📜
नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स
अभिधम्मपिटके
विभङ्ग-मूलटीका
१. खन्धविभङ्गो
१. सुत्तन्तभाजनीयवण्णना
चतुसच्चदसोति ¶ ¶ चत्तारि सच्चानि समाहटानि चतुसच्चं, चतुसच्चं पस्सीति चतुसच्चदसो. सतिपि सावकानं पच्चेकबुद्धानञ्च चतुसच्चदस्सनभावे अनञ्ञपुब्बकत्ता भगवतो चतुसच्चदस्सनस्स तत्थ च सब्बञ्ञुताय दसबलेसु च वसीभावस्स पत्तितो परसन्तानेसु च पसारितभावेन सुपाकटत्ता भगवाव विसेसेन ‘‘चतुसच्चदसो’’ति थोमनं अरहतीति ¶ . नाथतीति नाथो, वेनेय्यानं हितसुखं आसीसति पत्थेति, परसन्तानगतं वा किलेसब्यसनं उपतापेति, ‘‘साधु, भिक्खवे, भिक्खु कालेन कालं अत्तसम्पत्तिं पच्चवेक्खिता’’तिआदिना (अ. नि. ८.७) वा तं तं हितपटिपत्तिं याचतीति अत्थो. परमेन चित्तिस्सरियेन समन्नागतो, सब्बसत्ते वा गुणेहि ईसति अभिभवतीति परमिस्सरो भगवा ‘‘नाथो’’ति वुच्चति. ‘‘सद्धम्मे गारवं कत्वा करिस्सामी’’ति सोतब्बभावे कारणं वत्वा पुन सवने नियोजेन्तो आह ‘‘तं सुणाथ समाहिता’’ति. ‘‘पोराणट्ठकथानयं विगाहित्वा करिस्सामी’’ति वा एतेन सक्कच्चसवने च कारणं वत्वा तत्थ नियोजेन्तो आह ‘‘सद्धम्मे गारवं कत्वा तं सुणाथा’’ति.
एत्थ ¶ च ‘‘चतुसच्चदसो’’ति वचनं थोमनमेव चतुप्पभेदाय देसनाय समानगणनदस्सनगुणेन, ‘‘अट्ठारसहि बुद्धधम्मेहि उपेतो’’ति च अट्ठारसप्पभेदाय देसनाय समानगणनगुणेहीति दट्ठब्बं. यथावुत्तेन वा निरतिसयेन चतुसच्चदस्सनेन भगवा चतुधा धम्मसङ्गणिं देसेतुं समत्थो अहोसि, अट्ठारसबुद्धधम्मसमन्नागमेन अट्ठारसधा विभङ्गन्ति यथावुत्तदेसनासमत्थतासम्पादकगुणनिदस्सनमेतं ‘‘चतुसच्चदसो उपेतो बुद्धधम्मेहि अट्ठारसही’’ति. तेन यथावुत्ताय देसनाय सब्बञ्ञुभासितत्ता अविपरीततं दस्सेन्तो तत्थ सत्ते उग्गहादीसु नियोजेति, निट्ठानगमनञ्च अत्तनो वायामं दस्सेन्तो अट्ठकथासवने च आदरं उप्पादयति, यथावुत्तगुणरहितेन असब्बञ्ञुना देसेतुं असक्कुणेय्यतं धम्मसङ्गणीविभङ्गप्पकरणानं दस्सेन्तो तत्थ तदट्ठकथाय च सातिसयं गारवं जनयति, बुद्धादीनञ्च रतनानं सम्मासम्बुद्धतादिगुणे विभावेति.
तत्थ चत्तारि सच्चानि पाकटानेव, अट्ठारस पन बुद्धधम्मा एवं वेदितब्बा – ‘‘अतीतंसे बुद्धस्स भगवतो अप्पटिहतं ञाणं, अनागतंसे…पे… पच्चुप्पन्नंसे…पे… इमेहि तीहि धम्मेहि समन्नागतस्स बुद्धस्स भगवतो सब्बं कायकम्मं ञाणपुब्बङ्गमं ञाणानुपरिवत्तं, सब्बं वचीकम्मं…पे. … सब्बं मनोकम्मं…पे… इमेहि छहि धम्मेहि समन्नागतस्स बुद्धस्स भगवतो नत्थि छन्दस्स हानि, नत्थि धम्मदेसनाय, नत्थि वीरियस्स, नत्थि समाधिस्स, नत्थि पञ्ञाय, नत्थि विमुत्तिया हानि. इमेहि द्वादसहि धम्मेहि समन्नागतस्स बुद्धस्स भगवतो नत्थि दवा, नत्थि रवा, नत्थि अफुटं, नत्थि वेगायितत्तं, नत्थि अब्यावटमनो, नत्थि अप्पटिसङ्खानुपेक्खा’’ति.
तत्थ ¶ नत्थि दवाति खिड्डाधिप्पायेन किरिया नत्थि. नत्थि रवाति सहसा किरिया नत्थि. नत्थि अफुटन्ति ञाणेन अफुसितं नत्थि. नत्थि वेगायितत्तन्ति तुरितकिरिया नत्थि. नत्थि अब्यावटमनोति निरत्थको चित्तसमुदाचारो नत्थि. नत्थि अप्पटिसङ्खानुपेक्खाति अञ्ञाणुपेक्खा नत्थि. कत्थचि पन ‘‘नत्थि धम्मदेसनाय हानी’’ति अलिखित्वा ‘‘नत्थि छन्दस्स हानि, नत्थि वीरियस्स, नत्थि सत्तिया’’ति लिखन्ति.
१. धम्मसङ्गहे धम्मे कुसलादिके तिकदुकेहि सङ्गहेत्वा ते एव धम्मे सुत्तन्ते खन्धादिवसेन वुत्ते विभजितुं विभङ्गप्पकरणं वुत्तं. तत्थ ¶ सङ्खेपेन वुत्तानं खन्धादीनं विभजनं विभङ्गो. सो सो विभङ्गो पकतो अधिकतो यस्सा पाळिया, सा ‘‘विभङ्गप्पकरण’’न्ति वुच्चति. अधिकतोति च वत्तब्बभावेन परिग्गहितोति अत्थो. तत्थ विभङ्गप्पकरणस्स आदिभूते खन्धविभङ्गे ‘‘पञ्चक्खन्धा रूपक्खन्धो…पे… विञ्ञाणक्खन्धो’’ति इदं सुत्तन्तभाजनीयं नाम. ननु न एत्तकमेव सुत्तन्तभाजनीयन्ति? सच्चं, इति-सद्देन पन आदि-सद्दत्थजोतकेन पकारत्थजोतकेन वा सब्बं सुत्तन्तभाजनीयं सङ्गहेत्वा विञ्ञाणक्खन्धोति एवमादि एवंपकारं वा इदं सुत्तन्तभाजनीयन्ति वेदितब्बं. अथ वा एकदेसेन समुदायं निदस्सेति पब्बतसमुद्दादिनिदस्सको विय. तत्थ निब्बानवज्जानं सब्बधम्मानं सङ्गाहकत्ता सब्बसङ्गाहकेहि च आयतनादीहि अप्पकतरपदत्ता खन्धानं खन्धविभङ्गो आदिम्हि वुत्तो.
न ततो हेट्ठाति रूपादीनं वेदयितादिसभावत्ताभावा यस्मिं सभावे अतीतादयो रासी कत्वा वत्तब्बा, तस्स रुप्पनादितो अञ्ञस्साभावा च हेट्ठा गणनेसु सङ्खतधम्मानं अनिट्ठानं सावसेसभावं, न हेट्ठा गणनमत्ताभावं सन्धाय वुत्तं. छट्ठस्स पन खन्धस्स अभावा ‘‘न उद्ध’’न्ति आह. न हि सविभागधम्मेहि निस्सटस्स अतीतादिभावरहितस्स एकस्स निब्बानस्स रासट्ठो अत्थीति. ‘‘रासिम्ही’’ति सद्दत्थसहितं खन्ध-सद्दस्स विसयं दस्सेति. ‘‘गुणे पण्णत्तियं रुळ्हिय’’न्ति विसयमेव खन्ध-सद्दस्स दस्सेति, न सद्दत्थं. लोकियलोकुत्तरभेदञ्हि सीलादिगुणं निप्पदेसेन गहेत्वा पवत्तमानो खन्ध-सद्दो सीलादिगुणविसिट्ठं रासट्ठं दीपेतीति. केचि पन ‘‘गुणट्ठो एत्थ खन्धट्ठो’’ति वदन्ति. दारुक्खन्धोति एत्थ पन न खन्ध-सद्दो पञ्ञत्ति-सद्दस्स अत्थे वत्तति, तादिसे पन पुथुलायते दारुम्हि दारुक्खन्धोति पञ्ञत्ति होतीति पञ्ञत्तियं निपततीति वुत्तं. तथा एकस्मिम्पि विञ्ञाणे ¶ पवत्तो विञ्ञाणक्खन्धोति खन्ध-सद्दो न रुळ्ही-सद्दस्स अत्थं वदति, समुदाये पन निरुळ्हो खन्ध-सद्दो तदेकदेसे पवत्तमानो ताय एव रुळ्हिया पवत्ततीति खन्ध-सद्दो रुळ्हियं निपततीति वुत्तं.
रासितो गुणतोति सब्बत्थ निस्सक्कवचनं विसयस्सेव खन्ध-सद्दप्पवत्तिया कारणभावं सन्धाय कतन्ति वेदितब्बं. ‘‘रासितो’’ति इममत्थं सद्दत्थवसेनपि ¶ नियमेत्वा दस्सेतुं ‘‘अयञ्हि खन्धट्ठो नाम पिण्डट्ठो’’तिआदिमाह. कोट्ठासट्ठे खन्धट्ठे छट्ठेनपि खन्धेन भवितब्बं. निब्बानम्पि हि छट्ठो कोट्ठासोति. तस्मा ‘‘खन्धट्ठो नाम रासट्ठो’’ति युत्तं. येसं वा अतीतादिवसेन भेदो अत्थि, तेसं रुप्पनादिलक्खणवसेन तंतंकोट्ठासता वुच्चतीति भेदरहितस्स निब्बानस्स कोट्ठासट्ठेन च खन्धभावो न वुत्तोति वेदितब्बो.
एत्तावताति उद्देसमत्तेनाति अत्थो. चत्तारो च महाभूता…पे… रूपन्ति एवं विभत्तो. कत्थाति चे? एकादससु ओकासेसु. इति-सद्देन निदस्सनत्थेन सब्बो विभजननयो दस्सितो. इदञ्च विभजनं ओळारिकादीसु चक्खायतनन्तिआदिविभजनञ्च यथासम्भवं एकादससु ओकासेसु योजेतब्बं, एवं वेदनाक्खन्धादीसुपि. विञ्ञाणक्खन्धो पन एकादसोकासेसु पुरिमे ओकासपञ्चके ‘‘चक्खुविञ्ञाणं…पे… मनोविञ्ञाण’’न्ति छविञ्ञाणकायविसेसेन विभत्तो, न तत्थ मनोधातु मनोविञ्ञाणधातूति विभजनं अत्थि. तं पन द्वयं मनोविञ्ञाणन्ति वुत्तन्ति इममत्थं दस्सेतुं अट्ठकथायं ‘‘मनोधातु मनोविञ्ञाणधातू’’ति वुत्तन्ति दट्ठब्बं.
एवं पाळिनयेन पञ्चसु खन्धेसु धम्मपरिच्छेदं दस्सेत्वा पुन अञ्ञेन पकारेन दस्सेतुं ‘‘अपिचा’’तिआदिमाह. एत्थाति एतस्मिं खन्धनिद्देसे.
१. रूपक्खन्धनिद्देसवण्णना
२. यं किञ्चीति एत्थ यन्ति सामञ्ञेन अनियमनिदस्सनं, किञ्चीति पकारन्तरभेदं आमसित्वा अनियमनिदस्सनं. उभयेनपि अतीतं वा…पे… सन्तिके वा अप्पं वा बहुं वा यादिसं वा तादिसं वा यं किञ्चीति नपुंसकनिद्देसारहं सब्बं ब्यापेत्वा सङ्गण्हातीति अञ्ञेसुपि ¶ नपुंसकनिद्देसारहेसु पसङ्गं दिस्वा तस्स अधिप्पेतत्थं अतिच्च पवत्तितो अतिप्पसङ्गस्स नियमनत्थं ‘‘रूप’’न्ति आह. यंकिञ्चीति सनिपातं यं-सद्दं किं-सद्दञ्च अनियमेकत्थदीपनवसेन एकं पदन्ति गहेत्वा ‘‘पदद्वयेनपी’’ति वुत्तं.
किञ्च, भिक्खवे, रूपं वदेथाति तुम्हेपि रूपं रूपन्ति वदेथ, तं केन कारणेन वदेथाति अत्थो, अथ वा केन कारणेन रूपं, तं कारणं ¶ वदेथाति अत्थो. अथेतेसु भिक्खूसु तुण्हीभूतेसु भगवा आह ‘‘रुप्पतीति खो’’तिआदि.
भिज्जतीति सीतादिसन्निपाते विसदिससन्तानुप्पत्तिदस्सनतो पुरिमसन्तानस्स भेदं सन्धायाह. भेदो च विसदिसताविकारापत्तीति भिज्जतीति विकारं आपज्जतीति अत्थो. विकारापत्ति च सीतादिसन्निपाते विसदिसरूपुप्पत्तियेव. अरूपक्खन्धानं पन अतिलहुपरिवत्तितो यथा रूपधम्मानं ठितिक्खणे सीतादीहि समागमो होति, येन तत्थ उतुनो ठितिप्पत्तस्स पुरिमसदिससन्तानुप्पादनसमत्थता न होति आहारादिकस्स वा, एवं अञ्ञेहि समागमो नत्थि. सङ्घट्टनेन च विकारापत्तियं रुप्पन-सद्दो निरुळ्हो, तस्मा अरूपधम्मानं सङ्घट्टनविरहितत्ता रूपधम्मानं विय पाकटस्स विकारस्स अभावतो च ‘‘रुप्पन्ती’’ति ‘‘रुप्पनलक्खणा’’ति च न वुच्चन्ति. जिघच्छापिपासाहि रुप्पनञ्च उदरग्गिसन्निपातेन होतीति दट्ठब्बं. एत्थ च कुप्पतीति एतेन कत्तुअत्थे रूपपदसिद्धिं दस्सेति, घट्टीयति पीळीयतीति एतेहि कम्मत्थे. कोपादिकिरियायेव हि रुप्पनकिरियाति. सो पन कत्तुभूतो कम्मभूतो च अत्थो भिज्जमानो होतीति इमस्सत्थस्स दस्सनत्थं ‘‘भिज्जतीति अत्थो’’ति वुत्तं. अथ वा रुप्पतीति रूपन्ति कम्मकत्तुत्थे रूपपदसिद्धि वुत्ता. विकारो हि रुप्पनन्ति. तेनेव ‘‘भिज्जतीति अत्थो’’ति कम्मकत्तुत्थेन भिज्जति-सद्देन अत्थं दस्सेति. यं पन रुप्पति भिज्जति, तं यस्मा कुप्पति घट्टीयति पीळीयति, तस्मा एतेहि च पदेहि पदत्थो पाकटो कतोति. ‘‘केनट्ठेना’’ति पुच्छासभागवसेन ‘‘रुप्पनट्ठेना’’ति वुत्तं. न केवलं सद्दत्थोयेव रुप्पनं, तस्स पनत्थस्स लक्खणञ्च होतीति अत्थलक्खणवसेन ‘‘रुप्पनलक्खणेन रूपन्तिपि वत्तुं वट्टती’’ति आह.
छिज्जित्वाति मुच्छापत्तिया मुच्चित्वा अङ्गपच्चङ्गानं छेदनवसेन वा छिज्जित्वा. अच्चन्तखारेन सीतोदकेनाति अतिसीतभावमेव सन्धाय अच्चन्तखारता वुत्ता सिया. न हि तं ¶ कप्पसण्ठानं उदकं सम्पत्तिकरं पथवीसन्धारकं कप्पविनासउदकं विय खारं भवितुं अरहति. तथा हि सति पथवी विलीयेय्याति. अवीचिमहानिरयेति सउस्सदं अवीचिनिरयं वुत्तं. तेनेव ‘‘तत्थ ही’’तिआदि वुत्तं. पेत्ति…पे… न होन्तीति एवंविधापि सत्ता अत्थीति अधिप्पायो एवंविधायेव होन्तीति नियमाभावतो. एवं कालकञ्जिकादीसुपीति. सरन्ता गच्छन्तीति सरीसप-सद्दस्स अत्थं वदति.
अभिसञ्ञूहित्वाति ¶ एत्थ समूहं कत्वातिपि अत्थो. एतेन सब्बं रूपं…पे… दस्सितं होतीति एतेन रूपक्खन्ध-सद्दस्स समानाधिकरणसमासभावं दस्सेति. तेनेवाह ‘‘न हि रूपतो…पे… अत्थी’’ति.
३. पक्खिपित्वाति एत्थ एकादसोकासेसु रूपं पक्खिपित्वाति अत्थो. न हि तत्थ मातिकंयेव पक्खिपित्वा मातिका ठपिता, अथ खो पकरणप्पत्तं रूपन्ति.
अपरो नयो…पे… एत्थेव गणनं गतन्ति एतेन अतीतंसेनाति भुम्मत्थे करणवचनन्ति दस्सेति. येन पकारेन गणनं गतं, तं दस्सेतुं ‘‘चत्तारो च महाभूता’’तिआदि वुत्तन्ति इमस्मिं अत्थे सति महाभूतुपादायरूपभावो अतीतकोट्ठासे गणनस्स कारणन्ति आपज्जति. न हि अतीतंसानं वेदनादीनं निवत्तनत्थं इदं वचनं ‘‘यं रूप’’न्ति एतेनेव तेसं निवत्तितत्ता, नापि रूपस्स अञ्ञप्पकारनिवत्तनत्थं सब्बप्पकारस्स तत्थ गणितत्ता, न च अनागतपच्चुप्पन्नाकारनिवत्तनत्थं अतीतंसवचनेन तंनिवत्तनतोति. अथ पन यं अतीतंसेन गणितं, तं चत्तारो च…पे… रूपन्ति एवं गणितन्ति अयमत्थो अधिप्पेतो, एवं सति गणनन्तरदस्सनं इदं सिया, न अतीतंसेन गणितप्पकारदस्सनं, तंदस्सने पन सति भूतुपादायरूपप्पकारेन अतीतंसे गणितं तंसभावत्ताति आपन्नमेव होति, न च एवंसभावता अतीतंसे गणितताय कारणं भवितुं अरहति एवंसभावस्सेव पच्चुप्पन्नानागतेसु गणितत्ता सुखादिसभावस्स च अतीतंसे गणितत्ता, तस्मा पुरिमनयो एव युत्तो. अज्झत्तबहिद्धानिद्देसेसुपि तादिसो एवत्थो लब्भतीति.
सुत्तन्तपरियायतोति परियायदेसनत्ता सुत्तस्स वुत्तं. अभिधम्मनिद्देसतोति निप्परियायदेसनत्ता अभिधम्मस्स निच्छयेन देसो निद्देसोति कत्वा वुत्तं. किञ्चापीतिआदीसु अयमधिप्पायो ¶ – सुत्तन्तभाजनीयत्ता यथा ‘‘अतीतं नन्वागमेय्या’’तिआदीसु अद्धानवसेन अतीतादिभावोव वुत्तो, तथा इधापि निद्दिसितब्बो (म. नि. ३.२७२, २७५; अप. थेर २.५५.२४४) सिया. एवं सन्तेपि सुत्तन्तभाजनीयम्पि अभिधम्मदेसनायेव सुत्तन्ते वुत्तधम्मे विचिनित्वा विभजनवसेन पवत्ताति अभिधम्मनिद्देसेनेव अतीतादिभावो निद्दिट्ठोति.
अद्धासन्ततिसमयखणवसेनाति ¶ एत्थ चुतिपटिसन्धिपरिच्छिन्ने काले अद्धा-सद्दो वत्ततीति ‘‘अहोसिं नु खो अहमतीतमद्धान’’न्तिआदिसुत्तवसेन (म. नि. १.१८; सं. नि. २.२०) विञ्ञायति. ‘‘तयोमे, भिक्खवे, अद्धा. कतमे तयो? अतीतो अद्धा, अनागतो अद्धा, पच्चुप्पन्नो अद्धा’’ति (इतिवु. ६३; दी. नि. ३.३०५) एत्थ पन परमत्थतो परिच्छिज्जमानो अद्धा निरुत्तिपथसुत्तवसेन (सं. नि. ३.६२) खणपरिच्छिन्नो युत्तो. तत्थ हि ‘‘यं, भिक्खवे, रूपं जातं पातुभूतं, ‘अत्थी’ति तस्स सङ्खा’’ति (सं. नि. ३.६२) विज्जमानस्स पच्चुप्पन्नता ततो पुब्बे पच्छा च अतीतानागतता वुत्ताति. येभुय्येन पन चुतिपटिसन्धिपरिच्छिन्नो (दी. नि. ३.३०५; इतिवु. ६३) सुत्तेसु अतीतादिको अद्धा वुत्तोति सो एव इधापि ‘‘अद्धावसेना’’ति वुत्तो. सीतं सीतस्स सभागो, तथा उण्हं उण्हस्स. यं पन सीतं उण्हं वा सरीरे सन्निपतितं सन्तानवसेन पवत्तमानं अनूनं अनधिकं एकाकारं, तं एको उतूति वुच्चति. सभागउतुनो अनेकन्तसभावतो एकगहणं कतं, एवं आहारेपि. एकवीथिएकजवनसमुट्ठानन्ति पञ्चछट्ठद्वारवसेन वुत्तं. सन्ततिसमयकथा विपस्सकानं उपकारत्थाय अट्ठकथासु कथिता.
निट्ठितहेतुपच्चयकिच्चं, निट्ठितहेतुकिच्चमनिट्ठितपच्चयकिच्चं, उभयकिच्चमसम्पत्तं, सकिच्चक्खणे पच्चुप्पन्नं. जनको हेतु, उपत्थम्भको पच्चयो, तेसं उप्पादनं उपत्थम्भनञ्च किच्चं. यथा बीजस्स अङ्कुरुप्पादनं पथवीआदीनञ्च तदुपत्थम्भनं कम्मस्स कटत्तारूपविपाकुप्पादनं आहारादीनं तदुपत्थम्भनं, एवं एकेकस्स कलापस्स चित्तुप्पादस्स च जनकानं कम्मानन्तरादिपच्चयभूतानं उपत्थम्भकानञ्च सहजातपुरेजातपच्छाजातानं किच्चं यथासम्भवं योजेतब्बं. तत्थ उप्पादक्खणे हेतुकिच्चं दट्ठब्बं, तीसुपि खणेसु पच्चयकिच्चं. पथवीआदीनं सन्धारणादिकं फस्सादीनं फुसनादिकञ्च अत्तनो अत्तनो किच्चं सकिच्चं, तस्स करणक्खणो सकिच्चक्खणो. सह वा किच्चेन सकिच्चं, यस्मिं खणे सकिच्चं रूपं वा अरूपं वा होति, सो सकिच्चक्खणो, तस्मिं खणे पच्चुप्पन्नं.
६. एत्तकमेवाति ¶ ‘‘तेसं तेस’’न्ति इमिना आमेडितवचनेन अभिब्यापनत्थेन वुत्तत्थमेव. ‘‘अपरस्स अपरस्सा’’ति दीपनं अपरदीपनं. परियेसतूति ¶ एतेन परियेसनाय अनिट्ठनामनिवत्तनस्स अकारणभावं दस्सेति. कम्मदोसेन हि चित्तविपल्लासदोसेन च गूथभक्खपाणादयो उम्मत्तकादयो च परियेसेय्युं दिट्ठिविपल्लासेन च योनकादयो न आरम्मणस्स परियेसितब्बसभावत्ता, अपरियेसितब्बसभावत्ता पन एतस्स अनिट्ठमिच्चेव नामन्ति अत्थो.
सम्पत्तिविरहतोति रूपादीनं देवमनुस्ससम्पत्तिभवे कुसलकम्मफलता समिद्धसोभनता च सम्पत्ति, तब्बिरहतोति अत्थो. ततो एव तं न परियेसितब्बन्ति. सोभनानि च कानिचि हत्थिरूपादीनि अकुसलकम्मनिब्बत्तानि न तेसंयेव हत्थिआदीनं सुखस्स हेतुभावं गच्छन्तीति तेसं सङ्गण्हनत्थं ‘‘अकन्त’’न्ति वुत्तं. तस्स तस्सेव हि सत्तस्स अत्तना कतेन कुसलेन निब्बत्तं सुखस्स पच्चयो होति, अकुसलेन निब्बत्तं दुक्खस्स. तस्मा कम्मजानं इट्ठानिट्ठता कम्मकारकसत्तस्स वसेन योजनारहा सिया. अट्ठकथायं पन ‘‘कुसलकम्मजं अनिट्ठं नाम नत्थी’’ति इदमेव वुत्तं, न वुत्तं ‘‘अकुसलकम्मजं इट्ठं नाम नत्थी’’ति. तेन अकुसलकम्मजम्पि सोभनं परसत्तानं इट्ठन्ति अनुञ्ञातं भविस्सति. कुसलकम्मजं पन सब्बेसं इट्ठमेवाति वदन्ति. तिरच्छानगतानं पन केसञ्चि मनुस्सरूपं अमनापं, यतो ते दिस्वाव पलायन्ति. मनुस्सा च देवतारूपं दिस्वा भायन्ति, तेसम्पि विपाकविञ्ञाणं तं रूपं आरब्भ कुसलविपाकं उप्पज्जति, तादिसस्स पन पुञ्ञस्स अभावा न तेसं तत्थ अभिरति होतीति अधिप्पायो. कुसलकम्मजस्स पन अनिट्ठस्साभावो विय अकुसलकम्मजस्स सोभनस्स इट्ठस्स अभावो वत्तब्बो. हत्थिआदीनम्पि हि अकुसलकम्मजं मनुस्सानं अकुसलविपाकस्सेव आरम्मणं, कुसलकम्मजं पन पवत्ते समुट्ठितं कुसलविपाकस्स. इट्ठारम्मणेन पन वोमिस्सकत्ता अप्पकं अकुसलकम्मजं बहुलं अकुसलविपाकुप्पत्तिया कारणं न भविस्सतीति सक्का वत्तुन्ति. विपाकं पन कत्थचि न सक्का वञ्चेतुन्ति विपाकवसेन इट्ठानिट्ठारम्मणववत्थानं सुट्ठु वुत्तं. तस्मा तं अनुगन्त्वा सब्बत्थ इट्ठानिट्ठता योजेतब्बा.
अनिट्ठा पञ्च कामगुणाति कस्मा वुत्तं, ननु ‘‘चक्खुविञ्ञेय्यानि रूपानि इट्ठानी’’ति (म. नि. १.१६६; २.१५५; ३.१९०; सं. नि. ५.३०) एवमादिना इट्ठानेव रूपादीनि ‘‘कामगुणा’’ति वुत्तानीति? कामगुणसदिसेसु ¶ कामगुणवोहारतो, सदिसता च रूपादिभावोयेव ¶ , न इट्ठता. ‘‘अनिट्ठा’’ति वा वचनेन अकामगुणता दस्सिताति कामगुणविसभागा रूपादयो ‘‘कामगुणा’’ति वुत्ता असिवे ‘‘सिवा’’ति वोहारो विय. सब्बानि वा इट्ठानिट्ठानि रूपादीनि तण्हावत्थुभावतो कामगुणायेव. वुत्तञ्हि ‘‘रूपा लोके पियरूपं सातरूप’’न्तिआदि (दी. नि. २.४००; म. नि. १.१३३; विभ. २०३). अतिसयेन पन कामनीयत्ता सुत्तेसु ‘‘कामगुणा’’ति इट्ठानि रूपादीनि वुत्तानीति.
द्वीसुपि हीनपणीतपदेसु ‘‘अकुसलकम्मजवसेन कुसलकम्मजवसेना’’ति वचनं ‘‘तेसं तेसं सत्तान’’न्ति सत्तवसेन नियमेत्वा विभजितत्ता, अयञ्चत्थो ‘‘तेसं तेस’’न्ति अवयवयोगे सामिवचनं कत्वा वुत्तोति वेदितब्बो. सत्तसन्तानपरियापन्नेसु कम्मजं विसिट्ठन्ति ‘‘कम्मजवसेना’’ति वुत्तं. यदि पन तेहि तेहीति एतस्मिं अत्थे तेसं तेसन्ति सामिवचनं, विसयविसयीसम्बन्धे वा, न कम्मजवसेनेव रूपादीनि विभत्तानि, सब्बेसं पन इन्द्रियबद्धानं वसेन विभत्तानीति विञ्ञायन्ति. एत्थ च पाकटेहि रूपादीहि नयो दस्सितोति चक्खादीसुपि हीनपणीतता योजेतब्बा.
मनापपरियन्तन्ति मनापं परियन्तं मरियादाभूतं पञ्चसु कामगुणेसु वदामीति अत्थो. किं कारणन्ति? यस्मा ते एकच्चस्स मनापा होन्ति, एकच्चस्स अमनापा, यस्स येव मनापा, तस्स तेव परमा, तस्मा तस्स तस्स अज्झासयवसेन कामगुणानं परमता होति, न तेसंयेव सभावतो.
एवन्ति इमस्मिं सुत्ते वुत्तनयेन. एकस्मिंयेव अस्सादनकुज्झनतो आरम्मणसभावस्सेव इट्ठानिट्ठाभावतो अनिट्ठं ‘‘इट्ठ’’न्ति गहणतो च, इट्ठं ‘‘अनिट्ठ’’न्ति गहणतो च इट्ठानिट्ठं नाम पाटियेक्कं पटिविभत्तं नत्थीति अत्थो. सञ्ञाविपल्लासेन चातिआदिना निब्बाने विय अञ्ञेसु आरम्मणेसु सञ्ञाविपल्लासेन इट्ठानिट्ठग्गहणं होति. पित्तुम्मत्तादीनं खीरसक्करादीसु दोसुस्सदसमुट्ठितसञ्ञाविपल्लासवसेन तित्तग्गहणं वियाति इममत्थं सन्धाय मनापपरियन्तता वुत्ताति दस्सेति.
विभत्तं ¶ अत्थीति च ववत्थितं अत्थीति अत्थो, अट्ठकथाचरियेहि विभत्तं पकासितन्ति वा. तञ्च मज्झिमकसत्तस्स वसेन ववत्थितं पकासितञ्च, अञ्ञेसञ्च विपल्लासवसेन इदं इट्ठं ¶ अनिट्ठञ्च होतीति अधिप्पायो. एवं ववत्थितस्स पनिट्ठानिट्ठस्स अनिट्ठं इट्ठन्ति च गहणे न केवलं सञ्ञाविपल्लासोव कारणं, धातुक्खोभवसेन इन्द्रियविकारापत्तिआदिना कुसलाकुसलविपाकुप्पत्तिहेतुभावोपीति सक्का वत्तुं. तथा हि सीतुदकं घम्माभितत्तानं कुसलविपाकस्स कायविञ्ञाणस्स हेतु होति, सीताभिभूतानं अकुसलविपाकस्स. तूलपिचुसम्फस्सो वणे दुक्खो निवणे सुखो, मुदुतरुणहत्थसम्बाहनञ्च सुखं उप्पादेति, तेनेव हत्थेन पहरणं दुक्खं, तस्मा विपाकवसेन आरम्मणववत्थानं युत्तं.
किञ्चापीतिआदिना सतिपि सञ्ञाविपल्लासे बुद्धरूपदस्सनादीसु कुसलविपाकस्सेव गूथदस्सनादीसु च अकुसलविपाकस्स उप्पत्तिं दस्सेन्तो तेन विपाकेन आरम्मणस्स इट्ठानिट्ठतं दस्सेति. विज्जमानेपि सञ्ञाविपल्लासे आरम्मणेन विपाकनियमदस्सनं आरम्मणनियमदस्सनत्थमेव कतन्ति.
अपिच द्वारवसेनपीतिआदिना द्वारन्तरे दुक्खस्स सुखस्स च पच्चयभूतस्स द्वारन्तरे सुखदुक्खविपाकुप्पादनतो विपाकेन आरम्मणनियमदस्सनेन एकस्मिंयेव च द्वारे समानस्सेव मणिरतनादिफोट्ठब्बस्स सणिकं फुसने पोथने च सुखदुक्खुप्पादनतो विपाकवसेन इट्ठानिट्ठता दस्सिताति विञ्ञायति.
हेट्ठिमनयोति मज्झिमकसत्तस्स विपाकस्स च वसेन ववत्थितं आरम्मणं गहेत्वा ‘‘तेसं तेसं सत्तानं उञ्ञात’’न्ति (विभ. ६) च आदिना वुत्तनयो. सम्मुतिमनापन्ति मज्झिमकसत्तस्स विपाकस्स च वसेन सम्मतं ववत्थितं मनापं, तं पन सभावेनेव ववत्थितन्ति अभिन्दितब्बतोव न भिन्दतीति अधिप्पायो. सञ्ञाविपल्लासेन नेरयिकादीहिपि पुग्गलेहि मनापन्ति गहितं पुग्गलमनापं ‘‘तं तं वा पना’’तिआदिना भिन्दति. वेमानिकपेतरूपम्पि अकुसलकम्मजत्ता कम्मकारणादिदुक्खवत्थुभावतो च ‘‘मनुस्सरूपतो हीन’’न्ति वुत्तं.
७. ओळारिकरूपानं ¶ वत्थारम्मणपटिघातवसेन सुपरिग्गहितता, सुखुमानं तथा अभावतो दुप्परिग्गहितता च योजेतब्बा. दुप्परिग्गहट्ठेनेव लक्खणदुप्पटिविज्झनता दट्ठब्बा. दसविधन्ति ‘‘दूरे’’ति अवुत्तस्स दस्सनत्थं वुत्तं. वुत्तम्पि पन ओकासतो दूरे होतियेव.
हेट्ठिमनयोति ¶ ‘‘इत्थिन्द्रियं…पे… इदं वुच्चति रूपं सन्तिके’’ति (विभ. ७) एवं लक्खणतो द्वादसहत्थवसेन ववत्थितओकासतो च दस्सेत्वा निय्यातितनयो. सो लक्खणोकासवसेन दूरसन्तिकेन सह गहेत्वा निय्यातितत्ता भिन्दमानो मिस्सकं करोन्तो गतो. अथ वा भिन्दमानोति सरूपदस्सनेन लक्खणतो येवापनकेन ओकासतोति एवं लक्खणतो ओकासतो च विसुं करोन्तो गतोति अत्थो. अथ वा लक्खणतो सन्तिकदूरानं ओकासतो दूरसन्तिकभावकरणेन सन्तिकभावं भिन्दित्वा दूरभावं, दूरभावञ्च भिन्दित्वा सन्तिकभावं करोन्तो पवत्तोति ‘‘भिन्दमानो गतो’’ति वुत्तं. इध पनाति ‘‘तं तं वा पन रूपं उपादाय उपादाया’’ति इध पुरिमनयेन लक्खणतो दूरं ओकासतो सन्तिकभावकरणेन न भिन्दति भगवा, न च ओकासदूरतो विसुं करणेन, नापि ओकासदूरेन वोमिस्सककरणेनाति अत्थो. किं पन करोतीति? ओकासतो दूरमेव भिन्दति. एत्थ पन न पुब्बे वुत्तनयेन तिधा अत्थो दट्ठब्बो. न हि ओकासतो दूरं लक्खणतो सन्तिकं करोति, लक्खणतो वा विसुं तेन वा वोमिस्सकन्ति. ओकासतो दूरस्स पन ओकासतोव सन्तिकभावकरणं इध ‘‘भेदन’’न्ति वेदितब्बं. इध पन न लक्खणतो दूरं भिन्दतीति एत्थापि वा न पुब्बे वुत्तनयेन तिधा भेदस्स अकरणं वुत्तं, लक्खणतो सन्तिकदूरानं पन लक्खणतो उपादायुपादाय दूरसन्तिकभावो नत्थीति लक्खणतो दूरस्स लक्खणतोव सन्तिकभावाकरणं लक्खणतो दूरस्स अभेदनन्ति दट्ठब्बं. पुरिमनयो विय अयं नयो न होतीति एत्तकमेव हि एत्थ दस्सेतीति भिन्दमानोति एत्थ च अञ्ञथा भेदनं वुत्तं, भेदनं इध च अञ्ञथा वुत्तन्ति.
रूपक्खन्धनिद्देसवण्णना निट्ठिता.
२. वेदनाक्खन्धनिद्देसवण्णना
८. चक्खादयो ¶ पसादा ओळारिकमनोमयत्तभावपरियापन्ना कायवोहारं अरहन्तीति तब्बत्थुका अदुक्खमसुखा ‘‘कायिका’’ति परियायेन वुत्ता, न कायपसादवत्थुकत्ता. न हि चक्खादयो कायपसादा होन्तीति. सन्ततिवसेन खणादिवसेन चाति एत्थ अद्धासमयवसेन अतीतादिभावस्स ¶ अवचनं सुखादिवसेन भिन्नाय अतीतादिभाववचनतो. न हि सुखायेव अद्धावसेन समयवसेन च अतीतादिका होति, तथा दुक्खा अदुक्खमसुखा च कायिकचेतसिकादिभावेन भिन्ना. तेन वेदनासमुदयो अद्धासमयवसेन अतीतादिभावेन वत्तब्बतं अरहति समुदायस्स तेहि परिच्छिन्दितब्बत्ता, वेदनेकदेसा पन एत्थ गहिताति ते सन्ततिखणेहि परिच्छेदं अरहन्ति तत्थ तथापरिच्छिन्दितब्बानं गहितत्ताति. एकसन्ततियं पन सुखादिअनेकभेदसब्भावेन तेसु यो भेदो परिच्छिन्दितब्बभावेन गहितो, तस्स एकप्पकारस्स पाकटस्स परिच्छेदिका तंसहितद्वारालम्बनप्पवत्ता, अविच्छेदेन तदुप्पादकेकविधविसयसमायोगप्पवत्ता च सन्तति भवितुं अरहतीति तस्स भेदन्तरं अनामसित्वा परिच्छेदकभावेन गहणं कतं. लहुपरिवत्तिनो वा धम्मा परिवत्तनेनेव परिच्छेदं अरहन्तीति सन्ततिखणवसेन परिच्छेदो वुत्तो. पुब्बन्तापरन्तमज्झगताति एतेन हेतुपच्चयकिच्चवसेन वुत्तनयं दस्सेति.
११. किलेसग्गिसम्पयोगतो सदरथा. एतेन सभावतो ओळारिकतं दस्सेति, दुक्खविपाकट्ठेनाति एतेन ओळारिकविपाकनिप्फादनेन किच्चतो. कम्मवेगक्खित्ता कम्मपटिबद्धभूता च कायकम्मादिब्यापारविरहतो निरुस्साहा विपाका, सउस्साहा च किरिया अविपाका. सविपाका च सगब्भा विय ओळारिकाति तब्बिपक्खतो अविपाका सुखुमाति वुत्ता.
असातट्ठेनाति अमधुरट्ठेन. तेन सातपटिपक्खं अनिट्ठसभावं दस्सेति. दुक्खट्ठेनाति दुक्खमट्ठेन. तेन दुक्खानं सन्तापनकिच्चं दस्सेति. ‘‘यायं, भन्ते, अदुक्खमसुखा वेदना, सन्तस्मिं एसा पणीते सुखे वुत्ता भगवता’’ति (म. नि. २.८८; सं. नि. ४.२६७) वचनतो अदुक्खमसुखा फरणसभावविरहतो असन्तानं कामरागपटिघानुसयानं ¶ अनुसयनस्स अट्ठानत्ता सन्ता, सुखे निकन्तिं परियादाय अधिगन्तब्बत्ता पधानभावं नीताति पणीताति. तथा अनधिगन्तब्बा च कामावचरजातिआदिसङ्करं अकत्वा समानजातियं ञाणसम्पयुत्तविप्पयुत्तादिके समानभेदे सुखतो पणीताति योजेतब्बा. उपब्रूहितानं धातूनं पच्चयभावेन सुखा खोभेति विबाधितानं पच्चयभावेन दुक्खा च. उभयम्पि कायं ब्यापेन्तं विय उप्पज्जतीति फरति. मदयमानन्ति मदं करोन्तं. छादयमानन्ति इच्छं उप्पादेन्तं, अवत्थरमानं वा. घम्माभितत्तस्स सीतोदकघटेन आसित्तस्स यथा कायो उपब्रूहितो होति, एवं सुखसमङ्गिनोपीति कत्वा ‘‘आसिञ्चमानं विया’’ति वुत्तं. एकत्तनिमित्तेयेवाति पथवीकसिणादिके ¶ एकसभावे एव निमित्ते. चरतीति नानावज्जने जवने वेदना विय विप्फन्दनरहितत्ता सुखुमा.
अधिप्पाये अकुसलताय अकोविदो. कुसलत्तिके…पे… आगतत्ताति ‘‘कुसलाकुसला वेदना ओळारिका, अब्याकता वेदना सुखुमा’’ति एवं आगतत्ता. भूमन्तरभेदे दस्सेतुं ‘‘यम्पी’’तिआदि आरद्धं. इमिना नीहारेनाति एतेन ‘‘कामावचरसुखतो कामावचरुपेक्खा सुखुमा’’तिआदिना सभावादिभेदेन च ओळारिकसुखुमभावं तत्र तत्रेव कथेन्तो न भिन्दतीति नयं दस्सेति.
लोकियलोकुत्तरमिस्सका कथिता, तस्मा एकन्तपणीते हीनपणीतानं उद्धटत्ता एवमेव एकन्तहीने च यथासम्भवं हीनपणीतता उद्धरितब्बाति अनुञ्ञातं होतीति उभयत्थ तदुद्धरणे न कुक्कुच्चायितब्बन्ति अत्थो.
अकुसलानं कुसलादीहि सुखुमत्ताभावतो पाळिया आगतस्स अपरिवत्तनीयभावेन ‘‘हेट्ठिमनयो न ओलोकेतब्बो’’ति वुत्तन्ति वदन्ति, तंतंवापनवसेन कथनेपि परिवत्तनं नत्थीति न परिवत्तनं सन्धाय ‘‘हेट्ठिमनयो न ओलोकेतब्बो’’ति वुत्तं, हेट्ठिमनयस्स पन वुत्तत्ता अवुत्तनयं गहेत्वा ‘‘तं तं वा पना’’ति वत्तुं युत्तन्ति ‘‘हेट्ठिमनयो न ओलोकेतब्बो’’ति वुत्तन्ति वेदितब्बो. बहुविपाका अकुसला दोसुस्सन्नताय ओळारिका, तथा अप्पविपाका कुसला. मन्ददोसत्ता अप्पविपाका अकुसला सुखुमा, तथा बहुविपाका कुसला च. ओळारिकसुखुमनिकन्तिवत्थुभावतो कामावचरादीनं ओळारिकसुखुमता ¶ . सापीति भावनामयाय भेदनेन दानमयसीलमयानञ्च पच्चेकं भेदनं नयतो दस्सितन्ति वेदितब्बं. सापीति वा तिविधापीति योजेतब्बं.
१३. जातिआदिवसेन असमानकोट्ठासता विसभागट्ठो. दुक्खविपाकतादिवसेन असदिसकिच्चता, असदिससभावता वा विसंसट्ठो, न असम्पयोगो. यदि सिया, दूरविपरियायेन सन्तिकं होतीति संसट्ठट्ठेन सन्तिकता आपज्जति, न च वेदनाय वेदनासम्पयोगो अत्थि. सन्तिकपदवण्णनाय च ‘‘सभागट्ठेन सरिक्खट्ठेन चा’’ति वक्खतीति वुत्तनयेनेव अत्थो वेदितब्बो.
न ¶ दूरतो सन्तिकं उद्धरितब्बन्ति कस्मा वुत्तं, किं यथा सन्तिकतो अकुसलतो अकुसला दूरेति उद्धरीयति, तथा ततो दूरतो कुसलतो कुसला सन्तिकेति उद्धरितुं न सक्काति? न सक्का. तथा हि सति कुसला कुसलाय सन्तिकेति कत्वा सन्तिकतो सन्तिकता एव उद्धरिता सिया, तथा च सति सन्तिकसन्तिकतरतावचनमेव आपज्जति, उपादायुपादाय दूरसन्तिकताव इध वुच्चति, तस्मा दूरतो दूरुद्धरणं विय सन्तिकतो सन्तिकुद्धरणञ्च न सक्का कातुं दूरदूरतरताय विय सन्तिकसन्तिकतरताय च अनधिप्पेतत्ता. अथ पन वदेय्य ‘‘न कुसला कुसलाय एव सन्तिकेति उद्धरितब्बा, अथ खो यतो सा दूरे, तस्सा अकुसलाया’’ति, तञ्च नत्थि. न हि अकुसलाय कुसला कदाचि सन्तिके अत्थीति. अथापि वदेय्य ‘‘या अकुसला कुसलाय सन्तिके, सा ततो दूरतो कुसलतो उद्धरितब्बा’’ति, तदपि नत्थि. न हि कुसले अकुसला अत्थि, या ततो सन्तिकेति उद्धरियेय्य, तस्मा इध वुत्तस्स दूरस्स दूरतो अच्चन्तविसभागत्ता दूरे सन्तिकं नत्थीति न सक्का दूरतो सन्तिकं उद्धरितुं, सन्तिके पनिध वुत्ते भिन्ने तत्थेव दूरं लब्भतीति आह ‘‘सन्तिकतो पन दूरं उद्धरितब्ब’’न्ति.
उपादायुपादाय दूरतो च सन्तिकं न सक्का उद्धरितुं. लोभसहगताय दोससहगता दूरे लोभसहगता सन्तिकेति हि वुच्चमाने सन्तिकतोव सन्तिकं उद्धरितं होति. तथा दोससहगताय लोभसहगता दूरे दोससहगता सन्तिकेति एत्थापि ¶ सभागतो सभागन्तरस्स उद्धटत्ता, न च सक्का ‘‘लोभसहगताय दोससहगता दूरे सा एव च सन्तिके’’ति वत्तुं दोससहगताय सन्तिकभावस्स अकारणत्ता, तस्मा विसभागता भेदं अग्गहेत्वा न पवत्ततीति सभागाब्यापकत्ता दूरताय दूरतो सन्तिकुद्धरणं न सक्का कातुं. न हि दोससहगता अकुसलसभागं सब्बं ब्यापेत्वा पवत्ततीति. सभागता पन भेदं अन्तोगधं कत्वा पवत्ततीति विसभागब्यापकत्ता सन्तिकताय सन्तिकतो दूरुद्धरणं सक्का कातुं. अकुसलता हि लोभसहगतादिसब्बविसभागब्यापिकाति. तेनाह ‘‘न दूरतो सन्तिकं उद्धरितब्ब’’न्तिआदि.
वेदनाक्खन्धनिद्देसवण्णना निट्ठिता.
३. सञ्ञाक्खन्धनिद्देसवण्णना
१७. चक्खुसम्फस्सजा ¶ सञ्ञाति एत्थ यदिपि वत्थुतो फस्सस्स नामं फस्सतो च सञ्ञाय, वत्थुविसिट्ठफस्सेन पन विसिट्ठसञ्ञा वत्थुना च विसिट्ठा होति फस्सस्स विय तस्सापि तब्बत्थुकत्ताति ‘‘वत्थुतो नाम’’न्ति वुत्तं. पटिघसम्फस्सजा सञ्ञाति एत्थापि यथा फस्सो वत्थारम्मणपटिघट्टनेन उप्पन्नो, तथा ततो जातसञ्ञापीति ‘‘वत्थारम्मणतो नाम’’न्ति वुत्तं. एत्थ च पटिघजो सम्फस्सो, पटिघविञ्ञेय्यो वा सम्फस्सो पटिघसम्फस्सोति उत्तरपदलोपं कत्वा वुत्तन्ति वेदितब्बं.
विञ्ञेय्यभावे वचनं अधिकिच्च पवत्ता, वचनाधीना वा अरूपक्खन्धा, अधिवचनं वा एतेसं पकासनं अत्थीति ‘‘अधिवचना’’ति वुच्चन्ति, ततोजो सम्फस्सो अधिवचनसम्फस्सो, सम्फस्सोयेव वा यथावुत्तेहि अत्थेहि अधिवचनो च सम्फस्सो चाति अधिवचनसम्फस्सो, अधिवचनविञ्ञेय्यो वा सम्फस्सो अधिवचनसम्फस्सो, ततो तस्मिं वा जाता अधिवचनसम्फस्सजा. पञ्चद्वारिकसम्फस्सेपि यथावुत्तो अत्थो सम्भवतीति तेन परियायेन ततोजापि सञ्ञा ‘‘अधिवचनसम्फस्सजा’’ति वुत्ता. यथा पन अञ्ञप्पकारासम्भवतो मनोसम्फस्सजा निप्परियायेन ‘‘अधिवचनसम्फस्सजा’’ति वुच्चति, न एवं अयं पटिघसम्फस्सजा आवेणिकप्पकारन्तरसम्भवतोति अधिप्पायो.
यदि ¶ एवं चत्तारो खन्धापि यथावुत्तसम्फस्सतो जातत्ता ‘‘अधिवचनसम्फस्सजा’’ति वत्तुं युत्ता, सञ्ञाव कस्मा एवं वुत्ताति? तिण्णं खन्धानं अत्थवसेन अत्तनो पत्तम्पि नामं यत्थ पवत्तमानो अधिवचनसम्फस्सज-सद्दो निरुळ्हताय धम्माभिलापो होति, तस्सा सञ्ञाय एव आरोपेत्वा सयं निवत्तनं होति. तेनाह ‘‘तयो हि अरूपिनो खन्धा’’तिआदि. अथ वा सञ्ञाय पटिघसम्फस्सजाति अञ्ञम्पि विसिट्ठं नामं अत्थीति अधिवचनसम्फस्सजानामं तिण्णंयेव खन्धानं भवितुं अरहति. ते पन अत्तनो नामं सञ्ञाय दत्वा निवत्ताति इममत्थं सन्धायाह ‘‘तयो हि अरूपिनो खन्धा’’तिआदि. पञ्चद्वारिकसञ्ञा ओलोकेत्वापि जानितुं सक्काति इदं तेन तेनाधिप्पायेन हत्थविकारादिकरणे तदधिप्पायविजानननिमित्तभूता विञ्ञत्ति विय रज्जित्वा ओलोकनादीसु रत्ततादिविजानननिमित्तं ओलोकनं चक्खुविञ्ञाणविसयसमागमे पाकटं होतीति तंसम्पयुत्ताय सञ्ञायपि तथापाकटभावं सन्धाय वुत्तं.
रज्जित्वा ¶ ओलोकनादिवसेन पाकटा जवनप्पवत्ता भवितुं अरहतीति एतिस्सा आसङ्काय निवत्तनत्थं ‘‘पसादवत्थुका एवा’’ति आह. अञ्ञं चिन्तेन्तन्ति यं पुब्बे तेन चिन्तितं ञातं, ततो अञ्ञं चिन्तेन्तन्ति अत्थो.
सञ्ञाक्खन्धनिद्देसवण्णना निट्ठिता.
४. सङ्खारक्खन्धनिद्देसवण्णना
२०. हेट्ठिमकोटियाति एत्थ भुम्मनिद्देसोव. तत्थ हि पधानं दस्सितन्ति. यदि एवं उपरिमकोटिया तं न दस्सितन्ति आपज्जतीति? नापज्जति, उपरिमकोटिगतभावेन विना हेट्ठिमकोटिगतभावाभावतो. हेट्ठिमकोटि हि सब्बब्यापिकाति. दुतिये करणनिद्देसो, हेट्ठिमकोटिया आगताति सम्बन्धो. पुरिमेपि वा ‘‘हेट्ठिमकोटिया’’ति यं वुत्तं, तञ्च पधानसङ्खारदस्सनवसेनाति सम्बन्धकरणेन करणनिद्देसोव. तंसम्पयुत्ता सङ्खाराति एकूनपञ्ञासप्पभेदे सङ्खारे आह. गहिताव होन्ति तप्पटिबद्धत्ता.
सङ्खारक्खन्धनिद्देसवण्णना निट्ठिता.
पकिण्णककथावण्णना
समुग्गम-सद्दो ¶ सञ्जातियं आदिउप्पत्तियं निरुळ्हो. तंतंपच्चयसमायोगे हि पुरिमभवसङ्खाता पुरिमन्ततो उद्धङ्गमनं समुग्गमो, सन्धियं वा पटिसन्धियं उग्गमो समुग्गमो. सो पन यत्थ पञ्चक्खन्धा परिपुण्णा समुग्गच्छन्ति, तत्थेव दस्सितो. एतेन नयेन अपरिपुण्णखन्धसमुग्गमो एकवोकारचतुवोकारेसु सक्का विञ्ञातुन्ति. अथ वा यथाधिगतानं पञ्चन्नम्पि खन्धानं सह उग्गमो उप्पत्ति समुग्गमो. एतस्मिं अत्थे विकलुप्पत्ति असङ्गहिता होति. हिमवन्तप्पदेसे जातिमन्तएळकलोमं जातिउण्णा. सप्पिमण्डबिन्दूति एवं एत्थापि बिन्दु-सद्दो ¶ योजेतब्बो. एवंवण्णप्पटिभागन्ति एवंवण्णं एवंसण्ठानञ्च. पटिभजनं वा पटिभागो, सदिसताभजनं सदिसतापत्तीति अत्थो. एवंविधो वण्णप्पटिभागो एतस्साति एवंवण्णप्पटिभागं.
सन्ततिसीसानीति सन्ततिमूलानि, सन्ततिकोट्ठासा वा. अनेकिन्द्रियसमाहारभावतो हि पधानङ्गं ‘‘सीस’’न्ति वुच्चति, एवं वत्थुदसकादिकोट्ठासा अनेकरूपसमुदायभूता ‘‘सीसानी’’ति वुत्तानीति.
पञ्चक्खन्धा परिपुण्णा होन्तीति गणनापारिपूरिं सन्धाय वुत्तं, न तस्स तस्स खन्धस्स परिपुण्णतं. कम्मसमुट्ठानपवेणिया वुत्तत्ता ‘‘उतुचित्ताहारजपवेणी च एत्तकं कालं अतिक्कमित्वा होती’’तिआदिना वत्तब्बा सिया, तं पन ‘‘पुब्बापरतो’’ति एत्थ वक्खतीति अकथेत्वा कम्मजपवेणी च न सब्बा वुत्ताति अवुत्तं दस्सेतुं ओपपातिकसमुग्गमो नाम दस्सितो. एवं…पे… पञ्चक्खन्धा परिपुण्णा होन्तीति परिपुण्णायतनानं वसेन नयो दस्सितो, अपरिपुण्णायतनानं पन कामावचरानं रूपावचरानं परिहीनायतनस्स वसेन सन्ततिसीसहानि वेदितब्बा.
पुब्बापरतोति अयं विचारणा न पञ्चन्नं खन्धानं उप्पत्तियं, अथ खो तेसं रूपसमुट्ठापनेति दट्ठब्बा. तं दस्सेन्तो आह ‘‘एवं पना’’तिआदि. अपच्छाअपुरे उप्पन्नेसूति एतेन संसयकारणं दस्सेति. सहुप्पन्नेसु हि इदमेव पठमं रूपं समुट्ठापेति, इदं पच्छाति अदस्सितं न सक्का विञ्ञातुं. एत्थ च ‘‘पुब्बापरतो’’ति एतिस्सा विचारणाय वत्थुभावेन पटिसन्धियं उप्पन्ना पवत्ता पञ्चक्खन्धा गहिता. तत्थ च निद्धारणे ¶ भुम्मनिद्देसोति ‘‘रूपं पठमं रूपं समुट्ठापेती’’ति आह. अञ्ञथा भावेनभावलक्खणत्थे भुम्मनिद्देसे सति रूपस्स रूपसमुट्ठापनक्खणे कम्मस्सपि रूपसमुट्ठानं वदन्तीति उभयन्ति वत्तब्बं सियाति. रूपारूपसन्ततिञ्च गहेत्वा अयं विचारणा पवत्ताति ‘‘रूपं पठमं रूपं समुट्ठापेती’’ति वुत्तं. अञ्ञथा पटिसन्धिक्खणे एव विज्जमाने गहेत्वा विचारणाय करियमानाय अरूपस्स रूपसमुट्ठापनमेव नत्थीति पुब्बापरसमुट्ठापनविचारणाव इध न उपपज्जतीति वत्तब्बं सियाति. वत्थु उप्पादक्खणे दुब्बलं होतीति सब्बरूपानं उप्पादक्खणे दुब्बलतं सन्धाय वुत्तं. तदा हि तं पच्छाजातपच्चयरहितं आहारादीहि च अनुपत्थद्धन्ति ‘‘दुब्बल’’न्ति वुत्तं. कम्मवेगक्खित्तत्ताति ¶ इदं सतिपि भवङ्गस्स कम्मजभावे सायं विपाकसन्तति पटिसन्धिक्खणे पुरिमभवङ्गसमुट्ठापकतो अञ्ञेन कम्मुना खित्ता विय अप्पतिट्ठिता, ततो परञ्च समानसन्ततियं अनन्तरपच्चयं पुरेजातपच्चयञ्च लभित्वा पतिट्ठिताति इममत्थं सन्धाय वुत्तं.
पवेणी घटियतीति चक्खादिवत्थुसन्तति एकस्मिं विज्जमाने एव अञ्ञस्स निरोधुप्पत्तिवसेन घटियति, न चुतिपटिसन्धिनिस्सयवत्थूनं विय विच्छेदप्पवत्तीति अत्थो. अङ्गतोति झानङ्गतो. झानङ्गानि हि चित्तेन सह रूपसमुट्ठापकानि, तेसं अनुबलदायकानि मग्गङ्गादीनि तेसु विज्जमानेसु विसेसरूपप्पवत्तिदस्सनतो. अथ वा यानि चित्तङ्गानि चेतनादीनि चित्तस्स रूपसमुट्ठापने अङ्गभावं सहायभावं गच्छन्ति, तेसं बलदायकेहि झानङ्गादीहि अपरिहीनन्ति अत्थो. ततो परिहीनत्ता हि चक्खुविञ्ञाणादीनि रूपं न समुट्ठापेन्तीति. यो पन वदेय्य ‘‘पटिसन्धिचित्तेन सहजातवत्थु तस्स ठितिक्खणे च भङ्गक्खणे च पुरेजातन्ति कत्वा पच्चयवेकल्लाभावतो तस्मिं खणद्वये रूपं समुट्ठापेतू’’ति, तं निवारेन्तो आह ‘‘यदि हि चित्त’’न्तिआदि. तत्थ ठितिभङ्गक्खणेसुपि तेसं धम्मानं वत्थु पुरेजातं न होतीति न वत्तब्बमेवेतन्ति अनुजानि, तत्थापि दोसं दस्सेति. यदि तदा रूपं समुट्ठापेय्य, तव मतेन पटिसन्धिचित्तम्पि समुट्ठापेय्य, तदा पन रूपुप्पादनमेव नत्थि. यदा च रूपुप्पादनं, तदा उप्पादक्खणे तव मतेनपि पच्चयवेकल्लमेव पटिसन्धिक्खणे पुरेजातनिस्सयाभावतो, तस्मा पटिसन्धिचित्तं रूपं न समुट्ठापेतीति अयमेत्थ अधिप्पायो. उप्पादक्खणे अट्ठ रूपानि गहेत्वा ¶ उट्ठहति. कस्मा? अरूपधम्मानं अनन्तरादिपच्चयवसेन सवेगानं परिपुण्णबलानमेव उप्पत्तितो.
अविसयतायाति अगतपुब्बस्स गामस्स आगन्तुकस्स अविसयभावतो. अप्पहुततायाति तत्थ तस्स अनिस्सरभावतो. चित्तसमुट्ठान…पे… ठितानीति इदं येहाकारेहि चित्तसमुट्ठानरूपानं चित्तचेतसिका पच्चया होन्ति, तेहि सब्बेहि पटिसन्धियं चित्तचेतसिका समतिंसकम्मजरूपानं यथासम्भवं पच्चया होन्तीति कत्वा वुत्तं.
वट्टमूलन्ति तण्हा अविज्जा वुच्चति. चुतिचित्तेन उप्पज्जमानं रूपं ततो पुरिमतरेहि उप्पज्जमानं विय न भवन्तरे उप्पज्जतीति वट्टमूलस्स वूपसन्तत्ता अनुप्पत्ति विचारेतब्बा.
रूपस्स ¶ नत्थितायाति रूपानं निस्सरणत्ता अरूपस्स, विरागवसेन पहीनत्ता उप्पादेतब्बस्स अभावं सन्धाय वुत्तं. रूपोकासे वा रूपं अत्थीति कत्वा रूपपच्चयानं रूपुप्पादनं होति, अरूपं पन रूपस्स ओकासो न होतीति यस्मिं रूपे सति चित्तं अञ्ञं रूपं उप्पादेय्य, तदेव तत्थ नत्थीति अत्थो. पुरिमरूपस्सपि हि पच्चयभावो अत्थि पुत्तस्स पितिसदिसतादस्सनतोति.
उतु पन पठमं रूपं समुट्ठापेति पटिसन्धिचित्तस्स ठितिक्खणे समुट्ठापनतोति अधिप्पायो. उतु नाम चेस दन्धनिरोधोतिआदि उतुस्स ठानक्खणे उप्पादने कारणदस्सनत्थं अरूपानं उप्पादकालदस्सनत्थञ्च वुत्तं. दन्धनिरोधत्ता हि सो ठितिक्खणे बलवाति तदा रूपं समुट्ठापेति, तस्मिं धरन्ते एव खिप्पनिरोधत्ता सोळससु चित्तेसु उप्पन्नेसु पटिसन्धिअनन्तरं चित्तं उतुना समुट्ठिते रूपे पुन समुट्ठापेतीति अधिप्पायो. तस्मिं धरन्ते एव सोळस चित्तानि उप्पज्जित्वा निरुज्झन्तीति एतेन पन वचनेन यदि उप्पादनिरोधक्खणा धरमानक्खणे एव गहिता, ‘‘सोळसचित्तक्खणायुकं रूप’’न्ति वुत्तं होति, अथुप्पादक्खणं अग्गहेत्वा निरोधक्खणोव गहितो, ‘‘सत्तरसचित्तक्खणायुक’’न्ति, सचे निरोधक्खणं अग्गहेत्वा उप्पादक्खणो गहितो, ‘‘अधिकसोळसचित्तक्खणायुक’’न्ति, यदि पन उप्पादनिरोधक्खणा धरमानक्खणे न गहिता, ‘‘अधिकसत्तरसचित्तक्खणायुक’’न्ति. यस्मा पन ‘‘तेसु पटिसन्धिअनन्तर’’न्ति ¶ पटिसन्धिपि तस्स धरमानक्खणे उप्पन्नेसु गहिता, तस्मा उप्पादक्खणो धरमानक्खणे गहितोति निरोधक्खणे अग्गहिते अधिकसोळसचित्तक्खणायुकता वक्खमाना, गहिते वा सोळसचित्तक्खणायुकता अधिप्पेताति वेदितब्बा.
ओजा खराति सवत्थुकं ओजं सन्धायाह. सभावतो सुखुमाय हि ओजाय वत्थुवसेन अत्थि ओळारिकसुखुमताति.
चित्तञ्चेवाति चित्तस्स पुब्बङ्गमताय वुत्तं, तंसम्पयुत्तकापि पन रूपसमुट्ठापका होन्तीति. यथाह ‘‘हेतू हेतुसम्पयुत्तकानं धम्मानं तंसमुट्ठानानञ्च रूपानं हेतुपच्चयेन पच्चयो’’तिआदि (पट्ठा. १.१.१). चित्तन्ति वा चित्तुप्पादं गण्हाति, न कम्मचेतनं विय एकधम्ममेव अविज्जमानं. कम्मसमुट्ठानञ्च तंसम्पयुत्तेहिपि समुट्ठितं होतूति चे? न, तेहि समुट्ठितभावस्स अवुत्तत्ता, अवचनञ्च तेसं केनचि पच्चयेन पच्चयभावाभावतो.
अद्धानपरिच्छेदतोति ¶ कालपरिच्छेदतो. तत्थ ‘‘सत्तरस चित्तक्खणा रूपस्स अद्धा, रूपस्स सत्तरसमो भागो अरूपस्सा’’ति एसो अद्धानपरिच्छेदो अधिप्पेतो. पटिसन्धिक्खणेति इदं नयदस्सनमत्तं दट्ठब्बं ततो परम्पि रूपारूपानं सहुप्पत्तिसब्भावतो, न पनेतं पटिसन्धिक्खणे असहुप्पत्तिअभावं सन्धाय वुत्तन्ति दट्ठब्बं, पटिसन्धिचित्तस्स ठितिभङ्गक्खणेसुपि रूपुप्पत्तिं सयमेव वक्खतीति. फलप्पत्तनिदस्सनेन च रूपारूपानं असमानकालतं निदस्सेति, न सहुप्पादं तदत्थं अनारद्धत्ता. सहुप्पादेन पन असमानकालता सुखदीपना होतीति तंदीपनत्थमेव सहुप्पादग्गहणं.
यदि एवं रूपारूपानं असमानद्धत्ता अरूपं ओहाय रूपस्स पवत्ति आपज्जतीति एतस्सा निवारणत्थमाह ‘‘तत्थ किञ्चापी’’तिआदि. एकप्पमाणावाति निरन्तरं पवत्तमानेसु रूपारूपधम्मेसु निच्छिद्देसु अरूपरहितं रूपं, रूपरहितं वा अरूपं नत्थीति कत्वा वुत्तं. अयञ्च कथा पञ्चवोकारे कम्मजरूपप्पवत्तिं निब्बानपटिभागनिरोधसमापत्तिरहितं सन्धाय कताति दट्ठब्बा. पदे पदन्ति अत्तनो पदे एव पदं निक्खिपन्तो विय लहुं लहुं अक्कमित्वाति अत्थो. अनोहायाति याव चुति, ताव ¶ अविजहित्वा, चुतिक्खणे पन सहेव निरुज्झन्तीति. यस्मिञ्चद्धाने अञ्ञमञ्ञं अनोहाय पवत्ति, सो च पटिसन्धिचुतिपरिच्छिन्नो उक्कंसतो एतेसं अद्धाति. एवन्ति एतेन पुब्बे वुत्तं अवकंसतो अद्धापकारं इमञ्च सङ्गण्हातीति दट्ठब्बं.
एकुप्पादनानानिरोधतोति एतं द्वयमपि सह गहेत्वा रूपारूपानं ‘‘एकुप्पादनानानिरोधतो’’ति एको दट्ठब्बाकारो वुत्तोति दट्ठब्बो. एवं इतो परेसुपि. पच्छिमकम्मजं ठपेत्वाति तस्स चुतिचित्तेन सह निरुज्झनतो नानानिरोधो नत्थीति कत्वा वुत्तन्ति वदन्ति. तस्स पन एकुप्पादोपि नत्थि हेट्ठा सोळसके पच्छिमस्स भङ्गक्खणे उप्पत्तिवचनतो. यदि पन यस्स एकुप्पादनानानिरोधा द्वेपि न सन्ति, तं ठपेतब्बं. सब्बम्पि चित्तस्स भङ्गक्खणे उप्पन्नं ठपेतब्बं सिया, पच्छिमकम्मजस्स पन उप्पत्तितो परतो चित्तेसु पवत्तमानेसु कम्मजरूपस्स अनुप्पत्तितो वज्जेतब्बं गहेतब्बञ्च तदा नत्थीति ‘‘पच्छिमकम्मजं ठपेत्वा’’ति वुत्तन्ति वेदितब्बं. ततो पुब्बे पन अट्ठचत्तालीसकम्मजरूपपवेणी अत्थीति तत्थ यं चित्तस्स उप्पादक्खणे उप्पन्नं, तं अञ्ञस्स उप्पादक्खणे निरुज्झतीति ‘‘एकुप्पादनानानिरोध’’न्ति गहेत्वा ठितिभङ्गक्खणेसु उप्पन्नरूपानि वज्जेत्वा एवं एकुप्पादनानानिरोधतो वेदितब्बाति योजना ¶ कताति दट्ठब्बा. तञ्हि रूपं अरूपेन, अरूपञ्च तेन एकुप्पादनानानिरोधन्ति. तत्थ सङ्खलिकस्स विय सम्बन्धो पवेणीति कत्वा अट्ठचत्तालीसकम्मजियवचनं कतं, अञ्ञथा एकूनपञ्ञासकम्मजियवचनं कत्तब्बं सिया.
नानुप्पाद…पे… पच्छिमकम्मजेन दीपेतब्बाति तेन सुदीपनत्ता वुत्तं. एतेन हि नयेन सक्का ततो पुब्बेपि एकस्स चित्तस्स भङ्गक्खणे उप्पन्नरूपं अञ्ञस्सपि भङ्गक्खणे एव निरुज्झतीति तं अरूपेन, अरूपञ्च तेन नानुप्पादं एकनिरोधन्ति विञ्ञातुन्ति. उभयत्थापि पन अञ्ञस्स चित्तस्स ठितिक्खणे उप्पन्नं रूपं अञ्ञस्स ठितिक्खणे, तस्स ठितिक्खणे उप्पज्जित्वा ठितिक्खणे एव निरुज्झनकं अरूपञ्च न सङ्गहितं, तं ‘‘नानुप्पादतो नानानिरोधतो’’ति एत्थेव सङ्गहं गच्छतीति वेदितब्बं. चतुसन्ततिकरूपेन हि नानुप्पादनानानिरोधतादीपना एत्थ ठितिक्खणे उप्पन्नस्स दस्सितत्ता अदस्सितस्स वसेन नयदस्सनं होतीति. समतिंसकम्मजरूपेसु एव ठितस्सपि गब्भे गतस्स मरणं अत्थीति तेसं एव वसेन पच्छिमकम्पि योजितं. अमरा नाम भवेय्युं, कस्मा? यथा छन्नं वत्थूनं पवत्ति ¶ , एवं तदुप्पादककम्मेनेव भवङ्गादीनञ्च तब्बत्थुकानं पवत्तिया भवितब्बन्ति. न हि तं कारणं अत्थि, येन तं कम्मजेसु एकच्चं पवत्तेय्य, एकच्चं न पवत्तेय्याति. तस्मा आयुउस्माविञ्ञाणादीनं जीवितसङ्खारानं अनूनत्ता वुत्तं ‘‘अमरा नाम भवेय्यु’’न्ति.
‘‘उप्पादक्खणे उप्पन्नं अञ्ञस्स उप्पादक्खणे निरुज्झति, ठितिक्खणे उप्पन्नं अञ्ञस्स ठितिक्खणे, भङ्गक्खणे उप्पन्नं अञ्ञस्स भङ्गक्खणे निरुज्झती’’ति इदं अट्ठकथायं आगतत्ता वुत्तन्ति अधिप्पायो. अत्तनो पनाधिप्पायं उप्पादक्खणे उप्पन्नं निरोधक्खणे, ठितिक्खणे उप्पन्नञ्च उप्पादक्खणे, भङ्गक्खणे उप्पन्नं ठितिक्खणे निरुज्झतीति दीपेतियेव. एवञ्च कत्वा अद्धानपरिच्छेदे ‘‘तं पन सत्तरसमेन चित्तेन सद्धिं निरुज्झती’’ति (विभ. अट्ठ. २६ पकिण्णककथा) वुत्तं. इमाय पाळिया विरुज्झति, कस्मा? चतुसमुट्ठानिकरूपस्सपि समानायुकताय भवितब्बत्ताति अधिप्पायो. यथा पन एतेहि योजितं, तथा रूपस्स एकुप्पादनानानिरोधता नानुप्पादेकनिरोधता च नत्थियेव.
या पन एतेहि रूपस्स सत्तरसचित्तक्खणायुकता वुत्ता, या च अट्ठकथायं ततियभागाधिकसोळसचित्तक्खणायुकता, सा पटिच्चसमुप्पादविभङ्गट्ठकथायं (विभ. अट्ठ. २२७) अतीतारम्मणाय ¶ चुतिया अनन्तरा पच्चुप्पन्नारम्मणं पटिसन्धिं दस्सेतुं ‘‘एत्तावता एकादस चित्तक्खणा अतीता होन्ति, तथा पञ्चदस चित्तक्खणा अतीता होन्ति, अथावसेसपञ्चचित्तएकचित्तक्खणायुके तस्मिं येवारम्मणे पटिसन्धिचित्तं उप्पज्जती’’ति दस्सितेन सोळसचित्तक्खणायुकभावेन विरुज्झति. न हि सक्का ‘‘ठितिक्खणे एव रूपं आपाथमागच्छती’’ति वत्तुं. तथा हि सति न रूपस्स एकादस वा पञ्चदसेव वा चित्तक्खणा अतीता, अथ खो अतिरेकएकादसपञ्चदसचित्तक्खणा. तस्मा यदिपि पञ्चद्वारे ठितिप्पत्तमेव रूपं पसादं घट्टेतीति युज्जेय्य, मनोद्वारे पन उप्पादक्खणेपि आपाथमागच्छतीति इच्छितब्बमेतं. न हि मनोद्वारे अतीतादीसु किञ्चि आपाथं नागच्छतीति. मनोद्वारे च एवं वुत्तं ‘‘एकादस चित्तक्खणा अतीता, अथावसेसपञ्चचित्तक्खणायुके’’ति (विभ. अट्ठ. २२७).
यो चेत्थ चित्तस्स ठितिक्खणो वुत्तो, सो च अत्थि नत्थीति विचारेतब्बो. चित्तयमके (यम. २.चित्तयमक.१०२) हि ‘‘उप्पन्नं उप्पज्जमानन्ति? भङ्गक्खणे उप्पन्नं, नो ¶ च उप्पज्जमान’’न्ति एत्तकमेव वुत्तं, न वुत्तं ‘‘ठितिक्खणे भङ्गक्खणे चा’’ति. तथा ‘‘नुप्पज्जमानं नुप्पन्नन्ति? भङ्गक्खणे नुप्पज्जमानं, नो च नुप्पन्न’’न्ति एत्तकमेव वुत्तं, न वुत्तं ‘‘ठितिक्खणे भङ्गक्खणे चा’’ति. एवं ‘‘न निरुद्धं न निरुज्झमानं, न निरुज्झमानं न निरुद्ध’’न्ति एतेसं परिपुण्णविस्सज्जने ‘‘उप्पादक्खणे अनागतञ्चा’’ति वत्वा ‘‘ठितिक्खणे’’ति अवचनं, अतिक्कन्तकालवारे च ‘‘भङ्गक्खणे चित्तं उप्पादक्खणं वीतिक्कन्त’’न्ति वत्वा ‘‘ठितिक्खणे’’ति अवचनं ठितिक्खणाभावं चित्तस्स दीपेति. सुत्तेसुपि हि ‘‘ठितस्स अञ्ञथत्तं पञ्ञायती’’ति तस्सेव (सं. नि. ३.३८; अ. नि. ३.४७) एकस्स अञ्ञथत्ताभावतो ‘‘यस्सा अञ्ञथत्तं पञ्ञायति, सा सन्ततिठिती’’ति न न सक्का वत्तुन्ति, विज्जमानं वा खणद्वयसमङ्गिं ठितन्ति.
यो चेत्थ चित्तनिरोधक्खणे रूपुप्पादो वुत्तो, सो च विचारेतब्बो ‘‘यस्स वा पन समुदयसच्चं निरुज्झति, तस्स दुक्खसच्चं उप्पज्जतीति? नोति वुत्त’’न्ति (यम. १.सच्चयमक.१३६). यो च चित्तस्स उप्पादक्खणे रूपनिरोधो वुत्तो, सो च विचारेतब्बो ‘‘यस्स कुसला धम्मा उप्पज्जन्ति, तस्स अब्याकता धम्मा निरुज्झन्तीति? नोतिआदि (यम. ३.धम्मयमक.१६३) वुत्त’’न्ति. न च चित्तसमुट्ठानरूपमेव सन्धाय पटिक्खेपो कतोति सक्का वत्तुं ¶ चित्तसमुट्ठानरूपाधिकारस्स अभावा, अब्याकतसद्दस्स च चित्तसमुट्ठानरूपेस्वेव अप्पवत्तितो. यदि सङ्खारयमके कायसङ्खारस्स चित्तसङ्खारेन सहुप्पादेकनिरोधवचनतो अब्याकत-सद्देन चित्तसमुट्ठानमेवेत्थ गहितन्ति कारणं वदेय्य, तम्पि अकारणं. न हि तेन वचनेन अञ्ञरूपानं चित्तेन सहुप्पादसहनिरोधपटिक्खेपो कतो, नापि नानुप्पादनानानिरोधानुजाननं, नेव चित्तसमुट्ठानतो अञ्ञस्स अब्याकतभावनिवारणञ्च कतं, तस्मा तथा अप्पटिक्खित्तानानुञ्ञातानिवारिताब्याकतभावानं सहुप्पादसहनिरोधादिकानं कम्मजादीनं एतेन चित्तस्स उप्पादक्खणे निरोधो पटिक्खित्तोति न सक्का कम्मजादीनं चित्तस्स उप्पादक्खणे निरोधं वत्तुं. यमकपाळिअनुस्सरणे च सति उप्पादानन्तरं चित्तस्स भिज्जमानताति तस्मिं खणे चित्तं न च रूपं समुट्ठापेति विनस्समानत्ता, नापि च अञ्ञस्स रूपसमुट्ठापकस्स सहायभावं गच्छतीति पटिसन्धिचित्तेन सहुप्पन्नो उतु तदनन्तरस्स चित्तस्स उप्पादक्खणे रूपं समुट्ठापेय्य. एवञ्च सति रूपारूपानं आदिम्हि सह रूपसमुट्ठापनतो पुब्बापरतोति इदम्पि नत्थि, अतिलहुपरिवत्तञ्च ¶ चित्तन्ति येन सहुप्पज्जति, तं चित्तक्खणे रूपं उप्पज्जमानमेवाति सक्का वत्तुं. तेनेव हि तं पटिसन्धितो उद्धं अचित्तसमुट्ठानानं अत्तना सह उप्पज्जमानानं न केनचि पच्चयेन पच्चयो होति, तदनन्तरञ्च तं ठितिप्पत्तन्ति तदनन्तरं चित्तं तस्स पच्छाजातपच्चयो होति, न सहजातपच्चयोति. यदि एवं ‘‘यस्स कायसङ्खारो उप्पज्जति, तस्स वचीसङ्खारो निरुज्झतीति? नो’’ति (यम. २.सङ्खारयमक.१२८), वत्तब्बन्ति चे? न, चित्तनिरोधक्खणे रूपुप्पादारम्भाभावतोति. निप्परियायेन हि चित्तस्स उप्पादक्खणे एव रूपं उप्पज्जमानं होति, चित्तक्खणे पन अवीतिवत्ते तं अत्तनो रूपसमुट्ठापनपुरेजातपच्चयकिच्चं न करोति, अरूपञ्च तस्स पच्छाजातपच्चयो न होतीति ठितिप्पत्तिविसेसालाभं सन्धाय परियायेन इदं वुत्तन्ति.
ततो परं पनाति एतस्स ‘‘एत्थ पन यदेत’’न्तिआदिकायपि सङ्गहकथाय निट्ठिताय पुरिमकथाय सन्निट्ठानतो ‘‘ततो पट्ठाय कम्मजरूपपवेणी न पवत्तती’’ति एतेन सह सम्बन्धोति चुतितो परन्ति अत्थो.
रूपं पन रूपेन सहातिआदिना यथा अट्ठकथायं वुत्तं, तथा एकुप्पादेकनिरोधता रूपानं अरूपेहि, अरूपानं रूपेहि च नत्थीति कत्वा रूपानं रूपेहेव, अरूपानञ्च अरूपेहि योजिता.
सरीरस्स ¶ रूपं अवयवभूतन्ति अत्थो, घनभूतो पुञ्जभावो घनपुञ्जभावो, न तिलमुग्गादिपुञ्जा विय सिथिलसम्बन्धनानं पुञ्जोति अत्थो. एकुप्पादादिताति यथावुत्ते तयो पकारे आह.
हेट्ठाति रूपकण्डवण्णनायं. परिनिप्फन्नाव होन्तीति विकाररूपादीनञ्च रूपकण्डवण्णनायं परिनिप्फन्नतापरियायो वुत्तोति कत्वा वुत्तं. परिनिप्फन्ननिप्फन्नानं को विसेसोति? पुब्बन्तापरन्तपरिच्छिन्नो पच्चयेहि निप्फादितो तिलक्खणाहतो सभावधम्मो परिनिप्फन्नो, निप्फन्नो पन असभावधम्मोपि होति नामग्गहणसमापज्जनादिवसेन निप्फादियमानोति. निरोधसमापत्ति पनाति एतेन सब्बम्पि उपादापञ्ञत्तिं तदेकदेसेन दस्सेतीति वेदितब्बं.
पकिण्णककथावण्णना निट्ठिता.
कमादिविनिच्छयकथावण्णना
दस्सनेन ¶ पहातब्बातिआदिना पठमं पहातब्बा पठमं वुत्ता, दुतियं पहातब्बा दुतियन्ति अयं पहानक्कमो. अनुपुब्बपणीता भूमियो अनुपुब्बेन ववत्थिताति तासं वसेन देसनाय भूमिक्कमो. ‘‘चत्तारो सतिपट्ठाना’’तिआदिको (सं. नि. ५.३७२, ३८२, ३८३; विभ. ३५५) एकक्खणेपि सतिपट्ठानादिसम्भवतो देसनाक्कमोव. दानकथादयो अनुपुब्बुक्कंसतो कथिता, उप्पत्तिआदिववत्थानाभावतो पन दानादीनं इध देसनाक्कमवचनं. देसनाक्कमोति च यथावुत्तववत्थानाभावतो अनेकेसं वचनानं सह पवत्तिया असम्भवतो येन केनचि पुब्बापरियेन देसेतब्बत्ता तेन तेनाधिप्पायेन देसनामत्तस्सेव कमो वुच्चति. अभेदेन हीति रूपादीनं भेदं अकत्वा पिण्डग्गहणेनाति अत्थो. चक्खुआदीनम्पि विसयभूतन्ति एकदेसेन रूपक्खन्धं समुदायभूतं वदति. एवन्ति एत्थ वुत्तनयेनाति अधिप्पायो. ‘‘छद्वाराधिपति राजा’’ति (ध. प. अट्ठ. २.एरकपत्तनागराजवत्थु) ‘‘मनोपुब्बङ्गमा धम्मा’’ति (ध. प. १-२) च वचनतो विञ्ञाणं अधिपति.
