📜
नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स
अभिधम्मपिटके
पट्ठानपाळि
(चतुत्थो भागो)
धम्मानुलोमे दुकपट्ठानं
१२. किलेसगोच्छकं
७५. किलेसदुकं
१. पटिच्चवारो
१. पच्चयानुलोमं
१. विभङ्गवारो
हेतुपच्चयो
१. किलेसं ¶ ¶ धम्मं पटिच्च किलेसो धम्मो उप्पज्जति हेतुपच्चया – लोभं पटिच्च मोहो दिट्ठि थिनं [थीनं (सी. स्या.)] उद्धच्चं अहिरिकं अनोत्तप्पं, लोभं पटिच्च मोहो दिट्ठि उद्धच्चं अहिरिकं अनोत्तप्पं, लोभं पटिच्च मोहो मानो थिनं उद्धच्चं अहिरिकं अनोत्तप्पं ¶ , लोभं पटिच्च मोहो मानो उद्धच्चं अहिरिकं अनोत्तप्पं, लोभं पटिच्च मोहो थिनं उद्धच्चं अहिरिकं अनोत्तप्पं, लोभं पटिच्च मोहो उद्धच्चं अहिरिकं अनोत्तप्पं; दोसं पटिच्च मोहो थिनं उद्धच्चं अहिरिकं अनोत्तप्पं, दोसं पटिच्च मोहो उद्धच्चं अहिरिकं अनोत्तप्पं ¶ ; विचिकिच्छं पटिच्च मोहो उद्धच्चं अहिरिकं अनोत्तप्पं; उद्धच्चं पटिच्च मोहो अहिरिकं अनोत्तप्पं. (१)
किलेसं ¶ धम्मं पटिच्च नोकिलेसो धम्मो उप्पज्जति हेतुपच्चया – किलेसं पटिच्च सम्पयुत्तका खन्धा चित्तसमुट्ठानञ्च रूपं. (२)
किलेसं धम्मं पटिच्च किलेसो च नोकिलेसो च धम्मा उप्पज्जन्ति हेतुपच्चया – लोभं पटिच्च मोहो दिट्ठि थिनं उद्धच्चं अहिरिकं अनोत्तप्पं सम्पयुत्तका च खन्धा चित्तसमुट्ठानञ्च रूपं (चक्कं). (३)
२. नोकिलेसं धम्मं पटिच्च नोकिलेसो धम्मो उप्पज्जति हेतुपच्चया – नोकिलेसं एकं खन्धं पटिच्च तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे… द्वे खन्धे…पे… पटिसन्धिक्खणे…पे… खन्धे पटिच्च वत्थु, वत्थुं पटिच्च खन्धा, एकं महाभूतं…पे…. (१)
नोकिलेसं धम्मं पटिच्च किलेसो धम्मो उप्पज्जति हेतुपच्चया – नोकिलेसे खन्धे पटिच्च किलेसा. (२)
नोकिलेसं धम्मं पटिच्च किलेसो च नोकिलेसो च धम्मा उप्पज्जन्ति हेतुपच्चया – नोकिलेसं एकं खन्धं पटिच्च तयो खन्धा किलेसा च चित्तसमुट्ठानञ्च रूपं…पे… द्वे खन्धे…पे…. (३)
३. किलेसञ्च नोकिलेसञ्च धम्मं पटिच्च किलेसो धम्मो उप्पज्जति हेतुपच्चया – लोभञ्च सम्पयुत्तके च खन्धे पटिच्च मोहो दिट्ठि थिनं उद्धच्चं अहिरिकं अनोत्तप्पं (चक्कं). (१)
किलेसञ्च ¶ नोकिलेसञ्च धम्मं पटिच्च नोकिलेसो धम्मो उप्पज्जति हेतुपच्चया – नोकिलेसं एकं खन्धञ्च किलेसे च पटिच्च तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे… द्वे खन्धे च…पे… किलेसे च महाभूते च पटिच्च चित्तसमुट्ठानं ¶ रूपं. (२)
किलेसञ्च नोकिलेसञ्च धम्मं पटिच्च किलेसो च नोकिलेसो च धम्मा उप्पज्जन्ति हेतुपच्चया – नोकिलेसं एकं खन्धञ्च लोभञ्च पटिच्च तयो खन्धा मोहो दिट्ठि थिनं उद्धच्चं अहिरिकं अनोत्तप्पं चित्तसमुट्ठानञ्च रूपं…पे… द्वे खन्धे च…पे… (चक्कं, संखित्तं). (३)
१. पच्चयानुलोमं
२. सङ्ख्यावारो
४. हेतुया नव, आरम्मणे नव, अधिपतिया नव, अनन्तरे नव, समनन्तरे नव (सब्बत्थ नव), विपाके एकं…पे… अविगते नव.
२. पच्चयपच्चनीयं
१. विभङ्गवारो
नहेतुपच्चयो
५. किलेसं ¶ धम्मं पटिच्च किलेसो धम्मो उप्पज्जति नहेतुपच्चया – विचिकिच्छं पटिच्च मोहो, उद्धच्चं पटिच्च मोहो. (१)
नोकिलेसं धम्मं पटिच्च नोकिलेसो धम्मो उप्पज्जति नहेतुपच्चया – अहेतुकं नोकिलेसं एकं खन्धं पटिच्च तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे… द्वे खन्धे…पे… अहेतुकपटिसन्धिक्खणे…पे… (याव असञ्ञसत्ता). (१)
नोकिलेसं ¶ धम्मं पटिच्च किलेसो धम्मो उप्पज्जति नहेतुपच्चया – विचिकिच्छासहगते उद्धच्चसहगते खन्धे पटिच्च विचिकिच्छासहगतो उद्धच्चसहगतो मोहो. (२)
किलेसञ्च नोकिलेसञ्च धम्मं पटिच्च किलेसो धम्मो उप्पज्जति नहेतुपच्चया – विचिकिच्छासहगते खन्धे च विचिकिच्छञ्च पटिच्च विचिकिच्छासहगतो मोहो, उद्धच्चसहगते खन्धे च उद्धच्चञ्च पटिच्च उद्धच्चसहगतो मोहो. (१)
नआरम्मणपच्चयादि
६. किलेसं धम्मं पटिच्च नोकिलेसो धम्मो उप्पज्जति नआरम्मणपच्चया – किलेसे पटिच्च चित्तसमुट्ठानं रूपं. (१)
नोकिलेसं धम्मं ¶ पटिच्च नोकिलेसो धम्मो उप्पज्जति नआरम्मणपच्चया – नोकिलेसे खन्धे पटिच्च चित्तसमुट्ठानं रूपं; पटिसन्धिक्खणे…पे… खन्धे पटिच्च वत्थु (याव असञ्ञसत्ता). (१)
किलेसञ्च नोकिलेसञ्च धम्मं पटिच्च नोकिलेसो धम्मो उप्पज्जति नआरम्मणपच्चया – किलेसे च सम्पयुत्तके च खन्धे पटिच्च चित्तसमुट्ठानं रूपं, किलेसे च महाभूते च पटिच्च चित्तसमुट्ठानं रूपं. (१)
नअधिपतिपच्चया… नअनन्तरपच्चया… नसमनन्तरपच्चया… नअञ्ञमञ्ञपच्चया… नउपनिस्सयपच्चया.
नपुरेजातपच्चयादि
७. किलेसं ¶ धम्मं पटिच्च किलेसो धम्मो उप्पज्जति नपुरेजातपच्चया – अरूपे लोभं पटिच्च मोहो दिट्ठि थिनं उद्धच्चं अहिरिकं अनोत्तप्पं, लोभं पटिच्च मोहो दिट्ठि उद्धच्चं अहिरिकं अनोत्तप्पं, लोभं पटिच्च मोहो मानो थिनं उद्धच्चं अहिरिकं अनोत्तप्पं, लोभं पटिच्च मोहो मानो उद्धच्चं अहिरिकं अनोत्तप्पं, लोभं पटिच्च मोहो थिनं उद्धच्चं अहिरिकं ¶ अनोत्तप्पं, लोभं पटिच्च मोहो उद्धच्चं अहिरिकं अनोत्तप्पं; विचिकिच्छं पटिच्च मोहो उद्धच्चं अहिरिकं अनोत्तप्पं; उद्धच्चं पटिच्च मोहो अहिरिकं अनोत्तप्पं (अरूपे दोसमूलकं नत्थि). (१)
किलेसं धम्मं पटिच्च नोकिलेसो धम्मो उप्पज्जति नपुरेजातपच्चया – अरूपे किलेसे पटिच्च सम्पयुत्तका खन्धा, किलेसे पटिच्च चित्तसमुट्ठानं रूपं (एवं नवपि पञ्हा कातब्बा), नपच्छाजातपच्चया, नआसेवनपच्चया.
नकम्मपच्चयो
८. किलेसं ¶ धम्मं पटिच्च नोकिलेसो धम्मो उप्पज्जति नकम्मपच्चया – किलेसे पटिच्च सम्पयुत्तका चेतना. (१)
नोकिलेसं धम्मं पटिच्च नोकिलेसो धम्मो उप्पज्जति नकम्मपच्चया – नोकिलेसे खन्धे पटिच्च सम्पयुत्तका चेतना; बाहिरं… आहारसमुट्ठानं… उतुसमुट्ठानं…पे…. (१)
किलेसञ्च नोकिलेसञ्च धम्मं पटिच्च नोकिलेसो धम्मो उप्पज्जति नकम्मपच्चया – किलेसे च सम्पयुत्तके च खन्धे पटिच्च सम्पयुत्तका चेतना. (१) (एवं सब्बे पच्चया कातब्बा.)
२. पच्चयपच्चनीयं
२. सङ्ख्यावारो
सुद्धं
९. नहेतुया चत्तारि, नआरम्मणे तीणि, नअधिपतिया नव, नअनन्तरे तीणि, नसमनन्तरे तीणि, नअञ्ञमञ्ञे तीणि, नउपनिस्सये तीणि, नपुरेजाते नव, नपच्छाजाते नव, नआसेवने नव, नकम्मे तीणि, नविपाके ¶ नव, नआहारे एकं, नइन्द्रिये एकं, नझाने ¶ एकं, नमग्गे एकं, नसम्पयुत्ते तीणि, नविप्पयुत्ते नव, नोनत्थिया तीणि, नोविगते तीणि.
२. सहजातवारो
(एवं इतरे द्वे गणनापि सहजातवारोपि कातब्बो.)
३. पच्चयवारो
१. पच्चयानुलोमं
१. विभङ्गवारो
हेतुपच्चयो
१०. किलेसं धम्मं पच्चया किलेसो धम्मो उप्पज्जति हेतुपच्चया… तीणि (पटिच्चसदिसा).
नोकिलेसं धम्मं पच्चया नोकिलेसो धम्मो उप्पज्जति हेतुपच्चया – नोकिलेसं एकं खन्धं पच्चया तयो खन्धा…पे… (याव अज्झत्तिका महाभूता) वत्थुं पच्चया नोकिलेसा खन्धा. (१)
नोकिलेसं धम्मं पच्चया किलेसो धम्मो उप्पज्जति हेतुपच्चया ¶ – नोकिलेसे खन्धे पच्चया किलेसा, वत्थुं पच्चया किलेसा. (२)
नोकिलेसं धम्मं पच्चया किलेसो च नोकिलेसो च धम्मा उप्पज्जन्ति हेतुपच्चया – नोकिलेसं एकं खन्धं पच्चया तयो खन्धा किलेसा च चित्तसमुट्ठानञ्च रूपं…पे… द्वे खन्धे…पे… वत्थुं पच्चया किलेसा, महाभूते पच्चया चित्तसमुट्ठानं रूपं, वत्थुं पच्चया किलेसा च सम्पयुत्तका च खन्धा. (३)
११. किलेसञ्च नोकिलेसञ्च धम्मं पच्चया किलेसो धम्मो उप्पज्जति हेतुपच्चया – लोभञ्च ¶ सम्पयुत्तके च खन्धे पच्चया मोहो दिट्ठि थिनं उद्धच्चं अहिरिकं अनोत्तप्पं (चक्कं). लोभञ्च वत्थुञ्च पच्चया किलेसा. (१)
किलेसञ्च नोकिलेसञ्च धम्मं पच्चया नोकिलेसो धम्मो उप्पज्जति हेतुपच्चया – नोकिलेसं एकं खन्धञ्च किलेसञ्च पच्चया तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे… द्वे खन्धे च…पे… किलेसे च महाभूते च पच्चया चित्तसमुट्ठानं रूपं, किलेसे च वत्थुञ्च पच्चया नोकिलेसा खन्धा. (२)
किलेसञ्च ¶ नोकिलेसञ्च धम्मं पच्चया किलेसो च नोकिलेसो च धम्मा उप्पज्जन्ति हेतुपच्चया – नोकिलेसं एकं खन्धञ्च लोभञ्च पच्चया तयो खन्धा मोहो दिट्ठि थिनं उद्धच्चं अहिरिकं अनोत्तप्पं चित्तसमुट्ठानञ्च रूपं…पे… द्वे खन्धे च…पे… (चक्कं). लोभञ्च वत्थुञ्च पच्चया मोहो दिट्ठि थिनं उद्धच्चं अहिरिकं अनोत्तप्पं सम्पयुत्तका च खन्धा (चक्कं). (३)
(आरम्मणपच्चये नोकिलेसमूले पञ्च विञ्ञाणा कातब्बा.)
१. पच्चयानुलोमं
२. सङ्ख्यावारो
१२. हेतुया ¶ नव, आरम्मणे नव, अधिपतिया नव (सब्बत्थ नव), विपाके एकं…पे… अविगते नव.
२. पच्चयपच्चनीयं
१. विभङ्गवारो
नहेतुपच्चयो
१३. किलेसं धम्मं पच्चया किलेसो धम्मो उप्पज्जति नहेतुपच्चया – विचिकिच्छं पच्चया विचिकिच्छासहगतो मोहो, उद्धच्चं पच्चया उद्धच्चसहगतो मोहो. (१)
नोकिलेसं ¶ धम्मं पच्चया नोकिलेसो धम्मो उप्पज्जति नहेतुपच्चया (याव असञ्ञसत्ता) – चक्खायतनं पच्चया चक्खुविञ्ञाणं…पे… कायायतनं…पे… वत्थुं पच्चया अहेतुका नोकिलेसा खन्धा. (१)
नोकिलेसं धम्मं पच्चया किलेसो धम्मो उप्पज्जति नहेतुपच्चया – विचिकिच्छासहगते उद्धच्चसहगते खन्धे च वत्थुञ्च पच्चया विचिकिच्छासहगतो उद्धच्चसहगतो मोहो. (२)
किलेसञ्च नोकिलेसञ्च धम्मं पच्चया किलेसो धम्मो उप्पज्जति नहेतुपच्चया – विचिकिच्छञ्च सम्पयुत्तके च खन्धे वत्थुञ्च पच्चया विचिकिच्छासहगतो मोहो, उद्धच्चञ्च सम्पयुत्तके च खन्धे वत्थुञ्च पच्चया उद्धच्चसहगतो मोहो (संखित्तं). (१)
२. पच्चयपच्चनीयं
२. सङ्ख्यावारो
१४. नहेतुया ¶ चत्तारि, नआरम्मणे तीणि, नअधिपतिया नव…पे… नकम्मे तीणि, नविपाके नव, नआहारे एकं…पे… नोविगते तीणि.
४. निस्सयवारो
(एवं इतरे द्वे गणनापि निस्सयवारोपि कातब्बो.)
५. संसट्ठवारो
१-४. पच्चयानुलोमादि
१५. किलेसं धम्मं संसट्ठो किलेसो धम्मो उप्पज्जति हेतुपच्चया ¶ – लोभं संसट्ठो मोहो दिट्ठि थिनं उद्धच्चं अहिरिकं अनोत्तप्पं. (चक्कं. एवं नव पञ्हा कातब्बा.)
हेतुया ¶ नव, आरम्मणे नव (सब्बत्थ नव), विपाके एकं…पे… अविगते नव.
अनुलोमं.
किलेसं धम्मं संसट्ठो किलेसो धम्मो उप्पज्जति नहेतुपच्चया (एवं नहेतुपञ्हा चत्तारि कातब्बा.)
नहेतुया चत्तारि, नअधिपतिया नव, नपुरेजाते नव, नपच्छाजाते नव, नआसेवने नव, नकम्मे तीणि, नविपाके नव, नझाने एकं, नमग्गे एकं, नविप्पयुत्ते नव.
पच्चनीयं.
६. सम्पयुत्तवारो
(एवं इतरे द्वे गणनापि सम्पयुत्तवारोपि कातब्बो.)
७. पञ्हावारो
१. पच्चयानुलोमं
१. विभङ्गवारो
हेतुपच्चयो
१६. किलेसो धम्मो किलेसस्स धम्मस्स हेतुपच्चयेन पच्चयो – किलेसा हेतू सम्पयुत्तकानं किलेसानं हेतुपच्चयेन पच्चयो. (मूलं ¶ पुच्छितब्बं.) किलेसा हेतू सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं हेतुपच्चयेन पच्चयो. (मूलं पुच्छितब्बं.) किलेसा ¶ हेतू सम्पयुत्तकानं खन्धानं किलेसानं चित्तसमुट्ठानानञ्च रूपानं हेतुपच्चयेन पच्चयो. (३)
नोकिलेसो धम्मो नोकिलेसस्स धम्मस्स हेतुपच्चयेन पच्चयो – नोकिलेसा हेतू सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं हेतुपच्चयेन पच्चयो; पटिसन्धिक्खणे…पे…. (१)
आरम्मणपच्चयो
१७. किलेसो धम्मो किलेसस्स धम्मस्स आरम्मणपच्चयेन पच्चयो ¶ – किलेसे आरब्भ किलेसा उप्पज्जन्ति. (मूलं पुच्छितब्बं.) किलेसे आरब्भ नोकिलेसा खन्धा उप्पज्जन्ति. (मूलं पुच्छितब्बं.) किलेसे आरब्भ किलेसा च सम्पयुत्तका च खन्धा उप्पज्जन्ति. (३)
१८. नोकिलेसो धम्मो नोकिलेसस्स धम्मस्स आरम्मणपच्चयेन पच्चयो – दानं…पे… सीलं…पे… उपोसथकम्मं…पे… पुब्बे सुचिण्णानि…पे… झाना वुट्ठहित्वा झानं पच्चवेक्खति अस्सादेति अभिनन्दति, तं आरब्भ रागो…पे… दिट्ठि…पे… विचिकिच्छा…पे… उद्धच्चं…पे… दोमनस्सं उप्पज्जति; अरिया मग्गा वुट्ठहित्वा…पे… फलस्स, आवज्जनाय आरम्मणपच्चयेन पच्चयो; चक्खुं…पे… वत्थुं नोकिलेसे खन्धे अनिच्चतो…पे… दोमनस्सं उप्पज्जति; दिब्बेन चक्खुना रूपं पस्सति, दिब्बाय सोतधातुया सद्दं सुणाति…पे… अनागतंसञाणस्स, आवज्जनाय आरम्मणपच्चयेन पच्चयो. (१)
नोकिलेसो धम्मो किलेसस्स धम्मस्स आरम्मणपच्चयेन पच्चयो – दानं…पे… झाना वुट्ठहित्वा झानं अस्सादेति अभिनन्दति, तं आरब्भ रागो…पे… दिट्ठि…पे… विचिकिच्छा…पे… उद्धच्चं उप्पज्जति, झाने परिहीने विप्पटिसारिस्स दोमनस्सं उप्पज्जति, चक्खुं…पे… वत्थुं नोकिलेसे खन्धे अस्सादेति अभिनन्दति, तं आरब्भ रागो…पे… दोमनस्सं उप्पज्जति. (२)
नोकिलेसो धम्मो किलेसस्स च नोकिलेसस्स च धम्मस्स आरम्मणपच्चयेन पच्चयो – दानं…पे… झाना वुट्ठहित्वा…पे… चक्खुं…पे… वत्थुं नोकिलेसे खन्धे अस्सादेति अभिनन्दति, तं आरब्भ किलेसा च सम्पयुत्तका च खन्धा उप्पज्जन्ति. (३)
किलेसो ¶ ¶ ¶ च नोकिलेसो च धम्मा किलेसस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… तीणि.
अधिपतिपच्चयो
१९. किलेसो धम्मो किलेसस्स धम्मस्स अधिपतिपच्चयेन पच्चयो. आरम्मणाधिपति – किलेसे गरुं कत्वा किलेसा उप्पज्जन्ति… तीणि (आरम्मणाधिपतियेव). (३)
नोकिलेसो धम्मो नोकिलेसस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति, सहजाताधिपति. आरम्मणाधिपति – दानं…पे… सीलं…पे… उपोसथकम्मं कत्वा तं गरुं कत्वा पच्चवेक्खति अस्सादेति अभिनन्दति, तं गरुं कत्वा रागो उप्पज्जति, दिट्ठि उप्पज्जति; पुब्बे…पे… झाना…पे… अरिया मग्गा वुट्ठहित्वा मग्गं गरुं कत्वा पच्चवेक्खन्ति…पे… फलस्स अधिपतिपच्चयेन पच्चयो; चक्खुं…पे… वत्थुं नोकिलेसे खन्धे गरुं कत्वा अस्सादेति अभिनन्दति, तं गरुं कत्वा रागो उप्पज्जति, दिट्ठि उप्पज्जति. सहजाताधिपति – नोकिलेसाधिपति सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं अधिपतिपच्चयेन पच्चयो. (१)
नोकिलेसो धम्मो किलेसस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति, सहजाताधिपति. आरम्मणाधिपति – दानं…पे… झानं…पे… चक्खुं…पे… वत्थुं नोकिलेसे खन्धे गरुं कत्वा अस्सादेति अभिनन्दति, तं गरुं कत्वा रागो उप्पज्जति, दिट्ठि उप्पज्जति. सहजाताधिपति – नोकिलेसाधिपति सम्पयुत्तकानं किलेसानं अधिपतिपच्चयेन पच्चयो. (२)
नोकिलेसो धम्मो किलेसस्स च नोकिलेसस्स च धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति, सहजाताधिपति. आरम्मणाधिपति ¶ – दानं…पे… झानं…पे… चक्खुं…पे… वत्थुं नोकिलेसे खन्धे गरुं कत्वा अस्सादेति अभिनन्दति, तं गरुं कत्वा किलेसा च सम्पयुत्तका च खन्धा उप्पज्जन्ति. सहजाताधिपति – नोकिलेसाधिपति सम्पयुत्तकानं खन्धानं किलेसानञ्च चित्तसमुट्ठानानञ्च रूपानं अधिपतिपच्चयेन पच्चयो. (३)
किलेसो ¶ च नोकिलेसो च धम्मा किलेसस्स धम्मस्स अधिपतिपच्चयेन पच्चयो… तीणि (आरम्मणाधिपतियेव). (३)
अनन्तरपच्चयादि
२०. किलेसो ¶ धम्मो किलेसस्स धम्मस्स अनन्तरपच्चयेन पच्चयो – पुरिमा पुरिमा किलेसा पच्छिमानं पच्छिमानं किलेसानं अनन्तरपच्चयेन पच्चयो. (मूलं कातब्बं.) पुरिमा पुरिमा किलेसा पच्छिमानं पच्छिमानं नोकिलेसानं खन्धानं अनन्तरपच्चयेन पच्चयो; किलेसा वुट्ठानस्स अनन्तरपच्चयेन पच्चयो. (मूलं कातब्बं.) पुरिमा पुरिमा किलेसा पच्छिमानं पच्छिमानं किलेसानं सम्पयुत्तकानञ्च खन्धानं अनन्तरपच्चयेन पच्चयो. (३)
२१. नोकिलेसो धम्मो नोकिलेसस्स धम्मस्स अनन्तरपच्चयेन पच्चयो – पुरिमा पुरिमा नोकिलेसा खन्धा पच्छिमानं पच्छिमानं नोकिलेसानं खन्धानं अनन्तरपच्चयेन पच्चयो…पे… फलसमापत्तिया अनन्तरपच्चयेन पच्चयो. (मूलं कातब्बं.) पुरिमा पुरिमा नोकिलेसा खन्धा पच्छिमानं पच्छिमानं किलेसानं अनन्तरपच्चयेन पच्चयो; आवज्जना किलेसानं अनन्तरपच्चयेन पच्चयो. (मूलं कातब्बं.) पुरिमा पुरिमा नोकिलेसा खन्धा पच्छिमानं पच्छिमानं किलेसानं सम्पयुत्तकानञ्च खन्धानं अनन्तरपच्चयेन पच्चयो; आवज्जना किलेसानं सम्पयुत्तकानञ्च खन्धानं ¶ अनन्तरपच्चयेन पच्चयो. (३)
२२. किलेसो च नोकिलेसो च धम्मा किलेसस्स धम्मस्स अनन्तरपच्चयेन पच्चयो – पुरिमा पुरिमा किलेसा च सम्पयुत्तका च खन्धा पच्छिमानं पच्छिमानं किलेसानं अनन्तरपच्चयेन पच्चयो. (मूलं कातब्बं.) पुरिमा पुरिमा किलेसा च सम्पयुत्तका च खन्धा पच्छिमानं पच्छिमानं नोकिलेसानं खन्धानं अनन्तरपच्चयेन पच्चयो; किलेसा च सम्पयुत्तका च खन्धा वुट्ठानस्स अनन्तरपच्चयेन पच्चयो. (मूलं कातब्बं.) पुरिमा पुरिमा किलेसा च सम्पयुत्तका च खन्धा पच्छिमानं पच्छिमानं किलेसानं सम्पयुत्तकानञ्च खन्धानं अनन्तरपच्चयेन पच्चयो. (३)
समनन्तरपच्चयेन ¶ पच्चयो, सहजातपच्चयेन पच्चयो, अञ्ञमञ्ञपच्चयेन पच्चयो, निस्सयपच्चयेन पच्चयो.
उपनिस्सयपच्चयो
२३. किलेसो ¶ धम्मो किलेसस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – आरम्मणूपनिस्सयो, अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे…. पकतूपनिस्सयो – किलेसा किलेसानं उपनिस्सयपच्चयेन पच्चयो… तीणि.
२४. नोकिलेसो धम्मो नोकिलेसस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – आरम्मणूपनिस्सयो, अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे…. पकतूपनिस्सयो – सद्धं उपनिस्साय दानं देति…पे… मानं जप्पेति, दिट्ठिं गण्हाति; सीलं…पे… पञ्ञं… रागं… दोसं… मोहं… मानं… दिट्ठिं… पत्थनं… कायिकं सुखं…पे… सेनासनं उपनिस्साय दानं देति…पे… सङ्घं भिन्दति; सद्धा…पे… सेनासनं सद्धाय…पे… फलसमापत्तिया उपनिस्सयपच्चयेन पच्चयो. (१)
नोकिलेसो ¶ धम्मो किलेसस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – आरम्मणूपनिस्सयो, अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे…. पकतूपनिस्सयो – सद्धं उपनिस्साय मानं जप्पेति… दिट्ठिं गण्हाति; सीलं…पे… सेनासनं उपनिस्साय पाणं हनति…पे… सङ्घं भिन्दति; सद्धा…पे… सेनासनं किलेसानं उपनिस्सयपच्चयेन पच्चयो. (२)
नोकिलेसो धम्मो किलेसस्स च नोकिलेसस्स च धम्मस्स उपनिस्सयपच्चयेन पच्चयो – आरम्मणूपनिस्सयो, अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे…. पकतूपनिस्सयो – सद्धं उपनिस्साय मानं जप्पेति… दिट्ठिं गण्हाति; सीलं…पे… सेनासनं उपनिस्साय पाणं हनति…पे… सङ्घं भिन्दति; सद्धा…पे… सेनासनं किलेसानं सम्पयुत्तकानञ्च खन्धानं उपनिस्सयपच्चयेन पच्चयो. (३)
किलेसो ¶ च नोकिलेसो च धम्मा किलेसस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो… तीणि.
पुरेजातपच्चयो
२५. नोकिलेसो धम्मो नोकिलेसस्स धम्मस्स पुरेजातपच्चयेन पच्चयो – आरम्मणपुरेजातं, वत्थुपुरेजातं. आरम्मणपुरेजातं – चक्खुं…पे… वत्थुं अनिच्चतो…पे… दोमनस्सं उप्पज्जति, दिब्बेन चक्खुना ¶ रूपं पस्सति, दिब्बाय सोतधातुया सद्दं सुणाति. रूपायतनं चक्खुविञ्ञाणस्स…पे… फोट्ठब्बायतनं कायविञ्ञाणस्स…पे…. वत्थुपुरेजातं – चक्खायतनं चक्खुविञ्ञाणस्स…पे… कायायतनं कायविञ्ञाणस्स…पे… वत्थु नोकिलेसानं खन्धानं पुरेजातपच्चयेन पच्चयो. (१)
नोकिलेसो धम्मो किलेसस्स धम्मस्स पुरेजातपच्चयेन पच्चयो – आरम्मणपुरेजातं, वत्थुपुरेजातं. आरम्मणपुरेजातं – चक्खुं…पे… वत्थुं अस्सादेति अभिनन्दति ¶ , तं आरब्भ रागो…पे… दोमनस्सं उप्पज्जति. वत्थुपुरेजातं – वत्थु किलेसानं पुरेजातपच्चयेन पच्चयो. (२)
नोकिलेसो धम्मो किलेसस्स च नोकिलेसस्स च धम्मस्स पुरेजातपच्चयेन पच्चयो – आरम्मणपुरेजातं, वत्थुपुरेजातं. आरम्मणपुरेजातं – चक्खुं…पे… वत्थुं अस्सादेति अभिनन्दति, तं आरब्भ किलेसा च सम्पयुत्तका च खन्धा उप्पज्जन्ति. वत्थुपुरेजातं – वत्थु किलेसानं सम्पयुत्तकानञ्च खन्धानं पुरेजातपच्चयेन पच्चयो. (३)
पच्छाजातासेवनपच्चया
२६. किलेसो धम्मो नोकिलेसस्स धम्मस्स पच्छाजातपच्चयेन पच्चयो (संखित्तं). (१)
नोकिलेसो धम्मो नोकिलेसस्स धम्मस्स पच्छाजातपच्चयेन पच्चयो (संखित्तं). (१)
किलेसो च नोकिलेसो च धम्मा नोकिलेसस्स धम्मस्स पच्छाजातपच्चयेन पच्चयो (संखित्तं) आसेवनपच्चयेन पच्चयो …नव.
कम्मपच्चयो
२७. नोकिलेसो ¶ धम्मो नोकिलेसस्स धम्मस्स कम्मपच्चयेन पच्चयो – सहजाता, नानाक्खणिका. सहजाता – नोकिलेसा चेतना सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं कम्मपच्चयेन पच्चयो; पटिसन्धिक्खणे…पे…. नानाक्खणिका – नोकिलेसा चेतना विपाकानं खन्धानं कटत्ता च रूपानं कम्मपच्चयेन पच्चयो. (१)
नोकिलेसो ¶ धम्मो किलेसस्स धम्मस्स कम्मपच्चयेन पच्चयो – नोकिलेसा चेतना किलेसानं कम्मपच्चयेन पच्चयो. (२)
नोकिलेसो धम्मो किलेसस्स च नोकिलेसस्स च धम्मस्स कम्मपच्चयेन पच्चयो – नोकिलेसा चेतना सम्पयुत्तकानं ¶ खन्धानं किलेसानं चित्तसमुट्ठानानञ्च रूपानं कम्मपच्चयेन पच्चयो. (३)
विपाकपच्चयादि
२८. नोकिलेसो धम्मो नोकिलेसस्स धम्मस्स विपाकपच्चयेन पच्चयो… एकं… आहारपच्चयेन पच्चयो… तीणि… इन्द्रियपच्चयेन पच्चयो… तीणि… झानपच्चयेन पच्चयो… तीणि… मग्गपच्चयेन पच्चयो… नव… सम्पयुत्तपच्चयेन पच्चयो… नव.
विप्पयुत्तपच्चयो
२९. किलेसो धम्मो नोकिलेसस्स धम्मस्स विप्पयुत्तपच्चयेन पच्चयो – सहजातं, पच्छाजातं (संखित्तं). (१)
नोकिलेसो धम्मो नोकिलेसस्स धम्मस्स विप्पयुत्तपच्चयेन पच्चयो – सहजातं, पुरेजातं, पच्छाजातं (संखित्तं). (१)
नोकिलेसो ¶ धम्मो किलेसस्स धम्मस्स विप्पयुत्तपच्चयेन पच्चयो. पुरेजातं – वत्थु किलेसानं विप्पयुत्तपच्चयेन पच्चयो. (२)
नोकिलेसो धम्मो किलेसस्स च नोकिलेसस्स च धम्मस्स विप्पयुत्तपच्चयेन पच्चयो. पुरेजातं – वत्थु किलेसानं सम्पयुत्तकानञ्च खन्धानं विप्पयुत्तपच्चयेन पच्चयो. (३)
किलेसो च नोकिलेसो च धम्मा नोकिलेसस्स धम्मस्स विप्पयुत्तपच्चयेन पच्चयो – सहजातं, पच्छाजातं (संखित्तं. वित्थारेतब्बं.)
अत्थिपच्चयादि
३०. किलेसो धम्मो किलेसस्स धम्मस्स अत्थिपच्चयेन पच्चयो… एकं (पटिच्चसदिसं). (१)
किलेसो धम्मो नोकिलेसस्स धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पच्छाजातं (संखित्तं). (२)
किलेसो ¶ धम्मो किलेसस्स च नोकिलेसस्स च धम्मस्स अत्थिपच्चयेन पच्चयो (पटिच्चसदिसं) ¶ . (३)
नोकिलेसो धम्मो नोकिलेसस्स धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पुरेजातं, पच्छाजातं, आहारं, इन्द्रियं (संखित्तं). (१)
नोकिलेसो धम्मो किलेसस्स धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पुरेजातं (संखित्तं. सहजातं सहजातसदिसं, पुरेजातं पुरेजातसदिसं.) (२)
नोकिलेसो धम्मो किलेसस्स च नोकिलेसस्स च धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पुरेजातं (सहजातं सहजातसदिसं, पुरेजातं पुरेजातसदिसं.) (३)
३१. किलेसो ¶ च नोकिलेसो च धम्मा किलेसस्स धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पुरेजातं. सहजातो – लोभो च सम्पयुत्तका च खन्धा मोहस्स, दिट्ठिया, थिनस्स, उद्धच्चस्स, अहिरिकस्स, अनोत्तप्पस्स अत्थिपच्चयेन पच्चयो (चक्कं). सहजातो – लोभो च वत्थु च मोहस्स, दिट्ठिया, थिनस्स, उद्धच्चस्स, अहिरिकस्स, अनोत्तप्पस्स अत्थिपच्चयेन पच्चयो (चक्कं). (१)
किलेसो च नोकिलेसो च धम्मा नोकिलेसस्स धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पुरेजातं, पच्छाजातं, आहारं, इन्द्रियं. सहजातो – नोकिलेसो एको खन्धो च किलेसो च तिण्णन्नं खन्धानं चित्तसमुट्ठानानञ्च रूपानं अत्थिपच्चयेन पच्चयो…पे… द्वे खन्धा च…पे…. सहजाता – किलेसा च महाभूता च चित्तसमुट्ठानानं रूपानं अत्थिपच्चयेन पच्चयो. सहजाता – किलेसा च वत्थु च नोकिलेसानं खन्धानं अत्थिपच्चयेन पच्चयो. पच्छाजाता – किलेसा च सम्पयुत्तका ¶ खन्धा च पुरेजातस्स इमस्स कायस्स अत्थिपच्चयेन पच्चयो. पच्छाजाता – किलेसा च सम्पयुत्तका च खन्धा कबळीकारो आहारो च इमस्स कायस्स अत्थिपच्चयेन पच्चयो. पच्छाजाता – किलेसा च सम्पयुत्तका च खन्धा रूपजीवितिन्द्रियञ्च कटत्तारूपानं अत्थिपच्चयेन पच्चयो. (२)
किलेसो च नोकिलेसो च धम्मा किलेसस्स च नोकिलेसस्स च धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पुरेजातं. सहजातो ¶ – नोकिलेसो एको खन्धो च लोभो च तिण्णन्नं खन्धानं चित्तसमुट्ठानानञ्च रूपानं मोहस्स च, दिट्ठिया, थिनस्स, उद्धच्चस्स, अहिरिकस्स, अनोत्तप्पस्स अत्थिपच्चयेन पच्चयो…पे… द्वे खन्धा च…पे…. सहजातो – लोभो च वत्थु च मोहस्स, दिट्ठिया, थिनस्स, उद्धच्चस्स, अहिरिकस्स, अनोत्तप्पस्स सम्पयुत्तकानञ्च खन्धानं अत्थिपच्चयेन पच्चयो (चक्कं). (३)
नत्थिपच्चयेन पच्चयो… विगतपच्चयेन पच्चयो… अविगतपच्चयेन पच्चयो.
१. पच्चयानुलोमं
२. सङ्ख्यावारो
सुद्धं
३२. हेतुया ¶ चत्तारि, आरम्मणे नव, अधिपतिया नव, अनन्तरे नव, समनन्तरे नव, सहजाते नव, अञ्ञमञ्ञे नव, निस्सये नव, उपनिस्सये नव, पुरेजाते तीणि, पच्छाजाते तीणि, आसेवने नव, कम्मे तीणि, विपाके एकं, आहारे तीणि, इन्द्रिये तीणि, झाने तीणि, मग्गे नव, सम्पयुत्ते नव, विप्पयुत्ते पञ्च, अत्थिया नव, नत्थिया नव, विगते नव, अविगते नव.
पच्चनीयुद्धारो
३३. किलेसो धम्मो किलेसस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो. (१)
किलेसो ¶ धम्मो नोकिलेसस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… पच्छाजातपच्चयेन पच्चयो. (२)
किलेसो धम्मो किलेसस्स च नोकिलेसस्स च धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो. (३)
३४. नोकिलेसो धम्मो नोकिलेसस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो ¶ … पुरेजातपच्चयेन पच्चयो… पच्छाजातपच्चयेन पच्चयो… कम्मपच्चयेन पच्चयो… आहारपच्चयेन पच्चयो… इन्द्रियपच्चयेन पच्चयो. (१)
नोकिलेसो धम्मो किलेसस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… पुरेजातपच्चयेन पच्चयो. (२)
नोकिलेसो ¶ धम्मो किलेसस्स च नोकिलेसस्स च धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… पुरेजातपच्चयेन पच्चयो. (३)
३५. किलेसो च नोकिलेसो च धम्मा किलेसस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो. (१)
किलेसो च नोकिलेसो च धम्मा नोकिलेसस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… पच्छाजातपच्चयेन पच्चयो. (२)
किलेसो च नोकिलेसो च धम्मा किलेसस्स च नोकिलेसस्स च धम्मस्स आरम्मणपच्चयेन ¶ पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो. (३)
२. पच्चयपच्चनीयं
२. सङ्ख्यावारो
३६. नहेतुया नव, नआरम्मणे नव, नअधिपतिया नव (सब्बत्थ नव), नोअविगते नव.
३. पच्चयानुलोमपच्चनीयं
३७. हेतुपच्चया नआरम्मणे चत्तारि, नअधिपतिया चत्तारि, नअनन्तरे चत्तारि, नसमनन्तरे चत्तारि, नअञ्ञमञ्ञे द्वे, नउपनिस्सये चत्तारि (सब्बत्थ चत्तारि), नसम्पयुत्ते द्वे, नविप्पयुत्ते चत्तारि, नोनत्थिया चत्तारि, नोविगते चत्तारि.
४. पच्चयपच्चनीयानुलोमं
३८. नहेतुपच्चया ¶ आरम्मणे नव, अधिपतिया नव (अनुलोममातिका कातब्बा)…पे… अविगते नव.
किलेसदुकं निट्ठितं.
७६. संकिलेसिकदुकं
१. पटिच्चवारो
३९. संकिलेसिकं ¶ धम्मं पटिच्च संकिलेसिको धम्मो उप्पज्जति हेतुपच्चया (यथा लोकियदुकं, एवं निन्नानाकरणं.)
संकिलेसिकदुकं निट्ठितं.
७७. संकिलिट्ठदुकं
१. पटिच्चवारो
१. पच्चयानुलोमं
१. विभङ्गवारो
हेतुपच्चयो
४०. संकिलिट्ठं ¶ धम्मं पटिच्च संकिलिट्ठो धम्मो उप्पज्जति हेतुपच्चया – संकिलिट्ठं एकं खन्धं पटिच्च तयो खन्धा…पे… द्वे खन्धे…पे…. (१)
संकिलिट्ठं धम्मं पटिच्च असंकिलिट्ठो धम्मो उप्पज्जति हेतुपच्चया – संकिलिट्ठे खन्धे पटिच्च चित्तसमुट्ठानं रूपं. (२)
संकिलिट्ठं धम्मं पटिच्च संकिलिट्ठो च असंकिलिट्ठो च धम्मा उप्पज्जन्ति हेतुपच्चया – संकिलिट्ठं एकं खन्धं पटिच्च तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे… द्वे खन्धे…पे…. (३)
असंकिलिट्ठं धम्मं पटिच्च असंकिलिट्ठो धम्मो उप्पज्जति हेतुपच्चया – असंकिलिट्ठं एकं खन्धं ¶ पटिच्च तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे… द्वे खन्धे…पे… पटिसन्धिक्खणे…पे… खन्धे पटिच्च वत्थु, वत्थुं पटिच्च खन्धा, एकं महाभूतं…पे…. (१)
संकिलिट्ठञ्च ¶ असंकिलिट्ठञ्च धम्मं पटिच्च असंकिलिट्ठो धम्मो उप्पज्जति हेतुपच्चया – संकिलिट्ठे खन्धे च महाभूते च पटिच्च चित्तसमुट्ठानं रूपं (संखित्तं). (१)
१. पच्चयानुलोमं
२. सङ्ख्यावारो
४१. हेतुया पञ्च, आरम्मणे द्वे, अधिपतिया पञ्च, अनन्तरे द्वे, समनन्तरे द्वे, सहजाते पञ्च, अञ्ञमञ्ञे द्वे, निस्सये पञ्च, उपनिस्सये द्वे, पुरेजाते द्वे, आसेवने द्वे, कम्मे पञ्च, विपाके एकं, आहारे पञ्च (संखित्तं), अविगते ¶ पञ्च.
२. पच्चयपच्चनीयं
१. विभङ्गवारो
नहेतुपच्चयो
४२. संकिलिट्ठं धम्मं पटिच्च संकिलिट्ठो धम्मो उप्पज्जति नहेतुपच्चया – विचिकिच्छासहगते उद्धच्चसहगते खन्धे पटिच्च विचिकिच्छासहगतो उद्धच्चसहगतो मोहो. (१)
असंकिलिट्ठं धम्मं पटिच्च असंकिलिट्ठो धम्मो उप्पज्जति नहेतुपच्चया – अहेतुकं असंकिलिट्ठं एकं खन्धं पटिच्च तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे… द्वे खन्धे…पे… अहेतुकपटिसन्धिक्खणे…पे… (याव असञ्ञसत्ता). (१)
१. पच्चयपच्चनीयं
२. सङ्ख्यावारो
४३. नहेतुया ¶ द्वे, नआरम्मणे तीणि, नअधिपतिया पञ्च, नअनन्तरे तीणि, नसमनन्तरे तीणि, नअञ्ञमञ्ञे तीणि, नउपनिस्सये तीणि, नपुरेजाते चत्तारि, नपच्छाजाते पञ्च, नआसेवने पञ्च, नकम्मे द्वे, नविपाके पञ्च, नआहारे एकं, नइन्द्रिये एकं, नझाने एकं, नमग्गे एकं, नसम्पयुत्ते तीणि, नविप्पयुत्ते द्वे, नोनत्थिया तीणि, नोविगते तीणि.
२. सहजातवारो
(एवं इतरे द्वे गणनापि सहजातवारोपि कातब्बो.)
३. पच्चयवारो
१. पच्चयानुलोमं
१. विभङ्गवारो
हेतुपच्चयो
४४. संकिलिट्ठं ¶ धम्मं पच्चया संकिलिट्ठो धम्मो उप्पज्जति हेतुपच्चया… तीणि (पटिच्चसदिसं).
असंकिलिट्ठं धम्मं पच्चया असंकिलिट्ठो धम्मो उप्पज्जति हेतुपच्चया – असंकिलिट्ठं एकं खन्धं पच्चया तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे… द्वे खन्धे…पे… पटिसन्धिक्खणे…पे… (याव अज्झत्तिका महाभूता) वत्थुं पच्चया असंकिलिट्ठा खन्धा. (१)
असंकिलिट्ठं धम्मं पच्चया संकिलिट्ठो ¶ धम्मो उप्पज्जति हेतुपच्चया – वत्थुं पच्चया संकिलिट्ठा खन्धा. (२)
असंकिलिट्ठं ¶ धम्मं पच्चया संकिलिट्ठो च असंकिलिट्ठो च धम्मा उप्पज्जन्ति हेतुपच्चया – वत्थुं पच्चया संकिलिट्ठा खन्धा, महाभूते पच्चया चित्तसमुट्ठानं रूपं. (३)
४५. संकिलिट्ठञ्च असंकिलिट्ठञ्च धम्मं पच्चया संकिलिट्ठो धम्मो उप्पज्जति हेतुपच्चया – संकिलिट्ठं एकं खन्धञ्च वत्थुञ्च पच्चया तयो खन्धा…पे… द्वे खन्धे च…पे…. (१)
संकिलिट्ठञ्च असंकिलिट्ठञ्च धम्मं पच्चया असंकिलिट्ठो धम्मो उप्पज्जति हेतुपच्चया – संकिलिट्ठे खन्धे च महाभूते च पच्चया चित्तसमुट्ठानं रूपं. (२)
संकिलिट्ठञ्च असंकिलिट्ठञ्च धम्मं पच्चया संकिलिट्ठो च असंकिलिट्ठो च धम्मा उप्पज्जन्ति हेतुपच्चया – संकिलिट्ठं एकं खन्धञ्च वत्थुञ्च पच्चया तयो खन्धा…पे… द्वे खन्धे च…पे… संकिलिट्ठे खन्धे च महाभूते च पच्चया चित्तसमुट्ठानं रूपं (संखित्तं). (३)
१. पच्चयानुलोमं
२. सङ्ख्यावारो
४६. हेतुया नव, आरम्मणे चत्तारि, अधिपतिया नव, अनन्तरे चत्तारि, समनन्तरे चत्तारि, सहजाते नव, अञ्ञमञ्ञे चत्तारि, निस्सये नव, उपनिस्सये चत्तारि, पुरेजाते चत्तारि, आसेवने चत्तारि ¶ , कम्मे नव, विपाके एकं, आहारे नव, इन्द्रिये नव…पे… विगते चत्तारि, अविगते नव.
२. पच्चयपच्चनीयं
१. विभङ्गवारो
नहेतुपच्चयो
४७. संकिलिट्ठं ¶ धम्मं पच्चया संकिलिट्ठो धम्मो उप्पज्जति नहेतुपच्चया – विचिकिच्छासहगते उद्धच्चसहगते खन्धे पच्चया विचिकिच्छासहगतो ¶ उद्धच्चसहगतो मोहो. (१)
असंकिलिट्ठं धम्मं पच्चया असंकिलिट्ठो धम्मो उप्पज्जति नहेतुपच्चया – अहेतुकं असंकिलिट्ठं…पे… (याव असञ्ञसत्ता) चक्खायतनं पच्चया चक्खुविञ्ञाणं…पे… कायायतनं पच्चया कायविञ्ञाणं, वत्थुं पच्चया अहेतुका असंकिलिट्ठा खन्धा. (१)
असंकिलिट्ठं धम्मं पच्चया संकिलिट्ठो धम्मो उप्पज्जति नहेतुपच्चया – वत्थुं पच्चया विचिकिच्छासहगतो उद्धच्चसहगतो मोहो. (२)
संकिलिट्ठञ्च असंकिलिट्ठञ्च धम्मं पच्चया संकिलिट्ठो धम्मो उप्पज्जति नहेतुपच्चया – विचिकिच्छासहगते उद्धच्चसहगते खन्धे च वत्थुञ्च पच्चया विचिकिच्छासहगतो उद्धच्चसहगतो मोहो. (१)
२. पच्चयपच्चनीयं
२. सङ्ख्यावारो
४८. नहेतुया चत्तारि, नआरम्मणे तीणि, नअधिपतिया नव, नअनन्तरे तीणि, नसमनन्तरे तीणि, नअञ्ञमञ्ञे तीणि, नउपनिस्सये तीणि, नपुरेजाते चत्तारि, नपच्छाजाते नव, नआसेवने नव, नकम्मे चत्तारि, नविपाके नव, नआहारे एकं, नइन्द्रिये एकं, नझाने एकं, नमग्गे एकं, नसम्पयुत्ते तीणि, नविप्पयुत्ते द्वे, नोनत्थिया तीणि, नोविगते तीणि.
४. निस्सयवारो
(एवं इतरे द्वे गणनापि निस्सयवारोपि कातब्बो.)
५. संसट्ठवारो
१-४. पच्चयानुलोमादि
हेतुपच्चयो
४९. संकिलिट्ठं ¶ ¶ धम्मं संसट्ठो संकिलिट्ठो धम्मो उप्पज्जति हेतुपच्चया – संकिलिट्ठं एकं खन्धं संसट्ठा तयो खन्धा…पे… द्वे खन्धे ¶ …पे…. (१)
असंकिलिट्ठं धम्मं संसट्ठो असंकिलिट्ठो धम्मो उप्पज्जति हेतुपच्चया – असंकिलिट्ठं एकं खन्धं संसट्ठा तयो खन्धा…पे… द्वे खन्धे…पे… पटिसन्धिक्खणे…पे…. (१)
हेतुया द्वे, आरम्मणे द्वे, अधिपतिया द्वे (सब्बत्थ द्वे), विपाके एकं…पे… अविगते द्वे.
अनुलोमं.
५०. संकिलिट्ठं धम्मं संसट्ठो संकिलिट्ठो धम्मो उप्पज्जति नहेतुपच्चया – विचिकिच्छासहगते उद्धच्चसहगते खन्धे संसट्ठो विचिकिच्छासहगतो उद्धच्चसहगतो मोहो. (१)
असंकिलिट्ठं धम्मं संसट्ठो असंकिलिट्ठो धम्मो उप्पज्जति नहेतुपच्चया – अहेतुकं असंकिलिट्ठं एकं खन्धं संसट्ठा तयो खन्धा…पे… द्वे खन्धे…पे… अहेतुकपटिसन्धिक्खणे…पे…. (१)
नहेतुया द्वे, नअधिपतिया द्वे, नपुरेजाते द्वे, नपच्छाजाते द्वे, नआसेवने द्वे, नकम्मे द्वे, नविपाके द्वे, नझाने एकं, नमग्गे एकं, नविप्पयुत्ते द्वे.
पच्चनीयं.
६. सम्पयुत्तवारो
(एवं ¶ इतरे द्वे गणनापि सम्पयुत्तवारोपि कातब्बो.)
७. पञ्हावारो
१. पच्चयानुलोमं
१. विभङ्गवारो
हेतुपच्चयो
५१. संकिलिट्ठो धम्मो संकिलिट्ठस्स धम्मस्स हेतुपच्चयेन पच्चयो – संकिलिट्ठा हेतू सम्पयुत्तकानं खन्धानं हेतुपच्चयेन पच्चयो. (१)
संकिलिट्ठो ¶ धम्मो असंकिलिट्ठस्स धम्मस्स हेतुपच्चयेन पच्चयो ¶ – संकिलिट्ठा हेतू चित्तसमुट्ठानानं रूपानं हेतुपच्चयेन पच्चयो. (२)
संकिलिट्ठो धम्मो संकिलिट्ठस्स च असंकिलिट्ठस्स च धम्मस्स हेतुपच्चयेन पच्चयो – संकिलिट्ठा हेतू सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं हेतुपच्चयेन पच्चयो. (३)
असंकिलिट्ठो धम्मो असंकिलिट्ठस्स धम्मस्स हेतुपच्चयेन पच्चयो – असंकिलिट्ठा हेतू सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं हेतुपच्चयेन पच्चयो; पटिसन्धिक्खणे…पे…. (१)
आरम्मणपच्चयो
५२. संकिलिट्ठो धम्मो संकिलिट्ठस्स धम्मस्स आरम्मणपच्चयेन पच्चयो – रागं अस्सादेति ¶ अभिनन्दति, तं आरब्भ रागो उप्पज्जति, दिट्ठि उप्पज्जति; विचिकिच्छा…पे… उद्धच्च…पे… दोमनस्सं उप्पज्जति; दिट्ठिं अस्सादेति…पे… (कुसलत्तिकसदिसं); विचिकिच्छं आरब्भ…पे… उद्धच्चं आरब्भ…पे… दोमनस्सं उप्पज्जति; दिट्ठि…पे… विचिकिच्छा…पे… उद्धच्चं उप्पज्जति. (१)
संकिलिट्ठो धम्मो असंकिलिट्ठस्स धम्मस्स आरम्मणपच्चयेन पच्चयो – अरिया पहीने किलेसे पच्चवेक्खन्ति, विक्खम्भिते किलेसे…पे… पुब्बे समुदाचिण्णे…पे… संकिलिट्ठे खन्धे अनिच्चतो…पे… विपस्सति, चेतोपरियञाणेन संकिलिट्ठचित्तसमङ्गिस्स चित्तं जानाति; संकिलिट्ठा खन्धा चेतोपरियञाणस्स, पुब्बेनिवासानुस्सतिञाणस्स, यथाकम्मूपगञाणस्स, अनागतंसञाणस्स, आवज्जनाय आरम्मणपच्चयेन पच्चयो. (२)
५३. असंकिलिट्ठो धम्मो असंकिलिट्ठस्स धम्मस्स आरम्मणपच्चयेन पच्चयो – दानं…पे… सीलं…पे… उपोसथकम्मं…पे… पुब्बे…पे… झाना ¶ वुट्ठहित्वा झानं पच्चवेक्खति, अरिया मग्गा वुट्ठहित्वा मग्गं पच्चवेक्खन्ति…पे… आवज्जनाय आरम्मणपच्चयेन पच्चयो; चक्खुं…पे… वत्थुं असंकिलिट्ठे खन्धे अनिच्चतो…पे… विपस्सति, दिब्बेन चक्खुना रूपं पस्सति…पे… अनागतंसञाणस्स, आवज्जनाय आरम्मणपच्चयेन पच्चयो. (१)
असंकिलिट्ठो धम्मो संकिलिट्ठस्स धम्मस्स आरम्मणपच्चयेन पच्चयो – दानं…पे… सीलं…पे… झाना वुट्ठहित्वा…पे… चक्खुं…पे… वत्थुं असंकिलिट्ठे खन्धे ¶ अस्सादेति अभिनन्दति, तं आरब्भ रागो…पे… दोमनस्सं उप्पज्जति. (२)
अधिपतिपच्चयो
५४. संकिलिट्ठो धम्मो संकिलिट्ठस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति, सहजाताधिपति. आरम्मणाधिपति – रागं गरुं कत्वा अस्सादेति अभिनन्दति, तं गरुं कत्वा रागो उप्पज्जति, दिट्ठि उप्पज्जति; दिट्ठिं गरुं कत्वा अस्सादेति ¶ अभिनन्दति, तं गरुं कत्वा रागो उप्पज्जति, दिट्ठि उप्पज्जति. सहजाताधिपति – संकिलिट्ठाधिपति सम्पयुत्तकानं खन्धानं अधिपतिपच्चयेन पच्चयो. (१)
संकिलिट्ठो धम्मो असंकिलिट्ठस्स धम्मस्स अधिपतिपच्चयेन पच्चयो. सहजाताधिपति – संकिलिट्ठाधिपति चित्तसमुट्ठानानं रूपानं अधिपतिपच्चयेन पच्चयो. (२)
संकिलिट्ठो धम्मो संकिलिट्ठस्स च असंकिलिट्ठस्स च धम्मस्स अधिपतिपच्चयेन पच्चयो. सहजाताधिपति – संकिलिट्ठाधिपति सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं अधिपतिपच्चयेन पच्चयो. (३)
५५. असंकिलिट्ठो धम्मो असंकिलिट्ठस्स धम्मस्स ¶ अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति, सहजाताधिपति. आरम्मणाधिपति – दानं…पे… सीलं…पे… उपोसथकम्मं…पे… पुब्बे…पे… झाना वुट्ठहित्वा झानं गरुं कत्वा पच्चवेक्खति, अरिया मग्गा वुट्ठहित्वा मग्गं गरुं कत्वा पच्चवेक्खन्ति…पे… निब्बानं फलस्स अधिपतिपच्चयेन पच्चयो. सहजाताधिपति – असंकिलिट्ठाधिपति सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं अधिपतिपच्चयेन पच्चयो. (१)
असंकिलिट्ठो धम्मो संकिलिट्ठस्स धम्मस्स अधिपतिपच्चयेन पच्चयो. आरम्मणाधिपति – दानं…पे… सीलं…पे… उपोसथकम्मं…पे… पुब्बे…पे… झाना वुट्ठहित्वा…पे… चक्खुं…पे… वत्थुं असंकिलिट्ठे खन्धे गरुं कत्वा अस्सादेति अभिनन्दति, तं गरुं कत्वा रागो उप्पज्जति, दिट्ठि उप्पज्जति. (२)
अनन्तरपच्चयादि
५६. संकिलिट्ठो ¶ धम्मो संकिलिट्ठस्स धम्मस्स अनन्तरपच्चयेन पच्चयो – पुरिमा पुरिमा संकिलिट्ठा खन्धा पच्छिमानं पच्छिमानं संकिलिट्ठानं खन्धानं अनन्तरपच्चयेन पच्चयो. (१)
संकिलिट्ठो ¶ धम्मो असंकिलिट्ठस्स धम्मस्स अनन्तरपच्चयेन पच्चयो – संकिलिट्ठा खन्धा वुट्ठानस्स अनन्तरपच्चयेन पच्चयो. (२)
५७. असंकिलिट्ठो धम्मो असंकिलिट्ठस्स धम्मस्स अनन्तरपच्चयेन पच्चयो – पुरिमा पुरिमा असंकिलिट्ठा खन्धा पच्छिमानं पच्छिमानं असंकिलिट्ठानं खन्धानं…पे… फलसमापत्तिया अनन्तरपच्चयेन पच्चयो. (१)
असंकिलिट्ठो धम्मो संकिलिट्ठस्स धम्मस्स अनन्तरपच्चयेन पच्चयो – आवज्जना ¶ संकिलिट्ठानं खन्धानं अनन्तरपच्चयेन पच्चयो. (२)
समनन्तरपच्चयेन पच्चयो… चत्तारि… सहजातपच्चयेन पच्चयो… पञ्च… अञ्ञमञ्ञपच्चयेन पच्चयो… द्वे… निस्सयपच्चयेन पच्चयो… सत्त.
उपनिस्सयपच्चयो
५८. संकिलिट्ठो धम्मो संकिलिट्ठस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – आरम्मणूपनिस्सयो, अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे…. पकतूपनिस्सयो – रागं उपनिस्साय पाणं हनति…पे… सङ्घं भिन्दति, दोसं…पे… पत्थनं उपनिस्साय पाणं हनति…पे… सङ्घं भिन्दति, रागो…पे… पत्थना रागस्स…पे… पत्थनाय उपनिस्सयपच्चयेन पच्चयो. (१)
संकिलिट्ठो धम्मो असंकिलिट्ठस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे…. पकतूपनिस्सयो – रागं उपनिस्साय दानं देति…पे… समापत्तिं उप्पादेति, दोसं…पे… पत्थनं उपनिस्साय दानं देति…पे… समापत्तिं उप्पादेति, रागो…पे… पत्थना सद्धाय…पे… पञ्ञाय कायिकस्स सुखस्स… कायिकस्स दुक्खस्स… मग्गस्स, फलसमापत्तिया उपनिस्सयपच्चयेन पच्चयो. (२)
५९. असंकिलिट्ठो धम्मो असंकिलिट्ठस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – आरम्मणूपनिस्सयो ¶ , अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे…. पकतूपनिस्सयो – सद्धं उपनिस्साय दानं देति…पे… समापत्तिं ¶ उप्पादेति; सीलं…पे… पञ्ञं, कायिकं सुखं… कायिकं दुक्खं… उतुं… भोजनं… सेनासनं उपनिस्साय दानं देति…पे… समापत्तिं ¶ उप्पादेति; सद्धा…पे… सेनासनं सद्धाय…पे… फलसमापत्तिया उपनिस्सयपच्चयेन पच्चयो. (१)
असंकिलिट्ठो धम्मो संकिलिट्ठस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – आरम्मणूपनिस्सयो, अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे…. पकतूपनिस्सयो – सद्धं उपनिस्साय मानं जप्पेति, दिट्ठिं गण्हाति; सीलं…पे… पञ्ञं… कायिकं सुखं… कायिकं दुक्खं… उतुं… भोजनं… सेनासनं उपनिस्साय पाणं हनति…पे… सङ्घं भिन्दति; सद्धा…पे… सेनासनं रागस्स…पे… पत्थनाय उपनिस्सयपच्चयेन पच्चयो. (२)
पुरेजातपच्चयो
६०. असंकिलिट्ठो धम्मो असंकिलिट्ठस्स धम्मस्स पुरेजातपच्चयेन पच्चयो – आरम्मणपुरेजातं, वत्थुपुरेजातं (संखित्तं). असंकिलिट्ठो धम्मो संकिलिट्ठस्स धम्मस्स पुरेजातपच्चयेन पच्चयो – आरम्मणपुरेजातं, वत्थुपुरेजातं (संखित्तं). (२)
पच्छाजातासेवनपच्चया
६१. संकिलिट्ठो धम्मो असंकिलिट्ठस्स धम्मस्स पच्छाजातपच्चयेन पच्चयो (संखित्तं). असंकिलिट्ठो धम्मो असंकिलिट्ठस्स धम्मस्स पच्छाजातपच्चयेन पच्चयो (संखित्तं). …आसेवनपच्चयेन पच्चयो… द्वे.
कम्मपच्चयो
६२. संकिलिट्ठो धम्मो संकिलिट्ठस्स धम्मस्स कम्मपच्चयेन पच्चयो – संकिलिट्ठा चेतना सम्पयुत्तकानं खन्धानं कम्मपच्चयेन पच्चयो. (१)
संकिलिट्ठो ¶ धम्मो असंकिलिट्ठस्स धम्मस्स कम्मपच्चयेन पच्चयो – सहजाता, नानाक्खणिका. सहजाता – संकिलिट्ठा चेतना चित्तसमुट्ठानानं रूपानं कम्मपच्चयेन पच्चयो. नानाक्खणिका – संकिलिट्ठा ¶ चेतना विपाकानं खन्धानं कटत्ता च रूपानं कम्मपच्चयेन पच्चयो. (मूलं कातब्बं.) संकिलिट्ठा चेतना सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं कम्मपच्चयेन पच्चयो. (३)
असंकिलिट्ठो ¶ धम्मो असंकिलिट्ठस्स धम्मस्स कम्मपच्चयेन पच्चयो – सहजाता, नानाक्खणिका. सहजाता – असंकिलिट्ठा चेतना सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं कम्मपच्चयेन पच्चयो; पटिसन्धिक्खणे…पे…. नानाक्खणिका – असंकिलिट्ठा चेतना विपाकानं खन्धानं कटत्ता च रूपानं कम्मपच्चयेन पच्चयो. (१)
विपाकपच्चयादि
६३. असंकिलिट्ठो धम्मो असंकिलिट्ठस्स धम्मस्स विपाकपच्चयेन पच्चयो… एकं.
संकिलिट्ठो धम्मो संकिलिट्ठस्स धम्मस्स आहारपच्चयेन पच्चयो… इन्द्रियपच्चयेन पच्चयो… झानपच्चयेन पच्चयो… मग्गपच्चयेन पच्चयो… सम्पयुत्तपच्चयेन पच्चयो.
विप्पयुत्तपच्चयो
६४. संकिलिट्ठो धम्मो असंकिलिट्ठस्स धम्मस्स विप्पयुत्तपच्चयेन पच्चयो – सहजातं, पच्छाजातं (संखित्तं). (१)
असंकिलिट्ठो धम्मो असंकिलिट्ठस्स धम्मस्स विप्पयुत्तपच्चयेन पच्चयो – सहजातं, पुरेजातं, पच्छाजातं (संखित्तं). (१)
असंकिलिट्ठो धम्मो संकिलिट्ठस्स धम्मस्स विप्पयुत्तपच्चयेन पच्चयो. पुरेजातं – वत्थु संकिलिट्ठानं खन्धानं विप्पयुत्तपच्चयेन पच्चयो. (२)
अत्थिपच्चयादि
६५. संकिलिट्ठो ¶ धम्मो संकिलिट्ठस्स धम्मस्स अत्थिपच्चयेन पच्चयो ¶ … एकं (पटिच्चवारसदिसं). संकिलिट्ठो धम्मो असंकिलिट्ठस्स धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पच्छाजातं (संखित्तं). संकिलिट्ठो धम्मो संकिलिट्ठस्स च असंकिलिट्ठस्स च धम्मस्स अत्थिपच्चयेन पच्चयो (पटिच्चसदिसं). (३)
असंकिलिट्ठो धम्मो असंकिलिट्ठस्स धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पुरेजातं, पच्छाजातं, आहारं, इन्द्रियं (संखित्तं). असंकिलिट्ठो धम्मो संकिलिट्ठस्स धम्मस्स अत्थिपच्चयेन पच्चयो – पुरेजातं (संखित्तं). (२)
६६. संकिलिट्ठो ¶ च असंकिलिट्ठो च धम्मा संकिलिट्ठस्स धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पुरेजातं. सहजातो – संकिलिट्ठो एको खन्धो च वत्थु च तिण्णन्नं खन्धानं अत्थिपच्चयेन पच्चयो…पे… द्वे खन्धा च…पे… (संखित्तं). (१)
संकिलिट्ठो च असंकिलिट्ठो च धम्मा असंकिलिट्ठस्स धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पच्छाजातं, आहारं, इन्द्रियं. सहजाता – संकिलिट्ठा खन्धा च महाभूता च चित्तसमुट्ठानानं रूपानं अत्थिपच्चयेन पच्चयो. पच्छाजाता – संकिलिट्ठा खन्धा च कबळीकारो आहारो च इमस्स कायस्स अत्थिपच्चयेन पच्चयो. पच्छाजाता – संकिलिट्ठा खन्धा च रूपजीवितिन्द्रियञ्च कटत्तारूपानं अत्थिपच्चयेन पच्चयो. (२)
नत्थिपच्चयेन पच्चयो… विगतपच्चयेन पच्चयो… अविगतपच्चयेन पच्चयो.
१. पच्चयानुलोमं
२. सङ्ख्यावारो
सुद्धं
६७. हेतुया चत्तारि, आरम्मणे चत्तारि, अधिपतिया पञ्च, अनन्तरे ¶ चत्तारि, समनन्तरे ¶ चत्तारि, सहजाते पञ्च, अञ्ञमञ्ञे द्वे, निस्सये सत्त, उपनिस्सये चत्तारि, पुरेजाते द्वे, पच्छाजाते द्वे, आसेवने द्वे, कम्मे चत्तारि, विपाके एकं, आहारे चत्तारि, इन्द्रिये चत्तारि, झाने चत्तारि, मग्गे चत्तारि, सम्पयुत्ते द्वे, विप्पयुत्ते तीणि, अत्थिया सत्त, नत्थिया चत्तारि, विगते चत्तारि, अविगते सत्त.
२. पच्चनीयुद्धारो
६८. संकिलिट्ठो धम्मो संकिलिट्ठस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो. (१)
संकिलिट्ठो धम्मो असंकिलिट्ठस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… पच्छाजातपच्चयेन पच्चयो… कम्मपच्चयेन पच्चयो. (२)
संकिलिट्ठो ¶ धम्मो संकिलिट्ठस्स च असंकिलिट्ठस्स च धम्मस्स सहजातपच्चयेन पच्चयो. (३)
६९. असंकिलिट्ठो धम्मो असंकिलिट्ठस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… पुरेजातपच्चयेन पच्चयो… पच्छाजातपच्चयेन पच्चयो… कम्मपच्चयेन पच्चयो… आहारपच्चयेन पच्चयो… इन्द्रियपच्चयेन पच्चयो. (१)
असंकिलिट्ठो धम्मो संकिलिट्ठस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… पुरेजातपच्चयेन पच्चयो. (२)
संकिलिट्ठो च असंकिलिट्ठो च धम्मा संकिलिट्ठस्स धम्मस्स सहजातं… पुरेजातं ¶ . (१)
संकिलिट्ठो ¶ च असंकिलिट्ठो च धम्मा असंकिलिट्ठस्स धम्मस्स सहजातं… पच्छाजातं… आहारं… इन्द्रियं. (२)
२. पच्चयपच्चनीयं
२. सङ्ख्यावारो
सुद्धं
७०. नहेतुया सत्त, नआरम्मणे सत्त, नअधिपतिया सत्त, नअनन्तरे सत्त, नसमनन्तरे सत्त, नसहजाते पञ्च, नअञ्ञमञ्ञे पञ्च, ननिस्सये पञ्च, नउपनिस्सये सत्त, नपुरेजाते छ, नपच्छाजाते सत्त…पे… नमग्गे सत्त, नसम्पयुत्ते पञ्च, नविप्पयुत्ते चत्तारि, नोअत्थिया चत्तारि, नोनत्थिया सत्त, नोविगते सत्त, नोअविगते चत्तारि.
३. पच्चयानुलोमपच्चनीयं
७१. हेतुपच्चया नआरम्मणे चत्तारि, नअधिपतिया चत्तारि, नअनन्तरे चत्तारि, नसमनन्तरे चत्तारि, नअञ्ञमञ्ञे द्वे, नउपनिस्सये चत्तारि…पे… नसम्पयुत्ते द्वे, नविप्पयुत्ते द्वे, नोनत्थिया चत्तारि, नोविगते चत्तारि.
४. पच्चयपच्चनीयानुलोमं
७२. नहेतुपच्चया ¶ आरम्मणे चत्तारि, अधिपतिया पञ्च (अनुलोममातिका)…पे… अविगते सत्त.
संकिलिट्ठदुकं निट्ठितं.
७८. किलेससम्पयुत्तदुकं
१. पटिच्चवारो
७३. किलेससम्पयुत्तं ¶ धम्मं पटिच्च किलेससम्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया – किलेससम्पयुत्तं एकं खन्धं पटिच्च तयो खन्धा…पे… द्वे खन्धे…पे…. (१)
किलेससम्पयुत्तं धम्मं पटिच्च किलेसविप्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया – किलेससम्पयुत्ते खन्धे पटिच्च चित्तसमुट्ठानं रूपं. (२)
(किलेससम्पयुत्तदुकं संकिलिट्ठदुकसदिसं, निन्नानाकरणं.)
किलेससम्पयुत्तदुकं निट्ठितं.
७९. किलेससंकिलेसिकदुकं
१. पटिच्चवारो
हेतुपच्चयो
७४. किलेसञ्चेव संकिलेसिकञ्च धम्मं पटिच्च किलेसो चेव संकिलेसिको च धम्मो उप्पज्जति हेतुपच्चया – लोभं पटिच्च मोहो दिट्ठि थिनं उद्धच्चं अहिरिकं अनोत्तप्पं (चक्कं). (१)
किलेसञ्चेव संकिलेसिकञ्च धम्मं पटिच्च संकिलेसिको चेव नो च किलेसो धम्मो उप्पज्जति हेतुपच्चया – किलेसे पटिच्च सम्पयुत्तका खन्धा चित्तसमुट्ठानञ्च रूपं. (२)
किलेसञ्चेव संकिलेसिकञ्च धम्मं पटिच्च किलेसो ¶ चेव संकिलेसिको च संकिलेसिको चेव नो च किलेसो च धम्मा उप्पज्जन्ति हेतुपच्चया – लोभं पटिच्च मोहो दिट्ठि थिनं उद्धच्चं अहिरिकं अनोत्तप्पं सम्पयुत्तका च खन्धा चित्तसमुट्ठानञ्च रूपं. (३)
२-६. सहजात-पच्चय-निस्सय-संसट्ठ-सम्पयुत्तवारो
(एवं ¶ ¶ पटिच्चवारोपि सहजातवारोपि पच्चयवारोपि निस्सयवारोपि संसट्ठवारोपि सम्पयुत्तवारोपि किलेसदुकसदिसा. निन्नानाकरणं. आमसनं नानं.)
७. पञ्हावारो
१. पच्चयानुलोमं
१. विभङ्गवारो
हेतुपच्चयो
७५. किलेसो चेव संकिलेसिको च धम्मो किलेसस्स चेव संकिलेसिकस्स च धम्मस्स हेतुपच्चयेन पच्चयो – किलेसा चेव संकिलेसिका च हेतू सम्पयुत्तकानं किलेसानं हेतुपच्चयेन पच्चयो (एवं चत्तारि, किलेसदुकसदिसं.) (४)
आरम्मणपच्चयो
७६. किलेसो चेव संकिलेसिको च धम्मो किलेसस्स चेव संकिलेसिकस्स च धम्मस्स आरम्मणपच्चयेन पच्चयो – किलेसे आरब्भ किलेसा उप्पज्जन्ति. (मूलं कातब्बं.) किलेसे आरब्भ संकिलेसिका चेव नो च किलेसा खन्धा उप्पज्जन्ति. (मूलं कातब्बं.) किलेसे आरब्भ किलेसा च सम्पयुत्तका च खन्धा उप्पज्जन्ति. (३)
७७. संकिलेसिको चेव नो च किलेसो धम्मो संकिलेसिकस्स चेव नो च किलेसस्स धम्मस्स आरम्मणपच्चयेन पच्चयो – दानं…पे… सीलं…पे… उपोसथकम्मं…पे… पुब्बे सुचिण्णानि…पे… झाना वुट्ठहित्वा झानं पच्चवेक्खति, अस्सादेति अभिनन्दति, तं आरब्भ रागो उप्पज्जति…पे… उद्धच्चं उप्पज्जति, झाने परिहीने ¶ विप्पटिसारिस्स दोमनस्सं उप्पज्जति; अरिया गोत्रभुं पच्चवेक्खन्ति, वोदानं पच्चवेक्खन्ति, चक्खुं…पे… वत्थुं संकिलेसिके चेव नो च किलेसे खन्धे अनिच्चतो…पे… दोमनस्सं उप्पज्जति; दिब्बेन चक्खुना ¶ रूपं पस्सति…पे… आवज्जनाय आरम्मणपच्चयेन पच्चयो (इतरे द्वे किलेसदुकसदिसा, घटनारम्मणापि किलेसदुकसदिसा).
अधिपतिपच्चयो
७८. किलेसो ¶ चेव संकिलेसिको च धम्मो किलेसस्स चेव संकिलेसिकस्स च धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति… तीणि.
संकिलेसिको चेव नो च किलेसो धम्मो संकिलेसिकस्स चेव नो च किलेसस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति, सहजाताधिपति. आरम्मणाधिपति – दानं…पे… सीलं…पे… उपोसथकम्मं…पे… पुब्बे सुचिण्णानि…पे… झाना वुट्ठहित्वा झानं गरुं कत्वा पच्चवेक्खति, सेक्खा गोत्रभुं गरुं कत्वा पच्चवेक्खन्ति, वोदानं गरुं कत्वा पच्चवेक्खन्ति; चक्खुं…पे… वत्थुं संकिलेसिके चेव नो च किलेसे खन्धे गरुं कत्वा संकिलेसिका चेव नो च किलेसा खन्धा उप्पज्जन्ति. सहजाताधिपति – संकिलेसिका चेव नो च किलेसाधिपति सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं अधिपतिपच्चयेन पच्चयो. (इतरे द्वेपि किलेसदुकसदिसा. घटनाधिपतिपि.)
अनन्तरपच्चयादि
७९. किलेसो चेव संकिलेसिको च धम्मो किलेसस्स चेव संकिलेसिकस्स च धम्मस्स अनन्तरपच्चयेन पच्चयो… तीणि (किलेसदुकसदिसा).
संकिलेसिको चेव नो च किलेसो धम्मो संकिलेसिकस्स चेव नो च किलेसस्स धम्मस्स ¶ अनन्तरपच्चयेन पच्चयो – पुरिमा पुरिमा संकिलेसिका चेव नो च किलेसा खन्धा पच्छिमानं पच्छिमानं संकिलेसिकानञ्चेव नो च किलेसानं खन्धानं अनन्तरपच्चयेन पच्चयो; अनुलोमं गोत्रभुस्स… अनुलोमं वोदानस्स… आवज्जना संकिलेसिकानञ्चेव नो च किलेसानं खन्धानं अनन्तरपच्चयेन पच्चयो.
(इतरे द्वे अनन्तरा किलेसदुकसदिसा, निन्नानाकरणा. घटनानन्तरम्पि सब्बे पच्चया किलेसदुकसदिसा ¶ , निन्नानाकरणा. उपनिस्सये लोकुत्तरं नत्थि, इदं दुकं किलेसदुकसदिसं, निन्नानाकरणं.)
किलेससंकिलेसिकदुकं निट्ठितं.
८०. किलेससंकिलिट्ठदुकं
१. पटिच्चवारो
१. पच्चयानुलोमं
१. विभङ्गवारो
हेतुपच्चयो
८०. किलेसञ्चेव ¶ संकिलिट्ठञ्च धम्मं पटिच्च किलेसो चेव संकिलिट्ठो च धम्मो उप्पज्जति हेतुपच्चया – लोभं पटिच्च मोहो दिट्ठि थिनं उद्धच्चं अहिरिकं अनोत्तप्पं (चक्कं). (१)
किलेसञ्चेव संकिलिट्ठञ्च धम्मं पटिच्च संकिलिट्ठो चेव नो च किलेसो धम्मो उप्पज्जति हेतुपच्चया – किलेसे पटिच्च सम्पयुत्तका खन्धा. (२)
किलेसञ्चेव संकिलिट्ठञ्च धम्मं पटिच्च किलेसो चेव संकिलिट्ठो च संकिलिट्ठो चेव नो च किलेसो च धम्मा उप्पज्जन्ति हेतुपच्चया – लोभं पटिच्च मोहो दिट्ठि थिनं उद्धच्चं अहिरिकं अनोत्तप्पं सम्पयुत्तका च खन्धा ¶ (चक्कं). (३)
८१. संकिलिट्ठञ्चेव नो च किलेसं धम्मं पटिच्च संकिलिट्ठो चेव नो च किलेसो धम्मो ¶ उप्पज्जति हेतुपच्चया – संकिलिट्ठञ्चेव नो च किलेसं एकं खन्धं पटिच्च तयो खन्धा…पे… द्वे खन्धे…पे…. (१)
संकिलिट्ठञ्चेव नो च किलेसं धम्मं पटिच्च किलेसो चेव संकिलिट्ठो च धम्मो उप्पज्जति हेतुपच्चया – संकिलिट्ठे चेव नो च किलेसे खन्धे पटिच्च किलेसा. (२)
संकिलिट्ठञ्चेव नो च किलेसं धम्मं पटिच्च किलेसो चेव संकिलिट्ठो च संकिलिट्ठो चेव नो च किलेसो च धम्मा उप्पज्जन्ति हेतुपच्चया – संकिलिट्ठञ्चेव नो च किलेसं एकं खन्धं पटिच्च तयो खन्धा किलेसा च…पे… द्वे खन्धे…पे…. (३)
८२. किलेसञ्चेव संकिलिट्ठञ्च संकिलिट्ठञ्चेव नो च किलेसञ्च धम्मं पटिच्च किलेसो चेव संकिलिट्ठो च धम्मो उप्पज्जति हेतुपच्चया – लोभञ्च सम्पयुत्तके च खन्धे पटिच्च मोहो दिट्ठि थिनं उद्धच्चं अहिरिकं अनोत्तप्पं (चक्कं). (१)
किलेसञ्चेव ¶ संकिलिट्ठञ्च संकिलिट्ठञ्चेव नो च किलेसञ्च धम्मं पटिच्च संकिलिट्ठो चेव नो च किलेसो धम्मो उप्पज्जति हेतुपच्चया – संकिलिट्ठञ्चेव नो च किलेसं एकं खन्धञ्च किलेसे च पटिच्च तयो खन्धा…पे… द्वे खन्धे च…पे…. (२)
किलेसञ्चेव संकिलिट्ठञ्च संकिलिट्ठञ्चेव नो च किलेसञ्च धम्मं पटिच्च किलेसो चेव संकिलिट्ठो च संकिलिट्ठो चेव नो च किलेसो च धम्मा उप्पज्जन्ति हेतुपच्चया – संकिलिट्ठञ्चेव नो च किलेसं एकं खन्धञ्च लोभञ्च पटिच्च तयो खन्धा मोहो दिट्ठि थिनं उद्धच्चं अहिरिकं अनोत्तप्पं…पे… द्वे खन्धे च…पे… (चक्कं). (३)
१. पच्चयानुलोमं
२. सङ्ख्यावारो
८३. हेतुया ¶ नव, आरम्मणे नव (सब्बत्थ नव), कम्मे नव, आहारे नव…पे… अविगते नव.
२. पच्चयपच्चनीयं
१. विभङ्गवारो
नहेतुपच्चयो
८४. किलेसञ्चेव ¶ संकिलिट्ठञ्च धम्मं पटिच्च किलेसो चेव संकिलिट्ठो च धम्मो उप्पज्जति नहेतुपच्चया – विचिकिच्छं पटिच्च विचिकिच्छासहगतो मोहो, उद्धच्चं पटिच्च उद्धच्चसहगतो मोहो. (१)
संकिलिट्ठञ्चेव नो च किलेसं धम्मं पटिच्च किलेसो चेव संकिलिट्ठो च धम्मो उप्पज्जति नहेतुपच्चया – विचिकिच्छासहगते उद्धच्चसहगते खन्धे पटिच्च विचिकिच्छासहगतो उद्धच्चसहगतो मोहो. (१)
किलेसञ्चेव संकिलिट्ठञ्च संकिलिट्ठञ्चेव नो च किलेसञ्च धम्मं पटिच्च किलेसो चेव संकिलिट्ठो च धम्मो उप्पज्जति नहेतुपच्चया – विचिकिच्छासहगते उद्धच्चसहगते खन्धे च विचिकिच्छञ्च उद्धच्चञ्च पटिच्च विचिकिच्छासहगतो उद्धच्चसहगतो मोहो. (१)
२. पच्चयपच्चनीयं
२. सङ्ख्यावारो
८५. नहेतुया ¶ तीणि, नअधिपतिया नव, नपुरेजाते नव, नपच्छाजाते नव, नआसेवने नव, नकम्मे तीणि, नविपाके नव, नविप्पयुत्ते नव.
२-६. सहजात-पच्चय-निस्सय-संसट्ठ-सम्पयुत्तवारो
(एवं इतरे द्वे गणनापि सहजातवारोपि पच्चयवारोपि निस्सयवारोपि संसट्ठवारोपि सम्पयुत्तवारोपि पटिच्चवारसदिसा.)
७. पञ्हावारो
१. पच्चयानुलोमं
१. विभङ्गवारो
हेतुपच्चयो
८६. किलेसो ¶ चेव संकिलिट्ठो च धम्मो किलेसस्स चेव संकिलिट्ठस्स च धम्मस्स ¶ हेतुपच्चयेन पच्चयो – किलेसा चेव संकिलिट्ठा च हेतू सम्पयुत्तकानं किलेसानं हेतुपच्चयेन पच्चयो. (१)
किलेसो चेव संकिलिट्ठो च धम्मो संकिलिट्ठस्स चेव नो च किलेसस्स धम्मस्स हेतुपच्चयेन पच्चयो – किलेसा चेव संकिलिट्ठा च हेतू सम्पयुत्तकानं खन्धानं हेतुपच्चयेन पच्चयो.
किलेसो चेव संकिलिट्ठो च धम्मो किलेसस्स चेव संकिलिट्ठस्स च संकिलिट्ठस्स चेव नो च किलेसस्स च धम्मस्स हेतुपच्चयेन पच्चयो – किलेसा चेव संकिलिट्ठा च हेतू सम्पयुत्तकानं खन्धानं किलेसानञ्च हेतुपच्चयेन पच्चयो. (३)
आरम्मणपच्चयो
८७. किलेसो चेव संकिलिट्ठो च धम्मो किलेसस्स चेव संकिलिट्ठस्स च धम्मस्स आरम्मणपच्चयेन पच्चयो – किलेसे आरब्भ किलेसा उप्पज्जन्ति. (मूलं कातब्बं.) किलेसे आरब्भ संकिलिट्ठा चेव नो च किलेसा खन्धा उप्पज्जन्ति. (मूलं कातब्बं.) किलेसे आरब्भ किलेसा च सम्पयुत्तका खन्धा च उप्पज्जन्ति. (३)
८८. संकिलिट्ठो ¶ चेव नो च किलेसो धम्मो संकिलिट्ठस्स चेव नो च किलेसस्स धम्मस्स आरम्मणपच्चयेन पच्चयो – संकिलिट्ठे चेव नो च किलेसे खन्धे आरब्भ संकिलिट्ठा ¶ चेव नो च किलेसा खन्धा उप्पज्जन्ति. (मूलं कातब्बं.) संकिलिट्ठे चेव नो च किलेसे खन्धे आरब्भ किलेसा उप्पज्जन्ति. (मूलं कातब्बं.) संकिलिट्ठे चेव नो च किलेसे खन्धे आरब्भ किलेसा च सम्पयुत्तका खन्धा च उप्पज्जन्ति. (३)
(इतरेपि तीणि कातब्बा.)
अधिपतिपच्चयो
८९. किलेसो चेव संकिलिट्ठो च धम्मो किलेसस्स चेव संकिलिट्ठस्स च ¶ धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति… तीणि.
संकिलिट्ठो चेव नो च किलेसो धम्मो संकिलिट्ठस्स चेव नो च किलेसस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति, सहजाताधिपति. आरम्मणाधिपति – संकिलिट्ठे चेव नो च किलेसे खन्धे गरुं कत्वा…पे… तीणि. (द्वे अधिपति तीणिपि कातब्बा, इतरे द्वेपि तीणि कातब्बा.)
अनन्तरपच्चयादि
९०. किलेसो चेव संकिलिट्ठो च धम्मो किलेसस्स चेव संकिलिट्ठस्स च धम्मस्स अनन्तरपच्चयेन पच्चयो (नवपि कातब्बा, आवज्जनापि वुट्ठानम्पि नत्थि)… समनन्तरपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… अञ्ञमञ्ञपच्चयेन पच्चयो… निस्सयपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… नव पञ्हा (पुरेजातपच्चयो पच्छाजातपच्चयोपि नत्थि)… आसेवनपच्चयेन पच्चयो.
कम्मपच्चयादि
९१. संकिलिट्ठो चेव नो च किलेसो धम्मो संकिलिट्ठस्स चेव नो च किलेसस्स धम्मस्स कम्मपच्चयेन पच्चयो – संकिलिट्ठा चेव नो च किलेसा चेतना सम्पयुत्तकानं खन्धानं कम्मपच्चयेन पच्चयो. (१)
संकिलिट्ठो ¶ चेव नो च किलेसो धम्मो किलेसस्स चेव संकिलिट्ठस्स च धम्मस्स कम्मपच्चयेन पच्चयो – संकिलिट्ठा चेव नो ¶ च किलेसा चेतना सम्पयुत्तकानं किलेसानं कम्मपच्चयेन पच्चयो. (२)
संकिलिट्ठो चेव नो च किलेसो धम्मो किलेसस्स चेव संकिलिट्ठस्स च संकिलिट्ठस्स चेव नो च किलेसस्स धम्मस्स कम्मपच्चयेन पच्चयो – संकिलिट्ठा चेव नो च किलेसा चेतना सम्पयुत्तकानं खन्धानं किलेसानञ्च कम्मपच्चयेन पच्चयो. (३)
आहारपच्चयेन ¶ पच्चयो… तीणि… इन्द्रियपच्चयेन पच्चयो… तीणि… झानपच्चयेन पच्चयो… तीणि… मग्गपच्चयेन पच्चयो… नव… सम्पयुत्तपच्चयेन पच्चयो… नव… अत्थिपच्चयेन पच्चयो… नव… नत्थिपच्चयेन पच्चयो… विगतपच्चयेन पच्चयो… अविगतपच्चयेन पच्चयो… नव.
१. पच्चयानुलोमं
२. सङ्ख्यावारो
सुद्धं
९२. हेतुया तीणि, आरम्मणे नव, अधिपतिया नव, अनन्तरे नव, समनन्तरे नव, सहजाते नव, अञ्ञमञ्ञे नव, निस्सये नव, उपनिस्सये नव, आसेवने नव, कम्मे तीणि, आहारे तीणि, इन्द्रिये तीणि, झाने तीणि, मग्गे नव, सम्पयुत्ते नव, अत्थिया नव, नत्थिया नव, विगते नव, अविगते नव.
पच्चनीयुद्धारो
९३. किलेसो चेव संकिलिट्ठो च धम्मो किलेसस्स चेव संकिलिट्ठस्स च धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो. (नवपि, तीणियेव पदा कातब्बा.)
२. पच्चयपच्चनीयं
२. सङ्ख्यावारो
९४. नहेतुया ¶ नव, नआरम्मणे नव (सब्बत्थ नव), नोअविगते नव.
३. पच्चयानुलोमपच्चनीयं
९५. हेतुपच्चया ¶ नआरम्मणे तीणि, नअधिपतिया तीणि, नअनन्तरे तीणि, नसमनन्तरे तीणि, नउपनिस्सये तीणि…पे… नमग्गे तीणि…पे… नविप्पयुत्ते तीणि, नोनत्थिया तीणि, नोविगते तीणि.
४. पच्चयपच्चनीयानुलोमं
९६. नहेतुपच्चया आरम्मणे नव (अनुलोममातिका कातब्बा)…पे… अविगते नव.
किलेससंकिलिट्ठदुकं निट्ठितं.
८१. किलेसकिलेससम्पयुत्तदुकं
१. पटिच्चवारो
९७. किलेसञ्चेव ¶ किलेससम्पयुत्तञ्च धम्मं पटिच्च किलेसो चेव किलेससम्पयुत्तो च धम्मो उप्पज्जति हेतुपच्चया – लोभं पटिच्च मोहो दिट्ठि थिनं उद्धच्चं अहिरिकं अनोत्तप्पं. (किलेससंकिलिट्ठदुकसदिसं निन्नानाकरणं, सब्बे वारा.)
किलेसकिलेससम्पयुत्तदुकं निट्ठितं.
८२. किलेसविप्पयुत्तसंकिलेसिकदुकं
१. पटिच्चवारो
९८. किलेसविप्पयुत्तं ¶ संकिलेसिकं धम्मं पटिच्च किलेसविप्पयुत्तो संकिलेसिको धम्मो उप्पज्जति हेतुपच्चया – किलेसविप्पयुत्तं संकिलेसिकं एकं खन्धं पटिच्च तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे… द्वे खन्धे…पे….
(यथा लोकियदुकं, एवं निन्नानाकरणं.)
किलेसविप्पयुत्तसंकिलेसिकदुकं निट्ठितं.
किलेसगोच्छकं निट्ठितं.
१३. पिट्ठिदुकं
८३. दस्सनेनपहातब्बदुकं
३. पटिच्चवारो
१. पच्चयानुलोमं
१. विभङ्गवारो
हेतुपच्चयो
१. दस्सनेन ¶ ¶ पहातब्बं धम्मं पटिच्च दस्सनेन पहातब्बो धम्मो ¶ उप्पज्जति हेतुपच्चया – दस्सनेन पहातब्बं एकं खन्धं पटिच्च तयो खन्धा…पे… द्वे खन्धे…पे…. (१)
दस्सनेन पहातब्बं धम्मं पटिच्च नदस्सनेन पहातब्बो धम्मो उप्पज्जति हेतुपच्चया – दस्सनेन पहातब्बे खन्धे पटिच्च चित्तसमुट्ठानं रूपं. (२)
दस्सनेन पहातब्बं धम्मं पटिच्च दस्सनेन पहातब्बो च नदस्सनेन पहातब्बो च धम्मा उप्पज्जन्ति हेतुपच्चया – दस्सनेन पहातब्बं एकं खन्धं पटिच्च तयो खन्धा चित्तसमुट्ठानञ्च…पे… द्वे खन्धे…पे…. (३)
नदस्सनेन पहातब्बं धम्मं पटिच्च नदस्सनेन पहातब्बो धम्मो उप्पज्जति हेतुपच्चया – नदस्सनेन ¶ पहातब्बं एकं खन्धं पटिच्च तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे… द्वे खन्धे…पे… पटिसन्धिक्खणे…पे… खन्धे पटिच्च वत्थु, वत्थुं पटिच्च खन्धा, एकं महाभूतं…पे…. (१)
दस्सनेन पहातब्बञ्च नदस्सनेन पहातब्बञ्च धम्मं पटिच्च नदस्सनेन पहातब्बो धम्मो उप्पज्जति हेतुपच्चया – दस्सनेन पहातब्बे खन्धे च महाभूते च पटिच्च चित्तसमुट्ठानं रूपं (संखित्तं). (१)
१. पच्चयानुलोमं
२. सङ्ख्यावारो
२. हेतुया पञ्च, आरम्मणे द्वे, अधिपतिया पञ्च, अनन्तरे द्वे, समनन्तरे द्वे, सहजाते पञ्च, अञ्ञमञ्ञे द्वे, निस्सये पञ्च, उपनिस्सये द्वे, पुरेजाते द्वे, आसेवने द्वे, कम्मे पञ्च, विपाके एकं, आहारे पञ्च…पे… अविगते पञ्च.
२. पच्चयपच्चनीयं
१. विभङ्गवारो
नहेतुपच्चयो
३. दस्सनेन ¶ पहातब्बं धम्मं पटिच्च दस्सनेन पहातब्बो धम्मो उप्पज्जति नहेतुपच्चया – विचिकिच्छासहगते खन्धे पटिच्च विचिकिच्छासहगतो ¶ मोहो. (१)
नदस्सनेन पहातब्बं धम्मं पटिच्च नदस्सनेन पहातब्बो धम्मो उप्पज्जति नहेतुपच्चया – अहेतुकं नदस्सनेन पहातब्बं एकं खन्धं…पे… अहेतुकपटिसन्धिक्खणे…पे… (याव असञ्ञसत्ता) उद्धच्चसहगते खन्धे पटिच्च उद्धच्चसहगतो मोहो. (१)
२. पच्चयपच्चनीयं
२. सङ्ख्यावारो
४. नहेतुया ¶ द्वे, नआरम्मणे तीणि, नअधिपतिया पञ्च, नअनन्तरे तीणि, नसमनन्तरे तीणि, नअञ्ञमञ्ञे तीणि, नउपनिस्सये तीणि, नपुरेजाते चत्तारि, नपच्छाजाते पञ्च, नआसेवने पञ्च, नकम्मे द्वे, नविपाके पञ्च, नआहारे एकं, नइन्द्रिये एकं, नझाने एकं, नमग्गे एकं, नसम्पयुत्ते तीणि, नविप्पयुत्ते द्वे, नोनत्थिया तीणि, नोविगते तीणि.
२. सहजातवारो
(इतरे द्वे गणनापि सहजातवारोपि कातब्बो.)
३. पच्चयवारो
१. पच्चयानुलोमं
१. विभङ्गवारो
हेतुपच्चयो
५. दस्सनेन पहातब्बं धम्मं पच्चया दस्सनेन पहातब्बो धम्मो उप्पज्जति हेतुपच्चया… तीणि (पटिच्चसदिसा).
६. नदस्सनेन पहातब्बं धम्मं पच्चया नदस्सनेन पहातब्बो धम्मो उप्पज्जति हेतुपच्चया – नदस्सनेन पहातब्बं एकं खन्धं पच्चया तयो खन्धा चित्तसमुट्ठानञ्च ¶ रूपं…पे… द्वे खन्धे…पे… पटिसन्धिक्खणे…पे… (याव अज्झत्तिका महाभूता) वत्थुं पच्चया नदस्सनेन पहातब्बा खन्धा. (१)
नदस्सनेन ¶ पहातब्बं धम्मं पच्चया दस्सनेन पहातब्बो धम्मो उप्पज्जति हेतुपच्चया – वत्थुं पच्चया दस्सनेन पहातब्बा खन्धा. (२)
नदस्सनेन पहातब्बं धम्मं पच्चया दस्सनेन पहातब्बो च नदस्सनेन ¶ पहातब्बो च धम्मा उप्पज्जन्ति हेतुपच्चया – वत्थुं पच्चया दस्सनेन पहातब्बा खन्धा, महाभूते पच्चया चित्तसमुट्ठानं. (३)
७. दस्सनेन पहातब्बञ्च नदस्सनेन पहातब्बञ्च धम्मं पच्चया दस्सनेन पहातब्बो धम्मो उप्पज्जति हेतुपच्चया – दस्सनेन पहातब्बं एकं खन्धञ्च वत्थुञ्च पच्चया तयो खन्धा…पे… द्वे खन्धे च…पे…. (१)
दस्सनेन पहातब्बञ्च नदस्सनेन पहातब्बञ्च धम्मं पच्चया नदस्सनेन पहातब्बो धम्मो उप्पज्जति हेतुपच्चया – दस्सनेन पहातब्बे खन्धे च महाभूते च पच्चया चित्तसमुट्ठानं रूपं. (२)
दस्सनेन पहातब्बञ्च नदस्सनेन पहातब्बञ्च धम्मं पच्चया दस्सनेन पहातब्बो च नदस्सनेन पहातब्बो च धम्मा उप्पज्जन्ति हेतुपच्चया – दस्सनेन पहातब्बं एकं खन्धञ्च वत्थुञ्च पच्चया तयो खन्धा…पे… द्वे खन्धे च…पे… दस्सनेन पहातब्बे खन्धे च महाभूते च पच्चया चित्तसमुट्ठानं रूपं. (३)
१. पच्चयानुलोमं
२. सङ्ख्यावारो
८. हेतुया नव, आरम्मणे चत्तारि, अधिपतिया नव…पे… अविगते नव.
२. पच्चयपच्चनीयं
१. विभङ्गवारो
नहेतुपच्चयो
९. दस्सनेन ¶ पहातब्बं धम्मं पच्चया दस्सनेन पहातब्बो धम्मो उप्पज्जति नहेतुपच्चया – विचिकिच्छासहगते खन्धे पच्चया विचिकिच्छासहगतो मोहो. (१)
नदस्सनेन ¶ पहातब्बं धम्मं पच्चया नदस्सनेन पहातब्बो धम्मो उप्पज्जति नहेतुपच्चया – अहेतुकं नदस्सनेन पहातब्बं एकं खन्धं पच्चया तयो खन्धा चित्तसमुट्ठानञ्च रूपं ¶ …पे… द्वे खन्धे…पे… (याव असञ्ञसत्ता) चक्खायतनं पच्चया चक्खुविञ्ञाणं…पे… कायायतनं पच्चया कायविञ्ञाणं; वत्थुं पच्चया अहेतुका नदस्सनेन पहातब्बा खन्धा, उद्धच्चसहगते खन्धे पच्चया उद्धच्चसहगतो मोहो, वत्थुं पच्चया उद्धच्चसहगतो मोहो. (१)
नदस्सनेन पहातब्बं धम्मं पच्चया दस्सनेन पहातब्बो धम्मो उप्पज्जति नहेतुपच्चया – वत्थुं पच्चया विचिकिच्छासहगतो मोहो. (२)
दस्सनेन पहातब्बञ्च नदस्सनेन पहातब्बञ्च धम्मं पच्चया दस्सनेन पहातब्बो धम्मो उप्पज्जति नहेतुपच्चया – विचिकिच्छासहगते खन्धे च वत्थुञ्च पच्चया विचिकिच्छासहगतो मोहो. (१)
२. पच्चयपच्चनीयं
२. सङ्ख्यावारो
सुद्धं
१०. नहेतुया चत्तारि, नआरम्मणे तीणि, नअधिपतिया नव, नअनन्तरे तीणि, नसमनन्तरे ¶ तीणि, नअञ्ञमञ्ञे तीणि, नउपनिस्सये तीणि, नपुरेजाते चत्तारि, नपच्छाजाते नव, नआसेवने नव, नकम्मे चत्तारि, नविपाके नव, नआहारे एकं, नइन्द्रिये एकं, नझाने एकं, नमग्गे एकं, नसम्पयुत्ते तीणि, नविप्पयुत्ते द्वे, नोनत्थिया तीणि, नोविगते तीणि.
४. निस्सयवारो
(इतरे द्वे गणनापि निस्सयवारोपि कातब्बो.)
५. संसट्ठवारो
१-४. पच्चयानुलोमादि
११. दस्सनेन पहातब्बं धम्मं संसट्ठो दस्सनेन पहातब्बो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं). (१)
नदस्सनेन ¶ पहातब्बं धम्मं संसट्ठो नदस्सनेन पहातब्बो धम्मो उप्पज्जति हेतुपच्चया ¶ (संखित्तं). (१)
हेतुया द्वे, आरम्मणे द्वे, अधिपतिया द्वे, अविगते द्वे.
अनुलोमं.
१२. दस्सनेन पहातब्बं धम्मं संसट्ठो दस्सनेन पहातब्बो धम्मो उप्पज्जति नहेतुपच्चया – विचिकिच्छासहगते खन्धे संसट्ठो विचिकिच्छासहगतो मोहो. (१)
नदस्सनेन पहातब्बं धम्मं संसट्ठो नदस्सनेन पहातब्बो धम्मो उप्पज्जति नहेतुपच्चया (संखित्तं). (१)
नहेतुया ¶ द्वे, नअधिपतिया द्वे, नपुरेजाते द्वे, नपच्छाजाते द्वे, नआसेवने द्वे, नकम्मे द्वे, नविपाके द्वे, नझाने एकं, नमग्गे एकं, नविप्पयुत्ते द्वे.
पच्चनीयं.
६. सम्पयुत्तवारो
(एवं इतरे द्वे गणनापि सम्पयुत्तवारोपि कातब्बो.)
७. पञ्हावारो
१. पच्चयानुलोमं
१. विभङ्गवारो
हेतुपच्चयो
१३. दस्सनेन पहातब्बो धम्मो दस्सनेन पहातब्बस्स धम्मस्स हेतुपच्चयेन पच्चयो… तीणि.
नदस्सनेन पहातब्बो धम्मो नदस्सनेन पहातब्बस्स धम्मस्स हेतुपच्चयेन पच्चयो – नदस्सनेन पहातब्बा हेतू सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं हेतुपच्चयेन पच्चयो; पटिसन्धिक्खणे…पे…. (१)
आरम्मणपच्चयो
१४. दस्सनेन ¶ पहातब्बो धम्मो दस्सनेन पहातब्बस्स धम्मस्स आरम्मणपच्चयेन पच्चयो ¶ – दस्सनेन पहातब्बं रागं अस्सादेति अभिनन्दति, तं आरब्भ दस्सनेन पहातब्बो रागो उप्पज्जति, दिट्ठि…पे… विचिकिच्छा ¶ उप्पज्जति, दस्सनेन पहातब्बं दोमनस्सं उप्पज्जति; दस्सनेन पहातब्बं दिट्ठिं अस्सादेति अभिनन्दति, तं आरब्भ दस्सनेन पहातब्बो रागो उप्पज्जति, दिट्ठि…पे… विचिकिच्छा…पे… दोमनस्सं उप्पज्जति; विचिकिच्छं आरब्भ विचिकिच्छा उप्पज्जति, दिट्ठि…पे… दोमनस्सं उप्पज्जति; दस्सनेन पहातब्बं दोमनस्सं आरब्भ दस्सनेन पहातब्बं दोमनस्सं उप्पज्जति, दिट्ठि उप्पज्जति, विचिकिच्छा उप्पज्जति. (१)
दस्सनेन पहातब्बो धम्मो नदस्सनेन पहातब्बस्स धम्मस्स आरम्मणपच्चयेन पच्चयो – अरिया दस्सनेन पहातब्बे पहीने किलेसे पच्चवेक्खन्ति, पुब्बे समुदाचिण्णे…पे… दस्सनेन पहातब्बे खन्धे अनिच्चतो…पे… विपस्सति, चेतोपरियञाणेन दस्सनेन पहातब्बचित्तसमङ्गिस्स चित्तं जानाति, दस्सनेन पहातब्बा खन्धा चेतोपरियञाणस्स, पुब्बेनिवासानुस्सतिञाणस्स, यथाकम्मूपगञाणस्स, अनागतंसञाणस्स, आवज्जनाय आरम्मणपच्चयेन पच्चयो. (२)
१५. नदस्सनेन पहातब्बो धम्मो नदस्सनेन पहातब्बस्स धम्मस्स आरम्मणपच्चयेन पच्चयो – दानं…पे… सीलं…पे… उपोसथकम्मं कत्वा तं पच्चवेक्खति अस्सादेति अभिनन्दति, तं आरब्भ नदस्सनेन पहातब्बो रागो उप्पज्जति; उद्धच्चं…पे… नदस्सनेन पहातब्बं दोमनस्सं उप्पज्जति, पुब्बे सुचिण्णानि…पे… झाना …पे… अरिया मग्गा वुट्ठहित्वा मग्गं पच्चवेक्खन्ति…पे… फलस्स आवज्जनाय आरम्मणपच्चयेन पच्चयो; अरिया नदस्सनेन पहातब्बे पहीने किलेसे ¶ पच्चवेक्खन्ति, विक्खम्भिते किलेसे…पे… पुब्बे…पे… चक्खुं…पे… वत्थुं नदस्सनेन पहातब्बे खन्धे अनिच्चतो…पे… विपस्सति अस्सादेति अभिनन्दति, तं आरब्भ नदस्सनेन पहातब्बो रागो उप्पज्जति, उद्धच्चं…पे… नदस्सनेन पहातब्बं दोमनस्सं उप्पज्जति; दिब्बेन चक्खुना रूपं पस्सति…पे… अनागतंसञाणस्स, आवज्जनाय आरम्मणपच्चयेन पच्चयो. (१)
नदस्सनेन ¶ पहातब्बो धम्मो दस्सनेन पहातब्बस्स धम्मस्स आरम्मणपच्चयेन पच्चयो – दानं…पे… सीलं…पे… उपोसथकम्मं…पे… पुब्बे…पे… झाना…पे… चक्खुं ¶ …पे… वत्थुं नदस्सनेन पहातब्बे खन्धे अस्सादेति अभिनन्दति, तं आरब्भ दस्सनेन पहातब्बो रागो उप्पज्जति, दिट्ठि…पे… विचिकिच्छा…पे… दस्सनेन पहातब्बं दोमनस्सं उप्पज्जति. (२)
अधिपतिपच्चयो
१६. दस्सनेन पहातब्बो धम्मो दस्सनेन पहातब्बस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति, सहजाताधिपति. आरम्मणाधिपति – दस्सनेन पहातब्बं रागं गरुं कत्वा अस्सादेति अभिनन्दति, तं गरुं कत्वा दस्सनेन पहातब्बो रागो उप्पज्जति, दिट्ठि उप्पज्जति, दिट्ठिं गरुं कत्वा…पे…. सहजाताधिपति – दस्सनेन पहातब्बाधिपति सम्पयुत्तकानं खन्धानं अधिपतिपच्चयेन पच्चयो. (१)
दस्सनेन पहातब्बो धम्मो नदस्सनेन पहातब्बस्स धम्मस्स अधिपतिपच्चयेन पच्चयो. सहजाताधिपति – दस्सनेन पहातब्बाधिपति चित्तसमुट्ठानानं रूपानं अधिपतिपच्चयेन पच्चयो. (२)
दस्सनेन पहातब्बो धम्मो ¶ दस्सनेन पहातब्बस्स च नदस्सनेन पहातब्बस्स च धम्मस्स अधिपतिपच्चयेन पच्चयो. सहजाताधिपति – दस्सनेन पहातब्बाधिपति सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं अधिपतिपच्चयेन पच्चयो. (३)
१७. नदस्सनेन पहातब्बो धम्मो नदस्सनेन पहातब्बस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति, सहजाताधिपति. आरम्मणाधिपति – दानं…पे… सीलं…पे… उपोसथकम्मं…पे… पुब्बे…पे… झाना वुट्ठहित्वा झानं गरुं कत्वा पच्चवेक्खति, अस्सादेति अभिनन्दति, तं गरुं कत्वा नदस्सनेन पहातब्बो रागो उप्पज्जति, अरिया मग्गा वुट्ठहित्वा मग्गं गरुं कत्वा…पे… फलस्स अधिपतिपच्चयेन पच्चयो; चक्खुं…पे… वत्थुं नदस्सनेन पहातब्बे खन्धे गरुं कत्वा अस्सादेति अभिनन्दति, तं गरुं कत्वा नदस्सनेन पहातब्बो रागो उप्पज्जति. सहजाताधिपति – नदस्सनेन पहातब्बाधिपति सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं अधिपतिपच्चयेन पच्चयो. (१)
नदस्सनेन ¶ ¶ पहातब्बो धम्मो दस्सनेन पहातब्बस्स धम्मस्स अधिपतिपच्चयेन पच्चयो. आरम्मणाधिपति – दानं दत्वा…पे… झानं…पे… चक्खुं…पे… वत्थुं नदस्सनेन पहातब्बे खन्धे गरुं कत्वा अस्सादेति अभिनन्दति, तं गरुं कत्वा दस्सनेन पहातब्बो रागो उप्पज्जति, दिट्ठि उप्पज्जति. (२)
अनन्तरपच्चयो
१८. दस्सनेन पहातब्बो धम्मो दस्सनेन पहातब्बस्स धम्मस्स अनन्तरपच्चयेन पच्चयो – पुरिमा पुरिमा दस्सनेन पहातब्बा खन्धा पच्छिमानं पच्छिमानं दस्सनेन पहातब्बानं खन्धानं अनन्तरपच्चयेन पच्चयो. (१)
दस्सनेन पहातब्बो धम्मो नदस्सनेन पहातब्बस्स धम्मस्स अनन्तरपच्चयेन पच्चयो ¶ – दस्सनेन पहातब्बा खन्धा वुट्ठानस्स अनन्तरपच्चयेन पच्चयो. (मूलं कातब्बं.) पुरिमा पुरिमा नदस्सनेन पहातब्बा खन्धा…पे… फलसमापत्तिया अनन्तरपच्चयेन पच्चयो. (मूलं कातब्बं.) आवज्जना दस्सनेन पहातब्बानं खन्धानं अनन्तरपच्चयेन पच्चयो. (२)
समनन्तरपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… पञ्च… अञ्ञमञ्ञपच्चयेन पच्चयो… द्वे… निस्सयपच्चयेन पच्चयो… सत्त.
उपनिस्सयपच्चयो
१९. दस्सनेन पहातब्बो धम्मो दस्सनेन पहातब्बस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – आरम्मणूपनिस्सयो, अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे…. पकतूपनिस्सयो – दस्सनेन पहातब्बं रागं उपनिस्साय पाणं हनति…पे… सङ्घं भिन्दति; दस्सनेन पहातब्बं दोसं… मोहं… दिट्ठिं… पत्थनं उपनिस्साय पाणं हनति…पे… सङ्घं भिन्दति; दस्सनेन पहातब्बो रागो…पे… पत्थना दस्सनेन पहातब्बस्स रागस्स…पे… पत्थनाय उपनिस्सयपच्चयेन पच्चयो. (२)
दस्सनेन पहातब्बो धम्मो नदस्सनेन पहातब्बस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो ¶ – अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे…. पकतूपनिस्सयो – दस्सनेन पहातब्बं रागं उपनिस्साय दानं देति…पे… समापत्तिं उप्पादेति दस्सनेन पहातब्बं दोसं… मोहं… दिट्ठिं… पत्थनं उपनिस्साय ¶ दानं देति…पे… समापत्तिं उप्पादेति; दस्सनेन पहातब्बो रागो…पे… पत्थना सद्धाय…पे… पञ्ञाय नदस्सनेन पहातब्बस्स रागस्स… दोसस्स… मोहस्स… मानस्स ¶ … पत्थनाय… कायिकस्स सुखस्स…पे… फलसमापत्तिया उपनिस्सयपच्चयेन पच्चयो. (२)
२०. नदस्सनेन पहातब्बो धम्मो नदस्सनेन पहातब्बस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – आरम्मणूपनिस्सयो, अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे…. पकतूपनिस्सयो – सद्धं उपनिस्साय दानं देति…पे… समापत्तिं उप्पादेति, मानं जप्पेति; सीलं…पे… पञ्ञं, नदस्सनेन पहातब्बं रागं… दोसं… मोहं… मानं… पत्थनं… कायिकं सुखं…पे… सेनासनं उपनिस्साय दानं देति…पे… समापत्तिं उप्पादेति, मानं जप्पेति; सद्धा…पे… पञ्ञा, नदस्सनेन पहातब्बो रागो…पे… पत्थना… कायिकं सुखं…पे… सेनासनं सद्धाय…पे… पञ्ञाय नदस्सनेन पहातब्बस्स रागस्स…पे… पत्थनाय… कायिकस्स सुखस्स… कायिकस्स दुक्खस्स… मग्गस्स, फलसमापत्तिया उपनिस्सयपच्चयेन पच्चयो. (२)
नदस्सनेन पहातब्बो धम्मो दस्सनेन पहातब्बस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – आरम्मणूपनिस्सयो, अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे…. पकतूपनिस्सयो – सद्धं उपनिस्साय दिट्ठिं गण्हाति; सीलं…पे… पञ्ञं उपनिस्साय दिट्ठिं गण्हाति, नदस्सनेन पहातब्बं रागं… दोसं… मोहं… मानं… पत्थनं… कायिकं सुखं…पे… सेनासनं उपनिस्साय पाणं हनति…पे… सङ्घं भिन्दति; सद्धा…पे… सेनासनं दस्सनेन पहातब्बस्स रागस्स… दोसस्स… मोहस्स… दिट्ठिया… पत्थनाय उपनिस्सयपच्चयेन पच्चयो. (२)
पुरेजातपच्चयो
२१. नदस्सनेन पहातब्बो धम्मो नदस्सनेन पहातब्बस्स धम्मस्स ¶ पुरेजातपच्चयेन पच्चयो – आरम्मणपुरेजातं, वत्थुपुरेजातं. आरम्मणपुरेजातं – चक्खुं…पे… वत्थुं अनिच्चतो…पे… विपस्सति अस्सादेति अभिनन्दति, तं आरब्भ नदस्सनेन पहातब्बो रागो ¶ …पे… उद्धच्चं…पे… नदस्सनेन पहातब्बं दोमनस्सं उप्पज्जति; दिब्बेन चक्खुना रूपं पस्सति, दिब्बाय सोतधातुया सद्दं सुणाति. रूपायतनं चक्खुविञ्ञाणस्स…पे… फोट्ठब्बायतनं कायविञ्ञाणस्स…पे…. वत्थुपुरेजातं – चक्खायतनं चक्खुविञ्ञाणस्स ¶ …पे… कायायतनं कायविञ्ञाणस्स…पे… वत्थु नदस्सनेन पहातब्बानं खन्धानं पुरेजातपच्चयेन पच्चयो. (१)
नदस्सनेन पहातब्बो धम्मो दस्सनेन पहातब्बस्स धम्मस्स पुरेजातपच्चयेन पच्चयो – आरम्मणपुरेजातं, वत्थुपुरेजातं. आरम्मणपुरेजातं – चक्खुं…पे… वत्थुं अस्सादेति अभिनन्दति, तं आरब्भ दस्सनेन पहातब्बो रागो…पे… दिट्ठि…पे… विचिकिच्छा…पे… दस्सनेन पहातब्बं दोमनस्सं उप्पज्जति. वत्थुपुरेजातं – वत्थु दस्सनेन पहातब्बानं खन्धानं पुरेजातपच्चयेन पच्चयो. (२)
पच्छाजातासेवनपच्चया
२२. दस्सनेन पहातब्बो धम्मो नदस्सनेन पहातब्बस्स धम्मस्स पच्छाजातपच्चयेन पच्चयो (संखित्तं). (१)
नदस्सनेन पहातब्बो धम्मो नदस्सनेन पहातब्बस्स धम्मस्स पच्छाजातपच्चयेन पच्चयो (संखित्तं)… आसेवनपच्चयेन पच्चयो… द्वे.
कम्मपच्चयो
२३. दस्सनेन पहातब्बो धम्मो दस्सनेन पहातब्बस्स धम्मस्स कम्मपच्चयेन पच्चयो – दस्सनेन पहातब्बा चेतना सम्पयुत्तकानं खन्धानं कम्मपच्चयेन पच्चयो. (१)
दस्सनेन पहातब्बो धम्मो ¶ नदस्सनेन पहातब्बस्स धम्मस्स कम्मपच्चयेन पच्चयो – सहजाता, नानाक्खणिका. सहजाता – दस्सनेन पहातब्बा चेतना चित्तसमुट्ठानानं रूपानं कम्मपच्चयेन पच्चयो. नानाक्खणिका – दस्सनेन पहातब्बा चेतना विपाकानं खन्धानं कटत्ता च रूपानं कम्मपच्चयेन पच्चयो. (२)
दस्सनेन ¶ पहातब्बो धम्मो दस्सनेन पहातब्बस्स च नदस्सनेन पहातब्बस्स च धम्मस्स कम्मपच्चयेन पच्चयो – दस्सनेन पहातब्बा चेतना सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं कम्मपच्चयेन पच्चयो. (३)
२४. नदस्सनेन ¶ पहातब्बो धम्मो नदस्सनेन पहातब्बस्स धम्मस्स कम्मपच्चयेन पच्चयो – सहजाता, नानाक्खणिका. सहजाता – नदस्सनेन पहातब्बा चेतना सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं कम्मपच्चयेन पच्चयो; पटिसन्धिक्खणे…पे…. नानाक्खणिका – नदस्सनेन पहातब्बा चेतना विपाकानं खन्धानं कटत्ता च रूपानं कम्मपच्चयेन पच्चयो.
विपाकपच्चयादि
२५. नदस्सनेन पहातब्बो धम्मो नदस्सनेन पहातब्बस्स धम्मस्स विपाकपच्चयेन पच्चयो… एकं… आहारपच्चयेन पच्चयो… चत्तारि… इन्द्रियपच्चयेन पच्चयो… चत्तारि… झानपच्चयेन पच्चयो… चत्तारि… मग्गपच्चयेन पच्चयो… चत्तारि… सम्पयुत्तपच्चयेन पच्चयो… द्वे.
विप्पयुत्तपच्चयो
२६. दस्सनेन पहातब्बो धम्मो नदस्सनेन पहातब्बस्स धम्मस्स विप्पयुत्तपच्चयेन पच्चयो – सहजातं, पच्छाजातं (संखित्तं). (१)
नदस्सनेन ¶ पहातब्बो धम्मो नदस्सनेन पहातब्बस्स धम्मस्स विप्पयुत्तपच्चयेन पच्चयो – सहजातं, पुरेजातं, पच्छाजातं (संखित्तं).
नदस्सनेन पहातब्बो धम्मो दस्सनेन पहातब्बस्स धम्मस्स विप्पयुत्तपच्चयेन पच्चयो. पुरेजातं – वत्थु दस्सनेन पहातब्बानं खन्धानं विप्पयुत्तपच्चयेन पच्चयो. (२)
अत्थिपच्चयादि
२७. दस्सनेन ¶ पहातब्बो धम्मो दस्सनेन पहातब्बस्स धम्मस्स अत्थिपच्चयेन पच्चयो (पटिच्चसदिसं). दस्सनेन पहातब्बो धम्मो नदस्सनेन पहातब्बस्स धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पच्छाजातं (संखित्तं). दस्सनेन पहातब्बो धम्मो दस्सनेन पहातब्बस्स च नदस्सनेन पहातब्बस्स च धम्मस्स अत्थिपच्चयेन पच्चयो (पटिच्चवारसदिसा). (३)
नदस्सनेन ¶ पहातब्बो धम्मो नदस्सनेन पहातब्बस्स धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पुरेजातं, पच्छाजातं, आहारं, इन्द्रियं (संखित्तं). नदस्सनेन पहातब्बो धम्मो दस्सनेन पहातब्बस्स धम्मस्स अत्थिपच्चयेन पच्चयो. पुरेजातं – चक्खुं…पे… (संखित्तं, पुरेजातसदिसं). (२)
२८. दस्सनेन पहातब्बो च नदस्सनेन पहातब्बो च धम्मा दस्सनेन पहातब्बस्स धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पुरेजातं. सहजातो – दस्सनेन पहातब्बो एको खन्धो च वत्थु च तिण्णन्नं खन्धानं अत्थिपच्चयेन पच्चयो…पे… द्वे खन्धा च…पे…. (१)
दस्सनेन पहातब्बो च नदस्सनेन पहातब्बो च धम्मा नदस्सनेन पहातब्बस्स धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पच्छाजातं, आहारं ¶ , इन्द्रियं. सहजाता – दस्सनेन पहातब्बा खन्धा च महाभूता च चित्तसमुट्ठानानं रूपानं अत्थिपच्चयेन पच्चयो. पच्छाजाता – दस्सनेन पहातब्बा खन्धा च कबळीकारो आहारो च इमस्स कायस्स अत्थिपच्चयेन पच्चयो. पच्छाजाता – दस्सनेन पहातब्बा खन्धा च रूपजीवितिन्द्रियञ्च कटत्तारूपानं अत्थिपच्चयेन पच्चयो. (२)
नत्थिपच्चयेन पच्चयो, विगतपच्चयेन पच्चयो, अविगतपच्चयेन पच्चयो.
१. पच्चयानुलोमं
२. सङ्ख्यावारो
सुद्धं
२९. हेतुया ¶ चत्तारि, आरम्मणे चत्तारि, अधिपतिया पञ्च, अनन्तरे चत्तारि, समनन्तरे चत्तारि, सहजाते पञ्च, अञ्ञमञ्ञे द्वे, निस्सये सत्त, उपनिस्सये चत्तारि, पुरेजाते द्वे, पच्छाजाते द्वे, आसेवने द्वे, कम्मे चत्तारि, विपाके एकं, आहारे चत्तारि, इन्द्रिये चत्तारि, झाने चत्तारि, मग्गे चत्तारि, सम्पयुत्ते द्वे, विप्पयुत्ते तीणि, अत्थिया सत्त, नत्थिया चत्तारि, विगते चत्तारि, अविगते सत्त.
पच्चनीयुद्धारो
३०. दस्सनेन ¶ पहातब्बो धम्मो दस्सनेन पहातब्बस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो. (१)
दस्सनेन पहातब्बो धम्मो नदस्सनेन पहातब्बस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… पच्छाजातपच्चयेन पच्चयो… कम्मपच्चयेन पच्चयो. (२)
दस्सनेन पहातब्बो धम्मो दस्सनेन पहातब्बस्स च नदस्सनेन पहातब्बस्स च धम्मस्स सहजातपच्चयेन पच्चयो. (३)
३१. नदस्सनेन पहातब्बो धम्मो नदस्सनेन पहातब्बस्स ¶ धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… पुरेजातपच्चयेन पच्चयो… पच्छाजातपच्चयेन पच्चयो… कम्मपच्चयेन पच्चयो… आहारपच्चयेन पच्चयो… इन्द्रियपच्चयेन पच्चयो. (१)
नदस्सनेन ¶ पहातब्बो धम्मो दस्सनेन पहातब्बस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… पुरेजातपच्चयेन पच्चयो. (२)
दस्सनेन पहातब्बो च नदस्सनेन पहातब्बो च धम्मा दस्सनेन पहातब्बस्स धम्मस्स सहजातं, पुरेजातं. (१)
दस्सनेन पहातब्बो च नदस्सनेन पहातब्बो च धम्मा नदस्सनेन पहातब्बस्स धम्मस्स सहजातं, पच्छाजातं, आहारं, इन्द्रियं. (२)
२. पच्चयपच्चनीयं
२. सङ्ख्यावारो
सुद्धं
३२. नहेतुया सत्त, नआरम्मणे सत्त, नअधिपतिया सत्त, नअनन्तरे सत्त, नसमनन्तरे सत्त, नसहजाते पञ्च, नअञ्ञमञ्ञे पञ्च, ननिस्सये पञ्च, नउपनिस्सये सत्त, नपुरेजाते छ, नपच्छाजाते सत्त…पे… नमग्गे सत्त, नसम्पयुत्ते पञ्च, नविप्पयुत्ते चत्तारि, नोअत्थिया चत्तारि, नोनत्थिया सत्त, नोविगते सत्त, नोअविगते चत्तारि.
३. पच्चयानुलोमपच्चनीयं
३३. हेतुपच्चया ¶ नआरम्मणे चत्तारि, नअधिपतिया नव, नअनन्तरे ¶ चत्तारि, नसमनन्तरे चत्तारि, नअञ्ञमञ्ञे द्वे, नउपनिस्सये चत्तारि (सब्बत्थ चत्तारि), नसम्पयुत्ते द्वे, नविप्पयुत्ते द्वे, नोनत्थिया चत्तारि, नोविगते चत्तारि.
४. पच्चयपच्चनीयानुलोमं
३४. नहेतुपच्चया आरम्मणे चत्तारि, अधिपतिया पञ्च (अनुलोममातिका कातब्बा)…पे… अविगते सत्त.
दस्सनेनपहातब्बदुकं निट्ठितं.
८४. भावनायपहातब्बदुकं
१-६. पटिच्चवारादि
१-४. पच्चयानुलोमादि
३५. भावनाय ¶ पहातब्बं धम्मं पटिच्च भावनाय पहातब्बो धम्मो उप्पज्जति हेतुपच्चया (यथा दस्सनदुकं, एवं वित्थारेतब्बं, निन्नानाकरणं).
हेतुया पञ्च…पे… अविगते पञ्च.
अनुलोमं.
भावनाय पहातब्बं धम्मं पटिच्च भावनाय पहातब्बो धम्मो उप्पज्जति नहेतुपच्चया – उद्धच्चसहगते खन्धे पटिच्च उद्धच्चसहगतो मोहो.
नभावनाय पहातब्बं धम्मं पटिच्च नभावनाय पहातब्बो धम्मो उप्पज्जति नहेतुपच्चया – अहेतुकं नभावनाय पहातब्बं एकं खन्धं…पे… (याव असञ्ञसत्ता) विचिकिच्छासहगते खन्धे पटिच्च विचिकिच्छासहगतो मोहो (संखित्तं).
नहेतुया ¶ द्वे…पे… नोविगते तीणि.
पच्चनीयं.
(पच्चयवारपच्चनीये ¶ नहेतुपच्चये उद्धच्चसहगते तीणि, मोहो उद्धरितब्बो. सब्बेपि वारा दस्सनदुकसदिसा, उद्धच्चपच्चनीयम्पि नानं.)
७. पञ्हावारो
१. पच्चयानुलोमं
१. विभङ्गवारो
हेतुपच्चयो
३६. भावनाय ¶ पहातब्बो धम्मो भावनाय पहातब्बस्स धम्मस्स हेतुपच्चयेन पच्चयो – भावनाय पहातब्बा हेतू सम्पयुत्तकानं खन्धानं हेतुपच्चयेन पच्चयो… तीणि.
नभावनाय पहातब्बो धम्मो नभावनाय पहातब्बस्स धम्मस्स हेतुपच्चयेन पच्चयो (संखित्तं). (१)
आरम्मणपच्चयो
३७. भावनाय पहातब्बो धम्मो भावनाय पहातब्बस्स धम्मस्स आरम्मणपच्चयेन पच्चयो – भावनाय पहातब्बं रागं अस्सादेति अभिनन्दति, तं आरब्भ भावनाय पहातब्बो रागो उप्पज्जति, उद्धच्चं उप्पज्जति; भावनाय पहातब्बं दोमनस्सं उप्पज्जति; उद्धच्चं आरब्भ उद्धच्चं उप्पज्जति, भावनाय पहातब्बं दोमनस्सं उप्पज्जति; भावनाय पहातब्बं दोमनस्सं आरब्भ भावनाय पहातब्बं दोमनस्सं उप्पज्जति, उद्धच्चं उप्पज्जति. (१)
भावनाय पहातब्बो धम्मो नभावनाय पहातब्बस्स धम्मस्स आरम्मणपच्चयेन पच्चयो – अरिया भावनाय पहातब्बे पहीने किलेसे…पे… विक्खम्भिते किलेसे…पे… पुब्बे समुदाचिण्णे…पे… भावनाय पहातब्बे खन्धे अनिच्चतो…पे… विपस्सति अस्सादेति अभिनन्दति, तं आरब्भ नभावनाय पहातब्बो रागो उप्पज्जति, दिट्ठि…पे… विचिकिच्छा…पे… नभावनाय पहातब्बं दोमनस्सं उप्पज्जति; चेतोपरियञाणेन ¶ भावनाय पहातब्बचित्तसमङ्गिस्स चित्तं जानाति, भावनाय पहातब्बा खन्धा चेतोपरियञाणस्स, पुब्बेनिवासानुस्सतिञाणस्स ¶ , यथाकम्मूपगञाणस्स ¶ , अनागतंसञाणस्स, आवज्जनाय आरम्मणपच्चयेन पच्चयो. (२)
३८. नभावनाय पहातब्बो धम्मो नभावनाय पहातब्बस्स धम्मस्स आरम्मणपच्चयेन पच्चयो – दानं…पे… सीलं…पे… उपोसथकम्मं कत्वा तं पच्चवेक्खति अस्सादेति अभिनन्दति, तं आरब्भ नभावनाय पहातब्बो रागो उप्पज्जति, दिट्ठि…पे… विचिकिच्छा…पे… नभावनाय पहातब्बं दोमनस्सं उप्पज्जति, पुब्बे…पे… झाना…पे… अरिया मग्गा वुट्ठहित्वा…पे… फलस्स, आवज्जनाय आरम्मणपच्चयेन पच्चयो; अरिया नभावनाय पहातब्बे पहीने किलेसे…पे… चक्खुं…पे… वत्थुं नभावनाय पहातब्बे खन्धे अनिच्चतो…पे… विपस्सति अस्सादेति अभिनन्दति, तं आरब्भ नभावनाय पहातब्बो रागो उप्पज्जति, दिट्ठि…पे… विचिकिच्छा…पे… नभावनाय पहातब्बं दोमनस्सं उप्पज्जति; दिब्बेन चक्खुना रूपं पस्सति…पे… यथाकम्मूपगञाणस्स, अनागतंसञाणस्स, आवज्जनाय आरम्मणपच्चयेन पच्चयो. (१)
नभावनाय पहातब्बो धम्मो भावनाय पहातब्बस्स धम्मस्स आरम्मणपच्चयेन पच्चयो – दानं…पे… सीलं…पे… झानं…पे… चक्खुं…पे… वत्थुं नभावनाय पहातब्बे खन्धे अस्सादेति अभिनन्दति, तं आरब्भ भावनाय पहातब्बो रागो उप्पज्जति, उद्धच्चं उप्पज्जति, भावनाय पहातब्बं दोमनस्सं उप्पज्जति. (२)
अधिपतिपच्चयो
३९. भावनाय पहातब्बो धम्मो भावनाय पहातब्बस्स धम्मस्स अधिपतिपच्चयेन ¶ पच्चयो – आरम्मणाधिपति सहजाताधिपति. आरम्मणाधिपति – भावनाय पहातब्बं रागं गरुं कत्वा अस्सादेति अभिनन्दति, तं गरुं कत्वा भावनाय पहातब्बो रागो उप्पज्जति. सहजाताधिपति – भावनाय पहातब्बाधिपति सम्पयुत्तकानं खन्धानं अधिपतिपच्चयेन पच्चयो. (१)
भावनाय पहातब्बो धम्मो नभावनाय पहातब्बस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति ¶ , सहजाताधिपति. आरम्मणाधिपति – भावनाय पहातब्बं रागं गरुं कत्वा अस्सादेति अभिनन्दति, तं गरुं कत्वा नभावनाय पहातब्बो रागो उप्पज्जति, दिट्ठि ¶ उप्पज्जति. सहजाताधिपति – भावनाय पहातब्बाधिपति चित्तसमुट्ठानानं रूपानं अधिपतिपच्चयेन पच्चयो. (२)
भावनाय पहातब्बो धम्मो भावनाय पहातब्बस्स च नभावनाय पहातब्बस्स च धम्मस्स अधिपतिपच्चयेन पच्चयो. सहजाताधिपति – भावनाय पहातब्बाधिपति सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं अधिपतिपच्चयेन पच्चयो. (३)
४०. नभावनाय पहातब्बो धम्मो नभावनाय पहातब्बस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति, सहजाताधिपति. आरम्मणाधिपति – दानं दत्वा सीलं…पे… उपोसथकम्मं कत्वा तं गरुं कत्वा पच्चवेक्खति अस्सादेति अभिनन्दति, तं गरुं कत्वा नभावनाय पहातब्बो रागो उप्पज्जति. सहजाताधिपति – नभावनाय पहातब्बाधिपति सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं अधिपतिपच्चयेन पच्चयो. (१)
नभावनाय पहातब्बो धम्मो भावनाय पहातब्बस्स ¶ धम्मस्स अधिपतिपच्चयेन पच्चयो. आरम्मणाधिपति – दानं…पे… झानं…पे… चक्खुं…पे… वत्थुं नभावनाय पहातब्बे खन्धे गरुं कत्वा अस्सादेति अभिनन्दति, तं गरुं कत्वा भावनाय पहातब्बो रागो उप्पज्जति. (२)
अनन्तरपच्चयादि
४१. भावनाय पहातब्बो धम्मो भावनाय पहातब्बस्स धम्मस्स अनन्तरपच्चयेन पच्चयो… चत्तारि (दस्सनदुकसदिसा भावना निन्नानाकरणा)… समनन्तरपच्चयेन पच्चयो… चत्तारि… सहजातपच्चयेन पच्चयो… पञ्च… अञ्ञमञ्ञपच्चयेन पच्चयो… द्वे… निस्सयपच्चयेन पच्चयो… सत्त.
उपनिस्सयपच्चयो
४२. भावनाय ¶ पहातब्बो धम्मो भावनाय पहातब्बस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – आरम्मणूपनिस्सयो, अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे…. पकतूपनिस्सयो – भावनाय पहातब्बो रागो… दोसो… मोहो… मानो… पत्थना भावनाय पहातब्बस्स रागस्स ¶ … दोसस्स… मोहस्स… मानस्स… पत्थनाय उपनिस्सयपच्चयेन पच्चयो. (१)
भावनाय पहातब्बो धम्मो नभावनाय पहातब्बस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – आरम्मणूपनिस्सयो, अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे…. पकतूपनिस्सयो – भावनाय पहातब्बं रागं उपनिस्साय दानं देति…पे… समापत्तिं उप्पादेति, पाणं हनति…पे… सङ्घं भिन्दति; भावनाय पहातब्बं दोसं… मोहं… मानं… पत्थनं उपनिस्साय दानं देति…पे… समापत्तिं उप्पादेति, पाणं हनति…पे… सङ्घं भिन्दति; भावनाय पहातब्बो रागो…पे… पत्थना सद्धाय…पे… पञ्ञाय ¶ नभावनाय पहातब्बस्स, रागस्स… दोसस्स… मोहस्स… दिट्ठिया… पत्थनाय… कायिकस्स सुखस्स… कायिकस्स दुक्खस्स… मग्गस्स… फलसमापत्तिया उपनिस्सयपच्चयेन पच्चयो. (२)
४३. नभावनाय पहातब्बो धम्मो नभावनाय पहातब्बस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – आरम्मणूपनिस्सयो, अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे…. पकतूपनिस्सयो – सद्धं उपनिस्साय दानं देति…पे… समापत्तिं उप्पादेति, दिट्ठिं गण्हाति; सीलं…पे… पञ्ञं, नभावनाय पहातब्बं रागं… दोसं… मोहं… दिट्ठिं… पत्थनं… कायिकं सुखं… कायिकं दुक्खं…पे… सेनासनं उपनिस्साय दानं देति…पे… समापत्तिं उप्पादेति, पाणं हनति…पे… सङ्घं भिन्दति; सद्धा…पे… सेनासनं सद्धाय…पे… पञ्ञाय नभावनाय पहातब्बस्स रागस्स… दोसस्स… मोहस्स… दिट्ठिया… पत्थनाय… कायिकस्स सुखस्स… कायिकस्स दुक्खस्स… मग्गस्स… फलसमापत्तिया उपनिस्सयपच्चयेन पच्चयो. (१)
नभावनाय पहातब्बो धम्मो भावनाय पहातब्बस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – आरम्मणूपनिस्सयो ¶ , अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे…. पकतूपनिस्सयो – सद्धं उपनिस्साय मानं जप्पेति…पे… सीलं…पे… पञ्ञं… रागं…पे… कायिकं सुखं… कायिकं दुक्खं… सेनासनं उपनिस्साय मानं जप्पेति; सद्धा…पे… सेनासनं भावनाय पहातब्बस्स रागस्स… दोसस्स… मोहस्स… मानस्स… पत्थनाय उपनिस्सयपच्चयेन पच्चयो. (२)
पुरेजातपच्चयादि
४४. नभावनाय ¶ पहातब्बो धम्मो नभावनाय पहातब्बस्स धम्मस्स ¶ पुरेजातपच्चयेन पच्चयो – आरम्मणपुरेजातं, वत्थुपुरेजातं. आरम्मणपुरेजातं – चक्खुं…पे… वत्थुं अनिच्चतो…पे… विपस्सति अस्सादेति अभिनन्दति, तं आरब्भ नभावनाय पहातब्बो रागो उप्पज्जति, दिट्ठि उप्पज्जति, विचिकिच्छा उप्पज्जति; नभावनाय पहातब्बं दोमनस्सं उप्पज्जति, दिब्बेन चक्खुना रूपं पस्सति…पे… फोट्ठब्बायतनं कायविञ्ञाणस्स…पे…. वत्थुपुरेजातं – चक्खायतनं चक्खुविञ्ञाणस्स…पे… कायायतनं कायविञ्ञाणस्स…पे… वत्थु नभावनाय पहातब्बानं खन्धानं पुरेजातपच्चयेन पच्चयो. (१)
नभावनाय पहातब्बो धम्मो भावनाय पहातब्बस्स धम्मस्स पुरेजातपच्चयेन पच्चयो – आरम्मणपुरेजातं, वत्थुपुरेजातं. आरम्मणपुरेजातं – चक्खुं…पे… वत्थुं अस्सादेति अभिनन्दति, तं आरब्भ भावनाय पहातब्बो रागो उप्पज्जति, उद्धच्चं उप्पज्जति, भावनाय पहातब्बं दोमनस्सं उप्पज्जति. वत्थुपुरेजातं – वत्थु भावनाय पहातब्बानं खन्धानं पुरेजातपच्चयेन पच्चयो. (२)
४५. पच्छाजातपच्चयेन पच्चयो… द्वे, आसेवनपच्चयेन पच्चयो… द्वे, कम्मपच्चयेन पच्चयो – भावनाय पहातब्बा चेतना सम्पयुत्तकानं खन्धानं कम्मपच्चयेन पच्चयो. (मूलं कातब्बं.) भावनाय पहातब्बा चेतना चित्तसमुट्ठानानं रूपानं कम्मपच्चयेन पच्चयो. (मूलं कातब्बं.) भावनाय पहातब्बा चेतना सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं कम्मपच्चयेन पच्चयो. (३)
नभावनाय ¶ पहातब्बो ¶ धम्मो नभावनाय पहातब्बस्स धम्मस्स कम्मपच्चयेन पच्चयो – सहजाता, नानाक्खणिका. सहजाता – नभावनाय पहातब्बा चेतना सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं कम्मपच्चयेन पच्चयो; पटिसन्धिक्खणे…पे…. नानाक्खणिका – नभावनाय पहातब्बा चेतना विपाकानं खन्धानं कटत्ता च रूपानं कम्मपच्चयेन पच्चयो… विपाकपच्चयेन पच्चयो… एकं…पे… अविगतपच्चयेन पच्चयो. (सब्बपच्चया दस्सनदुकसदिसा, भावना निन्नानाकरणा.)
१. पच्चयानुलोमं
२. सङ्ख्यावारो
सुद्धं
४६. हेतुया ¶ चत्तारि, आरम्मणे चत्तारि, अधिपतिया पञ्च, अनन्तरे चत्तारि, समनन्तरे चत्तारि, सहजाते पञ्च, अञ्ञमञ्ञे द्वे, निस्सये सत्त, उपनिस्सये चत्तारि, पुरेजाते द्वे, पच्छाजाते द्वे, आसेवने द्वे, कम्मे चत्तारि, विपाके एकं, आहारे चत्तारि, इन्द्रिये चत्तारि, झाने चत्तारि, मग्गे चत्तारि, सम्पयुत्ते द्वे, विप्पयुत्ते तीणि, अत्थिया सत्त, नत्थिया चत्तारि, विगते चत्तारि, अविगते सत्त.
(पच्चनीयविभङ्गो दस्सनदुकसदिसो विभजितब्बो. एवं तीणि गणनापि गणेतब्बा.)
भावनायपहातब्बदुकं निट्ठितं.
८५. दस्सनेनपहातब्बहेतुकदुकं
१. पटिच्चवारो
१. पच्चयानुलोमं
१. विभङ्गवारो
हेतुपच्चयो
४७. दस्सनेन ¶ ¶ पहातब्बहेतुकं धम्मं पटिच्च दस्सनेन पहातब्बहेतुको धम्मो उप्पज्जति हेतुपच्चया – दस्सनेन पहातब्बहेतुकं एकं खन्धं पटिच्च तयो खन्धा…पे… द्वे खन्धे…पे…. (१)
दस्सनेन पहातब्बहेतुकं धम्मं पटिच्च नदस्सनेन पहातब्बहेतुको धम्मो उप्पज्जति हेतुपच्चया – दस्सनेन पहातब्बहेतुके खन्धे पटिच्च चित्तसमुट्ठानं रूपं. (२)
दस्सनेन पहातब्बहेतुकं धम्मं पटिच्च दस्सनेन पहातब्बहेतुको च नदस्सनेन पहातब्बहेतुको च धम्मा उप्पज्जन्ति हेतुपच्चया – दस्सनेन पहातब्बहेतुकं एकं खन्धं पटिच्च तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे… द्वे खन्धे…पे…. (३)
४८. नदस्सनेन ¶ पहातब्बहेतुकं धम्मं पटिच्च नदस्सनेन पहातब्बहेतुको धम्मो उप्पज्जति हेतुपच्चया – नदस्सनेन पहातब्बहेतुकं एकं खन्धं पटिच्च तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे… द्वे खन्धे…पे… विचिकिच्छासहगतं मोहं पटिच्च चित्तसमुट्ठानं रूपं; पटिसन्धिक्खणे…पे… (याव अज्झत्तिका महाभूता). (१)
नदस्सनेन पहातब्बहेतुकं धम्मं पटिच्च दस्सनेन पहातब्बहेतुको धम्मो उप्पज्जति हेतुपच्चया – विचिकिच्छासहगतं मोहं पटिच्च सम्पयुत्तका खन्धा. (२)
नदस्सनेन ¶ पहातब्बहेतुकं धम्मं पटिच्च दस्सनेन पहातब्बहेतुको च नदस्सनेन पहातब्बहेतुको ¶ च धम्मा उप्पज्जन्ति हेतुपच्चया – विचिकिच्छासहगतं मोहं पटिच्च सम्पयुत्तका खन्धा चित्तसमुट्ठानञ्च रूपं. (३)
४९. दस्सनेन पहातब्बहेतुकञ्च नदस्सनेन पहातब्बहेतुकञ्च धम्मं पटिच्च दस्सनेन पहातब्बहेतुको धम्मो उप्पज्जति हेतुपच्चया – विचिकिच्छासहगतं एकं खन्धञ्च मोहञ्च पटिच्च तयो खन्धा…पे… द्वे खन्धे च…पे…. (१)
दस्सनेन पहातब्बहेतुकञ्च नदस्सनेन पहातब्बहेतुकञ्च धम्मं पटिच्च नदस्सनेन पहातब्बहेतुको धम्मो उप्पज्जति हेतुपच्चया – दस्सनेन पहातब्बहेतुके खन्धे च महाभूते च पटिच्च चित्तसमुट्ठानं रूपं, विचिकिच्छासहगते खन्धे च मोहञ्च पटिच्च चित्तसमुट्ठानं रूपं. (२)
दस्सनेन पहातब्बहेतुकञ्च नदस्सनेन पहातब्बहेतुकञ्च धम्मं पटिच्च दस्सनेन पहातब्बहेतुको च नदस्सनेन पहातब्बहेतुको च धम्मा उप्पज्जन्ति हेतुपच्चया – विचिकिच्छासहगतं एकं खन्धञ्च मोहञ्च पटिच्च तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे… द्वे खन्धे च…पे…. (३)
आरम्मणपच्चयो
५०. दस्सनेन पहातब्बहेतुकं धम्मं पटिच्च दस्सनेन पहातब्बहेतुको धम्मो उप्पज्जति आरम्मणपच्चया – दस्सनेन पहातब्बहेतुकं एकं खन्धं पटिच्च तयो खन्धा…पे… द्वे खन्धे…पे…. (१)
दस्सनेन ¶ पहातब्बहेतुकं धम्मं पटिच्च नदस्सनेन पहातब्बहेतुको धम्मो उप्पज्जति आरम्मणपच्चया – विचिकिच्छासहगते खन्धे पटिच्च विचिकिच्छासहगतो मोहो. (२)
दस्सनेन पहातब्बहेतुकं धम्मं पटिच्च दस्सनेन ¶ पहातब्बहेतुको च नदस्सनेन पहातब्बहेतुको च धम्मा उप्पज्जन्ति आरम्मणपच्चया – विचिकिच्छासहगतं एकं खन्धं पटिच्च तयो खन्धा मोहो च…पे… द्वे खन्धे…पे…. (३)
५१. नदस्सनेन ¶ पहातब्बहेतुकं धम्मं पटिच्च नदस्सनेन पहातब्बहेतुको धम्मो उप्पज्जति आरम्मणपच्चया – नदस्सनेन पहातब्बहेतुकं एकं खन्धं पटिच्च तयो खन्धा…पे… द्वे खन्धे…पे… पटिसन्धिक्खणे…पे…. (१)
नदस्सनेन पहातब्बहेतुकं धम्मं पटिच्च दस्सनेन पहातब्बहेतुको धम्मो उप्पज्जति आरम्मणपच्चया – विचिकिच्छासहगतं मोहं पटिच्च सम्पयुत्तका खन्धा. (२)
दस्सनेन पहातब्बहेतुकञ्च नदस्सनेन पहातब्बहेतुकञ्च धम्मं पटिच्च दस्सनेन पहातब्बहेतुको धम्मो उप्पज्जति आरम्मणपच्चया – विचिकिच्छासहगतं एकं खन्धञ्च मोहञ्च पटिच्च तयो खन्धा…पे… द्वे खन्धे च…पे…. (१) (संखित्तं.)
१. पच्चयानुलोमं
२. सङ्ख्यावारो
५२. हेतुया नव, आरम्मणे छ, अधिपतिया पञ्च, अनन्तरे छ, समनन्तरे छ, सहजाते नव, अञ्ञमञ्ञे छ, निस्सये नव, उपनिस्सये छ, पुरेजाते छ, आसेवने छ, कम्मे नव, विपाके एकं, आहारे नव, इन्द्रिये नव, झाने नव, मग्गे नव, सम्पयुत्ते छ, विप्पयुत्ते नव, अत्थिया नव, नत्थिया छ, विगते छ, अविगते नव.
२. पच्चयपच्चनीयं
१. विभङ्गवारो
नहेतुपच्चयो
५३. दस्सनेन ¶ पहातब्बहेतुकं धम्मं पटिच्च नदस्सनेन पहातब्बहेतुको धम्मो उप्पज्जति नहेतुपच्चया – विचिकिच्छासहगते खन्धे ¶ पटिच्च विचिकिच्छासहगतो मोहो. (१)
नदस्सनेन ¶ पहातब्बहेतुकं धम्मं पटिच्च नदस्सनेन पहातब्बहेतुको धम्मो उप्पज्जति नहेतुपच्चया अहेतुकं नदस्सनेन पहातब्बहेतुकं एकं खन्धं पटिच्च तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे… (याव असञ्ञसत्ता) उद्धच्चसहगते खन्धे पटिच्च उद्धच्चसहगतो मोहो. (१)
२. पच्चयपच्चनीयं
२. सङ्ख्यावारो
५४. नहेतुया द्वे, नआरम्मणे तीणि, नअधिपतिया नव, नअनन्तरे तीणि, नसमनन्तरे तीणि, नअञ्ञमञ्ञे तीणि, नउपनिस्सये तीणि, नपुरेजाते सत्त, नपच्छाजाते नव, नआसेवने नव, नकम्मे चत्तारि, नविपाके नव, नआहारे एकं, नइन्द्रिये एकं, नझाने एकं, नमग्गे एकं, नसम्पयुत्ते तीणि, नविप्पयुत्ते छ, नोनत्थिया तीणि, नोविगते तीणि.
३. पच्चयानुलोमपच्चनीयं
५५. हेतुपच्चया नआरम्मणे तीणि, नअधिपतिया नव…पे… नपुरेजाते सत्त…पे… नविप्पयुत्ते चत्तारि, नोनत्थिया तीणि, नोविगते तीणि.
४. पच्चयपच्चनीयानुलोमं
५६. नहेतुपच्चया आरम्मणे द्वे, अनन्तरे द्वे…पे… विपाके एकं…पे… मग्गे द्वे…पे… अविगते द्वे.
२. सहजातवारो
(सहजातवारो पटिच्चवारसदिसो.)
३. पच्चयवारो
१. पच्चयानुलोमं
१. विभङ्गवारो
हेतुपच्चयो
५७. दस्सनेन ¶ ¶ पहातब्बहेतुकं धम्मं पच्चया दस्सनेन पहातब्बहेतुको धम्मो उप्पज्जति हेतुपच्चया… तीणि.
नदस्सनेन पहातब्बहेतुकं ¶ धम्मं पच्चया नदस्सनेन पहातब्बहेतुको धम्मो उप्पज्जति हेतुपच्चया – नदस्सनेन पहातब्बहेतुकं एकं खन्धं पच्चया तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे… द्वे खन्धे…पे… पटिसन्धिक्खणे…पे… (याव अज्झत्तिका महाभूता) वत्थुं पच्चया नदस्सनेन पहातब्बहेतुका खन्धा. (१)
नदस्सनेन पहातब्बहेतुकं धम्मं पच्चया दस्सनेन पहातब्बहेतुको धम्मो उप्पज्जति हेतुपच्चया – वत्थुं पच्चया दस्सनेन पहातब्बहेतुका खन्धा, विचिकिच्छासहगतं मोहं पच्चया सम्पयुत्तका खन्धा. (२)
नदस्सनेन पहातब्बहेतुकं धम्मं पच्चया दस्सनेन पहातब्बहेतुको च नदस्सनेन पहातब्बहेतुको च धम्मा उप्पज्जन्ति हेतुपच्चया – वत्थुं पच्चया दस्सनेन पहातब्बहेतुका खन्धा, महाभूते पच्चया चित्तसमुट्ठानं रूपं, विचिकिच्छासहगतं मोहं पच्चया सम्पयुत्तका खन्धा चित्तसमुट्ठानञ्च रूपं. (३)
५८. दस्सनेन पहातब्बहेतुकञ्च नदस्सनेन पहातब्बहेतुकञ्च धम्मं पच्चया दस्सनेन पहातब्बहेतुको धम्मो उप्पज्जति हेतुपच्चया – दस्सनेन पहातब्बहेतुकं एकं खन्धञ्च वत्थुञ्च पच्चया तयो खन्धा…पे… द्वे खन्धे च…पे… विचिकिच्छासहगतं एकं खन्धञ्च वत्थुञ्च पच्चया तयो खन्धा…पे… द्वे खन्धे च…पे…. (१)
दस्सनेन ¶ पहातब्बहेतुकञ्च नदस्सनेन पहातब्बहेतुकञ्च धम्मं पच्चया नदस्सनेन पहातब्बहेतुको धम्मो उप्पज्जति हेतुपच्चया – दस्सनेन पहातब्बहेतुके खन्धे च महाभूते च पच्चया चित्तसमुट्ठानं रूपं ¶ , विचिकिच्छासहगते खन्धे च मोहञ्च पच्चया चित्तसमुट्ठानं रूपं. (२)
दस्सनेन ¶ पहातब्बहेतुकञ्च नदस्सनेन पहातब्बहेतुकञ्च धम्मं पच्चया दस्सनेन पहातब्बहेतुको च नदस्सनेन पहातब्बहेतुको च धम्मा उप्पज्जन्ति हेतुपच्चया – दस्सनेन पहातब्बहेतुकं एकं खन्धञ्च वत्थुञ्च पच्चया तयो खन्धा…पे… द्वे खन्धे च…पे… दस्सनेन पहातब्बहेतुके खन्धे च महाभूते च पच्चया चित्तसमुट्ठानं रूपं, विचिकिच्छासहगतं एकं खन्धञ्च मोहञ्च पच्चया तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे… द्वे खन्धे च…पे…. (३)
आरम्मणपच्चयो
५९. दस्सनेन पहातब्बहेतुकं धम्मं पच्चया दस्सनेन पहातब्बहेतुको धम्मो उप्पज्जति आरम्मणपच्चया… तीणि (पटिच्चसदिसा).
नदस्सनेन पहातब्बहेतुकं धम्मं पच्चया नदस्सनेन पहातब्बहेतुको धम्मो उप्पज्जति आरम्मणपच्चया – नदस्सनेन पहातब्बहेतुकं एकं खन्धं पच्चया तयो खन्धा…पे… द्वे खन्धे…पे… पटिसन्धिक्खणे…पे… चक्खायतनं पच्चया चक्खुविञ्ञाणं…पे… वत्थुं पच्चया नदस्सनेन पहातब्बहेतुका खन्धा, वत्थुं पच्चया विचिकिच्छासहगतो मोहो. नदस्सनेन पहातब्बहेतुकं धम्मं पच्चया दस्सनेन पहातब्बहेतुको धम्मो उप्पज्जति आरम्मणपच्चया – वत्थुं पच्चया दस्सनेन पहातब्बहेतुका खन्धा, विचिकिच्छासहगतं मोहं पच्चया सम्पयुत्तका खन्धा. नदस्सनेन पहातब्बहेतुकं धम्मं पच्चया दस्सनेन पहातब्बहेतुको च नदस्सनेन ¶ पहातब्बहेतुको च धम्मा उप्पज्जन्ति आरम्मणपच्चया – वत्थुं पच्चया विचिकिच्छासहगता खन्धा च मोहो च. (३)
६०. दस्सनेन पहातब्बहेतुकञ्च नदस्सनेन पहातब्बहेतुकञ्च धम्मं पच्चया दस्सनेन पहातब्बहेतुको ¶ धम्मो उप्पज्जति आरम्मणपच्चया – दस्सनेन पहातब्बहेतुकं एकं खन्धञ्च वत्थुञ्च पच्चया तयो खन्धा…पे… द्वे खन्धे च…पे… विचिकिच्छासहगतं एकं खन्धञ्च मोहञ्च पच्चया तयो खन्धा…पे… द्वे खन्धे च…पे…. (१)
दस्सनेन पहातब्बहेतुकञ्च नदस्सनेन पहातब्बहेतुकञ्च धम्मं पच्चया नदस्सनेन पहातब्बहेतुको धम्मो उप्पज्जति आरम्मणपच्चया – विचिकिच्छासहगते ¶ खन्धे च वत्थुञ्च पच्चया विचिकिच्छासहगतो मोहो. (२)
दस्सनेन पहातब्बहेतुकञ्च नदस्सनेन पहातब्बहेतुकञ्च धम्मं पच्चया दस्सनेन पहातब्बहेतुको च नदस्सनेन पहातब्बहेतुको च धम्मा उप्पज्जन्ति आरम्मणपच्चया – विचिकिच्छासहगतं एकं खन्धञ्च वत्थुञ्च पच्चया तयो खन्धा मोहो च…पे… द्वे खन्धे च…पे…. (३)
१. पच्चयानुलोमं
२. सङ्ख्यावारो
६१. हेतुया नव, आरम्मणे नव, अधिपतिया नव (सब्बत्थ नव), विपाके एकं…पे… अविगते नव.
२. पच्चयपच्चनीयं
१. विभङ्गवारो
नहेतुपच्चयो
६२. दस्सनेन पहातब्बहेतुकं धम्मं पच्चया नदस्सनेन पहातब्बहेतुको धम्मो उप्पज्जति नहेतुपच्चया – विचिकिच्छासहगते खन्धे पच्चया विचिकिच्छासहगतो मोहो. (१)
नदस्सनेन ¶ पहातब्बहेतुकं ¶ धम्मं पच्चया नदस्सनेन पहातब्बहेतुको धम्मो उप्पज्जति नहेतुपच्चया – अहेतुकं नदस्सनेन पहातब्बहेतुकं…पे… (याव असञ्ञसत्ता) चक्खायतनं पच्चया चक्खुविञ्ञाणं…पे… कायायतनं पच्चया कायविञ्ञाणं, वत्थुं पच्चया अहेतुका नदस्सनेन पहातब्बहेतुका खन्धा, उद्धच्चसहगते खन्धे च वत्थुञ्च पच्चया उद्धच्चसहगतो मोहो. (१)
दस्सनेन पहातब्बहेतुकञ्च नदस्सनेन पहातब्बहेतुकञ्च धम्मं पच्चया नदस्सनेन पहातब्बहेतुको धम्मो उप्पज्जति नहेतुपच्चया – विचिकिच्छासहगते खन्धे च वत्थुञ्च पच्चया विचिकिच्छासहगतो मोहो (संखित्तं). (१)
२. पच्चयपच्चनीयं
२. सङ्ख्यावारो
६३. नहेतुया ¶ तीणि, नआरम्मणे तीणि, नअधिपतिया नव, नअनन्तरे तीणि, नसमनन्तरे तीणि, नअञ्ञमञ्ञे तीणि, नउपनिस्सये तीणि, नपुरेजाते सत्त, नपच्छाजाते नव, नआसेवने नव, नकम्मे चत्तारि, नविपाके नव, नआहारे एकं, नइन्द्रिये एकं, नझाने एकं, नमग्गे एकं, नसम्पयुत्ते तीणि, नविप्पयुत्ते छ, नोनत्थिया तीणि, नोविगते तीणि.
४. निस्सयवारो
(एवं इतरे द्वे गणनापि निस्सयवारोपि कातब्बो.)
५. संसट्ठवारो
१-४. पच्चयचतुक्कं
हेतुपच्चयो
६४. दस्सनेन ¶ पहातब्बहेतुकं धम्मं संसट्ठो दस्सनेन पहातब्बहेतुको धम्मो उप्पज्जति हेतुपच्चया – दस्सनेन पहातब्बहेतुकं एकं खन्धं संसट्ठा तयो खन्धा…पे… द्वे खन्धे…पे…. (१)
नदस्सनेन पहातब्बहेतुकं धम्मं संसट्ठो नदस्सनेन पहातब्बहेतुको धम्मो उप्पज्जति हेतुपच्चया – नदस्सनेन पहातब्बहेतुकं एकं खन्धं संसट्ठा ¶ तयो खन्धा…पे… द्वे खन्धे…पे… पटिसन्धिक्खणे…पे…. (१)
नदस्सनेन पहातब्बहेतुकं धम्मं संसट्ठो दस्सनेन पहातब्बहेतुको धम्मो उप्पज्जति हेतुपच्चया – विचिकिच्छासहगतं मोहं संसट्ठा सम्पयुत्तका खन्धा. (२)
दस्सनेन पहातब्बहेतुकञ्च नदस्सनेन पहातब्बहेतुकञ्च धम्मं संसट्ठो दस्सनेन पहातब्बहेतुको धम्मो उप्पज्जति हेतुपच्चया – विचिकिच्छासहगतं एकं खन्धञ्च मोहञ्च संसट्ठा तयो खन्धा…पे… द्वे खन्धे च…पे…. (१)
आरम्मणपच्चयो
६५. दस्सनेन ¶ पहातब्बहेतुकं धम्मं संसट्ठो दस्सनेन पहातब्बहेतुको धम्मो उप्पज्जति आरम्मणपच्चया… तीणि (पटिच्चसदिसा).
नदस्सनेन पहातब्बहेतुकं धम्मं संसट्ठो नदस्सनेन पहातब्बहेतुको धम्मो उप्पज्जति आरम्मणपच्चया – नदस्सनेन पहातब्बहेतुकं एकं खन्धं संसट्ठा तयो खन्धा…पे… द्वे खन्धे…पे… पटिसन्धिक्खणे…पे…. (१)
नदस्सनेन ¶ पहातब्बहेतुकं धम्मं संसट्ठो दस्सनेन पहातब्बहेतुको धम्मो उप्पज्जति आरम्मणपच्चया (पटिच्चसदिसं). (२)
दस्सनेन पहातब्बहेतुकञ्च नदस्सनेन पहातब्बहेतुकञ्च धम्मं संसट्ठो दस्सनेन पहातब्बहेतुको धम्मो उप्पज्जति आरम्मणपच्चया (पटिच्चसदिसं, संखित्तं). (१)
६६. हेतुया चत्तारि, आरम्मणे छ, अधिपतिया द्वे, अनन्तरे छ (सब्बत्थ छ), विपाके एकं…पे… अविगते छ.
अनुलोमं.
नहेतुपच्चयो
६७. दस्सनेन पहातब्बहेतुकं धम्मं संसट्ठो नदस्सनेन पहातब्बहेतुको ¶ धम्मो उप्पज्जति नहेतुपच्चया – विचिकिच्छासहगते खन्धे संसट्ठो विचिकिच्छासहगतो मोहो. (१)
नदस्सनेन पहातब्बहेतुकं धम्मं संसट्ठो नदस्सनेन पहातब्बहेतुको धम्मो उप्पज्जति नहेतुपच्चया – अहेतुकं नदस्सनेन पहातब्बहेतुकं एकं खन्धं संसट्ठा तयो खन्धा…पे… द्वे खन्धे…पे… अहेतुकपटिसन्धिक्खणे…पे… उद्धच्चसहगते खन्धे संसट्ठो उद्धच्चसहगतो मोहो. (१)
नहेतुया द्वे, नअधिपतिया छ, नपुरेजाते छ, नपच्छाजाते छ, नआसेवने छ, नकम्मे चत्तारि, नविपाके छ, नझाने एकं, नमग्गे एकं, नविप्पयुत्ते छ.
पच्चनीयं.
हेतुदुकं
हेतुपच्चया ¶ ¶ नअधिपतिया चत्तारि, नपुरेजाते चत्तारि…पे… नविप्पयुत्ते चत्तारि.
नहेतुदुकं
नहेतुपच्चया आरम्मणे द्वे, अनन्तरे द्वे…पे… विपाके एकं…पे… अविगते द्वे.
६. सम्पयुत्तवारो
(सम्पयुत्तवारो संसट्ठवारसदिसो.)
७. पञ्हावारो
१. पच्चयानुलोमं
१. विभङ्गवारो
हेतुपच्चयो
६८. दस्सनेन पहातब्बहेतुको धम्मो दस्सनेन पहातब्बहेतुकस्स धम्मस्स हेतुपच्चयेन पच्चयो – दस्सनेन पहातब्बहेतुका हेतू सम्पयुत्तकानं खन्धानं हेतुपच्चयेन पच्चयो. (मूलं कातब्बं.) दस्सनेन पहातब्बहेतुका हेतू चित्तसमुट्ठानानं रूपानं हेतुपच्चयेन पच्चयो. (मूलं कातब्बं.) दस्सनेन पहातब्बहेतुका हेतू सम्पयुत्तकानं खन्धानं ¶ चित्तसमुट्ठानानञ्च रूपानं हेतुपच्चयेन पच्चयो. (३)
६९ . नदस्सनेन पहातब्बहेतुको धम्मो नदस्सनेन पहातब्बहेतुकस्स धम्मस्स हेतुपच्चयेन पच्चयो – नदस्सनेन पहातब्बहेतुका हेतू सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च ¶ रूपानं हेतुपच्चयेन पच्चयो, विचिकिच्छासहगतो मोहो चित्तसमुट्ठानानं रूपानं हेतुपच्चयेन पच्चयो; पटिसन्धिक्खणे…पे…. (मूलं कातब्बं.) विचिकिच्छासहगतो मोहो सम्पयुत्तकानं खन्धानं हेतुपच्चयेन पच्चयो. (मूलं कातब्बं.) विचिकिच्छासहगतो मोहो सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं हेतुपच्चयेन पच्चयो. (३)
आरम्मणपच्चयो
७०. दस्सनेन ¶ पहातब्बहेतुको धम्मो दस्सनेन पहातब्बहेतुकस्स धम्मस्स आरम्मणपच्चयेन पच्चयो – दस्सनेन पहातब्बहेतुके खन्धे आरब्भ दस्सनेन पहातब्बहेतुका खन्धा उप्पज्जन्ति. (मूलं कातब्बं.) दस्सनेन पहातब्बहेतुके खन्धे आरब्भ नदस्सनेन पहातब्बहेतुका खन्धा च मोहो च उप्पज्जन्ति. (मूलं कातब्बं.) दस्सनेन पहातब्बहेतुके खन्धे आरब्भ विचिकिच्छासहगता खन्धा च मोहो च उप्पज्जन्ति. (३)
७१. नदस्सनेन पहातब्बहेतुको धम्मो नदस्सनेन पहातब्बहेतुकस्स धम्मस्स आरम्मणपच्चयेन पच्चयो – दानं…पे… सीलं…पे… उपोसथकम्मं कत्वा तं पच्चवेक्खति, अस्सादेति अभिनन्दति, तं आरब्भ नदस्सनेन पहातब्बहेतुको रागो उप्पज्जति, उद्धच्चं उप्पज्जति, नदस्सनेन पहातब्बहेतुकं दोमनस्सं उप्पज्जति, पुब्बे सुचिण्णानि ¶ …पे… झाना वुट्ठहित्वा…पे… अरिया मग्गा वुट्ठहित्वा मग्गं पच्चवेक्खन्ति…पे… अरिया नदस्सनेन पहातब्बहेतुके पहीने किलेसे पच्चवेक्खन्ति, विक्खम्भिते किलेसे…पे… पुब्बे समुदाचिण्णे किलेसे जानन्ति, चक्खुं…पे… वत्थुं नदस्सनेन पहातब्बहेतुके खन्धे च मोहञ्च अनिच्चतो…पे… विपस्सति, अस्सादेति अभिनन्दति, तं आरब्भ नदस्सनेन पहातब्बहेतुको रागो उप्पज्जति, उद्धच्चं उप्पज्जति, नदस्सनेन पहातब्बहेतुकं दोमनस्सं उप्पज्जति, दिब्बेन चक्खुना रूपं पस्सति…पे… अनागतंसञाणस्स, आवज्जनाय, मोहस्स च आरम्मणपच्चयेन पच्चयो.
नदस्सनेन पहातब्बहेतुको धम्मो दस्सनेन पहातब्बहेतुकस्स धम्मस्स आरम्मणपच्चयेन पच्चयो – दानं…पे… झानं…पे… चक्खुं…पे… वत्थुं नदस्सनेन पहातब्बहेतुके खन्धे च मोहञ्च अस्सादेति अभिनन्दति, तं आरब्भ दस्सनेन पहातब्बहेतुको ¶ रागो उप्पज्जति, दिट्ठि…पे… विचिकिच्छा…पे… दस्सनेन पहातब्बहेतुकं दोमनस्सं उप्पज्जति.
नदस्सनेन पहातब्बहेतुको धम्मो दस्सनेन पहातब्बहेतुकस्स च नदस्सनेन पहातब्बहेतुकस्स च धम्मस्स आरम्मणपच्चयेन पच्चयो – चक्खुं…पे… वत्थुं नदस्सनेन पहातब्बहेतुके खन्धे च मोहञ्च आरब्भ विचिकिच्छासहगता खन्धा च मोहो च उप्पज्जन्ति. (३)
७२. दस्सनेन ¶ पहातब्बहेतुको च नदस्सनेन पहातब्बहेतुको च धम्मा दस्सनेन पहातब्बहेतुकस्स धम्मस्स आरम्मणपच्चयेन पच्चयो – विचिकिच्छासहगते ¶ खन्धे च मोहञ्च आरब्भ दस्सनेन पहातब्बहेतुका खन्धा उप्पज्जन्ति. (मूलं कातब्बं.) विचिकिच्छासहगते खन्धे च मोहञ्च आरब्भ नदस्सनेन पहातब्बहेतुका खन्धा च मोहो च उप्पज्जन्ति. (मूलं कातब्बं.) विचिकिच्छासहगते खन्धे च मोहञ्च आरब्भ विचिकिच्छासहगता खन्धा च मोहो च उप्पज्जन्ति. (३)
अधिपतिपच्चयो
७३. दस्सनेन पहातब्बहेतुको धम्मो दस्सनेन पहातब्बहेतुकस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति, सहजाताधिपति. आरम्मणाधिपति – दस्सनेन पहातब्बहेतुके खन्धे गरुं कत्वा दस्सनेन पहातब्बहेतुका खन्धा उप्पज्जन्ति. सहजाताधिपति – दस्सनेन पहातब्बहेतुकाधिपति सम्पयुत्तकानं खन्धानं अधिपतिपच्चयेन पच्चयो. (१)
दस्सनेन पहातब्बहेतुको धम्मो नदस्सनेन पहातब्बहेतुकस्स धम्मस्स अधिपतिपच्चयेन पच्चयो. सहजाताधिपति – दस्सनेन पहातब्बहेतुकाधिपति चित्तसमुट्ठानानं रूपानं अधिपतिपच्चयेन पच्चयो. (२)
दस्सनेन पहातब्बहेतुको धम्मो दस्सनेन पहातब्बहेतुकस्स च नदस्सनेन पहातब्बहेतुकस्स ¶ च धम्मस्स अधिपतिपच्चयेन पच्चयो. सहजाताधिपति – दस्सनेन पहातब्बहेतुकाधिपति सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं अधिपतिपच्चयेन पच्चयो. (३)
७४. नदस्सनेन पहातब्बहेतुको धम्मो नदस्सनेन पहातब्बहेतुकस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति, सहजाताधिपति. आरम्मणाधिपति – दानं…पे… सीलं…पे… उपोसथकम्मं कत्वा ¶ तं गरुं कत्वा पच्चवेक्खति अस्सादेति अभिनन्दति, तं गरुं कत्वा नदस्सनेन पहातब्बहेतुको रागो उप्पज्जति, पुब्बे सुचिण्णानि…पे… झाना…पे… अरिया मग्गा वुट्ठहित्वा मग्गं गरुं कत्वा…पे… फलस्स ¶ अधिपतिपच्चयेन पच्चयो; चक्खुं…पे… वत्थुं नदस्सनेन पहातब्बहेतुके खन्धे गरुं कत्वा अस्सादेति अभिनन्दति, तं गरुं कत्वा नदस्सनेन पहातब्बहेतुको रागो उप्पज्जति. सहजाताधिपति – नदस्सनेन पहातब्बहेतुकाधिपति सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं अधिपतिपच्चयेन पच्चयो. (१)
नदस्सनेन पहातब्बहेतुको धम्मो दस्सनेन पहातब्बहेतुकस्स धम्मस्स अधिपतिपच्चयेन पच्चयो. आरम्मणाधिपति – दानं…पे… सीलं…पे… उपोसथकम्मं कत्वा…पे… झाना…पे… चक्खुं…पे… वत्थुं नदस्सनेन पहातब्बहेतुके खन्धे गरुं कत्वा अस्सादेति अभिनन्दति, तं गरुं कत्वा दस्सनेन पहातब्बहेतुको रागो उप्पज्जति, दिट्ठि उप्पज्जति. (२)
अनन्तरपच्चयो
७५. दस्सनेन पहातब्बहेतुको धम्मो दस्सनेन पहातब्बहेतुकस्स धम्मस्स अनन्तरपच्चयेन पच्चयो – पुरिमा पुरिमा दस्सनेन पहातब्बहेतुका खन्धा पच्छिमानं पच्छिमानं दस्सनेन पहातब्बहेतुकानं खन्धानं अनन्तरपच्चयेन पच्चयो. (मूलं कातब्बं.) पुरिमा पुरिमा विचिकिच्छासहगता खन्धा पच्छिमस्स पच्छिमस्स विचिकिच्छासहगतस्स मोहस्स अनन्तरपच्चयेन पच्चयो; दस्सनेन पहातब्बहेतुका खन्धा वुट्ठानस्स अनन्तरपच्चयेन पच्चयो. (मूलं कातब्बं ¶ .) पुरिमा पुरिमा विचिकिच्छासहगता खन्धा पच्छिमानं पच्छिमानं विचिकिच्छासहगतानं खन्धानं मोहस्स च अनन्तरपच्चयेन पच्चयो. (३)
७६. नदस्सनेन ¶ पहातब्बहेतुको धम्मो नदस्सनेन पहातब्बहेतुकस्स धम्मस्स अनन्तरपच्चयेन पच्चयो – पुरिमो पुरिमो विचिकिच्छासहगतो मोहो पच्छिमस्स पच्छिमस्स विचिकिच्छासहगतस्स मोहस्स अनन्तरपच्चयेन पच्चयो; पुरिमा पुरिमा नदस्सनेन पहातब्बहेतुका खन्धा…पे… फलसमापत्तिया अनन्तरपच्चयेन पच्चयो. (मूलं कातब्बं.) पुरिमो पुरिमो विचिकिच्छासहगतो मोहो पच्छिमानं पच्छिमानं विचिकिच्छासहगतानं खन्धानं अनन्तरपच्चयेन पच्चयो; आवज्जना दस्सनेन पहातब्बहेतुकानं खन्धानं अनन्तरपच्चयेन पच्चयो. (मूलं कातब्बं.) पुरिमो पुरिमो विचिकिच्छासहगतो मोहो पच्छिमानं पच्छिमानं ¶ विचिकिच्छासहगतानं खन्धानं मोहस्स च अनन्तरपच्चयेन पच्चयो; आवज्जना विचिकिच्छासहगतानं खन्धानं मोहस्स च अनन्तरपच्चयेन पच्चयो. (३)
७७. दस्सनेन पहातब्बहेतुको च नदस्सनेन पहातब्बहेतुको च धम्मा दस्सनेन पहातब्बहेतुकस्स धम्मस्स अनन्तरपच्चयेन पच्चयो – पुरिमा पुरिमा विचिकिच्छासहगता खन्धा च मोहो च पच्छिमानं पच्छिमानं विचिकिच्छासहगतानं खन्धानं अनन्तरपच्चयेन पच्चयो. (मूलं कातब्बं.) पुरिमा पुरिमा विचिकिच्छासहगता खन्धा च मोहो च पच्छिमस्स पच्छिमस्स विचिकिच्छासहगतस्स मोहस्स अनन्तरपच्चयेन पच्चयो; विचिकिच्छासहगता खन्धा च मोहो च वुट्ठानस्स अनन्तरपच्चयेन पच्चयो. (मूलं कातब्बं.) पुरिमा पुरिमा विचिकिच्छासहगता खन्धा च मोहो च पच्छिमानं पच्छिमानं ¶ विचिकिच्छासहगतानं खन्धानं मोहस्स च अनन्तरपच्चयेन पच्चयो. (३)
समनन्तरपच्चयेन पच्चयो… नव… सहजातपच्चयेन पच्चयो… नव… अञ्ञमञ्ञपच्चयेन पच्चयो… छ… निस्सयपच्चयेन पच्चयो… नव.
