📜

नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स

अभिधम्मपिटके

विभङ्ग-मूलटीका

१. खन्धविभङ्गो

१. सुत्तन्तभाजनीयवण्णना

चतुसच्चदसोति चत्तारि सच्चानि समाहटानि चतुसच्चं, चतुसच्चं पस्सीति चतुसच्चदसो. सतिपि सावकानं पच्चेकबुद्धानञ्च चतुसच्चदस्सनभावे अनञ्ञपुब्बकत्ता भगवतो चतुसच्चदस्सनस्स तत्थ च सब्बञ्ञुताय दसबलेसु च वसीभावस्स पत्तितो परसन्तानेसु च पसारितभावेन सुपाकटत्ता भगवाव विसेसेन ‘‘चतुसच्चदसो’’ति थोमनं अरहतीति. नाथतीति नाथो, वेनेय्यानं हितसुखं आसीसति पत्थेति, परसन्तानगतं वा किलेसब्यसनं उपतापेति, ‘‘साधु, भिक्खवे, भिक्खु कालेन कालं अत्तसम्पत्तिं पच्चवेक्खिता’’तिआदिना (अ. नि. ८.७) वा तं तं हितपटिपत्तिं याचतीति अत्थो. परमेन चित्तिस्सरियेन समन्नागतो, सब्बसत्ते वा गुणेहि ईसति अभिभवतीति परमिस्सरो भगवा ‘‘नाथो’’ति वुच्चति. ‘‘सद्धम्मे गारवं कत्वा करिस्सामी’’ति सोतब्बभावे कारणं वत्वा पुन सवने नियोजेन्तो आह ‘‘तं सुणाथ समाहिता’’ति. ‘‘पोराणट्ठकथानयं विगाहित्वा करिस्सामी’’ति वा एतेन सक्कच्चसवने च कारणं वत्वा तत्थ नियोजेन्तो आह ‘‘सद्धम्मे गारवं कत्वा तं सुणाथा’’ति.

एत्थ च ‘‘चतुसच्चदसो’’ति वचनं थोमनमेव चतुप्पभेदाय देसनाय समानगणनदस्सनगुणेन, ‘‘अट्ठारसहि बुद्धधम्मेहि उपेतो’’ति च अट्ठारसप्पभेदाय देसनाय समानगणनगुणेहीति दट्ठब्बं. यथावुत्तेन वा निरतिसयेन चतुसच्चदस्सनेन भगवा चतुधा धम्मसङ्गणिं देसेतुं समत्थो अहोसि, अट्ठारसबुद्धधम्मसमन्नागमेन अट्ठारसधा विभङ्गन्ति यथावुत्तदेसनासमत्थतासम्पादकगुणनिदस्सनमेतं ‘‘चतुसच्चदसो उपेतो बुद्धधम्मेहि अट्ठारसही’’ति. तेन यथावुत्ताय देसनाय सब्बञ्ञुभासितत्ता अविपरीततं दस्सेन्तो तत्थ सत्ते उग्गहादीसु नियोजेति, निट्ठानगमनञ्च अत्तनो वायामं दस्सेन्तो अट्ठकथासवने च आदरं उप्पादयति, यथावुत्तगुणरहितेन असब्बञ्ञुना देसेतुं असक्कुणेय्यतं धम्मसङ्गणीविभङ्गप्पकरणानं दस्सेन्तो तत्थ तदट्ठकथाय च सातिसयं गारवं जनयति, बुद्धादीनञ्च रतनानं सम्मासम्बुद्धतादिगुणे विभावेति.

तत्थ चत्तारि सच्चानि पाकटानेव, अट्ठारस पन बुद्धधम्मा एवं वेदितब्बा – ‘‘अतीतंसे बुद्धस्स भगवतो अप्पटिहतं ञाणं, अनागतंसे…पे… पच्चुप्पन्नंसे…पे… इमेहि तीहि धम्मेहि समन्नागतस्स बुद्धस्स भगवतो सब्बं कायकम्मं ञाणपुब्बङ्गमं ञाणानुपरिवत्तं, सब्बं वचीकम्मं…पे. … सब्बं मनोकम्मं…पे… इमेहि छहि धम्मेहि समन्नागतस्स बुद्धस्स भगवतो नत्थि छन्दस्स हानि, नत्थि धम्मदेसनाय, नत्थि वीरियस्स, नत्थि समाधिस्स, नत्थि पञ्ञाय, नत्थि विमुत्तिया हानि. इमेहि द्वादसहि धम्मेहि समन्नागतस्स बुद्धस्स भगवतो नत्थि दवा, नत्थि रवा, नत्थि अफुटं, नत्थि वेगायितत्तं, नत्थि अब्यावटमनो, नत्थि अप्पटिसङ्खानुपेक्खा’’ति.

तत्थ नत्थि दवाति खिड्डाधिप्पायेन किरिया नत्थि. नत्थि रवाति सहसा किरिया नत्थि. नत्थि अफुटन्ति ञाणेन अफुसितं नत्थि. नत्थि वेगायितत्तन्ति तुरितकिरिया नत्थि. नत्थि अब्यावटमनोति निरत्थको चित्तसमुदाचारो नत्थि. नत्थि अप्पटिसङ्खानुपेक्खाति अञ्ञाणुपेक्खा नत्थि. कत्थचि पन ‘‘नत्थि धम्मदेसनाय हानी’’ति अलिखित्वा ‘‘नत्थि छन्दस्स हानि, नत्थि वीरियस्स, नत्थि सत्तिया’’ति लिखन्ति.

. धम्मसङ्गहे धम्मे कुसलादिके तिकदुकेहि सङ्गहेत्वा ते एव धम्मे सुत्तन्ते खन्धादिवसेन वुत्ते विभजितुं विभङ्गप्पकरणं वुत्तं. तत्थ सङ्खेपेन वुत्तानं खन्धादीनं विभजनं विभङ्गो. सो सो विभङ्गो पकतो अधिकतो यस्सा पाळिया, सा ‘‘विभङ्गप्पकरण’’न्ति वुच्चति. अधिकतोति च वत्तब्बभावेन परिग्गहितोति अत्थो. तत्थ विभङ्गप्पकरणस्स आदिभूते खन्धविभङ्गे ‘‘पञ्चक्खन्धा रूपक्खन्धो…पे… विञ्ञाणक्खन्धो’’ति इदं सुत्तन्तभाजनीयं नाम. ननु न एत्तकमेव सुत्तन्तभाजनीयन्ति? सच्चं, इति-सद्देन पन आदि-सद्दत्थजोतकेन पकारत्थजोतकेन वा सब्बं सुत्तन्तभाजनीयं सङ्गहेत्वा विञ्ञाणक्खन्धोति एवमादि एवंपकारं वा इदं सुत्तन्तभाजनीयन्ति वेदितब्बं. अथ वा एकदेसेन समुदायं निदस्सेति पब्बतसमुद्दादिनिदस्सको विय. तत्थ निब्बानवज्जानं सब्बधम्मानं सङ्गाहकत्ता सब्बसङ्गाहकेहि च आयतनादीहि अप्पकतरपदत्ता खन्धानं खन्धविभङ्गो आदिम्हि वुत्तो.

न ततो हेट्ठाति रूपादीनं वेदयितादिसभावत्ताभावा यस्मिं सभावे अतीतादयो रासी कत्वा वत्तब्बा, तस्स रुप्पनादितो अञ्ञस्साभावा च हेट्ठा गणनेसु सङ्खतधम्मानं अनिट्ठानं सावसेसभावं, न हेट्ठा गणनमत्ताभावं सन्धाय वुत्तं. छट्ठस्स पन खन्धस्स अभावा ‘‘न उद्ध’’न्ति आह. न हि सविभागधम्मेहि निस्सटस्स अतीतादिभावरहितस्स एकस्स निब्बानस्स रासट्ठो अत्थीति. ‘‘रासिम्ही’’ति सद्दत्थसहितं खन्ध-सद्दस्स विसयं दस्सेति. ‘‘गुणे पण्णत्तियं रुळ्हिय’’न्ति विसयमेव खन्ध-सद्दस्स दस्सेति, न सद्दत्थं. लोकियलोकुत्तरभेदञ्हि सीलादिगुणं निप्पदेसेन गहेत्वा पवत्तमानो खन्ध-सद्दो सीलादिगुणविसिट्ठं रासट्ठं दीपेतीति. केचि पन ‘‘गुणट्ठो एत्थ खन्धट्ठो’’ति वदन्ति. दारुक्खन्धोति एत्थ पन न खन्ध-सद्दो पञ्ञत्ति-सद्दस्स अत्थे वत्तति, तादिसे पन पुथुलायते दारुम्हि दारुक्खन्धोति पञ्ञत्ति होतीति पञ्ञत्तियं निपततीति वुत्तं. तथा एकस्मिम्पि विञ्ञाणे पवत्तो विञ्ञाणक्खन्धोति खन्ध-सद्दो न रुळ्ही-सद्दस्स अत्थं वदति, समुदाये पन निरुळ्हो खन्ध-सद्दो तदेकदेसे पवत्तमानो ताय एव रुळ्हिया पवत्ततीति खन्ध-सद्दो रुळ्हियं निपततीति वुत्तं.

रासितो गुणतोति सब्बत्थ निस्सक्कवचनं विसयस्सेव खन्ध-सद्दप्पवत्तिया कारणभावं सन्धाय कतन्ति वेदितब्बं. ‘‘रासितो’’ति इममत्थं सद्दत्थवसेनपि नियमेत्वा दस्सेतुं ‘‘अयञ्हि खन्धट्ठो नाम पिण्डट्ठो’’तिआदिमाह. कोट्ठासट्ठे खन्धट्ठे छट्ठेनपि खन्धेन भवितब्बं. निब्बानम्पि हि छट्ठो कोट्ठासोति. तस्मा ‘‘खन्धट्ठो नाम रासट्ठो’’ति युत्तं. येसं वा अतीतादिवसेन भेदो अत्थि, तेसं रुप्पनादिलक्खणवसेन तंतंकोट्ठासता वुच्चतीति भेदरहितस्स निब्बानस्स कोट्ठासट्ठेन च खन्धभावो न वुत्तोति वेदितब्बो.

एत्तावताति उद्देसमत्तेनाति अत्थो. चत्तारो च महाभूता…पे… रूपन्ति एवं विभत्तो. कत्थाति चे? एकादससु ओकासेसु. इति-सद्देन निदस्सनत्थेन सब्बो विभजननयो दस्सितो. इदञ्च विभजनं ओळारिकादीसु चक्खायतनन्तिआदिविभजनञ्च यथासम्भवं एकादससु ओकासेसु योजेतब्बं, एवं वेदनाक्खन्धादीसुपि. विञ्ञाणक्खन्धो पन एकादसोकासेसु पुरिमे ओकासपञ्चके ‘‘चक्खुविञ्ञाणं…पे… मनोविञ्ञाण’’न्ति छविञ्ञाणकायविसेसेन विभत्तो, न तत्थ मनोधातु मनोविञ्ञाणधातूति विभजनं अत्थि. तं पन द्वयं मनोविञ्ञाणन्ति वुत्तन्ति इममत्थं दस्सेतुं अट्ठकथायं ‘‘मनोधातु मनोविञ्ञाणधातू’’ति वुत्तन्ति दट्ठब्बं.

एवं पाळिनयेन पञ्चसु खन्धेसु धम्मपरिच्छेदं दस्सेत्वा पुन अञ्ञेन पकारेन दस्सेतुं ‘‘अपिचा’’तिआदिमाह. एत्थाति एतस्मिं खन्धनिद्देसे.

१. रूपक्खन्धनिद्देसवण्णना

. यं किञ्चीति एत्थ न्ति सामञ्ञेन अनियमनिदस्सनं, किञ्चीति पकारन्तरभेदं आमसित्वा अनियमनिदस्सनं. उभयेनपि अतीतं वा…पे… सन्तिके वा अप्पं वा बहुं वा यादिसं वा तादिसं वा यं किञ्चीति नपुंसकनिद्देसारहं सब्बं ब्यापेत्वा सङ्गण्हातीति अञ्ञेसुपि नपुंसकनिद्देसारहेसु पसङ्गं दिस्वा तस्स अधिप्पेतत्थं अतिच्च पवत्तितो अतिप्पसङ्गस्स नियमनत्थं ‘‘रूप’’न्ति आह. यंकिञ्चीति सनिपातं यं-सद्दं किं-सद्दञ्च अनियमेकत्थदीपनवसेन एकं पदन्ति गहेत्वा ‘‘पदद्वयेनपी’’ति वुत्तं.

किञ्च, भिक्खवे, रूपं वदेथाति तुम्हेपि रूपं रूपन्ति वदेथ, तं केन कारणेन वदेथाति अत्थो, अथ वा केन कारणेन रूपं, तं कारणं वदेथाति अत्थो. अथेतेसु भिक्खूसु तुण्हीभूतेसु भगवा आह ‘‘रुप्पतीति खो’’तिआदि.

भिज्जतीति सीतादिसन्निपाते विसदिससन्तानुप्पत्तिदस्सनतो पुरिमसन्तानस्स भेदं सन्धायाह. भेदो च विसदिसताविकारापत्तीति भिज्जतीति विकारं आपज्जतीति अत्थो. विकारापत्ति च सीतादिसन्निपाते विसदिसरूपुप्पत्तियेव. अरूपक्खन्धानं पन अतिलहुपरिवत्तितो यथा रूपधम्मानं ठितिक्खणे सीतादीहि समागमो होति, येन तत्थ उतुनो ठितिप्पत्तस्स पुरिमसदिससन्तानुप्पादनसमत्थता न होति आहारादिकस्स वा, एवं अञ्ञेहि समागमो नत्थि. सङ्घट्टनेन च विकारापत्तियं रुप्पन-सद्दो निरुळ्हो, तस्मा अरूपधम्मानं सङ्घट्टनविरहितत्ता रूपधम्मानं विय पाकटस्स विकारस्स अभावतो च ‘‘रुप्पन्ती’’ति ‘‘रुप्पनलक्खणा’’ति च न वुच्चन्ति. जिघच्छापिपासाहि रुप्पनञ्च उदरग्गिसन्निपातेन होतीति दट्ठब्बं. एत्थ च कुप्पतीति एतेन कत्तुअत्थे रूपपदसिद्धिं दस्सेति, घट्टीयति पीळीयतीति एतेहि कम्मत्थे. कोपादिकिरियायेव हि रुप्पनकिरियाति. सो पन कत्तुभूतो कम्मभूतो च अत्थो भिज्जमानो होतीति इमस्सत्थस्स दस्सनत्थं ‘‘भिज्जतीति अत्थो’’ति वुत्तं. अथ वा रुप्पतीति रूपन्ति कम्मकत्तुत्थे रूपपदसिद्धि वुत्ता. विकारो हि रुप्पनन्ति. तेनेव ‘‘भिज्जतीति अत्थो’’ति कम्मकत्तुत्थेन भिज्जति-सद्देन अत्थं दस्सेति. यं पन रुप्पति भिज्जति, तं यस्मा कुप्पति घट्टीयति पीळीयति, तस्मा एतेहि च पदेहि पदत्थो पाकटो कतोति. ‘‘केनट्ठेना’’ति पुच्छासभागवसेन ‘‘रुप्पनट्ठेना’’ति वुत्तं. न केवलं सद्दत्थोयेव रुप्पनं, तस्स पनत्थस्स लक्खणञ्च होतीति अत्थलक्खणवसेन ‘‘रुप्पनलक्खणेन रूपन्तिपि वत्तुं वट्टती’’ति आह.

छिज्जित्वाति मुच्छापत्तिया मुच्चित्वा अङ्गपच्चङ्गानं छेदनवसेन वा छिज्जित्वा. अच्चन्तखारेन सीतोदकेनाति अतिसीतभावमेव सन्धाय अच्चन्तखारता वुत्ता सिया. न हि तं कप्पसण्ठानं उदकं सम्पत्तिकरं पथवीसन्धारकं कप्पविनासउदकं विय खारं भवितुं अरहति. तथा हि सति पथवी विलीयेय्याति. अवीचिमहानिरयेति सउस्सदं अवीचिनिरयं वुत्तं. तेनेव ‘‘तत्थ ही’’तिआदि वुत्तं. पेत्ति…पे… न होन्तीति एवंविधापि सत्ता अत्थीति अधिप्पायो एवंविधायेव होन्तीति नियमाभावतो. एवं कालकञ्जिकादीसुपीति. सरन्ता गच्छन्तीति सरीसप-सद्दस्स अत्थं वदति.

अभिसञ्ञूहित्वाति एत्थ समूहं कत्वातिपि अत्थो. एतेन सब्बं रूपं…पे… दस्सितं होतीति एतेन रूपक्खन्ध-सद्दस्स समानाधिकरणसमासभावं दस्सेति. तेनेवाह ‘‘न हि रूपतो…पे… अत्थी’’ति.

. पक्खिपित्वाति एत्थ एकादसोकासेसु रूपं पक्खिपित्वाति अत्थो. न हि तत्थ मातिकंयेव पक्खिपित्वा मातिका ठपिता, अथ खो पकरणप्पत्तं रूपन्ति.

अपरो नयो…पे… एत्थेव गणनं गतन्ति एतेन अतीतंसेनाति भुम्मत्थे करणवचनन्ति दस्सेति. येन पकारेन गणनं गतं, तं दस्सेतुं ‘‘चत्तारो च महाभूता’’तिआदि वुत्तन्ति इमस्मिं अत्थे सति महाभूतुपादायरूपभावो अतीतकोट्ठासे गणनस्स कारणन्ति आपज्जति. न हि अतीतंसानं वेदनादीनं निवत्तनत्थं इदं वचनं ‘‘यं रूप’’न्ति एतेनेव तेसं निवत्तितत्ता, नापि रूपस्स अञ्ञप्पकारनिवत्तनत्थं सब्बप्पकारस्स तत्थ गणितत्ता, न च अनागतपच्चुप्पन्नाकारनिवत्तनत्थं अतीतंसवचनेन तंनिवत्तनतोति. अथ पन यं अतीतंसेन गणितं, तं चत्तारो च…पे… रूपन्ति एवं गणितन्ति अयमत्थो अधिप्पेतो, एवं सति गणनन्तरदस्सनं इदं सिया, न अतीतंसेन गणितप्पकारदस्सनं, तंदस्सने पन सति भूतुपादायरूपप्पकारेन अतीतंसे गणितं तंसभावत्ताति आपन्नमेव होति, न च एवंसभावता अतीतंसे गणितताय कारणं भवितुं अरहति एवंसभावस्सेव पच्चुप्पन्नानागतेसु गणितत्ता सुखादिसभावस्स च अतीतंसे गणितत्ता, तस्मा पुरिमनयो एव युत्तो. अज्झत्तबहिद्धानिद्देसेसुपि तादिसो एवत्थो लब्भतीति.

सुत्तन्तपरियायतोति परियायदेसनत्ता सुत्तस्स वुत्तं. अभिधम्मनिद्देसतोति निप्परियायदेसनत्ता अभिधम्मस्स निच्छयेन देसो निद्देसोति कत्वा वुत्तं. किञ्चापीतिआदीसु अयमधिप्पायो – सुत्तन्तभाजनीयत्ता यथा ‘‘अतीतं नन्वागमेय्या’’तिआदीसु अद्धानवसेन अतीतादिभावोव वुत्तो, तथा इधापि निद्दिसितब्बो (म. नि. ३.२७२, २७५; अप. थेर २.५५.२४४) सिया. एवं सन्तेपि सुत्तन्तभाजनीयम्पि अभिधम्मदेसनायेव सुत्तन्ते वुत्तधम्मे विचिनित्वा विभजनवसेन पवत्ताति अभिधम्मनिद्देसेनेव अतीतादिभावो निद्दिट्ठोति.

अद्धासन्ततिसमयखणवसेनाति एत्थ चुतिपटिसन्धिपरिच्छिन्ने काले अद्धा-सद्दो वत्ततीति ‘‘अहोसिं नु खो अहमतीतमद्धान’’न्तिआदिसुत्तवसेन (म. नि. १.१८; सं. नि. २.२०) विञ्ञायति. ‘‘तयोमे, भिक्खवे, अद्धा. कतमे तयो? अतीतो अद्धा, अनागतो अद्धा, पच्चुप्पन्नो अद्धा’’ति (इतिवु. ६३; दी. नि. ३.३०५) एत्थ पन परमत्थतो परिच्छिज्जमानो अद्धा निरुत्तिपथसुत्तवसेन (सं. नि. ३.६२) खणपरिच्छिन्नो युत्तो. तत्थ हि ‘‘यं, भिक्खवे, रूपं जातं पातुभूतं, ‘अत्थी’ति तस्स सङ्खा’’ति (सं. नि. ३.६२) विज्जमानस्स पच्चुप्पन्नता ततो पुब्बे पच्छा च अतीतानागतता वुत्ताति. येभुय्येन पन चुतिपटिसन्धिपरिच्छिन्नो (दी. नि. ३.३०५; इतिवु. ६३) सुत्तेसु अतीतादिको अद्धा वुत्तोति सो एव इधापि ‘‘अद्धावसेना’’ति वुत्तो. सीतं सीतस्स सभागो, तथा उण्हं उण्हस्स. यं पन सीतं उण्हं वा सरीरे सन्निपतितं सन्तानवसेन पवत्तमानं अनूनं अनधिकं एकाकारं, तं एको उतूति वुच्चति. सभागउतुनो अनेकन्तसभावतो एकगहणं कतं, एवं आहारेपि. एकवीथिएकजवनसमुट्ठानन्ति पञ्चछट्ठद्वारवसेन वुत्तं. सन्ततिसमयकथा विपस्सकानं उपकारत्थाय अट्ठकथासु कथिता.

निट्ठितहेतुपच्चयकिच्चं, निट्ठितहेतुकिच्चमनिट्ठितपच्चयकिच्चं, उभयकिच्चमसम्पत्तं, सकिच्चक्खणे पच्चुप्पन्नं. जनको हेतु, उपत्थम्भको पच्चयो, तेसं उप्पादनं उपत्थम्भनञ्च किच्चं. यथा बीजस्स अङ्कुरुप्पादनं पथवीआदीनञ्च तदुपत्थम्भनं कम्मस्स कटत्तारूपविपाकुप्पादनं आहारादीनं तदुपत्थम्भनं, एवं एकेकस्स कलापस्स चित्तुप्पादस्स च जनकानं कम्मानन्तरादिपच्चयभूतानं उपत्थम्भकानञ्च सहजातपुरेजातपच्छाजातानं किच्चं यथासम्भवं योजेतब्बं. तत्थ उप्पादक्खणे हेतुकिच्चं दट्ठब्बं, तीसुपि खणेसु पच्चयकिच्चं. पथवीआदीनं सन्धारणादिकं फस्सादीनं फुसनादिकञ्च अत्तनो अत्तनो किच्चं सकिच्चं, तस्स करणक्खणो सकिच्चक्खणो. सह वा किच्चेन सकिच्चं, यस्मिं खणे सकिच्चं रूपं वा अरूपं वा होति, सो सकिच्चक्खणो, तस्मिं खणे पच्चुप्पन्नं.

. एत्तकमेवाति ‘‘तेसं तेस’’न्ति इमिना आमेडितवचनेन अभिब्यापनत्थेन वुत्तत्थमेव. ‘‘अपरस्स अपरस्सा’’ति दीपनं अपरदीपनं. परियेसतूति एतेन परियेसनाय अनिट्ठनामनिवत्तनस्स अकारणभावं दस्सेति. कम्मदोसेन हि चित्तविपल्लासदोसेन च गूथभक्खपाणादयो उम्मत्तकादयो च परियेसेय्युं दिट्ठिविपल्लासेन च योनकादयो न आरम्मणस्स परियेसितब्बसभावत्ता, अपरियेसितब्बसभावत्ता पन एतस्स अनिट्ठमिच्चेव नामन्ति अत्थो.

सम्पत्तिविरहतोति रूपादीनं देवमनुस्ससम्पत्तिभवे कुसलकम्मफलता समिद्धसोभनता च सम्पत्ति, तब्बिरहतोति अत्थो. ततो एव तं न परियेसितब्बन्ति. सोभनानि च कानिचि हत्थिरूपादीनि अकुसलकम्मनिब्बत्तानि न तेसंयेव हत्थिआदीनं सुखस्स हेतुभावं गच्छन्तीति तेसं सङ्गण्हनत्थं ‘‘अकन्त’’न्ति वुत्तं. तस्स तस्सेव हि सत्तस्स अत्तना कतेन कुसलेन निब्बत्तं सुखस्स पच्चयो होति, अकुसलेन निब्बत्तं दुक्खस्स. तस्मा कम्मजानं इट्ठानिट्ठता कम्मकारकसत्तस्स वसेन योजनारहा सिया. अट्ठकथायं पन ‘‘कुसलकम्मजं अनिट्ठं नाम नत्थी’’ति इदमेव वुत्तं, न वुत्तं ‘‘अकुसलकम्मजं इट्ठं नाम नत्थी’’ति. तेन अकुसलकम्मजम्पि सोभनं परसत्तानं इट्ठन्ति अनुञ्ञातं भविस्सति. कुसलकम्मजं पन सब्बेसं इट्ठमेवाति वदन्ति. तिरच्छानगतानं पन केसञ्चि मनुस्सरूपं अमनापं, यतो ते दिस्वाव पलायन्ति. मनुस्सा च देवतारूपं दिस्वा भायन्ति, तेसम्पि विपाकविञ्ञाणं तं रूपं आरब्भ कुसलविपाकं उप्पज्जति, तादिसस्स पन पुञ्ञस्स अभावा न तेसं तत्थ अभिरति होतीति अधिप्पायो. कुसलकम्मजस्स पन अनिट्ठस्साभावो विय अकुसलकम्मजस्स सोभनस्स इट्ठस्स अभावो वत्तब्बो. हत्थिआदीनम्पि हि अकुसलकम्मजं मनुस्सानं अकुसलविपाकस्सेव आरम्मणं, कुसलकम्मजं पन पवत्ते समुट्ठितं कुसलविपाकस्स. इट्ठारम्मणेन पन वोमिस्सकत्ता अप्पकं अकुसलकम्मजं बहुलं अकुसलविपाकुप्पत्तिया कारणं न भविस्सतीति सक्का वत्तुन्ति. विपाकं पन कत्थचि न सक्का वञ्चेतुन्ति विपाकवसेन इट्ठानिट्ठारम्मणववत्थानं सुट्ठु वुत्तं. तस्मा तं अनुगन्त्वा सब्बत्थ इट्ठानिट्ठता योजेतब्बा.

अनिट्ठा पञ्च कामगुणाति कस्मा वुत्तं, ननु ‘‘चक्खुविञ्ञेय्यानि रूपानि इट्ठानी’’ति (म. नि. १.१६६; २.१५५; ३.१९०; सं. नि. ५.३०) एवमादिना इट्ठानेव रूपादीनि ‘‘कामगुणा’’ति वुत्तानीति? कामगुणसदिसेसु कामगुणवोहारतो, सदिसता च रूपादिभावोयेव, न इट्ठता. ‘‘अनिट्ठा’’ति वा वचनेन अकामगुणता दस्सिताति कामगुणविसभागा रूपादयो ‘‘कामगुणा’’ति वुत्ता असिवे ‘‘सिवा’’ति वोहारो विय. सब्बानि वा इट्ठानिट्ठानि रूपादीनि तण्हावत्थुभावतो कामगुणायेव. वुत्तञ्हि ‘‘रूपा लोके पियरूपं सातरूप’’न्तिआदि (दी. नि. २.४००; म. नि. १.१३३; विभ. २०३). अतिसयेन पन कामनीयत्ता सुत्तेसु ‘‘कामगुणा’’ति इट्ठानि रूपादीनि वुत्तानीति.

द्वीसुपि हीनपणीतपदेसु ‘‘अकुसलकम्मजवसेन कुसलकम्मजवसेना’’ति वचनं ‘‘तेसं तेसं सत्तान’’न्ति सत्तवसेन नियमेत्वा विभजितत्ता, अयञ्चत्थो ‘‘तेसं तेस’’न्ति अवयवयोगे सामिवचनं कत्वा वुत्तोति वेदितब्बो. सत्तसन्तानपरियापन्नेसु कम्मजं विसिट्ठन्ति ‘‘कम्मजवसेना’’ति वुत्तं. यदि पन तेहि तेहीति एतस्मिं अत्थे तेसं तेसन्ति सामिवचनं, विसयविसयीसम्बन्धे वा, न कम्मजवसेनेव रूपादीनि विभत्तानि, सब्बेसं पन इन्द्रियबद्धानं वसेन विभत्तानीति विञ्ञायन्ति. एत्थ च पाकटेहि रूपादीहि नयो दस्सितोति चक्खादीसुपि हीनपणीतता योजेतब्बा.

मनापपरियन्तन्ति मनापं परियन्तं मरियादाभूतं पञ्चसु कामगुणेसु वदामीति अत्थो. किं कारणन्ति? यस्मा ते एकच्चस्स मनापा होन्ति, एकच्चस्स अमनापा, यस्स येव मनापा, तस्स तेव परमा, तस्मा तस्स तस्स अज्झासयवसेन कामगुणानं परमता होति, न तेसंयेव सभावतो.

एवन्ति इमस्मिं सुत्ते वुत्तनयेन. एकस्मिंयेव अस्सादनकुज्झनतो आरम्मणसभावस्सेव इट्ठानिट्ठाभावतो अनिट्ठं ‘‘इट्ठ’’न्ति गहणतो च, इट्ठं ‘‘अनिट्ठ’’न्ति गहणतो च इट्ठानिट्ठं नाम पाटियेक्कं पटिविभत्तं नत्थीति अत्थो. सञ्ञाविपल्लासेन चातिआदिना निब्बाने विय अञ्ञेसु आरम्मणेसु सञ्ञाविपल्लासेन इट्ठानिट्ठग्गहणं होति. पित्तुम्मत्तादीनं खीरसक्करादीसु दोसुस्सदसमुट्ठितसञ्ञाविपल्लासवसेन तित्तग्गहणं वियाति इममत्थं सन्धाय मनापपरियन्तता वुत्ताति दस्सेति.

विभत्तं अत्थीति च ववत्थितं अत्थीति अत्थो, अट्ठकथाचरियेहि विभत्तं पकासितन्ति वा. तञ्च मज्झिमकसत्तस्स वसेन ववत्थितं पकासितञ्च, अञ्ञेसञ्च विपल्लासवसेन इदं इट्ठं अनिट्ठञ्च होतीति अधिप्पायो. एवं ववत्थितस्स पनिट्ठानिट्ठस्स अनिट्ठं इट्ठन्ति च गहणे न केवलं सञ्ञाविपल्लासोव कारणं, धातुक्खोभवसेन इन्द्रियविकारापत्तिआदिना कुसलाकुसलविपाकुप्पत्तिहेतुभावोपीति सक्का वत्तुं. तथा हि सीतुदकं घम्माभितत्तानं कुसलविपाकस्स कायविञ्ञाणस्स हेतु होति, सीताभिभूतानं अकुसलविपाकस्स. तूलपिचुसम्फस्सो वणे दुक्खो निवणे सुखो, मुदुतरुणहत्थसम्बाहनञ्च सुखं उप्पादेति, तेनेव हत्थेन पहरणं दुक्खं, तस्मा विपाकवसेन आरम्मणववत्थानं युत्तं.

किञ्चापीतिआदिना सतिपि सञ्ञाविपल्लासे बुद्धरूपदस्सनादीसु कुसलविपाकस्सेव गूथदस्सनादीसु च अकुसलविपाकस्स उप्पत्तिं दस्सेन्तो तेन विपाकेन आरम्मणस्स इट्ठानिट्ठतं दस्सेति. विज्जमानेपि सञ्ञाविपल्लासे आरम्मणेन विपाकनियमदस्सनं आरम्मणनियमदस्सनत्थमेव कतन्ति.

अपिच द्वारवसेनपीतिआदिना द्वारन्तरे दुक्खस्स सुखस्स च पच्चयभूतस्स द्वारन्तरे सुखदुक्खविपाकुप्पादनतो विपाकेन आरम्मणनियमदस्सनेन एकस्मिंयेव च द्वारे समानस्सेव मणिरतनादिफोट्ठब्बस्स सणिकं फुसने पोथने च सुखदुक्खुप्पादनतो विपाकवसेन इट्ठानिट्ठता दस्सिताति विञ्ञायति.

हेट्ठिमनयोति मज्झिमकसत्तस्स विपाकस्स च वसेन ववत्थितं आरम्मणं गहेत्वा ‘‘तेसं तेसं सत्तानं उञ्ञात’’न्ति (विभ. ६) च आदिना वुत्तनयो. सम्मुतिमनापन्ति मज्झिमकसत्तस्स विपाकस्स च वसेन सम्मतं ववत्थितं मनापं, तं पन सभावेनेव ववत्थितन्ति अभिन्दितब्बतोव न भिन्दतीति अधिप्पायो. सञ्ञाविपल्लासेन नेरयिकादीहिपि पुग्गलेहि मनापन्ति गहितं पुग्गलमनापं ‘‘तं तं वा पना’’तिआदिना भिन्दति. वेमानिकपेतरूपम्पि अकुसलकम्मजत्ता कम्मकारणादिदुक्खवत्थुभावतो च ‘‘मनुस्सरूपतो हीन’’न्ति वुत्तं.

. ओळारिकरूपानं वत्थारम्मणपटिघातवसेन सुपरिग्गहितता, सुखुमानं तथा अभावतो दुप्परिग्गहितता च योजेतब्बा. दुप्परिग्गहट्ठेनेव लक्खणदुप्पटिविज्झनता दट्ठब्बा. दसविधन्ति ‘‘दूरे’’ति अवुत्तस्स दस्सनत्थं वुत्तं. वुत्तम्पि पन ओकासतो दूरे होतियेव.

हेट्ठिमनयोति ‘‘इत्थिन्द्रियं…पे… इदं वुच्चति रूपं सन्तिके’’ति (विभ. ७) एवं लक्खणतो द्वादसहत्थवसेन ववत्थितओकासतो च दस्सेत्वा निय्यातितनयो. सो लक्खणोकासवसेन दूरसन्तिकेन सह गहेत्वा निय्यातितत्ता भिन्दमानो मिस्सकं करोन्तो गतो. अथ वा भिन्दमानोति सरूपदस्सनेन लक्खणतो येवापनकेन ओकासतोति एवं लक्खणतो ओकासतो च विसुं करोन्तो गतोति अत्थो. अथ वा लक्खणतो सन्तिकदूरानं ओकासतो दूरसन्तिकभावकरणेन सन्तिकभावं भिन्दित्वा दूरभावं, दूरभावञ्च भिन्दित्वा सन्तिकभावं करोन्तो पवत्तोति ‘‘भिन्दमानो गतो’’ति वुत्तं. इध पनाति ‘‘तं तं वा पन रूपं उपादाय उपादाया’’ति इध पुरिमनयेन लक्खणतो दूरं ओकासतो सन्तिकभावकरणेन न भिन्दति भगवा, न च ओकासदूरतो विसुं करणेन, नापि ओकासदूरेन वोमिस्सककरणेनाति अत्थो. किं पन करोतीति? ओकासतो दूरमेव भिन्दति. एत्थ पन न पुब्बे वुत्तनयेन तिधा अत्थो दट्ठब्बो. न हि ओकासतो दूरं लक्खणतो सन्तिकं करोति, लक्खणतो वा विसुं तेन वा वोमिस्सकन्ति. ओकासतो दूरस्स पन ओकासतोव सन्तिकभावकरणं इध ‘‘भेदन’’न्ति वेदितब्बं. इध पन न लक्खणतो दूरं भिन्दतीति एत्थापि वा न पुब्बे वुत्तनयेन तिधा भेदस्स अकरणं वुत्तं, लक्खणतो सन्तिकदूरानं पन लक्खणतो उपादायुपादाय दूरसन्तिकभावो नत्थीति लक्खणतो दूरस्स लक्खणतोव सन्तिकभावाकरणं लक्खणतो दूरस्स अभेदनन्ति दट्ठब्बं. पुरिमनयो विय अयं नयो न होतीति एत्तकमेव हि एत्थ दस्सेतीति भिन्दमानोति एत्थ च अञ्ञथा भेदनं वुत्तं, भेदनं इध च अञ्ञथा वुत्तन्ति.

रूपक्खन्धनिद्देसवण्णना निट्ठिता.

२. वेदनाक्खन्धनिद्देसवण्णना

. चक्खादयो पसादा ओळारिकमनोमयत्तभावपरियापन्ना कायवोहारं अरहन्तीति तब्बत्थुका अदुक्खमसुखा ‘‘कायिका’’ति परियायेन वुत्ता, न कायपसादवत्थुकत्ता. न हि चक्खादयो कायपसादा होन्तीति. सन्ततिवसेन खणादिवसेन चाति एत्थ अद्धासमयवसेन अतीतादिभावस्स अवचनं सुखादिवसेन भिन्नाय अतीतादिभाववचनतो. न हि सुखायेव अद्धावसेन समयवसेन च अतीतादिका होति, तथा दुक्खा अदुक्खमसुखा च कायिकचेतसिकादिभावेन भिन्ना. तेन वेदनासमुदयो अद्धासमयवसेन अतीतादिभावेन वत्तब्बतं अरहति समुदायस्स तेहि परिच्छिन्दितब्बत्ता, वेदनेकदेसा पन एत्थ गहिताति ते सन्ततिखणेहि परिच्छेदं अरहन्ति तत्थ तथापरिच्छिन्दितब्बानं गहितत्ताति. एकसन्ततियं पन सुखादिअनेकभेदसब्भावेन तेसु यो भेदो परिच्छिन्दितब्बभावेन गहितो, तस्स एकप्पकारस्स पाकटस्स परिच्छेदिका तंसहितद्वारालम्बनप्पवत्ता, अविच्छेदेन तदुप्पादकेकविधविसयसमायोगप्पवत्ता च सन्तति भवितुं अरहतीति तस्स भेदन्तरं अनामसित्वा परिच्छेदकभावेन गहणं कतं. लहुपरिवत्तिनो वा धम्मा परिवत्तनेनेव परिच्छेदं अरहन्तीति सन्ततिखणवसेन परिच्छेदो वुत्तो. पुब्बन्तापरन्तमज्झगताति एतेन हेतुपच्चयकिच्चवसेन वुत्तनयं दस्सेति.

११. किलेसग्गिसम्पयोगतो सदरथा. एतेन सभावतो ओळारिकतं दस्सेति, दुक्खविपाकट्ठेनाति एतेन ओळारिकविपाकनिप्फादनेन किच्चतो. कम्मवेगक्खित्ता कम्मपटिबद्धभूता च कायकम्मादिब्यापारविरहतो निरुस्साहा विपाका, सउस्साहा च किरिया अविपाका. सविपाका च सगब्भा विय ओळारिकाति तब्बिपक्खतो अविपाका सुखुमाति वुत्ता.

असातट्ठेनाति अमधुरट्ठेन. तेन सातपटिपक्खं अनिट्ठसभावं दस्सेति. दुक्खट्ठेनाति दुक्खमट्ठेन. तेन दुक्खानं सन्तापनकिच्चं दस्सेति. ‘‘यायं, भन्ते, अदुक्खमसुखा वेदना, सन्तस्मिं एसा पणीते सुखे वुत्ता भगवता’’ति (म. नि. २.८८; सं. नि. ४.२६७) वचनतो अदुक्खमसुखा फरणसभावविरहतो असन्तानं कामरागपटिघानुसयानं अनुसयनस्स अट्ठानत्ता सन्ता, सुखे निकन्तिं परियादाय अधिगन्तब्बत्ता पधानभावं नीताति पणीताति. तथा अनधिगन्तब्बा च कामावचरजातिआदिसङ्करं अकत्वा समानजातियं ञाणसम्पयुत्तविप्पयुत्तादिके समानभेदे सुखतो पणीताति योजेतब्बा. उपब्रूहितानं धातूनं पच्चयभावेन सुखा खोभेति विबाधितानं पच्चयभावेन दुक्खा च. उभयम्पि कायं ब्यापेन्तं विय उप्पज्जतीति फरति. मदयमानन्ति मदं करोन्तं. छादयमानन्ति इच्छं उप्पादेन्तं, अवत्थरमानं वा. घम्माभितत्तस्स सीतोदकघटेन आसित्तस्स यथा कायो उपब्रूहितो होति, एवं सुखसमङ्गिनोपीति कत्वा ‘‘आसिञ्चमानं विया’’ति वुत्तं. एकत्तनिमित्तेयेवाति पथवीकसिणादिके एकसभावे एव निमित्ते. चरतीति नानावज्जने जवने वेदना विय विप्फन्दनरहितत्ता सुखुमा.

अधिप्पाये अकुसलताय अकोविदो. कुसलत्तिके…पे… आगतत्ताति ‘‘कुसलाकुसला वेदना ओळारिका, अब्याकता वेदना सुखुमा’’ति एवं आगतत्ता. भूमन्तरभेदे दस्सेतुं ‘‘यम्पी’’तिआदि आरद्धं. इमिना नीहारेनाति एतेन ‘‘कामावचरसुखतो कामावचरुपेक्खा सुखुमा’’तिआदिना सभावादिभेदेन च ओळारिकसुखुमभावं तत्र तत्रेव कथेन्तो न भिन्दतीति नयं दस्सेति.

लोकियलोकुत्तरमिस्सका कथिता, तस्मा एकन्तपणीते हीनपणीतानं उद्धटत्ता एवमेव एकन्तहीने च यथासम्भवं हीनपणीतता उद्धरितब्बाति अनुञ्ञातं होतीति उभयत्थ तदुद्धरणे न कुक्कुच्चायितब्बन्ति अत्थो.

अकुसलानं कुसलादीहि सुखुमत्ताभावतो पाळिया आगतस्स अपरिवत्तनीयभावेन ‘‘हेट्ठिमनयो न ओलोकेतब्बो’’ति वुत्तन्ति वदन्ति, तंतंवापनवसेन कथनेपि परिवत्तनं नत्थीति न परिवत्तनं सन्धाय ‘‘हेट्ठिमनयो न ओलोकेतब्बो’’ति वुत्तं, हेट्ठिमनयस्स पन वुत्तत्ता अवुत्तनयं गहेत्वा ‘‘तं तं वा पना’’ति वत्तुं युत्तन्ति ‘‘हेट्ठिमनयो न ओलोकेतब्बो’’ति वुत्तन्ति वेदितब्बो. बहुविपाका अकुसला दोसुस्सन्नताय ओळारिका, तथा अप्पविपाका कुसला. मन्ददोसत्ता अप्पविपाका अकुसला सुखुमा, तथा बहुविपाका कुसला च. ओळारिकसुखुमनिकन्तिवत्थुभावतो कामावचरादीनं ओळारिकसुखुमता. सापीति भावनामयाय भेदनेन दानमयसीलमयानञ्च पच्चेकं भेदनं नयतो दस्सितन्ति वेदितब्बं. सापीति वा तिविधापीति योजेतब्बं.

१३. जातिआदिवसेन असमानकोट्ठासता विसभागट्ठो. दुक्खविपाकतादिवसेन असदिसकिच्चता, असदिससभावता वा विसंसट्ठो, न असम्पयोगो. यदि सिया, दूरविपरियायेन सन्तिकं होतीति संसट्ठट्ठेन सन्तिकता आपज्जति, न च वेदनाय वेदनासम्पयोगो अत्थि. सन्तिकपदवण्णनाय च ‘‘सभागट्ठेन सरिक्खट्ठेन चा’’ति वक्खतीति वुत्तनयेनेव अत्थो वेदितब्बो.

दूरतो सन्तिकं उद्धरितब्बन्ति कस्मा वुत्तं, किं यथा सन्तिकतो अकुसलतो अकुसला दूरेति उद्धरीयति, तथा ततो दूरतो कुसलतो कुसला सन्तिकेति उद्धरितुं न सक्काति? न सक्का. तथा हि सति कुसला कुसलाय सन्तिकेति कत्वा सन्तिकतो सन्तिकता एव उद्धरिता सिया, तथा च सति सन्तिकसन्तिकतरतावचनमेव आपज्जति, उपादायुपादाय दूरसन्तिकताव इध वुच्चति, तस्मा दूरतो दूरुद्धरणं विय सन्तिकतो सन्तिकुद्धरणञ्च न सक्का कातुं दूरदूरतरताय विय सन्तिकसन्तिकतरताय च अनधिप्पेतत्ता. अथ पन वदेय्य ‘‘न कुसला कुसलाय एव सन्तिकेति उद्धरितब्बा, अथ खो यतो सा दूरे, तस्सा अकुसलाया’’ति, तञ्च नत्थि. न हि अकुसलाय कुसला कदाचि सन्तिके अत्थीति. अथापि वदेय्य ‘‘या अकुसला कुसलाय सन्तिके, सा ततो दूरतो कुसलतो उद्धरितब्बा’’ति, तदपि नत्थि. न हि कुसले अकुसला अत्थि, या ततो सन्तिकेति उद्धरियेय्य, तस्मा इध वुत्तस्स दूरस्स दूरतो अच्चन्तविसभागत्ता दूरे सन्तिकं नत्थीति न सक्का दूरतो सन्तिकं उद्धरितुं, सन्तिके पनिध वुत्ते भिन्ने तत्थेव दूरं लब्भतीति आह ‘‘सन्तिकतो पन दूरं उद्धरितब्ब’’न्ति.

उपादायुपादाय दूरतो च सन्तिकं न सक्का उद्धरितुं. लोभसहगताय दोससहगता दूरे लोभसहगता सन्तिकेति हि वुच्चमाने सन्तिकतोव सन्तिकं उद्धरितं होति. तथा दोससहगताय लोभसहगता दूरे दोससहगता सन्तिकेति एत्थापि सभागतो सभागन्तरस्स उद्धटत्ता, न च सक्का ‘‘लोभसहगताय दोससहगता दूरे सा एव च सन्तिके’’ति वत्तुं दोससहगताय सन्तिकभावस्स अकारणत्ता, तस्मा विसभागता भेदं अग्गहेत्वा न पवत्ततीति सभागाब्यापकत्ता दूरताय दूरतो सन्तिकुद्धरणं न सक्का कातुं. न हि दोससहगता अकुसलसभागं सब्बं ब्यापेत्वा पवत्ततीति. सभागता पन भेदं अन्तोगधं कत्वा पवत्ततीति विसभागब्यापकत्ता सन्तिकताय सन्तिकतो दूरुद्धरणं सक्का कातुं. अकुसलता हि लोभसहगतादिसब्बविसभागब्यापिकाति. तेनाह ‘‘न दूरतो सन्तिकं उद्धरितब्ब’’न्तिआदि.

वेदनाक्खन्धनिद्देसवण्णना निट्ठिता.

३. सञ्ञाक्खन्धनिद्देसवण्णना

१७. चक्खुसम्फस्सजा सञ्ञाति एत्थ यदिपि वत्थुतो फस्सस्स नामं फस्सतो च सञ्ञाय, वत्थुविसिट्ठफस्सेन पन विसिट्ठसञ्ञा वत्थुना च विसिट्ठा होति फस्सस्स विय तस्सापि तब्बत्थुकत्ताति ‘‘वत्थुतो नाम’’न्ति वुत्तं. पटिघसम्फस्सजा सञ्ञाति एत्थापि यथा फस्सो वत्थारम्मणपटिघट्टनेन उप्पन्नो, तथा ततो जातसञ्ञापीति ‘‘वत्थारम्मणतो नाम’’न्ति वुत्तं. एत्थ च पटिघजो सम्फस्सो, पटिघविञ्ञेय्यो वा सम्फस्सो पटिघसम्फस्सोति उत्तरपदलोपं कत्वा वुत्तन्ति वेदितब्बं.

विञ्ञेय्यभावे वचनं अधिकिच्च पवत्ता, वचनाधीना वा अरूपक्खन्धा, अधिवचनं वा एतेसं पकासनं अत्थीति ‘‘अधिवचना’’ति वुच्चन्ति, ततोजो सम्फस्सो अधिवचनसम्फस्सो, सम्फस्सोयेव वा यथावुत्तेहि अत्थेहि अधिवचनो च सम्फस्सो चाति अधिवचनसम्फस्सो, अधिवचनविञ्ञेय्यो वा सम्फस्सो अधिवचनसम्फस्सो, ततो तस्मिं वा जाता अधिवचनसम्फस्सजा. पञ्चद्वारिकसम्फस्सेपि यथावुत्तो अत्थो सम्भवतीति तेन परियायेन ततोजापि सञ्ञा ‘‘अधिवचनसम्फस्सजा’’ति वुत्ता. यथा पन अञ्ञप्पकारासम्भवतो मनोसम्फस्सजा निप्परियायेन ‘‘अधिवचनसम्फस्सजा’’ति वुच्चति, न एवं अयं पटिघसम्फस्सजा आवेणिकप्पकारन्तरसम्भवतोति अधिप्पायो.

यदि एवं चत्तारो खन्धापि यथावुत्तसम्फस्सतो जातत्ता ‘‘अधिवचनसम्फस्सजा’’ति वत्तुं युत्ता, सञ्ञाव कस्मा एवं वुत्ताति? तिण्णं खन्धानं अत्थवसेन अत्तनो पत्तम्पि नामं यत्थ पवत्तमानो अधिवचनसम्फस्सज-सद्दो निरुळ्हताय धम्माभिलापो होति, तस्सा सञ्ञाय एव आरोपेत्वा सयं निवत्तनं होति. तेनाह ‘‘तयो हि अरूपिनो खन्धा’’तिआदि. अथ वा सञ्ञाय पटिघसम्फस्सजाति अञ्ञम्पि विसिट्ठं नामं अत्थीति अधिवचनसम्फस्सजानामं तिण्णंयेव खन्धानं भवितुं अरहति. ते पन अत्तनो नामं सञ्ञाय दत्वा निवत्ताति इममत्थं सन्धायाह ‘‘तयो हि अरूपिनो खन्धा’’तिआदि. पञ्चद्वारिकसञ्ञा ओलोकेत्वापि जानितुं सक्काति इदं तेन तेनाधिप्पायेन हत्थविकारादिकरणे तदधिप्पायविजानननिमित्तभूता विञ्ञत्ति विय रज्जित्वा ओलोकनादीसु रत्ततादिविजानननिमित्तं ओलोकनं चक्खुविञ्ञाणविसयसमागमे पाकटं होतीति तंसम्पयुत्ताय सञ्ञायपि तथापाकटभावं सन्धाय वुत्तं.

रज्जित्वा ओलोकनादिवसेन पाकटा जवनप्पवत्ता भवितुं अरहतीति एतिस्सा आसङ्काय निवत्तनत्थं ‘‘पसादवत्थुका एवा’’ति आह. अञ्ञं चिन्तेन्तन्ति यं पुब्बे तेन चिन्तितं ञातं, ततो अञ्ञं चिन्तेन्तन्ति अत्थो.

सञ्ञाक्खन्धनिद्देसवण्णना निट्ठिता.

४. सङ्खारक्खन्धनिद्देसवण्णना

२०. हेट्ठिमकोटियाति एत्थ भुम्मनिद्देसोव. तत्थ हि पधानं दस्सितन्ति. यदि एवं उपरिमकोटिया तं न दस्सितन्ति आपज्जतीति? नापज्जति, उपरिमकोटिगतभावेन विना हेट्ठिमकोटिगतभावाभावतो. हेट्ठिमकोटि हि सब्बब्यापिकाति. दुतिये करणनिद्देसो, हेट्ठिमकोटिया आगताति सम्बन्धो. पुरिमेपि वा ‘‘हेट्ठिमकोटिया’’ति यं वुत्तं, तञ्च पधानसङ्खारदस्सनवसेनाति सम्बन्धकरणेन करणनिद्देसोव. तंसम्पयुत्ता सङ्खाराति एकूनपञ्ञासप्पभेदे सङ्खारे आह. गहिताव होन्ति तप्पटिबद्धत्ता.

सङ्खारक्खन्धनिद्देसवण्णना निट्ठिता.

पकिण्णककथावण्णना

समुग्गम-सद्दो सञ्जातियं आदिउप्पत्तियं निरुळ्हो. तंतंपच्चयसमायोगे हि पुरिमभवसङ्खाता पुरिमन्ततो उद्धङ्गमनं समुग्गमो, सन्धियं वा पटिसन्धियं उग्गमो समुग्गमो. सो पन यत्थ पञ्चक्खन्धा परिपुण्णा समुग्गच्छन्ति, तत्थेव दस्सितो. एतेन नयेन अपरिपुण्णखन्धसमुग्गमो एकवोकारचतुवोकारेसु सक्का विञ्ञातुन्ति. अथ वा यथाधिगतानं पञ्चन्नम्पि खन्धानं सह उग्गमो उप्पत्ति समुग्गमो. एतस्मिं अत्थे विकलुप्पत्ति असङ्गहिता होति. हिमवन्तप्पदेसे जातिमन्तएळकलोमं जातिउण्णा. सप्पिमण्डबिन्दूति एवं एत्थापि बिन्दु-सद्दो योजेतब्बो. एवंवण्णप्पटिभागन्ति एवंवण्णं एवंसण्ठानञ्च. पटिभजनं वा पटिभागो, सदिसताभजनं सदिसतापत्तीति अत्थो. एवंविधो वण्णप्पटिभागो एतस्साति एवंवण्णप्पटिभागं.

सन्ततिसीसानीति सन्ततिमूलानि, सन्ततिकोट्ठासा वा. अनेकिन्द्रियसमाहारभावतो हि पधानङ्गं ‘‘सीस’’न्ति वुच्चति, एवं वत्थुदसकादिकोट्ठासा अनेकरूपसमुदायभूता ‘‘सीसानी’’ति वुत्तानीति.

पञ्चक्खन्धा परिपुण्णा होन्तीति गणनापारिपूरिं सन्धाय वुत्तं, न तस्स तस्स खन्धस्स परिपुण्णतं. कम्मसमुट्ठानपवेणिया वुत्तत्ता ‘‘उतुचित्ताहारजपवेणी च एत्तकं कालं अतिक्कमित्वा होती’’तिआदिना वत्तब्बा सिया, तं पन ‘‘पुब्बापरतो’’ति एत्थ वक्खतीति अकथेत्वा कम्मजपवेणी च न सब्बा वुत्ताति अवुत्तं दस्सेतुं ओपपातिकसमुग्गमो नाम दस्सितो. एवं…पे… पञ्चक्खन्धा परिपुण्णा होन्तीति परिपुण्णायतनानं वसेन नयो दस्सितो, अपरिपुण्णायतनानं पन कामावचरानं रूपावचरानं परिहीनायतनस्स वसेन सन्ततिसीसहानि वेदितब्बा.

पुब्बापरतोति अयं विचारणा न पञ्चन्नं खन्धानं उप्पत्तियं, अथ खो तेसं रूपसमुट्ठापनेति दट्ठब्बा. तं दस्सेन्तो आह ‘‘एवं पना’’तिआदि. अपच्छाअपुरे उप्पन्नेसूति एतेन संसयकारणं दस्सेति. सहुप्पन्नेसु हि इदमेव पठमं रूपं समुट्ठापेति, इदं पच्छाति अदस्सितं न सक्का विञ्ञातुं. एत्थ च ‘‘पुब्बापरतो’’ति एतिस्सा विचारणाय वत्थुभावेन पटिसन्धियं उप्पन्ना पवत्ता पञ्चक्खन्धा गहिता. तत्थ च निद्धारणे भुम्मनिद्देसोति ‘‘रूपं पठमं रूपं समुट्ठापेती’’ति आह. अञ्ञथा भावेनभावलक्खणत्थे भुम्मनिद्देसे सति रूपस्स रूपसमुट्ठापनक्खणे कम्मस्सपि रूपसमुट्ठानं वदन्तीति उभयन्ति वत्तब्बं सियाति. रूपारूपसन्ततिञ्च गहेत्वा अयं विचारणा पवत्ताति ‘‘रूपं पठमं रूपं समुट्ठापेती’’ति वुत्तं. अञ्ञथा पटिसन्धिक्खणे एव विज्जमाने गहेत्वा विचारणाय करियमानाय अरूपस्स रूपसमुट्ठापनमेव नत्थीति पुब्बापरसमुट्ठापनविचारणाव इध न उपपज्जतीति वत्तब्बं सियाति. वत्थु उप्पादक्खणे दुब्बलं होतीति सब्बरूपानं उप्पादक्खणे दुब्बलतं सन्धाय वुत्तं. तदा हि तं पच्छाजातपच्चयरहितं आहारादीहि च अनुपत्थद्धन्ति ‘‘दुब्बल’’न्ति वुत्तं. कम्मवेगक्खित्तत्ताति इदं सतिपि भवङ्गस्स कम्मजभावे सायं विपाकसन्तति पटिसन्धिक्खणे पुरिमभवङ्गसमुट्ठापकतो अञ्ञेन कम्मुना खित्ता विय अप्पतिट्ठिता, ततो परञ्च समानसन्ततियं अनन्तरपच्चयं पुरेजातपच्चयञ्च लभित्वा पतिट्ठिताति इममत्थं सन्धाय वुत्तं.

पवेणी घटियतीति चक्खादिवत्थुसन्तति एकस्मिं विज्जमाने एव अञ्ञस्स निरोधुप्पत्तिवसेन घटियति, न चुतिपटिसन्धिनिस्सयवत्थूनं विय विच्छेदप्पवत्तीति अत्थो. अङ्गतोति झानङ्गतो. झानङ्गानि हि चित्तेन सह रूपसमुट्ठापकानि, तेसं अनुबलदायकानि मग्गङ्गादीनि तेसु विज्जमानेसु विसेसरूपप्पवत्तिदस्सनतो. अथ वा यानि चित्तङ्गानि चेतनादीनि चित्तस्स रूपसमुट्ठापने अङ्गभावं सहायभावं गच्छन्ति, तेसं बलदायकेहि झानङ्गादीहि अपरिहीनन्ति अत्थो. ततो परिहीनत्ता हि चक्खुविञ्ञाणादीनि रूपं न समुट्ठापेन्तीति. यो पन वदेय्य ‘‘पटिसन्धिचित्तेन सहजातवत्थु तस्स ठितिक्खणे च भङ्गक्खणे च पुरेजातन्ति कत्वा पच्चयवेकल्लाभावतो तस्मिं खणद्वये रूपं समुट्ठापेतू’’ति, तं निवारेन्तो आह ‘‘यदि हि चित्त’’न्तिआदि. तत्थ ठितिभङ्गक्खणेसुपि तेसं धम्मानं वत्थु पुरेजातं न होतीति न वत्तब्बमेवेतन्ति अनुजानि, तत्थापि दोसं दस्सेति. यदि तदा रूपं समुट्ठापेय्य, तव मतेन पटिसन्धिचित्तम्पि समुट्ठापेय्य, तदा पन रूपुप्पादनमेव नत्थि. यदा च रूपुप्पादनं, तदा उप्पादक्खणे तव मतेनपि पच्चयवेकल्लमेव पटिसन्धिक्खणे पुरेजातनिस्सयाभावतो, तस्मा पटिसन्धिचित्तं रूपं न समुट्ठापेतीति अयमेत्थ अधिप्पायो. उप्पादक्खणे अट्ठ रूपानि गहेत्वा उट्ठहति. कस्मा? अरूपधम्मानं अनन्तरादिपच्चयवसेन सवेगानं परिपुण्णबलानमेव उप्पत्तितो.

अविसयतायाति अगतपुब्बस्स गामस्स आगन्तुकस्स अविसयभावतो. अप्पहुततायाति तत्थ तस्स अनिस्सरभावतो. चित्तसमुट्ठान…पे… ठितानीति इदं येहाकारेहि चित्तसमुट्ठानरूपानं चित्तचेतसिका पच्चया होन्ति, तेहि सब्बेहि पटिसन्धियं चित्तचेतसिका समतिंसकम्मजरूपानं यथासम्भवं पच्चया होन्तीति कत्वा वुत्तं.

वट्टमूलन्ति तण्हा अविज्जा वुच्चति. चुतिचित्तेन उप्पज्जमानं रूपं ततो पुरिमतरेहि उप्पज्जमानं विय न भवन्तरे उप्पज्जतीति वट्टमूलस्स वूपसन्तत्ता अनुप्पत्ति विचारेतब्बा.

रूपस्स नत्थितायाति रूपानं निस्सरणत्ता अरूपस्स, विरागवसेन पहीनत्ता उप्पादेतब्बस्स अभावं सन्धाय वुत्तं. रूपोकासे वा रूपं अत्थीति कत्वा रूपपच्चयानं रूपुप्पादनं होति, अरूपं पन रूपस्स ओकासो न होतीति यस्मिं रूपे सति चित्तं अञ्ञं रूपं उप्पादेय्य, तदेव तत्थ नत्थीति अत्थो. पुरिमरूपस्सपि हि पच्चयभावो अत्थि पुत्तस्स पितिसदिसतादस्सनतोति.

उतु पन पठमं रूपं समुट्ठापेति पटिसन्धिचित्तस्स ठितिक्खणे समुट्ठापनतोति अधिप्पायो. उतु नाम चेस दन्धनिरोधोतिआदि उतुस्स ठानक्खणे उप्पादने कारणदस्सनत्थं अरूपानं उप्पादकालदस्सनत्थञ्च वुत्तं. दन्धनिरोधत्ता हि सो ठितिक्खणे बलवाति तदा रूपं समुट्ठापेति, तस्मिं धरन्ते एव खिप्पनिरोधत्ता सोळससु चित्तेसु उप्पन्नेसु पटिसन्धिअनन्तरं चित्तं उतुना समुट्ठिते रूपे पुन समुट्ठापेतीति अधिप्पायो. तस्मिं धरन्ते एव सोळस चित्तानि उप्पज्जित्वा निरुज्झन्तीति एतेन पन वचनेन यदि उप्पादनिरोधक्खणा धरमानक्खणे एव गहिता, ‘‘सोळसचित्तक्खणायुकं रूप’’न्ति वुत्तं होति, अथुप्पादक्खणं अग्गहेत्वा निरोधक्खणोव गहितो, ‘‘सत्तरसचित्तक्खणायुक’’न्ति, सचे निरोधक्खणं अग्गहेत्वा उप्पादक्खणो गहितो, ‘‘अधिकसोळसचित्तक्खणायुक’’न्ति, यदि पन उप्पादनिरोधक्खणा धरमानक्खणे न गहिता, ‘‘अधिकसत्तरसचित्तक्खणायुक’’न्ति. यस्मा पन ‘‘तेसु पटिसन्धिअनन्तर’’न्ति पटिसन्धिपि तस्स धरमानक्खणे उप्पन्नेसु गहिता, तस्मा उप्पादक्खणो धरमानक्खणे गहितोति निरोधक्खणे अग्गहिते अधिकसोळसचित्तक्खणायुकता वक्खमाना, गहिते वा सोळसचित्तक्खणायुकता अधिप्पेताति वेदितब्बा.

ओजा खराति सवत्थुकं ओजं सन्धायाह. सभावतो सुखुमाय हि ओजाय वत्थुवसेन अत्थि ओळारिकसुखुमताति.

चित्तञ्चेवाति चित्तस्स पुब्बङ्गमताय वुत्तं, तंसम्पयुत्तकापि पन रूपसमुट्ठापका होन्तीति. यथाह ‘‘हेतू हेतुसम्पयुत्तकानं धम्मानं तंसमुट्ठानानञ्च रूपानं हेतुपच्चयेन पच्चयो’’तिआदि (पट्ठा. १.१.१). चित्तन्ति वा चित्तुप्पादं गण्हाति, न कम्मचेतनं विय एकधम्ममेव अविज्जमानं. कम्मसमुट्ठानञ्च तंसम्पयुत्तेहिपि समुट्ठितं होतूति चे? न, तेहि समुट्ठितभावस्स अवुत्तत्ता, अवचनञ्च तेसं केनचि पच्चयेन पच्चयभावाभावतो.

अद्धानपरिच्छेदतोति कालपरिच्छेदतो. तत्थ ‘‘सत्तरस चित्तक्खणा रूपस्स अद्धा, रूपस्स सत्तरसमो भागो अरूपस्सा’’ति एसो अद्धानपरिच्छेदो अधिप्पेतो. पटिसन्धिक्खणेति इदं नयदस्सनमत्तं दट्ठब्बं ततो परम्पि रूपारूपानं सहुप्पत्तिसब्भावतो, न पनेतं पटिसन्धिक्खणे असहुप्पत्तिअभावं सन्धाय वुत्तन्ति दट्ठब्बं, पटिसन्धिचित्तस्स ठितिभङ्गक्खणेसुपि रूपुप्पत्तिं सयमेव वक्खतीति. फलप्पत्तनिदस्सनेन च रूपारूपानं असमानकालतं निदस्सेति, न सहुप्पादं तदत्थं अनारद्धत्ता. सहुप्पादेन पन असमानकालता सुखदीपना होतीति तंदीपनत्थमेव सहुप्पादग्गहणं.

यदि एवं रूपारूपानं असमानद्धत्ता अरूपं ओहाय रूपस्स पवत्ति आपज्जतीति एतस्सा निवारणत्थमाह ‘‘तत्थ किञ्चापी’’तिआदि. एकप्पमाणावाति निरन्तरं पवत्तमानेसु रूपारूपधम्मेसु निच्छिद्देसु अरूपरहितं रूपं, रूपरहितं वा अरूपं नत्थीति कत्वा वुत्तं. अयञ्च कथा पञ्चवोकारे कम्मजरूपप्पवत्तिं निब्बानपटिभागनिरोधसमापत्तिरहितं सन्धाय कताति दट्ठब्बा. पदे पदन्ति अत्तनो पदे एव पदं निक्खिपन्तो विय लहुं लहुं अक्कमित्वाति अत्थो. अनोहायाति याव चुति, ताव अविजहित्वा, चुतिक्खणे पन सहेव निरुज्झन्तीति. यस्मिञ्चद्धाने अञ्ञमञ्ञं अनोहाय पवत्ति, सो च पटिसन्धिचुतिपरिच्छिन्नो उक्कंसतो एतेसं अद्धाति. एवन्ति एतेन पुब्बे वुत्तं अवकंसतो अद्धापकारं इमञ्च सङ्गण्हातीति दट्ठब्बं.

एकुप्पादनानानिरोधतोति एतं द्वयमपि सह गहेत्वा रूपारूपानं ‘‘एकुप्पादनानानिरोधतो’’ति एको दट्ठब्बाकारो वुत्तोति दट्ठब्बो. एवं इतो परेसुपि. पच्छिमकम्मजं ठपेत्वाति तस्स चुतिचित्तेन सह निरुज्झनतो नानानिरोधो नत्थीति कत्वा वुत्तन्ति वदन्ति. तस्स पन एकुप्पादोपि नत्थि हेट्ठा सोळसके पच्छिमस्स भङ्गक्खणे उप्पत्तिवचनतो. यदि पन यस्स एकुप्पादनानानिरोधा द्वेपि न सन्ति, तं ठपेतब्बं. सब्बम्पि चित्तस्स भङ्गक्खणे उप्पन्नं ठपेतब्बं सिया, पच्छिमकम्मजस्स पन उप्पत्तितो परतो चित्तेसु पवत्तमानेसु कम्मजरूपस्स अनुप्पत्तितो वज्जेतब्बं गहेतब्बञ्च तदा नत्थीति ‘‘पच्छिमकम्मजं ठपेत्वा’’ति वुत्तन्ति वेदितब्बं. ततो पुब्बे पन अट्ठचत्तालीसकम्मजरूपपवेणी अत्थीति तत्थ यं चित्तस्स उप्पादक्खणे उप्पन्नं, तं अञ्ञस्स उप्पादक्खणे निरुज्झतीति ‘‘एकुप्पादनानानिरोध’’न्ति गहेत्वा ठितिभङ्गक्खणेसु उप्पन्नरूपानि वज्जेत्वा एवं एकुप्पादनानानिरोधतो वेदितब्बाति योजना कताति दट्ठब्बा. तञ्हि रूपं अरूपेन, अरूपञ्च तेन एकुप्पादनानानिरोधन्ति. तत्थ सङ्खलिकस्स विय सम्बन्धो पवेणीति कत्वा अट्ठचत्तालीसकम्मजियवचनं कतं, अञ्ञथा एकूनपञ्ञासकम्मजियवचनं कत्तब्बं सिया.

नानुप्पाद…पे… पच्छिमकम्मजेन दीपेतब्बाति तेन सुदीपनत्ता वुत्तं. एतेन हि नयेन सक्का ततो पुब्बेपि एकस्स चित्तस्स भङ्गक्खणे उप्पन्नरूपं अञ्ञस्सपि भङ्गक्खणे एव निरुज्झतीति तं अरूपेन, अरूपञ्च तेन नानुप्पादं एकनिरोधन्ति विञ्ञातुन्ति. उभयत्थापि पन अञ्ञस्स चित्तस्स ठितिक्खणे उप्पन्नं रूपं अञ्ञस्स ठितिक्खणे, तस्स ठितिक्खणे उप्पज्जित्वा ठितिक्खणे एव निरुज्झनकं अरूपञ्च न सङ्गहितं, तं ‘‘नानुप्पादतो नानानिरोधतो’’ति एत्थेव सङ्गहं गच्छतीति वेदितब्बं. चतुसन्ततिकरूपेन हि नानुप्पादनानानिरोधतादीपना एत्थ ठितिक्खणे उप्पन्नस्स दस्सितत्ता अदस्सितस्स वसेन नयदस्सनं होतीति. समतिंसकम्मजरूपेसु एव ठितस्सपि गब्भे गतस्स मरणं अत्थीति तेसं एव वसेन पच्छिमकम्पि योजितं. अमरा नाम भवेय्युं, कस्मा? यथा छन्नं वत्थूनं पवत्ति, एवं तदुप्पादककम्मेनेव भवङ्गादीनञ्च तब्बत्थुकानं पवत्तिया भवितब्बन्ति. न हि तं कारणं अत्थि, येन तं कम्मजेसु एकच्चं पवत्तेय्य, एकच्चं न पवत्तेय्याति. तस्मा आयुउस्माविञ्ञाणादीनं जीवितसङ्खारानं अनूनत्ता वुत्तं ‘‘अमरा नाम भवेय्यु’’न्ति.

‘‘उप्पादक्खणे उप्पन्नं अञ्ञस्स उप्पादक्खणे निरुज्झति, ठितिक्खणे उप्पन्नं अञ्ञस्स ठितिक्खणे, भङ्गक्खणे उप्पन्नं अञ्ञस्स भङ्गक्खणे निरुज्झती’’ति इदं अट्ठकथायं आगतत्ता वुत्तन्ति अधिप्पायो. अत्तनो पनाधिप्पायं उप्पादक्खणे उप्पन्नं निरोधक्खणे, ठितिक्खणे उप्पन्नञ्च उप्पादक्खणे, भङ्गक्खणे उप्पन्नं ठितिक्खणे निरुज्झतीति दीपेतियेव. एवञ्च कत्वा अद्धानपरिच्छेदे ‘‘तं पन सत्तरसमेन चित्तेन सद्धिं निरुज्झती’’ति (विभ. अट्ठ. २६ पकिण्णककथा) वुत्तं. इमाय पाळिया विरुज्झति, कस्मा? चतुसमुट्ठानिकरूपस्सपि समानायुकताय भवितब्बत्ताति अधिप्पायो. यथा पन एतेहि योजितं, तथा रूपस्स एकुप्पादनानानिरोधता नानुप्पादेकनिरोधता च नत्थियेव.

या पन एतेहि रूपस्स सत्तरसचित्तक्खणायुकता वुत्ता, या च अट्ठकथायं ततियभागाधिकसोळसचित्तक्खणायुकता, सा पटिच्चसमुप्पादविभङ्गट्ठकथायं (विभ. अट्ठ. २२७) अतीतारम्मणाय चुतिया अनन्तरा पच्चुप्पन्नारम्मणं पटिसन्धिं दस्सेतुं ‘‘एत्तावता एकादस चित्तक्खणा अतीता होन्ति, तथा पञ्चदस चित्तक्खणा अतीता होन्ति, अथावसेसपञ्चचित्तएकचित्तक्खणायुके तस्मिं येवारम्मणे पटिसन्धिचित्तं उप्पज्जती’’ति दस्सितेन सोळसचित्तक्खणायुकभावेन विरुज्झति. न हि सक्का ‘‘ठितिक्खणे एव रूपं आपाथमागच्छती’’ति वत्तुं. तथा हि सति न रूपस्स एकादस वा पञ्चदसेव वा चित्तक्खणा अतीता, अथ खो अतिरेकएकादसपञ्चदसचित्तक्खणा. तस्मा यदिपि पञ्चद्वारे ठितिप्पत्तमेव रूपं पसादं घट्टेतीति युज्जेय्य, मनोद्वारे पन उप्पादक्खणेपि आपाथमागच्छतीति इच्छितब्बमेतं. न हि मनोद्वारे अतीतादीसु किञ्चि आपाथं नागच्छतीति. मनोद्वारे च एवं वुत्तं ‘‘एकादस चित्तक्खणा अतीता, अथावसेसपञ्चचित्तक्खणायुके’’ति (विभ. अट्ठ. २२७).

यो चेत्थ चित्तस्स ठितिक्खणो वुत्तो, सो च अत्थि नत्थीति विचारेतब्बो. चित्तयमके (यम. २.चित्तयमक.१०२) हि ‘‘उप्पन्नं उप्पज्जमानन्ति? भङ्गक्खणे उप्पन्नं, नो च उप्पज्जमान’’न्ति एत्तकमेव वुत्तं, न वुत्तं ‘‘ठितिक्खणे भङ्गक्खणे चा’’ति. तथा ‘‘नुप्पज्जमानं नुप्पन्नन्ति? भङ्गक्खणे नुप्पज्जमानं, नो च नुप्पन्न’’न्ति एत्तकमेव वुत्तं, न वुत्तं ‘‘ठितिक्खणे भङ्गक्खणे चा’’ति. एवं ‘‘न निरुद्धं न निरुज्झमानं, न निरुज्झमानं न निरुद्ध’’न्ति एतेसं परिपुण्णविस्सज्जने ‘‘उप्पादक्खणे अनागतञ्चा’’ति वत्वा ‘‘ठितिक्खणे’’ति अवचनं, अतिक्कन्तकालवारे च ‘‘भङ्गक्खणे चित्तं उप्पादक्खणं वीतिक्कन्त’’न्ति वत्वा ‘‘ठितिक्खणे’’ति अवचनं ठितिक्खणाभावं चित्तस्स दीपेति. सुत्तेसुपि हि ‘‘ठितस्स अञ्ञथत्तं पञ्ञायती’’ति तस्सेव (सं. नि. ३.३८; अ. नि. ३.४७) एकस्स अञ्ञथत्ताभावतो ‘‘यस्सा अञ्ञथत्तं पञ्ञायति, सा सन्ततिठिती’’ति न न सक्का वत्तुन्ति, विज्जमानं वा खणद्वयसमङ्गिं ठितन्ति.

यो चेत्थ चित्तनिरोधक्खणे रूपुप्पादो वुत्तो, सो च विचारेतब्बो ‘‘यस्स वा पन समुदयसच्चं निरुज्झति, तस्स दुक्खसच्चं उप्पज्जतीति? नोति वुत्त’’न्ति (यम. १.सच्चयमक.१३६). यो च चित्तस्स उप्पादक्खणे रूपनिरोधो वुत्तो, सो च विचारेतब्बो ‘‘यस्स कुसला धम्मा उप्पज्जन्ति, तस्स अब्याकता धम्मा निरुज्झन्तीति? नोतिआदि (यम. ३.धम्मयमक.१६३) वुत्त’’न्ति. न च चित्तसमुट्ठानरूपमेव सन्धाय पटिक्खेपो कतोति सक्का वत्तुं चित्तसमुट्ठानरूपाधिकारस्स अभावा, अब्याकतसद्दस्स च चित्तसमुट्ठानरूपेस्वेव अप्पवत्तितो. यदि सङ्खारयमके कायसङ्खारस्स चित्तसङ्खारेन सहुप्पादेकनिरोधवचनतो अब्याकत-सद्देन चित्तसमुट्ठानमेवेत्थ गहितन्ति कारणं वदेय्य, तम्पि अकारणं. न हि तेन वचनेन अञ्ञरूपानं चित्तेन सहुप्पादसहनिरोधपटिक्खेपो कतो, नापि नानुप्पादनानानिरोधानुजाननं, नेव चित्तसमुट्ठानतो अञ्ञस्स अब्याकतभावनिवारणञ्च कतं, तस्मा तथा अप्पटिक्खित्तानानुञ्ञातानिवारिताब्याकतभावानं सहुप्पादसहनिरोधादिकानं कम्मजादीनं एतेन चित्तस्स उप्पादक्खणे निरोधो पटिक्खित्तोति न सक्का कम्मजादीनं चित्तस्स उप्पादक्खणे निरोधं वत्तुं. यमकपाळिअनुस्सरणे च सति उप्पादानन्तरं चित्तस्स भिज्जमानताति तस्मिं खणे चित्तं न च रूपं समुट्ठापेति विनस्समानत्ता, नापि च अञ्ञस्स रूपसमुट्ठापकस्स सहायभावं गच्छतीति पटिसन्धिचित्तेन सहुप्पन्नो उतु तदनन्तरस्स चित्तस्स उप्पादक्खणे रूपं समुट्ठापेय्य. एवञ्च सति रूपारूपानं आदिम्हि सह रूपसमुट्ठापनतो पुब्बापरतोति इदम्पि नत्थि, अतिलहुपरिवत्तञ्च चित्तन्ति येन सहुप्पज्जति, तं चित्तक्खणे रूपं उप्पज्जमानमेवाति सक्का वत्तुं. तेनेव हि तं पटिसन्धितो उद्धं अचित्तसमुट्ठानानं अत्तना सह उप्पज्जमानानं न केनचि पच्चयेन पच्चयो होति, तदनन्तरञ्च तं ठितिप्पत्तन्ति तदनन्तरं चित्तं तस्स पच्छाजातपच्चयो होति, न सहजातपच्चयोति. यदि एवं ‘‘यस्स कायसङ्खारो उप्पज्जति, तस्स वचीसङ्खारो निरुज्झतीति? नो’’ति (यम. २.सङ्खारयमक.१२८), वत्तब्बन्ति चे? न, चित्तनिरोधक्खणे रूपुप्पादारम्भाभावतोति. निप्परियायेन हि चित्तस्स उप्पादक्खणे एव रूपं उप्पज्जमानं होति, चित्तक्खणे पन अवीतिवत्ते तं अत्तनो रूपसमुट्ठापनपुरेजातपच्चयकिच्चं न करोति, अरूपञ्च तस्स पच्छाजातपच्चयो न होतीति ठितिप्पत्तिविसेसालाभं सन्धाय परियायेन इदं वुत्तन्ति.

ततो परं पनाति एतस्स ‘‘एत्थ पन यदेत’’न्तिआदिकायपि सङ्गहकथाय निट्ठिताय पुरिमकथाय सन्निट्ठानतो ‘‘ततो पट्ठाय कम्मजरूपपवेणी न पवत्तती’’ति एतेन सह सम्बन्धोति चुतितो परन्ति अत्थो.

रूपं पन रूपेन सहातिआदिना यथा अट्ठकथायं वुत्तं, तथा एकुप्पादेकनिरोधता रूपानं अरूपेहि, अरूपानं रूपेहि च नत्थीति कत्वा रूपानं रूपेहेव, अरूपानञ्च अरूपेहि योजिता.

सरीरस्स रूपं अवयवभूतन्ति अत्थो, घनभूतो पुञ्जभावो घनपुञ्जभावो, न तिलमुग्गादिपुञ्जा विय सिथिलसम्बन्धनानं पुञ्जोति अत्थो. एकुप्पादादिताति यथावुत्ते तयो पकारे आह.

हेट्ठाति रूपकण्डवण्णनायं. परिनिप्फन्नाव होन्तीति विकाररूपादीनञ्च रूपकण्डवण्णनायं परिनिप्फन्नतापरियायो वुत्तोति कत्वा वुत्तं. परिनिप्फन्ननिप्फन्नानं को विसेसोति? पुब्बन्तापरन्तपरिच्छिन्नो पच्चयेहि निप्फादितो तिलक्खणाहतो सभावधम्मो परिनिप्फन्नो, निप्फन्नो पन असभावधम्मोपि होति नामग्गहणसमापज्जनादिवसेन निप्फादियमानोति. निरोधसमापत्ति पनाति एतेन सब्बम्पि उपादापञ्ञत्तिं तदेकदेसेन दस्सेतीति वेदितब्बं.

पकिण्णककथावण्णना निट्ठिता.

कमादिविनिच्छयकथावण्णना

दस्सनेन पहातब्बातिआदिना पठमं पहातब्बा पठमं वुत्ता, दुतियं पहातब्बा दुतियन्ति अयं पहानक्कमो. अनुपुब्बपणीता भूमियो अनुपुब्बेन ववत्थिताति तासं वसेन देसनाय भूमिक्कमो. ‘‘चत्तारो सतिपट्ठाना’’तिआदिको (सं. नि. ५.३७२, ३८२, ३८३; विभ. ३५५) एकक्खणेपि सतिपट्ठानादिसम्भवतो देसनाक्कमोव. दानकथादयो अनुपुब्बुक्कंसतो कथिता, उप्पत्तिआदिववत्थानाभावतो पन दानादीनं इध देसनाक्कमवचनं. देसनाक्कमोति च यथावुत्तववत्थानाभावतो अनेकेसं वचनानं सह पवत्तिया असम्भवतो येन केनचि पुब्बापरियेन देसेतब्बत्ता तेन तेनाधिप्पायेन देसनामत्तस्सेव कमो वुच्चति. अभेदेन हीति रूपादीनं भेदं अकत्वा पिण्डग्गहणेनाति अत्थो. चक्खुआदीनम्पि विसयभूतन्ति एकदेसेन रूपक्खन्धं समुदायभूतं वदति. एवन्ति एत्थ वुत्तनयेनाति अधिप्पायो. ‘‘छद्वाराधिपति राजा’’ति (ध. प. अट्ठ. २.एरकपत्तनागराजवत्थु) ‘‘मनोपुब्बङ्गमा धम्मा’’ति (ध. प. १-२) च वचनतो विञ्ञाणं अधिपति.

रूपक्खन्धे ‘‘सासवं उपादानिय’’न्ति वचनं अनासवानं धम्मानं सब्भावतो रूपक्खन्धस्स तंसभावतानिवत्तनत्थं, न अनासवरूपनिवत्तनत्थन्ति. अनासवाव खन्धेसु वुत्ताति एत्थ अट्ठानप्पयुत्तो एव-सद्दो दट्ठब्बो, अनासवा खन्धेस्वेव वुत्ताति अत्थो.

सब्बसङ्खतानं सभागेन एकज्झं सङ्गहो सब्बसङ्खतसभागेकसङ्गहो. सभागसभागेन हि सङ्गय्हमाना सब्बसङ्खता फस्सादयो पञ्चक्खन्धा होन्ति. तत्थ रुप्पनादिसामञ्ञेन समानकोट्ठासा ‘‘सभागा’’ति वेदितब्बा. तेसु सङ्खताभिसङ्खरणकिच्चं आयूहनरसाय चेतनाय बलवन्ति सा ‘‘सङ्खारक्खन्धो’’ति वुत्ता, अञ्ञे च रुप्पनादिविसेसलक्खणरहिता फस्सादयो सङ्खताभिसङ्खरणसामञ्ञेनाति दट्ठब्बा. फुसनादयो पन सभावा विसुं खन्ध-सद्दवचनीया न होन्तीति धम्मसभावविञ्ञुना तथागतेन फस्सखन्धादयो न वुत्ताति दट्ठब्बाति. ‘‘ये केचि, भिक्खवे, समणा वा ब्राह्मणा वा सस्सतवादा सस्सतं लोकञ्च पञ्ञपेन्ति अत्तानञ्च, सब्बे ते इमेयेव पञ्चुपादानक्खन्धे निस्साय पटिच्च, एतेसं वा अञ्ञतर’’न्तिआदीनञ्च सुत्तानं वसेन अत्तत्तनियगाहवत्थुस्स एतपरमता दट्ठब्बा, एतेन च वक्खमानसुत्तवसेन च खन्धे एव निस्साय परित्तारम्मणादिवसेन न वत्तब्बा च दिट्ठि उप्पज्जति, खन्धनिब्बानवज्जस्स सभावधम्मस्स अभावतोति वुत्तं होति. अञ्ञेसञ्च खन्ध-सद्दवचनीयानं सीलक्खन्धादीनं सब्भावतो न पञ्चेवाति एतं चोदनं निवत्तेतुमाह ‘‘अञ्ञेसञ्च तदवरोधतो’’ति.

दुक्खदुक्खविपरिणामदुक्खसङ्खारदुक्खतावसेन वेदनाय आबाधकत्तं दट्ठब्बं. रागादिसम्पयुत्तस्स विपरिणामादिदुक्खस्स इत्थिपुरिसादिआकारग्गाहिका तंतंसङ्कप्पमूलभूता सञ्ञा समुट्ठानं. रोगस्स पित्तादीनि विय आसन्नकारणं समुट्ठानं, उतुभोजनवेसमादीनि विय मूलकारणं निदानं. ‘‘चित्तस्सङ्गभूता चेतसिका’’ति चित्तं गिलानूपमं वुत्तं, सुखसञ्ञादिवसेन वेदनाकारणाय हेतुभावतो वेदनाभोजनस्स छादापनतो च सञ्ञा अपराधूपमा ब्यञ्जनूपमा च, ‘‘पञ्च वधका पच्चत्थिकाति खो, भिक्खवे, पञ्चन्नेतं उपादानक्खन्धानं अधिवचन’’न्ति आसिविसूपमे (सं. नि. ४.२३८) वधकाति वुत्ता, ‘‘भारोति खो, भिक्खवे, पञ्चन्नेतं उपादानक्खन्धानं अधिवचन’’न्ति भारसुत्ते (सं. नि. ३.२२) भाराति, ‘‘अतीतंपाहं अद्धानं रूपेन खज्जिं, सेय्यथापाहं एतरहि पच्चुप्पन्नेन रूपेन खज्जामि, अहञ्चेव खो पन अनागतं रूपं अभिनन्देय्यं, अनागतेनपाहं रूपेन खज्जेय्यं. सेय्यथापेतरहि खज्जामी’’तिआदिना खज्जनीयपरियायेन (सं. नि. ३.७९) खादकाति, ‘‘सो अनिच्चं रूपं ‘अनिच्चं रूप’न्ति यथाभूतं नप्पजानाती’’तिआदिना यमकसुत्ते (सं. नि. ३.८५) अनिच्चादिकाति. यदिपि इमस्मिं विभङ्गे अविसेसेन खन्धा वुत्ता, बाहुल्लेन पन उपादानक्खन्धानं तदन्तोगधानं दट्ठब्बता वुत्ताति वेदितब्बाति.

देसितादिच्चबन्धुनाति देसितं आदिच्चबन्धुना, देसितानि वा. गाथासुखत्थं अनुनासिकलोपो, निकारलोपो वा कतो.

गहेतुं न सक्काति निच्चादिवसेन गहेतुं न युत्तन्ति अत्थो.

रूपेन सण्ठानेन फलकसदिसो दिस्समानो खरभावाभावा फलककिच्चं न करोतीति ‘‘न सक्का तं गहेत्वा फलकं वा आसनं वा कातु’’न्ति आह. न तथा तिट्ठतीति निच्चादिका न होतीति अत्थो, तण्हादिट्ठीहि वा निच्चादिग्गहणवसेन उप्पादादिअनन्तरं भिज्जनतो गहिताकारा हुत्वा न तिट्ठतीति अत्थो. कोटिसतसहस्ससङ्ख्याति इदं न गणनपरिच्छेददस्सनं, बहुभावदस्सनमेव पनेतं दट्ठब्बं. उदकजल्लकन्ति उदकलसिकं. यथा उदकतले बिन्दुनिपातजनितो वातो उदकजल्लकं सङ्कड्ढित्वा पुटं कत्वा पुप्फुळं नाम करोति, एवं वत्थुम्हि आरम्मणापाथगमनजनितो फस्सो अनुपच्छिन्नं किलेसजल्लं सहकारीपच्चयन्तरभावेन सङ्कड्ढित्वा वेदनं नाम करोति. इदञ्च किलेसेहि मूलकारणभूतेहि आरम्मणस्सादनभूतेहि च निब्बत्तं वट्टगतवेदनं सन्धाय वुत्तन्ति वेदितब्बं. उक्कट्ठपरिच्छेदेन वा चत्तारो पच्चया वुत्ता, ऊनेहिपि पन उप्पज्जतेव.

नानालक्खणोति वण्णगन्धरसफस्सादीहि नानासभावो. मायाय दस्सितं रूपं ‘‘माया’’ति आह. पञ्चपि उपादानक्खन्धा असुभादिसभावा एव किलेसासुचिवत्थुभावादितोति असुभादितो दट्ठब्बा एव. तथापि कत्थचि कोचि विसेसो सुखग्गहणीयो होतीति आह ‘‘विसेसतो चा’’तिआदि. तत्थ चत्तारो सतिपट्ठाना चतुविपल्लासप्पहानकराति तेसं गोचरभावेन रूपक्खन्धादीसु असुभादिवसेन दट्ठब्बता वुत्ता.

खन्धेहि न विहञ्ञति परिविदितसभावत्ता. विपस्सकोपि हि तेसं विपत्तियं न दुक्खमापज्जति, खीणासवेसु पन वत्तब्बमेव नत्थि. ते हि आयतिम्पि खन्धेहि न बाधीयन्तीति. कबळीकाराहारं परिजानातीति ‘‘आहारसमुदया रूपसमुदयो’’ति (सं. नि. ३.५६-५७) वुत्तत्ता अज्झत्तिकरूपे छन्दरागं पजहन्तो तस्स समुदयभूते कबळीकाराहारेपि छन्दरागं पजहतीति अत्थो, अयं पहानपरिञ्ञा. अज्झत्तिकरूपं पन परिग्गण्हन्तो तस्स पच्चयभूतं कबळीकाराहारम्पि परिग्गण्हातीति ञातपरिञ्ञा. तस्स च उदयवयानुपस्सी होतीति तीरणपरिञ्ञा च योजेतब्बा. कामरागभूतं अभिज्झं सन्धाय ‘‘अभिज्झाकायगन्थ’’न्ति आह. असुभानुपस्सनाय हि कामरागप्पहानं होतीति. कामरागमुखेन वा सब्बलोभप्पहानं वदति. ‘‘फस्सपच्चया वेदना’’ति वुत्तत्ता आहारपरिजानने वुत्तनयेन फस्सपरिजाननञ्च योजेतब्बं.

सुखत्थमेव भवपत्थना होतीति वेदनाय तण्हं पजहन्तो भवोघं उत्तरति. सब्बं वेदनं दुक्खतो पस्सन्तो अत्तनो परेन अपुब्बं दुक्खं उप्पादितं, सुखं वा विनासितं न पस्सति, ततो ‘‘अनत्थं मे अचरी’’तिआदिआघातवत्थुप्पहानतो ब्यापादकायगन्थं भिन्दति. ‘‘सुखबहुले सुगतिभवे सुद्धी’’ति गहेत्वा गोसीलगोवतादीहि सुद्धिं परामसन्तो सुखपत्थनावसेनेव परामसतीति वेदनाय तण्हं पजहन्तो सीलब्बतुपादानं न उपादियति. मनोसञ्चेतना सङ्खारक्खन्धोव, सञ्ञा पन तंसम्पयुत्ताति सञ्ञासङ्खारे अनत्ततो पस्सन्तो मनोसञ्चेतनाय छन्दरागं पजहति एव, तञ्च परिग्गण्हाति तीरेति चाति ‘‘सञ्ञं सङ्खारे…पे… परिजानाती’’ति वुत्तं.

अविज्जाय विञ्ञाणे घनग्गहणं होतीति घनविनिब्भोगं कत्वा तं अनिच्चतो पस्सन्तो अविज्जोघं उत्तरति. मोहबलेनेव सीलब्बतपरामासं होतीति तं पजहन्तो सीलब्बतपरामासकायगन्थं भिन्दति.

‘‘यञ्च खो एतं, भिक्खवे, वुच्चति चित्तं इतिपि मनो इतिपि विञ्ञाणं इतिपि, तत्रास्सुतवा पुथुज्जनो नालं निब्बिन्दितुं, नालं विरज्जितुं, नालं विमुच्चितुं. तं किस्स हेतु? दीघरत्तंहेतं, भिक्खवे, अस्सुतवतो पुथुज्जनस्स अज्झोसितं ममायितं परामट्ठं ‘एतं मम, एसोहमस्मि, एसो मे अत्ता’’ति (सं. नि. २.६१) –

वचनतो विञ्ञाणं निच्चतो पस्सन्तो दिट्ठुपादानं उपादियतीति अनिच्चतो पस्सन्तो तं न उपादियतीति.

कमादिविनिच्छयकथावण्णना निट्ठिता.

सुत्तन्तभाजनीयवण्णना निट्ठिता.

२. अभिधम्मभाजनीयवण्णना

३४. एवं या एकविधादिना वुत्तवेदनानं भूमिवसेन जानितब्बता, तं वत्वा पुन सम्पयुत्ततो दस्सिततादिजानितब्बप्पकारं वत्तुमाह ‘‘अपिचा’’तिआदि. अट्ठविधेन तत्थाति तत्थ-सद्दस्स सत्तविधभेदेनेव योजना छब्बिधभेदेन योजनाय सति अट्ठविधत्ताभावतो.

पूरणत्थमेव वुत्तोति दसविधतापूरणत्थमेव वुत्तो, न नवविधभेदे विय नयदानत्थं. कस्मा? तत्थ नयस्स दिन्नत्ता. भिन्दितब्बस्स हि भेदनं नयदानं, तञ्च तत्थ कतन्ति. यथा च कुसलत्तिको, एवं ‘‘कायसम्फस्सजा वेदना अत्थि सुखा, अत्थि दुक्खा’’ति इदम्पि पूरणत्थमेवाति दीपितं होति अट्ठविधभेदे नयस्स दिन्नत्ता.

पुब्बे गहिततो अञ्ञस्स गहणं वड्ढनं गहणवड्ढनवसेन, न पुरिमगहिते ठिते अञ्ञुपचयवसेन. वड्ढन-सद्दो वा छेदनत्थो केसवड्ढनादीसु वियाति पुब्बे गहितस्स अग्गहणं छिन्दनं वड्ढनं, दुकतिकानं उभयेसं वड्ढनं उभयवड्ढनं, उभयतो वा पवत्तं वड्ढनं उभयवड्ढनं, तदेव उभतोवड्ढनकं, तेन नयनीहरणं उभतोवड्ढनकनीहारो. वड्ढनकनयो वा वड्ढनकनीहारो, उभयतो पवत्तो वड्ढनकनीहारो उभतोवड्ढनकनीहारो. तत्थ दुकमूलकतिकमूलकउभतोवड्ढनकेसु दुविधतिविधभेदानंयेव हि विसेसो. अञ्ञे भेदा अविसिट्ठा, तथापि पञ्ञाप्पभेदजननत्थं धम्मवितक्केन ञातिवितक्कादिनिरत्थकवितक्कनिवारणत्थं इमञ्च पाळिं वितक्केन्तस्स धम्मुपसंहितपामोज्जजननत्थं एकेकस्स वारस्स गहितस्स निय्यानमुखभावतो च दुविधतिविधभेदनानत्तवसेन इतरेपि भेदा वुत्ताति वेदितब्बा अञ्ञमञ्ञापेक्खेसु एकस्स विसेसेन इतरेसम्पि विसिट्ठभावतो. न केवलं एकविधोव, अथ खो दुविधो च. न च एकदुविधोव, अथ खो तिविधोपि. नापि एक…पे… नवविधोव, अथ खो दसविधोपीति हि एवञ्च ते भेदा अञ्ञमञ्ञापेक्खा, तस्मा एको भेदो विसिट्ठो अत्तना अपेक्खियमाने, अत्तानञ्च अपेक्खमाने अञ्ञभेदे विसेसेतीति तस्स वसेन तेपि वत्तब्बतं अरहन्तीति वुत्ताति दट्ठब्बा.

सत्तविधेनातिआदयो अञ्ञप्पभेदनिरपेक्खा केवलं बहुप्पकारतादस्सनत्थं वुत्ताति सब्बेहि तेहि पकारेहि ‘‘बहुविधेन वेदनाक्खन्धं दस्सेसी’’ति वुत्तं. महाविसयो राजा विय सविसये भगवापि महाविसयताय अप्पटिहतो यथा यथा इच्छति, तथा तथा देसेतुं सक्कोति सब्बञ्ञुतानावरणञाणयोगतोति अत्थो. दुके वत्वा तिका वुत्ताति तिका दुकेसु पक्खित्ताति युत्तं, दुका पन कथं तिकेसु पक्खित्ताति? परतो वुत्तेपि तस्मिं तस्मिं तिके अपेक्खकापेक्खितब्बवसेन दुकानं योजितत्ता.

किरियमनोधातु आवज्जनवसेन लब्भतीति वुत्तं, आवज्जना पन चक्खुसम्फस्सपच्चया न होति. न हि समानवीथियं पच्छिमो धम्मो पुरिमस्स कोचि पच्चयो होति. ये च वदन्ति ‘‘आवज्जनवेदनाव चक्खुसङ्घट्टनाय उप्पन्नत्ता एवं वुत्ता’’ति, तञ्च न युत्तं. न हि ‘‘चक्खुरूपपटिघातो चक्खुसम्फस्सो’’ति कत्थचि सुत्ते वा अट्ठकथायं वा वुत्तं. यदि सो च चक्खुसम्फस्सो सिया, चक्खुविञ्ञाणसहजातापि वेदना चक्खुसम्फस्सपच्चयाति सा इध अट्ठकथायं न वज्जेतब्बा सिया. पाळियञ्च ‘‘चक्खुसम्फस्सपच्चया वेदना अत्थि अब्याकता’’ति एत्थ सङ्गहितत्ता पुन ‘‘चक्खुसम्फस्सजा वेदना’’ति न वत्तब्बं सियाति. अयं पनेत्थाधिप्पायो – आवज्जनवेदनं विना चक्खुसम्फस्सस्स उप्पत्ति नत्थीति तदुप्पादिका सा तप्पयोजनत्ता परियायेन चक्खुसम्फस्सपच्चयाति वत्तुं युत्ताति, निप्परियायेन पन चक्खुसम्फस्सस्स परतोव वेदना लब्भन्ति.

चतुत्तिंसचित्तुप्पादवसेनाति एत्थ रूपारूपावचरानं अग्गहणं तेसं सयमेव मनोद्वारभूतत्ता. सब्बभवङ्गमनो हि मनोद्वारं, चुतिपटिसन्धियो च ततो अनञ्ञाति. इमस्मिं पन चतुवीसतिविधभेदे चक्खुसम्फस्सपच्चयादिकुसलादीनं समानवीथियं लब्भमानता अट्ठकथायं वुत्ता, पाळियं पन एकूनवीसतिचतुवीसतिका सङ्खिपित्वा आगताति ‘‘चक्खुसम्फस्सपच्चया वेदनाक्खन्धो अत्थि अनुपादिन्नअनुपादानियो असंकिलिट्ठअसंकिलेसिको अवितक्कअविचारो’’तिआदिना नानावीथिगतानं लब्भमानताय वुत्तत्ता कुसलत्तिकस्सपि नानावीथियं लब्भमानता योजेतब्बा. अट्ठकथायं पन समानवीथियं चक्खुसम्फस्सपच्चयादिकता एकन्तिकाति कत्वा एत्थ लब्भमानता दस्सिता, न पन असमानवीथियं लब्भमानता पटिक्खित्ता. तेनेव ‘‘तानि सत्तविधादीसु यत्थ कत्थचि ठत्वा कथेतुं वट्टन्ती’’ति आह. न हि समानवीथियंयेव उपनिस्सयकोटिसमतिक्कमभावनाहि लब्भमानता होति. तिधापि च लब्भमानतं सन्धाय ‘‘यत्थ कत्थचि ठत्वा कथेतुं वट्टन्ती’’ति वुच्चति.

एतानीति यथादस्सितानि कुसलादीनि चित्तानि वदति, वेदनानिद्देसेपि च एतस्मिं पुब्बङ्गमस्स चित्तस्स वसेन कथेतुं सुखन्ति चित्तसम्बन्धो कतो. तेनेव पन चित्तानि सत्तविधभेदे तिकभूमिवसेन, चतुवीसतिविधभेदे द्वारतिकवसेन, तिंसविधभेदे द्वारभूमिवसेन, बहुविधभेदे द्वारतिकभूमिवसेन दीपितानीति ‘‘तेसु यत्थ कत्थचि ठत्वा कथेतुं वट्टन्ती’’ति वुत्तं. कुसलादीनं दीपना कामावचरादिभूमिवसेन कातब्बा, ता च भूमियो तिंसविधभेदे सयमेवागता, न च सत्तविधभेदे विय द्वारं अनामट्ठं, अतिब्यत्ता च एत्थ समानासमानवीथीसु लब्भमानताति तिंसविधे…पे… सुखदीपनानि होन्ती’’ति वुत्तं. कस्मा पन तिंसविधस्मिंयेव ठत्वा दीपयिंसु, ननु द्वारतिकभूमीनं आमट्ठत्ता बहुविधभेदे ठत्वा दीपेतब्बानीति? न, दीपेतब्बट्ठानातिक्कमतो. सत्तविधभेदो हि द्वारस्स अनामट्ठत्ता दीपनाय अट्ठानं, चतुवीसतिविधभेदे आमट्ठद्वारतिका न भूमियो अपेक्खित्वा ठपिता, तिंसविधभेदे आमट्ठद्वारभूमियो वुत्ता. ये च ठपिता, ते चेत्थ तिका अपेक्खितब्बरहिता केवलं भूमीहि सह दीपेतब्बाव. तेनेदं दीपनाय ठानं, तदतिक्कमे पन ठानातिक्कमो होतीति.

उपनिस्सयकोटियाति एत्थ ‘‘सद्धं उपनिस्साय दानं देती’’तिआदिना (पट्ठा. १.१.४२३) नानावीथियं पकतूपनिस्सयो वुत्तोति एकवीथियं कुसलादीनं चक्खुसम्फस्सादयो तदभावे अभावतो जाति विय जरामरणस्स उपनिस्सयलेसेन पच्चयोति वत्तुं युज्जेय्य, इध पन ‘‘कसिणरूपदस्सनहेतुउप्पन्ना परिकम्मादिवेदना चक्खुसम्फस्सपच्चया’’ति वक्खति, तस्मा नानावीथियं गतानि एतानि चित्तानि चक्खुसम्फस्सपच्चया लब्भमानानीति न उपनिस्सयलेसो उपनिस्सयकोटि, बलवबलवानं पन परिकम्मादीनं उपनिस्सयानं सब्बेसं आदिभूतो उपनिस्सयो उपनिस्सयकोटि. ‘‘वालकोटि न पञ्ञायती’’तिआदीसु विय हि आदि, अवयवो वा कोटि. कसिणरूपदस्सनतो पभुति च कामावचरकुसलादीनं वेदनानं उपनिस्सयो पवत्तोति तं दस्सनं उपनिस्सयकोटि. परिकम्मादीनि विय वा न बलवउपनिस्सयो दस्सनन्ति तस्स उपनिस्सयन्तभावेन उपनिस्सयकोटिता वुत्ता. घानादिद्वारेसु तीसु उपनिस्सयकोटिया लब्भमानत्ताभावं वदन्तो इध समानवीथि न गहिताति दीपेति. दस्सनसवनानि विय हि कसिणपरिकम्मादीनं घायनादीनि उपनिस्सया न होन्तीति तदलाभो दीपितोति. यदिपि वायोकसिणं फुसित्वापि गहेतब्बं, पुरिमेन पन सवनेन विना तं फुसनं सयमेव मूलुपनिस्सयो येभुय्येन न होतीति तस्स उपनिस्सयकोटिता न वुत्ता.

अज्झासयेन सम्पत्तिगतो अज्झासयसम्पन्नो, सम्पन्नज्झासयोति वुत्तं होति. वत्तप्पटिवत्तन्ति खुद्दकञ्चेव महन्तञ्च वत्तं, पुब्बे वा कतं वत्तं, पच्छा कतं पटिवत्तं. एवं चक्खुविञ्ञाणन्ति आदिम्हि उप्पन्नं आह, ततो परं उप्पन्नानिपि पन कसिणरूपदस्सनकल्याणमित्तदस्सनसंवेगवत्थुदस्सनादीनि उपनिस्सयपच्चया होन्तियेवाति. तेन तदुपनिस्सयं चक्खुविञ्ञाणं दस्सेतीति वेदितब्बं.

यथाभूतसभावादस्सनं असमपेक्खना. ‘‘अस्मी’’ति रूपादीसु विनिबन्धस्स. सभावन्तरामसनवसेन परामट्ठस्स, परामट्ठवतोति अत्थो. आरम्मणाधिगहणवसेन अनु अनु उप्पज्जनधम्मताय थिरभावकिलेसस्स थामगतस्स, अप्पहीनकामरागादिकस्स वा. परिग्गहे ठितोति वीमंसाय ठितो. एत्थ च असमपेक्खनायातिआदिना मोहादीनं किच्चेन पाकटेन तेसं उप्पत्तिवसेन विचारणा दट्ठब्बा. रूपदस्सनेन उप्पन्नकिलेससमतिक्कमवसेन पवत्ता रूपदस्सनहेतुका होतीति ‘‘चक्खुसम्फस्सपच्चया नाम जाता’’ति आह. एत्थ च चक्खुसम्फस्सस्स चतुभूमिकवेदनाय उपनिस्सयभावो एव पकारन्तरेन कथितो, तथा ‘‘भावनावसेना’’ति एत्थ च.

कलापसम्मसनेन तीणि लक्खणानि आरोपेत्वा उदयब्बयानुपस्सनादिकाय विपस्सनापटिपाटिया आदिम्हि रूपारम्मणपरिग्गहेन रूपारम्मणं सम्मसित्वा, तंमूलकं वा सब्बं सम्मसनं आदिभूते रूपारम्मणे पवत्ततीति कत्वा आह ‘‘रूपारम्मणं सम्मसित्वा’’ति. एत्थ च नामरूपपरिग्गहादि सब्बं सम्मसनं भावनाति वेदितब्बा. रूपारम्मणं सम्मसित्वाति च यथावुत्तचक्खुविञ्ञाणस्स आरम्मणभूतं रूपारम्मणं वुत्तं, न यं किञ्चि. आरम्मणेन हि चक्खुसम्फस्सं दस्सेतीति. एवं ‘‘रूपारम्मणे उप्पन्नं किलेस’’न्ति एत्थापि वेदितब्बं.

इदं फोट्ठब्बं किंनिस्सितन्ति चक्खुद्वारे विय योजनाय यथासम्भवं आपोधातुया अञ्ञमञ्ञस्स च वसेन महाभूतनिस्सितता योजेतब्बा.

जाति…पे… बलवपच्चयो होतीति यथावुत्तानं भयतो दिस्समानानं जातिआदीनं बलवपच्चयभावेन तेसं भयतो दस्सनेन सहजातस्स मनोसम्फस्सस्स, तस्स वा दस्सनस्स द्वारभूतस्स भवङ्गमनोसम्फस्सस्स बलवपच्चयभावं दस्सेति.

धम्मारम्मणेति न पुब्बे वुत्ते जातिआदिआरम्मणेव, अथ खो सब्बस्मिं रागादिवत्थुभूते धम्मारम्मणे. वत्थुनिस्सितन्ति एत्थ वेदनादिसङ्खातस्स धम्मारम्मणेकदेसस्स परिग्गहमुखेन धम्मारम्मणपरिग्गहं दस्सेति.

मनोसम्फस्सोति विञ्ञाणं सम्फस्सस्स कारणभावेन गहितं, तदेव अत्तनो फलस्सेव फलभावेन वत्तुं न युत्तं कारणफलसङ्करभावेन सोतूनं सम्मोहजनकत्ताति आह ‘‘न हि सक्का विञ्ञाणं मनोसम्फस्सजन्ति निद्दिसितु’’न्ति, न पन विञ्ञाणस्स मनोसम्फस्सेन सहजातभावस्स अभावा. यस्मा वा यथा ‘‘तिण्णं सङ्गति फस्सो’’ति (म. नि. १.२०४; ३.४२०, ४२५-४२६; सं. नि. ४.६०) वचनतो इन्द्रियविसया विय विञ्ञाणम्पि फस्सस्स विसेसपच्चयो, न तथा फस्सो विञ्ञाणस्स, तस्मा इन्द्रियविसया विय विञ्ञाणम्पि चक्खुसम्फस्सजादिवचनं न अरहतीति चक्खुसम्फस्सजादिभावो न कतोति वेदितब्बो.

अभिधम्मभाजनीयवण्णना निट्ठिता.

३. पञ्हपुच्छकवण्णना

१५०. चित्तुप्पादरूपवसेन तं तं समुदायं एकेकं धम्मं कत्वा ‘‘पञ्चपण्णास कामावचरधम्मे’’ति आह. रज्जन्तस्सातिआदीसु रागादयो छसु द्वारेसु सीलादयो च पञ्च संवरा यथासम्भवं योजेतब्बा, सम्मसनं पन मनोद्वारे एव. रूपारूपावचरधम्मेसु अभिज्झादोमनस्सादिउप्पत्ति अत्थीति ततो सतिसंवरो ञाणवीरियसंवरा च यथायोगं योजेतब्बा. परिग्गहवचनेन सम्मसनपच्चवेक्खणानि सङ्गण्हाति. तेयेवाति चत्तारो खन्धा वुत्ता.

समाने देसितब्बे देसनामत्तस्स परिवट्टनं परिवट्टो. तीसुपि परिवट्टेसु कत्थचि किञ्चि ऊनं अधिकं वा नत्थीति कत्वा आह ‘‘एकोव परिच्छेदो’’ति.

पञ्हपुच्छकवण्णना निट्ठिता.

खन्धविभङ्गवण्णना निट्ठिता.

२. आयतनविभङ्गो

१. सुत्तन्तभाजनीयवण्णना

१५२. विसेसतोति आयतन-सद्दत्थो विय असाधारणतो चक्खादिसद्दत्थतोति अत्थो. अस्सादेतीति चक्खति-सद्दो ‘‘मधुं चक्खति ब्यञ्जनं चक्खती’’ति रससायनत्थो अत्थीति तस्स वसेन अत्थं वदति. ‘‘चक्खुं खो, मागण्डिय, रूपारामं रूपरतं रूपसम्मुदित’’न्ति (म. नि. २.२०९) वचनतो चक्खु रूपं अस्सादेति. सतिपि सोतादीनं सद्दारम्मणादिरतिभावे निरुळ्हत्ता चक्खुम्हियेव चक्खु-सद्दो पवत्तति पदुमादीसु पङ्कजादिसद्दा वियाति दट्ठब्बं. विभावेति चाति सद्दलक्खणसिद्धस्स चक्खति-सद्दस्स वसेन अत्थं वदति. चक्खतीति हि आचिक्खति, अभिब्यत्तं वदतीति अत्थो. नयनस्स च वदन्तस्स विय समविसमविभावनमेव आचिक्खनन्ति कत्वा आह ‘‘विभावेति चाति अत्थो’’ति. अनेकत्थत्ता वा धातूनं विभावनत्थता चक्खु-सद्दस्स दट्ठब्बा. रत्तदुट्ठादिकालेसु ककण्टकरूपं विय उद्दरूपं विय च वण्णविकारं आपज्जमानं रूपं हदयङ्गतभावं रूपयति रूपमिव पकासं करोति, सविग्गहमिव कत्वा दस्सेतीति अत्थो. वित्थारणं वा रूप-सद्दस्स अत्थो, वित्थारणञ्च पकासनमेवाति आह ‘‘पकासेती’’ति. अनेकत्थत्ता वा धातूनं पकासनत्थोयेव रूप-सद्दो दट्ठब्बो, वण्णवाचकस्स रूप-सद्दस्स रूपयतीति निब्बचनं, रूपवाचकस्स रुप्पतीति अयं विसेसो.

उदाहरीयतीति वुच्चतीति-अत्थे वचनमेव गहितं सिया, न च वचन-सद्दोयेव एत्थ सद्दो, अथ खो सब्बोपि सोतविञ्ञेय्योति सप्पतीति सकेहि पच्चयेहि सप्पीयति सोतविञ्ञेय्यभावं गमीयतीति अत्थो. सूचयतीति अत्तनो वत्थुं गन्धवसेन अपाकटं ‘‘इदं सुगन्धं दुग्गन्ध’’न्ति पकासेति, पटिच्छन्नं वा पुप्फादिवत्थुं ‘‘एत्थ पुप्फं अत्थि चम्पकादि, फलमत्थि अम्बादी’’ति पेसुञ्ञं करोन्तं विय होतीति अत्थो. रसग्गहणमूलकत्ता आहारज्झोहरणस्स जीवितहेतुम्हि आहाररसे निन्नताय जीवितं अव्हायतीति जिव्हा वुत्ता निरुत्तिलक्खणेन. कुच्छितानं सासवधम्मानं आयोति विसेसेन कायो वुत्तो अनुत्तरियहेतुभावं अनागच्छन्तेसु कामरागनिदानकम्मजनितेसु कामरागस्स च विसेसपच्चयेसु घानजिव्हाकायेसु कायस्स विसेसतरसासवपच्चयत्ता. तेन हि फोट्ठब्बं अस्सादेन्ता सत्ता मेथुनम्पि सेवन्ति. उप्पत्तिदेसोति उप्पत्तिकारणन्ति अत्थो. कायिन्द्रियवत्थुका वा चत्तारो खन्धा बलवकामासवादिहेतुभावतो विसेसेन ‘‘सासवा’’ति वुत्ता, तेसं उप्पज्जनट्ठानन्ति अत्थो. अत्तनो लक्खणं धारयन्तीति ये विसेसलक्खणेन आयतनसद्दपरा वत्तब्बा, ते चक्खादयो तथा वुत्ताति अञ्ञे मनोगोचरभूता धम्मा सामञ्ञलक्खणेनेव एकायतनत्तं उपनेत्वा वुत्ता. ओळारिकवत्थारम्मणमननसङ्खातेहि विसयविसयिभावेहि पुरिमानि पाकटानीति तथा अपाकटा च अञ्ञे मनोगोचरा न अत्तनो सभावं न धारेन्तीति इमस्सत्थस्स दीपनत्थो धम्म-सद्दोति.

वायमन्तीति अत्तनो किच्चं करोन्तिच्चेव अत्थो. इमस्मिञ्च अत्थे आयतन्ति एत्थाति आयतनन्ति अधिकरणत्थो आयतन-सद्दो, दुतियततियेसु कत्तुअत्थो. ते चाति चित्तचेतसिकधम्मे. ते हि तंतंद्वारारम्मणेसु आयन्ति आगच्छन्ति पवत्तन्तीति आयाति. वित्थारेन्तीति पुब्बे अनुप्पन्नत्ता लीनानि अपाकटानि पुब्बन्ततो उद्धं पसारेन्ति पाकटानि करोन्ति उप्पादेन्तीति अत्थो.

रुळ्हीवसेन आयतन-सद्दस्सत्थं वत्तुं ‘‘अपिचा’’तिआदि आरद्धं. तं निस्सितत्ताति एत्थ मनो मनोविञ्ञाणादीनं चित्तचेतसिकानं निस्सयपच्चयो न होतीति तस्स नेसं द्वारभावो निस्सयभावोति दट्ठब्बो. अत्थतोति वचनत्थतो, न वचनीयत्थतो. वचनत्थो हेत्थ वुत्तो ‘‘चक्खती’’तिआदिना, न वचनीयत्थो ‘‘यं चक्खु चतुन्नं महाभूतानं उपादाय पसादो’’तिआदिना (ध. स. ५९७) वियाति.

तावत्वतोति अनूनाधिकभावं दस्सेति. तत्थ द्वादसायतनविनिमुत्तस्स कस्सचि धम्मस्स अभावा अधिकभावतो चोदना नत्थि, सलक्खणधारणं पन सब्बेसं सामञ्ञलक्खणन्ति ऊनचोदना सम्भवतीति दस्सेन्तो आह ‘‘चक्खादयोपि ही’’तिआदि. असाधारणन्ति चक्खुविञ्ञाणादीनं असाधारणं. सतिपि असाधारणारम्मणभावे चक्खादीनं द्वारभावेन गहितत्ता धम्मायतने अग्गहणं दट्ठब्बं. द्वारारम्मणभावेहि वा असाधारणतं सन्धाय ‘‘असाधारण’’न्ति वुत्तं.

येभुय्यसहुप्पत्तिआदीहि उप्पत्तिक्कमादिअयुत्ति योजेतब्बा. अज्झत्तिकेसु हीति एतेन अज्झत्तिकभावेन विसयिभावेन च अज्झत्तिकानं पठमं देसेतब्बतं दस्सेति. तेसु हि पठमं देसेतब्बेसु पाकटत्ता पठमतरं चक्खायतनं देसितन्ति. ततो घानायतनादीनीति एत्थ बहूपकारत्ताभावेन चक्खुसोतेहि पुरिमतरं अदेसेतब्बानि सह वत्तुं असक्कुणेय्यत्ता एकेन कमेन देसेतब्बानीति घानादिक्कमेन देसितानीति अधिप्पायो. अञ्ञथापि हि देसितेसु न न सक्का चोदेतुं, न च सक्का सोधेतब्बानि न देसेतुन्ति. गोचरो विसयो एतस्साति गोचरविसयो, मनो. कस्स पन गोचरो एतस्स विसयोति? चक्खादीनं पञ्चन्नम्पि. विञ्ञाणुप्पत्तिकारणववत्थानतोति एतेन च चक्खादिअनन्तरं रूपादिवचनस्स कारणमाह.

पच्चयभेदो कम्मादिभेदो. निरयादिको अपदादिगतिनानाकरणञ्च गतिभेदो. हत्थिअस्सादिको खत्तियादिको च निकायभेदो. तंतंसत्तसन्तानभेदो पुग्गलभेदो. या च चक्खादीनं वत्थूनं अनन्तभेदता वुत्ता, सोयेव हदयवत्थुस्स च भेदो होति. ततो मनायतनस्स अनन्तप्पभेदता योजेतब्बा दुक्खापटिपदादितो आरम्मणाधिपतिआदिभेदतो च. इमस्मिं सुत्तन्तभाजनीये विपस्सना वुत्ताति विपस्सनुपगमनञ्च विञ्ञाणं गहेत्वा एकासीतिभेदता मनायतनस्स वुत्ता निद्देसवसेन. नीलं नीलस्सेव सभागं, अञ्ञं विसभागं, एवं कुसलसमुट्ठानादिभेदेसु योजेतब्बं. तेभूमकधम्मारम्मणवसेनाति पुब्बे वुत्तं चक्खादिवज्जं धम्मारम्मणं सन्धाय वुत्तं.

सपरिप्फन्दकिरियावसेन ईहनं ईहा. चिन्तनवसेन ब्यापारकरणं ब्यापारो. तत्थ ब्यापारं दस्सेन्तो आह ‘‘न हि चक्खु रूपादीनं एवं होती’’ति. ईहं दस्सेन्तो आह ‘‘न च तानी’’तिआदि. उभयम्पि पन ईहा च होति ब्यापारो चाति उप्पटिपाटिवचनं. धम्मतावाति सभावोव, कारणसमत्थता वा. ईहाब्यापाररहितानं द्वारादिभावो धम्मता. इमस्मिञ्च अत्थे न्ति एतस्स यस्माति अत्थो. पुरिमस्मिं सम्भवनविसेसनं यं-सद्दो. ‘‘सुञ्ञो गामोति खो, भिक्खवे, छन्नेतं अज्झत्तिकानं आयतनानं अधिवचन’’न्ति (सं. नि. ४.२३८) वचनतो सुञ्ञगामो विय दट्ठब्बानि. अन्नपानसमोहितन्ति गहिते सुञ्ञगामे यञ्ञदेव भाजनं परामसीयति, तं तं रित्तकंयेव परामसीयति, एवं धुवादिभावेन गहितानि उपपरिक्खियमानानि रित्तकानेव एतानि दिस्सन्तीति. चक्खादिद्वारेसु अभिज्झादोमनस्सुप्पादकभावेन रूपादीनि चक्खादीनं अभिघातकानीति वुत्तानि. अहिसुसुमारपक्खिकुक्कुरसिङ्गालमक्कटा छ पाणका. विसमबिलाकासगामसुसानवनानि तेसं गोचरा. तत्थ विसमादिअज्झासयेहि चक्खादीहि विसमभावबिलाकासगामसुसानसन्निस्सितसदिसुपादिन्नधम्मवनभावेहि अभिरमितत्ता रूपादीनम्पि विसमादिसदिसता योजेतब्बा.

हुत्वा अभावट्ठेनाति इदं इतरेसं चतुन्नं आकारानं सङ्गहकत्ता विसुं वुत्तं. हुत्वा अभावाकारो एव हि उप्पादवयत्ताकारादयोति. तत्थ हुत्वाति एतेन पुरिमन्तविवित्ततापुब्बकं मज्झे विज्जमानतं दस्सेति, तं वत्वा अभाववचनेन मज्झे विज्जमानतापुब्बकं, अपरन्ते अविज्जमानतं, उभयेनपि सदा अभावो अनिच्चलक्खणन्ति दस्सेति. सभावविजहनं विपरिणामो, जराभङ्गेहि वा परिवत्तनं, सन्तानविकारापत्ति वा. सदा अभावेपि चिरट्ठानं सियाति तंनिवारणत्थं ‘‘तावकालिकतो’’ति आह. उप्पादवयञ्ञथत्तरहितं निच्चं, न इतरथाति निच्चपटिक्खेपतो अनिच्चं, निच्चपटिपक्खतोति अधिप्पायो.

जातिधम्मतादीहि अनिट्ठता पटिपीळनं. पटिपीळनट्ठेनाति च यस्स तं पवत्तति, तं पुग्गलं पटिपीळनतो, सयं वा जरादीहि पटिपीळनत्ताति अत्थो. परित्तट्ठितिकस्सपि अत्तनो विज्जमानक्खणे उप्पादादीहि अभिण्हं सम्पटिपीळनत्ता ‘‘अभिण्हसम्पटिपीळनतो’’ति पुरिमं सामञ्ञलक्खणं विसेसेत्वा वदति, पुग्गलस्स पीळनतो दुक्खमं. सुखपटिपक्खभावतो दुक्खं सुखं पटिक्खिपति निवारेति, दुक्खवचनं वा अत्थतो सुखं पटिक्खिपतीति आह ‘‘सुखपटिक्खेपतो’’ति.

नत्थि एतस्स वसवत्तनको, नापि इदं वसवत्तनकन्ति अवसवत्तनकं, अत्तनो परस्मिं परस्स च अत्तनि वसवत्तनभावो वा वसवत्तनकं, तं एतस्स नत्थीति अवसवत्तनकं, अवसवत्तनकस्स अवसवत्तनको वा अत्थो सभावो अवसवत्तनकट्ठो, इदञ्च सामञ्ञलक्खणं. तेनाति परस्स अत्तनि वसवत्तनाकारेन सुञ्ञं. इमस्मिञ्च अत्थे सुञ्ञतोति एतस्सेव विसेसनं ‘‘अस्सामिकतो’’ति. अथ वा ‘‘यस्मा वा एतं…पे… मा पापुणातू’’ति एवं चिन्तयमानस्स कस्सचि तीसु ठानेसु वसवत्तनभावो नत्थि, सुञ्ञं तं तेन अत्तनोयेव वसवत्तनाकारेनाति अत्थो. न इदं कस्सचि कामकारियं, नापि एतस्स किञ्चि कामकारियं अत्थीति अकामकारियं. एतेन अवसवत्तनत्थं विसेसेत्वा दस्सेति.

विभवगति विनासगमनं. सन्ततियं भवन्तरुप्पत्तियेव भवसङ्कन्तिगमनं. सन्ततिया यथापवत्ताकारविजहनं पकतिभावविजहनं. ‘‘चक्खु अनिच्च’’न्ति वुत्ते चक्खुअनिच्च-सद्दानं एकत्थत्ता अनिच्चानं सेसधम्मानम्पि चक्खुभावो आपज्जतीति एतिस्सा चोदनाय निवारणत्थं विसेससामञ्ञलक्खणवाचकानञ्च सद्दानं एकदेससमुदायबोधनविसेसं दीपेतुं ‘‘अपिचा’’तिआदिमाह.

किं दस्सितन्ति विपस्सनाचारं कथेन्तेन किं लक्खणं दस्सितन्ति अधिप्पायो. ‘‘कतमा चानन्द, अनत्तसञ्ञा? इधानन्द, भिक्खु अरञ्ञगतो वा रुक्खमूलगतो वा सुञ्ञागारगतो वा इति पटिसञ्चिक्खति ‘चक्खु अनत्ता’ति…पे… ‘धम्मा अनत्ता’ति. इति इमेसु छसु अज्झत्तिकबाहिरेसु आयतनेसु अनत्तानुपस्सी विहरती’’ति (अ. नि. १०.६०) अविसेसेसु आयतनेसु अनत्तानुपस्सना वुत्ताति कारणभूतानं चक्खादीनं, फलभूतानञ्च चक्खुविञ्ञाणादीनं कारणफलमत्तताय अनत्तताय अनत्तलक्खणविभावनत्थाय आयतनदेसनाति आह ‘‘द्वादसन्नं…पे… अनत्तलक्खण’’न्ति. यदिपि अनिच्चदुक्खलक्खणानि एत्थ दस्सितानि, तेहि च अनत्तलक्खणमेव विसेसेन दस्सितन्ति अधिप्पायो. वेति चाति एत्थ इति-सद्दो समापनत्थो. इच्चस्साति एत्थ इति-सद्दो यथासमापितस्स आरोपेतब्बदोसस्स निदस्सनत्थो. एवन्ति ‘‘चक्खु अत्ता’’ति एवं वादे सतीति अत्थो. इच्चस्साति वा इति-सद्दो ‘‘इति वदन्तस्सा’’ति परवादिस्स दोसलक्खणाकारनिदस्सनत्थो. एवन्ति दोसगमनप्पकारनिदस्सनत्थो. रूपे अत्तनि ‘‘एवं मे रूपं होतू’’ति अत्तनिये विय सामिनिद्देसापत्तीति चे? न, ‘‘मम अत्ता’’ति गहितत्ता. ‘‘मम अत्ता’’ति हि गहितं रूपं वसवत्तिताय ‘‘एवं मे होतू’’ति इच्छियमानञ्च तथेव भवेय्य, इच्छतोपि हि तस्स रूपसङ्खातो अत्ता अवसवत्ति चाति. आबाधायाति एवं दुक्खेन. पञ्ञापनन्ति परेसं ञापनं. अनत्तलक्खणपञ्ञापनस्स अञ्ञेसं अविसयत्ता अनत्तलक्खणदीपकानं अनिच्चदुक्खलक्खणानञ्च पञ्ञापनस्स अविसयता दस्सिता होति.

एवं पन दुप्पञ्ञापनता एतेसं दुरूपट्ठानताय होतीति तेसं अनुपट्ठहनकारणं पुच्छन्तो आह ‘‘इमानि पना’’तिआदि. ठानादीसु निरन्तरं पवत्तमानस्स हेट्ठा वुत्तस्स अभिण्हसम्पटिपीळनस्स. धातुमत्तताय चक्खादीनं समूहतो विनिब्भुज्जनं नानाधातुविनिब्भोगो. घनेनाति चत्तारिपि घनानि घनभावेन एकत्तं उपनेत्वा वदति. पञ्ञायेव सन्ततिविकोपनाति दट्ठब्बं. याथावसरसतोति अविपरीतसभावतो. सभावो हि रसियमानो अविरद्धपटिवेधेन अस्सादियमानो ‘‘रसो’’ति वुच्चति. अनिच्चादीहि अनिच्चलक्खणादीनं अञ्ञत्थ वचनं रुप्पनादिवसेन पवत्तरूपादिग्गहणतो विसिट्ठस्स अनिच्चादिग्गहणस्स सब्भावा. न हि नामरूपपरिच्छेदमत्तेन किच्चसिद्धि होति, अनिच्चादयो च रूपादीनं आकारा दट्ठब्बा. ते पनाकारा परमत्थतो अविज्जमाना रूपादीनं आकारमत्तायेवाति कत्वा अट्ठसालिनियं (ध. स. अट्ठ. ३५०) लक्खणारम्मणिकविपस्सनाय खन्धारम्मणता वुत्ताति अधिप्पायमत्ते ठातुं युत्तं, नातिधावितुं. ‘‘अनिच्च’’न्ति च गण्हन्तो ‘‘दुक्खं अनत्ता’’ति न गण्हाति, तथा दुक्खादिग्गहणे इतरस्सागहणं. अनिच्चादिग्गहणानि च निच्चसञ्ञादिनिवत्तनकानि सद्धासमाधिपञ्ञिन्द्रियाधिकानि तिविधविमोक्खमुखभूतानि. तस्मा एतेसं आकारानं परिग्गय्हमानानं अञ्ञमञ्ञं विसेसो च अत्थीति तीणि लक्खणानि वुत्तानि.

सुत्तन्तभाजनीयवण्णना निट्ठिता.

२. अभिधम्मभाजनीयवण्णना

१६७. नामरूपपरिच्छेदकथा अभिधम्मकथाति सुत्तन्ते विय पच्चययुगळवसेन अकथेत्वा अज्झत्तिकबाहिरवसेन अभिञ्ञेय्यानि आयतनानि अब्बोकारतो अभिधम्मभाजनीये कथितानि. आगम्माति सब्बसङ्खारेहि निब्बिन्दस्स विसङ्खारनिन्नस्स गोत्रभुना विवट्टितमानसस्स मग्गेन सच्छिकरणेनाति अत्थो. सच्छिकिरियमानञ्हि तं अधिगन्त्वा आरम्मणपच्चयभूतञ्च पटिच्च अधिपतिपच्चयभूते च तम्हि परमस्सासभावेन विनिमुत्तसङ्खारस्स च गतिभावेन पतिट्ठानभूते पतिट्ठाय खयसङ्खातो मग्गो रागादयो खेपेतीति तंसच्छिकरणाभावे रागादीनं अनुप्पत्तिनिरोधगमनाभावा ‘‘तं आगम्म रागादयो खीयन्ती’’ति वुत्तं. सुत्ततो मुञ्चित्वाति सुत्तपदानि मुञ्चित्वा. अञ्ञो सुत्तस्स अत्थो ‘‘मातरं पितरं हन्त्वा’’तिआदीसु (ध. प. २९४-२९५) विय आहरितब्बो, नत्थि सुत्तपदेहेव नीतो अत्थोति अत्थो.

एकं नानन्ति चुण्णितं खुद्दकं वा करणं, चुण्णीकरणन्ति अबहुमानेन वदति. न त्वं एकं नानं जानासीति किं एत्तकं त्वमेव न जानासीति अत्थो. ननु ञातेति ‘‘यदिपि पुब्बे न ञातं, अधुनापि ञाते ननु साधु होती’’ति अत्तनो जाननं पटिच्छादेत्वा विक्खेपं करोन्तं निबन्धति. विभजित्वाति अक्खरत्थमत्ते अट्ठत्वा लीनं अत्थं विभजित्वा उद्धरित्वा नीहरित्वा कथितन्ति अत्थो. रागादीनं खयो नाम अभावमत्तो, न च अभावस्स बहुभावो अत्थि अत्तनो अभावत्ताति वदन्तस्स वचनपच्छिन्दनत्थं पुच्छति ‘‘रागक्खयो नाम रागस्सेव खयो’’तिआदि. यदि हि रागक्खयो दोसादीनं खयो न होति, दोसक्खयादयो च रागादीनं खया, अञ्ञमञ्ञविसिट्ठा भिन्ना आपन्ना होन्तीति बहुनिब्बानता आपन्ना एव होति, अञ्ञमञ्ञविसेसो च नाम निस्सभावस्स नत्थीति ससभावता च निब्बानस्स. नव तण्हामूलका ‘‘तण्हं पटिच्च परियेसना’’ति (दी. नि. २.१०३; ३.३५९; अ. नि. ९.२३; विभ. ९६३) आदयो, तेसु परियेसनादयो च परियेसनादिकरकिलेसा दट्ठब्बा. दियड्ढकिलेससहस्सं निदानकथायं वुत्तं.

ओळारिकताय कारेतब्बोति अतिसुखुमस्स निब्बानस्स ओळारिकभावदोसापत्तिया बोधेतब्बो, निग्गहेतब्बो वा. वत्थुन्ति उपादिन्नकफोट्ठब्बं मेथुनं. अच्छादीनम्पि निब्बानप्पत्ति कस्मा वुत्ता, ननु ‘‘किलेसानं अच्चन्तं अनुप्पत्तिनिरोधो निब्बान’’न्ति इच्छन्तस्स किलेसानं विनासो कञ्चि कालं अप्पवत्ति निब्बानं न होतीति? न, अभावसामञ्ञतो. अच्चन्तापवत्ति हि कञ्चि कालञ्च अप्पवत्ति अभावोयेवाति नत्थि विसेसो. सविसेसं वा वदन्तस्स अभावता आपज्जतीति. तिरच्छानगतेहिपि पापुणितब्बत्ता तेसम्पि पाकटं पिळन्धनं विय ओळारिकं थूलं. केवलं पन कण्णे पिळन्धितुं न सक्कोति, पिळन्धनतोपि वा थूलत्ता न सक्काति उप्पण्डेन्तो विय निग्गण्हाति.

निब्बानारम्मणकरणेन गोत्रभुक्खणे किलेसक्खयप्पत्ति पनस्स आपन्नाति मञ्ञमानो आह ‘‘त्वं अखीणेसुयेवा’’तिआदि. ननु आरम्मणकरणमत्तेन किलेसक्खयो अनुप्पत्तोति न सक्का वत्तुं. चित्तञ्हि अतीतानागतादिसब्बं आलम्बेति, न निप्फन्नमेवाति गोत्रभुपि मग्गेन किलेसानं या अनुप्पत्तिधम्मता कातब्बा, तं आरब्भ पवत्तिस्सतीति? न, अप्पत्तनिब्बानस्स निब्बानारम्मणञाणाभावतो. न हि अञ्ञधम्मा विय निब्बानं, तं पन अतिगम्भीरत्ता अप्पत्तेन आलम्बितुं न सक्का. तस्मा तेन गोत्रभुना पत्तब्बेन तिकालिकसभावातिक्कन्तगम्भीरभावेन भवितब्बं, किलेसक्खयमत्ततं वा इच्छतो गोत्रभुतो पुरेतरं निप्फन्नेन किलेसक्खयेन. तेनाह ‘‘त्वं अखीणेसुयेव किलेसेसु किलेसक्खयं निब्बानं पञ्ञपेसी’’ति. अप्पत्तकिलेसक्खयारम्मणकरणे हि सति गोत्रभुतो पुरेतरचित्तानिपि आलम्बेय्युन्ति.

मग्गस्स किलेसक्खयं निब्बानन्ति मग्गस्स आरम्मणभूतं निब्बानं कतमन्ति अत्थो. मग्गोतिआदिना पुरिमपुच्छाद्वयमेव विवरति.

न च किञ्चीति रूपादीसु निब्बानं किञ्चि न होति, न च कदाचि होति, अतीतादिभावेन न वत्तब्बन्ति वदन्ति, तं आगम्म अविज्जातण्हानं किञ्चि एकदेसमत्तम्पि न होति, तदेव तं आगम्म कदाचि न च होतीति अत्थो युत्तो.

अभिधम्मभाजनीयवण्णना निट्ठिता.

३. पञ्हपुच्छकवण्णना

१६८. न…पे… नवत्तब्बधम्मारम्मणत्ताति यथा सारम्मणा परित्तादिभावेन नवत्तब्बं किञ्चि आरम्मणं करोन्ति, एवं किञ्चि आलम्बनतो न नवत्तब्बकोट्ठासं भजतीति अत्थो.

पञ्हपुच्छकवण्णना निट्ठिता.

आयतनविभङ्गवण्णना निट्ठिता.

३. धातुविभङ्गो

१. सुत्तन्तभाजनीयवण्णना

१७२. यदिपि धातुसंयुत्तादीसु ‘‘धातुनानत्तं वो, भिक्खवे, देसेस्सामि, कतमञ्च, भिक्खवे, धातुनानत्तं? चक्खुधातु…पे… मनोविञ्ञाणधातू’’तिआदिना (सं. नि. २.८५) अट्ठारस धातुयो आगता, ता पन अभिधम्मे च आगताति साधारणत्ता अग्गहेत्वा सुत्तन्तेस्वेव आगते तयो धातुछक्के गहेत्वा सुत्तन्तभाजनीयं विभत्तन्ति वेदितब्बं. सब्बा धातुयोति अट्ठारसपि. सुञ्ञे सभावमत्ते निरुळ्हो धातु-सद्दो दट्ठब्बो. असम्फुट्ठधातूति चतूहि महाभूतेहि अब्यापितभावोति अत्थो.

१७३. पथवीधातुद्वयन्ति अट्ठकथायं पदुद्धारो कतो, पाळियं पन ‘‘द्वेय’’न्ति आगच्छति, अत्थो पन यथावुत्तोव. द्वयन्ति पन पाठे सति अयम्पि अत्थो सम्भवति. द्वे अवयवा एतस्साति द्वयं, पथवीधातूनं द्वयं पथवीधातुद्वयं, द्विन्नं पथवीधातूनं समुदायोति अत्थो. द्वे एव वा अवयवा समुदिता द्वयं, पथवीधातुद्वयन्ति. ‘‘तत्थ कतमा पथवीधातु? पथवीधातुद्वयं, एसा पथवीधातू’’ति सङ्खेपेन विस्सज्जेति. अत्थि अज्झत्तिका अत्थि बाहिराति एत्थ अज्झत्तिकबाहिर-सद्दा न अज्झत्तिकदुके विय अज्झत्तिकबाहिरायतनवाचका, नापि अज्झत्तत्तिके वुत्तेहि अज्झत्तबहिद्धा-सद्देहि समानत्था, इन्द्रियबद्धानिन्द्रियबद्धवाचका पन एते. तेन ‘‘सत्तसन्तानपरियापन्ना’’तिआदि वुत्तं. नियकज्झत्ताति च न पच्चत्तं अत्तनि जाततं सन्धाय वुत्तं, अथ खो सब्बसत्तसन्तानेसु जाततन्ति दट्ठब्बं. अज्झत्तं पच्चत्तन्ति वचनेन हि सत्तसन्तानपरियापन्नताय अज्झत्तिकभावं दस्सेति, न पाटिपुग्गलिकताय. सभावाकारतोति आपादीहि विसिट्ठेन अत्तनो एव सभावभूतेन गहेतब्बाकारेन.

केसा कक्खळत्तलक्खणाति कक्खळताधिकताय वुत्ता. पाटियेक्को कोट्ठासोति पथवीकोट्ठासमत्तो सुञ्ञोति अत्थो. मत्थलुङ्गं अट्ठिमिञ्जग्गहणेन गहितन्ति इध विसुं न वुत्तन्ति वेदितब्बं.

इमिनाति ‘‘सेय्यथिदं केसा’’तिआदिना. कम्मं कत्वाति पयोगं वीरियं आयूहनं वा कत्वाति अत्थो. भोगकामेन कसियादीसु विय अरहत्तकामेन च इमस्मिं मनसिकारे कम्मं कत्तब्बन्ति. पुब्बपलिबोधाति आवासादयो दीघकेसादिके खुद्दकपलिबोधे अपरपलिबोधाति अपेक्खित्वा वुत्ता.

वण्णादीनं पञ्चन्नं वसेन मनसिकारो धातुपटिकूलवण्णमनसिकारानं साधारणो पुब्बभागोति निब्बत्तितधातुमनसिकारं दस्सेतुं ‘‘अवसाने एवं मनसिकारो पवत्तेतब्बो’’ति आह. अञ्ञमञ्ञं आभोगपच्चवेक्खणरहिताति कारणस्स च फलस्स च अब्यापारताय धातुमत्ततं दस्सेति. आभोगपच्चवेक्खणादीनम्पि एवमेव अब्यापारता दट्ठब्बा. न हि तानि, तेसञ्च कारणानि आभुजित्वा पच्चवेक्खित्वा च उप्पज्जन्ति करोन्ति चाति. लक्खणवसेनाति ‘‘कक्खळं खरिगत’’न्तिआदिवचनं सन्धाय वुत्तं.

वेकन्तकं एका लोहजाति. नागनासिकलोहं लोहसदिसं लोहविजाति हलिद्दिविजाति विय. तिपुतम्बादीहि मिस्सेत्वा कतं करणेन निब्बत्तत्ता कित्तिमलोहं. मोरक्खादीनि एवंनामानेवेतानि. सामुद्दिकमुत्ताति निदस्सनमत्तमेतं, सब्बापि पन मुत्ता मुत्ता एव.

१७४. अप्पेतीति आपो, आबन्धनवसेन सेसभूतत्तयं पापुणाति सिलेसतीति अत्थो. यूसभूतोति रसभूतो. वक्कहदययकनपप्फासानि तेमेन्तन्ति एत्थ यकनं हेट्ठाभागपूरणेन, इतरानि तेसं उपरि थोकं थोकं पग्घरणेन तेमेति. हेट्ठा लेड्डुखण्डानि तेमयमानेति तेमकतेमितब्बानं अब्यापारसामञ्ञनिदस्सनत्थायेव उपमा दट्ठब्बा, न ठानसामञ्ञनिदस्सनत्थाय. सन्निचितलोहितेन तेमेतब्बानं केसञ्चि हेट्ठा, कस्सचि उपरि ठिततञ्हि सतिपट्ठानविभङ्गे वक्खतीति, यकनस्स हेट्ठाभागो ‘‘ठितं मयि लोहित’’न्ति न जानाति, वक्कादीनि ‘‘अम्हे तेमयमानं लोहितं ठित’’न्ति न जानन्तीति एवं योजना कातब्बा. यथा पन भेसज्जसिक्खापदे नियमो अत्थि ‘‘येसं मंसं कप्पति, तेसं खीर’’न्ति, एवमिध नत्थि.

१७५. तेजनवसेनाति निसितभावेन तिक्खभावेन. सरीरस्स पकतिं अतिक्कमित्वा उण्हभावो सन्तापो, सरीरदहनवसेन पवत्तो महादाहो परिदाहो. अयमेतेसं विसेसो. येन जीरीयतीति एकाहिकादिजररोगेन जीरीयतीतिपि अत्थो युज्जति. सतवारं तापेत्वा उदके पक्खिपित्वा उद्धटसप्पि सतधोतसप्पीति वदन्ति. रससोणितमेदमंसन्हारुअट्ठिअट्ठिमिञ्जा रसादयो. केचि न्हारुं अपनेत्वा सुक्कं सत्तमधातुं अवोचुन्ति. पाकतिकोति खोभं अप्पत्तो सदा विज्जमानो. पेतग्गि मुखतो बहि निग्गतोव इध गहितो.

१७६. वायनवसेनाति सवेगगमनवसेन, समुदीरणवसेन वा.

१७७. इमिना यस्मिं आकासे…पे… तं कथितन्ति इदं कसिणुग्घाटिमाकासस्स अकथिततं, अजटाकासस्स च कथिततं दस्सेतुं वुत्तं.

१७९. सुखदुक्खानं फरणभावो सरीरट्ठकउतुस्स सुखदुक्खफोट्ठब्बसमुट्ठानपच्चयभावेन यथाबलं सरीरेकदेससकलसरीरफरणसमत्थताय वुत्तो, सोमनस्सदोमनस्सानं इट्ठानिट्ठचित्तजसमुट्ठापनेन तथेव फरणसमत्थताय. एवं एतेसं सरीरफरणताय एकस्स ठानं इतरं पहरति, इतरस्स च अञ्ञन्ति अञ्ञमञ्ञेन सप्पटिपक्खतं दस्सेति, अञ्ञमञ्ञपटिपक्खओळारिकप्पवत्ति एव वा एतेसं फरणं. वत्थारम्मणानि च पबन्धेन पवत्तिहेतुभूतानि फरणट्ठानं दट्ठब्बं, उभयवतो च पुग्गलस्स वसेन अयं सप्पटिपक्खता दस्सिता सुखदस्सनीयत्ता.

१८१. किलेसकामं सन्धायाति ‘‘सङ्कप्पो कामो रागो कामो’’ति (महानि. १; चूळनि. अजितमाणवपुच्छानिद्देस ८) एत्थ वुत्तं सङ्कप्पं सन्धायाति अधिप्पायो. सोपि हि विबाधति उपतापेति चाति किलेससन्थवसम्भवतो किलेसकामो विभत्तो किलेसवत्थुसम्भवतो वा. कामपटिसंयुत्ताति कामरागसङ्खातेन कामेन सम्पयुत्ता, कामपटिबद्धा वा. अञ्ञेसु च कामपटिसंयुत्तधम्मेसु विज्जमानेसु वितक्केयेव कामोपपदो धातुसद्दो निरुळ्हो वेदितब्बो वितक्कस्स कामप्पसङ्गप्पवत्तिया सातिसयत्ता. एस नयो ब्यापादधातुआदीसु. परस्स अत्तनो च दुक्खायनं विहिंसा. विहिंसन्तीति हन्तुं इच्छन्ति.

१८२. उभयत्थ उप्पन्नोपि अभिज्झासंयोगेन कम्मपथजननतो अनभिज्झाकम्मपथभिन्दनतो च कामवितक्को ‘‘कम्मपथभेदो’’ति वुत्तो. ब्यापादो पनाति ब्यापादवचनेन ब्यापादवितक्कं दस्सेति. सो हि ब्यापादधातूति. तथा विहिंसाय विहिंसाधातुया च ब्यापादवसेन यथासम्भवं पाणातिपातादिवसेन च कम्मपथभेदो योजेतब्बो. एत्थाति द्वीसु तिकेसु. सब्बकामावचरसब्बकुसलसङ्गाहकेहि इतरे द्वे द्वे सङ्गहेत्वा कथनं सब्बसङ्गाहिककथा. एत्थाति पन एतस्मिं छक्केति वुच्चमाने कामधातुवचनेन कामावचरानं नेक्खम्मधातुआदीनञ्च गहणं आपज्जति.

लभापेतब्बाति चक्खुधातादिभावं लभमाना धम्मा नीहरित्वा दस्सनेन लभापेतब्बा. चरति एत्थाति चारो, किं चरति? सम्मसनं, सम्मसनस्स चारो सम्मसनचारो, तेभूमकधम्मानं अधिवचनं.

सुत्तन्तभाजनीयवण्णना निट्ठिता.

२. अभिधम्मभाजनीयवण्णना

१८३. चक्खुस्साति विसेसकारणं असाधारणसामिभावेन निद्दिट्ठं. तञ्हि पुग्गलन्तरासाधारणं नीलादिसब्बरूपसाधारणञ्च. विदहतीति एवं एवञ्च तया पवत्तितब्बन्ति विनियुज्जमानं विय उप्पादेतीति अत्थो. विदहतीति च धातुअत्थो एव विसिट्ठो उपसग्गेन दीपितोति विनापि उपसग्गेन धातूति एसो सद्दो तमत्थं वदतीति दट्ठब्बो. कत्तुकम्मभावकरणअधिकरणेसु धातुपदसिद्धि होतीति पञ्चपि एते अत्था वुत्ता. सुवण्णरजतादिधातुयो सुवण्णादीनं बीजभूता सेलादयो.

अत्तनो सभावं धारेन्तीति धातुयोति एत्थापि धातीति धातूति पदसिद्धि वेदितब्बा. धातु-सद्दो एव हि धारणत्थोपि होतीति. कत्तुअत्थोपि चायं पुरिमेन असदिसोति निस्सत्तसभावमत्तधारणञ्च धातु-सद्दस्स पधानो अत्थोति विसुं वुत्तो. धातुयो विय धातुयोति एत्थ सीह-सद्दो विय केसरिम्हि निरुळ्हो पुरिसेसु, सेलावयवेसु निरुळ्हो धातु-सद्दो च चक्खादीसु उपचरितो दट्ठब्बो. ञाणञ्च ञेय्यञ्च ञाणञेय्यानि, तेसं अवयवा तप्पभेदभूता धातुयो ञाणञेय्यावयवा. तत्थ ञाणप्पभेदा धम्मधातुएकदेसो, ञेय्यप्पभेदा अट्ठारसापीति ञाणञेय्यावयवमत्ता धातुयो होन्ति. अथ वा ञाणेन ञातब्बो सभावो धातुसद्देन वुच्चमानो अविपरीततो ञाणञेय्यो, न दिट्ठिआदीहि विपरीतग्गाहकेहि ञेय्योति अत्थो. तस्स ञाणञेय्यस्स अवयवा चक्खादयो. विसभागलक्खणावयवेसु रसादीसु निरुळ्हो धातु-सद्दो तादिसेसु अञ्ञावयवेसु चक्खादीसु उपचरितो दट्ठब्बो, रसादीसु विय वा चक्खादीसु निरुळ्होव. निज्जीवमत्तस्सेतं अधिवचनन्ति एतेन निज्जीवमत्तपदत्थे धातु-सद्दस्स निरुळ्हतं दस्सेति. छ धातुयो एतस्साति छधातुयो, यो लोके ‘‘पुरिसो’’ति धम्मसमुदायो वुच्चति, सो छधातुरो छन्नं पथवीआदीनं निज्जीवमत्तसभावानं समुदायमत्तो, न एत्थ जीवो पुरिसो वा अत्थीति अत्थो.

चक्खादीनं कमो पुब्बे वुत्तोति इध एकेकस्मिं तिके तिण्णं तिण्णं धातूनं कमं दस्सेन्तो आह ‘‘हेतुफलानुपुब्बववत्थानवसेना’’ति. हेतुफलानं अनुपुब्बववत्थानं हेतुफलभावोव. तत्थ हेतूति पच्चयो अधिप्पेतो. फलन्ति पच्चयुप्पन्नन्ति आह ‘‘चक्खुधातू’’तिआदि. मनोधातुधम्मधातूनञ्च मनोविञ्ञाणस्स हेतुभावो यथासम्भवं योजेतब्बो, द्वारभूतमनोवसेन वा तस्सा मनोधातुया.

सब्बासं वसेनाति यथावुत्तानं आभाधातुआदीनं पञ्चतिंसाय धातूनं वसेन. अपरमत्थसभावस्स परमत्थसभावेसु न कदाचि अन्तोगधता अत्थीति आह ‘‘सभावतो विज्जमानान’’न्ति. चन्दाभासूरियाभादिका वण्णनिभा एवाति आह ‘‘रूपधातुयेव हि आभाधातू’’ति. रूपादिपटिबद्धाति रागवत्थुभावेन गहेतब्बाकारो सुभनिमित्तन्ति सन्धाय ‘‘रूपादयोवा’’ति अवत्वा पटिबद्धवचनं आह. असतिपि रागवत्थुभावे ‘‘कुसलविपाकारम्मणा सुभा धातू’’ति दुतियो विकप्पो वुत्तो. विहिंसाधातु चेतना, परविहेठनछन्दो वा. अविहिंसा करुणा.

उभोपीति धम्मधातुमनोविञ्ञाणधातुयो. हीनादीसु पुरिमनयेन हीळिता चक्खादयो हीना, सम्भाविता पणीता, नातिहीळिता नातिसम्भाविता मज्झिमाति खन्धविभङ्गे आगतहीनदुकतोयेव नीहरित्वा मज्झिमा धातु वुत्ताति वेदितब्बा. विञ्ञाणधातु यदिपि छविञ्ञाणधातुवसेन विभत्ता, तथापि ‘‘विञ्ञाणधातुग्गहणेन तस्सा पुरेचारिकपच्छाचारिकत्ता मनोधातु गहिताव होती’’ति वुत्तत्ता आह ‘‘विञ्ञाणधातु…पे… सत्तविञ्ञाणसङ्खेपोयेवा’’ति. अनेकेसं चक्खुधातुआदीनं, तासु च एकेकिस्सा नानप्पकारताय नानाधातूनं वसेन अनेकधातुनानाधातुलोको वुत्तोति आह ‘‘अट्ठारसधातुप्पभेदमत्तमेवा’’ति.

‘‘चक्खुसोतघानजिव्हाकायमनोमनोविञ्ञाणधातुभेदेना’’ति अट्ठकथायं लिखितं. तत्थ न चक्खादीनं केवलेन धातु-सद्देन सम्बन्धो अधिप्पेतो विजाननसभावस्स पभेदवचनतो. विञ्ञाणधातु-सद्देन सम्बन्धे करियमाने द्वे मनोगहणानि न कत्तब्बानि. न हि द्वे मनोविञ्ञाणधातुयो अत्थीति. ‘‘चक्खु…पे… कायमनोविञ्ञाणमनोधातू’’ति वा वत्तब्बं अतुल्ययोगे द्वन्दसमासाभावतो. अयं पनेत्थ पाठो सिया ‘‘चक्खु…पे… कायविञ्ञाणमनोमनोविञ्ञाणधातुभेदेना’’ति.

खन्धायतनदेसना सङ्खेपदेसना, इन्द्रियदेसना वित्थारदेसनाति तदुभयं अपेक्खित्वा नातिसङ्खेपवित्थारा धातुदेसना. अथ वा सुत्तन्तभाजनीये वुत्तधातुदेसना अतिसङ्खेपदेसना, आभाधातुआदीनं अनेकधातुनानाधातुअन्तानं वसेन देसेतब्बा अतिवित्थारदेसनाति तदुभयं अपेक्खित्वा अयं ‘‘नातिसङ्खेपवित्थारा’’ति.

भेरीतलं विय चक्खुधातु सद्दस्स विय विञ्ञाणस्स निस्सयभावतो. एताहि च उपमाहि निज्जीवानं भेरीतलदण्डादीनं समायोगे निज्जीवानं सद्दादीनं विय निज्जीवानं चक्खुरूपादीनं समायोगे निज्जीवानं चक्खुविञ्ञाणादीनं पवत्तीति कारणफलानं धातुमत्तत्ता कारकवेदकभावविरहं दस्सेति.

पुरेचरानुचरा वियाति निज्जीवस्स कस्सचि केचि निज्जीवा पुरेचरानुचरा वियाति अत्थो. मनोधातुयेव वा अत्तनो खणं अनतिवत्तन्ती अत्तनो खणं अनतिवत्तन्तानंयेव चक्खुविञ्ञाणादीनं अविज्जमानेपि पुरेचरानुचरभावे पुब्बकालापरकालताय पुरेचरानुचरा विय दट्ठब्बाति अत्थो. सल्लमिव सूलमिव तिविधदुक्खतासमायोगतो दट्ठब्बो. आसायेव दुक्खं आसादुक्खं, आसाविघातं दुक्खं वा. सञ्ञा हि अभूतं दुक्खदुक्खम्पि सुभादितो सञ्जानन्ती तं आसं तस्सा च विघातं आसीसितसुभादिअसिद्धिया जनेतीति. कम्मप्पधाना सङ्खाराति ‘‘पटिसन्धियं पक्खिपनतो’’तिआदिमाह. जातिदुक्खानुबन्धनतोति अत्तना निब्बत्तियमानेन जातिदुक्खेन अनुबन्धत्ता. भवपच्चया जाति हि जातिदुक्खन्ति. पदुमं विय दिस्समानं खुरचक्कं विय रूपम्पि इत्थियादिभावेन दिस्समानं नानाविधुपद्दवं जनेति. सब्बे अनत्था रागादयो जातिआदयो च विसभूता असन्ता सप्पटिभया चाति तप्पटिपक्खभूतत्ता अमतादितो दट्ठब्बा.

मुञ्चित्वापि अञ्ञं गहेत्वावाति एतेन मक्कटस्स गहितं साखं मुञ्चित्वापि आकासे ठातुं असमत्थता विय गहितारम्मणं मुञ्चित्वापि अञ्ञं अग्गहेत्वा पवत्तितुं असमत्थताय मक्कटसमानतं दस्सेति. अट्ठिवेधविद्धोपि दमथं अनुपगच्छन्तो दुट्ठस्सो अस्सखळुङ्को. रङ्गगतो नटो रङ्गनटो.

१८४. चक्खुञ्च पटिच्च रूपे चातिआदिना द्वारारम्मणेसु एकवचनबहुवचननिद्देसा एकनानासन्तानगतानं एकसन्तानगतविञ्ञाणपच्चयभावतो एकनानाजातिकत्ता च.

सब्बधम्मेसूति एत्थ सब्ब-सद्दो अधिकारवसेन यथावुत्तविञ्ञाणसङ्खाते आरम्मणसङ्खाते वा पदेससब्बस्मिं तिट्ठतीति दट्ठब्बो. मनोविञ्ञाणधातुनिद्देसे ‘‘चक्खुविञ्ञाणधातुया उप्पज्जित्वा निरुद्धसमनन्तरा उप्पज्जति मनोधातु, मनोधातुयापि उप्पज्जित्वा निरुद्धसमनन्तरा उप्पज्जति चित्त’’न्ति चक्खुविञ्ञाणधातानन्तरं मनोधातु विय मनोधातानन्तरम्पि उप्पज्जति चित्तन्ति याव अञ्ञा मनोधातु उप्पज्जिस्सति, ताव पवत्तं सब्बं चित्तं एकत्तेन गहेत्वा वुत्तन्ति एवम्पि अत्थो लब्भति. एवञ्हि सति मनोविञ्ञाणधातानन्तरं उप्पन्नाय मनोधातुया मनोविञ्ञाणधातुभावप्पसङ्गो न होतियेव. पञ्चविञ्ञाणधातुमनोधातुक्कमनिदस्सनञ्हि तब्बिधुरसभावेन उप्पत्तिट्ठानेन च परिच्छिन्नस्स चित्तस्स मनोविञ्ञाणधातुभावदस्सनत्थं, न अनन्तरुप्पत्तिमत्तेनाति तब्बिधुरसभावे एकत्तं उपनेत्वा दस्सनं युज्जति. अनुपनीतेपि एकत्ते तब्बिधुरसभावे एकस्मिं दस्सिते सामञ्ञवसेन अञ्ञम्पि सब्बं तं सभावं दस्सितं होतीति दट्ठब्बं. पि-सद्देन मनोविञ्ञाणधातुसम्पिण्डने च सति ‘‘मनोविञ्ञाणधातुयापि समनन्तरा उप्पज्जति चित्तं…पे… तज्जा मनोविञ्ञाणधातू’’ति मनोविञ्ञाणधातुग्गहणेन भवङ्गानन्तरं उप्पन्नं मनोधातुचित्तं निवत्तितं होतीति चे? न, तस्सा मनोविञ्ञाणधातुभावासिद्धितो. न हि यं चोदीयति, तदेव परिहाराय होतीति.

मनोधातुयापि मनोविञ्ञाणधातुयापीति मनद्वयवचनेन द्विन्नं अञ्ञमञ्ञविधुरसभावता दस्सिताति तेनेव मनोधातावज्जनस्स मनोविञ्ञाणधातुभावो निवत्तितोति दट्ठब्बो. वुत्तो हि तस्स मनोविञ्ञाणधातुविधुरो मनोधातुसभावो ‘‘सब्बधम्मेसु वा पन पठमसमन्नाहारो उप्पज्जती’’तिआदिना. सा सब्बापीति एतं मुखमत्तनिदस्सनं. न हि जवनपरियोसाना एव मनोविञ्ञाणधातु, तदारम्मणादीनिपि पन होन्तियेवाति. एवं पञ्चविञ्ञाणधातुमनोधातुविसिट्ठसभाववसेन सब्बं मनोविञ्ञाणधातुं दस्सेत्वा पुन मनोद्वारवसेन सातिसयं जवनमनोविञ्ञाणधातुं दस्सेन्तो ‘‘मनञ्च पटिच्चा’’तिआदिमाह. यदि पन छन्नं द्वारानं वसेन जवनावसानानेव चित्तानि इध ‘‘मनोविञ्ञाणधातू’’ति दस्सितानीति अयमत्थो गय्हेय्य, चुतिपटिसन्धिभवङ्गानं अग्गहितत्ता सावसेसा देसना आपज्जति, तस्मा यथावुत्तेन नयेन अत्थो वेदितब्बो. छद्वारिकचित्तेहि वा समानलक्खणानि अञ्ञानिपि ‘‘मनोविञ्ञाणधातू’’ति दस्सितानीति वेदितब्बानि.

पटिच्चाति आगतट्ठानेति एत्थ ‘‘मनो च नेसं गोचरविसयं पच्चनुभोती’’तिआदीसु (म. नि. १.४५५) विसुं कातुं युत्तं, इध पन ‘‘चक्खुञ्च पटिच्चा’’तिआदीसु च-सद्देन सम्पिण्डेत्वा आवज्जनस्सपि चक्खादिसन्निस्सितताकरणं विय मनञ्च पटिच्चाति आगतट्ठाने मनोद्वारसङ्खातभवङ्गसन्निस्सितमेव आवज्जनं कातब्बन्ति अधिप्पायो.

अभिधम्मभाजनीयवण्णना निट्ठिता.

३. पञ्हपुच्छकवण्णना

पञ्हपुच्छकं हेट्ठा वुत्तनयत्ता उत्तानमेवाति.

पञ्हपुच्छकवण्णना निट्ठिता.

धातुविभङ्गवण्णना निट्ठिता.

४. सच्चविभङ्गो

१. सुत्तन्तभाजनीयं

उद्देसवण्णना

१८९. सासनक्कमोति अरियसच्चानि वुच्चन्ति अरियसच्चदेसना वा. सकलञ्हि सासनं भगवतो वचनं सच्चविनिमुत्तं नत्थीति सच्चेसु कमति, सीलसमाधिपञ्ञासङ्खातं वा सासनं एतेसु कमति, तस्मा कमति एत्थाति कमो, किं कमति? सासनं, सासनस्स कमो सासनक्कमोति सच्चानि सासनपवत्तिट्ठानानि वुच्चन्ति, तंदेसना च तब्बोहारेनाति.

तथाति तंसभावाव. अवितथाति अमुसासभावा. अनञ्ञथाति अञ्ञाकाररहिता. दुक्खदुक्खतातंनिमित्तताहि अनिट्ठता पीळनट्ठो, द्विधापि परिदहनं, किलेसदाहसमायोगो वा सन्तापट्ठोति अयमेतेसं विसेसो. पुग्गलहिंसनं वा पीळनं, अत्तनो एव तिखिणभावो सन्तापनं सन्तापोति. एत्थ च पीळनट्ठो दुक्खस्स सरसेनेव आविभवनाकारो, इतरे यथाक्कमं समुदयमग्गनिरोधदस्सनेहि आविभवनाकाराति अयं चतुन्नम्पि विसेसो. तत्रतत्राभिनन्दनवसेन ब्यापेत्वा ऊहनं रासिकरणं दुक्खनिब्बत्तनं आयूहनं, समुदयतो आगच्छतीति वा आयं, दुक्खं. तस्स ऊहनं पवत्तनं आयूहनं, सरसाविभावनाकारो एसो. निददाति दुक्खन्ति निदानं, ‘‘इदं तं दुक्ख’’न्ति सम्पटिच्छापेन्तं विय समुट्ठापेतीति अत्थो. दुक्खदस्सनेन चायं निदानट्ठो आवि भवति. संयोगपलिबोधट्ठा निरोधमग्गदस्सनेहि, ते च संसारसंयोजनमग्गनिवारणाकारा दट्ठब्बा.

निस्सरन्ति एत्थ सत्ता, सयमेव वा निस्सटं विसंयुत्तं सब्बसङ्खतेहि सब्बुपधिपटिनिस्सग्गभावतोति निस्सरणं. अयमस्स सभावेन आविभवनाकारो. विवेकासङ्खतामतट्ठा समुदयमग्गदुक्खदस्सनाविभवनाकारा, समुदयक्खयअप्पच्चयअविनासिता वा. संसारतो निग्गमनं निय्यानं. अयमस्स सरसेन पकासनाकारो, इतरे समुदयनिरोधदुक्खदस्सनेहि. तत्थ पलिबोधुपच्छेदवसेन निब्बानाधिगमोव निब्बाननिमित्तता हेत्वट्ठो. पञ्ञापधानत्ता मग्गस्स निब्बानदस्सनं, चतुसच्चदस्सनं वा दस्सनट्ठो. चतुसच्चदस्सने किलेसदुक्खसन्तापवूपसमने च आधिपच्चं करोन्ति मग्गङ्गधम्मा सम्पयुत्तधम्मेसूति सो मग्गस्स अधिपतेय्यट्ठोति. विसेसतो वा आरम्मणाधिपतिभूता मग्गङ्गधम्मा होन्ति ‘‘मग्गाधिपतिनो धम्मा’’ति वचनतोति सो तेसं आकारो अधिपतेय्यट्ठो. एवमादि आहाति सम्बन्धो. तत्थ अभिसमयट्ठोति अभिसमेतब्बट्ठो, अभिसमयस्स वा विसयभूतो अत्थो अभिसमयट्ठो, अभिसमयस्सेव वा पवत्तिआकारो अभिसमयट्ठो, सो चेत्थ अभिसमेतब्बेन पीळनादिना दस्सितोति दट्ठब्बो.

कुच्छितं खं दुक्खं. ‘‘समागमो समेत’’न्तिआदीसु केवलस्स आगम-सद्दस्स एत-सद्दस्स च पयोगे संयोगत्थस्स अनुपलब्भनतो सं-सद्दस्स च पयोगे उपलब्भनतो ‘‘संयोगं दीपेती’’ति आह, एवं ‘‘उप्पन्नं उदित’’न्ति एत्थापि. अय-सद्दो गतिअत्थसिद्धो हेतु-सद्दो विय कारणं दीपेति अत्तनो फलनिप्फादनेन अयति पवत्तति, एति वा एतस्मा फलन्ति अयोति, संयोगे उप्पत्तिकारणं समुदयोति एत्थ विसुं पयुज्जमानापि उपसग्ग-सद्दा सधातुकं संयोगत्थं उप्पादत्थञ्च दीपेन्ति किरियाविसेसकत्ताति वेदितब्बा.

अभावो एत्थ रोधस्साति निरोधोति एतेन निब्बानस्स दुक्खविवेकभावं दस्सेति. समधिगते तस्मिं तदधिगमवतो पुग्गलस्स रोधाभावो पवत्तिसङ्खातस्स रोधस्स पटिपक्खभूताय निवत्तिया अधिगतत्ताति एतस्मिञ्चत्थे अभावो एतस्मिं रोधस्साति निरोधोइच्चेव पदसमासो. दुक्खाभावो पनेत्थ पुग्गलस्स, न निब्बानस्सेव. अनुप्पादो एव निरोधो अनुप्पादनिरोधो. आयतिभवादीसु अप्पवत्ति, न पन भङ्गोति भङ्गवाचकं निरोध-सद्दं निवत्तेत्वा अनुप्पादवाचकं गण्हाति. एतस्मिं अत्थे कारणे फलोपचारं कत्वा निरोधपच्चयो निरोधोति वुत्तो. पटिपदा च होति पुग्गलस्स दुक्खनिरोधप्पत्तिया. ननु सा एव दुक्खनिरोधप्पत्तीति तस्सा एव सा पटिपदाति न युज्जतीति? न, पुग्गलाधिगमस्स येहि सो अधिगच्छति, तेसं कारणभूतधम्मानञ्च पत्तिभावेन पटिपदाभावेन च वुत्तत्ता. सच्छिकिरियासच्छिकरणधम्मानं अञ्ञत्ताभावेपि हि पुग्गलसच्छिकिरियधम्मभावेहि नानत्तं कत्वा निद्देसो कतो. अथ वा दुक्खनिरोधप्पत्तिया निट्ठानं फलन्ति तस्सा दुक्खनिरोधप्पत्तिया पटिपदता दट्ठब्बा.

बुद्धादयो अरिया पटिविज्झन्तीति एत्थ पटिविद्धकाले पवत्तं बुद्धादिवोहारं ‘‘अगमा राजगहं बुद्धो’’तिआदीसु (सु. नि. ४१०) विय पुरिमकालेपि आरोपेत्वा ‘‘बुद्धादयो’’ति वुत्तं. ते हि बुद्धादयो चतूहि मग्गेहि पटिविज्झन्तीति. अरियपटिविज्झितब्बानि सच्चानि अरियसच्चानीति चेत्थ पुरिमपदे उत्तरपदलोपो दट्ठब्बो. अरिया इमन्ति पटिविज्झितब्बट्ठेन एकत्तं उपनेत्वा ‘‘इम’’न्ति वुत्तं. तस्माति तथागतस्स अरियत्ता तस्स सच्चानीति अरियसच्चानीति वुच्चन्तीति अत्थो. तथागतेन हि सयं अधिगतत्ता, तेनेव पकासितत्ता, ततो एव च अञ्ञेहि अधिगमनीयत्ता तानि तस्स होन्तीति. अरियभावसिद्धितोपीति एत्थ अरियसाधकानि सच्चानि अरियसच्चानीति पुब्बे विय उत्तरपदलोपो दट्ठब्बो. अरियानि सच्चानीतिपीति एत्थ अवितथभावेन अरणीयत्ता अधिगन्तब्बत्ता अरियानि, अरियवोहारो वा अयं अविसंवादको अवितथरूपो दट्ठब्बो.

बाधनलक्खणन्ति एत्थ दुक्खदुक्खतन्निमित्तभावो बाधना, उदयब्बयपीळितता वा. भवादीसु जातिआदिवसेन चक्खुरोगादिवसेन च अनेकधा दुक्खस्स पवत्तनमेव पुग्गलस्स सन्तापनं, तदस्स किच्चं रसो. पवत्तिनिवत्तीसु संसारमोक्खेसु पवत्ति हुत्वा गय्हतीति पवत्तिपच्चुपट्ठानं. पभवति एतस्मा दुक्खं पटिसन्धियं निब्बत्तति पुरिमभवेन पच्छिमभवो घटितो संयुत्तो हुत्वा पवत्ततीति पभवो. ‘‘एवम्पि तण्हानुसये अनूहते निब्बत्तती दुक्खमिदं पुनप्पुन’’न्ति (ध. प. ३३८) एवं पुनप्पुनं उप्पादनं अनुपच्छेदकरणं. भवनिस्सरणनिवारणं पलिबोधो. रागक्खयादिभावेन सब्बदुक्खसन्तता सन्ति. अच्चुतिरसन्ति अच्चुतिसम्पत्तिकं. चवनं वा किच्चन्ति तदभावं किच्चमिव वोहरित्वा अच्चुतिकिच्चन्ति अत्थो. अचवनञ्च सभावस्सापरिच्चजनं अविकारता दट्ठब्बा. पञ्चक्खन्धनिमित्तसुञ्ञताय अविग्गहं हुत्वा गय्हतीति अनिमित्तपच्चुपट्ठानं. अनुसयुपच्छेदनवसेन संसारचारकतो निग्गमनूपायभावो निय्यानं. निमित्ततो पवत्ततो च चित्तस्स वुट्ठानं हुत्वा गय्हतीति वुट्ठानपच्चुपट्ठानं.

असुवण्णादि सुवण्णादि विय दिस्समानं मायाति वत्थुसब्भावा तस्सा विपरीतता वुत्ता. उदकं विय दिस्समाना पन मरीचि उपगतानं तुच्छा होति, वत्थुमत्तम्पि तस्सा न दिस्सतीति विसंवादिका वुत्ता. मरीचिमायाअत्तानं विपक्खो भावो तच्छाविपरीतभूतभावो. अरियञाणस्साति अवितथगाहकस्स ञाणस्स, तेन पटिवेधपच्चवेक्खणानि गय्हन्ति, तेसञ्च गोचरभावो पटिविज्झितब्बताआरम्मणभावो च दट्ठब्बो. अग्गिलक्खणं उण्हत्तं. तञ्हि कत्थचि कट्ठादिउपादानभेदेपि विसंवादकं विपरीतं अभूतं वा कदाचि न होति. ‘‘ब्याधिधम्मा जराधम्मा, अथो मरणधम्मिनो’’ति (अ. नि. ३.३९; ५.५७) एत्थ वुत्ता जातिआदिका लोकपकति. मनुस्सानं उद्धं दीघता, एकच्चानं तिरच्छानानं तिरियं दीघता, वुद्धिनिट्ठं पत्तानं पुन अवड्ढनं एवमादिका चाति वदन्ति. तच्छाविपरीतभूतभावेसु पच्छिमो तथता, पठमो अवितथता, मज्झिमो अनञ्ञथताति अयमेतेसं विसेसो.