रूपक्खन्धे ¶ ‘‘सासवं उपादानिय’’न्ति वचनं अनासवानं धम्मानं सब्भावतो रूपक्खन्धस्स तंसभावतानिवत्तनत्थं, न अनासवरूपनिवत्तनत्थन्ति. अनासवाव खन्धेसु वुत्ताति एत्थ अट्ठानप्पयुत्तो एव-सद्दो दट्ठब्बो, अनासवा खन्धेस्वेव वुत्ताति अत्थो.
सब्बसङ्खतानं सभागेन एकज्झं सङ्गहो सब्बसङ्खतसभागेकसङ्गहो. सभागसभागेन हि सङ्गय्हमाना सब्बसङ्खता फस्सादयो पञ्चक्खन्धा होन्ति. तत्थ रुप्पनादिसामञ्ञेन समानकोट्ठासा ‘‘सभागा’’ति वेदितब्बा. तेसु सङ्खताभिसङ्खरणकिच्चं आयूहनरसाय चेतनाय बलवन्ति सा ‘‘सङ्खारक्खन्धो’’ति वुत्ता, अञ्ञे च रुप्पनादिविसेसलक्खणरहिता फस्सादयो सङ्खताभिसङ्खरणसामञ्ञेनाति दट्ठब्बा. फुसनादयो पन सभावा विसुं खन्ध-सद्दवचनीया न होन्तीति धम्मसभावविञ्ञुना तथागतेन फस्सखन्धादयो न वुत्ताति दट्ठब्बाति. ‘‘ये केचि, भिक्खवे, समणा वा ब्राह्मणा वा सस्सतवादा सस्सतं लोकञ्च पञ्ञपेन्ति अत्तानञ्च, सब्बे ते इमेयेव पञ्चुपादानक्खन्धे निस्साय पटिच्च, एतेसं वा अञ्ञतर’’न्तिआदीनञ्च सुत्तानं वसेन अत्तत्तनियगाहवत्थुस्स एतपरमता दट्ठब्बा, एतेन च वक्खमानसुत्तवसेन च खन्धे एव निस्साय ¶ परित्तारम्मणादिवसेन न वत्तब्बा च दिट्ठि उप्पज्जति, खन्धनिब्बानवज्जस्स सभावधम्मस्स अभावतोति वुत्तं होति. अञ्ञेसञ्च खन्ध-सद्दवचनीयानं सीलक्खन्धादीनं सब्भावतो न पञ्चेवाति एतं चोदनं निवत्तेतुमाह ‘‘अञ्ञेसञ्च तदवरोधतो’’ति.
दुक्खदुक्खविपरिणामदुक्खसङ्खारदुक्खतावसेन वेदनाय आबाधकत्तं दट्ठब्बं. रागादिसम्पयुत्तस्स विपरिणामादिदुक्खस्स इत्थिपुरिसादिआकारग्गाहिका तंतंसङ्कप्पमूलभूता सञ्ञा समुट्ठानं. रोगस्स पित्तादीनि विय आसन्नकारणं समुट्ठानं, उतुभोजनवेसमादीनि विय मूलकारणं निदानं. ‘‘चित्तस्सङ्गभूता चेतसिका’’ति चित्तं गिलानूपमं वुत्तं, सुखसञ्ञादिवसेन वेदनाकारणाय हेतुभावतो वेदनाभोजनस्स छादापनतो च सञ्ञा अपराधूपमा ब्यञ्जनूपमा च, ‘‘पञ्च वधका पच्चत्थिकाति खो, भिक्खवे, पञ्चन्नेतं उपादानक्खन्धानं अधिवचन’’न्ति आसिविसूपमे (सं. नि. ४.२३८) वधकाति वुत्ता, ‘‘भारोति खो, भिक्खवे, पञ्चन्नेतं उपादानक्खन्धानं अधिवचन’’न्ति भारसुत्ते (सं. नि. ३.२२) भाराति, ‘‘अतीतंपाहं अद्धानं रूपेन खज्जिं, सेय्यथापाहं एतरहि पच्चुप्पन्नेन रूपेन खज्जामि, अहञ्चेव खो पन अनागतं रूपं अभिनन्देय्यं, अनागतेनपाहं रूपेन खज्जेय्यं. सेय्यथापेतरहि खज्जामी’’तिआदिना खज्जनीयपरियायेन (सं. नि. ३.७९) खादकाति ¶ , ‘‘सो अनिच्चं रूपं ‘अनिच्चं रूप’न्ति यथाभूतं नप्पजानाती’’तिआदिना यमकसुत्ते (सं. नि. ३.८५) अनिच्चादिकाति. यदिपि इमस्मिं विभङ्गे अविसेसेन खन्धा वुत्ता, बाहुल्लेन पन उपादानक्खन्धानं तदन्तोगधानं दट्ठब्बता वुत्ताति वेदितब्बाति.
देसितादिच्चबन्धुनाति देसितं आदिच्चबन्धुना, देसितानि वा. गाथासुखत्थं अनुनासिकलोपो, निकारलोपो वा कतो.
गहेतुं न सक्काति निच्चादिवसेन गहेतुं न युत्तन्ति अत्थो.
रूपेन सण्ठानेन फलकसदिसो दिस्समानो खरभावाभावा फलककिच्चं न करोतीति ‘‘न सक्का तं गहेत्वा फलकं वा आसनं वा कातु’’न्ति आह. न तथा तिट्ठतीति निच्चादिका न होतीति अत्थो, तण्हादिट्ठीहि वा निच्चादिग्गहणवसेन उप्पादादिअनन्तरं भिज्जनतो गहिताकारा हुत्वा न तिट्ठतीति अत्थो. कोटिसतसहस्ससङ्ख्याति इदं ¶ न गणनपरिच्छेददस्सनं, बहुभावदस्सनमेव पनेतं दट्ठब्बं. उदकजल्लकन्ति उदकलसिकं. यथा उदकतले बिन्दुनिपातजनितो वातो उदकजल्लकं सङ्कड्ढित्वा पुटं कत्वा पुप्फुळं नाम करोति, एवं वत्थुम्हि आरम्मणापाथगमनजनितो फस्सो अनुपच्छिन्नं किलेसजल्लं सहकारीपच्चयन्तरभावेन सङ्कड्ढित्वा वेदनं नाम करोति. इदञ्च किलेसेहि मूलकारणभूतेहि आरम्मणस्सादनभूतेहि च निब्बत्तं वट्टगतवेदनं सन्धाय वुत्तन्ति वेदितब्बं. उक्कट्ठपरिच्छेदेन वा चत्तारो पच्चया वुत्ता, ऊनेहिपि पन उप्पज्जतेव.
नानालक्खणोति वण्णगन्धरसफस्सादीहि नानासभावो. मायाय दस्सितं रूपं ‘‘माया’’ति आह. पञ्चपि उपादानक्खन्धा असुभादिसभावा एव किलेसासुचिवत्थुभावादितोति असुभादितो दट्ठब्बा एव. तथापि कत्थचि कोचि विसेसो सुखग्गहणीयो होतीति आह ‘‘विसेसतो चा’’तिआदि. तत्थ चत्तारो सतिपट्ठाना चतुविपल्लासप्पहानकराति तेसं गोचरभावेन रूपक्खन्धादीसु असुभादिवसेन दट्ठब्बता वुत्ता.
खन्धेहि न विहञ्ञति परिविदितसभावत्ता. विपस्सकोपि हि तेसं विपत्तियं न दुक्खमापज्जति, खीणासवेसु पन वत्तब्बमेव नत्थि. ते हि आयतिम्पि खन्धेहि न बाधीयन्तीति ¶ . कबळीकाराहारं परिजानातीति ‘‘आहारसमुदया रूपसमुदयो’’ति (सं. नि. ३.५६-५७) वुत्तत्ता अज्झत्तिकरूपे छन्दरागं पजहन्तो तस्स समुदयभूते कबळीकाराहारेपि छन्दरागं पजहतीति अत्थो, अयं पहानपरिञ्ञा. अज्झत्तिकरूपं पन परिग्गण्हन्तो तस्स पच्चयभूतं कबळीकाराहारम्पि परिग्गण्हातीति ञातपरिञ्ञा. तस्स च उदयवयानुपस्सी होतीति तीरणपरिञ्ञा च योजेतब्बा. कामरागभूतं अभिज्झं सन्धाय ‘‘अभिज्झाकायगन्थ’’न्ति आह. असुभानुपस्सनाय हि कामरागप्पहानं होतीति. कामरागमुखेन वा सब्बलोभप्पहानं वदति. ‘‘फस्सपच्चया वेदना’’ति वुत्तत्ता आहारपरिजानने वुत्तनयेन फस्सपरिजाननञ्च योजेतब्बं.
सुखत्थमेव भवपत्थना होतीति वेदनाय तण्हं पजहन्तो भवोघं उत्तरति. सब्बं वेदनं दुक्खतो पस्सन्तो अत्तनो परेन अपुब्बं दुक्खं उप्पादितं, सुखं ¶ वा विनासितं न पस्सति, ततो ‘‘अनत्थं मे अचरी’’तिआदिआघातवत्थुप्पहानतो ब्यापादकायगन्थं भिन्दति. ‘‘सुखबहुले सुगतिभवे सुद्धी’’ति गहेत्वा गोसीलगोवतादीहि सुद्धिं परामसन्तो सुखपत्थनावसेनेव परामसतीति वेदनाय तण्हं पजहन्तो सीलब्बतुपादानं न उपादियति. मनोसञ्चेतना सङ्खारक्खन्धोव, सञ्ञा पन तंसम्पयुत्ताति सञ्ञासङ्खारे अनत्ततो पस्सन्तो मनोसञ्चेतनाय छन्दरागं पजहति एव, तञ्च परिग्गण्हाति तीरेति चाति ‘‘सञ्ञं सङ्खारे…पे… परिजानाती’’ति वुत्तं.
अविज्जाय विञ्ञाणे घनग्गहणं होतीति घनविनिब्भोगं कत्वा तं अनिच्चतो पस्सन्तो अविज्जोघं उत्तरति. मोहबलेनेव सीलब्बतपरामासं होतीति तं पजहन्तो सीलब्बतपरामासकायगन्थं भिन्दति.
‘‘यञ्च खो एतं, भिक्खवे, वुच्चति चित्तं इतिपि मनो इतिपि विञ्ञाणं इतिपि, तत्रास्सुतवा पुथुज्जनो नालं निब्बिन्दितुं, नालं विरज्जितुं, नालं विमुच्चितुं. तं किस्स हेतु? दीघरत्तंहेतं, भिक्खवे, अस्सुतवतो पुथुज्जनस्स अज्झोसितं ममायितं परामट्ठं ‘एतं मम, एसोहमस्मि, एसो मे अत्ता’’ति (सं. नि. २.६१) –
वचनतो ¶ विञ्ञाणं निच्चतो पस्सन्तो दिट्ठुपादानं उपादियतीति अनिच्चतो पस्सन्तो तं न उपादियतीति.
कमादिविनिच्छयकथावण्णना निट्ठिता.
सुत्तन्तभाजनीयवण्णना निट्ठिता.
२. अभिधम्मभाजनीयवण्णना
३४. एवं या एकविधादिना वुत्तवेदनानं भूमिवसेन जानितब्बता, तं वत्वा पुन सम्पयुत्ततो दस्सिततादिजानितब्बप्पकारं वत्तुमाह ‘‘अपिचा’’तिआदि. अट्ठविधेन तत्थाति तत्थ-सद्दस्स सत्तविधभेदेनेव योजना छब्बिधभेदेन योजनाय सति अट्ठविधत्ताभावतो.
पूरणत्थमेव वुत्तोति दसविधतापूरणत्थमेव वुत्तो, न नवविधभेदे विय नयदानत्थं. कस्मा? तत्थ नयस्स दिन्नत्ता. भिन्दितब्बस्स हि भेदनं नयदानं, तञ्च तत्थ कतन्ति. यथा च कुसलत्तिको, एवं ‘‘कायसम्फस्सजा ¶ वेदना अत्थि सुखा, अत्थि दुक्खा’’ति इदम्पि पूरणत्थमेवाति दीपितं होति अट्ठविधभेदे नयस्स दिन्नत्ता.
पुब्बे गहिततो अञ्ञस्स गहणं वड्ढनं गहणवड्ढनवसेन, न पुरिमगहिते ठिते अञ्ञुपचयवसेन. वड्ढन-सद्दो वा छेदनत्थो केसवड्ढनादीसु वियाति पुब्बे गहितस्स अग्गहणं छिन्दनं वड्ढनं, दुकतिकानं उभयेसं वड्ढनं उभयवड्ढनं, उभयतो वा पवत्तं वड्ढनं उभयवड्ढनं, तदेव उभतोवड्ढनकं, तेन नयनीहरणं उभतोवड्ढनकनीहारो. वड्ढनकनयो वा वड्ढनकनीहारो, उभयतो पवत्तो वड्ढनकनीहारो उभतोवड्ढनकनीहारो. तत्थ दुकमूलकतिकमूलकउभतोवड्ढनकेसु दुविधतिविधभेदानंयेव हि विसेसो. अञ्ञे भेदा अविसिट्ठा, तथापि पञ्ञाप्पभेदजननत्थं धम्मवितक्केन ञातिवितक्कादिनिरत्थकवितक्कनिवारणत्थं इमञ्च पाळिं वितक्केन्तस्स धम्मुपसंहितपामोज्जजननत्थं एकेकस्स वारस्स गहितस्स निय्यानमुखभावतो च दुविधतिविधभेदनानत्तवसेन इतरेपि भेदा वुत्ताति वेदितब्बा अञ्ञमञ्ञापेक्खेसु ¶ एकस्स विसेसेन इतरेसम्पि विसिट्ठभावतो. न केवलं एकविधोव, अथ खो दुविधो च. न च एकदुविधोव, अथ खो तिविधोपि. नापि एक…पे… नवविधोव, अथ खो दसविधोपीति हि एवञ्च ते भेदा अञ्ञमञ्ञापेक्खा, तस्मा एको भेदो विसिट्ठो अत्तना अपेक्खियमाने, अत्तानञ्च अपेक्खमाने अञ्ञभेदे विसेसेतीति तस्स वसेन तेपि वत्तब्बतं अरहन्तीति वुत्ताति दट्ठब्बा.
सत्तविधेनातिआदयो अञ्ञप्पभेदनिरपेक्खा केवलं बहुप्पकारतादस्सनत्थं वुत्ताति सब्बेहि तेहि पकारेहि ‘‘बहुविधेन वेदनाक्खन्धं दस्सेसी’’ति वुत्तं. महाविसयो राजा विय सविसये भगवापि महाविसयताय अप्पटिहतो यथा यथा इच्छति, तथा तथा देसेतुं सक्कोति सब्बञ्ञुतानावरणञाणयोगतोति अत्थो. दुके वत्वा तिका वुत्ताति तिका दुकेसु पक्खित्ताति युत्तं, दुका पन कथं तिकेसु पक्खित्ताति? परतो वुत्तेपि तस्मिं तस्मिं तिके अपेक्खकापेक्खितब्बवसेन दुकानं योजितत्ता.
किरियमनोधातु आवज्जनवसेन लब्भतीति वुत्तं, आवज्जना पन चक्खुसम्फस्सपच्चया न होति. न हि समानवीथियं पच्छिमो धम्मो पुरिमस्स ¶ कोचि पच्चयो होति. ये च वदन्ति ‘‘आवज्जनवेदनाव चक्खुसङ्घट्टनाय उप्पन्नत्ता एवं वुत्ता’’ति, तञ्च न युत्तं. न हि ‘‘चक्खुरूपपटिघातो चक्खुसम्फस्सो’’ति कत्थचि सुत्ते वा अट्ठकथायं वा वुत्तं. यदि सो च चक्खुसम्फस्सो सिया, चक्खुविञ्ञाणसहजातापि वेदना चक्खुसम्फस्सपच्चयाति सा इध अट्ठकथायं न वज्जेतब्बा सिया. पाळियञ्च ‘‘चक्खुसम्फस्सपच्चया वेदना अत्थि अब्याकता’’ति एत्थ सङ्गहितत्ता पुन ‘‘चक्खुसम्फस्सजा वेदना’’ति न वत्तब्बं सियाति. अयं पनेत्थाधिप्पायो – आवज्जनवेदनं विना चक्खुसम्फस्सस्स उप्पत्ति नत्थीति तदुप्पादिका सा तप्पयोजनत्ता परियायेन चक्खुसम्फस्सपच्चयाति वत्तुं युत्ताति, निप्परियायेन पन चक्खुसम्फस्सस्स परतोव वेदना लब्भन्ति.
चतुत्तिंसचित्तुप्पादवसेनाति एत्थ रूपारूपावचरानं अग्गहणं तेसं सयमेव मनोद्वारभूतत्ता. सब्बभवङ्गमनो हि मनोद्वारं, चुतिपटिसन्धियो च ततो अनञ्ञाति. इमस्मिं पन चतुवीसतिविधभेदे चक्खुसम्फस्सपच्चयादिकुसलादीनं समानवीथियं लब्भमानता अट्ठकथायं वुत्ता, पाळियं पन एकूनवीसतिचतुवीसतिका सङ्खिपित्वा आगताति ‘‘चक्खुसम्फस्सपच्चया ¶ वेदनाक्खन्धो अत्थि अनुपादिन्नअनुपादानियो असंकिलिट्ठअसंकिलेसिको अवितक्कअविचारो’’तिआदिना नानावीथिगतानं लब्भमानताय वुत्तत्ता कुसलत्तिकस्सपि नानावीथियं लब्भमानता योजेतब्बा. अट्ठकथायं पन समानवीथियं चक्खुसम्फस्सपच्चयादिकता एकन्तिकाति कत्वा एत्थ लब्भमानता दस्सिता, न पन असमानवीथियं लब्भमानता पटिक्खित्ता. तेनेव ‘‘तानि सत्तविधादीसु यत्थ कत्थचि ठत्वा कथेतुं वट्टन्ती’’ति आह. न हि समानवीथियंयेव उपनिस्सयकोटिसमतिक्कमभावनाहि लब्भमानता होति. तिधापि च लब्भमानतं सन्धाय ‘‘यत्थ कत्थचि ठत्वा कथेतुं वट्टन्ती’’ति वुच्चति.
एतानीति यथादस्सितानि कुसलादीनि चित्तानि वदति, वेदनानिद्देसेपि च एतस्मिं पुब्बङ्गमस्स चित्तस्स वसेन कथेतुं सुखन्ति चित्तसम्बन्धो कतो. तेनेव पन चित्तानि सत्तविधभेदे तिकभूमिवसेन, चतुवीसतिविधभेदे द्वारतिकवसेन, तिंसविधभेदे द्वारभूमिवसेन, बहुविधभेदे द्वारतिकभूमिवसेन दीपितानीति ‘‘तेसु यत्थ ¶ कत्थचि ठत्वा कथेतुं वट्टन्ती’’ति वुत्तं. कुसलादीनं दीपना कामावचरादिभूमिवसेन कातब्बा, ता च भूमियो तिंसविधभेदे सयमेवागता, न च सत्तविधभेदे विय द्वारं अनामट्ठं, अतिब्यत्ता च एत्थ समानासमानवीथीसु लब्भमानताति तिंसविधे…पे… सुखदीपनानि होन्ती’’ति वुत्तं. कस्मा पन तिंसविधस्मिंयेव ठत्वा दीपयिंसु, ननु द्वारतिकभूमीनं आमट्ठत्ता बहुविधभेदे ठत्वा दीपेतब्बानीति? न, दीपेतब्बट्ठानातिक्कमतो. सत्तविधभेदो हि द्वारस्स अनामट्ठत्ता दीपनाय अट्ठानं, चतुवीसतिविधभेदे आमट्ठद्वारतिका न भूमियो अपेक्खित्वा ठपिता, तिंसविधभेदे आमट्ठद्वारभूमियो वुत्ता. ये च ठपिता, ते चेत्थ तिका अपेक्खितब्बरहिता केवलं भूमीहि सह दीपेतब्बाव. तेनेदं दीपनाय ठानं, तदतिक्कमे पन ठानातिक्कमो होतीति.
उपनिस्सयकोटियाति एत्थ ‘‘सद्धं उपनिस्साय दानं देती’’तिआदिना (पट्ठा. १.१.४२३) नानावीथियं पकतूपनिस्सयो वुत्तोति एकवीथियं कुसलादीनं चक्खुसम्फस्सादयो तदभावे अभावतो जाति विय जरामरणस्स उपनिस्सयलेसेन पच्चयोति वत्तुं युज्जेय्य, इध पन ‘‘कसिणरूपदस्सनहेतुउप्पन्ना परिकम्मादिवेदना चक्खुसम्फस्सपच्चया’’ति वक्खति, तस्मा नानावीथियं गतानि एतानि चित्तानि चक्खुसम्फस्सपच्चया लब्भमानानीति न उपनिस्सयलेसो उपनिस्सयकोटि, बलवबलवानं पन परिकम्मादीनं उपनिस्सयानं सब्बेसं आदिभूतो ¶ उपनिस्सयो उपनिस्सयकोटि. ‘‘वालकोटि न पञ्ञायती’’तिआदीसु विय हि आदि, अवयवो वा कोटि. कसिणरूपदस्सनतो पभुति च कामावचरकुसलादीनं वेदनानं उपनिस्सयो पवत्तोति तं दस्सनं उपनिस्सयकोटि. परिकम्मादीनि विय वा न बलवउपनिस्सयो दस्सनन्ति तस्स उपनिस्सयन्तभावेन उपनिस्सयकोटिता वुत्ता. घानादिद्वारेसु तीसु उपनिस्सयकोटिया लब्भमानत्ताभावं वदन्तो इध समानवीथि न गहिताति दीपेति. दस्सनसवनानि विय हि कसिणपरिकम्मादीनं घायनादीनि उपनिस्सया न होन्तीति तदलाभो दीपितोति. यदिपि वायोकसिणं फुसित्वापि गहेतब्बं, पुरिमेन पन सवनेन विना तं फुसनं सयमेव मूलुपनिस्सयो येभुय्येन न होतीति तस्स उपनिस्सयकोटिता न वुत्ता.
अज्झासयेन ¶ सम्पत्तिगतो अज्झासयसम्पन्नो, सम्पन्नज्झासयोति वुत्तं होति. वत्तप्पटिवत्तन्ति खुद्दकञ्चेव महन्तञ्च वत्तं, पुब्बे वा कतं वत्तं, पच्छा कतं पटिवत्तं. एवं चक्खुविञ्ञाणन्ति आदिम्हि उप्पन्नं आह, ततो परं उप्पन्नानिपि पन कसिणरूपदस्सनकल्याणमित्तदस्सनसंवेगवत्थुदस्सनादीनि उपनिस्सयपच्चया होन्तियेवाति. तेन तदुपनिस्सयं चक्खुविञ्ञाणं दस्सेतीति वेदितब्बं.
यथाभूतसभावादस्सनं असमपेक्खना. ‘‘अस्मी’’ति रूपादीसु विनिबन्धस्स. सभावन्तरामसनवसेन परामट्ठस्स, परामट्ठवतोति अत्थो. आरम्मणाधिगहणवसेन अनु अनु उप्पज्जनधम्मताय थिरभावकिलेसस्स थामगतस्स, अप्पहीनकामरागादिकस्स वा. परिग्गहे ठितोति वीमंसाय ठितो. एत्थ च असमपेक्खनायातिआदिना मोहादीनं किच्चेन पाकटेन तेसं उप्पत्तिवसेन विचारणा दट्ठब्बा. रूपदस्सनेन उप्पन्नकिलेससमतिक्कमवसेन पवत्ता रूपदस्सनहेतुका होतीति ‘‘चक्खुसम्फस्सपच्चया नाम जाता’’ति आह. एत्थ च चक्खुसम्फस्सस्स चतुभूमिकवेदनाय उपनिस्सयभावो एव पकारन्तरेन कथितो, तथा ‘‘भावनावसेना’’ति एत्थ च.
कलापसम्मसनेन तीणि लक्खणानि आरोपेत्वा उदयब्बयानुपस्सनादिकाय विपस्सनापटिपाटिया आदिम्हि रूपारम्मणपरिग्गहेन रूपारम्मणं सम्मसित्वा, तंमूलकं वा सब्बं सम्मसनं आदिभूते रूपारम्मणे पवत्ततीति कत्वा आह ‘‘रूपारम्मणं सम्मसित्वा’’ति. एत्थ च ¶ नामरूपपरिग्गहादि सब्बं सम्मसनं भावनाति वेदितब्बा. रूपारम्मणं सम्मसित्वाति च यथावुत्तचक्खुविञ्ञाणस्स आरम्मणभूतं रूपारम्मणं वुत्तं, न यं किञ्चि. आरम्मणेन हि चक्खुसम्फस्सं दस्सेतीति. एवं ‘‘रूपारम्मणे उप्पन्नं किलेस’’न्ति एत्थापि वेदितब्बं.
इदं फोट्ठब्बं किंनिस्सितन्ति चक्खुद्वारे विय योजनाय यथासम्भवं आपोधातुया अञ्ञमञ्ञस्स च वसेन महाभूतनिस्सितता योजेतब्बा.
जाति…पे… बलवपच्चयो होतीति यथावुत्तानं भयतो दिस्समानानं जातिआदीनं बलवपच्चयभावेन तेसं भयतो दस्सनेन सहजातस्स मनोसम्फस्सस्स, तस्स वा दस्सनस्स द्वारभूतस्स भवङ्गमनोसम्फस्सस्स बलवपच्चयभावं दस्सेति.
धम्मारम्मणेति ¶ न पुब्बे वुत्ते जातिआदिआरम्मणेव, अथ खो सब्बस्मिं रागादिवत्थुभूते धम्मारम्मणे. वत्थुनिस्सितन्ति एत्थ वेदनादिसङ्खातस्स धम्मारम्मणेकदेसस्स परिग्गहमुखेन धम्मारम्मणपरिग्गहं दस्सेति.
मनोसम्फस्सोति विञ्ञाणं सम्फस्सस्स कारणभावेन गहितं, तदेव अत्तनो फलस्सेव फलभावेन वत्तुं न युत्तं कारणफलसङ्करभावेन सोतूनं सम्मोहजनकत्ताति आह ‘‘न हि सक्का विञ्ञाणं मनोसम्फस्सजन्ति निद्दिसितु’’न्ति, न पन विञ्ञाणस्स मनोसम्फस्सेन सहजातभावस्स अभावा. यस्मा वा यथा ‘‘तिण्णं सङ्गति फस्सो’’ति (म. नि. १.२०४; ३.४२०, ४२५-४२६; सं. नि. ४.६०) वचनतो इन्द्रियविसया विय विञ्ञाणम्पि फस्सस्स विसेसपच्चयो, न तथा फस्सो विञ्ञाणस्स, तस्मा इन्द्रियविसया विय विञ्ञाणम्पि चक्खुसम्फस्सजादिवचनं न अरहतीति चक्खुसम्फस्सजादिभावो न कतोति वेदितब्बो.
अभिधम्मभाजनीयवण्णना निट्ठिता.
३. पञ्हपुच्छकवण्णना
१५०. चित्तुप्पादरूपवसेन ¶ तं तं समुदायं एकेकं धम्मं कत्वा ‘‘पञ्चपण्णास कामावचरधम्मे’’ति आह. रज्जन्तस्सातिआदीसु रागादयो छसु द्वारेसु सीलादयो च पञ्च संवरा यथासम्भवं योजेतब्बा, सम्मसनं पन मनोद्वारे एव. रूपारूपावचरधम्मेसु अभिज्झादोमनस्सादिउप्पत्ति अत्थीति ततो सतिसंवरो ञाणवीरियसंवरा च यथायोगं योजेतब्बा. परिग्गहवचनेन सम्मसनपच्चवेक्खणानि सङ्गण्हाति. तेयेवाति चत्तारो खन्धा वुत्ता.
समाने देसितब्बे देसनामत्तस्स परिवट्टनं परिवट्टो. तीसुपि परिवट्टेसु कत्थचि किञ्चि ऊनं अधिकं वा नत्थीति कत्वा आह ‘‘एकोव परिच्छेदो’’ति.
पञ्हपुच्छकवण्णना निट्ठिता.
खन्धविभङ्गवण्णना निट्ठिता.
२. आयतनविभङ्गो
१. सुत्तन्तभाजनीयवण्णना
१५२. विसेसतोति ¶ ¶ आयतन-सद्दत्थो विय असाधारणतो चक्खादिसद्दत्थतोति अत्थो. अस्सादेतीति चक्खति-सद्दो ‘‘मधुं चक्खति ब्यञ्जनं चक्खती’’ति रससायनत्थो अत्थीति तस्स वसेन अत्थं वदति. ‘‘चक्खुं खो, मागण्डिय, रूपारामं रूपरतं रूपसम्मुदित’’न्ति (म. नि. २.२०९) वचनतो चक्खु रूपं अस्सादेति. सतिपि सोतादीनं सद्दारम्मणादिरतिभावे निरुळ्हत्ता चक्खुम्हियेव चक्खु-सद्दो पवत्तति पदुमादीसु पङ्कजादिसद्दा वियाति दट्ठब्बं. विभावेति चाति सद्दलक्खणसिद्धस्स चक्खति-सद्दस्स वसेन अत्थं वदति. चक्खतीति हि आचिक्खति, अभिब्यत्तं वदतीति अत्थो. नयनस्स च वदन्तस्स विय समविसमविभावनमेव आचिक्खनन्ति कत्वा आह ‘‘विभावेति चाति अत्थो’’ति. अनेकत्थत्ता वा धातूनं विभावनत्थता चक्खु-सद्दस्स दट्ठब्बा. रत्तदुट्ठादिकालेसु ककण्टकरूपं विय उद्दरूपं विय च वण्णविकारं आपज्जमानं रूपं हदयङ्गतभावं रूपयति रूपमिव पकासं करोति, सविग्गहमिव कत्वा दस्सेतीति अत्थो. वित्थारणं वा रूप-सद्दस्स अत्थो, वित्थारणञ्च पकासनमेवाति आह ‘‘पकासेती’’ति. अनेकत्थत्ता वा धातूनं पकासनत्थोयेव रूप-सद्दो दट्ठब्बो, वण्णवाचकस्स रूप-सद्दस्स रूपयतीति निब्बचनं, रूपवाचकस्स रुप्पतीति अयं विसेसो.
उदाहरीयतीति वुच्चतीति-अत्थे वचनमेव गहितं सिया, न च वचन-सद्दोयेव एत्थ सद्दो, अथ खो सब्बोपि सोतविञ्ञेय्योति सप्पतीति सकेहि पच्चयेहि सप्पीयति सोतविञ्ञेय्यभावं गमीयतीति अत्थो. सूचयतीति अत्तनो वत्थुं गन्धवसेन अपाकटं ‘‘इदं सुगन्धं ¶ दुग्गन्ध’’न्ति पकासेति, पटिच्छन्नं वा पुप्फादिवत्थुं ‘‘एत्थ पुप्फं अत्थि चम्पकादि, फलमत्थि अम्बादी’’ति पेसुञ्ञं करोन्तं विय होतीति अत्थो. रसग्गहणमूलकत्ता आहारज्झोहरणस्स जीवितहेतुम्हि आहाररसे निन्नताय जीवितं अव्हायतीति जिव्हा वुत्ता निरुत्तिलक्खणेन. कुच्छितानं सासवधम्मानं आयोति विसेसेन कायो वुत्तो अनुत्तरियहेतुभावं अनागच्छन्तेसु कामरागनिदानकम्मजनितेसु कामरागस्स च विसेसपच्चयेसु ¶ घानजिव्हाकायेसु कायस्स विसेसतरसासवपच्चयत्ता. तेन हि फोट्ठब्बं अस्सादेन्ता सत्ता मेथुनम्पि सेवन्ति. उप्पत्तिदेसोति उप्पत्तिकारणन्ति अत्थो. कायिन्द्रियवत्थुका वा चत्तारो खन्धा बलवकामासवादिहेतुभावतो विसेसेन ‘‘सासवा’’ति वुत्ता, तेसं उप्पज्जनट्ठानन्ति अत्थो. अत्तनो लक्खणं धारयन्तीति ये विसेसलक्खणेन आयतनसद्दपरा वत्तब्बा, ते चक्खादयो तथा वुत्ताति अञ्ञे मनोगोचरभूता धम्मा सामञ्ञलक्खणेनेव एकायतनत्तं उपनेत्वा वुत्ता. ओळारिकवत्थारम्मणमननसङ्खातेहि विसयविसयिभावेहि पुरिमानि पाकटानीति तथा अपाकटा च अञ्ञे मनोगोचरा न अत्तनो सभावं न धारेन्तीति इमस्सत्थस्स दीपनत्थो धम्म-सद्दोति.
वायमन्तीति अत्तनो किच्चं करोन्तिच्चेव अत्थो. इमस्मिञ्च अत्थे आयतन्ति एत्थाति आयतनन्ति अधिकरणत्थो आयतन-सद्दो, दुतियततियेसु कत्तुअत्थो. ते चाति चित्तचेतसिकधम्मे. ते हि तंतंद्वारारम्मणेसु आयन्ति आगच्छन्ति पवत्तन्तीति आयाति. वित्थारेन्तीति पुब्बे अनुप्पन्नत्ता लीनानि अपाकटानि पुब्बन्ततो उद्धं पसारेन्ति पाकटानि करोन्ति उप्पादेन्तीति अत्थो.
रुळ्हीवसेन आयतन-सद्दस्सत्थं वत्तुं ‘‘अपिचा’’तिआदि आरद्धं. तं निस्सितत्ताति एत्थ मनो मनोविञ्ञाणादीनं चित्तचेतसिकानं निस्सयपच्चयो न होतीति तस्स नेसं द्वारभावो निस्सयभावोति दट्ठब्बो. अत्थतोति वचनत्थतो, न वचनीयत्थतो. वचनत्थो हेत्थ वुत्तो ‘‘चक्खती’’तिआदिना, न वचनीयत्थो ‘‘यं चक्खु चतुन्नं महाभूतानं उपादाय पसादो’’तिआदिना (ध. स. ५९७) वियाति.
तावत्वतोति अनूनाधिकभावं दस्सेति. तत्थ द्वादसायतनविनिमुत्तस्स कस्सचि धम्मस्स अभावा अधिकभावतो चोदना नत्थि, सलक्खणधारणं पन सब्बेसं सामञ्ञलक्खणन्ति ऊनचोदना ¶ सम्भवतीति दस्सेन्तो आह ‘‘चक्खादयोपि ही’’तिआदि. असाधारणन्ति चक्खुविञ्ञाणादीनं असाधारणं. सतिपि असाधारणारम्मणभावे चक्खादीनं द्वारभावेन गहितत्ता धम्मायतने अग्गहणं दट्ठब्बं. द्वारारम्मणभावेहि वा असाधारणतं सन्धाय ‘‘असाधारण’’न्ति वुत्तं.
येभुय्यसहुप्पत्तिआदीहि ¶ उप्पत्तिक्कमादिअयुत्ति योजेतब्बा. अज्झत्तिकेसु हीति एतेन अज्झत्तिकभावेन विसयिभावेन च अज्झत्तिकानं पठमं देसेतब्बतं दस्सेति. तेसु हि पठमं देसेतब्बेसु पाकटत्ता पठमतरं चक्खायतनं देसितन्ति. ततो घानायतनादीनीति एत्थ बहूपकारत्ताभावेन चक्खुसोतेहि पुरिमतरं अदेसेतब्बानि सह वत्तुं असक्कुणेय्यत्ता एकेन कमेन देसेतब्बानीति घानादिक्कमेन देसितानीति अधिप्पायो. अञ्ञथापि हि देसितेसु न न सक्का चोदेतुं, न च सक्का सोधेतब्बानि न देसेतुन्ति. गोचरो विसयो एतस्साति गोचरविसयो, मनो. कस्स पन गोचरो एतस्स विसयोति? चक्खादीनं पञ्चन्नम्पि. विञ्ञाणुप्पत्तिकारणववत्थानतोति एतेन च चक्खादिअनन्तरं रूपादिवचनस्स कारणमाह.
पच्चयभेदो कम्मादिभेदो. निरयादिको अपदादिगतिनानाकरणञ्च गतिभेदो. हत्थिअस्सादिको खत्तियादिको च निकायभेदो. तंतंसत्तसन्तानभेदो पुग्गलभेदो. या च चक्खादीनं वत्थूनं अनन्तभेदता वुत्ता, सोयेव हदयवत्थुस्स च भेदो होति. ततो मनायतनस्स अनन्तप्पभेदता योजेतब्बा दुक्खापटिपदादितो आरम्मणाधिपतिआदिभेदतो च. इमस्मिं सुत्तन्तभाजनीये विपस्सना वुत्ताति विपस्सनुपगमनञ्च विञ्ञाणं गहेत्वा एकासीतिभेदता मनायतनस्स वुत्ता निद्देसवसेन. नीलं नीलस्सेव सभागं, अञ्ञं विसभागं, एवं कुसलसमुट्ठानादिभेदेसु योजेतब्बं. तेभूमकधम्मारम्मणवसेनाति पुब्बे वुत्तं चक्खादिवज्जं धम्मारम्मणं सन्धाय वुत्तं.
सपरिप्फन्दकिरियावसेन ईहनं ईहा. चिन्तनवसेन ब्यापारकरणं ब्यापारो. तत्थ ब्यापारं दस्सेन्तो आह ‘‘न हि चक्खु रूपादीनं एवं होती’’ति. ईहं दस्सेन्तो आह ‘‘न च तानी’’तिआदि. उभयम्पि पन ईहा च होति ब्यापारो चाति उप्पटिपाटिवचनं. धम्मतावाति सभावोव, कारणसमत्थता वा. ईहाब्यापाररहितानं द्वारादिभावो धम्मता. इमस्मिञ्च अत्थे यन्ति एतस्स यस्माति अत्थो. पुरिमस्मिं सम्भवनविसेसनं यं-सद्दो. ‘‘सुञ्ञो ¶ गामोति खो, भिक्खवे, छन्नेतं अज्झत्तिकानं आयतनानं अधिवचन’’न्ति (सं. नि. ४.२३८) वचनतो सुञ्ञगामो विय दट्ठब्बानि. अन्नपानसमोहितन्ति ¶ गहिते सुञ्ञगामे यञ्ञदेव भाजनं परामसीयति, तं तं रित्तकंयेव परामसीयति, एवं धुवादिभावेन गहितानि उपपरिक्खियमानानि रित्तकानेव एतानि दिस्सन्तीति. चक्खादिद्वारेसु अभिज्झादोमनस्सुप्पादकभावेन रूपादीनि चक्खादीनं अभिघातकानीति वुत्तानि. अहिसुसुमारपक्खिकुक्कुरसिङ्गालमक्कटा छ पाणका. विसमबिलाकासगामसुसानवनानि तेसं गोचरा. तत्थ विसमादिअज्झासयेहि चक्खादीहि विसमभावबिलाकासगामसुसानसन्निस्सितसदिसुपादिन्नधम्मवनभावेहि अभिरमितत्ता रूपादीनम्पि विसमादिसदिसता योजेतब्बा.
हुत्वा अभावट्ठेनाति इदं इतरेसं चतुन्नं आकारानं सङ्गहकत्ता विसुं वुत्तं. हुत्वा अभावाकारो एव हि उप्पादवयत्ताकारादयोति. तत्थ हुत्वाति एतेन पुरिमन्तविवित्ततापुब्बकं मज्झे विज्जमानतं दस्सेति, तं वत्वा अभाववचनेन मज्झे विज्जमानतापुब्बकं, अपरन्ते अविज्जमानतं, उभयेनपि सदा अभावो अनिच्चलक्खणन्ति दस्सेति. सभावविजहनं विपरिणामो, जराभङ्गेहि वा परिवत्तनं, सन्तानविकारापत्ति वा. सदा अभावेपि चिरट्ठानं सियाति तंनिवारणत्थं ‘‘तावकालिकतो’’ति आह. उप्पादवयञ्ञथत्तरहितं निच्चं, न इतरथाति निच्चपटिक्खेपतो अनिच्चं, निच्चपटिपक्खतोति अधिप्पायो.
जातिधम्मतादीहि अनिट्ठता पटिपीळनं. पटिपीळनट्ठेनाति च यस्स तं पवत्तति, तं पुग्गलं पटिपीळनतो, सयं वा जरादीहि पटिपीळनत्ताति अत्थो. परित्तट्ठितिकस्सपि अत्तनो विज्जमानक्खणे उप्पादादीहि अभिण्हं सम्पटिपीळनत्ता ‘‘अभिण्हसम्पटिपीळनतो’’ति पुरिमं सामञ्ञलक्खणं विसेसेत्वा वदति, पुग्गलस्स पीळनतो दुक्खमं. सुखपटिपक्खभावतो दुक्खं सुखं पटिक्खिपति निवारेति, दुक्खवचनं वा अत्थतो सुखं पटिक्खिपतीति आह ‘‘सुखपटिक्खेपतो’’ति.
नत्थि एतस्स वसवत्तनको, नापि इदं वसवत्तनकन्ति अवसवत्तनकं, अत्तनो परस्मिं परस्स च अत्तनि वसवत्तनभावो वा वसवत्तनकं, तं एतस्स नत्थीति अवसवत्तनकं, अवसवत्तनकस्स अवसवत्तनको वा अत्थो सभावो अवसवत्तनकट्ठो, इदञ्च सामञ्ञलक्खणं. तेनाति परस्स अत्तनि वसवत्तनाकारेन सुञ्ञं. इमस्मिञ्च अत्थे सुञ्ञतोति एतस्सेव ¶ विसेसनं ‘‘अस्सामिकतो’’ति. अथ वा ‘‘यस्मा ¶ वा एतं…पे… मा पापुणातू’’ति एवं चिन्तयमानस्स कस्सचि तीसु ठानेसु वसवत्तनभावो नत्थि, सुञ्ञं तं तेन अत्तनोयेव वसवत्तनाकारेनाति अत्थो. न इदं कस्सचि कामकारियं, नापि एतस्स किञ्चि कामकारियं अत्थीति अकामकारियं. एतेन अवसवत्तनत्थं विसेसेत्वा दस्सेति.
विभवगति विनासगमनं. सन्ततियं भवन्तरुप्पत्तियेव भवसङ्कन्तिगमनं. सन्ततिया यथापवत्ताकारविजहनं पकतिभावविजहनं. ‘‘चक्खु अनिच्च’’न्ति वुत्ते चक्खुअनिच्च-सद्दानं एकत्थत्ता अनिच्चानं सेसधम्मानम्पि चक्खुभावो आपज्जतीति एतिस्सा चोदनाय निवारणत्थं विसेससामञ्ञलक्खणवाचकानञ्च सद्दानं एकदेससमुदायबोधनविसेसं दीपेतुं ‘‘अपिचा’’तिआदिमाह.
किं दस्सितन्ति विपस्सनाचारं कथेन्तेन किं लक्खणं दस्सितन्ति अधिप्पायो. ‘‘कतमा चानन्द, अनत्तसञ्ञा? इधानन्द, भिक्खु अरञ्ञगतो वा रुक्खमूलगतो वा सुञ्ञागारगतो वा इति पटिसञ्चिक्खति ‘चक्खु अनत्ता’ति…पे… ‘धम्मा अनत्ता’ति. इति इमेसु छसु अज्झत्तिकबाहिरेसु आयतनेसु अनत्तानुपस्सी विहरती’’ति (अ. नि. १०.६०) अविसेसेसु आयतनेसु अनत्तानुपस्सना वुत्ताति कारणभूतानं चक्खादीनं, फलभूतानञ्च चक्खुविञ्ञाणादीनं कारणफलमत्तताय अनत्तताय अनत्तलक्खणविभावनत्थाय आयतनदेसनाति आह ‘‘द्वादसन्नं…पे… अनत्तलक्खण’’न्ति. यदिपि अनिच्चदुक्खलक्खणानि एत्थ दस्सितानि, तेहि च अनत्तलक्खणमेव विसेसेन दस्सितन्ति अधिप्पायो. वेति चाति एत्थ इति-सद्दो समापनत्थो. इच्चस्साति एत्थ इति-सद्दो यथासमापितस्स आरोपेतब्बदोसस्स निदस्सनत्थो. एवन्ति ‘‘चक्खु अत्ता’’ति एवं वादे सतीति अत्थो. इच्चस्साति वा इति-सद्दो ‘‘इति वदन्तस्सा’’ति परवादिस्स दोसलक्खणाकारनिदस्सनत्थो. एवन्ति दोसगमनप्पकारनिदस्सनत्थो. रूपे अत्तनि ‘‘एवं मे रूपं होतू’’ति अत्तनिये विय सामिनिद्देसापत्तीति चे? न, ‘‘मम अत्ता’’ति गहितत्ता. ‘‘मम अत्ता’’ति हि गहितं रूपं वसवत्तिताय ‘‘एवं मे होतू’’ति इच्छियमानञ्च तथेव भवेय्य, इच्छतोपि हि तस्स रूपसङ्खातो अत्ता अवसवत्ति चाति. आबाधायाति एवं दुक्खेन. पञ्ञापनन्ति ¶ परेसं ञापनं. अनत्तलक्खणपञ्ञापनस्स अञ्ञेसं अविसयत्ता अनत्तलक्खणदीपकानं अनिच्चदुक्खलक्खणानञ्च पञ्ञापनस्स अविसयता दस्सिता होति.
एवं ¶ पन दुप्पञ्ञापनता एतेसं दुरूपट्ठानताय होतीति तेसं अनुपट्ठहनकारणं पुच्छन्तो आह ‘‘इमानि पना’’तिआदि. ठानादीसु निरन्तरं पवत्तमानस्स हेट्ठा वुत्तस्स अभिण्हसम्पटिपीळनस्स. धातुमत्तताय चक्खादीनं समूहतो विनिब्भुज्जनं नानाधातुविनिब्भोगो. घनेनाति चत्तारिपि घनानि घनभावेन एकत्तं उपनेत्वा वदति. पञ्ञायेव सन्ततिविकोपनाति दट्ठब्बं. याथावसरसतोति अविपरीतसभावतो. सभावो हि रसियमानो अविरद्धपटिवेधेन अस्सादियमानो ‘‘रसो’’ति वुच्चति. अनिच्चादीहि अनिच्चलक्खणादीनं अञ्ञत्थ वचनं रुप्पनादिवसेन पवत्तरूपादिग्गहणतो विसिट्ठस्स अनिच्चादिग्गहणस्स सब्भावा. न हि नामरूपपरिच्छेदमत्तेन किच्चसिद्धि होति, अनिच्चादयो च रूपादीनं आकारा दट्ठब्बा. ते पनाकारा परमत्थतो अविज्जमाना रूपादीनं आकारमत्तायेवाति कत्वा अट्ठसालिनियं (ध. स. अट्ठ. ३५०) लक्खणारम्मणिकविपस्सनाय खन्धारम्मणता वुत्ताति अधिप्पायमत्ते ठातुं युत्तं, नातिधावितुं. ‘‘अनिच्च’’न्ति च गण्हन्तो ‘‘दुक्खं अनत्ता’’ति न गण्हाति, तथा दुक्खादिग्गहणे इतरस्सागहणं. अनिच्चादिग्गहणानि च निच्चसञ्ञादिनिवत्तनकानि सद्धासमाधिपञ्ञिन्द्रियाधिकानि तिविधविमोक्खमुखभूतानि. तस्मा एतेसं आकारानं परिग्गय्हमानानं अञ्ञमञ्ञं विसेसो च अत्थीति तीणि लक्खणानि वुत्तानि.
सुत्तन्तभाजनीयवण्णना निट्ठिता.
२. अभिधम्मभाजनीयवण्णना
१६७. नामरूपपरिच्छेदकथा अभिधम्मकथाति सुत्तन्ते विय पच्चययुगळवसेन अकथेत्वा अज्झत्तिकबाहिरवसेन अभिञ्ञेय्यानि आयतनानि अब्बोकारतो अभिधम्मभाजनीये कथितानि. आगम्माति सब्बसङ्खारेहि निब्बिन्दस्स विसङ्खारनिन्नस्स गोत्रभुना विवट्टितमानसस्स मग्गेन सच्छिकरणेनाति अत्थो. सच्छिकिरियमानञ्हि तं अधिगन्त्वा आरम्मणपच्चयभूतञ्च ¶ पटिच्च अधिपतिपच्चयभूते च तम्हि परमस्सासभावेन विनिमुत्तसङ्खारस्स च गतिभावेन पतिट्ठानभूते पतिट्ठाय खयसङ्खातो मग्गो रागादयो खेपेतीति तंसच्छिकरणाभावे रागादीनं अनुप्पत्तिनिरोधगमनाभावा ‘‘तं आगम्म रागादयो खीयन्ती’’ति ¶ वुत्तं. सुत्ततो मुञ्चित्वाति सुत्तपदानि मुञ्चित्वा. अञ्ञो सुत्तस्स अत्थो ‘‘मातरं पितरं हन्त्वा’’तिआदीसु (ध. प. २९४-२९५) विय आहरितब्बो, नत्थि सुत्तपदेहेव नीतो अत्थोति अत्थो.
एकं नानन्ति चुण्णितं खुद्दकं वा करणं, चुण्णीकरणन्ति अबहुमानेन वदति. न त्वं एकं नानं जानासीति किं एत्तकं त्वमेव न जानासीति अत्थो. ननु ञातेति ‘‘यदिपि पुब्बे न ञातं, अधुनापि ञाते ननु साधु होती’’ति अत्तनो जाननं पटिच्छादेत्वा विक्खेपं करोन्तं निबन्धति. विभजित्वाति अक्खरत्थमत्ते अट्ठत्वा लीनं अत्थं विभजित्वा उद्धरित्वा नीहरित्वा कथितन्ति अत्थो. रागादीनं खयो नाम अभावमत्तो, न च अभावस्स बहुभावो अत्थि अत्तनो अभावत्ताति वदन्तस्स वचनपच्छिन्दनत्थं पुच्छति ‘‘रागक्खयो नाम रागस्सेव खयो’’तिआदि. यदि हि रागक्खयो दोसादीनं खयो न होति, दोसक्खयादयो च रागादीनं खया, अञ्ञमञ्ञविसिट्ठा भिन्ना आपन्ना होन्तीति बहुनिब्बानता आपन्ना एव होति, अञ्ञमञ्ञविसेसो च नाम निस्सभावस्स नत्थीति ससभावता च निब्बानस्स. नव तण्हामूलका ‘‘तण्हं पटिच्च परियेसना’’ति (दी. नि. २.१०३; ३.३५९; अ. नि. ९.२३; विभ. ९६३) आदयो, तेसु परियेसनादयो च परियेसनादिकरकिलेसा दट्ठब्बा. दियड्ढकिलेससहस्सं निदानकथायं वुत्तं.
ओळारिकताय कारेतब्बोति अतिसुखुमस्स निब्बानस्स ओळारिकभावदोसापत्तिया बोधेतब्बो, निग्गहेतब्बो वा. वत्थुन्ति उपादिन्नकफोट्ठब्बं मेथुनं. अच्छादीनम्पि निब्बानप्पत्ति कस्मा वुत्ता, ननु ‘‘किलेसानं अच्चन्तं अनुप्पत्तिनिरोधो निब्बान’’न्ति इच्छन्तस्स किलेसानं विनासो कञ्चि कालं अप्पवत्ति निब्बानं न होतीति? न, अभावसामञ्ञतो. अच्चन्तापवत्ति हि कञ्चि कालञ्च अप्पवत्ति अभावोयेवाति नत्थि विसेसो. सविसेसं वा वदन्तस्स अभावता आपज्जतीति. तिरच्छानगतेहिपि पापुणितब्बत्ता तेसम्पि पाकटं पिळन्धनं विय ओळारिकं थूलं. केवलं पन कण्णे पिळन्धितुं न सक्कोति, पिळन्धनतोपि वा थूलत्ता न सक्काति उप्पण्डेन्तो विय निग्गण्हाति.
निब्बानारम्मणकरणेन ¶ गोत्रभुक्खणे किलेसक्खयप्पत्ति पनस्स आपन्नाति मञ्ञमानो आह ‘‘त्वं अखीणेसुयेवा’’तिआदि. ननु आरम्मणकरणमत्तेन किलेसक्खयो अनुप्पत्तोति न सक्का ¶ वत्तुं. चित्तञ्हि अतीतानागतादिसब्बं आलम्बेति, न निप्फन्नमेवाति गोत्रभुपि मग्गेन किलेसानं या अनुप्पत्तिधम्मता कातब्बा, तं आरब्भ पवत्तिस्सतीति? न, अप्पत्तनिब्बानस्स निब्बानारम्मणञाणाभावतो. न हि अञ्ञधम्मा विय निब्बानं, तं पन अतिगम्भीरत्ता अप्पत्तेन आलम्बितुं न सक्का. तस्मा तेन गोत्रभुना पत्तब्बेन तिकालिकसभावातिक्कन्तगम्भीरभावेन भवितब्बं, किलेसक्खयमत्ततं वा इच्छतो गोत्रभुतो पुरेतरं निप्फन्नेन किलेसक्खयेन. तेनाह ‘‘त्वं अखीणेसुयेव किलेसेसु किलेसक्खयं निब्बानं पञ्ञपेसी’’ति. अप्पत्तकिलेसक्खयारम्मणकरणे हि सति गोत्रभुतो पुरेतरचित्तानिपि आलम्बेय्युन्ति.
मग्गस्स किलेसक्खयं निब्बानन्ति मग्गस्स आरम्मणभूतं निब्बानं कतमन्ति अत्थो. मग्गोतिआदिना पुरिमपुच्छाद्वयमेव विवरति.
न च किञ्चीति रूपादीसु निब्बानं किञ्चि न होति, न च कदाचि होति, अतीतादिभावेन न वत्तब्बन्ति वदन्ति, तं आगम्म अविज्जातण्हानं किञ्चि एकदेसमत्तम्पि न होति, तदेव तं आगम्म कदाचि न च होतीति अत्थो युत्तो.
अभिधम्मभाजनीयवण्णना निट्ठिता.
३. पञ्हपुच्छकवण्णना
१६८. न…पे… नवत्तब्बधम्मारम्मणत्ताति यथा सारम्मणा परित्तादिभावेन नवत्तब्बं किञ्चि आरम्मणं करोन्ति, एवं किञ्चि आलम्बनतो न नवत्तब्बकोट्ठासं भजतीति अत्थो.
पञ्हपुच्छकवण्णना निट्ठिता.
आयतनविभङ्गवण्णना निट्ठिता.
३. धातुविभङ्गो
१. सुत्तन्तभाजनीयवण्णना
१७२. यदिपि ¶ ¶ धातुसंयुत्तादीसु ‘‘धातुनानत्तं वो, भिक्खवे, देसेस्सामि, कतमञ्च, भिक्खवे, धातुनानत्तं? चक्खुधातु…पे… मनोविञ्ञाणधातू’’तिआदिना (सं. नि. २.८५) अट्ठारस धातुयो आगता, ता पन अभिधम्मे च आगताति साधारणत्ता अग्गहेत्वा सुत्तन्तेस्वेव आगते तयो धातुछक्के गहेत्वा सुत्तन्तभाजनीयं विभत्तन्ति वेदितब्बं. सब्बा धातुयोति अट्ठारसपि. सुञ्ञे सभावमत्ते निरुळ्हो धातु-सद्दो दट्ठब्बो. असम्फुट्ठधातूति चतूहि महाभूतेहि अब्यापितभावोति अत्थो.
१७३. पथवीधातुद्वयन्ति अट्ठकथायं पदुद्धारो कतो, पाळियं पन ‘‘द्वेय’’न्ति आगच्छति, अत्थो पन यथावुत्तोव. द्वयन्ति पन पाठे सति अयम्पि अत्थो सम्भवति. द्वे अवयवा एतस्साति द्वयं, पथवीधातूनं द्वयं पथवीधातुद्वयं, द्विन्नं पथवीधातूनं समुदायोति अत्थो. द्वे एव वा अवयवा समुदिता द्वयं, पथवीधातुद्वयन्ति. ‘‘तत्थ कतमा पथवीधातु? पथवीधातुद्वयं, एसा पथवीधातू’’ति सङ्खेपेन विस्सज्जेति. अत्थि अज्झत्तिका अत्थि बाहिराति एत्थ अज्झत्तिकबाहिर-सद्दा न अज्झत्तिकदुके विय अज्झत्तिकबाहिरायतनवाचका, नापि अज्झत्तत्तिके वुत्तेहि अज्झत्तबहिद्धा-सद्देहि समानत्था, इन्द्रियबद्धानिन्द्रियबद्धवाचका पन एते. तेन ‘‘सत्तसन्तानपरियापन्ना’’तिआदि वुत्तं. नियकज्झत्ताति च न पच्चत्तं अत्तनि जाततं सन्धाय वुत्तं, अथ खो सब्बसत्तसन्तानेसु जाततन्ति दट्ठब्बं. अज्झत्तं पच्चत्तन्ति वचनेन हि सत्तसन्तानपरियापन्नताय अज्झत्तिकभावं दस्सेति, न पाटिपुग्गलिकताय. सभावाकारतोति आपादीहि विसिट्ठेन अत्तनो एव सभावभूतेन गहेतब्बाकारेन.
केसा ¶ कक्खळत्तलक्खणाति कक्खळताधिकताय वुत्ता. पाटियेक्को कोट्ठासोति पथवीकोट्ठासमत्तो सुञ्ञोति अत्थो. मत्थलुङ्गं अट्ठिमिञ्जग्गहणेन गहितन्ति इध विसुं न वुत्तन्ति वेदितब्बं.
इमिनाति ¶ ‘‘सेय्यथिदं केसा’’तिआदिना. कम्मं कत्वाति पयोगं वीरियं आयूहनं वा कत्वाति अत्थो. भोगकामेन कसियादीसु विय अरहत्तकामेन च इमस्मिं मनसिकारे कम्मं कत्तब्बन्ति. पुब्बपलिबोधाति आवासादयो दीघकेसादिके खुद्दकपलिबोधे अपरपलिबोधाति अपेक्खित्वा वुत्ता.
वण्णादीनं पञ्चन्नं वसेन मनसिकारो धातुपटिकूलवण्णमनसिकारानं साधारणो पुब्बभागोति निब्बत्तितधातुमनसिकारं दस्सेतुं ‘‘अवसाने एवं मनसिकारो पवत्तेतब्बो’’ति आह. अञ्ञमञ्ञं आभोगपच्चवेक्खणरहिताति कारणस्स च फलस्स च अब्यापारताय धातुमत्ततं दस्सेति. आभोगपच्चवेक्खणादीनम्पि एवमेव अब्यापारता दट्ठब्बा. न हि तानि, तेसञ्च कारणानि आभुजित्वा पच्चवेक्खित्वा च उप्पज्जन्ति करोन्ति चाति. लक्खणवसेनाति ‘‘कक्खळं खरिगत’’न्तिआदिवचनं सन्धाय वुत्तं.
वेकन्तकं एका लोहजाति. नागनासिकलोहं लोहसदिसं लोहविजाति हलिद्दिविजाति विय. तिपुतम्बादीहि मिस्सेत्वा कतं करणेन निब्बत्तत्ता कित्तिमलोहं. मोरक्खादीनि एवंनामानेवेतानि. सामुद्दिकमुत्ताति निदस्सनमत्तमेतं, सब्बापि पन मुत्ता मुत्ता एव.
१७४. अप्पेतीति आपो, आबन्धनवसेन सेसभूतत्तयं पापुणाति सिलेसतीति अत्थो. यूसभूतोति रसभूतो. वक्कहदययकनपप्फासानि तेमेन्तन्ति एत्थ यकनं हेट्ठाभागपूरणेन, इतरानि तेसं उपरि थोकं थोकं पग्घरणेन तेमेति. हेट्ठा लेड्डुखण्डानि तेमयमानेति तेमकतेमितब्बानं अब्यापारसामञ्ञनिदस्सनत्थायेव उपमा दट्ठब्बा, न ठानसामञ्ञनिदस्सनत्थाय. सन्निचितलोहितेन तेमेतब्बानं केसञ्चि हेट्ठा, कस्सचि उपरि ठिततञ्हि सतिपट्ठानविभङ्गे वक्खतीति, यकनस्स हेट्ठाभागो ‘‘ठितं मयि लोहित’’न्ति न जानाति, वक्कादीनि ‘‘अम्हे तेमयमानं लोहितं ठित’’न्ति न जानन्तीति एवं योजना कातब्बा. यथा ¶ पन भेसज्जसिक्खापदे नियमो अत्थि ‘‘येसं मंसं कप्पति, तेसं खीर’’न्ति, एवमिध नत्थि.
१७५. तेजनवसेनाति निसितभावेन तिक्खभावेन. सरीरस्स पकतिं अतिक्कमित्वा उण्हभावो सन्तापो, सरीरदहनवसेन पवत्तो ¶ महादाहो परिदाहो. अयमेतेसं विसेसो. येन जीरीयतीति एकाहिकादिजररोगेन जीरीयतीतिपि अत्थो युज्जति. सतवारं तापेत्वा उदके पक्खिपित्वा उद्धटसप्पि सतधोतसप्पीति वदन्ति. रससोणितमेदमंसन्हारुअट्ठिअट्ठिमिञ्जा रसादयो. केचि न्हारुं अपनेत्वा सुक्कं सत्तमधातुं अवोचुन्ति. पाकतिकोति खोभं अप्पत्तो सदा विज्जमानो. पेतग्गि मुखतो बहि निग्गतोव इध गहितो.
१७६. वायनवसेनाति सवेगगमनवसेन, समुदीरणवसेन वा.
१७७. इमिना यस्मिं आकासे…पे… तं कथितन्ति इदं कसिणुग्घाटिमाकासस्स अकथिततं, अजटाकासस्स च कथिततं दस्सेतुं वुत्तं.
१७९. सुखदुक्खानं फरणभावो सरीरट्ठकउतुस्स सुखदुक्खफोट्ठब्बसमुट्ठानपच्चयभावेन यथाबलं सरीरेकदेससकलसरीरफरणसमत्थताय वुत्तो, सोमनस्सदोमनस्सानं इट्ठानिट्ठचित्तजसमुट्ठापनेन तथेव फरणसमत्थताय. एवं एतेसं सरीरफरणताय एकस्स ठानं इतरं पहरति, इतरस्स च अञ्ञन्ति अञ्ञमञ्ञेन सप्पटिपक्खतं दस्सेति, अञ्ञमञ्ञपटिपक्खओळारिकप्पवत्ति एव वा एतेसं फरणं. वत्थारम्मणानि च पबन्धेन पवत्तिहेतुभूतानि फरणट्ठानं दट्ठब्बं, उभयवतो च पुग्गलस्स वसेन अयं सप्पटिपक्खता दस्सिता सुखदस्सनीयत्ता.
१८१. किलेसकामं सन्धायाति ‘‘सङ्कप्पो कामो रागो कामो’’ति (महानि. १; चूळनि. अजितमाणवपुच्छानिद्देस ८) एत्थ वुत्तं सङ्कप्पं सन्धायाति अधिप्पायो. सोपि हि विबाधति उपतापेति चाति किलेससन्थवसम्भवतो किलेसकामो विभत्तो किलेसवत्थुसम्भवतो वा. कामपटिसंयुत्ताति कामरागसङ्खातेन कामेन सम्पयुत्ता, कामपटिबद्धा वा. अञ्ञेसु च कामपटिसंयुत्तधम्मेसु विज्जमानेसु वितक्केयेव कामोपपदो धातुसद्दो निरुळ्हो वेदितब्बो वितक्कस्स ¶ कामप्पसङ्गप्पवत्तिया सातिसयत्ता. एस नयो ब्यापादधातुआदीसु. परस्स अत्तनो च दुक्खायनं विहिंसा. विहिंसन्तीति हन्तुं इच्छन्ति.
१८२. उभयत्थ उप्पन्नोपि अभिज्झासंयोगेन कम्मपथजननतो अनभिज्झाकम्मपथभिन्दनतो च कामवितक्को ‘‘कम्मपथभेदो’’ति वुत्तो ¶ . ब्यापादो पनाति ब्यापादवचनेन ब्यापादवितक्कं दस्सेति. सो हि ब्यापादधातूति. तथा विहिंसाय विहिंसाधातुया च ब्यापादवसेन यथासम्भवं पाणातिपातादिवसेन च कम्मपथभेदो योजेतब्बो. एत्थाति द्वीसु तिकेसु. सब्बकामावचरसब्बकुसलसङ्गाहकेहि इतरे द्वे द्वे सङ्गहेत्वा कथनं सब्बसङ्गाहिककथा. एत्थाति पन एतस्मिं छक्केति वुच्चमाने कामधातुवचनेन कामावचरानं नेक्खम्मधातुआदीनञ्च गहणं आपज्जति.
लभापेतब्बाति चक्खुधातादिभावं लभमाना धम्मा नीहरित्वा दस्सनेन लभापेतब्बा. चरति एत्थाति चारो, किं चरति? सम्मसनं, सम्मसनस्स चारो सम्मसनचारो, तेभूमकधम्मानं अधिवचनं.
सुत्तन्तभाजनीयवण्णना निट्ठिता.
२. अभिधम्मभाजनीयवण्णना
१८३. चक्खुस्साति विसेसकारणं असाधारणसामिभावेन निद्दिट्ठं. तञ्हि पुग्गलन्तरासाधारणं नीलादिसब्बरूपसाधारणञ्च. विदहतीति एवं एवञ्च तया पवत्तितब्बन्ति विनियुज्जमानं विय उप्पादेतीति अत्थो. विदहतीति च धातुअत्थो एव विसिट्ठो उपसग्गेन दीपितोति विनापि उपसग्गेन धातूति एसो सद्दो तमत्थं वदतीति दट्ठब्बो. कत्तुकम्मभावकरणअधिकरणेसु धातुपदसिद्धि होतीति पञ्चपि एते अत्था वुत्ता. सुवण्णरजतादिधातुयो सुवण्णादीनं बीजभूता सेलादयो.
अत्तनो सभावं धारेन्तीति धातुयोति एत्थापि धातीति धातूति पदसिद्धि वेदितब्बा. धातु-सद्दो ¶ एव हि धारणत्थोपि होतीति. कत्तुअत्थोपि चायं पुरिमेन असदिसोति निस्सत्तसभावमत्तधारणञ्च धातु-सद्दस्स पधानो अत्थोति विसुं वुत्तो. धातुयो विय धातुयोति एत्थ सीह-सद्दो विय केसरिम्हि निरुळ्हो पुरिसेसु, सेलावयवेसु निरुळ्हो धातु-सद्दो च चक्खादीसु उपचरितो दट्ठब्बो. ञाणञ्च ञेय्यञ्च ञाणञेय्यानि, तेसं अवयवा तप्पभेदभूता धातुयो ञाणञेय्यावयवा. तत्थ ञाणप्पभेदा धम्मधातुएकदेसो, ञेय्यप्पभेदा अट्ठारसापीति ञाणञेय्यावयवमत्ता धातुयो ¶ होन्ति. अथ वा ञाणेन ञातब्बो सभावो धातुसद्देन वुच्चमानो अविपरीततो ञाणञेय्यो, न दिट्ठिआदीहि विपरीतग्गाहकेहि ञेय्योति अत्थो. तस्स ञाणञेय्यस्स अवयवा चक्खादयो. विसभागलक्खणावयवेसु रसादीसु निरुळ्हो धातु-सद्दो तादिसेसु अञ्ञावयवेसु चक्खादीसु उपचरितो दट्ठब्बो, रसादीसु विय वा चक्खादीसु निरुळ्होव. निज्जीवमत्तस्सेतं अधिवचनन्ति एतेन निज्जीवमत्तपदत्थे धातु-सद्दस्स निरुळ्हतं दस्सेति. छ धातुयो एतस्साति छधातुयो, यो लोके ‘‘पुरिसो’’ति धम्मसमुदायो वुच्चति, सो छधातुरो छन्नं पथवीआदीनं निज्जीवमत्तसभावानं समुदायमत्तो, न एत्थ जीवो पुरिसो वा अत्थीति अत्थो.
चक्खादीनं कमो पुब्बे वुत्तोति इध एकेकस्मिं तिके तिण्णं तिण्णं धातूनं कमं दस्सेन्तो आह ‘‘हेतुफलानुपुब्बववत्थानवसेना’’ति. हेतुफलानं अनुपुब्बववत्थानं हेतुफलभावोव. तत्थ हेतूति पच्चयो अधिप्पेतो. फलन्ति पच्चयुप्पन्नन्ति आह ‘‘चक्खुधातू’’तिआदि. मनोधातुधम्मधातूनञ्च मनोविञ्ञाणस्स हेतुभावो यथासम्भवं योजेतब्बो, द्वारभूतमनोवसेन वा तस्सा मनोधातुया.
सब्बासं वसेनाति यथावुत्तानं आभाधातुआदीनं पञ्चतिंसाय धातूनं वसेन. अपरमत्थसभावस्स परमत्थसभावेसु न कदाचि अन्तोगधता अत्थीति आह ‘‘सभावतो विज्जमानान’’न्ति. चन्दाभासूरियाभादिका वण्णनिभा एवाति आह ‘‘रूपधातुयेव हि आभाधातू’’ति. रूपादिपटिबद्धाति रागवत्थुभावेन गहेतब्बाकारो सुभनिमित्तन्ति सन्धाय ‘‘रूपादयोवा’’ति अवत्वा पटिबद्धवचनं आह. असतिपि रागवत्थुभावे ‘‘कुसलविपाकारम्मणा सुभा धातू’’ति दुतियो विकप्पो वुत्तो. विहिंसाधातु चेतना, परविहेठनछन्दो वा. अविहिंसा करुणा.
उभोपीति ¶ धम्मधातुमनोविञ्ञाणधातुयो. हीनादीसु पुरिमनयेन हीळिता चक्खादयो हीना, सम्भाविता पणीता, नातिहीळिता नातिसम्भाविता मज्झिमाति खन्धविभङ्गे आगतहीनदुकतोयेव नीहरित्वा मज्झिमा धातु वुत्ताति वेदितब्बा. विञ्ञाणधातु यदिपि छविञ्ञाणधातुवसेन विभत्ता, तथापि ‘‘विञ्ञाणधातुग्गहणेन तस्सा पुरेचारिकपच्छाचारिकत्ता मनोधातु गहिताव होती’’ति वुत्तत्ता आह ¶ ‘‘विञ्ञाणधातु…पे… सत्तविञ्ञाणसङ्खेपोयेवा’’ति. अनेकेसं चक्खुधातुआदीनं, तासु च एकेकिस्सा नानप्पकारताय नानाधातूनं वसेन अनेकधातुनानाधातुलोको वुत्तोति आह ‘‘अट्ठारसधातुप्पभेदमत्तमेवा’’ति.
‘‘चक्खुसोतघानजिव्हाकायमनोमनोविञ्ञाणधातुभेदेना’’ति अट्ठकथायं लिखितं. तत्थ न चक्खादीनं केवलेन धातु-सद्देन सम्बन्धो अधिप्पेतो विजाननसभावस्स पभेदवचनतो. विञ्ञाणधातु-सद्देन सम्बन्धे करियमाने द्वे मनोगहणानि न कत्तब्बानि. न हि द्वे मनोविञ्ञाणधातुयो अत्थीति. ‘‘चक्खु…पे… कायमनोविञ्ञाणमनोधातू’’ति वा वत्तब्बं अतुल्ययोगे द्वन्दसमासाभावतो. अयं पनेत्थ पाठो सिया ‘‘चक्खु…पे… कायविञ्ञाणमनोमनोविञ्ञाणधातुभेदेना’’ति.
खन्धायतनदेसना सङ्खेपदेसना, इन्द्रियदेसना वित्थारदेसनाति तदुभयं अपेक्खित्वा नातिसङ्खेपवित्थारा धातुदेसना. अथ वा सुत्तन्तभाजनीये वुत्तधातुदेसना अतिसङ्खेपदेसना, आभाधातुआदीनं अनेकधातुनानाधातुअन्तानं वसेन देसेतब्बा अतिवित्थारदेसनाति तदुभयं अपेक्खित्वा अयं ‘‘नातिसङ्खेपवित्थारा’’ति.
भेरीतलं विय चक्खुधातु सद्दस्स विय विञ्ञाणस्स निस्सयभावतो. एताहि च उपमाहि निज्जीवानं भेरीतलदण्डादीनं समायोगे निज्जीवानं सद्दादीनं विय निज्जीवानं चक्खुरूपादीनं समायोगे निज्जीवानं चक्खुविञ्ञाणादीनं पवत्तीति कारणफलानं धातुमत्तत्ता कारकवेदकभावविरहं दस्सेति.
पुरेचरानुचरा वियाति निज्जीवस्स कस्सचि केचि निज्जीवा पुरेचरानुचरा वियाति अत्थो. मनोधातुयेव वा अत्तनो खणं अनतिवत्तन्ती अत्तनो खणं अनतिवत्तन्तानंयेव चक्खुविञ्ञाणादीनं अविज्जमानेपि पुरेचरानुचरभावे पुब्बकालापरकालताय पुरेचरानुचरा विय दट्ठब्बाति ¶ अत्थो. सल्लमिव सूलमिव तिविधदुक्खतासमायोगतो दट्ठब्बो. आसायेव दुक्खं आसादुक्खं, आसाविघातं दुक्खं वा. सञ्ञा हि अभूतं दुक्खदुक्खम्पि सुभादितो सञ्जानन्ती तं आसं तस्सा च विघातं ¶ आसीसितसुभादिअसिद्धिया जनेतीति. कम्मप्पधाना सङ्खाराति ‘‘पटिसन्धियं पक्खिपनतो’’तिआदिमाह. जातिदुक्खानुबन्धनतोति अत्तना निब्बत्तियमानेन जातिदुक्खेन अनुबन्धत्ता. भवपच्चया जाति हि जातिदुक्खन्ति. पदुमं विय दिस्समानं खुरचक्कं विय रूपम्पि इत्थियादिभावेन दिस्समानं नानाविधुपद्दवं जनेति. सब्बे अनत्था रागादयो जातिआदयो च विसभूता असन्ता सप्पटिभया चाति तप्पटिपक्खभूतत्ता अमतादितो दट्ठब्बा.
मुञ्चित्वापि अञ्ञं गहेत्वावाति एतेन मक्कटस्स गहितं साखं मुञ्चित्वापि आकासे ठातुं असमत्थता विय गहितारम्मणं मुञ्चित्वापि अञ्ञं अग्गहेत्वा पवत्तितुं असमत्थताय मक्कटसमानतं दस्सेति. अट्ठिवेधविद्धोपि दमथं अनुपगच्छन्तो दुट्ठस्सो अस्सखळुङ्को. रङ्गगतो नटो रङ्गनटो.
१८४. चक्खुञ्च पटिच्च रूपे चातिआदिना द्वारारम्मणेसु एकवचनबहुवचननिद्देसा एकनानासन्तानगतानं एकसन्तानगतविञ्ञाणपच्चयभावतो एकनानाजातिकत्ता च.
सब्बधम्मेसूति एत्थ सब्ब-सद्दो अधिकारवसेन यथावुत्तविञ्ञाणसङ्खाते आरम्मणसङ्खाते वा पदेससब्बस्मिं तिट्ठतीति दट्ठब्बो. मनोविञ्ञाणधातुनिद्देसे ‘‘चक्खुविञ्ञाणधातुया उप्पज्जित्वा निरुद्धसमनन्तरा उप्पज्जति मनोधातु, मनोधातुयापि उप्पज्जित्वा निरुद्धसमनन्तरा उप्पज्जति चित्त’’न्ति चक्खुविञ्ञाणधातानन्तरं मनोधातु विय मनोधातानन्तरम्पि उप्पज्जति चित्तन्ति याव अञ्ञा मनोधातु उप्पज्जिस्सति, ताव पवत्तं सब्बं चित्तं एकत्तेन गहेत्वा वुत्तन्ति एवम्पि अत्थो लब्भति. एवञ्हि सति मनोविञ्ञाणधातानन्तरं उप्पन्नाय मनोधातुया मनोविञ्ञाणधातुभावप्पसङ्गो न होतियेव. पञ्चविञ्ञाणधातुमनोधातुक्कमनिदस्सनञ्हि तब्बिधुरसभावेन उप्पत्तिट्ठानेन च परिच्छिन्नस्स चित्तस्स मनोविञ्ञाणधातुभावदस्सनत्थं, न अनन्तरुप्पत्तिमत्तेनाति तब्बिधुरसभावे एकत्तं उपनेत्वा दस्सनं युज्जति. अनुपनीतेपि एकत्ते तब्बिधुरसभावे एकस्मिं दस्सिते सामञ्ञवसेन अञ्ञम्पि सब्बं तं सभावं दस्सितं होतीति दट्ठब्बं. पि-सद्देन मनोविञ्ञाणधातुसम्पिण्डने ¶ च सति ‘‘मनोविञ्ञाणधातुयापि समनन्तरा उप्पज्जति चित्तं…पे… तज्जा मनोविञ्ञाणधातू’’ति ¶ मनोविञ्ञाणधातुग्गहणेन भवङ्गानन्तरं उप्पन्नं मनोधातुचित्तं निवत्तितं होतीति चे? न, तस्सा मनोविञ्ञाणधातुभावासिद्धितो. न हि यं चोदीयति, तदेव परिहाराय होतीति.
मनोधातुयापि मनोविञ्ञाणधातुयापीति मनद्वयवचनेन द्विन्नं अञ्ञमञ्ञविधुरसभावता दस्सिताति तेनेव मनोधातावज्जनस्स मनोविञ्ञाणधातुभावो निवत्तितोति दट्ठब्बो. वुत्तो हि तस्स मनोविञ्ञाणधातुविधुरो मनोधातुसभावो ‘‘सब्बधम्मेसु वा पन पठमसमन्नाहारो उप्पज्जती’’तिआदिना. सा सब्बापीति एतं मुखमत्तनिदस्सनं. न हि जवनपरियोसाना एव मनोविञ्ञाणधातु, तदारम्मणादीनिपि पन होन्तियेवाति. एवं पञ्चविञ्ञाणधातुमनोधातुविसिट्ठसभाववसेन सब्बं मनोविञ्ञाणधातुं दस्सेत्वा पुन मनोद्वारवसेन सातिसयं जवनमनोविञ्ञाणधातुं दस्सेन्तो ‘‘मनञ्च पटिच्चा’’तिआदिमाह. यदि पन छन्नं द्वारानं वसेन जवनावसानानेव चित्तानि इध ‘‘मनोविञ्ञाणधातू’’ति दस्सितानीति अयमत्थो गय्हेय्य, चुतिपटिसन्धिभवङ्गानं अग्गहितत्ता सावसेसा देसना आपज्जति, तस्मा यथावुत्तेन नयेन अत्थो वेदितब्बो. छद्वारिकचित्तेहि वा समानलक्खणानि अञ्ञानिपि ‘‘मनोविञ्ञाणधातू’’ति दस्सितानीति वेदितब्बानि.
पटिच्चाति आगतट्ठानेति एत्थ ‘‘मनो च नेसं गोचरविसयं पच्चनुभोती’’तिआदीसु (म. नि. १.४५५) विसुं कातुं युत्तं, इध पन ‘‘चक्खुञ्च पटिच्चा’’तिआदीसु च-सद्देन सम्पिण्डेत्वा आवज्जनस्सपि चक्खादिसन्निस्सितताकरणं विय मनञ्च पटिच्चाति आगतट्ठाने मनोद्वारसङ्खातभवङ्गसन्निस्सितमेव आवज्जनं कातब्बन्ति अधिप्पायो.
अभिधम्मभाजनीयवण्णना निट्ठिता.
३. पञ्हपुच्छकवण्णना
पञ्हपुच्छकं हेट्ठा वुत्तनयत्ता उत्तानमेवाति.
पञ्हपुच्छकवण्णना निट्ठिता.
धातुविभङ्गवण्णना निट्ठिता.
४. सच्चविभङ्गो
१. सुत्तन्तभाजनीयं
उद्देसवण्णना
१८९. सासनक्कमोति ¶ ¶ अरियसच्चानि वुच्चन्ति अरियसच्चदेसना वा. सकलञ्हि सासनं भगवतो वचनं सच्चविनिमुत्तं नत्थीति सच्चेसु कमति, सीलसमाधिपञ्ञासङ्खातं वा सासनं एतेसु कमति, तस्मा कमति एत्थाति कमो, किं कमति? सासनं, सासनस्स कमो सासनक्कमोति सच्चानि सासनपवत्तिट्ठानानि वुच्चन्ति, तंदेसना च तब्बोहारेनाति.
तथाति तंसभावाव. अवितथाति अमुसासभावा. अनञ्ञथाति अञ्ञाकाररहिता. दुक्खदुक्खतातंनिमित्तताहि अनिट्ठता पीळनट्ठो, द्विधापि परिदहनं, किलेसदाहसमायोगो वा सन्तापट्ठोति अयमेतेसं विसेसो. पुग्गलहिंसनं वा पीळनं, अत्तनो एव तिखिणभावो सन्तापनं सन्तापोति. एत्थ च पीळनट्ठो दुक्खस्स सरसेनेव आविभवनाकारो, इतरे यथाक्कमं समुदयमग्गनिरोधदस्सनेहि आविभवनाकाराति अयं चतुन्नम्पि विसेसो. तत्रतत्राभिनन्दनवसेन ब्यापेत्वा ऊहनं रासिकरणं दुक्खनिब्बत्तनं आयूहनं, समुदयतो आगच्छतीति वा आयं, दुक्खं. तस्स ऊहनं पवत्तनं आयूहनं, सरसाविभावनाकारो एसो. निददाति दुक्खन्ति निदानं, ‘‘इदं तं दुक्ख’’न्ति सम्पटिच्छापेन्तं विय समुट्ठापेतीति अत्थो. दुक्खदस्सनेन चायं निदानट्ठो आवि भवति. संयोगपलिबोधट्ठा निरोधमग्गदस्सनेहि, ते च संसारसंयोजनमग्गनिवारणाकारा दट्ठब्बा.