उपनिस्सयपच्चयो
७८. दस्सनेन पहातब्बहेतुको धम्मो दस्सनेन पहातब्बहेतुकस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – आरम्मणूपनिस्सयो, अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे…. पकतूपनिस्सयो – दस्सनेन पहातब्बहेतुका खन्धा दस्सनेन पहातब्बहेतुकानं खन्धानं उपनिस्सयपच्चयेन पच्चयो. (अवसेसेसु द्वीसु अनन्तरूपनिस्सयो, पकतूपनिस्सयो ¶ .) (मूलं कातब्बं.) दस्सनेन पहातब्बहेतुका खन्धा नदस्सनेन पहातब्बहेतुकानं खन्धानं मोहस्स च उपनिस्सयपच्चयेन पच्चयो. (मूलं कातब्बं.) दस्सनेन पहातब्बहेतुका खन्धा विचिकिच्छासहगतानं खन्धानं मोहस्स च उपनिस्सयपच्चयेन पच्चयो. (३)
७९. नदस्सनेन पहातब्बहेतुको धम्मो नदस्सनेन पहातब्बहेतुकस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – आरम्मणूपनिस्सयो, अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे…. पकतूपनिस्सयो – सद्धं उपनिस्साय दानं देति…पे… समापत्तिं उप्पादेति मानं जप्पेति; सीलं ¶ …पे… पञ्ञं… नदस्सनेन पहातब्बहेतुकं रागं… दोसं… मोहं… मानं… पत्थनं… कायिकं सुखं… कायिकं दुक्खं… उतुं… भोजनं… सेनासनं उपनिस्साय दानं देति…पे… समापत्तिं उप्पादेति; सद्धा…पे… सेनासनं सद्धाय…पे… पञ्ञाय नदस्सनेन पहातब्बहेतुकस्स ¶ रागस्स…पे… पत्थनाय फलसमापत्तिया उपनिस्सयपच्चयेन पच्चयो. (१)
नदस्सनेन पहातब्बहेतुको धम्मो दस्सनेन पहातब्बहेतुकस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – आरम्मणूपनिस्सयो, अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे…. पकतूपनिस्सयो – सद्धं उपनिस्साय दिट्ठिं गण्हाति; सीलं…पे… पञ्ञं… नदस्सनेन पहातब्बहेतुकं रागं… दोसं… मोहं… मानं… पत्थनं… कायिकं सुखं… कायिकं दुक्खं… उतुं… भोजनं… सेनासनं उपनिस्साय पाणं हनति…पे… सङ्घं भिन्दति; सद्धा…पे… सेनासनं दस्सनेन पहातब्बहेतुकस्स रागस्स… दोसस्स… मोहस्स… दिट्ठिया… पत्थनाय उपनिस्सयपच्चयेन पच्चयो. (२)
नदस्सनेन पहातब्बहेतुको धम्मो दस्सनेन पहातब्बहेतुकस्स च नदस्सनेन पहातब्बहेतुकस्स च धम्मस्स उपनिस्सयपच्चयेन पच्चयो – अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे…. पकतूपनिस्सयो – सद्धा…पे… पञ्ञा, नदस्सनेन पहातब्बहेतुको रागो… दोसो… मोहो… मानो… पत्थना… कायिकं सुखं…पे… सेनासनं, विचिकिच्छासहगतानं खन्धानं मोहस्स च उपनिस्सयपच्चयेन पच्चयो. (३)
८०. दस्सनेन ¶ पहातब्बहेतुको च नदस्सनेन पहातब्बहेतुको च धम्मा दस्सनेन पहातब्बहेतुकस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे…. पकतूपनिस्सयो – विचिकिच्छासहगता खन्धा च मोहो च दस्सनेन पहातब्बहेतुकानं खन्धानं उपनिस्सयपच्चयेन पच्चयो. (मूलं कातब्बं.) विचिकिच्छासहगता खन्धा च मोहो ¶ च नदस्सनेन पहातब्बहेतुकानं खन्धानं मोहस्स च उपनिस्सयपच्चयेन पच्चयो. (मूलं कातब्बं.) विचिकिच्छासहगता खन्धा च मोहो च विचिकिच्छासहगतानं खन्धानं मोहस्स च उपनिस्सयपच्चयेन पच्चयो. (३)
पुरेजातपच्चयो
८१. नदस्सनेन ¶ पहातब्बहेतुको धम्मो नदस्सनेन पहातब्बहेतुकस्स धम्मस्स पुरेजातपच्चयेन पच्चयो – आरम्मणपुरेजातं, वत्थुपुरेजातं. आरम्मणपुरेजातं – चक्खुं…पे… वत्थुं अनिच्चतो…पे… विपस्सति, अस्सादेति अभिनन्दति, तं आरब्भ नदस्सनेन पहातब्बहेतुको रागो उप्पज्जति, उद्धच्चं उप्पज्जति, नदस्सनेन पहातब्बहेतुकं दोमनस्सं उप्पज्जति; दिब्बेन…पे…. (संखित्तं. वत्थुपुरेजातं संखित्तं.) (१)
नदस्सनेन पहातब्बहेतुको धम्मो दस्सनेन पहातब्बहेतुकस्स धम्मस्स पुरेजातपच्चयेन पच्चयो – आरम्मणपुरेजातं, वत्थुपुरेजातं. आरम्मणपुरेजातं – चक्खुं…पे… वत्थुं अस्सादेति अभिनन्दति, तं आरब्भ दस्सनेन पहातब्बहेतुको रागो उप्पज्जति, दिट्ठि…पे… विचिकिच्छा…पे… दस्सनेन पहातब्बहेतुकं दोमनस्सं उप्पज्जति. (वत्थुपुरेजातं संखित्तं.) (२)
नदस्सनेन पहातब्बहेतुको धम्मो दस्सनेन पहातब्बहेतुकस्स च नदस्सनेन पहातब्बहेतुकस्स च धम्मस्स पुरेजातपच्चयेन पच्चयो – आरम्मणपुरेजातं, वत्थुपुरेजातं. आरम्मणपुरेजातं – चक्खुं…पे… वत्थुं आरब्भ विचिकिच्छासहगता खन्धा च मोहो च उप्पज्जन्ति. (वत्थुपुरेजातं संखित्तं.) (३)
पच्छाजातासेवनपच्चया
८२. दस्सनेन ¶ ¶ पहातब्बहेतुको धम्मो नदस्सनेन पहातब्बहेतुकस्स धम्मस्स पच्छाजातपच्चयेन पच्चयो (संखित्तं). नदस्सनेन पहातब्बहेतुको धम्मो नदस्सनेन पहातब्बहेतुकस्स धम्मस्स पच्छाजातपच्चयेन पच्चयो (संखित्तं). दस्सनेन पहातब्बहेतुको च नदस्सनेन पहातब्बहेतुको च धम्मा नदस्सनेन पहातब्बहेतुकस्स धम्मस्स पच्छाजातपच्चयेन पच्चयो (संखित्तं)… आसेवनपच्चयेन पच्चयो.
कम्मपच्चयादि
८३. दस्सनेन पहातब्बहेतुको धम्मो दस्सनेन पहातब्बहेतुकस्स धम्मस्स कम्मपच्चयेन पच्चयो – दस्सनेन पहातब्बहेतुका चेतना ¶ सम्पयुत्तकानं खन्धानं कम्मपच्चयेन पच्चयो. (मूलं कातब्बं.) सहजाता, नानाक्खणिका. सहजाता – दस्सनेन पहातब्बहेतुका चेतना चित्तसमुट्ठानानं रूपानं कम्मपच्चयेन पच्चयो. नानाक्खणिका – दस्सनेन पहातब्बहेतुका चेतना विपाकानं खन्धानं कटत्ता च रूपानं कम्मपच्चयेन पच्चयो. दस्सनेन पहातब्बहेतुको धम्मो दस्सनेन पहातब्बहेतुकस्स च नदस्सनेन पहातब्बहेतुकस्स च धम्मस्स कम्मपच्चयेन पच्चयो – दस्सनेन पहातब्बहेतुका चेतना सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं कम्मपच्चयेन पच्चयो. (३)
नदस्सनेन पहातब्बहेतुको धम्मो नदस्सनेन पहातब्बहेतुकस्स धम्मस्स कम्मपच्चयेन पच्चयो – सहजाता, नानाक्खणिका. सहजाता – नदस्सनेन पहातब्बहेतुका चेतना सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं कम्मपच्चयेन पच्चयो; पटिसन्धिक्खणे…पे…. नानाक्खणिका – नदस्सनेन ¶ पहातब्बहेतुका चेतना विपाकानं खन्धानं कटत्ता च रूपानं कम्मपच्चयेन पच्चयो. (१)
विपाकपच्चयेन पच्चयो… आहारपच्चयेन पच्चयो… इन्द्रियपच्चयेन पच्चयो… झानपच्चयेन पच्चयो… मग्गपच्चयेन पच्चयो… सम्पयुत्तपच्चयेन पच्चयो… छ… विप्पयुत्तपच्चयेन पच्चयो… पञ्च.
अत्थिपच्चयादि
८४. दस्सनेन ¶ पहातब्बहेतुको धम्मो दस्सनेन पहातब्बहेतुकस्स धम्मस्स अत्थिपच्चयेन पच्चयो… तीणि.
नदस्सनेन पहातब्बहेतुको धम्मो नदस्सनेन पहातब्बहेतुकस्स धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पुरेजातं, पच्छाजातं, आहारं, इन्द्रियं (संखित्तं). नदस्सनेन पहातब्बहेतुको धम्मो दस्सनेन पहातब्बहेतुकस्स धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पुरेजातं (संखित्तं). नदस्सनेन पहातब्बहेतुको धम्मो दस्सनेन पहातब्बहेतुकस्स च नदस्सनेन पहातब्बहेतुकस्स च धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पुरेजातं (संखित्तं). (३)
८५. दस्सनेन ¶ पहातब्बहेतुको च नदस्सनेन पहातब्बहेतुको च धम्मा दस्सनेन पहातब्बहेतुकस्स धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पुरेजातं. सहजातो – दस्सनेन पहातब्बहेतुको एको खन्धो च वत्थु च तिण्णन्नं खन्धानं अत्थिपच्चयेन पच्चयो…पे… द्वे खन्धा च…पे… विचिकिच्छासहगतो एको खन्धो च मोहो च तिण्णन्नं खन्धानं अत्थिपच्चयेन पच्चयो…पे… द्वे खन्धा च…पे…. दस्सनेन पहातब्बहेतुको च नदस्सनेन पहातब्बहेतुको च धम्मा नदस्सनेन पहातब्बहेतुकस्स ¶ धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पुरेजातं, पच्छाजातं, आहारं, इन्द्रियं (संखित्तं). दस्सनेन पहातब्बहेतुको च नदस्सनेन पहातब्बहेतुको च धम्मा दस्सनेन पहातब्बहेतुकस्स च नदस्सनेन पहातब्बहेतुकस्स च धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पुरेजातं (संखित्तं). (३)
नत्थिपच्चयेन पच्चयो… विगतपच्चयेन पच्चयो… अविगतपच्चयेन पच्चयो.
१. पच्चयानुलोमं
२. सङ्ख्यावारो
८६. हेतुया ¶ छ, आरम्मणे नव, अधिपतिया पञ्च, अनन्तरे नव, समनन्तरे नव, सहजाते नव, अञ्ञमञ्ञे छ, निस्सये नव, उपनिस्सये नव, पुरेजाते तीणि, पच्छाजाते तीणि, आसेवने नव, कम्मे चत्तारि, विपाके एकं, आहारे चत्तारि, इन्द्रिये चत्तारि, झाने चत्तारि, मग्गे चत्तारि, सम्पयुत्ते छ, विप्पयुत्ते पञ्च, अत्थिया नव, नत्थिया नव, विगते नव, अविगते नव.
पच्चनीयुद्धारो
८७. दस्सनेन पहातब्बहेतुको धम्मो दस्सनेन पहातब्बहेतुकस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो. दस्सनेन पहातब्बहेतुको धम्मो नदस्सनेन पहातब्बहेतुकस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… पच्छाजातपच्चयेन ¶ पच्चयो… कम्मपच्चयेन पच्चयो. दस्सनेन पहातब्बहेतुको धम्मो दस्सनेन पहातब्बहेतुकस्स च नदस्सनेन पहातब्बहेतुकस्स ¶ च धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो. (३)
८८. नदस्सनेन पहातब्बहेतुको धम्मो नदस्सनेन पहातब्बहेतुकस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… पुरेजातपच्चयेन पच्चयो… पच्छाजातपच्चयेन पच्चयो… कम्मपच्चयेन पच्चयो… आहारपच्चयेन पच्चयो… इन्द्रियपच्चयेन पच्चयो. नदस्सनेन पहातब्बहेतुको धम्मो दस्सनेन पहातब्बहेतुकस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… पुरेजातपच्चयेन पच्चयो. नदस्सनेन पहातब्बहेतुको धम्मो दस्सनेन पहातब्बहेतुकस्स च नदस्सनेन पहातब्बहेतुकस्स च धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… पुरेजातपच्चयेन पच्चयो. (३)
८९. दस्सनेन ¶ पहातब्बहेतुको च नदस्सनेन पहातब्बहेतुको च धम्मा दस्सनेन पहातब्बहेतुकस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो. दस्सनेन पहातब्बहेतुको च नदस्सनेन पहातब्बहेतुको च धम्मा ¶ नदस्सनेन पहातब्बहेतुकस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… पच्छाजातपच्चयेन पच्चयो. दस्सनेन पहातब्बहेतुको च नदस्सनेन पहातब्बहेतुको च धम्मा दस्सनेन पहातब्बहेतुकस्स च नदस्सनेन पहातब्बहेतुकस्स च धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो. (३)
२. पच्चयपच्चनीयं
२. सङ्ख्यावारो
९०. नहेतुया नव, नआरम्मणे नव (सब्बत्थ नव), नोअविगते नव.
३. पच्चयानुलोमपच्चनीयं
९१. हेतुपच्चया ¶ नआरम्मणे छ, नअधिपतिया छ, नअनन्तरे छ, नसमनन्तरे छ, नअञ्ञमञ्ञे द्वे, नउपनिस्सये छ…पे… नसम्पयुत्ते द्वे, नविप्पयुत्ते तीणि, नोनत्थिया छ, नोविगते छ.
४. पच्चयपच्चनीयानुलोमं
९२. नहेतुपच्चया आरम्मणे नव, अधिपतिया पञ्च (अनुलोममातिका)…पे… अविगते नव.
दस्सनेनपहातब्बहेतुकदुकं निट्ठितं.
८६. भावनायपहातब्बहेतुकदुकं
१-६. पटिच्चवारादि
९३. भावनाय ¶ पहातब्बहेतुकं धम्मं पटिच्च भावनाय पहातब्बहेतुको धम्मो उप्पज्जति हेतुपच्चया – भावनाय पहातब्बहेतुकं एकं खन्धं पटिच्च तयो खन्धा…पे… द्वे खन्धे…पे….
२-६. सहजात-पच्चय-निस्सय-संसट्ठ-सम्पयुत्तवारो
(एवं पटिच्चवारोपि सहजातवारोपि पच्चयवारोपि निस्सयवारोपि संसट्ठवारोपि सम्पयुत्तवारोपि दस्सनेन पहातब्बहेतुकदुकसदिसा. उद्धच्चसहगतो मोहो विचिकिच्छासहगतमोहट्ठाने ठपेतब्बो.)
७. पञ्हावारो
१. पच्चयानुलोमं
१. विभङ्गवारो
हेतुपच्चयो
९४. भावनाय ¶ पहातब्बहेतुको धम्मो भावनाय पहातब्बहेतुकस्स धम्मस्स हेतुपच्चयेन पच्चयो… छ…पे… (दस्सनेन पहातब्बहेतुकदुकसदिसा).
आरम्मणपच्चयो
९५. भावनाय ¶ पहातब्बहेतुको धम्मो भावनाय पहातब्बहेतुकस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… तीणि (आरब्भ दस्सनेन पहातब्बहेतुकदुकसदिसा).
९६. नभावनाय ¶ पहातब्बहेतुको धम्मो नभावनाय पहातब्बहेतुकस्स धम्मस्स आरम्मणपच्चयेन पच्चयो – दानं…पे… सीलं…पे… उपोसथकम्मं कत्वा तं पच्चवेक्खति अस्सादेति अभिनन्दति, तं आरब्भ नभावनाय पहातब्बहेतुको रागो उप्पज्जति, दिट्ठि…पे… विचिकिच्छा…पे… नभावनाय पहातब्बहेतुकं दोमनस्सं उप्पज्जति, पुब्बे सुचिण्णानि…पे… झाना…पे… अरिया मग्गा…पे… फलस्स, आवज्जनाय आरम्मणपच्चयेन पच्चयो; अरिया नभावनाय पहातब्बहेतुके पहीने किलेसे…पे… पुब्बे समुदाचिण्णे…पे… चक्खुं…पे… वत्थुं नभावनाय पहातब्बहेतुके खन्धे च मोहञ्च अनिच्चतो…पे… विपस्सति अस्सादेति अभिनन्दति, तं आरब्भ नभावनाय पहातब्बहेतुको रागो उप्पज्जति, दिट्ठि…पे… विचिकिच्छा…पे… नभावनाय पहातब्बहेतुकं दोमनस्सं उप्पज्जति; दिब्बेन चक्खुना रूपं पस्सति…पे… अनागतंसञाणस्स, आवज्जनाय, मोहस्स च आरम्मणपच्चयेन पच्चयो. (१)
नभावनाय पहातब्बहेतुको धम्मो भावनाय पहातब्बहेतुकस्स धम्मस्स आरम्मणपच्चयेन पच्चयो ¶ – दानं…पे… सीलं…पे… झानं…पे… चक्खुं…पे… वत्थुं नभावनाय पहातब्बहेतुके खन्धे च मोहञ्च अस्सादेति अभिनन्दति, तं आरब्भ भावनाय पहातब्बहेतुको रागो उप्पज्जति, उद्धच्चं…पे… भावनाय पहातब्बहेतुकं दोमनस्सं उप्पज्जति. (२)
नभावनाय पहातब्बहेतुको धम्मो भावनाय पहातब्बहेतुकस्स च नभावनाय पहातब्बहेतुकस्स च धम्मस्स आरम्मणपच्चयेन पच्चयो – चक्खुं…पे… वत्थुं नभावनाय पहातब्बहेतुके खन्धे च मोहञ्च आरब्भ उद्धच्चसहगता खन्धा च मोहो च उप्पज्जन्ति (घटनारम्मणा तीणिपि कातब्बा). (३)
अधिपतिपच्चयादि
९७. भावनाय ¶ पहातब्बहेतुको धम्मो भावनाय पहातब्बहेतुकस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति, सहजाताधिपति. आरम्मणाधिपति – भावनाय पहातब्बहेतुकं रागं गरुं कत्वा अस्सादेति अभिनन्दति, तं गरुं कत्वा भावनाय पहातब्बहेतुको ¶ रागो उप्पज्जति. सहजाताधिपति – भावनाय पहातब्बहेतुकाधिपति सम्पयुत्तकानं खन्धानं अधिपतिपच्चयेन पच्चयो. (१)
भावनाय पहातब्बहेतुको धम्मो नभावनाय पहातब्बहेतुकस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति, सहजाताधिपति. आरम्मणाधिपति – भावनाय पहातब्बहेतुकं रागं गरुं कत्वा अस्सादेति अभिनन्दति, तं गरुं कत्वा नभावनाय पहातब्बहेतुको रागो उप्पज्जति, दिट्ठि उप्पज्जति. सहजाताधिपति – भावनाय पहातब्बहेतुकाधिपति चित्तसमुट्ठानानं ¶ रूपानं अधिपतिपच्चयेन पच्चयो. (२)
भावनाय पहातब्बहेतुको धम्मो भावनाय पहातब्बहेतुकस्स च नभावनाय पहातब्बहेतुकस्स च धम्मस्स अधिपतिपच्चयेन पच्चयो. सहजाताधिपति – भावनाय पहातब्बहेतुकाधिपति सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं अधिपतिपच्चयेन पच्चयो. (३)
९८. नभावनाय पहातब्बहेतुको धम्मो नभावनाय पहातब्बहेतुकस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति, सहजाताधिपति. आरम्मणाधिपति – दानं…पे… सीलं…पे… उपोसथकम्मं कत्वा तं गरुं कत्वा पच्चवेक्खति अस्सादेति अभिनन्दति, तं गरुं कत्वा नभावनाय पहातब्बहेतुको रागो उप्पज्जति, दिट्ठि उप्पज्जति, पुब्बे…पे… झाना…पे… अरिया मग्गा वुट्ठहित्वा…पे… फलस्स अधिपतिपच्चयेन पच्चयो; चक्खुं…पे… वत्थुं नभावनाय पहातब्बहेतुके खन्धे गरुं कत्वा अस्सादेति अभिनन्दति, तं गरुं कत्वा नभावनाय पहातब्बहेतुको रागो उप्पज्जति, दिट्ठि उप्पज्जति. सहजाताधिपति – नभावनाय पहातब्बहेतुकाधिपति सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं अधिपतिपच्चयेन पच्चयो. (१)
नभावनाय ¶ पहातब्बहेतुको धम्मो भावनाय पहातब्बहेतुकस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति – दानं…पे… झानं…पे… चक्खुं…पे… वत्थुं नभावनाय पहातब्बहेतुके खन्धे गरुं कत्वा अस्सादेति अभिनन्दति, तं गरुं कत्वा भावनाय पहातब्बहेतुको रागो उप्पज्जति. (२)
(अनन्तरपच्चये ¶ ¶ नभावनाय पहातब्बहेतुककारणा विचिकिच्छासहगतो मोहो न कातब्बो, उद्धच्चसहगतो मोहो कातब्बो.) समनन्तरपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… नव… अञ्ञमञ्ञपच्चयेन पच्चयो… छ… निस्सयपच्चयेन पच्चयो… नव.
उपनिस्सयपच्चयो
९९. भावनाय पहातब्बहेतुको धम्मो भावनाय पहातब्बहेतुकस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – आरम्मणूपनिस्सयो, अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे…. पकतूपनिस्सयो – भावनाय पहातब्बहेतुका खन्धा भावनाय पहातब्बहेतुकानं खन्धानं उपनिस्सयपच्चयेन पच्चयो. (मूलं कातब्बं.) भावनाय पहातब्बहेतुका खन्धा नभावनाय पहातब्बहेतुकानं खन्धानं मोहस्स च उपनिस्सयपच्चयेन पच्चयो; सकभण्डे छन्दरागो परभण्डे छन्दरागस्स उपनिस्सयपच्चयेन पच्चयो; सकपरिग्गहे छन्दरागो परपरिग्गहे छन्दरागस्स उपनिस्सयपच्चयेन पच्चयो. (मूलं कातब्बं.) भावनाय पहातब्बहेतुका खन्धा उद्धच्चसहगतानं खन्धानं मोहस्स च उपनिस्सयपच्चयेन पच्चयो. (३)
१००. नभावनाय पहातब्बहेतुको धम्मो नभावनाय पहातब्बहेतुकस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – आरम्मणूपनिस्सयो, अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे…. पकतूपनिस्सयो – सद्धं उपनिस्साय दानं देति…पे… समापत्तिं उप्पादेति, दिट्ठिं गण्हाति; सीलं…पे… पञ्ञं… नभावनाय पहातब्बहेतुकं रागं… दोसं… मोहं… दिट्ठिं… पत्थनं… कायिकं ¶ सुखं… कायिकं दुक्खं…पे… सेनासनं उपनिस्साय दानं देति…पे… पाणं हनति…पे… सङ्घं भिन्दति; सद्धा…पे… सेनासनं सद्धाय…पे… पञ्ञाय… नभावनाय पहातब्बहेतुकस्स रागस्स ¶ … दोसस्स… मोहस्स… दिट्ठिया… पत्थनाय… कायिकस्स सुखस्स…पे… फलसमापत्तिया उपनिस्सयपच्चयेन पच्चयो. (१)
नभावनाय पहातब्बहेतुको धम्मो भावनाय पहातब्बहेतुकस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – आरम्मणूपनिस्सयो, अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे…. पकतूपनिस्सयो – सद्धं उपनिस्साय मानं जप्पेति…पे… सद्धा ¶ …पे… सेनासनं भावनाय पहातब्बहेतुकस्स रागस्स… दोसस्स… मोहस्स… मानस्स… पत्थनाय उपनिस्सयपच्चयेन पच्चयो. (२)
नभावनाय पहातब्बहेतुको धम्मो भावनाय पहातब्बहेतुकस्स च नभावनाय पहातब्बहेतुकस्स च धम्मस्स उपनिस्सयपच्चयेन पच्चयो – आरम्मणूपनिस्सयो, अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे…. पकतूपनिस्सयो – सद्धा…पे… पञ्ञा… कायिकं सुखं…पे… सेनासनं उद्धच्चसहगतानं खन्धानं मोहस्स च उपनिस्सयपच्चयेन पच्चयो (घटनूपनिस्सयापि तीणिपि कातब्बा). (३)
पुरेजातपच्चयादि
१०१. नभावनाय पहातब्बहेतुको धम्मो नभावनाय पहातब्बहेतुकस्स धम्मस्स पुरेजातपच्चयेन पच्चयो… तीणि… पच्छाजातपच्चयेन पच्चयो… तीणि… आसेवनपच्चयेन पच्चयो… नव… कम्मपच्चयेन पच्चयो (नभावनाय पहातब्बभाजनकारणे नानाक्खणिका लब्भति ¶ ) …पे… नोविगतपच्चयेन पच्चयो. (संखित्तं. यथा दस्सनेन पहातब्बहेतुकदुकं एवं भावनाय पहातब्बहेतुकपच्चयापि पच्चनीयापि विभागोपि गणनापि निन्नानाकरणा.)
नदस्सनेन पहातब्बो धम्मो नदस्सनेन पहातब्बस्स धम्मस्स…पे…. (परन्तेन सकभण्डछन्दरागोपि कातब्बो.)
भावनाय पहातब्बो धम्मो नभावनाय पहातब्बस्स धम्मस्स…पे…. (परन्तेन ‘‘सकभण्डछन्दरागो’’ति कातब्बं.)
भावनायपहातब्बहेतुकदुकं निट्ठितं.
८७. सवितक्कदुकं
१. पटिच्चवारो
१. पच्चयानुलोमं
१. विभङ्गवारो
हेतुपच्चयो
१०२. सवितक्कं ¶ ¶ धम्मं पटिच्च सवितक्को धम्मो उप्पज्जति हेतुपच्चया – सवितक्कं एकं खन्धं पटिच्च तयो खन्धा…पे… द्वे खन्धे…पे… पटिसन्धिक्खणे…पे…. सवितक्कं धम्मं पटिच्च अवितक्को धम्मो उप्पज्जति हेतुपच्चया – सवितक्के खन्धे पटिच्च वितक्को चित्तसमुट्ठानञ्च रूपं; पटिसन्धिक्खणे…पे…. सवितक्कं धम्मं पटिच्च सवितक्को च अवितक्को च धम्मा उप्पज्जन्ति हेतुपच्चया – सवितक्कं एकं खन्धं पटिच्च तयो खन्धा वितक्को च चित्तसमुट्ठानञ्च रूपं…पे… द्वे खन्धे…पे… पटिसन्धिक्खणे…पे…. (३)
१०३. अवितक्कं धम्मं पटिच्च अवितक्को धम्मो उप्पज्जति हेतुपच्चया – अवितक्कं एकं खन्धं पटिच्च तयो ¶ खन्धा चित्तसमुट्ठानञ्च रूपं…पे… द्वे खन्धे…पे… वितक्कं पटिच्च चित्तसमुट्ठानं रूपं; पटिसन्धिक्खणे अवितक्कं एकं खन्धं पटिच्च तयो खन्धा कटत्ता च रूपं…पे… द्वे खन्धे…पे… वितक्कं पटिच्च कटत्तारूपं, खन्धे पटिच्च वत्थु, वत्थुं पटिच्च खन्धा, वितक्कं पटिच्च वत्थु, वत्थुं पटिच्च वितक्को, एकं महाभूतं…पे…. (१)
अवितक्कं धम्मं पटिच्च सवितक्को धम्मो उप्पज्जति हेतुपच्चया – वितक्कं पटिच्च सम्पयुत्तका खन्धा; पटिसन्धिक्खणे वितक्कं पटिच्च सम्पयुत्तका खन्धा, पटिसन्धिक्खणे वत्थुं पटिच्च सवितक्का खन्धा. (२)
अवितक्कं ¶ धम्मं पटिच्च सवितक्को च अवितक्को च धम्मा उप्पज्जन्ति हेतुपच्चया – वितक्कं पटिच्च सम्पयुत्तका खन्धा चित्तसमुट्ठानञ्च रूपं, वितक्कं पटिच्च सवितक्का खन्धा, महाभूते पटिच्च चित्तसमुट्ठानं रूपं; पटिसन्धिक्खणे वितक्कं पटिच्च सम्पयुत्तका खन्धा कटत्ता च रूपं, पटिसन्धिक्खणे वितक्कं पटिच्च सवितक्का खन्धा, महाभूते पटिच्च कटत्तारूपं, पटिसन्धिक्खणे वत्थुं पटिच्च सवितक्का खन्धा, महाभूते पटिच्च कटत्तारूपं, पटिसन्धिक्खणे वत्थुं पटिच्च वितक्को सम्पयुत्तका च खन्धा. (३)
१०४. सवितक्कञ्च अवितक्कञ्च धम्मं पटिच्च सवितक्को धम्मो उप्पज्जति हेतुपच्चया – सवितक्कं एकं खन्धञ्च वितक्कञ्च पटिच्च तयो खन्धा…पे… द्वे खन्धे ¶ …पे… पटिसन्धिक्खणे सवितक्कं एकं खन्धञ्च वितक्कञ्च पटिच्च तयो खन्धा…पे… द्वे खन्धे…पे… पटिसन्धिक्खणे सवितक्कं एकं खन्धञ्च ¶ वत्थुञ्च पटिच्च तयो खन्धा…पे… द्वे खन्धे…पे…. (१)
सवितक्कञ्च अवितक्कञ्च धम्मं पटिच्च अवितक्को धम्मो उप्पज्जति हेतुपच्चया – सवितक्के खन्धे च वितक्कञ्च महाभूते च पटिच्च चित्तसमुट्ठानं रूपं; पटिसन्धिक्खणे सवितक्के खन्धे च वितक्कञ्च महाभूते च पटिच्च कटत्तारूपं, पटिसन्धिक्खणे सवितक्के खन्धे च वत्थुञ्च पटिच्च वितक्को. (२)
सवितक्कञ्च अवितक्कञ्च धम्मं पटिच्च सवितक्को च अवितक्को च धम्मा उप्पज्जन्ति हेतुपच्चया – सवितक्कं एकं खन्धञ्च वितक्कञ्च पटिच्च तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे… द्वे खन्धे…पे… सवितक्कं एकं खन्धञ्च वितक्कञ्च पटिच्च तयो खन्धा…पे… द्वे खन्धे…पे… सवितक्के खन्धे च वितक्कञ्च महाभूते च पटिच्च चित्तसमुट्ठानं रूपं; पटिसन्धिक्खणे सवितक्कं एकं खन्धञ्च वितक्कञ्च पटिच्च तयो खन्धा कटत्ता च रूपं…पे… द्वे खन्धे…पे… पटिसन्धिक्खणे सवितक्कं एकं खन्धञ्च वितक्कञ्च पटिच्च तयो खन्धा…पे… द्वे खन्धे…पे… सवितक्के खन्धे च वितक्कञ्च महाभूते च पटिच्च कटत्तारूपं, पटिसन्धिक्खणे सवितक्कं एकं खन्धञ्च वत्थुञ्च पटिच्च तयो खन्धा वितक्को च…पे… द्वे खन्धे…पे…. (३) (संखित्तं.)
१. पच्चयानुलोमं
२. सङ्ख्यावारो
१०५. हेतुया ¶ नव, आरम्मणे नव, अधिपतिया नव…पे… उपनिस्सये नव, पुरेजाते छ, आसेवने छ, कम्मे नव, विपाके नव (सब्बत्थ नव), अविगते नव.
२. पच्चयपच्चनीयं
१. विभङ्गवारो
नहेतुपच्चयो
१०६. सवितक्कं ¶ धम्मं पटिच्च सवितक्को धम्मो उप्पज्जति नहेतुपच्चया – अहेतुकं सवितक्कं एकं खन्धं पटिच्च तयो खन्धा…पे… द्वे खन्धे…पे… अहेतुकपटिसन्धिक्खणे…पे… विचिकिच्छासहगते उद्धच्चसहगते खन्धे पटिच्च ¶ विचिकिच्छासहगतो उद्धच्चसहगतो मोहो. (सवितक्कमूलका अवसेसा द्वे पञ्हा कातब्बा, अहेतुकं निन्नानं.) (३)
अवितक्कं धम्मं पटिच्च अवितक्को धम्मो उप्पज्जति नहेतुपच्चया – अहेतुकं अवितक्कं एकं खन्धं पटिच्च तयो खन्धा…पे… द्वे खन्धे…पे… अहेतुकं वितक्कं पटिच्च चित्तसमुट्ठानं रूपं; अहेतुकपटिसन्धिक्खणे वितक्कं पटिच्च कटत्तारूपं, वितक्कं पटिच्च वत्थु, वत्थुं पटिच्च वितक्को, एकं महाभूतं…पे…. (१)
अवितक्कं धम्मं पटिच्च सवितक्को धम्मो उप्पज्जति नहेतुपच्चया – अहेतुकं वितक्कं पटिच्च सम्पयुत्तका खन्धा, अहेतुकपटिसन्धिक्खणे वितक्कं पटिच्च सम्पयुत्तका खन्धा; पटिसन्धिक्खणे वत्थुं पटिच्च अहेतुका सवितक्का खन्धा, वितक्कं पटिच्च विचिकिच्छासहगतो उद्धच्चसहगतो मोहो. (२)
अवितक्कं ¶ धम्मं पटिच्च सवितक्को च अवितक्को च धम्मा उप्पज्जन्ति नहेतुपच्चया. (संखित्तं. हेतुपच्चयसदिसं. ‘‘अहेतुक’’न्ति नियामेतब्बं.) (३)
सवितक्कञ्च अवितक्कञ्च धम्मं पटिच्च सवितक्को धम्मो उप्पज्जति नहेतुपच्चया – अहेतुकं सवितक्कं एकं खन्धञ्च वितक्कञ्च पटिच्च तयो खन्धा…पे… द्वे खन्धे…पे… अहेतुकपटिसन्धिक्खणे सवितक्कं एकं खन्धञ्च वितक्कञ्च पटिच्च तयो ¶ खन्धा…पे… द्वे खन्धे…पे… अहेतुकपटिसन्धिक्खणे सवितक्कं एकं खन्धञ्च वत्थुञ्च वितक्कञ्च पटिच्च तयो खन्धा…पे… द्वे खन्धे…पे… विचिकिच्छासहगते उद्धच्चसहगते खन्धे च वितक्कञ्च पटिच्च विचिकिच्छासहगतो उद्धच्चसहगतो मोहो. (अवसेसा द्वे पञ्हा हेतुपच्चयसदिसा निन्नाना, अहेतुकन्ति नियामेतब्बं.) (३)
२. पच्चयपच्चनीयं
२. सङ्ख्यावारो
१०७. नहेतुया नव, नआरम्मणे तीणि, नअधिपतिया नव, नअनन्तरे तीणि…पे… नउपनिस्सये तीणि, नपुरेजाते नव, नपच्छाजाते नव, नआसेवने नव, नकम्मे चत्तारि, नविपाके नव, नआहारे एकं, नइन्द्रिये एकं, नझाने एकं, नमग्गे नव, नसम्पयुत्ते तीणि, नविप्पयुत्ते छ, नोनत्थिया तीणि, नोविगते तीणि.
३. पच्चयानुलोमपच्चनीयं
१०८. हेतुपच्चया ¶ नआरम्मणे तीणि, नअधिपतिया नव, नअनन्तरे तीणि…पे… नकम्मे चत्तारि, नविपाके नव, नसम्पयुत्ते तीणि, नविप्पयुत्ते छ, नोनत्थिया तीणि, नोविगते तीणि.
४. पच्चयपच्चनीयानुलोमं
१०९. नहेतुपच्चया आरम्मणे नव…पे… अनन्तरे नव…पे… पुरेजाते छ, आसेवने पञ्च, कम्मे नव…पे… मग्गे तीणि, सम्पयुत्ते नव (सब्बत्थ नव).
२. सहजातवारो
(सहजातवारो पटिच्चवारसदिसो.)
३. पच्चयवारो
१. पच्चयानुलोमं
१. विभङ्गवारो
हेतुपच्चयो
११०. सवितक्कं ¶ धम्मं पच्चया सवितक्को धम्मो उप्पज्जति हेतुपच्चया… तीणि (पटिच्चवारसदिसा).
अवितक्कं धम्मं पच्चया अवितक्को ¶ धम्मो उप्पज्जति हेतुपच्चया – अवितक्कं एकं खन्धं पच्चया तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे… द्वे खन्धे…पे… वितक्कं पच्चया चित्तसमुट्ठानं रूपं; पटिसन्धिक्खणे अवितक्कं एकं खन्धं पच्चया तयो खन्धा कटत्ता च रूपं…पे… द्वे खन्धे…पे… पटिसन्धिक्खणे वितक्कं पच्चया कटत्तारूपं, खन्धे पच्चया वत्थु, वत्थुं पच्चया खन्धा, वितक्कं पच्चया वत्थु, वत्थुं पच्चया वितक्को, एकं महाभूतं पच्चया तयो महाभूता…पे… वत्थुं पच्चया अवितक्का खन्धा, वत्थुं पच्चया वितक्को.
अवितक्कं धम्मं पच्चया सवितक्को धम्मो उप्पज्जति हेतुपच्चया – वितक्कं पच्चया सम्पयुत्तका खन्धा, वत्थुं पच्चया सवितक्का खन्धा (पटिसन्धियापि द्वे).
अवितक्कं धम्मं पच्चया सवितक्को च अवितक्को च धम्मा उप्पज्जन्ति हेतुपच्चया – वितक्कं पच्चया ¶ सम्पयुत्तका खन्धा चित्तसमुट्ठानञ्च रूपं, वितक्कं पच्चया सम्पयुत्तका खन्धा, महाभूते पच्चया चित्तसमुट्ठानं रूपं, वत्थुं पच्चया सवितक्का खन्धा, महाभूते ¶ पच्चया चित्तसमुट्ठानं रूपं, वत्थुं पच्चया वितक्को सम्पयुत्तका च खन्धा; पटिसन्धिक्खणे…पे… (पटिसन्धियापि पवत्तिसदिसायेव). (३)
१११. सवितक्कञ्च अवितक्कञ्च धम्मं पच्चया सवितक्को धम्मो उप्पज्जति हेतुपच्चया – सवितक्कं एकं खन्धञ्च वितक्कञ्च पच्चया तयो खन्धा…पे… द्वे खन्धे…पे… सवितक्कं एकं खन्धञ्च वत्थुञ्च पच्चया तयो खन्धा…पे… द्वे खन्धे…पे… (पटिसन्धिक्खणे द्वे ¶ कातब्बा). (१)
सवितक्कञ्च अवितक्कञ्च धम्मं पच्चया अवितक्को धम्मो उप्पज्जति हेतुपच्चया – सवितक्के खन्धे च वितक्कञ्च पच्चया चित्तसमुट्ठानं रूपं, सवितक्के खन्धे च वितक्कञ्च महाभूते च पच्चया चित्तसमुट्ठानं रूपं, सवितक्के खन्धे च वत्थुञ्च पच्चया वितक्को; पटिसन्धिक्खणे…पे… (तीणि, पटिसन्धियापि). (२)
सवितक्कञ्च अवितक्कञ्च धम्मं पच्चया सवितक्को च अवितक्को च धम्मा उप्पज्जन्ति हेतुपच्चया – सवितक्कं एकं खन्धञ्च वितक्कञ्च पच्चया तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे… द्वे खन्धे…पे… सवितक्कं एकं खन्धञ्च वितक्कञ्च वत्थुञ्च पच्चया तयो खन्धा…पे… द्वे खन्धे…पे… सवितक्के खन्धे च वितक्कञ्च महाभूते च पच्चया चित्तसमुट्ठानं रूपं, सवितक्कं एकं खन्धञ्च वत्थुञ्च पच्चया तयो खन्धा वितक्को च…पे… द्वे खन्धे…पे… पटिसन्धिक्खणे…पे…. (३)
१. पच्चयानुलोमं
२. सङ्ख्यावारो
११२. हेतुया नव, आरम्मणे नव, अधिपतिया नव (सब्बत्थ नव), अविगते नव.
२. पच्चयपच्चनीयं
१. विभङ्गवारो
११३. सवितक्कं धम्मं पच्चया सवितक्को धम्मो उप्पज्जति नहेतुपच्चया. (नव पञ्हा कातब्बा. ‘‘अहेतुका’’ति नियामेतब्बा तीणियेव. मोहो उद्धरितब्बो, यथा पटिच्चवारे हेतुपच्चयसदिसायेव पञ्हा पञ्चविञ्ञाणा अतिरेका मोहो वितक्कं.)
२. पच्चयपच्चनीयं
२. सङ्ख्यावारो
११४. नहेतुया ¶ ¶ नव, नआरम्मणे तीणि, नअधिपतिया नव, नअनन्तरे तीणि…पे… नउपनिस्सये तीणि, नपुरेजाते नव, नपच्छाजाते ¶ नव, नआसेवने नव, नकम्मे चत्तारि, नविपाके नव, नआहारे एकं, नइन्द्रिये एकं, नझाने एकं, नमग्गे नव, नसम्पयुत्ते तीणि, नविप्पयुत्ते छ, नोनत्थिया तीणि, नोविगते तीणि.
४. निस्सयवारो
(एवं इतरे द्वे गणनापि निस्सयवारोपि कातब्बो.)
५. संसट्ठवारो
१-४. पच्चयानुलोमादि
हेतुपच्चयो
११५. सवितक्कं धम्मं संसट्ठो सवितक्को धम्मो उप्पज्जति हेतुपच्चया – सवितक्कं एकं खन्धं संसट्ठा तयो खन्धा…पे… द्वे खन्धे…पे… पटिसन्धिक्खणे…पे…. सवितक्कं धम्मं संसट्ठो अवितक्को धम्मो उप्पज्जति हेतुपच्चया – सवितक्के खन्धे संसट्ठो वितक्को; पटिसन्धिक्खणे…पे…. सवितक्कं धम्मं संसट्ठो सवितक्को च अवितक्को च धम्मा उप्पज्जन्ति हेतुपच्चया – सवितक्कं एकं खन्धं संसट्ठा तयो खन्धा वितक्को च…पे… द्वे खन्धे…पे… पटिसन्धिक्खणे…पे…. (३)
अवितक्कं धम्मं संसट्ठो अवितक्को धम्मो उप्पज्जति हेतुपच्चया – अवितक्कं एकं खन्धं संसट्ठा तयो खन्धा…पे… द्वे खन्धे…पे… पटिसन्धिक्खणे…पे…. अवितक्कं धम्मं ¶ संसट्ठो सवितक्को धम्मो उप्पज्जति हेतुपच्चया – वितक्कं संसट्ठा सम्पयुत्तका खन्धा; पटिसन्धिक्खणे…पे…. (२)
सवितक्कञ्च अवितक्कञ्च धम्मं संसट्ठो सवितक्को धम्मो उप्पज्जति हेतुपच्चया – सवितक्कं एकं खन्धञ्च वितक्कञ्च संसट्ठा तयो खन्धा…पे… द्वे खन्धे…पे… पटिसन्धिक्खणे…पे…. (१) (संखित्तं.)
हेतुया ¶ छ, आरम्मणे छ, अधिपतिया छ (सब्बत्थ छ) अविगते छ.
अनुलोमं.
सवितक्कं ¶ धम्मं संसट्ठो सवितक्को धम्मो उप्पज्जति नहेतुपच्चया. (एवं छ पञ्हा कातब्बा अनुलोमसदिसा, अहेतुकाति नियामेतब्बा, तीणियेव, मोहो उद्धरितब्बो.)
नहेतुया छ, नअधिपतिया छ, नपुरेजाते छ, नपच्छाजाते छ, नआसेवने छ, नकम्मे चत्तारि, नविपाके छ, नझाने एकं, नमग्गे छ, नविप्पयुत्ते छ.
पच्चनीयं.
६. सम्पयुत्तवारो
(एवं इतरे द्वे गणनापि सम्पयुत्तवारोपि कातब्बो.)
७. पञ्हावारो
१. पच्चयानुलोमं
१. विभङ्गवारो
हेतुपच्चयो
११६. सवितक्को ¶ धम्मो सवितक्कस्स धम्मस्स हेतुपच्चयेन पच्चयो – सवितक्का हेतू सम्पयुत्तकानं खन्धानं हेतुपच्चयेन पच्चयो; पटिसन्धिक्खणे…पे…. सवितक्को धम्मो अवितक्कस्स धम्मस्स हेतुपच्चयेन पच्चयो – सवितक्का हेतू वितक्कस्स चित्तसमुट्ठानानञ्च रूपानं हेतुपच्चयेन पच्चयो; पटिसन्धिक्खणे…पे…. (मूलं कातब्बं.) सवितक्का हेतू सम्पयुत्तकानं खन्धानं वितक्कस्स च चित्तसमुट्ठानानञ्च रूपानं हेतुपच्चयेन पच्चयो; पटिसन्धिक्खणे…पे… (३)
अवितक्को धम्मो अवितक्कस्स धम्मस्स हेतुपच्चयेन पच्चयो – अवितक्का हेतू सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं हेतुपच्चयेन पच्चयो; पटिसन्धिक्खणे…पे…. (१)
आरम्मणपच्चयो
११७. सवितक्को ¶ धम्मो सवितक्कस्स धम्मस्स आरम्मणपच्चयेन पच्चयो – सवितक्के खन्धे आरब्भ सवितक्का खन्धा उप्पज्जन्ति. (मूलं कातब्बं.) सवितक्के खन्धे आरब्भ अवितक्का खन्धा च वितक्को च उप्पज्जन्ति ¶ . (मूलं कातब्बं.) सवितक्के खन्धे आरब्भ सवितक्का खन्धा च वितक्को च उप्पज्जन्ति. (३)
११८. अवितक्को धम्मो अवितक्कस्स धम्मस्स आरम्मणपच्चयेन पच्चयो – अरिया अवितक्का झाना वुट्ठहित्वा अवितक्कं झानं पच्चवेक्खन्ति, मग्गा वुट्ठहित्वा मग्गं पच्चवेक्खन्ति, फला वुट्ठहित्वा फलं पच्चवेक्खन्ति, निब्बानं पच्चवेक्खन्ति, निब्बानं अवितक्कस्स ¶ मग्गस्स, फलस्स, वितक्कस्स च आरम्मणपच्चयेन पच्चयो; चक्खुं…पे… वत्थुं अवितक्के खन्धे च वितक्कञ्च अनिच्चतो…पे… विपस्सति अस्सादेति अभिनन्दति, तं आरब्भ वितक्को उप्पज्जति, दिब्बेन चक्खुना रूपं पस्सति, दिब्बाय सोतधातुया सद्दं सुणाति, चेतोपरियञाणेन अवितक्कचित्तसमङ्गिस्स चित्तं जानाति, आकासानञ्चायतनं…पे… आकिञ्चञ्ञायतनं…पे… रूपायतनं चक्खुविञ्ञाणस्स…पे… फोट्ठब्बायतनं…पे… अवितक्का खन्धा इद्धिविधञाणस्स, चेतोपरियञाणस्स, पुब्बेनिवासानुस्सतिञाणस्स यथाकम्मूपगञाणस्स, अनागतंसञाणस्स, वितक्कस्स च आरम्मणपच्चयेन पच्चयो; अवितक्के खन्धे च वितक्कञ्च आरब्भ अवितक्का खन्धा च वितक्को च उप्पज्जन्ति. (१)
अवितक्को धम्मो सवितक्कस्स धम्मस्स आरम्मणपच्चयेन पच्चयो – अरिया अवितक्का झाना वुट्ठहित्वा…पे… मग्गा ¶ वुट्ठहित्वा…पे… फला वुट्ठहित्वा फलं पच्चवेक्खन्ति, निब्बानं पच्चवेक्खन्ति, निब्बानं गोत्रभुस्स, वोदानस्स, सवितक्कस्स मग्गस्स, फलस्स, आवज्जनाय आरम्मणपच्चयेन पच्चयो; चक्खुं…पे… वत्थुं अवितक्के खन्धे च वितक्कञ्च अनिच्चतो…पे… विपस्सति अस्सादेति अभिनन्दति, तं आरब्भ रागो उप्पज्जति…पे… दोमनस्सं उप्पज्जति; अवितक्के खन्धे च वितक्कञ्च आरब्भ सवितक्का खन्धा उप्पज्जन्ति. (२)
अवितक्को धम्मो सवितक्कस्स च अवितक्कस्स च धम्मस्स आरम्मणपच्चयेन पच्चयो – अरिया अवितक्का झाना वुट्ठहित्वा…पे… मग्गा वुट्ठहित्वा…पे… फला वुट्ठहित्वा फलं पच्चवेक्खन्ति, निब्बानं पच्चवेक्खन्ति, निब्बानं गोत्रभुस्स, वोदानस्स, सवितक्कस्स मग्गस्स, फलस्स, आवज्जनाय, वितक्कस्स च आरम्मणपच्चयेन पच्चयो; चक्खुं…पे… वत्थुं अवितक्के खन्धे च वितक्कञ्च अनिच्चतो…पे… विपस्सति अस्सादेति अभिनन्दति, तं आरब्भ सवितक्का ¶ खन्धा च वितक्को च उप्पज्जन्ति, अवितक्के खन्धे च वितक्कञ्च आरब्भ सवितक्का खन्धा च वितक्को च उप्पज्जन्ति. (३)
११९. सवितक्को च अवितक्को च धम्मा सवितक्कस्स धम्मस्स आरम्मणपच्चयेन पच्चयो – सवितक्के खन्धे च वितक्कञ्च आरब्भ सवितक्का खन्धा उप्पज्जन्ति. (मूलं कातब्बं ¶ .) सवितक्के खन्धे च वितक्कञ्च आरब्भ अवितक्का खन्धा च वितक्को च उप्पज्जन्ति. (मूलं कातब्बं.) सवितक्के खन्धे च वितक्कञ्च आरब्भ सवितक्का खन्धा च वितक्को ¶ च उप्पज्जन्ति. (३)
अधिपतिपच्चयो
१२०. सवितक्को धम्मो सवितक्कस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति, सहजाताधिपति. आरम्मणाधिपति – सवितक्के खन्धे गरुं कत्वा सवितक्का खन्धा उप्पज्जन्ति. सहजाताधिपति – सवितक्काधिपति सम्पयुत्तकानं खन्धानं अधिपतिपच्चयेन पच्चयो. (१)
सवितक्को धम्मो अवितक्कस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति, सहजाताधिपति. आरम्मणाधिपति – सवितक्के खन्धे गरुं कत्वा वितक्को उप्पज्जति. सहजाताधिपति – सवितक्काधिपति वितक्कस्स च चित्तसमुट्ठानानञ्च रूपानं अधिपतिपच्चयेन पच्चयो. (२)
सवितक्को धम्मो सवितक्कस्स च अवितक्कस्स च धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति, सहजाताधिपति. आरम्मणाधिपति – सवितक्के खन्धे गरुं कत्वा सवितक्का खन्धा च वितक्को च उप्पज्जन्ति. सहजाताधिपति – सवितक्काधिपति सम्पयुत्तकानं खन्धानं वितक्कस्स च चित्तसमुट्ठानानञ्च रूपानं अधिपतिपच्चयेन पच्चयो. (३)
१२१. अवितक्को धम्मो अवितक्कस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति, सहजाताधिपति. आरम्मणाधिपति – अरिया अवितक्का झाना वुट्ठहित्वा…पे… मग्गा वुट्ठहित्वा…पे… फला वुट्ठहित्वा फलं गरुं कत्वा पच्चवेक्खन्ति, निब्बानं गरुं कत्वा पच्चवेक्खन्ति, निब्बानं अवितक्कस्स मग्गस्स, फलस्स, वितक्कस्स च अधिपतिपच्चयेन पच्चयो; चक्खुं…पे… वत्थुं अवितक्के खन्धे च वितक्कञ्च ¶ गरुं कत्वा अस्सादेति अभिनन्दति, तं गरुं कत्वा वितक्को उप्पज्जति. सहजाताधिपति – अवितक्काधिपति ¶ ¶ सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं अधिपतिपच्चयेन पच्चयो. (१)
अवितक्को धम्मो सवितक्कस्स धम्मस्स अधिपतिपच्चयेन पच्चयो. आरम्मणाधिपति – अरिया अवितक्का झाना वुट्ठहित्वा…पे… मग्गा वुट्ठहित्वा…पे… फला वुट्ठहित्वा फलं गरुं कत्वा पच्चवेक्खन्ति, निब्बानं गरुं कत्वा पच्चवेक्खन्ति, निब्बानं गोत्रभुस्स, वोदानस्स, सवितक्कस्स मग्गस्स, फलस्स अधिपतिपच्चयेन पच्चयो; चक्खुं…पे… वत्थुं अवितक्के खन्धे च वितक्कञ्च गरुं कत्वा अस्सादेति अभिनन्दति, तं गरुं कत्वा रागो उप्पज्जति, दिट्ठि उप्पज्जति, अवितक्के खन्धे च वितक्कञ्च गरुं कत्वा सवितक्का खन्धा उप्पज्जन्ति. (२)
अवितक्को धम्मो सवितक्कस्स च अवितक्कस्स च धम्मस्स अधिपतिपच्चयेन पच्चयो. आरम्मणाधिपति – अरिया अवितक्का झाना वुट्ठहित्वा…पे… मग्गा वुट्ठहित्वा…पे… फला वुट्ठहित्वा फलं गरुं कत्वा पच्चवेक्खन्ति, निब्बानं गरुं कत्वा पच्चवेक्खन्ति, निब्बानं गोत्रभुस्स, वोदानस्स, सवितक्कस्स मग्गस्स, फलस्स, वितक्कस्स च अधिपतिपच्चयेन पच्चयो; चक्खुं…पे… वत्थुं अवितक्के खन्धे च वितक्कञ्च गरुं कत्वा अस्सादेति अभिनन्दति, तं गरुं कत्वा रागो उप्पज्जति, दिट्ठि उप्पज्जति; अवितक्के खन्धे च वितक्कञ्च गरुं कत्वा सवितक्का खन्धा च वितक्को च उप्पज्जन्ति. (३)
सवितक्को च अवितक्को ¶ च धम्मा सवितक्कस्स धम्मस्स अधिपतिपच्चयेन पच्चयो. आरम्मणाधिपति – सवितक्के खन्धे च वितक्कञ्च गरुं कत्वा सवितक्का खन्धा उप्पज्जन्ति. (मूलं कातब्बं.) सवितक्के खन्धे च वितक्कञ्च गरुं कत्वा वितक्को उप्पज्जति. (मूलं कातब्बं.) सवितक्के खन्धे च वितक्कञ्च गरुं कत्वा सवितक्का खन्धा च वितक्को च उप्पज्जन्ति. (३)
अनन्तरपच्चयादि
१२२. सवितक्को ¶ धम्मो सवितक्कस्स धम्मस्स अनन्तरपच्चयेन पच्चयो – पुरिमा पुरिमा सवितक्का खन्धा पच्छिमानं पच्छिमानं सवितक्कानं खन्धानं अनन्तरपच्चयेन पच्चयो. (१)
सवितक्को ¶ धम्मो अवितक्कस्स धम्मस्स अनन्तरपच्चयेन पच्चयो – पुरिमा पुरिमा सवितक्का खन्धा पच्छिमस्स पच्छिमस्स वितक्कस्स अनन्तरपच्चयेन पच्चयो; सवितक्कं चुतिचित्तं अवितक्कस्स उपपत्तिचित्तस्स अनन्तरपच्चयेन पच्चयो; आवज्जना पञ्चन्नं विञ्ञाणानं अनन्तरपच्चयेन पच्चयो; सवितक्का खन्धा अवितक्कस्स वुट्ठानस्स अनन्तरपच्चयेन पच्चयो; दुतियस्स झानस्स परिकम्मं दुतियस्स झानस्स अनन्तरपच्चयेन पच्चयो; ततियस्स झानस्स परिकम्मं…पे… नेवसञ्ञानासञ्ञायतनस्स परिकम्मं नेवसञ्ञानासञ्ञायतनस्स…पे… दिब्बस्स चक्खुस्स परिकम्मं…पे… दिब्बाय सोतधातुया परिकम्मं…पे… इद्धिविधञाणस्स परिकम्मं…पे… चेतोपरियञाणस्स परिकम्मं…पे… पुब्बेनिवासानुस्सतिञाणस्स परिकम्मं…पे… यथाकम्मूपगञाणस्स परिकम्मं यथाकम्मूपगञाणस्स…पे… अनागतंसञाणस्स परिकम्मं अनागतंसञाणस्स अनन्तरपच्चयेन ¶ पच्चयो. गोत्रभु अवितक्कस्स मग्गस्स… वोदानं अवितक्कस्स मग्गस्स… अनुलोमं अवितक्काय फलसमापत्तिया अनन्तरपच्चयेन पच्चयो. (२)
सवितक्को धम्मो सवितक्कस्स च अवितक्कस्स च धम्मस्स अनन्तरपच्चयेन पच्चयो – पुरिमा पुरिमा सवितक्का खन्धा पच्छिमानं पच्छिमानं सवितक्कानं खन्धानं वितक्कस्स च अनन्तरपच्चयेन पच्चयो. (३)
१२३. अवितक्को धम्मो अवितक्कस्स धम्मस्स अनन्तरपच्चयेन पच्चयो – पुरिमो पुरिमो वितक्को पच्छिमस्स पच्छिमस्स वितक्कस्स अनन्तरपच्चयेन पच्चयो; पुरिमा पुरिमा अवितक्का खन्धा पच्छिमानं पच्छिमानं अवितक्कानं खन्धानं अनन्तरपच्चयेन पच्चयो; अवितक्को मग्गो अवितक्कस्स फलस्स…पे… अवितक्कं फलं अवितक्कस्स फलस्स ¶ …पे… निरोधा वुट्ठहन्तस्स नेवसञ्ञानासञ्ञायतनं अवितक्काय फलसमापत्तिया अनन्तरपच्चयेन पच्चयो. (१)
अवितक्को धम्मो सवितक्कस्स धम्मस्स अनन्तरपच्चयेन पच्चयो – पुरिमो पुरिमो वितक्को पच्छिमानं पच्छिमानं सवितक्कानं खन्धानं अनन्तरपच्चयेन पच्चयो; अवितक्कं चुतिचित्तं सवितक्कस्स उपपत्तिचित्तस्स, अवितक्कं भवङ्गं आवज्जनाय, अवितक्का खन्धा सवितक्कस्स वुट्ठानस्स अनन्तरपच्चयेन पच्चयो. (२)
अवितक्को ¶ धम्मो सवितक्कस्स च अवितक्कस्स च धम्मस्स अनन्तरपच्चयेन पच्चयो – पुरिमो पुरिमो वितक्को पच्छिमानं पच्छिमानं सवितक्कानं खन्धानं वितक्कस्स च अनन्तरपच्चयेन पच्चयो. (३)
१२४. सवितक्को च अवितक्को च धम्मा सवितक्कस्स ¶ धम्मस्स अनन्तरपच्चयेन पच्चयो – पुरिमा पुरिमा सवितक्का खन्धा च वितक्को च पच्छिमानं पच्छिमानं सवितक्कानं खन्धानं अनन्तरपच्चयेन पच्चयो. (१)
सवितक्को च अवितक्को च धम्मा अवितक्कस्स धम्मस्स अनन्तरपच्चयेन पच्चयो – पुरिमा पुरिमा सवितक्का खन्धा च वितक्को च पच्छिमस्स पच्छिमस्स वितक्कस्स अनन्तरपच्चयेन पच्चयो; सवितक्कं चुतिचित्तञ्च वितक्को च अवितक्कस्स उपपत्तिचित्तस्स…पे… आवज्जना च वितक्को च पञ्चन्नं विञ्ञाणानं…पे… सवितक्का खन्धा च वितक्को च अवितक्कस्स वुट्ठानस्स अनन्तरपच्चयेन पच्चयो; दुतियस्स झानस्स परिकम्मञ्च वितक्को च…पे… (हेट्ठा लिखितं लेखं इमिना कारणेन दट्ठब्बं); अनुलोमञ्च वितक्को च अवितक्काय फलसमापत्तिया अनन्तरपच्चयेन पच्चयो. (२)
सवितक्को च अवितक्को च धम्मा सवितक्कस्स च अवितक्कस्स च धम्मस्स अनन्तरपच्चयेन पच्चयो – पुरिमा पुरिमा सवितक्का खन्धा च वितक्को च पच्छिमानं पच्छिमानं सवितक्कानं खन्धानं वितक्कस्स च अनन्तरपच्चयेन पच्चयो. (३)
समनन्तरपच्चयेन ¶ पच्चयो… सहजातपच्चयेन पच्चयो… नव… अञ्ञमञ्ञपच्चयेन पच्चयो… नव… निस्सयपच्चयेन पच्चयो… नव.
उपनिस्सयपच्चयो
१२५. सवितक्को धम्मो सवितक्कस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – आरम्मणूपनिस्सयो, अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे…. पकतूपनिस्सयो – सवितक्का खन्धा सवितक्कानं खन्धानं उपनिस्सयपच्चयेन ¶ पच्चयो. (मूलं कातब्बं.) सवितक्का खन्धा अवितक्कानं खन्धानं वितक्कस्स च उपनिस्सयपच्चयेन पच्चयो. (मूलं कातब्बं.) सवितक्का खन्धा सवितक्कानं खन्धानं वितक्कस्स च उपनिस्सयपच्चयेन पच्चयो. (३)
१२६. अवितक्को ¶ धम्मो अवितक्कस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – आरम्मणूपनिस्सयो, अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे…. पकतूपनिस्सयो – अवितक्कं सद्धं उपनिस्साय अवितक्कं झानं उप्पादेति, मग्गं उप्पादेति, अभिञ्ञं उप्पादेति, समापत्तिं उप्पादेति; अवितक्कं सीलं…पे… पञ्ञं… कायिकं सुखं… कायिकं दुक्खं… उतुं… भोजनं… सेनासनं वितक्कं उपनिस्साय अवितक्कं झानं उप्पादेति, मग्गं…पे… अभिञ्ञं…पे… समापत्तिं उप्पादेति; अवितक्का सद्धा…पे… सेनासनं वितक्को च अवितक्काय सद्धाय…पे… पञ्ञाय… कायिकस्स सुखस्स… कायिकस्स दुक्खस्स… अवितक्कस्स मग्गस्स… फलसमापत्तिया उपनिस्सयपच्चयेन पच्चयो. (१)
अवितक्को धम्मो सवितक्कस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो (तीणिपि उपनिस्सया सब्बत्थ कातब्बा). अवितक्कं सद्धं उपनिस्साय दानं देति, सीलं समादियति, उपोसथकम्मं करोति; सवितक्कं झानं उप्पादेति, विपस्सनं…पे… मग्गं…पे… समापत्तिं उप्पादेति, मानं जप्पेति, दिट्ठिं गण्हाति; अवितक्कं सीलं…पे… सेनासनं वितक्कं उपनिस्साय दानं देति…पे… समापत्तिं उप्पादेति, पाणं हनति…पे… सङ्घं भिन्दति; अवितक्का सद्धा…पे… सेनासनं वितक्को च सवितक्काय सद्धाय…पे… पञ्ञाय… रागस्स…पे… पत्थनाय सवितक्कस्स मग्गस्स, फलसमापत्तिया उपनिस्सयपच्चयेन पच्चयो. (२)
अवितक्को धम्मो सवितक्कस्स च अवितक्कस्स च धम्मस्स उपनिस्सयपच्चयेन पच्चयो – अवितक्कं सद्धं उपनिस्साय दानं देति…पे… (दुतियवारे लिखितपदा सब्बे कातब्बा) समापत्तिं उप्पादेति, मानं जप्पेति, दिट्ठिं गण्हाति; सीलं…पे… पञ्ञं…पे… सेनासनं वितक्कं उपनिस्साय दानं देति…पे… पाणं हनति…पे… सङ्घं भिन्दति; अवितक्का सद्धा…पे… सेनासनं वितक्को च सवितक्काय सद्धाय…पे… पञ्ञाय… रागस्स ¶ …पे… पत्थनाय सवितक्कस्स मग्गस्स ¶ , फलसमापत्तिया वितक्कस्स च उपनिस्सयपच्चयेन पच्चयो. (३)
१२७. सवितक्को च अवितक्को च धम्मा सवितक्कस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – सवितक्का खन्धा च वितक्को च सवितक्कानं खन्धानं उपनिस्सयपच्चयेन पच्चयो. (मूलं कातब्बं.) सवितक्का खन्धा च वितक्को च अवितक्कानं खन्धानं वितक्कस्स च उपनिस्सयपच्चयेन पच्चयो. (मूलं ¶ कातब्बं.) सवितक्का खन्धा च वितक्को च सवितक्कानं खन्धानं वितक्कस्स च उपनिस्सयपच्चयेन पच्चयो. (३)
पुरेजातपच्चयो
१२८. अवितक्को धम्मो अवितक्कस्स धम्मस्स पुरेजातपच्चयेन पच्चयो – आरम्मणपुरेजातं, वत्थुपुरेजातं. आरम्मणपुरेजातं – चक्खुं…पे… वत्थुं अनिच्चतो…पे… विपस्सति अस्सादेति अभिनन्दति, तं आरब्भ वितक्को उप्पज्जति, दिब्बेन चक्खुना रूपं पस्सति…पे… फोट्ठब्बायतनं कायविञ्ञाणस्स…पे…. वत्थुपुरेजातं – चक्खायतनं चक्खुविञ्ञाणस्स…पे… कायायतनं ¶ कायविञ्ञाणस्स…पे… वत्थु अवितक्कानं खन्धानं वितक्कस्स च पुरेजातपच्चयेन पच्चयो.
अवितक्को धम्मो सवितक्कस्स धम्मस्स पुरेजातपच्चयेन पच्चयो – आरम्मणपुरेजातं, वत्थुपुरेजातं. आरम्मणपुरेजातं – चक्खुं…पे… वत्थुं अनिच्चतो…पे… विपस्सति ¶ अस्सादेति अभिनन्दति, तं आरब्भ सवितक्का खन्धा उप्पज्जन्ति. वत्थुपुरेजातं – वत्थु सवितक्कानं खन्धानं पुरेजातपच्चयेन पच्चयो.
अवितक्को धम्मो सवितक्कस्स च अवितक्कस्स च धम्मस्स पुरेजातपच्चयेन पच्चयो – आरम्मणपुरेजातं, वत्थुपुरेजातं. आरम्मणपुरेजातं – चक्खुं…पे… वत्थुं अनिच्चतो…पे… विपस्सति, अस्सादेति अभिनन्दति, तं आरब्भ सवितक्का खन्धा च वितक्को च उप्पज्जन्ति. वत्थुपुरेजातं – वत्थु सवितक्कानं खन्धानं वितक्कस्स च पुरेजातपच्चयेन पच्चयो. (३)
पच्छाजातासेवनपच्चया
१२९. सवितक्को धम्मो अवितक्कस्स धम्मस्स पच्छाजातपच्चयेन पच्चयो (तीणि, पच्छाजाता)… आसेवनपच्चयेन पच्चयो… नव.
कम्मपच्चयादि
१३०. सवितक्को धम्मो सवितक्कस्स धम्मस्स कम्मपच्चयेन पच्चयो – सहजाता, नानाक्खणिका. सहजाता – सवितक्का चेतना सम्पयुत्तकानं खन्धानं कम्मपच्चयेन पच्चयो; पटिसन्धिक्खणे…पे…. नानाक्खणिका – सवितक्का चेतना विपाकानं सवितक्कानं खन्धानं कम्मपच्चयेन पच्चयो. (एवं चत्तारि, सहजातापि नानाक्खणिकापि कातब्बा.)
विपाकपच्चयेन ¶ पच्चयो… नव… आहारपच्चयेन पच्चयो… चत्तारि… इन्द्रियपच्चयेन ¶ पच्चयो… चत्तारि… झानपच्चयेन पच्चयो… नव… मग्गपच्चयेन पच्चयो… नव… सम्पयुत्तपच्चयेन पच्चयो… छ.
१३१. सवितक्को धम्मो सवितक्कस्स धम्मस्स विप्पयुत्तपच्चयेन पच्चयो – सहजातं, पच्छाजातं (संखित्तं). (१)
अवितक्को धम्मो अवितक्कस्स धम्मस्स विप्पयुत्तपच्चयेन पच्चयो – सहजातं, पुरेजातं ¶ , पच्छाजातं (संखित्तं). अवितक्को धम्मो सवितक्कस्स धम्मस्स विप्पयुत्तपच्चयेन पच्चयो – सहजातं, पुरेजातं (संखित्तं). अवितक्को धम्मो सवितक्कस्स च अवितक्कस्स च धम्मस्स विप्पयुत्तपच्चयेन पच्चयो – सहजातं, पुरेजातं. सहजातं – पटिसन्धिक्खणे वत्थु वितक्कस्स सम्पयुत्तकानञ्च खन्धानं विप्पयुत्तपच्चयेन पच्चयो. पुरेजातं – वत्थु वितक्कस्स सम्पयुत्तकानञ्च खन्धानं विप्पयुत्तपच्चयेन पच्चयो. (३)
सवितक्को च अवितक्को च धम्मा अवितक्कस्स धम्मस्स विप्पयुत्तपच्चयेन पच्चयो – सहजातं, पच्छाजातं (संखित्तं).
अत्थिपच्चयादि
१३२. सवितक्को धम्मो सवितक्कस्स धम्मस्स अत्थिपच्चयेन पच्चयो (एकं, पटिच्चसदिसं). सवितक्को धम्मो अवितक्कस्स धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पच्छाजातं (संखित्तं). सवितक्को धम्मो सवितक्कस्स च अवितक्कस्स च धम्मस्स अत्थिपच्चयेन पच्चयो (पटिच्चसदिसं). (३)
अवितक्को धम्मो अवितक्कस्स धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पुरेजातं, पच्छाजातं, आहारं, इन्द्रियं (संखित्तं). अवितक्को धम्मो सवितक्कस्स धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पुरेजातं (संखित्तं). अवितक्को धम्मो सवितक्कस्स च अवितक्कस्स च धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पुरेजातं. सहजातो – वितक्को सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं अत्थिपच्चयेन पच्चयो; पटिसन्धिक्खणे वितक्को सम्पयुत्तकानं खन्धानं कटत्ता च ¶ रूपानं अत्थिपच्चयेन पच्चयो, पटिसन्धिक्खणे वत्थु वितक्कस्स सम्पयुत्तकानञ्च खन्धानं अत्थिपच्चयेन पच्चयो. पुरेजातं – चक्खुं…पे… वत्थुं अनिच्चतो…पे… विपस्सति अस्सादेति अभिनन्दति, तं आरब्भ वितक्को च सम्पयुत्तका च खन्धा उप्पज्जन्ति, वत्थु वितक्कस्स सम्पयुत्तकानञ्च खन्धानं अत्थिपच्चयेन पच्चयो. (३)
१३३. सवितक्को च अवितक्को च धम्मा सवितक्कस्स धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पुरेजातं. सहजातो – सवितक्को एको खन्धो च वितक्को च तिण्णन्नं ¶ खन्धानं अत्थिपच्चयेन पच्चयो…पे… द्वे खन्धा च…पे…. सहजातो – सवितक्को एको खन्धो च वत्थु च तिण्णन्नं खन्धानं अत्थिपच्चयेन पच्चयो…पे… द्वे खन्धा च…पे… (पटिसन्धिक्खणे सहजातापि द्वेपि कातब्बा). (१)
सवितक्को च अवितक्को च धम्मा अवितक्कस्स धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पुरेजातं, पच्छाजातं, आहारं, इन्द्रियं. सहजाता – सवितक्का खन्धा च वितक्को च चित्तसमुट्ठानानं रूपानं अत्थिपच्चयेन पच्चयो. सहजाता – सवितक्का खन्धा च वत्थु च वितक्कस्स अत्थिपच्चयेन पच्चयो (पटिसन्धिक्खणे, तीणि). पच्छाजाता – सवितक्का ¶ खन्धा च वितक्को च पुरेजातस्स इमस्स कायस्स अत्थिपच्चयेन पच्चयो. पच्छाजाता – सवितक्का खन्धा च वितक्को च कबळीकारो आहारो च इमस्स कायस्स अत्थिपच्चयेन पच्चयो. पच्छाजाता – सवितक्का खन्धा च वितक्को च रूपजीवितिन्द्रियञ्च कटत्तारूपानं अत्थिपच्चयेन पच्चयो. (३)
सवितक्को च अवितक्को च धम्मा सवितक्कस्स च अवितक्कस्स च धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पुरेजातं. सहजातो – सवितक्को एको खन्धो च वितक्को च तिण्णन्नं खन्धानं चित्तसमुट्ठानानञ्च रूपानं अत्थिपच्चयेन पच्चयो…पे… द्वे खन्धा च…पे…. सहजातो – सवितक्को एको खन्धो च वत्थु च तिण्णन्नं खन्धानं वितक्कस्स च अत्थिपच्चयेन पच्चयो…पे… द्वे खन्धा च…पे… (पटिसन्धियापि द्वे). (३)
नत्थिपच्चयेन पच्चयो… विगतपच्चयेन पच्चयो… अविगतपच्चयेन पच्चयो.
१. पच्चयानुलोमं
२. सङ्ख्यावारो
सुद्धं
१३४. हेतुया ¶ चत्तारि, आरम्मणे नव, अधिपतिया नव, अनन्तरे नव, समनन्तरे नव, सहजाते नव, अञ्ञमञ्ञे नव, निस्सये नव, उपनिस्सये नव, पुरेजाते तीणि, पच्छाजाते ¶ तीणि, आसेवने नव, कम्मे चत्तारि, विपाके नव, आहारे चत्तारि, इन्द्रिये चत्तारि, झाने नव, मग्गे नव, सम्पयुत्ते छ, विप्पयुत्ते पञ्च, अत्थिया नव, नत्थिया नव, विगते नव, अविगते नव.
अनुलोमं.
पच्चनीयुद्धारो
१३५. सवितक्को धम्मो सवितक्कस्स धम्मस्स आरम्मणपच्चयेन पच्चयो ¶ … सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… कम्मपच्चयेन पच्चयो. सवितक्को धम्मो अवितक्कस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… पच्छाजातपच्चयेन पच्चयो… कम्मपच्चयेन पच्चयो. सवितक्को धम्मो सवितक्कस्स च अवितक्कस्स च धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… कम्मपच्चयेन पच्चयो. (३)
१३६. अवितक्को धम्मो अवितक्कस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… पुरेजातपच्चयेन पच्चयो… पच्छाजातपच्चयेन पच्चयो… कम्मपच्चयेन पच्चयो… आहारपच्चयेन पच्चयो… इन्द्रियपच्चयेन पच्चयो. अवितक्को धम्मो सवितक्कस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… पुरेजातपच्चयेन पच्चयो. अवितक्को धम्मो सवितक्कस्स च अवितक्कस्स च धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… पुरेजातपच्चयेन पच्चयो. (३)
१३७. सवितक्को ¶ च अवितक्को च धम्मा सवितक्कस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो. सवितक्को च अवितक्को च धम्मा अवितक्कस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो ¶ … उपनिस्सयपच्चयेन पच्चयो ¶ … पच्छाजातपच्चयेन पच्चयो. सवितक्को च अवितक्को च धम्मा सवितक्कस्स च अवितक्कस्स च धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो. (३)
२. पच्चयपच्चनीयं
२. सङ्ख्यावारो
१३८. नहेतुया नव, नआरम्मणे नव (सब्बत्थ नव), नोअविगते नव.
३. पच्चयानुलोमपच्चनीयं
१३९. हेतुपच्चया नआरम्मणे चत्तारि…पे… नसमनन्तरे चत्तारि, नअञ्ञमञ्ञे द्वे, नउपनिस्सये चत्तारि…पे… नसम्पयुत्ते द्वे, नविप्पयुत्ते चत्तारि, नोनत्थिया चत्तारि, नोविगते चत्तारि.
४. पच्चयपच्चनीयानुलोमं
१४०. नहेतुपच्चया आरम्मणे नव, अधिपतिया नव (अनुलोममातिका वित्थारेतब्बा)…पे… अविगते नव.
सवितक्कदुकं निट्ठितं.
८८. सविचारदुकं
१-७. पटिच्चवारादि
१४१. सविचारं धम्मं पटिच्च सविचारो धम्मो उप्पज्जति हेतुपच्चया – सविचारं एकं खन्धं पटिच्च तयो खन्धा…पे… द्वे खन्धे…पे… पटिसन्धिक्खणे…पे…. (यथा सवितक्कदुकं, एवं कातब्बं, निन्नानाकरणं. इध मग्गे चत्तारि कातब्बानि. सविचारदुके इमं नानाकरणं.)
सविचारदुकं निट्ठितं.
८९. सप्पीतिकदुकं
१. पटिच्चवारो
१. पच्चयानुलोमं
१. विभङ्गवारो
हेतुपच्चयो
१४२. सप्पीतिकं ¶ ¶ ¶ धम्मं पटिच्च सप्पीतिको धम्मो उप्पज्जति हेतुपच्चया – सप्पीतिकं एकं खन्धं पटिच्च तयो खन्धा…पे… द्वे खन्धे…पे… पटिसन्धिक्खणे…पे…. सप्पीतिकं धम्मं पटिच्च अप्पीतिको धम्मो उप्पज्जति हेतुपच्चया – सप्पीतिके खन्धे पटिच्च पीति च चित्तसमुट्ठानञ्च रूपं; पटिसन्धिक्खणे…पे…. सप्पीतिकं धम्मं पटिच्च सप्पीतिको च अप्पीतिको च धम्मा उप्पज्जन्ति हेतुपच्चया – सप्पीतिकं एकं खन्धं पटिच्च तयो खन्धा पीति च चित्तसमुट्ठानञ्च रूपं…पे… द्वे खन्धे…पे… पटिसन्धिक्खणे…पे…. (३)
अप्पीतिकं धम्मं पटिच्च अप्पीतिको धम्मो उप्पज्जति हेतुपच्चया – अप्पीतिकं एकं खन्धं पटिच्च तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे… द्वे खन्धे…पे… पीतिं पटिच्च चित्तसमुट्ठानं रूपं; पटिसन्धिक्खणे अप्पीतिकं एकं खन्धं पटिच्च तयो खन्धा कटत्ता च रूपं, द्वे खन्धे…पे… पीतिं पटिच्च कटत्तारूपं, खन्धे पटिच्च वत्थु, वत्थुं पटिच्च खन्धा, पीतिं पटिच्च वत्थु, वत्थुं पटिच्च पीति, एकं महाभूतं…पे…. (यथा सवितक्कदुकं सब्बत्थ, एवं सप्पीतिकदुकं कातब्बं, सब्बत्थ पवत्तिपटिसन्धि नवपि पञ्हा.)
१. पच्चयानुलोमं
२. सङ्ख्यावारो
१४३. हेतुया ¶ नव, आरम्मणे नव, अधिपतिया नव…पे… पुरेजाते ¶ छ…पे… कम्मे नव, विपाके नव…पे… अविगते नव.
२. पच्चयपच्चनीयं
१. विभङ्गवारो
नहेतुपच्चयो
१४४. सप्पीतिकं धम्मं पटिच्च सप्पीतिको धम्मो उप्पज्जति नहेतुपच्चया – अहेतुकं सप्पीतिकं एकं खन्धं पटिच्च तयो खन्धा…पे… द्वे खन्धे…पे…. सप्पीतिकं धम्मं पटिच्च अप्पीतिको धम्मो उप्पज्जति नहेतुपच्चया – अहेतुके सप्पीतिके खन्धे पटिच्च पीति च चित्तसमुट्ठानञ्च रूपं. सप्पीतिकं ¶ धम्मं पटिच्च सप्पीतिको च अप्पीतिको च धम्मा उप्पज्जन्ति नहेतुपच्चया – अहेतुकं सप्पीतिकं एकं खन्धं पटिच्च तयो खन्धा पीति च चित्तसमुट्ठानञ्च रूपं…पे… द्वे खन्धे…पे…. (३)
अप्पीतिकं धम्मं पटिच्च अप्पीतिको धम्मो उप्पज्जति नहेतुपच्चया – अहेतुकं अप्पीतिकं एकं खन्धं पटिच्च तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे… द्वे खन्धे…पे… पीतिं पटिच्च चित्तसमुट्ठानं रूपं; अहेतुकपटिसन्धिक्खणे अप्पीतिकं एकं खन्धं पटिच्च तयो खन्धा कटत्ता च रूपं…पे… द्वे खन्धे पटिच्च द्वे खन्धा कटत्ता च रूपं, खन्धे पटिच्च वत्थु, वत्थुं पटिच्च खन्धा, एकं महाभूतं…पे… (याव असञ्ञसत्तापि) विचिकिच्छासहगते उद्धच्चसहगते खन्धे पटिच्च विचिकिच्छासहगतो उद्धच्चसहगतो मोहो. अप्पीतिकं धम्मं पटिच्च सप्पीतिको धम्मो उप्पज्जति नहेतुपच्चया – अहेतुकं पीतिं पटिच्च सप्पीतिका खन्धा. (मूलं कातब्बं.) पीतिं पटिच्च सप्पीतिका खन्धा चित्तसमुट्ठानञ्च रूपं. (३)
१४५. सप्पीतिकञ्च ¶ अप्पीतिकञ्च धम्मं पटिच्च सप्पीतिको धम्मो उप्पज्जति नहेतुपच्चया – अहेतुकं सप्पीतिकं एकं ¶ खन्धञ्च पीतिञ्च पटिच्च तयो खन्धा…पे… द्वे खन्धे च…पे…. सप्पीतिकञ्च अप्पीतिकञ्च धम्मं पटिच्च अप्पीतिको धम्मो उप्पज्जति नहेतुपच्चया – अहेतुके सप्पीतिके खन्धे च पीतिञ्च पटिच्च चित्तसमुट्ठानं रूपं, अहेतुके सप्पीतिके खन्धे च महाभूते च पटिच्च चित्तसमुट्ठानं रूपं. सप्पीतिकञ्च अप्पीतिकञ्च धम्मं पटिच्च सप्पीतिको च अप्पीतिको च धम्मा उप्पज्जन्ति नहेतुपच्चया – अहेतुकं सप्पीतिकं एकं खन्धञ्च पीतिञ्च पटिच्च तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे… द्वे खन्धे च…पे… अहेतुकं सप्पीतिकं एकं खन्धञ्च पीतिञ्च पटिच्च तयो खन्धा…पे… द्वे खन्धे च…पे… अहेतुके सप्पीतिके खन्धे च पीतिञ्च महाभूते च पटिच्च चित्तसमुट्ठानं रूपं. (३)
२. पच्चयपच्चनीयं
२. सङ्ख्यावारो
सुद्धं
१४६. नहेतुया नव, नआरम्मणे तीणि, नअधिपतिया नव, नअनन्तरे तीणि…पे… नउपनिस्सये तीणि, नपुरेजाते नव, नपच्छाजाते नव, नआसेवने नव, नकम्मे चत्तारि, नविपाके नव, नआहारे एकं, नइन्द्रिये ¶ एकं, नझाने एकं, नमग्गे नव, नसम्पयुत्ते तीणि, नविप्पयुत्ते छ, नोनत्थिया तीणि, नोविगते तीणि.
२. सहजातवारो
(एवं इतरे द्वे गणनापि सहजातवारोपि कातब्बो.)
३. पच्चयवारो
१-४. पच्चयानुलोमादि
१४७. सप्पीतिकं ¶ धम्मं पच्चया सप्पीतिको धम्मो उप्पज्जति हेतुपच्चया. (संखित्तं. यथा सवितक्कदुके अनुलोमपच्चयवारं, एवं पवत्तिपटिसन्धि नव पञ्हा परिपुण्णा पीति निन्नानाकरणा.)
हेतुया ¶ नव, आरम्मणे नव, अधिपतिया नव…पे… अविगते नव.
अनुलोमं.
सप्पीतिकं धम्मं पच्चया सप्पीतिको धम्मो उप्पज्जति नहेतुपच्चया… तीणि (पटिच्चसदिसा).
अप्पीतिकं धम्मं पच्चया अप्पीतिको धम्मो उप्पज्जति नहेतुपच्चया. (पवत्तिपटिसन्धि कातब्बा पटिच्चवारसदिसा, याव असञ्ञसत्ता.) चक्खायतनं पच्चया चक्खुविञ्ञाणं…पे… कायायतनं पच्चया कायविञ्ञाणं, वत्थुं पच्चया अहेतुका अप्पीतिका खन्धा पीति च, विचिकिच्छासहगते उद्धच्चसहगते खन्धे च वत्थुञ्च पच्चया विचिकिच्छासहगतो उद्धच्चसहगतो मोहो. (अनुलोमसदिसा नव पञ्हा, पवत्तियेव पटिसन्धि नत्थि, एकोयेव मोहो.)
नहेतुया नव, नआरम्मणे तीणि, नअधिपतिया नव, नअनन्तरे तीणि…पे… नउपनिस्सये तीणि, नपुरेजाते नव, नपच्छाजाते नव, नआसेवने नव, नकम्मे नव, नविपाके नव, नआहारे एकं, नइन्द्रिये एकं, नझाने एकं, नमग्गे नव, नसम्पयुत्ते तीणि, नविप्पयुत्ते छ, नोनत्थिया तीणि, नोविगते तीणि.
पच्चनीयं.
४. निस्सयवारो
(एवं इतरे द्वे गणनापि निस्सयवारोपि कातब्बो.)
५. संसट्ठवारो
१-४. पच्चयानुलोमादि
१४८. सप्पीतिकं ¶ ¶ धम्मं संसट्ठो सप्पीतिको धम्मो उप्पज्जति हेतुपच्चया…पे… हेतुया छ, आरम्मणे छ (सब्बत्थ छ), अविगते छ.
अनुलोमं.
नहेतुया ¶ छ, नअधिपतिया छ, नपुरेजाते छ, नपच्छाजाते छ, नआसेवने छ, नकम्मे चत्तारि, नविपाके छ, नझाने एकं, नमग्गे छ, नविप्पयुत्ते छ.
पच्चनीयं.
६. सम्पयुत्तवारो
(एवं इतरे द्वे गणनापि सम्पयुत्तवारोपि कातब्बो.)
७. पञ्हावारो
१. पच्चयानुलोमं
१. विभङ्गवारो
हेतुपच्चयो
१४९. सप्पीतिको धम्मो सप्पीतिकस्स धम्मस्स हेतुपच्चयेन पच्चयो – सप्पीतिका हेतू सम्पयुत्तकानं खन्धानं हेतुपच्चयेन पच्चयो; पटिसन्धिक्खणे…पे…. सप्पीतिको धम्मो अप्पीतिकस्स ¶ धम्मस्स हेतुपच्चयेन पच्चयो – सप्पीतिका हेतू पीतिया च चित्तसमुट्ठानानञ्च रूपानं हेतुपच्चयेन पच्चयो; पटिसन्धिक्खणे…पे…. (मूलं कातब्बं.) सप्पीतिका हेतू सम्पयुत्तकानं खन्धानं पीतिया च चित्तसमुट्ठानानञ्च रूपानं हेतुपच्चयेन पच्चयो; पटिसन्धिक्खणे…पे…. (३)
अप्पीतिको धम्मो अप्पीतिकस्स धम्मस्स हेतुपच्चयेन पच्चयो – अप्पीतिका हेतू सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं हेतुपच्चयेन पच्चयो; पटिसन्धिक्खणे…पे…. (१)
आरम्मणपच्चयो
१५०. सप्पीतिको ¶ धम्मो सप्पीतिकस्स धम्मस्स आरम्मणपच्चयेन पच्चयो – सप्पीतिके खन्धे आरब्भ सप्पीतिका खन्धा उप्पज्जन्ति. (मूलं कातब्बं.) सप्पीतिके खन्धे आरब्भ अप्पीतिका खन्धा च पीति च उप्पज्जन्ति. (मूलं कातब्बं.) सप्पीतिके खन्धे आरब्भ सप्पीतिका खन्धा च पीति च उप्पज्जन्ति. (३)
१५१. अप्पीतिको धम्मो अप्पीतिकस्स धम्मस्स आरम्मणपच्चयेन ¶ पच्चयो – अप्पीतिकेन चित्तेन दानं दत्वा सीलं…पे… उपोसथकम्मं कत्वा अप्पीतिकेन चित्तेन पच्चवेक्खति, अस्सादेति अभिनन्दति, तं आरब्भ अप्पीतिको रागो उप्पज्जति, दिट्ठि उप्पज्जति, विचिकिच्छा उप्पज्जति, उद्धच्चं उप्पज्जति, दोमनस्सं उप्पज्जति; अप्पीतिका झाना वुट्ठहित्वा…पे… मग्गा वुट्ठहित्वा…पे… फला वुट्ठहित्वा अप्पीतिकेन चित्तेन फलं पच्चवेक्खति, अरिया अप्पीतिकेन चित्तेन निब्बानं पच्चवेक्खन्ति, निब्बानं अप्पीतिकस्स गोत्रभुस्स, वोदानस्स, मग्गस्स, फलस्स, आवज्जनाय पीतिया च आरम्मणपच्चयेन पच्चयो; अरिया अप्पीतिकेन चित्तेन अप्पीतिके पहीने किलेसे…पे… विक्खम्भिते किलेसे…पे… पुब्बे…पे… चक्खुं…पे… वत्थुं अप्पीतिके खन्धे च पीतिञ्च अप्पीतिकेन चित्तेन अनिच्चतो…पे… विपस्सति अस्सादेति अभिनन्दति, तं आरब्भ अप्पीतिको रागो उप्पज्जति…पे… दोमनस्सं उप्पज्जति; दिब्बेन चक्खुना रूपं पस्सति…पे… फोट्ठब्बायतनं कायविञ्ञाणस्स आरम्मणपच्चयेन पच्चयो; अप्पीतिका खन्धा ¶ इद्धिविधञाणस्स चेतोपरियञाणस्स, पुब्बेनिवासानुस्सतिञाणस्स, यथाकम्मूपगञाणस्स, अनागतंसञाणस्स, आवज्जनाय पीतिया च आरम्मणपच्चयेन पच्चयो; अप्पीतिके खन्धे च पीतिञ्च आरब्भ अप्पीतिका खन्धा च पीति च उप्पज्जन्ति. (१)
अप्पीतिको धम्मो सप्पीतिकस्स धम्मस्स आरम्मणपच्चयेन पच्चयो – अप्पीतिकेन चित्तेन दानं दत्वा सीलं…पे… उपोसथकम्मं…पे… सप्पीतिकेन चित्तेन पच्चवेक्खति अस्सादेति अभिनन्दति, तं आरब्भ सप्पीतिको रागो ¶ उप्पज्जति, दिट्ठि उप्पज्जति; अप्पीतिका झाना वुट्ठहित्वा…पे… मग्गा वुट्ठहित्वा…पे… फला वुट्ठहित्वा सप्पीतिकेन चित्तेन फलं पच्चवेक्खति, अरिया सप्पीतिकेन चित्तेन निब्बानं पच्चवेक्खन्ति, निब्बानं सप्पीतिकस्स गोत्रभुस्स, वोदानस्स, मग्गस्स, फलस्स आरम्मणपच्चयेन पच्चयो; अरिया सप्पीतिकेन चित्तेन अप्पीतिके पहीने किलेसे…पे… विक्खम्भिते किलेसे ¶ …पे… पुब्बे…पे… चक्खुं…पे… वत्थुं अप्पीतिके खन्धे च पीतिञ्च सप्पीतिकेन चित्तेन अनिच्चतो…पे… विपस्सति अस्सादेति अभिनन्दति, तं आरब्भ सप्पीतिको रागो उप्पज्जति, दिट्ठि उप्पज्जति; अप्पीतिके खन्धे च पीतिञ्च आरब्भ सप्पीतिका खन्धा उप्पज्जन्ति. (२)
अप्पीतिको धम्मो सप्पीतिकस्स च अप्पीतिकस्स च धम्मस्स आरम्मणपच्चयेन पच्चयो – अप्पीतिकेन चित्तेन दानं दत्वा सीलं…पे… उपोसथकम्मं…पे… सप्पीतिकेन चित्तेन पच्चवेक्खति अस्सादेति अभिनन्दति, तं आरब्भ सप्पीतिका खन्धा च पीति च उप्पज्जन्ति, अप्पीतिका झाना…पे… मग्गा…पे… फला वुट्ठहित्वा सप्पीतिकेन चित्तेन फलं पच्चवेक्खति, अरिया सप्पीतिकेन चित्तेन निब्बानं पच्चवेक्खन्ति, निब्बानं सप्पीतिकस्स गोत्रभुस्स, वोदानस्स, मग्गस्स, फलस्स, पीतिया च आरम्मणपच्चयेन पच्चयो; अरिया सप्पीतिकेन चित्तेन अप्पीतिके पहीने किलेसे पच्चवेक्खन्ति, विक्खम्भिते किलेसे…पे… पुब्बे…पे… चक्खुं…पे… वत्थुं अप्पीतिके खन्धे च पीतिञ्च सप्पीतिकेन चित्तेन अनिच्चतो…पे… विपस्सति अस्सादेति अभिनन्दति ¶ , तं आरब्भ सप्पीतिका खन्धा च पीति च उप्पज्जन्ति, अप्पीतिके खन्धे च पीतिञ्च आरब्भ सप्पीतिका खन्धा च पीति च उप्पज्जन्ति. (३)
१५२. सप्पीतिको ¶ च अप्पीतिको च धम्मा सप्पीतिकस्स धम्मस्स आरम्मणपच्चयेन पच्चयो – सप्पीतिके खन्धे च पीतिञ्च आरब्भ सप्पीतिका खन्धा उप्पज्जन्ति. (मूलं कातब्बं.) सप्पीतिके खन्धे च पीतिञ्च आरब्भ अप्पीतिका खन्धा च पीति च उप्पज्जन्ति.
(मूलं कातब्बं.) सप्पीतिके खन्धे च पीतिञ्च आरब्भ सप्पीतिका खन्धा च पीति च उप्पज्जन्ति. (३)
अधिपतिपच्चयो
१५३. सप्पीतिको धम्मो सप्पीतिकस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति, सहजाताधिपति. आरम्मणाधिपति – सप्पीतिके खन्धे गरुं कत्वा सप्पीतिका खन्धा उप्पज्जन्ति. सहजाताधिपति – सप्पीतिकाधिपति सम्पयुत्तकानं खन्धानं अधिपतिपच्चयेन पच्चयो. (१)
सप्पीतिको धम्मो अप्पीतिकस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति, सहजाताधिपति. आरम्मणाधिपति – सप्पीतिके खन्धे गरुं कत्वा अप्पीतिका खन्धा च पीति च उप्पज्जन्ति. सहजाताधिपति – सप्पीतिकाधिपति ¶ पीतिया च चित्तसमुट्ठानानञ्च रूपानं अधिपतिपच्चयेन पच्चयो. (२)
सप्पीतिको धम्मो सप्पीतिकस्स च अप्पीतिकस्स च धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति, सहजाताधिपति. आरम्मणाधिपति – सप्पीतिके खन्धे गरुं कत्वा सप्पीतिका खन्धा च पीति च उप्पज्जन्ति. सहजाताधिपति – सप्पीतिकाधिपति सम्पयुत्तकानं ¶ खन्धानं पीतिया च चित्तसमुट्ठानानञ्च रूपानं अधिपतिपच्चयेन पच्चयो. (३)
१५४. अप्पीतिको धम्मो अप्पीतिकस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति, सहजाताधिपति. आरम्मणाधिपति – अप्पीतिकेन चित्तेन दानं…पे… सीलं…पे… उपोसथकम्मं…पे… अप्पीतिकेन चित्तेन तं गरुं कत्वा पच्चवेक्खति अस्सादेति ¶ अभिनन्दति, तं गरुं कत्वा अप्पीतिको रागो उप्पज्जति, दिट्ठि उप्पज्जति; अप्पीतिका झाना…पे… मग्गा…पे… फला वुट्ठहित्वा अप्पीतिकेन चित्तेन फलं गरुं कत्वा पच्चवेक्खति; अरिया अप्पीतिकेन चित्तेन निब्बानं गरुं कत्वा पच्चवेक्खन्ति, निब्बानं अप्पीतिकस्स गोत्रभुस्स, वोदानस्स, मग्गस्स, फलस्स अधिपतिपच्चयेन पच्चयो; चक्खुं…पे… वत्थुं अप्पीतिके खन्धे च पीतिञ्च अप्पीतिकेन चित्तेन गरुं कत्वा अस्सादेति अभिनन्दति, तं गरुं कत्वा अप्पीतिको रागो उप्पज्जति, दिट्ठि उप्पज्जति, अप्पीतिके खन्धे च पीतिञ्च गरुं कत्वा अप्पीतिका खन्धा च पीति च उप्पज्जन्ति. सहजाताधिपति – अप्पीतिकाधिपति सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं अधिपतिपच्चयेन पच्चयो. (१)
अप्पीतिको धम्मो सप्पीतिकस्स धम्मस्स अधिपतिपच्चयेन पच्चयो. आरम्मणाधिपति – अप्पीतिकेन चित्तेन दानं…पे… सीलं…पे… उपोसथकम्मं…पे… (संखित्तं) निब्बानं सप्पीतिकस्स गोत्रभुस्स, वोदानस्स, मग्गस्स, फलस्स अधिपतिपच्चयेन पच्चयो; चक्खुं…पे… वत्थुं अप्पीतिके खन्धे च पीतिञ्च सप्पीतिकेन चित्तेन गरुं कत्वा अस्सादेति अभिनन्दति, तं ¶ गरुं कत्वा सप्पीतिको रागो उप्पज्जति, दिट्ठि उप्पज्जति; अप्पीतिके खन्धे च पीतिञ्च गरुं कत्वा सप्पीतिका खन्धा उप्पज्जन्ति. (२)
अप्पीतिको धम्मो सप्पीतिकस्स च अप्पीतिकस्स च धम्मस्स अधिपतिपच्चयेन पच्चयो. आरम्मणाधिपति – दानं…पे… (संखित्तं) निब्बानं सप्पीतिकस्स गोत्रभुस्स, वोदानस्स, मग्गस्स, फलस्स, पीतिया च अधिपतिपच्चयेन ¶ पच्चयो; चक्खुं…पे… वत्थुं अप्पीतिके खन्धे च पीतिञ्च सप्पीतिकेन चित्तेन गरुं कत्वा अस्सादेति अभिनन्दति, तं गरुं कत्वा रागो उप्पज्जति, दिट्ठि उप्पज्जति अप्पीतिके खन्धे च पीतिञ्च गरुं कत्वा सप्पीतिका खन्धा च पीति च उप्पज्जन्ति. (३)
१५५. सप्पीतिको च अप्पीतिको च धम्मा सप्पीतिकस्स धम्मस्स अधिपतिपच्चयेन पच्चयो. आरम्मणाधिपति – सप्पीतिके खन्धे च पीतिञ्च गरुं कत्वा सप्पीतिका खन्धा उप्पज्जन्ति. (मूलं कातब्बं.) सप्पीतिके खन्धे च पीतिञ्च गरुं कत्वा अप्पीतिका खन्धा च ¶ पीति च उप्पज्जन्ति. (मूलं कातब्बं.) सप्पीतिके खन्धे च पीतिञ्च गरुं कत्वा सप्पीतिका खन्धा च पीति च उप्पज्जन्ति. (३)
अनन्तरपच्चयादि
१५६. सप्पीतिको धम्मो सप्पीतिकस्स धम्मस्स अनन्तरपच्चयेन पच्चयो – पुरिमा पुरिमा सप्पीतिका खन्धा पच्छिमानं पच्छिमानं सप्पीतिकानं खन्धानं अनन्तरपच्चयेन पच्चयो. (मूलं कातब्बं.) पुरिमा पुरिमा सप्पीतिका खन्धा पच्छिमाय पच्छिमाय पीतिया अनन्तरपच्चयेन पच्चयो – सप्पीतिकं चुतिचित्तं अप्पीतिकस्स उपपत्तिचित्तस्स ¶ , सप्पीतिकं भवङ्गं आवज्जनाय, सप्पीतिका खन्धा अप्पीतिकस्स वुट्ठानस्स, पीतिसहगता विपाकमनोविञ्ञाणधातु किरियमनोविञ्ञाणधातुया, सप्पीतिकं भवङ्गं अप्पीतिकस्स भवङ्गस्स, सप्पीतिकं कुसलाकुसलं अप्पीतिकस्स वुट्ठानस्स, किरियं वुट्ठानस्स, फलं वुट्ठानस्स अनन्तरपच्चयेन पच्चयो. (मूलं कातब्बं.) पुरिमा पुरिमा सप्पीतिका खन्धा पच्छिमानं पच्छिमानं सप्पीतिकानं खन्धानं पीतिया च अनन्तरपच्चयेन पच्चयो. (३)
१५७. अप्पीतिको धम्मो अप्पीतिकस्स धम्मस्स अनन्तरपच्चयेन पच्चयो – पुरिमा पुरिमा पीति पच्छिमाय पच्छिमाय पीतिया अनन्तरपच्चयेन पच्चयो; पुरिमा पुरिमा अप्पीतिका खन्धा पच्छिमानं पच्छिमानं अप्पीतिकानं खन्धानं अनन्तरपच्चयेन पच्चयो; अनुलोमं गोत्रभुस्स…पे… अप्पीतिकाय फलसमापत्तिया पीतिया च अनन्तरपच्चयेन पच्चयो. (मूलं कातब्बं.) पुरिमा पुरिमा पीति पच्छिमानं पच्छिमानं सप्पीतिकानं खन्धानं अनन्तरपच्चयेन पच्चयो; अप्पीतिकं चुतिचित्तं सप्पीतिकस्स उपपत्तिचित्तस्स, आवज्जना सप्पीतिकानं खन्धानं, अप्पीतिका खन्धा सप्पीतिकस्स वुट्ठानस्स, विपाकमनोधातु सप्पीतिकाय विपाकमनोविञ्ञाणधातुया, अप्पीतिकं भवङ्गं ¶ सप्पीतिकस्स भवङ्गस्स, अप्पीतिकं कुसलाकुसलं सप्पीतिकस्स वुट्ठानस्स, किरियं वुट्ठानस्स, फलं वुट्ठानस्स अनन्तरपच्चयेन पच्चयो; निरोधा वुट्ठहन्तस्स नेवसञ्ञानासञ्ञायतनं सप्पीतिकाय फलसमापत्तिया अनन्तरपच्चयेन पच्चयो. (२)
अप्पीतिको धम्मो सप्पीतिकस्स ¶ च अप्पीतिकस्स च धम्मस्स अनन्तरपच्चयेन पच्चयो – पुरिमा पुरिमा पीति पच्छिमानं पच्छिमानं सप्पीतिकानं खन्धानं पीतिया च अनन्तरपच्चयेन पच्चयो. (३)
१५८. सप्पीतिको च अप्पीतिको च धम्मा सप्पीतिकस्स धम्मस्स अनन्तरपच्चयेन पच्चयो ¶ – पुरिमा पुरिमा सप्पीतिका खन्धा च पीति च पच्छिमानं पच्छिमानं सप्पीतिकानं खन्धानं अनन्तरपच्चयेन पच्चयो. (१)
सप्पीतिको च अप्पीतिको च धम्मा अप्पीतिकस्स धम्मस्स अनन्तरपच्चयेन पच्चयो – पुरिमा पुरिमा सप्पीतिका खन्धा च पीति च पच्छिमाय पच्छिमाय पीतिया अनन्तरपच्चयेन पच्चयो; सप्पीतिकं चुतिचित्तञ्च पीति च अप्पीतिकस्स उपपत्तिचित्तस्स… सप्पीतिकं भवङ्गञ्च पीति च आवज्जनाय… सप्पीतिका खन्धा च पीति च अप्पीतिकस्स वुट्ठानस्स… सप्पीतिका विपाकमनोविञ्ञाणधातु च पीति च किरियमनोविञ्ञाणधातुया… सप्पीतिकं भवङ्गञ्च पीति च अप्पीतिकस्स भवङ्गस्स… सप्पीतिकं कुसलाकुसलञ्च पीति च अप्पीतिकस्स वुट्ठानस्स… किरियञ्च पीति च वुट्ठानस्स… फलञ्च पीति च वुट्ठानस्स अनन्तरपच्चयेन पच्चयो. (२)
सप्पीतिको च अप्पीतिको च धम्मा सप्पीतिकस्स च अप्पीतिकस्स च धम्मस्स अनन्तरपच्चयेन पच्चयो – पुरिमा पुरिमा सप्पीतिका खन्धा च पीति च पच्छिमानं पच्छिमानं सप्पीतिकानं खन्धानं पीतिया च अनन्तरपच्चयेन पच्चयो. (३)
समनन्तरपच्चयेन पच्चयो… नव… सहजातपच्चयेन पच्चयो… नव… अञ्ञमञ्ञपच्चयेन पच्चयो… नव… निस्सयपच्चयेन ¶ पच्चयो… नव.
उपनिस्सयपच्चयो
१५९. सप्पीतिको धम्मो सप्पीतिकस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – आरम्मणूपनिस्सयो, अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे…. पकतूपनिस्सयो – सप्पीतिका खन्धा सप्पीतिकानं खन्धानं उपनिस्सयपच्चयेन ¶ पच्चयो. (मूलं कातब्बं.) सप्पीतिका ¶ खन्धा अप्पीतिकानं खन्धानं पीतिया च उपनिस्सयपच्चयेन पच्चयो. (मूलं कातब्बं.) सप्पीतिका खन्धा सप्पीतिकानं खन्धानं पीतिया च उपनिस्सयपच्चयेन पच्चयो. (३)
१६०. अप्पीतिको धम्मो अप्पीतिकस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – आरम्मणूपनिस्सयो, अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे…. पकतूपनिस्सयो – अप्पीतिकं सद्धं उपनिस्साय अप्पीतिकेन चित्तेन दानं देति, सीलं समादियति, उपोसथकम्मं करोति; अप्पीतिकं झानं…पे… विपस्सनं… मग्गं… अभिञ्ञं… समापत्तिं उप्पादेति, मानं जप्पेति, दिट्ठिं गण्हाति; अप्पीतिकं सीलं…पे… पञ्ञं… रागं… दोसं… मोहं… मानं… दिट्ठिं… पत्थनं… कायिकं सुखं… कायिकं दुक्खं… उतुं… भोजनं… सेनासनं… पीतिं उपनिस्साय अप्पीतिकेन चित्तेन दानं देति…पे… समापत्तिं उप्पादेति, पाणं हनति…पे… सङ्घं भिन्दति; अप्पीतिका सद्धा…पे… सेनासनं पीति च अप्पीतिकाय सद्धाय…पे… पत्थनाय… कायिकस्स सुखस्स… कायिकस्स दुक्खस्स… मग्गस्स फलसमापत्तिया पीतिया च उपनिस्सयपच्चयेन पच्चयो. (१)
अप्पीतिको धम्मो सप्पीतिकस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो (तीणि उपनिस्सया). अप्पीतिकं सद्धं ¶ उपनिस्साय सप्पीतिकेन चित्तेन दानं देति…पे… अप्पीतिका झाना…पे… मानं जप्पेति, दिट्ठिं गण्हाति; अप्पीतिकं सीलं…पे… सेनासनं पीतिं उपनिस्साय सप्पीतिकेन चित्तेन दानं देति…पे… समापत्तिं उप्पादेति; सप्पीतिकेन चित्तेन अदिन्नं आदियति, मुसा…पे… पिसुणं…पे… सम्फं…पे… सन्धिं…पे… निल्लोपं…पे… एकागारिकं…पे… परिपन्थे…पे… परदारं…पे… गामघातं…पे… निगमघातं करोति; अप्पीतिका सद्धा…पे… सेनासनं पीति च सप्पीतिकाय सद्धाय…पे… पञ्ञाय रागस्स, मोहस्स… मानस्स… दिट्ठिया… पत्थनाय… मग्गस्स, फलसमापत्तिया उपनिस्सयपच्चयेन पच्चयो. (२)
अप्पीतिको धम्मो सप्पीतिकस्स च अप्पीतिकस्स च धम्मस्स उपनिस्सयपच्चयेन पच्चयो (तीणि उपनिस्सया). अप्पीतिकं सद्धं उपनिस्साय सप्पीतिकेन चित्तेन दानं देति…पे… समापत्तिं उप्पादेति, मानं जप्पेति, दिट्ठिं गण्हाति; अप्पीतिकं सीलं…पे… सेनासनं ¶ पीतिं उपनिस्साय सप्पीतिकेन ¶ चित्तेन दानं देति…पे… समापत्तिं उप्पादेति; सप्पीतिकेन चित्तेन अदिन्नं आदियति…पे… (दुतियवारसदिसं) निगमघातं करोति; अप्पीतिका सद्धा…पे… सेनासनं पीति च सप्पीतिकाय सद्धाय…पे… पञ्ञाय… रागस्स… मोहस्स… मानस्स… दिट्ठिया… पत्थनाय… मग्गस्स, फलसमापत्तिया पीतिया च उपनिस्सयपच्चयेन पच्चयो. (३)
सप्पीतिको च अप्पीतिको च धम्मा सप्पीतिकस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो (तीणिपि उपनिस्सया). सप्पीतिका खन्धा च ¶ पीति च सप्पीतिकानं खन्धानं उपनिस्सयपच्चयेन पच्चयो. (मूलं कातब्बं.) सप्पीतिका खन्धा च पीति च अप्पीतिकानं खन्धानं पीतिया च उपनिस्सयपच्चयेन पच्चयो. (मूलं कातब्बं.) सप्पीतिका खन्धा च पीति च सप्पीतिकानं खन्धानं पीतिया च उपनिस्सयपच्चयेन पच्चयो. (३)
पुरेजातपच्चयो
१६१. अप्पीतिको धम्मो अप्पीतिकस्स धम्मस्स पुरेजातपच्चयेन पच्चयो – आरम्मणपुरेजातं, वत्थुपुरेजातं. आरम्मणपुरेजातं – चक्खुं…पे… वत्थुं अप्पीतिकेन चित्तेन अनिच्चतो…पे… विपस्सति, अस्सादेति अभिनन्दति, तं आरब्भ अप्पीतिको रागो…पे… दोमनस्सं उप्पज्जति, पीति उप्पज्जति, दिब्बेन चक्खुना रूपं पस्सति…पे… फोट्ठब्बायतनं कायविञ्ञाणस्स…पे…. वत्थुपुरेजातं – चक्खायतनं चक्खुविञ्ञाणस्स…पे… कायायतनं कायविञ्ञाणस्स…पे… वत्थु अप्पीतिकानं खन्धानं पीतिया च पुरेजातपच्चयेन पच्चयो. (१)
अप्पीतिको धम्मो सप्पीतिकस्स धम्मस्स पुरेजातपच्चयेन पच्चयो – आरम्मणपुरेजातं, वत्थुपुरेजातं. आरम्मणपुरेजातं – चक्खुं…पे… वत्थुं सप्पीतिकेन चित्तेन अनिच्चतो…पे… विपस्सति, अस्सादेति अभिनन्दति, तं आरब्भ सप्पीतिको रागो उप्पज्जति, दिट्ठि उप्पज्जति. वत्थुपुरेजातं – वत्थु सप्पीतिकानं खन्धानं पुरेजातपच्चयेन पच्चयो. (२)
अप्पीतिको धम्मो सप्पीतिकस्स च अप्पीतिकस्स च धम्मस्स पुरेजातपच्चयेन पच्चयो ¶ – आरम्मणपुरेजातं, वत्थुपुरेजातं. आरम्मणपुरेजातं – चक्खुं…पे… वत्थुं सप्पीतिकेन चित्तेन अनिच्चतो…पे… विपस्सति अस्सादेति अभिनन्दति, तं आरब्भ ¶ पीति च सम्पयुत्तका खन्धा च उप्पज्जन्ति. वत्थुपुरेजातं ¶ – वत्थु सप्पीतिकानं खन्धानं पीतिया च पुरेजातपच्चयेन पच्चयो. (३)
पच्छाजातपच्चयादि
१६२. सप्पीतिको धम्मो अप्पीतिकस्स धम्मस्स पच्छाजातपच्चयेन पच्चयो… तीणि… आसेवनपच्चयेन पच्चयो… नव… कम्मपच्चयेन पच्चयो… छ (सहजातापि नानाक्खणिकापि कातब्बा… द्वे नानाक्खणिका)… विपाकपच्चयेन पच्चयो… नव… आहारपच्चयेन पच्चयो… चत्तारि… इन्द्रियपच्चयेन पच्चयो… चत्तारि… झानपच्चयेन पच्चयो… नव… मग्गपच्चयेन पच्चयो… चत्तारि… सम्पयुत्तपच्चयेन पच्चयो… छ… विप्पयुत्तपच्चयेन पच्चयो… पञ्च… अत्थिपच्चयेन पच्चयो… नव (संखित्तं. सवितक्कदुकसदिसं कातब्बं.)… नत्थिपच्चयेन पच्चयो… विगतपच्चयेन पच्चयो… अविगतपच्चयेन पच्चयो… नव.
१. पच्चयानुलोमं
२. सङ्ख्यावारो
१६३. हेतुया चत्तारि, आरम्मणे नव, अधिपतिया नव, अनन्तरे नव, समनन्तरे नव, सहजाते नव, अञ्ञमञ्ञे नव, निस्सये नव, उपनिस्सये नव, पुरेजाते तीणि, पच्छाजाते तीणि, आसेवने नव, कम्मे छ, विपाके नव, आहारे चत्तारि, इन्द्रिये चत्तारि, झाने नव, मग्गे चत्तारि, सम्पयुत्ते छ, विप्पयुत्ते पञ्च, अत्थिया नव, नत्थिया नव, विगते नव, अविगते नव.
अनुलोमं.
पच्चनीयुद्धारो
१६४. सप्पीतिको ¶ धम्मो सप्पीतिकस्स धम्मस्स आरम्मणपच्चयेन ¶ पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… कम्मपच्चयेन पच्चयो. सप्पीतिको धम्मो अप्पीतिकस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… पच्छाजातपच्चयेन पच्चयो… कम्मपच्चयेन पच्चयो. सप्पीतिको ¶ धम्मो सप्पीतिकस्स च अप्पीतिकस्स च धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… कम्मपच्चयेन पच्चयो. (३)
१६५. अप्पीतिको धम्मो अप्पीतिकस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… पुरेजातपच्चयेन पच्चयो… पच्छाजातपच्चयेन पच्चयो… कम्मपच्चयेन पच्चयो… आहारपच्चयेन पच्चयो… इन्द्रियपच्चयेन पच्चयो. अप्पीतिको धम्मो सप्पीतिकस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… पुरेजातपच्चयेन पच्चयो. अप्पीतिको धम्मो सप्पीतिकस्स च अप्पीतिकस्स च धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… पुरेजातपच्चयेन पच्चयो. (३)
१६६. सप्पीतिको च अप्पीतिको च धम्मा सप्पीतिकस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो ¶ . सप्पीतिको च अप्पीतिको च धम्मा अप्पीतिकस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… पच्छाजातपच्चयेन पच्चयो. सप्पीतिको च अप्पीतिको च धम्मा सप्पीतिकस्स च अप्पीतिकस्स च धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो. (३)
(पच्चनीयविभङ्गगणनापि सवितक्कदुकसदिसा. यदिपि न समेति इमं अनुलोमं पच्चवेक्खित्वा गणेतब्बं, इतरे द्वे गणना गणेतब्बा.)
सप्पीतिकदुकं निट्ठितं.
९०. पीतिसहगतदुकं
१-७. पटिच्चवारादि
१६७. पीतिसहगतं ¶ धम्मं पटिच्च पीतिसहगतो धम्मो उप्पज्जति हेतुपच्चया – पीतिसहगतं एकं खन्धं पटिच्च तयो खन्धा…पे… द्वे खन्धे…पे… (एवं ¶ पीतिसहगतदुकं वित्थारेतब्बं, सप्पीतिकदुकसदिसं निन्नानाकरणं, आमसनं निन्नानं.)
पीतिसहगतदुकं निट्ठितं.
९१. सुखसहगतदुकं
१-६. पटिच्चवारादि
१-४. पच्चयानुलोमादि
हेतुपच्चयो
१६८. सुखसहगतं ¶ धम्मं पटिच्च सुखसहगतो धम्मो उप्पज्जति हेतुपच्चया – सुखसहगतं एकं खन्धं पटिच्च द्वे खन्धा, द्वे खन्धे पटिच्च एको खन्धो; पटिसन्धिक्खणे…पे…. सुखसहगतं धम्मं पटिच्च नसुखसहगतो धम्मो उप्पज्जति हेतुपच्चया – सुखसहगते खन्धे पटिच्च सुखं चित्तसमुट्ठानञ्च रूपं. (एवं सुखसहगतदुकं वित्थारेतब्बं, यथा सप्पीतिकदुकस्स अनुलोमपटिच्चवारो.)
हेतुया नव, आरम्मणे नव…पे… पुरेजाते छ, आसेवने छ, कम्मे नव…पे… अविगते नव.
अनुलोमं.
१६९. सुखसहगतं ¶ धम्मं पटिच्च सुखसहगतो धम्मो उप्पज्जति नहेतुपच्चया – अहेतुकं सुखसहगतं एकं खन्धं पटिच्च द्वे खन्धा, द्वे खन्धे…पे… (मूलं कातब्बं.) अहेतुके सुखसहगते खन्धे पटिच्च सुखञ्च चित्तसमुट्ठानञ्च रूपं. सुखसहगतं धम्मं पटिच्च सुखसहगतो च नसुखसहगतो च धम्मा उप्पज्जन्ति नहेतुपच्चया – अहेतुकं सुखसहगतं एकं खन्धं पटिच्च द्वे खन्धा सुखञ्च चित्तसमुट्ठानञ्च रूपं, द्वे खन्धे…पे…. (३)
नसुखसहगतं धम्मं पटिच्च नसुखसहगतो धम्मो उप्पज्जति नहेतुपच्चया – अहेतुकं नसुखसहगतं एकं खन्धं पटिच्च तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे… द्वे खन्धे…पे… अहेतुकं सुखं पटिच्च ¶ चित्तसमुट्ठानं रूपं; अहेतुकपटिसन्धिक्खणे नसुखसहगतं एकं खन्धं पटिच्च तयो खन्धा कटत्ता च रूपं ¶ …पे… द्वे खन्धे…पे… खन्धे पटिच्च वत्थु, वत्थुं पटिच्च खन्धा, एकं महाभूतं…पे…. (याव असञ्ञसत्ता) विचिकिच्छासहगते उद्धच्चसहगते खन्धे पटिच्च विचिकिच्छासहगतो उद्धच्चसहगतो मोहो. (यथा सप्पीतिके नहेतुपच्चयसदिसं, निन्नानं सब्बत्थमेव नव पञ्हा.)
नहेतुया नव, नआरम्मणे तीणि…पे… नउपनिस्सये तीणि, नपुरेजाते नव, नपच्छाजाते नव, नआसेवने नव, नकम्मे चत्तारि, नविपाके नव, नआहारे एकं, नइन्द्रिये एकं, नझाने छ, नमग्गे नव, नसम्पयुत्ते तीणि, नविप्पयुत्ते छ, नोनत्थिया तीणि, नोविगते तीणि.
पच्चनीयं.
(एवं इतरे द्वे गणनापि सहजातवारोपि पटिच्चवारसदिसा. पच्चयवारे पवत्तिपि पटिसन्धिपि वित्थारेतब्बा, यथा सप्पीतिकदुकपच्चयवारपच्चनीयेपि पवत्ते वत्थु च वित्थारेतब्बं, यथा सप्पीतिकदुके एकोयेव मोहो, एवं इतरे द्वे गणनापि निस्सयवारोपि संसट्ठवारोपि सम्पयुत्तवारोपि यथा सप्पीतिकदुकं, एवं कातब्बं.)
७. पञ्हावारो
१. पच्चयानुलोमं
१. विभङ्गवारो
हेतुपच्चयो
१७०. सुखसहगतो ¶ धम्मो सुखसहगतस्स धम्मस्स हेतुपच्चयेन पच्चयो… चत्तारि. (आरम्मणेपि अधिपतियापि सप्पीतिकदुकसदिसा, सुखन्ति नानाकरणं.)
अनन्तरपच्चयादि
१७१. सुखसहगतो ¶ धम्मो सुखसहगतस्स धम्मस्स अनन्तरपच्चयेन पच्चयो – पुरिमा पुरिमा सुखसहगता खन्धा पच्छिमानं पच्छिमानं सुखसहगतानं खन्धानं अनन्तरपच्चयेन पच्चयो. (मूलं कातब्बं.) पुरिमा पुरिमा सुखसहगता ¶ खन्धा पच्छिमस्स पच्छिमस्स सुखस्स अनन्तरपच्चयेन पच्चयो. सुखसहगतं चुतिचित्तं नसुखसहगतस्स उपपत्तिचित्तस्स… सुखसहगतं भवङ्गं आवज्जनाय… सुखसहगतं कायविञ्ञाणं विपाकमनोधातुया… सुखसहगता विपाकमनोविञ्ञाणधातु किरियमनोविञ्ञाणधातुया… सुखसहगतं भवङ्गं नसुखसहगतस्स भवङ्गस्स… सुखसहगतं कुसलाकुसलं नसुखसहगतस्स वुट्ठानस्स… किरियं वुट्ठानस्स… फलं वुट्ठानस्स अनन्तरपच्चयेन पच्चयो. (मूलं कातब्बं.) पुरिमा पुरिमा सुखसहगता खन्धा पच्छिमानं पच्छिमानं सुखसहगतानं खन्धानं सुखस्स च अनन्तरपच्चयेन पच्चयो. (१)
नसुखसहगतो धम्मो नसुखसहगतस्स धम्मस्स अनन्तरपच्चयेन पच्चयो – पुरिमा पुरिमा नसुखसहगता…पे…. (मूलं. तीणिपि सप्पीतिकदुकसदिसा.)
१७२. सुखसहगतो च नसुखसहगतो च धम्मा सुखसहगतस्स धम्मस्स अनन्तरपच्चयेन पच्चयो – पुरिमा पुरिमा सुखसहगता खन्धा च सुखञ्च पच्छिमानं पच्छिमानं सुखसहगतानं खन्धानं ¶ अनन्तरपच्चयेन पच्चयो. (मूलं कातब्बं.) पुरिमा पुरिमा सुखसहगता खन्धा च सुखञ्च पच्छिमस्स पच्छिमस्स सुखस्स अनन्तरपच्चयेन पच्चयो; सुखसहगतं चुतिचित्तञ्च सुखञ्च नसुखसहगतस्स उपपत्तिचित्तस्स सुखसहगतं भवङ्गञ्च सुखञ्च आवज्जनाय ¶ … सुखसहगतं कायविञ्ञाणञ्च सुखञ्च विपाकमनोधातुया… सुखसहगता विपाकमनोविञ्ञाणधातु च सुखञ्च किरियमनोविञ्ञाणधातुया… सुखसहगतं भवङ्गञ्च सुखञ्च नसुखसहगतस्स भवङ्गस्स… सुखसहगतं कुसलाकुसलञ्च सुखञ्च नसुखसहगतस्स वुट्ठानस्स… किरियं वुट्ठानस्स… फलं वुट्ठानस्स अनन्तरपच्चयेन पच्चयो. (मूलं कातब्बं.) पुरिमा पुरिमा सुखसहगता खन्धा च सुखञ्च पच्छिमानं पच्छिमानं सुखसहगतानं खन्धानं सुखस्स च अनन्तरपच्चयेन पच्चयो. (३)
समनन्तरपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… अञ्ञमञ्ञपच्चयेन पच्चयो… निस्सयपच्चयेन पच्चयो.
उपनिस्सयपच्चयो
१७३. सुखसहगतो धम्मो सुखसहगतस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो… तीणि.
नसुखसहगतो ¶ धम्मो नसुखसहगतस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – आरम्मणूपनिस्सयो, अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे…. पकतूपनिस्सयो – नसुखसहगतं सद्धं उपनिस्साय नसुखसहगतेन चित्तेन दानं देति, सीलं…पे… समापत्तिं उप्पादेति, मानं जप्पेति, दिट्ठिं गण्हाति; नसुखसहगतं सीलं…पे… पञ्ञं… रागं…पे… पत्थनं… कायिकं सुखं… कायिकं दुक्खं… उतुं… भोजनं… सेनासनं सुखं उपनिस्साय नसुखसहगतेन चित्तेन दानं देति…पे… समापत्तिं उप्पादेति, पाणं हनति…पे… सङ्घं भिन्दति; नसुखसहगता सद्धा…पे… सेनासनं सुखञ्च नसुखसहगताय सद्धाय…पे… पञ्ञाय… रागस्स… दोसस्स…पे… पत्थनाय… कायिकस्स सुखस्स, कायिकस्स दुक्खस्स, मग्गस्स, फलसमापत्तिया ¶ सुखस्स च उपनिस्सयपच्चयेन पच्चयो. (१)
नसुखसहगतो ¶ धम्मो सुखसहगतस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – आरम्मणूपनिस्सयो, अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे…. पकतूपनिस्सयो – नसुखसहगतं सद्धं उपनिस्साय सुखसहगतेन चित्तेन दानं देति…पे… समापत्तिं उप्पादेति, मानं जप्पेति, दिट्ठिं गण्हाति; नसुखसहगतं सीलं…पे… पञ्ञं… रागं…पे… पत्थनं… कायिकं सुखं… कायिकं दुक्खं… उतुं… भोजनं… सेनासनं सुखं उपनिस्साय सुखसहगतेन चित्तेन दानं देति…पे… समापत्तिं उप्पादेति; सुखसहगतेन चित्तेन अदिन्नं आदियति; मुसा…पे… पिसुणं…पे… सम्फं…पे… सन्धिं…पे… निल्लोपं…पे… एकागारिकं…पे… परिपन्थे…पे… परदारं…पे… गामघातं…पे… निगमघातं करोति; नसुखसहगता सद्धा…पे… सेनासनं सुखञ्च सुखसहगताय सद्धाय…पे… पञ्ञाय… रागस्स… मानस्स… दिट्ठिया… पत्थनाय… कायिकस्स सुखस्स… मग्गस्स फलसमापत्तिया उपनिस्सयपच्चयेन पच्चयो. (२)
नसुखसहगतो धम्मो सुखसहगतस्स च नसुखसहगतस्स च धम्मस्स उपनिस्सयपच्चयेन पच्चयो – आरम्मणूपनिस्सयो, अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे…. पकतूपनिस्सयो – नसुखसहगतं सद्धं उपनिस्साय सुखसहगतेन चित्तेन दानं देति…पे… (दुतियगमनसदिसं) मानं जप्पेति, दिट्ठिं गण्हाति; नसुखसहगतं सीलं…पे… सेनासनं सुखं उपनिस्साय दानं देति…पे… समापत्तिं उप्पादेति, सुखसहगतेन चित्तेन अदिन्नं आदियति…पे… नसुखसहगता सद्धा…पे… सेनासनं सुखञ्च सुखसहगताय ¶ … सद्धाय…पे… पत्थनाय ¶ … कायिकस्स सुखस्स, मग्गस्स, फलसमापत्तिया सुखस्स च उपनिस्सयपच्चयेन पच्चयो. (३)
सुखसहगतो च नसुखसहगतो च धम्मा सुखसहगतस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो… तीणि.
पुरेजातपच्चयादि
१७४. नसुखसहगतो धम्मो नसुखसहगतस्स धम्मस्स पुरेजातपच्चयेन पच्चयो – आरम्मणपुरेजातं, वत्थुपुरेजातं. आरम्मणपुरेजातं – चक्खुं…पे… वत्थुं नसुखसहगतेन चित्तेन ¶ अनिच्चतो…पे… विपस्सति अस्सादेति अभिनन्दति, तं आरब्भ नसुखसहगतो रागो उप्पज्जति…पे… दोमनस्सं उप्पज्जति, सुखं उप्पज्जति, दिब्बेन चक्खुना रूपं पस्सति…पे… फोट्ठब्बायतनं कायविञ्ञाणस्स…पे…. वत्थुपुरेजातं – चक्खायतनं चक्खुविञ्ञाणस्स…पे… कायायतनं कायविञ्ञाणस्स…पे… वत्थु नसुखसहगतानं खन्धानं सुखस्स च पुरेजातपच्चयेन पच्चयो. (१)
नसुखसहगतो धम्मो सुखसहगतस्स धम्मस्स पुरेजातपच्चयेन पच्चयो – आरम्मणपुरेजातं, वत्थुपुरेजातं. आरम्मणपुरेजातं – चक्खुं…पे… वत्थुं सुखसहगतेन चित्तेन अनिच्चतो…पे… विपस्सति, अस्सादेति अभिनन्दति, तं आरब्भ सुखसहगतो रागो उप्पज्जति ¶ , दिट्ठि उप्पज्जति. वत्थुपुरेजातं – वत्थु सुखसहगतानं खन्धानं पुरेजातपच्चयेन पच्चयो. (२)
नसुखसहगतो धम्मो सुखसहगतस्स च नसुखसहगतस्स च धम्मस्स पुरेजातपच्चयेन पच्चयो – आरम्मणपुरेजातं, वत्थुपुरेजातं. आरम्मणपुरेजातं – चक्खुं…पे… वत्थुं सुखसहगतेन चित्तेन अनिच्चतो…पे… विपस्सति, अस्सादेति अभिनन्दति, तं आरब्भ सुखञ्च सम्पयुत्तका खन्धा च उप्पज्जन्ति. वत्थुपुरेजातं – वत्थु सुखसहगतानं खन्धानं सुखस्स च पुरेजातपच्चयेन पच्चयो. (३)
पच्छाजातपच्चयेन पच्चयो… तीणि… आसेवनपच्चयेन पच्चयो… नव.
कम्मपच्चयादि
१७५. सुखसहगतो ¶ धम्मो सुखसहगतस्स धम्मस्स कम्मपच्चयेन पच्चयो – सहजाता, नानाक्खणिका. (छ कम्मानि चत्तारि सहजातापि नानाक्खणिकापि कातब्बा, द्वे नानाक्खणिका.)… विपाकपच्चयेन पच्चयो… नव… आहारपच्चयेन पच्चयो… चत्तारि… इन्द्रियपच्चयेन पच्चयो… नव… झानपच्चयेन पच्चयो… नव… मग्गपच्चयेन पच्चयो… चत्तारि… सम्पयुत्तपच्चयेन पच्चयो… छ… विप्पयुत्तपच्चयेन पच्चयो… पञ्च… अत्थिपच्चयेन पच्चयो… नव… नत्थिपच्चयेन पच्चयो… नव… विगतपच्चयेन पच्चयो… नव… अविगतपच्चयेन पच्चयो… नव.
१. पच्चयानुलोमं
२. सङ्ख्यावारो
सुद्धं
१७६. हेतुया ¶ चत्तारि, आरम्मणे नव, अधिपतिया नव, अनन्तरे नव, समनन्तरे नव, सहजाते नव, अञ्ञमञ्ञे नव, निस्सये नव, उपनिस्सये नव, पुरेजाते तीणि, पच्छाजाते तीणि, आसेवने नव, कम्मे छ, विपाके नव, आहारे चत्तारि, इन्द्रिये नव, झाने नव, मग्गे चत्तारि, सम्पयुत्ते छ, विप्पयुत्ते पञ्च, अत्थिया नव, नत्थिया नव, विगते नव, अविगते नव.
(एवं पच्चनीयविभङ्गोपि गणनापि सप्पीतिकदुकसदिसं कातब्बं, यदिपि विमति अत्थि अनुलोमं पस्सित्वा गणेतब्बं.)
सुखसहगतदुकं निट्ठितं.
९२. उपेक्खासहगतदुकं
१. पटिच्चवारो
१. पच्चयानुलोमं
१. विभङ्गवारो
हेतुपच्चयो
१७७. उपेक्खासहगतं ¶ धम्मं पटिच्च उपेक्खासहगतो धम्मो उप्पज्जति हेतुपच्चया – उपेक्खासहगतं एकं खन्धं पटिच्च द्वे खन्धा, द्वे खन्धे ¶ …पे… पटिसन्धिक्खणे…पे… उपेक्खासहगतं ¶ धम्मं पटिच्च नउपेक्खासहगतो धम्मो उप्पज्जति हेतुपच्चया – उपेक्खासहगते खन्धे पटिच्च उपेक्खा चित्तसमुट्ठानञ्च रूपं; पटिसन्धिक्खणे…पे…. उपेक्खासहगतं धम्मं पटिच्च उपेक्खासहगतो च नउपेक्खासहगतो च धम्मा उप्पज्जन्ति हेतुपच्चया – उपेक्खासहगतं एकं खन्धं पटिच्च द्वे खन्धा उपेक्खा च चित्तसमुट्ठानञ्च रूपं, द्वे खन्धे…पे… पटिसन्धिक्खणे…पे…. (३)
नउपेक्खासहगतं धम्मं पटिच्च नउपेक्खासहगतो धम्मो उप्पज्जति हेतुपच्चया – नउपेक्खासहगतं एकं खन्धं पटिच्च तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे… द्वे खन्धे…पे… उपेक्खं पटिच्च चित्तसमुट्ठानं रूपं; पटिसन्धिक्खणे नउपेक्खासहगतं एकं खन्धं पटिच्च तयो खन्धा कटत्ता च रूपं…पे… द्वे खन्धे…पे… पटिसन्धिक्खणे उपेक्खं पटिच्च कटत्तारूपं, खन्धे पटिच्च वत्थु, वत्थुं पटिच्च खन्धा, उपेक्खं पटिच्च वत्थु, वत्थुं पटिच्च उपेक्खा, एकं महाभूतं…पे…. (सप्पीतिकदुकसदिसं, अनुलोमे नवपि पञ्हा.)
१. पच्चयानुलोमं
२. सङ्ख्यावारो
१७८. हेतुया ¶ नव, आरम्मणे नव, अधिपतिया नव…पे… पुरेजाते छ, आसेवने छ, कम्मे नव (सब्बत्थ नव), अविगते नव.
२. पच्चयपच्चनीयं
१. विभङ्गवारो
नहेतुपच्चयो
१७९. उपेक्खासहगतं धम्मं पटिच्च उपेक्खासहगतो धम्मो उप्पज्जति नहेतुपच्चया – अहेतुकं उपेक्खासहगतं एकं खन्धं पटिच्च द्वे खन्धा, द्वे खन्धे…पे… अहेतुकपटिसन्धिक्खणे…पे… विचिकिच्छासहगते उद्धच्चसहगते खन्धे पटिच्च विचिकिच्छासहगतो ¶ उद्धच्चसहगतो मोहो. उपेक्खासहगतं धम्मं पटिच्च नउपेक्खासहगतो धम्मो उप्पज्जति नहेतुपच्चया – अहेतुके उपेक्खासहगते खन्धे पटिच्च उपेक्खा चित्तसमुट्ठानञ्च रूपं; अहेतुकपटिसन्धिक्खणे…पे…. उपेक्खासहगतं धम्मं ¶ पटिच्च उपेक्खासहगतो च नउपेक्खासहगतो च धम्मा उप्पज्जन्ति नहेतुपच्चया – अहेतुकं उपेक्खासहगतं एकं खन्धं पटिच्च द्वे खन्धा उपेक्खा च चित्तसमुट्ठानञ्च रूपं, द्वे खन्धे…पे… अहेतुकपटिसन्धिक्खणे…पे…. (३)
१८०. नउपेक्खासहगतं धम्मं पटिच्च नउपेक्खासहगतो धम्मो उप्पज्जति नहेतुपच्चया – अहेतुकं नउपेक्खासहगतं एकं खन्धं पटिच्च तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे… द्वे खन्धे…पे… अहेतुकं उपेक्खं पटिच्च चित्तसमुट्ठानं रूपं; अहेतुकपटिसन्धिक्खणे…पे… उपेक्खं पटिच्च वत्थु, वत्थुं पटिच्च उपेक्खा, एकं महाभूतं…पे… (याव असञ्ञसत्ता).
नउपेक्खासहगतं धम्मं पटिच्च उपेक्खासहगतो धम्मो उप्पज्जति नहेतुपच्चया – अहेतुकं उपेक्खं पटिच्च सम्पयुत्तका खन्धा; अहेतुकपटिसन्धिक्खणे ¶ उपेक्खं पटिच्च सम्पयुत्तका खन्धा; अहेतुकपटिसन्धिक्खणे वत्थुं पटिच्च उपेक्खासहगता खन्धा; विचिकिच्छासहगतं उद्धच्चसहगतं उपेक्खं पटिच्च विचिकिच्छासहगतो उद्धच्चसहगतो मोहो.
नउपेक्खासहगतं धम्मं पटिच्च उपेक्खासहगतो च नउपेक्खासहगतो च धम्मा उप्पज्जन्ति नहेतुपच्चया – अहेतुकं उपेक्खं पटिच्च सम्पयुत्तका खन्धा चित्तसमुट्ठानञ्च रूपं, अहेतुकं उपेक्खं पटिच्च सम्पयुत्तका खन्धा, महाभूते पटिच्च चित्तसमुट्ठानं रूपं; अहेतुकपटिसन्धिक्खणे उपेक्खं पटिच्च सम्पयुत्तका खन्धा कटत्ता च रूपं, अहेतुकपटिसन्धिक्खणे उपेक्खं पटिच्च सम्पयुत्तका खन्धा, महाभूते पटिच्च कटत्तारूपं, अहेतुकपटिसन्धिक्खणे वत्थुं पटिच्च उपेक्खासहगता खन्धा, महाभूते पटिच्च कटत्तारूपं, अहेतुकपटिसन्धिक्खणे वत्थुं पटिच्च उपेक्खा च सम्पयुत्तका च खन्धा. (३)
१८१. उपेक्खासहगतञ्च नउपेक्खासहगतञ्च धम्मं पटिच्च उपेक्खासहगतो धम्मो उप्पज्जति नहेतुपच्चया – अहेतुकं उपेक्खासहगतं एकं खन्धञ्च उपेक्खञ्च पटिच्च द्वे खन्धा ¶ , द्वे खन्धे…पे… अहेतुकपटिसन्धिक्खणे उपेक्खासहगतं एकं खन्धञ्च उपेक्खञ्च पटिच्च द्वे खन्धा, द्वे खन्धे…पे… अहेतुकपटिसन्धिक्खणे उपेक्खासहगतं एकं खन्धञ्च वत्थुञ्च पटिच्च द्वे खन्धा; द्वे खन्धे…पे… विचिकिच्छासहगते उद्धच्चसहगते खन्धे च उपेक्खञ्च पटिच्च विचिकिच्छासहगतो उद्धच्चसहगतो ¶ मोहो.
उपेक्खासहगतञ्च ¶ नउपेक्खासहगतञ्च धम्मं पटिच्च नउपेक्खासहगतो धम्मो उप्पज्जति नहेतुपच्चया – अहेतुके उपेक्खासहगते खन्धे च उपेक्खञ्च पटिच्च चित्तसमुट्ठानं रूपं, अहेतुके उपेक्खासहगते खन्धे च महाभूते च पटिच्च चित्तसमुट्ठानं रूपं; अहेतुकपटिसन्धिक्खणे उपेक्खासहगते खन्धे च उपेक्खञ्च पटिच्च कटत्तारूपं, अहेतुकपटिसन्धिक्खणे उपेक्खासहगते खन्धे च महाभूते च पटिच्च कटत्तारूपं, अहेतुकपटिसन्धिक्खणे उपेक्खासहगते खन्धे च वत्थुञ्च पटिच्च उपेक्खा.
उपेक्खासहगतञ्च नउपेक्खासहगतञ्च धम्मं पटिच्च उपेक्खासहगतो च नउपेक्खासहगतो च धम्मा उप्पज्जन्ति नहेतुपच्चया – अहेतुकं उपेक्खासहगतं एकं खन्धञ्च उपेक्खञ्च पटिच्च द्वे खन्धा चित्तसमुट्ठानञ्च रूपं, द्वे खन्धे…पे… अहेतुकं उपेक्खासहगतं एकं खन्धञ्च उपेक्खञ्च पटिच्च द्वे खन्धा, द्वे खन्धे…पे… अहेतुके उपेक्खासहगते खन्धे च उपेक्खञ्च महाभूते च पटिच्च चित्तसमुट्ठानं रूपं; अहेतुकपटिसन्धिक्खणे उपेक्खासहगतं एकं खन्धञ्च उपेक्खञ्च पटिच्च द्वे खन्धा कटत्ता ¶ च रूपं, द्वे खन्धे…पे… अहेतुकपटिसन्धिक्खणे उपेक्खासहगतं एकं खन्धञ्च उपेक्खञ्च पटिच्च द्वे खन्धा, द्वे खन्धे…पे… अहेतुके उपेक्खासहगते खन्धे च उपेक्खञ्च महाभूते च पटिच्च कटत्तारूपं; अहेतुकपटिसन्धिक्खणे उपेक्खासहगतं एकं खन्धञ्च वत्थुञ्च पटिच्च द्वे खन्धा उपेक्खा च, द्वे खन्धे…पे… (संखित्तं). (३)
२. पच्चयपच्चनीयं
२. सङ्ख्यावारो
सुद्धं
१८२. नहेतुया ¶ नव, नआरम्मणे तीणि, नअधिपतिया नव, नअनन्तरे तीणि, नअञ्ञमञ्ञे तीणि, नउपनिस्सये तीणि, नपुरेजाते नव, नपच्छाजाते नव, नआसेवने नव, नकम्मे चत्तारि, नविपाके नव, नआहारे एकं, नइन्द्रिये एकं, नझाने नव, नमग्गे नव, नसम्पयुत्ते तीणि, नविप्पयुत्ते छ, नोनत्थिया तीणि, नोविगते तीणि.
२. सहजातवारो
(एवं इतरे द्वे गणनापि सहजातवारोपि कातब्बो.)
३. पच्चयवारो
१-४. पच्चयानुलोमादि
हेतुपच्चयो
१८३. उपेक्खासहगतं ¶ धम्मं पच्चया उपेक्खासहगतो धम्मो उप्पज्जति हेतुपच्चया – उपेक्खासहगतं एकं खन्धं पच्चया द्वे खन्धा, द्वे खन्धे…पे… पटिसन्धिक्खणे…पे… (यथा सवितक्कदुकसदिसं पच्चयवारे नानाकरणं. ‘‘उपेक्ख’’न्ति नवपि पञ्हा कातब्बा, पटिसन्धिपवत्तिपि वत्थुपि.)
हेतुया नव, आरम्मणे नव…पे… पुरेजाते नव, आसेवने नव (सब्बत्थ नव), अविगते नव.
अनुलोमं.
१८४. उपेक्खासहगतं ¶ ¶ धम्मं पच्चया उपेक्खासहगतो धम्मो उप्पज्जति नहेतुपच्चया – अहेतुकं उपेक्खासहगतं एकं खन्धं पच्चया द्वे खन्धा, द्वे खन्धे…पे… अहेतुकपटिसन्धिक्खणे…पे… विचिकिच्छासहगते उद्धच्चसहगते खन्धे पच्चया विचिकिच्छासहगतो उद्धच्चसहगतो मोहो. (एवं नवपि पञ्हा पवत्तिपटिसन्धियो यथा सवितक्कदुकस्स एवं कातब्बा. तीणियेव मोहो, पवत्ते वत्थुपि कातब्बा.)
नहेतुया नव, नआरम्मणे तीणि, नअधिपतिया नव, नअनन्तरे तीणि, नसमनन्तरे तीणि, नउपनिस्सये तीणि, नपुरेजाते नव, नपच्छाजाते नव, नआसेवने नव, नकम्मे चत्तारि, नविपाके नव, नआहारे एकं, नइन्द्रिये एकं, नझाने एकं, नमग्गे नव, नसम्पयुत्ते तीणि, नविप्पयुत्ते छ, नोनत्थिया तीणि, नोविगते तीणि.
पच्चनीयं.
४. निस्सयवारो
(एवं इतरे द्वे गणनापि निस्सयवारोपि कातब्बो.)
५. संसट्ठवारो
१-४. पच्चयानुलोमादि
हेतुपच्चयो
१८५. उपेक्खासहगतं धम्मं संसट्ठो उपेक्खासहगतो धम्मो उप्पज्जति हेतुपच्चया – उपेक्खासहगतं एकं खन्धं संसट्ठा द्वे खन्धा, द्वे खन्धे ¶ …पे… पटिसन्धिक्खणे…पे…. (यथा सवितक्कदुकं सम्पयुत्तवारो एवं कातब्बो.)
हेतुया ¶ छ, आरम्मणे छ (सब्बत्थ छ), अविगते छ.
अनुलोमं.
उपेक्खासहगतं धम्मं संसट्ठो उपेक्खासहगतो धम्मो उप्पज्जति नहेतुपच्चया – अहेतुकं उपेक्खासहगतं एकं खन्धं संसट्ठा द्वे ¶ खन्धा, द्वे खन्धे…पे… अहेतुकपटिसन्धिक्खणे…पे… विचिकिच्छासहगते उद्धच्चसहगते खन्धे संसट्ठो विचिकिच्छासहगतो उद्धच्चसहगतो मोहो. (एवं पञ्च पञ्हा यथा सवितक्कदुके एवं कातब्बा.)
नहेतुया छ, नअधिपतिया छ, नपुरेजाते छ, नपच्छाजाते छ, नआसेवने छ, नकम्मे चत्तारि, नविपाके छ, नविप्पयुत्ते छ.
पच्चनीयं.
६. सम्पयुत्तवारो
(एवं इतरे द्वे गणनापि सम्पयुत्तवारोपि कातब्बो.)
७. पञ्हावारो
१. पच्चयानुलोमं
१. विभङ्गवारो
हेतुपच्चयादि
१८६. उपेक्खासहगतो धम्मो उपेक्खासहगतस्स धम्मस्स हेतुपच्चयेन पच्चयो – उपेक्खासहगता हेतू सम्पयुत्तकानं खन्धानं हेतुपच्चयेन पच्चयो; पटिसन्धिक्खणे…पे…. (एवं चत्तारि पञ्हा यथा सवितक्कदुकस्स.)
उपेक्खासहगतो धम्मो उपेक्खासहगतस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… अधिपतिपच्चयेन ¶ पच्चयो. (यथा सप्पीतिकदुकं एवं आरम्मणम्पि अधिपतिपि वित्थारेतब्बा, ‘‘उपेक्खा’’ति नानं.)
अनन्तरपच्चयादि
१८७. उपेक्खासहगतो ¶ धम्मो उपेक्खासहगतस्स धम्मस्स अनन्तरपच्चयेन पच्चयो – पुरिमा पुरिमा उपेक्खासहगता खन्धा पच्छिमानं पच्छिमानं उपेक्खासहगतानं खन्धानं अनन्तरपच्चयेन पच्चयो. (१)
उपेक्खासहगतो धम्मो नउपेक्खासहगतस्स धम्मस्स अनन्तरपच्चयेन ¶ पच्चयो – पुरिमा पुरिमा उपेक्खासहगता खन्धा पच्छिमाय पच्छिमाय उपेक्खाय अनन्तरपच्चयेन पच्चयो; उपेक्खासहगतं चुतिचित्तं नउपेक्खासहगतस्स उपपत्तिचित्तस्स… आवज्जना नउपेक्खासहगतानं खन्धानं… विपाकमनोधातु नउपेक्खासहगताय विपाकमनोविञ्ञाणधातुया… उपेक्खासहगतं भवङ्गं नउपेक्खासहगतस्स भवङ्गस्स… उपेक्खासहगतं कुसलाकुसलं नउपेक्खासहगतस्स वुट्ठानस्स… किरियं वुट्ठानस्स… फलं वुट्ठानस्स… निरोधा वुट्ठहन्तस्स नेवसञ्ञानासञ्ञायतनं नउपेक्खासहगताय फलसमापत्तिया अनन्तरपच्चयेन पच्चयो. (२)
उपेक्खासहगतो धम्मो उपेक्खासहगतस्स च नउपेक्खासहगतस्स च धम्मस्स अनन्तरपच्चयेन पच्चयो – पुरिमा पुरिमा उपेक्खासहगता खन्धा पच्छिमानं पच्छिमानं उपेक्खासहगतानं खन्धानं उपेक्खाय च अनन्तरपच्चयेन पच्चयो. (३)
१८८. नउपेक्खासहगतो धम्मो नउपेक्खासहगतस्स धम्मस्स अनन्तरपच्चयेन पच्चयो – पुरिमा पुरिमा उपेक्खा पच्छिमाय पच्छिमाय उपेक्खाय अनन्तरपच्चयेन पच्चयो; पुरिमा पुरिमा नउपेक्खासहगता खन्धा पच्छिमानं पच्छिमानं नउपेक्खासहगतानं खन्धानं अनन्तरपच्चयेन पच्चयो; अनुलोमं गोत्रभुस्स…पे… अनुलोमं फलसमापत्तिया अनन्तरपच्चयेन पच्चयो. (मूलं कातब्बं.) पुरिमा पुरिमा उपेक्खा पच्छिमानं पच्छिमानं उपेक्खासहगतानं खन्धानं अनन्तरपच्चयेन पच्चयो ¶ ; नउपेक्खासहगतं चुतिचित्तं उपेक्खासहगतस्स ¶ उपपत्तिचित्तस्स… नउपेक्खासहगतं भवङ्गं आवज्जनाय… कायविञ्ञाणधातु विपाकमनोधातुया… नउपेक्खासहगता विपाकमनोविञ्ञाणधातु किरियमनोविञ्ञाणधातुया… नउपेक्खासहगतं ¶ भवङ्गं उपेक्खासहगतस्स भवङ्गस्स… नउपेक्खासहगतं कुसलाकुसलं उपेक्खासहगतस्स वुट्ठानस्स… किरियं वुट्ठानस्स… फलं वुट्ठानस्स अनन्तरपच्चयेन पच्चयो. (२)
नउपेक्खासहगतो धम्मो उपेक्खासहगतस्स च नउपेक्खासहगतस्स च धम्मस्स अनन्तरपच्चयेन पच्चयो – पुरिमा पुरिमा उपेक्खा पच्छिमानं पच्छिमानं उपेक्खासहगतानं खन्धानं उपेक्खाय च अनन्तरपच्चयेन पच्चयो. (३)
१८९. उपेक्खासहगतो च नउपेक्खासहगतो च धम्मा उपेक्खासहगतस्स धम्मस्स अनन्तरपच्चयेन पच्चयो – पुरिमा पुरिमा उपेक्खासहगता खन्धा च उपेक्खा च पच्छिमानं पच्छिमानं उपेक्खासहगतानं खन्धानं अनन्तरपच्चयेन पच्चयो. (मूलं कातब्बं.) पुरिमा पुरिमा उपेक्खासहगता खन्धा च उपेक्खा च पच्छिमाय पच्छिमाय उपेक्खाय अनन्तरपच्चयेन पच्चयो; उपेक्खासहगतं चुतिचित्तञ्च उपेक्खा च नउपेक्खासहगतस्स उपपत्तिचित्तस्स… आवज्जना च उपेक्खा च नउपेक्खासहगतानं खन्धानं… विपाकमनोधातु च उपेक्खा च नउपेक्खासहगताय विपाकमनोविञ्ञाणधातुया… उपेक्खासहगतं भवङ्गञ्च उपेक्खा च नउपेक्खासहगतस्स भवङ्गस्स… उपेक्खासहगतं कुसलाकुसलञ्च उपेक्खा च नउपेक्खासहगतस्स वुट्ठानस्स… किरियञ्च ¶ उपेक्खा च वुट्ठानस्स… फलञ्च उपेक्खा च वुट्ठानस्स… निरोधा वुट्ठहन्तस्स नेवसञ्ञानासञ्ञायतनञ्च उपेक्खा च नउपेक्खासहगताय फलसमापत्तिया अनन्तरपच्चयेन पच्चयो. (मूलं कातब्बं.) पुरिमा पुरिमा उपेक्खासहगता खन्धा च उपेक्खा च पच्छिमानं पच्छिमानं उपेक्खासहगतानं खन्धानं उपेक्खाय च अनन्तरपच्चयेन पच्चयो. (३)
समनन्तरपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… नव… अञ्ञमञ्ञपच्चयेन पच्चयो… नव… निस्सयपच्चयेन पच्चयो… नव.
उपनिस्सयपच्चयो
१९०. उपेक्खासहगतो ¶ धम्मो उपेक्खासहगतस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो… तीणि.
नउपेक्खासहगतो ¶ धम्मो नउपेक्खासहगतस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – आरम्मणूपनिस्सयो, अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे…. पकतूपनिस्सयो – नउपेक्खासहगतं सद्धं उपनिस्साय नउपेक्खासहगतेन चित्तेन दानं देति, सीलं…पे… उपोसथकम्मं…पे… नउपेक्खासहगतं झानं…पे… विपस्सनं…पे… मग्गं…पे… समापत्तिं उप्पादेति, मानं जप्पेति, दिट्ठिं गण्हाति; नउपेक्खासहगतं सीलं…पे… पञ्ञं… रागं… दोसं… मोहं… मानं… दिट्ठिं… पत्थनं… कायिकं सुखं… कायिकं दुक्खं… उतुं… भोजनं… सेनासनं उपेक्खं उपनिस्साय नउपेक्खासहगतेन चित्तेन दानं देति…पे… समापत्तिं उप्पादेति, पाणं हनति…पे… सङ्घं भिन्दति; नउपेक्खासहगता सद्धा…पे… सेनासनं उपेक्खा च नउपेक्खासहगताय सद्धाय…पे… पञ्ञाय… रागस्स…पे… पत्थनाय… कायिकस्स सुखस्स… कायिकस्स दुक्खस्स ¶ … मग्गस्स, फलसमापत्तिया उपेक्खाय च उपनिस्सयपच्चयेन पच्चयो. (१)
नउपेक्खासहगतो धम्मो उपेक्खासहगतस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो (तीणिपि उपनिस्सया). नउपेक्खासहगतं सद्धं उपनिस्साय उपेक्खासहगतेन चित्तेन दानं देति…पे… समापत्तिं उप्पादेति, मानं जप्पेति, दिट्ठिं गण्हाति; नउपेक्खासहगतं सीलं…पे… सेनासनं उपेक्खं उपनिस्साय उपेक्खासहगतेन चित्तेन दानं देति…पे… समापत्तिं उप्पादेति, उपेक्खासहगतेन चित्तेन अदिन्नं आदियति, मुसा भणति, पिसुणं…पे… सम्फं…पे… सन्धिं…पे… निल्लोपं…पे… एकागारिकं…पे… परिपन्थे…पे… परदारं…पे… गामघातं…पे… निगमघातं करोति; नउपेक्खासहगता सद्धा…पे… सेनासनं उपेक्खा च उपेक्खासहगताय सद्धाय…पे… पत्थनाय… मग्गस्स, फलसमापत्तिया उपनिस्सयपच्चयेन पच्चयो.
नउपेक्खासहगतो ¶ धम्मो उपेक्खासहगतस्स च नउपेक्खासहगतस्स च धम्मस्स उपनिस्सयपच्चयेन पच्चयो (तीणि उपनिस्सया दुतियगमनसदिसा). (३)
उपेक्खासहगतो च नउपेक्खासहगतो च धम्मा उपेक्खासहगतस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो… तीणि.
पुरेजातपच्चयो
१९१. नउपेक्खासहगतो ¶ धम्मो नउपेक्खासहगतस्स धम्मस्स पुरेजातपच्चयेन पच्चयो… तीणि (सप्पीतिकदुकसदिसा).
पच्छाजातपच्चयादि
१९२. उपेक्खासहगतो धम्मो नउपेक्खासहगतस्स धम्मस्स पच्छाजातपच्चयेन पच्चयो… तीणि… आसेवनपच्चयेन पच्चयो… नव… कम्मपच्चयेन पच्चयो… छ. (चत्तारि सहजाता नानाक्खणिका कातब्बा ¶ , द्वे नानाक्खणिका च.)… विपाकपच्चयेन पच्चयो… नव… आहारपच्चयेन पच्चयो… चत्तारि… इन्द्रियपच्चयेन पच्चयो… नव… झानपच्चयेन पच्चयो… नव… मग्गपच्चयेन पच्चयो… चत्तारि… सम्पयुत्तपच्चयेन पच्चयो… छ… विप्पयुत्तपच्चयेन पच्चयो… पञ्च… अत्थिपच्चयेन पच्चयो… नव… नत्थिपच्चयेन पच्चयो… विगतपच्चयेन पच्चयो… अविगतपच्चयेन पच्चयो. (इमानि पच्चयानि सप्पीतिककरणेन विभजितब्बानि.)
१. पच्चयानुलोमं
२. सङ्ख्यावारो
सुद्धं
१९३. हेतुया चत्तारि, आरम्मणे नव, अधिपतिया नव, अनन्तरे नव, समनन्तरे नव ¶ , सहजाते नव, अञ्ञमञ्ञे नव, निस्सये नव, उपनिस्सये नव, पुरेजाते तीणि, पच्छाजाते तीणि, आसेवने नव, कम्मे छ, विपाके नव, आहारे चत्तारि, इन्द्रिये नव, झाने नव, मग्गे चत्तारि, सम्पयुत्ते छ, विप्पयुत्ते पञ्च, अत्थिया नव, नत्थिया नव, विगते नव, अविगते नव.
(एवं पच्चनीयविभङ्गोपि इतरे तीणि गणनापि सप्पीतिकदुकसदिसा कातब्बा.)
उपेक्खासहगतदुकं निट्ठितं.
९३. कामावचरदुकं
१. पटिच्चवारो
१. पच्चयानुलोमं
१. विभङ्गवारो
हेतुपच्चयो
१९४. कामावचरं ¶ ¶ धम्मं पटिच्च कामावचरो धम्मो उप्पज्जति हेतुपच्चया – कामावचरं एकं खन्धं पटिच्च तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे… द्वे खन्धे…पे… पटिसन्धिक्खणे…पे… एकं महाभूतं…पे… (संखित्तं). कामावचरं धम्मं पटिच्च नकामावचरो धम्मो उप्पज्जति हेतुपच्चया – पटिसन्धिक्खणे वत्थुं पटिच्च नकामावचरा खन्धा. कामावचरं धम्मं पटिच्च कामावचरो च नकामावचरो च धम्मा उप्पज्जन्ति हेतुपच्चया – पटिसन्धिक्खणे वत्थुं पटिच्च नकामावचरा खन्धा, महाभूते पटिच्च कटत्तारूपं. (३)
१९५. नकामावचरं ¶ धम्मं पटिच्च नकामावचरो धम्मो उप्पज्जति हेतुपच्चया – नकामावचरं एकं खन्धं पटिच्च तयो खन्धा…पे… द्वे खन्धे…पे… पटिसन्धिक्खणे…पे…. नकामावचरं धम्मं पटिच्च कामावचरो धम्मो उप्पज्जति हेतुपच्चया – नकामावचरे खन्धे पटिच्च चित्तसमुट्ठानं रूपं; पटिसन्धिक्खणे नकामावचरे खन्धे पटिच्च कटत्तारूपं. नकामावचरं धम्मं पटिच्च कामावचरो च नकामावचरो च धम्मा उप्पज्जन्ति हेतुपच्चया – नकामावचरं एकं खन्धं पटिच्च तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे… द्वे खन्धे…पे… पटिसन्धिक्खणे…पे…. (३)
१९६. कामावचरञ्च नकामावचरञ्च धम्मं पटिच्च कामावचरो धम्मो उप्पज्जति हेतुपच्चया ¶ – नकामावचरे खन्धे च महाभूते च पटिच्च चित्तसमुट्ठानं रूपं; पटिसन्धिक्खणे नकामावचरे खन्धे च महाभूते च पटिच्च कटत्तारूपं. कामावचरञ्च नकामावचरञ्च धम्मं पटिच्च नकामावचरो धम्मो उप्पज्जति हेतुपच्चया – पटिसन्धिक्खणे नकामावचरं एकं खन्धञ्च वत्थुञ्च पटिच्च तयो खन्धा…पे… द्वे खन्धे च…पे…. कामावचरञ्च नकामावचरञ्च धम्मं पटिच्च कामावचरो च नकामावचरो च धम्मा उप्पज्जन्ति हेतुपच्चया – पटिसन्धिक्खणे नकामावचरं एकं खन्धञ्च वत्थुञ्च पटिच्च तयो खन्धा…पे… द्वे खन्धे च…पे… नकामावचरे खन्धे च महाभूते च पटिच्च कटत्तारूपं. (३) (संखित्तं.)
१. पच्चयानुलोमं
२. सङ्ख्यावारो
सुद्धं
१९७. हेतुया ¶ नव, आरम्मणे चत्तारि, अधिपतिया पञ्च, अनन्तरे चत्तारि, समनन्तरे चत्तारि, सहजाते नव, अञ्ञमञ्ञे छ, निस्सये नव, उपनिस्सये चत्तारि, पुरेजाते द्वे, आसेवने द्वे, कम्मे नव, विपाके नव, आहारे नव, इन्द्रिये नव, झाने नव, मग्गे नव, सम्पयुत्ते चत्तारि, विप्पयुत्ते नव, अत्थिया नव, नत्थिया चत्तारि, विगते चत्तारि, अविगते नव.
२. पच्चयपच्चनीयं
१. विभङ्गवारो
नहेतुपच्चयादि
१९८. कामावचरं ¶ धम्मं पटिच्च कामावचरो धम्मो उप्पज्जति नहेतुपच्चया – अहेतुकं कामावचरं एकं खन्धं पटिच्च तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे… द्वे खन्धे…पे… अहेतुकपटिसन्धिक्खणे…पे… (याव असञ्ञसत्ता) विचिकिच्छासहगते उद्धच्चसहगते खन्धे पटिच्च ¶ विचिकिच्छासहगतो उद्धच्चसहगतो मोहो. (१)
नआरम्मणपच्चया… तीणि.
नअधिपतिपच्चयादि
१९९. कामावचरं धम्मं पटिच्च कामावचरो धम्मो उप्पज्जति नअधिपतिपच्चया… तीणि.
नकामावचरं धम्मं पटिच्च नकामावचरो धम्मो उप्पज्जति नअधिपतिपच्चया – नकामावचरे खन्धे पटिच्च नकामावचराधिपति, विपाकं नकामावचरं एकं खन्धं पटिच्च तयो खन्धा…पे… द्वे खन्धे…पे… पटिसन्धिक्खणे…पे…. नकामावचरं धम्मं पटिच्च कामावचरो धम्मो उप्पज्जति नअधिपतिपच्चया – विपाके नकामावचरे खन्धे पटिच्च चित्तसमुट्ठानं रूपं; पटिसन्धिक्खणे…पे…. नकामावचरं धम्मं पटिच्च कामावचरो च नकामावचरो च धम्मा उप्पज्जन्ति नअधिपतिपच्चया – विपाकं नकामावचरं एकं खन्धं पटिच्च तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे… द्वे खन्धे…पे… पटिसन्धिक्खणे…पे…. (३)
कामावचरञ्च ¶ नकामावचरञ्च धम्मं पटिच्च कामावचरो धम्मो उप्पज्जति नअधिपतिपच्चया – ¶ विपाके नकामावचरे खन्धे च महाभूते च पटिच्च चित्तसमुट्ठानं रूपं; पटिसन्धिक्खणे…पे… (इतरे द्वे पाकतिका) नअनन्तरपच्चया…पे… नपुरेजातपच्चया… नपच्छाजातपच्चया.
नआसेवनपच्चयो
२००. कामावचरं धम्मं पटिच्च कामावचरो धम्मो उप्पज्जति नआसेवनपच्चया… तीणि.
नकामावचरं धम्मं पटिच्च नकामावचरो धम्मो उप्पज्जति नआसेवनपच्चया – विपाकं नकामावचरं एकं खन्धं ¶ पटिच्च तयो खन्धा…पे… द्वे खन्धे…पे… पटिसन्धिक्खणे…पे…. नकामावचरं धम्मं पटिच्च कामावचरो धम्मो उप्पज्जति नआसेवनपच्चया – नकामावचरे खन्धे पटिच्च चित्तसमुट्ठानं रूपं; पटिसन्धिक्खणे…पे… (मूलं कातब्बं) विपाकं नकामावचरं एकं खन्धं पटिच्च तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे… द्वे खन्धे…पे… पटिसन्धिक्खणे…पे…. (३)
(अवसेसा तीणि पाकतिका. संखित्तं.)
२. पच्चयपच्चनीयं
२. सङ्ख्यावारो
२०१. नहेतुया एकं, नआरम्मणे तीणि, नअधिपतिया नव, नअनन्तरे तीणि, नसमनन्तरे तीणि, नउपनिस्सये तीणि, नपुरेजाते नव, नपच्छाजाते नव, नआसेवने नव, नकम्मे द्वे, नविपाके पञ्च, नआहारे एकं, नइन्द्रिये एकं, नझाने एकं, नमग्गे एकं, नसम्पयुत्ते तीणि, नविप्पयुत्ते द्वे, नोनत्थिया तीणि, नोविगते तीणि.
२. सहजातवारो
(अवसेसा गणनापि सहजातवारोपि कातब्बो.)
९३. कामावचरदुकं
३. पच्चयवारो
१-४. पच्चयानुलोमादि
हेतुपच्चयो
२०२. कामावचरं ¶ धम्मं पच्चया कामावचरो धम्मो उप्पज्जति हेतुपच्चया – कामावचरं एकं खन्धं पच्चया तयो खन्धा चित्तसमुट्ठानञ्च रूपं ¶ …पे… द्वे खन्धे…पे… पटिसन्धिक्खणे…पे… (याव अज्झत्तिका महाभूता) वत्थुं पच्चया कामावचरा खन्धा. कामावचरं धम्मं पच्चया नकामावचरो धम्मो उप्पज्जति हेतुपच्चया – वत्थुं पच्चया नकामावचरा खन्धा; पटिसन्धिक्खणे…पे…. कामावचरं धम्मं पच्चया कामावचरो ¶ च नकामावचरो च धम्मा उप्पज्जन्ति हेतुपच्चया – वत्थुं पच्चया नकामावचरा खन्धा, महाभूते पच्चया चित्तसमुट्ठानं रूपं; पटिसन्धिक्खणे…पे…. (३)
नकामावचरं धम्मं पच्चया नकामावचरो धम्मो उप्पज्जति हेतुपच्चया… तीणि (पटिच्चसदिसा).
कामावचरञ्च नकामावचरञ्च धम्मं पच्चया कामावचरो धम्मो उप्पज्जति हेतुपच्चया (पटिच्चसदिसा). कामावचरञ्च नकामावचरञ्च धम्मं पच्चया नकामावचरो धम्मो उप्पज्जति हेतुपच्चया – नकामावचरं एकं खन्धञ्च वत्थुञ्च पच्चया तयो खन्धा…पे… द्वे खन्धे च…पे… पटिसन्धिक्खणे…पे…. कामावचरञ्च नकामावचरञ्च धम्मं पच्चया कामावचरो च नकामावचरो च धम्मा उप्पज्जन्ति हेतुपच्चया – नकामावचरं एकं खन्धञ्च वत्थुञ्च पच्चया तयो खन्धा…पे… द्वे खन्धे च…पे… नकामावचरे खन्धे च महाभूते च पच्चया चित्तसमुट्ठानं रूपं; पटिसन्धिक्खणे…पे…. (३) (संखित्तं.)
हेतुया नव, आरम्मणे चत्तारि, अधिपतिया नव, अनन्तरे चत्तारि, समनन्तरे चत्तारि, सहजाते ¶ नव, अञ्ञमञ्ञे छ, निस्सये नव, उपनिस्सये चत्तारि, पुरेजाते चत्तारि, आसेवने चत्तारि, कम्मे नव…पे… अविगते नव.
अनुलोमं.
नहेतुपच्चयादि
२०३. कामावचरं धम्मं पच्चया कामावचरो धम्मो उप्पज्जति नहेतुपच्चया – अहेतुकं कामावचरं एकं खन्धं पच्चया…पे… अहेतुकपटिसन्धिक्खणे…पे… (याव असञ्ञसत्ता) चक्खायतनं पच्चया चक्खुविञ्ञाणं…पे… कायायतनं ¶ पच्चया कायविञ्ञाणं, वत्थुं पच्चया अहेतुका कामावचरा खन्धा, विचिकिच्छासहगते उद्धच्चसहगते खन्धे च वत्थुञ्च पच्चया विचिकिच्छासहगतो उद्धच्चसहगतो मोहो. (१)
नआरम्मणपच्चया… तीणि.
