हीनाधिमुत्तिके सत्ते सेविस्सन्ति भजिस्सन्ति पयिरुपासिस्सन्ति, पणीताधिमुत्तिका सत्ता पणीताधिमुत्तिके सत्ते सेविस्सन्ति भजिस्सन्ति पयिरुपासिस्सन्ती’’ति. या तत्थ पञ्ञा पजानना…पे… अमोहो धम्मविचयो सम्मादिट्ठि – इदं तथागतस्स सत्तानं नानाधिमुत्तिकतं यथाभूतं ञाणं.

८१४. (६) तत्थ कतमं तथागतस्स परसत्तानं परपुग्गलानं इन्द्रियपरोपरियत्तं यथाभूतं ञाणं? इध तथागतो सत्तानं आसयं पजानाति, अनुसयं पजानाति, चरितं पजानाति, अधिमुत्तिं पजानाति, अप्परजक्खे महारजक्खे तिक्खिन्द्रिये मुदिन्द्रिये स्वाकारे द्वाकारे सुविञ्ञापये दुविञ्ञापये भब्बाभब्बे सत्ते पजानाति.

८१५. कतमो च सत्तानं आसयो? ‘‘सस्सतो लोको’’ति वा, ‘‘असस्सतो लोको’’ति वा, ‘‘अन्तवा लोको’’ति वा, ‘‘अनन्तवा लोको’’ति वा, ‘‘तं जीवं तं सरीर’’न्ति वा, ‘‘अञ्ञं जीवं अञ्ञं सरीर’’न्ति वा, ‘‘होति तथागतो परं मरणाति वा, ‘‘न होति तथागतो परं मरणा’’ति वा, ‘‘होति च न च होति तथागतो परं मरणा’’ति वा, ‘‘नेव होति न न होति तथागतो परं मरणा’’ति वा, इति भवदिट्ठिसन्निस्सिता वा सत्ता होन्ति विभवदिट्ठिसन्निस्सिता वा. एते वा पन उभो अन्ते अनुपगम्म इदप्पच्चयता पटिच्चसमुप्पन्नेसु धम्मेसु अनुलोमिका खन्ति पटिलद्धा होति यथाभूतं ञाणं. अयं सत्तानं आसयो.

८१६. कतमो च सत्तानं अनुसयो? सत्तानुसया – कामरागानुसयो, पटिघानुसयो, मानानुसयो, दिट्ठानुसयो, विचिकिच्छानुसयो, भवरागानुसयो, अविज्जानुसयो. यं लोके पियरूपं सातरूपं एत्थ सत्तानं रागानुसयो अनुसेति. यं लोके अप्पियरूपं असातरूपं एत्थ सत्तानं पटिघानुसयो अनुसेति. इति इमेसु द्वीसु धम्मेसु अविज्जानुपतिता. तदेकट्ठो मानो च दिट्ठि च विचिकिच्छा च दट्ठब्बा. अयं सत्तानं अनुसयो.

८१७. कतमञ्च सत्तानं चरितं? पुञ्ञाभिसङ्खारो, अपुञ्ञाभिसङ्खारो, आनेञ्जाभिसङ्खारो, परित्तभूमको वा महाभूमको वा – इदं सत्तानं चरितं.

८१८. कतमा च सत्तानं अधिमुत्ति? सन्ति सत्ता हीनाधिमुत्तिका, सन्ति सत्ता पणीताधिमुत्तिका. हीनाधिमुत्तिका सत्ता हीनाधिमुत्तिके सत्ते सेवन्ति भजन्ति पयिरुपासन्ति. पणीताधिमुत्तिका सत्ता पणीताधिमुत्तिके सत्ते सेवन्ति भजन्ति पयिरुपासन्ति.

अतीतम्पि अद्धानं हीनाधिमुत्तिका सत्ता हीनाधिमुत्तिके सत्ते सेविंसु भजिंसु पयिरुपासिंसु. पणीताधिमुत्तिका सत्ता पणीताधिमुत्तिके सत्ते सेविंसु भजिंसु पयिरुपासिंसु.

अनागतम्पि अद्धानं हीनाधिमुत्तिका सत्ता हीनाधिमुत्तिके सत्ते सेविस्सन्ति भजिस्सन्ति पयिरुपासिस्सन्ति. पणीताधिमुत्तिका सत्ता पणीताधिमुत्तिके सत्ते सेविस्सन्ति भजिस्सन्ति पयिरुपासिस्सन्ति. अयं सत्तानं अधिमुत्ति.

८१९. कतमे ते सत्ता महारजक्खा? दस किलेसवत्थूनि – लोभो, दोसो, मोहो, मानो, दिट्ठि, विचिकिच्छा, थिनं, उद्धच्चं, अहिरिकं, अनोत्तप्पं. येसं सत्तानं इमानि दस किलेसवत्थूनि आसेवितानि भावितानि बहुलीकतानि उस्सदगतानि, इमे ते सत्ता महारजक्खा.

८२०. कतमे ते सत्ता अप्परजक्खा? येसं सत्तानं इमानि दस किलेसवत्थूनि अनासेवितानि अभावितानि अबहुलीकतानि अनुस्सदगतानि, इमे ते सत्ता अप्परजक्खा.

८२१. कतमे ते सत्ता मुदिन्द्रिया? पञ्चिन्द्रियानि – सद्धिन्द्रियं, वीरियिन्द्रियं, सतिन्द्रियं, समाधिन्द्रियं, पञ्ञिन्द्रियं. येसं सत्तानं इमानि पञ्चिन्द्रियानि अनासेवितानि अभावितानि अबहुलीकतानि अनुस्सदगतानि, इमे ते सत्ता मुदिन्द्रिया.

८२२. कतमे ते सत्ता तिक्खिन्द्रिया? येसं सत्तानं इमानि पञ्चिन्द्रियानि आसेवितानि भावितानि बहुलीकतानि उस्सदगतानि, इमे ते सत्ता तिक्खिन्द्रिया.

८२३. कतमे ते सत्ता द्वाकारा? ये ते सत्ता पापासया पापानुसया पापचरिता पापाधिमुत्तिका महारजक्खा मुदिन्द्रिया, इमे ते सत्ता द्वाकारा.

८२४. कतमे ते सत्ता स्वाकारा? ये ते सत्ता कल्याणासया कल्याणचरिता कल्याणाधिमुत्तिका अप्परजक्खा तिक्खिन्द्रिया, इमे ते सत्ता स्वाकारा.

८२५. कतमे ते सत्ता दुविञ्ञापया? ये च ते सत्ता द्वाकारा, तेव ते सत्ता दुविञ्ञापया. ये च ते सत्ता स्वाकारा, तेव ते सत्ता सुविञ्ञापया.

८२६. कतमे ते सत्ता अभब्बा? ये ते सत्ता कम्मावरणेन समन्नागता किलेसावरणेन समन्नागता विपाकावरणेन समन्नागता अस्सद्धा अच्छन्दिका दुप्पञ्ञा अभब्बा नियामं ओक्कमितुं कुसलेसु धम्मेसु सम्मत्तं, इमे ते सत्ता अभब्बा.

८२७. कतमे ते सत्ता भब्बा? ये ते सत्ता न कम्मावरणेन समन्नागता न किलेसावरणेन समन्नागता न विपाकावरणेन समन्नागता सद्धा छन्दिका पञ्ञवन्तो भब्बा नियामं ओक्कमितुं कुसलेसु धम्मेसु सम्मत्तं, इमे ते सत्ता भब्बाति. या तत्थ पञ्ञा पजानना…पे… अमोहो धम्मविचयो सम्मादिट्ठि – इदं तथागतस्स परसत्तानं परपुग्गलानं इन्द्रियपरोपरियत्तं यथाभूतं ञाणं.

८२८. (७) तत्थ कतमं तथागतस्स झानविमोक्खसमाधिसमापत्तीनं संकिलेसं वोदानं यथाभूतं ञाणं? झायीति. चत्तारो झायी. अत्थेकच्चो झायी सम्पत्तियेव [सम्पत्तियेव (क.)] समानं विपत्तीति पच्चेति, अत्थेकच्चो झायी विपत्तिंयेव [विपत्तियेव (क.)] समानं सम्पत्तीति पच्चेति, अत्थेकच्चो झायी सम्पत्तियेव समानं सम्पत्तीति पच्चेति, अत्थेकच्चो झायी विपत्तियेव समानं विपत्तीति पच्चेति – इमे चत्तारो झायी.

अपरेपि चत्तारो झायी. अत्थेकच्चो झायी दन्धं समापज्जति खिप्पं वुट्ठाति, अत्थेकच्चो झायी खिप्पं समापज्जति दन्धं वुट्ठाति, अत्थेकच्चो झायी दन्धं समापज्जति दन्धं वुट्ठाति, अत्थेकच्चो झायी खिप्पं समापज्जति खिप्पं वुट्ठाति – इमे चत्तारो झायी.

अपरेपि चत्तारो झायी. अत्थेकच्चो झायी समाधिस्मिं समाधिकुसलो होति, न समाधिस्मिं समापत्तिकुसलो; अत्थेकच्चो झायी समाधिस्मिं समापत्तिकुसलो होति, न समाधिस्मिं समाधिकुसलो; अत्थेकच्चो झायी समाधिस्मिं समाधिकुसलो च होति, समाधिस्मिं समापत्तिकुसलो च; अत्थेकच्चो झायी नेव समाधिस्मिं समाधिकुसलो होति, न समाधिस्मिं समापत्तिकुसलो – इमे चत्तारो झायी.

‘‘झान’’न्ति. चत्तारि झानानि – पठमं झानं, दुतियं झानं, ततियं झानं, चतुत्थं झानं.

‘‘विमोक्खो’’ति. अट्ठ विमोक्खा. रूपी रूपानि पस्सति – अयं पठमो विमोक्खो.

अज्झत्तं अरूपसञ्ञी बहिद्धा रूपानि पस्सति – अयं दुतियो विमोक्खो.

सुभन्तेव अधिमुत्तो होति – अयं ततियो विमोक्खो.

सब्बसो रूपसञ्ञानं समतिक्कमा पटिघसञ्ञानं अत्थङ्गमा नानत्तसञ्ञानं अमनसिकारा ‘‘अनन्तो आकासो’’ति आकासानञ्चायतनं उपसम्पज्ज विहरति – अयं चतुत्थो विमोक्खो.

सब्बसो आकासानञ्चायतनं समतिक्कम्म ‘‘अनन्तं विञ्ञाण’’न्ति विञ्ञाणञ्चायतनं उपसम्पज्ज विहरति – अयं पञ्चमो विमोक्खो.

सब्बसो विञ्ञाणञ्चायतनं समतिक्कम्म ‘‘नत्थि किञ्चि’’ति आकिञ्चञ्ञायतनं उपसम्पज्ज विहरति – अयं छट्ठो विमोक्खो.

सब्बसो आकिञ्चञ्ञायतनं समतिक्कम्म नेवसञ्ञानासञ्ञायतनं उपसम्पज्ज विहरति – अयं सत्तमो विमोक्खो.

सब्बसो नेवसञ्ञानासञ्ञायतनं समतिक्कम्म सञ्ञावेदयितनिरोधं उपसम्पज्ज विहरति – अयं अट्ठमो विमोक्खो.

‘‘समाधी’’ति. तयो समाधी – सवितक्कसविचारो समाधि, अवितक्कविचारमत्तो समाधि, अवितक्कअविचारो समाधि.

‘‘समापत्ती’’ति. नव अनुपुब्बविहारसमापत्तियो – पठमज्झानसमापत्ति, दुतियज्झानसमापत्ति, ततियज्झानसमापत्ति, चतुत्थज्झानसमापत्ति, आकासानञ्चायतनसमापत्ति, विञ्ञाणञ्चायतनसमापत्ति, आकिञ्चञ्ञायतनसमापत्ति, नेवसञ्ञानासञ्ञायतनसमापत्ति, सञ्ञावेदयितनिरोधसमापत्ति.

‘‘संकिलेस’’न्ति हानभागियो धम्मो. ‘‘वोदान’’न्ति विसेसभागियो धम्मो. ‘‘वुट्ठान’’न्ति. वोदानम्पि वुट्ठानं, तम्हा तम्हा समाधिम्हा वुट्ठानम्पि वुट्ठानन्ति. या तत्थ पञ्ञा पजानना…पे… अमोहो धम्मविचयो सम्मादिट्ठि – इदं तथागतस्स झानविमोक्खसमाधिसमापत्तीनं संकिलेसं वोदानं वुट्ठानं यथाभूतं ञाणं.

८२९. (८) तत्थ कतमं तथागतस्स पुब्बेनिवासानुस्सति यथाभूतं ञाणं? इध तथागतो अनेकविहितं पुब्बेनिवासं अनुस्सरति, सेय्यथिदं – एकम्पि जातिं द्वेपि जातियो तिस्सोपि जातियो चतस्सोपि जातियो पञ्चपि जातियो दसपि जातियो वीसम्पि जातियो तिंसम्पि जातियो चत्तालीसम्पि जातियो पञ्ञासम्पि जातियो जातिसतम्पि जातिसहस्सम्पि जातिसतसहस्सम्पि अनेकेपि संवट्टकप्पे अनेकेपि विवट्टकप्पे अनेकेपि संवट्टविवट्टकप्पे ‘‘अमुत्रासिं एवंनामो एवंगोत्तो एवंवण्णो एवमाहारो एवंसुखदुक्खप्पटिसंवेदी एवमायुपरियन्तो, सो ततो चुतो अमुत्र उदपादिं; तत्रापासिं एवंनामो एवंगोत्तो एवंवण्णो एवमाहारो एवंसुखदुक्खप्पटिसंवेदी एवमायुपरियन्तो, सो ततो चुतो इधूपपन्नो’’ति. इति साकारं सउद्देसं अनेकविहितं पुब्बेनिवासं अनुस्सरतीति. या तत्थ पञ्ञा पजानना…पे… अमोहो धम्मविचयो सम्मादिट्ठि – इदं तथागतस्स पुब्बेनिवासानुस्सति यथाभूतं ञाणं.

८३०. (९) तत्थ कतमं तथागतस्स सत्तानं चुतूपपातं यथाभूतं ञाणं? इध तथागतो दिब्बेन चक्खुना विसुद्धेन अतिक्कन्तमानुसकेन सत्ते पस्सति चवमाने उपपज्जमाने हीने पणीते सुवण्णे दुब्बण्णे सुगते दुग्गते यथाकम्मूपगे सत्ते पजानाति – ‘‘इमे वत भोन्तो सत्ता कायदुच्चरितेन समन्नागता वचीदुच्चरितेन समन्नागता मनोदुच्चरितेन समन्नागता अरियानं उपवादका मिच्छादिट्ठिका मिच्छादिट्ठिकम्मसमादाना. ते कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपन्ना. इमे वा पन भोन्तो सत्ता कायसुचरितेन समन्नागता वचीसुचरितेन समन्नागता मनोसुचरितेन समन्नागता अरियानं अनुपवादका सम्मादिट्ठिका सम्मादिट्ठिकम्मसमादाना. ते कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपन्ना’’ति. इति दिब्बेन चक्खुना विसुद्धेन अतिक्कन्तमानुसकेन सत्ते पस्सति चवमाने उपपज्जमाने हीने पणीते सुवण्णे दुब्बण्णे सुगते दुग्गते यथाकम्मूपगे सत्ते पजानातीति. या तत्थ पञ्ञा पजानना…पे… अमोहो धम्मविचयो सम्मादिट्ठि – इदं तथागतस्स सत्तानं चुतूपपातं यथाभूतं ञाणं.

८३१. (१०) तत्थ कतमं तथागतस्स आसवानं खयं यथाभूतं ञाणं? इध तथागतो आसवानं खया अनासवं चेतोविमुत्तिं पञ्ञाविमुत्तिं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरतीति. या तत्थ पञ्ञा पजानना…पे… अमोहो धम्मविचयो सम्मादिट्ठि – इदं तथागतस्स आसवानं खयं यथाभूतं ञाणन्ति.

दसकं.

ञाणविभङ्गो निट्ठितो.

१७. खुद्दकवत्थुविभङ्गो

१. एककमातिका

८३२. (१)जातिमदो (२)गोत्तमदो (३)आरोग्यमदो (४)योब्बनमदो (५)जीवितमदो (६)लाभमदो (७)सक्कारमदो (८) गरुकारमदो (९) पुरेक्खारमदो (१०) परिवारमदो (११) भोगमदो (१२) वण्णमदो (१३) सुतमदो (१४) पटिभानमदो (१५) रत्तञ्ञुमदो (१६) पिण्डपातिकमदो (१७) अनवञ्ञातमदो (१८) इरियापथमदो (१९) इद्धिमदो (२०) यसमदो (२१) सीलमदो (२२) झानमदो (२३) सिप्पमदो (२४) आरोहमदो (२५) परिणाहमदो (२६) सण्ठानमदो (२७) पारिपूरिमदो (२८)मदो (२९) पमादो (३०) थम्भो (३१) सारम्भो (३२) अत्रिच्छता (३३)महिच्छता (३४) पापिच्छता (३५) सिङ्गं (३६) तिन्तिणं (३७) चापल्यं (३८)असभागवुत्ति (३९) अरति (४०) तन्दी (४१) विजम्भिता (४२) भत्तसम्मदो (४३) चेतसो च लीनत्तं [चेतसो लीनत्तं (स्या.)] (४४) कुहना (४५) लपना (४६) नेमित्तिकता (४७)निप्पेसिकता (४८) लाभेन लाभं निजिगीसनता [निजिगिंसनता (सी.), जिगिंसनता (स्या.)] (४९) सेय्योहमस्मीति मानो (५०) सदिसोहमस्मीति मानो (५१) हीनो हमस्मीति मानो (५२) सेय्यस्स सेय्योहमस्मीति मानो (५३) सेय्यस्स सदिसोहमस्मीति मानो (५४) सेय्यस्स हीनोहमस्मीति मानो (५५) सदिसस्स सेय्योहमस्मीति मानो (५६) सदिसस्स सदिसोहमस्मीति मानो (५७) सदिसस्स हीनोहमस्मीति मानो (५८) हीनस्स सेय्योहमस्मीति मानो (५९) हीनस्स सदिसोहमस्मीति मानो (६०) हीनस्स हीनोहमस्मीति मानो (६१) मानो (६२) अतिमानो (६३) मानातिमानो (६४) ओमानो (६५)अधिमानो (६६) अस्मिमानो (६७) मिच्छामानो (६८) ञातिवितक्को (६९)जनपदवितक्को (७०) अमरवितक्को (७१) परानुद्दयतापटिसंयुत्तो वितक्को (७२) लाभसक्कारसिलोकपटिसंयुत्तो वितक्को (७३) अनवञ्ञत्तिपटिसंयुत्तो वितक्को

एककं.

२. दुकमातिका

८३३. (१) कोधो च उपनाहो च (२) मक्खो च पळासो [पलासो (सी. स्या.)] च (३) इस्सा च मच्छरियञ्च (४) माया च साठेय्यञ्च (५) अविज्जा च भवतण्हा च (६) भवदिट्ठि च विभवदिट्ठि च (७) सस्सतदिट्ठि च उच्छेददिट्ठि च (८) अन्तवादिट्ठि च अनन्तवादिट्ठि च (९) पुब्बन्तानुदिट्ठि च अपरन्तानुदिट्ठि च (१०) अहिरिकञ्च अनोत्तप्पञ्च (११) दोवचस्सता च पापमित्तता च (१२) अनज्जवो च अमद्दवो च (१३) अक्खन्ति च असोरच्चञ्च (१४) असाखल्यञ्च अप्पटिसन्थारो च (१५)इन्द्रियेसु अगुत्तद्वारता च भोजने अमत्तञ्ञुता च (१६) मुट्ठस्सच्चञ्च असम्पजञ्ञञ्च (१७) सीलविपत्ति च दिट्ठिविपत्ति च (१८) अज्झत्तसंयोजनञ्च बहिद्धासंयोजनञ्च

दुकं.

३. तिकमातिका

८३४. (१) तीणि अकुसलमूलानि (२) तयो अकुसलवितक्का (३) तिस्सो अकुसलसञ्ञा (४) तिस्सो अकुसलधातुयो (५) तीणि दुच्चरितानि (६) तयो आसवा (७) तीणि संयोजनानि (८) तिस्सो तण्हा (९) अपरापि तिस्सो तण्हा (१०) अपरापि तिस्सो तण्हा (११) तिस्सो एसना (१२) तिस्सो विधा (१३) तीणि भयानि (१४)तीणि तमानि (१५) तीणि तित्थायतनानि (१६) तयो किञ्चना (१७) तीणि अङ्गणानि (१८) तीणि मलानि (१९) तीणि विसमानि (२०) अपरानिपि तीणि विसमानि (२१) तयो अग्गी (२२) तयो कसावा (२३) अपरेपि तयो कसावा (२४)अस्साददिट्ठि, अत्तानुदिट्ठि, मिच्छादिट्ठि (२५) अरति, विहेसा, अधम्मचरिया (२६)दोवचस्सता, पापमित्तता, नानत्तसञ्ञा (२७) उद्धच्चं, कोसज्जं, पमादो (२८) असन्तुट्ठिता, असम्पजञ्ञता, महिच्छता (२९) अहिरिकं, अनोत्तप्पं, पमादो (३०)अनादरियं, दोवचस्सता, पापमित्तता (३१) अस्सद्धियं, अवदञ्ञुता, कोसज्जं (३२) उद्धच्चं, असंवरो, दुस्सील्यं (३३) अरियानं अदस्सनकम्यता, सद्धम्मं असोतुकम्यता, उपारम्भचित्तता (३४) मुट्ठस्सच्चं, असम्पजञ्ञं, चेतसो विक्खेपो (३५)अयोनिसो मनसिकारो, कुम्मग्गसेवना, चेतसो च लीनत्तं

तिकं.

४. चतुक्कमातिका

८३५. (१) चत्तारो आसवा (२) चत्तारो गन्था (३) चत्तारो ओघा (४) चत्तारो योगा (५) चत्तारि उपादानानि (६) चत्तारो तण्हुप्पादा (७) चत्तारि अगतिगमनानि (८) चत्तारो विपरियासा [विपरियेसा (सी. स्या. क.)] (९) चत्तारो अनरियवोहारा (१०) अपरेपि चत्तारो अनरियवोहारा (११) चत्तारि दुच्चरितानि (१२) अपरानिपि चत्तारि दुच्चरितानि (१३)चत्तारि भयानि (१४) अपरानिपि चत्तारि भयानि (१५) चतस्सो दिट्ठियो

चतुक्कं.

५. पञ्चकमातिका

८३६. (१) पञ्चोरम्भागियानि संयोजनानि (२) पञ्चुद्धम्भागियानि संयोजनानि (३) पञ्च मच्छरियानि (४) पञ्च सङ्गा (५) पञ्च सल्ला (६) पञ्च चेतोखिला (७)पञ्च चेतसोविनिबन्धा [चेतसोविनिबद्धा (क.)] (८) पञ्च नीवरणानि (९) पञ्च कम्मानि आनन्तरिकानि (१०) पञ्च दिट्ठियो (११) पञ्च वेरा (१२) पञ्च ब्यसना (१३) पञ्च अक्खन्तिया आदीनवा (१४) पञ्च भयानि (१५) पञ्च दिट्ठधम्मनिब्बानवादा

पञ्चकं.

६. छक्कमातिका

८३७. (१) छ विवादमूलानि (२) छ छन्दरागा (३) छ विरोधवत्थूनि (४) छ तण्हाकाया (५) छ अगारवा (६) छ परिहानिया धम्मा (७) अपरेपि छ परिहानिया धम्मा (८) छ सोमनस्सुपविचारा (९) छ दोमनस्सुपविचारा (१०) छ उपेक्खुपविचारा (११) छ गेहसितानि सोमनस्सानि (१२) छ गेहसितानि दोमनस्सानि (१३) छ गेहसिता उपेक्खा (१४) छ दिट्ठियो

छक्कं.

७. सत्तकमातिका

८३८. (१) सत्त अनुसया (२) सत्त संयोजनानि (३) सत्त परियुट्ठानानि (४)सत्त असद्धम्मा (५) सत्त दुच्चरितानि (६) सत्त माना (७) सत्त दिट्ठियो

सत्तकं.

८. अट्ठकमातिका

८३९. (१) अट्ठ किलेसवत्थूनि (२) अट्ठ कुसीतवत्थूनि (३) अट्ठसु लोकधम्मेसु चित्तस्स पटिघातो (४) अट्ठ अनरियवोहारा (५) अट्ठ मिच्छत्ता (६) अट्ठ पुरिसदोसा (७) अट्ठ असञ्ञिवादा (८) अट्ठ नेवसञ्ञिनासञ्ञिवादा

अट्ठकं.

९. नवकमातिका

८४०. (१) नव आघातवत्थूनि (२) नव पुरिसमलानि (३) नवविधा माना (४)नव तण्हामूलका धम्मा (५) नव इञ्जितानि (६) नव मञ्ञितानि (७) नव फन्दितानि (८) नव पपञ्चितानि (९) नव सङ्खतानि

नवकं.

१०. दसकमातिका

८४१. (१) दस किलेसवत्थूनि (२) दस आघातवत्थूनि (३) दस अकुसलकम्मपथा (४) दस संयोजनानि (५) दस मिच्छत्ता (६) दसवत्थुका मिच्छादिट्ठि (७) दसवत्थुका अन्तग्गाहिका दिट्ठि

दसकं.

८४२. अट्ठारस तण्हाविचरितानि अज्झत्तिकस्स उपादाय, अट्ठारस तण्हाविचरितानि बाहिरस्स उपादाय, तदेकज्झं अभिसञ्ञूहित्वा अभिसङ्खिपित्वा छत्तिंस तण्हाविचरितानि होन्ति. इति अतीतानि छत्तिंस तण्हाविचरितानि, अनागतानि छत्तिंस तण्हाविचरितानि, पच्चुप्पन्नानि छत्तिंस तण्हाविचरितानि, तदेकज्झं अभिसञ्ञूहित्वा अभिसङ्खिपित्वा अट्ठ तण्हाविचरितसतं होति. यानि च द्वासट्ठि दिट्ठिगतानि ब्रह्मजाले वेय्याकरणे वुत्तानि भगवता.

मातिका.

१. एककनिद्देसो

(१) जातिमदो

८४३. तत्थ कतमो जातिमदो? जातिं पटिच्च मदो मज्जना मज्जितत्तं मानो मञ्ञना मञ्ञितत्तं उन्नति उन्नामो [उण्णति उण्णामो (स्या. क.) ध. स. ११२१] धजो सम्पग्गाहो केतुकम्यता चित्तस्स – अयं वुच्चति ‘‘जातिमदो’’.

(२-२७) गोत्तमदादी

८४४. तत्थ कतमो गोत्तमदो? गोत्तं पटिच्च…पे… आरोग्यं पटिच्च…पे… योब्बनं पटिच्च…पे… जीवितं पटिच्च…पे… लाभं पटिच्च…पे… सक्कारं पटिच्च…पे… गरुकारं पटिच्च…पे… पुरेक्खारं पटिच्च…पे… परिवारं पटिच्च…पे… भोगं पटिच्च…पे… वण्णं पटिच्च…पे… सुतं पटिच्च…पे… पटिभानं पटिच्च…पे… रत्तञ्ञुतं पटिच्च…पे… पिण्डपातिकत्तं पटिच्च…पे… अनवञ्ञातं पटिच्च…पे… इरियापथं पटिच्च…पे… इद्धिं पटिच्च…पे… यसं पटिच्च…पे… सीलं पटिच्च…पे… झानं पटिच्च…पे… सिप्पं पटिच्च…पे… आरोहं पटिच्च…पे… परिणाहं पटिच्च…पे… सण्ठानं पटिच्च…पे… पारिपूरिं पटिच्च मदो मज्जना मज्जितत्तं मानो मञ्ञना मञ्ञितत्तं उन्नति उन्नामो धजो सम्पग्गाहो केतुकम्यता चित्तस्स – अयं वुच्चति ‘‘पारिपूरिमदो’’.

(२८) मदो

८४५. तत्थ कतमो मदो? यो मदो मज्जना मज्जितत्तं मानो मञ्ञना मञ्ञितत्तं उन्नति उन्नामो धजो सम्पग्गाहो केतुकम्यता चित्तस्स – अयं वुच्चति ‘‘मदो’’.

(२९) पमादो

८४६. तत्थ कतमो पमादो? कायदुच्चरिते वा वचीदुच्चरिते वा मनोदुच्चरिते वा पञ्चसु वा कामगुणेसु चित्तस्स वोस्सग्गो वोस्सग्गानुप्पदानं कुसलानं वा धम्मानं भावनाय असक्कच्चकिरियता असातच्चकिरियता अनट्ठितकिरियता ओलीनवुत्तिता निक्खित्तछन्दता निक्खित्तधुरता अनासेवना अभावना अबहुलीकम्मं अनधिट्ठानं अननुयोगो पमादो, यो एवरूपो पमादो पमज्जना पमज्जितत्तं – अयं वुच्चति ‘‘पमादो’’.

(३०) थम्भो

८४७. तत्थ कतमो थम्भो? यो थम्भो थम्भना थम्भितत्तं कक्खळियं फारुसियं उजुचित्तता अमुदुता – अयं वुच्चति ‘‘थम्भो’’.

(३१) सारम्भो

८४८. तत्थ कतमो सारम्भो? यो सारम्भो पटिसारम्भो सारम्भना पटिसारम्भना पटिसारम्भितत्तं – अयं वुच्चति ‘‘सारम्भो’’.

(३२) अत्रिच्छता

८४९. तत्थ कतमा अत्रिच्छता? इतरीतरचीवरपिण्डपातसेनासनगिलानप्पच्चयभेसज्जपरिक्खारेहि पञ्चहि वा कामगुणेहि असन्तुट्ठस्स भिय्योकम्यता, या एवरूपा इच्छा इच्छागता अत्रिच्छता रागो सारागो चित्तस्स सारागो – अयं वुच्चति ‘‘अत्रिच्छता’’.

(३३) महिच्छता

८५०. तत्थ कतमा महिच्छता? इतरीतरचीवरपिण्डपातसेनासनगिलानप्पच्चयभेसज्जपरिक्खारेहि पञ्चहि वा कामगुणेहि असन्तुट्ठस्स भिय्योकम्यता, या एवरूपा इच्छा इच्छागता महिच्छता रागो सारागो चित्तस्स सारागो – अयं वुच्चति ‘‘महिच्छता’’.

(३४) पापिच्छता

८५१. तत्थ कतमा पापिच्छता? इधेकच्चो अस्सद्धो समानो ‘‘सद्धोति मं जनो जानातू’’ति इच्छति, दुस्सीलो समानो ‘‘सीलवाति मं जनो जानातू’’ति इच्छति, अप्पस्सुतो समानो ‘‘बहुस्सुतोति मं जनो जानातू’’ति इच्छति, सङ्गणिकारामो समानो ‘‘पविवित्तोति मं जनो जानातू’’ति इच्छति, कुसीतो समानो ‘‘आरद्धवीरियोति मं जनो जानातू’’ति इच्छति, मुट्ठस्सती समानो ‘‘उपट्ठितस्सतीति मं जनो जानातू’’ति इच्छति, असमाहितो समानो ‘‘समाहितोति मं जनो जानातू’’ति इच्छति, दुप्पञ्ञो समानो ‘‘पञ्ञवाति मं जनो जानातू’’ति इच्छति, अखीणासवो समानो ‘‘खीणासवोति मं जनो जानातू’’ति इच्छति – या एवरूपा इच्छा इच्छागता पापिच्छता रागो सारागो चित्तस्स सारागो – अयं वुच्चति ‘‘पापिच्छता’’.

(३५) सिङ्गं

८५२. तत्थ कतमं सिङ्गं? यं सिङ्गं सिङ्गारता चातुरता चातुरियं परिक्खत्तता पारिक्खत्तियं – इदं वुच्चति ‘‘सिङ्गं’’.

(३६) तिन्तिणं

८५३. तत्थ कतमं तिन्तिणं? यं तिन्तिणं तिन्तिणायना तिन्तिणायितत्तं लोलुप्पं लोलुप्पायना लोलुप्पायितत्तं पुच्छञ्जिकता साधुकम्यता – इदं वुच्चति ‘‘तिन्तिणं’’.

(३७) चापल्यं

८५४. तत्थ कतमं चापल्यं? चीवरमण्डना पत्तमण्डना सेनासनमण्डना इमस्स वा पूतिकायस्स बाहिरानं वा परिक्खारानं मण्डना विभूसना केळना परिकेळना गिद्धिकता गिद्धिकत्तं चपलता चापल्यं – इदं वुच्चति ‘‘चापल्यं’’.

(३८) असभागवुत्ति

८५५. तत्थ कतमं असभागवुत्ति? मातरि वा पितरि वा जेट्ठे वा भातरि वा आचरियेसु वा उपज्झाये वा बुद्धे वा सावकेसु वा अञ्ञतरञ्ञतरेसु गरुट्ठानियेसु विप्पटिकूलग्गाहिता विपच्चनीकसातता अनादरियं अनादरियता अगारवता अप्पतिस्सवता – अयं वुच्चति ‘‘असभागवुत्ति’’.

(३९) अरति

८५६. तत्थ कतमा अरति? पन्तेसु वा सेनासनेसु अञ्ञतरञ्ञतरेसु वा अधिकुसलेसु धम्मेसु अरति अरतिता अनभिरति अनभिरमणा उक्कण्ठिता परितस्सिता – अयं वुच्चति ‘‘अरति’’.

(४०) तन्दी

८५७. तत्थ कतमा तन्दी? या तन्दी तन्दियना तन्दिमनकता आलस्यं आलस्यायना आलस्यायितत्तं – अयं वुच्चति ‘‘तन्दी’’.

(४१) विजम्भिता

८५८. तत्थ कतमा विजम्भिता? या कायस्स जम्भना विजम्भना आनमना विनमना सन्नमना पणमना ब्याधियकं – अयं वुच्चति ‘‘विजम्भिता’’.

(४२) भत्तसम्मदो

८५९. तत्थ कतमो भत्तसम्मदो? या भुत्ताविस्स भत्तमुच्छा भत्तकिलमथो भत्तपरिळाहो कायदुट्ठुल्लं – अयं वुच्चति ‘‘भत्तसम्मदो’’.

(४३) चेतसो च लीनत्तं

८६०. तत्थ कतमं चेतसो च लीनत्तं? या चित्तस्स अकल्यता अकम्मञ्ञता ओलीयना सल्लीयना लीनं लीयना लीयितत्तं थिनं थीयना थीयितत्तं चित्तस्स – इदं वुच्चति ‘‘चेतसो च लीनत्तं’’.

(४४) कुहना

८६१. तत्थ कतमा कुहना? लाभसक्कारसिलोकसन्निस्सितस्स पापिच्छस्स इच्छापकतस्स पच्चयपटिसेवनसङ्खातेन [पच्चयपटिसेधनसङ्खातेन (सी.)] वा सामन्तजप्पितेन वा इरियापथस्स वा अठपना [आठपना (क.)] ठपना सण्ठपना भाकुटिता भाकुटियं कुहना कुहायना कुहितत्तं – अयं वुच्चति ‘‘कुहना’’.

(४५) लपना

८६२. तत्थ कतमा लपना? लाभसक्कारसिलोकसन्निस्सितस्स पापिच्छस्स इच्छापकतस्स या परेसं आलपना लपना सल्लपना उल्लपना समुल्लपना उन्नहना समुन्नहना उक्काचना समुक्काचना अनुप्पियभाणिता चाटुकम्यता मुग्गसूप्यता पारिभटयता – अयं वुच्चति ‘‘लपना’’.

(४६) नेमित्तिकता

८६३. तत्थ कतमा नेमित्तिकता? लाभसक्कारसिलोकसन्निस्सितस्स पापिच्छस्स इच्छापकतस्स यं परेसं निमित्तं निमित्तकम्मं ओभासो ओभासकम्मं सामन्तजप्पा परिकथा – अयं वुच्चति ‘‘नेमित्तिकता’’.

(४७) निप्पेसिकता

८६४. तत्थ कतमा निप्पेसिकता? लाभसक्कारसिलोकसन्निस्सितस्स पापिच्छस्स इच्छापकतस्स या परेसं अक्कोसना वम्भना गरहणा उक्खेपना समुक्खेपना खिपना सङ्खिपना पापना सम्पापना अवण्णहारिका परपिट्ठिमंसिकता – अयं वुच्चति ‘‘निप्पेसिकता’’.