निस्सरन्ति ¶ एत्थ सत्ता, सयमेव वा निस्सटं विसंयुत्तं सब्बसङ्खतेहि सब्बुपधिपटिनिस्सग्गभावतोति निस्सरणं. अयमस्स सभावेन आविभवनाकारो. विवेकासङ्खतामतट्ठा समुदयमग्गदुक्खदस्सनाविभवनाकारा, समुदयक्खयअप्पच्चयअविनासिता वा. संसारतो निग्गमनं निय्यानं. अयमस्स सरसेन पकासनाकारो, इतरे समुदयनिरोधदुक्खदस्सनेहि. तत्थ पलिबोधुपच्छेदवसेन निब्बानाधिगमोव निब्बाननिमित्तता ¶ हेत्वट्ठो. पञ्ञापधानत्ता मग्गस्स निब्बानदस्सनं, चतुसच्चदस्सनं वा दस्सनट्ठो. चतुसच्चदस्सने किलेसदुक्खसन्तापवूपसमने च आधिपच्चं करोन्ति मग्गङ्गधम्मा सम्पयुत्तधम्मेसूति सो मग्गस्स अधिपतेय्यट्ठोति. विसेसतो वा आरम्मणाधिपतिभूता मग्गङ्गधम्मा होन्ति ‘‘मग्गाधिपतिनो धम्मा’’ति वचनतोति सो तेसं आकारो अधिपतेय्यट्ठो. एवमादि आहाति सम्बन्धो. तत्थ अभिसमयट्ठोति अभिसमेतब्बट्ठो, अभिसमयस्स वा विसयभूतो अत्थो अभिसमयट्ठो, अभिसमयस्सेव वा पवत्तिआकारो अभिसमयट्ठो, सो चेत्थ अभिसमेतब्बेन पीळनादिना दस्सितोति दट्ठब्बो.
कुच्छितं खं दुक्खं. ‘‘समागमो समेत’’न्तिआदीसु केवलस्स आगम-सद्दस्स एत-सद्दस्स च पयोगे संयोगत्थस्स अनुपलब्भनतो सं-सद्दस्स च पयोगे उपलब्भनतो ‘‘संयोगं दीपेती’’ति आह, एवं ‘‘उप्पन्नं उदित’’न्ति एत्थापि. अय-सद्दो गतिअत्थसिद्धो हेतु-सद्दो विय कारणं दीपेति अत्तनो फलनिप्फादनेन अयति पवत्तति, एति वा एतस्मा फलन्ति अयोति, संयोगे उप्पत्तिकारणं समुदयोति एत्थ विसुं पयुज्जमानापि उपसग्ग-सद्दा सधातुकं संयोगत्थं उप्पादत्थञ्च दीपेन्ति किरियाविसेसकत्ताति वेदितब्बा.
अभावो एत्थ रोधस्साति निरोधोति एतेन निब्बानस्स दुक्खविवेकभावं दस्सेति. समधिगते तस्मिं तदधिगमवतो पुग्गलस्स रोधाभावो पवत्तिसङ्खातस्स रोधस्स पटिपक्खभूताय निवत्तिया अधिगतत्ताति एतस्मिञ्चत्थे अभावो एतस्मिं रोधस्साति निरोधोइच्चेव पदसमासो. दुक्खाभावो पनेत्थ पुग्गलस्स, न निब्बानस्सेव. अनुप्पादो एव निरोधो अनुप्पादनिरोधो. आयतिभवादीसु अप्पवत्ति, न पन भङ्गोति भङ्गवाचकं निरोध-सद्दं निवत्तेत्वा अनुप्पादवाचकं गण्हाति. एतस्मिं अत्थे कारणे फलोपचारं कत्वा निरोधपच्चयो निरोधोति वुत्तो. पटिपदा च होति पुग्गलस्स दुक्खनिरोधप्पत्तिया. ननु सा एव दुक्खनिरोधप्पत्तीति तस्सा एव सा पटिपदाति न युज्जतीति? न, पुग्गलाधिगमस्स येहि सो अधिगच्छति, तेसं ¶ कारणभूतधम्मानञ्च पत्तिभावेन पटिपदाभावेन च वुत्तत्ता. सच्छिकिरियासच्छिकरणधम्मानं अञ्ञत्ताभावेपि हि पुग्गलसच्छिकिरियधम्मभावेहि नानत्तं कत्वा निद्देसो ¶ कतो. अथ वा दुक्खनिरोधप्पत्तिया निट्ठानं फलन्ति तस्सा दुक्खनिरोधप्पत्तिया पटिपदता दट्ठब्बा.
बुद्धादयो अरिया पटिविज्झन्तीति एत्थ पटिविद्धकाले पवत्तं बुद्धादिवोहारं ‘‘अगमा राजगहं बुद्धो’’तिआदीसु (सु. नि. ४१०) विय पुरिमकालेपि आरोपेत्वा ‘‘बुद्धादयो’’ति वुत्तं. ते हि बुद्धादयो चतूहि मग्गेहि पटिविज्झन्तीति. अरियपटिविज्झितब्बानि सच्चानि अरियसच्चानीति चेत्थ पुरिमपदे उत्तरपदलोपो दट्ठब्बो. अरिया इमन्ति पटिविज्झितब्बट्ठेन एकत्तं उपनेत्वा ‘‘इम’’न्ति वुत्तं. तस्माति तथागतस्स अरियत्ता तस्स सच्चानीति अरियसच्चानीति वुच्चन्तीति अत्थो. तथागतेन हि सयं अधिगतत्ता, तेनेव पकासितत्ता, ततो एव च अञ्ञेहि अधिगमनीयत्ता तानि तस्स होन्तीति. अरियभावसिद्धितोपीति एत्थ अरियसाधकानि सच्चानि अरियसच्चानीति पुब्बे विय उत्तरपदलोपो दट्ठब्बो. अरियानि सच्चानीतिपीति एत्थ अवितथभावेन अरणीयत्ता अधिगन्तब्बत्ता अरियानि, अरियवोहारो वा अयं अविसंवादको अवितथरूपो दट्ठब्बो.
बाधनलक्खणन्ति एत्थ दुक्खदुक्खतन्निमित्तभावो बाधना, उदयब्बयपीळितता वा. भवादीसु जातिआदिवसेन चक्खुरोगादिवसेन च अनेकधा दुक्खस्स पवत्तनमेव पुग्गलस्स सन्तापनं, तदस्स किच्चं रसो. पवत्तिनिवत्तीसु संसारमोक्खेसु पवत्ति हुत्वा गय्हतीति पवत्तिपच्चुपट्ठानं. पभवति एतस्मा दुक्खं पटिसन्धियं निब्बत्तति पुरिमभवेन पच्छिमभवो घटितो संयुत्तो हुत्वा पवत्ततीति पभवो. ‘‘एवम्पि तण्हानुसये अनूहते निब्बत्तती दुक्खमिदं पुनप्पुन’’न्ति (ध. प. ३३८) एवं पुनप्पुनं उप्पादनं अनुपच्छेदकरणं. भवनिस्सरणनिवारणं पलिबोधो. रागक्खयादिभावेन सब्बदुक्खसन्तता सन्ति. अच्चुतिरसन्ति अच्चुतिसम्पत्तिकं. चवनं वा किच्चन्ति तदभावं किच्चमिव वोहरित्वा अच्चुतिकिच्चन्ति अत्थो. अचवनञ्च सभावस्सापरिच्चजनं अविकारता दट्ठब्बा. पञ्चक्खन्धनिमित्तसुञ्ञताय अविग्गहं हुत्वा गय्हतीति अनिमित्तपच्चुपट्ठानं. अनुसयुपच्छेदनवसेन संसारचारकतो निग्गमनूपायभावो निय्यानं. निमित्ततो पवत्ततो च चित्तस्स वुट्ठानं हुत्वा गय्हतीति वुट्ठानपच्चुपट्ठानं.
असुवण्णादि ¶ ¶ सुवण्णादि विय दिस्समानं मायाति वत्थुसब्भावा तस्सा विपरीतता वुत्ता. उदकं विय दिस्समाना पन मरीचि उपगतानं तुच्छा होति, वत्थुमत्तम्पि तस्सा न दिस्सतीति विसंवादिका वुत्ता. मरीचिमायाअत्तानं विपक्खो भावो तच्छाविपरीतभूतभावो. अरियञाणस्साति अवितथगाहकस्स ञाणस्स, तेन पटिवेधपच्चवेक्खणानि गय्हन्ति, तेसञ्च गोचरभावो पटिविज्झितब्बताआरम्मणभावो च दट्ठब्बो. अग्गिलक्खणं उण्हत्तं. तञ्हि कत्थचि कट्ठादिउपादानभेदेपि विसंवादकं विपरीतं अभूतं वा कदाचि न होति. ‘‘ब्याधिधम्मा जराधम्मा, अथो मरणधम्मिनो’’ति (अ. नि. ३.३९; ५.५७) एत्थ वुत्ता जातिआदिका लोकपकति. मनुस्सानं उद्धं दीघता, एकच्चानं तिरच्छानानं तिरियं दीघता, वुद्धिनिट्ठं पत्तानं पुन अवड्ढनं एवमादिका चाति वदन्ति. तच्छाविपरीतभूतभावेसु पच्छिमो तथता, पठमो अवितथता, मज्झिमो अनञ्ञथताति अयमेतेसं विसेसो.
दुक्खा अञ्ञं न बाधकन्ति कस्मा वुत्तं, ननु तण्हापि जाति विय दुक्खनिमित्तताय बाधिकाति? न, बाधकपभवभावेन विसुं गहितत्ता. जातिआदीनं विय वा दुक्खस्स अधिट्ठानभावो दुक्खदुक्खता च बाधकता, न दुक्खस्स पभवकताति नत्थि तण्हाय पभवकभावेन गहिताय बाधकत्तप्पसङ्गो. तेनाह ‘‘दुक्खा अञ्ञं न बाधक’’न्ति. बाधकत्तनियामेनाति दुक्खं बाधकमेव, दुक्खमेव बाधकन्ति एवं द्विधापि बाधकत्तावधारणेनाति अत्थो. तं विना नाञ्ञतोति सतिपि अवसेसकिलेसअवसेसाकुसलसासवकुसलमूलावसेससासवकुसलधम्मानं दुक्खहेतुभावे न तण्हाय विना तेसं दुक्खहेतुभावो अत्थि, तेहि पन विनापि तण्हाय दुक्खहेतुभावो अत्थि कुसलेहि विना अकुसलेहि, रूपावचरादीहि विना कामावचरादीहि च तण्हाय दुक्खनिब्बत्तकत्ता. तच्छनिय्यानभावत्ताति द्विधापि नियमेन तच्छो निय्यानभावो एतस्स, न मिच्छामग्गस्स विय विपरीतताय, लोकियमग्गस्स विय वा अनेकन्तिकताय अतच्छोति तच्छनिय्यानभावो, मग्गो. तस्स भावो तच्छनिय्यानभावत्तं, तस्मा तच्छनिय्यानभावत्ता. सब्बत्थ द्विधापि नियमेन तच्छाविपरीतभूतभावो वुत्तोति आह ‘‘इति तच्छाविपल्लासा’’तिआदि.
सच्च-सद्दस्स ¶ सम्भवन्तानं अत्थानं उद्धरणं, सम्भवन्ते वा अत्थे वत्वा अधिप्पेतत्थस्स उद्धरणं अत्थुद्धारो. विरतिसच्चेति मुसावादविरतियं. न हि अञ्ञविरतीसु सच्च-सद्दो निरुळ्होति. ‘‘इदमेव सच्चं, मोघमञ्ञ’’न्ति गहिता दिट्ठि दिट्ठिसच्चं. ‘‘अमोसधम्मं निब्बानं ¶ , तदरिया सच्चतो विदू’’ति (सु. नि. ७६३) अमोसधम्मत्ता निब्बानं परमत्थसच्चं वुत्तं. तस्स पन तंसम्पापकस्स च मग्गस्स पजानना पटिवेधो अविवादकारणन्ति द्वयम्पि ‘‘एकञ्हि सच्चं न दुतियमत्थि, यस्मिं पजा नो विवदे पजान’’न्ति (सु. नि. ८९०; महानि. ११९) मिस्सा गाथाय सच्चन्ति वुत्तं.
नेतं दुक्खं अरियसच्चन्ति आगच्छेय्य, नेतं ठानं विज्जतीति एतेन जातिआदीनं दुक्खअरियसच्चभावे अविपरीततं दस्सेति, अञ्ञं दुक्खं अरियसच्चन्ति आगच्छेय्य, नेतं ठानं विज्जतीति इमिना दुक्खअरियसच्चभावस्स जातिआदीसु नियततं. सचेपि कथञ्चि कोचि एवंचित्तो आगच्छेय्य, पञ्ञापने पन सहधम्मेन पञ्ञापने अत्तनो वादस्स च पञ्ञापने समत्थो नत्थीति दस्सेतुं ‘‘अहमेतं…पे… पञ्ञापेस्सामीति आगच्छेय्य, नेतं ठानं विज्जती’’ति वुत्तं. जातिआदीनं अनञ्ञथता अञ्ञस्स च तथाभूतस्स अभावोयेवेत्थ ठानाभावो. सचेपि कोचि आगच्छेय्य, आगच्छतु, ठानं पन नत्थीति अयमेत्थ सुत्तत्थो. एस नयो दुतियसुत्तेपि. तत्थ पन सम्पत्तता पच्चक्खता च पठमता, तंनिमित्तता दुतियता, तदुपसमता ततियता, तंसम्पापकता चतुत्थताति दट्ठब्बा.
निब्बुतिकामेन परिजाननादीहि अञ्ञं किञ्चि किच्चं कातब्बं नत्थि, धम्मञाणकिच्चं वा इतो अञ्ञं नत्थि, परिञ्ञेय्यादीनि च एतप्परमानेवाति चत्तारेव वुत्तानि. तण्हाय आदीनवदस्सावीनं वसेन ‘‘तण्हावत्थुआदीनं एतंपरमताया’’ति वुत्तं. तथा आलये पञ्चकामगुणसङ्खाते, सकलवत्थुकामसङ्खाते, भवत्तयसङ्खाते वा दुक्खे दोसदस्सावीनं वसेन ‘‘आलयादीनं एतंपरमताया’’ति वुत्तं.
सहेतुकेन दुक्खेनाति एतेन दुक्खस्स अब्बोच्छिन्नतादस्सनेन अतिसंवेगवत्थुतं दस्सेति.
न ¶ पटिवेधञाणं विय सकिदेव बुज्झति, अथ खो अनु अनु बुज्झनतो अनुबोधो, अनुस्सवाकारपरिवितक्कदिट्ठिनिज्झानक्खन्तिअनुगतो वा बोधो अनुबोधो. न हि सो पच्चक्खतो बुज्झति, अनुस्सवादिवसेन पन कप्पेत्वा गण्हातीति. किच्चतोति परिजाननादितो. तंकिच्चकरणेनेव हि तानि तस्स पाकटानि. विवट्टानुपस्सनाय हि सङ्खारेहि पतिलीयमानमानसस्स उप्पज्जमानं मग्गञाणं विसङ्खारं दुक्खनिस्सरणं आरम्मणं कत्वा ¶ दुक्खं परिच्छिन्दति, दुक्खगतञ्च तण्हं पजहति, निरोधञ्च फुसति आदिच्चो विय पभाय, सम्मासङ्कप्पादीहि सह उप्पन्नं तं मग्गं भावेति, न च सङ्खारे अमुञ्चित्वा पवत्तमानेन ञाणेन एतं सब्बं सक्का कातुं निमित्तपवत्तेहि अवुट्ठितत्ता, तस्मा एतानि किच्चानि करोन्तं तं ञाणं दुक्खादीनि विभावेति तत्थ सम्मोहनिवत्तनेनाति ‘‘चत्तारिपि सच्चानि पस्सती’’ति वुत्तं.
दुक्खसमुदयम्पि सो पस्सतीति कालन्तरदस्सनं सन्धाय वुत्तन्ति चे? न, ‘‘यो नु खो, आवुसो, दुक्खं पस्सति, दुक्खसमुदयम्पि सो पस्सती’’तिआदिना (सं. नि. ५.११००) एकदस्सिनो अञ्ञत्तयदस्सिताविचारणाय तस्सा साधनत्थं गवंपतित्थेरेन इमस्स सुत्तस्स आहरितत्ता पच्चेकञ्च सच्चेसु दिस्समानेसु अञ्ञत्तयदस्सनस्स योजितत्ता. अञ्ञथा अनुपुब्बाभिसमये पुरिमदिट्ठस्स पच्छा अदस्सनतो समुदयादिदस्सिनो दुक्खादिदस्सनता न योजेतब्बा सियाति. सुद्धसङ्खारपुञ्जमत्तदस्सनतो सक्कायदिट्ठिपरियुट्ठानं निवारेति. ‘‘लोकसमुदयं खो, कच्चान, यथाभूतं सम्मप्पञ्ञाय पस्सतो या लोके नत्थिता, सा न होती’’ति वचनतो समुदयदस्सनं हेतुफलप्पबन्धाविच्छेददस्सनवसेन उच्छेददिट्ठिपरियुट्ठानं निवत्तेति. ‘‘लोकनिरोधं खो…पे… पस्सतो या लोके अत्थिता, सा न होती’’ति (सं. नि. २.१५) वचनतो निरोधदस्सनं हेतुनिरोधा फलनिरोधदस्सनवसेन सस्सतदिट्ठिपरियुट्ठानं निवारेति. अत्तकारस्स पच्चक्खदस्सनतो मग्गदस्सनेन ‘‘नत्थि अत्तकारे, नत्थि परकारे, नत्थि पुरिसकारे’’तिआदिकं (दी. नि. १.१६८) अकिरियदिट्ठिपरियुट्ठानं पजहति. ‘‘नत्थि हेतु, नत्थि पच्चयो सत्तानं संकिलेसाय, अहेतू अप्पच्चया सत्ता संकिलिस्सन्ति. नत्थि हेतु…पे… विसुद्धिया, अहेतू अप्पच्चया सत्ता विसुज्झन्ती’’तिआदिका अहेतुकदिट्ठि च इध अकिरियदिट्ठिग्गहणेन गहिताति दट्ठब्बा. सापि हि विसुद्धिमग्गदस्सनेन पहीयतीति.
दुक्खञाणं ¶ समुदयफलस्स दुक्खस्स अधुवादिभावं पस्सतीति फले विप्पटिपत्तिं निवत्तेति. ‘‘इस्सरो लोकं पवत्तेति निवत्तेति चा’’ति इस्सरकारणिनो वदन्ति, पधानतो आवि भवति, तत्थेव च पतिलीयतीति पधानकारणिनो. ‘‘कालवसेनेव पवत्तति निवत्तति चा’’ति कालवादिनो. ‘‘सभावेनेव सम्भोति विभोति चा’’ति सभाववादिनो. आदि-सद्देन अणूहि लोको पवत्तति, सब्बं पुब्बेकतहेतूति एवमादि अकारणपरिग्गहो दट्ठब्बो. रामुदकाळारादीनं विय अरूपलोके, निगण्ठादीनं विय लोकथुपिकाय अपवग्गो मोक्खोति गहणं ¶ . आदि-सद्देन पधानस्स अप्पवत्ति, गुणवियुत्तस्स अत्तनो सकत्तनि अवट्ठानं, ब्रह्मुना सलोकता, दिट्ठधम्मनिब्बानवादाति एवमादिग्गहणञ्च दट्ठब्बं. एत्थ गुणवियुत्तस्साति बुद्धिसुखदुक्खइच्छादोसपयत्तधम्माधम्मसङ्खारेहि नवहि अत्तगुणेहि विप्पयुत्तस्साति कणादभक्खवादो. इन्द्रियतप्पनपुत्तमुखदस्सनादीहि विना अपवग्गो नत्थीति गहेत्वा तथापवत्तनं कामसुखल्लिकानुयोगो.
अज्झत्तिकबाहिरेसु द्वादससु आयतनेसु कामभवविभवतण्हावसेन द्वादस तिका छत्तिंस तण्हाविचरितानि. खुद्दकवत्थुविभङ्गे वा आगतनयेन कालविभागं अनामसित्वा वुत्तानि. वीमंसिद्धिपादादयो बोधिपक्खिया किच्चनानत्तेन वुत्ता, अत्थतो एकत्ता सम्मादिट्ठिमुखेन तत्थ अन्तोगधा. तयो नेक्खम्मवितक्कादयोति लोकियक्खणे अलोभमेत्ताकरुणासम्पयोगवसेन भिन्ना मग्गक्खणे लोभब्यापादविहिंसासमुच्छेदवसेन तयोति एकोपि वुत्तो. एस नयो सम्मावाचादीसु. अप्पिच्छतासन्तुट्ठितानं पन भावे सम्माआजीवसम्भवतो तेन तेसं सङ्गहो दट्ठब्बो. भवन्तरेपि जीवितहेतुपि अरियेहि अवीतिक्कमनीयत्ता अरियकन्तानं सम्मावाचादिसीलानं गहणेन येन सद्धाहत्थेन तानि परिग्गहेतब्बानि, सो सद्धाहत्थो गहितोयेव होतीति ततो अनञ्ञानि सद्धिन्द्रियसद्धाबलानि तत्थ अन्तोगधानि होन्ति. तेसं अत्थितायाति सद्धिन्द्रियसद्धाबलछन्दिद्धिपादानं अत्थिताय सीलस्स अत्थिभावतो तिविधेनपि सीलेन ते तयोपि गहिताति तत्थ अन्तोगधा. चित्तसमाधीति चित्तिद्धिपादं वदति. ‘‘चित्तं पञ्ञञ्च भावय’’न्ति (सं. नि. १.२३, १९२) हि चित्तमुखेन समाधि ¶ वुत्तोति समाधिमुखेन चित्तम्पि वत्तब्बतं अरहति. चित्तिद्धिपादभावनाय पन समाधिपि अधिमत्तो होतीति वीमंसिद्धिपादादिवचनं विय चित्तिद्धिपादवचनं अवत्वा इध ‘‘चित्तसमाधी’’ति वुत्तं. ‘‘पीतिमनस्स कायो पस्सम्भति, पस्सद्धकायो सुखं वेदेति, सुखिनो चित्तं समाधियती’’ति (दी. नि. ३.३५९; सं. नि. ५.३७६; अ. नि. ३.९६; ११.१२) वचनतो समाधिउपकारा पीतिपस्सद्धियो, तस्मा समाधिग्गहणेन गहिता, उपेक्खा पन समाधिउपकारकतो तंसदिसकिच्चतो च, तस्मा सम्मासमाधिवसेन एतेसं अन्तोगधता दट्ठब्बा.
भारो विय विघातकत्ता. दुब्भिक्खमिव बाधकत्ता. ‘‘निब्बानपरमं सुख’’न्ति (म. नि. २.२१५, २१७; ध. प. २०३, २०४) सुखभावतो ¶ सुभिक्खमिव. अनिट्ठभावतो सासङ्कसप्पटिभयतो च दुक्खं वेरीविसरुक्खभयओरिमतीरूपमं.
तथत्थेनाति तथसभावेन, परिञ्ञेय्यभावेनाति अत्थो. एतेन अरियसच्चद्वयं सिया दुक्खं, न अरियसच्चं, सिया अरियसच्चं, न दुक्खन्ति इममत्थं दस्सेति. अरियसच्च-सद्दपरा हि दुक्खादिसद्दा परिञ्ञेय्यादिभावं वदन्ति. तेनेव अरियसच्च-सद्दानपेक्खं दुक्ख-सद्दं सन्धाय मग्गसम्पयुत्तसामञ्ञफलधम्मानं आदिपदसङ्गहो वुत्तो, तदपेक्खं सन्धाय चतुत्थपदसङ्गहो. समुदयादीसु अवसेसकिलेसादयो समुदयो, न अरियसच्चं, सङ्खारनिरोधो निरोधसमापत्ति च निरोधो, न अरियसच्चं, अरियमग्गतो अञ्ञानि मग्गङ्गानि मग्गो, न अरियसच्चन्ति इमिना नयेन योजना कातब्बा. दुक्खं वेदनीयम्पि सन्तं वेदकरहितं, केवलं पन तस्मिं अत्तनो पच्चयेहि पवत्तमाने दुक्खं वेदेतीति वोहारमत्तं होति. एवं इतरेसुपि.
किरियाव विज्जतीति समुदयमेव वदति, तस्स वा दुक्खपच्चयभावं. मग्गो अत्थीति वत्तब्बे ‘‘मग्गमत्थी’’ति ओकारस्स अभावो कतोति दट्ठब्बो. गमकोति गन्ता. सासवता असुभताति कत्वा निरोधमग्गा सुभा एव. दुक्खादीनं परियायेन समुदयादिभावो च अत्थि, न पन निरोधभावो, निरोधस्स वा दुक्खादिभावोति न अञ्ञमञ्ञसमङ्गिताति आह ‘‘निरोधसुञ्ञानि वा’’तिआदि. समुदये दुक्खस्साभावतोति पोनोब्भविकाय तण्हाय पुनब्भवस्स अभावतो. यथा वा पकतिवादीनं विकाराविभावतो पुब्बे पटिप्पलीना च पकतिभावेनेव तिट्ठन्ति, न एवं ¶ समुदयसम्पयुत्तम्पि दुक्खं समुदयभावेन तिट्ठतीति आह ‘‘समुदये दुक्खस्साभावतो’’ति. यथा अविभत्तेहि विकारेहि महन्ता विसेसिन्द्रियभूतविसेसेहि पकतिभावेनेव ठितेहि पकति सगब्भा पकतिवादीनं, एवं न फलेन सगब्भो हेतूति अत्थो. दुक्खसमुदयानं निरोधमग्गानञ्च असमवायाति एतं विवरन्तो आह ‘‘न हेतुसमवेतं हेतुफल’’न्तिआदि. तत्थ इध तन्तूसु पटो, कपालेसु घटो, बिरणेसु कटो, द्वीसु अणूसु द्विअणुकन्तिआदिना इध बुद्धिवोहारजनको अविसुं सिद्धानं सम्बन्धो समवायो, तेन समवायेन कारणेसु द्वीसु अणूसु द्विअणुकं फलं समवेतं एकीभूतमिव सम्बन्धं, तीसु अणूसु तिअणुकन्ति एवं महापथविमहाउदकमहाअग्गिमहावातक्खन्धपरियन्तं फलं अत्तनो कारणेसु समवेतन्ति समवायवादिनो वदन्ति. एवं पन वदन्तेहि अपरिमाणेसु कारणेसु महापरिमाणं ¶ एकं फलं समवेतं अत्तनो अन्तोगधेहि कारणेहि सगब्भं असुञ्ञन्ति वुत्तं होति, एवमिध समवायाभावा फले हेतु नत्थीति हेतुसुञ्ञं फलन्ति अत्थो.
पवत्तिभावतोति संसारस्स पवत्तिभावतो. चतुआहारभेदतोति इमिना चत्तारो आहारभेदे तेहि भिन्ने तप्पच्चयधम्मभेदे च सङ्गण्हाति. रूपाभिनन्दनादिभेदो रूपादिखन्धवसेन, आरम्मणवसेन वा. उपादानेहि उपादीयतीति उपादि, उपादानक्खन्धपञ्चकं. निब्बानञ्च तंनिस्सरणभूतं तस्स वूपसमो तंसन्तीति कत्वा तस्स याव पच्छिमं चित्तं, ताव सेसतं, ततो परञ्च अनवसेसतं उपादाय ‘‘सउपादिसेसनिब्बानधातु अनुपादिसेसनिब्बानधातू’’ति द्विधा वोहरीयतीति. ‘‘सम्मादिट्ठि सम्मासङ्कप्पो विपस्सना, इतरे समथो’’ति वदन्ति. सीलम्पि हि समथस्स उपकारकत्ता समथग्गहणेन गय्हतीति तेसं अधिप्पायो. अथ वा यानद्वयवसेन लद्धो मग्गो समथो विपस्सनाति आगमनवसेन वुत्तोति दट्ठब्बो. सप्पदेसत्ताति सीलक्खन्धादीनं एकदेसत्ताति अत्थो. सीलक्खन्धादयो हि सब्बलोकियलोकुत्तरसीलादिसङ्गाहका, अरियमग्गो लोकुत्तरोयेवाति तदेकदेसो होति.
ओनतसहायो विय वायामो पग्गहकिच्चसामञ्ञतो. अंसकूटं दत्वा ठितसहायो विय सति अपिलापनवसेन निच्चलभावकरणसामञ्ञतो. सजातितोति सवितक्कसविचारादिभेदेसु समानाय समाधिजातियाति ¶ अत्थो. किरियतोति समाधिअनुरूपकिरियतो. ततो एव हि ‘‘चत्तारो सतिपट्ठाना समाधिनिमित्ता, चत्तारो सम्मप्पधाना समाधिपरिक्खारा’’ति (म. नि. १.४६२) सतिवायामानं समाधिस्स निमित्तपरिक्खारभावो वुत्तोति.
आकोटेन्तेन वियाति ‘‘अनिच्चं अनिच्च’’न्तिआदिना पञ्ञासदिसेन किच्चेन समन्ततो आकोटेन्तेन विय ‘‘अनिच्चं खयट्ठेन, दुक्खं भयट्ठेना’’तिआदिना परिवत्तन्तेन विय च आदाय ऊहित्वा दिन्नमेव पञ्ञा पटिविज्झति. द्विन्नं समानकालत्तेपि पच्चयभावेन सङ्कप्पस्स पुरिमकालस्स विय निद्देसो कतो. सजातितोति ‘‘दुक्खे ञाण’’न्तिआदीसु समानाय पञ्ञाजातिया. किरियतोति एत्थ पञ्ञासदिसकिच्चं किरियाति वुत्तं, पुब्बे पन समाधिउपकारकं तदनुरूपं किच्चन्ति अयमेत्थ विसेसो. ‘‘सब्बं, भिक्खवे, अभिञ्ञेय्य’’न्ति (सं. नि. ४.४६) वचनतो ¶ चत्तारिपि अभिमुखं पच्चक्खतो ञातब्बानि, अभिविसिट्ठेन वा ञाणेन ञातब्बानीति अभिञ्ञेय्यानि.
दुरभिसम्भवतरन्ति अभिसम्भवितुं साधेतुं असक्कुणेय्यतरं, सत्तिविघातेन दुरधिगमन्ति अत्थो. बाधकपभवसन्तिनिय्यानलक्खणेहि ववत्थानं सलक्खणववत्थानं. दुरवगाहत्थेन गम्भीरत्ताति ओळारिका दुक्खसमुदया. तिरच्छानगतानम्पि हि दुक्खं आहारादीसु च अभिलासो पाकटो, पीळनादिआयूहनादिवसेन पन ‘‘इदं दुक्खं, इदमस्स कारण’’न्ति याथावतो ओगाहितुं असक्कुणेय्यत्ता गम्भीरा, सण्हसुखुमधम्मत्ता निरोधमग्गा सभावतो एव गम्भीरत्ता दुरवगाहा, तेनेव उप्पन्ने मग्गे नत्थि निरोधमग्गानं याथावतो अनवगाहोति. निब्बानम्पि मग्गेन अधिगन्तब्बत्ता तस्स फलन्ति अपदिस्सतीति आह ‘‘फलापदेसतो’’ति. वुत्तञ्हि ‘‘दुक्खनिरोधे ञाणं अत्थपटिसम्भिदा’’ति (विभ. ७१९). मग्गोपि निरोधस्स सम्पापकभावतो हेतूति अपदिस्सतीति आह ‘‘हेतुअपदेसतो’’ति. वुत्तम्पि चेतं ‘‘दुक्खनिरोधगामिनिया पटिपदाय ञाणं धम्मपटिसम्भिदा’’ति (विभ. ७१९). इति विजञ्ञाति इति-सद्देन विजाननक्कमं दस्सेति. एवं पकारेहीति एवं-सद्देन विजाननकारणभूते नये.
उद्देसवण्णना निट्ठिता.
१. दुक्खसच्चनिद्देसो
जातिनिद्देसवण्णना
१९०. तत्थ ¶ …पे… अयं मातिकाति निद्देसवारआदिम्हि वुत्ते जातिआदिनिद्देसे तेसं जातिआदीनं निद्देसवसेन दुक्खस्स अरियसच्चस्स कथनत्थाय, तेसु वा जातिआदीसु तेसञ्च दुक्खट्ठे वेदितब्बे जातिआदीनं निद्देसवसेन दुक्खस्स अरियसच्चस्स कथनत्थाय दुक्खदुक्खन्तिआदिका दुक्खमातिका वेदितब्बाति अत्थो. अथ वा तत्थाति तस्मिं निद्देसवारे. ‘‘जातिपि दुक्खा…पे… संखित्तेन पञ्चुपादानक्खन्धा दुक्खा’’ति अयं दुक्खस्स अरियसच्चस्स कथनत्थाय मातिकाति यथादस्सितस्स जातिआदिनिद्देसस्स मातिकाभावं ¶ दीपेति. तं दीपेत्वा पुन यस्मिं पदद्वये ठत्वा दुक्खं अरियसच्चं कथेतब्बं, तस्स निद्धारणत्थं सब्बं दुक्खं सङ्कड्ढेन्तो आह ‘‘इदञ्हि दुक्खं नामा’’तिआदि.
सभावतोति दुक्खवेदयितसभावतो. नामतोति तेनेव सभावेन लद्धनामतो. तेन न अञ्ञेन परियायेन इदं दुक्खं नाम, अथ खो दुक्खत्तायेवाति सभावेन नामं विसेसेति. अथ वा नामतोति उदयब्बयवन्तताय लद्धनामतो. यथा अञ्ञे उदयब्बयवन्तो धम्मा न सभावतो दुक्खा, न एवं इदं, अथ खो सभावतो दुक्खा, भूतमेवेदं दुक्खन्ति पुरिमेन दुक्ख-सद्देन पच्छिमं विसेसेति. विपरिणामवन्तताय सुखं अनिट्ठमेव होतीति दुक्खं नाम जातं. तेनेवाह ‘‘दुक्खुप्पत्तिहेतुतो’’ति. कण्णसूलादीहि अभिभूतस्स नित्थुननादीहि दुक्खाभिभूतताय विञ्ञायमानायपि किं तव रुज्जतीति पुच्छित्वाव कण्णसूलादिदुक्खं जानितब्बं होतीति पटिच्छन्नदुक्खता तस्स वुत्ता. उपक्कमस्स च पाकटभावतोति कारणावसेन दुक्खविसेसस्स पाकटभावं दस्सेति.
सभावं मुञ्चित्वा पकारन्तरेन दुक्खन्ति वुच्चमानं परियायदुक्खं. कथेतब्बत्ता पटिञ्ञातं यथा कथेतब्बं, तंपकारदस्सनत्थं ‘‘अरियसच्चञ्च नामेत’’न्तिआदिमाह. सङ्खेपो सामञ्ञं, सामञ्ञञ्च विसेसे अन्तोकरित्वा पवत्ततीति तत्थ उभयथापि कथेतुं वट्टति. वित्थारो पन विसेसो जातिआदिको, विसेसो च विसेसन्तरनिवत्तकोति जातिआदीसु जरादीनं सङ्खिपनं न सक्का कातुन्ति तत्थ वित्थारेनेव कथेतब्बं.
१९१. ‘‘अपरस्स ¶ अपरस्सा’’ति दीपनं अपरत्थदीपनं. सामिअत्थेपि हि अपरत्थ-सद्दो सिज्झतीति. तेसं तेसन्ति वा सामिवसेन वुत्तं अत्थं भुम्मवसेन वत्तुकामताय आह ‘‘अपरत्थदीपन’’न्ति, अपरस्मिं अपरस्मिं दीपनन्ति अत्थो. अपरस्स अपरस्स वा जातिसङ्खातस्स अत्थस्स दीपनं अपरत्थदीपनं. पञ्चगतिवसेन एकेकायपि गतिया खत्तियादिभुम्मदेवादिहत्थिआदिजातिवसेन चाति गतिजातिवसेन.
तिणाकारो तिणजाति, सो च उपादापञ्ञत्तीति ‘‘पञ्ञत्तिय’’न्ति आह. तदुपादायाति तं पठमं विञ्ञाणं उपादाय अयं जाति, नास्स कुतोचि निग्गमनं उपादाय. यस्मा च एवं, तस्मा सावस्स जाति पठमविञ्ञाणसङ्खाताति अत्थो. अथ वा तदुपादाय सजातोति वुच्चतीति ¶ सावस्स जाति पठमविञ्ञाणसङ्खाताति अत्थो. विञ्ञाणमुखेन च पञ्चपि खन्धा वुत्ता होन्तीति ‘‘पटिसन्धिय’’न्ति आह. अरियभावकरणत्ता अरियसीलन्ति पातिमोक्खसंवरो वुच्चति. जातिआदीनिपि लक्खणानि धम्मानं आकारविकाराति कत्वा सहुप्पादका सहविकारकाति वुत्ता. जायनट्ठेनातिआदि आयतनवसेन योनिवसेन च द्वीहि द्वीहि पदेहि सब्बसत्ते परियादियित्वा जातिं दस्सेतुं वुत्तं. पुरिमनये पन एकेकेनेव पदेन सब्बसत्ते परियादियित्वा जाति दस्सिताति अयं विसेसो. केचि पन ‘‘पुरिमनये कत्तुनिद्देसो, पच्छिमनये भावनिद्देसो कतो’’ति वदन्ति, ‘‘तेसं तेसं सत्तानं जाती’’ति पन कत्तरि सामिनिद्देसस्स कतत्ता उभयत्थापि भावनिद्देसोव युत्तो. सम्पुण्णा जाति सञ्जाति. पाकटा निब्बत्ति अभिनिब्बत्ति. ‘‘तेसं तेसं सत्तानं…पे… अभिनिब्बत्ती’’ति सत्तवसेन पवत्तत्ता सम्मुतिकथा.
तत्र तत्राति एकचतुवोकारभवेसु द्विन्नं द्विन्नं, सेसे रूपधातुयं पटिसन्धिक्खणे उप्पज्जमानानं पञ्चन्नं, कामधातुयं विकलाविकलिन्द्रियानं वसेन सत्तन्नं नवन्नं दसन्नं पुन दसन्नं एकादसन्नञ्च आयतनानं वसेन सङ्गहो वेदितब्बो. एकभवपरियापन्नस्स खन्धसन्तानस्स पठमाभिनिब्बत्तिभूता पटिसन्धिक्खन्धाति आह ‘‘पठमाभिनिब्बत्तिलक्खणा’’ति. तमेव सन्तानं निय्यातेन्तं विय ‘‘हन्द गण्हथा’’ति पटिच्छापेन्तं विय पवत्ततीति निय्यातनरसा. सन्ततिया एव उम्मुज्जनं हुत्वा गय्हतीति उम्मुज्जनपच्चुपट्ठाना. दुक्खरासिस्स विचित्तता दुक्खविचित्तता, दुक्खविसेसा वा तदवयवा, तं पच्चुपट्ठापेति फलतीति दुक्खविचित्ततापच्चुपट्ठाना.
परियायनिप्परियायदुक्खेसु ¶ यं दुक्खं जाति होति, तं दुक्खभावोयेव तस्सा दुक्खट्ठो. यदि अक्खानेन पापुणितब्बं सिया, भगवा आचिक्खेय्य. भगवतापि –
‘‘तं किं मञ्ञथ, भिक्खवे, कतमो नु खो महन्ततरो? यो चायं मया परित्तो पाणिमत्तो पासाणो गहितो, यो च हिमवा पब्बतराजाति. अप्पम…पे… गहितो, हिमवन्तं पब्बतराजानं उपनिधाय सङ्खम्पि न उपेति, कलभागम्पि न उपेति, उपनिधम्पि न उपेति. एवमेव खो, भिक्खवे, यं सो पुरिसो तीहि सत्तिसतेहि हञ्ञमानो ¶ ततोनिदानं दुक्खं दोमनस्सं पटिसंवेदेति, तं नेरयिकस्स दुक्खस्स उपनिधाय सङ्खम्पि…पे… उपनिधम्पि न उपेती’’ति (म. नि. ३.२५०) –
उपमावसेन पकासितं आपायिकदुक्खं. सुखुप्पत्तिकारणानि सुचीनि उप्पलादीनीति कत्वा तत्थ निब्बत्तिनिवारणेन जातिया दुक्खवत्थुभावं दस्सेति ‘‘अथ खो’’तिआदिना. दुक्खुप्पत्तिकारणे निब्बत्तनेन गब्भपरिहरणूपक्कमेन विना मातुकुच्छिसम्भवमेव दुक्खं गब्भोक्कन्तिमूलकं अञ्ञानपेक्खत्ता, उपक्कमनिब्बत्तं पन परिहरणमूलकं ओक्कन्तिमत्तानपेक्खत्ता. अयमेतेसं विसेसो.
अत्तनो अभिमुखं कड्ढनं आकड्ढनं, परितो सब्बतोभागेन कड्ढनं परिकड्ढनं. अधो धुननं ओधुननं, तिरियं, सब्बतो वा धुननं निधुननं. तच्छेत्वा खारपक्खिपनं खारापटिच्छकं.
सकलसरीरन्हापनं न्हापनं, एकदेसधोवनं धोवनं, सूरियाभिमुखपवत्तनेन आतापनं, पञ्चग्गितापेन परितापनं दट्ठब्बं. सब्बोयेव वा तापो द्विधापि वुत्तो.
कुहिं नु पतिट्ठं लभेथ, जातिया विना न तस्स दुक्खस्स पतिट्ठानं अत्थीति अत्थो, जातिया वा विना सो सत्तो कुहिं नु पतिट्ठं, कत्थ नु पतिट्ठन्तो तं दुक्खं लभेथाति अत्थो. तत्थ तिरच्छानेसु कथं दुक्खं भवेय्य तहिं तिरच्छानेसु जातिं विना. न चस्साति न चे अस्स. ननु नेवत्थीति सम्बन्धो कातब्बो, ननु आहाति वा. यदतोति यस्मा नेवत्थि, तस्मा आहाति अत्थो.
जरानिद्देसवण्णना
१९२. जीरणमेव ¶ जीरणता, जीरणस्स वा आकारो ता-सद्देन वुत्तो.
यथापुरे असल्लक्खेन्तेति गारवकरणउपट्ठानादीनि असल्लक्खेन्ते तंनिमित्तं दोमनस्सं उप्पज्जतीति अत्थो.
सतादीनन्ति ¶ सतिसुतवीरियपञ्ञादीनं विप्पवासनिमित्तं अत्तना अपसादेतब्बेहिपि अत्तनो पुत्तदारेहि अपसादनीयतो. अवसवत्तङ्गपच्चङ्गताय सुचिअसुचिआदिविचारणविरहेन च बालकुमारककालो विय जिण्णकालो होतीति आह ‘‘भिय्यो बालत्तप्पत्तिया’’ति.
मरणनिद्देसवण्णना
१९३. ‘‘कालस्स अन्तकस्स किरिया’’ति या लोके वुच्चति, सा चुति, मरणन्ति अत्थो. चवनकालोयेव वा अनतिक्कमनीयत्ता विसेसेन कालोति वुत्तो, तस्स किरिया चुतिक्खन्धानं भेदप्पत्तियेव. मच्चु मरणन्ति एत्थापि समासं अकत्वा यो मच्चु वुच्चति भेदो, यञ्च मरणं पाणचागो, इदं वुच्चति मरणन्ति विसुं सम्बन्धो न न युज्जति.
यस्स खन्धभेदस्स पवत्तत्ता ‘‘तिस्सो मतो, फुस्सो मतो’’ति वोहारो होति, सो खन्धप्पबन्धस्स अनुपच्छिन्नताय ‘‘सम्मुतिमरण’’न्ति वुत्तो, पबन्धसमुच्छेदो च ‘‘समुच्छेदमरण’’न्ति. मरणम्पि दुक्खन्ति इमस्मिं पनत्थे दुक्खसच्चकथा वट्टकथाति कत्वा ‘‘सम्मुतिमरणं अधिप्पेत’’न्ति आह. तस्सेव नामन्ति तब्भावतो तदेकदेसभावतो च मरण-सद्दबहुत्ते असम्मोहत्थं वुत्तं. चुतिलक्खणन्ति ‘‘चवनता’’ति निदस्सितचवनलक्खणमेव वदति. सम्पत्तिभवखन्धेहि वियोजेतीति वियोगरसं, वियोगकिरियाभूतताय वा ‘‘वियोगरस’’न्ति वुत्तं. सत्तस्स पुरिमभवतो विप्पवासो हुत्वा उपट्ठातीति विप्पवासपच्चुपट्ठानं.
मरणन्तिकाति मरणस्स आसन्ना. यदि मरणं न भविस्सति, यथावुत्तं कायिकं चेतसिकञ्च दुक्खं न भविस्सतीति आह ‘‘द्विन्नम्पि दुक्खानं वत्थुभावेना’’ति.
पापकम्मादिनिमित्तन्ति ¶ पापकम्मनिमित्तं पापगतिनिमित्तञ्चाति अत्थो, कम्मम्पि वा एत्थ ‘‘निमित्त’’न्ति वुत्तं उपपत्तिनिमित्तभावेन उपट्ठानतो. तदुपट्ठानेपि हि ‘‘अकतं वत मे कल्याण’’न्तिआदिना अनप्पकं दोमनस्सं उप्पज्जतीति. भद्दस्साति कल्याणकम्मस्साति अत्थो. अविसेसतोति ‘‘सब्बेस’’न्ति एतेन योजेतब्बं. सब्बेसन्ति च येसं कायिकं दुक्खं उप्पज्जति, तेयेव सब्बे गहिता ‘‘वितुज्जमानमम्मान’’न्ति विसेसितत्ता. सन्धीनं बन्धनानि सन्धिबन्धनानि ¶ , तेसं छेदनेन निब्बत्तं दुक्खं ‘‘सन्धिबन्धनच्छेदन’’न्ति वुत्तं. आदि-सद्दो वा कारणत्थो, सन्धिबन्धनच्छेदनमूलकन्ति अत्थो.
अनयब्यसनापादनं वियाति अनयब्यसनापत्ति वियाति अत्थो. वाळादीहि कते हि अनयब्यसनापादने अन्तोगधा अनयब्यसनापत्ति एत्थ निदस्सनन्ति.
सोकनिद्देसवण्णना
१९४. सुखकारणं हितं, तस्स फलं सुखं. ञातिक्खयोति भोगादीहि ञातीनं परिहानि मरणञ्च. अयं पन विसेसोति भोगब्यसनादिपदत्थविसेसं रोगब्यसनादीसु समासविसेसञ्च सन्धायाह. ञातिभोगा पञ्ञत्तिमत्ता तब्बिनासावाति इमिना अधिप्पायेन अपरिनिप्फन्नतं सन्धाय ‘‘अनिप्फन्नानी’’ति आह. अपरिनिप्फन्नतंयेव हि सन्धाय विसुद्धिमग्गे (विसुद्धि. २.४४७ आदयो) च ‘‘दस रूपानि अनिप्फन्नानी’’ति वुत्तं. रूपकण्डवण्णनायञ्हि (ध. स. अट्ठ. ९७५ पकिण्णककथा) नि ‘‘अपरिनिप्फन्नानी’’ति वुत्तानि. खन्धविभङ्गे च निप्फादेतब्बस्स निरोधसमापत्तिआदिकस्स निप्फन्नता वुत्ताति असभावधम्मस्स च निप्फन्नता, निब्बानस्सेव अनिप्फन्नताति.
धम्म-सद्दो हेतुअत्थोति आह ‘‘दुक्खस्स उप्पत्तिहेतुना’’ति. झामन्ति दड्ढं. पुब्बे वुत्तलक्खणादिका दोमनस्सवेदना सोकोति तस्स पुन लक्खणादयो न वत्तब्बा सियुं, तथापि दोमनस्सविसेसत्ता सोकस्स च विसिट्ठा लक्खणादयो वत्तब्बाति ‘‘किञ्चापी’’तिआदिमाह. विसाररहितं अन्तो एव सङ्कुचितं चिन्तनं, सुक्खनं वा अन्तोनिज्झानं. परिनिज्झायनं दहनं. ञातिब्यसनादिअनुरूपं सोचनं अनुसोचनं, तं तं वा गुणं दोसञ्च अनुगन्त्वा सोचनं तप्पनं अनुसोचनं.
जवनक्खणेति ¶ मनोद्वारजवनक्खणे. तथा हि तं दस्सेन्तो ‘‘एत्तका मे’’तिआदिमाह. कायविञ्ञाणादिवीथियम्पि पन जवनक्खणे दोमनस्सस्स पच्चयो होति एव. तेनेव ‘‘जवनक्खणे चा’’ति आह. अञ्ञथा कायिकचेतसिकदुक्खानं कायवत्थुकमनोद्वारप्पवत्तानमेव पच्चयोति गण्हेय्य तत्थ विसेसेन कायिकचेतसिकसद्दप्पवत्तितो.
तुज्जतीति ¶ ‘‘तुदती’’ति वत्तब्बे ब्यत्तयवसेन वुत्तन्ति वेदितब्बं.
परिदेवनिद्देसवण्णना
१९५. आदेवन्ति एतेनाति आदेवोति आदेवन-सद्दं कत्वा अस्सुविमोचनादिविकारं आपज्जन्तानं तब्बिकारापत्तिया सो सद्दो करणभावेन वुत्तोति. वीहिपलापादयो विय तुच्छं वचनं पलापो. गुणदोसे कित्तेति बोधेतीति गुणदोसकित्तनरसो लालप्प-सद्दो. अत्थानत्थे हिरियितब्बजने च अविचारेत्वा पुग्गलस्स सम्भमभावो हुत्वा परिदेवन-सद्दो उपट्ठातीति ‘‘सम्भमपच्चुपट्ठानो’’ति वुत्तो, सोकवत्थुअविघातेन वा सम्भमो, न उत्ताससम्भमो, सो च परिदेवन-सद्देन पाकटो होतीति परिदेवो ‘‘सम्भमपच्चुपट्ठानो’’ति वुत्तो.
सोकाभिभूतो परिदेवननिमित्तं मुट्ठिपोथनादीनि करोति, परिदेवननिमित्तमेव च ञातिअब्भत्थङ्गमनादीनि चिन्तेतीति परिदेवस्स दुक्खदोमनस्सानं वत्थुभावो वुत्तो.
भिय्योति येन विना न होति, ततो परिदेवसमुट्ठापकदोमनस्सतो, पुब्बे वुत्तदुक्खतो वा भिय्यो, कण्ठोट्ठतालुआदिसोसजतोपि वा भिय्योति अञ्ञञ्च कायिकं चेतसिकं तंनिदानदुक्खं सङ्गण्हाति.
दुक्खदोमनस्सनिद्देसवण्णना
१९६-७. कायिकं दुक्खं कायिकस्स दुक्खस्स उपनिस्सयपच्चयोति ‘‘दुक्खितस्स दुक्खं उप्पज्जती’’ति वुत्तं. एतेन दुक्खेन अभिभूतत्ता नक्खत्तं कीळितुं ¶ न लभामीति बलवदोमनस्सं उप्पज्जतीति दुक्खस्स दोमनस्सवत्थुता होति.
अत्तनो पवत्तिक्खणं सन्धाय ‘‘पीळेती’’ति वुत्तं कायिकदुक्खं, तदुपनिस्सयतो वा.
आवट्टन्तीति परिवट्टन्ति. विवट्टन्तीति पब्भारे खित्तत्थम्भो विय लुधन्ति. मूलच्छिन्नरुक्खो विय छिन्नपपातं पपतन्ति, परिदय्हमानचित्ता पुरिमदोमनस्सुपनिस्सयवसेन चिन्तेन्ति, विगते दोमनस्से तथाचिन्तनं नत्थीति.
उपायासनिद्देसवण्णना
१९८. सब्बविसयप्पटिपत्तिनिवारणवसेन ¶ समन्ततो सीदनं संसीदनं, उट्ठेतुम्पि असक्कुणेय्यताकरणवसेन अतिबलवं, विरूपं वा सीदनं विसीदनं. अञ्ञं विसयं अगन्त्वा ञातिब्यसनादीसु विरूपो आसङ्गो तत्थेव अवबन्धता ब्यासत्ति. नित्थुननकरणतो नित्थुननरसो. विसीदनं विसादो.
सयं न दुक्खो दोसत्ता सङ्खारक्खन्धपरियापन्नधम्मन्तरत्ता वा. ये पन दोमनस्समेव उपायासोति वदेय्युं, ते ‘‘उपायासो तीहि खन्धेहि एकेनायतनेन एकाय धातुया सम्पयुत्तो, एकेन खन्धेन एकेनायतनेन एकाय धातुया केहिचि सम्पयुत्तो’’ति (धातु. २४९) इमाय पाळिया पटिक्खिपितब्बा. विसादप्पत्तिया सुखदुक्खकारणं अगणयित्वा दुक्खट्ठानादीनि करोन्तानं उपायासो कायिकदुक्खस्स वत्थु होति, विसादनवसेनेव ञातिविनासादीनि चिन्तेन्तानं दोमनस्सस्स. अत्तनो पवत्तिक्खणेयेव उपायासो दोमनस्ससम्पयोगतो चित्तं परिदहति, अविप्फारिकताकरणवसेन कायं विसादेति, तदुभयकरणेनेव ततो परं तंनिमित्तं कायिकं चेतसिकञ्च अधिमत्तं दुक्खं जनयतीति दुक्खो वुत्तो.
अप्पियसम्पयोगनिद्देसवण्णना
१९९. न अप्पियन्तीति न गमियन्ति, न पवेसीयन्तीति अत्थो. अनत्थन्ति ब्यसनं, दुक्खं वा. अहितन्ति तस्स हेतुं. दुतिये अत्थविकप्पे अत्थं न कामेन्तीति ¶ अनत्थकामातिआदि असमत्थसमासोपि योजितो. ‘‘असूरियपस्सानि मुखानी’’तिआदीसु विय हि येन समासो, न तस्सायं पटिसेधको अ-कारोति. यस्मिं किस्मिञ्चि निब्भये योगक्खेम-सद्दो निरुळ्हो दुक्खयोगतो खेमत्ता.
सङ्गतिआदीसु सङ्खारवसेन यं लब्भति, तं गहेतब्बं. न हि सङ्खारानं ठाननिसज्जादयो भोजनादिकिच्चेसु वा सहकरणं विज्जतीति पच्छिमद्वयं तदत्थवसेन लब्भतीति न सक्का वत्तुन्ति. यं लब्भतीति वा यं अत्थजातं लब्भतीति अत्थो. तेन यथा लब्भति सङ्गतिआदीसु अत्थो, तथा योजेतब्बो. पुग्गलस्स हि सङ्गति गन्त्वा सङ्खारेहि संयोगो ¶ होति, आगतेहि च तेहि, पुग्गलस्स च अत्तनो ठानादीसु सङ्खारेहि सहभावो होति, सब्बकिरियासु च मिस्सीभावोति. अनत्थभावो उपद्दवभावो.
अनिट्ठानं आपाथगमनमत्तं तंगहणमत्तञ्च अप्पियसम्पयोगो, न पन पथविफस्सादयो विय अप्पियसम्पयोगो नाम एको धम्मो अत्थीति आह ‘‘सो अत्थतो एको धम्मो नाम नत्थी’’ति. अनिट्ठानि कण्टकादीनि अमित्ता च उसुआदीहि विज्झनादिदुक्खं उप्पादेन्ति.
इधाति इमस्मिं लोके दुक्खं होतीति वा इध इमस्मिं दुक्खसच्चनिद्देसे दुक्खो वुत्तोति वा योजेतब्बं.
पियविप्पयोगनिद्देसवण्णना
२००. मिनन्तीति नाळियादीसु धञ्ञं विय अन्तो पक्खिपन्ति, न बहि करोन्तीति अत्थो. अमा-सद्दो सहभावदीपको. ञायन्ति वा अज्झत्तिकाइच्चेव. ञातिब्यसनादिको हुत्वा उपट्ठातीति ब्यसनपच्चुपट्ठानो. सोकुप्पादनेनेव सरीरं सोसेन्ति, किसं करोन्ति, अकिसम्पि निरोजताकरणेन मिलापेन्ति, ततो च कायिकं दुक्खं उप्पज्जतीति तदुप्पादकता वुत्ता.
सोकसरसमप्पिताति एतेन चेतसिकदुक्खं दस्सेति, वितुज्जन्तीति एतेन कायिकं दुक्खं.
इच्छानिद्देसवण्णना
२०१. यस्मिं ¶ काले जातिया न आगन्तब्बं, तं कालं गहेत्वा आह ‘‘परिनिब्बुतेसु च विज्जमानं जातिया अनागमन’’न्ति. यम्पीति येनपीति अत्थो वुत्तो. यदापि पन यं-सद्दो ‘‘इच्छ’’न्ति एतं अपेक्खति, तदापि अलाभविसिट्ठा इच्छा वुत्ता होति. यदा ‘‘न लभती’’ति एतं अपेक्खति, तदा इच्छाविसिट्ठो अलाभो वुत्तो होति. सो पनत्थतो अञ्ञो धम्मो नत्थि, तथापि अलब्भनेय्यइच्छाव वुत्ता होति. अपापुणितब्बेसु पवत्तत्ता एव ‘‘अप्पत्तिपच्चुपट्ठाना’’ति वुत्ता. यत्थ हि सा इच्छा पवत्ता, तं वत्थुं अपापुणन्ती हुत्वा गय्हतीति.
छिन्नभिन्नगणेनाति निल्लज्जेन धुत्तगणेन, कप्पटिकगणेन वा.
विघातमयन्ति ¶ चित्तविघातमयं दोमनस्सं चित्तविघाततो एव उप्पन्नं उब्बन्धनजरातिसारादिकायिकं दुक्खञ्च. इच्छितालाभन्ति अलब्भनेय्यइच्छमेव वदति.
उपादानक्खन्धनिद्देसवण्णना
२०२. वित्थिण्णस्स दुक्खस्स एत्तकन्ति दस्सनं दुक्खस्स सङ्खेपो, तं कातुं न सक्का वित्थारस्स अनन्तत्ता. दुक्खवित्थारगतं पन देसनावित्थारं पहाय यत्थ सब्बो दुक्खवित्थारो समोधानं गच्छति, तत्थ देसनाय ववत्थानं सङ्खेपो, तं कातुं सक्का तादिसस्स वत्थुनो सब्भावा.
देसं जानन्तो मग्गक्खायिकपुरिसो देसको. भगवापि दुक्खस्स देसको. ‘‘दुक्खन्तदेसकेना’’ति वा पाठो, दुक्खन्तक्खायिकोति अत्थो.
पावकादयो यथा इन्धनादीनि बाधेन्ति, एवं बाधयमाना. मारणन्तिकदुक्खाभिघातेनाति इमिना अतिपाकटेन जातिजरादुक्खविघातजसोकादयो दस्सेति. ततोति परिदेवतो उद्धं. कण्ठ सोसादि सन्धि बन्धच्छेदनादि जनक धातुक्खोभ समायोगतो कायस्स आबाधनदुक्खं दुक्खं. येसु केसुचीति तिस्सस्स वा फुस्सस्स वा उपादानक्खन्धेसु सब्बम्पि चक्खुरोगादिदुक्खं सब्बसत्तगतं एवंपकारमेवाति सङ्खिपित्वा दस्सेन्तोति अत्थो.
दुक्खसच्चनिद्देसवण्णना निट्ठिता.
२. समुदयसच्चनिद्देसवण्णना
२०३. उत्तरपदलोपं ¶ कत्वा ‘‘पुनब्भवकरणं पुनोब्भवो’’तिआह. ‘‘मनोसम्फस्सो’’ति एत्थ मनो विय च पुरिमपदस्स ओकारन्तता दट्ठब्बा. अथ वा सीलट्ठेन इक-सद्देन गमियत्थत्ता किरियावाचकस्स सद्दस्स अदस्सनं दट्ठब्बं यथा ‘‘अपूपभक्खनसीलो आपूपिको’’ति. ‘‘तद्धिता’’इति बहुवचननिद्देसा विचित्तत्ता वा तद्धितानं अभिधानलक्खणत्ता ¶ वा ‘‘पुनब्भवं देती’’तिआदीसु अत्थेसु पोनोब्भविकसद्दसिद्धि दट्ठब्बा. तत्थ कम्मसहजाता पुनब्भवं देति, कम्मसहायभूता तदसहजाता पुनब्भवाय संवत्तति, दुविधापि पुनप्पुनं भवे निब्बत्तेति. तेनेवाह ‘‘पुनब्भवस्स दायिकापी’’तिआदि. पोनोब्भविकायेवाति नामं लभतीति पुनब्भवं दायिकापि अदायिकापि पुनब्भवं देतिच्चेव पोनोब्भविकाति समानविपाकाति नामं लभति समानसभावत्ता तदानुभावत्ता च. एवं इतरेसु दट्ठब्बं. तत्थ उपधिम्हि यथानिब्बत्ते अत्तभावे विपच्चनकम्मं एतिस्साति उपधिवेपक्का. नन्दनट्ठेन नन्दी, रञ्जनट्ठेन रागो. यो च नन्दिरागो, या च तण्हा, उभयमेतं एकत्थं, ब्यञ्जनमेव नानन्ति तण्हा ‘‘नन्दिरागेन सद्धिं अत्थतो एकत्तं गता’’ति वुत्ता. रागसम्बन्धेन ‘‘उप्पन्नस्सा’’ति वुत्तं. रूपारूपभवरागो विसुं वक्खतीति कामभवे एव भवपत्थनाउप्पत्ति वुत्ताति वेदितब्बा.
तस्मिं तस्मिं पियरूपे पठमुप्पत्तिवसेन ‘‘उप्पज्जती’’ति वुत्ता, पुनप्पुनं पवत्तिवसेन ‘‘निविसती’’ति, परियुट्ठानानुसयवसेन वा उप्पत्तिनिवेसा योजेतब्बा. सम्पत्तियन्ति मनुस्ससोभग्गे देवत्ते च. अत्तनो चक्खुन्ति सवत्थुकं चक्खुमाह, सपसादं वा मंसपिण्डं. विप्पसन्नपञ्चपसादन्ति परिसुद्धनीलपीतलोहितकण्हओदातवण्णपसादं. रजतपनाळिकं विय छिद्दं अब्भन्तरे ओदातत्ता. पामङ्गसुत्तं विय लम्बकण्णबद्धं. तुङ्गा उच्चा दीघा नासिका तुङ्गनासिका, एवं लद्धवोहारं अत्तनो घानं. ‘‘लद्धवोहारा’’ति वा पाठो. तस्मिं सति तुङ्गा नासिका येसं, ते तुङ्गनासिका. एवं लद्धवोहारा सत्ता अत्तनो घानन्ति योजना कातब्बा. जिव्हं…पे… मञ्ञन्ति वण्णा सण्ठानतो किच्चतो च. मनं…पे… उळारं मञ्ञन्ति अतीतादिअत्थविचिननसमत्थं. अत्तना पटिलद्धानीति अज्झत्तञ्च सरीरगन्धादीनि ¶ बहिद्धा च विलेपनगन्धादीनि. उप्पज्जमाना उप्पज्जतीति यदा उप्पज्जमाना होति, तदा एत्थ उप्पज्जतीति सामञ्ञेन गहिता उप्पादकिरिया लक्खणभावेन वुत्ता, विसयविसिट्ठा लक्खितब्बभावेन. न हि सामञ्ञविसेसेहि नानत्तवोहारो न होतीति. उप्पज्जमानाति वा अनिच्छितो उप्पादो हेतुभावेन वुत्तो. उप्पज्जतीति निच्छितो फलभावेन ‘‘यदि उप्पज्जमाना होति, एत्थ उप्पज्जती’’ति. सो हि तेन उपयोजितो विय होति.
समुदयसच्चनिद्देसवण्णना निट्ठिता.
३. निरोधसच्चनिद्देसवण्णना
२०४. अनूहतेति ¶ अनुद्धते, अप्पहीनेति अत्थो.
सीहो वेधके पटिपज्जति, न उसुम्हि, सुवानो लेड्डुम्हि पटिपज्जति, न पहारके. खयगमनवसेन विरज्जति, अप्पवत्तिगमनवसेन निरुज्झति. अनपेक्खताय चजनवसेन हानिवसेन च चजीयति, पुन यथा न पवत्तति, तथा दूरखिपनवसेन पटिनिस्सज्जीयति, बन्धनभूताय मोचनवसेन मुच्चति, असंकिलेसवसेन न अल्लीयति. आयूहनं समुदयो, तप्पटिपक्खवसेन अनायूहनं.
अपञ्ञत्तिन्ति अपञ्ञापनं, ‘‘तित्तअलाबु अत्थी’’ति वोहाराभावं वा. तित्तअलाबुवल्लिया अप्पवत्तिं इच्छन्तो पुरिसो विय मग्गो दट्ठब्बो, तस्स तस्सा अप्पवत्तिनिन्नचित्तस्स मूलच्छेदनं विय मग्गस्स निब्बानारम्मणस्स तण्हापहानं. तदाप्पवत्ति विय तण्हाय अप्पवत्तिभूतं निब्बानं दट्ठब्बं. दुतियूपमाय दक्खिणद्वारं विय निब्बानं, चोरघातका विय मग्गो दट्ठब्बो, पुरिमा वा उपमा मग्गेन निरुद्धाय पियरूपसातरूपेसु निरुद्धाति वत्तब्बतादस्सनत्थं वुत्ता, पच्छिमा निब्बानं आगम्म निरुद्धायपि.
निरोधसच्चनिद्देसवण्णना निट्ठिता.
४. मग्गसच्चनिद्देसवण्णना
२०५. अञ्ञमग्गपटिक्खेपनत्थन्ति ¶ तित्थियेहि कप्पितस्स मग्गस्स दुक्खनिरोधगामिनिपटिपदाभावं पटिक्खेपेतुन्ति अत्थो, अञ्ञस्स वा मग्गभावपटिक्खेपो अञ्ञमग्गपटिक्खेपो. पुग्गलस्स अरियभावकरत्ता अरियं करोतीति अरियो, अरियफलपटिलाभकरत्ता अरियं लभापेति जनेतीति अरियो. अत्तनो किच्चवसेन फलवसेन च अरियनामलाभो एव वुत्तोति दट्ठब्बो. अट्ठ अङ्गानि अस्साति अञ्ञपदत्थसमासं अकत्वा ‘‘अट्ठङ्गानि अस्स सन्तीति अट्ठङ्गिको’’ति पदसिद्धि दट्ठब्बा.
चतुरङ्गसमन्नागता ¶ वाचा जनं सङ्गण्हातीति तब्बिपक्खविरतिसभावा सम्मावाचा भेदकरमिच्छावाचापहानेन जने सम्पयुत्ते च परिग्गण्हनकिच्चवती होतीति ‘‘परिग्गहलक्खणा’’ति वुत्ता. यथा चीवरकम्मादिको कम्मन्तो एकं कातब्बं समुट्ठापेति निप्फादेति, तंतंकिरियानिप्फादको वा चेतनासङ्खातो कम्मन्तो हत्थपादचलनादिकं किरियं समुट्ठापेति, एवं सावज्जकत्तब्बकिरियासमुट्ठापकमिच्छाकम्मन्तप्पहानेन सम्माकम्मन्तो निरवज्जसमुट्ठापनकिच्चवा होति, सम्पयुत्तधम्मे च समुट्ठापेन्तो एव पवत्ततीति ‘‘समुट्ठापनलक्खणो’’ति वुत्तो. कायवाचानं खन्धसन्तानस्स च संकिलेसभूतमिच्छाआजीवप्पहानेन सम्माआजीवो ‘‘वोदापनलक्खणो’’ति वुत्तो.
अत्तनो पच्चनीककिलेसा दिट्ठेकट्ठा अविज्जादयो. पस्सतीति पकासेतीति अत्थो. तेनेव हि अङ्गेन तत्थ पच्चवेक्खणा पवत्ततीति. तथेवाति अत्तनो पच्चनीककिलेसेहि सद्धिन्ति अत्थो.
किच्चतोति पुब्बभागेहि दुक्खादिञाणेहि कत्तब्बकिच्चस्स इध निप्फत्तितो, इमस्सेव वा ञाणस्स दुक्खादिप्पकासनकिच्चतो. तीणि नामानि लभति कामसङ्कप्पादिप्पहानकिच्चनिप्फत्तितो. सिक्खापदविभङ्गे (विभ. ७०३ आदयो) ‘‘विरतिचेतना सब्बे सम्पयुत्तधम्मा च सिक्खापदानी’’ति वुत्ताति तत्थ पधानानं विरतिचेतनानं वसेन ‘‘विरतियोपि होन्ति चेतनायोपी’’ति आह. मुसावादादीहि विरमणकाले वा विरतियो सुभासितादिवाचाभासनादिकाले च चेतनायो योजेतब्बा, मग्गक्खणे विरतियोव ¶ चेतनानं अमग्गङ्गत्ता एकस्स ञाणस्स दुक्खादिञाणता विय एकाय विरतिया मुसावादादिविरतिभावो विय च एकाय चेतनाय सम्मावाचादिकिच्चत्तयसाधनसभावाभावा सम्मावाचादिभावासिद्धितो, तंसिद्धियञ्च अङ्गत्तयत्तासिद्धितो च.
पुब्बभागेपि मग्गक्खणेपि सम्मासमाधि एवाति यदिपि समाधिउपकारकानं अभिनिरोपनानुमज्जनसम्पियायनब्रूहनसन्तसुखानं वितक्कादीनं वसेन चतूहि झानेहि सम्मासमाधि विभत्तो, तथापि वायामो विय अनुप्पन्नाकुसलानुप्पादनादिचतुवायामकिच्चं, सति विय च असुभासुखानिच्चानत्तेसु कायादीसु सुभादिसञ्ञापहानचतुसतिकिच्चं, एको समाधि चतुक्कज्झानसमाधिकिच्चं न साधेतीति पुब्बभागेपि पठमज्झानसमाधिचित्ते झानसमाधि ¶ पठमज्झानसमाधि एव मग्गक्खणेपि, तथा पुब्बभागेपि चतुत्थज्झानसमाधिचित्ते झानसमाधि चतुत्थज्झानसमाधि एव मग्गक्खणेपीति अत्थो.
वचीभेदस्स उपकारको वितक्को सावज्जानवज्जवचीभेदनिवत्तनपवत्तनकराय सम्मावाचायपि उपकारको एवाति ‘‘स्वाय’’न्तिआदिमाह. वचीभेदनियामिका वाचा कायिककिरियानियामकस्स सम्माकम्मन्तस्स उपकारिका. इदं वीरियन्ति चतुसम्मप्पधानवीरियं. गतियोति निप्फत्तियो, किच्चादिसभावे वा. समन्वेसित्वाति उपधारेत्वा.
पुरिमानि द्वे सच्चानि उग्गण्हित्वाति सम्बन्धो. इट्ठं कन्तन्ति निरोधमग्गेसु निन्नभावं दस्सेति, न अभिनन्दनं, तन्निन्नभावोयेव च तत्थ कम्मकरणं दट्ठब्बं.
किच्चतोति परिञ्ञादितो. आरम्मणपटिवेधोति सच्छिकिरियापटिवेधमाह. सब्बम्पि पटिवेधञाणं लोकुत्तरन्ति कस्मा वुत्तं, ननु उग्गहादिपटिवेधो च पटिवेधोव, न च सो लोकुत्तरोति? न, केवलेन पटिवेध-सद्देन उग्गहादिपटिवेधानं अवचनीयत्ता, पटिवेधनिमित्तत्ता वा उग्गहादिवसेन पवत्तं दुक्खादीसु पुब्बभागे ञाणं ‘‘पटिवेधो’’ति वुत्तं, न पटिवेधत्ता, पटिवेधभूतमेव पन ञाणं सन्धायाह ‘‘सब्बम्पि पटिवेधञाणं लोकुत्तर’’न्ति. उग्गहपरिपुच्छाञाणानिपि सवनञाणे एव अवरोधं गच्छन्तीति ‘‘सवनधारणसम्मसनञाणं लोकिय’’न्ति तिविधमेव ञाणमाह. उग्गहादीहि सच्चपरिग्गण्हनं परिग्गहो.
पयोगोति ¶ किरिया, वायामो वा. तस्स महन्ततरस्स इच्छितब्बतं दुक्करतरतञ्च उपमाहि दस्सेति ‘‘भवग्गगहणत्थ’’न्तिआदिना.
पदघातन्ति एत्थ गतमग्गो ‘‘पद’’न्ति वुच्चति. येन चुपायेन कारणेन कामवितक्को उप्पज्जति, सो तस्स गतमग्गोति तस्स घातो पदघातो. उस्सुक्कापेत्वाति उद्धं उद्धं सन्तिविसेसयुत्तं कत्वा, वड्ढेत्वाति अत्थो.
पाळियं विभत्तेसूति कतरपाळियं? धम्मसङ्गहे ताव अट्ठ कसिणानि दस असुभा चत्तारो ब्रह्मविहारा चत्तारि आरुप्पानि विभत्तानि, आगमेसु दस अनुस्सतियो आहारे पटिकूलसञ्ञा ¶ चतुधातुववत्थानन्ति इमानि चाति तत्थ तत्थ विभत्तं. इमेसु तीसूति कामादीसु तीसु ठानेसु.
मिच्छावाचासङ्खातायाति एतेन एकाय चेतनाय पहातब्बएकत्तं दस्सेति. इध अरियसावको सकल्याणपुथुज्जनको सेक्खो. कायद्वारवीतिक्कमाति आजीवहेतुकतो पाणातिपातादितो विसुं विसुं विरमणं योजेतब्बं.
अयं पनस्साति मग्गभावेन चतुब्बिधम्पि एकत्तेन गहेत्वा अस्स मग्गस्स अयं झानवसेन सब्बसदिससब्बासदिसएकच्चसदिसता विसेसो. पादकज्झाननियामेन होतीति इध पादकज्झाननियामं धुरं कत्वा आह, अट्ठसालिनियं पन विपस्सनानियामं तत्थ सब्बवादाविरोधतो, इध पन सम्मसितज्झानपुग्गलज्झासयवादनिवत्तनतो पादकज्झाननियामं. विपस्सनानियामो पन साधारणत्ता इधापि न पटिक्खित्तोति दट्ठब्बो. अञ्ञे चाचरियवादा वक्खमाना विभजितब्बाति यथावुत्तमेव ताव पादकज्झाननियामं विभजन्तो आह ‘‘पादकज्झाननियामेन तावा’’ति.
आरुप्पे चतुक्कपञ्चक…पे… वुत्तं अट्ठसालिनियन्ति अधिप्पायो. ननु तत्थ ‘‘आरुप्पे तिकचतुक्कज्झानं उप्पज्जती’’ति वुत्तं, न ‘‘चतुक्कपञ्चकज्झान’’न्ति? सच्चं, येसु पन संसयो अत्थि, तेसं उप्पत्तिदस्सनेन, तेनत्थतो चतुक्कपञ्चकज्झानं उप्पज्जतीति वुत्तमेव होतीति एवमाहाति वेदितब्बं. समुदायञ्च अपेक्खित्वा ‘‘तञ्च लोकुत्तरं, न लोकिय’’न्ति आह. चतुत्थज्झानमेव हि लोकियं तत्थ उप्पज्जति, न चतुक्कं पञ्चकञ्चाति. एत्थ ¶ कथन्ति पादकज्झानस्स अभावा कथं दट्ठब्बन्ति अत्थो. तंझानिकाव तस्स तत्थ तयो मग्गा उप्पज्जन्ति तज्झानिकं पठमफलादिं पादकं कत्वा उपरिमग्गभावनायाति अधिप्पायो, तिकचतुक्कज्झानिकं पन मग्गं भावेत्वा तत्थुप्पन्नस्स अरूपज्झानं तज्झानिकं फलञ्च पादकं कत्वा उपरिमग्गभावनाय अञ्ञझानिकापि उप्पज्जन्तीति झानङ्गादिनियामिका पुब्बाभिसङ्खारसमापत्ति पादकं, न सम्मसितब्बाति फलस्सपि पादकता दट्ठब्बा.
दुक्खञाणादीनं रूपादिछळारम्मणत्ता नेक्खम्मसङ्कप्पादीनं कसिणादितंतंकुसलारम्मणारम्मणत्ता ¶ सम्मावाचादीनं अङ्गानं तंतंविरमितब्बादिआरम्मणत्ता ‘‘यथानुरूप’’न्ति आह. तदनुरूपोति अविप्पटिसारकरसीलं वायामस्स विसेसपच्चयोति सीलानुरूपता वायामस्स वुत्ता सम्पयुत्तस्सपि, सम्पयुत्तस्सेव च वचनतो ‘‘सीलभूमियं पतिट्ठितस्सा’’ति अवत्वा ‘‘पतिट्ठमानस्सा’’ति वुत्तं. चेतसो असम्मोसोति ‘‘एकारक्खो’’ति एत्थ वुत्तेन सतारक्खेन चेतसो रक्खितता. तेनाह ‘‘इति…पे… सुविहितचित्तारक्खस्सा’’ति.
आसवक्खयञाणस्स विज्जाभावो वुत्तोति आसवक्खयसङ्खाते मग्गे तीहि खन्धेहि सङ्गहिते पञ्ञाक्खन्धो विज्जा, सीलस्स चतुन्नञ्च झानानं चरणभावो वुत्तोति इतरे द्वे खन्धा चरणं. यन्ति एतेन निब्बानं गच्छन्तीति यानं, विपस्सनाव यानं विपस्सनायानं. सीलं समाधिस्स विसेसपच्चयो, समाधि विपस्सनायाति समथस्स उपकारत्ता सीलक्खन्धो च समथयानेन सङ्गहितो. विपस्सनायानेन कामेसु आदीनवं विभावेन्तो समथयानेन निरामिसं झानसुखं अपरिच्चजन्तो अन्तद्वयकुम्मग्गं विवज्जेति. पञ्ञा विय मोहस्स, सीलसमाधयो च दोसलोभानं उजुविपच्चनीका अदोसालोभेहि साधेतब्बत्ता. सीलसमाधिपञ्ञायोगतो आदिमज्झपरियोसानकल्याणं. सीलादीनि हि सासनस्स आदिमज्झपरियोसानन्ति. यस्मिं ठितो मग्गट्ठो फलट्ठो च अरियो होति, तं मग्गफलसङ्खातं खन्धत्तयसङ्गहितं सासनं अरियभूमि.
मग्गसच्चनिद्देसवण्णना निट्ठिता.
सुत्तन्तभाजनीयवण्णना निट्ठिता.
२. अभिधम्मभाजनीयवण्णना
२०६-२१४. अरियसच्च-सद्दो ¶ समुदये वत्तमानो परिञ्ञेय्यभावरहिते एकन्तपहातब्बे तण्हासङ्खाते समुदये पवत्तति, न पहातब्बपरिञ्ञेय्येसु अवसेसकिलेसावसेसाकुसलेसु अप्पहातब्बेसु च सासवकुसलमूलावसेससासवकुसलेसूति सप्पदेसो तत्थ समुदयो होति, केवलं सच्चसद्दे निप्पदेसोति आह ‘‘निप्पदेसतो समुदयं दस्सेतु’’न्ति. दुक्खनिरोधा पन अरियसच्चदेसनायं धम्मतो निप्पदेसा एव. न हि ततो अञ्ञो धम्मो अत्थि, यो सच्चदेसनायं ¶ दुक्खं निरोधोति च वत्तब्बो सिया, मग्गोपि अट्ठङ्गिकपञ्चङ्गिकवारेसु अपुब्बो नत्थि, तस्मा समुदयमेव ‘‘निप्पदेसतो दस्सेतु’’न्ति वदति तस्स सब्बत्थ तीसुपि वारेसु अपुब्बस्स दस्सितत्ता. अपुब्बसमुदयदस्सनत्थायपि हि सच्चदेसनायं ‘‘तत्थ कतमो दुक्खसमुदयो? तण्हा’’ति वचनं केवलाय तण्हाय सच्च-सद्दस्स पवत्तिदस्सनत्थन्ति. देसनावसेन पन तं तं समुदयं ठपेत्वा दुक्खं तस्स तस्स पहानवसेन निरोधो अट्ठङ्गिकपञ्चङ्गिकसब्बलोकुत्तरकुसलवसेन मग्गो च अरियसच्चदेसनायं न वुत्तोति दुक्खादीनि च तत्थ सप्पदेसानि दस्सितानि होन्तीति तानि च निप्पदेसानि दस्सेतुं सच्चदेसना वुत्ताति वत्तुं वट्टति. पच्चयसङ्खातन्ति कम्मकिलेसवसेन जातिआदिदुक्खस्स मूलभूतन्ति अत्थो.
निरोधसच्चं…पे… पञ्चहाकारेहि निद्दिट्ठन्ति अरियसच्चदेसनतो सच्चदेसनाय विसेसं दस्सेति. तत्थ ‘‘तिण्णन्नञ्च कुसलमूलानं अवसेसानञ्च सासवकुसलानं पहान’’न्ति इदं तेसं पच्चयानं अविज्जातण्हाउपादानानं पहानवसेन, अविज्जादीसु वा पहीनेसु तेसं अप्पवत्तिवसेन वुत्तन्ति वेदितब्बं. न हि कुसला पहातब्बाति. पहानन्ति च मग्गकिच्चवसेन तदधिगमनीयं निरोधं दस्सेति, निरोधस्सेव वा तण्हादीनं अप्पवत्तिभावो पहानन्ति दट्ठब्बं.