नअधिपतिपच्चयादि
२०४. कामावचरं ¶ धम्मं पच्चया कामावचरो धम्मो उप्पज्जति नअधिपतिपच्चया… एकं (याव असञ्ञसत्ता). कामावचरं धम्मं पच्चया नकामावचरो धम्मो उप्पज्जति नअधिपतिपच्चया – वत्थुं पच्चया नकामावचराधिपति, वत्थुं पच्चया विपाका नकामावचरा खन्धा; पटिसन्धिक्खणे…पे…. कामावचरं धम्मं पच्चया कामावचरो च नकामावचरो च धम्मा उप्पज्जन्ति नअधिपतिपच्चया – वत्थुं पच्चया विपाका नकामावचरा खन्धा, महाभूते पच्चया चित्तसमुट्ठानं रूपं; पटिसन्धिक्खणे…पे…. (३)
नकामावचरं धम्मं पच्चया नकामावचरो धम्मो उप्पज्जति नअधिपतिपच्चया… तीणि (पटिच्चसदिसा).
कामावचरञ्च ¶ नकामावचरञ्च धम्मं पच्चया कामावचरो धम्मो उप्पज्जति नअधिपतिपच्चया (पटिच्चसदिसा. मूलं कातब्बं.) नकामावचरे खन्धे च वत्थुञ्च पच्चया नकामावचराधिपति, विपाकं नकामावचरं एकं खन्धञ्च वत्थुञ्च पच्चया तयो खन्धा…पे… द्वे खन्धे च…पे… पटिसन्धिक्खणे…पे…. (मूलं कातब्बं.) विपाकं नकामावचरं एकं खन्धञ्च वत्थुञ्च पच्चया तयो खन्धा…पे… द्वे खन्धे च…पे… विपाके नकामावचरे खन्धे च महाभूते च पच्चया चित्तसमुट्ठानं रूपं; पटिसन्धिक्खणे…पे…. (३)
नउपनिस्सयपच्चया… तीणि… नआसेवनपच्चया (सुद्धके अरूपमिस्सके च ¶ ‘‘विपाक’’न्ति नियामेतब्बं, रूपमिस्सके नत्थि. संखित्तं).
सुद्धं
नहेतुया एकं, नआरम्मणे तीणि, नअधिपतिया नव, नअनन्तरे तीणि, नसमनन्तरे तीणि, नउपनिस्सये तीणि, नपुरेजाते नव, नपच्छाजाते नव, नआसेवने नव, नकम्मे चत्तारि, नविपाके नव, नआहारे एकं, नइन्द्रिये एकं, नझाने एकं, नमग्गे एकं, नसम्पयुत्ते तीणि, नविप्पयुत्ते द्वे, नोनत्थिया तीणि, नोविगते तीणि.
पच्चनीयं.
४. निस्सयवारो
(एवं इतरे द्वे गणनापि निस्सयवारोपि कातब्बो.)
५. संसट्ठवारो
१-४. पच्चयानुलोमादि
हेतुपच्चयो
२०५. कामावचरं ¶ ¶ धम्मं संसट्ठो कामावचरो धम्मो उप्पज्जति हेतुपच्चया – कामावचरं एकं खन्धं संसट्ठा तयो खन्धा…पे… द्वे खन्धे…पे… पटिसन्धिक्खणे…पे…. (१)
नकामावचरं धम्मं संसट्ठो नकामावचरो धम्मो उप्पज्जति हेतुपच्चया – नकामावचरं एकं खन्धं संसट्ठा तयो खन्धा…पे… द्वे खन्धे…पे… पटिसन्धिक्खणे…पे…. (१)
हेतुया द्वे, आरम्मणे द्वे, अधिपतिया द्वे (सब्बत्थ द्वे), अविगते द्वे.
अनुलोमं.
कामावचरं धम्मं संसट्ठो कामावचरो धम्मो उप्पज्जति नहेतुपच्चया – अहेतुकं कामावचरं एकं खन्धं संसट्ठा तयो खन्धा…पे… द्वे खन्धे…पे… अहेतुकपटिसन्धिक्खणे…पे… विचिकिच्छासहगते उद्धच्चसहगते खन्धे संसट्ठो विचिकिच्छासहगतो उद्धच्चसहगतो ¶ मोहो.
नहेतुया एकं, नअधिपतिया द्वे, नपुरेजाते द्वे, नपच्छाजाते द्वे, नआसेवने द्वे, नकम्मे द्वे, नविपाके द्वे, नझाने एकं, नमग्गे एकं, नविप्पयुत्ते द्वे.
पच्चनीयं.
६. सम्पयुत्तवारो
(एवं ¶ इतरे द्वे गणनापि सम्पयुत्तवारोपि कातब्बो.)
७. पञ्हावारो
१. पच्चयानुलोमं
१. विभङ्गवारो
हेतुपच्चयो
२०६. कामावचरो धम्मो कामावचरस्स धम्मस्स हेतुपच्चयेन पच्चयो – कामावचरा हेतू सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं हेतुपच्चयेन पच्चयो; पटिसन्धिक्खणे…पे…. (१)
नकामावचरो ¶ धम्मो नकामावचरस्स धम्मस्स हेतुपच्चयेन पच्चयो – नकामावचरा हेतू सम्पयुत्तकानं खन्धानं हेतुपच्चयेन पच्चयो; पटिसन्धिक्खणे…पे…. नकामावचरो धम्मो कामावचरस्स धम्मस्स हेतुपच्चयेन पच्चयो – नकामावचरा हेतू चित्तसमुट्ठानानं रूपानं हेतुपच्चयेन पच्चयो; पटिसन्धिक्खणे…पे…. (मूलं कातब्बं.) नकामावचरा हेतू सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं हेतुपच्चयेन पच्चयो; पटिसन्धिक्खणे…पे…. (३)
आरम्मणपच्चयो
२०७. कामावचरो धम्मो कामावचरस्स धम्मस्स आरम्मणपच्चयेन पच्चयो – दानं दत्वा सीलं…पे… उपोसथकम्मं…पे… पुब्बे सुचिण्णानि पच्चवेक्खति अस्सादेति अभिनन्दति, तं आरब्भ रागो…पे… दोमनस्सं उप्पज्जति; अरिया गोत्रभुं पच्चवेक्खन्ति ¶ , वोदानं पच्चवेक्खन्ति; पहीने किलेसे…पे… विक्खम्भिते किलेसे…पे… पुब्बे ¶ सुचिण्णानि…पे… चक्खुं…पे… वत्थुं कामावचरे खन्धे अनिच्चतो…पे… दोमनस्सं उप्पज्जति; रूपायतनं चक्खुविञ्ञाणस्स…पे… फोट्ठब्बायतनं कायविञ्ञाणस्स आरम्मणपच्चयेन पच्चयो. (१)
कामावचरो धम्मो नकामावचरस्स धम्मस्स आरम्मणपच्चयेन पच्चयो – दिब्बेन चक्खुना रूपं पस्सति, दिब्बाय सोतधातुया सद्दं सुणाति, चेतोपरियञाणेन कामावचरचित्तसमङ्गिस्स चित्तं जानाति, कामावचरा खन्धा इद्धिविधञाणस्स, चेतोपरियञाणस्स, पुब्बेनिवासानुस्सतिञाणस्स, यथाकम्मूपगञाणस्स, अनागतंसञाणस्स आरम्मणपच्चयेन पच्चयो. (२)
२०८. नकामावचरो धम्मो नकामावचरस्स धम्मस्स आरम्मणपच्चयेन पच्चयो – निब्बानं मग्गस्स, फलस्स आरम्मणपच्चयेन पच्चयो; चेतोपरियञाणेन नकामावचरचित्तसमङ्गिस्स चित्तं जानाति, आकासानञ्चायतनं विञ्ञाणञ्चायतनस्स…पे… आकिञ्चञ्ञायतनं नेवसञ्ञानासञ्ञायतनस्स…पे… नकामावचरा खन्धा इद्धिविधञाणस्स, चेतोपरियञाणस्स, पुब्बेनिवासानुस्सतिञाणस्स, यथाकम्मूपगञाणस्स, अनागतंसञाणस्स आरम्मणपच्चयेन पच्चयो. (१)
नकामावचरो ¶ धम्मो कामावचरस्स धम्मस्स आरम्मणपच्चयेन पच्चयो – झाना वुट्ठहित्वा झानं पच्चवेक्खति अस्सादेति अभिनन्दति, तं आरब्भ रागो उप्पज्जति, दिट्ठि उप्पज्जति…पे… अरिया मग्गा वुट्ठहित्वा मग्गं पच्चवेक्खन्ति; फलं…पे… निब्बानं पच्चवेक्खन्ति, निब्बानं गोत्रभुस्स, वोदानस्स, आवज्जनाय आरम्मणपच्चयेन पच्चयो; आकासानञ्चायतनं पच्चवेक्खति, विञ्ञाणञ्चायतनं ¶ पच्चवेक्खति, आकिञ्चञ्ञायतनं पच्चवेक्खति, नेवसञ्ञानासञ्ञायतनं पच्चवेक्खति, दिब्बं चक्खुं पच्चवेक्खति, दिब्बं सोतधातुं पच्चवेक्खति, इद्धिविधञाणं पच्चवेक्खति, चेतोपरियञाणं…पे… पुब्बेनिवासानुस्सतिञाणं…पे… यथाकम्मूपगञाणं…पे… अनागतंसञाणं पच्चवेक्खति, नकामावचरे खन्धे अनिच्चतो…पे… दोमनस्सं उप्पज्जति. (२)
अधिपतिपच्चयो
२०९. कामावचरो ¶ धम्मो कामावचरस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति, सहजाताधिपति. आरम्मणाधिपति – दानं…पे… सीलं…पे… उपोसथकम्मं…पे… पुब्बे सुचिण्णानि गरुं कत्वा पच्चवेक्खति अस्सादेति अभिनन्दति, तं गरुं कत्वा रागो उप्पज्जति, दिट्ठि उप्पज्जति, सेक्खा गोत्रभुं गरुं कत्वा पच्चवेक्खन्ति, वोदानं गरुं कत्वा पच्चवेक्खन्ति, चक्खुं…पे… वत्थुं कामावचरे खन्धे गरुं कत्वा अस्सादेति अभिनन्दति, तं गरुं कत्वा रागो उप्पज्जति, दिट्ठि उप्पज्जति. सहजाताधिपति – कामावचराधिपति सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं अधिपतिपच्चयेन पच्चयो. (१)
२१०. नकामावचरो धम्मो नकामावचरस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति, सहजाताधिपति. आरम्मणाधिपति – निब्बानं मग्गस्स, फलस्स अधिपतिपच्चयेन पच्चयो. सहजाताधिपति – नकामावचराधिपति सम्पयुत्तकानं खन्धानं अधिपतिपच्चयेन पच्चयो. नकामावचरो धम्मो कामावचरस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति ¶ , सहजाताधिपति. आरम्मणाधिपति – झाना वुट्ठहित्वा झानं गरुं कत्वा पच्चवेक्खति अस्सादेति अभिनन्दति, तं गरुं कत्वा रागो उप्पज्जति, दिट्ठि उप्पज्जति, अरिया मग्गा वुट्ठहित्वा मग्गं गरुं कत्वा पच्चवेक्खन्ति, फलं…पे… निब्बानं गरुं कत्वा पच्चवेक्खन्ति, निब्बानं गोत्रभुस्स, वोदानस्स अधिपतिपच्चयेन पच्चयो; आकासानञ्चायतनं गरुं कत्वा पच्चवेक्खति ¶ विञ्ञाणञ्चायतनं…पे… आकिञ्चञ्ञायतनं…पे… नेवसञ्ञानासञ्ञायतनं गरुं कत्वा पच्चवेक्खति, दिब्बं चक्खुं…पे… दिब्बं सोतधातुं…पे… इद्धिविधञाणं…पे… अनागतंसञाणं गरुं कत्वा पच्चवेक्खति, नकामावचरे खन्धे गरुं कत्वा अस्सादेति अभिनन्दति तं गरुं कत्वा रागो उप्पज्जति, दिट्ठि उप्पज्जति. सहजाताधिपति – नकामावचराधिपति चित्तसमुट्ठानानं रूपानं अधिपतिपच्चयेन पच्चयो; नकामावचरो धम्मो कामावचरस्स च नकामावचरस्स च धम्मस्स अधिपतिपच्चयेन पच्चयो. सहजाताधिपति – नकामावचराधिपति सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं अधिपतिपच्चयेन पच्चयो. (३)
अनन्तरपच्चयादि
२११. कामावचरो ¶ धम्मो कामावचरस्स धम्मस्स अनन्तरपच्चयेन पच्चयो – पुरिमा पुरिमा कामावचरा खन्धा पच्छिमानं पच्छिमानं कामावचरानं खन्धानं अनन्तरपच्चयेन पच्चयो; अनुलोमं गोत्रभुस्स… अनुलोमं वोदानस्स… आवज्जना कामावचरानं खन्धानं अनन्तरपच्चयेन पच्चयो.
कामावचरो धम्मो नकामावचरस्स धम्मस्स अनन्तरपच्चयेन ¶ पच्चयो – कामावचरं चुतिचित्तं नकामावचरस्स उपपत्तिचित्तस्स… आवज्जना नकामावचरानं खन्धानं अनन्तरपच्चयेन पच्चयो; कामावचरा खन्धा नकामावचरस्स वुट्ठानस्स अनन्तरपच्चयेन पच्चयो; पठमस्स झानस्स परिकम्मं पठमस्स झानस्स अनन्तरपच्चयेन पच्चयो…पे… चतुत्थस्स झानस्स…पे… नेवसञ्ञानासञ्ञायतनस्स परिकम्मं…पे… दिब्बस्स चक्खुस्स…पे… दिब्बाय सोतधातुया…पे… इद्धिविधञाणस्स…पे… चेतोपरियञाणस्स…पे… पुब्बेनिवासानुस्सतिञाणस्स…पे… यथाकम्मूपगञाणस्स…पे… अनागतंसञाणस्स परिकम्मं अनागतंसञाणस्स अनन्तरपच्चयेन पच्चयो; गोत्रभु मग्गस्स… वोदानं मग्गस्स… अनुलोमं फलसमापत्तिया अनन्तरपच्चयेन पच्चयो. (२)
२१२. नकामावचरो धम्मो नकामावचरस्स धम्मस्स अनन्तरपच्चयेन पच्चयो – पुरिमा पुरिमा नकामावचरा खन्धा पच्छिमानं पच्छिमानं नकामावचरानं खन्धानं अनन्तरपच्चयेन पच्चयो; मग्गो फलस्स, फलं फलस्स, निरोधा वुट्ठहन्तस्स, नेवसञ्ञानासञ्ञायतनं फलसमापत्तिया अनन्तरपच्चयेन पच्चयो. नकामावचरो धम्मो कामावचरस्स धम्मस्स अनन्तरपच्चयेन पच्चयो ¶ – नकामावचरं चुतिचित्तं कामावचरस्स उपपत्तिचित्तस्स, नकामावचरं भवङ्गं आवज्जनाय, नकामावचरा खन्धा कामावचरस्स वुट्ठानस्स अनन्तरपच्चयेन पच्चयो…. (२)
समनन्तरपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… सत्त… अञ्ञमञ्ञपच्चयेन पच्चयो… छ… निस्सयपच्चयेन पच्चयो… सत्त.
उपनिस्सयपच्चयो
२१३. कामावचरो ¶ ¶ धम्मो कामावचरस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – आरम्मणूपनिस्सयो, अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे…. पकतूपनिस्सयो – कामावचरं सद्धं उपनिस्साय दानं देति…पे… सीलं…पे… उपोसथकम्मं…पे… विपस्सनं उप्पादेति, मानं जप्पेति, दिट्ठिं गण्हाति; कामावचरं सीलं…पे… पञ्ञं… रागं…पे… पत्थनं… कायिकं सुखं… कायिकं दुक्खं… उतुं… भोजनं… सेनासनं उपनिस्साय दानं देति…पे… विपस्सनं उप्पादेति, पाणं हनति…पे… सङ्घं भिन्दति; कामावचरा सद्धा…पे… सेनासनं कामावचराय सद्धाय…पे… पत्थनाय… कायिकस्स सुखस्स… कायिकस्स दुक्खस्स उपनिस्सयपच्चयेन पच्चयो. (१)
कामावचरो धम्मो नकामावचरस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे…. पकतूपनिस्सयो – कामावचरं सद्धं उपनिस्साय नकामावचरं झानं उप्पादेति, मग्गं…पे… अभिञ्ञं…पे… समापत्तिं उप्पादेति; कामावचरं सीलं…पे… सेनासनं उपनिस्साय नकामावचरं झानं उप्पादेति, मग्गं…पे… अभिञ्ञं…पे… समापत्तिं उप्पादेति; कामावचरा सद्धा…पे… सेनासनं नकामावचराय सद्धाय…पे… पञ्ञाय… मग्गस्स, फलसमापत्तिया उपनिस्सयपच्चयेन पच्चयो; पठमस्स झानस्स परिकम्मं पठमस्स झानस्स…पे… चतुत्थस्स झानस्स…पे… आकासानञ्चायतनस्स…पे… पठमस्स मग्गस्स…पे… चतुत्थस्स मग्गस्स परिकम्मं चतुत्थस्स मग्गस्स उपनिस्सयपच्चयेन पच्चयो. (२)
२१४. नकामावचरो धम्मो नकामावचरस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – आरम्मणूपनिस्सयो ¶ , अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे…. पकतूपनिस्सयो – नकामावचरं सद्धं उपनिस्साय झानं उप्पादेति, मग्गं…पे… अभिञ्ञं…पे… समापत्तिं उप्पादेति; नकामावचरं सीलं ¶ …पे… पञ्ञं उपनिस्साय नकामावचरं झानं उप्पादेति…पे… मग्गं…पे… अभिञ्ञं…पे… समापत्तिं उप्पादेति; नकामावचरा सद्धा…पे… पञ्ञा नकामावचराय सद्धाय…पे… पञ्ञाय, मग्गस्स, फलसमापत्तिया उपनिस्सयपच्चयेन पच्चयो; पठमं झानं दुतियस्स झानस्स उपनिस्सयपच्चयेन पच्चयो…पे… ततियं झानं…पे… चतुत्थं झानं…पे… आकासानञ्चायतनं विञ्ञाणञ्चायतनस्स ¶ …पे… आकिञ्चञ्ञायतनं नेवसञ्ञानासञ्ञायतनस्स उपनिस्सयपच्चयेन पच्चयो; पठमो मग्गो दुतियस्स मग्गस्स…पे… दुतियो मग्गो ततियस्स मग्गस्स…पे… ततियो मग्गो चतुत्थस्स मग्गस्स उपनिस्सयपच्चयेन पच्चयो; मग्गो फलसमापत्तिया उपनिस्सयपच्चयेन पच्चयो. (१)
नकामावचरो धम्मो कामावचरस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – आरम्मणूपनिस्सयो, अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे…. पकतूपनिस्सयो – नकामावचरं सद्धं उपनिस्साय दानं देति, सीलं…पे… उपोसथकम्मं…पे… विपस्सनं उप्पादेति, मानं जप्पेति, दिट्ठिं गण्हाति; नकामावचरं सीलं…पे… पञ्ञं उपनिस्साय दानं देति, सीलं…पे… उपोसथकम्मं…पे… विपस्सनं उप्पादेति, मानं जप्पेति, दिट्ठिं गण्हाति; नकामावचरा सद्धा…पे… पञ्ञा कामावचराय सद्धाय…पे… पञ्ञाय, रागस्स…पे… पत्थनाय कायिकस्स सुखस्स, कायिकस्स ¶ दुक्खस्स उपनिस्सयपच्चयेन पच्चयो; अरिया मग्गं उपनिस्साय सङ्खारे अनिच्चतो…पे… विपस्सन्ति, मग्गो अरियानं अत्थपटिसम्भिदाय… धम्मपटिसम्भिदाय… निरुत्तिपटिसम्भिदाय… पटिभानपटिसम्भिदाय… ठानाठानकोसल्लस्स उपनिस्सयपच्चयेन पच्चयो; फलसमापत्ति कायिकस्स सुखस्स उपनिस्सयपच्चयेन पच्चयो. (२)
पुरेजातपच्चयादि
२१५. कामावचरो धम्मो कामावचरस्स धम्मस्स पुरेजातपच्चयेन पच्चयो – आरम्मणपुरेजातं, वत्थुपुरेजातं. आरम्मणपुरेजातं – चक्खुं…पे… वत्थुं अनिच्चतो…पे… दोमनस्सं उप्पज्जति; रूपायतनं चक्खुविञ्ञाणस्स…पे… फोट्ठब्बायतनं कायविञ्ञाणस्स …पे…. वत्थुपुरेजातं – चक्खायतनं चक्खुविञ्ञाणस्स…पे… कायायतनं कायविञ्ञाणस्स…पे… वत्थु कामावचरानं खन्धानं पुरेजातपच्चयेन पच्चयो. कामावचरो धम्मो ¶ नकामावचरस्स धम्मस्स पुरेजातपच्चयेन पच्चयो – आरम्मणपुरेजातं, वत्थुपुरेजातं. आरम्मणपुरेजातं – दिब्बेन चक्खुना रूपं पस्सति, दिब्बाय सोतधातुया सद्दं सुणाति. वत्थुपुरेजातं – वत्थु नकामावचरानं खन्धानं पुरेजातपच्चयेन पच्चयो. (२)
पच्छाजातपच्चयेन पच्चयो… द्वे… आसेवनपच्चयेन पच्चयो… तीणि.
कम्मपच्चयादि
२१६. कामावचरो ¶ धम्मो कामावचरस्स धम्मस्स कम्मपच्चयेन पच्चयो – सहजाता, नानाक्खणिका (संखित्तं).
नकामावचरो धम्मो नकामावचरस्स धम्मस्स कम्मपच्चयेन पच्चयो – सहजाता, नानाक्खणिका (संखित्तं). नकामावचरो धम्मो कामावचरस्स धम्मस्स कम्मपच्चयेन ¶ पच्चयो – सहजाता, नानाक्खणिका (संखित्तं). नकामावचरो धम्मो कामावचरस्स च नकामावचरस्स च धम्मस्स कम्मपच्चयेन पच्चयो – सहजाता, नानाक्खणिका (संखित्तं). (३)
विपाकपच्चयेन पच्चयो… चत्तारि… आहारपच्चयेन पच्चयो… चत्तारि… इन्द्रियपच्चयेन पच्चयो… चत्तारि… झानपच्चयेन पच्चयो… चत्तारि… मग्गपच्चयेन पच्चयो… चत्तारि… सम्पयुत्तपच्चयेन पच्चयो… द्वे.
विप्पयुत्तपच्चयो
२१७. कामावचरो धम्मो कामावचरस्स धम्मस्स विप्पयुत्तपच्चयेन पच्चयो – सहजातं, पुरेजातं, पच्छाजातं (संखित्तं). कामावचरो धम्मो नकामावचरस्स धम्मस्स विप्पयुत्तपच्चयेन पच्चयो – सहजातं, पुरेजातं. सहजातं (संखित्तं) पटिसन्धिक्खणे वत्थु नकामावचरानं खन्धानं विप्पयुत्तपच्चयेन पच्चयो. पुरेजातं – वत्थु नकामावचरानं खन्धानं विप्पयुत्तपच्चयेन पच्चयो. (२)
नकामावचरो धम्मो कामावचरस्स धम्मस्स विप्पयुत्तपच्चयेन पच्चयो – सहजातं, पच्छाजातं. सहजाता – नकामावचरा खन्धा चित्तसमुट्ठानानं रूपानं विप्पयुत्तपच्चयेन पच्चयो; पटिसन्धिक्खणे…पे…. पच्छाजाता – नकामावचरा खन्धा पुरेजातस्स इमस्स कायस्स विप्पयुत्तपच्चयेन पच्चयो. (१)
अत्थिपच्चयादि
२१८. कामावचरो ¶ ¶ धम्मो कामावचरस्स धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पुरेजातं, पच्छाजातं, आहारं, इन्द्रियं (संखित्तं). कामावचरो धम्मो नकामावचरस्स धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं ¶ , पुरेजातं. सहजातं – पटिसन्धिक्खणे वत्थु नकामावचरानं खन्धानं अत्थिपच्चयेन पच्चयो. पुरेजातं – दिब्बेन चक्खुना रूपं पस्सति…पे… (पुरेजातसदिसं). (२)
नकामावचरो धम्मो नकामावचरस्स धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं (संखित्तं). नकामावचरो धम्मो कामावचरस्स धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पच्छाजातं (विप्पयुत्तसदिसं). नकामावचरो धम्मो कामावचरस्स च नकामावचरस्स च धम्मस्स अत्थिपच्चयेन पच्चयो (पटिच्चसदिसं). (३)
२१९. कामावचरो च नकामावचरो च धम्मा कामावचरस्स धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पच्छाजातं, आहारं, इन्द्रियं. सहजाता – नकामावचरा खन्धा च महाभूता च चित्तसमुट्ठानानं रूपानं अत्थिपच्चयेन पच्चयो; पटिसन्धिक्खणे…पे…. पच्छाजाता – नकामावचरा खन्धा च कबळीकारो आहारो च इमस्स कायस्स अत्थिपच्चयेन पच्चयो. पच्छाजाता – नकामावचरा खन्धा च रूपजीवितिन्द्रियञ्च कटत्तारूपानं अत्थिपच्चयेन पच्चयो. कामावचरो च नकामावचरो च धम्मा नकामावचरस्स धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पुरेजातं. सहजातो – नकामावचरो एको खन्धो च वत्थु च तिण्णन्नं खन्धानं अत्थिपच्चयेन पच्चयो…पे… द्वे खन्धा च…पे… पटिसन्धिक्खणे…पे…. नत्थिपच्चयेन पच्चयो… विगतपच्चयेन पच्चयो… अविगतपच्चयेन पच्चयो. (२)
१. पच्चयानुलोमं
२. सङ्ख्यावारो
सुद्धं
२२०. हेतुया ¶ चत्तारि, आरम्मणे चत्तारि, अधिपतिया चत्तारि ¶ , अनन्तरे चत्तारि, समनन्तरे चत्तारि, सहजाते सत्त, अञ्ञमञ्ञे छ, निस्सये सत्त, उपनिस्सये चत्तारि, पुरेजाते द्वे, पच्छाजाते द्वे, आसेवने ¶ तीणि, कम्मे चत्तारि, विपाके चत्तारि, आहारे चत्तारि, इन्द्रिये चत्तारि, झाने चत्तारि, मग्गे चत्तारि, सम्पयुत्ते द्वे, विप्पयुत्ते तीणि, अत्थिया सत्त, नत्थिया चत्तारि, विगते चत्तारि, अविगते सत्त.
२. पच्चनीयुद्धारो
२२१. कामावचरो धम्मो कामावचरस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… पुरेजातपच्चयेन पच्चयो… पच्छाजातपच्चयेन पच्चयो… कम्मपच्चयेन पच्चयो… आहारपच्चयेन पच्चयो… इन्द्रियपच्चयेन पच्चयो. कामावचरो धम्मो नकामावचरस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… पुरेजातपच्चयेन पच्चयो. (२)
२२२. नकामावचरो धम्मो नकामावचरस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो. नकामावचरो धम्मो कामावचरस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… पच्छाजातपच्चयेन पच्चयो… कम्मपच्चयेन पच्चयो. नकामावचरो धम्मो कामावचरस्स च नकामावचरस्स च धम्मस्स सहजातपच्चयेन पच्चयो… कम्मपच्चयेन पच्चयो. (३)
कामावचरो च नकामावचरो च धम्मा कामावचरस्स ¶ धम्मस्स सहजातं, पच्छाजातं, आहारं ¶ , इन्द्रियं. कामावचरो च नकामावचरो च धम्मा नकामावचरस्स धम्मस्स सहजातं, पुरेजातं. (२)
२. पच्चयपच्चनीयं
२. सङ्ख्यावारो
सुद्धं
२२३. नहेतुया सत्त, नआरम्मणे सत्त, नअधिपतिया सत्त, नअनन्तरे सत्त, नसमनन्तरे सत्त, न सहजाते छ, नअञ्ञमञ्ञे छ, ननिस्सये छ, नउपनिस्सये सत्त, नपुरेजाते छ…पे… नसम्पयुत्ते छ, नविप्पयुत्ते ¶ पञ्च, नोअत्थिया पञ्च, नोनत्थिया सत्त, नोविगते सत्त, नोअविगते पञ्च.
३. पच्चयानुलोमपच्चनीयं
२२४. हेतुपच्चया नआरम्मणे चत्तारि, नअधिपतिया चत्तारि, नअनन्तरे चत्तारि, नसमनन्तरे चत्तारि, नअञ्ञमञ्ञे द्वे, नउपनिस्सये चत्तारि…पे… नसम्पयुत्ते द्वे, नविप्पयुत्ते द्वे, नोनत्थिया चत्तारि, नोविगते चत्तारि.
४. पच्चयपच्चनीयानुलोमं
२२५. नहेतुपच्चया आरम्मणे चत्तारि, अधिपतिया चत्तारि (अनुलोममातिका कातब्बा)…पे… अविगते सत्त.
कामावचरदुकं निट्ठितं.
९४. रूपावचरदुकं
१. पटिच्चवारो
१. पच्चयानुलोमं
१. विभङ्गवारो
हेतुपच्चयो
२२६. रूपावचरं ¶ ¶ धम्मं पटिच्च रूपावचरो धम्मो उप्पज्जति हेतुपच्चया – रूपावचरं एकं खन्धं पटिच्च तयो खन्धा…पे… द्वे खन्धे…पे… पटिसन्धिक्खणे…पे…. रूपावचरं धम्मं पटिच्च नरूपावचरो धम्मो उप्पज्जति हेतुपच्चया – रूपावचरे खन्धे पटिच्च चित्तसमुट्ठानं रूपं; पटिसन्धिक्खणे…पे…. रूपावचरं धम्मं पटिच्च रूपावचरो च नरूपावचरो च धम्मा उप्पज्जन्ति हेतुपच्चया – रूपावचरं एकं खन्धं पटिच्च तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे… द्वे खन्धे…पे… पटिसन्धिक्खणे…पे…. (३)
२२७. नरूपावचरं धम्मं पटिच्च नरूपावचरो धम्मो उप्पज्जति हेतुपच्चया – नरूपावचरं एकं खन्धं पटिच्च तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे… द्वे खन्धे…पे… पटिसन्धिक्खणे ¶ …पे… एकं महाभूतं…पे…. नरूपावचरं धम्मं पटिच्च रूपावचरो धम्मो उप्पज्जति हेतुपच्चया – पटिसन्धिक्खणे वत्थुं पटिच्च रूपावचरा खन्धा. नरूपावचरं धम्मं पटिच्च रूपावचरो च नरूपावचरो च धम्मा उप्पज्जन्ति हेतुपच्चया – पटिसन्धिक्खणे वत्थुं पटिच्च रूपावचरा खन्धा, महाभूते पटिच्च कटत्तारूपं. (३)
२२८. रूपावचरञ्च नरूपावचरञ्च धम्मं पटिच्च रूपावचरो धम्मो उप्पज्जति हेतुपच्चया – पटिसन्धिक्खणे रूपावचरं एकं खन्धञ्च वत्थुञ्च पटिच्च तयो खन्धा…पे… द्वे खन्धे च…पे…. रूपावचरञ्च नरूपावचरञ्च धम्मं पटिच्च ¶ नरूपावचरो धम्मो उप्पज्जति हेतुपच्चया – रूपावचरे खन्धे च महाभूते च पटिच्च चित्तसमुट्ठानं रूपं; पटिसन्धिक्खणे ¶ रूपावचरे खन्धे च महाभूते च पटिच्च कटत्तारूपं. रूपावचरञ्च नरूपावचरञ्च धम्मं पटिच्च रूपावचरो च नरूपावचरो च धम्मा उप्पज्जन्ति हेतुपच्चया – पटिसन्धिक्खणे रूपावचरं एकं खन्धञ्च वत्थुञ्च पटिच्च तयो खन्धा…पे… द्वे खन्धे च…पे… रूपावचरे खन्धे च महाभूते च पटिच्च कटत्तारूपं (संखित्तं). (३)
१. पच्चयानुलोमं
२. सङ्ख्यावारो
सुद्धं
२२९. हेतुया नव, आरम्मणे चत्तारि, अधिपतिया पञ्च, अनन्तरे चत्तारि, समनन्तरे चत्तारि, सहजाते नव, अञ्ञमञ्ञे छ, निस्सये नव, उपनिस्सये चत्तारि, पुरेजाते द्वे, आसेवने द्वे, कम्मे नव, विपाके नव, झाने नव, मग्गे नव, सम्पयुत्ते चत्तारि, विप्पयुत्ते नव, अत्थिया नव, नत्थिया चत्तारि, विगते चत्तारि, अविगते नव.
२. पच्चयपच्चनीयं
१. विभङ्गवारो
नहेतु-नआरम्मणपच्चया
२३०. नरूपावचरं धम्मं पटिच्च नरूपावचरो धम्मो उप्पज्जति नहेतुपच्चया – अहेतुकं नरूपावचरं एकं खन्धं पटिच्च तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे… द्वे खन्धे…पे… अहेतुकपटिसन्धिक्खणे…पे… खन्धे पटिच्च वत्थु, वत्थुं पटिच्च खन्धा, एकं महाभूतं…पे… (याव असञ्ञसत्ता) विचिकिच्छासहगते उद्धच्चसहगते ¶ खन्धे पटिच्च विचिकिच्छासहगतो उद्धच्चसहगतो मोहो. (१)
नआरम्मणपच्चया… तीणि.
नअधिपतिपच्चयादि
२३१. रूपावचरं ¶ धम्मं पटिच्च रूपावचरो धम्मो उप्पज्जति नअधिपतिपच्चया ¶ – रूपावचरे खन्धे पटिच्च रूपावचराधिपति विपाकं, रूपावचरं एकं खन्धं पटिच्च तयो खन्धा…पे… द्वे खन्धे…पे… पटिसन्धिक्खणे…पे…. रूपावचरं धम्मं पटिच्च नरूपावचरो धम्मो उप्पज्जति नअधिपतिपच्चया – विपाके रूपावचरे खन्धे पटिच्च चित्तसमुट्ठानं रूपं; पटिसन्धिक्खणे…पे…. रूपावचरं धम्मं पटिच्च रूपावचरो च नरूपावचरो च धम्मा उप्पज्जन्ति नअधिपतिपच्चया – विपाकं रूपावचरं एकं खन्धं पटिच्च तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे… द्वे खन्धे…पे… पटिसन्धिक्खणे…पे…. (३)
नरूपावचरं धम्मं पटिच्च नरूपावचरो धम्मो उप्पज्जति नअधिपतिपच्चया – नरूपावचरं एकं खन्धं पटिच्च तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे… द्वे खन्धे…पे… तीणि. (नकामावचरं पटिच्चवारसदिसं निन्नानं, इध सब्बे महाभूता कातब्बा.) (३)
२३२. रूपावचरञ्च नरूपावचरञ्च धम्मं पटिच्च रूपावचरो धम्मो उप्पज्जति नअधिपतिपच्चया – पटिसन्धिक्खणे रूपावचरं एकं खन्धञ्च वत्थुञ्च पटिच्च तयो खन्धा…पे… द्वे खन्धे च…पे…. रूपावचरञ्च नरूपावचरञ्च धम्मं पटिच्च नरूपावचरो धम्मो उप्पज्जति नअधिपतिपच्चया – विपाके रूपावचरे खन्धे च महाभूते च पटिच्च चित्तसमुट्ठानं रूपं; पटिसन्धिक्खणे…पे…. रूपावचरञ्च नरूपावचरञ्च धम्मं पटिच्च रूपावचरो च नरूपावचरो च धम्मा उप्पज्जन्ति नअधिपतिपच्चया – पटिसन्धिक्खणे रूपावचरं एकं खन्धञ्च वत्थुञ्च पटिच्च तयो खन्धा…पे… द्वे खन्धे च…पे… रूपावचरे खन्धे च महाभूते च पटिच्च कटत्तारूपं. (३) नअनन्तरपच्चया…पे… नउपनिस्सयपच्चया ¶ .
नपुरेजातपच्चयादि
२३३. रूपावचरं धम्मं पटिच्च रूपावचरो धम्मो उप्पज्जति नपुरेजातपच्चया – पटिसन्धिक्खणे रूपावचरं एकं खन्धं पटिच्च तयो खन्धा…पे… द्वे खन्धे…पे…. रूपावचरं धम्मं पटिच्च नरूपावचरो धम्मो उप्पज्जति नपुरेजातपच्चया – रूपावचरे खन्धे पटिच्च चित्तसमुट्ठानं रूपं; पटिसन्धिक्खणे…पे…. रूपावचरं ¶ धम्मं पटिच्च रूपावचरो च ¶ नरूपावचरो च धम्मा उप्पज्जन्ति नपुरेजातपच्चया – पटिसन्धिक्खणे रूपावचरं एकं खन्धं पटिच्च तयो खन्धा कटत्ता च रूपं…पे… द्वे खन्धे…पे…. (३)
नरूपावचरं धम्मं पटिच्च नरूपावचरो धम्मो उप्पज्जति नपुरेजातपच्चया – अरूपे नरूपावचरं एकं खन्धं पटिच्च तयो खन्धा…पे… द्वे खन्धे…पे… नरूपावचरे खन्धे पटिच्च चित्तसमुट्ठानं रूपं; पटिसन्धिक्खणे…पे… (याव असञ्ञसत्ता, इतरे पञ्चपि पञ्हा, अनुलोमं कातब्बं) नपच्छाजातपच्चया… नव.
नआसेवनपच्चयादि
२३४. रूपावचरं धम्मं पटिच्च रूपावचरो धम्मो उप्पज्जति नआसेवनपच्चया – विपाकं रूपावचरं एकं खन्धं पटिच्च तयो खन्धा…पे… द्वे खन्धे…पे… पटिसन्धिक्खणे…पे…. रूपावचरं धम्मं पटिच्च नरूपावचरो धम्मो उप्पज्जति नआसेवनपच्चया – रूपावचरे खन्धे पटिच्च चित्तसमुट्ठानं रूपं; पटिसन्धिक्खणे…पे…. रूपावचरं धम्मं पटिच्च रूपावचरो च नरूपावचरो च धम्मा उप्पज्जन्ति नआसेवनपच्चया – विपाकं रूपावचरं एकं खन्धं पटिच्च तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे… द्वे खन्धे…पे… पटिसन्धिक्खणे ¶ …पे…. (३)
नरूपावचरं धम्मं पटिच्च नरूपावचरो धम्मो उप्पज्जति नआसेवनपच्चया… तीणि.
रूपावचरञ्च नरूपावचरञ्च धम्मं पटिच्च रूपावचरो धम्मो उप्पज्जति नआसेवनपच्चया (संखित्तं. मूलं. इतरेपि पञ्हा कातब्बा)… नकम्मपच्चया… द्वे…पे… नसम्पयुत्तपच्चया.
२३५. नरूपावचरं धम्मं पटिच्च नरूपावचरो धम्मो उप्पज्जति नविप्पयुत्तपच्चया – अरूपे नरूपावचरं एकं खन्धं पटिच्च तयो खन्धा…पे… द्वे खन्धे…पे… बाहिरं… आहारसमुट्ठानं… उतुसमुट्ठानं… असञ्ञसत्तानं…पे… (संखित्तं).
२. पच्चयपच्चनीयं
२. सङ्ख्यावारो
सुद्धं
२३६. नहेतुया ¶ एकं, नआरम्मणे तीणि, नअधिपतिया नव, नअनन्तरे तीणि, नसमनन्तरे तीणि, नउपनिस्सये तीणि, नपुरेजाते नव, नपच्छाजाते नव, नआसेवने नव, नकम्मे द्वे, नविपाके पञ्च ¶ , नआहारे एकं, नइन्द्रिये एकं, नझाने एकं, नमग्गे एकं, नसम्पयुत्ते तीणि, नविप्पयुत्ते एकं, नोनत्थिया तीणि, नोविगते तीणि.
२. सहजातवारो
(एवं इतरे द्वे गणनापि सहजातवारोपि कातब्बो.)
३. पच्चयवारो
१. पच्चयानुलोमं
१. विभङ्गवारो
हेतुपच्चयो
२३७. रूपावचरं धम्मं पच्चया रूपावचरो धम्मो उप्पज्जति हेतुपच्चया… तीणि (पटिच्चसदिसं).
नरूपावचरं धम्मं पच्चया नरूपावचरो धम्मो उप्पज्जति हेतुपच्चया – नरूपावचरं एकं खन्धं पच्चया ¶ तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे… द्वे खन्धे…पे… (याव अज्झत्तिकं महाभूतं) वत्थुं पच्चया नरूपावचरा खन्धा. नरूपावचरं धम्मं पच्चया रूपावचरो ¶ धम्मो उप्पज्जति हेतुपच्चया – वत्थुं पच्चया रूपावचरा खन्धा; पटिसन्धिक्खणे…पे…. नरूपावचरं धम्मं पच्चया रूपावचरो च नरूपावचरो च धम्मा उप्पज्जन्ति हेतुपच्चया – वत्थुं पच्चया रूपावचरा खन्धा, महाभूते पच्चया चित्तसमुट्ठानं रूपं; पटिसन्धिक्खणे…पे…. (३)
२३८. रूपावचरञ्च नरूपावचरञ्च धम्मं पच्चया रूपावचरो धम्मो उप्पज्जति हेतुपच्चया – रूपावचरं एकं खन्धञ्च वत्थुञ्च पच्चया तयो खन्धा…पे… द्वे खन्धे च…पे… पटिसन्धिक्खणे…पे…. रूपावचरञ्च नरूपावचरञ्च धम्मं पच्चया नरूपावचरो धम्मो उप्पज्जति हेतुपच्चया – रूपावचरे खन्धे च महाभूते च पच्चया चित्तसमुट्ठानं रूपं; पटिसन्धिक्खणे…पे…. रूपावचरञ्च नरूपावचरञ्च धम्मं पच्चया रूपावचरो च नरूपावचरो च धम्मा उप्पज्जन्ति हेतुपच्चया – रूपावचरं एकं खन्धञ्च वत्थुञ्च पच्चया तयो खन्धा…पे… द्वे खन्धे च…पे… रूपावचरे खन्धे च महाभूते च पच्चया चित्तसमुट्ठानं रूपं; पटिसन्धिक्खणे…पे…. (३) (संखित्तं.)
१. पच्चयानुलोमं
२. सङ्ख्यावारो
२३९. हेतुया ¶ नव, आरम्मणे चत्तारि, अधिपतिया नव, अनन्तरे चत्तारि, समनन्तरे चत्तारि, सहजाते नव, अञ्ञमञ्ञे छ, निस्सये नव, उपनिस्सये चत्तारि, पुरेजाते चत्तारि, आसेवने चत्तारि, कम्मे नव…पे… अविगते नव.
२. पच्चयपच्चनीयं
१. विभङ्गवारो
नहेतुपच्चयो
२४०. नरूपावचरं ¶ धम्मं पच्चया नरूपावचरो धम्मो उप्पज्जति नहेतुपच्चया – अहेतुकं ¶ नरूपावचरं एकं खन्धं पच्चया तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे… द्वे खन्धे…पे… अहेतुकपटिसन्धिक्खणे…पे… (याव असञ्ञसत्ता) चक्खायतनं पच्चया चक्खुविञ्ञाणं…पे… कायायतनं पच्चया कायविञ्ञाणं, वत्थुं पच्चया अहेतुका नरूपावचरा खन्धा, विचिकिच्छासहगते उद्धच्चसहगते खन्धे च वत्थुञ्च पच्चया विचिकिच्छासहगतो उद्धच्चसहगतो मोहो. (१) (संखित्तं.)
नअधिपतिपच्चयो
२४१. रूपावचरं धम्मं पच्चया रूपावचरो धम्मो उप्पज्जति नअधिपतिपच्चया… तीणि (पटिच्चवारसदिसं).
नरूपावचरं धम्मं पच्चया नरूपावचरो धम्मो उप्पज्जति नअधिपतिपच्चया (पटिच्चवारसदिसं). नरूपावचरं धम्मं पच्चया रूपावचरो धम्मो उप्पज्जति नअधिपतिपच्चया – वत्थुं पच्चया रूपावचराधिपति, वत्थुं पच्चया विपाका रूपावचरा खन्धा; पटिसन्धिक्खणे…पे…. नरूपावचरं धम्मं पच्चया रूपावचरो च नरूपावचरो च धम्मा उप्पज्जन्ति नअधिपतिपच्चया – वत्थुं पच्चया विपाका रूपावचरा खन्धा, महाभूते पच्चया चित्तसमुट्ठानं रूपं; पटिसन्धिक्खणे…पे…. (३)
२४२. रूपावचरञ्च नरूपावचरञ्च धम्मं पच्चया रूपावचरो धम्मो उप्पज्जति नअधिपतिपच्चया – रूपावचरे खन्धे च वत्थुञ्च पच्चया रूपावचराधिपति, विपाकं ¶ रूपावचरं एकं खन्धञ्च वत्थुञ्च पच्चया तयो खन्धा…पे… द्वे खन्धे च…पे… पटिसन्धिक्खणे रूपावचरं एकं खन्धञ्च वत्थुञ्च पच्चया तयो खन्धा…पे… द्वे ¶ खन्धे च…पे…. रूपावचरञ्च नरूपावचरञ्च धम्मं पच्चया नरूपावचरो धम्मो उप्पज्जति नअधिपतिपच्चया – विपाके रूपावचरे खन्धे च महाभूते च पच्चया चित्तसमुट्ठानं रूपं; पटिसन्धिक्खणे…पे…. रूपावचरञ्च नरूपावचरञ्च धम्मं पच्चया रूपावचरो च नरूपावचरो च धम्मा उप्पज्जन्ति नअधिपतिपच्चया – विपाकं रूपावचरं एकं खन्धञ्च वत्थुञ्च पच्चया तयो खन्धा…पे… द्वे खन्धे च…पे… विपाके रूपावचरे खन्धे च महाभूते च पच्चया चित्तसमुट्ठानं रूपं; पटिसन्धिक्खणे…पे…. (३) (संखित्तं.)
२. पच्चयपच्चनीयं
२. सङ्ख्यावारो
सुद्धं
२४३. नहेतुया ¶ एकं, नआरम्मणे तीणि, नअधिपतिया नव, नअनन्तरे तीणि…पे… नउपनिस्सये तीणि, नपुरेजाते नव, नपच्छाजाते नव, नआसेवने नव (सुद्धिके अरूपे च मिस्सके च ‘‘विपाक’’न्ति नियामेतब्बं), नकम्मे चत्तारि, नविपाके नव, नआहारे एकं, नइन्द्रिये एकं, नझाने एकं, नमग्गे एकं, नसम्पयुत्ते तीणि, नविप्पयुत्ते एकं, नोनत्थिया तीणि, नोविगते तीणि.
४. निस्सयवारो
(एवं इतरे द्वे गणनापि निस्सयवारोपि कातब्बो.)
५. संसट्ठवारो
१-४. पच्चयानुलोमादि
हेतुपच्चयो
२४४. रूपावचरं धम्मं संसट्ठो रूपावचरो धम्मो उप्पज्जति हेतुपच्चया – रूपावचरं एकं खन्धं संसट्ठा तयो खन्धा…पे… द्वे खन्धे…पे… पटिसन्धिक्खणे…पे…. (१)
नरूपावचरं ¶ धम्मं संसट्ठो नरूपावचरो धम्मो उप्पज्जति हेतुपच्चया – नरूपावचरं एकं खन्धं संसट्ठा तयो ¶ खन्धा…पे… द्वे खन्धे…पे… पटिसन्धिक्खणे…पे…. (१)
हेतुया ¶ द्वे, आरम्मणे द्वे (सब्बत्थ द्वे), अविगते द्वे.
अनुलोमं.
नरूपावचरं धम्मं संसट्ठो नरूपावचरो धम्मो उप्पज्जति नहेतुपच्चया (संखित्तं).
नहेतुया एकं, नअधिपतिया द्वे, नपुरेजाते द्वे, नपच्छाजाते द्वे, नआसेवने द्वे, नकम्मे द्वे, नविपाके द्वे, नझाने एकं, नमग्गे एकं, नविप्पयुत्ते एकं.
पच्चनीयं.
६. सम्पयुत्तवारो
(एवं इतरे द्वे गणनापि सम्पयुत्तवारोपि कातब्बो.)
७. पञ्हावारो
१. पच्चयानुलोमं
१. विभङ्गवारो
हेतुपच्चयो
२४५. रूपावचरो धम्मो रूपावचरस्स धम्मस्स हेतुपच्चयेन पच्चयो – रूपावचरा हेतू सम्पयुत्तकानं खन्धानं हेतुपच्चयेन पच्चयो; पटिसन्धिक्खणे…पे…. (मूलं कातब्बं.) रूपावचरा हेतू चित्तसमुट्ठानानं रूपानं हेतुपच्चयेन पच्चयो; पटिसन्धिक्खणे…पे…. (मूलं कातब्बं.) रूपावचरा हेतू सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं हेतुपच्चयेन पच्चयो; पटिसन्धिक्खणे…पे…. (३)
नरूपावचरो धम्मो नरूपावचरस्स धम्मस्स हेतुपच्चयेन पच्चयो – नरूपावचरा हेतू सम्पयुत्तकानं ¶ खन्धानं चित्तसमुट्ठानानञ्च रूपानं हेतुपच्चयेन पच्चयो; पटिसन्धिक्खणे…पे…. (१)
आरम्मणपच्चयो
२४६. रूपावचरो ¶ धम्मो रूपावचरस्स धम्मस्स आरम्मणपच्चयेन पच्चयो – चेतोपरियञाणेन रूपावचरचित्तसमङ्गिस्स चित्तं जानाति ¶ , रूपावचरा खन्धा इद्धिविधञाणस्स, चेतोपरियञाणस्स, पुब्बेनिवासानुस्सतिञाणस्स, यथाकम्मूपगञाणस्स, अनागतंसञाणस्स आरम्मणपच्चयेन पच्चयो. रूपावचरो धम्मो नरूपावचरस्स धम्मस्स आरम्मणपच्चयेन पच्चयो – पठमं झानं पच्चवेक्खति…पे… चतुत्थं झानं पच्चवेक्खति, दिब्बं चक्खुं पच्चवेक्खति, दिब्बं सोतधातुं…पे… इद्धिविधञाणं…पे… चेतोपरियञाणं…पे… पुब्बेनिवासानुस्सतिञाणं…पे… यथाकम्मूपगञाणं…पे… अनागतंसञाणं पच्चवेक्खति, रूपावचरे खन्धे अनिच्चतो…पे… दोमनस्सं उप्पज्जति. (२)
२४७. नरूपावचरो धम्मो नरूपावचरस्स धम्मस्स आरम्मणपच्चयेन पच्चयो – दानं दत्वा सीलं…पे… उपोसथकम्मं…पे… पुब्बे सुचिण्णानि पच्चवेक्खति अस्सादेति अभिनन्दति, तं आरब्भ रागो…पे… दोमनस्सं उप्पज्जति; अरिया मग्गा वुट्ठहित्वा मग्गं पच्चवेक्खन्ति, फलं पच्चवेक्खन्ति, निब्बानं पच्चवेक्खन्ति, निब्बानं गोत्रभुस्स, वोदानस्स, मग्गस्स, फलस्स, आवज्जनाय आरम्मणपच्चयेन पच्चयो; अरिया पहीने किलेसे…पे… विक्खम्भिते किलेसे…पे… पुब्बे…पे… चक्खुं…पे… वत्थुं नरूपावचरे खन्धे अनिच्चतो…पे… दोमनस्सं उप्पज्जति; आकासानञ्चायतनं विञ्ञाणञ्चायतनस्स…पे… आकिञ्चञ्ञायतनं नेवसञ्ञानासञ्ञायतनस्स…पे… रूपायतनं चक्खुविञ्ञाणस्स…पे… फोट्ठब्बायतनं कायविञ्ञाणस्स आरम्मणपच्चयेन पच्चयो. (१)
नरूपावचरो धम्मो रूपावचरस्स धम्मस्स आरम्मणपच्चयेन पच्चयो – दिब्बेन चक्खुना रूपं पस्सति, दिब्बाय सोतधातुया सद्दं सुणाति, चेतोपरियञाणेन नरूपावचरचित्तसमङ्गिस्स ¶ चित्तं जानाति, नरूपावचरा खन्धा इद्धिविधञाणस्स, चेतोपरियञाणस्स ¶ , पुब्बेनिवासानुस्सतिञाणस्स, यथाकम्मूपगञाणस्स, अनागतंसञाणस्स आरम्मणपच्चयेन पच्चयो. (२)
अधिपतिपच्चयो
२४८. रूपावचरो धम्मो रूपावचरस्स धम्मस्स अधिपतिपच्चयेन पच्चयो. सहजाताधिपति – रूपावचराधिपति सम्पयुत्तकानं खन्धानं अधिपतिपच्चयेन पच्चयो ¶ . रूपावचरो धम्मो नरूपावचरस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति, सहजाताधिपति. आरम्मणाधिपति – पठमं झानं गरुं कत्वा पच्चवेक्खति, अस्सादेति अभिनन्दति, तं गरुं कत्वा रागो उप्पज्जति, दिट्ठि उप्पज्जति…पे… चतुत्थं झानं…पे… दिब्बं चक्खुं…पे… दिब्बं सोतधातुं…पे… इद्धिविधञाणं…पे… चेतोपरियञाणं…पे… पुब्बेनिवासानुस्सतिञाणं…पे… यथाकम्मूपगञाणं…पे… अनागतंसञाणं गरुं कत्वा पच्चवेक्खति अस्सादेति अभिनन्दति, तं गरुं कत्वा रागो उप्पज्जति, दिट्ठि उप्पज्जति, रूपावचरे खन्धे गरुं कत्वा अस्सादेति अभिनन्दति, तं गरुं कत्वा रागो उप्पज्जति, दिट्ठि उप्पज्जति. सहजाताधिपति – रूपावचराधिपति चित्तसमुट्ठानानं रूपानं अधिपतिपच्चयेन पच्चयो. रूपावचरो धम्मो रूपावचरस्स च नरूपावचरस्स च धम्मस्स अधिपतिपच्चयेन पच्चयो. सहजाताधिपति – रूपावचराधिपति सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं अधिपतिपच्चयेन पच्चयो. (३)
२४९. नरूपावचरो धम्मो नरूपावचरस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति, सहजाताधिपति. आरम्मणाधिपति – दानं…पे… सीलं…पे… उपोसथकम्मं…पे… पुब्बे ¶ सुचिण्णानि गरुं कत्वा पच्चवेक्खति अस्सादेति अभिनन्दति, तं गरुं कत्वा रागो उप्पज्जति, दिट्ठि उप्पज्जति; अरिया मग्गा वुट्ठहित्वा मग्गं गरुं कत्वा…पे… फलं…पे… निब्बानं गरुं कत्वा पच्चवेक्खन्ति, निब्बानं गोत्रभुस्स, वोदानस्स, मग्गस्स, फलस्स अधिपतिपच्चयेन पच्चयो; चक्खुं…पे… वत्थुं नरूपावचरे खन्धे गरुं कत्वा अस्सादेति अभिनन्दति, तं गरुं कत्वा रागो उप्पज्जति, दिट्ठि उप्पज्जति; आकासानञ्चायतनं गरुं कत्वा पच्चवेक्खति…पे… नेवसञ्ञानासञ्ञायतनं गरुं ¶ कत्वा पच्चवेक्खति. सहजाताधिपति – नरूपावचराधिपति सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं अधिपतिपच्चयेन पच्चयो. (१)
अनन्तरपच्चयादि
२५०. रूपावचरो धम्मो रूपावचरस्स धम्मस्स अनन्तरपच्चयेन पच्चयो – पुरिमा पुरिमा रूपावचरा खन्धा पच्छिमानं पच्छिमानं रूपावचरानं खन्धानं अनन्तरपच्चयेन पच्चयो. रूपावचरो धम्मो नरूपावचरस्स धम्मस्स अनन्तरपच्चयेन पच्चयो – रूपावचरं चुतिचित्तं नरूपावचरस्स उपपत्तिचित्तस्स ¶ अनन्तरपच्चयेन पच्चयो; रूपावचरं भवङ्गं आवज्जनाय… रूपावचरा खन्धा नरूपावचरस्स वुट्ठानस्स अनन्तरपच्चयेन पच्चयो. (२)
२५१. नरूपावचरो धम्मो नरूपावचरस्स धम्मस्स अनन्तरपच्चयेन पच्चयो – पुरिमा पुरिमा नरूपावचरा खन्धा पच्छिमानं पच्छिमानं नरूपावचरानं खन्धानं अनन्तरपच्चयेन पच्चयो; अनुलोमं गोत्रभुस्स…पे… नेवसञ्ञानासञ्ञायतनं फलसमापत्तिया अनन्तरपच्चयेन ¶ पच्चयो. नरूपावचरो धम्मो रूपावचरस्स धम्मस्स अनन्तरपच्चयेन पच्चयो – नरूपावचरं चुतिचित्तं रूपावचरस्स उपपत्तिचित्तस्स अनन्तरपच्चयेन पच्चयो; नरूपावचरा खन्धा रूपावचरस्स वुट्ठानस्स अनन्तरपच्चयेन पच्चयो; पठमस्स झानस्स परिकम्मं पठमस्स झानस्स अनन्तरपच्चयेन पच्चयो…पे… चतुत्थस्स झानस्स…पे… दिब्बस्स चक्खुस्स…पे… दिब्बाय सोतधातुया…पे… इद्धिविधञाणस्स…पे… चेतोपरियञाणस्स…पे… पुब्बेनिवासानुस्सतिञाणस्स…पे… यथाकम्मूपगञाणस्स…पे… अनागतंसञाणस्स, परिकम्मं अनागतंसञाणस्स अनन्तरपच्चयेन पच्चयो. (२)
समनन्तरपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… सत्त… अञ्ञमञ्ञपच्चयेन पच्चयो… छ… निस्सयपच्चयेन पच्चयो… सत्त.
उपनिस्सयपच्चयो
२५२. रूपावचरो धम्मो रूपावचरस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे…. पकतूपनिस्सयो – रूपावचरं सद्धं उपनिस्साय रूपावचरं ¶ झानं उप्पादेति, अभिञ्ञं…पे… समापत्तिं उप्पादेति; रूपावचरं सीलं…पे… पञ्ञं उपनिस्साय रूपावचरं झानं…पे… अभिञ्ञं…पे… समापत्तिं उप्पादेति; रूपावचरा सद्धा…पे… पञ्ञा रूपावचराय सद्धाय…पे… पञ्ञाय उपनिस्सयपच्चयेन पच्चयो, पठमं झानं दुतियस्स झानस्स उपनिस्सयपच्चयेन पच्चयो, दुतियं झानं ततियस्स झानस्स…पे… ततियं झानं चतुत्थस्स झानस्स उपनिस्सयपच्चयेन पच्चयो. (१)
रूपावचरो ¶ धम्मो नरूपावचरस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – आरम्मणूपनिस्सयो, अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे…. पकतूपनिस्सयो – रूपावचरं सद्धं उपनिस्साय दानं देति, सीलं…पे… उपोसथकम्मं ¶ करोति; रूपावचरं झानं…पे… विपस्सनं…पे… मग्गं…पे… समापत्तिं उप्पादेति, मानं जप्पेति, दिट्ठिं गण्हाति; रूपावचरं सीलं…पे… पञ्ञं उपनिस्साय दानं देति…पे… मानं जप्पेति, दिट्ठिं गण्हाति; रूपावचरा सद्धा…पे… पञ्ञा नरूपावचराय सद्धाय…पे… पञ्ञाय… रागस्स…पे… पत्थनाय… कायिकस्स सुखस्स… कायिकस्स दुक्खस्स… मग्गस्स, फलसमापत्तिया उपनिस्सयपच्चयेन पच्चयो. (२)
२५३. नरूपावचरो धम्मो नरूपावचरस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – आरम्मणूपनिस्सयो, अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे…. पकतूपनिस्सयो – नरूपावचरं सद्धं उपनिस्साय दानं…पे… सीलं…पे… उपोसथकम्मं करोति; नरूपावचरं झानं…पे… विपस्सनं…पे… मग्गं…पे… समापत्तिं उप्पादेति, मानं जप्पेति, दिट्ठिं गण्हाति; नरूपावचरं सीलं…पे… पञ्ञं, रागं…पे… भोजनं, सेनासनं उपनिस्साय दानं देति…पे… पाणं हनति…पे… सङ्घं भिन्दति; नरूपावचरा सद्धा…पे… पञ्ञा… रागो…पे… सेनासनं नरूपावचराय सद्धाय…पे… पञ्ञाय… रागस्स…पे… पत्थनाय… कायिकस्स सुखस्स… कायिकस्स दुक्खस्स… मग्गस्स, फलसमापत्तिया उपनिस्सयपच्चयेन पच्चयो. (१)
नरूपावचरो धम्मो रूपावचरस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे…. पकतूपनिस्सयो – नरूपावचरं सद्धं उपनिस्साय रूपावचरं झानं…पे… अभिञ्ञं ¶ …पे… समापत्तिं उप्पादेति; नरूपावचरं सीलं…पे… सेनासनं ¶ उपनिस्साय रूपावचरं झानं…पे… अभिञ्ञं…पे… समापत्तिं उप्पादेति; नरूपावचरा सद्धा…पे… सेनासनं रूपावचराय सद्धाय…पे… पञ्ञाय उपनिस्सयपच्चयेन पच्चयो, पठमस्स झानस्स परिकम्मं पठमस्स झानस्स उपनिस्सयपच्चयेन पच्चयो…पे… चतुत्थस्स झानस्स…पे… दिब्बस्स चक्खुस्स परिकम्मं…पे… दिब्बाय सोतधातुया…पे… इद्धिविधञाणस्स…पे… चेतोपरियञाणस्स…पे… पुब्बेनिवासानुस्सतिञाणस्स…पे… यथाकम्मूपगञाणस्स…पे… अनागतंसञाणस्स परिकम्मं अनागतंसञाणस्स उपनिस्सयपच्चयेन पच्चयो. (२)
पुरेजातपच्चयादि
२५४. नरूपावचरो धम्मो नरूपावचरस्स धम्मस्स पुरेजातपच्चयेन पच्चयो – आरम्मणपुरेजातं, वत्थुपुरेजातं. आरम्मणपुरेजातं – चक्खुं ¶ …पे… वत्थुं अनिच्चतो…पे… दोमनस्सं उप्पज्जति, रूपायतनं चक्खुविञ्ञाणस्स…पे… फोट्ठब्बायतनं कायविञ्ञाणस्स पुरेजातपच्चयेन पच्चयो. वत्थुपुरेजातं – चक्खायतनं चक्खुविञ्ञाणस्स…पे… कायायतनं कायविञ्ञाणस्स पुरेजातपच्चयेन पच्चयो; वत्थु नरूपावचरानं खन्धानं पुरेजातपच्चयेन पच्चयो. नरूपावचरो धम्मो रूपावचरस्स धम्मस्स पुरेजातपच्चयेन पच्चयो – आरम्मणपुरेजातं, वत्थुपुरेजातं. आरम्मणपुरेजातं – दिब्बेन चक्खुना रूपं पस्सति, दिब्बाय सोतधातुया सद्दं सुणाति. वत्थुपुरेजातं – वत्थु रूपावचरानं खन्धानं पुरेजातपच्चयेन पच्चयो. (२)
पच्छाजातपच्चयेन पच्चयो… द्वे… आसेवनपच्चयेन पच्चयो… तीणि.
कम्मपच्चयादि
२५५. रूपावचरो ¶ धम्मो रूपावचरस्स धम्मस्स कम्मपच्चयेन पच्चयो – सहजाता, नानाक्खणिका. सहजाता – रूपावचरा चेतना सम्पयुत्तकानं खन्धानं कम्मपच्चयेन पच्चयो; पटिसन्धिक्खणे…पे…. नानाक्खणिका – रूपावचरा चेतना विपाकानं रूपावचरानं खन्धानं कम्मपच्चयेन पच्चयो. रूपावचरो धम्मो नरूपावचरस्स धम्मस्स कम्मपच्चयेन पच्चयो – सहजाता, नानाक्खणिका. सहजाता – रूपावचरा चेतना चित्तसमुट्ठानानं रूपानं कम्मपच्चयेन ¶ पच्चयो; पटिसन्धिक्खणे…पे…. नानाक्खणिका – रूपावचरा चेतना कटत्तारूपानं कम्मपच्चयेन पच्चयो. रूपावचरो धम्मो रूपावचरस्स च नरूपावचरस्स च धम्मस्स कम्मपच्चयेन पच्चयो – सहजाता, नानाक्खणिका. सहजाता – रूपावचरा चेतना सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं कम्मपच्चयेन पच्चयो; पटिसन्धिक्खणे…पे…. नानाक्खणिका – रूपावचरा चेतना विपाकानं रूपावचरानं खन्धानं कटत्ता च रूपानं कम्मपच्चयेन पच्चयो. (३)
नरूपावचरो धम्मो नरूपावचरस्स धम्मस्स कम्मपच्चयेन पच्चयो – सहजाता, नानाक्खणिका. सहजाता – नरूपावचरा चेतना सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं कम्मपच्चयेन पच्चयो; पटिसन्धिक्खणे…पे…. नानाक्खणिका – नरूपावचरा चेतना विपाकानं नरूपावचरानं खन्धानं कटत्ता च रूपानं कम्मपच्चयेन पच्चयो…. (१)
विपाकपच्चयेन ¶ पच्चयो… चत्तारि… आहारपच्चयेन पच्चयो… चत्तारि… इन्द्रियपच्चयेन पच्चयो… चत्तारि… झानपच्चयेन पच्चयो… चत्तारि… मग्गपच्चयेन ¶ पच्चयो… चत्तारि… सम्पयुत्तपच्चयेन पच्चयो… द्वे.
विप्पयुत्तपच्चयो
२५६. रूपावचरो धम्मो नरूपावचरस्स धम्मस्स विप्पयुत्तपच्चयेन पच्चयो – सहजातं, पच्छाजातं (संखित्तं). (१)
नरूपावचरो धम्मो नरूपावचरस्स धम्मस्स विप्पयुत्तपच्चयेन पच्चयो – सहजातं, पुरेजातं, पच्छाजातं (संखित्तं). नरूपावचरो धम्मो रूपावचरस्स धम्मस्स विप्पयुत्तपच्चयेन पच्चयो – सहजातं, पुरेजातं. सहजातं – पटिसन्धिक्खणे वत्थु रूपावचरानं खन्धानं विप्पयुत्तपच्चयेन पच्चयो. पुरेजातं – वत्थु रूपावचरानं खन्धानं विप्पयुत्तपच्चयेन पच्चयो. (२)
अत्थिपच्चयादि
२५७. रूपावचरो ¶ धम्मो रूपावचरस्स धम्मस्स अत्थिपच्चयेन पच्चयो (पटिच्चसदिसं). रूपावचरो धम्मो नरूपावचरस्स धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पुरेजातं, पच्छाजातं. रूपावचरो धम्मो रूपावचरस्स च नरूपावचरस्स च धम्मस्स अत्थिपच्चयेन पच्चयो (पटिच्चसदिसं). (३)
नरूपावचरो धम्मो नरूपावचरस्स धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पुरेजातं, पच्छाजातं, आहारं, इन्द्रियं (संखित्तं). नरूपावचरो धम्मो रूपावचरस्स धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पुरेजातं. सहजातं – पटिसन्धिक्खणे वत्थु रूपावचरानं खन्धानं अत्थिपच्चयेन पच्चयो. पुरेजातं – दिब्बेन चक्खुना रूपं पस्सति, दिब्बाय सोतधातुया सद्दं सुणाति, वत्थु रूपावचरानं खन्धानं अत्थिपच्चयेन पच्चयो. (२)
२५८. रूपावचरो च नरूपावचरो च धम्मा रूपावचरस्स धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं ¶ , पुरेजातं. सहजातो – रूपावचरो एको खन्धो च वत्थु च तिण्णन्नं खन्धानं अत्थिपच्चयेन पच्चयो…पे… द्वे खन्धा च…पे… पटिसन्धिक्खणे…पे…. रूपावचरो च नरूपावचरो च धम्मा नरूपावचरस्स ¶ धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पच्छाजातं, आहारं, इन्द्रियं. सहजाता – रूपावचरा खन्धा च महाभूता च चित्तसमुट्ठानानं रूपानं अत्थिपच्चयेन पच्चयो; पटिसन्धिक्खणे…पे…. पच्छाजाता – रूपावचरा खन्धा च कबळीकारो आहारो च पुरेजातस्स इमस्स कायस्स अत्थिपच्चयेन पच्चयो. पच्छाजाता – रूपावचरा खन्धा च रूपजीवितिन्द्रियञ्च कटत्तारूपानं अत्थिपच्चयेन पच्चयो. (२)
नत्थिपच्चयेन पच्चयो… विगतपच्चयेन पच्चयो… अविगतपच्चयेन पच्चयो.
१. पच्चयानुलोमं
२. सङ्ख्यावारो
सुद्धं
२५९. हेतुया ¶ चत्तारि, आरम्मणे चत्तारि, अधिपतिया चत्तारि, अनन्तरे चत्तारि, समनन्तरे चत्तारि, सहजाते सत्त, अञ्ञमञ्ञे छ, निस्सये सत्त, उपनिस्सये चत्तारि, पुरेजाते द्वे, पच्छाजाते द्वे, आसेवने तीणि, कम्मे चत्तारि, विपाके चत्तारि, आहारे चत्तारि, इन्द्रिये चत्तारि, झाने चत्तारि, मग्गे चत्तारि, सम्पयुत्ते द्वे, विप्पयुत्ते तीणि, अत्थिया सत्त, नत्थिया चत्तारि, विगते चत्तारि, अविगते सत्त.
पच्चनीयुद्धारो
२६०. रूपावचरो धम्मो रूपावचरस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो…. रूपावचरो धम्मो नरूपावचरस्स ¶ धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… पच्छाजातपच्चयेन पच्चयो… कम्मपच्चयेन पच्चयो. रूपावचरो धम्मो रूपावचरस्स च नरूपावचरस्स च धम्मस्स सहजातपच्चयेन पच्चयो… कम्मपच्चयेन पच्चयो. (३)
२६१. नरूपावचरो धम्मो नरूपावचरस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… पुरेजातपच्चयेन ¶ पच्चयो… पच्छाजातपच्चयेन पच्चयो… कम्मपच्चयेन पच्चयो… आहारपच्चयेन पच्चयो… इन्द्रियपच्चयेन पच्चयो. नरूपावचरो धम्मो रूपावचरस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… पुरेजातपच्चयेन पच्चयो. (२)
रूपावचरो च नरूपावचरो च धम्मा रूपावचरस्स धम्मस्स सहजातं, पुरेजातं. रूपावचरो ¶ च नरूपावचरो च धम्मा नरूपावचरस्स धम्मस्स सहजातं, पच्छाजातं, आहारं, इन्द्रियं. (२)
२. पच्चयपच्चनीयं
२. सङ्ख्यावारो
२६२. नहेतुया सत्त, नआरम्मणे सत्त, नअधिपतिया सत्त, नअनन्तरे सत्त, नसमनन्तरे सत्त, नसहजाते छ, नअञ्ञमञ्ञे छ, ननिस्सये छ, नउपनिस्सये सत्त, नपुरेजाते सत्त, नपच्छाजाते सत्त…पे… नसम्पयुत्ते छ, नविप्पयुत्ते पञ्च, नोअत्थिया पञ्च, नोनत्थिया सत्त, नोविगते सत्त, नोअविगते पञ्च.
३. पच्चयानुलोमपच्चनीयं
२६३. हेतुपच्चया ¶ नआरम्मणे चत्तारि, नअधिपतिया चत्तारि, नअनन्तरे नसमनन्तरे चत्तारि, नअञ्ञमञ्ञे द्वे, नउपनिस्सये चत्तारि…पे… नसम्पयुत्ते द्वे, नविप्पयुत्ते द्वे, नोनत्थिया चत्तारि, नोविगते चत्तारि.
४. पच्चयपच्चनीयानुलोमं
२६४. नहेतुपच्चया आरम्मणे चत्तारि, अधिपतिया चत्तारि (अनुलोममातिका कातब्बा)…पे… अविगते सत्त.
रूपावचरदुकं निट्ठितं.
९५. अरूपावचरदुकं
१. पटिच्चवारो
१. पच्चयानुलोमं
१. विभङ्गवारो
हेतुपच्चयो
२६५. अरूपावचरं ¶ ¶ धम्मं पटिच्च अरूपावचरो धम्मो उप्पज्जति हेतुपच्चया – अरूपावचरं एकं खन्धं पटिच्च तयो खन्धा…पे… द्वे खन्धे…पे… पटिसन्धिक्खणे…पे…. अरूपावचरं धम्मं पटिच्च नअरूपावचरो धम्मो उप्पज्जति हेतुपच्चया – अरूपावचरे खन्धे पटिच्च चित्तसमुट्ठानं रूपं. अरूपावचरं धम्मं पटिच्च अरूपावचरो च नअरूपावचरो च धम्मा उप्पज्जन्ति हेतुपच्चया – अरूपावचरं एकं खन्धं पटिच्च तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे… द्वे खन्धे…पे…. (३)
२६६. नअरूपावचरं धम्मं पटिच्च नअरूपावचरो धम्मो उप्पज्जति हेतुपच्चया – नअरूपावचरं एकं खन्धं पटिच्च तयो खन्धा चित्तसमुट्ठानञ्च रूपं ¶ …पे… द्वे खन्धे…पे… पटिसन्धिक्खणे नअरूपावचरं एकं खन्धं पटिच्च तयो खन्धा कटत्ता च रूपं…पे… द्वे खन्धे…पे… खन्धे पटिच्च वत्थु, वत्थुं पटिच्च खन्धा, एकं महाभूतं…पे…. (१)
अरूपावचरञ्च नअरूपावचरञ्च धम्मं पटिच्च नअरूपावचरो धम्मो उप्पज्जति हेतुपच्चया – अरूपावचरे खन्धे च महाभूते च पटिच्च चित्तसमुट्ठानं रूपं. (१) (संखित्तं.)
१. पच्चयानुलोमं
२. सङ्ख्यावारो
२६७. हेतुया ¶ पञ्च, आरम्मणे द्वे, अधिपतिया पञ्च, अनन्तरे द्वे, समनन्तरे द्वे, सहजाते पञ्च, अञ्ञमञ्ञे द्वे, निस्सये पञ्च, उपनिस्सये द्वे, पुरेजाते द्वे, आसेवने द्वे, कम्मे पञ्च, विपाके द्वे, आहारे पञ्च…पे… अविगते पञ्च.
२. पच्चयपच्चनीयं
१. विभङ्गवारो
नहेतु-नआरम्मणपच्चया
२६८. नअरूपावचरं धम्मं पटिच्च नअरूपावचरो धम्मो उप्पज्जति नहेतुपच्चया – अहेतुकं नअरूपावचरं एकं खन्धं पटिच्च तयो खन्धा चित्तसमुट्ठानञ्च रूपं ¶ …पे… द्वे खन्धे…पे… अहेतुकपटिसन्धिक्खणे…पे… (याव असञ्ञसत्ता) विचिकिच्छासहगते उद्धच्चसहगते खन्धे पटिच्च विचिकिच्छासहगतो उद्धच्चसहगतो मोहो. (१) नआरम्मणपच्चया… तीणि.
नअधिपतिपच्चयादि
२६९. अरूपावचरं धम्मं पटिच्च अरूपावचरो धम्मो उप्पज्जति नअधिपतिपच्चया – अरूपावचरे खन्धे पटिच्च अरूपावचराधिपति, विपाकं अरूपावचरं एकं खन्धं पटिच्च तयो खन्धा…पे… द्वे खन्धे…पे… पटिसन्धिक्खणे…पे…. (१)
नअरूपावचरं धम्मं पटिच्च नअरूपावचरो धम्मो उप्पज्जति नअधिपतिपच्चया – नअरूपावचरं एकं खन्धं पटिच्च तयो खन्धा ¶ चित्तसमुट्ठानञ्च रूपं…पे… द्वे खन्धे ¶ …पे… पटिसन्धिक्खणे…पे… (याव असञ्ञसत्ता). (१) नअनन्तरपच्चया…पे… नउपनिस्सयपच्चया.
नपुरेजातपच्चयादि
२७०. अरूपावचरं धम्मं पटिच्च अरूपावचरो धम्मो उप्पज्जति नपुरेजातपच्चया – अरूपे अरूपावचरं एकं खन्धं पटिच्च तयो खन्धा…पे… द्वे खन्धे…पे…. (मूलं कातब्बं.) अरूपावचरे खन्धे पटिच्च चित्तसमुट्ठानं रूपं. (२)
नअरूपावचरं धम्मं पटिच्च नअरूपावचरो धम्मो उप्पज्जति नपुरेजातपच्चया – अरूपे नअरूपावचरं एकं खन्धं पटिच्च तयो खन्धा…पे… द्वे खन्धे…पे… पटिसन्धिक्खणे…पे… (याव असञ्ञसत्ता). (१)
अरूपावचरञ्च नअरूपावचरञ्च धम्मं पटिच्च नअरूपावचरो धम्मो उप्पज्जति नपुरेजातपच्चया – अरूपावचरे खन्धे च महाभूते च पटिच्च चित्तसमुट्ठानं रूपं. (१) नपच्छाजातपच्चया….
नआसेवनपच्चयो
२७१. अरूपावचरं धम्मं पटिच्च अरूपावचरो धम्मो उप्पज्जति नआसेवनपच्चया – विपाकं अरूपावचरं एकं खन्धं पटिच्च तयो खन्धा…पे… द्वे खन्धे…पे… पटिसन्धिक्खणे…पे…. अरूपावचरं धम्मं पटिच्च नअरूपावचरो धम्मो उप्पज्जति नआसेवनपच्चया – अरूपावचरे खन्धे पटिच्च चित्तसमुट्ठानं रूपं. (२)
नअरूपावचरं ¶ धम्मं पटिच्च नअरूपावचरो धम्मो उप्पज्जति नआसेवनपच्चया – नअरूपावचरं एकं खन्धं पटिच्च तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे… द्वे खन्धे…पे… (याव असञ्ञसत्ता). (१)
अरूपावचरञ्च नअरूपावचरञ्च धम्मं पटिच्च नअरूपावचरो धम्मो उप्पज्जति नआसेवनपच्चया ¶ – अरूपावचरे खन्धे च महाभूते ¶ च पटिच्च चित्तसमुट्ठानं रूपं. (१) (संखित्तं.)
२. पच्चयपच्चनीयं
२. सङ्ख्यावारो
२७२. नहेतुया एकं, नआरम्मणे तीणि, नअधिपतिया द्वे, नअनन्तरे तीणि, नसमनन्तरे तीणि, नअञ्ञमञ्ञे तीणि, नउपनिस्सये तीणि, नपुरेजाते चत्तारि, नपच्छाजाते पञ्च, नआसेवने चत्तारि, नकम्मे द्वे, नविपाके पञ्च, नआहारे एकं, नइन्द्रिये एकं, नझाने एकं, नमग्गे एकं, नसम्पयुत्ते तीणि, नविप्पयुत्ते द्वे, नोनत्थिया तीणि, नोविगते तीणि.
२. सहजातवारो
(एवं इतरे द्वे गणनापि सहजातवारोपि कातब्बो.)
३. पच्चयवारो
१. पच्चयानुलोमं
१. विभङ्गवारो
हेतुपच्चयो
२७३. अरूपावचरं धम्मं पच्चया अरूपावचरो धम्मो उप्पज्जति हेतुपच्चया… तीणि (पटिच्चसदिसा).
नअरूपावचरं धम्मं पच्चया नअरूपावचरो धम्मो उप्पज्जति हेतुपच्चया – नअरूपावचरं एकं खन्धं…पे… (याव अज्झत्तिका महाभूता) वत्थुं पच्चया नअरूपावचरा खन्धा. नअरूपावचरं धम्मं पच्चया अरूपावचरो धम्मो उप्पज्जति हेतुपच्चया – वत्थुं पच्चया अरूपावचरा खन्धा. नअरूपावचरं धम्मं पच्चया अरूपावचरो च ¶ नअरूपावचरो च धम्मा उप्पज्जन्ति हेतुपच्चया – वत्थुं पच्चया अरूपावचरा खन्धा, महाभूते पच्चया चित्तसमुट्ठानं रूपं. (३)
२७४. अरूपावचरञ्च ¶ नअरूपावचरञ्च धम्मं ¶ पच्चया अरूपावचरो धम्मो उप्पज्जति हेतुपच्चया – अरूपावचरं एकं खन्धञ्च वत्थुञ्च पच्चया तयो खन्धा…पे… द्वे खन्धे च…पे…. अरूपावचरञ्च नअरूपावचरञ्च धम्मं पच्चया नअरूपावचरो धम्मो उप्पज्जति हेतुपच्चया – अरूपावचरे खन्धे च महाभूते च पच्चया चित्तसमुट्ठानं रूपं. अरूपावचरञ्च नअरूपावचरञ्च धम्मं पच्चया अरूपावचरो च नअरूपावचरो च धम्मा उप्पज्जन्ति हेतुपच्चया – अरूपावचरं एकं खन्धञ्च वत्थुञ्च पच्चया तयो खन्धा…पे… द्वे खन्धे च…पे… अरूपावचरे खन्धे च महाभूते च पच्चया चित्तसमुट्ठानं रूपं. (३)
१. पच्चयानुलोमं
२. सङ्ख्यावारो
२७५. हेतुया नव, आरम्मणे चत्तारि, अधिपतिया नव, अनन्तरे चत्तारि, समनन्तरे चत्तारि, सहजाते नव, अञ्ञमञ्ञे चत्तारि, निस्सये नव, उपनिस्सये चत्तारि, पुरेजाते चत्तारि, आसेवने चत्तारि, कम्मे नव, विपाके द्वे…पे… अविगते नव.
२. पच्चयपच्चनीयं
१. विभङ्गवारो
नहेतुपच्चयादि
२७६. नअरूपावचरं धम्मं पच्चया नअरूपावचरो धम्मो उप्पज्जति नहेतुपच्चया – अहेतुकं नअरूपावचरं एकं खन्धं…पे… (याव असञ्ञसत्ता) चक्खायतनं पच्चया चक्खुविञ्ञाणं…पे… कायायतनं पच्चया कायविञ्ञाणं, वत्थुं पच्चया अहेतुका नअरूपावचरा खन्धा, विचिकिच्छासहगते उद्धच्चसहगते खन्धे च वत्थुञ्च पच्चया विचिकिच्छासहगतो उद्धच्चसहगतो मोहो. (१) नआरम्मणपच्चया… तीणि.
अरूपावचरं ¶ धम्मं पच्चया अरूपावचरो धम्मो उप्पज्जति नअधिपतिपच्चया – अरूपावचरे खन्धे पच्चया अरूपावचराधिपति, विपाकं अरूपावचरं एकं खन्धं…पे… पटिसन्धिक्खणे…पे…. (१)
नअरूपावचरं धम्मं पच्चया ¶ नअरूपावचरो धम्मो उप्पज्जति नअधिपतिपच्चया – नअरूपावचरं एकं खन्धं…पे… पटिसन्धिक्खणे…पे… (याव असञ्ञसत्ता) चक्खायतनं पच्चया चक्खुविञ्ञाणं…पे… कायायतनं पच्चया कायविञ्ञाणं, वत्थुं पच्चया नअरूपावचरा खन्धा. (१)
२. पच्चयपच्चनीयं
२. सङ्ख्यावारो
२७७. नहेतुया ¶ एकं, नआरम्मणे तीणि, नअधिपतिया चत्तारि, नअनन्तरे तीणि, नसमनन्तरे नअञ्ञमञ्ञे नउपनिस्सये तीणि, नपुरेजाते चत्तारि, नपच्छाजाते नव, नआसेवने चत्तारि, नकम्मे चत्तारि, नविपाके नव, नआहारे एकं, नइन्द्रिये एकं, नझाने एकं, नमग्गे एकं, नसम्पयुत्ते तीणि, नविप्पयुत्ते द्वे, नोनत्थिया तीणि, नोविगते तीणि.
४. निस्सयवारो
(एवं इतरे द्वे गणनापि निस्सयवारोपि कातब्बो.)
५. संसट्ठवारो
१-४. पच्चयानुलोमादि
हेतुपच्चयो
२७८. अरूपावचरं धम्मं संसट्ठो अरूपावचरो धम्मो उप्पज्जति हेतुपच्चया – अरूपावचरं ¶ एकं खन्धं संसट्ठा तयो खन्धा…पे… द्वे खन्धे…पे… पटिसन्धिक्खणे…पे…. (१)
नअरूपावचरं धम्मं संसट्ठो नअरूपावचरो धम्मो उप्पज्जति हेतुपच्चया – नअरूपावचरं एकं खन्धं संसट्ठा तयो खन्धा…पे… द्वे खन्धे…पे… पटिसन्धिक्खणे…पे…. (१)
हेतुया द्वे…पे… अविगते द्वे (अनुलोमं).
नहेतुया एकं, नअधिपतिया द्वे, नपुरेजाते द्वे, नपच्छाजाते द्वे, नआसेवने द्वे, नकम्मे द्वे, नविपाके द्वे, नझाने एकं, नमग्गे एकं, नविप्पयुत्ते द्वे (पच्चनीयं).
६. सम्पयुत्तवारो
(एवं इतरे द्वे गणनापि सम्पयुत्तवारोपि कातब्बो.)
७. पञ्हावारो
१. पच्चयानुलोमं
१. विभङ्गवारो
हेतुपच्चयो
२७९. अरूपावचरो ¶ ¶ धम्मो अरूपावचरस्स धम्मस्स हेतुपच्चयेन पच्चयो – अरूपावचरा हेतू सम्पयुत्तकानं खन्धानं हेतुपच्चयेन पच्चयो; पटिसन्धिक्खणे…पे…. (मूलं कातब्बं.) अरूपावचरा हेतू चित्तसमुट्ठानानं रूपानं हेतुपच्चयेन पच्चयो. (मूलं कातब्बं ¶ .) अरूपावचरा हेतू सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं हेतुपच्चयेन पच्चयो. (३)
नअरूपावचरो धम्मो नअरूपावचरस्स धम्मस्स हेतुपच्चयेन पच्चयो – नअरूपावचरा हेतू सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं हेतुपच्चयेन पच्चयो; पटिसन्धिक्खणे…पे…. (१)
आरम्मणपच्चयो
२८०. अरूपावचरो धम्मो अरूपावचरस्स धम्मस्स आरम्मणपच्चयेन पच्चयो – आकासानञ्चायतनं विञ्ञाणञ्चायतनस्स आरम्मणपच्चयेन पच्चयो; आकिञ्चञ्ञायतनं नेवसञ्ञानासञ्ञायतनस्स आरम्मणपच्चयेन पच्चयो. अरूपावचरो धम्मो नअरूपावचरस्स धम्मस्स आरम्मणपच्चयेन पच्चयो – आकासानञ्चायतनं पच्चवेक्खति, विञ्ञाणञ्चायतनं…पे… आकिञ्चञ्ञायतनं…पे… नेवसञ्ञानासञ्ञायतनं पच्चवेक्खति, अरूपावचरे खन्धे अनिच्चतो…पे… दोमनस्सं उप्पज्जति; चेतोपरियञाणेन अरूपावचरचित्तसमङ्गिस्स चित्तं जानाति, अरूपावचरा खन्धा चेतोपरियञाणस्स, पुब्बेनिवासानुस्सतिञाणस्स, यथाकम्मूपगञाणस्स, अनागतंसञाणस्स, आवज्जनाय आरम्मणपच्चयेन पच्चयो. (२)
नअरूपावचरो धम्मो नअरूपावचरस्स ¶ धम्मस्स आरम्मणपच्चयेन पच्चयो – दानं…पे… सीलं…पे… उपोसथकम्मं कत्वा तं पच्चवेक्खति अस्सादेति अभिनन्दति, तं आरब्भ रागो…पे… दोमनस्सं उप्पज्जति; पुब्बे सुचिण्णानि…पे… झाना…पे… अरिया मग्गा वुट्ठहित्वा मग्गं पच्चवेक्खन्ति, फलं पच्चवेक्खन्ति ¶ , निब्बानं पच्चवेक्खन्ति, निब्बानं गोत्रभुस्स, वोदानस्स, मग्गस्स, फलस्स, आवज्जनाय आरम्मणपच्चयेन पच्चयो; अरिया पहीने किलेसे पच्चवेक्खन्ति, विक्खम्भिते किलेसे…पे… पुब्बे…पे… चक्खुं…पे… वत्थुं नअरूपावचरे खन्धे अनिच्चतो…पे… दोमनस्सं उप्पज्जति, दिब्बेन चक्खुना रूपं पस्सति, दिब्बाय सोतधातुया सद्दं सुणाति, चेतोपरियञाणेन नअरूपावचरचित्तसमङ्गिस्स चित्तं जानाति, रूपायतनं चक्खुविञ्ञाणस्स…पे… फोट्ठब्बायतनं ¶ कायविञ्ञाणस्स…पे… नअरूपावचरा खन्धा इद्धिविधञाणस्स, चेतोपरियञाणस्स, पुब्बेनिवासानुस्सतिञाणस्स, यथाकम्मूपगञाणस्स, अनागतंसञाणस्स, आवज्जनाय आरम्मणपच्चयेन पच्चयो. (१)
अधिपतिपच्चयो
२८१. अरूपावचरो धम्मो अरूपावचरस्स धम्मस्स अधिपतिपच्चयेन पच्चयो. सहजाताधिपति – अरूपावचराधिपति सम्पयुत्तकानं खन्धानं अधिपतिपच्चयेन पच्चयो. अरूपावचरो धम्मो नअरूपावचरस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति, सहजाताधिपति. आरम्मणाधिपति – आकासानञ्चायतनं गरुं कत्वा पच्चवेक्खति…पे… नेवसञ्ञानासञ्ञायतनं गरुं कत्वा पच्चवेक्खति, अरूपावचरे ¶ खन्धे गरुं कत्वा अस्सादेति अभिनन्दति, तं गरुं कत्वा रागो उप्पज्जति, दिट्ठि उप्पज्जति. सहजाताधिपति – अरूपावचराधिपति चित्तसमुट्ठानानं रूपानं अधिपतिपच्चयेन पच्चयो. (मूलं कातब्बं.) अरूपावचराधिपति सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं अधिपतिपच्चयेन पच्चयो. (३)
२८२. नअरूपावचरो धम्मो नअरूपावचरस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति, सहजाताधिपति. आरम्मणाधिपति – दानं…पे… सीलं…पे… उपोसथकम्मं कत्वा तं गरुं कत्वा पच्चवेक्खति अस्सादेति अभिनन्दति, तं गरुं कत्वा रागो उप्पज्जति, दिट्ठि उप्पज्जति; पुब्बे सुचिण्णानि…पे… झाना…पे… अरिया मग्गा वुट्ठहित्वा मग्गं गरुं कत्वा पच्चवेक्खन्ति, फलं…पे… निब्बानं गरुं कत्वा पच्चवेक्खन्ति, निब्बानं गोत्रभुस्स, वोदानस्स, मग्गस्स, फलस्स अधिपतिपच्चयेन पच्चयो; चक्खुं…पे… वत्थुं नअरूपावचरे खन्धे गरुं कत्वा अस्सादेति अभिनन्दति, तं गरुं कत्वा रागो उप्पज्जति, दिट्ठि उप्पज्जति. सहजाताधिपति – नअरूपावचराधिपति सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं अधिपतिपच्चयेन पच्चयो. (१)
अनन्तरपच्चयादि
२८३. अरूपावचरो ¶ धम्मो अरूपावचरस्स धम्मस्स अनन्तरपच्चयेन पच्चयो – पुरिमा ¶ पुरिमा अरूपावचरा खन्धा पच्छिमानं पच्छिमानं अरूपावचरानं खन्धानं अनन्तरपच्चयेन पच्चयो. अरूपावचरो धम्मो नअरूपावचरस्स धम्मस्स अनन्तरपच्चयेन पच्चयो – अरूपावचरं चुतिचित्तं नअरूपावचरस्स उपपत्तिचित्तस्स, अरूपावचरं भवङ्गं ¶ आवज्जनाय, अरूपावचरा खन्धा नअरूपावचरस्स वुट्ठानस्स, निरोधा वुट्ठहन्तस्स नेवसञ्ञानासञ्ञायतनं फलसमापत्तिया अनन्तरपच्चयेन पच्चयो. (२)
२८४. नअरूपावचरो धम्मो नअरूपावचरस्स धम्मस्स अनन्तरपच्चयेन पच्चयो – पुरिमा पुरिमा नअरूपावचरा खन्धा पच्छिमानं पच्छिमानं नअरूपावचरानं खन्धानं अनन्तरपच्चयेन पच्चयो; अनुलोमं गोत्रभुस्स…पे… अनुलोमं फलसमापत्तिया अनन्तरपच्चयेन पच्चयो. नअरूपावचरो धम्मो अरूपावचरस्स धम्मस्स अनन्तरपच्चयेन पच्चयो – नअरूपावचरं चुतिचित्तं अरूपावचरस्स उपपत्तिचित्तस्स अनन्तरपच्चयेन पच्चयो; नअरूपावचरा खन्धा अरूपावचरस्स वुट्ठानस्स अनन्तरपच्चयेन पच्चयो; आकासानञ्चायतनस्स परिकम्मं आकासानञ्चायतनस्स अनन्तरपच्चयेन पच्चयो; विञ्ञाणञ्चायतनस्स…पे… आकिञ्चञ्ञायतनस्स…पे… नेवसञ्ञानासञ्ञायतनस्स परिकम्मं नेवसञ्ञानासञ्ञायतनस्स अनन्तरपच्चयेन पच्चयो. (२)
समनन्तरपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… पञ्च… अञ्ञमञ्ञपच्चयेन पच्चयो… द्वे… निस्सयपच्चयेन पच्चयो… सत्त.
उपनिस्सयपच्चयो
२८५. अरूपावचरो धम्मो अरूपावचरस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे…. पकतूपनिस्सयो – आकासानञ्चायतनं विञ्ञाणञ्चायतनस्स उपनिस्सयपच्चयेन पच्चयो; विञ्ञाणञ्चायतनं आकिञ्चञ्ञायतनस्स…पे… आकिञ्चञ्ञायतनं ¶ नेवसञ्ञानासञ्ञायतनस्स उपनिस्सयपच्चयेन पच्चयो. अरूपावचरो धम्मो नअरूपावचरस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – आरम्मणूपनिस्सयो, अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे…. पकतूपनिस्सयो ¶ – अरूपावचरं सद्धं उपनिस्साय दानं देति, सीलं…पे… उपोसथकम्मं करोति ¶ , नअरूपावचरं झानं उप्पादेति, विपस्सनं…पे… मग्गं…पे… अभिञ्ञं…पे… समापत्तिं उप्पादेति, मानं जप्पेति, दिट्ठिं गण्हाति; अरूपावचरं सीलं…पे… पञ्ञं उपनिस्साय दानं देति…पे… समापत्तिं उप्पादेति… मानं जप्पेति… दिट्ठिं गण्हाति; अरूपावचरा सद्धा…पे… पञ्ञा नअरूपावचराय सद्धाय…पे… पञ्ञाय… रागस्स…पे… पत्थनाय… कायिकस्स सुखस्स… कायिकस्स दुक्खस्स… मग्गस्स फलसमापत्तिया उपनिस्सयपच्चयेन पच्चयो. (२)
२८६. नअरूपावचरो धम्मो नअरूपावचरस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – आरम्मणूपनिस्सयो, अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे…. पकतूपनिस्सयो – नअरूपावचरं सद्धं उपनिस्साय दानं देति, सीलं…पे… उपोसथकम्मं करोति, नअरूपावचरं झानं उप्पादेति, विपस्सनं…पे… मग्गं…पे… अभिञ्ञं…पे… समापत्तिं उप्पादेति, मानं जप्पेति… दिट्ठिं गण्हाति; नअरूपावचरं सीलं…पे… पञ्ञं…पे… रागं…पे… पत्थनं…पे… कायिकं सुखं… कायिकं दुक्खं… उतुं… भोजनं… सेनासनं उपनिस्साय दानं देति…पे… समापत्तिं उप्पादेति… पाणं हनति…पे… सङ्घं भिन्दति; नअरूपावचरा सद्धा…पे… सेनासनं नअरूपावचराय सद्धाय…पे… पत्थनाय… कायिकस्स सुखस्स… कायिकस्स दुक्खस्स, मग्गस्स, फलसमापत्तिया ¶ उपनिस्सयपच्चयेन पच्चयो. (१)
नअरूपावचरो धम्मो अरूपावचरस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे…. पकतूपनिस्सयो – आकासानञ्चायतनस्स परिकम्मं आकासानञ्चायतनस्स उपनिस्सयपच्चयेन पच्चयो…पे… नेवसञ्ञानासञ्ञायतनस्स परिकम्मं नेवसञ्ञानासञ्ञायतनस्स उपनिस्सयपच्चयेन पच्चयो. (२)
पुरेजातपच्चयादि
२८७. नअरूपावचरो धम्मो नअरूपावचरस्स धम्मस्स पुरेजातपच्चयेन पच्चयो – आरम्मणपुरेजातं, वत्थुपुरेजातं. आरम्मणपुरेजातं – चक्खुं…पे… वत्थुं अनिच्चतो…पे… दोमनस्सं उप्पज्जति; दिब्बेन चक्खुना रूपं पस्सति, दिब्बाय सोतधातुया सद्दं सुणाति, रूपायतनं चक्खुविञ्ञाणस्स…पे… फोट्ठब्बायतनं कायविञ्ञाणस्स…पे…. वत्थुपुरेजातं – चक्खायतनं ¶ ¶ चक्खुविञ्ञाणस्स…पे… कायायतनं कायविञ्ञाणस्स…पे… वत्थु नअरूपावचरानं खन्धानं पुरेजातपच्चयेन पच्चयो. नअरूपावचरो धम्मो अरूपावचरस्स धम्मस्स पुरेजातपच्चयेन पच्चयो. वत्थुपुरेजातं – वत्थु अरूपावचरानं खन्धानं पुरेजातपच्चयेन पच्चयो. (२)
पच्छाजातपच्चयेन पच्चयो… द्वे… आसेवनपच्चयेन पच्चयो… तीणि.
कम्मपच्चयो
२८८. अरूपावचरो धम्मो अरूपावचरस्स धम्मस्स कम्मपच्चयेन पच्चयो – सहजाता, नानाक्खणिका…पे…. अरूपावचरो धम्मो नअरूपावचरस्स धम्मस्स कम्मपच्चयेन पच्चयो – अरूपावचरा चेतना चित्तसमुट्ठानानं रूपानं कम्मपच्चयेन पच्चयो ¶ . (मूलं कातब्बं.) अरूपावचरा चेतना सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं कम्मपच्चयेन पच्चयो. (३)
नअरूपावचरो धम्मो नअरूपावचरस्स धम्मस्स कम्मपच्चयेन पच्चयो – सहजाता, नानाक्खणिका. सहजाता – नअरूपावचरा चेतना सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं कम्मपच्चयेन पच्चयो (संखित्तं). (१)
विपाकपच्चयादि
२८९. अरूपावचरो धम्मो अरूपावचरस्स धम्मस्स विपाकपच्चयेन पच्चयो (संखित्तं).
नअरूपावचरो धम्मो नअरूपावचरस्स धम्मस्स विपाकपच्चयेन पच्चयो (संखित्तं)… आहारपच्चयेन पच्चयो… चत्तारि… इन्द्रियपच्चयेन पच्चयो… चत्तारि… झानपच्चयेन पच्चयो… चत्तारि… मग्गपच्चयेन पच्चयो… चत्तारि… सम्पयुत्तपच्चयेन पच्चयो… द्वे.
विप्पयुत्तपच्चयो
२९०. अरूपावचरो ¶ धम्मो नअरूपावचरस्स धम्मस्स विप्पयुत्तपच्चयेन पच्चयो – सहजातं, पच्छाजातं (संखित्तं). (१)
नअरूपावचरो धम्मो नअरूपावचरस्स धम्मस्स विप्पयुत्तपच्चयेन पच्चयो – सहजातं, पुरेजातं, पच्छाजातं (संखित्तं). नअरूपावचरो धम्मो ¶ अरूपावचरस्स धम्मस्स विप्पयुत्तपच्चयेन पच्चयो. पुरेजातं – वत्थु अरूपावचरानं खन्धानं विप्पयुत्तपच्चयेन पच्चयो. (२)
अत्थिपच्चयादि
२९१. अरूपावचरो धम्मो अरूपावचरस्स धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं…पे…. अरूपावचरो धम्मो नअरूपावचरस्स धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं ¶ , पच्छाजातं…पे…. अरूपावचरो धम्मो अरूपावचरस्स च नअरूपावचरस्स च धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं (संखित्तं). (३)
नअरूपावचरो धम्मो नअरूपावचरस्स धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पुरेजातं, पच्छाजातं, आहारं, इन्द्रियं (संखित्तं). नअरूपावचरो धम्मो अरूपावचरस्स धम्मस्स अत्थिपच्चयेन पच्चयो. पुरेजातं – वत्थु अरूपावचरानं खन्धानं अत्थिपच्चयेन पच्चयो. (२)
२९२. अरूपावचरो च नअरूपावचरो च धम्मा अरूपावचरस्स धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पुरेजातं. सहजातो – अरूपावचरो एको खन्धो च वत्थु च तिण्णन्नं खन्धानं अत्थिपच्चयेन पच्चयो…पे… द्वे खन्धा च…पे…. अरूपावचरो च नअरूपावचरो च धम्मा नअरूपावचरस्स धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पच्छाजातं, आहारं, इन्द्रियं. सहजाता – अरूपावचरा खन्धा च महाभूता च चित्तसमुट्ठानानं रूपानं अत्थिपच्चयेन पच्चयो. पच्छाजाता – अरूपावचरा खन्धा च कबळीकारो ¶ आहारो च इमस्स कायस्स अत्थिपच्चयेन पच्चयो. पच्छाजाता – अरूपावचरा खन्धा च रूपजीवितिन्द्रियञ्च कटत्तारूपानं अत्थिपच्चयेन पच्चयो. (२)
नत्थिपच्चयेन पच्चयो… विगतपच्चयेन पच्चयो… अविगतपच्चयेन पच्चयो.
१. पच्चयानुलोमं
२. सङ्ख्यावारो
२९३. हेतुया चत्तारि, आरम्मणे तीणि, अधिपतिया चत्तारि, अनन्तरे चत्तारि, समनन्तरे चत्तारि, सहजाते पञ्च, अञ्ञमञ्ञे द्वे, निस्सये सत्त, उपनिस्सये चत्तारि, पुरेजाते द्वे, पच्छाजाते द्वे, आसेवने तीणि, कम्मे चत्तारि, विपाके द्वे, आहारे चत्तारि, इन्द्रिये ¶ चत्तारि, झाने चत्तारि, मग्गे चत्तारि ¶ , सम्पयुत्ते द्वे, विप्पयुत्ते तीणि, अत्थिया सत्त, नत्थिया चत्तारि, विगते चत्तारि, अविगते सत्त.
पच्चनीयुद्धारो
२९४. अरूपावचरो धम्मो अरूपावचरस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो. अरूपावचरो धम्मो नअरूपावचरस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… पच्छाजातपच्चयेन पच्चयो. अरूपावचरो धम्मो अरूपावचरस्स च नअरूपावचरस्स च धम्मस्स सहजातपच्चयेन पच्चयो. (३)
२९५. नअरूपावचरो धम्मो नअरूपावचरस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… पुरेजातपच्चयेन पच्चयो… पच्छाजातपच्चयेन पच्चयो… कम्मपच्चयेन पच्चयो… आहारपच्चयेन पच्चयो… इन्द्रियपच्चयेन पच्चयो. नअरूपावचरो धम्मो अरूपावचरस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो… पुरेजातपच्चयेन पच्चयो. (२)
अरूपावचरो ¶ च नअरूपावचरो च धम्मा अरूपावचरस्स धम्मस्स सहजातं, पुरेजातं. अरूपावचरो च नअरूपावचरो च धम्मा नअरूपावचरस्स धम्मस्स सहजातं, पच्छाजातं, आहारं, इन्द्रियं. (२)
२. पच्चयपच्चनीयं
२. सङ्ख्यावारो
२९६. नहेतुया सत्त, नआरम्मणे सत्त, नअधिपतिया सत्त ¶ , नअनन्तरे सत्त, नसमनन्तरे सत्त, नसहजाते पञ्च, नअञ्ञमञ्ञे पञ्च, ननिस्सये पञ्च, नउपनिस्सये सत्त, नपुरेजाते छ, नपच्छाजाते सत्त…पे… नसम्पयुत्ते पञ्च, नविप्पयुत्ते चत्तारि, नोअत्थिया चत्तारि, नोनत्थिया सत्त, नोविगते सत्त, नोअविगते चत्तारि.
३. पच्चयानुलोमपच्चनीयं
२९७. हेतुपच्चया ¶ नआरम्मणे चत्तारि, नअधिपतिया चत्तारि, नअनन्तरे नसमनन्तरे चत्तारि, नअञ्ञमञ्ञे द्वे, नउपनिस्सये चत्तारि…पे… नसम्पयुत्ते द्वे, नविप्पयुत्ते द्वे, नोनत्थिया चत्तारि, नोविगते चत्तारि.
४. पच्चयपच्चनीयानुलोमं
२९८. नहेतुपच्चया आरम्मणे तीणि, अधिपतिया चत्तारि (अनुलोममातिका कातब्बा)…पे… अविगते सत्त.
अरूपावचरदुकं निट्ठितं.
९६. परियापन्नदुकं
१-७. पटिच्चवारादि
२९९. परियापन्नं ¶ धम्मं पटिच्च परियापन्नो धम्मो उप्पज्जति हेतुपच्चया – परियापन्नं एकं खन्धं पटिच्च तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे… द्वे खन्धे…पे… पटिसन्धिक्खणे…पे…. (यथा ¶ चूळन्तरदुके लोकियदुकं. एवं इमम्पि दुकं कातब्बं, निन्नानाकरणं.)
परियापन्नदुकं निट्ठितं.
९७. निय्यानिकदुकं
१. पटिच्चवारो
१. पच्चयानुलोमं
१. विभङ्गवारो
३००. निय्यानिकं धम्मं पटिच्च निय्यानिको धम्मो उप्पज्जति हेतुपच्चया – निय्यानिकं एकं खन्धं पटिच्च तयो खन्धा…पे… द्वे खन्धे…पे…. निय्यानिकं धम्मं पटिच्च अनिय्यानिको धम्मो उप्पज्जति हेतुपच्चया – निय्यानिके खन्धे पटिच्च चित्तसमुट्ठानं रूपं. निय्यानिकं धम्मं पटिच्च निय्यानिको च अनिय्यानिको च धम्मा उप्पज्जन्ति हेतुपच्चया – निय्यानिकं एकं खन्धं पटिच्च तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे… द्वे खन्धे…पे…. (३)
अनिय्यानिकं ¶ धम्मं पटिच्च अनिय्यानिको धम्मो उप्पज्जति हेतुपच्चया – अनिय्यानिकं ¶ एकं खन्धं पटिच्च तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे… द्वे खन्धे…पे… पटिसन्धिक्खणे…पे… खन्धे पटिच्च वत्थु, वत्थुं पटिच्च खन्धा, एकं महाभूतं…पे…. (१)
निय्यानिकञ्च अनिय्यानिकञ्च धम्मं पटिच्च अनिय्यानिको धम्मो उप्पज्जति हेतुपच्चया – निय्यानिके खन्धे च महाभूते च पटिच्च चित्तसमुट्ठानं रूपं. (१)
१. पच्चयानुलोमं
२. सङ्ख्यावारो
३०१. हेतुया पञ्च, आरम्मणे द्वे, अधिपतिया पञ्च, अनन्तरे ¶ समनन्तरे द्वे, सहजाते पञ्च, अञ्ञमञ्ञे द्वे, निस्सये पञ्च, उपनिस्सये द्वे, पुरेजाते द्वे, आसेवने द्वे, कम्मे पञ्च, विपाके एकं, आहारे पञ्च…पे… अविगते पञ्च.
२. पच्चयपच्चनीयं
१. विभङ्गवारो
नहेतु-नआरम्मणपच्चया
३०२. अनिय्यानिकं धम्मं पटिच्च अनिय्यानिको धम्मो उप्पज्जति नहेतुपच्चया – अहेतुकं अनिय्यानिकं एकं खन्धं पटिच्च तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे… द्वे खन्धे…पे… अहेतुकपटिसन्धिक्खणे…पे… खन्धे पटिच्च वत्थु, वत्थुं पटिच्च खन्धा, एकं महाभूतं…पे… (याव असञ्ञसत्ता) विचिकिच्छासहगते उद्धच्चसहगते खन्धे पटिच्च विचिकिच्छासहगतो उद्धच्चसहगतो मोहो. (१) नआरम्मणपच्चया… तीणि.
नअधिपतिपच्चयादि
३०३. निय्यानिकं धम्मं पटिच्च निय्यानिको धम्मो उप्पज्जति नअधिपतिपच्चया – निय्यानिके खन्धे पटिच्च निय्यानिकाधिपति. (१)
अनिय्यानिकं धम्मं पटिच्च अनिय्यानिको धम्मो उप्पज्जति नअधिपतिपच्चया – अनिय्यानिकं ¶ एकं खन्धं पटिच्च तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे… द्वे खन्धे…पे… पटिसन्धिक्खणे…पे… (याव असञ्ञसत्ता कातब्बा). (१)
नअनन्तरपच्चया… नसमनन्तरपच्चया… नअञ्ञमञ्ञपच्चया…पे….
नपुरेजातपच्चयो
३०४. निय्यानिकं ¶ धम्मं पटिच्च निय्यानिको धम्मो उप्पज्जति नपुरेजातपच्चया – अरूपे निय्यानिकं एकं खन्धं…पे…. निय्यानिकं धम्मं पटिच्च अनिय्यानिको धम्मो उप्पज्जति नपुरेजातपच्चया – निय्यानिके ¶ खन्धे पटिच्च चित्तसमुट्ठानं रूपं. (२)
अनिय्यानिकं धम्मं पटिच्च अनिय्यानिको धम्मो उप्पज्जति नपुरेजातपच्चया – अरूपे अनिय्यानिकं एकं खन्धं पटिच्च तयो खन्धा…पे… द्वे खन्धे…पे… अनिय्यानिके खन्धे पटिच्च चित्तसमुट्ठानं रूपं; पटिसन्धिक्खणे…पे… (याव असञ्ञसत्ता). (१)
निय्यानिकञ्च अनिय्यानिकञ्च धम्मं पटिच्च अनिय्यानिको धम्मो उप्पज्जति नपुरेजातपच्चया – निय्यानिके खन्धे च महाभूते च पटिच्च चित्तसमुट्ठानं रूपं. (१)
२. पच्चयपच्चनीयं
२. सङ्ख्यावारो
३०५. नहेतुया एकं, नआरम्मणे तीणि, नअधिपतिया द्वे, नअनन्तरे तीणि, नउपनिस्सये तीणि, नपुरेजाते चत्तारि, नपच्छाजाते पञ्च, नआसेवने एकं, नकम्मे द्वे, नविपाके पञ्च, नआहारे एकं, नइन्द्रिये एकं, नझाने एकं, नमग्गे एकं, नसम्पयुत्ते तीणि, नविप्पयुत्ते द्वे, नोनत्थिया तीणि, नोविगते तीणि.
२. सहजातवारो
(एवं ¶ इतरे द्वे गणनापि सहजातवारोपि कातब्बो.)
३. पच्चयवारो
१. पच्चयानुलोमं
१. विभङ्गवारो
हेतुपच्चयो
३०६. निय्यानिकं धम्मं पच्चया निय्यानिको धम्मो उप्पज्जति हेतुपच्चया… तीणि (पटिच्चसदिसा).
अनिय्यानिकं ¶ धम्मं पच्चया अनिय्यानिको धम्मो उप्पज्जति हेतुपच्चया – अनिय्यानिकं एकं खन्धं पच्चया तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे… द्वे खन्धे…पे… (याव अज्झत्तिका महाभूता) वत्थुं पच्चया अनिय्यानिका खन्धा. अनिय्यानिकं धम्मं पच्चया निय्यानिको धम्मो उप्पज्जति हेतुपच्चया – वत्थुं पच्चया ¶ निय्यानिका खन्धा. अनिय्यानिकं धम्मं पच्चया निय्यानिको च अनिय्यानिको च धम्मा उप्पज्जन्ति हेतुपच्चया – वत्थुं पच्चया निय्यानिका खन्धा, महाभूते पच्चया चित्तसमुट्ठानं रूपं. (३)
३०७. निय्यानिकञ्च अनिय्यानिकञ्च धम्मं पच्चया निय्यानिको धम्मो उप्पज्जति हेतुपच्चया – निय्यानिकं एकं खन्धञ्च वत्थुञ्च पच्चया तयो खन्धा…पे… द्वे खन्धे च…पे…. निय्यानिकञ्च अनिय्यानिकञ्च धम्मं पच्चया अनिय्यानिको धम्मो उप्पज्जति हेतुपच्चया – निय्यानिके खन्धे च महाभूते च पच्चया चित्तसमुट्ठानं रूपं. निय्यानिकञ्च अनिय्यानिकञ्च धम्मं पच्चया निय्यानिको च अनिय्यानिको च धम्मा उप्पज्जन्ति हेतुपच्चया ¶ – निय्यानिकं एकं खन्धञ्च वत्थुञ्च पच्चया तयो खन्धा…पे… द्वे खन्धे च…पे… निय्यानिके खन्धे च महाभूते च पच्चया चित्तसमुट्ठानं रूपं. (३)
१. पच्चयानुलोमं
२. सङ्ख्यावारो
३०८. हेतुया नव, आरम्मणे चत्तारि, अधिपतिया नव, अनन्तरे चत्तारि, समनन्तरे चत्तारि, सहजाते नव, अञ्ञमञ्ञे चत्तारि, निस्सये नव, उपनिस्सये चत्तारि, पुरेजाते चत्तारि, आसेवने चत्तारि, कम्मे नव, विपाके एकं…पे… अविगते नव.
२. पच्चयपच्चनीयं
१. विभङ्गवारो
नहेतुपच्चयो
३०९. अनिय्यानिकं धम्मं पच्चया अनिय्यानिको धम्मो उप्पज्जति नहेतुपच्चया – अहेतुकं अनिय्यानिकं एकं खन्धं पच्चया तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे… द्वे खन्धे…पे… (याव असञ्ञसत्ता) चक्खायतनं पच्चया ¶ चक्खुविञ्ञाणं…पे… कायायतनं पच्चया कायविञ्ञाणं, वत्थुं पच्चया अहेतुका अनिय्यानिका खन्धा, विचिकिच्छासहगते उद्धच्चसहगते खन्धे च वत्थुञ्च पच्चया विचिकिच्छासहगतो उद्धच्चसहगतो मोहो. (१)
नआरम्मणपच्चयादि
३१०. निय्यानिकं ¶ धम्मं पच्चया अनिय्यानिको धम्मो उप्पज्जति नआरम्मणपच्चया… तीणि.
निय्यानिकं ¶ धम्मं पच्चया निय्यानिको धम्मो उप्पज्जति नअधिपतिपच्चया – निय्यानिके खन्धे पच्चया निय्यानिकाधिपति. (१)
अनिय्यानिकं धम्मं पच्चया अनिय्यानिको धम्मो उप्पज्जति नअधिपतिपच्चया – अनिय्यानिकं एकं खन्धं पच्चया…पे… (याव असञ्ञसत्ता) चक्खायतनं पच्चया चक्खुविञ्ञाणं…पे… कायायतनं पच्चया कायविञ्ञाणं, वत्थुं पच्चया अनिय्यानिका खन्धा. अनिय्यानिकं धम्मं पच्चया निय्यानिको धम्मो उप्पज्जति नअधिपतिपच्चया – वत्थुं पच्चया निय्यानिकाधिपति. (२)
निय्यानिकञ्च अनिय्यानिकञ्च धम्मं पच्चया निय्यानिको धम्मो उप्पज्जति नअधिपतिपच्चया – निय्यानिके खन्धे च वत्थुञ्च पच्चया निय्यानिकाधिपति. (१)
२. पच्चयपच्चनीयं
२. सङ्ख्यावारो
३११. नहेतुया एकं, नआरम्मणे तीणि, नअधिपतिया चत्तारि, नअनन्तरे तीणि…पे… नउपनिस्सये तीणि, नपुरेजाते चत्तारि, नपच्छाजाते नव, नआसेवने एकं, नकम्मे चत्तारि, नविपाके नव, नआहारे एकं, नइन्द्रिये एकं, नझाने एकं, नमग्गे एकं, नसम्पयुत्ते तीणि, नविप्पयुत्ते द्वे, नोनत्थिया तीणि, नोविगते तीणि.
४. निस्सयवारो
(एवं इतरे द्वे गणनापि निस्सयवारोपि कातब्बो.)
५. संसट्ठवारो
१-४. पच्चयानुलोमादि
३१२. निय्यानिकं ¶ धम्मं संसट्ठो निय्यानिको धम्मो उप्पज्जति हेतुपच्चया – निय्यानिकं एकं खन्धं संसट्ठा तयो खन्धा…पे… द्वे खन्धे…पे…. (१)
अनिय्यानिकं ¶ ¶ धम्मं संसट्ठो अनिय्यानिको धम्मो उप्पज्जति हेतुपच्चया – अनिय्यानिकं एकं खन्धं संसट्ठा तयो खन्धा…पे… द्वे खन्धे…पे… पटिसन्धिक्खणे…पे…. (१)
हेतुया द्वे, आरम्मणे द्वे (सब्बत्थ द्वे), विपाके एकं…पे… अविगते द्वे (अनुलोमं).
नहेतुया एकं, नअधिपतिया द्वे, नपुरेजाते द्वे, नपच्छाजाते द्वे, नआसेवने एकं, नकम्मे द्वे, नविपाके द्वे, नझाने एकं, नमग्गे एकं, नविप्पयुत्ते द्वे (पच्चनीयं).
६. सम्पयुत्तवारो
(एवं इतरे द्वे गणनापि सम्पयुत्तवारोपि कातब्बो.)
७. पञ्हावारो
१. पच्चयानुलोमं
१. विभङ्गवारो
हेतुपच्चयो
३१३. निय्यानिको धम्मो निय्यानिकस्स धम्मस्स हेतुपच्चयेन पच्चयो – निय्यानिका हेतू सम्पयुत्तकानं खन्धानं हेतुपच्चयेन पच्चयो. (मूलं कातब्बं.) निय्यानिका हेतू चित्तसमुट्ठानानं रूपानं हेतुपच्चयेन पच्चयो. (मूलं कातब्बं.) निय्यानिका हेतू सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं हेतुपच्चयेन पच्चयो. (३)
अनिय्यानिको धम्मो अनिय्यानिकस्स धम्मस्स हेतुपच्चयेन पच्चयो – अनिय्यानिका हेतू ¶ सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं हेतुपच्चयेन पच्चयो ¶ ; पटिसन्धिक्खणे…पे…. (१)
आरम्मणपच्चयो
३१४. निय्यानिको धम्मो अनिय्यानिकस्स धम्मस्स आरम्मणपच्चयेन पच्चयो – अरिया मग्गा वुट्ठहित्वा मग्गं पच्चवेक्खन्ति, चेतोपरियञाणेन निय्यानिकचित्तसमङ्गिस्स चित्तं जानाति, निय्यानिका खन्धा चेतोपरियञाणस्स, पुब्बेनिवासानुस्सतिञाणस्स, अनागतंसञाणस्स, आवज्जनाय आरम्मणपच्चयेन पच्चयो. (१)
अनिय्यानिको ¶ धम्मो अनिय्यानिकस्स धम्मस्स आरम्मणपच्चयेन पच्चयो – दानं…पे… सीलं…पे… उपोसथकम्मं कत्वा तं पच्चवेक्खति अस्सादेति अभिनन्दति, तं आरब्भ रागो उप्पज्जति…पे… दोमनस्सं उप्पज्जति; पुब्बे सुचिण्णानि…पे… झाना…पे… अरिया फलं पच्चवेक्खन्ति, निब्बानं पच्चवेक्खन्ति, निब्बानं गोत्रभुस्स, वोदानस्स, फलस्स, आवज्जनाय आरम्मणपच्चयेन पच्चयो; अरिया पहीने किलेसे…पे… विक्खम्भिते…पे… पुब्बे समुदाचिण्णे…पे… चक्खुं…पे… वत्थुं अनिय्यानिके खन्धे अनिच्चतो…पे… दोमनस्सं उप्पज्जति; दिब्बेन चक्खुना रूपं पस्सति, दिब्बाय सोतधातुया सद्दं सुणाति, चेतोपरियञाणेन अनिय्यानिकचित्तसमङ्गिस्स चित्तं जानाति, आकासानञ्चायतनं विञ्ञाणञ्चायतनस्स…पे… आकिञ्चञ्ञायतनं नेवसञ्ञानासञ्ञायतनस्स…पे… रूपायतनं चक्खुविञ्ञाणस्स…पे… फोट्ठब्बायतनं कायविञ्ञाणस्स…पे… अनिय्यानिका खन्धा इद्धिविधञाणस्स, चेतोपरियञाणस्स, पुब्बेनिवासानुस्सतिञाणस्स, यथाकम्मूपगञाणस्स, अनागतंसञाणस्स, आवज्जनाय आरम्मणपच्चयेन पच्चयो.
अनिय्यानिको ¶ धम्मो निय्यानिकस्स धम्मस्स आरम्मणपच्चयेन पच्चयो – निब्बानं मग्गस्स आरम्मणपच्चयेन पच्चयो. (२)
अधिपतिपच्चयो
३१५. निय्यानिको ¶ धम्मो निय्यानिकस्स धम्मस्स अधिपतिपच्चयेन पच्चयो. सहजाताधिपति – निय्यानिकाधिपति सम्पयुत्तकानं खन्धानं अधिपतिपच्चयेन पच्चयो. निय्यानिको धम्मो अनिय्यानिकस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति, सहजाताधिपति. आरम्मणाधिपति – अरिया मग्गा वुट्ठहित्वा मग्गं गरुं कत्वा पच्चवेक्खन्ति. सहजाताधिपति – निय्यानिकाधिपति चित्तसमुट्ठानानं रूपानं अधिपतिपच्चयेन पच्चयो. (मूलं कातब्बं.) निय्यानिकाधिपति सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं अधिपतिपच्चयेन पच्चयो. (३)
३१६. अनिय्यानिको धम्मो अनिय्यानिकस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति, सहजाताधिपति. आरम्मणाधिपति – दानं…पे… सीलं…पे… उपोसथकम्मं कत्वा तं गरुं कत्वा पच्चवेक्खति अस्सादेति अभिनन्दति, तं गरुं कत्वा रागो उप्पज्जति, दिट्ठि उप्पज्जति, पुब्बे सुचिण्णानि…पे… झाना वुट्ठहित्वा…पे… अरिया फलं गरुं कत्वा पच्चवेक्खन्ति ¶ , निब्बानं गरुं कत्वा पच्चवेक्खन्ति, निब्बानं गोत्रभुस्स, वोदानस्स, फलस्स अधिपतिपच्चयेन पच्चयो; चक्खुं…पे… वत्थुं अनिय्यानिके खन्धे गरुं कत्वा अस्सादेति अभिनन्दति, तं गरुं कत्वा रागो उप्पज्जति, दिट्ठि उप्पज्जति. सहजाताधिपति – अनिय्यानिकाधिपति सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं ¶ अधिपतिपच्चयेन पच्चयो. अनिय्यानिको धम्मो निय्यानिकस्स धम्मस्स अधिपतिपच्चयेन पच्चयो. आरम्मणाधिपति – निब्बानं मग्गस्स अधिपतिपच्चयेन पच्चयो. (२)
अनन्तरपच्चयादि
३१७. निय्यानिको धम्मो अनिय्यानिकस्स धम्मस्स अनन्तरपच्चयेन पच्चयो – मग्गो फलस्स अनन्तरपच्चयेन पच्चयो. (१)
अनिय्यानिको धम्मो अनिय्यानिकस्स धम्मस्स अनन्तरपच्चयेन पच्चयो – पुरिमा पुरिमा अनिय्यानिका खन्धा पच्छिमानं पच्छिमानं अनिय्यानिकानं खन्धानं अनन्तरपच्चयेन पच्चयो; अनुलोमं गोत्रभुस्स… अनुलोमं वोदानस्स… फलं फलस्स… अनुलोमं फलसमापत्तिया ¶ … निरोधा वुट्ठहन्तस्स नेवसञ्ञानासञ्ञायतनं फलसमापत्तिया अनन्तरपच्चयेन पच्चयो. अनिय्यानिको धम्मो निय्यानिकस्स धम्मस्स अनन्तरपच्चयेन पच्चयो… गोत्रभु मग्गस्स; वोदानं मग्गस्स अनन्तरपच्चयेन पच्चयो. (२)
समनन्तरपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… पञ्च… अञ्ञमञ्ञपच्चयेन पच्चयो… द्वे… निस्सयपच्चयेन पच्चयो… सत्त.
उपनिस्सयपच्चयो
३१८. निय्यानिको धम्मो निय्यानिकस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो. पकतूपनिस्सयो – पठमो मग्गो दुतियस्स मग्गस्स उपनिस्सयपच्चयेन पच्चयो…पे… ततियो मग्गो चतुत्थस्स मग्गस्स उपनिस्सयपच्चयेन पच्चयो. निय्यानिको धम्मो अनिय्यानिकस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – आरम्मणूपनिस्सयो, अनन्तरूपनिस्सयो ¶ , पकतूपनिस्सयो…पे…. पकतूपनिस्सयो – अरिया मग्गं उपनिस्साय अनुप्पन्नं समापत्तिं उप्पादेन्ति, उप्पन्नं समापज्जन्ति, सङ्खारे अनिच्चतो…पे… विपस्सन्ति, मग्गो अरियानं अत्थपटिसम्भिदाय…पे… पटिभानपटिसम्भिदाय ठानाठानकोसल्लस्स ¶ उपनिस्सयपच्चयेन पच्चयो, मग्गो फलसमापत्तिया उपनिस्सयपच्चयेन पच्चयो. (२)
३१९. अनिय्यानिको धम्मो अनिय्यानिकस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – आरम्मणूपनिस्सयो, अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे…. पकतूपनिस्सयो – अनिय्यानिकं सद्धं उपनिस्साय दानं देति, सीलं…पे… उपोसथकम्मं करोति, झानं उप्पादेति… विपस्सनं… अभिञ्ञं… समापत्तिं उप्पादेति… मानं जप्पेति… दिट्ठिं गण्हाति; अनिय्यानिकं सीलं…पे… पञ्ञं… रागं…पे… पत्थनं… उतुं… भोजनं… सेनासनं उपनिस्साय दानं देति…पे… समापत्तिं उप्पादेति, पाणं हनति…पे… सङ्घं भिन्दति; अनिय्यानिका सद्धा…पे… सेनासनं अनिय्यानिकाय सद्धाय…पे… पत्थनाय… कायिकस्स सुखस्स… कायिकस्स दुक्खस्स… फलसमापत्तिया उपनिस्सयपच्चयेन पच्चयो. अनिय्यानिको धम्मो निय्यानिकस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – आरम्मणूपनिस्सयो, अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे…. पकतूपनिस्सयो – पठमस्स मग्गस्स परिकम्मं पठमस्स ¶ मग्गस्स उपनिस्सयपच्चयेन पच्चयो…पे… चतुत्थस्स मग्गस्स परिकम्मं चतुत्थस्स मग्गस्स उपनिस्सयपच्चयेन पच्चयो. (२)
पुरेजातपच्चयादि
३२०. अनिय्यानिको ¶ धम्मो अनिय्यानिकस्स धम्मस्स पुरेजातपच्चयेन पच्चयो… द्वे (अरूपदुकसदिसा कातब्बा)… पच्छाजातपच्चयेन पच्चयो… द्वे… आसेवनपच्चयेन पच्चयो… द्वे.
कम्मपच्चयो
३२१. निय्यानिको धम्मो निय्यानिकस्स धम्मस्स कम्मपच्चयेन पच्चयो – निय्यानिका चेतना सम्पयुत्तकानं खन्धानं कम्मपच्चयेन पच्चयो. निय्यानिको धम्मो अनिय्यानिकस्स धम्मस्स कम्मपच्चयेन पच्चयो – सहजाता, नानाक्खणिका. सहजाता – निय्यानिका चेतना चित्तसमुट्ठानानं रूपानं कम्मपच्चयेन पच्चयो. नानाक्खणिका – निय्यानिका चेतना फलस्स कम्मपच्चयेन पच्चयो. (मूलं कातब्बं) निय्यानिका चेतना सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं कम्मपच्चयेन पच्चयो. (३)
३२२. अनिय्यानिको ¶ धम्मो अनिय्यानिकस्स धम्मस्स कम्मपच्चयेन पच्चयो – सहजाता, नानाक्खणिका. सहजाता (संखित्तं). नानाक्खणिका – अनिय्यानिका चेतना विपाकानं खन्धानं कटत्ता च रूपानं कम्मपच्चयेन पच्चयो… विपाकपच्चयेन पच्चयो… एकंयेव… आहारपच्चयेन पच्चयो… चत्तारि… इन्द्रियपच्चयेन पच्चयो… चत्तारि… झानपच्चयेन पच्चयो… चत्तारि… मग्गपच्चयेन पच्चयो… चत्तारि… सम्पयुत्तपच्चयेन पच्चयो… द्वे… विप्पयुत्तपच्चयेन पच्चयो… तीणि (अरूपदुकसदिसा कातब्बा)… अत्थिपच्चयेन पच्चयो… सत्त (अरूपदुकसदिसा कातब्बा, आमसना नानापदायेव)… नत्थिपच्चयेन पच्चयो… तीणि… विगतपच्चयेन पच्चयो… तीणि… अविगतपच्चयेन पच्चयो… सत्त.
१. पच्चयानुलोमं
२. सङ्ख्यावारो
३२३. हेतुया ¶ ¶ चत्तारि, आरम्मणे तीणि, अधिपतिया पञ्च, अनन्तरे तीणि, समनन्तरे तीणि, सहजाते पञ्च, अञ्ञमञ्ञे द्वे, निस्सये सत्त, उपनिस्सये चत्तारि, पुरेजाते द्वे, पच्छाजाते द्वे, आसेवने द्वे, कम्मे चत्तारि, विपाके एकं, आहारे चत्तारि, इन्द्रिये चत्तारि, झाने चत्तारि, मग्गे चत्तारि, सम्पयुत्ते द्वे, विप्पयुत्ते तीणि, अत्थिया सत्त, नत्थिया तीणि, विगते तीणि, अविगते सत्त.
अनुलोमं.
पच्चनीयुद्धारो
३२४. निय्यानिको धम्मो निय्यानिकस्स धम्मस्स सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो. निय्यानिको धम्मो अनिय्यानिकस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… पच्छाजातपच्चयेन पच्चयो. निय्यानिको धम्मो निय्यानिकस्स च अनिय्यानिकस्स च धम्मस्स सहजातपच्चयेन पच्चयो. (३)
३२५. अनिय्यानिको धम्मो अनिय्यानिकस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… पुरेजातपच्चयेन ¶ पच्चयो… पच्छाजातपच्चयेन पच्चयो… कम्मपच्चयेन पच्चयो… आहारपच्चयेन पच्चयो… इन्द्रियपच्चयेन पच्चयो. अनिय्यानिको धम्मो निय्यानिकस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो… पुरेजातपच्चयेन पच्चयो. (२)
निय्यानिको च अनिय्यानिको च धम्मा निय्यानिकस्स धम्मस्स सहजातं, पुरेजातं. निय्यानिको ¶ च अनिय्यानिको च धम्मा अनिय्यानिकस्स धम्मस्स सहजातं, पच्छाजातं, आहारं, इन्द्रियं. (३)
२. पच्चयपच्चनीयं
२. सङ्ख्यावारो
३२६. नहेतुया ¶ सत्त, नआरम्मणे सत्त, नअधिपतिया सत्त, नअनन्तरे नसमनन्तरे सत्त, नसहजाते पञ्च, नअञ्ञमञ्ञे पञ्च, ननिस्सये पञ्च, नउपनिस्सये सत्त, नपुरेजाते छ, नपच्छाजाते सत्त…पे… नसम्पयुत्ते पञ्च, नविप्पयुत्ते चत्तारि, नोअत्थिया चत्तारि, नोनत्थिया सत्त, नोविगते सत्त, नोअविगते चत्तारि.
३. पच्चयानुलोमपच्चनीयं
३२७. हेतुपच्चया नआरम्मणे चत्तारि, नअधिपतिया चत्तारि, नअनन्तरे नसमनन्तरे चत्तारि, नअञ्ञमञ्ञे द्वे, नउपनिस्सये चत्तारि …पे… नसम्पयुत्ते द्वे, नविप्पयुत्ते द्वे, नोनत्थिया चत्तारि, नोविगते चत्तारि.
४. पच्चयपच्चनीयानुलोमं
३२८. नहेतुपच्चया आरम्मणे तीणि, अधिपतिया पञ्च (अनुलोममातिका वित्थारेतब्बा)…पे… अविगते सत्त.
निय्यानिकदुकं निट्ठितं.
९८. नियतदुकं
१-६. पटिच्चवारादि
३२९. नियतं ¶ धम्मं पटिच्च नियतो धम्मो उप्पज्जति हेतुपच्चया ¶ – नियतं एकं खन्धं पटिच्च तयो खन्धा…पे… द्वे खन्धे…पे…. नियतं धम्मं पटिच्च अनियतो धम्मो उप्पज्जति ¶ हेतुपच्चया – नियते खन्धे पटिच्च चित्तसमुट्ठानं रूपं (संखित्तं. पञ्चपि पञ्हा कातब्बा. यथा निय्यानिकदुकं एवं पटिच्चवारोपि सहजातवारोपि पच्चयवारोपि निस्सयवारोपि संसट्ठवारोपि सम्पयुत्तवारोपि कातब्बा, निन्नानाकरणं आमसनं नानं).
७. पञ्हावारो
१. पच्चयानुलोमं
१. विभङ्गवारो
हेतुपच्चयो
३३०. नियतो धम्मो नियतस्स धम्मस्स हेतुपच्चयेन पच्चयो… चत्तारि (निय्यानिकदुकसदिसा निन्नानाकरणा).
आरम्मणपच्चयो
३३१. नियतो धम्मो अनियतस्स धम्मस्स आरम्मणपच्चयेन पच्चयो – अरिया मग्गा वुट्ठहित्वा मग्गं पच्चवेक्खन्ति, नियते पहीने किलेसे पच्चवेक्खन्ति, पुब्बे समुदाचिण्णे…पे… नियते खन्धे अनिच्चतो…पे… विपस्सति, चेतोपरियञाणेन नियतचित्तसमङ्गिस्स चित्तं जानाति, नियता खन्धा चेतोपरियञाणस्स, पुब्बेनिवासानुस्सतिञाणस्स यथाकम्मूपगञाणस्स, अनागतंसञाणस्स, आवज्जनाय आरम्मणपच्चयेन पच्चयो. (१)
अनियतो धम्मो अनियतस्स धम्मस्स आरम्मणपच्चयेन पच्चयो – दानं दत्वा सीलं…पे… उपोसथकम्मं…पे… पुब्बे सुचिण्णानि…पे… झाना वुट्ठहित्वा झानं पच्चवेक्खति अस्सादेति अभिनन्दति, तं आरब्भ अनियतो रागो उप्पज्जति, दिट्ठि…पे… विचिकिच्छा…पे… उद्धच्चं…पे… अनियतं दोमनस्सं उप्पज्जति, अरिया फलं पच्चवेक्खन्ति, निब्बानं ¶ पच्चवेक्खन्ति, निब्बानं गोत्रभुस्स ¶ , वोदानस्स, फलस्स, आवज्जनाय ¶ आरम्मणपच्चयेन पच्चयो; अरिया अनियते पहीने किलेसे पच्चवेक्खन्ति, विक्खम्भिते किलेसे…पे… पुब्बे समुदाचिण्णे…पे… चक्खुं…पे… वत्थुं अनियते खन्धे अनिच्चतो…पे… विपस्सति अस्सादेति अभिनन्दति, तं आरब्भ अनियतो रागो…पे… दोमनस्सं उप्पज्जति, दिब्बेन चक्खुना रूपं पस्सति…पे… आवज्जनाय आरम्मणपच्चयेन पच्चयो. अनियतो धम्मो नियतस्स धम्मस्स आरम्मणपच्चयेन पच्चयो; निब्बानं मग्गस्स आरम्मणपच्चयेन पच्चयो; रूपजीवितिन्द्रियं मातुघातिकम्मस्स… पितुघातिकम्मस्स… अरहन्तघातिकम्मस्स… रुहिरुप्पादकम्मस्स आरम्मणपच्चयेन पच्चयो; यं वत्थुं आमसन्तस्स मिच्छत्तनियता खन्धा उप्पज्जन्ति, तं वत्थु मिच्छत्तनियतानं खन्धानं आरम्मणपच्चयेन पच्चयो. (२)
अधिपतिपच्चयो
३३२. नियतो धम्मो नियतस्स धम्मस्स अधिपतिपच्चयेन पच्चयो. सहजाताधिपति – नियताधिपति सम्पयुत्तकानं खन्धानं अधिपतिपच्चयेन पच्चयो. नियतो धम्मो अनियतस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति, सहजाताधिपति. आरम्मणाधिपति – अरिया मग्गा वुट्ठहित्वा मग्गं गरुं कत्वा पच्चवेक्खन्ति. सहजाताधिपति – नियताधिपति चित्तसमुट्ठानानं रूपानं अधिपतिपच्चयेन पच्चयो. नियतो धम्मो नियतस्स च अनियतस्स च धम्मस्स अधिपतिपच्चयेन पच्चयो. सहजाताधिपति – नियताधिपति सम्पयुत्तकानं ¶ खन्धानं चित्तसमुट्ठानानञ्च रूपानं अधिपतिपच्चयेन पच्चयो. (३)
३३३. अनियतो धम्मो अनियतस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति, सहजाताधिपति. आरम्मणाधिपति – दानं दत्वा सीलं…पे… उपोसथकम्मं कत्वा तं गरुं कत्वा पच्चवेक्खति अस्सादेति अभिनन्दति, तं गरुं कत्वा अनियतो रागो उप्पज्जति… दिट्ठि उप्पज्जति; पुब्बे…पे… झाना…पे… अरिया फलं गरुं कत्वा पच्चवेक्खन्ति, निब्बानं गरुं कत्वा पच्चवेक्खन्ति, निब्बानं गोत्रभुस्स, वोदानस्स, फलस्स अधिपतिपच्चयेन पच्चयो; चक्खुं…पे… वत्थुं अनियते खन्धे गरुं कत्वा अस्सादेति अभिनन्दति, तं गरुं कत्वा अनियतो रागो उप्पज्जति, दिट्ठि उप्पज्जति. सहजाताधिपति – अनियताधिपति सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च ¶ रूपानं अधिपतिपच्चयेन ¶ पच्चयो. अनियतो धम्मो नियतस्स धम्मस्स अधिपतिपच्चयेन पच्चयो. आरम्मणाधिपति – निब्बानं मग्गस्स अधिपतिपच्चयेन पच्चयो. (२)
अनन्तरपच्चयादि
३३४. नियतो धम्मो अनियतस्स धम्मस्स अनन्तरपच्चयेन पच्चयो – मग्गो फलस्स अनन्तरपच्चयेन पच्चयो, नियता खन्धा वुट्ठानस्स अनन्तरपच्चयेन पच्चयो. (१)
अनियतो धम्मो अनियतस्स धम्मस्स अनन्तरपच्चयेन पच्चयो – पुरिमा पुरिमा अनियता खन्धा पच्छिमानं पच्छिमानं अनियतानं खन्धानं अनन्तरपच्चयेन पच्चयो; अनुलोमं गोत्रभुस्स… अनुलोमं वोदानस्स… फलं फलस्स… अनुलोमं फलसमापत्तिया… निरोधा वुट्ठहन्तस्स नेवसञ्ञानासञ्ञायतनं फलसमापत्तिया ¶ अनन्तरपच्चयेन पच्चयो. अनियतो धम्मो नियतस्स धम्मस्स अनन्तरपच्चयेन पच्चयो – अनियतं दोमनस्सं नियतस्स दोमनस्सस्स, अनियता मिच्छादिट्ठि नियतमिच्छादिट्ठिया अनन्तरपच्चयेन पच्चयो; गोत्रभु मग्गस्स… वोदानं मग्गस्स अनन्तरपच्चयेन पच्चयो. (२)
समनन्तरपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… पञ्च… अञ्ञमञ्ञपच्चयेन पच्चयो… द्वे… निस्सयपच्चयेन पच्चयो… सत्त.
उपनिस्सयपच्चयो
३३५. नियतो धम्मो नियतस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो. पकतूपनिस्सयो – मातुघातिकम्मं मातुघातिकम्मस्स… पितुघातिकम्मस्स… अरहन्तघातिकम्मस्स… रुहिरुप्पादकम्मस्स… सङ्घभेदकम्मस्स, नियतमिच्छादिट्ठिया उपनिस्सयपच्चयेन पच्चयो (चक्कं). पठमो मग्गो दुतियस्स मग्गस्स…पे… ततियो मग्गो चतुत्थस्स मग्गस्स उपनिस्सयपच्चयेन पच्चयो. नियतो धम्मो अनियतस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – आरम्मणूपनिस्सयो, अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे…. पकतूपनिस्सयो – मातरं जीविता वोरोपेत्वा…पे… सङ्घं भिन्दित्वा तस्स पटिघातत्थाय दानं देति, सीलं समादियति, उपोसथकम्मं ¶ करोति, अरिया ¶ मग्गं उपनिस्साय अनुप्पन्नं समापत्तिं उप्पादेन्ति, उप्पन्नं समापज्जन्ति…पे… ठानाठानकोसल्लस्स उपनिस्सयपच्चयेन पच्चयो; मग्गो फलसमापत्तिया उपनिस्सयपच्चयेन पच्चयो. (२)
३३६. अनियतो धम्मो अनियतस्स धम्मस्स उपनिस्सयपच्चयेन ¶ पच्चयो – आरम्मणूपनिस्सयो, अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे…. पकतूपनिस्सयो – अनियतं सद्धं उपनिस्साय दानं देति, सीलं…पे… उपोसथकम्मं करोति, झानं उप्पादेति, विपस्सनं…पे… अभिञ्ञं…पे… समापत्तिं उप्पादेति, मानं जप्पेति… दिट्ठिं गण्हाति; अनियतं सीलं…पे… पञ्ञं… रागं…पे… पत्थनं… कायिकं सुखं… कायिकं दुक्खं… उतुं… भोजनं… सेनासनं उपनिस्साय दानं देति…पे… समापत्तिं उप्पादेति, पाणं हनति…पे… निगमघातं करोति, अनियता सद्धा…पे… सेनासनं अनियताय सद्धाय…पे… पत्थनाय… कायिकस्स सुखस्स… कायिकस्स दुक्खस्स, फलसमापत्तिया उपनिस्सयपच्चयेन पच्चयो. (१)
अनियतो धम्मो नियतस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – आरम्मणूपनिस्सयो, अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे…. पकतूपनिस्सयो – अनियतं रागं उपनिस्साय मातरं जीविता वोरोपेति…पे… सङ्घं भिन्दति; अनियतं दोसं…पे… सेनासनं उपनिस्साय मातरं जीविता वोरोपेति…पे… सङ्घं भिन्दति; अनियतो रागो… दोसं…पे… सेनासनं मातुघातिकम्मस्स…पे… सङ्घभेदकम्मस्स उपनिस्सयपच्चयेन पच्चयो; पठमस्स मग्गस्स परिकम्मं पठमस्स मग्गस्स…पे… चतुत्थस्स मग्गस्स परिकम्मं चतुत्थस्स मग्गस्स उपनिस्सयपच्चयेन पच्चयो. (२)
पुरेजातपच्चयादि
३३७. अनियतो धम्मो अनियतस्स धम्मस्स पुरेजातपच्चयेन पच्चयो – आरम्मणपुरेजातं, वत्थुपुरेजातं (संखित्तं). अनियतो धम्मो नियतस्स धम्मस्स पुरेजातपच्चयेन पच्चयो – आरम्मणपुरेजातं ¶ , वत्थुपुरेजातं. आरम्मणपुरेजातं – रूपजीवितिन्द्रियं मातुघातिकम्मस्स… पितुघातिकम्मस्स… अरहन्तघातिकम्मस्स… रुहिरुप्पादकम्मस्स पुरेजातपच्चयेन पच्चयो. वत्थुपुरेजातं – वत्थु नियतानं खन्धानं पुरेजातपच्चयेन पच्चयो. (२)
पच्छाजातपच्चयेन पच्चयो… द्वे… आसेवनपच्चयेन पच्चयो… द्वे.
कम्मपच्चयो
३३८. नियतो ¶ ¶ धम्मो नियतस्स धम्मस्स कम्मपच्चयेन पच्चयो – नियता चेतना सम्पयुत्तकानं खन्धानं कम्मपच्चयेन पच्चयो. नियतो धम्मो अनियतस्स धम्मस्स कम्मपच्चयेन पच्चयो – सहजाता, नानाक्खणिका. सहजाता – नियता चेतना चित्तसमुट्ठानानं रूपानं कम्मपच्चयेन पच्चयो. नानाक्खणिका – नियता चेतना विपाकानं खन्धानं कटत्ता च रूपानं कम्मपच्चयेन पच्चयो. (मूलं कातब्बं.) नियता चेतना सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं कम्मपच्चयेन पच्चयो. (३)
अनियतो धम्मो अनियतस्स धम्मस्स कम्मपच्चयेन पच्चयो – सहजाता, नानाक्खणिका (संखित्तं).
विपाकपच्चयेन पच्चयो… एकं… आहारपच्चयेन पच्चयो… चत्तारि… इन्द्रियपच्चयेन पच्चयो… चत्तारि… झानपच्चयेन पच्चयो… चत्तारि… मग्गपच्चयेन पच्चयो… चत्तारि… सम्पयुत्तपच्चयेन पच्चयो… द्वे… विप्पयुत्तपच्चयेन पच्चयो… तीणि (अरूपदुकसदिसं)… अत्थिपच्चयेन पच्चयो… सत्त (अरूपावचरदुकसदिसं)… नत्थिपच्चयेन पच्चयो… विगतपच्चयेन पच्चयो… अविगतपच्चयेन पच्चयो… सत्त.
१. पच्चयानुलोमं
२. सङ्ख्यावारो
३३९. हेतुया ¶ चत्तारि, आरम्मणे तीणि, अधिपतिया पञ्च, अनन्तरे तीणि, समनन्तरे तीणि, सहजाते पञ्च, अञ्ञमञ्ञे द्वे, निस्सये सत्त, उपनिस्सये चत्तारि, पुरेजाते द्वे, पच्छाजाते द्वे, आसेवने द्वे, कम्मे चत्तारि, विपाके एकं, आहारे चत्तारि, इन्द्रिये झाने चत्तारि, मग्गे चत्तारि, सम्पयुत्ते द्वे, विप्पयुत्ते तीणि, अत्थिया सत्त, नत्थिया तीणि, विगते तीणि, अविगते सत्त.
२. पच्चनीयुद्धारो
३४०. नियतो ¶ धम्मो नियतस्स धम्मस्स सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो. नियतो धम्मो अनियतस्स धम्मस्स आरम्मणपच्चयेन ¶ पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… पच्छाजातपच्चयेन पच्चयो… कम्मपच्चयेन पच्चयो. नियतो धम्मो नियतस्स च अनियतस्स च धम्मस्स सहजातपच्चयेन पच्चयो. (३)
३४१. अनियतो धम्मो अनियतस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… पुरेजातपच्चयेन पच्चयो… पच्छाजातपच्चयेन पच्चयो… कम्मपच्चयेन पच्चयो… आहारपच्चयेन पच्चयो… इन्द्रियपच्चयेन पच्चयो. अनियतो धम्मो नियतस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… पुरेजातपच्चयेन पच्चयो. (२)
नियतो ¶ च अनियतो च धम्मा नियतस्स धम्मस्स सहजातं, पुरेजातं. नियतो च अनियतो च धम्मा अनियतस्स धम्मस्स सहजातं, पच्छाजातं, आहारं, इन्द्रियं. (२)
२. पच्चयपच्चनीयं
२. सङ्ख्यावारो
३४२. नहेतुया सत्त, नआरम्मणे सत्त, नअधिपतिया सत्त, नअनन्तरे नसमनन्तरे सत्त, नसहजाते पञ्च, नअञ्ञमञ्ञे पञ्च, ननिस्सये पञ्च, नउपनिस्सये सत्त, नपुरेजाते छ, नपच्छाजाते सत्त…पे… नसम्पयुत्ते पञ्च, नविप्पयुत्ते चत्तारि, नोअत्थिया चत्तारि, नोनत्थिया सत्त, नोविगते सत्त, नोअविगते चत्तारि.
३. पच्चयानुलोमपच्चनीयं
३४३. हेतुपच्चया नआरम्मणे चत्तारि, नअधिपतिया चत्तारि, नअनन्तरे नसमनन्तरे चत्तारि ¶ , नअञ्ञमञ्ञे द्वे, नउपनिस्सये चत्तारि…पे… नसम्पयुत्ते द्वे, नविप्पयुत्ते द्वे, नोनत्थिया चत्तारि, नोविगते चत्तारि.
४. पच्चयपच्चनीयानुलोमं
३४४. नहेतुपच्चया आरम्मणे तीणि, अधिपतिया पञ्च (अनुलोममातिका वित्थारेतब्बा)…पे… अविगते सत्त.
नियतदुकं निट्ठितं.
९९. सउत्तरदुकं
१-७. पटिच्चवारादि
३४५. सउत्तरं ¶ ¶ धम्मं पटिच्च सउत्तरो धम्मो उप्पज्जति हेतुपच्चया – सउत्तरं एकं खन्धं पटिच्च तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे… द्वे खन्धे…पे… पटिसन्धिक्खणे…पे…. (याव अज्झत्तिका महाभूता. यथा चूळन्तरदुके लोकियदुकसदिसं निन्नानाकरणं.)
सउत्तरदुकं निट्ठितं.
१००. सरणदुकं
१. पटिच्चवारो
१-४. पच्चयानुलोमादि
हेतुपच्चयो
३४६. सरणं ¶ धम्मं पटिच्च सरणो धम्मो उप्पज्जति हेतुपच्चया – सरणं एकं खन्धं पटिच्च तयो खन्धा…पे… द्वे खन्धे…पे…. (पञ्च पञ्हा अरूपावचरदुकसदिसा, अनुलोमपटिच्चसदिसा.)
हेतुया पञ्च, आरम्मणे द्वे, अधिपतिया पञ्च…पे… अविगते पञ्च.
अनुलोमं.
सरणं धम्मं पटिच्च सरणो धम्मो उप्पज्जति नहेतुपच्चया ¶ – विचिकिच्छासहगते उद्धच्चसहगते खन्धे पटिच्च विचिकिच्छासहगतो उद्धच्चसहगतो मोहो. (१)
अरणं धम्मं पटिच्च अरणो धम्मो उप्पज्जति नहेतुपच्चया – अहेतुकं अरणं एकं खन्धं पटिच्च तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे… द्वे खन्धे…पे… अहेतुकपटिसन्धिक्खणे…पे… (याव असञ्ञसत्ता). (१)
नहेतुया द्वे, नआरम्मणे तीणि, नअधिपतिया पञ्च, नअनन्तरे तीणि, नउपनिस्सये तीणि, नपुरेजाते चत्तारि, नपच्छाजाते पञ्च, नआसेवने पञ्च, नकम्मे द्वे, नविपाके पञ्च, नआहारे एकं, नइन्द्रिये ¶ एकं, नझाने एकं, नमग्गे एकं, नसम्पयुत्ते तीणि, नविप्पयुत्ते द्वे, नोनत्थिया तीणि, नोविगते तीणि.
पच्चनीयं.
२. सहजातवारो
(एवं ¶ इतरे द्वे गणनापि सहजातवारोपि कातब्बो.)
३. पच्चयवारो
१-४. पच्चयचतुक्कं
३४७. सरणं धम्मं पच्चया सरणो धम्मो उप्पज्जति हेतुपच्चया – सरणं एकं खन्धं पच्चया तयो खन्धा…पे… द्वे खन्धे…पे… (यथा अरूपावचरदुकस्स पच्चयवारोपि एवं कातब्बो).
हेतुया नव, आरम्मणे चत्तारि, अधिपतिया नव…पे… अविगते नव.
अनुलोमं.
३४८. सरणं धम्मं पच्चया सरणो धम्मो उप्पज्जति नहेतुपच्चया – विचिकिच्छासहगते उद्धच्चसहगते खन्धे पच्चया विचिकिच्छासहगतो ¶ उद्धच्चसहगतो मोहो. (१)
अरणं धम्मं पच्चया अरणो धम्मो उप्पज्जति नहेतुपच्चया – अहेतुकं अरणं एकं खन्धं पच्चया तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे… द्वे खन्धे…पे… अहेतुकपटिसन्धिक्खणे…पे… (याव असञ्ञसत्ता) चक्खायतनं पच्चया चक्खुविञ्ञाणं…पे… कायायतनं पच्चया कायविञ्ञाणं, वत्थुं पच्चया अहेतुका खन्धा. अरणं धम्मं पच्चया सरणो धम्मो उप्पज्जति नहेतुपच्चया – वत्थुं पच्चया विचिकिच्छासहगतो उद्धच्चसहगतो मोहो. (२)
सरणञ्च अरणञ्च धम्मं पच्चया सरणो धम्मो उप्पज्जति नहेतुपच्चया – विचिकिच्छासहगते ¶ उद्धच्चसहगते खन्धे च वत्थुञ्च पच्चया विचिकिच्छासहगतो उद्धच्चसहगतो मोहो. (१)
नहेतुया ¶ चत्तारि, नआरम्मणे तीणि, नअधिपतिया नव, नअनन्तरे तीणि, नसमनन्तरे तीणि, नअञ्ञमञ्ञे तीणि, नउपनिस्सये तीणि, नपुरेजाते चत्तारि, नपच्छाजाते नव, नआसेवने नव, नकम्मे चत्तारि, नविपाके नव, नआहारे एकं, नइन्द्रिये एकं, नझाने एकं, नमग्गे एकं, नसम्पयुत्ते तीणि, नविप्पयुत्ते द्वे, नोनत्थिया तीणि, नोविगते तीणि.
पच्चनीयं.
४-५. निस्सय-संसट्ठवारो
(एवं इतरे द्वे गणनापि निस्सयवारोपि कातब्बो, संसट्ठवारेपि द्वे पञ्हा कातब्बा सब्बत्थ.)
हेतुया द्वे, आरम्मणे द्वे (सब्बत्थ द्वे), विपाके एकं, अविगते द्वे (अनुलोमं).
नहेतुया द्वे, नअधिपतिया द्वे, नपुरेजाते द्वे, नपच्छाजाते ¶ द्वे, नआसेवने द्वे, नकम्मे द्वे, नविपाके द्वे, नझाने एकं, नमग्गे एकं, नविप्पयुत्ते द्वे (पच्चनीयं).
६. सम्पयुत्तवारो
(एवं इतरे द्वे गणनापि सम्पयुत्तवारोपि कातब्बो.)
७. पञ्हावारो
१. पच्चयानुलोमं
१. विभङ्गवारो
हेतुपच्चयो
३४९. सरणो ¶ धम्मो सरणस्स धम्मस्स हेतुपच्चयेन पच्चयो (अरूपदुकसदिसं, चत्तारि).
आरम्मणपच्चयो
३५०. सरणो धम्मो सरणस्स धम्मस्स आरम्मणपच्चयेन पच्चयो – रागं अस्सादेति अभिनन्दति, तं आरब्भ रागो उप्पज्जति, दिट्ठि…पे… विचिकिच्छा…पे… उद्धच्चं…पे… दोमनस्सं उप्पज्जति, दिट्ठिं अस्सादेति अभिनन्दति, तं आरब्भ रागो उप्पज्जति…पे… दोमनस्सं उप्पज्जति, विचिकिच्छं आरब्भ ¶ …पे… उद्धच्चं आरब्भ…पे… दोमनस्सं आरब्भ दोमनस्सं उप्पज्जति, दिट्ठि…पे… विचिकिच्छा…पे… उद्धच्चं उप्पज्जति. सरणो धम्मो अरणस्स धम्मस्स आरम्मणपच्चयेन पच्चयो – अरिया पहीने किलेसे…पे… विक्खम्भिते किलेसे…पे… पुब्बे समुदाचिण्णे…पे… सरणे खन्धे अनिच्चतो…पे… विपस्सति, चेतोपरियञाणेन सरणचित्तसमङ्गिस्स चित्तं जानाति. सरणा खन्धा चेतोपरियञाणस्स, पुब्बेनिवासानुस्सतिञाणस्स, यथाकम्मूपगञाणस्स, अनागतंसञाणस्स, आवज्जनाय आरम्मणपच्चयेन पच्चयो. (२)
३५१. अरणो धम्मो अरणस्स धम्मस्स आरम्मणपच्चयेन पच्चयो; दानं…पे… सीलं…पे… उपोसथकम्मं कत्वा तं पच्चवेक्खति, पुब्बे…पे… झाना…पे… अरिया मग्गा वुट्ठहित्वा मग्गं पच्चवेक्खन्ति, फलं…पे… निब्बानं पच्चवेक्खन्ति; निब्बानं गोत्रभुस्स ¶ , वोदानस्स, मग्गस्स, फलस्स, आवज्जनाय आरम्मणपच्चयेन पच्चयो. चक्खुं…पे… वत्थुं अरणे खन्धे अनिच्चतो…पे… विपस्सति, दिब्बेन चक्खुना रूपं पस्सति ¶ …पे… अनागतंसञाणस्स, आवज्जनाय आरम्मणपच्चयेन पच्चयो. अरणो धम्मो सरणस्स धम्मस्स आरम्मणपच्चयेन पच्चयो – दानं…पे… सीलं…पे… उपोसथकम्मं कत्वा तं अस्सादेति अभिनन्दति, तं आरब्भ रागो उप्पज्जति…पे… पुब्बे…पे… झाना…पे… चक्खुं…पे… वत्थुं, अरणे खन्धे अस्सादेति अभिनन्दति, तं आरब्भ रागो उप्पज्जति…पे… दोमनस्सं उप्पज्जति. (२)
अधिपतिपच्चयो
३५२. सरणो धम्मो सरणस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति, सहजाताधिपति. आरम्मणाधिपति – रागं गरुं कत्वा अस्सादेति अभिनन्दति, तं गरुं कत्वा रागो उप्पज्जति… दिट्ठि उप्पज्जति; दिट्ठिं गरुं कत्वा अस्सादेति अभिनन्दति. सहजाताधिपति – सरणाधिपति सम्पयुत्तकानं खन्धानं अधिपतिपच्चयेन पच्चयो. सरणो धम्मो अरणस्स धम्मस्स अधिपतिपच्चयेन पच्चयो. सहजाताधिपति – सरणाधिपति चित्तसमुट्ठानानं रूपानं अधिपतिपच्चयेन पच्चयो. सरणो धम्मो सरणस्स च अरणस्स च धम्मस्स अधिपतिपच्चयेन पच्चयो. सहजाताधिपति – सरणाधिपति सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं अधिपतिपच्चयेन पच्चयो. (३)
३५३. अरणो ¶ धम्मो अरणस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति, सहजाताधिपति. आरम्मणाधिपति – दानं…पे… सीलं ¶ …पे… उपोसथकम्मं कत्वा तं गरुं कत्वा पच्चवेक्खति, पुब्बे…पे… झाना…पे… अरिया मग्गा वुट्ठहित्वा मग्गं गरुं कत्वा पच्चवेक्खन्ति, फलं…पे… निब्बानं गरुं कत्वा पच्चवेक्खन्ति, निब्बानं गोत्रभुस्स, वोदानस्स, मग्गस्स, फलस्स, अधिपतिपच्चयेन पच्चयो. सहजाताधिपति – अरणाधिपति सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं अधिपतिपच्चयेन पच्चयो. अरणो धम्मो सरणस्स धम्मस्स अधिपतिपच्चयेन पच्चयो. आरम्मणाधिपति – दानं…पे… सीलं…पे… उपोसथकम्मं कत्वा तं गरुं कत्वा अस्सादेति अभिनन्दति, तं गरुं कत्वा रागो उप्पज्जति… दिट्ठि उप्पज्जति; पुब्बे सुचिण्णानि…पे… झाना…पे… चक्खुं…पे… वत्थुं, अरणे खन्धे गरुं कत्वा अस्सादेति अभिनन्दति, तं गरुं कत्वा रागो उप्पज्जति… दिट्ठि उप्पज्जति. (२)
अनन्तरपच्चयादि
३५४. सरणो ¶ धम्मो सरणस्स धम्मस्स अनन्तरपच्चयेन पच्चयो – पुरिमा पुरिमा सरणा खन्धा पच्छिमानं पच्छिमानं सरणानं खन्धानं अनन्तरपच्चयेन पच्चयो. सरणो धम्मो अरणस्स धम्मस्स अनन्तरपच्चयेन पच्चयो – सरणा खन्धा वुट्ठानस्स अनन्तरपच्चयेन पच्चयो. (२)
३५५. अरणो धम्मो अरणस्स धम्मस्स अनन्तरपच्चयेन पच्चयो – पुरिमा पुरिमा अरणा खन्धा पच्छिमानं पच्छिमानं अरणानं खन्धानं अनन्तरपच्चयेन पच्चयो; अनुलोमं गोत्रभुस्स…पे… फलसमापत्तिया अनन्तरपच्चयेन पच्चयो. अरणो धम्मो सरणस्स धम्मस्स अनन्तरपच्चयेन पच्चयो – आवज्जना सरणानं ¶ खन्धानं अनन्तरपच्चयेन पच्चयो. (२)
समनन्तरपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… पञ्च… अञ्ञमञ्ञपच्चयेन पच्चयो… द्वे… निस्सयपच्चयेन पच्चयो… सत्त.
उपनिस्सयपच्चयो
३५६. सरणो धम्मो सरणस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – आरम्मणूपनिस्सयो, अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे…. पकतूपनिस्सयो ¶ – रागं उपनिस्साय पाणं हनति…पे… सङ्घं भिन्दति; दोसं…पे… पत्थनं उपनिस्साय पाणं हनति…पे… सङ्घं भिन्दति, रागो…पे… पत्थना रागस्स…पे… पत्थनाय उपनिस्सयपच्चयेन पच्चयो. सरणो धम्मो अरणस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे…. पकतूपनिस्सयो – रागं उपनिस्साय दानं देति, सीलं…पे… उपोसथकम्मं करोति, झानं उप्पादेति, विपस्सनं…पे… मग्गं…पे… अभिञ्ञं…पे… समापत्तिं उप्पादेति; दोसं…पे… पत्थनं उपनिस्साय दानं देति…पे… समापत्तिं उप्पादेति, रागो…पे… पत्थना सद्धाय…पे… पञ्ञाय… कायिकस्स सुखस्स… कायिकस्स दुक्खस्स… मग्गस्स… फलसमापत्तिया उपनिस्सयपच्चयेन पच्चयो. (२)
३५७. अरणो धम्मो अरणस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – आरम्मणूपनिस्सयो ¶ , अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे…. पकतूपनिस्सयो – सद्धं उपनिस्साय दानं देति…पे… समापत्तिं उप्पादेति; सीलं…पे… पञ्ञं… कायिकं सुखं… कायिकं दुक्खं… उतुं… भोजनं… सेनासनं उपनिस्साय दानं देति…पे… समापत्तिं उप्पादेति; सद्धा ¶ …पे… सेनासनं सद्धाय…पे… पञ्ञाय… कायिकस्स सुखस्स… कायिकस्स दुक्खस्स… मग्गस्स… फलसमापत्तिया उपनिस्सयपच्चयेन पच्चयो. (१)
अरणो धम्मो सरणस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – आरम्मणूपनिस्सयो, अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे…. पकतूपनिस्सयो – सद्धं उपनिस्साय मानं जप्पेति, दिट्ठिं गण्हाति; सीलं…पे… सेनासनं उपनिस्साय पाणं हनति…पे… सङ्घं भिन्दति; सद्धा…पे… सेनासनं रागस्स…पे… पत्थनाय उपनिस्सयपच्चयेन पच्चयो. (२)
पुरेजातपच्चयादि
३५८. अरणो धम्मो अरणस्स धम्मस्स पुरेजातपच्चयेन पच्चयो – आरम्मणपुरेजातं, वत्थुपुरेजातं. आरम्मणपुरेजातं – चक्खुं…पे… वत्थुं अनिच्चतो…पे… विपस्सति…पे… दिब्बेन चक्खुना रूपं पस्सति, दिब्बाय सोतधातुया सद्दं सुणाति, रूपायतनं चक्खुविञ्ञाणस्स…पे… फोट्ठब्बायतनं कायविञ्ञाणस्स…पे…. वत्थुपुरेजातं – चक्खायतनं चक्खुविञ्ञाणस्स ¶ …पे… कायायतनं कायविञ्ञाणस्स…पे… वत्थु अरणानं खन्धानं पुरेजातपच्चयेन पच्चयो. अरणो धम्मो सरणस्स धम्मस्स पुरेजातपच्चयेन पच्चयो – आरम्मणपुरेजातं, वत्थुपुरेजातं. आरम्मणपुरेजातं – चक्खुं…पे… वत्थुं अस्सादेति अभिनन्दति, तं आरब्भ रागो उप्पज्जति…पे… दोमनस्सं उप्पज्जति. वत्थुपुरेजातं – वत्थु सरणानं खन्धानं पुरेजातपच्चयेन पच्चयो. (२)
पच्छाजातपच्चयेन पच्चयो… द्वे… आसेवनपच्चयेन पच्चयो… द्वे.
कम्मपच्चयो
३५९. सरणो ¶ धम्मो सरणस्स धम्मस्स कम्मपच्चयेन पच्चयो – सरणा चेतना सम्पयुत्तकानं खन्धानं कम्मपच्चयेन पच्चयो. (मूलं कातब्बं.) सहजाता, नानाक्खणिका. सहजाता ¶ – सरणा चेतना चित्तसमुट्ठानानं रूपानं कम्मपच्चयेन पच्चयो. नानाक्खणिका – सरणा चेतना विपाकानं खन्धानं कटत्ता च रूपानं कम्मपच्चयेन पच्चयो. (मूलं कातब्बं.) सरणा चेतना सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं कम्मपच्चयेन पच्चयो. (३)
अरणो धम्मो अरणस्स धम्मस्स कम्मपच्चयेन पच्चयो – सहजाता, नानाक्खणिका. सहजाता – (संखित्तं). (१)
विपाकपच्चयेन पच्चयो… एकं… आहारपच्चयेन पच्चयो… चत्तारि… इन्द्रियपच्चयेन पच्चयो… चत्तारि… झानपच्चयेन पच्चयो… चत्तारि… मग्गपच्चयेन पच्चयो… चत्तारि… सम्पयुत्तपच्चयेन पच्चयो… द्वे… विप्पयुत्तपच्चयेन पच्चयो… तीणि (अरूपदुकसदिसा).
अत्थिपच्चयो
३६०. सरणो धम्मो सरणस्स धम्मस्स अत्थिपच्चयेन पच्चयो (संखित्तं). सरणो धम्मो अरणस्स धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पच्छाजातं (संखित्तं). सरणो धम्मो सरणस्स च अरणस्स च धम्मस्स अत्थिपच्चयेन पच्चयो (संखित्तं). (३)
३६१. अरणो धम्मो अरणस्स धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पुरेजातं, पच्छाजातं, आहारं, इन्द्रियं (संखित्तं). अरणो धम्मो सरणस्स धम्मस्स अत्थिपच्चयेन पच्चयो. पुरेजातं – चक्खुं ¶ …पे… वत्थुं अस्सादेति अभिनन्दति, तं ¶ आरब्भ रागो उप्पज्जति…पे… दोमनस्सं उप्पज्जति, वत्थु सरणानं खन्धानं अत्थिपच्चयेन पच्चयो. (२)
सरणो च अरणो च धम्मा सरणस्स धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पुरेजातं (संखित्तं). सरणो च अरणो च धम्मा अरणस्स धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पच्छाजातं, आहारं, इन्द्रियं. सहजाता – सरणा खन्धा च महाभूता च चित्तसमुट्ठानानं रूपानं अत्थिपच्चयेन पच्चयो. पच्छाजाता – सरणा खन्धा च कबळीकारो आहारो ¶ च इमस्स कायस्स अत्थिपच्चयेन पच्चयो. पच्छाजाता – सरणा खन्धा च रूपजीवितिन्द्रियञ्च कटत्तारूपानं अत्थिपच्चयेन पच्चयो. (२)
१. पच्चयानुलोमं
२. सङ्ख्यावारो
सुद्धं
३६२. हेतुया चत्तारि, आरम्मणे चत्तारि, अधिपतिया पञ्च, अनन्तरे चत्तारि, समनन्तरे चत्तारि, सहजाते पञ्च, अञ्ञमञ्ञे द्वे, निस्सये सत्त, उपनिस्सये चत्तारि, पुरेजाते द्वे, पच्छाजाते द्वे, आसेवने द्वे, कम्मे चत्तारि, विपाके एकं, आहारे चत्तारि, इन्द्रिये चत्तारि, झाने चत्तारि, मग्गे चत्तारि, सम्पयुत्ते द्वे, विप्पयुत्ते तीणि, अत्थिया सत्त, नत्थिया चत्तारि, विगते चत्तारि, अविगते सत्त.
पच्चनीयुद्धारो
३६३. सरणो धम्मो सरणस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो. सरणो धम्मो अरणस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… पच्छाजातपच्चयेन ¶ पच्चयो… कम्मपच्चयेन पच्चयो. सरणो धम्मो सरणस्स च अरणस्स च धम्मस्स सहजातपच्चयेन पच्चयो. (३)
३६४. अरणो धम्मो अरणस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… पुरेजातपच्चयेन पच्चयो… पच्छाजातपच्चयेन पच्चयो… कम्मपच्चयेन पच्चयो… आहारपच्चयेन ¶ पच्चयो… इन्द्रियपच्चयेन पच्चयो. अरणो धम्मो सरणस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… पुरेजातपच्चयेन पच्चयो. (२)
सरणो ¶ च अरणो च धम्मा सरणस्स धम्मस्स सहजातं, पुरेजातं. सरणो च अरणो च धम्मा अरणस्स धम्मस्स सहजातं, पच्छाजातं, आहारं, इन्द्रियं. (२)
२. पच्चयपच्चनीयं
२. सङ्ख्यावारो
सुद्धं
३६५. नहेतुया सत्त, नसमनन्तरे सत्त, नसहजाते पञ्च, नअञ्ञमञ्ञे पञ्च, ननिस्सये पञ्च, नउपनिस्सये सत्त, नपुरेजाते छ, नपच्छाजाते सत्त…पे… नसम्पयुत्ते पञ्च, नविप्पयुत्ते चत्तारि, नोअत्थिया चत्तारि, नोनत्थिया सत्त, नोविगते सत्त, नोअविगते चत्तारि.
३. पच्चयानुलोमपच्चनीयं
३६६. हेतुपच्चया नआरम्मणे चत्तारि, नअधिपतिया चत्तारि…पे… नसमनन्तरे चत्तारि, नअञ्ञमञ्ञे द्वे, नउपनिस्सये चत्तारि…पे… नसम्पयुत्ते द्वे, नविप्पयुत्ते द्वे, नोनत्थिया चत्तारि ¶ , नोविगते चत्तारि.