(४८) लाभेन लाभं निजिगीसनता

८६५. तत्थ कतमा लाभेन लाभं निजिगीसनता? लाभसक्कारसिलोकसन्निस्सितो पापिच्छो इच्छापकतो इतो लद्धं आमिसं अमुत्र हरति अमुत्र वा लद्धं आमिसं इध आहरति, या एवरूपा आमिसस्स एट्ठि गवेट्ठि परियेट्ठि एसना गवेसना परियेसना – अयं वुच्चति ‘‘लाभेन लाभं निजिगीसनता’’.

(४९) सेय्योहमस्मीति मानो

८६६. तत्थ कतमो सेय्योहमस्मीति मानो? इधेकच्चो जातिया वा गोत्तेन वा कोलपुत्तियेन वा वण्णपोक्खरताय वा धनेन वा अज्झेनेन वा कम्मायतनेन वा सिप्पायतनेन वा विज्जाट्ठानेन [विज्जट्ठानेन (स्या.)] वा सुतेन वा पटिभानेन वा अञ्ञतरञ्ञतरेन वत्थुना मानं जप्पेति, यो एवरूपो मानो मञ्ञना मञ्ञितत्तं उन्नति उन्नामो धजो सम्पग्गाहो केतुकम्यता चित्तस्स – अयं वुच्चति ‘‘सेय्योहमस्मीति मानो’’.

(५०) सदिसोहमस्मीति मानो

८६७. तत्थ कतमो सदिसोहमस्मीति मानो? इधेकच्चो जातिया वा गोत्तेन वा कोलपुत्तियेन वा वण्णपोक्खरताय वा धनेन वा अज्झेनेन वा कम्मायतनेन वा सिप्पायतनेन वा विज्जाट्ठानेन वा सुतेन वा पटिभानेन वा अञ्ञतरञ्ञतरेन वत्थुना मानं जप्पेति, यो एवरूपो मानो मञ्ञना मञ्ञितत्तं उन्नति उन्नामो धजो सम्पग्गाहो केतुकम्यता चित्तस्स – अयं वुच्चति ‘‘सदिसोहमस्मीति मानो’’.

(५१) हीनोहमस्मीति मानो

८६८. तत्थ कतमो हीनोहमस्मीति मानो? इधेकच्चो जातिया वा गोत्तेन वा कोलपुत्तियेन वा वण्णपोक्खरताय वा धनेन वा अज्झेनेन वा कम्मायतनेन वा सिप्पायतनेन वा विज्जाट्ठानेन वा सुतेन वा पटिभानेन वा अञ्ञतरञ्ञतरेन वत्थुना ओमानं जप्पेति, यो एवरूपो ओमानो ओमञ्ञना ओमञ्ञितत्तं हीळना ओहीळना ओहीळितत्तं अत्तुञ्ञा अत्तवञ्ञा अत्तपरिभवो – अयं वुच्चति ‘‘हीनोहमस्मीति मानो’’.

(५२) सेय्यस्स सेय्योहमस्मीति मानो

८६९. तत्थ कतमो सेय्यस्स सेय्योहमस्मीति मानो? इधेकच्चो सेय्यो होति जातिया वा गोत्तेन वा कोलपुत्तियेन वा वण्णपोक्खरताय वा धनेन वा अज्झेनेन वा कम्मायतनेन वा सिप्पायतनेन वा विज्जाट्ठानेन वा सुतेन वा पटिभानेन वा अञ्ञतरञ्ञतरेन वत्थुना परेहि सेय्यं अत्तानं दहति; सो तं निस्साय मानं जप्पेति. यो एवरूपो मानो मञ्ञना मञ्ञितत्तं उन्नति उन्नामो धजो सम्पग्गाहो केतुकम्यता चित्तस्स – अयं वुच्चति ‘‘सेय्यस्स सेय्योहमस्मीति मानो’’.

(५३) सेय्यस्स सदिसोहमस्मीति मानो

८७०. तत्थ कतमो सेय्यस्स सदिसोहमस्मीति मानो? इधेकच्चो सेय्यो होति जातिया वा गोत्तेन वा कोलपुत्तियेन वा वण्णपोक्खरताय वा धनेन वा अज्झेनेन वा कम्मायतनेन वा सिप्पायतनेन वा विज्जाट्ठानेन वा सुतेन वा पटिभानेन वा अञ्ञतरञ्ञतरेन वत्थुना परेहि सदिसं अत्तानं दहति; सो तं निस्साय मानं जप्पेति. यो एवरूपो मानो मञ्ञना मञ्ञितत्तं उन्नति उन्नामो धजो सम्पग्गाहो केतुकम्यता चित्तस्स – अयं वुच्चति ‘‘सेय्यस्स सदिसोहमस्मीति मानो’’.

(५४) सेय्यस्स हीनोहमस्मीति मानो

८७१. तत्थ कतमो सेय्यस्स हीनोहमस्मीति मानो? इधेकच्चो सेय्यो होति जातिया वा गोत्तेन वा कोलपुत्तियेन वा वण्णपोक्खरताय वा धनेन वा अज्झेनेन वा कम्मायतनेन वा सिप्पायतनेन वा विज्जाट्ठानेन वा सुतेन वा पटिभानेन वा अञ्ञतरञ्ञतरेन वत्थुना परेहि हीनं अत्तानं दहति; सो तं निस्साय ओमानं जप्पेति. यो एवरूपो ओमानो ओमञ्ञना ओमञ्ञितत्तं हीळना ओहीळना ओहीळितत्तं अत्तुञ्ञा अत्तवञ्ञा अत्तपरिभवो – अयं वुच्चति ‘‘सेय्यस्स हीनोहमस्मीति मानो’’.

(५५) सदिसस्स सेय्योहमस्मीति मानो

८७२. तत्थ कतमो सदिसस्स सेय्योहमस्मीति मानो? इधेकच्चो सदिसो होति जातिया वा गोत्तेन वा कोलपुत्तियेन वा…पे… अञ्ञतरञ्ञतरेन वत्थुना परेहि सेय्यं अत्तानं दहति; सो तं निस्साय मानं जप्पेति. यो एवरूपो मानो मञ्ञना मञ्ञितत्तं…पे… केतुकम्यता चित्तस्स – अयं वुच्चति ‘‘सदिसस्स सेय्योहमस्मीति मानो’’.

(५६) सदिसस्स सदिसोहमस्मीति मानो

८७३. तत्थ कतमो सदिसस्स सदिसोहमस्मीति मानो? इधेकच्चो सदिसो होति जातिया वा गोत्तेन वा कोलपुत्तियेन वा…पे… अञ्ञतरञ्ञतरेन वत्थुना परेहि सदिसं अत्तानं दहति; सो तं निस्साय मानं जप्पेति. यो एवरूपो मानो मञ्ञना मञ्ञितत्तं उन्नति उन्नामो धजो सम्पग्गाहो केतुकम्यता चित्तस्स – अयं वुच्चति ‘‘सदिसस्स सदिसोहमस्मीति मानो’’.

(५७) सदिसस्स हीनोहमस्मीति मानो

८७४. तत्थ कतमो सदिसस्स हीनोहमस्मीति मानो? इधेकच्चो सदिसो होति जातिया वा गोत्तेन वा कोलपुत्तियेन वा…पे… अञ्ञतरञ्ञतरेन वत्थुना परेहि हीनं अत्तानं दहति; सो तं निस्साय ओमानं जप्पेति. यो एवरूपो ओमानो ओमञ्ञना ओमञ्ञितत्तं हीळना ओहीळना ओहीळितत्तं अत्तुञ्ञा अत्तवञ्ञा अत्तपरिभवो – अयं वुच्चति ‘‘सदिसस्स हीनोहमस्मीति मानो’’.

(५८) हीनस्स सेय्योहमस्मीति मानो

८७५. तत्थ कतमो हीनस्स सेय्योहमस्मीति मानो? इधेकच्चो हीनो होति जातिया वा गोत्तेन वा कोलपुत्तियेन वा…पे… अञ्ञतरञ्ञतरेन वत्थुना परेहि सेय्यं अत्तानं दहति; सो तं निस्साय मानं जप्पेति. यो एवरूपो मानो मञ्ञना मञ्ञितत्तं उन्नति उन्नामो धजो सम्पग्गाहो केतुकम्यता चित्तस्स – अयं वुच्चति ‘‘हीनस्स सेय्योहमस्मीति मानो’’.

(५९) हीनस्स सदिसोहमस्मीति मानो

८७६. तत्थ कतमो हीनस्स सदिसोहमस्मीति मानो? इधेकच्चो हीनो होति जातिया वा गोत्तेन वा कोलपुत्तियेन वा…पे… अञ्ञतरञ्ञतरेन वत्थुना परेहि सदिसं अत्तानं दहति; सो तं निस्साय मानं जप्पेति. यो एवरूपो मानो मञ्ञना मञ्ञितत्तं उन्नति उन्नामो धजो सम्पग्गाहो केतुकम्यता चित्तस्स – अयं वुच्चति ‘‘हीनस्स सदिसोहमस्मीति मानो’’.

(६०) हीनस्स हीनोहमस्मीति मानो

८७७. तत्थ कतमो हीनस्स हीनोहमस्मीति मानो? इधेकच्चो हीनो होति जातिया वा गोत्तेन वा कोलपुत्तियेन वा…पे… अञ्ञतरञ्ञतरेन वत्थुना परेहि सदिसं अत्तानं दहति; सो तं निस्साय ओमानं जप्पेति. यो एवरूपो ओमानो ओमञ्ञना ओमञ्ञितत्तं हीळना ओहीळना ओहीळितत्तं अत्तुञ्ञा अत्तवञ्ञा अत्तपरिभवो – अयं वुच्चति ‘‘हीनस्स हीनोहमस्मीति मानो’’.

(६१) मानो

८७८. तत्थ कतमो मानो? यो मानो मञ्ञना मञ्ञितत्तं उन्नति उन्नामो धजो सम्पग्गाहो केतुकम्यता चित्तस्स – अयं वुच्चति ‘‘मानो’’.

(६२) अतिमानो

८७९. तत्थ कतमो अतिमानो? इधेकच्चो जातिया वा गोत्तेन वा कोलपुत्तियेन वा…पे… अञ्ञतरञ्ञतरेन वत्थुना परेहि अत्तानं अतिमञ्ञति. यो एवरूपो मानो मञ्ञना मञ्ञितत्तं उन्नति उन्नामो धजो सम्पग्गाहो केतुकम्यता चित्तस्स – अयं वुच्चति ‘‘अतिमानो’’.

(६३) मानातिमानो

८८०. तत्थ कतमो मानातिमानो? इधेकच्चो जातिया वा गोत्तेन वा कोलपुत्तियेन वा…पे… अञ्ञतरञ्ञतरेन वत्थुना पुब्बकालं परेहि सदिसं अत्तानं दहति, अपरकालं अत्तानं सेय्यं दहति. यो एवरूपो मानो मञ्ञना मञ्ञितत्तं उन्नति उन्नामो धजो सम्पग्गाहो केतुकम्यता चित्तस्स – अयं वुच्चति ‘‘मानातिमानो’’.

(६४) ओमानो

८८१. तत्थ कतमो ओमानो? इधेकच्चो जातिया वा गोत्तेन वा कोलपुत्तियेन वा वण्णपोक्खरताय वा धनेन वा अज्झेनेन वा कम्मायतनेन वा सिप्पायतनेन वा विज्जाट्ठानेन वा सुतेन वा पटिभानेन वा अञ्ञतरञ्ञतरेन वत्थुना ओमानं जप्पेति. यो एवरूपो ओमानो ओमञ्ञना ओमञ्ञितत्तं हीळना ओहीळना ओहीळितत्तं अत्तुञ्ञा अत्तवञ्ञा अत्तपरिभवो – अयं वुच्चति ‘‘ओमानो’’.

(६५) अधिमानो

८८२. तत्थ कतमो अधिमानो? अप्पत्ते पत्तसञ्ञिता, अकते कतसञ्ञिता, अनधिगते अधिगतसञ्ञिता, असच्छिकते सच्छिकतसञ्ञिता, यो एवरूपो मानो मञ्ञना मञ्ञितत्तं उन्नति उन्नामो धजो सम्पग्गाहो केतुकम्यता चित्तस्स – अयं वुच्चति ‘‘अधिमानो’’.

(६६) अस्मिमानो

८८३. तत्थ कतमो अस्मिमानो? रूपं अस्मीति मानो, अस्मीति छन्दो, अस्मीति अनुसयो, वेदना…पे… सञ्ञा…पे… सङ्खारा…पे… विञ्ञाणं अस्मीति मानो, अस्मीति छन्दो, अस्मीति अनुसयो, यो एवरूपो मानो मञ्ञना मञ्ञितत्तं उन्नति उन्नामो धजो सम्पग्गाहो केतुकम्यता चित्तस्स – अयं वुच्चति ‘‘अस्मिमानो’’.

(६७) मिच्छामानो

८८४. तत्थ कतमो मिच्छामानो? इधेकच्चो पापकेन वा कम्मायतनेन पापकेन वा सिप्पायतनेन पापकेन वा विज्जाट्ठानेन पापकेन वा सुतेन पापकेन वा पटिभानेन पापकेन वा सीलेन पापकेन वा वतेन पापकेन वा सीलब्बतेन पापिकाय वा दिट्ठिया अञ्ञतरञ्ञतरेन वत्थुना मानं जप्पेति, यो एवरूपो मानो मञ्ञना मञ्ञितत्तं उन्नति उन्नामो धजो सम्पग्गाहो केतुकम्यता चित्तस्स – अयं वुच्चति ‘‘मिच्छामानो’’.

(६८) ञातिवितक्को

८८५. तत्थ कतमो ञातिवितक्को? ञातके आरब्भ गेहसितो तक्को वितक्को मिच्छासङ्कप्पो – अयं वुच्चति ‘‘ञातिवितक्को’’.

(६९) जनपदवितक्को

८८६. तत्थ कतमो जनपदवितक्को? जनपदं आरब्भ गेहसितो तक्को वितक्को मिच्छासङ्कप्पो – अयं वुच्चति ‘‘जनपदवितक्को’’.

(७०) अमरवितक्को

८८७. तत्थ कतमो अमरवितक्को? दुक्करकारितापटिसंयुत्तो वा दिट्ठिगतपटिसंयुत्तो वा गेहसितो तक्को वितक्को मिच्छासङ्कप्पो – अयं वुच्चति ‘‘अमरवितक्को’’.

(७१) परानुद्दयतापटिसंयुत्तो वितक्को

८८८. तत्थ कतमो परानुद्दयतापटिसंयुत्तो वितक्को? इधेकच्चो गिहीहि संसट्ठो विहरति सहनन्दी सहसोकी, सुखितेसु सुखितो, दुक्खितेसु दुक्खितो, उप्पन्नेसु किच्चकरणीयेसु अत्तना वा योगं आपज्जति. यो तत्थ गेहसितो तक्को वितक्को मिच्छासङ्कप्पो – अयं वुच्चति ‘‘परानुद्दयतापटिसंयुत्तो वितक्को’’.

(७२) लाभादिपटिसंयुत्तो वितक्को

८८९. तत्थ कतमो लाभसक्कारसिलोकपटिसंयुत्तो वितक्को? लाभसक्कारसिलोकं आरब्भ गेहसितो तक्को वितक्को मिच्छासङ्कप्पो – अयं वुच्चति ‘‘लाभसक्कारसिलोकपटिसंयुत्तो वितक्को’’.

(७३) अनवञ्ञत्तिपटिसंयुत्तो वितक्को

८९०. तत्थ कतमो अनवञ्ञत्तिपटिसंयुत्तो वितक्को? इधेकच्चो जातिया वा गोत्तेन वा कोलपुत्तियेन वा वण्णपोक्खरताय वा धनेन वा अज्झेनेन वा कम्मायतनेन वा सिप्पायतनेन वा विज्जाट्ठानेन वा सुतेन वा पटिभानेन वा अञ्ञतरञ्ञतरेन वत्थुना मा मं परे अवजानिंसूति. यो तत्थ गेहसितो तक्को वितक्को मिच्छासङ्कप्पो – अयं वुच्चति ‘‘अनवञ्ञत्तिपटिसंयुत्तो वितक्को’’.

एककं.

२. दुकनिद्देसो

(१) कोधो च उपनाहो च

८९१. (क) तत्थ कतमो कोधो? यो कोधो कुज्झना कुज्झितत्तं दोसो दुस्सना दुस्सितत्तं ब्यापत्ति ब्यापज्जना ब्यापज्जितत्तं विरोधो पटिविरोधो चण्डिक्कं असुरोपो अनत्तमनता चित्तस्स – अयं वुच्चति ‘‘कोधो’’.

(ख) तत्थ कतमो उपनाहो? पुब्बकालं कोधो, अपरकालं उपनाहो. यो एवरूपो उपनाहो उपनय्हना उपनय्हितत्तं अट्ठपना ठपना सण्ठपना अनुसंसन्दना अनुप्पबन्धना दळ्हीकम्मं कोधस्स – अयं वुच्चति ‘‘उपनाहो’’.

(२) मक्खो च पळासो च

८९२. (क) तत्थ कतमो मक्खो? यो मक्खो मक्खायना मक्खायितत्तं [मक्खियना मक्खियितत्तं (सी. क.)] निट्ठुरियं निट्ठुरियकम्मं – अयं वुच्चति ‘‘मक्खो’’.

(ख) तत्थ कतमो पळासो? यो पळासो पळासायना [पलासायना पलासायितत्तं (स्या.)] पळासाहारो विवादट्ठानं युगग्गाहो अप्पटिनिस्सग्गो – अयं वुच्चति ‘‘पळासो’’.

(३) इस्सा च मच्छरियञ्च

८९३. (क) तत्थ कतमा इस्सा? या परलाभसक्कारगरुकारमाननवन्दनपूजनासु इस्सा इस्सायना इस्सायितत्तं उसूया उसूयना उसूयितत्तं – अयं वुच्चति ‘‘इस्सा’’.

(ख) तत्थ कतमं मच्छरियं? पञ्च मच्छरियानि – आवासमच्छरियं, कुलमच्छरियं, लाभमच्छरियं, वण्णमच्छरियं, धम्ममच्छरियं. यं एवरूपं मच्छेरं मच्छरायना मच्छरायितत्तं वेविच्छं कदरियं कटुकञ्चुकता अग्गहितत्तं [पग्गहितत्तं (सी. क.) ध. स. ११२७] चित्तस्स – इदं वुच्चति ‘‘मच्छरियं’’.

(४) माया च साठेय्यञ्च

८९४. (क) तत्थ कतमा माया? इधेकच्चो कायेन दुच्चरितं चरित्वा, वाचाय दुच्चरितं चरित्वा, मनसा दुच्चरितं चरित्वा तस्स पटिच्छादनहेतुं पापिकं इच्छं पणिदहति. ‘‘मा मं जञ्ञा’’ति इच्छति. ‘‘मा मं जञ्ञा’’ति सङ्कप्पेति. ‘‘मा मं जञ्ञा’’ति वाचं भासति. ‘‘मा मं जञ्ञा’’ति कायेन परक्कमति. या एवरूपा माया मायाविता अच्चासरा वञ्चना निकति विकिरणा परिहरणा गूहना परिगूहना छादना पटिच्छादना अनुत्तानीकम्मं अनाविकम्मं वोच्छादना पापकिरिया – अयं वुच्चति ‘‘माया’’.

(ख) तत्थ कतमं साठेय्यं? इधेकच्चो सठो होति परिसठो. यं तत्थ सठं सठता साठेय्यं कक्करता कक्करियं [कक्खळता कक्खळियं (स्या.)] परिक्खत्तता पारिक्खत्तियं – इदं वुच्चति ‘‘साठेय्यं’’.

(५) अविज्जा च भवतण्हा च

८९५. (क) तत्थ कतमा अविज्जा? यं अञ्ञाणं अदस्सनं…पे… अविज्जालङ्गी मोहो अकुसलमूलं – अयं वुच्चति ‘‘अविज्जा’’.

(ख) तत्थ कतमा भवतण्हा? यो भवेसु भवच्छन्दो भवरागो भवनन्दी भवतण्हा भवसिनेहो भवपरिळाहो भवमुच्छा भवज्झोसानं – अयं वुच्चति ‘‘भवतण्हा’’.

(६) भवदिट्ठि च विभवदिट्ठि च

८९६. (क) तत्थ कतमा भवदिट्ठि? ‘‘भविस्सति अत्ता च लोको चा’’ति – या एवरूपा दिट्ठि दिट्ठिगतं…पे… विपरियासग्गाहो – अयं वुच्चति ‘‘भवदिट्ठि’’.

(ख) तत्थ कतमा विभवदिट्ठि? ‘‘न भविस्सति अत्ता च लोको चा’’ति – या एवरूपा दिट्ठि दिट्ठिगतं…पे… विपरियासग्गाहो – अयं वुच्चति विभवदिट्ठि.

(७) सस्सतदिट्ठि च उच्छेददिट्ठि च

८९७. (क) तत्थ कतमा सस्सतदिट्ठि? ‘‘सस्सतो अत्ता च लोको चा’’ति – या एवरूपा दिट्ठि दिट्ठिगतं…पे… विपरियासग्गाहो – अयं वुच्चति ‘‘सस्सतदिट्ठि’’.

(ख) तत्थ कतमा उच्छेददिट्ठि? ‘‘उच्छिज्जिस्सति अत्ता च लोको चा’’ति – या एवरूपा दिट्ठि दिट्ठिगतं…पे… विपरियासग्गाहो – अयं वुच्चति ‘‘उच्छेददिट्ठि’’.

(८) अन्तवादिट्ठि च अनन्तवादिट्ठि च

८९८. (क) तत्थ कतमा अन्तवादिट्ठि? ‘‘अन्तवा अत्ता च लोको चा’’ति – या एवरूपा दिट्ठि दिट्ठिगतं…पे… विपरियासग्गाहो – अयं वुच्चति ‘‘अन्तवादिट्ठि’’.

(ख) तत्थ कतमा अनन्तवादिट्ठि? ‘‘अनन्तवा अत्ता च लोको चा’’ति – या एवरूपा दिट्ठि दिट्ठिगतं…पे… विपरियासग्गाहो – अयं वुच्चति ‘‘अनन्तवादिट्ठि’’.

(९) पुब्बन्तानुदिट्ठि च अपरन्तानुदिट्ठि च

८९९. (क) तत्थ कतमा पुब्बन्तानुदिट्ठि? पुब्बन्तं आरब्भ या उप्पज्जति दिट्ठि दिट्ठिगतं…पे… विपरियासग्गाहो – अयं वुच्चति ‘‘पुब्बन्तानुदिट्ठि’’.

(ख) तत्थ कतमा अपरन्तानुदिट्ठि? अपरन्तं आरब्भ या उप्पज्जति दिट्ठि दिट्ठिगतं…पे… विपरियासग्गाहो – अयं वुच्चति ‘‘अपरन्तानुदिट्ठि’’.

(१०) अहिरिकञ्च अनोत्तप्पञ्च

९००. (क) तत्थ कतमं अहिरिकं? यं न हिरीयति हिरियितब्बेन, न हिरीयति पापकानं अकुसलानं धम्मानं समापत्तिया – इदं वुच्चति ‘‘अहिरिकं’’.

(ख) तत्थ कतमं अनोत्तप्पं? यं न ओत्तप्पति ओत्तप्पितब्बेन न ओत्तप्पति पापकानं अकुसलानं धम्मानं समापत्तिया – इदं वुच्चति ‘‘अनोत्तप्पं’’.

(११) दोवचस्सता च पापमित्तता च

९०१. (क) तत्थ कतमा दोवचस्सता? सहधम्मिके वुच्चमाने दोवचस्सायं दोवचस्सियं दोवचस्सता विप्पटिकुलग्गाहिता विपच्चनीकसातता अनादरियं अनादरता अगारवता अप्पतिस्सवता – अयं वुच्चति ‘‘दोवचस्सता’’.

(ख) तत्थ कतमा पापमित्तता? ये ते पुग्गला अस्सद्धा दुस्सीला अप्पस्सुता मच्छरिनो दुप्पञ्ञा, या तेसं सेवना निसेवना संसेवना भजना सम्भजना भत्ति सम्भत्ति सम्पवङ्कता – अयं वुच्चति ‘‘पापमित्तता’’.

(१२) अनज्जवो च अमद्दवो च

९०२. (क) तत्थ कतमो अनज्जवो? यो अनज्जवो अनज्जवता जिम्हता वङ्कता कुटिलता – अयं वुच्चति ‘‘अनज्जवो’’.

(ख) तत्थ कतमो अमद्दवो? या अमुदुता अमद्दवता कक्खळियं फारुसियं कक्खळता कठिनता [कथिनता (स्या. क.)] उजुचित्तता अमुदुता – अयं वुच्चति ‘‘अमद्दवो’’.

(१३) अक्खन्ति च असोरच्चञ्च

९०३. (क) तत्थ कतमा अक्खन्ति? या अक्खन्ति अक्खमनता अनधिवासनता चण्डिक्कं असुरोपो अनत्तमनता चित्तस्स – अयं वुच्चति ‘‘अक्खन्ति’’.

(ख) तत्थ कतमं असोरच्चं? कायिको वीतिक्कमो वाचसिको वीतिक्कमो कायिकवाचसिको वीतिक्कमो – इदं वुच्चति ‘‘असोरच्चं’’. सब्बम्पि दुस्सील्यं असोरच्चं.

(१४) असाखल्यञ्च अप्पटिसन्थारो च

९०४. (क) तत्थ कतमं असाखल्यं? या सा वाचा कण्डका कक्कसा परकटुका पराभिसज्जनी कोधसामन्ता असमाधिसंवत्तनिका तथारूपिं वाचं भासिता होति. या तत्थ असण्हवाचता असखिलवाचता फरुसवाचता – इदं वुच्चति ‘‘असाखल्यं’’.

(ख) तत्थ कतमो अप्पटिसन्थारो [अप्पटिसन्धारो (क.)]? द्वे पटिसन्थारा – आमिसपटिसन्थारो च धम्मपटिसन्थारो च. इधेकच्चो अप्पटिसन्थारको होति आमिसपटिसन्थारेन वा धम्मपटिसन्थारेन वा – अयं वुच्चति ‘‘अप्पटिसन्थारो’’.

(१५) इन्द्रियेसु अगुत्तद्वारता च भोजने अमत्तञ्ञुता च

९०५. (क) तत्थ कतमा इन्द्रियेसु अगुत्तद्वारता? इधेकच्चो चक्खुना रूपं दिस्वा निमित्तग्गाही होति अनुब्यञ्जनग्गाही. यत्वाधिकरणमेनं चक्खुन्द्रियं असंवुतं विहरन्तं अभिज्झादोमनस्सा पापका अकुसला धम्मा अन्वास्सवेय्युं, तस्स संवराय न पटिपज्जति, न रक्खति चक्खुन्द्रियं, चक्खुन्द्रिये न संवरं आपज्जति. सोतेन सद्दं सुत्वा…पे… घानेन गन्धं घायित्वा…पे… जिव्हाय रसं सायित्वा…पे… कायेन फोट्ठब्बं फुसित्वा…पे… मनसा धम्मं विञ्ञाय निमित्तग्गाही होति अनुब्यञ्जनग्गाही. यत्वाधिकरणमेनं मनिन्द्रियं असंवुतं विहरन्तं अभिज्झादोमनस्सा पापका अकुसला धम्मा अन्वास्सवेय्युं, तस्स संवराय न पटिपज्जति, न रक्खति मनिन्द्रियं, मनिन्द्रिये न संवरं आपज्जति. या इमेसं छन्नं इन्द्रियानं अगुत्ति अगोपना अनारक्खो असंवरो – अयं वुच्चति ‘‘इन्द्रियेसु अगुत्तद्वारता’’.

(ख) तत्थ कतमा भोजने अमत्तञ्ञुता? इधेकच्चो अप्पटिसङ्खा अयोनिसो आहारं आहारेति दवाय मदाय मण्डनाय विभूसनाय. या तत्थ असन्तुट्ठिता अमत्तञ्ञुता अप्पटिसङ्खा भोजने – अयं वुच्चति ‘‘भोजने अमत्तञ्ञुता.’’

(१६) मुट्ठस्सच्चञ्च असम्पजञ्ञञ्च

९०६. (क) तत्थ कतमं मुट्ठस्सच्चं? या अस्सति अननुस्सति अप्पटिस्सति अस्सति अस्सरणता अधारणता पिलापनता सम्मुसनता – इदं वुच्चति ‘‘मुट्ठस्सच्चं’’.

(ख) तत्थ कतमं असम्पजञ्ञं? यं अञ्ञाणं अदस्सनं…पे… अविज्जालङ्गी मोहो अकुसलमूलं – इदं वुच्चति ‘‘असम्पजञ्ञं’’.

(१७) सीलविपत्ति च दिट्ठिविपत्ति च

९०७. (क) तत्थ कतमा सीलविपत्ति? यो कायिको वीतिक्कमो वाचसिको वीतिक्कमो कायिकवाचसिको वीतिक्कमो – अयं वुच्चति ‘‘सीलविपत्ति’’. सब्बम्पि दुस्सील्यं सीलविपत्ति.

(ख) तत्थ कतमा दिट्ठिविपत्ति? ‘‘नत्थि दिन्नं, नत्थि यिट्ठं…पे… ये इमञ्च लोकं परञ्च लोकं सयं अभिञ्ञा सच्छिकत्वा पवेदेन्ती’’ति – या एवरूपा दिट्ठि दिट्ठिगतं…पे… विपरियासग्गाहो – अयं वुच्चति ‘‘दिट्ठिविपत्ति’’. सब्बापि मिच्छादिट्ठि दिट्ठिविपत्ति.

(१८) अज्झत्तसंयोजनञ्च बहिद्धासंयोजनञ्च

९०८. (क) तत्थ कतमं अज्झत्तसंयोजनं? पञ्चोरम्भागियानि संयोजनानि – अज्झत्तसंयोजनं. (ख) पञ्चुद्धम्भागियानि संयोजनानि – बहिद्धासंयोजनं.

दुकं.

३. तिकनिद्देसो

(१) तीणि अकुसलमूलानि

९०९. तत्थ कतमानि तीणि अकुसलमूलानि? लोभो, दोसो, मोहो.

(क) तत्थ कतमो लोभो? यो रागो सारागो अनुनयो अनुरोधो नन्दी नन्दिरागो चित्तस्स सारागो इच्छा मुच्छा अज्झोसानं गेधो परिगेधो सङ्गो पङ्को एजा माया जनिका सञ्जननी सिब्बिनी जालिनी सरिता विसत्तिका सोतं विसटा [विसदा (सी. क.) ध. स. ११४१] आयूहनी [आयूहिनी (क.)] दुतिया पणिधि भवनेत्ति वनं वनथो सन्थवो [सन्धवो (क.)] सिनेहो अपेक्खा पटिबन्धु आसा आसीसना आसीसितत्तं [आसिंसना आसिंसितत्तं (सी. स्या.)] रूपासा सद्दासा गन्धासा रसासा फोट्ठब्बासा लाभासा धनासा पुत्तासा जीवितासा जप्पा अभिजप्पा जप्पना जप्पितत्तं लोलुप्पं लोलुप्पायना लोलुप्पायितत्तं पुच्छञ्जिकता साधुकम्यता अधम्मरागो विसमलोभो निकन्ति निकामना पत्थना पिहना सम्पत्थना कामतण्हा भवतण्हा विभवतण्हा रूपतण्हा अरूपतण्हा निरोधतण्हा सद्दतण्हा रूपतण्हा गन्धतण्हा रसतण्हा फोट्ठब्बतण्हा धम्मतण्हा ओघो योगो गन्थो उपादानं आवरणं नीवरणं छदनं बन्धनं उपक्किलेसो अनुसयो परियुट्ठानं लता वेविच्छं दुक्खमूलं दुक्खनिदानं दुक्खप्पभवो मारपासो मारबळिसं मारविसयो तण्हानदी तण्हाजालं तण्हागद्दुलं तण्हासमुद्दो अभिज्झा लोभो अकुसलमूलं – अयं वुच्चति ‘‘लोभो’’.

(ख) तत्थ कतमो दोसो? ‘‘अनत्थं मे अचरी’’ति आघातो जायति, ‘‘अनत्थं मे चरती’’ति आघातो जायति, ‘‘अनत्थं मे चरिस्सती’’ति आघातो जायति, ‘‘पियस्स मे मनापस्स अनत्थं अचरि’’…पे… अनत्थं चरति…पे… ‘‘अनत्थं चरिस्सती’’ति आघातो जायति, ‘‘अप्पियस्स मे अमनापस्स अत्थं अचरि’’…पे… अत्थं चरति…पे… ‘‘अत्थं चरिस्सती’’ति आघातो जायति, अट्ठाने वा पन आघातो जायति. यो एवरूपो चित्तस्स आघातो पटिघातो पटिघं पटिविरोधो कोपो पकोपो सम्पकोपो दोसो पदोसो सम्पदोसो चित्तस्स ब्यापत्ति मनोपदोसो कोधो कुज्झना कुज्झितत्तं दोसो दुस्सना दुस्सितत्तं ब्यापत्ति ब्यापज्जना ब्यापज्जितत्तं विरोधो पटिविरोधो चण्डिक्कं असुरोपो अनत्तमनता चित्तस्स – अयं वुच्चति ‘‘दोसो’’.

(ग) तत्थ कतमो मोहो? दुक्खे अञ्ञाणं, दुक्खसमुदये अञ्ञाणं, दुक्खनिरोधे अञ्ञाणं, दुक्खनिरोधगामिनिया पटिपदाय अञ्ञाणं, पुब्बन्ते अञ्ञाणं, अपरन्ते अञ्ञाणं, पुब्बन्तापरन्ते अञ्ञाणं, इदप्पच्चयता पटिच्चसमुप्पन्नेसु धम्मेसु अञ्ञाणं, यं एवरूपं अञ्ञाणं अदस्सनं…पे… अविज्जालङ्गी मोहो अकुसलमूलं – अयं वुच्चति ‘‘मोहो’’. इमानि तीणि अकुसलमूलानि.

(२) तयो अकुसलवितक्का

९१०. तत्थ कतमे तयो अकुसलवितक्का? कामवितक्को, ब्यापादवितक्को, विहिंसावितक्को.

(क) तत्थ कतमो कामवितक्को? कामपटिसंयुत्तो तक्को वितक्को मिच्छासङ्कप्पो – अयं वुच्चति ‘‘कामवितक्को’’.

(ख) तत्थ कतमो ब्यापादवितक्को? ब्यापादपटिसंयुत्तो तक्को वितक्को मिच्छासङ्कप्पो – अयं वुच्चति ‘‘ब्यापादवितक्को’’.

(ग) तत्थ कतमो विहिंसावितक्को? विहिंसापटिसंयुत्तो तक्को वितक्को मिच्छासङ्कप्पो – अयं वुच्चति ‘‘विहिंसावितक्को’’. इमे तयो अकुसलवितक्का.

(३) तिस्सो अकुसलसञ्ञा

९११. तत्थ कतमा तिस्सो अकुसलसञ्ञा? कामसञ्ञा, ब्यापादसञ्ञा, विहिंसासञ्ञा.

(क) तत्थ कतमा कामसञ्ञा? कामपटिसंयुत्ता सञ्ञा सञ्जानना सञ्जानितत्तं – अयं वुच्चति ‘‘कामसञ्ञा’’.

(ख) तत्थ कतमा ब्यापादसञ्ञा? ब्यापादपटिसंयुत्ता सञ्ञा सञ्जानना सञ्जानितत्तं – अयं वुच्चति ‘‘ब्यापादसञ्ञा’’.

(ग) तत्थ कतमा विहिंसासञ्ञा? विहिंसापटिसंयुत्ता सञ्ञा सञ्जानना सञ्जानितत्तं – अयं वुच्चति ‘‘विहिंसासञ्ञा’’. इमा तिस्सो अकुसलसञ्ञा.

(४) तिस्सो अकुसलधातुयो

९१२. तत्थ कतमा तिस्सो अकुसलधातुयो? कामधातु, ब्यापादधातु, विहिंसाधातु.

तत्थ कतमा कामधातु? कामवितक्को कामधातु. ब्यापादवितक्को ब्यापादधातु. विहिंसावितक्को विहिंसाधातु.

(क) तत्थ कतमो कामवितक्को? कामपटिसंयुत्तो तक्को वितक्को मिच्छासङ्कप्पो – अयं वुच्चति ‘‘कामवितक्को’’.

(ख) तत्थ कतमो ब्यापादवितक्को? ब्यापादपटिसंयुत्तो तक्को वितक्को मिच्छासङ्कप्पो – अयं वुच्चति ‘‘ब्यापादवितक्को’’.