यदिपि ‘‘पुब्बेव खो पनस्स कायकम्मं वचीकम्मं आजीवो सुपरिसुद्धो होति, एवमस्सायं अरियो अट्ठङ्गिको मग्गो भावनापारिपूरिं गच्छती’’ति (म. नि. ३.४३१) लोकुत्तरमग्गक्खणे अट्ठङ्गिकमग्गपारिपूरिया उपनिस्सयदस्सनत्थं इदं ¶ वुत्तं, तथापि ‘‘पुब्बेव खो पना’’ति वचनं कायकम्मादिसुद्धिया दूरतरुपनिस्सयतं, चक्खादीसु असारज्जन्तस्स असंयुत्तस्स असम्मूळ्हस्स आदीनवानुपस्सिनो विहरतो तायेव वुट्ठानगामिनिया विपस्सनाय आयतिं पञ्चुपादानक्खन्धेसु अपचयं गच्छन्तेसु सब्बसङ्खारेसु विवट्टनवसेन, पोनोब्भविकतण्हाय पहीयमानाय किलेसदूरीभावेन, कायिकचेतसिकदरथसन्तापपरिळाहेसु पहीयमानेसु पस्सद्धकायचित्तवसेन कायिकचेतसिकसुखे पटिसंवेदियमाने ‘‘या तथाभूतस्स दिट्ठि, सास्स होति सम्मादिट्ठी’’तिआदिना (म. नि. ३.४३१) वुत्तानं वुट्ठानगामिनिविपस्सनाक्खणे पवत्तानं पञ्चन्नं सम्मादिट्ठादीनं अङ्गानं आसन्नतरुपनिस्सयतञ्च दस्सेतीति आसन्नतरुपनिस्सयवसेन पञ्चङ्गिकं मग्गं सुखं बुज्झन्तानं पुग्गलानं अज्झासयवसेन ¶ पञ्चङ्गिकमग्गदेसनाय पवत्ततं दीपेति. तेनाह ‘‘पुब्बेव खो…पे… सुपरिसुद्धो होतीति वचनतो’’तिआदि. एवमिदं वचनतोति निस्सक्कवचनं देसनुपायस्स ञापकनिदस्सनं होति, वचनतोति वा अत्तनो वचनानुरूपं पञ्चङ्गिकोपि मग्गो पटिपदा एवाति भगवता देसितोति अत्थो. कत्थाति? देवपुरे, तस्मा तं देसितनयं दस्सेतुं पञ्चङ्गिकवारोपि निद्दिट्ठो धम्मसङ्गाहकेहि. अथ वा ‘‘पुब्बेव खो पनस्सा’’ति वचनेनेव अज्झासयविसेसकारणनिदस्सकेन पुग्गलज्झासयवसेन पञ्चङ्गिको मग्गोपि पटिपदा एवाति देसितो होतीति आह ‘‘पुब्बेव खो पन…पे… वचनतो पन…पे… देसितो’’ति, तस्मा तं सुत्तन्ते देसितनयं दस्सेतुं पञ्चङ्गिकवारोपि निद्दिट्ठो भगवता देवपुरेति अत्थो.
झानेहि देसनापवेसो, भावनापवेसो वा झानाभिनिवेसो. एकेकस्मिं कोट्ठासे चतुन्नं चतुन्नं नयसहस्सानं दस्सनं गणनासुखत्थन्ति वेदितब्बं. यथा पन पाळि ठिता, तथा एकेकिस्सा पटिपदाय सुञ्ञतादीसु च पञ्च पञ्च कोट्ठासे योजेत्वा पाळिगमनं कतन्ति विञ्ञायति. तत्थ अट्ठङ्गिकवारे दुतियज्झानादीसु तस्मिं समये सत्तङ्गिको मग्गो होतीति योजना कातब्बा, सब्बसङ्गाहिकवारे च यथा विज्जमानधम्मवसेनाति.
अभिधम्मभाजनीयवण्णना निट्ठिता.
३. पञ्हपुच्छकवण्णना
२१५. एवं ¶ पुरिमेसुपि द्वीसूति कस्मा वुत्तं, ननु सुत्तन्तभाजनीये दुक्खनिरोधगामिनिपटिपदानिद्देसे लोकियलोकुत्तरमिस्सको मग्गो वुत्तो. तस्स हि अट्ठकथायं (विभ. अट्ठ. २०५) ‘‘चतूसु सच्चेसु उग्गहादिवसेन पुब्बभागञाणुप्पत्तिं सन्धाय इदं ‘दुक्खे ञाण’न्तिआदि वुत्तं, पटिवेधक्खणे पन एकमेव ञाणं होती’’ति सम्मादिट्ठिया, तथा सम्मासङ्कप्पादीनञ्च लोकियलोकुत्तरमिस्सकता दस्सिता ‘‘अपिचेसा सम्मादिट्ठि नाम पुब्बभागे नानाक्खणा नानारम्मणा होति, मग्गक्खणे एकक्खणा एकारम्मणा’’तिआदिना चाति? सच्चमेतं, एवं पन आगमनवसेन तत्थापि चतुसच्चकम्मट्ठानदस्सनादिमुखेन अरियोव ¶ अट्ठङ्गिको मग्गो दस्सितो. एवञ्च कत्वा ‘‘पटिवेधक्खणे पन एकमेव ञाणं होती’’ति मग्गञाणस्स एकस्सेव दुक्खञाणादिता, ‘‘मग्गक्खणे पन…पे… एकोव कुसलसङ्कप्पो उप्पज्जति, अयं सम्मासङ्कप्पो नामा’’तिआदिना मग्गसङ्कप्पादीनं सम्मासङ्कप्पादिता च निद्धारिता, पाळियञ्च अट्ठङ्गिकं मग्गं उद्दिसित्वा तमेव निद्दिसितुं ‘‘दुक्खे ञाण’’न्तिआदि वुत्तं. तेन सुत्तन्तभाजनीयेपि द्विन्नं लोकियता, द्विन्नं लोकुत्तरता वुत्ता ‘‘एवं पुरिमेसुपि द्वीसूति एतेनाति.
पञ्हपुच्छकवण्णना निट्ठिता.
सच्चविभङ्गवण्णना निट्ठिता.
५. इन्द्रियविभङ्गो
१. अभिधम्मभाजनीयवण्णना
२१९. चक्खुद्वारे ¶ ¶ इन्दट्ठं कारेतीति चक्खुद्वारभावे तंद्वारिकेहि अत्तनो इन्दभावं परमिस्सरभावं कारयतीति अत्थो. तञ्हि ते रूपग्गहणे अत्तानं अनुवत्तेति, ते च तं अनुवत्तन्तीति. एस नयो इतरेसुपि. येन तंसमङ्गीपुग्गलो तंसम्पयुत्तधम्मा वा अञ्ञाताविनो होन्ति, सो अञ्ञाताविभावो परिनिट्ठितकिच्चजाननं.
कत्थचि द्वेति ‘‘द्विन्नं खो, भिक्खवे, इन्द्रियानं भावितत्ता बहुलीकतत्ता खीणासवो भिक्खु अञ्ञं ब्याकरोति…पे… अरियाय च पञ्ञाय अरियाय च विमुत्तिया. या हिस्स, भिक्खवे, अरिया पञ्ञा, तदस्स पञ्ञिन्द्रियं. या हिस्स अरिया विमुत्ति, तदस्स समाधिन्द्रिय’’न्तिआदीसु (सं. नि. ५.५१६) द्वे, ‘‘तिण्णं खो, भिक्खवे, इन्द्रियानं भावितत्ता बहुलीकतत्ता पिण्डोलभारद्वाजेन भिक्खुना अञ्ञा ब्याकता…पे… सतिन्द्रियस्स समाधिन्द्रियस्स पञ्ञिन्द्रियस्सा’’ति (सं. नि. ५.५१९), ‘‘तीणिमानि, भिक्खवे, इन्द्रियानि. कतमानि तीणि? अनञ्ञातञ्ञस्सामीतिन्द्रियं अञ्ञिन्द्रियं अञ्ञाताविन्द्रिय’’न्ति (सं. नि. ५.४९३), ‘‘तीणिमानि…पे… इत्थिन्द्रियं पुरिसिन्द्रियं जीवितिन्द्रिय’’न्ति (सं. नि. ५.४९२) च एवमादीसु तीणि, ‘‘पञ्चिमानि, ब्राह्मण, इन्द्रियानि नानाविसयानि…पे… चक्खुन्द्रियं…पे… कायिन्द्रिय’’न्ति (सं. नि. ५.५१२), ‘‘पञ्चि…पे… सुखिन्द्रियं…पे… उपेक्खिन्द्रिय’’न्ति (सं. नि. ५.५०१ आदयो), ‘‘पञ्चि…पे… सद्धिन्द्रियं…पे… पञ्ञिन्द्रिय’’न्ति (सं. नि. ५.४८६ आदयो) च एवमादीसु पञ्च. तत्थ सुत्तन्ते दुकादिवचनं निस्सरणुपायादिभावतो दुकादीनं. सब्बानि पन ¶ इन्द्रियानि अभिञ्ञेय्यानि, अभिञ्ञेय्यधम्मदेसना च अभिधम्मोति इध सब्बानि एकतो वुत्तानि.
खीणासवस्स भावभूतो हुत्वा उप्पत्तितो ‘‘खीणासवस्सेव उप्पज्जनतो’’ति वुत्तं.
लिङ्गेति गमेति ञापेतीति लिङ्गं, लिङ्गीयति वा एतेनाति लिङ्गं, किं लिङ्गेति, किञ्च वा लिङ्गीयतीति? इन्दं इन्दो वा, इन्दस्स लिङ्गं इन्दलिङ्गं, इन्दलिङ्गस्स अत्थो तंसभावो इन्दलिङ्गट्ठो, इन्दलिङ्गमेव वा ¶ इन्द्रिय-सद्दस्स अत्थो इन्दलिङ्गट्ठो. सज्जितं उप्पादितन्ति सिट्ठं, इन्देन सिट्ठं इन्दसिट्ठं. जुट्ठं सेवितं. कम्मसङ्खातस्स इन्दस्स लिङ्गानि, तेन च सिट्ठानीति कम्मजानेव योजेतब्बानि, न अञ्ञानि. ते च द्वे अत्था कम्मे एव योजेतब्बा, इतरे च भगवति एवाति ‘‘यथायोग’’न्ति आह. तेनाति भगवतो कम्मस्स च इन्दत्ता. एत्थाति एतेसु इन्द्रियेसु. उल्लिङ्गेन्ति पकासेन्ति फलसम्पत्तिविपत्तीहि कारणसम्पत्तिविपत्तिअवबोधतो. ‘‘सो तं निमित्तं आसेवती’’तिआदीसु (अ. नि. ९.३५) गोचरकरणम्पि आसेवनाति वुत्ताति आह ‘‘कानिचि गोचरासेवनाया’’ति. तत्थ सब्बेसं गोचरीकातब्बत्तेपि ‘‘कानिची’’ति वचनं अविपस्सितब्बानं बहुलीमनसिकरणेन अनासेवनीयत्ता. पच्चवेक्खणामत्तमेव हि तेसु होतीति. ‘‘तस्स तं मग्गं आसेवतो’’तिआदीसु (अ. नि. ४.१७०) भावना ‘‘आसेवना’’ति वुत्ताति भावेतब्बानि सद्धादीनि सन्धायाह ‘‘कानिचि भावनासेवनाया’’ति. आधिपच्चं इन्द्रियपच्चयभावो, असति च इन्द्रियपच्चयभावे इत्थिपुरिसिन्द्रियानं अत्तनो पच्चयवसेन पवत्तमानेहि तंसहितसन्ताने अञ्ञाकारेन अनुप्पज्जमानेहि लिङ्गादीहि अनुवत्तनीयभावो, इमस्मिञ्चत्थे इन्दन्ति परमिस्सरियं करोन्तिच्चेव इन्द्रियानि. चक्खादीसु दस्सितेन नयेन अञ्ञेसञ्च तदनुवत्तीसु आधिपच्चं यथारहं योजेतब्बं.
हेट्ठाति अट्ठसालिनियं. अमोहो एव, न विसुं चत्तारो धम्मा, तस्मा अमोहस्स पञ्ञिन्द्रियपदे विभावितानि लक्खणादीनि तेसञ्च वेदितब्बानीति अधिप्पायो. सेसानि अट्ठसालिनियं लक्खणादीहि सरूपेनेव आगतानि. ननु च सुखिन्द्रियदुक्खिन्द्रियानं तत्थ लक्खणादीनि न वुत्तानीति? किञ्चापि न वुत्तानि, सोमनस्सदोमनस्सिन्द्रियानं पन वुत्तलक्खणादिवसेन विञ्ञेय्यतो एतेसम्पि वुत्तानेव होन्ति. कथं? इट्ठफोट्ठब्बानुभवनलक्खणं सुखिन्द्रियं, इट्ठाकारसम्भोगरसं, कायिकस्सादपच्चुपट्ठानं, कायिन्द्रियपदट्ठानं ¶ . अनिट्ठफोट्ठब्बानुभवनलक्खणं दुक्खिन्द्रियं, अनिट्ठाकारसम्भोगरसं, कायिकाबाधपच्चुपट्ठानं, कायिन्द्रियपदट्ठानन्ति. एत्थ च इट्ठानिट्ठाकारानमेव आरम्मणानं सम्भोगरसता वेदितब्बा, न विपरीतेपि इट्ठाकारेन अनिट्ठाकारेन च सम्भोगरसताति.
सत्तानं ¶ अरियभूमिपटिलाभो भगवतो देसनाय साधारणं पधानञ्च पयोजनन्ति आह ‘‘अज्झत्तधम्मं परिञ्ञाया’’तिआदि. अट्ठकथायं इत्थिपुरिसिन्द्रियानन्तरं जीवितिन्द्रियदेसनक्कमो वुत्तो, सो इन्द्रिययमकदेसनाय समेति. इध पन इन्द्रियविभङ्गे मनिन्द्रियानन्तरं जीवितिन्द्रियं वुत्तं, तं पुरिमपच्छिमानं अज्झत्तिकबाहिरानं अनुपालकत्तेन तेसं मज्झे वुत्तन्ति वेदितब्बं. यञ्च किञ्चि वेदयितं, सब्बं तं दुक्खं. याव च दुविधत्तभावानुपालकस्स जीवितिन्द्रियस्स पवत्ति, ताव दुक्खभूतानं एतेसं वेदयितानं अनिवत्तीति ञापनत्थं. तेन च चक्खादीनं दुक्खानुबन्धताय परिञ्ञेय्यतं ञापेति. ततो अनन्तरं भावेतब्बत्ताति भावनामग्गसम्पयुत्तं अञ्ञिन्द्रियं सन्धाय वुत्तं. दस्सनानन्तरा हि भावनाति.
सतिपि पुरेजातादिपच्चयभावे इन्द्रियपच्चयभावेन साधेतब्बमेव किच्चं ‘‘किच्च’’न्ति आह तस्स अनञ्ञसाधारणत्ता इन्द्रियकथाय च पवत्तत्ता. पुब्बङ्गमभावेन मनिन्द्रियस्स वसवत्तापनं होति, नाञ्ञेसं. तंसम्पयुत्तानिपि हि इन्द्रियानि साधेतब्बभूतानेव अत्तनो अत्तनो इन्द्रियकिच्चं साधेन्ति चेतसिकत्ताति. ‘‘सब्बत्थ च इन्द्रियपच्चयभावेन साधेतब्ब’’न्ति अयं अधिकारो अनुवत्ततीति दट्ठब्बो. अनुप्पादने अनुपत्थम्भे च तप्पच्चयानं तप्पवत्तने निमित्तभावो अनुविधानं. छादेत्वा फरित्वा उप्पज्जमाना सुखदुक्खवेदना सहजाते अभिभवित्वा सयमेव पाकटा होति, सहजाता च तब्बसेन सुखदुक्खभावप्पत्ता वियाति आह ‘‘यथासकं ओळारिकाकारानुपापन’’न्ति. असन्तस्स अपणीतस्सपि अकुसलतब्बिपाकादिसम्पयुत्तस्स मज्झत्ताकारानुपापनं योजेतब्बं, समानजातियं वा सुखदुक्खेहि सन्तपणीताकारानुपापनञ्च. पसन्नपग्गहितउपट्ठितसमाहितदस्सनाकारानुपापनं यथाक्कमं सद्धादीनं. आदि-सद्देन उद्धम्भागियसंयोजनानि गहितानि, मग्गसम्पयुत्तस्सेव च इन्द्रियस्स किच्चं दस्सितं, तेनेव फलसम्पयुत्तस्स तंतंसंयोजनानंयेव पटिप्पस्सद्धिपहानकिच्चता दस्सिता होतीति. सब्बकतकिच्चं अञ्ञाताविन्द्रियं अञ्ञस्स कातब्बस्स अभावा अमताभिमुखमेव तब्भावपच्चयो च होति, न इतरानि विय किच्चन्तरपसुतञ्च. तेनाह ‘‘अमताभिमुखभावपच्चयता चा’’ति.
२२०. एवं ¶ ¶ सन्तेपीति सतिपि सब्बसङ्गाहकत्ते वीरियिन्द्रियपदादीहि सङ्गहेतब्बानि कुसलाकुसलवीरियादीनि, चक्खुन्द्रियपदादीहि सङ्गहेतब्बानि कालपुग्गलपच्चयादिभेदेन भिन्नानि चक्खादीनि सङ्गण्हन्तिच्चेव सब्बसङ्गाहकानि, न यस्सा भूमिया यानि न विज्जन्ति, तेसं सङ्गाहकत्ताति अत्थो. तेन च अविसेसितत्ता सब्बेसं सब्बभूमिकत्तगहणप्पसङ्गे तंनिवत्तनेन सब्बसङ्गाहकवचनं अविज्जमानस्स सङ्गाहकत्तदीपकं न होतीति दस्सेति.
अभिधम्मभाजनीयवण्णना निट्ठिता.
२. पञ्हपुच्छकवण्णना
२२३. इध अनाभट्ठन्ति एकन्तानारम्मणत्तेन भासितं. ‘‘रूपमिस्सकत्ता अनारम्मणेसु रूपधम्मेसु सङ्गहित’’न्ति कस्मा वुत्तं, ननु मिस्सकत्ता एव जीवितिन्द्रियं अनारम्मणेसु असङ्गहितं. न हि अट्ठिन्द्रिया अनारम्मणाति वुत्ताति? सच्चमेतं, जीवितिन्द्रियएकदेसस्स पन अनारम्मणेसु रूपधम्मेसु सङ्गहिततं सन्धायेतं वुत्तं, अरूपकोट्ठासेन परित्तारम्मणादिता अत्थीति सियापक्खे सङ्गहितन्ति अधिप्पायो. अरूपकोट्ठासेन पन परित्तारम्मणादिता, रूपकोट्ठासेन च नवत्तब्बता अत्थीति मिस्सकस्स समुदायस्सेव वसेन सियापक्खे सङ्गहितं, न एकदेसवसेनाति दट्ठब्बं. न हि अनारम्मणं परित्तारम्मणादिभावेन नवत्तब्बं न होतीति. ‘‘रूपञ्च निब्बानञ्च अनारम्मणा, सत्तिन्द्रिया अनारम्मणा’’तिआदिवचनञ्च अविज्जमानारम्मणानारम्मणेसु नवत्तब्बेसु अनारम्मणत्ता नवत्तब्बतं दस्सेति, न सारम्मणस्सेव नवत्तब्बतं, नवत्तब्बस्स वा सारम्मणतं. न हि नवत्तब्ब-सद्दो सारम्मणे निरुळ्हो. यदिपि सिया, ‘‘तिस्सो च वेदना रूपञ्च निब्बानञ्च इमे धम्मा नवत्तब्बा सुखाय वेदनाय सम्पयुत्ता’’तिआदि न वुच्चेय्य, अथापि परित्तारम्मणादिसम्बन्धो नवत्तब्ब-सद्दो सारम्मणेस्वेव वत्तति, ‘‘द्वायतना सिया परित्तारम्मणा’’तिआदिं अवत्वा ‘‘मनायतनं सिया परित्तारम्मणं…पे… अप्पमाणारम्मण’’न्तिपि, ‘‘धम्मायतनं सिया परित्तारम्मणं…पे… अप्पमाणारम्मण’’न्तिपि, ‘‘सिया अनारम्मण’’न्तिपि वत्तब्बं सिया. न हि पञ्हपुच्छके सावसेसा देसना अत्थीति ¶ . ‘‘अट्ठिन्द्रिया सिया अज्झत्तारम्मणा’’ति एत्थ च जीवितिन्द्रियस्स ¶ आकिञ्चञ्ञायतनकाले अरूपस्स रूपस्स च अनारम्मणत्ता नवत्तब्बता वेदितब्बा.
पञ्हपुच्छकवण्णना निट्ठिता.
इन्द्रियविभङ्गवण्णना निट्ठिता.
६. पटिच्चसमुप्पादविभङ्गो
१. सुत्तन्तभाजनीयं
उद्देसवारवण्णना
२२५. ‘‘‘किंवादी ¶ ¶ भन्ते सम्मासम्बुद्धो’ति? ‘विभज्जवादी महाराजा’’’ति (पारा. अट्ठ. १.ततियसङ्गीतिकथा) मोग्गलिपुत्ततिस्सत्थेरेन वुत्तत्ता सम्मासम्बुद्धसावका विभज्जवादिनो. ते हि वेनयिकादिभावं विभज्ज वदन्ति, चीवरादीनं सेवितब्बासेवितब्बभावं वा सस्सतुच्छेदवादे वा विभज्ज वदन्ति ‘‘सस्सतो अत्ता च लोको चा’’तिआदीनं ठपनीयानं ठपनतो रागादिक्खयस्स सस्सतस्स रागादिकायदुच्चरितादिउच्छेदस्स च वचनतो, न पन एकंसब्याकरणीयादयो तयो पञ्हे अपनेत्वा विभज्जब्याकरणीयमेव वदन्तीति. विभज्जवादीनं मण्डलं समूहो विभज्जवादिमण्डलं, विभज्जवादिनो वा भगवतो परिसा विभज्जवादिमण्डलन्तिपि वदन्ति. आचरियेहि वुत्तअविपरीतत्थदीपनेन ते अनब्भाचिक्खन्तेन. ‘‘अविज्जा पुञ्ञानेञ्जाभिसङ्खारानं हेतुपच्चयो होती’’तिआदिं वदन्तो कथावत्थुम्हि पटिक्खित्ते पुग्गलवादादिके च वदन्तो सकसमयं वोक्कमति नाम, तथा अवोक्कमन्तेन. परसमयं दोसारोपनब्यापारविरहेन अनायूहन्तेन. ‘‘इदम्पि युत्तं गहेतब्ब’’न्ति परसमयं असम्पिण्डेन्तेनाति केचि वदन्ति.
‘‘तथाहं भगवता धम्मं देसितं आजानामि, यथा तदेविदं विञ्ञाणं सन्धावति संसरति अनञ्ञ’’न्तिआदिं (म. नि. १.३९६) वदन्तो सुत्तं पटिबाहति नाम, तथा अप्पटिबाहन्तेन. ‘‘तथाहं भगवता धम्मं देसितं आजानामि, यथा येमे अन्तरायिका धम्मा वुत्ता ¶ भगवता, ते पटिसेवतो नालं अन्तरायाया’’ति (म. नि. १.२३४; पाचि. ४१८, ४२९), ‘‘सुपिनन्ते कतो वीतिक्कमो आपत्तिकरो होती’’ति च एवमादिं वदन्तो विनयं पटिलोमेति नाम, तब्बिपरियायेन तं अनुलोमेन्तेन. पटिलोमेन्तो हि कम्मन्तरं भिन्दन्तो धम्मतञ्च विलोमेति. सुत्तन्ते वुत्ते चत्तारो महापदेसे, अट्ठकथायञ्च वुत्ते सुत्तसुत्तानुलोमआचरियवादअत्तनोमतिमहापदेसे ओलोकेन्तेन. तंओलोकनेन हि सुत्ते ¶ विनये च सन्तिट्ठति नातिधावति. धम्मन्ति पटिच्चसमुप्पादपाळिं. अत्थन्ति तदत्थं. हेतुहेतुफलानि इध नाधिप्पेतानि. ‘‘दुक्खादीसु अञ्ञाणं अविज्जा’’ति वुत्तमत्थं परिवत्तित्वा पुन ‘‘पुब्बन्ते अञ्ञाण’’न्तिआदीहि अपरेहिपि परियायेहि निद्दिसन्तेन. ‘‘सङ्खारा इमिना परियायेन भवोति वुच्चन्ति, तण्हा इमिना परियायेन उपादान’’न्तिआदिना निद्दिसन्तेनाति वदन्ति.
सत्तोति सत्तसुञ्ञताति वदन्ति, सत्तसुञ्ञेसु वा सङ्खारेसु सत्तवोहारो. पच्चयाकारमेव चाति पच्चयाकारो एव च, म-कारो पदसन्धिकरो.
तस्माति वुत्तनयेन अत्थवण्णनाय कातब्बत्ता दुक्करत्ता च.
पतिट्ठं नाधिगच्छामीति यत्थ ठितस्स वण्णना सुकरा होति, तं नयं अत्तनोयेव ञाणबलेन नाधिगच्छामीति अत्थो. निस्सयं पन आचिक्खन्तो आह ‘‘सासनं पनिद’’न्तिआदि. इध सासनन्ति पाळिधम्ममाह, पटिच्चसमुप्पादमेव वा. सो हि अनुलोमपटिलोमादिनानादेसनानयमण्डितो अब्बोच्छिन्नो अज्जापि पवत्ततीति निस्सयो होति. तदट्ठकथासङ्खातो च पुब्बाचरियमग्गोति.
‘‘तं सुणाथ समाहिता’’ति आदरजनने किं पयोजनन्ति तं दस्सेन्तो आह ‘‘वुत्तञ्हेत’’न्तिआदि. अट्ठिं कत्वाति अत्थं कत्वा, यथा वा न नस्सति, एवं अट्ठिगतं विय करोन्तो अट्ठिं कत्वा. पुब्बकालतो अपरकाले भवं पुब्बापरियं. पठमारम्भादितो पभुति खणे खणे ञाणविसेसं किलेसक्खयविसेसञ्च लभतीति अत्थो.
कम्मविपाककिलेसवट्टानं मूलकारणत्ता आदितो वुत्तत्ता च अविज्जा पटिच्चसमुप्पादस्स मूलं. तत्थ वल्लिया मूले दिट्ठे ततो पभुति वल्लिया हरणं विय पटिच्चसमुप्पादस्स ¶ मूले दिट्ठे ततो पभुति पटिच्चसमुप्पाददेसनाति उपमासंसन्दना न कातब्बा. न हि भगवतो ‘‘इदमेव दिट्ठं, इतरं अदिट्ठ’’न्ति विभजनीयं अत्थि सब्बस्स दिट्ठत्ता. मूलतो पभुति पन वल्लिया हरणं विय मूलतो पभुति पटिच्चसमुप्पाददेसना कताति इदमेत्थ सामञ्ञमधिप्पेतं, बोधनेय्यज्झासयवसेन वा बोधेतब्बभावेन मूलादिदस्सनसामञ्ञञ्च योजेतब्बं.
तस्साति ¶ –
‘‘स खो सो, भिक्खवे, कुमारो वुद्धिमन्वाय इन्द्रियानं परिपाकमन्वाय पञ्चहि कामगुणेहि समप्पितो…पे… रजनीयेहि, सो चक्खुना रूपं दिस्वा पियरूपे रूपे सारज्जति, अपियरूपे रूपे ब्यापज्जति, अनुपट्ठितकायसती च विहरति परित्तचेतसो. सो तञ्च चेतोविमुत्तिं पञ्ञाविमुत्तिं यथाभूतं नप्पजानाति. यत्थस्स ते उप्पन्ना पापका अकुसला धम्मा अपरिसेसा निरुज्झन्ति, सो एवं अनुरोधविरोधं समापन्नो यं किञ्चि वेदनं वेदेति सुखं वा दुक्खं वा अदुक्खमसुखं वा, सो तं वेदनं अभिनन्दति अभिवदति अज्झोसाय तिट्ठती’’ति (म. नि. १.४०८) –
एवं वुत्तस्स. एवं सोतद्वारादीसुपि. अभिवदतोति ‘‘अहो सुखं, अहो सुख’’न्ति वचीभेदकरप्पत्ताय बलवतण्हाय ‘‘अहं ममा’’ति अभिवदतो. ततो बलवतिया मोचेतुं असक्कुणेय्यभावेन अज्झोसाय तिट्ठतो. ततोपि बलवती उपादानभूता तण्हा नन्दी. एत्थ च अभिनन्दनादिना तण्हा वुत्ता, नन्दीवचनेन तप्पच्चयं उपादानं चतुब्बिधम्पि नन्दितातदविप्पयोगताहि तण्हादिट्ठाभिनन्दनभावेहि चाति वेदितब्बं. ‘‘जातिपच्चया जरामरण’’न्तिआदिकञ्च तत्थेव महातण्हासङ्खयविमुत्तिसुत्ते (म. नि. १.४०२-४०३) वुत्तं.
विपाकवट्टभूते पटिसन्धिपवत्तिफस्सादयो कम्मसमुट्ठानञ्च ओजं सन्धाय ‘‘चत्तारो आहारा तण्हानिदाना’’तिआदि वुत्तं, वट्टूपत्थम्भका पन इतरेपि आहारा तण्हापभवे तस्मिं अविज्जमाने न विज्जन्तीति ‘‘तण्हानिदाना’’ति वत्तुं वट्टन्ति.
ततो ततोति चतुब्बिधासु देसनासु ततो ततो देसनातो. ञायप्पटिवेधाय संवत्ततीति ञायोति ¶ मग्गो, सोयेव वा पटिच्चसमुप्पादो ‘‘अरियो चस्स ञायो पञ्ञाय सुदिट्ठो होती’’ति (सं. नि. २.४१) वचनतो. सयमेव हि समन्तभद्रकत्ता तथा तथा पटिविज्झितब्बत्ता ताय ताय देसनाय अत्तनो पटिवेधाय संवत्ततीति. समन्तभद्रकत्तं देसनाविलासप्पत्ति च चतुन्नम्पि देसनानं समानं कारणन्ति विसेसकारणं ¶ वत्तुकामो आह ‘‘विसेसतो’’ति. अस्स भगवतो देसना, अस्स वा पटिच्चसमुप्पादस्स देसनाति योजेतब्बं. पवत्तिकारणविभागो अविज्जादिकोव, कारणन्ति वा गहितानं पकतिआदीनं अविज्जादीनञ्च अकारणता कारणता च. तत्थ सम्मूळ्हा केचि अकारणं ‘‘कारण’’न्ति गण्हन्ति, केचि न किञ्चि कारणं बुज्झन्तीति तेसं यथासकेहि अनुरूपेहि कारणेहि सङ्खारादिपवत्तिसन्दस्सनत्थं अनुलोमदेसना पवत्ता, इतरासं तदत्थतासम्भवेपि न तासं तदत्थमेव पवत्ति अत्थन्तरसब्भावतो. अयं पन तदत्था एवाति एतिस्सा तदत्थता वुत्ता. पवत्तिआदीनवपटिच्छादिका अविज्जा आदि, ततो सङ्खारा उप्पज्जन्ति ततो विञ्ञाणन्ति एवं पवत्तिया उप्पत्तिक्कमसन्दस्सनत्थञ्च.
अनुविलोकयतो यो सम्बोधितो पुब्बभागे तंतंफलपटिवेधो पवत्तो, तदनुसारेन तदनुगमेन जरामरणादिकस्स जातिआदिकारणं यं अधिगतं, तस्स सन्दस्सनत्थं अस्स पटिलोमदेसना पवत्ता, अनुविलोकयतो पटिलोमदेसना पवत्ताति वा सम्बन्धो. देसेन्तोपि हि भगवा किच्छापन्नं लोकं अनुविलोकेत्वा पुब्बभाग…पे… सन्दस्सनत्थं देसेतीति. आहारतण्हादयो पच्चुप्पन्नद्धा, सङ्खाराविज्जा अतीतद्धाति इमिना अधिप्पायेनाह ‘‘याव अतीतं अद्धानं अतिहरित्वा’’ति, आहारा वा तण्हाय पभावेतब्बा अनागतो अद्धा, तण्हादयो पच्चुप्पन्नो, सङ्खाराविज्जा अतीतोति. पच्चक्खं पन फलं दस्सेत्वा तंनिदानदस्सनवसेन फलकारणपरम्पराय दस्सनं युज्जतीति आहारा पुरिमतण्हाय उप्पादिता पच्चुप्पन्नो अद्धा, तण्हादयो अतीतो, सङ्खाराविज्जा ततोपि अतीततरो संसारस्स अनादिभावदस्सनत्थं वुत्तोति याव अतीतं अद्धानन्ति याव अतीततरं अद्धानन्ति अत्थो युत्तो.
आयतिं पुनब्भवाभिनिब्बत्तिआहारका वा चत्तारो आहारा –
‘‘आहारेतीति अहं न वदामि, आहारेतीति चाहं वदेय्युं, तत्रस्स कल्लो पञ्हो ¶ ‘को नु खो, भन्ते, आहारेती’ति. एवं चाहं न वदामि, एवं पन अवदन्तं मं यो एवं पुच्छेय्य ‘किस्स नु खो, भन्ते, विञ्ञाणाहारो’ति. एस कल्लो ¶ पञ्हो, तत्र कल्लं वेय्याकरणं, विञ्ञाणाहारो आयतिं पुनब्भवाभिनिब्बत्तिया’’ति (सं. नि. २.१२) –
वचनतो तंसम्पयुत्तत्ता फस्सचेतनानं तप्पवत्तिहेतुत्ता च कबळीकाराहारस्स. तेन हि उपत्थम्भितरूपकायस्स, तञ्च इच्छन्तस्स कम्मविञ्ञाणायूहनं होति. भोजनञ्हि सद्धादीनं रागादीनञ्च उपनिस्सयोति वुत्तन्ति. तस्मा ‘‘ते कम्मवट्टसङ्गहिता आहारा पच्चुप्पन्नो अद्धा’’ति इमस्मिं परियाये पुरिमोयेवत्थो युत्तो. अतीतद्धुतो पभुति ‘‘इति खो, भिक्खवे, अविज्जापच्चया सङ्खारा’’तिआदिना (सं. नि. २.३) अतीते ततो परञ्च हेतुफलपटिपाटिं पच्चक्खानं आहारानं निदानदस्सनवसेन आरोहित्वा निवत्तनेन विना अबुज्झन्तानं तंसन्दस्सनत्थं सा अयं देसना पवत्ताति अत्थो. अनागतद्धुनो सन्दस्सनत्थन्ति अनागतद्धुनो दुप्पटिविज्झन्तानं अपस्सन्तानं पच्चक्खं पच्चुप्पन्नं हेतुं दस्सेत्वा हेतुफलपरम्पराय तस्स सन्दस्सनत्थन्ति अत्थो.
मूलकारणसद्दं अपेक्खित्वा ‘‘न अकारण’’न्ति नपुंसकनिद्देसो कतो. अकारणं यदि सिया, सुत्तं पटिबाहितं सियाति दस्सेन्तो सुत्तं आहरति. वट्टकथाय सीसभावो वट्टहेतुनो कम्मस्सपि हेतुभावो. तत्थ भवतण्हायपि हेतुभूता अविज्जा, ताय पटिच्छादितादीनवे भवे तण्हुप्पत्तितोति अविज्जा विसेसेन सीसभूताति ‘‘मूलकारण’’न्ति वुत्ता. पुरिमाय कोटिया अपञ्ञायमानाय उप्पादविरहतो निच्चतं गण्हेय्याति आह ‘‘एवञ्चेतं, भिक्खवे, वुच्चती’’तिआदि. तेन इतो पुब्बे उप्पन्नपुब्बता नत्थीति अपञ्ञायनतो पुरिमकोटिअपञ्ञायनं वुत्तन्ति इममत्थं दस्सेति.
अविज्जातण्हाहेतुक्कमेन फलेसु वत्तब्बेसु ‘‘सुगतिदुग्गतिगामिनो’’ति वचनं सद्दलक्खणाविरोधनत्थं. द्वन्दे हि पूजितस्स पुब्बनिपातोति. सवरा किर मंसस्स अट्ठिना अलग्गनत्थं पुनप्पुनं तापेत्वा कोट्टेत्वा उण्होदकं पायेत्वा विरित्तं सूनं अट्ठितो मुत्तमंसं गाविं मारेन्ति. तेनाह ‘‘अग्गिसन्तापि’’च्चादि. तत्थ यथा वज्झा गावी च अविज्जाभिभूतताय यथावुत्तं उण्होदकपानं आरभति, एवं पुथुज्जनो यथावुत्तं दुग्गतिगामिकम्मं. यथा पन सा उण्होदकपाने ¶ आदीनवं दिस्वा ¶ तण्हावसेन सीतुदकपानं आरभति, एवमयं अविज्जाय मन्दत्ता दुग्गतिगामिकम्मे आदीनवं दिस्वा तण्हावसेन सुगतिगामिकम्मं आरभति. दुक्खे हि अविज्जं तण्हा अनुवत्तति, सुखे तण्हं अविज्जाति.
एवन्ति अविज्जाय निवुतत्ता तण्हाय संयुत्तत्ता च. अयं कायोति सविञ्ञाणककायो खन्धपञ्चकं, ‘‘सळायतनपच्चया फस्सो’’ति वचनतो फस्सकारणञ्चेतं वुच्चतीति आयतनछक्कं वा. समुदागतोति उप्पन्नो. बहिद्धा च नामरूपन्ति बहिद्धा सविञ्ञाणककायो खन्धपञ्चकं, सळायतनानि वा. इत्थेतन्ति इत्थं एतं. अत्तनो च परेसञ्च पञ्चक्खन्धा द्वादसायतनानि च द्वारारम्मणभावेन ववत्थितानि द्वयनामानीति अत्थो. ‘‘द्वयं पटिच्च फस्सोति अञ्ञत्थ चक्खुरूपादीनि द्वयानि पटिच्च चक्खुसम्फस्सादयो वुत्ता, इध पन अज्झत्तिकबाहिरानि आयतनानि. महाद्वयं नाम किरेत’’न्ति (सं. नि. अट्ठ. २.२.१९) वुत्तं. अयमेत्थ अधिप्पायो – अञ्ञत्थ ‘‘चक्खुञ्च पटिच्च रूपे च उप्पज्जति चक्खुविञ्ञाणं, तिण्णं सङ्गति फस्सो’’तिआदिना (सं. नि. २.४३) ‘‘चक्खु चेव रूपा च…पे… मनो चेव धम्मा चा’’ति वुत्तानि द्वयानि पटिच्च चक्खुसम्फस्सादयो वुत्ता, इध पन ‘‘अयञ्चेव कायो’’ति चक्खादिनिस्सये सेसधम्मे चक्खादिनिस्सिते एव कत्वा वुत्तं, चक्खादिकायं एकत्तेन ‘‘अज्झत्तिकायतन’’न्ति गहेत्वा ‘‘बहिद्धा नामरूप’’न्ति वुत्तं, रूपादिआरम्मणं एकत्तेनेव बाहिरायतनन्ति तानि अज्झत्तिकबाहिरानि आयतनानि पटिच्च फस्सो वुत्तो, तस्मा महाद्वयं नामेतन्ति. एवञ्च कत्वा ‘‘अत्तनो च परस्स च पञ्चहि खन्धेहि छहायतनेहि चापि अयमत्थो दीपेतब्बोवा’’ति (सं. नि. अट्ठ. २.२.१९) वुत्तं. ‘‘अयं कायो’’ति हि वुत्तानि सनिस्सयानि चक्खादीनि अत्तनो पञ्चक्खन्धा, ‘‘बहिद्धा नामरूप’’न्ति वुत्तानि रूपादीनि परेसं. तथा अयं कायो अत्तनोव अज्झत्तिकानि आयतनानि, बहिद्धा नामरूपं परेसं बाहिरानीति. अञ्ञथा अज्झत्तिकायतनमत्ते एव ‘‘अयं कायो’’ति वुत्ते न अज्झत्तिकायतनानेव अत्तनो पञ्चक्खन्धा होन्तीति अत्तनो च परेसञ्च पञ्चक्खन्धेहि दीपना न सम्भवेय्याति. सळेवायतनानीति सळेव सम्फस्सकारणानि, येहि कारणभूतेहि आयतनेहि उप्पन्नेन फस्सेन फुट्ठो बालो सुखदुक्खं पटिसंवेदेति.
आदि-सद्देन ¶ ‘‘एतेसं वा अञ्ञतरेन अविज्जानीवरणस्स, भिक्खवे, पण्डितस्स तण्हाय ¶ संयुत्तस्सा’’तिआदि योजेतब्बं. तस्मिञ्हि सुत्ते सङ्खारे अविज्जातण्हानिस्सिते एव कत्वा कायग्गहणेन विञ्ञाणनामरूपसळायतनानि गहेत्वा एतस्मिञ्च काये सळायतनानं फस्सं तंनिस्सितमेव कत्वा वेदनाय विसेसपच्चयभावं दस्सेन्तेन भगवता बालपण्डितानं अतीतद्धाविज्जातण्हामूलको वेदनान्तो पटिच्चसमुप्पादो दस्सितो. पुन च बालपण्डितानं विसेसं दस्सेन्तेन –
‘‘याय च, भिक्खवे, अविज्जाय निवुतस्स बालस्स याय च तण्हाय संयुत्तस्स अयं कायो समुदागतो, सा चेव अविज्जा बालस्स अप्पहीना, सा च तण्हा अपरिक्खीणा. तं किस्स हेतु? न, भिक्खवे, बालो अचरि ब्रह्मचरियं सम्मा दुक्खक्खयाय, तस्मा बालो कायस्स भेदा कायूपगो होति, सो कायूपगो समानो न परिमुच्चति जातिया…पे… दुक्खस्माति वदामी’’ति (सं. नि. २.१९) –
वेदनापभवं साविज्जं तण्हं दस्सेत्वा उपादानभवे च तंनिस्सिते कत्वा ‘‘कायूपगो होती’’तिआदिना जातिआदिके दस्सेन्तेन पच्चुप्पन्नहेतुसमुट्ठानतो पभुति उभयमूलोव पटिच्चसमुप्पादो वुत्तो, तब्बिपरियायेन च पण्डितस्स पच्चुप्पन्नहेतुपरिक्खयतो पभुति उभयमूलको पटिलोमपटिच्चसमुप्पादोति.
दुग्गतिगामिकम्मस्स विसेसपच्चयत्ता अविज्जा ‘‘अविन्दियं विन्दती’’ति वुत्ता, तथा विसेसपच्चयो विन्दियस्स न होतीति ‘‘विन्दियं न विन्दती’ति च. अत्तनि निस्सितानं चक्खुविञ्ञाणादीनं पवत्तनं उप्पादनं आयतनं. सम्मोहभावेनेव अनभिसमयभूतत्ता अविदितं अञ्ञातं करोति. अन्तविरहिते जवापेतीति च वण्णागमविपरियायविकारविनासधातुअत्थविसेसयोगेहि पञ्चविधस्स निरुत्तिलक्खणस्स वसेन तीसुपि पदेसु अ-कार वि-कार ज-कारे गहेत्वा अञ्ञेसं वण्णानं लोपं कत्वा ज-कारस्स च दुतियस्स आगमं कत्वा ‘‘अविज्जा’’ति वुत्ता. ब्यञ्जनत्थं दस्सेत्वा सभावत्थं दस्सेतुं ‘‘अपिचा’’तिआदिमाह. चक्खुविञ्ञाणादीनं वत्थारम्मणानि ‘‘इदं वत्थु, इदमारम्मण’’न्ति अविज्जाय ञातुं ¶ न सक्काति अविज्जा तप्पटिच्छादिका वुत्ता. वत्थारम्मणसभावच्छादनतो एव अविज्जादीनं पटिच्चसमुप्पादभावस्स, जरामरणादीनं पटिच्चसमुप्पन्नभावस्स च छादनतो पटिच्चसमुप्पादपटिच्चसमुप्पन्नछादनं वेदितब्बं.
सङ्खार-सद्दग्गहणेन ¶ आगता सङ्खारा सङ्खार-सद्देन आगतसङ्खारा. यदिपि अविज्जापच्चया सङ्खारापि सङ्खार-सद्देन आगता, ते पन इमिस्सा देसनाय पधानाति विसुं वुत्ता. तस्मा ‘‘दुविधा’’ति एत्थ अभिसङ्खरणकसङ्खारं सङ्खार-सद्देनागतं सन्धाय तत्थ वुत्तम्पि वज्जेत्वा सङ्खारसद्देन आगतसङ्खारा योजेतब्बा. ‘‘सङ्खार-सद्देनागतसङ्खारा’’ति वा समुदायो वुत्तो, तदेकदेसो च इध वण्णितब्बभावेन ‘‘अविज्जापच्चया सङ्खारा’’ति, तस्मा वण्णितब्बसब्बसङ्गहणवसेन दुविधता वुत्ताति वेदितब्बा. पठमं निरुज्झति वचीसङ्खारोतिआदिना वितक्कविचारअस्सासपस्साससञ्ञावेदनावचीसङ्खारादयो वुत्ता, न अविज्जासङ्खारेसु वुत्ता कायसञ्चेतनादयो.
परितस्सतीति पिपासति. भवतीति उपपत्तिभवं सन्धाय वुत्तं, भावयतीति कम्मभवं. चुति खन्धानं मरणन्ति ‘‘मरन्ति एतेना’’ति वुत्तं. ‘‘दुक्खा वेदना उप्पाददुक्खा ठितिदुक्खा’’ति (म. नि. १.४६५) वचनतो द्वेधा खणति. आयासोति परिस्समो विसादो. केवल-सद्दो असम्मिस्सवाचको होति ‘‘केवला सालयो’’ति, निरवसेसवाचको च ‘‘केवला अङ्गमगधा’’ति, तस्मा द्वेधापि अत्थं वदति. तत्थ असम्मिस्सस्साति सुखरहितस्स. न हि एत्थ किञ्चि उप्पादवयरहितं अत्थीति.
तंसम्पयुत्ते, पुग्गलं वा सम्मोहयतीति सम्मोहनरसा. आरम्मणसभावस्स छादनं हुत्वा गय्हतीति छादनपच्चुपट्ठाना. ‘‘आसवसमुदया अविज्जासमुदयो’’ति (म. नि. १.१०३) वचनतो आसवपदट्ठाना. पटिसन्धिजननत्थं आयूहन्ति ब्यापारं करोन्तीति आयूहनरसा, रासिकरणं वा आयूहनं. नामरूपस्स पुरेचारिकभावेन पवत्ततीति पुब्बङ्गमरसं. पुरिमभवेन सद्धिं घटनं हुत्वा गय्हतीति पटिसन्धिपच्चुपट्ठानं. विञ्ञाणेन सह सम्पयुज्जतीति सम्पयोगरसं. अञ्ञमञ्ञं सम्पयोगाभावतो रूपं विकिरतीति विकिरणरसं. एवञ्च कत्वा पिसियमाना तण्डुलादयो विकिरन्ति चुण्णी भवन्तीति. नामस्स कदाचि कुसलादिभावो च अत्थीति ततो ¶ विसेसनत्थं ‘‘अब्याकतपच्चुपट्ठान’’न्ति आह. ‘‘अचेतना अब्याकता’’ति एत्थ विय अनारम्मणता वा अब्याकतता दट्ठब्बा. आयतनलक्खणन्ति घटनलक्खणं, आयानं तननलक्खणं वा. दस्सनादीनं कारणभावो दस्सनादिरसता. अकुसलविपाकुपेक्खाय अनिट्ठभावतो दुक्खेन इतराय च इट्ठभावतो सुखेन सङ्गहितत्ता ‘‘सुखदुक्खपच्चुपट्ठाना’’ति आह. दुक्खसमुदयत्ता हेतुलक्खणा तण्हा. ‘‘तत्रतत्राभिनन्दिनी’’ति (दी. नि. २.४००; म. नि. १.१३३, ४६०; विभ. २०३) वचनतो ¶ अभिनन्दनरसा. चित्तस्स, पुग्गलस्स वा रूपादीसु अतित्तभावो हुत्वा गय्हतीति अतित्तभावपच्चुपट्ठाना. तण्हादळ्हत्तं हुत्वा कामुपादानं, सेसानि दिट्ठि हुत्वा उपट्ठहन्तीति तण्हादळ्हत्तदिट्ठिपच्चुपट्ठाना. कम्मुपपत्तिभववसेन भवस्स लक्खणादयो योजेतब्बा.
आदि-सद्देन अनुबोधादिभावग्गहणं. दुक्खादीसु अञ्ञाणं अप्पटिपत्ति, असुभादीसु सुभादिविपल्लासा मिच्छापटिपत्ति. दिट्ठिविप्पयुत्ता वा अप्पटिपत्ति, दिट्ठिसम्पयुत्ता मिच्छापटिपत्ति. न अविज्जाय एव छद्वारिकता छळारम्मणता च, अथ खो अञ्ञेसुपि पटिच्चसमुप्पादङ्गेसु अरूपधम्मानन्ति आह ‘‘सब्बेसुपी’’ति. नोभयगोचरन्ति मनायतनमाह. न हि अरूपधम्मानं देसवसेन आसन्नता दूरता च अत्थि असण्ठानत्ता, तस्मा मनायतनस्स गोचरो न मनायतनं सम्पत्तो असम्पत्तो वाति वुच्चतीति.
सोकादीनं सब्भावा अङ्गबहुत्तप्पसङ्गे ‘‘द्वादसेवा’’ति अङ्गानं ववत्थानं वेदितब्बं. न हि सोकादयो अङ्गभावेन वुत्ता, फलेन पन कारणं अविज्जं मूलङ्गं दस्सेतुं ते वुत्ताति. जरामरणब्भाहतस्स हि बालस्स ते सम्भवन्तीति सोकादीनं जरामरणकारणता वुत्ता. ‘‘सारीरिकाय दुक्खाय वेदनाय फुट्ठो’’ति (सं. नि. ४.२५२) च सुत्ते जरामरणनिमित्तञ्च दुक्खं सङ्गहितन्ति तंतंनिमित्तानं साधकभावेन वुत्तं. यस्मा पन जरामरणेनेव सोकादीनं एकसङ्खेपो कतो, तस्मा तेसं जातिपच्चयता युज्जति. जरामरणपच्चयभावे हि अविज्जाय एकसङ्खेपो कातब्बो सिया, जातिपच्चया पन जरामरणं सोकादयो च सम्भवन्तीति. तत्थ जरामरणं एकन्तिकं अङ्गभावेनेव गहितं, सोकादयो ¶ पन रूपभवादीसु अभावतो अनेकन्तिका केवलं पाकटेन फलेन अविज्जानिदस्सनत्थं गहिता. तेन अनागते जातिया सति ततो पराय पटिसन्धिया हेतुहेतुभूता अविज्जा दस्सिताति भवचक्कस्स अविच्छेदो दस्सितो होतीति. सुत्तञ्च सोकादीनं अविज्जा कारणन्ति एतस्सेवत्थस्स साधकं दट्ठब्बं, न सोकादीनं बालस्स जरामरणनिमित्ततामत्तस्स. ‘‘अस्सुतवा पुथुज्जनो’’ति (सं. नि. ४.२५२) हि वचनेन अविज्जा सोकादीनं कारणन्ति दस्सिता, न च जरामरणनिमित्तमेव दुक्खं दुक्खन्ति.
उद्देसवारवण्णना निट्ठिता.
अविज्जापदनिद्देसवण्णना
२२६. ‘‘अविज्जापच्चया ९२ सङ्खारा’’ति हि वुत्तन्ति एतेन अविज्जाय विसेसनभावेन सङ्खारानञ्च पधानभावेन वुत्तत्ता सङ्खारानं निद्दिसितब्बभावस्स कारणं दस्सेति. पिता कथीयति ‘‘दीघो सामो, मित्तो रस्सो, ओदातो दत्तो’’ति.
रसितब्बो पटिविज्झितब्बो सभावो रसो, अत्तनो रसो सरसो, याथावो सरसो याथावसरसो, सो एव लक्खितब्बत्ता लक्खणन्ति याथावसरसलक्खणं. ‘‘कतमा च, भिक्खवे, अविज्जा? दुक्खे अञ्ञाण’’न्तिआदिना (सं. नि. २.२; म. नि. १.१०३) सुत्ते चत्तारेव वुत्तानीति ‘‘सुत्तन्तिकपरियायेना’’ति आह. निक्खेपकण्डे पनातिआदिना इध चतूसु ठानेसु कथिताय एव अविज्जाय निक्खेपकण्डे अट्ठसु ठानेसु किच्चजातितो पञ्चवीसतिया पदेहि लक्खणतो च कथितत्ता तदत्थसंवण्णनावसेन विभावनं करोति. अहापेत्वा विभजितब्बविभजनञ्हि अभिधम्मपरियायो.
जायति एत्थाति जाति, उप्पत्तिट्ठानं. यदिपि निरोधमग्गे अविज्जा आरम्मणं न करोति, ते पन जानितुकामस्स तप्पटिच्छादनवसेन अनिरोधमग्गेसु निरोधमग्गग्गहणकआरणवसेन च पवत्तमाना तत्थ उप्पज्जतीति वुच्चतीति तेसम्पि अविज्जाय उप्पत्तिट्ठानता होति, इतरेसं आरम्मणभावेन ¶ चाति. सङ्घिकबलदेवगोणादीनं सङ्घाटिनङ्गलादीनि विय अञ्ञसेतादीनं अविज्जाय दुक्खादिविसयानं अन्धत्तकरानं लोभादीनं निवत्तको अञ्ञाणादिसभावो लक्खणन्ति दट्ठब्बं.
अत्थत्थन्ति फलफलं. आमेडितवचनञ्हि सब्बेसं अत्थानं विसुं विसुं पाकटकरणभावप्पकासनत्थं. अत्थो एव वा अत्थो अत्थत्थोति अत्थस्स अविपरीततादस्सनत्थं अत्थेनेवत्थं विसेसयति. न हि ञाणं अनत्थं अत्थोति गण्हातीति. एवं कारणकारणन्ति एत्थापि दट्ठब्बं. तं आकारन्ति अत्थत्थादिआकारं. गहेत्वाति चित्ते पवेसेत्वा, चित्तेन पुग्गलेन वा गहितं कत्वा. पटिविद्धस्स पुन अवेक्खणा पच्चवेक्खणा. दुच्चिन्तितचिन्तितादिलक्खणस्स बालस्स भावो बाल्यं. पजानातीति पकारेहि जानाति. बलवमोहनं पमोहो. समन्ततो मोहनं सम्मोहो.
दुक्खारम्मणताति ¶ दुक्खारम्मणताय, याय वा अविज्जाय छादेन्तिया दुक्खारम्मणा तंसम्पयुत्तधम्मा, सा तेसं भावोति दुक्खारम्मणता, आरम्मणमेव वा आरम्मणता, दुक्खं आरम्मणता एतिस्साति दुक्खारम्मणता.
दुद्दसत्ता गम्भीरा न सभावतो, तस्मा तदारम्मणता अविज्जा उप्पज्जति, इतरेसं सभावतो गम्भीरत्ता तदारम्मणता नुप्पज्जतीति अधिप्पायो. अपिच खो पनाति मग्गस्स सङ्खतसभावत्ता ततोपि निरोधस्स गम्भीरतरतं दस्सेति.
अविज्जापदनिद्देसवण्णना निट्ठिता.
सङ्खारपदनिद्देसवण्णना
पुनातीति सोधेति अपुञ्ञफलतो दुक्खसंकिलेसतो च, हितसुखज्झासयेन पुञ्ञं करोतीति तंनिप्फादनेन कारकस्सज्झासयं पूरेतीति पुञ्ञो, पूरको पुज्जनिब्बत्तको च निरुत्तिलक्खणेन ‘‘पुञ्ञो’’ति वेदितब्बो. समाधिपच्चनीकानं अतिदूरताय न इञ्जति न चलतीति अत्थो. कायस्साति द्वारस्स सामिभावेन निद्देसो कतो.
पुञ्ञुपगन्ति ¶ भवसम्पत्तुपगं. तत्थाति विभङ्गसुत्ते (सं. नि. २.२). तञ्हि पधानभावेन गहितन्ति. सम्मादिट्ठिसुत्ते (म. नि. १.१०२) पन ‘‘तयोमे, आवुसो, सङ्खारा’’ति आगतन्ति. सब्बञ्ञुजिनभासितो पन अयं, न पच्चेकजिनभासितो, इमस्सत्थस्स दीपनत्थं एतेसं सुत्तानं वसेन ते गहिता. कथं पनेतेन गहणेनायमत्थो दीपितो होतीति तंदस्सनत्थमाह ‘‘अभिधम्मेपि हि सुत्तेपि एकसदिसाव तन्ति निद्दिट्ठा’’ति. सब्बञ्ञुभासितोति पाकटेन सुत्तन्तेन सदिसत्ता अयम्पि सब्बञ्ञुभासितोति ञायतीति वुत्तं होतीति.
‘‘तेरसापी’’ति वुत्तं, तत्थ ञाणविप्पयुत्तानं न भावनामयता पाकटाति ‘‘यथा ही’’तिआदिमाह ¶ . पथवी पथवीतिआदिभावना च कसिणपरिकम्मकरणं मण्डलकरणञ्च भावनं भजापेन्ति.
दानवसेन पवत्ता चित्तचेतसिका धम्मा दानं. तत्थ ब्यापारभूता आयूहनचेतना दानं आरब्भ दानं अधिकिच्च उप्पज्जतीति वुच्चति, एवं इतरेसु. सोमनस्सचित्तेनाति अनुमोदनापवत्तिनिदस्सनमत्तमेतं दट्ठब्बं. उपेक्खासहगतेनपि हि अनुस्सरति एवाति.
असरिक्खकम्पि सरिक्खकेन चतुत्थज्झानविपाकेन वेहप्फलादीसु विनापि असञ्ञेसु कटत्तारूपं. रूपमेव सफन्दनत्ता ‘‘सइञ्जन’’न्ति वुत्तं इञ्जनकरनीवरणादीनं अविक्खम्भनतो, रूपतण्हासङ्खातस्स इञ्जनकस्स कारणत्ता वा. तेनेव रूपारम्मणं निमित्तारम्मणञ्च सब्बम्पि चतुत्थज्झानं निप्परियायेन ‘‘अनिञ्जन’’न्ति न वुच्चतीति. महातुलाय धारयमानो नाळिया मिनमानो च समुदायमेव धारेति मिनति च, न एकेकं गुञ्जं, एकेकं तण्डुलं वा, एवं भगवापि अपरिमाणा पठमकुसलचेतनायो समुदायवसेनेव गहेत्वा एकजातिकत्ता एकमेव कत्वा दस्सेति. एवं दुतियादयोपीति.
‘‘कायद्वारे पवत्ता’’ति अवत्वा ‘‘आदानग्गहणचोपनं पापयमाना उप्पन्ना’’तिपि वत्तुं वट्टतीति वचनविसेसमत्तमेव दस्सेति. कायद्वारे पवत्ति एव हि आदानादिपापनाति. पुरिमेन वा द्वारस्स उपलक्खणभावो वुत्तो, पच्छिमेन चेतनाय सविञ्ञत्तिरूपसमुट्ठापनं. तत्थ आकड्ढित्वा गहणं आदानं, सम्पयुत्तस्स गहणं गहणं, फन्दनं चोपनं.
एत्थाति ¶ कायवचीसङ्खारग्गहणे, कायवचीसञ्चेतनागहणे वा. अट्ठकथायं अभिञ्ञाचेतना न गहिता विञ्ञाणस्स पच्चयो न होतीति. कस्मा पन न होति, ननु सापि कुसला विपाकधम्मा चाति? सच्चं, अनुपच्छिन्नतण्हाविज्जामाने पन सन्ताने सब्यापारप्पवत्तिया तस्सा कुसलता विपाकधम्मता च वुत्ता, न विपाकुप्पादनेन, सा पन विपाकं उप्पादयन्ती रूपावचरमेव उप्पादेय्य. न हि अञ्ञभूमिकं कम्मं अञ्ञभूमिकं विपाकं उप्पादेतीति. अत्तना सदिसारम्मणञ्च तिट्ठानिकं तं उप्पादेय्य चित्तुप्पादकण्डे रूपावचरविपाकस्स कम्मसदिसारम्मणस्सेव वुत्तत्ता, न च रूपावचरविपाको परित्तादिआरम्मणो अत्थि, अभिञ्ञाचेतना च परित्तादिआरम्मणाव होति, तस्मा विपाकं न उप्पादेतीति ¶ विञ्ञायति. कसिणेसु च उप्पादितस्स चतुत्थज्झानसमाधिस्स आनिसंसभूता अभिञ्ञा. यथाह ‘‘सो एवं समाहिते चित्ते’’तिआदि (दी. नि. १.२४४-२४५; म. नि. १.३८४-३८६). तस्मा समाधिफलसदिसा सा, न च फलं देतीति दानसीलानिसंसो तस्मिं भवे पच्चयलाभो विय सापि विपाकं न उप्पादेति. यथा च अभिञ्ञाचेतना, एवं उद्धच्चचेतनापि न होतीति इदं उद्धच्चसहगते धम्मे विसुं उद्धरित्वा ‘‘तेसं विपाके ञाणं अत्थपटिसम्भिदा’’ति (विभ. ७२५) वुत्तत्ता विचारेतब्बं.
अयं पनेत्थ अमतग्गपथानुगतो विनिच्छयो – दस्सनभावनानं अभावेपि येसं पुथुज्जनानं सेक्खानञ्च दस्सनभावनाहि भवितब्बं, तेसं तदुप्पत्तिकाले तेहि पहातुं सक्कुणेय्या अकुसला ‘‘दस्सनेन पहातब्बा भावनाय पहातब्बा’’ति च वुच्चन्ति, पुथुज्जनानं पन भावनाय अभावा भावनाय पहातब्बचिन्ता नत्थि. तेन तेसं पवत्तमाना ते दस्सनेन पहातुं असक्कुणेय्यापि ‘‘भावनाय पहातब्बा’’ति न वुच्चन्ति. यदि वुच्चेय्युं, दस्सनेन पहातब्बा भावनाय पहातब्बानं केसञ्चि केचि कदाचि आरम्मणारम्मणाधिपतिउपनिस्सयपच्चयेहि पच्चयो भवेय्युं, न च पट्ठाने ‘‘दस्सनेन पहातब्बा भावनाय पहातब्बानं केसञ्चि केनचि पच्चयेन पच्चयो’’ति वुत्ता. सेक्खानं पन विज्जमाना भावनाय पहातुं सक्कुणेय्या भावनाय पहातब्बा. तेनेव सेक्खानं दस्सनेन पहातब्बा चत्तत्ता वन्तत्ता मुत्तत्ता पहीनत्ता पटिनिस्सट्ठत्ता उक्खेटितत्ता समुक्खेटितत्ता अस्सादितब्बा अभिनन्दितब्बा ¶ च न होन्ति, पहीनताय एव सोमनस्सहेतुभूता अविक्खेपहेतुभूता च न दोमनस्सं उद्धच्चञ्च उप्पादेन्तीति न ते तेसं आरम्मणारम्मणाधिपतिभावं पकतूपनिस्सयभावञ्च गच्छन्ति. न हि पहीने उपनिस्साय अरियो रागादिकिलेसे उप्पादेति.
वुत्तञ्च ‘‘सोतापत्तिमग्गेन ये किलेसा पहीना, ते किलेसे न पुनेति न पच्चेति न पच्चागच्छति…पे… अरहत्तमग्गेन…पे… न पच्चागच्छती’’ति (महानि. ८०; चूळनि. मेत्तगूमाणवपुच्छानिद्देस २७), न च पुथुज्जनानं दस्सनेन पहातुं सक्कुणेय्या इतरेसं न केनचि पच्चयेन पच्चयो होन्तीति सक्का वत्तुं ‘‘दिट्ठिं अस्सादेति अभिनन्दति, तं आरब्भ रागो उप्पज्जति, दिट्ठि विचिकिच्छा उद्धच्चं उप्पज्जति. विचिकिच्छं आरब्भ विचिकिच्छा दिट्ठि उद्धच्चं उप्पज्जती’’ति दिट्ठिविचिकिच्छानं उद्धच्चारम्मणपच्चयभावस्स वुत्तत्ता. एत्थ हि उद्धच्चन्ति उद्धच्चसहगतं चित्तुप्पादं सन्धाय वुत्तं. एवञ्च कत्वा अधिपतिपच्चयनिद्देसे ‘‘दिट्ठिं गरुं ¶ कत्वा अस्सादेति अभिनन्दति, तं गरुं कत्वा रागो उप्पज्जति, दिट्ठि उप्पज्जती’’ति (पट्ठा. १.१.४०९) एत्तकमेव वुत्तं, न वुत्तं ‘‘उद्धच्चं उप्पज्जती’’ति. तस्मा दस्सनभावनाहि पहातब्बानं अतीतादिभावेन नवत्तब्बत्तेपि यादिसानं ताहि अनुप्पत्तिधम्मता आपादेतब्बा, तेसु पुथुज्जनेसु वत्तमाना दस्सनं अपेक्खित्वा तेन पहातुं सक्कुणेय्या दस्सनेन पहातब्बा, सेक्खेसु वत्तमाना भावनं अपेक्खित्वा ताय पहातुं सक्कुणेय्या भावनाय पहातब्बा. तेसु भावनाय पहातब्बा सहायविरहा विपाकं न जनयन्तीति भावनाय पहातब्बचेतनाय नानाक्खणिककम्मपच्चयभावो न वुत्तो, अपेक्खितब्बदस्सनभावनारहितानं पन पुथुज्जनेसु उप्पज्जमानानं सकभण्डे छन्दरागादीनं उद्धच्चसहगतचित्तुप्पादस्स च संयोजनत्तयतदेकट्ठकिलेसानं अनुपच्छिन्नताय अपरिक्खीणसहायानं विपाकुप्पादनं न सक्का पटिक्खिपितुन्ति उद्धच्चसहगतधम्मानं विपाको विभङ्गे वुत्तोति.
यदि एवं, अपेक्खितब्बदस्सनभावनारहितानं अकुसलानं नेवदस्सनेननभावनायपहातब्बता आपज्जतीति? नापज्जति, अप्पहातब्बानं ‘‘नेव दस्सनेन न भावनाय पहातब्बा’’ति (ध. स. तिकमातिका ८) वुत्तत्ता, अप्पहातब्बविरुद्धसभावत्ता च अकुसलानं. एवम्पि तेसं इमस्मिं तिके नवत्तब्बता आपज्जतीति? नापज्जति चित्तुप्पादकण्डे दस्सितानं द्वादसअकुसलचित्तुप्पादानं द्वीहि पदेहि सङ्गहितत्ता. यथा हि धम्मवसेन सङ्खतधम्मा ¶ सब्बे सङ्गहिताति उप्पन्नत्तिके कालवसेन असङ्गहितापि अतीता नवत्तब्बाति न वुत्ता चित्तुप्पादरूपभावेन गहितेसु नवत्तब्बस्स अभावा, एवमिधापि चित्तुप्पादभावेन गहितेसु नवत्तब्बस्स अभावा नवत्तब्बता न वुत्ताति वेदितब्बा. यत्थ हि चित्तुप्पादो कोचि नियोगतो नवत्तब्बो अत्थि, तत्थ तेसं चतुत्थो कोट्ठासो अत्थीति यथावुत्तपदेसु विय तत्थापि भिन्दित्वा भजापेतब्बे चित्तुप्पादे भिन्दित्वा भजापेति ‘‘सिया नवत्तब्बा परित्तारम्मणा’’तिआदिना. तदभावा उप्पन्नत्तिके इध च तथा न वुत्ता.
अथ वा यथा सप्पटिघेहि समानसभावत्ता रूपधातुयं तयो महाभूता ‘‘सप्पटिघा’’ति वुत्ता. यथाह ‘‘असञ्ञसत्तानं अनिदस्सनं सप्पटिघं एकं महाभूतं पटिच्च द्वे महाभूता, द्वे महाभूते पटिच्च एकं महाभूत’’न्ति (पट्ठा. २.२२.९). एवं पुथुज्जनानं पवत्तमाना भावनाय पहातब्बसमानसभावा ‘‘भावनाय पहातब्बा’’ति वुच्चेय्युन्ति नत्थि नवत्तब्बतापसङ्गो. एवञ्च सति पुथुज्जनानं पवत्तमानापि भावनाय पहातब्बा सकभण्डे छन्दरागादयो ¶ परभण्डे छन्दरागादीनं उपनिस्सयपच्चयो, रागो च रागदिट्ठीनं अधिपतिपच्चयोति अयमत्थो लद्धो होति. यथा पन अफोट्ठब्बत्ता रूपधातुयं तयो महाभूता न परमत्थतो सप्पटिघा, एवं अपेक्खितब्बभावनारहिता पुथुज्जनेसु पवत्तमाना सकभण्डे छन्दरागादयो न परमत्थतो भावनाय पहातब्बाति भावनाय पहातब्बानं नानाक्खणिककम्मपच्चयता न वुत्ता, न च ‘‘दस्सनेन पहातब्बा भावनाय पहातब्बानं केनचि पच्चयेन पच्चयो’’ति वुत्ता. ये हि दस्सनेन पहातब्बपच्चया किलेसा, न ते दस्सनतो उद्धं पवत्तन्ति, दस्सनेन पहातब्बपच्चयस्सपि पन उद्धच्चसहगतस्स सहायवेकल्लमत्तमेव दस्सनेन कतं, न तस्स कोचि भावो दस्सनेन अनुप्पत्तिधम्मतं आपादितोति तस्स एकन्तभावनाय पहातब्बता वुत्ता. तस्मा तस्स तादिसस्सेव सति सहाये विपाकुप्पादनवचनं, असति च विपाकानुप्पादनवचनं न विरुज्झतीति.
सापि विञ्ञाणपच्चयभावे यदि अपनेतब्बा, कस्मा ‘‘समवीसति चेतना’’ति वुत्तन्ति तस्स कारणं दस्सेन्तो आह ‘‘अविज्जापच्चया पन ¶ सब्बापेता होन्ती’’ति. यदि एवं, अभिञ्ञाचेतनाय सह ‘‘एकवीसती’’ति वत्तब्बन्ति? न, अवचनस्स वुत्तकारणत्ता, तं पन इतरावचनस्सपि कारणन्ति समानचेतनावचनकारणवचनेन यं कारणं अपेक्खित्वा एका वुत्ता, तेन कारणेन इतरायपि वत्तब्बतं, यञ्च कारणं अपेक्खित्वा इतरा न वुत्ता, तेन कारणेन वुत्तायपि अवत्तब्बतं दस्सेति. आनेञ्जाभिसङ्खारो चित्तसङ्खारो एवाति भेदाभावा पाकटोति न तस्स संयोगो दस्सितो.
सुखसञ्ञाय गहेत्वाति एतेन तण्हापवत्तिं दस्सेति. तण्हापरिक्खारेति तण्हाय परिवारे, तण्हाय ‘‘सुखं सुभ’’न्तिआदिना सङ्खते वा अलङ्कतेति अत्थो. तण्हा हि दुक्खस्स समुदयोति अजानन्तो ‘‘अहो वताहं कायस्स भेदा परं मरणा खत्तियमहासालानं वा सहब्यतं उपपज्जेय्य’’न्ति सङ्खारे परिक्खरोतीति. अमरणत्थाति गहिता दुक्करकिरिया अमरतपो, देवभावत्थं तपो वा, दुक्खत्ता वा मरो मारको तपो अमरतपो. दिट्ठे अदिट्ठ-सद्दो विय मरेसु अमर-सद्दो दट्ठब्बो.
जातिआदिपपातदुक्खजननतो मरुपपातसदिसता पुञ्ञाभिसङ्खारस्स वुत्ता. रमणीयभावेन ¶ च अस्सादभावेन च गय्हमानं पुञ्ञफलं दीपसिखामधुलित्तसत्थधारासदिसं, तदत्थो च पुञ्ञाभिसङ्खारो तंनिपातलेहनसदिसो.
‘‘सुखो इमिस्सा परिब्बाजिकाय तरुणाय मुदुकाय लोमसाय बाहाय सम्फस्सो’’तिआदिना (म. नि. १.४६९) सुखसञ्ञाय बालो विय गूथकीळनं किलेसाभिभूतताय कोधारतिअभिभूतो असवसो मरितुकामो विय विसखादनं करणफलक्खणेसु जिगुच्छनीयं दुक्खञ्च अपुञ्ञाभिसङ्खारं आरभति. लोभसहगतस्स वा गूथकीळनसदिसता, दोससहगतस्स विसखादनसदिसता योजेतब्बा. कामगुणसमिद्धिया सभयस्सपि पिसाचनगरस्स सुखविपल्लासहेतुभावो विय अरूपविपाकानं निरन्तरताय अनुपलक्खियमानउप्पादवयानं, दीघसन्तानताय अगय्हमानविपरिणामानं, सङ्खारविपरिणामदुक्खभूतानम्पि निच्चादिविपल्लासहेतुभावोति तेसं पिसाचनगरसदिसता, तदभिमुखगमनसदिसता च आनेञ्जाभिसङ्खारस्स योजेतब्बा.
तावाति ¶ वत्तब्बन्तरापेक्खो निपातो, तस्मा अविज्जा सङ्खारानं पच्चयोति इदं ताव सिद्धं, इदं पन अपरं वत्तब्बन्ति अत्थो. अविज्जापच्चया पन सब्बापेता होन्तीति वुत्तन्ति अभिञ्ञाचेतनानं पच्चयभावं दस्सेति. चेतोपरियपुब्बेनिवासअनागतंसञाणेहि परेसं अत्तनो च समोहचित्तजाननकालेति योजेतब्बा.
अविज्जासम्मूळ्हत्ताति भवादीनवपटिच्छादिकाय अविज्जाय सम्मूळ्हत्ता. रागादीनन्ति रागदिट्ठिविचिकिच्छुद्धच्चदोमनस्सानं अविज्जासम्पयुत्तरागादिअस्सादनकालेसु अविज्जं आरब्भ उप्पत्ति वेदितब्बा. गरुं कत्वा अस्सादनं रागदिट्ठिसम्पयुत्ताय एव अविज्जाय योजेतब्बं, अस्सादनञ्च रागो, तदविप्पयुत्ता च दिट्ठीति अस्सादनवचनेनेव यथावुत्तं अविज्जं गरुं करोन्ती दिट्ठि च वुत्ताति वेदितब्बा. रागादीहि च पाळियं सरूपेन वुत्तेहि तंसम्पयुत्तसङ्खारस्स अविज्जारम्मणादितं दस्सेति. अनविज्जारम्मणस्स पठमजवनस्स आरम्मणाधिपतिअनन्तरादिपच्चयवचनेसु अवुत्तस्स वुत्तस्स च सब्बस्स सङ्गण्हनत्थं ‘‘यं किञ्ची’’ति आह. वुत्तनयेनाति समतिक्कमभवपत्थनावसेन वुत्तनयेन.
एककारणवादो आपज्जतीति दोसप्पसङ्गो वुत्तो. अनिट्ठो हि एककारणवादो सब्बस्स सब्बकाले ¶ सम्भवापत्तितो एकसदिससभावापत्तितो च. यस्मा तीसु पकारेसु अविज्जमानेसु पारिसेसेन चतुत्थे एव च विज्जमाने एकहेतुफलदीपने अत्थो अत्थि, तस्मा न नुपपज्जति.
यथाफस्सं वेदनाववत्थानतोति ‘‘सुखवेदनीयं, भिक्खवे, फस्सं पटिच्च उप्पज्जति सुखा वेदना’’तिआदिना (सं. नि. २.६२), ‘‘चक्खुञ्च पटिच्च…पे… तिण्णं सङ्गति फस्सो, फस्सपच्चया वेदना’’तिआदिना (सं. नि. २.४३) च सुखवेदनीयादिचक्खुसम्फस्सादिअनुरूपेन सुखवेदनादिचक्खुसम्फस्सजावेदनादीनं ववत्थानतो, समानेसु चक्खुरूपादीसु फस्सवसेन सुखादिविपरियायाभावतो, समानेसु च रूपमनसिकारादीसु चक्खादिसङ्घट्टनवसेन चक्खुसम्फस्सजादिविपरियायाभावतो, अञ्ञपच्चयसामञ्ञेपि फस्सवसेन सुखादिचक्खुसम्फस्सजादीनं ओळारिकसुखुमादिसङ्कराभावतो चाति अत्थो. सुखादीनं यथावुत्तसम्फस्सस्स अविपरीतो पच्चयभावो ¶ एव यथावेदनं फस्सववत्थानं, कारणफलविसेसेन वा फलकारणविसेसनिच्छयो होतीति उभयत्थापि निच्छयो ववत्थानन्ति वुत्तो. कम्मादयोति कम्माहारउतुआदयो अपाकटा सेम्हपटिकारेन रोगवूपसमतो.
‘‘अस्सादानुपस्सिनो तण्हा पवड्ढती’’ति वचनतोति ‘‘संयोजनीयेसु, भिक्खवे, धम्मेसु अस्सादानुपस्सिनो विहरतो तण्हा पवड्ढति, तण्हापच्चया उपादानं, उपादानपच्चया भवो’’ति (सं. नि. २.५३-५४) इमिना सुत्तेन तण्हाय सङ्खारकारणभावस्स वुत्तत्ताति अत्थो. पुन तस्सापि अविज्जा कारणन्ति दस्सनत्थं ‘‘अविज्जासमुदया आसवसमुदयोति वचनतो’’ति आह. तण्हा वा चतुरुपादानभूता कामभवदिट्ठासवा च सङ्खारस्स कारणन्ति पाकटाति सुत्तद्वयेनपि अविज्जाय सङ्खारकारणभावमेव दस्सेति. अस्सादानुपस्सिनोति हि वचनेन आदीनवपटिच्छादनकिच्चा अविज्जा तण्हाय कारणन्ति दस्सिता होतीति. यस्मा अविद्वा, तस्मा पुञ्ञाभिसङ्खारादिके अभिसङ्खरोतीति अविज्जाय सङ्खारकारणभावस्स पाकटत्ता अविद्दसुभावो सङ्खारकारणभावेन वुत्तो खीणासवस्स सङ्खाराभावतो असाधारणत्ता च. पुञ्ञाभिसङ्खारादीनं साधारणानि वत्थारम्मणादीनीति पुञ्ञभवादिआदीनवपटिच्छादिका अविज्जा पुञ्ञाभिसङ्खारादीनं असाधारणं कारणन्ति वा अत्थो दट्ठब्बो. ठानविरुद्धोति अत्थिताविरुद्धो. केचि पन ‘‘पटिसन्धिआदीनि ठानानी’’ति वदन्ति, एवं सति पुरिमचित्तं पच्छिमचित्तस्स ठानविरुद्धो पच्चयोति न इदं एकन्तिकं सिया. भवङ्गम्पि ¶ हि भवङ्गस्स अनन्तरपच्चयो, जवनं जवनस्साति, न च सिप्पादीनं पटिसन्धिआदिठानं अत्थीति न तं इध अधिप्पेतं. कम्मं रूपस्स नमनरुप्पनविरोधा सारम्मणानारम्मणविरोधा च सभावविरुद्धो पच्चयो, खीरादीनि दधिआदीनं मधुरम्बिलरसादिसभावविरोधा. अविजाननकिच्चो आलोको विजाननकिच्चस्स विञ्ञाणस्स, अमदनकिच्चा च गुळादयो मदनकिच्चस्स आसवस्स.
गोलोमाविलोमानि दब्बाय पच्चयो, दधिआदीनि भूतिणकस्स. एत्थ च अवीति रत्ता एळका वुच्चन्ति. विपाकायेव ते च न, तस्मा दुक्खविपाकायपि ¶ अविज्जाय तदविपाकानं पुञ्ञानेञ्जाभिसङ्खारानं पच्चयत्तं न न युज्जतीति अत्थो. तदविपाकत्तेपि सावज्जताय तदविरुद्धानं तंसदिसानञ्च अपुञ्ञाभिसङ्खारानमेव पच्चयो, न इतरेसन्ति एतस्स पसङ्गस्स निवारणत्थं ‘‘विरुद्धो चाविरुद्धो च, सदिसासदिसो तथा. धम्मानं पच्चयो सिद्धो’’ति वुत्तं, तस्मा तमत्थं पाकटं करोन्तो ‘‘इति अयं अविज्जा’’तिआदिमाह.
अच्छेज्जसुत्तावुताभेज्जमणीनं विय पुब्बापरियववत्थानं नियति, नियतिया, नियति एव वा सङ्गति समागमो नियतिसङ्गति, ताय भावेसु परिणता मनुस्सदेवविहङ्गादिभावं पत्ता नियतिसङ्गतिभावपरिणता. नियतिया सङ्गतिया भावेन च परिणता नानप्पकारतं पत्ता नियतिसङ्गतिभावपरिणताति च अत्थं वदन्ति. एतेहि च विकप्पनेहि अविज्जा अकुसलं चित्तं कत्वा पुञ्ञादीसु यत्थ कत्थचि पवत्ततीति इममत्थं दस्सेन्तो आह ‘‘सो एवं अविज्जाया’’तिआदि.
अपरिणायको बालोति अरहत्तमग्गसम्पटिपादककल्याणमित्तरहितोति अत्थो. अरहत्तमग्गावसानं वा ञाणं समविसमं दस्सेत्वा निब्बानं नयतीति परिणायकन्ति वुत्तं, तेन रहितो अपरिणायको. धम्मं ञत्वाति सप्पुरिसूपनिस्सयेन चतुसच्चप्पकासकसुत्तादिधम्मं ञत्वा, मग्गञाणेनेव वा सब्बधम्मपवरं निब्बानं ञत्वा, तंजाननायत्तत्ता पन सेससच्चाभिसमयस्स समानकालम्पि तं पुरिमकालं विय कत्वा वुत्तं.
सङ्खारपदनिद्देसवण्णना निट्ठिता.
विञ्ञाणपदनिद्देसवण्णना
२२७. यथावुत्तसङ्खारपच्चया ¶ उप्पज्जमानं तंकम्मनिब्बत्तमेव विञ्ञाणं भवितुं अरहतीति ‘‘बात्तिंस लोकियविपाकविञ्ञाणानि सङ्गहितानि होन्ती’’ति आह. धातुकथायं (धातु. ४६६) पन विप्पयुत्तेनसङ्गहितासङ्गहितपदनिद्देसे –
‘‘सङ्खारपच्चया ¶ विञ्ञाणेन ये धम्मा…पे… सळायतनपच्चया फस्सेन, फस्सपच्चया वेदनाय ये धम्मा विप्पयुत्ता, ते धम्मा कतिहि खन्धेहि…पे… सङ्गहिता? ते धम्मा असङ्खतं खन्धतो ठपेत्वा एकेन खन्धेन एकादसहायतनेहि एकादसहि धातूहि सङ्गहिता. कतिहि असङ्गहिता? चतूहि खन्धेहि एकेनायतनेन सत्तहि धातूहि असङ्गहिता’’ति –
वचनतो सब्बविञ्ञाणफस्सवेदनापरिग्गहो कतो. यदि हि एत्थ विञ्ञाणफस्सवेदना सप्पदेसा सियुं, ‘‘विपाका धम्मा’’ति इमस्स विय विस्सज्जनं सिया, तस्मा तत्थ अभिधम्मभाजनीयवसेन सङ्खारपच्चया विञ्ञाणादयो गहिताति वेदितब्बा. अविज्जापच्चया सङ्खारा च अभिधम्मभाजनीये चतुभूमककुसलसङ्खारो अकुसलसङ्खारो च वुत्तोति सो एव धातुकथायं गहितोति दट्ठब्बो. भवो पन धातुकथायं कम्मुपपत्तिभवविसेसदस्सनत्थं न अभिधम्मभाजनीयवसेन गहितो. एवञ्च कत्वा तत्थ ‘‘उपादानपच्चया भवो’’ति अनुद्धरित्वा ‘‘कम्मभवो’’तिआदिनाव नयेन भवो उद्धटो. विपाकञ्हेतन्ति विञ्ञाणस्स विपाकत्ता सङ्खारपच्चयत्तं साधेति, तस्स पन साधनत्थं ‘‘उपचितकम्माभावे विपाकाभावतो’’ति वुत्तन्ति तं विवरन्तो ‘‘विपाकञ्चा’’तिआदिमाह.