४. पच्चयपच्चनीयानुलोमं
३६७. नहेतुपच्चया आरम्मणे चत्तारि, अधिपतिया पञ्च, अनन्तरे चत्तारि (अनुलोममातिका गहेतब्बा)…पे… अविगते सत्त.
सरणदुकं निट्ठितं.
पिट्ठिदुकं निट्ठितं.
धम्मानुलोमे दुकपट्ठानं निट्ठितं.
धम्मानुलोमे दुकतिकपट्ठानं
१-१ हेतुदुक-कुसलत्तिकं
१. कुसलपदं
१-६. पटिच्चवारादि
पच्चयचतुक्कं
हेतुपच्चयो
१. हेतुं ¶ ¶ ¶ कुसलं धम्मं पटिच्च हेतु कुसलो धम्मो उप्पज्जति हेतुपच्चया. हेतुं कुसलं धम्मं पटिच्च नहेतु कुसलो धम्मो उप्पज्जति हेतुपच्चया. हेतुं कुसलं धम्मं पटिच्च हेतु कुसलो च नहेतु कुसलो च धम्मा उप्पज्जन्ति हेतुपच्चया. (३)
२. नहेतुं कुसलं धम्मं पटिच्च नहेतु कुसलो धम्मो उप्पज्जति हेतुपच्चया. नहेतुं कुसलं धम्मं पटिच्च हेतु कुसलो धम्मो उप्पज्जति हेतुपच्चया. नहेतुं कुसलं धम्मं पटिच्च हेतु कुसलो च नहेतु कुसलो च धम्मा उप्पज्जन्ति हेतुपच्चया. (३)
३. हेतुं कुसलञ्च नहेतुं कुसलञ्च धम्मं पटिच्च हेतु कुसलो धम्मो उप्पज्जति हेतुपच्चया ¶ . हेतुं कुसलञ्च नहेतुं कुसलञ्च धम्मं पटिच्च नहेतु कुसलो धम्मो उप्पज्जति ¶ हेतुपच्चया. हेतुं कुसलञ्च नहेतुं कुसलञ्च धम्मं पटिच्च हेतु कुसलो च नहेतु कुसलो च धम्मा उप्पज्जन्ति हेतुपच्चया. (३)
आरम्मणपच्चयो
४. हेतुं ¶ कुसलं धम्मं पटिच्च हेतु कुसलो धम्मो उप्पज्जति आरम्मणपच्चया (संखित्तं).
५. हेतुया नव, आरम्मणे नव, अधिपतिया नव, अनन्तरे नव, समनन्तरे नव, सहजाते नव, अञ्ञमञ्ञे नव, निस्सये नव, उपनिस्सये नव, पुरेजाते नव, आसेवने नव, कम्मे नव, आहारे नव, इन्द्रिये नव, झाने नव, मग्गे नव, सम्पयुत्ते नव, विप्पयुत्ते नव, अत्थिया नव, नत्थिया नव, विगते नव, अविगते नव (अनुलोमं).
नअधिपतिपच्चयो
६. हेतुं कुसलं धम्मं पटिच्च हेतु कुसलो धम्मो उप्पज्जति नअधिपतिपच्चया. हेतुं कुसलं धम्मं पटिच्च नहेतु कुसलो धम्मो उप्पज्जति नअधिपतिपच्चया. हेतुं कुसलं धम्मं पटिच्च हेतु कुसलो च नहेतु कुसलो च धम्मा उप्पज्जन्ति नअधिपतिपच्चया. (३)
७. नहेतुं कुसलं धम्मं पटिच्च नहेतु कुसलो धम्मो उप्पज्जति नअधिपतिपच्चया… तीणि.
हेतुं कुसलञ्च नहेतुं कुसलञ्च धम्मं पटिच्च हेतु कुसलो धम्मो उप्पज्जति नअधिपतिपच्चया… तीणि.
नपुरेजातपच्चयादि
८. हेतुं ¶ कुसलं धम्मं पटिच्च हेतु कुसलो धम्मो उप्पज्जति नपुरेजातपच्चया… नव… नपच्छाजातपच्चया… नव… नआसेवनपच्चया ¶ … नव.
नकम्मपच्चयो
९. हेतुं कुसलं धम्मं पटिच्च नहेतु कुसलो धम्मो उप्पज्जति नकम्मपच्चया. (१)
नहेतुं कुसलं धम्मं पटिच्च नहेतु कुसलो धम्मो उप्पज्जति नकम्मपच्चया. (१)
हेतुं ¶ कुसलञ्च नहेतुं कुसलञ्च धम्मं पटिच्च नहेतु कुसलो धम्मो उप्पज्जति नकम्मपच्चया. (१)
नविपाकपच्चयादि
१०. हेतुं कुसलं धम्मं पटिच्च हेतु कुसलो धम्मो उप्पज्जति नविपाकपच्चया… नव…पे… नविप्पयुत्तपच्चया… नव.
११. नअधिपतिया नव, नपुरेजाते नव, नपच्छाजाते नव, नआसेवने नव, नकम्मे तीणि, नविपाके नव, नविप्पयुत्ते नव (पच्चनीयं).
हेतुपच्चया नअधिपतिया नव (संखित्तं, अनुलोम पच्चनीयं).
नअधिपतिपच्चया हेतुया नव, आरम्मणे नव (संखित्तं, पच्चनीयानुलोमं).
(सहजातवारम्पि पच्चयवारम्पि निस्सयवारम्पि संसट्ठवारम्पि सम्पयुत्तवारम्पि पटिच्चवारसदिसा वित्थारेतब्बा.)
७. पञ्हावारो
पच्चयचतुक्कं
हेतुपच्चयो
१२. हेतु ¶ कुसलो धम्मो हेतुस्स कुसलस्स धम्मस्स हेतुपच्चयेन पच्चयो. हेतु कुसलो धम्मो नहेतुस्स कुसलस्स धम्मस्स हेतुपच्चयेन पच्चयो. हेतु कुसलो धम्मो हेतुस्स कुसलस्स च नहेतुस्स कुसलस्स च धम्मस्स हेतुपच्चयेन पच्चयो. (३)
आरम्मणपच्चयादि
१३. हेतु कुसलो धम्मो हेतुस्स कुसलस्स धम्मस्स आरम्मणपच्चयेन ¶ पच्चयो… तीणि.
नहेतु कुसलो धम्मो नहेतुस्स कुसलस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… तीणि.
हेतु ¶ कुसलो च नहेतु कुसलो च धम्मा हेतुस्स कुसलस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… तीणि.
१४. हेतु कुसलो धम्मो हेतुस्स कुसलस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति, सहजाताधिपति… तीणि.
नहेतु कुसलो धम्मो नहेतुस्स कुसलस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति, सहजाताधिपति… तीणि.
हेतु कुसलो च नहेतु कुसलो च धम्मा हेतुस्स कुसलस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति… तीणि.
अनन्तरपच्चयादि
१५. हेतु ¶ कुसलो धम्मो हेतुस्स कुसलस्स धम्मस्स अनन्तरपच्चयेन पच्चयो… समनन्तरपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… अञ्ञमञ्ञपच्चयेन पच्चयो… निस्सयपच्चयेन पच्चयो.
१६. हेतु कुसलो धम्मो हेतुस्स कुसलस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – आरम्मणूपनिस्सयो, अनन्तरूपनिस्सयो, पकतूपनिस्सयो… तीणि.
नहेतु कुसलो धम्मो नहेतुस्स कुसलस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – आरम्मणूपनिस्सयो, अनन्तरूपनिस्सयो, पकतूपनिस्सयो… तीणि.
हेतु कुसलो च नहेतु कुसलो च धम्मा हेतुस्स कुसलस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – आरम्मणूपनिस्सयो ¶ , अनन्तरूपनिस्सयो, पकतूपनिस्सयो… तीणि, आसेवनपच्चयेन पच्चयो… नव.
१७. नहेतु कुसलो धम्मो नहेतुस्स कुसलस्स धम्मस्स कम्मपच्चयेन पच्चयो. नहेतु कुसलो धम्मो हेतुस्स कुसलस्स धम्मस्स कम्मपच्चयेन पच्चयो. नहेतु कुसलो धम्मो हेतुस्स कुसलस्स च नहेतुस्स कुसलस्स च धम्मस्स कम्मपच्चयेन पच्चयो. (३)
आहारपच्चयादि
१८. नहेतु ¶ कुसलो धम्मो नहेतुस्स कुसलस्स धम्मस्स आहारपच्चयेन पच्चयो… तीणि.
१९. हेतु कुसलो धम्मो हेतुस्स कुसलस्स धम्मस्स इन्द्रियपच्चयेन पच्चयो… नव.
२०. नहेतु कुसलो धम्मो नहेतुस्स कुसलस्स धम्मस्स झानपच्चयेन पच्चयो… तीणि.
२१. हेतु ¶ कुसलो धम्मो हेतुस्स कुसलस्स धम्मस्स मग्गपच्चयेन पच्चयो… नव.
२२. हेतुया तीणि, आरम्मणे नव, अधिपतिया नव, अनन्तरे नव, समनन्तरे नव, सहजाते नव, अञ्ञमञ्ञे नव, निस्सये नव, उपनिस्सये नव, आसेवने नव, कम्मे तीणि, आहारे तीणि, इन्द्रिये नव, झाने तीणि, मग्गे नव, सम्पयुत्ते नव, अत्थिया नव, नत्थिया नव, विगते नव, अविगते नव.
पच्चनीयुद्धारो
२३. हेतु कुसलो धम्मो हेतुस्स कुसलस्स धम्मस्स आरम्मणपच्चयेन ¶ पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… तीणि.
२४. नहेतु कुसलो धम्मो नहेतुस्स कुसलस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो. नहेतु कुसलो धम्मो हेतुस्स कुसलस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो. नहेतु कुसलो धम्मो हेतुस्स कुसलस्स च नहेतुस्स कुसलस्स च धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो. (३)
२५. हेतु ¶ कुसलो च नहेतु कुसलो च धम्मा हेतुस्स कुसलस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… तीणि. (३)
२६. नहेतुया नव, नआरम्मणे नव, नअधिपतिया नव…पे… नोअविगते नव (संखित्तं, पच्चनीयं).
हेतुपच्चया नआरम्मणे तीणि…पे… नोनत्थिया तीणि, नोविगते तीणि (संखित्तं, अनुलोमपच्चनीयं).
नहेतुपच्चया ¶ आरम्मणे नव…पे… अविगते नव (संखित्तं, पच्चनीयानुलोमं).
(यथा कुसलत्तिके पञ्हावारस्स अनुलोमम्पि पच्चनीयम्पि अनुलोमपच्चनीयम्पि पच्चनीयानुलोमम्पि गणितं, एवं गणेतब्बं.)
२. अकुसलपदं
१-६. पटिच्चवारादि
पच्चयचतुक्कं
हेतुपच्चयो
२७. हेतुं ¶ अकुसलं धम्मं पटिच्च हेतु अकुसलो धम्मो उप्पज्जति हेतुपच्चया. हेतुं अकुसलं धम्मं पटिच्च नहेतु अकुसलो धम्मो उप्पज्जति हेतुपच्चया. हेतुं अकुसलं धम्मं पटिच्च हेतु अकुसलो च नहेतु अकुसलो च धम्मा उप्पज्जन्ति हेतुपच्चया. (३)
२८. नहेतुं अकुसलं धम्मं पटिच्च नहेतु अकुसलो धम्मो उप्पज्जति हेतुपच्चया. नहेतुं अकुसलं धम्मं पटिच्च हेतु अकुसलो धम्मो उप्पज्जति हेतुपच्चया. नहेतुं अकुसलं धम्मं पटिच्च हेतु अकुसलो च नहेतु अकुसलो च धम्मा उप्पज्जन्ति हेतुपच्चया. (३)
२९. हेतुं ¶ अकुसलञ्च नहेतुं अकुसलञ्च धम्मं पटिच्च हेतु अकुसलो धम्मो उप्पज्जति हेतुपच्चया. हेतुं अकुसलञ्च नहेतुं अकुसलञ्च धम्मं पटिच्च नहेतु अकुसलो धम्मो उप्पज्जति हेतुपच्चया. हेतुं अकुसलञ्च नहेतुं अकुसलञ्च धम्मं पटिच्च हेतु अकुसलो च नहेतु अकुसलो च धम्मा उप्पज्जन्ति हेतुपच्चया. (३)
३०. हेतुया ¶ नव, आरम्मणे नव, अधिपतिया नव…पे… कम्मे नव, आहारे नव…पे… अविगते नव (संखित्तं, अनुलोमं).
नहेतुपच्चयो
३१. नहेतुं ¶ अकुसलं धम्मं पटिच्च हेतु अकुसलो धम्मो उप्पज्जति नहेतुपच्चया. (१)
नअधिपतिपच्चयादि
३२. हेतुं अकुसलं धम्मं पटिच्च हेतु अकुसलो धम्मो उप्पज्जति नअधिपतिपच्चया… नव…पे….
हेतुं ¶ अकुसलं धम्मं पटिच्च नहेतु अकुसलो धम्मो उप्पज्जति नकम्मपच्चया. (१)
नहेतुं अकुसलं धम्मं पटिच्च नहेतु अकुसलो धम्मो उप्पज्जति नकम्मपच्चया. (१)
हेतुं अकुसलञ्च नहेतुं अकुसलञ्च धम्मं पटिच्च नहेतु अकुसलो धम्मो उप्पज्जति नकम्मपच्चया. (१) (संखित्तं.)
३३. नहेतुया एकं, नअधिपतिया नव, नपुरेजाते नव, नपच्छाजाते नव, नआसेवने नव, नकम्मे तीणि, नविपाके नव, नविप्पयुत्ते नव (पच्चनीयं).
हेतुपच्चया नअधिपतिया नव (संखित्तं, अनुलोमपच्चनीयं).
नहेतुपच्चया आरम्मणे एकं (संखित्तं, पच्चनीयानुलोमं).
(सहजातवारम्पि पच्चयवारम्पि निस्सयवारम्पि संसट्ठवारम्पि सम्पयुत्तवारम्पि पटिच्चवारसदिसा वित्थारेतब्बा.)
७. पञ्हावारो
पच्चयचतुक्कं
हेतुपच्चयो
३४. हेतु अकुसलो धम्मो हेतुस्स अकुसलस्स धम्मस्स हेतुपच्चयेन पच्चयो. हेतु अकुसलो ¶ धम्मो नहेतुस्स अकुसलस्स ¶ धम्मस्स हेतुपच्चयेन पच्चयो. हेतु अकुसलो धम्मो हेतुस्स अकुसलस्स च नहेतुस्स अकुसलस्स च धम्मस्स हेतुपच्चयेन पच्चयो. (३)
आरम्मणपच्चयादि
३५. हेतु अकुसलो धम्मो हेतुस्स अकुसलस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… तीणि.
नहेतु अकुसलो धम्मो नहेतुस्स ¶ अकुसलस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… तीणि.
हेतु अकुसलो च नहेतु अकुसलो च धम्मा हेतुस्स अकुसलस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… तीणि.
३६. हेतु अकुसलो धम्मो हेतुस्स अकुसलस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति… तीणि.
नहेतु अकुसलो धम्मो नहेतुस्स अकुसलस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति, सहजाताधिपति… तीणि.
हेतु अकुसलो च नहेतु अकुसलो च धम्मा हेतुस्स अकुसलस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति… तीणि…पे….
३७. नहेतु अकुसलो धम्मो नहेतुस्स अकुसलस्स धम्मस्स कम्मपच्चयेन पच्चयो. नहेतु अकुसलो धम्मो हेतुस्स अकुसलस्स धम्मस्स कम्मपच्चयेन पच्चयो. नहेतु अकुसलो धम्मो हेतुस्स अकुसलस्स च नहेतुस्स अकुसलस्स च धम्मस्स कम्मपच्चयेन पच्चयो. (३)
आहारपच्चयादि
३८. नहेतु अकुसलो धम्मो नहेतुस्स अकुसलस्स धम्मस्स आहारपच्चयेन पच्चयो… तीणि.
३९. नहेतु ¶ अकुसलो धम्मो नहेतुस्स अकुसलस्स धम्मस्स इन्द्रियपच्चयेन पच्चयो… तीणि.
४०. नहेतु ¶ अकुसलो धम्मो नहेतुस्स अकुसलस्स धम्मस्स झानपच्चयेन पच्चयो… तीणि (संखित्तं).
४१. हेतुया ¶ तीणि, आरम्मणे नव, अधिपतिया नव, अनन्तरे नव, समनन्तरे नव, सहजाते नव, अञ्ञमञ्ञे नव, निस्सये नव, उपनिस्सये नव, आसेवने नव, कम्मे तीणि, आहारे तीणि, इन्द्रिये तीणि, झाने तीणि, मग्गे तीणि, सम्पयुत्ते नव, अत्थिया नव, नत्थिया नव, विगते नव, अविगते नव.
पच्चनीयुद्धारो
४२. हेतु अकुसलो धम्मो हेतुस्स अकुसलस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो (संखित्तं).
४३. नहेतुया नव, नआरम्मणे नव, नअधिपतिया नव, नअनन्तरे नव, नसमनन्तरे नव, नसहजाते नव, नअञ्ञमञ्ञे नव…पे… नोअविगते नव (पच्चनीयं).
हेतुपच्चया नआरम्मणे तीणि (संखित्तं, अनुलोमपच्चनीयं).
नहेतुपच्चया आरम्मणे नव (संखित्तं, पच्चनीयानुलोमं).
(यथा कुसलत्तिके पञ्हावारस्स अनुलोमम्पि पच्चनीयम्पि अनुलोमपच्चनीयम्पि पच्चनीयानुलोमम्पि गणितं, एवं गणेतब्बं.)
३. अब्याकतपदं
१-६. पटिच्चवारादि
पच्चयचतुक्कं
हेतुपच्चयादि
४४. हेतुं ¶ अब्याकतं धम्मं पटिच्च हेतु अब्याकतो धम्मो उप्पज्जति हेतुपच्चया. हेतुं अब्याकतं धम्मं पटिच्च नहेतु अब्याकतो धम्मो उप्पज्जति हेतुपच्चया. हेतुं अब्याकतं धम्मं पटिच्च ¶ हेतु अब्याकतो च नहेतु अब्याकतो च धम्मा उप्पज्जन्ति हेतुपच्चया. (३)
४५. नहेतुं ¶ अब्याकतं धम्मं पटिच्च नहेतु अब्याकतो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
हेतुं अब्याकतञ्च नहेतुं अब्याकतञ्च धम्मं पटिच्च हेतु अब्याकतो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
४६. हेतुं अब्याकतं धम्मं पटिच्च हेतु अब्याकतो धम्मो उप्पज्जति आरम्मणपच्चया (संखित्तं).
४७. हेतुया नव, आरम्मणे नव, अधिपतिया नव, अनन्तरे नव, समनन्तरे नव, सहजाते नव, अञ्ञमञ्ञे नव, निस्सये नव, उपनिस्सये नव, पुरेजाते नव, आसेवने नव, कम्मे नव, विपाके नव, आहारे नव, इन्द्रिये नव, झाने नव, मग्गे नव, सम्पयुत्ते नव, विप्पयुत्ते नव, अत्थिया नव, नत्थिया नव, विगते नव, अविगते नव (अनुलोमं).
नहेतु-नआरम्मणपच्चया
४८. नहेतुं ¶ अब्याकतं धम्मं पटिच्च नहेतु अब्याकतो धम्मो उप्पज्जति नहेतुपच्चया. (१)
४९. हेतुं अब्याकतं धम्मं पटिच्च नहेतु अब्याकतो धम्मो उप्पज्जति नआरम्मणपच्चया. (१)
नहेतुं अब्याकतं धम्मं पटिच्च नहेतु अब्याकतो धम्मो उप्पज्जति नआरम्मणपच्चया. (१)
हेतुं अब्याकतञ्च नहेतुं अब्याकतञ्च धम्मं पटिच्च नहेतु अब्याकतो धम्मो उप्पज्जति नआरम्मणपच्चया. (१)
नअधिपतिपच्चयादि
५०. हेतुं ¶ अब्याकतं धम्मं पटिच्च हेतु अब्याकतो धम्मो उप्पज्जति नअधिपतिपच्चया… नव…पे….
५१. हेतुं अब्याकतं धम्मं पटिच्च नहेतु अब्याकतो धम्मो उप्पज्जति नकम्मपच्चया. (१)
नहेतुं ¶ अब्याकतं धम्मं पटिच्च नहेतु अब्याकतो धम्मो उप्पज्जति नकम्मपच्चया. (१)
हेतुं अब्याकतञ्च नहेतुं अब्याकतञ्च धम्मं पटिच्च नहेतु अब्याकतो धम्मो उप्पज्जति नकम्मपच्चया. (१)
५२. नहेतुं अब्याकतं धम्मं पटिच्च नहेतु अब्याकतो धम्मो उप्पज्जति नआहारपच्चया… नइन्द्रियपच्चया… नझानपच्चया (संखित्तं).
५३. नहेतुया एकं, नआरम्मणे तीणि, नअधिपतिया नव, नअनन्तरे तीणि, नसमनन्तरे ¶ तीणि, नअञ्ञमञ्ञे तीणि, नउपनिस्सये तीणि, नपुरेजाते नव, नपच्छाजाते नव, नआसेवने नव, नकम्मे तीणि, नविपाके नव, नआहारे एकं, नइन्द्रिये एकं, नझाने एकं, नमग्गे एकं, नसम्पयुत्ते तीणि, नविप्पयुत्ते नव, नोनत्थिया तीणि, नोविगते तीणि (पच्चनीयं).
हेतुपच्चया नआरम्मणे तीणि, नअधिपतिया नव (संखित्तं, अनुलोमपच्चनीयं).
नहेतुपच्चया आरम्मणे एकं (संखित्तं, पच्चनीयानुलोमं).
(सहजातवारोपि पच्चयवारोपि निस्सयवारोपि संसट्ठवारोपि सम्पयुत्तवारोपि पटिच्चवारसदिसा वित्थारेतब्बा.)
७. पञ्हावारो
पच्चयचतुक्कं
हेतुपच्चयो
५४. हेतु ¶ अब्याकतो धम्मो हेतुस्स अब्याकतस्स धम्मस्स हेतुपच्चयेन पच्चयो. हेतु अब्याकतो धम्मो नहेतुस्स अब्याकतस्स धम्मस्स हेतुपच्चयेन पच्चयो. हेतु अब्याकतो धम्मो हेतुस्स अब्याकतस्स च नहेतुस्स अब्याकतस्स च धम्मस्स हेतुपच्चयेन पच्चयो. (३)
आरम्मणपच्चयादि
५५. हेतु ¶ अब्याकतो धम्मो हेतुस्स अब्याकतस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… नव.
५६. हेतु अब्याकतो धम्मो हेतुस्स अब्याकतस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति, सहजाताधिपति… तीणि.
नहेतु अब्याकतो धम्मो नहेतुस्स अब्याकतस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति, सहजाताधिपति… तीणि.
हेतु ¶ अब्याकतो च नहेतु अब्याकतो च धम्मा हेतुस्स अब्याकतस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति… तीणि…पे….
पुरेजातपच्चयादि
५७. नहेतु अब्याकतो धम्मो नहेतुस्स अब्याकतस्स धम्मस्स पुरेजातपच्चयेन पच्चयो… तीणि.
५८. हेतु अब्याकतो धम्मो नहेतुस्स अब्याकतस्स धम्मस्स पच्छाजातपच्चयेन पच्चयो. (१)
नहेतु अब्याकतो धम्मो नहेतुस्स अब्याकतस्स धम्मस्स पच्छाजातपच्चयेन पच्चयो. (१)
हेतु अब्याकतो च नहेतु अब्याकतो च धम्मा नहेतुस्स अब्याकतस्स धम्मस्स ¶ पच्छाजातपच्चयेन पच्चयो. (१)
५९. नहेतु अब्याकतो धम्मो नहेतुस्स अब्याकतस्स धम्मस्स कम्मपच्चयेन पच्चयो… तीणि.
६०. हेतु अब्याकतो धम्मो हेतुस्स अब्याकतस्स धम्मस्स विपाकपच्चयेन पच्चयो… नव.
६१. नहेतु अब्याकतो धम्मो नहेतुस्स अब्याकतस्स धम्मस्स आहारपच्चयेन पच्चयो… इन्द्रियपच्चयेन पच्चयो… झानपच्चयेन पच्चयो… मग्गपच्चयेन पच्चयो… सम्पयुत्तपच्चयेन पच्चयो.
विप्पयुत्तपच्चयो
६२. हेतु ¶ अब्याकतो धम्मो नहेतुस्स अब्याकतस्स धम्मस्स विप्पयुत्तपच्चयेन पच्चयो. (१)
नहेतु ¶ अब्याकतो धम्मो नहेतुस्स अब्याकतस्स धम्मस्स विप्पयुत्तपच्चयेन पच्चयो… तीणि.
हेतु अब्याकतो च नहेतु अब्याकतो च धम्मा नहेतुस्स अब्याकतस्स धम्मस्स विप्पयुत्तपच्चयेन पच्चयो. (१) (संखित्तं.)
६३. हेतुया तीणि, आरम्मणे नव, अधिपतिया नव, अनन्तरे नव, समनन्तरे नव, सहजाते नव, अञ्ञमञ्ञे नव, निस्सये नव, उपनिस्सये नव, पुरेजाते तीणि, पच्छाजाते तीणि, आसेवने नव, कम्मे तीणि, विपाके नव, आहारे तीणि, इन्द्रिये नव, झाने तीणि, मग्गे नव, सम्पयुत्ते नव, विप्पयुत्ते पञ्च, अत्थिया नव, नत्थिया नव, विगते नव, अविगते नव.
पच्चनीयुद्धारो
६४. हेतु ¶ अब्याकतो धम्मो हेतुस्स अब्याकतस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो. हेतु अब्याकतो धम्मो नहेतुस्स अब्याकतस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… पच्छाजातपच्चयेन पच्चयो. हेतु अब्याकतो धम्मो हेतुस्स अब्याकतस्स च नहेतुस्स अब्याकतस्स च धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो. (३)
६५. नहेतु अब्याकतो धम्मो नहेतुस्स अब्याकतस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… पुरेजातपच्चयेन पच्चयो… पच्छाजातपच्चयेन पच्चयो… आहारपच्चयेन पच्चयो… इन्द्रियपच्चयेन पच्चयो.
६६. नहेतुया नव, नआरम्मणे नव, नअधिपतिया नव (संखित्तं, पच्चनीयं).
हेतुपच्चया ¶ नआरम्मणे तीणि (संखित्तं, अनुलोमपच्चनीयं).
नहेतुपच्चया आरम्मणे नव (संखित्तं, पच्चनीयानुलोमं).
(यथा ¶ कुसलत्तिके पञ्हावारस्स अनुलोमम्पि पच्चनीयम्पि अनुलोमपच्चनीयम्पि पच्चनीयानुलोमम्पि गणितं, एवं गणेतब्बं.)
हेतुदुककुसलत्तिकं निट्ठितं.
१-२. हेतुदुक-वेदनात्तिकं
१. सुखायवेदनायसम्पयुत्तपदं
१-६. पटिच्चवारादि
पच्चयचतुक्कं
हेतुपच्चयो
६७. हेतुं ¶ सुखाय वेदनाय सम्पयुत्तं धम्मं पटिच्च हेतु सुखाय वेदनाय सम्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया. हेतुं सुखाय वेदनाय सम्पयुत्तं धम्मं पटिच्च नहेतु सुखाय वेदनाय सम्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया. हेतुं सुखाय वेदनाय सम्पयुत्तं धम्मं पटिच्च हेतु सुखाय वेदनाय सम्पयुत्तो च नहेतु सुखाय वेदनाय सम्पयुत्तो च धम्मा उप्पज्जन्ति हेतुपच्चया. (३)
६८. नहेतुं सुखाय वेदनाय सम्पयुत्तं धम्मं पटिच्च नहेतु सुखाय वेदनाय सम्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया. नहेतुं सुखाय वेदनाय सम्पयुत्तं धम्मं पटिच्च हेतु सुखाय वेदनाय सम्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया. नहेतुं सुखाय वेदनाय सम्पयुत्तं धम्मं पटिच्च हेतु सुखाय वेदनाय सम्पयुत्तो च नहेतु सुखाय वेदनाय सम्पयुत्तो च धम्मा उप्पज्जन्ति हेतुपच्चया. (३)
६९. हेतुं ¶ सुखाय वेदनाय सम्पयुत्तञ्च नहेतुं सुखाय वेदनाय सम्पयुत्तञ्च धम्मं पटिच्च हेतु सुखाय वेदनाय सम्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया. हेतुं सुखाय वेदनाय सम्पयुत्तञ्च नहेतुं सुखाय वेदनाय सम्पयुत्तञ्च धम्मं पटिच्च नहेतु सुखाय वेदनाय सम्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया. हेतुं सुखाय वेदनाय सम्पयुत्तञ्च ¶ नहेतुं सुखाय वेदनाय सम्पयुत्तञ्च ¶ धम्मं पटिच्च हेतु सुखाय वेदनाय सम्पयुत्तो च नहेतु सुखाय वेदनाय सम्पयुत्तो च धम्मा उप्पज्जन्ति हेतुपच्चया. (३) (संखित्तं.)
७०. हेतुया नव, आरम्मणे नव, अधिपतिया नव, अनन्तरे नव, समनन्तरे नव, सहजाते नव, अञ्ञमञ्ञे नव, निस्सये नव, उपनिस्सये नव, पुरेजाते नव, आसेवने नव, कम्मे नव, विपाके नव, आहारे नव…पे… अविगते नव (अनुलोमं).
नहेतु-नअधिपतिपच्चया
७१. नहेतुं सुखाय वेदनाय सम्पयुत्तं धम्मं पटिच्च नहेतु सुखाय वेदनाय सम्पयुत्तो धम्मो उप्पज्जति नहेतुपच्चया. (१)
७२. हेतुं सुखाय वेदनाय सम्पयुत्तं धम्मं पटिच्च हेतु सुखाय वेदनाय सम्पयुत्तो धम्मो उप्पज्जति नअधिपतिपच्चया. हेतुं सुखाय वेदनाय सम्पयुत्तं धम्मं पटिच्च नहेतु सुखाय वेदनाय सम्पयुत्तो धम्मो उप्पज्जति नअधिपतिपच्चया (संखित्तं).
७३. नहेतुया एकं, नअधिपतिया नव, नपुरेजाते नव, नपच्छाजाते नव, नआसेवने नव, नकम्मे तीणि, नविपाके नव, नझाने एकं, नमग्गे एकं, नविप्पयुत्ते नव (पच्चनीयं).
हेतुपच्चया नअधिपतिया नव (संखित्तं, अनुलोमपच्चनीयं).
नहेतुपच्चया आरम्मणे एकं (संखित्तं, पच्चनीयानुलोमं).
(सहजातवारोपि पच्चयवारोपि निस्सयवारोपि संसट्ठवारोपि सम्पयुत्तवारोपि पटिच्चवारसदिसा वित्थारेतब्बा.)
७. पञ्हावारो
पच्चयचतुक्कं
हेतुपच्चयो
७४. हेतु ¶ ¶ सुखाय वेदनाय सम्पयुत्तो धम्मो हेतुस्स सुखाय वेदनाय सम्पयुत्तस्स धम्मस्स हेतुपच्चयेन पच्चयो… तीणि.
आरम्मणपच्चयादि
७५. हेतु ¶ सुखाय वेदनाय सम्पयुत्तो धम्मो हेतुस्स सुखाय वेदनाय सम्पयुत्तस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… तीणि.
नहेतु सुखाय वेदनाय सम्पयुत्तो धम्मो नहेतुस्स सुखाय वेदनाय सम्पयुत्तस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… तीणि.
हेतु सुखाय वेदनाय सम्पयुत्तो च नहेतु सुखाय वेदनाय सम्पयुत्तो च धम्मा हेतुस्स सुखाय वेदनाय सम्पयुत्तस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… तीणि.
७६. हेतु सुखाय वेदनाय सम्पयुत्तो धम्मो हेतुस्स सुखाय वेदनाय सम्पयुत्तस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति, सहजाताधिपति… तीणि.
नहेतु सुखाय वेदनाय सम्पयुत्तो धम्मो नहेतुस्स सुखाय वेदनाय सम्पयुत्तस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति, सहजाताधिपति… तीणि.
हेतु सुखाय वेदनाय सम्पयुत्तो च नहेतु सुखाय वेदनाय सम्पयुत्तो च धम्मा हेतुस्स सुखाय वेदनाय सम्पयुत्तस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति… तीणि…पे….
उपनिस्सयपच्चयादि
७७. हेतु ¶ सुखाय वेदनाय सम्पयुत्तो धम्मो हेतुस्स सुखाय वेदनाय सम्पयुत्तस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – आरम्मणूपनिस्सयो ¶ , अनन्तरूपनिस्सयो, पकतूपनिस्सयो… नव (संखित्तं).
७८. नहेतु सुखाय वेदनाय सम्पयुत्तो धम्मो नहेतुस्स सुखाय वेदनाय सम्पयुत्तस्स धम्मस्स कम्मपच्चयेन पच्चयो. नहेतु सुखाय वेदनाय सम्पयुत्तो धम्मो हेतुस्स सुखाय वेदनाय सम्पयुत्तस्स धम्मस्स कम्मपच्चयेन पच्चयो. नहेतु सुखाय वेदनाय सम्पयुत्तो धम्मो हेतुस्स सुखाय वेदनाय सम्पयुत्तस्स च नहेतुस्स ¶ सुखाय वेदनाय सम्पयुत्तस्स च धम्मस्स कम्मपच्चयेन पच्चयो. (३)
…विपाकपच्चयेन पच्चयो.
७९. नहेतु सुखाय वेदनाय सम्पयुत्तो धम्मो नहेतुस्स सुखाय वेदनाय सम्पयुत्तस्स धम्मस्स आहारपच्चयेन पच्चयो… तीणि…पे…. हेतु सुखाय वेदनाय सम्पयुत्तो धम्मो हेतुस्स सुखाय वेदनाय सम्पयुत्तस्स धम्मस्स अविगतपच्चयेन पच्चयो.
८०. हेतुया तीणि, आरम्मणे नव, अधिपतिया नव, अनन्तरे नव, समनन्तरे नव, सहजाते नव, अञ्ञमञ्ञे नव, निस्सये नव, उपनिस्सये नव, आसेवने नव, कम्मे तीणि, विपाके नव, आहारे तीणि, इन्द्रिये नव, झाने तीणि, मग्गे नव, सम्पयुत्ते नव, अत्थिया नव, नत्थिया नव, विगते नव, अविगते नव.
पच्चनीयुद्धारो
८१. हेतु सुखाय वेदनाय सम्पयुत्तो धम्मो हेतुस्स सुखाय वेदनाय सम्पयुत्तस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो (संखित्तं).
८२. नहेतुया ¶ ¶ नव, नआरम्मणे नव…पे… नोअविगते नव (पच्चनीयं).
हेतुपच्चया नआरम्मणे तीणि (संखित्तं, अनुलोमपच्चनीयं).
नहेतुपच्चया आरम्मणे नव (संखित्तं, पच्चनीयानुलोमं).
(यथा कुसलत्तिके पञ्हावारस्स अनुलोमम्पि पच्चनीयम्पि अनुलोमपच्चनीयम्पि पच्चनीयानुलोमम्पि गणितं, एवं गणेतब्बं.)
२. दुक्खायवेदनायसम्पयुत्तपदं
१. पटिच्चवारादि
पच्चयचतुक्कं
हेतुपच्चयो
८३. हेतुं दुक्खाय वेदनाय सम्पयुत्तं धम्मं पटिच्च हेतु दुक्खाय वेदनाय सम्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया. हेतुं दुक्खाय वेदनाय ¶ सम्पयुत्तं धम्मं पटिच्च नहेतु दुक्खाय वेदनाय सम्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया. हेतुं दुक्खाय वेदनाय सम्पयुत्तं धम्मं पटिच्च हेतु दुक्खाय वेदनाय सम्पयुत्तो च नहेतु दुक्खाय वेदनाय सम्पयुत्तो च धम्मा उप्पज्जन्ति हेतुपच्चया. (३)
नहेतुं दुक्खाय वेदनाय सम्पयुत्तं धम्मं पटिच्च नहेतु दुक्खाय वेदनाय सम्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
हेतुं दुक्खाय वेदनाय सम्पयुत्तञ्च नहेतुं दुक्खाय वेदनाय सम्पयुत्तञ्च धम्मं पटिच्च हेतु दुक्खाय वेदनाय सम्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया… तीणि (संखित्तं).
८४. हेतुया नव, आरम्मणे नव, अधिपतिया नव, अनन्तरे नव, समनन्तरे नव, सहजाते नव, अञ्ञमञ्ञे नव, निस्सये नव ¶ , उपनिस्सये नव, पुरेजाते नव, आसेवने नव, कम्मे ¶ नव, विपाके एकं, आहारे नव, इन्द्रिये नव, झाने नव, मग्गे नव, सम्पयुत्ते नव, विप्पयुत्ते नव, अत्थिया नव, नत्थिया नव, विगते नव, अविगते नव (अनुलोमं).
नहेतु-नअधिपतिपच्चया
८५. नहेतुं दुक्खाय वेदनाय सम्पयुत्तं धम्मं पटिच्च नहेतु दुक्खाय वेदनाय सम्पयुत्तो धम्मो उप्पज्जति नहेतुपच्चया (१)
८६. हेतुं दुक्खाय वेदनाय सम्पयुत्तं धम्मं पटिच्च हेतु दुक्खाय वेदनाय सम्पयुत्तो धम्मो उप्पज्जति नअधिपतिपच्चया (संखित्तं).
८७. नहेतुया एकं, नअधिपतिया नव, नपच्छाजाते नव, नआसेवने नव, नकम्मे तीणि, नविपाके नव, नझाने एकं, नमग्गे एकं (पच्चनीयं).
हेतुपच्चया नअधिपतिया नव (संखित्तं, अनुलोमपच्चनीयं).
नहेतुपच्चया आरम्मणे एकं (संखित्तं, पच्चनीयानुलोमं).
(सहजातवारोपि पच्चयवारोपि निस्सयवारोपि संसट्ठवारोपि सम्पयुत्तवारोपि पटिच्चवारसदिसा वित्थारेतब्बा.)
७. पञ्हावारो
पच्चयचतुक्कं
हेतुपच्चयो
८८. हेतु ¶ दुक्खाय वेदनाय सम्पयुत्तो धम्मो हेतुस्स दुक्खाय वेदनाय सम्पयुत्तस्स धम्मस्स हेतुपच्चयेन पच्चयो. हेतु दुक्खाय वेदनाय सम्पयुत्तो धम्मो नहेतुस्स दुक्खाय वेदनाय सम्पयुत्तस्स धम्मस्स हेतुपच्चयेन पच्चयो. हेतु दुक्खाय वेदनाय सम्पयुत्तो धम्मो ¶ हेतुस्स ¶ दुक्खाय वेदनाय सम्पयुत्तस्स च नहेतुस्स दुक्खाय वेदनाय सम्पयुत्तस्स च धम्मस्स हेतुपच्चयेन पच्चयो. (३)
आरम्मणपच्चयादि
८९. हेतु दुक्खाय वेदनाय सम्पयुत्तो धम्मो हेतुस्स दुक्खाय वेदनाय सम्पयुत्तस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… तीणि.
नहेतु दुक्खाय वेदनाय सम्पयुत्तो धम्मो नहेतुस्स दुक्खाय वेदनाय सम्पयुत्तस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… तीणि.
हेतु दुक्खाय वेदनाय सम्पयुत्तो च नहेतु दुक्खाय वेदनाय सम्पयुत्तो च धम्मा हेतुस्स दुक्खाय वेदनाय सम्पयुत्तस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… तीणि (संखित्तं).
९०. नहेतु दुक्खाय वेदनाय सम्पयुत्तो धम्मो नहेतुस्स दुक्खाय वेदनाय सम्पयुत्तस्स धम्मस्स कम्मपच्चयेन पच्चयो… तीणि (संखित्तं).
९१. हेतुया तीणि, आरम्मणे नव, अधिपतिया तीणि, अनन्तरे नव, समनन्तरे नव, सहजाते नव, अञ्ञमञ्ञे नव, निस्सये नव, उपनिस्सये नव, आसेवने नव, कम्मे तीणि, विपाके एकं, आहारे तीणि, इन्द्रिये तीणि, झाने तीणि, मग्गे तीणि, सम्पयुत्ते नव, अत्थिया नव, नत्थिया नव, विगते नव, अविगते नव (अनुलोमं).
पच्चनीयुद्धारो
९२. हेतु ¶ दुक्खाय वेदनाय सम्पयुत्तो धम्मो हेतुस्स दुक्खाय वेदनाय सम्पयुत्तस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो (संखित्तं).
९३. नहेतुया नव, नआरम्मणे नव, नअधिपतिया नव (संखित्तं, पच्चनीयं).
हेतुपच्चया ¶ ¶ नआरम्मणे तीणि (संखित्तं, अनुलोमपच्चनीयं).
नहेतुपच्चया आरम्मणे नव (संखित्तं, पच्चनीयानुलोमं).
(यथा कुसलत्तिके पञ्हावारस्स अनुलोमम्पि पच्चनीयम्पि अनुलोमपच्चनीयम्पि पच्चनीयानुलोमम्पि गणितं, एवं गणेतब्बं.)
३. अदुक्खमसुखायवेदनायसम्पयुत्तपदं
१-६. पटिच्चवारादि
पच्चयचतुक्कं
हेतुपच्चयो
९४. हेतुं अदुक्खमसुखाय वेदनाय सम्पयुत्तं धम्मं पटिच्च हेतु अदुक्खमसुखाय वेदनाय सम्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
नहेतुं अदुक्खमसुखाय वेदनाय सम्पयुत्तं धम्मं पटिच्च नहेतु अदुक्खमसुखाय वेदनाय सम्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
हेतुं अदुक्खमसुखाय वेदनाय सम्पयुत्तञ्च नहेतुं अदुक्खमसुखाय वेदनाय सम्पयुत्तञ्च धम्मं पटिच्च हेतु अदुक्खमसुखाय वेदनाय सम्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया… तीणि (संखित्तं).
९५. हेतुया नव, आरम्मणे नव, अधिपतिया नव, अनन्तरे नव, समनन्तरे नव, सहजाते नव, अञ्ञमञ्ञे नव, निस्सये नव, उपनिस्सये नव, पुरेजाते नव, आसेवने नव, कम्मे नव, विपाके नव, आहारे नव ¶ , इन्द्रिये नव, झाने नव, मग्गे नव, सम्पयुत्ते नव, विप्पयुत्ते नव, अत्थिया नव, नत्थिया नव, विगते नव, अविगते नव (अनुलोमं).
नहेतु-नअधिपतिपच्चया
९६. नहेतुं ¶ अदुक्खमसुखाय वेदनाय सम्पयुत्तं धम्मं पटिच्च नहेतु ¶ अदुक्खमसुखाय वेदनाय सम्पयुत्तो धम्मो उप्पज्जति नहेतुपच्चया… द्वे.
९७. हेतुं अदुक्खमसुखाय वेदनाय सम्पयुत्तं धम्मं पटिच्च हेतु अदुक्खमसुखाय वेदनाय सम्पयुत्तो धम्मो उप्पज्जति नअधिपतिपच्चया (संखित्तं).
९८. नहेतुया द्वे, नअधिपतिया नव, नपुरेजाते नव, नपच्छाजाते नव, नआसेवने नव, नकम्मे तीणि, नविपाके नव, नझाने एकं, नमग्गे एकं, नविप्पयुत्ते नव (संखित्तं, पच्चनीयं).
हेतुपच्चया नअधिपतिया नव (संखित्तं, अनुलोमपच्चनीयं).
नहेतुपच्चया आरम्मणे द्वे (संखित्तं, पच्चनीयानुलोमं).
(सहजातवारोपि पच्चयवारोपि निस्सयवारोपि संसट्ठवारोपि सम्पयुत्तवारोपि पटिच्चवारसदिसा वित्थारेतब्बा.)
७. पञ्हावारो
पच्चयचतुक्कं
हेतुपच्चयादि
९९. हेतु अदुक्खमसुखाय वेदनाय सम्पयुत्तो धम्मो हेतुस्स अदुक्खमसुखाय वेदनाय सम्पयुत्तस्स धम्मस्स हेतुपच्चयेन पच्चयो… तीणि.
१००. हेतु अदुक्खमसुखाय वेदनाय सम्पयुत्तो धम्मो हेतुस्स अदुक्खमसुखाय वेदनाय सम्पयुत्तस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… नव.
१०१. हेतु ¶ ¶ अदुक्खमसुखाय वेदनाय सम्पयुत्तो धम्मो हेतुस्स अदुक्खमसुखाय वेदनाय सम्पयुत्तस्स धम्मस्स अधिपतिपच्चयेन पच्चयो ¶ – आरम्मणाधिपति, सहजाताधिपति… तीणि.
नहेतु अदुक्खमसुखाय वेदनाय सम्पयुत्तो धम्मो नहेतुस्स अदुक्खमसुखाय वेदनाय सम्पयुत्तस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति, सहजाताधिपति… तीणि.
हेतु अदुक्खमसुखाय वेदनाय सम्पयुत्तो च नहेतु अदुक्खमसुखाय वेदनाय सम्पयुत्तो च धम्मा हेतुस्स अदुक्खमसुखाय वेदनाय सम्पयुत्तस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति… तीणि (आरम्मणाधिपतियेव)…पे….
उपनिस्सयपच्चयादि
१०२. हेतु अदुक्खमसुखाय वेदनाय सम्पयुत्तो धम्मो हेतुस्स अदुक्खमसुखाय वेदनाय सम्पयुत्तस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – आरम्मणूपनिस्सयो, अनन्तरूपनिस्सयो, पकतूपनिस्सयो… नव, आसेवनपच्चयेन पच्चयो… नव.
१०३. नहेतु अदुक्खमसुखाय वेदनाय सम्पयुत्तो धम्मो नहेतुस्स अदुक्खमसुखाय वेदनाय सम्पयुत्तस्स धम्मस्स कम्मपच्चयेन पच्चयो… तीणि.
१०४. हेतु अदुक्खमसुखाय वेदनाय सम्पयुत्तो धम्मो हेतुस्स अदुक्खमसुखाय वेदनाय सम्पयुत्तस्स धम्मस्स विपाकपच्चयेन पच्चयो… नव…पे… अविगतपच्चयेन पच्चयो… नव.
१०५. हेतुया तीणि, आरम्मणे नव, अधिपतिया नव, अनन्तरे नव, समनन्तरे नव, सहजाते नव, अञ्ञमञ्ञे नव, निस्सये नव, उपनिस्सये नव, आसेवने नव, कम्मे तीणि, विपाके नव, आहारे ¶ तीणि, इन्द्रिये नव, झाने तीणि, मग्गे नव, सम्पयुत्ते नव, अत्थिया नव, नत्थिया नव, विगते नव, अविगते नव (अनुलोमं).
पच्चनीयुद्धारो
१०६. हेतु ¶ ¶ अदुक्खमसुखाय वेदनाय सम्पयुत्तो धम्मो हेतुस्स अदुक्खमसुखाय वेदनाय सम्पयुत्तस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो (संखित्तं).
१०७. नहेतुया नव, नआरम्मणे नव (संखित्तं, पच्चनीयं).
हेतुपच्चया नआरम्मणे तीणि (संखित्तं, अनुलोमपच्चनीयं).
नहेतुपच्चया आरम्मणे नव (संखित्तं, पच्चनीयानुलोमं).
(यथा कुसलत्तिके पञ्हावारस्स अनुलोमम्पि पच्चनीयम्पि अनुलोमपच्चनीयम्पि पच्चनीयानुलोमम्पि गणितं, एवं गणेतब्बं.)
हेतुदुकवेदनात्तिकं निट्ठितं.
१-३. हेतुदुक-विपाकत्तिकं
१. विपाकपदं
१-६. पटिच्चवारादि
पच्चयचतुक्कं
हेतुपच्चयो
१०८. हेतुं विपाकं धम्मं पटिच्च हेतु विपाको धम्मो उप्पज्जति हेतुपच्चया. हेतुं ¶ विपाकं धम्मं पटिच्च नहेतु विपाको धम्मो उप्पज्जति हेतुपच्चया. हेतुं विपाकं धम्मं पटिच्च हेतु विपाको च नहेतु विपाको च धम्मा उप्पज्जन्ति हेतुपच्चया. (३)
नहेतुं विपाकं धम्मं पटिच्च नहेतु विपाको धम्मो उप्पज्जति हेतुपच्चया… तीणि.
हेतुं ¶ विपाकञ्च नहेतुं विपाकञ्च धम्मं पटिच्च हेतु विपाको धम्मो उप्पज्जति हेतुपच्चया… तीणि (संखित्तं).
१०९. हेतुया नव, आरम्मणे नव, अधिपतिया नव, अनन्तरे नव, समनन्तरे नव, सहजाते नव, अञ्ञमञ्ञे नव, निस्सये नव, उपनिस्सये नव ¶ , पुरेजाते नव, कम्मे नव, विपाके नव, आहारे नव, इन्द्रिये नव, झाने नव, मग्गे नव, सम्पयुत्ते नव, विप्पयुत्ते नव अत्थिया नव, नत्थिया नव, विगते नव, अविगते नव. (अनुलोमं).
नहेतु-नअधिपतिपच्चया
११०. नहेतुं विपाकं धम्मं पटिच्च नहेतु विपाको धम्मो उप्पज्जति नहेतुपच्चया. (१)
१११. हेतुं विपाकं धम्मं पटिच्च हेतु विपाको धम्मो उप्पज्जति नअधिपतिपच्चया (संखित्तं).
११२. नहेतुया एकं, नअधिपतिया नव, नपुरेजाते नव, नपच्छाजाते नव, नआसेवने नव, नझाने एकं, नमग्गे एकं, नविप्पयुत्ते नव (संखित्तं, पच्चनीयं).
हेतुपच्चया नअधिपतिया नव (संखित्तं, अनुलोमपच्चनीयं).
नहेतुपच्चया आरम्मणे एकं (संखित्तं, पच्चनीयानुलोमं).
(सहजातवारोपि पच्चयवारोपि निस्सयवारोपि संसट्ठवारोपि सम्पयुत्तवारोपि पटिच्चवारसदिसा वित्थारेतब्बा.)
७. पञ्हावारो
पच्चयचतुक्कं
हेतुपच्चयादि
११३. हेतु ¶ ¶ विपाको धम्मो हेतुस्स विपाकस्स धम्मस्स हेतुपच्चयेन पच्चयो… तीणि.
११४. हेतु विपाको धम्मो हेतुस्स विपाकस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… तीणि.
नहेतु विपाको धम्मो नहेतुस्स विपाकस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… तीणि.
हेतु ¶ विपाको च नहेतु विपाको च धम्मा हेतुस्स विपाकस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… तीणि (तदारम्मणायेव लब्भन्ति).
११५. हेतु विपाको धम्मो हेतुस्स विपाकस्स धम्मस्स अधिपतिपच्चयेन पच्चयो… तीणि (सहजाताधिपतियेव लब्भति, आरम्मणाधिपति नत्थि)…पे….
उपनिस्सयपच्चयादि
११६. हेतु विपाको धम्मो हेतुस्स विपाकस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – अनन्तरूपनिस्सयो, पकतूपनिस्सयो. हेतु विपाको धम्मो नहेतुस्स विपाकस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – अनन्तरूपनिस्सयो, पकतूपनिस्सयो. हेतु विपाको धम्मो हेतुस्स विपाकस्स च नहेतुस्स विपाकस्स च धम्मस्स उपनिस्सयपच्चयेन पच्चयो – अनन्तरूपनिस्सयो, पकतूपनिस्सयो. (३)
नहेतु विपाको धम्मो नहेतुस्स विपाकस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – अनन्तरूपनिस्सयो ¶ , पकतूपनिस्सयो…पे… (इतरे द्वे अनन्तरूपनिस्सयो पकतूपनिस्सयोयेव).
११७. नहेतु ¶ विपाको धम्मो नहेतुस्स विपाकस्स धम्मस्स कम्मपच्चयेन पच्चयो… तीणि (सहजातकम्ममेव, संखित्तं).
हेतु विपाको धम्मो हेतुस्स विपाकस्स धम्मस्स विपाकपच्चयेन पच्चयो… नव.
नहेतु विपाको धम्मो नहेतुस्स विपाकस्स धम्मस्स आहारपच्चयेन पच्चयो (संखित्तं).
११८. हेतुया तीणि, आरम्मणे नव, अधिपतिया छ, अनन्तरे नव, समनन्तरे नव, सहजाते नव, अञ्ञमञ्ञे नव, निस्सये नव, उपनिस्सये नव, कम्मे तीणि, विपाके नव, आहारे तीणि, इन्द्रिये नव, झाने तीणि, मग्गे नव, सम्पयुत्ते नव, अत्थिया नव, नत्थिया नव, विगते नव, अविगते नव (अनुलोमं).
पच्चनीयुद्धारो
११९. हेतु ¶ विपाको धम्मो हेतुस्स विपाकस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो (संखित्तं).
१२०. नहेतुया नव, नआरम्मणे नव (संखित्तं, पच्चनीयं).
हेतुपच्चया नआरम्मणे तीणि (संखित्तं, अनुलोमपच्चनीयं).
नहेतुपच्चया आरम्मणे नव (संखित्तं, पच्चनीयानुलोमं).
(यथा कुसलत्तिके पञ्हावारस्स अनुलोमम्पि पच्चनीयम्पि अनुलोमपच्चनीयम्पि पच्चनीयानुलोमम्पि गणितं, एवं गणेतब्बं.)
२. विपाकधम्मपदं
१-६. पटिच्चवारादि
पच्चयचतुक्कं
हेतुपच्चयो
१२१. हेतुं ¶ ¶ विपाकधम्मधम्मं पटिच्च हेतु विपाकधम्मधम्मो उप्पज्जति हेतुपच्चया. हेतुं विपाकधम्मधम्मं पटिच्च नहेतु विपाकधम्मधम्मो उप्पज्जति हेतुपच्चया. हेतुं विपाकधम्मधम्मं पटिच्च हेतु विपाकधम्मधम्मो च नहेतु विपाकधम्मधम्मो च धम्मा उप्पज्जन्ति हेतुपच्चया. (३)
नहेतुं विपाकधम्मधम्मं पटिच्च नहेतु विपाकधम्मधम्मो उप्पज्जति हेतुपच्चया… तीणि.
हेतुं विपाकधम्मधम्मञ्च नहेतुं विपाकधम्मधम्मञ्च पटिच्च हेतु विपाकधम्मधम्मो उप्पज्जति हेतुपच्चया… तीणि (संखित्तं).
१२२. हेतुया नव, आरम्मणे नव, अधिपतिया नव…पे… कम्मे नव, आहारे नव, इन्द्रिये नव, झाने नव, मग्गे नव, सम्पयुत्ते नव, विप्पयुत्ते नव, अत्थिया नव, नत्थिया नव, विगते नव, अविगते नव.
नहेतु-नअधिपतिपच्चया
१२३. नहेतुं विपाकधम्मधम्मं पटिच्च हेतु विपाकधम्मधम्मो उप्पज्जति नहेतुपच्चया. (१)
१२४. हेतुं ¶ विपाकधम्मधम्मं पटिच्च हेतु विपाकधम्मधम्मो उप्पज्जति नअधिपतिपच्चया… नव.
नपुरेजातपच्चयादि
१२५. हेतुं ¶ विपाकधम्मधम्मं पटिच्च हेतु विपाकधम्मधम्मो उप्पज्जति नपुरेजातपच्चया… नव… नपच्छाजातपच्चया… नव… नआसेवनपच्चया… नव.
१२६. हेतुं ¶ विपाकधम्मधम्मं पटिच्च नहेतु विपाकधम्मधम्मो उप्पज्जति नकम्मपच्चया. (१)
नहेतुं विपाकधम्मधम्मं पटिच्च नहेतु विपाकधम्मधम्मो उप्पज्जति नकम्मपच्चया. (१)
हेतुं विपाकधम्मधम्मञ्च नहेतुं विपाकधम्मधम्मञ्च पटिच्च नहेतु विपाकधम्मधम्मो उप्पज्जति नकम्मपच्चया. (१) (संखित्तं.)
१२७. नहेतुया एकं, नअधिपतिया नव, नपुरेजाते नव, नपच्छाजाते नव, नआसेवने नव, नकम्मे तीणि, नविपाके नव, नविप्पयुत्ते नव (संखित्तं, पच्चनीयं).
हेतुपच्चया नअधिपतिया नव (संखित्तं, अनुलोमपच्चनीयं).
नहेतुपच्चया आरम्मणे एकं (संखित्तं, पच्चनीयानुलोमं).
(सहजातवारोपि पच्चयवारोपि निस्सयवारोपि संसट्ठवारोपि सम्पयुत्तवारोपि पटिच्चवारसदिसा वित्थारेतब्बा.)
७. पञ्हावारो
पच्चयचतुक्कं
हेतुपच्चयादि
१२८. हेतु विपाकधम्मधम्मो हेतुस्स विपाकधम्मधम्मस्स हेतुपच्चयेन पच्चयो… तीणि.
१२९. हेतु ¶ विपाकधम्मधम्मो हेतुस्स विपाकधम्मधम्मस्स आरम्मणपच्चयेन पच्चयो… नव.
१३०. हेतु ¶ विपाकधम्मधम्मो हेतुस्स विपाकधम्मधम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति, सहजाताधिपति… नव.
१३१. हेतु विपाकधम्मधम्मो हेतुस्स विपाकधम्मधम्मस्स अनन्तरपच्चयेन ¶ पच्चयो…पे… उपनिस्सयपच्चयेन पच्चयो – आरम्मणूपनिस्सयो, अनन्तरूपनिस्सयो, पकतूपनिस्सयो… नव …आसेवनपच्चयेन पच्चयो… नव.
१३२. नहेतु विपाकधम्मधम्मो नहेतुस्स विपाकधम्मधम्मस्स कम्मपच्चयेन पच्चयो… तीणि.
नहेतु विपाकधम्मधम्मो नहेतुस्स विपाकधम्मधम्मस्स आहारपच्चयेन पच्चयो (संखित्तं).
१३३. हेतुया तीणि, आरम्मणे नव, अधिपतिया नव, अनन्तरे नव, समनन्तरे नव, सहजाते नव, अञ्ञमञ्ञे नव, निस्सये नव, उपनिस्सये नव, आसेवने नव, कम्मे तीणि, आहारे तीणि, इन्द्रिये नव, झाने तीणि, मग्गे नव, सम्पयुत्ते नव, अत्थिया नव, नत्थिया नव, विगते नव, अविगते नव (संखित्तं, अनुलोमं).
पच्चनीयुद्धारो
१३४. हेतु विपाकधम्मधम्मो हेतुस्स विपाकधम्मधम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो (संखित्तं).
१३५. नहेतुया नव, नआरम्मणे नव (संखित्तं, पच्चनीयं).
हेतुपच्चया नआरम्मणे तीणि (संखित्तं, अनुलोमपच्चनीयं).
नहेतुपच्चया आरम्मणे नव (संखित्तं, पच्चनीयानुलोमं).
(यथा ¶ कुसलत्तिके पञ्हावारस्स अनुलोमम्पि पच्चनीयम्पि अनुलोमपच्चनीयम्पि पच्चनीयानुलोमम्पि गणितं, एवं गणेतब्बं.)
३. नेवविपाकनविपाकधम्मपदं
१-६. पटिच्चवारादि
पच्चयचतुक्कं
हेतुपच्चयो
१३६. हेतुं ¶ ¶ नेवविपाकनविपाकधम्मधम्मं पटिच्च हेतु नेवविपाकनविपाकधम्मधम्मो उप्पज्जति हेतुपच्चया… तीणि.
नहेतुं नेवविपाकनविपाकधम्मधम्मं पटिच्च नहेतु नेवविपाकनविपाकधम्मधम्मो उप्पज्जति हेतुपच्चया… तीणि.
हेतुं नेवविपाकनविपाकधम्मधम्मञ्च नहेतुं नेवविपाकनविपाकधम्मधम्मञ्च पटिच्च हेतु नेवविपाकनविपाकधम्मधम्मो उप्पज्जति हेतुपच्चया… तीणि (संखित्तं).
१३७. हेतुया नव, आरम्मणे नव, अधिपतिया नव, अनन्तरे नव, समनन्तरे नव, सहजाते नव, अञ्ञमञ्ञे नव, निस्सये नव, उपनिस्सये नव, पुरेजाते नव, आसेवने नव, कम्मे नव, विपाके एकं, आहारे नव, इन्द्रिये नव, झाने नव, मग्गे नव, सम्पयुत्ते नव, विप्पयुत्ते नव, अत्थिया नव, नत्थिया नव, विगते नव, अविगते नव.
नहेतुपच्चयादि
१३८. नहेतुं नेवविपाकनविपाकधम्मधम्मं पटिच्च नहेतु नेवविपाकनविपाकधम्मधम्मो उप्पज्जति नहेतुपच्चया. (१)
१३९. हेतुं ¶ नेवविपाकनविपाकधम्मधम्मं पटिच्च नहेतु नेवविपाकनविपाकधम्मधम्मो उप्पज्जति नआरम्मणपच्चया. (१)
नहेतुं नेवविपाकनविपाकधम्मधम्मं पटिच्च नहेतु नेवविपाकनविपाकधम्मधम्मो उप्पज्जति नआरम्मणपच्चया. (१)
हेतुं नेवविपाकनविपाकधम्मधम्मञ्च नहेतुं नेवविपाकनविपाकधम्मधम्मञ्च पटिच्च नहेतु नेवविपाकनविपाकधम्मधम्मो ¶ उप्पज्जति नआरम्मणपच्चया. (१)
१४०. हेतुं नेवविपाकनविपाकधम्मधम्मं पटिच्च हेतु नेवविपाकनविपाकधम्मधम्मो उप्पज्जति नअधिपतिपच्चया… नव…पे….
१४१. हेतुं ¶ नेवविपाकनविपाकधम्मधम्मं पटिच्च नहेतु नेवविपाकनविपाकधम्मधम्मो उप्पज्जति नकम्मपच्चया… तीणि…पे….
१४२. नहेतुं नेवविपाकनविपाकधम्मधम्मं पटिच्च नहेतु नेवविपाकनविपाकधम्मधम्मो उप्पज्जति नआहारपच्चया. (१) (संखित्तं.)
१४३. नहेतुया एकं, नआरम्मणे तीणि, नअधिपतिया नव, नअनन्तरे तीणि, नसमनन्तरे तीणि, नअञ्ञमञ्ञे तीणि, नउपनिस्सये तीणि, नपुरेजाते नव, नपच्छाजाते नव, नआसेवने नव, नकम्मे तीणि, नविपाके नव, नआहारे एकं, नइन्द्रिये एकं, नझाने एकं, नमग्गे एकं, नसम्पयुत्ते तीणि, नविप्पयुत्ते नव, नोनत्थिया तीणि, नोविगते तीणि (संखित्तं, पच्चनीयं).
हेतुपच्चया नआरम्मणे तीणि (संखित्तं, अनुलोमपच्चनीयं).
नहेतुपच्चया आरम्मणे एकं (संखित्तं, पच्चनीयानुलोमं).
(सहजातवारोपि पच्चयवारोपि निस्सयवारोपि संसट्ठवारोपि सम्पयुत्तवारोपि पटिच्चवारसदिसा वित्थारेतब्बा.)
७. पञ्हावारो
पच्चयचतुक्कं
हेतुपच्चयादि
१४४. हेतु ¶ नेवविपाकनविपाकधम्मधम्मो हेतुस्स नेवविपाकनविपाकधम्मधम्मस्स हेतुपच्चयेन पच्चयो… तीणि…पे….
१४५. हेतु ¶ नेवविपाकनविपाकधम्मधम्मो हेतुस्स नेवविपाकनविपाकधम्मधम्मस्स अधिपतिपच्चयेन पच्चयो – सहजाताधिपति… तीणि.
नहेतु नेवविपाकनविपाकधम्मधम्मो नहेतुस्स नेवविपाकनविपाकधम्मधम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति, सहजाताधिपति… तीणि…पे….
पुरेजातपच्चयादि
१४६. नहेतु ¶ नेवविपाकनविपाकधम्मधम्मो नहेतुस्स नेवविपाकनविपाकधम्मधम्मस्स पुरेजातपच्चयेन पच्चयो – आरम्मणपुरेजातं, वत्थुपुरेजातं… तीणि.
१४७. हेतु नेवविपाकनविपाकधम्मधम्मो नहेतुस्स नेवविपाकनविपाकधम्मधम्मस्स पच्छाजातपच्चयेन पच्चयो. (१)
नहेतु नेवविपाकनविपाकधम्मधम्मो नहेतुस्स नेवविपाकनविपाकधम्मधम्मस्स पच्छाजातपच्चयेन पच्चयो. (१)
हेतु नेवविपाकनविपाकधम्मधम्मो च नहेतु नेवविपाकनविपाकधम्मधम्मो च नहेतुस्स नेवविपाकनविपाकधम्मधम्मस्स पच्छाजातपच्चयेन पच्चयो. (१)
…आसेवनपच्चयेन पच्चयो… नव.
१४८. नहेतु ¶ नेवविपाकनविपाकधम्मधम्मो नहेतुस्स नेवविपाकनविपाकधम्मधम्मस्स कम्मपच्चयेन पच्चयो… तीणि (संखित्तं).
१४९. हेतुया तीणि, आरम्मणे नव, अधिपतिया छ, अनन्तरे नव, समनन्तरे नव, सहजाते नव, अञ्ञमञ्ञे नव, निस्सये नव, उपनिस्सये नव, पुरेजाते तीणि, पच्छाजाते तीणि, आसेवने ¶ नव, कम्मे तीणि, आहारे तीणि, इन्द्रिये नव, झाने तीणि, मग्गे नव, सम्पयुत्ते नव, विप्पयुत्ते पञ्च, अत्थिया नव, नत्थिया नव, विगते नव, अविगते नव.
पच्चनीयुद्धारो
१५०. हेतु नेवविपाकनविपाकधम्मधम्मो हेतुस्स नेवविपाकनविपाकधम्मधम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो (संखित्तं).
१५१. नहेतुया नव, नआरम्मणे नव, नअधिपतिया नव (संखित्तं).
हेतुपच्चया नआरम्मणे तीणि (संखित्तं).
नहेतुपच्चया आरम्मणे नव (संखित्तं).
(यथा ¶ कुसलत्तिके पञ्हावारस्स अनुलोमम्पि पच्चनीयम्पि अनुलोमपच्चनीयम्पि पच्चनीयानुलोमम्पि गणितं, एवं गणेतब्बं.)
हेतुदुकविपाकत्तिकं निट्ठितं.
१-४. हेतुदुक-उपादिन्नत्तिकं
१. उपादिन्नुपादानियपदं
१-६. पटिच्चवारादि
पच्चयचतुक्कं
हेतुपच्चयो
१५२. हेतुं ¶ उपादिन्नुपादानियं धम्मं पटिच्च हेतु उपादिन्नुपादानियो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
नहेतुं उपादिन्नुपादानियं धम्मं पटिच्च नहेतु उपादिन्नुपादानियो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
हेतुं उपादिन्नुपादानियञ्च नहेतुं उपादिन्नुपादानियञ्च धम्मं पटिच्च हेतु उपादिन्नुपादानियो धम्मो उप्पज्जति ¶ हेतुपच्चया… तीणि (संखित्तं).
१५३. हेतुया नव, आरम्मणे नव, अनन्तरे नव, समनन्तरे नव…पे… कम्मे नव, विपाके नव…पे… अविगते नव (संखित्तं).
नहेतुपच्चयादि
१५४. नहेतुं उपादिन्नुपादानियं धम्मं पटिच्च नहेतु उपादिन्नुपादानियो धम्मो उप्पज्जति नहेतुपच्चया. (१)
१५५. हेतुं उपादिन्नुपादानियं धम्मं पटिच्च नहेतु उपादिन्नुपादानियो धम्मो उप्पज्जति नआरम्मणपच्चया. (१)
नहेतुं उपादिन्नुपादानियं धम्मं पटिच्च नहेतु उपादिन्नुपादानियो धम्मो उप्पज्जति नआरम्मणपच्चया. (१)
हेतुं उपादिन्नुपादानियञ्च नहेतुं उपादिन्नुपादानियञ्च धम्मं पटिच्च नहेतु उपादिन्नुपादानियो धम्मो उप्पज्जति नआरम्मणपच्चया. (१)
१५६. हेतुं ¶ ¶ उपादिन्नुपादानियं धम्मं पटिच्च हेतु उपादिन्नुपादानियो धम्मो उप्पज्जति नअधिपतिपच्चया… नव…पे….
१५७. नहेतुं उपादिन्नुपादानियं धम्मं पटिच्च नहेतु उपादिन्नुपादानियो धम्मो उप्पज्जति नविपाकपच्चया… नआहारपच्चया (संखित्तं).
१५८. नहेतुया एकं, नआरम्मणे तीणि, नअधिपतिया नव, नअनन्तरे तीणि, नसमनन्तरे तीणि, नअञ्ञमञ्ञे तीणि, नउपनिस्सये तीणि, नपुरेजाते नव, नपच्छाजाते नव, नआसेवने नव, नविपाके एकं, नआहारे एकं, नइन्द्रिये एकं, नझाने एकं ¶ , नमग्गे एकं, नसम्पयुत्ते तीणि, नविप्पयुत्ते नव, नोनत्थिया तीणि, नोविगते तीणि.
हेतुपच्चया नआरम्मणे तीणि (संखित्तं).
नहेतुपच्चया आरम्मणे एकं (संखित्तं).
(सहजातवारोपि पच्चयवारोपि निस्सयवारोपि संसट्ठवारोपि सम्पयुत्तवारोपि पटिच्चवारसदिसा वित्थारेतब्बा.)
७. पञ्हावारो
पच्चयचतुक्कं
हेतु-आरम्मणपच्चया
१५९. हेतु उपादिन्नुपादानियो धम्मो हेतुस्स उपादिन्नुपादानियस्स धम्मस्स हेतुपच्चयेन पच्चयो… तीणि.
१६०. हेतु उपादिन्नुपादानियो धम्मो हेतुस्स उपादिन्नुपादानियस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… तीणि.
नहेतु ¶ उपादिन्नुपादानियो धम्मो नहेतुस्स उपादिन्नुपादानियस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… तीणि.
हेतु उपादिन्नुपादानियो च नहेतु उपादिन्नुपादानियो च धम्मा हेतुस्स उपादिन्नुपादानियस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… तीणि (संखित्तं).
१६१. हेतुया ¶ तीणि, आरम्मणे नव, अनन्तरे नव, समनन्तरे नव, सहजाते नव, अञ्ञमञ्ञे नव, निस्सये नव, उपनिस्सये नव, पुरेजाते तीणि, पच्छाजाते तीणि, कम्मे तीणि, विपाके नव, आहारे तीणि, इन्द्रिये नव, झाने तीणि, मग्गे नव, सम्पयुत्ते नव, विप्पयुत्ते पञ्च, अत्थिया नव, नत्थिया नव, विगते ¶ नव, अविगते नव.
पच्चनीयुद्धारो
१६२. हेतु उपादिन्नुपादानियो धम्मो हेतुस्स उपादिन्नुपादानियस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… तीणि.
नहेतु उपादिन्नुपादानियो धम्मो नहेतुस्स उपादिन्नुपादानियस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… पुरेजातपच्चयेन पच्चयो… पच्छाजातपच्चयेन पच्चयो… आहारपच्चयेन पच्चयो… इन्द्रियपच्चयेन पच्चयो (संखित्तं).
१६३. नहेतुया नव, नआरम्मणे नव, नअधिपतिया नव (संखित्तं).
हेतुपच्चया नआरम्मणे तीणि (संखित्तं).
नहेतुपच्चया आरम्मणे नव (संखित्तं).
(यथा कुसलत्तिके पञ्हावारस्स अनुलोमम्पि पच्चनीयम्पि अनुलोमपच्चनीयम्पि पच्चनीयानुलोमम्पि गणितं, एवं गणेतब्बं.)
२. अनुपादिन्नुपादानियपदं
१-६. पटिच्चवारादि
पच्चयचतुक्कं
हेतुपच्चयो
१६४. हेतुं ¶ अनुपादिन्नुपादानियं धम्मं पटिच्च हेतु अनुपादिन्नुपादानियो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
नहेतुं अनुपादिन्नुपादानियं धम्मं पटिच्च नहेतु अनुपादिन्नुपादानियो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
हेतुं ¶ अनुपादिन्नुपादानियञ्च नहेतुं अनुपादिन्नुपादानियञ्च ¶ धम्मं पटिच्च हेतु अनुपादिन्नुपादानियो धम्मो उप्पज्जति हेतुपच्चया… तीणि (संखित्तं).
१६५. हेतुया नव, आरम्मणे नव, अधिपतिया नव, अनन्तरे नव, समनन्तरे नव, सहजाते नव, अञ्ञमञ्ञे नव, निस्सये नव, उपनिस्सये नव, पुरेजाते नव, आसेवने नव, कम्मे नव, विपाके एकं, आहारे नव, इन्द्रिये नव, सम्पयुत्ते नव, विप्पयुत्ते नव, अत्थिया नव, नत्थिया नव, विगते नव, अविगते नव.
नहेतु-नआरम्मणपच्चया
१६६. नहेतुं अनुपादिन्नुपादानियं धम्मं पटिच्च नहेतु अनुपादिन्नुपादानियो धम्मो उप्पज्जति नहेतुपच्चया… द्वे. (२)
१६७. हेतुं ¶ अनुपादिन्नुपादानियं धम्मं पटिच्च नहेतु अनुपादिन्नुपादानियो धम्मो उप्पज्जति नआरम्मणपच्चया. (१)
नहेतुं अनुपादिन्नुपादानियं धम्मं पटिच्च नहेतु अनुपादिन्नुपादानियो धम्मो उप्पज्जति नआरम्मणपच्चया. (१)
हेतुं अनुपादिन्नुपादानियञ्च नहेतुं अनुपादिन्नुपादानियञ्च धम्मं पटिच्च नहेतु अनुपादिन्नुपादानियो धम्मो उप्पज्जति नआरम्मणपच्चया. (१) (संखित्तं.)
१६८. नहेतुया द्वे, नआरम्मणे तीणि, नअधिपतिया नव, नअनन्तरे तीणि, नसमनन्तरे तीणि, नअञ्ञमञ्ञे तीणि, नउपनिस्सये तीणि, नपुरेजाते नव, नपच्छाजाते नव, नआसेवने नव, नकम्मे तीणि, नविपाके नव, नआहारे एकं, नइन्द्रिये एकं ¶ , नझाने एकं, नमग्गे एकं, नसम्पयुत्ते तीणि, नविप्पयुत्ते नव, नोनत्थिया तीणि, नोविगते तीणि (संखित्तं).
हेतुपच्चया नआरम्मणे तीणि (संखित्तं).
नहेतुपच्चया आरम्मणे द्वे (संखित्तं).
(सहजातवारोपि पच्चयवारोपि निस्सयवारोपि संसट्ठवारोपि सम्पयुत्तवारोपि पटिच्चवारसदिसा वित्थारेतब्बा.)
७. पञ्हावारो
पच्चयचतुक्कं
हेतुपच्चयादि
१६९. हेतु ¶ अनुपादिन्नुपादानियो धम्मो हेतुस्स अनुपादिन्नुपादानियस्स धम्मस्स हेतुपच्चयेन पच्चयो… तीणि.
१७०. हेतु ¶ अनुपादिन्नुपादानियो धम्मो हेतुस्स अनुपादिन्नुपादानियस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… तीणि.
नहेतु अनुपादिन्नुपादानियो धम्मो नहेतुस्स अनुपादिन्नुपादानियस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… नव.
१७१. हेतु अनुपादिन्नुपादानियो धम्मो हेतुस्स अनुपादिन्नुपादानियस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति, सहजाताधिपति… तीणि.
नहेतु अनुपादिन्नुपादानियो धम्मो नहेतुस्स अनुपादिन्नुपादानियस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति, सहजाताधिपति… नव…पे….
१७२. हेतु अनुपादिन्नुपादानियो धम्मो हेतुस्स अनुपादिन्नुपादानियस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – आरम्मणूपनिस्सयो ¶ , अनन्तरूपनिस्सयो, पकतूपनिस्सयो… नव.
१७३. नहेतु अनुपादिन्नुपादानियो धम्मो नहेतुस्स अनुपादिन्नुपादानियस्स धम्मस्स पुरेजातपच्चयेन पच्चयो – आरम्मणपुरेजातं… तीणि (संखित्तं).
१७४. हेतुया तीणि, आरम्मणे नव, अधिपतिया नव, अनन्तरे नव, समनन्तरे नव, सहजाते नव, अञ्ञमञ्ञे नव, निस्सये नव, उपनिस्सये नव, पुरेजाते तीणि, पच्छाजाते तीणि, आसेवने नव, कम्मे तीणि, आहारे तीणि, इन्द्रिये नव, झाने तीणि, मग्गे नव, सम्पयुत्ते नव, विप्पयुत्ते तीणि, अत्थिया नव, नत्थिया नव, विगते नव, अविगते नव.
पच्चनीयुद्धारो
१७५. हेतु ¶ अनुपादिन्नुपादानियो धम्मो हेतुस्स अनुपादिन्नुपादानियस्स धम्मस्स आरम्मणपच्चयेन ¶ पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो (संखित्तं).
१७६. नहेतुया नव, नआरम्मणे नव (संखित्तं).
हेतुपच्चया नआरम्मणे तीणि (संखित्तं).
नहेतुपच्चया आरम्मणे नव (संखित्तं).
(यथा कुसलत्तिके पञ्हावारस्स अनुलोमम्पि पच्चनीयम्पि अनुलोमपच्चनीयम्पि पच्चनीयानुलोमम्पि गणितं, एवं गणेतब्बं.)
३. अनुपादिन्नअनुपादानियपदं
१-६. पटिच्चवारादि
पच्चयचतुक्कं
हेतुपच्चयो
१७७. हेतुं ¶ अनुपादिन्नअनुपादानियं धम्मं पटिच्च हेतु अनुपादिन्नअनुपादानियो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
नहेतुं अनुपादिन्नअनुपादानियं धम्मं पटिच्च नहेतु अनुपादिन्नअनुपादानियो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
हेतुं अनुपादिन्नअनुपादानियञ्च नहेतुं अनुपादिन्नअनुपादानियञ्च धम्मं पटिच्च हेतु अनुपादिन्नअनुपादानियो धम्मो उप्पज्जति हेतुपच्चया… तीणि (संखित्तं).
१७८. हेतुया नव, आरम्मणे नव, अधिपतिया नव, अनन्तरे नव, समनन्तरे नव, सहजाते नव, अञ्ञमञ्ञे नव, निस्सये नव, उपनिस्सये नव, पुरेजाते नव, आसेवने नव, कम्मे नव, विपाके नव, आहारे नव, इन्द्रिये नव, झाने नव, मग्गे नव, सम्पयुत्ते नव, विप्पयुत्ते नव, अत्थिया नव, नत्थिया नव, विगते नव, अविगते नव.
नअधिपतिपच्चयो
१७९. हेतुं ¶ ¶ अनुपादिन्नअनुपादानियं धम्मं पटिच्च हेतु अनुपादिन्नअनुपादानियो धम्मो उप्पज्जति नअधिपतिपच्चया. हेतुं अनुपादिन्नअनुपादानियं धम्मं पटिच्च नहेतु अनुपादिन्नअनुपादानियो धम्मो उप्पज्जति नअधिपतिपच्चया. (२)
नहेतुं अनुपादिन्नअनुपादानियं धम्मं पटिच्च नहेतु अनुपादिन्नअनुपादानियो धम्मो उप्पज्जति नअधिपतिपच्चया. नहेतुं अनुपादिन्नअनुपादानियं धम्मं पटिच्च हेतु अनुपादिन्नअनुपादानियो धम्मो उप्पज्जति नअधिपतिपच्चया. (२)
हेतुं अनुपादिन्नअनुपादानियञ्च नहेतुं अनुपादिन्नअनुपादानियञ्च धम्मं पटिच्च हेतु अनुपादिन्नअनुपादानियो धम्मो उप्पज्जति नअधिपतिपच्चया. हेतुं अनुपादिन्नअनुपादानियञ्च नहेतुं अनुपादिन्नअनुपादानियञ्च धम्मं पटिच्च नहेतु अनुपादिन्नअनुपादानियो धम्मो उप्पज्जति नअधिपतिपच्चया. (२) (संखित्तं.)
१८०. नअधिपतिया छ, नपुरेजाते नव, नपच्छाजाते नव, नआसेवने नव, नकम्मे तीणि, नविपाके नव, नविप्पयुत्ते नव (संखित्तं).
हेतुपच्चया नअधिपतिया छ (संखित्तं).
नअधिपतिपच्चया ¶ हेतुया छ (संखित्तं).
(सहजातवारोपि पच्चयवारोपि निस्सयवारोपि संसट्ठवारोपि सम्पयुत्तवारोपि पटिच्चवारसदिसा वित्थारेतब्बा.)
७. पञ्हावारो
पच्चयचतुक्कं
हेतु-आरम्मणपच्चया
१८१. हेतु ¶ अनुपादिन्नअनुपादानियो धम्मो हेतुस्स अनुपादिन्नअनुपादानियस्स धम्मस्स हेतुपच्चयेन पच्चयो… तीणि.
१८२. नहेतु ¶ अनुपादिन्नअनुपादानियो धम्मो नहेतुस्स अनुपादिन्नअनुपादानियस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… तीणि (संखित्तं).
१८३. हेतुया तीणि, आरम्मणे तीणि, अधिपतिया छ, अनन्तरे नव, समनन्तरे नव, सहजाते नव, अञ्ञमञ्ञे नव, निस्सये नव, उपनिस्सये नव, कम्मे तीणि, विपाके नव, आहारे तीणि, इन्द्रिये नव, झाने तीणि, मग्गे नव, सम्पयुत्ते नव, अत्थिया नव, नत्थिया नव, विगते नव, अविगते नव.
पच्चनीयुद्धारो
१८४. हेतु अनुपादिन्नअनुपादानियो धम्मो हेतुस्स अनुपादिन्नअनुपादानियस्स धम्मस्स सहजातपच्चयेन पच्चयो, उपनिस्सयपच्चयेन पच्चयो (संखित्तं).
१८५. नहेतुया नव, नआरम्मणे नव (संखित्तं).
हेतुपच्चया नआरम्मणे तीणि (संखित्तं).
नहेतुपच्चया आरम्मणे तीणि (संखित्तं).
(यथा ¶ कुसलत्तिके पञ्हावारस्स अनुलोमम्पि पच्चनीयम्पि अनुलोमपच्चनीयम्पि पच्चनीयानुलोमम्पि गणितं, एवं गणेतब्बं.)
हेतुदुकउपादिन्नत्तिकं निट्ठितं.
१-५. हेतुदुक-संकिलिट्ठत्तिकं
१. संकिलिट्ठसंकिलेसिकपदं
१-६. पटिच्चवारादि
पच्चयचतुक्कं
हेतुपच्चयो
१८६. हेतुं ¶ संकिलिट्ठसंकिलेसिकं धम्मं पटिच्च हेतु संकिलिट्ठसंकिलेसिको धम्मो उप्पज्जति हेतुपच्चया… तीणि.
नहेतुं संकिलिट्ठसंकिलेसिकं धम्मं पटिच्च नहेतु संकिलिट्ठसंकिलेसिको धम्मो उप्पज्जति हेतुपच्चया… तीणि.
हेतुं ¶ संकिलिट्ठसंकिलेसिकञ्च नहेतुं संकिलिट्ठसंकिलेसिकञ्च धम्मं पटिच्च हेतु संकिलिट्ठसंकिलेसिको धम्मो उप्पज्जति हेतुपच्चया… तीणि (संखित्तं).
१८७. हेतुया नव, आरम्मणे नव, अधिपतिया नव…पे… कम्मे नव, आहारे नव, अविगते नव (संखित्तं).
नहेतु-नअधिपतिपच्चया
१८८. नहेतुं संकिलिट्ठसंकिलेसिकं धम्मं पटिच्च हेतु संकिलिट्ठसंकिलेसिको धम्मो उप्पज्जति नहेतुपच्चया.
हेतुं संकिलिट्ठसंकिलेसिकं धम्मं पटिच्च हेतु संकिलिट्ठसंकिलेसिको धम्मो उप्पज्जति नअधिपतिपच्चया (संखित्तं).
१८९. नहेतुया ¶ एकं, नअधिपतिया नव, नपुरेजाते नव, नपच्छाजाते ¶ नव, नआसेवने नव, नकम्मे तीणि, नविपाके नव, नविप्पयुत्ते नव (संखित्तं).
हेतुपच्चया नअधिपतिया नव (संखित्तं).
नहेतुपच्चया आरम्मणे एकं (संखित्तं).
(सहजातवारोपि पच्चयवारोपि निस्सयवारोपि संसट्ठवारोपि सम्पयुत्तवारोपि पटिच्चवारसदिसा वित्थारेतब्बा.)
७. पञ्हावारो
पच्चयचतुक्कं
हेतुपच्चयादि
१९०. हेतु संकिलिट्ठसंकिलेसिको धम्मो हेतुस्स संकिलिट्ठसंकिलेसिकस्स धम्मस्स हेतुपच्चयेन पच्चयो… तीणि.
हेतु संकिलिट्ठसंकिलेसिको धम्मो हेतुस्स संकिलिट्ठसंकिलेसिकस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… नव.
हेतु संकिलिट्ठसंकिलेसिको धम्मो हेतुस्स संकिलिट्ठसंकिलेसिकस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति… नव (संखित्तं).
१९१. हेतुया ¶ तीणि, आरम्मणे नव, अधिपतिया नव, अनन्तरे नव, समनन्तरे नव, सहजाते नव, अञ्ञमञ्ञे नव, निस्सये नव, उपनिस्सये नव, आसेवने नव, कम्मे तीणि, आहारे तीणि, इन्द्रिये तीणि, झाने तीणि, मग्गे तीणि, सम्पयुत्ते नव, अत्थिया नव, नत्थिया नव, विगते नव, अविगते नव (संखित्तं).
पच्चनीयुद्धारो
१९२. हेतु ¶ संकिलिट्ठसंकिलेसिको धम्मो हेतुस्स संकिलिट्ठसंकिलेसिकस्स ¶ धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो (संखित्तं).
१९३. नहेतुया नव, नआरम्मणे नव (संखित्तं).
हेतुपच्चया नआरम्मणे तीणि (संखित्तं).
नहेतुपच्चया आरम्मणे नव (संखित्तं).
(यथा कुसलत्तिके पञ्हावारस्स अनुलोमम्पि पच्चनीयम्पि अनुलोमपच्चनीयम्पि पच्चनीयानुलोमम्पि गणितं, एवं गणेतब्बं.)
२. असंकिलिट्ठसंकिलेसिकपदं
१-६. पटिच्चवारादि
पच्चयचतुक्कं
हेतुपच्चयो
१९४. हेतुं असंकिलिट्ठसंकिलेसिकं धम्मं पटिच्च हेतु असंकिलिट्ठसंकिलेसिको धम्मो उप्पज्जति हेतुपच्चया… तीणि.
नहेतुं असंकिलिट्ठसंकिलेसिकं धम्मं पटिच्च नहेतु असंकिलिट्ठसंकिलेसिको धम्मो उप्पज्जति हेतुपच्चया… तीणि.
हेतुं असंकिलिट्ठसंकिलेसिकञ्च नहेतुं असंकिलिट्ठसंकिलेसिकञ्च धम्मं पटिच्च हेतु असंकिलिट्ठसंकिलेसिको धम्मो उप्पज्जति हेतुपच्चया… तीणि (संखित्तं).
१९५. हेतुया नव, आरम्मणे नव, अधिपतिया नव…पे… अविगते नव (संखित्तं).
नहेतुपच्चयो
१९६. नहेतु ¶ ¶ असंकिलिट्ठसंकिलेसिकं धम्मं पटिच्च नहेतु असंकिलिट्ठसंकिलेसिको धम्मो उप्पज्जति नहेतुपच्चया (संखित्तं).
१९७. नहेतुया एकं, नआरम्मणे तीणि, नअधिपतिया नव, नअनन्तरे ¶ तीणि, नसमनन्तरे तीणि, नअञ्ञमञ्ञे तीणि, नउपनिस्सये तीणि, नपुरेजाते नव, नपच्छाजाते नव, नआसेवने नव, नकम्मे तीणि, नविपाके नव, नआहारे एकं, नइन्द्रिये एकं, नझाने एकं, नमग्गे एकं, नसम्पयुत्ते तीणि, नविप्पयुत्ते नव, नोनत्थिया तीणि, नोविगते तीणि (संखित्तं).
हेतुपच्चया नआरम्मणे तीणि (संखित्तं).
नहेतुपच्चया आरम्मणे एकं (संखित्तं).
(सहजातवारोपि पच्चयवारोपि निस्सयवारोपि संसट्ठवारोपि सम्पयुत्तवारोपि पटिच्चवारसदिसा वित्थारेतब्बा.)
७. पञ्हावारो
पच्चयचतुक्कं
हेतुपच्चयादि
१९८. हेतु असंकिलिट्ठसंकिलेसिको धम्मो हेतुस्स असंकिलिट्ठसंकिलेसिकस्स धम्मस्स हेतुपच्चयेन पच्चयो… तीणि.
हेतु असंकिलिट्ठसंकिलेसिको धम्मो हेतुस्स असंकिलिट्ठसंकिलेसिकस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… नव.
हेतु ¶ असंकिलिट्ठसंकिलेसिको धम्मो हेतुस्स असंकिलिट्ठसंकिलेसिकस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति, सहजाताधिपति… तीणि.
नहेतु असंकिलिट्ठसंकिलेसिको धम्मो नहेतुस्स असंकिलिट्ठसंकिलेसिकस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति, सहजाताधिपति… तीणि.
हेतु ¶ असंकिलिट्ठसंकिलेसिको च नहेतु असंकिलिट्ठसंकिलेसिको च धम्मा हेतुस्स असंकिलिट्ठसंकिलेसिकस्स ¶ धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति… तीणि (संखित्तं).
१९९. हेतुया तीणि, आरम्मणे नव, अधिपतिया नव, अनन्तरे नव, समनन्तरे नव, सहजाते नव, अञ्ञमञ्ञे नव, निस्सये नव, उपनिस्सये नव, पुरेजाते तीणि, पच्छाजाते तीणि, आसेवने नव, कम्मे तीणि, विपाके नव, आहारे तीणि, इन्द्रिये नव, झाने तीणि, मग्गे नव, सम्पयुत्ते नव, विप्पयुत्ते पञ्च, अत्थिया नव, नत्थिया नव, विगते नव, अविगते नव (संखित्तं).
पच्चनीयुद्धारो
२००. हेतु असंकिलिट्ठसंकिलेसिको धम्मो हेतुस्स असंकिलिट्ठसंकिलेसिकस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो (संखित्तं).
२०१. नहेतुया नव, नआरम्मणे नव (संखित्तं).
हेतुपच्चया नआरम्मणे तीणि (संखित्तं).
नहेतुपच्चया आरम्मणे नव (संखित्तं).
(यथा कुसलत्तिके पञ्हावारस्स अनुलोमम्पि पच्चनीयम्पि अनुलोमपच्चनीयम्पि पच्चनीयानुलोमम्पि गणितं, एवं गणेतब्बं.)
३. असंकिलिट्ठअसंकिलेसिकपदं
१-६. पटिच्चवारादि
पच्चयचतुक्कं
हेतुपच्चयो
२०२. हेतुं ¶ असंकिलिट्ठअसंकिलेसिकं धम्मं पटिच्च हेतु असंकिलिट्ठअसंकिलेसिको धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).
२०३. हेतुया ¶ नव, आरम्मणे नव, अधिपतिया नव, अनन्तरे नव, समनन्तरे नव, सहजाते नव, अञ्ञमञ्ञे नव, निस्सये नव, उपनिस्सये ¶ नव, पुरेजाते नव, आसेवने नव, कम्मे नव, विपाके नव, आहारे नव, इन्द्रिये नव, झाने नव, मग्गे नव, सम्पयुत्ते नव, विप्पयुत्ते नव, अत्थिया नव, नत्थिया नव, विगते नव, अविगते नव.
नअधिपतिपच्चयो
२०४. हेतुं असंकिलिट्ठअसंकिलेसिकं धम्मं पटिच्च हेतु असंकिलिट्ठअसंकिलेसिको धम्मो उप्पज्जति नअधिपतिपच्चया. हेतुं असंकिलिट्ठअसंकिलेसिकं धम्मं पटिच्च नहेतु असंकिलिट्ठअसंकिलेसिको धम्मो उप्पज्जति नअधिपतिपच्चया. (२)
नहेतुं असंकिलिट्ठअसंकिलेसिकं धम्मं पटिच्च नहेतु असंकिलिट्ठअसंकिलेसिको धम्मो उप्पज्जति नअधिपतिपच्चया. नहेतुं असंकिलिट्ठअसंकिलेसिकं धम्मं पटिच्च हेतु असंकिलिट्ठअसंकिलेसिको धम्मो उप्पज्जति नअधिपतिपच्चया. (२) (संखित्तं.)
२०५. नअधिपतिया छ, नपुरेजाते नव, नपच्छाजाते नव, नआसेवने नव, नकम्मे तीणि, नविपाके नव, नविप्पयुत्ते नव (संखित्तं).
हेतुपच्चया ¶ नअधिपतिया छ (संखित्तं).
नअधिपतिपच्चया हेतुया छ (संखित्तं).
(सहजातवारोपि पच्चयवारोपि निस्सयवारोपि संसट्ठवारोपि सम्पयुत्तवारोपि पटिच्चवारसदिसा वित्थारेतब्बा.)
७. पञ्हावारो
पच्चयचतुक्कं
हेतु-आरम्मणपच्चया
२०६. हेतु ¶ असंकिलिट्ठअसंकिलेसिको धम्मो हेतुस्स असंकिलिट्ठअसंकिलेसिकस्स धम्मस्स हेतुपच्चयेन पच्चयो… तीणि.
नहेतु असंकिलिट्ठअसंकिलेसिको धम्मो नहेतुस्स असंकिलिट्ठअसंकिलेसिकस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… तीणि (संखित्तं).
२०७. हेतुया ¶ तीणि, आरम्मणे तीणि, अधिपतिया छ, अनन्तरे नव, समनन्तरे नव, सहजाते नव, अञ्ञमञ्ञे नव, निस्सये नव, उपनिस्सये नव, कम्मे तीणि, विपाके नव, आहारे तीणि, इन्द्रिये नव, झाने तीणि, मग्गे नव, सम्पयुत्ते नव, अत्थिया नव, नत्थिया नव, विगते नव, अविगते नव (संखित्तं).
पच्चनीयुद्धारो
२०८. हेतु असंकिलिट्ठअसंकिलेसिको धम्मो हेतुस्स असंकिलिट्ठअसंकिलेसिकस्स धम्मस्स सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो (संखित्तं).
२०९. नहेतुया नव नआरम्मणे नव (संखित्तं).
हेतुपच्चया ¶ नआरम्मणे तीणि (संखित्तं).
नहेतुपच्चया आरम्मणे तीणि (संखित्तं).
(यथा कुसलत्तिके पञ्हावारस्स अनुलोमम्पि पच्चनीयम्पि अनुलोमपच्चनीयम्पि पच्चनीयानुलोमम्पि गणितं, एवं गणेतब्बं.)
हेतुदुकसंकिलिट्ठत्तिकं निट्ठितं.
१-६. हेतुदुक-वितक्कत्तिकं
१. सवितक्कसविचारपदं
१-६. पटिच्चवारादि
पच्चयचतुक्कं
हेतुपच्चयो
२१०. हेतुं ¶ सवितक्कसविचारं धम्मं पटिच्च हेतु सवितक्कसविचारो धम्मो उप्पज्जति हेतुपच्चया. हेतुं सवितक्कसविचारं धम्मं पटिच्च नहेतु सवितक्कसविचारो धम्मो उप्पज्जति हेतुपच्चया. हेतुं सवितक्कसविचारं धम्मं पटिच्च हेतु सवितक्कसविचारो च नहेतु सवितक्कसविचारो च धम्मा उप्पज्जन्ति हेतुपच्चया. (३)
नहेतुं सवितक्कसविचारं धम्मं पटिच्च नहेतु सवितक्कसविचारो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
हेतुं ¶ सवितक्कसविचारञ्च नहेतुं सवितक्कसविचारञ्च धम्मं पटिच्च हेतु सवितक्कसविचारो धम्मो उप्पज्जति हेतुपच्चया… तीणि (संखित्तं).
२११. हेतुया ¶ नव, आरम्मणे नव, अधिपतिया नव, अनन्तरे नव, समनन्तरे नव…पे… कम्मे नव, विपाके नव…पे… अविगते नव (संखित्तं).
नहेतु-नअधिपतिपच्चया
२१२. नहेतुं सवितक्कसविचारं धम्मं पटिच्च नहेतु सवितक्कसविचारो धम्मो उप्पज्जति नहेतुपच्चया… द्वे.
हेतुं सवितक्कसविचारं धम्मं पटिच्च हेतु सवितक्कसविचारो धम्मो उप्पज्जति नअधिपतिपच्चया (संखित्तं).
२१३. नहेतुया द्वे, नअधिपतिया नव, नपुरेजाते नव, नपच्छाजाते ¶ नव, नआसेवने नव, नकम्मे तीणि, नविपाके नव, नमग्गे एकं, नविप्पयुत्ते नव (संखित्तं).
हेतुपच्चया नअधिपतिया नव (संखित्तं).
नहेतुपच्चया आरम्मणे द्वे (संखित्तं).
(सहजातवारोपि पच्चयवारोपि निस्सयवारोपि संसट्ठवारोपि सम्पयुत्तवारोपि पटिच्चवारसदिसा वित्थारेतब्बा.)
७. पञ्हावारो
पच्चयचतुक्कं
हेतुपच्चयादि
२१४. हेतु सवितक्कसविचारो धम्मो हेतुस्स सवितक्कसविचारस्स धम्मस्स हेतुपच्चयेन पच्चयो… तीणि.
हेतु सवितक्कसविचारो धम्मो हेतुस्स सवितक्कसविचारस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… नव.
हेतु सवितक्कसविचारो धम्मो हेतुस्स सवितक्कसविचारस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति, सहजाताधिपति… तीणि.
नहेतु ¶ ¶ सवितक्कसविचारो धम्मो नहेतुस्स सवितक्कसविचारस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति, सहजाताधिपति… तीणि.
हेतु सवितक्कसविचारो च नहेतु सवितक्कसविचारो च धम्मा हेतुस्स सवितक्कसविचारस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति… तीणि (संखित्तं).
२१५. हेतुया तीणि, आरम्मणे नव, अधिपतिया नव, अनन्तरे नव, समनन्तरे नव, सहजाते नव, अञ्ञमञ्ञे नव, निस्सये ¶ नव, उपनिस्सये नव, आसेवने नव, कम्मे तीणि, विपाके नव, आहारे तीणि, इन्द्रिये नव, झाने तीणि, मग्गे नव, सम्पयुत्ते नव, अत्थिया नव, नत्थिया नव, विगते नव, अविगते नव (संखित्तं).
पच्चनीयुद्धारो
२१६. हेतु सवितक्कसविचारो धम्मो हेतुस्स सवितक्कसविचारस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो (संखित्तं).
२१७. नहेतुया नव, नआरम्मणे नव (संखित्तं).
हेतुपच्चया नआरम्मणे तीणि (संखित्तं).
नहेतुपच्चया आरम्मणे नव (संखित्तं).
(यथा कुसलत्तिके पञ्हावारस्स अनुलोमम्पि पच्चनीयम्पि अनुलोमपच्चनीयम्पि पच्चनीयानुलोमम्पि गणितं, एवं गणेतब्बं.)
२. अवितक्कविचारमत्तपदं
१-६. पटिच्चवारादि
पच्चयचतुक्कं
हेतुपच्चयो
२१८. हेतुं ¶ अवितक्कविचारमत्तं धम्मं पटिच्च हेतु अवितक्कविचारमत्तो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
नहेतुं ¶ अवितक्कविचारमत्तं धम्मं पटिच्च नहेतु अवितक्कविचारमत्तो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
हेतुं अवितक्कविचारमत्तञ्च नहेतुं अवितक्कविचारमत्तञ्च धम्मं पटिच्च हेतु अवितक्कविचारमत्तो धम्मो उप्पज्जति हेतुपच्चया… तीणि (संखित्तं).
२१९. हेतुया ¶ नव, आरम्मणे नव, अधिपतिया नव…पे… कम्मे नव, विपाके नव…पे… अविगते नव (संखित्तं).
नअधिपतिपच्चयो
२२०. हेतुं अवितक्कविचारमत्तं धम्मं पटिच्च हेतु अवितक्कविचारमत्तो धम्मो उप्पज्जति नअधिपतिपच्चया (संखित्तं).
२२१. नअधिपतिया नव, नपुरेजाते नव, नपच्छाजाते नव, नआसेवने नव, नकम्मे तीणि, नविपाके नव, नविप्पयुत्ते नव (संखित्तं).
हेतुपच्चया ¶ नअधिपतिया नव (संखित्तं).
नअधिपतिपच्चया हेतुया नव (संखित्तं).
(सहजातवारोपि पच्चयवारोपि निस्सयवारोपि संसट्ठवारोपि सम्पयुत्तवारोपि पटिच्चवारसदिसा वित्थारेतब्बा.)
७. पञ्हावारो
पच्चयचतुक्कं
हेतुपच्चयादि
२२२. हेतु अवितक्कविचारमत्तो धम्मो हेतुस्स अवितक्कविचारमत्तस्स धम्मस्स हेतुपच्चयेन पच्चयो… तीणि.
हेतु अवितक्कविचारमत्तो धम्मो नहेतुस्स अवितक्कविचारमत्तस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… तीणि.
हेतु अवितक्कविचारमत्तो धम्मो हेतुस्स अवितक्कविचारमत्तस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – सहजाताधिपति… तीणि.
नहेतु ¶ अवितक्कविचारमत्तो धम्मो नहेतुस्स अवितक्कविचारमत्तस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति, सहजाताधिपति… तीणि.
हेतु अवितक्कविचारमत्तो च नहेतु अवितक्कविचारमत्तो च धम्मा ¶ नहेतुस्स अवितक्कविचारमत्तस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति (संखित्तं).
२२३. हेतुया तीणि, आरम्मणे तीणि, अधिपतिया सत्त, अनन्तरे नव, समनन्तरे नव, सहजाते नव, अञ्ञमञ्ञे नव, निस्सये नव, उपनिस्सये नव, आसेवने नव, कम्मे तीणि ¶ , विपाके नव, आहारे तीणि, इन्द्रिये नव, झाने तीणि, मग्गे नव, सम्पयुत्ते नव, अत्थिया नव, नत्थिया नव, विगते नव, अविगते नव (संखित्तं).
पच्चनीयुद्धारो
२२४. हेतु अवितक्कविचारमत्तो धम्मो हेतुस्स अवितक्कविचारमत्तस्स धम्मस्स सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो (संखित्तं).
२२५. नहेतुया नव, नआरम्मणे नव (संखित्तं).
हेतुपच्चया नआरम्मणे तीणि (संखित्तं).
नहेतुपच्चया आरम्मणे तीणि (संखित्तं).
(यथा कुसलत्तिके पञ्हावारस्स अनुलोमम्पि पच्चनीयम्पि अनुलोमपच्चनीयम्पि पच्चनीयानुलोमम्पि गणितं, एवं गणेतब्बं.)
३. अवितक्कअविचारपदं
१-६. पटिच्चवारादि
पच्चयचतुक्कं
हेतुपच्चयो
२२६. हेतुं अवितक्कअविचारं धम्मं पटिच्च हेतु अवितक्कअविचारो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).
२२७. हेतुया ¶ नव, आरम्मणे नव, अधिपतिया नव…पे… कम्मे ¶ नव, विपाके नव…पे… विगते नव, अविगते नव (संखित्तं).
नहेतुपच्चयादि
२२८. नहेतुं ¶ अवितक्कअविचारं धम्मं पटिच्च नहेतु अवितक्कअविचारो धम्मो उप्पज्जति नहेतुपच्चया. (१)
हेतुं अवितक्कअविचारं धम्मं पटिच्च नहेतु अवितक्कअविचारो धम्मो उप्पज्जति नआरम्मणपच्चया. (१)
नहेतुं अवितक्कअविचारं धम्मं पटिच्च नहेतु अवितक्कअविचारो धम्मो उप्पज्जति नआरम्मणपच्चया. (१)
हेतुं अवितक्कअविचारञ्च नहेतुं अवितक्कअविचारञ्च धम्मं पटिच्च नहेतु अवितक्कअविचारो धम्मो उप्पज्जति नआरम्मणपच्चया. (१)
हेतुं अवितक्कअविचारं धम्मं पटिच्च हेतु अवितक्कअविचारो धम्मो उप्पज्जति नअधिपतिपच्चया… नव (संखित्तं).
२२९. नहेतुया एकं, नआरम्मणे तीणि, नअधिपतिया नव, नअनन्तरे तीणि, नसमनन्तरे तीणि, नअञ्ञमञ्ञे तीणि, नउपनिस्सये तीणि, नपुरेजाते नव, नपच्छाजाते नव, नआसेवने नव, नकम्मे तीणि, नविपाके नव, नआहारे एकं, नइन्द्रिये एकं, नझाने एकं, नमग्गे एकं, नसम्पयुत्ते तीणि, नविप्पयुत्ते नव, नोनत्थिया तीणि, नोविगते तीणि (संखित्तं).
हेतुपच्चया नआरम्मणे तीणि (संखित्तं).
नहेतुपच्चया आरम्मणे एकं (संखित्तं).
(सहजातवारोपि पच्चयवारोपि निस्सयवारोपि संसट्ठवारोपि सम्पयुत्तवारोपि पटिच्चवारसदिसा वित्थारेतब्बा.)
७. पञ्हावारो
पच्चयचतुक्कं
हेतु-आरम्मणपच्चया
२३०. हेतु ¶ ¶ ¶ अवितक्कअविचारो धम्मो हेतुस्स अवितक्कअविचारस्स धम्मस्स हेतुपच्चयेन पच्चयो… तीणि.
हेतु अवितक्कअविचारो धम्मो हेतुस्स अवितक्कअविचारस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… नव (संखित्तं).
२३१. हेतुया तीणि, आरम्मणे नव, अधिपतिया छ, अनन्तरे नव, समनन्तरे नव, सहजाते नव, अञ्ञमञ्ञे नव, निस्सये नव, उपनिस्सये नव, पुरेजाते तीणि, पच्छाजाते तीणि, आसेवने नव, कम्मे तीणि, विपाके नव, आहारे तीणि, इन्द्रिये नव, झाने तीणि, मग्गे नव, सम्पयुत्ते नव, विप्पयुत्ते पञ्च, अत्थिया नव, नत्थिया नव, विगते नव, अविगते नव (संखित्तं).
पच्चनीयुद्धारो
२३२. हेतु अवितक्कअविचारो धम्मो हेतुस्स अवितक्कअविचारस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो (संखित्तं).
२३३. नहेतुया नव, नआरम्मणे नव, नअधिपतिया नव (संखित्तं).
हेतुपच्चया नआरम्मणे तीणि (संखित्तं).
नहेतुपच्चया आरम्मणे नव (संखित्तं).
(यथा कुसलत्तिके पञ्हावारस्स अनुलोमम्पि पच्चनीयम्पि अनुलोमपच्चनीयम्पि पच्चनीयानुलोमम्पि गणितं, एवं गणेतब्बं.)
हेतुदुकवितक्कत्तिकं निट्ठितं.
१-७. हेतुदुक-पीतित्तिकं
१. पीतिसहगतपदं
१-६. पटिच्चवारादि
पच्चयचतुक्कं
हेतुपच्चयो
२३४. हेतुं ¶ ¶ ¶ पीतिसहगतं धम्मं पटिच्च हेतु पीतिसहगतो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
नहेतुं पीतिसहगतं धम्मं पटिच्च नहेतु पीतिसहगतो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).
२३५. हेतुया नव, आरम्मणे नव, अधिपतिया नव…पे… कम्मे नव, विपाके नव, आहारे नव…पे… अविगते नव (संखित्तं).
नहेतु-नअधिपतिपच्चया
२३६. नहेतुं पीतिसहगतं धम्मं पटिच्च नहेतु पीतिसहगतो धम्मो उप्पज्जति नहेतुपच्चया.
हेतुं पीतिसहगतं धम्मं पटिच्च हेतु पीतिसहगतो धम्मो उप्पज्जति नअधिपतिपच्चया (संखित्तं).
२३७. नहेतुया एकं, नअधिपतिया नव, नपुरेजाते नव, नपच्छाजाते नव, नआसेवने नव, नकम्मे तीणि, नविपाके नव, नमग्गे एकं, नविप्पयुत्ते नव (संखित्तं).
हेतुपच्चया ¶ नअधिपतिया नव (संखित्तं).
नहेतुपच्चया आरम्मणे एकं (संखित्तं).
(सहजातवारोपि पच्चयवारोपि निस्सयवारोपि संसट्ठवारोपि सम्पयुत्तवारोपि पटिच्चवारसदिसा वित्थारेतब्बा.)
७. पञ्हावारो
पच्चयचतुक्कं
हेतुपच्चयादि
२३८. हेतु ¶ ¶ पीतिसहगतो धम्मो हेतुस्स पीतिसहगतस्स धम्मस्स हेतुपच्चयेन पच्चयो… तीणि.
हेतु पीतिसहगतो धम्मो हेतुस्स पीतिसहगतस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… तीणि.
नहेतु पीतिसहगतो धम्मो नहेतुस्स पीतिसहगतस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… तीणि.
हेतु पीतिसहगतो च नहेतु पीतिसहगतो च धम्मा हेतुस्स पीतिसहगतस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… तीणि.
हेतु पीतिसहगतो धम्मो हेतुस्स पीतिसहगतस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति, सहजाताधिपति… तीणि.
नहेतु पीतिसहगतो धम्मो नहेतुस्स पीतिसहगतस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति, सहजाताधिपति… तीणि.
हेतु पीतिसहगतो च नहेतु पीतिसहगतो च धम्मा हेतुस्स पीतिसहगतस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति… तीणि (संखित्तं).
२३९. हेतुया ¶ तीणि, आरम्मणे नव, अधिपतिया नव, अनन्तरे नव, समनन्तरे नव, सहजाते नव, अञ्ञमञ्ञे नव, निस्सये नव, उपनिस्सये नव, आसेवने नव, कम्मे तीणि, विपाके नव, आहारे तीणि, इन्द्रिये नव, झाने तीणि, मग्गे नव, सम्पयुत्ते नव, अत्थिया नव, नत्थिया नव, विगते नव, अविगते नव (संखित्तं).
पच्चनीयुद्धारो
२४०. हेतु ¶ पीतिसहगतो धम्मो हेतुस्स पीतिसहगतस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो (संखित्तं).
२४१. नहेतुया ¶ नव, नआरम्मणे नव (संखित्तं).
हेतुपच्चया नआरम्मणे तीणि (संखित्तं).
नहेतुपच्चया आरम्मणे नव (संखित्तं).
(यथा कुसलत्तिके पञ्हावारस्स अनुलोमम्पि पच्चनीयम्पि अनुलोमपच्चनीयम्पि पच्चनीयानुलोमम्पि नणितं, एवं गणेतब्बं.)
२. सुखसहगतपदं
१-६. पटिच्चवारादि
पच्चयचतुक्कं
हेतुपच्चयो
२४२. हेतुं सुखसहगतं धम्मं पटिच्च हेतु सुखसहगतो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
नहेतुं ¶ सुखसहगतं धम्मं पटिच्च नहेतु सुखसहगतो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
हेतुं सुखसहगतञ्च नहेतुं सुखसहगतञ्च धम्मं पटिच्च हेतु सुखसहगतो धम्मो उप्पज्जति हेतुपच्चया… तीणि (संखित्तं).
२४३. हेतुया नव, आरम्मणे नव, अधिपतिया नव…पे… अविगते नव (संखित्तं).
नहेतु-नअधिपतिपच्चया
२४४. नहेतुं सुखसहगतं धम्मं पटिच्च नहेतु सुखसहगतो धम्मो उप्पज्जति नहेतुपच्चया.
हेतुं सुखसहगतं धम्मं पटिच्च हेतु सुखसहगतो धम्मो उप्पज्जति ¶ नअधिपतिपच्चया… नव (संखित्तं).
२४५. नहेतुया एकं, नअधिपतिया नव, नपुरेजाते नव, नपच्छाजाते नव, नआसेवने नव, नकम्मे तीणि, नविपाके नव, नझाने एकं, नमग्गे एकं, नविप्पयुत्ते नव (संखित्तं).
हेतुपच्चया ¶ नअधिपतिया नव (संखित्तं).
नहेतुपच्चया आरम्मणे एकं (संखित्तं).
(सहजातवारोपि पच्चयवारोपि निस्सयवारोपि संसट्ठवारोपि सम्पयुत्तवारोपि पटिच्चवारसदिसा वित्थारेतब्बा.)
७. पञ्हावारो
पच्चयचतुक्कं
हेतुपच्चयादि
२४६. हेतु ¶ सुखसहगतो धम्मो हेतुस्स सुखसहगतस्स धम्मस्स हेतुपच्चयेन पच्चयो… तीणि.
हेतु सुखसहगतो धम्मो हेतुस्स सुखसहगतस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… नव.
हेतु सुखसहगतो धम्मो हेतुस्स सुखसहगतस्स धम्मस्स अधिपतिपच्चयेन पच्चयो… नव (संखित्तं).
२४७. हेतुया तीणि, आरम्मणे नव, अधिपतिया नव, अनन्तरे नव, समनन्तरे नव, सहजाते नव, अञ्ञमञ्ञे नव, निस्सये नव, उपनिस्सये नव, आसेवने नव, कम्मे तीणि, विपाके नव, आहारे तीणि, इन्द्रिये नव, झाने तीणि, मग्गे नव, सम्पयुत्ते नव, अत्थिया नव, नत्थिया नव ¶ , विगते नव, अविगते नव (संखित्तं).
पच्चनीयुद्धारो
२४८. हेतु सुखसहगतो धम्मो हेतुस्स सुखसहगतस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो (संखित्तं).
२४९. नहेतुया नव, नआरम्मणे नव (संखित्तं).
हेतुपच्चया नआरम्मणे तीणि (संखित्तं).
नहेतुपच्चया आरम्मणे नव (संखित्तं).
(यथा ¶ कुसलत्तिके पञ्हावारस्स अनुलोमम्पि पच्चनीयम्पि अनुलोमपच्चनीयम्पि पच्चनीयानुलोमम्पि नणितं, एवं गणेतब्बं.)
३. उपेक्खासहगतपदं
१-६. पटिच्चवारादि
पच्चयचतुक्कं
हेतुपच्चयो
२५०. हेतुं ¶ उपेक्खासहगतं धम्मं पटिच्च हेतु उपेक्खासहगतो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
नहेतुं उपेक्खासहगतं धम्मं पटिच्च नहेतु उपेक्खासहगतो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
हेतुं उपेक्खासहगतञ्च नहेतुं उपेक्खासहगतञ्च धम्मं पटिच्च हेतु उपेक्खासहगतो धम्मो उप्पज्जति हेतुपच्चया… तीणि (संखित्तं).
२५१. हेतुया नव, आरम्मणे नव, अधिपतिया नव…पे… कम्मे नव, विपाके नव…पे… अविगते नव (संखित्तं).
नहेतुपच्चयादि
२५२. नहेतुं उपेक्खासहगतं धम्मं पटिच्च नहेतु उपेक्खासहगतो ¶ धम्मो उप्पज्जति नहेतुपच्चया… द्वे.
हेतुं उपेक्खासहगतं धम्मं पटिच्च हेतु उपेक्खासहगतो धम्मो उप्पज्जति नअधिपतिपच्चया… नव.
हेतुं उपेक्खासहगतं धम्मं पटिच्च हेतु उपेक्खासहगतो धम्मो उप्पज्जति नपुरेजातपच्चया… नव.
हेतुं उपेक्खासहगतं धम्मं पटिच्च हेतु उपेक्खासहगतो धम्मो उप्पज्जति नपच्छाजातपच्चया… नव (संखित्तं).
२५३. नहेतुया ¶ द्वे, नअधिपतिया नव, नपुरेजाते नव, नपच्छाजाते नव, नआसेवने नव, नकम्मे तीणि, नविपाके नव, नझाने एकं, नमग्गे एकं, नविप्पयुत्ते नव (संखित्तं).
हेतुपच्चया ¶ नअधिपतिया नव (संखित्तं).
नहेतुपच्चया आरम्मणे द्वे (संखित्तं).
(सहजातवारोपि पच्चयवारोपि निस्सयवारोपि संसट्ठवारोपि सम्पयुत्तवारोपि पटिच्चवारसदिसा वित्थारेतब्बा.)
७. पञ्हावारो
पच्चयचतुक्कं
हेतुपच्चयादि
२५४. हेतु उपेक्खासहगतो धम्मो हेतुस्स उपेक्खासहगतस्स धम्मस्स हेतुपच्चयेन पच्चयो… तीणि.
हेतु उपेक्खासहगतो धम्मो हेतुस्स उपेक्खासहगतस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… नव.
हेतु उपेक्खासहगतो धम्मो हेतुस्स उपेक्खासहगतस्स धम्मस्स ¶ अधिपतिपच्चयेन पच्चयो… नव (संखित्तं).
२५५. हेतुया तीणि, आरम्मणे नव, अधिपतिया नव, अनन्तरे नव, समनन्तरे नव, सहजाते नव, अञ्ञमञ्ञे नव, निस्सये नव, उपनिस्सये नव, आसेवने नव, कम्मे तीणि, विपाके नव, आहारे तीणि, इन्द्रिये नव, झाने तीणि, मग्गे नव, सम्पयुत्ते नव, अत्थिया नव, नत्थिया नव, विगते नव, अविगते नव (संखित्तं).
पच्चनीयुद्धारो
२५६. हेतु ¶ उपेक्खासहगतो धम्मो हेतुस्स उपेक्खासहगतस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो (संखित्तं).
२५७. नहेतुया नव, नआरम्मणे नव (संखित्तं).
हेतुपच्चया नआरम्मणे तीणि (संखित्तं).
नहेतुपच्चया आरम्मणे नव (संखित्तं).
(यथा ¶ कुसलत्तिके पञ्हावारस्स अनुलोमम्पि पच्चनीयम्पि अनुलोमपच्चनीयम्पि पच्चनीयानुलोमम्पि नणितं, एवं गणेतब्बं.)
हेतुदुकपीतित्तिकं निट्ठितं.
१-८. हेतुदुक-दस्सनेनपहातब्बत्तिकं
१. दस्सनेनपहातब्बपदं
१-६. पटिच्चवारादि
पच्चयचतुक्कं
हेतुपच्चयो
२५८. हेतुं ¶ दस्सनेन पहातब्बं धम्मं पटिच्च हेतु दस्सनेन पहातब्बो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
नहेतुं ¶ दस्सनेन पहातब्बं धम्मं पटिच्च नहेतु दस्सनेन पहातब्बो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
हेतुं दस्सनेन पहातब्बञ्च नहेतुं दस्सनेन पहातब्बञ्च धम्मं पटिच्च हेतु दस्सनेन पहातब्बो धम्मो उप्पज्जति हेतुपच्चया… तीणि (संखित्तं).
२५९. हेतुया नव, आरम्मणे नव, अधिपतिया नव…पे… कम्मे नव, आहारे नव…पे… अविगते नव (संखित्तं).
नहेतु-नअधिपतिपच्चया
२६०. नहेतुं दस्सनेन पहातब्बं धम्मं पटिच्च हेतु दस्सनेन पहातब्बो धम्मो उप्पज्जति नहेतुपच्चया. (१)
हेतुं दस्सनेन पहातब्बं धम्मं पटिच्च हेतु दस्सनेन पहातब्बो धम्मो उप्पज्जति नअधिपतिपच्चया… नव.
२६१. नहेतुया एकं, नअधिपतिया नव, नपुरेजाते नव, नपच्छाजाते नव, नआसेवने नव, नकम्मे तीणि, नविपाके नव, नविप्पयुत्ते नव (संखित्तं).
हेतुपच्चया नअधिपतिया नव (संखित्तं).
नहेतुपच्चया ¶ आरम्मणे एकं (संखित्तं).
(सहजातवारोपि ¶ पच्चयवारोपि निस्सयवारोपि संसट्ठवारोपि सम्पयुत्तवारोपि पटिच्चवारसदिसा वित्थारेतब्बा.)
७. पञ्हावारो
पच्चयचतुक्कं
हेतु-आरम्मणपच्चया
२६२. हेतु ¶ दस्सनेन पहातब्बो धम्मो हेतुस्स दस्सनेन पहातब्बस्स धम्मस्स हेतुपच्चयेन पच्चयो… तीणि.
हेतु दस्सनेन पहातब्बो धम्मो हेतुस्स दस्सनेन पहातब्बस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… नव (संखित्तं).
२६३. हेतुया तीणि, आरम्मणे नव, अधिपतिया नव, अनन्तरे नव, समनन्तरे नव, सहजाते नव, अञ्ञमञ्ञे नव, निस्सये नव, उपनिस्सये नव, आसेवने नव, कम्मे तीणि, आहारे तीणि, इन्द्रिये तीणि, झाने तीणि, मग्गे तीणि, सम्पयुत्ते नव…पे… अविगते नव (संखित्तं).
पच्चनीयुद्धारो
२६४. हेतु दस्सनेन पहातब्बो धम्मो हेतुस्स दस्सनेन पहातब्बस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो (संखित्तं).
२६५. नहेतुया नव, नआरम्मणे नव (संखित्तं).
हेतुपच्चया नआरम्मणे तीणि (संखित्तं).
नहेतुपच्चया आरम्मणे नव (संखित्तं).
(यथा कुसलत्तिके पञ्हावारस्स अनुलोमम्पि पच्चनीयम्पि अनुलोमपच्चनीयम्पि पच्चनीयानुलोमम्पि नणितं, एवं गणेतब्बं.)
२. भावनायपहातब्बपदं
१-६. पटिच्चवारादि
पच्चयचतुक्कं
हेतुपच्चयो
२६६. हेतुं ¶ ¶ ¶ भावनाय पहातब्बं धम्मं पटिच्च हेतु भावनाय पहातब्बो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
नहेतुं भावनाय पहातब्बं धम्मं पटिच्च नहेतु भावनाय पहातब्बो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
हेतुं भावनाय पहातब्बञ्च नहेतुं भावनाय पहातब्बञ्च धम्मं पटिच्च हेतु भावनाय पहातब्बो धम्मो उप्पज्जति हेतुपच्चया… तीणि (संखित्तं).
२६७. हेतुया नव, आरम्मणे नव…पे… अविगते नव (संखित्तं).
नहेतुपच्चयो
२६८. नहेतुं भावनाय पहातब्बं धम्मं पटिच्च हेतु भावनाय पहातब्बो धम्मो उप्पज्जति नहेतुपच्चया. (१) (संखित्तं.)
२६९. नहेतुया एकं, नअधिपतिया नव, नपुरेजाते नव, नपच्छाजाते नव, नआसेवने नव, नकम्मे तीणि, नविपाके नव, नविप्पयुत्ते नव (संखित्तं).
हेतुपच्चया नअधिपतिया नव (संखित्तं).
नहेतुपच्चया ¶ आरम्मणे एकं (संखित्तं).
(सहजातवारोपि पच्चयवारोपि निस्सयवारोपि संसट्ठवारोपि सम्पयुत्तवारोपि पटिच्चवारसदिसा वित्थारेतब्बा.)
७. पञ्हावारो
पच्चयचतुक्कं
हेतु-आरम्मणपच्चया
२७०. हेतु भावनाय पहातब्बो धम्मो हेतुस्स भावनाय पहातब्बस्स धम्मस्स हेतुपच्चयेन पच्चयो… तीणि.
हेतु ¶ ¶ भावनाय पहातब्बो धम्मो हेतुस्स भावनाय पहातब्बस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… नव (संखित्तं).
२७१. हेतुया तीणि, आरम्मणे नव, अधिपतिया नव, अनन्तरे नव, समनन्तरे नव, सहजाते नव, अञ्ञमञ्ञे नव, निस्सये नव, उपनिस्सये नव, आसेवने नव, कम्मे तीणि, आहारे तीणि, इन्द्रिये तीणि…पे… अविगते नव (संखित्तं).
पच्चनीयुद्धारो
२७२. हेतु भावनाय पहातब्बो धम्मो हेतुस्स भावनाय पहातब्बस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो (संखित्तं).
२७३. नहेतुया नव, नआरम्मणे नव (संखित्तं).
हेतुपच्चया नआरम्मणे तीणि (संखित्तं).
नहेतुपच्चया ¶ आरम्मणे नव (संखित्तं).
(यथा कुसलत्तिके पञ्हावारस्स अनुलोमम्पि पच्चनीयम्पि अनुलोमपच्चनीयम्पि पच्चनीयानुलोमम्पि नणितं, एवं गणेतब्बं.)
३. नेवदस्सनेननभावनायपहातब्बपदं
१-६. पटिच्चवारादि
पच्चयचतुक्कं
हेतुपच्चयो
२७४. हेतुं नेवदस्सनेन नभावनाय पहातब्बं धम्मं पटिच्च हेतु नेवदस्सनेन नभावनाय पहातब्बो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
नहेतुं नेवदस्सनेन नभावनाय पहातब्बं धम्मं पटिच्च नहेतु नेवदस्सनेन नभावनाय पहातब्बो धम्मो उप्पज्जति हेतुपच्चया ¶ (संखित्तं).
२७५. हेतुया ¶ नव, आरम्मणे नव, अधिपतिया नव…पे… कम्मे नव, विपाके नव…पे… अविगते नव (संखित्तं).
नहेतुपच्चयादि
२७६. नहेतुं नेवदस्सनेन नभावनाय पहातब्बं धम्मं पटिच्च नहेतु नेवदस्सनेन नभावनाय पहातब्बो धम्मो उप्पज्जति नहेतुपच्चया.
हेतुं नेवदस्सनेन नभावनाय पहातब्बं धम्मं पटिच्च नहेतु नेवदस्सनेन नभावनाय पहातब्बो धम्मो उप्पज्जति नआरम्मणपच्चया. (१)
नहेतुं ¶ नेवदस्सनेन नभावनाय पहातब्बं धम्मं पटिच्च नहेतु नेवदस्सनेन नभावनाय पहातब्बो धम्मो उप्पज्जति नआरम्मणपच्चया. (१)
हेतुं नेवदस्सनेन नभावनाय पहातब्बञ्च नहेतुं नेवदस्सनेन नभावनाय पहातब्बञ्च धम्मं पटिच्च नहेतु नेवदस्सनेन नभावनाय पहातब्बो धम्मो उप्पज्जति नआरम्मणपच्चया. (१)
हेतुं नेवदस्सनेन नभावनाय पहातब्बं धम्मं पटिच्च हेतु नेवदस्सनेन नभावनाय पहातब्बो धम्मो उप्पज्जति नअधिपतिपच्चया (संखित्तं).
२७७. नहेतुया एकं, नआरम्मणे तीणि, नअधिपतिया नव, नअनन्तरे तीणि, नसमनन्तरे तीणि, नअञ्ञमञ्ञे तीणि, नउपनिस्सये तीणि, नपुरेजाते नव, नपच्छाजाते नव, नआसेवने नव ¶ , नकम्मे तीणि, नविपाके नव, नआहारे एकं, नइन्द्रिये एकं, नझाने एकं, नमग्गे एकं, नसम्पयुत्ते तीणि, नविप्पयुत्ते नव, नोनत्थिया तीणि, नोविगते तीणि (संखित्तं).
हेतुपच्चया नआरम्मणे तीणि (संखित्तं).
नहेतुपच्चया आरम्मणे एकं (संखित्तं).
(सहजातवारोपि पच्चयवारोपि निस्सयवारोपि संसट्ठवारोपि सम्पयुत्तवारोपि पटिच्चवारसदिसा वित्थारेतब्बा.)
७. पञ्हावारो
पच्चयचतुक्कं
हेतु-आरम्मणपच्चया
२७८. हेतु ¶ नेवदस्सनेन नभावनाय पहातब्बो धम्मो हेतुस्स नेवदस्सनेन नभावनाय पहातब्बस्स धम्मस्स हेतुपच्चयेन पच्चयो… तीणि.
हेतु ¶ नेवदस्सनेन नभावनाय पहातब्बो धम्मो हेतुस्स नेवदस्सनेन नभावनाय पहातब्बस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… नव (संखित्तं).
२७९. हेतुया तीणि, आरम्मणे नव, अधिपतिया नव, अनन्तरे नव, समनन्तरे नव, सहजाते नव, अञ्ञमञ्ञे नव, निस्सये नव, उपनिस्सये नव, पुरेजाते तीणि, पच्छाजाते तीणि, आसेवने नव, कम्मे तीणि, विपाके नव, आहारे तीणि, इन्द्रिये नव, झाने तीणि, मग्गे नव, सम्पयुत्ते नव, विप्पयुत्ते पञ्च, अत्थिया नव, नत्थिया नव, विगते नव, अविगते नव.
पच्चनीयुद्धारो
२८०. हेतु ¶ नेवदस्सनेन नभावनाय पहातब्बो धम्मो हेतुस्स नेवदस्सनेन नभावनाय पहातब्बस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो (संखित्तं).
२८१. नहेतुया नव, नआरम्मणे नव (संखित्तं).
हेतुपच्चया नआरम्मणे तीणि (संखित्तं).
नहेतुपच्चया आरम्मणे नव (संखित्तं).
(यथा कुसलत्तिके पञ्हावारस्स अनुलोमम्पि पच्चनीयम्पि अनुलोमपच्चनीयम्पि पच्चनीयानुलोमम्पि नणितं, एवं गणेतब्बं.)
हेतुदुकदस्सनेनपहातब्बत्तिकं निट्ठितं.
१-९. हेतुदुक-दस्सनेनपहातब्बहेतुकत्तिकं
१. दस्सनेनपहातब्बहेतुकपदं
१-६. पटिच्चवारादि
पच्चयचतुक्कं
हेतुपच्चयो
२८२. हेतुं ¶ ¶ दस्सनेन पहातब्बहेतुकं धम्मं पटिच्च हेतु दस्सनेन पहातब्बहेतुको धम्मो उप्पज्जति हेतुपच्चया… तीणि.
नहेतुं दस्सनेन पहातब्बहेतुकं धम्मं पटिच्च नहेतु दस्सनेन पहातब्बहेतुको धम्मो उप्पज्जति हेतुपच्चया… तीणि.
हेतुं दस्सनेन पहातब्बहेतुकञ्च नहेतुं दस्सनेन पहातब्बहेतुकञ्च धम्मं पटिच्च हेतु दस्सनेन पहातब्बहेतुको धम्मो उप्पज्जति हेतुपच्चया… तीणि (संखित्तं).
२८३. हेतुया ¶ नव, आरम्मणे नव…पे… अविगते नव (संखित्तं).
नअधिपतिपच्चयो
२८४. हेतुं दस्सनेन पहातब्बहेतुकं धम्मं पटिच्च हेतु दस्सनेन पहातब्बहेतुको धम्मो उप्पज्जति नअधिपतिपच्चया (संखित्तं).
२८५. नअधिपतिया नव, नपुरेजाते नव, नपच्छाजाते नव, नआसेवने नव, नकम्मे तीणि, नविपाके नव, नविप्पयुत्ते नव (संखित्तं).
हेतुपच्चया ¶ नअधिपतिया नव (संखित्तं).
नअधिपतिपच्चया हेतुया नव (संखित्तं).
(सहजातवारोपि पच्चयवारोपि निस्सयवारोपि संसट्ठवारोपि सम्पयुत्तवारोपि पटिच्चवारसदिसा वित्थारेतब्बा.)
७. पञ्हावारो
पच्चयचतुक्कं
हेतु-आरम्मणपच्चया
२८६. हेतु दस्सनेन पहातब्बहेतुको धम्मो हेतुस्स दस्सनेन पहातब्बहेतुकस्स धम्मस्स हेतुपच्चयेन पच्चयो… तीणि.
हेतु ¶ दस्सनेन पहातब्बहेतुको धम्मो हेतुस्स दस्सनेन पहातब्बहेतुकस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… नव (संखित्तं).
२८७. हेतुया तीणि, आरम्मणे नव, अधिपतिया नव…पे… उपनिस्सये नव, आसेवने नव, कम्मे तीणि, आहारे तीणि…पे… मग्गे तीणि, सम्पयुत्ते नव…पे… अविगते नव (संखित्तं).
पच्चनीयुद्धारो
२८८. हेतु दस्सनेन पहातब्बहेतुको धम्मो हेतुस्स दस्सनेन पहातब्बहेतुकस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो (संखित्तं).
२८९. नहेतुया नव, नआरम्मणे नव (संखित्तं).
हेतुपच्चया ¶ ¶ नआरम्मणे तीणि (संखित्तं).
नहेतुपच्चया आरम्मणे नव (संखित्तं).
(यथा कुसलत्तिके पञ्हावारस्स अनुलोमम्पि पच्चनीयम्पि अनुलोमपच्चनीयम्पि पच्चनीयानुलोमम्पि नणितं, एवं गणेतब्बं.)
२. भावनायपहातब्बहेतुकपदं
१-६. पटिच्चवारादि
पच्चयचतुक्कं
हेतुपच्चयो
२९०. हेतुं भावनाय पहातब्बहेतुकं धम्मं पटिच्च हेतु भावनाय पहातब्बहेतुको धम्मो उप्पज्जति हेतुपच्चया… तीणि.
नहेतुं भावनाय पहातब्बहेतुकं धम्मं पटिच्च नहेतु भावनाय पहातब्बहेतुको धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).
२९१. हेतुया नव, आरम्मणे नव, अधिपतिया नव…पे… अविगते नव (संखित्तं).
नअधिपतिपच्चयो
२९२. हेतुं ¶ भावनाय पहातब्बहेतुकं धम्मं पटिच्च हेतु भावनाय पहातब्बहेतुको धम्मो उप्पज्जति नअधिपतिपच्चया… नव (संखित्तं).
२९३. नअधिपतिया ¶ नव, नपुरेजाते नव, नपच्छाजाते नव, नआसेवने नव, नकम्मे तीणि, नविपाके नव, नविप्पयुत्ते नव (संखित्तं).
हेतुपच्चया नअधिपतिया नव (संखित्तं).
नअधिपतिपच्चया हेतुया नव (संखित्तं).
(सहजातवारोपि पच्चयवारोपि निस्सयवारोपि संसट्ठवारोपि सम्पयुत्तवारोपि पटिच्चवारसदिसा वित्थारेतब्बा.)
७. पञ्हावारो
पच्चयचतुक्कं
हेतु-आरम्मणपच्चया
२९४. हेतु ¶ भावनाय पहातब्बहेतुको धम्मो हेतुस्स भावनाय पहातब्बहेतुकस्स धम्मस्स हेतुपच्चयेन पच्चयो… तीणि.
हेतु भावनाय पहातब्बहेतुको धम्मो हेतुस्स भावनाय पहातब्बहेतुकस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… नव (संखित्तं).
२९५. हेतुया तीणि, आरम्मणे नव, अधिपतिया नव, अनन्तरे नव, समनन्तरे नव, सहजाते नव, अञ्ञमञ्ञे नव, निस्सये नव, उपनिस्सये नव, आसेवने नव, कम्मे तीणि, आहारे तीणि…पे… मग्गे तीणि, सम्पयुत्ते नव…पे… अविगते नव (संखित्तं).
पच्चनीयुद्धारो
२९६. हेतु भावनाय पहातब्बहेतुको धम्मो हेतुस्स भावनाय पहातब्बहेतुकस्स धम्मस्स ¶ आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो (संखित्तं).
२९७. नहेतुया ¶ नव, नआरम्मणे नव (संखित्तं).
हेतुपच्चया नआरम्मणे तीणि (संखित्तं).
नहेतुपच्चया आरम्मणे नव (संखित्तं).
(यथा कुसलत्तिके पञ्हावारस्स अनुलोमम्पि पच्चनीयम्पि अनुलोमपच्चनीयम्पि पच्चनीयानुलोमम्पि नणितं, एवं गणेतब्बं.)
३. नेवदस्सनेननभावनायपहातब्बहेतुकपदं
१-६. पटिच्चवारादि
पच्चयचतुक्कं
हेतुपच्चयो
२९८. हेतुं नेवदस्सनेन नभावनाय पहातब्बहेतुकं धम्मं पटिच्च ¶ हेतु नेवदस्सनेन नभावनाय पहातब्बहेतुको धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).
२९९. हेतुया नव, आरम्मणे नव…पे… अविगते नव (संखित्तं).
नहेतुपच्चयो
३००. नहेतुं नेवदस्सनेन नभावनाय पहातब्बहेतुकं धम्मं पटिच्च नहेतु नेवदस्सनेन नभावनाय पहातब्बहेतुको धम्मो उप्पज्जति नहेतुपच्चया (संखित्तं).
३०१. नहेतुया एकं, नआरम्मणे तीणि, नअधिपतिया नव, नअनन्तरे तीणि, नसमनन्तरे ¶ तीणि, नअञ्ञमञ्ञे तीणि, नउपनिस्सये तीणि, नपुरेजाते नव, नपच्छाजाते नव, नआसेवने नव, नकम्मे तीणि, नविपाके नव, नआहारे एकं, नइन्द्रिये एकं, नझाने एकं, नमग्गे एकं, नसम्पयुत्ते तीणि, नविप्पयुत्ते नव, नोनत्थिया तीणि, नोविगते तीणि (संखित्तं).
हेतुपच्चया नआरम्मणे तीणि (संखित्तं).
नहेतुपच्चया आरम्मणे एकं (संखित्तं).
(सहजातवारोपि पच्चयवारोपि निस्सयवारोपि संसट्ठवारोपि सम्पयुत्तवारोपि पटिच्चवारसदिसा वित्थारेतब्बा.)
७. पञ्हावारो
पच्चयचतुक्कं
हेतुपच्चयो
३०२. हेतु ¶ नेवदस्सनेन नभावनाय पहातब्बहेतुको धम्मो हेतुस्स नेवदस्सनेन नभावनाय पहातब्बहेतुकस्स धम्मस्स हेतुपच्चयेन पच्चयो… तीणि (संखित्तं).
३०३. हेतुया ¶ तीणि, आरम्मणे नव, अधिपतिया नव, अनन्तरे नव, समनन्तरे नव, सहजाते नव, अञ्ञमञ्ञे नव, निस्सये नव, उपनिस्सये नव, पुरेजाते तीणि, पच्छाजाते तीणि, आसेवने नव, कम्मे तीणि, विपाके नव, आहारे तीणि, इन्द्रिये नव, झाने तीणि, मग्गे नव, सम्पयुत्ते नव, विप्पयुत्ते पञ्च, अत्थिया नव, नत्थिया नव, विगते नव, अविगते नव (संखित्तं).
पच्चनीयुद्धारो
३०४. हेतु नेवदस्सनेन नभावनाय पहातब्बहेतुको धम्मो हेतुस्स नेवदस्सनेन नभावनाय ¶ पहातब्बहेतुकस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो (संखित्तं).
३०५. नहेतुया नव, नआरम्मणे नव (संखित्तं).
हेतुपच्चया नआरम्मणे तीणि (संखित्तं).
नहेतुपच्चया आरम्मणे नव (संखित्तं).
(यथा कुसलत्तिके पञ्हावारस्स अनुलोमम्पि पच्चनीयम्पि अनुलोमपच्चनीयम्पि पच्चनीयानुलोमम्पि नणितं, एवं गणेतब्बं.)
हेतुदुकदस्सनेनपहातब्बहेतुकत्तिकं निट्ठितं.
१-१०. हेतुदुक-आचयगामित्तिकं
१. आचयगामिपदं
१-६. पटिच्चवारादि
पच्चयचतुक्कं
हेतुपच्चयो
३०६. हेतुं ¶ ¶ आचयगामिं धम्मं पटिच्च हेतु आचयगामी धम्मो उप्पज्जति हेतुपच्चया… तीणि.
नहेतुं आचयगामिं धम्मं पटिच्च नहेतु आचयगामी धम्मो उप्पज्जति हेतुपच्चया… तीणि.
हेतुं ¶ आचयगामिञ्च नहेतुं आचयगामिञ्च धम्मं पटिच्च हेतु आचयगामी धम्मो उप्पज्जति हेतुपच्चया… तीणि (संखित्तं).
३०७. हेतुया नव, आरम्मणे नव, अधिपतिया नव, अनन्तरे नव, समनन्तरे नव…पे… अविगते नव (संखित्तं).
नहेतु-नअधिपतिपच्चया
३०८. नहेतुं आचयगामिं धम्मं पटिच्च हेतु आचयगामी धम्मो उप्पज्जति नहेतुपच्चया. (१)
हेतुं आचयगामिं धम्मं पटिच्च हेतु आचयगामी धम्मो उप्पज्जति नअधिपतिपच्चया (संखित्तं).
३०९. नहेतुया एकं, नअधिपतिया नव, नपुरेजाते नव, नपच्छाजाते नव, नआसेवने नव, नकम्मे तीणि, नविपाके नव, नविप्पयुत्ते नव (संखित्तं).
हेतुपच्चया नअधिपतिया नव (संखित्तं).
नहेतुपच्चया आरम्मणे एकं (संखित्तं).
(सहजातवारोपि पच्चयवारोपि निस्सयवारोपि संसट्ठवारोपि सम्पयुत्तवारोपि पटिच्चवारसदिसा वित्थारेतब्बा.)
७. पञ्हावारो
पच्चयचतुक्कं
हेतुपच्चयादि
३१०. हेतु ¶ ¶ आचयगामी धम्मो हेतुस्स आचयगामिस्स धम्मस्स हेतुपच्चयेन पच्चयो… तीणि.
हेतु ¶ आचयगामी धम्मो हेतुस्स आचयगामिस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… नव.
हेतु आचयगामी धम्मो हेतुस्स आचयगामिस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति, सहजाताधिपति… तीणि.
नहेतु आचयगामी धम्मो नहेतुस्स आचयगामिस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति, सहजाताधिपति… तीणि.
हेतु आचयगामी च नहेतु आचयगामी च धम्मा हेतुस्स आचयगामिस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति… तीणि (संखित्तं).
३११. हेतुया तीणि, आरम्मणे नव, अधिपतिया नव…पे… उपनिस्सये नव, आसेवने नव, कम्मे तीणि, आहारे तीणि, अविगते नव (संखित्तं).
पच्चनीयुद्धारो
३१२. हेतु आचयगामी धम्मो हेतुस्स आचयगामिस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो (संखित्तं).
३१३. नहेतुया नव, नआरम्मणे नव (संखित्तं).
हेतुपच्चया नआरम्मणे तीणि (संखित्तं).
नहेतुपच्चया आरम्मणे नव (संखित्तं).
(यथा ¶ कुसलत्तिके पञ्हावारस्स अनुलोमम्पि पच्चनीयम्पि अनुलोमपच्चनीयम्पि पच्चनीयानुलोमम्पि नणितं, एवं गणेतब्बं.)
२. अपचयगामिपदं
१-६. पटिच्चवारादि
पच्चयचतुक्कं
हेतुपच्चयो
३१४. हेतुं ¶ ¶ अपचयगामिं धम्मं पटिच्च हेतु अपचयगामी धम्मो उप्पज्जति हेतुपच्चया… तीणि.
नहेतुं अपचयगामिं धम्मं पटिच्च नहेतु अपचयगामी धम्मो उप्पज्जति हेतुपच्चया… तीणि.
हेतुं अपचयगामिञ्च नहेतुं अपचयगामिञ्च धम्मं पटिच्च हेतु अपचयगामी धम्मो उप्पज्जति हेतुपच्चया… तीणि (संखित्तं).
३१५. हेतुया नव, आरम्मणे नव…पे… कम्मे नव, आहारे नव…पे… अविगते नव (संखित्तं).
नअधिपतिपच्चयो
३१६. हेतुं अपचयगामिं धम्मं पटिच्च हेतु अपचयगामी धम्मो उप्पज्जति नअधिपतिपच्चया (संखित्तं).
३१७. नअधिपतिया छ, नपुरेजाते नव, नपच्छाजाते नव, नकम्मे तीणि, नविपाके नव, नविप्पयुत्ते नव (संखित्तं).
हेतुपच्चया ¶ नअधिपतिया छ (संखित्तं).
नअधिपतिपच्चया हेतुया छ (संखित्तं).
(सहजातवारोपि पच्चयवारोपि निस्सयवारोपि संसट्ठवारोपि सम्पयुत्तवारोपि पटिच्चवारसदिसा वित्थारेतब्बा.)
७. पञ्हावारो
पच्चयचतुक्कं
हेतु-अधिपतिपच्चया
३१८. हेतु ¶ अपचयगामी धम्मो हेतुस्स अपचयगामिस्स धम्मस्स हेतुपच्चयेन पच्चयो… तीणि.
हेतु ¶ अपचयगामी धम्मो हेतुस्स अपचयगामिस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – सहजाताधिपति… तीणि.
नहेतु अपचयगामी धम्मो नहेतुस्स अपचयगामिस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – सहजाताधिपति… तीणि (संखित्तं).
३१९. हेतुया तीणि, अधिपतिया छ, सहजाते नव…पे… उपनिस्सये नव, कम्मे तीणि, आहारे तीणि, इन्द्रिये नव, झाने तीणि, मग्गे नव, सम्पयुत्ते नव, अत्थिया नव, अविगते नव (संखित्तं).
पच्चनीयुद्धारो
३२०. हेतु अपचयगामी धम्मो हेतुस्स अपचयगामिस्स धम्मस्स सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो (संखित्तं).
३२१. नहेतुया ¶ नव, नआरम्मणे नव (संखित्तं).
हेतुपच्चया नआरम्मणे तीणि (संखित्तं).
नहेतुपच्चया अधिपतिया तीणि (संखित्तं).
(यथा कुसलत्तिके पञ्हावारस्स अनुलोमम्पि पच्चनीयम्पि अनुलोमपच्चनीयम्पि पच्चनीयानुलोमम्पि नणितं, एवं गणेतब्बं.)
३. नेवाचयगामिनापचयगामिपदं
१-६. पटिच्चवारादि
पच्चयचतुक्कं
हेतुपच्चयो
३२२. हेतुं नेवाचयगामिनापचयगामिं धम्मं पटिच्च हेतु नेवाचयगामिनापचयगामी ¶ धम्मो उप्पज्जति हेतुपच्चया… तीणि.
नहेतुं नेवाचयगामिनापचयगामिं धम्मं पटिच्च नहेतु नेवाचयगामिनापचयगामी धम्मो उप्पज्जति हेतुपच्चया… तीणि.
हेतुं नेवाचयगामिनापचयगामिञ्च नहेतुं नेवाचयगामिनापचयगामिञ्च धम्मं पटिच्च हेतु नेवाचयगामिनापचयगामी धम्मो उप्पज्जति हेतुपच्चया… तीणि (संखित्तं).
३२३. हेतुया ¶ नव, आरम्मणे नव, अधिपतिया नव…पे… उपनिस्सये नव, पुरेजाते नव, आसेवने नव, कम्मे नव, विपाके नव, आहारे नव, इन्द्रिये नव…पे… अविगते नव (संखित्तं).
नहेतुपच्चयादि
३२४. नहेतुं ¶ नेवाचयगामिनापचयगामिं धम्मं पटिच्च नहेतु नेवाचयगामिनापचयगामी धम्मो उप्पज्जति नहेतुपच्चया. (१)
हेतुं नेवाचयगामिनापचयगामिं धम्मं पटिच्च नहेतु नेवाचयगामिनापचयगामी धम्मो उप्पज्जति नआरम्मणपच्चया. (१)
नहेतुं नेवाचयगामिनापचयगामिं धम्मं पटिच्च नहेतु नेवाचयगामिनापचयगामी धम्मो उप्पज्जति नआरम्मणपच्चया. (१)
हेतुं नेवाचयगामिनापचयगामिञ्च नहेतुं नेवाचयगामिनापचयगामिञ्च धम्मं पटिच्च नहेतु नेवाचयगामिनापचयगामी धम्मो उप्पज्जति नआरम्मणपच्चया. (१)
हेतुं नेवाचयगामिनापचयगामिं धम्मं पटिच्च हेतु नेवाचयगामिनापचयगामी धम्मो उप्पज्जति नअधिपतिपच्चया…पे….
हेतुं नेवाचयगामिनापचयगामिं धम्मं पटिच्च हेतु नेवाचयगामिनापचयगामी धम्मो उप्पज्जति नपुरेजातपच्चया… तीणि.
हेतुं ¶ नेवाचयगामिनापचयगामिं धम्मं पटिच्च हेतु नेवाचयगामिनापचयगामी धम्मो उप्पज्जति नपच्छाजातपच्चया…पे….
हेतुं नेवाचयगामिनापचयगामिं धम्मं पटिच्च नहेतु नेवाचयगामिनापचयगामी धम्मो उप्पज्जति नकम्मपच्चया (संखित्तं).
३२५. नहेतुया एकं, नआरम्मणे तीणि, नअधिपतिया नव, नअनन्तरे तीणि, नसमनन्तरे तीणि, नअञ्ञमञ्ञे तीणि, नउपनिस्सये तीणि, नपुरेजाते नव, नपच्छाजाते नव, नआसेवने नव, नकम्मे तीणि, नविपाके नव, नआहारे एकं, नइन्द्रिये एकं, नझाने ¶ एकं, नमग्गे एकं, नसम्पयुत्ते तीणि, नविप्पयुत्ते नव, नोनत्थिया तीणि, नोविगते तीणि (संखित्तं).
हेतुपच्चया ¶ नआरम्मणे तीणि (संखित्तं).
नहेतुपच्चया आरम्मणे एकं (संखित्तं).
(सहजातवारोपि पच्चयवारोपि निस्सयवारोपि संसट्ठवारोपि सम्पयुत्तवारोपि पटिच्चवारसदिसा वित्थारेतब्बा.)
७. पञ्हावारो
पच्चयचतुक्कं
हेतु-आरम्मणपच्चया
३२६. हेतु नेवाचयगामिनापचयगामी धम्मो हेतुस्स नेवाचयगामिनापचयगामिस्स धम्मस्स हेतुपच्चयेन पच्चयो… तीणि.
हेतु नेवाचयगामिनापचयगामी धम्मो हेतुस्स नेवाचयगामिनापचयगामिस्स धम्मस्स आरम्मणपच्चयेन पच्चयो (संखित्तं).
३२७. हेतुया तीणि, आरम्मणे नव, अधिपतिया नव, अनन्तरे नव ¶ , समनन्तरे नव, सहजाते नव, अञ्ञमञ्ञे नव, निस्सये नव, उपनिस्सये नव, पुरेजाते तीणि, पच्छाजाते तीणि, आसेवने नव, कम्मे तीणि, विपाके नव, आहारे तीणि, इन्द्रिये नव, झाने तीणि, मग्गे नव, सम्पयुत्ते नव, विप्पयुत्ते पञ्च, अत्थिया नव, नत्थिया नव, विगते नव, अविगते नव (संखित्तं).
पच्चनीयुद्धारो
३२८. हेतु नेवाचयगामिनापचयगामी धम्मो हेतुस्स नेवाचयगामिनापचयगामिस्स धम्मस्स ¶ आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… तीणि.
नहेतु नेवाचयगामिनापचयगामी धम्मो नहेतुस्स नेवाचयगामिनापचयगामिस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… पुरेजातपच्चयेन पच्चयो… पच्छाजातपच्चयेन पच्चयो… आहारपच्चयेन पच्चयो… इन्द्रियपच्चयेन पच्चयो (संखित्तं).
३२९. नहेतुया ¶ नव, नआरम्मणे नव (संखित्तं).
हेतुपच्चया नआरम्मणे तीणि (संखित्तं).
नहेतुपच्चया आरम्मणे नव (संखित्तं).
(यथा कुसलत्तिके पञ्हावारस्स अनुलोमम्पि पच्चनीयम्पि अनुलोमपच्चनीयम्पि पच्चनीयानुलोमम्पि नणितं, एवं गणेतब्बं.)
हेतुदुकआचयगामित्तिकं निट्ठितं.
१-११. हेतुदुक-सेक्खत्तिकं
१. सेक्खपदं
१-६. पटिच्चवारादि
पच्चयचतुक्कं
हेतुपच्चयो
३३०. हेतुं ¶ सेक्खं धम्मं पटिच्च हेतु सेक्खो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
नहेतुं ¶ सेक्खं धम्मं पटिच्च नहेतु सेक्खो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
हेतुं सेक्खञ्च नहेतुं सेक्खञ्च धम्मं पटिच्च हेतु सेक्खो धम्मो उप्पज्जति हेतुपच्चया… तीणि (संखित्तं).
३३१. हेतुया नव, आरम्मणे नव, अधिपतिया नव, अनन्तरे नव, समनन्तरे नव, सहजाते नव, अञ्ञमञ्ञे नव, निस्सये नव, उपनिस्सये नव, पुरेजाते नव, आसेवने नव, कम्मे नव, विपाके नव, आहारे नव…पे… अविगते नव (संखित्तं).
नअधिपतिपच्चयो
३३२. हेतुं सेक्खं धम्मं पटिच्च हेतु सेक्खो धम्मो उप्पज्जति नअधिपतिपच्चया (संखित्तं).
३३३. नअधिपतिया ¶ छ, नपुरेजाते नव, नपच्छाजाते नव, नआसेवने नव, नकम्मे तीणि, नविपाके नव, नविप्पयुत्ते नव.
हेतुपच्चया नअधिपतिया छ (संखित्तं).
नअधिपतिपच्चया हेतुया छ (संखित्तं).
(सहजातवारोपि पच्चयवारोपि निस्सयवारोपि संसट्ठवारोपि सम्पयुत्तवारोपि पटिच्चवारसदिसा वित्थारेतब्बा.)
७. पञ्हावारो
पच्चयचतुक्कं
हेतुपच्चयादि
३३४. हेतु ¶ सेक्खो धम्मो हेतुस्स सेक्खस्स धम्मस्स हेतुपच्चयेन पच्चयो… तीणि.
हेतु ¶ सेक्खो धम्मो हेतुस्स सेक्खस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – सहजाताधिपति… तीणि.
नहेतु सेक्खो धम्मो नहेतुस्स सेक्खस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – सहजाताधिपति… तीणि.
हेतु सेक्खो धम्मो हेतुस्स सेक्खस्स धम्मस्स अनन्तरपच्चयेन पच्चयो (संखित्तं).
३३५. हेतुया तीणि, अधिपतिया छ, अनन्तरे नव, समनन्तरे नव, सहजाते नव, अञ्ञमञ्ञे नव, निस्सये नव, उपनिस्सये नव, कम्मे तीणि, विपाके नव, आहारे तीणि, इन्द्रिये नव, झाने तीणि, मग्गे नव, सम्पयुत्ते नव, अत्थिया नव, नत्थिया नव, विगते नव, अविगते नव (संखित्तं).
पच्चनीयुद्धारो
३३६. हेतु सेक्खो धम्मो हेतुस्स सेक्खस्स धम्मस्स सहजातपच्चयेन पच्चयो, उपनिस्सयपच्चयेन पच्चयो (संखित्तं).
३३७. नहेतुया ¶ नव, नआरम्मणे नव (संखित्तं).
हेतुपच्चया नआरम्मणे तीणि (संखित्तं).
नहेतुपच्चया अधिपतिया तीणि (संखित्तं).
(यथा ¶ कुसलत्तिके पञ्हावारस्स अनुलोमम्पि पच्चनीयम्पि अनुलोमपच्चनीयम्पि पच्चनीयानुलोमम्पि नणितं, एवं गणेतब्बं.)
२. असेक्खपदं
१-६. पटिच्चवारादि
पच्चयचतुक्कं
हेतुपच्चयो
३३८. हेतुं ¶ असेक्खं धम्मं पटिच्च हेतु असेक्खो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
नहेतुं असेक्खं धम्मं पटिच्च नहेतु असक्खो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
हेतुं असेक्खञ्च नहेतुं असेक्खञ्च धम्मं पटिच्च हेतु असेक्खो धम्मो उप्पज्जति हेतुपच्चया… तीणि (संखित्तं).
३३९. हेतुया नव, आरम्मणे नव, अधिपतिया नव, अनन्तरे नव, समनन्तरे नव, सहजाते नव, अञ्ञमञ्ञे नव, निस्सये नव, उपनिस्सये नव, पुरेजाते नव, कम्मे नव, विपाके नव…पे… अविगते नव (संखित्तं).
नअधिपतिपच्चयो
३४०. हेतुं असेक्खं धम्मं पटिच्च हेतु असेक्खो धम्मो उप्पज्जति नअधिपतिपच्चया (संखित्तं).
३४१. नअधिपतिया छ, नपुरेजाते नव, नपच्छाजाते नव, नआसेवने नव, नविप्पयुत्ते नव (संखित्तं).
हेतुपच्चया नअधिपतिया छ (संखित्तं).
नअधिपतिपच्चया ¶ हेतुया छ (संखित्तं).
(सहजातवारोपि ¶ ¶ पच्चयवारोपि निस्सयवारोपि संसट्ठवारोपि सम्पयुत्तवारोपि पटिच्चवारसदिसा वित्थारेतब्बा.)
७. पञ्हावारो
पच्चयचतुक्कं
हेतुपच्चयादि
३४२. हेतु असेक्खो धम्मो हेतुस्स असेक्खस्स धम्मस्स हेतुपच्चयेन पच्चयो… तीणि.
हेतु असेक्खो धम्मो हेतुस्स असेक्खस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – सहजाताधिपति… तीणि.
नहेतु असेक्खो धम्मो नहेतुस्स असेक्खस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – सहजाताधिपति… तीणि…पे….
हेतु असेक्खो धम्मो हेतुस्स असेक्खस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – अनन्तरूपनिस्सयो (संखित्तं).
३४३. हेतुया तीणि, अधिपतिया छ, अनन्तरे नव, समनन्तरे नव, सहजाते नव, अञ्ञमञ्ञे नव, निस्सये नव, उपनिस्सये नव, कम्मे तीणि, विपाके नव, आहारे तीणि, इन्द्रिये नव, झाने तीणि, मग्गे नव, सम्पयुत्ते नव, अत्थिया नव, नत्थिया नव, विगते नव, अविगते नव.
पच्चनीयुद्धारो
३४४. हेतु ¶ असेक्खो धम्मो हेतुस्स असेक्खस्स धम्मस्स सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो (संखित्तं).
३४५. नहेतुया नव, नआरम्मणे नव (संखित्तं).
हेतुपच्चया नआरम्मणे तीणि (संखित्तं).
नहेतुपच्चया ¶ अधिपतिया तीणि (संखित्तं).
(यथा कुसलत्तिके पञ्हावारस्स अनुलोमम्पि पच्चनीयम्पि अनुलोमपच्चनीयम्पि पच्चनीयानुलोमम्पि नणितं, एवं गणेतब्बं.)
३. नेवसेक्खनासेक्खपदं
१-६. पटिच्चवारादि
पच्चयचतुक्कं
हेतुपच्चयो
३४६. हेतुं ¶ नेवसेक्खनासेक्खं धम्मं पटिच्च हेतु नेवसेक्खनासेक्खो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
नहेतुं नेवसेक्खनासेक्खं धम्मं पटिच्च नहेतु नेवसेक्खनासेक्खो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
हेतुं नेवसेक्खनासेक्खञ्च नहेतुं नेवसेक्खनासेक्खञ्च धम्मं पटिच्च हेतु नेवसेक्खनासेक्खो धम्मो उप्पज्जति हेतुपच्चया… तीणि (संखित्तं).
३४७. हेतुया ¶ नव, आरम्मणे नव, अधिपतिया नव, अनन्तरे नव, समनन्तरे नव, सहजाते नव, अञ्ञमञ्ञे नव, निस्सये नव, उपनिस्सये नव, पुरेजाते नव, आसेवने नव, कम्मे नव, विपाके नव…पे… अविगते नव (संखित्तं).
नहेतु-नआरम्मणपच्चयादि
३४८. नहेतुं नेवसेक्खनासेक्खं धम्मं पटिच्च नहेतु नेवसेक्खनासेक्खो धम्मो उप्पज्जति नहेतुपच्चया. नहेतुं नेवसेक्खनासेक्खं धम्मं पटिच्च हेतु नेवसेक्खनासेक्खो धम्मो उप्पज्जति नहेतुपच्चया. (२)
हेतुं नेवसेक्खनासेक्खं धम्मं पटिच्च नहेतु नेवसेक्खनासेक्खो ¶ धम्मो उप्पज्जति नआरम्मणपच्चया. (१)
नहेतुं नेवसेक्खनासेक्खं धम्मं पटिच्च नहेतु नेवसेक्खनासेक्खो धम्मो उप्पज्जति नआरम्मणपच्चया. (१)
हेतुं नेवसेक्खनासेक्खञ्च नहेतुं नेवसेक्खनासेक्खञ्च धम्मं पटिच्च नहेतु नेवसेक्खनासेक्खो धम्मो उप्पज्जति नआरम्मणपच्चया. (१)
३४९. हेतुं नेवसेक्खनासेक्खं धम्मं पटिच्च हेतु नेवसेक्खनासेक्खो धम्मो उप्पज्जति नअधिपतिपच्चया…पे….
हेतुं ¶ नेवसेक्खनासेक्खं धम्मं पटिच्च हेतु नेवसेक्खनासेक्खो धम्मो उप्पज्जति नपुरेजातपच्चया… तीणि (संखित्तं).
३५०. नहेतुया द्वे, नआरम्मणे तीणि, नअधिपतिया नव, नअनन्तरे तीणि, नसमनन्तरे तीणि, नअञ्ञमञ्ञे तीणि, नउपनिस्सये तीणि, नपुरेजाते नव, नपच्छाजाते नव, नआसेवने नव, नकम्मे तीणि, नविपाके नव, नआहारे एकं, नइन्द्रिये एकं, नझाने ¶ एकं, नमग्गे एकं, नसम्पयुत्ते तीणि, नविप्पयुत्ते नव, नोनत्थिया तीणि, नोविगते तीणि (संखित्तं).
हेतुपच्चया नआरम्मणे तीणि (संखित्तं).
नहेतुपच्चया आरम्मणे द्वे (संखित्तं).
(सहजातवारोपि पच्चयवारोपि निस्सयवारोपि संसट्ठवारोपि सम्पयुत्तवारोपि पटिच्चवारसदिसा वित्थारेतब्बा.)
७. पञ्हावारो
पच्चयचतुक्कं
हेतुपच्चयादि
३५१. हेतु ¶ नेवसेक्खनासेक्खो धम्मो हेतुस्स नेवसेक्खनासेक्खस्स धम्मस्स हेतुपच्चयेन पच्चयो… तीणि.
हेतु नेवसेक्खनासेक्खो धम्मो हेतुस्स नेवसेक्खनासेक्खस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… नव.
हेतु नेवसेक्खनासेक्खो धम्मो हेतुस्स नेवसेक्खनासेक्खस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति, सहजाताधिपति… नव…पे….
नहेतु नेवसेक्खनासेक्खो धम्मो नहेतुस्स नेवसेक्खनासेक्खस्स धम्मस्स पुरेजातपच्चयेन पच्चयो (संखित्तं).
३५२. हेतुया तीणि, आरम्मणे नव, अधिपतिया नव, अनन्तरे नव, समनन्तरे नव, सहजाते नव, अञ्ञमञ्ञे नव, निस्सये नव, उपनिस्सये ¶ नव, पुरेजाते तीणि, पच्छाजाते तीणि, आसेवने नव, कम्मे तीणि, विपाके नव, आहारे तीणि, इन्द्रिये नव, झाने ¶ तीणि, मग्गे नव, सम्पयुत्ते नव, विप्पयुत्ते पञ्च, अत्थिया नव, नत्थिया नव, विगते नव, अविगते नव (संखित्तं).
पच्चनीयुद्धारो
३५३. हेतु नेवसेक्खनासेक्खो धम्मो हेतुस्स नेवसेक्खनासेक्खस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो (संखित्तं).
३५४. नहेतुया ¶ नव, नआरम्मणे नव (संखित्तं).
हेतुपच्चया नआरम्मणे तीणि (संखित्तं).
नहेतुपच्चया आरम्मणे नव (संखित्तं).
(यथा कुसलत्तिके पञ्हावारस्स अनुलोमम्पि पच्चनीयम्पि अनुलोमपच्चनीयम्पि पच्चनीयानुलोमम्पि गणितं एवं गणेतब्बं.)
हेतुदुकसेक्खत्तिकं निट्ठितं.
१-१२. हेतुदुक-परित्तत्तिकं
१. परित्तपदं
१-६. पटिच्चवारादि
पच्चयचतुक्कं
हेतुपच्चयो
३५५. हेतुं परित्तं धम्मं पटिच्च हेतु परित्तो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
नहेतुं परित्तं धम्मं पटिच्च नहेतु परित्तो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
हेतुं ¶ परित्तञ्च नहेतुं परित्तञ्च धम्मं पटिच्च हेतु परित्तो धम्मो उप्पज्जति हेतुपच्चया… तीणि (संखित्तं).
३५६. हेतुया ¶ नव, आरम्मणे नव, अधिपतिया नव…पे… अविगते नव (संखित्तं).
नहेतुनआरम्मणपच्चयादि
३५७. नहेतुं परित्तं धम्मं पटिच्च नहेतु परित्तो धम्मो उप्पज्जति नहेतुपच्चया. नहेतुं परित्तं धम्मं पटिच्च हेतु परित्तो धम्मो उप्पज्जति नहेतुपच्चया. (२)
हेतुं परित्तं धम्मं पटिच्च नहेतु परित्तो धम्मो उप्पज्जति ¶ नआरम्मणपच्चया. (१)
नहेतुं परित्तं धम्मं पटिच्च नहेतु परित्तो धम्मो उप्पज्जति नआरम्मणपच्चया. (१)
हेतुं परित्तञ्च नहेतुं परित्तञ्च धम्मं पटिच्च नहेतु परित्तो धम्मो उप्पज्जति नआरम्मणपच्चया. (१)
हेतुं परित्तं धम्मं पटिच्च हेतु परित्तो धम्मो उप्पज्जति नअधिपतिपच्चया (संखित्तं).
३५८. नहेतुया द्वे, नआरम्मणे तीणि, नअधिपतिया नव, नअनन्तरे तीणि, नसमनन्तरे तीणि, नअञ्ञमञ्ञे तीणि, नउपनिस्सये तीणि, नपुरेजाते नव, नपच्छाजाते नव, नआसेवने नव, नकम्मे तीणि, नविपाके नव, नआहारे एकं, नइन्द्रिये एकं, नझाने एकं, नमग्गे एकं, नसम्पयुत्ते तीणि, नविप्पयुत्ते नव, नोनत्थिया तीणि, नोविगते तीणि (संखित्तं).
हेतुपच्चया नआरम्मणे तीणि (संखित्तं).
नहेतुपच्चया आरम्मणे द्वे (संखित्तं).
(सहजातवारोपि पच्चयवारोपि निस्सयवारोपि संसट्ठवारोपि सम्पयुत्तवारोपि पटिच्चवारसदिसा वित्थारेतब्बा.)
७. पञ्हावारो
पच्चयचतुक्कं
हेतु-आरम्मणपच्चया
३५९. हेतु ¶ ¶ परित्तो धम्मो हेतुस्स परित्तस्स धम्मस्स हेतुपच्चयेन पच्चयो… तीणि.
हेतु परित्तो धम्मो हेतुस्स परित्तस्स धम्मस्स आरम्मणपच्चयेन ¶ पच्चयो (संखित्तं).
३६०. हेतुया तीणि, आरम्मणे नव, अधिपतिया नव, अनन्तरे नव, समनन्तरे नव…पे… अविगते नव (संखित्तं).
पच्चनीयुद्धारो
३६१. हेतु परित्तो धम्मो हेतुस्स परित्तस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो (संखित्तं).
३६२. नहेतुया नव, नआरम्मणे नव (संखित्तं).
हेतुपच्चया नआरम्मणे तीणि (संखित्तं).
नहेतुपच्चया आरम्मणे नव (संखित्तं).
(यथा कुसलत्तिके पञ्हावारस्स अनुलोमम्पि पच्चनीयम्पि अनुलोमपच्चनीयम्पि पच्चनीयानुलोमम्पि गणितं, एवं गणेतब्बं.)
२. महग्गतपदं
१-६. पटिच्चवारादि
पच्चयचतुक्कं
हेतुपच्चयो
३६३. हेतुं ¶ महग्गतं धम्मं पटिच्च हेतु महग्गतो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
नहेतुं ¶ महग्गतं धम्मं पटिच्च नहेतु महग्गतो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
हेतुं महग्गतञ्च नहेतुं महग्गतञ्च धम्मं पटिच्च हेतु महग्गतो धम्मो उप्पज्जति हेतुपच्चया… तीणि (संखित्तं).
३६४. हेतुया नव, आरम्मणे नव, अधिपतिया नव, अनन्तरे नव, समनन्तरे नव, सहजाते नव, अञ्ञमञ्ञे नव ¶ , निस्सये नव, उपनिस्सये नव, पुरेजाते नव, आसेवने नव, कम्मे नव, विपाके नव, आहारे नव…पे… अविगते नव (संखित्तं).
नअधिपतिपच्चयो
३६५. हेतुं महग्गतं धम्मं पटिच्च हेतु महग्गतो धम्मो उप्पज्जति नअधिपतिपच्चया (संखित्तं).
३६६. नअधिपतिया नव, नपुरेजाते नव, नपच्छाजाते नव, नआसेवने नव, नकम्मे तीणि, नविपाके नव, नविप्पयुत्ते नव (संखित्तं).
हेतुपच्चया ¶ नअधिपतिया नव (संखित्तं).
नअधिपतिपच्चया हेतुया नव (संखित्तं).
(सहजातवारोपि पच्चयवारोपि निस्सयवारोपि संसट्ठवारोपि सम्पयुत्तवारोपि पटिच्चवारसदिसा वित्थारेतब्बा.)
७. पञ्हावारो
पच्चयचतुक्कं
हेतुपच्चयादि
३६७. हेतु महग्गतो धम्मो हेतुस्स महग्गतस्स धम्मस्स हेतुपच्चयेन पच्चयो… तीणि.
हेतु महग्गतो धम्मो हेतुस्स महग्गतस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… तीणि.
नहेतु महग्गतो धम्मो नहेतुस्स महग्गतस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… तीणि.
हेतु ¶ महग्गतो च नहेतु महग्गतो च धम्मा हेतुस्स महग्गतस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… तीणि.
हेतु महग्गतो धम्मो हेतुस्स महग्गतस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – सहजाताधिपति… तीणि.
नहेतु महग्गतो धम्मो ¶ नहेतुस्स महग्गतस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – सहजाताधिपति… तीणि.
हेतु महग्गतो धम्मो हेतुस्स महग्गतस्स धम्मस्स अनन्तरपच्चयेन पच्चयो (संखित्तं).
३६८. हेतुया तीणि, आरम्मणे नव, अधिपतिया छ, अनन्तरे नव, समनन्तरे नव, सहजाते नव, अञ्ञमञ्ञे नव, निस्सये नव, उपनिस्सये नव, आसेवने नव, कम्मे तीणि ¶ , विपाके नव, आहारे तीणि, इन्द्रिये नव, झाने तीणि, मग्गे नव, सम्पयुत्ते नव, अत्थिया नव…पे… अविगते नव (संखित्तं).
पच्चनीयुद्धारो
३६९. हेतु महग्गतो धम्मो हेतुस्स महग्गतस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो (संखित्तं).
३७०. नहेतुया नव, नआरम्मणे नव (संखित्तं).