दुक्खा अञ्ञं न बाधकन्ति कस्मा वुत्तं, ननु तण्हापि जाति विय दुक्खनिमित्तताय बाधिकाति? न, बाधकपभवभावेन विसुं गहितत्ता. जातिआदीनं विय वा दुक्खस्स अधिट्ठानभावो दुक्खदुक्खता च बाधकता, न दुक्खस्स पभवकताति नत्थि तण्हाय पभवकभावेन गहिताय बाधकत्तप्पसङ्गो. तेनाह ‘‘दुक्खा अञ्ञं न बाधक’’न्ति. बाधकत्तनियामेनाति दुक्खं बाधकमेव, दुक्खमेव बाधकन्ति एवं द्विधापि बाधकत्तावधारणेनाति अत्थो. तं विना नाञ्ञतोति सतिपि अवसेसकिलेसअवसेसाकुसलसासवकुसलमूलावसेससासवकुसलधम्मानं दुक्खहेतुभावे न तण्हाय विना तेसं दुक्खहेतुभावो अत्थि, तेहि पन विनापि तण्हाय दुक्खहेतुभावो अत्थि कुसलेहि विना अकुसलेहि, रूपावचरादीहि विना कामावचरादीहि च तण्हाय दुक्खनिब्बत्तकत्ता. तच्छनिय्यानभावत्ताति द्विधापि नियमेन तच्छो निय्यानभावो एतस्स, न मिच्छामग्गस्स विय विपरीतताय, लोकियमग्गस्स विय वा अनेकन्तिकताय अतच्छोति तच्छनिय्यानभावो, मग्गो. तस्स भावो तच्छनिय्यानभावत्तं, तस्मा तच्छनिय्यानभावत्ता. सब्बत्थ द्विधापि नियमेन तच्छाविपरीतभूतभावो वुत्तोति आह ‘‘इति तच्छाविपल्लासा’’तिआदि.

सच्च-सद्दस्स सम्भवन्तानं अत्थानं उद्धरणं, सम्भवन्ते वा अत्थे वत्वा अधिप्पेतत्थस्स उद्धरणं अत्थुद्धारो. विरतिसच्चेति मुसावादविरतियं. न हि अञ्ञविरतीसु सच्च-सद्दो निरुळ्होति. ‘‘इदमेव सच्चं, मोघमञ्ञ’’न्ति गहिता दिट्ठि दिट्ठिसच्चं. ‘‘अमोसधम्मं निब्बानं, तदरिया सच्चतो विदू’’ति (सु. नि. ७६३) अमोसधम्मत्ता निब्बानं परमत्थसच्चं वुत्तं. तस्स पन तंसम्पापकस्स च मग्गस्स पजानना पटिवेधो अविवादकारणन्ति द्वयम्पि ‘‘एकञ्हि सच्चं न दुतियमत्थि, यस्मिं पजा नो विवदे पजान’’न्ति (सु. नि. ८९०; महानि. ११९) मिस्सा गाथाय सच्चन्ति वुत्तं.

नेतं दुक्खं अरियसच्चन्ति आगच्छेय्य, नेतं ठानं विज्जतीति एतेन जातिआदीनं दुक्खअरियसच्चभावे अविपरीततं दस्सेति, अञ्ञं दुक्खं अरियसच्चन्ति आगच्छेय्य, नेतं ठानं विज्जतीति इमिना दुक्खअरियसच्चभावस्स जातिआदीसु नियततं. सचेपि कथञ्चि कोचि एवंचित्तो आगच्छेय्य, पञ्ञापने पन सहधम्मेन पञ्ञापने अत्तनो वादस्स च पञ्ञापने समत्थो नत्थीति दस्सेतुं ‘‘अहमेतं…पे… पञ्ञापेस्सामीति आगच्छेय्य, नेतं ठानं विज्जती’’ति वुत्तं. जातिआदीनं अनञ्ञथता अञ्ञस्स च तथाभूतस्स अभावोयेवेत्थ ठानाभावो. सचेपि कोचि आगच्छेय्य, आगच्छतु, ठानं पन नत्थीति अयमेत्थ सुत्तत्थो. एस नयो दुतियसुत्तेपि. तत्थ पन सम्पत्तता पच्चक्खता च पठमता, तंनिमित्तता दुतियता, तदुपसमता ततियता, तंसम्पापकता चतुत्थताति दट्ठब्बा.

निब्बुतिकामेन परिजाननादीहि अञ्ञं किञ्चि किच्चं कातब्बं नत्थि, धम्मञाणकिच्चं वा इतो अञ्ञं नत्थि, परिञ्ञेय्यादीनि च एतप्परमानेवाति चत्तारेव वुत्तानि. तण्हाय आदीनवदस्सावीनं वसेन ‘‘तण्हावत्थुआदीनं एतंपरमताया’’ति वुत्तं. तथा आलये पञ्चकामगुणसङ्खाते, सकलवत्थुकामसङ्खाते, भवत्तयसङ्खाते वा दुक्खे दोसदस्सावीनं वसेन ‘‘आलयादीनं एतंपरमताया’’ति वुत्तं.

सहेतुकेन दुक्खेनाति एतेन दुक्खस्स अब्बोच्छिन्नतादस्सनेन अतिसंवेगवत्थुतं दस्सेति.

पटिवेधञाणं विय सकिदेव बुज्झति, अथ खो अनु अनु बुज्झनतो अनुबोधो, अनुस्सवाकारपरिवितक्कदिट्ठिनिज्झानक्खन्तिअनुगतो वा बोधो अनुबोधो. न हि सो पच्चक्खतो बुज्झति, अनुस्सवादिवसेन पन कप्पेत्वा गण्हातीति. किच्चतोति परिजाननादितो. तंकिच्चकरणेनेव हि तानि तस्स पाकटानि. विवट्टानुपस्सनाय हि सङ्खारेहि पतिलीयमानमानसस्स उप्पज्जमानं मग्गञाणं विसङ्खारं दुक्खनिस्सरणं आरम्मणं कत्वा दुक्खं परिच्छिन्दति, दुक्खगतञ्च तण्हं पजहति, निरोधञ्च फुसति आदिच्चो विय पभाय, सम्मासङ्कप्पादीहि सह उप्पन्नं तं मग्गं भावेति, न च सङ्खारे अमुञ्चित्वा पवत्तमानेन ञाणेन एतं सब्बं सक्का कातुं निमित्तपवत्तेहि अवुट्ठितत्ता, तस्मा एतानि किच्चानि करोन्तं तं ञाणं दुक्खादीनि विभावेति तत्थ सम्मोहनिवत्तनेनाति ‘‘चत्तारिपि सच्चानि पस्सती’’ति वुत्तं.

दुक्खसमुदयम्पि सो पस्सतीति कालन्तरदस्सनं सन्धाय वुत्तन्ति चे? न, ‘‘यो नु खो, आवुसो, दुक्खं पस्सति, दुक्खसमुदयम्पि सो पस्सती’’तिआदिना (सं. नि. ५.११००) एकदस्सिनो अञ्ञत्तयदस्सिताविचारणाय तस्सा साधनत्थं गवंपतित्थेरेन इमस्स सुत्तस्स आहरितत्ता पच्चेकञ्च सच्चेसु दिस्समानेसु अञ्ञत्तयदस्सनस्स योजितत्ता. अञ्ञथा अनुपुब्बाभिसमये पुरिमदिट्ठस्स पच्छा अदस्सनतो समुदयादिदस्सिनो दुक्खादिदस्सनता न योजेतब्बा सियाति. सुद्धसङ्खारपुञ्जमत्तदस्सनतो सक्कायदिट्ठिपरियुट्ठानं निवारेति. ‘‘लोकसमुदयं खो, कच्चान, यथाभूतं सम्मप्पञ्ञाय पस्सतो या लोके नत्थिता, सा न होती’’ति वचनतो समुदयदस्सनं हेतुफलप्पबन्धाविच्छेददस्सनवसेन उच्छेददिट्ठिपरियुट्ठानं निवत्तेति. ‘‘लोकनिरोधं खो…पे… पस्सतो या लोके अत्थिता, सा न होती’’ति (सं. नि. २.१५) वचनतो निरोधदस्सनं हेतुनिरोधा फलनिरोधदस्सनवसेन सस्सतदिट्ठिपरियुट्ठानं निवारेति. अत्तकारस्स पच्चक्खदस्सनतो मग्गदस्सनेन ‘‘नत्थि अत्तकारे, नत्थि परकारे, नत्थि पुरिसकारे’’तिआदिकं (दी. नि. १.१६८) अकिरियदिट्ठिपरियुट्ठानं पजहति. ‘‘नत्थि हेतु, नत्थि पच्चयो सत्तानं संकिलेसाय, अहेतू अप्पच्चया सत्ता संकिलिस्सन्ति. नत्थि हेतु…पे… विसुद्धिया, अहेतू अप्पच्चया सत्ता विसुज्झन्ती’’तिआदिका अहेतुकदिट्ठि च इध अकिरियदिट्ठिग्गहणेन गहिताति दट्ठब्बा. सापि हि विसुद्धिमग्गदस्सनेन पहीयतीति.

दुक्खञाणं समुदयफलस्स दुक्खस्स अधुवादिभावं पस्सतीति फले विप्पटिपत्तिं निवत्तेति. ‘‘इस्सरो लोकं पवत्तेति निवत्तेति चा’’ति इस्सरकारणिनो वदन्ति, पधानतो आवि भवति, तत्थेव च पतिलीयतीति पधानकारणिनो. ‘‘कालवसेनेव पवत्तति निवत्तति चा’’ति कालवादिनो. ‘‘सभावेनेव सम्भोति विभोति चा’’ति सभाववादिनो. आदि-सद्देन अणूहि लोको पवत्तति, सब्बं पुब्बेकतहेतूति एवमादि अकारणपरिग्गहो दट्ठब्बो. रामुदकाळारादीनं विय अरूपलोके, निगण्ठादीनं विय लोकथुपिकाय अपवग्गो मोक्खोति गहणं. आदि-सद्देन पधानस्स अप्पवत्ति, गुणवियुत्तस्स अत्तनो सकत्तनि अवट्ठानं, ब्रह्मुना सलोकता, दिट्ठधम्मनिब्बानवादाति एवमादिग्गहणञ्च दट्ठब्बं. एत्थ गुणवियुत्तस्साति बुद्धिसुखदुक्खइच्छादोसपयत्तधम्माधम्मसङ्खारेहि नवहि अत्तगुणेहि विप्पयुत्तस्साति कणादभक्खवादो. इन्द्रियतप्पनपुत्तमुखदस्सनादीहि विना अपवग्गो नत्थीति गहेत्वा तथापवत्तनं कामसुखल्लिकानुयोगो.

अज्झत्तिकबाहिरेसु द्वादससु आयतनेसु कामभवविभवतण्हावसेन द्वादस तिका छत्तिंस तण्हाविचरितानि. खुद्दकवत्थुविभङ्गे वा आगतनयेन कालविभागं अनामसित्वा वुत्तानि. वीमंसिद्धिपादादयो बोधिपक्खिया किच्चनानत्तेन वुत्ता, अत्थतो एकत्ता सम्मादिट्ठिमुखेन तत्थ अन्तोगधा. तयो नेक्खम्मवितक्कादयोति लोकियक्खणे अलोभमेत्ताकरुणासम्पयोगवसेन भिन्ना मग्गक्खणे लोभब्यापादविहिंसासमुच्छेदवसेन तयोति एकोपि वुत्तो. एस नयो सम्मावाचादीसु. अप्पिच्छतासन्तुट्ठितानं पन भावे सम्माआजीवसम्भवतो तेन तेसं सङ्गहो दट्ठब्बो. भवन्तरेपि जीवितहेतुपि अरियेहि अवीतिक्कमनीयत्ता अरियकन्तानं सम्मावाचादिसीलानं गहणेन येन सद्धाहत्थेन तानि परिग्गहेतब्बानि, सो सद्धाहत्थो गहितोयेव होतीति ततो अनञ्ञानि सद्धिन्द्रियसद्धाबलानि तत्थ अन्तोगधानि होन्ति. तेसं अत्थितायाति सद्धिन्द्रियसद्धाबलछन्दिद्धिपादानं अत्थिताय सीलस्स अत्थिभावतो तिविधेनपि सीलेन ते तयोपि गहिताति तत्थ अन्तोगधा. चित्तसमाधीति चित्तिद्धिपादं वदति. ‘‘चित्तं पञ्ञञ्च भावय’’न्ति (सं. नि. १.२३, १९२) हि चित्तमुखेन समाधि वुत्तोति समाधिमुखेन चित्तम्पि वत्तब्बतं अरहति. चित्तिद्धिपादभावनाय पन समाधिपि अधिमत्तो होतीति वीमंसिद्धिपादादिवचनं विय चित्तिद्धिपादवचनं अवत्वा इध ‘‘चित्तसमाधी’’ति वुत्तं. ‘‘पीतिमनस्स कायो पस्सम्भति, पस्सद्धकायो सुखं वेदेति, सुखिनो चित्तं समाधियती’’ति (दी. नि. ३.३५९; सं. नि. ५.३७६; अ. नि. ३.९६; ११.१२) वचनतो समाधिउपकारा पीतिपस्सद्धियो, तस्मा समाधिग्गहणेन गहिता, उपेक्खा पन समाधिउपकारकतो तंसदिसकिच्चतो च, तस्मा सम्मासमाधिवसेन एतेसं अन्तोगधता दट्ठब्बा.

भारो विय विघातकत्ता. दुब्भिक्खमिव बाधकत्ता. ‘‘निब्बानपरमं सुख’’न्ति (म. नि. २.२१५, २१७; ध. प. २०३, २०४) सुखभावतो सुभिक्खमिव. अनिट्ठभावतो सासङ्कसप्पटिभयतो च दुक्खं वेरीविसरुक्खभयओरिमतीरूपमं.

तथत्थेनाति तथसभावेन, परिञ्ञेय्यभावेनाति अत्थो. एतेन अरियसच्चद्वयं सिया दुक्खं, न अरियसच्चं, सिया अरियसच्चं, न दुक्खन्ति इममत्थं दस्सेति. अरियसच्च-सद्दपरा हि दुक्खादिसद्दा परिञ्ञेय्यादिभावं वदन्ति. तेनेव अरियसच्च-सद्दानपेक्खं दुक्ख-सद्दं सन्धाय मग्गसम्पयुत्तसामञ्ञफलधम्मानं आदिपदसङ्गहो वुत्तो, तदपेक्खं सन्धाय चतुत्थपदसङ्गहो. समुदयादीसु अवसेसकिलेसादयो समुदयो, न अरियसच्चं, सङ्खारनिरोधो निरोधसमापत्ति च निरोधो, न अरियसच्चं, अरियमग्गतो अञ्ञानि मग्गङ्गानि मग्गो, न अरियसच्चन्ति इमिना नयेन योजना कातब्बा. दुक्खं वेदनीयम्पि सन्तं वेदकरहितं, केवलं पन तस्मिं अत्तनो पच्चयेहि पवत्तमाने दुक्खं वेदेतीति वोहारमत्तं होति. एवं इतरेसुपि.

किरियाव विज्जतीति समुदयमेव वदति, तस्स वा दुक्खपच्चयभावं. मग्गो अत्थीति वत्तब्बे ‘‘मग्गमत्थी’’ति ओकारस्स अभावो कतोति दट्ठब्बो. गमकोति गन्ता. सासवता असुभताति कत्वा निरोधमग्गा सुभा एव. दुक्खादीनं परियायेन समुदयादिभावो च अत्थि, न पन निरोधभावो, निरोधस्स वा दुक्खादिभावोति न अञ्ञमञ्ञसमङ्गिताति आह ‘‘निरोधसुञ्ञानि वा’’तिआदि. समुदये दुक्खस्साभावतोति पोनोब्भविकाय तण्हाय पुनब्भवस्स अभावतो. यथा वा पकतिवादीनं विकाराविभावतो पुब्बे पटिप्पलीना च पकतिभावेनेव तिट्ठन्ति, न एवं समुदयसम्पयुत्तम्पि दुक्खं समुदयभावेन तिट्ठतीति आह ‘‘समुदये दुक्खस्साभावतो’’ति. यथा अविभत्तेहि विकारेहि महन्ता विसेसिन्द्रियभूतविसेसेहि पकतिभावेनेव ठितेहि पकति सगब्भा पकतिवादीनं, एवं न फलेन सगब्भो हेतूति अत्थो. दुक्खसमुदयानं निरोधमग्गानञ्च असमवायाति एतं विवरन्तो आह ‘‘न हेतुसमवेतं हेतुफल’’न्तिआदि. तत्थ इध तन्तूसु पटो, कपालेसु घटो, बिरणेसु कटो, द्वीसु अणूसु द्विअणुकन्तिआदिना इध बुद्धिवोहारजनको अविसुं सिद्धानं सम्बन्धो समवायो, तेन समवायेन कारणेसु द्वीसु अणूसु द्विअणुकं फलं समवेतं एकीभूतमिव सम्बन्धं, तीसु अणूसु तिअणुकन्ति एवं महापथविमहाउदकमहाअग्गिमहावातक्खन्धपरियन्तं फलं अत्तनो कारणेसु समवेतन्ति समवायवादिनो वदन्ति. एवं पन वदन्तेहि अपरिमाणेसु कारणेसु महापरिमाणं एकं फलं समवेतं अत्तनो अन्तोगधेहि कारणेहि सगब्भं असुञ्ञन्ति वुत्तं होति, एवमिध समवायाभावा फले हेतु नत्थीति हेतुसुञ्ञं फलन्ति अत्थो.

पवत्तिभावतोति संसारस्स पवत्तिभावतो. चतुआहारभेदतोति इमिना चत्तारो आहारभेदे तेहि भिन्ने तप्पच्चयधम्मभेदे च सङ्गण्हाति. रूपाभिनन्दनादिभेदो रूपादिखन्धवसेन, आरम्मणवसेन वा. उपादानेहि उपादीयतीति उपादि, उपादानक्खन्धपञ्चकं. निब्बानञ्च तंनिस्सरणभूतं तस्स वूपसमो तंसन्तीति कत्वा तस्स याव पच्छिमं चित्तं, ताव सेसतं, ततो परञ्च अनवसेसतं उपादाय ‘‘सउपादिसेसनिब्बानधातु अनुपादिसेसनिब्बानधातू’’ति द्विधा वोहरीयतीति. ‘‘सम्मादिट्ठि सम्मासङ्कप्पो विपस्सना, इतरे समथो’’ति वदन्ति. सीलम्पि हि समथस्स उपकारकत्ता समथग्गहणेन गय्हतीति तेसं अधिप्पायो. अथ वा यानद्वयवसेन लद्धो मग्गो समथो विपस्सनाति आगमनवसेन वुत्तोति दट्ठब्बो. सप्पदेसत्ताति सीलक्खन्धादीनं एकदेसत्ताति अत्थो. सीलक्खन्धादयो हि सब्बलोकियलोकुत्तरसीलादिसङ्गाहका, अरियमग्गो लोकुत्तरोयेवाति तदेकदेसो होति.

ओनतसहायो विय वायामो पग्गहकिच्चसामञ्ञतो. अंसकूटं दत्वा ठितसहायो विय सति अपिलापनवसेन निच्चलभावकरणसामञ्ञतो. सजातितोति सवितक्कसविचारादिभेदेसु समानाय समाधिजातियाति अत्थो. किरियतोति समाधिअनुरूपकिरियतो. ततो एव हि ‘‘चत्तारो सतिपट्ठाना समाधिनिमित्ता, चत्तारो सम्मप्पधाना समाधिपरिक्खारा’’ति (म. नि. १.४६२) सतिवायामानं समाधिस्स निमित्तपरिक्खारभावो वुत्तोति.

आकोटेन्तेन वियाति ‘‘अनिच्चं अनिच्च’’न्तिआदिना पञ्ञासदिसेन किच्चेन समन्ततो आकोटेन्तेन विय ‘‘अनिच्चं खयट्ठेन, दुक्खं भयट्ठेना’’तिआदिना परिवत्तन्तेन विय च आदाय ऊहित्वा दिन्नमेव पञ्ञा पटिविज्झति. द्विन्नं समानकालत्तेपि पच्चयभावेन सङ्कप्पस्स पुरिमकालस्स विय निद्देसो कतो. सजातितोति ‘‘दुक्खे ञाण’’न्तिआदीसु समानाय पञ्ञाजातिया. किरियतोति एत्थ पञ्ञासदिसकिच्चं किरियाति वुत्तं, पुब्बे पन समाधिउपकारकं तदनुरूपं किच्चन्ति अयमेत्थ विसेसो. ‘‘सब्बं, भिक्खवे, अभिञ्ञेय्य’’न्ति (सं. नि. ४.४६) वचनतो चत्तारिपि अभिमुखं पच्चक्खतो ञातब्बानि, अभिविसिट्ठेन वा ञाणेन ञातब्बानीति अभिञ्ञेय्यानि.

दुरभिसम्भवतरन्ति अभिसम्भवितुं साधेतुं असक्कुणेय्यतरं, सत्तिविघातेन दुरधिगमन्ति अत्थो. बाधकपभवसन्तिनिय्यानलक्खणेहि ववत्थानं सलक्खणववत्थानं. दुरवगाहत्थेन गम्भीरत्ताति ओळारिका दुक्खसमुदया. तिरच्छानगतानम्पि हि दुक्खं आहारादीसु च अभिलासो पाकटो, पीळनादिआयूहनादिवसेन पन ‘‘इदं दुक्खं, इदमस्स कारण’’न्ति याथावतो ओगाहितुं असक्कुणेय्यत्ता गम्भीरा, सण्हसुखुमधम्मत्ता निरोधमग्गा सभावतो एव गम्भीरत्ता दुरवगाहा, तेनेव उप्पन्ने मग्गे नत्थि निरोधमग्गानं याथावतो अनवगाहोति. निब्बानम्पि मग्गेन अधिगन्तब्बत्ता तस्स फलन्ति अपदिस्सतीति आह ‘‘फलापदेसतो’’ति. वुत्तञ्हि ‘‘दुक्खनिरोधे ञाणं अत्थपटिसम्भिदा’’ति (विभ. ७१९). मग्गोपि निरोधस्स सम्पापकभावतो हेतूति अपदिस्सतीति आह ‘‘हेतुअपदेसतो’’ति. वुत्तम्पि चेतं ‘‘दुक्खनिरोधगामिनिया पटिपदाय ञाणं धम्मपटिसम्भिदा’’ति (विभ. ७१९). इति विजञ्ञाति इति-सद्देन विजाननक्कमं दस्सेति. एवं पकारेहीति एवं-सद्देन विजाननकारणभूते नये.

उद्देसवण्णना निट्ठिता.

१. दुक्खसच्चनिद्देसो

जातिनिद्देसवण्णना

१९०. तत्थ …पे… अयं मातिकाति निद्देसवारआदिम्हि वुत्ते जातिआदिनिद्देसे तेसं जातिआदीनं निद्देसवसेन दुक्खस्स अरियसच्चस्स कथनत्थाय, तेसु वा जातिआदीसु तेसञ्च दुक्खट्ठे वेदितब्बे जातिआदीनं निद्देसवसेन दुक्खस्स अरियसच्चस्स कथनत्थाय दुक्खदुक्खन्तिआदिका दुक्खमातिका वेदितब्बाति अत्थो. अथ वा तत्थाति तस्मिं निद्देसवारे. ‘‘जातिपि दुक्खा…पे… संखित्तेन पञ्चुपादानक्खन्धा दुक्खा’’ति अयं दुक्खस्स अरियसच्चस्स कथनत्थाय मातिकाति यथादस्सितस्स जातिआदिनिद्देसस्स मातिकाभावं दीपेति. तं दीपेत्वा पुन यस्मिं पदद्वये ठत्वा दुक्खं अरियसच्चं कथेतब्बं, तस्स निद्धारणत्थं सब्बं दुक्खं सङ्कड्ढेन्तो आह ‘‘इदञ्हि दुक्खं नामा’’तिआदि.

सभावतोति दुक्खवेदयितसभावतो. नामतोति तेनेव सभावेन लद्धनामतो. तेन न अञ्ञेन परियायेन इदं दुक्खं नाम, अथ खो दुक्खत्तायेवाति सभावेन नामं विसेसेति. अथ वा नामतोति उदयब्बयवन्तताय लद्धनामतो. यथा अञ्ञे उदयब्बयवन्तो धम्मा न सभावतो दुक्खा, न एवं इदं, अथ खो सभावतो दुक्खा, भूतमेवेदं दुक्खन्ति पुरिमेन दुक्ख-सद्देन पच्छिमं विसेसेति. विपरिणामवन्तताय सुखं अनिट्ठमेव होतीति दुक्खं नाम जातं. तेनेवाह ‘‘दुक्खुप्पत्तिहेतुतो’’ति. कण्णसूलादीहि अभिभूतस्स नित्थुननादीहि दुक्खाभिभूतताय विञ्ञायमानायपि किं तव रुज्जतीति पुच्छित्वाव कण्णसूलादिदुक्खं जानितब्बं होतीति पटिच्छन्नदुक्खता तस्स वुत्ता. उपक्कमस्स च पाकटभावतोति कारणावसेन दुक्खविसेसस्स पाकटभावं दस्सेति.

सभावं मुञ्चित्वा पकारन्तरेन दुक्खन्ति वुच्चमानं परियायदुक्खं. कथेतब्बत्ता पटिञ्ञातं यथा कथेतब्बं, तंपकारदस्सनत्थं ‘‘अरियसच्चञ्च नामेत’’न्तिआदिमाह. सङ्खेपो सामञ्ञं, सामञ्ञञ्च विसेसे अन्तोकरित्वा पवत्ततीति तत्थ उभयथापि कथेतुं वट्टति. वित्थारो पन विसेसो जातिआदिको, विसेसो च विसेसन्तरनिवत्तकोति जातिआदीसु जरादीनं सङ्खिपनं न सक्का कातुन्ति तत्थ वित्थारेनेव कथेतब्बं.

१९१. ‘‘अपरस्स अपरस्सा’’ति दीपनं अपरत्थदीपनं. सामिअत्थेपि हि अपरत्थ-सद्दो सिज्झतीति. तेसं तेसन्ति वा सामिवसेन वुत्तं अत्थं भुम्मवसेन वत्तुकामताय आह ‘‘अपरत्थदीपन’’न्ति, अपरस्मिं अपरस्मिं दीपनन्ति अत्थो. अपरस्स अपरस्स वा जातिसङ्खातस्स अत्थस्स दीपनं अपरत्थदीपनं. पञ्चगतिवसेन एकेकायपि गतिया खत्तियादिभुम्मदेवादिहत्थिआदिजातिवसेन चाति गतिजातिवसेन.

तिणाकारो तिणजाति, सो च उपादापञ्ञत्तीति ‘‘पञ्ञत्तिय’’न्ति आह. तदुपादायाति तं पठमं विञ्ञाणं उपादाय अयं जाति, नास्स कुतोचि निग्गमनं उपादाय. यस्मा च एवं, तस्मा सावस्स जाति पठमविञ्ञाणसङ्खाताति अत्थो. अथ वा तदुपादाय सजातोति वुच्चतीति सावस्स जाति पठमविञ्ञाणसङ्खाताति अत्थो. विञ्ञाणमुखेन च पञ्चपि खन्धा वुत्ता होन्तीति ‘‘पटिसन्धिय’’न्ति आह. अरियभावकरणत्ता अरियसीलन्ति पातिमोक्खसंवरो वुच्चति. जातिआदीनिपि लक्खणानि धम्मानं आकारविकाराति कत्वा सहुप्पादका सहविकारकाति वुत्ता. जायनट्ठेनातिआदि आयतनवसेन योनिवसेन च द्वीहि द्वीहि पदेहि सब्बसत्ते परियादियित्वा जातिं दस्सेतुं वुत्तं. पुरिमनये पन एकेकेनेव पदेन सब्बसत्ते परियादियित्वा जाति दस्सिताति अयं विसेसो. केचि पन ‘‘पुरिमनये कत्तुनिद्देसो, पच्छिमनये भावनिद्देसो कतो’’ति वदन्ति, ‘‘तेसं तेसं सत्तानं जाती’’ति पन कत्तरि सामिनिद्देसस्स कतत्ता उभयत्थापि भावनिद्देसोव युत्तो. सम्पुण्णा जाति सञ्जाति. पाकटा निब्बत्ति अभिनिब्बत्ति. ‘‘तेसं तेसं सत्तानं…पे… अभिनिब्बत्ती’’ति सत्तवसेन पवत्तत्ता सम्मुतिकथा.

तत्र तत्राति एकचतुवोकारभवेसु द्विन्नं द्विन्नं, सेसे रूपधातुयं पटिसन्धिक्खणे उप्पज्जमानानं पञ्चन्नं, कामधातुयं विकलाविकलिन्द्रियानं वसेन सत्तन्नं नवन्नं दसन्नं पुन दसन्नं एकादसन्नञ्च आयतनानं वसेन सङ्गहो वेदितब्बो. एकभवपरियापन्नस्स खन्धसन्तानस्स पठमाभिनिब्बत्तिभूता पटिसन्धिक्खन्धाति आह ‘‘पठमाभिनिब्बत्तिलक्खणा’’ति. तमेव सन्तानं निय्यातेन्तं विय ‘‘हन्द गण्हथा’’ति पटिच्छापेन्तं विय पवत्ततीति निय्यातनरसा. सन्ततिया एव उम्मुज्जनं हुत्वा गय्हतीति उम्मुज्जनपच्चुपट्ठाना. दुक्खरासिस्स विचित्तता दुक्खविचित्तता, दुक्खविसेसा वा तदवयवा, तं पच्चुपट्ठापेति फलतीति दुक्खविचित्ततापच्चुपट्ठाना.

परियायनिप्परियायदुक्खेसु यं दुक्खं जाति होति, तं दुक्खभावोयेव तस्सा दुक्खट्ठो. यदि अक्खानेन पापुणितब्बं सिया, भगवा आचिक्खेय्य. भगवतापि –

‘‘तं किं मञ्ञथ, भिक्खवे, कतमो नु खो महन्ततरो? यो चायं मया परित्तो पाणिमत्तो पासाणो गहितो, यो च हिमवा पब्बतराजाति. अप्पम…पे… गहितो, हिमवन्तं पब्बतराजानं उपनिधाय सङ्खम्पि न उपेति, कलभागम्पि न उपेति, उपनिधम्पि न उपेति. एवमेव खो, भिक्खवे, यं सो पुरिसो तीहि सत्तिसतेहि हञ्ञमानो ततोनिदानं दुक्खं दोमनस्सं पटिसंवेदेति, तं नेरयिकस्स दुक्खस्स उपनिधाय सङ्खम्पि…पे… उपनिधम्पि न उपेती’’ति (म. नि. ३.२५०) –

उपमावसेन पकासितं आपायिकदुक्खं. सुखुप्पत्तिकारणानि सुचीनि उप्पलादीनीति कत्वा तत्थ निब्बत्तिनिवारणेन जातिया दुक्खवत्थुभावं दस्सेति ‘‘अथ खो’’तिआदिना. दुक्खुप्पत्तिकारणे निब्बत्तनेन गब्भपरिहरणूपक्कमेन विना मातुकुच्छिसम्भवमेव दुक्खं गब्भोक्कन्तिमूलकं अञ्ञानपेक्खत्ता, उपक्कमनिब्बत्तं पन परिहरणमूलकं ओक्कन्तिमत्तानपेक्खत्ता. अयमेतेसं विसेसो.

अत्तनो अभिमुखं कड्ढनं आकड्ढनं, परितो सब्बतोभागेन कड्ढनं परिकड्ढनं. अधो धुननं ओधुननं, तिरियं, सब्बतो वा धुननं निधुननं. तच्छेत्वा खारपक्खिपनं खारापटिच्छकं.

सकलसरीरन्हापनं न्हापनं, एकदेसधोवनं धोवनं, सूरियाभिमुखपवत्तनेन आतापनं, पञ्चग्गितापेन परितापनं दट्ठब्बं. सब्बोयेव वा तापो द्विधापि वुत्तो.

कुहिं नु पतिट्ठं लभेथ, जातिया विना न तस्स दुक्खस्स पतिट्ठानं अत्थीति अत्थो, जातिया वा विना सो सत्तो कुहिं नु पतिट्ठं, कत्थ नु पतिट्ठन्तो तं दुक्खं लभेथाति अत्थो. तत्थ तिरच्छानेसु कथं दुक्खं भवेय्य तहिं तिरच्छानेसु जातिं विना. न चस्साति न चे अस्स. ननु नेवत्थीति सम्बन्धो कातब्बो, ननु आहाति वा. यदतोति यस्मा नेवत्थि, तस्मा आहाति अत्थो.

जरानिद्देसवण्णना

१९२. जीरणमेव जीरणता, जीरणस्स वा आकारो ता-सद्देन वुत्तो.

यथापुरे असल्लक्खेन्तेति गारवकरणउपट्ठानादीनि असल्लक्खेन्ते तंनिमित्तं दोमनस्सं उप्पज्जतीति अत्थो.

सतादीनन्ति सतिसुतवीरियपञ्ञादीनं विप्पवासनिमित्तं अत्तना अपसादेतब्बेहिपि अत्तनो पुत्तदारेहि अपसादनीयतो. अवसवत्तङ्गपच्चङ्गताय सुचिअसुचिआदिविचारणविरहेन च बालकुमारककालो विय जिण्णकालो होतीति आह ‘‘भिय्यो बालत्तप्पत्तिया’’ति.

मरणनिद्देसवण्णना

१९३. ‘‘कालस्स अन्तकस्स किरिया’’ति या लोके वुच्चति, सा चुति, मरणन्ति अत्थो. चवनकालोयेव वा अनतिक्कमनीयत्ता विसेसेन कालोति वुत्तो, तस्स किरिया चुतिक्खन्धानं भेदप्पत्तियेव. मच्चु मरणन्ति एत्थापि समासं अकत्वा यो मच्चु वुच्चति भेदो, यञ्च मरणं पाणचागो, इदं वुच्चति मरणन्ति विसुं सम्बन्धो न न युज्जति.

यस्स खन्धभेदस्स पवत्तत्ता ‘‘तिस्सो मतो, फुस्सो मतो’’ति वोहारो होति, सो खन्धप्पबन्धस्स अनुपच्छिन्नताय ‘‘सम्मुतिमरण’’न्ति वुत्तो, पबन्धसमुच्छेदो च ‘‘समुच्छेदमरण’’न्ति. मरणम्पि दुक्खन्ति इमस्मिं पनत्थे दुक्खसच्चकथा वट्टकथाति कत्वा ‘‘सम्मुतिमरणं अधिप्पेत’’न्ति आह. तस्सेव नामन्ति तब्भावतो तदेकदेसभावतो च मरण-सद्दबहुत्ते असम्मोहत्थं वुत्तं. चुतिलक्खणन्ति ‘‘चवनता’’ति निदस्सितचवनलक्खणमेव वदति. सम्पत्तिभवखन्धेहि वियोजेतीति वियोगरसं, वियोगकिरियाभूतताय वा ‘‘वियोगरस’’न्ति वुत्तं. सत्तस्स पुरिमभवतो विप्पवासो हुत्वा उपट्ठातीति विप्पवासपच्चुपट्ठानं.

मरणन्तिकाति मरणस्स आसन्ना. यदि मरणं न भविस्सति, यथावुत्तं कायिकं चेतसिकञ्च दुक्खं न भविस्सतीति आह ‘‘द्विन्नम्पि दुक्खानं वत्थुभावेना’’ति.

पापकम्मादिनिमित्तन्ति पापकम्मनिमित्तं पापगतिनिमित्तञ्चाति अत्थो, कम्मम्पि वा एत्थ ‘‘निमित्त’’न्ति वुत्तं उपपत्तिनिमित्तभावेन उपट्ठानतो. तदुपट्ठानेपि हि ‘‘अकतं वत मे कल्याण’’न्तिआदिना अनप्पकं दोमनस्सं उप्पज्जतीति. भद्दस्साति कल्याणकम्मस्साति अत्थो. अविसेसतोति ‘‘सब्बेस’’न्ति एतेन योजेतब्बं. सब्बेसन्ति च येसं कायिकं दुक्खं उप्पज्जति, तेयेव सब्बे गहिता ‘‘वितुज्जमानमम्मान’’न्ति विसेसितत्ता. सन्धीनं बन्धनानि सन्धिबन्धनानि, तेसं छेदनेन निब्बत्तं दुक्खं ‘‘सन्धिबन्धनच्छेदन’’न्ति वुत्तं. आदि-सद्दो वा कारणत्थो, सन्धिबन्धनच्छेदनमूलकन्ति अत्थो.

अनयब्यसनापादनं वियाति अनयब्यसनापत्ति वियाति अत्थो. वाळादीहि कते हि अनयब्यसनापादने अन्तोगधा अनयब्यसनापत्ति एत्थ निदस्सनन्ति.

सोकनिद्देसवण्णना

१९४. सुखकारणं हितं, तस्स फलं सुखं. ञातिक्खयोति भोगादीहि ञातीनं परिहानि मरणञ्च. अयं पन विसेसोति भोगब्यसनादिपदत्थविसेसं रोगब्यसनादीसु समासविसेसञ्च सन्धायाह. ञातिभोगा पञ्ञत्तिमत्ता तब्बिनासावाति इमिना अधिप्पायेन अपरिनिप्फन्नतं सन्धाय ‘‘अनिप्फन्नानी’’ति आह. अपरिनिप्फन्नतंयेव हि सन्धाय विसुद्धिमग्गे (विसुद्धि. २.४४७ आदयो) च ‘‘दस रूपानि अनिप्फन्नानी’’ति वुत्तं. रूपकण्डवण्णनायञ्हि (ध. स. अट्ठ. ९७५ पकिण्णककथा) नि ‘‘अपरिनिप्फन्नानी’’ति वुत्तानि. खन्धविभङ्गे च निप्फादेतब्बस्स निरोधसमापत्तिआदिकस्स निप्फन्नता वुत्ताति असभावधम्मस्स च निप्फन्नता, निब्बानस्सेव अनिप्फन्नताति.

धम्म-सद्दो हेतुअत्थोति आह ‘‘दुक्खस्स उप्पत्तिहेतुना’’ति. झामन्ति दड्ढं. पुब्बे वुत्तलक्खणादिका दोमनस्सवेदना सोकोति तस्स पुन लक्खणादयो न वत्तब्बा सियुं, तथापि दोमनस्सविसेसत्ता सोकस्स च विसिट्ठा लक्खणादयो वत्तब्बाति ‘‘किञ्चापी’’तिआदिमाह. विसाररहितं अन्तो एव सङ्कुचितं चिन्तनं, सुक्खनं वा अन्तोनिज्झानं. परिनिज्झायनं दहनं. ञातिब्यसनादिअनुरूपं सोचनं अनुसोचनं, तं तं वा गुणं दोसञ्च अनुगन्त्वा सोचनं तप्पनं अनुसोचनं.

जवनक्खणेति मनोद्वारजवनक्खणे. तथा हि तं दस्सेन्तो ‘‘एत्तका मे’’तिआदिमाह. कायविञ्ञाणादिवीथियम्पि पन जवनक्खणे दोमनस्सस्स पच्चयो होति एव. तेनेव ‘‘जवनक्खणे चा’’ति आह. अञ्ञथा कायिकचेतसिकदुक्खानं कायवत्थुकमनोद्वारप्पवत्तानमेव पच्चयोति गण्हेय्य तत्थ विसेसेन कायिकचेतसिकसद्दप्पवत्तितो.

तुज्जतीति ‘‘तुदती’’ति वत्तब्बे ब्यत्तयवसेन वुत्तन्ति वेदितब्बं.

परिदेवनिद्देसवण्णना

१९५. आदेवन्ति एतेनाति आदेवोति आदेवन-सद्दं कत्वा अस्सुविमोचनादिविकारं आपज्जन्तानं तब्बिकारापत्तिया सो सद्दो करणभावेन वुत्तोति. वीहिपलापादयो विय तुच्छं वचनं पलापो. गुणदोसे कित्तेति बोधेतीति गुणदोसकित्तनरसो लालप्प-सद्दो. अत्थानत्थे हिरियितब्बजने च अविचारेत्वा पुग्गलस्स सम्भमभावो हुत्वा परिदेवन-सद्दो उपट्ठातीति ‘‘सम्भमपच्चुपट्ठानो’’ति वुत्तो, सोकवत्थुअविघातेन वा सम्भमो, न उत्ताससम्भमो, सो च परिदेवन-सद्देन पाकटो होतीति परिदेवो ‘‘सम्भमपच्चुपट्ठानो’’ति वुत्तो.

सोकाभिभूतो परिदेवननिमित्तं मुट्ठिपोथनादीनि करोति, परिदेवननिमित्तमेव च ञातिअब्भत्थङ्गमनादीनि चिन्तेतीति परिदेवस्स दुक्खदोमनस्सानं वत्थुभावो वुत्तो.

भिय्योति येन विना न होति, ततो परिदेवसमुट्ठापकदोमनस्सतो, पुब्बे वुत्तदुक्खतो वा भिय्यो, कण्ठोट्ठतालुआदिसोसजतोपि वा भिय्योति अञ्ञञ्च कायिकं चेतसिकं तंनिदानदुक्खं सङ्गण्हाति.

दुक्खदोमनस्सनिद्देसवण्णना

१९६-७. कायिकं दुक्खं कायिकस्स दुक्खस्स उपनिस्सयपच्चयोति ‘‘दुक्खितस्स दुक्खं उप्पज्जती’’ति वुत्तं. एतेन दुक्खेन अभिभूतत्ता नक्खत्तं कीळितुं न लभामीति बलवदोमनस्सं उप्पज्जतीति दुक्खस्स दोमनस्सवत्थुता होति.

अत्तनो पवत्तिक्खणं सन्धाय ‘‘पीळेती’’ति वुत्तं कायिकदुक्खं, तदुपनिस्सयतो वा.

आवट्टन्तीति परिवट्टन्ति. विवट्टन्तीति पब्भारे खित्तत्थम्भो विय लुधन्ति. मूलच्छिन्नरुक्खो विय छिन्नपपातं पपतन्ति, परिदय्हमानचित्ता पुरिमदोमनस्सुपनिस्सयवसेन चिन्तेन्ति, विगते दोमनस्से तथाचिन्तनं नत्थीति.

उपायासनिद्देसवण्णना

१९८. सब्बविसयप्पटिपत्तिनिवारणवसेन समन्ततो सीदनं संसीदनं, उट्ठेतुम्पि असक्कुणेय्यताकरणवसेन अतिबलवं, विरूपं वा सीदनं विसीदनं. अञ्ञं विसयं अगन्त्वा ञातिब्यसनादीसु विरूपो आसङ्गो तत्थेव अवबन्धता ब्यासत्ति. नित्थुननकरणतो नित्थुननरसो. विसीदनं विसादो.

सयं न दुक्खो दोसत्ता सङ्खारक्खन्धपरियापन्नधम्मन्तरत्ता वा. ये पन दोमनस्समेव उपायासोति वदेय्युं, ते ‘‘उपायासो तीहि खन्धेहि एकेनायतनेन एकाय धातुया सम्पयुत्तो, एकेन खन्धेन एकेनायतनेन एकाय धातुया केहिचि सम्पयुत्तो’’ति (धातु. २४९) इमाय पाळिया पटिक्खिपितब्बा. विसादप्पत्तिया सुखदुक्खकारणं अगणयित्वा दुक्खट्ठानादीनि करोन्तानं उपायासो कायिकदुक्खस्स वत्थु होति, विसादनवसेनेव ञातिविनासादीनि चिन्तेन्तानं दोमनस्सस्स. अत्तनो पवत्तिक्खणेयेव उपायासो दोमनस्ससम्पयोगतो चित्तं परिदहति, अविप्फारिकताकरणवसेन कायं विसादेति, तदुभयकरणेनेव ततो परं तंनिमित्तं कायिकं चेतसिकञ्च अधिमत्तं दुक्खं जनयतीति दुक्खो वुत्तो.

अप्पियसम्पयोगनिद्देसवण्णना

१९९. न अप्पियन्तीति न गमियन्ति, न पवेसीयन्तीति अत्थो. अनत्थन्ति ब्यसनं, दुक्खं वा. अहितन्ति तस्स हेतुं. दुतिये अत्थविकप्पे अत्थं न कामेन्तीति अनत्थकामातिआदि असमत्थसमासोपि योजितो. ‘‘असूरियपस्सानि मुखानी’’तिआदीसु विय हि येन समासो, न तस्सायं पटिसेधको -कारोति. यस्मिं किस्मिञ्चि निब्भये योगक्खेम-सद्दो निरुळ्हो दुक्खयोगतो खेमत्ता.

सङ्गतिआदीसु सङ्खारवसेन यं लब्भति, तं गहेतब्बं. न हि सङ्खारानं ठाननिसज्जादयो भोजनादिकिच्चेसु वा सहकरणं विज्जतीति पच्छिमद्वयं तदत्थवसेन लब्भतीति न सक्का वत्तुन्ति. यं लब्भतीति वा यं अत्थजातं लब्भतीति अत्थो. तेन यथा लब्भति सङ्गतिआदीसु अत्थो, तथा योजेतब्बो. पुग्गलस्स हि सङ्गति गन्त्वा सङ्खारेहि संयोगो होति, आगतेहि च तेहि, पुग्गलस्स च अत्तनो ठानादीसु सङ्खारेहि सहभावो होति, सब्बकिरियासु च मिस्सीभावोति. अनत्थभावो उपद्दवभावो.

अनिट्ठानं आपाथगमनमत्तं तंगहणमत्तञ्च अप्पियसम्पयोगो, न पन पथविफस्सादयो विय अप्पियसम्पयोगो नाम एको धम्मो अत्थीति आह ‘‘सो अत्थतो एको धम्मो नाम नत्थी’’ति. अनिट्ठानि कण्टकादीनि अमित्ता च उसुआदीहि विज्झनादिदुक्खं उप्पादेन्ति.

इधाति इमस्मिं लोके दुक्खं होतीति वा इध इमस्मिं दुक्खसच्चनिद्देसे दुक्खो वुत्तोति वा योजेतब्बं.

पियविप्पयोगनिद्देसवण्णना

२००. मिनन्तीति नाळियादीसु धञ्ञं विय अन्तो पक्खिपन्ति, न बहि करोन्तीति अत्थो. अमा-सद्दो सहभावदीपको. ञायन्ति वा अज्झत्तिकाइच्चेव. ञातिब्यसनादिको हुत्वा उपट्ठातीति ब्यसनपच्चुपट्ठानो. सोकुप्पादनेनेव सरीरं सोसेन्ति, किसं करोन्ति, अकिसम्पि निरोजताकरणेन मिलापेन्ति, ततो च कायिकं दुक्खं उप्पज्जतीति तदुप्पादकता वुत्ता.

सोकसरसमप्पिताति एतेन चेतसिकदुक्खं दस्सेति, वितुज्जन्तीति एतेन कायिकं दुक्खं.

इच्छानिद्देसवण्णना

२०१. यस्मिं काले जातिया न आगन्तब्बं, तं कालं गहेत्वा आह ‘‘परिनिब्बुतेसु च विज्जमानं जातिया अनागमन’’न्ति. यम्पीति येनपीति अत्थो वुत्तो. यदापि पन यं-सद्दो ‘‘इच्छ’’न्ति एतं अपेक्खति, तदापि अलाभविसिट्ठा इच्छा वुत्ता होति. यदा ‘‘न लभती’’ति एतं अपेक्खति, तदा इच्छाविसिट्ठो अलाभो वुत्तो होति. सो पनत्थतो अञ्ञो धम्मो नत्थि, तथापि अलब्भनेय्यइच्छाव वुत्ता होति. अपापुणितब्बेसु पवत्तत्ता एव ‘‘अप्पत्तिपच्चुपट्ठाना’’ति वुत्ता. यत्थ हि सा इच्छा पवत्ता, तं वत्थुं अपापुणन्ती हुत्वा गय्हतीति.

छिन्नभिन्नगणेनाति निल्लज्जेन धुत्तगणेन, कप्पटिकगणेन वा.

विघातमयन्ति चित्तविघातमयं दोमनस्सं चित्तविघाततो एव उप्पन्नं उब्बन्धनजरातिसारादिकायिकं दुक्खञ्च. इच्छितालाभन्ति अलब्भनेय्यइच्छमेव वदति.

उपादानक्खन्धनिद्देसवण्णना

२०२. वित्थिण्णस्स दुक्खस्स एत्तकन्ति दस्सनं दुक्खस्स सङ्खेपो, तं कातुं न सक्का वित्थारस्स अनन्तत्ता. दुक्खवित्थारगतं पन देसनावित्थारं पहाय यत्थ सब्बो दुक्खवित्थारो समोधानं गच्छति, तत्थ देसनाय ववत्थानं सङ्खेपो, तं कातुं सक्का तादिसस्स वत्थुनो सब्भावा.

देसं जानन्तो मग्गक्खायिकपुरिसो देसको. भगवापि दुक्खस्स देसको. ‘‘दुक्खन्तदेसकेना’’ति वा पाठो, दुक्खन्तक्खायिकोति अत्थो.

पावकादयो यथा इन्धनादीनि बाधेन्ति, एवं बाधयमाना. मारणन्तिकदुक्खाभिघातेनाति इमिना अतिपाकटेन जातिजरादुक्खविघातजसोकादयो दस्सेति. ततोति परिदेवतो उद्धं. कण्ठ सोसादि सन्धि बन्धच्छेदनादि जनक धातुक्खोभ समायोगतो कायस्स आबाधनदुक्खं दुक्खं. येसु केसुचीति तिस्सस्स वा फुस्सस्स वा उपादानक्खन्धेसु सब्बम्पि चक्खुरोगादिदुक्खं सब्बसत्तगतं एवंपकारमेवाति सङ्खिपित्वा दस्सेन्तोति अत्थो.

दुक्खसच्चनिद्देसवण्णना निट्ठिता.

२. समुदयसच्चनिद्देसवण्णना

२०३. उत्तरपदलोपं कत्वा ‘‘पुनब्भवकरणं पुनोब्भवो’’तिआह. ‘‘मनोसम्फस्सो’’ति एत्थ मनो विय च पुरिमपदस्स ओकारन्तता दट्ठब्बा. अथ वा सीलट्ठेन इक-सद्देन गमियत्थत्ता किरियावाचकस्स सद्दस्स अदस्सनं दट्ठब्बं यथा ‘‘अपूपभक्खनसीलो आपूपिको’’ति. ‘‘तद्धिता’’इति बहुवचननिद्देसा विचित्तत्ता वा तद्धितानं अभिधानलक्खणत्ता वा ‘‘पुनब्भवं देती’’तिआदीसु अत्थेसु पोनोब्भविकसद्दसिद्धि दट्ठब्बा. तत्थ कम्मसहजाता पुनब्भवं देति, कम्मसहायभूता तदसहजाता पुनब्भवाय संवत्तति, दुविधापि पुनप्पुनं भवे निब्बत्तेति. तेनेवाह ‘‘पुनब्भवस्स दायिकापी’’तिआदि. पोनोब्भविकायेवाति नामं लभतीति पुनब्भवं दायिकापि अदायिकापि पुनब्भवं देतिच्चेव पोनोब्भविकाति समानविपाकाति नामं लभति समानसभावत्ता तदानुभावत्ता च. एवं इतरेसु दट्ठब्बं. तत्थ उपधिम्हि यथानिब्बत्ते अत्तभावे विपच्चनकम्मं एतिस्साति उपधिवेपक्का. नन्दनट्ठेन नन्दी, रञ्जनट्ठेन रागो. यो च नन्दिरागो, या च तण्हा, उभयमेतं एकत्थं, ब्यञ्जनमेव नानन्ति तण्हा ‘‘नन्दिरागेन सद्धिं अत्थतो एकत्तं गता’’ति वुत्ता. रागसम्बन्धेन ‘‘उप्पन्नस्सा’’ति वुत्तं. रूपारूपभवरागो विसुं वक्खतीति कामभवे एव भवपत्थनाउप्पत्ति वुत्ताति वेदितब्बा.

तस्मिं तस्मिं पियरूपे पठमुप्पत्तिवसेन ‘‘उप्पज्जती’’ति वुत्ता, पुनप्पुनं पवत्तिवसेन ‘‘निविसती’’ति, परियुट्ठानानुसयवसेन वा उप्पत्तिनिवेसा योजेतब्बा. सम्पत्तियन्ति मनुस्ससोभग्गे देवत्ते च. अत्तनो चक्खुन्ति सवत्थुकं चक्खुमाह, सपसादं वा मंसपिण्डं. विप्पसन्नपञ्चपसादन्ति परिसुद्धनीलपीतलोहितकण्हओदातवण्णपसादं. रजतपनाळिकं विय छिद्दं अब्भन्तरे ओदातत्ता. पामङ्गसुत्तं विय लम्बकण्णबद्धं. तुङ्गा उच्चा दीघा नासिका तुङ्गनासिका, एवं लद्धवोहारं अत्तनो घानं. ‘‘लद्धवोहारा’’ति वा पाठो. तस्मिं सति तुङ्गा नासिका येसं, ते तुङ्गनासिका. एवं लद्धवोहारा सत्ता अत्तनो घानन्ति योजना कातब्बा. जिव्हं…पे… मञ्ञन्ति वण्णा सण्ठानतो किच्चतो च. मनं…पे… उळारं मञ्ञन्ति अतीतादिअत्थविचिननसमत्थं. अत्तना पटिलद्धानीति अज्झत्तञ्च सरीरगन्धादीनि बहिद्धा च विलेपनगन्धादीनि. उप्पज्जमाना उप्पज्जतीति यदा उप्पज्जमाना होति, तदा एत्थ उप्पज्जतीति सामञ्ञेन गहिता उप्पादकिरिया लक्खणभावेन वुत्ता, विसयविसिट्ठा लक्खितब्बभावेन. न हि सामञ्ञविसेसेहि नानत्तवोहारो न होतीति. उप्पज्जमानाति वा अनिच्छितो उप्पादो हेतुभावेन वुत्तो. उप्पज्जतीति निच्छितो फलभावेन ‘‘यदि उप्पज्जमाना होति, एत्थ उप्पज्जती’’ति. सो हि तेन उपयोजितो विय होति.

समुदयसच्चनिद्देसवण्णना निट्ठिता.

३. निरोधसच्चनिद्देसवण्णना

२०४. अनूहतेति अनुद्धते, अप्पहीनेति अत्थो.

सीहो वेधके पटिपज्जति, न उसुम्हि, सुवानो लेड्डुम्हि पटिपज्जति, न पहारके. खयगमनवसेन विरज्जति, अप्पवत्तिगमनवसेन निरुज्झति. अनपेक्खताय चजनवसेन हानिवसेन च चजीयति, पुन यथा न पवत्तति, तथा दूरखिपनवसेन पटिनिस्सज्जीयति, बन्धनभूताय मोचनवसेन मुच्चति, असंकिलेसवसेन न अल्लीयति. आयूहनं समुदयो, तप्पटिपक्खवसेन अनायूहनं.

अपञ्ञत्तिन्ति अपञ्ञापनं, ‘‘तित्तअलाबु अत्थी’’ति वोहाराभावं वा. तित्तअलाबुवल्लिया अप्पवत्तिं इच्छन्तो पुरिसो विय मग्गो दट्ठब्बो, तस्स तस्सा अप्पवत्तिनिन्नचित्तस्स मूलच्छेदनं विय मग्गस्स निब्बानारम्मणस्स तण्हापहानं. तदाप्पवत्ति विय तण्हाय अप्पवत्तिभूतं निब्बानं दट्ठब्बं. दुतियूपमाय दक्खिणद्वारं विय निब्बानं, चोरघातका विय मग्गो दट्ठब्बो, पुरिमा वा उपमा मग्गेन निरुद्धाय पियरूपसातरूपेसु निरुद्धाति वत्तब्बतादस्सनत्थं वुत्ता, पच्छिमा निब्बानं आगम्म निरुद्धायपि.

निरोधसच्चनिद्देसवण्णना निट्ठिता.

४. मग्गसच्चनिद्देसवण्णना

२०५. अञ्ञमग्गपटिक्खेपनत्थन्ति तित्थियेहि कप्पितस्स मग्गस्स दुक्खनिरोधगामिनिपटिपदाभावं पटिक्खेपेतुन्ति अत्थो, अञ्ञस्स वा मग्गभावपटिक्खेपो अञ्ञमग्गपटिक्खेपो. पुग्गलस्स अरियभावकरत्ता अरियं करोतीति अरियो, अरियफलपटिलाभकरत्ता अरियं लभापेति जनेतीति अरियो. अत्तनो किच्चवसेन फलवसेन च अरियनामलाभो एव वुत्तोति दट्ठब्बो. अट्ठ अङ्गानि अस्साति अञ्ञपदत्थसमासं अकत्वा ‘‘अट्ठङ्गानि अस्स सन्तीति अट्ठङ्गिको’’ति पदसिद्धि दट्ठब्बा.

चतुरङ्गसमन्नागता वाचा जनं सङ्गण्हातीति तब्बिपक्खविरतिसभावा सम्मावाचा भेदकरमिच्छावाचापहानेन जने सम्पयुत्ते च परिग्गण्हनकिच्चवती होतीति ‘‘परिग्गहलक्खणा’’ति वुत्ता. यथा चीवरकम्मादिको कम्मन्तो एकं कातब्बं समुट्ठापेति निप्फादेति, तंतंकिरियानिप्फादको वा चेतनासङ्खातो कम्मन्तो हत्थपादचलनादिकं किरियं समुट्ठापेति, एवं सावज्जकत्तब्बकिरियासमुट्ठापकमिच्छाकम्मन्तप्पहानेन सम्माकम्मन्तो निरवज्जसमुट्ठापनकिच्चवा होति, सम्पयुत्तधम्मे च समुट्ठापेन्तो एव पवत्ततीति ‘‘समुट्ठापनलक्खणो’’ति वुत्तो. कायवाचानं खन्धसन्तानस्स च संकिलेसभूतमिच्छाआजीवप्पहानेन सम्माआजीवो ‘‘वोदापनलक्खणो’’ति वुत्तो.

अत्तनो पच्चनीककिलेसा दिट्ठेकट्ठा अविज्जादयो. पस्सतीति पकासेतीति अत्थो. तेनेव हि अङ्गेन तत्थ पच्चवेक्खणा पवत्ततीति. तथेवाति अत्तनो पच्चनीककिलेसेहि सद्धिन्ति अत्थो.

किच्चतोति पुब्बभागेहि दुक्खादिञाणेहि कत्तब्बकिच्चस्स इध निप्फत्तितो, इमस्सेव वा ञाणस्स दुक्खादिप्पकासनकिच्चतो. तीणि नामानि लभति कामसङ्कप्पादिप्पहानकिच्चनिप्फत्तितो. सिक्खापदविभङ्गे (विभ. ७०३ आदयो) ‘‘विरतिचेतना सब्बे सम्पयुत्तधम्मा च सिक्खापदानी’’ति वुत्ताति तत्थ पधानानं विरतिचेतनानं वसेन ‘‘विरतियोपि होन्ति चेतनायोपी’’ति आह. मुसावादादीहि विरमणकाले वा विरतियो सुभासितादिवाचाभासनादिकाले च चेतनायो योजेतब्बा, मग्गक्खणे विरतियोव चेतनानं अमग्गङ्गत्ता एकस्स ञाणस्स दुक्खादिञाणता विय एकाय विरतिया मुसावादादिविरतिभावो विय च एकाय चेतनाय सम्मावाचादिकिच्चत्तयसाधनसभावाभावा सम्मावाचादिभावासिद्धितो, तंसिद्धियञ्च अङ्गत्तयत्तासिद्धितो च.

पुब्बभागेपि मग्गक्खणेपि सम्मासमाधि एवाति यदिपि समाधिउपकारकानं अभिनिरोपनानुमज्जनसम्पियायनब्रूहनसन्तसुखानं वितक्कादीनं वसेन चतूहि झानेहि सम्मासमाधि विभत्तो, तथापि वायामो विय अनुप्पन्नाकुसलानुप्पादनादिचतुवायामकिच्चं, सति विय च असुभासुखानिच्चानत्तेसु कायादीसु सुभादिसञ्ञापहानचतुसतिकिच्चं, एको समाधि चतुक्कज्झानसमाधिकिच्चं न साधेतीति पुब्बभागेपि पठमज्झानसमाधिचित्ते झानसमाधि पठमज्झानसमाधि एव मग्गक्खणेपि, तथा पुब्बभागेपि चतुत्थज्झानसमाधिचित्ते झानसमाधि चतुत्थज्झानसमाधि एव मग्गक्खणेपीति अत्थो.

वचीभेदस्स उपकारको वितक्को सावज्जानवज्जवचीभेदनिवत्तनपवत्तनकराय सम्मावाचायपि उपकारको एवाति ‘‘स्वाय’’न्तिआदिमाह. वचीभेदनियामिका वाचा कायिककिरियानियामकस्स सम्माकम्मन्तस्स उपकारिका. इदं वीरियन्ति चतुसम्मप्पधानवीरियं. गतियोति निप्फत्तियो, किच्चादिसभावे वा. समन्वेसित्वाति उपधारेत्वा.

पुरिमानि द्वे सच्चानि उग्गण्हित्वाति सम्बन्धो. इट्ठं कन्तन्ति निरोधमग्गेसु निन्नभावं दस्सेति, न अभिनन्दनं, तन्निन्नभावोयेव च तत्थ कम्मकरणं दट्ठब्बं.

किच्चतोति परिञ्ञादितो. आरम्मणपटिवेधोति सच्छिकिरियापटिवेधमाह. सब्बम्पि पटिवेधञाणं लोकुत्तरन्ति कस्मा वुत्तं, ननु उग्गहादिपटिवेधो च पटिवेधोव, न च सो लोकुत्तरोति? न, केवलेन पटिवेध-सद्देन उग्गहादिपटिवेधानं अवचनीयत्ता, पटिवेधनिमित्तत्ता वा उग्गहादिवसेन पवत्तं दुक्खादीसु पुब्बभागे ञाणं ‘‘पटिवेधो’’ति वुत्तं, न पटिवेधत्ता, पटिवेधभूतमेव पन ञाणं सन्धायाह ‘‘सब्बम्पि पटिवेधञाणं लोकुत्तर’’न्ति. उग्गहपरिपुच्छाञाणानिपि सवनञाणे एव अवरोधं गच्छन्तीति ‘‘सवनधारणसम्मसनञाणं लोकिय’’न्ति तिविधमेव ञाणमाह. उग्गहादीहि सच्चपरिग्गण्हनं परिग्गहो.

पयोगोति किरिया, वायामो वा. तस्स महन्ततरस्स इच्छितब्बतं दुक्करतरतञ्च उपमाहि दस्सेति ‘‘भवग्गगहणत्थ’’न्तिआदिना.

पदघातन्ति एत्थ गतमग्गो ‘‘पद’’न्ति वुच्चति. येन चुपायेन कारणेन कामवितक्को उप्पज्जति, सो तस्स गतमग्गोति तस्स घातो पदघातो. उस्सुक्कापेत्वाति उद्धं उद्धं सन्तिविसेसयुत्तं कत्वा, वड्ढेत्वाति अत्थो.

पाळियं विभत्तेसूति कतरपाळियं? धम्मसङ्गहे ताव अट्ठ कसिणानि दस असुभा चत्तारो ब्रह्मविहारा चत्तारि आरुप्पानि विभत्तानि, आगमेसु दस अनुस्सतियो आहारे पटिकूलसञ्ञा चतुधातुववत्थानन्ति इमानि चाति तत्थ तत्थ विभत्तं. इमेसु तीसूति कामादीसु तीसु ठानेसु.

मिच्छावाचासङ्खातायाति एतेन एकाय चेतनाय पहातब्बएकत्तं दस्सेति. इध अरियसावको सकल्याणपुथुज्जनको सेक्खो. कायद्वारवीतिक्कमाति आजीवहेतुकतो पाणातिपातादितो विसुं विसुं विरमणं योजेतब्बं.

अयं पनस्साति मग्गभावेन चतुब्बिधम्पि एकत्तेन गहेत्वा अस्स मग्गस्स अयं झानवसेन सब्बसदिससब्बासदिसएकच्चसदिसता विसेसो. पादकज्झाननियामेन होतीति इध पादकज्झाननियामं धुरं कत्वा आह, अट्ठसालिनियं पन विपस्सनानियामं तत्थ सब्बवादाविरोधतो, इध पन सम्मसितज्झानपुग्गलज्झासयवादनिवत्तनतो पादकज्झाननियामं. विपस्सनानियामो पन साधारणत्ता इधापि न पटिक्खित्तोति दट्ठब्बो. अञ्ञे चाचरियवादा वक्खमाना विभजितब्बाति यथावुत्तमेव ताव पादकज्झाननियामं विभजन्तो आह ‘‘पादकज्झाननियामेन तावा’’ति.

आरुप्पे चतुक्कपञ्चक…पे… वुत्तं अट्ठसालिनियन्ति अधिप्पायो. ननु तत्थ ‘‘आरुप्पे तिकचतुक्कज्झानं उप्पज्जती’’ति वुत्तं, न ‘‘चतुक्कपञ्चकज्झान’’न्ति? सच्चं, येसु पन संसयो अत्थि, तेसं उप्पत्तिदस्सनेन, तेनत्थतो चतुक्कपञ्चकज्झानं उप्पज्जतीति वुत्तमेव होतीति एवमाहाति वेदितब्बं. समुदायञ्च अपेक्खित्वा ‘‘तञ्च लोकुत्तरं, न लोकिय’’न्ति आह. चतुत्थज्झानमेव हि लोकियं तत्थ उप्पज्जति, न चतुक्कं पञ्चकञ्चाति. एत्थ कथन्ति पादकज्झानस्स अभावा कथं दट्ठब्बन्ति अत्थो. तंझानिकाव तस्स तत्थ तयो मग्गा उप्पज्जन्ति तज्झानिकं पठमफलादिं पादकं कत्वा उपरिमग्गभावनायाति अधिप्पायो, तिकचतुक्कज्झानिकं पन मग्गं भावेत्वा तत्थुप्पन्नस्स अरूपज्झानं तज्झानिकं फलञ्च पादकं कत्वा उपरिमग्गभावनाय अञ्ञझानिकापि उप्पज्जन्तीति झानङ्गादिनियामिका पुब्बाभिसङ्खारसमापत्ति पादकं, न सम्मसितब्बाति फलस्सपि पादकता दट्ठब्बा.

दुक्खञाणादीनं रूपादिछळारम्मणत्ता नेक्खम्मसङ्कप्पादीनं कसिणादितंतंकुसलारम्मणारम्मणत्ता सम्मावाचादीनं अङ्गानं तंतंविरमितब्बादिआरम्मणत्ता ‘‘यथानुरूप’’न्ति आह. तदनुरूपोति अविप्पटिसारकरसीलं वायामस्स विसेसपच्चयोति सीलानुरूपता वायामस्स वुत्ता सम्पयुत्तस्सपि, सम्पयुत्तस्सेव च वचनतो ‘‘सीलभूमियं पतिट्ठितस्सा’’ति अवत्वा ‘‘पतिट्ठमानस्सा’’ति वुत्तं. चेतसो असम्मोसोति ‘‘एकारक्खो’’ति एत्थ वुत्तेन सतारक्खेन चेतसो रक्खितता. तेनाह ‘‘इति…पे… सुविहितचित्तारक्खस्सा’’ति.

आसवक्खयञाणस्स विज्जाभावो वुत्तोति आसवक्खयसङ्खाते मग्गे तीहि खन्धेहि सङ्गहिते पञ्ञाक्खन्धो विज्जा, सीलस्स चतुन्नञ्च झानानं चरणभावो वुत्तोति इतरे द्वे खन्धा चरणं. यन्ति एतेन निब्बानं गच्छन्तीति यानं, विपस्सनाव यानं विपस्सनायानं. सीलं समाधिस्स विसेसपच्चयो, समाधि विपस्सनायाति समथस्स उपकारत्ता सीलक्खन्धो च समथयानेन सङ्गहितो. विपस्सनायानेन कामेसु आदीनवं विभावेन्तो समथयानेन निरामिसं झानसुखं अपरिच्चजन्तो अन्तद्वयकुम्मग्गं विवज्जेति. पञ्ञा विय मोहस्स, सीलसमाधयो च दोसलोभानं उजुविपच्चनीका अदोसालोभेहि साधेतब्बत्ता. सीलसमाधिपञ्ञायोगतो आदिमज्झपरियोसानकल्याणं. सीलादीनि हि सासनस्स आदिमज्झपरियोसानन्ति. यस्मिं ठितो मग्गट्ठो फलट्ठो च अरियो होति, तं मग्गफलसङ्खातं खन्धत्तयसङ्गहितं सासनं अरियभूमि.

मग्गसच्चनिद्देसवण्णना निट्ठिता.

सुत्तन्तभाजनीयवण्णना निट्ठिता.

२. अभिधम्मभाजनीयवण्णना

२०६-२१४. अरियसच्च-सद्दो समुदये वत्तमानो परिञ्ञेय्यभावरहिते एकन्तपहातब्बे तण्हासङ्खाते समुदये पवत्तति, न पहातब्बपरिञ्ञेय्येसु अवसेसकिलेसावसेसाकुसलेसु अप्पहातब्बेसु च सासवकुसलमूलावसेससासवकुसलेसूति सप्पदेसो तत्थ समुदयो होति, केवलं सच्चसद्दे निप्पदेसोति आह ‘‘निप्पदेसतो समुदयं दस्सेतु’’न्ति. दुक्खनिरोधा पन अरियसच्चदेसनायं धम्मतो निप्पदेसा एव. न हि ततो अञ्ञो धम्मो अत्थि, यो सच्चदेसनायं दुक्खं निरोधोति च वत्तब्बो सिया, मग्गोपि अट्ठङ्गिकपञ्चङ्गिकवारेसु अपुब्बो नत्थि, तस्मा समुदयमेव ‘‘निप्पदेसतो दस्सेतु’’न्ति वदति तस्स सब्बत्थ तीसुपि वारेसु अपुब्बस्स दस्सितत्ता. अपुब्बसमुदयदस्सनत्थायपि हि सच्चदेसनायं ‘‘तत्थ कतमो दुक्खसमुदयो? तण्हा’’ति वचनं केवलाय तण्हाय सच्च-सद्दस्स पवत्तिदस्सनत्थन्ति. देसनावसेन पन तं तं समुदयं ठपेत्वा दुक्खं तस्स तस्स पहानवसेन निरोधो अट्ठङ्गिकपञ्चङ्गिकसब्बलोकुत्तरकुसलवसेन मग्गो च अरियसच्चदेसनायं न वुत्तोति दुक्खादीनि च तत्थ सप्पदेसानि दस्सितानि होन्तीति तानि च निप्पदेसानि दस्सेतुं सच्चदेसना वुत्ताति वत्तुं वट्टति. पच्चयसङ्खातन्ति कम्मकिलेसवसेन जातिआदिदुक्खस्स मूलभूतन्ति अत्थो.

निरोधसच्चं…पे… पञ्चहाकारेहि निद्दिट्ठन्ति अरियसच्चदेसनतो सच्चदेसनाय विसेसं दस्सेति. तत्थ ‘‘तिण्णन्नञ्च कुसलमूलानं अवसेसानञ्च सासवकुसलानं पहान’’न्ति इदं तेसं पच्चयानं अविज्जातण्हाउपादानानं पहानवसेन, अविज्जादीसु वा पहीनेसु तेसं अप्पवत्तिवसेन वुत्तन्ति वेदितब्बं. न हि कुसला पहातब्बाति. पहानन्ति च मग्गकिच्चवसेन तदधिगमनीयं निरोधं दस्सेति, निरोधस्सेव वा तण्हादीनं अप्पवत्तिभावो पहानन्ति दट्ठब्बं.

यदिपि ‘‘पुब्बेव खो पनस्स कायकम्मं वचीकम्मं आजीवो सुपरिसुद्धो होति, एवमस्सायं अरियो अट्ठङ्गिको मग्गो भावनापारिपूरिं गच्छती’’ति (म. नि. ३.४३१) लोकुत्तरमग्गक्खणे अट्ठङ्गिकमग्गपारिपूरिया उपनिस्सयदस्सनत्थं इदं वुत्तं, तथापि ‘‘पुब्बेव खो पना’’ति वचनं कायकम्मादिसुद्धिया दूरतरुपनिस्सयतं, चक्खादीसु असारज्जन्तस्स असंयुत्तस्स असम्मूळ्हस्स आदीनवानुपस्सिनो विहरतो तायेव वुट्ठानगामिनिया विपस्सनाय आयतिं पञ्चुपादानक्खन्धेसु अपचयं गच्छन्तेसु सब्बसङ्खारेसु विवट्टनवसेन, पोनोब्भविकतण्हाय पहीयमानाय किलेसदूरीभावेन, कायिकचेतसिकदरथसन्तापपरिळाहेसु पहीयमानेसु पस्सद्धकायचित्तवसेन कायिकचेतसिकसुखे पटिसंवेदियमाने ‘‘या तथाभूतस्स दिट्ठि, सास्स होति सम्मादिट्ठी’’तिआदिना (म. नि. ३.४३१) वुत्तानं वुट्ठानगामिनिविपस्सनाक्खणे पवत्तानं पञ्चन्नं सम्मादिट्ठादीनं अङ्गानं आसन्नतरुपनिस्सयतञ्च दस्सेतीति आसन्नतरुपनिस्सयवसेन पञ्चङ्गिकं मग्गं सुखं बुज्झन्तानं पुग्गलानं अज्झासयवसेन पञ्चङ्गिकमग्गदेसनाय पवत्ततं दीपेति. तेनाह ‘‘पुब्बेव खो…पे… सुपरिसुद्धो होतीति वचनतो’’तिआदि. एवमिदं वचनतोति निस्सक्कवचनं देसनुपायस्स ञापकनिदस्सनं होति, वचनतोति वा अत्तनो वचनानुरूपं पञ्चङ्गिकोपि मग्गो पटिपदा एवाति भगवता देसितोति अत्थो. कत्थाति? देवपुरे, तस्मा तं देसितनयं दस्सेतुं पञ्चङ्गिकवारोपि निद्दिट्ठो धम्मसङ्गाहकेहि. अथ वा ‘‘पुब्बेव खो पनस्सा’’ति वचनेनेव अज्झासयविसेसकारणनिदस्सकेन पुग्गलज्झासयवसेन पञ्चङ्गिको मग्गोपि पटिपदा एवाति देसितो होतीति आह ‘‘पुब्बेव खो पन…पे… वचनतो पन…पे… देसितो’’ति, तस्मा तं सुत्तन्ते देसितनयं दस्सेतुं पञ्चङ्गिकवारोपि निद्दिट्ठो भगवता देवपुरेति अत्थो.

झानेहि देसनापवेसो, भावनापवेसो वा झानाभिनिवेसो. एकेकस्मिं कोट्ठासे चतुन्नं चतुन्नं नयसहस्सानं दस्सनं गणनासुखत्थन्ति वेदितब्बं. यथा पन पाळि ठिता, तथा एकेकिस्सा पटिपदाय सुञ्ञतादीसु च पञ्च पञ्च कोट्ठासे योजेत्वा पाळिगमनं कतन्ति विञ्ञायति. तत्थ अट्ठङ्गिकवारे दुतियज्झानादीसु तस्मिं समये सत्तङ्गिको मग्गो होतीति योजना कातब्बा, सब्बसङ्गाहिकवारे च यथा विज्जमानधम्मवसेनाति.

अभिधम्मभाजनीयवण्णना निट्ठिता.

३. पञ्हपुच्छकवण्णना

२१५. एवं पुरिमेसुपि द्वीसूति कस्मा वुत्तं, ननु सुत्तन्तभाजनीये दुक्खनिरोधगामिनिपटिपदानिद्देसे लोकियलोकुत्तरमिस्सको मग्गो वुत्तो. तस्स हि अट्ठकथायं (विभ. अट्ठ. २०५) ‘‘चतूसु सच्चेसु उग्गहादिवसेन पुब्बभागञाणुप्पत्तिं सन्धाय इदं ‘दुक्खे ञाण’न्तिआदि वुत्तं, पटिवेधक्खणे पन एकमेव ञाणं होती’’ति सम्मादिट्ठिया, तथा सम्मासङ्कप्पादीनञ्च लोकियलोकुत्तरमिस्सकता दस्सिता ‘‘अपिचेसा सम्मादिट्ठि नाम पुब्बभागे नानाक्खणा नानारम्मणा होति, मग्गक्खणे एकक्खणा एकारम्मणा’’तिआदिना चाति? सच्चमेतं, एवं पन आगमनवसेन तत्थापि चतुसच्चकम्मट्ठानदस्सनादिमुखेन अरियोव अट्ठङ्गिको मग्गो दस्सितो. एवञ्च कत्वा ‘‘पटिवेधक्खणे पन एकमेव ञाणं होती’’ति मग्गञाणस्स एकस्सेव दुक्खञाणादिता, ‘‘मग्गक्खणे पन…पे… एकोव कुसलसङ्कप्पो उप्पज्जति, अयं सम्मासङ्कप्पो नामा’’तिआदिना मग्गसङ्कप्पादीनं सम्मासङ्कप्पादिता च निद्धारिता, पाळियञ्च अट्ठङ्गिकं मग्गं उद्दिसित्वा तमेव निद्दिसितुं ‘‘दुक्खे ञाण’’न्तिआदि वुत्तं. तेन सुत्तन्तभाजनीयेपि द्विन्नं लोकियता, द्विन्नं लोकुत्तरता वुत्ता ‘‘एवं पुरिमेसुपि द्वीसूति एतेनाति.

पञ्हपुच्छकवण्णना निट्ठिता.

सच्चविभङ्गवण्णना निट्ठिता.

५. इन्द्रियविभङ्गो

१. अभिधम्मभाजनीयवण्णना

२१९. चक्खुद्वारे इन्दट्ठं कारेतीति चक्खुद्वारभावे तंद्वारिकेहि अत्तनो इन्दभावं परमिस्सरभावं कारयतीति अत्थो. तञ्हि ते रूपग्गहणे अत्तानं अनुवत्तेति, ते च तं अनुवत्तन्तीति. एस नयो इतरेसुपि. येन तंसमङ्गीपुग्गलो तंसम्पयुत्तधम्मा वा अञ्ञाताविनो होन्ति, सो अञ्ञाताविभावो परिनिट्ठितकिच्चजाननं.

कत्थचि द्वेति ‘‘द्विन्नं खो, भिक्खवे, इन्द्रियानं भावितत्ता बहुलीकतत्ता खीणासवो भिक्खु अञ्ञं ब्याकरोति…पे… अरियाय च पञ्ञाय अरियाय च विमुत्तिया. या हिस्स, भिक्खवे, अरिया पञ्ञा, तदस्स पञ्ञिन्द्रियं. या हिस्स अरिया विमुत्ति, तदस्स समाधिन्द्रिय’’न्तिआदीसु (सं. नि. ५.५१६) द्वे, ‘‘तिण्णं खो, भिक्खवे, इन्द्रियानं भावितत्ता बहुलीकतत्ता पिण्डोलभारद्वाजेन भिक्खुना अञ्ञा ब्याकता…पे… सतिन्द्रियस्स समाधिन्द्रियस्स पञ्ञिन्द्रियस्सा’’ति (सं. नि. ५.५१९), ‘‘तीणिमानि, भिक्खवे, इन्द्रियानि. कतमानि तीणि? अनञ्ञातञ्ञस्सामीतिन्द्रियं अञ्ञिन्द्रियं अञ्ञाताविन्द्रिय’’न्ति (सं. नि. ५.४९३), ‘‘तीणिमानि…पे… इत्थिन्द्रियं पुरिसिन्द्रियं जीवितिन्द्रिय’’न्ति (सं. नि. ५.४९२) च एवमादीसु तीणि, ‘‘पञ्चिमानि, ब्राह्मण, इन्द्रियानि नानाविसयानि…पे… चक्खुन्द्रियं…पे… कायिन्द्रिय’’न्ति (सं. नि. ५.५१२), ‘‘पञ्चि…पे… सुखिन्द्रियं…पे… उपेक्खिन्द्रिय’’न्ति (सं. नि. ५.५०१ आदयो), ‘‘पञ्चि…पे… सद्धिन्द्रियं…पे… पञ्ञिन्द्रिय’’न्ति (सं. नि. ५.४८६ आदयो) च एवमादीसु पञ्च. तत्थ सुत्तन्ते दुकादिवचनं निस्सरणुपायादिभावतो दुकादीनं. सब्बानि पन इन्द्रियानि अभिञ्ञेय्यानि, अभिञ्ञेय्यधम्मदेसना च अभिधम्मोति इध सब्बानि एकतो वुत्तानि.

खीणासवस्स भावभूतो हुत्वा उप्पत्तितो ‘‘खीणासवस्सेव उप्पज्जनतो’’ति वुत्तं.

लिङ्गेति गमेति ञापेतीति लिङ्गं, लिङ्गीयति वा एतेनाति लिङ्गं, किं लिङ्गेति, किञ्च वा लिङ्गीयतीति? इन्दं इन्दो वा, इन्दस्स लिङ्गं इन्दलिङ्गं, इन्दलिङ्गस्स अत्थो तंसभावो इन्दलिङ्गट्ठो, इन्दलिङ्गमेव वा इन्द्रिय-सद्दस्स अत्थो इन्दलिङ्गट्ठो. सज्जितं उप्पादितन्ति सिट्ठं, इन्देन सिट्ठं इन्दसिट्ठं. जुट्ठं सेवितं. कम्मसङ्खातस्स इन्दस्स लिङ्गानि, तेन च सिट्ठानीति कम्मजानेव योजेतब्बानि, न अञ्ञानि. ते च द्वे अत्था कम्मे एव योजेतब्बा, इतरे च भगवति एवाति ‘‘यथायोग’’न्ति आह. तेनाति भगवतो कम्मस्स च इन्दत्ता. एत्थाति एतेसु इन्द्रियेसु. उल्लिङ्गेन्ति पकासेन्ति फलसम्पत्तिविपत्तीहि कारणसम्पत्तिविपत्तिअवबोधतो. ‘‘सो तं निमित्तं आसेवती’’तिआदीसु (अ. नि. ९.३५) गोचरकरणम्पि आसेवनाति वुत्ताति आह ‘‘कानिचि गोचरासेवनाया’’ति. तत्थ सब्बेसं गोचरीकातब्बत्तेपि ‘‘कानिची’’ति वचनं अविपस्सितब्बानं बहुलीमनसिकरणेन अनासेवनीयत्ता. पच्चवेक्खणामत्तमेव हि तेसु होतीति. ‘‘तस्स तं मग्गं आसेवतो’’तिआदीसु (अ. नि. ४.१७०) भावना ‘‘आसेवना’’ति वुत्ताति भावेतब्बानि सद्धादीनि सन्धायाह ‘‘कानिचि भावनासेवनाया’’ति. आधिपच्चं इन्द्रियपच्चयभावो, असति च इन्द्रियपच्चयभावे इत्थिपुरिसिन्द्रियानं अत्तनो पच्चयवसेन पवत्तमानेहि तंसहितसन्ताने अञ्ञाकारेन अनुप्पज्जमानेहि लिङ्गादीहि अनुवत्तनीयभावो, इमस्मिञ्चत्थे इन्दन्ति परमिस्सरियं करोन्तिच्चेव इन्द्रियानि. चक्खादीसु दस्सितेन नयेन अञ्ञेसञ्च तदनुवत्तीसु आधिपच्चं यथारहं योजेतब्बं.

हेट्ठाति अट्ठसालिनियं. अमोहो एव, न विसुं चत्तारो धम्मा, तस्मा अमोहस्स पञ्ञिन्द्रियपदे विभावितानि लक्खणादीनि तेसञ्च वेदितब्बानीति अधिप्पायो. सेसानि अट्ठसालिनियं लक्खणादीहि सरूपेनेव आगतानि. ननु च सुखिन्द्रियदुक्खिन्द्रियानं तत्थ लक्खणादीनि न वुत्तानीति? किञ्चापि न वुत्तानि, सोमनस्सदोमनस्सिन्द्रियानं पन वुत्तलक्खणादिवसेन विञ्ञेय्यतो एतेसम्पि वुत्तानेव होन्ति. कथं? इट्ठफोट्ठब्बानुभवनलक्खणं सुखिन्द्रियं, इट्ठाकारसम्भोगरसं, कायिकस्सादपच्चुपट्ठानं, कायिन्द्रियपदट्ठानं. अनिट्ठफोट्ठब्बानुभवनलक्खणं दुक्खिन्द्रियं, अनिट्ठाकारसम्भोगरसं, कायिकाबाधपच्चुपट्ठानं, कायिन्द्रियपदट्ठानन्ति. एत्थ च इट्ठानिट्ठाकारानमेव आरम्मणानं सम्भोगरसता वेदितब्बा, न विपरीतेपि इट्ठाकारेन अनिट्ठाकारेन च सम्भोगरसताति.

सत्तानं अरियभूमिपटिलाभो भगवतो देसनाय साधारणं पधानञ्च पयोजनन्ति आह ‘‘अज्झत्तधम्मं परिञ्ञाया’’तिआदि. अट्ठकथायं इत्थिपुरिसिन्द्रियानन्तरं जीवितिन्द्रियदेसनक्कमो वुत्तो, सो इन्द्रिययमकदेसनाय समेति. इध पन इन्द्रियविभङ्गे मनिन्द्रियानन्तरं जीवितिन्द्रियं वुत्तं, तं पुरिमपच्छिमानं अज्झत्तिकबाहिरानं अनुपालकत्तेन तेसं मज्झे वुत्तन्ति वेदितब्बं. यञ्च किञ्चि वेदयितं, सब्बं तं दुक्खं. याव च दुविधत्तभावानुपालकस्स जीवितिन्द्रियस्स पवत्ति, ताव दुक्खभूतानं एतेसं वेदयितानं अनिवत्तीति ञापनत्थं. तेन च चक्खादीनं दुक्खानुबन्धताय परिञ्ञेय्यतं ञापेति. ततो अनन्तरं भावेतब्बत्ताति भावनामग्गसम्पयुत्तं अञ्ञिन्द्रियं सन्धाय वुत्तं. दस्सनानन्तरा हि भावनाति.

सतिपि पुरेजातादिपच्चयभावे इन्द्रियपच्चयभावेन साधेतब्बमेव किच्चं ‘‘किच्च’’न्ति आह तस्स अनञ्ञसाधारणत्ता इन्द्रियकथाय च पवत्तत्ता. पुब्बङ्गमभावेन मनिन्द्रियस्स वसवत्तापनं होति, नाञ्ञेसं. तंसम्पयुत्तानिपि हि इन्द्रियानि साधेतब्बभूतानेव अत्तनो अत्तनो इन्द्रियकिच्चं साधेन्ति चेतसिकत्ताति. ‘‘सब्बत्थ च इन्द्रियपच्चयभावेन साधेतब्ब’’न्ति अयं अधिकारो अनुवत्ततीति दट्ठब्बो. अनुप्पादने अनुपत्थम्भे च तप्पच्चयानं तप्पवत्तने निमित्तभावो अनुविधानं. छादेत्वा फरित्वा उप्पज्जमाना सुखदुक्खवेदना सहजाते अभिभवित्वा सयमेव पाकटा होति, सहजाता च तब्बसेन सुखदुक्खभावप्पत्ता वियाति आह ‘‘यथासकं ओळारिकाकारानुपापन’’न्ति. असन्तस्स अपणीतस्सपि अकुसलतब्बिपाकादिसम्पयुत्तस्स मज्झत्ताकारानुपापनं योजेतब्बं, समानजातियं वा सुखदुक्खेहि सन्तपणीताकारानुपापनञ्च. पसन्नपग्गहितउपट्ठितसमाहितदस्सनाकारानुपापनं यथाक्कमं सद्धादीनं. आदि-सद्देन उद्धम्भागियसंयोजनानि गहितानि, मग्गसम्पयुत्तस्सेव च इन्द्रियस्स किच्चं दस्सितं, तेनेव फलसम्पयुत्तस्स तंतंसंयोजनानंयेव पटिप्पस्सद्धिपहानकिच्चता दस्सिता होतीति. सब्बकतकिच्चं अञ्ञाताविन्द्रियं अञ्ञस्स कातब्बस्स अभावा अमताभिमुखमेव तब्भावपच्चयो च होति, न इतरानि विय किच्चन्तरपसुतञ्च. तेनाह ‘‘अमताभिमुखभावपच्चयता चा’’ति.

२२०. एवं सन्तेपीति सतिपि सब्बसङ्गाहकत्ते वीरियिन्द्रियपदादीहि सङ्गहेतब्बानि कुसलाकुसलवीरियादीनि, चक्खुन्द्रियपदादीहि सङ्गहेतब्बानि कालपुग्गलपच्चयादिभेदेन भिन्नानि चक्खादीनि सङ्गण्हन्तिच्चेव सब्बसङ्गाहकानि, न यस्सा भूमिया यानि न विज्जन्ति, तेसं सङ्गाहकत्ताति अत्थो. तेन च अविसेसितत्ता सब्बेसं सब्बभूमिकत्तगहणप्पसङ्गे तंनिवत्तनेन सब्बसङ्गाहकवचनं अविज्जमानस्स सङ्गाहकत्तदीपकं न होतीति दस्सेति.

अभिधम्मभाजनीयवण्णना निट्ठिता.

२. पञ्हपुच्छकवण्णना

२२३. इध अनाभट्ठन्ति एकन्तानारम्मणत्तेन भासितं. ‘‘रूपमिस्सकत्ता अनारम्मणेसु रूपधम्मेसु सङ्गहित’’न्ति कस्मा वुत्तं, ननु मिस्सकत्ता एव जीवितिन्द्रियं अनारम्मणेसु असङ्गहितं. न हि अट्ठिन्द्रिया अनारम्मणाति वुत्ताति? सच्चमेतं, जीवितिन्द्रियएकदेसस्स पन अनारम्मणेसु रूपधम्मेसु सङ्गहिततं सन्धायेतं वुत्तं, अरूपकोट्ठासेन परित्तारम्मणादिता अत्थीति सियापक्खे सङ्गहितन्ति अधिप्पायो. अरूपकोट्ठासेन पन परित्तारम्मणादिता, रूपकोट्ठासेन च नवत्तब्बता अत्थीति मिस्सकस्स समुदायस्सेव वसेन सियापक्खे सङ्गहितं, न एकदेसवसेनाति दट्ठब्बं. न हि अनारम्मणं परित्तारम्मणादिभावेन नवत्तब्बं न होतीति. ‘‘रूपञ्च निब्बानञ्च अनारम्मणा, सत्तिन्द्रिया अनारम्मणा’’तिआदिवचनञ्च अविज्जमानारम्मणानारम्मणेसु नवत्तब्बेसु अनारम्मणत्ता नवत्तब्बतं दस्सेति, न सारम्मणस्सेव नवत्तब्बतं, नवत्तब्बस्स वा सारम्मणतं. न हि नवत्तब्ब-सद्दो सारम्मणे निरुळ्हो. यदिपि सिया, ‘‘तिस्सो च वेदना रूपञ्च निब्बानञ्च इमे धम्मा नवत्तब्बा सुखाय वेदनाय सम्पयुत्ता’’तिआदि न वुच्चेय्य, अथापि परित्तारम्मणादिसम्बन्धो नवत्तब्ब-सद्दो सारम्मणेस्वेव वत्तति, ‘‘द्वायतना सिया परित्तारम्मणा’’तिआदिं अवत्वा ‘‘मनायतनं सिया परित्तारम्मणं…पे… अप्पमाणारम्मण’’न्तिपि, ‘‘धम्मायतनं सिया परित्तारम्मणं…पे… अप्पमाणारम्मण’’न्तिपि, ‘‘सिया अनारम्मण’’न्तिपि वत्तब्बं सिया. न हि पञ्हपुच्छके सावसेसा देसना अत्थीति. ‘‘अट्ठिन्द्रिया सिया अज्झत्तारम्मणा’’ति एत्थ च जीवितिन्द्रियस्स आकिञ्चञ्ञायतनकाले अरूपस्स रूपस्स च अनारम्मणत्ता नवत्तब्बता वेदितब्बा.

पञ्हपुच्छकवण्णना निट्ठिता.

इन्द्रियविभङ्गवण्णना निट्ठिता.

६. पटिच्चसमुप्पादविभङ्गो

१. सुत्तन्तभाजनीयं

उद्देसवारवण्णना

२२५. ‘‘‘किंवादी भन्ते सम्मासम्बुद्धो’ति? ‘विभज्जवादी महाराजा’’’ति (पारा. अट्ठ. १.ततियसङ्गीतिकथा) मोग्गलिपुत्ततिस्सत्थेरेन वुत्तत्ता सम्मासम्बुद्धसावका विभज्जवादिनो. ते हि वेनयिकादिभावं विभज्ज वदन्ति, चीवरादीनं सेवितब्बासेवितब्बभावं वा सस्सतुच्छेदवादे वा विभज्ज वदन्ति ‘‘सस्सतो अत्ता च लोको चा’’तिआदीनं ठपनीयानं ठपनतो रागादिक्खयस्स सस्सतस्स रागादिकायदुच्चरितादिउच्छेदस्स च वचनतो, न पन एकंसब्याकरणीयादयो तयो पञ्हे अपनेत्वा विभज्जब्याकरणीयमेव वदन्तीति. विभज्जवादीनं मण्डलं समूहो विभज्जवादिमण्डलं, विभज्जवादिनो वा भगवतो परिसा विभज्जवादिमण्डलन्तिपि वदन्ति. आचरियेहि वुत्तअविपरीतत्थदीपनेन ते अनब्भाचिक्खन्तेन. ‘‘अविज्जा पुञ्ञानेञ्जाभिसङ्खारानं हेतुपच्चयो होती’’तिआदिं वदन्तो कथावत्थुम्हि पटिक्खित्ते पुग्गलवादादिके च वदन्तो सकसमयं वोक्कमति नाम, तथा अवोक्कमन्तेन. परसमयं दोसारोपनब्यापारविरहेन अनायूहन्तेन. ‘‘इदम्पि युत्तं गहेतब्ब’’न्ति परसमयं असम्पिण्डेन्तेनाति केचि वदन्ति.

‘‘तथाहं भगवता धम्मं देसितं आजानामि, यथा तदेविदं विञ्ञाणं सन्धावति संसरति अनञ्ञ’’न्तिआदिं (म. नि. १.३९६) वदन्तो सुत्तं पटिबाहति नाम, तथा अप्पटिबाहन्तेन. ‘‘तथाहं भगवता धम्मं देसितं आजानामि, यथा येमे अन्तरायिका धम्मा वुत्ता भगवता, ते पटिसेवतो नालं अन्तरायाया’’ति (म. नि. १.२३४; पाचि. ४१८, ४२९), ‘‘सुपिनन्ते कतो वीतिक्कमो आपत्तिकरो होती’’ति च एवमादिं वदन्तो विनयं पटिलोमेति नाम, तब्बिपरियायेन तं अनुलोमेन्तेन. पटिलोमेन्तो हि कम्मन्तरं भिन्दन्तो धम्मतञ्च विलोमेति. सुत्तन्ते वुत्ते चत्तारो महापदेसे, अट्ठकथायञ्च वुत्ते सुत्तसुत्तानुलोमआचरियवादअत्तनोमतिमहापदेसे ओलोकेन्तेन. तंओलोकनेन हि सुत्ते विनये च सन्तिट्ठति नातिधावति. धम्मन्ति पटिच्चसमुप्पादपाळिं. अत्थन्ति तदत्थं. हेतुहेतुफलानि इध नाधिप्पेतानि. ‘‘दुक्खादीसु अञ्ञाणं अविज्जा’’ति वुत्तमत्थं परिवत्तित्वा पुन ‘‘पुब्बन्ते अञ्ञाण’’न्तिआदीहि अपरेहिपि परियायेहि निद्दिसन्तेन. ‘‘सङ्खारा इमिना परियायेन भवोति वुच्चन्ति, तण्हा इमिना परियायेन उपादान’’न्तिआदिना निद्दिसन्तेनाति वदन्ति.

सत्तोति सत्तसुञ्ञताति वदन्ति, सत्तसुञ्ञेसु वा सङ्खारेसु सत्तवोहारो. पच्चयाकारमेव चाति पच्चयाकारो एव च, -कारो पदसन्धिकरो.

तस्माति वुत्तनयेन अत्थवण्णनाय कातब्बत्ता दुक्करत्ता च.

पतिट्ठं नाधिगच्छामीति यत्थ ठितस्स वण्णना सुकरा होति, तं नयं अत्तनोयेव ञाणबलेन नाधिगच्छामीति अत्थो. निस्सयं पन आचिक्खन्तो आह ‘‘सासनं पनिद’’न्तिआदि. इध सासनन्ति पाळिधम्ममाह, पटिच्चसमुप्पादमेव वा. सो हि अनुलोमपटिलोमादिनानादेसनानयमण्डितो अब्बोच्छिन्नो अज्जापि पवत्ततीति निस्सयो होति. तदट्ठकथासङ्खातो च पुब्बाचरियमग्गोति.

‘‘तं सुणाथ समाहिता’’ति आदरजनने किं पयोजनन्ति तं दस्सेन्तो आह ‘‘वुत्तञ्हेत’’न्तिआदि. अट्ठिं कत्वाति अत्थं कत्वा, यथा वा न नस्सति, एवं अट्ठिगतं विय करोन्तो अट्ठिं कत्वा. पुब्बकालतो अपरकाले भवं पुब्बापरियं. पठमारम्भादितो पभुति खणे खणे ञाणविसेसं किलेसक्खयविसेसञ्च लभतीति अत्थो.

कम्मविपाककिलेसवट्टानं मूलकारणत्ता आदितो वुत्तत्ता च अविज्जा पटिच्चसमुप्पादस्स मूलं. तत्थ वल्लिया मूले दिट्ठे ततो पभुति वल्लिया हरणं विय पटिच्चसमुप्पादस्स मूले दिट्ठे ततो पभुति पटिच्चसमुप्पाददेसनाति उपमासंसन्दना न कातब्बा. न हि भगवतो ‘‘इदमेव दिट्ठं, इतरं अदिट्ठ’’न्ति विभजनीयं अत्थि सब्बस्स दिट्ठत्ता. मूलतो पभुति पन वल्लिया हरणं विय मूलतो पभुति पटिच्चसमुप्पाददेसना कताति इदमेत्थ सामञ्ञमधिप्पेतं, बोधनेय्यज्झासयवसेन वा बोधेतब्बभावेन मूलादिदस्सनसामञ्ञञ्च योजेतब्बं.

तस्साति

‘‘स खो सो, भिक्खवे, कुमारो वुद्धिमन्वाय इन्द्रियानं परिपाकमन्वाय पञ्चहि कामगुणेहि समप्पितो…पे… रजनीयेहि, सो चक्खुना रूपं दिस्वा पियरूपे रूपे सारज्जति, अपियरूपे रूपे ब्यापज्जति, अनुपट्ठितकायसती च विहरति परित्तचेतसो. सो तञ्च चेतोविमुत्तिं पञ्ञाविमुत्तिं यथाभूतं नप्पजानाति. यत्थस्स ते उप्पन्ना पापका अकुसला धम्मा अपरिसेसा निरुज्झन्ति, सो एवं अनुरोधविरोधं समापन्नो यं किञ्चि वेदनं वेदेति सुखं वा दुक्खं वा अदुक्खमसुखं वा, सो तं वेदनं अभिनन्दति अभिवदति अज्झोसाय तिट्ठती’’ति (म. नि. १.४०८) –

एवं वुत्तस्स. एवं सोतद्वारादीसुपि. अभिवदतोति ‘‘अहो सुखं, अहो सुख’’न्ति वचीभेदकरप्पत्ताय बलवतण्हाय ‘‘अहं ममा’’ति अभिवदतो. ततो बलवतिया मोचेतुं असक्कुणेय्यभावेन अज्झोसाय तिट्ठतो. ततोपि बलवती उपादानभूता तण्हा नन्दी. एत्थ च अभिनन्दनादिना तण्हा वुत्ता, नन्दीवचनेन तप्पच्चयं उपादानं चतुब्बिधम्पि नन्दितातदविप्पयोगताहि तण्हादिट्ठाभिनन्दनभावेहि चाति वेदितब्बं. ‘‘जातिपच्चया जरामरण’’न्तिआदिकञ्च तत्थेव महातण्हासङ्खयविमुत्तिसुत्ते (म. नि. १.४०२-४०३) वुत्तं.

विपाकवट्टभूते पटिसन्धिपवत्तिफस्सादयो कम्मसमुट्ठानञ्च ओजं सन्धाय ‘‘चत्तारो आहारा तण्हानिदाना’’तिआदि वुत्तं, वट्टूपत्थम्भका पन इतरेपि आहारा तण्हापभवे तस्मिं अविज्जमाने न विज्जन्तीति ‘‘तण्हानिदाना’’ति वत्तुं वट्टन्ति.

ततो ततोति चतुब्बिधासु देसनासु ततो ततो देसनातो. ञायप्पटिवेधाय संवत्ततीति ञायोति मग्गो, सोयेव वा पटिच्चसमुप्पादो ‘‘अरियो चस्स ञायो पञ्ञाय सुदिट्ठो होती’’ति (सं. नि. २.४१) वचनतो. सयमेव हि समन्तभद्रकत्ता तथा तथा पटिविज्झितब्बत्ता ताय ताय देसनाय अत्तनो पटिवेधाय संवत्ततीति. समन्तभद्रकत्तं देसनाविलासप्पत्ति च चतुन्नम्पि देसनानं समानं कारणन्ति विसेसकारणं वत्तुकामो आह ‘‘विसेसतो’’ति. अस्स भगवतो देसना, अस्स वा पटिच्चसमुप्पादस्स देसनाति योजेतब्बं. पवत्तिकारणविभागो अविज्जादिकोव, कारणन्ति वा गहितानं पकतिआदीनं अविज्जादीनञ्च अकारणता कारणता च. तत्थ सम्मूळ्हा केचि अकारणं ‘‘कारण’’न्ति गण्हन्ति, केचि न किञ्चि कारणं बुज्झन्तीति तेसं यथासकेहि अनुरूपेहि कारणेहि सङ्खारादिपवत्तिसन्दस्सनत्थं अनुलोमदेसना पवत्ता, इतरासं तदत्थतासम्भवेपि न तासं तदत्थमेव पवत्ति अत्थन्तरसब्भावतो. अयं पन तदत्था एवाति एतिस्सा तदत्थता वुत्ता. पवत्तिआदीनवपटिच्छादिका अविज्जा आदि, ततो सङ्खारा उप्पज्जन्ति ततो विञ्ञाणन्ति एवं पवत्तिया उप्पत्तिक्कमसन्दस्सनत्थञ्च.

अनुविलोकयतो यो सम्बोधितो पुब्बभागे तंतंफलपटिवेधो पवत्तो, तदनुसारेन तदनुगमेन जरामरणादिकस्स जातिआदिकारणं यं अधिगतं, तस्स सन्दस्सनत्थं अस्स पटिलोमदेसना पवत्ता, अनुविलोकयतो पटिलोमदेसना पवत्ताति वा सम्बन्धो. देसेन्तोपि हि भगवा किच्छापन्नं लोकं अनुविलोकेत्वा पुब्बभाग…पे… सन्दस्सनत्थं देसेतीति. आहारतण्हादयो पच्चुप्पन्नद्धा, सङ्खाराविज्जा अतीतद्धाति इमिना अधिप्पायेनाह ‘‘याव अतीतं अद्धानं अतिहरित्वा’’ति, आहारा वा तण्हाय पभावेतब्बा अनागतो अद्धा, तण्हादयो पच्चुप्पन्नो, सङ्खाराविज्जा अतीतोति. पच्चक्खं पन फलं दस्सेत्वा तंनिदानदस्सनवसेन फलकारणपरम्पराय दस्सनं युज्जतीति आहारा पुरिमतण्हाय उप्पादिता पच्चुप्पन्नो अद्धा, तण्हादयो अतीतो, सङ्खाराविज्जा ततोपि अतीततरो संसारस्स अनादिभावदस्सनत्थं वुत्तोति याव अतीतं अद्धानन्ति याव अतीततरं अद्धानन्ति अत्थो युत्तो.

आयतिं पुनब्भवाभिनिब्बत्तिआहारका वा चत्तारो आहारा –

‘‘आहारेतीति अहं न वदामि, आहारेतीति चाहं वदेय्युं, तत्रस्स कल्लो पञ्हो ‘को नु खो, भन्ते, आहारेती’ति. एवं चाहं न वदामि, एवं पन अवदन्तं मं यो एवं पुच्छेय्य ‘किस्स नु खो, भन्ते, विञ्ञाणाहारो’ति. एस कल्लो पञ्हो, तत्र कल्लं वेय्याकरणं, विञ्ञाणाहारो आयतिं पुनब्भवाभिनिब्बत्तिया’’ति (सं. नि. २.१२) –

वचनतो तंसम्पयुत्तत्ता फस्सचेतनानं तप्पवत्तिहेतुत्ता च कबळीकाराहारस्स. तेन हि उपत्थम्भितरूपकायस्स, तञ्च इच्छन्तस्स कम्मविञ्ञाणायूहनं होति. भोजनञ्हि सद्धादीनं रागादीनञ्च उपनिस्सयोति वुत्तन्ति. तस्मा ‘‘ते कम्मवट्टसङ्गहिता आहारा पच्चुप्पन्नो अद्धा’’ति इमस्मिं परियाये पुरिमोयेवत्थो युत्तो. अतीतद्धुतो पभुति ‘‘इति खो, भिक्खवे, अविज्जापच्चया सङ्खारा’’तिआदिना (सं. नि. २.३) अतीते ततो परञ्च हेतुफलपटिपाटिं पच्चक्खानं आहारानं निदानदस्सनवसेन आरोहित्वा निवत्तनेन विना अबुज्झन्तानं तंसन्दस्सनत्थं सा अयं देसना पवत्ताति अत्थो. अनागतद्धुनो सन्दस्सनत्थन्ति अनागतद्धुनो दुप्पटिविज्झन्तानं अपस्सन्तानं पच्चक्खं पच्चुप्पन्नं हेतुं दस्सेत्वा हेतुफलपरम्पराय तस्स सन्दस्सनत्थन्ति अत्थो.

मूलकारणसद्दं अपेक्खित्वा ‘‘न अकारण’’न्ति नपुंसकनिद्देसो कतो. अकारणं यदि सिया, सुत्तं पटिबाहितं सियाति दस्सेन्तो सुत्तं आहरति. वट्टकथाय सीसभावो वट्टहेतुनो कम्मस्सपि हेतुभावो. तत्थ भवतण्हायपि हेतुभूता अविज्जा, ताय पटिच्छादितादीनवे भवे तण्हुप्पत्तितोति अविज्जा विसेसेन सीसभूताति ‘‘मूलकारण’’न्ति वुत्ता. पुरिमाय कोटिया अपञ्ञायमानाय उप्पादविरहतो निच्चतं गण्हेय्याति आह ‘‘एवञ्चेतं, भिक्खवे, वुच्चती’’तिआदि. तेन इतो पुब्बे उप्पन्नपुब्बता नत्थीति अपञ्ञायनतो पुरिमकोटिअपञ्ञायनं वुत्तन्ति इममत्थं दस्सेति.

अविज्जातण्हाहेतुक्कमेन फलेसु वत्तब्बेसु ‘‘सुगतिदुग्गतिगामिनो’’ति वचनं सद्दलक्खणाविरोधनत्थं. द्वन्दे हि पूजितस्स पुब्बनिपातोति. सवरा किर मंसस्स अट्ठिना अलग्गनत्थं पुनप्पुनं तापेत्वा कोट्टेत्वा उण्होदकं पायेत्वा विरित्तं सूनं अट्ठितो मुत्तमंसं गाविं मारेन्ति. तेनाह ‘‘अग्गिसन्तापि’’च्चादि. तत्थ यथा वज्झा गावी च अविज्जाभिभूतताय यथावुत्तं उण्होदकपानं आरभति, एवं पुथुज्जनो यथावुत्तं दुग्गतिगामिकम्मं. यथा पन सा उण्होदकपाने आदीनवं दिस्वा तण्हावसेन सीतुदकपानं आरभति, एवमयं अविज्जाय मन्दत्ता दुग्गतिगामिकम्मे आदीनवं दिस्वा तण्हावसेन सुगतिगामिकम्मं आरभति. दुक्खे हि अविज्जं तण्हा अनुवत्तति, सुखे तण्हं अविज्जाति.

एवन्ति अविज्जाय निवुतत्ता तण्हाय संयुत्तत्ता च. अयं कायोति सविञ्ञाणककायो खन्धपञ्चकं, ‘‘सळायतनपच्चया फस्सो’’ति वचनतो फस्सकारणञ्चेतं वुच्चतीति आयतनछक्कं वा. समुदागतोति उप्पन्नो. बहिद्धा च नामरूपन्ति बहिद्धा सविञ्ञाणककायो खन्धपञ्चकं, सळायतनानि वा. इत्थेतन्ति इत्थं एतं. अत्तनो च परेसञ्च पञ्चक्खन्धा द्वादसायतनानि च द्वारारम्मणभावेन ववत्थितानि द्वयनामानीति अत्थो. ‘‘द्वयं पटिच्च फस्सोति अञ्ञत्थ चक्खुरूपादीनि द्वयानि पटिच्च चक्खुसम्फस्सादयो वुत्ता, इध पन अज्झत्तिकबाहिरानि आयतनानि. महाद्वयं नाम किरेत’’न्ति (सं. नि. अट्ठ. २.२.१९) वुत्तं. अयमेत्थ अधिप्पायो – अञ्ञत्थ ‘‘चक्खुञ्च पटिच्च रूपे च उप्पज्जति चक्खुविञ्ञाणं, तिण्णं सङ्गति फस्सो’’तिआदिना (सं. नि. २.४३) ‘‘चक्खु चेव रूपा च…पे… मनो चेव धम्मा चा’’ति वुत्तानि द्वयानि पटिच्च चक्खुसम्फस्सादयो वुत्ता, इध पन ‘‘अयञ्चेव कायो’’ति चक्खादिनिस्सये सेसधम्मे चक्खादिनिस्सिते एव कत्वा वुत्तं, चक्खादिकायं एकत्तेन ‘‘अज्झत्तिकायतन’’न्ति गहेत्वा ‘‘बहिद्धा नामरूप’’न्ति वुत्तं, रूपादिआरम्मणं एकत्तेनेव बाहिरायतनन्ति तानि अज्झत्तिकबाहिरानि आयतनानि पटिच्च फस्सो वुत्तो, तस्मा महाद्वयं नामेतन्ति. एवञ्च कत्वा ‘‘अत्तनो च परस्स च पञ्चहि खन्धेहि छहायतनेहि चापि अयमत्थो दीपेतब्बोवा’’ति (सं. नि. अट्ठ. २.२.१९) वुत्तं. ‘‘अयं कायो’’ति हि वुत्तानि सनिस्सयानि चक्खादीनि अत्तनो पञ्चक्खन्धा, ‘‘बहिद्धा नामरूप’’न्ति वुत्तानि रूपादीनि परेसं. तथा अयं कायो अत्तनोव अज्झत्तिकानि आयतनानि, बहिद्धा नामरूपं परेसं बाहिरानीति. अञ्ञथा अज्झत्तिकायतनमत्ते एव ‘‘अयं कायो’’ति वुत्ते न अज्झत्तिकायतनानेव अत्तनो पञ्चक्खन्धा होन्तीति अत्तनो च परेसञ्च पञ्चक्खन्धेहि दीपना न सम्भवेय्याति. सळेवायतनानीति सळेव सम्फस्सकारणानि, येहि कारणभूतेहि आयतनेहि उप्पन्नेन फस्सेन फुट्ठो बालो सुखदुक्खं पटिसंवेदेति.

आदि-सद्देन ‘‘एतेसं वा अञ्ञतरेन अविज्जानीवरणस्स, भिक्खवे, पण्डितस्स तण्हाय संयुत्तस्सा’’तिआदि योजेतब्बं. तस्मिञ्हि सुत्ते सङ्खारे अविज्जातण्हानिस्सिते एव कत्वा कायग्गहणेन विञ्ञाणनामरूपसळायतनानि गहेत्वा एतस्मिञ्च काये सळायतनानं फस्सं तंनिस्सितमेव कत्वा वेदनाय विसेसपच्चयभावं दस्सेन्तेन भगवता बालपण्डितानं अतीतद्धाविज्जातण्हामूलको वेदनान्तो पटिच्चसमुप्पादो दस्सितो. पुन च बालपण्डितानं विसेसं दस्सेन्तेन –

‘‘याय च, भिक्खवे, अविज्जाय निवुतस्स बालस्स याय च तण्हाय संयुत्तस्स अयं कायो समुदागतो, सा चेव अविज्जा बालस्स अप्पहीना, सा च तण्हा अपरिक्खीणा. तं किस्स हेतु? न, भिक्खवे, बालो अचरि ब्रह्मचरियं सम्मा दुक्खक्खयाय, तस्मा बालो कायस्स भेदा कायूपगो होति, सो कायूपगो समानो न परिमुच्चति जातिया…पे… दुक्खस्माति वदामी’’ति (सं. नि. २.१९) –

वेदनापभवं साविज्जं तण्हं दस्सेत्वा उपादानभवे च तंनिस्सिते कत्वा ‘‘कायूपगो होती’’तिआदिना जातिआदिके दस्सेन्तेन पच्चुप्पन्नहेतुसमुट्ठानतो पभुति उभयमूलोव पटिच्चसमुप्पादो वुत्तो, तब्बिपरियायेन च पण्डितस्स पच्चुप्पन्नहेतुपरिक्खयतो पभुति उभयमूलको पटिलोमपटिच्चसमुप्पादोति.

दुग्गतिगामिकम्मस्स विसेसपच्चयत्ता अविज्जा ‘‘अविन्दियं विन्दती’’ति वुत्ता, तथा विसेसपच्चयो विन्दियस्स न होतीति ‘‘विन्दियं न विन्दती’ति च. अत्तनि निस्सितानं चक्खुविञ्ञाणादीनं पवत्तनं उप्पादनं आयतनं. सम्मोहभावेनेव अनभिसमयभूतत्ता अविदितं अञ्ञातं करोति. अन्तविरहिते जवापेतीति च वण्णागमविपरियायविकारविनासधातुअत्थविसेसयोगेहि पञ्चविधस्स निरुत्तिलक्खणस्स वसेन तीसुपि पदेसु अ-कार वि-कार ज-कारे गहेत्वा अञ्ञेसं वण्णानं लोपं कत्वा ज-कारस्स च दुतियस्स आगमं कत्वा ‘‘अविज्जा’’ति वुत्ता. ब्यञ्जनत्थं दस्सेत्वा सभावत्थं दस्सेतुं ‘‘अपिचा’’तिआदिमाह. चक्खुविञ्ञाणादीनं वत्थारम्मणानि ‘‘इदं वत्थु, इदमारम्मण’’न्ति अविज्जाय ञातुं न सक्काति अविज्जा तप्पटिच्छादिका वुत्ता. वत्थारम्मणसभावच्छादनतो एव अविज्जादीनं पटिच्चसमुप्पादभावस्स, जरामरणादीनं पटिच्चसमुप्पन्नभावस्स च छादनतो पटिच्चसमुप्पादपटिच्चसमुप्पन्नछादनं वेदितब्बं.

सङ्खार-सद्दग्गहणेन आगता सङ्खारा सङ्खार-सद्देन आगतसङ्खारा. यदिपि अविज्जापच्चया सङ्खारापि सङ्खार-सद्देन आगता, ते पन इमिस्सा देसनाय पधानाति विसुं वुत्ता. तस्मा ‘‘दुविधा’’ति एत्थ अभिसङ्खरणकसङ्खारं सङ्खार-सद्देनागतं सन्धाय तत्थ वुत्तम्पि वज्जेत्वा सङ्खारसद्देन आगतसङ्खारा योजेतब्बा. ‘‘सङ्खार-सद्देनागतसङ्खारा’’ति वा समुदायो वुत्तो, तदेकदेसो च इध वण्णितब्बभावेन ‘‘अविज्जापच्चया सङ्खारा’’ति, तस्मा वण्णितब्बसब्बसङ्गहणवसेन दुविधता वुत्ताति वेदितब्बा. पठमं निरुज्झति वचीसङ्खारोतिआदिना वितक्कविचारअस्सासपस्साससञ्ञावेदनावचीसङ्खारादयो वुत्ता, न अविज्जासङ्खारेसु वुत्ता कायसञ्चेतनादयो.

परितस्सतीति पिपासति. भवतीति उपपत्तिभवं सन्धाय वुत्तं, भावयतीति कम्मभवं. चुति खन्धानं मरणन्ति ‘‘मरन्ति एतेना’’ति वुत्तं. ‘‘दुक्खा वेदना उप्पाददुक्खा ठितिदुक्खा’’ति (म. नि. १.४६५) वचनतो द्वेधा खणति. आयासोति परिस्समो विसादो. केवल-सद्दो असम्मिस्सवाचको होति ‘‘केवला सालयो’’ति, निरवसेसवाचको च ‘‘केवला अङ्गमगधा’’ति, तस्मा द्वेधापि अत्थं वदति. तत्थ असम्मिस्सस्साति सुखरहितस्स. न हि एत्थ किञ्चि उप्पादवयरहितं अत्थीति.

तंसम्पयुत्ते, पुग्गलं वा सम्मोहयतीति सम्मोहनरसा. आरम्मणसभावस्स छादनं हुत्वा गय्हतीति छादनपच्चुपट्ठाना. ‘‘आसवसमुदया अविज्जासमुदयो’’ति (म. नि. १.१०३) वचनतो आसवपदट्ठाना. पटिसन्धिजननत्थं आयूहन्ति ब्यापारं करोन्तीति आयूहनरसा, रासिकरणं वा आयूहनं. नामरूपस्स पुरेचारिकभावेन पवत्ततीति पुब्बङ्गमरसं. पुरिमभवेन सद्धिं घटनं हुत्वा गय्हतीति पटिसन्धिपच्चुपट्ठानं. विञ्ञाणेन सह सम्पयुज्जतीति सम्पयोगरसं. अञ्ञमञ्ञं सम्पयोगाभावतो रूपं विकिरतीति विकिरणरसं. एवञ्च कत्वा पिसियमाना तण्डुलादयो विकिरन्ति चुण्णी भवन्तीति. नामस्स कदाचि कुसलादिभावो च अत्थीति ततो विसेसनत्थं ‘‘अब्याकतपच्चुपट्ठान’’न्ति आह. ‘‘अचेतना अब्याकता’’ति एत्थ विय अनारम्मणता वा अब्याकतता दट्ठब्बा. आयतनलक्खणन्ति घटनलक्खणं, आयानं तननलक्खणं वा. दस्सनादीनं कारणभावो दस्सनादिरसता. अकुसलविपाकुपेक्खाय अनिट्ठभावतो दुक्खेन इतराय च इट्ठभावतो सुखेन सङ्गहितत्ता ‘‘सुखदुक्खपच्चुपट्ठाना’’ति आह. दुक्खसमुदयत्ता हेतुलक्खणा तण्हा. ‘‘तत्रतत्राभिनन्दिनी’’ति (दी. नि. २.४००; म. नि. १.१३३, ४६०; विभ. २०३) वचनतो अभिनन्दनरसा. चित्तस्स, पुग्गलस्स वा रूपादीसु अतित्तभावो हुत्वा गय्हतीति अतित्तभावपच्चुपट्ठाना. तण्हादळ्हत्तं हुत्वा कामुपादानं, सेसानि दिट्ठि हुत्वा उपट्ठहन्तीति तण्हादळ्हत्तदिट्ठिपच्चुपट्ठाना. कम्मुपपत्तिभववसेन भवस्स लक्खणादयो योजेतब्बा.

आदि-सद्देन अनुबोधादिभावग्गहणं. दुक्खादीसु अञ्ञाणं अप्पटिपत्ति, असुभादीसु सुभादिविपल्लासा मिच्छापटिपत्ति. दिट्ठिविप्पयुत्ता वा अप्पटिपत्ति, दिट्ठिसम्पयुत्ता मिच्छापटिपत्ति. न अविज्जाय एव छद्वारिकता छळारम्मणता च, अथ खो अञ्ञेसुपि पटिच्चसमुप्पादङ्गेसु अरूपधम्मानन्ति आह ‘‘सब्बेसुपी’’ति. नोभयगोचरन्ति मनायतनमाह. न हि अरूपधम्मानं देसवसेन आसन्नता दूरता च अत्थि असण्ठानत्ता, तस्मा मनायतनस्स गोचरो न मनायतनं सम्पत्तो असम्पत्तो वाति वुच्चतीति.

सोकादीनं सब्भावा अङ्गबहुत्तप्पसङ्गे ‘‘द्वादसेवा’’ति अङ्गानं ववत्थानं वेदितब्बं. न हि सोकादयो अङ्गभावेन वुत्ता, फलेन पन कारणं अविज्जं मूलङ्गं दस्सेतुं ते वुत्ताति. जरामरणब्भाहतस्स हि बालस्स ते सम्भवन्तीति सोकादीनं जरामरणकारणता वुत्ता. ‘‘सारीरिकाय दुक्खाय वेदनाय फुट्ठो’’ति (सं. नि. ४.२५२) च सुत्ते जरामरणनिमित्तञ्च दुक्खं सङ्गहितन्ति तंतंनिमित्तानं साधकभावेन वुत्तं. यस्मा पन जरामरणेनेव सोकादीनं एकसङ्खेपो कतो, तस्मा तेसं जातिपच्चयता युज्जति. जरामरणपच्चयभावे हि अविज्जाय एकसङ्खेपो कातब्बो सिया, जातिपच्चया पन जरामरणं सोकादयो च सम्भवन्तीति. तत्थ जरामरणं एकन्तिकं अङ्गभावेनेव गहितं, सोकादयो पन रूपभवादीसु अभावतो अनेकन्तिका केवलं पाकटेन फलेन अविज्जानिदस्सनत्थं गहिता. तेन अनागते जातिया सति ततो पराय पटिसन्धिया हेतुहेतुभूता अविज्जा दस्सिताति भवचक्कस्स अविच्छेदो दस्सितो होतीति. सुत्तञ्च सोकादीनं अविज्जा कारणन्ति एतस्सेवत्थस्स साधकं दट्ठब्बं, न सोकादीनं बालस्स जरामरणनिमित्ततामत्तस्स. ‘‘अस्सुतवा पुथुज्जनो’’ति (सं. नि. ४.२५२) हि वचनेन अविज्जा सोकादीनं कारणन्ति दस्सिता, न च जरामरणनिमित्तमेव दुक्खं दुक्खन्ति.

उद्देसवारवण्णना निट्ठिता.

अविज्जापदनिद्देसवण्णना

२२६. ‘‘अविज्जापच्चया ९२ सङ्खारा’’ति हि वुत्तन्ति एतेन अविज्जाय विसेसनभावेन सङ्खारानञ्च पधानभावेन वुत्तत्ता सङ्खारानं निद्दिसितब्बभावस्स कारणं दस्सेति. पिता कथीयति ‘‘दीघो सामो, मित्तो रस्सो, ओदातो दत्तो’’ति.

रसितब्बो पटिविज्झितब्बो सभावो रसो, अत्तनो रसो सरसो, याथावो सरसो याथावसरसो, सो एव लक्खितब्बत्ता लक्खणन्ति याथावसरसलक्खणं. ‘‘कतमा च, भिक्खवे, अविज्जा? दुक्खे अञ्ञाण’’न्तिआदिना (सं. नि. २.२; म. नि. १.१०३) सुत्ते चत्तारेव वुत्तानीति ‘‘सुत्तन्तिकपरियायेना’’ति आह. निक्खेपकण्डे पनातिआदिना इध चतूसु ठानेसु कथिताय एव अविज्जाय निक्खेपकण्डे अट्ठसु ठानेसु किच्चजातितो पञ्चवीसतिया पदेहि लक्खणतो च कथितत्ता तदत्थसंवण्णनावसेन विभावनं करोति. अहापेत्वा विभजितब्बविभजनञ्हि अभिधम्मपरियायो.

जायति एत्थाति जाति, उप्पत्तिट्ठानं. यदिपि निरोधमग्गे अविज्जा आरम्मणं न करोति, ते पन जानितुकामस्स तप्पटिच्छादनवसेन अनिरोधमग्गेसु निरोधमग्गग्गहणकआरणवसेन च पवत्तमाना तत्थ उप्पज्जतीति वुच्चतीति तेसम्पि अविज्जाय उप्पत्तिट्ठानता होति, इतरेसं आरम्मणभावेन चाति. सङ्घिकबलदेवगोणादीनं सङ्घाटिनङ्गलादीनि विय अञ्ञसेतादीनं अविज्जाय दुक्खादिविसयानं अन्धत्तकरानं लोभादीनं निवत्तको अञ्ञाणादिसभावो लक्खणन्ति दट्ठब्बं.

अत्थत्थन्ति फलफलं. आमेडितवचनञ्हि सब्बेसं अत्थानं विसुं विसुं पाकटकरणभावप्पकासनत्थं. अत्थो एव वा अत्थो अत्थत्थोति अत्थस्स अविपरीततादस्सनत्थं अत्थेनेवत्थं विसेसयति. न हि ञाणं अनत्थं अत्थोति गण्हातीति. एवं कारणकारणन्ति एत्थापि दट्ठब्बं. तं आकारन्ति अत्थत्थादिआकारं. गहेत्वाति चित्ते पवेसेत्वा, चित्तेन पुग्गलेन वा गहितं कत्वा. पटिविद्धस्स पुन अवेक्खणा पच्चवेक्खणा. दुच्चिन्तितचिन्तितादिलक्खणस्स बालस्स भावो बाल्यं. पजानातीति पकारेहि जानाति. बलवमोहनं पमोहो. समन्ततो मोहनं सम्मोहो.

दुक्खारम्मणताति दुक्खारम्मणताय, याय वा अविज्जाय छादेन्तिया दुक्खारम्मणा तंसम्पयुत्तधम्मा, सा तेसं भावोति दुक्खारम्मणता, आरम्मणमेव वा आरम्मणता, दुक्खं आरम्मणता एतिस्साति दुक्खारम्मणता.

दुद्दसत्ता गम्भीरा न सभावतो, तस्मा तदारम्मणता अविज्जा उप्पज्जति, इतरेसं सभावतो गम्भीरत्ता तदारम्मणता नुप्पज्जतीति अधिप्पायो. अपिच खो पनाति मग्गस्स सङ्खतसभावत्ता ततोपि निरोधस्स गम्भीरतरतं दस्सेति.

अविज्जापदनिद्देसवण्णना निट्ठिता.

सङ्खारपदनिद्देसवण्णना

पुनातीति सोधेति अपुञ्ञफलतो दुक्खसंकिलेसतो च, हितसुखज्झासयेन पुञ्ञं करोतीति तंनिप्फादनेन कारकस्सज्झासयं पूरेतीति पुञ्ञो, पूरको पुज्जनिब्बत्तको च निरुत्तिलक्खणेन ‘‘पुञ्ञो’’ति वेदितब्बो. समाधिपच्चनीकानं अतिदूरताय न इञ्जति न चलतीति अत्थो. कायस्साति द्वारस्स सामिभावेन निद्देसो कतो.

पुञ्ञुपगन्ति भवसम्पत्तुपगं. तत्थाति विभङ्गसुत्ते (सं. नि. २.२). तञ्हि पधानभावेन गहितन्ति. सम्मादिट्ठिसुत्ते (म. नि. १.१०२) पन ‘‘तयोमे, आवुसो, सङ्खारा’’ति आगतन्ति. सब्बञ्ञुजिनभासितो पन अयं, न पच्चेकजिनभासितो, इमस्सत्थस्स दीपनत्थं एतेसं सुत्तानं वसेन ते गहिता. कथं पनेतेन गहणेनायमत्थो दीपितो होतीति तंदस्सनत्थमाह ‘‘अभिधम्मेपि हि सुत्तेपि एकसदिसाव तन्ति निद्दिट्ठा’’ति. सब्बञ्ञुभासितोति पाकटेन सुत्तन्तेन सदिसत्ता अयम्पि सब्बञ्ञुभासितोति ञायतीति वुत्तं होतीति.

‘‘तेरसापी’’ति वुत्तं, तत्थ ञाणविप्पयुत्तानं न भावनामयता पाकटाति ‘‘यथा ही’’तिआदिमाह. पथवी पथवीतिआदिभावना च कसिणपरिकम्मकरणं मण्डलकरणञ्च भावनं भजापेन्ति.

दानवसेन पवत्ता चित्तचेतसिका धम्मा दानं. तत्थ ब्यापारभूता आयूहनचेतना दानं आरब्भ दानं अधिकिच्च उप्पज्जतीति वुच्चति, एवं इतरेसु. सोमनस्सचित्तेनाति अनुमोदनापवत्तिनिदस्सनमत्तमेतं दट्ठब्बं. उपेक्खासहगतेनपि हि अनुस्सरति एवाति.

असरिक्खकम्पि सरिक्खकेन चतुत्थज्झानविपाकेन वेहप्फलादीसु विनापि असञ्ञेसु कटत्तारूपं. रूपमेव सफन्दनत्ता ‘‘सइञ्जन’’न्ति वुत्तं इञ्जनकरनीवरणादीनं अविक्खम्भनतो, रूपतण्हासङ्खातस्स इञ्जनकस्स कारणत्ता वा. तेनेव रूपारम्मणं निमित्तारम्मणञ्च सब्बम्पि चतुत्थज्झानं निप्परियायेन ‘‘अनिञ्जन’’न्ति न वुच्चतीति. महातुलाय धारयमानो नाळिया मिनमानो च समुदायमेव धारेति मिनति च, न एकेकं गुञ्जं, एकेकं तण्डुलं वा, एवं भगवापि अपरिमाणा पठमकुसलचेतनायो समुदायवसेनेव गहेत्वा एकजातिकत्ता एकमेव कत्वा दस्सेति. एवं दुतियादयोपीति.

‘‘कायद्वारे पवत्ता’’ति अवत्वा ‘‘आदानग्गहणचोपनं पापयमाना उप्पन्ना’’तिपि वत्तुं वट्टतीति वचनविसेसमत्तमेव दस्सेति. कायद्वारे पवत्ति एव हि आदानादिपापनाति. पुरिमेन वा द्वारस्स उपलक्खणभावो वुत्तो, पच्छिमेन चेतनाय सविञ्ञत्तिरूपसमुट्ठापनं. तत्थ आकड्ढित्वा गहणं आदानं, सम्पयुत्तस्स गहणं गहणं, फन्दनं चोपनं.

एत्थाति कायवचीसङ्खारग्गहणे, कायवचीसञ्चेतनागहणे वा. अट्ठकथायं अभिञ्ञाचेतना न गहिता विञ्ञाणस्स पच्चयो न होतीति. कस्मा पन न होति, ननु सापि कुसला विपाकधम्मा चाति? सच्चं, अनुपच्छिन्नतण्हाविज्जामाने पन सन्ताने सब्यापारप्पवत्तिया तस्सा कुसलता विपाकधम्मता च वुत्ता, न विपाकुप्पादनेन, सा पन विपाकं उप्पादयन्ती रूपावचरमेव उप्पादेय्य. न हि अञ्ञभूमिकं कम्मं अञ्ञभूमिकं विपाकं उप्पादेतीति. अत्तना सदिसारम्मणञ्च तिट्ठानिकं तं उप्पादेय्य चित्तुप्पादकण्डे रूपावचरविपाकस्स कम्मसदिसारम्मणस्सेव वुत्तत्ता, न च रूपावचरविपाको परित्तादिआरम्मणो अत्थि, अभिञ्ञाचेतना च परित्तादिआरम्मणाव होति, तस्मा विपाकं न उप्पादेतीति विञ्ञायति. कसिणेसु च उप्पादितस्स चतुत्थज्झानसमाधिस्स आनिसंसभूता अभिञ्ञा. यथाह ‘‘सो एवं समाहिते चित्ते’’तिआदि (दी. नि. १.२४४-२४५; म. नि. १.३८४-३८६). तस्मा समाधिफलसदिसा सा, न च फलं देतीति दानसीलानिसंसो तस्मिं भवे पच्चयलाभो विय सापि विपाकं न उप्पादेति. यथा च अभिञ्ञाचेतना, एवं उद्धच्चचेतनापि न होतीति इदं उद्धच्चसहगते धम्मे विसुं उद्धरित्वा ‘‘तेसं विपाके ञाणं अत्थपटिसम्भिदा’’ति (विभ. ७२५) वुत्तत्ता विचारेतब्बं.

अयं पनेत्थ अमतग्गपथानुगतो विनिच्छयो – दस्सनभावनानं अभावेपि येसं पुथुज्जनानं सेक्खानञ्च दस्सनभावनाहि भवितब्बं, तेसं तदुप्पत्तिकाले तेहि पहातुं सक्कुणेय्या अकुसला ‘‘दस्सनेन पहातब्बा भावनाय पहातब्बा’’ति च वुच्चन्ति, पुथुज्जनानं पन भावनाय अभावा भावनाय पहातब्बचिन्ता नत्थि. तेन तेसं पवत्तमाना ते दस्सनेन पहातुं असक्कुणेय्यापि ‘‘भावनाय पहातब्बा’’ति न वुच्चन्ति. यदि वुच्चेय्युं, दस्सनेन पहातब्बा भावनाय पहातब्बानं केसञ्चि केचि कदाचि आरम्मणारम्मणाधिपतिउपनिस्सयपच्चयेहि पच्चयो भवेय्युं, न च पट्ठाने ‘‘दस्सनेन पहातब्बा भावनाय पहातब्बानं केसञ्चि केनचि पच्चयेन पच्चयो’’ति वुत्ता. सेक्खानं पन विज्जमाना भावनाय पहातुं सक्कुणेय्या भावनाय पहातब्बा. तेनेव सेक्खानं दस्सनेन पहातब्बा चत्तत्ता वन्तत्ता मुत्तत्ता पहीनत्ता पटिनिस्सट्ठत्ता उक्खेटितत्ता समुक्खेटितत्ता अस्सादितब्बा अभिनन्दितब्बा च न होन्ति, पहीनताय एव सोमनस्सहेतुभूता अविक्खेपहेतुभूता च न दोमनस्सं उद्धच्चञ्च उप्पादेन्तीति न ते तेसं आरम्मणारम्मणाधिपतिभावं पकतूपनिस्सयभावञ्च गच्छन्ति. न हि पहीने उपनिस्साय अरियो रागादिकिलेसे उप्पादेति.

वुत्तञ्च ‘‘सोतापत्तिमग्गेन ये किलेसा पहीना, ते किलेसे न पुनेति न पच्चेति न पच्चागच्छति…पे… अरहत्तमग्गेन…पे… न पच्चागच्छती’’ति (महानि. ८०; चूळनि. मेत्तगूमाणवपुच्छानिद्देस २७), न च पुथुज्जनानं दस्सनेन पहातुं सक्कुणेय्या इतरेसं न केनचि पच्चयेन पच्चयो होन्तीति सक्का वत्तुं ‘‘दिट्ठिं अस्सादेति अभिनन्दति, तं आरब्भ रागो उप्पज्जति, दिट्ठि विचिकिच्छा उद्धच्चं उप्पज्जति. विचिकिच्छं आरब्भ विचिकिच्छा दिट्ठि उद्धच्चं उप्पज्जती’’ति दिट्ठिविचिकिच्छानं उद्धच्चारम्मणपच्चयभावस्स वुत्तत्ता. एत्थ हि उद्धच्चन्ति उद्धच्चसहगतं चित्तुप्पादं सन्धाय वुत्तं. एवञ्च कत्वा अधिपतिपच्चयनिद्देसे ‘‘दिट्ठिं गरुं कत्वा अस्सादेति अभिनन्दति, तं गरुं कत्वा रागो उप्पज्जति, दिट्ठि उप्पज्जती’’ति (पट्ठा. १.१.४०९) एत्तकमेव वुत्तं, न वुत्तं ‘‘उद्धच्चं उप्पज्जती’’ति. तस्मा दस्सनभावनाहि पहातब्बानं अतीतादिभावेन नवत्तब्बत्तेपि यादिसानं ताहि अनुप्पत्तिधम्मता आपादेतब्बा, तेसु पुथुज्जनेसु वत्तमाना दस्सनं अपेक्खित्वा तेन पहातुं सक्कुणेय्या दस्सनेन पहातब्बा, सेक्खेसु वत्तमाना भावनं अपेक्खित्वा ताय पहातुं सक्कुणेय्या भावनाय पहातब्बा. तेसु भावनाय पहातब्बा सहायविरहा विपाकं न जनयन्तीति भावनाय पहातब्बचेतनाय नानाक्खणिककम्मपच्चयभावो न वुत्तो, अपेक्खितब्बदस्सनभावनारहितानं पन पुथुज्जनेसु उप्पज्जमानानं सकभण्डे छन्दरागादीनं उद्धच्चसहगतचित्तुप्पादस्स च संयोजनत्तयतदेकट्ठकिलेसानं अनुपच्छिन्नताय अपरिक्खीणसहायानं विपाकुप्पादनं न सक्का पटिक्खिपितुन्ति उद्धच्चसहगतधम्मानं विपाको विभङ्गे वुत्तोति.

यदि एवं, अपेक्खितब्बदस्सनभावनारहितानं अकुसलानं नेवदस्सनेननभावनायपहातब्बता आपज्जतीति? नापज्जति, अप्पहातब्बानं ‘‘नेव दस्सनेन न भावनाय पहातब्बा’’ति (ध. स. तिकमातिका ८) वुत्तत्ता, अप्पहातब्बविरुद्धसभावत्ता च अकुसलानं. एवम्पि तेसं इमस्मिं तिके नवत्तब्बता आपज्जतीति? नापज्जति चित्तुप्पादकण्डे दस्सितानं द्वादसअकुसलचित्तुप्पादानं द्वीहि पदेहि सङ्गहितत्ता. यथा हि धम्मवसेन सङ्खतधम्मा सब्बे सङ्गहिताति उप्पन्नत्तिके कालवसेन असङ्गहितापि अतीता नवत्तब्बाति न वुत्ता चित्तुप्पादरूपभावेन गहितेसु नवत्तब्बस्स अभावा, एवमिधापि चित्तुप्पादभावेन गहितेसु नवत्तब्बस्स अभावा नवत्तब्बता न वुत्ताति वेदितब्बा. यत्थ हि चित्तुप्पादो कोचि नियोगतो नवत्तब्बो अत्थि, तत्थ तेसं चतुत्थो कोट्ठासो अत्थीति यथावुत्तपदेसु विय तत्थापि भिन्दित्वा भजापेतब्बे चित्तुप्पादे भिन्दित्वा भजापेति ‘‘सिया नवत्तब्बा परित्तारम्मणा’’तिआदिना. तदभावा उप्पन्नत्तिके इध च तथा न वुत्ता.

अथ वा यथा सप्पटिघेहि समानसभावत्ता रूपधातुयं तयो महाभूता ‘‘सप्पटिघा’’ति वुत्ता. यथाह ‘‘असञ्ञसत्तानं अनिदस्सनं सप्पटिघं एकं महाभूतं पटिच्च द्वे महाभूता, द्वे महाभूते पटिच्च एकं महाभूत’’न्ति (पट्ठा. २.२२.९). एवं पुथुज्जनानं पवत्तमाना भावनाय पहातब्बसमानसभावा ‘‘भावनाय पहातब्बा’’ति वुच्चेय्युन्ति नत्थि नवत्तब्बतापसङ्गो. एवञ्च सति पुथुज्जनानं पवत्तमानापि भावनाय पहातब्बा सकभण्डे छन्दरागादयो परभण्डे छन्दरागादीनं उपनिस्सयपच्चयो, रागो च रागदिट्ठीनं अधिपतिपच्चयोति अयमत्थो लद्धो होति. यथा पन अफोट्ठब्बत्ता रूपधातुयं तयो महाभूता न परमत्थतो सप्पटिघा, एवं अपेक्खितब्बभावनारहिता पुथुज्जनेसु पवत्तमाना सकभण्डे छन्दरागादयो न परमत्थतो भावनाय पहातब्बाति भावनाय पहातब्बानं नानाक्खणिककम्मपच्चयता न वुत्ता, न च ‘‘दस्सनेन पहातब्बा भावनाय पहातब्बानं केनचि पच्चयेन पच्चयो’’ति वुत्ता. ये हि दस्सनेन पहातब्बपच्चया किलेसा, न ते दस्सनतो उद्धं पवत्तन्ति, दस्सनेन पहातब्बपच्चयस्सपि पन उद्धच्चसहगतस्स सहायवेकल्लमत्तमेव दस्सनेन कतं, न तस्स कोचि भावो दस्सनेन अनुप्पत्तिधम्मतं आपादितोति तस्स एकन्तभावनाय पहातब्बता वुत्ता. तस्मा तस्स तादिसस्सेव सति सहाये विपाकुप्पादनवचनं, असति च विपाकानुप्पादनवचनं न विरुज्झतीति.

सापि विञ्ञाणपच्चयभावे यदि अपनेतब्बा, कस्मा ‘‘समवीसति चेतना’’ति वुत्तन्ति तस्स कारणं दस्सेन्तो आह ‘‘अविज्जापच्चया पन सब्बापेता होन्ती’’ति. यदि एवं, अभिञ्ञाचेतनाय सह ‘‘एकवीसती’’ति वत्तब्बन्ति? न, अवचनस्स वुत्तकारणत्ता, तं पन इतरावचनस्सपि कारणन्ति समानचेतनावचनकारणवचनेन यं कारणं अपेक्खित्वा एका वुत्ता, तेन कारणेन इतरायपि वत्तब्बतं, यञ्च कारणं अपेक्खित्वा इतरा न वुत्ता, तेन कारणेन वुत्तायपि अवत्तब्बतं दस्सेति. आनेञ्जाभिसङ्खारो चित्तसङ्खारो एवाति भेदाभावा पाकटोति न तस्स संयोगो दस्सितो.

सुखसञ्ञाय गहेत्वाति एतेन तण्हापवत्तिं दस्सेति. तण्हापरिक्खारेति तण्हाय परिवारे, तण्हाय ‘‘सुखं सुभ’’न्तिआदिना सङ्खते वा अलङ्कतेति अत्थो. तण्हा हि दुक्खस्स समुदयोति अजानन्तो ‘‘अहो वताहं कायस्स भेदा परं मरणा खत्तियमहासालानं वा सहब्यतं उपपज्जेय्य’’न्ति सङ्खारे परिक्खरोतीति. अमरणत्थाति गहिता दुक्करकिरिया अमरतपो, देवभावत्थं तपो वा, दुक्खत्ता वा मरो मारको तपो अमरतपो. दिट्ठे अदिट्ठ-सद्दो विय मरेसु अमर-सद्दो दट्ठब्बो.

जातिआदिपपातदुक्खजननतो मरुपपातसदिसता पुञ्ञाभिसङ्खारस्स वुत्ता. रमणीयभावेन च अस्सादभावेन च गय्हमानं पुञ्ञफलं दीपसिखामधुलित्तसत्थधारासदिसं, तदत्थो च पुञ्ञाभिसङ्खारो तंनिपातलेहनसदिसो.

‘‘सुखो इमिस्सा परिब्बाजिकाय तरुणाय मुदुकाय लोमसाय बाहाय सम्फस्सो’’तिआदिना (म. नि. १.४६९) सुखसञ्ञाय बालो विय गूथकीळनं किलेसाभिभूतताय कोधारतिअभिभूतो असवसो मरितुकामो विय विसखादनं करणफलक्खणेसु जिगुच्छनीयं दुक्खञ्च अपुञ्ञाभिसङ्खारं आरभति. लोभसहगतस्स वा गूथकीळनसदिसता, दोससहगतस्स विसखादनसदिसता योजेतब्बा. कामगुणसमिद्धिया सभयस्सपि पिसाचनगरस्स सुखविपल्लासहेतुभावो विय अरूपविपाकानं निरन्तरताय अनुपलक्खियमानउप्पादवयानं, दीघसन्तानताय अगय्हमानविपरिणामानं, सङ्खारविपरिणामदुक्खभूतानम्पि निच्चादिविपल्लासहेतुभावोति तेसं पिसाचनगरसदिसता, तदभिमुखगमनसदिसता च आनेञ्जाभिसङ्खारस्स योजेतब्बा.

तावाति वत्तब्बन्तरापेक्खो निपातो, तस्मा अविज्जा सङ्खारानं पच्चयोति इदं ताव सिद्धं, इदं पन अपरं वत्तब्बन्ति अत्थो. अविज्जापच्चया पन सब्बापेता होन्तीति वुत्तन्ति अभिञ्ञाचेतनानं पच्चयभावं दस्सेति. चेतोपरियपुब्बेनिवासअनागतंसञाणेहि परेसं अत्तनो च समोहचित्तजाननकालेति योजेतब्बा.

अविज्जासम्मूळ्हत्ताति भवादीनवपटिच्छादिकाय अविज्जाय सम्मूळ्हत्ता. रागादीनन्ति रागदिट्ठिविचिकिच्छुद्धच्चदोमनस्सानं अविज्जासम्पयुत्तरागादिअस्सादनकालेसु अविज्जं आरब्भ उप्पत्ति वेदितब्बा. गरुं कत्वा अस्सादनं रागदिट्ठिसम्पयुत्ताय एव अविज्जाय योजेतब्बं, अस्सादनञ्च रागो, तदविप्पयुत्ता च दिट्ठीति अस्सादनवचनेनेव यथावुत्तं अविज्जं गरुं करोन्ती दिट्ठि च वुत्ताति वेदितब्बा. रागादीहि च पाळियं सरूपेन वुत्तेहि तंसम्पयुत्तसङ्खारस्स अविज्जारम्मणादितं दस्सेति. अनविज्जारम्मणस्स पठमजवनस्स आरम्मणाधिपतिअनन्तरादिपच्चयवचनेसु अवुत्तस्स वुत्तस्स च सब्बस्स सङ्गण्हनत्थं ‘‘यं किञ्ची’’ति आह. वुत्तनयेनाति समतिक्कमभवपत्थनावसेन वुत्तनयेन.

एककारणवादो आपज्जतीति दोसप्पसङ्गो वुत्तो. अनिट्ठो हि एककारणवादो सब्बस्स सब्बकाले सम्भवापत्तितो एकसदिससभावापत्तितो च. यस्मा तीसु पकारेसु अविज्जमानेसु पारिसेसेन चतुत्थे एव च विज्जमाने एकहेतुफलदीपने अत्थो अत्थि, तस्मा न नुपपज्जति.

यथाफस्सं वेदनाववत्थानतोति ‘‘सुखवेदनीयं, भिक्खवे, फस्सं पटिच्च उप्पज्जति सुखा वेदना’’तिआदिना (सं. नि. २.६२), ‘‘चक्खुञ्च पटिच्च…पे… तिण्णं सङ्गति फस्सो, फस्सपच्चया वेदना’’तिआदिना (सं. नि. २.४३) च सुखवेदनीयादिचक्खुसम्फस्सादिअनुरूपेन सुखवेदनादिचक्खुसम्फस्सजावेदनादीनं ववत्थानतो, समानेसु चक्खुरूपादीसु फस्सवसेन सुखादिविपरियायाभावतो, समानेसु च रूपमनसिकारादीसु चक्खादिसङ्घट्टनवसेन चक्खुसम्फस्सजादिविपरियायाभावतो, अञ्ञपच्चयसामञ्ञेपि फस्सवसेन सुखादिचक्खुसम्फस्सजादीनं ओळारिकसुखुमादिसङ्कराभावतो चाति अत्थो. सुखादीनं यथावुत्तसम्फस्सस्स अविपरीतो पच्चयभावो एव यथावेदनं फस्सववत्थानं, कारणफलविसेसेन वा फलकारणविसेसनिच्छयो होतीति उभयत्थापि निच्छयो ववत्थानन्ति वुत्तो. कम्मादयोति कम्माहारउतुआदयो अपाकटा सेम्हपटिकारेन रोगवूपसमतो.

‘‘अस्सादानुपस्सिनो तण्हा पवड्ढती’’ति वचनतोति ‘‘संयोजनीयेसु, भिक्खवे, धम्मेसु अस्सादानुपस्सिनो विहरतो तण्हा पवड्ढति, तण्हापच्चया उपादानं, उपादानपच्चया भवो’’ति (सं. नि. २.५३-५४) इमिना सुत्तेन तण्हाय सङ्खारकारणभावस्स वुत्तत्ताति अत्थो. पुन तस्सापि अविज्जा कारणन्ति दस्सनत्थं ‘‘अविज्जासमुदया आसवसमुदयोति वचनतो’’ति आह. तण्हा वा चतुरुपादानभूता कामभवदिट्ठासवा च सङ्खारस्स कारणन्ति पाकटाति सुत्तद्वयेनपि अविज्जाय सङ्खारकारणभावमेव दस्सेति. अस्सादानुपस्सिनोति हि वचनेन आदीनवपटिच्छादनकिच्चा अविज्जा तण्हाय कारणन्ति दस्सिता होतीति. यस्मा अविद्वा, तस्मा पुञ्ञाभिसङ्खारादिके अभिसङ्खरोतीति अविज्जाय सङ्खारकारणभावस्स पाकटत्ता अविद्दसुभावो सङ्खारकारणभावेन वुत्तो खीणासवस्स सङ्खाराभावतो असाधारणत्ता च. पुञ्ञाभिसङ्खारादीनं साधारणानि वत्थारम्मणादीनीति पुञ्ञभवादिआदीनवपटिच्छादिका अविज्जा पुञ्ञाभिसङ्खारादीनं असाधारणं कारणन्ति वा अत्थो दट्ठब्बो. ठानविरुद्धोति अत्थिताविरुद्धो. केचि पन ‘‘पटिसन्धिआदीनि ठानानी’’ति वदन्ति, एवं सति पुरिमचित्तं पच्छिमचित्तस्स ठानविरुद्धो पच्चयोति न इदं एकन्तिकं सिया. भवङ्गम्पि हि भवङ्गस्स अनन्तरपच्चयो, जवनं जवनस्साति, न च सिप्पादीनं पटिसन्धिआदिठानं अत्थीति न तं इध अधिप्पेतं. कम्मं रूपस्स नमनरुप्पनविरोधा सारम्मणानारम्मणविरोधा च सभावविरुद्धो पच्चयो, खीरादीनि दधिआदीनं मधुरम्बिलरसादिसभावविरोधा. अविजाननकिच्चो आलोको विजाननकिच्चस्स विञ्ञाणस्स, अमदनकिच्चा च गुळादयो मदनकिच्चस्स आसवस्स.

गोलोमाविलोमानि दब्बाय पच्चयो, दधिआदीनि भूतिणकस्स. एत्थ च अवीति रत्ता एळका वुच्चन्ति. विपाकायेव ते च न, तस्मा दुक्खविपाकायपि अविज्जाय तदविपाकानं पुञ्ञानेञ्जाभिसङ्खारानं पच्चयत्तं न न युज्जतीति अत्थो. तदविपाकत्तेपि सावज्जताय तदविरुद्धानं तंसदिसानञ्च अपुञ्ञाभिसङ्खारानमेव पच्चयो, न इतरेसन्ति एतस्स पसङ्गस्स निवारणत्थं ‘‘विरुद्धो चाविरुद्धो च, सदिसासदिसो तथा. धम्मानं पच्चयो सिद्धो’’ति वुत्तं, तस्मा तमत्थं पाकटं करोन्तो ‘‘इति अयं अविज्जा’’तिआदिमाह.

अच्छेज्जसुत्तावुताभेज्जमणीनं विय पुब्बापरियववत्थानं नियति, नियतिया, नियति एव वा सङ्गति समागमो नियतिसङ्गति, ताय भावेसु परिणता मनुस्सदेवविहङ्गादिभावं पत्ता नियतिसङ्गतिभावपरिणता. नियतिया सङ्गतिया भावेन च परिणता नानप्पकारतं पत्ता नियतिसङ्गतिभावपरिणताति च अत्थं वदन्ति. एतेहि च विकप्पनेहि अविज्जा अकुसलं चित्तं कत्वा पुञ्ञादीसु यत्थ कत्थचि पवत्ततीति इममत्थं दस्सेन्तो आह ‘‘सो एवं अविज्जाया’’तिआदि.

अपरिणायको बालोति अरहत्तमग्गसम्पटिपादककल्याणमित्तरहितोति अत्थो. अरहत्तमग्गावसानं वा ञाणं समविसमं दस्सेत्वा निब्बानं नयतीति परिणायकन्ति वुत्तं, तेन रहितो अपरिणायको. धम्मं ञत्वाति सप्पुरिसूपनिस्सयेन चतुसच्चप्पकासकसुत्तादिधम्मं ञत्वा, मग्गञाणेनेव वा सब्बधम्मपवरं निब्बानं ञत्वा, तंजाननायत्तत्ता पन सेससच्चाभिसमयस्स समानकालम्पि तं पुरिमकालं विय कत्वा वुत्तं.

सङ्खारपदनिद्देसवण्णना निट्ठिता.

विञ्ञाणपदनिद्देसवण्णना

२२७. यथावुत्तसङ्खारपच्चया उप्पज्जमानं तंकम्मनिब्बत्तमेव विञ्ञाणं भवितुं अरहतीति ‘‘बात्तिंस लोकियविपाकविञ्ञाणानि सङ्गहितानि होन्ती’’ति आह. धातुकथायं (धातु. ४६६) पन विप्पयुत्तेनसङ्गहितासङ्गहितपदनिद्देसे –

‘‘सङ्खारपच्चया विञ्ञाणेन ये धम्मा…पे… सळायतनपच्चया फस्सेन, फस्सपच्चया वेदनाय ये धम्मा विप्पयुत्ता, ते धम्मा कतिहि खन्धेहि…पे… सङ्गहिता? ते धम्मा असङ्खतं खन्धतो ठपेत्वा एकेन खन्धेन एकादसहायतनेहि एकादसहि धातूहि सङ्गहिता. कतिहि असङ्गहिता? चतूहि खन्धेहि एकेनायतनेन सत्तहि धातूहि असङ्गहिता’’ति –

वचनतो सब्बविञ्ञाणफस्सवेदनापरिग्गहो कतो. यदि हि एत्थ विञ्ञाणफस्सवेदना सप्पदेसा सियुं, ‘‘विपाका धम्मा’’ति इमस्स विय विस्सज्जनं सिया, तस्मा तत्थ अभिधम्मभाजनीयवसेन सङ्खारपच्चया विञ्ञाणादयो गहिताति वेदितब्बा. अविज्जापच्चया सङ्खारा च अभिधम्मभाजनीये चतुभूमककुसलसङ्खारो अकुसलसङ्खारो च वुत्तोति सो एव धातुकथायं गहितोति दट्ठब्बो. भवो पन धातुकथायं कम्मुपपत्तिभवविसेसदस्सनत्थं न अभिधम्मभाजनीयवसेन गहितो. एवञ्च कत्वा तत्थ ‘‘उपादानपच्चया भवो’’ति अनुद्धरित्वा ‘‘कम्मभवो’’तिआदिनाव नयेन भवो उद्धटो. विपाकञ्हेतन्ति विञ्ञाणस्स विपाकत्ता सङ्खारपच्चयत्तं साधेति, तस्स पन साधनत्थं ‘‘उपचितकम्माभावे विपाकाभावतो’’ति वुत्तन्ति तं विवरन्तो ‘‘विपाकञ्चा’’तिआदिमाह.

येभुय्येन लोभसम्पयुत्तजवनावसानेति जवनेन तदारम्मणनियमे सोमनस्ससहगतानन्तरं सोमनस्ससहगततदारम्मणस्स वुत्तत्ता सोमनस्ससहगतानेव सन्धाय वुत्तन्ति वेदितब्बं. यस्मा पन तिहेतुकजवनावसाने च कदाचि अहेतुकं तदारम्मणं होति, तस्मा ‘‘येभुय्येना’’ति आह. सकिं वाति ‘‘दिरत्ततिरत्ता’’दीसु विय वेदितब्बं. द्विक्खत्तुमेव पन उप्पज्जन्तीति वदन्ति. ‘‘दिरत्ततिरत्त’’न्ति एत्थ पन वा-सद्दस्स अभावा वचनसिलिट्ठतामत्तेन दिरत्तग्गहणं कतन्ति युज्जति, ‘‘निरन्तरतिरत्तदस्सनत्थं वा’’ति. इध पन वा-सद्दो विकप्पनत्थो वुत्तोति सकिं एव च कदाचि पवत्तिं सन्धाय ‘‘सकिं वा’’ति वुत्तन्ति दट्ठब्बं. तेनेव हि सकिं तदारम्मणप्पवत्तिया विचारेतब्बतं दस्सेन्तो ‘‘चित्तप्पवत्तिगणनायं पना’’तिआदिमाह. तत्थ चित्तप्पवत्तिगणनायन्ति विपाककथायं बलवरूपादिके आरम्मणे वुत्तं चित्तप्पवत्तिगणनं सन्धायाह. तत्थ हि द्वेव तदारम्मणुप्पत्तिवारा आगता. जवनविसयानुभवनञ्हि तदारम्मणं आसन्नभेदे तस्मिं विसये एकचित्तक्खणावसिट्ठायुके न उप्पज्जेय्याति अधिप्पायो. अनुरूपाय पटिसन्धियाति अकुसलविपाकस्स अपायपटिसन्धि, कामावचरादिकुसलविपाकानं कामरूपारूपसुगतिपटिसन्धियो यथाकम्मं अनुरूपा.

पटिसन्धिकथा महाविसयाति कत्वा पवत्तिमेव ताव दस्सेन्तो ‘‘पवत्तियं पना’’तिआदिमाह. अहेतुकद्वयादीनं द्वारनियमानियमावचनं भवङ्गभूतानं सयमेव द्वारत्ता चुतिपटिसन्धिभूतानञ्च भवङ्गसङ्खातेन अञ्ञेन च द्वारेन अनुप्पत्तितो नियतं अनियतं वा द्वारं एतेसन्ति वत्तुं असक्कुणेय्यत्ता. एकस्स सत्तस्स पवत्तरूपावचरविपाको पथवीकसिणादीसु यस्मिं आरम्मणे पवत्तो, ततो अञ्ञस्मिं तस्स पवत्ति नत्थीति रूपावचरानं नियतारम्मणता वुत्ता. तत्रस्साति पवत्तियं बात्तिंसविधस्स.

इन्द्रियप्पवत्तिआनुभावतो एव चक्खुसोतद्वारभेदेन, तस्स च विञ्ञाणवीथिभेदायत्तत्ता वीथिभेदेन च भवितब्बं, तस्मिञ्च सति ‘‘आवज्जनानन्तरं दस्सनं सवनं वा तदनन्तरं सम्पटिच्छन’’न्तिआदिना चित्तनियमेन भवितब्बं. तथा च सति सम्पटिच्छनसन्तीरणानम्पि भावो सिद्धो होति, न इन्द्रियप्पवत्तिआनुभावेन दस्सनसवनमत्तस्सेव, नापि इन्द्रियानं एव दस्सनसवनकिच्चताति इममत्थं दस्सेन्तो आह ‘‘द्वारवीथिभेदे चित्तनियमतो चा’’ति. पठमकुसलेन चे तदारम्मणस्स उप्पत्ति होति, तं पठमकुसलानन्तरं उप्पज्जमानं जनकं अनुबन्धति नाम, दुतियकुसलादिअनन्तरं उप्पज्जमानं जनकसदिसं अनुबन्धति नाम, अकुसलानन्तरं उप्पज्जमानञ्च कामावचरताय जनकसदिसन्ति.

एकादस तदारम्मणचित्तानि…पे… तदारम्मणं न गण्हन्तीति तदारम्मणभावताय ‘‘तदारम्मण’’न्ति लद्धनामानि तदारम्मणभावं न गण्हन्ति, तदारम्मणभावेन नप्पवत्तन्तीति अत्थो. अथ वा नामगोत्तं आरब्भ जवने जविते तदारम्मणं तस्स जवनस्स आरम्मणं न गण्हन्ति, नालम्बन्तीति अत्थो. रूपारूपधम्मेति रूपारूपावचरे धम्मे. इदं पन वत्वा ‘‘अभिञ्ञाञाणं आरब्भा’’ति विसेसनं परित्तादिआरम्मणताय कामावचरसदिसेसु चेव तदारम्मणानुप्पत्तिदस्सनत्थं. मिच्छत्तनियता धम्मा मग्गो विय भावनाय सिद्धा महाबला चाति तत्थ जवनेन पवत्तमानेन सानुबन्धनेन न भवितब्बन्ति तेसु तदारम्मणं पटिक्खित्तं. लोकुत्तरधम्मे आरब्भाति एतेनेव सिद्धे ‘‘सम्मत्तनियतधम्मेसू’’ति विसुं उद्धरणं सम्मत्तमिच्छत्तनियतधम्मानं अञ्ञमञ्ञपटिपक्खाति बलवभावेन तदारम्मणस्स अवत्थुभावदस्सनत्थं.

एवं पवत्तियं विञ्ञाणप्पवत्तिं दस्सेत्वा पटिसन्धियं दस्सेतुं ‘‘यं पन वुत्त’’न्तिआदिमाह. केन कत्थाति केन चित्तेन कस्मिं भवे. एकूनवीसति पटिसन्धियो तेन तेन चित्तेन पवत्तमाना पटिसन्धिक्खणे रूपारूपधम्माति तेन तेन चित्तेन सा सा तत्थ तत्थ पटिसन्धि होतीति वुत्ता. तस्साति चित्तस्स.

आगन्त्वाति आगतं विय हुत्वा. गोपकसीवलीति रञ्ञो हितारक्खे गोपककुले जातो सीवलिनामको. कम्मादिअनुस्सरणब्यापाररहितत्ता ‘‘सम्मूळ्हकालकिरिया’’ति वुत्ता. अब्यापारेनेव हि तत्थ कम्मादिउपट्ठानं होतीति. ‘‘पिसियमानाय मक्खिकाय पठमं कायद्वारावज्जनं भवङ्गं नावट्टेति अत्तना चिन्तियमानस्स कस्सचि अत्थिताया’’ति केचि कारणं वदन्ति, तदेतं अकारणं भवङ्गविसयतो अञ्ञस्स चिन्तियमानस्स अभावा अञ्ञचित्तप्पवत्तकाले च भवङ्गावट्टनस्सेव असम्भवतो. इदं पनेत्थ कारणं सिया – ‘‘तानिस्स तम्हि समये ओलम्बन्ति अज्झोलम्बन्ति अभिप्पलम्बन्ती’’ति (म. नि. ३.२४८) वचनतो तीसु जवनवारेसु अप्पवत्तेस्वेव कम्मादिउपट्ठानेन भवितब्बं. अनेकजवनवारप्पवत्तिया हि अज्झोलम्बनं अभिप्पलम्बनञ्च होतीति. तस्मा कायद्वारावज्जनं अनावट्टेत्वा मनोद्वारावज्जनमेव कम्मादिआलम्बणं पठमं भवङ्गं आवट्टेति, ततो फोट्ठब्बस्स बलवत्ता दुतियवारे कायविञ्ञाणवीथि पच्चुप्पन्ने फोट्ठब्बे पवत्तति, ततो पुरिमजवनवारगहितेस्वेव कम्मादीसु कमेन मनोद्वारजवनं जवित्वा मूलभवङ्गसङ्खातं आगन्तुकभवङ्गसङ्खातं वा तदारम्मणं भवङ्गं ओतरति, तदारम्मणाभावे वा भवङ्गमेव. एतस्मिं ठाने कालं करोतीति तदारम्मणानन्तरेन चुतिचित्तेन, तदारम्मणाभावे वा भवङ्गसङ्खातेनेव चुतिचित्तेन चवतीति अत्थो. भवङ्गमेव हि चुतिचित्तं हुत्वा पवत्ततीति चुतिचित्तं इध ‘‘भवङ्ग’’न्ति वुत्तन्ति. मनोद्वारविसयो लहुकोति लहुकपच्चुपट्ठानं सन्धाय वुत्तं ‘‘अरूपधम्मानं…पे… लहुको’’ति. अरूपधम्मस्स हि मनोद्वारस्स विसयो लहुकपच्चुपट्ठानोति. बलवति च रूपधम्मस्स कायद्वारस्स विसये अप्पवत्तित्वा मनोद्वारविसये कम्मादिम्हि पठमं चित्तप्पवत्तिदस्सनेन अरूपधम्मानं विसयस्स लहुकता दीपिताति. रूपानं विसयाभावेपि वा ‘‘अरूपधम्मान’’न्ति वचनं येसं विसयो अत्थि, तंदस्सनत्थमेवाति दट्ठब्बं. तेन लहुकम्मादीसु चित्तप्पवत्तितो लहुगहणीयता विसयस्स लहुकता.

कम्मादीनं भूमिचित्तुपादादिवसेन वित्थारतो अनन्तो पभेदोति ‘‘सङ्खेपतो’’ति आह.

अविज्जातण्हादिकिलेसेसु अनुपच्छिन्नेस्वेव कम्मादिनो उपट्ठानं, तञ्चारब्भ चित्तसन्तानस्स भवन्तरनिन्नपोणपब्भारता होतीति आह ‘‘अनुपच्छिन्नकिलेसबलविनामित’’न्ति. सन्ताने हि विनामिते तदेकदेसभूतं पटिसन्धिचित्तञ्च विनामितमेव होति, न च एकदेसविनामितभावेन विना सन्तानविनामितता अत्थीति. सब्बत्थ पन ‘‘दुग्गतिपटिसन्धिनिन्नाय चुतिया पुरिमजवनानि अकुसलानि, इतराय च कुसलानी’’ति निच्छिनन्ति. ‘‘निमित्तस्सादगधितं वा, भिक्खवे, विञ्ञाणं तिट्ठमानं तिट्ठति अनुब्यञ्जनस्सादगधितं वा. तस्मिं चे समये कालं करोति, ठानमेतं विज्जति, यं द्विन्नं गतीनं अञ्ञतरं गतिं उपपज्जेय्य निरयं वा तिरच्छानयोनिं वा’’ति (सं. नि. ४.२३५) वुत्तं. तस्मा आसन्नं अकुसलं दुग्गतियं, कुसलञ्च सुगतियं पटिसन्धिया उपनिस्सयो होतीति.

रागादिहेतुभूतं हीनमारम्मणन्ति अकुसलविपाकस्स आरम्मणं भवितुं युत्तं अनिट्ठारम्मणं आह. तम्पि हि सङ्कप्पवसेन रागस्सपि हेतु होतीति. अकुसलविपाकजनककम्मसहजातानं वा तंसदिसासन्नचुतिजवनचेतनासहजातानञ्च रागादीनं हेतुभावो एव हीनता. तञ्हि पच्छानुतापजनककम्मानमारम्मणं कम्मवसेन अनिट्ठं अकुसलविपाकस्स आरम्मणं भवेय्य, अञ्ञथा च इट्ठारम्मणे पवत्तस्स अकुसलकम्मस्स विपाको कम्मनिमित्तारम्मणो न भवेय्य. न हि अकुसलविपाको इट्ठारम्मणो भवितुमरहतीति. पञ्चद्वारे च आपाथमागच्छन्तं पच्चुप्पन्नं कम्मनिमित्तं आसन्नकतकम्मारम्मणसन्ततियं उप्पन्नं तंसदिसञ्च दट्ठब्बं, अञ्ञथा तदेव पटिसन्धिआरम्मणूपट्ठापकं तदेव च पटिसन्धिजनकं भवेय्य, न च पटिसन्धिया उपचारभूतानि विय ‘‘एतस्मिं तया पवत्तितब्ब’’न्ति पटिसन्धिया आरम्मणं अनुपादेन्तानि विय च पवत्तानि चुतिआसन्नानि जवनानि पटिसन्धिजनकानि भवेय्युं. ‘‘कतत्ता उपचितत्ता’’ति (ध. स. ४३१) हि वुत्तं. तदा च तंसमानवीथियं विय पवत्तमानानि कथं कतूपचितानि सियुं, न च अस्सादितानि तदा, न च लोकियानि लोकुत्तरानि विय समानवीथिफलानि होन्ति.

‘‘पुब्बे वास्स तं कतं होति पापकम्मं दुक्खवेदनीयं, पच्छा वास्स तं कतं होति पापकम्मं दुक्खवेदनीयं, मरणकाले वास्स होति मिच्छादिट्ठि समत्ता समादिन्ना, तेन सो कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जती’’ति (म. नि. ३.३०३) –

आदिना सुत्ते मरणकाले समत्ताय समादिन्नाय मिच्छादिट्ठिया सम्मादिट्ठिया च सहजातचेतनाय पटिसन्धिदानं वुत्तं, न च दुब्बलेहि पञ्चद्वारिकजवनेहि मिच्छादिट्ठि सम्मादिट्ठि वा समत्ता होति समादिन्ना. वक्खति च –

‘‘सब्बम्पि हेतं कुसलाकुसलधम्मपटिविजाननादिचवनपरियोसानं किच्चं मनोद्वारिकचित्तेनेव होति, न पञ्चद्वारिकेनाति सब्बस्सपेतस्स किच्चस्स करणे सहजवनकानि वीथिचित्तानि पटिक्खित्तानी’’ति (विभ. अट्ठ. ७६६).

तत्थ हि ‘‘न किञ्चि धम्मं पटिविजानातीति ‘मनोपुब्बङ्गमा धम्मा’ति (ध. प. १-२) एवं वुत्तं एकम्पि कुसलं वा अकुसलं वा न पटिविजानाती’’ति (विभ. अट्ठ. ७६६) च वुत्तं. येसं पटिविभावनप्पवत्तिया सुखं वा दुक्खं वा अन्वेति, तेसं सा पवत्ति पञ्चद्वारे पटिक्खित्ता, कुसलाकुसलकम्मसमादानञ्च तादिसमेवाति. तदारम्मणानन्तरं पन चवनं, तदनन्तरा च उपपत्ति मनोद्वारिका एव होति, न सहजवनकवीथिचित्ते परियापन्नाति इमिना अधिप्पायेन इध पञ्चद्वारिकतदारम्मणानन्तरं चुति, तदनन्तरं पटिसन्धि च वुत्ताति दट्ठब्बं. तत्थ अवसेसपञ्चचित्तक्खणायुके रूपादिम्हि उप्पन्नं पटिसन्धिं सन्धायेव ‘‘पच्चुप्पन्नारम्मणं उपपत्तिचित्तं पच्चुप्पन्नारम्मणस्स भवङ्गस्स अनन्तरपच्चयेन पच्चयो’’ति, अवसेसेकचित्तक्खणायुके च उप्पन्नं सन्धाय ‘‘पच्चुप्पन्नारम्मणं उपपत्तिचित्तं अतीतारम्मणस्स भवङ्गस्स अनन्तरपच्चयेन पच्चयो’’ति (पट्ठा. २.१९.२८) वुत्तन्ति वेदितब्बं.

सुद्धाय वाति महग्गतकम्मनिमित्तारम्मणाय जवनवीथिया तदारम्मणरहितायाति अत्थो. सा पन जवनवीथि महग्गतविपाकस्स उपचारो विय दट्ठब्बा. केचि पन तं वीथिं महग्गतावसानं वदन्ति. अतीतारम्मणा एकादसविधा, नवत्तब्बारम्मणा सत्तविधा.

एतेनानुसारेन आरुप्पचुतियापि अनन्तरा पटिसन्धि वेदितब्बाति इदं कस्मा वुत्तं, ननु ‘‘पथवीकसिणज्झानादिवसेन पटिलद्धमहग्गतसुगतियं ठितस्सा’’ति एवमादिके एव नये अयम्पि पटिसन्धि अवरुद्धाति? न, तत्थ रूपावचरचुतिअनन्तराय एव पटिसन्धिया वुत्तत्ता. तत्थ हि ‘‘पथवीकसिणादिकं वा निमित्तं महग्गतचित्तं वा मनोद्वारे आपाथमागच्छति. चक्खुसोतानं वा’’तिआदिकेन रूपावचरचुतिया एव अनन्तरा पटिसन्धि वुत्ताति विञ्ञायति. अथापि यथासम्भवयोजनाय अयम्पि पटिसन्धि तत्थेव अवरुद्धा, अरूपावचरचुतिअनन्तरा पन रूपावचरपटिसन्धि नत्थि, अरूपावचरे च उपरूपरिचुतिया हेट्ठिमा हेट्ठिमा पटिसन्धीति चतुत्थारुप्पचुतिया नवत्तब्बारम्मणा पटिसन्धि नत्थि. तेन ततो तत्थेव अतीतारम्मणा कामावचरे च अतीतपच्चुप्पन्नारम्मणा पटिसन्धि इतराहि च यथासम्भवं अतीतनवत्तब्बारम्मणा आरुप्पपटिसन्धि, अतीतपच्चुप्पन्नारम्मणा च कामावचरपटिसन्धि योजेतब्बाति इमस्स विसेसस्स दस्सनत्थं विसुं उद्धरणं कतं.

एवं आरम्मणवसेन एकविधाय कामावचरसुगतिचुतिया दुविधा दुग्गतिपटिसन्धि, दुग्गतिचुतिया दुविधा सुगतिपटिसन्धि, कामावचरसुगतिचुतिया द्विएकद्विप्पकारानं कामरूपारुप्पानं वसेन पञ्चविधा सुगतिपटिसन्धि, रूपावचरचुतिया च तथेव पञ्चविधा, दुविधाय आरुप्पचुतिया पच्चेकं द्विन्नं द्विन्नं कामारुप्पानं वसेन अट्ठविधा च पटिसन्धि दस्सिता, दुग्गतिचुतिया पन एकविधाय दुग्गतिपटिसन्धि दुविधा न दस्सिता, तं दस्सेतुं ‘‘दुग्गतियं ठितस्स पना’’तिआदिमाह. यथावुत्ता पन –

द्विद्विपञ्चप्पकारा च, पञ्चाट्ठदुविधापि च;

चतुवीसति सब्बापि, ता होन्ति पटिसन्धियो.

‘‘कामावचरस्स कुसलस्स कम्मस्स कतत्ता’’तिआदिना (ध. स. ४३१, ४५५, ४९८) नानाक्खणिककम्मपच्चयभावो दस्सितप्पकारोति उपनिस्सयपच्चयभावमेव दस्सेन्तो ‘‘वुत्तञ्हेत’’न्तिआदिमाह.