येभुय्येन लोभसम्पयुत्तजवनावसानेति जवनेन तदारम्मणनियमे सोमनस्ससहगतानन्तरं सोमनस्ससहगततदारम्मणस्स वुत्तत्ता सोमनस्ससहगतानेव सन्धाय वुत्तन्ति वेदितब्बं. यस्मा पन तिहेतुकजवनावसाने च कदाचि अहेतुकं तदारम्मणं होति, तस्मा ‘‘येभुय्येना’’ति आह. सकिं वाति ‘‘दिरत्ततिरत्ता’’दीसु विय वेदितब्बं. द्विक्खत्तुमेव पन उप्पज्जन्तीति वदन्ति. ‘‘दिरत्ततिरत्त’’न्ति एत्थ पन वा-सद्दस्स अभावा वचनसिलिट्ठतामत्तेन दिरत्तग्गहणं कतन्ति युज्जति, ‘‘निरन्तरतिरत्तदस्सनत्थं वा’’ति. इध पन वा-सद्दो विकप्पनत्थो वुत्तोति सकिं ¶ एव च कदाचि पवत्तिं सन्धाय ‘‘सकिं वा’’ति वुत्तन्ति दट्ठब्बं. तेनेव हि सकिं तदारम्मणप्पवत्तिया विचारेतब्बतं दस्सेन्तो ‘‘चित्तप्पवत्तिगणनायं पना’’तिआदिमाह. तत्थ चित्तप्पवत्तिगणनायन्ति विपाककथायं बलवरूपादिके आरम्मणे वुत्तं चित्तप्पवत्तिगणनं सन्धायाह. तत्थ हि द्वेव तदारम्मणुप्पत्तिवारा आगता. जवनविसयानुभवनञ्हि तदारम्मणं ¶ आसन्नभेदे तस्मिं विसये एकचित्तक्खणावसिट्ठायुके न उप्पज्जेय्याति अधिप्पायो. अनुरूपाय पटिसन्धियाति अकुसलविपाकस्स अपायपटिसन्धि, कामावचरादिकुसलविपाकानं कामरूपारूपसुगतिपटिसन्धियो यथाकम्मं अनुरूपा.
पटिसन्धिकथा महाविसयाति कत्वा पवत्तिमेव ताव दस्सेन्तो ‘‘पवत्तियं पना’’तिआदिमाह. अहेतुकद्वयादीनं द्वारनियमानियमावचनं भवङ्गभूतानं सयमेव द्वारत्ता चुतिपटिसन्धिभूतानञ्च भवङ्गसङ्खातेन अञ्ञेन च द्वारेन अनुप्पत्तितो नियतं अनियतं वा द्वारं एतेसन्ति वत्तुं असक्कुणेय्यत्ता. एकस्स सत्तस्स पवत्तरूपावचरविपाको पथवीकसिणादीसु यस्मिं आरम्मणे पवत्तो, ततो अञ्ञस्मिं तस्स पवत्ति नत्थीति रूपावचरानं नियतारम्मणता वुत्ता. तत्रस्साति पवत्तियं बात्तिंसविधस्स.
इन्द्रियप्पवत्तिआनुभावतो एव चक्खुसोतद्वारभेदेन, तस्स च विञ्ञाणवीथिभेदायत्तत्ता वीथिभेदेन च भवितब्बं, तस्मिञ्च सति ‘‘आवज्जनानन्तरं दस्सनं सवनं वा तदनन्तरं सम्पटिच्छन’’न्तिआदिना चित्तनियमेन भवितब्बं. तथा च सति सम्पटिच्छनसन्तीरणानम्पि भावो सिद्धो होति, न इन्द्रियप्पवत्तिआनुभावेन दस्सनसवनमत्तस्सेव, नापि इन्द्रियानं एव दस्सनसवनकिच्चताति इममत्थं दस्सेन्तो आह ‘‘द्वारवीथिभेदे चित्तनियमतो चा’’ति. पठमकुसलेन चे तदारम्मणस्स उप्पत्ति होति, तं पठमकुसलानन्तरं उप्पज्जमानं जनकं अनुबन्धति नाम, दुतियकुसलादिअनन्तरं उप्पज्जमानं जनकसदिसं अनुबन्धति नाम, अकुसलानन्तरं उप्पज्जमानञ्च कामावचरताय जनकसदिसन्ति.
एकादस तदारम्मणचित्तानि…पे… तदारम्मणं न गण्हन्तीति तदारम्मणभावताय ‘‘तदारम्मण’’न्ति लद्धनामानि तदारम्मणभावं न गण्हन्ति, तदारम्मणभावेन नप्पवत्तन्तीति अत्थो. अथ वा नामगोत्तं आरब्भ जवने जविते तदारम्मणं तस्स जवनस्स आरम्मणं न गण्हन्ति, नालम्बन्तीति अत्थो. रूपारूपधम्मेति रूपारूपावचरे धम्मे. इदं पन वत्वा ‘‘अभिञ्ञाञाणं ¶ आरब्भा’’ति विसेसनं परित्तादिआरम्मणताय कामावचरसदिसेसु चेव तदारम्मणानुप्पत्तिदस्सनत्थं. मिच्छत्तनियता धम्मा मग्गो विय भावनाय सिद्धा महाबला चाति तत्थ जवनेन पवत्तमानेन सानुबन्धनेन न भवितब्बन्ति तेसु तदारम्मणं पटिक्खित्तं. लोकुत्तरधम्मे ¶ आरब्भाति एतेनेव सिद्धे ‘‘सम्मत्तनियतधम्मेसू’’ति विसुं उद्धरणं सम्मत्तमिच्छत्तनियतधम्मानं अञ्ञमञ्ञपटिपक्खाति बलवभावेन तदारम्मणस्स अवत्थुभावदस्सनत्थं.
एवं पवत्तियं विञ्ञाणप्पवत्तिं दस्सेत्वा पटिसन्धियं दस्सेतुं ‘‘यं पन वुत्त’’न्तिआदिमाह. केन कत्थाति केन चित्तेन कस्मिं भवे. एकूनवीसति पटिसन्धियो तेन तेन चित्तेन पवत्तमाना पटिसन्धिक्खणे रूपारूपधम्माति तेन तेन चित्तेन सा सा तत्थ तत्थ पटिसन्धि होतीति वुत्ता. तस्साति चित्तस्स.
आगन्त्वाति आगतं विय हुत्वा. गोपकसीवलीति रञ्ञो हितारक्खे गोपककुले जातो सीवलिनामको. कम्मादिअनुस्सरणब्यापाररहितत्ता ‘‘सम्मूळ्हकालकिरिया’’ति वुत्ता. अब्यापारेनेव हि तत्थ कम्मादिउपट्ठानं होतीति. ‘‘पिसियमानाय मक्खिकाय पठमं कायद्वारावज्जनं भवङ्गं नावट्टेति अत्तना चिन्तियमानस्स कस्सचि अत्थिताया’’ति केचि कारणं वदन्ति, तदेतं अकारणं भवङ्गविसयतो अञ्ञस्स चिन्तियमानस्स अभावा अञ्ञचित्तप्पवत्तकाले च भवङ्गावट्टनस्सेव असम्भवतो. इदं पनेत्थ कारणं सिया – ‘‘तानिस्स तम्हि समये ओलम्बन्ति अज्झोलम्बन्ति अभिप्पलम्बन्ती’’ति (म. नि. ३.२४८) वचनतो तीसु जवनवारेसु अप्पवत्तेस्वेव कम्मादिउपट्ठानेन भवितब्बं. अनेकजवनवारप्पवत्तिया हि अज्झोलम्बनं अभिप्पलम्बनञ्च होतीति. तस्मा कायद्वारावज्जनं अनावट्टेत्वा मनोद्वारावज्जनमेव कम्मादिआलम्बणं पठमं भवङ्गं आवट्टेति, ततो फोट्ठब्बस्स बलवत्ता दुतियवारे कायविञ्ञाणवीथि पच्चुप्पन्ने फोट्ठब्बे पवत्तति, ततो पुरिमजवनवारगहितेस्वेव कम्मादीसु कमेन मनोद्वारजवनं जवित्वा मूलभवङ्गसङ्खातं आगन्तुकभवङ्गसङ्खातं वा तदारम्मणं भवङ्गं ओतरति, तदारम्मणाभावे वा भवङ्गमेव. एतस्मिं ठाने कालं करोतीति तदारम्मणानन्तरेन चुतिचित्तेन, तदारम्मणाभावे वा भवङ्गसङ्खातेनेव चुतिचित्तेन चवतीति अत्थो. भवङ्गमेव हि चुतिचित्तं हुत्वा पवत्ततीति चुतिचित्तं इध ‘‘भवङ्ग’’न्ति वुत्तन्ति. मनोद्वारविसयो लहुकोति लहुकपच्चुपट्ठानं सन्धाय वुत्तं ‘‘अरूपधम्मानं…पे… लहुको’’ति. अरूपधम्मस्स ¶ हि मनोद्वारस्स विसयो लहुकपच्चुपट्ठानोति. बलवति च रूपधम्मस्स कायद्वारस्स ¶ विसये अप्पवत्तित्वा मनोद्वारविसये कम्मादिम्हि पठमं चित्तप्पवत्तिदस्सनेन अरूपधम्मानं विसयस्स लहुकता दीपिताति. रूपानं विसयाभावेपि वा ‘‘अरूपधम्मान’’न्ति वचनं येसं विसयो अत्थि, तंदस्सनत्थमेवाति दट्ठब्बं. तेन लहुकम्मादीसु चित्तप्पवत्तितो लहुगहणीयता विसयस्स लहुकता.
कम्मादीनं भूमिचित्तुपादादिवसेन वित्थारतो अनन्तो पभेदोति ‘‘सङ्खेपतो’’ति आह.
अविज्जातण्हादिकिलेसेसु अनुपच्छिन्नेस्वेव कम्मादिनो उपट्ठानं, तञ्चारब्भ चित्तसन्तानस्स भवन्तरनिन्नपोणपब्भारता होतीति आह ‘‘अनुपच्छिन्नकिलेसबलविनामित’’न्ति. सन्ताने हि विनामिते तदेकदेसभूतं पटिसन्धिचित्तञ्च विनामितमेव होति, न च एकदेसविनामितभावेन विना सन्तानविनामितता अत्थीति. सब्बत्थ पन ‘‘दुग्गतिपटिसन्धिनिन्नाय चुतिया पुरिमजवनानि अकुसलानि, इतराय च कुसलानी’’ति निच्छिनन्ति. ‘‘निमित्तस्सादगधितं वा, भिक्खवे, विञ्ञाणं तिट्ठमानं तिट्ठति अनुब्यञ्जनस्सादगधितं वा. तस्मिं चे समये कालं करोति, ठानमेतं विज्जति, यं द्विन्नं गतीनं अञ्ञतरं गतिं उपपज्जेय्य निरयं वा तिरच्छानयोनिं वा’’ति (सं. नि. ४.२३५) वुत्तं. तस्मा आसन्नं अकुसलं दुग्गतियं, कुसलञ्च सुगतियं पटिसन्धिया उपनिस्सयो होतीति.
रागादिहेतुभूतं हीनमारम्मणन्ति अकुसलविपाकस्स आरम्मणं भवितुं युत्तं अनिट्ठारम्मणं आह. तम्पि हि सङ्कप्पवसेन रागस्सपि हेतु होतीति. अकुसलविपाकजनककम्मसहजातानं वा तंसदिसासन्नचुतिजवनचेतनासहजातानञ्च रागादीनं हेतुभावो एव हीनता. तञ्हि पच्छानुतापजनककम्मानमारम्मणं कम्मवसेन अनिट्ठं अकुसलविपाकस्स आरम्मणं भवेय्य, अञ्ञथा च इट्ठारम्मणे पवत्तस्स अकुसलकम्मस्स विपाको कम्मनिमित्तारम्मणो न भवेय्य. न हि अकुसलविपाको इट्ठारम्मणो भवितुमरहतीति. पञ्चद्वारे च आपाथमागच्छन्तं पच्चुप्पन्नं कम्मनिमित्तं आसन्नकतकम्मारम्मणसन्ततियं उप्पन्नं तंसदिसञ्च दट्ठब्बं, अञ्ञथा तदेव पटिसन्धिआरम्मणूपट्ठापकं तदेव च पटिसन्धिजनकं भवेय्य, न च पटिसन्धिया उपचारभूतानि विय ‘‘एतस्मिं तया ¶ पवत्तितब्ब’’न्ति पटिसन्धिया आरम्मणं अनुपादेन्तानि विय ¶ च पवत्तानि चुतिआसन्नानि जवनानि पटिसन्धिजनकानि भवेय्युं. ‘‘कतत्ता उपचितत्ता’’ति (ध. स. ४३१) हि वुत्तं. तदा च तंसमानवीथियं विय पवत्तमानानि कथं कतूपचितानि सियुं, न च अस्सादितानि तदा, न च लोकियानि लोकुत्तरानि विय समानवीथिफलानि होन्ति.
‘‘पुब्बे वास्स तं कतं होति पापकम्मं दुक्खवेदनीयं, पच्छा वास्स तं कतं होति पापकम्मं दुक्खवेदनीयं, मरणकाले वास्स होति मिच्छादिट्ठि समत्ता समादिन्ना, तेन सो कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जती’’ति (म. नि. ३.३०३) –
आदिना सुत्ते मरणकाले समत्ताय समादिन्नाय मिच्छादिट्ठिया सम्मादिट्ठिया च सहजातचेतनाय पटिसन्धिदानं वुत्तं, न च दुब्बलेहि पञ्चद्वारिकजवनेहि मिच्छादिट्ठि सम्मादिट्ठि वा समत्ता होति समादिन्ना. वक्खति च –
‘‘सब्बम्पि हेतं कुसलाकुसलधम्मपटिविजाननादिचवनपरियोसानं किच्चं मनोद्वारिकचित्तेनेव होति, न पञ्चद्वारिकेनाति सब्बस्सपेतस्स किच्चस्स करणे सहजवनकानि वीथिचित्तानि पटिक्खित्तानी’’ति (विभ. अट्ठ. ७६६).
तत्थ हि ‘‘न किञ्चि धम्मं पटिविजानातीति ‘मनोपुब्बङ्गमा धम्मा’ति (ध. प. १-२) एवं वुत्तं एकम्पि कुसलं वा अकुसलं वा न पटिविजानाती’’ति (विभ. अट्ठ. ७६६) च वुत्तं. येसं पटिविभावनप्पवत्तिया सुखं वा दुक्खं वा अन्वेति, तेसं सा पवत्ति पञ्चद्वारे पटिक्खित्ता, कुसलाकुसलकम्मसमादानञ्च तादिसमेवाति. तदारम्मणानन्तरं पन चवनं, तदनन्तरा च उपपत्ति मनोद्वारिका एव होति, न सहजवनकवीथिचित्ते परियापन्नाति इमिना अधिप्पायेन इध पञ्चद्वारिकतदारम्मणानन्तरं चुति, तदनन्तरं पटिसन्धि च वुत्ताति दट्ठब्बं. तत्थ अवसेसपञ्चचित्तक्खणायुके रूपादिम्हि उप्पन्नं पटिसन्धिं सन्धायेव ‘‘पच्चुप्पन्नारम्मणं उपपत्तिचित्तं पच्चुप्पन्नारम्मणस्स भवङ्गस्स अनन्तरपच्चयेन पच्चयो’’ति, अवसेसेकचित्तक्खणायुके च उप्पन्नं सन्धाय ‘‘पच्चुप्पन्नारम्मणं ¶ उपपत्तिचित्तं अतीतारम्मणस्स ¶ भवङ्गस्स अनन्तरपच्चयेन पच्चयो’’ति (पट्ठा. २.१९.२८) वुत्तन्ति वेदितब्बं.
सुद्धाय वाति महग्गतकम्मनिमित्तारम्मणाय जवनवीथिया तदारम्मणरहितायाति अत्थो. सा पन जवनवीथि महग्गतविपाकस्स उपचारो विय दट्ठब्बा. केचि पन तं वीथिं महग्गतावसानं वदन्ति. अतीतारम्मणा एकादसविधा, नवत्तब्बारम्मणा सत्तविधा.
एतेनानुसारेन आरुप्पचुतियापि अनन्तरा पटिसन्धि वेदितब्बाति इदं कस्मा वुत्तं, ननु ‘‘पथवीकसिणज्झानादिवसेन पटिलद्धमहग्गतसुगतियं ठितस्सा’’ति एवमादिके एव नये अयम्पि पटिसन्धि अवरुद्धाति? न, तत्थ रूपावचरचुतिअनन्तराय एव पटिसन्धिया वुत्तत्ता. तत्थ हि ‘‘पथवीकसिणादिकं वा निमित्तं महग्गतचित्तं वा मनोद्वारे आपाथमागच्छति. चक्खुसोतानं वा’’तिआदिकेन रूपावचरचुतिया एव अनन्तरा पटिसन्धि वुत्ताति विञ्ञायति. अथापि यथासम्भवयोजनाय अयम्पि पटिसन्धि तत्थेव अवरुद्धा, अरूपावचरचुतिअनन्तरा पन रूपावचरपटिसन्धि नत्थि, अरूपावचरे च उपरूपरिचुतिया हेट्ठिमा हेट्ठिमा पटिसन्धीति चतुत्थारुप्पचुतिया नवत्तब्बारम्मणा पटिसन्धि नत्थि. तेन ततो तत्थेव अतीतारम्मणा कामावचरे च अतीतपच्चुप्पन्नारम्मणा पटिसन्धि इतराहि च यथासम्भवं अतीतनवत्तब्बारम्मणा आरुप्पपटिसन्धि, अतीतपच्चुप्पन्नारम्मणा च कामावचरपटिसन्धि योजेतब्बाति इमस्स विसेसस्स दस्सनत्थं विसुं उद्धरणं कतं.
एवं आरम्मणवसेन एकविधाय कामावचरसुगतिचुतिया दुविधा दुग्गतिपटिसन्धि, दुग्गतिचुतिया दुविधा सुगतिपटिसन्धि, कामावचरसुगतिचुतिया द्विएकद्विप्पकारानं कामरूपारुप्पानं वसेन पञ्चविधा सुगतिपटिसन्धि, रूपावचरचुतिया च तथेव पञ्चविधा, दुविधाय आरुप्पचुतिया पच्चेकं द्विन्नं द्विन्नं कामारुप्पानं वसेन अट्ठविधा च पटिसन्धि दस्सिता, दुग्गतिचुतिया पन एकविधाय दुग्गतिपटिसन्धि दुविधा न दस्सिता, तं दस्सेतुं ‘‘दुग्गतियं ठितस्स पना’’तिआदिमाह. यथावुत्ता पन –
द्विद्विपञ्चप्पकारा च, पञ्चाट्ठदुविधापि च;
चतुवीसति सब्बापि, ता होन्ति पटिसन्धियो.
‘‘कामावचरस्स ¶ ¶ कुसलस्स कम्मस्स कतत्ता’’तिआदिना (ध. स. ४३१, ४५५, ४९८) नानाक्खणिककम्मपच्चयभावो दस्सितप्पकारोति उपनिस्सयपच्चयभावमेव दस्सेन्तो ‘‘वुत्तञ्हेत’’न्तिआदिमाह.
आदिना सहातिआदिना विमिस्सविञ्ञाणेन सह. ओमतो द्वे वा तयो वा दसका उप्पज्जन्तीति गब्भसेय्यकानं वसेन वुत्तं. अञ्ञत्थ हि अनेके कलापा सह उप्पज्जन्ति. ब्रह्मत्तभावेपि हि अनेकगावुतप्पमाणे अनेके कलापा सहुप्पज्जन्तीति तिंसतो अधिकानेव रूपानि होन्ति गन्धरसाहारानं पटिक्खित्तत्ता चक्खुसोतवत्थुसत्तकजीवितछक्कभावेपि तेसं बहुत्ता. अट्ठकथायं पन तत्थपि चक्खुसोतवत्थुदसकानं जीवितनवकस्स च उप्पत्ति वुत्ता, पाळियं पन ‘‘रूपधातुया उपपत्तिक्खणे ठपेत्वा असञ्ञसत्तानं देवानं पञ्चायतनानि पातुभवन्ति, पञ्च धातुयो पातुभवन्ती’’ति वुत्तं, तथा ‘‘रूपधातुया छ आयतनानि नव धातुयो’’ति सब्बसङ्गहवसेन तत्थ विज्जमानायतनधातुयो दस्सेतुं वुत्तं. कथावत्थुम्हि च घानायतनादीनं विय गन्धायतनादीनञ्च तत्थ भावो पटिक्खित्तो ‘‘अत्थि तत्थ घानायतनन्ति? आमन्ता, अत्थि तत्थ गन्धायतनन्ति? न हेवं वत्तब्बे’’तिआदिना (कथा. ५१९), न च अफोट्ठब्बायतनानं पथवीधातुआदीनं विय अगन्धरसायतनानं गन्धरसानं तत्थ भावो सक्का वत्तुं फुसितुं असक्कुणेय्यताविनिमुत्तस्स पथवीआदिसभावस्स विय गन्धरसभावविनिमुत्तस्स गन्धरससभावस्स अभावा.
यदि च घानसम्फस्सादीनं कारणभावो नत्थीति आयतनानीति तेन वुच्चेय्युं, धातु-सद्दो पन निस्सत्तनिज्जीववाचकोति गन्धधातुरसधातूति अवचने नत्थि कारणं, धम्मभावो च तेसं एकन्तेन इच्छितब्बो सभावधारणादिलक्खणतो अञ्ञस्स अभावा, धम्मानञ्च आयतनभावो एकन्ततो यमके (यम. १. आयतनयमक.१३) वुत्तो ‘‘धम्मो आयतनन्ति? आमन्ता’’ति. तस्मा तेसं गन्धरसायतनभावाभावेपि कोचि आयतनसभावो वत्तब्बो. यदि च फोट्ठब्बभावतो अञ्ञो पथवीधातुआदिभावो विय गन्धरसभावतो अञ्ञो तेसं कोचि सभावो सिया, तेसं धम्मायतने सङ्गहो. गन्धरसभावे पन आयतनभावे च सति गन्धो च सो आयतनञ्च गन्धायतनं, रसो ¶ च सो आयतनञ्च रसायतनन्ति इदमापन्नमेवाति गन्धरसायतनभावो च न सक्का निवारेतुं, ‘‘तयो आहारा’’ति (विभ. ९९३) च वचनतो ¶ कबळीकाराहारस्स तत्थ अभावो विञ्ञायति. तस्मा यथा पाळिया अविरोधो होति, तथा रूपगणना कातब्बा. एवञ्हि धम्मता न विलोमिता होतीति.
जातिउण्णायाति गब्भं फालेत्वा गहितउण्णायातिपि वदन्ति. सम्भवभेदोति अत्थिताभेदो. निज्झामतण्हिका किर निच्चं दुक्खातुरताय कामं सेवित्वा गब्भं न गण्हन्ति.
रूपीब्रह्मेसु ताव ओपपातिकयोनिकेसूति ओपपातिकयोनिकेहि रूपीब्रह्मे निद्धारेति. ‘‘संसेदजोपपातीसु अवकंसतो तिंसा’’ति एतं विवरन्तो आह ‘‘अवकंसतो पना’’तिआदि, तं पनेतं पाळिया न समेति. न हि पाळियं कामावचरानं संसेदजोपपातिकानं अघानकानं उपपत्ति वुत्ता. धम्महदयविभङ्गे (विभ. १००७) हि –
‘‘कामधातुया उपपत्तिक्खणे कस्सचि एकादसायतनानि पातुभवन्ति, कस्सचि दसायतनानि, कस्सचि अपरानि दसायतनानि, कस्सचि नवायतनानि, कस्सचि सत्तायतनानि पातुभवन्ती’’ति –
वुत्तं, न वुत्तं ‘‘अट्ठायतनानि पातुभवन्ती’’ति. तथा ‘‘दसायतनानि पातुभवन्ती’’ति तिक्खत्तुं वत्तब्बं सिया, अघानकउपपत्तिया विज्जमानाय तिक्खत्तुञ्च ‘‘नवायतनानि पातुभवन्ती’’ति, न च तं वुत्तं. एवं धातुपातुभावादिपञ्हेसु यमकेपि घानजिव्हाकायानं सहचारिता वुत्ताति.
चुतिपटिसन्धीनं खन्धादीहि अञ्ञमञ्ञं समानता अभेदो, असमानता भेदो. नयमुखमत्तं दस्सेत्वा वुत्तं अवुत्तञ्च सब्बं सङ्गण्हित्वा आह ‘‘अयं ताव अरूपभूमीसुयेव नयो’’ति. रूपारूपावचरानं उपचारस्स बलवताय ततो चवित्वा दुग्गतियं उपपत्ति नत्थीति ‘‘एकच्चसुगतिचुतिया’’ति आह. एकच्चदुग्गतिपटिसन्धीति एत्थ एकच्चग्गहणस्स पयोजनं मग्गितब्बं. अयं पनेत्थाधिप्पायो सिया – नानत्तकायनानत्तसञ्ञीसु वुत्ता एकच्चे विनिपातिका तिहेतुकादिपटिसन्धिका, तेसं तं पटिसन्धिं विनिपातभावेन दुग्गतिपटिसन्धीति गहेत्वा सब्बसुगतिचुतियाव सा ¶ पटिसन्धि होति, न एकच्चसुगतिचुतिया एवाति तंनिवत्तनत्थं एकच्चदुग्गतिग्गहणं कतं. अपायपटिसन्धि एव हि एकच्चसुगतिचुतिया होति, न ¶ सब्बसुगतिचुतिया. अथ वा दुग्गतिपटिसन्धि दुविधा एकच्चसुगतिचुतिया अनन्तरा दुग्गतिचुतिया चाति. तत्थ पच्छिमं वज्जेत्वा पुरिमं एव गण्हितुं आह ‘‘एकच्चदुग्गतिपटिसन्धी’’ति. अहेतुकचुतिया सहेतुकपटिसन्धीति दुहेतुका तिहेतुका च योजेतब्बा. मण्डूकदेवपुत्तादीनं विय हि अहेतुकचुतिया तिहेतुकपटिसन्धिपि होतीति.
तस्स तस्स विपरीततो च यथायोगं योजेतब्बन्ति ‘‘एकच्चसुगतिचुतिया एकच्चदुग्गतिपटिसन्धी’’तिआदीसु भेदविसेसेसु ‘‘एकच्चदुग्गतिचुतिया एकच्चसुगतिपटिसन्धी’’तिआदिना यं यं युज्जति, तं तं योजेतब्बन्ति अत्थो. युज्जमानमत्तापेक्खनवसेन नपुंसकनिद्देसो कतो, योजेतब्बन्ति वा भावत्थो दट्ठब्बो. अमहग्गतबहिद्धारम्मणाय महग्गतअज्झत्तारम्मणातिआदीसु पन विपरीतयोजना न कातब्बा. न हि महग्गतअज्झत्तारम्मणाय चुतिया अरूपभूमीसु अमहग्गतबहिद्धारम्मणा पटिसन्धि अत्थि. चतुक्खन्धाय अरूपचुतिया पञ्चक्खन्धा कामावचरपटिसन्धीति एतस्स विपरियायो सयमेव योजितो. अतीतारम्मणचुतिया पच्चुप्पन्नारम्मणा पटिसन्धीति एतस्स च विपरियायो नत्थि एवाति. भेदविसेसो एव च एवं वित्थारेन दस्सितो, अभेदविसेसो पन एकेकस्मिं भेदे तत्थ तत्थेव चुतिपटिसन्धियोजनावसेन योजेतब्बो ‘‘पञ्चक्खन्धाय कामावचराय पञ्चक्खन्धा कामावचरा…पे… अवितक्कअविचाराय अवितक्कअविचारा’’ति, चतुक्खन्धाय पन चतुक्खन्धा सयमेव योजिता. एतेनेव नयेन सक्का ञातुन्ति पञ्चक्खन्धादीसु अभेदविसेसो न दस्सितोति. ततो हेतुं विनाति तत्थ हेतुं विना.
अङ्गपच्चङ्गसन्धीनं बन्धनानि अङ्गपच्चङ्गसन्धिबन्धनानि, तेसं छेदकानं. निरुद्धेसु चक्खादीसूति अतिमन्दभावूपगमनं सन्धाय वुत्तन्ति वेदितब्बं. पञ्चद्वारिकविञ्ञाणानन्तरम्पि हि पुब्बे चुति दस्सिता. यमके च (यम. १.आयतनयमक.१२०) –
‘‘यस्स ¶ चक्खायतनं निरुज्झति, तस्स मनायतनं निरुज्झतीति? आमन्ता. यस्स वा पन मनायतनं निरुज्झति, तस्स चक्खायतनं निरुज्झतीति? सचित्तकानं अचक्खुकानं चवन्तानं तेसं मनायतनं निरुज्झति, नो च तेसं चक्खायतनं निरुज्झति. सचक्खुकानं चवन्तानं तेसं मनायतनञ्च निरुज्झति, चक्खायतनञ्च निरुज्झती’’ति –
आदिना ¶ चक्खायतनादीनं चुतिचित्तेन सह निरोधो वुत्तोति. लद्धो अवसेसो अविज्जादिको विञ्ञाणस्स पच्चयो एतेनाति लद्धावसेसपच्चयो, सङ्खारो. अविज्जापटिच्छादितादीनवे तस्मिं कम्मादिविसये पटिसन्धिविञ्ञाणस्स आरम्मणभावेन उप्पत्तिट्ठानभूते तण्हाय अप्पहीनत्ता एव पुरिमुप्पन्नाय च सन्ततिया परिणतत्ता पटिसन्धिट्ठानाभिमुखं विञ्ञाणं निन्नपोणपब्भारं हुत्वा पवत्ततीति आह ‘‘तण्हा नामेती’’ति. सहजातसङ्खाराति चुतिआसन्नजवनविञ्ञाणसहजातचेतना, सब्बेपि वा फस्सादयो. तस्मिं पटिसन्धिट्ठाने कम्मादिविसये विञ्ञाणं खिपन्ति, खिपन्ता विय तस्मिं विसये पटिसन्धिवसेन विञ्ञाणपतिट्ठानस्स हेतुभावेन पवत्तन्तीति अत्थो.
तन्ति तं विञ्ञाणं, चुतिपटिसन्धितदासन्नविञ्ञाणानं सन्ततिवसेन विञ्ञाणन्ति उपनीतेकत्तं. तण्हाय नामियमानं…पे… पवत्ततीति नमनखिपनपुरिमनिस्सयजहनापरनिस्सयस्सादननिस्सयरहितपवत्तनानि सन्ततिवसेन तस्सेवेकस्स विञ्ञाणस्स होन्ति, न अञ्ञस्साति दस्सेति. सन्ततिवसेनाति च वदन्तो ‘‘तदेविदं विञ्ञाणं सन्धावति संसरति अनञ्ञ’’न्ति (म. नि. १.३९६) इदञ्च मिच्छागाहं पटिक्खिपति. सति हि नानत्तनये सन्ततिवसेन एकत्तनयो होतीति. ओरिमतीररुक्खविनिबद्धरज्जु विय पुरिमभवत्तभावविनिबन्धं कम्मादिआरम्मणं दट्ठब्बं, पुरिसो विय विञ्ञाणं, तस्स मातिकातिक्कमनिच्छा विय तण्हा, अतिक्कमनपयोगो विय खिपनकसङ्खारा. यथा च सो पुरिसो परतीरे पतिट्ठहमानो परतीररुक्खविनिबद्धं किञ्चि अस्सादयमानो अनस्सादयमानो वा केवलं पथवियं सबलपयोगेहेव पतिट्ठाति, एवमिदम्पि भवन्तरत्तभावविनिबद्धं हदयवत्थुनिस्सयं पञ्चवोकारभवे अस्सादयमानं चतुवोकारभवे अनस्सादयमानं वा केवलं आरम्मणसम्पयुत्तकम्मेहेव पवत्तति. तत्थ अस्सादयमानन्ति पापुणन्तं, पटिलभमानन्ति अत्थो.
भवन्तरादिपटिसन्धानतोति ¶ भवन्तरस्स आदिसम्बन्धनतो, भवन्तरादयो वा भवयोनिगतिविञ्ञाणट्ठितिसत्तावासन्तरा, तेसं पटिसन्धानतोति अत्थो. कम्मन्ति पटिसन्धिजनकं कम्मं. सङ्खाराति चुतिआसन्नजवनविञ्ञाणसहगता खिपनकसङ्खारा.
सद्दादिहेतुकाति एत्थ पटिघोसो सद्दहेतुको, पदीपो पदीपन्तरादिहेतुको, मुद्दा लञ्छनहेतुका, छाया आदासादिगतमुखादिहेतुका. अञ्ञत्र अगन्त्वा होन्तीति सद्दादिपच्चयदेसं ¶ अगन्त्वा सद्दादिहेतुका होन्ति ततो पुब्बे अभावा, एवमिदम्पि पटिसन्धिविञ्ञाणं न हेतुदेसं गन्त्वा तंहेतुकं होति ततो पुब्बे अभावा, तस्मा न इदं हेतुदेसतो पुरिमभवतो आगतं पटिघोसादयो विय सद्दादिदेसतो, नापि तत्थ हेतुना विना उप्पन्नं सद्दादीहि विना पटिघोसादयो वियाति अत्थो. अथ वा अञ्ञत्र अगन्त्वा होन्तीति पुब्बे पच्चयदेसे सन्निहिता हुत्वा ततो अञ्ञत्र गन्त्वा तप्पच्चया न होन्ति उप्पत्तितो पुब्बे अभावा, नापि सद्दादिपच्चया न होन्ति, एवमिदम्पीति वुत्तनयेन योजेतब्बं. एस नयोति बीजङ्कुरादीसु सब्बहेतुहेतुसमुप्पन्नेसु यथासम्भवं योजना कातब्बाति दस्सेति. इधापि हि हेतुहेतुसमुप्पन्नविञ्ञाणानं एकन्तमेकत्ते सति न मनुस्सगतिको देवगतिभूतो सिया, एकन्तनानत्ते न कम्मवतो फलं सिया. ततो ‘‘रत्तस्स बीजं, रत्तस्स फल’’न्तिआदिकस्स विय ‘‘भूतपुब्बाहं, भन्ते, रोहितस्सो नाम इसी’’तिआदिकस्स (सं. नि. १.१०७) वोहारस्स लोपो सिया, तस्मा एत्थ सन्तानबन्धे सति हेतुहेतुसमुप्पन्नेसु न एकन्तमेव एकता वा नानता वा उपगन्तब्बा. एत्थ च एकन्तएकतापटिसेधेन ‘‘सयंकतं सुखं दुक्ख’’न्ति इमं दिट्ठिं निवारेति, एकन्तनानतापटिसेधेन ‘‘परंकतं सुखं दुक्ख’’न्ति, हेतुहेतुसमुप्पन्नभाववचनेन ‘‘अधिच्चसमुप्पन्न’’न्ति. एत्थाति एकसन्ताने.
चतुमधुरअलत्तकरसादिभावना अम्बमातुलुङ्गादिबीजानं अभिसङ्खारो. एत्थ बीजं विय कम्मवा सत्तो, अभिसङ्खारो विय कम्मं, बीजस्स अङ्कुरादिप्पबन्धो विय सत्तस्स पटिसन्धिविञ्ञाणादिप्पबन्धो, तत्थुप्पन्नस्स मधुरस्स रत्तकेसरस्स वा फलस्स वा तस्सेव बीजस्स, ततो एव च अभिसङ्खारतो भावो विय कम्मकारकस्सेव सत्तस्स, तंकम्मतो एव ¶ च फलस्स भावो वेदितब्बो. बालसरीरे कतं विज्जापरियापुणनं सिप्पसिक्खनं ओसधप्पयोगो च न वुड्ढसरीरं गच्छन्ति. अथ च तंनिमित्तं विज्जापाटवं सिप्पजाननं अनामयता च वुड्ढसरीरे होति, न च तं अञ्ञस्स होति तंसन्ततिपरियापन्ने एव वुड्ढसरीरे उप्पज्जनतो, न च यथापयुत्तेन विज्जापरियापुणनादिना विना अञ्ञतो होति तदभावे अभावतो. एवमिधापि सन्ताने यं फलं, एतं नाञ्ञस्स, न च अञ्ञतोति योजेतब्बं. न अञ्ञतोति एतेन च सङ्खाराभावे फलाभावमेव दस्सेति, नाञ्ञपच्चयनिवारणं करोति.
यम्पि वुत्तं, तत्थ वदामाति वचनसेसो. तत्थ वा उपभुञ्जके असति सिद्धा भुञ्जकसम्मुतीति सम्बन्धो. फलतीति सम्मुति फलतिसम्मुति.
एवं ¶ सन्तेपीति असङ्कन्तिपातुभावे, तत्थ च यथावुत्तदोसपरिहरणे सति सिद्धेति अत्थो. पवत्तितो पुब्बेति कम्मायूहनक्खणतो पुब्बे. पच्छा चाति विपच्चनपवत्तितो पच्छा च. अविपक्कविपाका कतत्ता चे पच्चया, विपक्कविपाकानम्पि कतत्तं समानन्ति तेसम्पि फलावहता सियाति आसङ्कानिवत्तनत्थं आह ‘‘न च निच्चं फलावहा’’ति. न विज्जमानत्ता वा अविज्जमानत्ता वाति एतेन विज्जमानत्तं अविज्जमानत्तञ्च निस्साय वुत्तदोसेव परिहरति.
तस्सा पाटिभोगकिरियाय, भण्डकीणनकिरियाय, इणगहणादिकिरियाय वा करणमत्तं तंकिरियाकरणमत्तं. तदेव तदत्थनिय्यातने पटिभण्डदाने इणदाने च पच्चयो होति, अफलितनिय्यातनादिफलन्ति अत्थो.
अविसेसेनाति ‘‘तिहेतुको तिहेतुकस्सा’’तिआदिकं भेदं अकत्वाव सामञ्ञतो, पिण्डवसेनाति अत्थो. सब्बत्थ उपनिस्सयपच्चयो बलवकम्मस्स वसेन योजेतब्बो. ‘‘दुब्बलञ्हि उपनिस्सयपच्चयो न होती’’ति वक्खमानमेवेतं पट्ठानवण्णनायन्ति. अविसेसेनाति सब्बपुञ्ञाभिसङ्खारं सह सङ्गण्हाति. द्वादसाकुसलचेतनाभेदोति एत्थ उद्धच्चसहगता कस्मा गहिताति विचारेतब्बमेतं. एकस्स विञ्ञाणस्स तथेव पच्चयो पटिसन्धियं, नो पवत्तेति एकस्सेव पच्चयभावनियमो पटिसन्धियं, नो पवत्ते. पवत्ते हि सत्तन्नम्पि पच्चयोति अधिप्पायो. ‘‘तथा कामावचरदेवलोकेपि अनिट्ठा रूपादयो नत्थी’’ति ¶ वुत्तं, देवानं पन पुब्बनिमित्तपातुभावकाले मिलातमालादीनं अनिट्ठता कथं न सिया.
स्वेव द्वीसु भवेसूति एत्थ एकूनतिंसचेतनाभेदम्पि चित्तसङ्खारं चित्तसङ्खारभावेन एकत्तं उपनेत्वा ‘‘स्वेवा’’ति वुत्तं. तदेकदेसो पन कामावचरचित्तसङ्खारोव तेरसन्नं नवन्नञ्च पच्चयो दट्ठब्बो. एकदेसपच्चयभावेन हि समुदायो वुत्तोति.
यत्थ च वित्थारप्पकासनं कतं, ततो भवतो पट्ठाय मुखमत्तप्पकासनं कातुकामो आह ‘‘आदितो पट्ठाया’’ति. तेन ‘‘द्वीसु भवेसू’’तिआदि वुत्तं. ततियज्झानभूमिवसेनाति एतेन एकत्तकायएकत्तसञ्ञीसामञ्ञेन चतुत्थज्झानभूमि च असञ्ञारुप्पवज्जा गहिताति वेदितब्बा. यथासम्भवन्ति एकवीसतिया कामावचररूपावचरकुसलविपाकेसु चुद्दसन्नं पटिसन्धियं पवत्ते च, सत्तन्नं पवत्ते एव. अयं यथासम्भवो.
चतुन्नं ¶ विञ्ञाणानन्ति भवादयो अपेक्खित्वा वुत्तं, चतूसु अन्तोगधानं पन तिण्णं विञ्ञाणानं तीसु विञ्ञाणट्ठितीसु च पच्चयभावो योजेतब्बो, अविञ्ञाणके सत्तावासे सङ्खारपच्चया विञ्ञाणे अविज्जमानेपि तस्स सङ्खारहेतुकत्तं दस्सेतुं ‘‘अपिचा’’तिआदिमाह. एतस्मिञ्च मुखमत्तप्पकासने पुञ्ञाभिसङ्खारादीनं दुग्गतिआदीसु पवत्तियं कुसलविपाकादिविञ्ञाणानं पच्चयभावो भवेसु वुत्तनयेनेव विञ्ञायतीति न वुत्तोति वेदितब्बो.
विञ्ञाणपदनिद्देसवण्णना निट्ठिता.
नामरूपपदनिद्देसवण्णना
२२८. सुत्तन्ताभिधम्मेसु नामरूपदेसनाविसेसो देसनाभेदो. तयो खन्धाति एतं यदिपि पाळियं नत्थि, अत्थतो पन वुत्तमेव होतीति कत्वा वुत्तन्ति वेदितब्बं.
अण्डजानञ्च अभावकानन्ति योजेतब्बं. सन्ततिसीसानीति कलापसन्तानमूलानि. यदिपि विकाररूपानि पटिसन्धिक्खणे न सन्ति, लक्खणपरिच्छेदरूपानि ¶ पन सन्तीति तानि अपरिनिप्फन्नानि परमत्थतो विवज्जेन्तो आह ‘‘रूपरूपतो’’ति.
कामभवे पन यस्मा सेसओपपातिकानन्ति एत्थ किञ्चापि कामभवे ‘‘ओपपातिका’’ति वुत्ता न सन्ति, येन सेसग्गहणं सात्थकं भवेय्य, अण्डजगब्भसेय्यकेहि पन ओपपातिकसंसेदजा सेसा होन्तीति सेसग्गहणं कतन्ति वेदितब्बं. अथ वा ब्रह्मकायिकादिकेहि ओपपातिकेहि वुत्तेहि सेसे सन्धाय ‘‘सेसओपपातिकान’’न्ति आह. ते पन अरूपिनोपि सन्तीति ‘‘कामभवे’’ति वुत्तं, अपरिपुण्णायतनानं पन नामरूपं यथासम्भवं रूपमिस्सकविञ्ञाणनिद्देसे वुत्तनयेन सक्का धम्मगणनातो विञ्ञातुन्ति न वुत्तन्ति दट्ठब्बं.
अवकंसतो द्वे अट्ठकानेव उतुचित्तसमुट्ठानानि होन्तीति ससद्दकालं सन्धाय ‘‘उक्कंसतो द्विन्नं नवकान’’न्ति वुत्तं. पुब्बेति खन्धविभङ्गेति वदन्ति. तत्थ हि ‘‘एकेकचित्तक्खणे ¶ तिक्खत्तुं उप्पज्जमान’’न्ति वुत्तं. इधेव वा वुत्तं सन्ततिद्वयादिकं सत्तकपरियोसानं सन्धायाह ‘‘पुब्बे वुत्तं कम्मसमुट्ठानं सत्ततिविध’’न्ति, तं पनुप्पज्जमानं एकेकचित्तक्खणे तिक्खत्तुं उप्पज्जतीति इमिनाधिप्पायेन वुत्तं ‘‘एकेकचित्तक्खणे तिक्खत्तुं उप्पज्जमान’’न्ति. चतुद्दिसा ववत्थापिताति अञ्ञमञ्ञसंसट्ठसीसा मूलेन चतूसु दिसासु ववत्थापिता अञ्ञमञ्ञं आलिङ्गेत्वा ठिता भिन्नवाहनिका विय.
पञ्चवोकारभवे च पवत्तियन्ति रूपाजनककम्मजं पञ्चविञ्ञाणप्पवत्तिकालं सहजातविञ्ञाणपच्चयञ्च सन्धायाह. तदा हि ततो नाममेव होतीति, कम्मविञ्ञाणपच्चया पन सदापि उभयं होतीति सक्का वत्तुं, पच्छाजातविञ्ञाणपच्चया च रूपं उपत्थद्धं होतीति. असञ्ञेसूतिआदि कम्मविञ्ञाणपच्चयं सन्धाय वुत्तं, पञ्चवोकारभवे च पवत्तियन्ति भवङ्गादिजनककम्मतो अञ्ञेन रूपुप्पत्तिकालं निरोधसमापत्तिकालं भवङ्गादिउप्पत्तिकालतो अञ्ञकालञ्च सन्धाय वुत्तन्ति युत्तं. भवङ्गादिउप्पत्तिकाले हि तंजनकेनेव कम्मुना उप्पज्जमानं रूपं, सो च विपाको कम्मविञ्ञाणपच्चयो होतीति सक्का वत्तुं. सहजातविञ्ञाणपच्चयानपेक्खम्पि हि पवत्तियं कम्मेन पवत्तमानं रूपं नामञ्च न कम्मविञ्ञाणानपेक्खं होतीति. सब्बत्थाति पटिसन्धियं पवत्ते च. सहजातविञ्ञाणपच्चया नामरूपं, कम्मविञ्ञाणपच्चया च नामरूपञ्च यथासम्भवं योजेतब्बं. नामञ्च ¶ रूपञ्च नामरूपञ्च नामरूपन्ति एत्थ नामरूप-सद्दो अत्तनो एकदेसेन नाम-सद्देन नाम-सद्दस्स सरूपो, रूप-सद्देन च रूप-सद्दस्स, तस्मा ‘‘सरूपानं एकसेसो’’ति नामरूप-सद्दस्स ठानं इतरेसञ्च नामरूप-सद्दानं अदस्सनं दट्ठब्बं.
विपाकतो अञ्ञं अविपाकं. यतो द्विधा मतं, ततो युत्तमेव इदन्ति योजेतब्बं. कुसलादिचित्तक्खणेति आदि-सद्देन अकुसलकिरियचित्तक्खणे विय विपाकचित्तक्खणेपि विपाकाजनककम्मसमुट्ठानं सङ्गहितन्ति वेदितब्बं. विपाकचित्तक्खणे पन अभिसङ्खारविञ्ञाणपच्चया पुब्बे वुत्तनयेन उभयञ्च उपलब्भतीति तादिसविपाकचित्तक्खणवज्जनत्थं ‘‘कुसलादिचित्तक्खणे’’ति वुत्तं.
सुत्तन्तिकपरियायेनाति पट्ठाने रूपानं उपनिस्सयपच्चयस्स अवुत्तत्ता वुत्तं, सुत्तन्ते पन ‘‘यस्मिं सति यं होति, असति च न होति, सो तस्स उपनिस्सयो निदानं हेतु पभवो’’ति ¶ कत्वा ‘‘विञ्ञाणूपनिसं नामरूप’’न्ति रूपस्स च विञ्ञाणूपनिस्सयता वुत्ता. वनपत्थपरियाये च वनसण्डगामनिगमनगरजनपदपुग्गलूपनिस्सयो इरियापथविहारो, ततो च चीवरादीनं जीवितपरिक्खारानं कसिरेन च अप्पकसिरेन च समुदागमनं वुत्तं, न च वनसण्डादयो आरम्मणूपनिस्सयादिभावं इरियापथानं चीवरादिसमुदागमनस्स च भजन्ति, तस्मा विना अभावो एव च सुत्तन्तपरियायतो उपनिस्सयभावो दट्ठब्बो. नामस्स अभिसङ्खारविञ्ञाणं कम्मारम्मणपटिसन्धिआदिकाले आरम्मणपच्चयोव होतीति वत्तब्बमेव नत्थीति रूपस्सेव सुत्तन्तिकपरियायतो एकधा पच्चयभावो वुत्तो. ससंसयस्स हि रूपस्स तंपच्चयो होतीति वुत्ते नामस्स होतीति वत्तब्बमेव नत्थीति.
पवत्तस्स पाकटत्ता अपाकटं पटिसन्धिं गहेत्वा पुच्छति ‘‘कथं पनेत’’न्तिआदिना. सुत्ततो नामं, युत्तितो रूपं विञ्ञाणपच्चया होतीति जानितब्बं. युत्तितो साधेत्वा सुत्तेन तं दळ्हं करोन्तो ‘‘कम्मसमुट्ठानस्सपि ही’’तिआदिमाह. चित्तसमुट्ठानस्सेवाति चित्तसमुट्ठानस्स विय. यस्मा नामरूपमेव पवत्तमानं दिस्सति, तस्मा तदेव वदन्तेन अनुत्तरं धम्मचक्कं पवत्तितं. सुञ्ञतापकासनञ्हि धम्मचक्कप्पवत्तनन्ति अधिप्पायो. नामरूपमत्ततावचनेनेव वा पवत्तिया दुक्खसच्चमत्तता वुत्ता, दुक्खसच्चप्पकासनेन च तस्स समुदयो, तस्स च ¶ निरोधो, निरोधगामी च मग्गो पकासितो एव होति. अहेतुकस्स दुक्खस्स हेतुनिरोधा, अनिरुज्झनकस्स च अभावा, निरोधस्स च उपायेन विना अनधिगन्तब्बत्ताति चतुसच्चप्पकासनं धम्मचक्कप्पवत्तनं योजेतब्बं.
नामरूपपदनिद्देसवण्णना निट्ठिता.
सळायतनपदनिद्देसवण्णना
२२९. नियमतोति च इदं चतुन्नं भूतानं, छन्नं वत्थूनं, जीवितस्स च यथासम्भवं सहजातनिस्सयपुरेजातइन्द्रियादिना एकन्तेन सळायतनस्स पवत्तमानस्स पच्चयभावं सन्धाय वुत्तं. रूपायतनादीनं पन सहजातनिस्सयानुपालनभावो नत्थीति अग्गहणं वेदितब्बं. आरम्मणारम्मणपुरेजातादिभावो ¶ च तेसं न सन्ततिपरियापन्नानमेव, न च चक्खादीनं विय एकप्पकारेनेवाति अनियमतो पच्चयभावो. नियमतो…पे… जीवितिन्द्रियन्ति एवन्ति एत्थ एवं-सद्देन वा रूपायतनादीनम्पि सङ्गहो वेदितब्बो. छट्ठायतनञ्च सळायतनञ्च सळायतनन्ति एत्थ यदिपि छट्ठायतनसळायतन-सद्दानं सद्दतो सरूपता नत्थि, अत्थतो पन सळायतनेकदेसोव छट्ठायतनन्ति एकदेससरूपता अत्थीति एकदेससरूपेकसेसो कतोति वेदितब्बो. अत्थतोपि हि सरूपानं एकदेससरूपेकसेसं इच्छन्ति ‘‘वङ्को च कुटिलो च कुटिला’’ति, तस्मा अत्थतो एकदेससरूपानञ्च एकसेसेन भवितब्बन्ति.
अथ वा छट्ठायतनञ्च मनायतनञ्च छट्ठायतनन्ति वा, मनायतनन्ति वा, छट्ठायतनञ्च छट्ठायतनञ्च छट्ठायतनन्ति वा, मनायतनञ्च मनायतनञ्च मनायतनन्ति वा एकसेसं कत्वा चक्खादीहि सह ‘‘सळायतन’’न्ति वुत्तन्ति तमेव एकसेसं नाममत्तपच्चयस्स, नामरूपपच्चयस्स च मनायतनस्स वसेन कतं अत्थतो दस्सेन्तो आह ‘‘छट्ठायतनञ्च सळायतनञ्च सळायतनन्ति एवं कतेकसेसस्सा’’ति. यथावुत्तोपि हि एकसेसो अत्थतो छट्ठायतनञ्च सळायतनञ्चाति एवं कतो नाम होतीति. सब्बत्थ च एकसेसे कते एकवचननिद्देसो ¶ कतेकसेसानं सळायतनादिसद्दवचनीयतासामञ्ञवसेन कतोति दट्ठब्बो. अब्याकतवारे वक्खतीति किञ्चापि अकुसलवारे कुसलवारे च ‘‘नामपच्चया छट्ठायतन’’न्ति वुत्तं, सुत्तन्तभाजनीये पन विपाकछट्ठायतनमेव गहितन्ति अधिप्पायेन अब्याकतवारमेव साधकभावेन उदाहटन्ति दट्ठब्बं. पच्चयनये पन ‘‘छट्ठा होति तं अवकंसतो’’तिआदिना अविपाकस्सपि पच्चयो उद्धटो, सो निरवसेसं वत्तुकामताय उद्धटोति वेदितब्बो. इध सङ्गहितन्ति इध एकसेसनयेन सङ्गहितं, तत्थ अब्याकतवारे लोकियविपाकभाजनीये विभत्तन्ति वेदितब्बन्ति अधिप्पायो.
नेय्यन्ति ञेय्यं. उक्कंसावकंसोति एत्थ सत्तधा पच्चयभावतो उक्कंसो अट्ठधा पच्चयभावो, ततो पन नवधा ततो वा दसधाति अयं उक्कंसो, अवकंसो पन दसधा पच्चयभावतो नवधा पच्चयभावो, ततो अट्ठधा, ततो सत्तधाति एवं वेदितब्बो, न पन सत्तधा पच्चयभावतो एव द्वेपि उक्कंसावकंसा योजेतब्बा ततो अवकंसाभावतोति.
हदयवत्थुनो सहायं हुत्वाति एतेन अरूपे विय असहायं नामं न होति, हदयवत्थु च ¶ नामेन सह छट्ठायतनस्स पच्चयो होतीति एत्तकमेव दस्सेति, न पन यथा हदयवत्थु पच्चयो होति, तथा नामम्पीति अयमत्थो अधिप्पेतो. वत्थु हि विप्पयुत्तपच्चयो होति, न नामं, नामञ्च विपाकहेतादिपच्चयो होति, न वत्थूति. पवत्ते अरूपधम्मा कम्मजरूपस्स ठितिप्पत्तस्सेव पच्चया होन्ति, न उप्पज्जमानस्साति विप्पयुत्तअत्थिअविगता च पच्छाजातविप्पयुत्तादयो एव चक्खादीनं योजेतब्बा.
अवसेसमनायतनस्साति एत्थ ‘‘पञ्चक्खन्धभवे पना’’ति एतस्स अनुवत्तमानत्ता पञ्चवोकारभवे एव पवत्तमानं पञ्चविञ्ञाणेहि अवसेसमनायतनं वुत्तन्ति दट्ठब्बं. नामरूपस्स सहजातादिसाधारणपच्चयभावो सम्पयुत्तादिअसाधारणपच्चयभावो च यथासम्भवं योजेतब्बो.
सळायतनपदनिद्देसवण्णना निट्ठिता.
फस्सपदनिद्देसवण्णना
२३०. ‘‘छट्ठायतनपच्चया ¶ फस्सो’’ति अभिधम्मभाजनीयपाळि आरुप्पं सन्धाय वुत्ताति ‘‘छट्ठायतनपच्चया फस्सोति पाळिअनुसारतो’’ति आह. अज्झत्तन्ति ससन्ततिपरियापन्नमेव गण्हाति. तञ्हि ससन्ततिपरियापन्नकम्मनिब्बत्तं तादिसस्स फस्सस्स पच्चयो होति, रूपादीनि पन बहिद्धा अनुपादिन्नानि च फस्सस्स आरम्मणं होन्ति, न तानि चक्खादीनि विय ससन्ततिपरियापन्नकम्मकिलेसनिमित्तपवत्तिभावेन फस्सस्स पच्चयोति पठमाचरियवादे न गहितानि, दुतियाचरियवादे पन यथा तथा वा पच्चयभावे सति न सक्का वज्जेतुन्ति गहितानीति.
यदि सब्बायतनेहि एको फस्सो सम्भवेय्य, ‘‘सळायतनपच्चया फस्सो’’ति एकस्स वचनं युज्जेय्य. अथापि एकम्हा आयतना सब्बे फस्सा सम्भवेय्युं, तथापि सब्बायतनेहि सब्बफस्ससम्भवतो आयतनभेदेन फस्सभेदो नत्थीति तदभेदवसेन एकस्स वचनं युज्जेय्य, तथा पन असम्भवतो न युत्तन्ति चोदेति ‘‘न सब्बायतनेही’’तिआदिना. अञ्ञस्सपि वा असम्भवन्तस्स ¶ विधानस्स बोधनत्थमेव ‘‘नापि एकम्हा आयतना सब्बे फस्सा’’ति वुत्तं, ‘‘न सब्बायतनेहि एको फस्सो सम्भोती’’ति इदमेव पन एकफस्सवचनस्स अयुत्तदीपकं कारणन्ति वेदितब्बं. निदस्सनवसेन वा एतं वुत्तं, नापि एकम्हा आयतना सब्बे फस्सा सम्भोन्ति, एवं न सब्बायतनेहि एको फस्सो सम्भोति, तस्मा एकस्स वचनं अयुत्तन्ति. परिहारं पन अनेकायतनेहि एकफस्सस्स सम्भवतोति दस्सेन्तो ‘‘तत्रिदं विस्सज्जन’’न्तिआदिमाह. एकोपि अनेकायतनप्पभवो एकोपनेकायतनप्पभवो. छधापच्चयत्ते पञ्चविभावयेति एवं सेसेसुपि योजना. तथा चाति पच्चुप्पन्नानि रूपादीनि पच्चुप्पन्नञ्च धम्मायतनपरियापन्नं रूपरूपं सन्धाय वुत्तं. आरम्मणपच्चयमत्तेनाति तं सब्बं अपच्चुप्पन्नं अञ्ञञ्च धम्मायतनं सन्धाय वुत्तं.
फस्सपदनिद्देसवण्णना निट्ठिता.
वेदनापदनिद्देसवण्णना
२३१. ‘‘सेसान’’न्ति ¶ एत्थ सम्पटिच्छनस्स चक्खुसम्फस्सादयो पञ्च यदिपि अनन्तरादीहिपि पच्चया होन्ति, अनन्तरादीनं पन उपनिस्सये अन्तोगधत्ता सन्तीरणतदारम्मणानञ्च साधारणस्स तस्स वसेन ‘‘एकधा’’ति वुत्तं.
तेभूमकविपाकवेदनानम्पि सहजातमनोसम्फस्ससङ्खातो सो फस्सो अट्ठधा पच्चयो होतीति योजेतब्बं. पच्चयं अनुपादिन्नम्पि केचि इच्छन्तीति ‘‘या पना’’तिआदिना मनोद्वारावज्जनफस्सस्स पच्चयभावो वुत्तो, तञ्च मुखमत्तदस्सनत्थं दट्ठब्बं. एतेन नयेन सब्बस्स अनन्तरस्स अनानन्तरस्स च फस्सस्स तस्सा तस्सा विपाकवेदनाय उपनिस्सयता योजेतब्बाति.
वेदनापदनिद्देसवण्णना निट्ठिता.
तण्हापदनिद्देसवण्णना
२३२. ममत्तेनाति ¶ सम्पियायमानेन, अस्सादनतण्हायाति वुत्तं होति. तत्थ पुत्तो विय वेदना दट्ठब्बा, खीरादयो विय वेदनाय पच्चयभूता रूपादयो, खीरादिदायिका धाति विय रूपादिछळारम्मणदायका चित्तकारादयो छ. तत्थ वेज्जो रसायनोजावसेन तदुपत्थम्भितजीवितवसेन च धम्मारम्मणस्स दायकोति दट्ठब्बो. आरम्मणपच्चयो उप्पज्जमानस्स आरम्मणमत्तमेव होति, न उपनिस्सयो विय उप्पादकोति उप्पादकस्स उपनिस्सयस्सेव वसेन ‘‘एकधावा’’ति वुत्तं. उपनिस्सयेन वा आरम्मणूपनिस्सयो सङ्गहितो, तेन च आरम्मणभावेन तंसभावो अञ्ञोपि आरम्मणभावो दीपितो होतीति उपनिस्सयवसेनेव पच्चयभावो वुत्तोति वेदितब्बो.
यस्मा वातिआदिना न केवलं विपाकसुखवेदना एव, तिस्सोपि पन वेदना विपाका विसेसेन तण्हाय उपनिस्सयपच्चयो, अविसेसेन इतरा चाति दस्सेति. उपेक्खा पन सन्तत्ता, सुखमिच्चेव भासिताति तस्मा सापि भिय्यो इच्छनवसेन तण्हाय उपनिस्सयोति अधिप्पायो ¶ . उपेक्खा पन अकुसलविपाकभूता अनिट्ठत्ता दुक्खे अवरोधेतब्बा, इतरा इट्ठत्ता सुखेति सा दुक्खं विय सुखं विय च उपनिस्सयो होतीति सक्का वत्तुन्ति. ‘‘वेदनापच्चया तण्हा’’ति वचनेन सब्बस्स वेदनावतो पच्चयस्स अत्थिताय तण्हुप्पत्तिप्पसङ्गे तंनिवारणत्थमाह ‘‘वेदनापच्चया चापी’’तिआदि.
ननु ‘‘अनुसयसहाया वेदना तण्हाय पच्चयो होती’’ति वचनस्स अभावा अतिप्पसङ्गनिवत्तनं न सक्का कातुन्ति? न, वट्टकथाय पवत्तत्ता. वट्टस्स हि अनुसयविरहे अभावतो अनुसयसहितायेव पच्चयोति अत्थतो वुत्तमेतं होतीति. अथ वा ‘‘अविज्जापच्चया’’ति अनुवत्तमानत्ता अनुसयसहिताव पच्चयोति विञ्ञायति. ‘‘वेदनापच्चया तण्हा’’ति च एत्थ वेदनापच्चया एव तण्हा, न वेदनाय विनाति अयं नियमो विञ्ञायति, न वेदनापच्चया तण्हा होति एवाति, तस्मा अतिप्पसङ्गो नत्थि एवाति.
वुसीमतोति वुसितवतो, वुसितब्रह्मचरियवासस्साति अत्थो. वुस्सतीति वा ‘‘वुसी’’ति मग्गो ¶ वुच्चति, सो एतस्स वुत्थो अत्थीति वुसीमा. अग्गफलं वा परिनिट्ठितवासत्ता ‘‘वुसी’’ति वुच्चति, तं एतस्स अत्थीति वुसीमा.
तण्हापदनिद्देसवण्णना निट्ठिता.
उपादानपदनिद्देसवण्णना
२३३. सस्सतो अत्ताति इदं पुरिमदिट्ठिं उपादियमानं उत्तरदिट्ठिं निदस्सेतुं वुत्तं. यथा हि एसा दिट्ठि दळ्हीकरणवसेन पुरिमं उत्तरा उपादियति, एवं ‘‘नत्थि दिन्न’’न्तिआदिकापीति. अत्तग्गहणं पन अत्तवादुपादानन्ति न इदं दिट्ठुपादानदस्सनन्ति दट्ठब्बं. लोको चाति वा अत्तग्गहणविनिमुत्तं गहणं दिट्ठुपादानभूतं इध पुरिमदिट्ठिउत्तरदिट्ठिवचनेहि वुत्तन्ति वेदितब्बं. ‘‘धम्मसङ्खेपवित्थारे पन सङ्खेपतो तण्हादळ्हत्तं, सङ्खेपतो दिट्ठिमत्तमेव, वित्थारतो पना’’ति एवं धम्मसङ्खेपवित्थारतो सङ्खेपं वित्थारञ्च निद्धारेतीति. धम्मसङ्खेपवित्थारेति निद्धारणे भुम्मं दट्ठब्बं.
पकतिअणुआदीनं ¶ सस्सतगाहपुब्बङ्गमो, सरीरस्स उच्छेदग्गाहपुब्बङ्गमो च तेसं सामिभूतो कोचि सस्सतो उच्छिज्जमानो वा अत्ता अत्थीति अत्तग्गाहो कदाचि होतीति ‘‘येभुय्येना’’ति वुत्तं. येभुय्येन पठमं अत्तवादुपादानन्तिआदिना वा सम्बन्धो.
यदिपि भवरागजवनवीथि सब्बपठमं पवत्तति गहितप्पटिसन्धिकस्स भवनिकन्तिया पवत्तितब्बत्ता, सो पन भवरागो तण्हादळ्हत्तं न होतीति मञ्ञमानो न कामुपादानस्स पठमुप्पत्तिमाह. तण्हा कामुपादानन्ति पन विभागस्स अकरणे सब्बापि तण्हा कामुपादानन्ति, करणेपि कामरागतो अञ्ञापि तण्हा दळ्हभावं पत्ता कामुपादानन्ति तस्स अरहत्तमग्गवज्झता वुत्ता.
उप्पत्तिट्ठानभूता चित्तुप्पादा विसयो. पञ्चुपादानक्खन्धा आलयो, तत्थ रमतीति आलयरामा ¶ , पजा. तेनेव सा आलयरामता च सकसन्ताने परसन्ताने च पाकटा होतीति. उपनिस्सयवचनेन आरम्मणानन्तरपकतूपनिस्सया वुत्ताति अनन्तरपच्चयादीनम्पि सङ्गहो कतो होति.
उपादानपदनिद्देसवण्णना निट्ठिता.
भवपदनिद्देसवण्णना
२३४. फलवोहारेन कम्मभवो भवोति वुत्तोति उपपत्तिभवनिब्बचनमेव द्वयस्सपि साधारणं कत्वा वदन्तो आह ‘‘भवतीति भवो’’ति. भवं गच्छतीति निप्फादनफलवसेन अत्तनो पवत्तिकाले भवाभिमुखं हुत्वा पवत्ततीति अत्थो, निब्बत्तनमेव वा एत्थ गमनं अधिप्पेतं.
सञ्ञावतं भवो सञ्ञाभवोति एत्थ वन्तु-सद्दस्स लोपो दट्ठब्बो, तस्स वा अत्थे अकारं कत्वा ‘‘सञ्ञभवो’’तिपि पाठो. वोकिरीयति पसारीयति वित्थारीयतीति वोकारो, वोकिरणं वा वोकारो, सो एकस्मिं पवत्तत्ता एको वोकारोति वुत्तो, पदेसपसटुप्पत्तीति अत्थो.
चेतनासम्पयुत्ता ¶ वा…पे… सङ्गहिताति आचयगामिताय कम्मसङ्खाततं दस्सेत्वा कम्मभवे सङ्गहितभावं परियायेन वदति, निप्परियायेन पन चेतनाव कम्मभवो. वुत्तञ्हि ‘‘कम्मभवो तीहि खन्धेहि एकेनायतनेन एकाय धातुया सम्पयुत्तो, एकेन खन्धेन एकेनायतनेन एकाय धातुया केहिचि सम्पयुत्तो’’ति (धातु. २४४). उपपत्तिभवो तीहिपि तिकेहि वुत्ता उपपत्तिक्खन्धाव. यथाह ‘‘उपपत्तिभवो कामभवो सञ्ञाभवो पञ्चवोकारभवो पञ्चहि खन्धेहि एकादसहायतनेहि सत्तरसहि धातूहि सङ्गहितो’’तिआदि (धातु. ६७). यदि हि अनुपादिन्नकानम्पि गहणं सिया, ‘‘द्वादसहायतनेहि अट्ठारसहि धातूही’’ति वत्तब्बं सियाति.
सङ्खारभवानं धम्मभेदतो न सङ्खारा एव पुन वुत्ताति ‘‘सात्थकमेविदं पुनवचन’’न्ति एतं न ¶ युत्तन्ति चे? न, भवेकदेसभावेन सङ्खारानं भवोति पुन वुत्तत्ता. परेन वा धम्मविसेसं अगणेत्वा पुनवचनं चोदितन्ति चोदकाभिलासवसेन ‘‘सात्थकमेविदं पुनवचन’’न्ति वुत्तं.
कामभवादिनिब्बत्तनकस्स कम्मस्स कामभवादिभावो फलवोहारेन अट्ठकथायं वुत्तो. अन्तोगधे विसुं अगणेत्वा अब्भन्तरगते एव कत्वा कामभवादिके कम्मुपपत्तिभववसेन दुगुणे कत्वा आह ‘‘छ भवा’’ति.
अविसेसेनाति उपादानभेदं अकत्वाति अत्थो. उपादानभेदाकरणेनेव च द्वादसप्पभेदस्स सङ्गहवसेन सङ्गहतो ‘‘छ भवा’’ति वुत्तं.
गोसीलेन कुक्कुरसीलेन च समत्तेन समादिन्नेन गुन्नं कुक्कुरानञ्च सहब्यता वुत्ताति सीलब्बतुपादानवतो झानभावना न इज्झतीति मञ्ञमाना तेन रूपारूपभवा न होन्तीति केचि वदन्ति, वक्खमानेन पन पकारेन पच्चयभावतो ‘‘तं न गहेतब्ब’’न्ति आह. असुद्धिमग्गे च सुद्धिमग्गपरामसनं सीलब्बतुपादानन्ति सुद्धिमग्गपरामसनेन रूपारूपावचरज्झानानं निब्बत्तनं न युज्जतीति. पुराणभारतसीताहरणपसुबन्धविधिआदिसवनं असद्धम्मसवनं. आदि-सद्देन असप्पुरिसूपनिस्सयं पुब्बे ¶ च अकतपुञ्ञतं अत्तमिच्छापणिधितञ्च सङ्गण्हाति. तदन्तोगधा एवाति तस्मिं दुच्चरितनिब्बत्ते सुचरितनिब्बत्ते च कामभवे अन्तोगधा एवाति अत्थो.
अन्तोगधाति च सञ्ञाभवपञ्चवोकारभवानं एकदेसेन अन्तोगधत्ता वुत्तं. न हि ते निरवसेसा कामभवे अन्तोगधाति. सप्पभेदस्साति सुगतिदुग्गतिमनुस्सादिप्पभेदवतो. कमेन च अवत्वा सीलब्बतुपादानस्स अन्ते भवपच्चयभाववचनं अत्तवादुपादानं विय अभिण्हं असमुदाचरणतो अत्तवादुपादाननिमित्तत्ता च.
हेतुपच्चयप्पभेदेहीति एत्थ मग्गपच्चयो च वत्तब्बो. दिट्ठुपादानादीनि हि मग्गपच्चया होन्तीति.
भवपदनिद्देसवण्णना निट्ठिता.
जातिजरामरणादिपदनिद्देसवण्णना
२३५. उपपत्तिभवुप्पत्तियेव ¶ जातीति आह ‘‘न उपपत्तिभवो’’ति. जायमानस्स पन जाति जातीति उपपत्तिभवोपि असति अभावा जातिया पच्चयोति सक्का वत्तुं. जायमानरूपपदट्ठानतापि हि रूपजातिया वुत्ता ‘‘उपचितरूपपदट्ठानो (ध. स. अट्ठ. ६४१) उपचयो, अनुप्पबन्धरूपपदट्ठाना सन्तती’’ति.
खन्धानं जातानं उञ्ञाततानुञ्ञातताच हीनपणीतता. आदि-सद्देन सुवण्णदुब्बण्णादिविसेसं सङ्गण्हाति. अज्झत्तसन्तानगततो अञ्ञस्स विसेसकारकस्स कारणस्स अभावा ‘‘अज्झत्तसन्ताने’’ति आह.
तेन तेनाति ञातिब्यसनादिना जरामरणतो अञ्ञेन दुक्खधम्मेन. उपनिस्सयकोटियाति उपनिस्सयंसेन, उपनिस्सयलेसेनाति अत्थो. यो हि पट्ठाने अनागतो सति भावा असति च अभावा सुत्तन्तिकपरियायेन उपनिस्सयो, सो ‘‘उपनिस्सयकोटी’’ति वुच्चति.
जातिजरामरणादिपदनिद्देसवण्णना निट्ठिता.
भवचक्ककथावण्णना
२४२. समितन्ति ¶ सङ्गतं, अब्बोच्छिन्नन्ति अत्थो. कामयानस्साति कामयमानस्स, कामो यानं एतस्साति वा कामयानो, तस्स कामयानस्स. रुप्पतीति सोकेन रुप्पति.
परियुट्ठानताय तिट्ठनसीलो परियुट्ठानट्ठायी. ‘‘परियुट्ठट्ठायिनो’’ति वा पाठो, तत्थ परियुट्ठातीति परियुट्ठं, दिट्ठिपरियुट्ठं, तेन तिट्ठतीति परियुट्ठट्ठायीति अत्थो दट्ठब्बो. पञ्च पुब्बनिमित्तानीति ‘‘माला मिलायन्ति, वत्थानि किलिस्सन्ति, कच्छेहि सेदा मुच्चन्ति, काये वेवण्णियं ओक्कमति, देवो देवासने नाभिरमती’’ति (इतिवु. ८३) वुत्तानि पञ्च मरणपुब्बनिमित्तानीति अत्थो. तानि हि दिस्वा कम्मनिब्बत्तक्खन्धसङ्खाते उपपत्तिभवे भवछन्दबलेन ¶ देवानं बलवसोको उप्पज्जतीति. बालोति अविद्वा. तेन अविज्जाय कारणभावं दस्सेति. तिविधन्ति तस्सारुप्पकथासवनकम्मकारणादस्सनमरणकालकम्मोपट्ठाननिदानं सोकादिदुक्खं. आसवे साधेन्तीति आसवे गमेन्ति बोधेन्तीति अत्थो.
एवं सतीति अविदितादिताय अनादिभावे सति. आदिमत्तकथनन्तिआदि एतस्स अत्थीति आदिमं, भवचक्कं. तस्स भावो आदिमत्तं, तस्स कथनं आदिमत्तकथनं. विसेसनिवत्तिअत्थो वा मत्त-सद्दो, सति अनादिभावे अविज्जा आदिम्हि मज्झे परियोसाने च सब्बत्थ सियाति आदिमत्ताय अविज्जाय कथनं विरुज्झतीति अत्थो. अविज्जाग्गहणेनाति अविज्जाय उप्पादनेन कथनेन, अप्पहानेन वा, अत्तनो सन्ताने सन्निहितभावकरणेनाति अत्थो. कम्मादीनीति कम्मविपाकवट्टानि. वट्टकारणभावेन पधानत्ता ‘‘पधानधम्मो’’ति अविज्जा कथिता. वदतीति वदो. वेदेति, वेदियतीति वा वेदेय्यो, सुखादिं अनुभवति, सब्बविसये वा जानाति, ‘‘सुखितो’’तिआदिना अत्तना परेहि च जानाति ञायति चाति अत्थो. ब्रह्मादिना वा अत्तना वाति वा-सद्दो च-सद्दत्थो. तेनाह ‘‘कारकवेदकरहित’’न्ति च-सद्दत्थसमासं.
द्वादसविधसुञ्ञतासुञ्ञन्ति अविज्जादीनं द्वादसविधानं सुञ्ञताय सुञ्ञं, चतुब्बिधम्पि वा सुञ्ञतं एकं कत्वा द्वादसङ्गताय द्वादसविधाति ताय द्वादसविधाय सुञ्ञताय सुञ्ञन्ति अत्थो.
पुब्बन्ताहरणतोति ¶ पुब्बन्ततो पच्चुप्पन्नविपाकस्स आहरणतो परिच्छिन्नवेदनावसानं एतं भवचक्कन्ति अत्थो. भवचक्केकदेसोपि हि भवचक्कन्ति वुच्चति. वेदना वा तण्हासहायाय अविज्जाय पच्चयो होतीति वेदनातो अविज्जा, ततो सङ्खाराति सम्बज्झनतो वेदनावसानं भवचक्कन्ति युत्तमेतं, एवं तण्हामूलके च योजेतब्बं. द्विन्नम्पि हि अञ्ञमञ्ञं अनुप्पवेसो होतीति. अविज्जा धम्मसभावं पटिच्छादेत्वा विपरीताभिनिवेसं करोन्ती दिट्ठिचरिते संसारे नयति, तेसं वा संसारं सङ्खारादिपवत्तिं नयति पवत्तेतीति ‘‘संसारनायिका’’ति वुत्ता. फलुप्पत्तियाति कत्तुनिद्देसो. विञ्ञाणादिपच्चुप्पन्नफलुप्पत्ति हि इध दिट्ठा, अदिट्ठानञ्च पुरिमभवे अत्तनो हेतूनं अविज्जासङ्खारानं फलं अजनेत्वा अनुपच्छिज्जनं पकासेति. अथ वा पुरिमभवचक्कं दुतियेन सम्बन्धं वुत्तन्ति वेदनासङ्खातस्स फलस्स उप्पत्तिया तण्हादीनं हेतूनं अनुपच्छेदं पकासेति, तस्मा फलुप्पत्तिया कारणभूताय पठमस्स भवचक्कस्स हेतूनं अनुपच्छेदप्पकासनतोति अत्थो. सङ्खारादीनमेव वा फलानं उप्पत्तिया ¶ अविज्जादीनं हेतूनं फलं अजनेत्वा अनुपच्छेदमेव, विञ्ञाणादिहेतूनं वा सङ्खारादीनं अनुबन्धनमेव पकासेति पठमं भवचक्कं, न दुतियं विय परियोसानम्पीति ‘‘फलुप्पत्तिया हेतूनं अनुपच्छेदप्पकासनतो’’ति वुत्तं. ‘‘विञ्ञाणपच्चया नामरूप’’न्ति एत्थ अपरिपुण्णायतनकललरूपं वत्वा ततो उद्धं ‘‘नामरूपपच्चया सळायतन’’न्ति सळायतनप्पवत्ति वुत्ताति आह ‘‘अनुपुब्बपवत्तिदीपनतो’’ति. ‘‘भवपच्चया जाती’’ति एत्थ न आयतनानं कमेन उप्पत्ति वुत्ताति आह ‘‘सहुप्पत्तिदीपनतो’’ति.
हेतुआदिपुब्बका तयो सन्धी एतस्साति हेतुफलहेतुपुब्बकतिसन्धि, भवचक्कं. हेतुफलहेतुफलवसेन चतुप्पभेदो अङ्गानं सङ्गहो एतस्साति चतुभेदसङ्गहं. सरूपतो अवुत्तापि तस्मिं तस्मिं सङ्गहे आकिरीयन्ति अविज्जासङ्खारादिग्गहणेहि पकासीयन्तीति आकारा, अतीतहेतुआदीनं वा पकारा आकारा. किलेसकम्मविपाका विपाककिलेसकम्मेहि सम्बन्धा हुत्वा पुनप्पुनं परिवत्तन्तीति तेसु वट्टनामं आरोपेत्वा ‘‘तिवट्ट’’न्ति वुत्तं, वट्टेकदेसत्ता वा ‘‘वट्टानी’’ति वुत्तानि.
सन्धीनं आदिपरियोसानववत्थिताति सन्धीनं पुब्बापरववत्थिताति अत्थो.
‘‘या ¶ काचि वा पन चेतना भवो, चेतनासम्पयुत्ता आयूहनसङ्खारा’’ति इदं इमिस्सा धम्मट्ठितिञाणभाजनीये वुत्ताय पटिसम्भिदापाळिया (पटि. म. १.४७) वसेन वुत्तं. एत्थ हि ‘‘चेतना भवो’’ति आगताति. भवनिद्देसे पन ‘‘सात्थतो’’ति एत्थ ‘‘चेतनाव सङ्खारा, भवो पन चेतनासम्पयुत्तापी’’ति विभङ्गपाळिया वसेन दस्सितं. ‘‘तत्थ कतमो पुञ्ञाभिसङ्खारो? कुसला चेतना कामावचरा’’तिआदिना हि सङ्खारानं चेतनाभावो विभङ्गपाळियं (विभ. २२६) वुत्तोति. तत्थ पटिसम्भिदापाळियं ‘‘चेतनासम्पयुत्ता विपाकधम्मत्ता सविपाकेन आयूहनसङ्खातेन सङ्खताभिसङ्खरणकिच्चेन सङ्खारा’’ति वुत्ता. विभङ्गपाळियं (विभ. २३४) ‘‘सब्बम्पि भवगामिकम्मं कम्मभवो’’ति भवस्स पच्चयभावेन भवगामिभावतो कम्मसंसट्ठसहायताय कम्मभावतो च उपपत्तिभवं भावेन्तीति भवोति वुत्ता, उपपत्तिभवभावनकिच्चं पन चेतनाय सातिसयन्ति पटिसम्भिदापाळियं चेतना ‘‘भवो’’ति वुत्ता, भवाभिसङ्खरणकिच्चं चेतनाय सातिसयन्ति विभङ्गपाळियं ‘‘कुसला चेतना’’तिआदिना चेतना ‘‘सङ्खारा’’ति वुत्ता, तस्मा तेन तेन परियायेन उभयं उभयत्थ वत्तुं युत्तन्ति नत्थेत्थ विरोधो ¶ . गहणन्ति कामुपादानं किच्चेनाह. परामसनन्ति इतरानि. आयूहनावसानेति तीसुपि अत्थविकप्पेसु वुत्तस्स आयूहनस्स अवसाने.
द्वीसु अत्थविकप्पेसु वुत्ते आयूहनसङ्खारे ‘‘तस्स पुब्बभागा’’ति आह, ततिये वुत्ते ‘‘तंसम्पयुत्ता’’ति. दहरस्स चित्तप्पवत्ति भवङ्गबहुला येभुय्येन भवन्तरजनककम्मायूहनसमत्था न होतीति ‘‘इध परिपक्कत्ता आयतनान’’न्ति वुत्तं. कम्मकरणकाले सम्मोहोति एतेन कम्मस्स पच्चयभूतं सम्मोहं दस्सेति, न कम्मसम्पयुत्तमेव.