(ग) तत्थ कतमो विहिंसावितक्को? विहिंसापटिसंयुत्तो तक्को वितक्को मिच्छासङ्कप्पो – अयं वुच्चति ‘‘विहिंसावितक्को’’. इमा तिस्सो अकुसलधातुयो.

(५) तीणि दुच्चरितानि

९१३. तत्थ कतमानि तीणि दुच्चरितानि? कायदुच्चरितं, वचीदुच्चरितं, मनोदुच्चरितं.

(क) तत्थ कतमं कायदुच्चरितं? पाणातिपातो, अदिन्नादानं, कामेसुमिच्छाचारो – इदं वुच्चति ‘‘कायदुच्चरितं’’.

(ख) तत्थ कतमं वचीदुच्चरितं? मुसावादो, पिसुणा वाचा, फरुसा वाचा, सम्फप्पलापो – इदं वुच्चति ‘‘वचीदुच्चरितं’’.

(ग) तत्थ कतमं मनोदुच्चरितं? अभिज्झा, ब्यापादो, मिच्छादिट्ठि – इदं वुच्चति ‘‘मनोदुच्चरितं’’.

(क-ग) तत्थ कतमं कायदुच्चरितं? अकुसलं कायकम्मं कायदुच्चरितं, अकुसलं वचीकम्मं वचीदुच्चरितं, अकुसलं मनोकम्मं मनोदुच्चरितं.

तत्थ कतमं अकुसलं कायकम्मं? अकुसला कायसञ्चेतना अकुसलं कायकम्मं, अकुसला वचीसञ्चेतना अकुसलं वचीकम्मं, अकुसला मनोसञ्चेतना अकुसलं मनोकम्मं. इमानि तीणि दुच्चरितानि.

(६) तयो आसवा

९१४. तत्थ कतमे तयो आसवा? कामासवो, भवासवो, अविज्जासवो.

(क) तत्थ कतमो कामासवो? यो कामेसु कामच्छन्दो कामरागो कामनन्दी कामतण्हा कामसिनेहो कामपरिळाहो काममुच्छा कामज्झोसानं – अयं वुच्चति ‘‘कामासवो’’.

(ख) तत्थ कतमो भवासवो? यो भवेसु भवच्छन्दो…पे… भवज्झोसानं – अयं वुच्चति ‘‘भवासवो’’.

(ग) तत्थ कतमो अविज्जासवो? दुक्खे अञ्ञाणं…पे… अविज्जालङ्गी मोहो अकुसलमूलं – अयं वुच्चति ‘‘अविज्जासवो’’. इमे तयो आसवा.

(७) तीणि संयोजनानि

९१५. तत्थ कतमानि तीणि संयोजनानि? सक्कायदिट्ठि, विचिकिच्छा, सीलब्बतपरामासो.

(क) तत्थ कतमा सक्कायदिट्ठि? इध अस्सुतवा पुथुज्जनो अरियानं अदस्सावी अरियधम्मस्स अकोविदो अरियधम्मे अविनीतो, सप्पुरिसानं अदस्सावी सप्पुरिसधम्मस्स अकोविदो सप्पुरिसधम्मे अविनीतो – रूपं अत्ततो समनुपस्सति रूपवन्तं वा अत्तानं अत्तनि वा रूपं रूपस्मिं वा अत्तानं. वेदनं…पे… सञ्ञं…पे… सङ्खारे…पे… विञ्ञाणं अत्ततो समनुपस्सति विञ्ञाणवन्तं वा अत्तानं अत्तनि वा विञ्ञाणं विञ्ञाणस्मिं वा अत्तानं. या एवरूपा दिट्ठि दिट्ठिगतं…पे… विपरियासग्गाहो – अयं वुच्चति ‘‘सक्कायदिट्ठि’’.

(ख) तत्थ कतमा विचिकिच्छा? सत्थरि कङ्खति विचिकिच्छति, धम्मे कङ्खति विचिकिच्छति, सङ्घे कङ्खति विचिकिच्छति, सिक्खाय कङ्खति विचिकिच्छति, पुब्बन्ते कङ्खति विचिकिच्छति, अपरन्ते कङ्खति विचिकिच्छति, पुब्बन्तापरन्ते कङ्खति विचिकिच्छति, इदप्पच्चयतापटिच्चसमुप्पन्नेसु धम्मेसु कङ्खति विचिकिच्छति. या एवरूपा कङ्खा कङ्खायना कङ्खायितत्तं थम्भितत्तं चित्तस्स मनोविलेखो – अयं वुच्चति ‘‘विचिकिच्छा’’.

(ग) तत्थ कतमो सीलब्बतपरामासो? ‘‘इतो बहिद्धा समणब्राह्मणानं सीलेन सुद्धि वतेन सुद्धि सीलब्बतेन सुद्धी’’ति – या एवरूपा दिट्ठि दिट्ठिगतं…पे… विपरियासग्गाहो – अयं वुच्चति ‘‘सीलब्बतपरामासो’’. इमानि तीणि संयोजनानि.

(८) तिस्सो तण्हा

९१६. तत्थ कतमा तिस्सो तण्हा? कामतण्हा, भवतण्हा, विभवतण्हा.

तत्थ कतमा भवतण्हा? भवदिट्ठिसहगतो रागो सारागो चित्तस्स सारागो – अयं वुच्चति ‘‘भवतण्हा’’.

तत्थ कतमा विभवतण्हा? उच्छेददिट्ठिसहगतो रागो सारागो चित्तस्स सारागो – अयं वुच्चति ‘‘विभवतण्हा’’. अवसेसा तण्हा कामतण्हा.

तत्थ कतमा कामतण्हा? कामधातुपटिसंयुत्तो रागो सारागो चित्तस्स सारागो – अयं वुच्चति ‘‘कामतण्हा’’.

( ) [(तत्थ कतमा भवतण्हा)] रूपधातुअरूपधातुपटिसंयुत्तो रागो सारागो चित्तस्स सारागो – अयं वुच्चति ‘‘भवतण्हा’’.

( ) [(तत्थ कतमा विभवतण्हा) (?)] उच्छेददिट्ठिसहगतो रागो सारागो चित्तस्स सारागो – अयं वुच्चति ‘‘विभवतण्हा’’. इमा तिस्सो तण्हा.

(९) अपरापि तिस्सो तण्हा

९१७. तत्थ कतमा अपरापि तिस्सो तण्हा? कामतण्हा, रूपतण्हा, अरूपतण्हा.

(क) तत्थ कतमा कामतण्हा? कामधातुपटिसंयुत्तो रागो सारागो चित्तस्स सारागो – अयं वुच्चति ‘‘कामतण्हा’’.

(ख) तत्थ कतमा रूपतण्हा? रूपधातुपटिसंयुत्तो रागो सारागो चित्तस्स सारागो – अयं वुच्चति ‘‘रूपतण्हा’’.

(ग) तत्थ कतमा अरूपतण्हा? अरूपधातुपटिसंयुत्तो रागो सारागो चित्तस्स सारागो – अयं वुच्चति ‘‘अरूपतण्हा’’. इमा तिस्सो तण्हा.

(१०) अपरापि तिस्सो तण्हा

९१८. तत्थ कतमा अपरापि तिस्सो तण्हा? रूपतण्हा, अरूपतण्हा, निरोधतण्हा.

(क) तत्थ कतमा रूपतण्हा? रूपधातुपटिसंयुत्तो रागो सारागो चित्तस्स सारागो – अयं वुच्चति ‘‘रूपतण्हा’’.

(ख) तत्थ कतमा अरूपतण्हा? अरूपधातुपटिसंयुत्तो रागो सारागो चित्तस्स सारागो – अयं वुच्चति ‘‘अरूपतण्हा’’.

(ग) तत्थ कतमा निरोधतण्हा? उच्छेददिट्ठिसहगतो रागो सारागो चित्तस्स सारागो – अयं वुच्चति ‘‘निरोधतण्हा’’. इमा तिस्सो तण्हा.

(११) तिस्सो एसना

९१९. तत्थ कतमा तिस्सो एसना? कामेसना, भवेसना, ब्रह्मचरियेसना.

(क) तत्थ कतमा कामेसना? यो कामेसु कामच्छन्दो…पे… कामज्झोसानं – अयं वुच्चति ‘‘कामेसना’’.

(ख) तत्थ कतमा भवेसना? यो भवेसु भवच्छन्दो…पे… भवज्झोसानं – अयं वुच्चति ‘‘भवेसना’’.

(ग) तत्थ कतमा ब्रह्मचरियेसना? ‘‘सस्सतो लोको’’ति वा, ‘‘असस्सतो लोको’’ति – वा…पे… ‘‘नेव होति न न होति तथागतो परं मरणा’’ति वा या एवरूपा दिट्ठि दिट्ठिगतं…पे… विपरियासग्गाहो – अयं वुच्चति ‘‘ब्रह्मचरियेसना’’.

(क) तत्थ कतमा कामेसना, कामरागो, तदेकट्ठं अकुसलं कायकम्मं वचीकम्मं मनोकम्मं – अयं वुच्चति ‘‘कामेसना’’.

(ख) तत्थ कतमा भवेसना, भवरागो तदेकट्ठं अकुसलं कायकम्मं वचीकम्मं मनोकम्मं – अयं वुच्चति ‘‘भवेसना’’.

(ग) तत्थ कतमा ब्रह्मचरियेसना, अन्तग्गाहिका दिट्ठि तदेकट्ठं अकुसलं कायकम्मं वचीकम्मं मनोकम्मं – अयं वुच्चति ‘‘ब्रह्मचरियेसना’’. इमा तिस्सो एसना.

(१२) तिस्सो विधा

९२०. तत्थ कतमा तिस्सो विधा? ‘‘सेय्योहमस्मी’’ति विधा, ‘‘सदिसोहमस्मी’’ति विधा, ‘‘हीनोहमस्मी’’ति विधा – इमा तिस्सो विधा.

(१३) तीणि भयानि

९२१. तत्थ कतमानि तीणि भयानि? जातिभयं, जराभयं, मरणभयं.

(क) तत्थ कतमं जातिभयं? जातिं पटिच्च भयं भयानकं छम्भितत्तं लोमहंसो चेतसो उत्रासो – इदं वुच्चति ‘‘जातिभयं’’.

(ख) तत्थ कतमं जराभयं? जरं पटिच्च भयं भयानकं छम्भितत्तं लोमहंसो चेतसो उत्रासो – इदं वुच्चति ‘‘जराभयं’’.

(ग) तत्थ कतमं मरणभयं? मरणं पटिच्च भयं भयानकं छम्भितत्तं लोमहंसो चेतसो उत्रासो – इदं वुच्चति ‘‘मरणभयं’’. इमानि तीणि भयानि.

(१४) तीणि तमानि

९२२. तत्थ कतमानि तीणि तमानि? अतीतं वा अद्धानं आरब्भ कङ्खति विचिकिच्छति नाधिमुच्चति न सम्पसीदति, अनागतं वा अद्धानं आरब्भ कङ्खति विचिकिच्छति नाधिमुच्चति न सम्पसीदति, एतरहि वा पच्चुप्पन्नं अद्धानं आरब्भ कङ्खति विचिकिच्छति नाधिमुच्चति न सम्पसीदति – इमानि तीणि तमानि.

(१५) तीणि तित्थायतनानि

९२३. तत्थ कतमानि तीणि तित्थायतनानि? इधेकच्चो समणो वा ब्राह्मणो वा एवंवादी होति एवंदिट्ठी – ‘‘यं किञ्चायं पुरिसपुग्गलो पटिसंवेदेति सुखं वा दुक्खं वा अदुक्खमसुखं वा, सब्बं तं पुब्बे कतहेतू’’ति; इध पनेकच्चो समणो वा ब्राह्मणो वा एवंवादी होति एवंदिट्ठी – ‘‘यं किञ्चायं पुरिसपुग्गलो पटिसंवेदेति सुखं वा दुक्खं वा अदुक्खमसुखं वा, सब्बं तं इस्सरनिम्मानहेतू’’ति; इध पनेकच्चो समणो वा ब्राह्मणो वा एवंवादी होति एवंदिट्ठी – ‘‘यं किञ्चायं पुरिसपुग्गलो पटिसंवेदेति सुखं वा दुक्खं वा अदुक्खमसुखं वा, सब्बं तं अहेतु अप्पच्चया’’ति – इमानि तीणि तित्थायतनानि.

(१६) तयो किञ्चना

९२४. तत्थ कतमे तयो किञ्चना [कतमानि तीणि किञ्चनानि (?) दी. नि. ३.३०५]? रागो किञ्चनं, दोसो किञ्चनं, मोहो किञ्चनं – इमे तयो किञ्चना.

(१७) तीणि अङ्गणानि

तत्थ कतमानि तीणि अङ्गणानि? रागो अङ्गणं, दोसो अङ्गणं, मोहो अङ्गणं – इमानि तीणि अङ्गणानि.

(१८) तीणि मलानि

तत्थ कतमानि तीणि मलानि? रागो मलं, दोसो मलं, मोहो मलं – इमानि तीणि मलानि.

(१९) तीणि विसमानि

तत्थ कतमानि तीणि विसमानि? रागो विसमं, दोसो विसमं, मोहो विसमं – इमानि तीणि विसमानि.

(२०) अपरानिपि तीणि विसमानि

तत्थ कतमानि अपरानिपि तीणि विसमानि? कायविसमं, वचीविसमं, मनोविसमं – इमानि तीणि विसमानि.

(२१) तयो अग्गी

तत्थ कतमे तयो अग्गी? रागग्गि, दोसग्गि, मोहग्गि – इमे तयो अग्गी.

(२२) तयो कसावा

तत्थ कतमे तयो कसावा? रागकसावो, दोसकसावो, मोहकसावो – इमे तयो कसावा.

(२३) अपरेपि तयो कसावा

तत्थ कतमे अपरेपि तयो कसावा? कायकसावो, वचीकसावो, मनोकसावो – इमे तयो कसावा.

(२४. क) अस्साददिट्ठि

९२५. तत्थ कतमा अस्साददिट्ठि? इधेकच्चो समणो वा ब्राह्मणो वा एवंवादी होति एवंदिट्ठी – ‘‘नत्थि कामेसु दोसो’’ति. सो कामेसु पातब्यतं आपज्जति. अयं वुच्चति ‘‘अस्साददिट्ठि’’.

(ख) अत्तानुदिट्ठि

तत्थ कतमा अत्तानुदिट्ठि? इध अस्सुतवा पुथुज्जनो अरियानं अदस्सावी अरियधम्मस्स अकोविदो अरियधम्मे अविनीतो, सप्पुरिसानं अदस्सावी सप्पुरिसधम्मस्स अकोविदो सप्पुरिसधम्मे अविनीतो – रूपं अत्ततो समनुपस्सति रूपवन्तं वा अत्तानं अत्तनि वा रूपं रूपस्मिं वा अत्तानं. वेदनं…पे… सञ्ञं…पे… सङ्खारे…पे… विञ्ञाणं अत्ततो समनुपस्सति विञ्ञाणवन्तं वा अत्तानं अत्तनि वा विञ्ञाणं विञ्ञाणस्मिं वा अत्तानं. या एवरूपा दिट्ठि दिट्ठिगतं…पे… विपरियासग्गाहो – अयं वुच्चति ‘‘अत्तानुदिट्ठि’’.

(ग) मिच्छादिट्ठि

तत्थ कतमा मिच्छादिट्ठि? ‘‘नत्थि दिन्नं, नत्थि यिट्ठं…पे… ये इमञ्च लोकं परञ्च लोकं सयं अभिञ्ञा सच्छिकत्वा पवेदेन्ती’’ति – या एवरूपा दिट्ठि दिट्ठिगतं…पे… विपरियासग्गाहो – अयं वुच्चति ‘‘मिच्छादिट्ठि’’. सस्सतदिट्ठि अस्साददिट्ठि, सक्कायदिट्ठि अत्तानुदिट्ठि, उच्छेददिट्ठि मिच्छादिट्ठि.

(२५. क) अरति

९२६. तत्थ कतमा अरति? पन्तेसु वा सेनासनेसु अञ्ञतरञ्ञतरेसु वा अधिकुसलेसु धम्मेसु अरति अरतिता अनभिरति अनभिरमणा उक्कण्ठिता परितस्सिता – अयं वुच्चति ‘‘अरति’’.

(ख) विहेसा

तत्थ कतमा विहेसा? इधेकच्चो पाणिना वा लेड्डुना वा दण्डेन वा सत्थेन वा रज्जुया वा अञ्ञतरञ्ञतरेन सत्ते विहेठेति, या एवरूपा हेठना विहेठना हिंसना विहिंसना रोसना विरोसना परूपघातो – अयं वुच्चति ‘‘विहेसा’’.

(ग) अधम्मचरिया

तत्थ कतमा अधम्मचरिया? कायेन अधम्मचरियाविसमचरिया, वाचाय अधम्मचरियाविसमचरिया, मनसा अधम्मचरियाविसमचरिया – अयं वुच्चति ‘‘अधम्मचरिया’’.

(२६. क) दोवचस्सता

९२७. तत्थ कतमा दोवचस्सता? सहधम्मिके वुच्चमाने दोवचस्सायं दोवचस्सियं दोवचस्सता विप्पटिकुलग्गाहिता विपच्चनीकसातता अनादरियं अनादरता अगारवता अप्पतिस्सवता – अयं वुच्चति ‘‘दोवचस्सता’’.

(ख) पापमित्तता

तत्थ कतमा पापमित्तता? ये ते पुग्गला अस्सद्धा दुस्सीला अप्पस्सुता मच्छरिनो दुप्पञ्ञा, या तेसं सेवना निसेवना संसेवना भजना सम्भजना भत्ति सम्भत्ति तंसम्पवङ्कता – अयं वुच्चति ‘‘पापमित्तता’’.

(ग) नानत्तसञ्ञा

तत्थ कतमा नानत्तसञ्ञा? कामसञ्ञा, ब्यापादसञ्ञा, विहिंसासञ्ञा – अयं वुच्चति ‘‘नानत्तसञ्ञा’’. सब्बापि अकुसला सञ्ञा नानत्तसञ्ञा.

(२७. क) उद्धच्चं

९२८. तत्थ कतमं उद्धच्चं? यं चित्तस्स उद्धच्चं अवूपसमो चेतसो विक्खेपो भन्तत्तं चित्तस्स – इदं वुच्चति ‘‘उद्धच्चं’’.

(ख) कोसज्जं

तत्थ कतमं कोसज्जं? कायदुच्चरिते वा वचीदुच्चरिते वा मनोदुच्चरिते वा पञ्चसु वा कामगुणेसु चित्तस्स वोस्सग्गो वोस्सग्गानुप्पदानं कुसलानं धम्मानं भावनाय असक्कच्चकिरियता असातच्चकिरियता अनट्ठितकिरियता ओलीनवुत्तिता निक्खित्तछन्दता निक्खित्तधुरता अनासेवना अभावना अबहुलीकम्मं अनधिट्ठानं अननुयोगो पमादो – इदं वुच्चति ‘‘कोसज्जं’’.

(ग) पमादो

तत्थ कतमो पमादो? कायदुच्चरिते वा वचीदुच्चरिते वा मनोदुच्चरिते वा पञ्चसु वा कामगुणेसु चित्तस्स वोस्सग्गो वोस्सग्गानुप्पदानं कुसलानं धम्मानं भावनाय असक्कच्चकिरियता असातच्चकिरियता अनट्ठितकिरियता ओलीनवुत्तिता निक्खित्तछन्दता निक्खित्तधुरता अनासेवना अभावना अबहुलीकम्मं अनधिट्ठानं अननुयोगो पमादो, यो एवरूपो पमादो पमज्जना पमज्जितत्तं – अयं वुच्चति ‘‘पमादो’’.

(२८. क) असन्तुट्ठिता

९२९. तत्थ कतमा असन्तुट्ठिता? इतरीतरचीवरपिण्डपातसेनासनगिलानपच्चयभेसज्जपरिक्खारेहि पञ्चहि वा कामगुणेहि असन्तुट्ठस्स भिय्योकम्यता, या एवरूपा इच्छा इच्छागता असन्तुट्ठिता रागो सारागो चित्तस्स सारागो – अयं वुच्चति ‘‘असन्तुट्ठिता’’.

(ख) असम्पजञ्ञता

तत्थ कतमा असम्पजञ्ञता? यं अञ्ञाणं अदस्सनं…पे… अविज्जालङ्गी मोहो अकुसलमूलं – अयं वुच्चति ‘‘असम्पजञ्ञता’’.

(ग) महिच्छता

तत्थ कतमा महिच्छता? इतरीतरचीवरपिण्डपातसेनासनगिलानपच्चयभेसज्जपरिक्खारेहि पञ्चहि वा कामगुणेहि असन्तुट्ठस्स भिय्योकम्यता, या एवरूपा इच्छा इच्छागता महिच्छता रागो सारागो चित्तस्स सारागो – अयं वुच्चति ‘‘महिच्छता’’.

(२९. क) अहिरिकं

९३०. तत्थ कतमं अहिरिकं? यं न हिरीयति हिरीयितब्बेन, न हिरीयति पापकानं अकुसलानं धम्मानं समापत्तिया – इदं वुच्चति ‘‘अहिरिकं’’.

(ख) अनोत्तप्पं

तत्थ कतमं अनोत्तप्पं? यं न ओत्तप्पति ओत्तप्पितब्बेन, न ओत्तप्पति पापकानं अकुसलानं धम्मानं समापत्तिया – इदं वुच्चति ‘‘अनोत्तप्पं’’.

(ग) पमादो

तत्थ कतमो पमादो? कायदुच्चरिते वा वचीदुच्चरिते वा मनोदुच्चरिते वा पञ्चसु वा कामगुणेसु चित्तस्स वोस्सग्गो वोस्सग्गानुप्पदानं कुसलानं धम्मानं भावनाय असक्कच्चकिरियता असातच्चकिरियता अनट्ठितकिरियता ओलीनवुत्तिता निक्खित्तछन्दता निक्खित्तधुरता अनासेवना अभावना अबहुलीकम्मं अनधिट्ठानं अननुयोगो पमादो, यो एवरूपो पमादो पमज्जना पमज्जितत्तं – अयं वुच्चति ‘‘पमादो’’.

(३०. क) अनादरियं

९३१. तत्थ कतमं अनादरियं? यं अनादरियं अनादरता अगारवता अप्पतिस्सवता अनद्दा अनद्दायना अनद्दायितत्तं [अनादा अनादायना अनादायितत्तं (स्या.)] असील्यं अचित्तीकारो – इदं वुच्चति ‘‘अनादरियं’’.

(ख) दोवचस्सता

तत्थ कतमा दोवचस्सता? सहधम्मिके वुच्चमाने दोवचस्सायं दोवचस्सियं दोवचस्सता विप्पटिकुलग्गाहिता विपच्चनीकसातता अनादरियं अनादरता अगारवता अप्पतिस्सवता – अयं वुच्चति ‘‘दोवचस्सता’’.

(ग) पापमित्तता

तत्थ कतमा पापमित्तता? ये ते पुग्गला अस्सद्धा दुस्सीला अप्पस्सुता मच्छरिनो दुप्पञ्ञा, या तेसं सेवना निसेवना संसेवना पटिसेवना भजना सम्भजना भत्ति सम्भत्ति तंसम्पवङ्कता – अयं वुच्चति ‘‘पापमित्तता’’.

(३१. क) अस्सद्धियं

९३२. तत्थ कतमं अस्सद्धियं? इधेकच्चो अस्सद्धो होति, न सद्दहति बुद्धं वा धम्मं वा सङ्घं वा, यं एवरूपं अस्सद्धियं अस्सद्दहना अनोकप्पना अनभिप्पसादो – इदं वुच्चति ‘‘अस्सद्धियं’’.

(ख) अवदञ्ञुता

तत्थ कतमा अवदञ्ञुता? पञ्च मच्छरियानि – आवासमच्छरियं, कुलमच्छरियं, लाभमच्छरियं, वण्णमच्छरियं, धम्ममच्छरियं. यं एवरूपं मच्छेरं मच्छरायना मच्छरायितत्तं वेविच्छं कदरियं कटुकञ्चुकता अग्गहितत्तं चित्तस्स – अयं वुच्चति ‘‘अवदञ्ञुता’’.

(ग) कोसज्जं

तत्थ कतमं कोसज्जं? कायदुच्चरिते वा वचीदुच्चरिते वा मनोदुच्चरिते वा पञ्चसु वा कामगुणेसु चित्तस्स वोस्सग्गो, वोस्सग्गानुप्पदानं कुसलानं धम्मानं, भावनाय असक्कच्चकिरियता असातच्चकिरियता अनट्ठितकिरियता ओलीनवुत्तिता निक्खित्तछन्दता निक्खित्तधुरता अनासेवना अभावना अबहुलीकम्मं अनधिट्ठानं अननुयोगो पमादो – इदं वुच्चति ‘‘कोसज्जं’’.

(३२. क) उद्धच्चं

९३३. तत्थ कतमं उद्धच्चं? यं चित्तस्स उद्धच्चं अवूपसमो चेतसो विक्खेपो भवन्तत्तं चित्तस्स – इदं वुच्चति ‘‘उद्धच्चं’’.

(ख) असंवरो

तत्थ कतमो असंवरो? इधेकच्चो चक्खुना रूपं दिस्वा निमित्तग्गाही होति अनुब्यञ्जनग्गाही. यत्वाधिकरणमेनं चक्खुन्द्रियं असंवुतं विहरन्तं अभिज्झादोमनस्सा पापका अकुसला धम्मा अन्वास्सवेय्युं, तस्स संवराय न पटिपज्जति, न रक्खति चक्खुन्द्रियं, चक्खुन्द्रिये न संवरं आपज्जति. सोतेन सद्दं सुत्वा…पे… घानेन गन्धं घायित्वा…पे… जिव्हाय रसं सायित्वा…पे… कायेन फोट्ठब्बं फुसित्वा…पे… मनसा धम्मं विञ्ञाय निमित्तग्गाही होति अनुब्यञ्जनग्गाही. यत्वाधिकरणमेनं मनिन्द्रियं असंवुतं विहरन्तं अभिज्झादोमनस्सा पापका अकुसला धम्मा अन्वास्सवेय्युं, तस्स संवराय न पटिपज्जति, न रक्खति मनिन्द्रियं, मनिन्द्रिये न संवरं आपज्जति – अयं वुच्चति ‘‘असंवरो’’.

(ग) दुस्सील्यं

तत्थ कतमं दुस्सील्यं? कायिको वीतिक्कमो, वाचसिको वीतिक्कमो, कायिकवाचसिको वीतिक्कमो – इदं वुच्चति ‘‘दुस्सील्यं’’.

(३३. क) अरियानं अदस्सनकम्यता

९३४. तत्थ कतमा अरियानं अदस्सनकम्यता? तत्थ कतमे अरिया? अरिया वुच्चन्ति बुद्धा च बुद्धसावका च. या इमेसं अरियानं अदस्सनकम्यता अदट्ठुकम्यता असमेतुकम्यता असमागन्तुकम्यता – अयं वुच्चति ‘‘अरियानं अदस्सनकम्यता’’.

(ख) सद्धम्मं असोतुकम्यता

तत्थ कतमा सद्धम्मं असोतुकम्यता? तत्थ कतमो सद्धम्मो? चत्तारो सतिपट्ठाना, चत्तारो सम्मप्पधाना, चत्तारो इद्धिपादा, पञ्चिन्द्रियानि, पञ्च बलानि, सत्त बोज्झङ्गा, अरियो अट्ठङ्गिको मग्गो – अयं वुच्चति ‘‘सद्धम्मो’’. या इमस्स सद्धम्मस्स असोतुकम्यता असवनकम्यता अनुग्गहेतुकम्यता अधारेतुकम्यता – अयं वुच्चति ‘‘सद्धम्मं असोतुकम्यता’’.

(ग) उपारम्भचित्तता

तत्थ कतमा उपारम्भचित्तता? तत्थ कतमो उपारम्भो? यो उपारम्भो अनुपारम्भो उपारम्भना अनुपारम्भना अनुपारम्भितत्तं उञ्ञा अवञ्ञा परिभवो रन्धगवेसिता – अयं वुच्चति ‘‘उपारम्भचित्तता’’.

(३४. क) मुट्ठस्सच्चं

९३५. तत्थ कतमं मुट्ठस्सच्चं? या अस्सति अननुस्सति अप्पटिस्सति अस्सति अस्सरणता अधारणता पिलापनता सम्मुसनता – इदं वुच्चति ‘‘मुट्ठस्सच्चं’’.

(ख) असम्पजञ्ञं

तत्थ कतमं असम्पजञ्ञं? यं अञ्ञाणं अदस्सनं …पे… अविज्जालङ्गी मोहो अकुसलमूलं – इदं वुच्चति ‘‘असम्पजञ्ञं’’.

(ग) चेतसो विक्खेपो

तत्थ कतमो चेतसो विक्खेपो? यं चित्तस्स उद्धच्चं अवूपसमो चेतसो विक्खेपो भन्तत्तं चित्तस्स – अयं वुच्चति ‘‘चेतसो विक्खेपो’’.

(३५. क) अयोनिसो मनसिकारो

९३६. तत्थ कतमो अयोनिसो मनसिकारो? अनिच्चे ‘‘निच्च’’न्ति अयोनिसो मनसिकारो, दुक्खे ‘‘सुख’’न्ति अयोनिसो मनसिकारो, अनत्तनि ‘‘अत्ता’’ति अयोनिसो मनसिकारो, असुभे ‘‘सुभ’’न्ति अयोनिसो मनसिकारो, सच्चविप्पटिकुलेन वा चित्तस्स आवट्टना अनावट्टना आभोगो समन्नाहारो मनसिकारो – अयं वुच्चति ‘‘अयोनिसो मनसिकारो’’.

(ख) कुम्मग्गसेवना

तत्थ कतमा कुम्मग्गसेवना? तत्थ कतमो कुम्मग्गो? मिच्छादिट्ठि, मिच्छासङ्कप्पो, मिच्छावाचा, मिच्छाकम्मन्तो, मिच्छाआजीवो, मिच्छावायामो, मिच्छासति, मिच्छासमाधि – अयं वुच्चति ‘‘कुम्मग्गो’’. या इमस्स कुम्मग्गस्स सेवना निसेवना संसेवना भजना सम्भजना भत्ति सम्भत्ति तंसम्पवङ्कता – अयं वुच्चति ‘‘कुम्मग्गसेवना’’.

(ग) चेतसो च लीनत्तं

तत्थ कतमं चेतसो च लीनत्तं? या चित्तस्स अकल्यता अकम्मञ्ञता ओलीयना सल्लीयना लीनं लीयना लीयितत्तं थिनं थियना थियितत्तं चित्तस्स – इदं वुच्चति ‘‘चेतसो च लीनत्तं’’.

तिकं.

४. चतुक्कनिद्देसो

(१) चत्तारो आसवा

९३७. तत्थ कतमे चत्तारो आसवा? कामासवो, भवासवो, दिट्ठासवो, अविज्जासवो.

(क) कामासवो

तत्थ कतमो कामासवो? यो कामेसु कामच्छन्दो कामरागो कामनन्दी कामतण्हा कामसिनेहो कामपरिळाहो काममुच्छा कामज्झोसानं – अयं वुच्चति ‘‘कामासवो’’.

(ख) भवासवो

तत्थ कतमो भवासवो? यो भवेसु भवच्छन्दो…पे… भवज्झोसानं – अयं वुच्चति ‘‘भवासवो’’.

(ग) दिट्ठासवो

तत्थ कतमो दिट्ठासवो? ‘‘सस्सतो लोको’’ति वा, ‘‘असस्सतो लोको’’ति वा, ‘‘अन्तवा लोको’’ति वा, ‘‘अनन्तवा लोको’’ति वा, ‘‘तं जीवं तं सरीर’’न्ति वा, ‘‘अञ्ञं जीवं अञ्ञं सरीर’’न्ति वा, ‘‘होति तथागतो परं मरणा’’ति वा, ‘‘न होति तथागतो परं मरणा’’ति वा, ‘‘होति च न च होति तथागतो परं मरणा’’ति वा, ‘‘नेव होति न न होति तथागतो परं मरणा’’ति वा. या एवरूपा दिट्ठि दिट्ठिगतं…पे… विपरियासग्गाहो – अयं वुच्चति ‘‘दिट्ठासवो’’. सब्बापि मिच्छादिट्ठि दिट्ठासवो.

(घ) अविज्जासवो

तत्थ कतमो अविज्जासवो? दुक्खे अञ्ञाणं, दुक्खसमुदये अञ्ञाणं, दुक्खनिरोधे अञ्ञाणं, दुक्खनिरोधगामिनिया पटिपदाय अञ्ञाणं, पुब्बन्ते अञ्ञाणं, अपरन्ते अञ्ञाणं, पुब्बन्तापरन्ते अञ्ञाणं, इदप्पच्चयता पटिच्चसमुप्पन्नेसु धम्मेसु अञ्ञाणं. यं एवरूपं अञ्ञाणं अदस्सनं…पे… अविज्जालङ्गी मोहो अकुसलमूलं – अयं वुच्चति ‘‘अविज्जासवो’’. इमे चत्तारो आसवा.

(२-५) चत्तारो गन्थादी

९३८. तत्थ कतमे चत्तारो गन्था …पे… चत्तारो ओघा…पे… चत्तारो योगा…पे… चत्तारि उपादानानि? कामुपादानं, दिट्ठुपादानं, सीलब्बतुपादानं, अत्तवादुपादानं.

(क) कामुपादानं

तत्थ कतमं कामुपादानं? यो कामेसु कामच्छन्दो…पे… कामज्झोसानं – इदं वुच्चति ‘‘कामुपादानं’’.

(ख) दिट्ठुपादानं

तत्थ कतमं दिट्ठुपादानं? ‘‘नत्थि दिन्नं, नत्थि यिट्ठं…पे… ये इमञ्च लोकं परञ्च लोकं सयं अभिञ्ञा सच्छिकत्वा पवेदेन्ती’’ति. या एवरूपा दिट्ठि दिट्ठिगतं…पे… विपरियासग्गाहो – इदं वुच्चति ‘‘दिट्ठुपादानं’’. ठपेत्वा सीलब्बतुपादानञ्च अत्तवादुपादानञ्च सब्बापि मिच्छादिट्ठि दिट्ठुपादानं.

(ग) सीलब्बतुपादानं

तत्थ कतमं सीलब्बतुपादानं? इतो बहिद्धा समणब्राह्मणानं सीलेन सुद्धि वतेन सुद्धि सीलब्बतेन सुद्धीति. या एवरूपा दिट्ठि दिट्ठिगतं…पे… विपरियासग्गाहो – इदं वुच्चति ‘‘सीलब्बतुपादानं’’.

(घ) अत्तवादुपादानं

तत्थ कतमं अत्तवादुपादानं? इध अस्सुतवा पुथुज्जनो अरियानं अदस्सावी अरियधम्मस्स अकोविदो अरियधम्मे अविनीतो, सप्पुरिसानं अदस्सावी सप्पुरिसधम्मस्स अकोविदो सप्पुरिसधम्मे अविनीतो – रूपं अत्ततो समनुपस्सति रूपवन्तं वा अत्तानं अत्तनि वा रूपं रूपस्मिं वा अत्तानं. वेदनं…पे… सञ्ञं…पे… सङ्खारे…पे… विञ्ञाणं अत्ततो समनुपस्सति विञ्ञाणवन्तं वा अत्तानं अत्तनि वा विञ्ञाणं विञ्ञाणस्मिं वा अत्तानं. या एवरूपा दिट्ठि दिट्ठिगतं…पे… विपरियासग्गाहो – इदं वुच्चति ‘‘अत्तवादुपादानं’’. इमानि चत्तारि उपादानानि.

(६) चत्तारो तण्हुप्पादा

९३९. तत्थ कतमे चत्तारो तण्हुप्पादा? चीवरहेतु वा भिक्खुनो तण्हा उप्पज्जमाना उप्पज्जति, पिण्डपातहेतु वा भिक्खुनो तण्हा उप्पज्जमाना उप्पज्जति, सेनासनहेतु वा भिक्खुनो तण्हा उप्पज्जमाना उप्पज्जति, इतिभवाभवहेतु वा भिक्खुनो तण्हा उप्पज्जमाना उप्पज्जति – इमे चत्तारो तण्हुप्पादा.