हेतुपच्चया नआरम्मणे तीणि (संखित्तं).
नहेतुपच्चया आरम्मणे नव (संखित्तं).
(यथा कुसलत्तिके पञ्हावारस्स अनुलोमम्पि पच्चनीयम्पि अनुलोमपच्चनीयम्पि पच्चनीयानुलोमम्पि गणितं, एवं गणेतब्बं.)
३. अप्पमाणपदं
१-६. पटिच्चवारादि
पच्चयचतुक्कं
हेतुपच्चयो
३७१. हेतुं अप्पमाणं धम्मं पटिच्च हेतु अप्पमाणो धम्मो उप्पज्जति ¶ हेतुपच्चया… तीणि.
नहेतुं ¶ अप्पमाणं धम्मं पटिच्च नहेतु अप्पमाणो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
हेतुं ¶ अप्पमाणञ्च नहेतुं अप्पमाणञ्च धम्मं पटिच्च हेतु अप्पमाणो धम्मो उप्पज्जति हेतुपच्चया… तीणि (संखित्तं).
३७२. हेतुया नव, आरम्मणे नव, अधिपतिया नव…पे… उपनिस्सये नव…पे… कम्मे नव, विपाके नव…पे… अविगते नव (संखित्तं).
नअधिपतिपच्चयो
३७३. हेतुं अप्पमाणं धम्मं पटिच्च हेतु अप्पमाणो धम्मो उप्पज्जति नअधिपतिपच्चया (संखित्तं).
३७४. नअधिपतिया छ, नपुरेजाते नव, नपच्छाजाते नव, नआसेवने नव, नकम्मे तीणि, नविपाके नव, नविप्पयुत्ते नव (संखित्तं).
हेतुपच्चया नअधिपतिया छ (संखित्तं).
नअधिपतिपच्चया हेतुया छ (संखित्तं).
(सहजातवारोपि पच्चयवारोपि निस्सयवारोपि संसट्ठवारोपि सम्पयुत्तवारोपि पटिच्चवारसदिसा वित्थारेतब्बा.)
७. पञ्हावारो
पच्चयचतुक्कं
हेतुपच्चयादि
३७५. हेतु अप्पमाणो धम्मो हेतुस्स अप्पमाणस्स धम्मस्स हेतुपच्चयेन पच्चयो… तीणि.
नहेतु अप्पमाणो धम्मो नहेतुस्स अप्पमाणस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… तीणि.
३७६. हेतु ¶ अप्पमाणो धम्मो हेतुस्स अप्पमाणस्स धम्मस्स अधिपतिपच्चयेन ¶ पच्चयो – सहजाताधिपति… तीणि.
नहेतु ¶ अप्पमाणो धम्मो नहेतुस्स अप्पमाणस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति, सहजाताधिपति… तीणि.
३७७. हेतु अप्पमाणो धम्मो हेतुस्स अप्पमाणस्स धम्मस्स अनन्तरपच्चयेन पच्चयो… नव…पे….
हेतु अप्पमाणो धम्मो हेतुस्स अप्पमाणस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – अनन्तरूपनिस्सयो, पकतूपनिस्सयो… नव (संखित्तं).
३७८. हेतुया तीणि, आरम्मणे तीणि, अधिपतिया छ, अनन्तरे नव, समनन्तरे नव, सहजाते नव, अञ्ञमञ्ञे नव, निस्सये नव, उपनिस्सये नव, कम्मे तीणि, विपाके नव, आहारे तीणि, इन्द्रिये नव, झाने तीणि, मग्गे नव, सम्पयुत्ते नव, अत्थिया नव, नत्थिया नव, विगते नव, अविगते नव (संखित्तं).
पच्चनीयुद्धारो
३७९. हेतु अप्पमाणो धम्मो हेतुस्स अप्पमाणस्स धम्मस्स सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो (संखित्तं).
३८०. नहेतुया नव, नआरम्मणे नव (संखित्तं).
हेतुपच्चया नआरम्मणे तीणि (संखित्तं).
नहेतुपच्चया आरम्मणे तीणि (संखित्तं).
(यथा कुसलत्तिके पञ्हावारस्स अनुलोमम्पि पच्चनीयम्पि अनुलोमपच्चनीयम्पि पच्चनीयानुलोमम्पि गणितं, एवं गणेतब्बं.)
हेतुदुकपरित्तत्तिकं निट्ठितं.
१-१३. हेतुदुक-परित्तारम्मणत्तिकं
१. परित्तारम्मणपदं
१-६. पटिच्चवारादि
पच्चयचतुक्कं
हेतुपच्चयो
३८१. हेतुं ¶ ¶ ¶ परित्तारम्मणं धम्मं पटिच्च हेतु परित्तारम्मणो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
नहेतुं परित्तारम्मणं धम्मं पटिच्च नहेतु परित्तारम्मणो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
हेतुं परित्तारम्मणञ्च नहेतुं परित्तारम्मणञ्च धम्मं पटिच्च हेतु परित्तारम्मणो धम्मो उप्पज्जति हेतुपच्चया… तीणि (संखित्तं).
३८२. हेतुया नव, आरम्मणे नव, अधिपतिया नव, अनन्तरे नव, समनन्तरे नव, सहजाते नव, अञ्ञमञ्ञे नव, निस्सये नव, उपनिस्सये नव, पुरेजाते नव, आसेवने नव, कम्मे नव, विपाके नव…पे… अविगते नव (संखित्तं).
नहेतु-नअधिपतिपच्चया
३८३. नहेतुं परित्तारम्मणं धम्मं पटिच्च नहेतु परित्तारम्मणो धम्मो उप्पज्जति नहेतुपच्चया. नहेतुं परित्तारम्मणं धम्मं पटिच्च हेतु परित्तारम्मणो धम्मो उप्पज्जति नहेतुपच्चया. (२)
हेतुं ¶ परित्तारम्मणं धम्मं पटिच्च हेतु परित्तारम्मणो धम्मो उप्पज्जति नअधिपतिपच्चया (संखित्तं).
३८४. नहेतुया द्वे, नअधिपतिया नव, नपुरेजाते नव, नपच्छाजाते नव, नआसेवने नव, नकम्मे तीणि, नविपाके नव ¶ , नझाने एकं, नमग्गे एकं, नविप्पयुत्ते नव (संखित्तं).
हेतुपच्चया नअधिपतिया नव (संखित्तं).
नहेतुपच्चया आरम्मणे द्वे (संखित्तं).
(सहजातवारोपि पच्चयवारोपि निस्सयवारोपि संसट्ठवारोपि सम्पयुत्तवारोपि पटिच्चवारसदिसा वित्थारेतब्बा.)
७. पञ्हावारो
पच्चयचतुक्कं
हेतुपच्चयादि
३८५. हेतु ¶ परित्तारम्मणो धम्मो हेतुस्स परित्तारम्मणस्स धम्मस्स हेतुपच्चयेन पच्चयो… तीणि.
हेतु परित्तारम्मणो धम्मो हेतुस्स परित्तारम्मणस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… नव.
हेतु परित्तारम्मणो धम्मो हेतुस्स परित्तारम्मणस्स धम्मस्स अधिपतिपच्चयेन पच्चयो (संखित्तं).
३८६. हेतुया तीणि, आरम्मणे नव, अधिपतिया नव, अनन्तरे नव, समनन्तरे नव, सहजाते नव, अञ्ञमञ्ञे नव, निस्सये नव, उपनिस्सये नव, आसेवने नव, कम्मे तीणि ¶ , विपाके नव, आहारे तीणि, इन्द्रिये नव, झाने तीणि, मग्गे नव, सम्पयुत्ते नव, अत्थिया नव, नत्थिया नव, विगते नव, अविगते नव (संखित्तं).
पच्चनीयुद्धारो
३८७. हेतु परित्तारम्मणो धम्मो हेतुस्स परित्तारम्मणस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन ¶ पच्चयो (संखित्तं).
३८८. नहेतुया नव, नआरम्मणे नव (संखित्तं).
हेतुपच्चया नआरम्मणे तीणि (संखित्तं).
नहेतुपच्चया आरम्मणे नव (संखित्तं).
(यथा कुसलत्तिके पञ्हावारस्स अनुलोमम्पि पच्चनीयम्पि अनुलोमपच्चनीयम्पि पच्चनीयानुलोमम्पि गणितं, एवं गणेतब्बं.)
२. महग्गतारम्मणपदं
१-६. पटिच्चवारादि
पच्चयचतुक्कं
हेतुपच्चयो
३८९. हेतुं ¶ महग्गतारम्मणं धम्मं पटिच्च हेतु महग्गतारम्मणो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
नहेतुं महग्गतारम्मणं धम्मं पटिच्च नहेतु महग्गतारम्मणो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
हेतुं ¶ महग्गतारम्मणञ्च नहेतुं महग्गतारम्मणञ्च धम्मं पटिच्च हेतु महग्गतारम्मणो धम्मो उप्पज्जति हेतुपच्चया… तीणि (संखित्तं).
३९०. हेतुया नव, आरम्मणे नव, अधिपतिया नव…पे… कम्म नव, विपाके नव, आहारे नव…पे… अविगते नव (संखित्तं).
नहेतु-नअधिपतिपच्चया
३९१. नहेतुं महग्गतारम्मणं धम्मं पटिच्च नहेतु महग्गतारम्मणो धम्मो उप्पज्जति नहेतुपच्चया. नहेतुं महग्गतारम्मणं धम्मं पटिच्च हेतु महग्गतारम्मणो धम्मो उप्पज्जति नहेतुपच्चया. (२)
हेतुं ¶ महग्गतारम्मणं धम्मं पटिच्च हेतु महग्गतारम्मणो धम्मो उप्पज्जति नअधिपतिपच्चया (संखित्तं).
३९२. नहेतुया द्वे, नअधिपतिया नव, नपुरेजाते नव, नपच्छाजाते नव, नआसेवने नव, नकम्मे तीणि, नविपाके नव, नमग्गे एकं, नविप्पयुत्ते नव (संखित्तं).
हेतुपच्चया नअधिपतिया नव (संखित्तं).
नहेतुपच्चया आरम्मणे द्वे (संखित्तं).
(सहजातवारोपि पच्चयवारोपि निस्सयवारोपि संसट्ठवारोपि सम्पयुत्तवारोपि पटिच्चवारसदिसा वित्थारेतब्बा.)
७. पञ्हावारो
पच्चयचतुक्कं
हेतुपच्चयादि
३९३. हेतु ¶ महग्गतारम्मणो धम्मो हेतुस्स महग्गतारम्मणस्स धम्मस्स हेतुपच्चयेन पच्चयो… तीणि.
हेतु ¶ महग्गतारम्मणो धम्मो हेतुस्स महग्गतारम्मणस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… नव.
हेतु महग्गतारम्मणो धम्मो हेतुस्स महग्गतारम्मणस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति, सहजाताधिपति… तीणि.
नहेतु महग्गतारम्मणो धम्मो नहेतुस्स महग्गतारम्मणस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति, सहजाताधिपति… तीणि.
हेतु महग्गतारम्मणो च नहेतु महग्गतारम्मणो च धम्मा हेतुस्स महग्गतारम्मणस्स धम्मस्स अधिपतिपच्चयेन ¶ पच्चयो – आरम्मणाधिपति… तीणि (संखित्तं).
३९४. हेतुया तीणि, आरम्मणे नव, अधिपतिया नव…पे… निस्सये नव, उपनिस्सये नव, आसेवने नव, कम्मे तीणि, विपाके नव, आहारे तीणि…पे… अविगते नव (संखित्तं).
पच्चनीयुद्धारो
३९५. हेतु महग्गतारम्मणो धम्मो हेतुस्स महग्गतारम्मणस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो (संखित्तं).
३९६. नहेतुया नव, नआरम्मणे नव (संखित्तं).
हेतुपच्चया नआरम्मणे तीणि (संखित्तं).
नहेतुपच्चया आरम्मणे नव (संखित्तं).
(यथा कुसलत्तिके पञ्हावारस्स अनुलोमम्पि पच्चनीयम्पि अनुलोमपच्चनीयम्पि पच्चनीयानुलोमम्पि गणितं, एवं गणेतब्बं.)
३. अप्पमाणारम्मणपदं
१-६. पटिच्चवारादि
पच्चयचतुक्कं
हेतुपच्चयो
३९७. हेतुं ¶ ¶ अप्पमाणारम्मणं धम्मं पटिच्च हेतु अप्पमाणारम्मणो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
नहेतुं अप्पमाणारम्मणं धम्मं पटिच्च नहेतु अप्पमाणारम्मणो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
हेतुं अप्पमाणारम्मणञ्च नहेतुं अप्पमाणारम्मणञ्च धम्मं पटिच्च हेतु अप्पमाणारम्मणो धम्मो उप्पज्जति हेतुपच्चया… तीणि (संखित्तं).
३९८. हेतुया ¶ नव, आरम्मणे नव, अधिपतिया नव, अनन्तरे नव, समनन्तरे नव, सहजाते नव, अञ्ञमञ्ञे नव, निस्सये नव, उपनिस्सये नव, पुरेजाते नव, आसेवने नव, कम्मे नव, विपाके नव…पे… अविगते नव (संखित्तं).
नहेतुपच्चयो
३९९. नहेतुं अप्पमाणारम्मणं धम्मं पटिच्च नहेतु अप्पमाणारम्मणो धम्मो उप्पज्जति नहेतुपच्चया (संखित्तं).
४००. नहेतुया एकं, नअधिपतिया नव, नपुरेजाते नव, नपच्छाजाते नव, नआसेवने नव, नकम्मे तीणि, नविपाके नव, नमग्गे एकं, नविप्पयुत्ते नव (संखित्तं).
हेतुपच्चया ¶ नअधिपतिया नव (संखित्तं).
नहेतुपच्चया आरम्मणे एकं (संखित्तं).
(सहजातवारोपि पच्चयवारोपि निस्सयवारोपि संसट्ठवारोपि सम्पयुत्तवारोपि पटिच्चवारसदिसा वित्थारेतब्बा.)
७. पञ्हावारो
पच्चयचतुक्कं
हेतुपच्चयादि
४०१. हेतु ¶ अप्पमाणारम्मणो धम्मो हेतुस्स अप्पमाणारम्मणस्स धम्मस्स हेतुपच्चयेन पच्चयो… तीणि.
हेतु अप्पमाणारम्मणो धम्मो हेतुस्स अप्पमाणारम्मणस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… नव.
हेतु अप्पमाणारम्मणो धम्मो हेतुस्स अप्पमाणारम्मणस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति, सहजाताधिपति ¶ … तीणि.
नहेतु अप्पमाणारम्मणो धम्मो नहेतुस्स अप्पमाणारम्मणस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति, सहजाताधिपति… तीणि.
हेतु अप्पमाणारम्मणो च नहेतु अप्पमाणारम्मणो च धम्मा हेतुस्स अप्पमाणारम्मणस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति… तीणि (संखित्तं).
४०२. हेतुया तीणि, आरम्मणे नव, अधिपतिया नव, अनन्तरे नव, समनन्तरे नव, सहजाते नव, अञ्ञमञ्ञे नव, निस्सये नव, उपनिस्सये नव, आसेवने नव, कम्मे तीणि, विपाके नव, आहारे तीणि, इन्द्रिये नव, झाने तीणि, मग्गे नव, सम्पयुत्ते नव, अत्थिया नव…पे… अविगते नव (संखित्तं).
पच्चनीयुद्धारो
४०३. हेतु ¶ अप्पमाणारम्मणो धम्मो हेतुस्स अप्पमाणारम्मणस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो (संखित्तं).
४०४. नहेतुया नव, नआरम्मणे नव (संखित्तं).
हेतुपच्चया नआरम्मणे तीणि (संखित्तं).
नहेतुपच्चया ¶ आरम्मणे नव (संखित्तं).
(यथा कुसलत्तिके पञ्हावारस्स अनुलोमम्पि पच्चनीयम्पि अनुलोमपच्चनीयम्पि पच्चनीयानुलोमम्पि गणितं, एवं गणेतब्बं.)
हेतुदुकपरित्तारम्मणत्तिकं निट्ठितं.
१-१४. हेतुदुक-हीनत्तिकं
१. हीनपदं
१-६. पटिच्चवारादि
पच्चयचतुक्कं
हेतुपच्चयो
४०५. हेतुं ¶ हीनं धम्मं पटिच्च हेतु हीनो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
नहेतुं ¶ हीनं धम्मं पटिच्च नहेतु हीनो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
हेतुं हीनञ्च नहेतुं हीनञ्च धम्मं पटिच्च हेतु हीनो धम्मो उप्पज्जति हेतुपच्चया… तीणि (संखित्तं).
४०६. हेतुया नव, आरम्मणे नव, अधिपतिया नव, अनन्तरे नव, समनन्तरे नव, सहजाते नव, अञ्ञमञ्ञे नव, निस्सये नव, उपनिस्सये नव, पुरेजाते नव, आसेवने नव, कम्मे नव, आहारे नव…पे… अविगते नव (संखित्तं).
नहेतु-नअधिपतिपच्चया
४०७. नहेतुं हीनं धम्मं पटिच्च हेतु हीनो धम्मो उप्पज्जति नहेतुपच्चया. (१)
हेतुं हीनं धम्मं पटिच्च हेतु हीनो धम्मो उप्पज्जति नअधिपतिपच्चया… तीणि.
नहेतुं हीनं धम्मं पटिच्च नहेतु हीनो धम्मो उप्पज्जति नअधिपतिपच्चया… तीणि.
हेतुं ¶ हीनञ्च नहेतुं हीनञ्च धम्मं पटिच्च हेतु हीनो धम्मो उप्पज्जति नअधिपतिपच्चया… तीणि (संखित्तं).
४०८. नहेतुया एकं, नअधिपतिया नव, नपुरेजाते नव, नपच्छाजाते ¶ नव, नआसेवने नव, नकम्मे तीणि, नविपाके नव, नविप्पयुत्ते नव (संखित्तं).
हेतुपच्चया नअधिपतिया नव (संखित्तं).
नहेतुपच्चया आरम्मणे एकं (संखित्तं).
(सहजातवारोपि पच्चयवारोपि निस्सयवारोपि संसट्ठवारोपि सम्पयुत्तवारोपि पटिच्चवारसदिसा वित्थारेतब्बा.)
७. पञ्हावारो
पच्चयचतुक्कं
हेतुपच्चयादि
४०९. हेतु ¶ हीनो धम्मो हेतुस्स हीनस्स धम्मस्स हेतुपच्चयेन पच्चयो… तीणि.
हेतु हीनो धम्मो हेतुस्स हीनस्स धम्मस्स आरम्मणपच्चयेन पच्चयो…पे… अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति, सहजाताधिपति (संखित्तं).
४१०. हेतुया तीणि, आरम्मणे नव, अधिपतिया नव, अनन्तरे नव, समनन्तरे नव, सहजाते नव, अञ्ञमञ्ञे नव, निस्सये नव, उपनिस्सये नव, आसेवने नव, कम्मे तीणि, आहारे तीणि, इन्द्रिये झाने मग्गे तीणि, सम्पयुत्ते नव…पे… अविगते नव (संखित्तं).
पच्चनीयुद्धारो
४११. हेतु हीनो धम्मो हेतुस्स हीनस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो (संखित्तं).
४१२. नहेतुया ¶ नव, नआरम्मणे नव (संखित्तं).
हेतुपच्चया ¶ नआरम्मणे तीणि (संखित्तं).
नहेतुपच्चया आरम्मणे नव (संखित्तं).
(यथा कुसलत्तिके पञ्हावारस्स अनुलोमम्पि पच्चनीयम्पि अनुलोमपच्चनीयम्पि पच्चनीयानुलोमम्पि गणितं, एवं गणेतब्बं.)
२. मज्झिमपदं
१-६. पटिच्चवारादि
पच्चयचतुक्कं
हेतुपच्चयो
४१३. हेतुं ¶ मज्झिमं धम्मं पटिच्च हेतु मज्झिमो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).
४१४. हेतुया नव, आरम्मणे नव…पे… अविगते नव (संखित्तं).
नहेतुपच्चयो
४१५. नहेतुं मज्झिमं धम्मं पटिच्च नहेतु मज्झिमो धम्मो उप्पज्जति नहेतुपच्चया (संखित्तं).
४१६. नहेतुया एकं, नआरम्मणे तीणि, नअधिपतिया नव…पे… नोविगते तीणि (संखित्तं).
हेतुपच्चया नआरम्मणे तीणि (संखित्तं).
नहेतुपच्चया आरम्मणे एकं (संखित्तं).
(सहजातवारोपि पच्चयवारोपि निस्सयवारोपि संसट्ठवारोपि सम्पयुत्तवारोपि पटिच्चवारसदिसा वित्थारेतब्बा.)
७. पञ्हावारो
पच्चयचतुक्कं
हेतुपच्चयादि
४१७. हेतु ¶ ¶ मज्झिमो धम्मो हेतुस्स मज्झिमस्स धम्मस्स हेतुपच्चयेन पच्चयो… तीणि.
हेतु ¶ मज्झिमो धम्मो हेतुस्स मज्झिमस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति, सहजाताधिपति (संखित्तं).
४१८. हेतुया तीणि, आरम्मणे नव, अधिपतिया नव, अनन्तरे नव, समनन्तरे नव…पे… कम्मे तीणि, विपाके नव, आहारे तीणि…पे… अविगते नव (संखित्तं).
पच्चनीयुद्धारो
४१९. हेतु मज्झिमो धम्मो हेतुस्स मज्झिमस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो (संखित्तं).
४२०. नहेतुया नव, नआरम्मणे नव (संखित्तं).
हेतुपच्चया नआरम्मणे तीणि (संखित्तं).
नहेतुपच्चया आरम्मणे नव (संखित्तं).
(यथा कुसलत्तिके पञ्हावारस्स अनुलोमम्पि पच्चनीयम्पि अनुलोमपच्चनीयम्पि पच्चनीयानुलोमम्पि गणितं, एवं गणेतब्बं.)
३. पणीतपदं
१-६. पटिच्चवारादि
पच्चयचतुक्कं
हेतुपच्चयो
४२१. हेतु ¶ पणीतं धम्मं पटिच्च हेतु पणीतो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
नहेतुं ¶ पणीतं धम्मं पटिच्च नहेतु पणीतो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
हेतुं पणीतञ्च नहेतुं पणीतञ्च धम्मं पटिच्च हेतु पणीतो धम्मो उप्पज्जति ¶ हेतुपच्चया… तीणि (संखित्तं).
४२२. हेतुया नव, आरम्मणे नव, अधिपतिया नव…पे… कम्मे नव, विपाके नव, आहारे नव…पे… अविगते नव (संखित्तं).
नअधिपतिपच्चयो
४२३. हेतुं पणीतं धम्मं पटिच्च हेतु पणीतो धम्मो उप्पज्जति नअधिपतिपच्चया (संखित्तं).
४२४. नअधिपतिया छ, नपुरेजाते नव, नपच्छाजाते नव, नआसेवने नव, नकम्मे तीणि, नविपाके नव, नविप्पयुत्ते नव (संखित्तं).
हेतुपच्चया नअधिपतिया छ (संखित्तं).
नअधिपतिपच्चया हेतुया छ (संखित्तं).
(सहजातवारोपि ¶ पच्चयवारोपि निस्सयवारोपि संसट्ठवारोपि सम्पयुत्तवारोपि पटिच्चवारसदिसा वित्थारेतब्बा.)
७. पञ्हावारो
पच्चयचतुक्कं
हेतुपच्चयादि
४२५. हेतु पणीतो धम्मो हेतुस्स पणीतस्स धम्मस्स हेतुपच्चयेन पच्चयो… तीणि.
नहेतु पणीतो धम्मो नहेतुस्स पणीतस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… तीणि.
हेतु पणीतो धम्मो हेतुस्स पणीतस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति, सहजाताधिपति… तीणि (संखित्तं).
४२६. हेतुया ¶ तीणि, आरम्मणे तीणि, अधिपतिया छ, अनन्तरे नव, समनन्तरे नव, सहजाते नव, अञ्ञमञ्ञे नव ¶ , निस्सये नव, उपनिस्सये नव, कम्मे तीणि, विपाके नव, आहारे तीणि, इन्द्रिये नव, झाने तीणि, मग्गे नव, सम्पयुत्ते नव, अत्थिया नव…पे… अविगते नव (संखित्तं).
पच्चनीयुद्धारो
४२७. हेतु पणीतो धम्मो हेतुस्स पणीतस्स धम्मस्स सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो (संखित्तं).
४२८. नहेतुया नव, नआरम्मणे नव (संखित्तं).
हेतुपच्चया नआरम्मणे तीणि (संखित्तं).
नहेतुपच्चया आरम्मणे तीणि (संखित्तं).
(यथा ¶ कुसलत्तिके पञ्हावारस्स अनुलोमम्पि पच्चनीयम्पि अनुलोमपच्चनीयम्पि पच्चनीयानुलोमम्पि गणितं, एवं गणेतब्बं.)
हेतुदुकहीनत्तिकं निट्ठितं.
१-१५. हेतुदुक-मिच्छत्तनियतत्तिकं
१. मिच्छत्तनियतपदं
१-६. पटिच्चवारादि
पच्चयचतुक्कं
हेतु-आरम्मणपच्चया
४२९. हेतुं मिच्छत्तनियतं धम्मं पटिच्च हेतु मिच्छत्तनियतो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
नहेतुं मिच्छत्तनियतं धम्मं पटिच्च नहेतु मिच्छत्तनियतो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
हेतुं मिच्छत्तनियतञ्च नहेतुं मिच्छत्तनियतञ्च धम्मं पटिच्च हेतु मिच्छत्तनियतो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
हेतुं ¶ मिच्छत्तनियतं धम्मं पटिच्च हेतु मिच्छत्तनियतो धम्मो ¶ उप्पज्जति आरम्मणपच्चया (संखित्तं).
४३०. हेतुया ¶ नव, आरम्मणे नव, अधिपतिया नव, अनन्तरे नव, समनन्तरे नव, सहजाते नव, अञ्ञमञ्ञे नव, निस्सये नव, उपनिस्सये नव, पुरेजाते नव, आसेवने नव, कम्मे नव, आहारे नव…पे… अविगते नव (संखित्तं).
नअधिपतिपच्चयो
४३१. हेतुं मिच्छत्तनियतं धम्मं पटिच्च नहेतु मिच्छत्तनियतो धम्मो उप्पज्जति नअधिपतिपच्चया (संखित्तं).
४३२. नअधिपतिया तीणि, नपच्छाजाते नव, नकम्मे तीणि, नविपाके नव (संखित्तं).
हेतुपच्चया नअधिपतिया तीणि (संखित्तं).
नअधिपतिपच्चया हेतुया तीणि (संखित्तं).
(सहजातवारोपि पच्चयवारोपि निस्सयवारोपि संसट्ठवारोपि सम्पयुत्तवारोपि पटिच्चवारसदिसा वित्थारेतब्बा.)
७. पञ्हावारो
पच्चयचतुक्कं
हेतु-अधिपतिपच्चया
४३३. हेतु मिच्छत्तनियतो धम्मो हेतुस्स मिच्छत्तनियतस्स धम्मस्स हेतुपच्चयेन पच्चयो… तीणि.
नहेतु मिच्छत्तनियतो धम्मो नहेतुस्स मिच्छत्तनियतस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – सहजाताधिपति… तीणि (संखित्तं).
४३४. हेतुया तीणि, अधिपतिया तीणि, सहजाते नव, अञ्ञमञ्ञे नव, निस्सये नव, उपनिस्सये नव, कम्मे तीणि, आहारे ¶ तीणि, इन्द्रिये तीणि, झाने तीणि, मग्गे तीणि, सम्पयुत्ते नव, अत्थिया नव, अविगते नव (संखित्तं).
पच्चनीयुद्धारो
४३५. हेतु ¶ ¶ मिच्छत्तनियतो धम्मो हेतुस्स मिच्छत्तनियतस्स धम्मस्स सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो (संखित्तं).
४३६. नहेतुया नव, नआरम्मणे नव (संखित्तं).
हेतुपच्चया नअधिपतिया तीणि (संखित्तं).
नहेतुपच्चया अधिपतिया तीणि (संखित्तं).
(यथा कुसलत्तिके पञ्हावारस्स अनुलोमम्पि पच्चनीयम्पि अनुलोमपच्चनीयम्पि पच्चनीयानुलोमम्पि गणितं, एवं गणेतब्बं.)
२. सम्मत्तनियतपदं
१-६. पटिच्चवारादि
पच्चयचतुक्कं
हेतुपच्चयो
४३७. हेतुं सम्मत्तनियतं धम्मं पटिच्च हेतु सम्मत्तनियतो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
नहेतुं सम्मत्तनियतं धम्मं पटिच्च नहेतु सम्मत्तनियतो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
हेतुं सम्मत्तनियतञ्च नहेतुं सम्मत्तनियतञ्च धम्मं पटिच्च हेतु सम्मत्तनियतो धम्मो उप्पज्जति हेतुपच्चया… तीणि (संखित्तं).
४३८. हेतुया ¶ नव, आरम्मणे नव, अधिपतिया नव…पे… पुरेजाते नव, आसेवने नव, कम्मे नव, आहारे नव…पे… अविगते नव (संखित्तं).
नअधिपतिपच्चयो
४३९. हेतुं सम्मत्तनियतं धम्मं पटिच्च हेतु सम्मत्तनियतो धम्मो ¶ उप्पज्जति नअधिपतिपच्चया (संखित्तं).
४४०. नअधिपतिया छ, नपुरेजाते नव, नपच्छाजाते नव, नकम्मे तीणि, नविपाके नव, नविप्पयुत्ते नव (संखित्तं).
हेतुपच्चया ¶ नअधिपतिया छ (संखित्तं).
नअधिपतिपच्चया हेतुया छ (संखित्तं).
(सहजातवारोपि पच्चयवारोपि निस्सयवारोपि संसट्ठवारोपि सम्पयुत्तवारोपि पटिच्चवारसदिसा वित्थारेतब्बा.)
७. पञ्हावारो
पच्चयचतुक्कं
हेतु-अधिपतिपच्चया
४४१. हेतु सम्मत्तनियतो धम्मो हेतुस्स सम्मत्तनियतस्स धम्मस्स हेतुपच्चयेन पच्चयो… तीणि.
हेतु सम्मत्तनियतो धम्मो हेतुस्स सम्मत्तनियतस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – सहजाताधिपति… तीणि.
नहेतु ¶ सम्मत्तनियतो धम्मो नहेतुस्स सम्मत्तनियतस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – सहजाताधिपति… तीणि (संखित्तं).
४४२. हेतुया तीणि, अधिपतिया छ, सहजाते नव, अञ्ञमञ्ञे नव, निस्सये नव, उपनिस्सये नव, कम्मे तीणि, आहारे तीणि, इन्द्रिये नव, झाने तीणि, मग्गे नव, सम्पयुत्ते नव, अत्थिया नव, अविगते नव (संखित्तं).
पच्चनीयुद्धारो
४४३. हेतु सम्मत्तनियतो धम्मो हेतुस्स सम्मत्तनियतस्स धम्मस्स सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो (संखित्तं).
४४४. नहेतुया ¶ नव, नआरम्मणे नव (संखित्तं).
हेतुपच्चया नआरम्मणे तीणि (संखित्तं).
नहेतुपच्चया अधिपतिया तीणि (संखित्तं).
(यथा कुसलत्तिके पञ्हावारस्स अनुलोमम्पि पच्चनीयम्पि अनुलोमपच्चनीयम्पि पच्चनीयानुलोमम्पि गणितं, एवं गणेतब्बं.)
३. अनियतपदं
१-६. पटिच्चवारादि
पच्चयचतुक्कं
हेतुपच्चयो
४४५. हेतुं ¶ अनियतं धम्मं पटिच्च हेतु अनियतो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
नहेतुं ¶ अनियतं धम्मं पटिच्च नहेतु अनियतो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
हेतुं अनियतञ्च नहेतुं अनियतञ्च धम्मं पटिच्च हेतु अनियतो धम्मो उप्पज्जति हेतुपच्चया… तीणि (संखित्तं).
४४६. हेतुया नव, आरम्मणे नव, अधिपतिया नव…पे… कम्मे नव, विपाके नव…पे… अविगते नव (संखित्तं).
नहेतु-नआरम्मणपच्चया
४४७. नहेतुं अनियतं धम्मं पटिच्च नहेतु अनियतो धम्मो उप्पज्जति नहेतुपच्चया. नहेतुं अनियतं धम्मं पटिच्च हेतु अनियतो धम्मो उप्पज्जति नहेतुपच्चया. (२)
हेतुं अनियतं धम्मं पटिच्च नहेतु अनियतो धम्मो उप्पज्जति नआरम्मणपच्चया. (१)
नहेतुं अनियतं धम्मं पटिच्च नहेतु अनियतो धम्मो उप्पज्जति नआरम्मणपच्चया. (१)
हेतुं अनियतञ्च ¶ नहेतुं अनियतञ्च धम्मं पटिच्च नहेतु अनियतो धम्मो उप्पज्जति नआरम्मणपच्चया. (१) (संखित्तं.)
४४८. नहेतुया द्वे, नआरम्मणे तीणि, नअधिपतिया नव, नअनन्तरे तीणि, नसमनन्तरे तीणि, नअञ्ञमञ्ञे तीणि, नउपनिस्सये तीणि, नपुरेजाते नव, नपच्छाजाते नव, नआसेवने नव, नकम्मे तीणि, नविपाके नव, नआहारे एकं, नइन्द्रिये एकं, नझाने एकं, नमग्गे एकं, नसम्पयुत्ते तीणि, नविप्पयुत्ते नव, नोनत्थिया तीणि, नोविगते तीणि (संखित्तं).
हेतुपच्चया ¶ नआरम्मणे तीणि (संखित्तं).
नहेतुपच्चया ¶ आरम्मणे द्वे (संखित्तं).
(सहजातवारोपि पच्चयवारोपि निस्सयवारोपि संसट्ठवारोपि सम्पयुत्तवारोपि पटिच्चवारसदिसा वित्थारेतब्बा.)
७. पञ्हावारो
पच्चयचतुक्कं
हेतुपच्चयादि
४४९. हेतु अनियतो धम्मो हेतुस्स अनियतस्स धम्मस्स हेतुपच्चयेन पच्चयो… तीणि.
हेतु अनियतो धम्मो हेतुस्स अनियतस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… नव.
हेतु अनियतो धम्मो हेतुस्स अनियतस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति, सहजाताधिपति… तीणि.
नहेतु अनियतो धम्मो नहेतुस्स अनियतस्स धम्मस्स अधिपतिपच्चयेन पच्चयो ¶ – आरम्मणाधिपति, सहजाताधिपति… तीणि.
हेतु अनियतो च नहेतु अनियतो च धम्मा हेतुस्स अनियतस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति… तीणि (संखित्तं).
४५०. हेतुया तीणि, आरम्मणे नव, अधिपतिया नव, अनन्तरे नव, समनन्तरे नव, सहजाते नव, अञ्ञमञ्ञे नव, निस्सये नव, उपनिस्सये नव, पुरेजाते तीणि, पच्छाजाते तीणि, आसेवने नव, कम्मे तीणि, विपाके नव, आहारे तीणि, इन्द्रिये नव, झाने तीणि, मग्गे नव, सम्पयुत्ते नव, विप्पयुत्ते पञ्च, अत्थिया नव, नत्थिया नव, विगते नव, अविगते नव.
पच्चनीयुद्धारो
४५१. हेतु ¶ ¶ अनियतो धम्मो हेतुस्स अनियतस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो (संखित्तं).
४५२. नहेतुया नव, नआरम्मणे नव (संखित्तं).
हेतुपच्चया नआरम्मणे तीणि (संखित्तं).
नहेतुपच्चया आरम्मणे नव (संखित्तं).
(यथा कुसलत्तिके पञ्हावारस्स अनुलोमम्पि पच्चनीयम्पि अनुलोमपच्चनीयम्पि पच्चनीयानुलोमम्पि गणितं, एवं गणेतब्बं.)
हेतुदुकमिच्छत्तनियतत्तिकं निट्ठितं.
१-१६. हेतुदुक-मग्गारम्मणत्तिकं
१. मग्गारम्मणपदं
१-६. पटिच्चवारादि
पच्चयचतुक्कं
हेतुपच्चयो
४५३. हेतुं ¶ मग्गारम्मणं धम्मं पटिच्च हेतु मग्गारम्मणो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
नहेतुं ¶ मग्गारम्मणं धम्मं पटिच्च नहेतु मग्गारम्मणो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
हेतुं मग्गारम्मणञ्च नहेतुं मग्गारम्मणञ्च धम्मं पटिच्च हेतु मग्गारम्मणो धम्मो उप्पज्जति हेतुपच्चया… तीणि (संखित्तं).
४५४. हेतुया नव, आरम्मणे नव, अधिपतिया नव…पे… कम्मे नव…पे… अविगते नव (संखित्तं).
नहेतुपच्चयो
४५५. नहेतुं ¶ मग्गारम्मणं धम्मं पटिच्च नहेतु मग्गारम्मणो धम्मो उप्पज्जति नहेतुपच्चया (संखित्तं).
४५६. नहेतुया एकं, नअधिपतिया नव, नपुरेजाते नव, नपच्छाजाते नव, नआसेवने नव, नकम्मे तीणि, नविपाके नव, नमग्गे एकं, नविप्पयुत्ते नव (संखित्तं).
हेतुपच्चया नअधिपतिया नव (संखित्तं).
नहेतुपच्चया आरम्मणे एकं (संखित्तं).
(सहजातवारोपि पच्चयवारोपि निस्सयवारोपि संसट्ठवारोपि सम्पयुत्तवारोपि पटिच्चवारसदिसा वित्थारेतब्बा.)
७. पञ्हावारो
पच्चयचतुक्कं
हेतुपच्चयादि
४५७. हेतु मग्गारम्मणो धम्मो हेतुस्स मग्गारम्मणस्स धम्मस्स ¶ हेतुपच्चयेन पच्चयो… तीणि.
हेतु ¶ मग्गारम्मणो धम्मो हेतुस्स मग्गारम्मणस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – सहजाताधिपति… तीणि.
नहेतु मग्गारम्मणो धम्मो नहेतुस्स मग्गारम्मणस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – सहजाताधिपति… तीणि.
हेतु मग्गारम्मणो धम्मो हेतुस्स मग्गारम्मणस्स धम्मस्स अनन्तरपच्चयेन पच्चयो (संखित्तं).
४५८. हेतुया तीणि, अधिपतिया छ, अनन्तरे नव, समनन्तरे नव, सहजाते नव, अञ्ञमञ्ञे नव, निस्सये नव, उपनिस्सये नव, आसेवने नव, कम्मे तीणि, आहारे तीणि, इन्द्रिये नव, झाने तीणि, मग्गे नव, सम्पयुत्ते नव, अत्थिया नव, नत्थिया नव, विगते नव, अविगते नव (संखित्तं).
पच्चनीयुद्धारो
४५९. हेतु ¶ मग्गारम्मणो धम्मो हेतुस्स मग्गारम्मणस्स धम्मस्स सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो (संखित्तं).
४६०. नहेतुया नव, नआरम्मणे नव (संखित्तं).
हेतुपच्चया नआरम्मणे तीणि (संखित्तं).
नहेतुपच्चया अधिपतिया तीणि (संखित्तं).
(यथा कुसलत्तिके पञ्हावारस्स अनुलोमम्पि पच्चनीयम्पि अनुलोमपच्चनीयम्पि पच्चनीयानुलोमम्पि गणितं, एवं गणेतब्बं.)
२. मग्गहेतुकपदं
१-६. पटिच्चवारादि
पच्चयचतुक्कं
हेतुपच्चयो
४६१. हेतुं ¶ ¶ मग्गहेतुकं धम्मं पटिच्च हेतु मग्गहेतुको धम्मो उप्पज्जति हेतुपच्चया… तीणि.
नहेतुं मग्गहेतुकं धम्मं पटिच्च नहेतु मग्गहेतुको धम्मो उप्पज्जति हेतुपच्चया… तीणि.
हेतुं मग्गहेतुकञ्च नहेतुं मग्गहेतुकञ्च धम्मं पटिच्च हेतु मग्गहेतुको धम्मो उप्पज्जति हेतुपच्चया… तीणि (संखित्तं).
४६२. हेतुया नव, आरम्मणे नव, अधिपतिया नव…पे… आसेवने नव, कम्मे नव, आहारे नव, इन्द्रिये नव…पे… अविगते नव (संखित्तं).
नअधिपतिपच्चयो
४६३. हेतुं मग्गहेतुकं धम्मं पटिच्च हेतु मग्गहेतुको धम्मो उप्पज्जति नअधिपतिपच्चया (संखित्तं).
४६४. नअधिपतिया छ, नपुरेजाते नव, नपच्छाजाते नव, नकम्मे तीणि, नविपाके नव, नविप्पयुत्ते नव (संखित्तं).
हेतुपच्चया ¶ ¶ नअधिपतिया छ (संखित्तं).
नअधिपतिपच्चया हेतुया छ (संखित्तं).
(सहजातवारोपि पच्चयवारोपि निस्सयवारोपि संसट्ठवारोपि सम्पयुत्तवारोपि पटिच्चवारसदिसा वित्थारेतब्बा.)
७. पञ्हावारो
पच्चयचतुक्कं
हेतु-अधिपतिपच्चया
४६५. हेतु मग्गहेतुको धम्मो हेतुस्स मग्गहेतुकस्स धम्मस्स हेतुपच्चयेन पच्चयो… तीणि.
हेतु ¶ मग्गहेतुको धम्मो हेतुस्स मग्गहेतुकस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – सहजाताधिपति… तीणि.
नहेतु मग्गहेतुको धम्मो नहेतुस्स मग्गहेतुकस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – सहजाताधिपति… तीणि (संखित्तं).
४६६. हेतुया तीणि, अधिपतिया छ, सहजाते नव, अञ्ञमञ्ञे नव, निस्सये नव, उपनिस्सये नव, कम्मे तीणि, आहारे तीणि, इन्द्रिये नव, झाने तीणि, मग्गे नव, सम्पयुत्ते नव, अत्थिया नव, अविगते नव (संखित्तं).
पच्चनीयुद्धारो
४६७. हेतु मग्गहेतुको धम्मो हेतुस्स मग्गहेतुकस्स धम्मस्स सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो (संखित्तं).
४६८. नहेतुया ¶ नव, नआरम्मणे नव (संखित्तं).
हेतुपच्चया नआरम्मणे तीणि (संखित्तं).
नहेतुपच्चया अधिपतिया तीणि (संखित्तं).
(यथा कुसलत्तिके पञ्हावारस्स अनुलोमम्पि पच्चनीयम्पि अनुलोमपच्चनीयम्पि पच्चनीयानुलोमम्पि गणितं, एवं गणेतब्बं.)
३. मग्गाधिपतिपदं
१-६. पटिच्चवारादि
पच्चयचतुक्कं
हेतुपच्चयो
४६९. हेतुं ¶ मग्गाधिपतिं धम्मं पटिच्च हेतु मग्गाधिपति धम्मो उप्पज्जति हेतुपच्चया… तीणि.
नहेतुं मग्गाधिपतिं धम्मं पटिच्च नहेतु मग्गाधिपति धम्मो उप्पज्जति हेतुपच्चया… तीणि.
हेतुं ¶ मग्गाधिपतिञ्च नहेतुं मग्गाधिपतिञ्च धम्मं पटिच्च हेतु मग्गाधिपति धम्मो उप्पज्जति हेतुपच्चया… तीणि (संखित्तं).
४७०. हेतुया नव, आरम्मणे नव…पे… कम्मे नव, आहारे नव…पे… अविगते नव (संखित्तं).
नअधिपतिपच्चयो
४७१. हेतुं ¶ मग्गाधिपतिं धम्मं पटिच्च हेतु मग्गाधिपति धम्मो उप्पज्जति नअधिपतिपच्चया (संखित्तं).
४७२. नअधिपतिया नव, नपुरेजाते नव, नपच्छाजाते नव, नआसेवने नव, नकम्मे तीणि, नविपाके नव, नविप्पयुत्ते नव (संखित्तं).
हेतुपच्चया नअधिपतिया नव (संखित्तं).
नअधिपतिपच्चया हेतुया नव (संखित्तं).
(सहजातवारोपि पच्चयवारोपि निस्सयवारोपि संसट्ठवारोपि सम्पयुत्तवारोपि पटिच्चवारसदिसा वित्थारेतब्बा.)
७. पञ्हावारो
पच्चयचतुक्कं
हेतुपच्चयादि
४७३. हेतु मग्गाधिपति धम्मो हेतुस्स मग्गाधिपतिस्स धम्मस्स हेतुपच्चयेन पच्चयो… तीणि.
हेतु ¶ मग्गाधिपति धम्मो हेतुस्स मग्गाधिपतिस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… नव.
हेतु मग्गाधिपति धम्मो हेतुस्स मग्गाधिपतिस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति, सहजाताधिपति… तीणि.
नहेतु ¶ मग्गाधिपति धम्मो नहेतुस्स मग्गाधिपतिस्स धम्मस्स अधिपतिपच्चयेन ¶ पच्चयो – आरम्मणाधिपति, सहजाताधिपति… तीणि.
हेतु मग्गाधिपति च नहेतु मग्गाधिपति च धम्मा हेतुस्स मग्गाधिपतिस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति… तीणि (संखित्तं).
४७४. हेतुया तीणि, आरम्मणे नव, अधिपतिया नव, अनन्तरे नव, समनन्तरे नव, सहजाते नव, अञ्ञमञ्ञे नव, निस्सये नव, उपनिस्सये नव, आसेवने नव, कम्मे तीणि, आहारे तीणि, इन्द्रिये नव, झाने तीणि, मग्गे नव, सम्पयुत्ते नव, अत्थिया नव…पे… अविगते नव (संखित्तं).
पच्चनीयुद्धारो
४७५. हेतु मग्गाधिपति धम्मो हेतुस्स मग्गाधिपतिस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो (संखित्तं).
४७६. नहेतुया नव, नआरम्मणे नव (संखित्तं).
हेतुपच्चया नआरम्मणे तीणि (संखित्तं).
नहेतुपच्चया आरम्मणे नव (संखित्तं).
(यथा कुसलत्तिके पञ्हावारस्स अनुलोमम्पि पच्चनीयम्पि अनुलोमपच्चनीयम्पि पच्चनीयानुलोमम्पि गणितं, एवं गणेतब्बं.)
हेतुदुकमग्गारम्मणत्तिकं निट्ठितं.
१-१७. हेतुदुक-उप्पन्नत्तिकं
१. उप्पन्नपदं
७. पञ्हावारो
पच्चयचतुक्कं
हेतु-उपनिस्सयपच्चया
४७७. हेतु ¶ ¶ ¶ उप्पन्नो धम्मो हेतुस्स उप्पन्नस्स धम्मस्स हेतुपच्चयेन पच्चयो… तीणि.
नहेतु उप्पन्नो धम्मो नहेतुस्स उप्पन्नस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… तीणि.
हेतु उप्पन्नो धम्मो हेतुस्स उप्पन्नस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – सहजाताधिपति… तीणि.
नहेतु उप्पन्नो धम्मो नहेतुस्स उप्पन्नस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति, सहजाताधिपति… तीणि.
हेतु उप्पन्नो धम्मो हेतुस्स उप्पन्नस्स धम्मस्स सहजातपच्चयेन पच्चयो (संखित्तं).
नहेतु उप्पन्नो धम्मो नहेतुस्स उप्पन्नस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – आरम्मणूपनिस्सयो, पकतूपनिस्सयो…पे…. पकतूपनिस्सयो – उप्पन्नं उतुं उपनिस्साय झानं उप्पादेति, विपस्सनं… मग्गं… अभिञ्ञं… समापत्तिं उप्पादेति (संखित्तं).
४७८. हेतुया तीणि, आरम्मणे तीणि, अधिपतिया छ, सहजाते नव, अञ्ञमञ्ञे नव, निस्सये नव, उपनिस्सये तीणि, पुरेजाते तीणि, पच्छाजाते तीणि, कम्मे तीणि, विपाके नव, आहारे तीणि, इन्द्रिये नव, झाने तीणि, मग्गे नव, सम्पयुत्ते नव, विप्पयुत्ते पञ्च, अत्थिया नव, अविगते नव (संखित्तं).
पच्चनीयुद्धारो
४७९. हेतु ¶ ¶ उप्पन्नो धम्मो हेतुस्स उप्पन्नस्स धम्मस्स सहजातपच्चयेन पच्चयो (संखित्तं).
४८०. नहेतुया ¶ नव, नआरम्मणे नव (संखित्तं).
हेतुपच्चया नआरम्मणे तीणि (संखित्तं).
नहेतुपच्चया आरम्मणे तीणि (संखित्तं).
(यथा कुसलत्तिके पञ्हावारस्स अनुलोमम्पि पच्चनीयम्पि अनुलोमपच्चनीयम्पि पच्चनीयानुलोमम्पि गणितं, एवं गणेतब्बं. इमम्हि दुकतिके पटिच्चवारम्पि सहजातवारम्पि पच्चयवारम्पि निस्सयवारम्पि संसट्ठवारम्पि सम्पयुत्तवारम्पि अनुप्पन्नम्पि उप्पादीपि नत्थि.)
हेतुदुकउप्पन्नत्तिकं निट्ठितं.
१-१८. हेतुदुक-अतीतत्तिकं
३. पच्चुप्पन्नपदं
७. पञ्हावारो
पच्चयचतुक्कं
हेतुपच्चयादि
४८१. हेतु पच्चुप्पन्नो धम्मो हेतुस्स पच्चुप्पन्नस्स धम्मस्स हेतुपच्चयेन पच्चयो… तीणि.
नहेतु ¶ पच्चुप्पन्नो धम्मो नहेतुस्स पच्चुप्पन्नस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… तीणि.
हेतु पच्चुप्पन्नो धम्मो हेतुस्स पच्चुप्पन्नस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – सहजाताधिपति… तीणि.
नहेतु ¶ पच्चुप्पन्नो धम्मो नहेतुस्स पच्चुप्पन्नस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति, सहजाताधिपति… तीणि.
हेतु पच्चुप्पन्नो धम्मो हेतुस्स पच्चुप्पन्नस्स धम्मस्स सहजातपच्चयेन पच्चयो (संखित्तं).
४८२. हेतुया तीणि, आरम्मणे तीणि, अधिपतिया छ, सहजाते नव, अञ्ञमञ्ञे नव, निस्सये नव, उपनिस्सये नव, पुरेजाते तीणि, पच्छाजाते तीणि, कम्मे तीणि, विपाके नव, आहारे तीणि, इन्द्रिये नव ¶ , झाने तीणि, मग्गे नव, सम्पयुत्ते नव, विप्पयुत्ते पञ्च, अत्थिया नव, अविगते नव (संखित्तं).
पच्चनीयुद्धारो
४८३. हेतु पच्चुप्पन्नो धम्मो हेतुस्स पच्चुप्पन्नस्स धम्मस्स सहजातपच्चयेन पच्चयो (संखित्तं).
४८४. नहेतुया नव, नआरम्मणे नव (संखित्तं).
हेतुपच्चया नआरम्मणे तीणि (संखित्तं).
नहेतुपच्चया आरम्मणे तीणि (संखित्तं).
(यथा कुसलत्तिके पञ्हावारस्स अनुलोमम्पि पच्चनीयम्पि अनुलोमपच्चनीयम्पि पच्चनीयानुलोमम्पि गणितं, एवं गणेतब्बं. इमम्हि दुकतिके पटिच्चवारम्पि सहजातवारम्पि पच्चयवारम्पि निस्सयवारम्पि संसट्ठवारम्पि सम्पयुत्तवारम्पि अतीतम्पि अनागतम्पि नत्थि.)
हेतुदुकअतीतत्तिकं निट्ठितं.
१-१९. हेतुदुक-अतीतारम्मणत्तिकं
१. अतीतारम्मणपदं
१-६. पटिच्चवारादि
पच्चयचतुक्कं
हेतुपच्चयो
४८५. हेतुं ¶ अतीतारम्मणं धम्मं पटिच्च हेतु अतीतारम्मणो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
नहेतुं अतीतारम्मणं धम्मं पटिच्च नहेतु अतीतारम्मणो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
हेतुं अतीतारम्मणञ्च नहेतुं अतीतारम्मणञ्च धम्मं पटिच्च हेतु अतीतारम्मणो धम्मो उप्पज्जति हेतुपच्चया… तीणि (संखित्तं).
४८६. हेतुया ¶ नव, आरम्मणे नव, अधिपतिया नव, अनन्तरे नव, समनन्तरे नव…पे… कम्मे नव…पे… अविगते नव (संखित्तं).
नहेतु-नअधिपतिपच्चया
४८७. नहेतुं अतीतारम्मणं धम्मं पटिच्च नहेतु अतीतारम्मणो धम्मो उप्पज्जति नहेतुपच्चया. नहेतुं अतीतारम्मणं धम्मं पटिच्च हेतु अतीतारम्मणो धम्मो उप्पज्जति नहेतुपच्चया. (२)
हेतुं ¶ अतीतारम्मणं धम्मं पटिच्च हेतु अतीतारम्मणो धम्मो उप्पज्जति नअधिपतिपच्चया (संखित्तं).
४८८. नहेतुया द्वे, नअधिपतिया नव, नपुरेजाते नव, नपच्छाजाते नव, नआसेवने नव, नकम्मे तीणि, नविपाके नव, नमग्गे एकं, नविप्पयुत्ते नव (संखित्तं).
हेतुपच्चया नअधिपतिया नव (संखित्तं).
नहेतुपच्चया आरम्मणे द्वे (संखित्तं).
(सहजातवारोपि ¶ पच्चयवारोपि निस्सयवारोपि संसट्ठवारोपि सम्पयुत्तवारोपि पटिच्चवारसदिसा वित्थारेतब्बा.)
७. पञ्हावारो
पच्चयचतुक्कं
हेतुपच्चयादि
४८९. हेतु अतीतारम्मणो धम्मो हेतुस्स अतीतारम्मणस्स धम्मस्स हेतुपच्चयेन पच्चयो… तीणि.
हेतु अतीतारम्मणो धम्मो हेतुस्स अतीतारम्मणस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… नव.
हेतु अतीतारम्मणो धम्मो हेतुस्स अतीतारम्मणस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति, सहजाताधिपति… तीणि.
नहेतु ¶ अतीतारम्मणो धम्मो नहेतुस्स अतीतारम्मणस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति, सहजाताधिपति… तीणि.
हेतु ¶ अतीतारम्मणो च नहेतु अतीतारम्मणो च धम्मा हेतुस्स अतीतारम्मणस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति… तीणि (संखित्तं).
४९०. हेतुया तीणि, आरम्मणे नव, अधिपतिया नव, अनन्तरे नव, समनन्तरे नव, सहजाते नव, अञ्ञमञ्ञे नव, निस्सये नव, उपनिस्सये नव, आसेवने नव, कम्मे तीणि, विपाके नव, आहारे तीणि, इन्द्रिये नव, झाने तीणि, मग्गे नव, सम्पयुत्ते नव, अत्थिया नव…पे… अविगते नव (संखित्तं).
पच्चनीयुद्धारो
४९१. हेतु अतीतारम्मणो धम्मो हेतुस्स अतीतारम्मणस्स धम्मस्स ¶ आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो (संखित्तं).
४९२. नहेतुया नव, नआरम्मणे नव (संखित्तं).
हेतुपच्चया नआरम्मणे तीणि (संखित्तं).
नहेतुपच्चया आरम्मणे नव (संखित्तं).
(यथा कुसलत्तिके पञ्हावारस्स अनुलोमम्पि पच्चनीयम्पि अनुलोमपच्चनीयम्पि पच्चनीयानुलोमम्पि गणितं, एवं गणेतब्बं.)
२. अनागतारम्मणपदं
१-६. पटिच्चवारादि
पच्चयचतुक्कं
हेतुपच्चयो
४९३. हेतुं अनागतारम्मणं धम्मं पटिच्च हेतु अनागतारम्मणो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
नहेतुं ¶ ¶ अनागतारम्मणं धम्मं पटिच्च नहेतु अनागतारम्मणो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
हेतुं अनागतारम्मणञ्च नहेतुं अनागतारम्मणञ्च धम्मं पटिच्च हेतु अनागतारम्मणो धम्मो उप्पज्जति हेतुपच्चया… तीणि (संखित्तं).
४९४. हेतुया नव, आरम्मणे नव…पे… कम्मे नव…पे… अविगते नव (संखित्तं).
नहेतु-नअधिपतिपच्चया
४९५. नहेतुं अनागतारम्मणं धम्मं पटिच्च नहेतु अनागतारम्मणो धम्मो उप्पज्जति नहेतुपच्चया. नहेतुं अनागतारम्मणं धम्मं पटिच्च हेतु अनागतारम्मणो धम्मो उप्पज्जति नहेतुपच्चया ¶ . (२)
हेतुं अनागतारम्मणं धम्मं पटिच्च हेतु अनागतारम्मणो धम्मो उप्पज्जति नअधिपतिपच्चया (संखित्तं).
४९६. नहेतुया द्वे, नअधिपतिया नव, नपुरेजाते नव, नपच्छाजाते नव, नआसेवने नव, नकम्मे तीणि, नविपाके नव, नमग्गे एकं, नविप्पयुत्ते नव (संखित्तं).
हेतुपच्चया नअधिपतिया नव (संखित्तं).
नहेतुपच्चया आरम्मणे द्वे (संखित्तं).
(सहजातवारोपि पच्चयवारोपि निस्सयवारोपि संसट्ठवारोपि सम्पयुत्तवारोपि पटिच्चवारसदिसा वित्थारेतब्बा.)
७. पञ्हावारो
पच्चयचतुक्कं
हेतुपच्चयादि
४९७. हेतु ¶ अनागतारम्मणो धम्मो हेतुस्स अनागतारम्मणस्स धम्मस्स हेतुपच्चयेन पच्चयो… तीणि.
हेतु अनागतारम्मणो धम्मो हेतुस्स अनागतारम्मणस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… नव.
हेतु ¶ अनागतारम्मणो धम्मो हेतुस्स अनागतारम्मणस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति, सहजाताधिपति… तीणि.
नहेतु अनागतारम्मणो धम्मो नहेतुस्स अनागतारम्मणस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति, सहजाताधिपति… तीणि.
हेतु अनागतारम्मणो च नहेतु अनागतारम्मणो ¶ च धम्मा हेतुस्स अनागतारम्मणस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति… तीणि (संखित्तं).
४९८. हेतुया तीणि, आरम्मणे नव, अधिपतिया नव, अनन्तरे नव, समनन्तरे नव, सहजाते नव, अञ्ञमञ्ञे नव, निस्सये नव, उपनिस्सये नव, आसेवने नव, कम्मे तीणि, विपाके नव, आहारे तीणि…पे… अविगते नव (संखित्तं).
पच्चनीयुद्धारो
४९९. हेतु अनागतारम्मणो धम्मो हेतुस्स अनागतारम्मणस्स धम्मस्स आरम्मणपच्चयेन ¶ पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो (संखित्तं).
५००. नहेतुया नव, नआरम्मणे नव (संखित्तं).
हेतुपच्चया नआरम्मणे तीणि (संखित्तं).
नहेतुपच्चया आरम्मणे नव (संखित्तं).
(यथा कुसलत्तिके पञ्हावारस्स अनुलोमम्पि पच्चनीयम्पि अनुलोमपच्चनीयम्पि पच्चनीयानुलोमम्पि गणितं, एवं गणेतब्बं.)
३. पच्चुप्पन्नारम्मणपदं
१-६. पटिच्चवारादि
पच्चयचतुक्कं
हेतुपच्चयो
५०१. हेतुं ¶ पच्चुप्पन्नारम्मणं धम्मं पटिच्च हेतु पच्चुप्पन्नारम्मणो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
नहेतुं पच्चुप्पन्नारम्मणं धम्मं पटिच्च नहेतु पच्चुप्पन्नारम्मणो धम्मो ¶ उप्पज्जति हेतुपच्चया… तीणि.
हेतुं पच्चुप्पन्नारम्मणञ्च नहेतुं पच्चुप्पन्नारम्मणञ्च धम्मं पटिच्च हेतु पच्चुप्पन्नारम्मणो धम्मो उप्पज्जति हेतुपच्चया… तीणि (संखित्तं).
५०२. हेतुया नव, आरम्मणे नव, अधिपतिया नव…पे… कम्मे नव…पे… अविगते नव (संखित्तं).
नहेतु-नअधिपतिपच्चया
५०३. नहेतुं ¶ पच्चुप्पन्नारम्मणं धम्मं पटिच्च नहेतु पच्चुप्पन्नारम्मणो धम्मो उप्पज्जति नहेतुपच्चया. नहेतुं पच्चुप्पन्नारम्मणं धम्मं पटिच्च हेतु पच्चुप्पन्नारम्मणो धम्मो उप्पज्जति नहेतुपच्चया. (२)
हेतुं पच्चुप्पन्नारम्मणं धम्मं पटिच्च हेतु पच्चुप्पन्नारम्मणो धम्मो उप्पज्जति नअधिपतिपच्चया (संखित्तं).
५०४. नहेतुया द्वे, नअधिपतिया नव, नपुरेजाते नव, नपच्छाजाते नव, नआसेवने नव, नकम्मे तीणि, नविपाके नव, नझाने एकं, नमग्गे एकं, नविप्पयुत्ते नव (संखित्तं).
हेतुपच्चया नअधिपतिया नव (संखित्तं).
नहेतुपच्चया आरम्मणे द्वे (संखित्तं).
(सहजातवारोपि पच्चयवारोपि निस्सयवारोपि संसट्ठवारोपि सम्पयुत्तवारोपि पटिच्चवारसदिसा वित्थारेतब्बा.)
७. पञ्हावारो
पच्चयचतुक्कं
हेतुपच्चयादि
५०५. हेतु ¶ पच्चुप्पन्नारम्मणो धम्मो हेतुस्स पच्चुप्पन्नारम्मणस्स ¶ धम्मस्स हेतुपच्चयेन पच्चयो… तीणि.
हेतु पच्चुप्पन्नारम्मणो धम्मो हेतुस्स पच्चुप्पन्नारम्मणस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… नव.
हेतु ¶ पच्चुप्पन्नारम्मणो धम्मो हेतुस्स पच्चुप्पन्नारम्मणस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति, सहजाताधिपति… तीणि.
नहेतु पच्चुप्पन्नारम्मणो धम्मो नहेतुस्स पच्चुप्पन्नारम्मणस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति, सहजाताधिपति… तीणि.
हेतु पच्चुप्पन्नारम्मणो च नहेतु पच्चुप्पन्नारम्मणो च धम्मा हेतुस्स पच्चुप्पन्नारम्मणस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति… तीणि (संखित्तं).
५०६. हेतुया तीणि, आरम्मणे नव, अधिपतिया नव, अनन्तरे नव, समनन्तरे नव, सहजाते नव, अञ्ञमञ्ञे नव, निस्सये नव, उपनिस्सये नव, आसेवने नव, कम्मे तीणि, विपाके नव, आहारे तीणि, इन्द्रिये नव…पे… अविगते नव (संखित्तं).
पच्चनीयुद्धारो
५०७. हेतु पच्चुप्पन्नारम्मणो धम्मो हेतुस्स पच्चुप्पन्नारम्मणस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो (संखित्तं).
५०८. नहेतुया नव, नआरम्मणे नव (संखित्तं).
हेतुपच्चया नआरम्मणे तीणि (संखित्तं).
नहेतुपच्चया ¶ आरम्मणे नव (संखित्तं).
(यथा ¶ कुसलत्तिके पञ्हावारस्स अनुलोमम्पि पच्चनीयम्पि अनुलोमपच्चनीयम्पि पच्चनीयानुलोमम्पि गणितं, एवं गणेतब्बं.)
हेतुदुकअतीतारम्मणत्तिकं निट्ठितं.
१-२०. हेतुदुक-अज्झत्तत्तिकं
१. अज्झत्तपदं
१-६. पटिच्चवारादि
पच्चयचतुक्कं
हेतुपच्चयो
५०९. हेतुं ¶ अज्झत्तं धम्मं पटिच्च हेतु अज्झत्तो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
नहेतुं अज्झत्तं धम्मं पटिच्च नहेतु अज्झत्तो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
हेतुं अज्झत्तञ्च नहेतुं अज्झत्तञ्च धम्मं पटिच्च हेतु अज्झत्तो धम्मो उप्पज्जति हेतुपच्चया… तीणि (संखित्तं).
५१०. हेतुया नव, आरम्मणे नव, अधिपतिया नव…पे… कम्मे नव, विपाके नव, आहारे नव…पे… अविगते नव (संखित्तं).
नहेतुपच्चयादि
५११. नहेतुं अज्झत्तं धम्मं पटिच्च नहेतु अज्झत्तो धम्मो उप्पज्जति नहेतुपच्चया. नहेतुं अज्झत्तं धम्मं पटिच्च हेतु अज्झत्तो धम्मो उप्पज्जति नहेतुपच्चया. (२)
हेतुं अज्झत्तं धम्मं पटिच्च नहेतु अज्झत्तो धम्मो उप्पज्जति नआरम्मणपच्चया. (१)
नहेतुं अज्झत्तं धम्मं पटिच्च नहेतु अज्झत्तो धम्मो उप्पज्जति नआरम्मणपच्चया. (१)
हेतुं अज्झत्तञ्च ¶ नहेतुं अज्झत्तञ्च धम्मं पटिच्च नहेतु अज्झत्तो धम्मो उप्पज्जति नआरम्मणपच्चया. (१)
हेतुं ¶ ¶ अज्झत्तं धम्मं पटिच्च हेतु अज्झत्तो धम्मो उप्पज्जति नअधिपतिपच्चया (संखित्तं).
५१२. नहेतुया द्वे, नआरम्मणे तीणि, नअधिपतिया नव, नअनन्तरे तीणि, नसमनन्तरे तीणि, नअञ्ञमञ्ञे तीणि, नउपनिस्सये तीणि, नपुरेजाते नव, नपच्छाजाते नव, नआसेवने नव, नकम्मे तीणि, नविपाके नव, नआहारे एकं, नइन्द्रिये एकं, नझाने एकं, नमग्गे एकं, नसम्पयुत्ते तीणि, नविप्पयुत्ते नव, नोनत्थिया तीणि, नोविगते तीणि (संखित्तं).
हेतुपच्चया नआरम्मणे तीणि (संखित्तं).
नहेतुपच्चया आरम्मणे द्वे (संखित्तं).
(सहजातवारोपि पच्चयवारोपि निस्सयवारोपि संसट्ठवारोपि सम्पयुत्तवारोपि पटिच्चवारसदिसा वित्थारेतब्बा.)
७. पञ्हावारो
पच्चयचतुक्कं
हेतुपच्चयादि
५१३. हेतु अज्झत्तो धम्मो हेतुस्स अज्झत्तस्स धम्मस्स हेतुपच्चयेन पच्चयो… तीणि.
हेतु अज्झत्तो धम्मो हेतुस्स अज्झत्तस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… नव.
हेतु अज्झत्तो धम्मो हेतुस्स अज्झत्तस्स धम्मस्स अधिपतिपच्चयेन ¶ पच्चयो – आरम्मणाधिपति, सहजाताधिपति… तीणि.
नहेतु ¶ अज्झत्तो धम्मो नहेतुस्स अज्झत्तस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति, सहजाताधिपति… तीणि.
हेतु अज्झत्तो च नहेतु अज्झत्तो च धम्मा हेतुस्स अज्झत्तस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति… तीणि (संखित्तं).
५१४. हेतुया ¶ तीणि, आरम्मणे नव, अधिपतिया नव, अनन्तरे नव, समनन्तरे नव, सहजाते नव, अञ्ञमञ्ञे नव, निस्सये नव, उपनिस्सये नव, पुरेजाते तीणि, पच्छाजाते तीणि, आसेवने नव, कम्मे तीणि, विपाके नव, आहारे तीणि, इन्द्रिये नव, झाने तीणि, मग्गे नव, सम्पयुत्ते नव, विप्पयुत्ते पञ्च, अत्थिया नव, नत्थिया नव, विगते नव, अविगते नव (संखित्तं).
पच्चनीयुद्धारो
५१५. हेतु अज्झत्तो धम्मो हेतुस्स अज्झत्तस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो (संखित्तं).
५१६. नहेतुया नव, नआरम्मणे नव (संखित्तं).
हेतुपच्चया नआरम्मणे तीणि (संखित्तं).
नहेतुपच्चया आरम्मणे नव (संखित्तं).
(यथा कुसलत्तिके पञ्हावारस्स अनुलोमम्पि पच्चनीयम्पि अनुलोमपच्चनीयम्पि पच्चनीयानुलोमम्पि गणितं, एवं गणेतब्बं.)
२. बहिद्धापदं
१-६. पटिच्चवारादि
पच्चयचतुक्कं
हेतुपच्चयो
५१७. हेतुं ¶ ¶ बहिद्धा धम्मं पटिच्च हेतु बहिद्धा धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).
५१८. हेतुया नव, आरम्मणे नव…पे… कम्मे नव, विपाके नव…पे… अविगते नव (संखित्तं).
नहेतुपच्चयो
५१९. नहेतुं बहिद्धा धम्मं पटिच्च नहेतु बहिद्धा धम्मो उप्पज्जति नहेतुपच्चया. नहेतुं बहिद्धा धम्मं पटिच्च हेतु बहिद्धा धम्मो उप्पज्जति नहेतुपच्चया. (२) (संखित्तं).
५२०. नहेतुया ¶ द्वे, नआरम्मणे तीणि, नअधिपतिया नव, नअनन्तरे तीणि, नसमनन्तरे तीणि, नअञ्ञमञ्ञे तीणि, नउपनिस्सये तीणि, नपुरेजाते नव, नपच्छाजाते नव, नआसेवने नव, नकम्मे तीणि, नविपाके नव, नआहारे एकं, नइन्द्रिये एकं, नझाने एकं, नमग्गे एकं, नसम्पयुत्ते तीणि, नविप्पयुत्ते नव, नोनत्थिया तीणि, नोविगते तीणि (संखित्तं).
हेतुपच्चया नआरम्मणे तीणि (संखित्तं).
नहेतुपच्चया आरम्मणे द्वे (संखित्तं).
(सहजातवारोपि ¶ पच्चयवारोपि निस्सयवारोपि संसट्ठवारोपि सम्पयुत्तवारोपि पटिच्चवारसदिसा वित्थारेतब्बा.)
७. पञ्हावारो
पच्चयचतुक्कं
हेतुपच्चयादि
५२१. हेतु ¶ बहिद्धा धम्मो हेतुस्स बहिद्धा धम्मस्स हेतुपच्चयेन पच्चयो… तीणि.
हेतु बहिद्धा धम्मो हेतुस्स बहिद्धा धम्मस्स आरम्मणपच्चयेन पच्चयो… नव.
हेतु बहिद्धा धम्मो हेतुस्स बहिद्धा धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति, सहजाताधिपति… तीणि.
नहेतु बहिद्धा धम्मो नहेतुस्स बहिद्धा धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति, सहजाताधिपति… तीणि.
हेतु बहिद्धा च नहेतु बहिद्धा च धम्मा हेतुस्स बहिद्धा धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति… तीणि (संखित्तं).
५२२. हेतुया तीणि, आरम्मणे नव, अधिपतिया नव…पे… पुरेजाते तीणि, आसेवने नव, कम्मे तीणि, विपाके नव…पे… अविगते नव (संखित्तं).
पच्चनीयुद्धारो
५२३. हेतु ¶ बहिद्धा धम्मो हेतुस्स बहिद्धा धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो (संखित्तं).
५२४. नहेतुया ¶ नव, नआरम्मणे नव (संखित्तं).
हेतुपच्चया नआरम्मणे तीणि (संखित्तं).
नहेतुपच्चया आरम्मणे नव (संखित्तं).
(यथा ¶ कुसलत्तिके पञ्हावारस्स अनुलोमम्पि पच्चनीयम्पि अनुलोमपच्चनीयम्पि पच्चनीयानुलोमम्पि गणितं, एवं गणेतब्बं. अज्झत्तबहिद्धा न लब्भन्ति.)
हेतुदुकअज्झत्तत्तिकं निट्ठितं.
१-२१. हेतुदुक-अज्झत्तारम्मणत्तिकं
१. अज्झत्तारम्मणपदं
१-६. पटिच्चवारादि
पच्चयचतुक्कं
हेतुपच्चयो
५२५. हेतुं अज्झत्तारम्मणं धम्मं पटिच्च हेतु अज्झत्तारम्मणो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
नहेतुं अज्झत्तारम्मणं धम्मं पटिच्च नहेतु अज्झत्तारम्मणो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
हेतुं अज्झत्तारम्मणञ्च नहेतुं अज्झत्तारम्मणञ्च धम्मं पटिच्च हेतु अज्झत्तारम्मणो धम्मो उप्पज्जति हेतुपच्चया… तीणि (संखित्तं).
५२६. हेतुया नव, आरम्मणे नव, अधिपतिया नव…पे… अविगते नव (संखित्तं).
नहेतु-नअधिपतिपच्चया
५२७. नहेतुं ¶ ¶ अज्झत्तारम्मणं धम्मं पटिच्च नहेतु अज्झत्तारम्मणो धम्मो उप्पज्जति नहेतुपच्चया. नहेतुं अज्झत्तारम्मणं धम्मं पटिच्च हेतु अज्झत्तारम्मणो धम्मो उप्पज्जति नहेतुपच्चया. (२)
हेतुं अज्झत्तारम्मणं धम्मं पटिच्च हेतु अज्झत्तारम्मणो ¶ धम्मो उप्पज्जति नअधिपतिपच्चया (संखित्तं).
५२८. नहेतुया द्वे, नअधिपतिया नव, नपुरेजाते नव, नपच्छाजाते नव, नआसेवने नव, नकम्मे तीणि, नविपाके नव, नझाने एकं, नमग्गे एकं, नविप्पयुत्ते नव (संखित्तं).
हेतुपच्चया नअधिपतिया नव (संखित्तं).
नहेतुपच्चया आरम्मणे द्वे (संखित्तं).
(सहजातवारोपि पच्चयवारोपि निस्सयवारोपि संसट्ठवारोपि सम्पयुत्तवारोपि पटिच्चवारसदिसा वित्थारेतब्बा.)
७. पञ्हावारो
पच्चयचतुक्कं
हेतुपच्चयो
५२९. हेतु अज्झत्तारम्मणो धम्मो हेतुस्स अज्झत्तारम्मणस्स धम्मस्स हेतुपच्चयेन पच्चयो (संखित्तं).
५३०. हेतुया तीणि, आरम्मणे नव, अधिपतिया नव…पे… अविगते नव (संखित्तं).
पच्चनीयुद्धारो
५३१. हेतु ¶ अज्झत्तारम्मणो धम्मो हेतुस्स अज्झत्तारम्मणस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो (संखित्तं).
५३२. नहेतुया ¶ नव, नआरम्मणे नव (संखित्तं).
हेतुपच्चया नआरम्मणे तीणि (संखित्तं).
नहेतुपच्चया आरम्मणे नव (संखित्तं).
(यथा ¶ कुसलत्तिके पञ्हावारस्स अनुलोमम्पि पच्चनीयम्पि अनुलोमपच्चनीयम्पि पच्चनीयानुलोमम्पि गणितं, एवं गणेतब्बं.)
२. बहिद्धारम्मणपदं
१-६. पटिच्चवारादि
पच्चयचतुक्कं
हेतुपच्चयो
५३३. हेतुं बहिद्धारम्मणं धम्मं पटिच्च हेतु बहिद्धारम्मणो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).
५३४. हेतुया नव, आरम्मणे नव…पे… अविगत नव (संखित्तं).
नहेतुपच्चयो
५३५. नहेतुं बहिद्धारम्मणं धम्मं पटिच्च नहेतु बहिद्धारम्मणो धम्मो उप्पज्जति नहेतुपच्चया (संखित्तं).
५३६. नहेतुया ¶ द्वे, नअधिपतिया नव…पे… नपुरेजाते नव, नपच्छाजाते नव, नआसेवने नव, नकम्मे तीणि, नविपाके नव, नझाने एकं, नमग्गे एकं, नविप्पयुत्ते नव (संखित्तं).
हेतुपच्चया नअधिपतिया नव (संखित्तं).
नहेतुपच्चया आरम्मणे द्वे (संखित्तं).
(सहजातवारोपि पच्चयवारोपि निस्सयवारोपि संसट्ठवारोपि सम्पयुत्तवारोपि पटिच्चवारसदिसा वित्थारेतब्बा.)
७. पञ्हावारो
पच्चयचतुक्कं
हेतुपच्चयादि
५३७. हेतु बहिद्धारम्मणो धम्मो हेतुस्स बहिद्धारम्मणस्स धम्मस्स हेतुपच्चयेन पच्चयो… तीणि.
हेतु ¶ बहिद्धारम्मणो धम्मो हेतुस्स बहिद्धारम्मणस्स धम्मस्स ¶ आरम्मणपच्चयेन पच्चयो… नव.
हेतु बहिद्धारम्मणो धम्मो हेतुस्स बहिद्धारम्मणस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – सहजाताधिपति… तीणि.
नहेतु बहिद्धारम्मणो धम्मो नहेतुस्स बहिद्धारम्मणस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – सहजाताधिपति… तीणि (संखित्तं).
५३८. हेतुया तीणि, आरम्मणे नव, अधिपतिया छ, कम्मे तीणि, विपाके नव, आहारे तीणि…पे… अविगते नव (संखित्तं).
पच्चनीयुद्धारो
५३९. हेतु ¶ बहिद्धारम्मणो धम्मो हेतुस्स बहिद्धारम्मणस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो (संखित्तं).
५४०. नहेतुया नव, नआरम्मणे नव (संखित्तं).
हेतुपच्चया नआरम्मणे तीणि (संखित्तं).
नहेतुपच्चया आरम्मणे नव (संखित्तं).
(यथा कुसलत्तिके पञ्हावारस्स अनुलोमम्पि पच्चनीयम्पि अनुलोमपच्चनीयम्पि पच्चनीयानुलोमम्पि गणितं, एवं गणेतब्बं.)
हेतुदुकअज्झत्तारम्मणत्तिकं निट्ठितं.
१-२२. हेतुदुक-सनिदस्सनसप्पटिघत्तिकं
१. अनिदस्सनसप्पटिघपदं
१-६. पटिच्चवारादि
पच्चयचतुक्कं
हेतुपच्चयादि
५४१. नहेतुं ¶ अनिदस्सनसप्पटिघं धम्मं पटिच्च नहेतु अनिदस्सनसप्पटिघो धम्मो उप्पज्जति हेतुपच्चया… अधिपतिपच्चया… सहजातपच्चया… अञ्ञमञ्ञपच्चया ¶ … निस्सयपच्चया… कम्मपच्चया… विपाकपच्चया… आहारपच्चया… इन्द्रियपच्चया… झानपच्चया… मग्गपच्चया… विप्पयुत्तपच्चया… अत्थिपच्चया… अविगतपच्चया.
सुद्धं
५४२. हेतुया ¶ एकं, अधिपतिया एकं, सहजाते एकं, अञ्ञमञ्ञे एकं, निस्सये एकं, कम्मे एकं, विपाके एकं, मग्गे एकं, विप्पयुत्ते एकं, अत्थिया एकं, अविगते एकं (संखित्तं).
५४३. नहेतुया एकं, नआरम्मणे एकं, नअधिपतिया एकं (सब्बे पच्चया कातब्बा)…पे… नोविगते एकं (संखित्तं).
७. पञ्हावारो
पच्चयचतुक्कं
सहजातपच्चयादि
५४४. नहेतु अनिदस्सनसप्पटिघो धम्मो नहेतुस्स अनिदस्सनसप्पटिघस्स धम्मस्स सहजातपच्चयेन पच्चयो… अञ्ञमञ्ञपच्चयेन पच्चयो… निस्सयपच्चयेन पच्चयो… अत्थिपच्चयेन पच्चयो… अविगतपच्चयेन पच्चयो (सब्बत्थ एकं).
२. अनिदस्सनअप्पटिघपदं
१-६. पटिच्चवारादि
पच्चयचतुक्कं
हेतुपच्चयो
५४५. हेतुं ¶ अनिदस्सनअप्पटिघं धम्मं पटिच्च हेतु अनिदस्सनअप्पटिघो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
नहेतुं अनिदस्सनअप्पटिघं धम्मं पटिच्च नहेतु अनिदस्सनअप्पटिघो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
हेतुं ¶ अनिदस्सनअप्पटिघञ्च नहेतुं अनिदस्सनअप्पटिघञ्च धम्मं पटिच्च हेतु अनिदस्सनअप्पटिघो धम्मो उप्पज्जति हेतुपच्चया… तीणि (संखित्तं).
५४६. हेतुया ¶ नव, आरम्मणे नव…पे… कम्मे नव, विपाके नव, आहारे नव…पे… अविगते नव (संखित्तं).
नहेतु-नअधिपतिपच्चया
५४७. नहेतुं अनिदस्सनअप्पटिघं धम्मं पटिच्च नहेतु अनिदस्सनअप्पटिघो धम्मो उप्पज्जति नहेतुपच्चया. नहेतुं अनिदस्सनअप्पटिघं धम्मं पटिच्च हेतु अनिदस्सनअप्पटिघो धम्मो उप्पज्जति नहेतुपच्चया. (२)
हेतुं अनिदस्सनअप्पटिघं धम्मं पटिच्च नहेतु अनिदस्सनअप्पटिघो धम्मो उप्पज्जति नआरम्मणपच्चया… तीणि.
हेतुं अनिदस्सनअप्पटिघं धम्मं पटिच्च हेतु अनिदस्सनअप्पटिघो धम्मो उप्पज्जति नअधिपतिपच्चया (संखित्तं).
५४८. नहेतुया द्वे, नआरम्मणे तीणि, नअधिपतिया नव…पे… नपुरेजाते नव, नपच्छाजाते नव, नआसेवने नव, नकम्मे तीणि, नविपाके नव, नआहारे एकं, नइन्द्रिये एकं, नझाने एकं, नमग्गे एकं ¶ , नसम्पयुत्ते तीणि, नविप्पयुत्ते नव, नोनत्थिया तीणि, नोविगते तीणि (संखित्तं).
हेतुपच्चया नआरम्मणे तीणि (संखित्तं).
नहेतुपच्चया आरम्मणे द्वे (संखित्तं).
(सहजातवारोपि पच्चयवारोपि निस्सयवारोपि संसट्ठवारोपि सम्पयुत्तवारोपि पटिच्चवारसदिसा वित्थारेतब्बा.)
७. पञ्हावारो
पच्चयचतुक्कं
हेतुपच्चयादि
५४९. हेतु ¶ अनिदस्सनअप्पटिघो धम्मो हेतुस्स अनिदस्सनअप्पटिघस्स धम्मस्स हेतुपच्चयेन पच्चयो… तीणि.
हेतु अनिदस्सनअप्पटिघो धम्मो हेतुस्स अनिदस्सनअप्पटिघस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… नव.
हेतु ¶ अनिदस्सनअप्पटिघो धम्मो हेतुस्स अनिदस्सनअप्पटिघस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति, सहजाताधिपति… तीणि.
नहेतु अनिदस्सनअप्पटिघो धम्मो नहेतुस्स अनिदस्सनअप्पटिघस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति सहजाताधिपति… तीणि.
हेतु अनिदस्सनअप्पटिघो च नहेतु अनिदस्सनअप्पटिघो च धम्मा हेतुस्स अनिदस्सनअप्पटिघस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति… तीणि (संखित्तं).
५५०. हेतुया तीणि, आरम्मणे नव, अधिपतिया नव, अनन्तरे नव, समनन्तरे नव, सहजाते नव, अञ्ञमञ्ञे नव ¶ , निस्सये नव, उपनिस्सये नव, पुरेजाते तीणि, पच्छाजाते तीणि, आसेवने नव, कम्मे तीणि, विपाके नव, आहारे तीणि, इन्द्रिये नव, झाने तीणि, मग्गे नव, सम्पयुत्ते नव, विप्पयुत्ते पञ्च, अत्थिया नव, नत्थिया नव, विगते नव, अविगते नव (संखित्तं).
पच्चनीयुद्धारो
५५१. हेतु ¶ अनिदस्सनअप्पटिघो धम्मो हेतुस्स अनिदस्सनअप्पटिघस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो (संखित्तं).
५५२. नहेतुया नव, नआरम्मणे नव (संखित्तं).
हेतुपच्चया नआरम्मणे तीणि (संखित्तं).
नहेतुपच्चया आरम्मणे नव (संखित्तं).
(यथा कुसलत्तिके पञ्हावारस्स अनुलोमम्पि पच्चनीयम्पि अनुलोमपच्चनीयम्पि पच्चनीयानुलोमम्पि गणितं, एवं गणेतब्बं.)
हेतुदुकसनिदस्सनसप्पटिघत्तिकं निट्ठितं.
२-१. सहेतुकदुक-कुसलत्तिकं
१. कुसलपदं
१-६. पटिच्चवारादि
पच्चयचतुक्कं
हेतु-आरम्मणपच्चया
१. सहेतुकं ¶ कुसलं धम्मं पटिच्च सहेतुको कुसलो धम्मो उप्पज्जति हेतुपच्चया. (१)
सहेतुकं ¶ कुसलं धम्मं पटिच्च सहेतुको कुसलो धम्मो उप्पज्जति ¶ आरम्मणपच्चया. (१) (संखित्तं.)
२. हेतुया एकं, आरम्मणे एकं, अधिपतिया एकं, अनन्तरे एकं, समनन्तरे एकं, सहजाते एकं, अञ्ञमञ्ञे एकं, निस्सये एकं, उपनिस्सये एकं, पुरेजाते एकं, आसेवने एकं, कम्मे एकं, आहारे एकं…पे… अविगते एकं (संखित्तं).
पच्चनीयं
नअधिपतिपच्चयो
३. सहेतुकं कुसलं धम्मं पटिच्च सहेतुको कुसलो धम्मो उप्पज्जति नअधिपतिपच्चया (संखित्तं).
४. नअधिपतिया एकं, नपुरेजाते एकं, नपच्छाजाते एकं, नआसेवने एकं, नकम्मे एकं, नविपाके एकं, नविप्पयुत्ते एकं (संखित्तं).
हेतुपच्चया नअधिपतिया एकं (संखित्तं).
नअधिपतिपच्चया हेतुया एकं (संखित्तं).
(सहजातवारोपि पच्चयवारोपि निस्सयवारोपि संसट्ठवारोपि सम्पयुत्तवारोपि पटिच्चवारसदिसा वित्थारेतब्बा.)
७. पञ्हावारो
पच्चयचतुक्कं
हेतु-आरम्मणपच्चया
५. सहेतुको ¶ कुसलो धम्मो सहेतुकस्स कुसलस्स धम्मस्स हेतुपच्चयेन पच्चयो. (१)
सहेतुको ¶ कुसलो धम्मो सहेतुकस्स कुसलस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. (१) (संखित्तं.)
६. हेतुया एकं, आरम्मणे एकं, अधिपतिया एकं, अनन्तरे ¶ एकं, समनन्तरे एकं, सहजाते एकं, अञ्ञमञ्ञे एकं, निस्सये एकं, उपनिस्सये एकं, आसेवने एकं, कम्मे एकं, आहारे एकं, इन्द्रिये एकं, झाने एकं, मग्गे एकं, सम्पयुत्ते एकं, अत्थिया एकं, नत्थिया एकं, विगते एकं, अविगते एकं (संखित्तं).
पच्चनीयुद्धारो
७. सहेतुको कुसलो धम्मो सहेतुकस्स कुसलस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो.
८. नहेतुया एकं, नआरम्मणे एकं (संखित्तं).
हेतुपच्चया नआरम्मणे एकं (संखित्तं).
नहेतुपच्चया आरम्मणे एकं (संखित्तं).
(यथा कुसलत्तिके पञ्हावारस्स अनुलोमम्पि पच्चनीयम्पि अनुलोमपच्चनीयम्पि पच्चनीयानुलोमम्पि गणितं, एवं गणेतब्बं.)
२. अकुसलपदं
१-६. पटिच्चवारादि
पच्चयचतुक्कं
हेतु-आरम्मणपच्चयादि
९. सहेतुकं ¶ अकुसलं धम्मं पटिच्च सहेतुको अकुसलो धम्मो उप्पज्जति हेतुपच्चया. (१)
अहेतुकं अकुसलं धम्मं पटिच्च सहेतुको अकुसलो धम्मो उप्पज्जति हेतुपच्चया. (१)
सहेतुकं अकुसलञ्च अहेतुकं अकुसलञ्च धम्मं पटिच्च सहेतुको अकुसलो धम्मो उप्पज्जति हेतुपच्चया. (१)
सहेतुकं ¶ ¶ अकुसलं धम्मं पटिच्च सहेतुको अकुसलो धम्मो उप्पज्जति आरम्मणपच्चया. सहेतुकं अकुसलं धम्मं पटिच्च अहेतुको अकुसलो धम्मो उप्पज्जति आरम्मणपच्चया. सहेतुकं अकुसलं धम्मं पटिच्च सहेतुको अकुसलो च अहेतुको अकुसलो च धम्मा उप्पज्जन्ति आरम्मणपच्चया. (३)
अहेतुकं अकुसलं धम्मं पटिच्च सहेतुको अकुसलो धम्मो उप्पज्जति आरम्मणपच्चया. (१)
सहेतुकं अकुसलञ्च अहेतुकं अकुसलञ्च धम्मं पटिच्च सहेतुको अकुसलो धम्मो उप्पज्जति आरम्मणपच्चया. (१)
सहेतुकं ¶ अकुसलं धम्मं पटिच्च सहेतुको अकुसलो धम्मो उप्पज्जति अधिपतिपच्चया (संखित्तं).
१०. हेतुया तीणि, आरम्मणे पञ्च, अधिपतिया एकं, अनन्तरे पञ्च, समनन्तरे पञ्च, सहजाते पञ्च, अञ्ञमञ्ञे पञ्च, निस्सये पञ्च, उपनिस्सये पञ्च, पुरेजाते पञ्च, आसेवने पञ्च, कम्मे पञ्च, आहारे पञ्च, इन्द्रिये पञ्च, झाने पञ्च, मग्गे पञ्च, सम्पयुत्ते पञ्च, विप्पयुत्ते पञ्च, अत्थिया पञ्च, नत्थिया पञ्च, विगते पञ्च, अविगते पञ्च (संखित्तं).
नहेतु-नअधिपतिपच्चया
११. सहेतुकं अकुसलं धम्मं पटिच्च अहेतुको अकुसलो धम्मो उप्पज्जति नहेतुपच्चया. (१)
सहेतुकं अकुसलं धम्मं पटिच्च सहेतुको अकुसलो धम्मो उप्पज्जति ¶ नअधिपतिपच्चया (संखित्तं).
१२. नहेतुया एकं, नअधिपतिया पञ्च, नपुरेजाते पञ्च, नपच्छाजाते पञ्च, नआसेवने पञ्च, नकम्मे तीणि, नविपाके पञ्च, नविप्पयुत्ते पञ्च (संखित्तं).
हेतुपच्चया नअधिपतिया तीणि (संखित्तं).
नहेतुपच्चया आरम्मणे एकं (संखित्तं).
(सहजातवारोपि पच्चयवारोपि निस्सयवारोपि संसट्ठवारोपि सम्पयुत्तवारोपि पटिच्चवारसदिसा वित्थारेतब्बा.)
७. पञ्हावारो
पच्चयचतुक्कं
हेतु-आरम्मणपच्चयादि
१३. सहेतुको ¶ ¶ अकुसलो धम्मो सहेतुकस्स अकुसलस्स धम्मस्स हेतुपच्चयेन पच्चयो… द्वे.
सहेतुको अकुसलो धम्मो सहेतुकस्स अकुसलस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… तीणि.
अहेतुको अकुसलो धम्मो अहेतुकस्स अकुसलस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… तीणि.
सहेतुको अकुसलो च अहेतुको अकुसलो च धम्मा सहेतुकस्स अकुसलस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… तीणि.
सहेतुको अकुसलो धम्मो सहेतुकस्स अकुसलस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति, सहजाताधिपति (संखित्तं).
१४. हेतुया द्वे, आरम्मणे नव, अधिपतिया एकं, अनन्तरे नव, समनन्तरे नव, सहजाते पञ्च, अञ्ञमञ्ञे पञ्च ¶ , निस्सये पञ्च, उपनिस्सये नव, आसेवने नव, कम्मे तीणि, आहारे तीणि, इन्द्रिये तीणि, झाने तीणि, मग्गे तीणि, सम्पयुत्ते पञ्च, अत्थिया पञ्च, नत्थिया नव, विगते नव, अविगते पञ्च (संखित्तं).
पच्चनीयुद्धारो
१५. सहेतुको ¶ अकुसलो धम्मो सहेतुकस्स अकुसलस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो (संखित्तं).
१६. नहेतुया नव, नआरम्मणे नव (संखित्तं).
हेतुपच्चया नआरम्मणे द्वे (संखित्तं).
नहेतुपच्चया आरम्मणे नव (संखित्तं).
(यथा कुसलत्तिके पञ्हावारस्स अनुलोमम्पि पच्चनीयम्पि अनुलोमपच्चनीयम्पि पच्चनीयानुलोमम्पि गणितं, एवं गणेतब्बं.)
३. अब्याकतपदं
१-६. पटिच्चवारादि
पच्चयचतुक्कं
हेतुपच्चयो
१७. सहेतुकं ¶ अब्याकतं धम्मं पटिच्च सहेतुको अब्याकतो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
अहेतुकं अब्याकतं धम्मं पटिच्च अहेतुको अब्याकतो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
सहेतुकं अब्याकतञ्च अहेतुकं अब्याकतञ्च धम्मं पटिच्च सहेतुको अब्याकतो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
१८. हेतुया ¶ नव, आरम्मणे चत्तारि, अधिपतिया पञ्च, अनन्तरे ¶ चत्तारि, समनन्तरे चत्तारि, सहजाते नव, अञ्ञमञ्ञे छ…पे… पुरेजाते द्वे, आसेवने द्वे, कम्मे नव, विपाके नव…पे… विप्पयुत्ते नव…पे… अविगते नव (संखित्तं).
नहेतु-नआरम्मणपच्चया
१९. अहेतुकं अब्याकतं धम्मं पटिच्च अहेतुको अब्याकतो धम्मो उप्पज्जति नहेतुपच्चया. (१)
सहेतुकं अब्याकतं धम्मं पटिच्च अहेतुको अब्याकतो धम्मो उप्पज्जति नआरम्मणपच्चया. (१)
अहेतुकं अब्याकतं धम्मं पटिच्च अहेतुको अब्याकतो धम्मो उप्पज्जति नआरम्मणपच्चया. (१)
सहेतुकं अब्याकतञ्च अहेतुकं अब्याकतञ्च धम्मं पटिच्च अहेतुको अब्याकतो धम्मो उप्पज्जति नआरम्मणपच्चया. (१)
सहेतुकं अब्याकतं धम्मं पटिच्च सहेतुको अब्याकतो धम्मो उप्पज्जति नअधिपतिपच्चया (संखित्तं).
२०. नहेतुया एकं, नआरम्मणे तीणि, नअधिपतिया नव, नअनन्तरे तीणि, नसमनन्तरे तीणि, नअञ्ञमञ्ञे तीणि, नउपनिस्सये तीणि, नपुरेजाते नव, नपच्छाजाते नव, नआसेवने नव, नकम्मे द्वे, नविपाके ¶ पञ्च, नआहारे एकं, नइन्द्रिये एकं, नझाने एकं, नमग्गे एकं, नसम्पयुत्ते तीणि, नविप्पयुत्ते द्वे, नोनत्थिया तीणि, नोविगते तीणि (संखित्तं).
हेतुपच्चया नआरम्मणे तीणि (संखित्तं).
नहेतुपच्चया आरम्मणे एकं (संखित्तं).
(सहजातवारोपि ¶ पच्चयवारोपि निस्सयवारोपि संसट्ठवारोपि सम्पयुत्तवारोपि पटिच्चवारसदिसा वित्थारेतब्बा.)
७. पञ्हावारो
पच्चयचतुक्कं
हेतु-आरम्मणपच्चया
२१. सहेतुको ¶ अब्याकतो धम्मो सहेतुकस्स अब्याकतस्स धम्मस्स हेतुपच्चयेन पच्चयो… तीणि.
सहेतुको अब्याकतो धम्मो सहेतुकस्स अब्याकतस्स धम्मस्स आरम्मणपच्चयेन पच्चयो (संखित्तं).
२२. हेतुया तीणि, आरम्मणे चत्तारि, अधिपतिया चत्तारि, अनन्तरे चत्तारि, समनन्तरे चत्तारि, सहजाते सत्त, अञ्ञमञ्ञे छ, निस्सये सत्त, उपनिस्सये चत्तारि, पुरेजाते द्वे, पच्छाजाते द्वे, आसेवने द्वे, कम्मे चत्तारि, विपाके चत्तारि, आहारे चत्तारि, इन्द्रिये चत्तारि, झाने चत्तारि, मग्गे तीणि, सम्पयुत्ते द्वे, विप्पयुत्ते तीणि, अत्थिया सत्त…पे… अविगते सत्त (संखित्तं).
पच्चनीयुद्धारो
२३. सहेतुको अब्याकतो धम्मो सहेतुकस्स अब्याकतस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो (संखित्तं).
२४. नहेतुया सत्त, नआरम्मणे सत्त (संखित्तं).
हेतुपच्चया नआरम्मणे तीणि (संखित्तं).
नहेतुपच्चया आरम्मणे चत्तारि (संखित्तं).
(यथा ¶ ¶ कुसलत्तिके पञ्हावारस्स अनुलोमम्पि पच्चनीयम्पि अनुलोमपच्चनीयम्पि पच्चनीयानुलोमम्पि गणितं, एवं गणेतब्बं.)
सहेतुकदुककुसलत्तिकं निट्ठितं.
३-१. हेतुसम्पयुत्तदुक-कुसलत्तिकं
१. कुसलपदं
१-६. पटिच्चवारादि
पच्चयचतुक्कं
हेतुपच्चयो
२५. हेतुसम्पयुत्तं ¶ कुसलं धम्मं पटिच्च हेतुसम्पयुत्तो कुसलो धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)
२६. हेतुया एकं, आरम्मणे एकं, अधिपतिया एकं…पे… अविगते एकं (संखित्तं).
पच्चनीयं
२७. नअधिपतिया एकं, नपुरेजाते एकं, नपच्छाजाते एकं, नआसेवने एकं, नकम्मे एकं, नविपाके एकं, नविप्पयुत्ते एकं (संखित्तं).
हेतुपच्चया नअधिपतिया एकं (संखित्तं).
नअधिपतिपच्चया हेतुया एकं (संखित्तं).
(सहजातवारोपि पच्चयवारोपि निस्सयवारोपि संसट्ठवारोपि सम्पयुत्तवारोपि पटिच्चवारसदिसा वित्थारेतब्बा.)
७. पञ्हावारो
पच्चयचतुक्कं
हेतुपच्चयो
२८. हेतुसम्पयुत्तो ¶ कुसलो धम्मो हेतुसम्पयुत्तस्स कुसलस्स धम्मस्स हेतुपच्चयेन पच्चयो (संखित्तं).
हेतुया ¶ एकं, आरम्मणे एकं, अधिपतिया एकं, अनन्तरे एकं, समनन्तरे एकं…पे… कम्मे एकं…पे… अविगते एकं (संखित्तं).
पच्चनीयुद्धारो
२९. हेतुसम्पयुत्तो ¶ कुसलो धम्मो हेतुसम्पयुत्तस्स कुसलस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो.
३०. नहेतुया एकं, नआरम्मणे एकं (संखित्तं).
हेतुपच्चया नआरम्मणे एकं (संखित्तं).
नहेतुपच्चया आरम्मणे एकं (संखित्तं).
(यथा कुसलत्तिके पञ्हावारस्स अनुलोमम्पि पच्चनीयम्पि अनुलोमपच्चनीयम्पि पच्चनीयानुलोमम्पि गणितं, एवं गणेतब्बं.)
२. अकुसलपदं
१-६. पटिच्चवारादि
पच्चयचतुक्कं
हेतु-आरम्मणपच्चया
३१. हेतुसम्पयुत्तं ¶ अकुसलं धम्मं पटिच्च हेतुसम्पयुत्तो अकुसलो धम्मो उप्पज्जति हेतुपच्चया. (१)
हेतुविप्पयुत्तं अकुसलं धम्मं पटिच्च हेतुसम्पयुत्तो अकुसलो धम्मो उप्पज्जति हेतुपच्चया. (१)
हेतुसम्पयुत्तं अकुसलञ्च हेतुविप्पयुत्तं अकुसलञ्च धम्मं पटिच्च हेतुसम्पयुत्तो अकुसलो धम्मो उप्पज्जति हेतुपच्चया. (१)
हेतुसम्पयुत्तं अकुसलं धम्मं पटिच्च हेतुसम्पयुत्तो अकुसलो धम्मो उप्पज्जति आरम्मणपच्चया… तीणि. (३)
हेतुविप्पयुत्तं ¶ अकुसलं धम्मं पटिच्च हेतुसम्पयुत्तो अकुसलो धम्मो उप्पज्जति आरम्मणपच्चया. (१)
हेतुसम्पयुत्तं अकुसलञ्च हेतुविप्पयुत्तं अकुसलञ्च धम्मं पटिच्च हेतुसम्पयुत्तो अकुसलो धम्मो उप्पज्जति आरम्मणपच्चया. (१)
हेतुसम्पयुत्तं अकुसलं धम्मं पटिच्च हेतुसम्पयुत्तो अकुसलो धम्मो उप्पज्जति अधिपतिपच्चया (संखित्तं).
३२. हेतुया ¶ ¶ तीणि, आरम्मणे पञ्च, अधिपतिया एकं, अनन्तरे पञ्च, समनन्तरे पञ्च, सहजाते पञ्च, अञ्ञमञ्ञे पञ्च, निस्सये पञ्च, उपनिस्सये पञ्च, पुरेजाते पञ्च, आसेवने पञ्च, कम्मे पञ्च, आहारे पञ्च, इन्द्रिये पञ्च, झाने पञ्च, मग्गे पञ्च, सम्पयुत्ते पञ्च, विप्पयुत्ते पञ्च, अत्थिया पञ्च…पे… अविगते पञ्च (संखित्तं).
नहेतु-नअधिपतिपच्चया
३३. हेतुसम्पयुत्तं अकुसलं धम्मं पटिच्च हेतुविप्पयुत्तो अकुसलो धम्मो उप्पज्जति नहेतुपच्चया. (१)
हेतुसम्पयुत्तं अकुसलं धम्मं पटिच्च हेतुसम्पयुत्तो अकुसलो धम्मो उप्पज्जति नअधिपतिपच्चया (संखित्तं).
३४. नहेतुया एकं, नअधिपतिया पञ्च, नपुरेजाते पञ्च, नपच्छाजाते पञ्च, नआसेवने पञ्च, नकम्मे तीणि, नविपाके पञ्च, नविप्पयुत्ते पञ्च (संखित्तं).
हेतुपच्चया नअधिपतिया तीणि (संखित्तं).
नहेतुपच्चया ¶ आरम्मणे एकं (संखित्तं).
(सहजातवारोपि पच्चयवारोपि निस्सयवारोपि संसट्ठवारोपि सम्पयुत्तवारोपि पटिच्चवारसदिसा वित्थारेतब्बा.)
७. पञ्हावारो
पच्चयचतुक्कं
हेतु-आरम्मणपच्चया
३५. हेतुसम्पयुत्तो अकुसलो धम्मो हेतुसम्पयुत्तस्स अकुसलस्स धम्मस्स हेतुपच्चयेन पच्चयो… द्वे.
हेतुसम्पयुत्तो ¶ अकुसलो धम्मो हेतुसम्पयुत्तस्स अकुसलस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… तीणि.
हेतुविप्पयुत्तो अकुसलो धम्मो हेतुविप्पयुत्तस्स अकुसलस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… तीणि.
हेतुसम्पयुत्तो ¶ अकुसलो च हेतुविप्पयुत्तो अकुसलो च धम्मा हेतुसम्पयुत्तस्स अकुसलस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… तीणि (संखित्तं).
३६. हेतुया द्वे, आरम्मणे नव, अधिपतिया एकं, अनन्तरे नव, समनन्तरे नव, सहजाते पञ्च, अञ्ञमञ्ञे पञ्च, निस्सये पञ्च, उपनिस्सये नव, आसेवने नव, कम्मे तीणि, आहारे तीणि, इन्द्रिये तीणि, झाने तीणि, मग्गे तीणि, सम्पयुत्ते पञ्च, अत्थिया पञ्च…पे… अविगते पञ्च (संखित्तं).
पच्चनीयुद्धारो
३७. हेतुसम्पयुत्तो अकुसलो धम्मो हेतुसम्पयुत्तस्स अकुसलस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो (संखित्तं).
३८. नहेतुया ¶ नव, नआरम्मणे नव (संखित्तं).
हेतुपच्चया नआरम्मणे द्वे (संखित्तं).
नहेतुपच्चया आरम्मणे नव (संखित्तं).
(यथा कुसलत्तिके पञ्हावारस्स अनुलोमम्पि पच्चनीयम्पि अनुलोमपच्चनीयम्पि पच्चनीयानुलोमम्पि गणितं, एवं गणेतब्बं.)
३. अब्याकतपदं
१-६. पटिच्चवारादि
पच्चयचतुक्कं
हेतुपच्चयो
३९. हेतुसम्पयुत्तं ¶ अब्याकतं धम्मं पटिच्च हेतुसम्पयुत्तो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
हेतुविप्पयुत्तं अब्याकतं धम्मं पटिच्च हेतुविप्पयुत्तो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
हेतुसम्पयुत्तं अब्याकतञ्च हेतुविप्पयुत्तं अब्याकतञ्च धम्मं पटिच्च हेतुसम्पयुत्तो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया… तीणि (संखित्तं).
४०. हेतुया ¶ नव, आरम्मणे चत्तारि, अधिपतिया पञ्च, अनन्तरे चत्तारि, समनन्तरे चत्तारि, सहजाते नव, अञ्ञमञ्ञे छ…पे… पुरेजाते द्वे, आसेवने द्वे, कम्मे नव, विपाके नव…पे… अविगते नव (संखित्तं).
नहेतु-नआरम्मणपच्चया
४१. हेतुविप्पयुत्तं अब्याकतं धम्मं पटिच्च हेतुविप्पयुत्तो अब्याकतो धम्मो उप्पज्जति नहेतुपच्चया. (१)
हेतुसम्पयुत्तं अब्याकतं धम्मं पटिच्च हेतुविप्पयुत्तो अब्याकतो ¶ धम्मो उप्पज्जति नआरम्मणपच्चया (संखित्तं).
४२. नहेतुया ¶ एकं, नआरम्मणे तीणि, नअधिपतिया नव, नअनन्तरे तीणि, नसमनन्तरे तीणि, नअञ्ञमञ्ञे तीणि, नउपनिस्सये तीणि, नपुरेजाते नव, नपच्छाजाते नव, नआसेवने नव, नकम्मे द्वे, नविपाके पञ्च, नआहारे एकं, नइन्द्रिये एकं, नझाने एकं, नमग्गे एकं, नसम्पयुत्ते तीणि, नविप्पयुत्ते द्वे, नोनत्थिया तीणि, नोविगते तीणि (संखित्तं).
हेतुपच्चया नआरम्मणे तीणि (संखित्तं).
नहेतुपच्चया आरम्मणे एकं (संखित्तं).
(सहजातवारोपि पच्चयवारोपि निस्सयवारोपि संसट्ठवारोपि सम्पयुत्तवारोपि पटिच्चवारसदिसा वित्थारेतब्बा.)
७. पञ्हावारो
पच्चयचतुक्कं
हेतु-आरम्मणपच्चया
४३. हेतुसम्पयुत्तो अब्याकतो धम्मो हेतुसम्पयुत्तस्स अब्याकतस्स धम्मस्स हेतुपच्चयेन पच्चयो… तीणि.
हेतुसम्पयुत्तो अब्याकतो धम्मो हेतुसम्पयुत्तस्स अब्याकतस्स धम्मस्स आरम्मणपच्चयेन पच्चयो (संखित्तं).
४४. हेतुया ¶ तीणि, आरम्मणे चत्तारि, अधिपतिया चत्तारि, अनन्तरे चत्तारि, कम्मे चत्तारि, विपाके चत्तारि…पे… अविगते सत्त (संखित्तं).
पच्चनीयुद्धारो
४५. हेतुसम्पयुत्तो ¶ अब्याकतो धम्मो हेतुसम्पयुत्तस्स अब्याकतस्स ¶ धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो.
४६. नहेतुया सत्त, नआरम्मणे सत्त (संखित्तं).
हेतुपच्चया नआरम्मणे तीणि (संखित्तं).
नहेतुपच्चया आरम्मणे चत्तारि (संखित्तं).
(यथा कुसलत्तिके पञ्हावारस्स अनुलोमम्पि पच्चनीयम्पि अनुलोमपच्चनीयम्पि पच्चनीयानुलोमम्पि गणितं, एवं गणेतब्बं.)
हेतुसम्पयुत्तदुककुसलत्तिकं निट्ठितं.
४-१. हेतुसहेतुकदुक-कुसलत्तिकं
१. कुसलपदं
१-६. पटिच्चवारादि
पच्चयचतुक्कं
हेतुपच्चयो
४७. हेतुञ्चेव सहेतुकञ्च कुसलं धम्मं पटिच्च हेतु चेव सहेतुको च कुसलो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
सहेतुकञ्चेव न च हेतुं कुसलं धम्मं पटिच्च सहेतुको चेव न च हेतु कुसलो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
हेतुञ्चेव ¶ सहेतुकञ्च कुसलञ्च सहेतुकञ्चेव न च हेतुं कुसलञ्च धम्मं पटिच्च हेतु चेव सहेतुको च कुसलो धम्मो उप्पज्जति हेतुपच्चया… तीणि (संखित्तं).
४८. हेतुया ¶ नव, आरम्मणे नव…पे… कम्मे नव, आहारे नव…पे… अविगते नव (संखित्तं).
नअधिपतिपच्चयो
४९. हेतुञ्चेव सहेतुकञ्च कुसलं धम्मं पटिच्च हेतु चेव सहेतुको ¶ च कुसलो धम्मो उप्पज्जति नअधिपतिपच्चया (संखित्तं).
५०. नअधिपतिया नव, नपुरेजाते नव, नपच्छाजाते नव, नआसेवने नव, नकम्मे तीणि, नविपाके नव, नविप्पयुत्ते नव (संखित्तं).
हेतुपच्चया नअधिपतिया नव (संखित्तं).
नअधिपतिपच्चया हेतुया नव (संखित्तं).
(सहजातवारोपि पच्चयवारोपि निस्सयवारोपि संसट्ठवारोपि सम्पयुत्तवारोपि पटिच्चवारसदिसा वित्थारेतब्बा.)
७. पञ्हावारो
पच्चयचतुक्कं
हेतुपच्चयो
५१. हेतु चेव सहेतुको च कुसलो धम्मो हेतुस्स चेव सहेतुकस्स च कुसलस्स धम्मस्स हेतुपच्चयेन पच्चयो (संखित्तं).
५२. हेतुया ¶ तीणि, आरम्मणे नव, अधिपतिया नव, अनन्तरे नव, समनन्तरे नव, सहजाते नव, अञ्ञमञ्ञे नव, निस्सये नव, उपनिस्सये नव, आसेवने नव, कम्मे तीणि, आहारे तीणि…पे… अविगते नव (संखित्तं).
पच्चनीयुद्धारो
५३. हेतु चेव सहेतुको च कुसलो धम्मो हेतुस्स चेव सहेतुकस्स च कुसलस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो (संखित्तं).
५४. नहेतुया ¶ नव, नआरम्मणे नव (संखित्तं).
हेतुपच्चया नआरम्मणे तीणि (संखित्तं).
नहेतुपच्चया आरम्मणे नव (संखित्तं).
(यथा ¶ कुसलत्तिके पञ्हावारस्स अनुलोमम्पि पच्चनीयम्पि अनुलोमपच्चनीयम्पि पच्चनीयानुलोमम्पि गणितं, एवं गणेतब्बं.)
२. अकुसलपदं
१-६. पटिच्चवारादि
पच्चयचतुक्कं
हेतुपच्चयो
५५. हेतुञ्चेव सहेतुकञ्च अकुसलं धम्मं पटिच्च हेतु चेव सहेतुको च अकुसलो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).
५६. हेतुया ¶ नव, आरम्मणे नव…पे… कम्मे नव, आहारे नव…पे… अविगते नव (संखित्तं).
नअधिपतिपच्चयो
५७. हेतुञ्चेव सहेतुकञ्च अकुसलं धम्मं पटिच्च हेतु चेव सहेतुको च अकुसलो धम्मो उप्पज्जति नअधिपतिपच्चया… नव (संखित्तं).
५८. नअधिपतिया नव, नपुरेजाते नव, नपच्छाजाते नव, नआसेवने नव, नकम्मे तीणि, नविपाके नव, नविप्पयुत्ते नव (संखित्तं).
हेतुपच्चया नअधिपतिया नव (संखित्तं).
नअधिपतिपच्चया हेतुया नव (संखित्तं).
(सहजातवारोपि पच्चयवारोपि निस्सयवारोपि संसट्ठवारोपि सम्पयुत्तवारोपि पटिच्चवारसदिसा वित्थारेतब्बा.)
७. पञ्हावारो
पच्चयचतुक्कं
हेतुपच्चयो
५९. हेतु चेव सहेतुको च अकुसलो धम्मो हेतुस्स चेव सहेतुकस्स च अकुसलस्स धम्मस्स हेतुपच्चयेन पच्चयो (संखित्तं).
६०. हेतुया ¶ ¶ तीणि, आरम्मणे नव…पे… आसेवने नव, कम्मे तीणि, आहारे तीणि, इन्द्रिये झाने मग्गे तीणि, सम्पयुत्ते नव…पे… अविगते नव (संखित्तं).
पच्चनीयुद्धारो
६१. हेतु ¶ चेव सहेतुको च अकुसलो धम्मो हेतुस्स चेव सहेतुकस्स च अकुसलस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो.
६२. नहेतुया नव, नआरम्मणे नव…पे… नोअविगते नव (संखित्तं).
हेतुपच्चया नआरम्मणे तीणि (संखित्तं).
नहेतुपच्चया आरम्मणे नव (संखित्तं).
(यथा कुसलत्तिके पञ्हावारस्स अनुलोमम्पि पच्चनीयम्पि अनुलोमपच्चनीयम्पि पच्चनीयानुलोमम्पि गणितं, एवं गणेतब्बं.)
३. अब्याकतपदं
१-६. पटिच्चवारादि
पच्चयचतुक्कं
हेतुपच्चयो
६३. हेतुञ्चेव सहेतुकञ्च अब्याकतं धम्मं पटिच्च हेतु चेव सहेतुको च अब्याकतो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).
६४. हेतुया नव, आरम्मणे नव…पे… कम्मे नव, विपाके नव…पे… अविगते नव (संखित्तं).
नअधिपतिपच्चयो
६५. हेतुञ्चेव सहेतुकञ्च अब्याकतं धम्मं पटिच्च हेतु चेव सहेतुको च अब्याकतो धम्मो उप्पज्जति नअधिपतिपच्चया (संखित्तं).
६६. नअधिपतिया ¶ नव, नपुरेजाते नव, नपच्छाजाते नव, नआसेवने नव, नकम्मे तीणि, नविपाके नव, नविप्पयुत्ते नव (संखित्तं).
हेतुपच्चया ¶ नअधिपतिया नव (संखित्तं).
नअधिपतिपच्चया हेतुया नव (संखित्तं).
(सहजातवारोपि पच्चयवारोपि निस्सयवारोपि संसट्ठवारो सम्पयुत्तवारोपि पटिच्चवारसदिसा वित्थारेतब्बा.)
७. पञ्हावारो
पच्चयचतुक्कं
हेतुपच्चयो
६७. हेतु ¶ चेव सहेतुको च अब्याकतो धम्मो हेतुस्स चेव सहेतुकस्स च अब्याकतस्स धम्मस्स हेतुपच्चयेन पच्चयो (संखित्तं).
६८. हेतुया तीणि, आरम्मणे नव, अधिपतिया नव, अनन्तरे नव, समनन्तरे नव, सहजाते नव, अञ्ञमञ्ञे नव, निस्सये नव, उपनिस्सये नव, आसेवने नव, कम्मे तीणि, विपाके नव, आहारे तीणि…पे… अविगते नव (संखित्तं).
पच्चनीयुद्धारो
६९. हेतु चेव सहेतुको च अब्याकतो धम्मो हेतुस्स चेव सहेतुकस्स च अब्याकतस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो (संखित्तं).
७०. नहेतुया नव, नआरम्मणे नव (संखित्तं).
हेतुपच्चया ¶ नआरम्मणे तीणि (संखित्तं).
नहेतुपच्चया आरम्मणे नव (संखित्तं).
(यथा कुसलत्तिके पञ्हावारस्स अनुलोमम्पि पच्चनीयम्पि अनुलोमपच्चनीयम्पि पच्चनीयानुलोमम्पि गणितं, एवं गणेतब्बं.)
हेतुसहेतुकदुककुसलत्तिकं निट्ठितं.
५-१. हेतुहेतुसम्पयुत्तदुक-कुसलत्तिकं
१. कुसलपदं
१-६. पटिच्चवारादि
पच्चयचतुक्कं
हेतुपच्चयो
७१. हेतुञ्चेव हेतुसम्पयुत्तञ्च कुसलं धम्मं पटिच्च हेतु चेव हेतुसम्पयुत्तो च कुसलो धम्मो उप्पज्जति हेतुपच्चया. हेतुञ्चेव ¶ हेतुसम्पयुत्तञ्च कुसलं धम्मं पटिच्च हेतुसम्पयुत्तो चेव न च हेतु कुसलो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).
७२. हेतुया नव, आरम्मणे नव…पे… अविगते नव (संखित्तं).
नअधिपतिपच्चयो
७३. हेतुञ्चेव ¶ हेतुसम्पयुत्तञ्च कुसलं धम्मं पटिच्च हेतु चेव हेतुसम्पयुत्तो च कुसलो धम्मो उप्पज्जति नअधिपतिपच्चया (संखित्तं).
७४. नअधिपतिया नव, नपुरेजाते नव, नपच्छाजाते नव, नआसेवने नव, नकम्मे तीणि, नविपाके नव, नविप्पयुत्ते नव (संखित्तं).
हेतुपच्चया नअधिपतिया नव (संखित्तं).
अधिपतिपच्चया हेतुया नव (संखित्तं).
(सहजातवारोपि पच्चयवारोपि निस्सयवारोपि संसट्ठवारोपि सम्पयुत्तवारोपि पटिच्चवारसदिसा वित्थारेतब्बा.)
७. पञ्हावारो
पच्चयचतुक्कं
हेतुपच्चयो
७५. हेतु चेव हेतुसम्पयुत्तो च कुसलो धम्मो हेतुस्स चेव हेतुसम्पयुत्तस्स च कुसलस्स धम्मस्स हेतुपच्चयेन पच्चयो (संखित्तं).
७६. हेतुया ¶ तीणि, आरम्मणे नव, अधिपतिया नव, अनन्तरे नव…पे… आसेवने नव, कम्मे तीणि, आहारे तीणि…पे… अविगते नव (संखित्तं).
पच्चनीयुद्धारो
७७. हेतु चेव हेतुसम्पयुत्तो च कुसलो धम्मो हेतुस्स चेव हेतुसम्पयुत्तस्स च कुसलस्स ¶ धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो (संखित्तं).
७८. नहेतुया ¶ नव, नआरम्मणे नव (संखित्तं).
हेतुपच्चया नआरम्मणे तीणि (संखित्तं).
नहेतुपच्चया आरम्मणे नव (संखित्तं).
(यथा कुसलत्तिके पञ्हावारस्स अनुलोमम्पि पच्चनीयम्पि अनुलोमपच्चनीयम्पि पच्चनीयानुलोमम्पि गणितं, एवं गणेतब्बं.)
२. अकुसलपदं
१-६. पटिच्चवारादि
पच्चयचतुक्कं
हेतुपच्चयो
७९. हेतुञ्चेव हेतुसम्पयुत्तञ्च अकुसलं धम्मं पटिच्च हेतु चेव हेतुसम्पयुत्तो च अकुसलो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).
८०. हेतुया नव, आरम्मणे नव…पे… अविगते नव (संखित्तं).
नअधिपतिपच्चयो
८१. हेतुञ्चेव हेतुसम्पयुत्तञ्च अकुसलं धम्मं पटिच्च हेतु चेव हेतुसम्पयुत्तो च अकुसलो धम्मो उप्पज्जति नअधिपतिपच्चया (संखित्तं).
८२. नअधिपतिया ¶ नव, नपुरेजाते नव, नपच्छाजाते नव, नआसेवने नव, नकम्मे तीणि, नविपाके नव, नविप्पयुत्ते नव (संखित्तं).
हेतुपच्चया ¶ नअधिपतिया तीणि (संखित्तं).
नअधिपतिपच्चया हेतुया नव (संखित्तं).
(सहजातवारोपि पच्चयवारोपि निस्सयवारोपि संसट्ठवारोपि सम्पयुत्तवारोपि पटिच्चवारसदिसा वित्थारेतब्बा.)
७. पञ्हावारो
पच्चयचतुक्कं
हेतुपच्चयो
८३. हेतु चेव हेतुसम्पयुत्तो च अकुसलो धम्मो हेतुस्स चेव हेतुसम्पयुत्तस्स च अकुसलस्स धम्मस्स हेतुपच्चयेन पच्चयो (संखित्तं).
हेतुया ¶ तीणि, आरम्मणे नव, अधिपतिया नव…पे… कम्मे तीणि, आहारे तीणि…पे… अविगते नव (संखित्तं).
पच्चनीयुद्धारो
८४. हेतु चेव हेतुसम्पयुत्तो च अकुसलो धम्मो हेतुस्स चेव हेतुसम्पयुत्तस्स च अकुसलस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो (संखित्तं).
८५. नहेतुया नव, नआरम्मणे नव (संखित्तं).
हेतुपच्चया ¶ नआरम्मणे तीणि (संखित्तं).
नहेतुपच्चया आरम्मणे नव (संखित्तं).
(यथा कुसलत्तिके पञ्हावारस्स अनुलोमम्पि पच्चनीयम्पि अनुलोमपच्चनीयम्पि पच्चनीयानुलोमम्पि गणितं, एवं गणेतब्बं.)
३. अब्याकतपदं
१-६. पटिच्चवारादि
पच्चयचतुक्कं
हेतुपच्चयो
८६. हेतुञ्चेव ¶ हेतुसम्पयुत्तञ्च अब्याकतं धम्मं पटिच्च हेतु चेव हेतुसम्पयुत्तो च अब्याकतो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).
हेतुया नव, आरम्मणे नव…पे… कम्मे नव, विपाके नव…पे… अविगते नव (संखित्तं).
नअधिपतिपच्चयो
८७. हेतुञ्चेव हेतुसम्पयुत्तञ्च अब्याकतं धम्मं पटिच्च हेतु चेव हेतुसम्पयुत्तो च अब्याकतो धम्मो उप्पज्जति नअधिपतिपच्चया (संखित्तं).
८८. नअधिपतिया नव, नपुरेजाते नव, नपच्छाजाते नव, नआसेवने नव, नकम्मे तीणि, नविपाके नव, नविप्पयुत्ते नव (संखित्तं).
हेतुपच्चया ¶ नअधिपतिया नव (संखित्तं).
नअधिपतिपच्चया ¶ हेतुया नव (संखित्तं).
(सहजातवारोपि पच्चयवारोपि निस्सयवारोपि संसट्ठवारोपि सम्पयुत्तवारोपि पटिच्चवारसदिसा वित्थारेतब्बा.)
७. पञ्हावारो
पच्चयचतुक्कं
हेतुपच्चयादि
८९. हेतु चेव हेतुसम्पयुत्तो च अब्याकतो धम्मो हेतुस्स चेव हेतुसम्पयुत्तस्स च अब्याकतस्स धम्मस्स हेतुपच्चयेन पच्चयो (संखित्तं).
९०. हेतुया ¶ तीणि, आरम्मणे नव, अधिपतिया नव…पे… आसेवने नव, कम्मे तीणि, विपाके नव, आहारे तीणि, इन्द्रिये नव, झाने तीणि, मग्गे सम्पयुत्ते नव…पे… अविगते नव (संखित्तं).
पच्चनीयुद्धारो
९१. हेतु चेव हेतुसम्पयुत्तो च अब्याकतो धम्मो हेतुस्स चेव हेतुसम्पयुत्तस्स च अब्याकतस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो (संखित्तं).
९२. नहेतुया नव, नआरम्मणे नव (संखित्तं).
हेतुपच्चया नआरम्मणे तीणि (संखित्तं).
नहेतुपच्चया आरम्मणे नव (संखित्तं).
(यथा कुसलत्तिके पञ्हावारस्स अनुलोमम्पि पच्चनीयम्पि अनुलोमपच्चनीयम्पि पच्चनीयानुलोमम्पि गणितं, एवं गणेतब्बं.)
हेतुहेतुसम्पयुत्तदुककुसलत्तिकं निट्ठितं.
६-१. नहेतुसहेतुकदुक-कुसलत्तिकं
१-२. कुसलाकुसलपदं
१-७. पटिच्चवारादि
पच्चयचतुक्कं
हेतुपच्चयो
९३. नहेतुं ¶ ¶ सहेतुकं कुसलं धम्मं पटिच्च नहेतु सहेतुको कुसलो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).
९४. हेतुया एकं, आरम्मणे एकं (सब्बत्थ एकं), अविगते एकं.
नअधिपतिया एकं, नपुरेजाते एकं…पे… नविपाके एकं, नविप्पयुत्ते ¶ एकं (पञ्हावारेपि सब्बत्थ एकं).
हेतुपच्चयो
९५. नहेतुं सहेतुकं अकुसलं धम्मं पटिच्च नहेतु सहेतुको अकुसलो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).
९६. हेतुया एकं, आरम्मणे एकं (सब्बत्थ एकं), अविगते एकं. (हेतुपच्चयो नत्थि. पञ्हावारेपि सब्बत्थ एकं, पञ्हावारेपि इमेसं तिण्णन्नं हेतुपच्चयो नत्थि.)
३. अब्याकतपदं
१-६. पटिच्चवारादि
पच्चयचतुक्कं
हेतुपच्चयो
९७. नहेतुं ¶ सहेतुकं अब्याकतं धम्मं पटिच्च नहेतु सहेतुको अब्याकतो धम्मो उप्पज्जति हेतुपच्चया. नहेतुं सहेतुकं अब्याकतं धम्मं पटिच्च नहेतु अहेतुको अब्याकतो धम्मो उप्पज्जति हेतुपच्चया. नहेतुं सहेतुकं अब्याकतं धम्मं पटिच्च नहेतु सहेतुको अब्याकतो च नहेतु अहेतुको अब्याकतो च धम्मा उप्पज्जन्ति हेतुपच्चया. (३)
नहेतुं अहेतुकं अब्याकतं धम्मं पटिच्च नहेतु अहेतुको अब्याकतो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
नहेतुं ¶ सहेतुकं अब्याकतञ्च नहेतुं अहेतुकं अब्याकतञ्च धम्मं पटिच्च नहेतु ¶ सहेतुको अब्याकतो धम्मो उप्पज्जति हेतुपच्चया… तीणि (संखित्तं).
९८. हेतुया नव, आरम्मणे चत्तारि, अधिपतिया पञ्च…पे… पुरेजाते आसेवने द्वे, कम्मे नव, विपाके नव…पे… अविगते नव (संखित्तं).
नहेतुपच्चयो
९९. नहेतुं अहेतुकं अब्याकतं धम्मं पटिच्च नहेतु अहेतुको अब्याकतो धम्मो उप्पज्जति नहेतुपच्चया (संखित्तं).
१००. नहेतुया एकं, नआरम्मणे तीणि, नअधिपतिया नव, नअनन्तरे तीणि, नसमनन्तरे ¶ तीणि, नअञ्ञमञ्ञे तीणि, नउपनिस्सये तीणि, नपुरेजाते नव, नपच्छाजाते नव, नआसेवने नव, नकम्मे द्वे, नविपाके पञ्च, नआहारे एकं, नइन्द्रिये एकं, नझाने एकं, नमग्गे एकं, नसम्पयुत्ते तीणि, नविप्पयुत्ते द्वे, नोनत्थिया तीणि, नोविगते तीणि (संखित्तं).
हेतुपच्चया नआरम्मणे तीणि (संखित्तं).
नहेतुपच्चया आरम्मणे एकं (संखित्तं).
(सहजातवारोपि पच्चयवारोपि निस्सयवारोपि संसट्ठवारोपि सम्पयुत्तवारोपि पटिच्चवारसदिसा वित्थारेतब्बा.)
७. पञ्हावारो
पच्चयचतुक्कं
आरम्मणपच्चयो
१०१. नहेतु सहेतुको अब्याकतो धम्मो नहेतुस्स सहेतुकस्स अब्याकतस्स धम्मस्स आरम्मणपच्चयेन पच्चयो (संखित्तं).
१०२. आरम्मणे चत्तारि, अधिपतिया चत्तारि, अनन्तरे चत्तारि, समनन्तरे चत्तारि, सहजाते सत्त, अञ्ञमञ्ञे छ, निस्सये ¶ सत्त, उपनिस्सये ¶ चत्तारि, पुरेजाते द्वे, पच्छाजाते द्वे, आसेवने द्वे, कम्मे चत्तारि, विपाके चत्तारि, आहारे चत्तारि, इन्द्रिये चत्तारि, झाने चत्तारि, मग्गे तीणि, सम्पयुत्ते द्वे, विप्पयुत्ते तीणि, अत्थिया सत्त, नत्थिया चत्तारि, विगते चत्तारि, अविगते सत्त (संखित्तं).
पच्चनीयुद्धारो
१०३. नहेतु सहेतुको अब्याकतो धम्मो नहेतुस्स सहेतुकस्स अब्याकतस्स धम्मस्स आरम्मणपच्चयेन ¶ पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो (संखित्तं).
१०४. नहेतुया सत्त, नआरम्मणे सत्त (संखित्तं).
आरम्मणपच्चया नहेतुया चत्तारि (संखित्तं).
नहेतुपच्चया आरम्मणे चत्तारि (संखित्तं).
(यथा कुसलत्तिके पञ्हावारस्स अनुलोमम्पि पच्चनीयम्पि अनुलोमपच्चनीयम्पि पच्चनीयानुलोमम्पि गणितं, एवं गणेतब्बं.)
नहेतुसहेतुकदुककुसलत्तिकं निट्ठितं.
हेतुगोच्छकं निट्ठितं.
७-१. सप्पच्चयदुक-कुसलत्तिकं
१-२. कुसलाकुसलपदं
१-७. पटिच्चवारादि
पच्चयचतुक्कं
हेतुपच्चयो
१. सप्पच्चयं कुसलं धम्मं पटिच्च सप्पच्चयो कुसलो धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं).
२. हेतुया ¶ एकं, आरम्मणे एकं, अधिपतिया एकं…पे… अविगते एकं (संखित्तं).
नअधिपतिपच्चयो
३. सप्पच्चयं ¶ कुसलं धम्मं पटिच्च सप्पच्चयो कुसलो धम्मो उप्पज्जति नअधिपतिपच्चया (संखित्तं).
४. नअधिपतिया ¶ एकं, नपुरेजाते एकं, नपच्छाजाते एकं, नआसेवने एकं, नकम्मे एकं, नविपाके एकं, नविप्पयुत्ते एकं (संखित्तं).
(सहजातवारोपि पच्चयवारोपि निस्सयवारोपि संसट्ठवारोपि सम्पयुत्तवारोपि पटिच्चवारसदिसा वित्थारेतब्बा.)
पच्चयचतुक्कं
हेतुपच्चयो
५. सप्पच्चयो कुसलो धम्मो सप्पच्चयस्स कुसलस्स धम्मस्स हेतुपच्चयेन पच्चयो (संखित्तं).
६. हेतुया एकं, आरम्मणे एकं…पे… अविगते एकं (संखित्तं).
७. सप्पच्चयं अकुसलं धम्मं पटिच्च सप्पच्चयो अकुसलो धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)
८. हेतुया एकं, आरम्मणे एकं…पे… अविगते एकं. (सहजातवारेपि…पे… पञ्हावारेपि सब्बत्थ एकं).
३. अब्याकतपदं
१-७. पटिच्चवारादि
पच्चयचतुक्कं
हेतुपच्चयो
९. सप्पच्चयं ¶ ¶ अब्याकतं धम्मं पटिच्च सप्पच्चयो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).
१०. हेतुया एकं, आरम्मणे एकं…पे… अविगते एकं (संखित्तं).
नहेतुया एकं, नआरम्मणे एकं, नअधिपतिया एकं (सब्बत्थ एकं, संखित्तं).
पच्चयचतुक्कं
हेतुपच्चयादि
११. सप्पच्चयो अब्याकतो धम्मो सप्पच्चयस्स अब्याकतस्स धम्मस्स हेतुपच्चयेन पच्चयो. (१)
सप्पच्चयो अब्याकतो धम्मो सप्पच्चयस्स अब्याकतस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. (१)
अप्पच्चयो ¶ अब्याकतो धम्मो सप्पच्चयस्स अब्याकतस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. (१)
सप्पच्चयो ¶ अब्याकतो धम्मो सप्पच्चयस्स अब्याकतस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो. (१)
अप्पच्चयो अब्याकतो धम्मो सप्पच्चयस्स अब्याकतस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – आरम्मणूपनिस्सयो. (१) (संखित्तं.)
हेतुया एकं, आरम्मणे द्वे, अधिपतिया द्वे, अनन्तरे एकं…पे… निस्सये एकं, उपनिस्सये द्वे, पुरेजाते एकं, पच्छाजाते एकं, (सब्बत्थ एकं), अविगते एकं (संखित्तं).
पच्चनीयुद्धारो
१२. सप्पच्चयो अब्याकतो धम्मो सप्पच्चयस्स अब्याकतस्स ¶ धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो.
अप्पच्चयो अब्याकतो धम्मो सप्पच्चयस्स अब्याकतस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो (संखित्तं).
१३. नहेतुया द्वे, नआरम्मणे एकं (संखित्तं).
हेतुपच्चया नआरम्मणे एकं (संखित्तं).
नहेतुपच्चया आरम्मणे द्वे (संखित्तं).
सप्पच्चयदुककुसलत्तिकं निट्ठितं.
८-१. सङ्खतदुक-कुसलत्तिकं
१४. सङ्खतं कुसलं धम्मं पटिच्च सङ्खतो कुसलो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं. सप्पच्चयसदिसं वित्थारेतब्बं).
सङ्खतदुककुसलत्तिकं निट्ठितं.
९-१. सनिदस्सनदुक-कुसलत्तिकं
१. कुसलपदं
१-६. पटिच्चवारादि
पच्चयचतुक्कं
हेतुपच्चयो
१५. अनिदस्सनं ¶ ¶ कुसलं धम्मं पटिच्च अनिदस्सनो कुसलो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).
१६. हेतुया ¶ एकं, आरम्मणे एकं…पे… अविगते एकं. (सहजातवारेपि…पे… पञ्हावारेपि सब्बत्थ एकं.)
२. अकुसलपदं
हेतुपच्चयो
१७. अनिदस्सनं अकुसलं धम्मं पटिच्च अनिदस्सनो अकुसलो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).
१८. हेतुया एकं, आरम्मणे एकं…पे… अविगते एकं. (सहजातवारेपि…पे… पञ्हावारेपि सब्बत्थ एकं.)
३. अब्याकतपदं
हेतुपच्चयो
१९. अनिदस्सनं अब्याकतं धम्मं पटिच्च अनिदस्सनो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).
२०. हेतुया ¶ तीणि, आरम्मणे एकं, अधिपतिया तीणि…पे… अविगते तीणि (संखित्तं).
नहेतुया तीणि (सब्बत्थ तीणि), नकम्मे तीणि, नविपाके तीणि, नआहारे तीणि…पे… नोविगते तीणि (संखित्तं).
(सहजातवारोपि पच्चयवारोपि निस्सयवारोपि संसट्ठवारोपि सम्पयुत्तवारोपि पटिच्चवारसदिसा वित्थारेतब्बा.)
७. पञ्हावारो
पच्चयचतुक्कं
हेतुपच्चयादि
२१. अनिदस्सनो ¶ अब्याकतो धम्मो अनिदस्सनस्स अब्याकतस्स धम्मस्स हेतुपच्चयेन पच्चयो… तीणि.
सनिदस्सनो ¶ अब्याकतो धम्मो अनिदस्सनस्स अब्याकतस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. (१)
अनिदस्सनो अब्याकतो धम्मो अनिदस्सनस्स अब्याकतस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. (१)
सनिदस्सनो अब्याकतो धम्मो अनिदस्सनस्स अब्याकतस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति. (१)
अनिदस्सनो अब्याकतो धम्मो अनिदस्सनस्स अब्याकतस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति, सहजाताधिपति. अनिदस्सनो अब्याकतो धम्मो सनिदस्सनस्स अब्याकतस्स च अनिदस्सनस्स अब्याकतस्स च धम्मस्स अधिपतिपच्चयेन पच्चयो – सहजाताधिपति. (२)
सनिदस्सनो ¶ अब्याकतो धम्मो अनिदस्सनस्स अब्याकतस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – पकतूपनिस्सयो. (१)
अनिदस्सनो अब्याकतो धम्मो अनिदस्सनस्स अब्याकतस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – आरम्मणूपनिस्सयो, अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे…. (१) (संखित्तं.)
२२. पुरेजाते तीणि, पच्छाजाते तीणि, आसेवने एकं, कम्मे ¶ तीणि, विपाके तीणि, (सब्बत्थ तीणि) सम्पयुत्ते एकं, विप्पयुत्ते तीणि, अत्थिया पञ्च, नत्थिया एकं…पे… अविगते पञ्च. (संखित्तं.)
सनिदस्सनदुककुसलत्तिकं निट्ठितं.
(अप्पच्चयम्पि असङ्खतम्पि सनिदस्सनम्पि न लब्भति.)
१०-१. सप्पटिघदुक-कुसलत्तिकं
१-२. कुसलाकुसलपदं
१-७. पटिच्चवारादि
पच्चयचतुक्कं
हेतुपच्चयो
२३. अप्पटिघं कुसलं धम्मं पटिच्च अप्पटिघो कुसलो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).
२४. हेतुया ¶ ¶ एकं, आरम्मणे एकं…पे… विप्पयुत्ते एकं…पे… अविगते एकं (संखित्तं).
(सहजातवारेपि…पे… पञ्हावारेपि सब्बत्थ एकं.)
२५. अप्पटिघं अकुसलं धम्मं पटिच्च अप्पटिघो अकुसलो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).
हेतुया एकं…पे… अविगते एकं (पञ्हावारेपि सब्बत्थ एकं.)
३. अब्याकतपदं
१-६. पटिच्चवारादि
पच्चयचतुक्कं
हेतुपच्चयो
२६. सप्पटिघं ¶ अब्याकतं धम्मं पटिच्च सप्पटिघो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया. सप्पटिघं अब्याकतं धम्मं पटिच्च अप्पटिघो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया. सप्पटिघं अब्याकतं धम्मं पटिच्च सप्पटिघो अब्याकतो च अप्पटिघो अब्याकतो च धम्मा उप्पज्जन्ति हेतुपच्चया… नव.
अप्पटिघं अब्याकतं धम्मं पटिच्च अप्पटिघो अब्याकतो धम्मो उप्पज्जति आरम्मणपच्चया (संखित्तं).
२७. हेतुया नव, आरम्मणे एकं, अधिपतिया नव…पे… अञ्ञमञ्ञे छ, निस्सये नव, उपनिस्सये एकं, पुरेजाते आसेवने एकं, कम्मे नव, विपाके नव…पे… अविगते नव (संखित्तं).
नहेतुपच्चयो
२८. सप्पटिघं ¶ अब्याकतं धम्मं पटिच्च सप्पटिघो अब्याकतो धम्मो उप्पज्जति नहेतुपच्चया (संखित्तं).
२९. नहेतुया नव…पे… नोविगते नव (सब्बत्थ नव, संखित्तं).
७. पञ्हावारो
पच्चयचतुक्कं
हेतुपच्चयो
३०. अप्पटिघो अब्याकतो धम्मो अप्पटिघस्स अब्याकतस्स धम्मस्स हेतुपच्चयेन पच्चयो. (३) (संखित्तं.)
३१. हेतुया ¶ तीणि, आरम्मणे द्वे, अधिपतिया तीणि, अनन्तरे एकं, समनन्तरे एकं, सहजाते नव, अञ्ञमञ्ञे छ, निस्सये नव, उपनिस्सये द्वे, पुरेजाते तीणि, पच्छाजाते ¶ तीणि, आसेवने एकं, कम्मे तीणि, विपाके तीणि, आहारे तीणि, इन्द्रिये पञ्च, झाने तीणि, मग्गे तीणि, सम्पयुत्ते एकं, विप्पयुत्ते चत्तारि, अत्थिया नव, नत्थिया एकं, विगते एकं, अविगते नव.
पच्चनीयुद्धारो
३२. सप्पटिघो अब्याकतो धम्मो सप्पटिघस्स अब्याकतस्स धम्मस्स सहजातपच्चयेन पच्चयो (संखित्तं).
३३. नहेतुया नव, नआरम्मणे नव (संखित्तं).
हेतुपच्चया ¶ नआरम्मणे तीणि (संखित्तं).
नहेतुपच्चया आरम्मणे द्वे (संखित्तं).
(यथा कुसलत्तिके पञ्हावारस्स अनुलोमम्पि पच्चनीयम्पि अनुलोमपच्चनीयम्पि पच्चनीयानुलोमम्पि गणितं, एवं गणेतब्बं.)
सप्पटिघदुककुसलत्तिकं निट्ठितं.
११-१. रूपीदुक-कुसलत्तिकं
१-२. कुसलाकुसलपदं
१-७. पटिच्चवारादि
पच्चयचतुक्कं
हेतुपच्चयो
३४. अरूपिं कुसलं धम्मं पटिच्च अरूपी कुसलो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).
३५. हेतुया एकं, आरम्मणे एकं (संखित्तं. सहजातवारेपि…पे… पञ्हावारेपि सब्बत्थ एकं).
३६. अरूपिं ¶ अकुसलं धम्मं पटिच्च अरूपी अकुसलो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).
३७. हेतुया एकं, आरम्मणे एकं…पे… अविगते एकं (संखित्तं. सहजातवारेपि…पे… पञ्हावारेपि सब्बत्थ एकं).
३. अब्याकतपदं
१-७. पटिच्चवारादि
पच्चयचतुक्कं
हेतु-आरम्मणपच्चया
३८. रूपिं ¶ ¶ अब्याकतं धम्मं पटिच्च रूपी अब्याकतो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
अरूपिं अब्याकतं धम्मं पटिच्च अरूपी अब्याकतो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
रूपिं अब्याकतञ्च अरूपिं अब्याकतञ्च धम्मं पटिच्च रूपी अब्याकतो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
रूपिं अब्याकतं धम्मं पटिच्च अरूपी अब्याकतो धम्मो उप्पज्जति आरम्मणपच्चया (संखित्तं).
३९. हेतुया नव, आरम्मणे तीणि, अधिपतिया पञ्च, अनन्तरे तीणि, समनन्तरे तीणि…पे… अञ्ञमञ्ञे छ…पे… पुरेजाते एकं, आसेवने एकं, कम्मे नव, विपाके नव…पे… अविगते नव (संखित्तं).
४०. नहेतुया नव, नआरम्मणे तीणि, नअधिपतिया नव…पे… नकम्मे द्वे, नविपाके पञ्च, नआहारे एकं, नइन्द्रिये एकं, नझाने द्वे, नमग्गे नव, नसम्पयुत्ते तीणि, नविप्पयुत्ते ¶ द्वे, नोनत्थिया तीणि, नोविगते तीणि (संखित्तं, पच्चनीयं).
पच्चयचतुक्कं
हेतुपच्चयो
४१. अरूपी ¶ अब्याकतो धम्मो अरूपिस्स अब्याकतस्स धम्मस्स हेतुपच्चयेन पच्चयो (संखित्तं).
४२. हेतुया तीणि, आरम्मणे द्वे, अधिपतिया तीणि, अनन्तरे एकं, समनन्तरे एकं, सहजाते सत्त, अञ्ञमञ्ञे छ, निस्सये सत्त, उपनिस्सये द्वे, पुरेजाते एकं, पच्छाजाते एकं, आसेवने एकं, कम्मे तीणि, विपाके तीणि, आहारे चत्तारि, इन्द्रिये छ, झाने तीणि, मग्गे तीणि, सम्पयुत्ते एकं, विप्पयुत्ते द्वे…पे… अविगते सत्त (संखित्तं).
नहेतुया सत्त, नआरम्मणे सत्त (संखित्तं).
हेतुपच्चया ¶ नआरम्मणे तीणि (संखित्तं).
नहेतुपच्चया आरम्मणे द्वे (संखित्तं).
(यथा कुसलत्तिके पञ्हावारस्स अनुलोमम्पि पच्चनीयम्पि अनुलोमपच्चनीयम्पि पच्चनीयानुलोमम्पि गणितं, एवं गणेतब्बं.)
रूपीदुककुसलत्तिकं निट्ठितं.
११-१. लोकियदुक-कुसलत्तिकं
१. कुसलपदं
१-७. पटिच्चवारादि
पच्चयचतुक्कं
हेतुपच्चयो
४३. लोकियं ¶ ¶ कुसलं धम्मं पटिच्च लोकियो कुसलो धम्मो उप्पज्जति हेतुपच्चया. (१)
लोकुत्तरं कुसलं धम्मं पटिच्च लोकुत्तरो कुसलो धम्मो उप्पज्जति हेतुपच्चया. (१)
लोकियं कुसलं धम्मं पटिच्च लोकियो कुसलो धम्मो उप्पज्जति आरम्मणपच्चया. (१)
लोकुत्तरं कुसलं धम्मं पटिच्च लोकुत्तरो कुसलो धम्मो उप्पज्जति आरम्मणपच्चया. (१) (संखित्तं.)
४४. हेतुया द्वे, आरम्मणे द्वे, अधिपतिया द्वे…पे… कम्मे द्वे…पे… अविगते द्वे (संखित्तं, अनुलोमं).
४५. नअधिपतिया द्वे…पे… नआसेवने एकं…पे… नविप्पयुत्ते द्वे (संखित्तं).
(सहजातवारोपि पच्चयवारोपि निस्सयवारोपि संसट्ठवारोपि सम्पयुत्तवारोपि पटिच्चवारसदिसा वित्थारेतब्बा.)
पच्चयचतुक्कं
हेतुपच्चयादि
४६. लोकियो ¶ कुसलो धम्मो लोकियस्स कुसलस्स धम्मस्स हेतुपच्चयेन पच्चयो. (१)
लोकुत्तरो ¶ कुसलो धम्मो लोकुत्तरस्स कुसलस्स धम्मस्स हेतुपच्चयेन पच्चयो. (१)
लोकियो कुसलो धम्मो लोकियस्स कुसलस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. (१)
लोकुत्तरो कुसलो धम्मो लोकियस्स कुसलस्स ¶ धम्मस्स आरम्मणपच्चयेन पच्चयो. (१)
लोकियो कुसलो धम्मो लोकियस्स कुसलस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति, सहजाताधिपति. (१)
लोकुत्तरो कुसलो धम्मो लोकुत्तरस्स कुसलस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – सहजाताधिपति. लोकुत्तरो कुसलो धम्मो लोकियस्स कुसलस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति. (२) (संखित्तं.)
४७. हेतुया द्वे, आरम्मणे द्वे, अधिपतिया तीणि, अनन्तरे द्वे, समनन्तरे द्वे, सहजाते द्वे…पे… उपनिस्सये चत्तारि, आसेवने द्वे, कम्मे द्वे, आहारे द्वे…पे… अविगते द्वे (संखित्तं.)
२. अकुसलपदं
१-७. पटिच्चवारादि
पच्चयचतुक्कं
हेतुपच्चयो
४८. लोकियं ¶ अकुसलं धम्मं पटिच्च लोकियो अकुसलो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).
४९. हेतुया एकं, आरम्मणे एकं…पे… अविगते एकं (संखित्तं, सहजातवारोपि…पे… पञ्हावारोपि सब्बत्थ सदिसा).
३. अब्याकतपदं
१-७. पटिच्चवारादि
पच्चयचतुक्कं
हेतुपच्चयो
५०. लोकियं अब्याकतं धम्मं पटिच्च लोकियो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया. (१)
लोकुत्तरं ¶ अब्याकतं धम्मं पटिच्च लोकुत्तरो ¶ अब्याकतो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
लोकियं ¶ अब्याकतञ्च लोकुत्तरं अब्याकतञ्च धम्मं पटिच्च लोकियो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)
५१. हेतुया पञ्च, आरम्मणे द्वे…पे… आसेवने एकं, कम्मे पञ्च, विपाके पञ्च…पे… अविगते पञ्च (संखित्तं, अनुलोमं).
५२. नहेतुया एकं, नआरम्मणे तीणि, नअधिपतिया द्वे…पे… नपुरेजाते चत्तारि, नपच्छाजाते पञ्च…पे… नकम्मे एकं, नविपाके एकं, नआहारे एकं…पे… नमग्गे एकं, नसम्पयुत्ते तीणि, नविप्पयुत्ते द्वे, नोनत्थिया तीणि, नोविगते तीणि (संखित्तं, पच्चनीयं).
(सहजातवारोपि पच्चयवारोपि निस्सयवारोपि संसट्ठवारोपि सम्पयुत्तवारोपि पटिच्चवारसदिसा वित्थारेतब्बा.)
पच्चयचतुक्कं
हेतुपच्चयो
५३. लोकियो अब्याकतो धम्मो लोकियस्स अब्याकतस्स धम्मस्स हेतुपच्चयेन पच्चयो. (१)
लोकुत्तरो अब्याकतो धम्मो लोकुत्तरस्स अब्याकतस्स धम्मस्स हेतुपच्चयेन पच्चयो… तीणि (संखित्तं).
५४. हेतुया चत्तारि, आरम्मणे तीणि, अधिपतिया चत्तारि, अनन्तरे चत्तारि, सहजाते पञ्च, अञ्ञमञ्ञे द्वे, निस्सये सत्त, उपनिस्सये चत्तारि, पुरेजाते द्वे, पच्छाजाते द्वे, आसेवने एकं, कम्मे चत्तारि, विपाके चत्तारि, आहारे चत्तारि…पे… मग्गे चत्तारि, सम्पयुत्ते द्वे, विप्पयुत्ते ¶ तीणि, अत्थिया सत्त…पे… अविगते सत्त (संखित्तं).
(यथा कुसलत्तिके पञ्हावारस्स अनुलोमम्पि पच्चनीयम्पि अनुलोमपच्चनीयम्पि पच्चनीयानुलोमम्पि गणितं, एवं गणेतब्बं.)
लोकियदुककुसलत्तिकं निट्ठितं.
१३-१. केनचिविञ्ञेय्यदुक-कुसलत्तिकं
१. कुसलपदं
१-७. पटिच्चवारादि
पच्चयचतुक्कं
हेतुपच्चयो
५५. केनचि ¶ ¶ विञ्ञेय्यं कुसलं धम्मं पटिच्च केनचि विञ्ञेय्यो कुसलो धम्मो उप्पज्जति हेतुपच्चया. केनचि विञ्ञेय्यं कुसलं धम्मं पटिच्च केनचि नविञ्ञेय्यो कुसलो धम्मो उप्पज्जति हेतुपच्चया. केनचि विञ्ञेय्यं कुसलं धम्मं पटिच्च केनचि विञ्ञेय्यो कुसलो च केनचि नविञ्ञेय्यो कुसलो च धम्मा उप्पज्जन्ति हेतुपच्चया. (३) (संखित्तं.)
५६. हेतुया नव, आरम्मणे नव…पे… अविगते नव (संखित्तं).
पच्चनीयं
नअधिपतिपच्चयो
५७. केनचि विञ्ञेय्यं कुसलं धम्मं पटिच्च केनचि विञ्ञेय्यो कुसलो धम्मो उप्पज्जति नअधिपतिपच्चया (संखित्तं).
५८. नअधिपतिया नव, नपुरेजाते नव, नपच्छाजाते नव, नआसेवने नव, नकम्मे नव, नविपाके नव…पे… नविप्पयुत्ते नव (संखित्तं).
(सहजातवारोपि ¶ पच्चयवारोपि निस्सयवारोपि संसट्ठवारोपि सम्पयुत्तवारोपि पटिच्चवारसदिसा वित्थारेतब्बा.)
पच्चयचतुक्कं
हेतुपच्चयो
५९. केनचि ¶ विञ्ञेय्यो कुसलो धम्मो केनचि विञ्ञेय्यस्स कुसलस्स धम्मस्स हेतुपच्चयेन पच्चयो (संखित्तं).
६०. हेतुया नव, आरम्मणे नव, अधिपतिया नव, अनन्तरे नव, समनन्तरे नव…पे… कम्मे नव…पे… अविगते नव (संखित्तं).
नहेतुया नव, नआरम्मणे नव (संखित्तं).
हेतुपच्चया नआरम्मणे नव (संखित्तं).
नहेतुपच्चया आरम्मणे नव (संखित्तं).
(यथा ¶ कुसलत्तिके पञ्हावारस्स अनुलोमम्पि पच्चनीयम्पि अनुलोमपच्चनीयम्पि पच्चनीयानुलोमम्पि गणितं, एवं गणेतब्बं. केनचि विञ्ञेय्यं अकुसलम्पि केनचि विञ्ञेय्यं अब्याकतम्पि केनचि विञ्ञेय्यकुसलसदिसं वित्थारेतब्बं).
केनचिविञ्ञेय्यदुककुसलत्तिकं निट्ठितं.
चूळन्तरदुकं निट्ठितं.
१४-१. आसवदुक-कुसलत्तिकं
१. कुसलपदं
१-७. पटिच्चवारादि
हेतुपच्चयो
१. नोआसवं ¶ ¶ कुसलं धम्मं पटिच्च नोआसवो कुसलो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).
२. हेतुया एकं, आरम्मणे एकं…पे… कम्मे एकं…पे… अविगते एकं (संखित्तं).
(सहजातवारेपि…पे… पञ्हावारेपि सब्बत्थ एकं.)
२. अकुसलपदं
हेतुपच्चयो
३. आसवं अकुसलं धम्मं पटिच्च आसवो अकुसलो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).
४. हेतुया नव, आरम्मणे नव…पे… अविगते नव (संखित्तं).
नहेतुया एकं, नअधिपतिया नव…पे… नकम्मे तीणि, नविपाके नव, नविप्पयुत्ते नव (संखित्तं).
(सहजातवारोपि…पे… सम्पयुत्तवारोपि सब्बत्थ वित्थारेतब्बो.)
५. आसवो अकुसलो धम्मो आसवस्स अकुसलस्स धम्मस्स हेतुपच्चयेन पच्चयो.
६. हेतुया ¶ सत्त, आरम्मणे नव, अधिपतिया नव (मज्झे तिण्णं सहजाताधिपति लब्भति) ¶ , अनन्तरे नव…पे… उपनिस्सये नव, आसेवने ¶ नव, कम्मे तीणि…पे… झाने तीणि, मग्गे नव…पे… अविगते नव (संखित्तं).
३. अब्याकतपदं
हेतुपच्चयो
७. नोआसवं अब्याकतं धम्मं पटिच्च नोआसवो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).
८. हेतुया एकं, आरम्मणे एकं…पे… अविगते एकं. (संखित्तं. सहजातवारेपि पच्चयवारेपि…पे… पञ्हावारेपि सब्बत्थ एकं.)
आसवदुककुसलत्तिकं निट्ठितं.
१५-१. सासवदुक-कुसलत्तिकं
१. कुसलपदं
हेतुपच्चयो
९. सासवं कुसलं धम्मं पटिच्च सासवो कुसलो धम्मो उप्पज्जति हेतुपच्चया. (१)
अनासवं कुसलं धम्मं पटिच्च अनासवो कुसलो धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)
१०. हेतुया ¶ द्वे, आरम्मणे द्वे, अधिपतिया द्वे…पे… अविगते द्वे (संखित्तं, अनुलोमं).
११. नअधिपतिया द्वे…पे… नआसेवने एकं…पे… नविप्पयुत्ते द्वे (संखित्तं. पच्चनीयं. सहजातवारेपि…पे… सम्पयुत्तवारेपि सब्बत्थ द्वे).
७. पञ्हावारो
हेतुपच्चयो
१२. सासवो ¶ कुसलो धम्मो सासवस्स कुसलस्स धम्मस्स हेतुपच्चयेन पच्चयो. (१)
अनासवो कुसलो धम्मो अनासवस्स कुसलस्स धम्मस्स हेतुपच्चयेन पच्चयो. (१) (संखित्तं.)
१३. हेतुया ¶ द्वे, आरम्मणे द्वे, अधिपतिया तीणि, अनन्तरे द्वे…पे… निस्सये द्वे, उपनिस्सये चत्तारि, आसेवने द्वे…पे… अविगते द्वे (संखित्तं).
(यथा कुसलत्तिके पञ्हावारस्स अनुलोमम्पि पच्चनीयम्पि अनुलोमपच्चनीयम्पि पच्चनीयानुलोमम्पि गणितं, एवं गणेतब्बं.)
२. अकुसलपदं
हेतुपच्चयो
१४. सासवं अकुसलं धम्मं पटिच्च सासवो अकुसलो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).
१५. हेतुया एकं, आरम्मणे एकं…पे… अविगते एकं (संखित्तं).
(सहजातवारेपि ¶ …पे… पञ्हावारेपि सब्बत्थ एकं.)
३. अब्याकतपदं
हेतुपच्चयो
१६. सासवं अब्याकतं धम्मं पटिच्च सासवो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया. (१)
अनासवं अब्याकतं धम्मं पटिच्च अनासवो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया. अनासवं अब्याकतं धम्मं पटिच्च सासवो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया ¶ . अनासवं अब्याकतं धम्मं पटिच्च सासवो अब्याकतो च अनासवो अब्याकतो च धम्मा उप्पज्जन्ति हेतुपच्चया. (३)
सासवं अब्याकतञ्च अनासवं अब्याकतञ्च धम्मं पटिच्च सासवो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)
१७. हेतुया पञ्च, आरम्मणे द्वे, अधिपतिया पञ्च…पे… आसेवने एकं…पे… विपाके पञ्च…पे… अविगते पञ्च (संखित्तं).
नहेतुया एकं, नआरम्मणे तीणि, नअधिपतिया द्वे, नपुरेजाते चत्तारि, नपच्छाजाते नआसेवने पञ्च, नकम्मे…पे… नमग्गे एकं…पे… नविप्पयुत्ते द्वे…पे… नोविगते तीणि (संखित्तं).
(सहजातवारोपि…पे… सम्पयुत्तवारोपि सब्बत्थ वित्थारेतब्बो.)
७. पञ्हावारो
हेतुपच्चयो
१८. सासवो ¶ ¶ अब्याकतो धम्मो सासवस्स अब्याकतस्स धम्मस्स हेतुपच्चयेन पच्चयो. (१)
अनासवो अब्याकतो धम्मो अनासवस्स अब्याकतस्स धम्मस्स हेतुपच्चयेन पच्चयो. (१) (संखित्तं.)
१९. हेतुया चत्तारि, आरम्मणे तीणि, अधिपतिया अनन्तरे समनन्तरे चत्तारि, सहजाते पञ्च, अञ्ञमञ्ञे द्वे, निस्सये सत्त, उपनिस्सये चत्तारि, पुरेजाते पच्छाजाते द्वे, आसेवने एकं, कम्मे…पे… मग्गे चत्तारि, सम्पयुत्ते द्वे, विप्पयुत्ते तीणि…पे… अविगते सत्त (संखित्तं).
(यथा कुसलत्तिके पञ्हावारस्स अनुलोमम्पि पच्चनीयम्पि अनुलोमपच्चनीयम्पि पच्चनीयानुलोमम्पि गणितं, एवं गणेतब्बं.)
सासवदुककुसलत्तिकं निट्ठितं.
१६-१. आसवसम्पयुत्तदुक-कुसलत्तिकं
१. कुसलपदं
१-७. पटिच्चवारादि
हेतुपच्चयो
२०. आसवविप्पयुत्तं ¶ ¶ कुसलं धम्मं पटिच्च आसवविप्पयुत्तो कुसलो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).
२१. हेतुया एकं, आरम्मणे एकं…पे… अविगते एकं (संखित्तं. सहजातवारेपि…पे… पञ्हावारेपि सब्बत्थ एकं).
२. अकुसलपदं
हेतुपच्चयो
२२. आसवसम्पयुत्तं अकुसलं धम्मं पटिच्च आसवसम्पयुत्तो अकुसलो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
आसवविप्पयुत्तं अकुसलं धम्मं पटिच्च आसवसम्पयुत्तो अकुसलो धम्मो उप्पज्जति हेतुपच्चया. (१)
आसवसम्पयुत्तं ¶ अकुसलञ्च आसवविप्पयुत्तं अकुसलञ्च धम्मं पटिच्च आसवसम्पयुत्तो अकुसलो धम्मो उप्पज्जति हेतुपच्चया. (१)
२३. हेतुया पञ्च, आरम्मणे पञ्च…पे… अविगते पञ्च (संखित्तं. सहजातवारेपि…पे… सम्पयुत्तवारेपि सब्बत्थ पञ्च.)
नहेतुया ¶ एकं, नअधिपतिया पञ्च, नपुरेजाते पञ्च…पे… नकम्मे तीणि, नविपाके पञ्च, नविप्पयुत्ते पञ्च (संखित्तं).
२४. आसवसम्पयुत्तो अकुसलो धम्मो आसवसम्पयुत्तस्स अकुसलस्स धम्मस्स हेतुपच्चयेन पच्चयो… तीणि.
आसवविप्पयुत्तो ¶ अकुसलो धम्मो आसवसम्पयुत्तस्स अकुसलस्स धम्मस्स हेतुपच्चयेन पच्चयो. (१)
आसवसम्पयुत्तो अकुसलो च आसवविप्पयुत्तो अकुसलो च धम्मा आसवसम्पयुत्तस्स अकुसलस्स धम्मस्स हेतुपच्चयेन पच्चयो. (१) (संखित्तं.)
२५. हेतुया पञ्च, आरम्मणे नव, अधिपतिया एकं, अनन्तरे समनन्तरे नव, सहजाते अञ्ञमञ्ञे निस्सये पञ्च, उपनिस्सये आसेवने नव, कम्मे आहारे इन्द्रिये झाने मग्गे तीणि, सम्पयुत्ते पञ्च…पे… अविगते पञ्च (संखित्तं).
(यथा कुसलत्तिके पञ्हावारस्स अनुलोमम्पि पच्चनीयम्पि अनुलोमपच्चनीयम्पि पच्चनीयानुलोमम्पि गणितं, एवं गणेतब्बं.)
३. अब्याकतपदं
हेतुपच्चयो
२६. आसवविप्पयुत्तं अब्याकतं धम्मं पटिच्च आसवविप्पयुत्तो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).
२७. हेतुया एकं, आरम्मणे एकं…पे… अविगते एकं (संखित्तं).
नहेतुया ¶ एकं, नआरम्मणे एकं, नअधिपतिया एकं…पे… नोविगते एकं (संखित्तं. सहजातवारेपि…पे… सम्पयुत्तवारेपि सब्बत्थ एकं).
२८. आसवविप्पयुत्तो ¶ अब्याकतो धम्मो आसवविप्पयुत्तस्स अब्याकतस्स धम्मस्स हेतुपच्चयेन पच्चयो (संखित्तं).
२९. हेतुया एकं, आरम्मणे एकं…पे… अविगते एकं (संखित्तं).
(यथा कुसलत्तिके पञ्हावारस्स अनुलोमम्पि पच्चनीयम्पि अनुलोमपच्चनीयम्पि पच्चनीयानुलोमम्पि गणितं, एवं गणेतब्बं.)
आसवसम्पयुत्तदुककुसलत्तिकं निट्ठितं.
१७-१. आसवसासवदुक-कुसलत्तिकं
१. कुसलपदं
१-६. पटिच्चवारादि
हेतुपच्चयो
३०. सासवञ्चेव ¶ नो च आसवं कुसलं धम्मं पटिच्च सासवो चेव नो च आसवो कुसलो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).
३१. हेतुया एकं, आरम्मणे एकं…पे… अविगते एकं (संखित्तं).
(सहजातवारेपि…पे… पञ्हावारेपि सब्बत्थ एकं.)
२. अकुसलपदं
हेतुपच्चयो
३२. आसवञ्चेव ¶ सासवञ्च अकुसलं धम्मं पटिच्च आसवो चेव सासवो च अकुसलो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
सासवञ्चेव नो च आसवं अकुसलं धम्मं पटिच्च सासवो चेव नो च आसवो अकुसलो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
आसवञ्चेव सासवञ्च अकुसलञ्च सासवञ्चेव नो च आसवं अकुसलञ्च धम्मं पटिच्च आसवो चेव सासवो च अकुसलो धम्मो उप्पज्जति हेतुपच्चया… तीणि (संखित्तं).
३३. हेतुया नव, आरम्मणे नव…पे… अविगते नव (संखित्तं).
पच्चनीयं
नहेतुपच्चयो
३४. सासवञ्चेव नो च आसवं अकुसलं धम्मं पटिच्च आसवो चेव सासवो च अकुसलो धम्मो उप्पज्जति नहेतुपच्चया (संखित्तं).
३५. नहेतुया ¶ एकं, नअधिपतिया नव, नपुरेजाते नव, नपच्छाजाते नव, नआसेवने नव, नकम्मे तीणि, नविपाके नव, नविप्पयुत्ते ¶ नव (संखित्तं).
(सहजातवारोपि पच्चयवारोपि निस्सयवारोपि संसट्ठवारोपि सम्पयुत्तवारोपि वित्थारेतब्बा.)
७. पञ्हावारो
हेतुपच्चयो
३६. आसवो ¶ चेव सासवोच अकुसलो धम्मो आसवस्स चेव सासवस्स च अकुसलस्स धम्मस्स हेतुपच्चयेन पच्चयो (संखित्तं).
३७. हेतुया सत्त, आरम्मणे नव, अधिपतिया नव…पे… उपनिस्सये आसेवने नव, कम्मे आहारे इन्द्रिये झाने तीणि, मग्गे सम्पयुत्ते नव…पे… अविगते नव (संखित्तं).
पच्चनीयुद्धारो
३८. आसवो चेव सासवो च अकुसलो धम्मो आसवस्स चेव सासवस्स च अकुसलस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो (संखित्तं).
३९. नहेतुया नव, नआरम्मणे नव (संखित्तं).
हेतुपच्चया नआरम्मणे सत्त (संखित्तं).
नहेतुपच्चया आरम्मणे नव (संखित्तं).
(यथा कुसलत्तिके पञ्हावारस्स अनुलोमम्पि पच्चनीयम्पि अनुलोमपच्चनीयम्पि पच्चनीयानुलोमम्पि गणितं, एवं गणेतब्बं.)
३. अब्याकतपदं
हेतुपच्चयो
४०. सासवञ्चेव नो च आसवं अब्याकतं धम्मं पटिच्च सासवो चेव नो च आसवो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).
४१. हेतुया ¶ एकं, आरम्मणे एकं…पे… अविगते एकं (संखित्तं).
(सहजातवारेपि ¶ …पे… पञ्हावारेपि सब्बत्थ एकं.)
आसवसासवदुककुसलत्तिकं निट्ठितं.
१८-१. आसवआसवसम्पयुत्तदुक-कुसलत्तिकं
१-६. पटिच्चवारादि
अकुसलपदं
हेतुपच्चयो
४२. आसवञ्चेव ¶ आसवसम्पयुत्तञ्च अकुसलं धम्मं पटिच्च आसवो चेव आसवसम्पयुत्तो च अकुसलो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
आसवसम्पयुत्तञ्चेव नो च आसवं अकुसलं धम्मं पटिच्च आसवसम्पयुत्तो चेव नो च आसवो अकुसलो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
आसवञ्चेव आसवसम्पयुत्तञ्च अकुसलञ्च आसवसम्पयुत्तञ्चेव नो च आसवं अकुसलञ्च धम्मं पटिच्च आसवो चेव आसवसम्पयुत्तो च अकुसलो धम्मो उप्पज्जति हेतुपच्चया… तीणि (संखित्तं).
४३. हेतुया नव, आरम्मणे नव…पे… अविगते नव (संखित्तं).
पच्चनीयं
नअधिपतिपच्चयो
४४. आसवञ्चेव ¶ ¶ आसवसम्पयुत्तञ्च अकुसलं धम्मं पटिच्च आसवो चेव आसवसम्पयुत्तो च अकुसलो धम्मो उप्पज्जति नअधिपतिपच्चया.
४५. नअधिपतिया नव, नपुरेजाते नव, नपच्छाजाते नव, नआसेवने नव, नकम्मे तीणि, नविपाके नव, नविप्पयुत्ते नव (संखित्तं).
(सहजातवारेपि… सम्पयुत्तवारेपि सब्बत्थ नव.)
७. पञ्हावारो
पच्चयचतुक्कं
हेतुपच्चयो
४६. आसवो चेव आसवसम्पयुत्तो च अकुसलो धम्मो आसवस्स चेव आसवसम्पयुत्तस्स च अकुसलस्स धम्मस्स हेतुपच्चयेन पच्चयो (संखित्तं).
४७. हेतुया चत्तारि, आरम्मणे नव, अधिपतिया नव…पे… अविगते नव (संखित्तं).
नहेतुया ¶ नव, नआरम्मणे नव (संखित्तं).
हेतुपच्चया नआरम्मणे चत्तारि (संखित्तं).
नहेतुपच्चया आरम्मणे नव (संखित्तं).
(यथा ¶ कुसलत्तिके पञ्हावारस्स अनुलोमम्पि पच्चनीयम्पि अनुलोमपच्चनीयम्पि पच्चनीयानुलोमम्पि गणितं, एवं गणेतब्बं.)
आसवआसवसम्पयुत्तदुककुसलत्तिकं निट्ठितं.
१९-१. आसवविप्पयुत्तसासवदुक-कुसलत्तिकं
कुसलपदं
हेतुपच्चयो
४८. आसवविप्पयुत्तं सासवं कुसलं धम्मं पटिच्च आसवविप्पयुत्तो सासवो कुसलो धम्मो उप्पज्जति हेतुपच्चया. आसवविप्पयुत्तं अनासवं कुसलं धम्मं पटिच्च आसवविप्पयुत्तो अनासवो कुसलो धम्मो उप्पज्जति हेतुपच्चया. (२) (संखित्तं.)
४९. हेतुया ¶ द्वे, आरम्मणे द्वे…पे… अविगते द्वे (संखित्तं).
(सहजातवारोपि…पे… पञ्हावारोपि वित्थारेतब्बो.)
अब्याकतपदं
हेतुपच्चयो
५०. आसवविप्पयुत्तं सासवं अब्याकतं धम्मं पटिच्च आसवविप्पयुत्तो सासवो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया. (१)
आसवविप्पयुत्तं अनासवं अब्याकतं धम्मं पटिच्च आसवविप्पयुत्तो अनासवो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया. आसवविप्पयुत्तं अनासवं अब्याकतं धम्मं पटिच्च आसवविप्पयुत्तो सासवो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया. आसवविप्पयुत्तं अनासवं अब्याकतं धम्मं पटिच्च आसवविप्पयुत्तो सासवो अब्याकतो च आसवविप्पयुत्तो अनासवो अब्याकतो च धम्मा उप्पज्जन्ति हेतुपच्चया. (३)
आसवविप्पयुत्तं ¶ सासवं अब्याकतञ्च आसवविप्पयुत्तं अनासवं अब्याकतञ्च धम्मं पटिच्च आसवविप्पयुत्तो सासवो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)
५१. हेतुया ¶ पञ्च, आरम्मणे द्वे, अधिपतिया पञ्च…पे… आसेवने एकं, कम्मे पञ्च, विपाके पञ्च…पे… अविगते पञ्च (संखित्तं).