कम्मानेव विपाकं सम्भरन्ति वड्ढेन्तीति कम्मसम्भारा, कम्मं वा सङ्खारभवा, तदुपकारकानि अविज्जातण्हुपादानानि कम्मसम्भारा, पटिसन्धिदायको वा भवो कम्मं, तदुपकारका यथावुत्तआयूहनसङ्खारा अविज्जादयो च कम्मसम्भाराति कम्मञ्च कम्मसम्भारा च कम्मसम्भाराति एकसेसं कत्वा ‘‘कम्मसम्भारा’’ति आह. दस धम्मा कम्मन्ति अविज्जादयोपि कम्मसहायताय कम्मसरिक्खका तदुपकारका चाति ‘‘कम्म’’न्ति वुत्ता.
सङ्खिप्पन्ति ¶ एत्थ अविज्जादयो विञ्ञाणादयो चाति सङ्खेपो, कम्मं विपाको च. कम्मं विपाकोति एवं सङ्खिपीयतीति वा सङ्खेपो, अविज्जादयो विञ्ञाणादयो च. सङ्खेपभावसामञ्ञेन पन एकवचनं कतन्ति दट्ठब्बं. सङ्खेपसद्दो वा भागाधिवचनन्ति कम्मभागो कम्मसङ्खेपो.
एवं समुप्पन्नन्ति कम्मतो विपाको. तत्थापि अविज्जातो सङ्खाराति एवं समुप्पन्नं, तिसन्धिआदिवसेन वा समुप्पन्नं इदं भवचक्कन्ति अत्थो. इत्तरन्ति गमनधम्मं, विनस्सधम्मन्ति अत्थो. तेन उप्पादवयवन्ततादीपकेन अनिच्च-सद्देन विकारापत्तिदीपकेन चल-सद्देन च अदीपितं कालन्तरट्ठायितापटिक्खेपं दीपेति, अधुवन्ति एतेन थिरभावपटिक्खेपं निस्सारतं. हेतू एव सम्भारा हेतुसम्भारा. ‘‘ठानसो हेतुसो’’ति एत्थ एवं वुत्तं वा ठानं, अञ्ञम्पि तस्स तस्स साधारणं कारणं सम्भारो, असाधारणं हेतु. एवन्ति एवं हेतुतो धम्ममत्तसम्भवे हेतुनिरोधा च वट्टुपच्छेदे धम्मे च तंनिरोधाय देसिते सतीति अत्थो. ब्रह्मचरियं इध ब्रह्मचरियिध. सत्ते चाति एत्थ च-सद्दो एवं ब्रह्मचरियञ्च विज्जति, सस्सतुच्छेदा च न होन्तीति समुच्चयत्थो. एवञ्हि ¶ हेतुआयत्ते धम्ममत्तसम्भवे सत्तो नुपलब्भति, तस्मिञ्च उपलब्भन्ते सस्सतो उच्छेदो वा सिया, नुपलब्भन्ते तस्मिं नेवुच्छेदो न सस्सतन्ति वुत्तं होति.
सच्चप्पभवतोति सच्चतो, सच्चानं वा पभवतो. कुसलाकुसलं कम्मन्ति वट्टकथाय वत्तमानत्ता सासवन्ति विञ्ञायति. अविसेसेनाति चेतना चेतनासम्पयुत्तकाति विसेसं अकत्वा सब्बम्पि तं कुसलाकुसलं कम्मं ‘‘समुदयसच्च’’न्ति वुत्तन्ति अत्थो. ‘‘तण्हा च…पे… अवसेसा च सासवा कुसला धम्मा’’ति हि चेतनाचेतनासम्पयुत्तविसेसं अकत्वा वुत्तन्ति, अरियसच्चविसेसं वा अकत्वा समुदयसच्चन्ति वुत्तन्ति अत्थो.
वत्थूसूति आरम्मणेसु, चक्खादीसु वा पटिच्छादेतब्बेसु वत्थूसु. सोकादीनं अधिट्ठानत्ताति तेसं कारणत्ता, तेहि सिद्धाय अविज्जाय सहितेहि सङ्खारेहि पच्चयो च होति भवन्तरपातुभावायाति अधिप्पायो. चुतिचित्तं वा पटिसन्धिविञ्ञाणस्स अनन्तरपच्चयो होतीति ‘‘पच्चयो च होति भवन्तरपातुभावाया’’ति वुत्तं ¶ . तं पन चुतिचित्तं अविज्जासङ्खाररहितं भवन्तरस्स पच्चयो न होतीति तस्स सहायदस्सनत्थमाह ‘‘सोकादीनं अधिट्ठानत्ता’’ति. द्विधाति अत्तनोयेव सरसेन धम्मन्तरपच्चयभावेन चाति द्विधा.
अविज्जापच्चया सङ्खाराति एतेन सङ्खारानं पच्चयुप्पन्नतादस्सनेन ‘‘को नु खो अभिसङ्खरोतीति एस नो कल्लो पञ्हो’’ति दस्सेति. तेनेतं कारकदस्सननिवारणन्ति. एवमादिदस्सननिवारणन्ति एतेन ‘‘सोचति परिदेवति दुक्खितो’’तिआदिदस्सननिवारणमाह. सोकादयोपि हि पच्चयायत्ता अवसवत्तिनोति ‘‘जातिपच्चया जरामरणं सोक…पे… सम्भवन्ती’’ति एतेन वुत्तन्ति.
गण्डभेदपीळका वियाति गण्डभेदनत्थं पच्चमाने गण्डे तस्सपि उपरि जायमानखुद्दकपीळका विय, गण्डस्स वा अनेकधाभेदे पीळका विय. गण्डविकारा सूनतासरागपुब्बगहणादयो.
पटलाभिभूतचक्खुको रूपानि न पस्सति, किञ्चिपि पस्सन्तो च विपरीतं पस्सति, एवं अविज्जाभिभूतो दुक्खादीनि न पटिपज्जति न पस्सति, मिच्छा वा पटिपज्जतीति पटलं विय अविज्जा ¶ , किमिना विय अत्तना कतत्ता वट्टस्स अत्तनोयेव परिब्भमनकारणत्ता च कोसप्पदेसा विय सङ्खारा, सङ्खारपरिग्गहं विना पतिट्ठं अलभमानं विञ्ञाणं परिणायकपरिग्गहं विना पतिट्ठं अलभमानो राजकुमारो वियाति परिग्गहेन विना पतिट्ठालाभो एत्थ सामञ्ञं. उपपत्तिनिमित्तन्ति कम्मादिआरम्मणमाह. परिकप्पनतोति आरम्मणकरणतो, सम्पयुत्तेन वा वितक्केन वितक्कनतो. देवमनुस्समिगविहङ्गादिविविधप्पकारताय माया विय नामरूपं, पतिट्ठाविसेसेन वुड्ढिविसेसापत्तितो वनप्पगुम्बो विय सळायतनं. आयतनानं विसयिविसयभूतानं अञ्ञमञ्ञाभिमुखभावतो आयतनघट्टनतो. एत्थ च सङ्खारादीनं कोसप्पदेसपरिणायकादीहि द्वीहि द्वीहि सदिसताय द्वे द्वे उपमा वुत्ताति दट्ठब्बा.
गम्भीरो एव हुत्वा ओभासति पकासति दिस्सतीति गम्भीरावभासो. जातिपच्चयसम्भूतसमुदागतट्ठोति जातिपच्चया सम्भूतं हुत्वा सहितस्स अत्तनो पच्चयानुरूपस्स उद्धं उद्धं आगतभावो, अनुप्पबन्धोति अत्थो. अथ वा सम्भूतट्ठो च समुदागतट्ठो च सम्भूतसमुदागतट्ठो. ‘‘न जातितो जरामरणं न होति, न च जातिं विना ¶ अञ्ञतो होती’’ति हि जातिपच्चयसम्भूतट्ठो वुत्तो. इत्थञ्च जातितो समुदागच्छतीति पच्चयसमुदागतट्ठो, या या जाति यथा यथा पच्चयो होति, तदनुरूपपातुभावोति अत्थो.
अनुलोमपटिलोमतोति इध पन पच्चयुप्पादा पच्चयुप्पन्नुप्पादसङ्खातं अनुलोमं, निरोधा निरोधसङ्खातं पटिलोमञ्चाह. आदितो पन अन्तगमनं अनुलोमं, अन्ततो च आदिगमनं पटिलोममाहाति. ‘‘इमे चत्तारो आहारा किंनिदाना’’तिआदिकाय (सं. नि. २.११) वेमज्झतो पट्ठाय पटिलोमदेसनाय, ‘‘चक्खुं पटिच्च रूपे च उप्पज्जति चक्खुविञ्ञाणं, तिण्णं सङ्गति फस्सो, फस्सपच्चया वेदना’’तिआदिकाय (सं. नि. २.४३-४४; २.४.६०) अनुलोमदेसनाय च द्विसन्धितिसङ्खेपं, ‘‘संयोजनीयेसु, भिक्खवे, धम्मेसु अस्सादानुपस्सिनो विहरतो तण्हा पवड्ढति, तण्हापच्चया उपादान’’न्तिआदीसु (सं. नि. २.५३-५४) एकसन्धिद्विसङ्खेपं.
अविज्जादीनं सभावो पटिविज्झीयतीति पटिवेधो. वुत्तञ्हि ‘‘तेसं तेसं वा तत्थ तत्थ वुत्तधम्मानं पटिविज्झितब्बो सलक्खणसङ्खातो अविपरीतसभावो पटिवेधो’’ति (ध. स. अट्ठ. निदानकथा). अपुञ्ञाभिसङ्खारेकदेसो सरागो, अञ्ञो विरागो, रागस्स वा अपटिपक्खभावतो ¶ रागप्पवड्ढको सब्बोपि अपुञ्ञाभिसङ्खारो सरागो, इतरो पटिपक्खभावतो विरागो. ‘‘दीघरत्तञ्हेतं, भिक्खवे, अस्सुतवतो पुथुज्जनस्स अज्झोसितं ममायितं परामट्ठं ‘एतं मम, एसोहमस्मि, एसो मे अत्ता’’ति (सं. नि. २.६२) अत्तपरामासस्स विञ्ञाणं विसिट्ठं वत्थु वुत्तन्ति विञ्ञाणस्स सुञ्ञतट्ठो गम्भीरो, अत्ता विजानाति संसरतीति सब्यापारतासङ्कन्तिअभिनिवेसबलवताय अब्यापारट्ठअसङ्कन्तिपटिसन्धिपातुभावट्ठा च गम्भीरा, नामस्स रूपेन, रूपस्स च नामेन असम्पयोगतो विनिब्भोगो, नामस्स नामेन अविनिब्भोगो योजेतब्बो. एकुप्पादेकनिरोधेहि अविनिब्भोगे अधिप्पेते रूपस्स च रूपेन लब्भति. अथ वा एकचतुवोकारभवेसु नामरूपानं असहवत्तनतो अञ्ञमञ्ञविनिब्भोगो, पञ्चवोकारभवे सहवत्तनतो अविनिब्भोगो च वेदितब्बो.
अधिपतियट्ठो ¶ नाम इन्द्रियपच्चयभावो. ‘‘लोकोपेसो द्वारापेसा खेत्तम्पेत’’न्ति (ध. स. ५९८-५९९) वुत्ता लोकादिअत्था चक्खादीसु पञ्चसु योजेतब्बा. मनायतनस्सपि लुज्जनतो मनोसम्फस्सादीनं द्वारखेत्तभावतो च एते अत्था सम्भवन्तेव. आपाथगतानं रूपादीनं पकासनयोग्यतालक्खणं ओभासनं चक्खादीनं विसयिभावो, मनायतनस्स विजाननं. सङ्घट्टनट्ठो विसेसेन चक्खुसम्फस्सादीनं पञ्चन्नं, इतरे छन्नम्पि योजेतब्बा. फुसनञ्च फस्सस्स सभावो, सङ्घट्टनं रसो, इतरे उपट्ठानाकारा. आरम्मणरसानुभवनट्ठो रसवसेन वुत्तो, वेदयितट्ठो लक्खणवसेन. अत्ता वेदयतीति अभिनिवेसस्स बलवताय निज्जीवट्ठो वेदनाय गम्भीरो. निज्जीवाय वेदनाय वेदयितं निज्जीववेदयितं, निज्जीववेदयितमेव अत्थो निज्जीववेदयितट्ठो.
आदानट्ठो चतुन्नम्पि उपादानानं समानो, गहणट्ठो कामुपादानस्स, इतरेसं तिण्णं अभिनिवेसादिअत्थो. ‘‘दिट्ठिकन्तारो’’ति हि वचनतो दिट्ठीनं दुरतिक्कमनट्ठोपीति. दळ्हगहणत्ता वा चतुन्नम्पि दुरतिक्कमनट्ठो योजेतब्बो. योनिगतिठितिनिवासेसुखिपनन्ति समासे भुम्मवचनस्स अलोपो दट्ठब्बो, तस्मा तेन आयूहनाभिसङ्खरणपदानं समासो होति. जरामरणङ्गं मरणप्पधानन्ति मरणट्ठा एव खयादयो गम्भीरा दस्सिता. नवनवानञ्हि परिक्खयेन खण्डिच्चादिपरिपक्कप्पवत्ति जराति, खयट्ठो वा जराय वुत्तोति दट्ठब्बो. नवभावापगमो हि खयोति वत्तुं युत्तोति. विपरिणामट्ठो द्विन्नम्पि. सन्ततिवसेन वा जराय खयवयभावो, सम्मुतिखणिकवसेन मरणस्स भेदविपरिणामता योजेतब्बा.
अत्थनयाति ¶ अत्थानं नया. अविज्जादिअत्थेहि एकत्तादी सेन भावेन नीयन्ति गम्मेन्तीति एकत्तादयो तेसं नयाति वुत्ता. नीयन्तीति हि नयाति. अत्था एव वा एकत्तादिभावेन नीयमाना ञायमाना ‘‘अत्थनया’’ति वुत्ता. नीयन्ति एतेहीति वा नया, एकत्तादीहि च अत्था ‘‘एक’’न्तिआदिना नीयन्ति, तस्मा एकत्तादयो अत्थानं नयाति अत्थनया. सन्तानानुपच्छेदेन बीजं रुक्खभावं पत्तं रुक्खभावेन पवत्तन्ति एकत्तेन वुच्चतीति सन्तानानुपच्छेदो एकत्तं, एवमिधापि अविज्जादीनं सन्तानानुपच्छेदो एकत्तन्ति दस्सेति.
भिन्नसन्तानस्सेवाति ¶ सम्बन्धरहितस्स नानत्तस्स गहणतो सत्तन्तरो उच्छिन्नो सत्तन्तरो उप्पन्नोति गण्हन्तो उच्छेददिट्ठिमुपादियति.
यतो कुतोचीति यदि अञ्ञस्मा अञ्ञस्सुप्पत्ति सिया, वालिकतो तेलस्स, उच्छुतो खीरस्स कस्मा उप्पत्ति न सिया, तस्मा न कोचि कस्सचि हेतु अत्थीति अहेतुकदिट्ठिं, अविज्जमानेपि हेतुम्हि नियतताय तिलगावीसुक्कसोणितादीहि तेलखीरसरीरादीनि पवत्तन्तीति नियतिवादञ्च उपादियतीति विञ्ञातब्बं यथारहं.
कस्मा? यस्मा इदञ्हि भवचक्कं अपदालेत्वा संसारभयमतीतो न कोचि सुपिनन्तरेपि अत्थीति सम्बन्धो. दुरभियानन्ति दुरतिक्कमं. असनिविचक्कमिवाति असनिमण्डलमिव. तञ्हि निम्मथनमेव, नानिम्मथनं पवत्तमानं अत्थि, एवं भवचक्कम्पि एकन्तं दुक्खुप्पादनतो ‘‘निच्चनिम्मथन’’न्ति वुत्तं.
ञाणासिना अपदालेत्वा संसारभयं अतीतो नत्थीति एतस्स साधकं दस्सेन्तो आह ‘‘वुत्तम्पि चेत’’न्तिआदि. तन्तूनं आकुलकं तन्ताकुलकं, तन्ताकुलकमिव जाता तन्ताकुलकजाता, किलेसकम्मविपाकेहि अतीव जटिताति अत्थो. गुणाय सकुणिया नीडं गुणागुण्डिकं. वड्ढिअभावतो अपायं दुक्खगतिभावतो दुग्गतिं सुखसमुस्सयतो विनिपातत्ता विनिपातञ्च चतुब्बिधं अपायं, ‘‘खन्धानञ्च पटिपाटी’’तिआदिना वुत्तं संसारञ्च नातिवत्तति. संसारो एव वा सब्बो इध वड्ढिअपगमादीहि अत्थेहि अपायादिनामको वुत्तो केवलं दुक्खक्खन्धभावतो.
भवचक्ककथावण्णना निट्ठिता.
सुत्तन्तभाजनीयवण्णना निट्ठिता.
२. अभिधम्मभाजनीयवण्णना
२४३. पथवीआकासा ¶ विय पटिच्चसमुप्पादो महापत्थटवित्थारितानं अत्थानं परिकप्पवसेन कथितो. तञ्हि अपत्थटं अवित्थतञ्च पथविं आकासञ्च पत्थरन्तो वित्थारयन्तो विय च एकेकचित्तावरुद्धं अकत्वा ¶ सब्बसत्तसब्बचित्तसाधारणवसेन पत्थटवित्थतं कत्वा सुत्तन्तभाजनीयेन भगवा दस्सेति. तत्थ नानाचित्तवसेनाति असहजातानं सहजातानञ्च पच्चयपच्चयुप्पन्नानं नानाचित्तगतानं दस्सितभावं सन्धाय वुत्तं. नव मूलपदानि एतेसन्ति नवमूलपदा, नया. ‘‘एकेकेन नयेन चतुन्नं चतुन्नं वारानं सङ्गहितत्ता’’ति वुत्तं, एत्थ ‘‘एकेकेन चतुक्केना’’ति वत्तब्बं. नयचतुक्कवारा हि एत्थ ववत्थिता दस्सितानं चतुक्कानं नयभावाति.
१. पच्चयचतुक्कवण्णना
अविज्जं अङ्गं अग्गहेत्वा ततो परं ‘‘अविज्जापच्चया सङ्खारो’’तिआदीनि पच्चयसहितानि पच्चयुप्पन्नानि अङ्गभावेन वुत्तानीति आह ‘‘न, तस्स अनङ्गत्ता’’ति. एवञ्च कत्वा निद्देसे (विभ. २२६) ‘‘तत्थ कतमा अविज्जा’’ति अविज्जं विसुं विस्सज्जेत्वा ‘‘तत्थ कतमो अविज्जापच्चया सङ्खारो’’तिआदिना तंतंपच्चयवन्तो सङ्खारादयो विस्सज्जिताति. तीसु पकारेसु पठमपठमवारो दुतियवारादीसु पविसन्तो पच्चयविसेसादिसब्बनानत्तसाधारणत्ता ते वारविसेसे गण्हातीति ‘‘सब्बसङ्गाहको’’ति वुत्तो. पठमवारो एव हि न केवलं छट्ठायतनमेव, अथ खो नामञ्च फस्सस्स पच्चयो, नामं वा न केवलं छट्ठायतनस्सेव, अथ खो फस्सस्सापीति पच्चयविसेसदस्सनत्थं, येन अत्थविसेसेन महानिदानसुत्तदेसना पवत्ता, तंदस्सनत्थञ्च छट्ठायतनङ्गं परिहापेत्वा वुत्तोति तस्स दुतियवारे च पवेसो वुत्तो, न सब्बङ्गसमोरोधतो.
यत्थाति वारचतुक्के एकेकवारे च. अञ्ञथाति सुत्तन्तभाजनीयतो अञ्ञथा सङ्खारोति वुत्तं. अवुत्तन्ति ‘‘रूपं सळायतन’’न्ति, तेसुपि च वारेसु चतूसुपि सोकादयो अवुत्ता सुत्तन्तभाजनीयेसु वुत्ता. तत्थ च वुत्तमेव इध ‘‘छट्ठायतन’’न्ति अञ्ञथा वुत्तन्ति दट्ठब्बं.
सब्बट्ठानसाधारणतोति ¶ वुत्तनयेन सब्बवारसाधारणतो, सब्बविञ्ञाणपवत्तिट्ठानभवसाधारणतो वा. विना अभावेन विञ्ञाणस्स खन्धत्तयम्पि समानं फलं पच्चयो चाति आह ‘‘अविसेसेना’’ति. ‘‘तिण्णं सङ्गति फस्सो’’ति (म. नि. १.२०४; सं. नि. २.४३) वचनतो पन विञ्ञाणं फस्सस्स विसेसपच्चयोति तस्स फस्सो विसिट्ठं फलं, सतिपि पच्चयसम्पयुत्तानं आहारपच्चयभावे मनोसञ्चेतनाय विञ्ञाणाहरणं विसिट्ठं किच्चन्ति सङ्खारो चस्स विसिट्ठो पच्चयो. अचित्तक्खणमत्तानीति ¶ चित्तक्खणप्पमाणरहितानि. तस्सत्थोति तस्स वुत्तस्स अविज्जादिकस्स अत्थो सुत्तन्तभाजनीयवण्णनायं वुत्तनयेनेव वेदितब्बो.
हेतुकादीनीति एत्थ यस्मिं चतुक्के हेतुक-सद्दो वुत्तो, तं हेतुक-सद्दसहचरितत्ता ‘‘हेतुक’’न्ति वुत्तन्ति वेदितब्बं. हेतु-सद्दो गतिसूचको अविगतता च विगततानिवारणवसेन गति एव होतीति हेतुकचतुक्कं अविगतपच्चयवसेन वुत्तन्ति वुत्तं.
तिधा चतुधा पञ्चधा वाति वा-सद्दो ‘‘छधा वा’’तिपि विकप्पेतीति दट्ठब्बो. समाधि हि साधारणेहि तीहि झानिन्द्रियमग्गपच्चयेहि च पच्चयोति. उपादानं भवस्स मग्गपच्चयेन चाति सत्तधाति कामुपादानवज्जानं वसेन वदति. कामुपादानं पन यथा भवस्स पच्चयो होति, सो पकारो तण्हायं वुत्तो एवाति न वुत्तो.
इमस्मिं चतुक्के सहजातपच्चयेन पच्चया होन्तीति वचनवसेनाति अधिप्पायो. अत्थो हि न कत्थचि अत्तनो पच्चयुप्पन्नस्स यथासकेहि पच्चयो न होति, सहजातपच्चयवसेनेव पन इमस्स चतुक्कस्स वुत्तत्ता सोयेवेत्थ होतीति वदन्ति. पठमवारोति पठमचतुक्कोति एवं वत्तब्बं. भवादीनं तथा अभावन्ति यदि सहजातपच्चयवसेनेव पठमचतुक्को वुत्तो, भवो जातिया, जाति च मरणस्स सहजातपच्चयो न होतीति यथा अविगतचतुक्कादीसु ‘‘भवपच्चया जाति भवहेतुका’’तिआदि न वुत्तं भवादीनं अविगतादिपच्चयताय अभावतो, एवमिधापि ‘‘भवपच्चया जाती’’तिआदि न वत्तब्बं सिया. पच्चयवचनमेव हि तेसं सहजातसूचकं आपन्नं अविगतचतुक्कादीसु विय इध पच्चयविसेससूचकस्स वचनन्तरस्स अभावा, न च तं न वुत्तं, न च भवादयो सहजातपच्चया होन्ति, तस्मा न सहजातपच्चयवसेनेवायं चतुक्को वुत्तो. सेसपच्चयानञ्च सम्भवन्ति इदं ‘‘भवादीन’’न्ति एतेन ¶ सह अयोजेत्वा सामञ्ञेन अविज्जादीनं सहजातेन सह सेसपच्चयभावानञ्च सम्भवं सन्धाय वुत्तं. अयञ्हेत्थ अत्थो – पच्चयविसेससूचकस्स वचनन्तरस्स अभावा सहजाततो अञ्ञे पच्चयभावा अविज्जादीनं न सम्भवन्तीति सहजातपच्चयवसेनेवायं चतुक्को ¶ आरद्धोति वुच्चेय्य, न च ते न सम्भवन्ति, तस्मा नायं तथा आरद्धोति.
‘‘महानिदानसुत्तन्ते एकादसङ्गिको पटिच्चसमुप्पादो वुत्तो’’ति वुत्तं, तत्थ पन ‘‘नामरूपपच्चया विञ्ञाणं, विञ्ञाणपच्चया नामरूपं, नामपच्चया फस्सो’’तिआदिना (दी. नि. २.९७) द्विक्खत्तुं आगते नामरूपे एकधा गहिते नवङ्गिको, द्विधा गहिते दसङ्गिको वुत्तो, अञ्ञत्थ पन वुत्तेसु अविज्जासङ्खारेसु अद्धत्तयदस्सनत्थं योजियमानेसु एकादसङ्गिको होतीति कत्वा एवं वुत्तन्ति दट्ठब्बं. महानिदानसुत्तन्तदेसनाय परिग्गहत्थन्ति तत्थ हि चक्खायतनादीनि विय रूपे छट्ठायतनञ्च नामे अन्तोगधं कत्वा फस्सस्स निरवसेसरूपपच्चयं विय निरवसेसनामपच्चयञ्च दस्सेतुं ‘‘नामरूपपच्चया फस्सो’’ति वुत्तं, एवमिधापि तत्थ दस्सितविसेसदस्सनेन तंदेसनापरिग्गहत्थं एकचित्तक्खणिके पटिच्चसमुप्पादे छट्ठायतनं नामन्तोगधं कत्वा ‘‘नामपच्चया फस्सो’’ति वुत्तन्ति अत्थो.
रूपप्पवत्तिदेसं सन्धाय देसितत्ता ‘‘इमस्सा’’ति वचनसेसो, न पुरिमानन्ति, तेनेव ‘‘अयञ्ही’’तिआदिमाह.
योनिवसेन ओपपातिकानन्ति चेत्थ संसेदजयोनिकापि परिपुण्णायतनभावेन ओपपातिकसङ्गहं कत्वा वुत्ताति दट्ठब्बा. पधानाय वा योनिया सब्बपरिपुण्णायतनयोनिं दस्सेतुं ‘‘ओपपातिकान’’न्ति वुत्तं. एवं सङ्गहनिदस्सनवसेनेव हि धम्महदयविभङ्गेपि (विभ. १००९) ‘‘ओपपातिकानं पेतान’’न्तिआदिना ओपपातिकग्गहणमेव कतं, न संसेदजग्गहणन्ति. एकचित्तक्खणे छहायतनेहि फस्सस्स पवत्ति नत्थि, न चेकस्स अकुसलफस्सस्स छट्ठायतनवज्जं आयतनं समानक्खणे पवत्तमानं पच्चयभूतं अत्थि, आरम्मणपच्चयो चेत्थ पवत्तको न होतीति न गय्हति, तस्मा ‘‘सळायतनपच्चया फस्सो’’ति न सक्का वत्तुन्ति दस्सनत्थं ‘‘यस्मा पनेसो’’तिआदिमाह.
पुरिमयोनिद्वये सम्भवन्तम्पि केसञ्चि सळायतनं कललादिकाले न सम्भवतीति ‘‘सदा असम्भवतो’’ति ¶ आह. पच्छिमयोनिद्वये पन येसं ¶ सम्भवति, तेसं सदा सम्भवतीति. इतोति इमस्मा चतुक्कतो, नयतो वा, यो विसेसो.
पच्चयचतुक्कवण्णना निट्ठिता.
२. हेतुचतुक्कवण्णना
२४४. जातिक्खणमत्ते एव अभावतोति ततो उद्धं भावतोति अत्थो. अविगतपच्चयनियमाभावतो भवे उपादानहेतुकग्गहणं न कतं, अभावतो अविगतपच्चयस्स जातिआदीसु भवहेतुकादिग्गहणं न कतन्ति योजेतब्बं. यथा पन याव वत्थु, ताव अनुपलब्भमानस्स विञ्ञाणस्स वत्थु अविगतपच्चयो होति विञ्ञाणतो उद्धं पवत्तनकम्पि, एवं उपादानं भवसङ्गहितानं जातिआदीनं, भवो च जातिया अविगतपच्चयो सिया. अथ न सिया, सङ्खारक्खन्धे जातिआदीनं सङ्गहितत्ता विञ्ञाणं नामस्स, नामञ्च अतक्खणिकसम्भवा छट्ठायतनस्स अविगतपच्चयो न सियाति इध विय तत्थापि हेतुकग्गहणं न कत्तब्बं सिया, तस्मा याव उपादानं, ताव जातिआदीनं अनुपलब्भो, जातिक्खणमत्ते एव भवस्स अभावो च कारणन्ति न सक्का कातुं. सङ्खतलक्खणानं पन जातिआदीनं असभावधम्मानं भवेन सङ्गहितत्ता असभावधम्मस्स च परमत्थतो भवन्तरस्स अभावतो हेतुआदिपच्चया न सन्तीति भवस्स उपादानं न नियमेन अविगतपच्चयो, भवो पन जातिया, जाति जरामरणस्स नेव अविगतपच्चयोति अविगतपच्चयनियमाभावतो अभावतो च अविगतपच्चयस्स भवादीसु हेतुकग्गहणं न कतन्ति युत्तं.
ननु एवं ‘‘नामं विञ्ञाणहेतुकं छट्ठायतनं नामहेतुक’’न्ति वचनं न वत्तब्बं. न हि नामसङ्गहितानं जातिआदीनं अविगतपच्चयो अञ्ञस्स अविगतपच्चयभावो च अत्थि असभावधम्मत्ताति? न, तेसं नामेन असङ्गहितत्ता. नमनकिच्चपरिच्छिन्नञ्हि नामं, तञ्च किच्चं सभावधम्मानमेव होतीति सभावधम्मभूता एव तयो खन्धा ‘‘नाम’’न्ति वुत्ता, तस्मा तत्थ हेतुकग्गहणं युत्तं, इध पन भवतीति भवो, न च जातिआदीनि न भवन्ति ‘‘भवपच्चया ¶ जाति सम्भवति, जातिपच्चया जरामरणं सम्भवती’’ति योजनतो ¶ , तस्मा सङ्खरणतो सङ्खारे विय भवनतो भवे जातिआदीनि सङ्गहितानीति नियमाभावाभावेहि यथावुत्तेहि हेतुकग्गहणं न कतन्ति.
केचि पनातिआदिना रेवतत्थेरमतं वदति. अरूपक्खन्धा हि इध भवोति आगता. वुत्तञ्हि ‘‘तत्थ कतमो उपादानपच्चया भवो, ठपेत्वा उपादानं वेदनाक्खन्धो…पे… विञ्ञाणक्खन्धो’’ति (विभ. २४९).
‘‘वत्तब्बपदेसाभावतो’’ति वुत्तं, सतिपि पन पदेसे उपादानं विय सभावानि जातिआदीनि न होन्तीति ठपेतब्बस्स भावन्तरस्स अभावतो एव ठपनं न कातब्बन्ति युत्तं. जायमानानं पन जाति, जातानञ्च जरामरणन्ति ‘‘भवपच्चया जाति, जातिपच्चया जरामरण’’न्ति (विभ. २२५) वुत्तं. यथा पन ‘‘नामपच्चया फस्सोति तत्थ कतमं नामं? ठपेत्वा फस्सं वेदनाक्खन्धो…पे… विञ्ञाणक्खन्धो. इदं वुच्चति नाम’’न्ति (विभ. २५९), ‘‘नामरूपपच्चया सळायतनन्ति अत्थि नामं अत्थि रूपं. तत्थ कतमं नामं? वेदनाक्खन्धो सञ्ञाक्खन्धो सङ्खारक्खन्धो. इदं वुच्चति नामं. तत्थ कतमं रूपं? चत्तारो महाभूता यञ्च रूपं निस्साय मनोधातु मनोविञ्ञाणधातु वत्तति, इदं वुच्चति रूप’’न्ति (विभ. २६१) च यं नामरूपञ्च फस्सस्स सळायतनस्स पच्चयो, तस्स वत्तब्बपदेसो निद्दिट्ठो, एवं यो भवो जातिया पच्चयो, तस्सपि ठपेतब्बगहेतब्बविसेसे सति न सक्का वत्तब्बपदेसो नत्थीति वत्तुन्ति.
हेतुचतुक्कवण्णना निट्ठिता.
४. अञ्ञमञ्ञचतुक्कवण्णना
२४६. निप्पदेसत्ता भवेन उपादानं सङ्गहितन्ति पच्चयुप्पन्नस्स उपादानस्स विसुं ठितस्स अभावा ‘‘भवपच्चयापि उपादान’’न्ति न सक्का वत्तुन्ति दस्सेतुं ‘‘यस्मा पन भवो ¶ निप्पदेसो’’तिआदिमाह. एवं सति ‘‘नामपच्चयापि विञ्ञाण’’न्ति न वत्तब्बं सिया, नामं पन पच्चयुप्पन्नभूतं पच्चयभूतञ्च सप्पदेसमेव गहितन्ति अधिप्पायो. यथा पन ‘‘नामपच्चया छट्ठायतनं, नामपच्चया फस्सो’’तिआदीसु (विभ. १५०-१५४) पच्चयुप्पन्नं ठपेत्वा नामं ¶ गहितं, एवं ‘‘भवपच्चयापि उपादान’’न्ति इधापि पच्चयुप्पन्नं ठपेत्वा भवस्स गहणं न न सक्का कातुं, तस्मा उपादानस्स अविगतपच्चयनियमाभावो विय अञ्ञमञ्ञपच्चयनियमाभावो भवे पुब्बे वुत्तनयेन अत्थीति ‘‘भवपच्चयापि उपादान’’न्ति न वुत्तन्ति वेदितब्बं.
अञ्ञमञ्ञपच्चयोति चेत्थ सम्पयुत्तविप्पयुत्तअत्थिपच्चयो अधिप्पेतो सिया. ‘‘नामरूपपच्चयापि विञ्ञाण’’न्ति हि वुत्तं, न च वत्थु अकुसलविञ्ञाणस्स अञ्ञमञ्ञपच्चयो होति, पुरेजातविप्पयुत्तो पन होतीति. तथा ‘‘छट्ठायतनपच्चयापि नामरूप’’न्ति वुत्तं, न च छट्ठायतनं चक्खायतनुपचयादीनं चित्तसमुट्ठानरूपस्स च अञ्ञमञ्ञपच्चयो होति, पच्छाजातविप्पयुत्तो पन होतीति.
अञ्ञमञ्ञचतुक्कवण्णना निट्ठिता.
सङ्खारादिमूलकनयमातिकावण्णना
२४७. ‘‘अपुब्बस्स अञ्ञस्स अविज्जापच्चयस्स वत्तब्बस्स अभावतो भवमूलकनयो न वुत्तो’’ति वुत्तं, एवं सति ‘‘छट्ठायतनपच्चया अविज्जा’’तिआदिका छट्ठायतनादिमूलका च न वत्तब्बा सियुं. ‘‘नामपच्चया अविज्जा’’ति एत्थ हि अविज्जापच्चया सब्बे चत्तारो खन्धा नामन्ति वुत्ताति. तत्थायं अधिप्पायो सिया – नामविसेसानं छट्ठायतनादीनं अविज्जाय पच्चयभावो वत्तब्बोति छट्ठायतनादिमूलका वुत्ता. यदेव पन नामं अविज्जाय पच्चयो, तदेव भवपच्चया अविज्जाति एत्थापि वुच्चेय्य, न वत्तब्बविसेसो कोचि, तस्मा अपुब्बाभावतो न वुत्तोति. भवग्गहणेन च इध अविज्जाय पच्चयभूता सभावधम्मा गण्हेय्यंउ, न जातिआदीनीति अपुब्बाभावतो न वुत्तोति दट्ठब्बो. ‘‘अविज्जापच्चया अविज्जातिपि ¶ वुत्तं सिया’’ति वुत्तं, यथा पन ‘‘नामपच्चया फस्सो’’ति वुत्ते ‘‘फस्सपच्चया फस्सो’’ति वुत्तं न होति पच्चयुप्पन्नं ठपेत्वा पच्चयस्स गहणतो, एवमिधापि न सिया, तस्मा भवनवसेन सभावधम्मासभावधम्मेसु सामञ्ञेन पवत्तो भव-सद्दोति न सो अविज्जाय पच्चयोति सक्का वत्तुं. तेन भवमूलकनयो न वुत्तोति वेदितब्बो.
‘‘उपादानपच्चया ¶ भवो’’ति एत्थ विय भवेकदेसे विसुं पुब्बे अग्गहिते भव-सद्दो पच्चयसोधनत्थं आदितो वुच्चमानो निरवसेसबोधको होति, न नाम-सद्दो. एवंसभावा हि एता निरुत्तियोति इमिनावा अधिप्पायेन ‘‘अविज्जापच्चया अविज्जातिपि वुत्तं सिया’’ति आहाति दट्ठब्बं, इमिनाव अधिप्पायेन ‘‘भवस्स निप्पदेसत्ता भवपच्चयापि उपादानन्ति न वुत्त’’न्ति अयमत्थो अञ्ञमञ्ञपच्चयवारे वुत्तोति दट्ठब्बो. तत्थ पच्छिन्नत्ताति एतेन जातिजरामरणानं अविज्जाय पच्चयभावो अनुञ्ञातो विय होति. जायमानानं पन जाति, न जातिया जायमाना, जीयमानमीयमानञ्च जरामरणं, न जरामरणस्स जीयमानमीयमानाति जातिआदीनि एकचित्तक्खणे न अविज्जाय पच्चयो होन्ति, तस्मा असम्भवतो एव तम्मूलका नया न गहिता, पच्छेदोपि पन अत्थीति ‘‘तत्थ पच्छिन्नत्ता’’ति वुत्तन्ति दट्ठब्बं. तेनेव ‘‘अपिचा’’तिआदिमाह.
मातिकावण्णना निट्ठिता.
अकुसलनिद्देसवण्णना
२४८-२४९. उपादानस्स उपादानपच्चयत्तं आपज्जेय्याति ननु नायं दोसो. कामुपादानञ्हि दिट्ठुपादानस्स, तञ्च इतरस्स पच्चयो होतीति? सच्चं, कामुपादानस्स पन तण्हागहणेन गहितत्ता नामे विय विसेसपच्चयत्ताभावा च उपादानग्गहणेन तण्हापच्चया भवस्स च पच्चयभूता दिट्ठि एव गहिताति अयं दोसो वुत्तोति दट्ठब्बो. यस्मा च उपादानट्ठाने पच्चयुप्पन्नं पच्चयो च एकमेव, तस्मा ‘‘नामपच्चया फस्सो, नामरूपपच्चया सळायतन’’न्ति एतेसं निद्देसेसु विय ‘‘उपादानपच्चया भवो’’ति एतस्स निद्देसे पच्चयो विसुं ¶ न विभत्तो. सतिपि वा भवस्स पच्चयभावेन कामुपादानस्सपि गहणे ‘‘ठपेत्वा उपादान’’न्ति अवुच्चमाने कामुपादानं कामुपादानस्स, दिट्ठि च दिट्ठिया पच्चयोति आपज्जेय्याति पच्चयपच्चयुप्पन्नतानिवारणत्थं ‘‘ठपेत्वा उपादान’’न्ति वुत्तन्ति दस्सेति.
२५२. चक्खायतनादिउपत्थम्भकस्स ¶ चित्तसमुट्ठानरूपस्स जनकं विञ्ञाणं चक्खायतनुपचयादीनं पच्चयोति वुत्तं तदजनकम्पीति अधिप्पायेन ‘‘यस्स चित्तसमुट्ठानरूपस्सा’’तिआदिमाह. तासम्पि हीति उतुआहारजसन्ततीनम्पि हि उपत्थम्भकसमुट्ठापनपच्छाजातपच्चयवसेन विञ्ञाणं पच्चयो होति एवाति अत्थो.
२५४. यथानुरूपन्ति महाभूतसङ्खातं पञ्चन्नं सहजातादिपच्चयो, वत्थुसङ्खातं छट्ठस्स पुरेजातादिपच्चयो, नामं पञ्चन्नं पच्छाजातादिपच्चयो, छट्ठस्स सहजातादिपच्चयोति एसा यथानुरूपता.
२६४. यस्साति यस्स पच्चयुप्पन्नस्स नामस्स विञ्ञाणस्स सम्पयुत्तपच्चयभावो होतीति योजेतब्बं.
२७२. ‘‘फस्सपच्चयापि नाम’’न्ति फस्सपच्चयभावेन वत्तब्बस्सेव नामस्स अत्तनो पच्चयुप्पन्नेन पवत्ति दस्सिताति ‘‘ठपेत्वा फस्स’’न्ति पुन वचने कोचि अत्थो अत्थीति न वुत्तन्ति दस्सेन्तो ‘‘तथापी’’तिआदिमाह.
२८०. यस्मा अधिमोक्खोपि नत्थि, तस्मा उपादानट्ठानं परिहीनमेवाति सम्बन्धो. बलवकिलेसेन पन पदपूरणस्स कारणं तण्हाय अभावो दोमनस्ससहगतेसु वुत्तो एवाति तस्स तेन सम्बन्धो योजेतब्बो. सब्बत्थाति ततियचित्तादीसु ‘‘तण्हापच्चया अधिमोक्खो’’तिआदिम्हि विस्सज्जनमेव विसेसं दस्सेत्वा पाळि संखित्ता. हेट्ठाति चित्तुप्पादकण्डादीसु.
अकुसलनिद्देसवण्णना निट्ठिता.
कुसलाब्याकतनिद्देसवण्णना
२९२. पसादोति ¶ सद्धा.
३०६. ‘‘अलोभो निदानं कम्मानं समुदयाया’’तिआदिवचनतो (अ. नि. ३.३४) सब्यापारानि कुसलमूलानि सङ्खारानं निदानानि होन्ति, न कम्मवेगक्खित्तेसु ¶ विपाकेसु अलोभादिसहगतकम्मपटिबिम्बभूता विय पवत्तमाना अलोभादयोति पञ्चविञ्ञाणेसु विय निदानरहितता सोतपतितताति दट्ठब्बा. किरियधम्मा किरियमत्तत्ता कम्मनिदानरहिताइच्चेव परिहीनाविज्जाट्ठाना वेदितब्बा.
ततियचतुत्थवारा असम्भवतो एवाति कस्मा वुत्तं, किं चक्खुविञ्ञाणादीनि चक्खायतनुपचयादीनं पच्छाजातपच्चया न होन्तीति? होन्ति, तदुपत्थम्भकस्स पन चित्तसमुट्ठानस्स असमुट्ठापनं सन्धाय ‘‘असम्भवतो’’ति वुत्तन्ति दट्ठब्बं. सहजातपच्छाजातविञ्ञाणस्स पन वसेन तदापि विञ्ञाणपच्चया नामरूपं, पच्छाजातसहजातनामस्स सहजातपुरेजातभूतचक्खादिरूपस्स च वसेन नामरूपपच्चया सळायतनञ्च लब्भतीति ततियचतुत्थवारा न न सम्भवन्तीति.
कुसलाब्याकतनिद्देसवण्णना निट्ठिता.
अविज्जामूलककुसलनिद्देसवण्णना
३३४. सम्मोहवसेनाति कुसलफले अनिच्चादिताय सभये सादुरसविसरुक्खबीजसदिसे तंनिब्बत्तककुसले च अनादीनवदस्सितावसेन. समतिक्कमत्थं भावना समतिक्कमभावना, तदङ्गविक्खम्भनवसेन समतिक्कमभूता वा भावना समतिक्कमभावना.
तथा इध न लब्भन्तीति अविज्जाय एव सङ्खारानं अविगतादिपच्चयत्ताभावं सन्धाय वुत्तं, विञ्ञाणादीनं पन सङ्खारादयो अविगतादिपच्चया होन्तीति अविज्जापच्चया सङ्खारो, सङ्खारपच्चया ¶ विञ्ञाणं सङ्खारहेतुकन्तिआदिना योजना न न सक्का कातुन्ति अविगतचतुक्कादीनिपि न इध लब्भन्ति. विञ्ञाणपच्चया नामरूपं विञ्ञाणसम्पयुत्तं नामन्तिआदिना हि यथालाभयोजनाय नयो दस्सितोति.
अविज्जामूलककुसलनिद्देसवण्णना निट्ठिता.
कुसलमूलकविपाकनिद्देसवण्णना
३४३. ‘‘नानाक्खणिककम्मपच्चये ¶ पन वत्तब्बमेव नत्थी’’ति वुत्तं, किं कुसलमूलं अकुसलमूलञ्च कम्मपच्चयो होतीति? न होति, कम्मपच्चयभूताय पन चेतनाय संसट्ठं कम्मं विय पच्चयो होति. तेन एकीभावमिव गतत्ताति एवं वुत्तन्ति दट्ठब्बं. यथा कुसलाकुसलमूलेहि विना कम्मं विपाकं न जनेतीति तानि विपाकस्स परियायेन उपनिस्सयोति वुत्तानि, एवं कम्मेन एकीभूतानि संसट्ठानि हुत्वा कम्मजानं पच्चया होन्तीति परियायेन तेसं कम्मपच्चयता वुत्ता. एसाति एस कुसलमूलपच्चयो अकुसलमूलपच्चयो चाति योजेतब्बं.
कुसलाकुसलविपाकानं विय किरियानं उप्पादकानि अविज्जाकुसलाकुसलमूलानि च न होन्तीति आह ‘‘उपनिस्सयतं न लभन्ती’’ति. मनसिकारोपि जवनवीथिपटिपादकमत्तत्ता कुसलाकुसलानि विय अविज्जं उपनिस्सयं न करोति, अविज्जूपनिस्सयानं पन पवत्तिअत्थं भवङ्गावट्टनमत्तं होति, पहीनाविज्जानञ्च किरियानं अविज्जा नेवुप्पादिका, आरम्मणमत्तमेव पन होति. एवञ्च कत्वा ‘‘कुसलो धम्मो अब्याकतस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो’’ति (पट्ठा. १.१.४२३), ‘‘विपाकधम्मधम्मो नेवविपाकनविपाकधम्मधम्मस्स उपनिस्सयपच्चयेन पच्चयो’’ति (पट्ठा. १.३.१०३) च एवमादीसु किरियानं अकुसला उपनिस्सयपच्चयभावेन न उद्धटाति. अपिच ‘‘अविज्जापच्चया सङ्खारा’’ति एतस्स वसेन अविज्जामूलको कुसलनयो वुत्तो, ‘‘सङ्खारपच्चया विञ्ञाण’’न्ति एतस्स वसेन कुसलाकुसलमूलको ¶ विपाकनयो, किरियानं पन नेव सङ्खारग्गहणेन, न च विञ्ञाणग्गहणेन गहणं गच्छतीति तंमूलको किरियानयो न लब्भतीति न वुत्तोति दट्ठब्बो.
अनेकभेदतोति अविज्जादीनं मूलपदानं एकचित्तक्खणिकानं किरियन्ते पठमनये सहजातादिअनेकपच्चयभावेन गहितत्ता तेसं पच्चयानं वसेन नवादिमूलपदानं नयानं वसेन, अनेकप्पकारतो चतुन्नं चतुक्कानं वसेनाति वा अधिप्पायो. कुसलाकुसलानं पन विपाके चाति एत्थ कुसलाकुसलेसु कुसलाकुसलानं विपाके चाति वत्तब्बं. पुरिमपच्छिमेसु हि नयेसु यथा पच्चयाकारो वुत्तो, तंदस्सनत्थं ¶ ‘‘अनेकभेदतो एकधावा’’ति वुत्तं, न च पच्छिमनये कुसले अनेकभेदतो पच्चयाकारो वुत्तो, अथ खो ‘‘एकधावा’’ति. एकधावाति च मूलपदेकपच्चयतावसेन, एकस्सेव वा नयस्स वसेन एकप्पकारेनाति अत्थो, पठमचतुक्कस्सेव वसेनाति वा अधिप्पायो. धम्मपच्चयभेदेति अविज्जादीनं धम्मानं पच्चयभावभेदे जरामरणादीनं धम्मानं जातिआदिपच्चयभेदे, तंतंचित्तुप्पादसमयपरिच्छिन्नानं वा फस्सादीनं धम्मानं एकक्खणिकाविज्जादिपच्चयभेदे. परियत्तिआदीनं कमो परियत्ति…पे… पटिपत्तिक्कमो. पच्चयाकारे हि पाळिपरियापुणनतदत्थसवनपाळिअत्थचिन्तनानि ‘‘जरामरणं अनिच्चं सङ्खतं…पे… निरोधधम्म’’न्तिआदिना भावनापटिपत्ति च कमेन कातब्बाति कम-ग्गहणं करोति. ततोति ञाणप्पभेदजनकतो कमतो. अञ्ञं करणीयतरं नत्थि. तदायत्ता हि दुक्खन्तकिरियाति.
कुसलमूलकविपाकनिद्देसवण्णना निट्ठिता.
अभिधम्मभाजनीयवण्णना निट्ठिता.
पटिच्चसमुप्पादविभङ्गवण्णना निट्ठिता.
७. सतिपट्ठानविभङ्गो
१. सुत्तन्तभाजनीयं
उद्देसवारवण्णना
३५५. तयो ¶ ¶ सतिपट्ठानाति सतिपट्ठान-सद्दस्स अत्थुद्धारं करोति, न इध पाळियं वुत्तस्स सतिपट्ठान-सद्दस्स अत्थदस्सनं. आदीसु हि सतिगोचरोति आदि-सद्देन ‘‘फस्ससमुदया वेदनानं समुदयो, नामरूपसमुदया चित्तस्स समुदयो, मनसिकारसमुदया धम्मानं समुदयो’’ति (सं. नि. ५.४०८) सतिपट्ठानन्ति वुत्तानं सतिगोचरानं दीपके सुत्तप्पदेसे सङ्गण्हाति. एवं पटिसम्भिदापाळियम्पि अवसेसपाळिप्पदेसदस्सनत्थो आदि-सद्दो दट्ठब्बो. दानादीनिपि करोन्तस्स रूपादीनि कसिणादीनि च सतिया ठानं होतीति तंनिवारणत्थमाह ‘‘पधानं ठान’’न्ति. प-सद्दो हि पधानत्थदीपकोति अधिप्पायो.
अरियोति अरियं सेट्ठं सम्मासम्बुद्धमाह. एत्थाति एतस्मिं सळायतनविभङ्गसुत्तेति अत्थो. सुत्तेकदेसेन हि सुत्तं दस्सेति. तत्थ हि –
‘‘तयो सतिपट्ठाना यदरियो…पे… अरहतीति इति खो पनेतं वुत्तं, किञ्चेतं पटिच्च वुत्तं? इध, भिक्खवे, सत्था सावकानं धम्मं देसेति अनुकम्पको हितेसी अनुकम्पं उपादाय ‘इदं वो हिताय इदं वो सुखाया’ति. तस्स सावका न सुस्सूसन्ति, न सोतं ओदहन्ति, न अञ्ञा चित्तं उपट्ठापेन्ति, वोक्कम्म च सत्थुसासना वत्तन्ति. तत्र, भिक्खवे, तथागतो न चेव अनत्तमनो होति, न च अनत्तमनतं ¶ पटिसंवेदेति, अनवस्सुतो च विहरति सतो सम्पजानो. इदं, भिक्खवे, पठमं सतिपट्ठानं. यदरियो…पे… अरहति.
‘‘पुन चपरं भिक्खवे सत्था…पे… इदं वो सुखायाति. तस्स एकच्चे सावका न सुस्सूसन्ति…पे… वत्तन्ति. एकच्चे सावका सुस्सूसन्ति ¶ …पे… न च वोक्कम्म सत्थुसासना वत्तन्ति. तत्र, भिक्खवे, तथागतो न चेव अत्तमनो होति, न च अत्तमनतं पटिसंवेदेति. न चेव अनत्तमनो होति, न च अनत्तमनतं पटिसंवेदेति. अत्तमनतञ्च अनत्तमनतञ्च तदुभयं अभिनिवज्जेत्वा उपेक्खको च विहरति सतो सम्पजानो. इदं, भिक्खवे, दुतियं…पे….
‘‘पुन चपरं…पे… सुखायाति. तस्स सावका सुस्सूसन्ति…पे… वत्तन्ति. तत्र, भिक्खवे, तथागतो अत्तमनो चेव होति, अत्तमनतञ्च पटिसंवेदेति, अनवस्सुतो च विहरति सतो सम्पजानो. इदं, भिक्खवे, ततिय’’न्ति (म. नि. ३.३११) –
एवं पटिघानुनयेहि अनवस्सुतता, निच्चं उपट्ठितसतिता, तदुभयवीतिवत्तता सतिपट्ठानन्ति वुत्ता. बुद्धानमेव किर निच्चं उपट्ठितसतिता होति, न पच्चेकबुद्धादीनन्ति.
प-सद्दो आरम्भं जोतेति, आरम्भो च पवत्तीति कत्वा आह ‘‘पवत्तयितब्बतोति अत्थो’’ति. सतिया करणभूताय पट्ठानं पट्ठापेतब्बं सतिपट्ठानं. अन-सद्दञ्हि बहुलं-वचनेन कम्मत्थं इच्छन्ति सद्दविदू, तथेव कत्तुअत्थम्पि इच्छन्तीति पुन ततियनये ‘‘पतिट्ठातीति पट्ठान’’न्ति वुत्तं. तत्थ प-सद्दो भुसत्थं पक्खन्दनं दीपेतीति ‘‘ओक्कन्तित्वा पक्खन्दित्वा वत्ततीति अत्थो’’ति आह. पुन भावत्थे सति-सद्दं पट्ठान-सद्दञ्च वण्णेन्तो ‘‘अथ वा’’तिआदिमाह. तेन पुरिमत्थे सति-सद्दो पट्ठान-सद्दो च कत्तुअत्थोति विञ्ञायति.
विसेसेन कायो च वेदना च अस्सादस्स कारणन्ति तप्पहानत्थं तेसं तण्हावत्थूनं ओळारिकसुखुमानं असुभदुक्खतादस्सनानि मन्दतिक्खपञ्ञेहि तण्हाचरितेहि सुकरानीति तानि तेसं विसुद्धिमग्गोति वुत्तानि, एवं दिट्ठिया विसेसकारणेसु चित्तधम्मेसु अनिच्चानत्ततादस्सनानि नातिपभेदातिपभेदगतेसु तेसु तप्पहानत्थं मन्दतिक्खानं दिट्ठिचरितानं सुकरानीति ¶ तेसं तानि विसुद्धिमग्गोति. तिक्खो समथयानिको ओळारिकारम्मणं परिग्गण्हन्तो तत्थ अट्ठत्वा झानं समापज्जित्वा वुट्ठाय वेदनं परिग्गण्हातीति आह ‘‘ओळारिकारम्मणे असण्ठहनतो’’ति. विपस्सनायानिकस्स ¶ सुखुमे चित्ते धम्मेसु च चित्तं पक्खन्दतीति तदनुपस्सनानं तंविसुद्धिमग्गता वुत्ता.
तेसं तत्थाति एत्थ तत्थ-सद्दस्स पहानत्थन्ति एतेन योजना. पञ्च कामगुणा सविसेसा काये लब्भन्तीति विसेसेन कायो कामोघस्स वत्थु, भवे सुखग्गहणवसेन भवस्सादो होतीति भवोघस्स वेदना, सन्ततिघनग्गहणवसेन चित्ते अत्ताभिनिवेसो होतीति दिट्ठोघस्स चित्तं, धम्मविनिब्भोगस्स धम्मानं धम्ममत्तताय च दुप्पटिविज्झत्ता सम्मोहो होतीति अविज्जोघस्स धम्मा, तस्मा तेसु तेसं पहानत्थं चत्तारोव वुत्ता, दुक्खाय वेदनाय पटिघानुसयो अनुसेतीति दुक्खदुक्खविपरिणामदुक्खसङ्खारदुक्खभूता वेदना विसेसेन ब्यापादकायगन्थस्स वत्थु, चित्ते निच्चग्गहणवसेन सस्सतस्स अत्तनो सीलेन सुद्धीतिआदिपरामसनं होतीति सीलब्बतपरामासस्स चित्तं, नामरूपपरिच्छेदेन भूतं भूततो अपस्सन्तस्स भवविभवदिट्ठिसङ्खातो इदंसच्चाभिनिवेसो होतीति तस्स धम्मा…पे… सुखवेदनास्सादवसेन परलोकनिरपेक्खो ‘‘नत्थि दिन्न’’न्तिआदिपरामासं उप्पादेतीति दिट्ठुपादानस्स वेदना. सन्ततिघनग्गहणवसेन सरागादिचित्ते सम्मोहो होतीति मोहागतिया चित्तं, धम्मसभावानवबोधेन भयं होतीति भयागतिया धम्मा…पे… अवुत्तानं वुत्तनयेन वत्थुभावो योजेतब्बो.
‘‘आहारसमुदया कायसमुदयो, फस्ससमुदया वेदनासमुदयो (सं. नि. ५.४०८), सङ्खारपच्चया विञ्ञाणं, विञ्ञाणपच्चया नामरूप’’न्ति (म. नि. ३.१२६; सं. नि. २.१; उदा. १) वचनतो कायादीनं समुदयभूता कबळीकाराहारफस्समनोसञ्चेतनाविञ्ञाणाहारा कायादिपरिजाननेन परिञ्ञाता होन्तीति आह ‘‘चतुब्बिधाहारपरिञ्ञत्थ’’न्ति. पकरणनयोति तम्बपण्णिभासाय वण्णनानयो. नेत्तिपेटकप्पकरणे धम्मकथिकानं योजनानयोतिपि वदन्ति.
सरणवसेनाति कायादीनं कुसलादिधम्मानञ्च धारणतावसेन. सरन्ति गच्छन्ति एतायाति सतीति इमस्मिं अत्थे एकत्ते निब्बाने समागमो एकत्तसमोसरणं. एतदेव हि दस्सेतुं ‘‘यथा ही’’तिआदिमाह. एकनिब्बानप्पवेसहेतुभूतो वा समानताय एको सतिपट्ठानसभावो ¶ ¶ एकत्तं, तत्थ समोसरणं तंसभागता एकत्तसमोसरणं. एकनिब्बानप्पवेसहेतुभावं पन दस्सेतुं ‘‘यथा ही’’तिआदिमाह. एतस्मिं अत्थे सरणेकत्तसमोसरणानि सह सतिपट्ठानेकभावस्स कारणत्तेन वुत्तानीति दट्ठब्बानि, पुरिमस्मिं विसुं. सरणवसेनाति वा गमनवसेनाति अत्थे सति तदेव गमनं समोसरणन्ति समोसरणे वा सति-सद्दत्थवसेन अवुच्चमाने धारणताव सतीति सति-सद्दत्थन्तराभावा पुरिमं सतिभावस्स कारणं, पच्छिमं एकभावस्साति निब्बानसमोसरणेपि सहितानेव तानि सतिपट्ठानेकभावस्स कारणानि.
चुद्दसविधेनाति इदं महासतिपट्ठानसुत्ते (दी. नि. २.३७२ आदयो; म. नि. १.१०५ आदयो) वुत्तानं आनापानपब्बादीनं वसेन. तथा पञ्चविधेन धम्मानुपस्सनन्ति एत्थापि दट्ठब्बं. एत्थ च उट्ठानकभण्डसदिसता तंतंसतिपट्ठानभावनानुभावस्स दट्ठब्बा. भिक्खुगोचरा हि एते. वुत्तञ्हि ‘‘गोचरे, भिक्खवे, चरथ सके पेत्तिके विसये’’तिआदि (सं. नि. ५.३७२; दी. नि. ३.८०).
कायानुपस्सनादिपटिपत्तिया भिक्खु होतीति भिक्खुं ‘‘कायानुपस्सी विहरती’’तिआदिना दस्सेति भिक्खुम्हि तंनियमतो. तेनाह ‘‘पटिपत्तिया वा भिक्खुभावदस्सनतो’’ति.
समं चरेय्याति कायादिविसमचरियं पहाय कायादीहि समं चरेय्य. रागादिवूपसमेन सन्तो, इन्द्रियदमनेन दन्तो, चतुमग्गनियमेन नियतो, सेट्ठचारिताय ब्रह्मचारी. कायदण्डादिओरोपनेन निधाय दण्डं. सो एवरूपो बाहितपापसमितपापभिन्नकिलेसताहि ब्राह्मणादिसमञ्ञो वेदितब्बो.
कायानुपस्सनाउद्देसवण्णना
असम्मिस्सतोति वेदनादयोपि एत्थ सिता, एत्थ पटिबद्धाति काये वेदनादिअनुपस्सनापसङ्गेपि आपन्ने तदमिस्सतोति अत्थो. अवयवीगाहसमञ्ञातिधावनसारादानाभिनिवेसनिसेधनत्थं कायं अङ्गपच्चङ्गेहि, तानि च केसादीहि, केसादिके च भूतुपादायरूपेहि ¶ विनिब्भुज्जन्तो ¶ ‘‘तथा न काये’’तिआदिमाह. पासादादिनगरावयवसमूहे अवयवीवादिनोपि अवयवीगाहं न करोन्ति. नगरं नाम कोचि अत्थो अत्थीति पन केसञ्चि समञ्ञातिधावनं सियाति इत्थिपुरिसादिसमञ्ञातिधावने नगरनिदस्सनं वुत्तं.
यं पस्सति इत्थिं वा पुरिसं वा, ननु चक्खुना इत्थिपुरिसदस्सनं नत्थीति? सच्चं नत्थि, ‘‘इत्थिं पस्सामि, पुरिसं पस्सामी’’ति पन पवत्तसञ्ञाय वसेन ‘‘यं पस्सती’’ति वुत्तं. मिच्छादस्सने वा दिट्ठिया यं पस्सति, न तं दिट्ठं, तं रूपायतनं न होति, रूपायतनं वा तं न होतीति अत्थो. अथ वा तं केसादिभूतुपादायसमूहसङ्खातं दिट्ठं न होति, दिट्ठं वा यथावुत्तं न होतीति अत्थो. यं दिट्ठं तं न पस्सतीति यं रूपायतनं, केसादिभूतुपादायसमूहसङ्खातं वा दिट्ठं, तं पञ्ञाचक्खुना भूततो न पस्सतीति अत्थो.
न अञ्ञधम्मानुपस्सीति न अञ्ञसभावानुपस्सी, असुभादितो अञ्ञाकारानुपस्सी न होतीति वुत्तं होति. पथवीकायन्ति केसादिपथविं धम्मसमूहत्ता कायोति वदति, लक्खणपथविमेव वा अनेकप्पभेदसकलसरीरगतं पुब्बापरियभावेन पवत्तमानं समूहवसेन गहेत्वा कायोति वदति, एवं अञ्ञत्थापि.
अज्झत्तबहिद्धाति अज्झत्तबहिद्धाधम्मानं घटितारम्मणं एकतो आरम्मणभावो नत्थीति अत्थो, अज्झत्तबहिद्धा धम्मा वा घटितारम्मणं इदं नत्थीति अत्थो. तीसु भवेसु किलेसानन्ति भवत्तयविसयानं किलेसानन्ति अत्थो.
सब्बत्थिकन्ति सब्बत्थ भवं. सब्बस्मिं लीने उद्धटे च चित्ते इच्छितब्बत्ता, सब्बे वा लीने उद्धटे च भावेतब्बा बोज्झङ्गा अत्थिका एतायाति सब्बत्थिका. अन्तोसङ्खेपोति अन्तोओलीयना कोसज्जन्ति अत्थो.
अविसेसेन द्वीहिपि नीवरणप्पहानं वुत्तन्ति कत्वा पुन एकेकेन वुत्तप्पहानविसेसं दस्सेतुं ‘‘विसेसेना’’ति आह, ‘‘विनेय्य नीवरणानी’’ति अवत्वा अभिज्झादोमनस्सविनयस्स वा पयोजनं दस्सेन्तो ‘‘विसेसेना’’तिआदिमाह. कायानुपस्सनाभावनाय उजुविपच्चनीकानं अनुरोधविरोधादीनं ¶ पहानदस्सनञ्हि एतस्स पयोजनन्ति. कायभावनायाति ¶ कायानुपस्सनाभावना अधिप्पेता. तेनाति अनुरोधादिप्पहानवचनेन.
सब्बत्थिककम्मट्ठानं बुद्धानुस्सति मेत्ता मरणस्सति असुभभावना च. सतिसम्पजञ्ञेन एतेन योगिना परिहरियमानं तं सब्बत्थिककम्मट्ठानं वुत्तं सतिसम्पजञ्ञबलेन अविच्छिन्नस्स तस्स परिहरितब्बत्ता, सतिया वा समथो वुत्तो समाधिक्खन्धसङ्गहितत्ता.
कायानुपस्सनाउद्देसवण्णना निट्ठिता.
वेदनानुपस्सनादिउद्देसवण्णना
केवलं पनिधातिआदिना इध एत्तकं वेदितब्बन्ति वेदितब्बं परिच्छेदं दस्सेति. अद्दमदक्खीति द्वेपि एकत्था. सम्मद्दसोति सम्मा पस्सको.
सुखदुक्खतोपि चाति सुखादीनं ठितिविपरिणामञाणसुखताय, विपरिणामट्ठितिअञ्ञाणदुक्खताय च वुत्तत्ता तिस्सोपि च सुखतो तिस्सोपि च दुक्खतो अनुपस्सितब्बाति अत्थो.
रूपादिआरम्मणछन्दादिअधिपतिञाणादिसहजातकामावचरादिभूमिनानत्तभेदानं कुसलाकुसलतब्बिपाककिरियानानत्तभेदस्स च आदि-सद्देन ससङ्खारिकासङ्खारिकसवत्थुकावत्थुकादिनानत्तभेदानञ्च वसेनाति योजेतब्बं. सुञ्ञताधम्मस्साति ‘‘धम्मा होन्ति, खन्धा होन्ती’’तिआदिना (ध. स. १२१) सुञ्ञतावारे आगतसुञ्ञतासभावस्स वसेन. कामञ्चेत्थातिआदिना पुब्बे पहीनत्ता पुन पहानं न वत्तब्बन्ति चोदनं दस्सेति, मग्गचित्तक्खणे वा एकत्थ पहीनं सब्बत्थ पहीनं होतीति विसुं विसुं न वत्तब्बन्ति. तत्थ पुरिमचोदनाय नानापुग्गलपरिहारो, पच्छिमाय नानाचित्तक्खणिकपरिहारो. लोकियभावनाय हि काये पहीनं न वेदनादीसु विक्खम्भितं होति. यदिपि न पवत्तेय्य, न पटिपक्खभावनाय ¶ तत्थ सा अभिज्झादोमनस्सस्स अप्पवत्ति होतीति पुन तप्पहानं वत्तब्बमेवाति. उभयत्थ वा उभयं सम्भवतो योजेतब्बं. एकत्थ पहीनं ¶ सेसेसुपि पहीनं होतीति मग्गसतिपट्ठानभावनं, लोकियभावनाय वा सब्बत्थ अप्पवत्तिमत्तं सन्धाय वुत्तं. ‘‘पञ्चपि खन्धा लोको’’ति हि चतूसुपि वुत्तन्ति.
वेदनानुपस्सनादिउद्देसवण्णना निट्ठिता.
उद्देसवारवण्णना निट्ठिता.
कायानुपस्सनानिद्देसवण्णना
३५६. सब्बप्पकारवचनेन उद्देसे दस्सिता अज्झत्तादिअनुपस्सना पकारा च गहिता. तत्थ अन्तोगधा चुद्दस पकारा, कायगतासतिसुत्ते वुत्ता केसादिवण्णकसिणारम्मणचतुक्कज्झानप्पकारा, लोकियादिप्पकारा चाति तेपि गहिता एव. निद्देसे हि एकप्पकारनिद्देसेन निदस्सनमत्तं कतन्ति, सब्बप्पकारग्गहणञ्च बाहिरेसुपि एकदेससम्भवतो कतन्ति दट्ठब्बं.
तिरियं तचपरिच्छिन्नन्ति एत्थ ननु केसलोमनखानं अतचपरिच्छिन्नता तचस्स च अत्थीति? यदिपि अत्थि, तचपरिच्छिन्नबहुलताय पन तचपरिच्छिन्नता न न होति कायस्साति एवं वुत्तं. तचो परियन्तो अस्साति तचपरियन्तोति वुत्तोति एतेन पन वचनेन कायेकदेसभूतो तचो गहितो एव. तप्पटिबद्धा च केसादयो तदनुपविट्ठमूला तचपरियन्ताव होन्तीति द्वत्तिंसाकारसमूहो सब्बोपि कायो तचपरियन्तोति वुत्तोति वेदितब्बो.
‘‘पूरं नानप्पकारस्सा’’ति वुत्तं, के पन ते पकारा? येहि नानप्पकारं असुचि वुत्तन्ति केसा लोमातिआदि वुत्तन्ति इममत्थं दीपेन्तो आह ‘‘एते केसादयो आकारा’’ति. आकारा पकाराति हि एको अत्थो.
निसिन्नस्स ¶ याव अपरिप्फन्दनिसज्जामूलकं दुक्खं उप्पज्जति, यावता उट्ठाति वा, ताव एको निसज्जवारो. येन विधिना उग्गहे कुसलो होति, सो सत्तविधो विधि ‘‘उग्गहकोसल्ल’’न्ति वुच्चति, तंनिब्बत्तं वा ञाणं.
पथवीधातुबहुलभावतो मत्थलुङ्गस्स करीसावसाने तन्तिआरोपनमाह. एत्थ पन मंसं…पे… वक्कं…पे… केसाति एवं वक्कपञ्चकादीसु ¶ अनुलोमसज्झायं वत्वा पटिलोमसज्झायो पुरिमेहि सम्बन्धो वुत्तो. स्वायं ये परतो विसुं तिपञ्चाहं, पुरिमेहि एकतो तिपञ्चाहन्ति छपञ्चाहं सज्झाया वक्खमाना, तेसु आदिअन्तदस्सनवसेन वुत्तोति दट्ठब्बो. अनुलोमपटिलोमसज्झायेपि हि पटिलोमसज्झायो अन्तिमोति. सज्झायप्पकारन्तरं वा एतम्पीति वेदितब्बं. हत्थसङ्खलिका अङ्गुलिपन्ति. लक्खणपटिवेधस्साति असुभलक्खणपटिवेधस्स, धातुलक्खणपटिवेधस्स वा.
अत्तनो भागो सभागो, सभागेन परिच्छेदो सभागपरिच्छेदो, हेट्ठुपरितिरियन्तेहि सककोट्ठासिककेसन्तरादीहि च परिच्छेदोति अत्थो.
धातुविभङ्गो (म. नि. ३.३४२ आदयो) पुक्कुसातिसुत्तं. साधारणवसेनाति एत्तकेनेव सिद्धे सब्ब-ग्गहणं वण्णकसिणवसेन चतुक्कज्झानिकसमथसाधारणत्तस्स च दस्सनत्थं.
ओक्कमनविस्सज्जनन्ति पटिपज्जितब्बवज्जेतब्बे मग्गेति अत्थो. बहिद्धा पुथुत्तारम्मणेति एत्थ कायानुपस्सनं हित्वा सुभादिवसेन गय्हमाना केसादयोपि बहिद्धा पुथुत्तारम्मणानेवाति वेदितब्बा. उक्कुट्ठुक्कट्ठिट्ठानेयेव उट्ठहित्वाति पुब्बे विय एकत्थ कताय उक्कुट्ठिया कमेन सब्बतालेसु पतित्वा उट्ठहित्वा परियन्ततालं आदितालञ्च अगन्त्वा ततो ततो तत्थ तत्थेव कताय उक्कुट्ठिया उट्ठहित्वाति अत्थो.
अधिचित्तन्ति समथविपस्सनाचित्तं. अनुयुत्तेनाति युत्तपयुत्तेन, भावेन्तेनाति अत्थो. समाधिनिमित्तं उपलक्खणाकारो समाधियेव. मनसि कातब्बन्ति चित्ते कातब्बं, उप्पादेतब्बन्ति अत्थो. समाधिकारणं वा आरम्मणं समाधिनिमित्तं आवज्जितब्बन्ति अत्थो. ठानं अत्थीति वचनसेसो, तं चित्तं कोसज्जाय संवत्तेय्य, एतस्स संवत्तनस्स कारणं अत्थीति ¶ अत्थो. तं वा मनसिकरणं चित्तं कोसज्जाय संवत्तेय्याति एतस्स ठानं कारणन्ति अत्थो. न च पभङ्गूति कम्मनियभावूपगमनेन च पभिज्जनसभावन्ति अत्थो.
आलिम्पेतीति आदीपेति जालेति. तञ्चाति तं पिळन्धनविकतिसङ्खातं अत्थं पयोजनं. अस्साति सुवण्णकारस्स अनुभोति सम्भोति साधेति ¶ . अस्स वा सुवण्णस्स तं अत्थं सुवण्णकारो अनुभोति पापुणाति.
अभिञ्ञाय इद्धिविधादिञाणेन सच्छिकरणीयस्स इद्धिविधपच्चनुभवनादिकस्स अभिञ्ञासच्छिकरणीयस्स. पच्चक्खं यस्स अत्थि, सो सक्खि, सक्खिनो भब्बता सक्खिभब्बता, सक्खिभवनताति वुत्तं होति. सक्खि च सो भब्बो चाति वा सक्खिभब्बो. अयञ्हि इद्धिविधादीनं भब्बो, तत्थ च सक्खीति सक्खिभब्बो, तस्स भावो सक्खिभब्बता, तं पापुणाति. आयतनेति पुब्बहेतादिके कारणे सति.
सीतिभावन्ति निब्बानं, किलेसदरथवूपसमं वा. सम्पहंसेतीति समपवत्तं चित्तं तथापवत्तिया पञ्ञाय तोसेति उत्तेजेति. यदा वा निरस्सादं चित्तं भावनाय न पक्खन्दति, तदा जातिआदीनि संवेगवत्थूनि पच्चवेक्खित्वा सम्पहंसेति समुत्तेजेति.
तिरियं अञ्ञमञ्ञेन परिच्छिन्ना, कथं? द्वे केसा एकतो नत्थीति. आसयोति निस्सयो, पच्चयोति अत्थो.
नखा तिरियं अञ्ञमञ्ञेन परिच्छिन्नाति विसुं ववत्थिततं सन्धाय वुत्तं. तमेव हि अत्थं दस्सेतुं ‘‘द्वे नखा एकतो नत्थी’’ति आहाति.
सुखुमम्पीति यथावुत्तओळारिकचम्मतो सुखुमं अन्तोमुखचम्मादि. कोट्ठासेसु वा तचेन परिच्छिन्नत्ता यं दुरुपलक्खणीयं, तं ‘‘सुखुम’’न्ति वुत्तं. तञ्हि वुत्तनयेन तचं विवरित्वा पस्सन्तस्स पाकटं होतीति.
तालगुळपटलं ¶ नाम पक्कतालफललसिकं तालपट्टिकाय लिम्पित्वा सुक्खापेत्वा उद्धरित्वा गहितपटलं.
एवं तिमत्तानीति एवं-मत्त-सद्देहि गोप्फकट्ठिकादीनि अवुत्तानिपि दस्सेतीति वेदितब्बं. कीळागोळकानि सुत्तेन बन्धित्वा अञ्ञमञ्ञं घट्टेत्वा कीळनगोळकानि.
तत्थ जङ्घट्ठिकस्स पतिट्ठितट्ठानन्ति जण्णुकट्ठिम्हि पविसित्वा ठितट्ठानन्ति अधिप्पायो. तेन अट्ठिना पतिट्ठितट्ठानं यं कटिट्ठिनो, तं अग्गछिन्नमहापुन्नागफलसदिसं. सीसकपट्टवेठकं वेठेत्वा ठपितसीसमयं पट्टकं. सुत्तकन्तनसलाकाविद्धा ¶ गोळका वट्टनाति वुच्चन्ति, वट्टनानं आवलि वट्टनावलि. अवलेखनसत्थकं उच्छुतचावलेखनसत्थकं.
वक्कभागेन परिच्छिन्नन्ति वक्कपरियन्तभागेन परिच्छिन्नं.
सक्खरसुधावण्णन्ति मरुम्पेहि कतसुधावण्णं. ‘‘सेतसक्खरसुधावण्ण’’न्ति च पाठं वदन्ति, सेतसक्खरावण्णं सुधावण्णञ्चाति अत्थो.
यत्थ अन्नपानं निपतित्वा तिट्ठतीति सम्बन्धो.
विसमच्छिन्नकलापो विसमं उदकं पग्घरति, एवमेव सरीरं केसकूपादिविवरेहि उपरि हेट्ठा तिरियञ्च विसमं पग्घरतीति दस्सेतुं विसमच्छिन्न-ग्गहणं करोति.
अतिकटुकअच्चुण्हादिको विसभागाहारो उण्हकाले पवत्तमानानं धातूनं विसभागत्ता.
एकत्तारम्मणबलेनेव वाति विक्खम्भितनीवरणेन सुसमाहितचित्तेन उपट्ठितस्स नानारम्मणविप्फन्दनविरहेन एकसभावस्स आरम्मणस्स वसेन. तञ्हि एकत्तारम्मणं उपट्ठहमानमेव अत्तनि अभिरतिं, सातिसयं फरणपीतिं, इट्ठाकारानुभवनञ्च सोमनस्सं उप्पादेति. न हि अभिरतिसोमनस्सेहि विना अनतिक्कन्तपीतिसुखस्स एकत्तुपट्ठानं अत्थीति.
अविसेसतो ¶ पन साधारणवसेनाति पटिकूलधातुवण्णविसेसं अकत्वा समथविपस्सनासाधारणवसेनाति अत्थो. तिविधेनाति अनुलोमादिना वक्खमानेन. छ मासेति अद्धमासे ऊनेपि मासपरिच्छेदेन परिच्छिज्जमाने सज्झाये छ मासा परिच्छेदका होन्तीति कत्वा वुत्तन्ति वेदितब्बं. परिच्छिज्जमानस्स मासन्तरगमननिवारणञ्हि छमासग्गहणं, न सकलछमासे परिवत्तदस्सनत्थं. आचरियाति अट्ठकथाचरिया.
लक्खणन्ति धातुपटिकूललक्खणं. जनं न अरहन्तीति अजञ्ञा, जने पवेसेतुं अयुत्ता जिगुच्छनीयाति वुत्तं होति.
पटिपाटिया अट्ठीनीति पटिपाटिया अट्ठीनि कोटिया ठितानि. न एत्थ कोचि अत्ता नाम अत्थि, अट्ठीनि एव अट्ठिपुञ्जमत्तो एवायं सङ्घाटोति दस्सेति ¶ . अनेकसन्धियमितोति अनेकेहि सन्धीहि यमितो सम्बद्धो सो अट्ठिपुञ्जोति दस्सेति. न केहिचीति यमेन्तं अत्तानं पटिसेधेति. चोदितो जराय मरणाभिमुखगमनेन चोदितो.
महाभूतं उपादारूपेन परिच्छिन्नं ‘‘नीलं पीतं सुगन्धं दुग्गन्ध’’न्तिआदिना. उपादारूपं महाभूतेन तन्निस्सितस्स तस्स ततो बहि अभावा. छायातपानं आतपपच्चयछायुप्पादकभावो अञ्ञमञ्ञपरिच्छेदकता. रूपक्खन्धस्स परिग्गहितत्ता तदन्तोगधानं चक्खादिआयतनद्वारानं वसेन तंतंद्वारिका अरूपिनो खन्धा पाकटा होन्ति, आयतनानि च द्वारानि च आयतनद्वारानीति वा अत्थो. तेन रूपायतनादीनञ्च वसेनाति वुत्तं होति.
सप्पच्चयाति सप्पच्चयभावा, पच्चयायत्तं हुत्वा निब्बत्तन्ति वुत्तं होति. समानो वा सदिसो युत्तो पच्चयो सप्पच्चयो, तस्मा सप्पच्चया.
एत्तकोति यथावुत्तेन आकारेन पगुणो कोट्ठासो. उग्गहोव उग्गहसन्धि. वण्णादिमुखेन हि उपट्ठानं एत्थ सन्धीयति सम्बज्झतीति ‘‘सन्धी’’ति वुच्चति.
उपट्ठातीति वण्णादिवसेन उपट्ठातीति अत्थो. पञ्चङ्गसमन्नागतेति नातिदूरनाच्चासन्नगमनागमनसम्पन्नन्ति एकङ्गं, दिवा अब्बोकिण्णं रत्तिं अप्पसद्दं अप्पनिग्घोसन्ति एकं, अप्पडंसमकसवातातपसरीसपसम्फस्सन्ति ¶ एकं, तस्मिं खो पन सेनासने विहरन्तस्स अप्पकसिरेन उप्पज्जति चीवर…पे… परिक्खारोति एकं, तस्मिं पन सेनासने थेरा भिक्खू विहरन्ति बहुस्सुताति एकं (अ. नि. १०.११). पञ्चङ्गसमन्नागतेनाति अप्पाबाधासाठेय्यसद्धापञ्ञावीरियेहि पधानियङ्गेहि समन्नागतेन.
उट्ठानकदायन्ति तेहि खेत्तेहि उट्ठानकं, तेहि दातब्बधञ्ञन्ति अत्थो. एत्थ च अट्ठकुम्भदायकखेत्तं विय मुखधोवनकिच्चं, सोळसकुम्भदायकं विय खादनभुञ्जनकिच्चं दट्ठब्बं लहुकगरुकभावतो. ततो पन यं दुक्खं निब्बत्तति, तं अञ्ञञ्च द्वत्तिंसाकारमनसिकारेन च निवत्ततीति आह ‘‘एत्थेव कम्मं कातब्ब’’न्ति. एत्तावताति एकदिवसं तिंस वारे मनसिकारट्ठपनेन.
सहस्सुद्धारं ¶ साधेत्वाति सहस्सवड्ढितं इणं योजेत्वा. उद्धरितब्बोति उद्धारोति हि वड्ढि वुच्चतीति. सुद्धचित्तेनाति विक्खेपादिकिलेसविरहितचित्तेन. केसादीसु तचे रज्जन्ता सुच्छविचम्मं तचोति गहेत्वा ‘‘सुवण्णादिवण्णो मे तचो’’तिआदिना रज्जन्ति.
तेसु द्वे एकमग्गं पटिपज्जमाना नाम न होन्तीति यथा तथा वा पलायन्तीति अत्थो. तत्थ रागादिवत्थुभावेन द्वत्तिंसाकारानं चोरसदिसता अनत्थावहता दट्ठब्बा.
कम्ममेव विसेसाधिगमस्स ठानन्ति कम्मट्ठानं भावना वुच्चति. तेनाह ‘‘मनसिकरोन्तस्स अप्पनं पापुणाती’’ति. कम्मस्स वा भावनाय ठानं आरम्मणं अप्पनारम्मणभावूपगमनेन अप्पनं पापुणातीति वुत्तं.