आदिना सहातिआदिना विमिस्सविञ्ञाणेन सह. ओमतो द्वे वा तयो वा दसका उप्पज्जन्तीति गब्भसेय्यकानं वसेन वुत्तं. अञ्ञत्थ हि अनेके कलापा सह उप्पज्जन्ति. ब्रह्मत्तभावेपि हि अनेकगावुतप्पमाणे अनेके कलापा सहुप्पज्जन्तीति तिंसतो अधिकानेव रूपानि होन्ति गन्धरसाहारानं पटिक्खित्तत्ता चक्खुसोतवत्थुसत्तकजीवितछक्कभावेपि तेसं बहुत्ता. अट्ठकथायं पन तत्थपि चक्खुसोतवत्थुदसकानं जीवितनवकस्स च उप्पत्ति वुत्ता, पाळियं पन ‘‘रूपधातुया उपपत्तिक्खणे ठपेत्वा असञ्ञसत्तानं देवानं पञ्चायतनानि पातुभवन्ति, पञ्च धातुयो पातुभवन्ती’’ति वुत्तं, तथा ‘‘रूपधातुया छ आयतनानि नव धातुयो’’ति सब्बसङ्गहवसेन तत्थ विज्जमानायतनधातुयो दस्सेतुं वुत्तं. कथावत्थुम्हि च घानायतनादीनं विय गन्धायतनादीनञ्च तत्थ भावो पटिक्खित्तो ‘‘अत्थि तत्थ घानायतनन्ति? आमन्ता, अत्थि तत्थ गन्धायतनन्ति? न हेवं वत्तब्बे’’तिआदिना (कथा. ५१९), न च अफोट्ठब्बायतनानं पथवीधातुआदीनं विय अगन्धरसायतनानं गन्धरसानं तत्थ भावो सक्का वत्तुं फुसितुं असक्कुणेय्यताविनिमुत्तस्स पथवीआदिसभावस्स विय गन्धरसभावविनिमुत्तस्स गन्धरससभावस्स अभावा.

यदि च घानसम्फस्सादीनं कारणभावो नत्थीति आयतनानीति तेन वुच्चेय्युं, धातु-सद्दो पन निस्सत्तनिज्जीववाचकोति गन्धधातुरसधातूति अवचने नत्थि कारणं, धम्मभावो च तेसं एकन्तेन इच्छितब्बो सभावधारणादिलक्खणतो अञ्ञस्स अभावा, धम्मानञ्च आयतनभावो एकन्ततो यमके (यम. १. आयतनयमक.१३) वुत्तो ‘‘धम्मो आयतनन्ति? आमन्ता’’ति. तस्मा तेसं गन्धरसायतनभावाभावेपि कोचि आयतनसभावो वत्तब्बो. यदि च फोट्ठब्बभावतो अञ्ञो पथवीधातुआदिभावो विय गन्धरसभावतो अञ्ञो तेसं कोचि सभावो सिया, तेसं धम्मायतने सङ्गहो. गन्धरसभावे पन आयतनभावे च सति गन्धो च सो आयतनञ्च गन्धायतनं, रसो च सो आयतनञ्च रसायतनन्ति इदमापन्नमेवाति गन्धरसायतनभावो च न सक्का निवारेतुं, ‘‘तयो आहारा’’ति (विभ. ९९३) च वचनतो कबळीकाराहारस्स तत्थ अभावो विञ्ञायति. तस्मा यथा पाळिया अविरोधो होति, तथा रूपगणना कातब्बा. एवञ्हि धम्मता न विलोमिता होतीति.

जातिउण्णायाति गब्भं फालेत्वा गहितउण्णायातिपि वदन्ति. सम्भवभेदोति अत्थिताभेदो. निज्झामतण्हिका किर निच्चं दुक्खातुरताय कामं सेवित्वा गब्भं न गण्हन्ति.

रूपीब्रह्मेसु ताव ओपपातिकयोनिकेसूति ओपपातिकयोनिकेहि रूपीब्रह्मे निद्धारेति. ‘‘संसेदजोपपातीसु अवकंसतो तिंसा’’ति एतं विवरन्तो आह ‘‘अवकंसतो पना’’तिआदि, तं पनेतं पाळिया न समेति. न हि पाळियं कामावचरानं संसेदजोपपातिकानं अघानकानं उपपत्ति वुत्ता. धम्महदयविभङ्गे (विभ. १००७) हि –

‘‘कामधातुया उपपत्तिक्खणे कस्सचि एकादसायतनानि पातुभवन्ति, कस्सचि दसायतनानि, कस्सचि अपरानि दसायतनानि, कस्सचि नवायतनानि, कस्सचि सत्तायतनानि पातुभवन्ती’’ति –

वुत्तं, न वुत्तं ‘‘अट्ठायतनानि पातुभवन्ती’’ति. तथा ‘‘दसायतनानि पातुभवन्ती’’ति तिक्खत्तुं वत्तब्बं सिया, अघानकउपपत्तिया विज्जमानाय तिक्खत्तुञ्च ‘‘नवायतनानि पातुभवन्ती’’ति, न च तं वुत्तं. एवं धातुपातुभावादिपञ्हेसु यमकेपि घानजिव्हाकायानं सहचारिता वुत्ताति.

चुतिपटिसन्धीनं खन्धादीहि अञ्ञमञ्ञं समानता अभेदो, असमानता भेदो. नयमुखमत्तं दस्सेत्वा वुत्तं अवुत्तञ्च सब्बं सङ्गण्हित्वा आह ‘‘अयं ताव अरूपभूमीसुयेव नयो’’ति. रूपारूपावचरानं उपचारस्स बलवताय ततो चवित्वा दुग्गतियं उपपत्ति नत्थीति ‘‘एकच्चसुगतिचुतिया’’ति आह. एकच्चदुग्गतिपटिसन्धीति एत्थ एकच्चग्गहणस्स पयोजनं मग्गितब्बं. अयं पनेत्थाधिप्पायो सिया – नानत्तकायनानत्तसञ्ञीसु वुत्ता एकच्चे विनिपातिका तिहेतुकादिपटिसन्धिका, तेसं तं पटिसन्धिं विनिपातभावेन दुग्गतिपटिसन्धीति गहेत्वा सब्बसुगतिचुतियाव सा पटिसन्धि होति, न एकच्चसुगतिचुतिया एवाति तंनिवत्तनत्थं एकच्चदुग्गतिग्गहणं कतं. अपायपटिसन्धि एव हि एकच्चसुगतिचुतिया होति, न सब्बसुगतिचुतिया. अथ वा दुग्गतिपटिसन्धि दुविधा एकच्चसुगतिचुतिया अनन्तरा दुग्गतिचुतिया चाति. तत्थ पच्छिमं वज्जेत्वा पुरिमं एव गण्हितुं आह ‘‘एकच्चदुग्गतिपटिसन्धी’’ति. अहेतुकचुतिया सहेतुकपटिसन्धीति दुहेतुका तिहेतुका च योजेतब्बा. मण्डूकदेवपुत्तादीनं विय हि अहेतुकचुतिया तिहेतुकपटिसन्धिपि होतीति.

तस्स तस्स विपरीततो च यथायोगं योजेतब्बन्ति ‘‘एकच्चसुगतिचुतिया एकच्चदुग्गतिपटिसन्धी’’तिआदीसु भेदविसेसेसु ‘‘एकच्चदुग्गतिचुतिया एकच्चसुगतिपटिसन्धी’’तिआदिना यं यं युज्जति, तं तं योजेतब्बन्ति अत्थो. युज्जमानमत्तापेक्खनवसेन नपुंसकनिद्देसो कतो, योजेतब्बन्ति वा भावत्थो दट्ठब्बो. अमहग्गतबहिद्धारम्मणाय महग्गतअज्झत्तारम्मणातिआदीसु पन विपरीतयोजना न कातब्बा. न हि महग्गतअज्झत्तारम्मणाय चुतिया अरूपभूमीसु अमहग्गतबहिद्धारम्मणा पटिसन्धि अत्थि. चतुक्खन्धाय अरूपचुतिया पञ्चक्खन्धा कामावचरपटिसन्धीति एतस्स विपरियायो सयमेव योजितो. अतीतारम्मणचुतिया पच्चुप्पन्नारम्मणा पटिसन्धीति एतस्स च विपरियायो नत्थि एवाति. भेदविसेसो एव च एवं वित्थारेन दस्सितो, अभेदविसेसो पन एकेकस्मिं भेदे तत्थ तत्थेव चुतिपटिसन्धियोजनावसेन योजेतब्बो ‘‘पञ्चक्खन्धाय कामावचराय पञ्चक्खन्धा कामावचरा…पे… अवितक्कअविचाराय अवितक्कअविचारा’’ति, चतुक्खन्धाय पन चतुक्खन्धा सयमेव योजिता. एतेनेव नयेन सक्का ञातुन्ति पञ्चक्खन्धादीसु अभेदविसेसो न दस्सितोति. ततो हेतुं विनाति तत्थ हेतुं विना.

अङ्गपच्चङ्गसन्धीनं बन्धनानि अङ्गपच्चङ्गसन्धिबन्धनानि, तेसं छेदकानं. निरुद्धेसु चक्खादीसूति अतिमन्दभावूपगमनं सन्धाय वुत्तन्ति वेदितब्बं. पञ्चद्वारिकविञ्ञाणानन्तरम्पि हि पुब्बे चुति दस्सिता. यमके च (यम. १.आयतनयमक.१२०) –

‘‘यस्स चक्खायतनं निरुज्झति, तस्स मनायतनं निरुज्झतीति? आमन्ता. यस्स वा पन मनायतनं निरुज्झति, तस्स चक्खायतनं निरुज्झतीति? सचित्तकानं अचक्खुकानं चवन्तानं तेसं मनायतनं निरुज्झति, नो च तेसं चक्खायतनं निरुज्झति. सचक्खुकानं चवन्तानं तेसं मनायतनञ्च निरुज्झति, चक्खायतनञ्च निरुज्झती’’ति –

आदिना चक्खायतनादीनं चुतिचित्तेन सह निरोधो वुत्तोति. लद्धो अवसेसो अविज्जादिको विञ्ञाणस्स पच्चयो एतेनाति लद्धावसेसपच्चयो, सङ्खारो. अविज्जापटिच्छादितादीनवे तस्मिं कम्मादिविसये पटिसन्धिविञ्ञाणस्स आरम्मणभावेन उप्पत्तिट्ठानभूते तण्हाय अप्पहीनत्ता एव पुरिमुप्पन्नाय च सन्ततिया परिणतत्ता पटिसन्धिट्ठानाभिमुखं विञ्ञाणं निन्नपोणपब्भारं हुत्वा पवत्ततीति आह ‘‘तण्हा नामेती’’ति. सहजातसङ्खाराति चुतिआसन्नजवनविञ्ञाणसहजातचेतना, सब्बेपि वा फस्सादयो. तस्मिं पटिसन्धिट्ठाने कम्मादिविसये विञ्ञाणं खिपन्ति, खिपन्ता विय तस्मिं विसये पटिसन्धिवसेन विञ्ञाणपतिट्ठानस्स हेतुभावेन पवत्तन्तीति अत्थो.

न्ति तं विञ्ञाणं, चुतिपटिसन्धितदासन्नविञ्ञाणानं सन्ततिवसेन विञ्ञाणन्ति उपनीतेकत्तं. तण्हाय नामियमानं…पे… पवत्ततीति नमनखिपनपुरिमनिस्सयजहनापरनिस्सयस्सादननिस्सयरहितपवत्तनानि सन्ततिवसेन तस्सेवेकस्स विञ्ञाणस्स होन्ति, न अञ्ञस्साति दस्सेति. सन्ततिवसेनाति च वदन्तो ‘‘तदेविदं विञ्ञाणं सन्धावति संसरति अनञ्ञ’’न्ति (म. नि. १.३९६) इदञ्च मिच्छागाहं पटिक्खिपति. सति हि नानत्तनये सन्ततिवसेन एकत्तनयो होतीति. ओरिमतीररुक्खविनिबद्धरज्जु विय पुरिमभवत्तभावविनिबन्धं कम्मादिआरम्मणं दट्ठब्बं, पुरिसो विय विञ्ञाणं, तस्स मातिकातिक्कमनिच्छा विय तण्हा, अतिक्कमनपयोगो विय खिपनकसङ्खारा. यथा च सो पुरिसो परतीरे पतिट्ठहमानो परतीररुक्खविनिबद्धं किञ्चि अस्सादयमानो अनस्सादयमानो वा केवलं पथवियं सबलपयोगेहेव पतिट्ठाति, एवमिदम्पि भवन्तरत्तभावविनिबद्धं हदयवत्थुनिस्सयं पञ्चवोकारभवे अस्सादयमानं चतुवोकारभवे अनस्सादयमानं वा केवलं आरम्मणसम्पयुत्तकम्मेहेव पवत्तति. तत्थ अस्सादयमानन्ति पापुणन्तं, पटिलभमानन्ति अत्थो.

भवन्तरादिपटिसन्धानतोति भवन्तरस्स आदिसम्बन्धनतो, भवन्तरादयो वा भवयोनिगतिविञ्ञाणट्ठितिसत्तावासन्तरा, तेसं पटिसन्धानतोति अत्थो. कम्मन्ति पटिसन्धिजनकं कम्मं. सङ्खाराति चुतिआसन्नजवनविञ्ञाणसहगता खिपनकसङ्खारा.

सद्दादिहेतुकाति एत्थ पटिघोसो सद्दहेतुको, पदीपो पदीपन्तरादिहेतुको, मुद्दा लञ्छनहेतुका, छाया आदासादिगतमुखादिहेतुका. अञ्ञत्र अगन्त्वा होन्तीति सद्दादिपच्चयदेसं अगन्त्वा सद्दादिहेतुका होन्ति ततो पुब्बे अभावा, एवमिदम्पि पटिसन्धिविञ्ञाणं न हेतुदेसं गन्त्वा तंहेतुकं होति ततो पुब्बे अभावा, तस्मा न इदं हेतुदेसतो पुरिमभवतो आगतं पटिघोसादयो विय सद्दादिदेसतो, नापि तत्थ हेतुना विना उप्पन्नं सद्दादीहि विना पटिघोसादयो वियाति अत्थो. अथ वा अञ्ञत्र अगन्त्वा होन्तीति पुब्बे पच्चयदेसे सन्निहिता हुत्वा ततो अञ्ञत्र गन्त्वा तप्पच्चया न होन्ति उप्पत्तितो पुब्बे अभावा, नापि सद्दादिपच्चया न होन्ति, एवमिदम्पीति वुत्तनयेन योजेतब्बं. एस नयोति बीजङ्कुरादीसु सब्बहेतुहेतुसमुप्पन्नेसु यथासम्भवं योजना कातब्बाति दस्सेति. इधापि हि हेतुहेतुसमुप्पन्नविञ्ञाणानं एकन्तमेकत्ते सति न मनुस्सगतिको देवगतिभूतो सिया, एकन्तनानत्ते न कम्मवतो फलं सिया. ततो ‘‘रत्तस्स बीजं, रत्तस्स फल’’न्तिआदिकस्स विय ‘‘भूतपुब्बाहं, भन्ते, रोहितस्सो नाम इसी’’तिआदिकस्स (सं. नि. १.१०७) वोहारस्स लोपो सिया, तस्मा एत्थ सन्तानबन्धे सति हेतुहेतुसमुप्पन्नेसु न एकन्तमेव एकता वा नानता वा उपगन्तब्बा. एत्थ च एकन्तएकतापटिसेधेन ‘‘सयंकतं सुखं दुक्ख’’न्ति इमं दिट्ठिं निवारेति, एकन्तनानतापटिसेधेन ‘‘परंकतं सुखं दुक्ख’’न्ति, हेतुहेतुसमुप्पन्नभाववचनेन ‘‘अधिच्चसमुप्पन्न’’न्ति. एत्थाति एकसन्ताने.

चतुमधुरअलत्तकरसादिभावना अम्बमातुलुङ्गादिबीजानं अभिसङ्खारो. एत्थ बीजं विय कम्मवा सत्तो, अभिसङ्खारो विय कम्मं, बीजस्स अङ्कुरादिप्पबन्धो विय सत्तस्स पटिसन्धिविञ्ञाणादिप्पबन्धो, तत्थुप्पन्नस्स मधुरस्स रत्तकेसरस्स वा फलस्स वा तस्सेव बीजस्स, ततो एव च अभिसङ्खारतो भावो विय कम्मकारकस्सेव सत्तस्स, तंकम्मतो एव च फलस्स भावो वेदितब्बो. बालसरीरे कतं विज्जापरियापुणनं सिप्पसिक्खनं ओसधप्पयोगो च न वुड्ढसरीरं गच्छन्ति. अथ च तंनिमित्तं विज्जापाटवं सिप्पजाननं अनामयता च वुड्ढसरीरे होति, न च तं अञ्ञस्स होति तंसन्ततिपरियापन्ने एव वुड्ढसरीरे उप्पज्जनतो, न च यथापयुत्तेन विज्जापरियापुणनादिना विना अञ्ञतो होति तदभावे अभावतो. एवमिधापि सन्ताने यं फलं, एतं नाञ्ञस्स, न च अञ्ञतोति योजेतब्बं. न अञ्ञतोति एतेन च सङ्खाराभावे फलाभावमेव दस्सेति, नाञ्ञपच्चयनिवारणं करोति.

यम्पि वुत्तं, तत्थ वदामाति वचनसेसो. तत्थ वा उपभुञ्जके असति सिद्धा भुञ्जकसम्मुतीति सम्बन्धो. फलतीति सम्मुति फलतिसम्मुति.

एवं सन्तेपीति असङ्कन्तिपातुभावे, तत्थ च यथावुत्तदोसपरिहरणे सति सिद्धेति अत्थो. पवत्तितो पुब्बेति कम्मायूहनक्खणतो पुब्बे. पच्छा चाति विपच्चनपवत्तितो पच्छा च. अविपक्कविपाका कतत्ता चे पच्चया, विपक्कविपाकानम्पि कतत्तं समानन्ति तेसम्पि फलावहता सियाति आसङ्कानिवत्तनत्थं आह ‘‘न च निच्चं फलावहा’’ति. न विज्जमानत्ता वा अविज्जमानत्ता वाति एतेन विज्जमानत्तं अविज्जमानत्तञ्च निस्साय वुत्तदोसेव परिहरति.

तस्सा पाटिभोगकिरियाय, भण्डकीणनकिरियाय, इणगहणादिकिरियाय वा करणमत्तं तंकिरियाकरणमत्तं. तदेव तदत्थनिय्यातने पटिभण्डदाने इणदाने च पच्चयो होति, अफलितनिय्यातनादिफलन्ति अत्थो.

अविसेसेनाति ‘‘तिहेतुको तिहेतुकस्सा’’तिआदिकं भेदं अकत्वाव सामञ्ञतो, पिण्डवसेनाति अत्थो. सब्बत्थ उपनिस्सयपच्चयो बलवकम्मस्स वसेन योजेतब्बो. ‘‘दुब्बलञ्हि उपनिस्सयपच्चयो न होती’’ति वक्खमानमेवेतं पट्ठानवण्णनायन्ति. अविसेसेनाति सब्बपुञ्ञाभिसङ्खारं सह सङ्गण्हाति. द्वादसाकुसलचेतनाभेदोति एत्थ उद्धच्चसहगता कस्मा गहिताति विचारेतब्बमेतं. एकस्स विञ्ञाणस्स तथेव पच्चयो पटिसन्धियं, नो पवत्तेति एकस्सेव पच्चयभावनियमो पटिसन्धियं, नो पवत्ते. पवत्ते हि सत्तन्नम्पि पच्चयोति अधिप्पायो. ‘‘तथा कामावचरदेवलोकेपि अनिट्ठा रूपादयो नत्थी’’ति वुत्तं, देवानं पन पुब्बनिमित्तपातुभावकाले मिलातमालादीनं अनिट्ठता कथं न सिया.

स्वेव द्वीसु भवेसूति एत्थ एकूनतिंसचेतनाभेदम्पि चित्तसङ्खारं चित्तसङ्खारभावेन एकत्तं उपनेत्वा ‘‘स्वेवा’’ति वुत्तं. तदेकदेसो पन कामावचरचित्तसङ्खारोव तेरसन्नं नवन्नञ्च पच्चयो दट्ठब्बो. एकदेसपच्चयभावेन हि समुदायो वुत्तोति.

यत्थ च वित्थारप्पकासनं कतं, ततो भवतो पट्ठाय मुखमत्तप्पकासनं कातुकामो आह ‘‘आदितो पट्ठाया’’ति. तेन ‘‘द्वीसु भवेसू’’तिआदि वुत्तं. ततियज्झानभूमिवसेनाति एतेन एकत्तकायएकत्तसञ्ञीसामञ्ञेन चतुत्थज्झानभूमि च असञ्ञारुप्पवज्जा गहिताति वेदितब्बा. यथासम्भवन्ति एकवीसतिया कामावचररूपावचरकुसलविपाकेसु चुद्दसन्नं पटिसन्धियं पवत्ते च, सत्तन्नं पवत्ते एव. अयं यथासम्भवो.

चतुन्नं विञ्ञाणानन्ति भवादयो अपेक्खित्वा वुत्तं, चतूसु अन्तोगधानं पन तिण्णं विञ्ञाणानं तीसु विञ्ञाणट्ठितीसु च पच्चयभावो योजेतब्बो, अविञ्ञाणके सत्तावासे सङ्खारपच्चया विञ्ञाणे अविज्जमानेपि तस्स सङ्खारहेतुकत्तं दस्सेतुं ‘‘अपिचा’’तिआदिमाह. एतस्मिञ्च मुखमत्तप्पकासने पुञ्ञाभिसङ्खारादीनं दुग्गतिआदीसु पवत्तियं कुसलविपाकादिविञ्ञाणानं पच्चयभावो भवेसु वुत्तनयेनेव विञ्ञायतीति न वुत्तोति वेदितब्बो.

विञ्ञाणपदनिद्देसवण्णना निट्ठिता.

नामरूपपदनिद्देसवण्णना

२२८. सुत्तन्ताभिधम्मेसु नामरूपदेसनाविसेसो देसनाभेदो. तयो खन्धाति एतं यदिपि पाळियं नत्थि, अत्थतो पन वुत्तमेव होतीति कत्वा वुत्तन्ति वेदितब्बं.

अण्डजानञ्च अभावकानन्ति योजेतब्बं. सन्ततिसीसानीति कलापसन्तानमूलानि. यदिपि विकाररूपानि पटिसन्धिक्खणे न सन्ति, लक्खणपरिच्छेदरूपानि पन सन्तीति तानि अपरिनिप्फन्नानि परमत्थतो विवज्जेन्तो आह ‘‘रूपरूपतो’’ति.

कामभवे पन यस्मा सेसओपपातिकानन्ति एत्थ किञ्चापि कामभवे ‘‘ओपपातिका’’ति वुत्ता न सन्ति, येन सेसग्गहणं सात्थकं भवेय्य, अण्डजगब्भसेय्यकेहि पन ओपपातिकसंसेदजा सेसा होन्तीति सेसग्गहणं कतन्ति वेदितब्बं. अथ वा ब्रह्मकायिकादिकेहि ओपपातिकेहि वुत्तेहि सेसे सन्धाय ‘‘सेसओपपातिकान’’न्ति आह. ते पन अरूपिनोपि सन्तीति ‘‘कामभवे’’ति वुत्तं, अपरिपुण्णायतनानं पन नामरूपं यथासम्भवं रूपमिस्सकविञ्ञाणनिद्देसे वुत्तनयेन सक्का धम्मगणनातो विञ्ञातुन्ति न वुत्तन्ति दट्ठब्बं.

अवकंसतो द्वे अट्ठकानेव उतुचित्तसमुट्ठानानि होन्तीति ससद्दकालं सन्धाय ‘‘उक्कंसतो द्विन्नं नवकान’’न्ति वुत्तं. पुब्बेति खन्धविभङ्गेति वदन्ति. तत्थ हि ‘‘एकेकचित्तक्खणे तिक्खत्तुं उप्पज्जमान’’न्ति वुत्तं. इधेव वा वुत्तं सन्ततिद्वयादिकं सत्तकपरियोसानं सन्धायाह ‘‘पुब्बे वुत्तं कम्मसमुट्ठानं सत्ततिविध’’न्ति, तं पनुप्पज्जमानं एकेकचित्तक्खणे तिक्खत्तुं उप्पज्जतीति इमिनाधिप्पायेन वुत्तं ‘‘एकेकचित्तक्खणे तिक्खत्तुं उप्पज्जमान’’न्ति. चतुद्दिसा ववत्थापिताति अञ्ञमञ्ञसंसट्ठसीसा मूलेन चतूसु दिसासु ववत्थापिता अञ्ञमञ्ञं आलिङ्गेत्वा ठिता भिन्नवाहनिका विय.

पञ्चवोकारभवे च पवत्तियन्ति रूपाजनककम्मजं पञ्चविञ्ञाणप्पवत्तिकालं सहजातविञ्ञाणपच्चयञ्च सन्धायाह. तदा हि ततो नाममेव होतीति, कम्मविञ्ञाणपच्चया पन सदापि उभयं होतीति सक्का वत्तुं, पच्छाजातविञ्ञाणपच्चया च रूपं उपत्थद्धं होतीति. असञ्ञेसूतिआदि कम्मविञ्ञाणपच्चयं सन्धाय वुत्तं, पञ्चवोकारभवे च पवत्तियन्ति भवङ्गादिजनककम्मतो अञ्ञेन रूपुप्पत्तिकालं निरोधसमापत्तिकालं भवङ्गादिउप्पत्तिकालतो अञ्ञकालञ्च सन्धाय वुत्तन्ति युत्तं. भवङ्गादिउप्पत्तिकाले हि तंजनकेनेव कम्मुना उप्पज्जमानं रूपं, सो च विपाको कम्मविञ्ञाणपच्चयो होतीति सक्का वत्तुं. सहजातविञ्ञाणपच्चयानपेक्खम्पि हि पवत्तियं कम्मेन पवत्तमानं रूपं नामञ्च न कम्मविञ्ञाणानपेक्खं होतीति. सब्बत्थाति पटिसन्धियं पवत्ते च. सहजातविञ्ञाणपच्चया नामरूपं, कम्मविञ्ञाणपच्चया च नामरूपञ्च यथासम्भवं योजेतब्बं. नामञ्च रूपञ्च नामरूपञ्च नामरूपन्ति एत्थ नामरूप-सद्दो अत्तनो एकदेसेन नाम-सद्देन नाम-सद्दस्स सरूपो, रूप-सद्देन च रूप-सद्दस्स, तस्मा ‘‘सरूपानं एकसेसो’’ति नामरूप-सद्दस्स ठानं इतरेसञ्च नामरूप-सद्दानं अदस्सनं दट्ठब्बं.

विपाकतो अञ्ञं अविपाकं. यतो द्विधा मतं, ततो युत्तमेव इदन्ति योजेतब्बं. कुसलादिचित्तक्खणेति आदि-सद्देन अकुसलकिरियचित्तक्खणे विय विपाकचित्तक्खणेपि विपाकाजनककम्मसमुट्ठानं सङ्गहितन्ति वेदितब्बं. विपाकचित्तक्खणे पन अभिसङ्खारविञ्ञाणपच्चया पुब्बे वुत्तनयेन उभयञ्च उपलब्भतीति तादिसविपाकचित्तक्खणवज्जनत्थं ‘‘कुसलादिचित्तक्खणे’’ति वुत्तं.

सुत्तन्तिकपरियायेनाति पट्ठाने रूपानं उपनिस्सयपच्चयस्स अवुत्तत्ता वुत्तं, सुत्तन्ते पन ‘‘यस्मिं सति यं होति, असति च न होति, सो तस्स उपनिस्सयो निदानं हेतु पभवो’’ति कत्वा ‘‘विञ्ञाणूपनिसं नामरूप’’न्ति रूपस्स च विञ्ञाणूपनिस्सयता वुत्ता. वनपत्थपरियाये च वनसण्डगामनिगमनगरजनपदपुग्गलूपनिस्सयो इरियापथविहारो, ततो च चीवरादीनं जीवितपरिक्खारानं कसिरेन च अप्पकसिरेन च समुदागमनं वुत्तं, न च वनसण्डादयो आरम्मणूपनिस्सयादिभावं इरियापथानं चीवरादिसमुदागमनस्स च भजन्ति, तस्मा विना अभावो एव च सुत्तन्तपरियायतो उपनिस्सयभावो दट्ठब्बो. नामस्स अभिसङ्खारविञ्ञाणं कम्मारम्मणपटिसन्धिआदिकाले आरम्मणपच्चयोव होतीति वत्तब्बमेव नत्थीति रूपस्सेव सुत्तन्तिकपरियायतो एकधा पच्चयभावो वुत्तो. ससंसयस्स हि रूपस्स तंपच्चयो होतीति वुत्ते नामस्स होतीति वत्तब्बमेव नत्थीति.

पवत्तस्स पाकटत्ता अपाकटं पटिसन्धिं गहेत्वा पुच्छति ‘‘कथं पनेत’’न्तिआदिना. सुत्ततो नामं, युत्तितो रूपं विञ्ञाणपच्चया होतीति जानितब्बं. युत्तितो साधेत्वा सुत्तेन तं दळ्हं करोन्तो ‘‘कम्मसमुट्ठानस्सपि ही’’तिआदिमाह. चित्तसमुट्ठानस्सेवाति चित्तसमुट्ठानस्स विय. यस्मा नामरूपमेव पवत्तमानं दिस्सति, तस्मा तदेव वदन्तेन अनुत्तरं धम्मचक्कं पवत्तितं. सुञ्ञतापकासनञ्हि धम्मचक्कप्पवत्तनन्ति अधिप्पायो. नामरूपमत्ततावचनेनेव वा पवत्तिया दुक्खसच्चमत्तता वुत्ता, दुक्खसच्चप्पकासनेन च तस्स समुदयो, तस्स च निरोधो, निरोधगामी च मग्गो पकासितो एव होति. अहेतुकस्स दुक्खस्स हेतुनिरोधा, अनिरुज्झनकस्स च अभावा, निरोधस्स च उपायेन विना अनधिगन्तब्बत्ताति चतुसच्चप्पकासनं धम्मचक्कप्पवत्तनं योजेतब्बं.

नामरूपपदनिद्देसवण्णना निट्ठिता.

सळायतनपदनिद्देसवण्णना

२२९. नियमतोति च इदं चतुन्नं भूतानं, छन्नं वत्थूनं, जीवितस्स च यथासम्भवं सहजातनिस्सयपुरेजातइन्द्रियादिना एकन्तेन सळायतनस्स पवत्तमानस्स पच्चयभावं सन्धाय वुत्तं. रूपायतनादीनं पन सहजातनिस्सयानुपालनभावो नत्थीति अग्गहणं वेदितब्बं. आरम्मणारम्मणपुरेजातादिभावो च तेसं न सन्ततिपरियापन्नानमेव, न च चक्खादीनं विय एकप्पकारेनेवाति अनियमतो पच्चयभावो. नियमतो…पे… जीवितिन्द्रियन्ति एवन्ति एत्थ एवं-सद्देन वा रूपायतनादीनम्पि सङ्गहो वेदितब्बो. छट्ठायतनञ्च सळायतनञ्च सळायतनन्ति एत्थ यदिपि छट्ठायतनसळायतन-सद्दानं सद्दतो सरूपता नत्थि, अत्थतो पन सळायतनेकदेसोव छट्ठायतनन्ति एकदेससरूपता अत्थीति एकदेससरूपेकसेसो कतोति वेदितब्बो. अत्थतोपि हि सरूपानं एकदेससरूपेकसेसं इच्छन्ति ‘‘वङ्को च कुटिलो च कुटिला’’ति, तस्मा अत्थतो एकदेससरूपानञ्च एकसेसेन भवितब्बन्ति.

अथ वा छट्ठायतनञ्च मनायतनञ्च छट्ठायतनन्ति वा, मनायतनन्ति वा, छट्ठायतनञ्च छट्ठायतनञ्च छट्ठायतनन्ति वा, मनायतनञ्च मनायतनञ्च मनायतनन्ति वा एकसेसं कत्वा चक्खादीहि सह ‘‘सळायतन’’न्ति वुत्तन्ति तमेव एकसेसं नाममत्तपच्चयस्स, नामरूपपच्चयस्स च मनायतनस्स वसेन कतं अत्थतो दस्सेन्तो आह ‘‘छट्ठायतनञ्च सळायतनञ्च सळायतनन्ति एवं कतेकसेसस्सा’’ति. यथावुत्तोपि हि एकसेसो अत्थतो छट्ठायतनञ्च सळायतनञ्चाति एवं कतो नाम होतीति. सब्बत्थ च एकसेसे कते एकवचननिद्देसो कतेकसेसानं सळायतनादिसद्दवचनीयतासामञ्ञवसेन कतोति दट्ठब्बो. अब्याकतवारे वक्खतीति किञ्चापि अकुसलवारे कुसलवारे च ‘‘नामपच्चया छट्ठायतन’’न्ति वुत्तं, सुत्तन्तभाजनीये पन विपाकछट्ठायतनमेव गहितन्ति अधिप्पायेन अब्याकतवारमेव साधकभावेन उदाहटन्ति दट्ठब्बं. पच्चयनये पन ‘‘छट्ठा होति तं अवकंसतो’’तिआदिना अविपाकस्सपि पच्चयो उद्धटो, सो निरवसेसं वत्तुकामताय उद्धटोति वेदितब्बो. इध सङ्गहितन्ति इध एकसेसनयेन सङ्गहितं, तत्थ अब्याकतवारे लोकियविपाकभाजनीये विभत्तन्ति वेदितब्बन्ति अधिप्पायो.

नेय्यन्ति ञेय्यं. उक्कंसावकंसोति एत्थ सत्तधा पच्चयभावतो उक्कंसो अट्ठधा पच्चयभावो, ततो पन नवधा ततो वा दसधाति अयं उक्कंसो, अवकंसो पन दसधा पच्चयभावतो नवधा पच्चयभावो, ततो अट्ठधा, ततो सत्तधाति एवं वेदितब्बो, न पन सत्तधा पच्चयभावतो एव द्वेपि उक्कंसावकंसा योजेतब्बा ततो अवकंसाभावतोति.

हदयवत्थुनो सहायं हुत्वाति एतेन अरूपे विय असहायं नामं न होति, हदयवत्थु च नामेन सह छट्ठायतनस्स पच्चयो होतीति एत्तकमेव दस्सेति, न पन यथा हदयवत्थु पच्चयो होति, तथा नामम्पीति अयमत्थो अधिप्पेतो. वत्थु हि विप्पयुत्तपच्चयो होति, न नामं, नामञ्च विपाकहेतादिपच्चयो होति, न वत्थूति. पवत्ते अरूपधम्मा कम्मजरूपस्स ठितिप्पत्तस्सेव पच्चया होन्ति, न उप्पज्जमानस्साति विप्पयुत्तअत्थिअविगता च पच्छाजातविप्पयुत्तादयो एव चक्खादीनं योजेतब्बा.

अवसेसमनायतनस्साति एत्थ ‘‘पञ्चक्खन्धभवे पना’’ति एतस्स अनुवत्तमानत्ता पञ्चवोकारभवे एव पवत्तमानं पञ्चविञ्ञाणेहि अवसेसमनायतनं वुत्तन्ति दट्ठब्बं. नामरूपस्स सहजातादिसाधारणपच्चयभावो सम्पयुत्तादिअसाधारणपच्चयभावो च यथासम्भवं योजेतब्बो.

सळायतनपदनिद्देसवण्णना निट्ठिता.

फस्सपदनिद्देसवण्णना

२३०. ‘‘छट्ठायतनपच्चया फस्सो’’ति अभिधम्मभाजनीयपाळि आरुप्पं सन्धाय वुत्ताति ‘‘छट्ठायतनपच्चया फस्सोति पाळिअनुसारतो’’ति आह. अज्झत्तन्ति ससन्ततिपरियापन्नमेव गण्हाति. तञ्हि ससन्ततिपरियापन्नकम्मनिब्बत्तं तादिसस्स फस्सस्स पच्चयो होति, रूपादीनि पन बहिद्धा अनुपादिन्नानि च फस्सस्स आरम्मणं होन्ति, न तानि चक्खादीनि विय ससन्ततिपरियापन्नकम्मकिलेसनिमित्तपवत्तिभावेन फस्सस्स पच्चयोति पठमाचरियवादे न गहितानि, दुतियाचरियवादे पन यथा तथा वा पच्चयभावे सति न सक्का वज्जेतुन्ति गहितानीति.

यदि सब्बायतनेहि एको फस्सो सम्भवेय्य, ‘‘सळायतनपच्चया फस्सो’’ति एकस्स वचनं युज्जेय्य. अथापि एकम्हा आयतना सब्बे फस्सा सम्भवेय्युं, तथापि सब्बायतनेहि सब्बफस्ससम्भवतो आयतनभेदेन फस्सभेदो नत्थीति तदभेदवसेन एकस्स वचनं युज्जेय्य, तथा पन असम्भवतो न युत्तन्ति चोदेति ‘‘न सब्बायतनेही’’तिआदिना. अञ्ञस्सपि वा असम्भवन्तस्स विधानस्स बोधनत्थमेव ‘‘नापि एकम्हा आयतना सब्बे फस्सा’’ति वुत्तं, ‘‘न सब्बायतनेहि एको फस्सो सम्भोती’’ति इदमेव पन एकफस्सवचनस्स अयुत्तदीपकं कारणन्ति वेदितब्बं. निदस्सनवसेन वा एतं वुत्तं, नापि एकम्हा आयतना सब्बे फस्सा सम्भोन्ति, एवं न सब्बायतनेहि एको फस्सो सम्भोति, तस्मा एकस्स वचनं अयुत्तन्ति. परिहारं पन अनेकायतनेहि एकफस्सस्स सम्भवतोति दस्सेन्तो ‘‘तत्रिदं विस्सज्जन’’न्तिआदिमाह. एकोपि अनेकायतनप्पभवो एकोपनेकायतनप्पभवो. छधापच्चयत्ते पञ्चविभावयेति एवं सेसेसुपि योजना. तथा चाति पच्चुप्पन्नानि रूपादीनि पच्चुप्पन्नञ्च धम्मायतनपरियापन्नं रूपरूपं सन्धाय वुत्तं. आरम्मणपच्चयमत्तेनाति तं सब्बं अपच्चुप्पन्नं अञ्ञञ्च धम्मायतनं सन्धाय वुत्तं.

फस्सपदनिद्देसवण्णना निट्ठिता.

वेदनापदनिद्देसवण्णना

२३१. ‘‘सेसान’’न्ति एत्थ सम्पटिच्छनस्स चक्खुसम्फस्सादयो पञ्च यदिपि अनन्तरादीहिपि पच्चया होन्ति, अनन्तरादीनं पन उपनिस्सये अन्तोगधत्ता सन्तीरणतदारम्मणानञ्च साधारणस्स तस्स वसेन ‘‘एकधा’’ति वुत्तं.

तेभूमकविपाकवेदनानम्पि सहजातमनोसम्फस्ससङ्खातो सो फस्सो अट्ठधा पच्चयो होतीति योजेतब्बं. पच्चयं अनुपादिन्नम्पि केचि इच्छन्तीति ‘‘या पना’’तिआदिना मनोद्वारावज्जनफस्सस्स पच्चयभावो वुत्तो, तञ्च मुखमत्तदस्सनत्थं दट्ठब्बं. एतेन नयेन सब्बस्स अनन्तरस्स अनानन्तरस्स च फस्सस्स तस्सा तस्सा विपाकवेदनाय उपनिस्सयता योजेतब्बाति.

वेदनापदनिद्देसवण्णना निट्ठिता.

तण्हापदनिद्देसवण्णना

२३२. ममत्तेनाति सम्पियायमानेन, अस्सादनतण्हायाति वुत्तं होति. तत्थ पुत्तो विय वेदना दट्ठब्बा, खीरादयो विय वेदनाय पच्चयभूता रूपादयो, खीरादिदायिका धाति विय रूपादिछळारम्मणदायका चित्तकारादयो छ. तत्थ वेज्जो रसायनोजावसेन तदुपत्थम्भितजीवितवसेन च धम्मारम्मणस्स दायकोति दट्ठब्बो. आरम्मणपच्चयो उप्पज्जमानस्स आरम्मणमत्तमेव होति, न उपनिस्सयो विय उप्पादकोति उप्पादकस्स उपनिस्सयस्सेव वसेन ‘‘एकधावा’’ति वुत्तं. उपनिस्सयेन वा आरम्मणूपनिस्सयो सङ्गहितो, तेन च आरम्मणभावेन तंसभावो अञ्ञोपि आरम्मणभावो दीपितो होतीति उपनिस्सयवसेनेव पच्चयभावो वुत्तोति वेदितब्बो.

यस्मा वातिआदिना न केवलं विपाकसुखवेदना एव, तिस्सोपि पन वेदना विपाका विसेसेन तण्हाय उपनिस्सयपच्चयो, अविसेसेन इतरा चाति दस्सेति. उपेक्खा पन सन्तत्ता, सुखमिच्चेव भासिताति तस्मा सापि भिय्यो इच्छनवसेन तण्हाय उपनिस्सयोति अधिप्पायो. उपेक्खा पन अकुसलविपाकभूता अनिट्ठत्ता दुक्खे अवरोधेतब्बा, इतरा इट्ठत्ता सुखेति सा दुक्खं विय सुखं विय च उपनिस्सयो होतीति सक्का वत्तुन्ति. ‘‘वेदनापच्चया तण्हा’’ति वचनेन सब्बस्स वेदनावतो पच्चयस्स अत्थिताय तण्हुप्पत्तिप्पसङ्गे तंनिवारणत्थमाह ‘‘वेदनापच्चया चापी’’तिआदि.

ननु ‘‘अनुसयसहाया वेदना तण्हाय पच्चयो होती’’ति वचनस्स अभावा अतिप्पसङ्गनिवत्तनं न सक्का कातुन्ति? न, वट्टकथाय पवत्तत्ता. वट्टस्स हि अनुसयविरहे अभावतो अनुसयसहितायेव पच्चयोति अत्थतो वुत्तमेतं होतीति. अथ वा ‘‘अविज्जापच्चया’’ति अनुवत्तमानत्ता अनुसयसहिताव पच्चयोति विञ्ञायति. ‘‘वेदनापच्चया तण्हा’’ति च एत्थ वेदनापच्चया एव तण्हा, न वेदनाय विनाति अयं नियमो विञ्ञायति, न वेदनापच्चया तण्हा होति एवाति, तस्मा अतिप्पसङ्गो नत्थि एवाति.

वुसीमतोति वुसितवतो, वुसितब्रह्मचरियवासस्साति अत्थो. वुस्सतीति वा ‘‘वुसी’’ति मग्गो वुच्चति, सो एतस्स वुत्थो अत्थीति वुसीमा. अग्गफलं वा परिनिट्ठितवासत्ता ‘‘वुसी’’ति वुच्चति, तं एतस्स अत्थीति वुसीमा.

तण्हापदनिद्देसवण्णना निट्ठिता.

उपादानपदनिद्देसवण्णना

२३३. सस्सतो अत्ताति इदं पुरिमदिट्ठिं उपादियमानं उत्तरदिट्ठिं निदस्सेतुं वुत्तं. यथा हि एसा दिट्ठि दळ्हीकरणवसेन पुरिमं उत्तरा उपादियति, एवं ‘‘नत्थि दिन्न’’न्तिआदिकापीति. अत्तग्गहणं पन अत्तवादुपादानन्ति न इदं दिट्ठुपादानदस्सनन्ति दट्ठब्बं. लोको चाति वा अत्तग्गहणविनिमुत्तं गहणं दिट्ठुपादानभूतं इध पुरिमदिट्ठिउत्तरदिट्ठिवचनेहि वुत्तन्ति वेदितब्बं. ‘‘धम्मसङ्खेपवित्थारे पन सङ्खेपतो तण्हादळ्हत्तं, सङ्खेपतो दिट्ठिमत्तमेव, वित्थारतो पना’’ति एवं धम्मसङ्खेपवित्थारतो सङ्खेपं वित्थारञ्च निद्धारेतीति. धम्मसङ्खेपवित्थारेति निद्धारणे भुम्मं दट्ठब्बं.

पकतिअणुआदीनं सस्सतगाहपुब्बङ्गमो, सरीरस्स उच्छेदग्गाहपुब्बङ्गमो च तेसं सामिभूतो कोचि सस्सतो उच्छिज्जमानो वा अत्ता अत्थीति अत्तग्गाहो कदाचि होतीति ‘‘येभुय्येना’’ति वुत्तं. येभुय्येन पठमं अत्तवादुपादानन्तिआदिना वा सम्बन्धो.

यदिपि भवरागजवनवीथि सब्बपठमं पवत्तति गहितप्पटिसन्धिकस्स भवनिकन्तिया पवत्तितब्बत्ता, सो पन भवरागो तण्हादळ्हत्तं न होतीति मञ्ञमानो न कामुपादानस्स पठमुप्पत्तिमाह. तण्हा कामुपादानन्ति पन विभागस्स अकरणे सब्बापि तण्हा कामुपादानन्ति, करणेपि कामरागतो अञ्ञापि तण्हा दळ्हभावं पत्ता कामुपादानन्ति तस्स अरहत्तमग्गवज्झता वुत्ता.

उप्पत्तिट्ठानभूता चित्तुप्पादा विसयो. पञ्चुपादानक्खन्धा आलयो, तत्थ रमतीति आलयरामा, पजा. तेनेव सा आलयरामता च सकसन्ताने परसन्ताने च पाकटा होतीति. उपनिस्सयवचनेन आरम्मणानन्तरपकतूपनिस्सया वुत्ताति अनन्तरपच्चयादीनम्पि सङ्गहो कतो होति.

उपादानपदनिद्देसवण्णना निट्ठिता.

भवपदनिद्देसवण्णना

२३४. फलवोहारेन कम्मभवो भवोति वुत्तोति उपपत्तिभवनिब्बचनमेव द्वयस्सपि साधारणं कत्वा वदन्तो आह ‘‘भवतीति भवो’’ति. भवं गच्छतीति निप्फादनफलवसेन अत्तनो पवत्तिकाले भवाभिमुखं हुत्वा पवत्ततीति अत्थो, निब्बत्तनमेव वा एत्थ गमनं अधिप्पेतं.

सञ्ञावतं भवो सञ्ञाभवोति एत्थ वन्तु-सद्दस्स लोपो दट्ठब्बो, तस्स वा अत्थे अकारं कत्वा ‘‘सञ्ञभवो’’तिपि पाठो. वोकिरीयति पसारीयति वित्थारीयतीति वोकारो, वोकिरणं वा वोकारो, सो एकस्मिं पवत्तत्ता एको वोकारोति वुत्तो, पदेसपसटुप्पत्तीति अत्थो.

चेतनासम्पयुत्ता वा…पे… सङ्गहिताति आचयगामिताय कम्मसङ्खाततं दस्सेत्वा कम्मभवे सङ्गहितभावं परियायेन वदति, निप्परियायेन पन चेतनाव कम्मभवो. वुत्तञ्हि ‘‘कम्मभवो तीहि खन्धेहि एकेनायतनेन एकाय धातुया सम्पयुत्तो, एकेन खन्धेन एकेनायतनेन एकाय धातुया केहिचि सम्पयुत्तो’’ति (धातु. २४४). उपपत्तिभवो तीहिपि तिकेहि वुत्ता उपपत्तिक्खन्धाव. यथाह ‘‘उपपत्तिभवो कामभवो सञ्ञाभवो पञ्चवोकारभवो पञ्चहि खन्धेहि एकादसहायतनेहि सत्तरसहि धातूहि सङ्गहितो’’तिआदि (धातु. ६७). यदि हि अनुपादिन्नकानम्पि गहणं सिया, ‘‘द्वादसहायतनेहि अट्ठारसहि धातूही’’ति वत्तब्बं सियाति.

सङ्खारभवानं धम्मभेदतो न सङ्खारा एव पुन वुत्ताति ‘‘सात्थकमेविदं पुनवचन’’न्ति एतं न युत्तन्ति चे? न, भवेकदेसभावेन सङ्खारानं भवोति पुन वुत्तत्ता. परेन वा धम्मविसेसं अगणेत्वा पुनवचनं चोदितन्ति चोदकाभिलासवसेन ‘‘सात्थकमेविदं पुनवचन’’न्ति वुत्तं.

कामभवादिनिब्बत्तनकस्स कम्मस्स कामभवादिभावो फलवोहारेन अट्ठकथायं वुत्तो. अन्तोगधे विसुं अगणेत्वा अब्भन्तरगते एव कत्वा कामभवादिके कम्मुपपत्तिभववसेन दुगुणे कत्वा आह ‘‘छ भवा’’ति.

अविसेसेनाति उपादानभेदं अकत्वाति अत्थो. उपादानभेदाकरणेनेव च द्वादसप्पभेदस्स सङ्गहवसेन सङ्गहतो ‘‘छ भवा’’ति वुत्तं.

गोसीलेन कुक्कुरसीलेन च समत्तेन समादिन्नेन गुन्नं कुक्कुरानञ्च सहब्यता वुत्ताति सीलब्बतुपादानवतो झानभावना न इज्झतीति मञ्ञमाना तेन रूपारूपभवा न होन्तीति केचि वदन्ति, वक्खमानेन पन पकारेन पच्चयभावतो ‘‘तं न गहेतब्ब’’न्ति आह. असुद्धिमग्गे च सुद्धिमग्गपरामसनं सीलब्बतुपादानन्ति सुद्धिमग्गपरामसनेन रूपारूपावचरज्झानानं निब्बत्तनं न युज्जतीति. पुराणभारतसीताहरणपसुबन्धविधिआदिसवनं असद्धम्मसवनं. आदि-सद्देन असप्पुरिसूपनिस्सयं पुब्बे च अकतपुञ्ञतं अत्तमिच्छापणिधितञ्च सङ्गण्हाति. तदन्तोगधा एवाति तस्मिं दुच्चरितनिब्बत्ते सुचरितनिब्बत्ते च कामभवे अन्तोगधा एवाति अत्थो.

अन्तोगधाति च सञ्ञाभवपञ्चवोकारभवानं एकदेसेन अन्तोगधत्ता वुत्तं. न हि ते निरवसेसा कामभवे अन्तोगधाति. सप्पभेदस्साति सुगतिदुग्गतिमनुस्सादिप्पभेदवतो. कमेन च अवत्वा सीलब्बतुपादानस्स अन्ते भवपच्चयभाववचनं अत्तवादुपादानं विय अभिण्हं असमुदाचरणतो अत्तवादुपादाननिमित्तत्ता च.

हेतुपच्चयप्पभेदेहीति एत्थ मग्गपच्चयो च वत्तब्बो. दिट्ठुपादानादीनि हि मग्गपच्चया होन्तीति.

भवपदनिद्देसवण्णना निट्ठिता.

जातिजरामरणादिपदनिद्देसवण्णना

२३५. उपपत्तिभवुप्पत्तियेव जातीति आह ‘‘न उपपत्तिभवो’’ति. जायमानस्स पन जाति जातीति उपपत्तिभवोपि असति अभावा जातिया पच्चयोति सक्का वत्तुं. जायमानरूपपदट्ठानतापि हि रूपजातिया वुत्ता ‘‘उपचितरूपपदट्ठानो (ध. स. अट्ठ. ६४१) उपचयो, अनुप्पबन्धरूपपदट्ठाना सन्तती’’ति.

खन्धानं जातानं उञ्ञाततानुञ्ञातताच हीनपणीतता. आदि-सद्देन सुवण्णदुब्बण्णादिविसेसं सङ्गण्हाति. अज्झत्तसन्तानगततो अञ्ञस्स विसेसकारकस्स कारणस्स अभावा ‘‘अज्झत्तसन्ताने’’ति आह.

तेन तेनाति ञातिब्यसनादिना जरामरणतो अञ्ञेन दुक्खधम्मेन. उपनिस्सयकोटियाति उपनिस्सयंसेन, उपनिस्सयलेसेनाति अत्थो. यो हि पट्ठाने अनागतो सति भावा असति च अभावा सुत्तन्तिकपरियायेन उपनिस्सयो, सो ‘‘उपनिस्सयकोटी’’ति वुच्चति.

जातिजरामरणादिपदनिद्देसवण्णना निट्ठिता.

भवचक्ककथावण्णना

२४२. समितन्ति सङ्गतं, अब्बोच्छिन्नन्ति अत्थो. कामयानस्साति कामयमानस्स, कामो यानं एतस्साति वा कामयानो, तस्स कामयानस्स. रुप्पतीति सोकेन रुप्पति.

परियुट्ठानताय तिट्ठनसीलो परियुट्ठानट्ठायी. ‘‘परियुट्ठट्ठायिनो’’ति वा पाठो, तत्थ परियुट्ठातीति परियुट्ठं, दिट्ठिपरियुट्ठं, तेन तिट्ठतीति परियुट्ठट्ठायीति अत्थो दट्ठब्बो. पञ्च पुब्बनिमित्तानीति ‘‘माला मिलायन्ति, वत्थानि किलिस्सन्ति, कच्छेहि सेदा मुच्चन्ति, काये वेवण्णियं ओक्कमति, देवो देवासने नाभिरमती’’ति (इतिवु. ८३) वुत्तानि पञ्च मरणपुब्बनिमित्तानीति अत्थो. तानि हि दिस्वा कम्मनिब्बत्तक्खन्धसङ्खाते उपपत्तिभवे भवछन्दबलेन देवानं बलवसोको उप्पज्जतीति. बालोति अविद्वा. तेन अविज्जाय कारणभावं दस्सेति. तिविधन्ति तस्सारुप्पकथासवनकम्मकारणादस्सनमरणकालकम्मोपट्ठाननिदानं सोकादिदुक्खं. आसवे साधेन्तीति आसवे गमेन्ति बोधेन्तीति अत्थो.

एवं सतीति अविदितादिताय अनादिभावे सति. आदिमत्तकथनन्तिआदि एतस्स अत्थीति आदिमं, भवचक्कं. तस्स भावो आदिमत्तं, तस्स कथनं आदिमत्तकथनं. विसेसनिवत्तिअत्थो वा मत्त-सद्दो, सति अनादिभावे अविज्जा आदिम्हि मज्झे परियोसाने च सब्बत्थ सियाति आदिमत्ताय अविज्जाय कथनं विरुज्झतीति अत्थो. अविज्जाग्गहणेनाति अविज्जाय उप्पादनेन कथनेन, अप्पहानेन वा, अत्तनो सन्ताने सन्निहितभावकरणेनाति अत्थो. कम्मादीनीति कम्मविपाकवट्टानि. वट्टकारणभावेन पधानत्ता ‘‘पधानधम्मो’’ति अविज्जा कथिता. वदतीति वदो. वेदेति, वेदियतीति वा वेदेय्यो, सुखादिं अनुभवति, सब्बविसये वा जानाति, ‘‘सुखितो’’तिआदिना अत्तना परेहि च जानाति ञायति चाति अत्थो. ब्रह्मादिना वा अत्तना वाति वा-सद्दो च-सद्दत्थो. तेनाह ‘‘कारकवेदकरहित’’न्ति च-सद्दत्थसमासं.

द्वादसविधसुञ्ञतासुञ्ञन्ति अविज्जादीनं द्वादसविधानं सुञ्ञताय सुञ्ञं, चतुब्बिधम्पि वा सुञ्ञतं एकं कत्वा द्वादसङ्गताय द्वादसविधाति ताय द्वादसविधाय सुञ्ञताय सुञ्ञन्ति अत्थो.

पुब्बन्ताहरणतोति पुब्बन्ततो पच्चुप्पन्नविपाकस्स आहरणतो परिच्छिन्नवेदनावसानं एतं भवचक्कन्ति अत्थो. भवचक्केकदेसोपि हि भवचक्कन्ति वुच्चति. वेदना वा तण्हासहायाय अविज्जाय पच्चयो होतीति वेदनातो अविज्जा, ततो सङ्खाराति सम्बज्झनतो वेदनावसानं भवचक्कन्ति युत्तमेतं, एवं तण्हामूलके च योजेतब्बं. द्विन्नम्पि हि अञ्ञमञ्ञं अनुप्पवेसो होतीति. अविज्जा धम्मसभावं पटिच्छादेत्वा विपरीताभिनिवेसं करोन्ती दिट्ठिचरिते संसारे नयति, तेसं वा संसारं सङ्खारादिपवत्तिं नयति पवत्तेतीति ‘‘संसारनायिका’’ति वुत्ता. फलुप्पत्तियाति कत्तुनिद्देसो. विञ्ञाणादिपच्चुप्पन्नफलुप्पत्ति हि इध दिट्ठा, अदिट्ठानञ्च पुरिमभवे अत्तनो हेतूनं अविज्जासङ्खारानं फलं अजनेत्वा अनुपच्छिज्जनं पकासेति. अथ वा पुरिमभवचक्कं दुतियेन सम्बन्धं वुत्तन्ति वेदनासङ्खातस्स फलस्स उप्पत्तिया तण्हादीनं हेतूनं अनुपच्छेदं पकासेति, तस्मा फलुप्पत्तिया कारणभूताय पठमस्स भवचक्कस्स हेतूनं अनुपच्छेदप्पकासनतोति अत्थो. सङ्खारादीनमेव वा फलानं उप्पत्तिया अविज्जादीनं हेतूनं फलं अजनेत्वा अनुपच्छेदमेव, विञ्ञाणादिहेतूनं वा सङ्खारादीनं अनुबन्धनमेव पकासेति पठमं भवचक्कं, न दुतियं विय परियोसानम्पीति ‘‘फलुप्पत्तिया हेतूनं अनुपच्छेदप्पकासनतो’’ति वुत्तं. ‘‘विञ्ञाणपच्चया नामरूप’’न्ति एत्थ अपरिपुण्णायतनकललरूपं वत्वा ततो उद्धं ‘‘नामरूपपच्चया सळायतन’’न्ति सळायतनप्पवत्ति वुत्ताति आह ‘‘अनुपुब्बपवत्तिदीपनतो’’ति. ‘‘भवपच्चया जाती’’ति एत्थ न आयतनानं कमेन उप्पत्ति वुत्ताति आह ‘‘सहुप्पत्तिदीपनतो’’ति.

हेतुआदिपुब्बका तयो सन्धी एतस्साति हेतुफलहेतुपुब्बकतिसन्धि, भवचक्कं. हेतुफलहेतुफलवसेन चतुप्पभेदो अङ्गानं सङ्गहो एतस्साति चतुभेदसङ्गहं. सरूपतो अवुत्तापि तस्मिं तस्मिं सङ्गहे आकिरीयन्ति अविज्जासङ्खारादिग्गहणेहि पकासीयन्तीति आकारा, अतीतहेतुआदीनं वा पकारा आकारा. किलेसकम्मविपाका विपाककिलेसकम्मेहि सम्बन्धा हुत्वा पुनप्पुनं परिवत्तन्तीति तेसु वट्टनामं आरोपेत्वा ‘‘तिवट्ट’’न्ति वुत्तं, वट्टेकदेसत्ता वा ‘‘वट्टानी’’ति वुत्तानि.

सन्धीनं आदिपरियोसानववत्थिताति सन्धीनं पुब्बापरववत्थिताति अत्थो.

‘‘या काचि वा पन चेतना भवो, चेतनासम्पयुत्ता आयूहनसङ्खारा’’ति इदं इमिस्सा धम्मट्ठितिञाणभाजनीये वुत्ताय पटिसम्भिदापाळिया (पटि. म. १.४७) वसेन वुत्तं. एत्थ हि ‘‘चेतना भवो’’ति आगताति. भवनिद्देसे पन ‘‘सात्थतो’’ति एत्थ ‘‘चेतनाव सङ्खारा, भवो पन चेतनासम्पयुत्तापी’’ति विभङ्गपाळिया वसेन दस्सितं. ‘‘तत्थ कतमो पुञ्ञाभिसङ्खारो? कुसला चेतना कामावचरा’’तिआदिना हि सङ्खारानं चेतनाभावो विभङ्गपाळियं (विभ. २२६) वुत्तोति. तत्थ पटिसम्भिदापाळियं ‘‘चेतनासम्पयुत्ता विपाकधम्मत्ता सविपाकेन आयूहनसङ्खातेन सङ्खताभिसङ्खरणकिच्चेन सङ्खारा’’ति वुत्ता. विभङ्गपाळियं (विभ. २३४) ‘‘सब्बम्पि भवगामिकम्मं कम्मभवो’’ति भवस्स पच्चयभावेन भवगामिभावतो कम्मसंसट्ठसहायताय कम्मभावतो च उपपत्तिभवं भावेन्तीति भवोति वुत्ता, उपपत्तिभवभावनकिच्चं पन चेतनाय सातिसयन्ति पटिसम्भिदापाळियं चेतना ‘‘भवो’’ति वुत्ता, भवाभिसङ्खरणकिच्चं चेतनाय सातिसयन्ति विभङ्गपाळियं ‘‘कुसला चेतना’’तिआदिना चेतना ‘‘सङ्खारा’’ति वुत्ता, तस्मा तेन तेन परियायेन उभयं उभयत्थ वत्तुं युत्तन्ति नत्थेत्थ विरोधो. गहणन्ति कामुपादानं किच्चेनाह. परामसनन्ति इतरानि. आयूहनावसानेति तीसुपि अत्थविकप्पेसु वुत्तस्स आयूहनस्स अवसाने.

द्वीसु अत्थविकप्पेसु वुत्ते आयूहनसङ्खारे ‘‘तस्स पुब्बभागा’’ति आह, ततिये वुत्ते ‘‘तंसम्पयुत्ता’’ति. दहरस्स चित्तप्पवत्ति भवङ्गबहुला येभुय्येन भवन्तरजनककम्मायूहनसमत्था न होतीति ‘‘इध परिपक्कत्ता आयतनान’’न्ति वुत्तं. कम्मकरणकाले सम्मोहोति एतेन कम्मस्स पच्चयभूतं सम्मोहं दस्सेति, न कम्मसम्पयुत्तमेव.

कम्मानेव विपाकं सम्भरन्ति वड्ढेन्तीति कम्मसम्भारा, कम्मं वा सङ्खारभवा, तदुपकारकानि अविज्जातण्हुपादानानि कम्मसम्भारा, पटिसन्धिदायको वा भवो कम्मं, तदुपकारका यथावुत्तआयूहनसङ्खारा अविज्जादयो च कम्मसम्भाराति कम्मञ्च कम्मसम्भारा च कम्मसम्भाराति एकसेसं कत्वा ‘‘कम्मसम्भारा’’ति आह. दस धम्मा कम्मन्ति अविज्जादयोपि कम्मसहायताय कम्मसरिक्खका तदुपकारका चाति ‘‘कम्म’’न्ति वुत्ता.

सङ्खिप्पन्ति एत्थ अविज्जादयो विञ्ञाणादयो चाति सङ्खेपो, कम्मं विपाको च. कम्मं विपाकोति एवं सङ्खिपीयतीति वा सङ्खेपो, अविज्जादयो विञ्ञाणादयो च. सङ्खेपभावसामञ्ञेन पन एकवचनं कतन्ति दट्ठब्बं. सङ्खेपसद्दो वा भागाधिवचनन्ति कम्मभागो कम्मसङ्खेपो.

एवं समुप्पन्नन्ति कम्मतो विपाको. तत्थापि अविज्जातो सङ्खाराति एवं समुप्पन्नं, तिसन्धिआदिवसेन वा समुप्पन्नं इदं भवचक्कन्ति अत्थो. इत्तरन्ति गमनधम्मं, विनस्सधम्मन्ति अत्थो. तेन उप्पादवयवन्ततादीपकेन अनिच्च-सद्देन विकारापत्तिदीपकेन चल-सद्देन च अदीपितं कालन्तरट्ठायितापटिक्खेपं दीपेति, अधुवन्ति एतेन थिरभावपटिक्खेपं निस्सारतं. हेतू एव सम्भारा हेतुसम्भारा. ‘‘ठानसो हेतुसो’’ति एत्थ एवं वुत्तं वा ठानं, अञ्ञम्पि तस्स तस्स साधारणं कारणं सम्भारो, असाधारणं हेतु. एवन्ति एवं हेतुतो धम्ममत्तसम्भवे हेतुनिरोधा च वट्टुपच्छेदे धम्मे च तंनिरोधाय देसिते सतीति अत्थो. ब्रह्मचरियं इध ब्रह्मचरियिध. सत्ते चाति एत्थ -सद्दो एवं ब्रह्मचरियञ्च विज्जति, सस्सतुच्छेदा च न होन्तीति समुच्चयत्थो. एवञ्हि हेतुआयत्ते धम्ममत्तसम्भवे सत्तो नुपलब्भति, तस्मिञ्च उपलब्भन्ते सस्सतो उच्छेदो वा सिया, नुपलब्भन्ते तस्मिं नेवुच्छेदो न सस्सतन्ति वुत्तं होति.

सच्चप्पभवतोति सच्चतो, सच्चानं वा पभवतो. कुसलाकुसलं कम्मन्ति वट्टकथाय वत्तमानत्ता सासवन्ति विञ्ञायति. अविसेसेनाति चेतना चेतनासम्पयुत्तकाति विसेसं अकत्वा सब्बम्पि तं कुसलाकुसलं कम्मं ‘‘समुदयसच्च’’न्ति वुत्तन्ति अत्थो. ‘‘तण्हा च…पे… अवसेसा च सासवा कुसला धम्मा’’ति हि चेतनाचेतनासम्पयुत्तविसेसं अकत्वा वुत्तन्ति, अरियसच्चविसेसं वा अकत्वा समुदयसच्चन्ति वुत्तन्ति अत्थो.

वत्थूसूति आरम्मणेसु, चक्खादीसु वा पटिच्छादेतब्बेसु वत्थूसु. सोकादीनं अधिट्ठानत्ताति तेसं कारणत्ता, तेहि सिद्धाय अविज्जाय सहितेहि सङ्खारेहि पच्चयो च होति भवन्तरपातुभावायाति अधिप्पायो. चुतिचित्तं वा पटिसन्धिविञ्ञाणस्स अनन्तरपच्चयो होतीति ‘‘पच्चयो च होति भवन्तरपातुभावाया’’ति वुत्तं. तं पन चुतिचित्तं अविज्जासङ्खाररहितं भवन्तरस्स पच्चयो न होतीति तस्स सहायदस्सनत्थमाह ‘‘सोकादीनं अधिट्ठानत्ता’’ति. द्विधाति अत्तनोयेव सरसेन धम्मन्तरपच्चयभावेन चाति द्विधा.

अविज्जापच्चया सङ्खाराति एतेन सङ्खारानं पच्चयुप्पन्नतादस्सनेन ‘‘को नु खो अभिसङ्खरोतीति एस नो कल्लो पञ्हो’’ति दस्सेति. तेनेतं कारकदस्सननिवारणन्ति. एवमादिदस्सननिवारणन्ति एतेन ‘‘सोचति परिदेवति दुक्खितो’’तिआदिदस्सननिवारणमाह. सोकादयोपि हि पच्चयायत्ता अवसवत्तिनोति ‘‘जातिपच्चया जरामरणं सोक…पे… सम्भवन्ती’’ति एतेन वुत्तन्ति.

गण्डभेदपीळका वियाति गण्डभेदनत्थं पच्चमाने गण्डे तस्सपि उपरि जायमानखुद्दकपीळका विय, गण्डस्स वा अनेकधाभेदे पीळका विय. गण्डविकारा सूनतासरागपुब्बगहणादयो.

पटलाभिभूतचक्खुको रूपानि न पस्सति, किञ्चिपि पस्सन्तो च विपरीतं पस्सति, एवं अविज्जाभिभूतो दुक्खादीनि न पटिपज्जति न पस्सति, मिच्छा वा पटिपज्जतीति पटलं विय अविज्जा, किमिना विय अत्तना कतत्ता वट्टस्स अत्तनोयेव परिब्भमनकारणत्ता च कोसप्पदेसा विय सङ्खारा, सङ्खारपरिग्गहं विना पतिट्ठं अलभमानं विञ्ञाणं परिणायकपरिग्गहं विना पतिट्ठं अलभमानो राजकुमारो वियाति परिग्गहेन विना पतिट्ठालाभो एत्थ सामञ्ञं. उपपत्तिनिमित्तन्ति कम्मादिआरम्मणमाह. परिकप्पनतोति आरम्मणकरणतो, सम्पयुत्तेन वा वितक्केन वितक्कनतो. देवमनुस्समिगविहङ्गादिविविधप्पकारताय माया विय नामरूपं, पतिट्ठाविसेसेन वुड्ढिविसेसापत्तितो वनप्पगुम्बो विय सळायतनं. आयतनानं विसयिविसयभूतानं अञ्ञमञ्ञाभिमुखभावतो आयतनघट्टनतो. एत्थ च सङ्खारादीनं कोसप्पदेसपरिणायकादीहि द्वीहि द्वीहि सदिसताय द्वे द्वे उपमा वुत्ताति दट्ठब्बा.

गम्भीरो एव हुत्वा ओभासति पकासति दिस्सतीति गम्भीरावभासो. जातिपच्चयसम्भूतसमुदागतट्ठोति जातिपच्चया सम्भूतं हुत्वा सहितस्स अत्तनो पच्चयानुरूपस्स उद्धं उद्धं आगतभावो, अनुप्पबन्धोति अत्थो. अथ वा सम्भूतट्ठो च समुदागतट्ठो च सम्भूतसमुदागतट्ठो. ‘‘न जातितो जरामरणं न होति, न च जातिं विना अञ्ञतो होती’’ति हि जातिपच्चयसम्भूतट्ठो वुत्तो. इत्थञ्च जातितो समुदागच्छतीति पच्चयसमुदागतट्ठो, या या जाति यथा यथा पच्चयो होति, तदनुरूपपातुभावोति अत्थो.

अनुलोमपटिलोमतोति इध पन पच्चयुप्पादा पच्चयुप्पन्नुप्पादसङ्खातं अनुलोमं, निरोधा निरोधसङ्खातं पटिलोमञ्चाह. आदितो पन अन्तगमनं अनुलोमं, अन्ततो च आदिगमनं पटिलोममाहाति. ‘‘इमे चत्तारो आहारा किंनिदाना’’तिआदिकाय (सं. नि. २.११) वेमज्झतो पट्ठाय पटिलोमदेसनाय, ‘‘चक्खुं पटिच्च रूपे च उप्पज्जति चक्खुविञ्ञाणं, तिण्णं सङ्गति फस्सो, फस्सपच्चया वेदना’’तिआदिकाय (सं. नि. २.४३-४४; २.४.६०) अनुलोमदेसनाय च द्विसन्धितिसङ्खेपं, ‘‘संयोजनीयेसु, भिक्खवे, धम्मेसु अस्सादानुपस्सिनो विहरतो तण्हा पवड्ढति, तण्हापच्चया उपादान’’न्तिआदीसु (सं. नि. २.५३-५४) एकसन्धिद्विसङ्खेपं.

अविज्जादीनं सभावो पटिविज्झीयतीति पटिवेधो. वुत्तञ्हि ‘‘तेसं तेसं वा तत्थ तत्थ वुत्तधम्मानं पटिविज्झितब्बो सलक्खणसङ्खातो अविपरीतसभावो पटिवेधो’’ति (ध. स. अट्ठ. निदानकथा). अपुञ्ञाभिसङ्खारेकदेसो सरागो, अञ्ञो विरागो, रागस्स वा अपटिपक्खभावतो रागप्पवड्ढको सब्बोपि अपुञ्ञाभिसङ्खारो सरागो, इतरो पटिपक्खभावतो विरागो. ‘‘दीघरत्तञ्हेतं, भिक्खवे, अस्सुतवतो पुथुज्जनस्स अज्झोसितं ममायितं परामट्ठं ‘एतं मम, एसोहमस्मि, एसो मे अत्ता’’ति (सं. नि. २.६२) अत्तपरामासस्स विञ्ञाणं विसिट्ठं वत्थु वुत्तन्ति विञ्ञाणस्स सुञ्ञतट्ठो गम्भीरो, अत्ता विजानाति संसरतीति सब्यापारतासङ्कन्तिअभिनिवेसबलवताय अब्यापारट्ठअसङ्कन्तिपटिसन्धिपातुभावट्ठा च गम्भीरा, नामस्स रूपेन, रूपस्स च नामेन असम्पयोगतो विनिब्भोगो, नामस्स नामेन अविनिब्भोगो योजेतब्बो. एकुप्पादेकनिरोधेहि अविनिब्भोगे अधिप्पेते रूपस्स च रूपेन लब्भति. अथ वा एकचतुवोकारभवेसु नामरूपानं असहवत्तनतो अञ्ञमञ्ञविनिब्भोगो, पञ्चवोकारभवे सहवत्तनतो अविनिब्भोगो च वेदितब्बो.

अधिपतियट्ठो नाम इन्द्रियपच्चयभावो. ‘‘लोकोपेसो द्वारापेसा खेत्तम्पेत’’न्ति (ध. स. ५९८-५९९) वुत्ता लोकादिअत्था चक्खादीसु पञ्चसु योजेतब्बा. मनायतनस्सपि लुज्जनतो मनोसम्फस्सादीनं द्वारखेत्तभावतो च एते अत्था सम्भवन्तेव. आपाथगतानं रूपादीनं पकासनयोग्यतालक्खणं ओभासनं चक्खादीनं विसयिभावो, मनायतनस्स विजाननं. सङ्घट्टनट्ठो विसेसेन चक्खुसम्फस्सादीनं पञ्चन्नं, इतरे छन्नम्पि योजेतब्बा. फुसनञ्च फस्सस्स सभावो, सङ्घट्टनं रसो, इतरे उपट्ठानाकारा. आरम्मणरसानुभवनट्ठो रसवसेन वुत्तो, वेदयितट्ठो लक्खणवसेन. अत्ता वेदयतीति अभिनिवेसस्स बलवताय निज्जीवट्ठो वेदनाय गम्भीरो. निज्जीवाय वेदनाय वेदयितं निज्जीववेदयितं, निज्जीववेदयितमेव अत्थो निज्जीववेदयितट्ठो.

आदानट्ठो चतुन्नम्पि उपादानानं समानो, गहणट्ठो कामुपादानस्स, इतरेसं तिण्णं अभिनिवेसादिअत्थो. ‘‘दिट्ठिकन्तारो’’ति हि वचनतो दिट्ठीनं दुरतिक्कमनट्ठोपीति. दळ्हगहणत्ता वा चतुन्नम्पि दुरतिक्कमनट्ठो योजेतब्बो. योनिगतिठितिनिवासेसुखिपनन्ति समासे भुम्मवचनस्स अलोपो दट्ठब्बो, तस्मा तेन आयूहनाभिसङ्खरणपदानं समासो होति. जरामरणङ्गं मरणप्पधानन्ति मरणट्ठा एव खयादयो गम्भीरा दस्सिता. नवनवानञ्हि परिक्खयेन खण्डिच्चादिपरिपक्कप्पवत्ति जराति, खयट्ठो वा जराय वुत्तोति दट्ठब्बो. नवभावापगमो हि खयोति वत्तुं युत्तोति. विपरिणामट्ठो द्विन्नम्पि. सन्ततिवसेन वा जराय खयवयभावो, सम्मुतिखणिकवसेन मरणस्स भेदविपरिणामता योजेतब्बा.

अत्थनयाति अत्थानं नया. अविज्जादिअत्थेहि एकत्तादी सेन भावेन नीयन्ति गम्मेन्तीति एकत्तादयो तेसं नयाति वुत्ता. नीयन्तीति हि नयाति. अत्था एव वा एकत्तादिभावेन नीयमाना ञायमाना ‘‘अत्थनया’’ति वुत्ता. नीयन्ति एतेहीति वा नया, एकत्तादीहि च अत्था ‘‘एक’’न्तिआदिना नीयन्ति, तस्मा एकत्तादयो अत्थानं नयाति अत्थनया. सन्तानानुपच्छेदेन बीजं रुक्खभावं पत्तं रुक्खभावेन पवत्तन्ति एकत्तेन वुच्चतीति सन्तानानुपच्छेदो एकत्तं, एवमिधापि अविज्जादीनं सन्तानानुपच्छेदो एकत्तन्ति दस्सेति.

भिन्नसन्तानस्सेवाति सम्बन्धरहितस्स नानत्तस्स गहणतो सत्तन्तरो उच्छिन्नो सत्तन्तरो उप्पन्नोति गण्हन्तो उच्छेददिट्ठिमुपादियति.

यतो कुतोचीति यदि अञ्ञस्मा अञ्ञस्सुप्पत्ति सिया, वालिकतो तेलस्स, उच्छुतो खीरस्स कस्मा उप्पत्ति न सिया, तस्मा न कोचि कस्सचि हेतु अत्थीति अहेतुकदिट्ठिं, अविज्जमानेपि हेतुम्हि नियतताय तिलगावीसुक्कसोणितादीहि तेलखीरसरीरादीनि पवत्तन्तीति नियतिवादञ्च उपादियतीति विञ्ञातब्बं यथारहं.

कस्मा? यस्मा इदञ्हि भवचक्कं अपदालेत्वा संसारभयमतीतो न कोचि सुपिनन्तरेपि अत्थीति सम्बन्धो. दुरभियानन्ति दुरतिक्कमं. असनिविचक्कमिवाति असनिमण्डलमिव. तञ्हि निम्मथनमेव, नानिम्मथनं पवत्तमानं अत्थि, एवं भवचक्कम्पि एकन्तं दुक्खुप्पादनतो ‘‘निच्चनिम्मथन’’न्ति वुत्तं.

ञाणासिना अपदालेत्वा संसारभयं अतीतो नत्थीति एतस्स साधकं दस्सेन्तो आह ‘‘वुत्तम्पि चेत’’न्तिआदि. तन्तूनं आकुलकं तन्ताकुलकं, तन्ताकुलकमिव जाता तन्ताकुलकजाता, किलेसकम्मविपाकेहि अतीव जटिताति अत्थो. गुणाय सकुणिया नीडं गुणागुण्डिकं. वड्ढिअभावतो अपायं दुक्खगतिभावतो दुग्गतिं सुखसमुस्सयतो विनिपातत्ता विनिपातञ्च चतुब्बिधं अपायं, ‘‘खन्धानञ्च पटिपाटी’’तिआदिना वुत्तं संसारञ्च नातिवत्तति. संसारो एव वा सब्बो इध वड्ढिअपगमादीहि अत्थेहि अपायादिनामको वुत्तो केवलं दुक्खक्खन्धभावतो.

भवचक्ककथावण्णना निट्ठिता.

सुत्तन्तभाजनीयवण्णना निट्ठिता.

२. अभिधम्मभाजनीयवण्णना

२४३. पथवीआकासा विय पटिच्चसमुप्पादो महापत्थटवित्थारितानं अत्थानं परिकप्पवसेन कथितो. तञ्हि अपत्थटं अवित्थतञ्च पथविं आकासञ्च पत्थरन्तो वित्थारयन्तो विय च एकेकचित्तावरुद्धं अकत्वा सब्बसत्तसब्बचित्तसाधारणवसेन पत्थटवित्थतं कत्वा सुत्तन्तभाजनीयेन भगवा दस्सेति. तत्थ नानाचित्तवसेनाति असहजातानं सहजातानञ्च पच्चयपच्चयुप्पन्नानं नानाचित्तगतानं दस्सितभावं सन्धाय वुत्तं. नव मूलपदानि एतेसन्ति नवमूलपदा, नया. ‘‘एकेकेन नयेन चतुन्नं चतुन्नं वारानं सङ्गहितत्ता’’ति वुत्तं, एत्थ ‘‘एकेकेन चतुक्केना’’ति वत्तब्बं. नयचतुक्कवारा हि एत्थ ववत्थिता दस्सितानं चतुक्कानं नयभावाति.

१. पच्चयचतुक्कवण्णना

अविज्जं अङ्गं अग्गहेत्वा ततो परं ‘‘अविज्जापच्चया सङ्खारो’’तिआदीनि पच्चयसहितानि पच्चयुप्पन्नानि अङ्गभावेन वुत्तानीति आह ‘‘न, तस्स अनङ्गत्ता’’ति. एवञ्च कत्वा निद्देसे (विभ. २२६) ‘‘तत्थ कतमा अविज्जा’’ति अविज्जं विसुं विस्सज्जेत्वा ‘‘तत्थ कतमो अविज्जापच्चया सङ्खारो’’तिआदिना तंतंपच्चयवन्तो सङ्खारादयो विस्सज्जिताति. तीसु पकारेसु पठमपठमवारो दुतियवारादीसु पविसन्तो पच्चयविसेसादिसब्बनानत्तसाधारणत्ता ते वारविसेसे गण्हातीति ‘‘सब्बसङ्गाहको’’ति वुत्तो. पठमवारो एव हि न केवलं छट्ठायतनमेव, अथ खो नामञ्च फस्सस्स पच्चयो, नामं वा न केवलं छट्ठायतनस्सेव, अथ खो फस्सस्सापीति पच्चयविसेसदस्सनत्थं, येन अत्थविसेसेन महानिदानसुत्तदेसना पवत्ता, तंदस्सनत्थञ्च छट्ठायतनङ्गं परिहापेत्वा वुत्तोति तस्स दुतियवारे च पवेसो वुत्तो, न सब्बङ्गसमोरोधतो.

यत्थाति वारचतुक्के एकेकवारे च. अञ्ञथाति सुत्तन्तभाजनीयतो अञ्ञथा सङ्खारोति वुत्तं. अवुत्तन्ति ‘‘रूपं सळायतन’’न्ति, तेसुपि च वारेसु चतूसुपि सोकादयो अवुत्ता सुत्तन्तभाजनीयेसु वुत्ता. तत्थ च वुत्तमेव इध ‘‘छट्ठायतन’’न्ति अञ्ञथा वुत्तन्ति दट्ठब्बं.

सब्बट्ठानसाधारणतोति वुत्तनयेन सब्बवारसाधारणतो, सब्बविञ्ञाणपवत्तिट्ठानभवसाधारणतो वा. विना अभावेन विञ्ञाणस्स खन्धत्तयम्पि समानं फलं पच्चयो चाति आह ‘‘अविसेसेना’’ति. ‘‘तिण्णं सङ्गति फस्सो’’ति (म. नि. १.२०४; सं. नि. २.४३) वचनतो पन विञ्ञाणं फस्सस्स विसेसपच्चयोति तस्स फस्सो विसिट्ठं फलं, सतिपि पच्चयसम्पयुत्तानं आहारपच्चयभावे मनोसञ्चेतनाय विञ्ञाणाहरणं विसिट्ठं किच्चन्ति सङ्खारो चस्स विसिट्ठो पच्चयो. अचित्तक्खणमत्तानीति चित्तक्खणप्पमाणरहितानि. तस्सत्थोति तस्स वुत्तस्स अविज्जादिकस्स अत्थो सुत्तन्तभाजनीयवण्णनायं वुत्तनयेनेव वेदितब्बो.

हेतुकादीनीति एत्थ यस्मिं चतुक्के हेतुक-सद्दो वुत्तो, तं हेतुक-सद्दसहचरितत्ता ‘‘हेतुक’’न्ति वुत्तन्ति वेदितब्बं. हेतु-सद्दो गतिसूचको अविगतता च विगततानिवारणवसेन गति एव होतीति हेतुकचतुक्कं अविगतपच्चयवसेन वुत्तन्ति वुत्तं.

तिधा चतुधा पञ्चधा वाति वा-सद्दो ‘‘छधा वा’’तिपि विकप्पेतीति दट्ठब्बो. समाधि हि साधारणेहि तीहि झानिन्द्रियमग्गपच्चयेहि च पच्चयोति. उपादानं भवस्स मग्गपच्चयेन चाति सत्तधाति कामुपादानवज्जानं वसेन वदति. कामुपादानं पन यथा भवस्स पच्चयो होति, सो पकारो तण्हायं वुत्तो एवाति न वुत्तो.

इमस्मिं चतुक्के सहजातपच्चयेन पच्चया होन्तीति वचनवसेनाति अधिप्पायो. अत्थो हि न कत्थचि अत्तनो पच्चयुप्पन्नस्स यथासकेहि पच्चयो न होति, सहजातपच्चयवसेनेव पन इमस्स चतुक्कस्स वुत्तत्ता सोयेवेत्थ होतीति वदन्ति. पठमवारोति पठमचतुक्कोति एवं वत्तब्बं. भवादीनं तथा अभावन्ति यदि सहजातपच्चयवसेनेव पठमचतुक्को वुत्तो, भवो जातिया, जाति च मरणस्स सहजातपच्चयो न होतीति यथा अविगतचतुक्कादीसु ‘‘भवपच्चया जाति भवहेतुका’’तिआदि न वुत्तं भवादीनं अविगतादिपच्चयताय अभावतो, एवमिधापि ‘‘भवपच्चया जाती’’तिआदि न वत्तब्बं सिया. पच्चयवचनमेव हि तेसं सहजातसूचकं आपन्नं अविगतचतुक्कादीसु विय इध पच्चयविसेससूचकस्स वचनन्तरस्स अभावा, न च तं न वुत्तं, न च भवादयो सहजातपच्चया होन्ति, तस्मा न सहजातपच्चयवसेनेवायं चतुक्को वुत्तो. सेसपच्चयानञ्च सम्भवन्ति इदं ‘‘भवादीन’’न्ति एतेन सह अयोजेत्वा सामञ्ञेन अविज्जादीनं सहजातेन सह सेसपच्चयभावानञ्च सम्भवं सन्धाय वुत्तं. अयञ्हेत्थ अत्थो – पच्चयविसेससूचकस्स वचनन्तरस्स अभावा सहजाततो अञ्ञे पच्चयभावा अविज्जादीनं न सम्भवन्तीति सहजातपच्चयवसेनेवायं चतुक्को आरद्धोति वुच्चेय्य, न च ते न सम्भवन्ति, तस्मा नायं तथा आरद्धोति.

‘‘महानिदानसुत्तन्ते एकादसङ्गिको पटिच्चसमुप्पादो वुत्तो’’ति वुत्तं, तत्थ पन ‘‘नामरूपपच्चया विञ्ञाणं, विञ्ञाणपच्चया नामरूपं, नामपच्चया फस्सो’’तिआदिना (दी. नि. २.९७) द्विक्खत्तुं आगते नामरूपे एकधा गहिते नवङ्गिको, द्विधा गहिते दसङ्गिको वुत्तो, अञ्ञत्थ पन वुत्तेसु अविज्जासङ्खारेसु अद्धत्तयदस्सनत्थं योजियमानेसु एकादसङ्गिको होतीति कत्वा एवं वुत्तन्ति दट्ठब्बं. महानिदानसुत्तन्तदेसनाय परिग्गहत्थन्ति तत्थ हि चक्खायतनादीनि विय रूपे छट्ठायतनञ्च नामे अन्तोगधं कत्वा फस्सस्स निरवसेसरूपपच्चयं विय निरवसेसनामपच्चयञ्च दस्सेतुं ‘‘नामरूपपच्चया फस्सो’’ति वुत्तं, एवमिधापि तत्थ दस्सितविसेसदस्सनेन तंदेसनापरिग्गहत्थं एकचित्तक्खणिके पटिच्चसमुप्पादे छट्ठायतनं नामन्तोगधं कत्वा ‘‘नामपच्चया फस्सो’’ति वुत्तन्ति अत्थो.

रूपप्पवत्तिदेसं सन्धाय देसितत्ता ‘‘इमस्सा’’ति वचनसेसो, न पुरिमानन्ति, तेनेव ‘‘अयञ्ही’’तिआदिमाह.

योनिवसेन ओपपातिकानन्ति चेत्थ संसेदजयोनिकापि परिपुण्णायतनभावेन ओपपातिकसङ्गहं कत्वा वुत्ताति दट्ठब्बा. पधानाय वा योनिया सब्बपरिपुण्णायतनयोनिं दस्सेतुं ‘‘ओपपातिकान’’न्ति वुत्तं. एवं सङ्गहनिदस्सनवसेनेव हि धम्महदयविभङ्गेपि (विभ. १००९) ‘‘ओपपातिकानं पेतान’’न्तिआदिना ओपपातिकग्गहणमेव कतं, न संसेदजग्गहणन्ति. एकचित्तक्खणे छहायतनेहि फस्सस्स पवत्ति नत्थि, न चेकस्स अकुसलफस्सस्स छट्ठायतनवज्जं आयतनं समानक्खणे पवत्तमानं पच्चयभूतं अत्थि, आरम्मणपच्चयो चेत्थ पवत्तको न होतीति न गय्हति, तस्मा ‘‘सळायतनपच्चया फस्सो’’ति न सक्का वत्तुन्ति दस्सनत्थं ‘‘यस्मा पनेसो’’तिआदिमाह.

पुरिमयोनिद्वये सम्भवन्तम्पि केसञ्चि सळायतनं कललादिकाले न सम्भवतीति ‘‘सदा असम्भवतो’’ति आह. पच्छिमयोनिद्वये पन येसं सम्भवति, तेसं सदा सम्भवतीति. इतोति इमस्मा चतुक्कतो, नयतो वा, यो विसेसो.

पच्चयचतुक्कवण्णना निट्ठिता.

२. हेतुचतुक्कवण्णना

२४४. जातिक्खणमत्ते एव अभावतोति ततो उद्धं भावतोति अत्थो. अविगतपच्चयनियमाभावतो भवे उपादानहेतुकग्गहणं न कतं, अभावतो अविगतपच्चयस्स जातिआदीसु भवहेतुकादिग्गहणं न कतन्ति योजेतब्बं. यथा पन याव वत्थु, ताव अनुपलब्भमानस्स विञ्ञाणस्स वत्थु अविगतपच्चयो होति विञ्ञाणतो उद्धं पवत्तनकम्पि, एवं उपादानं भवसङ्गहितानं जातिआदीनं, भवो च जातिया अविगतपच्चयो सिया. अथ न सिया, सङ्खारक्खन्धे जातिआदीनं सङ्गहितत्ता विञ्ञाणं नामस्स, नामञ्च अतक्खणिकसम्भवा छट्ठायतनस्स अविगतपच्चयो न सियाति इध विय तत्थापि हेतुकग्गहणं न कत्तब्बं सिया, तस्मा याव उपादानं, ताव जातिआदीनं अनुपलब्भो, जातिक्खणमत्ते एव भवस्स अभावो च कारणन्ति न सक्का कातुं. सङ्खतलक्खणानं पन जातिआदीनं असभावधम्मानं भवेन सङ्गहितत्ता असभावधम्मस्स च परमत्थतो भवन्तरस्स अभावतो हेतुआदिपच्चया न सन्तीति भवस्स उपादानं न नियमेन अविगतपच्चयो, भवो पन जातिया, जाति जरामरणस्स नेव अविगतपच्चयोति अविगतपच्चयनियमाभावतो अभावतो च अविगतपच्चयस्स भवादीसु हेतुकग्गहणं न कतन्ति युत्तं.

ननु एवं ‘‘नामं विञ्ञाणहेतुकं छट्ठायतनं नामहेतुक’’न्ति वचनं न वत्तब्बं. न हि नामसङ्गहितानं जातिआदीनं अविगतपच्चयो अञ्ञस्स अविगतपच्चयभावो च अत्थि असभावधम्मत्ताति? न, तेसं नामेन असङ्गहितत्ता. नमनकिच्चपरिच्छिन्नञ्हि नामं, तञ्च किच्चं सभावधम्मानमेव होतीति सभावधम्मभूता एव तयो खन्धा ‘‘नाम’’न्ति वुत्ता, तस्मा तत्थ हेतुकग्गहणं युत्तं, इध पन भवतीति भवो, न च जातिआदीनि न भवन्ति ‘‘भवपच्चया जाति सम्भवति, जातिपच्चया जरामरणं सम्भवती’’ति योजनतो, तस्मा सङ्खरणतो सङ्खारे विय भवनतो भवे जातिआदीनि सङ्गहितानीति नियमाभावाभावेहि यथावुत्तेहि हेतुकग्गहणं न कतन्ति.

केचि पनातिआदिना रेवतत्थेरमतं वदति. अरूपक्खन्धा हि इध भवोति आगता. वुत्तञ्हि ‘‘तत्थ कतमो उपादानपच्चया भवो, ठपेत्वा उपादानं वेदनाक्खन्धो…पे… विञ्ञाणक्खन्धो’’ति (विभ. २४९).

‘‘वत्तब्बपदेसाभावतो’’ति वुत्तं, सतिपि पन पदेसे उपादानं विय सभावानि जातिआदीनि न होन्तीति ठपेतब्बस्स भावन्तरस्स अभावतो एव ठपनं न कातब्बन्ति युत्तं. जायमानानं पन जाति, जातानञ्च जरामरणन्ति ‘‘भवपच्चया जाति, जातिपच्चया जरामरण’’न्ति (विभ. २२५) वुत्तं. यथा पन ‘‘नामपच्चया फस्सोति तत्थ कतमं नामं? ठपेत्वा फस्सं वेदनाक्खन्धो…पे… विञ्ञाणक्खन्धो. इदं वुच्चति नाम’’न्ति (विभ. २५९), ‘‘नामरूपपच्चया सळायतनन्ति अत्थि नामं अत्थि रूपं. तत्थ कतमं नामं? वेदनाक्खन्धो सञ्ञाक्खन्धो सङ्खारक्खन्धो. इदं वुच्चति नामं. तत्थ कतमं रूपं? चत्तारो महाभूता यञ्च रूपं निस्साय मनोधातु मनोविञ्ञाणधातु वत्तति, इदं वुच्चति रूप’’न्ति (विभ. २६१) च यं नामरूपञ्च फस्सस्स सळायतनस्स पच्चयो, तस्स वत्तब्बपदेसो निद्दिट्ठो, एवं यो भवो जातिया पच्चयो, तस्सपि ठपेतब्बगहेतब्बविसेसे सति न सक्का वत्तब्बपदेसो नत्थीति वत्तुन्ति.

हेतुचतुक्कवण्णना निट्ठिता.

४. अञ्ञमञ्ञचतुक्कवण्णना

२४६. निप्पदेसत्ता भवेन उपादानं सङ्गहितन्ति पच्चयुप्पन्नस्स उपादानस्स विसुं ठितस्स अभावा ‘‘भवपच्चयापि उपादान’’न्ति न सक्का वत्तुन्ति दस्सेतुं ‘‘यस्मा पन भवो निप्पदेसो’’तिआदिमाह. एवं सति ‘‘नामपच्चयापि विञ्ञाण’’न्ति न वत्तब्बं सिया, नामं पन पच्चयुप्पन्नभूतं पच्चयभूतञ्च सप्पदेसमेव गहितन्ति अधिप्पायो. यथा पन ‘‘नामपच्चया छट्ठायतनं, नामपच्चया फस्सो’’तिआदीसु (विभ. १५०-१५४) पच्चयुप्पन्नं ठपेत्वा नामं गहितं, एवं ‘‘भवपच्चयापि उपादान’’न्ति इधापि पच्चयुप्पन्नं ठपेत्वा भवस्स गहणं न न सक्का कातुं, तस्मा उपादानस्स अविगतपच्चयनियमाभावो विय अञ्ञमञ्ञपच्चयनियमाभावो भवे पुब्बे वुत्तनयेन अत्थीति ‘‘भवपच्चयापि उपादान’’न्ति न वुत्तन्ति वेदितब्बं.

अञ्ञमञ्ञपच्चयोति चेत्थ सम्पयुत्तविप्पयुत्तअत्थिपच्चयो अधिप्पेतो सिया. ‘‘नामरूपपच्चयापि विञ्ञाण’’न्ति हि वुत्तं, न च वत्थु अकुसलविञ्ञाणस्स अञ्ञमञ्ञपच्चयो होति, पुरेजातविप्पयुत्तो पन होतीति. तथा ‘‘छट्ठायतनपच्चयापि नामरूप’’न्ति वुत्तं, न च छट्ठायतनं चक्खायतनुपचयादीनं चित्तसमुट्ठानरूपस्स च अञ्ञमञ्ञपच्चयो होति, पच्छाजातविप्पयुत्तो पन होतीति.

अञ्ञमञ्ञचतुक्कवण्णना निट्ठिता.

सङ्खारादिमूलकनयमातिकावण्णना

२४७. ‘‘अपुब्बस्स अञ्ञस्स अविज्जापच्चयस्स वत्तब्बस्स अभावतो भवमूलकनयो न वुत्तो’’ति वुत्तं, एवं सति ‘‘छट्ठायतनपच्चया अविज्जा’’तिआदिका छट्ठायतनादिमूलका च न वत्तब्बा सियुं. ‘‘नामपच्चया अविज्जा’’ति एत्थ हि अविज्जापच्चया सब्बे चत्तारो खन्धा नामन्ति वुत्ताति. तत्थायं अधिप्पायो सिया – नामविसेसानं छट्ठायतनादीनं अविज्जाय पच्चयभावो वत्तब्बोति छट्ठायतनादिमूलका वुत्ता. यदेव पन नामं अविज्जाय पच्चयो, तदेव भवपच्चया अविज्जाति एत्थापि वुच्चेय्य, न वत्तब्बविसेसो कोचि, तस्मा अपुब्बाभावतो न वुत्तोति. भवग्गहणेन च इध अविज्जाय पच्चयभूता सभावधम्मा गण्हेय्यंउ, न जातिआदीनीति अपुब्बाभावतो न वुत्तोति दट्ठब्बो. ‘‘अविज्जापच्चया अविज्जातिपि वुत्तं सिया’’ति वुत्तं, यथा पन ‘‘नामपच्चया फस्सो’’ति वुत्ते ‘‘फस्सपच्चया फस्सो’’ति वुत्तं न होति पच्चयुप्पन्नं ठपेत्वा पच्चयस्स गहणतो, एवमिधापि न सिया, तस्मा भवनवसेन सभावधम्मासभावधम्मेसु सामञ्ञेन पवत्तो भव-सद्दोति न सो अविज्जाय पच्चयोति सक्का वत्तुं. तेन भवमूलकनयो न वुत्तोति वेदितब्बो.

‘‘उपादानपच्चया भवो’’ति एत्थ विय भवेकदेसे विसुं पुब्बे अग्गहिते भव-सद्दो पच्चयसोधनत्थं आदितो वुच्चमानो निरवसेसबोधको होति, न नाम-सद्दो. एवंसभावा हि एता निरुत्तियोति इमिनावा अधिप्पायेन ‘‘अविज्जापच्चया अविज्जातिपि वुत्तं सिया’’ति आहाति दट्ठब्बं, इमिनाव अधिप्पायेन ‘‘भवस्स निप्पदेसत्ता भवपच्चयापि उपादानन्ति न वुत्त’’न्ति अयमत्थो अञ्ञमञ्ञपच्चयवारे वुत्तोति दट्ठब्बो. तत्थ पच्छिन्नत्ताति एतेन जातिजरामरणानं अविज्जाय पच्चयभावो अनुञ्ञातो विय होति. जायमानानं पन जाति, न जातिया जायमाना, जीयमानमीयमानञ्च जरामरणं, न जरामरणस्स जीयमानमीयमानाति जातिआदीनि एकचित्तक्खणे न अविज्जाय पच्चयो होन्ति, तस्मा असम्भवतो एव तम्मूलका नया न गहिता, पच्छेदोपि पन अत्थीति ‘‘तत्थ पच्छिन्नत्ता’’ति वुत्तन्ति दट्ठब्बं. तेनेव ‘‘अपिचा’’तिआदिमाह.

मातिकावण्णना निट्ठिता.

अकुसलनिद्देसवण्णना

२४८-२४९. उपादानस्स उपादानपच्चयत्तं आपज्जेय्याति ननु नायं दोसो. कामुपादानञ्हि दिट्ठुपादानस्स, तञ्च इतरस्स पच्चयो होतीति? सच्चं, कामुपादानस्स पन तण्हागहणेन गहितत्ता नामे विय विसेसपच्चयत्ताभावा च उपादानग्गहणेन तण्हापच्चया भवस्स च पच्चयभूता दिट्ठि एव गहिताति अयं दोसो वुत्तोति दट्ठब्बो. यस्मा च उपादानट्ठाने पच्चयुप्पन्नं पच्चयो च एकमेव, तस्मा ‘‘नामपच्चया फस्सो, नामरूपपच्चया सळायतन’’न्ति एतेसं निद्देसेसु विय ‘‘उपादानपच्चया भवो’’ति एतस्स निद्देसे पच्चयो विसुं न विभत्तो. सतिपि वा भवस्स पच्चयभावेन कामुपादानस्सपि गहणे ‘‘ठपेत्वा उपादान’’न्ति अवुच्चमाने कामुपादानं कामुपादानस्स, दिट्ठि च दिट्ठिया पच्चयोति आपज्जेय्याति पच्चयपच्चयुप्पन्नतानिवारणत्थं ‘‘ठपेत्वा उपादान’’न्ति वुत्तन्ति दस्सेति.

२५२. चक्खायतनादिउपत्थम्भकस्स चित्तसमुट्ठानरूपस्स जनकं विञ्ञाणं चक्खायतनुपचयादीनं पच्चयोति वुत्तं तदजनकम्पीति अधिप्पायेन ‘‘यस्स चित्तसमुट्ठानरूपस्सा’’तिआदिमाह. तासम्पि हीति उतुआहारजसन्ततीनम्पि हि उपत्थम्भकसमुट्ठापनपच्छाजातपच्चयवसेन विञ्ञाणं पच्चयो होति एवाति अत्थो.

२५४. यथानुरूपन्ति महाभूतसङ्खातं पञ्चन्नं सहजातादिपच्चयो, वत्थुसङ्खातं छट्ठस्स पुरेजातादिपच्चयो, नामं पञ्चन्नं पच्छाजातादिपच्चयो, छट्ठस्स सहजातादिपच्चयोति एसा यथानुरूपता.

२६४. यस्साति यस्स पच्चयुप्पन्नस्स नामस्स विञ्ञाणस्स सम्पयुत्तपच्चयभावो होतीति योजेतब्बं.

२७२. ‘‘फस्सपच्चयापि नाम’’न्ति फस्सपच्चयभावेन वत्तब्बस्सेव नामस्स अत्तनो पच्चयुप्पन्नेन पवत्ति दस्सिताति ‘‘ठपेत्वा फस्स’’न्ति पुन वचने कोचि अत्थो अत्थीति न वुत्तन्ति दस्सेन्तो ‘‘तथापी’’तिआदिमाह.

२८०. यस्मा अधिमोक्खोपि नत्थि, तस्मा उपादानट्ठानं परिहीनमेवाति सम्बन्धो. बलवकिलेसेन पन पदपूरणस्स कारणं तण्हाय अभावो दोमनस्ससहगतेसु वुत्तो एवाति तस्स तेन सम्बन्धो योजेतब्बो. सब्बत्थाति ततियचित्तादीसु ‘‘तण्हापच्चया अधिमोक्खो’’तिआदिम्हि विस्सज्जनमेव विसेसं दस्सेत्वा पाळि संखित्ता. हेट्ठाति चित्तुप्पादकण्डादीसु.

अकुसलनिद्देसवण्णना निट्ठिता.

कुसलाब्याकतनिद्देसवण्णना

२९२. पसादोति सद्धा.

३०६. ‘‘अलोभो निदानं कम्मानं समुदयाया’’तिआदिवचनतो (अ. नि. ३.३४) सब्यापारानि कुसलमूलानि सङ्खारानं निदानानि होन्ति, न कम्मवेगक्खित्तेसु विपाकेसु अलोभादिसहगतकम्मपटिबिम्बभूता विय पवत्तमाना अलोभादयोति पञ्चविञ्ञाणेसु विय निदानरहितता सोतपतितताति दट्ठब्बा. किरियधम्मा किरियमत्तत्ता कम्मनिदानरहिताइच्चेव परिहीनाविज्जाट्ठाना वेदितब्बा.

ततियचतुत्थवारा असम्भवतो एवाति कस्मा वुत्तं, किं चक्खुविञ्ञाणादीनि चक्खायतनुपचयादीनं पच्छाजातपच्चया न होन्तीति? होन्ति, तदुपत्थम्भकस्स पन चित्तसमुट्ठानस्स असमुट्ठापनं सन्धाय ‘‘असम्भवतो’’ति वुत्तन्ति दट्ठब्बं. सहजातपच्छाजातविञ्ञाणस्स पन वसेन तदापि विञ्ञाणपच्चया नामरूपं, पच्छाजातसहजातनामस्स सहजातपुरेजातभूतचक्खादिरूपस्स च वसेन नामरूपपच्चया सळायतनञ्च लब्भतीति ततियचतुत्थवारा न न सम्भवन्तीति.

कुसलाब्याकतनिद्देसवण्णना निट्ठिता.

अविज्जामूलककुसलनिद्देसवण्णना

३३४. सम्मोहवसेनाति कुसलफले अनिच्चादिताय सभये सादुरसविसरुक्खबीजसदिसे तंनिब्बत्तककुसले च अनादीनवदस्सितावसेन. समतिक्कमत्थं भावना समतिक्कमभावना, तदङ्गविक्खम्भनवसेन समतिक्कमभूता वा भावना समतिक्कमभावना.

तथा इध न लब्भन्तीति अविज्जाय एव सङ्खारानं अविगतादिपच्चयत्ताभावं सन्धाय वुत्तं, विञ्ञाणादीनं पन सङ्खारादयो अविगतादिपच्चया होन्तीति अविज्जापच्चया सङ्खारो, सङ्खारपच्चया विञ्ञाणं सङ्खारहेतुकन्तिआदिना योजना न न सक्का कातुन्ति अविगतचतुक्कादीनिपि न इध लब्भन्ति. विञ्ञाणपच्चया नामरूपं विञ्ञाणसम्पयुत्तं नामन्तिआदिना हि यथालाभयोजनाय नयो दस्सितोति.

अविज्जामूलककुसलनिद्देसवण्णना निट्ठिता.

कुसलमूलकविपाकनिद्देसवण्णना

३४३. ‘‘नानाक्खणिककम्मपच्चये पन वत्तब्बमेव नत्थी’’ति वुत्तं, किं कुसलमूलं अकुसलमूलञ्च कम्मपच्चयो होतीति? न होति, कम्मपच्चयभूताय पन चेतनाय संसट्ठं कम्मं विय पच्चयो होति. तेन एकीभावमिव गतत्ताति एवं वुत्तन्ति दट्ठब्बं. यथा कुसलाकुसलमूलेहि विना कम्मं विपाकं न जनेतीति तानि विपाकस्स परियायेन उपनिस्सयोति वुत्तानि, एवं कम्मेन एकीभूतानि संसट्ठानि हुत्वा कम्मजानं पच्चया होन्तीति परियायेन तेसं कम्मपच्चयता वुत्ता. एसाति एस कुसलमूलपच्चयो अकुसलमूलपच्चयो चाति योजेतब्बं.

कुसलाकुसलविपाकानं विय किरियानं उप्पादकानि अविज्जाकुसलाकुसलमूलानि च न होन्तीति आह ‘‘उपनिस्सयतं न लभन्ती’’ति. मनसिकारोपि जवनवीथिपटिपादकमत्तत्ता कुसलाकुसलानि विय अविज्जं उपनिस्सयं न करोति, अविज्जूपनिस्सयानं पन पवत्तिअत्थं भवङ्गावट्टनमत्तं होति, पहीनाविज्जानञ्च किरियानं अविज्जा नेवुप्पादिका, आरम्मणमत्तमेव पन होति. एवञ्च कत्वा ‘‘कुसलो धम्मो अब्याकतस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो’’ति (पट्ठा. १.१.४२३), ‘‘विपाकधम्मधम्मो नेवविपाकनविपाकधम्मधम्मस्स उपनिस्सयपच्चयेन पच्चयो’’ति (पट्ठा. १.३.१०३) च एवमादीसु किरियानं अकुसला उपनिस्सयपच्चयभावेन न उद्धटाति. अपिच ‘‘अविज्जापच्चया सङ्खारा’’ति एतस्स वसेन अविज्जामूलको कुसलनयो वुत्तो, ‘‘सङ्खारपच्चया विञ्ञाण’’न्ति एतस्स वसेन कुसलाकुसलमूलको विपाकनयो, किरियानं पन नेव सङ्खारग्गहणेन, न च विञ्ञाणग्गहणेन गहणं गच्छतीति तंमूलको किरियानयो न लब्भतीति न वुत्तोति दट्ठब्बो.

अनेकभेदतोति अविज्जादीनं मूलपदानं एकचित्तक्खणिकानं किरियन्ते पठमनये सहजातादिअनेकपच्चयभावेन गहितत्ता तेसं पच्चयानं वसेन नवादिमूलपदानं नयानं वसेन, अनेकप्पकारतो चतुन्नं चतुक्कानं वसेनाति वा अधिप्पायो. कुसलाकुसलानं पन विपाके चाति एत्थ कुसलाकुसलेसु कुसलाकुसलानं विपाके चाति वत्तब्बं. पुरिमपच्छिमेसु हि नयेसु यथा पच्चयाकारो वुत्तो, तंदस्सनत्थं ‘‘अनेकभेदतो एकधावा’’ति वुत्तं, न च पच्छिमनये कुसले अनेकभेदतो पच्चयाकारो वुत्तो, अथ खो ‘‘एकधावा’’ति. एकधावाति च मूलपदेकपच्चयतावसेन, एकस्सेव वा नयस्स वसेन एकप्पकारेनाति अत्थो, पठमचतुक्कस्सेव वसेनाति वा अधिप्पायो. धम्मपच्चयभेदेति अविज्जादीनं धम्मानं पच्चयभावभेदे जरामरणादीनं धम्मानं जातिआदिपच्चयभेदे, तंतंचित्तुप्पादसमयपरिच्छिन्नानं वा फस्सादीनं धम्मानं एकक्खणिकाविज्जादिपच्चयभेदे. परियत्तिआदीनं कमो परियत्ति…पे… पटिपत्तिक्कमो. पच्चयाकारे हि पाळिपरियापुणनतदत्थसवनपाळिअत्थचिन्तनानि ‘‘जरामरणं अनिच्चं सङ्खतं…पे… निरोधधम्म’’न्तिआदिना भावनापटिपत्ति च कमेन कातब्बाति कम-ग्गहणं करोति. ततोति ञाणप्पभेदजनकतो कमतो. अञ्ञं करणीयतरं नत्थि. तदायत्ता हि दुक्खन्तकिरियाति.

कुसलमूलकविपाकनिद्देसवण्णना निट्ठिता.

अभिधम्मभाजनीयवण्णना निट्ठिता.

पटिच्चसमुप्पादविभङ्गवण्णना निट्ठिता.

७. सतिपट्ठानविभङ्गो

१. सुत्तन्तभाजनीयं

उद्देसवारवण्णना

३५५. तयो सतिपट्ठानाति सतिपट्ठान-सद्दस्स अत्थुद्धारं करोति, न इध पाळियं वुत्तस्स सतिपट्ठान-सद्दस्स अत्थदस्सनं. आदीसु हि सतिगोचरोति आदि-सद्देन ‘‘फस्ससमुदया वेदनानं समुदयो, नामरूपसमुदया चित्तस्स समुदयो, मनसिकारसमुदया धम्मानं समुदयो’’ति (सं. नि. ५.४०८) सतिपट्ठानन्ति वुत्तानं सतिगोचरानं दीपके सुत्तप्पदेसे सङ्गण्हाति. एवं पटिसम्भिदापाळियम्पि अवसेसपाळिप्पदेसदस्सनत्थो आदि-सद्दो दट्ठब्बो. दानादीनिपि करोन्तस्स रूपादीनि कसिणादीनि च सतिया ठानं होतीति तंनिवारणत्थमाह ‘‘पधानं ठान’’न्ति. -सद्दो हि पधानत्थदीपकोति अधिप्पायो.

अरियोति अरियं सेट्ठं सम्मासम्बुद्धमाह. एत्थाति एतस्मिं सळायतनविभङ्गसुत्तेति अत्थो. सुत्तेकदेसेन हि सुत्तं दस्सेति. तत्थ हि –

‘‘तयो सतिपट्ठाना यदरियो…पे… अरहतीति इति खो पनेतं वुत्तं, किञ्चेतं पटिच्च वुत्तं? इध, भिक्खवे, सत्था सावकानं धम्मं देसेति अनुकम्पको हितेसी अनुकम्पं उपादाय ‘इदं वो हिताय इदं वो सुखाया’ति. तस्स सावका न सुस्सूसन्ति, न सोतं ओदहन्ति, न अञ्ञा चित्तं उपट्ठापेन्ति, वोक्कम्म च सत्थुसासना वत्तन्ति. तत्र, भिक्खवे, तथागतो न चेव अनत्तमनो होति, न च अनत्तमनतं पटिसंवेदेति, अनवस्सुतो च विहरति सतो सम्पजानो. इदं, भिक्खवे, पठमं सतिपट्ठानं. यदरियो…पे… अरहति.

‘‘पुन चपरं भिक्खवे सत्था…पे… इदं वो सुखायाति. तस्स एकच्चे सावका न सुस्सूसन्ति…पे… वत्तन्ति. एकच्चे सावका सुस्सूसन्ति …पे… न च वोक्कम्म सत्थुसासना वत्तन्ति. तत्र, भिक्खवे, तथागतो न चेव अत्तमनो होति, न च अत्तमनतं पटिसंवेदेति. न चेव अनत्तमनो होति, न च अनत्तमनतं पटिसंवेदेति. अत्तमनतञ्च अनत्तमनतञ्च तदुभयं अभिनिवज्जेत्वा उपेक्खको च विहरति सतो सम्पजानो. इदं, भिक्खवे, दुतियं…पे….

‘‘पुन चपरं…पे… सुखायाति. तस्स सावका सुस्सूसन्ति…पे… वत्तन्ति. तत्र, भिक्खवे, तथागतो अत्तमनो चेव होति, अत्तमनतञ्च पटिसंवेदेति, अनवस्सुतो च विहरति सतो सम्पजानो. इदं, भिक्खवे, ततिय’’न्ति (म. नि. ३.३११) –

एवं पटिघानुनयेहि अनवस्सुतता, निच्चं उपट्ठितसतिता, तदुभयवीतिवत्तता सतिपट्ठानन्ति वुत्ता. बुद्धानमेव किर निच्चं उपट्ठितसतिता होति, न पच्चेकबुद्धादीनन्ति.

-सद्दो आरम्भं जोतेति, आरम्भो च पवत्तीति कत्वा आह ‘‘पवत्तयितब्बतोति अत्थो’’ति. सतिया करणभूताय पट्ठानं पट्ठापेतब्बं सतिपट्ठानं. अन-सद्दञ्हि बहुलं-वचनेन कम्मत्थं इच्छन्ति सद्दविदू, तथेव कत्तुअत्थम्पि इच्छन्तीति पुन ततियनये ‘‘पतिट्ठातीति पट्ठान’’न्ति वुत्तं. तत्थ -सद्दो भुसत्थं पक्खन्दनं दीपेतीति ‘‘ओक्कन्तित्वा पक्खन्दित्वा वत्ततीति अत्थो’’ति आह. पुन भावत्थे सति-सद्दं पट्ठान-सद्दञ्च वण्णेन्तो ‘‘अथ वा’’तिआदिमाह. तेन पुरिमत्थे सति-सद्दो पट्ठान-सद्दो च कत्तुअत्थोति विञ्ञायति.

विसेसेन कायो च वेदना च अस्सादस्स कारणन्ति तप्पहानत्थं तेसं तण्हावत्थूनं ओळारिकसुखुमानं असुभदुक्खतादस्सनानि मन्दतिक्खपञ्ञेहि तण्हाचरितेहि सुकरानीति तानि तेसं विसुद्धिमग्गोति वुत्तानि, एवं दिट्ठिया विसेसकारणेसु चित्तधम्मेसु अनिच्चानत्ततादस्सनानि नातिपभेदातिपभेदगतेसु तेसु तप्पहानत्थं मन्दतिक्खानं दिट्ठिचरितानं सुकरानीति तेसं तानि विसुद्धिमग्गोति. तिक्खो समथयानिको ओळारिकारम्मणं परिग्गण्हन्तो तत्थ अट्ठत्वा झानं समापज्जित्वा वुट्ठाय वेदनं परिग्गण्हातीति आह ‘‘ओळारिकारम्मणे असण्ठहनतो’’ति. विपस्सनायानिकस्स सुखुमे चित्ते धम्मेसु च चित्तं पक्खन्दतीति तदनुपस्सनानं तंविसुद्धिमग्गता वुत्ता.

तेसं तत्थाति एत्थ तत्थ-सद्दस्स पहानत्थन्ति एतेन योजना. पञ्च कामगुणा सविसेसा काये लब्भन्तीति विसेसेन कायो कामोघस्स वत्थु, भवे सुखग्गहणवसेन भवस्सादो होतीति भवोघस्स वेदना, सन्ततिघनग्गहणवसेन चित्ते अत्ताभिनिवेसो होतीति दिट्ठोघस्स चित्तं, धम्मविनिब्भोगस्स धम्मानं धम्ममत्तताय च दुप्पटिविज्झत्ता सम्मोहो होतीति अविज्जोघस्स धम्मा, तस्मा तेसु तेसं पहानत्थं चत्तारोव वुत्ता, दुक्खाय वेदनाय पटिघानुसयो अनुसेतीति दुक्खदुक्खविपरिणामदुक्खसङ्खारदुक्खभूता वेदना विसेसेन ब्यापादकायगन्थस्स वत्थु, चित्ते निच्चग्गहणवसेन सस्सतस्स अत्तनो सीलेन सुद्धीतिआदिपरामसनं होतीति सीलब्बतपरामासस्स चित्तं, नामरूपपरिच्छेदेन भूतं भूततो अपस्सन्तस्स भवविभवदिट्ठिसङ्खातो इदंसच्चाभिनिवेसो होतीति तस्स धम्मा…पे… सुखवेदनास्सादवसेन परलोकनिरपेक्खो ‘‘नत्थि दिन्न’’न्तिआदिपरामासं उप्पादेतीति दिट्ठुपादानस्स वेदना. सन्ततिघनग्गहणवसेन सरागादिचित्ते सम्मोहो होतीति मोहागतिया चित्तं, धम्मसभावानवबोधेन भयं होतीति भयागतिया धम्मा…पे… अवुत्तानं वुत्तनयेन वत्थुभावो योजेतब्बो.

‘‘आहारसमुदया कायसमुदयो, फस्ससमुदया वेदनासमुदयो (सं. नि. ५.४०८), सङ्खारपच्चया विञ्ञाणं, विञ्ञाणपच्चया नामरूप’’न्ति (म. नि. ३.१२६; सं. नि. २.१; उदा. १) वचनतो कायादीनं समुदयभूता कबळीकाराहारफस्समनोसञ्चेतनाविञ्ञाणाहारा कायादिपरिजाननेन परिञ्ञाता होन्तीति आह ‘‘चतुब्बिधाहारपरिञ्ञत्थ’’न्ति. पकरणनयोति तम्बपण्णिभासाय वण्णनानयो. नेत्तिपेटकप्पकरणे धम्मकथिकानं योजनानयोतिपि वदन्ति.

सरणवसेनाति कायादीनं कुसलादिधम्मानञ्च धारणतावसेन. सरन्ति गच्छन्ति एतायाति सतीति इमस्मिं अत्थे एकत्ते निब्बाने समागमो एकत्तसमोसरणं. एतदेव हि दस्सेतुं ‘‘यथा ही’’तिआदिमाह. एकनिब्बानप्पवेसहेतुभूतो वा समानताय एको सतिपट्ठानसभावो एकत्तं, तत्थ समोसरणं तंसभागता एकत्तसमोसरणं. एकनिब्बानप्पवेसहेतुभावं पन दस्सेतुं ‘‘यथा ही’’तिआदिमाह. एतस्मिं अत्थे सरणेकत्तसमोसरणानि सह सतिपट्ठानेकभावस्स कारणत्तेन वुत्तानीति दट्ठब्बानि, पुरिमस्मिं विसुं. सरणवसेनाति वा गमनवसेनाति अत्थे सति तदेव गमनं समोसरणन्ति समोसरणे वा सति-सद्दत्थवसेन अवुच्चमाने धारणताव सतीति सति-सद्दत्थन्तराभावा पुरिमं सतिभावस्स कारणं, पच्छिमं एकभावस्साति निब्बानसमोसरणेपि सहितानेव तानि सतिपट्ठानेकभावस्स कारणानि.

चुद्दसविधेनाति इदं महासतिपट्ठानसुत्ते (दी. नि. २.३७२ आदयो; म. नि. १.१०५ आदयो) वुत्तानं आनापानपब्बादीनं वसेन. तथा पञ्चविधेन धम्मानुपस्सनन्ति एत्थापि दट्ठब्बं. एत्थ च उट्ठानकभण्डसदिसता तंतंसतिपट्ठानभावनानुभावस्स दट्ठब्बा. भिक्खुगोचरा हि एते. वुत्तञ्हि ‘‘गोचरे, भिक्खवे, चरथ सके पेत्तिके विसये’’तिआदि (सं. नि. ५.३७२; दी. नि. ३.८०).

कायानुपस्सनादिपटिपत्तिया भिक्खु होतीति भिक्खुं ‘‘कायानुपस्सी विहरती’’तिआदिना दस्सेति भिक्खुम्हि तंनियमतो. तेनाह ‘‘पटिपत्तिया वा भिक्खुभावदस्सनतो’’ति.

समं चरेय्याति कायादिविसमचरियं पहाय कायादीहि समं चरेय्य. रागादिवूपसमेन सन्तो, इन्द्रियदमनेन दन्तो, चतुमग्गनियमेन नियतो, सेट्ठचारिताय ब्रह्मचारी. कायदण्डादिओरोपनेन निधाय दण्डं. सो एवरूपो बाहितपापसमितपापभिन्नकिलेसताहि ब्राह्मणादिसमञ्ञो वेदितब्बो.

कायानुपस्सनाउद्देसवण्णना

असम्मिस्सतोति वेदनादयोपि एत्थ सिता, एत्थ पटिबद्धाति काये वेदनादिअनुपस्सनापसङ्गेपि आपन्ने तदमिस्सतोति अत्थो. अवयवीगाहसमञ्ञातिधावनसारादानाभिनिवेसनिसेधनत्थं कायं अङ्गपच्चङ्गेहि, तानि च केसादीहि, केसादिके च भूतुपादायरूपेहि विनिब्भुज्जन्तो ‘‘तथा न काये’’तिआदिमाह. पासादादिनगरावयवसमूहे अवयवीवादिनोपि अवयवीगाहं न करोन्ति. नगरं नाम कोचि अत्थो अत्थीति पन केसञ्चि समञ्ञातिधावनं सियाति इत्थिपुरिसादिसमञ्ञातिधावने नगरनिदस्सनं वुत्तं.

यं पस्सति इत्थिं वा पुरिसं वा, ननु चक्खुना इत्थिपुरिसदस्सनं नत्थीति? सच्चं नत्थि, ‘‘इत्थिं पस्सामि, पुरिसं पस्सामी’’ति पन पवत्तसञ्ञाय वसेन ‘‘यं पस्सती’’ति वुत्तं. मिच्छादस्सने वा दिट्ठिया यं पस्सति, न तं दिट्ठं, तं रूपायतनं न होति, रूपायतनं वा तं न होतीति अत्थो. अथ वा तं केसादिभूतुपादायसमूहसङ्खातं दिट्ठं न होति, दिट्ठं वा यथावुत्तं न होतीति अत्थो. यं दिट्ठं तं न पस्सतीति यं रूपायतनं, केसादिभूतुपादायसमूहसङ्खातं वा दिट्ठं, तं पञ्ञाचक्खुना भूततो न पस्सतीति अत्थो.

न अञ्ञधम्मानुपस्सीति न अञ्ञसभावानुपस्सी, असुभादितो अञ्ञाकारानुपस्सी न होतीति वुत्तं होति. पथवीकायन्ति केसादिपथविं धम्मसमूहत्ता कायोति वदति, लक्खणपथविमेव वा अनेकप्पभेदसकलसरीरगतं पुब्बापरियभावेन पवत्तमानं समूहवसेन गहेत्वा कायोति वदति, एवं अञ्ञत्थापि.

अज्झत्तबहिद्धाति अज्झत्तबहिद्धाधम्मानं घटितारम्मणं एकतो आरम्मणभावो नत्थीति अत्थो, अज्झत्तबहिद्धा धम्मा वा घटितारम्मणं इदं नत्थीति अत्थो. तीसु भवेसु किलेसानन्ति भवत्तयविसयानं किलेसानन्ति अत्थो.

सब्बत्थिकन्ति सब्बत्थ भवं. सब्बस्मिं लीने उद्धटे च चित्ते इच्छितब्बत्ता, सब्बे वा लीने उद्धटे च भावेतब्बा बोज्झङ्गा अत्थिका एतायाति सब्बत्थिका. अन्तोसङ्खेपोति अन्तोओलीयना कोसज्जन्ति अत्थो.

अविसेसेन द्वीहिपि नीवरणप्पहानं वुत्तन्ति कत्वा पुन एकेकेन वुत्तप्पहानविसेसं दस्सेतुं ‘‘विसेसेना’’ति आह, ‘‘विनेय्य नीवरणानी’’ति अवत्वा अभिज्झादोमनस्सविनयस्स वा पयोजनं दस्सेन्तो ‘‘विसेसेना’’तिआदिमाह. कायानुपस्सनाभावनाय उजुविपच्चनीकानं अनुरोधविरोधादीनं पहानदस्सनञ्हि एतस्स पयोजनन्ति. कायभावनायाति कायानुपस्सनाभावना अधिप्पेता. तेनाति अनुरोधादिप्पहानवचनेन.

सब्बत्थिककम्मट्ठानं बुद्धानुस्सति मेत्ता मरणस्सति असुभभावना च. सतिसम्पजञ्ञेन एतेन योगिना परिहरियमानं तं सब्बत्थिककम्मट्ठानं वुत्तं सतिसम्पजञ्ञबलेन अविच्छिन्नस्स तस्स परिहरितब्बत्ता, सतिया वा समथो वुत्तो समाधिक्खन्धसङ्गहितत्ता.

कायानुपस्सनाउद्देसवण्णना निट्ठिता.

वेदनानुपस्सनादिउद्देसवण्णना

केवलं पनिधातिआदिना इध एत्तकं वेदितब्बन्ति वेदितब्बं परिच्छेदं दस्सेति. अद्दमदक्खीति द्वेपि एकत्था. सम्मद्दसोति सम्मा पस्सको.

सुखदुक्खतोपि चाति सुखादीनं ठितिविपरिणामञाणसुखताय, विपरिणामट्ठितिअञ्ञाणदुक्खताय च वुत्तत्ता तिस्सोपि च सुखतो तिस्सोपि च दुक्खतो अनुपस्सितब्बाति अत्थो.

रूपादिआरम्मणछन्दादिअधिपतिञाणादिसहजातकामावचरादिभूमिनानत्तभेदानं कुसलाकुसलतब्बिपाककिरियानानत्तभेदस्स च आदि-सद्देन ससङ्खारिकासङ्खारिकसवत्थुकावत्थुकादिनानत्तभेदानञ्च वसेनाति योजेतब्बं. सुञ्ञताधम्मस्साति ‘‘धम्मा होन्ति, खन्धा होन्ती’’तिआदिना (ध. स. १२१) सुञ्ञतावारे आगतसुञ्ञतासभावस्स वसेन. कामञ्चेत्थातिआदिना पुब्बे पहीनत्ता पुन पहानं न वत्तब्बन्ति चोदनं दस्सेति, मग्गचित्तक्खणे वा एकत्थ पहीनं सब्बत्थ पहीनं होतीति विसुं विसुं न वत्तब्बन्ति. तत्थ पुरिमचोदनाय नानापुग्गलपरिहारो, पच्छिमाय नानाचित्तक्खणिकपरिहारो. लोकियभावनाय हि काये पहीनं न वेदनादीसु विक्खम्भितं होति. यदिपि न पवत्तेय्य, न पटिपक्खभावनाय तत्थ सा अभिज्झादोमनस्सस्स अप्पवत्ति होतीति पुन तप्पहानं वत्तब्बमेवाति. उभयत्थ वा उभयं सम्भवतो योजेतब्बं. एकत्थ पहीनं सेसेसुपि पहीनं होतीति मग्गसतिपट्ठानभावनं, लोकियभावनाय वा सब्बत्थ अप्पवत्तिमत्तं सन्धाय वुत्तं. ‘‘पञ्चपि खन्धा लोको’’ति हि चतूसुपि वुत्तन्ति.

वेदनानुपस्सनादिउद्देसवण्णना निट्ठिता.

उद्देसवारवण्णना निट्ठिता.

कायानुपस्सनानिद्देसवण्णना

३५६. सब्बप्पकारवचनेन उद्देसे दस्सिता अज्झत्तादिअनुपस्सना पकारा च गहिता. तत्थ अन्तोगधा चुद्दस पकारा, कायगतासतिसुत्ते वुत्ता केसादिवण्णकसिणारम्मणचतुक्कज्झानप्पकारा, लोकियादिप्पकारा चाति तेपि गहिता एव. निद्देसे हि एकप्पकारनिद्देसेन निदस्सनमत्तं कतन्ति, सब्बप्पकारग्गहणञ्च बाहिरेसुपि एकदेससम्भवतो कतन्ति दट्ठब्बं.

तिरियं तचपरिच्छिन्नन्ति एत्थ ननु केसलोमनखानं अतचपरिच्छिन्नता तचस्स च अत्थीति? यदिपि अत्थि, तचपरिच्छिन्नबहुलताय पन तचपरिच्छिन्नता न न होति कायस्साति एवं वुत्तं. तचो परियन्तो अस्साति तचपरियन्तोति वुत्तोति एतेन पन वचनेन कायेकदेसभूतो तचो गहितो एव. तप्पटिबद्धा च केसादयो तदनुपविट्ठमूला तचपरियन्ताव होन्तीति द्वत्तिंसाकारसमूहो सब्बोपि कायो तचपरियन्तोति वुत्तोति वेदितब्बो.

‘‘पूरं नानप्पकारस्सा’’ति वुत्तं, के पन ते पकारा? येहि नानप्पकारं असुचि वुत्तन्ति केसा लोमातिआदि वुत्तन्ति इममत्थं दीपेन्तो आह ‘‘एते केसादयो आकारा’’ति. आकारा पकाराति हि एको अत्थो.

निसिन्नस्स याव अपरिप्फन्दनिसज्जामूलकं दुक्खं उप्पज्जति, यावता उट्ठाति वा, ताव एको निसज्जवारो. येन विधिना उग्गहे कुसलो होति, सो सत्तविधो विधि ‘‘उग्गहकोसल्ल’’न्ति वुच्चति, तंनिब्बत्तं वा ञाणं.

पथवीधातुबहुलभावतो मत्थलुङ्गस्स करीसावसाने तन्तिआरोपनमाह. एत्थ पन मंसं…पे… वक्कं…पे… केसाति एवं वक्कपञ्चकादीसु अनुलोमसज्झायं वत्वा पटिलोमसज्झायो पुरिमेहि सम्बन्धो वुत्तो. स्वायं ये परतो विसुं तिपञ्चाहं, पुरिमेहि एकतो तिपञ्चाहन्ति छपञ्चाहं सज्झाया वक्खमाना, तेसु आदिअन्तदस्सनवसेन वुत्तोति दट्ठब्बो. अनुलोमपटिलोमसज्झायेपि हि पटिलोमसज्झायो अन्तिमोति. सज्झायप्पकारन्तरं वा एतम्पीति वेदितब्बं. हत्थसङ्खलिका अङ्गुलिपन्ति. लक्खणपटिवेधस्साति असुभलक्खणपटिवेधस्स, धातुलक्खणपटिवेधस्स वा.

अत्तनो भागो सभागो, सभागेन परिच्छेदो सभागपरिच्छेदो, हेट्ठुपरितिरियन्तेहि सककोट्ठासिककेसन्तरादीहि च परिच्छेदोति अत्थो.

धातुविभङ्गो (म. नि. ३.३४२ आदयो) पुक्कुसातिसुत्तं. साधारणवसेनाति एत्तकेनेव सिद्धे सब्ब-ग्गहणं वण्णकसिणवसेन चतुक्कज्झानिकसमथसाधारणत्तस्स च दस्सनत्थं.

ओक्कमनविस्सज्जनन्ति पटिपज्जितब्बवज्जेतब्बे मग्गेति अत्थो. बहिद्धा पुथुत्तारम्मणेति एत्थ कायानुपस्सनं हित्वा सुभादिवसेन गय्हमाना केसादयोपि बहिद्धा पुथुत्तारम्मणानेवाति वेदितब्बा. उक्कुट्ठुक्कट्ठिट्ठानेयेव उट्ठहित्वाति पुब्बे विय एकत्थ कताय उक्कुट्ठिया कमेन सब्बतालेसु पतित्वा उट्ठहित्वा परियन्ततालं आदितालञ्च अगन्त्वा ततो ततो तत्थ तत्थेव कताय उक्कुट्ठिया उट्ठहित्वाति अत्थो.

अधिचित्तन्ति समथविपस्सनाचित्तं. अनुयुत्तेनाति युत्तपयुत्तेन, भावेन्तेनाति अत्थो. समाधिनिमित्तं उपलक्खणाकारो समाधियेव. मनसि कातब्बन्ति चित्ते कातब्बं, उप्पादेतब्बन्ति अत्थो. समाधिकारणं वा आरम्मणं समाधिनिमित्तं आवज्जितब्बन्ति अत्थो. ठानं अत्थीति वचनसेसो, तं चित्तं कोसज्जाय संवत्तेय्य, एतस्स संवत्तनस्स कारणं अत्थीति अत्थो. तं वा मनसिकरणं चित्तं कोसज्जाय संवत्तेय्याति एतस्स ठानं कारणन्ति अत्थो. न च पभङ्गूति कम्मनियभावूपगमनेन च पभिज्जनसभावन्ति अत्थो.

आलिम्पेतीति आदीपेति जालेति. तञ्चाति तं पिळन्धनविकतिसङ्खातं अत्थं पयोजनं. अस्साति सुवण्णकारस्स अनुभोति सम्भोति साधेति. अस्स वा सुवण्णस्स तं अत्थं सुवण्णकारो अनुभोति पापुणाति.

अभिञ्ञाय इद्धिविधादिञाणेन सच्छिकरणीयस्स इद्धिविधपच्चनुभवनादिकस्स अभिञ्ञासच्छिकरणीयस्स. पच्चक्खं यस्स अत्थि, सो सक्खि, सक्खिनो भब्बता सक्खिभब्बता, सक्खिभवनताति वुत्तं होति. सक्खि च सो भब्बो चाति वा सक्खिभब्बो. अयञ्हि इद्धिविधादीनं भब्बो, तत्थ च सक्खीति सक्खिभब्बो, तस्स भावो सक्खिभब्बता, तं पापुणाति. आयतनेति पुब्बहेतादिके कारणे सति.

सीतिभावन्ति निब्बानं, किलेसदरथवूपसमं वा. सम्पहंसेतीति समपवत्तं चित्तं तथापवत्तिया पञ्ञाय तोसेति उत्तेजेति. यदा वा निरस्सादं चित्तं भावनाय न पक्खन्दति, तदा जातिआदीनि संवेगवत्थूनि पच्चवेक्खित्वा सम्पहंसेति समुत्तेजेति.

तिरियं अञ्ञमञ्ञेन परिच्छिन्ना, कथं? द्वे केसा एकतो नत्थीति. आसयोति निस्सयो, पच्चयोति अत्थो.

नखा तिरियं अञ्ञमञ्ञेन परिच्छिन्नाति विसुं ववत्थिततं सन्धाय वुत्तं. तमेव हि अत्थं दस्सेतुं ‘‘द्वे नखा एकतो नत्थी’’ति आहाति.

सुखुमम्पीति यथावुत्तओळारिकचम्मतो सुखुमं अन्तोमुखचम्मादि. कोट्ठासेसु वा तचेन परिच्छिन्नत्ता यं दुरुपलक्खणीयं, तं ‘‘सुखुम’’न्ति वुत्तं. तञ्हि वुत्तनयेन तचं विवरित्वा पस्सन्तस्स पाकटं होतीति.

तालगुळपटलं नाम पक्कतालफललसिकं तालपट्टिकाय लिम्पित्वा सुक्खापेत्वा उद्धरित्वा गहितपटलं.

एवं तिमत्तानीति एवं-मत्त-सद्देहि गोप्फकट्ठिकादीनि अवुत्तानिपि दस्सेतीति वेदितब्बं. कीळागोळकानि सुत्तेन बन्धित्वा अञ्ञमञ्ञं घट्टेत्वा कीळनगोळकानि.

तत्थ जङ्घट्ठिकस्स पतिट्ठितट्ठानन्ति जण्णुकट्ठिम्हि पविसित्वा ठितट्ठानन्ति अधिप्पायो. तेन अट्ठिना पतिट्ठितट्ठानं यं कटिट्ठिनो, तं अग्गछिन्नमहापुन्नागफलसदिसं. सीसकपट्टवेठकं वेठेत्वा ठपितसीसमयं पट्टकं. सुत्तकन्तनसलाकाविद्धा गोळका वट्टनाति वुच्चन्ति, वट्टनानं आवलि वट्टनावलि. अवलेखनसत्थकं उच्छुतचावलेखनसत्थकं.

वक्कभागेन परिच्छिन्नन्ति वक्कपरियन्तभागेन परिच्छिन्नं.

सक्खरसुधावण्णन्ति मरुम्पेहि कतसुधावण्णं. ‘‘सेतसक्खरसुधावण्ण’’न्ति च पाठं वदन्ति, सेतसक्खरावण्णं सुधावण्णञ्चाति अत्थो.

यत्थ अन्नपानं निपतित्वा तिट्ठतीति सम्बन्धो.

विसमच्छिन्नकलापो विसमं उदकं पग्घरति, एवमेव सरीरं केसकूपादिविवरेहि उपरि हेट्ठा तिरियञ्च विसमं पग्घरतीति दस्सेतुं विसमच्छिन्न-ग्गहणं करोति.

अतिकटुकअच्चुण्हादिको विसभागाहारो उण्हकाले पवत्तमानानं धातूनं विसभागत्ता.

एकत्तारम्मणबलेनेव वाति विक्खम्भितनीवरणेन सुसमाहितचित्तेन उपट्ठितस्स नानारम्मणविप्फन्दनविरहेन एकसभावस्स आरम्मणस्स वसेन. तञ्हि एकत्तारम्मणं उपट्ठहमानमेव अत्तनि अभिरतिं, सातिसयं फरणपीतिं, इट्ठाकारानुभवनञ्च सोमनस्सं उप्पादेति. न हि अभिरतिसोमनस्सेहि विना अनतिक्कन्तपीतिसुखस्स एकत्तुपट्ठानं अत्थीति.

अविसेसतो पन साधारणवसेनाति पटिकूलधातुवण्णविसेसं अकत्वा समथविपस्सनासाधारणवसेनाति अत्थो. तिविधेनाति अनुलोमादिना वक्खमानेन. छ मासेति अद्धमासे ऊनेपि मासपरिच्छेदेन परिच्छिज्जमाने सज्झाये छ मासा परिच्छेदका होन्तीति कत्वा वुत्तन्ति वेदितब्बं. परिच्छिज्जमानस्स मासन्तरगमननिवारणञ्हि छमासग्गहणं, न सकलछमासे परिवत्तदस्सनत्थं. आचरियाति अट्ठकथाचरिया.

लक्खणन्ति धातुपटिकूललक्खणं. जनं न अरहन्तीति अजञ्ञा, जने पवेसेतुं अयुत्ता जिगुच्छनीयाति वुत्तं होति.

पटिपाटिया अट्ठीनीति पटिपाटिया अट्ठीनि कोटिया ठितानि. न एत्थ कोचि अत्ता नाम अत्थि, अट्ठीनि एव अट्ठिपुञ्जमत्तो एवायं सङ्घाटोति दस्सेति. अनेकसन्धियमितोति अनेकेहि सन्धीहि यमितो सम्बद्धो सो अट्ठिपुञ्जोति दस्सेति. न केहिचीति यमेन्तं अत्तानं पटिसेधेति. चोदितो जराय मरणाभिमुखगमनेन चोदितो.

महाभूतं उपादारूपेन परिच्छिन्नं ‘‘नीलं पीतं सुगन्धं दुग्गन्ध’’न्तिआदिना. उपादारूपं महाभूतेन तन्निस्सितस्स तस्स ततो बहि अभावा. छायातपानं आतपपच्चयछायुप्पादकभावो अञ्ञमञ्ञपरिच्छेदकता. रूपक्खन्धस्स परिग्गहितत्ता तदन्तोगधानं चक्खादिआयतनद्वारानं वसेन तंतंद्वारिका अरूपिनो खन्धा पाकटा होन्ति, आयतनानि च द्वारानि च आयतनद्वारानीति वा अत्थो. तेन रूपायतनादीनञ्च वसेनाति वुत्तं होति.

सप्पच्चयाति सप्पच्चयभावा, पच्चयायत्तं हुत्वा निब्बत्तन्ति वुत्तं होति. समानो वा सदिसो युत्तो पच्चयो सप्पच्चयो, तस्मा सप्पच्चया.

एत्तकोति यथावुत्तेन आकारेन पगुणो कोट्ठासो. उग्गहोव उग्गहसन्धि. वण्णादिमुखेन हि उपट्ठानं एत्थ सन्धीयति सम्बज्झतीति ‘‘सन्धी’’ति वुच्चति.

उपट्ठातीति वण्णादिवसेन उपट्ठातीति अत्थो. पञ्चङ्गसमन्नागतेति नातिदूरनाच्चासन्नगमनागमनसम्पन्नन्ति एकङ्गं, दिवा अब्बोकिण्णं रत्तिं अप्पसद्दं अप्पनिग्घोसन्ति एकं, अप्पडंसमकसवातातपसरीसपसम्फस्सन्ति एकं, तस्मिं खो पन सेनासने विहरन्तस्स अप्पकसिरेन उप्पज्जति चीवर…पे… परिक्खारोति एकं, तस्मिं पन सेनासने थेरा भिक्खू विहरन्ति बहुस्सुताति एकं (अ. नि. १०.११). पञ्चङ्गसमन्नागतेनाति अप्पाबाधासाठेय्यसद्धापञ्ञावीरियेहि पधानियङ्गेहि समन्नागतेन.

उट्ठानकदायन्ति तेहि खेत्तेहि उट्ठानकं, तेहि दातब्बधञ्ञन्ति अत्थो. एत्थ च अट्ठकुम्भदायकखेत्तं विय मुखधोवनकिच्चं, सोळसकुम्भदायकं विय खादनभुञ्जनकिच्चं दट्ठब्बं लहुकगरुकभावतो. ततो पन यं दुक्खं निब्बत्तति, तं अञ्ञञ्च द्वत्तिंसाकारमनसिकारेन च निवत्ततीति आह ‘‘एत्थेव कम्मं कातब्ब’’न्ति. एत्तावताति एकदिवसं तिंस वारे मनसिकारट्ठपनेन.

सहस्सुद्धारं साधेत्वाति सहस्सवड्ढितं इणं योजेत्वा. उद्धरितब्बोति उद्धारोति हि वड्ढि वुच्चतीति. सुद्धचित्तेनाति विक्खेपादिकिलेसविरहितचित्तेन. केसादीसु तचे रज्जन्ता सुच्छविचम्मं तचोति गहेत्वा ‘‘सुवण्णादिवण्णो मे तचो’’तिआदिना रज्जन्ति.

तेसु द्वे एकमग्गं पटिपज्जमाना नाम न होन्तीति यथा तथा वा पलायन्तीति अत्थो. तत्थ रागादिवत्थुभावेन द्वत्तिंसाकारानं चोरसदिसता अनत्थावहता दट्ठब्बा.

कम्ममेव विसेसाधिगमस्स ठानन्ति कम्मट्ठानं भावना वुच्चति. तेनाह ‘‘मनसिकरोन्तस्स अप्पनं पापुणाती’’ति. कम्मस्स वा भावनाय ठानं आरम्मणं अप्पनारम्मणभावूपगमनेन अप्पनं पापुणातीति वुत्तं.

मानजातिकोति एतेन लङ्घनसमत्थतायोगेन उपसमरहिततं दस्सेति. चित्तम्पि हि तथा नानारम्मणेसु वड्ढितं उपसमरहितन्ति दस्सेतब्बन्ति.

हत्थे गहितपञ्हवत्थु पाकतिकमेवाति विसुद्धिमग्गे वुत्ततं सन्धायाह. तत्थ हि वुत्तं –

‘‘मालकत्थेरो किर दीघभाणकअभयत्थेरं हत्थे गहेत्वा ‘आवुसो अभय, इमं ताव पञ्हं उग्गण्हाही’ति वत्वा आह ‘मालकत्थेरो द्वत्तिंसकोट्ठासेसु द्वत्तिंसपठमज्झानलाभी, सचे रत्तिं एकं, दिवा एकं समापज्जति, अतिरेकड्ढमासेन पुन सम्पज्जति. सचे पन देवसिकं एकमेव समापज्जति, अतिरेकमासेन पुन सम्पज्जती’’’ति.

इदं पन एकं मनसिकरोन्तस्स एकं पाटियेक्कं मनसिकरोन्तस्स द्वत्तिंसाति एतस्स साधनत्थं निदस्सनवसेन आनीतन्ति दट्ठब्बं.

अनुपादिन्नकपक्खे ठितानीति एतेन चेतियपब्बतवासी महातिस्सत्थेरो विय, सङ्घरक्खितत्थेरुपट्ठाकसामणेरो विय च अनुपादिन्नकपक्खे ठपेत्वा गहेतुं सक्कोन्तस्स दसविधासुभवसेन जीवमानकसरीरेपि उपट्ठिते उपचारप्पत्ति दस्सिता होतीति वेदितब्बा. ‘‘अत्थिस्स काये’’ति पन सत्तवसेन केसादीसु गय्हमानेसु यथा ‘‘इमस्मिं काये’’ति सत्त-ग्गहणरहिते अहंकारवत्थुम्हि विद्धस्ताहंकारे सदा सन्निहिते पाकटे च अत्तनो काये उपट्ठानं होति, न तथा तत्थाति अप्पनं अप्पत्ता आदीनवानुपस्सनाव तत्थ होतीति अधिप्पायेनाह ‘‘असुभानुपस्सनासङ्खाता पन विपस्सनाभावना होतीति वेदितब्बा’’ति.

३५७. आदिम्हि सेवना आसेवना, वड्ढनं भावना, पुनप्पुनं करणं बहुलीकम्मन्ति अयमेतेसं विसेसो.

३६२. वत्थुपरिञ्ञायाति अभिज्झादोमनस्सानं वत्थुभूतस्स कायस्स परिजाननेन. अप्पिताति गमिता, सा च विनासितताति आह ‘‘विनासिता’’ति. अप्पवत्तियं ठपितातिपि अप्पिताति अयमत्थो निरुत्तिसिद्धिया वुत्तोति दट्ठब्बो. विगतन्ता कताति इदानि कातब्बो अन्तो एतेसं नत्थीति विगतन्ता, एवंभूता कताति अत्थो. कम्ममेव विसेसाधिगमस्स ठानं कम्मट्ठानं, कम्मे वा ठानं भावनारम्भो कम्मट्ठानं, तञ्च अनुपस्सनाति आह ‘‘अनुपस्सनाय कम्मट्ठान’’न्ति, अनुपस्सनाय वुत्तन्ति अधिप्पायो.

कायानुपस्सनानिद्देसवण्णना निट्ठिता.

वेदनानुपस्सनानिद्देसवण्णना

३६३. सम्पजानस्स वेदियनं सम्पजानवेदियनं. वत्थुन्ति सुखादीनं आरम्मणमाह, तेन वत्थु आरम्मणं एतिस्साति वत्थुआरम्मणाति समासो दट्ठब्बो. वोहारमत्तं होतीति एतेन ‘‘सुखं वेदनं वेदयामी’’ति इदं वोहारमत्तेन वुत्तन्ति दस्सेति.

वीरियसमाधिं योजेत्वाति अधिवासनवीरियस्स अधिमत्तताय तस्स समताय उभयं सह योजेत्वा. सह पटिसम्भिदाहीति लोकुत्तरपटिसम्भिदाहि सह. लोकियानम्पि वा सति उप्पत्तिकाले तत्थ समत्थतं सन्धाय ‘‘सह पटिसम्भिदाही’’ति वुत्तन्ति दट्ठब्बं. समसीसीति वारसमसीसी हुत्वा पच्चवेक्खणवारस्स अनन्तरवारे परिनिब्बायीति अत्थो. सङ्खेपमनसिकारवसेन महासतिपट्ठाने, वित्थारमनसिकारवसेन राहुलोवादधातुविभङ्गादीसु.

फस्सपञ्चमकेयेवाति एव-सद्देन वुत्तेसु तीसुपि मुखेसु परिग्गहस्स समानतं दस्सेति. नामरूपववत्थानस्स अधिप्पेतत्ता निरवसेसरूपपरिग्गहस्स दस्सनत्थं ‘‘वत्थु नाम करजकायो’’ति आह, न चक्खादीनि छवत्थूनीति. करजकायस्स पन वत्थुभावसाधनत्थं ‘‘इदञ्च पन मे विञ्ञाणं एत्थ सितं, एत्थ पटिबद्ध’’न्ति (दी. नि. १.२३५; म. नि. २.२५२) सुत्तं आभतं.

फस्सविञ्ञाणानं पाकटता केसञ्चि होतीति येसं न होति, ते सन्धायाह ‘‘फस्सवसेन वा हि…पे… न पाकटं होती’’ति. तेसं पन अञ्ञेसञ्च सब्बेसं वेनेय्यानं वेदना पाकटाति आह ‘‘वेदनावसेन पन पाकटं होती’’ति. सतधोतसप्पि नाम सतवारं विलापेत्वा विलापेत्वा उदके पक्खिपित्वा उद्धरित्वा गहितसप्पि.

विनिवत्तेत्वाति चतुक्खन्धसमुदायतो विसुं उद्धरित्वा. महासतिपट्ठानसुत्तादीसु कत्थचि पठमं रूपकम्मट्ठानं वत्वा पच्छा अरूपकम्मट्ठानं वेदनावसेन विनिवत्तेत्वा दस्सितं. कत्थचि अरूपकम्मट्ठानं एव वेदनावसेन अरूपरासितो, ञातपरिञ्ञाय परिञ्ञाततो वा रूपारूपरासितो वा विनिवत्तेत्वा दस्सितं. तत्थापि येसु पठमं ञातपरिञ्ञा वुत्ता, तेसु तदन्तोगधं. येसु न वुत्ता, तेसु च वेदनाय आरम्मणमत्तं संखित्तं पाळिअनारुळ्हं रूपकम्मट्ठानं सन्धाय रूपकम्मट्ठानस्स पठमं कथितता वुत्ताति वेदितब्बा.

‘‘मनोविञ्ञेय्यानं धम्मानं इट्ठानं कन्तान’’न्तिआदिना (म. नि. ३.३०६) नयेन वुत्तं छगेहस्सितसोमनस्सं पञ्चकामगुणेसु अस्सादानुपस्सिनो एव होतीति आह ‘‘पञ्चकामगुणामिसनिस्सिता छ गेहस्सितसोमनस्सवेदना’’ति.

वेदनानुपस्सनानिद्देसवण्णना निट्ठिता.

चित्तानुपस्सनानिद्देसवण्णना

३६५. किलेससम्पयुत्तानं धम्मानं केहिचि किलेसेहि विप्पयोगेपि सति येहि सम्पयुत्ता, तेहि संकिलेसभावेन सदिसेहि संकिलिट्ठत्ता इतरेहिपि न विसुद्धता होतीति आह ‘‘न पच्छिमपदं भजन्ती’’ति. दुविधन्ति विसुं वचनं सरागसदोसेहि विसिट्ठग्गहणत्थं. अविपस्सनुपगत्ता ‘‘इध ओकासोव नत्थी’’ति वुत्तं.

चित्तानुपस्सनानिद्देसवण्णना निट्ठिता.

धम्मानुपस्सनानिद्देसो

क. नीवरणपब्बवण्णना

३६७. कण्हसुक्कानं युगनद्धता नत्थीति पजाननकाले अभावा ‘‘अभिण्हसमुदाचारवसेना’’ति आह.

सुभम्पीति कामच्छन्दोपि. सो हि अत्तनो गहणाकारेन ‘‘सुभ’’न्ति वुच्चति, तेनाकारेन पवत्तमानकस्स अञ्ञस्स कामच्छन्दस्स निमित्तत्ता ‘‘निमित्त’’न्ति चाति. आकङ्खितस्स हितसुखस्स अनुपायभूतो मनसिकारो अनुपायमनसिकारो. तत्थाति निप्फादेतब्बे आरम्मणभूते च दुविधेपि सुभनिमित्ते.

असुभम्पीति असुभज्झानम्पि. तं पन दससु असुभेसु केसादीसु च पवत्तं दट्ठब्बं. केसादीसु हि सञ्ञा असुभसञ्ञाति गिरिमानन्दसुत्ते वुत्ताति. एत्थ चतुब्बिधस्सपि अयोनिसोमनसिकारस्स योनिसोमनसिकारस्स च दस्सनं निरवसेसदस्सनत्थं कतन्ति वेदितब्बं. तेसु पन असुभे सुभन्ति असुभन्ति च मनसिकारो इधाधिप्पेतो, तदनुकुलत्ता वा इतरेपीति.

भोजने मत्तञ्ञुनो थिनमिद्धाभिभवाभावा ओतारं अलभमानो कामरागो पहीयतीति वदन्ति. भोजननिस्सितं पन आहारेपटिकूलसञ्ञं, तब्बिपरिणामस्स तदाधारस्स तस्स च उपनिस्सयभूतस्स असुभतादिदस्सनं, कायस्स च आहारट्ठितिकतादिदस्सनं सो उप्पादेतीति तस्स कामच्छन्दो पहीयतेव, अभिधम्मपरियायेन सब्बोपि लोभो कामच्छन्दनीवरणन्ति आह ‘‘अरहत्तमग्गेना’’ति.

ओदिस्सकानोदिस्सकदिसाफरणानन्ति अत्तगरुअतिप्पियसहायमज्झत्तवसेन ओदिस्सकता, सीमाभेदे कते अनोदिस्सकता, एकदिसाफरणवसेन दिसाफरणता मेत्ताय उग्गहणे वेदितब्बा. विहाररच्छागामादिवसेन वा ओदिस्सकदिसाफरणं, विहारादिउद्देसरहितं पुरत्थिमादिदिसावसेन अनोदिस्सकदिसाफरणन्ति एवं वा द्विधा उग्गहं सन्धाय ‘‘ओदिस्सकानोदिस्सकदिसाफरणान’’न्ति वुत्तं. उग्गहो च याव उपचारा दट्ठब्बो, उग्गहिताय आसेवना भावना. तत्थ ‘‘सब्बे सत्ता पाणा भूता पुग्गला अत्तभावपरियापन्ना’’ति एतेसं वसेन पञ्चविधा, एकेकस्मिं ‘‘अवेरा होन्तु, अब्यापज्जा, अनीघा, सुखी अत्तानं परिहरन्तू’’ति चतुधा पवत्तितो वीसतिविधा वा अनोधिसोफरणा मेत्ता, ‘‘सब्बा इत्थियो पुरिसा अरिया अनरिया देवा मनुस्सा विनिपातिका’’ति सत्तोधिकरणवसेन पवत्ता सत्तविधा, अट्ठवीसतिविधा वा ओधिसोफरणा मेत्ता, दसहि दिसाहि दिसोधिकरणवसेन पवत्ता दसविधा च दिसाफरणा मेत्ता, एकेकाय वा दिसाय सत्तादिइत्थिआदिअवेरादियोगेन असीताधिकचतुसतप्पभेदा अनोधिसोओधिसोफरणा वेदितब्बा.

कायविनामनाति कायस्स विविधेन आकारेन नामना.

अतिभोजने निमित्तग्गाहोति अतिभोजने थिनमिद्धस्स निमित्तग्गाहो, ‘‘एत्तके भुत्ते थिनमिद्धस्स कारणं होति, एत्तके न होती’’ति थिनमिद्धस्स कारणाकारणग्गाहोति अत्थो. धुतङ्गानं वीरियनिस्सितत्ता आह ‘‘धुतङ्गनिस्सितसप्पायकथायपी’’ति.

कुक्कुच्चम्पि कताकतानुसोचनवसेन पवत्तमानं उद्धच्चेन समानलक्खणं अवूपसमसभावमेवाति चेतसो अवूपसमो ‘‘उद्धच्चकुक्कुच्चमेवा’’ति वुत्तो.

बहुस्सुतस्स गन्थतो च अत्थतो च अत्थादीनि विचिनन्तस्स चेतसो विक्खेपो न होति यथाविधिपटिपत्तिया यथानुरूपपतिकारप्पवत्तिया कताकतानुसोचनञ्चाति ‘‘बाहुसच्चेनपि उद्धच्चकुक्कुच्चं पहीयती’’ति आह. वुड्ढसेविता च वुड्ढसीलितं आवहतीति चेतोवूपसमकरत्ता उद्धच्चकुक्कुच्चप्पहानकारिता वुत्ता. वुड्ढतं पन अनपेक्खित्वा विनयधरा कुक्कुच्चविनोदका कल्याणमित्ता वुत्ताति दट्ठब्बा.

तिट्ठति एत्थाति ठानीया, विचिकिच्छाय ठानीया विचिकिच्छाठानीया. ठातब्बाति वा ठानीया, विचिकिच्छा ठानीया एतेसूति विचिकिच्छाठानीया.

कामं बहुस्सुततापरिपुच्छकताहि अट्ठवत्थुकापि विचिकिच्छा पहीयति, तथापि रतनत्तयविचिकिच्छामूलिका सेसविचिकिच्छाति कत्वा आह ‘‘तीणि रतनानि आरब्भा’’ति. विनये पकतञ्ञुता ‘‘सिक्खाय कङ्खती’’ति (ध. स. १००८; विभ. ९१५) वुत्ताय विचिकिच्छाय पहानं करोतीति आह ‘‘विनये चिण्णवसीभावस्सपी’’ति. ओकप्पनियसद्धासङ्खातअधिमोक्खबहुलस्साति अनुपविसनसद्धासङ्खातअधिमोक्खेन अधिमुच्चनबहुलस्स. अधिमुच्चनञ्च अधिमोक्खुप्पादनमेवाति दट्ठब्बं. सद्धाय वा निन्नता अधिमुत्ति.

नीवरणपब्बवण्णना निट्ठिता.

ख. बोज्झङ्गपब्बवण्णना

खन्धादिपाळिया अत्थो खन्धादीनं अत्थोति कत्वा आह ‘‘खन्ध…पे… विपस्सनानं अत्थसन्निस्सितपरिपुच्छाबहुलता’’ति. तेन पाळिमुत्तकपुच्छा न तथा पञ्ञासंवत्तनिका, यथा अत्थपटिपुच्छाति दस्सेति.

मन्दत्ता अग्गिजालादीसु आपोधातुआदीनं विय वीरियादीनं सकिच्चे असमत्थता वुत्ता.

पत्तं नीहरन्तोव तं सुत्वाति एत्थ पञ्चाभिञ्ञत्ता दिब्बसोतेन अस्सोसीति वदन्ति.

पसादसिनेहाभावेनाति पसादसङ्खातस्स सिनेहस्स अभावेन. गद्रभपिट्ठे लूखरजो लूखतरो हुत्वा दिस्सतीति अतिलूखताय तंसदिसे.

संवेजनपसादनेहि तेजनं तोसनञ्च सम्पहंसनाति.

बोज्झङ्गपब्बवण्णना निट्ठिता.

समथविपस्सनासुद्धविपस्सनावसेन पठमस्स इतरेसञ्च कथितत्ताति अत्थो. मग्गसम्पयुत्ता सति कायानुपस्सना नामाति आगमनवसेन वुत्तं. एवं ताव देसना पुग्गले तिट्ठतीति कायानुपस्सीआदीनं आगमनवसेन विसेसेत्वा वुत्ता सतिपट्ठानदेसना पुग्गले तिट्ठतीति अत्थो. न हि सक्का एकस्स अनेकसमङ्गिता वत्तुं एकक्खणे अनेकसतिसम्भवावबोधपसङ्गा, पुग्गलं पन आमसित्वा सकिच्चपरिच्छिन्ने धम्मे वुच्चमाने किच्चभेदेन एकिस्सापि सतिया अनेकनामता होतीति दस्सेन्तो ‘‘काये पना’’तिआदिमाह. यथा हि पुग्गलकिच्चं धम्मा एवाति धम्मभेदेन कायानुपस्सीआदिपुग्गलभेदोव होति, न एवं धम्मस्स धम्मो किच्चन्ति न धम्मभेदेन तस्स भेदो, तस्मा एकाव सति चतुविपल्लासप्पहानभूता मग्गे समिद्धा अनत्थन्तरेन तप्पहानकिच्चभेदेन चत्तारि नामानि लभतीति अयमेत्थ अधिप्पायो.

सुत्तन्तभाजनीयवण्णना निट्ठिता.

२. अभिधम्मभाजनीयवण्णना

३७४. अभिधम्मभाजनीये ‘‘कथञ्च भिक्खु काये कायानुपस्सी विहरति? इध भिक्खु यस्मिं समये…पे… दन्धाभिञ्ञं काये कायानुपस्सी, या तस्मिं समये सती’’तिआदिना आगमनवसेन विसेसितानि सतिपट्ठानानि पुग्गले ठपेत्वा देसेत्वा पुन ‘‘तत्थ कतमं सतिपट्ठानं? इध भिक्खु यस्मिं समये…पे… दन्धाभिञ्ञं…पे… या तस्मिं समये सती’’तिआदिना पुग्गलं अनामसित्वा आगमविसेसनञ्च अकत्वा चतुकिच्चसाधकेकसतिवसेन सुद्धिकसतिपट्ठाननयो वुत्तोति अयमेत्थ नयद्वये विसेसो.

अभिधम्मभाजनीयवण्णना निट्ठिता.

सतिपट्ठानविभङ्गवण्णना निट्ठिता.

८. सम्मप्पधानविभङ्गो

१. सुत्तन्तभाजनीयवण्णना

३९०. कारणप्पधानाति ‘‘अनुप्पन्नपापकानुप्पादादिअत्था’’ति गहिता तथेव ते होन्तीति तं अत्थं साधेन्तियेवाति एतस्स अत्थस्स दीपको सम्मा-सद्दोति यथाधिप्पेतत्थस्स अनुप्पन्नपापकानुप्पादादिनो कारणभूता, पधानकारणभूताति अत्थो. सम्मासद्दस्स उपाययोनिसोअत्थदीपकतं सन्धाय ‘‘उपायप्पधाना योनिसोपधाना’’ति वुत्तं. पटिपन्नकोति भावनमनुयुत्तो. भुसं योगो पयोगो, पयोगोव परक्कमो पयोगपरक्कमो. एतानीति ‘‘वायमती’’तिआदीनि ‘‘आसेवमानो वायमती’’तिआदिना योजेतब्बानि.

अनुप्पन्नाति अवत्तब्बतं आपन्नानन्ति भूमिलद्धारम्मणाधिग्गहिताविक्खम्भितासमुग्घातितुप्पन्नानं.

३९१. धम्मच्छन्दोति तण्हादिट्ठिवीरियच्छन्दा विय न अञ्ञो धम्मो, अथ खो छन्दनियसभावो एवाति दस्सेन्तो आह ‘‘सभावच्छन्दो’’ति. तत्थ ‘‘यो कामेसु कामच्छन्दो’’तिआदीसु (ध. स. ११०३) तण्हा छन्दोति वुत्ताति वेदितब्बो, ‘‘सब्बेव नु खो, मारिस, समणब्राह्मणा एकन्तवादा एकन्तसीला एकन्तछन्दा एकन्तअज्झोसाना’’ति (दी. नि. २.३६६) एत्थ दिट्ठि, पमादनिद्देसे ‘‘निक्खित्तछन्दता निक्खित्तधुरता’’ति वीरियन्ति वण्णेति.

३९४. वायमति वीरियं आरभतीति पदद्वयस्सपि निद्देसो वीरियनिद्देसोयेवाति अधिप्पायेनाह ‘‘वीरियनिद्देसे’’ति.

४०६. सब्बपुब्बभागेति सब्बमग्गानं पुब्बभागे. पुरिमस्मिन्ति ‘‘अनुप्पन्ना मे कुसला धम्मा अनुप्पज्जमाना अनत्थाय संवत्तेय्यु’’न्ति एत्थापि ‘‘समथविपस्सनाव गहेतब्बा’’ति वुत्तं अट्ठकथायं, तं पन मग्गानुप्पन्नताय भावतो अनुप्पज्जमाने च तस्मिं वट्टानत्थसंवत्तनतो न युत्तन्ति पटिक्खिपति.

महन्तं गारवं होति, तस्मा ‘‘सङ्घगारवेन यथारुचि विन्दितुं न सक्का’’ति सङ्घेन सह न निक्खमि. अतिमन्दानि नोति ननु अतिमन्दानीति अत्थो. सन्तसमापत्तितो अञ्ञं सन्थम्भनकारणं बलवं नत्थीति ‘‘ततो परिहीना सन्थम्भितुं न सक्कोन्ती’’ति आह. न हि महारज्जुम्हि छिन्ने सुत्ततन्तू सन्धारेतुं सक्कोन्तीति. समथे वत्थुं दस्सेत्वा तेन समानगतिका विपस्सना चाति इमिना अधिप्पायेनाह ‘‘एवं उप्पन्ना समथविपस्सना…पे… संवत्तन्ती’’ति.

तत्थ अनुप्पन्नानन्ति एत्थ तत्थ दुविधाय सम्मप्पधानकथाय, तत्थ वा पाळियं ‘‘अनुप्पन्नान’’न्ति एतस्स अयं विनिच्छयोति अधिप्पायो. एतेयेवाति अनमतग्गे संसारे उप्पन्नायेव.

चुद्दस महावत्तानि खन्धके वुत्तानि आगन्तुकआवासिकगमिकअनुमोदन भत्तग्ग पिण्डचारिक आरञ्ञिक सेनासन जन्ताघरवच्चकुटि आचरियउपज्झायसद्धिविहारिकअन्तेवासिकवत्तानि चुद्दस. ततो अञ्ञानि पन कदाचि तज्जनीयकम्मकतादिकाले पारिवासिकादिकाले च चरितब्बानि द्वासीति खुद्दकवत्तानीति कथितानि दट्ठब्बानि. न हि तानि सब्बासु अवत्थासु चरितब्बानि, तस्मा महावत्ते अगणितानि. तत्थ ‘‘पारिवासिकानं भिक्खूनं वत्तं पञ्ञापेस्सामी’’ति आरभित्वा ‘‘न उपसम्पादेतब्बं…पे… न छमायं चङ्कमन्ते चङ्कमे चङ्कमितब्ब’’न्ति (चूळव. ७६) वुत्तानि पकतत्ते चरितब्बवत्तावसानानि छसट्ठि, ततो परं ‘‘न, भिक्खवे, पारिवासिकेन भिक्खुना पारिवासिकवुड्ढतरेन भिक्खुना सद्धिं, मूलायपटिकस्सनारहेन, मानत्तारहेन, मानत्तचारिकेन, अब्भानारहेन भिक्खुना सद्धिं एकच्छन्ने आवासे वत्थब्ब’’न्तिआदीनि (चूळव. ८२) पकतत्ते चरितब्बेहि अनञ्ञत्ता विसुं विसुं अगणेत्वा पारिवासिकवुड्ढतरादीसु पुग्गलन्तरेसु चरितब्बत्ता तेसं वसेन सम्पिण्डेत्वा एकेकं कत्वा गणेतब्बानि पञ्चाति एकसत्तति वत्तानि, उक्खेपनीयकम्मकतवत्तेसु वत्तपञ्ञापनवसेन वुत्तं ‘‘न पकतत्तस्स भिक्खुनो अभिवादनं पच्चुट्ठानं…पे… नहाने पिट्ठिपरिकम्मं सादितब्ब’’न्ति (चूळव. ७५) इदं अभिवादनादीनं अस्सादियनं एकं, ‘‘न पकतत्तो भिक्खु सीलविपत्तिया अनुद्धंसेतब्बो’’तिआदीनि (चूळव. ५१) च दसाति एवं द्वासीति होन्ति. एतेस्वेव कानिचि तज्जनीयकम्मकतादिवत्तानि, कानिचि पारिवासिकादिवत्तानीति अग्गहितग्गहणेन द्वासीतिवत्तन्ति दट्ठब्बं.

इध विपाकानुभवनवसेन तदारम्मणं, अविपक्कविपाकस्स सब्बथा अविगतत्ता भवित्वा विगतमत्तवसेन कम्मञ्च ‘‘भुत्वा विगतुप्पन्न’’न्ति वुत्तं, न अट्ठसालिनियं (ध. स. अट्ठ. १) विय रज्जनादिवसेन अनुभुत्वापगतं जवनं, उप्पज्जित्वा निरुद्धतावसेन भूतापगतसङ्खातं सेससङ्खतञ्च ‘‘भूतापगतुप्पन्न’’न्ति, तस्मा इध ओकासकतुप्पन्नं विपाकमेव वदति, न तत्थ विय कम्मम्पीति. अनुसयितकिलेसाति अप्पहीना मग्गेन पहातब्बा अधिप्पेता. तेनाह ‘‘अतीता वा…पे… न वत्तब्बा’’ति. तेसञ्हि अम्बतरुणोपमाय वत्तमानादिता न वत्तब्बाति.

आहतखीररुक्खो विय निमित्तग्गाहवसेन अधिगतं आरम्मणं, अनाहतखीररुक्खो विय अविक्खम्भितताय अन्तोगधकिलेसं आरम्मणं दट्ठब्बं, निमित्तग्गाहकाविक्खम्भितकिलेसा वा पुग्गला आहतानाहतखीररुक्खसदिसा. पुरिमनयेनेवाति अविक्खम्भितुप्पन्ने विय ‘‘इमस्मिं नाम ठाने नुप्पज्जिस्सन्तीति न वत्तब्बा असमुग्घाटितत्ता’’ति योजेत्वा वित्थारेतब्बं.

पाळियन्ति पटिसम्भिदापाळियं (पटि. म. ३.२१). मग्गेन पहीनकिलेसानमेव तिधा नवत्तब्बतं अपाकटं पाकटं कातुं अजातफलरुक्खो आभतो, अतीतादीनं अप्पहीनतादस्सनत्थम्पि ‘‘जातफलरुक्खेन दीपेतब्ब’’न्ति आह. तत्थ यथा अच्छिन्ने रुक्खे निब्बत्तिरहानि फलानि छिन्ने अनुप्पज्जमानानि न कदाचि ससभावानि अहेसुं होन्ति भविस्सन्ति चाति अतीतादिभावेन न वत्तब्बानि, एवं मग्गेन पहीनकिलेसा च दट्ठब्बा. यथा च छेदे असति फलानि उप्पज्जिस्सन्ति, सति च नुप्पज्जिस्सन्तीति छेदस्स सात्थकता, एवं मग्गभावनाय च सात्थकता योजेतब्बा.

सुत्तन्तभाजनीयवण्णना निट्ठिता.

३. पञ्हपुच्छकवण्णना

४२७. पञ्हपुच्छके यं वुत्तं ‘‘वीरियजेट्ठिकाय पन अञ्ञस्स वीरियस्स अभावा न वत्तब्बानि मग्गाधिपतीनीति वा न मग्गाधिपतीनीति वा’’ति, एत्थ ‘‘मग्गाधिपतीनी’’ति न वत्तब्बताय एव अञ्ञस्स वीरियस्स अभावो कारणन्ति दट्ठब्बं. छन्दस्स पन चित्तस्स वा नमग्गभूतस्स अधिपतिनो तदा अभावा ‘‘न मग्गाधिपतीनी’’ति न वत्तब्बानीति वुत्तं. छन्दचित्तानं विय नमग्गभूतस्स अञ्ञस्स वीरियाधिपतिनो अभावाति वा अधिप्पायो. सम्मप्पधानानं तदा मग्गसङ्खातअधिपतिभावतो वा ‘‘न मग्गाधिपतीनी’’ति नवत्तब्बता वुत्ताति वेदितब्बा.

पञ्हपुच्छकवण्णना निट्ठिता.

सम्मप्पधानविभङ्गवण्णना निट्ठिता.

९. इद्धिपादविभङ्गो

१. सुत्तन्तभाजनीयवण्णना

४३१. इद्धि-सद्दस्स पठमो कत्तुअत्थो, दुतियो करणत्थो वुत्तो, पाद-सद्दस्स एको करणमेवत्थो वुत्तो. पज्जितब्बाव इद्धि वुत्ता, न च इज्झन्ती पज्जितब्बा च इद्धि पज्जनकरणेन पादेन समानाधिकरणा होतीति ‘‘पठमेनत्थेन इद्धि एव पादो इद्धिपादो’’ति न सक्का वत्तुं, तथा इद्धिकिरियाकरणेन साधेतब्बा च वुद्धिसङ्खाता इद्धि पज्जनकिरियाकरणेन पज्जितब्बाति द्विन्नं करणानं न असमानाधिकरणता सम्भवतीति ‘‘दुतियेनत्थेन इद्धिया पादो इद्धिपादो’’ति च न सक्का वत्तुं, तस्मा पठमेनत्थेन इद्धिया पादो इद्धिपादो, दुतियेनत्थेन इद्धि एव पादो इद्धिपादोति एवं योजना युज्जति.