(७) चत्तारि अगतिगमनानि

तत्थ कतमानि चत्तारि अगतिगमनानि? छन्दागतिं गच्छति, दोसागतिं गच्छति, मोहागतिं गच्छति, भयागतिं गच्छति. या एवरूपा अगति अगतिगमनं छन्दगमनं वग्गगमनं वारिगमनं – इमानि चत्तारि अगतिगमनानि.

(८) चत्तारो विपरियासा

तत्थ कतमे चत्तारो विपरियासा? अनिच्चे ‘‘निच्च’’न्ति सञ्ञाविपरियासो चित्तविपरियासो दिट्ठिविपरियासो, दुक्खे ‘‘सुख’’न्ति सञ्ञाविपरियासो चित्तविपरियासो दिट्ठिविपरियासो, अनत्तनि ‘‘अत्ता’’ति सञ्ञाविपरियासो चित्तविपरियासो दिट्ठिविपरियासो, असुभे ‘‘सुभ’’न्ति सञ्ञाविपरियासो चित्तविपरियासो दिट्ठिविपरियासो – इमे चत्तारो विपरियासा.

(९) चत्तारो अनरियवोहारा

तत्थ कतमे चत्तारो अनरियवोहारा? अदिट्ठे दिट्ठवादिता, अस्सुते सुतवादिता, अमुते मुतवादिता, अविञ्ञाते विञ्ञातवादिता – इमे चत्तारो अनरियवोहारा.

(१०) अपरेपि चत्तारो अनरियवोहारा

तत्थ कतमे अपरेपि चत्तारो अनरियवोहारा? दिट्ठे अदिट्ठवादिता, सुते अस्सुतवादिता, मुते अमुतवादिता, विञ्ञाते अविञ्ञातवादिता – इमे चत्तारो अनरियवोहारा.

(११) चत्तारि दुच्चरितानि

तत्थ कतमानि चत्तारि दुच्चरितानि? पाणातिपातो, अदिन्नादानं, कामेसुमिच्छाचारो, मुसावादो – इमानि चत्तारि दुच्चरितानि.

(१२) अपरानिपि चत्तारि दुच्चरितानि

तत्थ कतमानि अपरानिपि चत्तारि दुच्चरितानि? मुसावादो, पिसुणा वाचा, फरुसा वाचा, सम्फप्पलापो – इमानि चत्तारि दुच्चरितानि.

(१३) चत्तारि भयानि

तत्थ कतमानि चत्तारि भयानि? जातिभयं, जराभयं, ब्याधिभयं, मरणभयं – इमानि चत्तारि भयानि.

(१४) अपरानिपि चत्तारि भयानि

तत्थ कतमानि अपरानिपि चत्तारि भयानि? राजभयं, चोरभयं, अग्गिभयं, उदकभयं – इमानि चत्तारि भयानि.

तत्थ कतमानि अपरानिपि चत्तारि भयानि? ऊमिभयं, कुम्भीलभयं [कुम्भीरभयं, कुम्भीळभयं (?) (कुम्भ + ईर + अ = भय)], आवट्टभयं, सुसुकाभयं – इमानि चत्तारि भयानि.

तत्थ कतमानि अपरानिपि चत्तारि भयानि? अत्तानुवादभयं, परानुवादभयं, दण्डभयं, दुग्गतिभयं – इमानि चत्तारि भयानि.

(१५) चतस्सो दिट्ठियो

तत्थ कतमा चतस्सो दिट्ठियो? ‘‘सयङ्कतं सुखदुक्ख’’न्ति सच्चतो थेततो दिट्ठि उप्पज्जति, ‘‘परङ्कतं सुखदुक्ख’’न्ति सच्चतो थेततो दिट्ठि उप्पज्जति, ‘‘सयङ्कतञ्च परङ्कतञ्च सुखदुक्ख’’न्ति सच्चतो थेततो दिट्ठि उप्पज्जति, ‘‘असयङ्कारं अपरङ्कारं अधिच्चसमुप्पन्नं सुखदुक्ख’’न्ति सच्चतो थेततो दिट्ठि उप्पज्जति – इमा चतस्सो दिट्ठियो.

चतुक्कं.

५. पञ्चकनिद्देसो

(१) पञ्चोरम्भागियानि संयोजनानि

९४०. तत्थ कतमानि पञ्चोरम्भागियानि संयोजनानि? सक्कायदिट्ठि, विचिकिच्छा, सीलब्बतपरामासो, कामच्छन्दो, ब्यापादो – इमानि पञ्चोरम्भागियानि संयोजनानि.

(२) पञ्चुद्धम्भागियानि संयोजनानि

तत्थ कतमानि पञ्चुद्धम्भागियानि संयोजनानि? रूपरागो, अरूपरागो, मानो, उद्धच्चं, अविज्जा – इमानि पञ्चुद्धम्भागियानि संयोजनानि.

(३) पञ्च मच्छरियानि

तत्थ कतमानि पञ्च मच्छरियानि? आवासमच्छरियं, कुलमच्छरियं, लाभमच्छरियं, वण्णमच्छरियं, धम्ममच्छरियं – इमानि पञ्च मच्छरियानि.

(४) पञ्च सङ्गा

तत्थ कतमे पञ्च सङ्गा? रागसङ्गो, दोससङ्गो, मोहसङ्गो, मानसङ्गो, दिट्ठिसङ्गो – इमे पञ्च सङ्गा.

(५) पञ्च सल्ला

तत्थ कतमे पञ्च सल्ला? रागसल्लं, दोससल्लं, मोहसल्लं, मानसल्लं, दिट्ठिसल्लं – इमे पञ्च सल्ला.

(६) पञ्च चेतोखिला

९४१. तत्थ कतमे पञ्च चेतोखिला? सत्थरि कङ्खति विचिकिच्छति नाधिमुच्चति न सम्पसीदति, धम्मे कङ्खति विचिकिच्छति नाधिमुच्चति न सम्पसीदति, सङ्घे कङ्खति विचिकिच्छति नाधिमुच्चति न सम्पसीदति, सिक्खाय कङ्खति विचिकिच्छति नाधिमुच्चति न सम्पसीदति, सब्रह्मचारीसु कुपितो होति अनत्तमनो आहतचित्तो खिलजातो – इमे पञ्च चेतोखिला.

(७) पञ्च चेतसो विनिबन्धा

तत्थ कतमे पञ्च चेतसो विनिबन्धा? कामे अवीतरागो होति अविगतच्छन्दो अविगतपेमो अविगतपिपासो अविगतपरिळाहो अविगततण्हो; काये अवीतरागो होति… रूपे अवीतरागो होति… यावदत्थं उदरावदेहकं भुञ्जित्वा सेय्यसुखं पस्ससुखं मिद्धसुखं अनुयुत्तो विहरति; अञ्ञतरं देवनिकायं पणिधाय ब्रह्मचरियं चरति – ‘‘इमिनाहं सीलेन वा वतेन वा तपेन वा ब्रह्मचरियेन वा देवो वा भविस्सामि देवञ्ञतरो वा’’ति – इमे पञ्च चेतसोविनिबन्धा.

(८) पञ्च नीवरणानि

तत्थ कतमानि पञ्च नीवरणानि? कामच्छन्दनीवरणं, ब्यापादनीवरणं, थिनमिद्धनीवरणं, उद्धच्चकुक्कुच्चनीवरणं, विचिकिच्छानीवरणं – इमानि पञ्च नीवरणानि.

(९) पञ्च कम्मानि आनन्तरिकानि

तत्थ कतमानि पञ्च कम्मानि आनन्तरिकानि? माता जीविता वोरोपिता होति, पिता जीविता वोरोपितो होति, अरहन्तो जीविता वोरोपितो होति, दुट्ठेन चित्तेन तथागतस्स लोहितं उप्पादितं होति, सङ्घो भिन्नो होति – इमानि पञ्च कम्मानि आनन्तरिकानि.

(१०) पञ्च दिट्ठियो

तत्थ कतमा पञ्च दिट्ठियो? ‘‘सञ्ञी अत्ता होति अरोगो परं मरणा’’ति इत्थेके अभिवदन्ति, ‘‘असञ्ञी अत्ता होति अरोगो परं मरणा’’ति इत्थेके अभिवदन्ति, ‘‘नेवसञ्ञीनासञ्ञी अत्ता होति अरोगो परं मरणा’’ति इत्थेके अभिवदन्ति, सतो वा पन सत्तस्स उच्छेदं विनासं विभवं पञ्ञापेन्ति, दिट्ठधम्मनिब्बानं वा पनेके अभिवदन्ति – इमा पञ्च दिट्ठियो.

(११) पञ्च वेरा

९४२. तत्थ कतमे पञ्च वेरा? पाणातिपातो, अदिन्नादानं, कामेसुमिच्छाचारो, मुसावादो, सुरामेरयमज्जपमादट्ठाना – इमे पञ्च वेरा.

(१२) पञ्च ब्यसना

तत्थ कतमे पञ्च ब्यसना? ञातिब्यसनं, भोगब्यसनं, रोगब्यसनं, सीलब्यसनं, दिट्ठिब्यसनं – इमे पञ्च ब्यसना.

(१३) पञ्च अक्खन्तिया आदीनवा

तत्थ कतमे पञ्च अक्खन्तिया आदीनवा? बहुनो जनस्स अप्पियो होति अमनापो, वेरबहुलो च होति, वज्जबहुलो च, सम्मूळ्हो कालङ्करोति, कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जति – इमे पञ्च अक्खन्तिया आदीनवा.

(१४) पञ्च भयानि

तत्थ कतमानि पञ्च भयानि? आजीवकभयं, असिलोकभयं, परिससारज्जभयं, मरणभयं, दुग्गतिभयं – इमानि पञ्च भयानि.

(१५) पञ्च दिट्ठधम्मनिब्बानवादा

९४३. तत्थ कतमे पञ्च दिट्ठधम्मनिब्बानवादा?

(क) इधेकच्चो समणो वा ब्राह्मणो वा एवंवादी होति एवंदिट्ठि [एवंदिट्ठि (स्या.)] – ‘‘यतो खो, भो, अयं अत्ता पञ्चहि कामगुणेहि समप्पितो समङ्गीभूतो परिचारेति, एत्तावता खो, भो, अयं अत्ता परमदिट्ठधम्मनिब्बानप्पत्तो होती’’ति. इत्थेके सतो सत्तस्स परमदिट्ठधम्मनिब्बानं पञ्ञपेन्ति.

(ख) तमञ्ञो एवमाह – ‘‘अत्थि खो, भो, एसो अत्ता यं त्वं वदेसि नेसो नत्थीति वदामि. नो च खो, भो, अयं अत्ता एत्तावता परमदिट्ठधम्मनिब्बानप्पत्तो होति. तं किस्स हेतु? कामा हि, भो, अनिच्चा दुक्खा विपरिणामधम्मा. तेसं विपरिणामञ्ञथाभावा उप्पज्जन्ति सोकपरिदेवदुक्खदोमनस्सुपायासा. यतो खो, भो, अयं अत्ता विविच्चेव कामेहि…पे… पठमं झानं उपसम्पज्ज विहरति, एत्तावता खो, भो, अयं अत्ता परमदिट्ठधम्मनिब्बानप्पत्तो होती’’ति. इत्थेके सतो सत्तस्स परमदिट्ठधम्मनिब्बानं पञ्ञपेन्ति.

(ग) तमञ्ञो एवमाह – ‘‘अत्थि खो, भो, एसो अत्ता यं त्वं वदेसि. नेसो नत्थीति वदामि. नो च खो, भो, अयं अत्ता एत्तावता परमदिट्ठधम्मनिब्बानप्पत्तो होति. तं किस्स हेतु? यदेव तत्थ वितक्कितं विचारितं एतेन एतं ओळारिकं अक्खायति. यतो खो, भो, अयं अत्ता वितक्कविचारानं वूपसमा…पे… दुतियं झानं उपसम्पज्ज विहरति, एत्तावता खो, भो, अयं अत्ता परमदिट्ठधम्मनिब्बानप्पत्तो होती’’ति. इत्थेके सतो सत्तस्स परमदिट्ठधम्मनिब्बानं पञ्ञपेन्ति.

(घ) तमञ्ञो एवमाह – ‘‘अत्थि खो, भो, एसो अत्ता यं त्वं वदेसि. नेसो नत्थीति वदामि. नो च खो, भो, अयं अत्ता एत्तावता परमदिट्ठधम्मनिब्बानप्पत्तो होति. तं किस्स हेतु? यदेव तत्थ पीतिगतं चेतसो उप्पिलावितं, एतेन एतं ओळारिकं अक्खायति. यतो खो, भो, अयं अत्ता पीतिया च विरागा…पे… ततियं झानं उपसम्पज्ज विहरति, एत्तावता खो, भो, अयं अत्ता परमदिट्ठधम्मनिब्बानप्पत्तो होती’’ति. इत्थेके सतो सत्तस्स परमदिट्ठधम्मनिब्बानं पञ्ञपेन्ति.

(ङ) तमञ्ञो एवमाह – ‘‘अत्थि खो, भो, एसो अत्ता यं त्वं वदेसि. नेसो नत्थीति वदामि. नो च खो, भो, अयं अत्ता एत्तावता परमदिट्ठधम्मनिब्बानप्पत्तो होति. तं किस्स हेतु? यदेव तत्थ सुखपीति चेतसो आभोगो, एतेन एतं ओळारिकं अक्खायति. यतो खो, भो, अयं अत्ता सुखस्स च पहाना…पे… चतुत्थं झानं उपसम्पज्ज विहरति, एत्तावता खो, भो, अयं अत्ता परमदिट्ठधम्मनिब्बानप्पत्तो होती’’ति. इत्थेके सतो सत्तस्स परमदिट्ठधम्मनिब्बानं पञ्ञपेन्ति. इमे पञ्च दिट्ठधम्मनिब्बानवादा.

पञ्चकं.

६. छक्कनिद्देसो

(१) छ विवादमूलानि

९४४. तत्थ कतमानि छ विवादमूलानि? कोधो, मक्खो, इस्सा, साठेय्यं, पापिच्छता, सन्दिट्ठिपरामासिता – इमानि छ विवादमूलानि.

(२) छ छन्दरागा

तत्थ कतमे छ छन्दरागा? छन्दरागा गेहसिता धम्मा. मनापियेसु रूपेसु गेहसितो रागो सारागो चित्तस्स सारागो, मनापियेसु सद्देसु…पे… मनापियेसु गन्धेसु…पे… मनापियेसु रसेसु…पे… मनापियेसु फोट्ठब्बेसु…पे… मनापियेसु धम्मेसु गेहसितो रागो सारागो चित्तस्स सारागो – इमे छ छन्दरागा.

(३) छ विरोधवत्थूनि

तत्थ कतमानि छ विरोधवत्थूनि? अमनापियेसु रूपेसु चित्तस्स आघातो पटिघातो चण्डिक्कं असुरोपो अनत्तमनता चित्तस्स, अमनापियेसु सद्देसु…पे… अमनापियेसु गन्धेसु…पे… अमनापियेसु रसेसु…पे… अमनापियेसु फोट्ठब्बेसु…पे… अमनापियेसु धम्मेसु चित्तस्स आघातो पटिघातो चण्डिक्कं असुरोपो अनत्तमनता चित्तस्स – इमानि छ विरोधवत्थूनि.

(४) छ तण्हाकाया

तत्थ कतमे छ तण्हाकाया? रूपतण्हा, सद्दतण्हा, गन्धतण्हा, रसतण्हा, फोट्ठब्बतण्हा, धम्मतण्हा – इमे छ तण्हाकाया.

(५) छ अगारवा

९४५. तत्थ कतमे छ अगारवा? सत्थरि अगारवो विहरति अप्पतिस्सो, धम्मे अगारवो विहरति अप्पतिस्सो, सङ्घे अगारवो विहरति अप्पतिस्सो, सिक्खाय अगारवो विहरति अप्पतिस्सो, अप्पमादे अगारवो विहरति अप्पतिस्सो, पटिसन्थारे अगारवो विहरति अप्पतिस्सो – इमे छ अगारवा.

(६) छ परिहानिया धम्मा

तत्थ कतमे छ परिहानिया धम्मा? कम्मारामता, भस्सारामता, निद्दारामता, सङ्गणिकारामता, संसग्गारामता, पपञ्चारामता – इमे छ परिहानिया धम्मा.

(७) अपरेपि छ परिहानिया धम्मा

९४६. तत्थ कतमे अपरेपि छ परिहानिया धम्मा? कम्मारामता, भस्सारामता, निद्दारामता, सङ्गणिकारामता, दोवचस्सता, पापमित्तता – इमे छ परिहानिया धम्मा.

(८) छ सोमनस्सुपविचारा

तत्थ कतमे छ सोमनस्सुपविचारा? चक्खुना रूपं दिस्वा सोमनस्सट्ठानियं रूपं उपविचरति, सोतेन सद्दं सुत्वा…पे… घानेन गन्धं घायित्वा…पे… जिव्हाय रसं सायित्वा…पे… कायेन फोट्ठब्बं फुसित्वा…पे… मनसा धम्मं विञ्ञाय सोमनस्सट्ठानियं धम्मं उपविचरति – इमे छ सोमनस्सुपविचारा.

(९) छ दोमनस्सुपविचारा

तत्थ कतमे छ दोमनस्सुपविचारा? चक्खुना रूपं दिस्वा दोमनस्सट्ठानियं रूपं उपविचरति, सोतेन सद्दं सुत्वा…पे… घानेन गन्धं घायित्वा…पे… जिव्हाय रसं सायित्वा …पे… कायेन फोट्ठब्बं फुसित्वा…पे… मनसा धम्मं विञ्ञाय दोमनस्सट्ठानियं धम्मं उपविचरति – इमे छ दोमनस्सुपविचारा.

(१०) छ उपेक्खुपविचारा

तत्थ कतमे छ उपेक्खुपविचारा? चक्खुना रूपं दिस्वा उपेक्खाट्ठानियं रूपं उपविचरति, सोतेन सद्दं सुत्वा…पे… घानेन गन्धं घायित्वा…पे… जिव्हाय रसं सायित्वा…पे… कायेन फोट्ठब्बं फुसित्वा…पे… मनसा धम्मं विञ्ञाय उपेक्खाट्ठानियं धम्मं उपविचरति – इमे छ उपेक्खुपविचारा.

(११) छ गेहसितानि सोमनस्सानि

९४७. तत्थ कतमानि छ गेहसितानि सोमनस्सानि? मनापियेसु रूपेसु गेहसितं चेतसिकं सातं चेतसिकं सुखं चेतोसम्फस्सजं सातं सुखं वेदयितं चेतोसम्फस्सजा साता सुखा वेदना, मनापियेसु सद्देसु…पे… मनापियेसु गन्धेसु…पे… मनापियेसु रसेसु…पे… मनापियेसु फोट्ठब्बेसु…पे… मनापियेसु धम्मेसु गेहसितं चेतसिकं सातं चेतसिकं सुखं चेतोसम्फस्सजं सातं सुखं वेदयितं चेतोसम्फस्सजा साता सुखा वेदना – इमानि छ गेहसितानि सोमनस्सानि.

(१२) छ गेहसितानि दोमनस्सानि

तत्थ कतमानि छ गेहसितानि दोमनस्सानि? अमनापियेसु रूपेसु गेहसितं चेतसिकं असातं चेतसिकं दुक्खं चेतोसम्फस्सजं असातं दुक्खं वेदयितं चेतोसम्फस्सजा असाता दुक्खा वेदना, अमनापियेसु सद्देसु…पे… अमनापियेसु गन्धेसु…पे… अमनापियेसु रसेसु…पे… अमनापियेसु फोट्ठब्बेसु…पे… अमनापियेसु धम्मेसु गेहसितं चेतसिकं असातं चेतसिकं दुक्खं चेतोसम्फस्सजं असातं दुक्खं वेदयितं चेतोसम्फस्सजा असाता दुक्खा वेदना – इमानि छ गेहसितानि दोमनस्सानि.

(१३) छ गेहसिता उपेक्खा

तत्थ कतमा छ गेहसिता उपेक्खा? उपेक्खाट्ठानियेसु रूपेसु गेहसितं चेतसिकं नेव सातं नासातं चेतोसम्फस्सजं अदुक्खमसुखं वेदयितं चेतोसम्फस्सजा अदुक्खमसुखा वेदना, उपेक्खाट्ठानियेसु सद्देसु…पे… उपेक्खाट्ठानियेसु गन्धेसु…पे… उपेक्खाट्ठानियेसु रसेसु…पे… उपेक्खाट्ठानियेसु फोट्ठब्बेसु…पे… उपेक्खाट्ठानियेसु धम्मेसु गेहसितं चेतसिकं नेव सातं नासातं चेतोसम्फस्सजं अदुक्खमसुखं वेदयितं चेतोसम्फस्सजा अदुक्खमसुखा वेदना – इमा छ गेहसिता उपेक्खा.

(१४) छ दिट्ठियो

९४८. तत्थ कतमा छ दिट्ठियो? ‘‘अत्थि मे अत्ता’’ति वा अस्स सच्चतो थेततो दिट्ठि उप्पज्जति, ‘‘नत्थि मे अत्ता’’ति वा अस्स सच्चतो थेततो दिट्ठि उप्पज्जति, ‘‘अत्तना वा अत्तानं सञ्जानामी’’ति वा अस्स सच्चतो थेततो दिट्ठि उप्पज्जति, ‘‘अत्तना वा अनत्तानं सञ्जानामी’’ति वा अस्स सच्चतो थेततो दिट्ठि उप्पज्जति, ‘‘अनत्तना वा अत्तानं सञ्जानामी’’ति वा अस्स सच्चतो थेततो दिट्ठि उप्पज्जति; अथ वा पनस्स एवंदिट्ठि होति – ‘‘सो मे अयं अत्ता वदो वेदेय्यो तत्र तत्र दीघरत्तं कल्याणपापकानं कम्मानं विपाकं पच्चनुभोति. न सो जातो नाहोसि, न सो जातो न भविस्सति, निच्चो धुवो सस्सतो अविपरिणामधम्मो’’ति वा पनस्स सच्चतो थेततो दिट्ठि उप्पज्जति. इमा छ दिट्ठियो.

छक्कं.

७. सत्तकनिद्देसो

(१) सत्तानुसया

९४९. तत्थ कतमे सत्तानुसया? कामरागानुसयो, पटिघानुसयो, मानानुसयो, दिट्ठानुसयो, विचिकिच्छानुसयो, भवरागानुसयो, अविज्जानुसयो – इमे सत्त अनुसया.

(२) सत्त संयोजनानि

तत्थ कतमानि सत्त संयोजनानि? कामरागसंयोजनं, पटिघसंयोजनं, मानसंयोजनं, दिट्ठिसंयोजनं, विचिकिच्छासंयोजनं, भवरागसंयोजनं, अविज्जासंयोजनं – इमानि सत्त संयोजनानि.

(३) सत्त परियुट्ठानानि

तत्थ कतमानि सत्त परियुट्ठानानि? कामरागपरियुट्ठानं, पटिघपरियुट्ठानं, मानपरियुट्ठानं, दिट्ठिपरियुट्ठानं, विचिकिच्छापरियुट्ठानं, भवरागपरियुट्ठानं, अविज्जापरियुट्ठानं – इमानि सत्त परियुट्ठानानि.

(४) सत्त असद्धम्मा

९५०. तत्थ कतमे सत्त असद्धम्मा? अस्सद्धो होति, अहिरिको होति, अनोत्तप्पी होति, अप्पस्सुतो होति, कुसीतो होति, मुट्ठस्सती होति, दुप्पञ्ञो होति – इमे सत्त असद्धम्मा.

(५) सत्त दुच्चरितानि

तत्थ कतमानि सत्त दुच्चरितानि? पाणातिपातो, अदिन्नादानं, कामेसुमिच्छाचारो, मुसावादो, पिसुणा वाचा, फरुसा वाचा, सम्फप्पलापो – इमानि सत्त दुच्चरितानि.

(६) सत्त माना

तत्थ कतमे सत्त माना? मानो, अतिमानो, मानातिमानो, ओमानो, अधिमानो, अस्मिमानो, मिच्छामानो – इमे सत्त माना.

(७) सत्त दिट्ठियो

९५१. (क) तत्थ कतमा सत्त दिट्ठियो? इधेकच्चो समणो वा ब्राह्मणो वा एवंवादी होति एवंदिट्ठि – ‘‘यतो खो, भो, अयं अत्ता रूपी चातुमहाभूतिको [चातुम्महाभूतिको (सी. स्या.)] मातापेत्तिकसम्भवो कायस्स भेदा उच्छिज्जति विनस्सति न होति परं मरणा, एत्तावता खो भो, अयं अत्ता सम्मा समुच्छिन्नो होती’’ति. इत्थेके सतो सत्तस्स उच्छेदं विनासं विभवं पञ्ञपेन्ति.

(ख) तमञ्ञो एवमाह – ‘‘अत्थि खो, भो, एसो अत्ता यं त्वं वदेसि. ‘नेसो नत्थी’ति वदामि. नो च खो, भो, अयं अत्ता एत्तावता सम्मा समुच्छिन्नो होति. अत्थि खो भो अञ्ञो अत्ता दिब्बो रूपी कामावचरो कबळीकारभक्खो. तं त्वं न जानासि न पस्ससि. तमहं जानामि पस्सामि. सो खो, भो, अत्ता यतो कायस्स भेदा उच्छिज्जति विनस्सति न होति परं मरणा, एत्तावता खो, भो, अयं अत्ता सम्मासमुच्छिन्नो होती’’ति. इत्थेके सतो सत्तस्स उच्छेदं विनासं विभवं पञ्ञपेन्ति.

(ग) तमञ्ञो एवमाह – ‘‘अत्थि खो, भो, एसो अत्ता यं त्वं वदेसि. ‘नेसो नत्थी’ति वदामि. नो च खो, भो, अयं अत्ता एत्तावता सम्मा समुच्छिन्नो होति. अत्थि खो, भो, अञ्ञो अत्ता दिब्बो रूपी मनोमयो सब्बङ्गपच्चङ्गी अहीनिन्द्रियो. तं त्वं न जानासि न पस्ससि. तमहं जानामि पस्सामि. सो खो, भो, अत्ता यतो कायस्स भेदा उच्छिज्जति विनस्सति न होति परं मरणा, एत्तावता खो, भो, अयं अत्ता सम्मा समुच्छिन्नो होती’’ति. इत्थेके सतो सत्तस्स उच्छेदं विनासं विभवं पञ्ञपेन्ति.

(घ) तमञ्ञो एवमाह – ‘‘अत्थि खो, भो, एसो अत्ता यं त्वं वदेसि. ‘नेसो नत्थी’ति वदामि. नो च खो, भो, अयं अत्ता एत्तावता सम्मा समुच्छिन्नो होति. अत्थि खो, भो, अञ्ञो अत्ता सब्बसो रूपसञ्ञानं समतिक्कमा पटिघसञ्ञानं अत्थङ्गमा नानत्तसञ्ञानं अमनसिकारा अनन्तो आकासोति आकासानञ्चायतनूपगो. तं त्वं न जानासि न पस्ससि. तमहं जानामि पस्सामि. सो खो, भो, अत्ता यतो कायस्स भेदा उच्छिज्जति विनस्सति न होति परं मरणा, एत्तावता खो, भो, अयं अत्ता सम्मा समुच्छिन्नो होती’’ति. इत्थेके सतो सत्तस्स उच्छेदं विनासं विभवं पञ्ञपेन्ति.

(ङ) तमञ्ञो एवमाह – ‘‘अत्थि खो, भो, एसो अत्ता यं त्वं वदेसि. ‘नेसो नत्थी’ति वदामि. नो च खो, भो, अयं अत्ता एत्तावता सम्मा समुच्छिन्नो होति. अत्थि खो, भो, अञ्ञो अत्ता सब्बसो आकासानञ्चायतनं समतिक्कम्म अनन्तं विञ्ञाणन्ति विञ्ञाणञ्चायतनूपगो. तं त्वं न जानासि न पस्ससि. तमहं जानामि पस्सामि. सो खो, भो, अत्ता यतो कायस्स भेदा उच्छिज्जति विनस्सति न होति परं मरणा, एत्तावता खो, भो, अयं अत्ता सम्मा समुच्छिन्नो होती’’ति. इत्थेके सतो सत्तस्स उच्छेदं विनासं विभवं पञ्ञपेन्ति.

(च) तमञ्ञो एवमाह – ‘‘अत्थि खो, भो, एसो अत्ता यं त्वं वदेसि. ‘नेसो नत्थी’ति वदामि. नो च खो, भो, अयं अत्ता एत्तावता सम्मा समुच्छिन्नो होति. अत्थि खो, भो, अञ्ञो अत्ता सब्बसो विञ्ञाणञ्चायतनं समतिक्कम्म नत्थि किञ्चीति आकिञ्चञ्ञायतनूपगो. तं त्वं न जानासि न पस्ससि. तमहं जानामि पस्सामि. सो खो, भो, अत्ता यतो कायस्स भेदा उच्छिज्जति विनस्सति न होति परं मरणा, एत्तावता खो, भो, अयं अत्ता सम्मा समुच्छिन्नो होती’’ति. इत्थेके सतो सत्तस्स उच्छेदं विनासं विभवं पञ्ञपेन्ति.

(छ) तमञ्ञो एवमाह – ‘‘अत्थि खो पन एसो अत्ता यं त्वं वदेसि. ‘नेसो नत्थी’ति वदामि. नो च खो, भो, अयं अत्ता एत्तावता सम्मा समुच्छिन्नो होति. अत्थि खो, भो, अञ्ञो अत्ता सब्बसो आकिञ्चञ्ञायतनं समतिक्कम्म नेवसञ्ञानासञ्ञायतनूपगो. तं त्वं न जानासि न पस्ससि. तमहं जानामि पस्सामि. सो खो, भो, अत्ता यतो कायस्स भेदा उच्छिज्जति विनस्सति न होति परं मरणा, एत्तावता खो, भो, अयं अत्ता सम्मा समुच्छिन्नो होती’’ति. इत्थेके सतो सत्तस्स उच्छेदं विनासं विभवं पञ्ञपेन्ति. इमा सत्त दिट्ठियो.

सत्तकं.

८. अट्ठकनिद्देसो

(१) अट्ठ किलेसवत्थूनि

९५२. तत्थ कतमानि अट्ठ किलेसवत्थूनि? लोभो, दोसो, मोहो, मानो, दिट्ठि, विचिकिच्छा, थिनं, उद्धच्चं – इमानि अट्ठ किलेसवत्थूनि.

(२) अट्ठ कुसीतवत्थूनि

९५३. तत्थ कतमानि अट्ठ कुसीतवत्थूनि?

(क) इध भिक्खुना कम्मं कातब्बं होति. तस्स एवं होति – ‘‘कम्मं खो मे कातब्बं भविस्सति. कम्मं खो पन मे करोन्तस्स कायो किलमिस्सति. हन्दाहं निपज्जामी’’ति. सो निपज्जति; न वीरियं आरभति अप्पत्तस्स पत्तिया, अनधिगतस्स अधिगमाय, असच्छिकतस्स सच्छिकिरियाय. इदं पठमं कुसीतवत्थु.

(ख) पुन चपरं भिक्खुना कम्मं कतं होति. तस्स एवं होति – ‘‘अहं खो कम्मं अकासिं. कम्मं खो पन मे करोन्तस्स कायो किलन्तो. हन्दाहं निपज्जामी’’ति. सो निपज्जति; न वीरियं आरभति अप्पत्तस्स पत्तिया, अनधिगतस्स अधिगमाय, असच्छिकतस्स सच्छिकिरियाय. इदं दुतियं कुसीतवत्थु.

(ग) पुन चपरं भिक्खुना मग्गो गन्तब्बो होति. तस्स एवं होति – ‘‘मग्गो खो मे गन्तब्बो भविस्सति. मग्गं खो पन मे गच्छन्तस्स कायो किलमिस्सति. हन्दाहं निपज्जामी’’ति. सो निपज्जति; न वीरियं आरभति अप्पत्तस्स पत्तिया, अनधिगतस्स अधिगमाय, असच्छिकतस्स सच्छिकिरियाय. इदं ततियं कुसीतवत्थु.

(घ) पुन चपरं भिक्खुना मग्गो गतो होति. तस्स एवं होति – ‘‘अहं खो मग्गं अगमासिं. मग्गं खो पन मे गच्छन्तस्स कायो किलन्तो. हन्दाहं निपज्जामी’’ति. सो निपज्जति; न वीरियं आरभति अप्पत्तस्स पत्तिया, अनधिगतस्स अधिगमाय, असच्छिकतस्स सच्छिकिरियाय. इदं चतुत्थं कुसीतवत्थु.

(ङ) पुन चपरं भिक्खु गामं वा निगमं वा पिण्डाय चरन्तो न लभति लूखस्स वा पणीतस्स वा भोजनस्स यावदत्थं पारिपूरिं. तस्स एवं होति – ‘‘अहं खो गामं वा निगमं वा पिण्डाय चरन्तो नालत्थं लूखस्स वा पणीतस्स वा भोजनस्स यावदत्थं पारिपूरिं. तस्स मे कायो किलन्तो अकम्मञ्ञो. हन्दाहं निपज्जामी’’ति. सो निपज्जति; न वीरियं आरभति अप्पत्तस्स पत्तिया, अनधिगतस्स अधिगमाय, असच्छिकतस्स सच्छिकिरियाय. इदं पञ्चमं कुसीतवत्थु.

(च) पुन चपरं भिक्खु गामं वा निगमं वा पिण्डाय चरन्तो लभति लूखस्स वा पणीतस्स वा भोजनस्स यावदत्थं पारिपूरिं. तस्स एवं होति – ‘‘अहं खो गामं वा निगमं वा पिण्डाय चरन्तो अलत्थं लूखस्स वा पणीतस्स वा भोजनस्स यावदत्थं पारिपूरिं. तस्स मे कायो किलन्तो अकम्मञ्ञो मासाचितं मञ्ञे. हन्दाहं निपज्जामी’’ति. सो निपज्जति; न वीरियं आरभति अप्पत्तस्स पत्तिया, अनधिगतस्स अधिगमाय, असच्छिकतस्स सच्छिकिरियाय. इदं छट्ठं कुसीतवत्थु.

(छ) पुन चपरं भिक्खुनो उप्पन्नो होति अप्पमत्तको आबाधो. तस्स एवं होति – ‘‘उप्पन्नो खो मे अयं अप्पमत्तको आबाधो. अत्थि कप्पो निपज्जितुं. हन्दाहं निपज्जामी’’ति. सो निपज्जति; न वीरियं आरभति अप्पत्तस्स पत्तिया, अनधिगतस्स अधिगमाय, असच्छिकतस्स सच्छिकिरियाय. इदं सत्तमं कुसीतवत्थु.

(ज) पुन चपरं भिक्खु गिलाना वुट्ठितो [गिलानवुट्ठितो (सद्दनीभि) अ. नि. ६.१६ पाळिया टीका पस्सितब्बा] होति अचिरवुट्ठितो गेलञ्ञा. तस्स एवं होति – ‘‘अहं खो गिलाना वुट्ठितो अचिरवुट्ठितो गेलञ्ञा. तस्स मे कायो दुब्बलो अकम्मञ्ञो. हन्दाहं निपज्जामी’’ति. सो निपज्जति; न वीरियं आरभति अप्पत्तस्स पत्तिया, अनधिगतस्स अधिगमाय, असच्छिकतस्स सच्छिकिरियाय. इदं अट्ठमं कुसीतवत्थु. इमानि अट्ठ कुसीतवत्थूनि.

(३) अट्ठसु लोकधम्मेसु चित्तस्स पटिघातो

९५४. तत्थ कतमेसु अट्ठसु लोकधम्मेसु चित्तस्स पटिघातो? लाभे सारागो, अलाभे पटिविरोधो, यसे सारागो, अयसे पटिविरोधो, पसंसाय सारागो, निन्दाय पटिविरोधो, सुखे सारागो, दुक्खे पटिविरोधो – इमेसु अट्ठसु लोकधम्मेसु चित्तस्स पटिघातो.

(४) अट्ठअनरियवोहारा

९५५. तत्थ कतमे अट्ठ अनरियवोहारा? अदिट्ठे दिट्ठवादिता, अस्सुते सुतवादिता, अमुते मुतवादिता, अविञ्ञाते विञ्ञातवादिता, दिट्ठे अदिट्ठवादिता, सुते अस्सुतवादिता, मुते अमुतवादिता, विञ्ञाते अविञ्ञातवादिता – इमे अट्ठ अनरियवोहारा.