मानजातिकोति एतेन लङ्घनसमत्थतायोगेन उपसमरहिततं दस्सेति. चित्तम्पि हि तथा नानारम्मणेसु वड्ढितं उपसमरहितन्ति दस्सेतब्बन्ति.
हत्थे गहितपञ्हवत्थु पाकतिकमेवाति विसुद्धिमग्गे वुत्ततं सन्धायाह. तत्थ हि वुत्तं –
‘‘मालकत्थेरो किर दीघभाणकअभयत्थेरं हत्थे गहेत्वा ‘आवुसो अभय, इमं ताव ¶ पञ्हं उग्गण्हाही’ति वत्वा आह ‘मालकत्थेरो द्वत्तिंसकोट्ठासेसु द्वत्तिंसपठमज्झानलाभी, सचे रत्तिं एकं, दिवा एकं समापज्जति, अतिरेकड्ढमासेन पुन सम्पज्जति. सचे पन देवसिकं एकमेव समापज्जति, अतिरेकमासेन पुन सम्पज्जती’’’ति.
इदं पन एकं मनसिकरोन्तस्स एकं पाटियेक्कं मनसिकरोन्तस्स द्वत्तिंसाति एतस्स साधनत्थं निदस्सनवसेन आनीतन्ति दट्ठब्बं.
अनुपादिन्नकपक्खे ठितानीति एतेन चेतियपब्बतवासी महातिस्सत्थेरो विय, सङ्घरक्खितत्थेरुपट्ठाकसामणेरो विय च अनुपादिन्नकपक्खे ठपेत्वा गहेतुं सक्कोन्तस्स दसविधासुभवसेन जीवमानकसरीरेपि उपट्ठिते उपचारप्पत्ति दस्सिता होतीति वेदितब्बा. ‘‘अत्थिस्स काये’’ति पन सत्तवसेन केसादीसु गय्हमानेसु यथा ‘‘इमस्मिं ¶ काये’’ति सत्त-ग्गहणरहिते अहंकारवत्थुम्हि विद्धस्ताहंकारे सदा सन्निहिते पाकटे च अत्तनो काये उपट्ठानं होति, न तथा तत्थाति अप्पनं अप्पत्ता आदीनवानुपस्सनाव तत्थ होतीति अधिप्पायेनाह ‘‘असुभानुपस्सनासङ्खाता पन विपस्सनाभावना होतीति वेदितब्बा’’ति.
३५७. आदिम्हि सेवना आसेवना, वड्ढनं भावना, पुनप्पुनं करणं बहुलीकम्मन्ति अयमेतेसं विसेसो.
३६२. वत्थुपरिञ्ञायाति अभिज्झादोमनस्सानं वत्थुभूतस्स कायस्स परिजाननेन. अप्पिताति गमिता, सा च विनासितताति आह ‘‘विनासिता’’ति. अप्पवत्तियं ठपितातिपि अप्पिताति अयमत्थो निरुत्तिसिद्धिया वुत्तोति दट्ठब्बो. विगतन्ता कताति इदानि कातब्बो अन्तो एतेसं नत्थीति विगतन्ता, एवंभूता कताति अत्थो. कम्ममेव विसेसाधिगमस्स ठानं कम्मट्ठानं, कम्मे वा ठानं भावनारम्भो कम्मट्ठानं, तञ्च अनुपस्सनाति आह ‘‘अनुपस्सनाय कम्मट्ठान’’न्ति, अनुपस्सनाय वुत्तन्ति अधिप्पायो.
कायानुपस्सनानिद्देसवण्णना निट्ठिता.
वेदनानुपस्सनानिद्देसवण्णना
३६३. सम्पजानस्स ¶ वेदियनं सम्पजानवेदियनं. वत्थुन्ति सुखादीनं आरम्मणमाह, तेन वत्थु आरम्मणं एतिस्साति वत्थुआरम्मणाति समासो दट्ठब्बो. वोहारमत्तं होतीति एतेन ‘‘सुखं वेदनं वेदयामी’’ति इदं वोहारमत्तेन वुत्तन्ति दस्सेति.
वीरियसमाधिं योजेत्वाति अधिवासनवीरियस्स अधिमत्तताय तस्स समताय उभयं सह योजेत्वा. सह पटिसम्भिदाहीति लोकुत्तरपटिसम्भिदाहि सह. लोकियानम्पि वा सति उप्पत्तिकाले तत्थ समत्थतं सन्धाय ‘‘सह पटिसम्भिदाही’’ति वुत्तन्ति दट्ठब्बं. समसीसीति वारसमसीसी हुत्वा पच्चवेक्खणवारस्स अनन्तरवारे परिनिब्बायीति ¶ अत्थो. सङ्खेपमनसिकारवसेन महासतिपट्ठाने, वित्थारमनसिकारवसेन राहुलोवादधातुविभङ्गादीसु.
फस्सपञ्चमकेयेवाति एव-सद्देन वुत्तेसु तीसुपि मुखेसु परिग्गहस्स समानतं दस्सेति. नामरूपववत्थानस्स अधिप्पेतत्ता निरवसेसरूपपरिग्गहस्स दस्सनत्थं ‘‘वत्थु नाम करजकायो’’ति आह, न चक्खादीनि छवत्थूनीति. करजकायस्स पन वत्थुभावसाधनत्थं ‘‘इदञ्च पन मे विञ्ञाणं एत्थ सितं, एत्थ पटिबद्ध’’न्ति (दी. नि. १.२३५; म. नि. २.२५२) सुत्तं आभतं.
फस्सविञ्ञाणानं पाकटता केसञ्चि होतीति येसं न होति, ते सन्धायाह ‘‘फस्सवसेन वा हि…पे… न पाकटं होती’’ति. तेसं पन अञ्ञेसञ्च सब्बेसं वेनेय्यानं वेदना पाकटाति आह ‘‘वेदनावसेन पन पाकटं होती’’ति. सतधोतसप्पि नाम सतवारं विलापेत्वा विलापेत्वा उदके पक्खिपित्वा उद्धरित्वा गहितसप्पि.
विनिवत्तेत्वाति चतुक्खन्धसमुदायतो विसुं उद्धरित्वा. महासतिपट्ठानसुत्तादीसु कत्थचि पठमं रूपकम्मट्ठानं वत्वा पच्छा अरूपकम्मट्ठानं वेदनावसेन विनिवत्तेत्वा दस्सितं. कत्थचि अरूपकम्मट्ठानं एव वेदनावसेन अरूपरासितो, ञातपरिञ्ञाय परिञ्ञाततो वा रूपारूपरासितो वा विनिवत्तेत्वा दस्सितं. तत्थापि येसु पठमं ञातपरिञ्ञा वुत्ता, तेसु तदन्तोगधं ¶ . येसु न वुत्ता, तेसु च वेदनाय आरम्मणमत्तं संखित्तं पाळिअनारुळ्हं रूपकम्मट्ठानं सन्धाय रूपकम्मट्ठानस्स पठमं कथितता वुत्ताति वेदितब्बा.
‘‘मनोविञ्ञेय्यानं धम्मानं इट्ठानं कन्तान’’न्तिआदिना (म. नि. ३.३०६) नयेन वुत्तं छगेहस्सितसोमनस्सं पञ्चकामगुणेसु अस्सादानुपस्सिनो एव होतीति आह ‘‘पञ्चकामगुणामिसनिस्सिता छ गेहस्सितसोमनस्सवेदना’’ति.
वेदनानुपस्सनानिद्देसवण्णना निट्ठिता.
चित्तानुपस्सनानिद्देसवण्णना
३६५. किलेससम्पयुत्तानं ¶ धम्मानं केहिचि किलेसेहि विप्पयोगेपि सति येहि सम्पयुत्ता, तेहि संकिलेसभावेन सदिसेहि संकिलिट्ठत्ता इतरेहिपि न विसुद्धता होतीति आह ‘‘न पच्छिमपदं भजन्ती’’ति. दुविधन्ति विसुं वचनं सरागसदोसेहि विसिट्ठग्गहणत्थं. अविपस्सनुपगत्ता ‘‘इध ओकासोव नत्थी’’ति वुत्तं.
चित्तानुपस्सनानिद्देसवण्णना निट्ठिता.
धम्मानुपस्सनानिद्देसो
क. नीवरणपब्बवण्णना
३६७. कण्हसुक्कानं युगनद्धता नत्थीति पजाननकाले अभावा ‘‘अभिण्हसमुदाचारवसेना’’ति आह.
सुभम्पीति ¶ कामच्छन्दोपि. सो हि अत्तनो गहणाकारेन ‘‘सुभ’’न्ति वुच्चति, तेनाकारेन पवत्तमानकस्स अञ्ञस्स कामच्छन्दस्स निमित्तत्ता ‘‘निमित्त’’न्ति चाति. आकङ्खितस्स हितसुखस्स अनुपायभूतो मनसिकारो अनुपायमनसिकारो. तत्थाति निप्फादेतब्बे आरम्मणभूते च दुविधेपि सुभनिमित्ते.
असुभम्पीति असुभज्झानम्पि. तं पन दससु असुभेसु केसादीसु च पवत्तं दट्ठब्बं. केसादीसु हि सञ्ञा असुभसञ्ञाति गिरिमानन्दसुत्ते वुत्ताति. एत्थ चतुब्बिधस्सपि अयोनिसोमनसिकारस्स योनिसोमनसिकारस्स च दस्सनं निरवसेसदस्सनत्थं कतन्ति वेदितब्बं. तेसु पन असुभे सुभन्ति असुभन्ति च मनसिकारो इधाधिप्पेतो, तदनुकुलत्ता वा इतरेपीति.
भोजने मत्तञ्ञुनो थिनमिद्धाभिभवाभावा ओतारं अलभमानो कामरागो पहीयतीति वदन्ति. भोजननिस्सितं पन आहारेपटिकूलसञ्ञं, तब्बिपरिणामस्स तदाधारस्स तस्स च उपनिस्सयभूतस्स असुभतादिदस्सनं, कायस्स च आहारट्ठितिकतादिदस्सनं सो ¶ उप्पादेतीति तस्स कामच्छन्दो पहीयतेव, अभिधम्मपरियायेन सब्बोपि लोभो कामच्छन्दनीवरणन्ति आह ‘‘अरहत्तमग्गेना’’ति.
ओदिस्सकानोदिस्सकदिसाफरणानन्ति अत्तगरुअतिप्पियसहायमज्झत्तवसेन ओदिस्सकता, सीमाभेदे कते अनोदिस्सकता, एकदिसाफरणवसेन दिसाफरणता मेत्ताय उग्गहणे वेदितब्बा. विहाररच्छागामादिवसेन वा ओदिस्सकदिसाफरणं, विहारादिउद्देसरहितं पुरत्थिमादिदिसावसेन अनोदिस्सकदिसाफरणन्ति एवं वा द्विधा उग्गहं सन्धाय ‘‘ओदिस्सकानोदिस्सकदिसाफरणान’’न्ति वुत्तं. उग्गहो च याव उपचारा दट्ठब्बो, उग्गहिताय आसेवना भावना. तत्थ ‘‘सब्बे सत्ता पाणा भूता पुग्गला अत्तभावपरियापन्ना’’ति एतेसं वसेन पञ्चविधा, एकेकस्मिं ‘‘अवेरा होन्तु, अब्यापज्जा, अनीघा, सुखी अत्तानं परिहरन्तू’’ति चतुधा पवत्तितो वीसतिविधा वा अनोधिसोफरणा मेत्ता, ‘‘सब्बा इत्थियो पुरिसा अरिया अनरिया देवा मनुस्सा विनिपातिका’’ति सत्तोधिकरणवसेन पवत्ता सत्तविधा, अट्ठवीसतिविधा वा ओधिसोफरणा मेत्ता, दसहि दिसाहि दिसोधिकरणवसेन पवत्ता दसविधा च दिसाफरणा मेत्ता, एकेकाय वा दिसाय सत्तादिइत्थिआदिअवेरादियोगेन असीताधिकचतुसतप्पभेदा अनोधिसोओधिसोफरणा वेदितब्बा.
कायविनामनाति ¶ कायस्स विविधेन आकारेन नामना.
अतिभोजने निमित्तग्गाहोति अतिभोजने थिनमिद्धस्स निमित्तग्गाहो, ‘‘एत्तके भुत्ते थिनमिद्धस्स कारणं होति, एत्तके न होती’’ति थिनमिद्धस्स कारणाकारणग्गाहोति अत्थो. धुतङ्गानं वीरियनिस्सितत्ता आह ‘‘धुतङ्गनिस्सितसप्पायकथायपी’’ति.
कुक्कुच्चम्पि कताकतानुसोचनवसेन पवत्तमानं उद्धच्चेन समानलक्खणं अवूपसमसभावमेवाति चेतसो अवूपसमो ‘‘उद्धच्चकुक्कुच्चमेवा’’ति वुत्तो.
बहुस्सुतस्स गन्थतो च अत्थतो च अत्थादीनि विचिनन्तस्स चेतसो विक्खेपो न होति यथाविधिपटिपत्तिया यथानुरूपपतिकारप्पवत्तिया कताकतानुसोचनञ्चाति ‘‘बाहुसच्चेनपि उद्धच्चकुक्कुच्चं पहीयती’’ति आह. वुड्ढसेविता च वुड्ढसीलितं आवहतीति चेतोवूपसमकरत्ता उद्धच्चकुक्कुच्चप्पहानकारिता ¶ वुत्ता. वुड्ढतं पन अनपेक्खित्वा विनयधरा कुक्कुच्चविनोदका कल्याणमित्ता वुत्ताति दट्ठब्बा.
तिट्ठति एत्थाति ठानीया, विचिकिच्छाय ठानीया विचिकिच्छाठानीया. ठातब्बाति वा ठानीया, विचिकिच्छा ठानीया एतेसूति विचिकिच्छाठानीया.
कामं बहुस्सुततापरिपुच्छकताहि अट्ठवत्थुकापि विचिकिच्छा पहीयति, तथापि रतनत्तयविचिकिच्छामूलिका सेसविचिकिच्छाति कत्वा आह ‘‘तीणि रतनानि आरब्भा’’ति. विनये पकतञ्ञुता ‘‘सिक्खाय कङ्खती’’ति (ध. स. १००८; विभ. ९१५) वुत्ताय विचिकिच्छाय पहानं करोतीति आह ‘‘विनये चिण्णवसीभावस्सपी’’ति. ओकप्पनियसद्धासङ्खातअधिमोक्खबहुलस्साति अनुपविसनसद्धासङ्खातअधिमोक्खेन अधिमुच्चनबहुलस्स. अधिमुच्चनञ्च अधिमोक्खुप्पादनमेवाति दट्ठब्बं. सद्धाय वा निन्नता अधिमुत्ति.
नीवरणपब्बवण्णना निट्ठिता.
ख. बोज्झङ्गपब्बवण्णना
खन्धादिपाळिया ¶ अत्थो खन्धादीनं अत्थोति कत्वा आह ‘‘खन्ध…पे… विपस्सनानं अत्थसन्निस्सितपरिपुच्छाबहुलता’’ति. तेन पाळिमुत्तकपुच्छा न तथा पञ्ञासंवत्तनिका, यथा अत्थपटिपुच्छाति दस्सेति.
मन्दत्ता अग्गिजालादीसु आपोधातुआदीनं विय वीरियादीनं सकिच्चे असमत्थता वुत्ता.
पत्तं नीहरन्तोव तं सुत्वाति एत्थ पञ्चाभिञ्ञत्ता दिब्बसोतेन अस्सोसीति वदन्ति.
पसादसिनेहाभावेनाति पसादसङ्खातस्स सिनेहस्स अभावेन. गद्रभपिट्ठे लूखरजो लूखतरो हुत्वा दिस्सतीति अतिलूखताय तंसदिसे.
संवेजनपसादनेहि तेजनं तोसनञ्च सम्पहंसनाति.
बोज्झङ्गपब्बवण्णना निट्ठिता.
समथविपस्सनासुद्धविपस्सनावसेन ¶ पठमस्स इतरेसञ्च कथितत्ताति अत्थो. मग्गसम्पयुत्ता सति कायानुपस्सना नामाति आगमनवसेन वुत्तं. एवं ताव देसना पुग्गले तिट्ठतीति कायानुपस्सीआदीनं आगमनवसेन विसेसेत्वा वुत्ता सतिपट्ठानदेसना पुग्गले तिट्ठतीति अत्थो. न हि सक्का एकस्स अनेकसमङ्गिता वत्तुं एकक्खणे अनेकसतिसम्भवावबोधपसङ्गा, पुग्गलं पन आमसित्वा सकिच्चपरिच्छिन्ने धम्मे वुच्चमाने किच्चभेदेन एकिस्सापि सतिया अनेकनामता होतीति दस्सेन्तो ‘‘काये पना’’तिआदिमाह. यथा हि पुग्गलकिच्चं धम्मा एवाति धम्मभेदेन कायानुपस्सीआदिपुग्गलभेदोव होति, न एवं धम्मस्स धम्मो किच्चन्ति न धम्मभेदेन तस्स भेदो, तस्मा एकाव सति चतुविपल्लासप्पहानभूता मग्गे समिद्धा अनत्थन्तरेन तप्पहानकिच्चभेदेन चत्तारि नामानि लभतीति अयमेत्थ अधिप्पायो.
सुत्तन्तभाजनीयवण्णना निट्ठिता.
२. अभिधम्मभाजनीयवण्णना
३७४. अभिधम्मभाजनीये ¶ ‘‘कथञ्च भिक्खु काये कायानुपस्सी विहरति? इध भिक्खु यस्मिं समये…पे… दन्धाभिञ्ञं काये कायानुपस्सी, या तस्मिं समये सती’’तिआदिना आगमनवसेन विसेसितानि सतिपट्ठानानि पुग्गले ठपेत्वा देसेत्वा पुन ‘‘तत्थ कतमं सतिपट्ठानं? इध भिक्खु यस्मिं समये…पे… दन्धाभिञ्ञं…पे… या तस्मिं समये सती’’तिआदिना पुग्गलं अनामसित्वा आगमविसेसनञ्च अकत्वा चतुकिच्चसाधकेकसतिवसेन सुद्धिकसतिपट्ठाननयो वुत्तोति अयमेत्थ नयद्वये विसेसो.
अभिधम्मभाजनीयवण्णना निट्ठिता.
सतिपट्ठानविभङ्गवण्णना निट्ठिता.
८. सम्मप्पधानविभङ्गो
१. सुत्तन्तभाजनीयवण्णना
३९०. कारणप्पधानाति ¶ ¶ ‘‘अनुप्पन्नपापकानुप्पादादिअत्था’’ति गहिता तथेव ते होन्तीति तं अत्थं साधेन्तियेवाति एतस्स अत्थस्स दीपको सम्मा-सद्दोति यथाधिप्पेतत्थस्स अनुप्पन्नपापकानुप्पादादिनो कारणभूता, पधानकारणभूताति अत्थो. सम्मासद्दस्स उपाययोनिसोअत्थदीपकतं सन्धाय ‘‘उपायप्पधाना योनिसोपधाना’’ति वुत्तं. पटिपन्नकोति भावनमनुयुत्तो. भुसं योगो पयोगो, पयोगोव परक्कमो पयोगपरक्कमो. एतानीति ‘‘वायमती’’तिआदीनि ‘‘आसेवमानो वायमती’’तिआदिना योजेतब्बानि.
अनुप्पन्नाति अवत्तब्बतं आपन्नानन्ति भूमिलद्धारम्मणाधिग्गहिताविक्खम्भितासमुग्घातितुप्पन्नानं.
३९१. धम्मच्छन्दोति तण्हादिट्ठिवीरियच्छन्दा विय न अञ्ञो धम्मो, अथ खो छन्दनियसभावो एवाति दस्सेन्तो आह ‘‘सभावच्छन्दो’’ति. तत्थ ‘‘यो कामेसु कामच्छन्दो’’तिआदीसु (ध. स. ११०३) तण्हा छन्दोति वुत्ताति वेदितब्बो, ‘‘सब्बेव नु खो, मारिस, समणब्राह्मणा एकन्तवादा एकन्तसीला एकन्तछन्दा एकन्तअज्झोसाना’’ति (दी. नि. २.३६६) एत्थ दिट्ठि, पमादनिद्देसे ‘‘निक्खित्तछन्दता निक्खित्तधुरता’’ति वीरियन्ति वण्णेति.
३९४. वायमति ¶ वीरियं आरभतीति पदद्वयस्सपि निद्देसो वीरियनिद्देसोयेवाति अधिप्पायेनाह ‘‘वीरियनिद्देसे’’ति.
४०६. सब्बपुब्बभागेति सब्बमग्गानं पुब्बभागे. पुरिमस्मिन्ति ‘‘अनुप्पन्ना मे कुसला धम्मा अनुप्पज्जमाना अनत्थाय संवत्तेय्यु’’न्ति एत्थापि ‘‘समथविपस्सनाव गहेतब्बा’’ति वुत्तं अट्ठकथायं, तं पन मग्गानुप्पन्नताय भावतो अनुप्पज्जमाने च तस्मिं वट्टानत्थसंवत्तनतो न युत्तन्ति पटिक्खिपति.
महन्तं ¶ गारवं होति, तस्मा ‘‘सङ्घगारवेन यथारुचि विन्दितुं न सक्का’’ति सङ्घेन सह न निक्खमि. अतिमन्दानि नोति ननु अतिमन्दानीति अत्थो. सन्तसमापत्तितो अञ्ञं सन्थम्भनकारणं बलवं नत्थीति ‘‘ततो परिहीना सन्थम्भितुं न सक्कोन्ती’’ति आह. न हि महारज्जुम्हि छिन्ने सुत्ततन्तू सन्धारेतुं सक्कोन्तीति. समथे वत्थुं दस्सेत्वा तेन समानगतिका विपस्सना चाति इमिना अधिप्पायेनाह ‘‘एवं उप्पन्ना समथविपस्सना…पे… संवत्तन्ती’’ति.
तत्थ अनुप्पन्नानन्ति एत्थ तत्थ दुविधाय सम्मप्पधानकथाय, तत्थ वा पाळियं ‘‘अनुप्पन्नान’’न्ति एतस्स अयं विनिच्छयोति अधिप्पायो. एतेयेवाति अनमतग्गे संसारे उप्पन्नायेव.
चुद्दस महावत्तानि खन्धके वुत्तानि आगन्तुकआवासिकगमिकअनुमोदन भत्तग्ग पिण्डचारिक आरञ्ञिक सेनासन जन्ताघरवच्चकुटि आचरियउपज्झायसद्धिविहारिकअन्तेवासिकवत्तानि चुद्दस. ततो अञ्ञानि पन कदाचि तज्जनीयकम्मकतादिकाले पारिवासिकादिकाले च चरितब्बानि द्वासीति खुद्दकवत्तानीति कथितानि दट्ठब्बानि. न हि तानि सब्बासु अवत्थासु चरितब्बानि, तस्मा महावत्ते अगणितानि. तत्थ ‘‘पारिवासिकानं भिक्खूनं वत्तं पञ्ञापेस्सामी’’ति आरभित्वा ‘‘न उपसम्पादेतब्बं…पे… न छमायं चङ्कमन्ते चङ्कमे चङ्कमितब्ब’’न्ति (चूळव. ७६) वुत्तानि पकतत्ते चरितब्बवत्तावसानानि छसट्ठि, ततो परं ‘‘न, भिक्खवे, पारिवासिकेन भिक्खुना पारिवासिकवुड्ढतरेन भिक्खुना सद्धिं, मूलायपटिकस्सनारहेन, मानत्तारहेन, मानत्तचारिकेन, अब्भानारहेन भिक्खुना सद्धिं एकच्छन्ने आवासे वत्थब्ब’’न्तिआदीनि (चूळव. ८२) पकतत्ते चरितब्बेहि अनञ्ञत्ता विसुं विसुं ¶ अगणेत्वा पारिवासिकवुड्ढतरादीसु पुग्गलन्तरेसु चरितब्बत्ता तेसं वसेन सम्पिण्डेत्वा एकेकं कत्वा गणेतब्बानि पञ्चाति एकसत्तति वत्तानि, उक्खेपनीयकम्मकतवत्तेसु वत्तपञ्ञापनवसेन वुत्तं ‘‘न पकतत्तस्स भिक्खुनो अभिवादनं पच्चुट्ठानं…पे… नहाने पिट्ठिपरिकम्मं सादितब्ब’’न्ति (चूळव. ७५) इदं अभिवादनादीनं अस्सादियनं एकं, ‘‘न पकतत्तो भिक्खु सीलविपत्तिया अनुद्धंसेतब्बो’’तिआदीनि (चूळव. ५१) च दसाति एवं द्वासीति होन्ति. एतेस्वेव कानिचि तज्जनीयकम्मकतादिवत्तानि, कानिचि पारिवासिकादिवत्तानीति अग्गहितग्गहणेन द्वासीतिवत्तन्ति दट्ठब्बं.
इध ¶ विपाकानुभवनवसेन तदारम्मणं, अविपक्कविपाकस्स सब्बथा अविगतत्ता भवित्वा विगतमत्तवसेन कम्मञ्च ‘‘भुत्वा विगतुप्पन्न’’न्ति वुत्तं, न अट्ठसालिनियं (ध. स. अट्ठ. १) विय रज्जनादिवसेन अनुभुत्वापगतं जवनं, उप्पज्जित्वा निरुद्धतावसेन भूतापगतसङ्खातं सेससङ्खतञ्च ‘‘भूतापगतुप्पन्न’’न्ति, तस्मा इध ओकासकतुप्पन्नं विपाकमेव वदति, न तत्थ विय कम्मम्पीति. अनुसयितकिलेसाति अप्पहीना मग्गेन पहातब्बा अधिप्पेता. तेनाह ‘‘अतीता वा…पे… न वत्तब्बा’’ति. तेसञ्हि अम्बतरुणोपमाय वत्तमानादिता न वत्तब्बाति.
आहतखीररुक्खो विय निमित्तग्गाहवसेन अधिगतं आरम्मणं, अनाहतखीररुक्खो विय अविक्खम्भितताय अन्तोगधकिलेसं आरम्मणं दट्ठब्बं, निमित्तग्गाहकाविक्खम्भितकिलेसा वा पुग्गला आहतानाहतखीररुक्खसदिसा. पुरिमनयेनेवाति अविक्खम्भितुप्पन्ने विय ‘‘इमस्मिं नाम ठाने नुप्पज्जिस्सन्तीति न वत्तब्बा असमुग्घाटितत्ता’’ति योजेत्वा वित्थारेतब्बं.
पाळियन्ति पटिसम्भिदापाळियं (पटि. म. ३.२१). मग्गेन पहीनकिलेसानमेव तिधा नवत्तब्बतं अपाकटं पाकटं कातुं अजातफलरुक्खो आभतो, अतीतादीनं अप्पहीनतादस्सनत्थम्पि ‘‘जातफलरुक्खेन दीपेतब्ब’’न्ति आह. तत्थ यथा अच्छिन्ने रुक्खे निब्बत्तिरहानि फलानि छिन्ने अनुप्पज्जमानानि न कदाचि ससभावानि अहेसुं होन्ति भविस्सन्ति चाति अतीतादिभावेन न वत्तब्बानि, एवं मग्गेन पहीनकिलेसा च दट्ठब्बा. यथा च छेदे असति फलानि उप्पज्जिस्सन्ति, सति च नुप्पज्जिस्सन्तीति छेदस्स सात्थकता, एवं मग्गभावनाय च सात्थकता योजेतब्बा.
सुत्तन्तभाजनीयवण्णना निट्ठिता.
३. पञ्हपुच्छकवण्णना
४२७. पञ्हपुच्छके ¶ यं वुत्तं ‘‘वीरियजेट्ठिकाय पन अञ्ञस्स वीरियस्स अभावा न वत्तब्बानि मग्गाधिपतीनीति वा न मग्गाधिपतीनीति वा’’ति, एत्थ ‘‘मग्गाधिपतीनी’’ति ¶ न वत्तब्बताय एव अञ्ञस्स वीरियस्स अभावो कारणन्ति दट्ठब्बं. छन्दस्स पन चित्तस्स वा नमग्गभूतस्स अधिपतिनो तदा अभावा ‘‘न मग्गाधिपतीनी’’ति न वत्तब्बानीति वुत्तं. छन्दचित्तानं विय नमग्गभूतस्स अञ्ञस्स वीरियाधिपतिनो अभावाति वा अधिप्पायो. सम्मप्पधानानं तदा मग्गसङ्खातअधिपतिभावतो वा ‘‘न मग्गाधिपतीनी’’ति नवत्तब्बता वुत्ताति वेदितब्बा.
पञ्हपुच्छकवण्णना निट्ठिता.
सम्मप्पधानविभङ्गवण्णना निट्ठिता.
९. इद्धिपादविभङ्गो
१. सुत्तन्तभाजनीयवण्णना
४३१. इद्धि-सद्दस्स ¶ ¶ पठमो कत्तुअत्थो, दुतियो करणत्थो वुत्तो, पाद-सद्दस्स एको करणमेवत्थो वुत्तो. पज्जितब्बाव इद्धि वुत्ता, न च इज्झन्ती पज्जितब्बा च इद्धि पज्जनकरणेन पादेन समानाधिकरणा होतीति ‘‘पठमेनत्थेन इद्धि एव पादो इद्धिपादो’’ति न सक्का वत्तुं, तथा इद्धिकिरियाकरणेन साधेतब्बा च वुद्धिसङ्खाता इद्धि पज्जनकिरियाकरणेन पज्जितब्बाति द्विन्नं करणानं न असमानाधिकरणता सम्भवतीति ‘‘दुतियेनत्थेन इद्धिया पादो इद्धिपादो’’ति च न सक्का वत्तुं, तस्मा पठमेनत्थेन इद्धिया पादो इद्धिपादो, दुतियेनत्थेन इद्धि एव पादो इद्धिपादोति एवं योजना युज्जति.
‘‘छन्दं चे…पे… अयं वुच्चति छन्दसमाधी’’ति इमाय पाळिया छन्दाधिपति समाधि छन्दसमाधीति अधिपति-सद्दलोपं कत्वा समासो वुत्तोति विञ्ञायति, अधिपति-सद्दत्थदस्सनवसेन पन ‘‘छन्दहेतुको छन्दाधिको वा समाधि छन्दसमाधी’’ति अट्ठकथायं वुत्तन्ति वेदितब्बं. पधानभूताति वीरियभूताति केचि वदन्ति. सङ्खतसङ्खारादिनिवत्तनत्थञ्हि पधानग्गहणन्ति. अथ वा तं तं विसेसं सङ्खरोतीति सङ्खारो, सब्बं वीरियं. तत्थ चतुकिच्चसाधकतो अञ्ञस्स निवत्तनत्थं पधानग्गहणन्ति पधानभूता सेट्ठभूताति अत्थो. चतुब्बिधस्स पन वीरियस्स अधिप्पेतत्ता बहुवचननिद्देसो कतो. अधिट्ठानट्ठेनाति दुविधत्थायपि इद्धिया अधिट्ठानत्थेन. पादभूतन्ति इमिना विसुं समासयोजनावसेन पन यो पुब्बे इद्धिपादत्थो पाद-सद्दस्स उपायत्थतं गहेत्वा यथायुत्तो वुत्तो, सो वक्खमानानं पटिलाभपुब्बभागानं कत्तुकरणिद्धिभावं, उत्तरचूळभाजनीये वा वुत्तेहि ¶ छन्दादीहि इद्धिपादेहि साधेतब्बाय इद्धिया कत्तिद्धिभावं, छन्दादीनञ्च करणिद्धिभावं सन्धाय वुत्तोति वेदितब्बो.
वीरियिद्धिपादनिद्देसे ‘‘वीरियसमाधिपधानसङ्खारसमन्नागत’’न्ति द्विक्खत्तुं वीरियं आगतं. तत्थ पुरिमं समाधिविसेसनं ‘‘वीरियाधिपति समाधि वीरियसमाधी’’ति, दुतियं समन्नागमङ्गदस्सनं. द्वेयेव हि सब्बत्थ समन्नागमङ्गानि समाधि पधानसङ्खारो च, छन्दादयो समाधिविसेसनानि, पधानसङ्खारो ¶ पन पधानवचनेनेव विसेसितो, न छन्दादीहीति न इध वीरियाधिपतिता पधानसङ्खारस्स वुत्ता होति. वीरियञ्च समाधिं विसेसेत्वा ठितमेव समन्नागमङ्गवसेन पधानसङ्खारवचनेन वुत्तन्ति नापि द्वीहि वीरियेहि समन्नागमो वुत्तो होतीति. यस्मा पन छन्दादीहि विसिट्ठो समाधि, तथा विसिट्ठेनेव च तेन सम्पयुत्तो पधानसङ्खारो सेसधम्मा च, तस्मा समाधिविसेसनानं वसेन चत्तारो इद्धिपादा वुत्ता. विसेसनभावो च छन्दादीनं तंतंअवस्सयनवसेन होतीति ‘‘छन्दसमाधि…पे… इद्धिपाद’’न्ति एत्थ निस्सयत्थेपि पाद-सद्दे उपायत्थेन छन्दादीनं इद्धिपादता वुत्ता होति. तेनेव उत्तरचूळभाजनीये ‘‘चत्तारो इद्धिपादा छन्दिद्धिपादो’’तिआदिना छन्दादीनमेव इद्धिपादता वुत्ता. पञ्हपुच्छके च ‘‘चत्तारो इद्धिपादा इध भिक्खु छन्दसमाधी’’तिआदिनाव (विभ. ४६२) उद्देसं कत्वापि पुन छन्दादीनंयेव कुसलादिभावो विभत्तोति. उपायिद्धिपाददस्सनत्थमेव हि निस्सयिद्धिपाददस्सनं कतं, अञ्ञथा चतुब्बिधता न होतीति अयमेत्थ पाळिवसेन अत्थविनिच्छयो वेदितब्बो.
४३३. रथधुरेति रथस्स पुरतो. हीनजातिको चण्डालो उपट्ठानादिगुणयोगेपि सेनापतिट्ठानादीनि न लभतीति आह ‘‘जातिं सोधेत्वा…पे… जातिं अवस्सयती’’ति. अमन्तनीयोति हिताहितमन्तने न अरहो.
रट्ठपालत्थेरो छन्दे सति कथं नानुजानिस्सन्तीति सत्तपि भत्तानि अभुञ्जित्वा मातापितरो अनुजानापेत्वा पब्बजित्वा छन्दमेव अवस्साय लोकुत्तरधम्मं निब्बत्तेसीति आह ‘‘रट्ठपालत्थेरो विया’’ति.
मोघराजत्थेरो वीमंसं अवस्सयीति तस्स भगवा ‘‘सुञ्ञतो लोकं अवेक्खस्सू’’ति (सु. नि. ११२५) सुञ्ञताकथं ¶ कथेसि, पञ्ञानिस्सितमाननिग्गहत्थञ्च द्विक्खत्तुं पुच्छितो पञ्हं न कथेसि. तत्थ पुनप्पुनं छन्दुप्पादनं तोसनं विय होतीति छन्दस्स उपट्ठानसदिसता वुत्ता, थामभावतो वीरियस्स सूरत्तसदिसता, ‘‘छद्वाराधिपति राजा’’ति (ध. प. अट्ठ. २.१८१ एरकपत्तनागराजवत्थु) वचनतो पुब्बङ्गमत्ता चित्तस्स विसिट्ठजातिसदिसता.
अभेदतोति ¶ छन्दादिके तयो तयो धम्मे सम्पिण्डेत्वा, इद्धिइद्धिपादे अमिस्सेत्वा वा कथनन्ति अत्थो. तत्थ छन्दवीरियादयो विसेसेन इज्झन्ति एतायाति इद्धीति वुच्चन्ति, इज्झतीति इद्धीति अविसेसेन समाधिपधानसङ्खारापीति.
छन्दिद्धिपादसमाधिद्धिपादादयो विसिट्ठा, पादो सब्बिद्धीनं साधारणत्ता अविसिट्ठो, तस्मा विसिट्ठेस्वेव पवेसं अवत्वा अविसिट्ठे च पवेसं वत्तुं युत्तन्ति दस्सेतुं सब्बत्थ ‘‘पादे पतिट्ठातिपि वत्तुं वट्टती’’ति आह. तत्थेवाति छन्दसमाधिपधानसङ्खारइद्धिपादेसु, चतूसु छन्दादिकेस्वेवाति अत्थो. ‘‘छन्दवतो को समाधि न इज्झिस्सती’’ति समाधिभावनामुखेन भाविता समाधिभाविता.
एत्थ पनाति भेदकथायं अभेदकथनतो अभिनवं नत्थीति अत्थो. ये हि तयो धम्मा अभेदकथायं इद्धिइद्धिपादोत्वेव वुत्ता, ते एव भेदकथायं इद्धीपि होन्ति इद्धिपादापि, सेसा इद्धिपादा एवाति एवं अभिनवाभावं दस्सेन्तो ‘‘छन्दो समाधी’’तिआदिमाह. इमे हि तयो…पे… न विना, तस्मा सेसा सम्पयुत्तका चत्तारो खन्धा तेसं तिण्णं इज्झनेन इद्धि नाम भवेय्युं, न अत्तनो सभावेनाति ते इद्धिपादा एव होन्ति, न इद्धीति एवमिदं पुरिमस्स कारणभावेन वुत्तन्ति वेदितब्बं. अथ वा तिण्णं इद्धिता इद्धिपादता च वुत्ता, सेसानञ्च इद्धिपादताव, तं सब्बं साधेतुं ‘‘इमे हि तयो…पे… न विना’’ति आह. तेन यस्मा इज्झन्ति, तस्मा इद्धि. इज्झमाना च यस्मा सम्पयुत्तकेहि सहेव इज्झन्ति, न विना, तस्मा सम्पयुत्तका इद्धिपादा, तदन्तोगधत्ता पन ते तयो धम्मा इद्धिपादापि होन्तीति दस्सेति. सम्पयुत्तकानम्पि पन खन्धानं इद्धिभावपरियायो अत्थीति दस्सेतुं ‘‘सम्पयुत्तका पना’’तिआदिमाह. चतूसु खन्धेसु एकदेसस्स इद्धिता, चतुन्नम्पि ‘‘इद्धिया पादो इद्धिपादो’’ति इमिना अत्थेन इद्धिपादता, पुनपि चतुन्नं खन्धानं ‘‘इद्धि एव पादो इद्धिपादो’’ति इमिना अत्थेन इद्धिपादता च दस्सिता, न अञ्ञस्साति कत्वा आह ‘‘न अञ्ञस्स ¶ कस्सचि अधिवचन’’न्ति. इमिना ‘‘इद्धि नाम अनिप्फन्ना’’ति इदं वादं पटिसेधेति.
पटिलाभपुब्बभागानं पटिलाभस्सेव च इद्धिइद्धिपादतावचनं अपुब्बन्ति कत्वा पुच्छति ‘‘केनट्ठेन इद्धि, केनट्ठेन पादो’’ति. पटिलाभो पुब्बभागो ¶ चाति वचनसेसो. उपायो च उपायभावेनेव अत्तनो फलस्स पतिट्ठा होतीति आह ‘‘पतिट्ठानट्ठेनेव पादो’’ति. छन्दोयेव…पे… वीमंसाव वीमंसिद्धिपादोति कथितं, तस्मा न चत्तारो खन्धा इद्धिया समानकालिका नानाक्खणिका वा इद्धिपादा, जेट्ठकभूता पन छन्दादयो एव सब्बत्थ इद्धिपादाति अयमेव तेसं अट्ठकथाचरियानं अधिप्पायो. सुत्तन्तभाजनीये हि अभिधम्मभाजनीये च समाधिविसेसनवसेन दस्सितानं उपायभूतानं इद्धिपादानं पाकटकरणत्थं उत्तरचूळभाजनीयं वुत्तन्ति. केचीति उत्तरविहारवासिथेरा किर.
सुत्तन्तभाजनीयवण्णना निट्ठिता.
२. अभिधम्मभाजनीयवण्णना
४४४. अभिधम्मभाजनीये ‘‘इद्धिपादोति तथाभूतस्स फस्सो…पे… पग्गाहो अविक्खेपो’’ति (विभ. ४४७) इद्धिइद्धिपादत्थदस्सनत्थं पग्गाहाविक्खेपा वुत्ता, चित्तपञ्ञा च सङ्खिपित्वाति. चत्तारि नयसहस्सानि विभत्तानीति इदं साधिपतिवारानं परिपुण्णानं अभावा विचारेतब्बं. न हि अधिपतीनं अधिपतयो विज्जन्ति, एकेकस्मिं पन इद्धिपादनिद्देसे एकेको अधिपतिवारो लब्भतीति सोळस सोळस नयसतानि लब्भन्ति.
अभिधम्मभाजनीयवण्णना निट्ठिता.
३. पञ्हपुच्छकवण्णना
ननु ¶ च चत्तारोपि अधिपतयो एकक्खणे लब्भन्ति, अञ्ञमञ्ञस्स पन अधिपतयो न भवन्ति ‘‘चत्तारो इद्धिपादा न मग्गाधिपतिनो’’ति वुत्तत्ता. राजपुत्तोपमापि हि एतमत्थं दीपेतीति? न, एकक्खणे दुतियस्स अधिपतिनो अभावतो एव, ‘‘न मग्गाधिपतिनो’’ति वुत्तत्ता राजपुत्तोपमा अधिपतिं न करोन्तीति इममेवत्थं दीपेति, न अधिपतीनं सहभावं. तं कथं जानितब्बन्ति? पटिक्खित्तत्ता. अधिपतिपच्चयनिद्देसे ¶ हि अट्ठकथायं (पट्ठा. अट्ठ. १.३) वुत्ता ‘‘कस्मा पन यथा हेतुपच्चयनिद्देसे ‘हेतू हेतुसम्पयुत्तकान’न्ति वुत्तं, एवमिध ‘अधिपती अधिपतिसम्पयुत्तकान’न्ति अवत्वा ‘छन्दाधिपति छन्दसम्पयुत्तकान’न्तिआदिना नयेन देसना कताति? एकक्खणे अभावतो’’ति. सति च चतुन्नं अधिपतीनं सहभावे ‘‘अरियमग्गसमङ्गिस्स वीमंसाधिपतेय्यं मग्गं भावेन्तस्सा’’ति विसेसनं न कत्तब्बं सिया अवीमंसाधिपतिकस्स मग्गस्स अभावा. छन्दादीनं अञ्ञमञ्ञाधिपतिकरणभावे च ‘‘वीमंसं ठपेत्वा तंसम्पयुत्तो’’तिआदिना छन्दादीनं वीमंसाधिपतिकत्तवचनं न वत्तब्बं सिया. तथा ‘‘चत्तारो अरियमग्गा सिया मग्गाधिपतिनो, सिया न वत्तब्बा मग्गाधिपतिनो’’ति (ध. स. १४२९) एवमादीहिपि अधिपतीनं सहभावो पटिक्खित्तो एवाति.
पञ्हपुच्छकवण्णना निट्ठिता.
इद्धिपादविभङ्गवण्णना निट्ठिता.
१०. बोज्झङ्गविभङ्गो
१. सुत्तन्तभाजनीयं
पठमनयवण्णना
४६६. पतिट्ठानायूहना ¶ ¶ ओघतरणसुत्तवण्णनायं (सं. नि. अट्ठ. १.१.१) –
‘‘किलेसवसेन पतिट्ठानं, अभिसङ्खारवसेन आयूहना. तथा तण्हादिट्ठीहि पतिट्ठानं, अवसेसकिलेसाभिसङ्खारेहि आयूहना. तण्हावसेन पतिट्ठानं, दिट्ठिवसेन आयूहना. सस्सतदिट्ठिया पतिट्ठानं, उच्छेददिट्ठिया आयूहना. लीनवसेन पतिट्ठानं, उद्धच्चवसेन आयूहना. कामसुखानुयोगवसेन पतिट्ठानं, अत्तकिलमथानुयोगवसेन आयूहना. सब्बाकुसलाभिसङ्खारवसेन पतिट्ठानं, सब्बलोकियकुसलाभिसङ्खारवसेन आयूहना’’ति –
वुत्तेसु पकारेसु इध अवुत्तानं वसेन वेदितब्बा.
सम्मप्पवत्ते धम्मे पटिसञ्चिक्खति, उपपत्तितो इक्खति, तदाकारो हुत्वा पवत्ततीति पटिसङ्खानलक्खणो उपेक्खासम्बोज्झङ्गो. एवञ्च कत्वा ‘‘पटिसङ्खा सन्तिट्ठना गहणे मज्झत्तता’’ति उपेक्खाकिच्चाधिमत्तताय सङ्खारुपेक्खा वुत्ता. अनुक्कमनिक्खेपे पयोजनं पुरिमस्स पुरिमस्स पच्छिमपच्छिमकारणभावो.
४६७. बलवती ¶ एव सति सतिसम्बोज्झङ्गोति कत्वा बलवभावदीपनत्थं पञ्ञा गहिता, न यस्स कस्सचि सम्पधारणसति, कुसलुप्पत्तिकारणस्स पन सरणं सतीति दस्सेन्तो ‘‘वत्तं वा’’तिआदिमाह. वत्तसीसे ठत्वाति ‘‘अहो वत मे धम्मं सुणेय्युं, सुत्वा च धम्मं पसीदेय्युं, पसन्ना च मे पसन्नाकारं करेय्यु’’न्ति एवंचित्तो अहुत्वा ‘‘स्वाक्खातो भगवता धम्मो…पे… विञ्ञूहि, अहो वत मे धम्मं सुणेय्युं, सुत्वा च धम्मं आजानेय्युं, आजानित्वा च पन तथत्थाय पटिपज्जेय्यु’’न्ति धम्मसुधम्मतं पटिच्च कारुञ्ञं अनुद्दयं अनुकम्पं उपादाय महाकस्सपत्थेरेन विय भासितन्ति अत्थो. विमुत्तायतनसीसेति ‘‘न हेव खो ¶ सत्था, अपिच खो यथासुतं यथापरियत्तं धम्मं वित्थारेन परेसं देसेस्सामी’’ति एवं विमुत्तिकारणपधानभावे ठत्वा. चिरकतवत्तादिवसेन तंसमुट्ठापको अरूपकोट्ठासो वुत्तो, भावत्थत्ता एव वा कतभासित-सद्दा किरियाभूतस्स अरूपकोट्ठासस्स वाचकाति कत्वा आह ‘‘कायविञ्ञत्तिं…पे… कोट्ठास’’न्ति.
बोज्झङ्गसमुट्ठापकता पुरिमानं छन्नं अत्तनो अत्तनो अनन्तरिकस्स, परेसं सब्बेसं वा तंतंपरियायेन समुट्ठापनवसेन योजेतब्बा. कामलोकवट्टामिसाति तण्हा तदारम्मणा खन्धाति वदन्ति, पञ्चकामगुणिको च रागो तदारम्मणञ्च कामामिसं, ‘‘सस्सतो अत्ता च लोको चा’’तिआदिना लोकग्गहणवसेन पवत्तो सस्सतुच्छेदसहगतो रागो तदारम्मणञ्च लोकामिसं, लोकधम्मा वा, वट्टस्सादवसेन उप्पन्नो संसारजनको रागो तदारम्मणञ्च वट्टामिसं. मग्गस्स पुब्बभागत्ता पुब्बभागा.
पठमनयवण्णना निट्ठिता.
दुतियनयवण्णना
४६८-४६९. अभिञ्ञेय्या धम्मा नाम ‘‘सब्बे सत्ता आहारट्ठितिका, द्वे धातुयो, तिस्सो धातुयो, चत्तारि अरियसच्चानि, पञ्च विमुत्तायतनानि, छ अनुत्तरियानि, सत्त निद्दसवत्थूनि, अट्ठाभिभायतनानि, नवानुपुब्बविहारा, दस निज्जरवत्थूनी’’ति एवंपभेदा धम्मा ¶ , ‘‘सब्बं, भिक्खवे, अभिञ्ञेय्य’’न्ति (सं. नि. ४.४६) दस्सिता खन्धादयो च. वानन्ति विनन्धनं भवादीनं, गमनं वा पियरूपसातरूपेसु.
चङ्कमं अधिट्ठहन्तस्स उप्पन्नवीरियं विपस्सनासहगतन्ति वेदितब्बं. एत्तकेनाति ‘‘लोकियलोकुत्तरमिस्सका कथिता’’ति एत्तावता. लोकियन्ति वदन्तो न किलमतीति कायविञ्ञत्तिसमुट्ठापकस्स लोकियत्ता अचोदनीयोति अत्थो. अलब्भ…पे… पटिक्खित्ताति रूपावचरे अलब्भमानकं पीतिसम्बोज्झङ्गं उपादाय लब्भमानापि अवितक्कअविचारा पीति पटिक्खित्ता, ‘‘पीतिसम्बोज्झङ्गो’’ति न वुत्तोति अत्थो. कामावचरे ¶ वा अलब्भमानकं अवितक्कअविचारं पीतिं उपादाय लब्भमानकाव पीतिबोज्झङ्गभूता पटिक्खित्ता, अवितक्कअविचारो पीतिसम्बोज्झङ्गो न वुत्तोति अत्थो.
अज्झत्तविमोक्खन्ति अज्झत्तधम्मे अभिनिविसित्वा ततो वुट्ठितमग्गो ‘‘अज्झत्तविमोक्खो’’ति इध वुत्तोति अधिप्पायो. न वारेतब्बोति विपस्सनापादकेसु कसिणादिझानेसु सतिआदीनं निब्बेधभागियत्ता न पटिक्खिपितब्बोति अत्थो. अनुद्धरन्ता पन विपस्सना विय बोधिया मग्गस्स आसन्नकारणं झानं न होति, न च तथा एकन्तिकं कारणं, न च विपस्सनाकिच्चस्स विय झानकिच्चस्स निट्ठानं मग्गोति कत्वा न उद्धरन्ति. तत्थ कसिणज्झानग्गहणेन तदायत्तानि आरुप्पानिपि गहितानीति दट्ठब्बानि. असुभज्झानानं अवचनं अवितक्काविचारस्स अधिप्पेतत्ता.
दुतियनयवण्णना निट्ठिता.
ततियनयवण्णना
४७०-४७१. तदङ्गसमुच्छेदनिस्सरणविवेकनिस्सिततं वत्वा पटिप्पस्सद्धिविवेकनिस्सितत्तस्स अवचनं ‘‘सतिसम्बोज्झङ्गं भावेती’’तिआदिना (सं. नि. ५.१८२; विभ. ४७१) इध भावेतब्बानं बोज्झङ्गानं वुत्तत्ता. भावितबोज्झङ्गस्स हि सच्छिकातब्बा फलबोज्झङ्गा ¶ अभिधम्मभाजनीये वुत्ताति. वोस्सग्ग-सद्दो परिच्चागत्थो पक्खन्दनत्थो चाति वोस्सग्गस्स दुविधता वुत्ता. यथावुत्तेनाति तदङ्गसमुच्छेदप्पकारेन तन्निन्नभावारम्मणकरणप्पकारेन च. परिणामेन्तं विपस्सनाक्खणे, परिणतं मग्गक्खणे.
ततियनयवण्णना निट्ठिता.
सुत्तन्तभाजनीयवण्णना निट्ठिता.
२. अभिधम्मभाजनीयवण्णना
४७२. उपेक्खनवसेनाति ¶ सभावनिद्देसतं दस्सेति, हापनवड्ढनेसु ब्यापारं अकत्वा उपपत्तितो इक्खनवसेनाति अत्थो. लोकियउपेक्खनाय अधिका उपेक्खना अज्झुपेक्खनाति अयमत्थो इध लोकुत्तरा एव अधिप्पेताति युत्तोति.
अभिधम्मभाजनीयवण्णना निट्ठिता.
बोज्झङ्गविभङ्गवण्णना निट्ठिता.
११. मग्गङ्गविभङ्गो
२. अभिधम्मभाजनीयवण्णना
४९०. अभिधम्मे ¶ ¶ लोकुत्तरचित्तभाजनीयेपि ‘‘तस्मिं खो पन समये चत्तारो खन्धा होन्ति…पे… अट्ठङ्गिको मग्गो होती’’ति (ध. स. ३३७) वुत्तत्ता इधापि अभिधम्मभाजनीये अभिधम्मानुरूपं देसनं करोन्तो ‘‘अट्ठङ्गिको मग्गो’’ति अरियोपपदतं न करोति.
४९३. तस्मिं समयेति लोकियकालेन एतेसं अतिरेककिच्चं दस्सेति. विरतिउप्पादनेन मिच्छावाचादीनि पुग्गलं पजहापेन्तीति सम्मादिट्ठादीनि पञ्च ‘‘कारापकङ्गानी’’ति वुत्तानि. सम्मावाचादिकिरिया हि विरति, तञ्च एतानि कारापेन्तीति. विरतिवसेनाति विरमणकिरियावसेन, न कारापकभावेन कत्तुभावेन चाति अत्थो. इमं…पे… किच्चातिरेकतं दस्सेतुन्ति लोकुत्तरक्खणेपि इमानेव पञ्च सम्मावाचादित्तयस्स एकक्खणे कारापकानीति दस्सेतुन्ति अत्थो. मिच्छादिट्ठादिका दस, तप्पच्चया अकुसला च दसाति वीसति अकुसलपक्खिया, सम्मादिट्ठादिका दस, तप्पच्चया च कुसला दसाति वीसति कुसलपक्खिया च महाचत्तारीसकसुत्ते (म. नि. ३.१३६) वुत्ताति तस्स एतं नामं.
पुञ्ञभागियाति पुञ्ञकोट्ठासे भवा, पुञ्ञाभिसङ्खारेकदेसभूताति अत्थो. खन्धोपधिं विपच्चति, तत्थ वा विपच्चतीति उपधिवेपक्का.
पञ्चङ्गिकमग्गं उद्दिसित्वा तत्थ एकेकं पुच्छित्वा तस्स तस्सेव समयववत्थानं कत्वा विस्सज्जनं ¶ ‘‘पाटियेक्कं पुच्छित्वा पाटियेक्कं विस्सज्जन’’न्ति वुत्तं. सह पन पुच्छित्वा पञ्चन्नम्पि समयववत्थानं कत्वा विस्सज्जने ‘‘तत्थ कतमा सम्मादिट्ठिया पञ्ञा’’तिआदिको पटिनिद्देसो एकतो विस्सज्जनपटिनिद्देसत्ता न पाटियेक्कं पुच्छाविस्सज्जनं नाम होतीति. तत्थ पञ्चङ्गिकवारे एव पाटियेक्कं पुच्छाविस्सज्जनं सम्मादिट्ठादीसु कारापकङ्गेसु एकेकमुखाय भावनाय मग्गुप्पत्तिं सन्धाय कतन्ति वेदितब्बं. वाचादीनि हि पुब्बसुद्धिया सिज्झन्ति, न मग्गस्स उपचारेनाति.
अभिधम्मभाजनीयवण्णना निट्ठिता.
मग्गङ्गविभङ्गवण्णना निट्ठिता.
१२. झानविभङ्गो
१. सुत्तन्तभाजनीयं
मातिकावण्णना
५०८. झानस्स ¶ ¶ पुब्बभागकरणीयसम्पदा पातिमोक्खसंवरादि. असुभानुस्सतियो लोकुत्तरज्झानानि च इतो बहिद्धा नत्थीति सब्बप्पकार-ग्गहणं करोति, सुञ्ञा परप्पवादा समणेभीति (म. नि. १.१३९; अ. नि. ४.२४१) वचनेन समणभावकरपुब्बभागकरणीयसम्पदासम्पन्नस्सपि अभावं दस्सेति. सिक्खापदेसु नामकायादिवसेन वुत्तेसु वचनानतिक्कमवसेन सिक्खितब्बेसु, अवीतिक्कमनविरतिचेतनासङ्खातेसु वा सिक्खाकोट्ठासेसु परिपूरणवसेन सिक्खितब्बेसु सा सा भिक्खुसिक्खादिका सिक्खापदेकदेसभूता सिक्खितब्बाति आह ‘‘सिक्खापदेसूति इदमस्स सिक्खितब्बधम्मपरिदीपन’’न्ति.
सन्तोसादिवसेन इतरीतरसन्तोसं, तस्स च वण्णवादितं, अलद्धा च अपरितस्सनं, लद्धा च अगधितपरिभोगन्ति एते गुणे दस्सेति. झानभावनाय कारकोति परिदीपनं कारकभावपरिदीपनं. अरञ्ञन्तिआदिना सेनासनस्स पभेदं, अप्पसद्दन्तिआदिना निरादीनवतं, पटिसल्लानसारुप्पन्ति आनिसंसं दीपेतीति आह ‘‘सेनासनप्पभेदे…पे… परिदीपन’’न्ति.
मातिकावण्णना निट्ठिता.
निद्देसवण्णना
५०९. कम्मत्थेहि ¶ दिट्ठि-सद्दादीहि सासनं वुत्तन्ति ‘‘दिट्ठत्ता दिट्ठी’’तिआदि वुत्तं. सभावट्ठेनाति अविपरीतट्ठेन. सिक्खियमानो कायादीनि विनेति, न अञ्ञथाति आह ‘‘सिक्खितब्बट्ठेन विनयो’’ति, विनयो वा सिक्खितब्बानि ¶ सिक्खापदानि, खन्धत्तयं सिक्खितब्बन्ति विनयो वियाति विनयोति दस्सेति. सत्थु अनुसासनदानभूतं सिक्खत्तयन्ति आह ‘‘अनुसिट्ठिदानवसेना’’ति.
सम्मादिट्ठिपच्चयत्ताति सम्मादिट्ठिया पच्चयत्ता. तिस्सो हि सिक्खा सिक्खन्तस्स सम्मादिट्ठि परिपूरतीति. ‘‘तस्मातिह त्वं भिक्खु आदिमेव विसोधेहि कुसलेसु धम्मेसु, को चादि कुसलानं धम्मानं? सीलञ्च सुविसुद्धं दिट्ठि च उजुका’’ति (सं. नि. ५.३६९) वचनतो सम्मादिट्ठिपुब्बङ्गमं सिक्खत्तयं. एतस्मिञ्च अत्थद्वये फलकारणोपचारेहि सिक्खत्तयं ‘‘दिट्ठी’’ति वुत्तं, कुसलधम्मेहि वा अत्तनो एकदेसभूतेहीति अधिप्पायो. भगवतो विनयनकिरियत्ता विनयो सिक्खत्तयं, तं पन विनयनं धम्मेनेव अविसमसभावेन, देसनाधम्मेन वा पवत्तं, न दण्डादिनाति ‘‘धम्मविनयो’’ति वुत्तं.
अनवज्जधम्मत्थन्ति परमानवज्जनिब्बानत्थं, अकुप्पचेतोविमुत्तिअत्थं वा. धम्मेसु अभिञ्ञेय्यादीसु अभिजाननादिकारणं सिक्खत्तयन्ति तं ‘‘धम्मविनयो’’ति वुत्तं. ‘‘इमिस्सा इमस्मि’’न्ति पुनप्पुनं वुच्चमानं नियमकरणं होति, एव-सद्दलोपो वा कतोति अधिप्पायेनाह ‘‘नियमो कतो’’ति.
५१०. भिक्खुकोति अनञ्ञत्थेन क-कारेन पदं वड्ढितन्ति ‘‘भिक्खनधम्मताया’’ति अत्थमाह. भिक्खकोति पन पाठे भिक्खतीति भिक्खकोति अत्थो. जल्लिकं रजमिस्सं मलं, अमिस्सं मलमेव. भिन्नपटधरोति निब्बचनं भिन्नपटधरे भिक्खु-सद्दस्स निरुळ्हत्ता वुत्तं.
यस्स भावेतब्बो पहातब्बो च ओधि अवसिट्ठो अत्थि, सो ओधिसो, अरहा पन तदभावा ओधिरहितोति ‘‘अनोधिसो किलेसानं पहाना भिक्खू’’ति वुत्तो. ओधि-सद्दो वा एकदेसे ¶ निरुळ्होति सब्बमग्गा सब्बकिलेसा च अरहता भाविता पहीना च ‘‘ओधी’’ति न वुच्चन्ति. पहानाति इदञ्च निब्बचनं भेदनपरियायवसेन वुत्तन्ति वेदितब्बं.
सेक्खोतिआदिना ¶ भिक्खु-सद्देन वुच्चमानं अत्थं गुणवसेन दस्सेति, हेट्ठा पन ‘‘समञ्ञाय पटिञ्ञाया’’ति पञ्ञायनवसेन, ‘‘भिक्खती’’तिआदिना निब्बचनवसेन दस्सितो.
सेक्खो भिक्खूति सत्त सेक्खा कथिता, भिन्नत्ता पापकानं…पे… भिक्खूति खीणासवोव कथितोति इदं द्वयं ‘‘सेक्खोति पुथुज्जनकल्याणकेन सद्धिं सत्त अरिया, भिन्नत्ताति इमिना पन चत्तारो फलट्ठा’’ति इमिना द्वयेन न समेति, तदिदं निप्परियायदस्सनं वुत्तन्ति वेदितब्बं. ‘‘सेसट्ठानेसु पुथुज्जनकल्याणकादयो कथिता’’ति वुत्तं, ननु पटिञ्ञाय भिक्खुसीलोपि वुत्तोति? वुत्तो, न पन इधाधिप्पेतो सब्बप्पकारज्झाननिब्बत्तकस्स अधिप्पेतत्ता.
भगवतो वचनं उपसम्पदाकम्मकरणस्स कारणत्ता ठानं, तदनुरूपं ठानारहं, अनूनञत्तिअनुस्सावनं उप्पटिपाटिया च अवुत्तन्ति अत्थो.
५११. निप्परियायतो सीलं समादानविरतिअवीतिक्कमनविरतिभावतोति अधिप्पायो. अनभिज्झादीनि सन्धाय चेतसिकसीलस्स परियायसीलता वुत्ता. नगरवड्ढकी वत्थुविज्जाचरियोति वदन्ति. चतुब्बिधो आहारो असितादीनि, भक्खितब्बभुञ्जितब्बलेहितब्बचुबितब्बानि वा.
पातिमोक्खसंवरेन उपेतो पिहितिन्द्रियो होति तिण्णं सुचरितानं इन्द्रियसंवराहारत्ता, पातिमोक्खसंवरो वा इन्द्रियसंवरस्स उपनिस्सयो होति. इति पातिमोक्खसंवरेन पिहितिन्द्रियो ‘‘पातिमोक्खसंवरसंवुतो’’ति वुत्तो. इमिना अधिप्पायेन ‘‘संवुतो’’ति एतस्स पिहितिन्द्रियोति अत्थमाह. पातिमोक्खेन च संवरेन चाति इदं पातिमोक्खतो अञ्ञं सीलं कायिकअवीतिक्कमादिग्गहणेन गहितन्ति इमिना अधिप्पायेन वुत्तन्ति दट्ठब्बं. दुतियो पनत्थो द्विन्नम्पि एकत्थतं सन्धाय वुत्तो.
५१३. सब्बम्पि ¶ दुस्सील्यन्ति इमिना अभिज्झादयो च गहिताति सन्धायाह ‘‘मनसापि आचरति एव, तस्मा तं दस्सेतु’’न्ति. तत्थाति कायिकवीतिक्कमादिवसेन वुत्तेसु अनाचारेसु. गरुभण्डविस्सज्जनमापज्जतीति थुल्लच्चयं आपज्जतीति अत्थो.
अरोपिमोति ¶ सङ्घिकभूमियं उट्ठितो वुत्तो. फातिकम्मन्ति गरुभण्डन्तरभूतं कम्मं. दण्डकम्मन्ति यथावुत्तं हत्थकम्ममाह. सिनायन्ति एतेनाति सिनानं, चुण्णादि.
सच्चालीकेन पियवादी ‘‘चाटू’’ति वुच्चति, चाटुं अत्तानं इच्छतीति चाटुकामो, तस्स भावो चाटुकम्यता. मुग्गसूपस्स अप्पविसनट्ठानं नाम नत्थि सब्बाहारेहि अविरुद्धत्ताति अधिप्पायो. परिभटति धारेति, पोसेति वाति परिभटो, अथ वा परिवारभूतो भटो सेवको परिभटो.
भण्डागारिककम्मं गिहीनं करियमानं वुत्तं. पिण्डत्थं पटिपिण्डदानं, पिण्डं दत्वा पटिपिण्डग्गहणं वा पिण्डपटिपिण्डं. सङ्घभोगचेतियभोगानं अयोनिसो विचारणं सङ्घुप्पादचेतियुप्पादपट्ठपनं, अत्तनो सन्तके विय पटिपज्जनन्ति केचि.
५१४. गावो चरन्ति एत्थाति गोचरो, गोचरो वियाति गोचरो, अभिण्हं चरितब्बट्ठानं. गावो वा चक्खादीनि इन्द्रियानि, तेहि चरितब्बट्ठानं गोचरो. अयुत्तो गोचरो अगोचरोति तदञ्ञो युत्तो ‘‘गोचरो’’ति वुत्तो.
वा-सद्दो विधुननत्थोपि होतीति कत्वा आह ‘‘विनिद्धुतकिब्बिसानि वा’’ति.
५१५. अवरा पच्छिमा मत्ता एतेसन्ति ओरमत्तकानि. संयमकरणीयानीति कायवाचासंयममत्तेन कत्तब्बपटिकम्मानि, विक्खिपितब्बानि वा. ‘‘पुन न एवं करोमी’’ति चित्तेन संवरमत्तेन, इन्द्रियसंवरेनेव वा करणीयानि संवरकरणीयानि. दिविविहारजनपदवासी दिविविहारवासी. मनस्स अधिट्ठानमेव अधिट्ठानाविकम्मं. देसना इध ‘‘वुट्ठानाविकम्म’’न्ति अधिप्पेता. तत्थ ‘‘चित्तुप्पादकरणीयानि मनसिकारपटिबद्धानी’’ति वचनतो पातिमोक्खसंवरविसुद्धत्थं ¶ अनतिक्कमनीयानि अनापत्तिगमनीयानि वज्जानि वुत्तानीति आचरियस्स अधिप्पायो. चतुब्बिधस्साति अत्तानुवादपरानुवाददण्डदुग्गतिभयस्स.
५१६. ‘‘इध भिक्खू’’ति भिक्खु एव अधिप्पेतोति सन्धाय ‘‘सेससिक्खा पन अत्थुद्धारवसेन सिक्खा-सद्दस्स अत्थदस्सनत्थं वुत्ता’’ति आह. भिक्खुग्गहणं ¶ पन अग्गपरिसामुखेन सब्बज्झाननिब्बत्तकानं चतुन्नम्पि परिसानं दस्सनत्थं कतं. गुणतो वा भिक्खु अधिप्पेतोति सब्बापि सिक्खा इधाधिप्पेताति दट्ठब्बा. सब्बेन सिक्खासमादानेनाति एत्थ येन समादानेन सब्बापि सिक्खा समादिन्ना होन्ति, तं एकम्पि सब्बसमादानकिच्चकरत्ता सब्बसमादानं नाम होति, अनेकेसु पन वत्तब्बमेव नत्थि. सब्बेन सिक्खितब्बाकारेनाति अवीतिक्कमदेसनावुट्ठानवत्तचरणादिआकारेन. वीतिक्कमनवसेन सेसस्सपि निस्सेसताकरणं सन्धाय ‘‘भिन्नस्सपी’’तिआदिमाह.
५१९. आवरणीयेहि चित्तपरिसोधनभावना जागरियानुयोगोति कत्वा आह ‘‘भावन’’न्ति. सुप्पपरिग्गाहकन्ति ‘‘सुप्पपरिग्गाहकं नाम इदं इतो पुब्बे इतो परञ्च नत्थि, अयमेतस्स पच्चयो’’तिआदिना परिग्गाहकं.
५२०-५२१. युत्तोति आरम्भमानो. सातच्चं नेपक्कञ्च पवत्तयमानो जागरियानुयोगं अनुयुत्तो होतीति सम्बन्धं दस्सेति.
५२२. लोकियायपि…पे… आहाति इदं विपस्सनाभावनाय सतिपट्ठानादयो एकस्मिं आरम्मणे सह नप्पवत्तन्ति, पवत्तमानानिपि इन्द्रियबलानि बोज्झङ्गेस्वेव अन्तोगधानि होन्ति. पीतिसम्बोज्झङ्गग्गहणेन हि तदुपनिस्सयभूतं सद्धिन्द्रियं सद्धाबलञ्च गहितमेव होति ‘‘सद्धूपनिसं पामोज्ज’’न्ति (सं. नि. २.२३) वुत्तत्ता. मग्गङ्गानि पञ्चेव विपस्सनाक्खणे पवत्तन्तीति इममत्थं सन्धाय वुत्तन्ति दट्ठब्बं.
५२३. समन्ततो, सम्मा, समं वा सात्थकादिपजाननं सम्पजानं, तदेव सम्पजञ्ञं. तेनाति सतिसम्पयुत्तत्ता एव उद्देसे अवुत्तापि सति निद्देसे ‘‘सतो’’ति इमिना वुत्ताति अधिप्पायो.
सात्थकानं ¶ अभिक्कमादीनं सम्पजाननं सात्थकसम्पजञ्ञं. एवं सप्पायसम्पजञ्ञं. अभिक्कमादीसु पन भिक्खाचारगोचरे अञ्ञत्थापि च पवत्तेसु अविजहिते कम्मट्ठानसङ्खाते गोचरे सम्पजञ्ञं गोचरसम्पजञ्ञं. अभिक्कमादीसु असम्मुय्हनमेव सम्पजञ्ञं असम्मोहसम्पजञ्ञं.
द्वे ¶ कथाति वचनकरणाकरणकथा न कथितपुब्बा. वचनं करोमि एव, तस्मा सुब्बचत्ता पटिवचनं देमीति अत्थो.
कम्मट्ठानसीसेनेवाति कम्मट्ठानग्गेनेव, कम्मट्ठानं पधानं कत्वा एवाति अत्थो. तेन ‘‘पत्तम्पि अचेतन’’न्तिआदिना वक्खमानं कम्मट्ठानं, यथापरिहरियमानं वा अविजहित्वाति दस्सेति. ‘‘तस्मा’’ति एतस्स ‘‘धम्मकथा कथेतब्बायेवाति वदन्ती’’ति एतेन सम्बन्धो. भयेति परचक्कादिभये.
अवसेसट्ठानेति यागुअग्गहितट्ठाने. ठानचङ्कमनमेवाति अधिट्ठातब्बिरियापथवसेन वुत्तं, न भोजनादिकाले अवस्सं कत्तब्बनिसज्जायपि पटिक्खेपवसेन.
थेरो दारुचीरियो –
‘‘तस्मातिह ते, बाहिय, एवं सिक्खितब्बं. दिट्ठे दिट्ठमत्तं भविस्सति, सुते मुते विञ्ञाते. यतो खो ते, बाहिय, दिट्ठे दिट्ठमत्तं भविस्सति, सुते मुते विञ्ञाते विञ्ञातमत्तं भविस्सति, ततो त्वं, बाहिय, न तेन, यतो त्वं, बाहिय, न तेन. ततो त्वं, बाहिय, न तत्थ, यतो त्वं, बाहिय, न तत्थ. ततो त्वं, बाहिय, नेविध न हुरं न उभयमन्तरेन. एसेवन्तो दुक्खस्सा’’ति (उदा. १०) –
एत्तकेन अरहत्तं सच्छाकासि.
खाणुआदिपरिहरणत्थं, पतिट्ठितपादपरिहरणत्थं वा पस्सेन हरणं वीतिहरणन्ति वदन्ति. याव ¶ पतिट्ठितपादो, ताव आहरणं अतिहरणं, ततो परं हरणं वीतिहरणन्ति अयं वा एतेसं विसेसो. अवीचिन्ति निरन्तरं.
पठमजवनेपि…पे… न होतीति इदं पञ्चविञ्ञाणवीथियं इत्थिपुरिसोति रज्जनादीनं अभावं सन्धाय वुत्तं. तत्थ हि आवज्जनवोट्ठब्बनानं अयोनिसो आवज्जनवोट्ठब्बनवसेन इट्ठे इत्थिरूपादिम्हि लोभो, अनिट्ठे च पटिघो उप्पज्जति. मनोद्वारे पन इत्थिपुरिसोति रज्जनादि होति, तस्स ¶ पञ्चद्वारजवनं मूलं, यथावुत्तं वा सब्बं भवङ्गादि. एवं मनोद्वारजवनस्स मूलवसेन मूलपरिञ्ञा वुत्ता. आगन्तुकतावकालिकता पन पञ्चद्वारजवनस्सेव अपुब्बतित्तरतावसेन. मणिसप्पो सीहळदीपे विज्जमाना एका सप्पजातीति वदन्ति. चलनन्ति कम्पनं.
अतिहरतीति याव मुखा आहरति. वीतिहरतीति ततो याव कुच्छि, ताव हरति, कुच्छिगतं वा पस्सतो हरति. अल्लत्तञ्च अनुपालेतीति वायुआदीहि अतिविसोसनं यथा न होति, तथा पालेति. आभुजतीति परियेसनज्झोहरणजिण्णाजिण्णतादिं आवज्जेति, विजानातीति अत्थो. तंतंविजानननिप्फादकोयेव हि पयोगो ‘‘सम्मापयोगो’’ति वुत्तोति. अथ वा ‘‘सम्मापटिपत्तिमागम्म अब्भन्तरे अत्ता नाम कोचि भुजनको नत्थी’’तिआदिना विजाननं आभुजनं.
अट्ठानेति मनुस्सामनुस्सपरिग्गहिते अयुत्ते ठाने खेत्तदेवायतनादिके. तुम्बतो वेळुनाळिआदिउदकभाजनतो. तन्ति छड्डितं उदकं.
गतेति गमनेति पुब्बे अभिक्कमपटिक्कमग्गहणेन गमनेपि पुरतो पच्छतो च कायस्स अतिहरणं वुत्तन्ति इध गमनमेव गहितन्ति वेदितब्बं, वक्खमानो वा एतेसं विसेसो.
एत्तकेनाति कम्मट्ठानं अविस्सज्जेत्वा चतुन्नं इरियापथानं पवत्तनवचनमत्तेन गोचरसम्पजञ्ञं न पाकटं होतीति अत्थो. एवं पन सुत्ते कम्मट्ठानं अविभूतं होतीति चङ्कमनट्ठाननिसज्जासु एव पवत्ते परिग्गण्हन्तस्स सुत्ते पवत्ता अपाकटा होन्तीति अत्थो.
कायादिकिरियामयत्ता ¶ आवज्जनकिरियासमुट्ठितत्ता च जवनं, सब्बम्पि वा छद्वारप्पवत्तं किरियामयपवत्तं नाम, दुतियज्झानं वचीसङ्खारविरहा ‘‘तुण्हीभावो’’ति वुच्चति.
५२६. उपासनट्ठानन्ति इस्सासानं विय उपासनस्स सिक्खायोगकरणस्स कम्मट्ठानउपासनस्स ठानन्ति अत्थो. तमेव हि अत्थं दस्सेतुं ‘‘योगपथ’’न्ति आहाति. सीसं धोवतीति इच्छादासब्या भुजिस्सतं ञापयति, मिच्छापटिपन्नेहि वा पक्खित्तं अयसरजं धोवति.
५२९. विनयपरियायेन ¶ अदिन्नादानपाराजिके आगतं. सुत्तन्तपरियायेन आरञ्ञकसिक्खापदे ‘‘पञ्चधनुसतिकं पच्छिम’’न्ति आगतं आरञ्ञिकं भिक्खुं सन्धाय. न हि सो विनयपरियायिके अरञ्ञे वसनतो ‘‘आरञ्ञको पन्तसेनासनो’’ति सुत्ते वुत्तोति.
५३०. ‘‘नितुम्ब’’न्तिपि ‘‘नदीकुञ्ज’’न्तिपि यं वदन्ति, तं कन्दरन्ति अपब्बतपदेसेपि विदुग्गनदीनिवत्तनपदेसं कन्दरन्ति दस्सेति.
५३१. भाजेत्वा दस्सितन्ति एतेन भाजेतब्बतं अन्ते निद्देसस्स कारणं दस्सेति.
५३३. रहस्स किरिया रहस्सं, तं अरहति तस्स योग्गन्ति राहस्सेय्यकं. विचित्ता हि तद्धिताति. रहसि वा साधु रहस्सं, तस्स योग्गं राहस्सेय्यकं.
५३७. परिग्गहितनिय्यानन्ति परिग्गहितनिय्यानसभावं, कायादीसु सुट्ठु पवत्तिया निय्यानसभावयुत्तन्ति अत्थो. कायादिपरिग्गहणं ञाणं वा परिग्गहो, तं-सम्पयुत्तताय परिग्गहितं निय्यानभूतं उपट्ठानं कत्वाति अत्थो.
५४२-५४३. विकारप्पत्तियाति चित्तस्स विकारापत्तिभावेनाति अत्थो. सब्बसङ्गाहिकवसेनाति सत्तसङ्खारगतसब्बकोधसङ्गाहिकवसेन. सब्बसङ्गहणञ्च समुच्छेदप्पहानस्सपि अधिप्पेतत्ता कतन्ति वेदितब्बं.
५४६. इदं ¶ सन्धायाति ‘‘द्वे धम्मा’’ति सन्धाय. एकवचनेन ‘‘थिनमिद्ध’’न्ति उद्दिसित्वापि निद्देसे ‘‘सन्ता’’ति वचनभेदो, बहुवचनं कतन्ति अत्थो. निरोधसन्ततायाति वचनं अङ्गसन्तताय, सभावसन्तताय वा सन्ततानिवारणत्थं.
५५०. थिनमिद्धविकारविरहा तप्पटिपक्खसञ्ञा आलोकसञ्ञा नाम होति. तेनेव वुत्तं ‘‘अयं सञ्ञा आलोका होती’’ति.
५५३. ‘‘वन्तत्ता मुत्तत्ता’’तिआदीनि, ‘‘आलोका होती’’तिआदीनि च ‘‘चत्तत्तातिआदीनी’’ति वुत्तानि. आदि-सद्देन वा द्विन्नम्पि निद्देसपदानि ¶ सङ्गहेत्वा तत्थ यानि येसं वेवचनानि, तानेव सन्धाय ‘‘अञ्ञमञ्ञवेवचनानी’’ति वुत्तन्ति दट्ठब्बं. पटिमुञ्चतोति एतेन सारम्भं अभिभवं दस्सेति. निरावरणा हुत्वा आभुजति सम्पजानातीति निरावरणाभोगा, तंसभावत्ता विवटा.
५५६. ‘‘विकालो नु खो, न नु खो’’ति अनिच्छयताय कतवत्थुज्झाचारमूलको विप्पटिसारो वत्थुज्झाचारो कारणवोहारेन वुत्तोति दट्ठब्बो.
५६२. किलिस्सन्तीति किलेसेन्तीति अत्थं वदन्ति, सदरथभावेन सयमेव वा किलिस्सन्ति. न हि ते उप्पज्जमाना किलेसरहिता उप्पज्जन्तीति.
५६४. इधेव च विभङ्गे ‘‘उपेतो होती’’तिआदि तत्थ तत्थ वुत्तमेव.
५८८. निद्देसवसेनाति ‘‘तत्थ कतमा उपेक्खा? या उपेक्खा’’तिआदिनिद्देसवसेन. ‘‘इमाय उपेक्खाय उपेतो होती’’तिआदि पटिनिद्देसवसेनाति वदन्ति. ‘‘तत्थ कतमा…पे… इमाय उपेक्खाय उपेतो होती’’ति एतेन पुग्गलो निद्दिट्ठो होति, ‘‘समुपेतो’’तिआदिना पटिनिद्दिट्ठो. याव वा ‘‘समन्नागतो’’ति पदं, ताव निद्दिट्ठो, ‘‘तेन वुच्चति उपेक्खको’’ति इमिना पटिनिद्दिट्ठोति तेसं वसेन निद्देसपटिनिद्देसा योजेतब्बा. पकारेनाति उपेक्खाय ‘‘उपेक्खना’’तिआदिधम्मप्पकारेन ‘‘उपेतो समुपेतो’’तिआदिपुग्गलप्पकारेन च उपेक्खकसद्दस्स अत्थं ठपेन्तो पट्ठपेन्ति. ‘‘उपेक्खा’’ति एतस्स अत्थस्स ‘‘उपेक्खना’’ति कारणं. उपेक्खनावसेन ¶ हि उपेक्खाति. तथा ‘‘उपेतो समुपेतो’’ति एतेसं ‘‘उपागतो समुपागतो’’ति कारणन्ति एवं धम्मपुग्गलवसेन तस्स तस्सत्थस्स कारणं दस्सेन्ता विवरन्ति, ‘‘उपेक्खको’’ति इमस्सेव वा अत्थस्स ‘‘इमाय उपेक्खाय उपेतो होती’’तिआदिना कारणं दस्सेन्ता. ‘‘उपेक्खना अज्झुपेक्खना समुपेतो’’तिआदिना ब्यञ्जनानं विभागं दस्सेन्ता विभजन्ति. उपेक्खक-सद्दन्तोगधाय वा उपेक्खाय तस्सेव च उपेक्खक-सद्दस्स विसुं अत्थवचनं ‘‘या उपेक्खा उपेक्खना’’तिआदिना, ‘‘इमाय उपेक्खाय उपेतो होती’’तिआदिना च ¶ ब्यञ्जनविभागो. सब्बथा अञ्ञातता निकुज्झितभावो, केनचि पकारेन विञ्ञातेपि निरवसेसपरिच्छिन्दनाभावो गम्भीरभावो.
६०२. उपरिभूमिप्पत्तियाति इदं ‘‘रूपसञ्ञानं समतिक्कमा’’ति एत्थेव योजेतब्बं. विञ्ञाणञ्चायतनादीनिपि वा आकासानञ्चायतनादीनं उपरिभूमियोति सब्बत्थापि न न युज्जति.
६१०. विञ्ञाणञ्चायतननिद्देसे ‘‘अनन्तं विञ्ञाणन्ति तंयेव आकासं विञ्ञाणेन फुटं मनसि करोति अनन्तं फरति, तेन वुच्चति अनन्तं विञ्ञाण’’न्ति एत्थ विञ्ञाणेनाति एतं उपयोगत्थे करणवचनं, तंयेव आकासं फुटं विञ्ञाणं मनसि करोतीति किर अट्ठकथायं वुत्तं. अयं वा एतस्स अत्थो – तंयेव आकासं फुटं विञ्ञाणं विञ्ञाणञ्चायतनविञ्ञाणेन मनसि करोतीति. अयं पनत्थो युत्तो – तंयेव आकासं विञ्ञाणेन फुटं तेन गहिताकारं मनसि करोति, एवं तं विञ्ञाणं अनन्तं फरतीति. यञ्हि आकासं पठमारुप्पसमङ्गी विञ्ञाणेन अनन्तं फरति, तं फरणाकारसहितमेव विञ्ञाणं मनसिकरोन्तो दुतियारुप्पसमङ्गी अनन्तं फरतीति वुच्चतीति.