‘‘छन्दं चे…पे… अयं वुच्चति छन्दसमाधी’’ति इमाय पाळिया छन्दाधिपति समाधि छन्दसमाधीति अधिपति-सद्दलोपं कत्वा समासो वुत्तोति विञ्ञायति, अधिपति-सद्दत्थदस्सनवसेन पन ‘‘छन्दहेतुको छन्दाधिको वा समाधि छन्दसमाधी’’ति अट्ठकथायं वुत्तन्ति वेदितब्बं. पधानभूताति वीरियभूताति केचि वदन्ति. सङ्खतसङ्खारादिनिवत्तनत्थञ्हि पधानग्गहणन्ति. अथ वा तं तं विसेसं सङ्खरोतीति सङ्खारो, सब्बं वीरियं. तत्थ चतुकिच्चसाधकतो अञ्ञस्स निवत्तनत्थं पधानग्गहणन्ति पधानभूता सेट्ठभूताति अत्थो. चतुब्बिधस्स पन वीरियस्स अधिप्पेतत्ता बहुवचननिद्देसो कतो. अधिट्ठानट्ठेनाति दुविधत्थायपि इद्धिया अधिट्ठानत्थेन. पादभूतन्ति इमिना विसुं समासयोजनावसेन पन यो पुब्बे इद्धिपादत्थो पाद-सद्दस्स उपायत्थतं गहेत्वा यथायुत्तो वुत्तो, सो वक्खमानानं पटिलाभपुब्बभागानं कत्तुकरणिद्धिभावं, उत्तरचूळभाजनीये वा वुत्तेहि छन्दादीहि इद्धिपादेहि साधेतब्बाय इद्धिया कत्तिद्धिभावं, छन्दादीनञ्च करणिद्धिभावं सन्धाय वुत्तोति वेदितब्बो.

वीरियिद्धिपादनिद्देसे ‘‘वीरियसमाधिपधानसङ्खारसमन्नागत’’न्ति द्विक्खत्तुं वीरियं आगतं. तत्थ पुरिमं समाधिविसेसनं ‘‘वीरियाधिपति समाधि वीरियसमाधी’’ति, दुतियं समन्नागमङ्गदस्सनं. द्वेयेव हि सब्बत्थ समन्नागमङ्गानि समाधि पधानसङ्खारो च, छन्दादयो समाधिविसेसनानि, पधानसङ्खारो पन पधानवचनेनेव विसेसितो, न छन्दादीहीति न इध वीरियाधिपतिता पधानसङ्खारस्स वुत्ता होति. वीरियञ्च समाधिं विसेसेत्वा ठितमेव समन्नागमङ्गवसेन पधानसङ्खारवचनेन वुत्तन्ति नापि द्वीहि वीरियेहि समन्नागमो वुत्तो होतीति. यस्मा पन छन्दादीहि विसिट्ठो समाधि, तथा विसिट्ठेनेव च तेन सम्पयुत्तो पधानसङ्खारो सेसधम्मा च, तस्मा समाधिविसेसनानं वसेन चत्तारो इद्धिपादा वुत्ता. विसेसनभावो च छन्दादीनं तंतंअवस्सयनवसेन होतीति ‘‘छन्दसमाधि…पे… इद्धिपाद’’न्ति एत्थ निस्सयत्थेपि पाद-सद्दे उपायत्थेन छन्दादीनं इद्धिपादता वुत्ता होति. तेनेव उत्तरचूळभाजनीये ‘‘चत्तारो इद्धिपादा छन्दिद्धिपादो’’तिआदिना छन्दादीनमेव इद्धिपादता वुत्ता. पञ्हपुच्छके च ‘‘चत्तारो इद्धिपादा इध भिक्खु छन्दसमाधी’’तिआदिनाव (विभ. ४६२) उद्देसं कत्वापि पुन छन्दादीनंयेव कुसलादिभावो विभत्तोति. उपायिद्धिपाददस्सनत्थमेव हि निस्सयिद्धिपाददस्सनं कतं, अञ्ञथा चतुब्बिधता न होतीति अयमेत्थ पाळिवसेन अत्थविनिच्छयो वेदितब्बो.

४३३. रथधुरेति रथस्स पुरतो. हीनजातिको चण्डालो उपट्ठानादिगुणयोगेपि सेनापतिट्ठानादीनि न लभतीति आह ‘‘जातिं सोधेत्वा…पे… जातिं अवस्सयती’’ति. अमन्तनीयोति हिताहितमन्तने न अरहो.

रट्ठपालत्थेरो छन्दे सति कथं नानुजानिस्सन्तीति सत्तपि भत्तानि अभुञ्जित्वा मातापितरो अनुजानापेत्वा पब्बजित्वा छन्दमेव अवस्साय लोकुत्तरधम्मं निब्बत्तेसीति आह ‘‘रट्ठपालत्थेरो विया’’ति.

मोघराजत्थेरो वीमंसं अवस्सयीति तस्स भगवा ‘‘सुञ्ञतो लोकं अवेक्खस्सू’’ति (सु. नि. ११२५) सुञ्ञताकथं कथेसि, पञ्ञानिस्सितमाननिग्गहत्थञ्च द्विक्खत्तुं पुच्छितो पञ्हं न कथेसि. तत्थ पुनप्पुनं छन्दुप्पादनं तोसनं विय होतीति छन्दस्स उपट्ठानसदिसता वुत्ता, थामभावतो वीरियस्स सूरत्तसदिसता, ‘‘छद्वाराधिपति राजा’’ति (ध. प. अट्ठ. २.१८१ एरकपत्तनागराजवत्थु) वचनतो पुब्बङ्गमत्ता चित्तस्स विसिट्ठजातिसदिसता.

अभेदतोति छन्दादिके तयो तयो धम्मे सम्पिण्डेत्वा, इद्धिइद्धिपादे अमिस्सेत्वा वा कथनन्ति अत्थो. तत्थ छन्दवीरियादयो विसेसेन इज्झन्ति एतायाति इद्धीति वुच्चन्ति, इज्झतीति इद्धीति अविसेसेन समाधिपधानसङ्खारापीति.

छन्दिद्धिपादसमाधिद्धिपादादयो विसिट्ठा, पादो सब्बिद्धीनं साधारणत्ता अविसिट्ठो, तस्मा विसिट्ठेस्वेव पवेसं अवत्वा अविसिट्ठे च पवेसं वत्तुं युत्तन्ति दस्सेतुं सब्बत्थ ‘‘पादे पतिट्ठातिपि वत्तुं वट्टती’’ति आह. तत्थेवाति छन्दसमाधिपधानसङ्खारइद्धिपादेसु, चतूसु छन्दादिकेस्वेवाति अत्थो. ‘‘छन्दवतो को समाधि न इज्झिस्सती’’ति समाधिभावनामुखेन भाविता समाधिभाविता.

एत्थ पनाति भेदकथायं अभेदकथनतो अभिनवं नत्थीति अत्थो. ये हि तयो धम्मा अभेदकथायं इद्धिइद्धिपादोत्वेव वुत्ता, ते एव भेदकथायं इद्धीपि होन्ति इद्धिपादापि, सेसा इद्धिपादा एवाति एवं अभिनवाभावं दस्सेन्तो ‘‘छन्दो समाधी’’तिआदिमाह. इमे हि तयो…पे… न विना, तस्मा सेसा सम्पयुत्तका चत्तारो खन्धा तेसं तिण्णं इज्झनेन इद्धि नाम भवेय्युं, न अत्तनो सभावेनाति ते इद्धिपादा एव होन्ति, न इद्धीति एवमिदं पुरिमस्स कारणभावेन वुत्तन्ति वेदितब्बं. अथ वा तिण्णं इद्धिता इद्धिपादता च वुत्ता, सेसानञ्च इद्धिपादताव, तं सब्बं साधेतुं ‘‘इमे हि तयो…पे… न विना’’ति आह. तेन यस्मा इज्झन्ति, तस्मा इद्धि. इज्झमाना च यस्मा सम्पयुत्तकेहि सहेव इज्झन्ति, न विना, तस्मा सम्पयुत्तका इद्धिपादा, तदन्तोगधत्ता पन ते तयो धम्मा इद्धिपादापि होन्तीति दस्सेति. सम्पयुत्तकानम्पि पन खन्धानं इद्धिभावपरियायो अत्थीति दस्सेतुं ‘‘सम्पयुत्तका पना’’तिआदिमाह. चतूसु खन्धेसु एकदेसस्स इद्धिता, चतुन्नम्पि ‘‘इद्धिया पादो इद्धिपादो’’ति इमिना अत्थेन इद्धिपादता, पुनपि चतुन्नं खन्धानं ‘‘इद्धि एव पादो इद्धिपादो’’ति इमिना अत्थेन इद्धिपादता च दस्सिता, न अञ्ञस्साति कत्वा आह ‘‘न अञ्ञस्स कस्सचि अधिवचन’’न्ति. इमिना ‘‘इद्धि नाम अनिप्फन्ना’’ति इदं वादं पटिसेधेति.

पटिलाभपुब्बभागानं पटिलाभस्सेव च इद्धिइद्धिपादतावचनं अपुब्बन्ति कत्वा पुच्छति ‘‘केनट्ठेन इद्धि, केनट्ठेन पादो’’ति. पटिलाभो पुब्बभागो चाति वचनसेसो. उपायो च उपायभावेनेव अत्तनो फलस्स पतिट्ठा होतीति आह ‘‘पतिट्ठानट्ठेनेव पादो’’ति. छन्दोयेव…पे… वीमंसाव वीमंसिद्धिपादोति कथितं, तस्मा न चत्तारो खन्धा इद्धिया समानकालिका नानाक्खणिका वा इद्धिपादा, जेट्ठकभूता पन छन्दादयो एव सब्बत्थ इद्धिपादाति अयमेव तेसं अट्ठकथाचरियानं अधिप्पायो. सुत्तन्तभाजनीये हि अभिधम्मभाजनीये च समाधिविसेसनवसेन दस्सितानं उपायभूतानं इद्धिपादानं पाकटकरणत्थं उत्तरचूळभाजनीयं वुत्तन्ति. केचीति उत्तरविहारवासिथेरा किर.

सुत्तन्तभाजनीयवण्णना निट्ठिता.

२. अभिधम्मभाजनीयवण्णना

४४४. अभिधम्मभाजनीये ‘‘इद्धिपादोति तथाभूतस्स फस्सो…पे… पग्गाहो अविक्खेपो’’ति (विभ. ४४७) इद्धिइद्धिपादत्थदस्सनत्थं पग्गाहाविक्खेपा वुत्ता, चित्तपञ्ञा च सङ्खिपित्वाति. चत्तारि नयसहस्सानि विभत्तानीति इदं साधिपतिवारानं परिपुण्णानं अभावा विचारेतब्बं. न हि अधिपतीनं अधिपतयो विज्जन्ति, एकेकस्मिं पन इद्धिपादनिद्देसे एकेको अधिपतिवारो लब्भतीति सोळस सोळस नयसतानि लब्भन्ति.

अभिधम्मभाजनीयवण्णना निट्ठिता.

३. पञ्हपुच्छकवण्णना

ननु च चत्तारोपि अधिपतयो एकक्खणे लब्भन्ति, अञ्ञमञ्ञस्स पन अधिपतयो न भवन्ति ‘‘चत्तारो इद्धिपादा न मग्गाधिपतिनो’’ति वुत्तत्ता. राजपुत्तोपमापि हि एतमत्थं दीपेतीति? न, एकक्खणे दुतियस्स अधिपतिनो अभावतो एव, ‘‘न मग्गाधिपतिनो’’ति वुत्तत्ता राजपुत्तोपमा अधिपतिं न करोन्तीति इममेवत्थं दीपेति, न अधिपतीनं सहभावं. तं कथं जानितब्बन्ति? पटिक्खित्तत्ता. अधिपतिपच्चयनिद्देसे हि अट्ठकथायं (पट्ठा. अट्ठ. १.३) वुत्ता ‘‘कस्मा पन यथा हेतुपच्चयनिद्देसे ‘हेतू हेतुसम्पयुत्तकान’न्ति वुत्तं, एवमिध ‘अधिपती अधिपतिसम्पयुत्तकान’न्ति अवत्वा ‘छन्दाधिपति छन्दसम्पयुत्तकान’न्तिआदिना नयेन देसना कताति? एकक्खणे अभावतो’’ति. सति च चतुन्नं अधिपतीनं सहभावे ‘‘अरियमग्गसमङ्गिस्स वीमंसाधिपतेय्यं मग्गं भावेन्तस्सा’’ति विसेसनं न कत्तब्बं सिया अवीमंसाधिपतिकस्स मग्गस्स अभावा. छन्दादीनं अञ्ञमञ्ञाधिपतिकरणभावे च ‘‘वीमंसं ठपेत्वा तंसम्पयुत्तो’’तिआदिना छन्दादीनं वीमंसाधिपतिकत्तवचनं न वत्तब्बं सिया. तथा ‘‘चत्तारो अरियमग्गा सिया मग्गाधिपतिनो, सिया न वत्तब्बा मग्गाधिपतिनो’’ति (ध. स. १४२९) एवमादीहिपि अधिपतीनं सहभावो पटिक्खित्तो एवाति.

पञ्हपुच्छकवण्णना निट्ठिता.

इद्धिपादविभङ्गवण्णना निट्ठिता.

१०. बोज्झङ्गविभङ्गो

१. सुत्तन्तभाजनीयं

पठमनयवण्णना

४६६. पतिट्ठानायूहना ओघतरणसुत्तवण्णनायं (सं. नि. अट्ठ. १.१.१) –

‘‘किलेसवसेन पतिट्ठानं, अभिसङ्खारवसेन आयूहना. तथा तण्हादिट्ठीहि पतिट्ठानं, अवसेसकिलेसाभिसङ्खारेहि आयूहना. तण्हावसेन पतिट्ठानं, दिट्ठिवसेन आयूहना. सस्सतदिट्ठिया पतिट्ठानं, उच्छेददिट्ठिया आयूहना. लीनवसेन पतिट्ठानं, उद्धच्चवसेन आयूहना. कामसुखानुयोगवसेन पतिट्ठानं, अत्तकिलमथानुयोगवसेन आयूहना. सब्बाकुसलाभिसङ्खारवसेन पतिट्ठानं, सब्बलोकियकुसलाभिसङ्खारवसेन आयूहना’’ति –

वुत्तेसु पकारेसु इध अवुत्तानं वसेन वेदितब्बा.

सम्मप्पवत्ते धम्मे पटिसञ्चिक्खति, उपपत्तितो इक्खति, तदाकारो हुत्वा पवत्ततीति पटिसङ्खानलक्खणो उपेक्खासम्बोज्झङ्गो. एवञ्च कत्वा ‘‘पटिसङ्खा सन्तिट्ठना गहणे मज्झत्तता’’ति उपेक्खाकिच्चाधिमत्तताय सङ्खारुपेक्खा वुत्ता. अनुक्कमनिक्खेपे पयोजनं पुरिमस्स पुरिमस्स पच्छिमपच्छिमकारणभावो.

४६७. बलवती एव सति सतिसम्बोज्झङ्गोति कत्वा बलवभावदीपनत्थं पञ्ञा गहिता, न यस्स कस्सचि सम्पधारणसति, कुसलुप्पत्तिकारणस्स पन सरणं सतीति दस्सेन्तो ‘‘वत्तं वा’’तिआदिमाह. वत्तसीसे ठत्वाति ‘‘अहो वत मे धम्मं सुणेय्युं, सुत्वा च धम्मं पसीदेय्युं, पसन्ना च मे पसन्नाकारं करेय्यु’’न्ति एवंचित्तो अहुत्वा ‘‘स्वाक्खातो भगवता धम्मो…पे… विञ्ञूहि, अहो वत मे धम्मं सुणेय्युं, सुत्वा च धम्मं आजानेय्युं, आजानित्वा च पन तथत्थाय पटिपज्जेय्यु’’न्ति धम्मसुधम्मतं पटिच्च कारुञ्ञं अनुद्दयं अनुकम्पं उपादाय महाकस्सपत्थेरेन विय भासितन्ति अत्थो. विमुत्तायतनसीसेति ‘‘न हेव खो सत्था, अपिच खो यथासुतं यथापरियत्तं धम्मं वित्थारेन परेसं देसेस्सामी’’ति एवं विमुत्तिकारणपधानभावे ठत्वा. चिरकतवत्तादिवसेन तंसमुट्ठापको अरूपकोट्ठासो वुत्तो, भावत्थत्ता एव वा कतभासित-सद्दा किरियाभूतस्स अरूपकोट्ठासस्स वाचकाति कत्वा आह ‘‘कायविञ्ञत्तिं…पे… कोट्ठास’’न्ति.

बोज्झङ्गसमुट्ठापकता पुरिमानं छन्नं अत्तनो अत्तनो अनन्तरिकस्स, परेसं सब्बेसं वा तंतंपरियायेन समुट्ठापनवसेन योजेतब्बा. कामलोकवट्टामिसाति तण्हा तदारम्मणा खन्धाति वदन्ति, पञ्चकामगुणिको च रागो तदारम्मणञ्च कामामिसं, ‘‘सस्सतो अत्ता च लोको चा’’तिआदिना लोकग्गहणवसेन पवत्तो सस्सतुच्छेदसहगतो रागो तदारम्मणञ्च लोकामिसं, लोकधम्मा वा, वट्टस्सादवसेन उप्पन्नो संसारजनको रागो तदारम्मणञ्च वट्टामिसं. मग्गस्स पुब्बभागत्ता पुब्बभागा.

पठमनयवण्णना निट्ठिता.

दुतियनयवण्णना

४६८-४६९. अभिञ्ञेय्या धम्मा नाम ‘‘सब्बे सत्ता आहारट्ठितिका, द्वे धातुयो, तिस्सो धातुयो, चत्तारि अरियसच्चानि, पञ्च विमुत्तायतनानि, छ अनुत्तरियानि, सत्त निद्दसवत्थूनि, अट्ठाभिभायतनानि, नवानुपुब्बविहारा, दस निज्जरवत्थूनी’’ति एवंपभेदा धम्मा, ‘‘सब्बं, भिक्खवे, अभिञ्ञेय्य’’न्ति (सं. नि. ४.४६) दस्सिता खन्धादयो च. वानन्ति विनन्धनं भवादीनं, गमनं वा पियरूपसातरूपेसु.

चङ्कमं अधिट्ठहन्तस्स उप्पन्नवीरियं विपस्सनासहगतन्ति वेदितब्बं. एत्तकेनाति ‘‘लोकियलोकुत्तरमिस्सका कथिता’’ति एत्तावता. लोकियन्ति वदन्तो न किलमतीति कायविञ्ञत्तिसमुट्ठापकस्स लोकियत्ता अचोदनीयोति अत्थो. अलब्भ…पे… पटिक्खित्ताति रूपावचरे अलब्भमानकं पीतिसम्बोज्झङ्गं उपादाय लब्भमानापि अवितक्कअविचारा पीति पटिक्खित्ता, ‘‘पीतिसम्बोज्झङ्गो’’ति न वुत्तोति अत्थो. कामावचरे वा अलब्भमानकं अवितक्कअविचारं पीतिं उपादाय लब्भमानकाव पीतिबोज्झङ्गभूता पटिक्खित्ता, अवितक्कअविचारो पीतिसम्बोज्झङ्गो न वुत्तोति अत्थो.

अज्झत्तविमोक्खन्ति अज्झत्तधम्मे अभिनिविसित्वा ततो वुट्ठितमग्गो ‘‘अज्झत्तविमोक्खो’’ति इध वुत्तोति अधिप्पायो. न वारेतब्बोति विपस्सनापादकेसु कसिणादिझानेसु सतिआदीनं निब्बेधभागियत्ता न पटिक्खिपितब्बोति अत्थो. अनुद्धरन्ता पन विपस्सना विय बोधिया मग्गस्स आसन्नकारणं झानं न होति, न च तथा एकन्तिकं कारणं, न च विपस्सनाकिच्चस्स विय झानकिच्चस्स निट्ठानं मग्गोति कत्वा न उद्धरन्ति. तत्थ कसिणज्झानग्गहणेन तदायत्तानि आरुप्पानिपि गहितानीति दट्ठब्बानि. असुभज्झानानं अवचनं अवितक्काविचारस्स अधिप्पेतत्ता.

दुतियनयवण्णना निट्ठिता.

ततियनयवण्णना

४७०-४७१. तदङ्गसमुच्छेदनिस्सरणविवेकनिस्सिततं वत्वा पटिप्पस्सद्धिविवेकनिस्सितत्तस्स अवचनं ‘‘सतिसम्बोज्झङ्गं भावेती’’तिआदिना (सं. नि. ५.१८२; विभ. ४७१) इध भावेतब्बानं बोज्झङ्गानं वुत्तत्ता. भावितबोज्झङ्गस्स हि सच्छिकातब्बा फलबोज्झङ्गा अभिधम्मभाजनीये वुत्ताति. वोस्सग्ग-सद्दो परिच्चागत्थो पक्खन्दनत्थो चाति वोस्सग्गस्स दुविधता वुत्ता. यथावुत्तेनाति तदङ्गसमुच्छेदप्पकारेन तन्निन्नभावारम्मणकरणप्पकारेन च. परिणामेन्तं विपस्सनाक्खणे, परिणतं मग्गक्खणे.

ततियनयवण्णना निट्ठिता.

सुत्तन्तभाजनीयवण्णना निट्ठिता.

२. अभिधम्मभाजनीयवण्णना

४७२. उपेक्खनवसेनाति सभावनिद्देसतं दस्सेति, हापनवड्ढनेसु ब्यापारं अकत्वा उपपत्तितो इक्खनवसेनाति अत्थो. लोकियउपेक्खनाय अधिका उपेक्खना अज्झुपेक्खनाति अयमत्थो इध लोकुत्तरा एव अधिप्पेताति युत्तोति.

अभिधम्मभाजनीयवण्णना निट्ठिता.

बोज्झङ्गविभङ्गवण्णना निट्ठिता.

११. मग्गङ्गविभङ्गो

२. अभिधम्मभाजनीयवण्णना

४९०. अभिधम्मे लोकुत्तरचित्तभाजनीयेपि ‘‘तस्मिं खो पन समये चत्तारो खन्धा होन्ति…पे… अट्ठङ्गिको मग्गो होती’’ति (ध. स. ३३७) वुत्तत्ता इधापि अभिधम्मभाजनीये अभिधम्मानुरूपं देसनं करोन्तो ‘‘अट्ठङ्गिको मग्गो’’ति अरियोपपदतं न करोति.

४९३. तस्मिं समयेति लोकियकालेन एतेसं अतिरेककिच्चं दस्सेति. विरतिउप्पादनेन मिच्छावाचादीनि पुग्गलं पजहापेन्तीति सम्मादिट्ठादीनि पञ्च ‘‘कारापकङ्गानी’’ति वुत्तानि. सम्मावाचादिकिरिया हि विरति, तञ्च एतानि कारापेन्तीति. विरतिवसेनाति विरमणकिरियावसेन, न कारापकभावेन कत्तुभावेन चाति अत्थो. इमं…पे… किच्चातिरेकतं दस्सेतुन्ति लोकुत्तरक्खणेपि इमानेव पञ्च सम्मावाचादित्तयस्स एकक्खणे कारापकानीति दस्सेतुन्ति अत्थो. मिच्छादिट्ठादिका दस, तप्पच्चया अकुसला च दसाति वीसति अकुसलपक्खिया, सम्मादिट्ठादिका दस, तप्पच्चया च कुसला दसाति वीसति कुसलपक्खिया च महाचत्तारीसकसुत्ते (म. नि. ३.१३६) वुत्ताति तस्स एतं नामं.

पुञ्ञभागियाति पुञ्ञकोट्ठासे भवा, पुञ्ञाभिसङ्खारेकदेसभूताति अत्थो. खन्धोपधिं विपच्चति, तत्थ वा विपच्चतीति उपधिवेपक्का.

पञ्चङ्गिकमग्गं उद्दिसित्वा तत्थ एकेकं पुच्छित्वा तस्स तस्सेव समयववत्थानं कत्वा विस्सज्जनं ‘‘पाटियेक्कं पुच्छित्वा पाटियेक्कं विस्सज्जन’’न्ति वुत्तं. सह पन पुच्छित्वा पञ्चन्नम्पि समयववत्थानं कत्वा विस्सज्जने ‘‘तत्थ कतमा सम्मादिट्ठिया पञ्ञा’’तिआदिको पटिनिद्देसो एकतो विस्सज्जनपटिनिद्देसत्ता न पाटियेक्कं पुच्छाविस्सज्जनं नाम होतीति. तत्थ पञ्चङ्गिकवारे एव पाटियेक्कं पुच्छाविस्सज्जनं सम्मादिट्ठादीसु कारापकङ्गेसु एकेकमुखाय भावनाय मग्गुप्पत्तिं सन्धाय कतन्ति वेदितब्बं. वाचादीनि हि पुब्बसुद्धिया सिज्झन्ति, न मग्गस्स उपचारेनाति.

अभिधम्मभाजनीयवण्णना निट्ठिता.

मग्गङ्गविभङ्गवण्णना निट्ठिता.

१२. झानविभङ्गो

१. सुत्तन्तभाजनीयं

मातिकावण्णना

५०८. झानस्स पुब्बभागकरणीयसम्पदा पातिमोक्खसंवरादि. असुभानुस्सतियो लोकुत्तरज्झानानि च इतो बहिद्धा नत्थीति सब्बप्पकार-ग्गहणं करोति, सुञ्ञा परप्पवादा समणेभीति (म. नि. १.१३९; अ. नि. ४.२४१) वचनेन समणभावकरपुब्बभागकरणीयसम्पदासम्पन्नस्सपि अभावं दस्सेति. सिक्खापदेसु नामकायादिवसेन वुत्तेसु वचनानतिक्कमवसेन सिक्खितब्बेसु, अवीतिक्कमनविरतिचेतनासङ्खातेसु वा सिक्खाकोट्ठासेसु परिपूरणवसेन सिक्खितब्बेसु सा सा भिक्खुसिक्खादिका सिक्खापदेकदेसभूता सिक्खितब्बाति आह ‘‘सिक्खापदेसूति इदमस्स सिक्खितब्बधम्मपरिदीपन’’न्ति.

सन्तोसादिवसेन इतरीतरसन्तोसं, तस्स च वण्णवादितं, अलद्धा च अपरितस्सनं, लद्धा च अगधितपरिभोगन्ति एते गुणे दस्सेति. झानभावनाय कारकोति परिदीपनं कारकभावपरिदीपनं. अरञ्ञन्तिआदिना सेनासनस्स पभेदं, अप्पसद्दन्तिआदिना निरादीनवतं, पटिसल्लानसारुप्पन्ति आनिसंसं दीपेतीति आह ‘‘सेनासनप्पभेदे…पे… परिदीपन’’न्ति.

मातिकावण्णना निट्ठिता.

निद्देसवण्णना

५०९. कम्मत्थेहि दिट्ठि-सद्दादीहि सासनं वुत्तन्ति ‘‘दिट्ठत्ता दिट्ठी’’तिआदि वुत्तं. सभावट्ठेनाति अविपरीतट्ठेन. सिक्खियमानो कायादीनि विनेति, न अञ्ञथाति आह ‘‘सिक्खितब्बट्ठेन विनयो’’ति, विनयो वा सिक्खितब्बानि सिक्खापदानि, खन्धत्तयं सिक्खितब्बन्ति विनयो वियाति विनयोति दस्सेति. सत्थु अनुसासनदानभूतं सिक्खत्तयन्ति आह ‘‘अनुसिट्ठिदानवसेना’’ति.

सम्मादिट्ठिपच्चयत्ताति सम्मादिट्ठिया पच्चयत्ता. तिस्सो हि सिक्खा सिक्खन्तस्स सम्मादिट्ठि परिपूरतीति. ‘‘तस्मातिह त्वं भिक्खु आदिमेव विसोधेहि कुसलेसु धम्मेसु, को चादि कुसलानं धम्मानं? सीलञ्च सुविसुद्धं दिट्ठि च उजुका’’ति (सं. नि. ५.३६९) वचनतो सम्मादिट्ठिपुब्बङ्गमं सिक्खत्तयं. एतस्मिञ्च अत्थद्वये फलकारणोपचारेहि सिक्खत्तयं ‘‘दिट्ठी’’ति वुत्तं, कुसलधम्मेहि वा अत्तनो एकदेसभूतेहीति अधिप्पायो. भगवतो विनयनकिरियत्ता विनयो सिक्खत्तयं, तं पन विनयनं धम्मेनेव अविसमसभावेन, देसनाधम्मेन वा पवत्तं, न दण्डादिनाति ‘‘धम्मविनयो’’ति वुत्तं.

अनवज्जधम्मत्थन्ति परमानवज्जनिब्बानत्थं, अकुप्पचेतोविमुत्तिअत्थं वा. धम्मेसु अभिञ्ञेय्यादीसु अभिजाननादिकारणं सिक्खत्तयन्ति तं ‘‘धम्मविनयो’’ति वुत्तं. ‘‘इमिस्सा इमस्मि’’न्ति पुनप्पुनं वुच्चमानं नियमकरणं होति, एव-सद्दलोपो वा कतोति अधिप्पायेनाह ‘‘नियमो कतो’’ति.

५१०. भिक्खुकोति अनञ्ञत्थेन -कारेन पदं वड्ढितन्ति ‘‘भिक्खनधम्मताया’’ति अत्थमाह. भिक्खकोति पन पाठे भिक्खतीति भिक्खकोति अत्थो. जल्लिकं रजमिस्सं मलं, अमिस्सं मलमेव. भिन्नपटधरोति निब्बचनं भिन्नपटधरे भिक्खु-सद्दस्स निरुळ्हत्ता वुत्तं.

यस्स भावेतब्बो पहातब्बो च ओधि अवसिट्ठो अत्थि, सो ओधिसो, अरहा पन तदभावा ओधिरहितोति ‘‘अनोधिसो किलेसानं पहाना भिक्खू’’ति वुत्तो. ओधि-सद्दो वा एकदेसे निरुळ्होति सब्बमग्गा सब्बकिलेसा च अरहता भाविता पहीना च ‘‘ओधी’’ति न वुच्चन्ति. पहानाति इदञ्च निब्बचनं भेदनपरियायवसेन वुत्तन्ति वेदितब्बं.

सेक्खोतिआदिना भिक्खु-सद्देन वुच्चमानं अत्थं गुणवसेन दस्सेति, हेट्ठा पन ‘‘समञ्ञाय पटिञ्ञाया’’ति पञ्ञायनवसेन, ‘‘भिक्खती’’तिआदिना निब्बचनवसेन दस्सितो.

सेक्खो भिक्खूति सत्त सेक्खा कथिता, भिन्नत्ता पापकानं…पे… भिक्खूति खीणासवोव कथितोति इदं द्वयं ‘‘सेक्खोति पुथुज्जनकल्याणकेन सद्धिं सत्त अरिया, भिन्नत्ताति इमिना पन चत्तारो फलट्ठा’’ति इमिना द्वयेन न समेति, तदिदं निप्परियायदस्सनं वुत्तन्ति वेदितब्बं. ‘‘सेसट्ठानेसु पुथुज्जनकल्याणकादयो कथिता’’ति वुत्तं, ननु पटिञ्ञाय भिक्खुसीलोपि वुत्तोति? वुत्तो, न पन इधाधिप्पेतो सब्बप्पकारज्झाननिब्बत्तकस्स अधिप्पेतत्ता.

भगवतो वचनं उपसम्पदाकम्मकरणस्स कारणत्ता ठानं, तदनुरूपं ठानारहं, अनूनञत्तिअनुस्सावनं उप्पटिपाटिया च अवुत्तन्ति अत्थो.

५११. निप्परियायतो सीलं समादानविरतिअवीतिक्कमनविरतिभावतोति अधिप्पायो. अनभिज्झादीनि सन्धाय चेतसिकसीलस्स परियायसीलता वुत्ता. नगरवड्ढकी वत्थुविज्जाचरियोति वदन्ति. चतुब्बिधो आहारो असितादीनि, भक्खितब्बभुञ्जितब्बलेहितब्बचुबितब्बानि वा.

पातिमोक्खसंवरेन उपेतो पिहितिन्द्रियो होति तिण्णं सुचरितानं इन्द्रियसंवराहारत्ता, पातिमोक्खसंवरो वा इन्द्रियसंवरस्स उपनिस्सयो होति. इति पातिमोक्खसंवरेन पिहितिन्द्रियो ‘‘पातिमोक्खसंवरसंवुतो’’ति वुत्तो. इमिना अधिप्पायेन ‘‘संवुतो’’ति एतस्स पिहितिन्द्रियोति अत्थमाह. पातिमोक्खेन च संवरेन चाति इदं पातिमोक्खतो अञ्ञं सीलं कायिकअवीतिक्कमादिग्गहणेन गहितन्ति इमिना अधिप्पायेन वुत्तन्ति दट्ठब्बं. दुतियो पनत्थो द्विन्नम्पि एकत्थतं सन्धाय वुत्तो.

५१३. सब्बम्पि दुस्सील्यन्ति इमिना अभिज्झादयो च गहिताति सन्धायाह ‘‘मनसापि आचरति एव, तस्मा तं दस्सेतु’’न्ति. तत्थाति कायिकवीतिक्कमादिवसेन वुत्तेसु अनाचारेसु. गरुभण्डविस्सज्जनमापज्जतीति थुल्लच्चयं आपज्जतीति अत्थो.

अरोपिमोति सङ्घिकभूमियं उट्ठितो वुत्तो. फातिकम्मन्ति गरुभण्डन्तरभूतं कम्मं. दण्डकम्मन्ति यथावुत्तं हत्थकम्ममाह. सिनायन्ति एतेनाति सिनानं, चुण्णादि.

सच्चालीकेन पियवादी ‘‘चाटू’’ति वुच्चति, चाटुं अत्तानं इच्छतीति चाटुकामो, तस्स भावो चाटुकम्यता. मुग्गसूपस्स अप्पविसनट्ठानं नाम नत्थि सब्बाहारेहि अविरुद्धत्ताति अधिप्पायो. परिभटति धारेति, पोसेति वाति परिभटो, अथ वा परिवारभूतो भटो सेवको परिभटो.

भण्डागारिककम्मं गिहीनं करियमानं वुत्तं. पिण्डत्थं पटिपिण्डदानं, पिण्डं दत्वा पटिपिण्डग्गहणं वा पिण्डपटिपिण्डं. सङ्घभोगचेतियभोगानं अयोनिसो विचारणं सङ्घुप्पादचेतियुप्पादपट्ठपनं, अत्तनो सन्तके विय पटिपज्जनन्ति केचि.

५१४. गावो चरन्ति एत्थाति गोचरो, गोचरो वियाति गोचरो, अभिण्हं चरितब्बट्ठानं. गावो वा चक्खादीनि इन्द्रियानि, तेहि चरितब्बट्ठानं गोचरो. अयुत्तो गोचरो अगोचरोति तदञ्ञो युत्तो ‘‘गोचरो’’ति वुत्तो.

वा-सद्दो विधुननत्थोपि होतीति कत्वा आह ‘‘विनिद्धुतकिब्बिसानि वा’’ति.

५१५. अवरा पच्छिमा मत्ता एतेसन्ति ओरमत्तकानि. संयमकरणीयानीति कायवाचासंयममत्तेन कत्तब्बपटिकम्मानि, विक्खिपितब्बानि वा. ‘‘पुन न एवं करोमी’’ति चित्तेन संवरमत्तेन, इन्द्रियसंवरेनेव वा करणीयानि संवरकरणीयानि. दिविविहारजनपदवासी दिविविहारवासी. मनस्स अधिट्ठानमेव अधिट्ठानाविकम्मं. देसना इध ‘‘वुट्ठानाविकम्म’’न्ति अधिप्पेता. तत्थ ‘‘चित्तुप्पादकरणीयानि मनसिकारपटिबद्धानी’’ति वचनतो पातिमोक्खसंवरविसुद्धत्थं अनतिक्कमनीयानि अनापत्तिगमनीयानि वज्जानि वुत्तानीति आचरियस्स अधिप्पायो. चतुब्बिधस्साति अत्तानुवादपरानुवाददण्डदुग्गतिभयस्स.

५१६. ‘‘इध भिक्खू’’ति भिक्खु एव अधिप्पेतोति सन्धाय ‘‘सेससिक्खा पन अत्थुद्धारवसेन सिक्खा-सद्दस्स अत्थदस्सनत्थं वुत्ता’’ति आह. भिक्खुग्गहणं पन अग्गपरिसामुखेन सब्बज्झाननिब्बत्तकानं चतुन्नम्पि परिसानं दस्सनत्थं कतं. गुणतो वा भिक्खु अधिप्पेतोति सब्बापि सिक्खा इधाधिप्पेताति दट्ठब्बा. सब्बेन सिक्खासमादानेनाति एत्थ येन समादानेन सब्बापि सिक्खा समादिन्ना होन्ति, तं एकम्पि सब्बसमादानकिच्चकरत्ता सब्बसमादानं नाम होति, अनेकेसु पन वत्तब्बमेव नत्थि. सब्बेन सिक्खितब्बाकारेनाति अवीतिक्कमदेसनावुट्ठानवत्तचरणादिआकारेन. वीतिक्कमनवसेन सेसस्सपि निस्सेसताकरणं सन्धाय ‘‘भिन्नस्सपी’’तिआदिमाह.

५१९. आवरणीयेहि चित्तपरिसोधनभावना जागरियानुयोगोति कत्वा आह ‘‘भावन’’न्ति. सुप्पपरिग्गाहकन्ति ‘‘सुप्पपरिग्गाहकं नाम इदं इतो पुब्बे इतो परञ्च नत्थि, अयमेतस्स पच्चयो’’तिआदिना परिग्गाहकं.

५२०-५२१. युत्तोति आरम्भमानो. सातच्चं नेपक्कञ्च पवत्तयमानो जागरियानुयोगं अनुयुत्तो होतीति सम्बन्धं दस्सेति.

५२२. लोकियायपि…पे… आहाति इदं विपस्सनाभावनाय सतिपट्ठानादयो एकस्मिं आरम्मणे सह नप्पवत्तन्ति, पवत्तमानानिपि इन्द्रियबलानि बोज्झङ्गेस्वेव अन्तोगधानि होन्ति. पीतिसम्बोज्झङ्गग्गहणेन हि तदुपनिस्सयभूतं सद्धिन्द्रियं सद्धाबलञ्च गहितमेव होति ‘‘सद्धूपनिसं पामोज्ज’’न्ति (सं. नि. २.२३) वुत्तत्ता. मग्गङ्गानि पञ्चेव विपस्सनाक्खणे पवत्तन्तीति इममत्थं सन्धाय वुत्तन्ति दट्ठब्बं.

५२३. समन्ततो, सम्मा, समं वा सात्थकादिपजाननं सम्पजानं, तदेव सम्पजञ्ञं. तेनाति सतिसम्पयुत्तत्ता एव उद्देसे अवुत्तापि सति निद्देसे ‘‘सतो’’ति इमिना वुत्ताति अधिप्पायो.

सात्थकानं अभिक्कमादीनं सम्पजाननं सात्थकसम्पजञ्ञं. एवं सप्पायसम्पजञ्ञं. अभिक्कमादीसु पन भिक्खाचारगोचरे अञ्ञत्थापि च पवत्तेसु अविजहिते कम्मट्ठानसङ्खाते गोचरे सम्पजञ्ञं गोचरसम्पजञ्ञं. अभिक्कमादीसु असम्मुय्हनमेव सम्पजञ्ञं असम्मोहसम्पजञ्ञं.

द्वे कथाति वचनकरणाकरणकथा न कथितपुब्बा. वचनं करोमि एव, तस्मा सुब्बचत्ता पटिवचनं देमीति अत्थो.

कम्मट्ठानसीसेनेवाति कम्मट्ठानग्गेनेव, कम्मट्ठानं पधानं कत्वा एवाति अत्थो. तेन ‘‘पत्तम्पि अचेतन’’न्तिआदिना वक्खमानं कम्मट्ठानं, यथापरिहरियमानं वा अविजहित्वाति दस्सेति. ‘‘तस्मा’’ति एतस्स ‘‘धम्मकथा कथेतब्बायेवाति वदन्ती’’ति एतेन सम्बन्धो. भयेति परचक्कादिभये.

अवसेसट्ठानेति यागुअग्गहितट्ठाने. ठानचङ्कमनमेवाति अधिट्ठातब्बिरियापथवसेन वुत्तं, न भोजनादिकाले अवस्सं कत्तब्बनिसज्जायपि पटिक्खेपवसेन.

थेरो दारुचीरियो

‘‘तस्मातिह ते, बाहिय, एवं सिक्खितब्बं. दिट्ठे दिट्ठमत्तं भविस्सति, सुते मुते विञ्ञाते. यतो खो ते, बाहिय, दिट्ठे दिट्ठमत्तं भविस्सति, सुते मुते विञ्ञाते विञ्ञातमत्तं भविस्सति, ततो त्वं, बाहिय, न तेन, यतो त्वं, बाहिय, न तेन. ततो त्वं, बाहिय, न तत्थ, यतो त्वं, बाहिय, न तत्थ. ततो त्वं, बाहिय, नेविध न हुरं न उभयमन्तरेन. एसेवन्तो दुक्खस्सा’’ति (उदा. १०) –

एत्तकेन अरहत्तं सच्छाकासि.

खाणुआदिपरिहरणत्थं, पतिट्ठितपादपरिहरणत्थं वा पस्सेन हरणं वीतिहरणन्ति वदन्ति. याव पतिट्ठितपादो, ताव आहरणं अतिहरणं, ततो परं हरणं वीतिहरणन्ति अयं वा एतेसं विसेसो. अवीचिन्ति निरन्तरं.

पठमजवनेपि…पे… न होतीति इदं पञ्चविञ्ञाणवीथियं इत्थिपुरिसोति रज्जनादीनं अभावं सन्धाय वुत्तं. तत्थ हि आवज्जनवोट्ठब्बनानं अयोनिसो आवज्जनवोट्ठब्बनवसेन इट्ठे इत्थिरूपादिम्हि लोभो, अनिट्ठे च पटिघो उप्पज्जति. मनोद्वारे पन इत्थिपुरिसोति रज्जनादि होति, तस्स पञ्चद्वारजवनं मूलं, यथावुत्तं वा सब्बं भवङ्गादि. एवं मनोद्वारजवनस्स मूलवसेन मूलपरिञ्ञा वुत्ता. आगन्तुकतावकालिकता पन पञ्चद्वारजवनस्सेव अपुब्बतित्तरतावसेन. मणिसप्पो सीहळदीपे विज्जमाना एका सप्पजातीति वदन्ति. चलनन्ति कम्पनं.

अतिहरतीति याव मुखा आहरति. वीतिहरतीति ततो याव कुच्छि, ताव हरति, कुच्छिगतं वा पस्सतो हरति. अल्लत्तञ्च अनुपालेतीति वायुआदीहि अतिविसोसनं यथा न होति, तथा पालेति. आभुजतीति परियेसनज्झोहरणजिण्णाजिण्णतादिं आवज्जेति, विजानातीति अत्थो. तंतंविजानननिप्फादकोयेव हि पयोगो ‘‘सम्मापयोगो’’ति वुत्तोति. अथ वा ‘‘सम्मापटिपत्तिमागम्म अब्भन्तरे अत्ता नाम कोचि भुजनको नत्थी’’तिआदिना विजाननं आभुजनं.

अट्ठानेति मनुस्सामनुस्सपरिग्गहिते अयुत्ते ठाने खेत्तदेवायतनादिके. तुम्बतो वेळुनाळिआदिउदकभाजनतो. न्ति छड्डितं उदकं.

गतेति गमनेति पुब्बे अभिक्कमपटिक्कमग्गहणेन गमनेपि पुरतो पच्छतो च कायस्स अतिहरणं वुत्तन्ति इध गमनमेव गहितन्ति वेदितब्बं, वक्खमानो वा एतेसं विसेसो.

एत्तकेनाति कम्मट्ठानं अविस्सज्जेत्वा चतुन्नं इरियापथानं पवत्तनवचनमत्तेन गोचरसम्पजञ्ञं न पाकटं होतीति अत्थो. एवं पन सुत्ते कम्मट्ठानं अविभूतं होतीति चङ्कमनट्ठाननिसज्जासु एव पवत्ते परिग्गण्हन्तस्स सुत्ते पवत्ता अपाकटा होन्तीति अत्थो.

कायादिकिरियामयत्ता आवज्जनकिरियासमुट्ठितत्ता च जवनं, सब्बम्पि वा छद्वारप्पवत्तं किरियामयपवत्तं नाम, दुतियज्झानं वचीसङ्खारविरहा ‘‘तुण्हीभावो’’ति वुच्चति.

५२६. उपासनट्ठानन्ति इस्सासानं विय उपासनस्स सिक्खायोगकरणस्स कम्मट्ठानउपासनस्स ठानन्ति अत्थो. तमेव हि अत्थं दस्सेतुं ‘‘योगपथ’’न्ति आहाति. सीसं धोवतीति इच्छादासब्या भुजिस्सतं ञापयति, मिच्छापटिपन्नेहि वा पक्खित्तं अयसरजं धोवति.

५२९. विनयपरियायेन अदिन्नादानपाराजिके आगतं. सुत्तन्तपरियायेन आरञ्ञकसिक्खापदे ‘‘पञ्चधनुसतिकं पच्छिम’’न्ति आगतं आरञ्ञिकं भिक्खुं सन्धाय. न हि सो विनयपरियायिके अरञ्ञे वसनतो ‘‘आरञ्ञको पन्तसेनासनो’’ति सुत्ते वुत्तोति.

५३०. ‘‘नितुम्ब’’न्तिपि ‘‘नदीकुञ्ज’’न्तिपि यं वदन्ति, तं कन्दरन्ति अपब्बतपदेसेपि विदुग्गनदीनिवत्तनपदेसं कन्दरन्ति दस्सेति.

५३१. भाजेत्वा दस्सितन्ति एतेन भाजेतब्बतं अन्ते निद्देसस्स कारणं दस्सेति.

५३३. रहस्स किरिया रहस्सं, तं अरहति तस्स योग्गन्ति राहस्सेय्यकं. विचित्ता हि तद्धिताति. रहसि वा साधु रहस्सं, तस्स योग्गं राहस्सेय्यकं.

५३६. पणिहितोति सुट्ठु ठपितो.

५३७. परिग्गहितनिय्यानन्ति परिग्गहितनिय्यानसभावं, कायादीसु सुट्ठु पवत्तिया निय्यानसभावयुत्तन्ति अत्थो. कायादिपरिग्गहणं ञाणं वा परिग्गहो, तं-सम्पयुत्तताय परिग्गहितं निय्यानभूतं उपट्ठानं कत्वाति अत्थो.

५४२-५४३. विकारप्पत्तियाति चित्तस्स विकारापत्तिभावेनाति अत्थो. सब्बसङ्गाहिकवसेनाति सत्तसङ्खारगतसब्बकोधसङ्गाहिकवसेन. सब्बसङ्गहणञ्च समुच्छेदप्पहानस्सपि अधिप्पेतत्ता कतन्ति वेदितब्बं.

५४६. इदं सन्धायाति ‘‘द्वे धम्मा’’ति सन्धाय. एकवचनेन ‘‘थिनमिद्ध’’न्ति उद्दिसित्वापि निद्देसे ‘‘सन्ता’’ति वचनभेदो, बहुवचनं कतन्ति अत्थो. निरोधसन्ततायाति वचनं अङ्गसन्तताय, सभावसन्तताय वा सन्ततानिवारणत्थं.

५५०. थिनमिद्धविकारविरहा तप्पटिपक्खसञ्ञा आलोकसञ्ञा नाम होति. तेनेव वुत्तं ‘‘अयं सञ्ञा आलोका होती’’ति.

५५३. ‘‘वन्तत्ता मुत्तत्ता’’तिआदीनि, ‘‘आलोका होती’’तिआदीनि च ‘‘चत्तत्तातिआदीनी’’ति वुत्तानि. आदि-सद्देन वा द्विन्नम्पि निद्देसपदानि सङ्गहेत्वा तत्थ यानि येसं वेवचनानि, तानेव सन्धाय ‘‘अञ्ञमञ्ञवेवचनानी’’ति वुत्तन्ति दट्ठब्बं. पटिमुञ्चतोति एतेन सारम्भं अभिभवं दस्सेति. निरावरणा हुत्वा आभुजति सम्पजानातीति निरावरणाभोगा, तंसभावत्ता विवटा.

५५६. ‘‘विकालो नु खो, न नु खो’’ति अनिच्छयताय कतवत्थुज्झाचारमूलको विप्पटिसारो वत्थुज्झाचारो कारणवोहारेन वुत्तोति दट्ठब्बो.

५६२. किलिस्सन्तीति किलेसेन्तीति अत्थं वदन्ति, सदरथभावेन सयमेव वा किलिस्सन्ति. न हि ते उप्पज्जमाना किलेसरहिता उप्पज्जन्तीति.

५६४. इधेव च विभङ्गे ‘‘उपेतो होती’’तिआदि तत्थ तत्थ वुत्तमेव.

५८८. निद्देसवसेनाति ‘‘तत्थ कतमा उपेक्खा? या उपेक्खा’’तिआदिनिद्देसवसेन. ‘‘इमाय उपेक्खाय उपेतो होती’’तिआदि पटिनिद्देसवसेनाति वदन्ति. ‘‘तत्थ कतमा…पे… इमाय उपेक्खाय उपेतो होती’’ति एतेन पुग्गलो निद्दिट्ठो होति, ‘‘समुपेतो’’तिआदिना पटिनिद्दिट्ठो. याव वा ‘‘समन्नागतो’’ति पदं, ताव निद्दिट्ठो, ‘‘तेन वुच्चति उपेक्खको’’ति इमिना पटिनिद्दिट्ठोति तेसं वसेन निद्देसपटिनिद्देसा योजेतब्बा. पकारेनाति उपेक्खाय ‘‘उपेक्खना’’तिआदिधम्मप्पकारेन ‘‘उपेतो समुपेतो’’तिआदिपुग्गलप्पकारेन च उपेक्खकसद्दस्स अत्थं ठपेन्तो पट्ठपेन्ति. ‘‘उपेक्खा’’ति एतस्स अत्थस्स ‘‘उपेक्खना’’ति कारणं. उपेक्खनावसेन हि उपेक्खाति. तथा ‘‘उपेतो समुपेतो’’ति एतेसं ‘‘उपागतो समुपागतो’’ति कारणन्ति एवं धम्मपुग्गलवसेन तस्स तस्सत्थस्स कारणं दस्सेन्ता विवरन्ति, ‘‘उपेक्खको’’ति इमस्सेव वा अत्थस्स ‘‘इमाय उपेक्खाय उपेतो होती’’तिआदिना कारणं दस्सेन्ता. ‘‘उपेक्खना अज्झुपेक्खना समुपेतो’’तिआदिना ब्यञ्जनानं विभागं दस्सेन्ता विभजन्ति. उपेक्खक-सद्दन्तोगधाय वा उपेक्खाय तस्सेव च उपेक्खक-सद्दस्स विसुं अत्थवचनं ‘‘या उपेक्खा उपेक्खना’’तिआदिना, ‘‘इमाय उपेक्खाय उपेतो होती’’तिआदिना च ब्यञ्जनविभागो. सब्बथा अञ्ञातता निकुज्झितभावो, केनचि पकारेन विञ्ञातेपि निरवसेसपरिच्छिन्दनाभावो गम्भीरभावो.

६०२. उपरिभूमिप्पत्तियाति इदं ‘‘रूपसञ्ञानं समतिक्कमा’’ति एत्थेव योजेतब्बं. विञ्ञाणञ्चायतनादीनिपि वा आकासानञ्चायतनादीनं उपरिभूमियोति सब्बत्थापि न न युज्जति.

६१०. विञ्ञाणञ्चायतननिद्देसे ‘‘अनन्तं विञ्ञाणन्ति तंयेव आकासं विञ्ञाणेन फुटं मनसि करोति अनन्तं फरति, तेन वुच्चति अनन्तं विञ्ञाण’’न्ति एत्थ विञ्ञाणेनाति एतं उपयोगत्थे करणवचनं, तंयेव आकासं फुटं विञ्ञाणं मनसि करोतीति किर अट्ठकथायं वुत्तं. अयं वा एतस्स अत्थो – तंयेव आकासं फुटं विञ्ञाणं विञ्ञाणञ्चायतनविञ्ञाणेन मनसि करोतीति. अयं पनत्थो युत्तो – तंयेव आकासं विञ्ञाणेन फुटं तेन गहिताकारं मनसि करोति, एवं तं विञ्ञाणं अनन्तं फरतीति. यञ्हि आकासं पठमारुप्पसमङ्गी विञ्ञाणेन अनन्तं फरति, तं फरणाकारसहितमेव विञ्ञाणं मनसिकरोन्तो दुतियारुप्पसमङ्गी अनन्तं फरतीति वुच्चतीति.

६१५. तंयेव विञ्ञाणं अभावेतीति यं पुब्बे ‘‘अनन्तं विञ्ञाण’’न्ति मनसि कतं, तंयेवाति अत्थो. तस्सेव हि आरम्मणभूतं पठमेन विय रूपनिमित्तं ततियेनारुप्पेन अभावेतीति.

निद्देसवण्णना निट्ठिता.

सुत्तन्तभाजनीयवण्णना निट्ठिता.

२. अभिधम्मभाजनीयवण्णना

६२३. अभिधम्मभाजनीये पञ्चकनयदस्सने ‘‘पञ्च झानानी’’ति च, ‘‘तत्थ कतमं पठमं झान’’न्ति च आदिना उद्धटं. उद्धटानंयेव चतुन्नं पठमततियचतुत्थपञ्चमज्झानानं दस्सनतो, दुतियस्सेव विसेसदस्सनतो च.

अभिधम्मभाजनीयवण्णना निट्ठिता.

३. पञ्हपुच्छकवण्णना

६४०. लोकुत्तरापनेत्थाति एतेसु तीसुझानेसु ‘‘लोकुत्तरा सिया अप्पमाणारम्मणा’’ति एवं कोट्ठासिका पन मग्गकाले, फलकाले वा लोकुत्तरभूता एवाति अधिप्पायो. परिच्छिन्नाकासकसिणालोककसिणानापानब्रह्मविहारचतुत्थानि सब्बत्थपादकचतुत्थे सङ्गहितानीति दट्ठब्बानि.

बुद्धपच्चेकबुद्धखीणासवा मग्गं भावयिंसु, फलं सच्छिकरिंसूति, भावेस्सन्ति सच्छिकरिस्सन्तीति च हेट्ठिममग्गफलानं वसेन वुत्तन्ति वेदितब्बं. कुसलतो तेरससु हि चतुत्थेसु अयं कथा पवत्ता, न च कुसलचतुत्थेन अरहत्तमग्गफलानि दट्ठुं सक्कोति.

‘‘किरियतो तेरसन्न’’न्ति एत्थ लोकुत्तरचतुत्थं किरियं नत्थीति ‘‘द्वादसन्न’’न्ति वत्तब्बं, कुसलतो वा तेरससु सेक्खफलचतुत्थं अन्तोगधं कत्वा ‘‘किरियतो तेरसन्न’’न्ति असेक्खचतुत्थेन सह वदतीति वेदितब्बं. सब्बत्थपादकञ्चेत्थ खीणासवानं यानि अभिञ्ञादीनि सन्ति, तेसं सब्बेसं पादकत्ता सब्बत्थपादकन्ति दट्ठब्बं. न हि तेसं वट्टं अत्थीति. परिच्छन्नाकासकसिणचतुत्थादीनि विय वा नवत्तब्बताय सब्बत्थपादकसमानत्ता सब्बत्थपादकता दट्ठब्बा.

मनोसङ्खारा नाम सञ्ञावेदना, चत्तारोपि वा खन्धा. निमित्तं आरब्भाति एत्थ ‘‘निमित्तं निब्बानञ्चा’’ति वत्तब्बं.

‘‘अज्झत्तो धम्मो अज्झत्तस्स धम्मस्स आरम्मणपच्चयेन पच्चयो’’ति (पट्ठा. २.२०.२८) एत्थ ‘‘अज्झत्ता खन्धा इद्धिविधञाणस्स पुब्बेनिवासानुस्सतिञाणस्स यथाकम्मूपगञाणस्स अनागतंसञाणस्स आवज्जनाय आरम्मणपच्चयेन पच्चयो’’ति वुत्तत्ता न चेतोपरियञाणं विय यथाकम्मूपगञाणं परसन्तानगतमेव जानाति, ससन्तानगतम्पि पन अपाकटं रूपं दिब्बचक्खु विय अपाकटं कम्मं विभावेति. तेनाह ‘‘अत्तनो कम्मजाननकाले’’ति.

पञ्हपुच्छकवण्णना निट्ठिता.

झानविभङ्गवण्णना निट्ठिता.

१३. अप्पमञ्ञाविभङ्गो

१. सुत्तन्तभाजनीयवण्णना

६४२. सब्बधीति दिसादेसोधिना अनोधिसोफरणं वुत्तं, सब्बत्तताय सब्बावन्तन्ति सत्तोधिना. तेनाह ‘‘अनोधिसो दस्सनत्थ’’न्ति. तथा-सद्दो इति-सद्दो वा न वुत्तोति ‘‘मेत्तासहगतेन चेतसा’’ति एतस्स अनुवत्तकं तं द्वयं तस्स फरणन्तरादिट्ठानं अट्ठानन्ति कत्वा न वुत्तं, पुन ‘‘मेत्तासहगतेन चेतसा’’ति वुत्तन्ति अत्थो.

६४३. हिरोत्तप्पानुपालिता मेत्ता न परिहायति आसन्नसपत्तस्स रागस्स सिनेहस्स च विपत्तिया अनुप्पत्तितोति अधिप्पायो.

६४५. अधिमुञ्चित्वाति सुट्ठु पसारेत्वाति अत्थो. तं दस्सेन्तो ‘‘अधिकभावेना’’तिआदिमाह, बलवता वा अधिमोक्खेन अधिमुच्चित्वा.

६४८. हेट्ठा वुत्तोयेवाति ‘‘सब्बेन सब्बं सब्बथा सब्ब’’न्ति एतेसं ‘‘सब्बेन सिक्खासमादानेन सब्बं सिक्खं, सब्बेन सिक्खितब्बाकारेन सब्बं सिक्ख’’न्ति च झानविभङ्गे (विभ. अट्ठ. ५१६) अत्थो वुत्तो. इध पन सब्बेन अवधिना अत्तसमताय सब्बसत्तयुत्तताय च सब्बं लोकं, सब्बावधिदिसादिफरणाकारेहि सब्बं लोकन्ति च अत्थो युज्जति.

६५०. पच्चत्थिकविघातवसेनाति मेत्तादीनं आसन्नदूरपच्चत्थिकानं रागब्यापादादीनं विघातवसेन. यं अप्पमाणं, सो अवेरोति सो अवेरभावोति अयं वा तस्स अत्थोति.

६५३. निरयादि गति, चण्डालादि कुलं, अन्नादीनं अलाभिता भोगो. आदि-सद्देन दुब्बण्णतादि गहितं.

सुत्तन्तभाजनीयवण्णना निट्ठिता.

३. पञ्हपुच्छकवण्णना

६९९. इमस्मिं पन…पे… कथिताति इमिना इमस्मिं विभङ्गे कथितानं लोकियभावमेव दस्सेन्तो खन्धविभङ्गादीहि विसेसेतीति न अञ्ञत्थ लोकुत्तरानं अप्पमञ्ञानं कथितता अनुञ्ञाता होति.

पञ्हपुच्छकवण्णना निट्ठिता.

अप्पमञ्ञाविभङ्गवण्णना निट्ठिता.

१४. सिक्खापदविभङ्गो

१. अभिधम्मभाजनीयवण्णना

७०३. पतिट्ठानट्ठेनाति सम्पयोगवसेन उपनिस्सयवसेन च ओकासभावेन. पिट्ठपूवओदनकिण्णनानासम्भारे पक्खिपित्वा मद्दित्वा कता सुरा नाम. मधुकादिपुप्फपनसादिफलउच्छुमुद्दिकादिनानासम्भारानं रसा चिरपरिवासिता मेरयं नाम, आसवोति अत्थो.

७०४. तंसम्पयुत्तत्ताति विरतिसम्पयुत्तत्ता, विरतिचेतनासम्पयुत्तत्ता वा.

कम्मपथा एवाति असब्बसाधारणेसु झानादिकोट्ठासेसु कम्मपथकोट्ठासिका एवाति अत्थो. सुरापानम्पि ‘‘सुरापानं, भिक्खवे, आसेवितं…पे… निरयसंवत्तनिक’’न्ति (अ. नि. ८.४०) विसुं कम्मपथभावेन आगतन्ति वदन्ति. एवं सति एकादस कम्मपथा सियुं, तस्मास्स यथावुत्तेस्वेव कम्मपथेसु उपकारकत्तसभागत्तवसेन अनुपवेसो दट्ठब्बो.

सत्तइत्थिपुरिसारम्मणता तथागहितसङ्खारारम्मणताय दट्ठब्बा. ‘‘पञ्च सिक्खापदा परित्तारम्मणा’’ति हि वुत्तं. ‘‘सब्बापि हि एता वीतिक्कमितब्बवत्थुं आरम्मणं कत्वा वेरचेतनाहि एव विरमन्ती’’ति (विभ. अट्ठ. ७०४) च वक्खतीति.

गोरूपसीलको पकतिभद्दो. काकणिकमत्तस्स अत्थायातिआदि लोभवसेन मुसाकथने वुत्तं. दोसवसेन मुसाकथने च निट्ठप्पत्तो सङ्घभेदो गहितो. दोसवसेन परस्स ब्यसनत्थाय मुसाकथने पन तस्स तस्स गुणवसेन अप्पसावज्जमहासावज्जता योजेतब्बा, मन्दाधिमत्तब्यसनिच्छावसेन च. निस्सग्गियथावरविज्जामयिद्धिमया साहत्थिकाणत्तिकेस्वेव पविसन्तीति द्वे एव गहिता.

पञ्चपि कम्मपथा एवाति चेतनासङ्खातं परियायसीलं सन्धाय वुत्तं, विरतिसीलं पन मग्गकोट्ठासिकन्ति. तेसं पनाति सेससीलानं.

७१२. ‘‘कोट्ठासभावेना’’ति वुत्तं, ‘‘पतिट्ठानभावेना’’ति पन वत्तब्बं. एत्थ पन सिक्खापदवारे पहीनपञ्चाभब्बट्ठानस्स अरहतो विरमितब्बवेरस्स सब्बथा अभावा किरियेसु विरतियो न सन्तीति न उद्धटा, सेक्खानं पन पहीनपञ्चवेरत्तेपि तंसभागताय वेरभूतानं अकुसलानं वेरनिदानानं लोभादीनञ्च सब्भावा विरतीनं उप्पत्ति न न भविस्सति. अकुसलसमुट्ठितानि च कायकम्मादीनि तेसं कायदुच्चरितादीनि वेरानेव, तेहि च तेसं विरतियो होन्तेव, यतो नफलभूतस्सपि उपरिमग्गत्तयस्स अट्ठङ्गिकता होति. सिक्खावारे च अभावेतब्बताय फलधम्मापि न सिक्खितब्बा, नापि सिक्खितसिक्खस्स उप्पज्जमाना किरियधम्माति न केचि अब्याकता सिक्खाति उद्धटा.

अभिधम्मभाजनीयवण्णना निट्ठिता.

२. पञ्हपुच्छकवण्णना

७१४. सम्पत्तविरतिवसेनाति सम्पत्ते पच्चुप्पन्ने आरम्मणे यथाविरमितब्बतो विरतिवसेनाति अत्थो.

पञ्हपुच्छकवण्णना निट्ठिता.

सिक्खापदविभङ्गवण्णना निट्ठिता.

१५. पटिसम्भिदाविभङ्गो

१. सुत्तन्तभाजनीयं

१. सङ्गहवारवण्णना

७१८. एसेव नयोति सङ्खेपेन दस्सेत्वा तमेव नयं वित्थारतो दस्सेतुं ‘‘धम्मप्पभेदस्स ही’’तिआदिमाह. निरुत्तिपटिभानप्पभेदा तब्बिसयानं अत्थादीनं पच्चयुप्पन्नादिभेदेहि भिन्दित्वा वेदितब्बा.

‘‘यं किञ्चि पच्चयसमुप्पन्न’’न्ति एतेन सच्चहेतुधम्मपच्चयाकारवारेसु आगतानि दुक्खादीनि गहितानि. सच्चपच्चयाकारवारेसु निब्बानं, परियत्तिवारे भासितत्थो, अभिधम्मभाजनीये विपाको किरियञ्चाति एवं पाळियं वुत्तानमेव वसेन पञ्च अत्था वेदितब्बा, तथा धम्मा च.

विदहतीति निब्बत्तकहेतुआदीनं साधारणं निब्बचनं, तदत्थं पन विभावेतुमाह ‘‘पवत्तेति चेव पापेति चा’’ति. तेसु पुरिमो अत्थो मग्गवज्जेसु दट्ठब्बो. भासितम्पि हि अवबोधनवसेन अत्थं पवत्तेतीति. मग्गो पन निब्बानं पापेतीति तस्मिं पच्छिमो.

धम्मनिरुत्ताभिलापेति एत्थ धम्म-सद्दो सभाववाचकोति कत्वा आह ‘‘या सभावनिरुत्ती’’ति, अविपरीतनिरुत्तीति अत्थो. तस्सा अभिलापेति तस्सा निरुत्तिया अवचनभूताय पञ्ञत्तिया अभिलापेति केचि वण्णयन्ति. एवं सति पञ्ञत्ति अभिलपितब्बा, न वचनन्ति आपज्जति, न च वचनतो अञ्ञं अभिलपितब्बं उच्चारेतब्बं अत्थि, अथापि फस्सादिवचनेहि बोधेतब्बं अभिलपितब्बं सिया, एवं सति अत्थधम्मवज्जं तेहि बोधेतब्बं न विज्जतीति तेसं निरुत्तिभावो आपज्जति. ‘‘फस्सोति च सभावनिरुत्ति, फस्सं फस्साति न सभावनिरुत्ती’’ति दस्सितोवायमत्थो, न च अवचनं एवंपकारं अत्थि, तस्मा वचनभूताय एव तस्सा सभावनिरुत्तिया अभिलापे उच्चारणेति अत्थो दट्ठब्बो.

तं सभावनिरुत्तिं सद्दं आरम्मणं कत्वा पच्चवेक्खन्तस्स तस्मिं सभावनिरुत्ताभिलापे पभेदगतं ञाणं निरुत्तिपटिसम्भिदाति वुत्तत्ता निरुत्तिसद्दारम्मणाय सोतविञ्ञाणवीथिया परतो मनोद्वारे निरुत्तिपटिसम्भिदा पवत्ततीति वदन्ति. ‘‘निरुत्तिपटिसम्भिदा पच्चुप्पन्नारम्मणा’’ति च वचनं सद्दं गहेत्वा पच्छा जाननं सन्धाय वुत्तन्ति. एवं पन अञ्ञस्मिं पच्चुप्पन्नारम्मणे अञ्ञं पच्चुप्पन्नारम्मणन्ति वुत्तन्ति आपज्जति. यथा पन दिब्बसोतञाणं मनुस्सामनुस्सादिसद्दप्पभेदनिच्छयस्स पच्चयभूतं तं तं सद्दविभावकं, एवं सभावासभावनिरुत्तिनिच्छयस्स पच्चयभूतं पच्चुप्पन्नसभावनिरुत्तिसद्दारम्मणं तंविभावकञाणं निरुत्तिपटिसम्भिदाति वुच्चमाने न पाळिविरोधो होति. तं सभावनिरुत्तिं सद्दं आरम्मणं कत्वा पच्चवेक्खन्तस्साति च पच्चुप्पन्नसद्दारम्मणं पच्चवेक्खणं पवत्तयन्तस्साति न न सक्का वत्तुं. तम्पि हि ञाणं सभावनिरुत्तिं विभावेन्तंयेव तंतंसद्दपच्चवेक्खणानन्तरं तंतंपभेदनिच्छयहेतुत्ता निरुत्तिं भिन्दन्तं पटिविज्झन्तमेव उप्पज्जतीति च पभेदगतम्पि होतीति. सभावनिरुत्तीति मागधभासा अधिप्पेताति ततो अञ्ञं सक्कटनामादिसद्दं सन्धाय ‘‘अञ्ञं पना’’ति आह. ब्यञ्जनन्ति निपातपदमाह.

कथितं अट्ठकथायं. बोधिमण्ड-सद्दो पठमाभिसम्बुद्धट्ठाने एव दट्ठब्बो, न यत्थ कत्थचि बोधिरुक्खस्स पतिट्ठितट्ठाने. सुवण्णसलाकन्ति सेट्ठसलाकं, धम्मदेसनत्थं सलाकं गहेत्वाति अत्थो, न पटिसम्भिदायं ठितेन पवारितं, तस्मा पटिसम्भिदातो अञ्ञेनेव पकारेन जानितब्बतो न सक्कटभासाजाननं पटिसम्भिदाकिच्चन्ति अधिप्पायो.

इदं कथितन्ति मागधभासाय सभावनिरुत्तिताञापनत्थं इदं इदानि वत्तब्बं कथितन्ति अत्थो. छद्दन्तवारण (जा. १.१६.९७ आदयो) -तित्तिरजातकादीसु (जा. १.४.७३ आदयो) तिरच्छानेसु च मागधभासा उस्सन्ना, न ओट्टकादिभासा सक्कटं वा.

तत्थाति मागधसेसभासासु. सेसा परिवत्तन्ति एकन्तेन कालन्तरे अञ्ञथा होन्ति विनस्सन्ति च. मागधा पन कत्थचि कदाचि परिवत्तन्तीपि न सब्बत्थ सब्बदा सब्बथा च परिवत्तति, कप्पविनासेपि तिट्ठतियेवाति ‘‘अयमेवेका न परिवत्तती’’ति आह. पपञ्चोति चिरायनन्ति अत्थो. बुद्धवचनमेव चेतस्स विसयो, तेनेव ‘‘नेलङ्गो सेतपच्छादो’’ति गाथं पुच्छितो चित्तो गहपति ‘‘‘किं नु खो एतं, भन्ते, भगवता भासित’न्ति? ‘एवं गहपती’ति. ‘तेन हि, भन्ते, मुहुत्तं आगमेथ, यावस्स अत्थं पेक्खामी’’’ति (सं. नि. ४.३४७) आहाति वदन्ति.

सब्बत्थकञाणन्ति अत्थादीसु ञाणं. तञ्हि सब्बेसु तेसु तीसु चतूसुपि वा पवत्तत्ता, कुसलकिरियभूताय पटिभानपटिसम्भिदाय धम्मत्थभावतो तीसु एव वा पवत्तत्ता ‘‘सब्बत्थकञाण’’न्ति वुत्तं. इमानि ञाणानि इदमत्थजोतकानीति सात्थकानं पच्चवेक्खितब्बत्ता सब्बो अत्थो एतस्सातिपि सब्बत्थकं, सब्बस्मिं खित्तन्ति वा. सेक्खे पवत्ता अरहत्तप्पत्तिया विसदा होन्तीति वदन्ति. पुब्बयोगो विय पन अरहत्तप्पत्ति अरहतोपि पटिसम्भिदाविसदताय पच्चयो न न होतीति पञ्चन्नम्पि यथायोगं सेक्खासेक्खपटिसम्भिदाविसदत्तकारणता योजेतब्बा.

पुच्छाय परतो पवत्ता कथाति कत्वा अट्ठकथा ‘‘परिपुच्छा’’ति वुत्ता. पटिपत्तिं पूरेतब्बं मञ्ञिस्सन्तीति पटिपत्तिगरुताय लाभं हीळेन्तेन सतसहस्सग्घनकम्पि कम्बलं वासिया कोट्टेत्वा परिभण्डकरणं मया कतं आवज्जित्वा लाभगरुनो परियत्तिधरा धम्मकथिकाव भवितुं न मञ्ञिस्सन्तीति वुत्तं होति. एत्थ च थेरस्स कङ्खुप्पत्तिया पुब्बे अविसदतं दस्सेत्वा अरहत्तप्पत्तस्स पञ्हविस्सज्जनेन अरहत्तप्पत्तिया विसदता दस्सिता. तिस्सत्थेरो अनन्तरं वुत्तो तिस्सत्थेरो एवाति वदन्ति.

पभेदो नाम मग्गेहि अधिगतानं पटिसम्भिदानं पभेदगमनं. अधिगमो तेहि पटिलाभो, तस्मा सो लोकुत्तरो, पभेदो कामावचरो दट्ठब्बो. न पन तथाति यथा अधिगमस्स बलवपच्चयो होति, न तथा पभेदस्साति अत्थो. इदानि परियत्तियादीनं अधिगमस्स बलवपच्चयत्ताभावं, पुब्बयोगस्स च बलवपच्चयत्तं दस्सेन्तो ‘‘परियत्तिसवनपरिपुच्छा ही’’तिआदिमाह. तत्थ पटिसम्भिदा नाम नत्थीति पटिसम्भिदाधिगमो नत्थीति अधिप्पायो. इदानि यं वुत्तं होति, तं दस्सेन्तो ‘‘इमे पना’’तिआदिमाह. पुब्बयोगाधिगमा हि द्वेपि विसदकारणाति ‘‘पुब्बयोगो पभेदस्स बलवपच्चयो होती’’ति वुत्तन्ति.

सङ्गहवारवण्णना निट्ठिता.

२. सच्चवारादिवण्णना

७१९. हेतुवारे कालत्तयेपि हेतुफलधम्मा ‘‘अत्था’’ति वुत्ता, तेसञ्च हेतुधम्मा ‘‘धम्मा’’ति, धम्मवारे वेनेय्यवसेन अतीतानञ्च सङ्गहितत्ता ‘‘उप्पन्ना समुप्पन्ना’’तिआदि न वुत्तन्ति अतीतपच्चुप्पन्ना ‘‘अत्था’’ति वुत्ता, तंनिब्बत्तका च ‘‘धम्मा’’ति इदमेतेसं द्विन्नम्पि वारानं नानत्तं.

सच्चवारादिवण्णना निट्ठिता.

सुत्तन्तभाजनीयवण्णना निट्ठिता.

२. अभिधम्मभाजनीयवण्णना

७२५. अवुत्तत्ताति ‘‘तेसं विपाके ञाण’’न्ति सामञ्ञेन वत्वा विसेसेन अवुत्तत्ताति अधिप्पायो. एत्थ च किरियानं अविपाकत्ता धम्मभावो न वुत्तोति. यदि एवं विपाका न होन्तीति अत्थभावो च न वत्तब्बोति? न, पच्चयुप्पन्नत्ता. एवञ्चे कुसलाकुसलानम्पि अत्थभावो आपज्जतीति. नप्पटिसिद्धो, विपाकस्स पन पधानहेतुताय पाकटत्ता धम्मभावोव तेसं वुत्तो. किरियानं पच्चयत्ता धम्मभावो आपज्जतीति चे? नायं दोसो अप्पटिसिद्धत्ता, कम्मफलसम्बन्धस्स पन अहेतुत्ता धम्मभावो न वुत्तो. अपिच ‘‘अयं इमस्स पच्चयो, इदं पच्चयुप्पन्न’’न्ति एवं भेदं अकत्वा केवलं कुसलाकुसले विपाककिरियधम्मे च सभावतो पच्चवेक्खन्तस्स धम्मपटिसम्भिदा अत्थपटिसम्भिदा च होतीतिपि तेसं अत्थधम्मता न वुत्ताति वेदितब्बा. कुसलाकुसलवारेसु च धम्मपटिसम्भिदा कुसलाकुसलानं पच्चयभावं सत्तिविसेसं सनिप्फादेतब्बतं पस्सन्ती निप्फादेतब्बापेक्खा होतीति तंसम्बन्धेनेव ‘‘तेसं विपाके ञाणं अत्थपटिसम्भिदा’’ति वुत्तं. सभावदस्सनमत्तमेव पन अत्थपटिसम्भिदाय किच्चं निप्फन्नफलमत्तदस्सनतोति तस्सा निप्फादकानपेक्खत्ता विपाकवारे ‘‘तेसं विपच्चनके ञाणं धम्मपटिसम्भिदा’’ति न वुत्तन्ति वेदितब्बं.

सभावपञ्ञत्तियाति न सत्तादिपञ्ञत्तिया, अविपरीतपञ्ञत्तिया वा. खोभेत्वाति लोमहंसजननसाधुकारदानादीहि खोभेत्वा. पुन धम्मस्सवने जानिस्सथाति अप्पस्सुतत्ता दुतियवारं कथेन्तो तदेव कथेस्सतीति अधिप्पायो.

७४६. भूमिदस्सनत्थन्ति एत्थ कामावचरा लोकुत्तरा च भूमि ‘‘भूमी’’ति वेदितब्बा, चित्तुप्पादा वाति.

अभिधम्मभाजनीयवण्णना निट्ठिता.

३. पञ्हपुच्छकवण्णना

७४७. पच्चयसमुप्पन्नञ्च अत्थं पच्चयधम्मञ्चाति वचनेहि हेतादिपच्चयसमुप्पन्नानं कुसलाकुसलरूपानम्पि अत्थपरियायं, हेतादिपच्चयभूतानं विपाककिरियरूपानम्पि धम्मपरियायञ्च दस्सेति. पटिभानपटिसम्भिदाय कामावचरविपाकारम्मणता महग्गतारम्मणता च पटिसम्भिदाञाणारम्मणत्ते न युज्जति पटिसम्भिदाञाणानं कामावचरलोकुत्तरकुसलेसु कामावचरकिरियालोकुत्तरविपाकेसु च उप्पत्तितो. सब्बञाणारम्मणताय सति युज्जेय्य, ‘‘येन ञाणेन तानि ञाणानि जानाती’’ति (विभ. ७२६) वचनतो पन न सब्बञाणारम्मणताति कथयन्ति. सुत्तन्तभाजनीये पन ‘‘ञाणेसु ञाणं पटिभानपटिसम्भिदा’’ति अविसेसेन वुत्तत्ता सब्बञाणारम्मणता सिया. अभिधम्मभाजनीयेपि चित्तुप्पादवसेन कथनं निरवसेसकथनन्ति यथादस्सितविसयवचनवसेन ‘‘येन ञाणेन तानि ञाणानि जानाती’’ति यं वुत्तं, तं अञ्ञारम्मणतं न पटिसेधेतीति. यथा च अत्थपटिसम्भिदाविसयानं न निरवसेसेन कथनं अभिधम्मभाजनीये, एवं पटिभानपटिसम्भिदाविसयस्सपीति. एवं पटिभानपटिसम्भिदाय सब्बञाणविसयत्ता ‘‘तिस्सो पटिसम्भिदा सिया परित्तारम्मणा सिया महग्गतारम्मणा सिया अप्पमाणारम्मणा’’ति (विभ. ७४९) वुत्ता.

यदिपि ‘‘सिया अत्थपटिसम्भिदा न मग्गारम्मणा’’ति (विभ. ७४९) वचनतो अभिधम्मभाजनीये वुत्तपटिसम्भिदास्वेव पञ्हपुच्छकनयो पवत्तो. न हि मग्गो पच्चयुप्पन्नो न होति, अभिधम्मभाजनीये च पटिसम्भिदाञाणविसया एव पटिभानपटिसम्भिदा वुत्ताति न तस्सा महग्गतारम्मणताति. एवमपि द्वेपि एता पाळियो विरुज्झन्ति, तासु बलवतराय ठत्वा इतराय अधिप्पायो मग्गितब्बो. कुसलाकुसलानं पन पच्चयुप्पन्नत्तपटिवेधोपि कुसलाकुसलभावपटिवेधविनिमुत्तो नत्थीति निप्परियाया तत्थ धम्मपटिसम्भिदा एकन्तधम्मविसयत्ता, तथा विपाककिरियानं पच्चयभावपटिवेधोपि विपाककिरियभावपटिवेधविनिमुत्तो नत्थीति निप्परियाया तत्थ अत्थपटिसम्भिदा एकन्तिकअत्थविसयत्ता. किञ्चि पन ञाणं अप्पटिभानभूतं नत्थि ञेय्यप्पकासनतोति सब्बस्मिम्पि ञाणे निप्परियाया पटिभानपटिसम्भिदा भवितुं अरहति. निप्परियायपटिसम्भिदासु पञ्हपुच्छकस्स पवत्तियं द्वेपि पाळियो न विरुज्झन्ति.

सद्दारम्मणत्ता बहिद्धारम्मणाति एत्थ परस्स अभिलापसद्दारम्मणत्ताति भवितब्बं. न हि सद्दारम्मणता बहिद्धारम्मणताय कारणं सद्दस्स अज्झत्तस्स च सब्भावाति. अनुवत्तमानो च सो एव सद्दोति विसेसनं न कतन्ति दट्ठब्बं.

पञ्हपुच्छकवण्णना निट्ठिता.

पटिसम्भिदाविभङ्गवण्णना निट्ठिता.

१६. ञाणविभङ्गो

१. एककमातिकादिवण्णना

७५१. ओकासट्ठेन सम्पयुत्ता धम्मा आरम्मणञ्चापि ञाणस्स वत्थु. याथावकवत्थुविभावनाति नहेतादिअवितथेकप्पकारवत्थुविभावना. यथा एकं नहेतु, तथा एकं अञ्ञम्पीति हि गहेतब्बं अवितथसामञ्ञयुत्तं ञाणारम्मणं याथावकवत्थु. याथावकेन वा अवितथसामञ्ञेन वत्थुविभावना याथावकवत्थुविभावना.

दुकानुरूपेहीति दुकमातिकानुरूपेहीति वदन्ति. ओसानदुकस्स पन दुकमातिकं अनिस्साय वुत्तत्ता दुकभावानुरूपेहीति वत्तब्बं. एवं तिकानुरूपेहीति एत्थापि दट्ठब्बं. ओसानदुके पन अत्थोति फलं, अनेकत्थत्ता धातुसद्दानं तं जनेतीति अत्थजापिका, कारणगता पञ्ञा. जापितो जनितो अत्थो एतिस्साति जापितत्था, कारणपञ्ञासदिसी फलप्पकासनभूता फलसम्पयुत्ता पञ्ञा.

१०. दसकमातिकावण्णना

७६०. ‘‘चतस्सो खो इमा, सारिपुत्त, योनियो. कतमा…पे… यो खो मं, सारिपुत्त, एवं जान’’न्ति (म. नि. १.१५२) वचनेन चतुयोनिपरिच्छेदकञाणं वुत्तं, ‘‘निरयञ्चाहं, सारिपुत्त, पजानामी’’तिआदिना (म. नि. १.१५३) पञ्चगतिपरिच्छेदकं. ‘‘संयुत्तके आगतानि तेसत्तति ञाणानि, सत्तसत्तति ञाणानी’’ति वुत्तं, तत्थ पन निदानवग्गे सत्तसत्तति आगतानि चतुचत्तारीसञ्च, तेसत्तति पन पटिसम्भिदामग्गे सुतमयादीनि आगतानि दिस्सन्ति, न संयुत्तकेति. अञ्ञानिपीति एतेन इध एककादिवसेन वुत्तं, अञ्ञत्थ च ‘‘पुब्बन्ते ञाण’’न्तिआदिना, ब्रह्मजालादीसु च ‘‘तयिदं तथागतो पजानाति ‘इमानि दिट्ठिट्ठानानि एवं गहितानी’ति’’आदिना वुत्तं अनेकञाणप्पभेदं सङ्गण्हाति. याथावपटिवेधतो सयञ्च अकम्पियं पुग्गलञ्च तंसमङ्गिं ञेय्येसु अधिबलं करोतीति आह ‘‘अकम्पियट्ठेन उपत्थम्भकट्ठेन चा’’ति.

सेट्ठट्ठानं सब्बञ्ञुतं. पटिजाननवसेन सब्बञ्ञुतं अभिमुखं गच्छन्ति, अट्ठ वा परिसा उपसङ्कमन्तीति आसभा, बुद्धा. इदं पनाति बुद्धानं ठानं सब्बञ्ञुतमेव वदति. तिट्ठमानोवाति अवदन्तोपि तिट्ठमानोव पटिजानाति नामाति अत्थो. अट्ठसु परिसासु ‘‘अभिजानामहं, सारिपुत्त, अनेकसतं खत्तियपरिसं…पे… तत्र वत मं भयं वा सारज्जं वा ओक्कमिस्सतीति निमित्तमेतं, सारिपुत्त, न समनुपस्सामी’’ति (म. नि. १.१५१) वचनेन दस्सितअकम्पियञाणयुत्तो दसबलोहन्ति अभीतनादं नदति. सीहनादसुत्तेन खन्धकवग्गे आगतेन.

‘‘देवमनुस्सानं चतुचक्कं वत्तती’’ति (अ. नि. ४.३१) सुत्तसेसेन सप्पुरिसूपस्सयादीनं फलसम्पत्ति पवत्ति, पुरिमसप्पुरिसूपस्सयादिं उपनिस्साय पच्छिमसप्पुरिसूपस्सयादीनं सम्पत्ति पवत्ति वा वुत्ताति आदि-सद्देन तत्थ च चक्क-सद्दस्स गहणं वेदितब्बं. पटिवेधनिट्ठत्ता अरहत्तमग्गञाणं पटिवेधोति ‘‘फलक्खणे उप्पन्नं नामा’’ति वुत्तं. तेन पटिलद्धस्सपि देसनाञाणस्स किच्चनिप्फत्तिपरस्स बुज्झनमत्तेन होतीति ‘‘अञ्ञासिकोण्डञ्ञस्स सोतापत्तिफलक्खणे पवत्तं नामा’’ति वुत्तं. ततो परं पन याव परिनिब्बाना देसनाञाणप्पवत्ति तस्सेव पवत्तितस्स धम्मचक्कस्स ठानन्ति वेदितब्बं, पवत्तितचक्कस्स चक्कवत्तिनो चक्करतनट्ठानं विय.

समादीयन्तीति समादानानि, तानि पन समादियित्वा कतानि होन्तीति आह ‘‘समादियित्वा कतान’’न्ति. कम्ममेव वा कम्मसमादानन्ति एतेन समादान-सद्दस्स अपुब्बत्थाभावं दस्सेति मुत्तगत-सद्दे गत-सद्दस्स विय.

अगतिगामिनिन्ति निब्बानगामिनिं. वुत्तञ्हि ‘‘निब्बानञ्चाहं, सारिपुत्त, पजानामि निब्बानगामिनिञ्च पटिपद’’न्ति (म. नि. १.१५३).

हानभागियधम्मन्ति हानभागियसभावं, कामसहगतसञ्ञादिधम्मं वा. तं कारणन्ति पुब्बेव कताभिसङ्खारादिं.

‘‘इदानी’’ति एतस्स ‘‘इमिना अनुक्कमेन वुत्तानीति वेदितब्बानी’’ति इमिना सह योजना कातब्बा. किलेसावरणं तदभावञ्चाति किलेसावरणाभावं. किलेसक्खयाधिगमस्स हि किलेसावरणं अट्ठानं, तदभावो ठानं. अनधिगमस्स किलेसावरणं ठानं, तदभावो अट्ठानन्ति. तत्थ तदभावग्गहणेन गहितं ‘‘अत्थि दिन्न’’न्तिआदिकाय सम्मादिट्ठिया ठितिं तब्बिपरीताय ठानाभावञ्च अधिगमस्स ठानं पस्सन्तेन इमिना ञाणेन अधिगमानधिगमानं ठानाट्ठानभूते किलेसावरणतदभावे पस्सति भगवाति इममत्थं साधेन्तो आह ‘‘लोकियसम्मादिट्ठिठितिदस्सनतो नियतमिच्छादिट्ठिठानाभावदस्सनतो चा’’ति. एत्थ च अधिगमट्ठानदस्सनमेव अधिप्पेतं उपरि भब्बपुग्गलवसेनेव विपाकावरणाभावदस्सनादिकस्स वक्खमानत्ता. इमिना पन ञाणेन सिज्झनतो पसङ्गेन इतरम्पि वुत्तन्ति वेदितब्बं. धातुवेमत्तदस्सनतोति रागादीनं अधिमत्ततादिवसेन तंसहितानं धातूनं वेमत्ततादस्सनतो, ‘‘अयं इमिस्सा धातुया अधिमत्तत्ता रागचरितो’’तिआदिना चरियाहेतूनं वा, रागादयो एव वा पकतिभावतो धातूति रागादिवेमत्तदस्सनतोति अत्थो. पयोगं अनादियित्वाति सन्ततिमहामत्तअङ्गुलिमालादीनं विय कामरागब्यापादादिवसेन पयोगं अनादियित्वा.

(१.) एककनिद्देसवण्णना

७६१. न हेतुमेवाति एत्थ च न हेतू एवाति अत्थो, ब्यञ्जनसिलिट्ठतावसेन पन रस्सत्तं -कारो च कतो ‘‘अदुक्खमसुखा’’ति एत्थ विय. इमिनापि नयेनाति एत्थ पुरिमनयेन हेतुभावादिपटिक्खेपो, पच्छिमनयेन नहेतुधम्मादिकोट्ठाससङ्गहोति अयं विसेसो वेदितब्बो. चुतिग्गहणेन चुतिपरिच्छिन्नाय एकाय जातिया गहणं दट्ठब्बं, भवग्गहणेन नवधा वुत्तभवस्स. तदन्तोगधताय तत्थ तत्थ परियापन्नता वुत्ता. उप्पन्नं मनोविञ्ञाणविञ्ञेय्यमेवाति ‘‘न रूपं विय उप्पन्ना छविञ्ञाणविञ्ञेय्या’’ति रूपतो एतेसं विसेसनं करोति.

७६२. कप्पतो कप्पं गन्त्वापि न उप्पज्जतीति न कदाचि तथा उप्पज्जति. न हि खीरादीनं विय एतेसं यथावुत्तलक्खणविलक्खणता अत्थीति दस्सेति.

७६३. समोधानेत्वाति लोके विज्जमानं सब्बं रूपं समोधानेत्वा. एतेन महत्तेपि अविभावकत्तं दस्सेन्तो सुखुमत्ता न विभावेस्सतीति वादपथं छिन्दति. चक्खुपसादे मम वत्थुम्हीति अत्थो. विसयोति इस्सरियट्ठानन्ति अधिप्पायो.

७६४. अब्बोकिण्णाति अब्यवहिता, अनन्तरिताति अत्थो. ववत्थितानम्पि पटिपाटिनियमो तेन पटिक्खित्तोति अत्थो. अनन्तरताति अनन्तरपच्चयता एतेन पटिक्खित्ताति अत्थो.

७६५. समनन्तरताति च समनन्तरपच्चयता.

७६६. आभुजनतोति आभुग्गकरणतो, निवत्तनतो इच्चेव अत्थो. एत्थ च ‘‘पञ्च विञ्ञाणा अनाभोगा’’ति आभोगसभावा न होन्तीति अत्थो, ‘‘पञ्चन्नं विञ्ञाणानं नत्थि आवट्टना वा’’तिआदीसुपि आवट्टनभावो वातिआदिना अत्थो दट्ठब्बो.

न कञ्चि धम्मं पटिविजानातीति एत्थ न सब्बे रूपादिधम्मा धम्मग्गहणेन गहिताति यथाधिप्पेतधम्मदस्सनत्थं ‘‘मनोपुब्बङ्गमा धम्माति एवं वुत्त’’न्ति आह.

रूपादीसु अभिनिपतनं तेहि समागमो तेसन्तिपि वत्तुं युज्जतीति आह ‘‘रूपादीनं अभिनिपातमत्त’’न्ति. कम्मत्थे वा सामिवचनं. विञ्ञाणेहि अभिनिपतितब्बानि हि रूपादीनीति. इदं वुत्तं होतीतिआदीसु हि अयं अधिप्पायो – आरम्मणकरणेन पटिविजानितब्बानि रूपादीनि ठपेत्वा कुसलाकुसलचेतनाय तंसम्पयुत्तानञ्च यथावुत्तानं सहजपुब्बङ्गमधम्मेन पटिविजानितब्बानं पटिविजाननं एतेसं नत्थीति. एवञ्च कत्वा ‘‘दस्सनादिमत्ततो पन मुत्ता अञ्ञा एतेसं कुसलादिपटिविञ्ञत्ति नाम नत्थी’’ति किच्चन्तरं पटिसेधेति.

अविपाकभावेन अञ्ञं अब्याकतसामञ्ञं अनिवारेन्तो कुसलाकुसलग्गहणञ्च करोतीति चवनपरियोसानञ्च किच्चं. पि-सद्देन सहजवनकानि वीथिचित्तानि सम्पिण्डेत्वा पञ्चद्वारे पटिसेधने अयं अधिप्पायो सिया – ‘‘मनसा चे पदुट्ठेन…पे… पसन्नेन भासति वा करोति वा’’ति (ध. प. १-२) एवं वुत्ता भासनकरणकरा, तंसदिसा च सुखदुक्खुप्पादका बलवन्तो छट्ठद्वारिका एव धम्मग्गहणेन गहिताति न तेसं पञ्चद्वारिकजवनेन पटिविजाननं अत्थि, दुब्बलानं पन पुब्बङ्गमपटिविजाननं तत्थ न पटिसिद्धं ‘‘न कायकम्मं न वचीकम्मं पट्ठपेती’’ति विञ्ञत्तिद्वयजनकस्सेव पट्ठपनपटिक्खेपेन दुब्बलस्स मनोकम्मस्स अनुञ्ञातत्ता. तथा कायसुचरितादिकुसलकम्मं करोमीति, तब्बिपरीतं अकुसलं कम्मं करोमीति च कुसलाकुसलसमादानं पञ्चद्वारिकजवनेन न होति. तथा पटिच्चसमुप्पादवण्णनायं वुत्ता ‘‘पञ्चद्वारिकचुति च न पञ्चद्वारिकचित्तेहि होति चुतिचित्तस्स अतंद्वारिकत्ता’’ति. या पनायं पाळि ‘‘पञ्चहि विञ्ञाणेहि न कञ्चि धम्मं पटिविजानाति अञ्ञत्र अभिनिपातमत्ता’’ति, तस्सा रूपादीनं आपाथमत्तं मुञ्चित्वा अञ्ञं कञ्चि धम्मसभावं न पटिविजानातीति अयमत्थो दिस्सति. न हि रूपं पटिग्गण्हन्तम्पि चक्खुविञ्ञाणं रूपन्ति च गण्हातीति. सम्पटिच्छनस्सपि रूपनीलादिआकारपटिविजाननं नत्थीति किञ्चि धम्मस्स पटिविजाननं पटिक्खित्तं, पञ्चहि पन विञ्ञाणेहि सातिसयं तस्स विजाननन्ति ‘‘अञ्ञत्र अभिनिपातमत्ता’’ति न वुत्तं. यस्स पाळियं बहिद्धापच्चुप्पन्नारम्मणता वुत्ता, ततो अञ्ञं निरुत्तिपटिसम्भिदं इच्छन्तेहि पञ्चद्वारजवनेन पटिसम्भिदाञाणस्स सहुप्पत्ति पटिसिद्धा. रूपारूपधम्मेति रूपारूपावचरधम्मेति अत्थो.

पञ्चद्वारिकचित्तेन न पटिबुज्झतीति कस्मा वुत्तं, ननु रूपादीनं आपाथगमने निद्दापटिबोधो होतीति? न, पठमं मनोद्वारिकजवनस्स उप्पत्तितोति दस्सेन्तो आह ‘‘निद्दायन्तस्स ही’’तिआदि. पलोभेत्वा सच्चसुपिनेन.

अब्याकतोयेव आवज्जनमत्तस्सेव उप्पज्जनतोति वदन्ति. एवं वदन्तेहि मनोद्वारेपि आवज्जनं द्वत्तिक्खत्तुं उप्पज्जित्वा जवनट्ठाने ठत्वा भवङ्गं ओतरतीति अधिप्पेतन्ति दट्ठब्बं.

तस्सा एव वसेनाति तस्सा वसेन एकविधेन ञाणवत्थु होतीति च, वेदितब्बन्ति च योजना कातब्बा.

एककनिद्देसवण्णना निट्ठिता.

(२.) दुकनिद्देसवण्णना

७६७. अत्थ-सद्दो अञ्ञत्र सभावं गहेत्वा अधिकरणेसु पवत्तमानो अधिकरणवसेन लिङ्गपरिवत्तिं गच्छतीति अधिप्पायेन जापिता च सा अत्था चाति जापितत्थाति अयमत्थो विभावितोति दट्ठब्बो.

दुकनिद्देसवण्णना निट्ठिता.

(३.) तिकनिद्देसवण्णना

७६८. पञ्ञापरिणामितेसूति पञ्ञाय परिपाचितेसु. ‘‘योगविहितेसूति इदञ्च विसयविसेसनमत्तमेव, तस्मा यानि पञ्ञाय विहितानि अहेसुं होन्ति भविस्सन्ति च, सब्बानि तानि योगविहितानीति दट्ठब्बानि. सिक्खित्वा कातब्बं सिप्पं, इतरं कम्मं. अयमेतेसं विसेसो. वड्ढकीकम्मन्ति च असिक्खित्वापि कातब्बं थूलकम्मं ‘‘कम्म’’न्ति दट्ठब्बं, पञ्ञा एव वा तत्थ तत्थ ‘‘कम्मं सिप्प’’न्ति च वेदितब्बा. नागमण्डलं नाम मण्डलं कत्वा सप्पे विज्जाय पक्कोसित्वा बलिं दत्वा विसापनयनं. परित्तं रक्खा, येन ‘‘फू’’ति मुखवातं दत्वा विसं अपनयन्ति, सो उण्णनाभिआदिमन्तो फुधमनकमन्तो. ‘‘अ आ’’तिआदिका मातिका ‘‘क का’’तिआदिको तप्पभेदो च लेखा.

कुसलं धम्मं सकं, इतरं नोसकं. चतुन्नं सच्चानं पटिविज्झितब्बानं तप्पटिवेधपच्चयभावेन अनुलोमनं दट्ठब्बं. पुब्बे ‘‘योगविहितेसु वा कम्मायतनेसू’’तिआदिना पञ्ञा वुत्ता, पुन तस्सा वेवचनवसेन ‘‘अनुलोमिकं खन्ति’’न्तिआदि वुत्तन्ति अधिप्पायेन ‘‘अनु…पे… पञ्ञावेवचनानी’’ति आह. एत्थ च एवरूपिन्ति यथावुत्तकम्मायतनादिविसयं कम्मस्सकतसच्चानुलोमिकसभावं अनिच्चादिपवत्तिआकारञ्चाति अत्थो. यथावुत्ता च भूमिसभावपवत्तिआकारनिद्देसा खन्तिआदीहि योजेतब्बा. यस्सा पञ्ञाय धम्मा निज्झानपजाननकिच्चसङ्खातं ओलोकनं खमन्ति अविपरीतसभावत्ता, सा पञ्ञा धम्मानं निज्झानक्खमनं एतिस्सा अत्थीति धम्मनिज्झानक्खन्तीति अत्थो.

७६९. असंवरं मुञ्चतीति समादानसम्पत्तविरतिसम्पयुत्तचेतना ‘‘सीलं पूरेन्तस्स मुञ्चचेतना’’ति वुत्ता. पुब्बापरपञ्ञाय च दानसीलमयतावचनतो मुञ्चअपरचेतनावसेन ‘‘आरब्भा’’ति, पुब्बचेतनावसेन ‘‘अधिकिच्चा’’ति च वत्तुं युत्तन्ति ‘‘अधिकिच्चा’’तिपि पाठो युज्जति.

७७०. पञ्चसीलदससीलानि विञ्ञाणस्स जातिया च पच्चयभूतेसु सङ्खारभवेसु अन्तोगधानीति ‘‘उप्पादा वा’’तिआदिकाय धम्मट्ठितिपाळिया सङ्गहितानि. भवनिब्बत्तकसीलस्स पञ्ञापनं सतिपि सवने न तथागतदेसनायत्तन्ति भिक्खुआदीनम्पि तं वुत्तं.

अधिपञ्ञाय पञ्ञाति अधिपञ्ञाय अन्तोगधा पञ्ञा. अथ वा अधिपञ्ञानिब्बत्तेसु, तदधिट्ठानेसु वा धम्मेसु अधिपञ्ञा-सद्दो दट्ठब्बो, तत्थ पञ्ञा अधिपञ्ञाय पञ्ञा.

७७१. अपायुप्पादनकुसलता अपायकोसल्लं सियाति मञ्ञमानो पुच्छति ‘‘अपायकोसल्लं कथं पञ्ञा नाम जाता’’ति. तं पन परस्स अधिप्पायं निवत्तेन्तो ‘‘पञ्ञवायेव ही’’तिआदिमाह. तत्रुपायाति तत्र तत्र उपायभूता. ठाने उप्पत्ति एतस्साति ठानुप्पत्तियं. किं तं? कारणजाननं, भयादीनं उप्पत्तिक्खणे तस्मिंयेव ठाने लहुउप्पज्जनकन्ति वुत्तं होति.

तिकनिद्देसवण्णना निट्ठिता.

(४.) चतुक्कनिद्देसवण्णना

७९३. परितस्सतीति ‘‘अपि नाम मे तण्डुलादीनि सियु’’न्ति न पत्थेति, तदभावेन वा न उत्तसति.

७९६. अपरप्पच्चयेति परेन नपत्तियायितब्बे. धम्मे ञाणन्ति सच्चविसयं ञाणं. अरियसच्चेसु हि धम्म-सद्दो तेसं अविपरीतसभावत्ताति. सङ्खतपवरो वा अरियमग्गो तस्स च फलं धम्मो, तत्थ पञ्ञा तंसहगता धम्मे ञाणं. न अञ्ञञाणुप्पादनं नयनयनं, ञाणस्सेव पन पवत्तिविसेसोति अधिप्पायेनाह ‘‘पच्चवेक्खणञाणस्स किच्च’’न्ति. एत्थ च इमिना धम्मेनाति मग्गञाणेनाति वुत्तं, दुविधम्पि पन मग्गफलञाणं पच्चवेक्खणाय च मूलं, कारणञ्च नयनयनस्साति दुविधेनपि तेन धम्मेनाति न न युज्जति, तथा चतुसच्चधम्मस्स ञातत्ता, मग्गफलसङ्खातस्स च धम्मस्स सच्चपटिवेधसम्पयोगं गतत्ता नयनं होतीति तेन इमिना धम्मेन ञाणविसयभावेन, ञाणसम्पयोगेन वा ञातेनाति च अत्थो न न युज्जति.

यदिपि सब्बेन सब्बं अतीतानागतपच्चुप्पन्नं दुक्खं अभिजानन्ति, तथापि पच्चुप्पन्ने ससन्ततिपरियापन्ने सविसेसे अभिनिवेसो होतीति आह ‘‘न तञ्ञेव इम’’न्ति. दिट्ठेन अदिट्ठेन नयतो नयनञाणं, अदिट्ठस्स दिट्ठताय कारणभूतत्ता कारणञाणं, अनुरूपत्थवाचको वा कारण-सद्दोति धम्मे ञाणस्स अनुरूपञाणन्ति अत्थो.

सम्मुतिम्हि ञाणन्ति धम्मे ञाणादीनं विय सातिसयस्स पटिवेधकिच्चस्स अभावा विसयोभासनमत्तजाननसामञ्ञेन ञाणन्ति सम्मतेसु अन्तोगधन्ति अत्थो. सम्मुतिवसेन वा पवत्तं सम्मुतिम्हि ञाणं, अवसेसं पन इतरञाणत्तयविसभागं ञाणं तब्बिसभागसामञ्ञेन सम्मुतिञाणम्हि पविट्ठत्ता सम्मुतिञाणं नाम होतीति.

७९७. किलेसमूलके चाति नीवरणमूलके च कामभवधम्मे.

७९८. सा हिस्साति एत्थ अस्साति यो ‘‘कामेसु वीतरागो होती’’ति एवं वुत्तो, अस्स पठमज्झानसमङ्गिस्साति अत्थो. स्वेवाति एतेन कामेसु वीतरागभावनावत्थस्सेव पठमज्झानसमङ्गिस्स गहणे पवत्ते तस्स ततो परं अवत्थं दस्सेतुं ‘‘कामेसु वीतरागो समानो’’ति वुत्तं. चतुत्थमग्गपञ्ञा छट्ठाभिञ्ञाभावप्पत्तिया तं पटिविज्झति नाम, इतरा तदुपनिस्सयत्ता. यथानुरूपं वा आसवक्खयभावतो, फले वा आसवक्खये सति यथानुरूपं तंनिब्बत्तनतो चतूसुपि मग्गेसु पञ्ञा छट्ठं अभिञ्ञं पटिविज्झतीति दट्ठब्बा.

७९९. कामसहगताति वत्थुकामारम्मणा. चोदेन्तीति कामाभिमुखं तन्निन्नं करोन्तीति अत्थो. तदनुधम्मताति तदनुधम्मा इच्चेव वुत्तं होति. ता-सद्दस्स अपुब्बत्थाभावतोति अधिप्पायेनाह ‘‘तदनुरूपसभावा’’ति. निकन्तिं, निकन्तिसहगतचित्तुप्पादं वा ‘‘मिच्छासती’’ति वदति. ‘‘अहो वत मे अवितक्कं उप्पज्जेय्या’’ति अवितक्कारम्मणा अवितक्कसहगता.

८०१. अधिगमभावेन अभिमुखं जानन्तस्स अभिजानन्तस्स, अभिविसिट्ठेन वा ञाणेन जानन्तस्स, अनारम्मणभूतञ्च तं ठानं पाकटं करोन्तस्साति अत्थो.

८०२. वसितापञ्चकरहितं झानं अप्पगुणं. एत्थ चतस्सो पटिपदा चत्तारि आरम्मणानीति पञ्ञाय पटिपदारम्मणुद्देसेन पञ्ञा एव उद्दिट्ठाति सा एव विभत्ताति.

चतुक्कनिद्देसवण्णना निट्ठिता.

(५.) पञ्चकनिद्देसवण्णना

८०४. पञ्चङ्गिको सम्मासमाधीति समाधिअङ्गभावेन पञ्ञा उद्दिट्ठाति. पीतिफरणतादिवचनेन हि तमेव विभजति, ‘‘सो इममेव कायं विवेकजेन पीतिसुखेन अभिसन्देती’’तिआदिना (दी. नि. १.२२६; म. नि. १.४२७) नयेन पीतिया सुखस्स च फरणं वेदितब्बं. पीतिफरणतासुखफरणताहि आरम्मणे ठत्वा चतुत्थज्झानस्स उप्पादनतो ‘‘पादा विया’’ति ता वुत्ता.

दुतियपञ्चके ‘‘पञ्चञाणिको’’ति समाधिमुखेन पञ्चञाणानेव उद्दिट्ठानि निद्दिट्ठानि चाति दट्ठब्बानि. लोकियसमाधिस्स पच्चनीकानि नीवरणपठमज्झाननिकन्तिआदीनि निग्गहेतब्बानि. अञ्ञे किलेसा वारेतब्बा, इमस्स पन अरहत्तसमाधिस्स पटिप्पस्सद्धसब्बकिलेसत्ता न निग्गहेतब्बं वारेतब्बञ्च अत्थीति मग्गानन्तरं समापत्तिक्खणे च अप्पयोगेनेव अधिगतत्ता च ठपितत्ता च, अपरिहानिवसेन ठपितत्ता वा न ससङ्खारनिग्गय्हवारितगतो. सतिवेपुल्लप्पत्तत्ताति एतेन अप्पवत्तमानायपि सतिया सतिबहुलताय सतो एव नामाति दस्सेति. यथापरिच्छिन्नकालवसेनाति एतेन परिच्छिन्दनसतिया सतोति.

पञ्चकनिद्देसवण्णना निट्ठिता.

(६.) छक्कनिद्देसवण्णना

८०५. विसुद्धिभावं दस्सेन्तो ‘‘दूर…पे… रम्मणाया’’ति आह. सोतधातुविसुद्धीति च चित्तचेतसिका धम्मा वुत्ताति तत्थ ञाणं सोतधातुविसुद्धिया ञाणं. ‘‘चेतोपरियञाण’’न्ति इदमेव अत्थवसेन ‘‘परचित्ते ञाण’’न्ति उद्धटन्ति दट्ठब्बं. चुतूपपातञाणस्स दिब्बचक्खुञाणेकदेसत्ता ‘‘वण्णधातुआरम्मणा’’ति वुत्तं. मुद्धप्पत्तेन चुतूपपातञाणसङ्खातेन दिब्बचक्खुञाणेन सब्बं दिब्बचक्खुञाणन्ति वुत्तन्ति दट्ठब्बं.

छक्कनिद्देसवण्णना निट्ठिता.

(७.) सत्तकनिद्देसवण्णना

८०६. तदेव ञाणन्ति छब्बिधम्पि पच्चवेक्खणञाणं विपस्सनारम्मणभावेन सह गहेत्वा वुत्तन्ति अधिप्पायो. धम्मट्ठितिञाणेनाति छपि ञाणानि सङ्खिपित्वा वुत्तेन ञाणेन. खयधम्मन्तिआदिना हि पकारेन पवत्तञाणस्स दस्सनं, ञाणविपस्सनादस्सनतो विपस्सनापटिविपस्सनादस्सनमत्तमेवाति न तं अङ्गन्ति अधिप्पायो. पाळियं पन सब्बत्थ ञाणवचनेन अङ्गानं वुत्तत्ता निरोधधम्मन्ति ञाणन्ति इति-सद्देन पकासेत्वा वुत्तं विपस्सनाञाणं सत्तमं ञाणन्ति अयमत्थो दिस्सति. न हि यम्पि तं धम्मट्ठितिञाणं, तम्पि ञाणन्ति सम्बन्धो होति तंञाणग्गहणे एतस्मिं ञाणभावदस्सनस्स अनधिप्पेतत्ता, ‘‘खयधम्मं…पे… निरोधधम्म’’न्ति एतेसं सम्बन्धाभावप्पसङ्गतो चाति.

सत्तकनिद्देसवण्णना निट्ठिता.

(८.) अट्ठकनिद्देसवण्णना

८०८. विहारितब्बट्ठेनाति पच्चनीकधम्मे, दुक्खं वा विच्छिन्दित्वा पवत्तेतब्बट्ठेन.

अट्ठकनिद्देसवण्णना निट्ठिता.

(१०.) दसकनिद्देसो

पठमबलनिद्देसवण्णना

८०९. अविज्जमानं ठानं अट्ठानं, नत्थि ठानन्ति वा अट्ठानं. एस ‘‘अनवकासो’’ति एत्थापि नयो. तदत्थनिगमनमत्तमेव हि ‘‘नेतं ठानं विज्जती’’ति वचनन्ति. असुखे सुखन्ति दिट्ठिविपल्लासोव इध सुखतो उपगमनस्स ठानन्ति अधिप्पेतन्ति दस्सेन्तो ‘‘एकन्त…पे… अत्तदिट्ठिवसेना’’ति पधानदिट्ठिमाह. भेदानुरूपस्स सावनं अनुस्सावनं, भेदानुरूपेन वा वचनेन विञ्ञापनं.

लिङ्गे परिवत्ते च सो एव एककम्मनिब्बत्तितो भवङ्गप्पबन्धो जीवितिन्द्रियप्पबन्धो च, नाञ्ञोति आह ‘‘अपि परिवत्तलिङ्ग’’न्ति. अयं पञ्होति ञापनिच्छानिब्बत्ता कथा.

सङ्गामचतुक्कं सपत्तवसेन योजेतब्बं. सब्बत्थ च पुरिमं अभिसन्धिचित्तं अप्पमाणं, वधकचित्तं पन तदारम्मणञ्च जीवितिन्द्रियं आनन्तरियानानन्तरियभावे पमाणन्ति दट्ठब्बं. पुथुज्जनस्सेव तं दिन्नं होति. कस्मा? यथा वधकचित्तं पच्चुप्पन्नारम्मणम्पि जीवितिन्द्रियप्पबन्धविच्छेदनवसेन आरम्मणं कत्वा पवत्तति, न एवं चागचेतना. सा हि चजितब्बं आरम्मणं कत्वा चजनमत्तमेव होति, अञ्ञसककरणञ्च तस्स चजनं, तस्मा यस्स तं सकं कतं, तस्सेव दिन्नं होतीति.

सण्ठ…पे… कप्पविनासेयेव मुच्चतीति इदं कप्पट्ठकथाय न समेति. तत्थ हि अट्ठकथायं (कथा. अट्ठ. ६५४-६५७) वुत्तं ‘‘आपायिकोति इदं सुत्तं यं सो एकं कप्पं असीतिभागे कत्वा ततो एकभागमत्तं कालं तिट्ठेय्य, तं आयुकप्पं सन्धाय वुत्त’’न्ति. कप्पविनासेयेवाति पन आयुकप्पविनासेयेवाति अत्थे सति नत्थि विरोधो. एत्थ च सण्ठहन्तेति इदं स्वे विनस्सिस्सतीति विय अभूतपरिकप्पवसेन वुत्तं. एकदिवसमेव पच्चति ततो परं कप्पाभावेन आयुकप्पस्सपि अभावतोति अविरोधतो अत्थयोजना दट्ठब्बा.

पकतत्तोति अनुक्खित्तो. समानसंवासकोति अपाराजिको.

किं पन तन्ति यो सो ‘‘नियतो’’ति वुत्तो, तं किं नियमेतीति अत्थो. तस्सेव पन यथापुच्छितस्स नियतस्स मिच्छत्तसम्मत्तनियतधम्मानं विय सभावतो विज्जमानतं यथापुच्छितञ्च नियामकहेतुं पटिसेधेत्वा येन ‘‘नियतो’’ति ‘‘सत्तक्खत्तुपरमादिको’’ति च वुच्चति, तं यथाधिप्पेतकारणं दस्सेतुं ‘‘सम्मासम्बुद्धेन ही’’तिआदिमाह. जातस्स कुमारस्स विय अरियाय जातिया जातस्स नाममत्तमेतं नियतसत्तक्खत्तुपरमादिकं, नियतानियतभेदं नामन्ति अत्थो. यदि पुब्बहेतु नियामको, सोतापन्नो च नियतोति सोतापत्तिमग्गतो उद्धं तिण्णं मग्गानं उपनिस्सयभावतो पुब्बहेतुकिच्चं, ततो पुब्बे पन पुब्बहेतुकिच्चं नत्थीति सोतापत्तिमग्गस्स उपनिस्सयाभावो आपज्जति. यदि हि तस्सपि पुब्बहेतु उपनिस्सयो सिया, सो च नियामकोति सोतापत्तिमग्गुप्पत्तितो पुब्बे एव नियतो सिया, तञ्च अनिट्ठं, तस्मास्स पुब्बहेतुना अहेतुकता आपन्नाति इममत्थं सन्धायाह ‘‘इच्चस्स अहेतु अप्पच्चया निब्बत्तिं पापुणाती’’ति.

पटिलद्धमग्गो सोतापत्तिमग्गो, तेनेव सत्तक्खत्तुपरमादिनियमे सति सत्तमभवादितो उद्धं पवत्तनकस्स दुक्खस्स मूलभूता किलेसा तेनेव खीणाति उपरि तयो मग्गा अकिच्चका होन्तीति अत्थो. यदि उपरि तयो मग्गा सत्तक्खत्तुपरमादिकं नियमेन्ति, ततो च अञ्ञो सोतापन्नो नत्थीति सोतापत्तिमग्गस्स अकिच्चकता निप्पयोजनता आपज्जतीति अत्थो. अथ सक्कायदिट्ठादिप्पहानं दस्सनकिच्चं, तेसं पहानेन सत्तक्खत्तुपरमादिताय भवितब्बं. सा चुपरिमग्गेहि एव होतीति सत्तमभवादितो उद्धं पवत्तितो तेन विना वुट्ठाने सक्कायदिट्ठादिप्पहानेन च तेन विना भवितब्बन्ति आह ‘‘पठममग्गेन च अनुप्पज्जित्वाव किलेसा खेपेतब्बा होन्ती’’ति. न अञ्ञो कोचि नियमेतीति नामकरणनिमित्ततो विपस्सनातो अञ्ञो कोचि नियामको नाम नत्थीति अत्थो. विपस्सनाव नियमेतीति च नामकरणनिमित्ततंयेव सन्धाय वुत्तं. तेनेवाह ‘‘इति सम्मासम्बुद्धेन गहितनाममत्तमेव त’’न्ति.

न उप्पज्जन्तीति पन अत्थीति ‘‘न मे आचरियो अत्थि, सदिसो मे न विज्जती’’तिआदिं (म. नि. १.२८५; २.३४१; महाव. ११; कथा. ४०५) इमिस्सा लोकधातुया ठत्वा वदन्तेन भगवता ‘‘किं पनावुसो सारिपुत्त, अत्थेतरहि अञ्ञे समणा वा ब्राह्मणा वा भगवता समसमा सम्बोधियन्ति एवं पुट्ठाहं, भन्ते, नोति वदेय्य’’न्ति (दी. नि. ३.१६१) वत्वा तस्स कारणं दस्सेतुं ‘‘अट्ठानमेतं अनवकासो, यं एकिस्सा लोकधातुया द्वे अरहन्तो सम्मासम्बुद्धा’’ति (म. नि. ३.१२९) इमं सुत्तं दस्सेन्तेन धम्मसेनापतिना च बुद्धक्खेत्तभूतं इमं लोकधातुं ठपेत्वा अञ्ञत्थ अनुप्पत्ति वुत्ता होतीति अधिप्पायो.

‘‘यो पन भिक्खू’’तिआदिना वुत्तानि सिक्खापदानि मातिका, ताय अन्तरहिताय निदानुद्देससङ्खाते पातिमोक्खे पब्बज्जूपसम्पदाकम्मेसु च सासनं तिट्ठतीति अत्थो. पातिमोक्खे वा अन्तोगधा पब्बज्जा उपसम्पदा च तदुभयाभावे पातिमोक्खाभावतो, तस्मा पातिमोक्खे, तासु च सासनं तिट्ठतीति वुत्तं. ओसक्कितं नामाति पच्छिमपटिवेधसीलभेदद्वयं एकतो कत्वा ततो परं विनट्ठं नाम होतीति अत्थो.

ताति रस्मियो. कारुञ्ञन्ति परिदेवनकारुञ्ञं.

अनच्छरियत्ताति द्वीसु उप्पज्जमानेसु अच्छरियत्ताभावदोसतोति अत्थो. विवादभावतोति विवादाभावत्थं द्वे न उप्पज्जन्तीति अत्थो.

एकं बुद्धं धारेतीति एकबुद्धधारणी. एतेन एवंसभावा एते बुद्धगुणा, येन दुतियबुद्धगुणे धारेतुं असमत्था अयं लोकधातूति दस्सेति. पच्चयविसेसनिप्फन्नानञ्हि धम्मानं सभावविसेसो न सक्का धारेतुन्ति. समं उद्धं पज्जतीति समुपादिका, उदकस्सोपरि समं गामिनीति अत्थो. द्विन्नम्पीति द्वेपि, द्विन्नम्पि वा सरीरभारं. छादेन्तन्ति रोचयमानं. सकिं भुत्तोवाति एकम्पि आलोपं अज्झोहरित्वाव मरेय्याति अत्थो.

अतिधम्मभारेनाति धम्मेन नाम पथवी तिट्ठेय्य, सा किं तेनेव चलतीति अधिप्पायो. पुन थेरो ‘‘रतनं नाम लोके कुटुम्बं सन्धारेन्तं अभिमतञ्च लोकेन अत्तनो गरुसभावताय सकटभङ्गस्स कारणं अतिभारभूतं दिट्ठं. एवं धम्मो च हितसुखविसेसेहि तंसमङ्गिनं धारेन्तो अभिमतो च विञ्ञूहि गम्भीराप्पमेय्यभावेन गरुसभावत्ता अतिभारभूतो पथवीचलनस्स कारणं होती’’ति दस्सेन्तो ‘‘इध, महाराज, द्वे सकटा’’तिआदिमाह. एकस्साति एकस्मा, एकस्स वा सकटस्स रतनं, तस्मा सकटतो गहेत्वाति अत्थो. ओसारितन्ति पवेसितं आहटं वुत्तन्ति अत्थो.

सभावपकतिकाति अकित्तिमपकतिकाति अत्थो. कारणमहन्तत्ताति महन्तेहि पारमिताकारणेहि बुद्धगुणानं निब्बत्तितोति वुत्तं होति. पथवीआदयो महन्ता अत्तनो अत्तनो विसये एकेकाव, एवं सम्मासम्बुद्धोपि महन्तो अत्तनो विसये एको एव. को च तस्स विसयो? यावतकं ञेय्यं, एवं आकासो विय अनन्तविसयो भगवा एको एव होतीति वदन्तो लोकधात्वन्तरेसुपि दुतियस्स अभावं दस्सेति.

पुब्बभागे आयूहनवसेन आयूहनसमङ्गिता सन्निट्ठानचेतनावसेन चेतनासमङ्गिता च वेदितब्बा, सन्ततिखणवसेन वा. विपाकारहन्ति दुतियभवादीसु विपच्चनपकतितं सन्धाय वदति. चलतीति परिवत्तति. सुनखेहि वजनसीलो सुनखवाजिको.

पठमबलनिद्देसवण्णना निट्ठिता.

दुतियबलनिद्देसवण्णना

८१०. गतितो अञ्ञा गतिसम्पत्ति नाम नत्थीति दस्सेन्तो ‘‘सम्पन्ना गती’’ति आह. महासुदस्सनादिसुराजकालो पठमकप्पिकादिसुमनुस्सकालो च कालसम्पत्ति.

एकन्तं कुसलस्सेव ओकासोति इदं यदिपि कोचि कायसुचरितादिपयोगसम्पत्तियं ठितं बाधेय्य, तं पन बाधनं बाधकस्सेव इस्सादिनिमित्तेन विपरीतग्गाहेन जातं. सा पयोगसम्पत्ति सभावतो सुखविपाकस्सेव पच्चयो, न दुक्खविपाकस्साति इममत्थं सन्धाय वुत्तं. मक्कटो भत्तपुटं बन्धट्ठाने मुञ्चित्वा भुञ्जितुं न जानाति, यत्थ वा तत्थ वा भिन्दित्वा विनासेति, एवं अनुपायञ्ञूपि भोगे. सुसाने छड्डेत्वातिआदिना घातेत्वा छड्डितस्स वुट्ठानाभावो विय अपायतो वुट्ठानाभावोति दस्सेति.

‘‘पच्चरी’’तिपि उळुम्पस्स नामं, तेन एत्थ कता ‘‘महापच्चरी’’ति वुच्चति. उदके मरणं थले मरणञ्च एकमेवाति कस्मा वुत्तं, ननु सक्केन ‘‘समुद्दारक्खं करिस्सामी’’ति वुत्तन्ति? सच्चं वुत्तं, जीवितस्स लहुपरिवत्तितं पकासेन्तेहि थेरेहि एवं वुत्तं, लहुपरिवत्तिताय जीवितहेतु न गमिस्सामाति अधिप्पायो. अथ वा उदकेति नागदीपं सन्धाय वुत्तं, थलेति जम्बुदीपं.

थेरो न देतीति कथमहं एतेन ञातो, केनचि किञ्चि आचिक्खितं सियाति सञ्ञाय न अदासि. तेनेव ‘‘मयम्पि न जानामा’’ति वुत्तं. अपरस्साति अपरस्स भिक्खुनो पत्तं आदाय…पे… थेरस्स हत्थे ठपेसीति योजना. अनायतनेति निक्कारणे, अयुत्ते वा नस्सनट्ठाने. तुवं अत्तानं रक्खेय्यासि, मयं पन महल्लकत्ता किं रक्खित्वा करिस्साम, महल्लकत्ता एव च रक्खितुं न सक्खिस्सामाति अधिप्पायो. अनागामित्ता वा थेरो अत्तना वत्तब्बं जानित्वा ओवदति.

सम्मापयोगस्स गतमग्गोति सम्मापयोगेन निप्फादितत्ता तस्स सञ्जाननकारणन्ति अत्थो.

भूतमत्थं कत्वा अभूतोपमं कथयिस्सतीति अधिप्पायो. मनुस्साति भण्डागारिकादिनियुत्ता मनुस्सा महन्तत्ता सम्पटिच्छितुं नासक्खिंसु.

दुतियबलनिद्देसवण्णना निट्ठिता.

ततियबलनिद्देसवण्णना

८११. अञ्चिताति गता. पेच्चाति पुन, मरित्वाति वा अत्थो. उस्सन्नत्ताति वितक्कबहुलताय उस्सन्नत्ताति वदन्ति, सूरतादीहि वा उस्सन्नत्ता. दिब्बन्तीति कीळन्ति.

सञ्जीवकाळसुत्तसङ्घातरोरुवमहारोरुवतापनमहातापनअवीचियो अट्ठ महानिरया. एकेकस्स चत्तारि द्वारानि, एकेकस्मिं द्वारे चत्तारो चत्तारो गूथनिरयादयोति एवं सोळस उस्सदनिरये वण्णयन्ति.

सक्कसुयामादयो विय जेट्ठकदेवराजा. पजापतिवरुणईसानादयो विय दुतियादिट्ठानन्तरकारको परिचारको हुत्वा.

ततियबलनिद्देसवण्णना निट्ठिता.

चतुत्थबलनिद्देसवण्णना

८१२. कप्पोति द्वेधाभूतग्गो. एत्थ च बीजादिधातुनानत्तवसेन खन्धादिधातुनानत्तं वेदितब्बं.

चतुत्थबलनिद्देसवण्णना निट्ठिता.

पञ्चमबलनिद्देसवण्णना

८१३. अज्झासयधातूति अज्झासयसभावो. यथा गूथादीनं धातुसभावो एसो, यं गूथादीहेव संसन्दति, एवं पुग्गलानं अज्झासयस्सेवेस सभावो, यं दुस्सीलादयो दुस्सीलादिकेहेव संसन्दन्तीति वुत्तं होति. भिक्खूपि आहंसूति अञ्ञमञ्ञं आहंसु. आवुसो इमे मनुस्सा ‘‘यथासभागेन परिभुञ्जथा’’ति वदन्ता अम्हे सभागासभागे विदित्वा हीनज्झासयपणीतज्झासयतं परिच्छिन्दित्वा धातुसंयुत्तकम्मे उपनेन्ति तस्स पयोगं दट्ठुकामाति अत्थो, एवं सभागवसेनेव अज्झासयधातुपरिच्छिन्दनतो अज्झासयधातुसभागवसेन नियमेतीति अधिप्पायो.

पञ्चमबलनिद्देसवण्णना निट्ठिता.

छट्ठबलनिद्देसवण्णना

चरितन्ति इध दुच्चरितं सुचरितन्ति वुत्तं. अप्परजं अक्खं एतेसन्ति अप्परजक्खाति अत्थो विभावितो, अप्परजं अक्खिम्हि एतेसन्ति अप्परजक्खातिपि सद्दत्थो सम्भवति. एत्थ च आसयजाननादिना येहि इन्द्रियेहि परोपरेहि सत्ता कल्याणपापासयादिका होन्ति, तेसं जाननं विभावेतीति वेदितब्बं. एवञ्च कत्वा इन्द्रियपरोपरियत्तआसयानुसयञाणानं विसुं असाधारणता, इन्द्रियपरोपरियत्तनानाधिमुत्तिकताञाणानं विसुं बलता च सिद्धा होति.

८१५. यदरियाति ये अरिया. आवसिंसूति निस्साय वसिंसु. के पन ते? ‘‘इध, भिक्खवे, भिक्खु पञ्चङ्गविप्पहीनो होति छळङ्गसमन्नागतो एकारक्खो चतुरापस्सेनो पनुण्णपच्चेकसच्चो समवयसट्ठेसनो अनाविलसङ्कप्पो पस्सद्धकायसङ्खारो सुविमुत्तचित्तो सुविमुत्तपञ्ञो’’ति (दी. नि. ३.३४८; अ. नि. १०.१९) एवं वुत्ता. एतेसु पञ्चङ्गविप्पहीनपच्चेकसच्चपनोदनएसनासमवयसज्जनानि ‘‘सङ्खायेकं पटिसेवति अधिवासेति परिवज्जेति विनोदेती’’ति (म. नि. २.१६८) वुत्तेसु अपस्सेनेसु विनोदनञ्च मग्गकिच्चानेव, इतरे च मग्गेनेव समिज्झन्ति. तेनाह ‘‘एतञ्हि सुत्तं…पे… दीपेती’’ति.

८१६. आरम्मणसन्तानानुसयनेसु इट्ठारम्मणे आरम्मणानुसयनेन अनुसेति. आचिण्णसमाचिण्णाति एतेन समन्ततो वेठेत्वा विय ठितभावेन अनुसयिततं दस्सेति. भवस्सपि वत्थुकामत्ता, रागवसेन वा समानत्ता ‘‘भवरागानुसयो…पे… सङ्गहितो’’ति आह.

८१८. ‘‘पणीताधिमुत्तिका तिक्खिन्द्रिया, इतरे मुदिन्द्रिया’’ति एवं इन्द्रियविसेसदस्सनत्थमेव अधिमुत्तिग्गहणन्ति आह ‘‘तिक्खिन्द्रियमुदिन्द्रियभावदस्सनत्थ’’न्ति.

८१९. पहानक्कमवसेनाति एत्थ पहातब्बपजहनक्कमो पहानक्कमोति दट्ठब्बो, यस्स पहानेन भवितब्बं, तं तेनेव पहानेन पठमं वुच्चति, ततो अप्पहातब्बन्ति अयं वा पहानक्कमो.

८२०. मग्गस्स उपनिस्सयभूतानि इन्द्रियानि उपनिस्सयइन्द्रियानि.

८२६. निब्बुतिछन्दरहितत्ता अच्छन्दिकट्ठानं पविट्ठा. यस्मिं भवङ्गे पवत्तमाने तंसन्ततियं लोकुत्तरं निब्बत्तति, तं तस्स पादकं.

छट्ठबलनिद्देसवण्णना निट्ठिता.

सत्तमबलनिद्देसवण्णना

८२८. निद्दायित्वाति कम्मट्ठानं मनसि करोन्तो निद्दं ओक्कमित्वा पटिबुद्धो समापत्तिं समापन्नोम्हीति अत्थो. नीवरणादीहि विसुद्धचित्तसन्तति एव चित्तमञ्जूसा, समाधि वा, कम्मट्ठानं वा. चित्तं ठपेतुन्ति समापत्तिचित्तं ठपेतुं. सञ्ञावेदयितानं अपगमो एव अपगमविमोक्खो.

सञ्ञामनसिकारानं कामादिदुतियज्झानादिपक्खन्दनानि ‘‘हानभागियविसेसभागियधम्मा’’ति दस्सितानि, तेहि पन झानानं तंसभावता धम्म-सद्देन वुत्ता. पगुणभाववोदानं पगुणवोदानं. तदेव पठमज्झानादीहि वुट्ठहित्वा दुतियज्झानादिअधिगमस्स पच्चयत्ता ‘‘वुट्ठानं नामा’’ति वुत्तं. ‘‘वोदानम्पि वुट्ठानं, तम्हा तम्हा समाधिम्हा वुट्ठानम्पि वुट्ठान’’न्ति इमाय वुट्ठानपाळिया असङ्गहितत्ता निरोधसमापत्तिया वुट्ठानं ‘‘पाळिमुत्तकवुट्ठानं नामा’’ति वुत्तं. ये पन ‘‘निरोधतो फलसमापत्तिया वुट्ठान’’न्ति पाळि नत्थीति वदेय्युं, ते ‘‘निरोधा वुट्ठहन्तस्स नेवसञ्ञानासञ्ञायतनं फलसमापत्तिया अनन्तरपच्चयेन पच्चयो’’ति (पट्ठा. १.१.४१७) इमाय पाळिया पटिसेधेतब्बा.

सत्तमबलनिद्देसवण्णना निट्ठिता.

दसमबलनिद्देसवण्णना

८३१. रागादीहि चेतसो विमुत्तिभूतो समाधि चेतोविमुत्ति. पञ्ञाव विमुत्ति पञ्ञाविमुत्ति. कम्मन्तरविपाकन्तरमेवाति कम्मन्तरस्स विपाकन्तरमेवाति अत्थो. चेतनाचेतनासम्पयुत्तकधम्मे निरयादिनिब्बानगामिनिपटिपदाभूते कम्मन्ति गहेत्वा आह ‘‘कम्मपरिच्छेदमेवा’’ति. अप्पेतुं न सक्कोति अट्ठमनवमबलानि विय, तंसदिसं इद्धिविधञाणं विय विकुब्बितुं. एतेन दसबलसदिसतञ्च वारेति, झानादिञाणं विय वा अप्पेतुं विकुब्बितुञ्च. यदिपि हि झानादिपच्चवेक्खणञाणं सत्तमबलन्ति तस्स सवितक्कसविचारता वुत्ता, तथापि झानादीहि विना पच्चवेक्खणा नत्थीति झानादिसहगतं ञाणं तदन्तोगधं कत्वा एवं वुत्तन्ति वेदितब्बं. अथ वा सब्बञ्ञुतञ्ञाणं झानादिकिच्चं विय न सब्बं बलकिच्चं कातुं सक्कोतीति दस्सेतुं ‘‘तञ्हि झानं हुत्वा अप्पेतुं इद्धि हुत्वा विकुब्बितुञ्च न सक्कोती’’ति वुत्तं, न पन कस्सचि बलस्स झानइद्धिभावतोति दट्ठब्बं.

दसमबलनिद्देसवण्णना निट्ठिता.

ञाणविभङ्गवण्णना निट्ठिता.

१७. खुद्दकवत्थुविभङ्गो

१. एककमातिकादिवण्णना

८३२. ‘‘तेत्तिंसति तिका’’ति वुत्तं, ते पन पञ्चतिंस. तथा ‘‘पुरिसमलादयो अट्ठ नवका’’ति वुत्तं, ते पन आघातवत्थुआदयो नव. ये ‘‘द्वे अट्ठारसका’’तिआदिम्हि वुत्ता, ते एव ‘‘इति अतीतानि छत्तिंसा’’तिआदिना तयो छत्तिंसका कताति आह ‘‘छ अट्ठारसका’’ति, द्वासट्ठि पन दिट्ठिगतानि अञ्ञत्थ वुत्तभावेनेव इध निक्खित्तानीति न गहितानीति दट्ठब्बानि.

एककमातिकादिवण्णना निट्ठिता.

(१.) एककनिद्देसवण्णना

८४३-८४४. अत्थि पटिच्चं नामाति यथा ‘‘चक्खुञ्च पटिच्चा’’तिआदीसु निस्सयादिपच्चयभावेन पटिच्चाति वुत्तं, न तथा इध खत्तियादिजातीनं परमत्थतो अविज्जमानानं निस्सयादिपच्चयत्तस्स अभावा. येसु पन खन्धेसु सन्तेसु खत्तियादिसम्मुति होति, तेसं अब्बोच्छिन्नताव खत्तियादिजातिया अत्थिता, सा इध पटिच्च-सद्देन विभाविताति अत्थो. एकिस्सा सेणियाति असम्भिन्नायाति अत्थो.

पञ्हविस्सज्जनादिकिरियासु पुरतो करणं पुरेक्खारो. निक्खेपरासीति निधानरासि. पत्थटाकित्तिनोति वित्थिण्णाकित्तिनो. रत्तञ्ञुमदोति पुराणञ्ञुतामदोति वदन्ति. चिररत्तिजातेन, चिररत्तिपब्बजितेन वा जानितब्बस्स, रत्तीनमेव वा जाननमदो. उपट्ठापकमानोति आणाकरणमानो. आणाकरणञ्हि विचारणं इध ‘‘यसो’’ति वुत्तन्ति. परिमण्डलत्तभावनिस्सितो मानो परिणाहमदो. सरीरसम्पत्तिपारिपूरिया मदो पारिपूरिमदो.

८४५. वत्थुना विनापि वत्तब्बताय अवत्थुकं, न वत्थुनो अभावा.

८४६. चित्तस्स वोस्सज्जनन्ति चित्तस्स सतितो मुच्चनं, कायदुच्चरितादीसु पक्खन्दनं वा वोस्सग्गो. पतिट्ठाभावोति कुसलकरणे अट्ठानं, अनुट्ठानन्ति अत्थो. पमादसङ्खातस्स अत्थस्स कायदुच्चरिते चित्तस्स वोस्सग्गो पाणातिपाते मिच्छादिट्ठियं कोधे उपनाहेति एवमादिको परियायो अपरियन्तो, तदत्थतप्परियायप्पकासको वोस्सग्गनिस्सग्गादिको ब्यञ्जनपरियायो चाति सब्बं तं सङ्खिपित्वा एवरूपोति इदं आकारनिदस्सनं सब्बपरियायस्स वत्तुं असक्कुणेय्यत्ता कतन्ति दस्सेन्तो आह ‘‘परियन्ताभावतो’’ति. विस्सट्ठाकारोति सतिया पच्चनीकभूते चत्तारो खन्धे दस्सेति.

८४७. चित्तस्स थद्धता तथापवत्तचित्तमेवाति वदन्ति, मानविसेसो वा दट्ठब्बो. उपसङ्कमने वन्दितब्बं होतीति परियन्तेनेव चरति.

८४८. ‘‘आपत्तिं आपन्नोसी’’ति वुत्ते ‘‘आवुसो, त्वं आपन्नोसी’’तिआदिना तेन वुत्तं तस्सेव उपरि खिपनवसेन ‘‘पटिप्फरित्वा’’ति वदन्ति. ‘‘तस्मिं नाम दलिद्दे, अकुसले वा इदं करोन्ते अहं कस्मा न करोमी’’ति एवं इध पटिप्फरणं युत्तं. करणस्स उत्तरकिरिया करणुत्तरियं. अकुसलपक्खो एसाति सारम्भोति अधिप्पायो.

८४९. अतिच्च इच्छतीति अतिच्चिच्छो, तस्स भावो अतिच्चिच्छताति वत्तब्बे च्चि-कारलोपं कत्वा ‘‘अतिच्छता’’ति वुत्तं. अत्रिच्छताति च सा एव वुच्चतीति. तत्रापि नेरुत्तिकविधानेन पदसिद्धि वेदितब्बा. यथालद्धं वा अतिक्कमित्वा अत्र अत्र इच्छनं अत्रिच्छता, सा एव र-कारस्स त-कारं कत्वा ‘‘अतिच्छता’’ति वुत्ता.

अत्रिच्छन्ति अतिच्छं, अत्र वा इच्छन्तो. केन? अतिलोभेन अतिलोभमिच्छासङ्खातेन अतिलोभमदेन च. अत्तनो हितं अत्ताति वुत्तं. हायति जीरति, आदिण्णो वा अत्ता, पत्तो वा अत्ता, नं जीरति चन्दकिन्नरिं पत्थयित्वा असिताभूदेविया विहीनो विय.

इच्छाहतस्साति इच्छाय उपद्दुतस्स, मुद्दितस्स वा.

अतिहीळयानोति अवमञ्ञमानो. मलकन्ति एवंनामकं जनपदं, अब्भोकासं वा. कोदण्डकेनाति कुदण्डकेन रस्सदण्डकेन. गद्दुलेनाति च वदन्ति. रुहिरमक्खितङ्गोति रुहिरसिन्नगत्तो.

८५०. जानन्तस्सेव भिय्यो भिय्यो चोदेन्तो विय सम्भावेतुकामो होति. पच्चयेति उपादानादिपच्चये.

८५१. ये पतिरूपेन वञ्चेन्ति, ते गण्ठिका, दुराचारेन वा गण्ठिभूता. गण्ठिकपुत्ता नाम गण्ठिका एव होन्ति, तेन सद्धिविहारिका गण्ठिकभावेन ‘‘थेरो…पे… दीघचङ्कमे विहरती’’ति वदन्ति.

वट्टति भन्तेति अयम्पि एको पकारो, लाभिना एव पन सक्का ञातुन्ति अत्तनो समापत्तिलाभितं सूचेतीति अत्थो. पञ्चत्तयं नाम उपरिपण्णासके दुतियसुत्तं (म. नि. ३.२१ आदयो). तस्स गम्भीरत्ता वदति ‘‘पञ्चत्तयं ओलोकेन्तस्सा’’ति.

८५२. सिङ्गन्ति सिङ्गारं. तञ्हि कुसलस्स विज्झनतो समासेवितताय सीसे परिक्खतं सुनिखतं विसाणं विय, थिरत्ता च सिङ्गं वियाति सिङ्गं, तं पनत्थतो रागो.

८५३. तेमनकरणत्थे तिन्तिण-सद्दो दट्ठब्बो. खीयनन्ति च येन लोभेन परं ममन्ति वदन्तं खीयति, सो वुत्तो. खीयनं भण्डनन्ति च वदन्ति. तिन्तिणन्ति वा लोलुप्पमिच्चेव वुत्तं होति. सञ्ञा-सद्दो हि एसो लोलुप्पवाचकोति.

८५४. ऊरुप्पमाणापीति एतेन महन्तघनभावेन अपूतितं दस्सेति. अथवातिआदिना चीवरमण्डनादीनं विसेसनानि ‘‘इमस्स वा पूतिकायस्स बाहिरानं वा परिक्खारानं मण्डना’’तिआदीनीति दस्सेति. चीवरेन हि मण्डना चीवरमण्डना, चीवरस्स वा मण्डना चीवरमण्डना, एवं पत्तमण्डना सेनासनमण्डना चाति अधिप्पायो. ऊनट्ठानपूरणं छविरागसुसण्ठानादिकरणञ्च चीवरादीसु काये च यथायोगं योजेतब्बं. तदहुजातदारको विय होतीति दारकचापल्यं न मुञ्चतीति अत्थो.

८५५. सदिसा अनुरूपा भत्ति सभागो, न सभागो असभागो, मानथद्धता, विरोधो वा. तेनस्स मातादीसु वत्तनं असभागवुत्तिता. एवंविधानं मानाधिकानं अकुसलानमिदं नामं.

८५६. परितस्सिताति सङ्कम्पना, उक्कण्ठितस्स वा तस्स तस्स तण्हायना.

८५७. कुसलकरणे कायस्स अविप्फारिकता लीनता जातिआलस्यं, न रोगउतुभोजनादीहि कायगेलञ्ञं तन्दी नाम, अथ खो पकतिआलस्यन्ति अत्थो. कायालसियन्ति नामकायस्स आलसियं, तदेव रूपकायस्सापीति दट्ठब्बं.

८५८. अच्चसनादीहि उप्पन्नधातुक्खोभनिमित्तं आलसियं विजम्भिता.

८५९. भत्तनिमित्तेन उप्पन्नं आलस्यं भत्तसम्मदो.

८६०. इमेहि पनाति चित्तस्स अकल्यतादीहि. सब्बत्थ किलेसवसेनाति थिनमिद्धकारणानं रागादीनं वसेनाति दट्ठब्बं.

८६१. सम्माआजीवतो अपेतो कतोति अपकतो. सो आजीवुपद्दवेन उपद्दुतोति कत्वा आह ‘‘उपद्दुतस्साति अत्थो’’ति.

तिविधम्पि तं तत्थ आगतं तस्स निस्सयभूताय इमाय पाळिया दस्सेतुन्ति एवमत्थो दट्ठब्बो.

पापणिकानीति आपणतो छड्डितानि. नन्तकानीति अन्तरहितानि, चीरानि वा. गिलानस्स पच्चयभूता भेसज्जसङ्खाता जीवितपरिक्खारा गिलानपच्चयभेसज्जपरिक्खारा. पूतिमुत्तन्ति पुराणस्स अपुराणस्स च सब्बस्स गोमुत्तस्सेतं नामं. पूतिभावेन छड्डितोसधन्तिपि केचि.

अगब्भिका एकद्वारा दीघसाला किर उद्दण्डो. कुच्छितरजभूताय पापिच्छताय निरत्थककायवचीविप्फन्दनिग्गहणं कोरजं, तं एतस्स अत्थीति कोरजिको, अतिविय कोरजिको कोरजिककोरजिको. अतिपरिसङ्कितोति केचि. मुखसम्भावितोति कोरजिककोरजिकादिभावेन पवत्तवचनेहि अत्तनो मुखमत्तेन अञ्ञेहि सम्भावितो. सो एवरूपो एवरूपताय एव अत्तानं परं विय कत्वा ‘‘अयं समणो’’तिआदिं कथेति.

पणिधायाति ‘‘अरहाति मं जानन्तू’’ति चित्तं ठपेत्वा, पत्थेत्वा वा. आपाथकज्झायीति मनुस्सानं आपाथट्ठाने समाधिं समापन्नो विय निसीदन्तो आपाथके जनस्स पाकटट्ठाने झायी.

अञ्ञं विय कत्वा अत्तनो समीपे भणनं सामन्तजप्पितं. आकारस्स रस्सत्तं कत्वा ‘‘अठपना’’ति वुत्तं. कुहनं कुहो, तस्स अयना पवत्ति कुहायना, कुहस्स वा पुग्गलस्स अयना गतिकिरिया कुहायना.

८६२. पुट्ठस्साति ‘‘को तिस्सो, को राजपूजितो’’ति पुट्ठस्स. नहनाति बन्धना परिवेठना.

८६३. निमित्तेन चरन्तो जीवन्तो निमित्तकारको नेमित्तिको, तस्स भावो नेमित्तिकता. अत्तनो इच्छाय पकासनं ओभासो. को पन सोति? ‘‘अज्ज भिक्खूनं पच्चया दुल्लभा जाता’’तिआदिका पच्चयपटिसंयुत्तकथा. इच्छितवत्थुस्स समीपे कथनं सामन्तजप्पा.

८६४. बहि छड्डनं उक्खेपना. परपिट्ठिमंसखादनसीलो परपिट्ठिमंसिको, तस्स भावो परपिट्ठिमंसिकता.

८६५. निकत्तुं अप्पेन लाभेन बहुकं वञ्चेत्वा गहेतुं इच्छनं निजिगीसनं, तस्स भावो निजिगीसनता. तस्सेव इच्छनस्स पवत्तिआकारो, तंसहजातं वा गवेसनकम्मं.

८६६. वण्णसम्पन्नं पोक्खरं वण्णपोक्खरन्ति उत्तरपदलोपो पुब्बपदस्स दट्ठब्बो, वण्णपारिपूरी वा वण्णपोक्खरता. ‘‘अत्थजापिका’’ति एत्थ विय जप-सद्दो उप्पत्तिवाचकोति आह ‘‘पवत्तेती’’ति.

८६७. सेय्यसदिसमाना उन्नतिवसेन पवत्ताति उभयत्थापि ‘‘मानं जप्पेती’’ति वुत्तं.

८६८. हीनमानो पन ओनतिवसेन पवत्तितो केवलेन मानसद्देन निद्देसं नारहतीति तंनिद्देसे ‘‘ओमानं जप्पेती’’ति (विभ. ८७४) वुत्तं.

८७२. राजभोगेन रट्ठभुञ्जनको राजनिस्सितो रट्ठियो.

८७९. पुग्गलं अनामसित्वाति यथा सेय्यस्स सेय्यमानादिनिद्देसेसु ‘‘परेहि सेय्यं अत्तानं दहती’’ति सेय्यादिपुग्गलो मानुप्पादको आमट्ठो, एवमेतस्स सेय्यमानभावेपि मानुप्पादकपुग्गलविसेसं अनामसित्वा ‘‘परे अतिमञ्ञति’’च्चेव वुत्तन्ति अत्थो. परे अतिक्कमित्वा मञ्ञनञ्हि यस्स कस्सचि अतिमानोति.

८८०. पुरिममानस्स उपरिमानो मानातिमानो, अति-सद्दो उपरि-सद्दस्स अत्थं वदतीति दट्ठब्बो. पुरिममानं वा अतिक्कन्तो मानो मानातिमानो.

८८१. पक्खिजातीसु वायसो अन्तो लामकोति कत्वा ‘‘काकजाति विया’’ति वुत्तं.

८८२. थेरो किर दोसचरितो अहोसि, तस्मा आदितोव ‘‘तुम्हे अखीणासवा’’ति अवत्वा उपायेन कथेसीति वदन्ति, दोसचरितत्ता वा खिप्पं ततियपदवारे विरागं उप्पादेसीति अधिप्पायो.

८८३. मानं अनुगतच्छन्दोति मानसम्पयुत्तछन्दो, मानसभावं अनुगतो मानच्छन्दो वा.

८८४. ‘‘विलम्बन’’न्ति च इत्थिपुरिससम्माननादिकिरियादिविलम्बनपटिसंयुत्तं कत्तब्बं दट्ठब्बं. तत्थ युत्तमुत्तसिलिट्ठं पटिभानं विलम्बनपटिभानं.

८८७. अमरवादपटिसंयुत्तो वितक्को, अत्तनो अमरणत्थाय देवभावत्थाय वा वितक्को अमरवितक्को.

८८८. परेसु अनुद्दया रागवसेन अनुद्दयकरणं एतस्साति परानुद्दयो, तस्स भावो परानुद्दयता, परेसु वा अनुद्दयस्सेव सहनन्दितादिकस्स भावो परानुद्दयता, तादिसो रागो. तत्थाति परानुद्दयताय संसट्ठविहारेन दस्सितायाति अत्थो युज्जति.

८९०. अनवञ्ञत्तिं पत्थेन्तो अनवञ्ञत्तत्थमेव कामगुणे च पत्थेतीति आह ‘‘पञ्चकाम…पे… निस्सितो हुत्वा’’ति.

एककनिद्देसवण्णना निट्ठिता.

(२.) दुकनिद्देसवण्णना

८९१. उपनय्हतीति बन्धति. अ-कारो अनन्तरत्थवाचको, मरियादवाचकस्स वा आकारस्स रस्सत्तं कत्वा ‘‘अट्ठपना’’ति वुत्तन्ति ‘‘अनन्तरट्ठपना’’तिआदिमाह. तत्थ पठमुप्पन्नस्स पवत्ताकारो मरियादा, तं अनतिक्कमित्वा तस्सेव दळ्हीकरणवसेन ठपना मरियादट्ठपना. पकतिट्ठपनामत्तमेव, विसेसनरहिताति अत्थो.

८९२. निट्ठुरियं खेळपातनं, निट्ठुरियं विय निट्ठुरियं. दस्सेत्वाति दन्तेहि छिन्दित्वा. तेन पन दस्सनं पळासोति दस्सेति. पळासस्स आयनाति युगग्गाहप्पवत्ति. समभावदहनं जयो, तस्स आहरणतो आहारो. धुरं न देतीति पामोक्खं न देति.

८९४. कायेन चेतियङ्गणादिवत्तं करोति ‘‘एवं वत्तसम्पन्नो सद्धो कथं कायदुच्चरितादीनि करिस्सती’’ति परेसं ञापनत्थं. अतिच्चाति अच्चयं कत्वा. आसरन्तीति आगच्छन्ति, पुन पटिच्छादने पवत्तन्तीति अत्थो. कोनामेवं करोतीति वोच्छिन्दनच्छादना वा वोच्छादना.

न सम्मा भासिताति यो न सम्मा भासति, सो सठोति दस्सेति. कुच्छि वा पिट्ठि वा जानितुं न सक्काति असन्तगुणसम्भावनेनेव चित्तानुरूपकिरियाविरहतो ‘‘एवंचित्तो एवंकिरियो’’ति जानितुं न सक्काति अत्थो.

अजो एव अजामिगो. नेलकोति तरुणवच्छो. यथा सो यक्खो तादिसं रूपं दस्सेत्वा ‘‘अजा’’ति सञ्ञाय आगतागते खादति, एवमयम्पि तंतंसदिसगुणसम्भावनेन ते ते वञ्चेति. तेनेतं साठेय्यं मायातो बलवतरा वञ्चनाति दट्ठब्बं. तेनेव ‘‘परिक्खत्तता’’ति वुत्तं.

९०८. सक्कायदिट्ठादीनं अभावेपि यं संयोजनं होति, तं बहिद्धा संयोजनतो बहिद्धासंयोजनस्स पुग्गलस्स विसेसनभूतं बहिद्धासंयोजनं नाम.

दुकनिद्देसवण्णना निट्ठिता.

(३.) तिकनिद्देसवण्णना

९०९. अकुसलमूलानेव वट्टमूलानीति तेहि कथितेहि वट्टमूलसमुदाचारो कथितो होतीति आह ‘‘तीहि…पे… कथितो’’ति.

९१९. सस्सतो लोकोतिआदिदस्सनमेव ब्रह्मचरियं मोक्खसम्पापकं उत्तमचरियन्ति दिट्ठिगतिकेहि सम्मतन्ति आह ‘‘दिट्ठिगतिकसम्मतस्सा’’ति. रूपारूपावचरविपाकेसु सातिसयो भवरागोति अधिप्पायेन वुत्तं ‘‘महाब्रह्मान’’न्ति.

९२०. कथंविधन्ति केनाकारेन सण्ठितन्ति अत्थोति कत्वा आह ‘‘आकारसण्ठान’’न्ति. मानठपनाति सेय्यादिवसेन मानेन ठपना, मानसङ्खाता वा ठपना.

९२१. चेतसो उत्रासो दोमनस्सं, दोसो वा, तंसम्पयुत्ता वा चेतनादयो.

९२२. देसनासुखतायाति तिण्णं अद्धानं वसेन विचिकिच्छाय देसना सुखा ‘‘कङ्खति विचिकिच्छती’’ति, न पन तथा मोहेनाति अधिप्पायो. वण्णादिभेदं सुत्वाति केचि किर वदन्ति ‘‘खत्तियजीवो पण्डुवण्णो. कस्मा? सो हि पुब्बण्हे रमति, पुब्बण्हे च छाया पण्डुवण्णा. ब्राह्मणवेस्ससुद्दजीवा ओदातपीतकाळवण्णा. ते हि मज्झन्हसायन्हरत्तीसु ओदातपीतकाळछाया काळतमकालेसु रमन्ती’’ति तेसं वण्णभेदं, ‘‘ब्यापी परिमण्डलो’’तिआदिना कथेन्तानं सण्ठानभेदञ्च सुत्वा.

९२३. पुरिसपुग्गलोति पदद्वयं एकपदं कत्वा जानन्तानं वसेनायं सम्मुतिकथा पवत्ता, पदन्तरमेव वा इदं पुग्गलवाचकन्ति दस्सेन्तो ‘‘अयं पना’’तिआदिमाह. अथ वा पुरिसोति वुत्तो च पुग्गलो एव, न पुरिसिन्द्रिययुत्तोवाति दस्सनत्थम्पि ‘‘पुरिसपुग्गलो’’ति वुत्तन्ति वेदितब्बं. अट्ठसु आबाधेसूति पित्तसेम्हवातसमुट्ठानउतुविपरिणामजओपक्कमिकविसमपरिहारजसन्निपातजकम्मसमुट्ठानेसु. पुब्बे कतन्ति पुराणतरकम्मं इच्छन्तीति उपपज्जवेदनीयञ्च किर पटिक्खिपन्ति. आणत्तिमूलकेन वाति योपि आणापेत्वा वधबन्धादिदुक्खं उप्पादेति, तम्पि तंमूलकं न होति, इस्सरनिम्मानमूलमेवाति अधिप्पायो.

९२४. मोहस्स अनुदहनं दाहकारणताय वुत्तं, सभावतोपि पन असम्पटिवेधो सम्पटिवेधसुखस्स पच्चनीकभूतो दुक्खो एवाति अनुदहनता वेदितब्बा. एवञ्च कत्वा ‘‘उपेक्खा वेदना ञाणसुखा अञ्ञाणदुक्खा’’ति (म. नि. १.४६५) वुत्ता.

९२६. पुथुनिमित्तारम्मणेसूति सुभनिमित्तादिवसेन पुथुनिमित्तसभावेसु आरम्मणेसु, पुथुसभावेसु वा सुभनिमित्तादिआरम्मणेसु. कोसज्जपमादनिद्देसानं समानत्तेपि अविप्फारिकतासङ्खाता लीनवुत्तिता कोसज्जं, सतिवोस्सग्गसङ्खातं पमज्जनं पमादोति अयं विसेसोति.

९३१. सगरुवासन्ति सओत्तप्पवासमाह, सजेट्ठकवासन्ति सहिरिवासं. अनादियना अनद्दा ओवादअग्गहणं, अचित्तीकारोति अत्थो. सुक्खकट्ठस्स विय अनल्लता, अमुदुता वा अनद्दा. असील्यन्ति असुखसीलता अमुदुता एव.

९३४. उपारम्भो दोससम्पयुत्तचित्तुप्पादो सिया.

९३६. ‘‘इध पासाणं करोती’’तिआदिना ठपनत्थेपि करोति-सद्दो युज्जतीति आह ‘‘करोतीति ठपेती’’ति. एत्थ चायं आवज्जना अकुसलानं आसन्नकारणत्ता खुद्दकवत्थूसु वुत्ताति वेदितब्बा, तदनुकूलकिच्चत्ता वा.

तिकनिद्देसवण्णना निट्ठिता.

(४.) चतुक्कनिद्देसवण्णना

९३९. इतीति निदस्सने निपातोति एवं-सद्देन समानत्थोति दस्सेति. भवाभवहेतूतिपीति एत्थ भवन्ति जायन्ति एतेनाति भवो, सप्पिआदिभेसज्जं. भवो एव पणीततरो अभिवुद्धो अभवो. भावनारामताअरियवंसप्पहेय्यत्ता वा पुरिमतण्हात्तयवज्जा सब्बा तण्हा ‘‘भवाभवहेतु उप्पज्जती’’ति वुत्ताति वेदितब्बा.

एतायाति छन्दादिअगतिया. न गच्छन्तीति न पवत्तन्ति, तं तं किरियं न करोन्तीति अत्थो. इमिनाति छन्दादिना अगतिगमनेन. छन्दादीसु येन निन्नो, तेन गमनं यथानिन्नगमनं.

‘‘राजा’’तिआदिना राजादिनिमित्तो विय ऊमिआदिनिमित्तो चित्तुत्रासो ऊमिआदिभयं, ‘‘ऊमिभयन्ति खो, भिक्खवे, कोधुपायासस्सेतं अधिवचन’’न्तिआदिवचनतो (म. नि. २.१६२; अ. नि. ४.१२२; इतिवु. १०९) कोधुपायासओदरिकत्तपञ्चकामगुणमातुगामा वा. तत्थ पञ्चकामगुणमातुगामग्गहणेन तन्निस्सितछन्दरागग्गहणं वेदितब्बं, ओदरिकत्तञ्च लोभोव. उक्खेपनीयादिकम्मं विनयदण्डं.

‘‘अथ खो तिम्बरुको परिब्बाजको येन भगवा…पे… एतदवोच ‘किं नु खो, भो गोतम, सयंकतं सुखदुक्ख’न्ति? मा हेवं तिम्बरुकाति भगवा अवोचा’’तिआदिना निदानवग्गे (सं. नि. २.१८) आगतत्ता ‘‘तिम्बरुकदिट्ठी’’ति वुत्ता.

चतुक्कनिद्देसवण्णना निट्ठिता.

(५.) पञ्चकनिद्देसवण्णना

९४०. आगन्तुं पन न देन्तीति आगमनस्स पच्चया न होन्तीति अत्थो दट्ठब्बो.

९४१. अवदेहनतोति पूरणेन मंसूपचयहेतुताय च उपचयनतो. गिम्हकाले भुञ्जित्वा सयन्तस्स सुखं होतीति तं उतुसुखं ‘‘सेय्यसुख’’न्ति वुत्तं, सयनिरियापथसुखन्ति अत्थो. वतन्ति धुतङ्गानि. तपोति खन्धकवत्तानि, वीरियं वा. सीलग्गहणेन खन्धकवत्तमेथुनविरतीनं गहितत्ता तपब्रह्मचरियग्गहणं न कत्तब्बन्ति चे? न, अञ्ञसीलतो विसेसेत्वा तपब्रह्मचरियानं देवत्तकारणत्तग्गहणस्स दस्सनतो, बाहिरानञ्चस्स विनिबन्धस्स पवत्तिदस्सनतो वा. तेसञ्हि अविहिंसादिगोवतादिदुक्करकारिकामेथुनविरतियो यथाक्कमं सीलादीनि, तानि च ते देवनिकायं पणिधाय चरन्तीति. अञ्ञथा च सद्धारुचिआदीहि ‘‘यतो खो भो अयं अत्ता रूपी चातुमहाभूतिको मातापेत्तिकसम्भवो कायस्स भेदा उच्छिज्जती’’तिआदिना (दी. नि. १.८५) विकप्पेत्वा.

९४२. ब्यसनेसु ञातिभोगरोगब्यसनग्गहणेन तंनिमित्ता सोकादयो गहिताति दट्ठब्बा. दस्सनसवनेसु पटिकूलता दस्सनसवनपटिकूलता. एत्थ च आदीनवेहि पञ्चहि तेसं कारणभूता अक्खन्तियेव भिन्दित्वा कथिताति वेदितब्बा, अक्खन्तिमूलका वा अप्पियतादिहेतुभूता दुक्कटदुब्भासिततादिदोसा.

मिच्छाजीवनिमित्तं मरणकाले उप्पन्नभयं ‘‘आजीवकभय’’न्ति वुत्तं. ‘‘आजीविकाभय’’न्ति पन पाठे पच्चयानुप्पत्तिं पस्सतो आजीविकनिमित्तो चित्तुत्रासोति अत्थो दट्ठब्बो. कित्तिसद्दो सिलोकन्ति तप्पटिपक्खा असिलोकं अकित्ति. तेनाह ‘‘गरहभय’’न्ति.

९४३. उप्पिलावितन्ति उदग्गतासङ्खातो अवूपसमभावो, अवूपसमहेतुभूतो वा पीतिया आकारो.

पञ्चकनिद्देसवण्णना निट्ठिता.

(६.) छक्कनिद्देसवण्णना

९४४. ‘‘कोधनो होति उपनाही’’तिआदिना कोधादिहेतुका उपनाहादयो कोधादीनं सहायकारणभावेन सुत्तन्ते वुत्ताति कोधादयो एव विवादमूलानि, तेनेत्थ ते एव वुत्ता. सन्दिट्ठिपरामसिता अत्तनो दिट्ठियं अभिनिविट्ठता.

९४५. अप्पतिस्सयोति पतिस्सयभूतेहि गरूहि विरहितो. अप्पमादलक्खणन्ति सतिअविप्पवासं कुसलानुयोगसातच्चं वा.

युत्तपयुत्तताति तन्निन्नतावसेन सुट्ठु युत्तता. गणसङ्गणिका किलेसवसेन पवत्ता सङ्गणिका. इत्थिपटिसंयुत्तकथासवने इत्थिसद्दसवने च अस्सादो सवनसंसग्गो. इत्थिया कस्सचि दानग्गहणस्सादो परिभोगसंसग्गो.

९४६. सोमनस्सेन सद्धिं उपविचरन्तीति सोमनस्सुपविचाराति अकुसलसोमनस्ससहगता रूपविचारादयो इधाधिप्पेताति वेदितब्बा, तथा उपेक्खुपविचारा च. तंसम्पयुत्तो वाति एतेन विचारग्गहणेन वितक्कोपि गहितोति वितक्कप्पवत्तनेन ‘‘उपवितक्केती’’ति इदम्पि वुत्तं होतीति दस्सेति.

९४७. अञ्ञाणसम्पयुत्ताति विचिकिच्छुद्धच्चसहगतचित्तेसु उपेक्खा मोहोति वदन्ति, लोभसम्पयुत्तुपेक्खापि पन गेहस्सिता न न होति.

९४८. अधिच्चसमुप्पन्निको ‘‘अधिच्च समुप्पन्नो अत्ता उप्पन्नो भविस्सती’’ति गण्हन्तो सस्सतदिट्ठिको होतीति एवरूपस्स दिट्ठि वियाति दस्सेन्तो ‘‘अधिच्चसमुप्पन्निकस्सेवा’’ति आह. न सो जातोति एत्थ ‘‘जातू’’ति अयं निपातो उ-कारस्स ओ-कारं कत्वा जातोति वुत्तो, तेन वा समानत्थं निपातन्तरं एतं दट्ठब्बं. सब्बासवदिट्ठीति सब्बासवपरियायेन आगता दिट्ठि.

छक्कनिद्देसवण्णना निट्ठिता.

(७.) सत्तकनिद्देसवण्णना

९५१. द्वासट्ठिया दिट्ठीसु सत्तकस्स अञ्ञस्स अभावा सत्त उच्छेदवादा एव इध तथा अवत्वा ‘‘सत्त दिट्ठी’’ति वुत्ता.

सत्तकनिद्देसवण्णना निट्ठिता.

(८.) अट्ठकनिद्देसवण्णना

९५२. ‘‘कम्मं खो मे कत्तब्बं भविस्सती’’तिआदिना ओसीदनाकारेन पवत्तचित्तुप्पादा कोसज्जकारणानि, कोसज्जमेव वा कोसज्जन्तरकारणताय कोसज्जकारणानीति दट्ठब्बानि. मासाचितं मञ्ञेति एत्थ आचित-सद्दो तिन्त-सद्दस्स, मञ्ञे-सद्दो च विय-सद्दस्स अत्थं वदतीति अधिप्पायेन ‘‘तिन्तमासो विया’’ति अयमत्थो विभावितो, मासचयो वियाति वा अत्थो.

९५७. फरतीति फुसति, घट्टेतीति अत्थो. अञ्ञेन कारणेनाति ‘‘अज्ज तया विकाले भुत्तं, तेन त्वं आपत्तिं आपन्नोसी’’ति वुत्तो ‘‘हिय्यो मया काले भुत्तं, तेनाहं अनापन्नो’’तिआदिना अञ्ञेन अयुत्तेन कारणेन अञ्ञं युत्तं कारणं पटिच्छादेतीति अत्थो. पुच्छितत्थतो बहिद्धा यथा तं न अल्लीयति, तथा कथाय अपनयनं विक्खिपनं बहिद्धा अपनामना.

९५८. असञ्ञीवादाति पुग्गलेहि दिट्ठियो दस्सेति. येहि वा अभिनिवेसेहि असञ्ञी अत्तानं वदन्ति, ते असञ्ञीवादा. अरूपसमापत्तिनिमित्तन्ति आकासादिं.

अट्ठकनिद्देसवण्णना निट्ठिता.

(९.) नवकनिद्देसवण्णना

९६०. दसमस्स अवुत्तत्ता ‘‘सत्तेसु उप्पत्तिवसेनेव कथितानी’’ति वुत्तं.

९६३. सुखविनिच्छयन्ति सेवितब्बासेवितब्बसुखसन्निट्ठानन्ति अत्थो. अज्झत्तं सुखन्ति सेवितब्बं नेक्खम्मसुखं. विनिच्छयाति द्वे विनिच्छयाति इदं –

‘‘सातं असातन्ति यमाहु लोके,

तमूपनिस्साय पहोति छन्दो;

रूपेसु दिस्वा विभवं भवञ्च,

विनिच्छयं कुब्बति जन्तु लोके’’ति. (सु. नि. ८७३; महानि. १०२) –

एतस्स निद्देसे वुत्तं.

इध विनिच्छयोति वुत्तोति इमिस्सा विभङ्गपाळिया यो छन्दरागस्स पच्चयसभावेन विनिच्छय-सद्देन वुत्तो, सक्कपञ्हेपि (दी. नि. २.३५७) छन्दस्स निदानभावेन वितक्क-सद्देन सो एव आगतोति एवं वितक्कस्स विनिच्छयभावं तस्सेव इध गहिततञ्च दस्सेति. बलवसन्निट्ठानन्ति बलवतिया तण्हाय आरम्मणस्स निट्ठपेत्वा गहणं.

९६४. सतिपि अञ्ञेसञ्च सङ्खतभावे अहन्ति अस्मीति च सातिसया मानस्स सङ्खतताति कत्वा ‘‘सङ्खत’’न्ति मानो वुत्तो. सेय्यादिवसेन ‘‘अहमस्मी’’ति अत्तनो सङ्खरणं वा सङ्खतं. एत्थ ‘‘भविस्सन्ती’’तिआदिका पवत्ति तण्हादिट्ठीनं विसेसवतीति तासम्पि इञ्जितादिभावो वुत्तो.

नवकनिद्देसवण्णना निट्ठिता.

(१०.) दसकनिद्देसवण्णना

९७०. जालक्खिपसंविधानादिकुसलतासङ्कप्पनं उपायचिन्ता, तस्सा मिच्छाभावपटिच्छादनभावेन पवत्तो तदाकारो मोहो उपायचिन्तावसेन उप्पन्नोति दट्ठब्बो. यथाकते पन पापे अनादीनवदस्सनवसेन पवत्ता सञ्ञा, सङ्कप्पो वा पच्चवेक्खणा, तस्सापि मिच्छाभावपटिच्छादकं तदाकारं, अनादीनवदस्सनं वा पच्चवेक्खणाकारेन उप्पन्नो मोहोति. विमुत्तसञ्ञिताति अधिमानसम्पयुत्तं, तित्थियानं वा अत्तनो दिट्ठिया विमुत्ततासञ्जाननं. ‘‘विमुत्तोम्ही’’ति एवं पवत्तो अकुसलचित्तुप्पादो मिच्छाविमुत्तीति केचि वदन्ति. फलं विय विमुत्तन्ति गहिते पन दिट्ठिसम्पयुत्तचित्ते दिट्ठि मिच्छाञाणं, समाधि च मिच्छाविमुत्तीति युत्तं सिया.

दसकनिद्देसवण्णना निट्ठिता.

तण्हाविचरितनिद्देसवण्णना

९७३. समूहगाहतोति तण्हामानदिट्ठीनं साधारणग्गहणतोति वदन्ति. ‘‘इत्थं एवं अञ्ञथा’’ति पन विसेसं अकत्वा गहणं समूहगाहोति दट्ठब्बो. अञ्ञं आकारन्ति परसन्तानगतं आकारं. अत्थीति सदा संविज्जतीति अत्थो. सीदतीति विनस्सति. संसयपरिवितक्कवसेनाति ‘‘किं नु खो अहं सियं, न सिय’’न्ति एवं परिवितक्कवसेन. पत्थनाकप्पनवसेनाति ‘‘अपि नाम साधु पनाहं सिय’’न्ति एवं पत्थनाय कप्पनवसेन.

सुद्धसीसाति तण्हामानदिट्ठीनं साधारणसीसा विसेसस्स अनिस्सितत्ता ‘‘सुद्धसीसा’’ति वुत्ता. तत्थ दिट्ठिसीसेहि दिट्ठिया तण्हा दस्सिता, सीससीसमूलकेहि मानदिट्ठीहि सयमेव चाति आह ‘‘एवमेते…पे… तण्हा विचरितधम्मा वेदितब्बा’’ति. दिट्ठिमानेसुपि ‘‘तण्हाविचरितानी’’ति वचनञ्च अञ्ञमञ्ञं विप्पयोगीनं दिट्ठिमानानं तण्हाय अविप्पयोगीनं तंमूलकत्ताव तप्पधानताय कतन्ति वेदितब्बं.

९७४. अवक्करीति निपातो नानाभावे वत्ततीति अनानाकरणं अनवक्करि, तं कत्वा, अवक्करि वा अकत्वा अनवक्करि कत्वाति एवं दस्सेन्तो आह ‘‘अविनिब्भोगं कत्वा’’ति. ‘‘अनवकारिं करित्वा’’ति वा पाठो, तत्थ अवकिरणं विक्खेपनं समूहस्स एकदेसानं विनिब्भुज्जनं अवकारि, तं अवकारिं विनिब्भोगं अकत्वा, पञ्चपि खन्धे समूहतो एकत्तेनेव गहेत्वा अत्ततो अविनिब्भुज्जित्वा अस्मीति छन्दमानदिट्ठियो पटिलभतीति अत्थो. असितब्याभङ्गितायाति दात्तेन काजेन चाति एतेन परिक्खारेन, असितब्याभङ्गीहि लवनवहनकिरिया वा ‘‘असितब्याभङ्गी’’ति वुत्ता.

९७६. अवकारिं करित्वाति रूपादीनि अत्ततो विनिब्भुज्जित्वा इमिना रूपेन…पे… इमिना विञ्ञाणेन अस्मीति छन्दं पटिलभतीति एवं सब्बत्थ इमिनाति एतस्स अत्ततो अविनिब्भुत्तेन रूपादिनाति अत्थो दट्ठब्बो. अत्ततो हि अविनिब्भुत्तानि अबहिकतानि अहमिच्चेव गहितानि रूपादीनि उपादाय उपगन्त्वा पवत्ता तण्हा ‘‘अज्झत्तिकस्स उपादाया’’ति वुत्ता, अत्ततो च विनिब्भुत्तानि बहिकतानि उपगन्त्वा पवत्ता ‘‘बाहिरस्स उपादाया’’ति. खग्गेन वा छत्तेन वा अहं निच्चोति अभिमङ्गलसम्मतेन खग्गादिना मम विनासो नत्थीति मञ्ञतीति अत्थो. एकेकस्साति इदं अनादिम्हि अनन्ते च संसारे एकेकस्स अतीतानागतेसु छत्तिंसायपि सम्भवदस्सनत्थं वुत्तं, एकेकस्स वा पुग्गलस्स यथालाभवसेनाति इदम्पि अनिस्सिततण्हामानदिट्ठिं कत्वा पुथुज्जनस्स अद्धापच्चुप्पन्ने कस्सचि सम्भवदस्सनत्थं.