पच्चनीयं
नहेतुपच्चयो
५२. आसवविप्पयुत्तं सासवं अब्याकतं धम्मं पटिच्च आसवविप्पयुत्तो सासवो अब्याकतो धम्मो उप्पज्जति नहेतुपच्चया (संखित्तं).
५३. नहेतुया एकं, नआरम्मणे तीणि, नअधिपतिया द्वे ¶ …पे… नपुरेजाते चत्तारि, नपच्छाजाते नआसेवने पञ्च, नकम्मे नविपाके…पे… नमग्गे एकं…पे… नविप्पयुत्ते द्वे…पे… नोविगते तीणि (संखित्तं).
(सहजातवारोपि पच्चयवारोपि निस्सयवारोपि संसट्ठवारोपि सम्पयुत्तवारोपि पटिच्चवारसदिसा वित्थारेतब्बा.)
७. पञ्हावारो
पच्चयचतुक्कं
हेतु-आरम्मणपच्चया
५४. आसवविप्पयुत्तो सासवो अब्याकतो धम्मो आसवविप्पयुत्तस्स सासवस्स अब्याकतस्स धम्मस्स हेतुपच्चयेन पच्चयो.
आसवविप्पयुत्तो ¶ अनासवो अब्याकतो धम्मो आसवविप्पयुत्तस्स अनासवस्स अब्याकतस्स धम्मस्स हेतुपच्चयेन पच्चयो. आसवविप्पयुत्तो अनासवो अब्याकतो धम्मो आसवविप्पयुत्तस्स सासवस्स अब्याकतस्स धम्मस्स हेतुपच्चयेन पच्चयो. आसवविप्पयुत्तो अनासवो अब्याकतो धम्मो आसवविप्पयुत्तस्स सासवस्स अब्याकतस्स च आसवविप्पयुत्तस्स अनासवस्स अब्याकतस्स च धम्मस्स हेतुपच्चयेन पच्चयो. (३)
आसवविप्पयुत्तो सासवो अब्याकतो धम्मो आसवविप्पयुत्तस्स सासवस्स अब्याकतस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. (१)
आसवविप्पयुत्तो ¶ अनासवो अब्याकतो धम्मो आसवविप्पयुत्तस्स अनासवस्स अब्याकतस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. आसवविप्पयुत्तो अनासवो अब्याकतो धम्मो आसवविप्पयुत्तस्स सासवस्स अब्याकतस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. (२) (संखित्तं.)
५५. हेतुया चत्तारि, आरम्मणे तीणि, अधिपतिया चत्तारि, अनन्तरे चत्तारि, समनन्तरे चत्तारि, सहजाते पञ्च ¶ , अञ्ञमञ्ञे द्वे, निस्सये सत्त, उपनिस्सये चत्तारि, पुरेजाते द्वे, आसेवने एकं, कम्मे चत्तारि, विपाके चत्तारि, आहारे चत्तारि…पे… अविगते सत्त (संखित्तं).
पच्चनीयुद्धारो
५६. आसवविप्पयुत्तो सासवो अब्याकतो धम्मो आसवविप्पयुत्तस्स सासवस्स अब्याकतस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… पुरेजातपच्चयेन पच्चयो… पच्छाजातपच्चयेन पच्चयो… आहारपच्चयेन पच्चयो… इन्द्रियपच्चयेन पच्चयो (संखित्तं).
५७. नहेतुया सत्त, नआरम्मणे सत्त (संखित्तं).
हेतुपच्चया ¶ नआरम्मणे चत्तारि (संखित्तं).
नहेतुपच्चया आरम्मणे तीणि (संखित्तं).
(यथा कुसलत्तिके पञ्हावारस्स अनुलोमम्पि पच्चनीयम्पि अनुलोमपच्चनीयम्पि पच्चनीयानुलोमम्पि गणितं, एवं गणेतब्बं.)
आसवविप्पयुत्तसासवदुककुसलत्तिकं निट्ठितं.
आसवगोच्छकं निट्ठितं.
२०-१. सञ्ञोजनदुक-कुसलत्तिकं
१-७. पटिच्चवारादि
पच्चयचतुक्कं
हेतुपच्चयो
१. नोसञ्ञोजनं ¶ कुसलं धम्मं पटिच्च नोसञ्ञोजनो कुसलो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).
२. हेतुया ¶ एकं, आरम्मणे एकं…पे… अविगते एकं (संखित्तं).
(सहजातवारेपि…पे… पञ्हावारेपि सब्बत्थ एकं.)
३. सञ्ञोजनं अकुसलं धम्मं पटिच्च सञ्ञोजनो अकुसलो धम्मो उप्पज्जति हेतुपच्चया. सञ्ञोजनं अकुसलं धम्मं पटिच्च नोसञ्ञोजनो अकुसलो धम्मो उप्पज्जति हेतुपच्चया. सञ्ञोजनं अकुसलं धम्मं पटिच्च सञ्ञोजनो अकुसलो च नोसञ्ञोजनो अकुसलो च धम्मा उप्पज्जन्ति हेतुपच्चया. (३) (संखित्तं.)
४. हेतुया ¶ नव, आरम्मणे नव, अधिपतिया नव…पे… अविगते नव (संखित्तं).
नहेतुया तीणि, नअधिपतिया नव…पे… नकम्मे तीणि…पे… नविप्पयुत्ते नव (संखित्तं).
(सहजातवारोपि…पे… सम्पयुत्तवारोपि पटिच्चवारसदिसा वित्थारेतब्बा.)
७. पञ्हावारो
पच्चयचतुक्कं
हेतुपच्चयो
५. सञ्ञोजनो ¶ अकुसलो धम्मो सञ्ञोजनस्स अकुसलस्स धम्मस्स हेतुपच्चयेन पच्चयो (संखित्तं).
६. हेतुया तीणि, आरम्मणे नव, अधिपतिया नव…पे… उपनिस्सये आसेवने नव, कम्मे तीणि, आहारे इन्द्रिये झाने तीणि, मग्गे सम्पयुत्ते नव…पे… अविगते नव (संखित्तं).
७. नहेतुया नव, नआरम्मणे नव (संखित्तं).
हेतुपच्चया नआरम्मणे तीणि (संखित्तं).
नहेतुपच्चया आरम्मणे नव (संखित्तं).
(यथा कुसलत्तिके पञ्हावारस्स अनुलोमम्पि पच्चनीयम्पि अनुलोमपच्चनीयम्पि पच्चनीयानुलोमम्पि गणितं, एवं गणेतब्बं.)
अब्याकतपदं
हेतुपच्चयो
८. नोसञ्ञोजनं अब्याकतं धम्मं पटिच्च नोसञ्ञोजनो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).
९. हेतुया ¶ ¶ एकं, आरम्मणे एकं…पे… अविगते एकं (संखित्तं).
(सहजातवारेपि…पे… पञ्हावारेपि सब्बत्थ एकं.)
२१-१. सञ्ञोजनियदुक-कुसलत्तिकं
१-७. पटिच्चवारादि
पच्चयचतुक्कं
हेतुपच्चयो
१०. सञ्ञोजनियं ¶ कुसलं धम्मं पटिच्च सञ्ञोजनियो कुसलो धम्मो उप्पज्जति हेतुपच्चया. (१)
असञ्ञोजनियं कुसलं धम्मं पटिच्च असञ्ञोजनियो कुसलो धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)
११. हेतुया द्वे, आरम्मणे द्वे (संखित्तं).
(यथा चूळन्तरदुके लोकियदुकगमनं, एवं इमम्पि ञातब्बं. सहजातवारोपि…पे… पञ्हावारोपि वित्थारेतब्बा.)
१२. सञ्ञोजनियं अकुसलं धम्मं पटिच्च सञ्ञोजनियो अकुसलो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).
१३. हेतुया एकं, आरम्मणे एकं…पे… अविगते एकं (संखित्तं).
(सहजातवारेपि…पे… पञ्हावारेपि सब्बत्थ एकं.)
अब्याकतपदं
हेतुपच्चयो
१४. सञ्ञोजनियं ¶ अब्याकतं धम्मं पटिच्च सञ्ञोजनियो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया. (१)
असञ्ञोजनियं अब्याकतं धम्मं पटिच्च असञ्ञोजनियो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया ¶ . असञ्ञोजनियं अब्याकतं धम्मं पटिच्च सञ्ञोजनियो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया. असञ्ञोजनियं अब्याकतं धम्मं पटिच्च सञ्ञोजनियो अब्याकतो च असञ्ञोजनियो अब्याकतो च धम्मा उप्पज्जन्ति हेतुपच्चया. (३)
सञ्ञोजनियं अब्याकतञ्च असञ्ञोजनियं अब्याकतञ्च धम्मं पटिच्च सञ्ञोजनियो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया. (१)
१५. हेतुया ¶ पञ्च, आरम्मणे द्वे, अधिपतिया पञ्च…पे… अविगते पञ्च (संखित्तं).
चूळन्तरदुके लोकियदुकसदिसं. (सहजातवारोपि…पे… सम्पयुत्तवारोपि वित्थारेतब्बा.)
७. पञ्हावारो
हेतुपच्चयो
१६. सञ्ञोजनियो अब्याकतो धम्मो सञ्ञोजनियस्स अब्याकतस्स धम्मस्स हेतुपच्चयेन पच्चयो. (१)
असञ्ञोजनियो अब्याकतो धम्मो असञ्ञोजनियस्स अब्याकतस्स धम्मस्स हेतुपच्चयेन पच्चयो… तीणि (संखित्तं).
१७. हेतुया ¶ चत्तारि, आरम्मणे तीणि, अधिपतिया चत्तारि…पे… अविगते सत्त (संखित्तं).
पच्चनीयुद्धारो
१८. सञ्ञोजनियो अब्याकतो धम्मो सञ्ञोजनियस्स अब्याकतस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… पुरेजातपच्चयेन पच्चयो… पच्छाजातपच्चयेन ¶ पच्चयो… आहारपच्चयेन पच्चयो… इन्द्रियपच्चयेन पच्चयो (संखित्तं).
१९. नहेतुया सत्त, नआरम्मणे सत्त (संखित्तं).
हेतुपच्चया नआरम्मणे चत्तारि (संखित्तं).
नहेतुपच्चया आरम्मणे तीणि (संखित्तं).
(यथा कुसलत्तिके पञ्हावारस्स अनुलोमम्पि पच्चनीयम्पि अनुलोमपच्चनीयम्पि पच्चनीयानुलोमम्पि गणितं, एवं गणेतब्बं.)
२२-१. सञ्ञोजनसम्पयुत्तदुक-कुसलत्तिकं
१-६. पटिच्चवारादि
पच्चयचतुक्कं
हेतुपच्चयो
२०. सञ्ञोजनविप्पयुत्तं कुसलं धम्मं पटिच्च सञ्ञोजनविप्पयुत्तो कुसलो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).
हेतुया ¶ एकं, आरम्मणे एकं…पे… अविगते एकं (संखित्तं).
(सहजातवारेपि ¶ …पे… पञ्हावारेपि सब्बत्थ एकं.)
२१. सञ्ञोजनसम्पयुत्तं अकुसलं धम्मं पटिच्च सञ्ञोजनसम्पयुत्तो अकुसलो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
सञ्ञोजनसम्पयुत्तं अकुसलं धम्मं पटिच्च सञ्ञोजनसम्पयुत्तो ¶ अकुसलो धम्मो उप्पज्जति आरम्मणपच्चया (संखित्तं).
२२. हेतुया तीणि, आरम्मणे पञ्च, अधिपतिया एकं…पे… अविगते पञ्च (संखित्तं, अनुलोमं).
पच्चनीयं
नहेतुपच्चयो
२३. सञ्ञोजनसम्पयुत्तं अकुसलं धम्मं पटिच्च सञ्ञोजनसम्पयुत्तो अकुसलो धम्मो उप्पज्जति नहेतुपच्चया – विचिकिच्छासहगते खन्धे पटिच्च विचिकिच्छासहगतो मोहो. सञ्ञोजनसम्पयुत्तं अकुसलं धम्मं पटिच्च सञ्ञोजनविप्पयुत्तो अकुसलो धम्मो उप्पज्जति नहेतुपच्चया – उद्धच्चसहगते खन्धे पटिच्च उद्धच्चसहगतो मोहो. (२) (संखित्तं.)
२४. नहेतुया द्वे, नअधिपतिया पञ्च, नपुरेजाते पञ्च…पे… नकम्मे तीणि…पे… नविप्पयुत्ते पञ्च (संखित्तं, पच्चनीयं).
७. पञ्हावारो
हेतुपच्चयो
२५. सञ्ञोजनसम्पयुत्तो अकुसलो धम्मो सञ्ञोजनसम्पयुत्तस्स अकुसलस्स धम्मस्स हेतुपच्चयेन पच्चयो. (१)
सञ्ञोजनविप्पयुत्तो अकुसलो धम्मो सञ्ञोजनसम्पयुत्तस्स अकुसलस्स धम्मस्स हेतुपच्चयेन पच्चयो. (१)
सञ्ञोजनसम्पयुत्तो अकुसलो धम्मो सञ्ञोजनसम्पयुत्तस्स अकुसलस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… नव.
सञ्ञोजनसम्पयुत्तो ¶ अकुसलो धम्मो सञ्ञोजनसम्पयुत्तस्स अकुसलस्स धम्मस्स अधिपतिपच्चयेन पच्चयो. (१) (संखित्तं.)
२६. अधिपतिया ¶ एकं, अनन्तरे समनन्तरे नव, सहजाते पञ्च, उपनिस्सये आसेवने नव, कम्मे तीणि, मग्गे तीणि, सम्पयुत्ते पञ्च, अत्थिया पञ्च. (संखित्तं.)
अब्याकतपदं
हेतुपच्चयो
२७. सञ्ञोजनविप्पयुत्तं ¶ अब्याकतं धम्मं पटिच्च सञ्ञोजनविप्पयुत्तो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).
हेतुया एकं, आरम्मणे एकं…पे… अविगते एकं (संखित्तं).
(सहजातवारेपि…पे… पञ्हावारेपि सब्बत्थ एकं.)
२३-१. सञ्ञोजनसञ्ञोजनियदुक-कुसलत्तिकं
१-७. पटिच्चवारादि
पच्चयचतुक्कं
हेतुपच्चयो
२८. सञ्ञोजनियञ्चेव नो च सञ्ञोजनं कुसलं धम्मं पटिच्च सञ्ञोजनियो चेव नो च सञ्ञोजनो कुसलो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).
२९. हेतुया एकं, आरम्मणे एकं…पे… अविगते एकं (संखित्तं).
(सहजातवारेपि…पे… पञ्हावारेपि सब्बत्थ एकं.)
३०. सञ्ञोजनञ्चेव ¶ सञ्ञोजनियञ्च अकुसलं धम्मं पटिच्च सञ्ञोजनो चेव सञ्ञोजनियो च अकुसलो धम्मो उप्पज्जति हेतुपच्चया… तीणि (संखित्तं).
३१. हेतुया नव, आरम्मणे नव, अधिपतिया नव…पे… अविगते ¶ नव (संखित्तं).
नहेतुया तीणि, नअधिपतिया नव, नपुरेजाते नव, नपच्छाजाते नव, नआसेवने नव, नकम्मे तीणि, नविपाके नव, नविप्पयुत्ते नव (संखित्तं).
(सहजातवारोपि…पे… सम्पयुत्तवारोपि पटिच्चवारसदिसा.)
३२. सञ्ञोजनो ¶ चेव सञ्ञोजनियो च अकुसलो धम्मो सञ्ञोजनस्स चेव सञ्ञोजनियस्स च अकुसलस्स धम्मस्स हेतुपच्चयेन पच्चयो (संखित्तं).
३३. हेतुया तीणि, आरम्मणे नव, अधिपतिया नव…पे… उपनिस्सये आसेवने नव, कम्मे आहारे इन्द्रिये झाने तीणि, मग्गे सम्पयुत्ते नव…पे… अविगते नव (संखित्तं).
३४. नहेतुया नव नआरम्मणे नव (संखित्तं).
हेतुपच्चया नआरम्मणे तीणि (संखित्तं).
नहेतुपच्चया आरम्मणे नव (संखित्तं).
(यथा कुसलत्तिके पञ्हावारस्स अनुलोमम्पि पच्चनीयम्पि अनुलोमपच्चनीयम्पि पच्चनीयानुलोमम्पि गणितं, एवं गणेतब्बं.)
३५. सञ्ञोजनियञ्चेव नो च सञ्ञोजनं अब्याकतं धम्मं पटिच्च सञ्ञोजनियो चेव नो च सञ्ञोजनो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया ¶ (संखित्तं).
३६. हेतुया ¶ एकं, आरम्मणे एकं…पे… अविगते एकं (संखित्तं).
(सहजातवारेपि…पे… पञ्हावारेपि सब्बत्थ एकं.)
२४-१. सञ्ञोजनसञ्ञोजनसम्पयुत्तदुक-कुसलत्तिकं
१-७. पटिच्चवारादि
पच्चयचतुक्कं
हेतुपच्चयो
३७. सञ्ञोजनञ्चेव सञ्ञोजनसम्पयुत्तञ्च अकुसलं धम्मं पटिच्च सञ्ञोजनो चेव सञ्ञोजनसम्पयुत्तो च अकुसलो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
सञ्ञोजनसम्पयुत्तञ्चेव नो च सञ्ञोजनं अकुसलं धम्मं पटिच्च सञ्ञोजनसम्पयुत्तो चेव नो च सञ्ञोजनो अकुसलो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
सञ्ञोजनञ्चेव ¶ सञ्ञोजनसम्पयुत्तं अकुसलञ्च सञ्ञोजनसम्पयुत्तञ्चेव नो च सञ्ञोजनं अकुसलञ्च धम्मं पटिच्च सञ्ञोजनो चेव सञ्ञोजनसम्पयुत्तो च अकुसलो धम्मो उप्पज्जति हेतुपच्चया… तीणि (संखित्तं).
३८. हेतुया नव, आरम्मणे नव, अधिपतिया नव…पे… अविगते नव (संखित्तं).
नहेतुया तीणि, नअधिपतिया नव, नपुरेजाते नव, नपच्छाजाते नव, नआसेवने नव, नकम्मे तीणि, नविपाके नव, नविप्पयुत्ते नव (संखित्तं).
(सहजातवारोपि… सम्पयुत्तवारोपि पटिच्चवारसदिसा वित्थारेतब्बा.)
३९. सञ्ञोजनो ¶ ¶ चेव सञ्ञोजनसम्पयुत्तो च अकुसलो धम्मो सञ्ञोजनस्स चेव सञ्ञोजनसम्पयुत्तस्स च अकुसलस्स धम्मस्स हेतुपच्चयेन पच्चयो (संखित्तं).
४०. हेतुया तीणि, आरम्मणे नव, अधिपतिया नव…पे… उपनिस्सये आसेवने नव, कम्मे आहारे इन्द्रिये झाने तीणि, मग्गे सम्पयुत्ते नव…पे… अविगते नव (संखित्तं).
४१. नहेतुया नव, नआरम्मणे नव, नअधिपतिया नव (संखित्तं).
हेतुपच्चया नआरम्मणे तीणि (संखित्तं).
नहेतुपच्चया आरम्मणे नव (संखित्तं).
(यथा कुसलत्तिके पञ्हावारस्स अनुलोमम्पि पच्चनीयम्पि अनुलोमपच्चनीयम्पि पच्चनीयानुलोमम्पि गणितं, एवं गणेतब्बं.)
२५-१. सञ्ञोजनविप्पयुत्तसञ्ञोजनियदुक-कुसलत्तिकं
१-७. पटिच्चवारादि
पच्चयचतुक्कं
हेतुपच्चयो
४२. सञ्ञोजनविप्पयुत्तं सञ्ञोजनियं कुसलं धम्मं पटिच्च सञ्ञोजनविप्पयुत्तो सञ्ञोजनियो कुसलो धम्मो उप्पज्जति हेतुपच्चया. (१)
सञ्ञोजनविप्पयुत्तं ¶ असञ्ञोजनियं कुसलं धम्मं पटिच्च सञ्ञोजनविप्पयुत्तो असञ्ञोजनियो कुसलो धम्मो उप्पज्जति हेतुपच्चया. (१)
४३. हेतुया ¶ ¶ द्वे, आरम्मणे द्वे…पे… अविगते द्वे (संखित्तं).
(यथा चूळन्तरदुके लोकियदुकसदिसं. सहजातवारोपि…पे… पञ्हावारोपि सब्बत्थ वित्थारेतब्बा.)
४४. सञ्ञोजनविप्पयुत्तो सञ्ञोजनियो अकुसलो धम्मो सञ्ञोजनविप्पयुत्तस्स सञ्ञोजनियस्स अकुसलस्स धम्मस्स आरम्मणपच्चयेन पच्चयो (संखित्तं).
४५. आरम्मणे एकं (सब्बत्थ एकं, संखित्तं).
४६. सञ्ञोजनविप्पयुत्तं सञ्ञोजनियं अब्याकतं धम्मं पटिच्च सञ्ञोजनविप्पयुत्तो सञ्ञोजनियो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया. (१)
सञ्ञोजनविप्पयुत्तं असञ्ञोजनियं अब्याकतं धम्मं पटिच्च सञ्ञोजनविप्पयुत्तो असञ्ञोजनियो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया. सञ्ञोजनविप्पयुत्तं असञ्ञोजनियं अब्याकतं धम्मं पटिच्च सञ्ञोजनविप्पयुत्तो सञ्ञोजनियो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया. सञ्ञोजनविप्पयुत्तं असञ्ञोजनियं अब्याकतं धम्मं पटिच्च सञ्ञोजनविप्पयुत्तो सञ्ञोजनियो अब्याकतो च सञ्ञोजनविप्पयुत्तो असञ्ञोजनियो अब्याकतो च धम्मा उप्पज्जन्ति ¶ हेतुपच्चया. (३)
सञ्ञोजनविप्पयुत्तं सञ्ञोजनियं अब्याकतञ्च सञ्ञोजनविप्पयुत्तं असञ्ञोजनियं अब्याकतञ्च धम्मं पटिच्च सञ्ञोजनविप्पयुत्तो सञ्ञोजनियो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)
४७. हेतुया पञ्च, आरम्मणे द्वे, अधिपतिया पञ्च…पे… आसेवने एकं, कम्मे पञ्च, विपाके पञ्च…पे… अविगते पञ्च (संखित्तं).
नहेतुया ¶ एकं, नआरम्मणे तीणि, नअधिपतिया द्वे, नपुरेजाते चत्तारि, नपच्छाजाते पञ्च ¶ , नआसेवने पञ्च, नकम्मे एकं, नविपाके एकं, नविप्पयुत्ते द्वे…पे… नोविगते तीणि (संखित्तं).
(सहजातवारोपि…पे… सम्पयुत्तवारोपि पटिच्चवारसदिसा.)
४८. सञ्ञोजनविप्पयुत्तो सञ्ञोजनियो अब्याकतो धम्मो सञ्ञोजनविप्पयुत्तस्स सञ्ञोजनियस्स अब्याकतस्स धम्मस्स हेतुपच्चयेन पच्चयो (संखित्तं).
४९. हेतुया चत्तारि, आरम्मणे तीणि, अधिपतिया चत्तारि, अनन्तरे चत्तारि…पे… अविगते सत्त (संखित्तं).
५०. नहेतुया सत्त, नआरम्मणे सत्त (संखित्तं).
हेतुपच्चया नआरम्मणे चत्तारि (संखित्तं).
नहेतुपच्चया आरम्मणे तीणि (संखित्तं).
(यथा ¶ कुसलत्तिके पञ्हावारस्स अनुलोमम्पि पच्चनीयम्पि अनुलोमपच्चनीयम्पि पच्चनीयानुलोमम्पि गणितं, एवं गणेतब्बं.)
सञ्ञोजनगोच्छककुसलत्तिकं निट्ठितं.
२६-१. गन्थदुक-कुसलत्तिकं
१-७. पटिच्चवारादि
पच्चयचतुक्कं
१. नोगन्थं कुसलं धम्मं पटिच्च नोगन्थो कुसलो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).
२. हेतुया एकं, आरम्मणे एकं…पे… अविगते एकं (संखित्तं).
(सहजातवारेपि ¶ …पे… पञ्हावारेपि सब्बत्थ एकं).
३. गन्थं ¶ अकुसलं धम्मं पटिच्च गन्थो अकुसलो धम्मो उप्पज्जति हेतुपच्चया. गन्थं अकुसलं धम्मं पटिच्च नोगन्थो अकुसलो धम्मो उप्पज्जति हेतुपच्चया. गन्थं अकुसलं धम्मं पटिच्च गन्थो अकुसलो च नोगन्थो अकुसलो च धम्मा उप्पज्जन्ति हेतुपच्चया. (३)
नोगन्थं अकुसलं धम्मं पटिच्च नोगन्थो अकुसलो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
गन्थं अकुसलञ्च नोगन्थं अकुसलञ्च धम्मं पटिच्च गन्थो अकुसलो धम्मो उप्पज्जति हेतुपच्चया… तीणि (संखित्तं).
४. हेतुया नव, आरम्मणे नव…पे… अविगते नव (संखित्तं).
नहेतुया ¶ एकं, नअधिपतिया नव, नपुरेजाते नव, नपच्छाजाते नव, नआसेवने नव, नकम्मे तीणि, नविपाके नव, नविप्पयुत्ते नव (संखित्तं).
(सहजातवारोपि…पे… सम्पयुत्तवारोपि पटिच्चवारसदिसा वित्थारेतब्बा.)
५. गन्थो अकुसलो धम्मो गन्थस्स अकुसलस्स धम्मस्स हेतुपच्चयेन पच्चयो (संखित्तं).
६. हेतुया नव, आरम्मणे नव, अधिपतिया नव…पे… कम्मे आहारे इन्द्रिये झाने तीणि…पे… अविगते नव (संखित्तं).
७. नहेतुया नव, नआरम्मणे नव (संखित्तं).
हेतुपच्चया नआरम्मणे नव (संखित्तं).
नहेतुपच्चया आरम्मणे नव (संखित्तं).
(यथा ¶ कुसलत्तिके पञ्हावारस्स अनुलोमम्पि पच्चनीयम्पि अनुलोमपच्चनीयम्पि पच्चनीयानुलोमम्पि गणितं, एवं गणेतब्बं.)
८. नोगन्थं अब्याकतं धम्मं पटिच्च नोगन्थो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).
९. हेतुया ¶ एकं…पे… अविगते एकं (संखित्तं).
(सहजातवारेपि…पे… पञ्हावारेपि सब्बत्थ एकं.)
२७-१. गन्थनियदुक-कुसलत्तिकं
१-७. पटिच्चवारादि
पच्चयचतुक्कं
हेतुपच्चयो
१०. गन्थनियं ¶ कुसलं धम्मं पटिच्च गन्थनियो कुसलो धम्मो उप्पज्जति हेतुपच्चया. (१)
अगन्थनियं कुसलं धम्मं पटिच्च अगन्थनियो कुसलो धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)
११. हेतुया द्वे, आरम्मणे द्वे…पे… अविगते द्वे (संखित्तं, लोकियलोकुत्तरगमनसदिसं).
(सहजातवारोपि…पे… पञ्हावारोपि वित्थारेतब्बा.)
१२. गन्थनियं अकुसलं धम्मं पटिच्च गन्थनियो अकुसलो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).
१३. हेतुया ¶ एकं, आरम्मणे एकं…पे… अविगते एकं (संखित्तं).
(सहजातवारेपि…पे… पञ्हावारेपि सब्बत्थ एकं.)
१४. गन्थनियं ¶ अब्याकतं धम्मं पटिच्च गन्थनियो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया. (१)
अगन्थनियं अब्याकतं धम्मं पटिच्च अगन्थनियो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया… तीणि. (३)
गन्थनियं अब्याकतञ्च अगन्थनियं अब्याकतञ्च धम्मं पटिच्च गन्थनियो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)
१५. हेतुया पञ्च, आरम्मणे द्वे…पे… अविगते पञ्च (संखित्तं, लोकियलोकुत्तरगमनसदिसं).
(सहजातवारोपि…पे… पञ्हावारोपि वित्थारेतब्बा.)
२८-१. गन्थसम्पयुत्तदुक-कुसलत्तिकं
१-७. पटिच्चवारादि
पच्चयचतुक्कं
हेतुपच्चयो
१६. गन्थविप्पयुत्तं कुसलं धम्मं पटिच्च गन्थविप्पयुत्तो कुसलो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).
१७. हेतुया ¶ ¶ एकं, आरम्मणे एकं…पे… अविगते एकं (संखित्तं).
(सहजातवारेपि…पे… पञ्हावारेपि सब्बत्थ एकं.)
१८. गन्थसम्पयुत्तं अकुसलं धम्मं पटिच्च गन्थसम्पयुत्तो अकुसलो ¶ धम्मो उप्पज्जति हेतुपच्चया… तीणि.
गन्थविप्पयुत्तं अकुसलं धम्मं पटिच्च गन्थविप्पयुत्तो अकुसलो धम्मो उप्पज्जति हेतुपच्चया… द्वे.
गन्थसम्पयुत्तं अकुसलञ्च गन्थविप्पयुत्तं अकुसलञ्च धम्मं पटिच्च गन्थसम्पयुत्तो अकुसलो धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)
१९. हेतुया छ, आरम्मणे छ, अधिपतिया पञ्च…पे… अविगते छ (संखित्तं).
नहेतुया एकं, नअधिपतिया छ, नपुरेजाते छ…पे… नकम्मे चत्तारि, नविप्पयुत्ते छ (संखित्तं).
(सहजातवारोपि…पे… सम्पयुत्तवारोपि वित्थारेतब्बा.)
२०. गन्थसम्पयुत्तो अकुसलो धम्मो गन्थसम्पयुत्तस्स अकुसलस्स धम्मस्स हेतुपच्चयेन पच्चयो (संखित्तं).
२१. हेतुया छ, आरम्मणे नव, अधिपतिया नव, अनन्तरे नव, सहजाते छ…पे… निस्सये छ, उपनिस्सये नव, आसेवने नव, कम्मे चत्तारि…पे… मग्गे चत्तारि, सम्पयुत्ते छ…पे… अविगते छ (संखित्तं).
२२. गन्थविप्पयुत्तं ¶ अब्याकतं धम्मं पटिच्च गन्थविप्पयुत्तो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).
२३. हेतुया एकं, आरम्मणे एकं…पे… अविगते एकं (संखित्तं).
(सहजातवारेपि…पे… पञ्हावारेपि सब्बत्थ एकं.)
२९-१. गन्थगन्थनियदुक-कुसलत्तिकं
१-७. पटिच्चवारादि
पच्चयचतुक्कं
हेतुपच्चयो
२४. गन्थनियञ्चेव ¶ नो च गन्थं कुसलं धम्मं पटिच्च गन्थनियो चेव नो च गन्थो कुसलो धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)
२५. हेतुया ¶ एकं, आरम्मणे एकं, अविगते एकं.
(सहजातवारेपि…पे… पञ्हावारेपि सब्बत्थ एकं.)
२६. गन्थञ्चेव गन्थनियञ्च अकुसलं धम्मं पटिच्च गन्थो चेव गन्थनियो च अकुसलो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
गन्थनियञ्चेव नो च गन्थं अकुसलं धम्मं पटिच्च गन्थनियो चेव नो च गन्थो अकुसलो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
गन्थञ्चेव ¶ गन्थनियं अकुसलञ्च गन्थनियञ्चेव नो च गन्थं अकुसलञ्च धम्मं पटिच्च गन्थो चेव गन्थनियो च अकुसलो धम्मो उप्पज्जति हेतुपच्चया… तीणि (संखित्तं).
२७. हेतुया नव, आरम्मणे नव, अधिपतिया नव…पे… अविगते नव (संखित्तं).
नहेतुया एकं, नअधिपतिया नव…पे… नकम्मे तीणि…पे… नविप्पयुत्ते नव (संखित्तं).
(सहजातवारम्पि…पे… सम्पयुत्तवारम्पि पटिच्चवारसदिसं वित्थारेतब्बं.)
२८. गन्थो चेव गन्थनियो च अकुसलो धम्मो गन्थस्स चेव गन्थनियस्स ¶ च अकुसलस्स धम्मस्स हेतुपच्चयेन पच्चयो (संखित्तं).
२९. हेतुया नव, आरम्मणे नव, अधिपतिया नव…पे… कम्मे आहारे इन्द्रिये झाने तीणि…पे… अविगते नव (संखित्तं).
३०. नहेतुया नव, नआरम्मणे नव (संखित्तं).
हेतुपच्चया नआरम्मणे नव (संखित्तं).
नहेतुपच्चया आरम्मणे नव (संखित्तं).
(यथा कुसलत्तिके पञ्हावारस्स अनुलोमम्पि पच्चनीयम्पि अनुलोमपच्चनीयम्पि पच्चनीयानुलोमम्पि गणितं, एवं गणेतब्बं.)
३१. गन्थनियञ्चेव नो च गन्थं अब्याकतं धम्मं पटिच्च गन्थनियो चेव नो च गन्थो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).
३२. हेतुया एकं, आरम्मणे एकं…पे… अविगते एकं (संखित्तं).
(सहजातवारेपि…पे… पञ्हावारेपि सब्बत्थ एकं.)
३०-१. गन्थगन्थसम्पयुत्तदुक-कुसलत्तिकं
१-७. पटिच्चवारादि
पच्चयचतुक्कं
हेतुपच्चयो
३३. गन्थञ्चेव ¶ ¶ ¶ गन्थसम्पयुत्तञ्च अकुसलं धम्मं पटिच्च गन्थो चेव गन्थसम्पयुत्तो च अकुसलो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).
३४. हेतुया नव, आरम्मणे नव…पे… अविगते नव (संखित्तं).
नअधिपतिया नव, नपुरेजाते नव, नकम्मे तीणि…पे… नविप्पयुत्ते नव (संखित्तं).
(सहजातवारोपि…पे… सम्पयुत्तवारोपि पटिच्चवारसदिसा.)
३५. गन्थो चेव गन्थसम्पयुत्तो च अकुसलो धम्मो गन्थस्स चेव गन्थसम्पयुत्तस्स च अकुसलस्स धम्मस्स हेतुपच्चयेन पच्चयो (संखित्तं).
३६. हेतुया नव, आरम्मणे नव…पे… कम्मे आहारे इन्द्रिये झाने तीणि…पे… अविगते नव (संखित्तं).
३७. नहेतुया नव, नआरम्मणे नव (संखित्तं).
हेतुपच्चया नआरम्मणे नव (संखित्तं).
नहेतुपच्चया आरम्मणे नव (संखित्तं).
(यथा ¶ ¶ कुसलत्तिके पञ्हावारस्स अनुलोमम्पि पच्चनीयम्पि अनुलोमपच्चनीयम्पि पच्चनीयानुलोमम्पि गणितं, एवं गणेतब्बं.)
३१-१. गन्थविप्पयुत्तगन्थनियदुक-कुसलत्तिकं
१-७. पटिच्चवारादि
पच्चयचतुक्कं
हेतुपच्चयो
३८. गन्थविप्पयुत्तं गन्थनियं कुसलं धम्मं पटिच्च गन्थविप्पयुत्तो गन्थनियो कुसलो धम्मो उप्पज्जति हेतुपच्चया. (१)
गन्थविप्पयुत्तं अगन्थनियं कुसलं धम्मं पटिच्च गन्थविप्पयुत्तो अगन्थनियो कुसलो धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)
३९. हेतुया ¶ द्वे, आरम्मणे द्वे…पे… अविगते द्वे (संखित्तं).
(सहजातवारोपि…पे… पञ्हावारोपि सब्बत्थ वित्थारेतब्बा.)
४०. गन्थविप्पयुत्तं गन्थनियं अकुसलं धम्मं पटिच्च गन्थविप्पयुत्तो गन्थनियो अकुसलो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).
४१. हेतुया एकं…पे… अविगते एकं (संखित्तं).
(सहजातवारेपि…पे… पञ्हावारेपि सब्बत्थ एकं.)
४२. गन्थविप्पयुत्तं ¶ गन्थनियं अब्याकतं धम्मं पटिच्च गन्थविप्पयुत्तो गन्थनियो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया. (१)
गन्थविप्पयुत्तं ¶ अगन्थनियं अब्याकतं धम्मं पटिच्च गन्थविप्पयुत्तो अगन्थनियो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
गन्थविप्पयुत्तं गन्थनियं अब्याकतञ्च गन्थविप्पयुत्तं अगन्थनियं अब्याकतञ्च धम्मं पटिच्च गन्थविप्पयुत्तो गन्थनियो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)
४३. हेतुया पञ्च, आरम्मणे द्वे…पे… विपाके पञ्च…पे… अविगते पञ्च (संखित्तं).
(सहजातवारम्पि…पे… सम्पयुत्तवारम्पि पटिच्चवारसदिसं.)
४४. गन्थविप्पयुत्तो गन्थनियो अब्याकतो धम्मो गन्थविप्पयुत्तस्स गन्थनियस्स अब्याकतस्स धम्मस्स हेतुपच्चयेन पच्चयो. (१)
गन्थविप्पयुत्तो अगन्थनियो अब्याकतो धम्मो गन्थविप्पयुत्तस्स अगन्थनियस्स अब्याकतस्स धम्मस्स हेतुपच्चयेन पच्चयो… तीणि (संखित्तं).
४५. हेतुया चत्तारि, आरम्मणे तीणि, अधिपतिया चत्तारि…पे… अविगते सत्त. (संखित्तं.)
४६. नहेतुया ¶ सत्त, नआरम्मणे सत्त (संखित्तं).
हेतुपच्चया ¶ नआरम्मणे चत्तारि (संखित्तं).
नहेतुपच्चया आरम्मणे तीणि (संखित्तं).
(यथा कुसलत्तिके पञ्हावारस्स अनुलोमम्पि पच्चनीयम्पि अनुलोमपच्चनीयम्पि पच्चनीयानुलोमम्पि गणितं, एवं गणेतब्बं.)
गन्थगोच्छककुसलत्तिकं निट्ठितं.
(ओघगोच्छकम्पि योगगोच्छकम्पि आसवगोच्छककुसलत्तिकसदिसं.)
४४-१. नीवरणदुक-कुसलत्तिकं
१-७. पटिच्चवारादि
पच्चयचतुक्कं
हेतुपच्चयो
१. नोनीवरणं ¶ कुसलं धम्मं पटिच्च नोनीवरणो कुसलो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).
२. हेतुया एकं, आरम्मणे एकं…पे… अविगते एकं (संखित्तं).
(सहजातवारेपि…पे… पञ्हावारेपि सब्बत्थ एकं).
३. नीवरणं अकुसलं धम्मं पटिच्च नीवरणो अकुसलो धम्मो उप्पज्जति हेतुपच्चया. नीवरणं अकुसलं धम्मं पटिच्च नोनीवरणो अकुसलो धम्मो उप्पज्जति हेतुपच्चया. नीवरणं अकुसलं धम्मं पटिच्च ¶ नीवरणो अकुसलो च नोनीवरणो अकुसलो च धम्मा उप्पज्जन्ति हेतुपच्चया. (३) (संखित्तं.)
४. हेतुया नव, आरम्मणे नव…पे… अविगते नव (संखित्तं).
पच्चनीयं
नहेतुपच्चयो
५. नीवरणं अकुसलं धम्मं पटिच्च नीवरणो अकुसलो धम्मो उप्पज्जति नहेतुपच्चया – विचिकिच्छानीवरणं उद्धच्चनीवरणं पटिच्च अविज्जानीवरणं. (१)
नोनीवरणं ¶ अकुसलं धम्मं पटिच्च नीवरणो अकुसलो धम्मो उप्पज्जति नहेतुपच्चया – विचिकिच्छासहगते उद्धच्चसहगते खन्धे पटिच्च अविज्जानीवरणं. (१)
नीवरणञ्च ¶ नोनीवरणञ्च अकुसलं धम्मं पटिच्च नीवरणो अकुसलो धम्मो उप्पज्जति नहेतुपच्चया – विचिकिच्छानीवरणञ्च उद्धच्चनीवरणञ्च सम्पयुत्तके च खन्धे पटिच्च अविज्जानीवरणं. (१) (संखित्तं.)
६. नहेतुया तीणि, नअधिपतिया नव, नपुरेजाते नव…पे… नकम्मे तीणि…पे… नविप्पयुत्ते नव (संखित्तं).
(सहजातवारेपि… सम्पयुत्तवारेपि सब्बत्थ नव.)
७. नीवरणो अकुसलो धम्मो नीवरणस्स अकुसलस्स धम्मस्स हेतुपच्चयेन पच्चयो (संखित्तं).
८. हेतुया तीणि, आरम्मणे नव, अधिपतिया नव…पे… आसेवने नव, कम्मे आहारे इन्द्रिये झाने मग्गे तीणि, सम्पयुत्ते नव…पे… अविगते नव (संखित्तं).
नहेतुया नव, नआरम्मणे नव (संखित्तं).
हेतुपच्चया ¶ नआरम्मणे तीणि (संखित्तं).
नहेतुपच्चया आरम्मणे नव (संखित्तं).
(यथा कुसलत्तिके पञ्हावारस्स अनुलोमम्पि पच्चनीयम्पि अनुलोमपच्चनीयम्पि पच्चनीयानुलोमम्पि गणितं, एवं गणेतब्बं).
९. नोनीवरणं अब्याकतं धम्मं पटिच्च नोनीवरणो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).
१०. हेतुया ¶ एकं, आरम्मणे एकं…पे… अविगते एकं (संखित्तं).
(सहजातवारेपि…पे… पञ्हावारेपि सब्बत्थ एकं.)
४५-१. नीवरणियदुक-कुसलत्तिकं
१-७. पटिच्चवारादि
पच्चयचतुक्कं
हेतुपच्चयो
११. नीवरणियं कुसलं धम्मं पटिच्च नीवरणियो कुसलो धम्मो उप्पज्जति हेतुपच्चया. (१)
अनीवरणियं ¶ कुसलं धम्मं पटिच्च अनीवरणियो कुसलो धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)
१२. हेतुया द्वे, आरम्मणे द्वे…पे… अविगते द्वे (संखित्तं).
(सहजातवारोपि…पे… पञ्हावारोपि वित्थारेतब्बा).
१३. नीवरणियं ¶ अकुसलं धम्मं पटिच्च नीवरणियो अकुसलो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).
१४. हेतुया एकं, आरम्मणे एकं…पे… अविगते एकं (संखित्तं).
(सहजातवारेपि…पे… पञ्हावारेपि सब्बत्थ एकं.)
१५. नीवरणियं ¶ अब्याकतं धम्मं पटिच्च नीवरणियो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया. (१)
अनीवरणियं अब्याकतं धम्मं पटिच्च अनीवरणियो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
नीवरणियं अब्याकतञ्च अनीवरणियं अब्याकतञ्च धम्मं पटिच्च नीवरणियो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं).
१६. हेतुया पञ्च, आरम्मणे द्वे…पे… आसेवने एकं…पे… विपाके पञ्च…पे… अविगते पञ्च (संखित्तं). (सहजातवारोपि…पे… पञ्हावारोपि वित्थारेतब्बा.)
४६-१. नीवरणसम्पयुत्तदुक-कुसलत्तिकं
१-७. पटिच्चवारादि
पच्चयचतुक्कं
हेतुपच्चयो
१७. नीवरणविप्पयुत्तं ¶ कुसलं धम्मं पटिच्च नीवरणविप्पयुत्तो कुसलो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).
१८. हेतुया एकं, आरम्मणे एकं…पे… अविगते एकं (संखित्तं).
(सहजातवारेपि…पे… पञ्हावारेपि सब्बत्थ एकं.)
१९. नीवरणसम्पयुत्तं ¶ अकुसलं धम्मं पटिच्च नीवरणसम्पयुत्तो अकुसलो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).
२०. हेतुया ¶ एकं, आरम्मणे एकं…पे… अविगते एकं (संखित्तं).
(सहजातवारेपि…पे… पञ्हावारेपि सब्बत्थ एकं.)
२१. नीवरणविप्पयुत्तं अब्याकतं धम्मं पटिच्च नीवरणविप्पयुत्तो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).
२२. हेतुया एकं, आरम्मणे एकं…पे… अविगते एकं (संखित्तं).
(सहजातवारेपि…पे… पञ्हावारेपि सब्बत्थ एकं.)
४७-१. नीवरणनीवरणियदुक-कुसलत्तिकं
१-७. पटिच्चवारादि
पच्चयचतुक्कं
हेतुपच्चयो
२३. नीवरणियञ्चेव ¶ नो च नीवरणं कुसलं धम्मं पटिच्च नीवरणियो चेव नो च नीवरणो कुसलो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).
२४. हेतुया एकं, आरम्मणे एकं…पे… अविगते एकं (संखित्तं).
(सहजातवारेपि…पे… पञ्हावारेपि सब्बत्थ एकं.)
२५. नीवरणञ्चेव नीवरणियञ्च अकुसलं धम्मं पटिच्च नीवरणो चेव नीवरणियो च अकुसलो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
नीवरणियञ्चेव नो च नीवरणं अकुसलं धम्मं पटिच्च नीवरणियो चेव नो च नीवरणो अकुसलो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
नीवरणञ्चेव नीवरणियं अकुसलञ्च नीवरणियञ्चेव नो च नीवरणं अकुसलञ्च धम्मं ¶ पटिच्च नीवरणो च नीवरणियो च अकुसलो धम्मो उप्पज्जति हेतुपच्चया… तीणि (संखित्तं).
२६. हेतुया नव, आरम्मणे नव…पे… अविगते नव (संखित्तं).
(सहजातवारेपि…पे… पञ्हावारेपि सब्बत्थ नव.)
२७. नीवरणियञ्चेव ¶ नो च नीवरणं अब्याकतं धम्मं पटिच्च नीवरणियो चेव नो च नीवरणो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).
२८. हेतुया ¶ एकं, आरम्मणे एकं…पे… अविगते एकं (संखित्तं).
(सहजातवारेपि…पे… पञ्हावारेपि सब्बत्थ एकं.)
४८-१. नीवरणनीवरणसम्पयुत्तदुक-कुसलत्तिकं
१-७. पटिच्चवारादि
पच्चयचतुक्कं
हेतुपच्चयो
२९. नीवरणञ्चेव नीवरणसम्पयुत्तञ्च अकुसलं धम्मं पटिच्च नीवरणो चेव नीवरणसम्पयुत्तो च अकुसलो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).
३०. हेतुया नव, आरम्मणे नव…पे… अविगते नव (संखित्तं).
(सहजातवारेपि…पे… पञ्हावारेपि सब्बत्थ नव.)
४९-१. नीवरणविप्पयुत्तनीवरणियदुक-कुसलत्तिकं
१-७. पटिच्चवारादि
पच्चयचतुक्कं
हेतुपच्चयो
३१. नीवरणविप्पयुत्तं ¶ नीवरणियं कुसलं धम्मं पटिच्च नीवरणविप्पयुत्तो नीवरणियो कुसलो धम्मो उप्पज्जति हेतुपच्चया. (१)
नीवरणविप्पयुत्तं अनीवरणियं कुसलं धम्मं पटिच्च नीवरणविप्पयुत्तो अनीवरणियो कुसलो धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)
३२. हेतुया ¶ द्वे, आरम्मणे द्वे…पे… अविगते द्वे (संखित्तं).
(सहजातवारोपि…पे… पञ्हावारोपि वित्थारेतब्बा.)
३३. नीवरणविप्पयुत्तं नीवरणियं अब्याकतं धम्मं पटिच्च नीवरणविप्पयुत्तो नीवरणियो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया. (१)
नीवरणविप्पयुत्तं ¶ अनीवरणियं अब्याकतं धम्मं पटिच्च नीवरणविप्पयुत्तो अनीवरणियो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
नीवरणविप्पयुत्तं नीवरणियं अब्याकतञ्च नीवरणविप्पयुत्तं अनीवरणियं अब्याकतञ्च धम्मं पटिच्च नीवरणविप्पयुत्तो नीवरणियो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)
३४. हेतुया पञ्च, आरम्मणे द्वे…पे… विपाके पञ्च (संखित्तं).
(सहजातवारेपि ¶ …पे… पञ्हावारेपि सब्बत्थ वित्थारेतब्बं.)
नीवरणगोच्छककुसलत्तिकं निट्ठितं.
५०-१. परामासदुक-कुसलत्तिकं
१-७. पटिच्चवारादि
पच्चयचतुक्कं
हेतुपच्चयो
१. नोपरामासं ¶ कुसलं धम्मं पटिच्च नोपरामासो कुसलो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).
२. हेतुया एकं, आरम्मणे एकं…पे… अविगते एकं (संखित्तं).
(सहजातवारेपि…पे… पञ्हावारेपि सब्बत्थ एकं.)
३. परामासं अकुसलं धम्मं पटिच्च नोपरामासो अकुसलो धम्मो उप्पज्जति हेतुपच्चया. (१)
नोपरामासं अकुसलं धम्मं पटिच्च नोपरामासो अकुसलो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
परामासं अकुसलञ्च नोपरामासं अकुसलञ्च धम्मं पटिच्च नोपरामासो अकुसलो धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)
४. हेतुया पञ्च, आरम्मणे पञ्च…पे… अविगते पञ्च (संखित्तं).
नहेतुया एकं, नअधिपतिया पञ्च, नपुरेजाते पञ्च, नपच्छाजाते पञ्च…पे… (संखित्तं). (सहजातवारम्पि…पे… सम्पयुत्तवारम्पि वित्थारेतब्बं.)
५. नोपरामासो ¶ ¶ ¶ अकुसलो धम्मो नोपरामासस्स अकुसलस्स धम्मस्स हेतुपच्चयेन पच्चयो (संखित्तं).
६. हेतुया तीणि, आरम्मणे नव, अधिपतिया नव…पे… अविगते पञ्च (संखित्तं).
(यथा कुसलत्तिके पञ्हावारस्स अनुलोमम्पि पच्चनीयम्पि अनुलोमपच्चनीयम्पि पच्चनीयानुलोमम्पि गणितं, एवं गणेतब्बं.)
७. नोपरामासं अब्याकतं धम्मं पटिच्च नोपरामासो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).
८. हेतुया एकं, आरम्मणे एकं…पे… अविगते एकं (संखित्तं).
(सहजातवारेपि…पे… पञ्हावारेपि सब्बत्थ एकं.)
५१-१. परामट्ठदुक-कुसलत्तिकं
१-७. पटिच्चवारादि
पच्चयचतुक्कं
हेतुपच्चयो
९. परामट्ठं कुसलं धम्मं पटिच्च परामट्ठो कुसलो धम्मो उप्पज्जति हेतुपच्चया. (१)
अपरामट्ठं कुसलं धम्मं पटिच्च अपरामट्ठो कुसलो धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)
१०. हेतुया द्वे, आरम्मणे द्वे…पे… अविगते द्वे (संखित्तं).
(सहजातवारोपि ¶ …पे… पञ्हावारोपि वित्थारेतब्बा.)
११. परामट्ठं ¶ अकुसलं धम्मं पटिच्च परामट्ठो अकुसलो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).
१२. हेतुया एकं, आरम्मणे एकं…पे… अविगते एकं (संखित्तं).
(सहजातवारेपि…पे… पञ्हावारेपि सब्बत्थ एकं.)
१३. परामट्ठं ¶ अब्याकतं धम्मं पटिच्च परामट्ठो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया. (१)
अपरामट्ठं अब्याकतं धम्मं पटिच्च अपरामट्ठो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
परामट्ठं अब्याकतञ्च अपरामट्ठं अब्याकतञ्च धम्मं पटिच्च परामट्ठो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)
१४. हेतुया पञ्च, आरम्मणे द्वे…पे… आसेवने एकं…पे… अविगते पञ्च (संखित्तं). (सहजातवारम्पि…पे… पञ्हावारम्पि वित्थारेतब्बं.)
५२-१. परामाससम्पयुत्तदुक-कुसलत्तिकं
१-७. पटिच्चवारादि
पच्चयचतुक्कं
हेतुपच्चयो
१५. परामासविप्पयुत्तं कुसलं धम्मं पटिच्च परामासविप्पयुत्तो कुसलो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).
१६. हेतुया ¶ एकं, आरम्मणे एकं…पे… अविगते एकं (संखित्तं).
(सहजातवारेपि ¶ …पे… पञ्हावारेपि सब्बत्थ एकं.)
१७. परामाससम्पयुत्तं अकुसलं धम्मं पटिच्च परामाससम्पयुत्तो अकुसलो धम्मो उप्पज्जति हेतुपच्चया. (१)
परामासविप्पयुत्तं अकुसलं धम्मं पटिच्च परामासविप्पयुत्तो अकुसलो धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)
१८. हेतुया द्वे, आरम्मणे द्वे (सब्बत्थ द्वे)…पे… अविगते द्वे (संखित्तं).
नहेतुया एकं, नअधिपतिया द्वे (सब्बत्थ द्वे)…पे… नविप्पयुत्ते द्वे (संखित्तं). (सहजातवारोपि…पे… सम्पयुत्तवारोपि वित्थारेतब्बा.)
१९. परामाससम्पयुत्तो अकुसलो धम्मो परामाससम्पयुत्तस्स अकुसलस्स धम्मस्स हेतुपच्चयेन पच्चयो. (१)
परामासविप्पयुत्तो ¶ अकुसलो धम्मो परामासविप्पयुत्तस्स अकुसलस्स धम्मस्स हेतुपच्चयेन पच्चयो. (१) (संखित्तं.)
२०. हेतुया द्वे, आरम्मणे चत्तारि, अधिपतिया चत्तारि (मज्झिमे च अन्ते च आरम्मणाधिपति), अनन्तरे द्वे…पे… सहजाते द्वे…पे… उपनिस्सये चत्तारि, आसेवने द्वे, कम्मे द्वे, आहारे द्वे…पे… मग्गे द्वे…पे… अविगते द्वे (संखित्तं).
२१. परामासविप्पयुत्तं ¶ अब्याकतं धम्मं पटिच्च परामासविप्पयुत्तो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).
२२. हेतुया एकं, आरम्मणे एकं…पे… अविगते एकं (संखित्तं).
(सहजातवारेपि…पे… पञ्हावारेपि सब्बत्थ एकं.)
५३-१. परामासपरामट्ठदुक-कुसलत्तिकं
१-७. पटिच्चवारादि
पच्चयचतुक्कं
२३. परामट्ठञ्चेव ¶ नो च परामासं कुसलं धम्मं पटिच्च परामट्ठो चेव नो च परामासो कुसलो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).
२४. हेतुया एकं, आरम्मणे एकं…पे… अविगते एकं (संखित्तं).
(सहजातवारेपि…पे… पञ्हावारेपि सब्बत्थ एकं.)
२५. परामासञ्चेव परामट्ठञ्च अकुसलं धम्मं पटिच्च परामट्ठो चेव नो च परामासो अकुसलो धम्मो उप्पज्जति हेतुपच्चया… एकं.
परामट्ठञ्चेव नो च परामासं अकुसलं धम्मं पटिच्च परामट्ठो चेव नो च परामासो अकुसलो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
परामासञ्चेव परामट्ठं अकुसलञ्च परामट्ठञ्चेव ¶ नो च परामासं अकुसलञ्च धम्मं पटिच्च परामट्ठो चेव नो च परामासो अकुसलो धम्मो उप्पज्जति हेतुपच्चया… एकं (संखित्तं).
२६. हेतुया पञ्च, आरम्मणे पञ्च…पे… अविगते पञ्च (संखित्तं).
(सहजातवारम्पि…पे… सम्पयुत्तवारम्पि वित्थारेतब्बं.)
२७. परामट्ठो ¶ चेव नो च परामासो अकुसलो धम्मो परामट्ठस्स चेव नो च परामासस्स अकुसलस्स धम्मस्स हेतुपच्चयेन पच्चयो (संखित्तं).
२८. हेतुया ¶ तीणि, आरम्मणे नव, अधिपतिया नव…पे… अविगते पञ्च (संखित्तं).
(यथा कुसलत्तिके पञ्हावारस्स अनुलोमम्पि पच्चनीयम्पि अनुलोमपच्चनीयम्पि पच्चनीयानुलोमम्पि गणितं, एवं गणेतब्बं.)
२९. परामट्ठञ्चेव नो च परामासं अब्याकतं धम्मं पटिच्च परामट्ठो चेव नो च परामासो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).
३०. हेतुया एकं, आरम्मणे एकं…पे… अविगते एकं (संखित्तं). (सहजातवारेपि…पे… पञ्हावारेपि सब्बत्थ एकं.)
५४-१. परामासविप्पयुत्तपरामट्ठदुक-कुसलत्तिकं
१-७. पटिच्चवारादि
पच्चयचतुक्कं
हेतुपच्चयो
३१. परामासविप्पयुत्तं ¶ परामट्ठं कुसलं धम्मं पटिच्च परामासविप्पयुत्तो परामट्ठो कुसलो धम्मो उप्पज्जति हेतुपच्चया. (१)
परामासविप्पयुत्तं अपरामट्ठं कुसलं धम्मं पटिच्च परामासविप्पयुत्तो अपरामट्ठो कुसलो धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)
३२. हेतुया द्वे, आरम्मणे द्वे…पे… अविगते द्वे (संखित्तं. लोकियलोकुत्तरदुकसदिसं. सहजातवारोपि…पे… पञ्हावारोपि वित्थारेतब्बा.)
३३. परामासविप्पयुत्तं परामट्ठं अकुसलं धम्मं पटिच्च परामासविप्पयुत्तो परामट्ठो अकुसलो धम्मो उप्पज्जति हेतुपच्चया (सब्बत्थ एकं).
३४. परामासविप्पयुत्तं ¶ परामट्ठं अब्याकतं धम्मं पटिच्च परामासविप्पयुत्तो परामट्ठो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया. (१)
परामासविप्पयुत्तं ¶ अपरामट्ठं अब्याकतं धम्मं पटिच्च परामासविप्पयुत्तो ¶ अपरामट्ठो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
परामासविप्पयुत्तं परामट्ठं अब्याकतञ्च परामासविप्पयुत्तं अपरामट्ठं अब्याकतञ्च धम्मं पटिच्च परामासविप्पयुत्तो परामट्ठो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)
३५. हेतुया पञ्च, आरम्मणे द्वे…पे… अविगते पञ्च (संखित्तं. लोकियदुकसदिसं. सहजातवारम्पि…पे… पञ्हावारम्पि वित्थारेतब्बं.)
परामासगोच्छककुसलत्तिकं निट्ठितं.
५५-१. सारम्मणदुक-कुसलत्तिकं
१-७. पटिच्चवारादि
पच्चयचतुक्कं
हेतुपच्चयो
१. सारम्मणं कुसलं धम्मं पटिच्च सारम्मणो कुसलो धम्मो उप्पज्जति हेतुपच्चया (यथा सप्पच्चयं कुसलं, एवं वित्थारेतब्बं.)
२. सारम्मणं ¶ अकुसलं धम्मं पटिच्च सारम्मणो अकुसलो धम्मो उप्पज्जति हेतुपच्चया (यथा सप्पच्चयं अकुसलं, एवं कातब्बं.)
३. सारम्मणं ¶ अब्याकतं धम्मं पटिच्च सारम्मणो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
अनारम्मणं अब्याकतं धम्मं पटिच्च अनारम्मणो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
सारम्मणं अब्याकतञ्च अनारम्मणं अब्याकतञ्च धम्मं पटिच्च सारम्मणो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया… तीणि (संखित्तं).
४. हेतुया नव, आरम्मणे तीणि, अधिपतिया पञ्च…पे… अञ्ञमञ्ञे छ…पे… पुरेजाते एकं, आसेवने एकं (संखित्तं).
नहेतुया नव, नआरम्मणे तीणि, नअधिपतिया नव…पे… नकम्मे द्वे, नविपाके पञ्च, नआहारे एकं, नइन्द्रिये एकं, नझाने द्वे, नमग्गे ¶ नव, नसम्पयुत्ते तीणि, नविप्पयुत्ते द्वे, नोनत्थिया तीणि, नोविगते तीणि (संखित्तं).
हेतु-आरम्मण-अधिपतिपच्चया
५. सारम्मणो अब्याकतो धम्मो सारम्मणस्स अब्याकतस्स धम्मस्स हेतुपच्चयेन पच्चयो… तीणि.
६. सारम्मणो अब्याकतो धम्मो सारम्मणस्स अब्याकतस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. (१)
अनारम्मणो ¶ अब्याकतो धम्मो सारम्मणस्स अब्याकतस्स धम्मस्स आरम्मणपच्चयेन ¶ पच्चयो.
७. सारम्मणो अब्याकतो धम्मो सारम्मणस्स अब्याकतस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति, सहजाताधिपति… तीणि. अनारम्मणो अब्याकतो धम्मो सारम्मणस्स अब्याकतस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति (संखित्तं).
८. हेतुया तीणि, आरम्मणे द्वे, अधिपतिया चत्तारि, अनन्तरे एकं…पे… सहजाते सत्त, अञ्ञमञ्ञे छ, निस्सये सत्त, उपनिस्सये द्वे, पुरेजाते एकं, पच्छाजाते एकं, आसेवने एकं, कम्मे तीणि, विपाके तीणि, सम्पयुत्ते एकं, विप्पयुत्ते द्वे (संखित्तं).
५६-१. चित्तदुक-कुसलत्तिकं
१-७. पटिच्चवारादि
पच्चयचतुक्कं
हेतुपच्चयो
९. चित्तं कुसलं धम्मं पटिच्च नोचित्तो कुसलो धम्मो उप्पज्जति हेतुपच्चया. (१)
नोचित्तं कुसलं धम्मं पटिच्च नोचित्तो कुसलो धम्मो उप्पज्जति हेतुपच्चया. नोचित्तं कुसलं धम्मं पटिच्च चित्तो कुसलो धम्मो उप्पज्जति हेतुपच्चया. नोचित्तं कुसलं धम्मं पटिच्च चित्तो कुसलो च नोचित्तो कुसलो च धम्मा उप्पज्जन्ति हेतुपच्चया. (३)
चित्तं ¶ कुसलञ्च नोचित्तं कुसलञ्च धम्मं ¶ पटिच्च नोचित्तो कुसलो धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)
१०. हेतुया पञ्च, आरम्मणे पञ्च (सब्बत्थ पञ्च), अविगते पञ्च (संखित्तं).
नअधिपतिया ¶ पञ्च, नपुरेजाते पञ्च, नपच्छाजाते पञ्च, नआसेवने पञ्च, नकम्मे तीणि, नविपाके पञ्च, नविप्पयुत्ते पञ्च (संखित्तं).
(सहजातवारम्पि…पे… सम्पयुत्तवारम्पि वित्थारेतब्बं.)
११. नोचित्तो कुसलो धम्मो नोचित्तस्स कुसलस्स धम्मस्स हेतुपच्चयेन पच्चयो. नोचित्तो कुसलो धम्मो चित्तस्स कुसलस्स धम्मस्स हेतुपच्चयेन पच्चयो. नोचित्तो कुसलो धम्मो चित्तस्स कुसलस्स च नोचित्तस्स कुसलस्स च धम्मस्स हेतुपच्चयेन पच्चयो. (३) (संखित्तं.)
१२. हेतुया तीणि, आरम्मणे नव, अधिपतिया नव, अनन्तरे नव…पे… सहजाते अञ्ञमञ्ञे निस्सये पञ्च, उपनिस्सये आसेवने नव, कम्मे तीणि, आहारे इन्द्रिये पञ्च, झाने मग्गे तीणि, सम्पयुत्ते पञ्च…पे… अविगते पञ्च (संखित्तं).
नहेतुया नव, नआरम्मणे नव (संखित्तं).
हेतुपच्चया नआरम्मणे तीणि (संखित्तं).
नहेतुपच्चया आरम्मणे नव (संखित्तं).
(यथा कुसलत्तिके पञ्हावारस्स अनुलोमम्पि पच्चनीयम्पि अनुलोमपच्चनीयम्पि पच्चनीयानुलोमम्पि गणितं, एवं गणेतब्बं.)
१३. चित्तं ¶ अकुसलं धम्मं पटिच्च नोचित्तो अकुसलो धम्मो उप्पज्जति हेतुपच्चया. (१)
नोचित्तं अकुसलं धम्मं पटिच्च नोचित्तो अकुसलो धम्मो उप्पज्जति हेतुपच्चया. नोचित्तं अकुसलं धम्मं पटिच्च चित्तो अकुसलो धम्मो उप्पज्जति हेतुपच्चया. नोचित्तं अकुसलं धम्मं पटिच्च चित्तो अकुसलो च नोचित्तो अकुसलो च धम्मा उप्पज्जन्ति हेतुपच्चया. (३)
चित्तं ¶ ¶ अकुसलञ्च नोचित्तं अकुसलञ्च धम्मं पटिच्च नोचित्तो अकुसलो धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)
१४. हेतुया पञ्च, आरम्मणे पञ्च…पे… अविगते पञ्च. (संखित्तं. चित्तदुककुसलसदिसं, नहेतुयापि कत्तब्बं. सहजातवारम्पि…पे… पञ्हावारम्पि कातब्बं).
१५. चित्तं अब्याकतं धम्मं पटिच्च नोचित्तो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया. (१)
नोचित्तं अब्याकतं धम्मं पटिच्च नोचित्तो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया. नोचित्तं अब्याकतं धम्मं पटिच्च चित्तो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया. नोचित्तं अब्याकतं धम्मं पटिच्च चित्तो अब्याकतो च नोचित्तो अब्याकतो च धम्मा उप्पज्जन्ति हेतुपच्चया. (३)
चित्तं ¶ अब्याकतञ्च नोचित्तं अब्याकतञ्च धम्मं पटिच्च नोचित्तो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)
१६. हेतुया पञ्च, आरम्मणे पञ्च…पे… विपाके पञ्च…पे… अविगते पञ्च (संखित्तं).
नहेतुया पञ्च, नआरम्मणे तीणि, नअधिपतिया पञ्च…पे… नपुरेजाते नपच्छाजाते नआसेवने पञ्च, नकम्मे तीणि, नविपाके पञ्च, नआहारे एकं, नइन्द्रिये एकं, नझाने पञ्च, नमग्गे पञ्च, नसम्पयुत्ते तीणि, नविप्पयुत्ते पञ्च…पे… नोविगते तीणि (संखित्तं).
(सहजातवारम्पि…पे… सम्पयुत्तवारम्पि वित्थारेतब्बं.)
१७. नोचित्तो अब्याकतो धम्मो नोचित्तस्स अब्याकतस्स धम्मस्स हेतुपच्चयेन पच्चयो… तीणि (चित्तदुककुसलसदिसं वित्थारेतब्बं).
१८. हेतुया ¶ तीणि, आरम्मणे नव, अधिपतिया नव, अनन्तरे नव…पे… सहजाते पञ्च, पुरेजाते तीणि, आसेवने नव, कम्मे तीणि ¶ , विपाके पञ्च, विप्पयुत्ते पञ्च, अत्थिया पञ्च, नत्थिया नव…पे… अविगते पञ्च (संखित्तं).
५७-१. चेतसिकदुक-कुसलत्तिकं
१-७. पटिच्चवारादि
पच्चयचतुक्कं
हेतुपच्चयो
१९. चेतसिकं ¶ कुसलं धम्मं पटिच्च चेतसिको कुसलो धम्मो उप्पज्जति हेतुपच्चया. चेतसिकं कुसलं धम्मं पटिच्च अचेतसिको कुसलो धम्मो उप्पज्जति हेतुपच्चया. चेतसिकं कुसलं धम्मं पटिच्च चेतसिको कुसलो च अचेतसिको कुसलो च धम्मा उप्पज्जन्ति हेतुपच्चया. (३)
अचेतसिकं कुसलं धम्मं पटिच्च चेतसिको कुसलो धम्मो उप्पज्जति हेतुपच्चया. (१)
चेतसिकं कुसलञ्च अचेतसिकं कुसलञ्च धम्मं पटिच्च चेतसिको कुसलो धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)
२०. हेतुया पञ्च, आरम्मणे पञ्च, अधिपतिया पञ्च…पे… अविगते पञ्च.
नअधिपतिया पञ्च, नपुरेजाते पञ्च…पे… नकम्मे तीणि, नविपाके पञ्च…पे… नविप्पयुत्ते पञ्च (संखित्तं, सहजातवारादि वित्थारेतब्बो).
२१. चेतसिको कुसलो धम्मो चेतसिकस्स कुसलस्स धम्मस्स हेतुपच्चयेन पच्चयो (संखित्तं).
२२. हेतुया ¶ तीणि, आरम्मणे नव, अधिपतिया नव (आदिम्हि तीणि, सहजाताधिपति, मज्झिमेसु तीसु मज्झिमानुलोमिकायेव पञ्हा ¶ , सहजाताधिपति,) अनन्तरे नव…पे… सहजाते पञ्च…पे… उपनिस्सये नव, आसेवने नव, कम्मे तीणि, आहारे पञ्च, इन्द्रिये पञ्च, झाने तीणि, मग्गे तीणि, सम्पयुत्ते पञ्च, अत्थिया पञ्च, नत्थिया नव…पे… अविगते पञ्च (संखित्तं).
२३. चेतसिकं ¶ अकुसलं धम्मं पटिच्च चेतसिको अकुसलो धम्मो उप्पज्जति हेतुपच्चया. चेतसिकं अकुसलं धम्मं पटिच्च अचेतसिको अकुसलो धम्मो उप्पज्जति हेतुपच्चया. चेतसिकं अकुसलं धम्मं पटिच्च चेतसिको अकुसलो च अचेतसिको अकुसलो च धम्मा उप्पज्जन्ति हेतुपच्चया. (३)
अचेतसिकं अकुसलं धम्मं पटिच्च चेतसिको अकुसलो धम्मो उप्पज्जति हेतुपच्चया. (१)
चेतसिकं अकुसलञ्च अचेतसिकं अकुसलञ्च धम्मं पटिच्च चेतसिको अकुसलो धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)
२४. हेतुया पञ्च, आरम्मणे पञ्च…पे… अविगते पञ्च (संखित्तं, यथा कुसलनयं एवं नहेतुपच्चयम्पि कातब्बं). (सहजातवारम्पि…पे… पञ्हावारम्पि वित्थारेतब्बं).
२५. चेतसिकं अब्याकतं धम्मं पटिच्च चेतसिको अब्याकतो धम्मो ¶ उप्पज्जति हेतुपच्चया. चेतसिकं अब्याकतं धम्मं पटिच्च अचेतसिको अब्याकतो धम्मो उप्पज्जति हेतुपच्चया. चेतसिकं अब्याकतं धम्मं पटिच्च चेतसिको अब्याकतो च अचेतसिको अब्याकतो च धम्मा उप्पज्जन्ति हेतुपच्चया. (३)
अचेतसिकं अब्याकतं धम्मं पटिच्च अचेतसिको अब्याकतो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
चेतसिकं ¶ अब्याकतञ्च अचेतसिकं अब्याकतञ्च धम्मं पटिच्च चेतसिको अब्याकतो धम्मो उप्पज्जति हेतुपच्चया… तीणि (संखित्तं).
२६. हेतुया नव, आरम्मणे नव, अधिपतिया नव…पे… पुरेजाते आसेवने पञ्च, कम्मे नव, विपाके नव…पे… अविगते नव (संखित्तं).
नहेतुया नव, नआरम्मणे तीणि, नअधिपतिया नव (सब्बे कातब्बा)…पे… नकम्मे चत्तारि, नविपाके नव, नआहारे एकं, नइन्द्रिये एकं, नझाने छ, नमग्गे नव, नसम्पयुत्ते तीणि, नविप्पयुत्ते छ…पे… नोविगते तीणि. (संखित्तं, सहजातवारादि वित्थारेतब्बो).
२७. चेतसिको ¶ अब्याकतो धम्मो चेतसिकस्स अब्याकतस्स धम्मस्स हेतुपच्चयेन पच्चयो (संखित्तं).
२८. हेतुया तीणि, आरम्मणे नव, अधिपतिया नव (एत्थ छसु सहजाताधिपति), अनन्तरे नव…पे… सहजाते नव, अञ्ञमञ्ञे नव, निस्सये नव, उपनिस्सये नव, पुरेजाते तीणि, आसेवने नव, कम्मे ¶ तीणि, विपाके नव, आहारे नव, इन्द्रिये नव, झाने तीणि, मग्गे तीणि, सम्पयुत्ते पञ्च, विप्पयुत्ते पञ्च, अत्थिया नव…पे… अविगते नव (संखित्तं).
५८-१. चित्तसम्पयुत्तदुक-कुसलत्तिकं
१-७. पटिच्चवारादि
पच्चयचतुक्कं
हेतुपच्चयो
२९. चित्तसम्पयुत्तं कुसलं धम्मं पटिच्च चित्तसम्पयुत्तो कुसलो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).
३०. हेतुया ¶ एकं, आरम्मणे एकं…पे… अविगते एकं (संखित्तं).
(सहजातवारेपि…पे… पञ्हावारेपि सब्बत्थ एकं.)
३१. चित्तसम्पयुत्तं अकुसलं धम्मं पटिच्च चित्तसम्पयुत्तो अकुसलो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).
३२. हेतुया एकं, आरम्मणे एकं…पे… अविगते एकं (संखित्तं). (सहजातवारेपि…पे… पञ्हावारेपि सब्बत्थ एकं.)
अब्याकतपदं – हेतुपच्चयो
३३. चित्तसम्पयुत्तं अब्याकतं धम्मं पटिच्च चित्तसम्पयुत्तो अब्याकतो ¶ धम्मो उप्पज्जति हेतुपच्चया. चित्तसम्पयुत्तं अब्याकतं धम्मं पटिच्च चित्तविप्पयुत्तो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया. चित्तसम्पयुत्तं अब्याकतं धम्मं पटिच्च चित्तसम्पयुत्तो अब्याकतो च चित्तविप्पयुत्तो अब्याकतो च धम्मा उप्पज्जन्ति हेतुपच्चया. (३)
चित्तविप्पयुत्तं अब्याकतं धम्मं पटिच्च चित्तविप्पयुत्तो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया. चित्तविप्पयुत्तं अब्याकतं धम्मं पटिच्च चित्तसम्पयुत्तो ¶ अब्याकतो धम्मो उप्पज्जति हेतुपच्चया. चित्तविप्पयुत्तं अब्याकतं धम्मं पटिच्च चित्तसम्पयुत्तो अब्याकतो च चित्तविप्पयुत्तो अब्याकतो च धम्मा उप्पज्जन्ति हेतुपच्चया. (३)
चित्तसम्पयुत्तं अब्याकतञ्च चित्तविप्पयुत्तं अब्याकतञ्च धम्मं पटिच्च चित्तसम्पयुत्तो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया. चित्तसम्पयुत्तं अब्याकतञ्च चित्तविप्पयुत्तं अब्याकतञ्च धम्मं पटिच्च चित्तविप्पयुत्तो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया. चित्तसम्पयुत्तं अब्याकतञ्च चित्तविप्पयुत्तं अब्याकतञ्च धम्मं पटिच्च चित्तसम्पयुत्तो अब्याकतो च चित्तविप्पयुत्तो अब्याकतो च धम्मा उप्पज्जन्ति हेतुपच्चया. (३) (संखित्तं.)
३४. हेतुया नव, आरम्मणे तीणि, अधिपतिया पञ्च…पे… अञ्ञमञ्ञे छ…पे… पुरेजाते एकं, आसेवने एकं, कम्मे नव, विपाके नव…पे… अविगते नव (संखित्तं).
नहेतुया ¶ ¶ नव, नआरम्मणे तीणि, नअधिपतिया नव…पे… नपुरेजाते नव…पे… नकम्मे द्वे, नविपाके पञ्च, नआहारे एकं, नइन्द्रिये एकं, नझाने द्वे, नमग्गे नव, नसम्पयुत्ते तीणि, नविप्पयुत्ते द्वे (संखित्तं, सहजातवारादि वित्थारेतब्बो).
हेतु-आरम्मणपच्चया
३५. चित्तसम्पयुत्तो अब्याकतो धम्मो चित्तसम्पयुत्तस्स अब्याकतस्स धम्मस्स हेतुपच्चयेन पच्चयो… तीणि.
चित्तसम्पयुत्तो अब्याकतो धम्मो चित्तसम्पयुत्तस्स अब्याकतस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. (१)
चित्तविप्पयुत्तो अब्याकतो धम्मो चित्तसम्पयुत्तस्स अब्याकतस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. (१) (संखित्तं.)
३६. हेतुया तीणि, आरम्मणे द्वे, अधिपतिया चत्तारि, अनन्तरे एकं…पे… सहजाते सत्त, अञ्ञमञ्ञे छ, निस्सये सत्त, उपनिस्सये द्वे, पुरेजाते एकं, पच्छाजाते एकं, आसेवने एकं, कम्मे तीणि, विपाके तीणि, आहारे चत्तारि, इन्द्रिये छ, झाने तीणि, मग्गे तीणि, सम्पयुत्ते एकं, विप्पयुत्ते द्वे (संखित्तं).
५९-१. चित्तसंसट्ठदुक-कुसलत्तिकं
१-७. पटिच्चवारादि
पच्चयचतुक्कं
हेतुपच्चयो
३७. चित्तसंसट्ठं ¶ ¶ कुसलं धम्मं पटिच्च चित्तसंसट्ठो कुसलो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).
३८. हेतुया ¶ एकं, आरम्मणे एकं…पे… अविगते एकं (संखित्तं). (सहजातवारेपि…पे… पञ्हावारेपि सब्बत्थ एकं.)
३९. चित्तसंसट्ठं अकुसलं धम्मं पटिच्च चित्तसंसट्ठो अकुसलो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).
४०. हेतुया एकं, आरम्मणे एकं…पे… अविगते एकं (संखित्तं). (सहजातवारेपि…पे… पञ्हावारेपि सब्बत्थ एकं.)
४१. चित्तसंसट्ठं अब्याकतं धम्मं पटिच्च चित्तसंसट्ठो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
नोचित्तसंसट्ठं अब्याकतं धम्मं पटिच्च नोचित्तसंसट्ठो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
चित्तसंसट्ठं अब्याकतञ्च नोचित्तसंसट्ठं अब्याकतञ्च धम्मं पटिच्च चित्तसंसट्ठो अब्याकतो धम्मो उप्पज्जति ¶ हेतुपच्चया… तीणि (संखित्तं).
४२. हेतुया नव, आरम्मणे तीणि…पे… अविगते नव (संखित्तं).
(यथा चित्तसम्पयुत्तदुकं अब्याकतसदिसं. सहजातवारम्पि…पे… पञ्हावारम्पि वित्थारेतब्बं.)
६०-१. चित्तसमुट्ठानदुक-कुसलत्तिकं
१-७. पटिच्चवारादि
पच्चयचतुक्कं
हेतुपच्चयो
४३. चित्तसमुट्ठानं ¶ कुसलं धम्मं पटिच्च चित्तसमुट्ठानो कुसलो धम्मो उप्पज्जति हेतुपच्चया. चित्तसमुट्ठानं कुसलं धम्मं पटिच्च नोचित्तसमुट्ठानो कुसलो धम्मो उप्पज्जति हेतुपच्चया. चित्तसमुट्ठानं कुसलं धम्मं पटिच्च चित्तसमुट्ठानो ¶ कुसलो च नोचित्तसमुट्ठानो कुसलो च धम्मा उप्पज्जन्ति हेतुपच्चया. (३)
नोचित्तसमुट्ठानं कुसलं धम्मं पटिच्च चित्तसमुट्ठानो कुसलो धम्मो उप्पज्जति हेतुपच्चया. (१)
चित्तसमुट्ठानं कुसलञ्च नोचित्तसमुट्ठानं कुसलञ्च धम्मं पटिच्च चित्तसमुट्ठानो कुसलो धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)
४४. हेतुया पञ्च, आरम्मणे पञ्च (सब्बत्थ पञ्च), अविगते पञ्च (संखित्तं).
नअधिपतिया पञ्च, नपुरेजाते पञ्च…पे… नकम्मे तीणि ¶ , नविपाके पञ्च…पे… नविप्पयुत्ते पञ्च (संखित्तं, सहजातवारादि वित्थारेतब्बो).
४५. चित्तसमुट्ठानो कुसलो धम्मो चित्तसमुट्ठानस्स कुसलस्स धम्मस्स हेतुपच्चयेन पच्चयो (संखित्तं).
४६. हेतुया तीणि, आरम्मणे नव, अधिपतिया नव, अनन्तरे नव, समनन्तरे नव, सहजाते पञ्च…पे… उपनिस्सये नव, आसेवने नव, कम्मे तीणि, आहारे पञ्च, इन्द्रिये पञ्च, झाने तीणि, मग्गे तीणि, सम्पयुत्ते पञ्च, अत्थिया पञ्च…पे… अविगते पञ्च (संखित्तं).
४७. चित्तसमुट्ठानं अकुसलं धम्मं पटिच्च चित्तसमुट्ठानो अकुसलो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
नोचित्तसमुट्ठानं अकुसलं धम्मं पटिच्च चित्तसमुट्ठानो अकुसलो धम्मो उप्पज्जति हेतुपच्चया. (१)
चित्तसमुट्ठानं ¶ अकुसलञ्च नोचित्तसमुट्ठानं अकुसलञ्च धम्मं पटिच्च चित्तसमुट्ठानो अकुसलो धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं).
४८. हेतुया पञ्च, आरम्मणे पञ्च…पे… अविगते पञ्च (संखित्तं).
(कुसलत्तिकसदिसं सहजातवारम्पि ¶ …पे… पञ्हावारम्पि वित्थारेतब्बं.)
४९. चित्तसमुट्ठानं अब्याकतं धम्मं पटिच्च चित्तसमुट्ठानो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
नोचित्तसमुट्ठानं अब्याकतं धम्मं पटिच्च नोचित्तसमुट्ठानो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
चित्तसमुट्ठानं ¶ अब्याकतञ्च नोचित्तसमुट्ठानं अब्याकतञ्च धम्मं पटिच्च चित्तसमुट्ठानो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया… तीणि (संखित्तं).
५०. हेतुया नव, आरम्मणे नव, अधिपतिया पञ्च (सब्बत्थ नव), पुरेजाते पञ्च, आसेवने पञ्च…पे… अविगते नव (संखित्तं).
नहेतुया नव, नआरम्मणे छ, नअधिपतिया नव…पे… नकम्मे तीणि, नविपाके छ, नआहारे एकं, नइन्द्रिये एकं, नझाने छ, नमग्गे नव, नसम्पयुत्ते छ, नविप्पयुत्ते छ, नोनत्थिया छ, नोविगते छ (संखित्तं).
(सहजातवारम्पि…पे… सम्पयुत्तवारम्पि वित्थारेतब्बं.)
५१. चित्तसमुट्ठानो अब्याकतो धम्मो चित्तसमुट्ठानस्स अब्याकतस्स धम्मस्स हेतुपच्चयेन पच्चयो… तीणि.
चित्तसमुट्ठानो ¶ ¶ अब्याकतो धम्मो चित्तसमुट्ठानस्स अब्याकतस्स धम्मस्स आरम्मणपच्चयेन पच्चयो (संखित्तं).
५२. हेतुया तीणि, आरम्मणे नव, अधिपतिया नव, अनन्तरे नव (सब्बत्थ नव), पुरेजाते नव, पच्छाजाते नव, आसेवने नव, कम्मे तीणि, विपाके नव, आहारे नव (चित्तसमुट्ठानमूलं नोचित्तसमुट्ठानस्स कबळीकारो आहारो कातब्बो. नोचित्तसमुट्ठानो चित्तसमुट्ठानस्स कबळीकारो आहारो घटने मज्झे कबळीकारो आहारो), इन्द्रिये नव (रूपजीवितिन्द्रियं एकं), झाने तीणि, मग्गे तीणि, सम्पयुत्ते पञ्च, विप्पयुत्ते नव, अत्थिया नव, नत्थिया नव, विगते नव, अविगते नव (संखित्तं).
(यथा कुसलत्तिके पञ्हावारस्स अनुलोमम्पि पच्चनीयम्पि अनुलोमपच्चनीयम्पि पच्चनीयानुलोमम्पि गणितं, एवं गणेतब्बं.)
६१-१. चित्तसहभूदुक-कुसलत्तिकं
१-७. पटिच्चवारादि
पच्चयचतुक्कं
हेतुपच्चयो
५३. चित्तसहभुं कुसलं धम्मं पटिच्च चित्तसहभू कुसलो धम्मो उप्पज्जति हेतुपच्चया. चित्तसहभुं कुसलं धम्मं पटिच्च नोचित्तसहभू कुसलो धम्मो ¶ उप्पज्जति हेतुपच्चया. चित्तसहभुं कुसलं ¶ धम्मं पटिच्च चित्तसहभू कुसलो च नोचित्तसहभू कुसलो च धम्मा उप्पज्जन्ति हेतुपच्चया. (३)
नोचित्तसहभुं कुसलं धम्मं पटिच्च चित्तसहभू कुसलो धम्मो उप्पज्जति हेतुपच्चया. (१)
चित्तसहभुं कुसलञ्च नोचित्तसहभुं कुसलञ्च धम्मं पटिच्च चित्तसहभू कुसलो धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)
५४. हेतुया ¶ पञ्च, आरम्मणे पञ्च…पे… अविगते पञ्च (संखित्तं). (सहजातवारम्पि…पे… पञ्हावारम्पि वित्थारेतब्बं).
५५. चित्तसहभुं अकुसलं धम्मं पटिच्च चित्तसहभू अकुसलो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
नोचित्तसहभुं अकुसलं धम्मं पटिच्च चित्तसहभू अकुसलो धम्मो उप्पज्जति हेतुपच्चया. (१)
चित्तसहभुं अकुसलञ्च नोचित्तसहभुं अकुसलञ्च धम्मं पटिच्च चित्तसहभू अकुसलो धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)
५६. हेतुया पञ्च, आरम्मणे पञ्च…पे… अविगते पञ्च (संखित्तं).
(सहजातवारम्पि…पे… पञ्हावारम्पि वित्थारेतब्बं.)
५७. चित्तसहभुं अब्याकतं धम्मं पटिच्च चित्तसहभू अब्याकतो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
नोचित्तसहभुं अब्याकतं धम्मं ¶ पटिच्च नोचित्तसहभू अब्याकतो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
चित्तसहभुं अब्याकतञ्च नोचित्तसहभुं अब्याकतञ्च धम्मं पटिच्च चित्तसहभू अब्याकतो धम्मो उप्पज्जति हेतुपच्चया… तीणि (संखित्तं).
५८. हेतुया नव, आरम्मणे नव…पे… अविगते नव. (संखित्तं. यथा चेतसिकदुकमूला तीणि गमना, एवं इमेपि तीणि गमना कातब्बा. सहजातवारम्पि…पे… पञ्हावारम्पि वित्थारेतब्बं.)
६२-१. चित्तानुपरिवत्तिदुक-कुसलत्तिकं
१-७. पटिच्चवारादि
पच्चयचतुक्कं
हेतुपच्चयो
५९. चित्तानुपरिवत्तिं ¶ ¶ कुसलं धम्मं पटिच्च चित्तानुपरिवत्ती कुसलो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
नोचित्तानुपरिवत्तिं कुसलं धम्मं पटिच्च चित्तानुपरिवत्ती कुसलो धम्मो उप्पज्जति हेतुपच्चया. (१)
चित्तानुपरिवत्तिं कुसलञ्च नोचित्तानुपरिवत्तिं कुसलञ्च धम्मं पटिच्च चित्तानुपरिवत्ती कुसलो धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)
६०. हेतुया पञ्च, आरम्मणे पञ्च…पे… अविगते पञ्च (संखित्तं).
(सहजातवारम्पि…पे… पञ्हावारम्पि वित्थारेतब्बं.)
६१. चित्तानुपरिवत्तिं अकुसलं धम्मं पटिच्च चित्तानुपरिवत्ती अकुसलो ¶ धम्मो उप्पज्जति हेतुपच्चया… तीणि.
नोचित्तानुपरिवत्तिं अकुसलं धम्मं पटिच्च चित्तानुपरिवत्ती अकुसलो धम्मो उप्पज्जति हेतुपच्चया. (१)
चित्तानुपरिवत्तिं अकुसलञ्च नोचित्तानुपरिवत्तिं अकुसलञ्च धम्मं पटिच्च चित्तानुपरिवत्ती अकुसलो धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)
६२. हेतुया ¶ पञ्च, आरम्मणे पञ्च…पे… अविगते पञ्च (संखित्तं).
(सहजातवारम्पि…पे… पञ्हावारम्पि वित्थारेतब्बं.)
६३. चित्तानुपरिवत्तिं अब्याकतं धम्मं पटिच्च चित्तानुपरिवत्ती अब्याकतो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).
६४. हेतुया नव, आरम्मणे नव…पे… अविगते नव (संखित्तं. चेतसिकदुकसदिसं. सहजातवारम्पि…पे… पञ्हावारम्पि वित्थारेतब्बं.)
६३-१. चित्तसंसट्ठसमुट्ठानदुक-कुसलत्तिकं
१-७. पटिच्चवारादि
पच्चयचतुक्कं
हेतुपच्चयो
६५. चित्तसंसट्ठसमुट्ठानं ¶ कुसलं धम्मं पटिच्च चित्तसंसट्ठसमुट्ठानो कुसलो धम्मो उप्पज्जति हेतुपच्चया. चित्तसंसट्ठसमुट्ठानं ¶ कुसलं धम्मं पटिच्च नोचित्तसंसट्ठसमुट्ठानो कुसलो धम्मो उप्पज्जति हेतुपच्चया. चित्तसंसट्ठसमुट्ठानं कुसलं धम्मं पटिच्च चित्तसंसट्ठसमुट्ठानो कुसलो च नोचित्तसंसट्ठसमुट्ठानो कुसलो च धम्मा उप्पज्जन्ति हेतुपच्चया. (३)
नोचित्तसंसट्ठसमुट्ठानं कुसलं धम्मं पटिच्च चित्तसंसट्ठसमुट्ठानो कुसलो धम्मो उप्पज्जति हेतुपच्चया. (१)
चित्तसंसट्ठसमुट्ठानं कुसलञ्च नोचित्तसंसट्ठसमुट्ठानं कुसलञ्च धम्मं पटिच्च चित्तसंसट्ठसमुट्ठानो कुसलो धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)
६६. हेतुया ¶ पञ्च, आरम्मणे पञ्च…पे… अविगते पञ्च. (संखित्तं. यथा महन्तरदुके चेतसिकदुककुसलसदिसं, तत्तका एव पञ्हा. सहजातवारम्पि…पे… पञ्हावारम्पि वित्थारेतब्बं.)
६७. चित्तसंसट्ठसमुट्ठानं अकुसलं धम्मं पटिच्च चित्तसंसट्ठसमुट्ठानो अकुसलो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
नोचित्तसंसट्ठसमुट्ठानं अकुसलं धम्मं पटिच्च चित्तसंसट्ठसमुट्ठानो अकुसलो धम्मो उप्पज्जति हेतुपच्चया. (१)
चित्तसंसट्ठसमुट्ठानं अकुसलञ्च नोचित्तसंसट्ठसमुट्ठानं अकुसलञ्च धम्मं पटिच्च चित्तसंसट्ठसमुट्ठानो अकुसलो धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)
६८. हेतुया ¶ पञ्च, आरम्मणे पञ्च…पे… अविगते पञ्च (संखित्तं. चेतसिकदुकअकुसलसदिसं. सहजातवारम्पि…पे… पञ्हावारम्पि वित्थारेतब्बं.)
६९. चित्तसंसट्ठसमुट्ठानं अब्याकतं धम्मं पटिच्च चित्तसंसट्ठसमुट्ठानो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
नोचित्तसंसट्ठसमुट्ठानं ¶ अब्याकतं धम्मं पटिच्च नोचित्तसंसट्ठसमुट्ठानो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
चित्तसंसट्ठसमुट्ठानं अब्याकतञ्च नोचित्तसंसट्ठसमुट्ठानं अब्याकतञ्च धम्मं पटिच्च चित्तसंसट्ठसमुट्ठानो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया… तीणि (संखित्तं).
७०. हेतुया नव, आरम्मणे नव, अधिपतिया नव…पे… पुरेजाते पञ्च, आसेवने पञ्च, कम्मे नव…पे… अविगते नव (संखित्तं).
नहेतुया ¶ नव, नआरम्मणे तीणि…पे… नकम्मे चत्तारि, नविपाके नव, नआहारे एकं, नइन्द्रिये एकं, नझाने छ, नमग्गे नव, नसम्पयुत्ते तीणि, नविप्पयुत्ते छ, नोनत्थिया तीणि, नोविगते तीणि (संखित्तं. सहजातवारम्पि…पे… सम्पयुत्तवारम्पि वित्थारेतब्बं).
७१. चित्तसंसट्ठसमुट्ठानो ¶ अब्याकतो धम्मो चित्तसंसट्ठसमुट्ठानस्स अब्याकतस्स धम्मस्स हेतुपच्चयेन पच्चयो (संखित्तं).
७२. हेतुया तीणि, आरम्मणे नव, अधिपतिया नव (एत्थ छसु सहजाताधिपति), अनन्तरे नव (सब्बत्थ नव), पुरेजाते तीणि, पच्छाजाते तीणि, आसेवने नव, कम्मे तीणि, विपाके नव, आहारे नव, इन्द्रिये नव, झाने तीणि, मग्गे तीणि, सम्पयुत्ते पञ्च, विप्पयुत्ते पञ्च, अत्थिया नव…पे… अविगते नव (संखित्तं).
नहेतुया नव, नआरम्मणे नव (संखित्तं).
हेतुपच्चया नआरम्मणे तीणि (संखित्तं).
नहेतुपच्चया आरम्मणे नव (संखित्तं).
(यथा कुसलत्तिके पञ्हावारस्स अनुलोमम्पि पच्चनीयम्पि अनुलोमपच्चनीयम्पि पच्चनीयानुलोमम्पि गणितं, एवं गणेतब्बं.)
६४-१. चित्तसंसट्ठसमुट्ठानसहभूदुक-कुसलत्तिकं
१-७. पटिच्चवारादि
पच्चयचतुक्कं
हेतुपच्चयो
७३. चित्तसंसट्ठसमुट्ठानसहभुं कुसलं धम्मं पटिच्च चित्तसंसट्ठसमुट्ठानसहभू कुसलो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
नोचित्तसंसट्ठसमुट्ठानसहभुं ¶ ¶ ¶ कुसलं धम्मं पटिच्च चित्तसंसट्ठसमुट्ठानसहभू कुसलो धम्मो उप्पज्जति हेतुपच्चया. (१)
चित्तसंसट्ठसमुट्ठानसहभुं कुसलञ्च नोचित्तसंसट्ठसमुट्ठानसहभुं कुसलञ्च धम्मं पटिच्च चित्तसंसट्ठसमुट्ठानसहभू कुसलो धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)
७४. हेतुया पञ्च, आरम्मणे पञ्च…पे… अविगते पञ्च (संखित्तं).
(सहजातवारम्पि…पे… पञ्हावारम्पि वित्थारेतब्बं.)
७५. चित्तसंसट्ठसमुट्ठानसहभुं अकुसलं धम्मं पटिच्च चित्तसंसट्ठसमुट्ठानसहभू अकुसलो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
नोचित्तसंसट्ठसमुट्ठानसहभुं अकुसलं धम्मं पटिच्च चित्तसंसट्ठसमुट्ठानसहभू अकुसलो धम्मो उप्पज्जति हेतुपच्चया. (१)
चित्तसंसट्ठसमुट्ठानसहभुं अकुसलञ्च नोचित्तसंसट्ठसमुट्ठानसहभुं अकुसलञ्च धम्मं पटिच्च चित्तसंसट्ठसमुट्ठानसहभू अकुसलो धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)
७६. हेतुया पञ्च, आरम्मणे पञ्च…पे… अविगते पञ्च (संखित्तं).
(सहजातवारम्पि…पे… पञ्हावारम्पि वित्थारेतब्बं.)
७७. चित्तसंसट्ठसमुट्ठानसहभुं अब्याकतं धम्मं पटिच्च चित्तसंसट्ठसमुट्ठानसहभू ¶ अब्याकतो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).
७८. हेतुया नव, आरम्मणे नव…पे… अविगते नव. (संखित्तं. चित्तसंसट्ठसमुट्ठानदुकअब्याकतसदिसं. सहजातवारम्पि…पे… पञ्हावारम्पि वित्थारेतब्बं.)
६५-१. चित्तसंसट्ठसमुट्ठानानुपरिवत्तिदुक-कुसलत्तिकं
१-७. पटिच्चवारादि
पच्चयचतुक्कं
हेतुपच्चयो
७९. चित्तसंसट्ठसमुट्ठानानुपरिवत्तिं ¶ कुसलं धम्मं पटिच्च चित्तसंसट्ठसमुट्ठानानुपरिवत्ती कुसलो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
नोचित्तसंसट्ठसमुट्ठानानुपरिवत्तिं ¶ कुसलं धम्मं पटिच्च चित्तसंसट्ठसमुट्ठानानुपरिवत्ती कुसलो धम्मो उप्पज्जति हेतुपच्चया. (१)
चित्तसंसट्ठसमुट्ठानानुपरिवत्तिं कुसलञ्च नोचित्तसंसट्ठसमुट्ठानानुपरिवत्तिं कुसलञ्च धम्मं पटिच्च चित्तसंसट्ठसमुट्ठानानुपरिवत्ती कुसलो धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)
८०. हेतुया पञ्च, आरम्मणे पञ्च…पे… अविगते पञ्च (संखित्तं).
(सहजातवारम्पि…पे… पञ्हावारम्पि वित्थारेतब्बं.)
८१. चित्तसंसट्ठसमुट्ठानानुपरिवत्तिं अकुसलं धम्मं पटिच्च चित्तसंसट्ठसमुट्ठानानुपरिवत्ती ¶ अकुसलो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).
८२. हेतुया पञ्च, आरम्मणे पञ्च…पे… अविगते पञ्च (संखित्तं).
(सहजातवारम्पि…पे… पञ्हावारम्पि वित्थारेतब्बं.)
८३. चित्तसंसट्ठसमुट्ठानानुपरिवत्तिं अब्याकतं धम्मं पटिच्च चित्तसंसट्ठसमुट्ठानानुपरिवत्ती अब्याकतो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).
हेतुया ¶ नव, आरम्मणे नव…पे… अविगते नव. (संखित्तं. चित्तसंसट्ठसमुट्ठानदुकअब्याकतसदिसं. सहजातवारम्पि…पे… पञ्हावारम्पि वित्थारेतब्बं.)
६६-१. अज्झत्तिकदुक-कुसलत्तिकं
१-७. पटिच्चवारादि
पच्चयचतुक्कं
हेतुपच्चयो
८४. अज्झत्तिकं कुसलं धम्मं पटिच्च बाहिरो कुसलो धम्मो उप्पज्जति हेतुपच्चया. (१)
बाहिरं कुसलं धम्मं पटिच्च बाहिरो कुसलो धम्मो उप्पज्जति हेतुपच्चया. बाहिरं कुसलं धम्मं पटिच्च अज्झत्तिको कुसलो धम्मो उप्पज्जति हेतुपच्चया. बाहिरं ¶ कुसलं धम्मं पटिच्च अज्झत्तिको कुसलो च बाहिरो कुसलो च धम्मा उप्पज्जन्ति हेतुपच्चया. (३)
अज्झत्तिकं ¶ कुसलञ्च बाहिरं कुसलञ्च धम्मं पटिच्च बाहिरो कुसलो धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)
८५. हेतुया पञ्च, आरम्मणे पञ्च…पे… अविगते पञ्च. (संखित्तं. चित्तदुकसदिसं. सहजातवारम्पि…पे… पञ्हावारम्पि वित्थारेतब्बं).
८६. अज्झत्तिकं अकुसलं धम्मं पटिच्च बाहिरो अकुसलो धम्मो उप्पज्जति हेतुपच्चया. (१)
बाहिरं अकुसलं धम्मं पटिच्च बाहिरो अकुसलो धम्मो उप्पज्जति हेतुपच्चया. बाहिरं अकुसलं धम्मं पटिच्च अज्झत्तिको अकुसलो धम्मो उप्पज्जति हेतुपच्चया. बाहिरं अकुसलं ¶ धम्मं पटिच्च अज्झत्तिको अकुसलो च बाहिरो अकुसलो च धम्मा उप्पज्जन्ति हेतुपच्चया. (३)
अज्झत्तिकं अकुसलञ्च बाहिरं अकुसलञ्च धम्मं पटिच्च बाहिरो अकुसलो धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)
८७. हेतुया पञ्च, आरम्मणे पञ्च…पे… अविगते पञ्च. (संखित्तं. चित्तदुकसदिसं. सहजातवारम्पि…पे… पञ्हावारम्पि वित्थारेतब्बं.)
८८. अज्झत्तिकं ¶ अब्याकतं धम्मं पटिच्च अज्झत्तिको अब्याकतो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
बाहिरं अब्याकतं धम्मं पटिच्च बाहिरो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
अज्झत्तिकं अब्याकतञ्च बाहिरं अब्याकतञ्च धम्मं पटिच्च अज्झत्तिको अब्याकतो धम्मो उप्पज्जति हेतुपच्चया… तीणि (संखित्तं).
८९. हेतुया नव, आरम्मणे पञ्च, अधिपतिया पञ्च…पे… अञ्ञमञ्ञे पञ्च, निस्सये नव, उपनिस्सये पञ्च, पुरेजाते पञ्च, आसेवने पञ्च, कम्मे…पे… मग्गे नव, सम्पयुत्ते पञ्च, विप्पयुत्ते नव…पे… अविगते नव (संखित्तं).
नहेतुया नव, नआरम्मणे नव, नअधिपतिया नव…पे… नकम्मे तीणि, नविपाके पञ्च, नआहारे एकं, नइन्द्रिये एकं, नझाने पञ्च, नमग्गे नव, नसम्पयुत्ते नव, नविप्पयुत्ते पञ्च, नोनत्थिया नव, नोविगते नव (संखित्तं. सहजातवारम्पि…पे… सम्पयुत्तवारम्पि वित्थारेतब्बं.)
९०. बाहिरो ¶ अब्याकतो धम्मो बाहिरस्स अब्याकतस्स धम्मस्स हेतुपच्चयेन पच्चयो (संखित्तं).
बाहिरो ¶ अब्याकतो धम्मो बाहिरस्स अब्याकतस्स धम्मस्स कम्मपच्चयेन पच्चयो… तीणि.
९१. हेतुया तीणि, आरम्मणे नव, अधिपतिया नव (अज्झत्तिको बाहिरस्स गमनकाले सहजाताधिपति, मज्झे तीसुपि सहजाताधिपति) ¶ , अनन्तरे नव, सहजाते नव, अञ्ञमञ्ञे पञ्च, निस्सये नव, उपनिस्सये नव, पुरेजाते नव (आरम्मणपुरेजातम्पि वत्थुपुरेजातम्पि), पच्छाजाते नव, आसेवने नव, कम्मे तीणि, विपाके नव, आहारे नव (तिण्णन्नं कबळीकारो आहारो), इन्द्रिये नव (तिण्णन्नं रूपजीवितिन्द्रियं), झाने मग्गे तीणि, सम्पयुत्ते पञ्च, विप्पयुत्ते नव, अत्थिया नव…पे… अविगते नव (संखित्तं).
६७-१. उपादादुक-कुसलत्तिकं
१-७. पटिच्चवारादि
पच्चयचतुक्कं
हेतुपच्चयो
९२. नोउपादा कुसलं धम्मं पटिच्च नोउपादा कुसलो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).
हेतुया एकं, आरम्मणे एकं…पे… अविगते एकं (संखित्तं).
(सहजातवारेपि…पे… पञ्हावारेपि सब्बत्थ एकं.)
९३. नोउपादा अकुसलं धम्मं पटिच्च नोउपादा अकुसलो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).
हेतुया एकं, आरम्मणे एकं…पे… अविगते एकं (संखित्तं).
(सहजातवारेपि ¶ …पे… पञ्हावारेपि सब्बत्थ एकं.)
९४. उपादा अब्याकतं धम्मं पटिच्च नोउपादा अब्याकतो धम्मो उप्पज्जति हेतुपच्चया. (१)
नोउपादा ¶ अब्याकतं धम्मं पटिच्च नोउपादा अब्याकतो धम्मो उप्पज्जति हेतुपच्चया. नोउपादा अब्याकतं धम्मं पटिच्च उपादा अब्याकतो ¶ धम्मो उप्पज्जति हेतुपच्चया. नोउपादा अब्याकतं धम्मं पटिच्च उपादा अब्याकतो च नोउपादा अब्याकतो च धम्मा उप्पज्जन्ति हेतुपच्चया. (३)
उपादा अब्याकतञ्च नोउपादा अब्याकतञ्च धम्मं पटिच्च नोउपादा अब्याकतो धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)
९५. हेतुया पञ्च, आरम्मणे तीणि…पे… अञ्ञमञ्ञे पञ्च…पे… पुरेजाते एकं, आसेवने एकं, कम्मे पञ्च, विपाके पञ्च…पे… अविगते पञ्च (संखित्तं).
नहेतुया पञ्च, नआरम्मणे तीणि, नअधिपतिया पञ्च…पे… नपुरेजाते पञ्च…पे… नकम्मे तीणि, नविपाके तीणि, नआहारे तीणि, नइन्द्रिये तीणि, नझाने तीणि, नमग्गे पञ्च, नसम्पयुत्ते तीणि, नविप्पयुत्ते तीणि, नोनत्थिया तीणि, नोविगते तीणि (संखित्तं. सहजातवारम्पि…पे… सम्पयुत्तवारम्पि वित्थारेतब्बं.)
हेतुआरम्मणपच्चयादि
९६. नोउपादा ¶ अब्याकतो धम्मो नोउपादा अब्याकतस्स धम्मस्स हेतुपच्चयेन पच्चयो… तीणि.
उपादा अब्याकतो धम्मो नोउपादा अब्याकतस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. (१)
नोउपादा अब्याकतो धम्मो नोउपादा अब्याकतस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. (१)
नोउपादा अब्याकतो धम्मो नोउपादा अब्याकतस्स धम्मस्स अधिपतिपच्चयेन पच्चयो… तीणि (पठमे द्वेपि अधिपती, द्वीसु सहजाताधिपति).
उपादा ¶ अब्याकतो धम्मो नोउपादा अब्याकतस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो. (१)
नोउपादा अब्याकतो धम्मो नोउपादा अब्याकतस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो. (१) (संखित्तं.)
९७. उपनिस्सये ¶ द्वे, पुरेजाते तीणि, पच्छाजाते तीणि, आसेवने एकं, कम्मे तीणि, विपाके तीणि, आहारे छ, इन्द्रिये सत्त, झाने तीणि, मग्गे तीणि, सम्पयुत्ते एकं, विप्पयुत्ते चत्तारि, अत्थिया नव…पे… अविगते नव (संखित्तं).
६८-१. उपादिन्नदुक-कुसलत्तिकं
१-७. पटिच्चवारादि
पच्चयचतुक्कं
हेतुपच्चयो
९८. अनुपादिन्नं ¶ कुसलं धम्मं पटिच्च अनुपादिन्नो कुसलो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).
हेतुया एकं, आरम्मणे एकं…पे… अविगते एकं (सब्बत्थ एकं. संखित्तं. सहजातवारेपि…पे… पञ्हावारेपि एकं सप्पच्चयकुसलसदिसं).
९९. अनुपादिन्नं अकुसलं धम्मं पटिच्च अनुपादिन्नो अकुसलो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).
हेतुया एकं…पे… अविगते एकं (संखित्तं. सहजातवारेपि…पे… पञ्हावारेपि सब्बत्थ एकं).
१००. उपादिन्नं ¶ अब्याकतं धम्मं पटिच्च उपादिन्नो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
अनुपादिन्नं अब्याकतं धम्मं पटिच्च अनुपादिन्नो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया ¶ . (१)
उपादिन्नं अब्याकतञ्च अनुपादिन्नं अब्याकतञ्च धम्मं पटिच्च अनुपादिन्नो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया – उपादिन्ने खन्धे च महाभूते च पटिच्च चित्तसमुट्ठानं रूपं. (१) (संखित्तं.)
१०१. हेतुया पञ्च, आरम्मणे द्वे, अधिपतिया एकं…पे… पुरेजाते द्वे, आसेवने एकं, कम्मे पञ्च, विपाके पञ्च…पे… अविगते पञ्च (संखित्तं).
नहेतुया ¶ पञ्च, नआरम्मणे चत्तारि, नअधिपतिया पञ्च…पे… नपुरेजाते चत्तारि, नपच्छाजाते नआसेवने पञ्च, नकम्मे एकं, नविपाके द्वे, नआहारे द्वे, नइन्द्रिये द्वे, नझाने द्वे, नमग्गे पञ्च, नसम्पयुत्ते चत्तारि, नविप्पयुत्ते द्वे, नोनत्थिया चत्तारि, नोविगते चत्तारि (संखित्तं. सहजातवारादि वित्थारेतब्बो).
हेतु-पुरेजातपच्चया
१०२. उपादिन्नो अब्याकतो धम्मो उपादिन्नस्स अब्याकतस्स धम्मस्स हेतुपच्चयेन पच्चयो… तीणि.
अनुपादिन्नो अब्याकतो धम्मो अनुपादिन्नस्स अब्याकतस्स धम्मस्स हेतुपच्चयेन पच्चयो. (१)
अनुपादिन्नो अब्याकतो धम्मो अनुपादिन्नस्स अब्याकतस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति, सहजाताधिपति… एकं.
उपादिन्नो ¶ अब्याकतो धम्मो उपादिन्नस्स अब्याकतस्स धम्मस्स पुरेजातपच्चयेन पच्चयो – आरम्मणपुरेजातं, वत्थुपुरेजातं (द्वे पञ्हा).
अनुपादिन्नो अब्याकतो धम्मो अनुपादिन्नस्स अब्याकतस्स धम्मस्स पुरेजातपच्चयेन पच्चयो… द्वे (आरम्मणपुरेजातंयेव, घटना द्वे, आरम्मणपुरेजातम्पि वत्थुपुरेजातम्पि).
१०३. हेतुया चत्तारि, आरम्मणे चत्तारि (उपादिन्नमूलके द्वे, अनुपादिन्नमूलके द्वे), अधिपतिया एकं, अनन्तरे ¶ समनन्तरे चत्तारि, सहजाते पञ्च, अञ्ञमञ्ञे द्वे, निस्सये पञ्च, उपनिस्सये चत्तारि, पुरेजाते छ, पच्छाजाते छ, आसेवने एकं, कम्मे चत्तारि, विपाके चत्तारि, आहारे नव, इन्द्रिये चत्तारि, झाने चत्तारि, मग्गे चत्तारि, सम्पयुत्ते द्वे, विप्पयुत्ते छ, अत्थिया नव, नत्थिया चत्तारि, विगते चत्तारि, अविगते नव (संखित्तं).
नहेतुया नव, नआरम्मणे नव (संखित्तं).
हेतुपच्चया नआरम्मणे चत्तारि (संखित्तं).
नहेतुपच्चया आरम्मणे चत्तारि (संखित्तं).
महन्तरदुककुसलत्तिकं निट्ठितं.
६९-१. उपादानदुक-कुसलत्तिकं
१-७. पटिच्चवारादि
पच्चयचतुक्कं
१. नोउपादानं ¶ ¶ कुसलं धम्मं पटिच्च नोउपादानो कुसलो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).
हेतुया ¶ एकं, आरम्मणे एकं…पे… अविगते एकं (संखित्तं).
(सहजातवारेपि…पे… पञ्हावारेपि सब्बत्थ एकं.)
२. उपादानं अकुसलं धम्मं पटिच्च उपादानो अकुसलो धम्मो उप्पज्जति हेतुपच्चया. उपादानं अकुसलं धम्मं पटिच्च नोउपादानो अकुसलो धम्मो उप्पज्जति हेतुपच्चया. उपादानं अकुसलं धम्मं पटिच्च उपादानो अकुसलो च नोउपादानो अकुसलो च धम्मा उप्पज्जन्ति हेतुपच्चया. (३)
नोउपादानं अकुसलं धम्मं पटिच्च नोउपादानो अकुसलो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
उपादानं अकुसलञ्च नोउपादानं अकुसलञ्च धम्मं पटिच्च उपादानो अकुसलो धम्मो उप्पज्जति हेतुपच्चया… तीणि (संखित्तं).
३. हेतुया नव, आरम्मणे नव (सब्बत्थ नव), अविगते नव (संखित्तं).
४. नोउपादानं अकुसलं धम्मं पटिच्च नोउपादानो अकुसलो धम्मो ¶ उप्पज्जति नहेतुपच्चया (संखित्तं).
५. नहेतुया एकं, नअधिपतिया नव, नपुरेजाते नव…पे… नकम्मे तीणि, नविपाके नव, नविप्पयुत्ते नव (संखित्तं. सहजातवारादि वित्थारेतब्बो).
६. उपादानो अकुसलो धम्मो उपादानस्स अकुसलस्स धम्मस्स हेतुपच्चयेन पच्चयो (संखित्तं).
७. हेतुया नव, आरम्मणे नव, अधिपतिया नव (नोउपादानमूलके तीणि, सहजाताधिपति), अनन्तरे नव…पे… निस्सये नव, उपनिस्सये ¶ नव, आसेवने नव, कम्मे ¶ तीणि (नोउपादानमूलके), आहारे तीणि, इन्द्रिये तीणि, झाने तीणि, मग्गे नव, सम्पयुत्ते नव, अत्थिया नव…पे… अविगते नव (संखित्तं).
८. नोउपादानं अब्याकतं धम्मं पटिच्च नोउपादानो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).
९. हेतुया एकं, आरम्मणे एकं…पे… अविगते एकं (संखित्तं).
(सहजातवारेपि…पे… पञ्हावारेपि सब्बत्थ एकं.)
७०-१. उपादानियदुक-कुसलत्तिकं
१-७. पटिच्चवारादि
पच्चयचतुक्कं
हेतुपच्चयो
१०. उपादानियं ¶ कुसलं धम्मं पटिच्च उपादानियो कुसलो धम्मो उप्पज्जति हेतुपच्चया. (१)
अनुपादानियं कुसलं धम्मं पटिच्च अनुपादानियो कुसलो धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)
११. हेतुया द्वे, आरम्मणे द्वे…पे… अविगते द्वे (संखित्तं. लोकियलोकुत्तरदुककुसलसदिसं. सहजातवारम्पि…पे… पञ्हावारम्पि वित्थारेतब्बं.)
१२. उपादानियं अकुसलं धम्मं पटिच्च उपादानियो अकुसलो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).
हेतुया एकं, आरम्मणे एकं…पे… अविगते एकं (संखित्तं).
(सहजातवारेपि…पे… पञ्हावारेपि सब्बत्थ एकं.)
१३. उपादानियं ¶ अब्याकतं धम्मं पटिच्च उपादानियो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया. (१)
अनुपादानियं अब्याकतं धम्मं पटिच्च अनुपादानियो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया ¶ . अनुपादानियं अब्याकतं धम्मं पटिच्च उपादानियो अब्याकतो ¶ धम्मो उप्पज्जति हेतुपच्चया. अनुपादानियं अब्याकतं धम्मं पटिच्च उपादानियो अब्याकतो च अनुपादानियो अब्याकतो च धम्मा उप्पज्जन्ति हेतुपच्चया. (३)
उपादानियं अब्याकतञ्च अनुपादानियं अब्याकतञ्च धम्मं पटिच्च उपादानियो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)
१४. हेतुया पञ्च, आरम्मणे द्वे…पे… आसेवने एकं…पे… अविगते पञ्च (संखित्तं. लोकियदुकअब्याकतसदिसं. सहजातवारम्पि…पे… पञ्हावारम्पि वित्थारेतब्बं).
७१-१. उपादानसम्पयुत्तदुक-कुसलत्तिकं
१-७. पटिच्चवारादि
पच्चयचतुक्कं
हेतुपच्चयो
१५. उपादानविप्पयुत्तं कुसलं धम्मं पटिच्च उपादानविप्पयुत्तो कुसलो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).
हेतुया एकं, आरम्मणे एकं…पे… अविगते एकं (संखित्तं).
(सहजातवारेपि…पे… पञ्हावारेपि सब्बत्थ एकं.)
१६. उपादानसम्पयुत्तं अकुसलं धम्मं पटिच्च उपादानसम्पयुत्तो ¶ अकुसलो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
उपादानविप्पयुत्तं ¶ अकुसलं धम्मं पटिच्च उपादानविप्पयुत्तो अकुसलो धम्मो उप्पज्जति हेतुपच्चया… द्वे.
उपादानसम्पयुत्तं अकुसलञ्च उपादानविप्पयुत्तं अकुसलञ्च धम्मं पटिच्च उपादानसम्पयुत्तो अकुसलो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).
१७. हेतुया छ, आरम्मणे छ (सब्बत्थ छ), अविगते छ (संखित्तं).
नहेतुया एकं, नअधिपतिया छ…पे… नकम्मे चत्तारि, नविपाके छ, नविप्पयुत्ते छ (संखित्तं. सहजातवारादि वित्थारेतब्बो).
१८. उपादानसम्पयुत्तो ¶ अकुसलो धम्मो उपादानसम्पयुत्तस्स अकुसलस्स धम्मस्स हेतुपच्चयेन पच्चयो… तीणि.
उपादानविप्पयुत्तो अकुसलो धम्मो उपादानविप्पयुत्तस्स अकुसलस्स धम्मस्स हेतुपच्चयेन पच्चयो… द्वे.
उपादानसम्पयुत्तो अकुसलो च उपादानविप्पयुत्तो अकुसलो च धम्मा उपादानसम्पयुत्तस्स अकुसलस्स धम्मस्स हेतुपच्चयेन पच्चयो (संखित्तं).
१९. हेतुया छ, आरम्मणे नव, अधिपतिया नव (उपादानसम्पयुत्तमूलके तीणि, सहजाताधिपति, उपादानविप्पयुत्ते एकं), अनन्तरे नव, समनन्तरे नव, सहजाते छ, अञ्ञमञ्ञे छ, निस्सये छ, उपनिस्सये नव, आसेवने नव, कम्मे चत्तारि, आहारे चत्तारि, इन्द्रिये चत्तारि, झाने चत्तारि, मग्गे चत्तारि, सम्पयुत्ते छ, अत्थिया छ, नत्थिया नव, विगते नव, अविगते छ (संखित्तं).
२०. उपादानविप्पयुत्तं ¶ अब्याकतं धम्मं पटिच्च उपादानविप्पयुत्तो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).
हेतुया ¶ एकं, आरम्मणे एकं…पे… अविगते एकं (संखित्तं).
(सहजातवारेपि…पे… पञ्हावारेपि सब्बत्थ एकं).
७२-१. उपादानउपादानियदुक-कुसलत्तिकं
१-७. पटिच्चवारादि
पच्चयचतुक्कं
हेतुपच्चयो
२१. उपादानियञ्चेव नो च उपादानं कुसलं धम्मं पटिच्च उपादानियो चेव नो च उपादानो कुसलो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).
हेतुया एकं, आरम्मणे एकं…पे… अविगते एकं (संखित्तं).
(सहजातवारेपि…पे… पञ्हावारेपि सब्बत्थ एकं.)
२२. उपादानञ्चेव उपादानियञ्च अकुसलं धम्मं पटिच्च उपादानो चेव उपादानियो च अकुसलो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
उपादानियञ्चेव ¶ नो च उपादानं अकुसलं धम्मं पटिच्च उपादानियो चेव नो च उपादानो अकुसलो धम्मो उप्पज्जति हेतुपच्चया… तीणि ¶ .
उपादानञ्चेव उपादानियं अकुसलञ्च उपादानियञ्चेव नो च उपादानं अकुसलञ्च धम्मं पटिच्च उपादानो चेव उपादानियो च अकुसलो धम्मो उप्पज्जति हेतुपच्चया… तीणि (संखित्तं).
२३. हेतुया नव, आरम्मणे नव…पे… अविगते नव (संखित्तं. इमं गमनं उपादानदुकअकुसलसदिसं. सहजातवारम्पि…पे… पञ्हावारम्पि वित्थारेतब्बं).
२४. उपादानियञ्चेव ¶ नो च उपादानं अब्याकतं धम्मं पटिच्च उपादानियो चेव नो च उपादानो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).
२५. हेतुया एकं, आरम्मणे एकं…पे… अविगते एकं (संखित्तं).
(सहजातवारेपि…पे… पञ्हावारेपि सब्बत्थ एकं.)
७३-१. उपादानउपादानसम्पयुत्तदुक-कुसलत्तिकं
१-७. पटिच्चवारादि
पच्चयचतुक्कं
हेतुपच्चयो
२६. उपादानञ्चेव उपादानसम्पयुत्तञ्च अकुसलं धम्मं पटिच्च उपादानो चेव उपादानसम्पयुत्तो च अकुसलो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
उपादानसम्पयुत्तञ्चेव नो च उपादानं अकुसलं धम्मं ¶ पटिच्च उपादानसम्पयुत्तो चेव नो च उपादानो अकुसलो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
उपादानञ्चेव उपादानसम्पयुत्तं अकुसलञ्च उपादानसम्पयुत्तञ्चेव नो च उपादानं अकुसलञ्च धम्मं पटिच्च उपादानो चेव उपादानसम्पयुत्तो च अकुसलो धम्मो उप्पज्जति हेतुपच्चया… तीणि (संखित्तं).
२७. हेतुया ¶ नव, आरम्मणे नव, अधिपतिया नव…पे… अविगते नव (संखित्तं). (इमं गमनं उपादानदुकअकुसलसदिसं. इध पन हेतुपच्चया इदं नानं. सहजातवारेपि…पे… पञ्हावारेपि सब्बत्थ नव.)
७४-१. उपादानविप्पयुत्तउपादानियदुक-कुसलत्तिकं
१-७. पटिच्चवारादि
पच्चयचतुक्कं
हेतुपच्चयो
२८. उपादानविप्पयुत्तं ¶ उपादानियं कुसलं धम्मं पटिच्च उपादानविप्पयुत्तो उपादानियो कुसलो धम्मो उप्पज्जति हेतुपच्चया. (१)
उपादानविप्पयुत्तं अनुपादानियं कुसलं धम्मं पटिच्च उपादानविप्पयुत्तो अनुपादानियो कुसलो धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)
२९. हेतुया द्वे, आरम्मणे द्वे…पे… अविगते द्वे (संखित्तं. लोकियदुककुसलसदिसं. सहजातवारम्पि…पे… पञ्हावारम्पि वित्थारेतब्बं).
३०. उपादानविप्पयुत्तं ¶ उपादानियं अकुसलं धम्मं पटिच्च उपादानविप्पयुत्तो उपादानियो अकुसलो धम्मो उप्पज्जति हेतुपच्चया (सब्बत्थ एकं).
उपादानविप्पयुत्तं उपादानियं अब्याकतं धम्मं पटिच्च उपादानविप्पयुत्तो उपादानियो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया. (१)
उपादानविप्पयुत्तं अनुपादानियं अब्याकतं धम्मं पटिच्च उपादानविप्पयुत्तो अनुपादानियो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
उपादानविप्पयुत्तं उपादानियं अब्याकतञ्च उपादानविप्पयुत्तं अनुपादानियं अब्याकतञ्च धम्मं पटिच्च उपादानविप्पयुत्तो उपादानियो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)
३१. हेतुया पञ्च, आरम्मणे द्वे…पे… अविगते पञ्च (संखित्तं. लोकियदुकअब्याकतसदिसं. सहजातवारम्पि…पे… पञ्हावारम्पि सब्बत्थ वित्थारेतब्बं).
उपादानगोच्छककुसलत्तिकं निट्ठितं.
७५-१. किलेसदुक-कुसलत्तिकं
१-७. पटिच्चवारादि
पच्चयचतुक्कं
हेतुपच्चयो
१. नोकिलेसं ¶ ¶ ¶ कुसलं धम्मं पटिच्च नोकिलेसो कुसलो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).
हेतुया एकं, आरम्मणे एकं…पे… अविगते एकं (संखित्तं).
(सहजातवारेपि…पे… पञ्हावारेपि सब्बत्थ एकं.)
२. किलेसं अकुसलं धम्मं पटिच्च किलेसो अकुसलो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
नोकिलेसं अकुसलं धम्मं पटिच्च नोकिलेसो अकुसलो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
किलेसं अकुसलञ्च नोकिलेसं अकुसलञ्च धम्मं पटिच्च किलेसो अकुसलो धम्मो उप्पज्जति हेतुपच्चया… तीणि (संखित्तं).
३. हेतुया नव, आरम्मणे नव (सब्बत्थ नव), अविगते नव (संखित्तं).
४. किलेसं अकुसलं धम्मं पटिच्च किलेसो अकुसलो धम्मो उप्पज्जति नहेतुपच्चया – विचिकिच्छं पटिच्च विचिकिच्छासहगतो मोहो, उद्धच्चं पटिच्च उद्धच्चसहगतो मोहो (१).
नोकिलेसं अकुसलं धम्मं पटिच्च किलेसो अकुसलो धम्मो उप्पज्जति नहेतुपच्चया – विचिकिच्छासहगते ¶ ¶ उद्धच्चसहगते खन्धे पटिच्च विचिकिच्छासहगतो उद्धच्चसहगतो मोहो. (१)
किलेसं अकुसलञ्च नोकिलेसं अकुसलञ्च धम्मं पटिच्च किलेसो अकुसलो धम्मो उप्पज्जति नहेतुपच्चया – विचिकिच्छासहगते खन्धे च विचिकिच्छञ्च पटिच्च विचिकिच्छासहगतो मोहो, उद्धच्चसहगते खन्धे च उद्धच्चञ्च पटिच्च उद्धच्चसहगतो मोहो. (१) (संखित्तं.)
५. नहेतुया तीणि, नअधिपतिया नव, नपुरेजाते नव, नपच्छाजाते नव, नआसेवने नव, नकम्मे तीणि, नविपाके नव, नविप्पयुत्ते नव (संखित्तं, सहजातवारादि वित्थारेतब्बो).
६. किलेसो ¶ अकुसलो धम्मो किलेसस्स अकुसलस्स धम्मस्स हेतुपच्चयेन पच्चयो (संखित्तं).
७. हेतुया तीणि, आरम्मणे नव, अधिपतिया नव (मज्झे तीणि सहजाताधिपति), अनन्तरे नव, समनन्तरे नव…पे… उपनिस्सये नव, आसेवने नव, कम्मे तीणि, आहारे तीणि, इन्द्रिये तीणि, झाने तीणि, मग्गे नव, सम्पयुत्ते नव…पे… अविगते नव (संखित्तं).
नोकिलेसं अब्याकतं धम्मं पटिच्च नोकिलेसो अब्याकतो ¶ धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).
८. हेतुया एकं, आरम्मणे एकं…पे… अविगते एकं (संखित्तं).
(सहजातवारेपि…पे… पञ्हावारेपि सब्बत्थ एकं.)
७६-१. संकिलेसिकदुक-कुसलत्तिकं
१-७. पटिच्चवारादि
पच्चयचतुक्कं
हेतुपच्चयो
९. संकिलेसिकं ¶ कुसलं धम्मं पटिच्च संकिलेसिको कुसलो धम्मो उप्पज्जति हेतुपच्चया. (१)
असंकिलेसिकं कुसलं धम्मं पटिच्च असंकिलेसिको कुसलो धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)
१०. हेतुया द्वे, आरम्मणे द्वे…पे… अविगते द्वे (संखित्तं. लोकियदुककुसलसदिसं. सहजातवारम्पि…पे… पञ्हावारम्पि वित्थारेतब्बं).
११. संकिलेसिकं अकुसलं धम्मं पटिच्च संकिलेसिको अकुसलो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).
हेतुया एकं, आरम्मणे एकं…पे… अविगते एकं (संखित्तं).
(सहजातवारेपि…पे… पञ्हावारेपि सब्बत्थ एकं.)
१२. संकिलेसिकं ¶ अब्याकतं धम्मं पटिच्च संकिलेसिको अब्याकतो धम्मो उप्पज्जति हेतुपच्चया. (१)
असंकिलेसिकं ¶ अब्याकतं धम्मं पटिच्च असंकिलेसिको अब्याकतो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
संकिलेसिकं ¶ अब्याकतञ्च असंकिलेसिकं अब्याकतञ्च धम्मं पटिच्च संकिलेसिको अब्याकतो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).
१३. हेतुया पञ्च, आरम्मणे द्वे…पे… अविगते पञ्च (संखित्तं. लोकियदुकअब्याकतसदिसं. सहजातवारेपि…पे… पञ्हावारेपि सब्बत्थ वित्थारेतब्बं).
७७-१. संकिलिट्ठदुक-कुसलत्तिकं
१. पटिच्चवारादि
पच्चयचतुक्कं
१४. असंकिलिट्ठं कुसलं धम्मं पटिच्च असंकिलिट्ठो कुसलो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).
हेतुया एकं, आरम्मणे एकं…पे… अविगते एकं (संखित्तं).
(सहजातवारेपि…पे… पञ्हावारेपि सब्बत्थ एकं.)
१५. संकिलिट्ठं ¶ अकुसलं धम्मं पटिच्च संकिलिट्ठो अकुसलो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).
हेतुया एकं, आरम्मणे एकं…पे… अविगते एकं (संखित्तं).
(सहजातवारेपि…पे… पञ्हावारेपि सब्बत्थ एकं.)
१६. असंकिलिट्ठं अब्याकतं धम्मं पटिच्च असंकिलिट्ठो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).
हेतुया एकं, आरम्मणे एकं…पे… अविगते एकं (संखित्तं).
(सहजातवारेपि…पे… पञ्हावारेपि सब्बत्थ एकं.)
७८-१. किलेससम्पयुत्तदुक-कुसलत्तिकं
१-७. पटिच्चवारादि
पच्चयचतुक्कं
१७. किलेसविप्पयुत्तं ¶ कुसलं धम्मं पटिच्च किलेसविप्पयुत्तो कुसलो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).
हेतुया ¶ एकं, आरम्मणे एकं…पे… अविगते एकं (संखित्तं).
(सहजातवारेपि…पे… पञ्हावारेपि सब्बत्थ एकं.)
१८. किलेससम्पयुत्तं ¶ अकुसलं धम्मं पटिच्च किलेससम्पयुत्तो अकुसलो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).
हेतुया एकं, आरम्मणे एकं…पे… अविगते एकं (संखित्तं).
(सहजातवारेपि…पे… पञ्हावारेपि सब्बत्थ एकं.)
१९. किलेसविप्पयुत्तं अब्याकतं धम्मं पटिच्च किलेसविप्पयुत्तो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).
हेतुया एकं, आरम्मणे एकं…पे… अविगते एकं (संखित्तं).
(सहजातवारेपि…पे… पञ्हावारेपि सब्बत्थ एकं.)
७९-१. संकिलेससंकिलेसिकदुक-कुसलत्तिकं
१-७. पटिच्चवारादि
पच्चयचतुक्कं
२०. संकिलेसिकञ्चेव ¶ नो च किलेसं कुसलं धम्मं पटिच्च संकिलेसिको चेव नो च किलेसो कुसलो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).
हेतुया एकं, आरम्मणे एकं…पे… अविगते एकं (संखित्तं).
(सहजातवारेपि…पे… पञ्हावारेपि सब्बत्थ एकं.)
२१. किलेसञ्चेव ¶ संकिलेसिकञ्च अकुसलं धम्मं पटिच्च किलेसो चेव संकिलेसिको च अकुसलो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
संकिलेसिकञ्चेव नो च किलेसं अकुसलं धम्मं पटिच्च संकिलेसिको चेव नो च किलेसो अकुसलो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
किलेसञ्चेव संकिलेसिकं अकुसलञ्च संकिलेसिकञ्चेव नो च किलेसं अकुसलञ्च धम्मं पटिच्च किलेसो चेव संकिलेसिको च अकुसलो धम्मो उप्पज्जति हेतुपच्चया… तीणि (संखित्तं).
२२. हेतुया ¶ नव, आरम्मणे नव…पे… अविगते नव (संखित्तं, किलेसदुकअकुसलसदिसं. सहजातवारेपि…पे… पञ्हावारेपि सब्बत्थ वित्थारेतब्बं).
२३. संकिलेसिकञ्चेव नो च किलेसं अब्याकतं धम्मं पटिच्च संकिलेसिको चेव नो च किलेसो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).
हेतुया एकं, आरम्मणे एकं…पे… अविगते एकं (संखित्तं).
(सहजातवारेपि ¶ …पे… पञ्हावारेपि सब्बत्थ एकं.)
८०-१. किलेससंकिलिट्ठदुक-कुसलत्तिकं
१-७. पटिच्चवारादि
पच्चयचतुक्कं
२४. किलेसञ्चेव ¶ संकिलिट्ठञ्च अकुसलं धम्मं पटिच्च किलेसो चेव संकिलिट्ठो च अकुसलो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
संकिलिट्ठञ्चेव नो च किलेसं अकुसलं धम्मं पटिच्च संकिलिट्ठो चेव नो च किलेसो अकुसलो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
किलेसञ्चेव संकिलिट्ठं अकुसलञ्च संकिलिट्ठञ्चेव नो च किलेसं अकुसलञ्च धम्मं पटिच्च किलेसो चेव संकिलिट्ठो च अकुसलो धम्मो उप्पज्जति हेतुपच्चया… तीणि (संखित्तं).
२५. हेतुया नव, आरम्मणे नव…पे… अविगते नव (संखित्तं. किलेसदुकअकुसलसदिसं. सहजातवारम्पि…पे… पञ्हावारम्पि सब्बत्थ वित्थारेतब्बं).
८१-१. किलेसकिलेससम्पयुत्तदुक-कुसलत्तिकं
१-७. पटिच्चवारादि
पच्चयचतुक्कं
२६. किलेसञ्चेव किलेससम्पयुत्तञ्च अकुसलं धम्मं पटिच्च किलेसो चेव किलेससम्पयुत्तो च अकुसलो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
किलेससम्पयुत्तञ्चेव ¶ ¶ नो च किलेसं अकुसलं धम्मं पटिच्च ¶ किलेससम्पयुत्तो चेव नो च किलेसो अकुसलो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
किलेसञ्चेव किलेससम्पयुत्तं अकुसलञ्च किलेससम्पयुत्तञ्चेव नो च किलेसं अकुसलञ्च धम्मं पटिच्च किलेसो चेव किलेससम्पयुत्तो च अकुसलो धम्मो उप्पज्जति हेतुपच्चया… तीणि (संखित्तं).
२७. हेतुया नव, आरम्मणे नव…पे… अविगते नव (संखित्तं. किलेसदुकअकुसलसदिसं. सहजातवारेपि…पे… पञ्हावारेपि सब्बत्थ वित्थारेतब्बं).
८२-१. किलेसविप्पयुत्तसंकिलेसिकदुक-कुसलत्तिकं
१-७. पटिच्चवारादि
पच्चयचतुक्कं
२८. किलेसविप्पयुत्तं संकिलेसिकं कुसलं धम्मं पटिच्च किलेसविप्पयुत्तो संकिलेसिको कुसलो धम्मो उप्पज्जति हेतुपच्चया. (१)
किलेसविप्पयुत्तं असंकिलेसिकं कुसलं धम्मं पटिच्च किलेसविप्पयुत्तो असंकिलेसिको कुसलो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).
२९. हेतुया द्वे, आरम्मणे द्वे…पे… अविगते द्वे (संखित्तं. लोकियदुककुसलसदिसं. सहजातवारेपि…पे… पञ्हावारेपि वित्थारेतब्बं).
३०. किलेसविप्पयुत्तं ¶ संकिलेसिकं अब्याकतं धम्मं पटिच्च किलेसविप्पयुत्तो संकिलेसिको अब्याकतो धम्मो उप्पज्जति हेतुपच्चया. (१)
किलेसविप्पयुत्तं ¶ असंकिलेसिकं अब्याकतं धम्मं पटिच्च किलेसविप्पयुत्तो असंकिलेसिको अब्याकतो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
किलेसविप्पयुत्तं ¶ संकिलेसिकं अब्याकतञ्च किलेसविप्पयुत्तं असंकिलेसिकं अब्याकतञ्च धम्मं पटिच्च किलेसविप्पयुत्तो संकिलेसिको अब्याकतो धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)
३१. हेतुया पञ्च, आरम्मणे द्वे…पे… आसेवने एकं…पे… अविगते पञ्च (संखित्तं. लोकियदुकअब्याकतसदिसं. सहजातवारेपि…पे… पञ्हावारेपि सब्बत्थ वित्थारेतब्बं).
किलेसगोच्छककुसलत्तिकं निट्ठितं.
८३-१. दस्सनेनपहातब्बदुक-कुसलत्तिकं
१-७. पटिच्चवारादि
पच्चयचतुक्कं
१. नदस्सनेन पहातब्बं कुसलं धम्मं पटिच्च नदस्सनेन पहातब्बो कुसलो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).
हेतुया एकं, आरम्मणे एकं, अधिपतिया एकं…पे… अविगते एकं (संखित्तं. सहजातवारेपि…पे… पञ्हावारेपि सब्बत्थ एकं).
२. दस्सनेन ¶ पहातब्बं अकुसलं धम्मं पटिच्च दस्सनेन पहातब्बो अकुसलो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).
हेतुया ¶ द्वे, आरम्मणे द्वे, अधिपतिया द्वे…पे… अविगते द्वे (संखित्तं).
३. दस्सनेन पहातब्बं अकुसलं धम्मं पटिच्च दस्सनेन पहातब्बो अकुसलो धम्मो उप्पज्जति नहेतुपच्चया – विचिकिच्छासहगते खन्धे पटिच्च विचिकिच्छासहगतो मोहो. (१)
नदस्सनेन पहातब्बं अकुसलं धम्मं पटिच्च नदस्सनेन पहातब्बो अकुसलो धम्मो उप्पज्जति नहेतुपच्चया. (१) (संखित्तं.)
४. नहेतुया द्वे, नअधिपतिया द्वे, नपुरेजाते द्वे…पे… नकम्मे द्वे, नविपाके द्वे, नविप्पयुत्ते द्वे (संखित्तं. सहजातवारेपि…पे… सम्पयुत्तवारेपि सब्बत्थ वित्थारेतब्बं).
५. दस्सनेन ¶ पहातब्बो अकुसलो धम्मो दस्सनेन पहातब्बस्स अकुसलस्स धम्मस्स हेतुपच्चयेन पच्चयो. (१)
नदस्सनेन पहातब्बो अकुसलो धम्मो नदस्सनेन पहातब्बस्स अकुसलस्स धम्मस्स हेतुपच्चयेन पच्चयो. (१) (संखित्तं.)
६. हेतुया द्वे, आरम्मणे तीणि (दस्सने एकं, नदस्सने द्वे), अधिपतिया तीणि (दस्सनेन पहातब्बमूलकं एकं, नदस्सने द्वे ¶ , आरम्मणाधिपति, सहजाताधिपति, एकारम्मणाधिपति), अनन्तरे द्वे (दस्सनमूलकं एकं, नदस्सने एकं), समनन्तरे द्वे, सहजाते द्वे…पे… उपनिस्सये तीणि, आसेवने द्वे, कम्मे द्वे, आहारे द्वे…पे… सम्पयुत्ते द्वे, अत्थिया द्वे, नत्थिया द्वे…पे… अविगते द्वे (संखित्तं).
७. नदस्सनेन पहातब्बं अब्याकतं धम्मं पटिच्च नदस्सनेन पहातब्बो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).
हेतुया एकं, आरम्मणे एकं…पे… अविगते एकं (संखित्तं).
(सहजातवारेपि ¶ …पे… पञ्हावारेपि सब्बत्थ एकं.)
८४-१. भावनायपहातब्बदुक-कुसलत्तिकं
१-७. पटिच्चवारादि
पच्चयचतुक्कं
८. नभावनाय पहातब्बं कुसलं धम्मं पटिच्च नभावनाय पहातब्बो कुसलो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).
हेतुया एकं, आरम्मणे एकं…पे… अविगते एकं (संखित्तं).
(सहजातवारेपि…पे… पञ्हावारेपि सब्बत्थ एकं.)
९. भावनाय पहातब्बं अकुसलं धम्मं पटिच्च भावनाय पहातब्बो अकुसलो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).
हेतुया द्वे, आरम्मणे द्वे…पे… अविगते द्वे (संखित्तं. दस्सनेन पहातब्बदुकअकुसलसदिसं. सहजातवारेपि ¶ …पे… पञ्हावारेपि सब्बत्थ वित्थारेतब्बं).
१०. नभावनाय ¶ पहातब्बं अब्याकतं धम्मं पटिच्च नभावनाय पहातब्बो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).
हेतुया एकं, आरम्मणे एकं…पे… अविगते एकं (संखित्तं).
(सहजातवारेपि…पे… पञ्हावारेपि सब्बत्थ एकं.)
८५-१. दस्सनेनपहातब्बहेतुकदुक-कुसलत्तिकं
१-७. पटिच्चवारादि
पच्चयचतुक्कं
११. नदस्सनेन ¶ पहातब्बहेतुकं कुसलं धम्म पटिच्च नदस्सनेन पहातब्बहेतुको कुसलो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).
हेतुया एकं, आरम्मणे एकं…पे… अविगते एकं (संखित्तं).
(सहजातवारेपि…पे… पञ्हावारेपि सब्बत्थ एकं.)
१२. दस्सनेन पहातब्बहेतुकं अकुसलं धम्मं पटिच्च दस्सनेन पहातब्बहेतुको अकुसलो धम्मो उप्पज्जति हेतुपच्चया. (१)
नदस्सनेन पहातब्बहेतुकं अकुसलं धम्मं पटिच्च नदस्सनेन पहातब्बहेतुको अकुसलो धम्मो उप्पज्जति हेतुपच्चया. नदस्सनेन पहातब्बहेतुकं अकुसलं धम्मं पटिच्च दस्सनेन पहातब्बहेतुको अकुसलो धम्मो उप्पज्जति हेतुपच्चया. (२)
दस्सनेन पहातब्बहेतुकं अकुसलञ्च नदस्सनेन पहातब्बहेतुकं अकुसलञ्च धम्मं पटिच्च दस्सनेन पहातब्बहेतुको अकुसलो धम्मो उप्पज्जति हेतुपच्चया. (१)
दस्सनेन ¶ पहातब्बहेतुकं अकुसलं धम्मं पटिच्च दस्सनेन पहातब्बहेतुको अकुसलो धम्मो उप्पज्जति आरम्मणपच्चया… तीणि (नदस्सने द्वे, घटने एकं, संखित्तं).
१३. हेतुया चत्तारि, आरम्मणे छ, अधिपतिया द्वे (सब्बत्थ छ), अविगते छ (संखित्तं).
१४. दस्सनेन पहातब्बहेतुकं अकुसलं धम्मं पटिच्च नदस्सनेन पहातब्बहेतुको अकुसलो धम्मो उप्पज्जति नहेतुपच्चया.
नदस्सनेन ¶ ¶ पहातब्बहेतुकं अकुसलं धम्मं पटिच्च नदस्सनेन पहातब्बहेतुको अकुसलो धम्मो उप्पज्जति नहेतुपच्चया (संखित्तं).
१५. नहेतुया द्वे, नअधिपतिया छ…पे… नकम्मे चत्तारि, नविपाके छ, नविप्पयुत्ते छ (संखित्तं. सहजातवारादि वित्थारेतब्बो).
१६. दस्सनेन पहातब्बहेतुको अकुसलो धम्मो दस्सनेन पहातब्बहेतुकस्स अकुसलस्स धम्मस्स हेतुपच्चयेन पच्चयो (संखित्तं).
१७. हेतुया तीणि, आरम्मणे नव, अधिपतिया तीणि (दस्सने एकं, नदस्सने द्वे), अनन्तरे नव, समनन्तरे नव, सहजाते छ…पे… उपनिस्सये नव, आसेवने नव, कम्मे चत्तारि, आहारे चत्तारि, इन्द्रिये चत्तारि…पे… सम्पयुत्ते छ, अत्थिया छ, नत्थिया नव…पे… अविगते छ (संखित्तं).
१८. नदस्सनेन पहातब्बहेतुकं अब्याकतं धम्मं पटिच्च नदस्सनेन ¶ पहातब्बहेतुको अब्याकतो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).
हेतुया एकं, आरम्मणे एकं…पे… अविगते एकं (संखित्तं).
(सहजातवारेपि…पे… पञ्हावारेपि सब्बत्थ एकं.)
८६-१. भावनायपहातब्बहेतुकदुक-कुसलत्तिकं
१-७. पटिच्चवारादि
पच्चयचतुक्कं
१९. नभावनाय पहातब्बहेतुकं कुसलं धम्मं पटिच्च नभावनाय पहातब्बहेतुको कुसलो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).
हेतुया ¶ एकं, आरम्मणे एकं…पे… अविगते एकं (संखित्तं).
(सहजातवारेपि…पे… पञ्हावारेपि सब्बत्थ एकं).
२०. भावनाय पहातब्बहेतुकं अकुसलं धम्मं पटिच्च भावनाय पहातब्बहेतुको अकुसलो धम्मो उप्पज्जति हेतुपच्चया. (१)
नभावनाय ¶ पहातब्बहेतुकं अकुसलं धम्मं पटिच्च नभावनाय पहातब्बहेतुको अकुसलो धम्मो उप्पज्जति हेतुपच्चया… तीणि (संखित्तं).
२१. हेतुया चत्तारि, आरम्मणे छ, अधिपतिया द्वे…पे… अविगते छ (संखित्तं. दस्सनेन पहातब्बहेतुकदुकअकुसलसदिसं. सहजातवारेपि…पे… पञ्हावारेपि सब्बत्थ वित्थारेतब्बं).
२२. नभावनाय पहातब्बहेतुकं अब्याकतं धम्मं पटिच्च नभावनाय पहातब्बहेतुको अब्याकतो धम्मो उप्पज्जति हेतुपच्चया ¶ (संखित्तं).
हेतुया एकं, आरम्मणे एकं…पे… अविगते एकं (संखित्तं).
(सहजातवारेपि…पे… पञ्हावारेपि सब्बत्थ एकं.)
८७-१. सवितक्कदुक-कुसलत्तिकं
१-६. पटिच्चवारादि
पच्चयचतुक्कं
२३. सवितक्कं कुसलं धम्मं पटिच्च सवितक्को कुसलो धम्मो उप्पज्जति हेतुपच्चया. सवितक्कं कुसलं धम्मं पटिच्च अवितक्को कुसलो धम्मो उप्पज्जति हेतुपच्चया ¶ . सवितक्कं कुसलं धम्मं पटिच्च सवितक्को कुसलो च अवितक्को कुसलो च धम्मा उप्पज्जन्ति हेतुपच्चया. (३)
अवितक्कं कुसलं धम्मं पटिच्च अवितक्को कुसलो धम्मो उप्पज्जति हेतुपच्चया. अवितक्कं कुसलं धम्मं पटिच्च सवितक्को कुसलो धम्मो उप्पज्जति हेतुपच्चया. (२)
सवितक्कं कुसलञ्च अवितक्कं कुसलञ्च धम्मं पटिच्च सवितक्को कुसलो धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)
२४. हेतुया छ, आरम्मणे छ (सब्बत्थ छ), अविगते छ (संखित्तं).
नअधिपतिया छ, नपुरेजाते छ…पे… नकम्मे चत्तारि…पे… नविप्पयुत्ते छ (संखित्तं. सहजातवारम्पि…पे… सम्पयुत्तवारम्पि वित्थारेतब्बं).
७. पञ्हावारो
हेतु-आरम्मणपच्चया
२५. सवितक्को ¶ कुसलो धम्मो सवितक्कस्स कुसलस्स धम्मस्स हेतुपच्चयेन ¶ पच्चयो. सवितक्को कुसलो धम्मो अवितक्कस्स कुसलस्स धम्मस्स हेतुपच्चयेन पच्चयो. सवितक्को कुसलो धम्मो सवितक्कस्स कुसलस्स च अवितक्कस्स कुसलस्स च धम्मस्स हेतुपच्चयेन पच्चयो. (३)
अवितक्को कुसलो धम्मो अवितक्कस्स कुसलस्स धम्मस्स हेतुपच्चयेन पच्चयो. (१)
सवितक्को कुसलो धम्मो सवितक्कस्स कुसलस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… तीणि.
अवितक्को ¶ कुसलो धम्मो अवितक्कस्स कुसलस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… तीणि.
सवितक्को कुसलो च अवितक्को कुसलो च धम्मा सवितक्कस्स कुसलस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… तीणि (संखित्तं).
२६. हेतुया चत्तारि, आरम्मणे नव, अधिपतिया नव (हेट्ठा तीसु सहजाताधिपति, अवितक्के एकं, सहजाताधिपति), अनन्तरे नव, समनन्तरे नव, सहजाते छ…पे… उपनिस्सये नव, आसेवने नव, कम्मे चत्तारि, आहारे चत्तारि, इन्द्रिये चत्तारि, झाने छ, मग्गे छ, सम्पयुत्ते छ, अत्थिया छ, नत्थिया नव, विगते नव, अविगते छ (संखित्तं).
नहेतुया नव, नआरम्मणे नव (संखित्तं).
हेतुपच्चया नआरम्मणे चत्तारि (संखित्तं).
नहेतुपच्चया आरम्मणे नव (संखित्तं).
(यथा कुसलत्तिके पञ्हावारं, एवं वित्थारेतब्बं.)
अकुसलपदं
२७. सवितक्कं ¶ अकुसलं धम्मं पटिच्च सवितक्को अकुसलो धम्मो उप्पज्जति हेतुपच्चया. सवितक्कं अकुसलं धम्मं पटिच्च अवितक्को अकुसलो ¶ धम्मो उप्पज्जति हेतुपच्चया. सवितक्कं अकुसलं धम्मं पटिच्च सवितक्को अकुसलो च अवितक्को अकुसलो च धम्मा उप्पज्जन्ति हेतुपच्चया. (३)
अवितक्कं अकुसलं धम्मं पटिच्च सवितक्को अकुसलो धम्मो उप्पज्जति हेतुपच्चया. (१)
सवितक्कं ¶ अकुसलञ्च अवितक्कं अकुसलञ्च धम्मं पटिच्च सवितक्को अकुसलो धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)
२८. हेतुया पञ्च, आरम्मणे पञ्च (सब्बत्थ पञ्च)…पे… अविगते पञ्च (संखित्तं).
२९. सवितक्कं अकुसलं धम्मं पटिच्च सवितक्को अकुसलो धम्मो उप्पज्जति नहेतुपच्चया. (१)
अवितक्कं अकुसलं धम्मं पटिच्च सवितक्को अकुसलो धम्मो उप्पज्जति नहेतुपच्चया. (१)
सवितक्कं अकुसलञ्च अवितक्कं अकुसलञ्च धम्मं पटिच्च सवितक्को अकुसलो धम्मो उप्पज्जति नहेतुपच्चया. (१) (संखित्तं.)
३०. नहेतुया तीणि, नअधिपतिया पञ्च, नकम्मे तीणि…पे… नविप्पयुत्ते पञ्च. (संखित्तं. सहजातवारादि वित्थारेतब्बो.)
३१. सवितक्को अकुसलो धम्मो सवितक्कस्स अकुसलस्स धम्मस्स हेतुपच्चयेन पच्चयो (संखित्तं).
३२. हेतुया ¶ तीणि, आरम्मणे नव, अधिपतिया नव, अनन्तरे नव…पे… सहजाते पञ्च…पे… उपनिस्सये नव, आसेवने नव, कम्मे तीणि, आहारे तीणि…पे… झाने पञ्च, मग्गे पञ्च, सम्पयुत्ते पञ्च, अत्थिया पञ्च, नत्थिया नव…पे… अविगते पञ्च (संखित्तं).
अब्याकतपदं
३३. सवितक्कं अब्याकतं धम्मं पटिच्च सवितक्को अब्याकतो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
अवितक्कं ¶ ¶ अब्याकतं धम्मं पटिच्च अवितक्को अब्याकतो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
सवितक्कं अब्याकतञ्च अवितक्कं अब्याकतञ्च धम्मं पटिच्च सवितक्को अब्याकतो धम्मो उप्पज्जति हेतुपच्चया… तीणि (संखित्तं).
३४. हेतुया नव, आरम्मणे नव…पे… पुरेजाते आसेवने छ…पे… अविगते नव (संखित्तं).
नहेतुया नव, नआरम्मणे तीणि, नअधिपतिया नव…पे… नपुरेजाते नव…पे… नकम्मे चत्तारि, नविपाके नव, नआहारे एकं, नइन्द्रिये एकं, नझाने एकं, नमग्गे नव, नसम्पयुत्ते तीणि, नविप्पयुत्ते छ…पे… नोविगते तीणि (संखित्तं. सहजातवारम्पि…पे… सम्पयुत्तवारम्पि वित्थारेतब्बं).
३५. सवितक्को अब्याकतो धम्मो सवितक्कस्स अब्याकतस्स धम्मस्स हेतुपच्चयेन पच्चयो… तीणि.
अवितक्को अब्याकतो धम्मो अवितक्कस्स अब्याकतस्स धम्मस्स हेतुपच्चयेन पच्चयो. (१)
सवितक्को अब्याकतो धम्मो सवितक्कस्स अब्याकतस्स धम्मस्स आरम्मणपच्चयेन पच्चयो (संखित्तं).
३६. हेतुया ¶ चत्तारि, आरम्मणे नव, अधिपतिया नव (सब्बत्थ नव), उपनिस्सये नव, पुरेजाते तीणि, पच्छाजाते तीणि, आसेवने नव, कम्मे चत्तारि, विपाके नव, आहारे चत्तारि…पे… झाने नव, मग्गे नव, सम्पयुत्ते छ, विप्पयुत्ते पञ्च, अत्थिया नव, नत्थिया नव, विगते नव, अविगते नव (संखित्तं).
नहेतुया ¶ नव, नआरम्मणे नव (संखित्तं).
हेतुपच्चया नआरम्मणे चत्तारि (संखित्तं).
नहेतुपच्चया आरम्मणे नव (संखित्तं).
(यथा कुसलत्तिके पञ्हावारं एवं वित्थारेतब्बं.)
८८-१. सविचारदुक-कुसलत्तिकं
१-७. पटिच्चवारादि
पच्चयचतुक्कं
३७. सविचारं ¶ कुसलं धम्मं पटिच्च सविचारो कुसलो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
अविचारं कुसलं धम्मं पटिच्च अविचारो कुसलो धम्मो उप्पज्जति हेतुपच्चया… द्वे.
सविचारं कुसलञ्च अविचारं कुसलञ्च धम्मं पटिच्च सविचारो कुसलो धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)
३८. हेतुया छ, आरम्मणे छ…पे… अविगते छ (संखित्तं. सवितक्कदुककुसलसदिसं. सहजातवारम्पि…पे… पञ्हावारम्पि वित्थारेतब्बं).
३९. सविचारं ¶ अकुसलं धम्मं पटिच्च सविचारो अकुसलो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
अविचारं अकुसलं धम्मं पटिच्च सविचारो अकुसलो धम्मो उप्पज्जति हेतुपच्चया. (१)
सविचारं ¶ अकुसलञ्च अविचारं अकुसलञ्च धम्मं पटिच्च सविचारो अकुसलो धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)
४०. हेतुया पञ्च, आरम्मणे पञ्च…पे… अविगते पञ्च (संखित्तं. सवितक्कदुकअकुसलसदिसं. सहजातवारम्पि…पे… पञ्हावारम्पि वित्थारेतब्बं).
४१. सविचारं अब्याकतं धम्मं पटिच्च सविचारो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
अविचारं अब्याकतं धम्मं पटिच्च अविचारो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
सविचारं अब्याकतञ्च अविचारं अब्याकतञ्च धम्मं पटिच्च सविचारो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया… तीणि (संखित्तं).
४२. हेतुया नव, आरम्मणे नव…पे… विपाके नव…पे… अविगते नव (संखित्तं. सवितक्कदुकअब्याकतसदिसं. सहजातवारोपि…पे… सम्पयुत्तवारोपि वित्थारेतब्बा).
४३. सविचारो ¶ अब्याकतो धम्मो सविचारस्स अब्याकतस्स धम्मस्स हेतुपच्चयेन पच्चयो (संखित्तं).
४४. हेतुया चत्तारि, आरम्मणे नव…पे… मग्गे चत्तारि ¶ …पे… अविगते नव (संखित्तं).
नहेतुया नव, नआरम्मणे नव (संखित्तं).
हेतुपच्चया नआरम्मणे चत्तारि (संखित्तं).
नहेतुपच्चया आरम्मणे नव (संखित्तं).
(यथा कुसलत्तिके पञ्हावारं, एवं वित्थारेतब्बं.)
८९-१. सप्पीतिकदुक-कुसलत्तिकं
१-७. पटिच्चवारादि
पच्चयचतुक्कं
४५. सप्पीतिकं ¶ कुसलं धम्मं पटिच्च सप्पीतिको कुसलो धम्मो उप्पज्जति हेतुपच्चया. सप्पीतिकं कुसलं धम्मं पटिच्च अप्पीतिको कुसलो धम्मो उप्पज्जति हेतुपच्चया. सप्पीतिकं कुसलं धम्मं पटिच्च सप्पीतिको कुसलो च अप्पीतिको कुसलो च धम्मा उप्पज्जन्ति हेतुपच्चया. (३)
अप्पीतिकं कुसलं धम्मं पटिच्च अप्पीतिको कुसलो धम्मो उप्पज्जति हेतुपच्चया. अप्पीतिकं कुसलं धम्मं पटिच्च सप्पीतिको कुसलो धम्मो उप्पज्जति हेतुपच्चया. (२)
सप्पीतिकं कुसलञ्च अप्पीतिकं कुसलञ्च धम्मं पटिच्च सप्पीतिको कुसलो धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)
४६. हेतुया छ (सब्बत्थ छ)…पे… अविगते छ (संखित्तं).
नअधिपतिया छ, नपुरेजाते छ…पे… नकम्मे चत्तारि, नविप्पयुत्ते छ (संखित्तं. सहजातवारम्पि ¶ …पे… सम्पयुत्तवारम्पि वित्थारेतब्बं).
४७. सप्पीतिको कुसलो धम्मो सप्पीतिकस्स कुसलस्स धम्मस्स हेतुपच्चयेन पच्चयो… तीणि.
अप्पीतिको ¶ कुसलो धम्मो अप्पीतिकस्स कुसलस्स धम्मस्स हेतुपच्चयेन पच्चयो. (१)
सप्पीतिको कुसलो धम्मो सप्पीतिकस्स कुसलस्स धम्मस्स आरम्मणपच्चयेन पच्चयो (संखित्तं).
४८. हेतुया ¶ चत्तारि, आरम्मणे नव, अधिपतिया नव (चत्तारि सहजाताधिपति), अनन्तरे नव, समनन्तरे नव, सहजाते छ…पे… उपनिस्सये नव, आसेवने नव, कम्मे चत्तारि, आहारे चत्तारि, इन्द्रिये चत्तारि, झाने छ, मग्गे चत्तारि, सम्पयुत्ते छ, अत्थिया छ, नत्थिया नव, विगते नव, अविगते छ (संखित्तं).
नहेतुया नव, नआरम्मणे नव (संखित्तं).
हेतुपच्चया नआरम्मणे चत्तारि (संखित्तं).
नहेतुपच्चया आरम्मणे नव (संखित्तं).
(यथा कुसलत्तिके पञ्हावारं, एवं वित्थारेतब्बं.)
अकुसलपदं
हेतुपच्चयो
४९. सप्पीतिकं अकुसलं धम्मं पटिच्च सप्पीतिको अकुसलो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
अप्पीतिकं अकुसलं धम्मं पटिच्च अप्पीतिको अकुसलो धम्मो उप्पज्जति हेतुपच्चया… द्वे.
सप्पीतिकं अकुसलञ्च अप्पीतिकं अकुसलञ्च धम्मं पटिच्च सप्पीतिको अकुसलो धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)
५०. हेतुया ¶ छ, आरम्मणे छ…पे… अविगते छ (संखित्तं. कुसलसदिसं. सहजातवारोपि…पे… पञ्हावारोपि वित्थारेतब्बा).
अब्याकतपदं
हेतुपच्चयो
५१. सप्पीतिकं अब्याकतं धम्मं पटिच्च सप्पीतिको अब्याकतो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
अप्पीतिकं ¶ अब्याकतं धम्मं पटिच्च अप्पीतिको अब्याकतो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
सप्पीतिकं ¶ अब्याकतञ्च अप्पीतिकं अब्याकतञ्च धम्मं पटिच्च सप्पीतिको अब्याकतो धम्मो उप्पज्जति हेतुपच्चया… तीणि (संखित्तं).
५२. हेतुया नव, आरम्मणे नव…पे… पुरेजाते छ, आसेवने छ…पे… अविगते नव (संखित्तं).
नहेतुया नव, नआरम्मणे तीणि, नअधिपतिया नव…पे… नकम्मे चत्तारि, नविपाके नव, नआहारे एकं, नइन्द्रिये एकं, नझाने एकं, नमग्गे नव, नसम्पयुत्ते तीणि, नविप्पयुत्ते छ…पे… (संखित्तं. सहजातवारादि वित्थारेतब्बो).
५३. सप्पीतिको अब्याकतो धम्मो सप्पीतिकस्स अब्याकतस्स धम्मस्स हेतुपच्चयेन पच्चयो (संखित्तं).
५४. हेतुया चत्तारि, आरम्मणे नव, अधिपतिया नव, अनन्तरे नव…पे… (सब्बत्थ नव), उपनिस्सये नव, पुरेजाते तीणि, पच्छाजाते तीणि, आसेवने नव, कम्मे चत्तारि, विपाके नव ¶ , आहारे चत्तारि, इन्द्रिये चत्तारि, झाने नव, मग्गे चत्तारि, सम्पयुत्ते छ, विप्पयुत्ते पञ्च, अत्थिया नव…पे… अविगते नव (संखित्तं).
९०-९१-१. पीतिसहगतादिदुक-कुसलत्तिकं
१-७. पटिच्चवारादि
पच्चयचतुक्कं
५५. पीतिसहगतं कुसलं धम्मं पटिच्च…पे…. (कुसलम्पि अकुसलम्पि अब्याकतम्पि सप्पीतिकदुकसदिसं).
५६. सुखसहगतं ¶ कुसलं धम्मं पटिच्च…पे…. (कुसलम्पि अकुसलम्पि अब्याकतम्पि सप्पीतिकदुकसदिसं. अकुसलं धम्मं पटिच्च…पे… पच्चनीये नहेतुया एकं. अब्याकतं धम्मं पटिच्च…पे… पच्चनीये नहेतुया नव…पे… नझाने छ, कातब्बा. पच्चनीये पञ्हावारे कुसलाकुसले इन्द्रिये झाने छ, पञ्हावारे अब्याकते नव).
९२-१. उपेक्खासहगतदुक-कुसलत्तिकं
१-७. पटिच्चवारादि
पच्चयचतुक्कं
५७. उपेक्खासहगतं ¶ कुसलं धम्मं पटिच्च…पे… छ (सप्पीतिकदुकसदिसं, उपेक्खाति नानाउपेक्खा अब्याकते. पच्चनीये नहेतुया नव, नझाने छ).
५८. उपेक्खासहगतं अकुसलं धम्मं पटिच्च उपेक्खासहगतो अकुसलो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).
हेतुया छ (सब्बत्थ छ. संखित्तं).
५९. उपेक्खासहगतं अकुसलं धम्मं पटिच्च उपेक्खासहगतो अकुसलो धम्मो उप्पज्जति नहेतुपच्चया. (१)
नउपेक्खासहगतं अकुसलं धम्मं ¶ पटिच्च उपेक्खासहगतो अकुसलो धम्मो उप्पज्जति नहेतुपच्चया. (१)
उपेक्खासहगतञ्च नउपेक्खासहगतञ्च धम्मं पटिच्च उपेक्खासहगतो अकुसलो धम्मो उप्पज्जति नहेतुपच्चया. (१) (संखित्तं.)
६०. नहेतुया तीणि, नअधिपतिया छ…पे… नविप्पयुत्ते छ (संखित्तं. एवं सब्बत्थ अकुसलं वित्थारेतब्बं. सप्पीतिकदुकसदिसं).
६१. उपेक्खासहगतं ¶ अब्याकतं धम्मं पटिच्च उपेक्खासहगतो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया नव पञ्हा (सप्पीतिकदुकअब्याकतसदिसं. पञ्हावारे कुसलाकुसले इन्द्रिये झाने छ, अब्याकते नव).
९३-१. कामावचरदुक-कुसलत्तिकं
१-७. पटिच्चवारादि
पच्चयचतुक्कं
६२. कामावचरं कुसलं धम्मं पटिच्च कामावचरो कुसलो धम्मो उप्पज्जति हेतुपच्चया. (१)
नकामावचरं कुसलं धम्मं पटिच्च नकामावचरो कुसलो धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)
६३. हेतुया ¶ द्वे, आरम्मणे द्वे (सब्बत्थ द्वे), अविगते द्वे (संखित्तं).
नअधिपतिया द्वे…पे… नविप्पयुत्ते द्वे. (संखित्तं.)
(सहजातवारादि वित्थारेतब्बो.)
६४. कामावचरो कुसलो धम्मो कामावचरस्स कुसलस्स धम्मस्स हेतुपच्चयेन पच्चयो. (१)
नकामावचरो कुसलो धम्मो नकामावचरस्स कुसलस्स धम्मस्स हेतुपच्चयेन पच्चयो. (१) (संखित्तं.)
६५. हेतुया ¶ द्वे, आरम्मणे चत्तारि, अधिपतिया तीणि (कामावचरे एकं, नकामावचरे द्वे), अनन्तरे तीणि (कामावचरे द्वे, नकामावचरे एकं)…पे… सहजाते द्वे ¶ …पे… उपनिस्सये चत्तारि, आसेवने तीणि, कम्मे द्वे, आहारे द्वे…पे… नत्थिया तीणि…पे… अविगते द्वे (संखित्तं).
६६. कामावचरं अकुसलं धम्मं पटिच्च कामावचरो अकुसलो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).
हेतुया एकं, आरम्मणे एकं…पे… अविगते एकं (संखित्तं).
(सहजातवारेपि…पे… पञ्हावारेपि सब्बत्थ एकं.)
६७. कामावचरं अब्याकतं धम्मं पटिच्च कामावचरो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
नकामावचरं अब्याकतं धम्मं पटिच्च नकामावचरो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
कामावचरं अब्याकतञ्च नकामावचरं अब्याकतञ्च धम्मं पटिच्च कामावचरो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया… तीणि (संखित्तं).
६८. हेतुया नव, आरम्मणे चत्तारि, अधिपतिया पञ्च…पे… अञ्ञमञ्ञे छ…पे… पुरेजाते द्वे, आसेवने द्वे…पे… अविगते नव (संखित्तं).
नहेतुया ¶ एकं, नआरम्मणे तीणि, नअधिपतिया नव…पे… नकम्मे द्वे, नविपाके पञ्च, नआहारे एकं, नइन्द्रिये एकं, नझाने एकं, नमग्गे एकं, नसम्पयुत्ते तीणि, नविप्पयुत्ते द्वे, नोनत्थिया तीणि, नोविगते तीणि (संखित्तं. सहजातवारादि वित्थारेतब्बो).
६९. कामावचरो ¶ अब्याकतो धम्मो कामावचरस्स अब्याकतस्स धम्मस्स हेतुपच्चयेन पच्चयो. (१)
नकामावचरो ¶ अब्याकतो धम्मो नकामावचरस्स अब्याकतस्स धम्मस्स हेतुपच्चयेन पच्चयो… तीणि (संखित्तं).
७०. हेतुया चत्तारि, आरम्मणे चत्तारि, अधिपतिया चत्तारि (कामावचरे एकं, नकामावचरे तीणि, कामावचरे सहजाताधिपतियेव), अनन्तरे चत्तारि, समनन्तरे चत्तारि, सहजाते सत्त, अञ्ञमञ्ञे छ, निस्सये सत्त, उपनिस्सये चत्तारि, पुरेजाते द्वे, पच्छाजाते द्वे, आसेवने तीणि, कम्मे चत्तारि, विपाके चत्तारि, आहारे चत्तारि…पे… सम्पयुत्ते द्वे, विप्पयुत्ते तीणि, अत्थिया सत्त, नत्थिया चत्तारि…पे… अविगते सत्त (संखित्तं).
९४-१. रूपावचरदुक-कुसलत्तिकं
१-७. पटिच्चवारादि
पच्चयचतुक्कं
७१. रूपावचरं कुसलं धम्मं पटिच्च रूपावचरो कुसलो धम्मो उप्पज्जति हेतुपच्चया. (१)
नरूपावचरं कुसलं धम्मं पटिच्च नरूपावचरो कुसलो धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)
७२. हेतुया द्वे, आरम्मणे द्वे (सब्बत्थ द्वे, संखित्तं).
नअधिपतिया द्वे…पे… नपुरेजाते एकं, नआसेवने एकं…पे… नविप्पयुत्ते एकं (संखित्तं. सहजातवारादि वित्थारेतब्बो).
७३. रूपावचरो ¶ कुसलो धम्मो रूपावचरस्स कुसलस्स धम्मस्स हेतुपच्चयेन पच्चयो. (१)
नरूपावचरो ¶ कुसलो धम्मो नरूपावचरस्स कुसलस्स धम्मस्स हेतुपच्चयेन पच्चयो. (१) (संखित्तं.)
७४. हेतुया ¶ द्वे, आरम्मणे चत्तारि, अधिपतिया तीणि (रूपावचरे एकं, सहजाताधिपतियेव, नरूपावचरे द्वे), अनन्तरे तीणि (रूपावचरे एकं, नरूपावचरे द्वे), समनन्तरे तीणि, सहजाते द्वे…पे… उपनिस्सये चत्तारि, आसेवने तीणि, कम्मे द्वे…पे… अत्थिया द्वे, नत्थिया तीणि…पे… अविगते द्वे (संखित्तं).
७५. नरूपावचरं अकुसलं धम्मं पटिच्च नरूपावचरो अकुसलो धम्मो उप्पज्जति हेतुपच्चया (सब्बत्थ एकं).
रूपावचरं अब्याकतं धम्मं पटिच्च रूपावचरो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
नरूपावचरं अब्याकतं धम्मं पटिच्च नरूपावचरो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
रूपावचरं अब्याकतञ्च नरूपावचरं अब्याकतञ्च धम्मं पटिच्च रूपावचरो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया… तीणि (संखित्तं).
७६. हेतुया नव, आरम्मणे चत्तारि, अधिपतिया पञ्च…पे… पुरेजाते आसेवने द्वे…पे… अविगते नव (संखित्तं. यथा कामावचरदुकअब्याकतसदिसं, एत्तकायेव पञ्हा हेट्ठुपरिकं परिवत्तन्ति. सहजातवारम्पि…पे… पञ्हावारम्पि सब्बत्थ वित्थारेतब्बं).
९५-१. अरूपावचरदुक-कुसलत्तिकं
१-७. पटिच्चवारादि
पच्चयचतुक्कं
७७. अरूपावचरं ¶ कुसलं धम्मं पटिच्च अरूपावचरो कुसलो धम्मो उप्पज्जति हेतुपच्चया. (१)
नअरूपावचरं कुसलं धम्मं पटिच्च नअरूपावचरो कुसलो धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)
७८. हेतुया ¶ ¶ द्वे, आरम्मणे द्वे…पे… अविगते द्वे (संखित्तं).
नअधिपतिया द्वे…पे… नआसेवने एकं…पे… नविप्पयुत्ते द्वे (संखित्तं. सहजातवारादि वित्थारेतब्बो).
७९. अरूपावचरो कुसलो धम्मो अरूपावचरस्स कुसलस्स धम्मस्स हेतुपच्चयेन पच्चयो. (१)
नअरूपावचरो कुसलो धम्मो नअरूपावचरस्स कुसलस्स धम्मस्स हेतुपच्चयेन पच्चयो. (१) (संखित्तं.)