६१५. तंयेव विञ्ञाणं अभावेतीति यं पुब्बे ‘‘अनन्तं विञ्ञाण’’न्ति मनसि कतं, तंयेवाति अत्थो. तस्सेव हि आरम्मणभूतं पठमेन विय रूपनिमित्तं ततियेनारुप्पेन अभावेतीति.
निद्देसवण्णना निट्ठिता.
सुत्तन्तभाजनीयवण्णना निट्ठिता.
२. अभिधम्मभाजनीयवण्णना
६२३. अभिधम्मभाजनीये ¶ पञ्चकनयदस्सने ‘‘पञ्च झानानी’’ति च, ‘‘तत्थ कतमं पठमं झान’’न्ति च आदिना उद्धटं. उद्धटानंयेव चतुन्नं पठमततियचतुत्थपञ्चमज्झानानं दस्सनतो, दुतियस्सेव विसेसदस्सनतो च.
अभिधम्मभाजनीयवण्णना निट्ठिता.
३. पञ्हपुच्छकवण्णना
६४०. लोकुत्तरापनेत्थाति ¶ एतेसु तीसुझानेसु ‘‘लोकुत्तरा सिया अप्पमाणारम्मणा’’ति एवं कोट्ठासिका पन मग्गकाले, फलकाले वा लोकुत्तरभूता एवाति अधिप्पायो. परिच्छिन्नाकासकसिणालोककसिणानापानब्रह्मविहारचतुत्थानि सब्बत्थपादकचतुत्थे सङ्गहितानीति दट्ठब्बानि.
बुद्धपच्चेकबुद्धखीणासवा मग्गं भावयिंसु, फलं सच्छिकरिंसूति, भावेस्सन्ति सच्छिकरिस्सन्तीति च हेट्ठिममग्गफलानं वसेन वुत्तन्ति वेदितब्बं. कुसलतो तेरससु हि चतुत्थेसु अयं कथा पवत्ता, न च कुसलचतुत्थेन अरहत्तमग्गफलानि दट्ठुं सक्कोति.
‘‘किरियतो तेरसन्न’’न्ति एत्थ लोकुत्तरचतुत्थं किरियं नत्थीति ‘‘द्वादसन्न’’न्ति वत्तब्बं, कुसलतो वा तेरससु सेक्खफलचतुत्थं अन्तोगधं कत्वा ‘‘किरियतो तेरसन्न’’न्ति असेक्खचतुत्थेन सह वदतीति वेदितब्बं. सब्बत्थपादकञ्चेत्थ खीणासवानं यानि अभिञ्ञादीनि सन्ति, तेसं सब्बेसं पादकत्ता सब्बत्थपादकन्ति दट्ठब्बं. न हि तेसं वट्टं अत्थीति. परिच्छन्नाकासकसिणचतुत्थादीनि विय वा नवत्तब्बताय सब्बत्थपादकसमानत्ता सब्बत्थपादकता दट्ठब्बा.
मनोसङ्खारा ¶ नाम सञ्ञावेदना, चत्तारोपि वा खन्धा. निमित्तं आरब्भाति एत्थ ‘‘निमित्तं निब्बानञ्चा’’ति वत्तब्बं.
‘‘अज्झत्तो धम्मो अज्झत्तस्स धम्मस्स आरम्मणपच्चयेन पच्चयो’’ति (पट्ठा. २.२०.२८) एत्थ ‘‘अज्झत्ता खन्धा इद्धिविधञाणस्स पुब्बेनिवासानुस्सतिञाणस्स यथाकम्मूपगञाणस्स अनागतंसञाणस्स आवज्जनाय आरम्मणपच्चयेन पच्चयो’’ति वुत्तत्ता न चेतोपरियञाणं विय यथाकम्मूपगञाणं परसन्तानगतमेव जानाति, ससन्तानगतम्पि पन अपाकटं रूपं दिब्बचक्खु विय अपाकटं कम्मं विभावेति. तेनाह ‘‘अत्तनो कम्मजाननकाले’’ति.
पञ्हपुच्छकवण्णना निट्ठिता.
झानविभङ्गवण्णना निट्ठिता.
१३. अप्पमञ्ञाविभङ्गो
१. सुत्तन्तभाजनीयवण्णना
६४२. सब्बधीति ¶ ¶ दिसादेसोधिना अनोधिसोफरणं वुत्तं, सब्बत्तताय सब्बावन्तन्ति सत्तोधिना. तेनाह ‘‘अनोधिसो दस्सनत्थ’’न्ति. तथा-सद्दो इति-सद्दो वा न वुत्तोति ‘‘मेत्तासहगतेन चेतसा’’ति एतस्स अनुवत्तकं तं द्वयं तस्स फरणन्तरादिट्ठानं अट्ठानन्ति कत्वा न वुत्तं, पुन ‘‘मेत्तासहगतेन चेतसा’’ति वुत्तन्ति अत्थो.
६४३. हिरोत्तप्पानुपालिता मेत्ता न परिहायति आसन्नसपत्तस्स रागस्स सिनेहस्स च विपत्तिया अनुप्पत्तितोति अधिप्पायो.
६४५. अधिमुञ्चित्वाति सुट्ठु पसारेत्वाति अत्थो. तं दस्सेन्तो ‘‘अधिकभावेना’’तिआदिमाह, बलवता वा अधिमोक्खेन अधिमुच्चित्वा.
६४८. हेट्ठा वुत्तोयेवाति ‘‘सब्बेन सब्बं सब्बथा सब्ब’’न्ति एतेसं ‘‘सब्बेन सिक्खासमादानेन सब्बं सिक्खं, सब्बेन सिक्खितब्बाकारेन सब्बं सिक्ख’’न्ति च झानविभङ्गे (विभ. अट्ठ. ५१६) अत्थो वुत्तो. इध पन सब्बेन अवधिना अत्तसमताय सब्बसत्तयुत्तताय च सब्बं लोकं, सब्बावधिदिसादिफरणाकारेहि सब्बं लोकन्ति च अत्थो युज्जति.
६५०. पच्चत्थिकविघातवसेनाति मेत्तादीनं आसन्नदूरपच्चत्थिकानं रागब्यापादादीनं विघातवसेन. यं अप्पमाणं, सो अवेरोति सो अवेरभावोति अयं वा तस्स अत्थोति.
६५३. निरयादि ¶ गति, चण्डालादि कुलं, अन्नादीनं अलाभिता भोगो. आदि-सद्देन दुब्बण्णतादि गहितं.
सुत्तन्तभाजनीयवण्णना निट्ठिता.
३. पञ्हपुच्छकवण्णना
६९९. इमस्मिं ¶ पन…पे… कथिताति इमिना इमस्मिं विभङ्गे कथितानं लोकियभावमेव दस्सेन्तो खन्धविभङ्गादीहि विसेसेतीति न अञ्ञत्थ लोकुत्तरानं अप्पमञ्ञानं कथितता अनुञ्ञाता होति.
पञ्हपुच्छकवण्णना निट्ठिता.
अप्पमञ्ञाविभङ्गवण्णना निट्ठिता.
१४. सिक्खापदविभङ्गो
१. अभिधम्मभाजनीयवण्णना
७०३. पतिट्ठानट्ठेनाति ¶ ¶ सम्पयोगवसेन उपनिस्सयवसेन च ओकासभावेन. पिट्ठपूवओदनकिण्णनानासम्भारे पक्खिपित्वा मद्दित्वा कता सुरा नाम. मधुकादिपुप्फपनसादिफलउच्छुमुद्दिकादिनानासम्भारानं रसा चिरपरिवासिता मेरयं नाम, आसवोति अत्थो.
७०४. तंसम्पयुत्तत्ताति विरतिसम्पयुत्तत्ता, विरतिचेतनासम्पयुत्तत्ता वा.
कम्मपथा एवाति असब्बसाधारणेसु झानादिकोट्ठासेसु कम्मपथकोट्ठासिका एवाति अत्थो. सुरापानम्पि ‘‘सुरापानं, भिक्खवे, आसेवितं…पे… निरयसंवत्तनिक’’न्ति (अ. नि. ८.४०) विसुं कम्मपथभावेन आगतन्ति वदन्ति. एवं सति एकादस कम्मपथा सियुं, तस्मास्स यथावुत्तेस्वेव कम्मपथेसु उपकारकत्तसभागत्तवसेन अनुपवेसो दट्ठब्बो.
सत्तइत्थिपुरिसारम्मणता तथागहितसङ्खारारम्मणताय दट्ठब्बा. ‘‘पञ्च सिक्खापदा परित्तारम्मणा’’ति हि वुत्तं. ‘‘सब्बापि हि एता वीतिक्कमितब्बवत्थुं आरम्मणं कत्वा वेरचेतनाहि एव विरमन्ती’’ति (विभ. अट्ठ. ७०४) च वक्खतीति.
गोरूपसीलको पकतिभद्दो. काकणिकमत्तस्स अत्थायातिआदि लोभवसेन मुसाकथने वुत्तं. दोसवसेन मुसाकथने च निट्ठप्पत्तो सङ्घभेदो गहितो. दोसवसेन परस्स ब्यसनत्थाय मुसाकथने पन तस्स तस्स गुणवसेन अप्पसावज्जमहासावज्जता योजेतब्बा, मन्दाधिमत्तब्यसनिच्छावसेन ¶ च. निस्सग्गियथावरविज्जामयिद्धिमया साहत्थिकाणत्तिकेस्वेव पविसन्तीति द्वे एव गहिता.
पञ्चपि कम्मपथा एवाति चेतनासङ्खातं परियायसीलं सन्धाय वुत्तं, विरतिसीलं पन मग्गकोट्ठासिकन्ति. तेसं पनाति सेससीलानं.
७१२. ‘‘कोट्ठासभावेना’’ति वुत्तं, ‘‘पतिट्ठानभावेना’’ति पन वत्तब्बं. एत्थ पन सिक्खापदवारे पहीनपञ्चाभब्बट्ठानस्स अरहतो विरमितब्बवेरस्स ¶ सब्बथा अभावा किरियेसु विरतियो न सन्तीति न उद्धटा, सेक्खानं पन पहीनपञ्चवेरत्तेपि तंसभागताय वेरभूतानं अकुसलानं वेरनिदानानं लोभादीनञ्च सब्भावा विरतीनं उप्पत्ति न न भविस्सति. अकुसलसमुट्ठितानि च कायकम्मादीनि तेसं कायदुच्चरितादीनि वेरानेव, तेहि च तेसं विरतियो होन्तेव, यतो नफलभूतस्सपि उपरिमग्गत्तयस्स अट्ठङ्गिकता होति. सिक्खावारे च अभावेतब्बताय फलधम्मापि न सिक्खितब्बा, नापि सिक्खितसिक्खस्स उप्पज्जमाना किरियधम्माति न केचि अब्याकता सिक्खाति उद्धटा.
अभिधम्मभाजनीयवण्णना निट्ठिता.
२. पञ्हपुच्छकवण्णना
७१४. सम्पत्तविरतिवसेनाति सम्पत्ते पच्चुप्पन्ने आरम्मणे यथाविरमितब्बतो विरतिवसेनाति अत्थो.
पञ्हपुच्छकवण्णना निट्ठिता.
सिक्खापदविभङ्गवण्णना निट्ठिता.
१५. पटिसम्भिदाविभङ्गो
१. सुत्तन्तभाजनीयं
१. सङ्गहवारवण्णना
७१८. एसेव ¶ ¶ नयोति सङ्खेपेन दस्सेत्वा तमेव नयं वित्थारतो दस्सेतुं ‘‘धम्मप्पभेदस्स ही’’तिआदिमाह. निरुत्तिपटिभानप्पभेदा तब्बिसयानं अत्थादीनं पच्चयुप्पन्नादिभेदेहि भिन्दित्वा वेदितब्बा.
‘‘यं किञ्चि पच्चयसमुप्पन्न’’न्ति एतेन सच्चहेतुधम्मपच्चयाकारवारेसु आगतानि दुक्खादीनि गहितानि. सच्चपच्चयाकारवारेसु निब्बानं, परियत्तिवारे भासितत्थो, अभिधम्मभाजनीये विपाको किरियञ्चाति एवं पाळियं वुत्तानमेव वसेन पञ्च अत्था वेदितब्बा, तथा धम्मा च.
विदहतीति निब्बत्तकहेतुआदीनं साधारणं निब्बचनं, तदत्थं पन विभावेतुमाह ‘‘पवत्तेति चेव पापेति चा’’ति. तेसु पुरिमो अत्थो मग्गवज्जेसु दट्ठब्बो. भासितम्पि हि अवबोधनवसेन अत्थं पवत्तेतीति. मग्गो पन निब्बानं पापेतीति तस्मिं पच्छिमो.
धम्मनिरुत्ताभिलापेति एत्थ धम्म-सद्दो सभाववाचकोति कत्वा आह ‘‘या सभावनिरुत्ती’’ति, अविपरीतनिरुत्तीति अत्थो. तस्सा अभिलापेति तस्सा निरुत्तिया अवचनभूताय पञ्ञत्तिया अभिलापेति केचि वण्णयन्ति. एवं सति पञ्ञत्ति अभिलपितब्बा ¶ , न वचनन्ति आपज्जति, न च वचनतो अञ्ञं अभिलपितब्बं उच्चारेतब्बं अत्थि, अथापि फस्सादिवचनेहि बोधेतब्बं अभिलपितब्बं सिया, एवं सति अत्थधम्मवज्जं तेहि बोधेतब्बं न विज्जतीति तेसं निरुत्तिभावो आपज्जति. ‘‘फस्सोति च सभावनिरुत्ति, फस्सं फस्साति न सभावनिरुत्ती’’ति दस्सितोवायमत्थो, न च अवचनं एवंपकारं अत्थि, तस्मा वचनभूताय एव तस्सा सभावनिरुत्तिया अभिलापे उच्चारणेति अत्थो दट्ठब्बो.
तं सभावनिरुत्तिं सद्दं आरम्मणं कत्वा पच्चवेक्खन्तस्स तस्मिं सभावनिरुत्ताभिलापे पभेदगतं ञाणं निरुत्तिपटिसम्भिदाति वुत्तत्ता निरुत्तिसद्दारम्मणाय सोतविञ्ञाणवीथिया परतो मनोद्वारे निरुत्तिपटिसम्भिदा ¶ पवत्ततीति वदन्ति. ‘‘निरुत्तिपटिसम्भिदा पच्चुप्पन्नारम्मणा’’ति च वचनं सद्दं गहेत्वा पच्छा जाननं सन्धाय वुत्तन्ति. एवं पन अञ्ञस्मिं पच्चुप्पन्नारम्मणे अञ्ञं पच्चुप्पन्नारम्मणन्ति वुत्तन्ति आपज्जति. यथा पन दिब्बसोतञाणं मनुस्सामनुस्सादिसद्दप्पभेदनिच्छयस्स पच्चयभूतं तं तं सद्दविभावकं, एवं सभावासभावनिरुत्तिनिच्छयस्स पच्चयभूतं पच्चुप्पन्नसभावनिरुत्तिसद्दारम्मणं तंविभावकञाणं निरुत्तिपटिसम्भिदाति वुच्चमाने न पाळिविरोधो होति. तं सभावनिरुत्तिं सद्दं आरम्मणं कत्वा पच्चवेक्खन्तस्साति च पच्चुप्पन्नसद्दारम्मणं पच्चवेक्खणं पवत्तयन्तस्साति न न सक्का वत्तुं. तम्पि हि ञाणं सभावनिरुत्तिं विभावेन्तंयेव तंतंसद्दपच्चवेक्खणानन्तरं तंतंपभेदनिच्छयहेतुत्ता निरुत्तिं भिन्दन्तं पटिविज्झन्तमेव उप्पज्जतीति च पभेदगतम्पि होतीति. सभावनिरुत्तीति मागधभासा अधिप्पेताति ततो अञ्ञं सक्कटनामादिसद्दं सन्धाय ‘‘अञ्ञं पना’’ति आह. ब्यञ्जनन्ति निपातपदमाह.
कथितं अट्ठकथायं. बोधिमण्ड-सद्दो पठमाभिसम्बुद्धट्ठाने एव दट्ठब्बो, न यत्थ कत्थचि बोधिरुक्खस्स पतिट्ठितट्ठाने. सुवण्णसलाकन्ति सेट्ठसलाकं, धम्मदेसनत्थं सलाकं गहेत्वाति अत्थो, न पटिसम्भिदायं ठितेन पवारितं, तस्मा पटिसम्भिदातो अञ्ञेनेव पकारेन जानितब्बतो न सक्कटभासाजाननं पटिसम्भिदाकिच्चन्ति अधिप्पायो.
इदं कथितन्ति मागधभासाय सभावनिरुत्तिताञापनत्थं इदं इदानि वत्तब्बं कथितन्ति अत्थो. छद्दन्तवारण (जा. १.१६.९७ आदयो) -तित्तिरजातकादीसु (जा. १.४.७३ आदयो) तिरच्छानेसु च मागधभासा उस्सन्ना, न ओट्टकादिभासा सक्कटं वा.
तत्थाति ¶ मागधसेसभासासु. सेसा परिवत्तन्ति एकन्तेन कालन्तरे अञ्ञथा होन्ति विनस्सन्ति च. मागधा पन कत्थचि कदाचि परिवत्तन्तीपि न सब्बत्थ सब्बदा सब्बथा च परिवत्तति, कप्पविनासेपि तिट्ठतियेवाति ‘‘अयमेवेका न परिवत्तती’’ति आह. पपञ्चोति चिरायनन्ति अत्थो. बुद्धवचनमेव चेतस्स विसयो, तेनेव ‘‘नेलङ्गो सेतपच्छादो’’ति गाथं पुच्छितो चित्तो गहपति ‘‘‘किं नु खो एतं, भन्ते, भगवता भासित’न्ति? ‘एवं गहपती’ति. ‘तेन हि, भन्ते, मुहुत्तं आगमेथ, यावस्स अत्थं पेक्खामी’’’ति (सं. नि. ४.३४७) आहाति वदन्ति.
सब्बत्थकञाणन्ति ¶ अत्थादीसु ञाणं. तञ्हि सब्बेसु तेसु तीसु चतूसुपि वा पवत्तत्ता, कुसलकिरियभूताय पटिभानपटिसम्भिदाय धम्मत्थभावतो तीसु एव वा पवत्तत्ता ‘‘सब्बत्थकञाण’’न्ति वुत्तं. इमानि ञाणानि इदमत्थजोतकानीति सात्थकानं पच्चवेक्खितब्बत्ता सब्बो अत्थो एतस्सातिपि सब्बत्थकं, सब्बस्मिं खित्तन्ति वा. सेक्खे पवत्ता अरहत्तप्पत्तिया विसदा होन्तीति वदन्ति. पुब्बयोगो विय पन अरहत्तप्पत्ति अरहतोपि पटिसम्भिदाविसदताय पच्चयो न न होतीति पञ्चन्नम्पि यथायोगं सेक्खासेक्खपटिसम्भिदाविसदत्तकारणता योजेतब्बा.
पुच्छाय परतो पवत्ता कथाति कत्वा अट्ठकथा ‘‘परिपुच्छा’’ति वुत्ता. पटिपत्तिं पूरेतब्बं मञ्ञिस्सन्तीति पटिपत्तिगरुताय लाभं हीळेन्तेन सतसहस्सग्घनकम्पि कम्बलं वासिया कोट्टेत्वा परिभण्डकरणं मया कतं आवज्जित्वा लाभगरुनो परियत्तिधरा धम्मकथिकाव भवितुं न मञ्ञिस्सन्तीति वुत्तं होति. एत्थ च थेरस्स कङ्खुप्पत्तिया पुब्बे अविसदतं दस्सेत्वा अरहत्तप्पत्तस्स पञ्हविस्सज्जनेन अरहत्तप्पत्तिया विसदता दस्सिता. तिस्सत्थेरो अनन्तरं वुत्तो तिस्सत्थेरो एवाति वदन्ति.
पभेदो नाम मग्गेहि अधिगतानं पटिसम्भिदानं पभेदगमनं. अधिगमो तेहि पटिलाभो, तस्मा सो लोकुत्तरो, पभेदो कामावचरो दट्ठब्बो. न पन तथाति यथा अधिगमस्स बलवपच्चयो होति, न तथा पभेदस्साति अत्थो. इदानि परियत्तियादीनं अधिगमस्स बलवपच्चयत्ताभावं, पुब्बयोगस्स च बलवपच्चयत्तं दस्सेन्तो ‘‘परियत्तिसवनपरिपुच्छा ही’’तिआदिमाह. तत्थ पटिसम्भिदा नाम नत्थीति पटिसम्भिदाधिगमो नत्थीति अधिप्पायो. इदानि ¶ यं वुत्तं होति, तं दस्सेन्तो ‘‘इमे पना’’तिआदिमाह. पुब्बयोगाधिगमा हि द्वेपि विसदकारणाति ‘‘पुब्बयोगो पभेदस्स बलवपच्चयो होती’’ति वुत्तन्ति.
सङ्गहवारवण्णना निट्ठिता.
२. सच्चवारादिवण्णना
७१९. हेतुवारे ¶ कालत्तयेपि हेतुफलधम्मा ‘‘अत्था’’ति वुत्ता, तेसञ्च हेतुधम्मा ‘‘धम्मा’’ति, धम्मवारे वेनेय्यवसेन अतीतानञ्च सङ्गहितत्ता ‘‘उप्पन्ना समुप्पन्ना’’तिआदि न वुत्तन्ति अतीतपच्चुप्पन्ना ‘‘अत्था’’ति वुत्ता, तंनिब्बत्तका च ‘‘धम्मा’’ति इदमेतेसं द्विन्नम्पि वारानं नानत्तं.
सच्चवारादिवण्णना निट्ठिता.
सुत्तन्तभाजनीयवण्णना निट्ठिता.
२. अभिधम्मभाजनीयवण्णना
७२५. अवुत्तत्ताति ‘‘तेसं विपाके ञाण’’न्ति सामञ्ञेन वत्वा विसेसेन अवुत्तत्ताति अधिप्पायो. एत्थ च किरियानं अविपाकत्ता धम्मभावो न वुत्तोति. यदि एवं विपाका न होन्तीति अत्थभावो च न वत्तब्बोति? न, पच्चयुप्पन्नत्ता. एवञ्चे कुसलाकुसलानम्पि अत्थभावो आपज्जतीति. नप्पटिसिद्धो, विपाकस्स पन पधानहेतुताय पाकटत्ता धम्मभावोव तेसं वुत्तो. किरियानं पच्चयत्ता धम्मभावो आपज्जतीति चे? नायं दोसो अप्पटिसिद्धत्ता, कम्मफलसम्बन्धस्स पन अहेतुत्ता धम्मभावो न वुत्तो. अपिच ‘‘अयं इमस्स पच्चयो, इदं पच्चयुप्पन्न’’न्ति एवं भेदं अकत्वा केवलं कुसलाकुसले विपाककिरियधम्मे च सभावतो पच्चवेक्खन्तस्स धम्मपटिसम्भिदा अत्थपटिसम्भिदा च होतीतिपि तेसं अत्थधम्मता न वुत्ताति वेदितब्बा ¶ . कुसलाकुसलवारेसु च धम्मपटिसम्भिदा कुसलाकुसलानं पच्चयभावं सत्तिविसेसं सनिप्फादेतब्बतं पस्सन्ती निप्फादेतब्बापेक्खा होतीति तंसम्बन्धेनेव ‘‘तेसं विपाके ञाणं अत्थपटिसम्भिदा’’ति वुत्तं. सभावदस्सनमत्तमेव पन अत्थपटिसम्भिदाय किच्चं निप्फन्नफलमत्तदस्सनतोति तस्सा निप्फादकानपेक्खत्ता विपाकवारे ‘‘तेसं विपच्चनके ञाणं धम्मपटिसम्भिदा’’ति न वुत्तन्ति वेदितब्बं.
सभावपञ्ञत्तियाति न सत्तादिपञ्ञत्तिया, अविपरीतपञ्ञत्तिया वा. खोभेत्वाति लोमहंसजननसाधुकारदानादीहि खोभेत्वा. पुन धम्मस्सवने ¶ जानिस्सथाति अप्पस्सुतत्ता दुतियवारं कथेन्तो तदेव कथेस्सतीति अधिप्पायो.
७४६. भूमिदस्सनत्थन्ति एत्थ कामावचरा लोकुत्तरा च भूमि ‘‘भूमी’’ति वेदितब्बा, चित्तुप्पादा वाति.
अभिधम्मभाजनीयवण्णना निट्ठिता.
३. पञ्हपुच्छकवण्णना
७४७. पच्चयसमुप्पन्नञ्च अत्थं पच्चयधम्मञ्चाति वचनेहि हेतादिपच्चयसमुप्पन्नानं कुसलाकुसलरूपानम्पि अत्थपरियायं, हेतादिपच्चयभूतानं विपाककिरियरूपानम्पि धम्मपरियायञ्च दस्सेति. पटिभानपटिसम्भिदाय कामावचरविपाकारम्मणता महग्गतारम्मणता च पटिसम्भिदाञाणारम्मणत्ते न युज्जति पटिसम्भिदाञाणानं कामावचरलोकुत्तरकुसलेसु कामावचरकिरियालोकुत्तरविपाकेसु च उप्पत्तितो. सब्बञाणारम्मणताय सति युज्जेय्य, ‘‘येन ञाणेन तानि ञाणानि जानाती’’ति (विभ. ७२६) वचनतो पन न सब्बञाणारम्मणताति कथयन्ति. सुत्तन्तभाजनीये पन ‘‘ञाणेसु ञाणं पटिभानपटिसम्भिदा’’ति अविसेसेन वुत्तत्ता सब्बञाणारम्मणता सिया. अभिधम्मभाजनीयेपि चित्तुप्पादवसेन कथनं निरवसेसकथनन्ति यथादस्सितविसयवचनवसेन ‘‘येन ञाणेन तानि ञाणानि ¶ जानाती’’ति यं वुत्तं, तं अञ्ञारम्मणतं न पटिसेधेतीति. यथा च अत्थपटिसम्भिदाविसयानं न निरवसेसेन कथनं अभिधम्मभाजनीये, एवं पटिभानपटिसम्भिदाविसयस्सपीति. एवं पटिभानपटिसम्भिदाय सब्बञाणविसयत्ता ‘‘तिस्सो पटिसम्भिदा सिया परित्तारम्मणा सिया महग्गतारम्मणा सिया अप्पमाणारम्मणा’’ति (विभ. ७४९) वुत्ता.
यदिपि ‘‘सिया अत्थपटिसम्भिदा न मग्गारम्मणा’’ति (विभ. ७४९) वचनतो अभिधम्मभाजनीये वुत्तपटिसम्भिदास्वेव पञ्हपुच्छकनयो पवत्तो. न हि मग्गो पच्चयुप्पन्नो न होति, अभिधम्मभाजनीये च पटिसम्भिदाञाणविसया एव पटिभानपटिसम्भिदा वुत्ताति न तस्सा महग्गतारम्मणताति. एवमपि द्वेपि एता पाळियो विरुज्झन्ति, तासु बलवतराय ठत्वा ¶ इतराय अधिप्पायो मग्गितब्बो. कुसलाकुसलानं पन पच्चयुप्पन्नत्तपटिवेधोपि कुसलाकुसलभावपटिवेधविनिमुत्तो नत्थीति निप्परियाया तत्थ धम्मपटिसम्भिदा एकन्तधम्मविसयत्ता, तथा विपाककिरियानं पच्चयभावपटिवेधोपि विपाककिरियभावपटिवेधविनिमुत्तो नत्थीति निप्परियाया तत्थ अत्थपटिसम्भिदा एकन्तिकअत्थविसयत्ता. किञ्चि पन ञाणं अप्पटिभानभूतं नत्थि ञेय्यप्पकासनतोति सब्बस्मिम्पि ञाणे निप्परियाया पटिभानपटिसम्भिदा भवितुं अरहति. निप्परियायपटिसम्भिदासु पञ्हपुच्छकस्स पवत्तियं द्वेपि पाळियो न विरुज्झन्ति.
सद्दारम्मणत्ता बहिद्धारम्मणाति एत्थ परस्स अभिलापसद्दारम्मणत्ताति भवितब्बं. न हि सद्दारम्मणता बहिद्धारम्मणताय कारणं सद्दस्स अज्झत्तस्स च सब्भावाति. अनुवत्तमानो च सो एव सद्दोति विसेसनं न कतन्ति दट्ठब्बं.
पञ्हपुच्छकवण्णना निट्ठिता.
पटिसम्भिदाविभङ्गवण्णना निट्ठिता.
१६. ञाणविभङ्गो
१. एककमातिकादिवण्णना
७५१. ओकासट्ठेन ¶ ¶ सम्पयुत्ता धम्मा आरम्मणञ्चापि ञाणस्स वत्थु. याथावकवत्थुविभावनाति नहेतादिअवितथेकप्पकारवत्थुविभावना. यथा एकं नहेतु, तथा एकं अञ्ञम्पीति हि गहेतब्बं अवितथसामञ्ञयुत्तं ञाणारम्मणं याथावकवत्थु. याथावकेन वा अवितथसामञ्ञेन वत्थुविभावना याथावकवत्थुविभावना.
दुकानुरूपेहीति दुकमातिकानुरूपेहीति वदन्ति. ओसानदुकस्स पन दुकमातिकं अनिस्साय वुत्तत्ता दुकभावानुरूपेहीति वत्तब्बं. एवं तिकानुरूपेहीति एत्थापि दट्ठब्बं. ओसानदुके पन अत्थोति फलं, अनेकत्थत्ता धातुसद्दानं तं जनेतीति अत्थजापिका, कारणगता पञ्ञा. जापितो जनितो अत्थो एतिस्साति जापितत्था, कारणपञ्ञासदिसी फलप्पकासनभूता फलसम्पयुत्ता पञ्ञा.
१०. दसकमातिकावण्णना
७६०. ‘‘चतस्सो खो इमा, सारिपुत्त, योनियो. कतमा…पे… यो खो मं, सारिपुत्त, एवं जान’’न्ति (म. नि. १.१५२) वचनेन चतुयोनिपरिच्छेदकञाणं वुत्तं, ‘‘निरयञ्चाहं, सारिपुत्त, पजानामी’’तिआदिना (म. नि. १.१५३) पञ्चगतिपरिच्छेदकं. ‘‘संयुत्तके आगतानि तेसत्तति ञाणानि, सत्तसत्तति ञाणानी’’ति वुत्तं, तत्थ पन निदानवग्गे सत्तसत्तति आगतानि चतुचत्तारीसञ्च, तेसत्तति पन पटिसम्भिदामग्गे सुतमयादीनि आगतानि ¶ दिस्सन्ति, न संयुत्तकेति. अञ्ञानिपीति एतेन इध एककादिवसेन वुत्तं, अञ्ञत्थ च ‘‘पुब्बन्ते ञाण’’न्तिआदिना, ब्रह्मजालादीसु च ‘‘तयिदं तथागतो पजानाति ‘इमानि दिट्ठिट्ठानानि एवं गहितानी’ति’’आदिना वुत्तं अनेकञाणप्पभेदं सङ्गण्हाति. याथावपटिवेधतो सयञ्च अकम्पियं पुग्गलञ्च तंसमङ्गिं ञेय्येसु अधिबलं करोतीति आह ‘‘अकम्पियट्ठेन उपत्थम्भकट्ठेन चा’’ति.
सेट्ठट्ठानं ¶ सब्बञ्ञुतं. पटिजाननवसेन सब्बञ्ञुतं अभिमुखं गच्छन्ति, अट्ठ वा परिसा उपसङ्कमन्तीति आसभा, बुद्धा. इदं पनाति बुद्धानं ठानं सब्बञ्ञुतमेव वदति. तिट्ठमानोवाति अवदन्तोपि तिट्ठमानोव पटिजानाति नामाति अत्थो. अट्ठसु परिसासु ‘‘अभिजानामहं, सारिपुत्त, अनेकसतं खत्तियपरिसं…पे… तत्र वत मं भयं वा सारज्जं वा ओक्कमिस्सतीति निमित्तमेतं, सारिपुत्त, न समनुपस्सामी’’ति (म. नि. १.१५१) वचनेन दस्सितअकम्पियञाणयुत्तो दसबलोहन्ति अभीतनादं नदति. सीहनादसुत्तेन खन्धकवग्गे आगतेन.
‘‘देवमनुस्सानं चतुचक्कं वत्तती’’ति (अ. नि. ४.३१) सुत्तसेसेन सप्पुरिसूपस्सयादीनं फलसम्पत्ति पवत्ति, पुरिमसप्पुरिसूपस्सयादिं उपनिस्साय पच्छिमसप्पुरिसूपस्सयादीनं सम्पत्ति पवत्ति वा वुत्ताति आदि-सद्देन तत्थ च चक्क-सद्दस्स गहणं वेदितब्बं. पटिवेधनिट्ठत्ता अरहत्तमग्गञाणं पटिवेधोति ‘‘फलक्खणे उप्पन्नं नामा’’ति वुत्तं. तेन पटिलद्धस्सपि देसनाञाणस्स किच्चनिप्फत्तिपरस्स बुज्झनमत्तेन होतीति ‘‘अञ्ञासिकोण्डञ्ञस्स सोतापत्तिफलक्खणे पवत्तं नामा’’ति वुत्तं. ततो परं पन याव परिनिब्बाना देसनाञाणप्पवत्ति तस्सेव पवत्तितस्स धम्मचक्कस्स ठानन्ति वेदितब्बं, पवत्तितचक्कस्स चक्कवत्तिनो चक्करतनट्ठानं विय.
समादीयन्तीति समादानानि, तानि पन समादियित्वा कतानि होन्तीति आह ‘‘समादियित्वा कतान’’न्ति. कम्ममेव वा कम्मसमादानन्ति एतेन समादान-सद्दस्स अपुब्बत्थाभावं दस्सेति मुत्तगत-सद्दे गत-सद्दस्स विय.
अगतिगामिनिन्ति ¶ निब्बानगामिनिं. वुत्तञ्हि ‘‘निब्बानञ्चाहं, सारिपुत्त, पजानामि निब्बानगामिनिञ्च पटिपद’’न्ति (म. नि. १.१५३).
हानभागियधम्मन्ति हानभागियसभावं, कामसहगतसञ्ञादिधम्मं वा. तं कारणन्ति पुब्बेव कताभिसङ्खारादिं.
‘‘इदानी’’ति एतस्स ‘‘इमिना अनुक्कमेन वुत्तानीति वेदितब्बानी’’ति इमिना सह योजना कातब्बा. किलेसावरणं तदभावञ्चाति किलेसावरणाभावं. किलेसक्खयाधिगमस्स हि किलेसावरणं अट्ठानं, तदभावो ठानं. अनधिगमस्स किलेसावरणं ठानं, तदभावो ¶ अट्ठानन्ति. तत्थ तदभावग्गहणेन गहितं ‘‘अत्थि दिन्न’’न्तिआदिकाय सम्मादिट्ठिया ठितिं तब्बिपरीताय ठानाभावञ्च अधिगमस्स ठानं पस्सन्तेन इमिना ञाणेन अधिगमानधिगमानं ठानाट्ठानभूते किलेसावरणतदभावे पस्सति भगवाति इममत्थं साधेन्तो आह ‘‘लोकियसम्मादिट्ठिठितिदस्सनतो नियतमिच्छादिट्ठिठानाभावदस्सनतो चा’’ति. एत्थ च अधिगमट्ठानदस्सनमेव अधिप्पेतं उपरि भब्बपुग्गलवसेनेव विपाकावरणाभावदस्सनादिकस्स वक्खमानत्ता. इमिना पन ञाणेन सिज्झनतो पसङ्गेन इतरम्पि वुत्तन्ति वेदितब्बं. धातुवेमत्तदस्सनतोति रागादीनं अधिमत्ततादिवसेन तंसहितानं धातूनं वेमत्ततादस्सनतो, ‘‘अयं इमिस्सा धातुया अधिमत्तत्ता रागचरितो’’तिआदिना चरियाहेतूनं वा, रागादयो एव वा पकतिभावतो धातूति रागादिवेमत्तदस्सनतोति अत्थो. पयोगं अनादियित्वाति सन्ततिमहामत्तअङ्गुलिमालादीनं विय कामरागब्यापादादिवसेन पयोगं अनादियित्वा.
(१.) एककनिद्देसवण्णना
७६१. न हेतुमेवाति एत्थ च न हेतू एवाति अत्थो, ब्यञ्जनसिलिट्ठतावसेन पन रस्सत्तं म-कारो च कतो ‘‘अदुक्खमसुखा’’ति एत्थ विय. इमिनापि नयेनाति एत्थ पुरिमनयेन हेतुभावादिपटिक्खेपो, पच्छिमनयेन नहेतुधम्मादिकोट्ठाससङ्गहोति अयं विसेसो वेदितब्बो. चुतिग्गहणेन चुतिपरिच्छिन्नाय एकाय जातिया गहणं दट्ठब्बं, भवग्गहणेन नवधा वुत्तभवस्स. तदन्तोगधताय तत्थ तत्थ परियापन्नता वुत्ता. उप्पन्नं मनोविञ्ञाणविञ्ञेय्यमेवाति ¶ ‘‘न रूपं विय उप्पन्ना छविञ्ञाणविञ्ञेय्या’’ति रूपतो एतेसं विसेसनं करोति.
७६२. कप्पतो कप्पं गन्त्वापि न उप्पज्जतीति न कदाचि तथा उप्पज्जति. न हि खीरादीनं विय एतेसं यथावुत्तलक्खणविलक्खणता अत्थीति दस्सेति.
७६३. समोधानेत्वाति लोके विज्जमानं सब्बं रूपं समोधानेत्वा. एतेन महत्तेपि अविभावकत्तं दस्सेन्तो सुखुमत्ता न विभावेस्सतीति ¶ वादपथं छिन्दति. चक्खुपसादे मम वत्थुम्हीति अत्थो. विसयोति इस्सरियट्ठानन्ति अधिप्पायो.
७६४. अब्बोकिण्णाति अब्यवहिता, अनन्तरिताति अत्थो. ववत्थितानम्पि पटिपाटिनियमो तेन पटिक्खित्तोति अत्थो. अनन्तरताति अनन्तरपच्चयता एतेन पटिक्खित्ताति अत्थो.
७६५. समनन्तरताति च समनन्तरपच्चयता.
७६६. आभुजनतोति आभुग्गकरणतो, निवत्तनतो इच्चेव अत्थो. एत्थ च ‘‘पञ्च विञ्ञाणा अनाभोगा’’ति आभोगसभावा न होन्तीति अत्थो, ‘‘पञ्चन्नं विञ्ञाणानं नत्थि आवट्टना वा’’तिआदीसुपि आवट्टनभावो वातिआदिना अत्थो दट्ठब्बो.
न कञ्चि धम्मं पटिविजानातीति एत्थ न सब्बे रूपादिधम्मा धम्मग्गहणेन गहिताति यथाधिप्पेतधम्मदस्सनत्थं ‘‘मनोपुब्बङ्गमा धम्माति एवं वुत्त’’न्ति आह.
रूपादीसु अभिनिपतनं तेहि समागमो तेसन्तिपि वत्तुं युज्जतीति आह ‘‘रूपादीनं अभिनिपातमत्त’’न्ति. कम्मत्थे वा सामिवचनं. विञ्ञाणेहि अभिनिपतितब्बानि हि रूपादीनीति. इदं वुत्तं होतीतिआदीसु हि अयं अधिप्पायो – आरम्मणकरणेन पटिविजानितब्बानि रूपादीनि ठपेत्वा कुसलाकुसलचेतनाय तंसम्पयुत्तानञ्च यथावुत्तानं सहजपुब्बङ्गमधम्मेन पटिविजानितब्बानं पटिविजाननं एतेसं नत्थीति. एवञ्च कत्वा ‘‘दस्सनादिमत्ततो ¶ पन मुत्ता अञ्ञा एतेसं कुसलादिपटिविञ्ञत्ति नाम नत्थी’’ति किच्चन्तरं पटिसेधेति.
अविपाकभावेन अञ्ञं अब्याकतसामञ्ञं अनिवारेन्तो कुसलाकुसलग्गहणञ्च करोतीति चवनपरियोसानञ्च किच्चं. पि-सद्देन सहजवनकानि वीथिचित्तानि सम्पिण्डेत्वा पञ्चद्वारे पटिसेधने अयं अधिप्पायो सिया – ‘‘मनसा चे पदुट्ठेन…पे… पसन्नेन भासति वा करोति वा’’ति (ध. प. १-२) एवं वुत्ता भासनकरणकरा, तंसदिसा च सुखदुक्खुप्पादका बलवन्तो छट्ठद्वारिका एव धम्मग्गहणेन गहिताति न तेसं पञ्चद्वारिकजवनेन पटिविजाननं अत्थि, दुब्बलानं पन पुब्बङ्गमपटिविजाननं तत्थ न पटिसिद्धं ‘‘न ¶ कायकम्मं न वचीकम्मं पट्ठपेती’’ति विञ्ञत्तिद्वयजनकस्सेव पट्ठपनपटिक्खेपेन दुब्बलस्स मनोकम्मस्स अनुञ्ञातत्ता. तथा कायसुचरितादिकुसलकम्मं करोमीति, तब्बिपरीतं अकुसलं कम्मं करोमीति च कुसलाकुसलसमादानं पञ्चद्वारिकजवनेन न होति. तथा पटिच्चसमुप्पादवण्णनायं वुत्ता ‘‘पञ्चद्वारिकचुति च न पञ्चद्वारिकचित्तेहि होति चुतिचित्तस्स अतंद्वारिकत्ता’’ति. या पनायं पाळि ‘‘पञ्चहि विञ्ञाणेहि न कञ्चि धम्मं पटिविजानाति अञ्ञत्र अभिनिपातमत्ता’’ति, तस्सा रूपादीनं आपाथमत्तं मुञ्चित्वा अञ्ञं कञ्चि धम्मसभावं न पटिविजानातीति अयमत्थो दिस्सति. न हि रूपं पटिग्गण्हन्तम्पि चक्खुविञ्ञाणं रूपन्ति च गण्हातीति. सम्पटिच्छनस्सपि रूपनीलादिआकारपटिविजाननं नत्थीति किञ्चि धम्मस्स पटिविजाननं पटिक्खित्तं, पञ्चहि पन विञ्ञाणेहि सातिसयं तस्स विजाननन्ति ‘‘अञ्ञत्र अभिनिपातमत्ता’’ति न वुत्तं. यस्स पाळियं बहिद्धापच्चुप्पन्नारम्मणता वुत्ता, ततो अञ्ञं निरुत्तिपटिसम्भिदं इच्छन्तेहि पञ्चद्वारजवनेन पटिसम्भिदाञाणस्स सहुप्पत्ति पटिसिद्धा. रूपारूपधम्मेति रूपारूपावचरधम्मेति अत्थो.
पञ्चद्वारिकचित्तेन न पटिबुज्झतीति कस्मा वुत्तं, ननु रूपादीनं आपाथगमने निद्दापटिबोधो होतीति? न, पठमं मनोद्वारिकजवनस्स उप्पत्तितोति दस्सेन्तो आह ‘‘निद्दायन्तस्स ही’’तिआदि. पलोभेत्वा सच्चसुपिनेन.
अब्याकतोयेव आवज्जनमत्तस्सेव उप्पज्जनतोति वदन्ति. एवं वदन्तेहि मनोद्वारेपि आवज्जनं द्वत्तिक्खत्तुं उप्पज्जित्वा जवनट्ठाने ठत्वा भवङ्गं ओतरतीति अधिप्पेतन्ति दट्ठब्बं.
तस्सा ¶ एव वसेनाति तस्सा वसेन एकविधेन ञाणवत्थु होतीति च, वेदितब्बन्ति च योजना कातब्बा.
एककनिद्देसवण्णना निट्ठिता.
(२.) दुकनिद्देसवण्णना
७६७. अत्थ-सद्दो अञ्ञत्र सभावं गहेत्वा अधिकरणेसु पवत्तमानो अधिकरणवसेन लिङ्गपरिवत्तिं गच्छतीति अधिप्पायेन जापिता ¶ च सा अत्था चाति जापितत्थाति अयमत्थो विभावितोति दट्ठब्बो.
दुकनिद्देसवण्णना निट्ठिता.
(३.) तिकनिद्देसवण्णना
७६८. पञ्ञापरिणामितेसूति पञ्ञाय परिपाचितेसु. ‘‘योगविहितेसूति इदञ्च विसयविसेसनमत्तमेव, तस्मा यानि पञ्ञाय विहितानि अहेसुं होन्ति भविस्सन्ति च, सब्बानि तानि योगविहितानीति दट्ठब्बानि. सिक्खित्वा कातब्बं सिप्पं, इतरं कम्मं. अयमेतेसं विसेसो. वड्ढकीकम्मन्ति च असिक्खित्वापि कातब्बं थूलकम्मं ‘‘कम्म’’न्ति दट्ठब्बं, पञ्ञा एव वा तत्थ तत्थ ‘‘कम्मं सिप्प’’न्ति च वेदितब्बा. नागमण्डलं नाम मण्डलं कत्वा सप्पे विज्जाय पक्कोसित्वा बलिं दत्वा विसापनयनं. परित्तं रक्खा, येन ‘‘फू’’ति मुखवातं दत्वा विसं अपनयन्ति, सो उण्णनाभिआदिमन्तो फुधमनकमन्तो. ‘‘अ आ’’तिआदिका मातिका ‘‘क का’’तिआदिको तप्पभेदो च लेखा.
कुसलं धम्मं सकं, इतरं नोसकं. चतुन्नं सच्चानं पटिविज्झितब्बानं तप्पटिवेधपच्चयभावेन अनुलोमनं दट्ठब्बं. पुब्बे ‘‘योगविहितेसु वा कम्मायतनेसू’’तिआदिना पञ्ञा ¶ वुत्ता, पुन तस्सा वेवचनवसेन ‘‘अनुलोमिकं खन्ति’’न्तिआदि वुत्तन्ति अधिप्पायेन ‘‘अनु…पे… पञ्ञावेवचनानी’’ति आह. एत्थ च एवरूपिन्ति यथावुत्तकम्मायतनादिविसयं कम्मस्सकतसच्चानुलोमिकसभावं अनिच्चादिपवत्तिआकारञ्चाति अत्थो. यथावुत्ता च भूमिसभावपवत्तिआकारनिद्देसा खन्तिआदीहि योजेतब्बा. यस्सा पञ्ञाय धम्मा निज्झानपजाननकिच्चसङ्खातं ओलोकनं खमन्ति अविपरीतसभावत्ता, सा पञ्ञा धम्मानं निज्झानक्खमनं एतिस्सा अत्थीति धम्मनिज्झानक्खन्तीति अत्थो.
७६९. असंवरं मुञ्चतीति समादानसम्पत्तविरतिसम्पयुत्तचेतना ‘‘सीलं पूरेन्तस्स मुञ्चचेतना’’ति वुत्ता. पुब्बापरपञ्ञाय च दानसीलमयतावचनतो मुञ्चअपरचेतनावसेन ‘‘आरब्भा’’ति, पुब्बचेतनावसेन ‘‘अधिकिच्चा’’ति च वत्तुं युत्तन्ति ‘‘अधिकिच्चा’’तिपि पाठो युज्जति.
७७०. पञ्चसीलदससीलानि ¶ विञ्ञाणस्स जातिया च पच्चयभूतेसु सङ्खारभवेसु अन्तोगधानीति ‘‘उप्पादा वा’’तिआदिकाय धम्मट्ठितिपाळिया सङ्गहितानि. भवनिब्बत्तकसीलस्स पञ्ञापनं सतिपि सवने न तथागतदेसनायत्तन्ति भिक्खुआदीनम्पि तं वुत्तं.
अधिपञ्ञाय पञ्ञाति अधिपञ्ञाय अन्तोगधा पञ्ञा. अथ वा अधिपञ्ञानिब्बत्तेसु, तदधिट्ठानेसु वा धम्मेसु अधिपञ्ञा-सद्दो दट्ठब्बो, तत्थ पञ्ञा अधिपञ्ञाय पञ्ञा.
७७१. अपायुप्पादनकुसलता अपायकोसल्लं सियाति मञ्ञमानो पुच्छति ‘‘अपायकोसल्लं कथं पञ्ञा नाम जाता’’ति. तं पन परस्स अधिप्पायं निवत्तेन्तो ‘‘पञ्ञवायेव ही’’तिआदिमाह. तत्रुपायाति तत्र तत्र उपायभूता. ठाने उप्पत्ति एतस्साति ठानुप्पत्तियं. किं तं? कारणजाननं, भयादीनं उप्पत्तिक्खणे तस्मिंयेव ठाने लहुउप्पज्जनकन्ति वुत्तं होति.
तिकनिद्देसवण्णना निट्ठिता.
(४.) चतुक्कनिद्देसवण्णना
७९३. न ¶ परितस्सतीति ‘‘अपि नाम मे तण्डुलादीनि सियु’’न्ति न पत्थेति, तदभावेन वा न उत्तसति.
७९६. अपरप्पच्चयेति परेन नपत्तियायितब्बे. धम्मे ञाणन्ति सच्चविसयं ञाणं. अरियसच्चेसु हि धम्म-सद्दो तेसं अविपरीतसभावत्ताति. सङ्खतपवरो वा अरियमग्गो तस्स च फलं धम्मो, तत्थ पञ्ञा तंसहगता धम्मे ञाणं. न अञ्ञञाणुप्पादनं नयनयनं, ञाणस्सेव पन पवत्तिविसेसोति अधिप्पायेनाह ‘‘पच्चवेक्खणञाणस्स किच्च’’न्ति. एत्थ च इमिना धम्मेनाति मग्गञाणेनाति वुत्तं, दुविधम्पि पन मग्गफलञाणं पच्चवेक्खणाय च मूलं, कारणञ्च नयनयनस्साति दुविधेनपि तेन धम्मेनाति न न युज्जति, तथा चतुसच्चधम्मस्स ञातत्ता, मग्गफलसङ्खातस्स च धम्मस्स सच्चपटिवेधसम्पयोगं गतत्ता नयनं होतीति तेन इमिना धम्मेन ¶ ञाणविसयभावेन, ञाणसम्पयोगेन वा ञातेनाति च अत्थो न न युज्जति.
यदिपि सब्बेन सब्बं अतीतानागतपच्चुप्पन्नं दुक्खं अभिजानन्ति, तथापि पच्चुप्पन्ने ससन्ततिपरियापन्ने सविसेसे अभिनिवेसो होतीति आह ‘‘न तञ्ञेव इम’’न्ति. दिट्ठेन अदिट्ठेन नयतो नयनञाणं, अदिट्ठस्स दिट्ठताय कारणभूतत्ता कारणञाणं, अनुरूपत्थवाचको वा कारण-सद्दोति धम्मे ञाणस्स अनुरूपञाणन्ति अत्थो.
सम्मुतिम्हि ञाणन्ति धम्मे ञाणादीनं विय सातिसयस्स पटिवेधकिच्चस्स अभावा विसयोभासनमत्तजाननसामञ्ञेन ञाणन्ति सम्मतेसु अन्तोगधन्ति अत्थो. सम्मुतिवसेन वा पवत्तं सम्मुतिम्हि ञाणं, अवसेसं पन इतरञाणत्तयविसभागं ञाणं तब्बिसभागसामञ्ञेन सम्मुतिञाणम्हि पविट्ठत्ता सम्मुतिञाणं नाम होतीति.
७९७. किलेसमूलके चाति नीवरणमूलके च कामभवधम्मे.
७९८. सा हिस्साति एत्थ अस्साति यो ‘‘कामेसु वीतरागो होती’’ति एवं वुत्तो, अस्स ¶ पठमज्झानसमङ्गिस्साति अत्थो. स्वेवाति एतेन कामेसु वीतरागभावनावत्थस्सेव पठमज्झानसमङ्गिस्स गहणे पवत्ते तस्स ततो परं अवत्थं दस्सेतुं ‘‘कामेसु वीतरागो समानो’’ति वुत्तं. चतुत्थमग्गपञ्ञा छट्ठाभिञ्ञाभावप्पत्तिया तं पटिविज्झति नाम, इतरा तदुपनिस्सयत्ता. यथानुरूपं वा आसवक्खयभावतो, फले वा आसवक्खये सति यथानुरूपं तंनिब्बत्तनतो चतूसुपि मग्गेसु पञ्ञा छट्ठं अभिञ्ञं पटिविज्झतीति दट्ठब्बा.
७९९. कामसहगताति वत्थुकामारम्मणा. चोदेन्तीति कामाभिमुखं तन्निन्नं करोन्तीति अत्थो. तदनुधम्मताति तदनुधम्मा इच्चेव वुत्तं होति. ता-सद्दस्स अपुब्बत्थाभावतोति अधिप्पायेनाह ‘‘तदनुरूपसभावा’’ति. निकन्तिं, निकन्तिसहगतचित्तुप्पादं वा ‘‘मिच्छासती’’ति वदति. ‘‘अहो वत मे अवितक्कं उप्पज्जेय्या’’ति अवितक्कारम्मणा अवितक्कसहगता.
८०१. अधिगमभावेन ¶ अभिमुखं जानन्तस्स अभिजानन्तस्स, अभिविसिट्ठेन वा ञाणेन जानन्तस्स, अनारम्मणभूतञ्च तं ठानं पाकटं करोन्तस्साति अत्थो.
८०२. वसितापञ्चकरहितं झानं अप्पगुणं. एत्थ चतस्सो पटिपदा चत्तारि आरम्मणानीति पञ्ञाय पटिपदारम्मणुद्देसेन पञ्ञा एव उद्दिट्ठाति सा एव विभत्ताति.
चतुक्कनिद्देसवण्णना निट्ठिता.
(५.) पञ्चकनिद्देसवण्णना
८०४. पञ्चङ्गिको सम्मासमाधीति समाधिअङ्गभावेन पञ्ञा उद्दिट्ठाति. पीतिफरणतादिवचनेन हि तमेव विभजति, ‘‘सो इममेव कायं विवेकजेन पीतिसुखेन अभिसन्देती’’तिआदिना (दी. नि. १.२२६; म. नि. १.४२७) नयेन पीतिया सुखस्स च फरणं वेदितब्बं. पीतिफरणतासुखफरणताहि आरम्मणे ठत्वा चतुत्थज्झानस्स उप्पादनतो ‘‘पादा विया’’ति ता वुत्ता.
दुतियपञ्चके ¶ च ‘‘पञ्चञाणिको’’ति समाधिमुखेन पञ्चञाणानेव उद्दिट्ठानि निद्दिट्ठानि चाति दट्ठब्बानि. लोकियसमाधिस्स पच्चनीकानि नीवरणपठमज्झाननिकन्तिआदीनि निग्गहेतब्बानि. अञ्ञे किलेसा वारेतब्बा, इमस्स पन अरहत्तसमाधिस्स पटिप्पस्सद्धसब्बकिलेसत्ता न निग्गहेतब्बं वारेतब्बञ्च अत्थीति मग्गानन्तरं समापत्तिक्खणे च अप्पयोगेनेव अधिगतत्ता च ठपितत्ता च, अपरिहानिवसेन ठपितत्ता वा न ससङ्खारनिग्गय्हवारितगतो. सतिवेपुल्लप्पत्तत्ताति एतेन अप्पवत्तमानायपि सतिया सतिबहुलताय सतो एव नामाति दस्सेति. यथापरिच्छिन्नकालवसेनाति एतेन परिच्छिन्दनसतिया सतोति.
पञ्चकनिद्देसवण्णना निट्ठिता.
(६.) छक्कनिद्देसवण्णना
८०५. विसुद्धिभावं ¶ दस्सेन्तो ‘‘दूर…पे… रम्मणाया’’ति आह. सोतधातुविसुद्धीति च चित्तचेतसिका धम्मा वुत्ताति तत्थ ञाणं सोतधातुविसुद्धिया ञाणं. ‘‘चेतोपरियञाण’’न्ति इदमेव अत्थवसेन ‘‘परचित्ते ञाण’’न्ति उद्धटन्ति दट्ठब्बं. चुतूपपातञाणस्स दिब्बचक्खुञाणेकदेसत्ता ‘‘वण्णधातुआरम्मणा’’ति वुत्तं. मुद्धप्पत्तेन चुतूपपातञाणसङ्खातेन दिब्बचक्खुञाणेन सब्बं दिब्बचक्खुञाणन्ति वुत्तन्ति दट्ठब्बं.
छक्कनिद्देसवण्णना निट्ठिता.
(७.) सत्तकनिद्देसवण्णना
८०६. तदेव ञाणन्ति छब्बिधम्पि पच्चवेक्खणञाणं विपस्सनारम्मणभावेन सह गहेत्वा वुत्तन्ति अधिप्पायो. धम्मट्ठितिञाणेनाति छपि ञाणानि सङ्खिपित्वा वुत्तेन ञाणेन. खयधम्मन्तिआदिना ¶ हि पकारेन पवत्तञाणस्स दस्सनं, ञाणविपस्सनादस्सनतो विपस्सनापटिविपस्सनादस्सनमत्तमेवाति न तं अङ्गन्ति अधिप्पायो. पाळियं पन सब्बत्थ ञाणवचनेन अङ्गानं वुत्तत्ता निरोधधम्मन्ति ञाणन्ति इति-सद्देन पकासेत्वा वुत्तं विपस्सनाञाणं सत्तमं ञाणन्ति अयमत्थो दिस्सति. न हि यम्पि तं धम्मट्ठितिञाणं, तम्पि ञाणन्ति सम्बन्धो होति तंञाणग्गहणे एतस्मिं ञाणभावदस्सनस्स अनधिप्पेतत्ता, ‘‘खयधम्मं…पे… निरोधधम्म’’न्ति एतेसं सम्बन्धाभावप्पसङ्गतो चाति.
सत्तकनिद्देसवण्णना निट्ठिता.
(८.) अट्ठकनिद्देसवण्णना
८०८. विहारितब्बट्ठेनाति पच्चनीकधम्मे, दुक्खं वा विच्छिन्दित्वा पवत्तेतब्बट्ठेन.
अट्ठकनिद्देसवण्णना निट्ठिता.
(१०.) दसकनिद्देसो
पठमबलनिद्देसवण्णना
८०९. अविज्जमानं ¶ ठानं अट्ठानं, नत्थि ठानन्ति वा अट्ठानं. एस ‘‘अनवकासो’’ति एत्थापि नयो. तदत्थनिगमनमत्तमेव हि ‘‘नेतं ठानं विज्जती’’ति वचनन्ति. असुखे सुखन्ति दिट्ठिविपल्लासोव इध सुखतो उपगमनस्स ठानन्ति अधिप्पेतन्ति दस्सेन्तो ‘‘एकन्त…पे… अत्तदिट्ठिवसेना’’ति पधानदिट्ठिमाह. भेदानुरूपस्स सावनं अनुस्सावनं, भेदानुरूपेन वा वचनेन विञ्ञापनं.
लिङ्गे ¶ परिवत्ते च सो एव एककम्मनिब्बत्तितो भवङ्गप्पबन्धो जीवितिन्द्रियप्पबन्धो च, नाञ्ञोति आह ‘‘अपि परिवत्तलिङ्ग’’न्ति. अयं पञ्होति ञापनिच्छानिब्बत्ता कथा.
सङ्गामचतुक्कं सपत्तवसेन योजेतब्बं. सब्बत्थ च पुरिमं अभिसन्धिचित्तं अप्पमाणं, वधकचित्तं पन तदारम्मणञ्च जीवितिन्द्रियं आनन्तरियानानन्तरियभावे पमाणन्ति दट्ठब्बं. पुथुज्जनस्सेव तं दिन्नं होति. कस्मा? यथा वधकचित्तं पच्चुप्पन्नारम्मणम्पि जीवितिन्द्रियप्पबन्धविच्छेदनवसेन आरम्मणं कत्वा पवत्तति, न एवं चागचेतना. सा हि चजितब्बं आरम्मणं कत्वा चजनमत्तमेव होति, अञ्ञसककरणञ्च तस्स चजनं, तस्मा यस्स तं सकं कतं, तस्सेव दिन्नं होतीति.
सण्ठ…पे… कप्पविनासेयेव मुच्चतीति इदं कप्पट्ठकथाय न समेति. तत्थ हि अट्ठकथायं (कथा. अट्ठ. ६५४-६५७) वुत्तं ‘‘आपायिकोति इदं सुत्तं यं सो एकं कप्पं असीतिभागे कत्वा ततो एकभागमत्तं कालं तिट्ठेय्य, तं आयुकप्पं सन्धाय वुत्त’’न्ति. कप्पविनासेयेवाति पन आयुकप्पविनासेयेवाति अत्थे सति नत्थि विरोधो. एत्थ च सण्ठहन्तेति इदं स्वे विनस्सिस्सतीति विय अभूतपरिकप्पवसेन वुत्तं. एकदिवसमेव पच्चति ततो परं कप्पाभावेन आयुकप्पस्सपि अभावतोति अविरोधतो अत्थयोजना दट्ठब्बा.
पकतत्तोति अनुक्खित्तो. समानसंवासकोति अपाराजिको.
किं ¶ पन तन्ति यो सो ‘‘नियतो’’ति वुत्तो, तं किं नियमेतीति अत्थो. तस्सेव पन यथापुच्छितस्स नियतस्स मिच्छत्तसम्मत्तनियतधम्मानं विय सभावतो विज्जमानतं यथापुच्छितञ्च नियामकहेतुं पटिसेधेत्वा येन ‘‘नियतो’’ति ‘‘सत्तक्खत्तुपरमादिको’’ति च वुच्चति, तं यथाधिप्पेतकारणं दस्सेतुं ‘‘सम्मासम्बुद्धेन ही’’तिआदिमाह. जातस्स कुमारस्स विय अरियाय जातिया जातस्स नाममत्तमेतं नियतसत्तक्खत्तुपरमादिकं, नियतानियतभेदं नामन्ति अत्थो. यदि पुब्बहेतु नियामको, सोतापन्नो च नियतोति सोतापत्तिमग्गतो उद्धं तिण्णं मग्गानं उपनिस्सयभावतो पुब्बहेतुकिच्चं, ततो पुब्बे पन पुब्बहेतुकिच्चं नत्थीति सोतापत्तिमग्गस्स उपनिस्सयाभावो आपज्जति. यदि हि तस्सपि पुब्बहेतु उपनिस्सयो सिया, सो च नियामकोति सोतापत्तिमग्गुप्पत्तितो पुब्बे एव नियतो सिया, तञ्च अनिट्ठं, तस्मास्स ¶ पुब्बहेतुना अहेतुकता आपन्नाति इममत्थं सन्धायाह ‘‘इच्चस्स अहेतु अप्पच्चया निब्बत्तिं पापुणाती’’ति.
पटिलद्धमग्गो सोतापत्तिमग्गो, तेनेव सत्तक्खत्तुपरमादिनियमे सति सत्तमभवादितो उद्धं पवत्तनकस्स दुक्खस्स मूलभूता किलेसा तेनेव खीणाति उपरि तयो मग्गा अकिच्चका होन्तीति अत्थो. यदि उपरि तयो मग्गा सत्तक्खत्तुपरमादिकं नियमेन्ति, ततो च अञ्ञो सोतापन्नो नत्थीति सोतापत्तिमग्गस्स अकिच्चकता निप्पयोजनता आपज्जतीति अत्थो. अथ सक्कायदिट्ठादिप्पहानं दस्सनकिच्चं, तेसं पहानेन सत्तक्खत्तुपरमादिताय भवितब्बं. सा चुपरिमग्गेहि एव होतीति सत्तमभवादितो उद्धं पवत्तितो तेन विना वुट्ठाने सक्कायदिट्ठादिप्पहानेन च तेन विना भवितब्बन्ति आह ‘‘पठममग्गेन च अनुप्पज्जित्वाव किलेसा खेपेतब्बा होन्ती’’ति. न अञ्ञो कोचि नियमेतीति नामकरणनिमित्ततो विपस्सनातो अञ्ञो कोचि नियामको नाम नत्थीति अत्थो. विपस्सनाव नियमेतीति च नामकरणनिमित्ततंयेव सन्धाय वुत्तं. तेनेवाह ‘‘इति सम्मासम्बुद्धेन गहितनाममत्तमेव त’’न्ति.
न उप्पज्जन्तीति पन अत्थीति ‘‘न मे आचरियो अत्थि, सदिसो मे न विज्जती’’तिआदिं (म. नि. १.२८५; २.३४१; महाव. ११; कथा. ४०५) इमिस्सा लोकधातुया ठत्वा वदन्तेन भगवता ‘‘किं पनावुसो ¶ सारिपुत्त, अत्थेतरहि अञ्ञे समणा वा ब्राह्मणा वा भगवता समसमा सम्बोधियन्ति एवं पुट्ठाहं, भन्ते, नोति वदेय्य’’न्ति (दी. नि. ३.१६१) वत्वा तस्स कारणं दस्सेतुं ‘‘अट्ठानमेतं अनवकासो, यं एकिस्सा लोकधातुया द्वे अरहन्तो सम्मासम्बुद्धा’’ति (म. नि. ३.१२९) इमं सुत्तं दस्सेन्तेन धम्मसेनापतिना च बुद्धक्खेत्तभूतं इमं लोकधातुं ठपेत्वा अञ्ञत्थ अनुप्पत्ति वुत्ता होतीति अधिप्पायो.
‘‘यो पन भिक्खू’’तिआदिना वुत्तानि सिक्खापदानि मातिका, ताय अन्तरहिताय निदानुद्देससङ्खाते पातिमोक्खे पब्बज्जूपसम्पदाकम्मेसु च सासनं तिट्ठतीति अत्थो. पातिमोक्खे वा अन्तोगधा पब्बज्जा उपसम्पदा च तदुभयाभावे पातिमोक्खाभावतो, तस्मा पातिमोक्खे, तासु च सासनं तिट्ठतीति वुत्तं. ओसक्कितं नामाति पच्छिमपटिवेधसीलभेदद्वयं एकतो कत्वा ततो परं विनट्ठं नाम होतीति अत्थो.
ताति रस्मियो. कारुञ्ञन्ति परिदेवनकारुञ्ञं.
अनच्छरियत्ताति ¶ द्वीसु उप्पज्जमानेसु अच्छरियत्ताभावदोसतोति अत्थो. विवादभावतोति विवादाभावत्थं द्वे न उप्पज्जन्तीति अत्थो.
एकं बुद्धं धारेतीति एकबुद्धधारणी. एतेन एवंसभावा एते बुद्धगुणा, येन दुतियबुद्धगुणे धारेतुं असमत्था अयं लोकधातूति दस्सेति. पच्चयविसेसनिप्फन्नानञ्हि धम्मानं सभावविसेसो न सक्का धारेतुन्ति. समं उद्धं पज्जतीति समुपादिका, उदकस्सोपरि समं गामिनीति अत्थो. द्विन्नम्पीति द्वेपि, द्विन्नम्पि वा सरीरभारं. छादेन्तन्ति रोचयमानं. सकिं भुत्तोवाति एकम्पि आलोपं अज्झोहरित्वाव मरेय्याति अत्थो.
अतिधम्मभारेनाति धम्मेन नाम पथवी तिट्ठेय्य, सा किं तेनेव चलतीति अधिप्पायो. पुन थेरो ‘‘रतनं नाम लोके कुटुम्बं सन्धारेन्तं अभिमतञ्च लोकेन अत्तनो गरुसभावताय सकटभङ्गस्स कारणं अतिभारभूतं दिट्ठं. एवं धम्मो च हितसुखविसेसेहि तंसमङ्गिनं धारेन्तो अभिमतो च विञ्ञूहि गम्भीराप्पमेय्यभावेन गरुसभावत्ता अतिभारभूतो पथवीचलनस्स कारणं होती’’ति दस्सेन्तो ¶ ‘‘इध, महाराज, द्वे सकटा’’तिआदिमाह. एकस्साति एकस्मा, एकस्स वा सकटस्स रतनं, तस्मा सकटतो गहेत्वाति अत्थो. ओसारितन्ति पवेसितं आहटं वुत्तन्ति अत्थो.
सभावपकतिकाति अकित्तिमपकतिकाति अत्थो. कारणमहन्तत्ताति महन्तेहि पारमिताकारणेहि बुद्धगुणानं निब्बत्तितोति वुत्तं होति. पथवीआदयो महन्ता अत्तनो अत्तनो विसये एकेकाव, एवं सम्मासम्बुद्धोपि महन्तो अत्तनो विसये एको एव. को च तस्स विसयो? यावतकं ञेय्यं, एवं आकासो विय अनन्तविसयो भगवा एको एव होतीति वदन्तो लोकधात्वन्तरेसुपि दुतियस्स अभावं दस्सेति.
पुब्बभागे आयूहनवसेन आयूहनसमङ्गिता सन्निट्ठानचेतनावसेन चेतनासमङ्गिता च वेदितब्बा, सन्ततिखणवसेन वा. विपाकारहन्ति दुतियभवादीसु विपच्चनपकतितं सन्धाय वदति. चलतीति परिवत्तति. सुनखेहि वजनसीलो सुनखवाजिको.
पठमबलनिद्देसवण्णना निट्ठिता.
दुतियबलनिद्देसवण्णना
८१०. गतितो ¶ अञ्ञा गतिसम्पत्ति नाम नत्थीति दस्सेन्तो ‘‘सम्पन्ना गती’’ति आह. महासुदस्सनादिसुराजकालो पठमकप्पिकादिसुमनुस्सकालो च कालसम्पत्ति.
एकन्तं कुसलस्सेव ओकासोति इदं यदिपि कोचि कायसुचरितादिपयोगसम्पत्तियं ठितं बाधेय्य, तं पन बाधनं बाधकस्सेव इस्सादिनिमित्तेन विपरीतग्गाहेन जातं. सा पयोगसम्पत्ति सभावतो सुखविपाकस्सेव पच्चयो, न दुक्खविपाकस्साति इममत्थं सन्धाय वुत्तं. मक्कटो भत्तपुटं बन्धट्ठाने मुञ्चित्वा भुञ्जितुं न जानाति, यत्थ वा तत्थ वा भिन्दित्वा विनासेति, एवं अनुपायञ्ञूपि भोगे. सुसाने छड्डेत्वातिआदिना घातेत्वा छड्डितस्स वुट्ठानाभावो विय अपायतो वुट्ठानाभावोति दस्सेति.
‘‘पच्चरी’’तिपि ¶ उळुम्पस्स नामं, तेन एत्थ कता ‘‘महापच्चरी’’ति वुच्चति. उदके मरणं थले मरणञ्च एकमेवाति कस्मा वुत्तं, ननु सक्केन ‘‘समुद्दारक्खं करिस्सामी’’ति वुत्तन्ति? सच्चं वुत्तं, जीवितस्स लहुपरिवत्तितं पकासेन्तेहि थेरेहि एवं वुत्तं, लहुपरिवत्तिताय जीवितहेतु न गमिस्सामाति अधिप्पायो. अथ वा उदकेति नागदीपं सन्धाय वुत्तं, थलेति जम्बुदीपं.
थेरो न देतीति कथमहं एतेन ञातो, केनचि किञ्चि आचिक्खितं सियाति सञ्ञाय न अदासि. तेनेव ‘‘मयम्पि न जानामा’’ति वुत्तं. अपरस्साति अपरस्स भिक्खुनो पत्तं आदाय…पे… थेरस्स हत्थे ठपेसीति योजना. अनायतनेति निक्कारणे, अयुत्ते वा नस्सनट्ठाने. तुवं अत्तानं रक्खेय्यासि, मयं पन महल्लकत्ता किं रक्खित्वा करिस्साम, महल्लकत्ता एव च रक्खितुं न सक्खिस्सामाति अधिप्पायो. अनागामित्ता वा थेरो अत्तना वत्तब्बं जानित्वा ओवदति.
सम्मापयोगस्स गतमग्गोति सम्मापयोगेन निप्फादितत्ता तस्स सञ्जाननकारणन्ति अत्थो.
भूतमत्थं ¶ कत्वा अभूतोपमं कथयिस्सतीति अधिप्पायो. मनुस्साति भण्डागारिकादिनियुत्ता मनुस्सा महन्तत्ता सम्पटिच्छितुं नासक्खिंसु.
दुतियबलनिद्देसवण्णना निट्ठिता.
ततियबलनिद्देसवण्णना
८११. अञ्चिताति गता. पेच्चाति पुन, मरित्वाति वा अत्थो. उस्सन्नत्ताति वितक्कबहुलताय उस्सन्नत्ताति वदन्ति, सूरतादीहि वा उस्सन्नत्ता. दिब्बन्तीति कीळन्ति.
सञ्जीवकाळसुत्तसङ्घातरोरुवमहारोरुवतापनमहातापनअवीचियो अट्ठ महानिरया. एकेकस्स चत्तारि द्वारानि, एकेकस्मिं द्वारे चत्तारो चत्तारो गूथनिरयादयोति एवं सोळस उस्सदनिरये वण्णयन्ति.
सक्कसुयामादयो ¶ विय जेट्ठकदेवराजा. पजापतिवरुणईसानादयो विय दुतियादिट्ठानन्तरकारको परिचारको हुत्वा.
ततियबलनिद्देसवण्णना निट्ठिता.
चतुत्थबलनिद्देसवण्णना
८१२. कप्पोति द्वेधाभूतग्गो. एत्थ च बीजादिधातुनानत्तवसेन खन्धादिधातुनानत्तं वेदितब्बं.
चतुत्थबलनिद्देसवण्णना निट्ठिता.
पञ्चमबलनिद्देसवण्णना
८१३. अज्झासयधातूति ¶ अज्झासयसभावो. यथा गूथादीनं धातुसभावो एसो, यं गूथादीहेव संसन्दति, एवं पुग्गलानं अज्झासयस्सेवेस सभावो, यं दुस्सीलादयो दुस्सीलादिकेहेव संसन्दन्तीति वुत्तं होति. भिक्खूपि आहंसूति अञ्ञमञ्ञं आहंसु. आवुसो इमे मनुस्सा ‘‘यथासभागेन परिभुञ्जथा’’ति वदन्ता अम्हे सभागासभागे विदित्वा हीनज्झासयपणीतज्झासयतं परिच्छिन्दित्वा धातुसंयुत्तकम्मे उपनेन्ति तस्स पयोगं दट्ठुकामाति अत्थो, एवं सभागवसेनेव अज्झासयधातुपरिच्छिन्दनतो अज्झासयधातुसभागवसेन नियमेतीति अधिप्पायो.
पञ्चमबलनिद्देसवण्णना निट्ठिता.
छट्ठबलनिद्देसवण्णना
चरितन्ति इध दुच्चरितं सुचरितन्ति वुत्तं. अप्परजं अक्खं एतेसन्ति अप्परजक्खाति अत्थो विभावितो, अप्परजं अक्खिम्हि एतेसन्ति अप्परजक्खातिपि सद्दत्थो सम्भवति. एत्थ च आसयजाननादिना येहि ¶ इन्द्रियेहि परोपरेहि सत्ता कल्याणपापासयादिका होन्ति, तेसं जाननं विभावेतीति वेदितब्बं. एवञ्च कत्वा इन्द्रियपरोपरियत्तआसयानुसयञाणानं विसुं असाधारणता, इन्द्रियपरोपरियत्तनानाधिमुत्तिकताञाणानं विसुं बलता च सिद्धा होति.
८१५. यदरियाति ये अरिया. आवसिंसूति निस्साय वसिंसु. के पन ते? ‘‘इध, भिक्खवे, भिक्खु पञ्चङ्गविप्पहीनो होति छळङ्गसमन्नागतो एकारक्खो चतुरापस्सेनो पनुण्णपच्चेकसच्चो समवयसट्ठेसनो अनाविलसङ्कप्पो पस्सद्धकायसङ्खारो सुविमुत्तचित्तो सुविमुत्तपञ्ञो’’ति (दी. नि. ३.३४८; अ. नि. १०.१९) एवं वुत्ता. एतेसु पञ्चङ्गविप्पहीनपच्चेकसच्चपनोदनएसनासमवयसज्जनानि ‘‘सङ्खायेकं पटिसेवति अधिवासेति परिवज्जेति विनोदेती’’ति (म. नि. २.१६८) वुत्तेसु अपस्सेनेसु विनोदनञ्च मग्गकिच्चानेव, इतरे च मग्गेनेव समिज्झन्ति. तेनाह ‘‘एतञ्हि सुत्तं…पे… दीपेती’’ति.
८१६. आरम्मणसन्तानानुसयनेसु ¶ इट्ठारम्मणे आरम्मणानुसयनेन अनुसेति. आचिण्णसमाचिण्णाति एतेन समन्ततो वेठेत्वा विय ठितभावेन अनुसयिततं दस्सेति. भवस्सपि वत्थुकामत्ता, रागवसेन वा समानत्ता ‘‘भवरागानुसयो…पे… सङ्गहितो’’ति आह.
८१८. ‘‘पणीताधिमुत्तिका तिक्खिन्द्रिया, इतरे मुदिन्द्रिया’’ति एवं इन्द्रियविसेसदस्सनत्थमेव अधिमुत्तिग्गहणन्ति आह ‘‘तिक्खिन्द्रियमुदिन्द्रियभावदस्सनत्थ’’न्ति.
८१९. पहानक्कमवसेनाति एत्थ पहातब्बपजहनक्कमो पहानक्कमोति दट्ठब्बो, यस्स पहानेन भवितब्बं, तं तेनेव पहानेन पठमं वुच्चति, ततो अप्पहातब्बन्ति अयं वा पहानक्कमो.
८२०. मग्गस्स उपनिस्सयभूतानि इन्द्रियानि उपनिस्सयइन्द्रियानि.
८२६. निब्बुतिछन्दरहितत्ता अच्छन्दिकट्ठानं पविट्ठा. यस्मिं भवङ्गे पवत्तमाने तंसन्ततियं लोकुत्तरं निब्बत्तति, तं तस्स पादकं.
छट्ठबलनिद्देसवण्णना निट्ठिता.
सत्तमबलनिद्देसवण्णना
८२८. निद्दायित्वाति ¶ कम्मट्ठानं मनसि करोन्तो निद्दं ओक्कमित्वा पटिबुद्धो समापत्तिं समापन्नोम्हीति अत्थो. नीवरणादीहि विसुद्धचित्तसन्तति एव चित्तमञ्जूसा, समाधि वा, कम्मट्ठानं वा. चित्तं ठपेतुन्ति समापत्तिचित्तं ठपेतुं. सञ्ञावेदयितानं अपगमो एव अपगमविमोक्खो.
सञ्ञामनसिकारानं कामादिदुतियज्झानादिपक्खन्दनानि ‘‘हानभागियविसेसभागियधम्मा’’ति ¶ दस्सितानि, तेहि पन झानानं तंसभावता धम्म-सद्देन वुत्ता. पगुणभाववोदानं पगुणवोदानं. तदेव पठमज्झानादीहि वुट्ठहित्वा दुतियज्झानादिअधिगमस्स पच्चयत्ता ‘‘वुट्ठानं नामा’’ति वुत्तं. ‘‘वोदानम्पि वुट्ठानं, तम्हा तम्हा समाधिम्हा वुट्ठानम्पि वुट्ठान’’न्ति इमाय वुट्ठानपाळिया असङ्गहितत्ता निरोधसमापत्तिया वुट्ठानं ‘‘पाळिमुत्तकवुट्ठानं नामा’’ति वुत्तं. ये पन ‘‘निरोधतो फलसमापत्तिया वुट्ठान’’न्ति पाळि नत्थीति वदेय्युं, ते ‘‘निरोधा वुट्ठहन्तस्स नेवसञ्ञानासञ्ञायतनं फलसमापत्तिया अनन्तरपच्चयेन पच्चयो’’ति (पट्ठा. १.१.४१७) इमाय पाळिया पटिसेधेतब्बा.
सत्तमबलनिद्देसवण्णना निट्ठिता.
दसमबलनिद्देसवण्णना
८३१. रागादीहि चेतसो विमुत्तिभूतो समाधि चेतोविमुत्ति. पञ्ञाव विमुत्ति पञ्ञाविमुत्ति. कम्मन्तरविपाकन्तरमेवाति कम्मन्तरस्स विपाकन्तरमेवाति अत्थो. चेतनाचेतनासम्पयुत्तकधम्मे निरयादिनिब्बानगामिनिपटिपदाभूते कम्मन्ति गहेत्वा आह ‘‘कम्मपरिच्छेदमेवा’’ति. अप्पेतुं न सक्कोति अट्ठमनवमबलानि विय, तंसदिसं इद्धिविधञाणं विय विकुब्बितुं. एतेन दसबलसदिसतञ्च वारेति, झानादिञाणं विय वा अप्पेतुं विकुब्बितुञ्च. यदिपि हि झानादिपच्चवेक्खणञाणं सत्तमबलन्ति तस्स सवितक्कसविचारता वुत्ता, तथापि झानादीहि ¶ विना पच्चवेक्खणा नत्थीति झानादिसहगतं ञाणं तदन्तोगधं कत्वा एवं वुत्तन्ति वेदितब्बं. अथ वा सब्बञ्ञुतञ्ञाणं झानादिकिच्चं विय न सब्बं बलकिच्चं कातुं सक्कोतीति दस्सेतुं ‘‘तञ्हि झानं हुत्वा अप्पेतुं इद्धि हुत्वा विकुब्बितुञ्च न सक्कोती’’ति वुत्तं, न पन कस्सचि बलस्स झानइद्धिभावतोति दट्ठब्बं.
दसमबलनिद्देसवण्णना निट्ठिता.
ञाणविभङ्गवण्णना निट्ठिता.
१७. खुद्दकवत्थुविभङ्गो
१. एककमातिकादिवण्णना
८३२. ‘‘तेत्तिंसति ¶ ¶ तिका’’ति वुत्तं, ते पन पञ्चतिंस. तथा ‘‘पुरिसमलादयो अट्ठ नवका’’ति वुत्तं, ते पन आघातवत्थुआदयो नव. ये ‘‘द्वे अट्ठारसका’’तिआदिम्हि वुत्ता,