तण्हाविचरितनिद्देसवण्णना निट्ठिता.

खुद्दकवत्थुविभङ्गवण्णना निट्ठिता.

१८. धम्महदयविभङ्गो

१. सब्बसङ्गाहिकवारवण्णना

९७८. ‘‘पञ्चक्खन्धा’’तिआदिना खन्धादीनं धातुसम्भवपरियापन्नपातुभाव भूमन्तरतीसु धातूसुउप्पादकदानादिकुसल कम्मतब्बिपाकअभिञ्ञेय्यादिआरम्मणदुकद्वयदिट्ठादिकुसलत्तिकादितिकपञ्चकरूपलोकियदुकद्वयभेदभिन्नानं निरवसेसतो सङ्गहितत्ता दुतियवारादीनञ्च एत्थ अनुप्पवेसतो सब्बसामञ्ञेन वुत्तो पठमो सब्बसङ्गाहिकवारो नाम, दुतियो उप्पत्तानुप्पत्तिदस्सनवारो नामाति वुत्तं. तत्थ पन ‘‘कामधातुया कति खन्धा कति आयतनानी’’तिआदिना (विभ. ९९१) तेसं अत्थिता एव वुत्ता, किरियाविसेसस्स अप्पयोगो ‘‘अत्थि भवति संविज्जती’’ति सामञ्ञकिरियाय विञ्ञेय्यभावतो, तेनायं ‘‘सम्भवासम्भवदस्सनवारो’’ति वत्तुं युत्तो, चतुत्थो च उपपत्तिक्खणे उप्पत्तानुप्पत्तिदस्सनवारोति तत्थ पातुभावापातुभाववचनतो.

९७९. यथापुच्छन्ति पुच्छानुरूपं अवितथब्याकरणं परेहि कतम्पि सब्बञ्ञुवचनं विञ्ञाय कतत्ता सब्बञ्ञुब्याकरणमेव नाम होति, को पन वादो सब्बञ्ञुना एव कतेति अधिप्पायो.

२. उप्पत्तानुप्पत्तिवारवण्णना

९९१. कामधातुसम्भूतानञ्चाति इद्धिया रूपधातुगतानं कामावचरसत्तानञ्चाति अत्थो. घानायतनादीनं अभावेनाति एत्थ यदि तदभावेन गन्धायतनादीनि आयतनादिकिच्चं न करोन्ति, असञ्ञसत्तेसु चक्खायतनस्स अभावेन रूपायतनं आयतनादिकिच्चं न करेय्य. ततो ‘‘असञ्ञसत्तानं देवानं उपपत्तिक्खणे द्वायतनानि पातुभवन्ती’’तिआदिवचनं न वत्तब्बं सिया. कामावचरादिओकासा तत्थ उप्पज्जमानसत्तानं, तत्थ परियापन्नधम्मानं वा अधिट्ठानभावेन ‘‘धातू’’ति वुच्चन्ति, तथा येसु कामावचरादिसत्तनिकायेसु कामावचरादिसत्ता उप्पज्जन्ति, तेसं सत्तानं उप्पत्ति एत्थाति सत्तुप्पत्तीति वुच्चमाना ते सत्तनिकाया च, न पनेत्थ अपरियापन्नोकासो अपरियापन्नसत्तनिकायो च अत्थि, यो ‘‘धातू’’ति वुच्चेय्याति इममत्थं दस्सेन्तो ‘‘ओकासवसेन वा सत्तुप्पत्तिवसेन वा अपरियापन्नधातु नाम नत्थी’’ति आह. सत्तुप्पत्तिवसेनाति इमिना वा ओकाससत्तलोकद्वयं सह गहेत्वा तादिसाय अपरियापन्नधातुया अभावं दस्सेति, सत्तभावेन वा उप्पत्ति सत्तुप्पत्ति, सत्तावासवसेन तंतंभववसेन उप्पज्जमाना उपादिन्नकक्खन्धा तंतंपरियापन्नानं सदिसाधिट्ठानभावेन धातूति वुच्चन्तीति एवं अपरियापन्नधातु नत्थीति अत्थो.

३. परियापन्नापरियापन्नवारवण्णना

९९९. भववसेन ओकासवसेन च परिच्छिन्नाति तत्थ अञ्ञत्थ च उप्पज्जमाना उपादिन्नकक्खन्धा तंतंपरियापन्ना सब्बे दट्ठब्बा.

६. उप्पादककम्मआयुप्पमाणवारो

(१.) उप्पादककम्मवण्णना

१०२१. खन्धादीनं धातुसम्भवादिवसेन पभेदं वत्वा ये सत्ता धातुप्पभेदवन्तो, यञ्च तेसं उप्पादककम्मं, यो च तस्स विपाको, तेसं वसेन पभेदं दस्सेतुं ‘‘तयो देवा’’तिआदिको छट्ठवारो आरद्धो. खन्धादयो एव हि धातुत्तयभूतदेववसेन दानादिकम्मवसेन तंतंआयुप्पमाणपरिच्छिन्नउपादिन्नकक्खन्धवसेन च भिन्नाति. चतुदोणं अम्बणं, छदोणन्ति एके.

उप्पादककम्मवण्णना निट्ठिता.

(२.) आयुप्पमाणवण्णना

१०२४. तयोपि जनाति तयो जनसमूहाति अधिप्पायो.

१०२५. आभाति सोभना पभा.

१०२६. कञ्चनपिण्डो विय सस्सिरिका कञ्चनपिण्डसस्सिरिका. तत्थ पन सोभनपभाय किण्णा सुभाकिण्णाति वत्तब्बे आ-कारस्स रस्सत्तं अन्तिमण-कारस्स ह-कारञ्च कत्वा ‘‘सुभकिण्हा’’ति वुत्ता, अथ पन सुभेन किण्णा सुभकिण्णा. पुरिमपदेसुपि परित्तं सुभं एतेसन्ति परित्तसुभा, अप्पमाणं सुभं एतेसन्ति अप्पमाणसुभाति सुभ-सद्देन समासो योजेतब्बो होति.

१०२७. आरम्मणमनसिकारा पुब्बभागेन कथिताति झानक्खणे ततो पच्छा वा परित्तादिकसिणारम्मणभावनाय आवज्जनेन च झानस्स आरम्मणमनसिकारनानत्तता न होति, पुब्बभागभावनाय पन पुब्बभागावज्जनेन च होतीति अत्थो. पुब्बभागभावनाय वसेन हि झानं परित्तपथवीकसिणादीसु तंतदारम्मणं होति, पुब्बभागेन तंतंकसिणावज्जनेन तंतंमनसिकारन्ति. छन्दादयो पन अप्पनाक्खणेपि विज्जन्ति. तत्थ पणिधीति न तण्हापत्थना, अथ खो छन्दपत्थनाव दट्ठब्बा. अधिमोक्खो निच्छयो. अभिनीहारो चित्तप्पवत्तियेव. यदि पन भवछन्दभवपत्थनादयो तंतंभवविसेसनियामका अधिप्पेता. ‘‘अप्पनायपि वट्टन्ती’’ति एतस्स अप्पनाय पवत्ताय ततो पच्छापि वट्टन्तीति अत्थो दट्ठब्बो. सञ्ञाविरागादीहि पन विसेसियमानं आरम्मणं तथा तथा तत्थ पवत्तो मनसिकारो च भवविसेसनियामको पुब्बभागोव वट्टतीति ‘‘आरम्मणमनसिकारा पुब्बभागेन कथिता’’ति वुत्तं.

विपुला फलाति विपुलसन्तसुखायुवण्णादिफला. सुट्ठु पस्सन्ति पञ्ञाचक्खुना मंसदिब्बचक्खूहि च.

१०२८. ‘‘याव न तं पापकम्मं ब्यन्ती होती’’ति (म. नि. ३.२५०) वचनतो ‘‘कम्ममेव पमाण’’न्ति आह, अब्बुदादिआयुप्पमाणपरिच्छेदो पन कम्मवसेनेव कतोति अधिप्पायो.

निलीयनोकासस्स अभावाति समानजातिकेन अच्छरागणेन सब्बदा परिवारियमानस्स कामगुणाकिण्णस्स तब्बिरहितट्ठानस्स अभावाति अत्थो.

किं नियमेतीति किं झानं उपपत्तिं नियमेतीति अत्थो. नव ब्रह्मलोकेति ब्रह्मपारिसज्जादयो नवपि सोधेत्वा. मत्थकेति वेहप्फलेसूति अत्थो. सेट्ठभवा नामाति ततो परं अगमनतो उत्तमभवाति अधिप्पायो. तेनेव भवसीसानीति गहिता. इमेसु तीसु ठानेसूति वेहप्फलादिट्ठानानि एव सन्धाय वुत्तं. वेहप्फलतो पन पुरिमेसु नवसु निब्बत्तअनागामी अरूपधातुं उपपज्जतीति कत्वा ‘‘रूपधातुया चुतस्स अरूपधातुं उपपज्जन्तस्स कस्सचि सत्त अनुसया अनुसेन्ति, कस्सचि पञ्च, कस्सचि तयो अनुसेन्ती’’ति (यम. २.अनुसययमक.३११) इदं वुत्तं, न वेहप्फलादीसु उपपन्नं सन्धायाति अयमेत्थ अधिप्पायो सिया. यं पन वुत्तं ‘‘नवसु ब्रह्मलोकेसु निब्बत्तअरियसावकानं तत्रूपपत्तियेव होति, न हेट्ठूपपत्ती’’ति, एतेन हेट्ठूपपत्ति एव निवारिता, न तेस्वेव उपरूपरि वेहप्फले च उपपत्ति अरूपधातूपपत्ति च. ‘‘पठमज्झानभूमियं निब्बत्तो अनागामी नव ब्रह्मलोके सोधेत्वा मत्थके ठितो परिनिब्बाती’’ति इदम्पि अनुपुब्बेन आरोहन्तं सन्धाय वुत्तन्ति न तेन तस्स मत्थकं अप्पत्तस्स अरूपधातुं उपपत्ति निवारिताति दट्ठब्बा.

यो वा अञ्ञत्थ तत्थ वा मग्गं भावेत्वा चवित्वा तत्थ उपपन्नो अविक्खम्भितरूपरागो अरियसावको, तं सन्धाय अयं अट्ठकथा वुत्ता. तेनेव ‘‘नवसु ब्रह्मलोकेसु निब्बत्तअरियसावकान’’न्ति, ‘‘पठमज्झानभूमियं निब्बत्तो अनागामी’’ति, ‘‘इमेसु तीसु ठानेसु निब्बत्तअनागामिनो’’ति च सब्बत्थ निब्बत्तग्गहणं कतं. तस्स पन येन तत्थ उपपन्नो, तस्मिं रूपरागे विक्खम्भिते पुन भवाभिलासो न भविस्सतीति अरूपरागुपच्छेदो च भविस्सतियेव. यो पन पुथुज्जनो तत्थ निब्बत्तो अरियमग्गं भावेत्वा अरूपेहि विक्खम्भितरूपरागो उप्पन्ने मग्गे निब्बत्तभवादीनवदस्सनवसेन अनिवत्तितभवाभिलासो, तस्स वसेन यमकपाळि पवत्ताति वा अयमत्थो अधिप्पेतो सिया.

आयुप्पमाणवण्णना निट्ठिता.

७. अभिञ्ञेय्यादिवारवण्णना

१०३०. ‘‘रुप्पनलक्खणं रूपं, फुसनलक्खणो फस्सो’’तिआदिना सामञ्ञविसेसलक्खणपरिग्गाहिका सलक्खणपरिग्गाहिका दिट्ठिकङ्खावितरणविसुद्धियो ञातपरिञ्ञा, ततो परं याव अनुलोमा तीरणपरिञ्ञा, उदयब्बयानुपस्सनतो पट्ठाय याव मग्गा पहानपरिञ्ञा.

तत्थ तत्थाति खन्धादीनं ताव खन्धविभङ्गादीसु पञ्हपुच्छकवारे वत्तब्बं वुत्तं, हेतुआदीनञ्च खन्धादीसु अन्तोगधत्ता तत्थ तत्थ पञ्हपुच्छकवारे वत्तब्बं वुत्तमेवाति दट्ठब्बं.

अभिञ्ञेय्यादिवारवण्णना निट्ठिता.

धम्महदयविभङ्गवण्णना निट्ठिता.

इति सम्मोहविनोदनिया लीनत्थपदवण्णना

विभङ्ग-मूलटीका समत्ता.

नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स

अभिधम्मपिटके

विभङ्ग-अनुटीका

१. खन्धविभङ्गो

१. सुत्तन्तभाजनीयवण्णना

चतुसच्चन्तोगधत्ता चतुन्नं अरियसच्चानं गाथायं ‘‘चतुसच्चदसो’’ति निप्पदेसतो सच्चानि गहितानीति निप्पदेसतो एव तदत्थं विभावेन्तो ‘‘चत्तारि सच्चानी’’तिआदिमाह. तत्थ समाहटानीति समानीतानि, चित्तेन एकतो गहितानीति अधिप्पायो. ‘‘समाहटानी’’ति च एतेन समाहारे अयं समासोति दस्सेति. तेनेवस्स कतेकत्तस्स चतुसच्चन्ति नपुंसकनिद्देसो ‘‘तिवट्ट’’न्तिआदीसु विय. पत्तादिपक्खेपेन हिस्स न इत्थिलिङ्गता यथा पञ्चपत्तं, चतुयुगं, तिभुवनन्ति, तं चतुसच्चं पस्सि अदक्खि, परिञ्ञापहानसच्छिकिरियाभावनाभिसमयवसेन पटिविज्झीति अत्थो. कस्मा पनेत्थ अनन्तापरिमाणेसु अनञ्ञसाधारणेसु महाकरुणासब्बञ्ञुतञ्ञाणादीसु बुद्धगुणेसु संविज्जमानेसु सावकेहि, पच्चेकबुद्धेहि च साधारणेन चतुसच्चदस्सनेन भगवन्तं थोमेतीति चोदनं मनसि कत्वा आह ‘‘सतिपि सावकान’’न्तिआदि. तत्थ ‘‘अनञ्ञपुब्बकत्ता’’ति इमिना सावकेहि, ‘‘तत्थ चा’’तिआदिना पच्चेकबुद्धेहि च भगवतो चतुसच्चदस्सनस्स असाधारणतं, निरतिसयतञ्च दस्सेति. परसन्तानेसु पसारितभावेन सुपाकटत्ताति देसनानुभावेन वेनेय्यसन्तानेसु चतुसच्चदस्सनस्स वित्थारितभावेन याव देवमनुस्सेसु सुप्पकासितत्ता. नाथसद्दं लोके याचनुपतापिस्सरियासीसासु पठन्तीति तमत्थं दस्सेतुं ‘‘नाथतीति नाथो’’तिआदि वुत्तं. तत्थ यस्मा भगवा चतुसच्चदस्सनभावेनेव अत्तनो हितसुखासीसाय किलेसब्यसनुपतापनस्स, हितपटिपत्तियाचनस्स च मत्थकं पत्तो, तस्मा तं तेनेव पकासितन्ति अत्थुद्धारं अनामसित्वा पदुद्धारवसेन नाथसद्दस्स अत्थं दस्सेन्तो ‘‘वेनेय्यानं हितसुखं आसीसती’’तिआदिमाह. ‘‘चतुसच्चदसो’’ति वा इमिना अनञ्ञसाधारणो भगवतो ञाणानुभावो पकासितोति ‘‘नाथो’’ति इमिना अनञ्ञसाधारणं करुणानुभावं विभावेतुं ‘‘वेनेय्यान’’न्तिआदि वुत्तं. परमेन चित्तिस्सरियेन समन्नागतो भगवा नाथोति वुच्चतीति योजना. तथा परमेन चित्तिस्सरियेन समन्नागतो सब्बसत्ते गुणेहि ईसतीति योजेतब्बं. चित्तिस्सरियेनाति अरियिद्धिआदिना चित्ते वसीभावेन. गुणेहि ईसतीति परमुक्कंसगतेहि अत्तनो सीलादिगुणेहि धम्मेन इस्सरियं वत्तेतीति अत्थो. एवंभूतो यस्मा सब्बाभिभू नाम होति, तेन वुत्तं ‘‘अभिभवती’’ति. तथा चाह ‘‘सदेवके, भिक्खवे, लोके…पे… अभिभू अनभिभूतो, तस्मा ‘तथागतो’ति वुच्चती’’ति (अ. नि. ४.२३; दी. नि. १.१८८). दुविधेनापि इस्सरियत्थं नाथसद्दं दस्सेति.

अट्ठारसप्पभेदाय देसनाय थोमनमेवाति योजना. समानगणनगुणेहीति समानगणनेहि गुणेहि करणभूतेहि. यथावुत्तेन निरतिसयेन चतुसच्चदस्सनेनाति सब्बञ्ञुतञ्ञाणस्स, दसबलेसु वसीभावस्स च पदट्ठानभूतेन. सच्चाभिसम्बोधेन हि अभिनीहारानुरूपं रूपारूपधम्मेसु छत्तिंसकोटिसतसहस्समुखप्पवत्तेन सातिसयं सन्ततिसमूहकिच्चारम्मणघनप्पभेदेन महावजिरञाणसङ्खातेन बुद्धावेणिकेन सम्मसनेन सम्भूतेन भगवा सम्मासम्बोधियं पतिट्ठितोव कुसलादिभेदेन, फस्सादिभेदेन च धम्मे विभजन्तो चित्तुप्पादकण्डादिवसेन धम्मसङ्गहं चतुधा देसेतुं समत्थो अहोसि. तथा अतीतंसे अप्पटिहतञाणतादिबुद्धधम्मसमन्नागतो भगवा अतीतादिभेदतो खन्धादिके विभजित्वा देसेतुं समत्थो अहोसि. तेन वुत्तं ‘‘यथावुत्तेन…पे… विभङ्ग’’न्ति. ‘‘सब्बञ्ञुभासितत्ता’’ति वत्वा पुन ‘‘असब्बञ्ञुना देसेतुं असक्कुणेय्यतं दस्सेन्तो’’ति एतेन धम्मसङ्गणीविभङ्गानं अन्वयतो ब्यतिरेकतो च सम्मासम्बुद्धप्पवेदिततञ्ञेव विभावेति. सम्मासम्बुद्धतादिगुणेति बुद्धरतनस्स सम्मासम्बुद्धता, धम्मसङ्घरतनानं स्वाक्खातता, सुप्पटिपन्नताति एवमादिगुणे पकासेति.

ननु च ‘‘चतुसच्चदसो’’तिआदिना भगवतोव गुणा विभाविताति? सच्चं, तेनेव धम्मसङ्घानम्पि गुणा विभाविता होन्ति तप्पभवस्स अनञ्ञथाभावतो, तदपदेसेन वा धम्मो, तदाधारो च सङ्घो वुत्तोव होतीति वुत्तं ‘‘बुद्धादीनं…पे… विभावेती’’ति.

अतीतंसेति अतीतकोट्ठासे, पुब्बन्तेति अत्थो. अप्पटिहतन्ति नप्पटिहतं, ञाणस्स पटिघातो नाम अञ्ञाणं, सब्बम्पि वा किलेसजातं. तं यस्मा भगवतो सह वासनाय पहीनं, तस्मास्स अतीतंसे सब्बत्थकमेव ञेय्यावरणप्पहानेन ञाणं अप्पटिहतन्ति वुच्चति. एस नयो सेसेसुपि. किं पनेतानि पाटियेक्कं विसुं ञाणानि, उदाहु अतीतादीसु पवत्तनकञाणानि एव? तीसु कालेसु अप्पटिहतञाणानि नाम पाटियेक्कं भगवतो तीणि ञाणानेवाति वदन्ति. एकंयेव हुत्वा तीसु कालेसु अप्पटिहतञाणं नाम सब्बञ्ञुतञ्ञाणमेव. सब्बं कायकम्मन्ति यं किञ्चि भगवता कत्तब्बं कायकम्मं. ञाणपुब्बङ्गमन्ति ञाणपुरेचारिकं. ञाणानुपरिवत्तन्ति ञाणस्स अनुपरिवत्तनकं, सब्बं कायपयोगं पवत्तेन्तो भगवा ञाणेन परिच्छिन्दित्वा ञाणसहितमेव पवत्तेतीति अत्थो. सेसपदद्वयेपि एसेव नयो. छन्दस्साति कत्तुकम्यताय, महाकरुणासमायोगतो सत्तानं एकन्तहितेसिताय हितकिरियाछन्दस्साति अत्थो. धम्मदेसनायाति धम्मकथाय. अपरिक्खयापरिमेय्यपटिभानताय हि भगवतो करणसम्पत्तिया च धम्मदेसना निरन्तरं पवत्तियमानापि न कदाचिपि परिक्खयं गच्छति, अञ्ञदत्थु उपरूपरि वड्ढतेव. वीरियस्साति परहितपटिपत्तियं उस्साहस्स. विमुत्तियाति फलविमुत्तिया. एत्थ च समाधिआदीनं अहानि तंतंपटिपक्खस्स सवासनपहीनत्ता अनञ्ञसाधारणताय वेदितब्बा. छन्दादीनं पन महाकरुणासमायोगतोपि. सेसं सुविञ्ञेय्यमेव.

. ते एव धम्मेति ते एव कुसलादिके तिकदुकेहि सङ्गहिते धम्मे. सुत्तन्ते खन्धादिवसेन वुत्ते खन्धादिवसेन विभजितुन्ति योजना. ननु सुत्तन्ते पटिसम्भिदावसेन ते न वुत्ताति? यदिपि सरूपतो न वुत्ता, ‘‘जरामरणे ञाणं, जरामरणसमुदये ञाण’’न्तिआदिना (सं. नि. २.३३) पन हेतुहेतुफलादीसु ञाणविभागस्स वुत्तत्ता अत्थतो वुत्ता एव होन्ति, पटिसम्भिदामग्गे (पटि. म. २.३०) वा पटिसम्भिदानं आगतत्ता सुत्तन्ते पटिसम्भिदावसेनपि ते धम्मा वुत्ता एव. तत्थाति तस्मिं सुत्तन्ते. सङ्खेपेनाति समासेन. उद्देसनिद्देसमत्तेनेव हि सुत्तन्ते खन्धादयो देसिता, न पटिनिद्देसादिनाति सङ्खेपेन ते तत्थ वुत्ताति वुत्ता. तत्थाति वा धम्मसङ्गहे. तत्थापि हि ‘‘तस्मिं खो पन समये चत्तारो खन्धा होन्ती’’तिआदिना (ध. स. ५८) खन्धादयो सङ्खेपेन वुत्ताति. विभजीयन्ति एत्थ, एतेन वा खन्धादयोति विभङ्गो, ते एव पकिरीयन्ति पट्ठपीयन्ति एत्थ, एतेन वाति पकरणं, विभङ्गो च सो पकरणञ्चाति विभङ्गप्पकरणं. आदिसद्दत्थजोतकेनाति ‘‘इति वा, इति एवरूपा नच्चगीतवादितविसूकदस्सना पटिविरतो’’तिआदीसु (दी. नि. १.१३) विय आदिसद्दस्स अत्थदीपकेन. पकारत्थजोतकेनाति ‘‘इति खो, भिक्खवे, सप्पटिभयो बालो, अप्पटिभयो पण्डितो’’तिआदीसु (अ. नि. ३.१) विय पकारत्थविभावकेन. ‘‘एकदेसेन समुदायं निदस्सेती’’ति एतेन ‘‘रूपक्खन्धो…पे… विञ्ञाणक्खन्धो’’ति एत्थ इतिसद्दस्स निदस्सनत्थतं दस्सेति. निदस्सनत्थोपि हि इति-सद्दो दिट्ठो यथा ‘‘अत्थीति खो, कच्चान, अयमेको अन्तो’’तिआदीसु (सं. नि. २.१५; ३.९०). परिसमापनत्थो वा ‘‘तस्मातिह मे, भिक्खवे, धम्मदायादा भवथ, नो आमिसदायादा. अत्थि मे तुम्हेसु अनुकम्पा ‘किन्ति मे सावका धम्मदायादा भवेय्युं, नो आमिसदायादा’ति’’ (म. नि. १.२९) एवमादीसु विय. परिसमापनञ्हेतं सुत्तन्तभाजनीयस्स एकदेसदस्सनेन यदिदं ‘‘पञ्चक्खन्धा रूपक्खन्धो…पे… विञ्ञाणक्खन्धो’’ति ताव तदत्थस्स सङ्गहितत्ता. तत्थाति विभङ्गप्पकरणे. ‘‘निब्बानवज्जान’’न्ति एत्थ यदि निब्बानवज्जानं…पे… अप्पकतरपदत्ता खन्धानं खन्धविभङ्गो आदिम्हि वुत्तो, ननु सह निब्बानेन सब्बधम्मसङ्गाहकत्ता, सब्बधम्मसङ्गाहकेहि च आयतनादीहि खन्धेहि च अप्पकतरपदत्ता सच्चविभङ्गो आदिम्हि वत्तब्बोति? न, तत्थापि दुक्खसच्चविभङ्गे एकदेसेन खन्धानं एव विभजितब्बतो. यथाह ‘‘तत्थ कतमं दुक्खं अरियसच्चं? जातिपि दुक्खा…पे… संखित्तेन पञ्चुपादानक्खन्धा दुक्खा’’ति (विभ. १९०; दी. नि. २.३८७; म. नि. १.१२०; ३.३७३). इध पन अनवसेसतोव खन्धा विभजीयन्तीति निब्बानवज्जानं…पे… अप्पकतरपदत्ता खन्धानं खन्धविभङ्गो आदिम्हि वुत्तो.

अपिच रूपसम्मूळ्हा अरूपसम्मूळ्हा उभयसम्मूळ्हाति तिविधा बोधनेय्यपुग्गला, तथा संखित्तरुचिनो वित्थाररुचिनो नातिसङ्खेपवित्थाररुचिनो, तिक्खिन्द्रिया मुदिन्द्रिया मज्झिमिन्द्रियाति च. तेसु अरूपसम्मूळ्हानं उपकाराय खन्धदेसना, रूपसम्मूळ्हानं आयतनदेसना, उभयसम्मूळ्हानं धातुदेसना. तथा संखित्तरुचीनं खन्धदेसना, नातिसङ्खेपवित्थाररुचीनं आयतनदेसना, वित्थाररुचीनं धातुदेसना. तिक्खिन्द्रियानं खन्धदेसना, मज्झिमिन्द्रियानं आयतनदेसना, मुदिन्द्रियानं धातुदेसनाति इमिना पयोजनेन अनुक्कमेन च खन्धायतनधातुविभङ्गानं देसनाक्कमोव वेदितब्बो. तं पनेतं खन्धादित्तयं पवत्तिनिवत्तितदुभयहेतुमुखेनेव ञायमानं यथाभूतावबोधाय होति, नाञ्ञथाति दस्सनत्थं सच्चविभङ्गदेसना पवत्ता. सो च यथाभूतावबोधो विसेसतो इन्द्रियसन्निस्सयेनाति इन्द्रियविभङ्गदेसना. इन्द्रियानञ्च इन्दट्ठो तंतंपच्चयधम्मभूतानं यथासकं पच्चयुप्पन्नेसु पच्चयभावविसेसेनेवाति पच्चयपच्चयुप्पन्नविभागसन्दस्सनी पच्चयाकारविभङ्गदेसना. पच्चयाकारस्स खन्धादीनञ्च अविपरीतसभावावबोधो सतिपट्ठानादीसु सम्मामनसिकारेनाति सतिपट्ठानसम्मप्पधानइद्धिपादबोज्झङ्गमग्गङ्गविभङ्गदेसना. स्वायं सतिपट्ठानादीसु सम्मामनसिकारो इमाय पटिपत्तिया होतीति झानअप्पमञ्ञाविभङ्गदेसना, सा सम्मापटिपत्ति एत्तके सीले पतिट्ठितस्स सम्भवतीति सिक्खापदविभङ्गदेसना, यथावुत्ताय च सम्मापटिपत्तिया इमे आनिसंसाति पटिसम्भिदाञाणविभङ्गदेसना, ते चिमे ञाणविसेसा इमेसु किलेसेसु पहीयन्तेसु च सम्भवन्ति, नाञ्ञथाति किलेसविभङ्गदेसना, एवं वित्थारतो देसिते खन्धादिके सङ्खेपतोपि जानन्तस्स अत्थसिद्धि होति एवाति दस्सनत्थं परियोसाने धम्महदयविभङ्गदेसना पवत्ताति एवमेतेसं अट्ठारसन्नं महाविभङ्गानं देसनाक्कमकारणं वेदितब्बं.

रूपादीनन्ति रूपवेदनासञ्ञासङ्खारविञ्ञाणानं. वेदयितादिसभावत्ताभावाति यथाक्कमं अनुभवनसञ्जाननाभिसङ्खरणादिसभावत्ताभावा. न हि रूपं वेदयितादिसभावं, वेदनादि वा रुप्पनादिसभावं. यतो रूपादीनं वेदनासमवरोधनेन ‘‘चत्तारो खन्धा’’तिआदिना सङ्खिपित्वा खन्धा ०६ देसेतब्बा सियुं. रुप्पनादितो अञ्ञस्साभावाति रुप्पनानुभवनादिसभावतो अञ्ञस्स अतीतादिके गहेत्वा रासिवसेन वत्तब्बस्स संखित्तस्स सभावस्स अभावा. न हि चेतसिकादिभावो वेदनादीनं सभावो. हेट्ठा गणनेसूति पञ्चतो हेट्ठा गणनेसु. अनिट्ठानन्ति अपरियोसानं. रूपादीसु हि कतिपये, एकम्पि वा अग्गहेत्वा वुच्चमाना खन्धवसेन देसना अनवसेससङ्खतधम्मसङ्गाहिनी न सम्भवति. खन्धस्साति रासट्ठस्स खन्धस्स. तेनेवाह ‘‘न ही’’तिआदि. सविभागधम्मेहीति सप्पभेदधम्मेहि.

‘‘सद्दत्थसहितं खन्धसद्दस्स विसयं दस्सेती’’ति एतेन रासिसद्दस्स विय रासट्ठे खन्धसद्दस्स वाचकभावेन पवत्तिं दस्सेति परियायन्तरभावतो. गुणादीसु पन केवलं तब्बिसयपयोगभावेनेव पवत्ति, न वाचकभावेनाति आह ‘‘गुणे…पे… न सद्दत्थ’’न्ति. खन्धसद्दोति सीलादिसद्दे सन्निधापितो खन्धसद्दो. तेनेवाह ‘‘सीलादिगुणविसिट्ठं रासट्ठं दीपेती’’ति. केचीति धम्मसिरित्थेरं सन्धाय वदति. एत्थाति ‘‘सीलक्खन्धो समाधिक्खन्धो’’ति (दी. नि. ३.३५५) एत्थ. न केवलञ्च सो एव, अट्ठकथाचरियेहिपि एत्थ गुणत्थता इच्छिता एव. तथा हि अट्ठसालिनियं ‘‘सीलक्खन्धो समाधिक्खन्धोतिआदीसु गुणट्ठेना’’ति (ध. स. अट्ठ. ५) वुत्तं. ननु च केवलोपि खन्धसद्दो ‘‘तिण्णं खो, माणव, खन्धानं वण्णवादी, न खो, आवुसो विसाख, तीहि खन्धेहि अरियो अट्ठङ्गिको मग्गो सङ्गहितो’’ति (म. नि. १.४६२) च आदीसु सीलादिवाचको दिट्ठोति? न, तत्थापि अधिकारादिवच्छेदकवसेनेवस्स सीलादीसु पवत्तिदस्सनतो. न खन्धसद्दो पञ्ञत्तिसद्दस्स अत्थे वत्ततीति निरुत्तिवोहारादिसद्दा विय पञ्ञत्तिपरियायो न होतीति अत्थो. दारुक्खन्धोति पञ्ञत्ति होतीति तस्स खन्धसद्दस्स पञ्ञत्तिविसेसप्पवत्तितं दस्सेति. विञ्ञाणक्खन्धोति खन्धसद्दोति ‘‘विञ्ञाणं विञ्ञाणक्खन्धो’’ति (यम. १.खन्धयमक.३२) एत्थ वुत्तो खन्धसद्दो. समुदाये निरुळ्होति अतीतादिभेदभिन्नस्स पञ्ञाय अभिसंयूहनेन रासिकते विञ्ञाणसमूहे निरुळ्हो. ताय एव रुळ्हिया पवत्ततीति ताय समुदाये निरुळ्हताय तदवयवे एकस्मिम्पि विञ्ञाणे पवत्ततीति. एत्थ च ञाणसम्पयुत्ते निरुळ्हो कोसल्लसम्भूतट्ठेन कुसलभावो विय ञाणविप्पयुत्ते विञ्ञाणसमुदाये निरुळ्हो तदेकदेसेपि रुळ्हिया पवत्ततीति वेदितब्बं. अथ वा किञ्चि निमित्तं गहेत्वा सतिपि अञ्ञस्मिं तन्निमित्तयुत्ते किस्मिञ्चिदेव विसये सम्मुतिया चिरकालतावसेन निमित्तविरहेपि पवत्ति रुळ्हि नाम, यथा महियं सेतीति महिंसो, गच्छन्तीति गावोति, एवं खन्धसद्दस्सापि रुळ्हिभावो वेदितब्बो.

रासितो गुणतोति सब्बत्थ भुम्मत्थे वा निस्सक्कवचनं दट्ठब्बं. नियमेत्वाति ववत्थपेत्वा. पिण्डट्ठोति सङ्घातत्थो. तस्माति यस्मा पञ्चेव खन्धा वुत्ता, कोट्ठासट्ठे च खन्धट्ठे निब्बानस्स वसेन छट्ठेनापि खन्धेन भवितब्बं, तस्मा खन्धट्ठो नाम रासट्ठोति युत्तं. ‘‘येसं वा अतीतादिवसेन भेदो अत्थी’’तिआदिना अतीतादिविभागभिन्नेसु रुप्पनादिसभावधम्मेसु विसुं विसुं कोट्ठासभावेन गय्हमानेसु तब्बिभागरहितस्स एकस्स निब्बानस्स रासट्ठता विय कोट्ठासट्ठतापि न सम्भवतीति दस्सेति. एतेन पञ्ञत्तियापि खन्धेसु अग्गहणे कारणं वुत्तन्ति वेदितब्बं.

कस्मा पनेत्थ फस्सादिके विय सङ्खारक्खन्धे अनवरोधेत्वा वेदनासञ्ञा विसुं खन्धभावेन गहिताति? विवादमूलतादिविसेसदस्सनत्थं. गहट्ठानञ्हि विवादकारणं कामज्झोसानं. वुत्तञ्चेतं ‘‘पुन चपरं, भिक्खवे, कामहेतु कामनिदानं कामाधिकरणं कामानमेव हेतु मातापि पुत्तेन विवदति, पुत्तोपि मातरा विवदती’’तिआदि (म. नि. १.१६८, १७८). पब्बजितानं दिट्ठाभिनिवेसो. वुत्तम्पि चेतं ‘‘ये दिट्ठिमुग्गय्ह विवादयन्ति, ‘इदमेव सच्च’न्ति (सु. नि. ८३८; महानि. ६७) च वादयन्ती’’तिआदि. तेसु कामज्झोसानं वेदनस्सादेन होति, दिट्ठाभिनिवेसो सञ्ञाविपल्लासेन. सञ्ञाविपल्लासेन हि चित्तविपल्लासो, चित्तविपल्लासेन दिट्ठिमानतण्हापपञ्चानं विपल्लासोति. तथा वेदनानुगिद्धो विपल्लत्थसञ्ञो च संसरति. वेदनानुगिद्धस्स हि वेदनापच्चया तण्हा सिद्धा होति, ततो च तण्हापच्चया उपादानन्ति आवट्टति भवचक्कं. विपल्लत्थसञ्ञिस्स च ‘‘सञ्ञानिदाना हि पपञ्चसङ्खा’’ति (सु. नि. ८८०) वचनतो दिट्ठिमानतण्हापपञ्चानं अनुपच्छेदतो संसारस्स अनुपच्छेदोव. इति विवादकारणानं कामज्झोसानदिट्ठाभिनिवेसानं कारणभावो संसारहेतुभावोति इमस्स विवादमूलतादिविसेसस्स दस्सनत्थं सङ्खारक्खन्धे अनवरोधेत्वा वेदनासञ्ञा विसुं खन्धभावेन गहिताति वेदितब्बं.

ओकासेसूति विभजनकिरियाय पवत्तिट्ठानभावतो अतीतादयो ओकासाति वुत्ता. इतिसद्देनाति ‘‘उपादायरूप’’न्ति एवं अट्ठकथायं वुत्तइतिसद्देन. निदस्सनत्थेनाति उदाहरणत्थेन. सब्बोति सकलो एकादससु ओकासेसु विभत्तो विभजननयो. इदञ्च विभजनन्ति ‘‘चत्तारो च महाभूता…पे… उपादायरूप’’न्ति एवं विभत्तं इदञ्च विभजनं. ओळारिकादीसूति ओळारिकसुखुमहीनपणीतदूरसन्तिकेसु. चक्खायतनन्तिआदिविभजनञ्चाति ‘‘चक्खायतनं…पे… फोट्ठब्बायतनं इत्थिन्द्रियं…पे… कबळीकारो आहारो रूपा सद्दा गन्धा रसा फोट्ठब्बाति एवं पवत्तं विभजनञ्च. यथासम्भवन्ति यथारहं. एकादससु ओकासेसु यं यत्थ विभजनं युत्तं, तं तत्थ योजेतब्बं. एवं वेदनाक्खन्धादीसुपीति यथा रूपक्खन्धे यथासम्भवं एकादससु ओकासेसु विभजनं योजेतब्बन्ति वुत्तं, एवं वेदनाक्खन्धादीसुपि यथासम्भवं एकादससु ओकासेसु विभजनं योजेतब्बन्ति अत्थो.

तत्थ वेदनाक्खन्धो ताव पुरिमे ओकासपञ्चके सुखादिवेदनात्तिकवसेन विभत्तो, इतरस्मिं कुसलत्तिकवेदनात्तिकसमापन्नदुकसासवदुकवसेन. सञ्ञाक्खन्धो पन पुरिमे ओकासपञ्चके छफस्सद्वारवसेन, इतरस्मिं ओळारिकदुके पटिघसम्फस्सदुकवसेन चेव यथावुत्तकुसलत्तिकादिवसेन च विभत्तो. सेसेसु कुसलत्तिकादिवसेनेव. तथा सङ्खारक्खन्धो. पटिघसम्फस्सदुको पनेत्थ नत्थेव. चेतनाय एव चेत्थ निद्देसो सङ्खारक्खन्धधम्मानं चेतनाप्पधानभावदस्सनत्थं. तथा हि सा ‘‘सङ्खारक्खन्धो’’ति वुत्ता. तत्थाति तस्मिं विञ्ञाणक्खन्धस्स विभजने पटिनिद्देसे. तं पन द्वयन्ति मनोधातुमनोविञ्ञाणधातुद्वयं. यञ्हि सत्तविञ्ञाणधातुदेसनायं ‘‘मनोधातु, मनोविञ्ञाणधातू’’ति द्वयं देसितं, तं छविञ्ञाणकायदेसनायं ‘‘मनोविञ्ञाण’’न्त्वेव वुच्चतीति.

पाळिनयेनाति खन्धविभङ्गपाळिनयेन. अञ्ञेन पकारेनाति धम्मसङ्गहे, तदट्ठकथायञ्च आगतेन पकारन्तरेन.

१. रूपक्खन्धनिद्देसवण्णना

. ‘‘किञ्ची’’ति पदं ‘‘एकच्च’’न्ति इमिना समानत्थन्ति आह ‘‘किञ्चीति पकारन्तरभेदं आमसित्वा अनियमनिदस्सन’’न्ति. उभयेनाति पकारभेदं अनामसित्वा आमसित्वा च अनियमदस्सनवसेन पवत्तेन ‘‘यं किञ्ची’’ति पदद्वयेन. अधिप्पेतत्थन्ति रूपं. अतिच्चाति अतिक्कमित्वा. पवत्तितोति पवत्तनतो. नियमनत्थन्ति निवत्तनत्थं.

‘‘किञ्चा’’ति एत्थ किं-सद्दो पुच्छायं हेतुअत्थदीपको, करणे चेतं पच्चत्तवचनं, च-सद्दो वचनालङ्कारोति आह ‘‘केन कारणेन वदेथा’’ति. दुतियविकप्पे पन वुत्तनयेनेव कारणत्थे पवत्तं किं-सद्दं ‘‘वदेथा’’ति किरियापदसम्बन्धनेन उपयोगवसेन परिणामेत्वा वदति ‘‘तं कारणं वदेथा’’ति.

पुरिमसन्तानस्स भेदन्ति पुरिमसन्तानस्स विनासं, विनासापदेसेन चेत्थ सन्ताने विसदिसुप्पादमेव दस्सेति. तेनेवाह ‘‘विसदिससन्तानुप्पत्तिदस्सनतो’’ति. ननु च अरूपधम्मानम्पि विरोधिपच्चयसमवाये विसदिसुप्पत्ति अत्थीति? सच्चं अत्थि, सा पन न पाकटतरा, पाकटतरा च इधाधिप्पेता. तेनेवाह ‘‘सीतादिसन्निपाते’’ति. तथा चाह भगवा ‘‘सीतेनपि रुप्पति, उण्हेनपि रुप्पती’’तिआदि (सं. नि. ३.७९). इदानि भेद-सद्दो उजुकमेव विकारापत्तिं वदतीति दस्सेन्तो ‘‘भेदो चा’’तिआदिमाह. विसदिसरूपुप्पत्तियेव, न उप्पन्नस्स अञ्ञथाभावोति अधिप्पायो. तेन कापिलियं परिणामवादं पटिक्खिपति. यदि पुरिमसन्तानतो भेदो विसदिसुप्पत्ति रुप्पनं, एवं सन्ते लक्खणस्स अतिप्पसङ्गो सियाति चोदनं मनसि कत्वा आह ‘‘अरूपक्खन्धान’’न्तिआदि. एत्थ सीतादीहीति आदि-सद्देन यथा उण्हजिघच्छादयो सङ्गय्हन्ति, एवं आहारादीनम्पि सङ्गहो दट्ठब्बो. येनाति येन सीतादीहि समागमेन. तत्थाति तेसु रूपधम्मेसु. आहारादिकस्स वा ठितिप्पत्तस्साति सम्बन्धो. यथा रूपधम्मानं ठितिक्खणे सीतादीहि समागमो होति, एवं अरूपक्खन्धानं अञ्ञेहि समागमो नत्थि अतिलहुपरिवत्तितो, तस्मा अरूपधम्मा रूपधम्मानं विय पाकटस्स विकारस्स अभावतो ‘‘रुप्पन्ती’’ति, ‘‘रुप्पनलक्खणा’’ति च न वुच्चन्तीति सम्बन्धो. ‘‘रुप्पती’’ति पदस्स कत्तुकम्मसाधनानं वसेन अत्थं दस्सेतुं अट्ठकथायं ‘‘कुप्पति घट्टीयति पीळीयति भिज्जती’’ति वुत्तन्ति तदत्थं विवरन्तो ‘‘कुप्पतीति एतेना’’तिआदिमाह. कोपादिकिरियाति कोपसङ्घट्टनपीळनकिरिया. कोप-सद्दो चेत्थ खोभपरियायो वेदितब्बो. कत्तुभूतो कम्मभूतो च अत्थोति कत्तुकम्मसाधनानं वसेन वुच्चमानो भूतुपादायरूपसङ्खातो अत्थो. कम्मकत्तुत्थेन भिज्जति-सद्देनाति यदा कम्मकत्तुत्थो रुप्पति-सद्दो, तदा भिज्जति-सद्दोपि तदत्थो एव वेदितब्बोति अत्थो. तत्थ यदा कम्मत्थे ‘‘रुप्पती’’ति पदं, तदा ‘‘सीतेना’’तिआदीसु कत्तुअत्थे करणवचनं. यदा पन ‘‘रुप्पती’’ति पदं कत्तुअत्थे कम्मकत्तुअत्थे वा, तदा हेतुम्हि करणवचनं वेदितब्बं. ‘‘यं पन रुप्पती’’तिआदिना ‘‘कुप्पती’’तिआदीनं कत्तुकम्मत्थानम्पि अत्थवचनानं वचने कारणं दस्सेति. यदिपि अत्थ-सद्दो ‘‘पीळनट्ठो’’तिआदीसु (पटि. म. १.१७; २.८) सभावपरियायोपि होति, ‘‘केनट्ठेना’’ति पनेत्थ अभिधेय्यपरियायो अधिप्पेतोति आह ‘‘केनट्ठेनाति पुच्छासभागवसेन रुप्पनट्ठेना’’ति, रुप्पनसद्दाभिधेय्यभावेनाति अत्थो. तेनेवाह ‘‘न केवलं सद्दत्थोयेव रुप्पन’’न्ति. तस्स अत्थस्साति तस्स भूतुपादायप्पभेदस्स सभावधम्मस्स. रुप्पनलक्खणञ्च नामेतं अनिच्चतादि विय कक्खळत्तादितो अञ्ञन्ति न गहेतब्बं. पञ्ञत्तिविसेसो हि तन्ति, कक्खळत्तादीनंयेव पन अरूपधम्मविधुरो सभावविसेसोति वेदितब्बं.

मुच्छापत्तियाति मुच्छाय मोहस्स आपज्जनेन. कप्पसण्ठानं उदकन्ति कप्पसण्ठापकमहामेघवुट्ठं उदकं. तथाति तप्पकारताय खारभावे सति उदकेन कप्पवुट्ठानकाले विय पथवी विलीयेय्य. लोकन्तरियसत्तानं पन पापकम्मबलेन अखारेपि खारे विय सरीरस्स विलीयना वेदितब्बा. तेनेवाति सउस्सदनिस्सयनिरयस्स वुत्तत्ता एव. न हि अवीचिम्हि पञ्चविधबन्धनादिकम्मकारणं करोन्ति.

. पकरणप्पत्तं रूपं पक्खिपित्वा मातिका ठपिताति आनेत्वा सम्बन्धो. महाभूतु…पे… आपज्जति तप्पकारभावेन अतीतंसे गणनं गतन्ति वुत्तत्ताति अधिप्पायो. ‘‘न ही’’तिआदिना धम्मन्तरनिवत्तनत्थता पकारन्तरनिवत्तनत्थता च भूतुपादायगहणस्स नत्थीति दस्सेति. तंदस्सनेति गणनन्तरदस्सने. तंसभावत्ताति भूतुपादायसभावत्ता. ‘‘न चा’’तिआदिना भूतुपादायसभावो अतीतंसगणितताय तंसभावस्सपि अञ्ञथा गणितत्ता, अतंसभावस्स च तथा गणितत्ता अकारणन्ति दस्सेति. ‘‘अज्झत्त…पे… लब्भती’’ति एतेन दुतियनये न केवलं यथावुत्तोव दोसो, अथ खो अब्यापितोपि दोसोति दस्सेति. तदेतं पन अकारणं कारणभावस्सेव अनधिप्पेतत्ता. न हेत्थ भूतुपादायरूपभावो अतीतंसे गणनस्स कारणन्ति अधिप्पेतं, यतो यथावुत्तदोसापत्ति सिया.

‘‘किन्ती’’ति एत्थ ‘‘कि’’न्ति पुब्बे यं ‘‘रूप’’न्ति सामञ्ञतो गहितं, तस्स सरूपपुच्छा. इति-सद्दो निदस्सनत्थो, न कारणत्थो. तेनस्स यं रूपं अतीतं निरुद्धं…पे… अतीतंसेन सङ्गहितं अतीतकोट्ठासे गणनं गतं, तं किन्ति चे? ‘‘चत्तारो च…पे… रूप’’न्ति भूतुपादायविभागदस्सनमुखेन विसेसं निदस्सेति. यत्तका हि इध विसेसा निद्दिट्ठा चक्खायतनादयो, तेसमिदं निदस्सनन्ति. न चेत्थ पुरिमनयतो अविसेसो. तत्थ हि रूपस्स भूतुपादायतामत्तसभावदस्सनता वुत्ता. तेनाह अट्ठकथायं ‘‘अतीतरूपम्पि भूतानि चेवा’’तिआदि. इध पन भूतुपादायेन निदस्सनभूतेन रूपस्स सब्बविसेसविभावनता दस्सिता. एवञ्च कत्वा अब्यापितदोसोपि चेत्थ अनोकासोव, यं रूपं अज्झत्तं…पे… उपादिन्नं, किन्ति? चत्तारो च…पे… रूपन्ति तदञ्ञविसेसनिदस्सनस्स अधिप्पेतत्ता. तथा चाह ‘‘एवं सब्बत्थ अत्थो वेदितब्बो’’ति.

परियायदेसनत्ताति सभावतो परियायनं परिवत्तनं परियायो, उजुकं अप्पवत्तीति अत्थो. परियायेन, परियायभूता वा देसना एत्थाति परियायदेसनं, सुत्तन्तं. सुत्तन्तञ्हि वेनेय्यज्झासयवसेन देसेतब्बधम्मे लेसतो लब्भमानभावकथनं, न उजुनिप्पदेसभावकथनन्ति परियायदेसनं नाम. तेनेव तं ‘‘यथानुलोमसासन’’न्ति वुच्चति. अभिधम्मो पन देसेतब्बधम्मे उजुनिप्पदेसकथनन्ति निप्परियायदेसनं नाम, यतो ‘‘यथाधम्मसासन’’न्ति वुच्चति. निच्छयेन देसोति ववत्थानतो कथनं. तथा भद्देकरत्तसुत्तादीसु (म. नि. ३.२७२ आदयो) विय अतीतादिभावो अतीतानागतपच्चुप्पन्नभावो अद्धावसेन इधापि खन्धविभङ्गे सुत्तन्तभाजनीयत्ता निद्दिसितब्बो सियाति योजना.

सन्निपतितन्ति समागतं. सन्तानवसेनाति पुब्बापरवसेन. पुब्बेनापरस्स समप्पमाणताय अनूनं अनधिकं, ततो एव एकाकारं. पवत्तिकालवसेन वा अनूनं अनधिकं, समानसभावताय एकाकारं. तेन विसभागउतुना अनन्तरिततं दस्सेति. एवं आहारेपीति एत्थ विसभागाहारेन अनन्तरितो अनेकवारं अनेकदिवसम्पि भुत्तो सभागेकाहारं नाम. ‘‘ततो पुब्बे विसभागउतुआहारसमुट्ठानं अतीतं, पच्छा अनागत’’न्ति हि वुत्तन्ति. ‘‘एकाहारसमुट्ठान’’न्ति पन वुत्तत्ता एकस्सेव आहारस्स योजना युत्तरूपाति अपरे. पञ्चद्वारवसेनाति एत्थ पञ्चद्वारावज्जनतो पट्ठाय याव तदारम्मणं, याव जवनं, याव वा वोट्ठब्बनं, ताव पवत्ता चित्तसन्तति एकवीथि. एकजवनसमुट्ठानन्ति एकजवनवारसमुट्ठानं. एत्थ च समयं अनामसित्वाव सन्ततिवसेन, सन्ततिञ्च अनामसित्वाव समयवसेन अतीतादिविभागो गहेतब्बो.

तेसन्ति हेतुपच्चयानं. कलापस्साति रूपकलापस्स. कम्मानन्तरादीति कम्मादि, अनन्तरादीति पच्चेकं आदि-सद्दो योजेतब्बो. तत्थ पठमेन आदिसद्देन उपनिस्सयपच्चयस्स आहारादिनो च दुतियेन समनन्तरानन्तरूपनिस्सयादिनो सङ्गहो वेदितब्बो. चित्तुप्पादस्स चेत्थ कम्मानन्तरादिपच्चयवसेन, इतरस्स कम्मादिवसेनेव जनकभावे योजना दट्ठब्बा. तथा चित्तुप्पादस्स पुरेजातवसेन, इतरस्स पच्छाजातवसेन, उभयेसम्पि सहजातवसेन उपत्थम्भनं वेदितब्बं. तेनेवाह ‘‘यथासम्भवं योजेतब्ब’’न्ति. उप्पादक्खणेति हेतुकिच्चक्खणे. हेतुकिच्चं नाम तस्स तस्स उप्पादेतब्बस्स उप्पत्तिकरणं, तञ्च तस्मिं खणे उप्पन्नफलत्ता ततो परं कत्तब्बाभावतो निट्ठितञ्चाति दट्ठब्बं. इतरं पन तीसुपि खणेसु पच्चयकिच्चं दट्ठब्बन्ति योजना.

. अनिट्ठनामनिवत्तनस्साति अनिट्ठनामनिवत्तिया अकारणभावदस्सनेन इट्ठनामलाभापनस्स अकारणभावं दस्सेति.

देवमनुस्ससम्पत्तिभवेति सम्पत्तियुत्ते सम्पन्ने देवमनुस्सभवे. समिद्धसोभनताति अभिवुद्धसोभनता. ततो एवाति सम्पत्तिविरहतो एव, असम्पन्नत्ता एवाति अत्थो. तेसंयेव हत्थिआदीनं सुखस्स हेतुभावं न गच्छन्ति सारणादिवसेन दुक्खपच्चयत्ता. तेसन्ति हत्थिरूपादीनं. ‘‘तस्स तस्सेवा’’तिआदिना यथावुत्तमत्थं विवरति. अकुसलेन अत्तना कतेन निब्बत्तं दुक्खस्स पच्चयो होतीति योजना. तस्माति यस्मा कम्मं यस्मिं सन्ताने निब्बत्तं, तत्थेव सुखदुक्खानं पच्चयो होति, न अञ्ञत्थ, तस्मा. अट्ठकथायं पनाति एकच्चमतदस्सनं. तत्थ ‘‘अनिट्ठं नाम नत्थी’’ति यस्मा पटिसेधद्वयेन कुसलकम्मजस्स इट्ठभावो नियतो, तस्मा ‘‘कुसलकम्मजमेव इट्ठ’’न्ति एवं अनियमेत्वा ‘‘कुसलकम्मजं इट्ठमेवा’’ति एवमेत्थ नियमो गहेतब्बोति दस्सेन्तो ‘‘अकुसलकम्मजम्पी’’तिआदिमाह. किन्ति अकुसलकम्मजं सोभनं, यं परेसं इट्ठं नाम सिया? यदि दुग्गतियं केसञ्चि तिरच्छानानं सण्ठानादिसम्पत्ति सुगतियं सत्तानं अकुसलनिस्सन्देन विरूपरूपता विय कुसलनिस्सन्देन, कथं तस्सा अकुसलकम्मजता. अथ पन यं केसञ्चि अमनापम्पि समानं रूपं मनापं हुत्वा उपट्ठाति, तं सन्धाय वुत्तं, एवम्पि यथा केसञ्चि तिरच्छानादीनं कुसलकम्मजं मनुस्सादिरूपं अमनापतो उपट्ठहन्तम्पि कुसलविपाकस्सेव आरम्मणभावतो अत्थतो इट्ठमेव नाम होति, एवं अकुसलकम्मजं केसञ्चि मनापं हुत्वा उपट्ठहन्तम्पि अकुसलविपाकस्सेव आरम्मणभावतो अत्थतो अनिट्ठमेव नाम होति, एवञ्चेतं सम्पटिच्छितब्बं. अञ्ञथा ‘‘अट्ठानमेतं अनवकासो, यं कायदुच्चरितस्स इट्ठो कन्तो मनापो विपाको उप्पज्जेय्या’’तिआदिअट्ठानपाळिया (म. नि. ३.१३१) विरोधो सिया. तेनेवाह ‘‘कुसलकम्मजस्स पना’’तिआदि. सब्बेसन्ति अत्तनो, परेसञ्च. इट्ठस्स अभावो वत्तब्बोति यथा ‘‘कुसलकम्मजं अनिट्ठं नाम नत्थी’’ति वुत्तं, एवं किञ्चापि ‘‘अकुसलकम्मजं इट्ठं नाम नत्थी’’ति अट्ठकथायं न वुत्तं, तेन पन नयदस्सनेन अकुसलकम्मजस्स अभावो वुत्तो एव होतीति सो संवण्णनावसेन निद्धारेत्वा वत्तब्बोति अधिप्पायो. एतेन कुसलकम्मजमेव इट्ठन्ति पुरिमपदावधारणस्स गहेतब्बतं दस्सेति.

इदानि ‘‘हत्थिआदीनम्पी’’तिआदिना तमेवत्थं विवरति. कुसलविपाकस्साति एत्थापि कुसलविपाकस्सेव आरम्मणन्ति अत्थो. मनुस्सानन्ति च निदस्सनमत्तं दट्ठब्बं. इतरेसम्पि च अकुसलकम्मजं अकुसलविपाकस्सेव, कुसलकम्मजञ्च कुसलविपाकस्सेव आरम्मणन्ति दस्सितोवायं नयोति. कस्मा पन इट्ठानिट्ठमिस्सिते वत्थुम्हि मनापताव सण्ठातीति आह ‘‘इट्ठारम्मणेन…पे… सक्का वत्तु’’न्ति. सुट्ठु वुत्तन्ति ‘‘इट्ठानिट्ठं एकन्ततो विपाकेनेव परिच्छिज्जती’’ति वदन्तेहि इट्ठानिट्ठारम्मणववत्थानं सम्मदेव वुत्तं. तं अनुगन्त्वाति विपाकवसेन इट्ठानिट्ठारम्मणववत्थानं अनुगन्त्वा. सब्बत्थाति सुगतिदुग्गतीसु, सब्बेसु वा आरम्मणेसु.

‘‘अनिट्ठा’’ति वचनेनेव तेसं इट्ठता निवत्तिताति आह ‘‘सदिसता च रूपादिभावोयेवा’’ति. इट्ठानेव रूपादीनि कामगुणाति सुत्ते वुत्तानीति मित्तपटिपक्खो अमित्तो विय इट्ठपटिपक्खा अनिट्ठाति अधिप्पेताति वुत्तं ‘‘अनिट्ठाति…पे… वोहारो विया’’ति. सब्बानि वाति एत्थ ‘‘पियरूपं सातरूप’’न्ति (दी. नि. २.४००; म. नि. १.१३३; विभ. २०३) वचनतो कथं अनिट्ठानं रूपादीनं कामगुणभावापत्तीति चे? तेसम्पि विपल्लासवसेन तण्हावत्थुभावतो पियरूपभावस्स अधिप्पेतत्ता. यदि एवं कथं ‘‘चक्खुविञ्ञेय्यानि रूपानि इट्ठानी’’तिआदिसुत्तपदं (म. नि. १.१६६; २.१५५; ३.५७; सं. नि. ५.३०) नीयतीति आह ‘‘अतिसयेना’’तिआदि.

इन्द्रियबद्धरूपवसेन पाळियं हीनदुकनिद्देसो पवत्तोति दस्सेतुं ‘‘द्वीसुपि हीनपणीतपदेसू’’तिआदिमाह. अवयवयोगे सामिवचनं, न कत्तरीति अधिप्पायो. ‘‘तेसं तेसं सत्तान’’न्ति इन्द्रियबद्धरूपे निद्दिट्ठे कस्मा कम्मजवसेन अत्थो वुत्तो, न चतुसन्ततिवसेनाति आह ‘‘सत्तसन्तान…पे… वुत्त’’न्ति. पधानत्ता हि कम्मजवसेन अत्थं वत्वा सेसेसु ‘‘एवं उतुसमुट्ठानादीसुपी’’ति अट्ठकथायं अतिदेसो कतो. ‘‘तेहि तेहीति एतस्मिं अत्थे’’ति इमिना ‘‘तेसं तेस’’न्ति कत्तरि सामिवचनं आसङ्कति. तथा सति विसये वा सामिवचने लद्धगुणं दस्सेति ‘‘न कम्मजवसेनेवा’’तिआदिना, कम्मजग्गहणञ्चेत्थ उपलक्खणं दट्ठब्बं.

मरियादाभूतन्ति उत्तममरियादाभूतं. तेनेवाह ‘‘यस्स येव मनापा, तस्स तेव परमा’’ति. तेसन्ति कामगुणानं. सभावतोति लक्खणतो.

‘‘एकस्मिंयेव अस्सादनकुज्झनतो’’तिआदिना ‘‘यस्मा तेयेव रूपादयो एको अस्सादेती’’तिआदिकं सुत्तन्तविवरणं इट्ठानिट्ठभावे हेतुभावेन वुत्तन्ति दस्सेति. इट्ठानिट्ठग्गहणं होतीति निब्बाने विय अनिट्ठग्गहणं सञ्ञाविपल्लासेन अञ्ञेसुपि आरम्मणेसु इट्ठानिट्ठाभिनिवेसो होतीति अधिप्पायो.

विभागो नाम असङ्करो, वित्थारो चाति ‘‘विभत्त’’न्ति पदस्स ‘‘ववत्थितं, पकासित’’न्ति च अत्थमाह. अञ्ञेसन्ति अतिअड्ढदलिद्दानं. इदं इट्ठं, अनिट्ठञ्च होतीति एत्थ -सद्देन अनिट्ठं, इट्ठञ्च होतीति अयम्पि अत्थो वुत्तोति वेदितब्बं. अनिट्ठं इट्ठन्ति इट्ठस्स ‘‘अनिट्ठ’’न्ति, अनिट्ठस्स ‘‘इट्ठ’’न्ति गहणे यथासङ्ख्यं योजना. इन्द्रियविकारापत्तिआदिनाति एत्थ आदि-सद्देन पुब्बाभिसङ्खारादिं सङ्गण्हाति. पुरेतरं पवत्तचित्ताभिसङ्खारवसेनापि हि विनाव सञ्ञाविपल्लासं इट्ठं ‘‘अनिट्ठ’’न्ति, अनिट्ठञ्च ‘‘इट्ठ’’न्ति गय्हतीति.

तेन विपाकेनाति तेन कुसलाकुसलविपाकेन. आरम्मणस्स इट्ठानिट्ठतन्ति यत्थ तं उप्पज्जति, तस्स बुद्धरूपादिकस्स गूथादिकस्स च आरम्मणस्स यथाक्कमं इट्ठतं अनिट्ठतञ्च निदस्सेति. विज्जमानेपि सञ्ञाविपल्लासे आरम्मणेन विपाकनियमदस्सनन्ति इट्ठारम्मणे कुसलविपाकोव उप्पज्जति, अनिट्ठारम्मणे अकुसलविपाकोवाति एवं आरम्मणेन विपाकनियमदस्सनं. आरम्मणनियमदस्सनत्थन्ति यं कुसलविपाकस्स आरम्मणं, तं इट्ठं नाम. यं अकुसलविपाकस्स आरम्मणं, तं अनिट्ठं नामाति दस्सनत्थं. आरम्मणेन नियामितो हि विपाको अत्तनो उपकारकस्स आरम्मणस्स नियामको होतीति.

द्वारन्तरे दुक्खस्स पच्चयभूतस्स आरम्मणस्स द्वारन्तरे सुखविपाकुप्पादनतो, द्वारन्तरे सुखस्स पच्चयभूतस्स आरम्मणस्स द्वारन्तरे दुक्खविपाकुप्पादनतो विपाकेन आरम्मणनियमदस्सनेन विपाकवसेन इट्ठानिट्ठता दस्सिताति योजना.

. दुप्परिग्गहट्ठेन कारणभूतेन लक्खणस्स इन्द्रियादिसभावस्स दुप्पटिविज्झता, एवं सुपरिग्गहट्ठेन लक्खणसुप्पटिविज्झता वेदितब्बा. ‘‘दूरे’’ति अवुत्तस्साति लक्खणतो ‘‘दूरे’’ति अकथितस्स. वुत्तम्पीति लक्खणतो ‘‘दूरे’’ति वुत्तम्पि सुखुमरूपं.

‘‘भिन्दमानो’’ति सम्भिन्दमानोति वुत्तं होतीति आह ‘‘मिस्सकं करोन्तो’’ति. यस्मा पन भेदनं विभागकरणम्पि होति, तस्मा दुतियविकप्पे ‘‘भिन्दमानो’’ति पदस्स ‘‘विसुं करोन्तो’’ति अत्थमाह. ततियविकप्पे पन भिन्दमानोति विनासेन्तोति अत्थो. तेनाह ‘‘सन्तिकभावं भिन्दित्वा दूरभावं, दूरभावञ्च भिन्दित्वा सन्तिकभावं करोन्तो’’ति. न हि सक्का सन्तिकस्स तब्भावं अविनासेत्वा दूरभावं कातुं, तथा इतरस्सापि. सन्तिकभावकरणेन न भिन्दति न विनासेति, न च ओकासदूरतो लक्खणतो दूरं विसुं करणेन भिन्दति विभागं करोति, नापि ओकासदूरेन लक्खणतो दूरं वोमिस्सककरणेन भिन्दति सम्भिन्दतीति योजना. ‘‘तिधा अत्थो दट्ठब्बो’’ति सङ्खेपेन वुत्तमत्थं ‘‘न ही’’तिआदिना विवरति. विसुं करोति, वोमिस्सकं करोतीति करोति-सद्दं आनेत्वा सम्बन्धो. ‘‘एत्थापी’’तिआदिना यथा ‘‘ओकासतो दूरमेव भिन्दती’’ति एत्थ ओकासतो दूरस्स ओकासतो सन्तिकभावकरणं अधिप्पेतन्ति विनासनं भेदनं, एवं ‘‘न लक्खणतो दूरं भिन्दती’’ति एत्थापि लक्खणतो दूरस्स लक्खणतो सन्तिकभावाकरणं अभेदनं अविनासनन्ति इममत्थं दस्सेति. वोमिस्सककरणविभागकरणत्थतं सन्धायाह ‘‘भिन्दमानोति एत्थ च अञ्ञथा भेदनं वुत्त’’न्ति. पच्छिमनये विनासनत्थमेव सन्धाय ‘‘भेदनं इध च अञ्ञथा वुत्त’’न्ति अवोच.

रूपक्खन्धनिद्देसवण्णना निट्ठिता.

२. वेदनाक्खन्धनिद्देसवण्णना

. चक्खादयो पसादाति ओळारिकत्तभावपरियापन्ना चक्खुसोतघानजिव्हापसादा, मनोमयत्तभावपरियापन्ना चक्खुसोतप्पसादा च. कायवोहारं अरहन्तीति कायन्तोगधत्ता कायेकदेसत्ता च कायोति वत्तब्बतं अरहन्ति. कायोति हि अत्तभावोपि वुच्चति ‘‘सक्कायदिट्ठी’’तिआदीसु (सं. नि. १.२१; ३.१५५), करजकायोपि ‘‘सो इमम्हा काया अञ्ञं कायं अभिनिम्मिनाती’’तिआदीसु (पटि. म. ३.१४). तब्बत्थुकाति चक्खादिनिस्सिता कायिकाति परियायेन वुत्ता, निप्परियायेन पन चेतसिकाव. यथाह ‘‘यं तस्मिं समये तज्जाचक्खुविञ्ञाणधातुसम्फस्सजं चेतसिकं नेव सातं नासातं चेतोसम्फस्सजं अदुक्खमसुखं वेदयित’’न्तिआदि (ध. स. १५२). ‘‘न हि चक्खादयो कायप्पसादा होन्ती’’ति इमिना कायपसादनिस्सिता वेदना निप्परियायेन कायिकाति दस्सेति. कायिकचेतसिकादिभावेनाति आदि-सद्देन कुसलाकुसलाब्याकतादिभावा सङ्गय्हन्ति. तेनाति सुखादिवेदनेकदेसस्स अद्धासमयवसेन अतीतादिभावाभावेन. केचि पनेत्थ ‘‘हेट्ठा दस्सितनयत्ता पाकटत्ता अद्धावसेन, एकमुहुत्तादिपुब्बण्हादीसु उतुआदिना रूपस्स विय वेदनाय विभागो न गय्हतीति समयवसेन च अतीतादिभेदो न दस्सितो’’ति वदन्ति. सन्तानवसेन पवत्तानम्पि वेदनानं चित्तेन समूहतो गहेतब्बतं सन्धायाह ‘‘वेदनासमुदायो’’ति. तेहीति अद्धासमयवसेन अतीतादिभावेहि. एत्थाति एतस्मिं विभङ्गे. तेति ‘‘वेदनेकदेसा’’ति वुत्ता कायिकचेतसिकादिभावेन भिन्ना सुखादिवेदनाविसेसा. यदि वेदनेकदेसा एत्थ गहिता, खणपरिच्छिन्नाव ते गहेतब्बा, न सन्ततिपरिच्छिन्नाति आह ‘‘एकसन्ततियं पना’’तिआदि. तेसूति सुखादिभेदेसु. भेदोति विसेसो. तस्साति सुखादिविसेसस्स. यथा चेत्थ, एवं ‘‘तंसहिततदुप्पादका’’ति एत्थापि तं-सद्देन सुखादिविसेसो पच्चामट्ठोति वेदितब्बो. सन्तति परिच्छेदिका भवितुं अरहतीति सम्बन्धो. सन्ततिखणवसेनेव परिच्छेदो वुत्तो, न अद्धासमयवसेनाति अधिप्पायो.

‘‘पुब्बन्तापरन्तमज्झगता’’ति निट्ठितहेतुकिच्चा अनिट्ठितपच्चयकिच्चाति वुत्ता, तं पन अतिक्कन्तहेतुपच्चयकिच्चन्ति एवं वुत्तस्स नयस्स उपलक्खणन्ति आह ‘‘पुब्बन्तापरन्तमज्झगताति एतेन हेतुपच्चयकिच्चवसेन वुत्तनयं दस्सेती’’ति. एत्थ कुसलाकुसलकिरियवेदनानं रूपस्स विय, विपाकानं विय च अयं नाम जनकहेतूति निप्परियायेन न सक्का वत्तुं, परियायेन पन अनन्तरपच्चयभूतो हेतूति वत्तब्बो.

११. सन्तापनकिच्चन्ति परिडहनकिच्चं. जातिआदिसङ्करन्ति जातिसभावपुग्गललोकियलोकुत्तरतो सङ्करं सम्भेदं अकत्वा. समानजातियन्ति एकजातियं. सुखतो तज्जातिया अदुक्खमसुखा पणीताति योजेतब्बाति सम्बन्धो. समानभेदेति भूमन्तरादिसमानविभागे. उपब्रूहितानं धातूनन्ति उळाररूपसमुट्ठापनेन पणीतानं रूपधम्मानं. विबाधितानन्ति निप्पीळितानं मिलापितानं. उभयन्ति सुखादिद्वयं. एत्थ च खोभना, आलुळना च कायिकसुखस्स वसेन वेदितब्बा. अभिसन्दना झानसुखस्स. मदयना कामसुखस्स. तथा छादना. आसिञ्चना सब्बस्स. छादना आसिञ्चना वा सब्बस्स वसेन वेदितब्बा.

सभावादिभेदेन चाति सभावपुग्गललोकियादिभेदेन च. एकन्तपणीते लोकुत्तरे हीनपणीतानं पटिपदानं वसेन हीनपणीतता. एकन्तहीने अकुसले छन्दादिवसेन हीनपणीतता, ओळारिकसुखुमता च. तथा हि वुत्तं अट्ठकथायं ‘‘या ओळारिका, सा हीना. या सुखुमा, सा पणीता’’ति (विभ. अट्ठ. ११). अकुसलादीसु दोससहगतादिअन्तरभेदवसेन उपादायुपादाय ओळारिकसुखुमता तंतंवापनवसेन वुच्चति, न कुसलाकुसलादिवसेनाति आह ‘‘तंतंवापनवसेन कथनेपि परिवत्तनं नत्थी’’ति. दोसुस्सन्नतायाति किलेसाधिकताय. तथाति दोसुस्सन्नताय. कथं पन कुसलेसु दोसुस्सन्नता? उपनिस्सयवसेन, किलेसाधिकेहि सन्ताने पवत्तमाना कुसला धम्मा किलेसेहि सम्बाधप्पत्तिया तिणादीहि सम्बाधप्पत्तानि विय सस्सानि विपुलफलउळारफला न होन्तीति. तथाति मन्ददोसताय. कुसलानं मन्ददोसतापि वुत्तनयानुसारेन वेदितब्बा. ओळारिकसुखुमनिकन्तीति एत्थ अन्तोगधविसेसं निकन्तिया ओळारिकसुखुमतासामञ्ञं वुत्तं. यथा हेत्थ ओळारिकसामञ्ञेन ओळारिकोळारिकतरोळारिकतमा निकन्तियो गय्हन्ति, तथा सुखुमसुखुमतरसुखुमतमा सुखुमतासामञ्ञेन गय्हन्तीति. सुखुमतमनिकन्तिवत्थुन्ति चेत्थ याव भवग्गं विपस्सनाञाणञ्च वेदितब्बं.

१३. यदि सियाति यदि असम्पयोगो विसंसट्ठो सिया.

सन्तिकतो अकुसलतोति अकुसलभावेन सन्तिकतो लोभसहगतादिअकुसलवेदयिततो. अकुसलाति दोससहगतादिअकुसलवेदना दूरेति यथा उद्धरीयति. ततो दूरतो कुसलतोति ततो अकुसलतो दूरतो कामावचरादिकुसलवेदयिततो कुसला कामावचरादिकुसलवेदना. ‘‘न सक्का’’ति वुत्तं उद्धरितुं असक्कुणेय्यतं ‘‘तथा हि सती’’तिआदिना विवरति. तस्माति यस्मा दूरतो सन्तिकुद्धरणं वुत्तनयेन सन्तिकतो सन्तिकुद्धरणमेव होति, तथा सति अत्थविसेसो न होति, उपादायुपादाय दूरसन्तिकता इध वुच्चति. तस्मा सन्तिकतो सन्तिकुद्धरणञ्च न सक्का कातुं अत्थविसेसाभावतो, अनधिप्पेतत्ता चाति अधिप्पायो.

ननु च अतिसयवचनिच्छावसेन अत्थेव अत्थविसेसोति चोदनं मनसि कत्वा आह ‘‘दूरदूरतरताय विय सन्तिकसन्तिकतरताय च अनधिप्पेतत्ता’’ति. याति अकुसलवेदना. ततोति कुसलवेदयिततो. इध वुत्तस्स दूरस्साति इमस्मिं वेदनाक्खन्धविभङ्गे ‘‘अकुसला वेदना कुसलाब्याकताहि वेदनाहि दूरे’’तिआदिना (विभ. १३) वुत्तस्स दूरस्स. दूरतो अच्चन्तविसभागत्ताति यतो यं ‘‘दूरे’’ति वुत्तं, ततो अच्चन्तविसदिसत्ता तस्स वसेन दूरे सन्तिकं नत्थीति न सक्का दूरतो सन्तिकं उद्धरितुं. अयञ्हेत्थ अधिप्पायो – हेट्ठा या वेदना याय वेदनाय दूरेति वुत्ता, सा एव तस्सा केनचिपि परियायेन सन्तिकेति न उद्धरितब्बाति. सन्तिकेति वुत्तवेदनंयेव सन्धाय वदति. भिन्नेति लोभसहगतादिवसेन विभत्ते. तत्थेवाति ‘‘सन्तिके’’ति वुत्तअत्थे एव. इदं वुत्तं होति – ‘‘अकुसला वेदना अकुसलाय वेदनाय सन्तिके’’ति एवं वुत्तअकुसलाय वेदनायमेव लोभसहगतादिवसेन विभत्ताय दूरभावोपि लब्भति. एवं सेसेसुपीति.

यदि सन्तिकतो दूरं लब्भति, यदग्गेन दूरं लब्भति, तदग्गेन दूरतो सन्तिकं उद्धरियेय्याति चोदनं मनसि कत्वा आह ‘‘उपादायुपादाय दूरतो च सन्तिकं न सक्का उद्धरितु’’न्तिआदि. तस्सत्थो – यं सन्तिकतो दूरं लब्भति, यदिपि तं विसभागट्ठेन लब्भति, तथापि यं तत्थ सन्तिकं लब्भति, तं सभागट्ठेनेव लब्भतीति सन्तिकतोव सन्तिकं उद्धटं सियाति. तस्माति यस्मा विसभागट्ठेन दूरता, सभागट्ठेन च सन्तिकता इच्छिता, तस्मा. लोभसहगताय दोससहगता विसभागताय दूरे समाना कथं सन्तिके भवेय्याति अधिप्पायो. ननु तासं अकुसलसभागता लब्भतेवाति तत्थ उत्तरमाह ‘‘विसभागता’’तिआदि. तत्थ भेदं अग्गहेत्वा न पवत्ततीति भेदं विसेसं असदिसतं गहेत्वा एव पवत्तति विसभागता. दूरतायाति इधाधिप्पेताय दूरताय सभागस्स अब्यापकत्ता दूरतो सन्तिकुद्धरणं न सक्का कातुं. सति हि सभागब्यापकत्ते सिया सन्तिकताति दूरतो सन्तिकुद्धरणं सक्का कातुन्ति अधिप्पायो. ‘‘न ही’’तिआदिना तमेवत्थं पाकटं करोति. सभागताति सामञ्ञं. भेदन्ति विसेसं. अन्तोगधं कत्वावाति अभिब्यापेत्वाव. विसभागब्यापकत्ता सन्तिकतायाति इधाधिप्पेतविसभागं ब्यापेत्वा पवत्तनतो हेट्ठा वुत्तसन्तिकताय सन्तिकतो दूरुद्धरणं सक्का कातुं. तमेवत्थं ‘‘अकुसलता ही’’तिआदिना पाकटं करोति.

वेदनाक्खन्धनिद्देसवण्णना निट्ठिता.

३. सञ्ञाक्खन्धनिद्देसवण्णना

१७. तस्सापीति सञ्ञायपि. तब्बत्थुकत्ताति चक्खुवत्थुकत्ता. पटिघविञ्ञेय्योति यथावुत्तपटिघतो विजानितब्बो पटिघवसेन गहेतब्बो. उत्तरपदलोपं कत्वाति पुरिमपदे उत्तरपदलोपं कत्वा.

विञ्ञेय्यभावे, न उप्पत्तियन्ति अधिप्पायो. वचनन्ति सद्दो, नामन्ति अत्थो. वचनाधीनाति गहेतब्बतं पति सद्दाधीना, नामायत्तगहणाति अत्थो. यदेत्थ वत्तब्बं, तं नामरूपदुके (ध. स. मूलटी. १०१-१०८) वुत्तमेव. अधिवचनं पञ्ञत्तिपकासकं ञापकं एतेसं अत्थीति अधिवचना यथा अरिससोति. ततोजोति अधिवचनसङ्खाततो अरूपक्खन्धतो जातो. अरूपक्खन्धपरियापन्नत्ता फस्सेपि यथावुत्तो अत्थो सम्भवतीति दस्सेतुं ‘‘सम्फस्सोयेव वा’’तिआदिमाह. न केवलं मनोद्वारिकफस्से एव, अथ खो पञ्चद्वारिकफस्सेपि ‘‘विञ्ञेय्यभावे वचनं अधिकिच्च पवत्ता अधिवचना’’तिआदिवुत्तप्पकारो अत्थो सम्भवति. इतीति तस्मा. तेन परियायेनाति मनोसम्फस्सजपरियायेन. ततोजापीति पञ्चद्वारिकफस्सजातापि. अञ्ञप्पकारासम्भवतोति पटिघसम्फस्सजपरियायस्स असम्भवतो. आवेणिकं पटिघसम्फस्सजता. पकारन्तरं अधिवचनसम्फस्सजता.

यदि एवन्ति यदि पञ्चद्वारिकफस्सेहि उप्पन्नसञ्ञा परियायतो निप्परियायतो च ‘‘अधिवचनसम्फस्सजा’’ति वुच्चन्ति, एवं चत्तारोपि अरूपिनो खन्धा एवं वत्तुं युत्ता. एवं सन्ते सञ्ञाव कस्मा ‘‘अधिवचनसम्फस्सजा’’ति वुत्ताति आह ‘‘तिण्णं खन्धान’’न्तिआदि. तत्थ तिण्णं खन्धानन्ति वेदनासङ्खारविञ्ञाणक्खन्धानं. अत्थवसेनाति ‘‘वचनं अधिकिच्च पवत्ता अधिवचना’’तिआदिना वुत्तअत्थवसेन अन्वत्थतावसेन. अत्तनो पत्तम्पि नामन्ति ‘‘अधिवचनसम्फस्सजा’’ति एवं अत्तनो अनुप्पत्तम्पि नामं. धम्माभिलापोति सभावनिरुत्ति. पुब्बे चतुन्नं अरूपक्खन्धानं साधारणोपि अधिवचनसम्फस्सजवोहारो रुळ्हिवसेन सञ्ञाय एव पवत्तोति वत्वा इदानि सो तदञ्ञारूपक्खन्धसाधारणो सञ्ञाय निवेसितोति दस्सेतुं ‘‘अथ वा’’तिआदिमाह. रज्जित्वा ओलोकनादीसूति एत्थ आदि-सद्देन कुज्झित्वा ओलोकनादि विय रज्जित्वा सवनादिपि सङ्गय्हतीति वेदितब्बं, तथासोतावधानादिनोपि रत्ततादिविजानननिमित्ततासम्भवतो. चक्खुसम्फस्सजासञ्ञाय पन पाकटभावं निदस्सनवसेन दस्सेतुं ‘‘ओलोकनं चक्खुविञ्ञाणविसयसमागमे’’तिआदिमाह.

ओलोकनस्स अपाकटभावे रत्ततादिविजाननं न होति, पाकटभावे च होतीति आह ‘‘पसादवत्थुका एवा’’ति. ‘‘अञ्ञं चिन्तेन्त’’न्ति यं पुब्बे तेन कथितं, कायेन वा पकासितं, ततो अञ्ञं किञ्चि अत्थं चिन्तेन्तं. तेनेवाह ‘‘ञात’’न्ति.

सञ्ञाक्खन्धनिद्देसवण्णना निट्ठिता.

४. सङ्खारक्खन्धनिद्देसवण्णना

२०. ‘‘हेट्ठिमकोटियाति एत्था’’ति इदं पठमं ‘‘हेट्ठिमकोटिया’’ति वचनं सन्धाय वुत्तं. तस्स हि भुम्मवसेन अत्थो गहेतब्बो. तेनाह ‘‘तत्थ हि पधानं दस्सित’’न्ति. हेट्ठिमकोटियाव पधानं दस्सितन्ति इममत्थं गहेत्वा ‘‘यदि एव’’न्तिआदिना चोदेति. इतरो ‘‘हेट्ठिमकोटिया पधानमेव दस्सित’’न्ति एवमेत्थ नियमो गहेतब्बोति दस्सेन्तो ‘‘उपरिमकोटिगतभावेना’’तिआदिना तं परिहरति. पधानस्सेव दस्सनं. पधाने हि दस्सिते अप्पधानम्पि अत्थतो दस्सितमेव होतीति. तेनाह अट्ठकथायं ‘‘तंसम्पयुत्तसङ्खारा पन ताय गहिताय गहिताव होन्ती’’ति. यं हेट्ठिमकोटियं लब्भति, तं उपरिमकोटियम्पि लब्भति एवाति आह ‘‘हेट्ठिमकोटि हि सब्बब्यापिका’’ति. दुतिये करणनिद्देसतं दस्सेतुं ‘‘आगताति सम्बन्धो’’ति आह. आगमनकिरिया हि हेट्ठिमकोटिया करणभावेन तत्थ वुत्ताति. यथा च आगमनकिरियाय, एवं वचनकिरियायपि हेट्ठिमकोटिया करणभावो सम्भवतीति दस्सेतुं ‘‘पुरिमेपि वा’’तिआदिमाह. ‘‘एकूनपञ्ञासप्पभेदे’’ति इदं लोकियचित्तुप्पादे पाळिआगतानं सङ्खारक्खन्धधम्मानं उपरिमकोटिं सन्धाय वुत्तं. येवापनकधम्मेहि सद्धिं उपरिमकोटिया गय्हमानाय ‘‘तेपञ्ञासा’’ति वत्तब्बं सिया, लोकुत्तरचित्तुप्पादवसेन पन ‘‘सत्तपञ्ञासा’’ति.

सङ्खारक्खन्धनिद्देसवण्णना निट्ठिता.

पकिण्णककथावण्णना

समुग्गम-पदस्स तत्वतो परियायतो च अत्थं दस्सेति ‘‘सञ्जातियं आदिउप्पत्तिय’’न्ति. भेदतो पन समायोगे उग्गमनन्ति. तत्थ केन समायोगे, कुतो, कथञ्च उग्गमनन्ति विचारणायं आह ‘‘तंतंपच्चयसमायोगे’’तिआदि. तत्थेवाति पञ्चवोकारभवे एव. तत्थ हि पञ्चक्खन्धा परिपुण्णा समुग्गच्छन्ति. यथाधिगतानं अधिगतप्पकारानं, पटिसन्धिकानन्ति अत्थो. ओपपातिकसमुग्गमेनेव चेत्थ संसेदजसमुग्गमोपि गहितोति दट्ठब्बो पञ्चक्खन्धपरियापन्नानं तदा उप्पज्जनारहानं उप्पज्जनतो. तत्थ संसेदजा उप्पज्जित्वा वड्ढन्ति, इतरे न वड्ढन्तीति इदमेतेसं नानाकरणं. सुखुमजातियलोमा एव किर केचि एळका हिमवन्ते विज्जन्ति, तेसं लोमं सन्धाय ‘‘जातिमन्तएळकलोम’’न्ति वुत्तं अतिसुखुमत्ता तेसं लोमानं. केचि पन ‘‘अजपाकतिकेळकादीहि सङ्कररहितानं तेसं एळकविसेसानं निब्बत्तेळकस्स लोमं जातिउण्णा, तम्पि तङ्खणनिब्बत्तस्सा’’ति वदन्ति. गब्भं फालेत्वा गहितस्साति अपरे. एवंसण्ठानन्ति जातिउण्णंसुनो पग्घरित्वा अग्गे ठिततेलबिन्दुसण्ठानं. वण्णप्पटिभागोति रूपपटिच्छन्नो सण्ठानपटिच्छन्नो च.

सन्ततिमूलानीति तस्मिं भवे रूपसन्ततिया मूलभूतानि. अनेकिन्द्रियसमाहारभावतोति यथारहं चक्खादिअनेकिन्द्रियसङ्घातभावतो. पधानङ्गन्ति उत्तमङ्गं सिरो.

न तस्स तस्स खन्धस्स परिपुण्णतं, तंतंखन्धेकदेसस्सेव वुत्तत्ताति अधिप्पायो. कामावचरानन्ति कामावचरसत्तानं. परिहीनायतनस्साति परिहीनस्स चक्खादिआयतनस्स वसेन. तत्थ दुग्गतियं अन्धस्स चक्खुदसकवसेन, बधिरस्स सोतदसकवसेन, अन्धबधिरस्स उभयवसेन सन्ततिसीसहानि वेदितब्बा. नपुंसकस्स पन भावहानि वुत्ता एव. तथा अन्धबधिराघानकस्स चक्खुसोतघानवसेन. तं पन धम्महदयविभङ्गपाळिया विरुज्झति. तं परतो आवि भविस्सति. रूपावचरानं पन चक्खुसोतवत्थुजीवितवसेन चत्तारि सन्ततिसीसानीति इतरेसं वसेन सन्ततिसीसहानि वेदितब्बा.

तेसन्ति पञ्चन्नं खन्धानं. वत्थुभावेनाति विचारणाय अधिट्ठानभावेन. पटिसन्धियं उप्पन्ना पवत्ता पञ्चक्खन्धाति पटिसन्धिक्खणे पवत्तिक्खणे च पञ्चक्खन्धे दस्सेति. भुम्मनिद्देसोति ‘‘पञ्चसु खन्धेसू’’ति अयं भुम्मनिद्देसो. अञ्ञथाति निद्धारणे अनधिप्पेते. ‘‘भावेनभावलक्खणत्थे’’ति इदं विसयादिअत्थानं इधासम्भवतो वुत्तं. उभयन्ति रूपारूपं. रूपारूपसन्ततिन्ति रूपसमुट्ठापकं रूपसन्ततिं अरूपसन्ततिञ्च. ‘‘वत्थु उप्पादक्खणे दुब्बलं होती’’ति इदं न पटिसन्धिक्खणं एव, नापि वत्थुरूपं एव सन्धाय वुत्तन्ति दस्सेन्तो आह ‘‘सब्बरूपानं उप्पादक्खणे दुब्बलतं सन्धाय वुत्त’’न्ति. ‘‘तदा ही’’तिआदि यथावुत्तस्स अत्थस्स कारणवचनं. तत्थ न्ति रूपं. ‘‘कम्मक्खित्तत्ता’’ति इदं न कम्मजतामत्तं सन्धाय वुत्तं, अथ खो कम्मजस्स पठमुप्पत्तियं अपतिट्ठिततं सन्धायाति दस्सेन्तो ‘‘सतिपी’’तिआदिमाह. ततो परन्ति ततो पटिसन्धितो परं. सदिससन्ताने यथा पतिट्ठितं, न तथा विसदिससन्तानेति आह ‘‘समानसन्ततिय’’न्ति.

अङ्गभावन्ति कारणभावं. तेनेवाह ‘‘सहायभाव’’न्ति. तेसं धम्मानन्ति येहि सद्धिं उप्पन्नं, तेसं पटिसन्धियं चित्तचेतसिकधम्मानं. तदाति ठितिक्खणे भङ्गक्खणे च रूपुप्पादनमेव नत्थि. अनन्तरादिपच्चयलाभेन उप्पादक्खणे एव चित्तस्स बलवभावो, न इतरत्र. तेनाह ‘‘यदा च रूपुप्पादनं, तदा उप्पादक्खणे’’ति.

येहाकारेहीति आहारिन्द्रियपच्चयादिआकारेहि. यथासम्भवं पच्चया होन्तीति फस्सादयो आहारादिवसेन यथारहं पच्चया होन्ति. वुत्तञ्हेतं पट्ठाने ‘‘पटिसन्धिक्खणे विपाकाब्याकता आहारा सम्पयुत्तकानं खन्धानं, कटत्ता च रूपानं आहारपच्चयेन पच्चयो’’तिआदि (पट्ठा. १.१.४२९).

चुतिचित्तेन सद्धिं उप्पज्जमानं, चुतिचित्तेन वा कारणभूतेन उप्पज्जमानं. ततो पुरिमतरेहि उप्पज्जमानं वियाति यथा चुतिचित्ततो आसन्नेहि पुरिमतरेहि उप्पज्जमानं रूपं भवन्तरे न उप्पज्जति, एवं चुतिचित्तेन उप्पज्जमानम्पि अनुपच्छिन्नेपि वट्टमूलेति अकारणं वट्टमूलावूपसमो चुतिचित्तस्स रूपुप्पादनेति दस्सेति.

अरूपस्साति आरुप्पस्स.

उतुनाति पटिसन्धिचित्तस्स ठितिक्खणे उप्पन्नेन उतुना. समुट्ठिते रूपेति पटिसन्धिचित्तस्स भङ्गक्खणे रूपे समुट्ठिते पटिसन्धिअनन्तरं पठमभवङ्गचित्तं रूपं समुट्ठापेति. उप्पादनिरोधक्खणाति यथावुत्तेसु सोळससु चित्तेसु आदिचित्तस्स उप्पादक्खणो, सोळसमचित्तस्स निरोधक्खणो चाति वदन्ति, रूपस्सेव पन उप्पादनिरोधक्खणा वेदितब्बा.

धरमानक्खणे एवाति तस्स उतुनो विज्जमानक्खणे एव यदि गहिता, ‘‘सोळसचित्तक्खणायुकं रूप’’न्ति वुत्तं होति सोळसहेव चित्तेहि तस्स धरमानताय परिच्छिन्नत्ता. उप्पादक्खणं अग्गहेत्वाति उतुनो धरमानक्खणे उप्पादक्खणं अग्गहेत्वा निरोधक्खणो अथ गहितो, ‘‘सत्तरसचित्तक्खणायुकं रूप’’न्ति वुत्तं होति उप्पादक्खणसहितेन च एकस्स चित्तक्खणस्स गहितत्ता. ‘‘अधिकसोळसचित्तक्खणायुक’’न्ति वुत्तं होति निरोधक्खणस्स बहिकतत्ता.

एवं उप्पादनिरोधक्खणेसु गहितेसु अग्गहितेसु च सोळससत्तरसचित्तक्खणायुकता, ततो अधिकचित्तक्खणायुकता च सियाति दस्सेत्वा इदानि तत्थ ठितपक्खं दस्सेन्तो ‘‘यस्मा पना’’तिआदिमाह. तत्थ तस्स धरमानक्खणे उप्पन्नेसूति तस्स उतुनो धरमानक्खणे उप्पन्नेसु सोळससु चित्तेसु पटिसन्धिपि यस्मा गहिता, तस्मा उतुनो उप्पादक्खणो धरमानक्खणे गहितोति निरोधक्खणे अग्गहिते ‘‘रूपे धरन्तेयेव सोळस चित्तानि उप्पज्जित्वा निरुज्झन्ति, तं पन सत्तरसमेन चित्तेन सद्धिं निरुज्झती’’ति (विभ. अट्ठ. २६ पकिण्णककथा) एवं अट्ठकथायं वक्खमाना अधिकसोळसचित्तक्खणायुकता अधिप्पेता. गहिते वा निरोधक्खणे सोळसचित्तक्खणायुकता अधिप्पेताति सम्बन्धो. एत्थ च ‘‘अधिकसोळसचित्तक्खणायुकता’’ति इदं पटिसन्धिचित्तस्स उप्पादक्खणो गहितोति कत्वा वुत्तं. यस्मा पन पटिच्चसमुप्पादविभङ्गवण्णनायं ‘‘द्वे भवङ्गानि, आवज्जनं, दस्सनं, सम्पटिच्छनं, सन्तीरणं, वोट्ठब्बनं, पञ्च जवनानि, द्वे तदारम्मणानि, एकं चुतिचित्तन्ति पञ्चदस चित्तक्खणा अतीता होन्ति, अथावसेसएकचित्तक्खणायुके’’ति (विभ. अट्ठ. २२७), तथा तदारम्मणपरियोसानानि, ‘‘एकं चुतिचित्तं, तदवसाने तस्मिञ्ञेव एकचित्तक्खणट्ठितिके आरम्मणे पटिसन्धिचित्तं उप्पज्जती’’ति (विभ. अट्ठ. २२७) च वक्खति. तस्मा रूपस्स सोळसचित्तक्खणायुकतायपि अत्थसिद्धि होतियेव. तेनाह ‘‘सोळसचित्तक्खणायुकता अधिप्पेता’’ति. तथापि उप्पज्जित्वा भवङ्गचलनस्स पच्चयो होति, न उप्पज्जमानमेवाति सत्तरसचित्तक्खणायुकता वेदितब्बा.

ओजाय सभावसुखुमता उपादारूपभावतो. एत्थ च मातरा अज्झोहटा ओजा बाहिरब्भञ्जनं विय गब्भमल्लिना तस्मिं सन्ताने ओजट्ठमकरूपुप्पत्तिया पच्चयो होति. आहारसमुट्ठानरूपपवेणिया ओजाय विय सेसतिसन्ततिओजाय रूपुप्पादनन्ति उदरिये ओजा रूपं न समुट्ठापेति उतुसमुट्ठानभावतो, उपादिन्नकट्ठाने एव पन समुट्ठापेति, रसहरणीहि गन्त्वा कायानुसटन्ति वेदितब्बं.

चित्तञ्चेवाति एत्थ च-सद्देन पटियोगीनं कम्ममेव समुच्चिनोति, न चित्तेन सम्पयुत्तधम्मेति कत्वा आह ‘‘चित्तस्स पुब्बङ्गमताय वुत्त’’न्ति. ‘‘चित्तुप्पादं गण्हाति ‘चित्तं उप्पन्नं होती’तिआदीसु (ध. स. १) विय, न कम्मचेतनं विय एकधम्ममेवा’’ति वुत्ते ‘‘यथा चित्तसमुट्ठानरूपस्स हेतुआदयो चित्तसम्पयुत्तधम्मापि समुट्ठापकाव, एवं कम्मसमुट्ठानरूपस्स कम्मसम्पयुत्तापी’’ति चोदनं समुट्ठापेत्वा तस्स परिहारं वत्तुं ‘‘कम्मसमुट्ठानञ्चा’’तिआदिमाह.

रूपस्साति रूपक्खणस्स, रूपस्स वा अद्धुनो. नयदस्सनमत्तं दट्ठब्बं पटिसन्धिक्खणे एव रूपारूपधम्मानं एकक्खणे पातुभावोति इमस्स अत्थस्स अनधिप्पेतत्ता. तेनेवाह ‘‘ततो परम्पि रूपारूपानं सहुप्पत्तिसब्भावतो’’ति. यथा च ‘‘पटिसन्धिक्खणे एवा’’ति नियमो न गहेतब्बो, एवं ‘‘एकक्खणे एव पातुभावो’’तिपि नियमो न गहेतब्बोति दस्सेन्तो ‘‘न पनेत’’न्तिआदिमाह. तंदीपनत्थमेवाति असमानकालतादीपनत्थमेव, न सहुप्पाददीपनत्थं. अद्धानपरिच्छेदकथा हि अयन्ति.

यदि एवन्ति यथा फलपत्तानि, एवं रूपारूपधम्मा यदि दन्धलहुपरिवत्तिनो. असमानद्धत्ताति अतुल्यकालत्ता. निच्छिद्देसूति निब्बिवरेसु. तेन निरन्तरप्पवत्तिं एव विभावेति. अयन्ति अद्धानपरिच्छेदकथा. चित्तजरूपादीनं न तथा निरन्तरभावेन पवत्ति, यथा कम्मजरूपानन्ति आह ‘‘कम्मजरूपप्पवत्तिं सन्धाया’’ति. कम्मजरूपानं वा इतरेसं मूलभावतो पधानन्ति ‘‘कम्मजरूपप्पवत्तिं सन्धाया’’ति वुत्तं. अचित्तुप्पादकत्ता अब्याबज्झताय निरोधसमापत्तिया निब्बानपटिभागता वेदितब्बा. पदे पदं अक्कमित्वाति लकुण्डकपादताय अत्तनो अक्कन्तपदसमीपे पदं निक्खिपित्वा. यो हि सीघपदविक्कमो लकुण्डकपादो, सो इधाधिप्पेतोति आह ‘‘लहुं लहुं अक्कमित्वाति अत्थो’’ति. सहेव निरुज्झन्तीति रूपं कम्मजमिधाधिप्पेतन्ति कत्वा वुत्तं. उतुजं पन चुतितो उद्धम्पि पवत्तति एव. पुब्बे वुत्तन्ति ‘‘रूपस्स सत्तरसचित्तक्खणा, अरूपस्स ततो एकभागो’’ति (विभ. मूलटी. २० पकिण्णककथावण्णना) एवं वुत्तं अद्धानप्पकारं.

एकुप्पादतोति समानुप्पादतो. समानत्थो हि अयं एक-सद्दो. एको दट्ठब्बाकारोति एको ञातपरिञ्ञाय पस्सितब्बाकारो. एवञ्हि सोळसाकारा सियुं, इतरथा वीसति, ततो अधिका वा एते आकारा भवेय्युं. तस्साति पच्छिमकम्मजस्स. हेट्ठा सोळसकेति परियोसानसोळसकस्स अनन्तरातीतसोळसके. पच्छिमस्साति तत्थ पच्छिमचित्तस्स. नानानिरोधभावं विय एकुप्पादभावम्पि पच्छिमकम्मजस्स ठपने कारणं अनिच्छन्तो ‘‘यदि पना’’ति सासङ्कं वदति. ‘‘सब्बम्पी’’तिआदिना तत्थ अतिप्पसङ्गं दस्सेति. वज्जेतब्बं नानुप्पादं एकनिरोधं. गहेतब्बं एकुप्पादनानानिरोधं. उभयम्पि तदा नत्थि अनुप्पज्जनतो. तेनेवाह ‘‘कम्मजरूपस्स अनुप्पत्तितो’’ति. ततो पुब्बेति पच्छिमकम्मजरूपुप्पज्जनतो ओरं. अञ्ञस्साति यस्स चित्तस्स उप्पादक्खणे उप्पन्नं, ततो अञ्ञस्स चित्तस्स. ठितिक्खणे उप्पन्नस्स एकुप्पादता, भङ्गक्खणे उप्पन्नस्स नानानिरोधता च नत्थीति आह ‘‘ठितिभङ्गक्खणेसु उप्पन्नरूपानि वज्जेत्वा’’ति. तेनाति रूपेन. ‘‘सङ्खलिकस्स विय सम्बन्धो’’ति एतेन अविच्छिन्नसम्बन्धो इध ‘‘पवेणी’’ति अधिप्पेतोति दस्सेति. अञ्ञथाति विच्छिज्जमानम्पि गहेत्वा ‘‘पवेणी’’ति वुच्चमाने. न हि रूपधम्मानं अरूपधम्मानं विय अनन्तरपच्चयभावो अत्थीति रूपधम्मानं भङ्गक्खणे उप्पन्नरूपधम्मे अग्गहेत्वा ‘‘अट्ठचत्तालीसा’’ति वुत्तं. तेसं पन गहणे एकूनपञ्ञासाव सियाति आह ‘‘एकूनपञ्ञासकम्मजियवचनं कत्तब्बं सिया’’ति.

सुदीपनत्ताति सुखदीपनत्ता, नयदस्सनभावेन वा सुट्ठु दीपनत्ता. तेनेवाह ‘‘एतेन हि नयेना’’तिआदि. तत्थ न्ति रूपं. तेनाति रूपेन. उभयत्थाति पच्छिमकम्मजरूपप्पवत्तियं, ततो पुब्बे च. अञ्ञस्साति एकस्स चित्तस्स ठितिक्खणे उप्पज्जित्वा ततो अञ्ञस्स चित्तस्स. तस्साति रूपस्स. एत्थ च पच्छिमकम्मजरूपप्पवत्तियं निरुज्झनकन्ति वुत्तं ततो पुरेतरप्पवत्तं रूपं वेदितब्बं. चतुसन्ततिकरूपेनातिआदि यथावुत्तसङ्गहगमनदस्सनं. एत्थाति एतस्मिं नानुप्पादेकनिरोधतादीपने. ठितिक्खणेति अरूपस्स रूपस्स च ठितिक्खणे उप्पन्नस्स रूपस्स च अरूपस्स च दस्सितत्ता. अदस्सितस्साति यथा एव एत्थ, एवं तत्थ विभजित्वा अदस्सितस्स. कस्मा पनेत्थ पच्छिमकम्मजेन दीपनायं समतिंसकम्मजरूपग्गहणं कतन्ति आह ‘‘समतिंस…पे… योजित’’न्ति. ततो कम्मतो जाता तंकम्मजा, तेसु. सङ्खरोतीति सङ्खारो, जीवितञ्च तं सङ्खारो चाति जीवितसङ्खारो, आयु. जीवितेन सङ्खरीयन्तीति जीवितसङ्खारा, उस्मादयो.

अञ्ञस्स उप्पादक्खणेति यस्स चित्तस्स उप्पादक्खणे उप्पन्नं रूपं अञ्ञस्स ततो सत्तरसमस्स उप्पादक्खणे, ठितिक्खणे उप्पन्नं अञ्ञस्स ठितिक्खणेति सम्बन्धो. ‘‘वुत्तन्ति अधिप्पायो’’ति इदं पाळिया विरुज्झन्तम्पि अट्ठकथायं आगतभावदस्सनत्थं वुत्तन्ति अयमेत्थ अधिप्पायोति अत्थो. कस्माति चित्तसमुट्ठानरूपं सन्धाय पाळि पवत्ता, अट्ठकथायं पन कम्मजरूपन्ति सा ताय केन कारणेन विरुज्झतीति आह ‘‘चतु…पे… भवितब्बत्ता’’ति, निप्फन्नस्साति अधिप्पायो. तेनाह अट्ठकथायं ‘‘यो चायं चित्तसमुट्ठानस्स…पे… कम्मादिसमुट्ठानस्सापि अयमेव खणनियमो’’ति (विभ. अट्ठ. २६ पकिण्णककथा). एतेहीति यथानीतो यमकपाठो, ‘‘कायसङ्खारो चित्तसमुट्ठानो’’तिआदिको अट्ठकथापदेसोति एतेहि. नत्थियेव एकुप्पादएकनिरोधदीपनतोति अधिप्पायो. तेन हि वुत्तं ‘‘येन चित्तेन सद्धिं उप्पज्जति, ततो पट्ठाय सत्तरसमेन सद्धिं निरुज्झती’’तिआदि.

पुन ‘‘एतेही’’ति इमिना एकुप्पादनानानिरोधनानुप्पादएकनिरोधदीपनवसेन पवत्ता अट्ठकथापदेसा गहिताति वेदितब्बं, उभयत्थापि वा एतेहि आचरियेहीति अत्थो. ततियो भागो, तेन अधिका सोळसचित्तक्खणायुकता ततिय…पे… युकता वुत्ताति सम्बन्धो. ततिय भागोति च उप्पादट्ठितिक्खणे उपादाय भङ्गक्खणो अधिप्पेतो. यस्मिं एकादस चित्तक्खणा अतीता, अवसेसपञ्चचित्तक्खणायुके, यस्मिं पञ्चदस चित्तक्खणा अतीता, अवसेसएकचित्तक्खणायुके तस्मिंयेव आरम्मणेति योजेतब्बं. उभयञ्चेतं यथाक्कमं मनोद्वारे पञ्चद्वारे च आपाथगतं वेदितब्बं. न खो पनेवं सक्का विञ्ञातुं एकचित्तक्खणातीतं आरम्मणं सन्धाय पटिच्चसमुप्पादविभङ्गट्ठकथायं (विभ. अट्ठ. २२७) तथा वुत्तन्ति दस्सेन्तो ‘‘न हि सक्का’’तिआदिमाह. पञ्चदसाति अतिरेकपञ्चदस चित्तक्खणा अतीताति सम्बन्धो. ‘‘तस्मा’’तिआदिना यत्थ खणेकदेसं अग्गहितन्ति न सक्का वत्तुं, तमेव दस्सेति. एवं ताव न रूपं सत्तरसचित्तक्खणायुकं, नापि ततियभागाधिकसोळसचित्तक्खणायुकं, अथ खो सोळसचित्तक्खणायुकमेवाति दस्सितं होति.

कस्मा पनेत्थ रूपमेव समानेपि अनिच्चसङ्खतादिभावे चिरायुकं जातन्ति? दन्धपरिवत्तिभावतो. अरूपधम्मा हि सारम्मणा चित्तपुब्बङ्गमा, ते यथाबलं अत्तनो आरम्मणविभावनवसेन पवत्तन्तीति तदत्थनिप्फत्तिसमनन्तरमेव निरुज्झनतो लहुपरिवत्तिनो. तेनाह भगवा, ‘‘नाहं, भिक्खवे, अञ्ञं एकधम्मम्पि समनुपस्सामि एवं लहुपरिवत्तं, यदिदं, भिक्खवे, चित्त’’न्ति (अ. नि. १.४८). रूपधम्मा पन अनारम्मणा, ते आरम्मणवसेन अरूपधम्मेहि विभावेतब्बा. सा च नेसं वोहारानुगुणा विभावेतब्बता अत्तनो दन्धपरिवत्तिताय, तेसञ्च लहुपरिवत्तिताय सोळसहि सत्तरसहि वा चित्तक्खणेहि निप्पज्जतीति रूपमेवेत्थ चिरायुकं जातं. किञ्च – लहुविञ्ञाणविसयसन्ततिमत्ताधीनवुत्तिताय तिण्णं खन्धानं, आरम्मणूपलद्धिमत्तभावतो विञ्ञाणस्स च लहुपरिवत्तिता, दन्धमहाभूतप्पच्चयताय पन रूपस्स दन्धपरिवत्तिता. नानाधातूसु तथागतस्सेव यथाभूतञाणं, तेन च रूपमेव पुरेजातपच्चयो वुत्तो, पच्छाजातपच्चयो च तस्सेवाति न एत्थ अनिच्चसङ्खतादिभावसामञ्ञेन रूपारूपं समानायुकं परिकप्पेतब्बं. वुत्तनयेन रूपमेव चिरायुकन्ति निट्ठमेत्थ गन्तब्बं.

यथा च रूपस्स सत्तरसचित्तक्खणायुकता, ततियभागाधिकसोळसचित्तक्खणायुकता वा न होति, तं दस्सेत्वा य्वायं अट्ठकथायं चित्तस्स ठितिक्खणे रूपुप्पादो वुत्तो, तत्थ ठितिक्खणमेव ताव चित्तस्स अननुजानन्तो ‘‘यो चेत्थ…पे… विचारेतब्बो’’ति वत्वा यमके उप्पन्नउप्पज्जमानवारादिपाळिं आहरन्तो ‘‘चित्तयमके’’तिआदिमाह. तत्थ परिपुण्णविस्सज्जनेति उभयम्पि यमकपदं अहापेत्वा कतविस्सज्जने. उप्पादक्खणे अनागतञ्चाति उप्पादक्खणे च चित्तं, अनागतञ्च चित्तं न निरुद्धं, निरुज्झमानन्ति अत्थो. ठितिक्खणाभावं चित्तस्स दीपेतीति उप्पन्नउप्पज्जमानवारादीसु ‘‘ठितिक्खणे’’ति अवचनं चित्तस्स ठितिक्खणं नाम नत्थीति इममत्थं दीपेति बोधेति. न हि यथाधम्मसासने अभिधम्मे लब्भमानस्स अवचने कारणं दिस्सतीति अधिप्पायो. न केवलमभिधम्मे अवचनमेव चित्तस्स ठितिक्खणाभावजोतकं, अपिच खो सुत्तन्तपाळिपीति दस्सेन्तो ‘‘सुत्तेसुपी’’तिआदिमाह. तत्थ अञ्ञथत्तं नाम पुब्बापरविसेसो. खणद्वयसमङ्गिं ठितन्ति पच्चुप्पन्नस्स ठितभावमाह. अञ्ञथत्तं पन सन्तानेयेव वेदितब्बं.

एत्थ च केचि ‘‘यथाभूतो धम्मो उप्पज्जति, किं तथाभूतोव भिज्जति, उदाहु अञ्ञथाभूतो? यदि तथाभूतोव भिज्जति, न जरताय सम्भवो. अथ अञ्ञथाभूतो, अञ्ञो एव सोति सब्बथापि ठितिक्खणस्स अभावोयेवा’’ति वदन्ति. तत्थ एकधम्माधारभावेपि उप्पादनिरोधानं अञ्ञोव उप्पादक्खणो, अञ्ञो निरोधक्खणो. उप्पादावत्थञ्हि उपादाय उप्पादक्खणो, निरोधावत्थं उपादाय निरोधक्खणो. उप्पादावत्थाय च भिन्ना निरोधावत्थाति एकस्मिंयेव सभावधम्मे यथा इच्छितब्बा, अञ्ञथा अञ्ञोव धम्मो उप्पज्जति, अञ्ञो धम्मो निरुज्झतीति आपज्जेय्य, एवं निरोधावत्थाय विय निरोधाभिमुखावत्थायपि भवितब्बं. सा ठिति, जरता चाति सम्पटिच्छितब्बमेतं. यदि एवं कस्मा पाळियं ठितिक्खणो न वुत्तोति? विनेय्यज्झासयानुरोधेन नयदस्सनवसेन पाळि गताति वेदितब्बा. अभिधम्मदेसनापि हि कदाचि विनेय्यज्झासयानुरोधेन पवत्तति. तथा हि रूपस्स उप्पादो ‘‘उपचयो, सन्तती’’ति भिन्दित्वा देसितो. हेतुसम्पयुत्तदुकादिदेसना चेत्थ निदस्सितब्बा.

‘‘यस्स वा पना’’तिआदि पुच्छावचनं. तस्स ‘‘नो’’ति विस्सज्जनं. समुदयसच्चं निरुज्झतीति चित्तुप्पादस्स निरोधक्खणो वुत्तो. अयमेत्थ अधिप्पायो – यदि चित्तस्स भङ्गक्खणे रूपं उप्पज्जेय्य, तं दुक्खसच्चन्ति कत्वा ‘‘नो’’ति वत्तुं न सक्का, वुत्तञ्चेतं. तस्मा विञ्ञायति ‘‘चित्तस्स निरोधक्खणे रूपुप्पादो नत्थी’’ति. तयिदमकारणं. अरूपलोकञ्हि सन्धाय, चित्तसमुट्ठानरूपं वा ‘‘नो’’ति सक्का वत्तुन्ति. अयञ्हि यमकदेसनाय पकति, यदिदं यथासम्भवयोजना. एतेन ‘‘न च चित्तसमुट्ठानरूपमेवा’’तिआदिवचनं पटिक्खित्तं दट्ठब्बं. अथ वा पच्चासत्तिञायेन यं समुदयसच्चं निरुज्झति, तेन यं दुक्खसच्चं उप्पादेतब्बं चित्तचेतसिकतप्पटिबद्धरूपसङ्खातं, तस्स तदा उप्पत्ति नत्थीति ‘‘नो’’ति विस्सज्जनं, न सब्बस्स.

सहुप्पादेकनिरोधवचनतोति ‘‘यस्स कायसङ्खारो निरुज्झति, तस्स चित्तसङ्खारो निरुज्झतीति? आमन्ता’’ति (यम. २.सङ्खारयमक.७९) एवं सहुप्पादसहनिरोधवचनतो. तेन वचनेनाति ‘‘यस्स कायसङ्खारो’’तिआदिवचनेन. अञ्ञरूपानन्ति कम्मउतुआहारजरूपानं. सहुप्पादसहनिरोधादिकानन्ति एत्थायं योजना – अप्पटिक्खित्तसहुप्पादसहनिरोधअननुञ्ञातनानुप्पादनानानिरोधअनिवारितअब्याकतभावानं कम्मजादीनन्ति. एतेनाति ‘‘यस्स कुसला धम्मा उप्पज्जन्ती’’तिआदिकेन (यम. ३.धम्मयमक.१६३) पाठेन, ‘‘न चित्तसमुट्ठानरूपमेवा’’ति युत्तिवचनेन च. यमकपाळिअनुस्सरणेति यथादस्सितचित्तयमकपाळिया यथारुतवसेनेव अनुस्सरणे विज्जमाने. भिज्जमानताति चित्तस्स भिज्जमानता नाम निरुज्झमानता ठितिया अभावतो. सहायभावं नापि गच्छति निस्सयत्थिभावादिना पच्चयभावाभावतो. उप्पादक्खणे एव हि अनन्तरादिपच्चयलाभेन चित्तस्स बलवता. एवञ्च सतीति एवञ्च उतुनापि भवङ्गचित्तस्स उप्पादक्खणेयेव रूपसमुट्ठापने सति. तंचित्तक्खणेति तस्स चित्तस्स खणे, खणद्वयेपीति अत्थो. तेनेवाति अतिलहुपरिवत्तिभावेनेव. अथ वा तेनेवाति दन्धपरिवत्तिकताय रूपस्स सकलं एकचित्तक्खणं उप्पज्जमानभावेनेव. न्ति चित्तं. पटिसन्धिचित्तं सम्पयुत्तधम्मानं विय सहजातरूपधम्मानम्पि सहजातादिपच्चयेन पच्चयो होतीति आह ‘‘पटिसन्धितो उद्ध’’न्ति. चित्तसमुट्ठानानं चित्तं सहजातादिपच्चयो होतियेवाति वुत्तं ‘‘अचित्तसमुट्ठानान’’न्ति. तदनन्तरन्ति येन चित्तेन सहुप्पन्नं, तस्स चित्तस्स अनन्तरं. न्ति रूपं. तदनन्तरं चित्तन्ति सहुप्पन्नचित्तानन्तरं चित्तं. यदि एवन्ति यदि सकलं चित्तक्खणं रूपं उप्पज्जमानमेव होति, चित्तस्स उप्पादक्खणे एव रूपस्स उप्पादारम्भोति आह ‘‘न, चित्तनिरोधक्खणे रूपुप्पादारम्भाभावतो’’ति. चित्तक्खणेति अत्तना सहुप्पन्नचित्तस्स खणे. न्ति रूपं. रूपसमुट्ठापनपुरेजातपच्चयकिच्चन्ति रूपसमुट्ठापनकिच्चञ्च पुरेजातपच्चयकिच्चञ्च. ठितिप्पत्तिविसेसालाभन्ति ठितिप्पत्तिया लद्धब्बो यो विसेसो, तस्स अलाभं. इदं वुत्तन्ति ‘‘येन सहुप्पज्जति, तंचित्तक्खणे रूपं उप्पज्जमानमेवा’’ति इदं परियायेन वुत्तं.

यं यस्स सम्बन्धिभावेन वुत्तं, तं दूरे ठितम्पि तेन सम्बन्धनीयन्ति आह ‘‘ततो परं…पे… एतेन सह सम्बन्धो’’ति. तस्मा ‘‘ततो’’ति एत्थ तंसद्देन चुतिं पच्चामसतीति वुत्तं ‘‘चुतितो परन्ति अत्थो’’ति.

नत्थीति कत्वाति यदिपि यथा अट्ठकथायं वुत्तं, तथा एकुप्पादेकनिरोधता रूपानं अरूपेहि, अरूपानञ्च रूपेहि नत्थि. यथा च अम्हेहि वुत्तं, तथा अत्थेवाति अधिप्पायो.

चतुत्थस्स पकारस्स वुच्चमानत्ता ‘‘तयो पकारे आहा’’ति वुत्तं.

‘‘तेसंयेव रूपानं कायविकारो’’तिआदिना परिनिप्फन्नानं विकारादिभावं दस्सेत्वा ‘‘सब्बं परिनिप्फन्नं सङ्खतमेवा’’ति वदन्तेन परिनिप्फन्नतापरियायो दस्सितो. पुब्बन्तापरन्तपरिच्छिन्नोति पातुभावविद्धंसभावपरिच्छिन्नो, उदयब्बयपरिच्छिन्नो वा. ‘‘अयं दत्तो नाम होतू’’तिआदिना नामकरणं नामग्गहणं. समापज्जनं निरोधसमापत्तिया समथविपस्सनानुक्कमेन नामकायस्स निरोधमेव. आदि-सद्देन सत्तकसिणादिपञ्ञत्तिया पञ्ञापनं सङ्गण्हाति. निप्फादियमानोति साधियमानो.

पकिण्णककथावण्णना निट्ठिता.

कमादिविनिच्छयकथावण्णना

उप्पत्तिक्कमादीसु देसनाक्कमोपि लब्भतेवाति ‘‘चत्तारो सतिपट्ठानातिआदिको देसनाक्कमोवा’’ति वुत्तं. अनुपुब्बुक्कंसतोति दानसीलकामादीनवादिदस्सननेक्खम्मकथानं अनुक्कमेन उक्कट्ठभावतो कथानं अनुपुब्बुक्कंसता वुत्ता. तेन उक्कंसक्कमो नामायं विसुं कमोति दस्सेति. तथापि दानादीनं देसनाक्कमावरोधने कारणमाह ‘‘उप्पत्तिआदिववत्थानाभावतो’’ति. तत्थ आदि-सद्देन पहानपटिपत्तिभूमिक्कमे सङ्गण्हाति. ‘‘चक्खुआदीनम्पि विसयभूत’’न्ति इमिना पञ्चरूपिन्द्रियगोचरता अधिप्पेताति आह ‘‘एकदेसेना’’तिआदि. एकदेसेनाति बाहिरोळारिकायतनेहि. एत्थाति ‘‘यं वेदयति, तं सञ्जानाती’’ति एतस्मिं पदे वुत्तनयेन.

तंसभावतानिवत्तनत्थन्ति अनासवधम्मसभावतानिवत्तनत्थं. अनासवा खन्धेस्वेव वुत्ताति अत्थो सासवानम्पि खन्धेसु वुत्तत्ता. ननु च अनासवधम्मो खन्धेसु अवुत्तोपि अत्थीति? सच्चं अत्थि, खन्धाधिकारे खन्धपरियापन्ना एव अनासवा गय्हन्तीति नायं दोसो.

यथा फस्सादयो विसेसतो तदनुगुणवुत्तिताय सङ्खताभिसङ्खरणसभावाति सङ्खारक्खन्धे समवरुद्धा, न एवं वेदनासञ्ञाविञ्ञाणानीति रूपधम्मा विय तानि विसुं खन्धभावेन वुत्तानि. एतेन फस्सादीनं विसुं खन्धसद्दवचनीयताभावो वुत्तोति वेदितब्बो. तेन वुत्तं ‘‘फुसनादयो पना’’तिआदि. इतिआदीनञ्च सुत्तानन्ति एत्थ आदि-सद्देन ‘‘रूपे खो, भिक्खवे, सति रूपं उपादाय रूपं अभिनिविस्स उप्पज्जन्ति संयोजनाभिनिवेसविनिबन्धा. वेदनाय…पे… सञ्ञाय… सङ्खारेसु… विञ्ञाणे सति विञ्ञाणं उपादाय विञ्ञाणं अभिनिविस्स उप्पज्जन्ति संयोजनाभिनिवेसविनिबन्धा’’ति (सं. नि. ३.१५८), तथा ‘‘अहं रूपं, मम रूपन्ति परियुट्ठट्ठायी होती’’ति (सं. नि. ३.१) च एवमादीनं सुत्तपदानं सङ्गहो दट्ठब्बो. एतेनाति अत्तना दस्सितसुत्तेन. वक्खमानसुत्तवसेन चाति ‘‘रूपे खो, भिक्खवे, सती’’तिआदिकस्स अट्ठकथायं (विभ. अट्ठ. २६ पकिण्णककथा) वक्खमानस्स सुत्तस्स वसेन. ‘‘परित्तारम्मणादिवसेन न वत्तब्बा’’ति एतेन नवत्तब्बारम्मणापि दिट्ठि खन्धे एव निस्साय उप्पज्जति, पगेव खन्धारम्मणाति दस्सेति.

वेदनाकारणायाति वेदनायातनाय. छादापनतोति रोचापनतो. बाहुल्लेनाति बहुलभावेन. उपादानक्खन्धा हि बाहुल्लप्पवत्तिका, न इतरे.

पुटं कत्वाति च छत्तसदिसं पुटं बन्धं कत्वा. वत्थुम्हीति चक्खादिवत्थुम्हि. वट्टगतवेदनं सन्धाय वुत्तं. सा हि इध दट्ठब्बभावे ठिता. ऊनेहीति वत्थुना, किलेसेहि च ऊनेहि.

मायायाति इन्दजालादिमायाय पयोगो मायाति अधिप्पायेनाह ‘‘मायाय दस्सितं रूपं ‘माया’ति आहा’’ति. वत्थुभावादितोति आदि-सद्देन आरम्मणसम्पयुत्तादिके सङ्गण्हाति. कत्थचीति रूपक्खन्धादिके. कोचि विसेसोति असुभादिकोव.

तस्साति अज्झत्तिकरूपस्स. यस्स कामरागप्पहानमुखेन सब्बरागप्पहानं सम्भवति, तं सन्धायाह ‘‘कामरागमुखेन वा सब्बलोभप्पहानं वदती’’ति. योजेतब्बन्ति वेदनाय छन्दरागं पजहन्तो तस्सा समुदयभूते फस्सेपि छन्दरागं पजहतीति योजेतब्बन्ति. परिञ्ञत्तयस्स योजना पाकटा एव.

ततोति दुक्खुप्पादनसुखविनासनानं अदस्सनतो. भिन्दतीति विनासेति. न्ति मनोसञ्चेतनाहारं ञाततीरणपरिञ्ञाहि परिग्गण्हाति तीरेति.

तं पजहन्तोति अविज्जं पजहन्तो. परामट्ठन्ति परामाससङ्खाताय दिट्ठिया निच्चादिवसेन गहितं. विञ्ञाणं निच्चतो पस्सन्तो दिट्ठुपादानं उपादियतीति अयमत्थो ‘‘तदेविदं विञ्ञाणं सन्धावति संसरति, अनञ्ञ’’न्तिआदिसुत्तपदेहि (म. नि. १.३९६) दीपेतब्बो.

कमादिविनिच्छयकथावण्णना निट्ठिता.

सुत्तन्तभाजनीयवण्णना निट्ठिता.

२. अभिधम्मभाजनीयवण्णना

३४. तं वत्वाति तं भूमिवसेन जानितब्बतं ‘‘सब्बापि चतुभूमिकवेदना’’तिआदिना वत्वा. सम्पयुत्ततो दस्सिततादीति एत्थ आदि-सद्देन हेतुजातिभूमिइन्द्रियवत्थुसम्फस्सजभेदतो दस्सिततं अनवसेसतो सङ्गण्हाति.

यदिपि तं-सद्दो पुब्बे वुत्तस्स सामञ्ञतो पटिनिद्देसो, तथापि अनन्तरमेव पच्चामसितुं युत्तो इतरत्थ असम्भवतोति आह ‘‘अट्ठ…पे… योजना’’ति. ‘‘अट्ठविधत्ताभावतो’’ति इमिना तं असम्भवं दस्सेति.

पूरणत्थमेव वुत्तो, अपुब्बताभावतोति अत्थो.

गहणवड्ढनवसेनाति गहणस्स वड्ढनवसेन. गहणन्ति चेत्थ कथनं दट्ठब्बं, तस्स वड्ढनं तस्मिं तस्मिं ठाने अवुत्तस्स कथनं. तेनाह ‘‘पुब्बे गहिततो अञ्ञस्स गहणं वड्ढन’’न्ति, ततो एव च ‘‘पुरिमगहिते अञ्ञुपचयवसेना’’ति वुत्तं. ‘‘वड्ढनसद्दो छेदनत्थो’’ति इदं यथा असिवा ‘‘सिवा’’ति, दिट्ठञ्च ‘‘अदिट्ठ’’न्ति वुच्चति, एवं दट्ठब्बं. नयनीहरणन्ति नीयतीति नयो, देसना, तस्स नीहरणं पवत्तनं. वड्ढनकनयोति यथावुत्तवड्ढनकवसेन पवत्तो देसनानयो. अञ्ञे भेदाति एकविधचतुब्बिधादयो भेदा. यदि अविसिट्ठा, कस्मा वुत्ताति आह ‘‘तथापी’’तिआदि. तत्थ पञ्ञाप्पभेदजननत्थन्ति धम्मविसयाय पभेदगताय पञ्ञाय विनेय्यानं निब्बत्तनत्थं, विज्जाट्ठानादिवसेन विनेय्यानं धम्मपटिसम्भिदाय उप्पादनत्थन्ति अत्थो. अभिञ्ञेय्यधम्मविभागताय सम्मसनवारस्स विसयभावतो वुत्तं ‘‘एकेकस्स वारस्स गहितस्स निय्यानमुखभावतो’’ति. इतरेपि भेदा वुत्ताति दुविधतिविधभेदानं यं नानत्तं, तस्स वसेन इतरे भेदा अनानत्तापि यथावुत्तकारणतो वुत्ता. ‘‘न केवल’’न्तिआदिना भेदानं अञ्ञमञ्ञपेक्खतं दस्सेत्वा ‘‘तस्मा’’तिआदिना तेसं विसिट्ठतं दस्सेति.

यथा दुकमूलकादीसु भेदा गणनानुपुब्बिया पवत्ता पभेदन्तरापेक्खा, न एवमेते. एते पन सत्तविधादिभेदा पभेदन्तरनिरपेक्खा केवलं बहुविधभावसामञ्ञेनेव वुत्ताति दस्सेति ‘‘अञ्ञप्पभेदनिरपेक्खा’’तिआदिना. दुकतिकपदत्थानं यथारहं अपेक्खितब्बापेक्खकभावेन वुत्तत्ता यथा दुके ठपेत्वा वुत्ता तिका तत्थ पक्खित्ता नाम जाता, एवं तिकदुकपदत्थानं अपेक्खितब्बापेक्खकभावेन वुत्तत्ता दुके वत्वा वुत्तेसुपि तिकेसु ते पक्खित्ता नाम होन्तीति आह ‘‘परतो…पे… योजितत्ता’’ति.

समानवीथियन्ति एकवीथियं. चक्खुसङ्घट्टनायाति चक्खुरूपपटिघातेन. सोति चक्खुरूपपटिघातो. तदुप्पादिकाति तस्स चक्खुसम्फस्सस्स उप्पादिका. साति आवज्जनवेदना. ननु च वेदनापच्चयो फस्सो वुत्तो, न फस्सपच्चया वेदनाति? न, वेदनासीसेन चित्तुप्पादस्स गहितत्ताति. तप्पयोजनत्ताति चक्खुसम्फस्सपयोजनत्ता. पयोजयतीति पयोजनं, फलं.

रूपावचरारूपावचरानं विपाकानन्ति अधिप्पायो. ते हि इध अग्गहिता. तेनेवाह ‘‘तेसं सयमेव मनोद्वारभूतत्ता’’तिआदि. ततोति भवङ्गतो. चक्खुसम्फस्सपच्चयादिकुसलादीनन्ति एत्थ पुरिमेन आदि-सद्देन ‘‘सोतसम्फस्सपच्चया’’ति एवमादयो सङ्गहिता, दुतियेन अकुसलादयो. ‘‘कामावचरअट्ठकुसलचित्तवसेना’’तिआदिना कुसलाब्याकतानम्पि कामावचरानंयेव योजितत्ता वुत्तं ‘‘समानवीथियं लब्भमानता अट्ठकथायं वुत्ता’’ति. वेदनापीतिसनिदस्सनत्तिकवज्जानं एकूनवीसतिया तिकानं वसेन एकूनवीसतिचतुवीसतिका. यदि असमानवीथियम्पि कुसलादीनं लब्भमानता योजेतब्बा, अथ कस्मा समानवीथियंयेव योजिताति आह ‘‘अट्ठकथायं पना’’तिआदि. तेनेवाति असमानवीथियं अप्पटिक्खित्तत्तायेव.

चित्तसम्बन्धोति चित्तेन सम्बन्धो चित्तसम्बन्धं कत्वा चित्तसीसेन वेदनाय कथनं. तिकभूमिवसेनाति कुसलत्तिकादितिकवसेन, कामावचरादिभूमिवसेन च. द्वारतिकवसेनाति चक्खादिउप्पत्तिद्वारवसेन, कुसलत्तिकादितिकवसेन च. यत्थ कत्थचीति दीपेतब्बस्स अत्थस्स विसेसाभावतो सत्तविधभेदादीसु यत्थ कत्थचि. न च द्वारं अनामट्ठन्ति योजना. तेन सत्तविधभेदतो तिंसविधभेदे विसेसं दस्सेति. यदिपि उभयत्थ भूमियो आगता, रूपावचरादिभूमिआमसनेन पन असमानवीथियं लब्भमानता दस्सिताति आह ‘‘अतिब्यत्ता च एत्थ समानासमानवीथीसु लब्भमानता’’ति. सुखदीपनानि होन्ति द्वारभूमिआमसनमुखेन वेदनाक्खन्धस्स विभत्तत्ता. न भूमियो अपेक्खित्वा ठपिताति कथेतब्बभावेन भूमियो अपेक्खित्वा न ठपिता, भूमिविभागेन न कथिताति अत्थो. अपेक्खितब्बरहिताति द्वारभूमीनं अग्गहितत्ता आकङ्खितब्बद्वारादिविसेसरहिता.

‘‘उपनिस्सयकोटिया’’ति एत्थ निप्परियायतो परियायतो च उपनिस्सयकोटिदस्सनमुखेन इधाधिप्पेतउपनिस्सयकोटिं दस्सेतुं ‘‘सद्धं उपनिस्साया’’तिआदि वुत्तं. तत्थ उपनिस्सयानन्ति वेदनाय उपनिस्सयभूतानं. दस्सनन्ति चक्खुविञ्ञाणं, दिस्वा वा गहणं. उपनिस्सयन्तभावेनाति लामकूपनिस्सयभावेन. यदि घायनादीनि उपनिस्सयो भवेय्युं, पकतूपनिस्सयानेव सियुं. पकतूपनिस्सयो च नानावीथियंयेवाति तदलाभवचनं इध नानावीथिजोतकन्ति दस्सेति ‘‘घानादिद्वारेसू’’तिआदिना. कसिणपरिकम्मादीनन्ति कसिणपरिकम्मसमापत्तिनिब्बत्तनविपस्सनावड्ढनादीनं. तदलाभोति उपनिस्सयालाभो, सो च घायनादीहि परेसं पटिपत्तिया जानितुं असक्कुणेय्यत्ता. अन्तिमभविकबोधिसत्तादीनं सवनेन विना तंफुसनं सिया मूलूपनिस्सयोति ‘‘येभुय्येना’’ति वुत्तं.

सम्पन्नज्झासयोति विवट्टूपनिस्सयसम्पत्तिया सम्पन्नज्झासयो. तेनाति ‘‘एवं चक्खुविञ्ञाण’’न्ति वचनेन. तदुपनिस्सयन्ति ततो परं उप्पन्नकसिणरूपदस्सनादीनं उपनिस्सयभूतं.

थामगमनं नाम कामरागादीनंयेव आवेणिको सभावोति आह ‘‘अप्पहीनकामरागादिकस्स वा’’ति. ‘‘रागो उप्पन्नो’’तिआदिना इट्ठानिट्ठारम्मणे रागपटिघानं उप्पत्तिविचारणाव वुत्ता, न नेसं किच्चविसेसोति किच्चविसेसेन वुत्ते दस्सेन्तो ‘‘असमपेक्खनाया’’तिआदिमाह. पवत्ता वेदनाति अत्थो. पकारन्तरेनाति चक्खुसम्फस्सपच्चया उप्पन्नकिलेसानं समतिक्कमनसङ्खातेन पकारन्तरेन. तथा भावनावसेनाति एत्थ तथा-सद्देन चक्खुसम्फस्सस्स चतुभूमिकवेदनाय उपनिस्सयभावो एव पकारन्तरेन कथितोति इममेवत्थं आकड्ढति. भावनायेवेत्थ पकारन्तरं.

सब्बं सम्मसनं भावनाति वेदितब्बा, न नीवरणप्पहानपरिञ्ञाव.

अञ्ञमञ्ञस्स चाति फोट्ठब्बमहाभूतेसु इतरीतरस्स, आपोधातुया च वसेन.

तेसन्ति जातिआदीनं, कम्मत्थे चेतं सामिवचनं. सहजातस्स मनोसम्फस्सस्स बलवपच्चयभावं दस्सेतीति सम्बन्धो. तस्स वा दस्सनस्साति तस्स वा जातिआदिके भयतो दस्सनवसेन पवत्तस्स कामावचरञाणस्स.

तदेव अत्तनो फलस्सेव फलभावेनाति ‘‘मनोसम्फस्सो’’ति फस्सस्स कारणभावेन यं वुत्तं, तदेव विञ्ञाणं अत्तनो फलस्स फलभावेन वुत्तस्स फस्सस्स ‘‘चक्खुसम्फस्सज’’न्तिआदिना फलभावेन वत्तुं न युत्तं. ‘‘मनोसम्फस्सो’’तिआदिना लब्भमानोपि विञ्ञाणं पटिच्च फस्सस्स पच्चयभावो हेतुफलसङ्करपरिहरणत्थं न वुत्तोति वत्वा यदिपि फस्सो विञ्ञाणस्स पच्चयो होति, न पन फस्सस्स विय विञ्ञाणं सो तस्स विसेसपच्चयो होतीति विञ्ञाणस्स चक्खुसम्फस्सजादिता न वुत्ताति दस्सेतुं ‘‘यस्मा वा’’तिआदि वुत्तं.

अभिधम्मभाजनीयवण्णना निट्ठिता.

३. पञ्हपुच्छकवण्णना

१५०. तं तं समुदायन्ति तं तं चित्तुप्पादसङ्खातधम्मसमुदायं, अनवसेसरूपधम्मसमुदायञ्च. यथासम्भवन्ति चोपनं पत्तो संवरो छट्ठद्वारे, इतरो छसुपीति एवं यथासम्भवं. ततोति अभिज्झादोमनस्सादितो. यथायोगन्ति यो संवरितब्बो, तदनुरूपं.

कत्थचीति ते एव परिवट्टे सामञ्ञेन वदति. कत्थचीति वा तेसु परिवट्टेसु किस्मिञ्चिपि पदेसे. किञ्चिपि अप्पकम्पि. एकोव परिच्छेदो, न आयतनविभङ्गादीसु विय नानाति अधिप्पायो.

पञ्हपुच्छकवण्णना निट्ठिता.

खन्धविभङ्गवण्णना निट्ठिता.

२. आयतनविभङ्गो

१. सुत्तन्तभाजनीयवण्णना

१५४. असाधारणतोति आवेणिकतो. तं नेसं असाधारणभावं विपक्खवसेन पतिट्ठापेतुं साधारणं उदाहरणवसेन दस्सेति ‘‘आयतनसद्दत्थो विया’’ति. अथ वा चक्खादिअत्थो एव चक्खादिसद्दविसेसितो आयतनत्थोति तं तादिसं आयतनत्थं सन्धायाह ‘‘आयतनसद्दत्थो विय असाधारणतो’’ति.

यदि विसयस्सादनत्थो चक्खु-सद्दो, सोतादीनम्पि अयं समञ्ञा सियाति अतिप्पसङ्गं परिहरन्तो ‘‘सतिपी’’तिआदिमाह. दुतिये अत्थविकप्पे चक्खतीति विञ्ञाणाधिट्ठितं समविसमं आचिक्खति, आचिक्खन्तं विय, विभावेन्तं विय वा होतीति अत्थो. रूपमिव चक्खुविञ्ञेय्यं विय सविग्गहमिव सबिम्बकं विय वण्णवाचको रूप-सद्दो अधिप्पेतोति आह ‘‘वित्थारणं वा रूपसद्दस्स अत्थो’’ति.

वचनमेवाति सविञ्ञत्तिकसद्दमेव. गमीयतीति उपनीयति. अज्झोहरणस्स रसग्गहणमूलतावचनेन रसस्स परम्पराय जीवितहेतुतं दस्सेति. रसनिमित्तञ्हि रसग्गहणं, रसग्गहणनिमित्तं अज्झोहरणं, तंनिमित्तं जीवितन्ति. रसग्गहणमूलता च अज्झोहरणस्स येभुय्यतो वेदितब्बा. दिस्सति अपदिस्सति एतेन फलन्ति देसो, हेतूति आह ‘‘उप्पत्तिदेसोति उप्पत्तिकारण’’न्ति. तथाति चक्खायतनादिप्पकारेन. मनोगोचरभूताति मनसो एव गोचरभूता. सामञ्ञलक्खणेनेवाति अनुभवनादिविसेसलक्खणं अग्गहेत्वा धम्मभावसङ्खातसाधारणलक्खणेनेव. एकायतनत्तं उपनेत्वा वुत्ता द्वादस एकसभावत्ता भिन्दित्वा वचने पयोजनाभावा. द्वारालम्बनविभागदस्सनत्था हि आयतनदेसनाति.

पुब्बन्ततोति पुरिमभागतो पाकभावतो. पाकभावो हि सभावधम्मानं पुब्बन्तो, विद्धंसाभावो अपरन्तो.

निवासट्ठानादीसु आयतन-सद्दो न आयतनत्थादीसु विय पदत्थविवरणमुखेन पवत्तो, अथ खो तस्मिं तस्मिं देवघरादिके निरुळ्हताय एवमत्थोति आह ‘‘रुळ्हिवसेन आयतनसद्दस्सत्थं वत्तु’’न्ति. मनोति द्वारभूतमनो. निस्सयभावोति एत्थ निस्सयसदिसो निस्सयो, सदिसता च फलस्स तप्पटिबद्धवुत्तिताय दट्ठब्बा. वचनीयत्थो भावत्थो.

तावत्वतोति तत्तकतो. ऊनचोदनाति द्वादसतो ऊनानि कस्मा न वुत्तानीति चोदना. यदि चक्खुविञ्ञाणादीनं असाधारणं धम्मजातं धम्मायतनं, एवं सन्ते चक्खादीनम्पि धम्मायतनभावो सियाति चोदनं सन्धायाह ‘‘सतिपी’’तिआदि. द्वारारम्मणभावेहीति न आरम्मणभावेनेव असाधारणं, अथ खो द्वारारम्मणभावेहि असाधारणं सम्भवतीति वचनसेसो.

येभुय्यसहुप्पत्तिआदीहीति येभुय्येन चक्खायतनादीनि कस्सचि कदाचि एकतो उप्पज्जन्ति. ‘‘कामधातुया उपपत्तिक्खणे कस्सचि एकादसायतनानि उप्पज्जन्ती’’ति हि वुत्तं. तस्मा आयतनानं उप्पत्तिक्कमो ताव न युज्जति, न पहानक्कमो कुसलाब्याकतानं अप्पहातब्बतो, न पटिपत्तिक्कमो अकुसलानं, एकच्चअब्याकतानञ्च अप्पटिपज्जनीयतो, न भूमिक्कमो अड्ढेकादसन्नं आयतनानं एकन्तकामावचरत्ता, इतरेसं चतुभूमिपरियापन्नत्ता, एकच्चस्स लोकुत्तरभावतो च. एवं उप्पत्तिक्कमादिअयुत्तियोजना वेदितब्बा. येसु विज्जमानेसु अत्तभावस्स पञ्ञापना, ते ‘‘मय्हं चक्खु’’न्तिआदिना अधिकसिनेहवत्थुभूता चक्खादयो यथा अज्झत्तिकताय, एवं दस्सनादिकिच्चकरइन्द्रियता च पधानाति आह ‘‘अज्झत्तिकभावेन, विसयिभावेन चा’’ति. घानादिक्कमेनाति घानं जिव्हा कायोति इमिना कमेन.

पच्चुप्पन्नारम्मणत्ता वा चक्खादीनि पठमं वुत्तानि, मनो पन किञ्चि पच्चुप्पन्नारम्मणं, किञ्चि यावनवत्तब्बारम्मणन्ति पच्छा वुत्तं. पच्चुप्पन्नारम्मणेसुपि उपादारूपारम्मणानि चत्तारि पठमं वुत्तानि, ततो भूतरूपारम्मणं. उपादारूपारम्मणेसुपि दूरतरे दूरे, सीघतरं सीघञ्च आरम्मणसम्पटिच्छनदीपनत्थं चक्खादीनं देसनाक्कमो. चक्खुसोतद्वयञ्हि दूरगोचरन्ति पठमं वुत्तं. तत्रापि चक्खु दूरतरगोचरन्ति सब्बपठमं वुत्तं. पस्सन्तोपि हि दूरतरे नदिसोतं न तस्स सद्दं सुणाति. घानजिव्हासुपि घानं सीघतरवुत्तीति पठमं वुत्तं. पुरतो ठपितमत्तस्स हि भोजनस्स गन्धो गय्हतीति. यथाठानं वा तेसं देसनाक्कमो. इमस्मिञ्हि सरीरे सब्बुपरि चक्खुस्स अधिट्ठानं, तस्स अधो सोतस्स, तस्स अधो घानस्स, तस्स अधो जिव्हाय, तथा कायस्स येभुय्येन, मनो पन अरूपीभावतो सब्बपच्छा वुत्तो. तंतंगोचरत्ता तस्स तस्सानन्तरं बाहिरायतनानि वुत्तानीति वुत्तोवायमत्थोति एवम्पि इमेसं कमो वेदितब्बो.

ततोति हदयवत्थुभेदतो. यञ्हि हदयवत्थुं निस्साय एकं मनोविञ्ञाणं पवत्तति, न तदेव निस्साय अञ्ञं पवत्तति. निद्देसवसेनाति सङ्खेपवित्थारनिद्देसवसेन. योजेतब्बं ‘‘कुसलसमुट्ठानं कुसलसमुट्ठानस्स सभाग’’न्तिआदिना.

सभावोति विसयिविसयभावो, तदभिनिब्बत्तियञ्च योग्यता. कारणसमत्थताति कारणभूता समत्थता पच्चयभावो. द्वारादिभावोति द्वारारम्मणे द्वारवुत्तिभावो. इमस्मिं अत्थेति अनन्तरं वुत्तअत्थे. यस्माति याय धम्मताय येन द्वारादिभावेन कारणभूतेन. सम्भवनविसेसनन्ति किरियाय परामसनमाह. यं सम्भवनं, धम्मतावेसाति अत्थो. रित्तकानेवाति धुवादिभावरित्तकानेव. विसमादीसु अज्झासयो एतेसन्ति विसमादिअज्झासयानि, विसमादिअज्झासयानि विय होन्तीति विसमादिअज्झासयानि, चक्खादीनि. विसमभाव…पे… वनभावेहीति विसमभावादिसन्निस्सितअहिआदिसदिसुपादिन्नधम्मेहि चक्खादीहि, वनसन्निस्सितमक्कटसदिसेन चित्तेन च अभिरमितत्ता. वनभावोति हि वनज्झासयोति अत्थो.

पुरिमन्तविवित्तताति पुब्बभागविरहो. उप्पादतो पुरिमकोट्ठासो हि इध पुरिमन्तो. अपरन्तेति अपरभागे, भङ्गतो उद्धन्ति अत्थो. उदयब्बयपरिच्छिन्नो हि सभावधम्मो. यं सन्धाय वुत्तं ‘‘अनिधानगता भग्गा, पुञ्जो नत्थि अनागते’’ति (महानि. १०). सदा अभावोति न सदा अभावपतिट्ठापनं सब्बकालम्पि नत्थीति, अथ खो उदयब्बयपरिच्छिन्नत्ता सदाभावपटिक्खेपोति आह ‘‘अनिच्चलक्खण’’न्ति. सभावविजहनन्ति भङ्गप्पत्तिमाह. विपरिवत्तनं उप्पादजरावत्थाहि सन्तानं विना न विकारापत्तीति आह ‘‘सन्तानविकारापत्ति वा’’ति.

जातिधम्मतादीहीति जातिजराब्याधिमरणादिसभावताहि. अनिट्ठताति न इट्ठता, दुक्खताति अत्थो. पुरिमं सामञ्ञलक्खणन्ति ‘‘पटिपीळनट्ठेना’’ति पुब्बे सामञ्ञतो वुत्तं दुक्खलक्खणं. पच्चयवसेन दुक्खनाकारेन पवत्तमानानं सभावधम्मानं दुक्खनं पुग्गलस्सेव वसेन दुक्खमताति आह ‘‘पुग्गलस्स पीळनतो दुक्खम’’न्ति. दुक्खवचनन्ति ‘‘दुक्ख’’न्ति सत्थु वचनं.

‘‘नत्थि एतस्स वसवत्तको’’ति इमिना नत्थि एतस्स अत्ताति अनत्ताति इममत्थं दस्सेति, ‘‘नापि इदं वसवत्तक’’न्ति इमिना पन न अत्ताति अनत्ताति. अत्तनोति नियकज्झत्तं सन्धाय वदति. परस्मिन्ति ततो अञ्ञस्मिं. परस्स च अत्तनीति एत्थापि एसेव नयो. तं एतस्स नत्थीति तं यथावुत्तपरपरिकप्पितं वसवत्तकं एतस्स चक्खादिनो नत्थि, एतेन चतुकोटिकसुञ्ञताय सङ्गहो दट्ठब्बो. ‘‘सुञ्ञं तं तेन वसवत्तनाकारेना’’ति इमिना उभयथापि अवसवत्तनट्ठे दस्सितब्बे तत्थ ताव एकं दस्सेतुं ‘‘परस्सा’’तिआदिं वत्वा पुन ‘‘अथ वा’’तिआदिना इतरं दस्सेति. सामि एव सामिको, न सामिको अस्सामिकोति एवं अत्थे गय्हमाने ‘‘अस्सामिकतो’’ति पदस्स सुञ्ञविसेसनताय पयोजनं नत्थि. कामकारियन्ति यथाकामकरणीयं. अवसवत्तनत्थं विसेसेत्वा दस्सेति समासद्वयत्थसङ्गहतो.

ससन्ताने धम्मानं विसदिसुप्पत्ति इध भावसङ्कन्तिगमनं नामाति आह ‘‘सन्ततियं भावन्तरुप्पत्तियेवा’’ति. तथा विसदिसुप्पत्तियं पुरिमाकारविगमो पकतिभावविजहनन्ति आह ‘‘सन्ततिया यथापवत्ताकारविजहन’’न्ति. भवतीति वा भावो, अवत्थाविसेसो, तस्स सङ्कमनं भावसङ्कन्ति. सभावधम्मो हि उप्पादक्खणं ठितिक्खणञ्च पत्वा भिज्जतीति उप्पादावत्थाय जरावत्थं, ततो भङ्गावत्थं सङ्कमतीति वुच्चति. तथा सङ्कमतो च अत्तलाभक्खणतो उद्धं जरामरणेहि तंसभावपरिच्चागो पकतिभावविजहनन्ति खणवसेन चेतं योजेतब्बं. पुब्बापरवसेनाति च खणानं पुब्बापरवसेनाति अत्थो सम्भवति. एकत्थत्ताति समानाधिकरणत्ता, न पन विसेसनविसेसितब्बभावानं एकत्ता. ‘‘चक्खुं अनिच्च’’न्ति वुत्ते ‘‘अनिच्चं चक्खु’’न्तिपि वुत्तमेव होतीति ‘‘यं चक्खु, तं अनिच्चं, यं अनिच्चं, तं चक्खु’’न्ति आपन्नमेवाति आह ‘‘अनिच्चानं सेसधम्मानम्पि चक्खुभावो आपज्जती’’ति.

तेहि च अनिच्चदुक्खलक्खणेहि च अनत्तलक्खणमेव विसेसेन दस्सितं ‘‘यदनिच्चं, तं दुक्खं, यं दुक्खं, तदनत्ता’’तिआदीसु (सं. नि. ३.१५, ४५, ७६, ८५; २.४.१, २; पटि. म. २.१०) विय. दोसलक्खणाकारनिदस्सनत्थोति दोसस्स लक्खितब्बाकारनिदस्सनत्थो. एवं दुक्खेनाति एवं नानप्पकारेन अक्खिरोगादिदुक्खेन आबाधताय. अनत्तलक्खणदीपकानन्ति अनत्ततापञ्ञापनस्स जोतकानं उपायभूतानं. न हि घटभेदकण्टकवेधादिवसेन लब्भमाना अनिच्चदुक्खता सत्तानं एकन्ततो अनत्तताधिगमहेतू होन्ति. पच्चयपटिबद्धताअभिण्हसम्पटिपीळनादिवसेन पन लब्भमाना होन्ति. तथा हि चक्खादीनि कम्मादिमहाभूतादिपच्चयपटिबद्धवुत्तीनि, ततो एव अहुत्वा सम्भवन्ति, हुत्वा पटिवेन्तीति अनिच्चानि, अभिण्हसम्पटिपीळितत्ता दुक्खानि, एवंभूतानि च अवसवत्तनतो अनत्तकानीति परिग्गहे ठितेहि समुपचितञाणसम्भारेहि पस्सितुं सक्का.

कथं पनेतेसं हुत्वा अभावो जानितब्बोति? खणे खणे अञ्ञथत्तदस्सनतो. तं कथं ञायतीति? युत्तितो. का पनेत्थ युत्तीति? विसेसग्गहणं. यदि चक्खादीनं खणे खणे अञ्ञथत्तं न सिया, बहिपच्चयभेदे यदिदं पच्छा विसेसग्गहणं, तं न सिया. यस्स हि तादिसं खणे खणे अञ्ञथत्तं नत्थि, तस्स असति बहिपच्चयविसेसे कथं पच्छा विसेसग्गहणं भवेय्य, भवति च विसेसग्गहणं. तस्मा अत्थि नेसं खणे खणे अञ्ञथत्तं यं सणिकं सणिकं वड्ढेन्तं पच्छा पाकटतरं जायतीति. तथा हि सरीरस्स ताव आनापानानं अनवत्थानतो परिस्समतो च विसेसग्गहणं. अनवत्थिता हि अस्सासपस्सासा वाता वारेन वारेन पवत्तनतो. यदि हि अस्ससिते वा पस्सस्सिते वा सरीरस्स कोचि पच्छा विसेसो न सिया, न नेसं कोचि भेदो सिया, दिट्ठो च सो. तस्मा अस्ससितं सरीरं अञ्ञथा होन्तं कमेन तादिसं अवत्थं पापुणाति. या पस्सासस्स पच्चयो होति, पस्ससिते च पुन तथेव अस्सासस्स पच्चयो होतीति आनापानानं अनवत्थानतोपि सरीरस्स विसेसग्गहणं अञ्ञथत्तसिद्धि. तथा परिस्समोपि असति विसेसे पच्छा सरीरस्स न सिया, येनायं इरियापथन्तरादीनि सेवनेन परिस्समविनोदनं करोति.

अथ वा रूपादिभेदतोपि विसेसग्गहणं. रूपगन्धरसफस्सादीनञ्हि विसेसेन यो सरीरे अनिन्द्रियबद्धेसु च खीरूदकवत्थपुप्फफलोसधिधञ्ञादीनं पच्छा विसेसो गय्हति, सो असति बहिपच्चयविसेसे नेसं जरादिअवत्थासु वण्णबलादिभेदो, रसवीरियविपाकानुभावभेदो च खणे खणे अञ्ञथत्तं विना कथमुपलब्भेय्य. यं पन तं धम्मतारूपं सिलादि, तत्थ कथन्ति? तस्सापि सीतुण्हसम्फस्सभेदतो अत्थेव विसेसग्गहणं. तं खणे खणे अञ्ञथत्तं विना न युज्जतीति. सति च रूपादिभेदे सिद्धोव तंनिस्सयमहाभूतभेदोपि. न हि निस्सयमहाभूतभेदेन विना निस्सितभेदो सम्भवतीति. एवं ताव रूपधम्मानं विसेसग्गहणतो खणे खणे अञ्ञथत्तं, ततो च हुत्वा अभावसिद्धि.

अरूपधम्मानं पन आरम्मणादिभेदेन विसेसग्गहणं. यत्थ यत्थ हि आरम्मणे अरूपधम्मा उप्पज्जन्ति, तत्थ तत्थेव ते भिज्जन्ति, न अञ्ञं सङ्कमन्ति, आरम्मणधम्मा च यथासकं खणतो उद्धं न तिट्ठन्तीति. स्वायमत्थो पदीपादिउदाहरणेन वेदितब्बो. अञ्ञे एव हि खणे खणे रूपादयो पदीपजालाय, तथा खीरधारादीसु पतन्तीसु, वायुम्हि च पहरन्ते सम्फस्सानि. यथा चेतेसं खणे खणे अञ्ञथत्तं, किमङ्गं पन चित्तचेतसिकानं. किञ्च सद्दभेदतो, सद्दविसेसतोपि तन्निमित्तानं चित्तचेतसिकानं खणे खणे अञ्ञथत्तं, ततो विसेसग्गहणं. पगुणञ्हि गन्थं सीघं परिवत्तेन्तस्स चित्तसमुट्ठानानं सद्दानं भेदो दिट्ठो. न हि कारणभेदेन विना फलभेदो अत्थि. यथा तं वादितसद्दानं, एवं आरम्मणभेदेन अरूपधम्मानं विसेसग्गहणं. तेनेव नेसं खणे खणे अञ्ञथत्तं वेदितब्बं. जातिभूमिसम्पयुत्तधम्मभेदेन विसेसग्गहणेपि एसेव नयो. एवं रूपारूपधम्मानं विसेसग्गहणतो खणे खणे अञ्ञथत्तसिद्धि. यतो हुत्वा अभावतो चक्खादीनि अनिच्चानीति सिद्धानि, अनिच्चत्ता एव अभिण्हसम्पटिपीळनतो दुक्खानि, ततो च अवसवत्तनतो अनत्तकानि. तेनाह भगवा ‘‘यदनिच्चं, तं दुक्खं, यं दुक्खं, तदनत्ता’’ति (सं. नि. ३.१५, ४५, ७६, ८५; २.४.१, २; पटि. म. २.१०).

निरन्तरं पवत्तमानस्साति अभिण्हसद्दत्थं विसेसेत्वा वदति. धातुमत्ततायाति धातुमत्तभावेन. समूहतोति ससम्भारचक्खादिपिण्डतो. ‘‘चक्खादीन’’न्ति इदं ‘‘समूहतो’’ति पदं अपेक्खित्वा सम्बन्धे सामिवचनं, ‘‘विनिब्भुजन’’न्ति पदं अपेक्खित्वा कम्मत्थेति वेदितब्बं. चत्तारिपि घनानीति सन्ततिसमूहकिच्चारम्मणघनानि. पवत्तरूपादिग्गहणतोति रुप्पनादिवसेन पवत्तञ्च तं रूपादिग्गहणञ्चाति पवत्तरूपादिग्गहणं, ततोति योजेतब्बं. अनिच्चादिग्गहणस्स सब्भावाति रूपवेदनादिञाणतो भिन्नस्स अनिच्चादिञाणस्स लब्भमानत्ता. तेन सतिपि रूपादिअत्थानं अनिच्चादिभावे रुप्पनादिभावतो अनिच्चादिभावस्स भेदमाह. इदानि तमेव भेदं ञाततीरणपरिञ्ञाविसयताय पाकटं कातुं ‘‘न ही’’तिआदिमाह. नातिधावितुन्ति इध लक्खणलक्खणवन्ता भिन्ना वुत्ता. तत्थ लक्खणारम्मणिकविपस्सनाय खन्धारम्मणतावचनेन अभिन्नाति अञ्ञमञ्ञविरोधापादनेन अतिधावितुं न युत्तं. कस्माति चे? वुत्तं ‘‘ते पनाकारा’’तिआदि. अधिप्पायोपि चेत्थ लक्खणानं रूपादिआकारमत्तताविभावनन्ति दट्ठब्बो. ‘‘अनिच्चं दुक्खं अनत्ता’’ति हि सङ्खारे सभावतो सल्लक्खेन्तोयेव लक्खणानि च सल्लक्खेतीति. यथा अनिच्चादितो अनिच्चतादीनं वुत्तनयेन भेदो, एवं अनिच्चतादीनम्पि सतिपि लक्खणभावसामञ्ञे नानाञाणगोचरताय, नानापटिपक्खताय, नानिन्द्रियाधिकताय च विमोक्खमुखत्तयभूतानं अञ्ञमञ्ञभेदोति दस्सेन्तो ‘‘अनिच्चन्ति च गण्हन्तो’’तिआदिमाह. तं सुविञ्ञेय्यमेव.

सुत्तन्तभाजनीयवण्णना निट्ठिता.

२. अभिधम्मभाजनीयवण्णना

१५५. पच्चययुगळवसेनाति अज्झत्तिकबाहिरपच्चयद्वयवसेन. अज्झत्तिकबाहिरवसेन अब्बोकारतोति अज्झत्तिकवसेन चेव बाहिरवसेन च असङ्करतो.

१६७. विसङ्खारनिन्नस्साति निब्बानपोणस्स. विनिमुत्तसङ्खारस्साति समुच्छेदपटिपस्सद्धिविमुत्तीहि समुखेन, तप्पटिबद्धछन्दरागप्पहानेन च सुट्ठु विनिमुत्तसङ्खारस्स परमस्सासभावेन, गतिभावेन च पतिट्ठानभूते. ‘‘निब्बानं अरहतो गती’’ति (पटि. ३३९) हि वुत्तं. ठितिभावेनाति च पाठो. तंसच्छिकरणाभावेति तस्स निब्बानस्स सच्छिकरणाभावे. नीतोति पापितो, पकासितोति अत्थो.

चुण्णितन्ति भेदितं. त्वमेव किं न जानासीति किं त्वं न जानासियेवाति अत्थो. ‘‘किं त्वं एकं नानं जानासि, किं त्वं न जानासि एवा’’ति एवं विक्खेपं करोन्तं परवादिं ‘‘ननु ञाते’’तिआदिना सकवादी निबन्धति. विभजित्वाति ‘‘रागादीनं खीणन्ते उप्पन्नत्ता’’ति भावत्थं विभजित्वा. रागादीनं खया न होन्तीति योजना. ससभावता च निब्बानस्स आपन्ना होतीति सम्बन्धो.

निब्बानारम्मणकरणेन कारणभूतेन. हेतुअत्थे हि इदं करणवचनं. किलेसक्खयमत्ततं वा निब्बानस्स इच्छतो किलेसक्खयेन भवितब्बन्ति योजना.

एवं किलेसक्खयमत्ते निब्बाने खेपेतब्बा किलेसा बहुविधा नानप्पकारा, मग्गो च ओधिसो किलेसे खेपेति. स्वायं ‘‘कतमं किलेसक्खयं निब्बानं आरम्मणं कत्वा कतमे किलेसे खेपेती’’ति पुरिमपुच्छाद्वयमेव वदति. तदेवाति यं ‘‘अविज्जातण्हानं किञ्चि एकदेसमत्तम्पी’’ति वुत्तं, तदेव.

एत्थ च यायं ‘‘किलेसक्खयोव निब्बान’’न्ति निब्बानस्स अभावताचोदना, तत्रायं आगमतो युत्तितो चस्स भावाभावविभावना. तञ्हि भगवता –

‘‘अत्थि, भिक्खवे, अजातं अभूतं अकतं असङ्खत’’न्ति (उदा. ७३; इतिवु. ४३).

‘‘अत्थि, भिक्खवे, तदायतनं, यत्थ नेव पथवी न आपो न तेजो न वायो’’ति (उदा. ७१) –

च आदिना, तथा –

‘‘गम्भीरो दुद्दसो दुरनुबोधो सन्तो पणीतो अतक्कावचरो निपुणो पण्डितवेदनीयो’’ति (म. नि. २.३३७; सं. नि. १.१७२; महाव. ७-८) –

‘‘असङ्खतञ्च वो, भिक्खवे, देसेस्सामि असङ्खतगामिनिञ्च पटिपदं, अनतं, अनासवं, सच्चं, पारं, निपुणं, सुदुद्दसं, अजज्जरं, धुवं, अपलोकितं, अनिदस्सनं, निप्पपञ्चं, सन्तं, अमतं, पणीतं, सिवं, खेमं, तण्हाक्खयं, अच्छरियं, अब्भुतं, अनीतिकं, अनीतिकधम्मं, निब्बानं, अब्याबज्झं, विरागं, सुद्धिं, मुत्तिं, अनालयं, दीपं, लेणं, ताणं, सरणं, परायणञ्च वो, भिक्खवे, देसेस्सामि परायणगामिनिञ्च पटिपद’’न्ति (सं. नि. ४.३७७) –

एवमादीहि च सुत्तपदेहि ‘‘अप्पच्चया धम्मा, असङ्खता धम्मा (ध. स. दुकमातिका ७), सब्बञ्च रूपं असङ्खता च धातू’’तिआदीहि (ध. स. ११९२, ११९८, १२००) अभिधम्मपदेसेहि च परमत्थभावेनेव देसितं. न हि सभावविरहितस्स अभावमत्तस्स गम्भीरासङ्खतादिभावो अब्याकतधम्मादिभावो च युत्तो, वुत्तो च सो. तस्मा न अभावमत्तं निब्बानं.

अपि चायं अभाववादी एवं पुच्छितब्बो – यदि किलेसाभावो निब्बानं, स्वायमभावो एको वा सिया अनेको वा? यदि एको, एकेनेव मग्गेन कतो सच्छिकतो च होतीति उपरिमानं मग्गानं निरत्थकता आपज्जति. न हि एकं अनेकेहि कम्मप्पवत्तेहि साधेतब्बं दिट्ठं. अथ सिया एकोव सो किलेसाभावो, न पन मग्गेहि कातब्बो, अथ खो सच्छिकातब्बोति. एवं सति सुट्ठुतरं मग्गस्स निरत्थकता आपज्जति किलेसानं अप्पहानतो. अकरोन्तो च मग्गो किलेसाभावं तस्स सच्छिकिरियाय कमत्थं साधेय्य, अथ मग्गानं संयोजनत्तयप्पहानादिपटिनियतकिच्चताय पहायकविभागेन किलेसाभावभेदो, एवं सति विना सभावभेदं बहुभावो नत्थीति बहुभावतापदेसेनस्स ससभावता आपन्ना. अथापि सिया ‘‘येसं अभावो, तेसं बहुभावेन बहुभावोपचारो’’ति, एवं सति येसं अभावो, तेसं सभावताय ससभावोपचारोपि सिया. तथा तेसं किलेससङ्खतादिताय किलेससङ्खतादिभावा च सियुं, न चेतं युत्तन्ति न तेसं बहुभावोपचारो युत्तो. एकभावोपि चस्स असभावताय एव वत्तुं न सक्काति चे? न, अभावसामञ्ञतो, अभावसामञ्ञेन अभेदसमञ्ञाय एकत्तनिद्देसो. सति च एकत्ते पुब्बे वुत्तदोसानतिवत्ति.

बहुभावे च ससभावता सिद्धा. यदिपि सिया यथा बहुभावो ससभावतं, एवं सामञ्ञेन ससभावता बहुभावं न ब्यभिचरेय्याति ससभावपक्खेपि निब्बानस्स बहुभावो आपज्जतीति? तं न, कस्मा? तथा सामञ्ञाभेदतो. न हि एवं वत्तुं लब्भा यथा खरभावो ससभावतं न ब्यभिचरति, एवं ससभावतापि खरभावं न ब्यभिचरेय्याति. एवञ्हि सति तदञ्ञसब्बधम्माभावप्पसङ्गो सिया, तस्मा बहुभावो ससभावतापेक्खो, न ससभावता बहुभावापेक्खाति न ससभावस्स निब्बानस्स बहुभावापत्ति. ‘‘एकञ्हि सच्चं न दुतीयमत्थि (सु. नि. ८९०; महानि. ११९), एका निट्ठा न पुथुनिट्ठा’’तिआदिवचनतो.

अपि चेत्थ किलेसाभावो नाम रागादीनं समुच्छेदो अच्चन्तप्पहानं अनुप्पादनिरोधो. तस्स च एकत्ते एकेनेव मग्गेन साधेतब्बता किच्चविसेसाभावतोति दस्सनादिमग्गविभागो न सिया. इच्छितो च सो ओधिसोव किलेसानं पहातब्बत्ता. सो च मग्गविभागो सद्धादीनं इन्द्रियानं नातितिक्खतिक्खतिक्खतरतिक्खतमभावेन एकस्मिम्पि समुच्छेदप्पहानयोग्यभावे सच्छिकिरियाविसेसेन होतीति निब्बानस्स ससभावताययेव युत्तो. अभावो पन किलेसानं मग्गेन कातब्बो सिया ‘‘मा मग्गस्स निरत्थकता अहोसी’’ति, न सच्छिकातब्बो. को हि तस्स सभावो, यो तेन सच्छिकरियेय्य. सो च किलेसाभावो एकेनेव मग्गेन साधेतब्बो सिया, न चतूहि ‘‘मा चतुभावनिब्बानतापत्ति, निब्बानविसेसापत्ति च अहोसी’’ति. ततो दस्सनादिमग्गविभागो न सियाति सब्बं आवत्तति.

यदि च अभावो भावस्स सियाति तस्स भावधम्मता इच्छिता, एवं सति यथा सङ्खतधम्मस्स तस्स जरामरणादीनं विय सङ्खतधम्मतापि आपन्ना, एवं बहूनं किलेसानं धम्मस्स तस्स बहुभावादिप्पसङ्गोपि दुन्निवारोति अतंसभावस्स असङ्खतस्सेकस्स ससभावस्स निब्बानभावो वेदितब्बो.

यदि एवं कस्मा ‘‘रागक्खयो दोसक्खयो मोहक्खयो’’ति (सं. नि. ४.३१५, ३३०) वुत्तन्ति? खयेन अधिगन्तब्बत्ता. खयो हि अरियमग्गो. यथाह ‘‘खये ञाणं, अनुप्पादे ञाण’’न्ति (ध. स. दुकमातिका १४२). तेन रागादिक्खयपरियायेन अरियमग्गेन अधिगन्तब्बतो ‘‘परमत्थं गम्भीरं निपुणं दुद्दसं दुरनुबोधं निब्बानं रागादिक्खयो’’ति वुत्तं. रागादिप्पहानमुखेन वा तथा पत्तब्बतो, यथा अञ्ञत्थापि वुत्तं ‘‘मदनिम्मद्दनो पिपासविनयो’’तिआदि (अ. नि. ४.३४; इतिवु. ९०).

अपिच यथा परिञ्ञेय्यताय सउत्तरानं कामानं रूपानञ्च पटिपक्खभूतं तब्बिधुरसभावं निस्सरणं पञ्ञायति, एवं ससभावानं सब्बेसम्पि सङ्खतधम्मानं पटिपक्खभूतेन तब्बिधुरसभावेन निस्सरणेन भवितब्बं. यञ्च तन्निस्सरणं, सा असङ्खता धातु. किञ्च भिय्यो – सङ्खतधम्मारम्मणं विपस्सनाञाणं अपि अनुलोमञाणं किलेसे तदङ्गवसेन पजहति, न समुच्छेदवसेन पजहितुं सक्कोति. तथा सम्मुतिसच्चारम्मणं पठमज्झानादीसु ञाणं विक्खम्भनवसेनेव किलेसे पजहति, न समुच्छेदवसेन. इति सङ्खतधम्मारम्मणस्स, सम्मुतिसच्चारम्मणस्स च ञाणस्स किलेसानं समुच्छेदप्पहाने असमत्थभावतो तेसं समुच्छेदप्पहानकरस्स अरियमग्गञाणस्स तदुभयविपरीतसभावेन आरम्मणेन भवितब्बं, सा असङ्खता धातु. तथा ‘‘अत्थि, भिक्खवे, अजातं अभूतं अकतं असङ्खत’’न्ति (उदा. ७३; इतिवु. ४३) इदं निब्बानस्स परमत्थतो अत्थिभावजोतकं वचनं अविपरीतत्थं भगवता भासितत्ता. यञ्हि भगवता भासितं, तं अविपरीतत्थं यथा तं ‘‘सब्बे सङ्खारा अनिच्चा, सब्बे सङ्खारा दुक्खा, सब्बे धम्मा अनत्ता’’ति (ध. प. २७७-२७९; थेरगा. ६७६-६७८; नेत्ति. ५), तथा निब्बान-सद्दो कत्थचि विसये यथाभूतपरमत्थविसयो उपचारवुत्तिसब्भावतो सेय्यथापि सीह-सद्दो. अथ वा अत्थेव परमत्थतो असङ्खता धातु इतरतब्बिपरीतविमुत्तिसभावत्ता सेय्यथापि ‘‘पथवीधातु वेदना चा’’ति एवमादीहि नयेहि युत्तितोपि असङ्खताय धातुया परमत्थतो अत्थिभावो वेदितब्बो.

अभिधम्मभाजनीयवण्णना निट्ठिता.

३. पञ्हपुच्छकवण्णना

१६८. किञ्चीति किञ्चि आरम्मणं. आलम्बनतोति आरम्मणकरणतो.

पञ्हपुच्छकवण्णना निट्ठिता.

आयतनविभङ्गवण्णना निट्ठिता.

३. धातुविभङ्गो

१. सुत्तन्तभाजनीयवण्णना

१७२. अभिधम्मे च आगताति इमस्मिं धातुविभङ्गे अभिधम्मभाजनीयपञ्हपुच्छकेसु, निक्खेपकण्डधम्महदयविभङ्गादीसु च देसनारुळ्हा. यथा पन सुत्तन्ते अभिधम्मे च आगता खन्धादयो सुत्तन्ते देसितनियामेन खन्धविभङ्गादीसु सुत्तन्तभाजनीयवसेन विभत्ता, एवमिधापि चक्खुधातादयो सुत्तन्तभाजनीयवसेन विभजितब्बा सियुं. तत्थ खन्धादीनं सब्बसङ्गाहको अभिधम्मदेसनाविसिट्ठो सुत्तन्ते आगतो अञ्ञो देसेतब्बाकारो नत्थीति ते रूपक्खन्धादिवसेनेव सुत्तन्तभाजनीये देसिता, धातूनं पन सो अत्थीति ते तिण्णं धातुछक्कानं वसेन इध देसिताति दस्सेन्तो आह ‘‘सुत्तन्तेस्वेव…पे… विभत्तन्ति वेदितब्ब’’न्ति. तेनाह अट्ठकथायं ‘‘सब्बा धातुयो छहि छहि धातूहि सङ्खिपित्वा’’ति.

कथं पन छसु छसु धातूसु अट्ठारसन्नं धातूनं समवरोधोति? सभावनिस्सयद्वारारम्मणसम्पयोगसामञ्ञतो. तत्थ पठमछक्के ताव पथवीतेजोवायोधातुयो सभावतो फोट्ठब्बधातु. आपोधातुआकासधातुयो धम्मधातुएकदेसो. विञ्ञाणधातु सत्तविञ्ञाणधातुयो. चतुधातुग्गहणेन चेत्थ तदायत्तवुत्तिका निस्सयापदेसेन, विञ्ञाणधातुया द्वारारम्मणभावेन वा अवसिट्ठा रूपधातुयो समवरुद्धा, विञ्ञाणधातुग्गहणेन तंसम्पयोगतो धम्मधातुएकदेसोति एवं सब्बधातुसमवरोधो दट्ठब्बो. दुतिये छपि धातुयो सभावतो, धम्मायतनेकदेसो, तंसम्पयोगतो सत्तविञ्ञाणधातुयो, यथारहं तेसं निस्सयद्वारारम्मणभावतो अवसिट्ठधातुयो समवरुद्धा. ततियछक्केपि एसेव नयो. एवमेत्थ छसु छसु धातूसु अट्ठारसन्नं धातूनं समवरोधो दट्ठब्बो. तेन वुत्तं ‘‘सब्बा धातुयो छहि छहि धातूहि सङ्खिपित्वा’’ति.