(५) अट्ठ मिच्छत्ता

९५६. तत्थ कतमे अट्ठ मिच्छत्ता? मिच्छादिट्ठि, मिच्छासङ्कप्पो, मिच्छावाचा, मिच्छाकम्मन्तो, मिच्छाआजीवो, मिच्छावायामो, मिच्छासति, मिच्छासमाधि – इमे अट्ठ मिच्छत्ता.

(६) अट्ठ पुरिसदोसा

९५७. तत्थ कतमे अट्ठ पुरिसदोसा? (क) इध भिक्खू भिक्खुं आपत्तिया चोदेन्ति. सो भिक्खु भिक्खूहि आपत्तिया चोदियमानो [चोदियमानो (सी. स्या.) अ. नि. ८.१४] ‘‘न सरामि न सरामी’’ति अस्सतियाव निब्बेठेति. अयं पठमो पुरिसदोसो.

(ख) पुन चपरं भिक्खू भिक्खुं आपत्तिया चोदेन्ति. सो भिक्खु भिक्खूहि आपत्तिया चोदियमानो चोदकंयेव पटिप्फरति – ‘‘किं नु खो तुय्हं बालस्स अब्यत्तस्स भणितेन! त्वम्पि नाम मं भणितब्बं मञ्ञसी’’ति! अयं दुतियो पुरिसदोसो.

(ग) पुन चपरं भिक्खू भिक्खुं आपत्तिया चोदेन्ति. सो भिक्खु भिक्खूहि आपत्तिया चोदियमानो चोदकंयेव [चोदकस्सेव (स्या.) अ. नि. ८.१४] पच्चारोपेति – ‘‘त्वम्पि खोसि इत्थन्नामं आपत्तिं आपन्नो. त्वं ताव पठमं पटिकरोही’’ति. अयं ततियो पुरिसदोसो.

(घ) पुन चपरं भिक्खू भिक्खुं आपत्तिया चोदेन्ति. सो भिक्खु भिक्खूहि आपत्तिया चोदियमानो अञ्ञेनाञ्ञं पटिचरति, बहिद्धा कथं अपनामेति, कोपञ्च दोसञ्च अप्पच्चयञ्च पातुकरोति. अयं चतुत्थो पुरिसदोसो.

(ङ) पुन चपरं भिक्खू भिक्खुं आपत्तिया चोदेन्ति. सो भिक्खु भिक्खूहि आपत्तिया चोदियमानो सङ्घमज्झे बाहाविक्खेपकं भणति. अयं पञ्चमो पुरिसदोसो.

(च) पुन चपरं भिक्खू भिक्खुं आपत्तिया चोदेन्ति. सो भिक्खु भिक्खूहि आपत्तिया चोदियमानो अनादियित्वा सङ्घं, अनादियित्वा चोदकं, सापत्तिकोव [आपत्तिकोव (क.) अ. नि. ८.१४] येनकामं पक्कमति. अयं छट्ठो पुरिसदोसो.

(छ) पुन चपरं भिक्खू भिक्खुं आपत्तिया चोदेन्ति. सो भिक्खु भिक्खूहि आपत्तिया चोदियमानो ‘‘नेवाहं आपन्नोम्हि, न पनाहं अनापन्नोम्ही’’ति तुण्हीभूतो सङ्घं विहेसेति. अयं सत्तमो पुरिसदोसो.

(ज) पुन चपरं भिक्खू भिक्खुं आपत्तिया चोदेन्ति. सो भिक्खु भिक्खूहि आपत्तिया चोदियमानो एवमाह – ‘‘किं नु खो तुम्हे आयस्मन्तो अतिबाळ्हं मयि ब्यावटा. इदानाहं सिक्खं पच्चक्खाय हीनायावत्तिस्सामी’’ति. सो सिक्खं पच्चक्खाय हीनायावत्तित्वा एवमाह – ‘‘इदानि खो तुम्हे आयस्मन्तो अत्तमना होथा’’ति. अयं अट्ठमो पुरिसदोसो. इमे अट्ठ पुरिसदोसा.

(७) अट्ठ असञ्ञीवादा

९५८. तत्थ कतमे अट्ठ असञ्ञीवादा? ‘‘रूपी अत्ता होति अरोगो परं मरणा’’ति – असञ्ञीति नं पञ्ञपेन्ति; अरूपी अत्ता…पे… रूपी च अरूपी च…पे… नेवरूपीनारूपी…पे… ‘‘अन्तवा अत्ता होति अरोगो परं मरणा’’ति – असञ्ञीति नं पञ्ञपेन्ति; ‘‘अनन्तवा अत्ता होति अरोगो परं मरणा’’ति – असञ्ञीति नं पञ्ञपेन्ति; ‘‘अन्तवा च अनन्तवा च अत्ता होति अरोगो परं मरणा’’ति – असञ्ञीति नं पञ्ञपेन्ति; ‘‘नेवन्तवा नानन्तवा अत्ता होति अरोगो परं मरणा’’ति – असञ्ञीति नं पञ्ञपेन्ति. इमे अट्ठ असञ्ञीवादा.

(८) अट्ठ नेवसञ्ञीनासञ्ञीवादा

९५९. तत्थ कतमे अट्ठ नेवसञ्ञीनासञ्ञीवादा? ‘‘रूपी अत्ता होति अरोगो परं मरणा’’ति – नेवसञ्ञीनासञ्ञीति नं पञ्ञपेन्ति; ‘‘अरूपी अत्ता होति अरोगो परं मरणा’’ति – नेवसञ्ञीनासञ्ञीति नं पञ्ञपेन्ति; ‘‘रूपी च अरूपी च अत्ता होति अरोगो परं मरणा’’ति – नेवसञ्ञीनासञ्ञीति नं पञ्ञपेन्ति; ‘‘नेवरूपीनारूपी अत्ता होति अरोगो परं मरणा’’ति – नेवसञ्ञीनासञ्ञीति नं पञ्ञपेन्ति; ‘‘अन्तवा अत्ता होति अरोगो परं मरणा’’ति – नेवसञ्ञीनासञ्ञीति नं पञ्ञपेन्ति; ‘‘अनन्तवा अत्ता होति अरोगो परं मरणा’’ति – नेवसञ्ञीनासञ्ञीति नं पञ्ञपेन्ति; ‘‘अन्तवा च अनन्तवा च अत्ता होति अरोगो परं मरणा’’ति – नेवसञ्ञीनासञ्ञीति नं पञ्ञपेन्ति; ‘‘नेवन्तवा नानन्तवा अत्ता होति अरोगो परं मरणा’’ति – नेवसञ्ञीनासञ्ञीति नं पञ्ञपेन्ति. इमे अट्ठ नेवसञ्ञीनासञ्ञीवादा.

अट्ठकं.

९. नवकनिद्देसो

(१) नव आघातवत्थूनि

९६०. तत्थ कतमानि नव आघातवत्थूनि? ‘‘अनत्थं मे अचरी’’ति आघातो जायति; ‘‘अनत्थं मे चरती’’ति आघातो जायति; ‘‘अनत्थं मे चरिस्सती’’ति आघातो जायति; ‘‘पियस्स मे मनापस्स अनत्थं अचरि’’…पे… अनत्थं चरति…पे… अनत्थं चरिस्सतीति आघातो जायति; अप्पियस्स मे अमनापस्स अत्थं अचरि…पे… अत्थं चरति…पे… अत्थं चरिस्सतीति आघातो जायति. इमानि नव आघातवत्थूनि.

(२) नव पुरिसमलानि

९६१. तत्थ कतमानि नव पुरिसमलानि? कोधो, मक्खो, इस्सा, मच्छरियं, माया, साठेय्यं, मुसावादो, पापिच्छता, मिच्छादिट्ठि – इमानि नव पुरिसमलानि.

(३) नवविधा माना

९६२. तत्थ कतमे नवविधा माना? ‘‘सेय्यस्स सेय्योहमस्मी’’ति मानो, ‘‘सेय्यस्स सदिसोहमस्मी’’ति मानो, ‘‘सेय्यस्स हीनोहमस्मी’’ति मानो, ‘‘सदिसस्स सेय्योहमस्मी’’ति मानो, ‘‘सदिसस्स सदिसोहमस्मी’’ति मानो, ‘‘सदिसस्स हीनोहमस्मी’’ति मानो, ‘‘हीनस्स सेय्योहमस्मी’’ति मानो, ‘‘हीनस्स सदिसोहमस्मी’’ति मानो, ‘‘हीनस्स हीनोहमस्मी’’ति मानो – इमे नवविधा माना.

(४) नव तण्हामूलका धम्मा

९६३. तत्थ कतमे नव तण्हामूलका धम्मा? तण्हं पटिच्च परियेसना, परियेसनं पटिच्च लाभो, लाभं पटिच्च विनिच्छयो, विनिच्छयं पटिच्च छन्दरागो, छन्दरागं पटिच्च अज्झोसानं, अज्झोसानं पटिच्च परिग्गहो, परिग्गहं पटिच्च मच्छरियं, मच्छरियं पटिच्च आरक्खो, आरक्खाधिकरणं दण्डादान-सत्थादान-कलह-विग्गहविवाद-तुवंतुवं-पेसुञ्ञ-मुसावादा अनेके पापका अकुसला धम्मा सम्भवन्ति – इमे नव तण्हामूलका धम्मा.

(५) नव इञ्जितानि

९६४. तत्थ कतमानि नव इञ्जितानि? ‘‘अस्मी’’ति इञ्जितमेतं, ‘‘अहमस्मी’’ति इञ्जितमेतं, ‘‘अयमहमस्मी’’ति इञ्जितमेतं ‘‘भविस्स’’न्ति इञ्जितमेतं, ‘‘रूपी भविस्स’’न्ति इञ्जितमेतं, ‘‘अरूपी भविस्स’’न्ति इञ्जितमेतं, ‘‘सञ्ञी भविस्स’’न्ति इञ्जितमेतं, ‘‘असञ्ञी भविस्स’’न्ति इञ्जितमेतं, ‘‘नेवसञ्ञीनासञ्ञी भविस्स’’न्ति इञ्जितमेतं – इमानि नव इञ्जितानि.

(६-९) नव मञ्ञितादीनि

९६५. तत्थ कतमानि नव मञ्ञितानि… नव फन्दितानि… नव पपञ्चितानि… नव सङ्खतानि? ‘‘अस्मी’’ति सङ्खतमेतं, ‘‘अहमस्मी’’ति सङ्खतमेतं, ‘‘अयमहमस्मी’’ति सङ्खतमेतं, ‘‘भविस्स’’न्ति सङ्खतमेतं, ‘‘रूपी भविस्स’’न्ति सङ्खतमेतं, ‘‘अरूपी भविस्स’’न्ति सङ्खतमेतं, ‘‘सञ्ञी भविस्स’’न्ति सङ्खतमेतं, ‘‘असञ्ञी भविस्स’’न्ति सङ्खतमेतं, ‘‘नेवसञ्ञीनासञ्ञी भविस्स’’न्ति सङ्खतमेतं – इमानि नव सङ्खतानि.

नवकं.

१०. दसकनिद्देसो

(१) दस किलेसवत्थूनि

९६६. तत्थ कतमानि दस किलेसवत्थूनि? लोभो, दोसो, मोहो, मानो, दिट्ठि, विचिकिच्छा, थिनं, उद्धच्चं, अहिरिकं, अनोत्तप्पं – इमानि दस किलेसवत्थूनि.

(२) दस आघातवत्थूनि

९६७. तत्थ कतमानि दस आघातवत्थूनि? ‘‘अनत्थं मे अचरी’’ति आघातो जायति, ‘‘अनत्थं मे चरती’’ति आघातो जायति, ‘‘अनत्थं मे चरिस्सती’’ति आघातो जायति, ‘‘पियस्स मे मनापस्स अनत्थं अचरि’’…पे… अनत्थं चरति…पे… अनत्थं चरिस्सतीति आघातो जायति, अप्पियस्स मे अमनापस्स अत्थं अचरि…पे… अत्थं चरति…पे… अत्थं चरिस्सतीति आघातो जायति, अट्ठाने वा पन आघातो जायति – इमानि दस आघातवत्थूनि.

(३) दस अकुसलकम्मपथा

९६८. तत्थ कतमे दस अकुसलकम्मपथा? पाणातिपातो, अदिन्नादानं, कामेसुमिच्छाचारो, मुसावादो, पिसुणा वाचा, फरुसा वाचा, सम्फप्पलापो, अभिज्झा, ब्यापादो, मिच्छादिट्ठि – इमे दस अकुसलकम्मपथा.

(४) दस संयोजनानि

९६९. तत्थ कतमानि दस संयोजनानि? कामरागसंयोजनं, पटिघसंयोजनं, मानसंयोजनं, दिट्ठिसंयोजनं, विचिकिच्छासंयोजनं, सीलब्बतपरामाससंयोजनं, भवरागसंयोजनं, इस्सासंयोजनं, मच्छरियसंयोजनं, अविज्जासंयोजनं – इमानि दस संयोजनानि.

(५) दस मिच्छत्ता

९७०. तत्थ कतमे दस मिच्छत्ता? मिच्छादिट्ठि, मिच्छासङ्कप्पो, मिच्छावाचा, मिच्छाकम्मन्तो, मिच्छाआजीवो, मिच्छावायामो, मिच्छासति, मिच्छासमाधि, मिच्छाञाणं, मिच्छाविमुत्ति – इमे दस मिच्छत्ता.

(६) दसवत्थुका मिच्छादिट्ठि

९७१. तत्थ कतमा दसवत्थुका मिच्छादिट्ठि? नत्थि दिन्नं, नत्थि यिट्ठं, नत्थि हुतं, नत्थि सुकतदुक्कटानं कम्मानं फलं विपाको, नत्थि अयं लोको, नत्थि परो लोको, नत्थि माता, नत्थि पिता, नत्थि सत्ता ओपपातिका, नत्थि लोके समणब्राह्मणा सम्मग्गता [समग्गता (क.)] सम्मा पटिपन्ना ये इमञ्च लोकं परञ्च लोकं सयं अभिञ्ञा सच्छिकत्वा पवेदेन्तीति – अयं दसवत्थुका मिच्छादिट्ठि.

(७) दसवत्थुका अन्तग्गाहिका दिट्ठि

९७२. तत्थ कतमा दसवत्थुका अन्तग्गाहिका दिट्ठि? सस्सतो लोकोति वा, असस्सतो लोकोति वा, अन्तवा लोकोति वा, अनन्तवा लोकोति वा, तं जीवं तं सरीरन्ति वा, अञ्ञं जीवं अञ्ञं सरीरन्ति वा, होति तथागतो परं मरणाति वा, न होति तथागतो परं मरणाति वा, होति च न च होति तथागतो परं मरणाति वा, नेव होति न न होति तथागतो परं मरणाति वा – अयं दसवत्थुका अन्तग्गाहिका दिट्ठि.

दसकं.

११. तण्हाविचरितनिद्देसो

(१) अज्झत्तिकस्स उपादाय

९७३. तत्थ कतमानि अट्ठारस तण्हाविचरितानि अज्झत्तिकस्स उपादाय? अस्मीति होति, इत्थस्मीति होति, एवस्मीति होति, अञ्ञथास्मीति होति, भविस्सन्ति होति, इत्थं भविस्सन्ति होति, एवं भविस्सन्ति होति, अञ्ञथा भविस्सन्ति होति, असस्मीति होति, सातस्मीति होति, सियन्ति होति, इत्थं सियन्ति होति, एवं सियन्ति होति, अञ्ञथा सियन्ति होति, अपाहं सियन्ति होति, अपाहं इत्थं सियन्ति होति, अपाहं एवं सियन्ति होति, अपाहं अञ्ञथा सियन्ति होति.

९७४. कथञ्च अस्मीति होति? कञ्चि धम्मं अनवकारिं [अनवकारी (सी. क.)] करित्वा रूपं…पे… वेदनं… सञ्ञं… सङ्खारे… विञ्ञाणं अस्मीति छन्दं पटिलभति, अस्मीति मानं पटिलभति, अस्मीति दिट्ठिं पटिलभति. तस्मिं सति इमानि पपञ्चितानि होन्ति – इत्थस्मीति वा एवस्मीति वा अञ्ञथास्मीति वा.

(२) कथञ्च इत्थस्मीति होति? खत्तियोस्मीति वा, ब्राह्मणोस्मीति वा, वेस्सोस्मीति वा, सुद्दोस्मीति वा, गहट्ठोस्मीति वा, पब्बजितोस्मीति वा, देवोस्मीति वा, मनुस्सोस्मीति वा, रूपीस्मीति वा, अरूपीस्मीति वा, सञ्ञीस्मीति वा, असञ्ञीस्मीति वा, नेवसञ्ञीनासञ्ञीस्मीति वा – एवं इत्थस्मीति होति.

(३) कथञ्च एवस्मीति होति? परपुग्गलं [परं पुग्गलं (स्या.)] उपनिधाय यथा सो खत्तियो तथाहं खत्तियोस्मीति वा, यथा सो ब्राह्मणो तथाहं ब्राह्मणोस्मीति वा, यथा सो वेस्सो तथाहं वेस्सोस्मीति वा यथा सो सुद्दो तथाहं सुद्दोस्मीति वा, यथा सो गहट्ठो तथाहं गहट्ठोस्मीति वा, यथा सो पब्बजितो तथाहं पब्बजितोस्मीति वा, यथा सो देवो तथाहं देवोस्मीति वा, यथा सो मनुस्सो तथाहं मनुस्सोस्मीति वा, यथा सो रूपी तथाहं रूपीस्मीति वा, यथा सो अरूपी तथाहं अरूपीस्मीति वा, यथा सो सञ्ञी तथाहं सञ्ञीस्मीति वा, यथा सो असञ्ञी तथाहं असञ्ञीस्मीति वा, यथा सो नेवसञ्ञीनासञ्ञी तथाहं नेवसञ्ञीनासञ्ञीस्मीति वा – एवं एवस्मीति होति.

(४) कथञ्च अञ्ञथास्मीति होति? परपुग्गलं उपनिधाय यथा सो खत्तियो नाहं तथा खत्तियोस्मीति वा यथा सो ब्राह्मणो नाहं तथा ब्राह्मणोस्मीति वा, यथा सो वेस्सो नाहं तथा वेस्सोस्मीति वा, यथा सो सुद्दो नाहं तथा सुद्दोस्मीति वा, यथा सो गहट्ठो नाहं तथा गहट्ठोस्मीति वा, यथा सो पब्बजितो नाहं तथा पब्बजितोस्मीति वा, यथा सो देवो नाहं तथा देवोस्मीति वा, यथा सो मनुस्सो नाहं तथा मनुस्सोस्मीति वा, यथा सो रूपी नाहं तथा रूपीस्मीति वा, यथा सो अरूपी नाहं तथा अरूपीस्मीति वा, यथा सो सञ्ञी नाहं तथा सञ्ञीस्मीति वा, यथा सो असञ्ञी नाहं तथा असञ्ञीस्मीति वा, यथा सो नेवसञ्ञीनासञ्ञी नाहं तथा नेवसञ्ञीनासञ्ञीस्मीति वा – एवं अञ्ञथास्मीति होति.

(५) कथञ्च भविस्सन्ति होति? कञ्चि धम्मं अनवकारिं करित्वा रूपं…पे… वेदनं… सञ्ञं… सङ्खारे… विञ्ञाणं भविस्सन्ति छन्दं पटिलभति, भविस्सन्ति मानं पटिलभति, भविस्सन्ति दिट्ठिं पटिलभति. तस्मिं सति इमानि पपञ्चितानि होन्ति – इत्थं भविस्सन्ति वा, एवं भविस्सन्ति वा, अञ्ञथा भविस्सन्ति वा.

(६) कथञ्च इत्थं भविस्सन्ति होति? खत्तियो भविस्सन्ति वा, ब्राह्मणो भविस्सन्ति वा, वेस्सो भविस्सन्ति वा, सुद्दो भविस्सन्ति वा, गहट्ठो भविस्सन्ति वा, पब्बजितो भविस्सन्ति वा, देवो भविस्सन्ति वा, मनुस्सो भविस्सन्ति वा, रूपी भविस्सन्ति वा, अरूपी भविस्सन्ति वा, सञ्ञी भविस्सन्ति वा, असञ्ञी भविस्सन्ति वा, नेवसञ्ञीनासञ्ञी भविस्सन्ति वा – एवं इत्थं भविस्सन्ति होति.

(७) कथञ्च एवं भविस्सन्ति होति? परपुग्गलं उपनिधाय यथा सो खत्तियो तथाहं खत्तियो भविस्सन्ति वा, यथा सो ब्राह्मणो तथाहं ब्राह्मणो भविस्सन्ति वा…पे… यथा सो नेवसञ्ञीनासञ्ञी तथाहं नेवसञ्ञीनासञ्ञी भविस्सन्ति वा – एवं भविस्सन्ति होति.

(८) कथञ्च अञ्ञथा भविस्सन्ति होति? परपुग्गलं उपनिधाय यथा सो खत्तियो नाहं तथा खत्तियो भविस्सन्ति वा, यथा सो ब्राह्मणो नाहं तथा ब्राह्मणो भविस्सन्ति वा…पे… यथा सो नेवसञ्ञीनासञ्ञी नाहं तथा नेवसञ्ञीनासञ्ञी भविस्सन्ति वा – एवं अञ्ञथा भविस्सन्ति होति.

(९) कथञ्च असस्मीति होति? कञ्चि धम्मं अनवकारिं करित्वा रूपं…पे… वेदनं… सञ्ञं… सङ्खारे… विञ्ञाणं निच्चोस्मि धुवोस्मि सस्सतोस्मि अविपरिणामधम्मोस्मीति – एवं असस्मीति होति.

(१०) कथञ्च सातस्मीति होति? कञ्चि धम्मं अनवकारिं करित्वा रूपं…पे… वेदनं… सञ्ञं… सङ्खारे… विञ्ञाणं उच्छिज्जिस्सामि विनस्सिस्सामि न भविस्सामीति – एवं सातस्मीति होति.

(११) कथञ्च सियन्ति होति? कञ्चि धम्मं अनवकारिं करित्वा रूपं…पे… वेदनं… सञ्ञं… सङ्खारे… विञ्ञाणं सियन्ति छन्दं पटिलभति, सियन्ति मानं पटिलभति, सियन्ति दिट्ठिं पटिलभति. तस्मिं सति इमानि पपञ्चितानि होन्ति – इत्थं सियन्ति वा, एवं सियन्ति वा, अञ्ञथा सियन्ति वा.

(१२) कथञ्च इत्थं सियन्ति होति? खत्तियो सियन्ति वा, ब्राह्मणो सियन्ति वा, वेस्सो सियन्ति वा, सुद्दो सियन्ति वा, गहट्ठो सियन्ति वा, पब्बजितो सियन्ति वा, देवो सियन्ति वा, मनुस्सो सियन्ति वा, रूपी सियन्ति वा, अरूपी सियन्ति वा, सञ्ञी सियन्ति वा, असञ्ञी सियन्ति वा, नेवसञ्ञीनासञ्ञी सियन्ति वा – एवं इत्थं सियन्ति होति.

(१३) कथञ्च एवं सियन्ति होति? परपुग्गलं उपनिधाय यथा सो खत्तियो तथाहं खत्तियो सियन्ति वा, यथा सो ब्राह्मणो तथाहं ब्राह्मणो सियन्ति वा…पे… यथा सो नेवसञ्ञीनासञ्ञी तथाहं नेवसञ्ञीनासञ्ञी सियन्ति वा – एवं एवं सियन्ति होति.

(१४) कथञ्च अञ्ञथा सियन्ति होति? परपुग्गलं उपनिधाय यथा सो खत्तियो नाहं तथा खत्तियो सियन्ति वा, यथा सो ब्राह्मणो नाहं तथा ब्राह्मणो सियन्ति वा…पे… यथा सो नेवसञ्ञीनासञ्ञी नाहं तथा नेवसञ्ञीनासञ्ञी सियन्ति वा – एवं अञ्ञथा सियन्ति होति.

(१५) कथञ्च अपाहं सियन्ति होति? कञ्चि धम्मं अनवकारिं करित्वा रूपं… वेदनं… सञ्ञं… सङ्खारे… विञ्ञाणं अपाहं सियन्ति छन्दं पटिलभति, अपाहं सियन्ति मानं पटिलभति, अपाहं सियन्ति दिट्ठिं पटिलभति. तस्मिं सति इमानि पपञ्चितानि होन्ति – अपाहं इत्थं सियन्ति वा, अपाहं एवं सियन्ति वा, अपाहं अञ्ञथा सियन्ति वा.

(१६) कथञ्च अपाहं इत्थं सियन्ति होति? अपाहं खत्तियो सियन्ति वा, अपाहं ब्राह्मणो सियन्ति वा, अपाहं वेस्सो सियन्ति वा, अपाहं सुद्दो सियन्ति वा, अपाहं गहट्ठो सियन्ति वा, अपाहं पब्बजितो सियन्ति वा, अपाहं देवो सियन्ति वा, अपाहं मनुस्सो सियन्ति वा, अपाहं रूपी सियन्ति वा, अपाहं अरूपी सियन्ति वा, अपाहं सञ्ञी सियन्ति वा, अपाहं असञ्ञी सियन्ति वा, अपाहं नेवसञ्ञीनासञ्ञी सियन्ति वा – एवं अपाहं इत्थं सियन्ति होति. (१७) कथञ्च अपाहं एवं सियन्ति होति? परपुग्गलं उपनिधाय यथा सो खत्तियो अपाहं तथा खत्तियो सियन्ति वा, यथा सो ब्राह्मणो अपाहं तथा ब्राह्मणो सियन्ति वा…पे… यथा सो नेवसञ्ञीनासञ्ञी अपाहं तथा नेवसञ्ञीनासञ्ञी सियन्ति वा – एवं अपाहं एवं सियन्ति होति.

(१८) कथञ्च अपाहं अञ्ञथा सियन्ति होति? परपुग्गलं उपनिधाय यथा सो खत्तियो अपाहं न तथा खत्तियो सियन्ति वा, यथा सो ब्राह्मणो अपाहं न तथा ब्राह्मणो सियन्ति वा…पे… यथा सो नेवसञ्ञीनासञ्ञी अपाहं न तथा नेवसञ्ञीनासञ्ञी सियन्ति वा – एवं अपाहं अञ्ञथा सियन्ति होति.

इमानि अट्ठारस तण्हाविचरितानि अज्झत्तिकस्स उपादाय.

(२) बाहिरस्स उपादाय

९७५. तत्थ कतमानि अट्ठारस तण्हाविचरितानि बाहिरस्स उपादाय? इमिना अस्मीति होति, इमिना इत्थस्मीति होति, इमिना एवस्मीति होति, इमिना अञ्ञथास्मीति होति, इमिना भविस्सन्ति होति, इमिना इत्थं भविस्सन्ति होति, इमिना एवं भविस्सन्ति होति, इमिना अञ्ञथा भविस्सन्ति होति, इमिना असस्मीति होति, इमिना सातस्मीति होति, इमिना सियन्ति होति, इमिना इत्थं सियन्ति होति, इमिना एवं सियन्ति होति, इमिना अञ्ञथा सियन्ति होति, इमिना अपाहं सियन्ति होति, इमिना अपाहं इत्थं सियन्ति होति, इमिना अपाहं एवं सियन्ति होति, इमिना अपाहं अञ्ञथा सियन्ति होति.

९७६. (१) कथञ्च इमिना अस्मीति होति? कञ्चि धम्मं अवकारिं करित्वा रूपं… वेदनं… सञ्ञं… सङ्खारे… विञ्ञाणं इमिना अस्मीति छन्दं पटिलभति, इमिना अस्मीति मानं पटिलभति, इमिना अस्मीति दिट्ठिं पटिलभति. तस्मिं सति इमानि पपञ्चितानि होन्ति – इमिना इत्थस्मीति वा, इमिना एवस्मीति वा, इमिना अञ्ञथास्मीति वा.

(२) कथञ्च इमिना इत्थस्मीति होति? इमिना खत्तियोस्मीति वा, इमिना ब्राह्मणोस्मीति वा, इमिना वेस्सोस्मीति वा, इमिना सुद्दोस्मीति वा, इमिना गहट्ठोस्मीति वा, इमिना पब्बजितोस्मीति वा, इमिना देवोस्मीति वा, इमिना मनुस्सोस्मीति वा, इमिना रूपीस्मीति वा, इमिना अरूपीस्मीति वा, इमिना सञ्ञीस्मीति वा, इमिना असञ्ञीस्मीति वा, इमिना नेवसञ्ञीनासञ्ञीस्मीति वा – एवं इमिना इत्थस्मीति होति.

(३) कथञ्च इमिना एवस्मीति होति? परपुग्गलं उपनिधाय यथा सो खत्तियो इमिना तथाहं खत्तियोस्मीति वा, यथा सो ब्राह्मणो इमिना तथाहं ब्राह्मणोस्मीति वा…पे… यथा सो नेवसञ्ञीनासञ्ञी इमिना तथाहं नेवसञ्ञीनासञ्ञीस्मीति वा – एवं इमिना एवस्मीति होति.

(४) कथञ्च इमिना अञ्ञथास्मीति होति? परपुग्गलं उपनिधाय यथा सो खत्तियो इमिना नाहं तथा खत्तियोस्मीति वा, यथा सो ब्राह्मणो इमिना नाहं तथा ब्राह्मणोस्मीति वा…पे… यथा सो नेवसञ्ञीनासञ्ञी इमिना नाहं तथा नेवसञ्ञीनासञ्ञीस्मीति वा – एवं इमिना अञ्ञथास्मीति होति.

(५) कथञ्च इमिना भविस्सन्ति होति? कञ्चि धम्मं अवकारिं करित्वा रूपं… वेदनं… सञ्ञं… सङ्खारे… विञ्ञाणं इमिना भविस्सन्ति छन्दं पटिलभति, इमिना भविस्सन्ति मानं पटिलभति, इमिना भविस्सन्ति दिट्ठिं पटिलभति. तस्मिं सति इमानि पपञ्चितानि होन्ति – इमिना इत्थं भविस्सन्ति वा, इमिना एवं भविस्सन्ति वा, इमिना अञ्ञथा भविस्सन्ति वा.

(६) कथञ्च इमिना इत्थं भविस्सन्ति होति? इमिना खत्तियो भविस्सन्ति वा…पे… इमिना अरूपी भविस्सन्ति वा, इमिना सञ्ञी भविस्सन्ति वा, इमिना असञ्ञी भविस्सन्ति वा, इमिना नेवसञ्ञीनासञ्ञी भविस्सन्ति वा – एवं इमिना इत्थं भविस्सन्ति होति.

(७) कथञ्च इमिना एवं भविस्सन्ति होति? परपुग्गलं उपनिधाय यथा सो खत्तियो इमिना तथाहं खत्तियो भविस्सन्ति वा, यथा सो ब्राह्मणो इमिना तथाहं ब्राह्मणो भविस्सन्ति वा…पे… यथा सो नेवसञ्ञीनासञ्ञी इमिना तथाहं नेवसञ्ञीनासञ्ञी भविस्सन्ति वा – एवं इमिना एवं भविस्सन्ति होति.

(८) कथञ्च इमिना अञ्ञथा भविस्सन्ति होति? परपुग्गलं उपनिधाय यथा सो खत्तियो इमिना नाहं तथा खत्तियो भविस्सन्ति वा, यथा सो ब्राह्मणो इमिना नाहं तथा ब्राह्मणो भविस्सन्ति वा…पे… यथा सो नेवसञ्ञीनासञ्ञी इमिना नाहं तथा नेवसञ्ञीनासञ्ञी भविस्सन्ति वा – एवं इमिना अञ्ञथा भविस्सन्ति होति.

(९) कथञ्च इमिना असस्मीति होति? कञ्चि धम्मं अवकारिं [अवकारी (सी.)] करित्वा रूपं…पे… वेदनं… सञ्ञं… सङ्खारे… विञ्ञाणं इमिना निच्चोस्मि धुवोस्मि सस्सतोस्मि अविपरिणामधम्मोस्मीति – एवं इमिना असस्मीति होति.

(१०) कथञ्च इमिना सातस्मीति होति? कञ्चि धम्मं अवकारिं करित्वा रूपं…पे… वेदनं… सञ्ञं… सङ्खारे… विञ्ञाणं इमिना उच्छिज्जिस्सामि विनस्सिस्सामि न भविस्सामीति – एवं इमिना सातस्मीति होति.

(११) कथञ्च इमिना सियन्ति होति? कञ्चि धम्मं अवकारिं करित्वा रूपं…पे… वेदनं… सञ्ञं… सङ्खारे… विञ्ञाणं इमिना सियन्ति छन्दं पटिलभति, इमिना सियन्ति मानं पटिलभति, इमिना सियन्ति दिट्ठिं पटिलभति. तस्मिं सति इमानि पपञ्चितानि होन्ति – इमिना इत्थं सियन्ति वा, इमिना एवं सियन्ति वा, इमिना अञ्ञथा सियन्ति वा.

(१२) कथञ्च इमिना इत्थं सियन्ति होति? इमिना खत्तियो सियन्ति वा, इमिना ब्राह्मणो सियन्ति वा, इमिना वेस्सो सियन्ति वा, इमिना सुद्दो सियन्ति वा, इमिना गहट्ठो सियन्ति वा, इमिना पब्बजितो सियन्ति वा, इमिना देवो सियन्ति वा, इमिना मनुस्सो सियन्ति वा, इमिना रूपी सियन्ति वा, इमिना अरूपी सियन्ति वा, इमिना सञ्ञी सियन्ति वा, इमिना असञ्ञी सियन्ति वा, इमिना नेवसञ्ञीनासञ्ञी सियन्ति वा – एवं इमिना इत्थं सियन्ति होति.

(१३) कथञ्च इमिना एवं सियन्ति होति? परपुग्गलं उपनिधाय यथा सो खत्तियो इमिना तथाहं खत्तियो सियन्ति वा, यथा सो ब्राह्मणो इमिना तथाहं ब्राह्मणो सियन्ति वा…पे… यथा सो नेवसञ्ञीनासञ्ञी इमिना तथाहं नेवसञ्ञीनासञ्ञी सियन्ति वा – एवं इमिना एवं सियन्ति होति.

(१४) कथञ्च इमिना अञ्ञथा सियन्ति होति? परपुग्गलं उपनिधाय यथा सो खत्तियो इमिना नाहं तथा खत्तियो सियन्ति वा, यथा सो ब्राह्मणो इमिना नाहं तथा ब्राह्मणो सियन्ति वा…पे… यथा सो नेवसञ्ञीनासञ्ञी इमिना नाहं तथा नेवसञ्ञीनासञ्ञी सियन्ति वा – एवं इमिना अञ्ञथा सियन्ति होति.

(१५) कथञ्च इमिना अपाहं सियन्ति होति? कञ्चि धम्मं अवकारिं करित्वा रूपं…पे… वेदनं… सञ्ञं… सङ्खारे… विञ्ञाणं इमिना अपाहं सियन्ति छन्दं पटिलभति, इमिना अपाहं सियन्ति मानं पटिलभति, इमिना अपाहं सियन्ति दिट्ठिं पटिलभति. तस्मिं सति इमानि पपञ्चितानि होन्ति – इमिना अपाहं इत्थं सियन्ति वा, इमिना अपाहं एवं सियन्ति वा, इमिना अपाहं अञ्ञथा सियन्ति वा.

(१६) कथञ्च इमिना अपाहं इत्थं सियन्ति होति? इमिना अपाहं खत्तियो सियन्ति वा, इमिना अपाहं ब्राह्मणो सियन्ति वा, इमिना अपाहं वेस्सो सियन्ति वा, इमिना अपाहं सुद्दो सियन्ति वा, इमिना अपाहं गहट्ठो सियन्ति वा, इमिना अपाहं पब्बजितो सियन्ति वा, इमिना अपाहं देवो सियन्ति वा, इमिना अपाहं मनुस्सो सियन्ति वा, इमिना अपाहं रूपी सियन्ति वा, इमिना अपाहं अरूपी सियन्ति वा, इमिना अपाहं सञ्ञी सियन्ति वा, इमिना अपाहं असञ्ञी सियन्ति वा, इमिना अपाहं नेवसञ्ञीनासञ्ञी सियन्ति वा – एवं इमिना अपाहं इत्थं सियन्ति होति.

(१७) कथञ्च इमिना अपाहं एवं सियन्ति होति? परपुग्गलं उपनिधाय यथा सो खत्तियो इमिना अपाहं तथा खत्तियो सियन्ति वा, यथा सो ब्राह्मणो इमिना अपाहं तथा ब्राह्मणो सियन्ति वा…पे… यथा सो नेवसञ्ञीनासञ्ञी इमिना अपाहं तथा नेवसञ्ञीनासञ्ञी सियन्ति वा – एवं इमिना अपाहं एवं सियन्ति होति.