८०. हेतुया द्वे, आरम्मणे तीणि, अधिपतिया तीणि, अनन्तरे तीणि…पे… सहजाते द्वे…पे… उपनिस्सये चत्तारि, आसेवने तीणि, कम्मे द्वे…पे… अत्थिया द्वे, नत्थिया तीणि…पे… अविगते द्वे (संखित्तं).
८१. नअरूपावचरं अकुसलं धम्मं पटिच्च नअरूपावचरो अकुसलो धम्मो उप्पज्जति हेतुपच्चया… एकं (सब्बत्थ एकं, संखित्तं).
अरूपावचरं अब्याकतं धम्मं पटिच्च अरूपावचरो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
नअरूपावचरं अब्याकतं धम्मं पटिच्च नअरूपावचरो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया. (१)
अरूपावचरं अब्याकतञ्च नअरूपावचरं अब्याकतञ्च धम्मं पटिच्च नअरूपावचरो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)
८२. हेतुया ¶ ¶ पञ्च, आरम्मणे द्वे, अधिपतिया पञ्च…पे… अविगते पञ्च (संखित्तं).
नहेतुया एकं, नआरम्मणे तीणि, नअधिपतिया द्वे…पे… नपुरेजाते चत्तारि, नपच्छाजाते नआसेवने पञ्च, नकम्मे द्वे, नविपाके पञ्च, नआहारे एकं…पे… नविप्पयुत्ते द्वे…पे… नोविगते तीणि (संखित्तं. सहजातवारादि वित्थारेतब्बो).
८३. अरूपावचरो अब्याकतो धम्मो अरूपावचरस्स अब्याकतस्स धम्मस्स हेतुपच्चयेन पच्चयो… तीणि.
नअरूपावचरो अब्याकतो धम्मो नअरूपावचरस्स अब्याकतस्स धम्मस्स हेतुपच्चयेन पच्चयो. (१) (संखित्तं.)
८४. हेतुया ¶ चत्तारि, आरम्मणे तीणि (अरूपावचरमूले द्वे, नअरूपावचरे एकं), अधिपतिया चत्तारि (अरूपावचरमूले तीणि, नअरूपे एकं), अनन्तरे चत्तारि…पे… सहजाते पञ्च, अञ्ञमञ्ञे द्वे, निस्सये सत्त, उपनिस्सये चत्तारि, पुरेजाते द्वे, पच्छाजाते द्वे, आसेवने तीणि, कम्मे चत्तारि, विपाके द्वे…पे… सम्पयुत्ते द्वे, विप्पयुत्ते तीणि, अत्थिया सत्त, नत्थिया चत्तारि…पे… अविगते सत्त (संखित्तं).
९६-१. परियापन्नदुक-कुसलत्तिकं
१-७. पटिच्चवारादि
पच्चयचतुक्कं
८५. परियापन्नं ¶ कुसलं धम्मं पटिच्च परियापन्नो कुसलो धम्मो उप्पज्जति हेतुपच्चया. (१)
अपरियापन्नं कुसलं धम्मं पटिच्च अपरियापन्नो कुसलो धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)
८६. हेतुया ¶ द्वे, आरम्मणे द्वे…पे… अविगते द्वे (संखित्तं. लोकियदुककुसलसदिसं. सहजातवारोपि…पे… पञ्हावारोपि वित्थारेतब्बा).
८७. परियापन्नं अकुसलं धम्मं पटिच्च परियापन्नो अकुसलो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).
हेतुया एकं, आरम्मणे एकं…पे… अविगते एकं (संखित्तं).
(सहजातवारेपि…पे… पञ्हावारेपि सब्बत्थ एकं).
८८. परियापन्नं अब्याकतं धम्मं पटिच्च परियापन्नो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया. (१)
अपरियापन्नं अब्याकतं धम्मं पटिच्च अपरियापन्नो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
परियापन्नं अब्याकतञ्च अपरियापन्नं अब्याकतञ्च धम्मं पटिच्च परियापन्नो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)
८९. हेतुया ¶ पञ्च, आरम्मणे द्वे…पे… अविगते पञ्च (संखित्तं. लोकियदुकअब्याकतसदिसं. सहजातवारम्पि…पे… पञ्हावारम्पि सब्बत्थ वित्थारेतब्बं).
९७-१. निय्यानिकदुक-कुसलत्तिकं
१-७. पटिच्चवारादि
पच्चयचतुक्कं
९०. निय्यानिकं ¶ ¶ कुसलं धम्मं पटिच्च निय्यानिको कुसलो धम्मो उप्पज्जति हेतुपच्चया. (१)
अनिय्यानिकं कुसलं धम्मं पटिच्च अनिय्यानिको कुसलो धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)
९१. हेतुया द्वे, आरम्मणे द्वे…पे… अविगते द्वे (संखित्तं. लोकियदुकसदिसं. सहजातवारम्पि…पे… पञ्हावारम्पि वित्थारेतब्बं).
९२. अनिय्यानिकं अकुसलं धम्मं पटिच्च अनिय्यानिको अकुसलो धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)
हेतुया एकं, आरम्मणे एकं…पे… अविगते एकं (संखित्तं).
(सहजातवारेपि…पे… पञ्हावारेपि सब्बत्थ एकं.)
९३. अनिय्यानिकं अब्याकतं धम्मं पटिच्च अनिय्यानिको अब्याकतो धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)
हेतुया एकं, आरम्मणे एकं…पे… अविगते एकं (संखित्तं).
(सहजातवारेपि…पे… पञ्हावारेपि सब्बत्थ एकं.)
९८-१. नियतदुक-कुसलत्तिकं
१-७. पटिच्चवारादि
पच्चयचतुक्कं
९४. नियतं ¶ ¶ कुसलं धम्मं पटिच्च नियतो कुसलो धम्मो उप्पज्जति हेतुपच्चया. (१)
अनियतं ¶ कुसलं धम्मं पटिच्च अनियतो कुसलो धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)
९५. हेतुया द्वे, आरम्मणे द्वे…पे… अविगते द्वे (संखित्तं. लोकियदुककुसलसदिसं. सहजातवारम्पि…पे… पञ्हावारम्पि वित्थारेतब्बं).
९६. नियतं अकुसलं धम्मं पटिच्च नियतो अकुसलो धम्मो उप्पज्जति हेतुपच्चया. (१)
अनियतं अकुसलं धम्मं पटिच्च अनियतो अकुसलो धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)
९७. हेतुया द्वे, आरम्मणे द्वे (सब्बत्थ द्वे), अविगते द्वे (संखित्तं).
नहेतुया एकं, नअधिपतिया द्वे, नपुरेजाते एकं…पे… नकम्मे द्वे…पे… नविप्पयुत्ते एकं (संखित्तं. सहजातवारादि वित्थारेतब्बो).
९८. नियतो अकुसलो धम्मो नियतस्स अकुसलस्स धम्मस्स हेतुपच्चयेन पच्चयो. (१)
अनियतो ¶ अकुसलो धम्मो अनियतस्स अकुसलस्स धम्मस्स हेतुपच्चयेन पच्चयो. (१) (संखित्तं.)
९९. हेतुया द्वे, आरम्मणे तीणि, अधिपतिया द्वे (नियते ¶ सहजाताधिपति, दुतिये आरम्मणाधिपति सहजाताधिपति), अनन्तरे द्वे…पे… निस्सये द्वे, उपनिस्सये तीणि, आसेवने द्वे, कम्मे द्वे…पे… अविगते द्वे (संखित्तं).
१००. अनियतं अब्याकतं धम्मं पटिच्च अनियतो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).
हेतुया एकं, आरम्मणे एकं…पे… अविगते एकं (संखित्तं. सहजातवारेपि…पे… पञ्हावारेपि सब्बत्थ एकं).
९९-१. सउत्तरदुक-कुसलत्तिकं
१-७. पटिच्चवारादि
पच्चयचतुक्कं
१०१. सउत्तरं ¶ कुसलं धम्मं पटिच्च सउत्तरो कुसलो धम्मो उप्पज्जति हेतुपच्चया. (१)
अनुत्तरं कुसलं धम्मं पटिच्च अनुत्तरो कुसलो धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)
१०२. हेतुया द्वे, आरम्मणे द्वे…पे… अविगते द्वे (संखित्तं. सहजातवारोपि…पे… पञ्हावारोपि सब्बत्थ वित्थारेतब्बा).
१०३. सउत्तरं ¶ अकुसलं धम्मं पटिच्च सउत्तरो अकुसलो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).
हेतुया एकं, आरम्मणे एकं…पे… अविगते एकं (संखित्तं. सहजातवारेपि…पे… पञ्हावारेपि सब्बत्थ एकं).
सउत्तरं अब्याकतं धम्मं पटिच्च सउत्तरो अब्याकतो धम्मो ¶ उप्पज्जति हेतुपच्चया. (१)
अनुत्तरं अब्याकतं धम्मं पटिच्च अनुत्तरो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया… तीणि. (३)
सउत्तरं अब्याकतञ्च अनुत्तरं अब्याकतञ्च धम्मं पटिच्च सउत्तरो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)
१०४. हेतुया पञ्च, आरम्मणे द्वे…पे… अविगते पञ्च (संखित्तं. सहजातवारम्पि…पे… पञ्हावारम्पि सब्बत्थ वित्थारेतब्बं लोकियदुकअब्याकतसदिसं).
१००-१. सरणदुक-कुसलत्तिकं
१-७. पटिच्चवारादि
पच्चयचतुक्कं
१०५. अरणं कुसलं धम्मं पटिच्च अरणो कुसलो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).
हेतुया ¶ एकं, आरम्मणे एकं…पे… अविगते एकं (संखित्तं. सहजातवारेपि…पे… पञ्हावारेपि सब्बत्थ एकं).
१०६. सरणं ¶ अकुसलं धम्मं पटिच्च सरणो अकुसलो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).
हेतुया एकं, आरम्मणे एकं…पे… अविगते एकं (संखित्तं. सहजातवारेपि…पे… पञ्हावारेपि सब्बत्थ एकं).
१०७. अरणं अब्याकतं धम्मं पटिच्च अरणो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).
हेतुया एकं, आरम्मणे एकं…पे… अविगते एकं (संखित्तं. सहजातवारेपि…पे… सम्पयुत्तवारेपि सब्बत्थ एकं).
१०८. अरणो ¶ अब्याकतो धम्मो अरणस्स अब्याकतस्स धम्मस्स हेतुपच्चयेन पच्चयो (संखित्तं).
हेतुया एकं, आरम्मणे एकं…पे… अविगते एकं (संखित्तं).
(यथा कुसलत्तिके पञ्हावारं एवं वित्थारेतब्बं.)
पिट्ठिदुककुसलत्तिकं निट्ठितं.
१००-२. सरणदुक-वेदनात्तिकं
१-७. पटिच्चवारादि
पच्चयचतुक्कं
१. सरणं सुखाय वेदनाय सम्पयुत्तं धम्मं पटिच्च सरणो सुखाय वेदनाय सम्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया. (१)
अरणं सुखाय वेदनाय सम्पयुत्तं धम्मं पटिच्च अरणो सुखाय वेदनाय सम्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)
२. हेतुया ¶ द्वे, आरम्मणे द्वे…पे… कम्मे द्वे, विपाके एकं…पे… अविगते द्वे (संखित्तं. सहजातवारोपि…पे… पञ्हावारोपि सब्बत्थ वित्थारेतब्बा).
३. सरणं ¶ दुक्खाय वेदनाय सम्पयुत्तं धम्मं पटिच्च सरणो दुक्खाय वेदनाय सम्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया. (१)
सरणं दुक्खाय वेदनाय सम्पयुत्तं धम्मं पटिच्च सरणो दुक्खाय वेदनाय सम्पयुत्तो धम्मो उप्पज्जति आरम्मणपच्चया. (१) (संखित्तं.)
४. हेतुया एकं, आरम्मणे द्वे…पे… अविगते द्वे (संखित्तं. सहजातवारम्पि…पे… पञ्हावारम्पि वित्थारेतब्बं).
५. सरणं ¶ अदुक्खमसुखाय वेदनाय सम्पयुत्तं धम्मं पटिच्च सरणो अदुक्खमसुखाय वेदनाय सम्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया. (१)
अरणं अदुक्खमसुखाय वेदनाय सम्पयुत्तं धम्मं पटिच्च अरणो अदुक्खमसुखाय वेदनाय सम्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).
६. हेतुया द्वे, आरम्मणे द्वे…पे… अविगते द्वे (संखित्तं. सहजातवारम्पि…पे… पञ्हावारम्पि सब्बत्थ वित्थारेतब्बं).
सरणदुकवेदनात्तिकं निट्ठितं.
१००-३. सरणदुक-विपाकत्तिकं
१-७. पटिच्चवारादि
पच्चयचतुक्कं
७. अरणं ¶ विपाकं धम्मं पटिच्च अरणो विपाको धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).
हेतुया एकं, आरम्मणे एकं…पे… अविगते एकं (संखित्तं. सहजातवारेपि…पे… पञ्हावारेपि सब्बत्थ एकं).
८. सरणं विपाकधम्मधम्मं पटिच्च सरणो विपाकधम्मधम्मो उप्पज्जति हेतुपच्चया. (१)
अरणं विपाकधम्मधम्मं पटिच्च अरणो विपाकधम्मधम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)
९. हेतुया ¶ द्वे, आरम्मणे द्वे…पे… अविगते द्वे (संखित्तं. सहजातवारम्पि…पे… पञ्हावारम्पि वित्थारेतब्बं).
अरणं नेवविपाकनविपाकधम्मधम्मं पटिच्च अरणो नेवविपाकनविपाकधम्मधम्मो ¶ उप्पज्जति हेतुपच्चया (संखित्तं).
१०. हेतुया एकं, आरम्मणे एकं…पे… अविगते एकं (संखित्तं. सहजातवारेपि…पे… पञ्हावारेपि सब्बत्थ एकं).
१००-४. सरणदुक-उपादिन्नत्तिकं
१-७. पटिच्चवारादि
पच्चयचतुक्कं
११. अरणं ¶ उपादिन्नुपादानियं धम्मं पटिच्च अरणो उपादिन्नुपादानियो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).
हेतुया एकं, आरम्मणे एकं…पे… अविगते एकं (संखित्तं. सहजातवारेपि…पे… पञ्हावारेपि सब्बत्थ एकं).
१२. सरणं अनुपादिन्नुपादानियं धम्मं पटिच्च सरणो अनुपादिन्नुपादानियो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
अरणं अनुपादिन्नुपादानियं धम्मं पटिच्च अरणो अनुपादिन्नुपादानियो धम्मो उप्पज्जति हेतुपच्चया. (१)
सरणं अनुपादिन्नुपादानियञ्च अरणं अनुपादिन्नुपादानियञ्च धम्मं पटिच्च अरणो अनुपादिन्नुपादानियो धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)
१३. हेतुया पञ्च, आरम्मणे द्वे…पे… अविगते पञ्च (संखित्तं. सहजातवारम्पि…पे… पञ्हावारम्पि सब्बत्थ वित्थारेतब्बं).
१४. अरणं अनुपादिन्नअनुपादानियं धम्मं पटिच्च अरणो अनुपादिन्नअनुपादानियो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).
हेतुया एकं, आरम्मणे एकं…पे… अविगते एकं (संखित्तं. सहजातवारेपि ¶ …पे… पञ्हावारेपि सब्बत्थ एकं).
१००-५. सरणदुक-संकिलिट्ठत्तिकं
१-७. पटिच्चवारादि
पच्चयचतुक्कं
१५. सरणं ¶ ¶ संकिलिट्ठसंकिलेसिकं धम्मं पटिच्च सरणो संकिलिट्ठसंकिलेसिको धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).
हेतुया एकं, आरम्मणे एकं…पे… अविगते एकं (संखित्तं. सहजातवारेपि…पे… पञ्हावारेपि सब्बत्थ एकं).
१६. अरणं असंकिलिट्ठसंकिलेसिकं धम्मं पटिच्च अरणो असंकिलिट्ठसंकिलेसिको धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).
हेतुया एकं, आरम्मणे एकं…पे… अविगते एकं (संखित्तं. सहजातवारेपि…पे… पञ्हावारेपि सब्बत्थ एकं).
१७. अरणं असंकिलिट्ठअसंकिलेसिकं धम्मं पटिच्च अरणो असंकिलिट्ठअसंकिलेसिको धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).
हेतुया एकं, आरम्मणे एकं…पे… अविगते एकं (संखित्तं. सहजातवारेपि…पे… पञ्हावारेपि सब्बत्थ एकं).
१००-६. सरणदुक-वितक्कत्तिकं
१-७. पटिच्चवारादि
पच्चयचतुक्कं
१८. सरणं ¶ ¶ सवितक्कसविचारं धम्मं पटिच्च सरणो सवितक्कसविचारो धम्मो उप्पज्जति हेतुपच्चया. (१)
अरणं सवितक्कसविचारं धम्मं पटिच्च अरणो सवितक्कसविचारो धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)
१९. हेतुया द्वे, आरम्मणे द्वे…पे… अविगते द्वे (संखित्तं. सहजातवारम्पि…पे… पञ्हावारम्पि वित्थारेतब्बं).
२०. अरणं अवितक्कविचारमत्तं धम्मं पटिच्च अरणो अवितक्कविचारमत्तो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).
हेतुया ¶ एकं…पे… अविगते एकं (संखित्तं. सहजातवारेपि…पे… पञ्हावारेपि सब्बत्थ एकं).
२१. अरणं अवितक्कअविचारं धम्मं पटिच्च अरणो अवितक्कअविचारो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).
हेतुया एकं (सब्बत्थ एकं)…पे… अविगते एकं (संखित्तं).
१००-७. सरणदुक-पीतित्तिकं
१-७. पटिच्चवारादि
पच्चयचतुक्कं
२२. सरणं ¶ पीतिसहगतं धम्मं पटिच्च सरणो पीतिसहगतो धम्मो उप्पज्जति हेतुपच्चया. (१)
अरणं पीतिसहगतं धम्मं पटिच्च अरणो ¶ पीतिसहगतो धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)
२३. हेतुया द्वे, आरम्मणे द्वे…पे… अविगते द्वे (संखित्तं. सहजातवारोपि…पे… पञ्हावारोपि सब्बत्थ वित्थारेतब्बा).
२४. सरणं सुखसहगतं धम्मं पटिच्च सरणो सुखसहगतो धम्मो उप्पज्जति हेतुपच्चया. (१)
अरणं सुखसहगतं धम्मं पटिच्च अरणो सुखसहगतो धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)
२५. हेतुया द्वे, आरम्मणे द्वे…पे… अविगते द्वे (संखित्तं. सहजातवारोपि…पे… पञ्हावारोपि वित्थारेतब्बा).
२६. सरणं उपेक्खासहगतं धम्मं पटिच्च सरणो उपेक्खासहगतो धम्मो उप्पज्जति हेतुपच्चया. (१)
अरणं उपेक्खासहगतं धम्मं पटिच्च अरणो उपेक्खासहगतो धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)
२७. हेतुया द्वे, आरम्मणे द्वे…पे… अविगते द्वे (संखित्तं. सहजातवारेपि…पे… पञ्हावारेपि वित्थारेतब्बो).
१००-८. सरणदुक-दस्सनेनपहातब्बत्तिकं
१-७. पटिच्चवारादि
पच्चयचतुक्कं
२८. सरणं ¶ ¶ दस्सनेन पहातब्बं धम्मं पटिच्च सरणो दस्सनेन पहातब्बो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).
हेतुया एकं, आरम्मणे एकं…पे… अविगते एकं (संखित्तं. सहजातवारेपि ¶ …पे… पञ्हावारेपि सब्बत्थ एकं).
२९. सरणं भावनाय पहातब्बं धम्मं पटिच्च सरणो भावनाय पहातब्बो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).
हेतुया एकं, आरम्मणे एकं…पे… अविगते एकं (संखित्तं. सहजातवारेपि…पे… पञ्हावारेपि सब्बत्थ एकं).
३०. अरणं नेवदस्सनेन नभावनाय पहातब्बं धम्मं पटिच्च अरणो नेवदस्सनेन नभावनाय पहातब्बो धम्मो उप्पज्जति हेतुपच्चया.
हेतुया एकं (सब्बत्थ एकं)…पे… अविगते एकं (संखित्तं).
१००-९. सरणदुक-दस्सनेनपहातब्बहेतुकत्तिकं
१-७. पटिच्चवारादि
पच्चयचतुक्कं
३१. सरणं ¶ दस्सनेन पहातब्बहेतुकं धम्मं पटिच्च सरणो दस्सनेन पहातब्बहेतुको धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).
हेतुया एकं, आरम्मणे एकं…पे… अविगते एकं (संखित्तं. सहजातवारेपि…पे… पञ्हावारेपि सब्बत्थ एकं).
३२. सरणं भावनाय पहातब्बहेतुकं धम्मं पटिच्च सरणो भावनाय पहातब्बहेतुको धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).
हेतुया एकं, आरम्मणे एकं…पे… अविगते एकं (संखित्तं. सहजातवारेपि…पे… पञ्हावारेपि सब्बत्थ एकं).
३३. सरणं ¶ ¶ नेवदस्सनेन नभावनाय पहातब्बहेतुकं धम्मं पटिच्च अरणो नेवदस्सनेन नभावनाय पहातब्बहेतुको धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).
हेतुया तीणि, आरम्मणे एकं. (सब्बत्थ वित्थारेतब्बं.)
१००-१०. सरणदुक-आचयगामित्तिकं
१-७. पटिच्चवारादि
पच्चयचतुक्कं
३४. सरणं ¶ आचयगामिं धम्मं पटिच्च सरणो आचयगामी धम्मो उप्पज्जति हेतुपच्चया. (१)
अरणं आचयगामिं धम्मं पटिच्च अरणो आचयगामी धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)
३५. हेतुया द्वे, आरम्मणे द्वे…पे… अविगते द्वे. (संखित्तं.) (सहजातवारेपि…पे… पञ्हावारेपि सब्बत्थ वित्थारेतब्बो.)
३६. अरणं अपचयगामिं धम्मं पटिच्च अरणो अपचयगामी धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).
हेतुया एकं, आरम्मणे एकं…पे… अविगते एकं. (संखित्तं.) (सहजातवारेपि…पे… पञ्हावारेपि सब्बत्थ एकं.)
३७. अरणं नेवाचयगामिनापचयगामिं धम्मं पटिच्च अरणो नेवाचयगामिनापचयगामी धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).
हेतुया एकं, आरम्मणे एकं…पे… अविगते एकं. (संखित्तं.) (सहजातवारेपि ¶ …पे… पञ्हावारेपि सब्बत्थ एकं.)
१००-११. सरणदुक-सेक्खत्तिकं
१-७. पटिच्चवारादि
पच्चयचतुक्कं
३८. अरणं ¶ ¶ सेक्खं धम्मं पटिच्च अरणो सेक्खो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).
हेतुया एकं, आरम्मणे एकं…पे… अविगते एकं. (संखित्तं.) (सहजातवारेपि…पे… पञ्हावारेपि सब्बत्थ एकं.)
३९. अरणं असेक्खं धम्मं पटिच्च अरणो असेक्खो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).
हेतुया एकं, आरम्मणे एकं…पे… अविगते एकं. (संखित्तं.) (सहजातवारेपि…पे… पञ्हावारेपि सब्बत्थ एकं.)
४०. सरणं नेवसेक्खनासेक्खं धम्मं पटिच्च सरणो नेवसेक्खनासेक्खो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
अरणं नेवसेक्खनासेक्खं धम्मं पटिच्च अरणो नेवसेक्खनासेक्खो धम्मो उप्पज्जति हेतुपच्चया. (१)
सरणं नेवसेक्खनासेक्खञ्च अरणं नेवसेक्खनासेक्खञ्च धम्मं पटिच्च अरणो नेवसेक्खनासेक्खो धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)
४१. हेतुया पञ्च, आरम्मणे द्वे, अधिपतिया पञ्च…पे… अविगते पञ्च. (संखित्तं. सहजातवारेपि…पे… पञ्हावारेपि सब्बत्थ वित्थारेतब्बो.)
१००-१२. सरणदुक-परित्तत्तिकं
१-७. पटिच्चवारादि
पच्चयचतुक्कं
४२. सरणं ¶ ¶ परित्तं धम्मं पटिच्च सरणो परित्तो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
अरणं परित्तं धम्मं पटिच्च अरणो परित्तो धम्मो उप्पज्जति हेतुपच्चया. (१)
सरणं ¶ परित्तञ्च अरणं परित्तञ्च धम्मं पटिच्च अरणो परित्तो धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)
हेतुया पञ्च, आरम्मणे द्वे…पे… अविगते पञ्च. (संखित्तं.) (सहजातवारेपि…पे… पञ्हावारेपि सब्बत्थ वित्थारेतब्बो.)
४३. अरणं महग्गतं धम्मं पटिच्च अरणो महग्गतो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).
हेतुया एकं, आरम्मणे एकं…पे… अविगते एकं. (संखित्तं.) (सहजातवारेपि…पे… पञ्हावारेपि सब्बत्थ एकं.)
४४. अरणं अप्पमाणं धम्मं पटिच्च अरणो अप्पमाणो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).
हेतुया एकं, आरम्मणे एकं…पे… अविगते एकं (संखित्तं).
(सहजातवारेपि…पे… पञ्हावारेपि सब्बत्थ एकं.)
१००-१३. सरणदुक-परित्तारम्मणत्तिकं
१-७. पटिच्चवारादि
पच्चयचतुक्कं
४५. सरणं ¶ परित्तारम्मणं धम्मं पटिच्च सरणो परित्तारम्मणो धम्मो उप्पज्जति हेतुपच्चया. (१)
अरणं परित्तारम्मणं धम्मं पटिच्च अरणो परित्तारम्मणो धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)
हेतुया द्वे, आरम्मणे द्वे…पे… अविगते द्वे. (संखित्तं.) (सहजातवारोपि ¶ …पे… पञ्हावारोपि सब्बत्थ वित्थारेतब्बा.)
४६. सरणं महग्गतारम्मणं धम्मं पटिच्च सरणो महग्गतारम्मणो धम्मो उप्पज्जति हेतुपच्चया. (१)
अरणं महग्गतारम्मणं धम्मं पटिच्च अरणो महग्गतारम्मणो धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)
हेतुया ¶ द्वे, आरम्मणे द्वे…पे… अविगते द्वे. (संखित्तं.) (सहजातवारोपि…पे… पञ्हावारोपि वित्थारेतब्बा.)
४७. अरणं अप्पमाणारम्मणं धम्मं पटिच्च अरणो अप्पमाणारम्मणो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).
हेतुया एकं, आरम्मणे एकं…पे… अविगते एकं. (संखित्तं.) (सहजातवारेपि…पे… पञ्हावारेपि सब्बत्थ एकं.)
१००-१४. सरणदुक-हीनत्तिकं
१-७. पटिच्चवारादि
पच्चयचतुक्कं
४८. सरणं ¶ हीनं धम्मं पटिच्च सरणो हीनो धम्मो उप्पज्जति हेतुपच्चया.
हेतुया एकं, आरम्मणे एकं…पे… अविगते एकं. (संखित्तं.) (सहजातवारेपि…पे… पञ्हावारेपि सब्बत्थ एकं.)
४९. अरणं मज्झिमं धम्मं पटिच्च अरणो मज्झिमो धम्मो उप्पज्जति हेतुपच्चया.
हेतुया एकं, आरम्मणे एकं…पे… अविगते एकं. (संखित्तं.) (सहजातवारेपि…पे… पञ्हावारेपि सब्बत्थ एकं.)
५०. अरणं ¶ पणीतं धम्मं पटिच्च अरणो पणीतो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).
हेतुया एकं, आरम्मणे एकं…पे… अविगते एकं. (संखित्तं.) (सहजातवारेपि…पे… पञ्हावारेपि सब्बत्थ एकं.)
१००-१५. सरणदुक-मिच्छत्तत्तिकं
१-७. पटिच्चवारादि
पच्चयचतुक्कं
५१. सरणं ¶ मिच्छत्तनियतं धम्मं पटिच्च सरणो मिच्छत्तनियतो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).
हेतुया ¶ एकं, आरम्मणे एकं…पे… अविगते एकं (संखित्तं).
(सहजातवारेपि…पे… पञ्हावारेपि सब्बत्थ एकं.)
५२. अरणं सम्मत्तनियतं धम्मं पटिच्च अरणो सम्मत्तनियतो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).
हेतुया एकं, आरम्मणे एकं…पे… अविगते एकं. (संखित्तं.) (सहजातवारेपि…पे… पञ्हावारेपि सब्बत्थ एकं.)
५३. सरणं अनियतं धम्मं पटिच्च सरणो अनियतो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
अरणं अनियतं धम्मं पटिच्च अरणो अनियतो धम्मो उप्पज्जति हेतुपच्चया. (१)
सरणं अनियतञ्च अरणं अनियतञ्च धम्मं पटिच्च अरणो अनियतो धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)
५४. हेतुया पञ्च, आरम्मणे द्वे…पे… अविगते पञ्च (संखित्तं).
(सहजातवारोपि…पे… पञ्हावारोपि सब्बत्थ वित्थारेतब्बा.)
१००-१६. सरणदुक-मग्गारम्मणत्तिकं
१-७. पटिच्चवारादि
पच्चयचतुक्कं
५५. अरणं ¶ ¶ मग्गारम्मणं धम्मं पटिच्च अरणो मग्गारम्मणो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).
हेतुया एकं, आरम्मणे एकं…पे… अविगते एकं. (संखित्तं.) (सहजातवारेपि…पे… पञ्हावारेपि सब्बत्थ एकं.)
५६. अरणं मग्गहेतुकं धम्मं पटिच्च अरणो मग्गहेतुको धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).
हेतुया एकं, आरम्मणे एकं…पे… अविगते एकं. (संखित्तं.) (सहजातवारेपि…पे… पञ्हावारेपि सब्बत्थ एकं.)
५७. अरणं ¶ मग्गाधिपतिं धम्मं पटिच्च अरणो मग्गाधिपति धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).
हेतुया एकं, आरम्मणे एकं…पे… अविगते एकं. (संखित्तं.) (सहजातवारेपि…पे… पञ्हावारेपि सब्बत्थ एकं.)
१००-१७. सरणदुक-उप्पन्नत्तिकं
७. पञ्हावारो
पच्चयचतुक्कं
५८. सरणो ¶ उप्पन्नो धम्मो सरणस्स उप्पन्नस्स धम्मस्स हेतुपच्चयेन पच्चयो. सरणो उप्पन्नो धम्मो अरणस्स उप्पन्नस्स धम्मस्स हेतुपच्चयेन पच्चयो. सरणो उप्पन्नो धम्मो ¶ सरणस्स उप्पन्नस्स च अरणस्स उप्पन्नस्स च धम्मस्स हेतुपच्चयेन पच्चयो. (३)
अरणो उप्पन्नो धम्मो अरणस्स उप्पन्नस्स धम्मस्स हेतुपच्चयेन पच्चयो. (१)
अरणो उप्पन्नो धम्मो अरणस्स उप्पन्नस्स धम्मस्स आरम्मणपच्चयेन पच्चयो (संखित्तं).
५९. हेतुया चत्तारि, आरम्मणे द्वे…पे… अविगते सत्त. (संखित्तं.) (यथा कुसलत्तिके पञ्हावारं, एवं वित्थारेतब्बं.)
१००-१८. सरणदुक-अतीतत्तिकं
७. पञ्हावारो
पच्चयचतुक्कं
६०. सरणो पच्चुप्पन्नो धम्मो सरणस्स पच्चुप्पन्नस्स धम्मस्स हेतुपच्चयेन पच्चयो… तीणि.
अरणो ¶ पच्चुप्पन्नो धम्मो अरणस्स पच्चुप्पन्नस्स धम्मस्स हेतुपच्चयेन पच्चयो. (१) (संखित्तं.)
हेतुया चत्तारि, आरम्मणे द्वे…पे… अविगते सत्त. (संखित्तं.) (यथा कुसलत्तिके पञ्हावारं, एवं वित्थारेतब्बं.)
१००-१९. सरणदुक-अतीतारम्मणत्तिकं
१-७. पटिच्चवारादि
पच्चयचतुक्कं
६१. सरणं ¶ अतीतारम्मणं धम्मं पटिच्च सरणो अतीतारम्मणो धम्मो उप्पज्जति हेतुपच्चया. (१)
अरणं अतीतारम्मणं धम्मं ¶ पटिच्च अरणो अतीतारम्मणो धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)
हेतुया द्वे, आरम्मणे द्वे…पे… विपाके एकं…पे… अविगते द्वे (संखित्तं. सहजातवारेपि…पे… पञ्हावारेपि सब्बत्थ वित्थारेतब्बो).
६२. सरणं अनागतारम्मणं धम्मं पटिच्च सरणो अनागतारम्मणो धम्मो उप्पज्जति हेतुपच्चया. (१)
अरणं अनागतारम्मणं धम्मं पटिच्च अरणो अनागतारम्मणो धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)
हेतुया द्वे, आरम्मणे द्वे…पे… विपाके एकं…पे… अविगते द्वे (संखित्तं. सहजातवारेपि…पे… पञ्हावारेपि सब्बत्थ वित्थारेतब्बो).
६३. सरणं पच्चुप्पन्नारम्मणं धम्मं पटिच्च सरणो पच्चुप्पन्नारम्मणो धम्मो उप्पज्जति हेतुपच्चया. (१)
अरणं पच्चुप्पन्नारम्मणं धम्मं पटिच्च अरणो पच्चुप्पन्नारम्मणो धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)
हेतुया द्वे, आरम्मणे द्वे…पे… विपाके एकं…पे… अविगते द्वे (संखित्तं. सहजातवारेपि…पे… पञ्हावारेपि सब्बत्थ वित्थारेतब्बो).
१००-२०. सरणदुक-अज्झत्तत्तिकं
१-७. पटिच्चवारादि
पच्चयचतुक्कं
६४. सरणं ¶ ¶ ¶ अज्झत्तं धम्मं पटिच्च सरणो अज्झत्तो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
अरणं अज्झत्तं धम्मं पटिच्च अरणो अज्झत्तो धम्मो उप्पज्जति हेतुपच्चया. (१)
सरणं अज्झत्तञ्च अरणं अज्झत्तञ्च धम्मं पटिच्च अरणो अज्झत्तो धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)
६५. हेतुया पञ्च, आरम्मणे द्वे…पे… अविगते पञ्च. (संखित्तं.) (सहजातवारेपि…पे… पञ्हावारेपि सब्बत्थ वित्थारेतब्बो.)
६६. सरणं बहिद्धा धम्मं पटिच्च सरणो बहिद्धा धम्मो उप्पज्जति हेतुपच्चया… तीणि.
अरणं बहिद्धा धम्मं पटिच्च अरणो बहिद्धा धम्मो उप्पज्जति हेतुपच्चया.
सरणं बहिद्धा च अरणं बहिद्धा च धम्मं पटिच्च अरणो बहिद्धा धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)
हेतुया पञ्च, आरम्मणे द्वे…पे… अविगते पञ्च. (संखित्तं.)
(सहजातवारेपि…पे… पञ्हावारेपि सब्बत्थ वित्थारेतब्बो.)
१००-२१. सरणदुक-अज्झत्तारम्मणत्तिकं
१-७. पटिच्चवारादि
पच्चयचतुक्कं
६७. सरणं ¶ अज्झत्तारम्मणं धम्मं पटिच्च सरणो अज्झत्तारम्मणो धम्मो उप्पज्जति हेतुपच्चया. (१)
अरणं अज्झत्तारम्मणं धम्मं पटिच्च अरणो अज्झत्तारम्मणो धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)
हेतुया ¶ द्वे, आरम्मणे द्वे…पे… अविगते द्वे. (संखित्तं.) (सहजातवारेपि ¶ …पे… पञ्हावारेपि सब्बत्थ वित्थारेतब्बो.)
६८. सरणं बहिद्धारम्मणं धम्मं पटिच्च सरणो बहिद्धारम्मणो धम्मो उप्पज्जति हेतुपच्चया. (१)
अरणं बहिद्धारम्मणं धम्मं पटिच्च अरणो बहिद्धारम्मणो धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)
हेतुया द्वे, आरम्मणे द्वे…पे… अविगते द्वे. (संखित्तं.) (सहजातवारेपि…पे… पञ्हावारेपि सब्बत्थ वित्थारेतब्बो.)
१००-२२. सरणदुक-सनिदस्सनत्तिकं
१-७. पटिच्चवारादि
पच्चयचतुक्कं
६९. अरणं ¶ अनिदस्सनसप्पटिघं धम्मं पटिच्च अरणो अनिदस्सनसप्पटिघो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).
हेतुया एकं, अधिपतिया एकं…पे… अविगते एकं. (संखित्तं.) (सहजातवारेपि…पे… पञ्हावारेपि सब्बत्थ एकं.)
७०. सरणं अनिदस्सनअप्पटिघं धम्मं पटिच्च सरणो अनिदस्सनअप्पटिघो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
अरणं अनिदस्सनअप्पटिघं धम्मं पटिच्च अरणो अनिदस्सनअप्पटिघो धम्मो उप्पज्जति हेतुपच्चया. (१)
सरणं अनिदस्सनअप्पटिघञ्च अरणं अनिदस्सनअप्पटिघञ्च धम्मं पटिच्च अरणो अनिदस्सनअप्पटिघो धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)
हेतुया ¶ पञ्च, आरम्मणे द्वे…पे… अविगते पञ्च. (संखित्तं.) (सहजातवारोपि…पे… सम्पयुत्तवारोपि वित्थारेतब्बा.)
७१. अरणो ¶ अनिदस्सनसप्पटिघो धम्मो अरणस्स अनिदस्सनसप्पटिघस्स धम्मस्स सहजातपच्चयेन पच्चयो… एकं (अञ्ञमञ्ञे एकं, निस्सये एकं, अत्थिया एकं, अविगते एकं. संखित्तं).
७२. सरणो ¶ अनिदस्सनअप्पटिघो धम्मो सरणस्स अनिदस्सनअप्पटिघस्स धम्मस्स हेतुपच्चयेन पच्चयो… तीणि. अरणो अनिदस्सनअप्पटिघो धम्मो अरणस्स अनिदस्सनअप्पटिघस्स धम्मस्स हेतुपच्चयेन पच्चयो. (१) (संखित्तं.)
७३. हेतुया चत्तारि, आरम्मणे चत्तारि…पे… अविगते सत्त (संखित्तं).
नहेतुया सत्त, नआरम्मणे सत्त (संखित्तं).
हेतुपच्चया नआरम्मणे चत्तारि (संखित्तं).
नहेतुपच्चया आरम्मणे चत्तारि (संखित्तं).
(यथा कुसलत्तिके पञ्हावारस्स अनुलोमम्पि पच्चनीयम्पि अनुलोमपच्चनीयम्पि पच्चनीयानुलोमम्पि गणितं, एवं गणेतब्बं.)
धम्मानुलोमे दुकतिकपट्ठानं निट्ठितं.
धम्मानुलोमे तिकदुकपट्ठानं
१-१. कुसलत्तिक-हेतुदुकं
१. हेतुपदं
१-६. पटिच्चवारादि
पच्चयचतुक्कं
हेतु-आरम्मणपच्चया
१. कुसलं ¶ ¶ ¶ हेतुं धम्मं पटिच्च कुसलो हेतु धम्मो उप्पज्जति हेतुपच्चया.
अकुसलं हेतुं धम्मं पटिच्च अकुसलो हेतु धम्मो उप्पज्जति हेतुपच्चया. (१)
अब्याकतं हेतुं धम्मं पटिच्च अब्याकतो हेतु धम्मो उप्पज्जति हेतुपच्चया. (१)
२. कुसलं हेतुं धम्मं पटिच्च कुसलो हेतु धम्मो उप्पज्जति आरम्मणपच्चया. (१)
अकुसलं हेतुं धम्मं पटिच्च अकुसलो हेतु धम्मो उप्पज्जति आरम्मणपच्चया. (१)
अब्याकतं ¶ हेतुं धम्मं पटिच्च अब्याकतो हेतु धम्मो उप्पज्जति आरम्मणपच्चया. (१) (संखित्तं.)
३. हेतुया तीणि, आरम्मणे तीणि, अधिपतिया तीणि, अनन्तरे तीणि, समनन्तरे तीणि, सहजाते तीणि, अञ्ञमञ्ञे तीणि, निस्सये तीणि ¶ , उपनिस्सये तीणि, पुरेजाते तीणि, आसेवने तीणि, कम्मे तीणि, विपाके एकं, आहारे तीणि…पे… अविगते तीणि (संखित्तं).
पच्चनीयं –नअधिपतिपच्चयो
४. कुसलं हेतुं धम्मं पटिच्च कुसलो हेतु धम्मो उप्पज्जति नअधिपतिपच्चया ¶ . (१)
अकुसलं हेतुं धम्मं पटिच्च अकुसलो हेतु धम्मो उप्पज्जति नअधिपतिपच्चया. (१)
अब्याकतं हेतुं धम्मं पटिच्च अब्याकतो हेतु धम्मो उप्पज्जति नअधिपतिपच्चया. (१) (संखित्तं.)
५. नअधिपतिया तीणि, नपुरेजाते तीणि, नपच्छाजाते तीणि, नआसेवने तीणि, नविपाके तीणि, नविप्पयुत्ते तीणि (संखित्तं).
हेतुपच्चया नअधिपतिया तीणि (संखित्तं).
नअधिपतिपच्चया हेतुया तीणि (संखित्तं).
(सहजातवारेपि पच्चयवारेपि निस्सयवारेपि संसट्ठवारेपि सम्पयुत्तवारेपि सब्बत्थ तीणि.)
७. पञ्हावारो
पच्चयचतुक्कं
हेतुआरम्मणपच्चयादि
६. कुसलो ¶ हेतु धम्मो कुसलस्स हेतुस्स धम्मस्स हेतुपच्चयेन पच्चयो. (१)
अकुसलो हेतु धम्मो अकुसलस्स हेतुस्स धम्मस्स हेतुपच्चयेन पच्चयो. (१)
अब्याकतो हेतु धम्मो अब्याकतस्स हेतुस्स धम्मस्स हेतुपच्चयेन पच्चयो. (१)
७. कुसलो हेतु धम्मो कुसलस्स हेतुस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. कुसलो हेतु धम्मो अकुसलस्स हेतुस्स धम्मस्स ¶ आरम्मणपच्चयेन पच्चयो. कुसलो हेतु धम्मो अब्याकतस्स हेतुस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. (३)
अकुसलो हेतु धम्मो अकुसलस्स हेतुस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… तीणि.
अब्याकतो हेतु धम्मो अब्याकतस्स हेतुस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… तीणि.
८. कुसलो ¶ हेतु धम्मो कुसलस्स हेतुस्स धम्मस्स अधिपतिपच्चयेन पच्चयो. कुसलो हेतु धम्मो अकुसलस्स हेतुस्स धम्मस्स अधिपतिपच्चयेन पच्चयो. कुसलो हेतु धम्मो अब्याकतस्स हेतुस्स धम्मस्स अधिपतिपच्चयेन पच्चयो… तीणि.
अकुसलो हेतु धम्मो अकुसलस्स हेतुस्स धम्मस्स अधिपतिपच्चयेन पच्चयो. (१)
अब्याकतो हेतु धम्मो अब्याकतस्स हेतुस्स धम्मस्स अधिपतिपच्चयेन पच्चयो. अब्याकतो हेतु धम्मो कुसलस्स हेतुस्स धम्मस्स अधिपतिपच्चयेन पच्चयो. अब्याकतो हेतु धम्मो अकुसलस्स हेतुस्स धम्मस्स अधिपतिपच्चयेन पच्चयो… तीणि.
अनन्तरपच्चयादि
९. कुसलो ¶ हेतु धम्मो कुसलस्स हेतुस्स धम्मस्स अनन्तरपच्चयेन पच्चयो… द्वे.
अकुसलो हेतु धम्मो अकुसलस्स हेतुस्स धम्मस्स अनन्तरपच्चयेन पच्चयो… द्वे.
अब्याकतो हेतु धम्मो अब्याकतस्स हेतुस्स धम्मस्स अनन्तरपच्चयेन पच्चयो (१)
१०. कुसलो हेतु धम्मो कुसलस्स हेतुस्स धम्मस्स सहजातपच्चयेन पच्चयो. (१)
अकुसलो हेतु धम्मो अकुसलस्स हेतुस्स धम्मस्स सहजातपच्चयेन पच्चयो. (१)
अब्याकतो ¶ हेतु धम्मो अब्याकतस्स हेतुस्स धम्मस्स सहजातपच्चयेन पच्चयो. (१)
(अञ्ञमञ्ञनिस्सयपच्चया सहजातपच्चयसदिसा).
उपनिस्सयपच्चयादि
११. कुसलो हेतु धम्मो कुसलस्स हेतुस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो. कुसलो हेतु धम्मो अकुसलस्स हेतुस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो. कुसलो हेतु धम्मो अब्याकतस्स ¶ हेतुस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो. (३)
अकुसलो हेतु धम्मो अकुसलस्स हेतुस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो. अकुसलो हेतु धम्मो कुसलस्स हेतुस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो. अकुसलो हेतु धम्मो अब्याकतस्स हेतुस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो… तीणि. (३)
अब्याकतो हेतु धम्मो अब्याकतस्स हेतुस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो. अब्याकतो हेतु धम्मो कुसलस्स हेतुस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो. अब्याकतो हेतु धम्मो अकुसलस्स हेतुस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो. (३)
अब्याकतो ¶ हेतु धम्मो अब्याकतस्स हेतुस्स धम्मस्स विपाकपच्चयेन पच्चयो. (१) (संखित्तं.)
१२. हेतुया तीणि, आरम्मणे नव, अधिपतिया सत्त, अनन्तरे पञ्च, समनन्तरे पञ्च, सहजाते तीणि, अञ्ञमञ्ञे तीणि, निस्सये तीणि, उपनिस्सये नव, आसेवने तीणि, विपाके एकं, इन्द्रिये द्वे, मग्गे द्वे, सम्पयुत्ते तीणि, अत्थिया तीणि, नत्थिया पञ्च, विगते पञ्च, अविगते तीणि (संखित्तं).
पच्चनीयुद्धारो
१३. कुसलो हेतु धम्मो कुसलस्स हेतुस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो. कुसलो हेतु धम्मो अकुसलस्स हेतुस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो. कुसलो ¶ हेतु ¶ धम्मो अब्याकतस्स हेतुस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो. (३)
अकुसलो हेतु धम्मो अकुसलस्स हेतुस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो. अकुसलो हेतु धम्मो कुसलस्स हेतुस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो. अकुसलो हेतु धम्मो अब्याकतस्स हेतुस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो. (३)
अब्याकतो हेतु धम्मो अब्याकतस्स हेतुस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो (संखित्तं).
१४. नहेतुया नव, नआरम्मणे नव (संखित्तं).
हेतुपच्चया नआरम्मणे तीणि (संखित्तं).
नहेतुपच्चया ¶ आरम्मणे नव (संखित्तं).
(यथा कुसलत्तिके पञ्हावारस्स अनुलोमम्पि पच्चनीयम्पि अनुलोमपच्चनीयम्पि पच्चनीयानुलोमम्पि गणितं, एवं गणेतब्बं.)
२. नहेतुपदं
१-६. पटिच्चवारादि
पच्चयचतुक्कं
हेतु-आरम्मणपच्चया
१५. कुसलं नहेतुं धम्मं पटिच्च कुसलो नहेतु धम्मो उप्पज्जति हेतुपच्चया. कुसलं नहेतुं धम्मं पटिच्च अब्याकतो नहेतु धम्मो उप्पज्जति हेतुपच्चया. कुसलं नहेतुं धम्मं पटिच्च कुसलो नहेतु च अब्याकतो नहेतु च धम्मा उप्पज्जन्ति हेतुपच्चया. (३)
अकुसलं नहेतुं धम्मं पटिच्च अकुसलो नहेतु धम्मो उप्पज्जति हेतुपच्चया ¶ . अकुसलं नहेतुं धम्मं पटिच्च अब्याकतो नहेतु धम्मो उप्पज्जति हेतुपच्चया. अकुसलं नहेतुं धम्मं पटिच्च अकुसलो नहेतु च अब्याकतो नहेतु च धम्मा उप्पज्जन्ति हेतुपच्चया. (३)
अब्याकतं ¶ नहेतुं धम्मं पटिच्च अब्याकतो नहेतु धम्मो उप्पज्जति हेतुपच्चया. (१)
कुसलं नहेतुञ्च अब्याकतं नहेतुञ्च धम्मं पटिच्च अब्याकतो नहेतु धम्मो उप्पज्जति हेतुपच्चया. (१)
अकुसलं नहेतुञ्च अब्याकतं नहेतुञ्च धम्मं पटिच्च अब्याकतो नहेतु धम्मो उप्पज्जति हेतुपच्चया. (१)
१६. कुसलं ¶ नहेतुं धम्मं पटिच्च कुसलो नहेतु धम्मो उप्पज्जति आरम्मणपच्चया. (१)
अकुसलं नहेतुं धम्मं पटिच्च अकुसलो नहेतु धम्मो उप्पज्जति आरम्मणपच्चया. (१)
अब्याकतं नहेतुं धम्मं पटिच्च अब्याकतो नहेतु धम्मो उप्पज्जति आरम्मणपच्चया (१) (संखित्तं.)
१७. हेतुया नव, आरम्मणे तीणि, अधिपतिया नव, अनन्तरे तीणि, समनन्तरे तीणि, सहजाते नव, अञ्ञमञ्ञे तीणि, निस्सये नव, उपनिस्सये तीणि, पुरेजाते तीणि, आसेवने तीणि, कम्मे नव, विपाके एकं, आहारे नव, इन्द्रिये नव, झाने नव, मग्गे नव, सम्पयुत्ते तीणि, विप्पयुत्ते नव, अत्थिया नव, नत्थिया तीणि, विगते तीणि, अविगते नव (संखित्तं).
नहेतुनआरम्मणपच्चयादि
१८. अब्याकतं नहेतुं धम्मं पटिच्च अब्याकतो नहेतु धम्मो उप्पज्जति नहेतुपच्चया. (१)
कुसलं ¶ नहेतुं धम्मं पटिच्च अब्याकतो नहेतु धम्मो उप्पज्जति नआरम्मणपच्चया. (१)
अकुसलं नहेतुं धम्मं पटिच्च अब्याकतो नहेतु धम्मो उप्पज्जति नआरम्मणपच्चया. (१)
अब्याकतं नहेतुं धम्मं पटिच्च अब्याकतो नहेतु धम्मो उप्पज्जति नआरम्मणपच्चया. (१)
कुसलं ¶ नहेतुञ्च अब्याकतं नहेतुञ्च धम्मं पटिच्च अब्याकतो नहेतु धम्मो उप्पज्जति नआरम्मणपच्चया. (१)
अकुसलं ¶ नहेतुञ्च अब्याकतं नहेतुञ्च धम्मं पटिच्च अब्याकतो नहेतु धम्मो उप्पज्जति नआरम्मणपच्चया. (१) (संखित्तं.)
१९. नहेतुया एकं, नआरम्मणे पञ्च, नअधिपतिया नव, नअनन्तरे पञ्च, नसमनन्तरे पञ्च, नअञ्ञमञ्ञे पञ्च, नउपनिस्सये पञ्च, नपुरेजाते सत्त, नपच्छाजाते नव, नआसेवने नव, नकम्मे तीणि, नविपाके नव, नआहारे एकं, नइन्द्रिये एकं, नझाने एकं, नमग्गे एकं, नसम्पयुत्ते पञ्च, नविप्पयुत्ते तीणि, नोनत्थिया पञ्च, नोविगते पञ्च (संखित्तं).
हेतुपच्चया नआरम्मणे पञ्च (संखित्तं).
नहेतुपच्चया आरम्मणे एकं (संखित्तं).
(सहजातवारम्पि पच्चयवारम्पि निस्सयवारम्पि संसट्ठवारम्पि सम्पयुत्तवारम्पि पटिच्चवारसदिसा वित्थारेतब्बा.)
७. पञ्हावारो
पच्चयचतुक्कं
आरम्मणपच्चयादि
२०. कुसलो नहेतु धम्मो कुसलस्स नहेतुस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. कुसलो नहेतु धम्मो अकुसलस्स नहेतुस्स धम्मस्स ¶ आरम्मणपच्चयेन पच्चयो. कुसलो नहेतु धम्मो अब्याकतस्स नहेतुस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. (३)
अकुसलो नहेतु धम्मो अकुसलस्स नहेतुस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. अकुसलो नहेतु धम्मो कुसलस्स नहेतुस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. अकुसलो नहेतु धम्मो अब्याकतस्स नहेतुस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. (३)
अब्याकतो नहेतु धम्मो अब्याकतस्स नहेतुस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. अब्याकतो नहेतु धम्मो कुसलस्स नहेतुस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. अब्याकतो नहेतु धम्मो अकुसलस्स नहेतुस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. (३)
२१. कुसलो ¶ ¶ नहेतु धम्मो कुसलस्स नहेतुस्स धम्मस्स अधिपतिपच्चयेन पच्चयो. कुसलो नहेतु धम्मो अकुसलस्स नहेतुस्स धम्मस्स अधिपतिपच्चयेन पच्चयो. कुसलो नहेतु धम्मो अब्याकतस्स नहेतुस्स धम्मस्स अधिपतिपच्चयेन पच्चयो. कुसलो नहेतु धम्मो कुसलस्स नहेतुस्स च अब्याकतस्स नहेतुस्स च धम्मस्स अधिपतिपच्चयेन पच्चयो… चत्तारि.
अकुसलो नहेतु धम्मो अकुसलस्स नहेतुस्स धम्मस्स अधिपतिपच्चयेन पच्चयो… तीणि.
अब्याकतो नहेतु धम्मो अब्याकतस्स नहेतुस्स धम्मस्स अधिपतिपच्चयेन पच्चयो. अब्याकतो नहेतु धम्मो कुसलस्स नहेतुस्स धम्मस्स अधिपतिपच्चयेन पच्चयो… तीणि.
२२. कुसलो नहेतु धम्मो कुसलस्स नहेतुस्स धम्मस्स अनन्तरपच्चयेन पच्चयो. कुसलो नहेतु धम्मो अब्याकतस्स नहेतुस्स धम्मस्स अनन्तरपच्चयेन पच्चयो. (२)
अकुसलो नहेतु धम्मो अकुसलस्स ¶ नहेतुस्स धम्मस्स अनन्तरपच्चयेन पच्चयो. अकुसलो नहेतु धम्मो अब्याकतस्स नहेतुस्स धम्मस्स अनन्तरपच्चयेन पच्चयो. (२)
अब्याकतो नहेतु धम्मो अब्याकतस्स नहेतुस्स धम्मस्स अनन्तरपच्चयेन पच्चयो… तीणि…पे….
उपनिस्सयपच्चयो
२३. कुसलो नहेतु धम्मो कुसलस्स नहेतुस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो. कुसलो नहेतु धम्मो अकुसलस्स नहेतुस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो. कुसलो नहेतु धम्मो अब्याकतस्स नहेतुस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो. (३)
अकुसलो नहेतु धम्मो अकुसलस्स नहेतुस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो. अकुसलो नहेतु धम्मो कुसलस्स नहेतुस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो. अकुसलो नहेतु धम्मो अब्याकतस्स नहेतुस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो. (३)
अब्याकतो ¶ ¶ नहेतु धम्मो अब्याकतस्स नहेतुस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो. अब्याकतो नहेतु धम्मो कुसलस्स नहेतुस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो. अब्याकतो नहेतु धम्मो अकुसलस्स नहेतुस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो. (३) (संखित्तं.)
२४. आरम्मणे नव, अधिपतिया दस, अनन्तरे सत्त, समनन्तरे सत्त, सहजाते नव, अञ्ञमञ्ञे तीणि, निस्सये तेरस, उपनिस्सये नव, पुरेजाते तीणि, पच्छाजाते तीणि, आसेवने तीणि, कम्मे सत्त, विपाके एकं, आहारे सत्त, इन्द्रिये सत्त ¶ , झाने सत्त, मग्गे सत्त, सम्पयुत्ते तीणि, विप्पयुत्ते पञ्च, अत्थिया तेरस, नत्थिया सत्त, विगते सत्त, अविगते तेरस (संखित्तं).
नहेतुया पन्नरस, नआरम्मणे पन्नरस (संखित्तं).
आरम्मणपच्चया नहेतुया नव (संखित्तं).
नहेतुपच्चया आरम्मणे नव (संखित्तं).
(यथा कुसलत्तिके पञ्हावारं, एवं वित्थारेतब्बं.)
२-१. वेदनात्तिक-हेतुदुकं
१-६. पटिच्चवारादि
पच्चयचतुक्कं
२५. सुखाय वेदनाय सम्पयुत्तं हेतुं धम्मं पटिच्च सुखाय वेदनाय सम्पयुत्तो हेतु धम्मो उप्पज्जति हेतुपच्चया. (१)
दुक्खाय वेदनाय सम्पयुत्तं हेतुं धम्मं पटिच्च दुक्खाय वेदनाय सम्पयुत्तो हेतु धम्मो उप्पज्जति हेतुपच्चया. (१)
अदुक्खमसुखाय ¶ वेदनाय सम्पयुत्तं हेतुं धम्मं पटिच्च अदुक्खमसुखाय वेदनाय सम्पयुत्तो हेतु धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)
२६. हेतुया तीणि, आरम्मणे तीणि, अधिपतिया तीणि…पे… विपाके द्वे…पे… अविगते तीणि (संखित्तं).
नअधिपतिया ¶ तीणि, नपुरेजाते द्वे, नपच्छाजाते तीणि, नआसेवने तीणि, नविपाके तीणि, नविप्पयुत्ते द्वे (संखित्तं).
हेतुपच्चया ¶ नअधिपतिया तीणि (संखित्तं).
नअधिपतिपच्चया हेतुया तीणि (संखित्तं).
(सहजातवारम्पि…पे… सम्पयुत्तवारम्पि वित्थारेतब्बं.)
हेतु-आरम्मणपच्चया
२७. सुखाय वेदनाय सम्पयुत्तो हेतु धम्मो सुखाय वेदनाय सम्पयुत्तस्स हेतुस्स धम्मस्स हेतुपच्चयेन पच्चयो. (१)
दुक्खाय वेदनाय सम्पयुत्तो हेतु धम्मो दुक्खाय वेदनाय सम्पयुत्तस्स हेतुस्स धम्मस्स हेतुपच्चयेन पच्चयो. (१)
अदुक्खमसुखाय वेदनाय सम्पयुत्तो हेतु धम्मो अदुक्खमसुखाय वेदनाय सम्पयुत्तस्स हेतुस्स धम्मस्स हेतुपच्चयेन पच्चयो. (१)
२८. सुखाय वेदनाय सम्पयुत्तो हेतु धम्मो सुखाय वेदनाय सम्पयुत्तस्स हेतुस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… तीणि.
दुक्खाय ¶ वेदनाय सम्पयुत्तो हेतु धम्मो दुक्खाय वेदनाय सम्पयुत्तस्स हेतुस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… तीणि.
अदुक्खमसुखाय वेदनाय सम्पयुत्तो हेतु धम्मो अदुक्खमसुखाय वेदनाय सम्पयुत्तस्स हेतुस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… तीणि (संखित्तं).
२९. हेतुया तीणि, आरम्मणे नव, अधिपतिया चत्तारि, अनन्तरे छ, समनन्तरे छ, सहजाते तीणि, अञ्ञमञ्ञे तीणि, निस्सये तीणि, उपनिस्सये नव, आसेवने तीणि, विपाके द्वे, इन्द्रिये द्वे, मग्गे द्वे, सम्पयुत्ते तीणि, अत्थिया तीणि, नत्थिया छ, विगते छ, अविगते तीणि (संखित्तं).
नहेतुया ¶ नव, नआरम्मणे नव (संखित्तं).
हेतुपच्चया नआरम्मणे तीणि (संखित्तं).
नहेतुपच्चया आरम्मणे नव (संखित्तं).
(यथा कुसलत्तिके पञ्हावारं, एवं वित्थारेतब्बं.)
१-६. पटिच्चवारादि
पच्चयचतुक्कं
३०. सुखाय ¶ वेदनाय सम्पयुत्तं नहेतुं धम्मं पटिच्च सुखाय वेदनाय सम्पयुत्तो नहेतु धम्मो उप्पज्जति हेतुपच्चया. (१)
दुक्खाय वेदनाय सम्पयुत्तं नहेतुं धम्मं पटिच्च दुक्खाय वेदनाय सम्पयुत्तो नहेतु धम्मो उप्पज्जति हेतुपच्चया. (१)
अदुक्खमसुखाय वेदनाय सम्पयुत्तं नहेतुं धम्मं पटिच्च अदुक्खमसुखाय वेदनाय सम्पयुत्तो नहेतु धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)
३१. हेतुया ¶ तीणि, आरम्मणे तीणि…पे… अविगते तीणि (संखित्तं).
नहेतुया तीणि, नअधिपतिया तीणि, नपुरेजाते द्वे, नपच्छाजाते तीणि, नआसेवने तीणि, नकम्मे तीणि, नविपाके तीणि…पे… नविप्पयुत्ते द्वे (संखित्तं).
(सहजातवारम्पि…पे… सम्पयुत्तवारम्पि वित्थारेतब्बं.)
७. पञ्हावारो
पच्चयचतुक्कं
आरम्मणपच्चयादि
३२. सुखाय वेदनाय सम्पयुत्तो नहेतु धम्मो सुखाय वेदनाय सम्पयुत्तस्स नहेतुस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. सुखाय वेदनाय सम्पयुत्तो नहेतु धम्मो दुक्खाय वेदनाय सम्पयुत्तस्स नहेतुस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. सुखाय वेदनाय सम्पयुत्तो नहेतु धम्मो अदुक्खमसुखाय वेदनाय सम्पयुत्तस्स नहेतुस्स ¶ धम्मस्स आरम्मणपच्चयेन पच्चयो. (३)
दुक्खाय वेदनाय सम्पयुत्तो नहेतु धम्मो दुक्खाय वेदनाय सम्पयुत्तस्स नहेतुस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. दुक्खाय वेदनाय सम्पयुत्तो नहेतु धम्मो सुखाय वेदनाय सम्पयुत्तस्स नहेतुस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. दुक्खाय वेदनाय सम्पयुत्तो नहेतु धम्मो अदुक्खमसुखाय वेदनाय सम्पयुत्तस्स नहेतुस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. (३)
अदुक्खमसुखाय ¶ वेदनाय सम्पयुत्तो नहेतु धम्मो अदुक्खमसुखाय वेदनाय सम्पयुत्तस्स नहेतुस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. अदुक्खमसुखाय वेदनाय सम्पयुत्तो नहेतु धम्मो सुखाय वेदनाय सम्पयुत्तस्स नहेतुस्स धम्मस्स आरम्मणपच्चयेन पच्चयो ¶ . अदुक्खमसुखाय वेदनाय सम्पयुत्तो नहेतु धम्मो दुक्खाय वेदनाय सम्पयुत्तस्स नहेतुस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. (३)
३३. सुखाय वेदनाय सम्पयुत्तो नहेतु धम्मो सुखाय वेदनाय सम्पयुत्तस्स नहेतुस्स धम्मस्स अधिपतिपच्चयेन पच्चयो. सुखाय वेदनाय सम्पयुत्तो नहेतु धम्मो अदुक्खमसुखाय वेदनाय सम्पयुत्तस्स नहेतुस्स धम्मस्स अधिपतिपच्चयेन पच्चयो. (२)
दुक्खाय वेदनाय सम्पयुत्तो नहेतु धम्मो दुक्खाय वेदनाय सम्पयुत्तस्स नहेतुस्स धम्मस्स अधिपतिपच्चयेन पच्चयो. (१)
अदुक्खमसुखाय वेदनाय सम्पयुत्तो नहेतु धम्मो अदुक्खमसुखाय वेदनाय सम्पयुत्तस्स नहेतुस्स धम्मस्स अधिपतिपच्चयेन ¶ पच्चयो. अदुक्खमसुखाय वेदनाय सम्पयुत्तो नहेतु धम्मो सुखाय वेदनाय सम्पयुत्तस्स नहेतुस्स धम्मस्स अधिपतिपच्चयेन पच्चयो. (२)
अनन्तर-उपनिस्सयपच्चया
३४. सुखाय वेदनाय सम्पयुत्तो नहेतु धम्मो सुखाय वेदनाय सम्पयुत्तस्स नहेतुस्स धम्मस्स अनन्तरपच्चयेन पच्चयो… द्वे.
दुक्खाय वेदनाय सम्पयुत्तो नहेतु धम्मो दुक्खाय वेदनाय सम्पयुत्तस्स नहेतुस्स धम्मस्स अनन्तरपच्चयेन पच्चयो… द्वे.
अदुक्खमसुखाय वेदनाय सम्पयुत्तो नहेतु धम्मो अदुक्खमसुखाय वेदनाय सम्पयुत्तस्स नहेतुस्स धम्मस्स अनन्तरपच्चयेन पच्चयो… तीणि…पे….
३५. सुखाय वेदनाय सम्पयुत्तो नहेतु धम्मो सुखाय वेदनाय सम्पयुत्तस्स नहेतुस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो… तीणि.
दुक्खाय वेदनाय सम्पयुत्तो नहेतु धम्मो दुक्खाय वेदनाय सम्पयुत्तस्स नहेतुस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो… तीणि.
अदुक्खमसुखाय ¶ ¶ वेदनाय सम्पयुत्तो नहेतु धम्मो अदुक्खमसुखाय वेदनाय सम्पयुत्तस्स नहेतुस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो… तीणि (संखित्तं).
३६. आरम्मणे नव, अधिपतिया पञ्च, अनन्तरे सत्त, समनन्तरे सत्त, सहजाते तीणि, अञ्ञमञ्ञे तीणि, निस्सये तीणि, उपनिस्सये नव, आसेवने तीणि, कम्मे अट्ठ, विपाके तीणि ¶ , आहारे तीणि, इन्द्रिये तीणि, झाने तीणि, मग्गे तीणि, सम्पयुत्ते तीणि, अत्थिया तीणि, नत्थिया सत्त, विगते सत्त, अविगते तीणि (संखित्तं).
नहेतुया नव, नआरम्मणे नव (संखित्तं).
आरम्मणपच्चया नहेतुया नव (संखित्तं).
नहेतुपच्चया आरम्मणे नव (संखित्तं).
(यथा कुसलत्तिके पञ्हावारं, एवं वित्थारेतब्बं.)
३-१. विपाकत्तिक-हेतुदुकं
१-६. पटिच्चवारादि
पच्चयचतुक्कं
३७. विपाकं हेतुं धम्मं पटिच्च विपाको हेतु धम्मो उप्पज्जति हेतुपच्चया. (१)
विपाकधम्मधम्मं हेतुं धम्मं पटिच्च विपाकधम्मधम्मो हेतु धम्मो उप्पज्जति हेतुपच्चया. (१)
नेवविपाकनविपाकधम्मधम्मं हेतुं धम्मं पटिच्च नेवविपाकनविपाकधम्मधम्मो हेतु धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)
३८. हेतुया तीणि, आरम्मणे तीणि…पे… आसेवने द्वे, कम्मे तीणि, विपाके एकं…पे… अविगते तीणि (संखित्तं).
नअधिपतिया ¶ तीणि, नपुरेजाते तीणि, नपच्छाजाते तीणि, नआसेवने तीणि, नविपाके द्वे, नविप्पयुत्ते तीणि (संखित्तं).
(सहजातवारम्पि…पे… सम्पयुत्तवारम्पि पटिच्चवारसदिसं वित्थारेतब्बं.)
७. पञ्हावारो
पच्चयचतुक्कं
३९. विपाको ¶ ¶ हेतु धम्मो विपाकस्स हेतुस्स धम्मस्स हेतुपच्चयेन पच्चयो. (१)
विपाकधम्मधम्मो हेतु धम्मो विपाकधम्मधम्मस्स हेतुस्स धम्मस्स हेतुपच्चयेन पच्चयो. (१)
नेवविपाकनविपाकधम्मधम्मो हेतु धम्मो नेवविपाकनविपाकधम्मधम्मस्स हेतुस्स धम्मस्स हेतुपच्चयेन पच्चयो. (१)
४०. विपाको हेतु धम्मो विपाकस्स हेतुस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. विपाको हेतु धम्मो विपाकधम्मधम्मस्स हेतुस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. विपाको हेतु धम्मो नेवविपाकनविपाकधम्मधम्मस्स हेतुस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. (३)
विपाकधम्मधम्मो हेतु धम्मो विपाकधम्मधम्मस्स हेतुस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. विपाकधम्मधम्मो हेतु धम्मो विपाकस्स हेतुस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. विपाकधम्मधम्मो हेतु धम्मो नेवविपाकनविपाकधम्मधम्मस्स हेतुस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. (३)
नेवविपाकनविपाकधम्मधम्मो हेतु धम्मो नेवविपाकनविपाकधम्मधम्मस्स हेतुस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… तीणि.
४१. विपाको हेतु धम्मो विपाकस्स हेतुस्स धम्मस्स अधिपतिपच्चयेन पच्चयो. विपाको ¶ हेतु धम्मो विपाकधम्मधम्मस्स हेतुस्स धम्मस्स अधिपतिपच्चयेन पच्चयो. विपाको हेतु धम्मो नेवविपाकनविपाकधम्मधम्मस्स हेतुस्स धम्मस्स अधिपतिपच्चयेन पच्चयो ¶ … तीणि.
विपाकधम्मधम्मो हेतु धम्मो विपाकधम्मधम्मस्स हेतुस्स धम्मस्स अधिपतिपच्चयेन पच्चयो… द्वे.
नेवविपाकनविपाकधम्मधम्मो हेतु धम्मो नेवविपाकनविपाकधम्मधम्मस्स हेतुस्स धम्मस्स अधिपतिपच्चयेन पच्चयो. (१) (संखित्तं.)
४२. हेतुया ¶ तीणि, आरम्मणे नव, अधिपतिया छ, अनन्तरे पञ्च, समनन्तरे पञ्च, सहजाते तीणि, अञ्ञमञ्ञे तीणि, निस्सये तीणि, उपनिस्सये नव, आसेवने द्वे, विपाके एकं…पे… अविगते तीणि (संखित्तं).
नहेतुया नव, नआरम्मणे नव (संखित्तं).
हेतुपच्चया नआरम्मणे तीणि (संखित्तं).
नहेतुपच्चया आरम्मणे नव (संखित्तं).
(यथा कुसलत्तिके पञ्हावारं, एवं वित्थारेतब्बं.)
नहेतुपदपच्चयचतुक्कं
४३. विपाकं नहेतुं धम्मं पटिच्च विपाको नहेतु धम्मो उप्पज्जति हेतुपच्चया. विपाकं नहेतुं धम्मं पटिच्च नेवविपाकनविपाकधम्मधम्मो नहेतु धम्मो उप्पज्जति हेतुपच्चया. विपाकं नहेतुं धम्मं पटिच्च विपाको नहेतु च नेवविपाकनविपाकधम्मधम्मो नहेतु च धम्मा उप्पज्जन्ति हेतुपच्चया. (३)
विपाकधम्मधम्मं नहेतुं धम्मं पटिच्च विपाकधम्मधम्मो नहेतु धम्मो उप्पज्जति हेतुपच्चया. विपाकधम्मधम्मं नहेतुं धम्मं पटिच्च नेवविपाकनविपाकधम्मधम्मो नहेतु धम्मो उप्पज्जति ¶ हेतुपच्चया. विपाकधम्मधम्मं ¶ नहेतुं धम्मं पटिच्च विपाकधम्मधम्मो नहेतु च नेवविपाकनविपाकधम्मधम्मो नहेतु च धम्मा उप्पज्जन्ति हेतुपच्चया. (३)
नेवविपाकनविपाकधम्मधम्मं नहेतुं धम्मं पटिच्च नेवविपाकनविपाकधम्मधम्मो नहेतु धम्मो उप्पज्जति हेतुपच्चया… तीणि.
विपाकं नहेतुञ्च नेवविपाकनविपाकधम्मधम्मं नहेतुञ्च धम्मं पटिच्च नेवविपाकनविपाकधम्मधम्मो नहेतु धम्मो उप्पज्जति हेतुपच्चया… तीणि.
विपाकधम्मधम्मं नहेतुञ्च नेवविपाकनविपाकधम्मधम्मं नहेतुञ्च धम्मं पटिच्च नेवविपाकनविपाकधम्मधम्मो नहेतु धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).
४४. हेतुया तेरस, आरम्मणे पञ्च, अधिपतिया नव, अनन्तरे पञ्च, समनन्तरे पञ्च, सहजाते तेरस, अञ्ञमञ्ञे सत्त, निस्सये तेरस ¶ , उपनिस्सये पञ्च, पुरेजाते तीणि, आसेवने द्वे, कम्मे तेरस, विपाके नव, आहारे तेरस…पे… सम्पयुत्ते पञ्च…पे… अविगते तेरस (संखित्तं).
नहेतु-नआरम्मणपच्चया
४५. विपाकं नहेतुं धम्मं पटिच्च विपाको नहेतु धम्मो उप्पज्जति नहेतुपच्चया… नव.
विपाकं नहेतुं धम्मं पटिच्च नेवविपाकनविपाकधम्मधम्मो नहेतु धम्मो उप्पज्जति नआरम्मणपच्चया (संखित्तं).
४६. नहेतुया नव, नआरम्मणे पञ्च, नअधिपतिया तेरस, नअनन्तरे पञ्च, नसमनन्तरे पञ्च, नअञ्ञमञ्ञे पञ्च, नउपनिस्सये ¶ पञ्च, नपुरेजाते द्वादस, नपच्छाजाते तेरस, नआसेवने तेरस, नकम्मे द्वे, नविपाके पञ्च, नविप्पयुत्ते तीणि…पे… नोविगते पञ्च (संखित्तं).
(सहजातवारम्पि…पे… सम्पयुत्तवारम्पि पटिच्चवारसदिसं वित्थारेतब्बं.)
७. पञ्हावारो
पच्चयचतुक्कं
४७. विपाको नहेतु धम्मो विपाकस्स नहेतुस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. विपाको नहेतु धम्मो विपाकधम्मधम्मस्स नहेतुस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. विपाको नहेतु धम्मो नेवविपाकनविपाकधम्मधम्मस्स नहेतुस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. (३)
विपाकधम्मधम्मो नहेतु धम्मो विपाकधम्मधम्मस्स नहेतुस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… तीणि.
नेवविपाकनविपाकधम्मधम्मो नहेतु धम्मो नेवविपाकनविपाकधम्मधम्मस्स नहेतुस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… तीणि.
४८. विपाको नहेतु धम्मो विपाकस्स नहेतुस्स धम्मस्स अधिपतिपच्चयेन पच्चयो… चत्तारि.
विपाकधम्मधम्मो नहेतु धम्मो विपाकधम्मधम्मस्स नहेतुस्स धम्मस्स अधिपतिपच्चयेन पच्चयो… तीणि.
नेवविपाकनविपाकधम्मधम्मो ¶ नहेतु धम्मो नेवविपाकनविपाकधम्मधम्मस्स नहेतुस्स धम्मस्स अधिपतिपच्चयेन पच्चयो. नेवविपाकनविपाकधम्मधम्मो नहेतु धम्मो विपाकस्स नहेतुस्स धम्मस्स अधिपतिपच्चयेन पच्चयो. नेवविपाकनविपाकधम्मधम्मो नहेतु धम्मो विपाकधम्मधम्मस्स नहेतुस्स धम्मस्स अधिपतिपच्चयेन पच्चयो… तीणि.
४९. विपाको ¶ नहेतु धम्मो विपाकस्स नहेतुस्स धम्मस्स अनन्तरपच्चयेन पच्चयो… द्वे.
विपाकधम्मधम्मो ¶ नहेतु धम्मो विपाकधम्मधम्मस्स नहेतुस्स धम्मस्स अनन्तरपच्चयेन पच्चयो… द्वे.
नेवविपाकनविपाकधम्मधम्मो नहेतु धम्मो नेवविपाकनविपाकधम्मधम्मस्स नहेतुस्स धम्मस्स अनन्तरपच्चयेन पच्चयो… तीणि (संखित्तं).
५०. आरम्मणे नव, अधिपतिया दस, अनन्तरे सत्त, समनन्तरे सत्त, सहजाते एकादस, अञ्ञमञ्ञे सत्त, निस्सये तेरस, उपनिस्सये नव, आसेवने द्वे, कम्मे नव, विपाके तीणि, आहारे सत्त, इन्द्रिये नव, झाने सत्त, मग्गे सत्त, सम्पयुत्ते तीणि, विप्पयुत्ते पञ्च, अत्थिया तेरस…पे… अविगते तेरस (संखित्तं).
नहेतुया सोळस, नआरम्मणे सोळस (संखित्तं).
हेतुपच्चया नआरम्मणे नव (संखित्तं).
नहेतुपच्चया आरम्मणे नव (संखित्तं).
(यथा कुसलत्तिके पञ्हावारं, एवं वित्थारेतब्बं.)
४-१. उपादिन्नत्तिक-हेतुदुकं
१-६. पटिच्चवारादि
पच्चयचतुक्कं
५१. उपादिन्नुपादानियं हेतुं धम्मं पटिच्च उपादिन्नुपादानियो हेतु धम्मो उप्पज्जति हेतुपच्चया. (१)
अनुपादिन्नुपादानियं हेतुं धम्मं ¶ पटिच्च अनुपादिन्नुपादानियो हेतु धम्मो उप्पज्जति हेतुपच्चया. (१)
अनुपादिन्नअनुपादानियं ¶ ¶ हेतुं धम्मं पटिच्च अनुपादिन्नअनुपादानियो हेतु धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)
५२. हेतुया तीणि, आरम्मणे तीणि, अधिपतिया द्वे…पे… विपाके द्वे (संखित्तं).
नअधिपतिया तीणि, नपुरेजाते तीणि…पे… नआसेवने तीणि, नविपाके द्वे, नविप्पयुत्ते तीणि (संखित्तं. सहजातवारम्पि…पे… सम्पयुत्तवारम्पि वित्थारेतब्बं).
७. पञ्हावारो
पच्चयचतुक्कं
५३. उपादिन्नुपादानियो हेतु धम्मो उपादिन्नुपादानियस्स हेतुस्स धम्मस्स हेतुपच्चयेन पच्चयो. (१)
अनुपादिन्नुपादानियो हेतु धम्मो अनुपादिन्नुपादानियस्स हेतुस्स धम्मस्स हेतुपच्चयेन पच्चयो. (१)
अनुपादिन्नअनुपादानियो हेतु धम्मो अनुपादिन्नअनुपादानियस्स हेतुस्स धम्मस्स हेतुपच्चयेन पच्चयो. (१)
५४. उपादिन्नुपादानियो हेतु धम्मो उपादिन्नुपादानियस्स हेतुस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. उपादिन्नुपादानियो हेतु धम्मो अनुपादिन्नुपादानियस्स हेतुस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. (२)
अनुपादिन्नुपादानियो हेतु धम्मो अनुपादिन्नुपादानियस्स हेतुस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. अनुपादिन्नुपादानियो हेतु धम्मो उपादिन्नुपादानियस्स हेतुस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. (२)
अनुपादिन्नअनुपादानियो ¶ हेतु ¶ धम्मो अनुपादिन्नुपादानियस्स हेतुस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. (१)
५५. उपादिन्नुपादानियो हेतु धम्मो अनुपादिन्नुपादानियस्स हेतुस्स धम्मस्स अधिपतिपच्चयेन पच्चयो. (१)
अनुपादिन्नुपादानियो हेतु धम्मो अनुपादिन्नुपादानियस्स हेतुस्स धम्मस्स अधिपतिपच्चयेन पच्चयो. (१)
अनुपादिन्नअनुपादानियो हेतु धम्मो अनुपादिन्नअनुपादानियस्स हेतुस्स धम्मस्स अधिपतिपच्चयेन पच्चयो. अनुपादिन्नअनुपादानियो हेतु ¶ धम्मो अनुपादिन्नुपादानियस्स हेतुस्स धम्मस्स अधिपतिपच्चयेन पच्चयो. (१)
अनन्तर-उपनिस्सयपच्चया
५६. उपादिन्नुपादानियो हेतु धम्मो उपादिन्नुपादानियस्स हेतुस्स धम्मस्स अनन्तरपच्चयेन पच्चयो. (१)
अनुपादिन्नुपादानियो हेतु धम्मो अनुपादिन्नुपादानियस्स हेतुस्स धम्मस्स अनन्तरपच्चयेन पच्चयो… तीणि.
अनुपादिन्नअनुपादानियो हेतु धम्मो अनुपादिन्नअनुपादानियस्स हेतुस्स धम्मस्स अनन्तरपच्चयेन पच्चयो. अनुपादिन्नअनुपादानियो हेतु धम्मो उपादिन्नुपादानियस्स हेतुस्स धम्मस्स अनन्तरपच्चयेन पच्चयो…पे…. (२)
५७. उपादिन्नुपादानियो हेतु धम्मो उपादिन्नुपादानियस्स हेतुस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो. उपादिन्नुपादानियो हेतु धम्मो अनुपादिन्नुपादानियस्स हेतुस्स धम्मस्स ¶ उपनिस्सयपच्चयेन पच्चयो. उपादिन्नुपादानियो हेतु धम्मो अनुपादिन्नअनुपादानियस्स ¶ हेतुस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो. (३)
अनुपादिन्नुपादानियो हेतु धम्मो अनुपादिन्नुपादानियस्स हेतुस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो… तीणि.
अनुपादिन्नअनुपादानियो हेतु धम्मो अनुपादिन्नअनुपादानियस्स हेतुस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो… तीणि (संखित्तं).
५८. हेतुया तीणि, आरम्मणे पञ्च, अधिपतिया चत्तारि, अनन्तरे छ, समनन्तरे छ, सहजाते तीणि, अञ्ञमञ्ञे तीणि, निस्सये तीणि, उपनिस्सये नव, आसेवने द्वे, विपाके द्वे…पे… अविगते तीणि (संखित्तं).
नहेतुया नव, नआरम्मणे नव (संखित्तं).
हेतुपच्चया नआरम्मणे तीणि (संखित्तं).
नहेतुपच्चया आरम्मणे पञ्च (संखित्तं).
(यथा कुसलत्तिके पञ्हावारं, एवं वित्थारेतब्बं.)
नहेतुपदपच्चयचतुक्कं
५९. उपादिन्नुपादानियं ¶ नहेतुं धम्मं पटिच्च उपादिन्नुपादानियो नहेतु धम्मो उप्पज्जति हेतुपच्चया. उपादिन्नुपादानियं नहेतुं धम्मं पटिच्च अनुपादिन्नुपादानियो नहेतु धम्मो उप्पज्जति हेतुपच्चया. उपादिन्नुपादानियं नहेतुं धम्मं पटिच्च उपादिन्नुपादानियो नहेतु च अनुपादिन्नुपादानियो नहेतु च धम्मा उप्पज्जन्ति हेतुपच्चया. (३)
अनुपादिन्नुपादानियं नहेतुं धम्मं पटिच्च अनुपादिन्नुपादानियो नहेतु धम्मो उप्पज्जति हेतुपच्चया. (१)
अनुपादिन्नअनुपादानियं ¶ ¶ नहेतुं धम्मं पटिच्च अनुपादिन्नअनुपादानियो नहेतु धम्मो उप्पज्जति हेतुपच्चया. अनुपादिन्नअनुपादानियं नहेतुं धम्मं पटिच्च अनुपादिन्नुपादानियो नहेतु धम्मो उप्पज्जति हेतुपच्चया. अनुपादिन्नअनुपादानियं नहेतुं धम्मं पटिच्च अनुपादिन्नुपादानियो नहेतु च अनुपादिन्नअनुपादानियो नहेतु च धम्मा उप्पज्जन्ति हेतुपच्चया. (३)
उपादिन्नुपादानियं नहेतुञ्च अनुपादिन्नुपादानियं नहेतुञ्च धम्मं पटिच्च अनुपादिन्नुपादानियो नहेतु धम्मो उप्पज्जति हेतुपच्चया. (१)
अनुपादिन्नुपादानियं नहेतुञ्च अनुपादिन्नअनुपादानियं नहेतुञ्च धम्मं पटिच्च अनुपादिन्नुपादानियो नहेतु धम्मो उप्पज्जति हेतुपच्चया. (१)
६०. उपादिन्नुपादानियं नहेतुं धम्मं पटिच्च उपादिन्नुपादानियो नहेतु धम्मो उप्पज्जति आरम्मणपच्चया. (१)
अनुपादिन्नुपादानियं नहेतुं धम्मं पटिच्च अनुपादिन्नुपादानियो नहेतु धम्मो उप्पज्जति आरम्मणपच्चया. (१)
अनुपादिन्नअनुपादानियं नहेतुं धम्मं पटिच्च अनुपादिन्नअनुपादानियो नहेतु धम्मो उप्पज्जति आरम्मणपच्चया. (१) (संखित्तं.)
६१. हेतुया नव, आरम्मणे तीणि, अधिपतिया पञ्च, अनन्तरे तीणि, समनन्तरे तीणि, सहजाते नव, अञ्ञमञ्ञे तीणि, निस्सये नव, उपनिस्सये तीणि, पुरेजाते तीणि, आसेवने द्वे, कम्मे नव, विपाके नव…पे… अविगते नव (संखित्तं).
पच्चनीयं – नहेतुपच्चयो
६२. उपादिन्नुपादानियं ¶ ¶ नहेतुं धम्मं पटिच्च उपादिन्नुपादानियो नहेतु धम्मो उप्पज्जति नहेतुपच्चया… तीणि.
अनुपादिन्नुपादानियं ¶ नहेतुं धम्मं पटिच्च अनुपादिन्नुपादानियो नहेतु धम्मो उप्पज्जति नहेतुपच्चया. (१)
उपादिन्नुपादानियं नहेतुञ्च अनुपादिन्नुपादानियं नहेतुञ्च धम्मं पटिच्च अनुपादिन्नुपादानियो नहेतु धम्मो उप्पज्जति नहेतुपच्चया. (१) (संखित्तं.)
६३. नहेतुया पञ्च, नआरम्मणे छ (संखित्तं).
हेतुपच्चया नआरम्मणे छ (संखित्तं).
नहेतुपच्चया आरम्मणे द्वे (संखित्तं).
(यथा कुसलत्तिके पञ्हावारं, एवं वित्थारेतब्बं.)
५-१. संकिलिट्ठत्तिक-हेतुदुकं
१-६. पटिच्चवारादि
पच्चयचतुक्कं
६४. संकिलिट्ठसंकिलेसिकं हेतुं धम्मं पटिच्च संकिलिट्ठसंकिलेसिको हेतु धम्मो उप्पज्जति हेतुपच्चया. (१)
असंकिलिट्ठसंकिलेसिकं हेतुं धम्मं पटिच्च असंकिलिट्ठसंकिलेसिको हेतु धम्मो उप्पज्जति हेतुपच्चया. (१)
असंकिलिट्ठअसंकिलेसिकं हेतुं धम्मं पटिच्च असंकिलिट्ठअसंकिलेसिको हेतु धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)
६५. हेतुया तीणि, आरम्मणे तीणि…पे… अविगते तीणि (संखित्तं).
नअधिपतिया ¶ ¶ तीणि, नपुरेजाते तीणि, नपच्छाजाते तीणि, नआसेवने तीणि, नविपाके तीणि, नविप्पयुत्ते तीणि. (संखित्तं.) (सहजातवारम्पि…पे… सम्पयुत्तवारम्पि वित्थारेतब्बं.)
७. पञ्हावारो
पच्चयचतुक्कं
हेतुआरम्मणपच्चयादि
६६. संकिलिट्ठसंकिलेसिको हेतु धम्मो संकिलिट्ठसंकिलेसिकस्स हेतुस्स धम्मस्स हेतुपच्चयेन पच्चयो. (१)
असंकिलिट्ठसंकिलेसिको हेतु ¶ धम्मो असंकिलिट्ठसंकिलेसिकस्स हेतुस्स धम्मस्स हेतुपच्चयेन पच्चयो. (१)
असंकिलिट्ठअसंकिलेसिको हेतु धम्मो असंकिलिट्ठअसंकिलेसिकस्स हेतुस्स धम्मस्स हेतुपच्चयेन पच्चयो. (१)
६७. संकिलिट्ठसंकिलेसिको हेतु धम्मो संकिलिट्ठसंकिलेसिकस्स हेतुस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… द्वे.
असंकिलिट्ठसंकिलेसिको हेतु धम्मो असंकिलिट्ठसंकिलेसिकस्स हेतुस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… द्वे.
असंकिलिट्ठअसंकिलेसिको हेतु धम्मो असंकिलिट्ठसंकिलेसिकस्स हेतुस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. (१)
६८. संकिलिट्ठसंकिलेसिको हेतु धम्मो संकिलिट्ठसंकिलेसिकस्स हेतुस्स धम्मस्स अधिपतिपच्चयेन पच्चयो. (१)
असंकिलिट्ठसंकिलेसिको ¶ हेतु धम्मो असंकिलिट्ठसंकिलेसिकस्स हेतुस्स धम्मस्स अधिपतिपच्चयेन पच्चयो. असंकिलिट्ठसंकिलेसिको हेतु धम्मो संकिलिट्ठसंकिलेसिकस्स हेतुस्स धम्मस्स अधिपतिपच्चयेन पच्चयो. (२)
असंकिलिट्ठअसंकिलेसिको हेतु धम्मो असंकिलिट्ठअसंकिलेसिकस्स हेतुस्स धम्मस्स अधिपतिपच्चयेन पच्चयो… द्वे.
६९. संकिलिट्ठसंकिलेसिको ¶ हेतु धम्मो संकिलिट्ठसंकिलेसिकस्स हेतुस्स धम्मस्स अनन्तरपच्चयेन पच्चयो… छ…पे….
संकिलिट्ठसंकिलेसिको हेतु धम्मो संकिलिट्ठसंकिलेसिकस्स हेतुस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो. संकिलिट्ठसंकिलेसिको हेतु धम्मो असंकिलिट्ठसंकिलेसिकस्स हेतुस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो. संकिलिट्ठसंकिलेसिको हेतु ¶ धम्मो असंकिलिट्ठअसंकिलेसिकस्स हेतुस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो. (१)
असंकिलिट्ठसंकिलेसिको हेतु धम्मो असंकिलिट्ठसंकिलेसिकस्स हेतुस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो… तीणि.
असंकिलिट्ठअसंकिलेसिको हेतु धम्मो असंकिलिट्ठअसंकिलेसिकस्स हेतुस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो… द्वे (संखित्तं).
७०. हेतुया तीणि, आरम्मणे पञ्च, अधिपतिया पञ्च, अनन्तरे छ, समनन्तरे छ, सहजाते तीणि, अञ्ञमञ्ञे तीणि, निस्सये तीणि, उपनिस्सये अट्ठ, आसेवने तीणि, विपाके द्वे, इन्द्रिये द्वे…पे… अविगते तीणि (संखित्तं).
नहेतुया अट्ठ, नआरम्मणे अट्ठ (संखित्तं).
हेतुपच्चया नआरम्मणे तीणि (संखित्तं).
नहेतुपच्चया आरम्मणे पञ्च (संखित्तं).
(यथा ¶ कुसलत्तिके पञ्हावारं, एवं वित्थारेतब्बं.)
नहेतुपदपच्चयचतुक्कं
७१. संकिलिट्ठसंकिलेसिकं नहेतुं धम्मं पटिच्च संकिलिट्ठसंकिलेसिको नहेतु धम्मो उप्पज्जति हेतुपच्चया. संकिलिट्ठसंकिलेसिकं नहेतुं धम्मं पटिच्च असंकिलिट्ठसंकिलेसिको नहेतु धम्मो उप्पज्जति हेतुपच्चया. संकिलिट्ठसंकिलेसिकं नहेतुं धम्मं पटिच्च संकिलिट्ठसंकिलेसिको नहेतु च असंकिलिट्ठसंकिलेसिको नहेतु च धम्मा ¶ उप्पज्जन्ति हेतुपच्चया. (३)
असंकिलिट्ठसंकिलेसिकं नहेतुं धम्मं पटिच्च असंकिलिट्ठसंकिलेसिको नहेतु धम्मो उप्पज्जति हेतुपच्चया. (१)
असंकिलिट्ठअसंकिलेसिकं ¶ नहेतुं धम्मं पटिच्च असंकिलिट्ठअसंकिलेसिको नहेतु धम्मो उप्पज्जति हेतुपच्चया… तीणि.
संकिलिट्ठसंकिलेसिकं नहेतुञ्च असंकिलिट्ठसंकिलेसिकं नहेतुञ्च धम्मं पटिच्च असंकिलिट्ठसंकिलेसिको नहेतु धम्मो उप्पज्जति हेतुपच्चया. (१)
असंकिलिट्ठसंकिलेसिकं नहेतुञ्च असंकिलिट्ठअसंकिलेसिकं नहेतुञ्च धम्मं पटिच्च असंकिलिट्ठसंकिलेसिको नहेतु धम्मो उप्पज्जति हेतुपच्चया. (१)
७२. संकिलिट्ठसंकिलेसिकं नहेतुं धम्मं पटिच्च संकिलिट्ठसंकिलेसिको नहेतु धम्मो उप्पज्जति आरम्मणपच्चया. (१)
असंकिलिट्ठसंकिलेसिकं नहेतुं धम्मं पटिच्च असंकिलिट्ठसंकिलेसिको नहेतु धम्मो उप्पज्जति आरम्मणपच्चया. (१)
असंकिलिट्ठअसंकिलेसिकं ¶ नहेतुं धम्मं पटिच्च असंकिलिट्ठअसंकिलेसिको नहेतु धम्मो उप्पज्जति आरम्मणपच्चया. (१) (संखित्तं.)
७३. हेतुया नव, आरम्मणे तीणि, अधिपतिया नव, अनन्तरे तीणि, समनन्तरे तीणि, सहजाते नव, अञ्ञमञ्ञे तीणि, निस्सये नव, उपनिस्सये तीणि, पुरेजाते तीणि, आसेवने तीणि, कम्मे नव, विपाके पञ्च, आहारे नव…पे… अविगते नव (संखित्तं).
पच्चनीयं –नहेतुपच्चयो
७४. असंकिलिट्ठसंकिलेसिकं नहेतुं धम्मं पटिच्च असंकिलिट्ठसंकिलेसिको नहेतु धम्मो उप्पज्जति नहेतुपच्चया (संखित्तं).
नहेतुया ¶ एकं, नआरम्मणे पञ्च, नअधिपतिया छ, नपुरेजाते सत्त…पे… नकम्मे तीणि…पे… नविप्पयुत्ते तीणि…पे… नोविगते पञ्च (संखित्तं).
(सहजातवारम्पि…पे… सम्पयुत्तवारम्पि वित्थारेतब्बं.)
७. पञ्हावारो
पच्चयचतुक्कं
आरम्मण-अधिपतिपच्चया
७५. संकिलिट्ठसंकिलेसिको ¶ नहेतु धम्मो संकिलिट्ठसंकिलेसिकस्स नहेतुस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… द्वे.
असंकिलिट्ठसंकिलेसिको नहेतु धम्मो असंकिलिट्ठसंकिलेसिकस्स नहेतुस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… द्वे.
असंकिलिट्ठअसंकिलेसिको ¶ नहेतु धम्मो असंकिलिट्ठअसंकिलेसिकस्स नहेतुस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… द्वे.
७६. संकिलिट्ठसंकिलेसिको नहेतु धम्मो संकिलिट्ठसंकिलेसिकस्स नहेतुस्स धम्मस्स अधिपतिपच्चयेन पच्चयो… तीणि.
असंकिलिट्ठसंकिलेसिको नहेतु धम्मो असंकिलिट्ठसंकिलेसिकस्स नहेतुस्स धम्मस्स अधिपतिपच्चयेन पच्चयो… द्वे.
असंकिलिट्ठअसंकिलेसिको नहेतु धम्मो असंकिलिट्ठअसंकिलेसिकस्स नहेतुस्स धम्मस्स अधिपतिपच्चयेन पच्चयो… तीणि (संखित्तं).
७७. आरम्मणे छ, अधिपतिया अट्ठ, अनन्तरे सत्त, समनन्तरे सत्त, सहजाते नव, अञ्ञमञ्ञे तीणि, निस्सये तेरस, उपनिस्सये अट्ठ, आसेवने तीणि, कम्मे सत्त, विपाके चत्तारि, आहारे सत्त…पे… अविगते तेरस (संखित्तं).
नहेतुया चुद्दस, नआरम्मणे चुद्दस (संखित्तं).
आरम्मणपच्चया ¶ नहेतुया छ (संखित्तं).
नहेतुपच्चया आरम्मणे छ (संखित्तं).
(यथा कुसलत्तिके पञ्हावारं, एवं वित्थारेतब्बं.)
६-१. वितक्कत्तिक-हेतुदुकं
१-६. पटिच्चवारादि
पच्चयचतुक्कं
७८. सवितक्कसविचारं हेतुं धम्मं पटिच्च सवितक्कसविचारो हेतु धम्मो उप्पज्जति हेतुपच्चया. (१)
अवितक्कविचारमत्तं ¶ ¶ हेतुं धम्मं पटिच्च अवितक्कविचारमत्तो हेतु धम्मो उप्पज्जति हेतुपच्चया. (१)
अवितक्कअविचारं हेतुं धम्मं पटिच्च अवितक्कअविचारो हेतु धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)
७९. हेतुया तीणि, आरम्मणे तीणि…पे… अविगते तीणि (संखित्तं).
नअधिपतिया तीणि, नपुरेजाते तीणि, नपच्छाजाते तीणि, नआसेवने तीणि, नविपाके तीणि, नविप्पयुत्ते तीणि (संखित्तं).
(यथा सहजातवारम्पि… सम्पयुत्तवारम्पि एवं वित्थारेतब्बं.)
७. पञ्हावारो
पच्चयचतुक्कं
८०. सवितक्कसविचारो हेतु धम्मो सवितक्कसविचारस्स हेतुस्स धम्मस्स हेतुपच्चयेन पच्चयो. (१)
अवितक्कविचारमत्तो हेतु धम्मो अवितक्कविचारमत्तस्स हेतुस्स धम्मस्स हेतुपच्चयेन पच्चयो. (१)
अवितक्कअविचारो हेतु धम्मो अवितक्कअविचारस्स हेतुस्स धम्मस्स हेतुपच्चयेन पच्चयो. (१)
८१. सवितक्कसविचारो ¶ हेतु धम्मो सवितक्कसविचारस्स हेतुस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. सवितक्कसविचारो हेतु धम्मो अवितक्कअविचारस्स हेतुस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. (२)
अवितक्कविचारमत्तो ¶ हेतु धम्मो सवितक्कसविचारस्स हेतुस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. अवितक्कविचारमत्तो हेतु धम्मो अवितक्कअविचारस्स हेतुस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. (२)
अवितक्कअविचारो हेतु धम्मो अवितक्कअविचारस्स हेतुस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. अवितक्कअविचारो हेतु धम्मो सवितक्कसविचारस्स हेतुस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. (२)
८२. सवितक्कसविचारो हेतु धम्मो सवितक्कसविचारस्स हेतुस्स धम्मस्स अधिपतिपच्चयेन पच्चयो. (१)
अवितक्कविचारमत्तो ¶ हेतु धम्मो अवितक्कविचारमत्तस्स हेतुस्स धम्मस्स अधिपतिपच्चयेन पच्चयो. अवितक्कविचारमत्तो हेतु धम्मो सवितक्कसविचारस्स हेतुस्स धम्मस्स अधिपतिपच्चयेन पच्चयो. (२)
अवितक्कअविचारो हेतु धम्मो अवितक्कअविचारस्स हेतुस्स धम्मस्स अधिपतिपच्चयेन पच्चयो. अवितक्कअविचारो हेतु धम्मो सवितक्कसविचारस्स हेतुस्स धम्मस्स अधिपतिपच्चयेन पच्चयो. (२)
८३. सवितक्कसविचारो हेतु धम्मो सवितक्कसविचारस्स हेतुस्स धम्मस्स अनन्तरपच्चयेन पच्चयो… तीणि.
अवितक्कविचारमत्तो हेतु धम्मो अवितक्कविचारमत्तस्स हेतुस्स धम्मस्स अनन्तरपच्चयेन पच्चयो ¶ … तीणि.
अवितक्कअविचारो हेतु धम्मो अवितक्कअविचारस्स हेतुस्स धम्मस्स अनन्तरपच्चयेन पच्चयो… तीणि…पे….
सवितक्कसविचारो ¶ हेतु धम्मो सवितक्कसविचारस्स हेतुस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो… नव (संखित्तं).
८४. हेतुया तीणि, आरम्मणे छ, अधिपतिया पञ्च, अनन्तरे नव, समनन्तरे नव, सहजाते तीणि, अञ्ञमञ्ञे तीणि, निस्सये तीणि, उपनिस्सये नव, आसेवने पञ्च, विपाके तीणि…पे… अविगते तीणि.
नहेतुया नव, नआरम्मणे नव (संखित्तं).
हेतुपच्चया नआरम्मणे तीणि (संखित्तं).
नहेतुपच्चया आरम्मणे छ (संखित्तं).
(यथा कुसलत्तिके पञ्हावारं, एवं वित्थारेतब्बं.)
नहेतुपदं.
१-६. पटिच्चवारादि
पच्चयचतुक्कं
हेतुपच्चयो
८५. सवितक्कसविचारं नहेतुं धम्मं पटिच्च सवितक्कसविचारो नहेतु धम्मो उप्पज्जति हेतुपच्चया (एकं). सवितक्कसविचारं नहेतुं धम्मं पटिच्च अवितक्कविचारमत्तो नहेतु धम्मो उप्पज्जति हेतुपच्चया (द्वे). सवितक्कसविचारं ¶ नहेतुं धम्मं पटिच्च अवितक्कअविचारो नहेतु धम्मो उप्पज्जति हेतुपच्चया (तीणि). सवितक्कसविचारं नहेतुं धम्मं पटिच्च सवितक्कसविचारो नहेतु च अवितक्कअविचारो नहेतु च धम्मा उप्पज्जन्ति हेतुपच्चया (चत्तारि). सवितक्कसविचारं नहेतुं धम्मं पटिच्च अवितक्कविचारमत्तो नहेतु च ¶ अवितक्कअविचारो ¶ नहेतु च धम्मा उप्पज्जन्ति हेतुपच्चया (पञ्च). सवितक्कसविचारं नहेतुं धम्मं पटिच्च सवितक्कसविचारो नहेतु च अवितक्कविचारमत्तो नहेतु च धम्मा उप्पज्जन्ति हेतुपच्चया (छ). सवितक्कसविचारं नहेतुं धम्मं पटिच्च सवितक्कसविचारो नहेतु च अवितक्कविचारमत्तो नहेतु च अवितक्कअविचारो नहेतु च धम्मा उप्पज्जन्ति हेतुपच्चया (सत्त).
८६. अवितक्कविचारमत्तं नहेतुं धम्मं पटिच्च अवितक्कविचारमत्तो नहेतु धम्मो उप्पज्जति हेतुपच्चया (एकं). अवितक्कविचारमत्तं नहेतुं धम्मं पटिच्च सवितक्कसविचारो नहेतु धम्मो उप्पज्जति हेतुपच्चया (द्वे). अवितक्कविचारमत्तं नहेतुं धम्मं पटिच्च अवितक्कअविचारो नहेतु धम्मो उप्पज्जति हेतुपच्चया (तीणि). अवितक्कविचारमत्तं नहेतुं धम्मं पटिच्च सवितक्कसविचारो नहेतु च अवितक्कअविचारो नहेतु च धम्मा उप्पज्जन्ति हेतुपच्चया (चत्तारि). अवितक्कविचारमत्तं नहेतुं धम्मं पटिच्च अवितक्कविचारमत्तो नहेतु च अवितक्कअविचारो नहेतु च धम्मा उप्पज्जन्ति हेतुपच्चया (पञ्च).
८७. अवितक्कअविचारं नहेतुं धम्मं पटिच्च अवितक्कअविचारो नहेतु धम्मो उप्पज्जति हेतुपच्चया (एकं). अवितक्कअविचारं नहेतुं धम्मं पटिच्च सवितक्कसविचारो नहेतु धम्मो उप्पज्जति हेतुपच्चया (द्वे). अवितक्कअविचारं नहेतुं धम्मं पटिच्च अवितक्कविचारमत्तो नहेतु धम्मो उप्पज्जति हेतुपच्चया (तीणि). अवितक्कअविचारं नहेतुं धम्मं पटिच्च सवितक्कसविचारो नहेतु च अवितक्कअविचारो नहेतु च धम्मा उप्पज्जन्ति ¶ हेतुपच्चया (चत्तारि). अवितक्कअविचारं नहेतुं धम्मं पटिच्च अवितक्कविचारमत्तो नहेतु च अवितक्कअविचारो नहेतु च धम्मा उप्पज्जन्ति हेतुपच्चया (पञ्च). अवितक्कअविचारं नहेतुं धम्मं पटिच्च सवितक्कसविचारो नहेतु च अवितक्कविचारमत्तो नहेतु च धम्मा उप्पज्जन्ति हेतुपच्चया (छ). अवितक्कअविचारं नहेतुं धम्मं पटिच्च सवितक्कसविचारो नहेतु च अवितक्कविचारमत्तो ¶ नहेतु च अवितक्कअविचारो नहेतु च धम्मा उप्पज्जन्ति हेतुपच्चया (सत्त).
८८. सवितक्कसविचारं नहेतुञ्च अवितक्कअविचारं नहेतुञ्च धम्मं पटिच्च सवितक्कसविचारो नहेतु धम्मो उप्पज्जति हेतुपच्चया (एकं). सवितक्कसविचारं नहेतुञ्च अवितक्कअविचारं ¶ नहेतुञ्च धम्मं पटिच्च अवितक्कविचारमत्तो नहेतु धम्मो उप्पज्जति हेतुपच्चया (द्वे). सवितक्कसविचारं नहेतुञ्च अवितक्कअविचारं नहेतुञ्च धम्मं पटिच्च अवितक्कअविचारो नहेतु धम्मो उप्पज्जति हेतुपच्चया (तीणि). सवितक्कसविचारं नहेतुञ्च अवितक्कअविचारं नहेतुञ्च धम्मं पटिच्च सवितक्कसविचारो नहेतु च अवितक्कअविचारो नहेतु च धम्मा उप्पज्जन्ति हेतुपच्चया (चत्तारि). सवितक्कसविचारं नहेतुञ्च अवितक्कअविचारं नहेतुञ्च धम्मं पटिच्च अवितक्कविचारमत्तो नहेतु च अवितक्कअविचारो नहेतु च धम्मा उप्पज्जन्ति हेतुपच्चया (पञ्च). सवितक्कसविचारं नहेतुञ्च अवितक्कअविचारं नहेतुञ्च धम्मं पटिच्च सवितक्कसविचारो नहेतु च अवितक्कविचारमत्तो नहेतु च धम्मा उप्पज्जन्ति ¶ हेतुपच्चया (छ). सवितक्कसविचारं नहेतुञ्च अवितक्कअविचारं नहेतुञ्च धम्मं पटिच्च सवितक्कसविचारो नहेतु च अवितक्कविचारमत्तो नहेतु च अवितक्कअविचारो नहेतु च धम्मा उप्पज्जन्ति हेतुपच्चया (सत्त).
८९. अवितक्कविचारमत्तं नहेतुञ्च अवितक्कअविचारं नहेतुञ्च धम्मं पटिच्च सवितक्कसविचारो नहेतु धम्मो उप्पज्जति हेतुपच्चया (एकं). अवितक्कविचारमत्तं नहेतुञ्च अवितक्कअविचारं नहेतुञ्च धम्मं पटिच्च अवितक्कविचारमत्तो नहेतु धम्मो उप्पज्जति हेतुपच्चया (द्वे). अवितक्कविचारमत्तं नहेतुञ्च अवितक्कअविचारं नहेतुञ्च धम्मं पटिच्च अवितक्कअविचारो नहेतु धम्मो उप्पज्जति हेतुपच्चया (तीणि). अवितक्कविचारमत्तं नहेतुञ्च अवितक्कअविचारं नहेतुञ्च धम्मं पटिच्च सवितक्कसविचारो नहेतु च अवितक्कअविचारो नहेतु च धम्मा उप्पज्जन्ति हेतुपच्चया (चत्तारि). अवितक्कविचारमत्तं नहेतुञ्च अवितक्कअविचारं नहेतुञ्च धम्मं पटिच्च अवितक्कविचारमत्तो नहेतु च अवितक्कअविचारो नहेतु च धम्मा उप्पज्जन्ति हेतुपच्चया (पञ्च).
९०. सवितक्कसविचारं ¶ नहेतुञ्च अवितक्कविचारमत्तं नहेतुञ्च धम्मं पटिच्च सवितक्कसविचारो नहेतु धम्मो उप्पज्जति हेतुपच्चया (एकं). सवितक्कसविचारं नहेतुञ्च अवितक्कविचारमत्तं नहेतुञ्च धम्मं पटिच्च अवितक्कअविचारो नहेतु धम्मो उप्पज्जति हेतुपच्चया (द्वे). सवितक्कसविचारं नहेतुञ्च अवितक्कविचारमत्तं नहेतुञ्च धम्मं पटिच्च सवितक्कसविचारो नहेतु च अवितक्कअविचारो नहेतु च धम्मा उप्पज्जन्ति ¶ हेतुपच्चया (तीणि).
९१. सवितक्कसविचारं ¶ नहेतुञ्च अवितक्कविचारमत्तं नहेतुञ्च अवितक्कअविचारं नहेतुञ्च धम्मं पटिच्च सवितक्कसविचारो नहेतु धम्मो उप्पज्जति हेतुपच्चया (एकं). सवितक्कसविचारं नहेतुञ्च अवितक्कविचारमत्तं नहेतुञ्च अवितक्कअविचारं नहेतुञ्च धम्मं पटिच्च अवितक्कअविचारो नहेतु धम्मो उप्पज्जति हेतुपच्चया (द्वे). सवितक्कसविचारं नहेतुञ्च अवितक्कविचारमत्तं नहेतुञ्च अवितक्कअविचारं नहेतुञ्च धम्मं पटिच्च सवितक्कसविचारो नहेतु च अवितक्कअविचारो नहेतु च धम्मा उप्पज्जन्ति हेतुपच्चया (तीणि).
आरम्मणपच्चयो
९२. सवितक्कसविचारं नहेतुं धम्मं पटिच्च सवितक्कसविचारो नहेतु धम्मो उप्पज्जति आरम्मणपच्चया. सवितक्कसविचारं नहेतुं धम्मं पटिच्च अवितक्कविचारमत्तो नहेतु धम्मो उप्पज्जति आरम्मणपच्चया. सवितक्कसविचारं नहेतुं धम्मं पटिच्च सवितक्कसविचारो नहेतु च अवितक्कविचारमत्तो नहेतु च धम्मा उप्पज्जन्ति आरम्मणपच्चया… तीणि.
अवितक्कविचारमत्तं नहेतुं धम्मं पटिच्च अवितक्कविचारमत्तो नहेतु धम्मो उप्पज्जति आरम्मणपच्चया… चत्तारि.
अवितक्कअविचारं नहेतुं धम्मं पटिच्च अवितक्कअविचारो नहेतु धम्मो उप्पज्जति आरम्मणपच्चया… पञ्च.
सवितक्कसविचारं नहेतुञ्च अवितक्कअविचारं नहेतुञ्च धम्मं पटिच्च अवितक्कअविचारो नहेतु धम्मो उप्पज्जति आरम्मणपच्चया… तीणि.
अवितक्कविचारमत्तं नहेतुञ्च अवितक्कअविचारं नहेतुञ्च धम्मं पटिच्च सवितक्कसविचारो नहेतु धम्मो उप्पज्जति आरम्मणपच्चया… चत्तारि.
सवितक्कसविचारं ¶ ¶ ¶ नहेतुञ्च अवितक्कविचारमत्तं नहेतुञ्च धम्मं पटिच्च सवितक्कसविचारो नहेतु धम्मो उप्पज्जति आरम्मणपच्चया… एकं.
सवितक्कसविचारं नहेतुञ्च अवितक्कविचारमत्तं नहेतुञ्च अवितक्कअविचारं नहेतुञ्च धम्मं पटिच्च सवितक्कसविचारो नहेतु धम्मो उप्पज्जति आरम्मणपच्चया… एकं (संखित्तं).
९३. हेतुया सत्ततिंस, आरम्मणे एकवीस, अधिपतिया तेवीस, अनन्तरे एकवीस, सहजाते सत्ततिंस, अञ्ञमञ्ञे अट्ठवीस, निस्सये सत्ततिंस, उपनिस्सये एकवीस, पुरेजाते एकादस, आसेवने एकादस, कम्मे सत्ततिंस, विपाके आहारे इन्द्रिये झाने मग्गे सत्ततिंस, सम्पयुत्ते एकवीस, विप्पयुत्ते सत्ततिंस…पे… अविगते सत्ततिंस, (संखित्तं).
नहेतुया तेत्तिंस, नआरम्मणे सत्त (संखित्तं).
हेतुपच्चया नआरम्मणे सत्त (संखित्तं).
नहेतुपच्चया आरम्मणे चुद्दस (संखित्तं).
(सहजातवारम्पि…पे… सम्पयुत्तवारम्पि वित्थारेतब्बं.)
नहेतुपदं
७. पञ्हावारो
पच्चयचतुक्कं
आरम्मणपच्चयो
९४. सवितक्कसविचारो नहेतु धम्मो सवितक्कसविचारस्स नहेतुस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. सवितक्कसविचारो नहेतु धम्मो अवितक्कविचारमत्तस्स नहेतुस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. सवितक्कसविचारो नहेतु धम्मो अवितक्कअविचारस्स ¶ नहेतुस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. सवितक्कसविचारो नहेतु धम्मो सवितक्कसविचारस्स नहेतुस्स च अवितक्कविचारमत्तस्स नहेतुस्स च धम्मस्स आरम्मणपच्चयेन पच्चयो… चत्तारि ¶ .
९५. अवितक्कविचारमत्तो ¶ नहेतु धम्मो अवितक्कविचारमत्तस्स नहेतुस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. अवितक्कविचारमत्तो नहेतु धम्मो सवितक्कसविचारस्स नहेतुस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. अवितक्कविचारमत्तो नहेतु धम्मो अवितक्कअविचारस्स नहेतुस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. अवितक्कविचारमत्तो नहेतु धम्मो सवितक्कसविचारस्स नहेतुस्स च अवितक्कविचारमत्तस्स नहेतुस्स च धम्मस्स आरम्मणपच्चयेन पच्चयो… चत्तारि.
९६. अवितक्कअविचारो नहेतु धम्मो अवितक्कअविचारस्स नहेतुस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. अवितक्कअविचारो नहेतु धम्मो सवितक्कसविचारस्स नहेतुस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. अवितक्कअविचारो नहेतु धम्मो अवितक्कविचारमत्तस्स नहेतुस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. अवितक्कअविचारो नहेतु धम्मो अवितक्कविचारमत्तस्स नहेतुस्स च अवितक्कअविचारस्स नहेतुस्स च धम्मस्स आरम्मणपच्चयेन पच्चयो. अवितक्कअविचारो नहेतु धम्मो सवितक्कसविचारस्स नहेतुस्स च अवितक्कविचारमत्तस्स नहेतुस्स च धम्मस्स आरम्मणपच्चयेन पच्चयो… पञ्च.
९७. अवितक्कविचारमत्तो नहेतु च अवितक्कअविचारो नहेतु च धम्मा सवितक्कसविचारस्स नहेतुस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. अवितक्कविचारमत्तो नहेतु च अवितक्कअविचारो नहेतु च धम्मा अवितक्कविचारमत्तस्स नहेतुस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. अवितक्कविचारमत्तो नहेतु च अवितक्कअविचारो नहेतु च धम्मा अवितक्कअविचारस्स नहेतुस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. अवितक्कविचारमत्तो नहेतु च अवितक्कअविचारो नहेतु च धम्मा सवितक्कसविचारस्स नहेतुस्स च अवितक्कविचारमत्तस्स नहेतुस्स च धम्मस्स आरम्मणपच्चयेन पच्चयो… चत्तारि.
९८. सवितक्कसविचारो नहेतु च अवितक्कविचारमत्तो नहेतु च धम्मा सवितक्कसविचारस्स ¶ नहेतुस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. सवितक्कसविचारो नहेतु च अवितक्कविचारमत्तो नहेतु च धम्मा अवितक्कविचारमत्तस्स नहेतुस्स धम्मस्स आरम्मणपच्चयेन ¶ पच्चयो. सवितक्कसविचारो ¶ नहेतु च अवितक्कविचारमत्तो नहेतु च धम्मा अवितक्कअविचारस्स नहेतुस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. सवितक्कसविचारो नहेतु च अवितक्कविचारमत्तो नहेतु च धम्मा सवितक्कसविचारस्स नहेतुस्स च अवितक्कविचारमत्तस्स नहेतुस्स च धम्मस्स आरम्मणपच्चयेन पच्चयो… चत्तारि.
अधिपतिपच्चयो
९९. सवितक्कसविचारो नहेतु धम्मो सवितक्कसविचारस्स नहेतुस्स धम्मस्स अधिपतिपच्चयेन पच्चयो… सत्त.
अवितक्कविचारमत्तो नहेतु धम्मो अवितक्कविचारमत्तस्स नहेतुस्स धम्मस्स अधिपतिपच्चयेन पच्चयो… पञ्च.
अवितक्कअविचारो नहेतु धम्मो अवितक्कअविचारस्स नहेतुस्स धम्मस्स अधिपतिपच्चयेन पच्चयो… पञ्च.
अवितक्कविचारमत्तो नहेतु च अवितक्कअविचारो नहेतु च धम्मा सवितक्कसविचारस्स नहेतुस्स धम्मस्स अधिपतिपच्चयेन पच्चयो… तीणि.
सवितक्कसविचारो नहेतु च अवितक्कविचारमत्तो नहेतु च धम्मा सवितक्कसविचारस्स नहेतुस्स धम्मस्स अधिपतिपच्चयेन पच्चयो… तीणि.
अनन्तरपच्चयादि
१००. सवितक्कसविचारो नहेतु धम्मो सवितक्कसविचारस्स नहेतुस्स धम्मस्स अनन्तरपच्चयेन पच्चयो…पे… समनन्तरपच्चयेन पच्चयो.
सवितक्कसविचारो ¶ नहेतु धम्मो सवितक्कसविचारस्स नहेतुस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो (संखित्तं).
१०१. आरम्मणे एकवीस, अधिपतिया तेवीस, अनन्तरे पञ्चवीस, समनन्तरे पञ्चवीस, सहजाते तिंस, अञ्ञमञ्ञे अट्ठवीस, निस्सये तिंस, उपनिस्सये पञ्चवीस, पुरेजाते पञ्च, पच्छाजाते पञ्च, आसेवने एकवीस, कम्मे एकादस, विपाके एकवीस, आहारे एकादस…पे… अविगते तिंस (संखित्तं).
नहेतुया ¶ पञ्चतिंस, नआरम्मणे पञ्चतिंस, नअधिपतिया ¶ पञ्चतिंस (संखित्तं).
आरम्मणपच्चया नहेतुया एकवीस (संखित्तं).
नहेतुपच्चया आरम्मणे एकवीस (संखित्तं).
(यथा कुसलत्तिके पञ्हावारं, एवं वित्थारेतब्बं.)
७-१. पीतित्तिक-हेतुदुकं
१-६. पटिच्चवारादि
पच्चयचतुक्कं
१०२. पीतिसहगतं हेतुं धम्मं पटिच्च पीतिसहगतो हेतु धम्मो उप्पज्जति हेतुपच्चया… तीणि.
सुखसहगतं हेतुं धम्मं पटिच्च सुखसहगतो हेतु धम्मो उप्पज्जति हेतुपच्चया… तीणि.
उपेक्खासहगतं हेतुं धम्मं पटिच्च उपेक्खासहगतो हेतु धम्मो उप्पज्जति हेतुपच्चया… एकं.
पीतिसहगतं ¶ हेतुञ्च सुखसहगतं हेतुञ्च धम्मं पटिच्च पीतिसहगतो हेतु धम्मो उप्पज्जति हेतुपच्चया… तीणि (संखित्तं).
१०३. हेतुया दस, आरम्मणे दस…पे… अविगते दस (संखित्तं).
नअधिपतिया दस, नपुरेजाते दस, नपच्छाजाते दस, नआसेवने दस, नविपाके दस, नविप्पयुत्ते दस (संखित्तं).
(सहजातवारम्पि…पे… सम्पयुत्तवारम्पि वित्थारेतब्बं.)
७. पञ्हावारो
पच्चयचतुक्कं
हेतुआरम्मणपच्चयादि
१०४. पीतिसहगतो हेतु धम्मो पीतिसहगतस्स हेतुस्स धम्मस्स हेतुपच्चयेन पच्चयो… तीणि.
सुखसहगतो ¶ हेतु धम्मो सुखसहगतस्स हेतुस्स धम्मस्स हेतुपच्चयेन पच्चयो… तीणि.
उपेक्खासहगतो ¶ हेतु धम्मो उपेक्खासहगतस्स हेतुस्स धम्मस्स हेतुपच्चयेन पच्चयो… एकं.
पीतिसहगतो हेतु च सुखसहगतो हेतु च धम्मा पीतिसहगतस्स हेतुस्स धम्मस्स हेतुपच्चयेन पच्चयो… तीणि.
१०५. पीतिसहगतो हेतु धम्मो पीतिसहगतस्स हेतुस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. पीतिसहगतो हेतु धम्मो सुखसहगतस्स हेतुस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. पीतिसहगतो हेतु धम्मो उपेक्खासहगतस्स हेतुस्स धम्मस्स आरम्मणपच्चयेन पच्चयो ¶ . पीतिसहगतो हेतु धम्मो पीतिसहगतस्स हेतुस्स च सुखसहगतस्स हेतुस्स च धम्मस्स आरम्मणपच्चयेन पच्चयो… चत्तारि.
सुखसहगतो हेतु धम्मो सुखसहगतस्स हेतुस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. सुखसहगतो हेतु धम्मो पीतिसहगतस्स हेतुस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. सुखसहगतो हेतु धम्मो उपेक्खासहगतस्स हेतुस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. सुखसहगतो हेतु धम्मो पीतिसहगतस्स हेतुस्स च सुखसहगतस्स हेतुस्स च धम्मस्स आरम्मणपच्चयेन पच्चयो… चत्तारि.
उपेक्खासहगतो हेतु धम्मो उपेक्खासहगतस्स हेतुस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. उपेक्खासहगतो हेतु धम्मो पीतिसहगतस्स हेतुस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. उपेक्खासहगतो हेतु धम्मो सुखसहगतस्स हेतुस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. उपेक्खासहगतो हेतु धम्मो पीतिसहगतस्स हेतुस्स च सुखसहगतस्स हेतुस्स च धम्मस्स आरम्मणपच्चयेन पच्चयो… चत्तारि.
पीतिसहगतो हेतु च सुखसहगतो हेतु च धम्मा पीतिसहगतस्स हेतुस्स ¶ धम्मस्स आरम्मणपच्चयेन पच्चयो… चत्तारि.
पीतिसहगतो ¶ हेतु धम्मो पीतिसहगतस्स हेतुस्स धम्मस्स अधिपतिपच्चयेन पच्चयो.
१०६. हेतुया दस, आरम्मणे सोळस, अधिपतिया सोळस, अनन्तरे सोळस, समनन्तरे सोळस, सहजाते दस, अञ्ञमञ्ञे दस, निस्सये दस, उपनिस्सये सोळस…पे… विपाके दस…पे… अविगते दस (संखित्तं).
नहेतुया सोळस, नआरम्मणे सोळस (संखित्तं).
हेतुपच्चया नआरम्मणे दस (संखित्तं).
नहेतुपच्चया आरम्मणे सोळस (संखित्तं).
(यथा कुसलत्तिके पञ्हावारं, एवं वित्थारेतब्बं.)
नहेतुपदं
१-६. पटिच्चवारादि
पच्चयचतुक्कं
हेतु-आरम्मणपच्चया
१०७. पीतिसहगतं ¶ नहेतुं धम्मं पटिच्च पीतिसहगतो नहेतु धम्मो उप्पज्जति हेतुपच्चया. पीतिसहगतं नहेतुं धम्मं पटिच्च सुखसहगतो नहेतु धम्मो उप्पज्जति हेतुपच्चया. पीतिसहगतं नहेतुं धम्मं पटिच्च पीतिसहगतो नहेतु च सुखसहगतो नहेतु च धम्मा उप्पज्जन्ति हेतुपच्चया. (३)
सुखसहगतं नहेतुं धम्मं पटिच्च सुखसहगतो नहेतु धम्मो उप्पज्जति हेतुपच्चया. सुखसहगतं नहेतुं धम्मं पटिच्च पीतिसहगतो नहेतु धम्मो उप्पज्जति हेतुपच्चया. सुखसहगतं नहेतुं धम्मं पटिच्च पीतिसहगतो नहेतु च सुखसहगतो नहेतु च धम्मा उप्पज्जन्ति हेतुपच्चया. (३)
उपेक्खासहगतं ¶ नहेतुं धम्मं पटिच्च उपेक्खासहगतो नहेतुधम्मो उप्पज्जति हेतुपच्चया. (१)
पीतिसहगतं नहेतुञ्च सुखसहगतं नहेतुञ्च धम्मं पटिच्च पीतिसहगतो नहेतु धम्मो उप्पज्जति हेतुपच्चया. पीतिसहगतं नहेतुञ्च सुखसहगतं नहेतुञ्च धम्मं पटिच्च सुखसहगतो नहेतु धम्मो ¶ उप्पज्जति हेतुपच्चया. पीतिसहगतं नहेतुञ्च सुखसहगतं नहेतुञ्च धम्मं पटिच्च पीतिसहगतो नहेतु च सुखसहगतो नहेतु च धम्मा उप्पज्जन्ति हेतुपच्चया. (३)
१०८. पीतिसहगतं ¶ नहेतुं धम्मं पटिच्च पीतिसहगतो नहेतु धम्मो उप्पज्जति आरम्मणपच्चया… तीणि.
सुखसहगतं नहेतुं धम्मं पटिच्च सुखसहगतो नहेतु धम्मो उप्पज्जति आरम्मणपच्चया… तीणि.
उपेक्खासहगतं नहेतुं धम्मं पटिच्च उपेक्खासहगतो नहेतु धम्मो उप्पज्जति आरम्मणपच्चया… एकं.
पीतिसहगतं नहेतुञ्च सुखसहगतं नहेतुञ्च धम्मं पटिच्च पीतिसहगतो नहेतु धम्मो उप्पज्जति आरम्मणपच्चया… तीणि (संखित्तं).
१०९. हेतुया दस, आरम्मणे दस, अधिपतिया दस, अनन्तरे दस…पे… अविगते दस (संखित्तं).
नहेतुया दस, नअधिपतिया दस (संखित्तं. सहजातवारम्पि…पे… सम्पयुत्तवारम्पि वित्थारेतब्बं.)
नहेतुपदं
७. पञ्हावारो
पच्चयचतुक्कं
आरम्मणपच्चयादि
११०. पीतिसहगतो नहेतु धम्मो पीतिसहगतस्स नहेतुस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. पीतिसहगतो नहेतु धम्मो सुखसहगतस्स ¶ नहेतुस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. पीतिसहगतो नहेतु धम्मो उपेक्खासहगतस्स नहेतुस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. पीतिसहगतो नहेतु धम्मो पीतिसहगतस्स नहेतुस्स च सुखसहगतस्स नहेतुस्स च धम्मस्स आरम्मणपच्चयेन पच्चयो. (४)
सुखसहगतो नहेतु धम्मो सुखसहगतस्स नहेतुस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. सुखसहगतो ¶ नहेतु धम्मो पीतिसहगतस्स नहेतुस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. सुखसहगतो ¶ नहेतु धम्मो उपेक्खासहगतस्स नहेतुस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. सुखसहगतो नहेतु धम्मो पीतिसहगतस्स नहेतुस्स च सुखसहगतस्स नहेतुस्स च धम्मस्स आरम्मणपच्चयेन पच्चयो. (४)
उपेक्खासहगतो नहेतु धम्मो उपेक्खासहगतस्स नहेतुस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. उपेक्खासहगतो नहेतु धम्मो पीतिसहगतस्स नहेतुस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. उपेक्खासहगतो नहेतु धम्मो सुखसहगतस्स नहेतुस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. उपेक्खासहगतो नहेतु धम्मो पीतिसहगतस्स नहेतुस्स च सुखसहगतस्स नहेतुस्स च धम्मस्स आरम्मणपच्चयेन पच्चयो. (४)
पीतिसहगतो नहेतु च सुखसहगतो नहेतु च धम्मा पीतिसहगतस्स नहेतुस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… चत्तारि.
१११. पीतिसहगतो नहेतु धम्मो पीतिसहगतस्स नहेतुस्स धम्मस्स ¶ अधिपतिपच्चयेन पच्चयो… चत्तारि.
सुखसहगतो नहेतु धम्मो सुखसहगतस्स नहेतुस्स धम्मस्स अधिपतिपच्चयेन पच्चयो… चत्तारि.
उपेक्खासहगतो नहेतु धम्मो उपेक्खासहगतस्स नहेतुस्स धम्मस्स अधिपतिपच्चयेन पच्चयो… चत्तारि.
पीतिसहगतो नहेतु च सुखसहगतो नहेतु च धम्मा पीतिसहगतस्स नहेतुस्स धम्मस्स अधिपतिपच्चयेन पच्चयो… चत्तारि.
११२. पीतिसहगतो नहेतु धम्मो पीतिसहगतस्स नहेतुस्स धम्मस्स अनन्तरपच्चयेन पच्चयो…पे… उपनिस्सयपच्चयेन पच्चयो… चत्तारि.
सुखसहगतो ¶ नहेतु धम्मो सुखसहगतस्स नहेतुस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो… चत्तारि.
उपेक्खासहगतो नहेतु धम्मो उपेक्खासहगतस्स नहेतुस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो… चत्तारि.
पीतिसहगतो ¶ नहेतु च सुखसहगतो नहेतु च धम्मा पीतिसहगतस्स नहेतुस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो… चत्तारि (संखित्तं).
११३. आरम्मणे सोळस, अधिपतिया सोळस, सहजाते दस, अञ्ञमञ्ञे दस, निस्सये दस, उपनिस्सये सोळस, आहारे दस…पे… अविगते दस (संखित्तं).
नहेतुया सोळस, नआरम्मणे सोळस, नअधिपतिया सोळस (संखित्तं).
आरम्मणपच्चया ¶ नहेतुया सोळस (संखित्तं).
नहेतुपच्चया आरम्मणे सोळस (संखित्तं).
(यथा कुसलत्तिके पञ्हावारं, एवं वित्थारेतब्बं.)
८-१. दस्सनेनपहातब्बत्तिक-हेतुदुकं
१-७. पटिच्चवारादि
पच्चयचतुक्कं
११४. दस्सनेन पहातब्बं हेतुं धम्मं पटिच्च दस्सनेन पहातब्बो हेतु धम्मो उप्पज्जति हेतुपच्चया. (१)
भावनाय ¶ पहातब्बं हेतुं धम्मं पटिच्च भावनाय पहातब्बो हेतु धम्मो उप्पज्जति हेतुपच्चया. (१)
नेवदस्सनेन नभावनाय पहातब्बं हेतुं धम्मं पटिच्च नेवदस्सनेन नभावनाय पहातब्बो हेतु धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).
११५. हेतुया तीणि (सब्बत्थ तीणि), विपाके एकं…पे… अविगते तीणि.
नअधिपतिया तीणि, नपुरेजाते तीणि…पे… नविप्पयुत्ते तीणि (संखित्तं. सहजातवारम्पि…पे… सम्पयुत्तवारम्पि वित्थारेतब्बं).
११६. दस्सनेन पहातब्बो हेतु धम्मो दस्सनेन पहातब्बस्स हेतुस्स धम्मस्स हेतुपच्चयेन पच्चयो… तीणि.
दस्सनेन ¶ पहातब्बो हेतु धम्मो दस्सनेन पहातब्बस्स हेतुस्स धम्मस्स आरम्मणपच्चयेन पच्चयो (संखित्तं).
११७. हेतुया ¶ तीणि, आरम्मणे अट्ठ, अधिपतिया छ, अनन्तरे पञ्च, समनन्तरे पञ्च, सहजाते तीणि, अञ्ञमञ्ञे तीणि, निस्सये तीणि, उपनिस्सये अट्ठ, आसेवने तीणि, विपाके एकं, इन्द्रिये एकं, मग्गे एकं…पे… अविगते तीणि (संखित्तं).
नहेतुया अट्ठ, नआरम्मणे अट्ठ (संखित्तं).
हेतुपच्चया नआरम्मणे तीणि (संखित्तं).
नहेतुपच्चया आरम्मणे अट्ठ (संखित्तं).
(यथा कुसलत्तिके पञ्हावारं, एवं वित्थारेतब्बं.)
नहेतुपदं
१-६. पटिच्चवारादि
पच्चयचतुक्कं
हेतु-आरम्मणपच्चया
११८. दस्सनेन ¶ पहातब्बं नहेतुं धम्मं पटिच्च दस्सनेन पहातब्बो नहेतु धम्मो उप्पज्जति हेतुपच्चया. दस्सनेन पहातब्बं नहेतुं धम्मं पटिच्च नेवदस्सनेन नभावनाय पहातब्बो नहेतु धम्मो उप्पज्जति हेतुपच्चया. दस्सनेन पहातब्बं नहेतुं धम्मं पटिच्च दस्सनेन पहातब्बो नहेतु च नेवदस्सनेन नभावनाय पहातब्बो नहेतु च धम्मा उप्पज्जन्ति हेतुपच्चया… तीणि.
भावनाय पहातब्बं नहेतुं धम्मं पटिच्च भावनाय पहातब्बो नहेतु धम्मो उप्पज्जति हेतुपच्चया. भावनाय पहातब्बं नहेतुं धम्मं पटिच्च नेवदस्सनेन नभावनाय पहातब्बो नहेतु धम्मो उप्पज्जति हेतुपच्चया. भावनाय पहातब्बं नहेतुं धम्मं पटिच्च भावनाय पहातब्बो नहेतु च नेवदस्सनेन नभावनाय पहातब्बो नहेतु च धम्मा उप्पज्जन्ति हेतुपच्चया… तीणि.
नेवदस्सनेन नभावनाय पहातब्बं ¶ नहेतुं धम्मं पटिच्च नेवदस्सनेन नभावनाय पहातब्बो नहेतु धम्मो उप्पज्जति हेतुपच्चया. (१)
दस्सनेन ¶ पहातब्बं नहेतुञ्च नेवदस्सनेन नभावनाय पहातब्बं नहेतुञ्च धम्मं पटिच्च नेवदस्सनेन नभावनाय पहातब्बो नहेतु धम्मो उप्पज्जति हेतुपच्चया. (१)
भावनाय पहातब्बं नहेतुञ्च नेवदस्सनेन नभावनाय पहातब्बं नहेतुञ्च धम्मं पटिच्च नेवदस्सनेन नभावनाय पहातब्बो नहेतु धम्मो उप्पज्जति हेतुपच्चया. (१)
दस्सनेन ¶ पहातब्बं नहेतुं धम्मं पटिच्च दस्सनेन पहातब्बो नहेतु धम्मो उप्पज्जति आरम्मणपच्चया. (१)
भावनाय पहातब्बं नहेतुं धम्मं पटिच्च भावनाय पहातब्बो नहेतु धम्मो उप्पज्जति आरम्मणपच्चया. (१)
नेवदस्सनेन नभावनाय पहातब्बं नहेतुं धम्मं पटिच्च नेवदस्सनेन नभावनाय पहातब्बो नहेतु धम्मो उप्पज्जति आरम्मणपच्चया (संखित्तं).
११९. हेतुया नव, आरम्मणे तीणि, अधिपतिया नव…पे… अविगते नव (संखित्तं).
नहेतु-नआरम्मणपच्चया
१२०. नेवदस्सनेन नभावनाय पहातब्बं नहेतुं धम्मं पटिच्च नेवदस्सनेन नभावनाय पहातब्बो नहेतु धम्मो उप्पज्जति नहेतुपच्चया.
दस्सनेन पहातब्बं नहेतुं धम्मं पटिच्च नेवदस्सनेन नभावनाय पहातब्बो नहेतु धम्मो उप्पज्जति नआरम्मणपच्चया ¶ . (१)
भावनाय पहातब्बं नहेतुं धम्मं पटिच्च नेवदस्सनेन नभावनाय पहातब्बो नहेतु धम्मो उप्पज्जति नआरम्मणपच्चया. (१)
नेवदस्सनेन नभावनाय पहातब्बं नहेतुं धम्मं पटिच्च नेवदस्सनेन नभावनाय पहातब्बो नहेतु धम्मो उप्पज्जति नआरम्मणपच्चया. (१)
दस्सनेन पहातब्बं नहेतुञ्च नेवदस्सनेन नभावनाय पहातब्बं नहेतुञ्च धम्मं पटिच्च नेवदस्सनेन नभावनाय पहातब्बो नहेतु धम्मो उप्पज्जति नआरम्मणपच्चया. (१)
भावनाय ¶ ¶ पहातब्बं नहेतुञ्च नेवदस्सनेन नभावनाय पहातब्बं नहेतुञ्च धम्मं पटिच्च नेवदस्सनेन नभावनाय पहातब्बो नहेतु धम्मो उप्पज्जति नआरम्मणपच्चया. (१) (संखित्तं.)
१२१. नहेतुया एकं, नआरम्मणे पञ्च, नअधिपतिया नव…पे… नोविगते पञ्च (संखित्तं).
हेतुपच्चया नआरम्मणे पञ्च (संखित्तं).
नहेतुपच्चया आरम्मणे एकं (संखित्तं).
(सहजातवारम्पि पच्चयवारम्पि निस्सयवारम्पि संसट्ठवारम्पि सम्पयुत्तवारम्पि पटिच्चवारसदिसं वित्थारेतब्बं.)
७. पञ्हावारो
पच्चयचतुक्कं
१२२. दस्सनेन पहातब्बो नहेतु धम्मो दस्सनेन पहातब्बस्स नहेतुस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. दस्सनेन पहातब्बो नहेतु धम्मो नेवदस्सनेन नभावनाय पहातब्बस्स नहेतुस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… द्वे.
भावनाय पहातब्बो ¶ नहेतु धम्मो भावनाय पहातब्बस्स नहेतुस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… तीणि.
नेवदस्सनेन नभावनाय पहातब्बो नहेतु धम्मो नेवदस्सनेन नभावनाय पहातब्बस्स नहेतुस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… तीणि (संखित्तं).
१२३. आरम्मणे अट्ठ, अधिपतिया दस…पे… अविगते तेरस (संखित्तं).
नहेतुया ¶ ¶ चुद्दस, नआरम्मणे चुद्दस (संखित्तं).
आरम्मणपच्चया नहेतुया अट्ठ (संखित्तं).
नहेतुपच्चया आरम्मणे अट्ठ (संखित्तं).
(यथा कुसलत्तिके पञ्हावारं, एवं वित्थारेतब्बं.)
९-१. दस्सनेनपहातब्बहेतुकत्तिक-हेतुदुकं
१-७. पटिच्चवारादि
पच्चयचतुक्कं
हेतुपच्चयो
१२४. दस्सनेन पहातब्बहेतुकं हेतुं धम्मं पटिच्च दस्सनेन पहातब्बहेतुको हेतु धम्मो उप्पज्जति हेतुपच्चया. (१)
भावनाय पहातब्बहेतुकं हेतुं धम्मं पटिच्च भावनाय पहातब्बहेतुको हेतु धम्मो उप्पज्जति हेतुपच्चया. (१)
नेवदस्सनेन नभावनाय पहातब्बहेतुकं हेतुं धम्मं पटिच्च नेवदस्सनेन नभावनाय पहातब्बहेतुको हेतु धम्मो उप्पज्जति हेतुपच्चया (१) (संखित्तं.)
१२५. हेतुया तीणि, आरम्मणे तीणि…पे… अविगते तीणि (संखित्तं).
नअधिपतिया तीणि, नपुरेजाते तीणि…पे… नविप्पयुत्ते तीणि (संखित्तं. सहजातवारम्पि ¶ …पे… सम्पयुत्तवारम्पि पटिच्चवारसदिसं वित्थारेतब्बं).
१२६. दस्सनेन पहातब्बहेतुको हेतु धम्मो दस्सनेन पहातब्बहेतुकस्स हेतुस्स धम्मस्स हेतुपच्चयेन पच्चयो (संखित्तं).
हेतुया ¶ तीणि, आरम्मणे अट्ठ, अधिपतिया छ…पे… अविगते तीणि (संखित्तं).
नहेतुया ¶ अट्ठ, नआरम्मणे अट्ठ (संखित्तं).
हेतुपच्चया नआरम्मणे तीणि (संखित्तं).
नहेतुपच्चया आरम्मणे अट्ठ (संखित्तं).
(यथा कुसलत्तिके पञ्हावारं, एवं वित्थारेतब्बं.)
नहेतुपदं
१-७. पटिच्चवारादि
पच्चयचतुक्कं
हेतुपच्चयो
१२७. दस्सनेन पहातब्बहेतुकं नहेतुं धम्मं पटिच्च दस्सनेन पहातब्बहेतुको नहेतु धम्मो उप्पज्जति हेतुपच्चया… तीणि.
भावनाय पहातब्बहेतुकं नहेतुं धम्मं पटिच्च भावनाय पहातब्बहेतुको नहेतु धम्मो उप्पज्जति हेतुपच्चया… तीणि.
नेवदस्सनेन नभावनाय पहातब्बहेतुकं नहेतुं धम्मं पटिच्च नेवदस्सनेन नभावनाय पहातब्बहेतुको नहेतु धम्मो उप्पज्जति हेतुपच्चया… तीणि (संखित्तं).
हेतुया नव, आरम्मणे तीणि…पे… अविगते नव (संखित्तं).
पच्चनीयं
नहेतुपच्चयो
१२८. नेवदस्सनेन ¶ नभावनाय पहातब्बहेतुकं नहेतुं धम्मं पटिच्च नेवदस्सनेन नभावनाय पहातब्बहेतुको नहेतु धम्मो उप्पज्जति नहेतुपच्चया. (१) (संखित्तं.)
१२९. नहेतुया ¶ एकं, नआरम्मणे पञ्च…पे… नोविगते पञ्च (संखित्तं).
हेतुपच्चया नआरम्मणे पञ्च (संखित्तं).
नहेतुपच्चया आरम्मणे एकं (संखित्तं).
(सहजातवारम्पि…पे… सम्पयुत्तवारम्पि पटिच्चवारसदिसं वित्थारेतब्बं.)
आरम्मणपच्चयो
१३०. दस्सनेन ¶ पहातब्बहेतुको नहेतु धम्मो दस्सनेन पहातब्बहेतुकस्स नहेतुस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… द्वे.
भावनाय पहातब्बहेतुको नहेतु धम्मो भावनाय पहातब्बहेतुकस्स नहेतुस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… तीणि.
नेवदस्सनेन नभावनाय पहातब्बहेतुको नहेतु धम्मो नेवदस्सनेन नभावनाय पहातब्बहेतुकस्स नहेतुस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… तीणि (संखित्तं).
१३१. आरम्मणे अट्ठ, अधिपतिया दस…पे… अविगते तेरस (संखित्तं).
नहेतुया चुद्दस, नआरम्मणे चुद्दस (संखित्तं).
आरम्मणपच्चया नहेतुया अट्ठ (संखित्तं).
नहेतुपच्चया आरम्मणे अट्ठ (संखित्तं).
(यथा कुसलत्तिके पञ्हावारं, एवं वित्थारेतब्बं.)
१०-१. आचयगामित्तिक-हेतुदुकं
१-७. पटिच्चवारादि
पच्चयचतुक्कं
हेतुपच्चयो
१३२. आचयगामिं ¶ ¶ हेतुं धम्मं पटिच्च आचयगामी हेतु धम्मो उप्पज्जति हेतुपच्चया. (१)
अपचयगामिं हेतुं धम्मं पटिच्च अपचयगामी हेतु धम्मो उप्पज्जति हेतुपच्चया. (१)
नेवाचयगामिनापचयगामिं हेतुं धम्मं पटिच्च नेवाचयगामिनापचयगामी हेतु धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)
१३३. हेतुया तीणि, आरम्मणे तीणि, अधिपतिया तीणि (सब्बत्थ तीणि).
नअधिपतिया ¶ तीणि, नआसेवने द्वे, नविपाके तीणि, नविप्पयुत्ते तीणि (संखित्तं).
हेतुपच्चया नअधिपतिया तीणि (संखित्तं).
नअधिपतिपच्चया हेतुया तीणि (संखित्तं).
(सहजातवारम्पि…पे… सम्पयुत्तवारम्पि पटिच्चवारसदिसं वित्थारेतब्बं.)
हेतुआरम्मणपच्चयादि
१३४. आचयगामी हेतु धम्मो आचयगामिस्स हेतुस्स धम्मस्स हेतुपच्चयेन पच्चयो. (१)
अपचयगामी ¶ हेतु धम्मो अपचयगामिस्स हेतुस्स धम्मस्स हेतुपच्चयेन पच्चयो. (१)
नेवाचयगामिनापचयगामी हेतु धम्मो नेवाचयगामिनापचयगामिस्स हेतुस्स धम्मस्स हेतुपच्चयेन पच्चयो. (१)
आचयगामी हेतु धम्मो आचयगामिस्स हेतुस्स धम्मस्स आरम्मणपच्चयेन ¶ पच्चयो. आचयगामी हेतु धम्मो नेवाचयगामिनापचयगामिस्स हेतुस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. (२)
अपचयगामी हेतु धम्मो आचयगामिस्स हेतुस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. अपचयगामी हेतु धम्मो नेवाचयगामिनापचयगामिस्स हेतुस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. (२)
नेवाचयगामिनापचयगामी हेतु धम्मो नेवाचयगामिनापचयगामिस्स हेतुस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. नेवाचयगामिनापचयगामी हेतु धम्मो आचयगामिस्स हेतुस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. (२)
१३५. आचयगामी हेतु धम्मो आचयगामिस्स हेतुस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति, सहजाताधिपति. (१)
अपचयगामी हेतु धम्मो अपचयगामिस्स हेतुस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – सहजाताधिपति…. अपचयगामी हेतु धम्मो आचयगामिस्स हेतुस्स धम्मस्स अधिपतिपच्चयेन पच्चयो. अपचयगामी हेतु धम्मो नेवाचयगामिनापचयगामिस्स हेतुस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति…. (३)
नेवाचयगामिनापचयगामी ¶ हेतु धम्मो नेवाचयगामिनापचयगामिस्स हेतुस्स धम्मस्स अधिपतिपच्चयेन पच्चयो. नेवाचयगामिनापचयगामी हेतु धम्मो आचयगामिस्स हेतुस्स धम्मस्स अधिपतिपच्चयेन पच्चयो.
१३६. आचयगामी ¶ हेतु धम्मो आचयगामिस्स हेतुस्स धम्मस्स अनन्तरपच्चयेन पच्चयो. आचयगामी हेतु धम्मो अपचयगामिस्स हेतुस्स ¶ धम्मस्स अनन्तरपच्चयेन पच्चयो. आचयगामी हेतु धम्मो नेवाचयगामिनापचयगामिस्स हेतुस्स धम्मस्स अनन्तरपच्चयेन पच्चयो. (३)
अपचयगामी हेतु धम्मो नेवाचयगामिनापचयगामिस्स हेतुस्स धम्मस्स अनन्तरपच्चयेन पच्चयो. (१)
नेवाचयगामिनापचयगामी हेतु धम्मो नेवाचयगामिनापचयगामिस्स हेतुस्स धम्मस्स अनन्तरपच्चयेन पच्चयो. (१) (संखित्तं.)
१३७. हेतुया तीणि, आरम्मणे छ, अधिपतिया छ, अनन्तरे पञ्च, समनन्तरे पञ्च, सहजाते तीणि, अञ्ञमञ्ञे तीणि, निस्सये तीणि, उपनिस्सये अट्ठ, आसेवने तीणि, विपाके एकं…पे… अविगते तीणि (संखित्तं).
नहेतुया अट्ठ, नआरम्मणे अट्ठ (संखित्तं).
हेतुपच्चया नआरम्मणे तीणि (संखित्तं).
नहेतुपच्चया आरम्मणे छ (संखित्तं).
(यथा कुसलत्तिके पञ्हावारं, एवं वित्थारेतब्बं.)
नहेतुपदं
१-६. पटिच्चवारादि
पच्चयचतुक्कं
हेतु-आरम्मणपच्चया
१३८. आचयगामिं नहेतुं धम्मं पटिच्च आचयगामी नहेतु धम्मो उप्पज्जति हेतुपच्चया. आचयगामिं नहेतुं धम्मं पटिच्च नेवाचयगामिनापचयगामी नहेतु धम्मो उप्पज्जति ¶ हेतुपच्चया. आचयगामिं नहेतुं ¶ धम्मं पटिच्च आचयगामी नहेतु च नेवाचयगामिनापचयगामी नहेतु च धम्मा उप्पज्जन्ति हेतुपच्चया. (३)
अपचयगामिं नहेतुं धम्मं पटिच्च अपचयगामी नहेतु धम्मो उप्पज्जति हेतुपच्चया. अपचयगामिं नहेतुं धम्मं पटिच्च नेवाचयगामिनापचयगामी नहेतु धम्मो उप्पज्जति हेतुपच्चया ¶ . अपचयगामिं नहेतुं धम्मं पटिच्च अपचयगामी नहेतु च नेवाचयगामिनापचयगामी नहेतु च धम्मा उप्पज्जन्ति हेतुपच्चया. (३)
नेवाचयगामिनापचयगामिं नहेतुं धम्मं पटिच्च नेवाचयगामिनापचयगामी नहेतु धम्मो उप्पज्जति हेतुपच्चया. (१)
आचयगामिं नहेतुञ्च नेवाचयगामिनापचयगामिं नहेतुञ्च धम्मं पटिच्च नेवाचयगामिनापचयगामी नहेतु धम्मो उप्पज्जति हेतुपच्चया. (१)
अपचयगामिं नहेतुञ्च नेवाचयगामिनापचयगामिं नहेतुञ्च धम्मं पटिच्च नेवाचयगामिनापचयगामी नहेतु धम्मो उप्पज्जति हेतुपच्चया. (१)
१३९. आचयगामिं नहेतुं धम्मं पटिच्च आचयगामी नहेतु धम्मो उप्पज्जति आरम्मणपच्चया. (१)
अपचयगामिं नहेतुं धम्मं पटिच्च अपचयगामी नहेतु धम्मो उप्पज्जति आरम्मणपच्चया. (१)
नेवाचयगामिनापचयगामिं नहेतुं धम्मं पटिच्च नेवाचयगामिनापचयगामी नहेतु धम्मो उप्पज्जति आरम्मणपच्चया. (१) (संखित्तं.)
हेतुया नव, आरम्मणे तीणि, अधिपतिया नव…पे… अविगते नव (संखित्तं).
नहेतु-नआरम्मणपच्चया
१४०. नेवाचयगामिनापचयगामिं ¶ नहेतुं धम्मं पटिच्च नेवाचयगामिनापचयगामी नहेतु धम्मो उप्पज्जति नहेतुपच्चया. (१)
आचयगामिं नहेतुं धम्मं पटिच्च नेवाचयगामिनापचयगामी नहेतु ¶ धम्मो उप्पज्जति नआरम्मणपच्चया (संखित्तं).
१४१. नहेतुया एकं, नआरम्मणे पञ्च, नअधिपतिया छ…पे… नोविगते पञ्च (संखित्तं).
हेतुपच्चया ¶ नआरम्मणे पञ्च (संखित्तं).
नहेतुपच्चया आरम्मणे एकं (संखित्तं).
(सहजातवारम्पि…पे… सम्पयुत्तवारम्पि पटिच्चवारसदिसं वित्थारेब्बं.)
७. पञ्हावारो
पच्चयचतुक्कं
१४२. आचयगामी नहेतु धम्मो आचयगामिस्स नहेतुस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. आचयगामी नहेतु धम्मो नेवाचयगामिनापचयगामिस्स नहेतुस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. (२)
अपचयगामी नहेतु धम्मो आचयगामिस्स नहेतुस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. अपचयगामी नहेतु धम्मो नेवाचयगामिनापचयगामिस्स नहेतुस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. (२)
नेवाचयगामिनापचयगामी नहेतु धम्मो नेवाचयगामिनापचयगामिस्स नहेतुस्स धम्मस्स आरम्मणपच्चयेन ¶ पच्चयो. नेवाचयगामिनापचयगामी नहेतु धम्मो आचयगामिस्स नहेतुस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. नेवाचयगामिनापचयगामी नहेतु धम्मो अपचयगामिस्स नहेतुस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. (३)
१४३. आचयगामी नहेतु धम्मो आचयगामिस्स नहेतुस्स धम्मस्स अधिपतिपच्चयेन पच्चयो… तीणि.
अपचयगामी नहेतु धम्मो ¶ अपचयगामिस्स नहेतुस्स धम्मस्स अधिपतिपच्चयेन पच्चयो. अपचयगामी नहेतु धम्मो आचयगामिस्स नहेतुस्स धम्मस्स अधिपतिपच्चयेन पच्चयो. अपचयगामी नहेतु धम्मो नेवाचयगामिनापचयगामिस्स नहेतुस्स धम्मस्स अधिपतिपच्चयेन पच्चयो. अपचयगामी नहेतु धम्मो अपचयगामिस्स नहेतुस्स च नेवाचयगामिनापचयगामिस्स नहेतुस्स च धम्मस्स अधिपतिपच्चयेन पच्चयो. (४)
१४४. नेवाचयगामिनापचयगामी नहेतु धम्मो नेवाचयगामिनापचयगामिस्स नहेतुस्स धम्मस्स अधिपतिपच्चयेन पच्चयो… तीणि.
आचयगामी ¶ नहेतु धम्मो आचयगामिस्स नहेतुस्स धम्मस्स अनन्तरपच्चयेन पच्चयो. आचयगामी नहेतु धम्मो अपचयगामिस्स नहेतुस्स धम्मस्स अनन्तरपच्चयेन पच्चयो. आचयगामी नहेतु धम्मो नेवाचयगामिनापचयगामिस्स नहेतुस्स धम्मस्स अनन्तरपच्चयेन पच्चयो. (३)
अपचयगामी नहेतु धम्मो नेवाचयगामिनापचयगामिस्स नहेतुस्स धम्मस्स अनन्तरपच्चयेन पच्चयो. (१)
नेवाचयगामिनापचयगामी नहेतु धम्मो नेवाचयगामिनापचयगामिस्स नहेतुस्स धम्मस्स अनन्तरपच्चयेन पच्चयो. नेवाचयगामिनापचयगामी नहेतु धम्मो आचयगामिस्स नहेतुस्स धम्मस्स अनन्तरपच्चयेन पच्चयो. (२)…पे….
आचयगामी ¶ नहेतु धम्मो आचयगामिस्स नहेतुस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो (संखित्तं).
१४५. आरम्मणे सत्त, अधिपतिया दस, अनन्तरे छ समनन्तरे छ, सहजाते नव, अञ्ञमञ्ञे तीणि, निस्सये तेरस, उपनिस्सये नव…पे… अविगते तेरस (संखित्तं).
नहेतुया ¶ पन्नरस, नआरम्मणे पन्नरस (संखित्तं).
आरम्मणपच्चया नहेतुया सत्त (संखित्तं).
नहेतुपच्चया आरम्मणे सत्त (संखित्तं).
(यथा कुसलत्तिके पञ्हावारं, एवं वित्थारेतब्बं.)
११-१. सेक्खत्तिक-हेतुदुकं
१-७. पटिच्चवारादि
पच्चयचतुक्कं
हेतुपच्चयो
१४६. सेक्खं हेतुं धम्मं पटिच्च सेक्खो हेतु धम्मो उप्पज्जति हेतुपच्चया. (१)
असेक्खं ¶ हेतुं धम्मं पटिच्च असेक्खो हेतु धम्मो उप्पज्जति हेतुपच्चया. (१)
नेवसेक्खनासेक्खं हेतुं धम्मं पटिच्च नेवसेक्खनासेक्खो हेतु धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)
१४७. हेतुया तीणि, आरम्मणे तीणि, अधिपतिया तीणि…पे… अविगते तीणि (संखित्तं).
नअधिपतिया ¶ तीणि, नपुरेजाते तीणि, नपच्छाजाते तीणि, नआसेवने तीणि, नविपाके द्वे, नविप्पयुत्ते तीणि (संखित्तं).
हेतुपच्चया नअधिपतिया तीणि (संखित्तं).
नअधिपतिपच्चया हेतुया तीणि (संखित्तं).
(सहजातवारम्पि…पे… सम्पयुत्तवारम्पि वित्थारेतब्बं.)
हेतु-आरम्मणपच्चयादि
१४८. सेक्खो हेतु धम्मो सेक्खस्स हेतुस्स धम्मस्स हेतुपच्चयेन ¶ पच्चयो. (१)
असेक्खो हेतु धम्मो असेक्खस्स हेतुस्स धम्मस्स हेतुपच्चयेन पच्चयो. (१)
नेवसेक्खनासेक्खो हेतु धम्मो नेवसेक्खनासेक्खस्स हेतुस्स धम्मस्स हेतुपच्चयेन पच्चयो. (१)
१४९. सेक्खो हेतु धम्मो नेवसेक्खनासेक्खस्स हेतुस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. (१)
असेक्खो हेतु धम्मो नेवसेक्खनासेक्खस्स हेतुस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. (१)
नेवसेक्खनासेक्खो हेतु धम्मो नेवसेक्खनासेक्खस्स हेतुस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. (१)
१५०. सेक्खो ¶ हेतु धम्मो सेक्खस्स हेतुस्स धम्मस्स अधिपतिपच्चयेन पच्चयो. सेक्खो हेतु धम्मो नेवसेक्खनासेक्खस्स हेतुस्स धम्मस्स अधिपतिपच्चयेन पच्चयो. (२)
असेक्खो ¶ हेतु धम्मो असेक्खस्स हेतुस्स धम्मस्स अधिपतिपच्चयेन पच्चयो. असेक्खो हेतु धम्मो नेवसेक्खनासेक्खस्स हेतुस्स धम्मस्स अधिपतिपच्चयेन पच्चयो. (२)
नेवसेक्खनासेक्खो हेतु धम्मो नेवसेक्खनासेक्खस्स हेतुस्स धम्मस्स अधिपतिपच्चयेन पच्चयो. (१)
१५१. सेक्खो हेतु धम्मो सेक्खस्स हेतुस्स धम्मस्स अनन्तरपच्चयेन पच्चयो. सेक्खो हेतु धम्मो असेक्खस्स हेतुस्स धम्मस्स अनन्तरपच्चयेन पच्चयो. सेक्खो हेतु धम्मो नेवसेक्खनासेक्खस्स हेतुस्स धम्मस्स अनन्तरपच्चयेन पच्चयो. (३)
असेक्खो ¶ हेतु धम्मो असेक्खस्स हेतुस्स धम्मस्स अनन्तरपच्चयेन पच्चयो. असेक्खो हेतु धम्मो नेवसेक्खनासेक्खस्स हेतुस्स धम्मस्स अनन्तरपच्चयेन पच्चयो. (२)
नेवसेक्खनासेक्खो हेतु धम्मो नेवसेक्खनासेक्खस्स हेतुस्स धम्मस्स अनन्तरपच्चयेन पच्चयो. नेवसेक्खनासेक्खो हेतु धम्मो सेक्खस्स हेतुस्स धम्मस्स अनन्तरपच्चयेन पच्चयो. नेवसेक्खनासेक्खो हेतु धम्मो असेक्खस्स हेतुस्स धम्मस्स अनन्तरपच्चयेन पच्चयो. (३) (संखित्तं.)
१५२. हेतुया तीणि, आरम्मणे तीणि, अधिपतिया पञ्च, अनन्तरे अट्ठ, समनन्तरे अट्ठ, सहजाते तीणि, अञ्ञमञ्ञे तीणि, निस्सये तीणि, उपनिस्सये अट्ठ…पे… अविगते तीणि (संखित्तं).
नहेतुया अट्ठ, नआरम्मणे अट्ठ (संखित्तं).
हेतुपच्चया नआरम्मणे तीणि (संखित्तं).
नहेतुपच्चया आरम्मणे तीणि (संखित्तं).
(यथा कुसलत्तिके पञ्हावारं, एवं वित्थारेतब्बं.)
नहेतुपदं
१-६. पटिच्चवारादि
पच्चयचतुक्कं
हेतु-आरम्मणपच्चया
१५३. सेक्खं ¶ ¶ नहेतुं धम्मं पटिच्च सेक्खो नहेतु धम्मो उप्पज्जति हेतुपच्चया. सेक्खं नहेतुं धम्मं पटिच्च नेवसेक्खनासेक्खो नहेतु धम्मो उप्पज्जति हेतुपच्चया. सेक्खं नहेतुं धम्मं पटिच्च सेक्खो नहेतु च नेवसेक्खनासेक्खो नहेतु च धम्मा उप्पज्जन्ति हेतुपच्चया. (३)
असेक्खं नहेतुं धम्मं पटिच्च असेक्खो नहेतु धम्मो उप्पज्जति हेतुपच्चया… तीणि.
नेवसेक्खनासेक्खं नहेतुं धम्मं पटिच्च नेवसेक्खनासेक्खो नहेतु धम्मो ¶ उप्पज्जति हेतुपच्चया. (१)
सेक्खं नहेतुञ्च नेवसेक्खनासेक्खं नहेतुञ्च धम्मं पटिच्च नेवसेक्खनासेक्खो नहेतु धम्मो उप्पज्जति हेतुपच्चया. (१)
असेक्खं नहेतुञ्च नेवसेक्खनासेक्खं नहेतुञ्च धम्मं पटिच्च नेवसेक्खनासेक्खो नहेतु धम्मो उप्पज्जति हेतुपच्चया. (१)
१५४. सेक्खं नहेतुं धम्मं पटिच्च सेक्खो नहेतु धम्मो उप्पज्जति आरम्मणपच्चया. (१)
असेक्खं नहेतुं धम्मं पटिच्च असेक्खो नहेतु धम्मो उप्पज्जति आरम्मणपच्चया. (१)
नेवसेक्खनासेक्खं ¶ नहेतुं धम्मं पटिच्च नेवसेक्खनासेक्खो नहेतु धम्मो उप्पज्जति आरम्मणपच्चया. (१) (संखित्तं.)
हेतुया नव, आरम्मणे तीणि, अधिपतिया नव…पे… आसेवने द्वे…पे… अविगते नव (संखित्तं).
पच्चनीयं
नहेतुपच्चयो
१५५. नेवसेक्खनासेक्खं नहेतुं धम्मं पटिच्च नेवसेक्खनासेक्खो नहेतु धम्मो उप्पज्जति नहेतुपच्चया (संखित्तं).
नहेतुया ¶ एकं, नआरम्मणे पञ्च, नअधिपतिया तीणि…पे… नोविगते पञ्च (संखित्तं).
हेतुपच्चया नआरम्मणे पञ्च (संखित्तं).
नहेतुपच्चया आरम्मणे एकं (संखित्तं).
(सहजातवारम्पि…पे… सम्पयुत्तवारम्पि पटिच्चवारसदिसं वित्थारेतब्बं.)
७. पञ्हावारो
पच्चयचतुक्कं
१५६. सेक्खो नहेतु धम्मो नेवसेक्खनासेक्खस्स नहेतुस्स धम्मस्स ¶ आरम्मणपच्चयेन पच्चयो. (१)
असेक्खो ¶ नहेतु धम्मो नेवसेक्खनासेक्खस्स नहेतुस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. (१)
नेवसेक्खनासेक्खो नहेतु धम्मो नेवसेक्खनासेक्खस्स नहेतुस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. नेवसेक्खनासेक्खो नहेतु धम्मो सेक्खस्स नहेतुस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. नेवसेक्खनासेक्खो नहेतु धम्मो असेक्खस्स नहेतुस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. (३)
सेक्खो नहेतु धम्मो सेक्खस्स नहेतुस्स धम्मस्स अधिपतिपच्चयेन पच्चयो… तीणि.
असेक्खो नहेतु धम्मो असेक्खस्स नहेतुस्स धम्मस्स अधिपतिपच्चयेन पच्चयो… तीणि.
नेवसेक्खनासेक्खो नहेतु धम्मो नेवसेक्खनासेक्खस्स नहेतुस्स धम्मस्स अधिपतिपच्चयेन पच्चयो… तीणि (संखित्तं).
१५७. आरम्मणे पञ्च, अधिपतिया नव, अनन्तरे अट्ठ, समनन्तरे अट्ठ, सहजाते नव, अञ्ञमञ्ञे तीणि, निस्सये तेरस, उपनिस्सये अट्ठ…पे… अविगते तेरस (संखित्तं).
नहेतुया ¶ चुद्दस, नआरम्मणे चुद्दस (संखित्तं).
आरम्मणपच्चया नहेतुया पञ्च (संखित्तं).
नहेतुपच्चया आरम्मणे पञ्च (संखित्तं).
(यथा कुसलत्तिके पञ्हावारं, एवं वित्थारेतब्बं.)
११-१. परित्तत्तिक-हेतुदुकं
१-७. पटिच्चवारादि
पच्चयचतुक्कं
१५८. परित्तं ¶ ¶ हेतुं धम्मं पटिच्च परित्तो हेतु धम्मो उप्पज्जति हेतुपच्चया. (१)
महग्गतं हेतुं धम्मं पटिच्च महग्गतो हेतु धम्मो उप्पज्जति हेतुपच्चया. (१)
अप्पमाणं हेतुं धम्मं पटिच्च अप्पमाणो हेतु धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)
हेतुया तीणि, आरम्मणे तीणि…पे… अविगते तीणि (संखित्तं).
नअधिपतिया तीणि…पे… नविप्पयुत्ते तीणि (संखित्तं).
(सहजातवारम्पि…पे… सम्पयुत्तवारम्पि पटिच्चवारसदिसं वित्थारेतब्बं.)
हेतुआरम्मणपच्चयादि
१५९. परित्तो हेतु धम्मो परित्तस्स हेतुस्स धम्मस्स हेतुपच्चयेन पच्चयो. (१)
महग्गतो हेतु धम्मो महग्गतस्स हेतुस्स धम्मस्स हेतुपच्चयेन पच्चयो. (१)
अप्पमाणो हेतु धम्मो अप्पमाणस्स हेतुस्स धम्मस्स हेतुपच्चयेन पच्चयो. (१)
परित्तो हेतु धम्मो परित्तस्स हेतुस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. परित्तो हेतु धम्मो महग्गतस्स हेतुस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. (२)
महग्गतो ¶ हेतु धम्मो महग्गतस्स हेतुस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. महग्गतो हेतु धम्मो परित्तस्स हेतुस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. (२)
अप्पमाणो ¶ हेतु धम्मो परित्तस्स हेतुस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. अप्पमाणो हेतु धम्मो महग्गतस्स ¶ हेतुस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. (२)
१६०. परित्तो हेतु धम्मो परित्तस्स हेतुस्स धम्मस्स अधिपतिपच्चयेन पच्चयो. (१)
महग्गतो हेतु धम्मो महग्गतस्स हेतुस्स धम्मस्स अधिपतिपच्चयेन पच्चयो. महग्गतो हेतु धम्मो परित्तस्स हेतुस्स धम्मस्स अधिपतिपच्चयेन पच्चयो. (२)
अप्पमाणो हेतु धम्मो अप्पमाणस्स हेतुस्स धम्मस्स अधिपतिपच्चयेन पच्चयो… द्वे.
परित्तो हेतु धम्मो परित्तस्स हेतुस्स धम्मस्स अनन्तरपच्चयेन पच्चयो. परित्तो हेतु धम्मो महग्गतस्स हेतुस्स धम्मस्स अनन्तरपच्चयेन पच्चयो. परित्तो हेतु धम्मो अप्पमाणस्स हेतुस्स धम्मस्स अनन्तरपच्चयेन पच्चयो. (३)
महग्गतो हेतु धम्मो महग्गतस्स हेतुस्स धम्मस्स अनन्तरपच्चयेन पच्चयो. महग्गतो हेतु धम्मो परित्तस्स हेतुस्स धम्मस्स अनन्तरपच्चयेन पच्चयो. महग्गतो हेतु धम्मो अप्पमाणस्स हेतुस्स धम्मस्स अनन्तरपच्चयेन पच्चयो. (३)
अप्पमाणो हेतु धम्मो अप्पमाणस्स हेतुस्स धम्मस्स अनन्तरपच्चयेन पच्चयो. अप्पमाणो हेतु धम्मो परित्तस्स हेतुस्स धम्मस्स अनन्तरपच्चयेन पच्चयो. अप्पमाणो हेतु धम्मो महग्गतस्स हेतुस्स धम्मस्स अनन्तरपच्चयेन पच्चयो. (३)
परित्तो हेतु धम्मो परित्तस्स हेतुस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो (संखित्तं).
१६१. हेतुया ¶ तीणि, आरम्मणे छ, अधिपतिया पञ्च, अनन्तरे नव, समनन्तरे नव, सहजाते तीणि, अञ्ञमञ्ञे तीणि ¶ , निस्सये तीणि, उपनिस्सये नव…पे… अविगते तीणि (संखित्तं).
नहेतुया ¶ नव, नआरम्मणे नव (संखित्तं).
हेतुपच्चया नआरम्मणे तीणि (संखित्तं).
नहेतुपच्चया आरम्मणे छ (संखित्तं).
(यथा कुसलत्तिके पञ्हावारं, एवं वित्थारेतब्बं.)
नहेतुपदं
१-६. पटिच्चवारादि
पच्चयचतुक्कं
हेतुपच्चयो
१६२. परित्तं नहेतुं धम्मं पटिच्च परित्तो नहेतु धम्मो उप्पज्जति हेतुपच्चया… तीणि.
महग्गतं नहेतुं धम्मं पटिच्च महग्गतो नहेतु धम्मो उप्पज्जति हेतुपच्चया. महग्गतं नहेतुं धम्मं पटिच्च परित्तो नहेतु धम्मो उप्पज्जति हेतुपच्चया. महग्गतं नहेतुं धम्मं पटिच्च परित्तो नहेतु च महग्गतो नहेतु च धम्मा उप्पज्जन्ति हेतुपच्चया. (३)
अप्पमाणं नहेतुं धम्मं पटिच्च अप्पमाणो नहेतु धम्मो उप्पज्जति हेतुपच्चया. अप्पमाणं नहेतुं धम्मं पटिच्च परित्तो नहेतु धम्मो उप्पज्जति हेतुपच्चया. अप्पमाणं नहेतुं धम्मं पटिच्च परित्तो नहेतु च अप्पमाणो नहेतु च धम्मा उप्पज्जन्ति हेतुपच्चया. (३)
परित्तं नहेतुञ्च महग्गतं नहेतुञ्च धम्मं पटिच्च परित्तो नहेतु धम्मो उप्पज्जति हेतुपच्चया… तीणि.
परित्तं नहेतुञ्च अप्पमाणं नहेतुञ्च धम्मं पटिच्च परित्तो नहेतु धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)
१६३. हेतुया तेरस, आरम्मणे पञ्च, अधिपतिया नव…पे… विगते ¶ पञ्च, अविगते तेरस (संखित्तं).
पच्चनीयं
नहेतुपच्चयो
१६४. परित्तं ¶ ¶ नहेतुं धम्मं पटिच्च परित्तो नहेतु धम्मो उप्पज्जति नहेतुपच्चया. (१) (संखित्तं.)
नहेतुया एकं, नआरम्मणे पञ्च, नअधिपतिया दस…पे… नोविगते पञ्च (संखित्तं).