सुञ्ञोति अत्तसुञ्ञो, तेन ससभावताय च इध धातुवोहारोति आह ‘‘सुञ्ञे सभावमत्ते निरुळ्हो धातुसद्दो’’ति. तंतंभूतविवित्तता रूपपरियन्तोव आकासोति येहि विवित्तो, येसञ्च परिच्छेदो, तेहि असम्फुट्ठता तेसं ब्यापकभावे सति न होतीति आह ‘‘चतूहि महाभूतेहि अब्यापितभावो’’ति. परिच्छिन्नवुत्तीनि हि भूतानीति.

१७३. अवयवविनिमुत्तो समुदायो नाम कोचि नत्थीति पुरिमत्थं असम्भावेन्तो ‘‘द्वे एव वा’’तिआदिना समुदायेन विना दुतियत्थमाह. पच्चत्तं अत्तनि जाततन्ति पाटिपुग्गलिकतं.

पाटियेक्को कोट्ठासोति वा लोमादिइतरकोट्ठासेहि असम्मिस्सो विसुं एको पथवीकोट्ठासोति अत्थो.

पयोगन्ति भावनापयोगं. वीरियन्ति भावनानिप्फादकं उस्साहं. आयूहनन्ति तादिसं चेतनं.

धातुपटिक्कूलवण्णमनसिकारानन्ति धातुमनसिकारपटिक्कूलमनसिकारवण्णमनसिकारानं. अब्यापारतायाति ‘‘अहमेतं निप्फादेमि, मम एसा निप्फादना’’ति चेतनारहितताय. करोन्तीति आभोगपच्चवेक्खणानि उप्पादेन्ति.

लक्खणवसेनाति सभाववसेन. सो पन यस्मा पथवीधातुया कक्खळखरता होतीति आह ‘‘कक्खळं खरिगतन्तिआदिवचनं सन्धाय वुत्त’’न्ति.

वेकन्तकं नाम सब्बलोहच्छेदनसमत्थं लोहं. तथा हि तं विकन्तति छिन्दतीति विकन्तं, विकन्तमेव वेकन्तकन्ति वुच्चति. लोहसदिसन्ति लोहाकारं लोहमलं विय घनसहितं हुत्वा तिट्ठति. तापेत्वा ताळितं पन छिन्नं छिन्नं हुत्वा विसरति, मुदु मट्ठं कम्मनियं वा न होति, तेन ‘‘लोहविजाती’’ति वुच्चतीति. तिपुतम्बादीहीति तिपुतम्बे मिस्सेत्वा कतं कंसलोहं, सीसतम्बे मिस्सेत्वा कतं वट्टलोहं, जसदतम्बे मिस्सेत्वा कतं आरकूटं. यं पन केवलं जसदधातुविनिग्गतं, यं ‘‘पित्तल’’न्तिपि वदन्ति, तं इध नाधिप्पेतं, यथावुत्तमिस्सकमेव पन गहेत्वा ‘‘कित्तिम’’न्ति वुत्तं.

निदस्सनमत्तन्ति मुत्तानं जातितो अनेकभेदत्ता वुत्तं. तथा हि हत्थिकुम्भं वराहदाठं भुजङ्गसीसं वलाहकूटं वेणुपब्बं मच्छसिरो सङ्खो सिप्पीति अट्ठ मुत्तायोनियो. तत्थ हत्थिकुम्भजा पीतवण्णा पभाहीना. वराहदाठजा वराहदाठवण्णाव. भुजङ्गसीसजा नीलादिवण्णा सुविसुद्धा, वट्टला च. वलाहकजा भासुरा दुब्बिभागरूपा रत्तिभागे अन्धकारं विधमन्ता तिट्ठन्ति, देवूपभोगा एव होन्ति. वेणुपब्बजा कारफलसमानवण्णा, न भासुरा, ते च वेळवो अमनुस्सगोचरे एव पदेसे जायन्ति. मच्छसीसजा पाठीनपिट्ठिसमानवण्णा, वट्टला, लघवो च होन्ति पभाविहीना, ते च मच्छा समुद्दमज्झेयेव जायन्ति. सङ्खजा सङ्खोरच्छविवण्णा, कोलप्पमाणापि होन्ति पभाविहीनाव. सिप्पिजा पन पभाविसेसयुत्ताव होन्ति नानासण्ठाना. एवं जातितो अट्ठविधासु मुत्तासु या मच्छसङ्खसिप्पिजा, ता सामुद्दिका. भुजङ्गजापि काचि सामुद्दिकाति वदन्ति, इतरा असामुद्दिका. तेन वुत्तं ‘‘सामुद्दिकमुत्ताति निदस्सनमत्तमेतं, सब्बापि पन मुत्ता मुत्ता एवा’’ति. बहुलतो वा अट्ठकथायं एतं वुत्तं ‘‘मुत्ताति सामुद्दिकमुत्ता’’ति. बहुलञ्हि लोके सामुद्दिकाव मुत्ता दिस्सन्ति. तत्थापि सिप्पिजाव, इतरा कदाचि काचीति.

१७४. इध नत्थि नियमो केवलं द्रवभावस्सेव अधिप्पेतत्ता.

१७५. निसितभावेनाति सन्तापनादिवसप्पवत्तेन तिखिणभावेन. उस्माकारञ्हि निसानं इध निसितभावो. पाकतिकोति साभाविको कायुस्माति अधिप्पेतो. सदाति सब्बकालं याव जीवितिन्द्रियं पवत्तति. पेतग्गि निज्झामतण्हिकपेतग्गि. इधाति बाहिरतेजोधातुकथायं.

१७६. वायनं बीजनं, तं पन थामसा पवत्तीति आह ‘‘सवेगगमनवसेना’’ति. समुदीरणं अल्लपरिसोसनं, भूतसङ्घातस्स देसन्तरुप्पत्तिहेतुभावो वा.

१७७. भित्तिच्छिद्दादिवसेन लब्भमानं अजटाकासं निस्सायेव परिच्छेदाकासस्स परिकम्मकरणन्ति आह ‘‘अजटाकासस्स च कथितत’’न्ति.

१७९. सुखदुक्खफोट्ठब्बसमुट्ठापनपच्चयभावेनाति इट्ठानिट्ठफोट्ठब्बानं निब्बत्तकभूतेन पच्चयभावेन. कस्स पन सो पच्चयभावोति आह ‘‘सरीरट्ठकउतुस्सा’’ति. पच्चयभावेनाति च हेतुम्हि करणवचनं. तेन हि कारणभूतेन सुखदुक्खफोट्ठब्बानं यथावुत्तसमत्थता होतीति. ‘‘तथेवा’’ति इमिना ‘‘यथाबलं सरीरेकदेससकलसरीर’’न्ति इदं अनुकड्ढति. एवन्ति अत्तनो फलूपचारसिद्धेन फरणप्पकारेन. एतेसन्ति सुखादीनं. ‘‘ओळारिकप्पवत्ति एव वा फरण’’न्ति इमिना निरुपचारं एतेसं फरणट्ठं दस्सेति. उभयवतोति सुखदुक्खवतो, सोमनस्सदोमनस्सवतो च, फरणाफरणट्ठानवतो वा.

१८१. एत्थ वुत्तं सङ्कप्पन्ति एतस्मिं ‘‘सङ्कप्पो कामो’’तिआदिके (महानि. १; चूळनि. अजितमाणवपुच्छानिद्देस ८) निद्देसपदेसे वुत्तं सङ्कप्पं. तत्थ हि किलेसकामोव ‘‘सङ्कप्परागो पुरिसस्स कामो’’तिआदीसु (अ. नि. ६.६३; कथा. ५१३) विय. वत्थुकामस्स तथा तथा सङ्कप्पनतो परिकप्पनतो ‘‘सङ्कप्पो’’ति वुत्तो, न वितक्कोति अयमेत्थ अत्थो वुत्तो. टीकायं पन वितक्कवसेन अत्थं दस्सेतुं ‘‘सोपि ही’’तिआदि वुत्तं. तत्रापि पुरिमो एवत्थो अधिप्पेतोति चे, सम्पिण्डनत्थो पि-सद्दो निरत्थको सिया, ‘‘किलेससन्थवसम्भवतो’’ति च न वत्तब्बं सिया, परतो च ‘‘ब्यापादवचनेन ब्यापादवितक्कं दस्सेती’’ति वक्खति. किलेसकामो विभत्तो किलेससम्पयुत्तत्ताति अधिप्पायो. कामपटिबद्धाति एत्थ काम-सद्देन वत्थुकामापि सङ्गहिताति दट्ठब्बा.

१८२. उभयत्थ उप्पन्नोति सत्तेसु, सङ्खारेसूति उभयत्थ उप्पन्नो, सत्ताकारो, सङ्खाराकारोति वा आरम्मणस्स उभयाकारग्गहणवसेन उप्पन्नो. कम्मपथविसेसो, कम्मपथविनासको च कम्मपथभेदोति दस्सेतुं ‘‘अभिज्झासंयोगेना’’तिआदि वुत्तं. तथा विहिंसाय विहिंसावितक्कं दस्सेतीति योजना. विहिंसायाति च विहिंसावचनेनाति अत्थो. यथासम्भवं पाणातिपातादिवसेनाति आदि-सद्देन अदिन्नादानमुसावादपेसुञ्ञफरुसवाचासम्फप्पलापे सङ्गण्हाति. सब्ब…पे… सङ्गाहकेहि कामनेक्खम्मधातूहि. द्वे द्वेति ब्यापादविहिंसाधातुयो, अब्यापादअविहिंसाधातुयो च. ‘‘एत्थाति पना’’तिआदिना संकिलेसवोदानानं सङ्करभावस्स अनिट्ठापज्जनस्स च दस्सनेन पुरिमंयेव अत्थं ब्यतिरेकमुखेन सम्पादेति.

सुत्तन्तभाजनीयवण्णना निट्ठिता.

२. अभिधम्मभाजनीयवण्णना

१८३. आवेणिकत्थो अतिसयत्थो च विसेससद्दो होतीति तदुभयं दस्सेतुं ‘‘पुग्गलन्तरासाधारणं, नीलादिसब्बरूपसाधारणञ्चा’’ति वुत्तं. असाधारणकारणेनापि हि निद्देसो होति यथा ‘‘भेरिसद्दो, यवङ्कुरो’’ति. अतिसयकारणेनपि यथा ‘‘अतीतानागतपच्चुप्पन्नानं कम्मसमादानानं ठानसो हेतुसो विपाकं यथाभूतं पजानाती’’ति (कथा. ३५५; पटि. म. २.४४). धातुअत्थो एवाति ‘‘धातु’’इति इमस्स धातुसद्दस्सेव अत्थो. धातुवचनीयो हि अत्थो उपसग्गेन जोतीयति.

पुरिमेन असदिसो विधानधारणत्थानं पाकटो भेदोति. विसभागलक्खणा विसदिससभावा अवयवा भागा, तेसु.

यथासम्भवन्ति किरियामनोधातु उपनिस्सयकोटिया, विपाकमनोधातु विपाकमनोविञ्ञाणस्स अनन्तरादिनापि, इतरस्स सब्बापि उपनिस्सयकोटियाव. धम्मधातु पन वेदनादिका सहजाता सहजातादिना, असहजाता अनन्तरादिना, उपनिस्सयेन आरम्मणादिना च मनोविञ्ञाणस्स पच्चयोति एवं मनोधातुधम्मधातूनं मनोविञ्ञाणस्स हेतुभावो यथासम्भवं योजेतब्बो. द्वारभूतमनोपि सुत्ते ‘‘मनोधातू’’ति वुच्चतीति आह ‘‘द्वारभूतमनोवसेन वा’’ति. तस्सा मनोधातुया मनोविञ्ञाणस्स हेतुभावो यथासम्भवं योजेतब्बोति सम्बन्धो.

पुरिमनयेनाति विसेसनं दुतियनयस्स हीनत्तिकवसेनेव विभत्तत्ता. नानाधातूनञ्च चक्खुधातुआदीनन्ति सम्बन्धो.

न हि द्वे मनोविञ्ञाणधातुयो सन्ति अट्ठारसधातुविभागदस्सनेति अधिप्पायो. खन्धायतनधातिन्द्रियानंयेव वसेन सङ्खेपादिविभागदस्सनं तेसं बहुलं परिञ्ञेय्यधम्मसङ्गण्हनतो. सच्चदेसना पन अतिसंखित्तभावतोयेवेत्थ बहिकता.

निज्जीवस्सातिआदि विसेसतो सत्तसुञ्ञतादीपनत्था धातुदेसनाति कत्वा वुत्तं. पुरिमनयो अञ्ञेसम्पि कमवुत्तीनं धातूनं सम्भवतीति अधिप्पायेन वुत्तोति ‘‘मनोधातुयेव वा’’तिआदिना दुतियनयो वुत्तो. तत्थ अविज्जमानेपि पुरेचरानुचरभावेति पुरेचरानुचराभिसन्धिया अभावेपि केवलं अनन्तरपुब्बकालअनन्तरापरकालताय मनोधातु पुरेचरानुचरा विय दट्ठब्बाति वुत्ता.

‘‘अञ्ञं अग्गहेत्वा पवत्तितुं असमत्थताया’’ति एतेन विञ्ञाणस्स एकन्तसारम्मणतादस्सनेन ‘‘आरम्मणेन विना सयमेव नीलादिआभासं चित्तं पवत्तती’’ति एवं पवत्तितं विञ्ञाणवादं पटिसेधेति.

१८४. एकनानासन्तानगतानन्ति एकसन्तानगतानं अभिन्नसन्तानगतानं द्वारानं, नानासन्तानगतानं भिन्नसन्तानगतानं आरम्मणानन्ति योजना. एकनानाजातिकत्ताति चक्खादिएकेकजातिकत्ता द्वारानं, नीलादिअनेकजातिकत्ता आरम्मणानं.

चक्खादि एकम्पि विञ्ञाणस्स पच्चयो होति, रूपादि पन अनेकमेव संहतन्ति इमस्स वा अत्थविसेसस्स दस्सनत्थं चक्खुरूपादीसु वचनभेदो कतो. किं पन कारणं चक्खादि एकम्पि विञ्ञाणस्स पच्चयो होति, रूपादि पन अनेकमेवाति? पच्चयभावविसेसतो. चक्खु हि चक्खुविञ्ञाणस्स निस्सयपुरेजातइन्द्रियविप्पयुत्तपच्चयेहि पच्चयो होन्तं अत्थिभावेनेव होति तस्मिं सति तस्स भावतो, असति अभावतो, यतो तं अत्थिअविगतपच्चयेहिस्स पच्चयो होतीति वुच्चतीति. तंनिस्सयता चस्स न एकदेसेन अल्लीयनवसेन इच्छितब्बा अरूपभावतो, अथ खो गरुराजादीसु सिस्सराजपुरिसादीनं विय तप्पटिबद्धवुत्तिताय. इतरे च पच्चया तेन तेन विसेसेन वेदितब्बा. स्वायं पच्चयभावो न एकस्मिं न सम्भवतीति एकम्पि चक्खु चक्खुविञ्ञाणस्स पच्चयो होतीति दस्सेतुं पाळियं ‘‘चक्खुञ्च पटिच्चा’’ति एकवचननिद्देसो कतो.

रूपं पन यदिपि चक्खु विय पुरेजातअत्थिअविगतपच्चयेहि पच्चयो होति पुरेतरं उप्पन्नं हुत्वा विज्जमानक्खणेयेव उपकारकत्ता, तथापि अनेकमेव संहतं हुत्वा पच्चयो होति आरम्मणभावतो. यञ्हि पच्चयधम्मं सभावभूतं, परिकप्पिताकारमत्तं वा विञ्ञाणं विभावेन्तं पवत्तति, तदञ्ञेसञ्च सतिपि पच्चयभावे सो तस्स सारम्मणसभावतो यं किञ्चि अनालम्बित्वा पवत्तितुं असमत्थस्स ओलुब्भ पवत्तिकारणताय आलम्बनीयतो आरम्मणं नाम. तस्स यस्मा यथा यथा सभावूपलद्धि विञ्ञाणस्स आरम्मणपच्चयलाभो, तस्मा चक्खुविञ्ञाणं रूपं आरब्भ पवत्तमानं तस्स सभावं विभावेन्तमेव पवत्तति. सा चस्स इन्द्रियाधीनवुत्तिकस्स आरम्मणसभावूपलद्धि न एकद्विकलापगतवण्णवसेनेव होति, नापि कतिपयकलापवण्णवसेन, अथ खो आभोगानुरूपं आपाथगतवण्णवसेनाति अनेकमेव रूपं संहच्चकारिताय विञ्ञाणस्स पच्चयो होतीति दस्सेन्तो भगवा ‘‘रूपे चा’’ति बहुवचनेन निद्दिसि.

यं पन ‘‘रूपायतनं चक्खुविञ्ञाणधातुया, तंसम्पयुत्तकानञ्च धम्मानं आरम्मणपच्चयेन पच्चयो’’ति (पट्ठा. १.१.१) वुत्तं, तं कथन्ति? तम्पि यादिसं रूपायतनं चक्खुविञ्ञाणस्स आरम्मणपच्चयो, तादिसमेव सन्धाय वुत्तं. कीदिसं पन तन्ति? समुदितन्ति पाकटोयमत्थो. एवञ्च कत्वा यदेके वदन्ति ‘‘आयतनसल्लक्खणवसेन चक्खुविञ्ञाणादयो सल्लक्खणारम्मणा, न दब्यसल्लक्खणवसेना’’ति, तं युत्तमेव होति. न चेत्थ समुदायारम्मणता आसङ्कितब्बा समुदायाभोगस्सेव अभावतो, समुदिता पन वण्णधम्मा आरम्मणपच्चया होन्ति. कथं पन पच्चेकं असमत्था समुदिता आरम्मणा होन्ति, न हि पच्चेकं दट्ठुं असक्कोन्ता अन्धा समुदिता पस्सन्तीति? नयिदमेकन्तिकं विसुं असमत्थानं सिविकावहनादीसु समत्थताय दस्सनतो. केसादीनञ्च यस्मिं ठाने ठितानं पच्चेकं वण्णं गहेतुं न सक्का, तस्मिंयेव ठाने समुदितानं तं गहेतुं सक्काति भिय्योपि तेसं संहच्चकारिता परिब्यत्ता. एतेन किं चक्खुविञ्ञाणस्स परमाणुरूपं आरम्मणं, उदाहु तंसमुदायोतिआदिका चोदना पटिक्खित्ता वेदितब्बा. ‘‘सोतञ्च पटिच्च सद्दे चा’’तिआदीसुपि अयमेव नयो.

एवम्पि अत्थो लब्भतीति ‘‘मनोधातुयापी’’ति पि-सद्देन न केवलं जवनपरियोसाना मनोविञ्ञाणधातुयेव सम्पिण्डीयति, अथ खो तदारम्मणभवङ्गसङ्खातापि सम्पिण्डीयतीति एवम्पि अत्थो लब्भति, सम्भवतीति अत्थो. एवं सतीति एवं अञ्ञमनोधातुप्पवत्तिया ओरं पवत्तचित्तानं मनोविञ्ञाणधातुतादस्सने सति. सतिपि मनसो सम्भूतभावे मनोधातुया मनोविञ्ञाणधातुभावप्पसङ्गो न होतियेव तंसभावस्सेव मनोविञ्ञाणधातुभावेन निद्दिट्ठत्ता. इदानि तमेवत्थं ‘‘पञ्चविञ्ञाणधातुमनोधातू’’तिआदिना पाकटतरं करोति. तब्बिधुरसभावेनाति पञ्चविञ्ञाणधातूहि विसदिससभावेन. उप्पत्तिट्ठानेन चाति मनोधातुकिरियमनोविञ्ञाणधातुआदीहि परिच्छिन्नेन उप्पज्जनट्ठानेन च. इदानि एकत्तग्गहणं विनापि यथावुत्तस्स अत्थस्स सम्भवं दस्सेतुं ‘‘अनुपनीतेपी’’तिआदि वुत्तं. तत्थ सामञ्ञवसेनाति सदिसतावसेन. तस्साति भवङ्गानन्तरं उप्पन्नचित्तस्स. अमनोविञ्ञाणधातुभावासिद्धितोति मनोधातुभावासिद्धितो. न हि ‘‘मनोविञ्ञाणधातुयापि उप्पज्जित्वा निरुद्धसमनन्तरं उप्पज्जति चित्तं…पे… तज्जा मनोविञ्ञाणधातू’’ति इदं वचनं भवङ्गानन्तरं उप्पन्नचित्तस्स मनोधातुभावं साधेति. सिद्धे हि मनोधातुभावे तं तस्स निवत्तकं सियाति अधिप्पायो. मनोविञ्ञाणधातुया पन उप्पन्नस्स चित्तस्स मनोविञ्ञाणधातुभावदीपकं वचनं तादिसाय मनोधातुयापि मनोविञ्ञाणधातुभावमेव दीपेय्याति कथं तस्सा निवत्तकं सियाति आह ‘‘न हि यं चोदीयति, तदेव परिहाराय होती’’ति.

यदि एवं पञ्चद्वारावज्जनस्स मनोविञ्ञाणधातुभावापत्ति एवाति चोदनं मनसि कत्वा आह ‘‘मनोधातुयापी’’तिआदि. पञ्चविञ्ञाणेहि मनोधातूहि च विसिट्ठो सभावो पञ्चविञ्ञाण…पे… सभावो, तस्स वसेन. चुतिपटिसन्धिभवङ्गानन्ति तदारम्मणम्पि भवङ्गन्तोगधं कत्वा वुत्तं. जवनावसानानीति वा जवनारम्मणत्ता तदारम्मणम्पि गहितं दट्ठब्बं. तेनेवाह ‘‘छद्वारिकचित्तेहि वा’’तिआदि.

विसुं कातुं युत्तन्ति आवज्जनम्पि यदिपि रूपादिविसयं होति, जवनं विय आरम्मणरसानुभवनं पन न होतीति एदिसे ठाने विसुं कातब्बमेव. मनो चाति -सद्दो ‘‘मनञ्च पटिच्चा’’तिआदीसु विय न सम्पिण्डनत्थो, अथ खो ब्यतिरेकत्थो दट्ठब्बो.

अभिधम्मभाजनीयवण्णना निट्ठिता.

३. पञ्हपुच्छकवण्णना

हेट्ठा वुत्तनयत्ताति धम्मधातुमनोविञ्ञाणधातूनं ‘‘पञ्चपण्णास कामावचरधम्मे आरब्भ रज्जन्तस्सा’’तिआदिना (विभ. अट्ठ. १५०; १६८) परित्तारम्मणादिभावे दस्सियमाने ‘‘चित्तुप्पादरूपवसेन तं तं समुदायं एकेकं धम्मं कत्वा’’तिआदिना (विभ. मूलटी. १५०) तदत्थस्स खन्धविभङ्गवण्णनादीसु वुत्तनयत्ता.

पञ्हपुच्छकवण्णना निट्ठिता.

धातुविभङ्गवण्णना निट्ठिता.

४. सच्चविभङ्गो

१. सुत्तन्तभाजनीयवण्णना

उद्देसवण्णना

१८९. सच्चविनिमुत्तं नत्थि पवत्तिनिवत्तितदुभयहेतुसन्दस्सनवसेन पवत्तनतो. सच्चेसु कमतीति सच्चेसु विसयभूतेसु पवत्तति. देसेतब्बत्थविसया हि देसनाति. एतेसु कमतीति एतेसु अरियसच्चेसु परिञ्ञादिकिच्चसाधनवसेन पवत्तति. ‘‘सीलसमाधिपञ्ञासङ्खात’’न्ति वुत्तं अत्थसभावं कमनकिरियाय कत्तुभावेन गहितन्ति पाकटतरं कत्वा दस्सेतुं ‘‘किं कमती’’ति पुच्छति. तब्बोहारेनाति तदुपचारेन. एतेन निप्परियायेन अत्थसभावं सासनं, परियायेन वचनसभावन्ति दस्सेति.

तंसभावाति दुक्खादिसभावा. अमुसासभावाति बाधनादिभावेन भूतसभावा. अञ्ञाकाररहिताति अबाधनादिआकारविवित्ता. द्विधाति दुक्खदुक्खतातन्निमित्तताहि. रागादिकिलेसपरिळाहो किलेसदाहो. सन्तानस्स अविप्फारिकताकरणं पुग्गलहिंसनं. अत्तनो एव तिखिणभावोति सङ्खतधम्मस्स अत्तनो सभावेनेव रुजावहतिक्खभावो. सरसेनेवाति सभावेनेव. सम्पिण्डकस्स समुदयस्स, किलेससन्तापरहितस्स मग्गस्स, अविपरिणामस्स निरोधस्स दस्सनेन यथासङ्ख्यं दुक्खस्स सङ्खतसन्तापविपरिणामट्ठा आवि भवन्तीति आह ‘‘इतरे यथाक्कमं समुदयमग्गनिरोधदस्सनेहि आविभवनाकारा’’ति. ब्यापेत्वाति भवादीसु नानारम्मणेसु च विसटा हुत्वा. अनेकत्थत्ता धातूनं ‘‘ऊहनं रासिकरण’’न्ति वत्वा पुन तदत्थं विवरति ‘‘दुक्खनिब्बत्तन’’न्ति. एकवोकारभवेपि हि रासिभूतमेव दुक्खं निब्बत्तति अनेकधम्मसमूहतो, पगेव चतुपञ्चवोकारभवेसु. एत्थ च ब्यापनत्थं आकारं, तस्स च य-कारागमं कत्वा सम्पिण्डनत्थं आयूहनन्ति पदं वेदितब्बं. निददातीति दुक्खस्स एकन्तकारणत्ता तं निदस्सेन्तं विय जनेतीति दस्सेन्तो ‘‘इदं तं दुक्ख’’न्तिआदिमाह. दुक्ख…पे… आवि भवति रोगदस्सनेन विय रोगनिदानं. संयोग…पे… दस्सनेहीति संयोगट्ठो विसंयोगसभावस्स निरोधस्स, पलिबोधट्ठो निय्यानसभावस्स मग्गस्स दस्सनेन आवि भवतीति अत्थो. तेति संयोगपलिबोधट्ठा.

एत्थाति एतस्मिं आरम्मणभूते सति. समुदयतो विवेको विवेकट्ठो. निरोधो च तण्हाक्खयभावतो समुदयतो विवित्तो, तस्मा अविवेकभूतस्स समुदयस्स दस्सनेन निरोधस्स विवेकट्ठो आवि भवति, निब्बानाधिगमहेतुभूतस्सापि मग्गस्स सप्पच्चयताय सङ्खतभावं पस्सतो अप्पच्चयस्स निरोधस्स असङ्खतट्ठो आवि भवति, तथा मरणधम्मताय दुक्खं विनस्सन्तं पस्सतो अमरणधम्मस्स निरोधस्स अमतट्ठो आवि भवतीति इममत्थं दस्सेति ‘‘विवेका’’तिआदिना. इतरे समुदयनिरोधदुक्खदस्सनेहीति एत्थ समुदयदस्सनेन ‘‘नायं हेतु निब्बानाधिगमाय, अयं पन हेतू’’ति हेतुट्ठो आवि भवति. तथा परमगम्भीरस्स निपुणतरस्स दुद्दसस्स निरोधस्स दस्सनेन दस्सनट्ठो सुखुमरूपदस्सनेन चक्खुनो विय, दुक्खदस्सनेन पन अनेकरोगातुरकपणजनदस्सनेन इस्सरजनस्स उळारभावो विय मग्गस्स आधिपतेय्यट्ठो आवि भवति.

ते पनेते हेतुट्ठादिके सरूपतो दस्सेतुं ‘‘तत्थ पलिबोधुपच्छेदवसेना’’तिआदि वुत्तं. तत्थ पलिबोधुपच्छेदवसेनाति समुदयप्पहानवसेन. ‘‘मग्गाधिपतिनो धम्मा’’ति वचनतोति यस्मा सतिपि झानादीनं आरम्मणाधिपतिभावे ‘‘झानाधिपतिनो धम्मा’’ति एवमादि न वुत्तं, ‘‘मग्गाधिपतिनो धम्मा’’ इच्चेव पन वुत्तं. तस्मा सातिसयो मग्गङ्गधम्मानं आरम्मणाधिपतिभावो. तेनाह ‘‘विसेसतो वा आरम्मणाधिपतिभूता मग्गङ्गधम्मा होन्ती’’ति. सो तेसं आकारोति यो मग्गङ्गानं गरुं कत्वा पच्चवेक्खणवसेन पवत्तधम्मानं आरम्मणाधिपतिपच्चयतासङ्खातो आकारो, सो मग्गस्स आधिपतेय्यट्ठो. पुरिमो पन आधिपतेय्यट्ठो सहजाताधिपतिवसेन वुत्तो. अभिसमेतब्बट्ठोति यथावुत्तपीळनादिअत्थमेव पटिविज्झितब्बताय एकज्झं कत्वा वदति. तेन अभिसमयसद्दं कम्मत्थं दस्सेति. अभिसमयस्साति ञाणस्स. पवत्तिआकारोति परिजाननादिविसेसाकारो. सो हि मग्गक्खणे असम्मोहतो सिद्धो, पच्छा पच्चवेक्खणादिना पाकटो होति. आकारोपि ञाणेन अरणीयतो अत्थोति वुच्चतीति कत्वा ततियनयो दस्सितो. पीळनादिना दस्सितो विसयविभागेनपि विसयिविभागो होति यथा ‘‘रूपसञ्ञा, सद्दसञ्ञा’’ति (सं. नि. ३.५७).

कुच्छितं न्ति गरहितं हुत्वा असारं. ‘‘समागमो’’तिआदिना अन्वयतो ब्यतिरेकतो च सं-सद्दस्स संयोगत्थजोतकत्तमाह. ‘‘उप्पन्नं उदित’’न्तिआदीसु केवलस्स पन्न-सद्दस्स, इत-सद्दस्स च पयोगे उप्पत्तिअत्थस्स अनुपलब्भनतो, -सद्दस्स च पयोगे उपलब्भनतो सो उप्पत्तिअत्थं दीपेतीति आह ‘‘एवं उप्पन्नं उदितन्ति एत्थापी’’ति. विसुं पयुज्जमानाति आगम-इत-पदेहि विना पयुज्जमाना. सधातुकन्ति अन्तोनीतेन धातुना सधातुकं. तेनेव ते ‘‘उपसग्गा’’ति च वुत्ता.

दुक्खविवेकभावन्ति दुक्खविवित्ततं. निवत्तियाति निब्बानस्स. निवत्तेत्वाति अनुप्पादसद्देन विसेसनवसेन निवत्तेत्वा. निरोधपच्चयता निरोधस्स मग्गस्स आरम्मणपच्चयता. पुग्गलसच्छिकिरियाधम्मभावेहीति पुग्गलधम्मभावेन सच्छिकरणधम्मभावेन च. फलन्ति अरियफलं. तस्साति निट्ठानभूताय फलसङ्खाताय दुक्खनिरोधप्पत्तिया अभिसमयभूताय दुक्खनिरोधप्पत्तिया पटिपदता दट्ठब्बा.

पटिविज्झनकाले निप्परियायेन बुद्धादिसमञ्ञाति आह ‘‘पटिविद्धकाले पवत्त’’न्ति. ततो एवाति तेन पकासितत्ता एव.

तन्निमित्तभावोति जातिआदि विय अधिट्ठानभावेन दुक्खस्स कारणभावो, न समुदयसच्चं विय पभवभावेन. उदयब्बयपीळितभावो सङ्खारदुक्खता. पवत्तनमेवाति पवत्ति एव. किच्चं रसोति रसस्स किच्चत्थतं दस्सेति. पवत्तिनिवत्तीसूति निद्धारणे भुम्मं. अविकारता विकाराभावो निच्चता.

मरीचिमायाअत्तानन्ति मरीचिया मायाय अत्तनो च अरियञाणस्साति अरियानं ञाणस्स. तेन अरियानं मग्गञाणानुसारेन पवत्तनकञाणम्पि सङ्गहितं होति. तेनाह ‘‘अवितथगाहकस्सा’’तिआदि. तेसन्ति पटिवेधपच्चवेक्खणञाणानं. तत्थ पटिवेधञाणस्स पटिविज्झितब्बता गोचरभावो, इतरस्स आरम्मणभावो. पटिविज्झितब्बता, आरम्मणभावो वा पटिवेधञाणस्स गोचरभावो, इतरस्स आरम्मणभावोव.

बाधकप्पभवभावेनाति बाधकस्स उप्पादकभावेन विसुं गहितत्ता न तण्हा बाधकभावेन गहिता पवत्तिपवत्तिहेतूनं असङ्करवसेन बोधनतो. एवञ्च कत्वा अभिधम्मभाजनीयेपि अयमत्थवण्णना युज्जतेव. यदिपि एवं ‘‘दुक्खमेव बाधक’’न्ति नियमानुपपत्ति, समुदयभावप्पसङ्गो चाति चोदनं सन्धायाह ‘‘जातिआदीनं विय वा’’तिआदि. बाधकत्तस्स बाधकत्ते च नियमोति आह ‘‘द्विधापि बाधकत्थावधारणेना’’ति. यथा हि बाधकत्तस्स दुक्खे नियतता, एवं दुक्खस्स च बाधकत्ते नियतताति. सुत्तन्तभाजनीये तण्हाय एव समुदयभावस्स दस्सितत्ता तण्हावसेन नियमं दस्सेन्तो ‘‘न तण्हाय विना’’तिआदिमाह. सुत्तन्तभाजनीयवण्णना हेसाति. ‘‘कुसलेहि विना’’तिआदिना दुक्खहेतुताय तण्हाय पधानभावमाह. तथा हि सा कम्मविचित्तताय हेतुभावं गच्छन्ती विसेसेन कम्मस्स सहकारिकारणं होतीति. द्विधापि नियमेनाति मग्गोव निय्यानं, निय्यानमेव च मग्गोति द्विप्पकारेन नियमेन.

वचीसच्चं सच्चवाचा, तंसमुट्ठापिका चेतना चाति आह ‘‘विरतिसच्चेति मुसावादविरतिय’’न्ति. केचि पन ‘‘विरतिसच्चं समादानविरती’’ति वदन्ति, तेसम्पि न समादानमत्तं विरतिसच्चं, अथ खो समादानाविसंवादनं. तं पन पटिञ्ञासच्चत्ता मुसावादविरतियेव होति. तेनाह ‘‘न हि अञ्ञविरतीसु सच्चसद्दो निरुळ्हो’’ति. सतिपि दुक्खसमुदयावबोधे यावदेव निरोधमग्गाधिगमत्था पञ्ञाभावनाति पच्छिमद्वयस्सेव सच्चत्थं सातिसयं, तदधिगमस्स च अविवादहेतुकं सुत्ते विभावितं दस्सेन्तो ‘‘तस्स पना’’तिआदिमाह.

ठानं नत्थीति अत्तनो वादपतिट्ठापनकारणं नत्थीति अत्थो. अत्तभावपटिलाभेनेव सत्तानं जातिआदीनं पत्ति सम्मुखीभावो च जायतीति आह ‘‘सम्पत्तता, पच्चक्खता च पठमता’’ति. भगवतो देसनाक्कमेनेव वा पठमादिता दट्ठब्बा.

परिजननादीहीति परिञ्ञाप्पहानसच्छिकिरियाभावनाहि, निस्सक्कवचनञ्चेतं अञ्ञसद्दपेक्खाय. धम्मञाणकिच्चन्ति सभावधम्मावबोधकिच्चं. परिञ्ञेय्यादीनि एतप्परमानेवाति इतो परं नेय्यं नत्थीति दस्सेति.

दुक्खादीनं अरियसच्चभावस्स अनुरूपं युत्तं, आचरियपरम्परागतं वा सवनं अनुस्सवो. सुतानुसारेन, अञ्ञथा वा कक्खळफुसनादिअनिच्चादिसभावसामञ्ञाकारपरिग्गण्हनं आकारपरिवितक्को. यथावितक्किताकारस्स दिट्ठिसङ्खाताय दस्सनभूताय पञ्ञाय निज्झानक्खमनं रोचनं दिट्ठिनिज्झानक्खन्ति. आदिच्चो विय पभाय निरोधं फुसति सच्छिकरोति किलेसन्धकारं विद्धंसेति. चत्तारिपि सच्चानि पस्सतीति वुत्तं ‘‘यो, भिक्खवे, दुक्खं पस्सती’’तिआदिना.

कालन्तरदस्सनन्ति नानाभिसमयं वदति. एकदस्सिनोति एकसच्चदस्सिनो. न योजेतब्बा सियाति योजनायञ्च सब्बदस्सनं दस्सनन्तरपरमन्ति दस्सनानुपरमो आपज्जेय्य, सच्चानञ्च नानाभिसमये दुक्खदस्सनादीहि पठममग्गादिप्पहेय्यानं संयोजनत्तयादीनं एकदेसप्पहानं आपज्जति. तथा च सति एकदेससोतापत्तिमग्गट्ठता, तदनन्तरञ्च पत्तब्बेन फलेन एकदेससोतापन्नता च आपज्जति, तस्मा न सच्चानं नानाभिसमयो युत्तो. यथा च नानाभिसमयो न युत्तो, एवं आरम्मणाभिसमयोपि. यदि हि आरम्मणकरणेन चतुसच्चाभिसमयो इच्छितो, न मग्गो सयमेव अत्तानं आरम्मणं करोतीति अपरिपुण्णो सच्चाभिसमयो सिया. अञ्ञेन मग्गेन मग्गो आलम्बीयतीति परिपुण्णोवाति चे? एवं सति येन मग्गेन मग्गो आलम्बितो, सोपि अञ्ञेन, सोपि अञ्ञेनाति अनवट्ठानं सिया, तस्मा न आरम्मणपटिवेधतो चतुसच्चाभिसमयो युत्तो, वुत्तनयेनेव पन युत्तो. किञ्च परिच्छिन्दितब्बं समुच्छिन्दितब्बञ्च आलम्बित्वा परिच्छेदसमुच्छेदभावना मग्गञाणस्स न युत्ता ततो अनिस्सटभावतो, सब्बसङ्खतविनिस्सटं निब्बानमेव पन आरम्मणता युत्ता. अहेतुकदिट्ठि अकिरियदिट्ठिग्गहणेन गहिता हेतुब्यापारोव परमत्थतो किरियाति कत्वा.

पवत्तेतीति सज्जति, पवत्तिया वा हेतु होति. निवत्तेतीति संहरति पलयं गमेति, पलोकतादिवसेन वा मोक्खहेतु होति. पधानतोति पकतितो, यं ‘‘अब्यत्त’’न्तिपि वुच्चति.

‘‘कालो करोति भूतानि, कालो संहरती पजा;

कालो सुत्ते जागरति, कालो हि दुरतिक्कमो’’ति. –

एवंवादा कालवादिनो. ‘‘कण्टकस्स तिखिणता, कपिट्ठफलादीनं परिमण्डलता, मिगपक्खिसरीसपादीनं विचित्तभावोति एवमादयो केन कारिता? सभावेनेव सिद्धा, एवं सब्बम्पि, न एत्थ कस्सचि कामकारो’’ति एवंवादा सभाववादिनो. ‘‘लोको नियतो अच्छेज्जसुत्तावुताभेज्जमणिसदिसो, न एत्थ कस्सचि पुरिसकारो’’ति एवंपवत्तवादा नियतिवादिनो,

‘‘यदिच्छाय पवत्तन्ति, यदिच्छाय निवत्तरे;

यदिच्छाय सुखदुक्खं, तस्मा यदिच्छती पजा’’ति. –

एवंपवत्तवादा यदिच्छावादिसङ्खाता अधिच्चसमुप्पत्तिवादिनो च एत्थ सभाववादे एव अन्तोगधाति दट्ठब्बा. अणूहि लोको पवत्ततीति आजीवकवादं सन्धायाह. सो हि अकारणपरिग्गहो. कणादवादो पन इस्सरिच्छावसेन अणूनं संयोगवियोगतो लोकस्स पवत्तिनिवत्तिं वदति. पधानस्स अप्पवत्तीति महतादिभावेन अपरिणामो, अनभिब्यत्ति वा. ‘‘अहमञ्ञो, पकति अञ्ञा’’ति एवं पवत्तपकतिपुरिसन्तरजाननेन अत्तसुखदुक्खमोहेसु अविभागग्गहणे निवत्तिते किर वुत्तनयेन पधानं नप्पवत्तति, सो विमोक्खोति कापिला. एवमादीति आदि-सद्देन महाब्रह्मुनो समीपता, संयोगोति एवमादीनम्पि सङ्गहो वेदितब्बो.

एकत्ताति एकभावतो एकोपि वुत्तो. तयोति किच्चविभागेन. तानीति सम्मावाचादिसीलानि. छन्दस्स सद्दहनानुकूलापि छन्दनवसेन पवत्ति होतीति सद्धिन्द्रियसद्धाबलेहि सद्धिं छन्दिद्धिपादो वुत्तो. तादिसे काले उपेक्खानिमित्तानुब्रूहनेन उपकारा समाधिस्स समवाहितावसेन तादिसकिच्चाव उपेक्खा वेदितब्बा.

विघातकत्ताति संहरणीयवसेन विहन्तभावतो.

अरियसच्चद्वयन्ति समुदयमग्गसच्चद्वयं. तेनेवाति यथावुत्तदुक्खादिसद्दानं परिञ्ञेय्यादिवाचकत्ता एव. आदिपदसङ्गहोति ‘‘दुक्खं, न अरियसच्च’’न्ति इमिना चतुक्के आदिपदे सङ्गहो. तदपेक्खन्ति अरियसच्चसद्दापेक्खं दुक्खसद्दं. चतुत्थपदसङ्गहोति ‘‘नेव दुक्खं, न अरियसच्च’’न्ति इमिना पदेन सङ्गहो. अवसेसकिलेसादयोति तण्हावज्जकिलेसा अवसेसाकुसला, सासवानि कुसलमूलानि, सासवा च कुसलधम्मा. ते हि अभिधम्मभाजनीये समुदयभावेन वुत्ता, न अरियसच्चभावेनाति आह ‘‘समुदयो, न अरियसच्च’’न्ति. अञ्ञानि मग्गङ्गानीति फलसम्मादिट्ठिआदयो. इमिना नयेनाति एत्थायं योजना – अत्थि समुदयो, न अरियसच्चं, अत्थि अरियसच्चं, न समुदयो, अत्थि समुदयो चेव अरियसच्चञ्च, अत्थि नेव समुदयो, न अरियसच्चं. तत्थ पठमपदं वुत्तत्थं. निरोधो अरियसच्चं, न समुदयो, तण्हा समुदयो चेव अरियसच्चञ्च, मग्गसम्पयुत्ता धम्मा सामञ्ञफलानि च यस्स पहानाय भगवति ब्रह्मचरियं वुस्सति, तदभावतो नेव समुदयो, न अरियसच्चं. इतरसच्चद्वयं अरियसच्चं तस्स तस्स पभावकट्ठेन सिया समुदयो, न पन यस्स पहानाय भगवति ब्रह्मचरियं वुस्सति तथत्थेन. इतरचतुक्कद्वयेपि आदिपदं वुत्तत्थमेव. सेसेसु समुदयो अरियसच्चं, न निरोधो, असङ्खतधातु निरोधो चेव अरियसच्चञ्च, मग्गसम्पयुत्ता धम्मा, सामञ्ञफलानि च यस्स सच्छिकिरियाय भगवति ब्रह्मचरियं वुस्सति तथत्थेन नेव निरोधो, न अरियसच्चं. इतरसच्चद्वयं अरियसच्चं, निरोधधम्मताय सिया निरोधो, न पन यस्स सच्छिकिरियाय भगवति ब्रह्मचरियं वुस्सति तथत्थेन. तथा निरोधो अरियसच्चं, न मग्गो, अरियमग्गो मग्गो चेव अरियसच्चञ्च, मग्गसम्पयुत्ता धम्मा, सामञ्ञफलानि च यस्स भावनाय भगवति ब्रह्मचरियं वुस्सति तथत्थेन नेव मग्गो, न अरियसच्चं. इतरसच्चद्वयं सिया मग्गो उपपत्तिमग्गभावतो, न पन यस्स भावनाय भगवति ब्रह्मचरियं वुस्सति तथत्थेन.

सन्तन्ति समानं. एवं इतरेसुपीति कातब्बापि किरिया कारकरहिता केवलं अत्तनो पच्चयेहि ताय पवत्तमानाय पच्चयसामग्गी किरियं करोतीति वोहारमत्तं होति. निब्बुतिगमकेसुपि एसेव नयो.

सासवता असुभता किलेसासुचिपग्घरणतो. दुक्खादीनन्ति दुक्खसमुदयमग्गानं. समुदयादिभावोति दुक्खस्स समुदयमग्गभावो, समुदयस्स मग्गदुक्खभावो, मग्गस्स दुक्खसमुदयभावो च, न पन निरोधभावो दुक्खादीनन्ति सम्बन्धो. अञ्ञमञ्ञसमङ्गिताति दुक्खादीनं इतरीतरसभावयोगो. तण्हायाति आधारे भुम्मं. पुनब्भवस्साति पुनभवसङ्खातस्स आयतिदुक्खस्स. पकतिवादीनन्ति कापिलानं. विकाराति महतादयो ब्यत्ता. विभावतोति अभिब्यत्तितो, परिणामतो वा पुब्बे. पटिप्पलीना चाति पच्छा पकतियं पलयं गता वेसम्मं मुञ्चित्वा सत्तादिसमभावेन अन्तो समोरुद्धा. तेनाह ‘‘पकतिभावेनेव तिट्ठन्ती’’ति. पकतिभावेनेवाति अब्यत्तभावेनेव. समुदयभावेनाति तण्हासङ्खातपभवभावेन. अञ्ञथा तंसम्पयुत्तअविज्जादीनम्पि समुदयभावो लब्भतेवाति. अविभत्तेहीति वेसम्मविरहेन पकतिभावं गतेहि. ‘‘विकारेही’’ति सामञ्ञतो वुत्ते ‘‘महन्ता’’तिआदिना सरूपतो दस्सेति. तत्थ महन्तोति महाबुद्धि. तञ्हि कापिला ‘‘महाअज्झासयो’’ति च वोहरन्ति. रूपतम्मत्तादयो पञ्च तम्मत्ता, अहंकारो चाति छ अविसेसा. चक्खु सोतं घानं जिव्हा कायो वाचा पाणि पादो पायु उपत्थं मनोति एकादसिन्द्रियानि. पथवी आपो तेजो वायो आकासन्ति पञ्च भूतविसेसा, तेहि. ‘‘पकतिभावेनेव ठितेही’’ति इमिना ‘‘अविभत्तेही’’ति पदस्स अत्थं वदति. सगब्भाति सबीजा असुञ्ञता. तन्तूसूति सुत्तेसु समवायिकारणभूतेसु. तथा कपालेसु. तिविधञ्हि ते कारणं वदन्ति उपादानकारणं निमित्तकारणं समवायिकारणन्ति. तत्थ तुरिवेमसलाकादयो उपादानकारणं. तन्तवायो निमित्तकारणं. तन्तवो समवायिकारणन्ति. द्वीसु अणूसूति पथवीभूतेसु वा आपोतेजोवायोभूतेसु वा द्वीसु परमाणूसु. इधबुद्धिवोहारजनकोति ‘‘इध तन्तूसु पटो, इध कपालेसु घटो, इध बीरणेसु घटो’’तिआदिना नयेन हेतुफलानं सम्बन्धभूतेन सत्तानं इधबुद्धिवोहारा जायन्ति. सो गोविसाणानं विय अविसुं सहसिद्धानं सम्बन्धो समवायो. खाणुसेनानं विय पन विसुंसिद्धानं सम्बन्धो संयोगो. तीसु अणूसु तिअणुकं फलं समवेतं एकीभूतमिव सम्बन्धन्ति योजना. ‘‘समवेत’’न्ति एतस्स ‘‘एकीभूतमिव सम्बन्ध’’न्ति इदं अत्थविवरणं. महापरिमाणन्ति महन्तपरिमाणं महापथवीआदिकं एकं फलं, यं ते ‘‘कारियं द्रब्य’’न्ति वदन्ति. येहि कारणेहि आरद्धं कारियद्रब्यं, तदन्तोगधानि एव तानि कारणानि मञ्ञन्तीति आह ‘‘अत्तनो अन्तोगधेहि कारणेही’’ति. सति समवाये हेतुम्हि फलं समवेतन्ति फले हेतु सिया, तं नत्थीति दस्सेन्तो आह ‘‘समवायाभावा फले हेतु नत्थीति हेतुसुञ्ञं फल’’न्ति.

आहारभेदेति कबळीकारादिआहारविसेसे. तप्पच्चयधम्मभेदेति अज्झोहरणीयवत्थुसळायतनअविज्जाअभिसङ्खारसङ्खाते तेसं पच्चयभूतधम्मविसेसे, ओजट्ठमकरूपवेदनापटिसन्धिविञ्ञाणनामरूपसङ्खाते वा तन्निब्बत्तधम्मविसेसे, ते पच्चया एतेसं धम्मविसेसानन्ति तप्पच्चयधम्मभेदा. रूपादिआरम्मणवसेन वाति योजना. यानद्वयवसेनाति समथविपस्सनायानद्वयवसेन. किञ्चापि मग्गक्खणे समथविपस्सना युगनद्धाव, यथा पन सुञ्ञतादिसमञ्ञा, एवं समथविपस्सनासमञ्ञापि आगमनतो मग्गस्स सियुन्ति आह ‘‘आगमनवसेन वुत्तो’’ति. यस्स वा पञ्ञिन्द्रियं अधिकं, तस्स मग्गो विपस्सना, इतरस्स समथोति एवमेत्थ अत्थो दट्ठब्बो.

समाधिजाति समाधानट्ठोव. ततो एवाति समाधिअनुगुणकिरियत्ताव.

आदाय ऊहित्वाति गहेत्वा विय तक्केत्वा वितक्केत्वा. द्विन्नन्ति सम्मादिट्ठिसम्मासङ्कप्पानं. पुरिमकालस्स विय निद्देसो यथा ‘‘एकं खन्धं पटिच्च तयो खन्धा’’ति, ‘‘एकं महाभूतं पटिच्च तयो महाभूता’’ति च.

ओगाहितुन्ति ञाणेन पटिविज्झितुं. गहेतुं असक्कुणेय्यताय सण्हत्तं. सुखुमाय पञ्ञाय गहेतब्बताय सुखुमत्तं. इतीति इमिना कमेनाति अयमत्थोति अधिप्पायेनाह ‘‘इतिसद्देन विजाननक्कमं दस्सेती’’ति. एवं पकारेहीति एवं-सद्देन जोतियमानो एव अत्थो पकार-सद्देन वुच्चतीति ‘‘एवं-सद्देन विजाननकारणभूते नये दस्सेती’’ति वुत्तं. इतीति वा निदस्सनत्थो. तेन वुत्तप्पभेदे पच्चामसनवसेन निदस्सेति. एवं-सद्दो इदमत्थो. तेन एवं पकारेहीति इदंपकारेहि, ईदिसेहीति अत्थो.

उद्देसवण्णना निट्ठिता.

१. दुक्खसच्चनिद्देसो

जातिनिद्देसवण्णना

१९०. ‘‘जातिआदिनिद्देसे’’ति इमिना ‘‘तत्था’’ति पदस्स अत्थं वदति. दुक्खमातिकाति दुक्खदुक्खादीनं दुक्खविसेसानं उद्देसो. पदद्वयेति ‘‘परियायदुक्खं, निप्परियायदुक्ख’’न्ति एतस्मिं पदद्वये.

दुक्खत्तायेवाति निप्परियायदुक्खतं वदति. सभावेन नामं विसेसेतीति अन्वत्थसञ्ञतं दस्सेति. पुरिमेन सभावदुक्खवाचकेन दुक्खसद्देन. सो हि विसेसनं अवच्छेदकभावतो पच्छिमं सङ्खारदुक्खट्ठं विसेसेति. सो हि निवत्तेतब्बगहेतब्बसाधारणत्ता अवच्छिन्दितब्बो. तेनाति विपरिणामअधिट्ठानादिपकारविसेसेन.

देसेतब्बस्स अत्थस्स सङ्खिपनं इध सङ्खेपो, सो च तब्बिभागानं साधारणभावोति आह ‘‘सङ्खेपो सामञ्ञ’’न्ति. अन्तोकरित्वाति अन्तोगधे कत्वा, सङ्गहेत्वा वा. उभयथापीति सङ्खेपतोपि वित्थारतोपि. साधारणभागानं विभजनं विभागो, वित्थारोति आह ‘‘वित्थारो पन विसेसो’’ति. विसेसन्तरनिवत्तकोति विभागन्तरासङ्गाहको.

१९१. अपरत्थाति भुम्मवचनं सामिअत्थे यथा ‘‘सब्बत्थ पादक’’न्ति आह ‘‘सामिअत्थेपि हि अपरत्थसद्दो सिज्झती’’ति. सिद्धि पन ‘‘इतराहिपि दिस्सती’’ति इमिना वेदितब्बा. यस्मा च एवं सद्दो सम्भवति, तस्मा पाळियं सामिवसेन वुत्तं अट्ठकथायं भुम्मवसेन दस्सितन्ति दीपेन्तो ‘‘तेसं तेसन्ति वा’’तिआदिमाह. अपरस्साति अपरस्स सत्तस्स. मनुस्सादिभेदो उपपत्तिभवो गति, तब्बिसेसभूता खत्तियादिसामञ्ञाधिट्ठाना खन्धा जातीति दस्सेन्तो ‘‘पञ्चगतिवसेना’’तिआदिमाह.

तिणाकारोति तिणविकप्पो, तिणविसेसोति अत्थो. एवन्ति निदस्सने. तेन वुत्तप्पकारं पठमं विञ्ञाणपातुभावं पच्चामसति. तदुपादायाति ततो पट्ठाय. अरियभावकरणत्ताति अरियभावकारणत्ता. करोतीति हि करणं. अरियसदिसत्ता वा अरियसीलं. पुथुज्जनकल्याणकानम्पि हि चतुपारिसुद्धिसीलं अरियसीलसदिसं. आकारविकाराति उप्पज्जनादिआकारविकतियो. सहुप्पादकाति उप्पादसहिता उप्पादावत्था खन्धा. आयतनवसेनाति परिपुण्णापरिपुण्णायतनवसेन. योनिवसेनाति अण्डजादियोनिवसेन. एकेकेनेव पदेनाति यथा दुतियनये जातिआदिपदेसु द्वीहि द्वीहि पदेहि परिपुण्णापरिपुण्णायतनयोनिविभागेन सब्बसत्ते परियादियित्वा जाति दस्सिता, न एवमिध. इध पनेतेसु एकेकेनेव पदेन अविभागतो सब्बसत्ते परियादियित्वा. उभयत्थाति पुरिमपच्छिमनयेसु भावनिद्देसोव युत्तो. अनभिहिते विभत्तिविधानं, नाभिहितेति. पाकटा निब्बत्तीति अभिब्यत्ता निब्बत्ति.

द्विन्नं द्विन्नन्ति एकवोकारभवे रूपायतनधम्मायतनवसेन द्विन्नं, चतुवोकारभवे मनायतनधम्मायतनवसेन द्विन्नं. सेसेति पञ्चवोकारभवे. पञ्चन्नन्ति चक्खुसोतमनोरूपधम्मायतनवसेन पञ्चन्नं. तानि हि रूपभवे पञ्चवोकारे उपपत्तिक्खणे उप्पज्जन्ति. कामधातुयं पटिसन्धिक्खणे उप्पज्जमानानन्ति योजना. विकलाविकलिन्द्रियानन्ति अपरिपुण्णपरिपुण्णायतनानं सत्तानं. इन्द्रियवसेनेव हि आयतनानं वेकल्लं इच्छितब्बं. तत्थ विकलिन्द्रियस्स सत्तन्नं नवन्नं दसन्नं पुनपि दसन्नं, इतरस्स एकादसन्नं आयतनानं वसेन सङ्गहो वेदितब्बो. सत्तन्नन्ति कायमनोरूपगन्धरसफोट्ठब्बधम्मायतनवसेन सत्तन्नं. गब्भसेय्यकञ्हि सन्धायेतं वुत्तं. नवन्नन्ति चक्खुसोतसद्दायतनवज्जानं नवन्नं. अन्धबधिरवसेन हिदं वुत्तं. दसन्नन्ति चक्खुसद्दवज्जानं. पुन दसन्नन्ति सोतसद्दवज्जानं. अन्धवसेन, बधिरवसेन चेतं द्वयं वुत्तं. एकादसन्नन्ति सद्दवज्जानं.

तंदुक्खभावोति परियायदुक्खभावो. तत्थ निब्बत्तिनिवारणेनाति उप्पलपदुमादीसु उप्पत्तिपटिक्खेपेन अभावकथनेन. दुक्खुप्पत्तिकारणेति दुक्खुप्पत्तिया हेतुभूते दुक्खुप्पत्तिट्ठाने.

मरणनिद्देसवण्णना

१९३. खन्धभेदस्साति खन्धविनासस्स. सोति खन्धभेदो. पबन्धसमुच्छेदोति पबन्धस्स अच्चन्तसमुच्छेदो. तब्भावतोति सम्मुतिमरणभावतो. तदेकदेसभावतोति तदवयवभावतो. तस्सेव नामन्ति असम्मोहत्थं वुत्तं सब्बस्सापि एककम्मनिब्बत्तजीवितिन्द्रियप्पबन्धविच्छेदभावतो. सम्मुतिमरणमेव हि जातिक्खयमरणं, तं पन जातिक्खयमरणं उपक्कममरणं, सरसमरणन्ति दुविधं. तत्थ सरसमरणम्पि आयुक्खयमरणं, पुञ्ञक्खयमरणन्ति दुविधं. एवमेतेसं तदेकदेसता वेदितब्बा. यञ्चेत्थ उपक्कममरणं, तं अकालमरणं. सरसमरणं कालमरणं. मरणेन सत्ता यथालद्धअत्तभावेन वियुज्जन्तीति आह ‘‘सम्पत्तिभवक्खन्धेहि वियोजेती’’ति.

कारणत्थोति मूलत्थो. मूलञ्हि ‘‘आदी’’ति वुच्चति ‘‘को चादि कुसलानं धम्मानं? सीलञ्च सुविसुद्धं, दिट्ठि च उजुका’’तिआदीसु (सं. नि. ५.३६९). तेनाह ‘‘सन्धिबन्धनच्छेदमूलकन्ति अत्थो’’ति.

फलकिरियागब्भा ईदिसी हेतुकिरियाति कत्वा वुत्तं ‘‘अन्तोगधा’’ति. ब्यसनस्स हि आपादकेहि आपादनं आपादेतब्बआपत्तिया सहेव सिज्झतीति.

सोकनिद्देसवण्णना

१९४. सुखं हिनोति पवत्तति एतेनाति सुखकारणं हितं. भोगब्यसनादिपदत्थविसेसन्ति भोगब्यसनं, सीलब्यसनन्ति एवं भोगसीलपदानं वसेन अत्थविसेसं. समासविसेसन्ति ‘‘रोगोयेव ब्यसनं, दिट्ठि एव ब्यसन’’न्ति समानाधिकरणवसेन समासविसेसं. अन्नपानवत्थयानादि परिभुञ्जितब्बतो भोगोति अधिप्पेतो, सो च धम्मसमूहभावेन. तब्बिनासाति ञातिभोगब्यसनानि वुत्तानीति ते विकारभावेन पञ्ञापेतब्बत्ता पण्णत्तिमत्ता. परिनिप्फन्नं नाम खन्धपञ्चकं. अतंसभावत्ता पण्णत्ति अपरिनिप्फन्ना, अनिप्फन्ना च होतीति वुत्तं ‘‘अपरिनिप्फन्नतं सन्धाय अनिप्फन्नानीति आहा’’ति. न हि पण्णत्ति केनचि निप्फादीयति. अञ्ञत्थापि अपरिनिप्फन्ने अनिप्फन्नवोहारो आगतोति दस्सेतुं ‘‘अपरिनिप्फन्नतंयेवा’’तिआदिमाह. कामञ्चेत्थ अपरिनिप्फन्नं ‘‘अनिप्फन्न’’न्ति वुत्तं, ‘‘निप्फन्न’’न्ति पन न परिनिप्फन्नमेव वुच्चति, नापि सब्बो सभावधम्मोति दस्सेन्तो ‘‘खन्धविभङ्गे चा’’तिआदिमाह. निप्फन्नता वुत्ताति सम्बन्धो. अनिप्फन्नता सभावधम्मत्तेपि केनचि न निप्फादीयतीति कत्वा.

सङ्कुचितं चिन्तनन्ति पीतिसोमनस्सपटिपक्खतो, दोससम्पयोगतो च आरम्मणे अनभिरतिप्पवत्तिमाह. अन्तो अत्तनो निस्सयस्स निद्दहनवसेन वा झानं चिन्तनं अन्तोनिज्झानं. सतिपि अनुसोचनभावे अत्तनो कताकतकुसलाकुसलविसयो मनोविलेखभूतो विप्पटिसारो कुक्कुच्चं, यथावुत्तअन्तोनिज्झानं सोकोति उभिन्नं विसेसो वेदितब्बो.

‘‘मनोद्वारजवनक्खणे’’ति परिब्यत्तमन्तोनिज्झानं सन्धायाह, इतरं पन पञ्चद्वारजवनेसुपि लब्भतेव. तेनाह ‘‘कायविञ्ञाणादी’’तिआदि. दोमनस्सस्साति असोचनाकारस्स दोमनस्सस्स, सोचनाकारस्सापि वा नानावीथिकस्स. तम्पि हि दुक्खमेवाति. अञ्ञथाति मनोद्वारजवने एव गहिते. तत्थाति कायवत्थुकमनोद्वारिकेसु.

परिदेवनिद्देसवण्णना

१९५. आदेवनसद्दं कत्वाति आदेवित्वा, विलपित्वाति अत्थो. पुग्गलस्स सम्भमभावोति यस्स सत्तस्स उप्पज्जति, तस्स अनवट्ठानभावो. सम्भमं वा अब्भन्तरगतं तस्स पच्चुपट्ठापेति पाकटभावकरणेनाति सम्भमपच्चुपट्ठानो.

मुट्ठीहि पोथनादीनि मुट्ठिपोथनादीनि.

येन दोमनस्सेन. पुब्बे वुत्तदुक्खतोति ‘‘अत्तनो खन्धं मुट्ठीहि पोथेती’’तिआदिना वुत्तदुक्खतो. तंनिदानन्ति परिदेवनिदानं.

दुक्खदोमनस्सनिद्देसवण्णना

१९६-७. कायदुक्खाभिभूतस्स पतिकाराभिलासाय तादिसदुक्खावहपयोगकालादीसु कायिकदुक्खस्स तदुपनिस्सयता वेदितब्बा. एतेन दुक्खेनाति अनाथताहत्थपादच्छेदनादिदुक्खेन.

उपायासनिद्देसवण्णना

१९८. दुक्खट्ठाननिसज्जादीनि दुक्खट्ठानादीनि. दोमनस्सस्स वत्थु होति उपायासोति सम्बन्धो.

अप्पियसम्पयोगनिद्देसवण्णना

१९९. अञ्ञसापेक्खसद्दो असमत्थसमासोति तं दस्सेति ‘‘येन समासो, न तस्सायं पटिसेधको अ-कारो’’ति.

पच्छिमद्वयन्ति ‘‘समोधानं मिस्सीभावो’’ति इदं पदद्वयं. तदत्थवसेनाति समोधानत्थस्स, मिस्सीभावत्थस्स च वसेन सङ्खारेसु लब्भति. आगतेहि च तेहि सङ्खारेहि पुग्गलस्स संयोगो होतीति योजना.

तंगहणमत्तन्ति आपाथगतारम्मणग्गहणमत्तं.

इच्छानिद्देसवण्णना

२०१. तं कालन्ति चुतिचित्तनिरोधतो उद्धं कालं. ‘‘यम्पी’’ति यं-सद्दो करणत्थे पच्चत्तन्ति येनपीति अत्थो वुत्तो. ‘‘यं इच्छ’’न्ति यं-सद्दो यदा इच्छापेक्खो, तदा ‘‘न लभती’’ति एत्थ अलाभपधानाभावतो इच्छा विसेसीयतीति आह ‘‘अलाभविसिट्ठा इच्छा वुत्ता होती’’ति. ‘‘इच्छं न लभति य’’न्ति एवं किरियापरामसनभूतो यं-सद्दो यदा ‘‘न लभती’’ति एतं अपेक्खति, तत्थ गुणभूता इच्छा, पधानभूतो अलाभोति आह ‘‘तदा इच्छाविसिट्ठो अलाभो वुत्तो होती’’ति.

हिरोत्तप्परहिता छिन्निका, धुत्तिकाति वुच्चन्तीति आह ‘‘छिन्नभिन्नगणेनाति निल्लज्जेन धुत्तगणेना’’ति. कप्पटिका सिब्बितपिलोतिकधारिनो.

अलब्भनेय्यइच्छन्ति अलब्भनेय्यवत्थुस्मिं इच्छं.

उपादानक्खन्धनिद्देसवण्णना

२०२. तादिसस्स वत्थुनो सब्भावाति सामञ्ञतो अनवसेसग्गहणं सन्धायाह.

अतिपाकटेन अति विय पकासेन दुक्खेनाति अत्थो.

दुक्खसच्चनिद्देसवण्णना निट्ठिता.

२. समुदयसच्चनिद्देसवण्णना

२०३. मनो वियाति मनो-सद्दस्स विय. इक-सद्देनाति ‘‘पोनोभविका’’ति एत्थ इक-सद्देन. गमियत्थत्ताति ञापितत्थत्ता. करणसीलता हि इध सीलत्थो, सो च इक-सद्देन वुच्चतीति किरियावाचकस्स करणसद्दस्स अदस्सनं अप्पयोगो. वुत्तत्थानञ्हि अप्पयोगो. सति पच्चयन्तरसमवाये पुनब्भवस्स दायिका, तदभावे अदायिकाति वुत्ताति आह ‘‘अदायिकापि पुनब्भवं देतिच्चेवा’’ति तंसभावानतिवत्तनतो. तेनेवाह ‘‘समानसभावत्ता, तदानुभावत्ता चा’’ति. तत्थ सभावो तण्हायनं. आनुभावो पच्चयसमवाये फलनिप्फादनसमत्थता. इतरेसूति अवसिट्ठकिलेसादीसु. पवत्तिविपाकदायिनो कम्मस्स सहायभूता तण्हा ‘‘उपधिवेपक्का’’ति अधिप्पेताति आह ‘‘उपधिम्हि यथानिब्बत्ते’’तिआदि. यथानिब्बत्तेति अत्तनो पच्चयेहि निब्बत्तप्पकारे. नन्दनं संउप्पिलावनं अभितस्सनं. रञ्जनं वत्थस्स विय रङ्गजातेन चित्तस्स विपरिणामनं, रमापनं वा. रागसम्बन्धेनाति रागपदसम्बन्धेन ‘‘उप्पन्नस्सा’’ति पुल्लिङ्गवसेन वुत्तं. रूपारूपभवरागो विसुं वक्खतीति एत्थ वक्खति-किरियापदं कम्मत्थे वेदितब्बं.

‘‘सवत्थुकं चक्खु’’न्ति इमिना सकलं चक्खुदसकमाह, दुतियेन ससम्भारचक्खुं. छिद्दन्ति कण्णस्स छिद्दपदेसं. कण्णबद्धन्ति कण्णपाळि. वण्णसण्ठानतो रत्तकम्बलपटलं विय, किच्चतो मुदुसिनिद्धमधुररसदं मञ्ञन्ति. सामञ्ञेन गहिताति विसयेन अविसेसेत्वा गहिता. विसयविसिट्ठाति चक्खादिविसयविसिट्ठा. एत्थ उप्पज्जतीति समुदायावयवेहि विय सामञ्ञविसेसेहि न नानत्तवोहारो न होति यथा ‘‘रुक्खो सिंसपा’’ति. न हि सब्बो रुक्खो सिंसपा. तस्मा किरियाभेदसब्भावतो ‘‘सयाना भुञ्जन्ति सधना’’तिआदीसु विय ‘‘उप्पज्जमाना’’ति एत्थ किरियाय लक्खणता, इतरत्थ लक्खितब्बता च वुत्ता. यदि उप्पज्जमाना होतीति अनिच्छितत्ता सासङ्कं उप्पादकिरियाय अत्थिभावमाह. तेन उप्पादे सतीति अयमेतस्स अत्थोति ‘‘उप्पज्जमाना’’ति एत्थ उप्पादो हेतुभावेन वुत्तो, इतरो च तस्स फलभावेनाति आह ‘‘सो हि तेन उपयोजितो विय होती’’ति. उप्पज्जमानाति वा तण्हाय तत्थ उप्पज्जनसीलता उप्पज्जनसभावो, उप्पज्जनसमत्थता वा वुत्ता. तत्थेव चस्सा उप्पज्जनसीलता सक्कायतो अञ्ञस्मिं विसये पवत्तिया अभावतो, समत्थता पच्चयसमवायेन, अञ्ञथा असमत्थता, यतो कदाचि न उप्पज्जति. निविसमाना निविसतीति एत्थापि इमिना नयेन अत्थो वेदितब्बोति.

समुदयसच्चनिद्देसवण्णना निट्ठिता.

३. निरोधसच्चनिद्देसवण्णना

२०४. तण्हाय विरज्जनं हलिद्दिरागस्स विय पलुज्जनन्ति कत्वा आह ‘‘खयगमनवसेना’’ति. विच्छिन्नं निरुज्झनन्ति वुत्तं ‘‘अप्पवत्तिगमनवसेना’’ति. चजनं छड्डनं, हापनं वाति आह ‘‘अनपेक्खताय चजनवसेन, हानिवसेन चा’’ति.

तदप्पवत्ति वियाति तस्सा तित्तअलाबुवल्लिया अप्पवत्ति विय. अप्पवत्तिहेतुभूतम्पि निब्बानं तण्हाय अप्पवत्ति विय गय्हतीति आह ‘‘तदप्पवत्ति विया’’ति यथा ‘‘रागक्खयो’’ति (सं. नि. ४.३१५, ३३०). अप्पवत्तिभूतन्ति तण्हाय अप्पवत्तिया पत्तं, पत्तब्बन्ति अत्थो. निब्बानं आगम्म निरुद्धायपि तण्हाय पियरूपसातरूपेसु निरुद्धाति वत्तब्बतादस्सनत्थं वुत्ताति योजना. एत्थ च यस्मा मग्गो, निब्बानञ्च तण्हाय समुच्छेदसाधनं, तस्मा ‘‘पुरिमा वा उपमा’’तिआदिना उपमाद्वयं उभयत्थ यथाक्कमं योजितं, उभयट्ठानियं पन उभयत्थापि लब्भतेव.

निरोधसच्चनिद्देसवण्णना निट्ठिता.

४. मग्गसच्चनिद्देसवण्णना

२०५. तित्थियेहि कप्पितस्स मग्गस्स पकतिपुरिसन्तरञाणादिकस्स. अरियं लभापेतीति अरियं सामञ्ञफलं लभापेति.

तब्बिपक्खविरतिसभावाति तस्सा सम्मावाचाय विपक्खतो मिच्छावाचाय विरतिसभावा. भेदकरमिच्छावाचा पिसुणवाचा, सब्बापि वा मिच्छावाचा विसंवादनादिवसेन भेदकरीति आह ‘‘भेदकरमिच्छावाचापहानेना’’ति. विसंवादनादिकिच्चताय हि लूखानं अपरिग्गाहकानं मुसावादादीनं पटिपक्खभूता सिनिद्धभावेन परिग्गाहकसभावा सम्मावाचा तप्पच्चयसुभासितसम्पटिग्गाहके जने, सम्पयुत्तधम्मे च परिग्गण्हन्ती पवत्ततीति परिग्गहलक्खणा. तेनाह ‘‘जने, सम्पयुत्ते च परिग्गण्हनकिच्चवती’’ति. चीवरकम्मादिको तादिसो पयोगो. कातब्बं चीवररजनादिकं. निरवज्जसमुट्ठापनकिच्चवाति निरवज्जस्स कत्तब्बस्स, निरवज्जाकारेन वा समुट्ठापनकिच्चवा. सम्पयुत्तधम्मे च समुट्ठापेन्तोति एत्थ समुट्ठापनं मिच्छाकम्मन्तपटिपक्खभूतस्स अत्तनो किच्चस्स अनुगुणभावेन सम्पयुत्तानं पवत्तनमेव, उक्खिपनं वा नेसं कायिककिरियाय भारुक्खिपनं विय. सम्पयुत्तधम्मानं, आजीवस्सेव वा विसोधनं वोदापनं.

दिट्ठेकट्ठाति दिट्ठिया सहजपहानेकट्ठा, पठममग्गसम्मादिट्ठिवसेनेव तं वेदितब्बं. ‘‘दिट्ठेकट्ठअविज्जादयो’’तिपि पाठो. एतस्मिं पक्खे चतुमग्गसम्मादिट्ठिया सङ्गहो कतो होति. उपरिमग्गसम्मादिट्ठिया पन दिट्ठिट्ठाने तंतंमग्गवज्झो मानो गहेतब्बो. सो हि ‘‘अह’’न्ति पवत्तिआकारतो दिट्ठिट्ठानियो. पकासेतीति किच्चपटिवेधेन पटिविज्झति. तेनेव हि अङ्गेनाति तेनेव सम्मादिट्ठिसङ्खातेन मग्गङ्गेन. तथापवत्तितेन करणभूतेन, तेन वा कारणेन. अङ्ग-सद्दो हि कारणत्थोपि होतीति. तत्थाति मग्गे, मग्गचित्तुप्पादे वा.

इमस्सेवाति अरियमग्गपरियापन्नस्सेव. यदिपि विरमितब्बतो विरमन्तस्स चेतनापि लब्भतेव, विरतिया एव पन तदा पधानभावोति आह ‘‘विरमणकाले वा विरतियो’’ति. सुभासितादीति असम्फप्पलापादि. आदि-सद्देन अपिसुणादि सङ्गहिता. भासनादीति एत्थ पन कायसुचरितादि. अमग्गङ्गत्ताति अमग्गसभावत्ता. तमेव चेतनाय अमग्गसभावतं दस्सेतुं ‘‘एकस्स ञाणस्सा’’तिआदि वुत्तं. तत्थ सम्मावाचादिकिच्चत्तयं नाम मिच्छावाचादीनं तिण्णं पापधम्मानं समुच्छिन्दनं, मग्गचेतना च तंसभावा न होतीति न तस्सा मग्गक्खणे सम्मावाचादिभावसिद्धि. तंसिद्धियन्ति किच्चत्तयसिद्धियं. यथा पनस्सा पुब्बभागे सुभासितवाचादिभावो, एवं मग्गक्खणेपि सिया. एवं सन्ते यथा तत्थ एकस्स सम्मासङ्कप्पस्स तिकिच्चता, सम्मादिट्ठिआदीनञ्च एकेकानं चतुकिच्चता, एवं एका मग्गचेतना सम्मावाचादिकिच्चत्तयस्स साधिका भवेय्य, तथा च सति मग्गे सम्मावाचादीनि तीणि अङ्गानि न भवेय्युं, छळङ्गिको च अरियमग्गो सियाति तयिदमाह ‘‘एकाय चेतनाया’’तिआदिना. यस्मा पनेतं नत्थि, तस्मा मग्गपच्चयतावचनतो च न चेतनाय मग्गभावोति मग्गक्खणे विरतियोव सम्मावाचादयो.

ब्रूहनं सुखं. सन्तसुखं उपेक्खा. सा हि ‘‘उपेक्खा पन सन्तत्ता, सुखमिच्चेव भासिता’’ति (विसुद्धि. २.६४४; विभ. अट्ठ. २३२) वुत्ता. वितक्कादीनन्ति तेयेव अभिनिरोपनादयो पाकटपरियायेन वुत्ता.

वचीसङ्खारभावतो वचीभेदस्स उपकारको वितक्को. ‘‘सावज्जा…पे… उपकारको एवा’’ति इमिना वचीभेदतं समुट्ठापकचेतनानं विय विरतियापि विसेसपच्चयो वितक्कोति दस्सेति. वचीभेदनियामिका वाचाति वचीदुच्चरितविरतिमाह. सा हि सम्मावाचाभूता मिच्छावाचासु संयमिनी. तत्थ यथा विसंवादनादिमिच्छावाचतो अविरतो मिच्छाकम्मन्ततोपि न विरमतेव. यथाह – ‘‘एकं धम्मं…पे… अकारिय’’न्ति (ध. प. १७६). तथा अविसंवादनादिना सम्मावाचाय ठितो सम्माकम्मन्तम्पि पूरेतियेवाति आह ‘‘वचीभेद…पे… उपकारिका’’ति. धम्मानं पवत्तिनिट्ठाभावतो यथा गतीति निब्बत्ति वुच्चति, एवं पवत्तिभावतो रसलक्खणानिपीति आह ‘‘किच्चादिसभावे वा’’ति.

अभिनन्दनन्ति तण्हादिवसेन अभिनन्दनं.

वाचुग्गतकरणं उग्गहो, अत्थपरिपुच्छनं परिपुच्छाति तदुभयं सवनाधीनन्ति आह ‘‘सवनञाणे एव अवरोधं गच्छन्ती’’ति. ञाणेन परिच्छिन्दित्वा गहणं परिग्गण्हनं.

तस्साति पयोगस्स.

सोति कामवितक्कप्पवत्तिया कारणभूतो सुभनिमित्ते अयोनिसोमनसिकारो. तस्साति कामवितक्कस्स. गतं गमनं पवत्ति, तस्स उपायोति गतमग्गो.

पहातब्बएकत्तन्ति पहातब्बतासामञ्ञं.

मग्गभावेन चतुब्बिधम्पि एकत्तेनाति सोतापत्तिमग्गादिवसेन चतुब्बिधम्पि मग्गभावेन एकत्तेन सामञ्ञतो गहेत्वा ‘‘अस्सा’’ति एकवचनेन वुत्तन्ति अत्थो. सब्बस्स मग्गस्स अञ्ञमञ्ञं सदिसता, तथा असदिसता च एकच्चसदिसता च झानङ्गवसेन सब्बसदिससब्बासदिसएकच्चसदिसता, सो एव विसेसोति योजेतब्बं. विपस्सनानियामं धुरं कत्वा आहाति सम्बन्धो. इध पनाति इमिस्सा सम्मोहविनोदनियं. सम्मसि…पे… निवत्तनतोति पठमत्थेरवादं वदन्तो तदज्झासयं पुरक्खत्वा वदतीति अधिप्पायेन वुत्तं. इतरथा इतरवादापेत्थ दस्सिता एवाति. पादकज्झाननियामन्ति पादकज्झाननियामं धुरं कत्वा आहाति योजना. ‘‘विपस्सना …पे… दट्ठब्बो’’ति कस्मा वुत्तं. न हि तस्सा इध पटिक्खेपता अत्थि. तथा हि वुत्तं ‘‘केचि वुट्ठानगामिनिविपस्सना नियामेतीति वदन्ती’’ति? नयिदमेवं. इधापीति इध पादकज्झाननियामेपि विपस्सनानियामो न पटिक्खित्तोति अयञ्हेत्थ अत्थो. तेनेवाह ‘‘साधारणत्ता’’ति. ‘‘इध पना’’ति इमिनापि पठमत्थेरवादो सङ्गहितोति वेदितब्बो. यदि एवं कस्मा विपस्सनानियामो विसुं गहितोति? वादत्तयाविधुरतादस्सनत्थं. अञ्ञे चाचरियवादाति सम्मसितज्झानपुग्गलज्झासयवादा.

‘‘आरुप्पे तिकचतुक्कज्झानं…पे… न लोकिय’’न्ति इदं थेरवादे आगतं पोराणट्ठकथायं तन्तिं कत्वा ठपितन्ति अट्ठसालिनियं सङ्गहेत्वा वुत्तन्ति आह ‘‘वुत्तं अट्ठसालिनियन्ति अधिप्पायो’’ति. येसूति पच्छिमज्झानवज्जानि सन्धाय वदति. तत्थ हि अरूपुप्पत्तियं संसयो, न इतरस्मिं. ‘‘चतुक्कपञ्चकज्झान’’न्ति वुत्ते अविसेसतो सासवानासवं अपेक्खीयति, निवत्तेतब्बगहेतब्बसाधारणवचनेनेत्थ सासवतो अवच्छिन्दनत्थं ‘‘तञ्च लोकुत्तर’’न्ति वत्वा निवत्तितधम्मदस्सनत्थं ‘‘न लोकिय’’न्ति वुत्तन्ति दस्सेन्तो आह ‘‘समुदायञ्च…पे… आहा’’ति. इतरथा ब्यभिचाराभावतो ‘‘लोकुत्तर’’न्ति विसेसनं निरत्थकं सिया. तयो मग्गाति दुतियमग्गादयो. तज्झानिकन्ति तिकचतुक्कज्झानिकं सोतापत्तिफलादिं. अञ्ञझानिकापीति तिकचतुक्कज्झानतो अञ्ञझानिकापि चतुक्कज्झानिकापि मग्गा उप्पज्जन्ति. पि-सद्देन तज्झानिकापि तिकचतुक्कज्झानिकाति अत्थो. यदि एवं चतुवोकारभवेपि पञ्चवोकारभवे विय मग्गस्स तिकचतुक्कज्झानिकभावे केनस्स झानङ्गादिनियामोति आह ‘‘झानङ्गादिनियामिका पुब्बाभिसङ्खारसमापत्ती’’ति. पुब्बाभिसङ्खारसमापत्तीति च पादकभूता अत्तना अतिक्कन्तधम्मविरागभावेन विपस्सनाय पुब्बाभिसङ्खारकारी अरूपसमापत्ति, फलसमापत्ति वा. तेनाह ‘‘पादक’’न्ति. न सम्मसितब्बाति न सम्मसितब्बा समापत्ति झानङ्गादिनियामिका सम्मसितब्बानं तिकचतुक्कज्झानानं तत्थ अनुप्पज्जनतो, इतरत्थ च विसेसाभावतो. फलस्सपीति चतुत्थपञ्चमज्झानिकफलस्सपि.

दुक्खञाणादीनन्ति दुक्खसमुदयञाणानं. तंतंकुसलारम्मणारम्मणत्ताति कामावचरादीसु येन येन कुसलेन सद्धिं नेक्खम्मसङ्कप्पादयो उप्पज्जन्ति, तस्स तस्स कुसलस्स आरम्मणं आरम्मणं एतेसन्ति तंतंकुसलारम्मणारम्मणा, तब्भावतो. तंतंविरमितब्बादिआरम्मणत्ताति विसंवादनवत्थुआदिआरम्मणत्ता. वीतिक्कमितब्बतो एव हि विरतीति. ‘‘अङ्गान’’न्ति इदं ‘‘नेक्खम्मसङ्कप्पादीन’’न्ति एत्थापि योजेतब्बं अवयवेन विना समुदायाभावतो. विसेसपच्चयोति भिन्नसीलस्स, अपरिसुद्धसीलस्स वा सम्मप्पधानासम्भवतो समाधानस्स विय वायामस्स सीलं विसेसपच्चयो. अयञ्च अत्थो यदिपि पुरिमसिद्धसीलवसेन युत्तो, सहजातवसेनापि पन लब्भतेवाति दस्सेन्तो ‘‘सम्पयुत्तस्सापी’’ति आह. सहजमेव चेत्थ अधिप्पेतन्ति आह ‘‘सम्पयुत्तस्सेव चा’’तिआदि. सम्मोसो पमादो, तप्पटिपक्खो असम्मोसो अप्पमादो, सो चित्तस्स आरक्खाति आह ‘‘चेतसो रक्खितता’’ति.

सीलक्खन्धो चाति -सद्देन समाधिक्खन्धो च. खन्तिप्पधानत्ता सीलस्स अदोससाधनता, नीवरणजेट्ठकस्स कामच्छन्दस्स उजुविपच्चनीकभावतो समाधिस्स अलोभसाधनता दट्ठब्बा. सासनन्ति पटिवेधसासनं, ‘‘सासनब्रह्मचरिय’’न्ति च वदन्ति.

मग्गसच्चनिद्देसवण्णना निट्ठिता.

सुत्तन्तभाजनीयवण्णना निट्ठिता.

२. अभिधम्मभाजनीयवण्णना

२०६-२१४. ‘‘परिञ्ञेय्यभावरहिते एकन्तपहातब्बे’’ति कस्मा वुत्तं, ननु तण्हायपि चक्खादीनं विय तण्हावत्थुतावचनेन परिञ्ञेय्यता वुत्ता. यथाह ‘‘रूपतण्हा लोके पियरूपं सातरूपं, एत्थेसा तण्हा उप्पज्जमाना उप्पज्जति, एत्थ निविसमाना निविसती’’तिआदि (दी. नि. २.४००; म. नि. १.१३३; विभ. २०३). तप्पटिबद्धसंकिलेसप्पहानवसेन समतिक्कमितब्बता हि परिञ्ञेय्यता. एकन्तपहातब्बता च न तण्हाय एव, अथ खो अवसेसानं संकिलेसधम्मानम्पि. तथा हि तेसं सब्बसो अच्चन्तप्पहायिका दस्सनभावनाति? सच्चमेतं, तथापि यथा ‘‘दुक्खं अरियसच्चं परिञ्ञेय्य’’न्ति (सं. नि. ५.१०९९) तण्हावज्जे उपादानक्खन्धपञ्चके परिञ्ञेय्यभावो निरुळ्हो, न तथा तण्हाय, तण्हाय पन ‘‘यायं तण्हा पोनोभविका’’तिआदिना (विभ. २०३; दी. नि. २.४००; म. नि. १.९१, ४६०; सं. नि. ५.१०८१; महाव. १४; पटि. म. १.३४) समुदयभावो विय सातिसयं पहातब्बभावो निरुळ्होति दस्सेतुं ‘‘परिञ्ञेय्यभावरहिते एकन्तप्पहातब्बे’’ति वुत्तं. यस्स असङ्गहितो पदेसो अत्थि, सो सप्पदेसो, एकदेसोति अत्थो. तत्थाति अरियसच्चसद्दे. समुदयोति समुदयत्थो. ‘‘निप्पदेसतो समुदयं दस्सेतु’’न्ति समुदयस्सेवेत्थ गहणे कारणं दस्सेतुं ‘‘दुक्खनिरोधा पना’’तिआदि वुत्तं. तत्थ दुक्खनिरोधाति दुक्खं, निरोधो च. अरियसच्चदेसनायन्ति अरियसच्चदेसनायम्पि सच्चदेसनायं विय. धम्मतोति देसेतब्बधम्मतो निप्पदेसा एव. ‘‘अवसेसा च किलेसा’’तिआदिना देसनाभेदो एव हि तत्थ विसेसो. तेनाह ‘‘न हि ततो अञ्ञो’’तिआदि. अपुब्बो नत्थीति धम्मतो अपुब्बो नत्थीति अत्थो. तस्साति समुदयस्स. सब्बत्थ तीसुपि वारेसूति अट्ठङ्गिकपञ्चङ्गिकसब्बसङ्गाहिकभेदेसु महावारेसु, तदन्तोगधेसु च पञ्चसु कोट्ठासेसु. अपुब्बस्साति ‘‘अवसेसा च किलेसा’’तिआदिना तण्हाय अपुब्बस्स. अवसिट्ठकिलेसादीनञ्हि समुदयतावचनं इध अपुब्बदस्सनं. तस्स यदिपि दुतियततियवारेसु विसेसो नत्थि, पञ्चसु पन कोट्ठासेसु उपरूपरि अपुब्बं दस्सितन्ति कत्वा एवं वुत्तं. तञ्हि समुदयविसेसदस्सनं, इतरं पन मग्गविसेसदस्सनं. तस्स च धम्मतो अपुब्बाभावो दस्सितोयेव. यदि एवं दुतियादिकोट्ठासेसु, पठमकोट्ठासेपि वा कस्मा तण्हा गहिताति आह ‘‘अपुब्बसमुदयदस्सनत्थायपि ही’’तिआदि. केवलायाति तदञ्ञकिलेसादिनिरपेक्खाय. देसनावसेन न वुत्तोति न धम्मवसेनाति अधिप्पायो. तस्मा दुक्खादीनि तत्थ अरियसच्चदेसनायं सप्पदेसानि दस्सितानि होन्ति परियायेनाति दट्ठब्बं. अभिधम्मदेसना पन निप्परियायकथाति कत्वा अट्ठकथायं ‘‘निप्पदेसतो समुदयं दस्सेतुं’’इच्चेव वुत्तं. पच्चयसङ्खातन्ति पच्चयाभिमतं पच्चयभूतं, पच्चयकोट्ठासं वा.

तेसन्ति कुसलधम्मानं. पच्चयानं पहानवसेनाति हेतुनिरोधेन फलनिरोधं दस्सेति, तप्पटिबद्धकिलेसप्पहानेन वा कुसलानं पहानं वुत्तं. यथा ‘‘धम्मापि वो, भिक्खवे, पहातब्बा’’ति (म. नि. १.२४०). इति परियायतो कुसलानं पहानं वुत्तं, न निप्परियायतो तदभावतोति आह ‘‘न हि कुसला पहातब्बा’’ति. यथा च कुसलधम्मेसु, अब्याकतधम्मेसुपि एसेव नयो. निरोधन्ति असङ्खतधातुं. अप्पवत्तिभावोति यो निरोधस्स निब्बानस्स तण्हादिअप्पवत्तिहेतुभावो, तं पहानन्ति वुत्तन्ति अत्थो.

कायकम्मादिसुद्धियाति पुब्बभागकायकम्मवचीकम्मआजीवसुद्धिया दूरतरूपनिस्सयतं अरियमग्गस्स दस्सेतीति सम्बन्धो. पञ्चङ्गिकं…पे… पवत्ततं दीपेति, न पन अरियमग्गस्स पञ्चङ्गिकत्ताति अधिप्पायो. ञापकनिदस्सनन्ति ञापकभावनिदस्सनं, एतेन ‘‘वचनतो’’ति इदं हेतुअत्थे निस्सक्कवचनन्ति दस्सेति. वचनतोति वा ईदिसस्स वचनस्स सब्भावतो. पटिपदाय एकदेसोपि पटिपदा एवाति अत्थो. निद्दिट्ठो धम्मसङ्गाहकेहि सङ्गायनवसेन.

झानेहि देसनापवेसो ‘‘लोकुत्तरं झानं भावेती’’ति (ध. स. २७७) झानसीसेन देसनाव. तथा भावनापवेसो. पाळिगमनन्ति पाळिपवत्ति पाठदेसना. यथाविज्जमानधम्मवसेनाति तस्मिं चित्तुप्पादे लब्भमानवितक्कादिधम्मवसेन.

अभिधम्मभाजनीयवण्णना निट्ठिता.

३. पञ्हपुच्छकवण्णना

२१५. तस्साति सुत्तन्तभाजनीयस्स. एवं पनाति ‘‘अपिचेसा सम्मादिट्ठि नाम पुब्बभागे नानाक्खणा नानारम्मणा’’तिआदिप्पकारेन. एवञ्च कत्वाति लोकुत्तरमग्गस्सेव मग्गसच्चभावस्स अधिप्पेतत्ता. तेनाति तेन कारणेन, अरियमग्गस्सेव उद्दिसित्वा निद्दिट्ठत्ताति अत्थो.

पञ्हपुच्छकवण्णना निट्ठिता.

सच्चविभङ्गवण्णना निट्ठिता.

५. इन्द्रियविभङ्गो

१. अभिधम्मभाजनीयवण्णना

२१९. चक्खुद्वारभावेति चक्खुद्वारभावहेतु. तंद्वारिकेहीति तस्मिं द्वारे पवत्तनकेहि चित्तचेतसिकेहि. ते हि ‘‘तं द्वारं पवत्तिओकासभूतं एतेसं अत्थी’’ति तंद्वारिका. ननु च तब्बत्थुकेहिपि तं इन्दट्ठं कारेति. तेनाह अट्ठकथायं ‘‘तिक्खे तिक्खत्ता, मन्दे च मन्दत्ता’’ति? सच्चं कारेति, तब्बत्थुकापि पन इध ‘‘तंद्वारिका’’इच्चेव वुत्ता. अपरिच्चत्तद्वारभावंयेव हि चक्खु निस्सयट्ठेन ‘‘वत्थू’’ति वुच्चति. अथ वा तंद्वारिकेसु तस्स इन्दट्ठो पाकटोति ‘‘तंद्वारिकेही’’ति वुत्तं. इन्दट्ठो परेहि अनुवत्तनीयता परमिस्सरभावोति दस्सेन्तो ‘‘तञ्हि…पे… अनुवत्तन्ती’’ति आह. तत्थ न्ति चक्खुं. तेति तंद्वारिके. किरियानिट्ठानवाची आवी-सद्दो ‘‘विजितावी’’तिआदीसु (दी. नि. १.२५८; २.३३; ३.१९९) वियाति आह ‘‘परिनिट्ठितकिच्चजानन’’न्ति.

‘‘छ इमानि, भिक्खवे, इन्द्रियानि. कतमानि छ? चक्खुन्द्रियं…पे… मनिन्द्रिय’’न्ति (सं. नि. ५.४९५-४९९) एवं कत्थचि छपिन्द्रियानि आगतानि, कस्मा पन सुत्तन्ते खन्धादयो विय इन्द्रियानि एकज्झं न वुत्तानि, अभिधम्मे च वुत्तानीति आह ‘‘तत्थ सुत्तन्ते’’तिआदि. निस्सरणूपायादिभावतोति एत्थ लोकुत्तरेसु मग्गपरियापन्नानि निस्सरणं, इतरानि निस्सरणफलं, विवट्टसन्निस्सितेन निब्बत्तितानि सद्धिन्द्रियादीनि निस्सरणूपायो, इतरेसु कानिचि पवत्तिभूतानि, कानिचि पवत्तिउपायोति वेदितब्बानि.

खीणासवस्स भावभूतोति छळङ्गुपेक्खा विय खीणासवस्सेव धम्मभूतो.

द्वे अत्थाति इन्दलिङ्गइन्दसिट्ठट्ठा. अत्तनो पच्चयवसेनाति यथासकं कम्मादिपच्चयवसेन. तंसहितसन्तानेति इत्थिन्द्रियसहिते, पुरिसिन्द्रियसहिते च सन्ताने. अञ्ञाकारेनाति इत्थिआदितो अञ्ञेन आकारेन. अनुवत्तनीयभावो इत्थिपुरिसिन्द्रियानं आधिपच्चन्ति योजना. इमस्मिञ्चत्थेति आधिपच्चत्थे.

तेसन्ति अनञ्ञातञ्ञस्सामीतिन्द्रियादीनं तिण्णं. या सुखदुक्खिन्द्रियानं इट्ठानिट्ठाकारसम्भोगरसता वुत्ता, सा आरम्मणसभावेनेव वेदितब्बा, न एकच्चसोमनस्सिन्द्रियादीनं विय परिकप्पवसेनाति दस्सेन्तो ‘‘एत्थ चा’’तिआदिमाह.

यदिपि पुरिसिन्द्रियानन्तरं जीवितिन्द्रियं रूपकण्डेपि (ध. स. ५८४) देसितं, तं पन रूपजीवितिन्द्रियं, न च तत्थ मनिन्द्रियं वत्वा इत्थिपुरिसिन्द्रियानि वुत्तानि. इध पन अट्ठकथायं इन्द्रियानुक्कमो वुत्तो सब्बाकारेन यमकदेसनाय संसन्दतीति दस्सेन्तो आह ‘‘सो इन्द्रिययमकदेसनाय समेती’’ति. पुरिमपच्छिमानं अज्झत्तिकबाहिरानन्ति चक्खादीनं पुरिमानं अज्झत्तिकानं, इत्थिन्द्रियादीनं पच्छिमानं बाहिरानं. तेसं मज्झे वुत्तं उभयेसं उपकारकतादीपनत्थन्ति अधिप्पायो. तेन एवम्पि देसनन्तरानुरोधेन जीवितिन्द्रियस्स अनुक्कमं वत्तुं वट्टतीति दस्सेति. कामञ्चेत्थ एवं वुत्तं, परतो पन किच्चविनिच्छये इध पाळियं आगतनियामेनेव मनिन्द्रियानन्तरं जीवितिन्द्रियस्स, तदनन्तरञ्च इत्थिपुरिसिन्द्रियानं किच्चविनिच्छयं दस्सेस्सति. सब्बं तं दुक्खं सङ्खारदुक्खभावेन, यथारहं वा दुक्खदुक्खतादिभावेन. दुविधत्तभावानुपालकस्साति रूपारूपवसेन दुविधस्स अत्तभावस्स अनुपालकस्स. रूपारूपवसेन दुविधम्पि हि जीवितिन्द्रियं इध गहितं. ‘‘पवत्ती’’ति एतेन सहजातधम्मानं पवत्तनरसेन जीवितिन्द्रियेन वेदयितानं पवत्तेतब्बतं दीपेति. ‘‘भावनामग्गसम्पयुत्त’’न्ति इमिना फलभूतं अञ्ञिन्द्रियं निवत्तेति. भावनागहणञ्चेत्थ सक्का अवत्तुं. ‘‘भावेतब्बत्ता’’ति वुत्तत्ता भावनाभावो पाकटोव. दस्सनानन्तराति समानजातिभूमिकेन अब्यवहिततं सन्धायाह, न अनन्तरपच्चयं.

तस्साति इन्द्रियपच्चयभावस्स. अनञ्ञसाधारणत्ताति अञ्ञेहि अनिन्द्रियेहि असाधारणत्ता. एवं सामत्थियतो किच्चविसेसं ववत्थपेत्वा पकरणतोपि तं दस्सेति ‘‘इन्द्रियकथाय च पवत्तत्ता’’ति. अञ्ञेसन्ति अञ्ञेसं इन्द्रियसभावानम्पि सहजातधम्मानं. येहि ते इन्दट्ठं कारेन्ति, तेसं वसवत्तापनं नत्थि, यथा मनिन्द्रियस्स पुब्बङ्गमसभावाभावतो सयञ्च ते अञ्ञदत्थु मनिन्द्रियस्सेव वसे वत्तन्ति. तेनाह ‘‘तंसम्पयुत्तानिपि ही’’तिआदि. यदि एवं कथं तेसं इन्दट्ठोति? ‘‘सुखनादिलक्खणे सम्पयुत्तानं अत्ताकारानुविधापनमत्त’’न्ति वुत्तोवायमत्थो. ‘‘चेतसिकत्ता’’ति इमिना सम्पयुत्तधम्मानं चित्तस्स पधानतं दस्सेति. ततो हि ‘‘चेतसिका’’ति वुच्चन्ति. सब्बत्थाति वसवत्तापनं सहजातधम्मानुपालनन्ति एवं याव अमताभिमुखभावपच्चयता च सम्पयुत्तानन्ति तंकिच्चनिद्देसे. ‘‘अनुप्पादने, अनुपत्थम्भे च सती’’ति पदं आहरित्वा सम्बन्धितब्बं. न हि पदत्थो सब्भावं ब्यभिचरतीति जनकुपत्थम्भकत्ताभावेपीति वुत्तं होति. तप्पच्चयानन्ति इत्थिपुरिसनिमित्तादिपच्चयानं कम्मादीनं. तप्पवत्तने निमित्तभावोति इत्थिनिमित्तादिआकाररूपनिब्बत्तने कारणभावो. स्वायं इत्थिन्द्रियादीनं तत्थ अत्थिभावोयेवाति दट्ठब्बं. यस्मिञ्हि सति यं होति, असति च न होति, तं तस्स कारणन्ति. ‘‘निमित्तभावो अनुविधान’’न्ति इमिना अनुविधानसद्दस्स कम्मत्थतं दस्सेति. सुखदुक्खभावप्पत्ता वियाति सयं सुखदुक्खसभावप्पत्ता विय, सुखन्ता दुक्खन्ता च वियाति अत्थो. असन्तस्स…पे… मज्झत्ताकारानुपापनं अञ्ञाणुपेक्खनादिवसेन वेदितब्बं. समानजातियन्ति अकुसलेहि सुखदुक्खेहि अकुसलूपेक्खाय, अब्याकतेहि अब्याकतूपेक्खाय, कुसलसुखतो कुसलूपेक्खाय. तत्थापि भूमिविभागेनायमत्थो भिन्दित्वा योजेतब्बो. तं सब्बं खन्धविभङ्गे वुत्तओळारिकसुखुमविभागेन दीपेतब्बं. आदिसद्देनाति ‘‘कामरागब्यापादादी’’ति एत्थ वुत्तआदिसद्देन. संयोजनसमुच्छिन्दनतदुपनिस्सयता एव सन्धाय अञ्ञाताविन्द्रियस्स किच्चन्तरापसुतता वुत्ता, तस्सापि उद्धम्भागियसंयोजनपटिप्पस्सद्धिप्पहानकिच्चता लब्भतेव. अब्यापीभावतो वा अञ्ञाताविन्द्रियस्स पटिप्पस्सद्धिप्पहानकिच्चं न वत्तब्बं, ततो अञ्ञिन्द्रियस्सापि तं अट्ठकथायं अनुद्धटं. मग्गानन्तरञ्हि फलं ‘‘ताय सद्धाय अवूपसन्ताया’’तिआदिवचनतो (ध. स. अट्ठ. ५०५) किलेसानं पटिप्पस्सम्भनवसेन पवत्तति, न इतरं. अञ्ञथा अरिया सब्बकालं अप्पटिप्पस्सद्धकिलेसदरथा सियुं. इतरस्स पन निच्छन्दरागेसु सत्तवोहारो विय रुळ्हिवसेन पटिप्पस्सद्धिकिच्चता वेदितब्बा.

एत्थाह – कस्मा पन एत्तकानेव इन्द्रियानि वुत्तानि, एतानि एव च वुत्तानीति? आधिपच्चत्थसम्भवतोति चे. आधिपच्चं नाम इस्सरियन्ति वुत्तमेतं. तयिदं आधिपच्चं अत्तनो किच्चे बलवन्ति अञ्ञेसम्पि सभावधम्मानं लब्भतेव. पच्चयाधीनवुत्तिका हि पच्चयुप्पन्ना. तस्मा ते तेहि अनुवत्तीयन्ति, ते च ते अनुवत्तन्तीति? सच्चमेतं, तथापि अत्थि तेसं विसेसो. स्वायं विसेसो ‘‘चक्खुविञ्ञाणादिप्पवत्तियञ्हि चक्खादीनं सिद्धमाधिपच्च’’न्तिआदिना (विभ. अट्ठ. २१९) अट्ठकथायं दस्सितोयेव.

अपिच खन्धपञ्चके यायं सत्तपञ्ञत्ति, तस्सा विसेसनिस्सयो छ अज्झत्तिकानि आयतनानीति तानि ताव आधिपच्चत्थं उपादाय ‘‘चक्खुन्द्रियं…पे… मनिन्द्रिय’’न्तिआदितो वुत्तानि. तानि पन येन धम्मेन पवत्तन्ति, अयं सो धम्मो तेसं ठितिहेतूति दस्सनत्थं जीवितं. तयिमे इन्द्रियपटिबद्धा धम्मा इमेसं वसेन ‘‘इत्थी, पुरिसो’’ति वोहरीयन्तीति दस्सनत्थं भावद्वयं. स्वायं सत्तसञ्ञितो धम्मपुञ्जो पबन्धवसेन पवत्तमानो इमाहि वेदनाहि संकिलिस्सतीति दस्सनत्थं वेदनापञ्चकं. ततो विसुद्धत्थिकानं वोदानसम्भारदस्सनत्थं सद्धादिपञ्चकं. ततो वोदानसम्भारा इमेहि विसुज्झन्ति, विसुद्धिप्पत्ता, निट्ठितकिच्चा च होन्तीति दस्सनत्थं अन्ते अनञ्ञातञ्ञस्सामीतिन्द्रियादीनि तीणि वुत्तानि. सब्बत्थ ‘‘आधिपच्चत्थं उपादाया’’ति पदं योजेतब्बं. एत्तावता अधिप्पेतत्थसिद्धीति अञ्ञेसं अग्गहणं.

अथ वा पवत्तिनिवत्तीनं निस्सयादिदस्सनत्थम्पि एतानि एव वुत्तानि. पवत्तिया हि विसेसतो मूलनिस्सयभूतानि छ अज्झत्तिकानि आयतनानि. यथाह ‘‘छसु लोको समुप्पन्नो’’तिआदि (सु. नि. १७१). तस्सा उप्पत्ति इत्थिपुरिसिन्द्रियेहि. विसभागवत्थुसरागनिमित्ता हि येभुय्येन सत्तकायस्स अभिनिब्बत्ति. वुत्तञ्हेतं ‘‘तिण्णं खो पन, महाराज, सन्निपाता गब्भस्सावक्कन्ति होति, इध मातापितरो च सन्निपतिता होन्ति, माता च उतुनी होति, गब्भो च पच्चुपट्ठितो होती’’ति (म. नि. १.४०८; २.४११; मि. प. ४.१.६). अवट्ठानं जीवितिन्द्रियेन तेन अनुपालेतब्बतो. तेनाह ‘‘आयु ठिति यपना यापना’’तिआदि. उपभोगो वेदनाहि. वेदनावसेन हि इट्ठादिसब्बविसयुपभोगो. यथाह – ‘‘वेदयति वेदयतीति खो, भिक्खवे, तस्मा वेदनाति वुच्चती’’ति (सं. नि. ३.७९). एवं पवत्तिया निस्सयसमुप्पादट्ठितिसम्भोगदस्सनत्थं चक्खुन्द्रियं याव उपेक्खिन्द्रियन्ति चुद्दसिन्द्रियानि देसितानि. यथा चेतानि पवत्तिया, एवं इतरानि निवत्तिया. विवट्टसन्निस्सितेन हि निब्बत्तितानि सद्धादीनि पञ्च इन्द्रियानि निवत्तिया निस्सयो. उप्पादो अनञ्ञातञ्ञस्सामीतिन्द्रियेन तस्स पठमं उप्पज्जनतो. अवट्ठानं अञ्ञिन्द्रियेन. उपभोगो अञ्ञाताविन्द्रियेन अग्गफलसमुपभोगतो. एवम्पि एतानि एव इन्द्रियानि देसितानि. एत्तावता यथाधिप्पेतत्थसिद्धितो अञ्ञेसं अग्गहणं. एतेनापि नेसं देसनानुक्कमोपि संवण्णितो वेदितब्बो.

२२०. कुसलाकुसलवीरियादीनीति एत्थ आदि-सद्देन कुसलसमाधिआदीनं, अब्याकतवीरियादीनञ्च सङ्गहो दट्ठब्बो. पच्चयादीति आदि-सद्देन देसारम्मणादयो गहिता, यथावुत्तवीरियादीनि, चक्खादीनि च सङ्गण्हाति. इच्चेवं सब्बसङ्गाहिकानि वीरियिन्द्रियादिपदानि, चक्खुन्द्रियादिपदानि च. तेनाति ‘‘एवं सन्तेपी’’तिआदिना भूमिविभागकथनेन. तन्निवत्तनेनाति सब्बेसं सब्बभूमिकत्तनिवत्तनेन. अविज्जमानसङ्गाहकत्तन्ति तस्सं तस्सं भूमियं अनुपलब्भमानस्स इन्द्रियस्स सङ्गाहकता.

अभिधम्मभाजनीयवण्णना निट्ठिता.

२. पञ्हपुच्छकवण्णना

इध इमस्मिं ‘‘सत्तिन्द्रिया अनारम्मणा’’ति एवं एकन्तानारम्मणत्ते वुच्चमाने न आभट्ठं जीवितिन्द्रियं न भासितं. टीकायं पन अनाभट्ठन्ति कतसमासं कत्वा वुत्तं. रूपधम्मेसु सङ्गहिततन्ति ‘‘रूप’’न्ति गणिततं. अरूपकोट्ठासेन अरूपभावेन सियापक्खे सङ्गहितं. कस्मा? तस्स परित्तारम्मणादिता अत्थीति. यस्मा पन रूपारूपमिस्सकस्सेव वसेन सियापक्खसङ्गहो युत्तो, न एकदेसस्स, तस्मा एकदेसस्स तं अनिच्छन्तो आह ‘‘अधिप्पायो’’ति. इदानि तमत्थं पकासेतुं ‘‘अरूपकोट्ठासेन पना’’तिआदि वुत्तं. नवत्तब्बताति परित्तारम्मणादिभावेन नवत्तब्बता. कथं पन रूपकोट्ठासेनस्सानारम्मणस्स नवत्तब्बताति चोदनं सन्धायाह ‘‘न हि अनारम्मण’’न्तिआदि. ‘‘अविज्जमानारम्मणानारम्मणेसू’’ति इमिना ‘‘अनारम्मणा’’ति बाहिरत्थसमासो अयन्ति दस्सेति. नवत्तब्बेसूति सारम्मणभावेन नवत्तब्बेसु. अनारम्मणत्ताति आरम्मणरहितत्ता. ‘‘नविन्द्रिया सिया परित्तारम्मणा, सिया महग्गतारम्मणा, सिया अप्पमाणारम्मणा, सिया न वत्तब्बा ‘परित्तारम्मणा’तिपि ‘महग्गतारम्मणा’तिपि ‘अप्पमाणारम्मणा’तिपी’’तिआदीसु (विभ. २२३) विय न सारम्मणस्सेव नवत्तब्बतं दस्सेति. यथा च न सारम्मणस्सेव नवत्तब्बतापरियायो, अथ खो अनारम्मणस्सापीति सारम्मणे नियमाभावो. एवं नवत्तब्बं सारम्मणमेवाति अयम्पि नियमो नत्थीति दस्सेन्तो ‘‘नवत्तब्बस्स वा सारम्मणत’’न्ति आह. तस्स न दस्सेतीति सम्बन्धो. ‘‘न ही’’तिआदिना तमेवत्थं विवरति.

तत्थ रूपनिब्बानानं सुखादिसम्पयुत्तभावेन नवत्तब्बता, न परित्तारम्मणादिभावेनाति चोदनं मनसि कत्वा आह ‘‘अथापी’’तिआदि. तत्थ अथापि वत्ततीति सम्बन्धो. सिया अनारम्मणन्तिपि वत्तब्बं सियाति अनारम्मणं धम्मायतनं सारम्मणेहि विसुं कत्वा एवं वत्तब्बं सिया. नवत्तब्ब-सद्दो यदि सारम्मणेस्वेव वत्तेय्य, न चेवं वुत्तं, अवचने च अञ्ञं कारणं नत्थीति दस्सेन्तो आह ‘‘न हि पञ्हपुच्छके सावसेसा देसना अत्थी’’ति. तस्मा नवत्तब्ब-सद्दो अनारम्मणेसुपि वत्ततेवाति अधिप्पायो. यापि ‘‘अट्ठिन्द्रिया सिया अज्झत्तारम्मणा’’ति अज्झत्तारम्मणादिभावेन नवत्तब्बता वुत्ता, सा जीवितिन्द्रियस्स आकिञ्चञ्ञायतनकाले पठमारुप्पविञ्ञाणाभावमत्तारम्मणतं सन्धाय वुत्ता, न सारम्मणस्सेव नवत्तब्बतादस्सनत्थं, नापि अनारम्मणस्स परित्तारम्मणादिभावेन नवत्तब्बताभावदस्सनत्थन्ति दस्सेन्तो ‘‘अट्ठिन्द्रिया सिया अज्झत्तारम्मणाति एत्थ चा’’तिआदिमाह. तत्थ सिया अज्झत्तारम्मणातीति इति-सद्दो आदिअत्थो. तेन अवसिट्ठपाळिसङ्गण्हनेन ‘‘सिया न वत्तब्बा ‘अज्झत्तारम्मणा’तिपि ‘बहिद्धारम्मणा’तिपि ‘अज्झत्तबहिद्धारम्मणा’तिपी’’ति इमाय पाळिया वुत्तमत्थं जीवितिन्द्रियस्स दस्सेन्तो ‘‘जीवितिन्द्रियस्स…पे… नवत्तब्बता वेदितब्बा’’ति आह, तं वुत्तत्थमेव.

पञ्हपुच्छकवण्णना निट्ठिता.

इन्द्रियविभङ्गवण्णना निट्ठिता.

६. पटिच्चसमुप्पादविभङ्गो

१. सुत्तन्तभाजनीयं

उद्देसवारवण्णना

२२५. ‘‘वुत्तत्ता’’ति इदं निस्सक्कं किं लक्खणं? हेतुलक्खणं. यदि एवं तंहेतुको विभज्जवादिभावो आपज्जति. न हि मोग्गलिपुत्ततिस्सत्थेरेन वुत्तत्ता बुद्धसावका विभज्जवादिनो अहेसुन्ति? नयिदमेवं. तिविधो हि हेतु ञापको, कारको, सम्पापकोति. तेसु ञापकहेतु इधाधिप्पेतो, तस्मा तेन महाथेरेन ‘‘किं वादी, भन्ते, सम्मासम्बुद्धो’’ति पुट्ठेन ‘‘विभज्जवादी, महाराजा’’ति तदा वुत्तवचनेन ञायति ‘‘सम्मासम्बुद्धसावका विभज्जवादिनो’’ति इममत्थं दस्सेति किं…पे… वुत्तत्ता…पे… विभज्जवादिनो’’ति. ‘‘अहञ्हि, ब्राह्मण, विनयाय धम्मं देसेमि रागस्सा’’तिआदिं वत्वा ‘‘नो च खो यं त्वं सन्धाय वदेसी’’तिआदिना (पारा. ५-९) वेरञ्जब्राह्मणस्स भगवता वेनयिकादिभावो विभज्ज वुत्तोति तं अनुवदन्ता सावकापि तथा वदन्तीति आह ‘‘ते हि वेनयिकादिभावं विभज्ज वदन्ती’’ति. चीवरादीनन्ति आदि-सद्देन सोमनस्सादीनं सङ्गहो दट्ठब्बो. तानिपि हि सेवितब्बासेवितब्बभावेन विभज्ज वुत्तानि. विभज्जवादिपरिसा विभज्जवादिमण्डलन्ति एतस्मिं अत्थे यथा तं ओतिण्णो नाम होति, तंदस्सनत्थं ‘‘आचरिये अनब्भाचिक्खन्तेना’’तिआदि वुत्तं. सकसमयावोक्कमादि हि परमत्थतो तदोतारो. ‘‘असंकिलिट्ठापि अविज्जा अत्थि अमग्गवज्झा, याय निवुता खीणासवापि नामगोत्तादीसु एकच्चं न जानन्ति, सा कुसलचित्तुप्पादेसुपि पवत्तती’’ति निकायन्तरिया. तं सन्धायाह ‘‘अविज्जा पुञ्ञानेञ्जाभिसङ्खारानं हेतुपच्चयो होतीतिआदिं वदन्तो’’ति. उपलक्खणञ्हेतं सहजातकोटिया. आदि-सद्देन अकुसलचित्तेनपि ञाणं उप्पज्जति, या संकिलिट्ठा पञ्ञाति, अचेतसिकं सीलं, अविञ्ञत्तिसङ्खातं रूपभावं दुस्सिल्यन्ति एवमादिं सङ्गण्हाति. परसमयायूहनं परसमये ब्यापारापत्तिया. यो तत्थ सकसमयेन विरुद्धो अत्थो, तस्स वा दीपनेन सिया, परसमये वादारोपनेन वा. तेसु पुरिमं ‘‘आचरिये अनब्भाचिक्खन्तेना’’ति इमिना अपनीतन्ति इतरं दस्सेति ‘‘परसमयं…पे… अनायूहन्तेना’’ति. असम्पिण्डेन्तेनाति उपचयत्थं सन्धाय वदन्ति. आयूहन-सद्दो पन उपचयत्थो न होतीति केचिवादो न सारतो गहेतब्बो.

तब्बिपरियायेनाति यथाविनयं अवट्ठानेन. सावज्जस्स अनवज्जतादीपनादिना कम्मन्तरं भिन्दन्तो विनासेन्तो, आलोळेन्तो वा धम्मतं धम्मसभावं विलोमेति विपरीततो दहति. महापदेसेति महाअपदेसे, बुद्धादयो महन्ते महन्ते अपदिसित्वा वुत्तानि महाकारणानि. महापदेसेति वा महाओकासे, महन्तानि धम्मस्स पतिट्ठानट्ठानानीति वुत्तं होति. तत्रायं वचनत्थो – अपदिसीयतीति अपदेसो, बुद्धो अपदेसो एतस्साति बुद्धापदेसो. एस नयो सेसेसुपि. अत्थतो चायं महापदेसो ‘‘सम्मुखा मेतं भगवतो सुत’’न्तिआदिना केनचि आभतस्स ‘‘धम्मो’’ति वा ‘‘अधम्मो’’ति वा विनिच्छयने कारणं. किं पन तन्ति? तस्स यथाभतस्स सुत्तोतरणादि एव. यदि एवं कथं चत्तारोति? धम्मस्स द्वे सम्पदायो भगवा, सावका च. तेसु सावका सङ्घगणपुग्गलवसेन तिविधा. एवं ‘‘अमुम्हा मया अयं धम्मो पटिग्गहितो’’ति अपदिसितब्बानं भेदेन चत्तारो. तेनाह ‘‘सम्मुखा मेतं भगवतो सुत’’न्तिआदि. नेत्तियम्पि वुत्तं ‘‘बुद्धापदेसो सङ्घापदेसो सम्बहुलत्थेरापदेसो एकत्थेरापदेसो’’ति.

सुत्तसुत्तानुलोमआचरियवादअत्तनोमतिमहापदेसेति एत्थ तिस्सो सङ्गीतियो आरुळ्हानि तीणि पिटकानि अत्थसूचनादिअत्थेन सुत्तं. यथावुत्तस्स सुत्तस्स अनुलोमतो यथावुत्ता एव चत्तारो महापदेसा सुत्तानुलोमं. पाळिया अत्थगाहणेन धम्मतायं पतिट्ठापनतो अट्ठकथा आचरियवादो. नयग्गाहेन अनुबुद्धिया अत्तनो पटिभानं अत्तनोमति. एत्थ च सुत्तआचरियवादअत्तनोमतीनम्पि केनचि आभतस्स धम्माधम्मादिभावविनिच्छयने कारणभावसभावतो महापदेसता वुत्ताति वेदितब्बा. सन्तिट्ठति अप्पटिबाहन्तो, अविलोमेन्तो च. तब्बिपरियायेन अतिधावति. एकस्स पदस्स एकेन पकारेन अत्थं वत्वा तस्सेव पुन पकारन्तरेन अत्थं वदन्तो वा अपरेहि परियायेहि निद्दिसति नाम यथा ‘‘अविज्जा दुक्खसच्चस्स याथावसरसलक्खणं पटिविज्झितुं न देती’’तिआदिं वत्वा पुन ‘‘अयं अविज्जा दुक्खादीसु अञ्ञाण’’न्ति वुत्तापि ‘‘दुक्खसच्चस्स एकदेसो होती’’तिआदिवचनं. अथ वा हेतुभावेन वुत्तस्स अत्थस्स पुन फलभावेन वचनं तमेवत्थं पुनरावत्तेत्वा निद्दिसनं यथा ‘‘विञ्ञाणपच्चया नामरूप’’न्ति वत्वा पुन ‘‘नामरूपपच्चया सळायतन’’न्ति वचनं. अथ वा ‘‘सब्बमेतं भवचक्कं कम्मञ्चेव विपाको च. किलेसकम्मविपाकवसेन तिविध’’न्ति च आदिना वुत्तस्सेवत्थस्स दुविधतिविधादिविभागदस्सनं तमेवत्थं पुनरावत्तेत्वा निद्दिसनन्ति एवमेत्थ अत्थो वेदितब्बो.

सत्तवोहारोति ‘‘सत्तो’’ति समञ्ञा. ये हि धम्मे समूहभूते सन्तानवसेन वत्तमाने उपादाय सत्तपञ्ञत्ति, तस्सा ततो अञ्ञथानाञ्ञथाअच्चन्ताभावसङ्खाते अन्ते अनुपगम्म याथावतो सङ्गहणं, बोधनञ्च धम्मतायं अकुसलस्स दुक्करं दुरभिसम्भवन्ति. अविज्जादिकस्स पच्चयधम्मस्स सङ्खारादिपच्चयुप्पन्नधम्मं पति हेतुआदिना पच्चयेन पच्चयभावो पच्चयाकारो, पटिच्चसमुप्पादोति अत्थो.

वुत्तनयेनाति ‘‘आचरिये अनब्भाचिक्खन्तेना’’तिआदिना वुत्तनयेन. कामञ्चेत्थ सब्बापि अत्थवण्णना इमिनाव नयेन कातब्बा, पटिच्चसमुप्पादवण्णनाय पन गरुतरभावं दस्सेन्तो एवं वदति.

पाळिधम्मन्ति तेपिटकबुद्धवचनं. पटिच्चसमुप्पादन्ति पटिच्चसमुप्पादपाळिं.

अत्थं कत्वाति हितं कत्वा. यथायं हितावहो होति, एवं कत्वा. अट्ठिं कत्वाति वा अत्तानं अत्थिकं कत्वा. सुतचिन्तामयादिं ञाणविसेसं. तदङ्गविक्खम्भनादिना किलेसक्खयविसेसं.

भवादीसु आदीनवप्पटिच्छादनतो, बलवूपनिस्सयतो, कम्मस्स विसेसहेतुभावतो च वट्टस्स मूलकारणं अविज्जा. विपाकवट्टनिमित्तस्स कम्मवट्टस्स कारणभूतम्पि किलेसवट्टं अविज्जामूलकन्ति दस्सनत्थं अविज्जा आदितो वुत्ता. तण्हापि हि अविज्जाय पटिच्छादितादीनवे एव विसये अस्सादानुपस्सिनो पवत्तति, न अञ्ञथा. मूलादिदस्सनसामञ्ञञ्चाति वल्लिया मूलमज्झपरियोसानस्स दस्सनेन पटिच्चसमुप्पादस्स तंदस्सनसामञ्ञञ्च योजेतब्बं, समन्तचक्खुना सब्बस्स दिट्ठत्तेपि देसनाकाले देसनाञाणचक्खुना बोधेतब्बतावसेन एकदेसदस्सनस्स अधिप्पेतत्ता.

दिट्ठिसहिताय मानसहिताय वा तण्हाय ‘‘अह’’न्ति, इतराय ‘‘मम’’न्ति अभिवदतो. ‘‘अभिनन्दनतो’’ति हि इमिना सप्पीतिकाय तण्हाय पवत्ति दस्सिता. ‘‘अभिवदतो’’ति इमिना ततो बलवतराय दिट्ठिसहिताय मानसहिताय वा. ‘‘अज्झोसाय तिट्ठतो’’ति इमिना पन ततोपि बलवतमाय दिट्ठिसहिताय, केवलाय वा तण्हाय पवत्ति दस्सिता. गिलित्वा परिनिट्ठापेत्वा ठानञ्हि अज्झोसानं. तप्पच्चयन्ति तण्हापच्चयं. कथं पन नन्दिवचनेन चतुब्बिधम्पि उपादानं वुत्तन्ति आह ‘‘नन्दिता’’तिआदि. तत्थ नन्दितातदविप्पयोगताहीति नन्दिभावेन सभावतो तण्हुपादानं, ताय नन्दिया तण्हाय अविप्पयोगेन अविनाभावेन दिट्ठुपादानं वुत्तन्ति वेदितब्बं. ‘‘दिट्ठाभिनन्दनभावेना’’ति इमिना दिट्ठियापि नन्दिभावमाह.

पटिसन्धिपवत्तिफस्सादयोति पटिसन्धियं पवत्ते च उप्पन्नफस्समनोसञ्चेतनाविञ्ञाणानि. ‘‘विपाकवट्टभूते’’ति च इदं पवत्तविसेसनं दट्ठब्बं. वट्टूपत्थम्भकाति वट्टत्तयूपनिस्सया. इतरेति अकम्मजा. तस्मिन्ति यथावुत्ते आहारचतुक्के. वत्तुं वट्टन्तीति तण्हानिदानूपनिस्सयतो ‘‘तण्हानिदाना’’ति वत्तुं युज्जन्ति.

यथा अरियमग्गो अन्तद्वयवज्जितमज्झिमपटिपदाभावतो ‘‘ञायो’’ति वुच्चति, एवं पटिच्चसमुप्पादोपीति आह ‘‘ञायोति मग्गो, सोयेव वा पटिच्चसमुप्पादो’’ति. अत्तनो पटिवेधाय संवत्तति असम्मोहपटिवेधेन पटिविज्झितब्बत्ता. संवत्ततीति च निमित्तस्स कत्तूपचारवसेनेतं वुत्तं यथा ‘‘अरियभावकरानि सच्चानि अरियसच्चानी’’ति. पकतिआदयो हेट्ठा सच्चविभङ्गे हेतुविप्पटिपत्तिकथायं दस्सिता एव. अकारणं ‘‘कारण’’न्ति गण्हन्ति यथा कापिलादयो. न किञ्चि कारणं बुज्झन्ति यथा तं अञ्ञे बालपुथुज्जना. इतरासन्ति मज्झतो पट्ठाय याव परियोसाना देसनादीनं तिस्सन्नं. तदत्थतासम्भवेपीति यथासकेहि कारणेहि पवत्तिदस्सनत्थतासम्भवेपि. अत्थन्तरसब्भावतोति पयोजनन्तरसब्भावतो. वुत्तानि हि अट्ठकथायं (विभ. अट्ठ. २२५) ‘‘जरामरणादिकस्स दुक्खस्स अत्तना अधिगतकारणसन्दस्सनत्थं. आहारनिदानववत्थापनानुसारेन याव अतीतं अद्धानं अतिहरित्वा पुन अतीतद्धतो पभुति हेतुफलपटिपाटिसन्दस्सनत्थं. अनागतद्धहेतुसमुट्ठानतो पभुति अनागतद्धसन्दस्सनत्थ’’न्ति तिस्सन्नं यथाक्कमं तीणि पयोजनानि.

तंतंफलपटिवेधोति जातिआदीनं जरामरणादितंतंफलावगमो. अनुविलोकयतोति पुरिमे विकप्पे विपस्सनानिमित्तं अनुविलोकनं, दुतिये देसनानिमित्तं. कामुपादानभूता तण्हा मनोसञ्चेतनाहारसङ्खातस्स भवस्स, तंसम्पयुत्तानं, तन्निमित्तानञ्च सेसाहारानं विसेसपच्चयो होतीति आह ‘‘आहारतण्हादयो पच्चुप्पन्नद्धा’’ति. आदि-सद्देन याव विञ्ञाणं गहेतब्बं. आहारतण्हादयोति एत्थ पच्चुप्पन्नकम्मवट्टपरियापन्ने आहारे गहेत्वा अद्धयोजनं कत्वा अनागतविपाकवट्टपरियापन्ने गहेत्वा योजेतुं वुत्तं ‘‘आहारा वा तण्हाय पभावेतब्बा अनागतो अद्धा’’ति. पभावेतब्बाति आयतिं उप्पादेतब्बा. युज्जतीति फलभूते आहारे पच्चुप्पन्ने पच्चक्खतो दस्सेत्वा ‘‘तंनिदानं तण्हं तस्सा निदान’’न्तिआदिना फलपरम्पराय कारणपरम्पराय च दस्सनं तथाबुज्झनकानं पुग्गलानं अज्झासयानुलोमतो, धम्मसभावाविलोमनतो च युत्तिया सङ्गय्हति. यदि तण्हादयो अतीतो अद्धा, तण्हाग्गहणेनेव सङ्खाराविज्जा गहिताति किमत्थं पुन ते गहिताति आह ‘‘सङ्खाराविज्जा ततोपि अतीततरो अद्धा वुत्तो संसारस्स अनादिभावदस्सनत्थ’’न्ति. अतीतन्ति वा अतीततासामञ्ञेन अतीततरम्पि सङ्गहितं दट्ठब्बं.

पुनब्भवाभिनिब्बत्तिआहारकाति पुनब्भवूपपत्तिपच्चया. इति वचनतोति एवं वुत्तवचनसब्भावतो. विञ्ञाणाहारो ताव पुनब्भवाभिनिब्बत्तिया हेतु, इतरे पन कथन्ति आह ‘‘तंसम्पयुत्तत्ता…पे… कबळीकाराहारस्सा’’ति. तस्स आयतिं पुनब्भवाभिनिब्बत्तिआहारका चत्तारो आहाराति सम्बन्धो. सद्धादीनं उपनिस्सयता परिच्चागादिकाले, रागादीनं गधितस्स भोजनादिकाले. तेन यथाक्कमं कुसलाकुसलकम्मविञ्ञाणायूहनं दस्सितं. तस्माति यस्मा आयतिं पुनब्भवाभिनिब्बत्तिआहारका चत्तारो आहारा गय्हन्ति, तस्मा. पुरिमोयेवत्थोति ‘‘आहारतण्हादयो पच्चुप्पन्नद्धा’’तिआदिना वुत्तअत्थो. अतीतेति अतीते अद्धनि. ततो परन्ति ततो अतीतद्धतो परं पच्चुप्पन्ने अनागते च अद्धनि ‘‘सङ्खारपच्चया विञ्ञाण’’न्तिआदिना. पच्चक्खानन्ति पच्चुप्पन्नभवपरियापन्नताय पच्चक्खभूतानं. पच्चुप्पन्नं हेतुन्ति एतरहि वत्तमानं तण्हादिकं आहारादीनं हेतुं.

सुत्तं आहरति ‘‘आसवसमुदया अविज्जासमुदयो’’ति (म. नि. १.१०३). वट्टहेतुनोति विपाकवट्टहेतुनो, सकलवट्टहेतुनो वा. अकुसलञ्हि कम्मं कम्मवट्टस्स किलेसवट्टस्स च पच्चयो होतियेव. ‘‘भवतण्हायपि हेतुभूता’’ति इमिना किलेसवट्टस्सापि अविज्जाय पच्चयभावमाह. एवञ्चेतं, भिक्खवे, वुच्चती’’तिआदिना वट्टसीसानम्पि अविज्जातण्हानं सप्पच्चयतादस्सनापदेसेन सब्बेसम्पि सङ्खतधम्मानं हेतुफलपरम्पराविच्छेदवुत्तिया पुरिमाय कोटिया अपञ्ञायनं विभावेति.

अविज्जं तण्हा अनुवत्ततीति दुक्खे तण्हं अभिभवित्वा पवत्तिया ततो अविज्जाय बलवभावमाह. अविज्जाभिभूता हि सत्ता सतिपि तण्हापरितस्सिते एकन्तानत्थसञ्ञितं अत्तकिलमथानुयोगदुक्खमनुयुञ्जन्ति. तण्हं अविज्जा अनुवत्ततीति सुखे अविज्जं अभिभवित्वा पवत्तिया ततो तण्हाय बलवभावमाह. यदिपि सावज्जसुखानुभवे बलवतीयेव अविज्जा विज्जमानआदीनवं पटिच्छादेन्ती तिट्ठति, तण्हा पन ततोपि बलवतरताय सत्ते विपुलानत्थसञ्हिते अनरिये सुखे नियोजेतीति अविज्जाय तदनुवत्तनं वुत्तं.

आयतनछक्कं वा कायोति सम्बन्धो. चक्खादिनिस्सये सेसधम्मेति चक्खादिनिस्सयभूते, तप्पटिबद्धे च ससन्तानपरियापन्ने धम्मे. चक्खादिनिस्सिते एव कत्वाति चक्खादिग्गहणेनेव गहिते कत्वा. चक्खादिकायन्ति चक्खादिधम्मसमूहं परेसं पञ्चक्खन्धं. फस्सेन फुट्ठोति आरम्मणं फुसन्तेन विय उप्पन्नेन सुखवेदनियेन, दुक्खवेदनियेन च फस्सेन फुट्ठो. फस्से हि तथा उप्पन्ने तंसमङ्गीपुग्गलो फुट्ठोति वोहारो होतीति.

यथा सळायतनानि फस्सस्स विसेसपच्चयो, एवं वेदनायपीति दस्सेन्तो ‘‘सळायतनानं वेदनाय विसेसपच्चयभाव’’न्ति आह. तन्निस्सितन्ति सळायतननिस्सितं. अतीतद्धाविज्जातण्हामूलकोति अतीतद्धभूतअविज्जातण्हामूलको. कायस्स भेदा कायूपगोति उभयत्थापि कायसद्देन उपादिन्नक्खन्धपञ्चको गहितो. तदुपगता उपपज्जनं पटिसन्धिग्गहणं. उभयमूलोति अविज्जातण्हामूलो.

अनभिसमयभूतत्ताति अभिसमयस्स पटिपक्खभूतत्ता. अविज्जायाति अविज्जाय सति.

गहणन्ति गहेतब्बतं. तस्माति यस्मा सति सङ्खारसद्देन आगतसङ्खारत्तेपि अविज्जापच्चया सङ्खारा पधानताय विसुं वुत्ता गोबलीबद्दञायेन, तस्मा. तत्थ वुत्तम्पीति सङ्खारसद्देन आगतसङ्खारेसु वुत्तम्पि अभिसङ्खरणकसङ्खारं वज्जेत्वा अग्गहेत्वा इतरे सङ्खारा योजेतब्बा. एवञ्हि अत्थस्स उद्धरणुद्धरितब्बताद्वयं असङ्करतो दस्सितं होति. ‘‘इध वण्णेतब्बभावेना’’ति इमिना अविज्जापच्चया सङ्खारानं सतिपि सङ्खारसद्देन आगतसङ्खारभावे यथावुत्तमेव पधानभावं उल्लिङ्गेति. ‘‘अविज्जापच्चया सङ्खारा’’ति तदेकदेसो वुत्तोति सम्बन्धो. इमस्मिं अत्थविकप्पे सङ्गण्हनवसेन सङ्खारसद्देन आगतसङ्खारेहि सङ्गहितापि अविज्जापच्चया सङ्खारा इध वण्णेतब्बभावेन पधानाति विसुं गहिता, पुरिमस्मिं ते वज्जेत्वाति अयं विसेसो. तेनाह ‘‘वण्णेतब्बसब्बसङ्गहणवसेन दुविधता वुत्ता’’ति. सामञ्ञतो सङ्गय्हमानम्पि पधानभावजोतनत्थं विसुं गय्हति यथा तं ‘‘पुञ्ञञाणसम्भारा’’ति.

येन कुसलाकुसलधम्मा ‘‘विपाकधम्मा’’ति वुच्चन्ति, तं आयूहनं, किं पन तन्ति? अनुपच्छिन्नतण्हाविज्जामाने सन्ताने सब्यापारता. तेनाह ‘‘पटिसन्धि…पे… आयूहनरसा’’ति. चेतनापधानत्ता पन तस्स चेतनाकिच्चं कत्वा वुत्तं. रासिकरणं, आयूहनन्ति च रासिभूतस्स रूपारूपसङ्खातस्स फलस्स निब्बत्तनतो वुत्तं. ‘‘अनारम्मणता अब्याकतता’’ति इदं अब्याकतस्सेव अनारम्मणत्ता अब्याकतसम्बन्धिनी अनारम्मणताति कत्वा वुत्तं. आयतनं, घटनन्ति च तंतंद्वारिकधम्मप्पवत्तनमेव दट्ठब्बं.

अननुबोधादयो अविज्जापदनिद्देसे आगता. अविज्जापदसम्बन्धेन दिट्ठिविप्पयुत्ताति इत्थिलिङ्गनिद्देसो. असण्ठानत्ताति अविग्गहत्ता.

सोकादीनं सब्भावाति ‘‘जातिपच्चया जरामरण’’न्ति अनिट्ठापेत्वा तदनन्तरं सोकादीनम्पि वुत्तानं विज्जमानत्ता तेसं वसेन अङ्गबहुत्तप्पसङ्गे पटिच्चसमुप्पादङ्गानं बहुभावे आपन्ने. द्वादसेवाति कथं द्वादसेव, ननु सोकादयोपि धम्मन्तरभूता पटिच्चसमुप्पाददेसनायं वुत्ताति? सच्चं वुत्ता, न पन अङ्गन्तरभावेनाति दस्सेन्तो ‘‘न ही’’तिआदिमाह. तत्थ फलेनाति फलभूतेन जरामरणङ्गसङ्गहितेन सोकादिना. मूलङ्गं दस्सेतुन्ति इमाय पटिच्चसमुप्पाददेसनाय मूलभूतं अविज्जङ्गं सोचनादीहि सम्मोहापत्तिकथनेन दस्सेतुं ते सोकादयो वुत्ता भवचक्कस्स अविच्छेददस्सनत्थं. जरामरणं कारणं एतेसन्ति जरामरणकारणा, सोकादयो, तब्भावो जरामरणकारणता. जरामरणं निमित्तं एतस्साति जरामरणनिमित्तं. तं तन्निमित्तानन्ति एत्थ तन्ति सुत्तं. तन्निमित्तानं दुक्खनिमित्तानं सोकादीनं. ततो परायाति अनागते दुतियत्तभावतो पराय ततियत्तभावादीसु पटिसन्धिया. हेतुहेतुभूताति कारणस्स कारणभूता. पटिसन्धिया हि सङ्खारा कारणं, तेसं अविज्जा. सुत्तन्ति ‘‘अस्सुतवा पुथुज्जनो’’ति (म. नि. १.२, १७; सं. नि. २.६१; ध. स. १००७) इमं सुत्तं सन्धाय वदति. अविज्जा सोकादीनं कारणन्ति दस्सिता अस्सुतवताय अविज्जाभिभवनदीपनिया तदुप्पत्तिवचनतो. ‘‘न सोकादीनं बालस्स जरामरणनिमित्ततामत्तस्स साधकं सुत्त’’न्ति वुत्तमत्थं पाकटं कातुं ‘‘न चा’’तिआदि वुत्तं. तेन न च जरामरणनिमित्तमेव दुक्खं दुक्खं, अथ खो अविज्जानिमित्तम्पेत्थ वुत्तनयेन योजेतब्बन्ति दस्सेति. एवं जरामरणेन सोकादीनं एकसङ्खेपं कत्वा द्वादसेव पटिच्चसमुप्पादङ्गानि वेदितब्बानि.

कस्मा पनेत्थ जरामरणन्ता एव देसना कता, किं ततो परा पवत्ति नत्थीति? नो नत्थि, अप्पहीनकिलेसस्स हि कम्मतो, विञ्ञाणादिपरियोसानभूताय च चुतिया पटिसन्धिपातुभावोति पवत्तितदुपरमभूतं जरामरणं पुनब्भवाभिनिब्बत्तिनिमित्तं. तं पन कम्मूपपत्तिभवतो जातिया दस्सितत्ता ‘‘भवपच्चया जाती’’ति इमिनाव पकासितन्ति न पुन वुच्चति, न ततो परं पवत्तिया अभावतो. एककम्मनिब्बत्तस्स च सन्तानस्स जरामरणं परियोसानं. सति किलेसवट्टे कम्मुना ततो पुनब्भवूपपत्ति, असति पन तस्मिं ‘‘एसेवन्तो दुक्खस्सा’’ति जरामरणपरियोसानाव देसना कता. यस्मा पन न अमरणा जरा अत्थि सब्बेसं उप्पत्तिमन्तानं पाकानन्तरभेदतो, न चाजरं मरणं अपाकभेदाभावा, तस्मा तदुभयमेकमङ्गं कतं, न नामरूपं विय उभयट्ठाने एकज्झं उप्पत्तिया, सळायतनं विय वा आयतनभावेन किच्चसमताय. या पनायं ओसानं गता पुनब्भवाभिनिब्बत्ति दीपिता, ताय ‘‘विञ्ञाणपच्चया नामरूप’’न्तिआदि, किलेसकम्माभावे तदभावतो ‘‘अविज्जापच्चया सङ्खारा’’ति एवमादि एव वा अत्थतो पकासितो होतीति वट्टत्तयस्स अनवट्ठानेन परिब्भमनं दस्सितं होति. अथ वा जरागहणेन परिपक्कपरिपक्कतरादिक्कमेन वत्तमानं नामरूपादि, सोकादि च गय्हति, तथास्स परिपाककालवत्तिनी अविज्जा च. यथाह –

‘‘स खो सो, भिक्खवे, कुमारो वुद्धिमन्वाय इन्द्रियानं परिपाकमन्वाय पञ्चहि कामगुणेहि समप्पितो समङ्गीभूतो परिचारेति चक्खुविञ्ञेय्येहि रूपेहि…पे… कायविञ्ञेय्येहि फोट्ठब्बेहि…पे… रजनीयेहि. सो चक्खुना रूपं दिस्वा पियरूपे रूपे सारज्जति, अप्पियरूपे रूपे ब्यापज्जति, अनुपट्ठितकायसति च विहरति परित्तचेतसो, तञ्च चेतोविमुत्तिं पञ्ञाविमुत्तिं यथाभूतं नप्पजानाति, यत्थस्स ते पापका अकुसला धम्मा अपरिसेसा निरुज्झन्ती’’तिआदि (म. नि. १.४०८).

एत्थ हि परिपक्किन्द्रियस्स छसु द्वारेसु सरागादिग्गहणेन तदविनाभाविताय विमुत्तिया अप्पजानने च सोकादीनं पच्चयभूता अविज्जा पकासिता. अपिच ‘‘पियप्पभवा सोकपरिदेवदुक्खदोमनस्सुपायासा’’ति वचनतो कामासवभवासवेहि, ‘‘तस्स ‘अहं रूपं, मम रूपन्ति परियुट्ठट्ठायिनो…पे… रूपविपरिणामञ्ञथाभावा उप्पज्जन्ति सोकपरिदेवदुक्खदोमनस्सुपायासा’’ति (सं. नि. ३.१) वचनतो दिट्ठासवतो, ‘‘अस्सुतवा’’तिआदिवचनतो अविज्जासवतो सोकादीनं पवत्ति दीपिताति तेसं हेतुताय तग्गहणेन गहिता आसवा. तेसं सयञ्च जरासभावताय जरागहणेन गय्हन्ति, ततो च ‘‘आसवसमुदया अविज्जासमुदयो’’ति वचनतो आसवनिमित्ताय च अविज्जाय जरागहणेन गहणं. ततो च ‘‘अविज्जापच्चया सङ्खारा’’ति आवट्टति भवचक्कं. अपिच ‘‘सङ्खारपच्चया विञ्ञाण’’न्ति वत्वा ‘‘भवपच्चया जाती’’ति वदन्तेनपि भवचक्कस्स अनवट्ठानतो परिब्भमनं दस्सितं. एत्थ हि विञ्ञाणेन अविज्जानिवुतस्स पुनब्भवो दस्सितो, जातिया तण्हाय सम्पयुत्तस्स, उभयत्थ उभिन्नं अनुवत्तमानत्ताति अविज्जातण्हानिमित्तं भवचक्कं अनवट्ठानतो परिब्भमतीति अयमत्थो दीपितोति जरामरणन्तापि देसना न ततो परं पवत्तिया अभावं सूचेति अतदत्थत्ता, न च पच्चयन्तरदस्सनत्थमेव पुन वचनन्ति सक्का विञ्ञातुं एकत्रेव तदुभयदेसनाय तस्स सिद्धत्ता. तथा यं कम्मं अविज्जाहेतुकं, तं तण्हाहेतुकम्पि. यं तण्हाहेतुकं, तं अविज्जाहेतुकम्पि वेदितब्बं. कस्मा? द्विन्नं भवमूलानं अञ्ञमञ्ञाविरहतो. यथा हि तण्हापच्चया कामुपादानहेतुकं कम्मभवसङ्खारं वदन्तो न विना भवतण्हाय अविज्जा सङ्खारानं पच्चयोति दस्सेति. तथा तमेव अविज्जापच्चयं देसेन्तो न अन्तरेन अविज्जाय भवतण्हा कम्मभवस्स पच्चयोति. ततो च पुब्बे पवत्ता अविज्जादिपच्चया सङ्खारादयो, तण्हुपादानादिपच्चया भवादयो च, तथा तण्हाहेतुउपादानपच्चया भवो, अविज्जापच्चया सङ्खारा, भवपच्चया जाति, सङ्खारपच्चया विञ्ञाणं, जातिपच्चया जरामरणं, विञ्ञाणादिपच्चयानामरूपादीति एवमेतेसं अङ्गानं पुब्बापरसम्बन्धो दस्सितो होतीति वेदितब्बं.

उद्देसवारवण्णना निट्ठिता.

अविज्जापदनिद्देसवण्णना

२२६. पिता कथीयतीति असुको असुकस्स पिताति पितुभावेन कथीयति. कथियमानो च असन्देहत्थं अञ्ञेहि मित्तदत्तेहि विसेसेत्वा कथीयतीति तं दस्सेन्तो आह ‘‘दीघो…पे… दत्तो’’ति.

याथावोति अविपरीतो. किच्चजातितोति पटिच्छादनकिच्चतो, उप्पज्जनट्ठानतो च.

गहणकारणवसेनाति गहणस्स कारणभाववसेन. अञ्ञसेतादीनं निवत्तकानीति पदं आनेत्वा सम्बन्धो.

छादेन्तियाति छादनाकारेन पवत्तन्तिया. तथा पवत्तनहेतु तंसम्पयुत्ता अविज्जासम्पयुत्ता दुक्खारम्मणा होन्ति.

तस्माति सभावतो अगम्भीरत्ता तेसं दुद्दसभावकरणी तदारम्मणता अविज्जा उप्पज्जति. इतरेसन्ति निरोधमग्गानं. समानेपि पणीतअसंकिलेसिकादिभावे सप्पच्चयतो अप्पच्चयस्स विसेसं दस्सेतुं ‘‘मग्गस्सा’’तिआदि वुत्तं.

अविज्जापदनिद्देसवण्णना निट्ठिता.

सङ्खारपदनिद्देसवण्णना

‘‘सोधेति अपुञ्ञफलतो’’ति इमिना पुञ्ञस्स विपाकदुक्खविवित्ततं आह, ‘‘दुक्खतो’’ति इमिना चेतोदुक्खविवित्ततं, ‘‘संकिलेसतो’’ति इमिना किलेसदुक्खविवित्ततं. ‘‘अपुञ्ञफलतो’’ति वा इमिना पुञ्ञस्स आयतिं हिततं दस्सेति. ‘‘दुक्खसंकिलेसतो’’ति इमिना पवत्तिहिततं पवत्तिसुखतञ्च दस्सेति. तंनिप्फादनेनाति हितसुखनिब्बत्तनेन. पुज्जभवनिब्बत्तको पुज्जनिब्बत्तको.

‘‘एवमिदं पुञ्ञं पवड्ढती’’तिआदीसु पुञ्ञफलम्पि पुञ्ञन्ति वुच्चतीति आह ‘‘पुञ्ञुपगन्ति भवसम्पत्तुपग’’न्ति.

आदिभावनाति ‘‘पथवी पथवी’’तिआदिना कसिणेसु पवत्तभावना. पथवी पथवीति वा एत्थ इति-सद्दो आदिअत्थो, पकारत्थो वा. तेन इतरकसिणानं गहणं. आदिभावनातिआदिभूता भावना. सा हि ‘‘परिकम्म’’न्ति वुच्चति. मण्डलकरणं कसिणमण्डलकरणं.

दानवसेनाति देय्यधम्मपरिच्चागवसेन. चित्तचेतसिका धम्मा दानं दिय्यति एतेनाति. तत्थाति तेसु चित्तचेतसिकेसु. दानं आरब्भाति तेहि निब्बत्तियमानं परिच्चागं उद्दिस्स. यथा वा सो निप्पज्जति, तथा ठपेत्वा. अधिकिच्चाति तस्सेव वेवचनं. यथा वा सम्पयुत्तेहि निब्बत्तियमाना दानकिरिया निप्फत्तिवसेन अधिकतं पापुणाति, तथा कत्वा. चेतनावसेनेव हि दानादिकम्मनिप्फत्ति. इतरेसूति ‘‘सीलं आरब्भा’’तिआदीसु.

असरिक्खकम्पीति अत्तना असदिसम्पि कटत्तारूपन्ति सम्बन्धो. विनापि चतुत्थज्झानविपाकेन. रूपतण्हासङ्खातस्साति ‘‘रूपतण्हा’’ति एत्थ वुत्तरूपतण्हमाह. गुञ्जन्ति गुञ्जफलपरिमाणं धारणीयवत्थुं. तथा तण्डुलं.

‘‘वचनविसेसमत्तमेवा’’ति अत्थविसेसाभावो वुत्तोति अत्थविसेसाभावमाह ‘‘कायद्वारे पवत्ति एव हि आदानादिपापना’’ति. पुरिमेनाति ‘‘कायद्वारे पवत्ता’’ति इमिना. तञ्हि पवत्तिमत्तकथनतो द्वारूपलक्खणं होति. पच्छिमेनाति ‘‘आदाना’’दिवचनेन.

कायवचीसङ्खारग्गहणेति उद्देसं सन्धायाह. कायवचीसञ्चेतनागहणेति निद्देसं. विञ्ञाणस्साति पटिसन्धिविञ्ञाणस्स. सहजातस्स पन अनन्तरस्स च पच्चयो होतियेव. ‘‘कुसला विपाकधम्मा चा’’ति इदं सेक्खपुथुज्जनसन्ताने अभिञ्ञाचेतना इधाधिप्पेता, न इतराति कत्वा वुत्तं. तेन यथावुत्तअभिञ्ञाचेतनापि पटिसन्धिविञ्ञाणस्स पच्चयो सिया कुसलसभावत्ता, विपाकधम्मत्ता वा तदञ्ञकुसलाकुसलचेतना वियाति दस्सेति. तयिदं लोकुत्तरकुसलाय अनेकन्तिकं. न हि सा पटिसन्धिविञ्ञाणस्स पच्चयो. अथ विपाकदायिनीति वुच्चेय्य, एवम्पि अहोसिकम्मेन अनेकन्तिकं. न हि तस्सा विपाकुप्पादनं अत्थीति आह ‘‘न विपाकुप्पादनेन कुसलता विपाकधम्मता चा’’ति. केवलञ्हि या अञ्ञेसं विपाकधम्मानं सब्यापारा सउस्साहा पवत्ति, तदाकारावस्सा अप्पहीनकिलेसे सन्ताने पवत्तीति विपाकधम्मता, अनवज्जट्ठेन कुसलता च वुत्ता. एवम्पि यदि विपाकधम्मा अभिञ्ञाचेतना, कथं अविपाकाति? असम्भवतोति तं असम्भवं दस्सेतुं ‘‘सा पना’’तिआदि वुत्तं. अभिञ्ञाचेतना हि यदि विपाकं उप्पादेय्य, सभूमिकं वा उप्पादेय्य अञ्ञभूमिकं वा. तत्थ अञ्ञभूमिकस्स ताव उप्पादनं अयुत्तं पच्चयाभावतो, तथा अदस्सनतो च. तेनाह ‘‘न ही’’तिआदि. सभूमिकं नवत्तब्बारम्मणं वा उप्पादेय्य परित्तादिआरम्मणं वा, तेसु अत्तनो कम्मसमानारम्मणताय रूपावचरविपाकस्स दस्सितत्ता, परित्तादिआरम्मणत्ता च अभिञ्ञाचेतनाय नवत्तब्बारम्मणं न उप्पादेय्य. तथा एकन्तनवत्तब्बारम्मणत्ता रूपावचरविपाकस्स परित्तादिआरम्मणञ्च न उप्पादेय्याति अयमसम्भवो. तेनाह ‘‘अत्तना सदिसारम्मणञ्चा’’तिआदि. तत्थ तिट्ठानिकन्ति पटिसन्धिभवङ्गचुतिवसेन ठानत्तयवन्तं. ‘‘पथवीकसिणं आपोकसिण’’न्तिआदिना कुसलेन अभिन्नं कत्वा विपाकस्स आरम्मणं देसितन्ति आह ‘‘चित्तुप्पादकण्डे…पे… वुत्तत्ता’’ति. ‘‘रूपावचरतिकचतुक्कज्झानानि कुसलतो च विपाकतो च किरियतो च चतुत्थस्स झानस्स विपाको आकासानञ्चायतनं आकिञ्चञ्ञायतनं इमे धम्मा नवत्तब्बा ‘‘परित्तारम्मणा’’तिपि ‘महग्गतारम्मणा’तिपि ‘अप्पमाणारम्मणा’तिपी’’ति वचनतो रूपावचरविपाको एकन्तनवत्तब्बारम्मणोति आह ‘‘न च रूपावचरविपाको परित्तादिआरम्मणो अत्थी’’ति. स्वायमसम्भवो परित्तादिआरम्मणाय अभिञ्ञाचेतनाय विपाकाभावं साधेति, न नवत्तब्बारम्मणाय. नवत्तब्बारम्मणापि हि सा अत्थीति न ब्यापीति विपाकानुप्पादने तस्सा अञ्ञं कारणं दस्सेतुं ‘‘कसिणेसु चा’’तिआदिमाह. समाधिविजम्भनभूता अभिञ्ञा समाधिस्स आनिसंसमत्तन्ति ‘‘समाधिफलसदिसा’’ति वुत्तं. तस्स तस्स अधिट्ठानविकुब्बनदिब्बसद्दसवनादिकस्स यदिच्छितस्स किच्चस्स निप्फादनमत्तं पन अभिञ्ञाचेतना, न कालन्तरफला, दिट्ठधम्मवेदनीयं विय नापि विपाकफला, अथ खो यथावुत्तआनिसंसफला दट्ठब्बा.

केचि पन ‘‘समानभूमिकतो आसेवनलाभेन बलवन्तानि झानानीति तानि विपाकं देन्ति समापत्तिभावतो, अभिञ्ञा पन सतिपि झानभावे तदभावतो तस्मिं तस्मिं आरम्मणे आगन्तुकावाति दुब्बला, तस्मा विपाकं न देती’’ति वदन्ति. तं अकारणं पुनप्पुनं परिकम्मवसेन अभिञ्ञायपि वसीभावसब्भावतो. यं पन वदन्ति ‘‘पादकज्झाने अत्तना समानसभावेहि जवनेहि लद्धासेवने सम्मदेव वसीभावप्पत्ते परिसुद्धतादिअट्ठङ्गसमन्नागमेन सातिसये जाते अभिञ्ञा निब्बत्तन्ति, तासञ्च चतुत्थज्झानिकत्ता चतुत्थज्झानभूमिको एव विपाको निब्बत्तेय्य, सो च यथावुत्तगुणेन बलवता पादकज्झानेनेव कतोकासेन सिज्झतीति अनोकासताय अभिञ्ञा न विपाकं देती’’ति. तम्पि अकारणं अविपाकभावतो तासं. सति हि विपाकदायिभावे विपाकस्स अनोकासचोदना युत्ता, अविपाकता च तासं वुत्तनया एव.

न होतीति विञ्ञाणस्स पच्चयो न होतीति. उद्धच्चचेतनापि अभिञ्ञाचेतनातो निब्बिसेसेन वुत्ताति मञ्ञमानो ‘‘विपाके’’ति च वचनं न विपाकारहतामत्तवाचको, अथ खो विपाकसब्भाववाचकोति आह ‘‘विचारेतब्ब’’न्ति. तथा च वुत्तं ‘‘न हि ‘विपाके’ति वचनं विपाकधम्मवचनं विय विपाकारहतं वदती’’ति. तत्थ यं विचारेतब्बं, तं हेट्ठा वुत्तमेव. इदं पनेत्थ सन्निट्ठानं – यस्मा उद्धच्चचेतना पवत्तिविपाकमेव देति, न पटिसन्धिविपाकं, तस्मा तस्सा पवत्तिविपाकस्स वसेन विभङ्गे विपाको उद्धटो. उभयविपाकदायिकाय पन चेतनाय नानाक्खणिककम्मपच्चयो वुच्चतीति तदभावतो पट्ठाने तस्सा सो न वुत्तो. यं पन अट्ठकथायं ‘‘विञ्ञाणस्स पच्चयभावे अपनेतब्बा’’ति (विभ. अट्ठ. २२६ सङ्खारपदनिद्देस) वुत्तं, तं पटिसन्धिविञ्ञाणमेव सन्धाय वुत्तं. ‘‘एवं उद्धच्चचेतनापि न होती’’ति इदम्पि विञ्ञाणस्स पच्चयताभावमत्तं गहेत्वा वुत्तं. एवञ्हेत्थ अञ्ञमञ्ञं पाळिया अट्ठकथाय च अविरोधो दट्ठब्बो.

एत्थाति उद्धच्चचेतनाय विपाकदाने. अमतग्गपथेति एवंनामके पकरणे. ‘‘पुथुज्जनसन्ताने अकुसला दस्सनेन पहातब्बा, सेक्खसन्ताने भावनाय पहातब्बा’’ति इमस्स अत्थस्स वुत्तत्ता ‘‘पुथुज्जनानं पना’’तिआदि वुत्तं. ‘‘न वुच्चन्ती’’ति इमिना पुथुज्जने पवत्तबहिद्धासंयोजनादीनं भावनाय पहातब्बपरियायाभावं दस्सेति. ‘‘यदि वुच्चेय्यु’’न्तिआदिना तमेवत्थं युत्तितो च आगमतो च विभावेति. तत्थ केसञ्चीति सकभण्डे छन्दरागादीनं. केचीति सक्कायदिट्ठिआदयो. कदाचीति अतीतादिके किस्मिञ्चि काले. चत्तत्तातिआदि परियायवचनं. उपनिस्सायाति उपनिस्सयपच्चये कत्वा.

इतरेसन्ति नदस्सनेनपहातब्बानं. न च न होन्तीति सम्बन्धो. एवञ्च कत्वाति यथावुत्तपाळियं उद्धच्चग्गहणेन उद्धच्चसहगतचित्तुप्पादो गहितो, न यत्थ कत्थचि उद्धच्चन्ति एवमत्थे सति. न्ति दिट्ठिं. ‘‘अतीतादिभावेन नवत्तब्बत्ते’’ति कस्मा वुत्तं, ननु अनागता एव पहातब्बाति? न, उप्पज्जनारहा निप्परियायेन अनागता नाम, पहातब्बा पन न उप्पज्जनारहाति तेसं अतीतादिभावेन नवत्तब्बता वुत्ता. दस्सनं अपेक्खित्वाति भावितं दस्सनमग्गं उपनिधाय. सहायविरहाति दस्सनपहातब्बसङ्खातसहकारिकारणाभावतो. विपाकं न जनयन्तीति सकलकिलेसपरिक्खये विय एकच्चपरिक्खयेपि तन्निमित्तं तं एकच्चं कम्मं न विपच्चतीति अधिप्पायो. विपाको विभङ्गे वुत्तोति पटिसन्धिपवत्तिभेदं दुविधम्पि विपाकं सन्धायाह.

अकुसलानन्ति यथावुत्तविसेसानं पुथुज्जनसन्ताने अकुसलानं. अप्पहातब्बानन्ति अप्पहातब्बसभावानं कुसलादीनं. अप्पहातब्बविरुद्धसभावता सावज्जता. ‘‘एवम्पी’’तिआदि दोसन्तरदस्सनं. तेन यदिपि तेसं अकुसलानं इमस्मिं तिके ततियपदसङ्गहो न सिया, नवत्तब्बता पन आपज्जतीति दीपेति. सब्बेन सब्बं धम्मवसेन असङ्गहितस्स तिकदुकेसु नवत्तब्बतापत्तीति आह ‘‘नापज्जती’’ति. इदानि तं नवत्तब्बतानापज्जनं ‘‘चित्तुप्पादकण्डे’’तिआदिना कारणतो, निदस्सनतो च विभावेति. यत्थाति यस्मिं तिके. नियोगतोति नियमतो एकन्ततो. तेसन्ति पदत्तयसङ्गहितधम्मानं. यथावुत्तपदेसु वियाति यथावुत्तेसु पठमादीसु तीसु पदेसु. यथा भिन्दितब्बा चित्तुप्पादा, इतरे च यथारहं रासित्तयवसेन भिन्दित्वा भजापिता तंतंकोट्ठासतो कता, एवं. तत्थापीति चतुत्थकोट्ठासेपि. भजापेतब्बेति नवत्तब्बभावं भजापेतब्बे. तदभावाति तस्स चतुत्थकोट्ठासस्स अभावा. तथाति नवत्तब्बभावेन.

उप्पन्नत्तिके अतीता, इध यथावुत्तअकुसला न वुत्ता, अपेक्खितब्बभावेनारहितापि तंसभावानतिवत्तनतो तथा वुच्चन्तीति नवत्तब्बतापत्तिदोसं परिहरन्तो तस्स उदाहरणं ताव दस्सेतुं ‘‘अथ वा यथा सप्पटिघेही’’तिआदिमाह. तंसभावो चेत्थ सावज्जताविसिट्ठो दस्सनपहातब्बभावाभावो. ‘‘एवञ्च सती’’तिआदिना इमस्मिं पक्खे लद्धगुणं दस्सेति. भावनाय पहातब्बानन्ति परियायेन निप्परियायेन च भावनाय पहातब्बानं, तत्थ पुरिमानं अमुख्यसभावत्ता, पच्छिमानं अविपाकत्ता नानाक्खणिककम्मपच्चयता न वुत्ताति अधिप्पायो. यथा च भावनाय पहातब्बानं नानाक्खणिककम्मपच्चयभावो नत्थि, एवं दस्सनेन पहातब्बानं वसेन तेसं पच्चयलाभोपि नत्थीति दस्सेन्तो ‘‘न च…पे… वुत्ता’’ति वत्वा तत्थ कारणमाह ‘‘ये हि…पे… पवत्तन्ती’’ति. तत्थ न ते दस्सनतो उद्धं पवत्तन्तीति ये दस्सनेन पहातब्बपच्चया किलेसा, ते दस्सनेन पहातब्बपक्खिका एवाति तेसं भावनाय पहातब्बपरियायो एव नत्थि, कथं तेसं वसेन दस्सनेन पहातब्बा भावनाय पहातब्बानं केनचि पच्चयेन पच्चयोति वुच्चेय्याति अत्थो. अथ वा ये पुथुज्जनसन्ताने न दस्सनेन पहातब्बा, न ते परमत्थतो भावनाय पहातब्बा. ये पन ते सेक्खसन्ताने, न तेसं पच्चयभूता दस्सनेन पहातब्बा अत्थीति एवम्पि दस्सनेन पहातब्बा भावनाय पहातब्बानं केनचि पच्चयेन पच्चयोति न वुत्ताति वेदितब्बं. यदि दस्सनेनपहातब्बपच्चया किलेसा दस्सनपक्खिका, तप्पच्चयं उद्धच्चसहगतं दस्सनेन पहातब्बं सियाति कथं तस्स एकन्तभावनाय पहातब्बता वुत्ताति चोदनं सन्धायाह ‘‘दस्सनेन पहातब्बपच्चयस्सा’’तिआदि. तस्माति यस्मा सरागवीतरागसन्तानेसु सहायवेकल्लेन कम्मस्स विपाकाविपाकधम्मता विय पुथुज्जनसेक्खसन्तानेसु उद्धच्चसहगतस्स वुत्तनयेन सविपाकाविपाकता सिद्धा, तस्मा. तस्साति उद्धच्चसहगतस्स. तादिसस्सेवाति उद्धच्चसहगतभावेन एकसभावस्स.

एत्थ च यं ‘‘न भावनाय पहातब्बम्पि अत्थि उद्धच्चसहगत’’न्तिआदि अमतग्गपथे वुत्तं, तं अकारणं, कस्मा? तस्स एकन्तेन भावनाय पहातब्बत्ता. यथाह ‘‘कतमे धम्मा भावनाय पहातब्बा? उद्धच्चसहगतो चित्तुप्पादो’’ति (ध. स. १५८३). यदि हि उद्धच्चसहगतं न भावनाय पहातब्बम्पि अभविस्स, यथा अतीतारम्मणत्तिके ‘‘नियोगा अनागतारम्मणा नत्थी’’ति वत्वा ‘‘कामावचरकुसलस्स विपाकतो दस चित्तुप्पादा’’तिआदिना पुन विभजित्वा वुत्तं, एवमिधापि ‘‘कतमे धम्मा भावनाय पहातब्बा? नियोगा भावनाय पहातब्बा नत्थी’’ति वत्वा ‘‘उद्धच्चसहगतो चित्तुप्पादो सिया भावनाय पहातब्बो, सिया न वत्तब्बो ‘दस्सनेन पहातब्बो’तिपि ‘भावनाय पहातब्बो’तिपी’’तिआदि वत्तब्बं सिया, न च तथा वुत्तं. या च तमत्थं पटिपादेन्तेन ‘‘यदि वुच्चेय्यु’’न्तिआदिना युत्ति वुत्ता, सापि अयुत्ति. कस्मा? दस्सनेन पहातब्बारम्मणानं रागदिट्ठिविचिकिच्छुद्धच्चानं दस्सनेन पहातब्बभावस्सेव इच्छितत्ता.

यञ्च ‘‘उद्धच्चं उप्पज्जती’’ति उद्धच्चसहगतचित्तुप्पादो वुत्तोति दस्सेतुं अधिपतिपच्चयनिद्देसे उद्धच्चस्स अनुद्धरणं कारणभावेन वुत्तं, तम्पि अकारणं अञ्ञथापि सावसेसपाठदस्सनतो. तथा हि ‘‘अतीतो धम्मो पच्चुप्पन्नस्स धम्मस्स, अनागतो धम्मो पच्चुप्पन्नस्स धम्मस्स आरम्मणपच्चयेन पच्चयो’’ति (पट्ठा. २.१८.२) एतेसं विभङ्गे चेतोपरियञाणग्गहणं कत्वा ‘‘पच्चुप्पन्नो धम्मो पच्चुप्पन्नस्स धम्मस्सा’’ति इमस्स विभङ्गे लब्भमानम्पि चेतोपरियञाणग्गहणं न कतं.

सहायभावो च दस्सनेन पहातब्बानं भावनाय पहातब्बस्स विपाकदानं पति विचारेतब्बो. किं अविज्जादि विय दानादीनं उप्पत्तिया एव विकुप्पादनसमत्थतापादनेन दस्सनेन पहातब्बा भावनाय पहातब्बानं सहकारिकारणं होन्ति, उदाहु किलेसो विय कम्मस्स पटिसन्धिदाने सतीति, किञ्चेत्थ – यदि पुरिमनयो, सोतापन्नादिसेक्खसन्ताने भावनाय पहातब्बस्स किरियभावो आपज्जति, सहायवेकल्लेन अविपाकसभावताय आपादितत्ता खीणतण्हाविज्जामाने सन्ताने दानादि विय. अथ दुतियो, भावनाय पहातब्बाभिमतस्सापि दस्सनेन पहातब्बभावो आपज्जति, पटिसन्धिदाने सति अपायगमनीयसभावानतिवत्तनतो. यं पनेत्थ वत्तब्बं, तं हेट्ठा वुत्तमेव, तस्मा पाळिया अट्ठकथाय च अविरुज्झनवसेनेत्थ अत्थविनिच्छयो वुत्तनयेनेव वेदितब्बो.

साति उद्धच्चचेतना. विञ्ञाणपच्चयभावेति सम्पुण्णविपाकविञ्ञाणपच्चयभावे. कारणं दस्सेन्तोति अविकलफलुप्पादनाधिकारे तदभावतो यदिपि उद्धच्चचेतना विञ्ञाणस्स पच्चयभावे अपनेतब्बा, अविज्जाय पन पच्चयुप्पन्नभावे गहेतब्बाति इमं कारणं दस्सेन्तो. सब्बापीति वीसतिपि. तेनाह ‘‘एकवीसतीति वत्तब्ब’’न्ति. न्ति येन कारणेन सङ्खारग्गहणेन अभिञ्ञाचेतनाय अग्गहणं, तं कारणं. इतरावचनस्सापीति उद्धच्चचेतनावचनस्सापि. किं पन तं? विञ्ञाणस्स पच्चयभावाभावो एव. भेदाभावाति कायवचीसङ्खारवसेन विभागाभावतो. संयोगोति तिकन्तरपदवसेन संयोजनं, तथा सङ्गहोति अत्थो.

सुखसञ्ञाय गहणं अस्सादनन्ति अधिप्पायेनाह ‘‘सुखसञ्ञाय…पे… दस्सेती’’ति. ‘‘सुखसञ्ञाया’’ति च इदं करणत्थे करणवचनं. विपल्लासो हि दुक्खे सुखसञ्ञा. यं पन अट्ठकथायं ‘‘अञ्ञाणेना’’ति वुत्तं, तं हेतुम्हि करणवचनं विपल्लासस्सादनानं अविज्जाय हेतुभावदस्सनतो. ‘‘रथो सेतपरिक्खारो’’तिआदीसु (सं. नि. ५.४) परिवारत्थोपि परिक्खारसद्दो होतीति वुत्तं ‘‘तण्हाय परिवारे’’ति. तण्हापरिवारेति च तण्हाय किच्चसाधनेन सङ्खारानं सहकारिकारणभावं सन्धाय वुत्तं. परिक्खारट्ठो सङ्खारट्ठो विय भूसनट्ठो होतीति दस्सेन्तो ‘‘सङ्खते अलङ्कते’’ति आह. परिक्खरोति यथा फलदानसमत्था होन्ति, तथा सङ्खरोति. अमरणत्थाति अमतत्था, निब्बानत्थाति अत्थो. दुक्करकिरियाति पञ्चातपतप्पनादिदुक्करचरिया. देवभावाय तपो देवभावत्थं तपो. मारेतीति मरो हेतुअत्थं अन्तोनीतं कत्वा. अमङ्गलम्पि मङ्गलपरियायेन वोहरन्ति मङ्गलिकाति वुत्तं ‘‘दिट्ठे अदिट्ठसद्दो विया’’ति यथा ‘‘असिवे सिवा’’ति.

पपातं पतनदुक्खसदिसन्ति कत्वा वुत्तं ‘‘जातिआदिपपातदुक्ख’’न्ति. इन्ददुद्दब्रह्मकूटसञ्ञितपब्बतसिखरप्पपातो मरुपपातो. तं पुञ्ञफलं अत्थो पयोजनं एतस्साति तदत्थो.

परिब्बाजिकाय तरुणिया. असवसो असेरिविहारी. किलेसासुचिपग्घरणेन पण्डितेहि जिगुच्छनीयं. रागादिपरिळाहेन, कटुकविपाकताय च दुक्खं. आरभति करोति. सभयस्सापि पिसाचनगरस्स कामगुणसमिद्धिया सुखविपल्लासहेतुभावो वियाति योजना. भिन्नजातियेन अवोमिस्सता निरन्तरता. जराय मरणेन च अञ्ञथत्तं विपरिणामो.

‘‘न तावाहं पापिम परिनिब्बायिस्सामी’’ति वचनतो ‘‘तात एहि, ताव इदं रज्जं पटिपज्जाही’’तिआदीसु यदिपि परिमाणनियमनकमपदपूरणमत्तादीसुपि ताव-सद्दो दिस्सति, इध पन वक्खमानत्तापेक्खो अधिप्पेतोति वुत्तं ‘‘तावाति वत्तब्बन्तरापेक्खो निपातो’’ति. अविज्जापच्चया पन…पे… दस्सेतीति पुब्बेनापरं अट्ठकथायं अविरुज्झनमाह.

रागादिअस्सादनकालेसूति रागादीनं अस्सादनकालेसु. ‘‘रागदिट्ठिसम्पयुत्ताया’’ति एत्थ रागसम्पयुत्ताय ताव अविज्जाय योजना होतु रागस्स अस्सादनभावतो, दिट्ठिसम्पयुत्ताय पन कथन्ति आह ‘‘तदविप्पयुत्ता च दिट्ठी…पे… वेदितब्बा’’ति. तंसम्पयुत्तसङ्खारस्साति रागादिसम्पयुत्तसङ्खारस्स. अविज्जारम्मणादितन्ति अविज्जाय आरम्मणादितं. आदि-सद्देन आरम्मणाधिपतिआरम्मणूपनिस्सयपकतूपनिस्सये, अनन्तरादिके च पच्चये सङ्गण्हाति. अनविज्जारम्मणस्साति न अविज्जारम्मणस्स अविज्जं अनारब्भ पवत्तस्स. आरम्मणाधिपतिअनन्तरादिपच्चयवचनेसूति आरम्मणाधिपतिआरम्मणूपनिस्सयपच्चयवचनेसु अवुत्तस्स अनविज्जारम्मणस्स, अनन्तरादिपच्चयवचनेसु अवुत्तस्स पठमजवनस्स, द्वीसुपि वुत्तस्स अविज्जारम्मणस्स दुतियादिजवनस्साति योजेतब्बं. अनन्तरपच्चयलाभिनो अनन्तरादिना, सहजातस्स हेतुआदिना, असहजातस्स उपनिस्सयादिना सङ्खारस्स अविज्जा पच्चयो होतीति अयमत्थो ‘‘यं किञ्ची’’तिआदिना दस्सितोति वेदितब्बं. समतिक्कमभवपत्थनावसेनाति अविज्जासमतिक्कमत्थाय अरूपावचरज्झानानि उप्पादेन्तस्स, अविज्जासम्मूळ्हत्ता अरूपभवसम्पत्तियो पत्थेत्वा तानेव झानानि निब्बत्तेन्तस्साति पुञ्ञाभिसङ्खारे वुत्तेन नयेन, वुत्तनयानुसारेनाति अत्थो.