(१८) कथञ्च इमिना अपाहं अञ्ञथा सियन्ति होति? परपुग्गलं उपनिधाय यथा सो खत्तियो इमिना अपाहं न तथा खत्तियो सियन्ति वा, यथा सो ब्राह्मणो इमिना अपाहं न तथा ब्राह्मणो सियन्ति वा…पे… यथा सो नेवसञ्ञीनासञ्ञी इमिना अपाहं न तथा नेवसञ्ञीनासञ्ञी सियन्ति वा – एवं इमिना अपाहं अञ्ञथा सियन्ति होति.

इमानि अट्ठारस तण्हाविचरितानि बाहिरस्स उपादाय.

इति इमानि अट्ठारस तण्हाविचरितानि अज्झत्तिकस्स उपादाय, इमानि अट्ठारस तण्हाविचरितानि बाहिरस्स उपादाय, तदेकज्झं अभिसञ्ञूहित्वा अभिसङ्खिपित्वा छत्तिंस तण्हाविचरितानि होन्ति. इति एवरूपानि अतीतानि छत्तिंस तण्हाविचरितानि, अनागतानि छत्तिंस तण्हाविचरितानि, पच्चुप्पन्नानि छत्तिंस तण्हाविचरितानि, तदेकज्झं अभिसञ्ञूहित्वा अभिसङ्खिपित्वा अट्ठतण्हाविचरितसतं होति.

९७७. तत्थ कतमानि द्वासट्ठि दिट्ठिगतानि ब्रह्मजाले वेय्याकरणे वुत्तानि भगवता? चत्तारो सस्सतवादा, चत्तारो एकच्चसस्सतिका, चत्तारो अन्तानन्तिका, चत्तारो अमराविक्खेपिका, द्वे अधिच्चसमुप्पन्निका, सोळस सञ्ञीवादा, अट्ठ असञ्ञीवादा, अट्ठ नेवसञ्ञीनासञ्ञीवादा, सत्त उच्छेदवादा, पञ्च दिट्ठधम्मनिब्बानवादा – इमानि द्वासट्ठि दिट्ठिगतानि ब्रह्मजाले वेय्याकरणे वुत्तानि भगवताति.

खुद्दकवत्थुविभङ्गो निट्ठितो.

१८. धम्महदयविभङ्गो

१. सब्बसङ्गाहिकवारो

९७८. कति खन्धा, कति आयतनानि, कति धातुयो, कति सच्चानि, कति इन्द्रियानि, कति हेतू, कति आहारा, कति फस्सा, कति वेदना, कति सञ्ञा, कति चेतना, कति चित्तानि?

पञ्चक्खन्धा, द्वादसायतनानि, अट्ठारस धातुयो, चत्तारि सच्चानि, बावीसतिन्द्रियानि, नव हेतू, चत्तारो आहारा, सत्त फस्सा, सत्त वेदना, सत्त सञ्ञा, सत्त चेतना, सत्त चित्तानि.

९७९. तत्थ कतमे पञ्चक्खन्धा? रूपक्खन्धो, वेदनाक्खन्धो, सञ्ञाक्खन्धो, सङ्खारक्खन्धो, विञ्ञाणक्खन्धो – इमे वुच्चन्ति ‘‘पञ्चक्खन्धा’’.

९८०. तत्थ कतमानि द्वादसायतनानि? चक्खायतनं, रूपायतनं, सोतायतनं, सद्दायतनं, घानायतनं, गन्धायतनं, जिव्हायतनं, रसायतनं, कायायतनं, फोट्ठब्बायतनं, मनायतनं, धम्मायतनं – इमानि वुच्चन्ति ‘‘द्वादसायतनानि’’.

९८१. तत्थ कतमा अट्ठारस धातुयो? चक्खुधातु, रूपधातु, चक्खुविञ्ञाणधातु, सोतधातु, सद्दधातु, सोतविञ्ञाणधातु, घानधातु, गन्धधातु, घानविञ्ञाणधातु, जिव्हाधातु, रसधातु, जिव्हाविञ्ञाणधातु, कायधातु, फोट्ठब्बधातु, कायविञ्ञाणधातु, मनोधातु, धम्मधातु, मनोविञ्ञाणधातु – इमा वुच्चन्ति ‘‘अट्ठारस धातुयो’’.

९८२. तत्थ कतमानि चत्तारि सच्चानि? दुक्खसच्चं, समुदयसच्चं, निरोधसच्चं, मग्गसच्चं – इमानि वुच्चन्ति ‘‘चत्तारि सच्चानि’’.

९८३. तत्थ कतमानि बावीसतिन्द्रियानि? चक्खुन्द्रियं, सोतिन्द्रियं, घानिन्द्रियं, जिव्हिन्द्रियं, कायिन्द्रियं, मनिन्द्रियं, इत्थिन्द्रियं, पुरिसिन्द्रियं, जीवितिन्द्रियं, सुखिन्द्रियं, दुक्खिन्द्रियं, सोमनस्सिन्द्रियं, दोमनस्सिन्द्रियं, उपेक्खिन्द्रियं, सद्धिन्द्रियं, वीरियिन्द्रियं, सतिन्द्रियं, समाधिन्द्रियं, पञ्ञिन्द्रियं, अनञ्ञातञ्ञस्सामीतिन्द्रियं, अञ्ञिन्द्रियं, अञ्ञाताविन्द्रियं – इमानि वुच्चन्ति ‘‘बावीसतिन्द्रियानि’’.

९८४. तत्थ कतमे नव हेतू? तयो कुसलहेतू, तयो अकुसलहेतू, तयो अब्याकतहेतू.

तत्थ कतमे तयो कुसलहेतू? अलोभो कुसलहेतु, अदोसो कुसलहेतु, अमोहो कुसलहेतु – इमे तयो कुसलहेतू.

तत्थ कतमे तयो अकुसलहेतू? लोभो अकुसलहेतु, दोसो अकुसलहेतु, मोहो अकुसलहेतु – इमे तयो अकुसलहेतू.

तत्थ कतमे तयो अब्याकतहेतू? कुसलानं वा धम्मानं विपाकतो किरियाब्याकतेसु वा धम्मेसु अलोभो, अदोसो, अमोहो – इमे तयो अब्याकतहेतू. इमे वुच्चन्ति ‘‘नव हेतू’’.

९८५. तत्थ कतमे चत्तारो आहारा? कबळीकाराहारो [कबळिंकारो आहारो (सी. स्या.)], फस्साहारो, मनोसञ्चेतनाहारो, विञ्ञाणाहारो – इमे वुच्चन्ति ‘‘चत्तारो आहारा’’.

९८६. तत्थ कतमे सत्त फस्सा? चक्खुसम्फस्सो, सोतसम्फस्सो, घानसम्फस्सो, जिव्हासम्फस्सो, कायसम्फस्सो, मनोधातुसम्फस्सो, मनोविञ्ञाणधातुसम्फस्सो – इमे वुच्चन्ति ‘‘सत्त फस्सा’’.

९८७. तत्थ कतमा सत्त वेदना? चक्खुसम्फस्सजा वेदना, सोतसम्फस्सजा वेदना, घानसम्फस्सजा वेदना, जिव्हासम्फस्सजा वेदना, कायसम्फस्सजा वेदना, मनोधातुसम्फस्सजा वेदना, मनोविञ्ञाणधातुसम्फस्सजा वेदना – इमा वुच्चन्ति ‘‘सत्त वेदना’’.

९८८. तत्थ कतमा सत्त सञ्ञा? चक्खुसम्फस्सजा सञ्ञा, सोतसम्फस्सजा सञ्ञा, घानसम्फस्सजा सञ्ञा, जिव्हासम्फस्सजा सञ्ञा, कायसम्फस्सजा सञ्ञा, मनोधातुसम्फस्सजा सञ्ञा, मनोविञ्ञाणधातुसम्फस्सजा सञ्ञा – इमा वुच्चन्ति ‘‘सत्त सञ्ञा’’.

९८९. तत्थ कतमा सत्त चेतना? चक्खुसम्फस्सजा चेतना, सोतसम्फस्सजा चेतना, घानसम्फस्सजा चेतना, जिव्हासम्फस्सजा चेतना, कायसम्फस्सजा चेतना, मनोधातुसम्फस्सजा चेतना, मनोविञ्ञाणधातुसम्फस्सजा चेतना – इमा वुच्चन्ति ‘‘सत्त चेतना’’.

९९०. तत्थ कतमानि सत्त चित्तानि? चक्खुविञ्ञाणं, सोतविञ्ञाणं, घानविञ्ञाणं, जिव्हाविञ्ञाणं, कायविञ्ञाणं, मनोधातु, मनोविञ्ञाणधातु – इमानि वुच्चन्ति ‘‘सत्त चित्तानि’’.

२. उप्पत्तानुप्पत्तिवारो

१. कामधातु

९९१. कामधातुया कति खन्धा, कति आयतनानि, कति धातुयो, कति सच्चानि, कति इन्द्रियानि, कति हेतू, कति आहारा, कति फस्सा, कति वेदना, कति सञ्ञा, कति चेतना, कति चित्तानि?

कामधातुया पञ्चक्खन्धा, द्वादसायतनानि, अट्ठारस धातुयो, तीणि सच्चानि, बावीसतिन्द्रियानि, नव हेतू, चत्तारो आहारा, सत्त फस्सा, सत्त वेदना, सत्त सञ्ञा, सत्त चेतना, सत्त चित्तानि.

९९२. तत्थ कतमे कामधातुया पञ्चक्खन्धा? रूपक्खन्धो, वेदनाक्खन्धो, सञ्ञाक्खन्धो, सङ्खारक्खन्धो, विञ्ञाणक्खन्धो – इमे वुच्चन्ति ‘‘कामधातुया पञ्चक्खन्धा’’.

तत्थ कतमानि कामधातुया द्वादसायतनानि? चक्खायतनं, रूपायतनं, सोतायतनं, सद्दायतनं, घानायतनं, गन्धायतनं, जिव्हायतनं, रसायतनं, कायायतनं, फोट्ठब्बायतनं, मनायतनं, धम्मायतनं – इमानि वुच्चन्ति ‘‘कामधातुया द्वादसायतनानि’’.

तत्थ कतमा कामधातुया अट्ठारस धातुयो? चक्खुधातु, रूपधातु, चक्खुविञ्ञाणधातु, सोतधातु, सद्दधातु, सोतविञ्ञाणधातु, घानधातु, गन्धधातु, घानविञ्ञाणधातु, जिव्हाधातु, रसधातु, जिव्हाविञ्ञाणधातु, कायधातु, फोट्ठब्बधातु, कायविञ्ञाणधातु, मनोधातु, धम्मधातु, मनोविञ्ञाणधातु – इमा वुच्चन्ति ‘‘कामधातुया अट्ठारस धातुयो’’.

तत्थ कतमानि कामधातुया तीणि सच्चानि? दुक्खसच्चं, समुदयसच्चं, मग्गसच्चं – इमानि वुच्चन्ति ‘‘कामधातुया तीणि सच्चानि’’.

तत्थ कतमानि कामधातुया बावीसतिन्द्रियानि? चक्खुन्द्रियं, सोतिन्द्रियं…पे… अञ्ञाताविन्द्रियं – इमानि वुच्चन्ति ‘‘कामधातुया बावीसतिन्द्रियानि’’.

तत्थ कतमे कामधातुया नव हेतू? तयो कुसलहेतू, तयो अकुसलहेतू, तयो अब्याकतहेतू…पे… इमे वुच्चन्ति ‘‘कामधातुया नव हेतू’’.

तत्थ कतमे कामधातुया चत्तारो आहारा? कबळीकाराहारो, फस्साहारो, मनोसञ्चेतनाहारो, विञ्ञाणाहारो – इमे वुच्चन्ति ‘‘कामधातुया चत्तारो आहारा’’.

तत्थ कतमे कामधातुया सत्त फस्सा? चक्खुसम्फस्सो सोतसम्फस्सो, घानसम्फस्सो, जिव्हासम्फस्सो, कायसम्फस्सो, मनोधातुसम्फस्सो, मनोविञ्ञाणधातुसम्फस्सो – इमे वुच्चन्ति ‘‘कामधातुया सत्त फस्सा’’.

तत्थ कतमा कामधातुया सत्त वेदना? चक्खुसम्फस्सजा वेदना, सोतसम्फस्सजा वेदना, घानसम्फस्सजा वेदना, जिव्हासम्फस्सजा वेदना, कायसम्फस्सजा वेदना, मनोधातुसम्फस्सजा वेदना, मनोविञ्ञाणधातुसम्फस्सजा वेदना – इमा वुच्चत्ति ‘‘कामधातुया सत्त वेदना’’.

तत्थ कतमा कामधातुया सत्त सञ्ञा? चक्खुसम्फस्सजा सञ्ञा, सोतसम्फस्सजा सञ्ञा, घानसम्फस्सजा सञ्ञा, जिव्हासम्फस्सजा सञ्ञा, कायसम्फस्सजा सञ्ञा, मनोधातुसम्फस्सजा सञ्ञा, मनोविञ्ञाणधातुसम्फस्सजा सञ्ञा – इमा वुच्चन्ति ‘‘कामधातुया सत्त सञ्ञा’’.

तत्थ कतमा कामधातुया सत्त चेतना? चक्खुसम्फस्सजा चेतना, सोतसम्फस्सजा चेतना, घानसम्फस्सजा चेतना, जिव्हासम्फस्सजा चेतना, कायसम्फस्सजा चेतना, मनोधातुसम्फस्सजा चेतना, मनोविञ्ञाणधातुसम्फस्सजा चेतना – इमा वुच्चन्ति ‘‘कामधातुया सत्त चेतना’’.

तत्थ कतमानि कामधातुया सत्त चित्तानि? चक्खुविञ्ञाणं, सोतविञ्ञाणं, घानविञ्ञाणं, जिव्हाविञ्ञाणं, कायविञ्ञाणं, मनोधातु, मनोविञ्ञाणधातु – इमानि वुच्चन्ति ‘‘कामधातुया सत्त चित्तानि’’.

२. रूपधातु

९९३. रूपधातुया कति खन्धा, कति आयतना, कति धातुयो, कति सच्चानि, कति इन्द्रियानि…पे… कति चित्तानि?

रूपधातुया पञ्चक्खन्धा, छ आयतनानि, नव धातुयो, तीणि सच्चानि, चुद्दसिन्द्रियानि, अट्ठ हेतू, तयो आहारा, चत्तारो फस्सा, चतस्सो वेदना, चतस्सो सञ्ञा, चतस्सो चेतना, चत्तारि चित्तानि.

९९४. तत्थ कतमे रूपधातुया पञ्चक्खन्धा? रूपक्खन्धो, वेदनाक्खन्धो, सञ्ञाक्खन्धो, सङ्खारक्खन्धो, विञ्ञाणक्खन्धो – इमे वुच्चन्ति ‘‘रूपधातुया पञ्चक्खन्धा’’.

तत्थ कतमानि रूपधातुया छ आयतनानि? चक्खायतनं, रूपायतनं, सोतायतनं, सद्दायतनं, मनायतनं, धम्मायतनं – इमानि वुच्चन्ति ‘‘रूपधातुया छ आयतनानि’’.

तत्थ कतमा रूपधातुया नव धातुयो? चक्खुधातु, रूपधातु, चक्खुविञ्ञाणधातु, सोतधातु, सद्दधातु, सोतविञ्ञाणधातु, मनोधातु, धम्मधातु, मनोविञ्ञाणधातु – इमा वुच्चन्ति ‘‘रूपधातुया नव धातुयो’’.

तत्थ कतमानि रूपधातुया तीणि सच्चानि? दुक्खसच्चं, समुदयसच्चं, मग्गसच्चं – इमानि वुच्चन्ति ‘‘रूपधातुया तीणि सच्चानि’’.

तत्थ कतमानि रूपधातुया चुद्दसिन्द्रियानि? चक्खुन्द्रियं, सोतिन्द्रियं, मनिन्द्रियं, जीवितिन्द्रियं, सोमनस्सिन्द्रियं, उपेक्खिन्द्रियं, सद्धिन्द्रियं, वीरियिन्द्रियं, सतिन्द्रियं, समाधिन्द्रियं, पञ्ञिन्द्रियं, अनञ्ञातञ्ञस्सामीतिन्द्रियं, अञ्ञिन्द्रियं, अञ्ञाताविन्द्रियं – इमानि वुच्चन्ति ‘‘रूपधातुया चुद्दसिन्द्रियानि’’.

तत्थ कतमे रूपधातुया अट्ठ हेतू? तयो कुसलहेतू, द्वे अकुसलहेतू, तयो अब्याकतहेतू.

तत्थ कतमे तयो कुसलहेतू? अलोभो कुसलहेतु, अदोसो कुसलहेतु, अमोहो कुसलहेतु – इमे तयो कुसलहेतू.

तत्थ कतमे द्वे अकुसलहेतू? लोभो अकुसलहेतु, मोहो अकुसलहेतु – इमे द्वे अकुसलहेतू.

तत्थ कतमे तयो अब्याकतहेतू? कुसलानं वा धम्मानं विपाकतो किरियाब्याकतेसु वा धम्मेसु अलोभो, अदोसो, अमोहो – इमे तयो अब्याकतहेतू. इमे वुच्चन्ति रूपधातुया अट्ठ हेतू.

तत्थ कतमे रूपधातुया तयो आहारा? फस्साहारो, मनोसञ्चेतनाहारो, विञ्ञाणाहारो – इमे वुच्चन्ति ‘‘रूपधातुया तयो आहारा’’.

तत्थ कतमे रूपधातुया चत्तारो फस्सा? चक्खुसम्फस्सो, सोतसम्फस्सो, मनोधातुसम्फस्सो, मनोविञ्ञाणधातुसम्फस्सो – इमे वुच्चन्ति ‘‘रूपधातुया चत्तारो फस्सा’’.

तत्थ कतमा रूपधातुया चतस्सो वेदना…पे… चतस्सो सञ्ञा…पे… चतस्सो चेतना…पे… चत्तारि चित्तानि? चक्खुविञ्ञाणं, सोतविञ्ञाणं, मनोधातु, मनोविञ्ञाणधातु – इमानि वुच्चन्ति ‘‘रूपधातुया चत्तारि चित्तानि’’.

३. अरूपधातु

९९५. अरूपधातुया कति खन्धा…पे… कति चित्तानि?

अरूपधातुया चत्तारो खन्धा, द्वे आयतनानि, द्वे धातुयो, तीणि सच्चानि, एकादसिन्द्रियानि, अट्ठ हेतू, तयो आहारा, एको फस्सो, एका वेदना, एका सञ्ञा, एका चेतना, एकं चित्तं.

९९६. तत्थ कतमे अरूपधातुया चत्तारो खन्धा? वेदनाक्खन्धो, सञ्ञाक्खन्धो, सङ्खारक्खन्धो, विञ्ञाणक्खन्धो – इमे वुच्चन्ति ‘‘अरूपधातुया चत्तारो खन्धा’’.

तत्थ कतमानि अरूपधातुया द्वे आयतनानि? मनायतनं, धम्मायतनं – इमानि वुच्चन्ति ‘‘अरूपधातुया द्वे आयतनानि’’.

तत्थ कतमा अरूपधातुया द्वे धातुयो? मनोविञ्ञाणधातु, धम्मधातु – इमा वुच्चन्ति ‘‘अरूपधातुया द्वे धातुयो’’.

तत्थ कतमानि अरूपधातुया तीणि सच्चानि? दुक्खसच्चं, समुदयसच्चं, मग्गसच्चं – इमानि वुच्चन्ति ‘‘अरूपधातुया तीणि सच्चानि’’.

तत्थ कतमानि अरूपधातुया एकादसिन्द्रियानि? मनिन्द्रियं, जीवितिन्द्रियं, सोमनस्सिन्द्रियं, उपेक्खिन्द्रियं, सद्धिन्द्रियं, वीरियिन्द्रियं, सतिन्द्रियं, समाधिन्द्रियं, पञ्ञिन्द्रियं, अञ्ञिन्द्रियं, अञ्ञाताविन्द्रियं – इमानि वुच्चन्ति ‘‘अरूपधातुया एकादसिन्द्रियानि’’.

तत्थ कतमे अरूपधातुया अट्ठ हेतू? तयो कुसलहेतू, द्वे अकुसलहेतू, तयो अब्याकतहेतू…पे… इमे वुच्चन्ति ‘‘अरूपधातुया अट्ठ हेतू’’.

तत्थ कतमे अरूपधातुया तयो आहारा? फस्साहारो, मनोसञ्चेतनाहारो, विञ्ञाणाहारो – इमे वुच्चन्ति ‘‘अरूपधातुया तयो आहारा’’.

तत्थ कतमो अरूपधातुया एको फस्सो? मनोविञ्ञाणधातुसम्फस्सो – अयं वुच्चति ‘‘अरूपधातुया एको फस्सो’’.

तत्थ कतमा अरूपधातुया एका वेदना…पे… एका सञ्ञा…पे… एका चेतना…पे… एकं चित्तं? मनोविञ्ञाणधातु – इदं वुच्चति ‘‘अरूपधातुया एकं चित्तं’’.

४. अपरियापन्नं

९९७. अपरियापन्ने कति खन्धा…पे… कति चित्तानि?

अपरियापन्ने चत्तारो खन्धा, द्वे आयतनानि, द्वे धातुयो, द्वे सच्चानि, द्वादसिन्द्रियानि, छ हेतू, तयो आहारा, एको फस्सो, एका वेदना, एका सञ्ञा, एका चेतना, एकं चित्तं.

९९८. तत्थ कतमे अपरियापन्ने चत्तारो खन्धा? वेदनाक्खन्धो, सञ्ञाक्खन्धो, सङ्खारक्खन्धो, विञ्ञाणक्खन्धो – इमे वुच्चन्ति ‘‘अपरियापन्ने चत्तारो खन्धा’’.

तत्थ कतमानि अपरियापन्ने द्वे आयतनानि? मनायतनं, धम्मायतनं – इमानि वुच्चन्ति ‘‘अपरियापन्ने द्वे आयतनानि’’.

तत्थ कतमा अपरियापन्ने द्वे धातुयो? मनोविञ्ञाणधातु, धम्मधातु – इमा वुच्चन्ति ‘‘अपरियापन्ने द्वे धातुयो’’.

तत्थ कतमानि अपरियापन्ने द्वे सच्चानि? मग्गसच्चं, निरोधसच्चं – इमानि वुच्चन्ति ‘‘अपरियापन्ने द्वे सच्चानि’’.

तत्थ कतमानि अपरियापन्ने द्वादसिन्द्रियानि? मनिन्द्रियं, जीवितिन्द्रियं, सोमनस्सिन्द्रियं, उपेक्खिन्द्रियं, सद्धिन्द्रियं, वीरियिन्द्रियं, सतिन्द्रियं, समाधिन्द्रियं, पञ्ञिन्द्रियं, अनञ्ञातञ्ञस्सामीतिन्द्रियं, अञ्ञिन्द्रियं, अञ्ञाताविन्द्रियं – इमानि वुच्चन्ति ‘‘अपरियापन्ने द्वादसिन्द्रियानि’’.

तत्थ कतमे अपरियापन्ने छ हेतू? तयो कुसलहेतू, तयो अब्याकतहेतू.

तत्थ कतमे तयो कुसलहेतू? अलोभो कुसलहेतु, अदोसो कुसलहेतु, अमोहो कुसलहेतु – इमे तयो कुसलहेतू.

तत्थ कतमे तयो अब्याकतहेतू? कुसलानं धम्मानं विपाकतो अलोभो, अदोसो, अमोहो – इमे तयो अब्याकतहेतू. इमे वुच्चन्ति ‘‘अपरियापन्ने छ हेतू’’.

तत्थ कतमे अपरियापन्ने तयो आहारा? फस्साहारो, मनोसञ्चेतनाहारो, विञ्ञाणाहारो – इमे वुच्चन्ति ‘‘अपरियापन्ने तयो आहारा’’.

तत्थ कतमो अपरियापन्ने एको फस्सो? मनोविञ्ञाणधातुसम्फस्सो – अयं वुच्चति ‘‘अपरियापन्ने एको फस्सो’’.

तत्थ कतमा अपरियापन्ने एका वेदना…पे… एका सञ्ञा…पे… एका चेतना…पे… एकं चित्तं? मनोविञ्ञाणधातु – इदं वुच्चति ‘‘अपरियापन्ने एकं चित्तं’’.

३. परियापन्नापरियापन्नवारो

१. कामधातु

९९९. पञ्चन्नं खन्धानं कति कामधातुपरियापन्ना, कति न कामधातुपरियापन्ना…पे… सत्तन्नं चित्तानं कति कामधातुपरियापन्ना, कति न कामधातुपरियापन्ना?

१०००. रूपक्खन्धो कामधातुपरियापन्नो; चत्तारो खन्धा सिया कामधातुपरियापन्ना, सिया न कामधातुपरियापन्ना.

दसायतना कामधातुपरियापन्ना; द्वे आयतना सिया कामधातुपरियापन्ना, सिया न कामधातुपरियापन्ना.

सोळस धातुयो कामधातुपरियापन्ना; द्वे धातुयो सिया कामधातुपरियापन्ना, सिया न कामधातुपरियापन्ना.

समुदयसच्चं कामधातुपरियापन्नं; द्वे सच्चा न कामधातुपरियापन्ना; दुक्खसच्चं सिया कामधातुपरियापन्नं, सिया न कामधातुपरियापन्नं.

दसिन्द्रिया कामधातुपरियापन्ना; तीणिन्द्रिया न कामधातुपरियापन्ना; नविन्द्रिया सिया कामधातुपरियापन्ना, सिया न कामधातुपरियापन्ना.

तयो अकुसलहेतू कामधातुपरियापन्ना; छ हेतू सिया कामधातुपरियापन्ना, सिया न कामधातुपरियापन्ना.

कबळीकारो आहारो कामधातुपरियापन्नो; तयो आहारा सिया कामधातुपरियापन्ना, सिया न कामधातुपरियापन्ना.

छ फस्सा कामधातुपरियापन्ना; मनोविञ्ञाणधातुसम्फस्सो सिया कामधातु परियापन्नो, सिया न कामधातुपरियापन्नो.

छ वेदना…पे… छ सञ्ञा… छ चेतना… छ चित्ता कामधातुपरियापन्ना; मनोविञ्ञाणधातु सिया कामधातुपरियापन्ना, सिया न कामधातुपरियापन्ना.

२. रूपधातु

१००१. पञ्चन्नं खन्धानं कति रूपधातुपरियापन्ना, कति न रूपधातुपरियापन्ना …पे… सत्तन्नं चित्तानं कति रूपधातुपरियापन्ना, कति न रूपधातुपरियापन्ना?

१००२. रूपक्खन्धो न रूपधातुपरियापन्नो; चत्तारो खन्धा सिया रूपधातुपरियापन्ना, सिया न रूपधातुपरियापन्ना.

दसायतना न रूपधातुपरियापन्ना; द्वे आयतना सिया रूपधातुपरियापन्ना, सिया न रूपधातुपरियापन्ना.

सोळस धातुयो न रूपधातुपरियापन्ना; द्वे धातुयो सिया रूपधातुपरियापन्ना, सिया न रूपधातुपरियापन्ना.

तीणि सच्चानि न रूपधातुपरियापन्ना; दुक्खसच्चं सिया रूपधातुपरियापन्नं, सिया न रूपधातुपरियापन्नं.

तेरसिन्द्रिया न रूपधातुपरियापन्ना; नविन्द्रिया सिया रूपधातुपरियापन्ना, सिया न रूपधातुपरियापन्ना.

तयो अकुसलहेतू न रूपधातुपरियापन्ना; छ हेतू सिया रूपधातुपरियापन्ना, सिया न रूपधातुपरियापन्ना.

कबळीकारो आहारो न रूपधातुपरियापन्नो; तयो आहारा सिया रूपधातुपरियापन्ना, सिया न रूपधातुपरियापन्ना.

छ फस्सा न रूपधातुपरियापन्ना; मनोविञ्ञाणधातुसम्फस्सो सिया रूपधातुपरियापन्नो, सिया न रूपधातुपरियापन्नो.

वेदना…पे… छ सञ्ञा… छ चेतना… छ चित्ता न रूपधातुपरियापन्ना; मनोविञ्ञाणधातु सिया रूपधातुपरियापन्ना, सिया न रूपधातुपरियापन्ना.

३. अरूपधातु

१००३. पञ्चन्नं खन्धानं कति अरूपधातुपरियापन्ना, कति न अरूपधातुपरियापन्ना…पे… सत्तन्नं चित्तानं कति अरूपधातुपरियापन्ना, कति न अरूपधातुपरियापन्ना?

१००४. रूपक्खन्धो न अरूपधातुपरियापन्नो; चत्तारो खन्धा सिया अरूपधातुपरियापन्ना, सिया न अरूपधातुपरियापन्ना.

दसायतना न अरूपधातुपरियापन्ना; द्वे आयतना सिया अरूपधातुपरियापन्ना, सिया न अरूपधातुपरियापन्ना.

सोळस धातुयो न अरूपधातुपरियापन्ना; द्वे धातुयो सिया अरूपधातुपरियापन्ना, सिया न अरूपधातुपरियापन्ना.

तीणि सच्चानि न अरूपधातुपरियापन्नानि.

दुक्खसच्चं सिया अरूपधातुपरियापन्नं, सिया न अरूपधातुपरियापन्नं.

चुद्दसिन्द्रिया न अरूपधातुपरियापन्ना; अट्ठिन्द्रिया सिया अरूपधातुपरियापन्ना, सिया न अरूपधातुपरियापन्ना.

तयो अकुसलहेतू न अरूपधातुपरियापन्ना; छ हेतू सिया अरूपधातुपरियापन्ना, सिया न अरूपधातुपरियापन्ना.

कबळीकारो आहारो न अरूपधातुपरियापन्नो; तयो आहारा सिया अरूपधातुपरियापन्ना, सिया न अरूपधातुपरियापन्ना.

छ फस्सा न अरूपधातुपरियापन्ना; मनोविञ्ञाणधातुसम्फस्सो सिया अरूपधातुपरियापन्नो, सिया न अरूपधातुपरियापन्नो.

छ वेदना…पे… छ सञ्ञा … छ चेतना… छ चित्ता न अरूपधातुपरियापन्ना; मनोविञ्ञाणधातु सिया अरूपधातुपरियापन्ना, सिया न अरूपधातुपरियापन्ना.

४. परियापन्नापरियापन्नं

१००५. पञ्चन्नं खन्धानं कति परियापन्ना, कति अपरियापन्ना…पे… सत्तन्नं चित्तानं कति परियापन्ना, कति अपरियापन्ना?

१००६. रूपक्खन्धो परियापन्नो; चत्तारो खन्धा सिया परियापन्ना, सिया अपरियापन्ना.

दसायतना परियापन्ना; द्वे आयतना सिया परियापन्ना, सिया अपरियापन्ना.

सोळस धातुयो परियापन्ना; द्वे धातुयो सिया परियापन्ना, सिया अपरियापन्ना.

द्वे सच्चा परियापन्ना; द्वे सच्चा अपरियापन्ना.

दसिन्द्रिया परियापन्ना, तीणिन्द्रिया अपरियापन्ना; नविन्द्रिया सिया परियापन्ना, सिया अपरियापन्ना.

तयो अकुसलहेतू परियापन्ना; छ हेतू सिया परियापन्ना, सिया अपरियापन्ना.

कबळीकारो आहारो परियापन्नो; तयो आहारा सिया परियापन्ना, सिया अपरियापन्ना.

छ फस्सा परियापन्ना; मनोविञ्ञाणधातुसम्फस्सो सिया परियापन्नो, सिया अपरियापन्नो.

छ वेदना…पे… छ सञ्ञा… छ चेतना… छ चित्ता परियापन्ना; मनोविञ्ञाणधातु सिया परियापन्ना, सिया अपरियापन्ना.

४. धम्मदस्सनवारो

१. कामधातु

१००७. कामधातुया उपपत्तिक्खणे कति खन्धा पातुभवन्ति…पे… कति चित्तानि पातुभवन्ति?

कामधातुया उपपत्तिक्खणे सब्बेसं पञ्चक्खन्धा पातुभवन्ति; कस्सचि एकादसायतनानि पातुभवन्ति; कस्सचि दसायतनानि पातुभवन्ति; कस्सचि अपरानि दसायतनानि पातुभवन्ति; कस्सचि नवायतनानि पातुभवन्ति; कस्सचि सत्तायतनानि पातुभवन्ति; कस्सचि एकादस धातुयो पातुभवन्ति; कस्सचि दस धातुयो पातुभवन्ति; कस्सचि अपरा दस धातुयो पातुभवन्ति; कस्सचि नव धातुयो पातुभवन्ति; कस्सचि सत्त धातुयो पातुभवन्ति; सब्बेसं एकं सच्चं पातुभवति; कस्सचि चुद्दसिन्द्रियानि पातुभवन्ति; कस्सचि तेरसिन्द्रियानि पातुभवन्ति; कस्सचि अपरानि तेरसिन्द्रियानि पातुभवन्ति; कस्सचि द्वादसिन्द्रियानि पातुभवन्ति; कस्सचि दसिन्द्रियानि पातुभवन्ति; कस्सचि नविन्द्रियानि पातुभवन्ति; कस्सचि अपरानि नविन्द्रियानि पातुभवन्ति; कस्सचि अट्ठिन्द्रियानि पातुभवन्ति; कस्सचि अपरानि अट्ठिन्द्रियानि पातुभवन्ति; कस्सचि सत्तिन्द्रियानि पातुभवन्ति; कस्सचि पञ्चिन्द्रियानि पातुभवन्ति; कस्सचि चत्तारिन्द्रियानि पातुभवन्ति; कस्सचि तयो हेतू पातुभवन्ति; कस्सचि द्वे हेतू पातुभवन्ति; कस्सचि [केचि (स्या.)] अहेतुका पातुभवन्ति; सब्बेसं चत्तारो आहारा पातुभवन्ति; सब्बेसं एको फस्सो पातुभवति; सब्बेसं एका वेदना… एका सञ्ञा… एका चेतना… एकं चित्तं पातुभवति.

१००८. कामधातुया उपपत्तिक्खणे सब्बेसं कतमे पञ्चक्खन्धा पातुभवन्ति? रूपक्खन्धो…पे… विञ्ञाणक्खन्धो – कामधातुया उपपत्तिक्खणे सब्बेसं इमे पञ्चक्खन्धा पातुभवन्ति.

१००९. कामधातुया उपपत्तिक्खणे कस्स एकादसायतनानि पातुभवन्ति? कामावचरानं देवानं, पठमकप्पिकानं मनुस्सानं, ओपपातिकानं पेतानं, ओपपातिकानं असुरानं, ओपपातिकानं तिरच्छानगतानं, नेरयिकानं परिपुण्णायतनानं उपपत्तिक्खणे एकादसायतनानि पातुभवन्ति – चक्खायतनं, रूपायतनं, सोतायतनं, घानायतनं, गन्धायतनं, जिव्हायतनं, रसायतनं, कायायतनं, फोट्ठब्बायतनं, मनायतनं, धम्मायतनं. कामधातुया उपपत्तिक्खणे एतेसं इमानि एकादसायतनानि पातुभवन्ति.

कामधातुया उपपत्तिक्खणे कस्स दसायतनानि पातुभवन्ति? ओपपातिकानं पेतानं, ओपपातिकानं असुरानं, ओपपातिकानं तिरच्छानगतानं नेरयिकानं, जच्चन्धानं उपपत्तिक्खणे दसायतनानि पातुभवन्ति – रूपायतनं, सोतायतनं, घानायतनं, गन्धायतनं, जिव्हायतनं, रसायतनं, कायायतनं, फोट्ठब्बायतनं, मनायतनं, धम्मायतनं. कामधातुया उपपत्तिक्खणे एतेसं इमानि दसायतनानि पातुभवन्ति.

कामधातुया उपपत्तिक्खणे कस्स अपरानि दसायतनानि पातुभवन्ति? ओपपातिकानं पेतानं, ओपपातिकानं असुरानं, ओपपातिकानं तिरच्छानगतानं नेरयिकानं, जच्चबधिरानं उपपत्तिक्खणे दसायतनानि पातुभवन्ति – चक्खायतनं, रूपायतनं, घानायतनं, गन्धायतनं, जिव्हायतनं, रसायतनं, कायायतनं, फोट्ठब्बायतनं, मनायतनं, धम्मायतनं. कामधातुया उपपत्तिक्खणे एतेसं इमानि दसायतनानि पातुभवन्ति.