एककारणवादो आपज्जति यथा पकतिइस्सरपजापतिपुरिसकालादिवादा. एकस्मिंयेव लोकस्स कारणभूते सति ततो सकलाय पवत्तिया अनवसेसतो, सब्बदा च पवत्तितब्बं अपेक्खितब्बस्स कारणन्तरस्स अभावतो. न चेतं अत्थि कमेनेव पवत्तिया दस्सनतो. कारणन्तरापेक्खताय पन एककारणवादो अपहतो सिया एकस्स च अनेकसभावताभावा. यत्तका ततो निब्बत्तन्ति, सब्बेहि तेहि समानसभावेहेव भवितब्बं, न विसदिसेहि, इतरथा तस्स एकभावो एव न सियाति इममत्थमाह ‘‘सब्बस्स…पे… पत्तितो चा’’ति. पारिसेसेनाति एकतो एकं, एकतो अनेकं, अनेकतो एकन्ति इमेसु तीसु पकारेसु अविज्जमानेसु अनुपलब्भमानेसु पारिसेसञायेन. अनेकतो अनेकन्ति एकस्मिं चतुत्थे एव च पकारे विज्जमाने. यदिदं ‘‘अविज्जापच्चया सङ्खारा, फस्सपच्चया वेदना’’तिआदिना एकहेतुफलदीपनं, तं एत्थ देसनाविलासेन, विनेय्यज्झासयवसेन वा धम्मानं पधानपाकटासाधारणभावविभावनत्थन्ति एकहेतुफलदीपनं न नुपपज्जति उपपज्जतियेवाति दस्सेति ‘‘यस्मा’’तिआदिना.

यथाफस्सन्ति सुखवेदनीयादिचक्खुसम्फस्सादितंतंफस्सानुरूपन्ति वुत्तं होतीति दस्सेन्तो ‘‘सुखवेदनीय’’न्तिआदिं वत्वा ‘‘वेदनाववत्थानतो’’ति पदस्स अत्थं दस्सेतुं ‘‘समानेसू’’तिआदि वुत्तं. तत्थ समानेसूति अविसिट्ठेसु. फस्सवसेनाति सुखवेदनीयादिफस्सवसेन. विपरियायाभावतोति ब्यत्तयाभावतो. न हि कदाचि सुखवेदनीयं फस्सं पटिच्च दुक्खवेदना, दुक्खादिवेदनीयं वा फस्सं पटिच्च सुखवेदना उप्पज्जति. सुखादिचक्खुसम्फस्सजादीनन्ति सुखादीनं, चक्खुसम्फस्सजादीनञ्च वेदनानं. ओळारिकसुखुमादीति आदि-सद्देन हीनपणीतादिसङ्गहो दट्ठब्बो. तत्थ यं उपादाय या वेदना ‘‘ओळारिका, हीना’’ति वा वुच्चति, न तंयेव उपादाय तस्सा कदाचिपि सुखुमता पणीतता वा अत्थीति वुत्तं ‘‘ओळारिकसुखुमादिसङ्कराभावतो’’ति. यथावुत्तसम्फस्सस्साति सुखवेदनीयादिफस्सस्स. सुखवेदनीयफस्सतोयेव सुखवेदना, न इतरफस्सतो. सुखवेदनीयफस्सतो सुखवेदनाव, न इतरवेदना. तथा सेसेसुपीति उभयपदनियमवसेन यथाफस्सं वेदनाववत्थानं, यथावेदनं फस्सववत्थानन्ति पदद्वयेन कारणन्तरासम्मिस्सता फलस्स, फलन्तरासम्मिस्सता च कारणस्स दस्सिता पठमपक्खे असंकिण्णताववत्थानन्ति कत्वा. दुतियपक्खे पन पच्चयभेदभिन्नेन कारणविसेसेन फलविसेसो, फलविसेसेन च कारणविसेसो निच्छीयतीति अयमत्थो दस्सितो सन्निट्ठानं ववत्थानन्ति कत्वा. पुरिमस्मिञ्च पक्खे धम्मानं असङ्करतो ववत्थानं वुत्तं, दुतियस्मिञ्च यथाववत्थितभावजाननन्ति अयमेतेसं विसेसो. उतुआदयोति आदि-सद्देन चित्तविसमाचारा पित्तवातादयोपि सङ्गय्हन्ति. एकस्मिं दोसे कुपिते इतरेपि खोभं गच्छन्ति. सन्तेसुपि तेसु सेम्हपटिकारेन रोगवूपसमतो सेम्हो पाकटोति अत्थो.

‘‘भवो’’ति वुत्तानं सङ्खारानं कारणस्स पकारणं, कारणमेव वा तण्हाति आह ‘‘तण्हाय सङ्खारकारणभावस्स वुत्तत्ता’’ति. तस्सापीति तण्हायपि. तण्हा हि कामासवो भवासवो च. कामासवभवासवा कामुपादानं, दिट्ठासवो इतरुपादानन्ति आह ‘‘चतुरुपादानभूता कामभवदिट्ठासवा’’ति. ते च ‘‘उपादानपच्चया भवो’’ति वचनतो उपादानञ्च, ‘‘तण्हापच्चया उपादान’’न्ति वचनतो तण्हा च सङ्खारस्स कारणन्ति पाकटा. अनस्सादनीयेसु अनेकादीनववोकिण्णेसु सङ्खारेसु अस्सादानुपस्सना अविज्जाय विना न होतीति दस्सेन्तो आह ‘‘अस्सादानुपस्सिनो…पे… दस्सिता होती’’ति. खीणासवस्स सङ्खाराभावतोति ब्यतिरेकेनपि अविज्जाय सङ्खारकारणभावं विभावेति. एकन्तेन हि खीणासवोव विद्दसु. एतेन बालानं एव सम्भवतो अविज्जाय असाधारणता वुत्ताति दस्सेति. वत्थारम्मणादीनि हि इतरेसम्पि साधारणानि. वत्थारम्मणतण्हुपादानादीनि विय अविज्जापि पुञ्ञाभिसङ्खारादीनं साधारणकारणन्ति चोदनं मनसि कत्वा आह ‘‘पुञ्ञभवादी’’तिआदि. तत्थ आदि-सद्देन अपुञ्ञानेञ्जभवा गहेतब्बा. पुञ्ञभवोति पुञ्ञाभिसङ्खारहेतुको उपपत्तिभवो. एस नयो सेसेसु. एत्थ च किच्चकरणट्ठानभेदेन किच्चवती अविज्जा भिन्दित्वा दस्सिता. न हि यदवत्था अविज्जा पुञ्ञाभिसङ्खारानं उपनिस्सयो, तदवत्था एव इतरेसं उपनिस्सयोति सक्का विञ्ञातुं. एत्थ च भवादीनवप्पटिच्छादनन्ति अत्थतो पुञ्ञाभिसङ्खारादीनं तंतंभवसङ्खातदुक्खहेतुसभावानभिसमयनिमित्तता.

ठानन्ति धरमानता अधिप्पेताति वुत्तं ‘‘ठानविरुद्धोति अत्थिताविरुद्धो’’ति. ठानाविरुद्धा चक्खुरूपादयो. ‘‘पुरिमचित्तञ्ही’’तिआदिना ठानविरुद्धो च उदाहटोति आह ‘‘न इदं एकन्तिकं सिया’’ति. ‘‘चक्खुरूपादयो’’तिआदिना हि परतो ठानाविरुद्धा उदाहरीयन्तीति. पुरिमसिप्पादिसिक्खा हि पच्छा पवत्तमानसिप्पादिकिरियानं समोधानासम्भवा ठानविरोधोति यथावुत्तमत्थं समत्थेतुं ‘‘न च सिप्पादीन’’न्तिआदि वुत्तं. तत्थ न्ति पटिसन्धिआदिठानं. इधाति ठानसभावकिच्चादिग्गहणे. आदि-सद्देन आरम्मणभूमिसन्तानादिविरुद्धा गहेतब्बा, ते च अनुलोमतो गोत्रभुस्स, गोत्रभुतो मग्गस्स लिङ्गपरिवत्तनादिवसेन च पवत्तियं वेदितब्बा. नमनरुप्पनविरोधा सभावविरुद्धो पच्चयोति योजना. तत्थ नमनरुप्पनन्ति अरूपरूपभावमेव दस्सेति. कम्मं चेतनासभावं, रूपं रुप्पनसभावन्ति सभावविरुद्धं. मधुरम्बिलरसादीति खीरं मधुररसं पित्तुपसमनं मधुरविपाकसभावं, दधि अम्बिलरसं पित्तब्रूहनं कटुकविपाकसभावन्ति अतो सभावविरोधा.

दधिआदीनीति दधिपलालानि. भूतिणकस्साति भूतिणकनामकस्स ओसधिविसेसस्स. अवी नाम एळका, ता पन येभुय्येन रत्तलोमका होन्तीति वुत्तं ‘‘रत्ता एळका’’ति. विपाकानम्पि पच्चयभावतो, अविपाकानम्पि पच्चयुप्पन्नभावतो न विपाकधम्मविपाकापेक्खा पच्चयपच्चयुप्पन्नताति वुत्तं ‘‘विपाकायेव ते च ना’’ति. तेनाह ‘‘तस्मा’’तिआदि. तदविपाकानन्ति तस्सा अविज्जाय अविपाकभूतानं. न न युज्जति युज्जति एव पच्चयुप्पन्नतामत्तस्स अधिप्पेतत्ता. तदविरुद्धानन्ति ताय अविज्जाय अविरुद्धानं.

पुब्बापरियववत्थानन्ति कायपवत्तिगतिजातिआदीनं यथारहं पुब्बापरभावेन पवत्ति, सा पन केनचि अकटा अकटविधा पटिनियतसभावाति दस्सेतुं नियतिवादिना वुत्तनिदस्सनं आहरन्तो ‘‘अच्छेज्जसुत्तावुताभेज्जमणीनं विया’’ति आह. दुतियविकप्पे सङ्गतीति अधिच्चसमुप्पादो यादिच्छिकता, यं सन्धाय ‘‘यदिच्छाय पवत्तनं निवत्तनं यदिच्छाया’’तिआदि वुच्चति. भावोति धम्मानं सभावसिद्धिता, यं सन्धाय वदन्ति ‘‘कण्टकस्स कोटितिखिणभावं, कपिट्ठफलस्स वट्टभावं, मिगपक्खीनं वा विचित्तवण्णसण्ठानादितं को अभिसङ्खरोति, केवलं सभावसिद्धोवायं विसेसो’’ति. तेनाह ‘‘सब्बे सत्ता, सब्बे पाणा, सब्बे भूता, सब्बे जीवा अवसा अबला अवीरिया नियतिसङ्गतिभावपरिणता’’ति (दी. नि. १.१६८). एतेहि विकप्पनेहीति चुतिआदीसु सम्मूळ्हताय ‘‘सत्तो मरती’’तिआदिविकप्पनेहि कारणभूतेहि. अकुसलं चित्तं कत्वाति अयोनिसोमनसिकारपरिब्रूहनेन चित्तं अकुसलं कत्वा.

सुत्तादिधम्मन्ति सुत्तगेय्यादिपरियत्तिधम्मं. परियत्तिधम्मञ्हि सम्मदेव जानन्तो पटिपत्तिधम्मं परिपूरेत्वा पटिवेधधम्मे पतिट्ठहति. न्ति तं जाननं, निब्बानाभिसमयोति अत्थो.

सङ्खारपदनिद्देसवण्णना निट्ठिता.

विञ्ञाणपदनिद्देसवण्णना

२२७. यथावुत्तसङ्खारपच्चयाति पुञ्ञाभिसङ्खारादिवुत्तप्पकारसङ्खारपच्चया. विञ्ञाणादयो वेदनापरियोसाना एतरहि विपाकवट्टभूता इधाधिप्पेताति आह ‘‘तंकम्मनिब्बत्तमेव विञ्ञाणं भवितुं अरहती’’ति. अयञ्च अत्थवण्णना धातुकथापाळिया न समेतीति दस्सेन्तो ‘‘धातुकथायं पना’’तिआदिमाह. तत्थ धातुकथायं वचनतो सब्बविञ्ञाणफस्सवेदनापरिग्गहो कतो धातुकथायन्ति योजना. सप्पदेसाति सावसेसा, विपाका एवाति अधिप्पायो. विञ्ञाणादीसु हि विपाकेसुयेव अधिप्पेतेसु यथा –

‘‘विपाकेहि धम्मेहि ये धम्मा विप्पयुत्ता, ते धम्मा असङ्खतं खन्धतो ठपेत्वा पञ्चहि खन्धेहि द्वादसहायतनेहि तेरसहि धातूहि सङ्गहिता. कतिहि असङ्गहिता? न केहिचि खन्धेहि न केहिचि आयतनेहि पञ्चहि धातूहि असङ्गहिता’’ति (धातु. ४७७) –

विपाकविप्पयुत्तानं सङ्गहासङ्गहा विस्सज्जिता, एवमिधापि विस्सज्जितब्बं सिया. तेनाह ‘‘विपाका धम्माति इमस्स विय विस्सज्जनं सिया’’ति. तस्माति यस्मा विप्पयुत्तेन सङ्गहितासङ्गहितपदनिद्देसे निप्पदेसाव विञ्ञाणफस्सवेदना गहिता, तस्मा. तत्थाति धातुकथायं. अभिधम्मभाजनीयवसेनाति इमस्मिं पटिच्चसमुप्पादविभङ्गे अभिधम्मभाजनीयवसेन. तेनाह ‘‘अविज्जापच्चया सङ्खारा चा’’तिआदि. तेन यथावुत्तअत्थवण्णना सुत्तन्तभाजनीयवसेन वुत्ताति यथादस्सितं विरोधं परिहरति. यदि अभिधम्मभाजनीयवसेन धातुकथापाळि पवत्ता, अथ कस्मा ‘‘कामभवो पञ्चहि खन्धेहि एकादसहायतनेहि सत्तरसहि धातूहि सङ्गहितो. रूपभवो पञ्चहि खन्धेहि पञ्चहायतनेहि अट्ठहि धातूहि सङ्गहितो’’तिआदिना (धातु. ६७-६८) उपादिन्नक्खन्धवसेन भवो विस्सज्जितोति चोदनं मनसि कत्वा आह ‘‘भवो पन…पे… न अभिधम्मभाजनीयवसेन गहितो’’ति. एवञ्च कत्वाति अभिधम्मभाजनीयवसेन अग्गहितत्ता एव. तत्थाति धातुकथायं. विपाकञ्हेतन्ति हि-सद्दो हेतुअत्थो. यस्मा यथावुत्तबात्तिंसविधविञ्ञाणं विपाकं, तस्मा तं सङ्खारपच्चयन्ति इममत्थं दस्सेन्तो ‘‘विञ्ञाणस्स विपाकत्ता’’तिआदिमाह.

‘‘सोमनस्ससहगतानेव सन्धाय वुत्त’’न्ति इदं विचारेतब्बं उपेक्खासहगतकुसलाकुसलजवनानन्तरम्पि सोमनस्ससहगततदारम्मणस्स इच्छितत्ता. तथा हि अट्ठकथायं ‘‘चतुन्नं पन दुहेतुककुसलचित्तानं अञ्ञतरजवनस्स परियोसाने अहेतुकचित्तं तदारम्मणभावेन पतिट्ठाती’’ति (ध. स. अट्ठ. ४९८ विपाकुद्धारकथा) वत्वा ‘‘इट्ठारम्मणे पन सन्तीरणम्पि तदारम्मणम्पि सोमनस्ससहगतमेवा’’ति वुत्तं. कुसलाकुसलञ्हि अभिइट्ठम्पि आरम्मणं तथाभिसङ्खरणेन कदाचि न मज्झत्तं कत्वा न पवत्तति, विपाकं पन यथासभावतोव आरम्मणरसं अनुभवति. तेनाह ‘‘न सक्का विपाकं वञ्चेतु’’न्ति. किरियजवनानं पन विसयाभिसङ्खरणस्स बलवभावतो तदनन्तरानं तदारम्मणानं यथाविसयं वेदनावसेन तदनुगुणता इच्छिता. ये पन किरियजवनानन्तरं तदारम्मणं न इच्छन्ति, तेसं वत्तब्बमेव नत्थि. यं पन ‘‘जवनेन तदारम्मणं नियमेतब्ब’’न्ति वुत्तं, तं कुसलं सन्धाय वुत्तन्ति च वुत्तं. तस्मा यथावुत्तो विचारेतब्बो. तिहेतुकजवनावसाने च दुहेतुकजवनावसाने चाति समुच्चयत्थो -सद्दो. केचि पन विभागं अकत्वा ‘‘कुसलजवनावसानेपि अहेतुकतदारम्मणं होतीति ‘येभुय्येना’ति वुत्त’’न्ति वदन्ति. लोभचित्तस्स वा सत्तानं बहुलं उप्पज्जनतो ‘‘येभुय्येना’’ति वुत्तं. ‘‘सकिं वा’’ति वचनसिलिट्ठतावसेन वुत्तं यथा ‘‘अट्ठ वा दस वा’’ति दस्सेतुं ‘‘दिरत्ततिरत्तादीसु विय वेदितब्ब’’न्ति आह. वा-सद्दस्स अभावाति सुय्यमानस्स वा-सद्दस्स अभावेन वुत्तं. अत्थतो पन तत्थापि वा-सद्दो लब्भतेव. तिरत्तं पन वासादिके लब्भमाने दिरत्ते वत्तब्बमेव नत्थीति दिरत्तग्गहणं विसुं न योजेतीति अधिप्पायेन ‘‘वचनसिलिट्ठतामत्तेना’’ति वुत्तं. केवलं ‘‘तिरत्त’’न्ति वुत्ते अञ्ञत्थ वासादिना अन्तरितम्पि तिरत्तं गण्हेय्य, दिरत्तविसिट्ठं पन तिरत्तं वुच्चमानं तेन अनन्तरितमेव तिरत्तं दीपेतीति आह ‘‘निरन्तरतिरत्तदस्सनत्थं वा’’ति. बलवरूपादिके आरम्मणेति अतिमहति रूपादिआरम्मणे. ‘‘अधिप्पायो’’ति एतेन एकचित्तक्खणायुकेपि विसये कदाचि तदारम्मणं उप्पज्जेय्याति ‘‘सकिं एवा’’तिआदिना वुत्तमत्थं उल्लिङ्गेति. ‘‘सब्बद्वारेसु तदारम्मणे द्वे एव चित्तवारा आगता’’ति वुत्तत्ता अयम्पि अत्थो विचारेत्वा गहेतब्बो. अनुरूपाय पटिसन्धियाति अत्तनो अत्तनो अनुच्छविकेन पटिसन्धानकिच्चेन.

‘‘कति पटिसन्धियो, कति पटिसन्धिचित्तानी’’तिआदिना पटिसन्धिविचारो परतो वित्थारतो कथीयतीति आह ‘‘पटिसन्धिकथा महाविसयाति कत्वा पवत्तिमेव ताव दस्सेन्तो’’ति. अहेतुकद्वयादीनन्ति आदि-सद्देन महाविपाकमहग्गतविपाके सङ्गण्हाति. द्वारनियमानियमावचनन्ति द्वारस्स नियतानियतावचनं, नियतद्वारं अनियतद्वारन्ति वा अवचनन्ति अत्थो. अनुप्पत्तितोति न उप्पज्जनतो. यदिपि ‘‘अनुरूपाय पटिसन्धिया’’ति पटिसन्धिपि हेट्ठा गहिता, ‘‘पवत्तियं पना’’ति अधिकतत्ता पन पवत्तियेव पच्चामट्ठा. पच्चयुप्पन्नभावेन पठमुद्दिट्ठानि सब्बानिपि लोकियविपाकचित्तानि अन्वादेसं अरहन्तीति आह ‘‘तत्रस्साति पवत्तियं बात्तिंसविधस्सा’’ति.

यथा कामावचरपटिसन्धिविञ्ञाणसङ्खातस्स बीजस्स अभावेपि रूपभवे चक्खुसोतिन्द्रियपवत्तिआनुभावतो चक्खुसोतविञ्ञाणानं सम्भवो, एवं तेनेव कारणेन सम्पटिच्छनादीनम्पि तत्थ सम्भवोति दस्सेन्तो ‘‘इन्द्रियपवत्तिआनुभावतो एवा’’तिआदिमाह. तत्थ चक्खुसोतद्वारभेदेनाति चक्खुसोतद्वारविसेसेन भवितब्बन्ति सम्बन्धो. तस्साति चक्खुसोतद्वारस्स. द्वारवन्तापेक्खो द्वारभावोति आह ‘‘विञ्ञाणवीथिभेदायत्तत्ता’’ति. तस्मिञ्च सतीति तस्मिं द्वारभेदे वीथिभेदे च सति. भावोति उप्पत्ति. जनकं अनुबन्धति नामाति तंसदिसे तब्बोहारं कत्वा वुत्तं.

इदं पन वत्वाति रूपारूपावचरधम्मे आरब्भ तदारम्मणानुप्पत्तिं वत्वा. भावनायाति अकुसलभावनाय संकिलेसवड्ढनेन, संकिलिट्ठसमाधानेनाति अत्थो. तथा हि लोभदोससहगतचित्तुप्पादेपि समाधि ‘‘अवट्ठिति अविसाहारो अविक्खेपो अविसाहटमानसता’’तिआदिना (ध. स. ११) निद्दिट्ठो. अवत्थुभावदस्सनत्थन्ति अट्ठानभावदस्सनत्थं, अनारम्मणभावदस्सनत्थन्ति अत्थो.

‘‘केन कत्था’’ति पदस्स ‘‘केन चित्तेन कस्मिं भवे’’ति सङ्खेपेन वुत्तमत्थं वित्थारतो दस्सेतुं ‘‘एकूनवीसती’’तिआदि वुत्तं. तत्थ तेन तेन चित्तेनाति तेन तेन अहेतुकद्वयादिचित्तेन सद्धिं पवत्तमाना पटिसन्धिक्खणे रूपारूपधम्मा एकूनवीसति पटिसन्धियोति योजना. तेन तेन चित्तेन सहजातादिपच्चयताय हेतुभूतेन, करणभूतेन वा. तत्थ तत्थ भवे.

अनुस्सरणत्थो ब्यापारो अनुस्सरणब्यापारो. केचीति धम्मसिरित्थेरं सन्धाय वदति. तीसु जवनवारेसु…पे… भवितब्बन्ति कम्मादिउपट्ठानस्स परतो तीहि जवनवारेहि पवत्तितब्बन्ति अत्थो. तेनाह ‘‘अनेक…पे… अभिप्पलम्बनञ्च होती’’ति. तस्माति यस्मा एकजवनवारस्सेव कम्मादिउपट्ठानेन मरणं न सम्भवति, तस्मा. फोट्ठब्बस्साति पहारफोट्ठब्बस्स. भवङ्गचित्ते वत्तमाने, अन्तरन्तरा पञ्चद्वारवीथिया वा वत्तमानाय फोट्ठब्बसमायोगे पठमं कायद्वारावज्जनुप्पत्ति युत्ता, तथापि किस्मिञ्चि चिन्तियमाने तमेवारब्भ एकस्मिं जवनवारे पवत्ते पच्छा कायद्वारावज्जनुप्पत्ति सिया चित्तस्स लहुपरिवत्तिभावतोति केचिवादस्स अधिप्पायो. यथा निद्दायन्तस्स फोट्ठब्बसमायोगेन पबुज्झनकाले मनोद्वारावज्जनमेव आवट्टेति, न कायद्वारावज्जनं. ‘‘पञ्चहि विञ्ञाणेहि न पटिबुज्झती’’ति (विभ. ७५१) हि वुत्तं. एवंसम्पदं वा एतं दट्ठब्बं. लहुकपच्चुपट्ठानन्ति लहुउपट्ठानं. मनोद्वारस्स विसयो कम्मादिको. लहुकताति लहुपट्ठानता. रूपानन्ति चक्खादिरूपधम्मानं. विसयभावेपीति रूपायतनादिविसयसब्भावेपि. येसं विसयो अत्थीति येसं निप्परियायेन विसयो अत्थि. तंदस्सनत्थमेवाति तेसं सारम्मणानंयेव दस्सनत्थं. तेनाति तस्मा.

‘‘भूमिचित्तुप्पादादिवसेना’’ति इदं कम्मं सन्धाय वुत्तं, कम्मनिमित्तस्सपि वसेन लब्भतेव तस्स छळारम्मणभावतो. गतिनिमित्तस्स पन पभेदो नीलादिकोयेव.

अनुपच्छिन्नेसु मग्गेन अप्पहीनेसु. तञ्च कम्मादिं. भवन्तरनिन्नादिता चित्तसन्तानस्स भवपत्थनाय तथाभिसङ्खतत्ता. यस्मिञ्हि चित्तसन्ताने पुञ्ञादिचेतनाय विय भवपत्थनाय परिभावना अनुपच्छिन्ना, तत्थेव भवन्तरपरियापन्नचित्तुप्पत्ति. तं पन चित्तं तथा उप्पज्जमानं ताय विनामितं विय होतीति वुत्तं ‘‘अनुपच्छिन्नकिलेसबलविनामित’’न्ति. सब्बत्थाति सुगतिदुग्गतीसु. इतरायाति सुगतिपटिसन्धिनिन्नाय चुतिया. ‘‘निच्छिनन्ती’’ति वुत्तस्स निच्छयस्स निबन्धनं आगमं दस्सेन्तो ‘‘निमित्तस्सादगधितं वा’’तिआदिमाह.

अकुसले हि दुग्गतूपनिस्सये नियमिते कुसलं सुगतूपनिस्सयोति नियमितमेव होतीति.

अनिट्ठं आरम्मणं आह यतो दुग्गतिपटिसन्धि दस्सीयतीति अधिप्पायो. यदि एवं ‘‘रागादिहेतुभूत’’न्ति कस्मा वुत्तन्ति आह ‘‘तम्पि हि…पे… होती’’ति. तम्पीति अनिट्ठारम्मणम्पि. यस्मा पन हीनं आरम्मणन्ति आरम्मणभूतकम्मनिमित्तं अधिप्पेतं, तस्मा ‘‘अकुसलविपाकजनककम्मसहजातानं वा’’तिआदि वुत्तं. कम्मनिमित्तभूतञ्हि आरम्मणं यं विपाकस्स जनकं कम्मं, तेन सहजातानं, तस्स कम्मस्स सदिसासन्नजवनसहजातानञ्च रागादीनं आरम्मणपच्चयसङ्खातो हेतु होति, सो एव चस्स हीनभावोति दस्सेतुं ‘‘तञ्ही’’तिआदि वुत्तं. कम्मवसेन अनिट्ठन्ति हीनस्स अकुसलकम्मस्स आरम्मणतो आरम्मणतावसेन हीनन्ति कत्वा अनिट्ठं, सभावेन इट्ठम्पीति अधिप्पायो. ‘‘अञ्ञथा चा’’तिआदिना कम्मनिमित्तारम्मणस्स अकुसलविपाकस्स न सम्भवोति दस्सेति. आसन्नकतकम्मारम्मणसन्ततियन्ति आसन्नकतस्स कम्मस्स आरम्मणसन्ताने. तंसदिसन्ति यथावुत्तकम्मारम्मणसदिसं. पटिसन्धिआरम्मणूपट्ठापकन्ति पटिसन्धिया आरम्मणस्स उपट्ठापकं. चुतिआसन्नजवनानं पटिसन्धिजनकत्ते अयमत्थो लब्भेय्याति चोदनं मनसि कत्वा आह ‘‘न च पटिसन्धिया’’तिआदि. तंसमानवीथियन्ति ताय पटिसन्धिया एकवीथियं. न अस्सादितानीति अस्सादनभूताय तण्हाय न आमट्ठानि.

समत्ताति परिपुण्णा, परियत्ता वा. ‘‘मरणकाले…पे… समादिन्ना’’ति वचनतो यथावुत्तचुतिआसन्नजवनानं पटिसन्धिदानं सिद्धन्ति चोदनं सन्धायाह ‘‘न च दुब्बलेही’’तिआदि. ‘‘वक्खति चा’’तिआदिना वुत्तमेवत्थं उपचयेन पाकटतरं करोति. ञाणवत्थुविभङ्गवण्णनायञ्हि ‘‘पञ्चहि विञ्ञाणेहि न कञ्चि धम्मं पटिविजानाती’’ति पदानं अत्थं विवरन्तो वक्खति ‘‘सब्बम्पि…पे… पटिक्खित्तानी’’ति. तत्थ पटिविजाननादीति आदि-सद्देन इरियापथकप्पनकायवचीकम्मुपट्ठापनकुसलाकुसलधम्मसमादानसमापज्जनवुट्ठानानि सङ्गण्हाति. उपपज्जनसुपिनदस्सनादीनं मनोद्वारिकचित्तेनेव पवत्ति पाकटाति तानि बहि करोन्तो ‘‘चवनपरियोसानं किच्च’’न्ति आह. सहजवनकानीति जवनसहितानि, पञ्चद्वारिकजवनेहि सद्धिन्ति अत्थो.

तत्थाति ‘‘पञ्चहि विञ्ञाणेहि न कञ्चि धम्मं पटिविजानाती’’ति पाळिवण्णनायं. न कञ्चि धम्मं पटिविजानातीति एत्थ न सब्बे रूपादिधम्मा धम्मग्गहणेन गहिताति यथाधिप्पेतधम्मदस्सनत्थं ‘‘मनोपुब्बङ्गमा धम्माति (ध. प. १-२) एवं वुत्तं एकम्पि कुसलं वा अकुसलं वा न पटिविजानाती’’ति अट्ठकथायं वुत्तन्ति दस्सेत्वा तस्स अत्थं विवरन्तो ‘‘येस’’न्तिआदिमाह. तस्सत्थो – येसं कुसलाकुसलधम्मानं पटिविभावनप्पवत्तिया सिद्धा विपाकधम्मता योनिसोमनसिकारअयोनिसोमनसिकारसमुट्ठाना, याय सुखं वा दुक्खं वा तंसन्ताने अन्वेति अनुगच्छति, पञ्चविञ्ञाणानं सा विपाकधम्मता पटिक्खित्ता पटिसेधिताति. तादिसमेवाति कुसलाकुसलधम्मपटिविजाननसदिसमेव. यदि पञ्चद्वारे यथावुत्तकिच्चस्स करणे सहजवनकानि वीथिचित्तानि पटिक्खित्तानि, कथं तत्थ चवनुपपज्जनानि सम्भवन्तीति चोदनं सन्धायाह ‘‘तदारम्मणानन्तरं पना’’तिआदि. निप्परियायेन मनोद्वारिकभावो मनोद्वारावज्जनुप्पत्तिपुब्बकोति तदभावेनाह ‘‘इमिना अधिप्पायेना’’ति. अवसेसेकचित्तक्खणायुके रूपादिम्हीति योजना.

उपचारो विय दट्ठब्बा समानारम्मणत्ता, उपपत्तिनिमित्तत्ता च. केचीति धम्मसिरित्थेरं सन्धाय वदति. महग्गतावसानं वदन्तीति यथापच्चयं महग्गतसमापत्तिं समापज्जित्वा वुट्ठितस्स सा वीथि उप्पज्जति, ततो चुतिचित्तं होतीति वदन्ति. अतीतारम्मणा एकादसविधाति नव कामावचरसुगतिचुतियो, द्वे विञ्ञाणञ्चायतननेवसञ्ञानासञ्ञायतनआरुप्पचुतियोति एवं अतीतारम्मणा एकादसविधा सुगतिचुतियो. पञ्च रूपावचरा, वुत्तावसेसा द्वे अरूपावचराति नवत्तब्बारम्मणा सत्तविधा चुतियो. दुग्गतिचुति पन परतो वुच्चतीति इध न गहिता. तथा हि वक्खति ‘‘दुग्गतिचुतिया पन…पे… न दस्सिता’’ति.

एवमादिकेति आदि-सद्देन ‘‘सुद्धाय वा जवनवीथिया’’तिआदिवचनं सङ्गण्हाति. तथा हि वुत्तं ‘‘सुद्धाय वाति महग्गतकम्मनिमित्तारम्मणाय जवनवीथिया’’ति. ‘‘विञ्ञायती’’ति इमिना यदिपि ‘‘पथवीकसिणादी’’तिआदिसद्देन अरूपावचरज्झानारम्मणस्सापि सङ्गहो सम्भवति, ‘‘चक्खुसोतानं वा’’ति पन द्वारद्वयस्सेव वसेन विकप्पन्तरकरणं यथाधिप्पेतस्स अत्थस्स ञापकन्ति दस्सेति. ञापकञ्च नाम अगतिका गतीति यथावुत्तं ञापकं असम्भावेन्तो ‘‘अथापी’’तिआदिमाह. यो यत्थ सम्भवति, तस्स योजना यथासम्भवयोजना, ताय. अयम्पि पटिसन्धीति आरुप्पचुतिया अनन्तरं पटिसन्धिं वदति. तत्थेवाति ‘‘पथवीकसिणादिकं वा निमित्त’’न्ति वुत्ते पठमे विकप्पे एव. हेट्ठिमा हेट्ठिमा पटिसन्धि नत्थीति योजना. तेनाति तस्मा. ततोति चतुत्थारुप्पचुतितो. तत्थेवाति चतुत्थारुप्पे एव. अतीतारम्मणा पटिसन्धि, ततो चतुत्थारुप्पचुतितो कामावचरे अतीतपच्चुप्पन्नारम्मणा पटिसन्धि. इतराहीति आरुप्पचुतीहि. दुतिया आरुप्पपटिसन्धि अतीतारम्मणा, इतरा नवत्तब्बारम्मणाति आह ‘‘यथासम्भव’’न्ति. अतीतपच्चुप्पन्नारम्मणा च कामावचरपटिसन्धीति एत्थापि इतराहीति सम्बन्धो. सब्बत्थ च ‘‘योजेतब्बा’’ति सम्बन्धितब्बं. इमस्स विसेसस्साति ‘‘तेना’’तिआदिना यथावुत्तस्स विसेसस्स. विसुं उद्धरणं कतं अधिकवचनमञ्ञमत्थं बोधेतीति.

आरम्मणवसेन एकविधायाति अतीतारम्मणतावसेन एकविधाय. दुविधाति अतीतारम्मणा, पच्चुप्पन्नारम्मणा चाति द्विप्पकारा. दुग्गतिचुतिया आरम्मणवसेन ‘‘एकविधाया’’ति पदं आनेत्वा योजेतब्बं. अतीतपच्चुप्पन्नारम्मणताय द्विप्पकारा कामावचरपटिसन्धि, नवत्तब्बारम्मणताय एकप्पकारा रूपावचरपटिसन्धि, नवत्तब्बातीतारम्मणताय द्विप्पकारा आरुप्पपटिसन्धीति आह ‘‘द्विएकद्विप्पकारानं कामरूपारुप्पानं वसेना’’ति. ‘‘तथेवा’’ति इमिना ‘‘द्विएकद्विप्पकारानं कामरूपारुप्पानं वसेना’’ति पदद्वयं आकड्ढति. दुविधायाति नवत्तब्बातीतारम्मणतावसेन दुविधाय. पच्चेकन्ति विसुं विसुं. द्विन्नं द्विन्नं कामारुप्पानन्ति एत्थायं योजना – नवत्तब्बारम्मणाय आरुप्पचुतिया अनन्तरा अतीतारम्मणा पच्चुप्पन्नारम्मणा च द्वे कामपटिसन्धी, नवत्तब्बारम्मणा अतीतारम्मणा च द्वे आरुप्पपटिसन्धी, तथा अतीतारम्मणायपीति इमासं वसेन अट्ठविधा.

‘‘द्विद्वी’’ति गाथाय वुत्तमेवत्थं सुखग्गहणत्थं सङ्गहेत्वा दस्सेति. यदिपि ‘‘कम्मस्स कतत्ता’’तिआदिनापि कम्मस्स विपाकानं उपनिस्सयपच्चयभावो गहितोयेव होति, ‘‘कुसलाकुसलं कम्म’’न्तिआदिना पन विसुं उपनिस्सयपच्चयभावो दस्सीयतीति ‘‘कामावचरस्स…पे… आदिना नानाक्खणिककम्मपच्चयभावो दस्सितप्पकारो’’ति आह.

आदिना विमिस्सविञ्ञाणेनाति एकस्स भवस्स आदिभूतेन रूपविमिस्सेन पटिसन्धिविञ्ञाणेन. अञ्ञत्थाति संसेदजओपपातिकयोनियं. अवचनं पटिक्खेपं मञ्ञमानो ‘‘गन्धरसाहारानं पटिक्खित्तत्ता’’ति वत्वा सब्बेन सब्बं रूपभवे ते नत्थीति अधिप्पायेनाह ‘‘चक्खुसोतवत्थुसत्तकजीवितछक्कभावेपी’’ति. पाळियन्ति धम्महदयविभङ्गपाळियं. पञ्चायतनानीति चक्खुसोतमनरूपधम्मायतनानि. पञ्च धातुयोति ता एव पञ्च धातुयो. वुत्तञ्हि – ‘‘रूपधातुया उपपत्तिक्खणे कतमानि पञ्चायतनानि पातुभवन्ति? चक्खायतनं रूपायतनं सोतायतनं मनायतनं धम्मायतनं. इमानि पञ्चायतनानि पातुभवन्ति. कतमा पञ्च धातुयो पातुभवन्ति? चक्खुधातु…पे… धम्मधातु. इमा पञ्च धातुयो पातुभवन्ती’’ति (विभ. १०१६). छ आयतनानि सद्दायतनेन सद्धिं तानियेव. नव धातुयोति चक्खुरूपचक्खुविञ्ञाणसोतसद्दसोतविञ्ञाणमनोधम्ममनोविञ्ञाणधातुयो. सब्बसङ्गहवसेनाति अनवसेसपरिग्गहवसेन. तत्थाति रूपधातुयं. ‘‘कथावत्थुम्हि चा’’तिआदिना न केवलं धम्महदयविभङ्गपाळियंयेव, अथ खो पकरणन्तरेपि गन्धादयो पटिक्खित्ताति दस्सेति. तत्थ घानायतनादीनं वियाति सदिसूदाहरणदस्सनं. यथा घानायतनादीनं तत्थ रूपभवे भावो अत्थि, ता पटिक्खित्ता, एवं गन्धायतनादीनञ्चाति. अत्थि तत्थ घानायतनन्ति पुच्छा सकवादिस्स. यञ्हि तत्थ आयतनं नत्थि, तस्स वसेनायं चोदना. ततो परवादी यं तत्थ अज्झत्तिकानं तिण्णं आयतनानं घानादिकं सण्ठाननिमित्तं, तदेव आयतनन्ति लद्धिया ‘‘आमन्ता’’ति पटिजानाति. बाहिरानं गन्धायतनादीनं वसेन पुट्ठो यस्मा घानप्पसादादयो तत्थ न इच्छति, तस्मा तेसं गोचरं पटिसेधेन्तो ‘‘न हेवं वत्तब्बे’’ति पटिक्खिपति. आदि-सद्देन ‘‘अत्थि तत्थ जिव्हायतनन्ति? आमन्ता. अत्थि तत्थ रसायतनन्ति? न हेवं वत्तब्बे’’तिआदिनयप्पवत्तानं अनुलोमपटिलोमसंसन्दनपञ्हादीनं सङ्गहो दट्ठब्बो. अफोट्ठब्बायतनानन्ति फोट्ठब्बायतनभावरहितानं, अफोट्ठब्बसभावानन्ति अत्थो.

इदानि अनायतनसभावे गन्धरसे पटिजानित्वापि दोसं वदन्तो ‘‘यदि चा’’तिआदिमाह. अवचने नत्थि कारणं यथाधम्मसासने अभिधम्मे, तेसं वा निसत्तनिज्जीवसभावत्ताति अधिप्पायो. यथा च धातुभावो, एवं धम्मभावो च तेसं एकन्तिको, तथा आयतनभावो चाति सब्बथापि तत्थ विज्जमानानं गन्धरसानं आयतनेसु अवचने कारणं नत्थीति दस्सेन्तो ‘‘धम्मभावो चा’’तिआदिमाह. अञ्ञस्स परमत्थस्स अभावा. कोचि आयतनसभावोति धम्मायतनमेव सन्धाय वदति. तेन यदि रूपभवे गन्धरसा विज्जन्ति, यथावुत्तकारणतो गन्धरसायतनभावेन अवुच्चमानापि धम्मायतनभावेन वत्तब्बा सियुं, न च वुत्ता. तस्मा निट्ठमेत्थ गन्तब्बं ‘‘नत्थेव रूपभवे गन्धरसा’’ति दस्सेति. किञ्च रूपधातुयं गन्धरसभावेन अवुत्तानं, कामधातुयं वुत्तानं तेसं किं गन्धरसभावतो अञ्ञेन सभावेन रूपधातुयं अत्थिभावो, उदाहु गन्धरसभावेन. यदि पुरिमो पक्खो धम्मायतने तेसं सङ्गहो सिया अनायतनसभावस्स सभावधम्मस्स अभावा, अथ दुतियो तेनेव कारणेन नेसं गन्धरसायतनभावो सिद्धोति इममत्थं दस्सेन्तो ‘‘यदि चा’’तिआदिमाह. तस्माति यस्मा गन्धरसा धम्महदयविभङ्गे न वुत्ता, कथावत्थुम्हि च तेसं भावो पटिक्खित्तो, फुसितुं असक्कुणेय्या पथवीआदयो विय घायितुं सायितुञ्च असक्कुणेय्या ते नत्थि, धातुसद्देन च ते गहिता, धम्मभावो च तेसं एकन्तिको, तस्मिञ्च सति सिद्धो आयतनभावो, तस्मा. तथाति पाळियं अवुत्तधम्मे हापेत्वा चक्खुसत्तकादिवसेन. एवन्ति चक्खुसत्तकादिवसेन रूपगणनाय करियमानाय. धम्मताति पाळिधम्मो, रूपभवे वा पवत्तनकरूपधम्मता. ‘‘न विलोमिता’’ति इमिना यथापटिञ्ञातं धम्मं दीपितं उल्लिङ्गेति.

एत्थ च रूपावचरसत्तानं घानजिव्हायतनाभावतो विज्जमानापि गन्धरसा आयतनकिच्चं न करोन्तीति ते अनामसित्वा पाळियं ‘‘पञ्चायतनानि पातुभवन्ति, छ आयतनानी’’तिआदि वुत्तं. ‘‘तयो आहारा’’ति च अज्झोहरितब्बस्स आहारस्स अभावेन ओजट्ठमकरूपसमुट्ठापनसङ्खातस्स आहारकिच्चस्स अकरणतो, न सब्बेन सब्बं गन्धरसानं ओजाय च अभावतो. इति विसयिनो किच्चस्स च अभावेन विसयो, किच्चवा च धम्मो न वुत्तो. यस्मिञ्हि भवे विसयी नत्थि, तस्मिं तंहेतुको निप्परियायेन विसयस्स आयतनभावो नत्थीति विज्जमानस्सापि अवचनं, यथा रूपभवे पथवीतेजोवायोधातूनं फोट्ठब्बायतनभावेन. यस्स पन यत्थ वचनं, तस्स तत्थ विसयीसब्भावहेतुको निप्परियायेन आयतनभावो वुत्तो दिट्ठो यथा तत्थेव रूपायतनस्स. यदि विसयीसब्भावहेतुको विसयस्स निप्परियायेन आयतनभावो, कथं असञ्ञसत्तानं देवानं द्वे आयतनानि पातुभवन्तीति. असञ्ञसत्तानञ्हि चक्खायतनं नत्थि, अचक्खायतनभावेन च नेसं रूपायतनं अञ्ञेसं अविसयोति? नायं विरोधो. येन अधिप्पायेन रूपधातुयं सञ्ञीनं गन्धायतनादीनं अवचनं, तेन रूपायतनस्सापि अवचनन्ति असञ्ञीनं एकं आयतनं वत्तब्बं. यथासकञ्हि इन्द्रियगोचरभावापेक्खाय येसं निप्परियायेन आयतनभावो अत्थि, तेसु निद्दिसियमानेसु तदभावतो रूपधातुयं सञ्ञीनं गन्धादिके विसुं आयतनभावेन अवत्वा धम्मसभावानतिवत्तनतो, मनोविञ्ञाणस्स च विसयभावूपगमनतो धम्मायतनन्तोगधे कत्वा ‘‘पञ्चायतनानी’’ति पाळियं वुत्तं. एतदत्थञ्हि ‘‘धम्मायतन’’न्ति सामञ्ञतो नामकरणं, पिट्ठिवट्टकानि वा तानि कत्वा ‘‘पञ्चायतनानी’’ति वुत्तं. येन च पन अधिप्पायेन असञ्ञीनं रूपायतनं वुत्तं, तेन सञ्ञीनम्पि गन्धादीनं विसुं गहणं कातब्बन्ति इमस्स नयस्स दस्सनत्थं ‘‘असञ्ञसत्तानं देवानं द्वे आयतनानि पातुभवन्ती’’ति (विभ. १०१७) वुत्तं. असतिपि हि अत्तनो इन्द्रिये रूपस्स वण्णायतनसभावातिक्कमो नत्थेवाति तं रूपायतनन्त्वेव वुच्चति. इमिना च नयदस्सनेन गन्धादीनि तीणि पक्खिपित्वा सञ्ञीनं अट्ठ आयतनानि, असञ्ञीनं पञ्चाति अयमत्थो दस्सितो होति. एवञ्चेतं सम्पटिच्छितब्बं. अञ्ञथा रूपलोके फुसितुमसक्कुणेय्यताय पथवीआदीनं वचीघोसो एव न सिया. न हि पटिघट्टनानिघंसमन्तरेन सद्दप्पवत्ति अत्थि, न च फुसनसभावानं कत्थचि अफुसनसभावता सक्का विञ्ञातुं. फोट्ठब्बायतनसङ्खातस्स च भूतत्तयस्स अभावे रूपभवे रूपायतनादीनम्पि सम्भवो एव न सिया, तस्मा फुसितुं सक्कुणेय्यतायपि पथवीआदीनं तत्थ कायिन्द्रियाभावेन तेसं फोट्ठब्बभावो न वुत्तो. एवञ्च कत्वा रूपधातुयं तेसं सप्पटिघवचनञ्च समत्थितं होति. वुत्तञ्हि ‘‘असञ्ञसत्तानं अनिदस्सनसप्पटिघं एकं महाभूतं पटिच्च द्वे महाभूता’’तिआदि (पट्ठा. २.२२.१७). पटिघो हेत्थ भूतत्तयस्स कायप्पसादं पति तंनिस्सयभूतघट्टनद्वारेन अभिमुखभावो, सो च फुसितुं असक्कुणेय्यसभावस्स घट्टनाय अभावतो नत्थि. ननु ‘‘द्वे आयतनानी’’ति एत्थ परियायायतनं अधिप्पेतं, अथ कस्मा गन्धायतनादीनिपि गहेत्वा ‘‘पञ्चायतनानी’’ति न वुत्तन्ति? ‘‘नयदस्सनवसेन देसना पवत्ता’’ति वुत्तोवायमत्थो. अथ वा तत्थ रूपायतनस्सेव वचनं कदाचि अञ्ञभूमिकानं पसादस्स विसयभावं सन्धाय, न पन इतरेसं अभावतो. नापि परियायेन गन्धायतनादीनं आयतनसभावाभावतो. असञ्ञीनञ्हि रूपायतनं समानभूमिकानं वेहप्फलानं, उपरिभूमिकानञ्च सुद्धवासानं पसादस्स विसयभावं गच्छति, न पन गन्धरसाति तेसंयेव तत्थावचनं युत्तं. कथावत्थुम्हि च निप्परियायेन गन्धायतनादीनं अत्थिभावं पटिजानन्तं सन्धाय पटिसेधो कतो. यदिपि चेतं वचनं तत्थ गन्धायतनादीनं अभावविभावनं न होति, अत्थिभावदीपनम्पि पन अञ्ञवचनं नत्थेवाति? नयिदमेवं अट्ठकथासु तत्थ नेसं अत्थिभावस्स निद्धारेत्वा वुत्तत्ता. यञ्हि अट्ठकथावचनं पाळिया न विरुज्झति, तं पाळि विय पमाणभूतं अगरहिताय आचरियपरम्पराय यावज्जतना आगतत्ता. तत्थ सिया – यं पाळिया न विरुज्झति अट्ठकथावचनं, तं पमाणं. इदं पन विरुज्झतीति? नयिदमेवं यथा न विरुज्झति, तथा पटिपादितत्ता. चक्खादीनं आयतनानं, तन्निस्सयानञ्च विञ्ञाणानं सत्तसुञ्ञतासन्दस्सनत्थं भगवतो धातुदेसनाति आयतनभावेन वुत्तानंयेव धातुभावदीपनतो धातुभावस्सापि नेसं अवचनं युज्जति एव, तस्मा यथा पाळिया अविरोधो होति, तथा चक्खुदसकादिवसेन अट्ठकथायं रूपगणना कताति न एत्थ धम्मताविलोमनासङ्काय ओकासोति वेदितब्बं.

एळकस्स जातकाले उण्णा जातिउण्णाति पठमो अत्थो. ततो सुखुमतरतं सन्धाय ‘‘गब्भं…पे… इतिपि वदन्ती’’ति वुत्तं. सम्भवनस्स भेदो वा सम्भवभेदो, पवत्तिभेदोति अत्थो.

रूपीब्रह्मेसूति अधिकरणे भुम्मं, ओपपातिकयोनिकेसूति निद्धारणेति दस्सेन्तो ‘‘ओपपातिकयोनिकेहि रूपीब्रह्मे निद्धारेती’’ति आह. तेन ‘‘ओपपातिकयोनिकेसू’’ति सामञ्ञतो वुत्तरासितो ‘‘रूपीब्रह्मेसू’’ति विसेसं निद्धारेति. न समेतीति न संसन्दति, विरुज्झतीति अत्थो. याय पाळिया न समेति, तं दस्सेन्तो ‘‘धम्महदयविभङ्गे ही’’तिआदिमाह.

एकादसाति परिपुण्णायतनस्स सद्दायतनवज्जानि एकादसायतनानि. कस्सचि दसायतनानीति अन्धस्स चक्खायतनवज्जानि. कस्सचि अपरानि दसायतनानीति बधिरस्स सोतायतनवज्जानि. कस्सचि नवायतनानीति अन्धबधिरस्स चक्खुसोतायतनवज्जानि. कस्सचि सत्तायतनानीति गब्भसेय्यकस्स रूपगन्धरसकायफोट्ठब्बमनोधम्मायतनवसेन वुत्तं.

‘‘न वुत्तं अट्ठायतनानि पातुभवन्ती’’ति इदं ‘‘न हि पाळियं…पे… वुत्ता’’ति एतस्स अत्थविवरणं. चक्खुसोतघानविकलस्स हि उपपज्जमानस्स अट्ठेव आयतनानि सियुन्ति. सति च अघानकुपपत्तियं पुनपि ‘‘कस्सचि अपरानि दसायतनानि पातुभवन्ती’’ति वत्तब्बं सिया. तथा च सति यथा अन्धबधिरस्स वसेन ‘‘कस्सचि नवायतनानि पातुभवन्ती’’ति (विभ. १००७) एकवारं वुत्तं, एवं अन्धाघानकस्स, बधिराघानकस्स च वसेन ‘‘कस्सचि अपरानि नवायतनानि, कस्सचि अपरानि नवायतनानि पातुभवन्ती’’ति वत्तब्बं सिया, एवं न वुत्तन्ति इममत्थं दस्सेति ‘‘तथा…पे… न च तं वुत्त’’न्ति. एवं धातुपातुभावादिपञ्हेसूति ‘‘कस्सचि एकादस धातुयो पातुभवन्ति, कस्सचि दस धातुयो, कस्सचि अपरा दस धातुयो, कस्सचि नव धातुयो, कस्सचि सत्त धातुयो पातुभवन्ती’’ति (विभ. १००७) एवं धातुपातुभावपञ्हो वेदितब्बो. आदि-सद्देन ‘‘कस्सचि चुद्दसिन्द्रियानि पातुभवन्ती’’तिआदि (विभ. १००७) नयप्पवत्ता इन्द्रियपञ्हादयो सङ्गहिता.

एत्थ च यथा ‘‘सत्तति उक्कंसतो च रूपानी’’ति पदं ‘‘संसेदजोपपातीसू’’ति एत्थ योनिद्वयवसेन योजीयति, न एवं ‘‘अवकंसतो तिंसा’’ति इदं, इदं पन संसेदजयोनिवसेनेव योजेतब्बं, एकयोगनिद्दिट्ठस्सापि एकदेसो सम्बन्धं लभतीति. संसेदजस्सेव च जच्चन्धबधिरअघानकनपुंसकस्स जिव्हाकायवत्थुदसकानं वसेन तिंस रूपानि उप्पज्जन्तीति वुत्तं, न ओपपातिकस्साति अयमेत्थ अट्ठकथाय अधिप्पायो. ये पन ‘‘ओपपातिकस्स जच्चन्ध…पे… उप्पज्जन्तीति महाअट्ठकथायं वुत्त’’न्ति वदन्ति, तं न गहेतब्बं. सो हि पमादपाठो. एवञ्च कत्वा आयतनयमकवण्णनाय ‘‘कामधातुयं पन अघानको ओपपातिको नत्थि. यदि भवेय्य, ‘कस्सचि अट्ठायतनानि पातुभवन्ती’ति वदेय्या’’ति (यम. अट्ठ. आयतनयमक १८-२१) वक्खति. अपरे पनाहु ‘‘कस्सचि एकादसायतनानि पातुभवन्ति, याव ‘कस्सचि नवायतनानी’ति पाळि ओपपातिके सन्धाय वुत्ता. तस्मा पुब्बेनापरं अट्ठकथायं अविरोधो सिद्धो होति, तथा च यथावुत्तपाळिया अयमत्थवण्णना अञ्ञदत्थु संसन्दति समेतियेवा’’ति. यं पनेके वदन्ति ‘‘ओपपातिकग्गहणेन संसेदजापि सङ्गय्हन्ति. तथा हि धम्महदयविभङ्गे ‘कामधातुया उपपत्तिक्खणे कस्सचि एकादसायतनानि पातुभवन्ती’तिआदीनं (विभ. १००७) उद्देसे ‘ओपपातिकानं पेतान’न्तिआदिना ओपपातिकग्गहणमेव कतं, न संसेदजग्गहण’’न्ति, तं परिपुण्णायतनानंयेव संसेदजानं ओपपातिकेसु सङ्गहणवसेन वुत्तन्ति वेदितब्बं. तथा हि वक्खति ‘‘संसेदजयोनिका परिपुण्णायतनापरिपुण्णायतनभावेन ओपपातिकसङ्गहं कत्वा वुत्ता’’ति ‘‘पधानाय वा योनिया सब्बं परिपुण्णायतनयोनिं दस्सेतुं ‘ओपपातिकान’न्ति वुत्त’’न्ति च. अट्ठकथायं पन योनिद्वयं सरूपेनेव पकासेतुं, संसेदजयोनिवसेनेव च अवकंसतो पवत्तिं दस्सेतुं ओपपातिकयोनिया इतरं असङ्गहेत्वा ‘‘संसेदजोपपातीसू’’ति वुत्तन्ति. सब्बं तं वीमंसित्वा गहेतब्बं.

चुतिपटिसन्धीनन्ति अनन्तरातीतचुतिया, तदनन्तराय मिस्सामिस्सभेदाय पटिसन्धिया. खन्धादीहीति खन्धारम्मणगतिहेतुवेदनापीतिवितक्कविचारेहि. महग्गतअज्झत्तारम्मणाय महग्गतअज्झत्तारम्मणा, अमहग्गतबहिद्धारम्मणाय अमहग्गतबहिद्धारम्मणाति एवमादिनो अरूपभूमीसुयेव चुतिपटिसन्धीनं भेदाभेदविसेसस्स सम्भवतो ‘‘नयमुखमत्तं दस्सेत्वा’’ति वुत्तं. एकच्चसुगतीति महग्गतवज्जसुगति अधिप्पेताति आह ‘‘रूपारूपावचरान’’न्तिआदि. केचि पन ‘‘यथा महग्गतावज्जा, एवं उत्तरकुरुकवज्जा’’तिपि वदन्ति. एकच्चसुगतिचुतियाति वुत्तसुगतिचुतिया. यदिपि ‘‘अयं नाम दुग्गतिपटिसन्धि न होती’’ति नियमो नत्थि, देसना पन सोतपतिता गताति वदन्ति. नियतबोधिसत्तापेक्खाय वा एवं वुत्तं. तेसञ्हि एकच्चदुग्गतिपटिसन्धि नत्थि अवीचिआदीसु अनुपपज्जनतो. ‘‘एकच्चदुग्गतिचुतिया’’ति एत्थापि इमिना नयेन अत्थो वेदितब्बो.

एकच्चसुगतिपटिसन्धीति पन कामावचरसुगतिपटिसन्धि वेदितब्बा. सयमेवाति अत्तना एव. ‘‘भेदविसेसो एव च एवं वित्थारेन दस्सितो’’ति इदं ‘‘अमहग्गतबहिद्धारम्मणाया’’तिआदिं सन्धाय वुत्तं. ‘‘चतुक्खन्धाय…पे… पटिसन्धि होती’’ति इदं पन अभेदविसेसदस्सनमेवाति. एकेकस्मिं भेदेति ‘‘अमहग्गतबहिद्धारम्मणाया’’ति एवमादिके एकेकस्मिं भागे. तत्थ तत्थेवाति ‘‘अमहग्गतबहिद्धारम्मणाय महग्गतबहिद्धारम्मणा, अमहग्गतज्झत्तारम्मणाय महग्गतज्झत्तारम्मणा’’तिआदिना तस्मिं तस्मिं भेदे, तत्थ तत्थेव वा भवादिके चवित्वा उपपज्जन्तस्स वसेन चुतिपटिसन्धियोजना वेदितब्बा. भुम्मत्थे अयं तो-सद्दोति दस्सेन्तो ‘‘ततो हेतुं विनाति तत्थ हेतुं विना’’ति आह. तस्सत्थो – तस्मिं पुरिमभवे निप्फन्नं अविज्जासङ्खारादिकं कारणं विना न होतीति.

अतिमन्दभावूपगमनं सकिच्चासमत्थता. पञ्चद्वारिकविञ्ञाणवसेन चुति पटिसिद्धा, न तदनन्तरविञ्ञाणवसेन. स्वायमत्थो ‘‘पञ्चन्नं द्वारान’’न्तिआदिना हेट्ठा अट्ठकथायमागतोति आह ‘‘पञ्चद्वारिकविञ्ञाणानन्तरम्पि हि पुब्बे चुति दस्सिता’’ति. तत्थ यं वत्तब्बं, तं हेट्ठा वुत्तमेव. चुतिचित्तेन सद्धिं चक्खायतनादीनं निरोधो होतीति दस्सेतुं ‘‘यमके चा’’तिआदि वुत्तं. परिणतत्ताति परिपाकवसेन परियोसानं गतत्ताति अधिप्पायो. फस्सादयो यथावुत्तचेतनासहजातफस्सादयो. यथाउपट्ठिते कम्मादिआरम्मणे अनेकवारं उप्पत्तिया सन्तानस्स अभिसङ्खरणं तत्थ पटिसन्धिविञ्ञाणपतिट्ठानस्स हेतुभावो.

सन्तानवसेन निप्पज्जमानानं नमनादिकिरियानं एकस्मिं पटिसन्धिविञ्ञाणेयेव अत्थसिद्धीति दस्सेन्तो आह ‘‘नमन…पे… दस्सेती’’ति. पथवियं सबलपयोगेहीति पथविया आधारणभूताय अत्तनो बलेन पयोगेन च करणभूतेन.

सद्दहेतुकोति सद्दस्स पधानादिभावं सन्धाय वुत्तं. तादिसो पब्बतकुच्छिआदिपदेसोपि तस्स हेतुयेव. पदीपन्तरादीति आदि-सद्देन तेलवट्टिआदिके सङ्गण्हाति. ततो सद्दादिप्पवत्तितो पुब्बे अभावा. पटिघोसादीनञ्हि सद्दादिप्पवत्तितो सति पुरिमसिद्धियं ते सद्दादिपच्चयदेसं गच्छेय्युं, न पन ते अत्थीति वुत्तं ‘‘ततो पुब्बे अभावा’’ति. उपमेय्येपि एवमेव अत्थो योजेतब्बो. यथा च हेतुदेसं न गच्छति हेतुसमुप्पन्नं, एवं ततो नागच्छतीति आह ‘‘तस्मा न…पे… आगत’’न्ति. ते सद्दादयो पच्चया एतेसन्ति तप्पच्चया. वुत्तनयेनाति उपमायं वुत्तनयेनेव. पुरिमभवहेतुदेसे सन्निहितं हुत्वा पटिसन्धिविञ्ञाणं ततो अञ्ञत्र भवन्तरे तं उपगन्त्वा तप्पच्चयं न होतीति अत्थो. पच्चयतो निब्बत्तमानं पच्चयुप्पन्नं अञ्ञत्र अगन्त्वा पच्चयदेसं अनुपगतमेव हुत्वा निब्बत्ततीति पठमो अत्थो. पठमं पच्चयेन समोधानगतं हुत्वा ततो अञ्ञत्र गन्त्वा पच्चयुप्पन्नवत्थुभावं नापज्जतीति दुतियो अत्थो. यथासम्भवन्ति याय ‘‘न खीरतो दधि सम्भूतं सिया, न खीरसामिनो दधि सिया’’ति च खीरदधीसु एकन्तं एकताय नानताय च दोसयोजना कता. इमिना नयेन बीजादीसु सब्बहेतूसु, अङ्कुरादीसु सब्बहेतुसमुप्पन्नेसु यथासम्भवं हेतुअनुरूपं, हेतुसमुपन्नानुरूपञ्च दोसयोजना कातब्बा. सन्तानबद्धेसु धम्मेसु एकन्तएकतापटिसेधेन सस्सतगाहस्स पटिसेधितत्ता वुत्तं ‘‘सयंकतं सुखं दुक्खन्ति इमं दिट्ठिं निवारेती’’ति. तथा एकन्तनानतापटिसेधेन उच्छेदगाहो पटिसेधितो होतीति आह ‘‘परंकतं सुखं दुक्खं अञ्ञो करोति, अञ्ञो पटिसंवेदेतीति इमं दिट्ठिं निवारेती’’ति. तेन कतनासो, अकतागमो च निवत्तितो होतीति अधिच्चसमुप्पन्नदिट्ठिनिवारणेनेव नियतिसभाववादपटिसेधोपि कतोति दट्ठब्बं.

तत्थाति अङ्कुरादिप्पबन्धसङ्खाते भूतुपादारूपसन्ताने. न्ति विज्जापाटवादि. अञ्ञस्साति बालकाले कतविज्जापरियापुणनादितो अञ्ञस्स. सङ्खारतो अञ्ञो तण्हादिको अञ्ञपच्चयो.

निय्यातनादि एव फलं निय्यातनादिफलं, अफलितं निय्यातनादिफलं एतस्साति अफलि…पे… फलं, यथावुत्तकिरियाकरणं.

पिण्डवसेनाति अकतावयवविभागस्स समुदायस्स वसेन. सब्बत्थाति पुञ्ञाभिसङ्खारादिके सब्बस्मिं पच्चयधम्मे, पटिसन्धिभेदे वा पच्चयुप्पन्नधम्मे. बलवकम्मस्स वसेन योजेतब्बो. भुसो निस्सयो हि उपनिस्सयो. ‘‘अविसेसेना’’ति वुत्तेपि कामावचरपुञ्ञाभिसङ्खारो चक्खुविञ्ञाणादीनं पञ्चन्नं पवत्ते, इतरो पठमज्झानविपाकादीनं पवत्ते च पटिसन्धियञ्च पच्चयो होतीति पाकटोयमत्थोति तं अविभजित्वा ‘‘सब्बपुञ्ञाभिसङ्खारं सह सङ्गण्हाति’’च्चेव वुत्तं. द्वादसाकुसलचेतनाभेदोति नयिदं समासपदं, सन्धिवसेन पनेतं वुत्तं. द्वादसाति च भुम्मत्थे पच्चत्तवचनं, द्वादससु अकुसलचेतनासु. अकुसलचेतनाभेदोति एकादसाकुसलचेतनापभेदो, द्वादसाकुसलचेतनापभेदो चाति अत्थो वेदितब्बो. एवञ्हि सति न एत्थ किञ्चि विचारेतब्बं हेट्ठा वित्थारितत्ता. केचि पन ‘‘द्वादसाकुसलचेतनाभेदोति इदं ‘छन्नं पवत्ते’तिआदिना योजेतब्ब’’न्ति वदन्ति, तेसं मतेन उद्धच्चचेतनाय गहणे पयोजनं विचारेतब्बमेव पटिसन्धियापि पच्चयभावस्स वुत्तत्ता. एकस्साति एत्थ एव-सद्दो लुत्तनिद्दिट्ठोति आह ‘‘एकस्सेव पच्चयभावनियमो’’ति. मिलातमालादीनन्ति मिलातमालकिलिट्ठवत्थादीनं. मनोपदोसिकानं तदञ्ञवत्थूनम्पि अनिट्ठता कथं न सिया, सिया एवाति अधिप्पायो. अट्ठकथायं (विभ. अट्ठ. २२७) पन पचुरताभावतो तं अनामसित्वा ‘‘तथा कामावचरदेवलोकेपी’’ति वुत्तं. केचि पन ‘‘देवलोके अनिट्ठं नाम परिकप्पनवसेन, सभावतो पन तत्थुप्पन्नं इट्ठमेवा’’ति वदन्ति.

‘‘एकूनतिंसचेतनाभेदम्पी’’ति इमिना उद्धच्चचेतनायपि पवत्तिविपाकदायितं अनुजानाति, अट्ठकथाअधिप्पायवसेन वा एवमाह. पञ्चदसन्नं अहेतुकविपाकविञ्ञाणानं पञ्चट्ठानानि द्वे अपनेत्वा अवसेसानं तेरसन्नं. द्वे द्वे चक्खुसोतसम्पटिच्छनविञ्ञाणानि, तीणि सन्तीरणानीति नवन्नं. एकदेसपच्चयभावेनाति एकदेसस्स वीसतिचेतनाभेदस्स कामावचरचित्तसङ्खारस्स पच्चयभावेन एकूनतिंसचेतनाभेदो समुदायो वुत्तो. स्वेवाति अवयवगतेनापि विसेसेन समुदायो वोहरीयति यथा ‘‘अलङ्कतो राजकुमारो’’ति.

यत्थाति पञ्चवोकारभवं सन्धायाह. तत्थ हि ‘‘कामावचरसुगतियं ताव ठितस्सा’’तिआदिना (विभ. अट्ठ. २२७) पटिसन्धियं पवत्तियञ्च विपाकस्स वित्थारप्पकासनं कतं. चतुत्थज्झानभूमीति वेहप्फलभूमिं वदति. तेनाह ‘‘असञ्ञारुप्पवज्जा’’ति. चतुत्थज्झानमेव हि भावनाविसेसप्पवत्तं असञ्ञभूमिं आरुप्पभूमिञ्च निप्फादेति, चतुक्कनयवसेन वा संवण्णना वुत्ताति वेदितब्बा. अट्ठ महाविपाका, परित्तविपाकेसु पच्छिमो, पञ्च रूपावचरविपाकाति एवं चुद्दसन्नं. सत्तन्नन्ति सेसानं परित्तविपाकानंयेव सत्तन्नं.

भवादयोति भवयोनिगतिसत्तावासे. तिण्णं विञ्ञाणानन्ति पुरिमानं तिण्णं आरुप्पविपाकविञ्ञाणानं. तीसूति पञ्चमादीसु तीसु विञ्ञाणट्ठितीसु. वुत्तनयेनाति ‘‘कामभवे पन दुग्गतियं अट्ठन्नम्पि परित्तविपाकविञ्ञाणानं तथेव पच्चयो पवत्ते, नो पटिसन्धिय’’न्तिआदिना (विभ. अट्ठ. २२७) वुत्तनयेनेव.

विञ्ञाणपदनिद्देसवण्णना निट्ठिता.

नामरूपपदनिद्देसवण्णना

२२८. यदिपि सुत्तन्ते अभिधम्मे च पटिच्चसमुप्पादनिद्देसे रूपपदस्स देसनाभेदो नत्थि, अभिधम्मे पन ‘‘सब्बं रूपं न हेतू’’तिआदिना (ध. स. ५८४) सुत्तन्ततो तस्स देसनाभेदो अत्थेवाति आह ‘‘सुत्तन्ता…पे… भेदो’’ति. सङ्ख्येय्येसु परिच्छेदतो गहितेसु अत्थसिद्धो तत्थ सङ्ख्यापरिच्छेदोति वुत्तं ‘‘अत्थतो पन वुत्तमेव होती’’ति.

ओपपातिकसत्तेसूति वा सामञ्ञतो सब्बे ओपपातिका वुत्ता. तेसु ब्रह्मकायिकादिग्गहणेन रूपावचराव वुत्ताति तदञ्ञे सन्धाय सेसओपपातिकानन्ति सेसग्गहणं सात्थकमेव. वुत्तनयेनाति ‘‘द्वे वा तयो वा दसका, ओमतो आदिना सहा’’तिआदिना (विभ. अट्ठ. २२७) रूपमिस्सकविञ्ञाणे वुत्तनयेन.

‘‘द्वे सन्ततिसीसानी’’ति आरब्भ याव ‘‘सत्त सन्ततिसीसानी’’ति (विभ. अट्ठ. २२८) एत्तकं अट्ठकथापाठं सन्धाय वुत्तं ‘‘सत्तकपरियोसान’’न्ति. एकेकचित्तक्खणे तिक्खत्तुं रूपुप्पत्तिं अननुजानन्तो आह ‘‘इमिनाधिप्पायेना’’ति. चित्तस्स उप्पादक्खणेयेव सब्बं रूपं उप्पज्जतीति हि अत्तनो अधिप्पायो.

‘‘रूपाजनककम्मज’’न्ति इदं भूतकथनमत्तं दट्ठब्बं पञ्चविञ्ञाणानं अतंसभावताभावा. रूपाजनककम्मजन्ति वा चुतिचित्तं सन्धाय वुत्तं. पटिसन्धिचित्तं पन ‘‘पवत्तिय’’न्ति इमिनाव निवत्तितं. ‘‘सब्बेसम्पि चुतिचित्तं रूपं न समुट्ठापेती’’ति (ध. स. मूलटी. ६३६) अट्ठसालिनीटीकायं वुत्तोवायमत्थो. पञ्चविञ्ञाणक्खणे तप्पच्चया रूपुप्पत्तिया अभावेन वुत्तं ‘‘पञ्चविञ्ञाणप्पवत्तिकालं सन्धाया’’ति. तत्थापि असहजातविञ्ञाणपच्चया अत्थेव रूपुप्पत्तीति आह ‘‘सहजातविञ्ञाणपच्चयञ्चा’’ति. भवङ्गादीति भवङ्गसम्पटिच्छनसन्तीरणतदारम्मणानि. अञ्ञेनाति यथावुत्तकम्मविञ्ञाणतो अञ्ञेन अभिसङ्खारविञ्ञाणेन. रूपमेव हि कुसलाकुसलकिरियचित्तप्पवत्तिक्खणे अभिसङ्खारविञ्ञाणपच्चया उप्पज्जति, न नामं भवङ्गं. तंजनकेनाति भवङ्गादिजनकेन. कम्मविञ्ञाणप्पच्चया विपाकचित्तप्पवत्तिकाले विपाकनामस्स कम्मसमुट्ठानरूपस्स च वसेन. सहजातविञ्ञाणपच्चया पन इतरचित्तप्पवत्तिकालेपि विपाको विपाकनामवसेन, चित्तसमुट्ठानरूपवसेन च नामरूपस्स सम्भवो दस्सेतब्बोति आह ‘‘सहजात…पे… योजेतब्ब’’न्ति. रूपसद्देन च अत्तनो एकदेसेनाति सम्बन्धो. ‘‘सरूपानं एकदेसो एकविभत्तिय’’न्ति (पाणिनी १.२.६४) सद्दलक्खणं सन्धायाह ‘‘सरूपानं एकदेसो’’ति. इच्छितो हि एकदेसरूपानम्पि एकदेसो यथा ‘‘निदस्सितविपक्खेही’’ति. निदस्सितो च निदस्सितविपक्खो च निदस्सितविपक्खोति अयञ्हेत्थ अत्थो. ‘‘ठान’’न्ति इमिना सेससद्दस्स अत्थं वदति. सरूपेन ठपनञ्हि इध सेसनं.

यं-तं-सद्दानं अब्यभिचारितसम्बन्धत्ता अवुत्तम्पि ततो-सद्दं आनेत्वा आह ‘‘ततो युत्तमेव इदन्ति योजेतब्ब’’न्ति. विपाकस्स अजनकं विपाकाजनकं, निस्सन्दफलमत्तदायककम्मं, तं समुट्ठानं एतस्साति विपाकाजनककम्मसमुट्ठानं. वुत्तनयेनाति ‘‘वत्थुकायवसेन रूपतो द्वे सन्ततिसीसानि, तयो च अरूपिनो खन्धा’’तिआदिना (विभ. अट्ठ. २२८) वुत्तेन नयेन. उभयन्ति नामं रूपञ्च.

कम्मारम्मणपटिसन्धिआदिकालेति एत्थ आदि-सद्देन सम्मसनादिकालसङ्गहो दट्ठब्बो. न्ति अभिसङ्खारविञ्ञाणं.

यदिपि ‘‘अत्थि रूपं चित्तसमुट्ठान’’न्तिआदिवचनतो (ध. स. ५८४) रूपस्सपि विञ्ञाणपच्चयता सुत्ततो जानितब्बा, विञ्ञाणसन्निस्सिता इट्ठानुभवनादयो तस्मिं सति सब्भावतो, असति च अभावतो यथा सद्धेय्यादिवत्थुम्हि सद्धादयोति नामस्सपि युत्तितो विञ्ञाणपच्चयता सिद्धा, अट्ठकथायं पन वुत्तमत्थं दस्सेन्तो ‘‘सुत्ततो नामं…पे… जानितब्ब’’न्ति आह. यावदेव पच्चयपच्चयुप्पन्नधम्ममत्तताविभावनमुखेन अविपरीततो पवत्तिनिवत्तिसन्दस्सनं पटिच्चसमुप्पाददेसना, तावदेव च धम्मचक्कप्पवत्तनन्ति दस्सेन्तो ‘‘यस्मा’’तिआदिमाह. यस्मा पन पवत्तिनिवत्तिविभावनतो सच्चदेसनाव पच्चयाकारदेसना, सच्चदेसना च धम्मचक्कप्पवत्तनं. यथाह ‘‘इदं दुक्खन्ति मे भिक्खवे…पे… बाराणसियं इसिपतने मिगदाये अनुत्तरं धम्मचक्कं पवत्तित’’न्तिआदि, तस्मा ‘‘विञ्ञाणपच्चया नामरूप’’न्ति पदस्स सच्चदेसनाभावदीपनेन धम्मचक्कप्पवत्तनभावं दस्सेतुं ‘‘नामरूपमत्ततावचनेनेव वा’’तिआदि वुत्तं.

नामरूपपदनिद्देसवण्णना निट्ठिता.

सळायतनपदनिद्देसवण्णना

२२९. यथासम्भवन्ति सम्भवानुरूपं. तेन चतुन्नं ताव भूतानं सहजातनिस्सयअत्थिअविगतवसेन चक्खायतनादीनं पञ्चन्नं पच्चयभावो, वत्थूसु पन हदयवत्थुनो छट्ठायतनस्स पटिसन्धियं सहजातनिस्सयअञ्ञमञ्ञविप्पयुत्तअत्थिअविगतवसेन, पवत्तियं यस्मा अनन्तरचित्तेन सद्धिं उप्पन्नमेव वत्थु ठितिप्पत्तिया बलवभावेन तस्स निस्सयो भवितुं सक्कोति, न सहजातं, तस्मा पुरेजातनिस्सयविप्पयुत्तअत्थिअविगतवसेन. इतरवत्थूनं पञ्चविञ्ञाणसङ्खातस्स छट्ठायतनस्स इन्द्रियपच्चयवसेन च, जीवितस्स इन्द्रियअत्थिअविगतवसेन पच्चयभावो वुत्तोति दट्ठब्बो. एकप्पकारेनेवाति यथा चक्खादीनं मनायतनस्स पटिनियतदस्सनादिकिच्चानुविधानतो नियतो एकप्पकारेनेव पच्चयभावो, न एवं रूपायतनादीनं, तेसं पन रूपारम्मणादिना पकारन्तरेन तस्स पच्चयभावोति ‘‘अनियमतो’’ति वुत्तं. केचि पन ‘‘नियमतो’’ति पदं ‘‘ससन्ततिपरियापन्न’’न्ति इमिना सम्बन्धित्वा अत्थं वदन्ति ‘‘एकन्तेन ससन्ततिपरियापन्न’’न्ति.

‘‘छट्ठायतनञ्च मनायतनञ्च छट्ठायतन’’न्ति इमिना विग्गहेन अत्थतो, इतरेहि द्वीहि सद्दतोपि अत्थतोपि सरूपतं दस्सेति. ‘‘चक्खादीहि सह ‘सळायतन’न्ति वुत्त’’न्ति वुत्तनयेन एकसेसं कत्वा मनायतनं चक्खादीहि सद्धिं ‘‘सळायतन’’न्ति पाळियं वुत्तं ‘‘नामरूपपच्चया सळायतन’’न्ति. यथावुत्तोति ‘‘छट्ठायतनञ्च मनायतनञ्चा’’तिआदिना अत्तना वुत्तप्पकारो. सब्बत्थाति नामरूपसद्देन सळायतनसद्देन च सद्दसरूपतासु, अत्थसरूपतासु वा. यदि सुत्तन्तभाजनीये विपाकछट्ठायतनमेव अधिप्पेतं, अथ कस्मा ‘‘इतरं पना’’तिआदि वुत्तं. अविपाकञ्हि तत्थ इतरन्ति अधिप्पेतन्ति चोदनं सन्धायाह ‘‘पच्चयनये पना’’तिआदि.

सहजातादीसु हेतुआहारिन्द्रियपच्चये पक्खिपित्वा दसधा, ततो एकं अपनेत्वा नवधा, ततो एकं अपनेत्वा अट्ठधा पच्चयभावो वेदितब्बो. एवमेत्थ साधारणवसेन अवकंसो, हेतुआदिअसाधारणवसेन उक्कंसोति झानादीनम्पि वसेन वेदितब्बो.

पटिसन्धियं अरूपधम्मा कम्मजरूपस्स उप्पादक्खणे पच्चया होन्तीति ‘‘पवत्ते’’ति विसेसेति. ‘‘पच्छाजातविप्पयुत्तादयो एवा’’ति नियमेन सहजातपुरेजातविप्पयुत्तादयो निवत्तेति.

‘‘अवसेसमनायतनस्सा’’ति अवसेसग्गहणम्पि पकरणतो विसिट्ठविसयमेवाति दस्सेतुं ‘‘पञ्चक्खन्धभवे’’तिआदिमाह, यतो अट्ठकथायं ‘‘वत्थुरूप’’न्तिआदि वुत्तं. यथासम्भवं योजेतब्बोति नामरूपस्स पटिसन्धियं सहजातअञ्ञमञ्ञनिस्सयअत्थिअविगतादिपच्चयभावो सहजातादिसाधारणपच्चयभावो, सम्पयुत्तविपाकहेतुआहारिन्द्रियादिपच्चयभावो सम्पयुत्तादिअसाधारणपच्चयभावो नामस्स, रूपस्स पन विप्पयुत्तपच्चयभावो योजेतब्बो.

सळायतनपदनिद्देसवण्णना निट्ठिता.

फस्सपदनिद्देसवण्णना

२३०. तदभेदवसेनाति तस्स फस्सस्स अभेदवसेन, फस्सभावसामञ्ञेनाति अत्थो. न युत्तं एकस्सेव वचनं. अञ्ञस्सापीति यथावुत्ततो अञ्ञस्सापि. सब्बायतनतो हि एकस्स फस्सस्स असम्भवचोदनायं तप्पसङ्गेन एकायतनतो अनेकस्सापि सम्भवो नत्थीति चोदना ‘‘ईदिसी धम्मता नत्थी’’ति ञापनत्थाति दस्सेति ‘‘अञ्ञस्सापी’’तिआदिना. निदस्सनवसेनाति उदाहरणदस्सनवसेन. एकफस्सस्स सम्भवतोति कारणापदेसो. एकफस्ससम्भवस्स लब्भमानत्ता ‘‘सळायतनपच्चया फस्सो’’ति भगवता वुत्तन्ति परिहारं दस्सेन्तोति योजना. सेसेसूति एकन्तिआदीसु. नवधा पच्चयत्ते एकं विपाकमनायतनं विभावये. तथा चाति आरम्मणपुरेजातअत्थिअविगतवसेन. य्वायं पच्चयभावो यादिसानं होति, तं दस्सेतुं ‘‘पच्चुप्पन्नानि…पे… सन्धाय वुत्त’’न्ति आह. अतीतानागतकालविमुत्तानम्पि आरम्मणमत्तताय सम्भवतो आह ‘‘आरम्मण…पे… सन्धाय वुत्त’’न्ति. तत्थ न्ति रूपायतनादिं.

फस्सपदनिद्देसवण्णना निट्ठिता.

वेदनापदनिद्देसवण्णना

२३१. अनन्तरादीहीति अनन्तरसमनन्तरूपनिस्सयनत्थिविगतपच्चयेहि. उपनिस्सयेति अनन्तरूपनिस्सये. अनन्तरसमनन्तरपच्चया हि अनन्तरतावसेनेव अनन्तरूपनिस्सये अन्तोगधा. नत्थिविगतपच्चया पन अनन्तरसमनन्तरपच्चयधम्मानंयेव तथाभावतो तदन्तोगधा. तस्साति उपनिस्सयस्स.

सब्बस्साति विपाकस्स, अविपाकस्स च. पटिसन्धिभवङ्गचुतिचित्तसम्पयुत्ताय हि वेदनाय सहजातमनोसम्फस्सो वुत्तनयेन अट्ठधा पच्चयो होति. अनन्तरो अनन्तरादिना, अनानन्तरो उपनिस्सयवसेनेव पच्चयो होति. सम्भवदस्सनञ्चेतं, न तासं मनोद्वारिकभावदस्सनन्ति दट्ठब्बं.

वेदनापदनिद्देसवण्णना निट्ठिता.

तण्हापदनिद्देसवण्णना

२३२. यथा च रसायनजानि ओजाजीवितानि, एवं तंनिमित्तं सुखं, तदपनेय्यं जरादिदुक्खञ्च धम्मारम्मणभावेन योजेतब्बं.

कम्मफलाभिपत्थनावसेन सत्ता कम्मानिपि आयूहन्तीति सातिसयं तण्हाय विपाकवेदना उपनिस्सयो, न तथा इतराति आह ‘‘विपाका विसेसेन…पे… अविसेसेन इतरा चा’’ति. इतराति अविपाकाति अत्थो. ‘‘सुखमिच्चेव भासिता’’ति इदं इट्ठसभावंयेव उपेक्खं सन्धाय वुत्तं, न अनिट्ठसभावं. तेनाह ‘‘उपेक्खा पना’’तिआदि. सब्बस्साति अवीतरागस्स वीतरागस्स च वेदनावतो पुग्गलस्स.

वेदनापच्चया एवाति अयं नियमो नियमन्तरनिवत्तनपरोति नास्स पच्चयन्तरनिवत्तनत्थता दट्ठब्बा. एतेन पच्चयुप्पन्नन्तरपटिक्खेपोपि निवत्तितो होति.

तण्हापदनिद्देसवण्णना निट्ठिता.

उपादानपदनिद्देसवण्णना

२३३. पुरिमदिट्ठिन्ति ‘‘सस्सतो अत्ता’’ति (दी. नि. १.३१) पगेव अभिनिविट्ठं सस्सतगाहं सन्धाय वुत्तं. तेनाह ‘‘अत्तग्गहणं…पे… दट्ठब्ब’’न्ति. उपादियमानन्ति गण्हन्तं. लोकोति वा गहणन्ति यं ‘‘लोको सस्सतो’’ति गहणं, सा दिट्ठीति अत्थो. तेनाह ‘‘दिट्ठुपादानभूत’’न्ति. ‘‘धम्मसङ्खेप…पे… दिट्ठिमत्तमेवा’’ति इदं ब्यवहितानं पदानं सम्बन्धदस्सनं. तत्थ सङ्खेपतो तण्हादळ्हत्तं, सङ्खेपतो दिट्ठिमत्तमेव चत्तारि उपादानानीति अधिप्पायो. धम्मसङ्खेपवित्थारतोति समुदायभूततो धम्मसङ्खेपवित्थारतो तदवयवभूतं सङ्खेपं वित्थारञ्च निद्धारेति.

सस्सतगाहपुब्बङ्गमो, उच्छेदगाहपुब्बङ्गमो च अत्तगाहोति योजना. तेसन्ति यथावुत्तसस्सतुच्छेदगाहानं मूलभावेन विधायकत्ता सामिभूतो. आदिना वाति ‘‘पठमं अत्तवादुपादान’’न्तिआदिना वा वाक्येन.

येन भवस्सादेन गधितचित्तो भवनिब्बत्तकं कम्मं कत्वा उपपन्नो, सा भवनिकन्ति सन्ताने चिरानुबन्धा अभिण्हुप्पत्तिका उपपन्नमत्तस्स उप्पज्जतीति आह ‘‘यदिपि…पे… पवत्तितब्बत्ता’’ति. अरहत्तमग्गवज्झत्ता भवरागस्सपि कामुपादानभावो अत्थेवाति आह ‘‘तण्हादळ्हत्तं न होतीति मञ्ञमानो’’ति. भवरागोपि हि सविसये दळ्हं पवत्ततीति. सब्बापि तण्हा कामुपादानन्ति एत्थापि तस्स अरहत्तमग्गवज्झता वुत्ताति आनेत्वा योजेतब्बं.

उप्पत्तिट्ठानभूता न आरम्मणभूताति अधिप्पायो. तेनाति खन्धानं आलयभावेन. आरम्मणानन्तरपकतूपनिस्सयाति आरम्मणूपनिस्सयअनन्तरूपनिस्सयपकतूपनिस्सया. अनन्तरपच्चयादीनन्ति अनन्तरसमनन्तरआरम्मणपच्चयादीनं.

उपादानपदनिद्देसवण्णना निट्ठिता.

भवपदनिद्देसवण्णना

२३४. ‘‘भवती’’ति इदं उपपत्तिभवनिब्बचनं. द्वयस्साति कम्मुपपत्तिभवद्वयस्स. निप्फादनफलं फलस्स उप्पादनसमत्थता. निब्बत्तनं निप्फादनं.

‘‘भगवंमूलका’’ति (अ. नि. ८.८३; ९.१; १०.५८; ११.१९) विय ‘‘सञ्ञावंभवो’’ति वत्तब्बे अत्थि-अत्थे वा वं-सद्दो लुत्तनिद्दिट्ठोति आह ‘‘सञ्ञाभवो’’ति. तस्स वा अत्थेति तस्स वन्तुसद्दस्स अत्थे, अत्थि-अत्थेति अत्थो. अकारं कत्वाति यथा ‘‘पीतिसुखं अस्स अत्थी’’ति अत्थे अकारं कत्वा उप्पादेत्वा झानं पीतिसुखन्ति वुच्चति, एवं सञ्ञा अस्स अत्थीति सञ्ञो, भवो, सोव सञ्ञभवो. एकस्मिन्ति रूपक्खन्धे एव. पवत्तत्ताति पवत्तकपवत्तनट्ठानानं अभेदेपि उपचारवसेन भिन्नं विय कत्वा दस्सेति.

कम्मसङ्खाततन्ति ‘‘कम्म’’न्ति वत्तब्बतं, कम्मकोट्ठासतं वा. ‘‘चेतनाहं, भिक्खवे, कम्मं वदामी’’तिआदिना (अ. नि. ६.६३) सुत्तेपि चेतनाय कम्मभावो आगतोव. निप्परियायेन पन चेतनाव कम्मभवोति वुत्तमत्थं अभिधम्मपाळियाव साधेन्तो ‘‘वुत्तञ्ही’’तिआदिमाह. इमाय हि वेदनासञ्ञाविञ्ञाणक्खन्धेहि, मनायतनमनोविञ्ञाणधातूहि, सङ्खारक्खन्धधम्मायतनधम्मधातुएकदेसेन च कम्मभवस्स सम्पयुत्ततं वदन्तिया धातुकथापाळिया तस्स चेतनाभावो दीपितोति.

धम्मभेदतोति चेतनाचेतनासम्पयुत्तभावेन, कुसलाकुसलाब्याकतभावेन च धम्मविभागतो. ‘‘पुनवचन’’न्ति इमिनाव पुनरुत्तिदोसापत्ति पटिञ्ञाताति परस्स आसङ्कं दस्सेन्तो ‘‘सात्थकमेविदं पुनवचनन्ति एतं न युत्तन्ति चे’’ति आह. भवेकदेसभावेनाति कम्मभवस्स एकदेसत्ता सङ्खारानं. तेन येसं धम्मानं समुदायो भवो वुत्तो, तदेकदेसा सङ्खारा, समुदायेकदेसा च अत्थतो भिन्ना एवाति वुत्तमेवेतन्ति दस्सेति. पुन यथावुत्तमेव भेदं मनसि कत्वा अत्थतो पुनवचनाभावं दस्सेन्तो ‘‘परेन वा’’तिआदिमाह.

अन्तोगधेति कामभवादिअन्तोगधे सञ्ञाभवादिके. कामभवादिकेति कामरूपारूपभवे.

उपादानभेदन्ति कामुपादानादिउपादानविसेसं.

तेनाति सीलब्बतुपादानेन. वक्खमानेनाति ‘‘इदं सीलब्बतं नामा’’तिआदिना (विभ. अट्ठ. २३४) अट्ठकथायं वक्खमानेन पकारेन. पुराणं ब्रह्मण्डलिङ्गखन्दपुराणादि. ‘‘सेतवधयज्जं आरभते भूतिकामो’’तिआदिना (विसुद्धि. महाटी. २.६५०) पसुमारणविधानयुत्तो यञ्ञविधि पसुबन्धविधि.

अत्तनो सुद्धिमग्गपरामासमत्तत्ता सीलब्बतुपादानस्स अत्तवादुपादाननिमित्तं वुत्तं.

मग्गपच्चया होन्ति मिच्छानिय्यानसभावत्ता. अनन्तरस्स पन कामकम्मभवस्स अनन्तरसमनन्तरअनन्तरूपनिस्सयनत्थिविगतासेवनपच्चयेहि उपादानस्स पच्चयभावो पाकटोयेवाति न वुत्तो.

भवपदनिद्देसवण्णना निट्ठिता.

जातिजरामरणादिपदनिद्देसवण्णना

२३५. उपपत्तिभवुप्पत्तीति उपपत्तिभवे, उपपत्तिभवभावेन वा उपादिन्नक्खन्धानं उप्पत्ति. जायमानस्स खन्धस्स. जाति निब्बत्तिविकारो. उपपत्तिभवोपि जातिया पच्चयो. कस्मा? उपपत्तिभवे असति जातिया अभावाति योजना. ‘‘जायमानरूपपदट्ठानता’’तिआदिनापि तस्स जातिया पच्चयभावंयेव विभावेति.

सतिपि सुक्कसोणितादिके पितुगतविसेसादिकारणे बाहिरे पच्चये तस्स पन अनियतत्ता, हीनपणीतादिविसेसस्स च अधिप्पेतत्ता वुत्तं ‘‘अज्झत्त…पे… अभावा’’ति.

जातिजरामरणादिपदनिद्देसवण्णना निट्ठिता.

भवचक्ककथावण्णना

२४२. सम्बन्धं इतं गतन्ति समितं. तेनाह ‘‘सङ्गत’’न्ति.

भवच्छन्दो भवरागो. तस्सारुप्पकथासवनन्ति तस्स बालभावस्स अयुत्तकारिताय अनुच्छविककथासवनं. एतेन परूपवादहेतुकादिदुक्खं दस्सेति, ‘‘कम्मकारणादस्सन’’न्ति इमिना दण्डहेतुकं, इतरेन दुग्गतिनिब्बत्तिहेतुकं. गमेन्तीति ञापेन्ति. फलेनापि हि अब्यभिचारिना हेतु ञायति, वुट्ठिनिमित्तेन विय महोघेन उपरिदेसे वुट्ठिनिपातो. तेन वुत्तं ‘‘बोधेन्ती’’ति.

विसेसनिवत्तिअत्थो मत्तसद्दो ‘‘अवितक्कविचारमत्ता’’तिआदीसु (ध. स. तिकमातिका ६) विय. अप्पहीनाविज्जा कारणलाभे उप्पत्तिअरहताय समीपेयेवाति आह ‘‘सन्निहितभावकरणेना’’ति. वेदेतीति वेदयति. तस्स अत्थवचनं अनुभवतीति. वेदं वा ञाणं करोति उप्पादेतीति वेदेति. तस्स अत्थवचनं जानातीति. वेदियतीति पन कम्मकत्तुकम्मानं वसेन निद्देसोति तस्सपि अत्थं दस्सेन्तो ‘‘जानाति, ञायति चा’’ति आह. च-सद्दत्थोति समुच्चयत्थो, ब्रह्मादिना च कारकेन, अत्तना च वेदकेन रहितन्ति अत्थो. च-सद्दत्थसमासन्ति द्वन्दसमासमाह.

चतुब्बिधम्पि वा सुञ्ञतन्ति धुवभावादिसुञ्ञतं, अत्तादिसुञ्ञतञ्च सन्धाय वदति.

पुब्बन्ततोति अतीतकोट्ठासतो. वेदनावसानम्पि भवचक्कं परिपुण्णमेवाति दस्सेतुं ‘‘वेदना वा’’तिआदि वुत्तं. अविज्जागहणेन वा तण्हुपादानानि, सङ्खारग्गहणेन भवो, विञ्ञाणादिग्गहणेन जातिजरामरणानि सोकादयो च गहिताति एवम्पि वेदनावसानं भवचक्कन्ति युत्तमेवेतं. तण्हामूलके चाति तण्हुपादानग्गहणेन अविज्जा गहितातिआदिना योजेतब्बं. तेनाह ‘‘द्विन्नं…पे… होती’’ति. तत्थ द्विन्नन्ति पुरिमपच्छिमानं उभिन्नं हेतुफलवज्जानं. विपरीताभिनिवेसं करोन्तीति निमित्तं कत्तुउपचारेन वदति. अनुपच्छेदमेव पकासेतीति योजना.

हेतुफलसन्धि, फलहेतुसन्धि, पुनपि हेतुफलसन्धीति एवं हेतुआदिपुब्बका हेतुफलहेतुपुब्बका. हेतुफलहेतुफलवसेनाति अविज्जादिहेतु, विञ्ञाणादिफल, तण्हादिहेतु, जातिफलवसेन. उपसग्गविसेसेन अत्थविसेसो होतीति ‘‘आकिरीयन्ती’’ति पदस्स पकासीयन्तीति अत्थो वुत्तो. किलेसकम्मविपाकाति अविज्जादिके वेदनापरियोसाने वदति. विपाककिलेसकम्मेहीति विञ्ञाणादीहि भवपरियोसानेहि. पुन कम्मस्स विपाकसम्बन्धो वुत्तनयत्ता न गहितो. ‘‘वट्टानी’’ति च इदं ‘‘तीणि वट्टानी’’ति विग्गहवसेन लब्भमानं गहेत्वा वुत्तं.

‘‘पुरिमकम्मभवस्मिं मोहो’’तिआदिना (विभ. अट्ठ. २४२) अट्ठकथाय आगतत्ता आसन्नपच्चक्खतं सन्धाय वुत्तं ‘‘इमिस्सा’’ति. विभङ्गपाळिया वसेन दस्सितं, तस्मा न अट्ठकथाय पुब्बापरविरोधो यथापाठं अत्थस्स पकासितत्ताति अधिप्पायो. तत्थ चेतनासम्पयुत्तानञ्च चेतनाय च सङ्खारभावेन कम्मभवभावेन च वत्तब्बमेवाति पाळिद्वयाधिप्पायविवरणवसेन दस्सेतुं ‘‘तत्था’’तिआदि वुत्तं. भवस्साति उपपत्तिभवस्स. ‘‘भवो’’ति वुत्ता चेतनासम्पयुत्ताति सम्बन्धो. गहणन्ति निकामनवसेन आरम्मणस्स गहणं. तेनाह ‘‘कामुपादानं किच्चेनाहा’’ति. इतरानि किच्चेनाहाति योजना. तीसु अत्थविकप्पेसूति ‘‘तं कम्मं करोतो पुरिमा चेतनायो’’तिआदिना वुत्तेसु तीसु आयूहनचेतनानं अत्थविकप्पेसु. ननु च ततिये अत्थविकप्पे आयूहनस्स अवसाने चेतना न वुत्ताति? यदिपि सरूपतो न वुत्ता, ‘‘तंसम्पयुत्ता’’ति पन सद्दतो पधानभावेन वुत्तस्स आयूहनस्स अप्पधानभावेन वुत्ता अवसाने पच्छतो वुत्ता विय होतीति इमं परियायं सन्धाय ‘‘तीसुपि…पे… अवसाने’’ति वुत्तं.

निप्परियायेन पन येसु आयूहनस्स अवसाने चेतना वुत्ता, ते दस्सेतुं ‘‘द्वीसु…पे… आहा’’ति वुत्तं. ततिये अत्थविकप्पे वुत्ते आयूहनसङ्खारे तंसम्पयुत्ताति आहाति योजना. कम्मस्स पच्चयभूतन्ति सङ्खारपच्चयं. तेन ‘‘कम्मकरणकाले’’ति एत्थ कम्म-सद्देन सब्बस्सपि सङ्खारस्स गहिततं दस्सेति. तेनाह ‘‘न कम्मसम्पयुत्तमेवा’’ति.

कम्मानेवाति कम्मानियेव. विपाकधम्मताय कम्मसरिक्खका. सहजातकोटिया, उपनिस्सयकोटिया च तस्स कम्मस्स उपकारकाति तदुपकारका. संखिप्पन्तीति संखिपीयन्ति संयूहीयन्ति. ‘‘संखिप्पन्ति एत्था’’ति अधिकरणसाधनवसेन सङ्खेपसद्दस्स अत्थं वत्वा पुन कम्मसाधनवसेन वत्तुं ‘‘संखिपीयती’’तिआदि वुत्तं.

तत्थापीति ‘‘कम्म’’न्ति वुत्तकम्मसम्भारेपि. गमनधम्मन्ति भङ्गुपगमनधम्मं. तेन इत्तरन्ति भङ्गपरन्ति वुत्तं होति. तेनाति विनस्सनधम्मतादीपकेन इत्तरसद्देन. निस्सारतं अत्तसाराभावं दीपेति. एवं ‘‘इत्तर’’न्तिआदिना अनिच्चं चलं इत्तरं अद्धुवन्ति चतुन्नं पदानं अत्थविसेसवाचितं दस्सेति. ठानसोति एत्थ वुत्तट्ठानं नाम पच्चयो. अञ्ञम्पीति अञ्ञत्थ वुत्तं. तस्स तस्स फलस्स. धम्ममत्तसम्भवे सति वट्टुपच्छेदे सतीति योजना. एवन्ति वुत्तप्पकारेन समुच्चयत्थे च-सद्दे सति.

सच्चानियेव पभवोति समानाधिकरणपक्खं सन्धायाह ‘‘सच्चप्पभवतोति सच्चतो’’ति. ‘‘यस्स पहानत्थं भगवति ब्रह्मचरियं वुस्सती’’ति एवंभूतं अरियसच्चं विसेसं अकत्वा.

तेहि सोकादीहि. ‘‘सोकदोमनस्सुपायासा अविज्जाय अवियोगिनो’’तिआदिना पुब्बे वुत्तनयेन सिद्धाय अविज्जाय. अत्तनोयेवाति पच्चयुप्पन्नं अनपेक्खित्वा अत्तनोयेव पवत्तसङ्खातकिच्चतो.

सोकादयोपि हीति एत्थ हि-सद्दो हेतुअत्थो. यस्मा ‘‘सोकादयो पच्चयायत्ता अवसवत्तिनो’’ति इदं ‘‘जातिपच्चया…पे… सम्भवन्ती’’ति एतेन वचनेन सिद्धं, तस्मा तं ‘‘अत्ता सोचती’’तिआदिदस्सननिवारणन्ति अत्थो.

सति च परिग्गहे रज्जं विय गतियो अनेकानत्थानुबन्धना, ताहि च विञ्ञाणस्स उपद्दुतताति दस्सेतुं ‘‘सङ्खारपरिग्गहितं…पे… रज्जे’’ति वुत्तन्ति एवं वा एत्थ अत्थो दट्ठब्बो. यथाउपट्ठितानि कम्मादीनि चुतिआसन्नजवनेहि परिकप्पेत्वा विय गहितानि पटिसन्धिविञ्ञाणेनपि परिकप्पितानि विय होन्ति, तं पनस्स परिकप्पनं अत्थतो आरम्मणकरणमेवाति वुत्तं ‘‘परि…पे… तो’’ति. सङ्कप्पनं वा परिकप्पनन्ति वुत्तं ‘‘वितक्केन वितक्कनतो’’ति. ससम्भारचक्खुआदयो सळायतनस्स पतिट्ठाविसेसो.

यदाकाराय जातिया यदाकारं जरामरणं सम्भवति, सम्भवन्तञ्च यथानुपुब्बं पवत्तं, सो अत्थो जातिपच्चयसम्भूतसमुदागतट्ठो, सहितस्स समुदितस्स पुग्गलस्स जीरणभिज्जनावत्था धम्मा जरामरणापदेसेन वुत्ता, सा च नेसं अवत्था जातिपुब्बिका, ते च समुदिता एव पवत्तन्तीति एवं जातितो जरामरणस्स सम्भूतसमुदागतट्ठो वेदितब्बो. जातितो जरामरणं न न होति होतियेव एकन्तेन जातस्स जरामरणसम्भवतो, न च जातिं विना होति अजातस्स तदभावतोति जरामरणस्स जातिपच्चयतं अन्वयब्यतिरेकेहि विभावेति ‘‘न जातितो’’तिआदिना. इत्थन्ति जातिपच्चया जरामरणस्स निब्बत्ताकारं वदति.

निरोधा निरोधसङ्खातन्ति पच्चयनिरोधा पच्चयुप्पन्ननिरोधसङ्खातं. अनुलोमदेसनाय च वेमज्झतो पट्ठायाति योजना.

अपुञ्ञाभिसङ्खारेकदेसो सरागो रागेन सहजेकट्ठोति कत्वा. सब्बोपि अपुञ्ञाभिसङ्खारो सरागो पहानेकट्ठभावतो. यस्मा पन अकुसलधम्मो अकुसलधम्मस्स सभागो, अनकुसलधम्मो विसभागो, यथारहं पच्चयो च होति, तस्मा ‘‘अपटिपक्खभावतो, रागप्पवड्ढको’’ति च वुत्तं. ‘‘तदेव विञ्ञाणं सन्धावति संसरती’’ति मिच्छाभिनिवेससब्भावतो संसरणकिरियायपि सब्यापारता विञ्ञाणस्स वुत्ता. सब्यापारताभिनिवेसबलवताय, सङ्कन्तिअभिनिवेसबलवतायाति पच्चेकं योजेतब्बं. ‘‘असहवत्तनतो, सहवत्तनतो’’ति एतेन असहवुत्ति विनिब्भोगो, सहवुत्ति अविनिब्भोगोति दस्सेति.

सभावाधिगमनिमित्तता ओभासनं. चक्खादिसन्निस्सयेन हि पञ्चविञ्ञाणानि रूपादिसभावं उपलभन्ति. इतरे फुसनसङ्गतिसन्निपातट्ठा. छन्नन्ति छन्नम्पि सम्फस्सानं.

आदानन्ति उपसद्देन विनापि दळ्हगाहो अधिप्पेतोति आह ‘‘आदानट्ठो चतुन्नम्पि उपादानानं समानो’’ति. गहणन्ति निकामनवसेन विसयस्स पटिच्छन्नन्ति वुत्तं ‘‘गहणट्ठो कामुपादानस्सा’’ति. इतरेसन्ति दिट्ठुपादानादीनं. तस्माति विभत्तिया अलुत्तभावतो. तेनाति खिपनसद्देन. हानि वा खीणभावो खयोति ‘‘खयट्ठो वा’’तिआदि वुत्तं. द्विन्नन्ति जरामरणानं. मरणूपनयनरसत्ता वा जरायपि मरणट्ठो एव दस्सितो.

नीयन्ति गमेन्तीति नया, एकत्तादयो. केहि नीयन्ति? अविज्जादिअत्थेहीति इममत्थमाह ‘‘अविज्जादी’’तिआदिना. सेन भावेनाति सकेन अविज्जादिभावेन, तं अमुञ्चित्वा एव. न हि अविज्जादिविनिमुत्तं एकत्तं नाम किञ्चि परमत्थतो अत्थि. सेन भावेनाति वा सकेन एकत्तादिभावेन. अविज्जादीसु विञ्ञायमानो हेतुफलधम्मानं एकसन्ततिपतितादिसङ्खातो एकत्तादिभावो तेनेव सभावेन ञायति, न अविज्जादिभावेनाति. ते हि नेतब्बाति तेसं नया. अत्था एव वा अविज्जादयो. अनेकेपि समाना धम्मा येन सन्तानानुपच्छेदेन ‘‘एक’’न्ति ञायन्ति वोहरीयन्ति, सो तत्थ करणभावेन वत्तब्बतं अरहति, तथा इतरेपीति आह ‘‘एकत्तादीहि च अत्था ‘एक’न्तिआदिना नीयन्ती’’ति. तत्थ नीयन्तीति ञायन्ति, पञ्ञापीयन्ति च. पुरिमपच्छिमानं धम्मानं निरोधुप्पादनिरन्तरताय नामकायस्स, सम्बन्धवुत्तिताय रूपकायस्स, उभयस्स च अञ्ञमञ्ञसन्निस्सितताय दुविञ्ञेय्यनानतो एकीभूतस्स विय घनभावप्पबन्धो हेतुफलभावेन सम्बन्धो सम्मा तानोति सन्तानो, तस्स अनुपच्छेदो तथापवत्ति एकत्तन्ति आह ‘‘सन्तानानुपच्छेदो एकत्त’’न्ति.

सम्बन्धरहितस्साति हेतुफलभावेन अञ्ञमञ्ञसम्बन्धभावरहितस्स. सत्तन्तरोति अञ्ञो सत्तो. उच्छेददिट्ठिमुपादियतीति यथानुरूपकारणतो फलप्पवत्तिं असमनुपस्सन्तो नानासन्ताने विय असम्बन्धनानत्तदस्सनतो हेतुभावरहितानं निप्पयोजनानं पुरिमुप्पन्नानं धम्मानं निरोधे हेतुनियमाभावतो एकन्तेन उप्पत्ति न युत्ता, तथा सन्तानेन उप्पत्ति, सदिसभावेन उप्पत्ति, समानजातिदेसपरिणामवयरूपबलसण्ठानानं उप्पत्ति न युत्तातिआदीनि विकप्पेन्तो उच्छेददिट्ठिं गण्हाति.

कस्मा उप्पत्ति न सियाति वालिकाहि विय तिलेहिपि तेलस्स, उच्छुतो विय गावितोपि खीरस्स अञ्ञाभावतो केन कारणेन तेहि तेसं उप्पत्ति न सिया, इतरेहि एव च नेसं उप्पत्ति होतीति. तस्माति अञ्ञस्स अञ्ञतो उप्पत्तियं सब्बस्स सब्बसो उप्पत्तिया भवितब्बं, न चेतं अत्थि, तस्मा. यस्मा नियतिवादी अनुरूपा हेतुतो फलुप्पत्तिं न इच्छति, सभावसिद्धमेव च धम्मप्पवत्तिं इच्छति, तस्मा ‘‘अविज्जमानेपि हेतुम्ही’’ति वुत्तं. सभावसिद्धा एव हि अच्छेज्जसुत्तावुताभेज्जमणि विय कमलङ्घनरहिता तथा तथा सरीरिन्द्रियसुखादिभावपरिणामाय नियतियाव काया समागच्छन्ति, यतो गतिजातिबन्धा, अपवग्गो च होतीति नियतिवादो. तेनाह ‘‘नियतताय…पे… पवत्तन्ती’’ति. नियतिअत्थो वुत्तोयेव.

एतस्स अत्थस्स साधकं सुत्तं. आकुलमेव, आकुलभावो वा आकुलकं. जटिताति हेट्ठुपरियवसेन पवत्तमानेहि किलेसकम्मविपाकेहि जातजटा. नीडन्ति कुलावकं. संसारन्ति इध सम्पत्तिभवप्पबन्धमाह अपायादिपदेहि दुग्गतिप्पबन्धस्स वुत्तत्ता.

भवचक्ककथावण्णना निट्ठिता.

सुत्तन्तभाजनीयवण्णना निट्ठिता.

२. अभिधम्मभाजनीयवण्णना

२४३. तं पटिच्चसमुप्पादं. एकेकचित्तावरुद्धन्ति अभिधम्मभाजनीये विय एकेकस्मिं चित्ते अवरुद्धं अन्तोगधं अकत्वा. असहजातानञ्च ‘‘असहजातानं, सहजातानञ्चा’’ति एवं पठमपदे एकसेसनिद्देसो दट्ठब्बो. ‘‘सङ्खारपच्चया विञ्ञाण’’न्ति असहजातायेव पच्चयपच्चयुप्पन्ना दस्सिता विपाकविञ्ञाणस्सेव अधिप्पेतत्ता. ‘‘अविज्जापच्चया सङ्खारा, विञ्ञाणपच्चया नामरूप’’न्ति (विभ. २२५) च एवमादीसु असहजाता, सहजाता च. ‘‘एकेकेन नयेना’’ति पुरातनो पाठो, एतरहि पन ‘‘एकेकेन चतुक्केन’’ इच्चेव बहूसु पोत्थकेसु पाठो. नयचतुक्कवाराति नयेसु चतुक्कानं वारा, अविज्जामूलकादीसु नवसु नयेसु पच्चेकं पच्चयचतुक्कादीनं चतुन्नं चतुक्कानं ‘‘नामपच्चया छट्ठायतन’’न्तिआदिविसेसभिन्ना चत्तारो वाराति अत्थो. ववत्थिताति यथावुत्तविसेसेन असंकिण्णा. चतुक्कानन्ति वारचतुक्कानं वारसोळसकस्स नयभावतोति अधिप्पायो.

१. पच्चयचतुक्कवण्णना

पच्चयसहितपच्चयुप्पन्नानि अङ्गभावेन वुत्तानि, न केवलं पच्चया. तस्मा ‘‘छट्ठायतनपच्चया फस्सो’’ति एत्थ न छट्ठायतनस्स अङ्गता. तेन वुत्तं ‘‘न, तस्स अनङ्गत्ता’’ति. एवञ्च कत्वाति पच्चयसहितस्स पच्चयुप्पन्नस्स अङ्गभावतो. तीसु पकारेसूति ‘‘पठमो सब्बसङ्गाहिकट्ठेना’’तिआदिना (विभ. अट्ठ. २४३) अट्ठकथायं वुत्तेसु तीसुपि पकारेसु. पच्चयविसेसादीति एत्थ नामं, छट्ठायतनञ्च पच्चयविसेसो. आदि-सद्देन योनिविसेसो, आयतनानं अपारिपूरिपारिपूरिभवविसेसो च गहितो. ते हि दुतियवारादीनं नानत्तकरा. अत्थविसेसेनाति यदिपि अञ्ञत्थ ‘‘सळायतनपच्चया फस्सो’’ति सळायतनपच्चयो वुत्तो, तथापि सहजातादिनामसन्निस्सयेन पवत्तनतो नाममत्तपच्चयापि सो होतीति पटिच्चसमुप्पादस्स नानानयविचित्ततानुमितस्स गम्भीरभावस्स विभावनसङ्खातेन, अनवसेसनामपच्चयदस्सनसङ्खातेन च अत्थविसेसेन. तथा हि ‘‘येहि, आनन्द, आकारेहि येहि लिङ्गेहि येहि निमित्तेहि येहि उद्देसेहि नामकायस्स पञ्ञत्ति होति, तेसु आकारेसु…पे… उद्देसेसु असति अपि नु खो रूपकाये अधिवचनसम्फस्सो पञ्ञायेथा’’ति (दी. नि. २.११४) फस्सस्स नामपच्चयताविभावनवसेन महानिदानदेसना पवत्ता. तथा ‘‘नामरूपपच्चया फस्सोति इच्चस्स वचनीय’’न्ति (दी. नि. २.९७) ‘‘नामरूपपच्चया’’ति वदन्तेन ‘‘नामपच्चया’’तिपि वुत्तमेव होतीति.

वारचतुक्के ‘‘सङ्खारो’’ति वुत्तं, सोकादयो न वुत्ता, पुरिमस्मिं वारद्वये रूपं न वुत्तं, वारत्तये सळायतनं न वुत्तन्ति योजेतब्बं.

सब्ब…पे… रणतोति सब्बस्स विञ्ञाणस्स पवत्तिट्ठानभूतसब्बभवसाधारणतो, विञ्ञाणस्स वा पवत्तिट्ठानभूतसब्बभवसाधारणतो. समानं फलं समानो पच्चयो सहजातादिपच्चयेहि उपकत्तब्बतो, उपकारकतो च. तस्स विञ्ञाणस्स. विञ्ञाणाहरणन्ति विपाकविञ्ञाणनिब्बत्तनं. अस्स विञ्ञाणस्स.

गतिसूचकोति हि-सद्दं लोके गतिअत्थं वदन्तीति कत्वा वुत्तं. ‘‘विगत’’न्ति एत्थ वि-सद्दो पटिसेधदीपकोति द्वे पटिसेधा पकतिं ञापेन्तीति आह ‘‘विगततानिवारणवसेन गति एव होती’’ति.

तिधा चतुधा पञ्चधा वाति एत्थ सञ्ञामनसिकारादयो सहजातनिस्सयअत्थिपच्चयवसेन तिधा, फस्सचेतनादयो तेसञ्चेव आहारादीनञ्च वसेन चतुधा, वेदनावितक्कादयो तेसञ्चेव झानिन्द्रियादीनञ्च वसेन पञ्चधा. यथा समाधि, एवं वीरियम्पि दट्ठब्बं. तम्पि हि अधिपतिन्द्रियमग्गपच्चयेहि छधा पच्चयो होति.

‘‘वचनवसेना’’ति इमिना इमस्मिं चतुक्के सहजातपच्चयं धुरं कत्वा देसना पवत्ताति तेसं अधिप्पायोति दस्सेति. अत्थोति पच्चयधम्मो. कत्थचीति किस्मिञ्चि वारे अत्तनो पच्चयुप्पन्नस्स यथासकेहि पच्चयो न न होति. ‘‘अत्थतो’’ति च पाठो. ‘‘भवपच्चया जाती’’तिआदि न वत्तब्बं सिया, वुत्तञ्च तं. तस्मा सहजातपच्चयवसेनेव पठमचतुक्को वुत्तोति न गहेतब्बन्ति दस्सेति. तेनाह ‘‘न च तं न वुत्त’’न्तिआदि. इमस्स च ‘‘भवपच्चया जातीतिआदि न वत्तब्बं सिया’’ति इमिना सम्बन्धो वेदितब्बो. पच्चयवचनमेवाति ‘‘अविज्जापच्चया’’तिआदीसु वुत्तपच्चयवचनमेव च. तेसन्ति तेसं आचरियानं. अयोजेत्वा वुत्तन्ति सम्बन्धो. कथं पन वुत्तन्ति आह ‘‘सामञ्ञेन…पे… सन्धाय वुत्त’’न्ति. एत्थ च ‘‘सहजातसूचक’’न्तिआदिना यथाधिप्पेतस्स अत्थस्स वचनतो असिद्धिमाह, ‘‘सहजाततो’’तिआदिना पन अत्थापत्तितो. असम्भवे हि अञ्ञस्स अत्थतो सिज्झेय्य वचनतो वा अत्थतो वा अधिप्पेतत्थसाधनाति.

अञ्ञत्थाति अञ्ञस्मिं सुत्ते. अतीतद्धं निद्धारेत्वा पच्चुप्पन्नानागतेहि सद्धिं अद्धत्तयदस्सनत्थं. तंदेसनापरिग्गहत्थन्ति महानिदानदेसनापरिग्गहत्थं. सो च उभिन्नं देसनानं अञ्ञमञ्ञं संसन्दनभावदस्सनत्थं. एवं सब्बञ्ञुबुद्धभासिता देसना अञ्ञदत्थु संसन्दतीति.

इमस्साति इमस्स ततियवारस्स.

अपरापेक्खताय, अपरिकिलिट्ठुपपत्तिताय, असुचिअमक्खितताय कामावचरदेवानं, सब्बेसञ्च ब्रह्मानं तथा उपपज्जनतो च ओपपातिकयोनिया पधानता वेदितब्बा. सङ्गहनिदस्सनवसेनाति ओपपातिकयोनिया एव संसेदजयोनिया सङ्गहस्स निदस्सनवसेन उदाहरणवसेन. आरम्मणपच्चयस्सापि फस्सस्स सतिपि पवत्तिहेतुभावे सो पन सहजातादिपच्चयभूतस्स अज्झत्तिकस्स छट्ठायतनस्स विय न सातिसयोति वुत्तं ‘‘आरम्मणपच्चयो चेत्थ पवत्तको न होती’’ति.

केसञ्चीति परिपुण्णायतनानं गब्भसेय्यकानं. ‘‘पच्छिम…पे… सदा सम्भवती’’ति इदं गब्भसेय्यकानं विय इतरयोनिकानं कमेन आयतनुप्पत्ति नत्थीति वुत्तं. तथा चाह अट्ठकथायं ‘‘सहुप्पत्तिदीपनतो’’ति.

पच्चयचतुक्कवण्णना निट्ठिता.

२. हेतुचतुक्कवण्णना

२४४. अभावतोति भावाभावतो. यञ्हि जातिक्खणमत्तेयेव भवति, न ततो परं, तं जातिया अविगतपच्चयो सिया अविगतपच्चयनियमसब्भावतो. भवो पन यस्मा जातिक्खणतो परम्पि भवति, तस्मा न सो तस्सा अविगतपच्चयो होति. तेन वुत्तं ‘‘ततो उद्धं भावतोति अत्थो’’ति. भवेति भवपदे, भवे वा निप्फादेतब्बे. एस नयो जातिआदीसूति एत्थापि. ‘‘यथा पना’’तिआदिना ‘‘अविगतपच्चयस्स अभावतो, नियमाभावतो चा’’ति वुत्तानं हेतूनं वुत्तनयेन अब्यापिभावविभावनेन अकारणतं दस्सेति अयावभाविनो पच्चयुप्पन्नस्स, पच्चयधम्मस्स च अविगतपच्चयभावदस्सनतो. सङ्खारक्खन्धेतिआदि मग्गसोधनवसेन वुत्तं. तस्स परिहारं सयमेव वदति. सो खणो एतस्स अत्थीति तङ्खणिको, न तङ्खणिको अतङ्खणिको, तस्स सब्भावा, अयावभाविकसब्भावाति अत्थो. यथा पन हेतू होन्ति, तं दस्सेतुं ‘‘सङ्खतलक्खणानं पना’’तिआदिमाह.

एवन्ति एवं यथावुत्तनये सति, एवं सन्तेति अत्थो. ‘‘न हि…पे… अत्थी’’ति इमिना जातिआदीनं अविगतपच्चयवसेन पच्चयुप्पन्नभावो विय पच्चयभावोपि नत्थीति दस्सेति. तत्थ कारणमाह ‘‘असभावधम्मत्ता’’ति.

कथं पन असभावधम्मानं जातिआदीनं पच्चयुप्पन्नता, पच्चयता चाति आह ‘‘जायमानानं पना’’तिआदि. तस्साति जातिजरामरणस्स. वत्तब्बपदेसोति ‘‘ठपेत्वा’’ति वत्तब्बपदेसो. को पन सोति? यथावुत्तं नामं, नामरूपञ्च सङ्खारक्खन्धेन रूपक्खन्धेन च जरामरणानं सङ्गहितत्ता. ‘‘यो भवो जातिया पच्चयो’’ति एतेन भवसङ्गहितानिपि जातिआदीनि जातिया अप्पच्चयत्ता एव ‘‘ठपेत्वा’’ति न वुत्तानीति दस्सेति, पच्चयभावासङ्का एव नेसं तस्सा नत्थीति अधिप्पायो. तेनेव ठपेतब्बगहेतब्बविसेसे सतीति सासङ्कं वदति.

हेतुचतुक्कवण्णना निट्ठिता.

४. अञ्ञमञ्ञचतुक्कवण्णना

२४६. पच्चयुप्पन्नस्साति पच्चयुप्पन्नभाविनो. विसुं ठितस्साति भवेन असङ्गहितस्स. सप्पदेसमेव गहितं इध वेदनादिक्खन्धत्तयस्सेव अधिप्पेतत्ता निरुळ्हत्ता च. पच्चयुप्पन्नं ठपेत्वा पच्चयभूतंयेव नामं गहितं, अविगतपच्चयनियमाभावो विय भवे उपादानस्स अञ्ञमञ्ञपच्चयनियमाभावोति योजना. वुत्तनयेनाति ‘‘सङ्खतलक्खणानं पना’’तिआदिना वुत्तनयेन.

अञ्ञमञ्ञपच्चयो विय अञ्ञमञ्ञपच्चयोति अयमत्थो इधाधिप्पेतोति दस्सेन्तो ‘‘अञ्ञमञ्ञ…पे… अधिप्पेतो सिया’’ति आह. तथा च वदन्ति ‘‘अञ्ञमञ्ञञ्चेत्थ न पट्ठाने आगतअञ्ञमञ्ञवसेन गहेतब्ब’’न्ति. चक्खायतनुपचयादीनन्ति उपरूपरि चितानि विय उप्पन्नचक्खायतनादीनि, चक्खायतनादीनं वा उपत्थम्भकानि चक्खायतनुपचयादीनि.

अञ्ञमञ्ञचतुक्कवण्णना निट्ठिता.

सङ्खारादिमूलकनयमातिकावण्णना

२४७. यदिपि सामञ्ञतो गतविसेसो, तथापि सामञ्ञग्गहणेन नयगतो विसेसो सरूपतो दस्सितो होतीति ‘‘नामपच्चया अविज्जा’’ति वत्वापि नामविसेसानं तस्सा पच्चयभावो दस्सेतब्बोति आह ‘‘नामविसेसानं…पे… वुत्ता’’ति. ‘‘यदेव पन नाम’’न्तिआदि कस्मा वुत्तं, ननु नामग्गहणेन अग्गहितोपि जातिआदि भवग्गहणेन गहितोति दस्सितोवायमत्थोति चोदनं सन्धायाह ‘‘भवग्गहणेन चा’’तिआदि. इधापीति ‘‘भवपच्चया अविज्जा’’ति इधापि. सियाति ‘‘अविज्जापच्चया अविज्जा’’ति वुत्तं न सिया. तस्माति यस्मा सामञ्ञचोदितं विसेसचोदितमेव न होति, तस्मा. सोति भवो. तेनाति सभावासभावधम्मसङ्गहणेन.

उपादानस्सपि भवेकदेसत्ता वुत्तं ‘‘उपादानपच्चया…पे… अग्गहिते’’ति. ‘‘भवपच्चया जाती’’ति इदं वचनं सन्धायाह ‘‘भवसद्दो…पे… वुच्चमानो’’ति. ‘‘नामपच्चया अविज्जा’’ति एत्थ पच्चयुप्पन्नं ठपेत्वा पच्चयस्स गहणतो अविज्जाविनिमुत्ता एव चत्तारो खन्धा नामसद्देन वुच्चन्तीति आह ‘‘न नामसद्दो निरवसेसबोधको’’ति. न चेत्थ एकंसतो कारणं मग्गितब्बं. येन भव-सद्दो निरवसेसबोधको, न नाम-सद्दोति आह ‘‘एवंसभावा हि एता निरुत्तियो’’ति. इमिना अधिप्पायेनाति भवसद्दो निरवसेसबोधको उपादिन्नचतुक्खन्धविसयत्ताति इमिना अधिप्पायेन. जायमानादिधम्मविकारभावतो जायमानादिक्खन्धपटिबद्धा जातिआदयो वुच्चेय्युं, न पन जातिआदिपटिबद्धा जायमानादिक्खन्धाति न एकचित्तक्खणे जातिआदीनं अविज्जाय पच्चयभावो सम्भवतीति इममत्थमाह ‘‘जायमानानं पना’’तिआदिना. नानाचित्तक्खणे पन जातिआदयो अविज्जाय उपनिस्सयपच्चयो होन्तीति ‘‘एकचित्तक्खणे’’ति विसेसितं. तेनेवाति असम्भवेनेव.

मातिकावण्णना निट्ठिता.

अकुसलनिद्देसवण्णना

२४८-९. न्ति दिट्ठुपादानं. इतरस्साति कामुपादानस्स. तण्हागहणेनाति ‘‘तण्हापच्चया’’ति एत्थ तण्हागहणेन गहितत्ता. यदि एवं नामग्गहणेन गहिता तण्हा कस्मा पुन वुत्ताति आह ‘‘नामे विय विसेसपच्चयत्ताभावा’’ति. ‘‘नामपच्चया छट्ठायतन’’न्ति एत्थ हि कामतण्हापि नामे सङ्गहिताति नामस्स यथारहं छट्ठायतनस्स पच्चयभावो वुत्तोति अत्थि तत्थ विसेसपच्चयत्तं, उपादानस्स पन भवसङ्गहोपि अत्थीति ‘‘तण्हापच्चया उपादान’’न्ति एतेन ‘‘कामुपादानपच्चया भवो’’ति एतस्स नत्थेव विसेसोति वुत्तं ‘‘नामे विय विसेसपच्चयत्ताभावा’’ति. तण्हा एतिस्सा पच्चयोति तण्हापच्चया, दिट्ठि. भवस्स पच्चयभूताति दुविधस्सपि भवस्स कारणभूता. उभयेनपि उपादानस्स भवनिद्देसे ठपेतब्बतंयेव विभावेति. पच्चयुप्पन्नं पच्चयो च एकमेवाति ‘‘तण्हापच्चया उपादान’’न्ति एत्थ वुत्तपच्चयुप्पन्नं, ‘‘उपादानपच्चया भवो’’ति एत्थ वुत्तपच्चयो च एको एवत्थो, तस्मा पच्चयो विसुं पच्चयुप्पन्नतो भिन्नं कत्वा न विभत्तो.

२५२. उपत्थम्भकसमुट्ठापनपच्छाजातपच्चयवसेनाति उपत्थम्भकस्स चित्तसमुट्ठानरूपस्स समुट्ठापनवसेन, पच्छाजातपच्चयवसेन च.

२५४. पञ्चन्नन्ति चक्खायतनादीनं पञ्चन्नं. सहजातादिपच्चयोति सहजातनिस्सयअत्थिअविगतादिपच्चयो. वत्थुसङ्खातं रूपं. पुरेजातादिपच्चयोति पुरेजातनिस्सयविप्पयुत्तअत्थिअविगतपच्चयो. पच्छाजातादिपच्चयोति पच्छाजातविप्पयुत्तअत्थिअविगतपच्चयो. छट्ठस्स सहजातादीति आदि-सद्देन अञ्ञमञ्ञनिस्सयसम्पयुत्तअत्थिअविगतादयो गहिता.

२६४. यस्साति ‘‘यस्स च होती’’ति एत्थ वुत्तं ‘‘यस्सा’’ति पदं सन्धाय वुत्तं. तेनाह ‘‘होतीति योजेतब्ब’’न्ति.

२८०. तस्साति ‘‘बलवकिलेसभूताय विचिकिच्छाया’’ति (विभ. अट्ठ. २८०) पदस्स. तेनाति ‘‘तण्हाट्ठाने’’ति पदेन. चित्तुप्पादकण्डादीसूति आदि-सद्देन इमस्मिं पटिच्चसमुप्पादविभङ्गे सुत्तन्तभाजनीयादिं सङ्गण्हाति.

अकुसलनिद्देसवण्णना निट्ठिता.

कुसलाब्याकतनिद्देसवण्णना

३०६. सब्यापारानीति सउस्साहानि, विपाकधम्मानीति अत्थो. परिहीनं अविज्जाट्ठानं एतेसन्ति परिहीनाविज्जाट्ठाना.

सन्धायाति अधिप्पायं विभावेन्तो विय वदति, सरूपेनेव पन ‘‘न च चक्खुविञ्ञाणादीनि रूपं समुट्ठापेन्ती’’ति (विभ. अट्ठ. ३०६) अट्ठकथायं वुत्तं. नामरूपं न न लब्भतीति योजना.

कुसलाब्याकतनिद्देसवण्णना निट्ठिता.

अविज्जामूलककुसलनिद्देसवण्णना

३३४. कुसलफलेति कुसलविपाकपटिसन्धिविञ्ञाणस्स गहितत्ता तस्स सादुरसविसरुक्खबीजसदिसता वुत्ता.

यदिपि ‘‘सङ्खारहेतुक’’न्तिआदिना योजना लब्भति, अविगतचतुक्कादीनि पन न लब्भन्ति यथालाभयोजनाय दस्सितत्ता.

अविज्जामूलककुसलनिद्देसवण्णना निट्ठिता.

कुसलमूलकविपाकनिद्देसवण्णना

३४३. कम्मं विय पच्चयो होति विपाकभावतोति अधिप्पायो. विपाकस्स कम्मं पच्चयो होन्तं सातिसयं होतीति तस्स निप्परियायता, तंसम्पयुत्तानं परियायता सियाति अधिप्पायेन ‘‘परियायेन उपनिस्सयपच्चयोति वुत्तानी’’ति आह. ‘‘कुसलो धम्मो अब्याकतस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो (पट्ठा. १.१.४२३), अकुसलो धम्मो अब्याकतस्स धम्मस्स (पट्ठा. १.१.४२३), विपाकधम्मधम्मो नेवविपाकनविपाकधम्मधम्मस्स उपनिस्सयपच्चयेन पच्चयो’’ति (पट्ठा. १.३.१०३) पन वचनतो निप्परियायेन सब्बेपि कुसलाकुसला धम्मा विपाकस्स उपनिस्सयपच्चयो होतीति अयमत्थो दिस्सति. ‘‘कुसलमूलं अकुसलमूल’’न्ति इमेसं अन्वादेसोपि पच्चयसद्दापेक्खाय ‘‘एसा’’ति पुल्लिङ्गवसेन वुत्तोति दस्सेन्तो आह ‘‘एसाति…पे… योजेतब्ब’’न्ति.

‘‘मनसिकारोपी’’तिआदिना अप्पहीनाविज्जानम्पि किरियाय कुसलाकुसलमूलानि, अविज्जा च उपनिस्सया न होन्तीति दस्सेति. कम्मवट्टविपाकवट्टभूतानियेव सङ्खारविञ्ञाणानि पच्छिमनये अधिप्पेतानीति वुत्तं ‘‘किरियानि पन…पे… गच्छन्ती’’ति. तेसं पच्चयानं वसेन अनेकप्पकारतोति अधिप्पायोति योजना.

नवादिभेदानन्ति नवअट्ठसत्तछाति एवंपभेदानं. चतुन्नं चतुक्कानन्ति पुरिमनये पच्छिमनये च आगतानं यथालाभं चतुन्नं चतुन्नं चतुक्कानं. ‘‘कुसलाकुसलानं पन विपाके चा’’ति -सद्देन कुसलाकुसले चाति समुच्चेतब्बोति आह ‘‘कुसल…पे… वत्तब्ब’’न्ति. मूलपदेकपच्चयतावसेनाति मूलपदस्स एकपच्चयभाववसेन उपनिस्सयपच्चयतावसेन. एकस्सेव नयस्साति कुसलाकुसलेसु अविज्जामूलकस्स, विपाकेसु कुसलाकुसलमूलकस्साति एवं एकस्सेव नयस्स वसेन. धम्मपच्चयभेदेति धम्मस्स पच्चयभूतस्स, पच्चयुप्पन्नस्स वा पच्चयभावेन भेदेति इममत्थं दस्सेन्तो ‘‘अविज्जादीन’’न्तिआदिं वत्वा पुन तमेव ‘‘तंतंचित्तुप्पादा’’तिआदिना पकारन्तरेन विभावेति.

कुसलमूलकविपाकनिद्देसवण्णना निट्ठिता.

अभिधम्मभाजनीयवण्णना निट्ठिता.

पटिच्चसमुप्पादविभङ्गवण्णना निट्ठिता.

७. सतिपट्ठानविभङ्गो

१. सुत्तन्तभाजनीयं

उद्देसवारवण्णना

३५५. समानसद्दवचनीयानं अत्थानं उद्धरणं अत्थुद्धारो. सो यस्मा सद्दत्थविचारो न होति, तस्मा वुत्तं ‘‘न इध…पे… अत्थदस्सन’’न्ति. प-सद्दो पधानत्थदीपको ‘‘पणीता धम्मा’’तिआदीसु (ध. स. तिकमातिका १४) विय.

अनवस्सुतता अनुपकिलिट्ठता. तेनाह ‘‘तदुभयवीतिवत्तता’’ति.

भुसत्थं पक्खन्दनन्ति भुसत्थविसिट्ठं पक्खन्दनं अनुपविसनं.

अस्सादस्साति तण्हाय. ‘‘निच्चं अत्ता’’ति अभिनिवेसवत्थुताय दिट्ठिया विसेसकारणानं चित्तधम्मानं तण्हायपि वत्थुभावतो विसेसग्गहणं, तथा कायवेदनानं दिट्ठियापि वत्थुभावसम्भवतो ‘‘विसेसेना’’ति वुत्तं. सरागवीतरागादिविभागद्वयवसेनेव चित्तानुपस्सनाय वुत्तत्ता तं ‘‘नातिपभेदगत’’न्ति वुत्तं. धम्माति इध सञ्ञासङ्खारक्खन्धा अधिप्पेता, सङ्खारक्खन्धो च फस्सादिवसेन अनेकभेदोति धम्मानुपस्सना ‘‘अतिपभेदगता’’ति वुत्ता. सरागादिविभागवसेन सोळसभेदत्ता वा चित्तानुपस्सना नातिपभेदगता वुत्ता, सुत्ते आगतनयेन नीवरणादिवसेन अनेकभेदत्ता धम्मानुपस्सना अतिपभेदगता वुत्ता. ‘‘विसुद्धिमग्गोति वुत्तानी’’ति आनेत्वा योजेतब्बं. ता अनुपस्सना एतेसन्ति तदनुपस्सना, चित्तधम्मानुपस्सिनो पुग्गला, तेसं.

तत्थ ‘‘असुभभावदस्सनेना’’ति यथाठितवसेनापि योजना लब्भतेव. भवोघस्स वेदना वत्थु भवस्सादभावतो. निच्चग्गहणवसेनाति अत्ताभिनिवेसविसिट्ठस्स निच्चग्गहणस्स वसेन. तथा हि वुत्तं ‘‘सस्सतस्स अत्तनो’’ति. ओघेसु वुत्तनया एव योगासवेसुपि योजना अत्थतो अभिन्नत्ताति ते न गहिता. निच्चग्गहणवसेनाति अत्ताभिनिवेसविसिट्ठस्स निच्चग्गहणस्स वसेन. पठमोघततियचतुत्थगन्थयोजनायं वुत्तनयेनेव कायचित्तधम्मानं इतरुपादानवत्थुता गहेतब्बाति वेदनाय दिट्ठुपादानवत्थुता दस्सिता. तथा कायवेदनानं छन्ददोसागतिवत्थुता कामोघब्यापादकायगन्थवत्थुतावचनेन वुत्ताति. तेनाह ‘‘अवुत्तानं वुत्तनयेन वत्थुभावो योजेतब्बो’’ति.

धारणता असम्मुस्सनता, अनुस्सरणमेव वा. एकत्तेति एकसभावे निस्सरणादिवसेन. समागमो सच्छिकिरिया. सतिपट्ठानसभावो सम्मासतिता निय्यानसतिता समानभागता एकजातिता सभागता. पुरिमस्मिन्ति ‘‘एकत्ते निब्बाने समागमो एकत्तसमोसरण’’न्ति एतस्मिं अत्थे. विसुन्ति नानाअत्थद्वयभावेन. तदेव गमनं समोसरणन्ति सतिसद्दत्थन्तराभावा…पे… एकभावस्साति योजेतब्बं. सतिसद्दत्थवसेन अवुच्चमानेति ‘‘एको सतिपट्ठानसभावो एकत्त’’न्तिआदिना अवुच्चमाने, ‘‘एकत्ते निब्बाने समागमो एकत्तसमोसरण’’न्ति एवं वुच्चमानेति अत्थो. धारणताव सतीति ‘‘सरणता’’ति (ध. स. १४) वुत्तधारणता एव सतीति कत्वा. सतिसद्दत्थन्तराभावाति सतिसङ्खातस्स सरणेकत्तसमोसरणसद्दत्थतो अञ्ञस्स अत्थस्स अभावा. पुरिमन्ति सरणपदं. निब्बानसमोसरणेपीति यथावुत्ते दुतिये अत्थे सरणेकत्तसमोसरणपदानि सहितानेव सतिपट्ठानेकभावस्स ञापकानि, एवं निब्बानसमोसरणेपि ‘‘एकत्ते निब्बाने समागमो एकत्तसमोसरण’’न्ति एतस्मिम्पि अत्थे सति…पे… कारणानि.

आनापानपब्बादीनन्ति आनापानपब्बइरियापथचतुसम्पजञ्ञ कोट्ठास धातुमनसिकारनवसिवथिकपब्बानीति एतेसं. इमेसु पन यस्मा केसुचि देवानं कम्मट्ठानं न इज्झति, तस्मा तानि अनामसित्वा यदिपि कोट्ठासधातुमनसिकारवसेनेवेत्थ देसना पवत्ता, देसनन्तरे पन आगतं अनवसेसं कायानुपस्सनाविभागं दस्सेतुं ‘‘चुद्दसविधेन कायानुपस्सनं भावेत्वा’’ति (विभ. अट्ठ. ३५५) वुत्तं. तेनाह ‘‘महासतिपट्ठानसुत्ते वुत्तान’’न्ति. ‘‘तथा’’ति इमिना ‘‘महासतिपट्ठानसुत्ते (दी. नि. २.३८२) वुत्तान’’न्ति इममेव उपसंहरति. पञ्चविधेनाति नीवरणउपादानक्खन्धायतनबोज्झङ्गअरियसच्चानं वसेन पञ्चधा. भावनानुभावो अरियमग्गग्गहणसमत्थता.

तंनियमतोति तस्सा कायानुपस्सनादिपटिपत्तिया नियमतो. तस्सा भिक्खुभावे नियते सापि भिक्खुभावे नियतायेव नाम होति.

कायानुपस्सनाउद्देसवण्णना

एत्थाति काये. अवयवा अस्स अत्थीति अवयवी, समुदायो, समूहोति अत्थो, सो पन अवयवविनिमुत्तं द्रब्यन्तरन्ति गाहो लद्धि अवयवीगाहो. हत्थपादादिअङ्गुलिनखादिअङ्गपच्चङ्गे सन्निवेसविसिट्ठे उपादाय यायं अङ्गपच्चङ्गसमञ्ञा चेव कायसमञ्ञा च, तं अतिक्कमित्वा इत्थिपुरिसरथघटादिद्रब्यन्तिपरिकप्पनं समञ्ञातिधावनं. अथ वा यथावुत्तसमञ्ञं अतिक्कमित्वा पकतिआदिद्रब्यादिजीवादिकायादिपदत्थन्तरपरिकप्पनं समञ्ञातिधावनं. निच्चसारादिगाहभूतो अभिनिवेसो सारादानाभिनिवेसो.

न तं दिट्ठन्ति तं इत्थिपुरिसादि दिट्ठं न होति. दिट्ठं वा इत्थिपुरिसादि न होतीति योजना. यथावुत्तन्ति केसादिभूतुपादायसमूहसङ्खातं.

केसादिपथविन्ति केसादिसञ्ञितं ससम्भारपथविं. पुब्बापरियभावेनाति सन्तानवसेन. अञ्ञत्थाति ‘‘आपोकाय’’न्ति एवमादीसु.

अज्झत्तबहिद्धाति सपरसन्ताने कायो वुत्तोति. ‘‘कायो’’ति चेत्थ सम्मसनुपगा रूपधम्मा अधिप्पेताति आह ‘‘अज्झत्तबहिद्धाधम्मान’’न्ति. घटितं एकाबद्धं आरम्मणं घटितारम्मणं, एकारम्मणभूतन्ति अत्थो. तेनाह ‘‘एकतो आरम्मणभावो नत्थी’’ति.

अन्तोओलीयना अन्तोसङ्कोचो अन्तरावोसानं.

द्वीहीति अभिज्झाविनयदोमनस्सविनयेहि.

सति च सम्पजञ्ञञ्च सतिसम्पजञ्ञं, तेन. एतेन करणभूतेन. विपक्खधम्मेहि अनन्तरितत्ता अविच्छिन्नस्स. तस्स सब्बत्थिककम्मट्ठानस्स.

कायानुपस्सनाउद्देसवण्णना निट्ठिता.

वेदनानुपस्सनादिउद्देसवण्णना

सुखादीनन्ति सुखदुक्खादुक्खमसुखानं.

रूपादिआरम्मणनानत्तभेदानं वसेन योजेतब्बन्ति सम्बन्धो. तथा च सेसेसुपि. सवत्थुकावत्थुकादीति आदि-सद्देन हीनादियोनिआदिभेदं सङ्गण्हाति. विसुं विसुं न वत्तब्बन्ति चोदनं दस्सेतीति योजना. एकत्थाति कायादीसु एकस्मिं. पुरिमचोदनायाति ‘‘पुब्बे पहीनत्ता पुन पहानं न वत्तब्ब’’न्ति चोदनाय. पहीनन्ति विक्खम्भितं. पटिपक्खभावनायाति मग्गभावनाय. उभयत्थाति उभयचोदनाय. उभयन्ति परिहारद्वयं. यस्मा पुरिमचोदनाय नानापुग्गलपरिहारो, नानाचित्तक्खणिकपरिहारो च सम्भवति, दुतियचोदनाय पन नानाचित्तक्खणिकपरिहारोयेव, तस्मा वुत्तं ‘‘सम्भवतो योजेतब्ब’’न्ति. मग्गसतिपट्ठानभावनं सन्धाय वुत्तं. सब्बत्थाति सब्बेसु कायादीसु.

वेदनानुपस्सनादिउद्देसवण्णना निट्ठिता.

उद्देसवारवण्णना निट्ठिता.

कायानुपस्सनानिद्देसवण्णना

३५६. अज्झत्तादीति आदि-सद्देन इध वुत्ता बहिद्धाअज्झत्तबहिद्धाअनुपस्सनप्पकारा विय महासतिपट्ठानसुत्ते वुत्ता समुदयधम्मानुपस्सिआदिअनुपस्सनप्पकारापि कायानुपस्सनाभावतो गहिता इच्चेव वेदितब्बं. तत्थाति अज्झत्तादिअनुपस्सनायं. चुद्दस पकारा महासतिपट्ठानसुत्ते आगतचुद्दसप्पकारादिके अपेक्खित्वा इध वुत्ता. अज्झत्तादिप्पकारो एको पकारोति आह ‘‘एकप्पकारनिद्देसेना’’ति. बाहिरेसूति एकच्चेसु अञ्ञतित्थियेसु. तेसम्पि हि आनापानादिवसेन समथपक्खिका कायानुपस्सना सम्भवति. तेनाह ‘‘एकदेससम्भवतो’’ति.

तचस्स च अतचपरिच्छिन्नता तचेन अपरिच्छिन्नता अत्थीति योजना. ‘‘दीघबाहु नच्चतू’’तिआदीसु विय अञ्ञपदत्थेपि समासे अवयवपदत्थसङ्गहो लब्भतेवाति वुत्तं ‘‘कायेकदेसभूतो तचो गहितो एवा’’ति. तचपटिबद्धानं नखदन्तन्हारुमंसानं, तचपटिबद्धानं तदनुप्पविट्ठमूलानं केसलोमानं, तप्पटिबद्धपटिबद्धानं इतरेसं समूहभूतो सब्बो कायो ‘‘तचपरियन्तो’’त्वेव वुत्तोति दस्सेन्तो ‘‘तप्पटिबद्धा’’तिआदिमाह. अत्थि केसा, अत्थि लोमाति सम्बन्धो. तत्थ अत्थीति पुथुत्तवाची एकं निपातपदं, न किरियापदं. किरियापदत्ते हि सन्तीति वत्तब्बं सिया, वचनविपल्लासेन वा वुत्तन्ति.

कम्मट्ठानस्स वाचुग्गतकरणादिना उग्गण्हनं उग्गहो. कोट्ठासपाळिया हि वाचुग्गतकरणं, मनसिकिरियाय केसादीनं वण्णादितो उपधारणस्स च पगुणभावापादनं इध उग्गहो. येन पन नयेन योगावचरो तत्थ कुसलो होति, सो विधीति वुत्तो.

पुरिमेहीति पुरिमपुरिमेहि पञ्चकछक्केहि सम्बन्धो वुत्तो. ‘‘मंसं…पे… वक्क’’न्ति हि अनुलोमतो वक्कपञ्चकस्स पुन ‘‘वक्कं…पे… केसा’’ति वक्कपञ्चकस्स, तचपञ्चकस्स च पटिलोमतो सज्झायक्कमो सम्बन्धो दस्सितो. स्वायं सज्झायोति सम्बन्धो. विसुं तिपञ्चाहन्ति अनुलोमतो पञ्चाहं, पटिलोमतो पञ्चाहं, अनुलोमपटिलोमतो पञ्चाहन्ति एवं पञ्चकछक्केसु पच्चेकं तिपञ्चाहं. पुरिमेहि एकतो तिपञ्चाहन्ति तचपञ्चकादीहि सद्धिं अनुलोमतो वक्कपञ्चकादीनि एकज्झं कत्वा वुत्तनयेनेव तिपञ्चाहं. आदिअन्तदस्सनवसेनातिआदिभूतस्स अनुलोमतो सज्झायस्स, अनुलोमपटिलोमतो सज्झाये अन्तभूतस्स पटिलोमतो सज्झायस्स दस्सनवसेन. तेनाह ‘‘अनुलोम…पे… अन्तिमो’’ति. एतम्पीति यदिदं पुरिमेहि सद्धिं पच्छिमस्स पञ्चकादिनो एकतो सज्झायकरणं, पञ्चकादीनं पच्चेकं अनुलोमादिना सज्झायप्पकारतो अञ्ञो सज्झायप्पकारो एसोति अत्थो. द्विन्नं हत्थानं एकमुखा अञ्ञमञ्ञसम्बन्धा ठपिता अङ्गुलियो इध हत्थसङ्खलिकाति अधिप्पेताति आह ‘‘अङ्गुलिपन्ती’’ति. असुभलक्खणं केसादीनं पटिक्कूलभावो. थद्धादिभावो धातुलक्खणं.

अत्तनो कोट्ठासो, समानो वा कोट्ठासो सकोट्ठासो, तत्थ भवो सकोट्ठासिको, कम्मट्ठानं.

कायानुपस्सनं हित्वाति असुभतो वा धातुतो अनुपस्सनं मनसिकारं अकत्वा. पुब्बे विय परियन्ततालञ्च आदितालञ्च अगन्त्वा.

समाधानादिविसेसयोगेन अधिकं चित्तन्ति अधिचित्तं. तेन वुत्तं ‘‘समथविपस्सनाचित्त’’न्ति. मनसिकरणं चित्तन्ति एकन्तं समाधिनिमित्तस्सेव समन्नाहारकं चित्तं. विक्खेपवसेन चित्तस्स नानारम्मणे विसटप्पवत्ति इध पभञ्जनं, समाधानेन तदभावतो न च पभञ्जनसभावं.

सक्खिभवनता पच्चक्खकारिता. पुब्बहेतादिकेति आदि-सद्देन तदनुरूपमनसिकारानुयोगादिं सङ्गण्हाति.

समप्पवत्तन्ति लीनुद्धच्चरहितं. तथापवत्तियाति मज्झिमसमथनिमित्तं पटिपत्तिया, तत्थ च पक्खन्दनेन सिद्धाय यथावुत्तसमप्पवत्तिया. पञ्ञाय तोसेतीति यायं तत्थ जातानं धम्मानं अनतिवत्तना, इन्द्रियानं एकरसता, तदुपगवीरियवाहना, आसेवनाति इमासं साधिका भावनापञ्ञा, ताय अधिचित्तं तोसेति पहट्ठं करोति. यथावुत्तविसेससिद्धियाव हि तंसाधिकाय पञ्ञाय तं चित्तं सम्पहंसितं नाम होति. एवं सम्पहंसन्तो च यस्मा सब्बसो परिबन्धविसोधनेन पञ्ञाय चित्तं वोदापेतीति च वुच्चति, तस्मा ‘‘समुत्तेजेति चा’’ति वुत्तं. निरस्सादन्ति पुब्बेनापरं विसेसालाभेन भावनारसविरहितं. सम्पहंसेतीति भावनाय चित्तं सम्मा पहासेति पमोदेति. समुत्तेजेतीति सम्मा तत्थ उत्तेजेति.

आसयो पवत्तिट्ठानं.

ववत्थिततन्ति असंकिण्णतं.

अन्तोति अब्भन्तरे कोट्ठासे. सुखुमन्ति सुखुमन्हारुआदिं सन्धाय वदति.

तालपट्टिका तालपत्तविलिवेहि कतकटसारको.

गणनाय मत्ता-सद्दो कतिपयेहि ऊनभावदीपनत्थं वुच्चति. दन्तट्ठिवज्जितानि तीहि ऊनानि तीणि अट्ठिसतानि. तस्मा ‘‘तिमत्तानी’’ति वुत्तं. यं पन विसुद्धिमग्गे ‘‘अतिरेकतिसतअट्ठिकसमुस्सय’’न्ति (विसुद्धि. १.१२२) वुत्तं, तं दन्तट्ठीनिपि गहेत्वा सब्बसङ्गाहिकनयेन वुत्तं. ‘‘गोप्फकट्ठिकादीनि अवुत्तानी’’ति न वत्तब्बं ‘‘एकेकस्मिं पादे द्वे गोप्फकट्ठीनी’’ति वुत्तत्ता, ‘‘आनिसदट्ठिआदीनी’’ति पन वत्तब्बं.

तेन अट्ठिनाति ऊरुट्ठिना.

मरुम्पेहीति मरुम्पचुण्णेहि.

सुसमाहितचित्तेन हेतुभूतेन. नानारम्मणविप्फन्दनविरहेनाति नानारम्मणभावेन विप्फन्दनं नानारम्मणविप्फन्दनं, तेन विरहेन. अनतिक्कन्तपीतिसुखस्स झानचित्तस्स. तंसमङ्गीपुग्गलस्स वा.

पटिक्कूलधातुवण्णविसेसन्ति पटिक्कूलविसेसं, धातुविसेसं, वण्णकसिणविसेसं. वक्कपञ्चकादीसु पञ्चसु विसुं, हेट्ठिमेहि एकतो च सज्झाये छन्नं छन्नं पञ्चाहानं वसेन पञ्च मासा परिपुण्णा लब्भन्ति, तचपञ्चके पन विसुं तिपञ्चाहमेवाति आह ‘‘अद्धमासे ऊनेपी’’ति. मासन्तरगमनं सज्झायस्स सत्तमादिमासगमनं.

यमेन्तन्ति बन्धेन्तं.

‘‘नीलं पीत’’न्तिआदिना सङ्घाटे नीलादिववत्थानं तंनिस्सयत्ता महाभूते उपादायाति आह ‘‘महाभूतं…पे… दुग्गन्धन्तिआदिना’’ति. उपादायरूपं महाभूतेन परिच्छिन्नन्ति योजना. तस्साति उपादारूपस्स. ततोति महाभूततो. छायाय आतपपच्चयभावो आतपो पच्चयो एतिस्साति, आतपस्स छायाय उप्पादकभावो छायातपानं आतपपच्चयछायुप्पादकभावो. तेन उप्पादेतब्बउप्पादकभावो अञ्ञमञ्ञपरिच्छेदकताति दस्सेति. आयतनानि च द्वारानि चाति द्वादसायतनानि, तदेकदेसभूतानि द्वारानि च.

सप्पच्चयभावाति सप्पच्चयत्ता.

यथावुत्तेन आकारेनाति ‘‘इति इदं सत्तविधं उग्गहकोसल्लं सुग्गहितं कत्वा’’तिआदिना (विभ. अट्ठ. ३५६), ‘‘इमं पन कम्मट्ठानं भावेत्वा अरहत्तं पापुणितुकामेना’’तिआदिना (विभ. अट्ठ. ३५६) वा वुत्तप्पकारेन विधिना. ‘‘अविसेसतो पन साधारणवसेन एवं वेदितब्बा’’ति, ‘‘इतो पट्ठाया’’ति च वदन्ति. वण्णादिमुखेनाति वण्णपटिक्कूलसुञ्ञतामुखेन. उपट्ठानन्ति कम्मट्ठानस्स उपट्ठानं, यो उग्गहोति वुत्तो. एत्थाति चतुक्कपञ्चकज्झानपठमज्झानविपस्सनासु एकस्मिं सन्धीयति. केन? कम्मट्ठानमनसिकारेनेव, तस्मा उग्गहोव सन्धि उग्गहसन्धीति वेदितब्बं.

उट्ठानकं उप्पज्जनकं. सातिरेकानि छ अम्बणानि कुम्भं. ततोति मुखधोवनखादनभोजनकिच्चतो. निवत्ततीति अरहत्ताधिगमेन अच्चन्तनिवत्तिवसेन निवत्तति.

कम्ममेवाति मनसिकारकम्ममेव. आरम्मणन्ति पुब्बभागभावनारम्मणं.

तथाति वनमक्कटो विय.

एकन्ति एकं कोट्ठासं.

सत्तगहणरहितेति सत्तपञ्ञत्तिम्पि अनामसित्वा देसितत्ता वुत्तं. ससन्तानताय अहंकारवत्थुम्हि अप्पहीनमानस्स पहीनाकारं सन्धायाह ‘‘विद्धस्ताहंकारे’’ति. तत्थाति परस्स काये.

३५७. आदिम्हि सेवना मनसिकारस्स उप्पादना आरम्भो.

३६२. गमिताति विगमिता.

कायानुपस्सनानिद्देसवण्णना निट्ठिता.

वेदनानुपस्सनानिद्देसवण्णना

३६३. सम्पजानस्साति सम्मा पकारेहि जानन्तस्स, वत्थारम्मणेहि सद्धिं सुखसामिसादिप्पकारेहि अविपरीतं वेदनं जानन्तस्साति अत्थो. पुब्बभागभावना वोहारानुसारेनेव पवत्ततीति आह ‘‘वोहारमत्तेना’’ति. वेदयामीति ‘‘अहं वेदयामी’’ति अत्तुपनायिका वुत्ताति, परिञ्ञातवेदनोपि वा उप्पन्नाय सुखवेदनाय लोकवोहारेन ‘‘सुखं वेदनं वेदयामी’’ति जानाति, वोहरति च, पगेव इतरो. तेनाह ‘‘वोहारमत्तेन वुत्त’’न्ति.

उभयन्ति वीरियसमाधिं. सह योजेत्वाति समधुरकिच्चतो अनूनाधिकं कत्वा. अत्थधम्मादीसु सम्मोहविद्धंसनवसेन पवत्ता मग्गपञ्ञा एव लोकुत्तरपटिसम्भिदा.

वण्णमुखादीसु तीसुपि मुखेसु. परिग्गहस्साति अरूपपरिग्गहस्स. ‘‘वत्थु नाम करजकायो’’ति वचनेन निवत्तितं दस्सेन्तो ‘‘न चक्खादीनि छ वत्थूनी’’ति आह. अञ्ञमञ्ञुपत्थम्भेन ठितेसु द्वीसु नळकलापेसु एकस्स इतरपटिबद्धट्ठितिता विय नामकायस्स रूपकायपटिबद्धवुत्तितादस्सनञ्हेतं निस्सयपच्चयविसेसदस्सनन्ति.

तेसन्ति येसं फस्सविञ्ञाणानि पाकटानि, तेसं. अञ्ञेसन्ति ततो अञ्ञेसं, येसं फस्सविञ्ञाणानि न पाकटानि. सुखदुक्खवेदनानं सुविभूतवुत्तिताय वुत्तं ‘‘सब्बेसं विनेय्यानं वेदना पाकटा’’ति. विलापेत्वा विलापेत्वाति सुविसुद्धं नवनीतं विलापेत्वा सीतिभूतं अतिसीतले उदके पक्खिपित्वा पत्थिन्नं ठितं मत्थेत्वा परिपिण्डेत्वा पुन विलापेत्वाति सतवारं एवं कत्वा.

तत्थापीति यत्थ अरूपकम्मट्ठानं एव…पे… दस्सितं, तत्थापि. येसु सुत्तेसु तदन्तोगधं रूपकम्मट्ठानन्ति योजना.

वेदनानुपस्सनानिद्देसवण्णना निट्ठिता.

चित्तानुपस्सनानिद्देसवण्णना

३६५. किलेससम्पयुत्तानं न विसुद्धता होतीति सम्बन्धो. इतरेहिपीति अत्तना सम्पयुत्तकिलेसतो इतरेहिपि असम्पयुत्तेहि. विसुं वचनन्ति अञ्ञाकुसलतो विसुं कत्वा वचनं. विसिट्ठग्गहणन्ति विसिट्ठतागहणं, आवेणिकसमोहतादस्सनन्ति अत्थो, यतो तदुभयं मोमूहचित्तन्ति वुच्चति.

चित्तानुपस्सनानिद्देसवण्णना निट्ठिता.

धम्मानुपस्सनानिद्देसो

क. नीवरणपब्बवण्णना

३६७. एकस्मिं युगे बद्धगोणानं विय एकतो पवत्ति युगनद्धता.

गहणाकारेनाति असुभेपि आरम्मणे ‘‘सुभ’’न्ति गहणाकारेन. निमित्तन्ति चाति सुभनिमित्तन्ति च वुच्चतीति योजना. एकंसेन सत्ता अत्तनो अत्तनो हितसुखमेव आसीसन्तीति कत्वा वुत्तं ‘‘आकङ्खितस्स हितसुखस्सा’’ति. अनुपायो एव च हितविसिट्ठस्स सुखस्स अयोनिसोमनसिकारो, आकङ्खितस्स वा यथाधिप्पेतस्स हितसुखस्स अनुपायभूतो. अविज्जन्धा हि तादिसेपि पवत्तन्तीति. निप्फादेतब्बेति अयोनिसोमनसिकारेन निब्बत्तेतब्बे कामच्छन्देति अत्थो.

तदनुकूलत्ताति तेसं असुभे ‘‘सुभ’’न्ति, ‘‘असुभ’’न्ति च पवत्तानं अयोनिसोमनसिकारयोनिसोमनसिकारानं अनुकूलत्ता. रूपादीसु अनिच्चादिअभिनिवेसस्स, अनिच्चसञ्ञादीनञ्च यथावुत्तमनसिकारूपनिस्सयता तदनुकूलता.

आहारे पटिक्कूलसञ्ञं सो उप्पादेतीति सम्बन्धो. तब्बिपरिणामस्साति भोजनपरिणामस्स निस्सन्दादिकस्स. तदाधारस्साति उदरस्स, कायस्सेव वा. सोति भोजनेमत्तञ्ञू. सुत्तन्तपरियायेन कामरागो ‘‘कामच्छन्दनीवरण’’न्ति वुच्चतीति आह ‘‘अभिधम्मपरियायेना’’ति. अभिधम्मे हि ‘‘नीवरणं धम्मं पटिच्च नीवरणो धम्मो उप्पज्जति नपुरेजातपच्चया’’ति (पट्ठा. ३.८.८) एतस्स विभङ्गे ‘‘अरूपे कामच्छन्दनीवरणं पटिच्च थिनमिद्धनीवरणं उद्धच्चनीवरणं अविज्जानीवरणं उप्पज्जती’’तिआदिवचनतो भवरागोपि कामच्छन्दनीवरणं वुत्तन्ति विञ्ञायति. तेनाह ‘‘सब्बोपि लोभो कामच्छन्दनीवरण’’न्ति.

सीमाभेदे कतेति अत्तादिमरियादाय भिन्नाय, अत्तादीसु सब्बत्थ एकरूपाय मेत्ताभावनायाति अत्थो. विहारादिउद्देसरहितन्ति विहारादिपदेसपरिच्छेदरहितं. उग्गहिताय मेत्ताय. अट्ठवीसतिविधाति इत्थिआदिवसेन सत्तविधा पच्चेकं अवेरादीहि योजनावसेन अट्ठवीसतिविधा. सत्तादिइत्थिआदिअवेरादियोगेनाति एत्थ सत्तादिअवेरादियोगेन वीसति, इत्थिआदिअवेरादियोगेन अट्ठवीसतीति अट्ठचत्तारीसं एकिस्सा दिसाय. तथा सेसदिसासुपीति सब्बा सङ्गहेत्वा आह ‘‘असीताधिकचतुसतप्पभेदा’’ति.

कताकतानुसोचनञ्च न होतीति योजना. ‘‘बहुकं सुतं होति सुत्तं गेय्य’’न्तिआदिवचनतो (अ. नि. ४.६) बहुस्सुतता नवङ्गस्स सासनस्स वसेन वेदितब्बा, न विनयमत्तस्सेवाति वुड्ढतं पन अनपेक्खित्वा इच्चेव वुत्तं, न बहुस्सुततञ्चाति.

तिट्ठति अनुप्पन्ना विचिकिच्छा एत्थ एतेसु ‘‘अहोसिं नु खो अहमतीतमद्धान’’न्तिआदिकाय (म. नि. १.१८; स. नि. २.२०) पवत्तिया अनेकभेदेसु पुरिमुप्पन्नेसु विचिकिच्छाधम्मेसूति ते ठानीया वुत्ता.

अट्ठवत्थुकापीति न केवलं सोळसवत्थुका, नापि रतनत्तयवत्थुका च, अथ खो अट्ठवत्थुकापि. रतनत्तये संसयापन्नस्स सिक्खादीसु कङ्खासम्भवतो, तत्थ निब्बेमतिकस्स तदभावतो च सेसविचिकिच्छानं रतनत्तयविचिकिच्छामूलिकता दट्ठब्बा. अनुपविसनं ‘‘एवमेत’’न्ति सद्दहनवसेन आरम्मणस्स पक्खन्दनं.

नीवरणपब्बवण्णना निट्ठिता.

ख. बोज्झङ्गपब्बवण्णना

तेनाति अत्थसन्निस्सितग्गहणेन.

पच्चयवसेन दुब्बलभावो मन्दता.

पब्बतपदेसवनगहनन्तरितोपि गामो न दूरे, पब्बतं परिक्खिपित्वा गन्तब्बताय आवासो अरञ्ञलक्खणूपेतो, तस्मा मंससोतेनेव अस्सोसीति वदन्ति.

सम्पत्तिहेतुताय पसादो सिनेहपरियायेन वुत्तो.

इन्द्रियानं तिक्खभावापादनं तेजनं. तोसनं पमोदनं.

बोज्झङ्गपब्बवण्णना निट्ठिता.

समथविपस्सनावसेन पठमस्स सतिपट्ठानस्स, सुद्धविपस्सनावसेन इतरेसं. आगमनवसेन वुत्तं अञ्ञथा मग्गसम्मासतिया कथं कायारम्मणता सियाति अधिप्पायो. कायानुपस्सिआदीनं चतुब्बिधानं पुग्गलानं वुत्तानं. तेनाह ‘‘न हि सक्का एकस्स…पे… वत्तु’’न्ति. अनेकसतिसम्भवावबोधपसङ्गाति एकचित्तुप्पादेन अनेकिस्सा सतिया सम्भवस्स, सति च तस्मिं अनेकावबोधस्स च आपज्जनतो. सकिच्चपरिच्छिन्नेति अत्तनो किच्चविसेसविसिट्ठे. धम्मभेदेनाति आरम्मणभेदविसिट्ठेन धम्मविसेसेन. न धम्मस्स धम्मो किच्चन्ति एकस्स धम्मस्स अञ्ञधम्मो किच्चं नाम न होति तदभावतो. धम्मभेदेन धम्मस्स विभागेन. तस्स भेदोति तस्स किच्चस्स भेदो नत्थि. तस्माति यस्मा नयिध धम्मस्स विभागेन किच्चभेदो इच्छितो, किच्चभेदेन पन धम्मविभागो इच्छितो, तस्मा. तेन वुत्तं ‘‘एकावा’’तिआदि.

सुत्तन्तभाजनीयवण्णना निट्ठिता.

२. अभिधम्मभाजनीयवण्णना

३७४. ‘‘काये कायानुपस्सी’’ति इदं पुग्गलाधिट्ठानेन सतिपट्ठानविसेसनं, तञ्च आगमनसिद्धं, अञ्ञथा तस्स असम्भवतोति आह ‘‘आगमनवसेन…पे… देसेत्वा’’ति. पुग्गलं अनामसित्वाति ‘‘काये कायानुपस्सी’’ति एवं पुग्गलं अग्गहेत्वा. तथा अनामसनतो एव आगमनविसेसनं अकत्वा. नयद्वयेति अनुपस्सनानयो, सुद्धिकनयोति एतस्मिं नयद्वये.

अभिधम्मभाजनीयवण्णना निट्ठिता.

सतिपट्ठानविभङ्गवण्णना निट्ठिता.

८. सम्मप्पधानविभङ्गो

१. सुत्तन्तभाजनीयवण्णना

३९०. कारणसद्दो युत्तिवाचको ‘‘सब्बमेतं अकारणं वदती’’तिआदीसु विय, तस्मा कारणप्पधानाति युत्तिप्पधाना, अनुप्पन्नपापकानुप्पादनादिकिरियाय अनुरूपप्पधानाति एवं वा एत्थ अत्थो दट्ठब्बो. अनुप्पन्नपापकादीनं अनुप्पादादि अनुप्पन्नपापकानुप्पादादि.

३९१. ‘‘न अञ्ञो धम्मोति यथा तण्हायनमिच्छाभिनिवेसवायमनसभावानं तण्हादीनं छन्दपरियायो अञ्ञधम्मो नाम होति कत्तुकम्यतासङ्खातस्स छन्दनियस्स तेसु अभावा, धम्मच्छन्दो पन तंसभावत्ता अञ्ञधम्मो न होति. तेनाह ‘‘धम्मच्छन्दोति सभावच्छन्दो’’ति.

४०६. अट्ठकथायन्ति पोराणट्ठकथायं. वट्टानत्थसंवत्तनतोति संसारदुक्खसम्भवतो.

न सक्कोन्तीति आह ‘‘सन्ताय समापत्तिया परिहीना ब्रह्मचरियवासे सन्थम्भितुं न सक्कोन्ती’’ति.

तत्थ दुविधायाति योजेतब्बं. उप्पन्नायेवाति उप्पन्नपुब्बा एव उप्पज्जन्ति समुदाचारादिवसेन.

सब्बासु अवत्थासूति पकतत्तादिअवत्थासु. पकतत्तावत्थेन हि सब्बेन सब्बं तानि न चरितब्बानि. इतरावत्थेन च तदवत्थाय तानि तानियेव चरितब्बानि. वत्तब्बन्तिआदीनीति आदि-सद्देन ‘‘न एकच्छन्ने अनावासे वत्थब्बं, न एकच्छन्ने आवासे वा अनावासे वा वत्थब्बं, न एकासने निसीदितब्बं, न नीचे आसने निसिन्ने उच्चे आसने निसीदितब्बं, न छमायं निसिन्ने आसने निसीदितब्बं, न एकचङ्कमे चङ्कमितब्बं, न नीचे चङ्कमे चङ्कमन्ते उच्चे चङ्कमे चङ्कमितब्बं, न छमायं चङ्कमन्ते चङ्कमे चङ्कमितब्ब’’न्ति इमानि सङ्गण्हाति. तेसन्ति पारिवासिकवुड्ढतरादीनं वसेन. सम्पिण्डेत्वाति सङ्कड्ढित्वा. एकेकं कत्वाति नवापि एकमेकं कत्वा. ‘‘अभिवादनपच्चुट्ठानञ्जलिकम्मसामीचिकम्मं न सादितब्बं, आसनाभिहारं, सेय्याभिहारं, पादोदकं, पादपीठं, पादकथलिकं, पत्तचीवरपटिग्गहणं न सादितब्ब’’न्ति इदं सब्बम्पि असादियनसामञ्ञेन एकं. दसाति ‘‘न सीलविपत्तिया, न आचारविपत्तिया, न दिट्ठिविपत्तिया, न आजीवविपत्तिया, न भिक्खू भिक्खूहि भेदेतब्बा, न गिहिद्धजो धारेतब्बो, न तित्थियद्धजो धारेतब्बो, न तित्थिया सेवितब्बा, भिक्खू सेवितब्बा, भिक्खुसिक्खाय सिक्खितब्ब’’न्ति (चूळव. ६०) एवमागता दस.

‘‘कम्मञ्चा’’ति पच्चत्तवसेन वुत्तं कम्मं ‘‘अविपक्कविपाकस्सा’’ति एत्थ ‘‘कम्मस्सा’’ति सामिवचनवसेन परिणामेत्वा योजेतब्बं. भूतापगतुप्पन्नन्ति वुत्तन्ति सम्बन्धो. इधाति इमिस्सा सम्मोहविनोदनिया. ‘‘एवं कते ओकासे विपाको…पे… उप्पन्नोति वुच्चती’’ति वदन्तो विपाकमेव वदति. तत्थाति अट्ठसालिनियं. मग्गेन समुच्छिन्ना थामगता कामरागादयो ‘‘अनुसया’’ति वुच्चन्तीति आह ‘‘अनुसयित…पे… मग्गेन पहातब्बा’’ति.

आहतखीररुक्खो विय आरम्मणं, कथं? निमित्तग्गाहवसेन. तमेवत्थं विवरति ‘‘अधिगत’’न्तिआदिना. तत्थ निमित्तग्गाहवसेन आरम्मणस्स अधिग्गहितत्ता तं आरम्मणं अनुस्सरितानुस्सरितक्खणे किलेसुप्पत्तिहेतुभावेन उप्पत्तिट्ठानतो अधिगतमेव नाम होतीति आह ‘‘अधिगतं निमित्तग्गाहवसेना’’ति, तं आरम्मणं पातुभूतकिलेसन्ति अधिप्पायो. किलेसुप्पत्तिनिमित्तताय उप्पत्तिरहं किलेसं ‘‘आरम्मणं अन्तोगधकिलेस’’न्ति वुत्तं. तञ्च खो गाहके लब्भमानं गहेतब्बे उपचरित्वा, यथा निस्सिते लब्भमानं निस्सये उपचरित्वा ‘‘मञ्चा उक्कुट्ठिं करोन्ती’’ति. इदानि उपचारं मुञ्चित्वा निप्परियायेनेव अत्थं दस्सेन्तो ‘‘निमित्तग्गाह…पे… सदिसा’’ति आह. वित्थारेतब्बन्ति ‘‘यथा किं? सचे खीररुक्ख’’न्तिआदिना वित्थारेतब्बं.

तिधाति अतीतादिवसेन तिधा. आभतो उपमावसेन. अप्पहीनतादस्सनत्थम्पीति पि-सद्देन ‘‘तिधा नवत्तब्बतादस्सनत्थम्पी’’ति वुत्तमेव सम्पिण्डेति. एवं मग्गेन पहीनकिलेसा दट्ठब्बा मग्गे अनुप्पन्ने उप्पत्तिरहानम्पि उप्पन्ने सब्बेन सब्बं अभावतो.

सुत्तन्तभाजनीयवण्णना निट्ठिता.

३. पञ्हपुच्छकवण्णना

४२७. वीरियजेट्ठिकाय पन मग्गभावनाय न वत्तब्बानि सम्मप्पधानानि ‘‘मग्गाधिपतीनी’’ति वा ‘‘नमग्गाधिपतीनी’’ति वाति वाति एत्थ पठमस्स वीरियन्तराभावो, इतरस्स इतराधिपतिनो, नमग्गभूतवीरियाधिपतिनो च अभावो नवत्तब्बताय कारणन्ति इममत्थमाह ‘‘मग्गाधिपतीनी’’तिआदिना. तदाति वीरियजेट्ठिकमग्गभावनाकाले.

पञ्हपुच्छकवण्णना निट्ठिता.

सम्मप्पधानविभङ्गवण्णना निट्ठिता.

९. इद्धिपादविभङ्गो

१. सुत्तन्तभाजनीयवण्णना

४३१. पठमो कत्तुअत्थो ‘‘इज्झतीति इद्धी’’ति. दुतियो करणत्थो ‘‘इज्झन्ति एताया’’ति. पज्जितब्बा इद्धि वुत्ता ‘‘इद्धिं पज्जन्ति पापुणन्ती’’ति कत्तुसाधनस्स इद्धिसद्दस्स करणसाधनेन पादसद्देन समानाधिकरणताय असम्भवतो, इज्झनकस्स च अत्थस्स करणभूतेन पादेन पज्जितब्बत्ता ‘‘इद्धि एव पादो’’ति सद्दयोजना न सम्भवतीति इममत्थमाह ‘‘न च…पे… वत्तु’’न्ति. इद्धिकिरियाकरणेनाति इज्झनकिरियाय करणभूतेन अत्थेन साधेतब्बा च इद्धि पज्जितब्बाति योजना. द्विन्नं करणानन्ति इज्झनपज्जनकिरियाकरणानं इद्धिपादत्थानं. न असमानाधिकरणता सम्भवति पटिसेधद्वयं पकतियं ठपेतीति. तस्माति यस्मा पठमेनत्थेन समानाधिकरणसमासो, दुतियेन सामिवचनसमासो इद्धिपादसद्दानं न युज्जति, तस्मा. यथावुत्ता वा पठमेनत्थेन समानाधिकरणसमासवसेनेव योजना युज्जति पादस्स पज्जमानकोट्ठासभावतो. दुतियेनत्थेन इतरसमासेनेव योजना युज्जति पादस्स इज्झनकरणूपायभावतो.

केचीति धम्मसिरित्थेरं सन्धाय वदति. दुविधत्थायाति निब्बत्तिअत्थाय, वुद्धिअत्थाय च. विसुन्ति ‘‘इद्धि एव पादो इद्धिपादो’’ति इमस्मा विसुं. समासयोजनावसेनाति ‘‘इद्धिया पादो इद्धिपादो’’ति एवं समासयोजनावसेन. यथायुत्तोति कत्तुकरणत्थेसु यो यो युत्तो. पटिलाभपुब्बभागानन्ति विसेसाधिगमतंपुब्बभागानं यथाक्कमं कत्तिद्धिकरणिद्धिभावं सन्धाय वुत्तोति योजना. उत्तरचूळभाजनीये ‘‘छन्दोयेव छन्दिद्धिपादो, चित्तमेव, वीरियमेव, वीमंसाव वीमंसिद्धिपादो’’ति वुत्तत्ता आह ‘‘उत्तरचूळभाजनीये वा वुत्तेहि छन्दादीहि इद्धिपादेही’’तिआदि.

छन्दचित्तवीमंसिद्धिपादेसु ताव युत्तं पधानसङ्खारग्गहणं अपुब्बत्ता, वीरियिद्धिपादे पन कथन्ति चोदनं सन्धायाह ‘‘वीरियिद्धिपादनिद्देसे’’तिआदि. यदि द्वेयेव समन्नागमङ्गानि, छन्दादयो किमत्थियाति आह ‘‘समाधिविसेसनानी’’ति. न इध…पे… वुत्ता होति अतब्बिसेसनत्ता. यदिपि समाधिविसेसनसमन्नागमङ्गदस्सनत्थं द्विक्खत्तुं वीरियं आगतन्ति वुत्तं, तं पन ‘‘वीरियसमाधिसमन्नागत’’न्ति एत्तावतापि सिद्धं होति. एवं सिद्धे सति पुन वचनं वीरियन्तरसब्भावं नु खो दीपेतीति कदाचि आसङ्केय्याति तदासङ्कानिवत्तनत्थं ‘‘वीरियञ्चा’’तिआदिमाह. छन्दादीहि विसिट्ठोति छन्दादीनं अधिपतिपच्चयताविसेसेन विसिट्ठो. तेनेव हि छन्दादिमुखेनेव इद्धिपादा देसिता. तथा च वुत्तं ‘‘छन्दं चे भिक्खु अधिपतिं करित्वा लभति समाधि’’न्तिआदि. तंतंअवस्सयनवसेनाति तस्स तस्स छन्दस्स समाधिनो अवस्सयतावसेन, पच्चयविसेसतायाति अत्थो. उपायत्थेन…पे… वुत्ता होति अधिगमूपायतापि निस्सयभावोयेवाति. ‘‘तेनेवा’’तिआदिना यथावुत्तं छन्दादीनं इद्धिपादतं पाळियायेव विभावेति. तत्थ तेनेवाति छन्दादीनंयेव उपायत्थभावेनेव इद्धिपादभावस्स अधिप्पेतत्ता. उपायिद्धिपाददस्सनत्थमेवाति छन्दादिके धुरे जेट्ठके पुब्बङ्गमे कत्वा निब्बत्तितसमाधि छन्दादीनं इद्धिया अधिगमूपायतादस्सनं उपायिद्धिपाददस्सनं, तदत्थमेव ‘‘तथाभूतस्स वेदनाक्खन्धो…पे… विञ्ञाणक्खन्धो’’ति तत्थ तत्थ पाळियं निस्सयिद्धिपाददस्सनं कतं छन्दादिविसिट्ठानंयेव वेदनाक्खन्धादीनं अधिप्पेतत्ता. एवञ्चेतं सम्पटिच्छितब्बं. अञ्ञथा केवलं इद्धिसम्पयुत्तानंयेव खन्धानं वसेन इद्धिपादभावे गय्हमाने चतुब्बिधता न होति विसेसकारणाभावतोति अधिप्पायो.

४३३. तोसनं सत्थु आराधनं, सिक्खाय वा. थामभावतोति थिरभावतो. कुलापदेसे जातिमा पुरिस्सरो होतीति ‘‘पुब्बङ्गमत्ता चित्तस्स विसिट्ठजातिसदिसता’’ति वुत्तं. विचारणापञ्ञाहेतुकत्ता मन्तस्स वीमंसासदिसता सुविञ्ञेय्यावाति न उद्धटा.

छन्दादिकेति छन्दसमाधिपधानसङ्खारा, वीरियचित्तवीमंसासमाधिपधानसङ्खाराति इमे तयो तयो धम्मे. अभेदतो भेदं अकत्वा अभिन्दित्वा इद्धिभावसामञ्ञेन, इद्धिपादभावसामञ्ञेन च सङ्गण्हित्वा. तेनाह ‘‘सम्पिण्डेत्वा’’ति. भेदनं वा सम्भेदनं मिस्सीकरणन्ति आह ‘‘अमिस्सेत्वा’’ति. तथा हि ‘‘सेसा पन सम्पयुत्तका चत्तारो खन्धा इद्धिपादायेवा’’ति (विभ. अट्ठ. ४३३) इद्धिइद्धिपादे अमिस्सेत्वापि कथितं. विसेसेनाति भेदेन चतूसु इद्धिपादेसु असम्मिस्सभावेन आवेणिकत्ता. आवेणिका हि छन्दादयो तस्स तस्स इद्धिपादस्स. अविसेसेनाति अभेदेन, चतुरिद्धिपादसाधारणभावेनाति अत्थो.

छन्दिद्धिपादसमाधिद्धिपादादयोति आदि-सद्देन पधानसङ्खारं, वीरियचित्तवीमंसा च सङ्गण्हाति. पादोति तेहि सम्पयुत्तं चतुक्खन्धमाह. ‘‘छन्दिद्धिपादे पविसन्ती’’तिआदिना विसिट्ठेस्वेव पवेसं अवत्वा. चतूसूति छन्दो, समाधि, पधानसङ्खारा, तंसम्पयुत्ता खन्धाति एवं चतूसु. छन्दहेतुको, छन्दाधिको वा समाधि अधिप्पेतोति आह ‘‘छन्दवतो को समाधि न इज्झिस्सती’’ति. इतीति एवं अनेन पकारेन, यं समाधिभावनामुखं. समाधिभावनानुयोगेन भाविता खन्धा समाधिभाविता.

‘‘ये ही’’तिआदिना ‘‘अभिनवं नत्थी’’ति सङ्खेपतो वुत्तं विवरति. तिण्णन्ति छन्दसमाधिपधानसङ्खारानं. इदन्ति ‘‘इमे हि तयो’’तिआदिवचनं. पुरिमस्साति ‘‘छन्दो समाधी’’तिआदिवचनस्स. कारणभावेनाति साधनभावेन. तेनाति ‘‘इमे हि तयो धम्मा’’तिआदिवचनेन. यस्मा छन्दादयो तयो धम्मा अञ्ञमञ्ञं, सम्पयुत्तकानञ्च निस्सयभावेन पवत्तन्ति, तस्मा तेसम्पि इद्धिपादभावो वुत्तो. सो पन निस्सयभावो सम्पयोगाविनाभावीति आह ‘‘तदन्तोगधत्ता’’ति, सम्पयुत्तकन्तोगधत्ताति अत्थो. छन्दादीनं विय सम्पयुत्तक्खन्धानं सभावतो इद्धिभावो नत्थीति आह ‘‘इद्धिभावपरियायो अत्थी’’ति. तेन वुत्तं ‘‘सेसा सम्पयुत्तका…पे… न अत्तनो सभावेना’’ति. एकदेसस्साति छन्दादीनं. चतुन्नम्पि खन्धानं, छन्दादीनं वा चतुन्नं. पुनपीति ‘‘सम्पयुत्तका पना’’तिआदिं सन्धायाह. इमिना चतुक्खन्धतदेकदेसानं इद्धिभावदीपनेन.

पुब्बे वुत्ततो वचनक्कमेन अञ्ञन्ति आह ‘‘अपुब्बन्ति कत्वा’’ति. केनट्ठेन इद्धि पटिलाभो, केनट्ठेन पादो पुब्बभागोति यथाक्कमं योजना. यदि पतिट्ठानट्ठेन पादो, निस्सयिद्धिपादोयेव वुत्तो सिया, न उपायिद्धिपादोति आह ‘‘उपायो चा’’तिआदि. सब्बत्थाति सुत्तन्तभाजनीये, अभिधम्मभाजनीये च. तेनाह ‘‘सुत्तन्तभाजनीये ही’’तिआदि. समाधिविसेसनभावेनाति ‘‘छन्दाधिपति, छन्दहेतुको, छन्दाधिको वा समाधि छन्दसमाधी’’तिआदिना समाधिस्स विसेसनभावेन. ‘‘समाधिसेवनवसेना’’ति च पाठो. तत्थ समाधिसेवनवसेनाति छन्दाधिके अधिपतिं करित्वा समाधिस्स आसेवनवसेन. उपायभूतानन्ति ‘‘छन्दवतो चे समाधि इज्झति, मय्हेव इज्झती’’ति समाधिआसेवनाय उपायभूतानं.

सुत्तन्तभाजनीयवण्णना निट्ठिता.

२. अभिधम्मभाजनीयवण्णना

४४४. साधिपतिवारानि अट्ठसतानि, तेसु पच्चेकं चत्तारो इद्धिपादा न सम्भवन्तीति आह ‘‘साधिपतिवारानं परिपुण्णानं अभावा’’ति. तत्थ कारणमाह ‘‘न हि अधिपतीनं अधिपतयो विज्जन्ती’’ति. यदि हि अधिपती सियुं साधिपतीति इद्धिपादभेदेन द्वत्तिंस नयसतानि, सुद्धिकानि अट्ठाति चत्तारि नयसहस्सानि भवेय्युं, तं पन नत्थीति अधिप्पायो. यत्तका पन नया इध लब्भन्ति, तं दस्सेतुं ‘‘एकेकस्मिं पना’’तिआदि वुत्तं. सुद्धिकानि अट्ठ नयसतानि साधिपतिकानिपि अट्ठेवाति चतुन्नं मग्गानं वसेन सोळस नयसतानि.

अभिधम्मभाजनीयवण्णना निट्ठिता.

३. पञ्हपुच्छकवण्णना

सयं जेट्ठकभावेन पवत्तनतो चत्तारो अधिपतयो अञ्ञमञ्ञं गरुं न करोन्ति. तस्मा ‘‘चत्तारो इद्धिपादा न मग्गाधिपतिनो’’ति वुत्ता. तेनाह ‘‘अञ्ञमञ्ञस्स पन अधिपतयो न भवन्ती’’ति. एतमत्थन्ति ‘‘अधिपतयो अञ्ञमञ्ञस्स अधिपती न भवन्ती’’ति एतमत्थं. अधिपतिनोति अधिपति भवितुं समत्थस्स. अधिपतिं न करोन्तीति अधिपतिं कत्वा गरुं कत्वा नप्पवत्तन्ति. अधिपतीनं सहभावेति अधिपतिकिच्चकरणेन सहपवत्तियं. ‘‘अवीमंसाधिपतिकस्स मग्गस्स अभावा’’ति इदं ‘‘अधिपतितासमत्था धम्मा अधिपतिभावेनेव पवत्तेय्यु’’न्ति दोसारोपनवसेनाह, न यथाधिगतवसेन. अधिपतिधम्मानञ्हि पुब्बाभिसङ्खारे सति अधिपतिभावेन पवत्ति, न अञ्ञथाति सहभावेपि तदभावं सन्धाय विसेसनं न कत्तब्बं सियाति सक्का वत्तुं. अञ्ञमञ्ञाधिपतिकरणभावेति अञ्ञमञ्ञं अधिपतिं कत्वा पवत्तियं. वीमंसाधिपतिकत्तवचनन्ति वीमंसाधिपतिकभावस्स वचनं. न वत्तब्बं सिया सब्बेसम्पि अधिपतीनं साधिपतिकत्ताति अधिप्पायो. सहभावो पटिक्खित्तो एव साधिपतिभावस्स अनेकंसिकतावचनतो.

पञ्हपुच्छकवण्णना निट्ठिता.

इद्धिपादविभङ्गवण्णना निट्ठिता.

१०. बोज्झङ्गविभङ्गो

१. सुत्तन्तभाजनीयं

पठमनयवण्णना

४६६. पतिट्ठानं इध संसारे अवट्ठानं, तस्स मूलं किलेसाति आह ‘‘किलेसवसेन पतिट्ठान’’न्ति. पतिट्ठानाय पन ब्यापारापत्ति कम्मन्ति वुत्तं ‘‘अभिसङ्खारवसेन आयूहना’’ति. यस्मा किलेसेसु तण्हादिट्ठियो तण्हादिट्ठिचरितानं विसेसतो संसारनायिका, किलेससहितमेव च कम्मं पतिट्ठानाय होति, न केवलं, तस्मा वुत्तं ‘‘तण्हादिट्ठीहि…पे… आयूहना’’ति. तथा तण्हाय भवस्सादभावतो, दिट्ठिया विभवाभिनन्दनभूताय विभवाभिसङ्खरणभावतो ‘‘तण्हावसेन पतिट्ठानं, दिट्ठिवसेन आयूहना’’ति वुत्तं. दिट्ठीसुपि अन्तोमुखप्पवत्ताय भवदिट्ठिया विसेसतो संसारे अवट्ठानं, यतो ओलीयनाति वुच्चतीति आह ‘‘सस्सतदिट्ठिया पतिट्ठान’’न्ति. बहिमुखप्पवत्तापि विभवदिट्ठि भवाभिसङ्खरणं नातिवत्ततीति वुत्तं ‘‘उच्छेददिट्ठिया आयूहना’’ति. लयापत्ति यथारद्धस्स आरम्भस्स अनिट्ठानं अन्तोसङ्कोचभावतोति आह ‘‘लीनवसेन पतिट्ठान’’न्ति. उद्धतापत्ति अनुपायभूता ब्यापारापत्ति असङ्कोचभावतोति वुत्तं ‘‘उद्धच्चवसेन आयूहना’’ति. तथा कोसज्जपक्खिकत्ता च कामसुखानुयोगस्स उद्धच्चपक्खिकत्ता च अत्तकिलमथानुयोगस्स तदुभयवसेन पतिट्ठानायूहना वुत्ता, इतरं वुत्तनयानुसारेन वेदितब्बं. इधाति इमिस्सा सम्मोहविनोदनिया. अवुत्तानन्ति ‘‘किलेसवसेन पतिट्ठान’’न्तिआदीनं वसेन वेदितब्बा पतिट्ठानायूहनाति योजना.

समप्पवत्ते धम्मेति लीनुद्धच्चविरहेन समप्पवत्ते सम्पयुत्तधम्मे. पटिसञ्चिक्खतीति पतिरूपं सङ्कलेति गणेति तुलेति. तेनाह ‘‘उपपत्तितो इक्खती’’ति. तदाकारोति पटिसङ्खानाकारो उपपत्तितो इक्खनाकारो. एवञ्च कत्वाति पटिसङ्खानसभावत्ता एव उपेक्खासम्बोज्झङ्गस्स. पच्छिमपच्छिमकारणभावोति पच्छिमस्स पच्छिमस्स कारणभावो. पुरिमं पुरिमञ्हि पच्छिमस्स पच्छिमस्स विसेसपच्चयोति.

४६७. अविपरीतकायादिसभावग्गहणसमत्थताय बलवती एव सति. पञ्ञा गहिता सतिनेपक्केनाति अत्थो. एवंचित्तोति एवं लाभसक्कारसिलोकसन्निस्सितचित्तो. चिरकतवत्तादिवसेनाति चिरकतवत्तादिसीसेन. ‘‘वुत्तो’’ति इमिनापि ‘‘कत्वा आह कायविञ्ञत्तिं…पे… कोट्ठास’’न्ति योजना.

परेसन्ति न अनन्तरानं. सब्बेसं…पे… योजेतब्बा ‘‘सब्बे बोज्झङ्गा सब्बेसं पच्चयविसेसा होन्तियेवा’’ति. कामेतीति कामो, अस्सादनवसेन आमसतीति आमिसं, कामोव आमिसन्ति कामामिसं, किलेसकामो. वत्थुकामो पन आमसीयतीति आमिसं. एवं सेसद्वयम्पि. तेसु लोकीयन्ति एत्थ सुखविसेसाति लोको, उपपत्तिविसेसो. वट्टं संसारो. कामस्सादवसेन पवत्तो लोभो कामामिसं. भवविसेसपत्थनावसेन पवत्तो लोकामिसं. विभवो नाम किमत्थियो, को वा तं अभिपत्थेय्याति वट्टानुगेधभूतो लोभो वट्टामिसन्ति च वदन्ति. तदारम्मणन्ति तस्सा तण्हाय आरम्मणं, रूपादि. लोकधम्मा लाभादयो. वुत्तावसेसा सब्बाव तण्हा संसारजनको रागो.

पठमनयवण्णना निट्ठिता.

दुतियनयवण्णना

४६८-९. सब्बे सत्ताति कामभवादीसु, सञ्ञीभवादीसु, एकवोकारभवादीसु च सब्बभवेसु सब्बे सत्ता. आहारतो ठिति एतेसन्ति आहारट्ठितिका, पच्चयट्ठितिका. येन पच्चयेन ते तिट्ठन्ति, सो एकोव धम्मो ञातपरिञ्ञासङ्खाताय ‘‘आहारट्ठितिका’’ति अभिञ्ञाय अभिञ्ञेय्यो. द्वे धातुयोति सङ्खतासङ्खतधातुयो. तिस्सो धातुयोति कामधातुरूपधातुअरूपधातुयो. पञ्च विमुत्तायतनानीति ‘‘इध, भिक्खवे, भिक्खुनो सत्था धम्मं देसेति अञ्ञतरो वा गरुट्ठानियो’’तिआदिना (दी. नि. ३.३२२, ३५५; अ. नि. ५.२६) आगतानि विमुच्चनकारणानि. अनुत्तरियानीति दस्सनानुत्तरियादीनि छ अनुत्तरियानि. निद्दसवत्थूनीति येहि कारणेहि निद्दसो होति, तानि निद्दसवत्थूनि नाम. देसनामत्तञ्चेतं. खीणासवो हि दसवस्सो हुत्वा परिनिब्बुतो पुन दसवस्सो न होति. न केवलञ्च दसवस्सो, नववस्सोपि…पे… एकमुहुत्तिकोपि न होतियेव पुन पटिसन्धिया अभावा, अट्ठुप्पत्तिवसेन पनेवं वुत्तं. तानि पन ‘‘इध, भिक्खु, सिक्खासमादाने तिब्बच्छन्दो होती’’तिआदिना (दी. नि. ३.३३१) सुत्ते आगतानियेव. ‘‘सम्मादिट्ठिस्स पुरिसपुग्गलस्स मिच्छादिट्ठि निज्जिण्णा होती’’तिआदीनि (दी. नि. ३.३६०; अ. नि. १०.१०६) दस निज्जरवत्थूनि. खन्धादयोति खन्धायतनधातादयो. विनन्धनन्ति ‘‘भवादिविनन्धनट्ठेन वानं वुच्चति तण्हा’’ति दस्सेति. गमनन्ति अस्सादनवसेन आरम्मणे पवत्तिमाह. तेन वुत्तं ‘‘पियरूपसातरूपेसू’’ति.

विपस्सनासहगतन्ति वेदितब्बं विञ्ञत्तिसमुट्ठापकत्ता. ‘‘मग्गं अप्पत्तं कायिकं वीरिय’’न्ति विसेसेत्वा वुत्तत्ता पन लोकुत्तरवीरियम्पि परियायेन कायिकं नाम अत्थीति दीपितं होति.

रूपावचरे पीतिसम्बोज्झङ्गोति न वुच्चतीति आह ‘‘रूपावचरे…पे… पटिक्खित्ता’’ति. यथा विपस्सनासहगता पीति परियायेन ‘‘पीतिसम्बोज्झङ्गो’’ति वुच्चति, एवं रूपावचरे पीति निब्बेधभागिया वत्तब्बा सिया. एवं लब्भमानापि अलब्भमानं उपादाय न वुत्ता. ‘‘अवितक्कअविचारा’’ति विसेसनं सन्तपणीताय पीतिया दस्सनत्थं. बोज्झङ्गभूताति परियायबोज्झङ्गभूता. अवितक्कअविचारो पीति…पे… न वुत्तो सवितक्कसविचारत्ता तस्स. न हि कामावचरा अवितक्कअविचारा पीति अत्थि.

इध वुत्तो परियायेनाति अत्थो. मग्गपटिवेधानुलोमनतो विपस्सनाय विय पादकज्झानेसुपि सतिआदयो ‘‘बोज्झङ्गा’’त्वेव वुच्चन्तीति आह ‘‘निब्बेधभागियत्ता न पटिक्खिपितब्बो’’ति. एवं कसिणज्झानादीसु बोज्झङ्गे उद्धरन्तानं अधिप्पायं वत्वा अनुद्धरन्तानं अधिप्पायं वत्तुं ‘‘अनुद्धरन्ता पना’’तिआदिमाह. ते हि आसन्नेकन्तकिच्चनिब्बत्तीहि विपस्सनाक्खणे बोज्झङ्गे उद्धरन्ति, न झानक्खणे तदभावतो. तेनाह ‘‘विपस्सनाकिच्चस्स विय…पे… न उद्धरन्ती’’ति. कसिणनिस्सन्दो अरूपानीति आह ‘‘तदायत्तानी’’ति.

दुतियनयवण्णना निट्ठिता.

ततियनयवण्णना

४७०-१. वोस्सज्जनं पहानं वोस्सग्गो, वोस्सज्जनं वा विस्सट्ठभावो निरासङ्कानुप्पवेसोति आह ‘‘वोस्सग्गसद्दो…पे… दुविधता वुत्ता’’ति. विपस्सनाक्खणे तदङ्गतन्निन्नप्पकारेन, मग्गक्खणे समुच्छेदतदारम्मणकरणप्पकारेन.

ततियनयवण्णना निट्ठिता.

सुत्तन्तभाजनीयवण्णना निट्ठिता.

२. अभिधम्मभाजनीयवण्णना

४७२. उपेक्खनमुपेक्खासम्बोज्झङ्गस्स सभावो, सो च समाधिवीरियसम्बोज्झङ्गो विय सम्पयुत्तानं ऊनाधिकभावब्यावटो अहुत्वा तेसं अनूनानधिकभावे मज्झत्ताकारप्पवत्तीति इममत्थं आह ‘‘उपेक्खनवसेना’’तिआदिना. तत्थ उपपत्तितो इक्खनन्ति पटिसङ्खानमाह.

अभिधम्मभाजनीयवण्णना निट्ठिता.

बोज्झङ्गविभङ्गवण्णना निट्ठिता.

११. मग्गङ्गविभङ्गो

२. अभिधम्मभाजनीयवण्णना

४९०. अभिधम्मेति धम्मसङ्गहे. सो हि निब्बत्तिताभिधम्मदेसना, न विभङ्गदेसना विय सुत्तन्तनयविमिस्सा. अरियोपपदतं न करोति विनापि तेनस्स अरियभावसिद्धितो. तेनाह अट्ठकथायं ‘‘यथा ही’’तिआदि.

४९३. ‘‘लोकियकालेना’’ति इदं पुब्बभागभावनानुभावेन किच्चातिरेकसिद्धीति दस्सनत्थं वुत्तं. एतेसन्ति सम्मादिट्ठिआदीनं. अप्पहाने, पहाने च आदीनवानिसंसविभावनादिना विसेसप्पच्चयत्ता सम्मादिट्ठिआदीनि मिच्छावाचादीनि पजहापेन्तीति वुत्तानि. मिच्छावाचादितो निवत्ति सम्मावाचादिकिरियाति वुत्तं ‘‘सम्मावाचादिकिरिया हि विरती’’ति. सम्मादिट्ठिआदयो विय न कारापकभावेन, तंसमङ्गीपुग्गलो विय न कत्तुभावेन. लोकुत्तरक्खणेपीति न केवलं लोकियक्खणेयेव, अथ खो लोकुत्तरक्खणेपि.

खन्धोपधिं विपच्चतीति पटिसन्धिदायिकं सन्धायाह. तत्थ विपच्चतीति पवत्तिविपाकदायिकं.

एकेकन्ति ‘‘तत्थ कतमा सम्मादिट्ठी’’तिआदिना एकेकं अङ्गं पुच्छित्वा. तस्स तस्सेवाति एकेकअङ्गस्सेव, न अङ्गसमुदायस्स. सह पन पुच्छित्वाति ‘‘तत्थ कतमो पञ्चङ्गिको मग्गो’’ति पुच्छित्वा. एकतो विस्सज्जनपटिनिद्देसत्ताति यदिपि ‘‘तत्थ कतमा सम्मादिट्ठि? या पञ्ञा’’तिआदिना (विभ. ४९५) विस्सज्जनं कतं, ‘‘तत्थ कतमो पञ्चङ्गिको मग्गो’’ति (विभ. ४९४) पन एकतो कताय पुच्छाय विस्सज्जनवसेन पटिनिद्देसभावतो न पाटियेक्कं पुच्छाविस्सज्जनं नाम होति. कस्मा पनेत्थ पञ्चङ्गिकवारे एव पाटियेक्कं पुच्छाविस्सज्जनं कतं, न अट्ठङ्गिकवारेति चोदनं सन्धायाह ‘‘तत्था’’तिआदि. एकेकमुखायाति सम्मादिट्ठिआदिमुखाय. तेन वुत्तं ‘‘अरियं वो, भिक्खवे, सम्मादिट्ठिं देसेस्सामि सउपनिसं सपरिक्खार’’न्तिआदि (सं. नि. ५.२८). पुब्बसुद्धिया सिज्झन्ति. तथा हि वुत्तं ‘‘पुब्बेव खो पनस्स कायकम्मं वचीकम्मं आजीवो सुपरिसुद्धो होती’’ति (म. नि. ३.४३१), तस्मा सम्मावाचादिमुखा भावना नत्थीति अधिप्पायो. तेनाह ‘‘न मग्गस्स उपचारेना’’ति.

अभिधम्मभाजनीयवण्णना निट्ठिता.

मग्गङ्गविभङ्गवण्णना निट्ठिता.

१२. झानविभङ्गो

१. सुत्तन्तभाजनीयं

मातिकावण्णना

५०८. पातिमोक्खसंवरादीति आदि-सद्देन इन्द्रियेसु गुत्तद्वारता, भोजने मत्तञ्ञुता, सतिसम्पजञ्ञं, जागरियानुयोगोति एवमादिके सङ्गण्हाति. असुभानुस्सतियोति असुभझानानि, अनुस्सतिझानानि च. सति समणभावकरपुब्बभागकरणीयसम्पत्तियं समणभावोपि सिद्धोयेव होतीति आह ‘‘सुञ्ञा…पे… दस्सेती’’ति. कारणे हि सिद्धे फलम्पि सिद्धमेव होतीति. सिक्खापदानं सरूपं, सिक्खितब्बाकारं, सङ्खेपतो विभागञ्च दस्सेतुं ‘‘सिक्खापदेसू’’तिआदि वुत्तं. तत्थ नामकायादिवसेनाति नामकायपदकायब्यञ्जनकायवसेन वुत्तेसु. इमिना सिक्खापदानं सिक्खाय अधिगमूपायभूतपञ्ञत्तिसभावतं दस्सेति. तेसु सिक्खितब्बाकारो सत्थुआणानतिक्कमोयेवाति आह ‘‘वच…पे… तब्बेसू’’ति. सिक्खाकोट्ठासेसूति वुत्तप्पभेदेसु अधिसीलसिक्खाभागेसु. तेसु समादानमेव सिक्खितब्बाकारोति वुत्तं ‘‘परिपूरणवसेन सिक्खितब्बेसू’’ति. सिक्खापदेकदेसभूताति सिक्खापदसमुदायस्स अवयवभूता. भिक्खुसिक्खा हि इधाधिप्पेता ‘‘इध भिक्खू’’ति वुत्तत्ता. तथा हि वक्खति ‘‘सेससिक्खा पन अत्थुद्धारवसेन सिक्खासद्दस्स अत्थदस्सनत्थं वुत्ता’’ति (विभ. अट्ठ. ५१६).

मातिकावण्णना निट्ठिता.

निद्देसवण्णना

५०९. दिट्ठत्ताति सयम्भूञाणेन सच्छिकतत्ता. खन्तिआदीसुपि एसेव नयो. सयम्भूञाणेन सच्छिकरणवसेनेव हि भगवतो खमनरुच्चनादयो, न अञ्ञेसं विय अनुस्सवाकारपरिवितक्कादिमुखेन. अविपरीतट्ठो एकन्तनिय्यानट्ठेन वेदितब्बो. सिक्खियमानोति सिक्खाय पटिपज्जियमानो. सिक्खितब्बानि सिक्खापदानीति सिक्खापदपाळिं वदति. खन्धत्तयन्ति सीलादिक्खन्धत्तयं. ‘‘सब्बपापस्स…पे… बुद्धान सासन’’न्ति (ध. प. १८३; दी. नि. १.९०; नेत्ति. ३०) वचनतो आह ‘‘अनुसासनदानभूतं सिक्खत्तय’’न्ति.

सम्मादिट्ठिया पच्चयत्ताति मग्गसम्मादिट्ठिया एकन्तहेतुभावतो. एत्थ च सम्मादिट्ठीति कम्मस्सकतासम्मादिट्ठि, कम्मपथसम्मादिट्ठि च. फलकारणोपचारेहीति फलूपचारेन सम्मादिट्ठिपच्चयत्ता, कारणूपचारेन सम्मादिट्ठिपुब्बङ्गमत्ता. कुसलधम्मेहि अत्तनो एकदेसभूतेहीति सम्मादिट्ठिधम्मे सन्धायाह. कुसलपञ्ञाविञ्ञाणानं वा पजाननविजाननवसेन दस्सनं दिट्ठीति. तेन अवयवधम्मेन समुदायस्स उपचरिततं दस्सेति. विनयनकिरियत्ताति देसनाभूतं सिक्खत्तयमाह. धम्मेनाति धम्मतो अनपेतेन. अविसमसभावेनाति अविसमेन सभावेन, समेनाति अत्थो.

५१०. अनञ्ञत्थेनाति गरहादिअञ्ञत्थरहितेन सकत्थेन. भिन्नपटधरेति भिक्खुसारुप्पवसेन पञ्चखण्डादिना छेदेन छिन्नचीवरधरे.

भेदनपरियायवसेन वुत्तं, तस्मा किलेसानं पहाना किलेसानं भेदा भिक्खूति वुत्तं होति.

गुणवसेनाति सेक्खधम्मादिगुणानं वसेन. तेन भावत्थतो भिक्खुसद्दो दस्सितो होति.

इदं द्वयन्ति ‘‘एत्थ चा’’तिआदिना परतो सङ्गहदस्सनवसेन वुत्तं ‘‘सेक्खो’’तिआदिकं वचनद्वयं. इमिनाति ‘‘सेक्खो भिक्खु भिन्नत्ता पापकान’’न्ति पदानं अत्थदस्सनेन. न समेति सेक्खअसेक्खपुथुज्जनासेक्खदीपनतो. तदिदन्ति पठमद्वयं. निप्परियायदस्सनं अरियानं, असेक्खानंयेव च सेक्खभिन्नकिलेसभावदीपनतो. वुत्तोति पटिञ्ञावचनं, सच्चं वुत्तोति अत्थो. न पन इधाधिप्पेतो अत्थुद्धारवसेन दस्सितत्ता.

भगवतो वचनन्ति उपसम्पदाकम्मवाचमाह. तदनुरूपन्ति तदनुच्छविकं, यथावुत्तन्ति अत्थो. परिसावत्थुसीमासम्पत्तियो ‘‘समग्गेन सङ्घेन अकुप्पेना’’ति (विभ. ५१०) इमिना पकासिताति ‘‘ठानारह’’न्ति पदस्स ‘‘अनून…पे… अवुत्त’’न्ति एत्तकमेव अत्थमाह.

५११. अवीतिक्कमनविरतिभावतोति अवीतिक्कमसमादानभूता विरतीति कत्वा वारित्तसीलं पत्वा विरति एव पधानन्ति चेतनासीलस्सपि परियायता वुत्ता. ‘‘नगरवड्ढकी वत्थुविज्जाचरियो’’ति इदं इधाधिप्पेतनगरवड्ढकीदस्सनं. वत्थुविज्जा, पासादविज्जाति दुविधा हि वड्ढकीविज्जा. लेहितब्बन्ति सायितब्बं. चुबितब्बन्ति पातब्बं.

इन्द्रियसंवराहारत्ताति इन्द्रियसंवरहेतुकत्ता. पातिमोक्खसीलं सिक्खापदसीलं न पकतिसीलादिकेन गय्हतीति आह ‘‘पातिमोक्खतो अञ्ञं सीलं कायिकअवीतिक्कमादिग्गहणेन गहित’’न्ति. तं पन पातिमोक्खसीलेन न सङ्गय्हतीति न सक्का वत्तुं, कायिकवाचसिकसंवरस्स तब्बिनिमुत्तस्स अभावतोति दस्सेन्तो ‘‘इमिना अधिप्पायेन वुत्त’’न्ति आह.

तत्थ पातिमोक्खसद्दस्स एवं अत्थो वेदितब्बो – किलेसानं बलवभावतो, पापकिरियाय सुकरभावतो, पुञ्ञकिरियाय च दुक्करभावतो बहुक्खत्तुं अपायेसु पतनसीलोति पाती, पुथुज्जनो, अनिच्चताय वा भवादीसु कम्मवेगक्खित्तो घटियन्तं विय अनवट्ठानेन परिब्भमनतो गमनसीलोति पाती, मरणवसेन वा तम्हि तम्हि सत्तनिकाये अत्तभावस्स पातनसीलोति पाती, सत्तसन्तानो, चित्तमेव वा. तं पातिनं संसारदुक्खतो मोक्खेतीति पातिमोक्खं. चित्तस्स हि विमोक्खेन सत्तोपि ‘‘विमुत्तो’’ति वुच्चति. वुत्तञ्हि ‘‘चित्तवोदाना विसुज्झन्ती’’ति (सं. नि. ३.१००), ‘‘अनुपादाय आसवेहि चित्तं विमुत्त’’न्ति (महाव. २८) च. अथ वा अविज्जादिना हेतुना संसारे पतति गच्छति पवत्ततीति पाती. ‘‘अविज्जानीवरणानं सत्तानं तण्हासंयोजनानं सन्धावतं संसरत’’न्ति (सं. नि. २.१२४; ३.९९; ५.५२०; कथा. ७५) हि वुत्तं. तस्स पातिनो सत्तस्स तण्हादिसंकिलेसत्तयतो मोक्खो एतेनाति पातिमोक्खं. ‘‘कण्ठेकाळो’’तिआदीनं विय तस्स समाससिद्धि वेदितब्बा.

अथ वा पातेति विनिपातेति दुक्खेति पाति, चित्तं. वुत्तञ्हि ‘‘चित्तेन नीयति लोको, चित्तेन परिकस्सती’’ति (सं. नि. १.६२). तस्स पातिनो मोक्खो एतेनाति पातिमोक्खं. पतति वा एतेन अपायदुक्खे वा संसारदुक्खे वाति पाती, तण्हादिसंकिलेसो. वुत्तञ्हि ‘‘तण्हा जनेति पुरिसं (सं. नि. १.५५-५७), तण्हादुतियो पुरिसो’’ति (इतिवु. १५; महानि. १९१; चूळनि. पारायनानुगीतिगाथा निद्देस १०७) च आदि. ततो मोक्खोति पातिमोक्खं.

अथ वा पतति एत्थाति पातीनि, छ अज्झत्तिकबाहिरानि आयतनानि. वुत्तञ्हि ‘‘छसु लोको समुप्पन्नो, छसु कुब्बति सन्थव’’न्ति (सं. नि. १.७०; सु. नि. १७१). ततो छअज्झत्तिकबाहिरायतनसङ्खाततो पातितो मोक्खोति पातिमोक्खं.

अथ वा पातो विनिपातो अस्स अत्थीति पाती, संसारो, ततो मोक्खोति पातिमोक्खं.

अथ वा सब्बलोकाधिपतिभावतो धम्मिस्सरो भगवा ‘‘पती’’ति वुच्चति, मुच्चति एतेनाति मोक्खो, पतिनो मोक्खो तेन पञ्ञत्तत्ताति पतिमोक्खो, पतिमोक्खो एव पातिमोक्खं. सब्बगुणानं वा मूलभावतो उत्तमट्ठेन पति च सो यथावुत्तेनत्थेन मोक्खो चाति पतिमोक्खो, पतिमोक्खो एव पातिमोक्खं. तथा हि वुत्तं ‘‘पातिमोक्खन्ति मुखमेतं पमुखमेत’’न्ति (महाव. १३५) वित्थारो.

अथ वा प-इति पकारे, अतीति अच्चन्तत्थे निपातो, तस्मा पकारेहि अच्चन्तं मोक्खेतीति पातिमोक्खं. इदञ्हि सीलं सयं तदङ्गवसेन, समाधिसहितं पञ्ञासहितञ्च विक्खम्भनवसेन समुच्छेदवसेन च अच्चन्तं मोक्खेति मोचेतीति पातिमोक्खं. पति पति मोक्खोति वा पतिमोक्खो, तम्हा तम्हा वीतिक्कमदोसतो पच्चेकं मोक्खोति अत्थो, पतिमोक्खोयेव पातिमोक्खं. मोक्खो वा निब्बानं, तस्स मोक्खस्स पटिबिम्बभूतोति पतिमोक्खं. सीलसंवरो हि निब्बेधभागियो सूरियस्स अरुणुग्गमनं विय निब्बानस्स उदयभूतो तप्पटिभागो विय होति यथारहं किलेसनिब्बापनतोति पतिमोक्खं, पतिमोक्खंयेव पातिमोक्खं.

अथ वा मोक्खं पति वत्तति, मोक्खाभिमुखन्ति वा पतिमोक्खं, पतिमोक्खंयेव पातिमोक्खन्ति. इदम्पि पातिमोक्खसद्दस्स मुखमत्तदस्सनमेव. सब्बाकआरेन पन जिनपातिमोक्खो भगवाव अनवज्जपतिमोक्खं पातिमोक्खं संवण्णेय्य.

५१३. गरुभण्डविस्सज्जनकरणभूतं एतस्स अत्थीति गरुभण्डविस्सज्जनं. गरुभण्डन्तरभूतं थावरादि. ऊनकं न वट्टतीति फातिकम्मं वुत्तं. अतिरेकग्घनकं, तदग्घनकमेव वा वट्टतीति. यथावुत्तन्ति पोक्खरणितो पंसुउद्धरणादिथावरकम्मं.

धारेति, पोसेति वा परेसं दारके.

गिहीनं करियमानं वुत्तं, न सङ्घस्स, गणस्स वाति अत्थो. पिण्डपटिपिण्डन्ति उत्तरपदलोपं, पुरिमपदे उत्तरपदलोपञ्च कत्वा निद्देसोति आह ‘‘पिण्डत्थ’’न्तिआदि. अयोनिसो विचारणं अयाथावपटिपत्ति.

५१४. गच्छन्ति यथासकं विसये पवत्तन्तीति गावो, चक्खादीनि इन्द्रियानि.

विधुननं पप्फोटनं, पवाहनन्ति अत्थो.

५१५. यथा करणत्थो करणीयसद्दो, एवं विकिरणत्थोपि होतीति आह ‘‘विक्खिपितब्बानी’’ति, विद्धंसितब्बानीति अत्थो. संयमनीयानि वा संयमकरणीयानि, ‘‘न पुन एवं करोमी’’ति अत्तनो दहनं मनसा अधिट्ठानं संयमनं, संयमनकरणीयानि संवरकरणीयानीति चित्तमत्तायत्ता एव संयमसंवरा आचरियेन अधिप्पेताति आह ‘‘अनापत्तिगमनीयानी’’ति. अन्तेवासिकत्थेरो पन देसनापि चित्तुप्पादमनसिकारेहि विना न होतीति देसनाविसुद्धिं निस्सरणं वदति.

५१६. ‘‘अलङ्कतो चेपि…पे… स भिक्खू’’तिआदीसु (ध. प. १४२) विय इधापि गुणतो भिक्खु अधिप्पेतो. तथा च वुत्तं ‘‘इध भिक्खूति पटिपत्तिया भिक्खुभावदस्सनतो एवमाहा’’ति (विभ. अट्ठ. ३५५). यत्तकं एकेन पुग्गलेन असेसेत्वा समादातुं सक्का, तं सन्धायाह ‘‘येन समादानेन सब्बापि सिक्खा समादिन्ना होन्ती’’ति यथा उपसम्पदापारिपूरिया असेसं उपसम्पन्नसिक्खासमादानं. न्ति समादानं. अनेकेसूति विसुं विसुं समादानेसु. यथा समादिन्नाय सिक्खाय सब्बेन सब्बं अवीतिक्कमनं सिक्खितब्बाकारो, एवं सति वीतिक्कमे देसनागामिनिया देसना, वुट्ठानगामिनिया वुट्ठानं तदुपायभूतं पारिवासिकवत्तचरणादीति वुत्तं ‘‘अवीति…पे… आकारेना’’ति. यं सिक्खापदं पमादेन वीतिक्कन्तं, तं सिक्खियमानं न होतीति सेसितं नाम होतीति आह ‘‘वीतिक्कमनवसेन सेसस्सा’’ति.

५१९. चित्तपरिसोधनभावनाति चित्तस्स परिसोधनभूता आवरणीयधम्मविक्खम्भिका समाधिविपस्सनाभावना चित्तपरिसोधनभावना. सुप्पपरिग्गाहकन्ति निद्दापरिग्गाहकं. इदन्ति इदं अब्बोकिण्णभवङ्गोत्तरणसङ्खातं किरियमयचित्तानं अप्पवत्तनं सुप्पं नाम. इतो भवङ्गोत्तरणतो. पुब्बे इतो किरियमयचित्तप्पवत्तितो परञ्च नत्थि. अयं कायकिलमथो, थिनमिद्धञ्च एतस्स सुत्तस्स पच्चयो.

५२२. सतिपट्ठानादयोति सतिपट्ठानसम्मप्पधानइद्धिपादा, एकच्चे च मग्गधम्मा सह न पवत्तन्ति, तस्मा पाळियं न वुत्ताति अधिप्पायो. एते ताव एकस्मिं आरम्मणे सह न पवत्तन्तीति न गण्हेय्युं, इन्द्रियबलानि कस्मा न गहितानीति आह ‘‘पवत्त…पे… होन्ती’’ति. एवम्पि सद्धिन्द्रियबलानि बोज्झङ्गेहि न सङ्गय्हन्तीति कथं तेसं तदन्तोगधताति चोदनं सन्धायाह ‘‘पीति…पे… वुत्तत्ता’’ति.

५२३. समन्ततोति सब्बभागेसु सब्बेसु अभिक्कमादीसु, सब्बभागतो वा तेसु एव अभिक्कमादीसु अत्थानत्थादिसब्बभागतो सब्बाकारतो. सम्माति अविपरीतं योनिसो. समन्ति अविसमं, इट्ठादिआरम्मणे रागादिविसमरहितं कत्वाति अत्थो.

भिक्खा चरीयति एत्थाति भिक्खाचारो, भिक्खाय चरणट्ठानं, सो एव गोचरो, भिक्खाय चरणमेव वा सम्पजञ्ञस्स विसयभावतो गोचरो, तस्मिं भिक्खाचारगोचरे. सो पन अभिक्कमादिभेदभिन्नन्ति विसेसनवसेन वुत्तं ‘‘अभिक्कमादीसु पना’’ति. कम्मट्ठानसङ्खातेति योगकम्मस्स भावनाय पवत्तिट्ठानसङ्खाते आरम्मणे, भावनाकम्मेयेव वा, योगिनो सुखविसेसहेतुताय वा कम्मट्ठानसङ्खाते सम्पजञ्ञस्स विसयभावेन गोचरे. अभिक्कमादीसूति अभिक्कमपटिक्कमादीसु चेव चीवरपारुपनादीसु च. असम्मुय्हनं चित्तकिरियावायोधातुविप्फारवसेनेव तेसं पवत्ति, न अञ्ञथाति याथावतो जाननं.

कम्मट्ठानं पधानं कत्वाति चीवरपारुपनादिसरीरपरिहरणकिच्चकालेपि कम्मट्ठानमनसिकारमेव पधानं कत्वा.

तस्माति यस्मा उस्सुक्कजातो हुत्वा अतिविय मं याचसि, यस्मा च जीवितन्तरायानं दुज्जानतं वदसि, इन्द्रियानि च ते परिपाकं गतानि, तस्मा. तिहाति निपातमत्तं. ते तया. एवन्ति इदानि वत्तब्बाकारं वदति. सिक्खितब्बन्ति अधिसीलसिक्खादीनं तिस्सन्नम्पि सिक्खानं वसेन सिक्खनं कातब्बं. यथा पन सिक्खितब्बं, तं दस्सेन्तो ‘‘दिट्ठे दिट्ठमत्तं भविस्सती’’तिआदिमाह.

तत्थ दिट्ठे दिट्ठमत्तन्ति रूपायतने चक्खुविञ्ञाणेन दिट्ठमत्तं. यथा हि चक्खुविञ्ञाणं रूपे रूपमत्तमेव पस्सति, न निच्चादिसभावं, एवं सेसतंद्वारिकविञ्ञाणेहिपि मे एत्थ दिट्ठमत्तमेव भविस्सतीति सिक्खितब्बन्ति अत्थो. अथ वा दिट्ठे दिट्ठं नाम चक्खुविञ्ञाणं, रूपे रूपविजाननन्ति अत्थो. मत्ताति पमाणं. दिट्ठं मत्ता एतस्साति दिट्ठमत्तं, चक्खुविञ्ञाणमत्तमेव मे चित्तं भविस्सतीति अत्थो. इदं वुत्तं होति – यथा आपाथगते रूपे चक्खुविञ्ञाणं न रज्जति न दुस्सति न मुय्हति, एवं रागादिविरहेन चक्खुविञ्ञाणमत्तमेव मे जवनं भविस्सति, चक्खुविञ्ञाणप्पमाणेनेव नं ठपेस्सामीति. अथ वा दिट्ठं नाम चक्खुविञ्ञाणेन दिट्ठरूपं. दिट्ठे दिट्ठं नाम तत्थेव उप्पन्नं सम्पटिच्छनसन्तीरणवोट्ठब्बनसङ्खातं चित्तत्तयं. यथा तं न रज्जति न दुस्सति न मुय्हति, एवं आपाथगते रूपे तेनेव सम्पटिच्छनादिप्पमाणेन जवनं उप्पादेस्सामि, नास्स तं पमाणं अतिक्कमित्वा रज्जनादिवसेन उप्पज्जितुं दस्सामीति एवमेत्थ अत्थो दट्ठब्बो. एस नयो सुतमुतेसु. मुतन्ति च तदारम्मणविञ्ञाणेहि सद्धिं गन्धरसफोट्ठब्बायतनं वेदितब्बं. विञ्ञाते विञ्ञातमत्तन्ति एत्थ पन विञ्ञातं नाम मनोद्वारावज्जनेन विञ्ञातारम्मणं, तस्मिं विञ्ञाते. विञ्ञातमत्तन्ति आवज्जनप्पमाणं. यथा आवज्जनं न रज्जति न दुस्सति न मुय्हति, एवं रज्जनादिवसेन उप्पज्जितुं अदत्वा आवज्जनप्पमाणेनेव चित्तं ठपेस्सामीति अयमेत्थ अत्थो. एवञ्हि ते बाहिय सिक्खितब्बन्ति एवं इमाय पटिपदाय तया बाहिय तिस्सन्नं सिक्खानं अनुपवत्तनवसेन सिक्खितब्बं. इति भगवा बाहियस्स संखित्तरुचिताय छहि विञ्ञाणकायेहि सद्धिं छळारम्मणभेदभिन्नं विपस्सनाविसयं दिट्ठादीहि चतूहि कोट्ठासेहि विभजित्वा तत्थस्स ञाततीरणपरिञ्ञं दस्सेति.

कथं? एत्थ हि रूपायतनं पस्सितब्बट्ठेन दिट्ठं नाम, चक्खुविञ्ञाणं पन सद्धिं तंद्वारिकविञ्ञाणेहि दस्सनट्ठेन, तदुभयम्पि यथापच्चयं पवत्तमानं धम्ममत्तमेव, न एत्थ कोचि कत्ता वा कारेता वा. यतो तं हुत्वा अभावट्ठेन अनिच्चं, उदयब्बयपटिपीळनट्ठेन दुक्खं, अवसवत्तनट्ठेन अनत्ताति कुतो तत्थ पण्डितस्स रज्जनादीनं ओकासोति अयञ्हेत्थ अधिप्पायो. एस नयो सुतादीसुपि.

इदानि ञाततीरणपरिञ्ञासु पतिट्ठितस्स उपरि सह फलेन पहानपरिञ्ञं दस्सेतुं ‘‘यतो खो ते बाहिया’’तिआदि आरद्धं. तत्थ यतोति यदा, यस्मा वा. तेति तव. ततोति तदा, तस्मा वा. तेनाति तेन दिट्ठादिना, दिट्ठादिपटिबद्धेन वा रागादिना. इदं वुत्तं होति – बाहिय, तव यस्मिं काले, येन वा कारणेन दिट्ठादीसु मया वुत्तविधिं पटिपज्जन्तस्स अविपरीतसभावावबोधेन दिट्ठादिमत्तं भविस्सति, तस्मिं काले, तेन वा कारणेन त्वं तेन दिट्ठादिपटिबद्धेन रागादिना सह न भविस्ससि, रत्तो वा दुट्ठो वा मूळ्हो वा न भविस्ससि पहीनरागादिकत्ता, तेन वा दिट्ठादिना सह पटिबद्धो न भविस्ससीति. ततो त्वं, बाहिय, न तत्थाति यदा, यस्मा वा त्वं तेन रागेन वा रत्तो, दोसेन वा दुट्ठो, मोहेन वा मूळ्हो न भविस्ससि, तदा, तस्मा वा त्वं तत्थ दिट्ठादिके न भविस्ससि, तस्मिं दिट्ठे वा सुतमुतविञ्ञाते वा ‘‘एतं मम, एसोहमस्मि, एसो मे अत्ता’’ति (महाव. २१) तण्हामानदिट्ठीहि अल्लीनो पतिट्ठितो न भविस्ससि. एत्तावता पहानपरिञ्ञं मत्थकं पापेत्वा खीणासवभूमि दस्सिता. ततो त्वं, बाहिय, नेविध, न हुरं, न उभयमन्तरेनाति यदा त्वं, बाहिय, तेन रागादिना तत्थ दिट्ठादीसु पटिबद्धो न भविस्ससि, तदा त्वं नेव इध लोके, न परलोके, न उभयत्थ होसि. एसेवन्तो दुक्खस्साति किलेसदुक्खस्स, वट्टदुक्खस्स च अयमेव अन्तो अयं परिच्छेदो परिवटुमभावोति अयमेव हि एत्थ अत्थो. ये पन ‘‘उभयमन्तरेना’’ति पदं गहेत्वा अन्तराभवं नाम इच्छन्ति, तेसं तं मिच्छा. तत्थ यं वत्तब्बं, तं परतो अन्तराभवकथायं (कथा. ५०५ आदयो ) आवि भविस्सति.

एतेसन्ति अतिहरणवीतिहरणानं.

‘‘तत्थ ही’’तिआदिना पञ्चविञ्ञाणवीथियं पुरेतरं पवत्तअयोनिसोमनसिकारवसेन आवज्जनादीनं अयोनिसो आवज्जनादिना इट्ठादिआरम्मणे लोभादिप्पवत्तिमत्तं होति, न पन इत्थिपुरिसादिविकप्पगाहो, मनोद्वारेयेव पन सो होतीति दस्सेति. तस्साति ‘‘इत्थी, पुरिसो’’ति रज्जनादिकस्स. भवङ्गादीति भवङ्गआवज्जनदस्सनानि, सम्पटिच्छनसन्तीरणवोट्ठब्बनपञ्चद्वारिकजवनञ्च. अपुब्बतित्तरतावसेनाति अपुब्बताइत्तरभावानं वसेन.

अतिहरतीति मुखद्वारं अतिक्कमित्वा हरति. तंतंविजानननिप्फादकोति तस्स तस्स परियेसनादिविसयस्स, विजाननस्स च निप्फादको. येन हि पयोगेन परियेसनादि निप्फज्जति, सो तब्बिसयं विजाननम्पि निप्फादेति नाम होति. सम्मापटिपत्तिन्ति धम्मेसु अविपरीतपटिपत्तिं यथाभूतावबोधं.

गमनेपीति गमनपयोगेपि. अतिहरणं यथाठितस्सेव कायस्स इच्छितदेसाभिमुखकरणं. गमनं देसन्तरुप्पत्ति. वक्खमानोति ‘‘अभिक्कन्ते पटिक्कन्तेति…पे… अद्धागमनवसेन कथितो. गते ठिते निसिन्नेति एत्थ विहारे चुण्णिकपादुद्धारइरियापथवसेन कथितो’’ति (विभ. अट्ठ. ५२३) वक्खमानो विसेसो.

पवत्तेति चङ्कमादीसु पवत्ते रूपारूपधम्मे. परिग्गण्हन्तस्स अनिच्चादितो.

कायिककिरियादिनिब्बत्तकजवनं फलूपचारेन ‘‘कायादिकिरियामय’’न्ति वुत्तं. किरियासमुट्ठितत्ताति पन कारणूपचारेन.

५२६. कम्मट्ठानउपासनस्साति कम्मट्ठानभावनाय. योगपथन्ति भावनायोग्गकिरियाय पवत्तनमग्गं.

५३७. कायादीसूति कायवेदनाचित्तधम्मेसु. सुट्ठु पवत्तियाति असुभानुपस्सनादिवसेन पवत्तिया. निय्यानसभावो सम्मासतिता एव. उपट्ठानन्ति सतिं किच्चतो दस्सेति. एत्थ च यथावुत्तो परिग्गहो जातो एतिस्साति परिग्गहिता, तं परिग्गहितं निय्यानभूतं सतिं कत्वाति अत्थो वेदितब्बो.

५४२-३. पकुप्पनं इध विकारापत्तिभावो.

५५०. तप्पटिपक्खसञ्ञाति थिनमिद्धपटिपक्खसञ्ञा. सा अत्थतो तदङ्गादिवसेन थिनमिद्धविनोदनाकारप्पवत्ता कुसलवितक्कसम्पयुत्तसञ्ञा, तथाभूतो वा चित्तुप्पादो सञ्ञासीसेन वुत्तोति वेदितब्बो.

५५३. सारम्भन्ति आरम्भवन्तं, सहारम्भन्ति अत्थो. निरावरणाभोगा थिनमिद्धन्धकारविगमेन निरावरणसमन्नाहारसञ्ञा. विवटा अप्पटिच्छादना.

५६४. तत्थ तत्थाति ‘‘इमिना पातिमोक्खसंवरेन उपेतो होती’’तिआदीसु (विभ. ५११).

५८८. यथा केनचि निक्कुज्जितं ‘‘इदं नामेत’’न्ति पकतिञाणेन न ञायति, एवं सब्बप्पकारेन अविदितं निक्कुज्जितं विय होतीति आह ‘‘सब्बथा अञ्ञातता निक्कुज्जितभावो’’ति. निरवसेसपरिच्छिन्दनाभावोति दुविञ्ञेय्यताय निरवसेसतो परिच्छिन्दितब्बताभावो, परिच्छिन्दिकाभावो वा. एकदेसेनेव हि गम्भीरं ञायति.

आचिक्खन्तीतिआदितो परिब्यत्तं कथेन्ति. देसेन्तीति उपदिसनवसेन वदन्ति, पबोधेन्ति वा. पञ्ञापेन्तीति पजानापेन्ति, संपकासेन्तीति अत्थो. पट्ठपेन्तीति पकारेहि असङ्करतो ठपेन्ति. विवरन्तीति विवटं करोन्ति. विभजन्तीति विभत्तं करोन्ति. उत्तानीकरोन्तीति अनुत्तानं गम्भीरं उत्तानं पाकटं करोन्ति. एत्थ च ‘‘पञ्ञापेन्ती’’तिआदीहि छहि पदेहि अत्थपदानि दस्सितानि. ‘‘आचिक्खन्ति देसेन्ती’’ति पन द्वीहि पदेहि ब्यञ्जनपदानीति एवं अत्थब्यञ्जनपदसम्पन्नाय उळाराय पसंसाय पसंसनं दस्सेति. यं पनेतेसु अत्थब्यञ्जनपदेसु वत्तब्बं, तं नेत्तिअट्ठकथायं (नेत्ति. अट्ठ. २३ आदयो) वित्थारतो वुत्तमेव, तस्मा तत्थ वुत्तनयेनेव वेदितब्बं.

६०२. एत्थेव योजेतब्बं तस्स हेट्ठाभूमिसमतिक्कमनमुखेन भूमिविसेसाधिगमुपायदीपनतो. सब्बत्थापीति ‘‘रूपसञ्ञानं समतिक्कमा, आकासानञ्चायतनं समतिक्कम्मा’’ति सब्बेसुपि समतिक्कमवचनेसु.

६१०. तंयेव आकासं फुटं विञ्ञाणन्ति तंयेव कसिणुग्घाटिमाकासं ‘‘अनन्त’’न्ति मनसिकारेन फुटं फरित्वा ठितं पठमारुप्पविञ्ञाणं ‘‘अनन्तं विञ्ञाण’’न्ति मनसि करोतीति अत्थो. दुतियविकप्पे पन सामञ्ञजोतना विसेसे तिट्ठतीति ‘‘फुट’’न्ति इमिना विञ्ञाणमेव वुत्तन्ति फुटं विञ्ञाणन्ति पठमारुप्पविञ्ञाणमाह. तञ्हि आकासस्स सफरणकविञ्ञाणं. विञ्ञाणेनाति च करणत्थे करणवचनं, तञ्च दुतियारुप्पविञ्ञाणं वदतीति आह ‘‘विञ्ञाणञ्चायतनविञ्ञाणेन मनसि करोती’’ति. तेनाति पठमारुप्पविञ्ञाणेन. गहिताकारन्ति अनन्तफरणवसेन गहिताकारं. मनसि करोतीति दुतियारुप्पपरिकम्ममनसिकारेन मनसि करोति. एवन्ति यथावुत्ताकारं कसिणुग्घाटिमाकासे पठमारुप्पविञ्ञाणेन अनन्तफरणवसेन यो गहिताकारो, तं मनसि करोन्तंयेव. तं विञ्ञाणन्ति तं दुतियारुप्पविञ्ञाणं. अनन्तं फरतीति ‘‘अनन्त’’न्ति फरति, तस्मा दुतियोयेवत्थो युत्तोति. ‘‘यञ्ही’’तिआदिना यथावुत्तमत्थं पाकटं करोति. तंफरणाकारसहितन्ति तस्मिं आकासे फरणाकारसहितं. विञ्ञाणन्ति पठमारुप्पविञ्ञाणं.

६१५. पुब्बेति दुतियारुप्पपरिकम्मकाले. यं ‘‘अनन्तं विञ्ञाण’’न्ति मनसि कतं, तंयेव पठमारुप्पविञ्ञाणमेव. तंयेव हि अभावेति. आरम्मणातिक्कमवसेन हि एता समापत्तियो लद्धब्बाति.

निद्देसवण्णना निट्ठिता.

सुत्तन्तभाजनीयवण्णना निट्ठिता.

२. अभिधम्मभाजनीयवण्णना

६२३. चतुक्कनये दुतियज्झानमेव येसं विचारो ओळारिकतो न उपट्ठाति, येसञ्च उपट्ठाति, तेसं वसेन द्विधा भिन्दित्वा देसितन्ति चतुक्कनयतो पञ्चकनयो नीहतोति आह ‘‘उद्धटानंयेव चतुन्नं…पे… दस्सनतो चा’’ति.

अभिधम्मभाजनीयवण्णना निट्ठिता.

३. पञ्हपुच्छकवण्णना

६४०. तीसूति पठमादीसु तीसु. चतुक्कनयेन हि तं वुत्तं. एवंकोट्ठासिकाति अप्पमाणाति वुत्ता. तेनाह ‘‘लोकुत्तरभूता एवाति अधिप्पायो’’ति. परिच्छिन्नाकास…पे… चतुत्थानं वट्टविपस्सनापादकत्ता ‘‘सब्बत्थपादकचतुत्थे सङ्गहितानी’’ति वुत्तं.

अयं कथाति परित्तारम्मणादिकथा. हेट्ठिमो अरियो उपरिमस्स अरियस्स लोकुत्तरचित्तानि पटिविज्झितुं न सक्कोतीति वुत्तं ‘‘न च…पे… सक्कोती’’ति.

‘‘किरियतो द्वादसन्न’’न्ति च पाठो अत्थि. सह वदति लोकुत्तरफलचतुत्थतासामञ्ञेनाति अधिप्पायो. इध सब्बसद्दस्स पदेससब्बवाचिभावतो एकदेसस्स असम्भवेपि सब्बत्थपादकता एव वेदितब्बाति दस्सेतुं ‘‘सब्बत्थ…पे… दट्ठब्ब’’न्ति आह. परिच्छिन्नाकासकसिणचतुत्थादीनीति आदि-सद्देन आनापानचतुत्थादयो सङ्गहिता. नवत्तब्बतायाति नवत्तब्बारम्मणताय.

निब्बानञ्चाति वत्तब्बं तदारम्मणस्सापि बहिद्धारम्मणभावतो.

‘‘ससन्तानगतम्पी’’ति इदं रूप-सद्देन, कम्म-सद्देन च सम्बन्धितब्बं ‘‘ससन्तानगतम्पि अपाकटं रूपं दिब्बचक्खु विय ससन्तानगतम्पि अपाकटं कम्मं विभावेती’’ति. पाकटे पन ससन्तानगते रूपे, कम्मे च अभिञ्ञाञाणेन पयोजनं नत्थीति ‘‘अपाकट’’न्ति विसेसेत्वा वुत्तं.

पञ्हपुच्छकवण्णना निट्ठिता.

झानविभङ्गवण्णना निट्ठिता.

१३. अप्पमञ्ञाविभङ्गो

१. सुत्तन्तभाजनीयवण्णना

६४२. दिसादेसोधिनाति ‘‘एकं दिस’’न्तिआदिदिसोधिना, विहारगामनिगमनगरजनपदरज्जादिदेसोधिना च. सत्तोधिनाति ‘‘सब्बा इत्थियो, सब्बे पुरिसा, अरिया, अनरिया’’तिआदिवसप्पवत्तेन सत्तोधिना. एतस्साति एतस्स पदस्स, पदत्थस्स वा. अनुवत्तकन्ति अधिकारवसेन पवत्तकं. तं द्वयन्ति तथा-सद्दो, इति-सद्दोति उभयं. ‘‘तथा दुतिय’’न्ति हि वुत्ते ‘‘तथा-सद्दो यथा मेत्तासहगतेन चेतसा पुरत्थिमादीसु एकं दिसं फरित्वा विहरति, तथा दुतियम्पि दिसं मेत्तासहगतेन चेतसा फरित्वा विहरती’’ति इममत्थं दीपेति. सेसद्वयेपि एसेव नयो. यस्मा इतीति अयं इति-सद्दो पकारत्थे, एवन्ति वुत्तं होति, तस्मा ‘‘यथा मेत्तासहगतेन चेतसा एकं, दुतियं, ततियं, चतुत्थं दिसं फरित्वा विहरति, एवं उद्धं, अधो, तिरियं मेत्तासहगतेन चेतसा फरित्वा विहरती’’ति इममत्थं दीपेति. तेन वुत्तं ‘‘मेत्ता…पे… तं द्वय’’न्ति. तस्साति द्वयस्स. फरणन्तरादिट्ठानन्ति फरणतो अञ्ञं फरणन्तरं, तं आदि यस्स, तं फरणन्तरादि. फरणन्तरञ्हेतं मेत्ताभावनाय, यदिदं विपुलता. आदि-सद्देन भुम्मन्तरपगुणभावादि गय्हति, तस्स फरणन्तरादिनो ठानं ठानभूतो ‘‘विपुलेना’’तिआदिना वुच्चमानो मेत्ताभावनाविसेसो. वुत्तप्पकारमत्तपरामसनस्स तस्स द्वयस्स अट्ठानं अनोकासोति. इति कत्वा इमिना कारणेन न वुत्तं तं द्वयन्ति अत्थो.

६४३. रागस्साति कामरागस्स. सिनेहस्साति पुत्तसिनेहादिसिनेहस्स. विपत्तियाति रागसिनेहसङ्खाताय मेत्ताभावनाय विपत्तिया विनासस्स. अनुप्पत्तितो हिरोत्तप्पबलेन अनुप्पज्जनतो.

६४५. अधिमुञ्चित्वाति भावनाचित्तं आरम्मणे सुट्ठु विस्सज्जेत्वा, तं पनेत्थ अधिमुच्चनं यस्मा फरणवसेनेव होति, तस्मा वुत्तं ‘‘सुट्ठु पसारेत्वा’’ति. यस्मा पन आरम्मणे सुट्ठु असंसप्पनवसेनेव तं मेत्ताभावनाय अधिमुच्चनं होति, तस्मा ‘‘बलवता वा अधिमोक्खेन अधिमुच्चित्वा’’ति च वुत्तं.

६४८. एतेसं पदानं सब्बेन सकलेन दिसादेसादिभेदेन अवधिना. सब्बावधिदिसादिफरणाकारेहीति सब्बावधिभूतदिसादेसपुग्गलफरणप्पकारेहि.

६५०. विघातवसेनाति विक्खम्भनवसेन.

सुत्तन्तभाजनीयवण्णना निट्ठिता.

३. पञ्हपुच्छकवण्णना

६९९. कथितानं कुसलादिधम्मानं. इमस्मिं पन अप्पमञ्ञाविभङ्गे कथिता अप्पमञ्ञा, ता च सभावतो लोकिया एव, न खन्धविभङ्गादीसु कथिता खन्धादयो विय लोकुत्तरापीति एकंसतो सब्बासं अप्पमञ्ञानं लोकियभावमेव दीपेतुं अट्ठकथायं ‘‘इमस्मिं पना’’तिआदि वुत्तन्ति इममत्थं दस्सेन्तो आह ‘‘इमस्मिं पन…पे… होती’’ति.

पञ्हपुच्छकवण्णना निट्ठिता.

अप्पमञ्ञाविभङ्गवण्णना निट्ठिता.

१४. सिक्खापदविभङ्गो

१. अभिधम्मभाजनीयवण्णना

७०३. सिक्खासङ्खातानं कुसलधम्मानं पञ्च सीलङ्गानि निस्सयभावेन वा पतिट्ठा सियुं, उपनिस्सयभावेन वाति तदुभयं दस्सेन्तो आह ‘‘सम्पयोगवसेन, उपनिस्सयवसेन च ओकासभावेना’’ति.

७०४. ‘‘कम्मपथा एवा’’ति नियमस्स कतत्ता वुत्तं ‘‘असब्बसाधारणेसू’’ति. न हि सक्का इन्द्रियादिसाधारणकोट्ठासवसेन नियमं कातुं. कम्मपथकोट्ठासिका एव, न झानादिकोट्ठासिका. कम्मपथभावेन आगतन्ति वदन्ति, दुग्गतिया, तत्थ उप्पज्जनदुक्खस्स च पवत्तिउपायभावतोति अधिप्पायो. अस्स सुरापानस्स. उपकारकत्तं सब्बेसं. सभागत्तं मिच्छाचारस्स.

तथागहितसङ्खारारम्मणतायाति ‘‘सत्तं अवहरामि, सत्ते विप्पटिपज्जामी’’तिआदिना सत्ताकारेन गहितसङ्खारारम्मणताय, न पन सत्तपञ्ञत्तिआरम्मणतायाति अधिप्पायो. ‘‘पञ्च सिक्खापदा’’तिआदिना तमेवत्थं विवरति.

तस्स तस्साति यस्स यस्स ब्यसनत्थाय. सयं वा उसुआदिं खिपति, ओपातखणनादिं करोति, तादिसं मन्तं परिजप्पति, कम्मजइद्धिं वळञ्जेति, अञ्ञेन वा तं सब्बं कारेतीति आह ‘‘निस्सग्गिय…पे… द्वे एव गहिता’’ति.

यदिपि कोट्ठासवारे विरति सरूपेन नागता ‘‘येवापना’’त्वेव वुत्ता, भजापियमाना पन मग्गभावंयेव भजतीति आह ‘‘विरतिसीलं पन मग्गकोट्ठासिक’’न्ति. सेससीलानन्ति सेसअवीतिक्कन्तसीलानं.

७१२. अभब्बट्ठानाति पाणातिपातादयो. यथा पाणातिपातादयो वेरहेतुताय वेरं, एवं तदञ्ञेपि अकुसलाति वुत्तं ‘‘तंसभागताय वेरभूतान’’न्ति. विरतीनं उप्पत्ति न न भविस्सति सेक्खानन्ति योजना. ‘‘अकुसलसमुट्ठितानि चा’’तिआदिनापि सेक्खानं उभयेन विरतिसब्भावंयेव विभावेति. तस्सत्थो – यानि अकुसलसमुट्ठितानि कायकम्मादीनि, तानि तेसं सेक्खानं कायदुच्चरितादीनीति वेरानियेव, तेहि वेरेहि तेसं सेक्खानं विरतियो सम्भवन्तियेव. यतोति यस्मा पाणातिपातादिविरमितब्बनिप्परियायवेराभावेपि कायदुच्चरितादिवेरमत्ततो सेक्खानं विरतिसम्भवतो. नफलभूतस्सापीति यथा फलस्स मग्गपटिबिम्बभूतत्ता मग्गसदिसं सत्तअट्ठङ्गिकता सिया, एवं अफलभूतस्सापि सकदागामिमग्गादिकस्स यतो विरतिसम्भवतो अट्ठङ्गिकता होति, अञ्ञथा पञ्चङ्गिको एव सियाति अधिप्पायो.

अभिधम्मभाजनीयवण्णना निट्ठिता.

२. पञ्हपुच्छकवण्णना

७१४. यथाविरमितब्बतोति यो यो पाणातिपातादि विरमितब्बो, ततो विरतिवसेन.

पञ्हपुच्छकवण्णना निट्ठिता.

सिक्खापदविभङ्गवण्णना निट्ठिता.

१५. पटिसम्भिदाविभङ्गो

१. सुत्तन्तभाजनीयं

१. सङ्गहवारवण्णना

७१८. ‘‘एसेव नयो’’ति धम्मादीसु कतो अतिदेसो सङ्खेपतो तेसं दस्सनं होतीति आह ‘‘सङ्खेपेन दस्सेत्वा’’ति. तेसं निरुत्तिपटिभानानं विसया तब्बिसया, तेसं, निरुत्तिपटिभानविसयभूतानन्ति अत्थो. पच्चयुप्पन्नादिभेदेहीति पच्चयुप्पन्ननिब्बानभासितत्थादिभेदेहि.

दुक्खहेतुफलजातादिधम्मजरामरणानि दुक्खादीनि. सच्चहेतुधम्मपच्चयाकारवारेसु दुक्खसमुदयादिपरियायेन आगतो फलनिब्बत्तको हेतु, सच्चपच्चयाकारवारेसु अरियमग्गो, परियत्तिवारे भासितं, अभिधम्मभाजनीये कुसलं, अकुसलन्ति एवं पाळियं वुत्तानंयेव वसेन पञ्च धम्मा वेदितब्बाति इममत्थमाह ‘‘तथा धम्मा चा’’ति इमिना.

निब्बत्तकहेतुआदीनन्ति निब्बत्तकसम्पापकञापकानं. पुरिमोति पवत्तनत्थो. तस्मिन्ति मग्गे. पच्छिमोति पापनत्थो दट्ठब्बो.

अविपरीतनिरुत्तीति बुद्धादीहि आचिण्णा तस्स तस्स अत्थस्स वाचकभावे निरुळ्हा याथावनिरुत्ति. यस्मा विञ्ञत्तिविकारसहितो सद्दो पञ्ञत्तीति अत्तनो अधिप्पायो, तस्मा परमततो तं दस्सेन्तो ‘‘अवचनभूताया’’ति विसेसेत्वा ‘‘केचि वण्णयन्ती’’ति आह. एवं सतीति एवं निरुत्तिया पञ्ञत्तिभावे सति. पञ्ञत्ति अभिलपितब्बाति आपज्जतीति वुत्ते, होतु, को दोसो तस्सा वचनीयभावतोति कदाचि वदेय्याति आसङ्कन्तो आह ‘‘न च वचनतो…पे… उच्चारेतब्बं अत्थी’’ति. तेसं अत्थधम्मानं. न वचनन्ति अवचनं अवचनसभावं. एवंपकारन्ति एवंविधं एवं नियतलिङ्गविसेसजोतनाकारं.

परतोति परभागे अनन्तरमनोद्वारे. सद्दग्गहणानुसारेन गहिताय नामनिरुत्तियं निरुत्तिपटिसम्भिदा पवत्ततीति वदन्ति. यदि एवं कस्मा पाळियं ‘‘निरुत्तिपटिसम्भिदा पच्चुप्पन्नारम्मणा’’ति वुत्ताति आह ‘‘निरुत्ति…पे… सन्धाय वुत्त’’न्ति. पच्छा जाननन्ति सद्दग्गहणुत्तरकालं नामनिरुत्तिया जाननं. एवन्ति एवं सद्दग्गहणतो पच्छा नामनिरुत्तिं आरब्भ पवत्तं ञाणं निरुत्तिपटिसम्भिदाति गय्हमाने. एवं निरुत्तिया नामपञ्ञत्तिपक्खे पाळिया, अट्ठकथाय च विरोधं दस्सेत्वा सद्दपक्खे तदभावं दस्सेन्तो ‘‘यथा पना’’तिआदिमाह. तंतंसद्दविभावकन्ति यथा तस्स तस्स सद्दप्पभेदनिच्छयस्स पच्चयभूतं दिब्बसोतञाणं सद्दारम्मणमेव तं तं सद्दं विभूतं करोति, एवं निरुत्तिप्पभेदनिच्छयस्स पच्चयभूतं निरुत्तिसद्दारम्मणमेव निरुत्तिपटिसम्भिदाञाणं तं विभूतं करोतीति तस्स पच्चुप्पन्नारम्मणता वुत्ता. सद्दं पन विभावेन्तं एकन्ततो सद्दूपनिबन्धं पञ्ञत्तिम्पि विभावेतियेव, यतो सभावासभावविसेसविभावनं सम्पज्जति. अञ्ञथा हि सद्दमत्तग्गहणे विसेसावबोधो एव न सियाति पोराणा पञ्ञत्तिविभावनम्पि तस्स इच्छन्ति. तंविभावकन्ति निरुत्तिसद्दविभावकं. न पाळिविरोधो होतीति यदिपि अभिधम्मभाजनीये ‘‘याय निरुत्तिया तेसं धम्मानं पञ्ञत्ति होती’’ति (विभ. ७२७) वुत्तं, तम्पि सभावनिरुत्तिसद्देन धम्मानं पबोधनमेव सन्धाय वुत्तं, न तब्बिनिमुत्तं पञ्ञत्तिन्ति ‘‘निरुत्तिसद्दारम्मणा निरुत्तिपटिसम्भिदा’’ति वुच्चमाने पाळिया विरोधो न होतीति अत्थो. ‘‘पच्चवेक्खन्तस्सा’’ति वुत्तत्ता सद्दं गहेत्वा पच्छा गहिताय पञ्ञत्तिया पच्चवेक्खणेन भवितब्बन्ति आसङ्केय्याति तदासङ्कानिवत्तनत्थमाह ‘‘तं सभावनिरुत्तिं सद्दं आरम्मणं कत्वा’’तिआदि. सभावनिरुत्तिं विभावेन्तंयेवाति सभावनिरुत्तिविसयस्स सम्मोहस्स पगेव विद्धंसितत्ता अत्थसाधनवसेन अभिञ्ञाञाणं विय तं विभावेन्तमेव पवत्तति. तेनाह ‘‘निरुत्तिं भिन्दन्तं पटिविज्झन्तमेव उप्पज्जती’’ति. पभेदगमनञ्चेत्थ अनवसेसतो निरुत्तिविभागजाननं. तथा सेसेसु. सक्कटनामादीति सक्कटवसेन वुत्तनामाख्यातादि. निपातपदं नामादिपदानि विय अत्थं न वदति, अथ खो ब्यञ्जेति जोतेतीति ‘‘ब्यञ्जन’’न्ति वुत्तं निपातपदं.

बोधि ञाणं मण्डभूतं एत्थाति बोधिमण्डो, महाबोधिट्ठानं. तेनाह ‘‘पठमाभिसम्बुद्धट्ठाने’’ति. अञ्ञेन पकारेनाति उग्गहादिप्पकारेन.

अञ्ञथा होन्तीति पुरिसयुगे पुरिसयुगे एकदेसेन परिवत्तन्ता कालन्तरे अञ्ञाकारा भवन्ति. विनस्सन्तीति तंतंभासानं मनुस्सानं विनासेन न पञ्ञायन्ति, मनुस्सानं दुरुग्गहणादिना कत्थचि कदाचि परिवत्तन्तीपि ब्रह्मलोकादीसु यथासभावेनेव अवट्ठानतो न सब्बत्थ, सब्बदा, सब्बथा च परिवत्तति. तेनाह ‘‘कप्पविनासेपि तिट्ठतियेवा’’ति. एतस्स निरुत्तिपटिसम्भिदाञाणस्स.

अत्थादीसु ञाणन्ति अत्थपटिसम्भिदादि. अत्थधम्मनिरुत्तिवसेन तीसु. अत्थधम्मनिरुत्तिपटिभानवसेन चतूसुपि वा. अत्थधम्मादिना अत्तना जोतेतब्बेन सह अत्थेनाति सात्थकानि. सब्बो अत्थधम्मादिको अत्थो विसयभूतो एतस्स ञाणस्स अत्थीति सब्बत्थकं. सब्बस्मिं अत्थादिके विसये खित्तं अत्तनो पच्चयेहि ठपितं पवत्तितं. अरहत्तप्पत्तिया विसदा होन्ति पटिपक्खधम्मानं सब्बसो विद्धंसितत्ता. पञ्चन्नन्ति अधिगमपरियत्तिसवनपरिपुच्छापुब्बयोगानं. यथायोगन्ति यं यं यस्स पुग्गलस्स विसदताय युज्जति, तथा योजेतब्बं.

परिपुच्छाहेतु पवत्ता कथा परिपुच्छाति वुत्ताति आह ‘‘पुच्छाय…पे… परिपुच्छाति वुत्ता’’ति.

तेहीति मग्गेहि. पटिलाभो नाम पुब्बयोगसम्पत्तिया अत्थादिविसयस्स सम्मोहस्स समुच्छिन्दनं, तं पन मग्गकिच्चमेवाति आह ‘‘सो लोकुत्तरो’’ति. अत्थादीनं पभेदतो सल्लक्खणविभावनववत्थापना यथारहं परित्तकुसलमहाकिरियचित्तवसेन होतीति वुत्तं ‘‘पभेदो कामावचरो’’ति. यथा पुब्बयोगो अधिगमस्स बलवपच्चयो सभावहेतुभावतो, न तथा पभेदस्स असभावहेतुताय, परम्परपच्चयताय चाति अधिप्पायो. परियत्तिआदीनं पभेदस्स बलवपच्चयताय, अधिगमस्स च तदभावे एसेव नयो. तत्थाति निमित्तत्थे भुम्मं, तासु परियत्तिसवनपरिपुच्छासु निमित्तभूतासूति अत्थो. यं वुत्तं होतीति ‘‘एतेसु पना’’तिआदिना अट्ठकथावचनेन यं अत्थजातं वुत्तं होति. तं दस्सेन्तोति तं निद्धारेत्वा दस्सेन्तो. ‘‘पुब्बयोगाधिगमा’’ति वत्वा ‘‘द्वेपी’’ति वचनं अधिगमसहितोयेव पुब्बयोगो पभेदस्स बलवपच्चयो, न केवलोति दस्सनत्थं. तेन वुत्तं अट्ठकथायं ‘‘द्वेपि एकतो हुत्वा’’ति (विभ. अट्ठ. ७१८). ‘‘द्वेपि विसदकारणा’’ति वुत्ते पुब्बयोगस्सापि विसदकारणत्तं लब्भतेवाति आह ‘‘द्वेपि विसदकारणाति…पे… वुत्त’’न्ति.

सङ्गहवारवण्णना निट्ठिता.

२. सच्चवारादिवण्णना

७१९. कालत्तयेपीति अतीतादीसु तीसुपि कालेसु. हेतुफलधम्मा हेतूनं फलभूता धम्मा, पच्चयनिब्बत्ताति अत्थो. तेसञ्च हेतुधम्माति तेसं हेतुफलानं पच्चयनिब्बत्तानं हेतुभूता धम्मा ‘‘धम्मा’’ति वुत्ताति योजना. विनेय्यवसेनाति तथाविनेतब्बपुग्गलज्झासयवसेन. उप्पन्ना समुप्पन्नातिआदि न वुत्तन्ति उप्पन्ना समुप्पन्ना उट्ठिता समुट्ठिता पच्चुप्पन्नातिआदि न वुत्तं एकन्तपच्चुप्पन्नस्सेव सङ्गाहकत्ता. तंनिब्बत्तकाति तेसं अत्थभावेन वुत्तानं निप्फादका. धम्माति वुत्ता धम्मभावेन कथिता.

सच्चवारादिवण्णना निट्ठिता.

सुत्तन्तभाजनीयवण्णना निट्ठिता.

२. अभिधम्मभाजनीयवण्णना

७२५. सामञ्ञेन वत्वा विसेसेन अवुत्तत्ताति ‘‘तेसं विपाके’’ति यथावुत्तकुसलविपाकतादिसामञ्ञेन वत्वा सहेतुकाहेतुकादिविसेसेन अवुत्तत्ता, सरूपेन निद्धारेत्वा अवुत्तत्ताति अत्थो. अविपाकत्ताति अविपाकधम्मत्ता. यदि एवन्ति पच्चयभावतो लब्भमानोपि धम्मभावो अविपाकधम्मताय किरियानं यदि न वुत्तो, एवं सति. सतिपि पच्चयुप्पन्नभावे अविपाकभावतो अत्थभावोपि न वत्तब्बो. तेनाह ‘‘विपाका न होन्तीति अत्थभावो च न वत्तब्बो’’ति. एवञ्चेति यदि पच्चयुप्पन्नत्ता किरियानं अत्थभावो वुत्तो. नप्पटिसिद्धो इच्छितोवाति अत्थो. यदि एवं कस्मा न वुत्तोति आह ‘‘विपाकस्स पना’’तिआदि. तेसन्ति कुसलाकुसलानं, विपाककिरियधम्मानञ्च. अत्थधम्मताति वुत्तनयेन लब्भमानोपि यथाक्कमं अत्थभावो, धम्मभावो च न वुत्तो. पच्चयभावं सत्तिविसेसं सनिप्फादेतब्बतन्ति पदत्तयेनापि विपाकधम्मतमेवाह. सा हि विपाकानं हेतुभावतो पच्चयभावो, तदुप्पादनसमत्थताय सत्तिविसेसो, तेहि सगब्भा विय होतीति ‘‘सनिप्फादेतब्बता’’ति च वुच्चति. तं पस्सन्ती निप्फादकविसेसापि निप्फादेतब्बापेक्खा होति धम्मपटिसम्भिदा. तंसम्बन्धेनाति निप्फादेतब्बसम्बन्धेन. धम्मपटिसम्भिदं वदन्तेन अत्थपटिसम्भिदापि वुत्ता.

सभावधम्मे पञ्ञत्ति सभावपञ्ञत्तीति आह ‘‘न सत्तादिपञ्ञत्तिया’’ति. सभावेन, निरुत्तियेव वा सभावपञ्ञत्तीति वुत्ताति आह ‘‘अविपरीतपञ्ञत्तिया वा’’ति.

७४६. वोहारभूमिं, अधिगमभूमिञ्च एकज्झं कत्वा आह ‘‘कामावचरा, लोकुत्तरा च भूमि भूमी’’ति. चित्तुप्पादा वा पवत्तिट्ठानभावतो भूमि.

अभिधम्मभाजनीयवण्णना निट्ठिता.

३. पञ्हपुच्छकवण्णना

७४७. सब्बञाणारम्मणतायाति पटिसम्भिदापटिसम्भिदाञाणारम्मणताय. ‘‘सुत्तन्तभाजनीये पन…पे… सिया’’ति इदं अभिधम्मभाजनीयेन विरुज्झति, तस्स वा सावसेसदेसनता आपज्जतीति चोदनं मनसि कत्वा आह ‘‘अभिधम्मभाजनीये’’तिआदि. निरवसेसकथनन्ति असेसेत्वा कथनं. तेन चित्तुप्पादसङ्गहिते अत्थे असेसेत्वा देसना इध अभिधम्मभाजनीयस्स भारो, न सब्बञेय्यधम्मेति दस्सेति. यथादस्सितविसयवचनवसेनाति दस्सितप्पकारविसयस्स कथनवसेन, धम्मत्थवसेन दस्सिते तंतंचित्तुप्पादे तत्थ धम्मनिरुत्ताभिलापेन ञाणस्स कथनवसेनाति अत्थो. अञ्ञारम्मणतं न पटिसेधेति अतप्परभावतोति अधिप्पायो. न निरवसेसेन कथनं अचित्तुप्पादपरियापन्नस्स विसयस्स अकथितत्ता. एवं पटिभानपटिसम्भिदाविसयस्सापि न निरवसेसेन कथनन्ति सुत्तन्तभाजनीये अविसेसवचनेन सब्बञाणारम्मणतंयेव पटिभानपटिसम्भिदाय पतिट्ठापेति. तथा तिस्सो पटिसम्भिदातिआदिपञ्हपुच्छकपाळियापि. तिस्सोति अत्थधम्मपटिभानपटिसम्भिदा. निरुत्तिपटिसम्भिदा हि ‘‘परित्तारम्मणा’’तेव वुत्ता.

यदिपि सिया न तस्सा महग्गतारम्मणताति सम्बन्धो. ‘‘न हि मग्गो पच्चयुप्पन्नो न होती’’ति इमिना ‘‘अत्थपटिसम्भिदा न मग्गारम्मणा’’ति वचनस्स यथावुत्तत्थसाधकतं विभावेति. तस्साति पटिभानपटिसम्भिदाय न महग्गतारम्मणता सम्भवति ननु नयं अनुस्सरन्तस्साति अधिप्पायो. द्वेपीति ‘‘अत्थपटिसम्भिदा न मग्गारम्मणा, तिस्सो पटिसम्भिदा सिया परित्तारम्मणा, सिया महग्गतारम्मणा, सिया अप्पमाणारम्मणा’’ति च द्वेपि एता पाळियो. तासु बलवतराय ठानस्स, इतराय अधिप्पायमग्गनस्स च उपायदस्सनमुखेन तासं अञ्ञमञ्ञं अविरोधं दस्सेतुं ‘‘कुसलाकुसलानं पना’’तिआदिमाह. ‘‘निप्परियाया तत्थ धम्मपटिसम्भिदा’’ति एतेन तत्थ अत्थपटिसम्भिदाय परियायभावमाह. तथा विपाककिरियानन्तिआदि यथाधिप्पेतस्स अत्थस्स विसदिसूदाहरणदस्सनं. उभयेनपि ‘‘अत्थपटिसम्भिदा न मग्गारम्मणा’’ति (विभ. ७४९) वचनं सुत्तन्तनयानुगतं निप्परियायत्थस्स तत्थ अधिप्पेतत्ताति दीपेति. किञ्चि पन ञाणन्तिआदि ‘‘तिस्सो पटिसम्भिदा’’तिआदिपाळिया समत्थकं. यथाधिप्पेतस्स अत्थस्स पटिभानं दीपनं पटिभानं. तेनाह ‘‘ञेय्यप्पकासनतो’’ति. इति या ‘‘तिस्सो पटिसम्भिदा’’ति पाळि, तस्सा बलवभावविभावनेन इतराय अधिप्पायमग्गनं कतन्ति वेदितब्बं. निप्परियायाति परियायरहिता उजुकं सरूपेनेव पवत्ता. निप्परियाय…पे… पवत्तियन्ति एकन्तिकअत्थारम्मणं ञाणं अत्थपटिसम्भिदा, ञाणारम्मणं पटिभानपटिसम्भिदाति गहेत्वा देसनायं.

सो एवाति परस्स अभिलापसद्दो एव. अनुवत्तमानता चस्स निरुत्तिपटिसम्भिदा पच्चुप्पन्नमेव सद्दं आरम्मणं करोन्ती, सद्दं सुत्वा ‘‘अयं सभावनिरुत्ति, अयं न सभावनिरुत्ती’’ति जानन्तीति च आदिवचनवसेन वेदितब्बो.

पञ्हपुच्छकवण्णना निट्ठिता.

पटिसम्भिदाविभङ्गवण्णना निट्ठिता.

१६. ञाणविभङ्गो

१. एककमातिकादिवण्णना

७५१. सम्पयुत्तानं निस्सयपच्चयताय, आरम्मणस्स पवत्तिट्ठानताय ओकासट्ठो वेदितब्बो. नहेतादीति आदि-सद्देन ‘‘अहेतुका’’तिआदिकं सब्बं एकविधेन ञाणवत्थुं सङ्गण्हाति. एकं नहेतूति नहेतुताय एकं पञ्चविञ्ञाणं नहेतूति वुत्ता तेसं नहेतुता. एकन्ताहेतुभावेन हि ते एकप्पकारावाति. अञ्ञम्पीति अहेतुकादि. अवितथसामञ्ञयुत्तन्ति तेनेव अहेतुकतादिना यथाभूतेन समानभावेन युत्तं. ञाणारम्मणन्ति ञाणस्स आरम्मणं यथावुत्तपञ्चविञ्ञाणादि. वत्थुविभावनाति पञ्चविञ्ञाणादिकस्स ञाणवत्थुस्स यथावुत्तविसेसेन विभावना पकासना पञ्ञा.

ओसानदुकस्साति ‘‘अत्थजापिका पञ्ञा, जापितत्था पञ्ञा’’ति इमस्स दुकस्स. दुकमातिका धम्मसङ्गणियं वुत्तदुकमातिकाति आह ‘‘दुकमातिकं अनिस्साया’’ति.

‘‘चिन्तामया पञ्ञा’’तिआदिका तिकमातिकं अनिस्साय वुत्ताति आह ‘‘एवं तिकानुरूपेहीति एत्थापि दट्ठब्ब’’न्ति. यदिपि जाप-सद्दो ब्यत्तवचने, मानसे च पवत्तति, जननत्थेपि पन दट्ठब्बोति दस्सेन्तो आह ‘‘अनेकत्थत्ता धातुसद्दान’’न्तिआदि. कुसलपञ्ञा विपाकसङ्खातस्स, किरियपञ्ञा परिकम्मादिभूता अत्तना निब्बत्तेतब्बफलसङ्खातस्स अत्थस्स निब्बत्तनतो अत्थजापिकाति वुत्ताति आह ‘‘अत्थजापिका कारणगता पञ्ञा’’ति. विपाकपञ्ञा, किरियपञ्ञा च सहजातादिपच्चयवसेन तंतंविपाकादिअत्थं जापेति जनेतीति आह ‘‘जापितो जनितो अत्थो एतिस्साति जापितत्था’’ति. सतिपि सहजातानं पच्चयभावे विपाककिरियपञ्ञा न कुसला विय विपाकानं निप्परियायेन कारणवोहारं लभतीति आह ‘‘कारणपञ्ञासदिसी’’ति. विभावनत्थेन पञ्ञा आरम्मणं विय सम्पयुत्तेपि पकासेतियेवाति वुत्तं ‘‘फलप्पकासनभूता’’ति. यतो सा आलोकोभासपज्जोतपरियायेहि विभाविता.

१०. दसकमातिकावण्णना

७६०. ‘‘जातिपच्चया जरामरणन्ति ञाणं, असति जातिया नत्थि जरामरणन्ति ञाणं. अतीतम्पि अद्धानं जातिपच्चया जरामरणन्ति ञाणं, असति जातिया नत्थि जरामरणन्ति ञाणं. अनागतम्पि अद्धानं जातिपच्चया जरामरणन्ति ञाणं, असति जातिया नत्थि जरामरणन्ति ञाणं. यम्पिस्स तं धम्मट्ठितिञाणं, तम्पि खयधम्मं वयधम्मं विरागधम्मं निरोधधम्मन्ति ञाणं. भवपच्चया…पे… अविज्जापच्चया सङ्खारा…पे… निरोधधम्म’’न्ति (सं. नि. २.३४) एवमागतानि सत्तसत्तति ञाणानि. ‘‘जरामरणे ञाणं, जरामरणसमुदये ञाणं, जरामरणनिरोधे ञाणं, जरामरणनिरोधगामिनिया पटिपदाय ञाणं. जातिया ञाणं…पे… सङ्खारेसु ञाणं…पे… पटिपदाय ञाण’’न्ति (सं. नि. २.३३) एवमागतानि चतुचत्तारीसं ञाणानि. सुतमयञाणादीनि अनावरणञाणपरियोसानानि पटिसम्भिदामग्गे (पटि. म. मातिका १.१ आदयो) आगतानि तेसत्तति ञाणानि. तेनाह ‘‘तेसत्तति पन…पे… न संयुत्तके’’ति. ‘‘संयुत्तके’’ति वा इदं ‘‘सत्तसत्तति ञाणानी’’ति इमिना सम्बन्धितब्बं, न ‘‘तेसत्तती’’ति इमिना. अञ्ञत्थ निक्खेपकण्डादीसु. यथा सम्मापटिवेधाभावतो मिच्छाञाणादि थुसरासिम्हि निखातखाणुको विय आरम्मणे चञ्चलं होति, न एवं होति यथाभूतावबोधकं ञाणन्ति आह ‘‘याथावपटिवेधतो सयञ्च अकम्पिय’’न्ति. अधिबलकरणं उपत्थम्भनन्ति तं पुग्गले आरोपेन्तो आह ‘‘पुग्गलञ्च…पे… करोती’’ति. विसभागधम्मेसु वा अकम्पियत्थो, सभागधम्मेसु उपत्थम्भनत्थो वेदितब्बो.

अभिमुखं गच्छन्तीति ‘‘उपगच्छन्ती’’ति पदस्स अत्थवचनं. उपगमनञ्चेत्थ सब्बञ्ञुताय पटिजाननमेवाति वुत्तं ‘‘पटिजाननवसेना’’ति. अट्ठ वा परिसा उपसङ्कमन्तीति एत्थापि पटिजाननवसेन सब्बञ्ञुतन्ति योजेतब्बं. अट्ठसु परिसासु दस्सितअकम्पियञाणयुत्तोति सम्बन्धो.

फलसम्पत्तिपवत्तीति सप्पुरिसूपनिस्सयादीनं कारणसम्पत्तीनं फलभूताय पतिरूपदेसवासअत्तसम्मापणिधिआदिसम्पत्तिया पवत्तनं. आदि-सद्देन सुत्तसेसा सङ्गहिता. तत्थ सप्पुरिसूपनिस्सयादिके. कस्मा पनेत्थ समाने अत्थकिच्चे पटिवेधञाणस्स विय देसनाञाणस्सापि याव अरहत्तमग्गा उप्पज्जमानता न वुत्ताति चोदनं सन्धायाह ‘‘पटिवेधनिट्ठत्ता’’तिआदि. पटिवेधनिट्ठत्ताति पटिवेधस्स परियोसानत्ता. तेनाति पटिवेधपरियोसानभूतेन अरहत्तमग्गञाणेन. तदधिगमेन हि सम्पत्तसकलसब्बञ्ञुगुणो भगवा अनन्तपटिभानो अनुपमाय बुद्धलीळाय धम्मं देसेतुं समत्थो अहोसि. ‘‘पटिलद्धस्सापी’’ति इमिना सब्बथा लभापकस्स पटिवेधानुरूपता देसनाञाणस्स असक्कुणेय्याति दीपेति, तेन च पटिवेधनमत्तेनेत्थ अत्थसिद्धीति दस्सेति. तेनाह ‘‘देसनाञाणस्सा’’तिआदि.

हानभागियधम्मन्ति वा हानभागियभावस्स कारणं. कामसहगतसञ्ञादिधम्मन्ति कामगुणारम्मणं सञ्ञामनसिकारादिं. पुब्बेव कताभिसङ्खारादिन्ति ‘‘चन्दे वा सूरिये वा एत्तकं गते वुट्ठहिस्सामी’’तिआदिना समापज्जनतो पुब्बे पवत्तचित्ताभिसङ्खारपरिकम्मादिं.

तदभावग्गहणेनाति किलेसावरणाभावग्गहणेन. ठितिन्ति अत्थिभावं. तब्बिपरीतायाति ‘‘नत्थि दिन्न’’न्तिआदिकाय मिच्छादिट्ठिया. ठानाभावन्ति अप्पवत्तिं, नत्थिभावं वा. उपरीति इमिस्सा बलानं अनुक्कमकथाय उपरि अनन्तरमेव. विपाकावरणाभावदस्सनादिकस्साति आदि-सद्देन कम्मावरणाभावदस्सनं सङ्गण्हाति. इतरन्ति अधिगमस्स अट्ठानदस्सनं. तंसहितानं धातूनन्ति रागादिसहितानं सभावानं. वेमत्तता च तेसं पच्चयविसेससिद्धेन अवत्थादिविसेसेन वेदितब्बा. चरियाहेतूनन्ति रागादिचरियाकारणभूतानं धम्मानं.

१. एककनिद्देसवण्णना

७६१. अयं विसेसोति समानेपि नयद्वयस्स तेसं अहेतुभावादिदीपने एकस्स हेतुभावादिपटिसेधता, इतरस्स रासन्तरासङ्गहोति इदं नानाकरणं. एकाय जातियाति आदाननिक्खेपपरिच्छिन्नस्स एकस्स भवस्स. तदन्तोगधतायाति गतिअन्तोगधताय. तत्थ तत्थाति तंतंगतिचुतिभवेसु.

७६२. तथाति अञ्ञद्वारारम्मणताय. खीरादीनं…पे… विलक्खणताति यथा खीरस्स दधिभावेन, दधिनो तक्कभावेन विलक्खणतापत्ति, न एवं पञ्चविञ्ञाणानं नहेतुभावादितो अञ्ञस्स सभावापत्ति अत्थीति अत्थो.

७६३. महत्तेपीति पुथुत्तेपि. बहुभाववाचको हि अयं महा-सद्दो ‘‘महाजनो’’तिआदीसु विय रूपसङ्घाटस्स अधिप्पेतत्ता. अञ्ञथा सभावधम्मस्स का महन्तता, सुखुमता वा. चक्खुविञ्ञाणस्स वचनं कत्वा वुत्तत्ता आह ‘‘चक्खुपसादे मम वत्थुम्ही’’ति. इस्सरियट्ठानन्ति इस्सरियपवत्तनट्ठानं. तथा हि नं अञ्ञत्थ भावितं विभावेन्तमेव तिट्ठति, अञ्ञविञ्ञाणानि च तेन दिन्ननयानेव तत्थ पवत्तन्ति, अपि दिब्बचक्खुञाणं, यतो तं अन्धस्स न निप्फज्जति.

७६४. ववत्थितानम्पीति अञ्ञमञ्ञं असंकिण्णानम्पि. पटिपाटिनियमो नियतानुपुब्बिकता. तेनाति ‘‘अब्बोकिण्णा’’ति वचनेन.

७६६. आवट्टनभावो आवज्जनकिच्चता.

तेसन्ति रूपादीनं. एतेसञ्हि रूपादीनं पञ्चहि विञ्ञाणेहि समागमो. अभिनिपतितब्बानि आलम्बितब्बानि, विजानितब्बानीति अत्थो. तेनाह ‘‘आरम्मणकरणेन पटिविजानितब्बानी’’ति. कुसलाकुसलचेतनाय, तंसम्पयुत्तानञ्च यथावुत्तानं ‘‘मनोपुब्बङ्गमा…पे… अकुसलं वा’’ति (विभ. अट्ठ. ७६६) एवं वुत्तानं पटिविजानितब्बानं पटिविजाननन्ति सम्बन्धो. कम्मत्थे हि एतं सामिवचनं. सहजपुब्बङ्गमधम्मेनाति दस्सनादीहि सहजातफस्सादिना पुब्बङ्गमेन आवज्जनादिना. किच्चन्तरन्ति दस्सनादिकिच्चतो अञ्ञं सम्पटिच्छनादिकिच्चं.

अविपाकभावेन कारणेन, तेन वा सद्धिं. अञ्ञन्ति रूपभावादिं. भासनकरणकराति विञ्ञत्तिसमुट्ठापनवसेन पवत्तकुसलाकुसलचित्तुप्पादधम्मा. ते एव कायङ्गवाचङ्गं अचोपेत्वा पवत्ता तंसदिसा. पुब्बङ्गमपटिविजाननन्ति पुब्बङ्गमभावेन विजाननं मनोद्वारिकजवनानं पुरेचरभावेन गहणं. तत्थाति पञ्चद्वारे. ‘‘न पटिसिद्ध’’न्ति वत्वा स्वायमप्पटिसेधो सामत्थियलद्धोति दस्सेतुं ‘‘न कायकम्मं…पे… अनुञ्ञातत्ता’’ति वुत्तं. ‘‘तथा’’ति इदं यथा कायवचीकम्मपट्ठपनं, एवं कुसलादिधम्मसमादानम्पि नत्थीति उपसंहरणत्थं वेदितब्बं. यदि न भवतो चवति, कथं पञ्चद्वारे चुति वुत्ताति आह ‘‘न पञ्चद्वारिक…पे… अतंद्वारिकत्ता’’ति. तस्सा पाळिया. आपाथमत्तन्ति आपाथगमनमत्तं आरम्मणपच्चयभावमत्तं. अञ्ञन्ति ‘‘रूपं नील’’न्ति एवमादिधम्मविसेसं. तेनाह ‘‘धम्मसभाव’’न्ति. रूपन्ति च न गण्हातीति रूपारम्मणम्पि समानं ‘‘रूपं नामेत’’न्ति न गण्हाति. तथा चाहु एके ‘‘चक्खुविञ्ञाणसमङ्गी नीलं विजानाति, नो तु नील’’न्ति. रूपनीलादिआकारो रूपारम्मणरूपादानाकारपञ्ञत्ति. तज्जापञ्ञत्ति हेसा यथा अनिच्चतादि. सातिसयं सवितक्कसविचारत्ता. ततो अञ्ञन्ति सद्दारम्मणतो अञ्ञं नामपञ्ञत्तिआरम्मणं, अञ्ञथा सहुप्पत्तिपटिसेधो न सम्भवेय्याति अधिप्पायो.

मनोद्वारेपीति न पञ्चद्वारेयेव दुतिये मोघवारे, अथ खो मनोद्वारेपि. आवज्जनं द्वत्तिक्खत्तुं…पे… दट्ठब्बं एकचित्तक्खणिकस्स आवज्जनस्स उप्पत्तियं तथा असम्भवतो.

तस्साति याथावकवत्थुविभावनाय पञ्ञाय.

एककनिद्देसवण्णना निट्ठिता.

२. दुकनिद्देसवण्णना

७६७. अधिकरणेसूति पदत्थेसु. अञ्ञत्र सभावं गहेत्वाति अत्थसद्दस्स तत्थ पवत्तनाकारदस्सनं, तेन अत्थसद्दस्स सभावत्थतं दस्सेति. अधिकरणवसेन लिङ्गपरिवत्तिं गच्छति. ‘‘अभिधेय्यानुरूपं लिङ्गवचनानी’’ति हि सद्दविदू वदन्ति.

दुकनिद्देसवण्णना निट्ठिता.

३. तिकनिद्देसवण्णना

७६८. परिपाचितेसूति साधितेसु. ‘‘विहितेसू’’ति एत्थ दुद्धादीसु विय भूतकालता नाधिप्पेताति आह ‘‘विसयविसेसनमत्तमेवा’’ति. ‘‘कम्मं, सिप्प’’न्ति पञ्ञा कारणूपचारेन वुत्ताति आह ‘‘पञ्ञा एव वा…पे… वेदितब्बा’’ति.

कुसलं कम्मं सकं एकन्तं हितसुखावहत्ता. तप्पटिपक्खत्ता इतरं अकुसलं कम्मं नोसकं. सच्चपटिवेधानुलोमनं सच्चानुलोमनं वुत्तन्ति आह ‘‘तप्पटिवेधपच्चयभावेना’’ति. मग्गसच्चस्स अनुलोमनतो वा सच्चानुलोमिकता, तथा परमत्थसच्चस्स अनुलोमनतो. तेनाह अट्ठकथायं ‘‘मग्गसच्चस्सा’’तिआदि. पञ्ञा वुत्ता पञ्ञाविसये पञ्ञाकिच्चस्स दस्सितत्ता. ‘‘योगविहितेसू’’तिआदिना वुत्तभूमिनिद्देसो, ‘‘कम्मस्सकतं सच्चानुलोमिक’’न्ति वुत्तसरूपनिद्देसो, ‘‘रूपं अनिच्च’’न्तिआदिना वुत्तप्पकारनिद्देसो च यथावुत्ता…पे… निद्देसा. ‘‘योगविहितेसु कम्मायतनेसु खन्तिं, कम्मस्सकतं खन्तिं, ‘रूपं अनिच्च’न्ति खन्ति’’न्तिआदिना खन्तिआदिपदेहि योजेतब्बा. ओलोकनं पच्चक्खकरणं. धम्मा ओलोकनं खमन्तीति पञ्ञाय तदोलोकनसमत्थतमाह.

७६९. मुञ्चतीति पजहति. आरब्भ-किरियाय अधिट्ठानं समङ्गिभावो, अधिकरणं पट्ठपनन्ति आह ‘‘मुञ्च…पे… वत्तुं युत्त’’न्ति.

७७०. पञ्चसीलदससीलानि कम्मवट्टेकदेसभूतानि सन्धाय तेसं धम्मट्ठितियं समवरोधो वुत्तो. सतिपि सवनेति ‘‘इध, भिक्खवे, अरियसावको पाणातिपाता पटिविरतो’’तिआदिना (अ. नि. ८.३९; कता. ४८०) तथागततो सवने सतिपि. भिक्खुआदीनम्पि तं वुत्तं अधिसीलपञ्ञापनं विय न बुद्धावेणिकन्ति.

अधिपञ्ञानिब्बत्तेसूति ठपेत्वा अधिपञ्ञं तदञ्ञेसु मग्गफलधम्मेसु. तदधिट्ठानेसूति तस्सा अधिपञ्ञाय अधिट्ठानेसु विपस्सनाधम्मेसु.

७७१. अपायुप्पादनं अवड्ढिनिब्बत्तनं. तस्मिंयेव ठानेति तस्मिंयेव खणे.

तिकनिद्देसवण्णना निट्ठिता.

४. चतुक्कनिद्देसवण्णना

७९३. परितस्सनं परित्तासो, चित्तुत्रासो चाति ‘‘न परितस्सती’’ति पदस्स ‘‘न पत्थेति न उत्तसती’’ति अत्थमाह.

७९६. अरियसच्चेसु धम्मसद्दो ‘‘दिट्ठधम्मो’’तिआदीसु विय. अरियमग्गो, तस्स च फलं धम्मो यथानुसिट्ठं पटिपन्ने अपायेसु अपतमाने धारेतीति. तत्थ पञ्ञाति तस्मिं अरियमग्गफले निस्सयभूते पञ्ञा. तेनाह ‘‘तंसहगता’’ति. अविदितं विदितं विय नेति ञापेतीति नयो, अनुमानं, तस्स नयनं पवत्तनं, तं पन विसुंयेवेकं ञाणुप्पादनन्ति आसङ्काय निवत्तनत्थमाह ‘‘न अञ्ञ…पे… विसेसो’’ति. अत्तनो हि अधिगमानुसारेन पराधिगतानं कालत्तये मग्गादीनं पवत्तिआकारानुमानं नयनयनं. अनुमिननाकारमेव हिस्स सन्धाय वुत्तं ‘‘ञाणस्सेव पवत्तिविसेसो’’ति. कारणञ्च नयनयनस्स सच्चेसु पच्चक्खपवत्तनतो. ‘‘तथा’’ति इमिना यथा मग्गञाणतो अञ्ञापि ‘‘इमिना धम्मेना’’ति वत्तुं युत्तं, तथा पकारन्तरेनपि ‘‘इमिना धम्मेन ञाणेना’’ति एत्थ अत्थो युज्जतीति इममत्थं उपसंहरति. तेनाति तस्मा ञाणेन ञाततो सम्पयोगेहि नयनयनतो. ञाणविसयभावेनाति पटिवेधञाणस्स विसयभावेन. ञातेन पटिविद्धेन चतुसच्चधम्मेन, ञाणसम्पयोगेन वा ञातेन जानित्वा ठितेन मग्गफलधम्मेन.

सब्बेन सब्बन्ति सब्बप्पकारेन सब्बं, अनवसेसन्ति अत्थो. अद्धत्तयपरियापन्नञ्हि सब्बं तेभूमकसङ्खारगतं सम्मसीयति. नयनतोति नयग्गाहतो. अनुरूपत्थवाचको वा कारणसद्दो ‘‘कारणं वदती’’तिआदीसु विय.

अन्वयञाणस्सपि परियोगाहेत्वा पवत्तनतो सविसेसो विसयावबोधोति वुत्तं ‘‘धम्मे ञाण…पे… अभावा’’ति. विसयोभासनमत्तजाननसामञ्ञेनाति असतिपि अभिसमेच्च गहणे विसयविभावनसङ्खातअवबोधसामञ्ञमत्तेन. ‘‘ञाण’’न्ति सम्मतेसूति ‘‘ञाण’’न्ति वोहरितेसु लद्धञाणवोहारेसु. सम्मुतिवसेनाति धम्मञाणादि विय समुखेन विसये अप्पवत्तित्वा पञ्ञत्तिमुखेन पवत्तं. अवसेसन्ति सम्मुतिञाणमेवाह. इतरञाणत्तयविसभागन्ति धम्मञाणादिञाणत्तयविधुरं.

७९७. कामभवधम्मेति कामभवसङ्खाते धम्मे.

७९८. साति पठमज्झानपञ्ञा. वीतरागभावनावत्थस्साति ‘‘वीतरागो होती’’ति एवं वुत्तस्स. न्ति छट्ठाभिञ्ञं. मग्गञाणञ्हि किच्चतो मग्गसच्चम्पि पटिविज्झति. इतराति हेट्ठिममग्गपञ्ञा. तदुपनिस्सयत्ताति तस्सा छट्ठाभिञ्ञाय, तस्स वा पटिविज्झनस्स उपनिस्सयत्ता पटिविज्झति नाम. यथानुरूपन्ति दिट्ठासवादीनं यथानुरूपं. आसवक्खयेति आसवक्खयपरियाये कारणूपचारेन. तंनिब्बत्तनतोति तस्स आसवक्खयसङ्खातस्स फलस्स निब्बत्तनतो. इदञ्च ‘‘आसवानं खये ञाणं छट्ठाभिञ्ञा’’ति सुत्ते आगतत्ता वुत्तं.

८०१. अभिविसिट्ठेन वा ञाणेन पाकटं करोन्तस्साति अधिगमवसेन पकासं विभूतं करोन्तस्स.

८०२. वसितापञ्चकरहितं वसिभावं अपापितं पटिलद्धमत्तं. पटिपदारम्मणसहगता पञ्ञा पटिपदारम्मणसम्बन्धिनीति आह ‘‘पञ्ञाय पटिपदारम्मणुद्देसेना’’ति.

चतुक्कनिद्देसवण्णना निट्ठिता.

५. पञ्चकनिद्देसवण्णना

८०४. तमेव पञ्ञं ‘‘द्वीसु झानेसु पञ्ञा पीतिफरणेना’’तिआदिना विभजति. अभिसन्दनपरिसन्दनपरिपूरणानिपि परिप्फरणं विय फरणापीतिया, तंसहगतसुखस्स च किच्चविसेसभूतानि अधिप्पेतानीति आह ‘‘अभिसन्देतीति…पे… वेदितब्ब’’न्ति. आदिना नयेनाति ‘‘अभिसन्देती’’तिआदिना (दी. नि. १.२२६; म. नि. १.४२७) सुत्ते आगतनयेन. फरणञ्चेत्थ पीतिसुखसमुट्ठितपणीतरूपेहि कायस्स अभिब्यापनं दट्ठब्बं. आरम्मणेति पीतिफरणतासुखफरणतासीसेन वुत्तानं तिकदुकझानानं आरम्मणे. ताति पीतिफरणतासुखफरणता.

समाधिमुखेनाति समाधिं मुखं पमुखं कत्वा, समाधिसीसेनाति अत्थो, समाधिपमुखेन वा उद्देसनिद्देसेन. अञ्ञे किलेसा दिट्ठिमानादयो. अप्पयोगेनाति झानविमोक्खादीनं विय उप्पादनीयपरिकम्मपयोगेन विना. आवज्जनासदिसो हि फलसमापत्तिअत्थो सम्मसनचारो. ठपितत्ताति पवत्तितत्ता. सतिबहुलतायाति सतिया अभिण्हुप्पत्तिया. परिच्छिन्दनसतिया कालस्स सतोति दस्सेतीति योजना.

पञ्चकनिद्देसवण्णना निट्ठिता.

६. छक्कनिद्देसवण्णना

८०५. विसुद्धिभावन्ति विसुद्धिया सब्भावं. ‘‘दिब्बचक्खुञाणेकदेसत्ता’’ति इदं तस्स परिभण्डञाणत्ता वुत्तं. तथा हि पाळियं ‘‘सत्तानं चुतूपपातञाणाय चित्तं अभिनीहरति अभिनिन्नामेती’’ति (दी. नि. १.२४७) आरभित्वा ‘‘सो दिब्बेन चक्खुना विसुद्धेना’’तिआदि (दी. नि. १.२४६) वुत्तं. दिब्बस्स तिरोहितविप्पकट्ठादिभेदस्स, इतरस्स च रूपायतनस्स दस्सनसमत्थस्सापि दिब्बचक्खुञाणस्स सिखापत्ति चवमानोपपज्जमानसत्तदस्सनन्ति आह ‘‘मुद्धप्पत्तेन चा’’तिआदि.

छक्कनिद्देसवण्णना निट्ठिता.

७. सत्तकनिद्देसवण्णना

८०६. छब्बिधम्पि पच्चवेक्खणञाणन्ति ‘‘जातिपच्चया जरामरणन्ति ञाण’’न्तिआदिना (विभ. ८०६) वुत्तं पटिच्चसमुप्पादङ्गानं पच्चवेक्खणवसेन पवत्तञाणं. सह गहेत्वाति एकज्झं गहेत्वा विपस्सनारम्मणभावसामञ्ञेन एकत्तेन गहेत्वा. सङ्खिपित्वा वुत्तेनाति पुब्बे छधा वुत्तं विय दस्सितं धम्मट्ठितिञाणन्ति एवं सङ्खिपित्वा वुत्तेन. ‘‘खयधम्म’’न्तिआदिना पकारेन दस्सनन्ति सम्बन्धो. पवत्तञाणस्साति ‘‘जातिपच्चया जरामरण’’न्तिआदिना पवत्तस्स ञाणस्स, पवत्ते वा संसारवट्टे ञाणस्स. ञाणारम्मणा विपस्सना ञाणविपस्सना. विपस्सनाति च ‘‘जातिपच्चया जरामरण’’न्तिआदिना पच्चयपच्चयुप्पन्नधम्मे विभागेन दस्सनतो धम्मट्ठितिञाणं इधाधिप्पेतं. तस्स खयधम्मतादिजाननं पटिविपस्सना. तेनाह ‘‘विपस्सनापटिविपस्सनादस्सनमत्त’’न्ति.

एवमेत्थ अट्ठकथाधिप्पायवसेन पाळिया अत्थं दस्सेत्वा इदानि अत्तनो अधिप्पायवसेन दस्सेतुं ‘‘पाळियं पना’’तिआदिमाह. सब्बत्थाति अद्धत्तये पच्चयविसेसेन पच्चयुप्पन्नविसेसनिद्धारणे. ञाणवचनेनाति ‘‘जातिपच्चया जरामरण’’न्तिआदिना ञाणस्स गहणेन. अङ्गानन्ति सत्तसत्ततिया अङ्गानं. इतिसद्देनाति ‘‘निरोधधम्म’’न्ति एत्थ वुत्तइतिसद्देन. पकासेत्वाति ञाणस्स पवत्तिआकारं जोतेत्वा. तेन धम्मट्ठितिञाणतो अञ्ञंयेव परियोसाने वुत्तं ञाणन्ति दस्सेति. तेनाह ‘‘विपस्सनाञाणं सत्तमं ञाण’’न्ति. अयमेव चेत्थ अत्थो युत्तोति दस्सेन्तो ‘‘न ही’’तिआदिमाह. तत्थ ‘‘तम्पि ञाणन्ति सम्बन्धो न होती’’ति एवं सम्बन्धो न युत्तो अङ्गन्तरभावस्स अविभावनतोति अत्थो. तेन वुत्तं ‘‘तंञाण…पे… अनधिप्पेतत्ता’’ति. न हि विसुं विसुं वुत्तमेव एकज्झं वचनमत्तेन अत्थन्तरं होतीति. ‘‘खयधम्मं…पे… चा’’ति इमिना पुरिमस्मिं पक्खे उपचयेन दोसमाह.

सत्तकनिद्देसवण्णना निट्ठिता.

८. अट्ठकनिद्देसवण्णना

८०८. पच्चनीकधम्मेति नीवरणादिपच्चनीकधम्मे. दुक्खन्ति समापज्जने असति उप्पज्जनकदुक्खं.

अट्ठकनिद्देसवण्णना निट्ठिता.

१०. दसकनिद्देसो

पठमबलनिद्देसवण्णना

८०९. न ठानन्ति अट्ठानं, अनुपलब्भनत्थो अयमकारोति आह ‘‘अविज्जमानं ठानं अट्ठान’’न्ति. अभावत्थो वा, न अञ्ञपटिपक्खादिअत्थोति आह ‘‘नत्थि ठानन्ति वा अट्ठान’’न्ति. को पनेतस्स अत्थद्वयस्स विसेसोति? पठमो हेतुपच्चयेहि अनुपलब्भमानतं वदति, दुतियो सब्बेन सब्बं अभावन्ति अयमेतेसं विसेसो. तण्हुपादानादीनम्पि सुखतो उपगमनस्स हेतुभावे दिट्ठिविपल्लासस्स सो सातिसयो असुखेपि दळ्हं पवत्तापनतोति आह ‘‘दिट्ठिविपल्लासोव…पे… अधिप्पेत’’न्ति. ‘‘अत्तदिट्ठिवसेना’’ति कस्मा विसेसेत्वा वुत्तं, ननु अरियसावकस्स सब्बापि दिट्ठियो नत्थीति? सच्चं नत्थि, अत्तदिट्ठिसन्निस्सया पन सब्बदिट्ठियोति दस्सेतुं ‘‘अत्तदिट्ठिवसेनाति पधानदिट्ठिमाहा’’ति वुत्तं. भेदानुरूपस्स वत्थुनो. भेदानुरूपेन ‘‘अधम्मे धम्मो’’तिआदिनयप्पवत्तेन.

सो एवाति यो लिङ्गे अपरिवत्ते तस्मिं अत्तभावे भवङ्गजीवितिन्द्रियप्पबन्धो, सो एव. तञ्हि उपादाय एकजातिसमञ्ञा, न चेत्थ भावकलापजीवितिन्द्रियस्स वसेन चोदना कातब्बा तदञ्ञस्सेव अधिप्पेतत्ता. तञ्हि तत्थ अविच्छेदवुत्तिया पबन्धवोहारं लभति, इतरम्पि वा भावानुपालनतासामञ्ञेनाति अनोकासाव चोदना.

सपत्तवसेन योजेतब्बन्ति ‘‘सपत्तं मारेमीति अभिसन्धिना सपत्तेन निपन्नट्ठाने निपन्नं मनुस्सभूतो मनुस्सभूतं मातरं पितरं वा मारेन्तो’’तिआदिना योजेतब्बं. सब्बत्थाति चतूसुपि विकप्पेसु. पुरिमं अभिसन्धिचित्तन्ति पुब्बभागियो मरणाधिप्पायो. अप्पमाणं तेन अत्थसिद्धिया अभावतो. पुथुज्जनस्सेव तं दिन्नं होतीति एत्थ यथा अरहत्तं पत्वा परिभुत्तम्पि पुथुज्जनकाले दिन्नं पुथुज्जनदानमेव होति, एवं मरणाधिप्पायेन पुथुज्जनकाले पहारे दिन्ने अरहत्तं पत्वा तेनेव पहारेन मते कस्मा अरहन्तघातोयेव होति, न पुथुज्जनघातोति? विसेससम्भवतो. यथा हि दानं देय्यधम्मस्स परिच्चागमत्तेन होति, न एवं वधो. सो हि पाणो, पाणसञ्ञिता, वधकचेतना, उपक्कमो, तेन मरणन्ति इमेसं पञ्चन्नं अङ्गानं पारिपूरियाव होति, न अपारिपूरिया. तस्मा अरहत्तं पत्तस्सेव मरणन्ति अरहन्तघातोयेव होति, न पुथुज्जनघातो. यस्मा पन ‘‘इमं मारेमी’’ति यं सन्तानं आरब्भ मारणिच्छा, तस्स पुथुज्जनखीणासवभावेन पयोगमरणक्खणानं वसेन सतिपि सन्तानभेदे अभेदोयेव. यदा च अत्थसिद्धि, तदा खीणासवभावो. तस्मा अरहन्तघातोव होतीति निच्छितं. कथं पनेत्थ वधकचेतना वत्तमानविसया सियाति आह ‘‘वधकचित्तं पच्चुप्पन्नारम्मणम्पि…पे… पवत्तती’’ति. तत्थ पबन्धविच्छेदवसेनाति येन पबन्धो विच्छिज्जति, तादिसं पयोगं निब्बत्तेतीति अत्थो. तेन यदा पबन्धविच्छेदो, तदा अरहाति यथावुत्तं अरहन्तघातं पतिट्ठापेति. न एवन्ति यथा कालन्तरापेक्खकिच्चसिद्धं वधकचित्तं, न एवं चागचेतना. ‘‘सा ही’’तिआदिना चागचेतनाय कालन्तरानपेक्खकिच्चसिद्धितंयेव विभावेति. अञ्ञसककरणन्ति अत्ततो विनिमोचेत्वा अञ्ञस्स दक्खिणेय्यस्स सन्तकभावकरणं. तस्साति चजितब्बस्स वत्थुनो. यस्साति यस्स पुथुज्जनस्स. तस्सेव तं दिन्नं होति, सचेपि अरहत्तं पत्वा तेन परिभुत्तन्ति अत्थो.

‘‘कप्पविनासे’’ति इदं ‘‘सण्ठहन्ते कप्पे’’ति वुत्तत्ता महाकप्पविनासं सन्धाय वुत्तन्ति आह ‘‘कप्पट्ठकथाय न समेती’’ति एत्थ आयुकप्पस्स अधिप्पेतत्ता. आयुकप्पो चेत्थ अवीचियं निब्बत्तसत्तानं अन्तरकप्पपरिमाणं परमायु वेदितब्बं. तञ्हि सन्धाय ‘‘एकं कप्पं असीतिभागे कत्वा ततो एकभागमत्तं काल’’न्ति (कथा. अट्ठ. ६५४-६५७) वुत्तं. तयिदं ‘‘एकं कप्प’’न्ति यदि एकं महाकप्पन्ति अत्थो, तथा सति वीसतिअन्तरकप्पपरिमाणो एको असङ्ख्येय्यकप्पोति वुत्तं होति. अथ एकं असङ्ख्येय्यकप्पन्ति अत्थो, सब्बथापि ‘‘चतुसट्ठि अन्तरकप्पा’’ति वचनेन विरुज्झतीति वीमंसितब्बं. यथा पन कप्पट्ठकथाय अयं अट्ठकथा समेति, तं दस्सेतुं ‘‘कप्पविनासेयेवाति पना’’तिआदिमाह.

पकतत्तो वा अपाराजिको. समानसंवासको कम्मलद्धीनं वसेन अनानासंवासकोति एवमेत्थ अत्थो वेदितब्बो.

नियतस्स पुग्गलस्स विज्जमानतं पटिसेधेत्वाति योजना. तत्थ पटिसेधेत्वाति ‘‘पुग्गलो पन नियतो नाम नत्थी’’ति एवं पटिसेधेत्वा. तत्थ कारणमाह ‘‘मिच्छत्तसम्मत्तनियतधम्मानं विय सभावतो’’ति. पञ्ञत्तिमत्तञ्हेतं मिच्छत्तसम्मत्तनियतधम्मनिस्सयं, यदिदं नियतो पुग्गलोति. यथापुच्छितन्ति ‘‘किं पुब्बहेतु नियमेती’’तिआदिना पुच्छितप्पकारं नियामकहेतुं. येनाति येन उपरिमग्गत्तयविपस्सनाञाणेन. नियतानियतभेदन्ति सोतापन्नादिनियतभेदं, सत्तक्खत्तुपरमादिअनियतभेदञ्च. सोतापन्नो एव हि एको सत्तक्खत्तुपरमो नाम होति, एको कोलंकोलो नाम, एको एकबीजी नामाति सोतापन्नस्स नियतभावो वुत्तोति आह ‘‘सोतापन्नो च नियतो’’ति. ब्यतिरेकत्थो हि अयं -सद्दो. ततो पुब्बेति सोतापत्तिमग्गतो पुब्बे. ‘‘पुब्बहेतुकिच्चं नत्थी’’ति इदं सोतापन्नस्स नियतताय वुत्तत्ता वक्खमानञ्च दोसं हदये ठपेत्वा वुत्तं. उपरिमग्गानं सउपनिस्सयत्ते पठममग्गस्सापि सउपनिस्सयता सिद्धा एवाति चोदनं सन्धायाह ‘‘यदि ही’’तिआदि. तञ्च नियतत्तं. अस्साति सोतापत्तिमग्गस्स.

तेनेव खीणाति सोतापत्तिमग्गेनेव खीणा. कारणुपच्छेदेन हि फलुपच्छेदो सिया. ततोति सत्तक्खत्तुपरमादितो. साति सत्तक्खत्तुपरमादिता. पवत्तितोति विपाकप्पबन्धतो. तेनाति सोतापत्तिमग्गेन. वुट्ठानेति वुट्ठाने सति. कारणेन विना फलं नत्थीति आह ‘‘सक्काय…पे… भवितब्ब’’न्ति. ‘‘नामकरणनिमित्ततो’’ति इमिना नामकरणहेतुताय नियामकतं विभावेति एकबीजिआदिसमञ्ञानं अन्वत्थसञ्ञाभावतो. तेनाह ‘‘विपस्सना…पे… सन्धाय वुत्त’’न्ति.

आदि-सद्देन ‘‘एकोम्हि सम्मासम्बुद्धो, सीतीभूतोस्मि निब्बुतो’’तिआदीनि (महाव. ११; कथा. ४०५; म. नि. १.२८५) सङ्गय्हन्ति. एत्थ च ‘‘सदिसो मे न विज्जति, एकोम्हि सम्मासम्बुद्धो (महाव. ११; कथा. ४०५; म. नि. १.२८५). ‘अत्थेतरहि अञ्ञे समणा वा ब्राह्मणा वा भगवता समसमा सम्बोधिय’न्ति एवं पुट्ठो अहं, भन्ते, ‘नो’ति वदेय्य’’न्तिआदि (दी. नि. ३.१६१) वचनेहि इमिस्सा लोकधातुया विय अञ्ञस्स बुद्धस्स अञ्ञिस्सा लोकधातुया उप्पादो निवारितोति दट्ठब्बं. न हि विज्जमाने ‘‘सदिसो मे न विज्जती’’तिआदि सक्का वत्तुं. यं पन वदन्ति ‘‘लोकधातुविसेसापेक्खाय वुत्त’’न्ति, तम्पि नत्थि तथा विसेसनस्स अभावतो, बुद्धानुभावस्स च असमत्थभावविभावनतो. आणाखेत्तकित्तनञ्चेत्थ धम्मतादस्सनत्थं. सक्कोति हि भगवा यत्थ यत्थ इच्छति, तत्थ तत्थ आणं वत्तेतुं. ‘‘एकिस्सा लोकधातुया’’ति च इदं बुद्धखेत्तभूताय लोकधातुया दस्सनत्थं वुत्तं. तत्थायमत्थो – बुद्धखेत्तभूता एकावायं लोकधातु. तत्थ एकस्मिं काले एको एव सम्मासम्बुद्धो उप्पज्जतीति. तेनाह ‘‘बुद्धखेत्त…पे… अधिप्पायो’’ति.

तस्माति यस्मा उपसम्पदाधीनं पातिमोक्खं, उपसम्पदा च पब्बज्जाधीना, तस्मा. पातिमोक्खे सिद्धे, सिद्धासु तासु पब्बज्जूपसम्पदासु. ततो परं विनट्ठं नाम होतीति पच्छिमपटिवेधतो परं पटिवेधसासनं, पच्छिमसीलभेदतो च परं पटिपत्तिसासनं विनट्ठं नाम होतीति सासनभावसामञ्ञेन पन उभयं एकज्झं कत्वा दस्सेन्तो ‘‘पच्छिम…पे… एकतो कत्वा’’ति आह.

परिदेवनकारुञ्ञन्ति परिदेवनेन करुणायितब्बता करुणायना.

धम्मानं सभावविसेसो न सक्का धारेतुं, यतो पारमीपविचयादीसु उदकपरियन्तं कत्वा महापथवीकम्पो अहोसि, अभिसम्बोधिदिवसे च ठपेत्वा पुब्बुत्तरदिसाभागे बोधिरुक्खमूले भूमिभागो महापुरिसं धारेतुं नासक्खि, अञ्ञदत्थु एकपस्से पक्खित्तअतिभारभरितनावा विय चक्कवाळगब्भो विपरिवत्तो. ‘‘समुप्पादिका’’ति वत्तब्बे स-कारे अ-कारस्स आ-कारो, एकस्स च प-कारस्स लोपो कतोति दस्सेन्तो आह ‘‘समं उद्धं पज्जतीति सामुपादिका’’ति. समं उपादियतीति वा समुपादा, समुपादा एव सामुपादिका, समुपाहिनीति अत्थो.

सन्ततिखणवसेनाति सन्ततिवसेन आयूहनसमङ्गिता, सपुब्बपच्छाभागस्स गहणवसेन चेतनाक्खणवसेन चेतनासमङ्गिताति योजेतब्बा. एकस्मिं उपट्ठिते पच्चयवसेन तदञ्ञस्स उपट्ठानं परिवत्तनं.

पठमबलनिद्देसवण्णना निट्ठिता.

दुतियबलनिद्देसवण्णना

८१०. भोगे भुञ्जितुं न जानाति, विनासेतीति योजना.

लहुपरिवत्तिताय जीवितस्साति अधिप्पायो.

अदासि पयुत्तवाचाय उप्पन्नन्ति अधिप्पायेन.

सम्मापयोगेनाति सम्मापटिपत्तिया.

दुतियबलनिद्देसवण्णना निट्ठिता.

पञ्चमबलनिद्देसवण्णना

८१३. धातुसभावोति भूतादिसङ्खातधातूनं सभावो. सभागवसेन फलभूतेन. अज्झासयधातुपरिच्छिन्दनतोति अज्झासयसभावस्स ‘‘हीनं, पणीत’’न्ति वा परिच्छिज्ज जाननतो, वुट्ठिनिमित्तेन विय महोघेन उपरिमेघवुट्ठिया.

पञ्चमबलनिद्देसवण्णना निट्ठिता.

छट्ठबलनिद्देसवण्णना

सद्दत्थो सम्भवति समासन्तेनेव तथा सद्दसिद्धितो. तेसन्ति परोपरानं विसदाविसदानं सद्धादिइन्द्रियानं. एवञ्च कत्वाति आसयादितो इन्द्रियपरोपरियत्तस्स, इन्द्रियपरोपरियत्ततो च अधिमुत्तिभेदस्स विसिट्ठसभावत्ता एव.

८१५. ‘‘के पन ते अरियावासा’’ति पुच्छित्वा ते सुत्तेनेव दस्सेन्तो ‘‘इध, भिक्खवे’’तिआदिपाळिं आहरित्वा ‘‘एवं वुत्ता’’ति निगमेत्वा पुन मग्गाधिगमेनेव तेसं अधिगमं दस्सेन्तो ‘‘एतेसू’’तिआदिमाह. तत्थ इतरेति छळङ्गसमन्नागमएकारक्खासङ्खायपटिसेवनादयो.

८१६. आरम्मणसन्तानानुसयनेसूति आरम्मणानुसयनं, सन्तानानुसयनन्ति द्वीसु अनुसयनेसु. यथा हि मग्गेन असमुच्छिन्नो रागो कारणलाभे उप्पज्जनारहो थामगतट्ठेन सन्ताने अनुसेतीति वुच्चति, एवं इट्ठारम्मणेपीति तस्स आरम्मणानुसयनं दट्ठब्बं. तं पनस्स अनुसयनं उप्पत्तिया पाकटं होतीति दस्सेतुं अट्ठकथायं ‘‘यथा नामा’’तिआदि (विभ. अट्ठ. ८१६) वुत्तं. ‘‘आचिण्णसमाचिण्णा’’ति एतेन इट्ठारम्मणे रागस्स चिरपरिभावनं विभावेति. यस्मा पन एवं चिरपरिभावितं परिवेठेत्वा विय ठितं होति, तस्मा ‘‘समन्ततो वेठेत्वा विय ठितभावेन अनुसयिततं दस्सेती’’ति वुत्तं. तथा हि उदके निमुग्गसदिसो उदाहटो. ‘‘सब्बेपि तेभूमका धम्मा कामनीयट्ठेन कामा’’तिआदिपाळिवसेन भवरागस्सापि वत्थुकामता वेदितब्बा. रागवसेनाति आरम्मणरज्जनवसेन.

८१८. इन्द्रियविसेसो विनेय्यानं इन्द्रियपरोपरियत्तं.

८१९. पहातब्बेन उपद्दुतनिरोधनत्थं पहायकं परियेसतीति पठमं पहातब्बं, पच्छा पहायकन्ति अयं पहातब्बपजहनक्कमो पहानक्कमपदेन वुत्तो. यस्साति पहातब्बस्स. न्ति पहातब्बं. पठमं वुच्चतीति पहानविचारणानं पठमं वुच्चति. ततो पच्छा अप्पहातब्बं यथा तं दस्सनत्तिकादीसु.

८२६. न्ति भवङ्गं. तस्साति लोकुत्तरस्स. पादकन्ति अन्तिमभविकस्स भवङ्गं सन्धायाह.

छट्ठबलनिद्देसवण्णना निट्ठिता.

सत्तमबलनिद्देसवण्णना

८२८. समापन्नोम्हीति मञ्ञतीति अत्थो.

समाधि वा तस्स आरम्मणभूतं कम्मट्ठानं वा चित्तमञ्जूसाति योजना. ठपेतुन्ति यथापरिच्छिन्नं कालं समापत्तिचित्तं पवत्तेतुं.

तेहीति सञ्ञामनसिकारेहि. तंसभावताति कामादिदुतियज्झानादिअनुपक्खन्दनसभावता. पगुणवोदानं पगुणभावसिद्धा झानस्स पटिपक्खतो विसुद्धि.

सत्तमबलनिद्देसवण्णना निट्ठिता.

दसमबलनिद्देसवण्णना

८३१. पञ्ञाव विमुत्तीति रागादीहि विमुत्तिभूता पञ्ञाव विमुत्तीति योजना. कम्मन्तरस्स विपाकन्तरमेवाति अत्थो विपाकन्तरजाननस्सेव दुतियबलकिच्चत्ता, कम्मन्तरजाननस्स च ततियबलकिच्चत्ता. बलसदिसतन्ति एकच्चबलसदिसतं. कस्मा पनेत्थ बलञाणकिच्चे वुच्चमाने झानादिअबलञाणं उदाहटन्ति चोदनं सन्धायाह ‘‘यदिपी’’तिआदि. तदन्तोगधन्ति तस्मिं झानादिपच्चवेक्खणासभावे सत्तमबलञाणे अन्तोगधं. एवन्ति झानादिञाणं विय. अप्पेतुं, विकुब्बितुञ्चाति अत्तना वुत्ताकारं सन्धायाह. समुदयप्पहानादिएकच्चञाणकिच्चम्पि अकरोन्तं सब्बञ्ञुतञ्ञाणं कथमप्पनादिकं झानादिकिच्चं करेय्य, बलञाणेहि पन जानितब्बं, ततो उत्तरिञ्च जानन्तम्पि यस्मा एकच्चबलकिच्चं न करोति, तस्मा अञ्ञानेव बलञाणानि, अञ्ञं सब्बञ्ञुतञ्ञाणन्ति दस्सनत्थं ‘‘एतेसं पन किच्चं न सब्बं करोती’’तिआदि (विभ. अट्ठ. ८३१) अट्ठकथायं वुत्तं. तत्थ यथा सब्बञ्ञुतञ्ञाणं अबलकिच्चं एकच्चं न करोति, एवं बलकिच्चम्पीति उदाहरणदस्सनवसेन ‘‘तञ्हि झानं हुत्वा अप्पेतु’’न्तिआदि वुत्तन्ति दस्सेतुं ‘‘अथ वा…पे… दट्ठब्ब’’न्ति वुत्तं.

दसमबलनिद्देसवण्णना निट्ठिता.

ञाणविभङ्गवण्णना निट्ठिता.

१७. खुद्दकवत्थुविभङ्गो

१. एककनिद्देसवण्णना

८४३-४. अत्थिपटिच्चं नामाति अत्थिता पटिच्चत्थो नाम, असतिपि सहजातपुरेजातादिभावे यस्मिं सति यं होति, सो तस्स पच्चयोति कत्वा यथा तथा अत्थितामत्तं इध पटिच्चत्थोति अत्थो. तं पन पटिच्चत्थं ब्यतिरेकमुखेन पाकटतरं कातुं ‘‘यथा’’तिआदिमाह. तत्थ निस्सयादिपच्चयभावेन पटिच्चाति वुत्तन्ति निस्सयादिपच्चयभावतो पच्चयभूतं चक्खादि ‘‘पटिच्चा’’ति वुत्तं. एकिस्सा सेणियाति अट्ठारससु सेणीसु मयं अमुकाय सेणिया जाताम्ह, न अञ्ञे विय अप्पञ्ञाताति एवमेत्थ अत्थं वदन्ति.

पुरतो करणं पमुखभावकरणं. निधानरासीति निदहित्वा ठपितधननिचयो. यसोति इस्सरियं. तं पन येसु वत्तति, तेसु पट्ठापकआणाकरणेहि पाकटो होतीति ‘‘पट्ठापकमदो, आणाकरणमदो’’ति च वुत्तं.

८४५. वत्थुनाति जातिआदिपवत्तिहेतुना.

८४६. पतिट्ठाभावोति कुसलकम्मेसु पतिट्ठानाभावो, सो पन यस्मा कुसलकिरियाय ठानं न होति, तस्मा ‘‘कुसलकरणे अट्ठान’’न्ति आह. पमादसङ्खातस्स अत्थस्स एवमादिको परियायोति योजना. आदि-सद्देन ‘‘वचीदुच्चरिते, मनोदुच्चरिते चित्तस्स वोस्सग्गो, मक्खो, पळासो’’ति च एवमादिकस्स सङ्गहो दट्ठब्बो. ‘‘पमादो पमज्जनादी’’तिआदिको तदत्थप्पकासको, ‘‘चित्तस्स वोस्सग्गो वोस्सग्गानुप्पादन’’न्तिआदिको तप्परियायप्पकासको ब्यञ्जनपरियायो च अपरियन्तोति सम्बन्धो. ‘‘चत्तारो खन्धे दस्सेती’’ति इमिना सतिवोस्सग्गाकारप्पवत्ता चत्तारो अकुसलक्खन्धा पमादोति वदति.

८४७. अनिवातवुत्तिताय हेतुभूतो चित्तसम्पग्गहो मानविसेसो.

८४८. उत्तरभावो उत्तरियं, करणेन उत्तरियं करणुत्तरियं, सारम्भेन परस्स किरियतो उत्तरिकिरिया.

८४९. नेरुत्तिकविधानेनाति इ-कारच्च-कारानञ्च र-कारतापादनेन.

अत्तहितं अत्ताति उत्तरपदलोपेन निद्देसमाह यथा ‘‘रूपभवो रूपं, भीमसेनो भीमो’’ति च. आदिन्नो, पत्तो वा अत्थो अत्ताति निरुत्तिनयेन पदसिद्धि वेदितब्बा.

मुद्दितस्साति अङ्कितस्स.

८५०. जानन्तस्सेव महाजनस्स. उपादानादिपच्चयेति इन्धनुदकचीवरादिके पारिपूरिहेतुके.

८५१. गण्ठिका सयं गण्ठिकरणतो. पतिरूपवचनतो, अञ्ञेसं गण्ठिभेदतो च गण्ठिभूता.

८५२. अभेज्जन्तरताय समासेवितताय सुट्ठु आसेवितताय.

८५३. चिरकालपरिभावितत्तेन तेमनकरणं अल्लभावकरणं, लोभवसेन अवस्सवनन्ति अत्थो.

एवं सन्ते कथं खीयनन्ति निद्देसोति आह ‘‘खीयनन्ति चा’’तिआदि.

८५४. चीवरमण्डनादीनन्ति चीवरमण्डना पत्तमण्डना सेनासनमण्डनाति इमेसं. इदानि तं विसेसनभावं योजेत्वा दस्सेतुं ‘‘चीवरेन ही’’तिआदि वुत्तं.

८५५. सभागरहितो, सभागपटिपक्खो वा असभागो, अननुकूलानं पटिक्कूलता वा. तेनाह ‘‘मानथद्धता, विरोधो वा’’ति.

८५६. सङ्कम्पना उक्कण्ठनावसेन अनवट्ठानं, अनवधानं वा. तस्स तस्स आरम्मणस्स तण्हायना.

८५७. कायस्साति नामकायस्स. तस्मिञ्हि अविप्फारिके रूपकायोपि अविप्फारिको होति.

८६०. रागादीनन्ति रागमोहअहिरिकानोत्तप्पविचिकिच्छादीनं.

८६१. तिविधम्पि कुहनवत्थुं दस्सेतुन्ति सम्बन्धो. तत्थाति महानिद्देसे. ‘‘तत्थ कतमा कुहना लाभसक्कारसिलोकसन्निस्सितस्सा’’तिआदिना (विभ. ८६१) इध खुद्दकविभङ्गे आगतं देसनानयं निस्साय महानिद्देसदेसना पवत्ताति आह ‘‘निस्सयभूताय इमाय पाळिया’’ति.

अन्तरहितानीति अन्तविकलानि छिन्दन्तानि.

लाभसक्कारसिलोकहेतु सम्भावनाधिप्पायेन संयताकारदस्सनं कोहञ्ञन्ति आह ‘‘पापिच्छताय निरत्थककायवचीविप्फन्दनिग्गहणं कोरज’’न्ति. यो संवेगबहुलो कुक्कुच्चको पुब्बेनापरं अत्तनोपि किरियं परिसङ्कन्तो पच्चवेक्खमानो तिट्ठति, तादिसं विय अत्तानं दस्सेन्तो ‘‘अतिपरिसङ्कितो’’ति वुत्तो.

८६४. पसंसामुखेन निन्दनन्ति पसंसावत्थुतो खिपनं बहि छड्डनं यथा ‘‘अदायकं अहो दानपती’’ति.

८६५. गवेसनकम्मन्ति अप्पकेन लाभेन महन्तस्स परियेसनकब्यापारो.

८६६. पोक्खरं वुच्चति सुन्दरं, वण्णस्स सुन्दरभावो वण्णपारिपूरी होतीति आह ‘‘वण्णपारिपूरी वा वण्णपोक्खरता’’ति.

८७९. सेय्यमानादिनिद्देसेसूति ‘‘तत्थ कतमो सेय्यस्स ‘सेय्योहमस्मी’ति मानो’’तिआदिना (विभ. ८६९) निद्दिट्ठेसु नवसु माननिद्देसेसु. ‘‘सेय्यादिपुग्गलो’’ति इदं तत्थ पाळियं सेय्यादीनं नवन्नं पुग्गलानं आमट्ठत्ता वुत्तं. इध पन पुग्गलामसने सति सेय्यपुग्गलो च आमसितब्बो सिया. तेनेवाह ‘‘सेय्यमानभावेपी’’ति. सेय्यमानभावेपीति पि-सद्दो आकड्ढको असेय्यमाननिद्देसेपि पुग्गलामसनस्स कतत्ता. यस्स कस्सचीति सेय्यादीसु यस्स कस्सचि पुग्गलस्स.

८८०. पुरिममानस्साति पुब्बे पवत्तस्स सदिसमानस्स, हीनमानस्स वा, सदिसमानवसेनेव पन पाळि आगता.

८८१. ‘‘मिगानं कोत्थुको अन्तो, पक्खीनं पन वायसो’’ति (जा. १.३.१३५) वचनतो आह ‘‘पक्खिजातीसु वायसो अन्तो लामको’’ति.

८८२. विरागन्ति अरहत्तं.

८८३. मानसम्पयुत्तच्छन्दो तण्हाछन्दो. मानसभावं अनुगतो सेय्यादितो सम्पग्गण्हनवसेन पवत्तो मानसम्पयुत्तकत्तुकम्यताछन्दो वा मानच्छन्दो.

८८४. तत्थाति तस्मिं विलम्बने निप्फादेतब्बे. युत्तं अनुच्छविकं. मुत्तं विस्सट्ठं. सिलिट्ठं सहितं, अत्थद्वयविभावकं वा.

८८८. अनुद्दयस्सेवाति मेत्तायन्तस्स विय अनुकम्पन्तस्स विय विकप्पनाति आह ‘‘सहनन्दितादिकस्सा’’ति, मेत्तादिपतिरूपेन पवत्तगेहसितसिनेहस्साति अत्थो. तेनाह ‘‘तादिसो रागो’’ति. अत्थो युज्जतीति एवम्पि ‘‘तत्था’’ति पाळिपदस्स अत्थो युज्जति. परानुद्दयताहेतुको हि परानुद्दयतासहितो सो वितक्कोति.

८९०. कामगुणपारिपूरिया येभुय्येन लोको सम्भावेतीति आह ‘‘अनवञ्ञत्तत्थमेव कामगुणे च पत्थेती’’ति.

एककनिद्देसवण्णना निट्ठिता.

२. दुकनिद्देसवण्णना

८९१. बन्धतीति कुज्झनाकारं बन्धति घटेति. उपनाहो हि आघातवत्थुना चित्तं बन्धन्तो विय होति, यतो अञ्ञथा पवत्तित्वापि अविदिते उपनाहे आघातवत्थुसन्निस्सितोव होति.

८९२. दन्तेहि छिन्दित्वाति दन्तेहि छिन्दित्वा विय एकदेसं अपनेत्वा एकदेसं गहेत्वाति अधिप्पायो.

८९४. अच्चयं कत्वाति वीतिक्कमं कत्वा. पटिच्छादनेति अत्तना कतस्स अच्चयस्स पटिच्छादने. वोच्छिन्दनं वीतिक्कमकिरियाय अप्पटिजानवसेन उपच्छिन्दनं, वोच्छिन्दनेन छादना वोच्छिन्दनछादना.

असम्माभासने सठ-सद्दो लोके निरुळ्होति आह ‘‘यो न सम्मा भासति, सो सठो’’ति. सठस्स यक्खसूकरसदिसतं दस्सेन्तो ‘‘कुच्छि वा पिठि वा जानितुं न सक्का’’ति आह, इन्दजालसदिसो वा एसो दट्ठब्बो.

यो सब्बथा विपन्नज्झासयोपि समानो कायवचीभेदमत्तेन अत्तानं सम्पन्नं विय दस्सेत्वा लोकं वञ्चेन्तो अञ्ञथा सन्तं अञ्ञथा पवेदेति. तेनाह ‘‘तेनेतं साठेय्यं मायातो बलवतरा वञ्चनाति दट्ठब्ब’’न्ति. सन्तदोसपटिच्छादनमेव हि माया. तेनेवाति बलवतरवञ्चनाभावेनेव. दळ्हकेराटियञ्हि ‘‘परिक्खतता’’ति वुत्तं.

९०८. अभावेपीति पि-सद्देन ‘‘को पन वादो भावे’’ति दस्सेति. यदिपि हि पुथुज्जनानं, एकच्चानञ्च सेक्खानं यथारहं अत्ताभिनिवेसादीहि कतूपकारं रूपरागादिसंयोजनकिच्चं साधेति, एकच्चानं पन विना एव तेहीति कस्सचिपि किलेसस्स अविक्खम्भितत्ता कथञ्चिपि अविमुत्तो कामभवो अज्झत्तग्गहणस्स विसेसपच्चयोति ‘‘अज्झत्त’’न्ति वुच्चति, तदभावतो ‘‘बहिद्धा’’ति लद्धवोहारे रूपारूपभवे केवलम्पि संयोजनकिच्चं साधेन्तं पवत्ततीति, ततो एव रूपारूपावचरसत्तानं बहिद्धासंयोजनभावहेतजातन्ति च ‘‘बहिद्धासंयोजन’’न्ति वुच्चतीति इममत्थमाह ‘‘सक्कायदिट्ठादीनं…पे… योजनं नामा’’ति.

दुकनिद्देसवण्णना निट्ठिता.

३. तिकनिद्देसवण्णना

९०९. अविज्जाभवतण्हाहि विय इस्सामच्छरियदोमनस्सादिसहायभूतेन दोसेनपि भवाभिसङ्खरणं होतीति ‘‘अकुसलमूलानेव वट्टमूलानी’’ति. तेनाह ‘‘तीहि…पे… कथितो’’ति.

९१९. रूपारूपावचरविपाकानं सन्तपणीतभावेन उळारतमत्ता तत्थ सातिसयो भवरागो वुत्तो.

९२०. मानेन ठपनाति मानेन सेय्यादिवसेन अत्तनो ठपना. ठपनाति च दहना, पग्गण्हना वा.

९२१. तंसम्पयुत्ताति दोससम्पयुत्ता.

९२२. तेसं वण्णभेदन्ति तेसं जीवानं वण्णविसेसं, तेसं वा तथा कथेन्तानं सुत्वा. ब्यापीति सकललोकब्यापी, सकलसरीरब्यापी वा. परिमण्डलोति परमाणुप्पमाणो हुत्वा परिमण्डलो. आदि-सद्देन अङ्गुट्ठप्पमाणो वयप्पमाणोतिआदिकं सङ्गण्हाति.

९२३. उतुविपरिणामजो सीतादिउतुविपरिवत्तजातो. ओपक्कमिको अत्तनो, परस्स वा तादिसउपक्कमनिब्बत्तो. विसमपरिहारजो चिरासनचिरट्ठानादिना कायस्स विसमपरिहरणतो जातो. सन्निपातजो सञ्चयतो पट्ठाय पच्चेकं विसमाकारतो दोसत्तयसमोधानतो जातो. कम्मसमुट्ठानो उतुविपरिणामादीहि विना कम्मतो समुट्ठितो. पित्तसेम्हवातसमुट्ठाना पन पित्तादीनं अधिकभावेनेव वुत्ता. सब्बस्सापि हि रोगस्स दोसत्तयं आसन्नकारणं दोसप्पकोपेन विना अभावतो. कम्मं पधानकारणं कतोकासे एव तस्मिं उप्पज्जनतो, इतरं पन तस्स सहकारिकारणं दट्ठब्बं. तयिदं पुब्बेकतहेतुवादिनो पटिक्खिपन्ति. उपपज्जवेदनीयफलम्पि पुब्बेकतहेतुकपक्खिकमेव अतीतद्धिकत्ता कम्मस्साति अरुचिसूचनत्थं किर-सद्दग्गहणं करोति ‘‘उपपज्जवेदनीयञ्च किर पटिक्खिपन्ती’’ति.

९२४. दाहकारणतायाति रागादिदसविधग्गिदाहस्स, नरकग्गिदाहस्स च कारणताय.

९२६. पुथुनिमित्तसभावेसूति पुथु नानाकिलेसादीनं कारणसभावेसु.

९३१. अद्दनं अद्दा मद्दवो, अनेकत्थत्ता धातूनं तप्पटिक्खेपेन अनद्दाति आह ‘‘अमुदुता वा अनद्दा’’ति.

९३६. अयोनिसोमनसिकारहेतुकत्ता आवज्जनाय अकुसलानुकूलकिच्चता दट्ठब्बा.

तिकनिद्देसवण्णना निट्ठिता.

४. चतुक्कनिद्देसवण्णना

९३९. एवं-सद्देनाति निदस्सनत्थेन एवं-सद्देनाति अधिप्पायो. भवो एव अभिवुद्धो अभवो यथा ‘‘असेक्खा धम्मा’’ति (ध. स. तिकमातिका ११). दुतियस्मिं पक्खे भवाभवसद्देन सम्पत्तिविपत्तियो, वुद्धिहानियो वा वुत्ताति वेदितब्बा.

अगतियाति अयुत्तगतिया, अप्पतिरूपकिरियायाति अत्थो.

कोधूपायास…पे… मातुगामा वा ऊमिआदिभयन्ति योजना. पञ्चकामगुणमातुगामग्गहणेति पञ्चकामगुणग्गहणे, मातुगामग्गहणे च.

‘‘सयंकतं सुखदुक्ख’’न्तिआदिका दिट्ठि यदिपि अञ्ञेसम्पि दिट्ठिगतिकानं अत्थेव, तिम्बरुको पन तथादिट्ठिको भगवन्तं उपसङ्कमित्वा पुच्छीति सा दिट्ठि ‘‘तिम्बरुकदिट्ठी’’ति (सं. नि. २.१८) वुत्ता. तेनाह ‘‘तिम्बरुको…पे… आगतत्ता’’ति.

चतुक्कनिद्देसवण्णना निट्ठिता.

५. पञ्चकनिद्देसवण्णना

९४०. आगमनस्स पटिसन्धिग्गहणवसेनाति अधिप्पायो.

९४१. उपचयनतोति वड्ढनतो. अञ्ञथाति लाभतो तक्कनतो च अञ्ञप्पकारो गहितोति तं दस्सेन्तो ‘‘सद्धारुचिआदीही’’ति आह. अनुस्सवतो हि सद्दहनं, रुच्चनं पन जातिस्सरञाणतोपि होति. आदि-सद्देन खन्तिआदीनं सङ्गहो.

९४२. अक्खन्ति मूलं एतेसन्ति अक्खन्तिमूलका. दुक्कटदुब्भासिततादिदोसा तादिसानि कायवचीमनोदुच्चरितानि.

९४३. उदग्गतासङ्खातो अवूपसमो न उद्धच्चसङ्खातोति पीतिया एव सविप्फारिकतासङ्खातं असन्तसभावं आह. अवूपसमहेतुभूतोति विक्खेपहेतुभूतो. पीतिया आकारोति पीतिया पवत्तिआकारो.

पञ्चकनिद्देसवण्णना निट्ठिता.

६. छक्कनिद्देसवण्णना

९४४. तेनाति कोधादीनंयेव विवादमूलत्ता.

९४५. कुसलानुयोगे सातच्चं कुसलानुयोगसातच्चं.

गणेन सत्तसमूहेन सङ्गणि सन्निपतनं येन सद्धिं, तेन सङ्गति गणसङ्गणिका. कस्सचि घासच्छादनादिकस्स.

९४६. उपवितक्केतीति आरम्मणं उपेच्च तक्केति.

९४८. अधिच्चसमुप्पन्निकोति ‘‘अधिच्चसमुप्पन्नो अत्ता च लोको चा’’ति एवंवादी.

छक्कनिद्देसवण्णना निट्ठिता.

८. अट्ठकनिद्देसवण्णना

९५२. ओसीदनाकारेनाति कत्तब्बकम्मे अनुस्सहनाकारेन.

९५८. ते अभिनिवेसा असञ्ञीवादा वदन्ति एतेहीति.

अट्ठकनिद्देसवण्णना निट्ठिता.

९. नवकनिद्देसवण्णना

९६०-९६३. दसमस्साति अट्ठानघातस्स.

अज्झत्तन्ति गोचरज्झत्तं अधिप्पेतं. एतस्स गाथावचनस्स. निट्ठपेत्वाति अभिनिविस्स.

९६४. अञ्ञेसं फस्सादीनं सङ्खतभावे यथासकंपच्चयेहि. येनाकारेन मानस्स सातिसया पवत्ति, तं दस्सेतुं ‘‘अहन्ति, अस्मीति चा’’ति वुत्तं. अत्तनोति दिट्ठिगतपरिकप्पितस्स अत्तनो. यथा मानस्स सम्पग्गहवसेन, एवं तण्हाय ममत्तवसेन, दिट्ठिया निच्चादिवसेन पवत्ति विसेसवती समानेपि अनागतकालामसनेति आह ‘‘भविस्सन्ती…पे… वुत्तो’’ति. ‘‘अहमस्मी’’ति पन पवत्तमानस्सेव भवतीति सब्बपदसाधारणस्स मानस्सेव वसेन इञ्जितादिता अट्ठकथायं वुत्ता.

नवकनिद्देसवण्णना निट्ठिता.

१०. दसकनिद्देसवण्णना

९७०. सङ्कप्पनन्ति ‘‘कुसलता’’ति वुत्तपदस्स अत्थवचनं. तस्सा उपायचिन्ताय. मिच्छाभावो सावज्जभावो. तदाकारो मोहोति यथावुत्ताकारेन पवत्ते चित्तुप्पादे मोहो. तस्सापि यथावुत्तपच्चवेक्खणायपि यथाकतपापेपि. अधिमानसम्पयुत्तं सञ्जाननं पकतिपुरिसन्तरदस्सनादिवसेन पवत्तं दिट्ठिसम्पयुत्तचित्तं फलं विय विमुत्तन्ति गहितं दट्ठब्बं.

दसकनिद्देसवण्णना निट्ठिता.

तण्हाविचरितनिद्देसवण्णना

९७३. विसेसं अकत्वाति अनुपनिधानं, समतो च असमतो च उपनिधानन्ति इमं विभागं अकत्वा, यो ‘‘इत्थं, एवं, अञ्ञथा’’ति पदेहि पकासितो.

विसेसस्साति ‘‘इत्थं, एवं, अञ्ञथा’’ति यथावुत्तस्सेव विसेसस्स. दिट्ठियाति दिट्ठिया गहिताय तदविनाभाविनी तण्हा दस्सिता. सीससीसमूलकेहीति चतूहि सीसेहि, द्वादसहि च सीसमूलकेहि. सयमेव च तण्हा दस्सिताति योजना. यदि दिट्ठिमानगाहोपि इधाधिप्पेतो, यतो ‘‘तण्हामानदिट्ठिवसेन समूहगाहतो’’ति (विभ. अट्ठ. ९७३) अट्ठकथायं वुत्तं, कथं ‘‘तण्हाविचरितानी’’ति वचनन्ति आह ‘‘दिट्ठिमानेसू’’तिआदि. तंमूलकत्ताति तण्हामूलकत्ता.

९७४. न अवक्करीयतीति अनवकारी, तं अनवकारिं कत्वा, तं पदन्तरेन विभावेन्तो ‘‘अनवक्करि, तं कत्वा’’ति आह. विक्खेपनं अवयवतो विभागो. अत्ततो अविनिब्भुजित्वाति य्वायं दिट्ठिगतिकपरिकप्पितो अत्ता, ततो अविसुं कत्वा.

९७६. बहिकतानि रूपादीनि उपगन्त्वा पवत्ता तण्हा उपादायाति वुत्ताति योजना.

एकच्चस्स पुग्गलस्स एकस्मिं अत्तभावे कस्सचि तण्हाविचरितस्स असम्भवो, कस्सचिदेव सम्भवोति आह ‘‘कस्सचि सम्भवदस्सनत्थं वुत्त’’न्ति.

तण्हाविचरितनिद्देसवण्णना निट्ठिता.

खुद्दकवत्थुविभङ्गवण्णना निट्ठिता.

१८. धम्महदयविभङ्गो

१. सब्बसङ्गाहिकवारवण्णना

९७८. धातुसम्भव…पे… सङ्गहितत्ताति एत्थ खन्धादीनं कामधातुआदिधातूसु सम्भवभेदभिन्नानं निरवसेसतो सङ्गहितत्ताति विभागेन योजना, तथा सेसेसुपि परियापन्नपभेदभिन्नानन्तिआदिना. तत्थ ‘‘निरवसेसतो सङ्गहितत्ता’’ति इमिना ‘‘सब्बसङ्गाहिकवारो’’ति अयमस्स अत्थानुगता समञ्ञाति दस्सेति. यस्मा चेत्थ खन्धादीनं द्वादसन्नं कोट्ठासानं अनवसेससङ्गहो, तस्मा एवं दुतियवारादीनञ्चेत्थ अनुप्पवेसो वेदितब्बो. खन्धादीनमेव हि तेसं सम्भवादिविचारो उप्पत्तानुप्पत्तिदस्सनवारोति वत्तुं युत्तोति योजना. अनुप्पत्तिदस्सनञ्चेत्थ अत्थापत्तिसिद्धं वेदितब्बं. न हि तत्थ ‘‘कति खन्धा न पातुभवन्ती’’तिआदिपाळि अत्थि.

९७९. पुच्छानुरूपन्ति येनाधिप्पायेन पुच्छा कता, तदनुरूपं. अवितथब्याकरणं नाम बुद्धानं एव आवेणिकं, अञ्ञेसं तं यादिच्छिकं सुतक्खरसदिसन्ति आह ‘‘सब्बञ्ञुवचनं विञ्ञाय कतत्ता’’ति.

सब्बसङ्गाहिकवारवण्णना निट्ठिता.

२. उप्पत्तानुप्पत्तिवारवण्णना

९९१. ‘‘कामभवे’’ति इदं ओकासवसेन वत्वा पुन सत्तसन्तानवसेन वत्तुं ‘‘कामधातुसम्भूतानञ्चा’’ति वुत्तन्ति तमत्थविसेसं दस्सेन्तो ‘‘इद्धिया…पे… अत्थो’’ति आह. ‘‘न वत्तब्बं सिया’’ति कस्मा वुत्तं, यदिपि असञ्ञसत्तानं अचक्खुकत्ता रूपायतनं अच्चन्तसुखुमत्ता हेट्ठिमभूमिकानञ्च अगोचरो, समानभूमिकानं पन वेहप्फलानं, उपरिभूमिकानञ्च सुद्धावासानं चक्खायतनस्स गोचरो होतीति आयतनादिकिच्चं करोतियेवाति सक्का वत्तुं. यं पनेत्थ वित्थारतो वत्तब्बं, तं हेट्ठा वुत्तमेव. ‘‘हेट्ठतो अवीचिनिरयं परियन्तं कत्वा उपरितो परनिम्मितवसवत्तिदेवे अन्तोकरित्वा यं एतस्मि’’न्तिआदिना (ध. स. १२८७) वुत्तपदेसा कामावचरादिओकासा. ते सत्तनिकाया च धातूति वुच्चन्ति समुदायस्स अवयवाधारभावतो यथा ‘‘मासपुञ्जो मासो’’ति. सत्ता उप्पज्जन्ति एत्थाति सत्तुप्पत्ति, उप्पज्जनट्ठेन सत्ताव उप्पत्ति सत्तुप्पत्तीति एवं ओकाससत्तलोकद्वयस्स सत्तुप्पत्तिपरियायो वेदितब्बो. सत्तभावेन उप्पत्ति, न अनुपादिन्नक्खन्धा विय सङ्खारभावेनेवाति अधिप्पायो. के पन तेति आह ‘‘सत्तावासवसेन…पे… उपादिन्नकक्खन्धा’’ति. तंतंपरियापन्नानन्ति तंतंसत्तावासपरियापन्नानं सत्तानं, सङ्खारानमेव वा. सदिसाधिट्ठानभावेनाति सदिसाकारेन पवत्तमानानं खन्धानं पतिट्ठानभावेन. येभुय्येन हि तस्मिं सत्तावासे धम्मा समानाकारेन पवत्तन्ति.

उप्पत्तानुप्पत्तिवारवण्णना निट्ठिता.

३. परियापन्नापरियापन्नवारवण्णना

९९९. तत्थ, अञ्ञत्थ चाति तस्मिं, अञ्ञस्मिञ्च भवे, ओकासे च. परिच्छेदकारिकाय कामादितण्हाय परिच्छिज्ज आपन्ना गहिताति परियापन्नाति तंतंभवादिअन्तोगधा तंतंपरियापन्ना.

परियापन्नापरियापन्नवारवण्णना निट्ठिता.

६. उप्पादककम्मआयुप्पमाणवारो

१. उप्पादककम्मवण्णना

१०२१. धातुत्तयभूतदेववसेनाति कामादिधातुत्तये निब्बत्तदेवानं वसेन.

उप्पादककम्मवण्णना निट्ठिता.

२. आयुप्पमाणवण्णना

१०२६. सुपरिमज्जितकञ्चनादासं विय सोभति विज्जोततीति सुभो, सरीरोभासो, तेन सुभेन किण्णा विकिण्णाति सुभकिण्णा.

१०२७. तंतंमनसिकारन्ति परित्तपथवीकसिणादिगतमनसिकारं. अप्पनाक्खणेपीति पि-सद्देन पुब्बभागं सम्पिण्डेति. छन्दनं आरम्मणपरियेसनं छन्दो, कत्तुकम्यताछन्दो. पणिधानं चित्तट्ठपना पणिधि, सञ्ञाविरागादीहि आरम्मणस्स विसेसनं तथापवत्ताय भावनाय आरम्मणकरणमेव.

विपुलं वुच्चति महन्तं, सन्तभावोपि महनीयताय महन्तमेवाति आह ‘‘विपुला फलाति विपुलसन्तसुखायुवण्णादिफला’’ति.

१०२८. यं चातुमहाराजिकानं आयुप्पमाणं, सञ्जीवे एसो एको रत्तिदिवो, ताय रत्तिया तिंस रत्तियो मासो, तेन मासेन द्वादसमासिको संवच्छरो, तेन संवच्छरेन पञ्च वस्ससतानि सञ्जीवे आयुप्पमाणं. यं तावतिंसानं आयुप्पमाणं, एसो काळसुत्ते एको रत्तिदिवो…पे… तेन संवच्छरेन वस्ससहस्सं काळसुत्ते आयुप्पमाणं. यं यामानं आयुप्पमाणं, एसो सङ्घाते एको रत्तिदिवो…पे… तेन संवच्छरेन द्वे वस्ससहस्सानि सङ्घाते आयुप्पमाणं. यं तुसितानं आयुप्पमाणं, रोरुवे एसो एको रत्तिदिवो…पे… तेन संवच्छरेन चत्तारि वस्ससहस्सानि रोरुवे आयुप्पमाणं. यं निम्मानरतीनं आयुप्पमाणं, महारोरुवे एसो एको रत्तिदिवो…पे… तेन संवच्छरेन अट्ठ वस्ससहस्सानि महारोरुवे आयुप्पमाणं. यं परनिम्मितवसवत्तीनं देवानं आयुप्पमाणं, तापने एसो एको रत्तिदिवो…पे… तेन संवच्छरेन सोळस वस्ससहस्सानि तापने आयुप्पमाणं. महातापने उपड्ढन्तरकप्पो. अवीचियं एको अन्तरकप्पो च आयुप्पमाणन्ति वदन्ति. देवानं अधिमुत्तकालकिरिया विय तादिसेन पुञ्ञबलेन अन्तरापि मरणं होतीति ‘‘कम्ममेव पमाण’’न्ति वुत्तन्ति वेदितब्बं. एवञ्च कत्वा अब्बुदादिआयुपरिच्छेदोपि युत्ततरो होतीति.

किं झानन्ति अट्ठसु झानेसु कतरं झानं. भवसीसानीति भवग्गानि, पुथुज्जनभवग्गं अरियभवग्गं सब्बभवग्गन्ति वेहप्फलादीनं समञ्ञा. कस्सचि सत्ताति पुथुज्जनस्स, कस्सचि पञ्चाति सोतापन्नस्स, सकदागामिनो च, कस्सचि तयोति अनागामिनो वसेन वुत्तं. तस्मा सो ब्रह्मकायिकादीहि चुतो अरूपं उपपज्जन्तो वेदितब्बो. ‘‘नवसु ब्रह्मलोकेसु निब्बत्तअरियसावकानं तत्रूपपत्तियेव होति, न हेट्ठूपपत्ती’’ति (विभ. अट्ठ. १०२८) अयं अट्ठकथापाठोति अधिप्पायेन ‘‘यं पना’’तिआदि वुत्तं. ‘‘तत्रूपपत्तिपि होति उपरूपपत्तिपि, न हेट्ठूपपत्ती’’ति पन पाठोति तेन ‘‘हेट्ठूपपत्तियेव निवारिता’’तिआदिवचनेन पयोजनं नत्थि. अरूपधातूपपत्ति च न निवारिताति सम्बन्धो. अरूपधातूपपत्ति न निवारिता ‘‘मत्थके ठितोव परिनिब्बाती’’ति नियमस्स अनिच्छितत्ता.

अञ्ञत्थाति कामलोके. तत्थाति रूपलोके. अयं अट्ठकथाति ‘‘पठमज्झानभूमियं निब्बत्तो…पे… परिनिब्बाती’’ति एवं पवत्ता अट्ठकथा. तेनेवाति यस्मा रूपधातुयं उपपन्नो अधिप्पेतो, न उपपज्जनारहो, तेनेव कारणेन. तस्साति यथावुत्तस्स रूपधातुयं उपपन्नस्स अरियसावकस्स. येन रूपरागेन तत्थ रूपभवे उपपन्नो, तस्मिं अरूपज्झानेन विक्खम्भिते सम्मदेव दिट्ठादीनवेसु यथा कामरूपभवेसु आयतिं भवाभिलासो न भविस्सति, एवं अरूपभवेपीति दस्सेन्तो आह ‘‘पुन…पे… भविस्सतियेवा’’ति. तत्थ निब्बत्तोति रूपधातुयं उपपन्नो. अरियमग्गं भावेत्वाति हेट्ठिमं अरियमग्गं सम्पादेत्वा. निब्बत्तभवादीनवदस्सनवसेनाति तस्मिं रूपभवे निब्बत्तोपि तत्थेव आदीनवदस्सनवसेन. अनिवत्तितभवाभिलासोति उपरि अरूपभवे अविस्सट्ठभवपत्थनो, यतो अरूपधातुयं उपपज्जनारहो. तस्स वसेनाति तादिसस्स अरियसावकस्स वसेन. ‘‘कस्सचि पञ्च, कस्सचि तयो अनुसया अनुसेन्ती’’ति अयं यमकपाळि (यम. २.अनुसययमक.३१२) पवत्ता.

आयुप्पमाणवण्णना निट्ठिता.

७. अभिञ्ञेय्यादिवारवण्णना

१०३०. ‘‘रुप्पनलक्खणं रूपं, अनुभवनलक्खणा वेदना’’तिआदिना सामञ्ञलक्खणपरिग्गाहिका. ‘‘फुसनलक्खणो फस्सो, सातलक्खणं सुख’’न्तिआदिना विसेसलक्खणपरिग्गाहिका.

‘‘चत्तारो खन्धा सिया कुसला’’तिआदीसु इध यं वत्तब्बं, तं खन्धविभङ्गादीसु वुत्तं, तस्मा तत्थ वुत्तनयेनेव गहेतब्बन्ति अधिप्पायो. सेसं यदेत्थ न वुत्तं, तं सुविञ्ञेय्यमेवाति.

अभिञ्ञेय्यादिवारवण्णना निट्ठिता.

धम्महदयविभङ्गवण्णना निट्ठिता.

इति सम्मोहविनोदनिया टीकाय लीनत्थवण्णना

विभङ्ग-अनुटीका समत्ता.