कामधातुया उपपत्तिक्खणे कस्स नवायतनानि पातुभवन्ति? ओपपातिकानं पेतानं, ओपपातिकानं असुरानं, ओपपातिकानं तिरच्छानगतानं नेरयिकानं, जच्चन्धबधिरानं उपपत्तिक्खणे नवायतनानि पातुभवन्ति – रूपायतनं, घानायतनं, गन्धायतनं, जिव्हायतनं, रसायतनं, कायायतनं, फोट्ठब्बायतनं, मनायतनं, धम्मायतनं. कामधातुया उपपत्तिक्खणे एतेसं इमानि नवायतनानि पातुभवन्ति.

कामधातुया उपपत्तिक्खणे कस्स सत्तायतनानि पातुभवन्ति? गब्भसेय्यकानं सत्तानं उपपत्तिक्खणे सत्तायतनानि पातुभवन्ति – रूपायतनं, गन्धायतनं, रसायतनं, कायायतनं, फोट्ठब्बायतनं, मनायतनं, धम्मायतनं. कामधातुया उपपत्तिक्खणे एतेसं इमानि सत्तायतनानि पातुभवन्ति.

१०१०. कामधातुया उपपत्तिक्खणे कस्स एकादस धातुयो पातुभवन्ति? कामावचरानं देवानं, पठमकप्पिकानं मनुस्सानं, ओपपातिकानं पेतानं, ओपपातिकानं असुरानं, ओपपातिकानं तिरच्छानगतानं नेरयिकानं परिपुण्णायतनानं उपपत्तिक्खणे एकादस धातुयो पातुभवन्ति – चक्खुधातु, रूपधातु, सोतधातु, घानधातु, गन्धधातु, जिव्हाधातु, रसधातु, कायधातु, फोट्ठब्बधातु, मनोविञ्ञाणधातु, धम्मधातु. कामधातुया उपपत्तिक्खणे एतेसं इमा एकादस धातुयो पातुभवन्ति.

कामधातुया उपपत्तिक्खणे कस्स दस धातुयो पातुभवन्ति? ओपपातिकानं पेतानं, ओपपातिकानं असुरानं, ओपपातिकानं तिरच्छानगतानं नेरयिकानं, जच्चन्धानं उपपत्तिक्खणे दस धातुयो पातुभवन्ति – रूपधातु, सोतधातु, घानधातु, गन्धधातु, जिव्हाधातु, रसधातु, कायधातु, फोट्ठब्बधातु, मनोविञ्ञाणधातु, धम्मधातु. कामधातुया उपपत्तिक्खणे एतेसं इमा दस धातुयो पातुभवन्ति.

कामधातुया उपपत्तिक्खणे कस्स अपरा दस धातुयो पातुभवन्ति? ओपपातिकानं पेतानं, ओपपातिकानं असुरानं, ओपपातिकानं तिरच्छानगतानं नेरयिकानं, जच्चबधिरानं उपपत्तिक्खणे दस धातुयो पातुभवन्ति – चक्खुधातु, रूपधातु, घानधातु, गन्धधातु, जिव्हाधातु, रसधातु, कायधातु, फोट्ठब्बधातु, मनोविञ्ञाणधातु, धम्मधातु. कामधातुया उपपत्तिक्खणे एतेसं इमा दस धातुयो पातुभवन्ति.

कामधातुया उपपत्तिक्खणे कस्स नव धातुयो पातुभवन्ति? ओपपातिकानं पेतानं, ओपपातिकानं असुरानं, ओपपातिकानं तिरच्छानगतानं नेरयिकानं, जच्चन्धबधिरानं उपपत्तिक्खणे नव धातुयो पातुभवन्ति – रूपधातु, घानधातु, गन्धधातु, जिव्हाधातु, रसधातु, कायधातु, फोट्ठब्बधातु, मनोविञ्ञाणधातु, धम्मधातु. कामधातुया उपपत्तिक्खणे एतेसं इमा नव धातुयो पातुभवन्ति.

कामधातुया उपपत्तिक्खणे कस्स सत्त धातुयो पातुभवन्ति? गब्भसेय्यकानं सत्तानं उपपत्तिक्खणे सत्त धातुयो पातुभवन्ति – रूपधातु, गन्धधातु, रसधातु, कायधातु, फोट्ठब्बधातु, मनोविञ्ञाणधातु, धम्मधातु. कामधातुया उपपत्तिक्खणे एतेसं इमा सत्त धातुयो पातुभवन्ति.

१०११. कामधातुया उपपत्तिक्खणे सब्बेसं कतमं एकं सच्चं पातुभवति? दुक्खसच्चं – कामधातुया उपपत्तिक्खणे सब्बेसं इदं एकं सच्चं पातुभवति.

१०१२. कामधातुया उपपत्तिक्खणे कस्स चुद्दसिन्द्रियानि पातुभवन्ति? कामावचरानं देवानं, सहेतुकानं ञाणसम्पयुत्तानं उपपत्तिक्खणे चुद्दसिन्द्रियानि पातुभवन्ति – चक्खुन्द्रियं, सोतिन्द्रियं, घानिन्द्रियं, जिव्हिन्द्रियं, कायिन्द्रियं, मनिन्द्रियं, इत्थिन्द्रियं वा पुरिसिन्द्रियं वा, जीवितिन्द्रियं, सोमनस्सिन्द्रियं वा उपेक्खिन्द्रियं वा, सद्धिन्द्रियं, वीरियिन्द्रियं, सतिन्द्रियं, समाधिन्द्रियं, पञ्ञिन्द्रियं. कामधातुया उपपत्तिक्खणे एतेसं इमानि चुद्दसिन्द्रियानि पातुभवन्ति.

कामधातुया उपपत्तिक्खणे कस्स तेरसिन्द्रियानि पातुभवन्ति? कामावचरानं देवानं सहेतुकानं ञाणविप्पयुत्तानं उपपत्तिक्खणे तेरसिन्द्रियानि पातुभवन्ति – चक्खुन्द्रियं, सोतिन्द्रियं, घानिन्द्रियं, जिव्हिन्द्रियं, कायिन्द्रियं, मनिन्द्रियं, इत्थिन्द्रियं वा पुरिसिन्द्रियं वा, जीवितिन्द्रियं, सोमनस्सिन्द्रियं वा उपेक्खिन्द्रियं वा, सद्धिन्द्रियं, वीरियिन्द्रियं, सतिन्द्रियं, समाधिन्द्रियं. कामधातुया उपपत्तिक्खणे एतेसं इमानि तेरसिन्द्रियानि पातुभवन्ति.

कामधातुया उपपत्तिक्खणे कस्स अपरानि तेरसिन्द्रियानि पातुभवन्ति? पठमकप्पिकानं मनुस्सानं सहेतुकानं ञाणसम्पयुत्तानं उपपत्तिक्खणे तेरसिन्द्रियानि पातुभवन्ति – चक्खुन्द्रियं, सोतिन्द्रियं, घानिन्द्रियं, जिव्हिन्द्रियं, कायिन्द्रियं, मनिन्द्रियं, जीवितिन्द्रियं, सोमनस्सिन्द्रियं वा उपेक्खिन्द्रियं वा, सद्धिन्द्रियं, वीरियिन्द्रियं, सतिन्द्रियं, समाधिन्द्रियं, पञ्ञिन्द्रियं. कामधातुया उपपत्तिक्खणे एतेसं इमानि तेरसिन्द्रियानि पातुभवन्ति.

कामधातुया उपपत्तिक्खणे कस्स द्वादसिन्द्रियानि पातुभवन्ति? पठमकप्पिकानं मनुस्सानं सहेतुकानं ञाणविप्पयुत्तानं उपपत्तिक्खणे द्वादसिन्द्रियानि पातुभवन्ति – चक्खुन्द्रियं, सोतिन्द्रियं, घानिन्द्रियं, जिव्हिन्द्रियं, कायिन्द्रियं, मनिन्द्रियं, जीवितिन्द्रियं, सोमनस्सिन्द्रियं वा उपेक्खिन्द्रियं वा, सद्धिन्द्रियं, वीरियिन्द्रियं, सतिन्द्रियं, समाधिन्द्रियं. कामधातुया उपपत्तिक्खणे एतेसं इमानि द्वादसिन्द्रियानि पातुभवन्ति.

कामधातुया उपपत्तिक्खणे कस्स दसिन्द्रियानि पातुभवन्ति? गब्भसेय्यकानं सत्तानं सहेतुकानं ञाणसम्पयुत्तानं उपपत्तिक्खणे दसिन्द्रियानि पातुभवन्ति – कायिन्द्रियं, मनिन्द्रियं, इत्थिन्द्रियं वा पुरिसिन्द्रियं वा, जीवितिन्द्रियं, सोमनस्सिन्द्रियं वा उपेक्खिन्द्रियं वा, सद्धिन्द्रियं, वीरियिन्द्रियं, सतिन्द्रियं, समाधिन्द्रियं, पञ्ञिन्द्रियं. कामधातुया उपपत्तिक्खणे एतेसं इमानि दसिन्द्रियानि पातुभवन्ति.

कामधातुया उपपत्तिक्खणे कस्स नविन्द्रियानि पातुभवन्ति? गब्भसेय्यकानं सत्तानं सहेतुकानं ञाणविप्पयुत्तानं उपपत्तिक्खणे नविन्द्रियानि पातुभवन्ति – कायिन्द्रियं, मनिन्द्रियं, इत्थिन्द्रियं वा पुरिसिन्द्रियं वा, जीवितिन्द्रियं, सोमनस्सिन्द्रियं वा उपेक्खिन्द्रियं वा, सद्धिन्द्रियं, वीरियिन्द्रियं, सतिन्द्रियं, समाधिन्द्रियं. कामधातुया उपपत्तिक्खणे एतेसं इमानि नविन्द्रियानि पातुभवन्ति.

कामधातुया उपपत्तिक्खणे कस्स अपरानि नविन्द्रियानि पातुभवन्ति? ओपपातिकानं पेतानं, ओपपातिकानं असुरानं, ओपपातिकानं तिरच्छानगतानं नेरयिकानं परिपुण्णायतनानं उपपत्तिक्खणे नविन्द्रियानि पातुभवन्ति – चक्खुन्द्रियं, सोतिन्द्रियं, घानिन्द्रियं, जिव्हिन्द्रियं, कायिन्द्रियं, मनिन्द्रियं, इत्थिन्द्रियं वा पुरिसिन्द्रियं वा, जीवितिन्द्रियं, उपेक्खिन्द्रियं. कामधातुया उपपत्तिक्खणे एतेसं इमानि नविन्द्रियानि पातुभवन्ति.

कामधातुया उपपत्तिक्खणे कस्स अट्ठिन्द्रियानि पातुभवन्ति? ओपपातिकानं पेतानं, ओपपातिकानं असुरानं, ओपपातिकानं तिरच्छानगतानं नेरयिकानं, जच्चन्धानं उपपत्तिक्खणे अट्ठिन्द्रियानि पातुभवन्ति – सोतिन्द्रियं, घानिन्द्रियं, जिव्हिन्द्रियं, कायिन्द्रियं, मनिन्द्रियं, इत्थिन्द्रियं वा पुरिसिन्द्रियं वा, जीवितिन्द्रियं, उपेक्खिन्द्रियं. कामधातुया उपपत्तिक्खणे एतेसं इमानि अट्ठिन्द्रियानि पातुभवन्ति.

कामधातुया उपपत्तिक्खणे कस्स अपरानि अट्ठिन्द्रियानि पातुभवन्ति? ओपपातिकानं पेतानं, ओपपातिकानं असुरानं, ओपपातिकानं तिरच्छानगतानं नेरयिकानं, जच्चबधिरानं उपपत्तिक्खणे अट्ठिन्द्रियानि पातुभवन्ति – चक्खुन्द्रियं, घानिन्द्रियं, जिव्हिन्द्रियं, कायिन्द्रियं मनिन्द्रियं, इत्थिन्द्रियं वा पुरिसिन्द्रियं वा, जीवितिन्द्रियं, उपेक्खिन्द्रियं. कामधातुया उपपत्तिक्खणे एतेसं इमानि अट्ठिन्द्रियानि पातुभवन्ति.

कामधातुया उपपत्तिक्खणे कस्स सत्तिन्द्रियानि पातुभवन्ति? ओपपातिकानं पेतानं, ओपपातिकानं असुरानं, ओपपातिकानं तिरच्छानगतानं नेरयिकानं, जच्चन्धबधिरानं उपपत्तिक्खणे सत्तिन्द्रियानि पातुभवन्ति – घानिन्द्रियं, जिव्हिन्द्रियं, कायिन्द्रियं, मनिन्द्रियं, इत्थिन्द्रियं वा पुरिसिन्द्रियं वा, जीवितिन्द्रियं, उपेक्खिन्द्रियं. कामधातुया उपपत्तिक्खणे एतेसं इमानि सत्तिन्द्रियानि पातुभवन्ति.

कामधातुया उपपत्तिक्खणे कस्स पञ्चिन्द्रियानि पातुभवन्ति? गब्भसेय्यकानं सत्तानं अहेतुकानं, ठपेत्वा नपुंसकानं, उपपत्तिक्खणे पञ्चिन्द्रियानि पातुभवन्ति – कायिन्द्रियं, मनिन्द्रियं, इत्थिन्द्रियं वा पुरिसिन्द्रियं वा, जीवितिन्द्रियं, उपेक्खिन्द्रियं. कामधातुया उपपत्तिक्खणे एतेसं इमानि पञ्चिन्द्रियानि पातुभवन्ति.

कामधातुया उपपत्तिक्खणे कस्स चत्तारिन्द्रियानि पातुभवन्ति? गब्भसेय्यकानं सत्तानं अहेतुकानं, नपुंसकानं उपपत्तिक्खणे चत्तारिन्द्रियानि पातुभवन्ति – कायिन्द्रियं, मनिन्द्रियं, जीवितिन्द्रियं, उपेक्खिन्द्रियं. कामधातुया उपपत्तिक्खणे एतेसं इमानि चत्तारिन्द्रियानि पातुभवन्ति.

१०१३. कामधातुया उपपत्तिक्खणे कस्स तयो हेतू पातुभवन्ति? कामावचरानं देवानं, पठमकप्पिकानं मनुस्सानं, गब्भसेय्यकानं सत्तानं सहेतुकानं ञाणसम्पयुत्तानं उपपत्तिक्खणे तयो हेतू पातुभवन्ति – अलोभो विपाकहेतु, अदोसो विपाकहेतु, अमोहो विपाकहेतु. कामधातुया उपपत्तिक्खणे एतेसं इमे तयो हेतू पातुभवन्ति.

कामधातुया उपपत्तिक्खणे कस्स द्वे हेतू पातुभवन्ति? कामावचरानं देवानं, पठमकप्पिकानं मनुस्सानं, गब्भसेय्यकानं सत्तानं सहेतुकानं ञाणविप्पयुत्तानं उपपत्तिक्खणे द्वे हेतू पातुभवन्ति – अलोभो विपाकहेतु, अदोसो विपाकहेतु. कामधातुया उपपत्तिक्खणे एतेसं इमे द्वे हेतू पातुभवन्ति. अवसेसानं सत्तानं [अवसेसा सत्ता (?)] अहेतुका पातुभवन्ति.

१०१४. कामधातुया उपपत्तिक्खणे सब्बेसं कतमे चत्तारो आहारा पातुभवन्ति. कबळीकारो आहारो, फस्साहारो, मनोसञ्चेतनाहारो, विञ्ञाणाहारो – कामधातुया उपपत्तिक्खणे सब्बेसं इमे चत्तारो आहारा पातुभवन्ति.

कामधातुया उपपत्तिक्खणे सब्बेसं कतमो एको फस्सो पातुभवति? मनोविञ्ञाणधातुसम्फस्सो – कामधातुया उपपत्तिक्खणे सब्बेसं अयं एको फस्सो पातुभवति.

कामधातुया उपपत्तिक्खणे सब्बेसं कतमा एका वेदना … एका सञ्ञा… एका चेतना… एकं चित्तं पातुभवति? मनोविञ्ञाणधातु – कामधातुया उपपत्तिक्खणे सब्बेसं इदं एकं चित्तं पातुभवति.

२. रूपधातु

१०१५. रूपधातुया उपपत्तिक्खणे कति खन्धा पातुभवन्ति…पे… कति चित्तानि पातुभवन्ति?

रूपधातुया उपपत्तिक्खणे, ठपेत्वा असञ्ञसत्तानं देवानं, पञ्चक्खन्धा पातुभवन्ति, पञ्चायतनानि पातुभवन्ति, पञ्च धातुयो पातुभवन्ति, एकं सच्चं पातुभवति, दसिन्द्रियानि पातुभवन्ति, तयो हेतू पातुभवन्ति, तयो आहारा पातुभवन्ति, एको फस्सो पातुभवति, एका वेदना… एका सञ्ञा… एका चेतना… एकं चित्तं पातुभवति.

१०१६. रूपधातुया उपपत्तिक्खणे कतमे पञ्चक्खन्धा पातुभवन्ति? रूपक्खन्धो, वेदनाक्खन्धो, सञ्ञाक्खन्धो, सङ्खारक्खन्धो, विञ्ञाणक्खन्धो – रूपधातुया उपपत्तिक्खणे इमे पञ्चक्खन्धा पातुभवन्ति.

रूपधातुया उपपत्तिक्खणे कतमानि पञ्चायतनानि पातुभवन्ति? चक्खायतनं, रूपायतनं, सोतायतनं, मनायतनं, धम्मायतनं – रूपधातुया उपपत्तिक्खणे इमानि पञ्चायतनानि पातुभवन्ति.

रूपधातुया उपपत्तिक्खणे कतमा पञ्च धातुयो पातुभवन्ति? चक्खुधातु, रूपधातु, सोतधातु, मनोविञ्ञाणधातु, धम्मधातु – रूपधातुया उपपत्तिक्खणे इमा पञ्च धातुयो पातुभवन्ति.

रूपधातुया उपपत्तिक्खणे कतमं एकं सच्चं पातुभवति? दुक्खसच्चं – रूपधातुया उपपत्तिक्खणे इदं एकं सच्चं पातुभवति.

रूपधातुया उपपत्तिक्खणे कतमानि दसिन्द्रियानि पातुभवन्ति? चक्खुन्द्रियं, सोतिन्द्रियं, मनिन्द्रियं, जीवितिन्द्रियं, सोमनस्सिन्द्रियं वा उपेक्खिन्द्रियं वा, सद्धिन्द्रियं, वीरियिन्द्रियं, सतिन्द्रियं, समाधिन्द्रियं, पञ्ञिन्द्रियं – रूपधातुया उपपत्तिक्खणे इमानि दसिन्द्रियानि पातुभवन्ति.

रूपधातुया उपपत्तिक्खणे कतमे तयो हेतू पातुभवन्ति? अलोभो विपाकहेतु, अदोसो विपाकहेतु, अमोहो विपाकहेतु – रूपधातुया उपपत्तिक्खणे इमे तयो हेतू पातुभवन्ति.

रूपधातुया उपपत्तिक्खणे कतमे तयो आहारा पातुभवन्ति? फस्साहारो, मनोसञ्चेतनाहारो, विञ्ञाणाहारो – रूपधातुया उपपत्तिक्खणे इमे तयो आहारा पातुभवन्ति.

रूपधातुया उपपत्तिक्खणे कतमो एको फस्सो पातुभवति? मनोविञ्ञाणधातुसम्फस्सो – रूपधातुया उपपत्तिक्खणे अयं एको फस्सो पातुभवति.

रूपधातुया उपपत्तिक्खणे कतमा एका वेदना… एका सञ्ञा… एका चेतना… एकं चित्तं पातुभवति? मनोविञ्ञाणधातु – रूपधातुया उपपत्तिक्खणे इदं एकं चित्तं पातुभवति.

३. असञ्ञसत्ता

१०१७. असञ्ञसत्तानं देवानं उपपत्तिक्खणे कति खन्धा पातुभवन्ति…पे… कति चित्तानि पातुभवन्ति?

असञ्ञसत्तानं देवानं उपपत्तिक्खणे एको खन्धो पातुभवति – रूपक्खन्धो; द्वे आयतनानि पातुभवन्ति – रूपायतनं, धम्मायतनं; द्वे धातुयो पातुभवन्ति – रूपधातु, धम्मधातु; एकं सच्चं पातुभवति – दुक्खसच्चं; एकिन्द्रियं पातुभवति – रूपजीवितिन्द्रियं. असञ्ञसत्ता देवा अहेतुका अनाहारा अफस्सका अवेदनका असञ्ञका अचेतनका अचित्तका पातुभवन्ति.

४. अरूपधातु

१०१८. अरूपधातुया उपपत्तिक्खणे कति खन्धा पातुभवन्ति…पे… कति चित्तानि पातुभवन्ति?

अरूपधातुया उपपत्तिक्खणे चत्तारो खन्धा पातुभवन्ति, द्वे आयतनानि पातुभवन्ति, द्वे धातुयो पातुभवन्ति, एकं सच्चं पातुभवति, अट्ठिन्द्रियानि पातुभवन्ति, तयो हेतू पातुभवन्ति, तयो आहारा पातुभवन्ति, एको फस्सो पातुभवति, एका वेदना… एका सञ्ञा… एका चेतना… एकं चित्तं पातुभवति.

१०१९. अरूपधातुया उपपत्तिक्खणे कतमे चत्तारो खन्धा पातुभवन्ति? वेदनाक्खन्धो, सञ्ञाक्खन्धो, सङ्खारक्खन्धो, विञ्ञाणक्खन्धो – अरूपधातुया उपपत्तिक्खणे इमे चत्तारो खन्धा पातुभवन्ति.

अरूपधातुया उपपत्तिक्खणे कतमानि द्वे आयतनानि पातुभवन्ति? मनायतनं, धम्मायतनं – अरूपधातुया उपपत्तिक्खणे इमानि द्वे आयतनानि पातुभवन्ति.

अरूपधातुया उपपत्तिक्खणे कतमा द्वे धातुयो पातुभवन्ति? मनोविञ्ञाणधातु, धम्मधातु – अरूपधातुया उपपत्तिक्खणे इमा द्वे धातुयो पातुभवन्ति.

अरूपधातुया उपपत्तिक्खणे कतमं एकं सच्चं पातुभवति? दुक्खसच्चं – अरूपधातुया उपपत्तिक्खणे इदं एकं सच्चं पातुभवति.

अरूपधातुया उपपत्तिक्खणे कतमानि अट्ठिन्द्रियानि पातुभवन्ति? मनिन्द्रियं, जीवितिन्द्रियं, उपेक्खिन्द्रियं, सद्धिन्द्रियं, वीरियिन्द्रियं, सतिन्द्रियं, समाधिन्द्रियं, पञ्ञिन्द्रियं – अरूपधातुया उपपत्तिक्खणे इमानि अट्ठिन्द्रियानि पातुभवन्ति.

अरूपधातुया उपपत्तिक्खणे कतमे तयो हेतू पातुभवन्ति? अलोभो विपाकहेतु, अदोसो विपाकहेतु, अमोहो विपाकहेतु – अरूपधातुया उपपत्तिक्खणे इमे तयो हेतू पातुभवन्ति.

अरूपधातुया उपपत्तिक्खणे कतमे तयो आहारा पातुभवन्ति? फस्साहारो, मनोसञ्चेतनाहारो, विञ्ञाणाहारो – अरूपधातुया उपपत्तिक्खणे इमे तयो आहारा पातुभवन्ति.

अरूपधातुया उपपत्तिक्खणे कतमो एको फस्सो पातुभवति? मनोविञ्ञाणधातुसम्फस्सो – अरूपधातुया उपपत्तिक्खणे अयं एको फस्सो पातुभवति.

अरूपधातुया उपपत्तिक्खणे कतमा एका वेदना…पे… एका सञ्ञा… एका चेतना… एकं चित्तं पातुभवति? मनोविञ्ञाणधातु – अरूपधातुया उपपत्तिक्खणे इदं एकं चित्तं पातुभवति.

५. भूमन्तरदस्सनवारो

१०२०. कामावचरा धम्मा, न कामावचरा धम्मा, रूपावचरा धम्मा, न रूपावचरा धम्मा, अरूपावचरा धम्मा, न अरूपावचरा धम्मा, परियापन्ना धम्मा, अपरियापन्ना धम्मा.

कतमे धम्मा कामावचरा? हेट्ठतो अवीचिनिरयं परियन्तं करित्वा, उपरितो परनिम्मितवसवत्ती देवे अन्तोकरित्वा, यं एतस्मिं अन्तरे एत्थावचरा एत्थ परियापन्ना खन्धधातुआयतना; रूपं, वेदना, सञ्ञा, सङ्खारा, विञ्ञाणं – इमे धम्मा कामावचरा.

कतमे धम्मा न कामावचरा? रूपावचरा, अरूपावचरा, अपरियापन्ना – इमे धम्मा न कामावचरा.

कतमे धम्मा रूपावचरा? हेट्ठतो ब्रह्मलोकं परियन्तं करित्वा, उपरितो अकनिट्ठे देवे अन्तोकरित्वा, यं एतस्मिं अन्तरे एत्थावचरा एत्थ परियापन्ना समापन्नस्स वा उपपन्नस्स वा दिट्ठधम्मसुखविहारिस्स वा चित्तचेतसिका धम्मा – इमे धम्मा रूपावचरा.

कतमे धम्मा न रूपावचरा? कामावचरा, अरूपावचरा, अपरियापन्ना – इमे धम्मा न रूपावचरा.

कतमे धम्मा अरूपावचरा? हेट्ठतो आकासानञ्चायतनूपगे देवे परियन्तं करित्वा, उपरितो नेवसञ्ञानासञ्ञायतनूपगे देवे अन्तोकरित्वा, यं एतस्मिं अन्तरे एत्थावचरा एत्थ परियापन्ना समापन्नस्स वा उपपन्नस्स वा दिट्ठधम्मसुखविहारिस्स वा चित्तचेतसिका धम्मा – इमे धम्मा अरूपावचरा.

कतमे धम्मा न अरूपावचरा? कामावचरा, रूपावचरा, अपरियापन्ना – इमे धम्मा न अरूपावचरा.

कतमे धम्मा परियापन्ना? सासवा कुसलाकुसलब्याकता धम्मा कामावचरा, रूपावचरा, अरूपावचरा, रूपक्खन्धो, वेदनाक्खन्धो, सञ्ञाक्खन्धो, सङ्खारक्खन्धो, विञ्ञाणक्खन्धो – इमे धम्मा परियापन्ना.

कतमे धम्मा अपरियापन्ना? मग्गा च, मग्गफलानि च, असङ्खता च धातु – इमे धम्मा अपरियापन्ना.

६. उप्पादककम्मआयुप्पमाणवारो

१. उप्पादककम्मं

१०२१. देवाति. तयो देवा – सम्मुतिदेवा [सम्मतिदेवा (स्या.)], उपपत्तिदेवा, विसुद्धिदेवा.

सम्मुतिदेवा नाम – राजानो, देवियो, कुमारा.

उपपत्तिदेवा नाम – चातुमहाराजिके [चातुम्महाराजिके (सी. स्या.)] देवे उपादाय तदुपरि देवा.

विसुद्धिदेवा नाम – अरहन्तो वुच्चन्ति.

दानं दत्वा, सीलं समादियित्वा, उपोसथकम्मं कत्वा कत्थ उपपज्जन्ति? दानं दत्वा, सीलं समादियित्वा, उपोसथकम्मं कत्वा अप्पेकच्चे खत्तियमहासालानं सहब्यतं उपपज्जन्ति, अप्पेकच्चे ब्राह्मणमहासालानं सहब्यतं उपपज्जन्ति, अप्पेकच्चे गहपतिमहासालानं सहब्यतं उपपज्जन्ति, अप्पेकच्चे चातुमहाराजिकानं देवानं सहब्यतं उपपज्जन्ति, अप्पेकच्चे तावतिंसानं देवानं सहब्यतं उपपज्जन्ति, अप्पेकच्चे यामानं देवानं सहब्यतं उपपज्जन्ति, अप्पेकच्चे तुसितानं देवानं सहब्यतं उपपज्जन्ति, अप्पेकच्चे निम्मानरतीनं देवानं सहब्यतं उपपज्जन्ति, अप्पेकच्चे परनिम्मितवसवत्तीनं देवानं सहब्यतं उपपज्जन्ति.

२. आयुप्पमाणं

१०२२. मनुस्सानं कित्तकं आयुप्पमाणं? वस्ससतं, अप्पं वा भिय्यो [अप्पं वा भिय्यो वा (स्या. क.) दी. नि. २.७].

१०२३. चातुमहाराजिकानं देवानं कित्तकं आयुप्पमाणं? यानि मानुसकानि पञ्ञास वस्सानि, चातुम्महाराजिकानं देवानं एसो एको रत्तिन्दिवो [रत्तिदिवो (क.) अ. नि. ३.७१]. ताय रत्तिया तिंस रत्तियो मासो. तेन मासेन द्वादसमासियो संवच्छरो. तेन संवच्छरेन दिब्बानि पञ्च वस्ससतानि चातुम्महाराजिकानं देवानं आयुप्पमाणं. मनुस्सानं गणनाय कित्तकं होति? नवुति वस्ससतसहस्सानि.

तावतिंसानं देवानं कित्तकं आयुप्पमाणं? यं मानुसकं वस्ससतं, तावतिंसानं देवानं एसो एको रत्तिन्दिवो. ताय रत्तिया तिंस रत्तियो मासो. तेन मासेन द्वादसमासियो संवच्छरो. तेन संवच्छरेन दिब्बं वस्ससहस्सं तावतिंसानं देवानं आयुप्पमाणं. मनुस्सानं गणनाय कित्तकं होति? तिस्सो च वस्सकोटियो सट्ठि च वस्ससतसहस्सानि.

यामानं देवानं कित्तकं आयुप्पमाणं? यानि मानुसकानि द्वे वस्ससतानि, यामानं देवानं एसो एको रत्तिन्दिवो. ताय रत्तिया तिंसरत्तियो मासो. तेन मासेन द्वादसमासियो संवच्छरो. तेन संवच्छरेन दिब्बानि द्वे वस्ससहस्सानि यामानं देवानं आयुप्पमाणं. मनुस्सानं गणनाय कित्तकं होति? चुद्दसञ्च वस्सकोटियो चत्तारीसञ्च वस्ससतसहस्सानि.

तुसितानं देवानं कित्तकं आयुप्पमाणं? यानि मानुसकानि चत्तारि वस्ससतानि, तुसितानं देवानं एसो एको रत्तिन्दिवो. ताय रत्तिया तिंसरत्तियो मासो. तेन मासेन द्वादसमासियो संवच्छरो. तेन संवच्छरेन दिब्बानि चत्तारि वस्ससहस्सानि तुसितानं देवानं आयुप्पमाणं. मनुस्सानं गणनाय कित्तकं होति? सत्तपञ्ञास वस्सकोटियो सट्ठि च वस्ससतसहस्सानि.

निम्मानरतीनं देवानं कित्तकं आयुप्पमाणं? यानि मानुसकानि अट्ठ वस्ससतानि, निम्मानरतीनं देवानं एसो एको रत्तिन्दिवो. ताय रत्तिया तिंसरत्तियो मासो. तेन मासेन द्वादसमासियो संवच्छरो. तेन संवच्छरेन दिब्बानि अट्ठ वस्ससहस्सानि निम्मानरतीनं देवानं आयुप्पमाणं. मनुस्सानं गणनाय कित्तकं होति? द्वे वस्सकोटिसतानि तिंसञ्च वस्सकोटियो चत्तारीसञ्च वस्ससतसहस्सानि.

परनिम्मितवसवत्तीनं देवानं कित्तकं आयुप्पमाणं? यानि मानुसकानि सोळस वस्ससतानि, परनिम्मितवसवत्तीनं देवानं एसो एको रत्तिन्दिवो. ताय रत्तिया तिंसरत्तियो मासो. तेन मासेन द्वादसमासियो संवच्छरो. तेन संवच्छरेन दिब्बानि सोळस वस्ससहस्सानि परनिम्मितवसवत्तीनं देवानं आयुप्पमाणं. मनुस्सानं गणनाय कित्तकं होति? नव च वस्सकोटिसतानि एकवीसञ्च वस्सकोटियो सट्ठि च वस्ससतसहस्सानीति.

छ एते [छपि ते (स्या.)] कामावचरा, सब्बकामसमिद्धिनो;

सब्बेसं एकसङ्खातो, आयु भवति कित्तको.

द्वादस कोटिसतं तेसं, अट्ठवीसञ्च कोटियो;

पञ्ञास सतसहस्सानि, वस्सग्गेन पकासिताति.

१०२४. पठमं झानं परित्तं भावेत्वा कत्थ उपपज्जन्ति? पठमं झानं परित्तं भावेत्वा ब्रह्मपारिसज्जानं देवानं सहब्यतं उपपज्जन्ति. तेसं कित्तकं आयुप्पमाणं? कप्पस्स ततियो भागो.

पठमं झानं मज्झिमं भावेत्वा कत्थ उपपज्जन्ति? पठमं झानं मज्झिमं भावेत्वा ब्रह्मपुरोहितानं देवानं सहब्यतं उपपज्जन्ति. तेसं कित्तकं आयुप्पमाणं? उपड्ढकप्पो.

पठमं झानं पणीतं भावेत्वा कत्थ उपपज्जन्ति? पठमं झानं पणीतं भावेत्वा महाब्रह्मानं देवानं सहब्यतं उपपज्जन्ति. तेसं कित्तकं आयुप्पमाणं? कप्पो [एको कप्पो (स्या.)].

१०२५. दुतियं झानं परित्तं भावेत्वा कत्थ उपपज्जन्ति? दुतियं झानं परित्तं भावेत्वा परित्ताभानं देवानं सहब्यतं उपपज्जन्ति. तेसं कित्तकं आयुप्पमाणं? द्वे कप्पा.

दुतियं झानं मज्झिमं भावेत्वा कत्थ उपपज्जन्ति? दुतियं झानं मज्झिमं भावेत्वा अप्पमाणाभानं देवानं सहब्यतं उपपज्जन्ति. तेसं कित्तकं आयुप्पमाणं? चत्तारो कप्पा.

दुतियं झानं पणीतं भावेत्वा कत्थ उपपज्जन्ति? दुतियं झानं पणीतं भावेत्वा आभस्सरानं देवानं सहब्यतं उपपज्जन्ति. तेसं कित्तकं आयुप्पमाणं? अट्ठ कप्पा.

१०२६. ततियं झानं परित्तं भावेत्वा कत्थ उपपज्जन्ति? ततियं झानं परित्तं भावेत्वा परित्तसुभानं देवानं सहब्यतं उपपज्जन्ति. तेसं कित्तकं आयुप्पमाणं? सोळस कप्पा.

ततियं झानं मज्झिमं भावेत्वा कत्थ उपपज्जन्ति? ततियं झानं मज्झिमं भावेत्वा अप्पमाणसुभानं देवानं सहब्यतं उपपज्जन्ति. तेसं कित्तकं आयुप्पमाणं? बात्तिंस कप्पा.

ततियं झानं पणीतं भावेत्वा कत्थ उपपज्जन्ति? ततियं झानं पणीतं भावेत्वा सुभकिण्हानं देवानं सहब्यतं उपपज्जन्ति. तेसं कित्तकं आयुप्पमाणं? चतुसट्ठि कप्पा.

१०२७. चतुत्थं झानं भावेत्वा आरम्मणनानत्तता मनसिकारनानत्तता छन्दनानत्तता पणिधिनानत्तता अधिमोक्खनानत्तता अभिनीहारनानत्तता पञ्ञानानत्तता अप्पेकच्चे असञ्ञसत्तानं देवानं सहब्यतं उपपज्जन्ति, अप्पेकच्चे वेहप्फलानं देवानं सहब्यतं उपपज्जन्ति, अप्पेकच्चे अविहानं देवानं सहब्यतं उपपज्जन्ति, अप्पेकच्चे अतप्पानं देवानं सहब्यतं उपपज्जन्ति, अप्पेकच्चे सुदस्सानं देवानं सहब्यतं उपपज्जन्ति, अप्पेकच्चे सुदस्सीनं देवानं सहब्यतं उपपज्जन्ति, अप्पेकच्चे अकनिट्ठानं देवानं सहब्यतं उपपज्जन्ति, अप्पेकच्चे आकासानञ्चायतनूपगानं देवानं सहब्यतं उपपज्जन्ति, अप्पेकच्चे विञ्ञाणञ्चायतनूपगानं देवानं सहब्यतं उपपज्जन्ति, अप्पेकच्चे आकिञ्चञ्ञायतनूपगानं देवानं सहब्यतं उपपज्जन्ति, अप्पेकच्चे नेवसञ्ञानासञ्ञायतनूपगानं देवानं सहब्यतं उपपज्जन्ति.

असञ्ञसत्तानञ्च वेहप्फलानञ्च देवानं कित्तकं आयुप्पमाणं? पञ्चकप्पसतानि.

अविहानं देवानं कित्तकं आयुप्पमाणं? कप्पसहस्सं.

अतप्पानं देवानं कित्तकं आयुप्पमाणं? द्वे कप्पसहस्सानि.

सुदस्सानं देवानं कित्तकं आयुप्पमाणं? चत्तारि कप्पसहस्सानि.

सुदस्सीनं देवानं कित्तकं आयुप्पमाणं? अट्ठ कप्पसहस्सानि.

अकनिट्ठानं देवानं कित्तकं आयुप्पमाणं? सोळस कप्पसहस्सानि.

१०२८. आकासानञ्चायतनूपगानं देवानं कित्तकं आयुप्पमाणं? वीसति कप्पसहस्सानि.

विञ्ञाणञ्चायतनूपगानं देवानं कित्तकं आयुप्पमाणं? चत्तारीस कप्पसहस्सानि.

आकिञ्चञ्ञायतनूपगानं देवानं कित्तकं आयुप्पमाणं? सट्ठि कप्पसहस्सानि.

नेवसञ्ञानासञ्ञायतनूपगानं देवानं कित्तकं आयुप्पमाणं? चतुरासीति कप्पसहस्सानीति.

१०२९. उक्खित्ता पुञ्ञतेजेन, कामरूपगतिं गता.

भवग्गतम्पि [भवग्गं वापि (स्या.)] सम्पत्ता, पुनागच्छन्ति [पुन गच्छन्ति (स्या.)] दुग्गतिं.

ताव दीघायुका सत्ता, चवन्ति आयुसङ्खया;

नत्थि कोचि भवो निच्चो, इति वुत्तं महेसिना.

तस्मा हि धीरा निपका, निपुणा अत्थचिन्तका;

जरामरणमोक्खाय, भावेन्ति मग्गमुत्तमं.

भावयित्वा सुचिं मग्गं, निब्बानोगधगामिनं;

सब्बासवे परिञ्ञाय, परिनिब्बन्ति अनासवाति.

७. अभिञ्ञेय्यादिवारो

१०३०. पञ्चन्नं खन्धानं कति अभिञ्ञेय्या, कति परिञ्ञेय्या, कति पहातब्बा, कति भावेतब्बा, कति सच्छिकातब्बा, कति न पहातब्बा, न भावेतब्बा, न सच्छिकातब्बा…पे… सत्तन्नं चित्तानं कति अभिञ्ञेय्या, कति परिञ्ञेय्या, कति पहातब्बा, कति भावेतब्बा, कति सच्छिकातब्बा, कति न पहातब्बा न भावेतब्बा न सच्छिकातब्बा?

१०३१. रूपक्खन्धो अभिञ्ञेय्यो परिञ्ञेय्यो न पहातब्बो न भावेतब्बो न सच्छिकातब्बो. चत्तारो खन्धा अभिञ्ञेय्या परिञ्ञेय्या, सिया पहातब्बा, सिया भावेतब्बा, सिया सच्छिकातब्बा, सिया न पहातब्बा न भावेतब्बा न सच्छिकातब्बा.

दसायतना अभिञ्ञेय्या परिञ्ञेय्या न पहातब्बा न भावेतब्बा न सच्छिकातब्बा. द्वे आयतना अभिञ्ञेय्या परिञ्ञेय्या, सिया पहातब्बा, सिया भावेतब्बा, सिया सच्छिकातब्बा, सिया न पहातब्बा न भावेतब्बा न सच्छिकातब्बा.

सोळस धातुयो अभिञ्ञेय्या परिञ्ञेय्या न पहातब्बा न भावेतब्बा न सच्छिकातब्बा. द्वे धातुयो अभिञ्ञेय्या परिञ्ञेय्या, सिया पहातब्बा, सिया भावेतब्बा, सिया सच्छिकातब्बा, सिया न पहातब्बा न भावेतब्बा न सच्छिकातब्बा.

समुदयसच्चं अभिञ्ञेय्यं परिञ्ञेय्यं पहातब्बं न भावेतब्बं न सच्छिकातब्बं. मग्गसच्चं अभिञ्ञेय्यं परिञ्ञेय्यं न पहातब्बं भावेतब्बं न सच्छिकातब्बं. निरोधसच्चं अभिञ्ञेय्यं परिञ्ञेय्यं न पहातब्बं न भावेतब्बं सच्छिकातब्बं. दुक्खसच्चं अभिञ्ञेय्यं परिञ्ञेय्यं, सिया पहातब्बं, न भावेतब्बं, न सच्छिकातब्बं, सिया न पहातब्बं.

नविन्द्रिया अभिञ्ञेय्या परिञ्ञेय्या न पहातब्बा न भावेतब्बा न सच्छिकातब्बा. दोमनस्सिन्द्रियं अभिञ्ञेय्यं परिञ्ञेय्यं पहातब्बं न भावेतब्बं न सच्छिकातब्बं. अनञ्ञातञ्ञस्सामीतिन्द्रियं अभिञ्ञेय्यं परिञ्ञेय्यं न पहातब्बं भावेतब्बं न सच्छिकातब्बं. अञ्ञिन्द्रियं अभिञ्ञेय्यं परिञ्ञेय्यं न पहातब्बं, सिया भावेतब्बं, सिया सच्छिकातब्बं. अञ्ञाताविन्द्रियं अभिञ्ञेय्यं परिञ्ञेय्यं न पहातब्बं न भावेतब्बं सच्छिकातब्बं. तीणिन्द्रिया अभिञ्ञेय्या परिञ्ञेय्या न पहातब्बा, सिया भावेतब्बा, सिया सच्छिकातब्बा, सिया न भावेतब्बा, सच्छिकातब्बा. छ इन्द्रिया अभिञ्ञेय्या परिञ्ञेय्या, सिया पहातब्बा, सिया भावेतब्बा, सिया सच्छिकातब्बा, सिया न पहातब्बा न भावेतब्बा न सच्छिकातब्बा.

तयो अकुसलहेतू अभिञ्ञेय्या परिञ्ञेय्या पहातब्बा न भावेतब्बा न सच्छिकातब्बा. तयो कुसलहेतू अभिञ्ञेय्या परिञ्ञेय्या न पहातब्बा, सिया भावेतब्बा, न सच्छिकातब्बा, सिया न भावेतब्बा. तयो अब्याकतहेतू अभिञ्ञेय्या परिञ्ञेय्या न पहातब्बा न भावेतब्बा, सिया सच्छिकातब्बा, सिया न सच्छिकातब्बा.

कबळीकारो आहारो अभिञ्ञेय्यो परिञ्ञेय्यो न पहातब्बो न भावेतब्बो न सच्छिकातब्बो. तयो आहारा अभिञ्ञेय्या परिञ्ञेय्या, सिया पहातब्बा, सिया भावेतब्बा, सिया सच्छिकातब्बा, सिया न पहातब्बा न भावेतब्बा न सच्छिकातब्बा.

छ फस्सा अभिञ्ञेय्या परिञ्ञेय्या न पहातब्बा न भावेतब्बा न सच्छिकातब्बा. मनोविञ्ञाणधातुसम्फस्सो अभिञ्ञेय्यो परिञ्ञेय्यो, सिया पहातब्बो, सिया भावेतब्बो, सिया सच्छिकातब्बो, सिया न पहातब्बो न भावेतब्बो न सच्छिकातब्बो.

छ वेदना…पे… छ सञ्ञा… छ चेतना… छ चित्ता अभिञ्ञेय्या परिञ्ञेय्या न पहातब्बा न भावेतब्बा न सच्छिकातब्बा. मनोविञ्ञाणधातु अभिञ्ञेय्या परिञ्ञेय्या, सिया पहातब्बा, सिया भावेतब्बा, सिया सच्छिकातब्बा, सिया न पहातब्बा न भावेतब्बा न सच्छिकातब्बा.

८. सारम्मणानारम्मणवारो

१०३२. पञ्चन्नं खन्धानं कति सारम्मणा, कति अनारम्मणा…पे… सत्तन्नं चित्तानं कति सारम्मणा, कति अनारम्मणा?

१०३३. रूपक्खन्धो अनारम्मणो. चत्तारो खन्धा सारम्मणा.

दसायतना अनारम्मणा. मनायतनं सारम्मणं. धम्मायतनं सिया सारम्मणं, सिया अनारम्मणं.

दस धातुयो अनारम्मणा. सत्त धातुयो सारम्मणा. धम्मधातु सिया सारम्मणा, सिया अनारम्मणा.

द्वे सच्चा सारम्मणा. निरोधसच्चं अनारम्मणं. दुक्खसच्चं सिया सारम्मणं, सिया अनारम्मणं.

सत्तिन्द्रिया अनारम्मणा. चुद्दसिन्द्रिया सारम्मणा. जीवितिन्द्रियं सिया सारम्मणं, सिया अनारम्मणं. नव हेतू सारम्मणा. कबळीकारो आहारो अनारम्मणो. तयो आहारा सारम्मणा. सत्त फस्सा… सत्त वेदना… सत्त सञ्ञा… सत्त चेतना… सत्त चित्ता सारम्मणा.

१०३४. पञ्चन्नं खन्धानं कति सारम्मणारम्मणा, कति अनारम्मणारम्मणा…पे… सत्तन्नं चित्तानं कति सारम्मणारम्मणा, कति अनारम्मणारम्मणा?

१०३५. रूपक्खन्धो अनारम्मणो. चत्तारो खन्धा सिया सारम्मणारम्मणा, सिया अनारम्मणारम्मणा.

दसायतना अनारम्मणा. मनायतनं सिया सारम्मणारम्मणं, सिया अनारम्मणारम्मणं. धम्मायतनं सिया सारम्मणारम्मणं, सिया अनारम्मणारम्मणं, सिया अनारम्मणं.

दस धातुयो अनारम्मणा. छ धातुयो अनारम्मणारम्मणा. मनोविञ्ञाणधातु सिया सारम्मणारम्मणा, सिया अनारम्मणारम्मणा. धम्मधातु सिया सारम्मणारम्मणा, सिया अनारम्मणारम्मणा, सिया अनारम्मणा.

निरोधसच्चं अनारम्मणं. मग्गसच्चं अनारम्मणारम्मणं. समुदयसच्चं सिया सारम्मणारम्मणं, सिया अनारम्मणारम्मणं. दुक्खसच्चं सिया सारम्मणारम्मणं, सिया अनारम्मणारम्मणं, सिया अनारम्मणं.

सत्तिन्द्रिया अनारम्मणा. पञ्चिन्द्रिया अनारम्मणारम्मणा. नविन्द्रिया सिया सारम्मणारम्मणा, सिया अनारम्मणारम्मणा. जीवितिन्द्रियं सिया सारम्मणारम्मणं, सिया अनारम्मणारम्मणं, सिया अनारम्मणं.

नव हेतू सिया सारम्मणारम्मणा, सिया अनारम्मणारम्मणा. कबळीकारो आहारो अनारम्मणो. तयो आहारा सिया सारम्मणारम्मणा, सिया अनारम्मणारम्मणा. छ फस्सा अनारम्मणारम्मणा. मनोविञ्ञाणधातुसम्फस्सो सिया सारम्मणारम्मणो सिया अनारम्मणारम्मणो. छ वेदना… छ सञ्ञा… छ चेतना… छ चित्ता अनारम्मणारम्मणा. मनोविञ्ञाणधातु सिया सारम्मणारम्मणा, सिया अनारम्मणारम्मणा.

९. दिट्ठसुतादिदस्सनवारो

१०३६. पञ्चन्नं खन्धानं कति दिट्ठा, कति सुता, कति मुता, कति विञ्ञाता, कति न दिट्ठा न सुता न मुता न विञ्ञाता…पे… सत्तन्नं चित्तानं कति दिट्ठा, कति सुता, कति मुता, कति विञ्ञाता, कति न दिट्ठा न सुता न मुता न विञ्ञाता?

१०३७. रूपक्खन्धो सिया दिट्ठो, सिया सुतो, सिया मुतो, सिया विञ्ञातो, सिया न दिट्ठो न सुतो न मुतो, विञ्ञातो. चत्तारो खन्धा न दिट्ठा न सुता न मुता, विञ्ञाता.

रूपायतनं दिट्ठं, न सुतं न मुतं, विञ्ञातं. सद्दायतनं न दिट्ठं, सुतं, न मुतं, विञ्ञातं. गन्धायतनं… रसायतनं… फोट्ठब्बायतनं न दिट्ठं न सुतं, मुतं, विञ्ञातं. सत्तायतना न दिट्ठा न सुता न मुता, विञ्ञाता.

रूपधातु दिट्ठा, न सुता न मुता, विञ्ञाता. सद्दधातु न दिट्ठा, सुता, न मुता, विञ्ञाता. गन्धधातु… रसधातु… फोट्ठब्बधातु न दिट्ठा न सुता, मुता, विञ्ञाता. तेरस धातुयो न दिट्ठा न सुता न मुता, विञ्ञाता.

तीणि सच्चानि न दिट्ठा न सुता न मुता, विञ्ञाता. दुक्खसच्चं सिया दिट्ठं, सिया सुतं, सिया मुतं, सिया विञ्ञातं, सिया न दिट्ठं न सुतं न मुतं, विञ्ञातं.

बावीसतिन्द्रिया न दिट्ठा न सुता न मुता, विञ्ञाता. नव हेतू न दिट्ठा न सुता न मुता, विञ्ञाता. चत्तारो आहारा न दिट्ठा न सुता न मुता, विञ्ञाता. सत्त फस्सा न दिट्ठा न सुता न मुता, विञ्ञाता. सत्त वेदना… सत्त सञ्ञा… सत्त चेतना… सत्त चित्ता न दिट्ठा न सुता न मुता, विञ्ञाता.

१०. तिकादिदस्सनवारो

१. कुसलत्तिकं

१०३८. पञ्चन्नं खन्धानं कति कुसला, कति अकुसला, कति अब्याकता…पे… सत्तन्नं चित्तानं कति कुसला, कति अकुसला, कति अब्याकता?

रूपक्खन्धो अब्याकतो. चत्तारो खन्धा सिया कुसला, सिया अकुसला, सिया अब्याकता. दसायतना अब्याकता. द्वायतना सिया कुसला, सिया अकुसला, सिया अब्याकता. सोळस धातुयो अब्याकता. द्वे धातुयो सिया कुसला, सिया अकुसला, सिया अब्याकता. समुदयसच्चं अकुसलं. मग्गसच्चं कुसलं. निरोधसच्चं अब्याकतं. दुक्खसच्चं सिया कुसलं, सिया अकुसलं, सिया अब्याकतं.

दसिन्द्रिया अब्याकता. दोमनस्सिन्द्रियं अकुसलं. अनञ्ञातञ्ञस्सामीतिन्द्रियं कुसलं. चत्तारिन्द्रिया सिया कुसला, सिया अब्याकता. छ इन्द्रिया सिया कुसला, सिया अकुसला, सिया अब्याकता.

तयो कुसलहेतू कुसला. तयो अकुसलहेतू अकुसला. तयो अब्याकतहेतू अब्याकता. कबळीकारो आहारो अब्याकतो. तयो आहारा सिया कुसला, सिया अकुसला, सिया अब्याकता. छ फस्सा अब्याकता. मनोविञ्ञाणधातुसम्फस्सो सिया कुसलो, सिया अकुसलो, सिया अब्याकतो. छ वेदना… छ सञ्ञा… छ चेतना… छ चित्ता अब्याकता. मनोविञ्ञाणधातु सिया कुसला, सिया अकुसला, सिया अब्याकता.

२. वेदनातिकं

१०३९. पञ्चन्नं खन्धानं कति सुखाय वेदनाय सम्पयुत्ता, कति दुक्खाय वेदनाय सम्पयुत्ता, कति अदुक्खमसुखाय वेदनाय सम्पयुत्ता…पे… सत्तन्नं चित्तानं कति सुखाय वेदनाय सम्पयुत्ता, कति दुक्खाय वेदनाय सम्पयुत्ता, कति अदुक्खमसुखाय वेदनाय सम्पयुत्ता?

द्वे खन्धा न वत्तब्बा सुखाय वेदनाय सम्पयुत्तातिपि, दुक्खाय वेदनाय सम्पयुत्तातिपि, अदुक्खमसुखाय वेदनाय सम्पयुत्तातिपि. तयो खन्धा सिया सुखाय वेदनाय सम्पयुत्ता, सिया दुक्खाय वेदनाय सम्पयुत्ता, सिया अदुक्खमसुखाय वेदनाय सम्पयुत्ता.

दसायतना न वत्तब्बा सुखाय वेदनाय सम्पयुत्तातिपि, दुक्खाय वेदनाय सम्पयुत्तातिपि, अदुक्खमसुखाय वेदनाय सम्पयुत्तातिपि. मनायतनं सिया सुखाय वेदनाय सम्पयुत्तं, सिया दुक्खाय वेदनाय सम्पयुत्तं, सिया अदुक्खमसुखाय वेदनाय सम्पयुत्तं. धम्मायतनं सिया सुखाय वेदनाय सम्पयुत्तं, सिया दुक्खाय वेदनाय सम्पयुत्तं, सिया अदुक्खमसुखाय वेदनाय सम्पयुत्तं, सिया न वत्तब्बं सुखाय वेदनाय सम्पयुत्तन्तिपि, दुक्खाय वेदनाय सम्पयुत्तन्तिपि, अदुक्खमसुखाय वेदनाय सम्पयुत्तन्तिपि.

दस धातुयो न वत्तब्बा सुखाय वेदनाय सम्पयुत्तातिपि, दुक्खाय वेदनाय सम्पयुत्तातिपि, अदुक्खमसुखाय वेदनाय सम्पयुत्तातिपि. पञ्च धातुयो अदुक्खमसुखाय वेदनाय सम्पयुत्ता, कायविञ्ञाणधातु सिया सुखाय वेदनाय सम्पयुत्ता, सिया दुक्खाय वेदनाय सम्पयुत्ता. मनोविञ्ञाणधातु सिया सुखाय वेदनाय सम्पयुत्ता, सिया दुक्खाय वेदनाय सम्पयुत्ता, सिया अदुक्खमसुखाय वेदनाय सम्पयुत्ता. धम्मधातु सिया सुखाय वेदनाय सम्पयुत्ता, सिया दुक्खाय वेदनाय सम्पयुत्ता, सिया अदुक्खमसुखाय वेदनाय सम्पयुत्ता, सिया न वत्तब्बा सुखाय वेदनाय सम्पयुत्तातिपि, दुक्खाय वेदनाय सम्पयुत्तातिपि, अदुक्खमसुखाय वेदनाय सम्पयुत्तातिपि.

द्वे सच्चा सिया सुखाय वेदनाय सम्पयुत्ता, सिया अदुक्खमसुखाय वेदनाय सम्पयुत्ता. निरोधसच्चं न वत्तब्बं सुखाय वेदनाय सम्पयुत्तन्तिपि, दुक्खाय वेदनाय सम्पयुत्तन्तिपि, अदुक्खमसुखाय वेदनाय सम्पयुत्तन्तिपि. दुक्खसच्चं सिया सुखाय वेदनाय सम्पयुत्तं, सिया दुक्खाय वेदनाय सम्पयुत्तं, सिया अदुक्खमसुखाय वेदनाय सम्पयुत्तं, सिया न वत्तब्बं सुखाय वेदनाय सम्पयुत्तन्तिपि, दुक्खाय वेदनाय सम्पयुत्तन्तिपि, अदुक्खमसुखाय वेदनाय सम्पयुत्तन्तिपि.

द्वादसिन्द्रिया न वत्तब्बा सुखाय वेदनाय सम्पयुत्तातिपि, दुक्खाय वेदनाय सम्पयुत्तातिपि, अदुक्खमसुखाय वेदनाय सम्पयुत्तातिपि. छ इन्द्रिया सिया सुखाय वेदनाय सम्पयुत्ता, सिया अदुक्खमसुखाय वेदनाय सम्पयुत्ता. तीणिन्द्रिया सिया सुखाय वेदनाय सम्पयुत्ता, सिया दुक्खाय वेदनाय सम्पयुत्ता, सिया अदुक्खमसुखाय वेदनाय सम्पयुत्ता. जीवितिन्द्रियं सिया सुखाय वेदनाय सम्पयुत्तं, सिया दुक्खाय वेदनाय सम्पयुत्तं, सिया अदुक्खमसुखाय वेदनाय सम्पयुत्तं, सिया न वत्तब्बं सुखाय वेदनाय सम्पयुत्तन्तिपि, दुक्खाय वेदनाय सम्पयुत्तन्तिपि, अदुक्खमसुखाय वेदनाय सम्पयुत्तन्तिपि.

दोसो अकुसलहेतु दुक्खाय वेदनाय सम्पयुत्तो. सत्त हेतू सिया सुखाय वेदनाय सम्पयुत्ता, सिया अदुक्खमसुखाय वेदनाय सम्पयुत्ता. मोहो अकुसलहेतु सिया सुखाय वेदनाय सम्पयुत्तो, सिया दुक्खाय वेदनाय सम्पयुत्तो, सिया दुक्खमसुखाय वेदनाय सम्पयुत्तो.

कबळीकारो आहारो न वत्तब्बो सुखाय वेदनाय सम्पयुत्तोति पि, दुक्खाय वेदनाय सम्पयुत्तोतिपि, अदुक्खमसुखाय वेदनाय सम्पयुत्तोतिपि. तयो आहारा सिया सुखाय वेदनाय सम्पयुत्ता, सिया दुक्खाय वेदनाय सम्पयुत्ता, सिया अदुक्खमसुखाय वेदनाय सम्पयुत्ता.

पञ्च फस्सा अदुक्खमसुखाय वेदनाय सम्पयुत्ता. कायविञ्ञाणधातुसम्फस्सो सिया सुखाय वेदनाय सम्पयुत्तो, सिया दुक्खाय वेदनाय सम्पयुत्तो. मनोविञ्ञाणधातुसम्फस्सो सिया सुखाय वेदनाय सम्पयुत्तो, सिया दुक्खाय वेदनाय सम्पयुत्तो, सिया अदुक्खमसुखाय वेदनाय सम्पयुत्तो.

सत्त वेदना न वत्तब्बा सुखाय वेदनाय सम्पयुत्तातिपि, दुक्खाय वेदनाय सम्पयुत्तातिपि, अदुक्खमसुखाय वेदनाय सम्पयुत्तातिपि. पञ्च सञ्ञा… पञ्च चेतना… पञ्च चित्ता अदुक्खमसुखाय वेदनाय सम्पयुत्ता, कायविञ्ञाणधातु सिया सुखाय वेदनाय सम्पयुत्ता, सिया दुक्खाय वेदनाय सम्पयुत्ता. मनोविञ्ञाणधातु सिया सुखाय वेदनाय सम्पयुत्ता, सिया दुक्खाय वेदनाय सम्पयुत्ता, सिया अदुक्खमसुखाय वेदनाय सम्पयुत्ता.

३. विपाकत्तिकं

१०४०. पञ्चन्नं खन्धानं कति विपाका, कति विपाकधम्मधम्मा, कति नेवविपाकनविपाकधम्मधम्मा…पे… सत्तन्नं चित्तानं कति विपाका, कति विपाकधम्मधम्मा, कति नेवविपाकनविपाकधम्मधम्मा?

रूपक्खन्धो नेवविपाकनविपाकधम्मधम्मो. चत्तारो खन्धा सिया विपाका, सिया विपाकधम्मधम्मा, सिया नेवविपाकनविपाकधम्मधम्मा.

दसायतना नेवविपाकनविपाकधम्मधम्मा. द्वायतना सिया विपाका, सिया विपाकधम्मधम्मा, सिया नेवविपाकनविपाकधम्मधम्मा.

दस धातुयो नेवविपाकनविपाकधम्मधम्मा. पञ्च धातुयो विपाका. मनोधातु सिया विपाका, सिया नेवविपाकनविपाकधम्मधम्मा. द्वे धातुयो सिया विपाका सिया विपाकधम्मधम्मा, सिया नेवविपाकनविपाकधम्मधम्मा.

द्वे सच्चा विपाकधम्मधम्मा. निरोधसच्चं नेवविपाकनविपाकधम्मधम्मं. दुक्खसच्चं सिया विपाकं, सिया विपाकधम्मधम्मं, सिया नेवविपाकनविपाकधम्मधम्मं.

सत्तिन्द्रिया नेवविपाकनविपाकधम्मधम्मा. तीणिन्द्रिया विपाका. द्विन्द्रिया विपाकधम्मधम्मा. अञ्ञिन्द्रियं सिया विपाकं, सिया विपाकधम्मधम्मं. नविन्द्रिया सिया विपाका, सिया विपाकधम्मधम्मा, सिया नेवविपाकनविपाकधम्मधम्मा.

छ हेतू विपाकधम्मधम्मा. तयो अब्याकतहेतू सिया विपाका, सिया नेवविपाकनविपाकधम्मधम्मा.

कबळीकारो आहारो नेवविपाकनविपाकधम्मधम्मो. तयो आहारा सिया विपाका, सिया विपाकधम्मधम्मा, सिया नेवविपाकनविपाकधम्मधम्मा. पञ्च फस्सा विपाका. मनोधातुसम्फस्सो सिया विपाको, सिया नेवविपाकनविपाकधम्मधम्मो. मनोविञ्ञाणधातुसम्फस्सो सिया विपाको, सिया विपाकधम्मधम्मो, सिया नेवविपाकनविपाकधम्मधम्मो. पञ्च वेदना… पञ्च सञ्ञा… पञ्च चेतना… पञ्च चित्ता विपाका. मनोधातु सिया विपाका, सिया नेवविपाकनविपाकधम्मधम्मा. मनोविञ्ञाणधातु सिया विपाका, सिया विपाकधम्मधम्मा, सिया नेवविपाकनविपाकधम्मधम्मा.

४. उपादिन्नत्तिकं

१०४१. पञ्चन्नं खन्धानं कति उपादिन्नुपादानिया, कति अनुपादिन्नुपादानिया, कति अनुपादिन्नअनुपादानिया…पे… सत्तन्नं चित्तानं कति उपादिन्नुपादानिया, कति अनुपादिन्नुपादानिया, कति अनुपादिन्नअनुपादानिया?

रूपक्खन्धो सिया उपादिन्नुपादानियो, सिया अनुपादिन्नुपादानियो ४. चत्तारो खन्धा सिया उपादिन्नुपादानिया, सिया अनुपादिन्नुपादानिया, सिया अनुपादिन्नअनुपादानिया.

पञ्चायतना उपादिन्नुपादानिया. सद्दायतनं अनुपादिन्नुपादानियं. चत्तारो आयतना सिया उपादिन्नुपादानिया, सिया अनुपादिन्नुपादानिया. द्वायतना सिया उपादिन्नुपादानिया, सिया अनुपादिन्नुपादानिया, सिया अनुपादिन्नअनुपादानिया.

दस धातुयो उपादिन्नुपादानिया. सद्दधातु अनुपादिन्नुपादानिया. पञ्च धातुयो सिया उपादिन्नुपादानिया, सिया अनुपादिन्नुपादानिया. द्वे धातुयो सिया उपादिन्नुपादानिया, सिया अनुपादिन्नुपादानिया, सिया अनुपादिन्नअनुपादानिया.

समुदयसच्चं अनुपादिन्नुपादानियं. द्वे सच्चा अनुपादिन्नअनुपादानिया. दुक्खसच्चं सिया उपादिन्नुपादानियं, सिया अनुपादिन्नुपादानियं.

नविन्द्रिया उपादिन्नुपादानिया. दोमनस्सिन्द्रियं अनुपादिन्नुपादानियं. तीणिन्द्रिया अनुपादिन्नअनुपादानिया. नविन्द्रिया सिया उपादिन्नुपादानिया, सिया अनुपादिन्नुपादानिया, सिया अनुपादिन्नअनुपादानिया. तयो अकुसलहेतू अनुपादिन्नुपादानिया. तयो कुसलहेतू सिया अनुपादिन्नुपादानिया, सिया अनुपादिन्नअनुपादानिया. तयो अब्याकतहेतू सिया उपादिन्नुपादानिया, सिया अनुपादिन्नुपादानिया, सिया अनुपादिन्नअनुपादानिया.

कबळीकारो आहारो सिया उपादिन्नुपादानियो, सिया अनुपादिन्नुपादानियो. तयो आहारा सिया उपादिन्नुपादानिया, सिया अनुपादिन्नुपादानिया, सिया अनुपादिन्नअनुपादानिया.

पञ्च फस्सा उपादिन्नुपादानिया. मनोधातुसम्फस्सो सिया उपादिन्नुपादानियो, सिया अनुपादिन्नुपादानियो. मनोविञ्ञाणधातुसम्फस्सो सिया उपादिन्नुपादानियो, सिया अनुपादिन्नुपादानियो, सिया अनुपादिन्नअनुपादानियो. पञ्च वेदना… पञ्च सञ्ञा… पञ्च चेतना… पञ्च चित्ता उपादिन्नुपादानिया. मनोधातु सिया उपादिन्नुपादानिया, सिया अनुपादिन्नुपादानिया. मनोविञ्ञाणधातु सिया उपादिन्नुपादानिया, सिया अनुपादिन्नुपादानिया, सिया अनुपादिन्नअनुपादानिया.

५. वितक्कत्तिकं

१०४२. पञ्चन्नं खन्धानं कति सवितक्कसविचारा, कति अवितक्कविचारमत्ता, कति अवितक्कअविचारा…पे… सत्तन्नं चित्तानं कति सवितक्कसविचारा, कति अवितक्कविचारमत्ता, कति अवितक्कअविचारा?

रूपक्खन्धो अवितक्कअविचारो. तयो खन्धा सिया सवितक्कसविचारा, सिया अवितक्कविचारमत्ता, सिया अवितक्कअविचारा. सङ्खारक्खन्धो सिया सवितक्कसविचारो, सिया अवितक्कविचारमत्तो, सिया अवितक्कअविचारो सिया न वत्तब्बो सवितक्कसविचारोतिपि, अवितक्कविचारमत्तोतिपि, अवितक्कअविचारोतिपि.

दसायतना अवितक्कअविचारा. मनायतनं सिया सवितक्कसविचारं, सिया अवितक्कविचारमत्तं, सिया अवितक्कअविचारं. धम्मायतनं सिया सवितक्कसविचारं, सिया अवितक्कविचारमत्तं, सिया अवितक्कअविचारं, सिया न वत्तब्बं सवितक्कसविचारन्तिपि, अवितक्कविचारमत्तन्तिपि, अवितक्कअविचारन्तिपि.

पन्नरस धातुयो अवितक्कअविचारा. मनोधातु सवितक्कसविचारा. मनोविञ्ञाणधातु सिया सवितक्कसविचारा, सिया अवितक्कविचारमत्ता, सिया अवितक्कअविचारा. धम्मधातु सिया सवितक्कसविचारा, सिया अवितक्कविचारमत्ता, सिया अवितक्कअविचारा, सिया न वत्तब्बा सवितक्कसविचारातिपि, अवितक्कविचारमत्तातिपि, अवितक्कअविचारातिपि.

समुदयसच्चं सवितक्कसविचारं. निरोधसच्चं अवितक्कअविचारं. मग्गसच्चं सिया सवितक्कसविचारं, सिया अवितक्कविचारमत्तं, सिया अवितक्कअविचारं. दुक्खसच्चं सिया सवितक्कसविचारं, सिया अवितक्कविचारमत्तं, सिया अवितक्कअविचारं, सिया न वत्तब्बं सवितक्कसविचारन्तिपि, अवितक्कविचारमत्तन्तिपि, अवितक्कअविचारन्तिपि.

नविन्द्रिया अवितक्कअविचारा. दोमनस्सिन्द्रियं सवितक्कसविचारं. उपेक्खिन्द्रियं सिया सवितक्कसविचारं, सिया अवितक्कअविचारं. एकादसिन्द्रिया सिया सवितक्कसविचारा, सिया अवितक्कविचारमत्ता, सिया अवितक्कअविचारा.

तयो अकुसलहेतू सवितक्कसविचारा. छ हेतू सिया सवितक्कसविचारा, सिया अवितक्कविचारमत्ता, सिया अवितक्कअविचारा. कबळीकारो आहारो अवितक्कअविचारो. तयो आहारा सिया सवितक्कसविचारा, सिया अवितक्कविचारमत्ता, सिया अवितक्कअविचारा. पञ्च फस्सा अवितक्कअविचारा. मनोधातुसम्फस्सो सवितक्कसविचारो. मनोविञ्ञाणधातुसम्फस्सो सिया सवितक्कसविचारो, सिया अवितक्कविचारमत्तो, सिया अवितक्कअविचारो. पञ्च वेदना… पञ्च सञ्ञा… पञ्च चेतना… पञ्च चित्ता अवितक्कअविचारा मनोधातु सवितक्कसविचारा, मनोविञ्ञाणधातु सिया सवितक्कसविचारा, सिया अवितक्कविचारमत्ता, सिया अवितक्कअविचारा.

(१) रूपदुकं

१०४३. पञ्चन्नं खन्धानं कति रूपा, कति अरूपा…पे… सत्तन्नं चित्तानं कति रूपा, कति अरूपा?

रूपक्खन्धो रूपं. चत्तारो खन्धा अरूपा. दसायतना रूपा. मनायतनं अरूपं. धम्मायतनं सिया रूपं, सिया अरूपं. दस धातुयो रूपा. सत्त धातुयो अरूपा. धम्मधातु सिया रूपा, सिया अरूपा. तीणि सच्चानि अरूपा. दुक्खसच्चं सिया रूपं, सिया अरूपं. सत्तिन्द्रिया रूपा. चुद्दसिन्द्रिया अरूपा. जीवितिन्द्रियं सिया रूपं, सिया अरूपं. नव हेतू अरूपा. कबळीकारो आहारो रूपं. तयो आहारा अरूपा. सत्त फस्सा अरूपा. सत्त वेदना… सत्त सञ्ञा… सत्त चेतना सत्त चित्ता अरूपा.

(२) लोकियदुकं

१०४४. पञ्चन्नं खन्धानं कति लोकिया, कति लोकुत्तरा? द्वादसन्नं आयतनानं कति लोकिया, कति लोकुत्तरा? अट्ठारसन्नं धातूनं कति लोकिया, कति लोकुत्तरा? चतुन्नं सच्चानं कति लोकिया, कति लोकुत्तरा…पे… सत्तन्नं चित्तानं कति लोकिया, कति लोकुत्तरा?

रूपक्खन्धो लोकियो. चत्तारो खन्धा सिया लोकिया, सिया लोकुत्तरा. दसायतना लोकिया. द्वे आयतना सिया लोकिया, सिया लोकुत्तरा. सोळस धातुयो लोकिया. द्वे धातुयो सिया लोकिया, सिया लोकुत्तरा. द्वे सच्चा लोकिया. द्वे सच्चा लोकुत्तरा.

दसिन्द्रिया लोकिया. तीणिन्द्रिया लोकुत्तरा. नविन्द्रिया सिया लोकिया, सिया लोकुत्तरा. तयो अकुसलहेतू लोकिया. छ हेतू सिया लोकिया, सिया लोकुत्तरा. कबळीकारो आहारो लोकियो. तयो आहारा सिया लोकिया, सिया लोकुत्तरा. छ फस्सा लोकिया. मनोविञ्ञाणधातुसम्फस्सो सिया लोकियो, सिया लोकुत्तरो. छ वेदना लोकिया. मनोविञ्ञाणधातुसम्फस्सजा वेदना सिया लोकिया, सिया लोकुत्तरा. छ सञ्ञा लोकिया. मनोविञ्ञाणधातुसम्फस्सजा सञ्ञा सिया लोकिया, सिया लोकुत्तरा. छ चेतना लोकिया. मनोविञ्ञाणधातुसम्फस्सजा चेतना सिया लोकिया, सिया लोकुत्तरा. छ चित्ता लोकिया. मनोविञ्ञाणधातु सिया लोकिया, सिया लोकुत्तराति.

अभिञ्ञा द्वे सारम्मणा, दिट्ठा कुसलवेदना;

विपाका च उपादिन्ना, वितक्कं रूपलोकियाति.

धम्महदयविभङ्गो निट्ठितो.

विभङ्गपकरणं निट्ठितं.