हेतुपच्चया नआरम्मणे पञ्च (संखित्तं).
नहेतुपच्चया आरम्मणे एकं (संखित्तं).
(सहजातवारम्पि…पे… सम्पयुत्तवारम्पि पटिच्चवारसदिसं वित्थारेतब्बं.)
७. पञ्हावारो
पच्चयचतुक्कं
१६५. परित्तो नहेतु धम्मो परित्तस्स नहेतुस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. परित्तो नहेतु धम्मो महग्गतस्स नहेतुस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. (२)
महग्गतो नहेतु धम्मो महग्गतस्स नहेतुस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. महग्गतो नहेतु धम्मो परित्तस्स नहेतुस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. (२)
अप्पमाणो नहेतु धम्मो अप्पमाणस्स नहेतुस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. अप्पमाणो नहेतु धम्मो परित्तस्स नहेतुस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. अप्पमाणो नहेतु धम्मो महग्गतस्स नहेतुस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. (३)
परित्तो नहेतु धम्मो परित्तस्स नहेतुस्स धम्मस्स अधिपतिपच्चयेन पच्चयो (संखित्तं).
१६६. आरम्मणे ¶ सत्त, अधिपतिया सत्त, अनन्तरे नव, समनन्तरे ¶ नव, सहजाते एकादस, अञ्ञमञ्ञे सत्त, निस्सये तेरस, उपनिस्सये नव…पे… अविगते तेरस (संखित्तं).
नहेतुया ¶ पन्नरस, नआरम्मणे पन्नरस (संखित्तं).
आरम्मणपच्चया नहेतुया सत्त (संखित्तं).
नहेतुपच्चया आरम्मणे सत्त (संखित्तं).
(यथा कुसलत्तिके पञ्हावारं, एवं वित्थारेतब्बं.)
१३-१. परित्तारम्मणत्तिक-हेतुदुकं
१-७. पटिच्चवारादि
पच्चयचतुक्कं
हेतुपच्चयो
१६७. परित्तारम्मणं हेतुं धम्मं पटिच्च परित्तारम्मणो हेतु धम्मो उप्पज्जति हेतुपच्चया. (१)
महग्गतारम्मणं हेतुं धम्मं पटिच्च महग्गतारम्मणो हेतु धम्मो उप्पज्जति हेतुपच्चया. (१)
अप्पमाणारम्मणं हेतुं धम्मं पटिच्च अप्पमाणारम्मणो हेतु धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)
हेतुया तीणि, आरम्मणे तीणि…पे… विगते तीणि, अविगते तीणि (संखित्तं).
नअधिपतिया तीणि, नपुरेजाते तीणि, नपच्छाजाते तीणि, नआसेवने तीणि, नविपाके तीणि, नविप्पयुत्ते तीणि (संखित्तं).
(सहजातवारम्पि ¶ …पे… सम्पयुत्तवारम्पि पटिच्चवारसदिसं वित्थारेतब्बं.)
हेतु-आरम्मणपच्चया
१६८. परित्तारम्मणो हेतु धम्मो परित्तारम्मणस्स हेतुस्स धम्मस्स ¶ हेतुपच्चयेन पच्चयो. (१)
महग्गतारम्मणो हेतु धम्मो महग्गतारम्मणस्स हेतुस्स धम्मस्स हेतुपच्चयेन पच्चयो. (१)
अप्पमाणारम्मणो हेतु धम्मो अप्पमाणारम्मणस्स हेतुस्स धम्मस्स हेतुपच्चयेन पच्चयो. (१)
परित्तारम्मणो ¶ हेतु धम्मो परित्तारम्मणस्स हेतुस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. परित्तारम्मणो हेतु धम्मो महग्गतारम्मणस्स हेतुस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. (२)
महग्गतारम्मणो हेतु धम्मो महग्गतारम्मणस्स हेतुस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. महग्गतारम्मणो हेतु धम्मो परित्तारम्मणस्स हेतुस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. (२)
अप्पमाणारम्मणो हेतु धम्मो अप्पमाणारम्मणस्स हेतुस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. अप्पमाणारम्मणो हेतु धम्मो परित्तारम्मणस्स हेतुस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. अप्पमाणारम्मणो हेतु धम्मो महग्गतारम्मणस्स हेतुस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. (३) (संखित्तं.)
१६९. हेतुया तीणि, आरम्मणे सत्त, अधिपतिया सत्त, अनन्तरे नव, समनन्तरे नव, उपनिस्सये नव…पे… अविगते तीणि (संखित्तं).
नहेतुया नव, नआरम्मणे नव (संखित्तं).
हेतुपच्चया ¶ नआरम्मणे तीणि (संखित्तं).
नहेतुपच्चया आरम्मणे सत्त (संखित्तं).
(यथा कुसलत्तिके पञ्हावारं, एवं वित्थारेतब्बं.)
नहेतुपदं
१-७. पटिच्चवारादि
पच्चयचतुक्कं
हेतुपच्चयो
१७०. परित्तारम्मणं ¶ नहेतुं धम्मं पटिच्च परित्तारम्मणो नहेतु धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).
हेतुया तीणि, आरम्मणे तीणि, अधिपतिया तीणि…पे… अविगते तीणि (संखित्तं).
१७१. परित्तारम्मणं ¶ नहेतुं धम्मं पटिच्च परित्तारम्मणो नहेतु धम्मो उप्पज्जति नहेतुपच्चया (संखित्तं).
नहेतुया तीणि, नअधिपतिया तीणि…पे… नविप्पयुत्ते तीणि (संखित्तं).
हेतुपच्चया नअधिपतिया तीणि (संखित्तं).
नहेतुपच्चया आरम्मणे तीणि (संखित्तं).
(सहजातवारम्पि…पे… सम्पयुत्तवारम्पि पटिच्चवारसदिसं वित्थारेतब्बं.)
आरम्मण-अधिपतिपच्चया
१७२. परित्तारम्मणो नहेतु धम्मो परित्तारम्मणस्स नहेतुस्स धम्मस्स आरम्मणपच्चयेन पच्चयो ¶ . परित्तारम्मणो नहेतु धम्मो महग्गतारम्मणस्स नहेतुस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. (२)
महग्गतारम्मणो नहेतु धम्मो महग्गतारम्मणस्स नहेतुस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. महग्गतारम्मणो नहेतु धम्मो परित्तारम्मणस्स नहेतुस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. (२)
अप्पमाणारम्मणो नहेतु धम्मो अप्पमाणारम्मणस्स नहेतुस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. अप्पमाणारम्मणो नहेतु धम्मो परित्तारम्मणस्स नहेतुस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. अप्पमाणारम्मणो नहेतु धम्मो महग्गतारम्मणस्स नहेतुस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. (३)
परित्तारम्मणो ¶ नहेतु धम्मो परित्तारम्मणस्स नहेतुस्स धम्मस्स अधिपतिपच्चयेन पच्चयो (संखित्तं).
१७३. आरम्मणे सत्त, अधिपतिया सत्त, अनन्तरे नव, समनन्तरे नव, उपनिस्सये नव…पे… अविगते तीणि (संखित्तं).
नहेतुया नव, नआरम्मणे नव (संखित्तं).
आरम्मणपच्चया नहेतुया सत्त (संखित्तं).
नहेतुपच्चया आरम्मणे सत्त (संखित्तं).
(यथा कुसलत्तिके पञ्हावारं, एवं वित्थारेतब्बं.)
१४-१. हीनत्तिक-हेतुदुकं
१-७. पटिच्चवारादि
पच्चयचतुक्कं
हेतुपच्चयो
१७४. हीनं ¶ ¶ हेतुं धम्मं पटिच्च हीनो हेतु धम्मो उप्पज्जति हेतुपच्चया. मज्झिमं हेतुं धम्मं पटिच्च मज्झिमो हेतु धम्मो उप्पज्जति हेतुपच्चया. पणीतं हेतुं धम्मं पटिच्च पणीतो हेतु धम्मो उप्पज्जति हेतुपच्चया. (३) (संखित्तं.)
१७५. हेतुया तीणि, आरम्मणे तीणि…पे… अविगते तीणि (संखित्तं).
नअधिपतिया तीणि, नपुरेजाते तीणि, नपच्छाजाते तीणि, नआसेवने तीणि, नविपाके तीणि, नविप्पयुत्ते तीणि (संखित्तं).
(सहजातवारम्पि…पे… सम्पयुत्तवारम्पि पटिच्चवारसदिसं वित्थारेतब्बं.)
हेतु-आरम्मणपच्चया
१७६. हीनो हेतु धम्मो हीनस्स हेतुस्स धम्मस्स हेतुपच्चयेन पच्चयो ¶ . (१)
मज्झिमो हेतु धम्मो मज्झिमस्स हेतुस्स धम्मस्स हेतुपच्चयेन पच्चयो. (१)
पणीतो हेतु धम्मो पणीतस्स हेतुस्स धम्मस्स हेतुपच्चयेन पच्चयो. (१)
हीनो हेतु धम्मो हीनस्स हेतुस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. हीनो हेतु धम्मो मज्झिमस्स हेतुस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. (२)
मज्झिमो ¶ हेतु धम्मो मज्झिमस्स हेतुस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. मज्झिमो हेतु धम्मो हीनस्स हेतुस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. (२)
पणीतो हेतु धम्मो मज्झिमस्स हेतुस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. (१)
१७७. हीनो ¶ हेतु धम्मो हीनस्स हेतुस्स धम्मस्स अधिपतिपच्चयेन पच्चयो. (१)
मज्झिमो हेतु धम्मो मज्झिमस्स हेतुस्स धम्मस्स अधिपतिपच्चयेन पच्चयो. मज्झिमो हेतु धम्मो हीनस्स हेतुस्स धम्मस्स अधिपतिपच्चयेन पच्चयो. (२)
पणीतो हेतु धम्मो पणीतस्स हेतुस्स धम्मस्स अधिपतिपच्चयेन पच्चयो. पणीतो हेतु धम्मो मज्झिमस्स हेतुस्स धम्मस्स अधिपतिपच्चयेन पच्चयो. (२)
हीनो हेतु धम्मो हीनस्स हेतुस्स धम्मस्स अनन्तरपच्चयेन पच्चयो… द्वे.
मज्झिमो हेतु धम्मो मज्झिमस्स हेतुस्स धम्मस्स अनन्तरपच्चयेन पच्चयो… द्वे.
पणीतो हेतु धम्मो पणीतस्स हेतुस्स धम्मस्स अनन्तरपच्चयेन पच्चयो… द्वे (संखित्तं).
१७८. हेतुया तीणि, आरम्मणे पञ्च, अधिपतिया पञ्च…पे. ¶ … अविगते तीणि (संखित्तं).
नहेतुया अट्ठ, नआरम्मणे अट्ठ (संखित्तं).
हेतुपच्चया नआरम्मणे तीणि (संखित्तं).
नहेतुपच्चया आरम्मणे पञ्च (संखित्तं).
(यथा कुसलत्तिके पञ्हावारं, एवं वित्थारेतब्बं.)
नहेतुपदं
हेतुपच्चयो
१७९. हीनं ¶ नहेतुं धम्मं पटिच्च हीनो नहेतु धम्मो उप्पज्जति हेतुपच्चया.
(यथा संकिलिट्ठत्तिकहेतुदुकं, एवं वित्थारेतब्बं.)
१५-१. मिच्छत्तनियतत्तिक-हेतुदुकं
१-७. पटिच्चवारादि
पच्चयचतुक्कं
हेतुपच्चयो
१८०. मिच्छत्तनियतं ¶ हेतुं धम्मं पटिच्च मिच्छत्तनियतो हेतु धम्मो उप्पज्जति हेतुपच्चया. (१)
सम्मत्तनियतं हेतुं धम्मं पटिच्च सम्मत्तनियतो हेतु धम्मो उप्पज्जति हेतुपच्चया. (१)
अनियतं हेतुं धम्मं पटिच्च अनियतो हेतु धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)
१८१. हेतुया तीणि, आरम्मणे तीणि, अधिपतिया तीणि…पे… विपाके एकं…पे… अविगते तीणि (संखित्तं).
नअधिपतिया द्वे, नपुरेजाते द्वे, नपच्छाजाते तीणि, नआसेवने एकं, नविपाके तीणि, नविप्पयुत्ते द्वे (संखित्तं).
(सहजातवारम्पि ¶ …पे… सम्पयुत्तवारम्पि पटिच्चवारसदिसं वित्थारेतब्बं.)
हेतु-आरम्मणपच्चयादि
१८२. मिच्छत्तनियतो ¶ हेतु धम्मो मिच्छत्तनियतस्स हेतुस्स धम्मस्स हेतुपच्चयेन पच्चयो. (१)
सम्मत्तनियतो हेतु धम्मो सम्मत्तनियतस्स हेतुस्स धम्मस्स हेतुपच्चयेन पच्चयो. (१)
अनियतो हेतु धम्मो अनियतस्स हेतुस्स धम्मस्स हेतुपच्चयेन पच्चयो. (१)
मिच्छत्तनियतो हेतु धम्मो अनियतस्स हेतुस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. (१)
सम्मत्तनियतो हेतु धम्मो अनियतस्स हेतुस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. (१)
अनियतो हेतु धम्मो अनियतस्स हेतुस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. (१)
अनियतो ¶ हेतु धम्मो मिच्छत्तनियतस्स हेतुस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. (१)
सम्मत्तनियतो हेतु धम्मो सम्मत्तनियतस्स हेतुस्स धम्मस्स अधिपतिपच्चयेन पच्चयो. सम्मत्तनियतो हेतु धम्मो अनियतस्स हेतुस्स धम्मस्स अधिपतिपच्चयेन पच्चयो. (२)
अनियतो हेतु धम्मो अनियतस्स हेतुस्स धम्मस्स अधिपतिपच्चयेन पच्चयो. (१)
अनन्तरपच्चयादि
१८३. मिच्छत्तनियतो हेतु धम्मो अनियतस्स हेतुस्स धम्मस्स अनन्तरपच्चयेन पच्चयो. (१)
सम्मत्तनियतो हेतु धम्मो अनियतस्स हेतुस्स धम्मस्स अनन्तरपच्चयेन पच्चयो. (१)
अनियतो हेतु धम्मो अनियतस्स हेतुस्स धम्मस्स अनन्तरपच्चयेन पच्चयो. अनियतो हेतु धम्मो मिच्छत्तनियतस्स हेतुस्स धम्मस्स अनन्तरपच्चयेन पच्चयो. अनियतो हेतु धम्मो सम्मत्तनियतस्स हेतुस्स धम्मस्स अनन्तरपच्चयेन पच्चयो. (३)
१८४. मिच्छत्तनियतो ¶ ¶ हेतु धम्मो मिच्छत्तनियतस्स हेतुस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो. मिच्छत्तनियतो हेतु धम्मो अनियतस्स हेतुस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो. (२)
सम्मत्तनियतो हेतु धम्मो सम्मत्तनियतस्स हेतुस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो. सम्मत्तनियतो हेतु धम्मो अनियतस्स हेतुस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो. (२)
अनियतो हेतु धम्मो अनियतस्स हेतुस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो. अनियतो हेतु धम्मो मिच्छत्तनियतस्स हेतुस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो. अनियतो हेतु धम्मो सम्मत्तनियतस्स हेतुस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो. (३) (संखित्तं.)
१८५. हेतुया ¶ तीणि, आरम्मणे चत्तारि, अधिपतिया तीणि, अनन्तरे पञ्च, समनन्तरे पञ्च, सहजाते तीणि…पे… उपनिस्सये सत्त…पे… अविगते तीणि (संखित्तं).
नहेतुया सत्त, नआरम्मणे सत्त (संखित्तं).
हेतुपच्चया नआरम्मणे तीणि (संखित्तं).
नहेतुपच्चया आरम्मणे चत्तारि (संखित्तं).
(यथा कुसलत्तिके पञ्हावारं, एवं वित्थारेतब्बं.)
नहेतुपदं
१-७. पटिच्चवारादि
पच्चयचतुक्कं
हेतुपच्चयो
१८६. मिच्छत्तनियतं ¶ नहेतुं धम्मं पटिच्च मिच्छत्तनियतो नहेतु धम्मो उप्पज्जति हेतुपच्चया… तीणि.
सम्मत्तनियतं ¶ नहेतुं धम्मं पटिच्च सम्मत्तनियतो नहेतु धम्मो उप्पज्जति हेतुपच्चया. सम्मत्तनियतं नहेतुं धम्मं पटिच्च अनियतो नहेतु धम्मो उप्पज्जति हेतुपच्चया. सम्मत्तनियतं नहेतुं धम्मं पटिच्च सम्मत्तनियतो नहेतु च अनियतो नहेतु च धम्मा उप्पज्जन्ति हेतुपच्चया. (३)
अनियतं नहेतुं धम्मं पटिच्च अनियतो नहेतु धम्मो उप्पज्जति हेतुपच्चया. (१)
मिच्छत्तनियतं नहेतुञ्च अनियतं नहेतुञ्च धम्मं पटिच्च अनियतो नहेतु धम्मो उप्पज्जति हेतुपच्चया. (१)
सम्मत्तनियतं नहेतुञ्च अनियतं नहेतुञ्च धम्मं पटिच्च अनियतो नहेतु धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)
१८७. हेतुया नव, आरम्मणे तीणि, अधिपतिया नव…पे… विपाके एकं…पे… अविगते नव (संखित्तं).
पच्चनीयं
नहेतुपच्चयो
१८८. अनियतं ¶ ¶ नहेतुं धम्मं पटिच्च अनियतो नहेतु धम्मो उप्पज्जति नहेतुपच्चया (संखित्तं).
नहेतुया एकं, नआरम्मणे पञ्च, नअधिपतिया तीणि…पे… नोविगते पञ्च (संखित्तं).
हेतुपच्चया नआरम्मणे पञ्च (संखित्तं).
नहेतुपच्चया आरम्मणे एकं (संखित्तं).
(सहजातवारम्पि…पे… सम्पयुत्तवारम्पि पटिच्चवारसदिसं वित्थारेतब्बं.)
आरम्मण-अधिपति-अनन्तरपच्चया
१८९. मिच्छत्तनियतो नहेतु धम्मो अनियतस्स नहेतुस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. (१)
सम्मत्तनियतो नहेतु धम्मो ¶ अनियतस्स नहेतुस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. (१)
अनियतो नहेतु धम्मो अनियतस्स नहेतुस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. अनियतो नहेतु धम्मो मिच्छत्तनियतस्स नहेतुस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. अनियतो नहेतु धम्मो सम्मत्तनियतस्स नहेतुस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. (३)
१९०. मिच्छत्तनियतो नहेतु धम्मो मिच्छत्तनियतस्स नहेतुस्स धम्मस्स अधिपतिपच्चयेन पच्चयो… तीणि.
सम्मत्तनियतो नहेतु धम्मो सम्मत्तनियतस्स नहेतुस्स धम्मस्स अधिपतिपच्चयेन पच्चयो. सम्मत्तनियतो ¶ नहेतु धम्मो अनियतस्स नहेतुस्स धम्मस्स अधिपतिपच्चयेन पच्चयो. सम्मत्तनियतो नहेतु धम्मो सम्मत्तनियतस्स नहेतुस्स च अनियतस्स नहेतुस्स च धम्मस्स अधिपतिपच्चयेन पच्चयो. (३)
अनियतो ¶ नहेतु धम्मो अनियतस्स नहेतुस्स धम्मस्स अधिपतिपच्चयेन पच्चयो. अनियतो नहेतु धम्मो सम्मत्तनियतस्स नहेतुस्स धम्मस्स अधिपतिपच्चयेन पच्चयो. (२)
मिच्छत्तनियतो नहेतु धम्मो अनियतस्स नहेतुस्स धम्मस्स अनन्तरपच्चयेन पच्चयो. (१)
सम्मत्तनियतो नहेतु धम्मो अनियतस्स नहेतुस्स धम्मस्स अनन्तरपच्चयेन पच्चयो. (१)
अनियतो नहेतु धम्मो अनियतस्स नहेतुस्स धम्मस्स अनन्तरपच्चयेन पच्चयो. अनियतो नहेतु धम्मो मिच्छत्तनियतस्स नहेतुस्स धम्मस्स अनन्तरपच्चयेन पच्चयो. अनियतो नहेतु धम्मो सम्मत्तनियतस्स नहेतुस्स धम्मस्स अनन्तरपच्चयेन पच्चयो. (३) (संखित्तं.)
१९१. आरम्मणे ¶ पञ्च, अधिपतिया अट्ठ, अनन्तरे पञ्च, समनन्तरे पञ्च, सहजाते नव, अञ्ञमञ्ञे तीणि, निस्सये तेरस, उपनिस्सये सत्त…पे… अविगते तेरस (संखित्तं).
नहेतुया तेरस, नआरम्मणे तेरस, नअधिपतिया तेरस (संखित्तं).
आरम्मणपच्चया नहेतुया पञ्च (संखित्तं).
नहेतुपच्चया आरम्मणे पञ्च (संखित्तं).
(यथा कुसलत्तिके पञ्हावारं, एवं वित्थारेतब्बं.)
१६-१. मग्गारम्मणत्तिक-हेतुदुकं
१-७. पटिच्चवारादि
पच्चयचतुक्कं
हेतुपच्चयो
१९२. मग्गारम्मणं ¶ हेतुं धम्मं पटिच्च मग्गारम्मणो हेतु धम्मो उप्पज्जति हेतुपच्चया… तीणि.
मग्गहेतुकं ¶ हेतुं धम्मं पटिच्च मग्गहेतुको हेतु धम्मो उप्पज्जति हेतुपच्चया… तीणि.
मग्गाधिपतिं हेतुं धम्मं पटिच्च मग्गाधिपति हेतु धम्मो उप्पज्जति हेतुपच्चया… पञ्च.
मग्गारम्मणं हेतुञ्च मग्गाधिपतिं हेतुञ्च धम्मं पटिच्च मग्गारम्मणो हेतु धम्मो उप्पज्जति हेतुपच्चया… तीणि.
मग्गहेतुकं हेतुञ्च मग्गाधिपतिं हेतुञ्च धम्मं पटिच्च मग्गहेतुको हेतु धम्मो उप्पज्जति हेतुपच्चया… तीणि (संखित्तं).
१९३. हेतुया सत्तरस…पे… अविगते सत्तरस (संखित्तं).
नअधिपतिया ¶ सत्तरस, नपुरेजाते सत्तरस…पे… नआसेवने नव, नविपाके सत्तरस, नविप्पयुत्ते सत्तरस (संखित्तं).
(सहजातवारम्पि…पे… सम्पयुत्तवारम्पि पटिच्चवारसदिसं वित्थारेतब्बं.)
हेतु-आरम्मणपच्चयादि
१९४. मग्गारम्मणो हेतु धम्मो मग्गारम्मणस्स हेतुस्स धम्मस्स हेतुपच्चयेन पच्चयो… तीणि.
मग्गहेतुको ¶ हेतु धम्मो मग्गहेतुकस्स हेतुस्स धम्मस्स हेतुपच्चयेन पच्चयो… तीणि.
मग्गाधिपति हेतु धम्मो मग्गाधिपतिस्स हेतुस्स धम्मस्स हेतुपच्चयेन पच्चयो… पञ्च.
मग्गारम्मणो हेतु च मग्गाधिपति हेतु च धम्मा मग्गारम्मणस्स हेतुस्स धम्मस्स हेतुपच्चयेन पच्चयो… तीणि.
मग्गहेतुको हेतु च मग्गाधिपति हेतु च धम्मा मग्गहेतुकस्स हेतुस्स धम्मस्स हेतुपच्चयेन पच्चयो… तीणि.
मग्गहेतुको हेतु धम्मो मग्गारम्मणस्स हेतुस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. मग्गहेतुको हेतु धम्मो मग्गाधिपतिस्स हेतुस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. मग्गहेतुको हेतु धम्मो मग्गारम्मणस्स हेतुस्स च मग्गाधिपतिस्स हेतुस्स च धम्मस्स आरम्मणपच्चयेन पच्चयो. (३)
मग्गाधिपति ¶ हेतु धम्मो मग्गाधिपतिस्स हेतुस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… तीणि.
मग्गहेतुको हेतु च मग्गाधिपति हेतु च धम्मा मग्गारम्मणस्स हेतुस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… तीणि.
१९५. मग्गारम्मणो हेतु धम्मो मग्गारम्मणस्स हेतुस्स धम्मस्स अधिपतिपच्चयेन पच्चयो… तीणि.
मग्गहेतुको हेतु धम्मो ¶ मग्गहेतुकस्स हेतुस्स धम्मस्स अधिपतिपच्चयेन पच्चयो… पञ्च.
मग्गाधिपति हेतु धम्मो मग्गाधिपतिस्स हेतुस्स धम्मस्स अधिपतिपच्चयेन पच्चयो… पञ्च.
मग्गारम्मणो ¶ हेतु च मग्गाधिपति हेतु च धम्मा मग्गारम्मणस्स हेतुस्स धम्मस्स अधिपतिपच्चयेन पच्चयो… तीणि.
मग्गहेतुको हेतु च मग्गाधिपति हेतु च धम्मा मग्गारम्मणस्स हेतुस्स धम्मस्स अधिपतिपच्चयेन पच्चयो… पञ्च.
मग्गारम्मणो हेतु धम्मो मग्गारम्मणस्स हेतुस्स धम्मस्स अनन्तरपच्चयेन पच्चयो… तीणि.
मग्गाधिपति हेतु धम्मो मग्गाधिपतिस्स हेतुस्स धम्मस्स अनन्तरपच्चयेन पच्चयो… तीणि.
मग्गारम्मणो हेतु च मग्गाधिपति हेतु च धम्मा मग्गारम्मणस्स हेतुस्स धम्मस्स अनन्तरपच्चयेन पच्चयो… तीणि (संखित्तं).
१९६. हेतुया सत्तरस, आरम्मणे नव, अधिपतिया एकवीस, अनन्तरे नव, समनन्तरे नव, सहजाते सत्तरस, अञ्ञमञ्ञे सत्तरस, निस्सये सत्तरस, उपनिस्सये एकवीस…पे… अविगते सत्तरस (संखित्तं).
नहेतुया एकवीस, नआरम्मणे सत्तरस (संखित्तं).
हेतुपच्चया नआरम्मणे सत्तरस (संखित्तं).
नहेतुपच्चया आरम्मणे नव (संखित्तं).
(यथा कुसलत्तिके पञ्हावारं, एवं वित्थारेतब्बं.)
नहेतुपदं
१-६. पटिच्चवारादि
पच्चयचतुक्कं
हेतुपच्चयो
१९७. मग्गारम्मणं ¶ ¶ नहेतुं धम्मं पटिच्च मग्गारम्मणो नहेतु धम्मो उप्पज्जति हेतुपच्चया. मग्गारम्मणं नहेतुं धम्मं पटिच्च मग्गाधिपति नहेतु धम्मो उप्पज्जति हेतुपच्चया. मग्गारम्मणं नहेतुं धम्मं पटिच्च मग्गारम्मणो नहेतु च मग्गाधिपति नहेतु च धम्मा उप्पज्जन्ति हेतुपच्चया. (३)
मग्गहेतुकं ¶ नहेतुं धम्मं पटिच्च मग्गहेतुको नहेतु धम्मो उप्पज्जति हेतुपच्चया. मग्गहेतुकं नहेतुं धम्मं पटिच्च मग्गाधिपति नहेतु धम्मो उप्पज्जति हेतुपच्चया. मग्गहेतुकं नहेतुं धम्मं पटिच्च मग्गहेतुको नहेतु च मग्गाधिपति नहेतु च धम्मा उप्पज्जन्ति हेतुपच्चया. (३)
मग्गाधिपति नहेतुं धम्मं पटिच्च मग्गाधिपति नहेतु धम्मो उप्पज्जति हेतुपच्चया. मग्गाधिपतिं नहेतुं धम्मं पटिच्च मग्गारम्मणो नहेतु धम्मो उप्पज्जति हेतुपच्चया. मग्गाधिपतिं नहेतुं धम्मं पटिच्च मग्गहेतुको नहेतु धम्मो उप्पज्जति हेतुपच्चया. मग्गाधिपतिं नहेतुं धम्मं पटिच्च मग्गारम्मणो नहेतु च मग्गाधिपति नहेतु च धम्मा उप्पज्जन्ति हेतुपच्चया. मग्गाधिपतिं नहेतुं धम्मं पटिच्च मग्गहेतुको नहेतु च मग्गाधिपति नहेतु च धम्मा उप्पज्जन्ति हेतुपच्चया. (५)
मग्गारम्मणं नहेतुञ्च मग्गाधिपतिं नहेतुञ्च धम्मं पटिच्च मग्गारम्मणो नहेतु धम्मो उप्पज्जति हेतुपच्चया. मग्गारम्मणं नहेतुञ्च मग्गाधिपतिं नहेतुञ्च धम्मं पटिच्च मग्गाधिपति ¶ नहेतु धम्मो उप्पज्जति हेतुपच्चया. मग्गारम्मणं नहेतुञ्च मग्गाधिपतिं नहेतुञ्च धम्मं पटिच्च मग्गारम्मणो नहेतु च मग्गाधिपति नहेतु च धम्मा उप्पज्जन्ति हेतुपच्चया. (३)
मग्गहेतुकं नहेतुञ्च मग्गाधिपतिं नहेतुञ्च धम्मं पटिच्च मग्गहेतुको नहेतु धम्मो उप्पज्जति हेतुपच्चया. मग्गहेतुकं नहेतुञ्च मग्गाधिपतिं नहेतुञ्च धम्मं पटिच्च मग्गाधिपतिं नहेतु धम्मो उप्पज्जति हेतुपच्चया. मग्गहेतुकं नहेतुञ्च मग्गाधिपतिं नहेतुञ्च धम्मं पटिच्च मग्गहेतुको नहेतु च मग्गाधिपति नहेतु च धम्मा उप्पज्जन्ति हेतुपच्चया. (३) (संखित्तं.)
१९८. हेतुया ¶ सत्तरस, आरम्मणे सत्तरस…पे… अविगते सत्तरस (संखित्तं).
पच्चनीयं
नहेतुपच्चयो
१९९. मग्गारम्मणं ¶ नहेतुं धम्मं पटिच्च मग्गारम्मणो नहेतु धम्मो उप्पज्जति नहेतुपच्चया. (१) (संखित्तं.)
नहेतुया एकं, नअधिपतिया सत्तरस, नपुरेजाते सत्तरस, नपच्छाजाते सत्तरस, नआसेवने नव, नविपाके सत्तरस, नविप्पयुत्ते सत्तरस (संखित्तं).
हेतुपच्चया नअधिपतिया सत्तरस (संखित्तं).
नहेतुपच्चया आरम्मणे एकं (संखित्तं).
(सहजातवारम्पि…पे… सम्पयुत्तवारम्पि पटिच्चवारसदिसं वित्थारेतब्बं.)
नहेतुपदं
७. पञ्हावारो
पच्चयचतुक्कं
आरम्मणपच्चयादि
२००. मग्गहेतुको नहेतु धम्मो मग्गारम्मणस्स नहेतुस्स धम्मस्स ¶ आरम्मणपच्चयेन पच्चयो. मग्गहेतुको नहेतु धम्मो मग्गाधिपतिस्स नहेतुस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. मग्गहेतुको नहेतु धम्मो मग्गारम्मणस्स नहेतुस्स च मग्गाधिपतिस्स नहेतुस्स च धम्मस्स आरम्मणपच्चयेन पच्चयो. (३)
मग्गाधिपति नहेतु धम्मो मग्गाधिपतिस्स नहेतुस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. मग्गाधिपति नहेतु धम्मो मग्गारम्मणस्स नहेतुस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. मग्गाधिपति नहेतु धम्मो मग्गारम्मणस्स नहेतुस्स च मग्गाधिपतिस्स नहेतुस्स च धम्मस्स आरम्मणपच्चयेन पच्चयो. (३)
मग्गहेतुको नहेतु च मग्गाधिपति नहेतु च धम्मा मग्गारम्मणस्स नहेतुस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… तीणि.
२०१. मग्गारम्मणो ¶ नहेतु धम्मो मग्गारम्मणस्स नहेतुस्स धम्मस्स अधिपतिपच्चयेन पच्चयो… तीणि.
मग्गहेतुको ¶ नहेतु धम्मो मग्गहेतुकस्स नहेतुस्स धम्मस्स अधिपतिपच्चयेन पच्चयो. मग्गहेतुको नहेतु धम्मो मग्गारम्मणस्स नहेतुस्स धम्मस्स अधिपतिपच्चयेन पच्चयो. मग्गहेतुको नहेतु धम्मो मग्गाधिपतिस्स नहेतुस्स धम्मस्स अधिपतिपच्चयेन पच्चयो. मग्गहेतुको नहेतु धम्मो मग्गारम्मणस्स नहेतुस्स च मग्गाधिपतिस्स नहेतुस्स च धम्मस्स अधिपतिपच्चयेन पच्चयो. मग्गहेतुको नहेतु धम्मो मग्गहेतुकस्स नहेतुस्स च मग्गाधिपतिस्स नहेतुस्स च धम्मस्स अधिपतिपच्चयेन पच्चयो. (५)
मग्गाधिपति नहेतु धम्मो मग्गाधिपतिस्स नहेतुस्स धम्मस्स अधिपतिपच्चयेन पच्चयो… पञ्च.
मग्गारम्मणो नहेतु च मग्गाधिपति नहेतु च धम्मा मग्गारम्मणस्स नहेतुस्स धम्मस्स अधिपतिपच्चयेन पच्चयो… तीणि ¶ .
मग्गहेतुको नहेतु च मग्गाधिपति नहेतु च धम्मा मग्गहेतुकस्स नहेतुस्स धम्मस्स अधिपतिपच्चयेन पच्चयो… पञ्च.
अनन्तर-उपनिस्सयपच्चया
२०२. मग्गारम्मणो नहेतु धम्मो मग्गारम्मणस्स नहेतुस्स धम्मस्स अनन्तरपच्चयेन पच्चयो. मग्गारम्मणो नहेतु धम्मो मग्गाधिपतिस्स नहेतुस्स धम्मस्स अनन्तरपच्चयेन पच्चयो. मग्गारम्मणो ¶ नहेतु धम्मो मग्गारम्मणस्स नहेतुस्स च मग्गाधिपतिस्स नहेतुस्स च धम्मस्स अनन्तरपच्चयेन पच्चयो. (३)
मग्गाधिपति नहेतु धम्मो मग्गाधिपतिस्स नहेतुस्स धम्मस्स अनन्तरपच्चयेन पच्चयो. मग्गाधिपति नहेतु धम्मो मग्गारम्मणस्स नहेतुस्स धम्मस्स अनन्तरपच्चयेन पच्चयो. मग्गाधिपति नहेतु धम्मो मग्गारम्मणस्स नहेतुस्स च मग्गाधिपतिस्स नहेतुस्स च धम्मस्स अनन्तरपच्चयेन पच्चयो. (३)
मग्गारम्मणो नहेतु च मग्गाधिपति नहेतु च धम्मा मग्गारम्मणस्स नहेतुस्स धम्मस्स अनन्तरपच्चयेन पच्चयो… तीणि…पे….
२०३. मग्गारम्मणो नहेतु धम्मो मग्गारम्मणस्स नहेतुस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो… तीणि.
मग्गहेतुको ¶ नहेतु धम्मो मग्गहेतुकस्स नहेतुस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो… पञ्च.
मग्गाधिपति नहेतु धम्मो मग्गाधिपतिस्स नहेतुस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो… पञ्च.
मग्गारम्मणो नहेतु च मग्गाधिपति नहेतु च धम्मा मग्गारम्मणस्स नहेतुस्स ¶ धम्मस्स उपनिस्सयपच्चयेन पच्चयो… तीणि.
मग्गहेतुको नहेतु च मग्गाधिपति नहेतु च धम्मा मग्गहेतुकस्स नहेतुस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो… पञ्च (संखित्तं).
२०४. आरम्मणे नव, अधिपतिया एकवीस, अनन्तरे नव, समनन्तरे नव, सहजाते सत्तरस, अञ्ञमञ्ञे सत्तरस, निस्सये सत्तरस, उपनिस्सये एकवीस…पे… अविगते सत्तरस (संखित्तं).
नहेतुया एकवीस, नआरम्मणे सत्तरस (संखित्तं).
आरम्मणपच्चया नहेतुया नव (संखित्तं).
नहेतुपच्चया आरम्मणे नव (संखित्तं).
(यथा कुसलत्तिके पञ्हावारं, एवं वित्थारेतब्बं.)
१७-१. उप्पन्नत्तिक-हेतुदुकं
७. पञ्हावारो
पच्चयचतुक्कं
हेतुपच्चयादि
२०५. उप्पन्नो ¶ हेतु धम्मो उप्पन्नस्स हेतुस्स धम्मस्स हेतुपच्चयेन पच्चयो – उप्पन्ना हेतू सम्पयुत्तकानं हेतूनं हेतुपच्चयेन पच्चयो; पटिसन्धिक्खणे…पे…. (१)
अनुप्पन्नो हेतु धम्मो उप्पन्नस्स हेतुस्स धम्मस्स आरम्मणपच्चयेन पच्चयो – अनुप्पन्ना हेतू चेतोपरियञाणस्स अनागतंसञाणस्स आरम्मणपच्चयेन पच्चयो. उप्पादी हेतु धम्मो उप्पन्नस्स हेतुस्स धम्मस्स आरम्मणपच्चयेन पच्चयो – उप्पादी हेतू चेतोपरियञाणस्स अनागतंसञाणस्स आरम्मणपच्चयेन पच्चयो. (२)
उप्पन्नो ¶ हेतु धम्मो उप्पन्नस्स हेतुस्स धम्मस्स अधिपतिपच्चयेन ¶ पच्चयो… तीणि.
सहजातपच्चयेन पच्चयो… अञ्ञमञ्ञपच्चयेन पच्चयो… निस्सयपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… विपाकपच्चयेन पच्चयो… इन्द्रियपच्चयेन पच्चयो… मग्गपच्चयेन पच्चयो… सम्पयुत्तपच्चयेन पच्चयो… अत्थिपच्चयेन पच्चयो…पे… अविगतपच्चयेन पच्चयो.
२०६. हेतुया एकं, आरम्मणे द्वे, अधिपतिया तीणि, सहजाते एकं, अञ्ञमञ्ञे एकं, निस्सये एकं, उपनिस्सये द्वे…पे… अविगते एकं (संखित्तं).
नहेतुया द्वे, नआरम्मणे द्वे (संखित्तं).
हेतुपच्चया नआरम्मणे एकं (संखित्तं).
नहेतुपच्चया आरम्मणे द्वे (संखित्तं).
(यथा कुसलत्तिके पञ्हावारं, एवं वित्थारेतब्बं.)
नहेतुपदं
आरम्मणपच्चयादि
२०७. उप्पन्नो ¶ नहेतु धम्मो उप्पन्नस्स नहेतुस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. (१)
अनुप्पन्नो नहेतु धम्मो उप्पन्नस्स नहेतुस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. (१)
उप्पादी नहेतु धम्मो उप्पन्नस्स नहेतुस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. (१)
२०८. उप्पन्नो नहेतु धम्मो उप्पन्नस्स नहेतुस्स धम्मस्स अधिपतिपच्चयेन पच्चयो. (१)
अनुप्पन्नो नहेतु धम्मो उप्पन्नस्स नहेतुस्स धम्मस्स अधिपतिपच्चयेन पच्चयो. (१)
उप्पादी नहेतु धम्मो ¶ उप्पन्नस्स नहेतुस्स धम्मस्स अधिपतिपच्चयेन पच्चयो. (१)
उप्पन्नो ¶ नहेतु धम्मो उप्पन्नस्स नहेतुस्स धम्मस्स सहजातपच्चयेन पच्चयो… अञ्ञमञ्ञपच्चयेन पच्चयो… निस्सयपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो.
अनुप्पन्नो नहेतु धम्मो उप्पन्नस्स नहेतुस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो.
उप्पादी नहेतु धम्मो उप्पन्नस्स नहेतुस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो (संखित्तं).
२०९. आरम्मणे तीणि, अधिपतिया तीणि, सहजाते एकं, अञ्ञमञ्ञे एकं, निस्सये एकं, उपनिस्सये तीणि…पे… अविगते एकं (संखित्तं).
नहेतुया तीणि, नआरम्मणे तीणि (संखित्तं).
आरम्मणपच्चया नहेतुया तीणि (संखित्तं).
नहेतुपच्चया आरम्मणे तीणि (संखित्तं).
१८-१. अतीतत्तिक-हेतुदुकं
७. पञ्हावारो
पच्चयचतुक्कं
२१०. पच्चुप्पन्नो ¶ हेतु धम्मो पच्चुप्पन्नस्स हेतुस्स धम्मस्स हेतुपच्चयेन पच्चयो. (१)
अतीतो हेतु धम्मो पच्चुप्पन्नस्स हेतुस्स धम्मस्स आरम्मणपच्चयेन ¶ पच्चयो. अनागतो हेतु धम्मो पच्चुप्पन्नस्स हेतुस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. (२) (संखित्तं.)
२११. हेतुया एकं, आरम्मणे द्वे, अधिपतिया तीणि…पे… सहजाते एकं, अञ्ञमञ्ञे एकं, निस्सये एकं, उपनिस्सये द्वे…पे… विपाके एकं, इन्द्रिये एकं, मग्गे एकं, सम्पयुत्ते एकं, अत्थिया एकं…पे… अविगते एकं (संखित्तं).
नहेतुया द्वे, नआरम्मणे द्वे (संखित्तं).
हेतुपच्चया नआरम्मणे एकं (संखित्तं).
नहेतुपच्चया आरम्मणे द्वे (संखित्तं).
नहेतुपदं
आरम्मणपच्चयो
२१२. अतीतो ¶ नहेतु धम्मो पच्चुप्पन्नस्स नहेतुस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. (१)
अनागतो नहेतु धम्मो पच्चुप्पन्नस्स नहेतुस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. (१)
पच्चुप्पन्नो ¶ नहेतु धम्मो पच्चुप्पन्नस्स नहेतुस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. (१) (संखित्तं.)
२१३. आरम्मणे तीणि, अधिपतिया तीणि…पे… सहजाते एकं, अञ्ञमञ्ञे एकं, निस्सये एकं, उपनिस्सये तीणि…पे… आसेवने एकं, कम्मे द्वे, विपाके एकं…पे… इन्द्रिये एकं, मग्गे एकं, सम्पयुत्ते एकं, अत्थिया एकं…पे… अविगते एकं (संखित्तं).
नहेतुया तीणि, नआरम्मणे तीणि (संखित्तं).
आरम्मणपच्चया नहेतुया तीणि (संखित्तं).
नहेतुपच्चया ¶ आरम्मणे तीणि (संखित्तं).
१९-१. अतीतारम्मणत्तिक-हेतुदुकं
१-७. पटिच्चवारादि
पच्चयचतुक्कं
हेतुपच्चयो
२१४. अतीतारम्मणं हेतुं धम्मं पटिच्च अतीतारम्मणो हेतु धम्मो उप्पज्जति हेतुपच्चया. (१)
अनागतारम्मणं हेतुं धम्मं पटिच्च अनागतारम्मणो हेतु धम्मो उप्पज्जति हेतुपच्चया. (१)
पच्चुप्पन्नारम्मणं हेतुं धम्मं पटिच्च पच्चुप्पन्नारम्मणो हेतु धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)
२१५. हेतुया तीणि, आरम्मणे तीणि…पे… अविगते तीणि (संखित्तं).
नअधिपतिया ¶ तीणि, नपुरेजाते तीणि, नपच्छाजाते तीणि, नआसेवने तीणि, नविपाके तीणि, नविप्पयुत्ते द्वे (संखित्तं).
(सहजातवारम्पि…पे… सम्पयुत्तवारम्पि पटिच्चवारसदिसं वित्थारेतब्बं.)
हेतु-आरम्मणपच्चया
२१६. अतीतारम्मणो ¶ हेतु धम्मो अतीतारम्मणस्स हेतुस्स धम्मस्स हेतुपच्चयेन पच्चयो. (१)
अनागतारम्मणो हेतु धम्मो अनागतारम्मणस्स हेतुस्स धम्मस्स हेतुपच्चयेन पच्चयो. (१)
पच्चुप्पन्नारम्मणो हेतु धम्मो पच्चुप्पन्नारम्मणस्स हेतुस्स धम्मस्स हेतुपच्चयेन पच्चयो. (१)
अतीतारम्मणो हेतु धम्मो अतीतारम्मणस्स हेतुस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. अतीतारम्मणो हेतु धम्मो अनागतारम्मणस्स ¶ हेतुस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. अतीतारम्मणो हेतु धम्मो पच्चुप्पन्नारम्मणस्स हेतुस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. (३)
अनागतारम्मणो हेतु धम्मो अनागतारम्मणस्स हेतुस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… तीणि.
पच्चुप्पन्नारम्मणो हेतु धम्मो पच्चुप्पन्नारम्मणस्स हेतुस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… तीणि (संखित्तं).
२१७. हेतुया ¶ तीणि, आरम्मणे नव, अधिपतिया सत्त, अनन्तरे छ, समनन्तरे छ, सहजाते तीणि, अञ्ञमञ्ञे तीणि, निस्सये तीणि, उपनिस्सये नव…पे… अविगते तीणि (संखित्तं).
नहेतुया नव, नआरम्मणे नव (संखित्तं).
हेतुपच्चया नआरम्मणे तीणि (संखित्तं).
नहेतुपच्चया आरम्मणे नव (संखित्तं).
(यथा कुसलत्तिके पञ्हावारं, एवं वित्थारेतब्बं.)
नहेतुपदं
१-७. पटिच्चवारादि
पच्चयचतुक्कं
हेतुपच्चयो
२१८. अतीतारम्मणं नहेतुं धम्मं पटिच्च अतीतारम्मणो नहेतु धम्मो उप्पज्जति हेतुपच्चया. (१)
अनागतारम्मणं ¶ नहेतुं धम्मं पटिच्च अनागतारम्मणो नहेतु धम्मो उप्पज्जति हेतुपच्चया. (१)
पच्चुप्पन्नारम्मणं नहेतुं धम्मं पटिच्च पच्चुप्पन्नारम्मणो नहेतु धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)
२१९. हेतुया ¶ तीणि, आरम्मणे तीणि, अधिपतिया तीणि…पे… अविगते तीणि (संखित्तं).
नहेतुया ¶ तीणि, नअधिपतिया तीणि, नपुरेजाते तीणि, नपच्छाजाते तीणि, नआसेवने तीणि, नकम्मे तीणि, नविपाके तीणि, नझाने एकं, नमग्गे तीणि, नविप्पयुत्ते द्वे (संखित्तं).
(सहजातवारम्पि…पे… सम्पयुत्तवारम्पि पटिच्चवारसदिसं वित्थारेतब्बं.)
आरम्मणपच्चयो
२२०. अतीतारम्मणो नहेतु धम्मो अतीतारम्मणस्स नहेतुस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… तीणि.
अनागतारम्मणो नहेतु धम्मो अनागतारम्मणस्स नहेतुस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… तीणि.
पच्चुप्पन्नारम्मणो नहेतु धम्मो पच्चुप्पन्नारम्मणस्स नहेतुस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… तीणि (संखित्तं).
२२१. आरम्मणे नव, अधिपतिया सत्त…पे… अविगते तीणि (संखित्तं).
नहेतुया नव, नआरम्मणे नव (संखित्तं).
आरम्मणपच्चया नहेतुया नव (संखित्तं).
नहेतुपच्चया आरम्मणे नव (संखित्तं).
(यथा कुसलत्तिके पञ्हावारं, एवं वित्थारेतब्बं.)
२०-१. अज्झत्तत्तिक-हेतुदुकं
१-७. पटिच्चवारादि
पच्चयचतुक्कं
हेतुपच्चयो
२२२. अज्झत्तं ¶ ¶ हेतुं धम्मं पटिच्च अज्झत्तो हेतु धम्मो उप्पज्जति हेतुपच्चया. (१)
बहिद्धा हेतुं धम्मं पटिच्च बहिद्धा हेतु ¶ धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)
२२३. हेतुया द्वे, आरम्मणे द्वे…पे… अविगते द्वे (संखित्तं).
नअधिपतिया द्वे, नपुरेजाते द्वे, नपच्छाजाते द्वे, नआसेवने द्वे, नविपाके द्वे, नविप्पयुत्ते द्वे (संखित्तं).
(सहजातवारम्पि…पे… सम्पयुत्तवारम्पि पटिच्चवारसदिसं वित्थारेतब्बं.)
हेतुआरम्मणपच्चयादि
२२४. अज्झत्तो हेतु धम्मो अज्झत्तस्स हेतुस्स धम्मस्स हेतुपच्चयेन पच्चयो. (१)
बहिद्धा हेतु धम्मो बहिद्धा हेतुस्स धम्मस्स हेतुपच्चयेन पच्चयो.
अज्झत्तो हेतु धम्मो अज्झत्तस्स हेतुस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. अज्झत्तो हेतु धम्मो बहिद्धा हेतुस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. (२)
बहिद्धा ¶ हेतु धम्मो बहिद्धा हेतुस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. बहिद्धा हेतु धम्मो अज्झत्तस्स हेतुस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. (२)
२२५. अज्झत्तो हेतु धम्मो अज्झत्तस्स हेतुस्स धम्मस्स अधिपतिपच्चयेन पच्चयो. (१)
बहिद्धा हेतु धम्मो बहिद्धा हेतुस्स धम्मस्स अधिपतिपच्चयेन पच्चयो. (१)
अज्झत्तो हेतु धम्मो अज्झत्तस्स हेतुस्स धम्मस्स अनन्तरपच्चयेन पच्चयो. (१)
बहिद्धा ¶ हेतु धम्मो बहिद्धा हेतुस्स धम्मस्स अनन्तरपच्चयेन पच्चयो. (१) (संखित्तं.)
२२६. हेतुया ¶ द्वे, आरम्मणे चत्तारि, अधिपतिया द्वे, अनन्तरे द्वे, समनन्तरे द्वे, सहजाते द्वे, अञ्ञमञ्ञे द्वे, निस्सये द्वे, उपनिस्सये चत्तारि…पे… अविगते द्वे (संखित्तं).
नहेतुया चत्तारि, नआरम्मणे चत्तारि (संखित्तं).
हेतुपच्चया नआरम्मणे द्वे (संखित्तं).
नहेतुपच्चया आरम्मणे चत्तारि (संखित्तं).
(यथा कुसलत्तिके पञ्हावारं, एवं वित्थारेतब्बं.)
नहेतुपदं
१-७. पटिच्चवारादि
पच्चयचतुक्कं
हेतुपच्चयो
२२७. अज्झत्तं ¶ नहेतुं धम्मं पटिच्च अज्झत्तो नहेतु धम्मो उप्पज्जति हेतुपच्चया. (१)
बहिद्धा नहेतुं धम्मं पटिच्च बहिद्धा नहेतु धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)
२२८. हेतुया द्वे, आरम्मणे द्वे…पे… अविगते द्वे (संखित्तं).
नहेतुया द्वे, नअधिपतिया द्वे…पे… नविप्पयुत्ते द्वे (संखित्तं).
(सहजातवारम्पि…पे… सम्पयुत्तवारम्पि पटिच्चवारसदिसं वित्थारेतब्बं.)
आरम्मणपच्चयो
२२९. अज्झत्तो नहेतु धम्मो अज्झत्तस्स नहेतुस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. अज्झत्तो नहेतु धम्मो बहिद्धा नहेतुस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. (२)
बहिद्धा नहेतु धम्मो बहिद्धा नहेतुस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. बहिद्धा नहेतु धम्मो अज्झत्तस्स नहेतुस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. (२) (संखित्तं.)
२३०. आरम्मणे ¶ ¶ चत्तारि, अधिपतिया चत्तारि, अनन्तरे द्वे ¶ …पे… उपनिस्सये चत्तारि…पे… अविगते छ (संखित्तं).
नहेतुया छ, नआरम्मणे छ (संखित्तं).
आरम्मणपच्चया नहेतुया चत्तारि (संखित्तं).
नहेतुपच्चया आरम्मणे चत्तारि (संखित्तं).
(यथा कुसलत्तिके पञ्हावारं, एवं वित्थारेतब्बं.)
२१-१. अज्झत्तारम्मणत्तिक-हेतुदुकं
१-७. पटिच्चवारादि
पच्चयचतुक्कं
हेतुपच्चयो
२३१. अज्झत्तारम्मणं हेतुं धम्मं पटिच्च अज्झत्तारम्मणो हेतु धम्मो उप्पज्जति हेतुपच्चया. (१)
बहिद्धारम्मणं हेतुं धम्मं पटिच्च बहिद्धारम्मणो हेतु धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)
२३२. हेतुया द्वे, आरम्मणे द्वे…पे… अविगते द्वे (संखित्तं).
नअधिपतिया द्वे, नपुरेजाते द्वे, नपच्छाजाते द्वे, नआसेवने द्वे, नविपाके द्वे, नविप्पयुत्ते द्वे (संखित्तं).
(सहजातवारम्पि…पे… सम्पयुत्तवारम्पि पटिच्चवारसदिसं वित्थारेतब्बं.)
हेतु-आरम्मणपच्चया
२३३. अज्झत्तारम्मणो ¶ हेतु धम्मो अज्झत्तारम्मणस्स हेतुस्स धम्मस्स हेतुपच्चयेन पच्चयो. (१)
बहिद्धारम्मणो हेतु धम्मो बहिद्धारम्मणस्स हेतुस्स धम्मस्स हेतुपच्चयेन पच्चयो. (१)
अज्झत्तारम्मणो ¶ हेतु धम्मो अज्झत्तारम्मणस्स हेतुस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. अज्झत्तारम्मणो हेतु ¶ धम्मो बहिद्धारम्मणस्स हेतुस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. (२)
बहिद्धारम्मणो हेतु धम्मो बहिद्धारम्मणस्स हेतुस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. बहिद्धारम्मणो हेतु धम्मो अज्झत्तारम्मणस्स हेतुस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. (२) (संखित्तं.)
२३४. हेतुया द्वे, आरम्मणे चत्तारि, अधिपतिया तीणि, अनन्तरे चत्तारि, समनन्तरे चत्तारि, उपनिस्सये चत्तारि…पे… अविगते द्वे (संखित्तं).
नहेतुया चत्तारि, नआरम्मणे चत्तारि (संखित्तं).
हेतुपच्चया नआरम्मणे द्वे (संखित्तं).
नहेतुपच्चया आरम्मणे चत्तारि (संखित्तं).
(यथा कुसलत्तिके पञ्हावारं, एवं वित्थारेतब्बं.)
नहेतुपदं
१-७. पटिच्चवारादि
पच्चयचतुक्कं
हेतुपच्चयो
२३५. अज्झत्तारम्मणं ¶ नहेतुं धम्मं पटिच्च अज्झत्तारम्मणो नहेतु धम्मो उप्पज्जति हेतुपच्चया. (१)
बहिद्धारम्मणं नहेतुं धम्मं पटिच्च बहिद्धारम्मणो नहेतु धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)
हेतुया द्वे, आरम्मणे द्वे…पे… अविगते द्वे (संखित्तं).
(सहजातवारम्पि…पे… सम्पयुत्तवारम्पि पटिच्चवारसदिसं वित्थारेतब्बं.)
आरम्मणपच्चयो
२३६. अज्झत्तारम्मणो नहेतु धम्मो अज्झत्तारम्मणस्स नहेतुस्स धम्मस्स आरम्मणपच्चयेन पच्चयो (संखित्तं).
आरम्मणे ¶ चत्तारि, अधिपतिया तीणि, अनन्तरे चत्तारि, उपनिस्सये चत्तारि…पे… अविगते द्वे (संखित्तं).
नहेतुया ¶ चत्तारि, नआरम्मणे चत्तारि (संखित्तं).
आरम्मणपच्चया नहेतुया चत्तारि (संखित्तं).
नहेतुपच्चया आरम्मणे चत्तारि (संखित्तं).
(यथा कुसलत्तिके पञ्हावारं, एवं वित्थारेतब्बं.)
२२-१. सनिदस्सनसप्पटिघत्तिक-हेतुदुकं
१-७. पटिच्चवारादि
पच्चयचतुक्कं
२३७. अनिदस्सनअप्पटिघं ¶ हेतुं धम्मं पटिच्च अनिदस्सनअप्पटिघो हेतु धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)
हेतुया एकं, आरम्मणे एकं…पे… अविगते एकं (संखित्तं).
(सहजातवारम्पि…पे… सम्पयुत्तवारम्पि पटिच्चवारसदिसं.)
२३८. अनिदस्सनअप्पटिघो हेतु धम्मो अनिदस्सनअप्पटिघस्स हेतुस्स धम्मस्स हेतुपच्चयेन पच्चयो. (१)
अनिदस्सनअप्पटिघो हेतु धम्मो अनिदस्सनअप्पटिघस्स हेतुस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. (१) (संखित्तं.)
हेतुया एकं, आरम्मणे एकं…पे… अविगते एकं (सब्बत्थ एकं).
(यथा कुसलत्तिके पञ्हावारं, एवं वित्थारेतब्बं.)
नहेतुपदं
१-६. पटिच्चवारादि
पच्चयचतुक्कं
हेतु-आरम्मणपच्चया
२३९. अनिदस्सनसप्पटिघं नहेतुं धम्मं पटिच्च अनिदस्सनसप्पटिघो नहेतु धम्मो उप्पज्जति ¶ हेतुपच्चया. अनिदस्सनसप्पटिघं नहेतुं ¶ धम्मं पटिच्च सनिदस्सनसप्पटिघो नहेतु धम्मो उप्पज्जति ¶ हेतुपच्चया. अनिदस्सनसप्पटिघं नहेतुं धम्मं पटिच्च अनिदस्सनअप्पटिघो नहेतु धम्मो उप्पज्जति हेतुपच्चया. अनिदस्सनसप्पटिघं नहेतुं धम्मं पटिच्च सनिदस्सनसप्पटिघो नहेतु च अनिदस्सनअप्पटिघो नहेतु च धम्मा उप्पज्जन्ति हेतुपच्चया. अनिदस्सनसप्पटिघं नहेतुं धम्मं पटिच्च अनिदस्सनसप्पटिघो नहेतु च अनिदस्सनअप्पटिघो नहेतु च धम्मा उप्पज्जन्ति हेतुपच्चया. अनिदस्सनसप्पटिघं नहेतुं धम्मं पटिच्च सनिदस्सनसप्पटिघो नहेतु च अनिदस्सनसप्पटिघो नहेतु च धम्मा उप्पज्जन्ति हेतुपच्चया. अनिदस्सनसप्पटिघं नहेतुं धम्मं पटिच्च सनिदस्सनसप्पटिघो नहेतु च अनिदस्सनसप्पटिघो नहेतु च अनिदस्सनअप्पटिघो नहेतु च धम्मा उप्पज्जन्ति हेतुपच्चया… सत्त.
२४०. अनिदस्सनअप्पटिघं नहेतुं धम्मं पटिच्च अनिदस्सनअप्पटिघो नहेतु धम्मो उप्पज्जति हेतुपच्चया. अनिदस्सनअप्पटिघं नहेतुं धम्मं पटिच्च सनिदस्सनसप्पटिघो नहेतु धम्मो उप्पज्जति हेतुपच्चया. अनिदस्सनअप्पटिघं नहेतुं धम्मं पटिच्च अनिदस्सनसप्पटिघो नहेतु धम्मो उप्पज्जति हेतुपच्चया. अनिदस्सनअप्पटिघं नहेतुं धम्मं पटिच्च सनिदस्सनसप्पटिघो नहेतु च अनिदस्सनअप्पटिघो नहेतु च धम्मा उप्पज्जन्ति हेतुपच्चया. अनिदस्सनअप्पटिघं नहेतुं धम्मं पटिच्च अनिदस्सनसप्पटिघो नहेतु च अनिदस्सनअप्पटिघो नहेतु च धम्मा उप्पज्जन्ति हेतुपच्चया. अनिदस्सनअप्पटिघं ¶ नहेतुं धम्मं पटिच्च सनिदस्सनसप्पटिघो नहेतु च अनिदस्सनसप्पटिघो नहेतु च धम्मा उप्पज्जन्ति हेतुपच्चया. अनिदस्सनअप्पटिघं नहेतुं धम्मं पटिच्च सनिदस्सनसप्पटिघो नहेतु च अनिदस्सनसप्पटिघो नहेतु च अनिदस्सनअप्पटिघो नहेतु च धम्मा उप्पज्जन्ति हेतुपच्चया… सत्त.
२४१. अनिदस्सनसप्पटिघं नहेतुञ्च अनिदस्सनअप्पटिघं नहेतुञ्च धम्मं पटिच्च सनिदस्सनसप्पटिघो नहेतु धम्मो उप्पज्जति हेतुपच्चया. अनिदस्सनसप्पटिघं नहेतुञ्च अनिदस्सनअप्पटिघं नहेतुञ्च धम्मं पटिच्च अनिदस्सनसप्पटिघो नहेतु धम्मो उप्पज्जति हेतुपच्चया. अनिदस्सनसप्पटिघं नहेतुञ्च अनिदस्सनअप्पटिघं नहेतुञ्च धम्मं पटिच्च अनिदस्सनअप्पटिघो नहेतु धम्मो उप्पज्जति हेतुपच्चया. अनिदस्सनसप्पटिघं नहेतुञ्च अनिदस्सनअप्पटिघं नहेतुञ्च धम्मं पटिच्च सनिदस्सनसप्पटिघो नहेतु च अनिदस्सनअप्पटिघो नहेतु च धम्मा उप्पज्जन्ति हेतुपच्चया. अनिदस्सनसप्पटिघं नहेतुञ्च अनिदस्सनअप्पटिघं नहेतुञ्च धम्मं पटिच्च अनिदस्सनसप्पटिघो ¶ नहेतु च अनिदस्सनअप्पटिघो नहेतु च धम्मा उप्पज्जन्ति हेतुपच्चया. अनिदस्सनसप्पटिघं नहेतुञ्च अनिदस्सनअप्पटिघं ¶ नहेतुञ्च धम्मं पटिच्च सनिदस्सनसप्पटिघो नहेतु च अनिदस्सनसप्पटिघो नहेतु च धम्मा उप्पज्जन्ति हेतुपच्चया. अनिदस्सनसप्पटिघं नहेतुञ्च अनिदस्सनअप्पटिघं नहेतुञ्च धम्मं पटिच्च सनिदस्सनसप्पटिघो नहेतु च अनिदस्सनसप्पटिघो नहेतु च अनिदस्सनअप्पटिघो ¶ नहेतु च धम्मा उप्पज्जन्ति हेतुपच्चया… सत्त.
अनिदस्सनअप्पटिघं नहेतुं धम्मं पटिच्च अनिदस्सनअप्पटिघो नहेतु धम्मो उप्पज्जति आरम्मणपच्चया. (१) (संखित्तं.)
२४२. हेतुया एकवीस, आरम्मणे एकं, अधिपतिया एकवीस…पे… अविगते एकवीस (संखित्तं).
नहेतुया एकवीस, नआरम्मणे एकवीस…पे… नोविगते एकवीस.
हेतुपच्चया नआरम्मणे एकवीस (संखित्तं).
नहेतुपच्चया आरम्मणे एकं (संखित्तं).
(सहजातवारम्पि…पे… सम्पयुत्तवारम्पि पटिच्चवारसदिसं.)
७. पञ्हावारो
पच्चयचतुक्कं
हेतुपच्चयो
२४३. सनिदस्सनसप्पटिघो नहेतु धम्मो अनिदस्सनअप्पटिघस्स नहेतुस्स धम्मस्स आरम्मणपच्चयेन पच्चयो (संखित्तं).
आरम्मणे तीणि, अधिपतिया नव, अनन्तरे एकं, समनन्तरे एकं, सहजाते एकवीस…पे… अविगते पञ्चवीस (संखित्तं).
नहेतुया पञ्चवीस, नआरम्मणे एकवीस (संखित्तं).
आरम्मणपच्चया नहेतुया तीणि (संखित्तं).
नहेतुपच्चया आरम्मणे तीणि (संखित्तं).
(यथा कुसलत्तिके पञ्हावारं, एवं वित्थारेतब्बं).
सनिदस्सनसप्पटिघत्तिकहेतुदुकं निट्ठितं.
१-२. कुसलत्तिक-सहेतुकदुकं
१-७. पटिच्चवारादि
पच्चयचतुक्कं
हेतुपच्चयो
२४४. कुसलं ¶ ¶ ¶ सहेतुकं धम्मं पटिच्च कुसलो सहेतुको धम्मो उप्पज्जति हेतुपच्चया. (१)
अकुसलं सहेतुकं धम्मं पटिच्च अकुसलो सहेतुको धम्मो उप्पज्जति हेतुपच्चया. (१)
अब्याकतं सहेतुकं धम्मं पटिच्च अब्याकतो सहेतुको धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)
२४५. हेतुया तीणि…पे… अविगते तीणि (संखित्तं).
नअधिपतिया तीणि, नपुरेजाते तीणि, नपच्छाजाते तीणि, नआसेवने तीणि, नकम्मे तीणि, नविपाके तीणि, नविप्पयुत्ते तीणि.
हेतुपच्चया नअधिपतिया तीणि (संखित्तं).
नअधिपतिपच्चया हेतुया तीणि (संखित्तं).
(सहजातवारम्पि…पे… सम्पयुत्तवारम्पि पटिच्चवारसदिसं.)
हेतु-आरम्मणपच्चया
२४६. कुसलो सहेतुको धम्मो कुसलस्स सहेतुकस्स धम्मस्स हेतुपच्चयेन पच्चयो. (१)
अकुसलो ¶ सहेतुको धम्मो अकुसलस्स सहेतुकस्स धम्मस्स हेतुपच्चयेन पच्चयो. (१)
अब्याकतो सहेतुको धम्मो अब्याकतस्स सहेतुकस्स धम्मस्स हेतुपच्चयेन पच्चयो. (१)
कुसलो सहेतुको धम्मो कुसलस्स सहेतुकस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. कुसलो सहेतुको धम्मो अकुसलस्स सहेतुकस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. कुसलो सहेतुको धम्मो ¶ अब्याकतस्स सहेतुकस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. (३)
अकुसलो ¶ सहेतुको धम्मो अकुसलस्स सहेतुकस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… तीणि. (३)
अब्याकतो सहेतुको धम्मो अब्याकतस्स सहेतुकस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… तीणि. (३)
कुसलो सहेतुको धम्मो कुसलस्स सहेतुकस्स धम्मस्स अधिपतिपच्चयेन पच्चयो (संखित्तं).
२४७. हेतुया तीणि, आरम्मणे नव, अधिपतिया सत्त, अनन्तरे पञ्च, समनन्तरे पञ्च, सहजाते तीणि, अञ्ञमञ्ञे तीणि, निस्सये तीणि, उपनिस्सये नव…पे… अविगते तीणि (संखित्तं).
नहेतुया नव, नआरम्मणे नव (संखित्तं).
हेतुपच्चया नआरम्मणे तीणि (संखित्तं).
नहेतुपच्चया आरम्मणे नव (संखित्तं).
(यथा कुसलत्तिके पञ्हावारं, एवं वित्थारेतब्बं.)
अहेतुकपदं
१-७. पटिच्चवारादि
पच्चयचतुक्कं
हेतुआरम्मणपच्चया
२४८. अकुसलं ¶ अहेतुकं धम्मं पटिच्च अब्याकतो अहेतुको धम्मो उप्पज्जति हेतुपच्चया. (१)
अब्याकतं अहेतुकं धम्मं पटिच्च अब्याकतो अहेतुको धम्मो उप्पज्जति हेतुपच्चया. (१)
अकुसलं अहेतुकञ्च अब्याकतं अहेतुकञ्च धम्मं पटिच्च अब्याकतो अहेतुको धम्मो उप्पज्जति हेतुपच्चया. (१)
अब्याकतं अहेतुकं धम्मं पटिच्च अब्याकतो अहेतुको धम्मो ¶ उप्पज्जति आरम्मणपच्चया. (१) (संखित्तं.)
२४९. हेतुया तीणि, आरम्मणे एकं, अधिपतिया एकं…पे… अविगते तीणि (संखित्तं).
पच्चनीयं
नहेतु-नआरम्मणपच्चया
अब्याकतं ¶ अहेतुकं धम्मं पटिच्च अब्याकतो अहेतुको धम्मो उप्पज्जति नहेतुपच्चया. (१)
अकुसलं ¶ अहेतुकं धम्मं पटिच्च अब्याकतो अहेतुको धम्मो उप्पज्जति नआरम्मणपच्चया. (१)
अब्याकतं अहेतुकं धम्मं पटिच्च अब्याकतो अहेतुको धम्मो उप्पज्जति नआरम्मणपच्चया. (१)
अकुसलं अहेतुकञ्च अब्याकतं अहेतुकञ्च धम्मं पटिच्च अब्याकतो अहेतुको धम्मो उप्पज्जति नआरम्मणपच्चया. (१) (संखित्तं.)
२५०. नहेतुया एकं, नआरम्मणे तीणि, नअधिपतिया तीणि…पे… नोविगते तीणि (संखित्तं).
हेतुपच्चया नआरम्मणे तीणि (संखित्तं).
नहेतुपच्चया आरम्मणे एकं (संखित्तं).
(सहजातवारम्पि…पे… सम्पयुत्तवारम्पि पटिच्चवारसदिसं.)
हेतु-आरम्मणपच्चयादि
२५१. अकुसलो अहेतुको धम्मो अब्याकतस्स अहेतुकस्स धम्मस्स हेतुपच्चयेन पच्चयो. (१)
अकुसलो अहेतुको धम्मो अकुसलस्स अहेतुकस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. अकुसलो अहेतुको धम्मो अब्याकतस्स अहेतुकस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. (२)
अब्याकतो अहेतुको ¶ धम्मो अब्याकतस्स अहेतुकस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. अब्याकतो अहेतुको धम्मो अकुसलस्स अहेतुकस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. (२)
अकुसलो अहेतुको धम्मो अकुसलस्स अहेतुकस्स धम्मस्स अनन्तरपच्चयेन पच्चयो. अकुसलो अहेतुको धम्मो अब्याकतस्स अहेतुकस्स धम्मस्स अनन्तरपच्चयेन पच्चयो. (२)
अब्याकतो ¶ ¶ अहेतुको धम्मो अब्याकतस्स अहेतुकस्स धम्मस्स अनन्तरपच्चयेन पच्चयो. अब्याकतो अहेतुको धम्मो अकुसलस्स अहेतुकस्स धम्मस्स अनन्तरपच्चयेन पच्चयो…पे…. (२)
अकुसलो अहेतुको धम्मो अकुसलस्स अहेतुकस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो (संखित्तं).
२५२. हेतुया एकं, आरम्मणे चत्तारि, अनन्तरे चत्तारि, समनन्तरे चत्तारि, सहजाते तीणि, अञ्ञमञ्ञे एकं, निस्सये चत्तारि, उपनिस्सये चत्तारि (संखित्तं).
नहेतुया पञ्च, नआरम्मणे पञ्च, नअधिपतिया पञ्च (संखित्तं).
हेतुपच्चया नआरम्मणे एकं (संखित्तं).
नहेतुपच्चया आरम्मणे चत्तारि (संखित्तं).
(यथा कुसलत्तिके पञ्हावारं, एवं वित्थारेतब्बं.)
१-३. कुसलत्तिक-हेतुसम्पयुत्तदुकं
१-७. पटिच्चवारादि
पच्चयचतुक्कं
हेतुपच्चयो
२५३. कुसलं ¶ हेतुसम्पयुत्तं धम्मं पटिच्च कुसलो हेतुसम्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया. (१)
अकुसलं ¶ हेतुसम्पयुत्तं धम्मं पटिच्च अकुसलो हेतुसम्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया. (१)
अब्याकतं हेतुसम्पयुत्तं धम्मं पटिच्च अब्याकतो हेतुसम्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)
२५४. हेतुया तीणि, आरम्मणे तीणि…पे… अविगते तीणि (संखित्तं).
नअधिपतिया तीणि…पे… नविप्पयुत्ते तीणि (संखित्तं).
(सहजातवारम्पि…पे… सम्पयुत्तवारम्पि पटिच्चवारसदिसं.)
हेतु-आरम्मणपच्चया
२५५. कुसलो ¶ हेतुसम्पयुत्तो धम्मो कुसलस्स हेतुसम्पयुत्तस्स धम्मस्स हेतुपच्चयेन पच्चयो. (१)
अकुसलो हेतुसम्पयुत्तो धम्मो अकुसलस्स हेतुसम्पयुत्तस्स धम्मस्स हेतुपच्चयेन पच्चयो. (१)
अब्याकतो हेतुसम्पयुत्तो धम्मो अब्याकतस्स हेतुसम्पयुत्तस्स धम्मस्स हेतुपच्चयेन पच्चयो. (१)
कुसलो हेतुसम्पयुत्तो धम्मो कुसलस्स हेतुसम्पयुत्तस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… तीणि.
अकुसलो हेतुसम्पयुत्तो धम्मो अकुसलस्स हेतुसम्पयुत्तस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… तीणि.
अब्याकतो हेतुसम्पयुत्तो धम्मो अब्याकतस्स हेतुसम्पयुत्तस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… तीणि ¶ (संखित्तं).
२५६. हेतुया ¶ तीणि, आरम्मणे नव, अधिपतिया सत्त, अनन्तरे पञ्च, समनन्तरे पञ्च, सहजाते तीणि, उपनिस्सये नव…पे… अविगते तीणि (संखित्तं).
नहेतुया नव, नआरम्मणे नव (संखित्तं).
हेतुपच्चया नआरम्मणे तीणि (संखित्तं).
नहेतुपच्चया आरम्मणे नव (संखित्तं).
(यथा कुसलत्तिके पञ्हावारं, एवं वित्थारेतब्बं.)
हेतुविप्पयुत्तपदं
१-७. पटिच्चवारादि
पच्चयचतुक्कं
हेतु-आरम्मणपच्चया
२५७. अकुसलं हेतुविप्पयुत्तं धम्मं पटिच्च अब्याकतो हेतुविप्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया. (१)
अब्याकतं ¶ हेतुविप्पयुत्तं धम्मं पटिच्च अब्याकतो हेतुविप्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया. (१)
अकुसलं हेतुविप्पयुत्तञ्च अब्याकतं हेतुविप्पयुत्तञ्च धम्मं पटिच्च अब्याकतो हेतुविप्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया. (१)
अब्याकतं हेतुविप्पयुत्तं धम्मं पटिच्च अब्याकतो हेतुविप्पयुत्तो धम्मो उप्पज्जति आरम्मणपच्चया. (१) (संखित्तं.)
२५८. हेतुया ¶ तीणि, आरम्मणे एकं, अधिपतिया एकं…पे… अविगते तीणि (संखित्तं).
नहेतु-नआरम्मणपच्चया
२५९. अब्याकतं हेतुविप्पयुत्तं धम्मं पटिच्च अब्याकतो हेतुविप्पयुत्तो धम्मो उप्पज्जति नहेतुपच्चया. (१)
अकुसलं ¶ हेतुविप्पयुत्तं धम्मं पटिच्च अब्याकतो हेतुविप्पयुत्तो धम्मो उप्पज्जति नआरम्मणपच्चया. (१)
अब्याकतं हेतुविप्पयुत्तं धम्मं पटिच्च अब्याकतो हेतुविप्पयुत्तो धम्मो उप्पज्जति नआरम्मणपच्चया. (१)
अकुसलं हेतुविप्पयुत्तञ्च अब्याकतं हेतुविप्पयुत्तञ्च धम्मं पटिच्च अब्याकतो हेतुविप्पयुत्तो धम्मो उप्पज्जति नआरम्मणपच्चया (संखित्तं).
२६०. नहेतुया एकं, नआरम्मणे तीणि, नअधिपतिया तीणि…पे… नोविगते तीणि. (संखित्तं).
(सहजातवारम्पि…पे… सम्पयुत्तवारम्पि पटिच्चवारसदिसं.)
हेतु-आरम्मण-अनन्तरपच्चया
२६१. अकुसलो हेतुविप्पयुत्तो धम्मो अब्याकतस्स हेतुविप्पयुत्तस्स धम्मस्स हेतुपच्चयेन पच्चयो. (१)
अकुसलो हेतुविप्पयुत्तो धम्मो अकुसलस्स हेतुविप्पयुत्तस्स धम्मस्स आरम्मणपच्चयेन पच्चयो ¶ . अकुसलो हेतुविप्पयुत्तो धम्मो अब्याकतस्स हेतुविप्पयुत्तस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. (२)
अब्याकतो ¶ हेतुविप्पयुत्तो धम्मो अब्याकतस्स हेतुविप्पयुत्तस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. अब्याकतो हेतुविप्पयुत्तो धम्मो अकुसलस्स हेतुविप्पयुत्तस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. (२)
अकुसलो हेतुविप्पयुत्तो धम्मो अकुसलस्स हेतुविप्पयुत्तस्स धम्मस्स अनन्तरपच्चयेन पच्चयो. अकुसलो हेतुविप्पयुत्तो ¶ धम्मो अब्याकतस्स हेतुविप्पयुत्तस्स धम्मस्स अनन्तरपच्चयेन पच्चयो. (२)
अब्याकतो हेतुविप्पयुत्तो धम्मो अब्याकतस्स हेतुविप्पयुत्तस्स धम्मस्स अनन्तरपच्चयेन पच्चयो. अब्याकतो हेतुविप्पयुत्तो धम्मो अकुसलस्स हेतुविप्पयुत्तस्स धम्मस्स अनन्तरपच्चयेन पच्चयो. (२) (संखित्तं.)
२६२. हेतुया एकं, आरम्मणे चत्तारि, अनन्तरे चत्तारि, समनन्तरे चत्तारि, सहजाते तीणि, अञ्ञमञ्ञे एकं, निस्सये चत्तारि, उपनिस्सये चत्तारि…पे… अविगते चत्तारि (संखित्तं).
नहेतुया पञ्च, नआरम्मणे पञ्च (संखित्तं).
हेतुपच्चया नआरम्मणे एकं (संखित्तं).
नहेतुपच्चया आरम्मणे चत्तारि (संखित्तं).
(यथा कुसलत्तिके पञ्हावारं, एवं वित्थारेतब्बं.)
१-४. कुसलत्तिक-हेतुसहेतुकदुकं
१-७. पटिच्चवारादि
पच्चयचतुक्कं
हेतुपच्चयो
२६३. कुसलं ¶ हेतुञ्चेव सहेतुकञ्च धम्मं पटिच्च कुसलो हेतु चेव सहेतुको च धम्मो उप्पज्जति हेतुपच्चया. (१)
अकुसलं हेतुञ्चेव सहेतुकञ्च धम्मं पटिच्च अकुसलो हेतु चेव सहेतुको च धम्मो उप्पज्जति हेतुपच्चया. (१)
अब्याकतं ¶ हेतुञ्चेव सहेतुकञ्च धम्मं पटिच्च अब्याकतो हेतु चेव सहेतुको च धम्मो उप्पज्जति हेतुपच्चया ¶ . (१) (संखित्तं.)
२६४. हेतुया तीणि, आरम्मणे तीणि…पे… अविगते तीणि (संखित्तं).
नअधिपतिया तीणि, नपुरेजाते तीणि, नपच्छाजाते तीणि, नआसेवने तीणि, नविपाके तीणि, नविप्पयुत्ते तीणि (संखित्तं).
(सहजातवारम्पि…पे… सम्पयुत्तवारम्पि पटिच्चवारसदिसं.)
हेतु-आरम्मण-अधिपतिपच्चया
२६५. कुसलो हेतु चेव सहेतुको च धम्मो कुसलस्स हेतुस्स चेव सहेतुकस्स च धम्मस्स हेतुपच्चयेन पच्चयो. (१)
अकुसलो ¶ हेतु चेव सहेतुको च धम्मो अकुसलस्स हेतुस्स चेव सहेतुकस्स च धम्मस्स हेतुपच्चयेन पच्चयो. (१)
अब्याकतो हेतु चेव सहेतुको च धम्मो अब्याकतस्स हेतुस्स चेव सहेतुकस्स च धम्मस्स हेतुपच्चयेन पच्चयो. (१)
कुसलो हेतु चेव सहेतुको च धम्मो कुसलस्स हेतुस्स चेव सहेतुकस्स च धम्मस्स आरम्मणपच्चयेन पच्चयो. कुसलो हेतु चेव सहेतुको च धम्मो अकुसलस्स हेतुस्स चेव सहेतुकस्स च धम्मस्स आरम्मणपच्चयेन पच्चयो. कुसलो हेतु चेव सहेतुको च धम्मो अब्याकतस्स हेतुस्स चेव सहेतुकस्स च धम्मस्स आरम्मणपच्चयेन पच्चयो. (३)
अकुसलो हेतु चेव सहेतुको च धम्मो अकुसलस्स हेतुस्स चेव सहेतुकस्स च धम्मस्स आरम्मणपच्चयेन पच्चयो… तीणि.
अब्याकतो हेतु चेव सहेतुको च धम्मो अब्याकतस्स हेतुस्स चेव सहेतुकस्स च धम्मस्स आरम्मणपच्चयेन पच्चयो… तीणि.
कुसलो हेतु चेव सहेतुको च धम्मो कुसलस्स हेतुस्स चेव सहेतुकस्स च धम्मस्स अधिपतिपच्चयेन पच्चयो… तीणि.
अकुसलो ¶ हेतु चेव सहेतुको च धम्मो अकुसलस्स हेतुस्स चेव सहेतुकस्स च धम्मस्स अधिपतिपच्चयेन पच्चयो. (१)
अब्याकतो हेतु चेव सहेतुको च धम्मो अब्याकतस्स हेतुस्स चेव ¶ सहेतुकस्स च धम्मस्स अधिपतिपच्चयेन पच्चयो… तीणि (संखित्तं).
२६६. हेतुया तीणि, आरम्मणे नव, अधिपतिया सत्त, अनन्तरे पञ्च, समनन्तरे पञ्च, सहजाते तीणि…पे… उपनिस्सये नव…पे… अविगते तीणि (संखित्तं).
नहेतुया नव, नआरम्मणे नव (संखित्तं).
हेतुपच्चया ¶ नआरम्मणे तीणि (संखित्तं).
नहेतुपच्चया आरम्मणे नव (संखित्तं).
(यथा कुसलत्तिके पञ्हावारं, एवं वित्थारेतब्बं.)
सहेतुकनहेतुपदं
१-७. पटिच्चवारादि
पच्चयचतुक्कं
हेतुपच्चयो
२६७. कुसलं सहेतुकञ्चेव न च हेतुं धम्मं पटिच्च कुसलो सहेतुको चेव न च हेतु धम्मो उप्पज्जति हेतुपच्चया. (१)
अकुसलं सहेतुकञ्चेव न च हेतुं धम्मं पटिच्च अकुसलो सहेतुको चेव न च हेतु धम्मो उप्पज्जति हेतुपच्चया. (१)
अब्याकतं सहेतुकञ्चेव न च हेतुं धम्मं पटिच्च अब्याकतो सहेतुको चेव न च हेतु धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).
२६८. हेतुया तीणि, आरम्मणे तीणि…पे… अविगते तीणि (संखित्तं).
नअधिपतिया तीणि…पे… नविप्पयुत्ते तीणि (संखित्तं).
(सहजातवारम्पि…पे… सम्पयुत्तवारम्पि पटिच्चवारसदिसं.)
आरम्मणपच्चयो
२६९. कुसलो ¶ सहेतुको चेव न च हेतु धम्मो कुसलस्स सहेतुकस्स चेव न च हेतुस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… तीणि.
अकुसलो ¶ सहेतुको चेव न च हेतु धम्मो अकुसलस्स सहेतुकस्स चेव न च हेतुस्स ¶ धम्मस्स आरम्मणपच्चयेन पच्चयो… तीणि.
अब्याकतो सहेतुको चेव न च हेतु धम्मो अब्याकतस्स सहेतुकस्स चेव न च हेतुस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… तीणि (संखित्तं).
२७०. आरम्मणे नव, अधिपतिया सत्त, अनन्तरे पञ्च…पे… सहजाते तीणि…पे… उपनिस्सये नव…पे… अविगते तीणि (संखित्तं).
नहेतुया नव, नआरम्मणे नव (संखित्तं).
आरम्मणपच्चया नहेतुया नव (संखित्तं).
नहेतुपच्चया आरम्मणे नव (संखित्तं).
(यथा कुसलत्तिके पञ्हावारं, एवं वित्थारेतब्बं.)
१-५. कुसलत्तिक-हेतुहेतुसम्पयुत्तदुकं
१-७. पटिच्चवारादि
पच्चयचतुक्कं
हेतुपच्चयो
२७१. कुसलं हेतुञ्चेव हेतुसम्पयुत्तञ्च धम्मं पटिच्च कुसलो हेतु चेव हेतुसम्पयुत्तो च धम्मो उप्पज्जति हेतुपच्चया. (१)
अकुसलं हेतुञ्चेव हेतुसम्पयुत्तञ्च धम्मं पटिच्च अकुसलो हेतु चेव हेतुसम्पयुत्तो च धम्मो उप्पज्जति हेतुपच्चया. (१)
अब्याकतं हेतुञ्चेव हेतुसम्पयुत्तञ्च धम्मं पटिच्च अब्याकतो हेतु चेव हेतुसम्पयुत्तो च धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).
२७२. हेतुया ¶ ¶ तीणि…पे… अविगते तीणि (संखित्तं).
नअधिपतिया तीणि (संखित्तं).
हेतुपच्चया ¶ नअधिपतिया तीणि (संखित्तं).
नअधिपतिपच्चया हेतुया तीणि (संखित्तं).
(सहजातवारम्पि…पे… सम्पयुत्तवारम्पि पटिच्चवारसदिसं.)
हेतु-आरम्मणपच्चया
२७३. कुसलो हेतु चेव हेतुसम्पयुत्तो च धम्मो कुसलस्स हेतुस्स चेव हेतुसम्पयुत्तस्स च धम्मस्स हेतुपच्चयेन पच्चयो. (१)
अकुसलो हेतु चेव हेतुसम्पयुत्तो च धम्मो अकुसलस्स हेतुस्स चेव हेतुसम्पयुत्तस्स च धम्मस्स हेतुपच्चयेन पच्चयो. (१)
अब्याकतो हेतु चेव हेतुसम्पयुत्तो च धम्मो अब्याकतस्स हेतुस्स चेव हेतुसम्पयुत्तस्स च धम्मस्स हेतुपच्चयेन पच्चयो. (१)
कुसलो हेतु चेव हेतुसम्पयुत्तो च धम्मो कुसलस्स हेतुस्स चेव हेतुसम्पयुत्तस्स च धम्मस्स आरम्मणपच्चयेन पच्चयो (संखित्तं).
२७४. हेतुया तीणि, आरम्मणे नव, अधिपतिया सत्त, अनन्तरे पञ्च…पे… अविगते तीणि (संखित्तं).
नहेतुया नव, नआरम्मणे नव (संखित्तं).
हेतुपच्चया नआरम्मणे तीणि (संखित्तं).
नहेतुपच्चया ¶ आरम्मणे नव (संखित्तं).
(यथा कुसलत्तिके पञ्हावारं, एवं वित्थारेतब्बं.)
हेतुसम्पयुत्तनहेतुपदं
१-७. पटिच्चवारादि
पच्चयचतुक्कं
हेतुपच्चयो
२७५. कुसलं ¶ हेतुसम्पयुत्तञ्चेव न च हेतुं धम्मं पटिच्च कुसलो हेतुसम्पयुत्तो चेव न च हेतु धम्मो उप्पज्जति हेतुपच्चया. (१)
अकुसलं हेतुसम्पयुत्तञ्चेव न च हेतुं धम्मं पटिच्च अकुसलो हेतुसम्पयुत्तो चेव ¶ न च हेतु धम्मो उप्पज्जति हेतुपच्चया. (१)
अब्याकतं हेतुसम्पयुत्तञ्चेव न च हेतुं धम्मं पटिच्च अब्याकतो हेतुसम्पयुत्तो चेव न च हेतु धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).
२७६. हेतुया तीणि, आरम्मणे तीणि…पे… अविगते तीणि.
नअधिपतिया तीणि (संखित्तं).
(सहजातवारम्पि…पे… सम्पयुत्तवारम्पि पटिच्चवारसदिसं.)
आरम्मणपच्चयो
२७७. कुसलो ¶ हेतुसम्पयुत्तो चेव न च हेतु धम्मो कुसलस्स हेतुसम्पयुत्तस्स चेव न च हेतुस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… तीणि.
अकुसलो हेतुसम्पयुत्तो चेव न च हेतु धम्मो अकुसलस्स हेतुसम्पयुत्तस्स चेव न च हेतुस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… तीणि.
अब्याकतो हेतुसम्पयुत्तो चेव न च हेतु धम्मो अब्याकतस्स हेतुसम्पयुत्तस्स चेव न च हेतुस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… तीणि (संखित्तं).
२७८. आरम्मणे नव, अधिपतिया सत्त, अनन्तरे पञ्च…पे… सहजाते तीणि…पे… उपनिस्सये नव…पे… अविगते तीणि (संखित्तं).
नहेतुया ¶ नव, नआरम्मणे नव (संखित्तं).
आरम्मणपच्चया नहेतुया नव (संखित्तं).
नहेतुपच्चया आरम्मणे नव (संखित्तं).
(यथा कुसलत्तिके पञ्हावारं, एवं वित्थारेतब्बं.)
१-६. कुसलत्तिक-नहेतुसहेतुकदुकं
१-७. पटिच्चवारादि
पच्चयचतुक्कं
हेतुपच्चयो
२७९. कुसलं ¶ नहेतुं सहेतुकं धम्मं पटिच्च कुसलो नहेतु सहेतुको धम्मो उप्पज्जति हेतुपच्चया. (१)
अकुसलं ¶ नहेतुं सहेतुकं धम्मं पटिच्च अकुसलो नहेतु सहेतुको धम्मो उप्पज्जति हेतुपच्चया. (१)
अब्याकतं नहेतुं सहेतुकं धम्मं पटिच्च अब्याकतो नहेतु सहेतुको धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)
२८०. हेतुया तीणि, आरम्मणे तीणि…पे… अविगते तीणि (संखित्तं).
नअधिपतिया तीणि (संखित्तं).
(सहजातवारम्पि…पे… सम्पयुत्तवारम्पि पटिच्चवारसदिसं.)
आरम्मणपच्चयो
२८१. कुसलो नहेतु सहेतुको धम्मो कुसलस्स नहेतुस्स सहेतुकस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… तीणि.
अकुसलो नहेतु सहेतुको धम्मो अकुसलस्स नहेतुस्स सहेतुकस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… तीणि.
अब्याकतो नहेतु सहेतुको धम्मो अब्याकतस्स नहेतुस्स सहेतुकस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… तीणि (संखित्तं).
२८२. आरम्मणे ¶ नव, अधिपतिया सत्त, अनन्तरे पञ्च…पे… सहजाते अञ्ञमञ्ञे निस्सये तीणि, उपनिस्सये नव, आसेवने तीणि, कम्मे पञ्च, विपाके एकं, आहारे…पे… सम्पयुत्ते तीणि…पे… अविगते तीणि (संखित्तं).
नहेतुया नव, नआरम्मणे नव (संखित्तं).
आरम्मणपच्चया नहेतुया नव (संखित्तं).
नहेतुपच्चया आरम्मणे नव (संखित्तं).
(यथा ¶ कुसलत्तिके पञ्हावारं, एवं वित्थारेतब्बं.)
नहेतुअहेतुकपदं
हेतुपच्चयो
२८३. अब्याकतं ¶ नहेतुं अहेतुकं धम्मं पटिच्च अब्याकतो नहेतु अहेतुको धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).
हेतुया एकं, आरम्मणे एकं…पे… अविगते एकं (संखित्तं).
नहेतुया एकं…पे… नोविगते एकं (संखित्तं).
(सहजातवारम्पि…पे… सम्पयुत्तवारम्पि पटिच्चवारसदिसं.)
२८४. अब्याकतो नहेतु अहेतुको धम्मो अब्याकतस्स नहेतुस्स अहेतुकस्स धम्मस्स आरम्मणपच्चयेन पच्चयो (संखित्तं).
आरम्मणे एकं, अधिपतिया एकं…पे… अविगते एकं (संखित्तं).
(यथा कुसलत्तिके पञ्हावारं, एवं वित्थारेतब्बं.)
हेतुगोच्छकं निट्ठितं.
१-७. कुसलत्तिक-सप्पच्चयदुकं
१-७. पटिच्चवारादि
पच्चयचतुक्कं
१. कुसलं सप्पच्चयं धम्मं पटिच्च कुसलो सप्पच्चयो धम्मो उप्पज्जति हेतुपच्चया. कुसलं सप्पच्चयं धम्मं पटिच्च अब्याकतो सप्पच्चयो धम्मो उप्पज्जति हेतुपच्चया. कुसलं सप्पच्चयं ¶ धम्मं पटिच्च कुसलो सप्पच्चयो ¶ च अब्याकतो सप्पच्चयो च धम्मा उप्पज्जन्ति हेतुपच्चया. (३)
अकुसलं सप्पच्चयं धम्मं पटिच्च अकुसलो सप्पच्चयो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
अब्याकतं सप्पच्चयं धम्मं पटिच्च अब्याकतो सप्पच्चयो धम्मो उप्पज्जति ¶ हेतुपच्चया. (१)
कुसलं सप्पच्चयञ्च अब्याकतं सप्पच्चयञ्च धम्मं पटिच्च अब्याकतो सप्पच्चयो धम्मो उप्पज्जति हेतुपच्चया. (१)
अकुसलं सप्पच्चयञ्च अब्याकतं सप्पच्चयञ्च धम्मं पटिच्च अब्याकतो सप्पच्चयो धम्मो उप्पज्जति हेतुपच्चया. (१)
२. कुसलं सप्पच्चयं धम्मं पटिच्च कुसलो सप्पच्चयो धम्मो उप्पज्जति आरम्मणपच्चया. (१)
अकुसलं सप्पच्चयं धम्मं पटिच्च अकुसलो सप्पच्चयो धम्मो उप्पज्जति आरम्मणपच्चया. (१)
अब्याकतं सप्पच्चयं धम्मं पटिच्च अब्याकतो सप्पच्चयो धम्मो उप्पज्जति आरम्मणपच्चया. (१) (संखित्तं.)
३. हेतुया नव, आरम्मणे तीणि, अधिपतिया नव…पे… अविगते नव (संखित्तं).
पच्चनीयं
नहेतुपच्चयो
४. अकुसलं सप्पच्चयं धम्मं पटिच्च अकुसलो सप्पच्चयो धम्मो उप्पज्जति नहेतुपच्चया. (१)
अब्याकतं ¶ सप्पच्चयं धम्मं पटिच्च अब्याकतो सप्पच्चयो धम्मो उप्पज्जति नहेतुपच्चया. (१) (संखित्तं.)
५. नहेतुया द्वे, नआरम्मणे पञ्च, नअधिपतिया नव…पे… नोविगते पञ्च (संखित्तं).
हेतुपच्चया ¶ नआरम्मणे पञ्च (संखित्तं).
नहेतुपच्चया आरम्मणे द्वे (संखित्तं).
(सहजातवारम्पि…पे… सम्पयुत्तवारम्पि पटिच्चवारसदिसं.)
हेतु-आरम्मणपच्चया
६. कुसलो सप्पच्चयो धम्मो कुसलस्स सप्पच्चयस्स धम्मस्स ¶ हेतुपच्चयेन पच्चयो… तीणि.
अकुसलो सप्पच्चयो धम्मो अकुसलस्स सप्पच्चयस्स धम्मस्स हेतुपच्चयेन पच्चयो… तीणि.
अब्याकतो सप्पच्चयो धम्मो अब्याकतस्स सप्पच्चयस्स धम्मस्स हेतुपच्चयेन पच्चयो. (१)
७. कुसलो सप्पच्चयो धम्मो कुसलस्स सप्पच्चयस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… तीणि.
अकुसलो सप्पच्चयो धम्मो अकुसलस्स सप्पच्चयस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… तीणि.
अब्याकतो सप्पच्चयो धम्मो अब्याकतस्स सप्पच्चयस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… तीणि (संखित्तं).
८. हेतुया ¶ सत्त, आरम्मणे नव, अधिपतिया दस, अनन्तरे सत्त…पे… सहजाते नव…पे… उपनिस्सये नव…पे… अविगते तेरस (संखित्तं).
नहेतुया पन्नरस, नआरम्मणे पन्नरस (संखित्तं).
हेतुपच्चया नआरम्मणे सत्त (संखित्तं).
नहेतुपच्चया आरम्मणे नव (संखित्तं).
(यथा कुसलत्तिके पञ्हावारं, एवं वित्थारेतब्बं.)
१-८. कुसलत्तिक-सङ्खतदुकं
१-७. पटिच्चवारादि
पच्चयचतुक्कं
९. कुसलं ¶ ¶ सङ्खतं धम्मं पटिच्च कुसलो सङ्खतो धम्मो उप्पज्जति हेतुपच्चया (सप्पच्चयदुकसदिसं).
१-९. कुसलत्तिक-सनिदस्सनदुकं
१-७. पटिच्चवारादि
पच्चयचतुक्कं
१०. कुसलं अनिदस्सनं धम्मं पटिच्च कुसलो अनिदस्सनो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
अकुसलं ¶ अनिदस्सनं धम्मं पटिच्च अकुसलो अनिदस्सनो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
अब्याकतं अनिदस्सनं धम्मं पटिच्च अब्याकतो अनिदस्सनो धम्मो उप्पज्जति हेतुपच्चया. (१)
कुसलं अनिदस्सनञ्च अब्याकतं अनिदस्सनञ्च धम्मं पटिच्च अब्याकतो अनिदस्सनो धम्मो उप्पज्जति हेतुपच्चया. (१)
अकुसलं अनिदस्सनञ्च अब्याकतं अनिदस्सनञ्च धम्मं पटिच्च अब्याकतो अनिदस्सनो धम्मो उप्पज्जति हेतुपच्चया. (१)
११. कुसलं अनिदस्सनं धम्मं पटिच्च कुसलो अनिदस्सनो धम्मो उप्पज्जति आरम्मणपच्चया. (१)
अकुसलं अनिदस्सनं धम्मं पटिच्च अकुसलो अनिदस्सनो धम्मो उप्पज्जति आरम्मणपच्चया. (१)
अब्याकतं अनिदस्सनं धम्मं पटिच्च अब्याकतो अनिदस्सनो धम्मो उप्पज्जति आरम्मणपच्चया ¶ . (१) (संखित्तं.)
१२. हेतुया नव, आरम्मणे तीणि…पे… अविगते नव (संखित्तं).
पच्चनीयं –नहेतुपच्चयो
१३. अकुसलं ¶ अनिदस्सनं धम्मं पटिच्च अकुसलो अनिदस्सनो धम्मो उप्पज्जति नहेतुपच्चया. (१)
अब्याकतं ¶ अनिदस्सनं धम्मं पटिच्च अब्याकतो अनिदस्सनो धम्मो उप्पज्जति नहेतुपच्चया. (१) (संखित्तं.)
नहेतुया द्वे, नआरम्मणे पञ्च, नअधिपतिया नव…पे… नोविगते पञ्च (संखित्तं. सहजातवारम्पि…पे… सम्पयुत्तवारम्पि पटिच्चवारसदिसं).
हेतु-आरम्मणपच्चया
१४. कुसलो अनिदस्सनो धम्मो कुसलस्स अनिदस्सनस्स धम्मस्स हेतुपच्चयेन पच्चयो… तीणि.
अकुसलो अनिदस्सनो धम्मो अकुसलस्स अनिदस्सनस्स धम्मस्स हेतुपच्चयेन पच्चयो… तीणि.
अब्याकतो अनिदस्सनो धम्मो अब्याकतस्स अनिदस्सनस्स धम्मस्स हेतुपच्चयेन पच्चयो. (१)
१५. कुसलो अनिदस्सनो धम्मो कुसलस्स अनिदस्सनस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… तीणि.
अकुसलो अनिदस्सनो धम्मो अकुसलस्स अनिदस्सनस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… तीणि.
अब्याकतो अनिदस्सनो धम्मो अब्याकतस्स अनिदस्सनस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… तीणि (संखित्तं).
१६. हेतुया सत्त, आरम्मणे नव, अधिपतिया दस, अनन्तरे सत्त…पे… उपनिस्सये नव…पे… अविगते तेरस (संखित्तं).
(यथा ¶ कुसलत्तिके पञ्हावारं, एवं वित्थारेतब्बं.)
१-१०. कुसलत्तिक-सप्पटिघदुकं
१-७. पटिच्चवारादि
पच्चयचतुक्कं
हेतुपच्चयो
१७. अब्याकतं ¶ सप्पटिघं धम्मं पटिच्च अब्याकतो सप्पटिघो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).
हेतुया ¶ एकं…पे… अविगते एकं (संखित्तं).
(सहजातवारेपि…पे… पञ्हावारेपि सब्बत्थ एकं.)
१८. कुसलं अप्पटिघं धम्मं पटिच्च कुसलो अप्पटिघो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
अकुसलं अप्पटिघं धम्मं पटिच्च अकुसलो अप्पटिघो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
अब्याकतं अप्पटिघं धम्मं पटिच्च अब्याकतो अप्पटिघो धम्मो उप्पज्जति हेतुपच्चया. (१)
कुसलं अप्पटिघञ्च अब्याकतं अप्पटिघञ्च धम्मं पटिच्च अब्याकतो अप्पटिघो धम्मो उप्पज्जति हेतुपच्चया. (१)
अकुसलं अप्पटिघञ्च अब्याकतं अप्पटिघञ्च धम्मं पटिच्च अब्याकतो अप्पटिघो धम्मो उप्पज्जति हेतुपच्चया. (१)
आरम्मणपच्चयो
१९. कुसलं ¶ अप्पटिघं धम्मं पटिच्च कुसलो अप्पटिघो धम्मो उप्पज्जति आरम्मणपच्चया. (१)
अकुसलं अप्पटिघं धम्मं पटिच्च अकुसलो अप्पटिघो धम्मो उप्पज्जति आरम्मणपच्चया. (१)
अब्याकतं अप्पटिघं धम्मं पटिच्च अब्याकतो अप्पटिघो धम्मो उप्पज्जति आरम्मणपच्चया ¶ . (१) (संखित्तं.)
२०. हेतुया नव, आरम्मणे तीणि, अधिपतिया नव…पे… अविगते नव (संखित्तं).
पच्चनीयं
नहेतुपच्चयो
२१. अकुसलं अप्पटिघं धम्मं पटिच्च अकुसलो अप्पटिघो धम्मो उप्पज्जति नहेतुपच्चया. (१)
अब्याकतं अप्पटिघं धम्मं पटिच्च अब्याकतो अप्पटिघो धम्मो उप्पज्जति नहेतुपच्चया. (१) (संखित्तं.)
२२. नहेतुया ¶ द्वे, नआरम्मणे पञ्च, नअधिपतिया नव…पे… नोविगते पञ्च (संखित्तं. सहजातवारम्पि…पे… सम्पयुत्तवारम्पि पटिच्चवारसदिसं).
हेतुपच्चयो
२३. कुसलो ¶ अप्पटिघो धम्मो कुसलस्स अप्पटिघस्स धम्मस्स हेतुपच्चयेन पच्चयो… तीणि.
अकुसलो अप्पटिघो धम्मो अकुसलस्स अप्पटिघस्स धम्मस्स हेतुपच्चयेन पच्चयो… तीणि.
अब्याकतो अप्पटिघो धम्मो अब्याकतस्स अप्पटिघस्स धम्मस्स हेतुपच्चयेन पच्चयो. (१) (संखित्तं.)
२४. हेतुया सत्त, आरम्मणे नव, अधिपतिया दस…पे… अविगते तेरस (संखित्तं. यथा कुसलत्तिके पञ्हावारं, एवं वित्थारेतब्बं).
१-११. कुसलत्तिक-रूपीदुकं
१-७. पटिच्चवारादि
पच्चयचतुक्कं
हेतुपच्चयो
२५. अब्याकतं ¶ रूपिं धम्मं पटिच्च अब्याकतो रूपी धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).
हेतुया एकं, आरम्मणे एकं…पे… अविगते एकं (संखित्तं).
(सहजातवारेपि…पे… पञ्हावारेपि सब्बत्थ एकं.)
२६. कुसलं अरूपिं धम्मं पटिच्च कुसलो अरूपी धम्मो उप्पज्जति हेतुपच्चया. (१)
अकुसलं अरूपिं धम्मं पटिच्च अकुसलो अरूपी धम्मो उप्पज्जति हेतुपच्चया. (१)
अब्याकतं ¶ अरूपिं धम्मं पटिच्च अब्याकतो अरूपी धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)
२७. हेतुया ¶ तीणि, आरम्मणे तीणि…पे… अविगते तीणि (संखित्तं).
नहेतुया द्वे, नअधिपतिया तीणि…पे… (संखित्तं).
(सहजातवारम्पि…पे… सम्पयुत्तवारम्पि पटिच्चवारसदिसं).
हेतु-आरम्मणपच्चया
२८. कुसलो अरूपी धम्मो कुसलस्स अरूपिस्स धम्मस्स हेतुपच्चयेन पच्चयो. (१)
अकुसलो अरूपी धम्मो अकुसलस्स अरूपिस्स धम्मस्स हेतुपच्चयेन पच्चयो. (१)
अब्याकतो अरूपी धम्मो अब्याकतस्स अरूपिस्स धम्मस्स हेतुपच्चयेन पच्चयो. (१)
कुसलो अरूपी धम्मो कुसलस्स अरूपिस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… तीणि.
अकुसलो अरूपी धम्मो अकुसलस्स अरूपिस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… तीणि.
अब्याकतो अरूपी ¶ धम्मो अब्याकतस्स अरूपिस्स धम्मस्स आरम्मणपच्चयेन पच्चयो (संखित्तं).
२९. हेतुया तीणि, आरम्मणे नव, अधिपतिया सत्त…पे… अविगते तीणि (संखित्तं).
(यथा कुसलत्तिके पञ्हावारं, एवं वित्थारेतब्बं.)
१-१२. कुसलत्तिक-लोकियदुकं
१-७. पटिच्चवारादि
पच्चयचतुक्कं
हेतुपच्चयो
३०. कुसलं ¶ लोकियं धम्मं पटिच्च कुसलो लोकियो धम्मो उप्पज्जति हेतुपच्चया. कुसलं लोकियं धम्मं पटिच्च अब्याकतो लोकियो ¶ धम्मो उप्पज्जति हेतुपच्चया. कुसलं लोकियं धम्मं पटिच्च कुसलो लोकियो च अब्याकतो लोकियो च धम्मा उप्पज्जन्ति हेतुपच्चया. (३)
अकुसलं लोकियं धम्मं पटिच्च अकुसलो लोकियो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
अब्याकतं लोकियं धम्मं पटिच्च अब्याकतो लोकियो धम्मो उप्पज्जति हेतुपच्चया. (१)
कुसलं लोकियञ्च अब्याकतं लोकियञ्च धम्मं पटिच्च अब्याकतो लोकियो धम्मो उप्पज्जति हेतुपच्चया. (१)
अकुसलं लोकियञ्च अब्याकतं लोकियञ्च धम्मं पटिच्च अब्याकतो लोकियो धम्मो उप्पज्जति हेतुपच्चया (१) (संखित्तं.)
३१. हेतुया नव, आरम्मणे तीणि…पे… अविगते नव (संखित्तं).
पच्चनीयं
नहेतुपच्चयो
३२. अकुसलं ¶ ¶ लोकियं धम्मं पटिच्च अकुसलो लोकियो धम्मो उप्पज्जति नहेतुपच्चया. (१)
अब्याकतं लोकियं धम्मं पटिच्च अब्याकतो लोकियो धम्मो उप्पज्जति नहेतुपच्चया. (१) (संखित्तं.)
३३. नहेतुया द्वे, नआरम्मणे पञ्च, नअधिपतिया नव…पे… नोविगते पञ्च (संखित्तं. सहजातवारम्पि…पे… सम्पयुत्तवारम्पि पटिच्चवारसदिसं).
हेतु-आरम्मणपच्चया
३४. कुसलो लोकियो धम्मो कुसलस्स लोकियस्स धम्मस्स हेतुपच्चयेन पच्चयो… तीणि.
अकुसलो लोकियो धम्मो अकुसलस्स लोकियस्स धम्मस्स हेतुपच्चयेन पच्चयो… तीणि.
अब्याकतो लोकियो धम्मो अब्याकतस्स लोकियस्स धम्मस्स हेतुपच्चयेन पच्चयो. (१)
३५. कुसलो ¶ लोकियो धम्मो कुसलस्स लोकियस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… तीणि.
अकुसलो लोकियो धम्मो अकुसलस्स लोकियस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… तीणि.
अब्याकतो लोकियो धम्मो अब्याकतस्स लोकियस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… तीणि (संखित्तं).
३६. हेतुया ¶ सत्त, आरम्मणे नव, अधिपतिया नव…पे… अविगते तेरस (संखित्तं. यथा कुसलत्तिके पञ्हावारं, एवं वित्थारेतब्बं).
लोकुत्तरपदं
१-७. पटिच्चवारादि
पच्चयचतुक्कं
हेतुपच्चयो
३७. कुसलं लोकुत्तरं धम्मं पटिच्च कुसलो लोकुत्तरो धम्मो ¶ उप्पज्जति हेतुपच्चया. (१)
अब्याकतं लोकुत्तरं धम्मं पटिच्च अब्याकतो लोकुत्तरो धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)
३८. हेतुया द्वे, आरम्मणे द्वे, अधिपतिया द्वे…पे… अविगते द्वे (संखित्तं).
नअधिपतिया द्वे (संखित्तं. सहजातवारम्पि…पे… सम्पयुत्तवारम्पि पटिच्चवारसदिसं).
हेतुआरम्मणपच्चयादि
३९. कुसलो लोकुत्तरो धम्मो कुसलस्स लोकुत्तरस्स धम्मस्स हेतुपच्चयेन पच्चयो. (१)
अब्याकतो लोकुत्तरो धम्मो अब्याकतस्स लोकुत्तरस्स धम्मस्स हेतुपच्चयेन पच्चयो. (१)
अब्याकतो लोकुत्तरो धम्मो अब्याकतस्स लोकुत्तरस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. अब्याकतो लोकुत्तरो धम्मो कुसलस्स लोकुत्तरस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. (२)
कुसलो ¶ ¶ लोकुत्तरो धम्मो कुसलस्स लोकुत्तरस्स धम्मस्स अधिपतिपच्चयेन पच्चयो. (१)
अब्याकतो लोकुत्तरो धम्मो अब्याकतस्स लोकुत्तरस्स धम्मस्स अधिपतिपच्चयेन पच्चयो. अब्याकतो लोकुत्तरो धम्मो कुसलस्स लोकुत्तरस्स धम्मस्स अधिपतिपच्चयेन पच्चयो. (२)
कुसलो लोकुत्तरो धम्मो अब्याकतस्स लोकुत्तरस्स धम्मस्स अनन्तरपच्चयेन पच्चयो. (१)
अब्याकतो लोकुत्तरो धम्मो अब्याकतस्स लोकुत्तरस्स धम्मस्स अनन्तरपच्चयेन पच्चयो. (१) (संखित्तं.)
४०. हेतुया ¶ द्वे, आरम्मणे द्वे, अधिपतिया तीणि, अनन्तरे द्वे, समनन्तरे द्वे, सहजाते द्वे, अञ्ञमञ्ञे द्वे, निस्सये द्वे, उपनिस्सये चत्तारि…पे… अविगते द्वे (संखित्तं).
(यथा कुसलत्तिके पञ्हावारं, एवं वित्थारेतब्बं.)
१-१३. कुसलत्तिक-केनचिविञ्ञेय्यदुकं
१-७. पटिच्चवारादि
पच्चयचतुक्कं
४१. कुसलं केनचि विञ्ञेय्यं धम्मं पटिच्च कुसलो केनचि विञ्ञेय्यो धम्मो उप्पज्जति हेतुपच्चया. कुसलं केनचि विञ्ञेय्यं धम्मं पटिच्च अब्याकतो केनचि विञ्ञेय्यो धम्मो उप्पज्जति हेतुपच्चया. कुसलं केनचि विञ्ञेय्यं धम्मं पटिच्च कुसलो केनचि विञ्ञेय्यो च अब्याकतो केनचि विञ्ञेय्यो च धम्मा उप्पज्जन्ति हेतुपच्चया. (३)
अकुसलं ¶ केनचि विञ्ञेय्यं धम्मं पटिच्च अकुसलो केनचि विञ्ञेय्यो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
अब्याकतं केनचि विञ्ञेय्यं धम्मं पटिच्च अब्याकतो केनचि विञ्ञेय्यो धम्मो उप्पज्जति हेतुपच्चया. (१)
कुसलं केनचि विञ्ञेय्यञ्च अब्याकतं केनचि विञ्ञेय्यञ्च धम्मं पटिच्च अब्याकतो केनचि विञ्ञेय्यो धम्मो उप्पज्जति हेतुपच्चया. (१)
अकुसलं ¶ केनचि विञ्ञेय्यञ्च अब्याकतं केनचि विञ्ञेय्यञ्च धम्मं पटिच्च अब्याकतो केनचि विञ्ञेय्यो धम्मो उप्पज्जति हेतुपच्चया. (१)
४२. कुसलं ¶ केनचि विञ्ञेय्यं धम्मं पटिच्च कुसलो केनचि विञ्ञेय्यो धम्मो उप्पज्जति आरम्मणपच्चया. (१)
अकुसलं केनचि विञ्ञेय्यं धम्मं पटिच्च अकुसलो केनचि विञ्ञेय्यो धम्मो उप्पज्जति आरम्मणपच्चया. (१)
अब्याकतं केनचि विञ्ञेय्यं धम्मं पटिच्च अब्याकतो केनचि विञ्ञेय्यो धम्मो उप्पज्जति आरम्मणपच्चया. (१) (संखित्तं.)
४३. हेतुया नव, आरम्मणे तीणि…पे… अविगते नव (संखित्तं).
पच्चनीयं
नहेतुपच्चयो
४४. अकुसलं केनचि विञ्ञेय्यं धम्मं पटिच्च अकुसलो केनचि विञ्ञेय्यो धम्मो उप्पज्जति नहेतुपच्चया. (१)
अब्याकतं ¶ केनचि विञ्ञेय्यं धम्मं पटिच्च अब्याकतो केनचि विञ्ञेय्यो धम्मो उप्पज्जति नहेतुपच्चया. (१) (संखित्तं.)
४५. नहेतुया द्वे, नआरम्मणे पञ्च, नअधिपतिया नव…पे… नोविगते पञ्च (संखित्तं. सहजातवारम्पि…पे… सम्पयुत्तवारम्पि पटिच्चवारसदिसं).
हेतुपच्चयो
४६. कुसलो केनचि विञ्ञेय्यो धम्मो कुसलस्स केनचि विञ्ञेय्यस्स धम्मस्स हेतुपच्चयेन पच्चयो… तीणि.
अकुसलो केनचि विञ्ञेय्यो धम्मो अकुसलस्स केनचि विञ्ञेय्यस्स धम्मस्स हेतुपच्चयेन पच्चयो… तीणि.
अब्याकतो केनचि विञ्ञेय्यो धम्मो अब्याकतस्स केनचि विञ्ञेय्यस्स धम्मस्स हेतुपच्चयेन पच्चयो. (१) (संखित्तं.)
४७. हेतुया सत्त, आरम्मणे नव…पे… अविगते तेरस (संखित्तं. यथा कुसलत्तिके पञ्हावारं, एवं वित्थारेतब्बं).
४८. कुसलं ¶ ¶ नकेनचि विञ्ञेय्यं धम्मं पटिच्च कुसलो नकेनचि विञ्ञेय्यो धम्मो उप्पज्जति हेतुपच्चया (केनचिविञ्ञेय्यसदिसं).
कुसलत्तिकचूळन्तरदुकं निट्ठितं.
१-१४. कुसलत्तिक-आसवदुकं
१-७. पटिच्चवारादि
पच्चयचतुक्कं
हेतुपच्चयो
१. अकुसलं ¶ आसवं धम्मं पटिच्च अकुसलो आसवो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).
हेतुया एकं…पे… अविगते एकं (संखित्तं).
(सहजातवारेपि…पे… सम्पयुत्तवारेपि पञ्हावारेपि सब्बत्थ एकं).
२. कुसलं नोआसवं धम्मं पटिच्च कुसलो नोआसवो धम्मो उप्पज्जति हेतुपच्चया. कुसलं नोआसवं धम्मं पटिच्च अब्याकतो नोआसवो धम्मो उप्पज्जति हेतुपच्चया. कुसलं नोआसवं धम्मं पटिच्च कुसलो नोआसवो च अब्याकतो नोआसवो च धम्मा उप्पज्जन्ति हेतुपच्चया. (३)
अकुसलं नोआसवं धम्मं पटिच्च अकुसलो नोआसवो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
अब्याकतं नोआसवं धम्मं पटिच्च अब्याकतो नोआसवो धम्मो उप्पज्जति हेतुपच्चया. (१)
कुसलं नोआसवञ्च अब्याकतं नोआसवञ्च धम्मं पटिच्च अब्याकतो नोआसवो धम्मो उप्पज्जति हेतुपच्चया. (१)
अकुसलं ¶ नोआसवञ्च अब्याकतं नोआसवञ्च धम्मं पटिच्च अब्याकतो नोआसवो धम्मो उप्पज्जति हेतुपच्चया. (१)
आरम्मणपच्चयो
३. कुसलं ¶ नोआसवं धम्मं पटिच्च कुसलो नोआसवो धम्मो उप्पज्जति आरम्मणपच्चया. (१)
अकुसलं ¶ नोआसवं धम्मं पटिच्च अकुसलो नोआसवो धम्मो उप्पज्जति आरम्मणपच्चया. (१)
अब्याकतं नोआसवं धम्मं पटिच्च अब्याकतो नोआसवो धम्मो उप्पज्जति आरम्मणपच्चया. (१) (संखित्तं.)
४. हेतुया नव, आरम्मणे तीणि, अधिपतिया नव…पे… अविगते नव (संखित्तं).
नहेतुया एकं, नआरम्मणे पञ्च, नअधिपतिया नव…पे… नोविगते पञ्च (संखित्तं. सहजातवारम्पि…पे… सम्पयुत्तवारम्पि पटिच्चवारसदिसं).
हेतु-आरम्मणपच्चया
५. कुसलो नोआसवो धम्मो कुसलस्स नोआसवस्स धम्मस्स हेतुपच्चयेन पच्चयो… तीणि.
अकुसलो नोआसवो धम्मो अकुसलस्स नोआसवस्स धम्मस्स हेतुपच्चयेन पच्चयो… तीणि.
अब्याकतो नोआसवो धम्मो अब्याकतस्स नोआसवस्स धम्मस्स हेतुपच्चयेन पच्चयो. (१)
कुसलो नोआसवो धम्मो कुसलस्स नोआसवस्स धम्मस्स आरम्मणपच्चयेन पच्चयो (संखित्तं).
६. हेतुया ¶ सत्त, आरम्मणे नव, अधिपतिया दस…पे… अविगते तेरस (संखित्तं. यथा ¶ कुसलत्तिके पञ्हावारं, एवं वित्थारेतब्बं).
१-१५. कुसलत्तिक-सासवदुकं
१-७. पटिच्चवारादि
पच्चयचतुक्कं
हेतुपच्चयो
७. कुसलं सासवं धम्मं पटिच्च कुसलो सासवो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
अकुसलं सासवं धम्मं पटिच्च अकुसलो सासवो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
अब्याकतं ¶ सासवं धम्मं पटिच्च अब्याकतो सासवो धम्मो उप्पज्जति हेतुपच्चया. (१)
कुसलं सासवञ्च अब्याकतं सासवञ्च धम्मं पटिच्च अब्याकतो सासवो धम्मो उप्पज्जति हेतुपच्चया. (१)
अकुसलं सासवञ्च अब्याकतं सासवञ्च धम्मं पटिच्च अब्याकतो सासवो धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)
८. हेतुया नव, आरम्मणे तीणि…पे… अविगते नव (संखित्तं).
नहेतुया द्वे, नआरम्मणे पञ्च, नअधिपतिया नव (संखित्तं. सहजातवारम्पि…पे… सम्पयुत्तवारम्पि पटिच्चवारसदिसं).
९. कुसलो ¶ सासवो धम्मो कुसलस्स सासवस्स धम्मस्स हेतुपच्चयेन पच्चयो… तीणि.
अकुसलो सासवो धम्मो अकुसलस्स सासवस्स धम्मस्स हेतुपच्चयेन पच्चयो… तीणि.
अब्याकतो सासवो धम्मो अब्याकतस्स सासवस्स धम्मस्स हेतुपच्चयेन पच्चयो. (१) (संखित्तं.)
हेतुया ¶ सत्त, आरम्मणे नव…पे… अविगते तेरस (संखित्तं).
(यथा कुसलत्तिके पञ्हावारं, एवं वित्थारेतब्बं.)
अनासवपदं
१-७. पटिच्चवारादि
पच्चयचतुक्कं
हेतुपच्चयो
१०. कुसलं अनासवं धम्मं पटिच्च कुसलो अनासवो धम्मो उप्पज्जति हेतुपच्चया. (१)
अब्याकतं अनासवं धम्मं पटिच्च अब्याकतो अनासवो धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)
११. हेतुया द्वे…पे… अविगते द्वे (संखित्तं. सहजातवारम्पि…पे… सम्पयुत्तवारम्पि पटिच्चवारसदिसं).
हेतुआरम्मणपच्चयादि
१२. कुसलो ¶ ¶ अनासवो धम्मो कुसलस्स अनासवस्स धम्मस्स हेतुपच्चयेन पच्चयो. (१)
अब्याकतो अनासवो धम्मो अब्याकतस्स अनासवस्स धम्मस्स हेतुपच्चयेन पच्चयो. (१)
अब्याकतो अनासवो धम्मो अब्याकतस्स अनासवस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. अब्याकतो अनासवो धम्मो कुसलस्स अनासवस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. (२)
कुसलो अनासवो धम्मो कुसलस्स अनासवस्स धम्मस्स अधिपतिपच्चयेन पच्चयो. (१)
अब्याकतो अनासवो धम्मो अब्याकतस्स अनासवस्स धम्मस्स अधिपतिपच्चयेन पच्चयो. अब्याकतो अनासवो धम्मो कुसलस्स अनासवस्स धम्मस्स अधिपतिपच्चयेन पच्चयो. (२)
कुसलो अनासवो धम्मो अब्याकतस्स अनासवस्स धम्मस्स अनन्तरपच्चयेन पच्चयो. (१)
अब्याकतो अनासवो धम्मो अब्याकतस्स ¶ अनासवस्स धम्मस्स अनन्तरपच्चयेन पच्चयो. (१) (संखित्तं.)
१३. हेतुया द्वे, आरम्मणे द्वे, अधिपतिया तीणि, अनन्तरे द्वे, समनन्तरे द्वे, सहजाते द्वे, अञ्ञमञ्ञे द्वे, निस्सये द्वे, उपनिस्सये चत्तारि…पे… अविगते द्वे (संखित्तं. यथा कुसलत्तिके पञ्हावारं, एवं वित्थारेतब्बं).
१-१६. कुसलत्तिक-आसवसम्पयुत्तदुकं
१-७. पटिच्चवारादि
पच्चयचतुक्कं
हेतुपच्चयो
१४. अकुसलं ¶ आसवसम्पयुत्तं धम्मं पटिच्च अकुसलो आसवसम्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).
हेतुया एकं, आमम्मणे एकं (संखित्तं).
(सहजातवारेपि…पे… सम्पयुत्तवारेपि पञ्हावारेपि सब्बत्थ एकं.)
१५. कुसलं ¶ आसवविप्पयुत्तं धम्मं पटिच्च कुसलो आसवविप्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया. कुसलं आसवविप्पयुत्तं धम्मं पटिच्च अब्याकतो आसवविप्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया. कुसलं आसवविप्पयुत्तं धम्मं पटिच्च कुसलो आसवविप्पयुत्तो च अब्याकतो आसवविप्पयुत्तो च धम्मा उप्पज्जन्ति हेतुपच्चया. (३)
अकुसलं आसवविप्पयुत्तं धम्मं पटिच्च अब्याकतो आसवविप्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया. (१)
अब्याकतं आसवविप्पयुत्तं धम्मं पटिच्च अब्याकतो आसवविप्पयुत्तो धम्मो उप्पज्जति ¶ हेतुपच्चया. (१)
कुसलं आसवविप्पयुत्तञ्च अब्याकतं आसवविप्पयुत्तञ्च धम्मं पटिच्च अब्याकतो आसवविप्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया. (१)
अकुसलं ¶ आसवविप्पयुत्तञ्च अब्याकतं आसवविप्पयुत्तञ्च धम्मं पटिच्च अब्याकतो आसवविप्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).
१६. हेतुया सत्त, आरम्मणे द्वे, अधिपतिया सत्त…पे… अविगते सत्त (संखित्तं).
(सहजातवारम्पि…पे… सम्पयुत्तवारम्पि पटिच्चवारसदिसं).
१७. कुसलो आसवविप्पयुत्तो धम्मो कुसलस्स आसवविप्पयुत्तस्स धम्मस्स हेतुपच्चयेन पच्चयो… तीणि.
अकुसलो आसवविप्पयुत्तो धम्मो अब्याकतस्स आसवविप्पयुत्तस्स धम्मस्स हेतुपच्चयेन पच्चयो. (१)
अब्याकतो आसवविप्पयुत्तो धम्मो अब्याकतस्स आसवविप्पयुत्तस्स धम्मस्स हेतुपच्चयेन पच्चयो. (१) (संखित्तं.)
१८. हेतुया पञ्च, आरम्मणे नव, अधिपतिया पञ्च…पे… अविगते दस (संखित्तं.)
(यथा कुसलत्तिके पञ्हावारं, एवं वित्थारेतब्बं.)
१-१७. कुसलत्तिक-आसवसासवदुकं
१-७. पटिच्चवारादि
पच्चयचतुक्कं
हेतुपच्चयो
१९. अकुसलं ¶ ¶ आसवञ्चेव सासवञ्च धम्मं पटिच्च अकुसलो आसवो चेव सासवो च धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).
हेतुया ¶ एकं, आरम्मणे एकं…पे… अविगते एकं (संखित्तं).
(सहजातवारेपि…पे… सम्पयुत्तवारेपि पञ्हावारेपि सब्बत्थ एकं).
२०. कुसलं सासवञ्चेव नो च आसवं धम्मं पटिच्च कुसलो सासवो चेव नो च आसवो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
अकुसलं सासवञ्चेव नो च आसवं धम्मं पटिच्च अकुसलो सासवो चेव नो च आसवो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
अब्याकतं सासवञ्चेव नो च आसवं धम्मं पटिच्च अब्याकतो सासवो चेव नो च आसवो धम्मो उप्पज्जति हेतुपच्चया. (१)
कुसलं सासवञ्चेव नो च आसवञ्च अब्याकतं सासवञ्चेव नो च आसवञ्च धम्मं पटिच्च अब्याकतो सासवो चेव नो च आसवो धम्मो उप्पज्जति हेतुपच्चया. (१)
अकुसलं सासवञ्चेव नो च आसवञ्च अब्याकतं सासवञ्चेव नो च आसवञ्च धम्मं पटिच्च अब्याकतो सासवो चेव नो च आसवो धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)
२१. हेतुया नव, आरम्मणे तीणि, अधिपतिया नव…पे… अविगते नव (संखित्तं).
(सहजातवारम्पि…पे… सम्पयुत्तवारम्पि पटिच्चवारसदिसं.)
२२. कुसलो ¶ सासवो चेव नो च आसवो धम्मो कुसलस्स सासवस्स चेव नो च आसवस्स धम्मस्स हेतुपच्चयेन पच्चयो… तीणि.
अकुसलो ¶ सासवो चेव नो च आसवो धम्मो अकुसलस्स सासवस्स चेव नो च आसवस्स धम्मस्स हेतुपच्चयेन पच्चयो… तीणि.
अब्याकतो ¶ सासवो चेव नो च आसवो धम्मो अब्याकतस्स सासवस्स चेव नो च आसवस्स धम्मस्स हेतुपच्चयेन पच्चयो. (१) (संखित्तं.)
२३. हेतुया सत्त, आरम्मणे नव, अधिपतिया नव…पे… अविगते तेरस (संखित्तं. यथा कुसलत्तिके पञ्हावारं, एवं वित्थारेतब्बं).
१-१८. कुसलत्तिक-आसवआसवसम्पयुत्तदुकं
१-७. पटिच्चवारादि
पच्चयचतुक्कं
२४. अकुसलं आसवञ्चेव आसवसम्पयुत्तञ्च धम्मं पटिच्च अकुसलो आसवो चेव आसवसम्पयुत्तो च धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).
हेतुया एकं, आरम्मणे एकं…पे… अविगते एकं (संखित्तं).
(सहजातवारेपि…पे… सम्पयुत्तवारेपि पञ्हावारेपि सब्बत्थ एकं).
२५. अकुसलं आसवसम्पयुत्तञ्चेव नो च आसवं धम्मं पटिच्च अकुसलो आसवसम्पयुत्तो चेव नो च आसवो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).
हेतुया ¶ एकं, आरम्मणे एकं…पे… अविगते एकं (संखित्तं).
(सहजातवारेपि…पे… सम्पयुत्तवारेपि पञ्हावारेपि सब्बत्थ एकं.)
२६. कुसलं ¶ आसवविप्पयुत्तं सासवं धम्मं पटिच्च कुसलो आसवविप्पयुत्तो सासवो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
अकुसलं आसवविप्पयुत्तं सासवं धम्मं पटिच्च अब्याकतो आसवविप्पयुत्तो सासवो धम्मो उप्पज्जति हेतुपच्चया. (१)
अब्याकतं आसवविप्पयुत्तं सासवं धम्मं पटिच्च अब्याकतो आसवविप्पयुत्तो सासवो धम्मो उप्पज्जति हेतुपच्चया. (१)
कुसलं आसवविप्पयुत्तं सासवञ्च अब्याकतं आसवविप्पयुत्तं सासवञ्च धम्मं पटिच्च अब्याकतो आसवविप्पयुत्तो सासवो धम्मो उप्पज्जति हेतुपच्चया. (१)
अकुसलं ¶ आसवविप्पयुत्तं सासवञ्च अब्याकतं आसवविप्पयुत्तं सासवञ्च धम्मं पटिच्च अब्याकतो आसवविप्पयुत्तो सासवो धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)
२७. हेतुया सत्त, आरम्मणे द्वे…पे… अविगते सत्त (संखित्तं. सहजातवारम्पि…पे… सम्पयुत्तवारम्पि पटिच्चवारसदिसं).
२८. कुसलो आसवविप्पयुत्तो सासवो धम्मो कुसलस्स आसवविप्पयुत्तस्स सासवस्स धम्मस्स हेतुपच्चयेन पच्चयो… तीणि.
अकुसलो आसवविप्पयुत्तो सासवो धम्मो अब्याकतस्स आसवविप्पयुत्तस्स ¶ सासवस्स धम्मस्स हेतुपच्चयेन पच्चयो. (१)
अब्याकतो आसवविप्पयुत्तो सासवो धम्मो अब्याकतस्स आसवविप्पयुत्तस्स सासवस्स धम्मस्स हेतुपच्चयेन पच्चयो (संखित्तं).
२९. हेतुया ¶ पञ्च, आरम्मणे नव, अधिपतिया चत्तारि…पे… अविगते दस (संखित्तं. यथा कुसलत्तिके पञ्हावारं, एवं वित्थारेतब्बं).
१-१९. कुसलत्तिक-आसवविप्पयुत्तसासवदुकं
१-७. पटिच्चवारादि
पच्चयचतुक्कं
हेतुपच्चयो
३०. कुसलं आसवविप्पयुत्तं अनासवं धम्मं पटिच्च कुसलो आसवविप्पयुत्तो अनासवो धम्मो उप्पज्जति हेतुपच्चया. (१)
अब्याकतं आसवविप्पयुत्तं अनासवं धम्मं पटिच्च अब्याकतो आसवविप्पयुत्तो अनासवो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).
३१. हेतुया द्वे, आरम्मणे द्वे…पे… अविगते द्वे (संखित्तं).
(सहजातवारम्पि…पे… सम्पयुत्तवारम्पि पटिच्चवारसदिसं.)
हेतुआरम्मणपच्चयादि
३२. कुसलो ¶ आसवविप्पयुत्तो अनासवो धम्मो कुसलस्स आसवविप्पयुत्तस्स अनासवस्स धम्मस्स हेतुपच्चयेन पच्चयो. (१)
अब्याकतो आसवविप्पयुत्तो अनासवो धम्मो अब्याकतस्स आसवविप्पयुत्तस्स अनासवस्स धम्मस्स हेतुपच्चयेन पच्चयो. (१)
अब्याकतो ¶ आसवविप्पयुत्तो अनासवो धम्मो अब्याकतस्स आसवविप्पयुत्तस्स अनासवस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. (१)
अब्याकतो आसवविप्पयुत्तो अनासवो धम्मो कुसलस्स आसवविप्पयुत्तस्स अनासवस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. (१)
कुसलो ¶ आसवविप्पयुत्तो अनासवो धम्मो कुसलस्स आसवविप्पयुत्तस्स अनासवस्स धम्मस्स अधिपतिपच्चयेन पच्चयो. (१)
अब्याकतो आसवविप्पयुत्तो अनासवो धम्मो अब्याकतस्स आसवविप्पयुत्तस्स अनासवस्स धम्मस्स अधिपतिपच्चयेन पच्चयो. (१)
अब्याकतो आसवविप्पयुत्तो अनासवो धम्मो कुसलस्स आसवविप्पयुत्तस्स अनासवस्स धम्मस्स अधिपतिपच्चयेन पच्चयो. (१)
कुसलो आसवविप्पयुत्तो अनासवो धम्मो अब्याकतस्स आसवविप्पयुत्तस्स अनासवस्स धम्मस्स अनन्तरपच्चयेन पच्चयो. (१)
अब्याकतो आसवविप्पयुत्तो अनासवो धम्मो अब्याकतस्स आसवविप्पयुत्तस्स अनासवस्स धम्मस्स अनन्तरपच्चयेन पच्चयो. (१) (संखित्तं.)
३३. हेतुया द्वे, आरम्मणे द्वे, अधिपतिया तीणि, अनन्तरे द्वे, समनन्तरे द्वे, सहजाते द्वे, अञ्ञमञ्ञे द्वे, निस्सये द्वे, उपनिस्सये चत्तारि…पे… अविगते द्वे (संखित्तं).
(यथा कुसलत्तिके पञ्हावारं, एवं वित्थारेतब्बं.)
कुसलत्तिकआसवगोच्छकं निट्ठितं.
१-२०-५४. कुसलत्तिक-सञ्ञोजनादिदुकानि
३४. अकुसलं ¶ ¶ सञ्ञोजनं धम्मं पटिच्च…पे… अकुसलं गन्थं… ओघं… योगं… नीवरणं….
कुसलं नोपरामासं धम्मं पटिच्च कुसलो नोपरामासो धम्मो उप्पज्जति हेतुपच्चया. (आसवगोच्छकसदिसं.) दिट्ठिं पटिच्च दिट्ठि ¶ न उप्पज्जति.
कुसलत्तिके छ गोच्छकं निट्ठितं.
१-५५. कुसलत्तिक-सारम्मणदुकं
१-७. पटिच्चवारादि
पच्चयचतुक्कं
१. कुसलं सारम्मणं धम्मं पटिच्च कुसलो सारम्मणो धम्मो उप्पज्जति हेतुपच्चया. (१)
अकुसलं सारम्मणं धम्मं पटिच्च अकुसलो सारम्मणो धम्मो उप्पज्जति हेतुपच्चया. (१)
अब्याकतं सारम्मणं धम्मं पटिच्च अब्याकतो सारम्मणो धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)
२. हेतुया तीणि, आरम्मणे तीणि…पे… अविगते तीणि (संखित्तं. सहजातवारम्पि…पे… सम्पयुत्तवारम्पि पटिच्चवारसदिसं).
हेतु-आरम्मणपच्चया
३. कुसलो ¶ सारम्मणो धम्मो कुसलस्स सारम्मणस्स धम्मस्स हेतुपच्चयेन पच्चयो. (१)
अकुसलो सारम्मणो धम्मो अकुसलस्स सारम्मणस्स धम्मस्स हेतुपच्चयेन पच्चयो. (१)
अब्याकतो सारम्मणो धम्मो अब्याकतस्स सारम्मणस्स धम्मस्स हेतुपच्चयेन पच्चयो. (१)
कुसलो ¶ सारम्मणो धम्मो कुसलस्स सारम्मणस्स धम्मस्स आरम्मणपच्चयेन पच्चयो (संखित्तं).
४. हेतुया तीणि, आरम्मणे नव, अधिपतिया सत्त…पे… अविगते तीणि (संखित्तं).
(यथा ¶ कुसलत्तिके पञ्हावारं, एवं वित्थारेतब्बं.)
हेतुसहजातपच्चयादि
५. अब्याकतं अनारम्मणं धम्मं पटिच्च अब्याकतो अनारम्मणो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).
हेतुया एकं…पे… अविगते एकं (संखित्तं).
नहेतुया एकं…पे… (संखित्तं).
(सहजातवारम्पि…पे… सम्पयुत्तवारम्पि पटिच्चवारसदिसं.)
६. अब्याकतो अनारम्मणो धम्मो अब्याकतस्स अनारम्मणस्स धम्मस्स सहजातपच्चयेन पच्चयो… अञ्ञमञ्ञपच्चयेन पच्चयो… निस्सयपच्चयेन पच्चयो… आहारपच्चयेन पच्चयो… इन्द्रियपच्चयेन पच्चयो… अत्थिपच्चयेन पच्चयो… अविगतपच्चयेन पच्चयो (सब्बत्थ एकं. संखित्तं.)
१-५६. कुसलत्तिक-चित्तदुकं
१-७. पटिच्चवारादि
पच्चयचतुक्कं
७. कुसलो ¶ चित्तो धम्मो कुसलस्स चित्तस्स धम्मस्स आरम्मणपच्चयेन पच्चयो (संखित्तं).
आरम्मणे नव, अधिपतिया सत्त (संखित्तं).
नहेतुया नव, नआरम्मणे नव (संखित्तं).
(यथा कुसलत्तिके पञ्हावारं, एवं वित्थारेतब्बं.)
८. कुसलं ¶ नोचित्तं धम्मं पटिच्च कुसलो नोचित्तो धम्मो उप्पज्जति ¶ हेतुपच्चया… तीणि.
अकुसलं नोचित्तं धम्मं पटिच्च अकुसलो नोचित्तो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
अब्याकतं नोचित्तं धम्मं पटिच्च अब्याकतो नोचित्तो धम्मो उप्पज्जति हेतुपच्चया. (१)
कुसलं नोचित्तञ्च अब्याकतं नोचित्तञ्च धम्मं पटिच्च अब्याकतो नोचित्तो धम्मो उप्पज्जति हेतुपच्चया. (१)
अकुसलं नोचित्तञ्च अब्याकतं नोचित्तञ्च धम्मं पटिच्च अब्याकतो नोचित्तो धम्मो उप्पज्जति हेतुपच्चया. (१)
कुसलं नोचित्तं धम्मं पटिच्च कुसलो नोचित्तो धम्मो उप्पज्जति आरम्मणपच्चया (संखित्तं).
९. हेतुया ¶ नव, आरम्मणे तीणि, अधिपतिया नव…पे… अविगते नव (संखित्तं. सहजातवारम्पि…पे… सम्पयुत्तवारम्पि पटिच्चवारसदिसं).
१०. कुसलो नोचित्तो धम्मो कुसलस्स नोचित्तस्स धम्मस्स हेतुपच्चयेन पच्चयो (संखित्तं).
हेतुया सत्त, आरम्मणे नव, अधिपतिया दस…पे… अविगते तेरस (संखित्तं).
१-५७. कुसलत्तिक-चेतसिकदुकं
१-७. पटिच्चवारादि
पच्चयचतुक्कं
११. कुसलं ¶ चेतसिकं धम्मं पटिच्च कुसलो चेतसिको धम्मो उप्पज्जति हेतुपच्चया. (१)
अकुसलं चेतसिकं धम्मं पटिच्च अकुसलो चेतसिको धम्मो उप्पज्जति हेतुपच्चया. (१)
अब्याकतं ¶ चेतसिकं धम्मं पटिच्च अब्याकतो चेतसिको धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)
१२. हेतुया तीणि, आरम्मणे तीणि…पे… (संखित्तं. सहजातवारम्पि…पे… सम्पयुत्तवारम्पि पटिच्चवारसदिसं).
हेतु-आरम्मणपच्चया
१३. कुसलो चेतसिको धम्मो कुसलस्स चेतसिकस्स धम्मस्स हेतुपच्चयेन पच्चयो. (१)
अकुसलो ¶ चेतसिको धम्मो अकुसलस्स चेतसिकस्स धम्मस्स हेतुपच्चयेन पच्चयो. (१)
अब्याकतो चेतसिको धम्मो अब्याकतस्स चेतसिकस्स धम्मस्स हेतुपच्चयेन पच्चयो. (१)
कुसलो चेतसिको धम्मो कुसलस्स चेतसिकस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… तीणि.
अकुसलो चेतसिको धम्मो अकुसलस्स चेतसिकस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… तीणि.
अब्याकतो चेतसिको धम्मो अब्याकतस्स चेतसिकस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… तीणि (संखित्तं).
१४. हेतुया तीणि, आरम्मणे नव, अधिपतिया सत्त…पे… अविगते तीणि (संखित्तं).
(यथा कुसलत्तिके पञ्हावारं, एवं वित्थारेतब्बं.)
१५. कुसलं ¶ अचेतसिकं धम्मं पटिच्च अब्याकतो अचेतसिको धम्मो उप्पज्जति हेतुपच्चया. (१)
अकुसलं अचेतसिकं धम्मं पटिच्च अब्याकतो अचेतसिको धम्मो उप्पज्जति हेतुपच्चया. (१)
अब्याकतं अचेतसिकं धम्मं पटिच्च अब्याकतो अचेतसिको धम्मो उप्पज्जति हेतुपच्चया. (१)
कुसलं ¶ अचेतसिकञ्च अब्याकतं अचेतसिकञ्च धम्मं पटिच्च अब्याकतो अचेतसिको धम्मो उप्पज्जति हेतुपच्चया. (१)
अकुसलं ¶ अचेतसिकञ्च अब्याकतं अचेतसिकञ्च धम्मं पटिच्च अब्याकतो अचेतसिको धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)
१६. हेतुया पञ्च, आरम्मणे एकं…पे… अविगते पञ्च.
नहेतुया एकं, नआरम्मणे पञ्च, नोविगते पञ्च.
(सहजातवारम्पि…पे… पञ्हावारम्पि एवं वित्थारेतब्बं.)
१-५८-६५. कुसलत्तिक-चित्तसम्पयुत्तादिदुकानि
१-७. पटिच्चवारादि
१७. कुसलं चित्तसम्पयुत्तं धम्मं पटिच्च…पे… कुसलं चित्तसंसट्ठं धम्मं पटिच्च…पे… कुसलं चित्तसमुट्ठानं धम्मं पटिच्च…पे… कुसलं चित्तसहभुं धम्मं पटिच्च…पे… कुसलं चित्तानुपरिवत्तिं धम्मं पटिच्च…पे… कुसलं चित्तसंसट्ठसमुट्ठानं धम्मं पटिच्च…पे… कुसलं चित्तसंसट्ठसमुट्ठानसहभुं धम्मं पटिच्च…पे… कुसलं चित्तसंसट्ठसमुट्ठानानुपरिवत्तिं धम्मं पटिच्च कुसलो चित्तसंसट्ठसमुट्ठानानुपरिवत्ति धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).
हेतुया तीणि, आरम्मणे तीणि…पे… अविगते तीणि (संखित्तं. सहजातवारम्पि…पे… सम्पयुत्तवारम्पि पञ्हावारम्पि एवं वित्थारेतब्बं).
१-६६. कुसलत्तिक-अज्झत्तिकदुकं
१-७. पटिच्चवारादि
पच्चयचतुक्कं
१८. अब्याकतं ¶ अज्झत्तिकं धम्मं पटिच्च अब्याकतो अज्झत्तिको धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).
हेतुया एकं, सहजाते एकं…पे… अविगते एकं (संखित्तं).
(सहजातवारम्पि…पे… सम्पयुत्तवारम्पि पटिच्चवारसदिसं.)
१९. कुसलो ¶ ¶ अज्झत्तिको धम्मो कुसलस्स अज्झत्तिकस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. कुसलो अज्झत्तिको धम्मो अकुसलस्स अज्झत्तिकस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. कुसलो अज्झत्तिको धम्मो अब्याकतस्स अज्झत्तिकस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. (३)
अकुसलो अज्झत्तिको धम्मो अकुसलस्स अज्झत्तिकस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… तीणि.
अब्याकतो अज्झत्तिको धम्मो अब्याकतस्स अज्झत्तिकस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… तीणि (संखित्तं).
२०. आरम्मणे नव, पुरेजाते तीणि…पे… अविगते पञ्च (संखित्तं. यथा कुसलत्तिके पञ्हावारं, एवं वित्थारेतब्बं).
२१. कुसलं बाहिरं धम्मं पटिच्च कुसलो बाहिरो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).
हेतुया नव, आरम्मणे तीणि…पे… विपाके एकं…पे… अविगते नव (संखित्तं. सहजातवारम्पि…पे… सम्पयुत्तवारम्पि पटिच्चवारसदिसं).
२२. कुसलो ¶ बाहिरो धम्मो कुसलस्स बाहिरस्स धम्मस्स हेतुपच्चयेन पच्चयो (संखित्तं).
हेतुया सत्त, आरम्मणे नव…पे… अविगते तेरस (संखित्तं).
(यथा कुसलत्तिके पञ्हावारं, एवं वित्थारेतब्बं.)
१-६७. कुसलत्तिक-उपादादुकं
१-७. पटिच्चवारादि
पच्चयचतुक्कं
२३. अब्याकतो ¶ उपादा धम्मो अब्याकतस्स उपादा धम्मस्स आहारपच्चयेन पच्चयो… इन्द्रियपच्चयेन पच्चयो… अत्थिपच्चयेन पच्चयो… अविगतपच्चयेन पच्चयो.
आहारे एकं, इन्द्रिये अत्थिया अविगते एकं (संखित्तं).
२४. कुसलं ¶ नोउपादा धम्मं पटिच्च कुसलो नोउपादा धम्मो उप्पज्जति हेतुपच्चया… तीणि.
अकुसलं नोउपादा धम्मं पटिच्च अकुसलो नोउपादा धम्मो उप्पज्जति हेतुपच्चया… तीणि.
अब्याकतं नोउपादा धम्मं पटिच्च अब्याकतो नोउपादा धम्मो उप्पज्जति हेतुपच्चया. (१)
कुसलं नोउपादा च अब्याकतं नोउपादा च धम्मं पटिच्च अब्याकतो नोउपादा धम्मो उप्पज्जति हेतुपच्चया. (१)
अकुसलं नोउपादा च अब्याकतं नोउपादा च धम्मं पटिच्च अब्याकतो नोउपादा धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)
२५. हेतुया नव… (संखित्तं. सहजातवारम्पि…पे… सम्पयुत्तवारम्पि पटिच्चवारसदिसं).
२६. कुसलो नोउपादा धम्मो कुसलस्स नोउपादा धम्मस्स हेतुपच्चयेन पच्चयो… तीणि.
अकुसलो ¶ नोउपादा धम्मो अकुसलस्स नोउपादा धम्मस्स हेतुपच्चयेन पच्चयो… तीणि.
अब्याकतो नोउपादा ¶ धम्मो अब्याकतस्स नोउपादा धम्मस्स हेतुपच्चयेन पच्चयो. (१)
२७. कुसलो नोउपादा धम्मो कुसलस्स नोउपादा धम्मस्स आरम्मणपच्चयेन पच्चयो… तीणि.
अकुसलो नोउपादा धम्मो अकुसलस्स नोउपादा धम्मस्स आरम्मणपच्चयेन पच्चयो… तीणि.
अब्याकतो नोउपादा धम्मो अब्याकतस्स नोउपादा धम्मस्स आरम्मणपच्चयेन पच्चयो… तीणि (संखित्तं).
२८. हेतुया सत्त, आरम्मणे नव, अधिपतिया दस…पे… अविगते एकादस (संखित्तं).
(यथा कुसलत्तिके पञ्हावारं, एवं वित्थारेतब्बं.)
१-६८. कुसलत्तिक-उपादिन्नदुकं
१-७. पटिच्चवारादि
पच्चयचतुक्कं
२९. अब्याकतं ¶ उपादिन्नं धम्मं पटिच्च अब्याकतो उपादिन्नो धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)
हेतुया एकं, आरम्मणे एकं…पे… अविगते एकं (संखित्तं).
(सहजातवारेपि…पे… पञ्हावारेपि सब्बत्थ एकं.)
३०. कुसलं ¶ अनुपादिन्नं धम्मं पटिच्च कुसलो अनुपादिन्नो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
अकुसलं अनुपादिन्नं धम्मं पटिच्च अकुसलो अनुपादिन्नो धम्मो उप्पज्जति हेतुपच्चया… तीणि ¶ .
अब्याकतं अनुपादिन्नं धम्मं पटिच्च अब्याकतो अनुपादिन्नो धम्मो उप्पज्जति हेतुपच्चया. (१)
कुसलं अनुपादिन्नञ्च अब्याकतं अनुपादिन्नञ्च धम्मं पटिच्च अब्याकतो अनुपादिन्नो धम्मो उप्पज्जति हेतुपच्चया. (१)
अकुसलं अनुपादिन्नञ्च अब्याकतं अनुपादिन्नञ्च धम्मं पटिच्च अब्याकतो अनुपादिन्नो धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)
३१. हेतुया नव, आरम्मणे तीणि…पे… अविगते नव (संखित्तं. सहजातवारम्पि…पे… सम्पयुत्तवारम्पि पटिच्चवारसदिसं).
हेतु-आरम्मणपच्चया
३२. कुसलो अनुपादिन्नो धम्मो कुसलस्स अनुपादिन्नस्स धम्मस्स हेतुपच्चयेन पच्चयो… तीणि.
अकुसलो अनुपादिन्नो धम्मो अकुसलस्स अनुपादिन्नस्स धम्मस्स हेतुपच्चयेन पच्चयो… तीणि.
अब्याकतो अनुपादिन्नो धम्मो अब्याकतस्स अनुपादिन्नस्स धम्मस्स हेतुपच्चयेन पच्चयो. (१)
३३. कुसलो ¶ अनुपादिन्नो धम्मो कुसलस्स अनुपादिन्नस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… तीणि.
अकुसलो ¶ अनुपादिन्नो धम्मो अकुसलस्स अनुपादिन्नस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… तीणि.
अब्याकतो अनुपादिन्नो धम्मो अब्याकतस्स अनुपादिन्नस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. अब्याकतो अनुपादिन्नो धम्मो कुसलस्स अनुपादिन्नस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. अब्याकतो अनुपादिन्नो धम्मो अकुसलस्स अनुपादिन्नस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… तीणि (संखित्तं).
३४. हेतुया सत्त, आरम्मणे नव, अधिपतिया दस, अनन्तरे छ…पे… सहजाते नव, निस्सये नव, उपनिस्सये नव…पे… अविगते एकादस (संखित्तं).
कुसलत्तिकमहन्तरदुकं निट्ठितं.
१-६९-७४. कुसलत्तिक-उपादानादिदुकानि
३५. अकुसलं ¶ उपादानं धम्मं पटिच्च अकुसलो उपादानो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).
हेतुया एकं, आरम्मणे एकं…पे… अविगते एकं (उपादानगोच्छकं वित्थारेतब्बं).
कुसलत्तिकउपादानगोच्छकं निट्ठितं.
१-७५. कुसलत्तिक-किलेसदुकं
१-७. पटिच्चवारादि
पच्चयचतुक्कं
१. अकुसलं किलेसं धम्मं पटिच्च अकुसलो किलेसो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).
हेतुया ¶ एकं, आरम्मणे एकं…पे… अविगते एकं (संखित्तं).
(सहजातवारेपि…पे… पञ्हावारेपि सब्बत्थ एकं.)
२. कुसलं ¶ नोकिलेसं धम्मं पटिच्च कुसलो नोकिलेसो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
अकुसलं नोकिलेसं धम्मं पटिच्च अकुसलो नोकिलेसो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
अब्याकतं नोकिलेसं धम्मं पटिच्च अब्याकतो नोकिलेसो धम्मो उप्पज्जति हेतुपच्चया. (१)
कुसलं नोकिलेसञ्च अब्याकतं नोकिलेसञ्च धम्मं पटिच्च अब्याकतो नोकिलेसो धम्मो उप्पज्जति हेतुपच्चया. (१)
अकुसलं नोकिलेसञ्च अब्याकतं नोकिलेसञ्च धम्मं पटिच्च अब्याकतो नोकिलेसो धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)
३. हेतुया नव, आरम्मणे तीणि, अधिपतिया नव…पे… अविगते नव (संखित्तं. सहजातवारम्पि ¶ …पे… सम्पयुत्तवारम्पि पटिच्चवारसदिसं).
४. कुसलो नोकिलेसो धम्मो कुसलस्स नोकिलेसस्स धम्मस्स हेतुपच्चयेन पच्चयो… तीणि.
अब्याकतो नोकिलेसो धम्मो अब्याकतस्स नोकिलेसस्स धम्मस्स हेतुपच्चयेन पच्चयो. (१) (संखित्तं.)
५. हेतुया चत्तारि, आरम्मणे नव…पे… अविगते तेरस (संखित्तं. यथा कुसलत्तिके पञ्हावारं, एवं वित्थारेतब्बं).
१-७६. कुसलत्तिक-संकिलेसिकदुकं
१-७. पटिच्चवारादि
पच्चयचतुक्कं
६. कुसलं ¶ संकिलेसिकं धम्मं पटिच्च कुसलो संकिलेसिको धम्मो उप्पज्जति हेतुपच्चया… तीणि.
अकुसलं संकिलेसिकं धम्मं पटिच्च अकुसलो संकिलेसिको धम्मो उप्पज्जति हेतुपच्चया… तीणि.
अब्याकतं ¶ संकिलेसिकं धम्मं पटिच्च अब्याकतो संकिलेसिको धम्मो उप्पज्जति हेतुपच्चया. (१)
कुसलं संकिलेसिकञ्च अब्याकतं संकिलेसिकञ्च धम्मं पटिच्च अब्याकतो संकिलेसिको धम्मो उप्पज्जति हेतुपच्चया. (१)
अकुसलं संकिलेसिकञ्च अब्याकतं संकिलेसिकञ्च धम्मं पटिच्च अब्याकतो संकिलेसिको धम्मो उप्पज्जति हेतुपच्चया. (१)
७. हेतुया नव, आरम्मणे तीणि…पे… अविगते नव (संखित्तं. सहजातवारम्पि…पे… सम्पयुत्तवारम्पि वित्थारेतब्बं).
८. कुसलो संकिलेसिको धम्मो अकुसलस्स संकिलेसिकस्स धम्मस्स हेतुपच्चयेन पच्चयो… तीणि.
अकुसलो संकिलेसिको धम्मो अकुसलस्स संकिलेसिकस्स धम्मस्स हेतुपच्चयेन पच्चयो… तीणि.
अब्याकतो ¶ संकिलेसिको धम्मो अब्याकतस्स संकिलेसिकस्स धम्मस्स ¶ हेतुपच्चयेन पच्चयो. (१) (संखित्तं.)
९. हेतुया सत्त, आरम्मणे नव, अधिपतिया नव…पे… अविगते तेरस (संखित्तं. यथा कुसलत्तिके पञ्हावारं, एवं वित्थारेतब्बं).
१०. कुसलं असंकिलेसिकं धम्मं पटिच्च कुसलो असंकिलेसिको धम्मो उप्पज्जति हेतुपच्चया. (१)
अब्याकतं असंकिलेसिकं धम्मं पटिच्च अब्याकतो असंकिलेसिको धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)
११. हेतुया द्वे, आरम्मणे द्वे…पे… अविगते द्वे (संखित्तं. सहजातवारम्पि…पे… सम्पयुत्तवारम्पि पटिच्चवारसदिसं).
१२. कुसलो असंकिलेसिको धम्मो कुसलस्स असंकिलेसिकस्स धम्मस्स हेतुपच्चयेन पच्चयो. (१)
अब्याकतो असंकिलेसिको धम्मो अब्याकतस्स असंकिलेसिकस्स धम्मस्स हेतुपच्चयेन पच्चयो. (१)
अब्याकतो ¶ असंकिलेसिको धम्मो अब्याकतस्स असंकिलेसिकस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. अब्याकतो असंकिलेसिको धम्मो कुसलस्स असंकिलेसिकस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. (२) (संखित्तं.)
१३. हेतुया द्वे, आरम्मणे द्वे, अधिपतिया तीणि, अनन्तरे द्वे…पे… उपनिस्सये चत्तारि…पे… अविगते द्वे (संखित्तं. यथा कुसलत्तिके पञ्हावारं, एवं वित्थारेतब्बं).
१-७७. कुसलत्तिक-संकिलिट्ठदुकं
१-७. पटिच्चवारादि
हेतु-आरम्मणपच्चया
१४. अकुसलं ¶ ¶ संकिलिट्ठं धम्मं पटिच्च अकुसलो संकिलिट्ठो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).
हेतुया एकं, आरम्मणे एकं…पे… अविगते एकं (संखित्तं).
(सहजातवारेपि…पे… पञ्हावारेपि सब्बत्थ एकं.)
१५. कुसलं असंकिलिट्ठं धम्मं पटिच्च कुसलो असंकिलिट्ठो धम्मो उप्पज्जति हेतुपच्चया. कुसलं असंकिलिट्ठं धम्मं पटिच्च अब्याकतो असंकिलिट्ठो धम्मो उप्पज्जति हेतुपच्चया. कुसलं असंकिलिट्ठं धम्मं पटिच्च कुसलो असंकिलिट्ठो च अब्याकतो असंकिलिट्ठो च धम्मा उप्पज्जन्ति हेतुपच्चया. (३)
अब्याकतं असंकिलिट्ठं धम्मं पटिच्च अब्याकतो असंकिलिट्ठो धम्मो उप्पज्जति हेतुपच्चया. कुसलं असंकिलिट्ठञ्च अब्याकतं असंकिलिट्ठञ्च धम्मं पटिच्च अब्याकतो असंकिलिट्ठो धम्मो उप्पज्जति हेतुपच्चया. (२)
१६. कुसलं असंकिलिट्ठं धम्मं पटिच्च कुसलो असंकिलिट्ठो धम्मो उप्पज्जति आरम्मणपच्चया. (१)
अब्याकतं असंकिलिट्ठं धम्मं पटिच्च अब्याकतो असंकिलिट्ठो धम्मो उप्पज्जति आरम्मणपच्चया. (१) (संखित्तं.)
१७. हेतुया ¶ पञ्च, आरम्मणे द्वे, अधिपतिया पञ्च…पे… अविगते पञ्च (संखित्तं. सहजातवारम्पि…पे… सम्पयुत्तवारम्पि पटिच्चवारसदिसं).
१८. कुसलो ¶ ¶ असंकिलिट्ठो धम्मो कुसलस्स असंकिलिट्ठस्स धम्मस्स हेतुपच्चयेन पच्चयो… तीणि.
अब्याकतो असंकिलिट्ठो धम्मो अब्याकतस्स असंकिलिट्ठस्स धम्मस्स हेतुपच्चयेन पच्चयो. (१)
कुसलो असंकिलिट्ठो धम्मो कुसलस्स असंकिलिट्ठस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… द्वे.
अब्याकतो असंकिलिट्ठो धम्मो अब्याकतस्स असंकिलिट्ठस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… द्वे (संखित्तं).
१९. हेतुया चत्तारि, आरम्मणे चत्तारि, अधिपतिया पञ्च, अनन्तरे चत्तारि…पे… उपनिस्सये चत्तारि…पे… अविगते सत्त (संखित्तं. यथा कुसलत्तिके पञ्हावारं, एवं वित्थारेतब्बं).
१-७८. कुसलत्तिक-किलेससम्पयुत्तदुकं
१-७. पटिच्चवारादि
हेतुपच्चयो
२०. अकुसलं किलेससम्पयुत्तं धम्मं पटिच्च अकुसलो किलेससम्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया (संकिलिट्ठदुकसदिसं).
१-७९. कुसलत्तिक-किलेससंकिलेसिकदुकं
१-७. पटिच्चवारादि
हेतुपच्चयो
२१. अकुसलं ¶ किलेसञ्चेव संकिलेसिकञ्च धम्मं पटिच्च अकुसलो किलेसो चेव संकिलेसिको च धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).
हेतुया ¶ एकं…पे… अविगते एकं (संखित्तं).
(सहजातवारेपि…पे… पञ्हावारेपि सब्बत्थ एकं.)
२२. कुसलं ¶ संकिलेसिकञ्चेव नो च किलेसं धम्मं पटिच्च कुसलो संकिलेसिको चेव नो च किलेसो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
अकुसलं संकिलेसिकञ्चेव नो च किलेसं धम्मं पटिच्च अकुसलो संकिलेसिको चेव नो च किलेसो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
अब्याकतं संकिलेसिकञ्चेव नो च किलेसं धम्मं पटिच्च अब्याकतो संकिलेसिको चेव नो च किलेसो धम्मो उप्पज्जति हेतुपच्चया.
कुसलं संकिलेसिकञ्चेव नो च किलेसञ्च अब्याकतं संकिलेसिकञ्चेव नो च किलेसञ्च धम्मं पटिच्च अब्याकतो संकिलेसिको चेव नो च किलेसो धम्मो उप्पज्जति हेतुपच्चया. (१)
अकुसलं संकिलेसिकञ्चेव नो च किलेसञ्च अब्याकतं संकिलेसिकञ्चेव नो च किलेसञ्च धम्मं पटिच्च अब्याकतो संकिलेसिको चेव नो च किलेसो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).
२३. हेतुया नव, आरम्मणे तीणि…पे… अविगते नव (संखित्तं. सहजातवारम्पि…पे… सम्पयुत्तवारम्पि पटिच्चवारसदिसं).
२४. कुसलो संकिलेसिको चेव नो च किलेसो धम्मो कुसलस्स संकिलेसिकस्स ¶ चेव नो च किलेसस्स धम्मस्स हेतुपच्चयेन पच्चयो… तीणि.
अब्याकतो संकिलेसिको चेव नो च किलेसो धम्मो अब्याकतस्स संकिलेसिकस्स चेव नो च किलेसस्स धम्मस्स हेतुपच्चयेन पच्चयो. (१) (संखित्तं.)
२५. हेतुया ¶ चत्तारि, आरम्मणे नव, अधिपतिया नव…पे… अविगते तेरस (संखित्तं. यथा कुसलत्तिके पञ्हावारं, एवं वित्थारेतब्बं).
१-८०. कुसलत्तिक-किलेससंकिलिट्ठदुकं
१-७. पटिच्चवारादि
हेतुपच्चयो
२६. अकुसलं ¶ किलेसञ्चेव संकिलिट्ठञ्च धम्मं पटिच्च अकुसलो किलेसो चेव संकिलिट्ठो च धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).
हेतुया एकं, आरम्मणे एकं…पे… अविगते एकं (संखित्तं).
(सहजातवारेपि…पे… पञ्हावारेपि सब्बत्थ एकं).
२७. अकुसलं संकिलिट्ठञ्चेव नो च किलेसं धम्मं पटिच्च अकुसलो संकिलिट्ठो चेव नो च किलेसो धम्मो उप्पज्जति हेतुपच्चया.
हेतुया एकं…पे… अविगते एकं (संखित्तं).
(सहजातवारेपि…पे… पञ्हावारेपि सब्बत्थ एकं.)
१-८१. कुसलत्तिक-किलेसकिलेससम्पयुत्तदुकं
१-७. पटिच्चवारादि
हेतुपच्चयो
२८. अकुसलं ¶ किलेसञ्चेव किलेससम्पयुत्तञ्च धम्मं पटिच्च अकुसलो किलेसो चेव किलेससम्पयुत्तो च धम्मो उप्पज्जति हेतुपच्चया.
हेतुया ¶ एकं…पे… अविगते एकं (संखित्तं).
(सहजातवारेपि…पे… पञ्हावारेपि सब्बत्थ एकं.)
२९. अकुसलं किलेससम्पयुत्तञ्चेव नो च किलेसं धम्मं पटिच्च अकुसलो किलेससम्पयुत्तो चेव नो च किलेसो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).
हेतुया एकं…पे… अविगते एकं (संखित्तं).
(सहजातवारेपि…पे… पञ्हावारेपि सब्बत्थ एकं.)
१-८२. कुसलत्तिक-किलेसविप्पयुत्तसंकिलेसिकदुकं
१-७. पटिच्चवारादि
हेतुपच्चयो
३०. कुसलं ¶ किलेसविप्पयुत्तं संकिलेसिकं धम्मं पटिच्च कुसलो किलेसविप्पयुत्तो संकिलेसिको धम्मो उप्पज्जति हेतुपच्चया. कुसलं किलेसविप्पयुत्तं संकिलेसिकं धम्मं पटिच्च अब्याकतो किलेसविप्पयुत्तो संकिलेसिको धम्मो उप्पज्जति हेतुपच्चया. कुसलं किलेसविप्पयुत्तं संकिलेसिकं धम्मं पटिच्च कुसलो किलेसविप्पयुत्तो संकिलेसिको च अब्याकतो ¶ किलेसविप्पयुत्तो संकिलेसिको च धम्मा उप्पज्जन्ति हेतुपच्चया. (३)
अब्याकतं किलेसविप्पयुत्तं संकिलेसिकं धम्मं पटिच्च अब्याकतो किलेसविप्पयुत्तो संकिलेसिको धम्मो उप्पज्जति हेतुपच्चया. (१)
कुसलं किलेसविप्पयुत्तं संकिलेसिकञ्च अब्याकतं किलेसविप्पयुत्तं संकिलेसिकञ्च धम्मं पटिच्च अब्याकतो किलेसविप्पयुत्तो संकिलेसिको धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)
३१. हेतुया ¶ पञ्च, आरम्मणे द्वे…पे… अविगते पञ्च (संखित्तं. सहजातवारम्पि…पे… सम्पयुत्तवारम्पि पटिच्चवारसदिसं).
३२. कुसलो किलेसविप्पयुत्तो संकिलेसिको धम्मो कुसलस्स किलेसविप्पयुत्तस्स संकिलेसिकस्स धम्मस्स हेतुपच्चयेन पच्चयो… तीणि.
अब्याकतो किलेसविप्पयुत्तो संकिलेसिको धम्मो अब्याकतस्स किलेसविप्पयुत्तस्स संकिलेसिकस्स धम्मस्स हेतुपच्चयेन पच्चयो. (१) (संखित्तं.)
३३. हेतुया चत्तारि, आरम्मणे चत्तारि…पे… अविगते सत्त (संखित्तं. यथा कुसलत्तिके पञ्हावारं, एवं वित्थारेतब्बं).
३४. कुसलं किलेसविप्पयुत्तं असंकिलेसिकं धम्मं पटिच्च कुसलो किलेसविप्पयुत्तो असंकिलेसिको धम्मो उप्पज्जति हेतुपच्चया.
अब्याकतं ¶ किलेसविप्पयुत्तं असंकिलेसिकं धम्मं पटिच्च अब्याकतो किलेसविप्पयुत्तो असंकिलेसिको धम्मो उप्पज्जति हेतुपच्चया.
हेतुया द्वे…पे… अविगते द्वे (संखित्तं. सहजातवारम्पि ¶ …पे… सम्पयुत्तवारम्पि पटिच्चवारसदिसं).
३५. कुसलो किलेसविप्पयुत्तो असंकिलेसिको धम्मो कुसलस्स किलेसविप्पयुत्तस्स असंकिलेसिकस्स धम्मस्स हेतुपच्चयेन पच्चयो. (१)
अब्याकतो किलेसविप्पयुत्तो असंकिलेसिको धम्मो अब्याकतस्स किलेसविप्पयुत्तस्स असंकिलेसिकस्स धम्मस्स हेतुपच्चयेन पच्चयो. (१) (संखित्तं.)
३६. हेतुया ¶ द्वे, आरम्मणे द्वे, अधिपतिया तीणि, अनन्तरे द्वे…पे… उपनिस्सये चत्तारि…पे… अविगते द्वे (संखित्तं. यथा कुसलत्तिके पञ्हावारं, एवं वित्थारेतब्बं).
कुसलत्तिककिलेसगोच्छकं निट्ठितं.
१-८३. कुसलत्तिक-दस्सनेनपहातब्बदुकं
१-७. पटिच्चवारादि
हेतुपच्चयो
१. अकुसलं दस्सनेन पहातब्बं धम्मं पटिच्च अकुसलो दस्सनेन पहातब्बो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).
हेतुया एकं, आरम्मणे एकं…पे… अविगते एकं (संखित्तं).
(सहजातवारेपि…पे… पञ्हावारेपि सब्बत्थ एकं.)
२. कुसलं नदस्सनेन पहातब्बं धम्मं पटिच्च कुसलो नदस्सनेन पहातब्बो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
अकुसलं नदस्सनेन पहातब्बं धम्मं पटिच्च अकुसलो नदस्सनेन पहातब्बो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
अब्याकतं नदस्सनेन पहातब्बं धम्मं पटिच्च अब्याकतो नदस्सनेन पहातब्बो धम्मो उप्पज्जति ¶ हेतुपच्चया. (१)
कुसलं ¶ नदस्सनेन पहातब्बञ्च अब्याकतं नदस्सनेन पहातब्बञ्च धम्मं पटिच्च अब्याकतो नदस्सनेन पहातब्बो धम्मो उप्पज्जति हेतुपच्चया. (१)
अकुसलं नदस्सनेन पहातब्बञ्च अब्याकतं नदस्सनेन पहातब्बञ्च धम्मं पटिच्च अब्याकतो नदस्सनेन पहातब्बो धम्मो उप्पज्जति हेतुपच्चया. (१)
३. हेतुया ¶ नव, आरम्मणे तीणि…पे… अविगते नव (संखित्तं. सहजातवारम्पि…पे… सम्पयुत्तवारम्पि पटिच्चवारसदिसं).
४. कुसलो नदस्सनेन पहातब्बो धम्मो कुसलस्स नदस्सनेन पहातब्बस्स धम्मस्स हेतुपच्चयेन पच्चयो… तीणि.
अकुसलो नदस्सनेन पहातब्बो धम्मो अकुसलस्स नदस्सनेन पहातब्बस्स धम्मस्स हेतुपच्चयेन पच्चयो… तीणि.
अब्याकतो नदस्सनेन पहातब्बो धम्मो अब्याकतस्स नदस्सनेन पहातब्बस्स धम्मस्स हेतुपच्चयेन पच्चयो. (१) (संखित्तं.)
५. हेतुया सत्त, आरम्मणे नव, अधिपतिया दस, अनन्तरे सत्त…पे… अविगते तेरस (संखित्तं).
(यथा कुसलत्तिके पञ्हावारं, एवं वित्थारेतब्बं.)
१-८४. कुसलत्तिक-भावनायपहातब्बदुकं
१-७. पटिच्चवारादि
हेतुपच्चयो
६. अकुसलं ¶ भावनाय पहातब्बं धम्मं पटिच्च अकुसलो भावनाय पहातब्बो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).
हेतुया एकं, आरम्मणे एकं…पे… अविगते एकं (संखित्तं).
(सहजातवारेपि…पे… पञ्हावारेपि सब्बत्थ एकं.)
७. कुसलं नभावनाय पहातब्बं धम्मं पटिच्च कुसलो नभावनाय पहातब्बो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).
हेतुया नव, आरम्मणे तीणि…पे… अविगते नव. (संखित्तं.) (सहजातवारम्पि…पे… पञ्हावारम्पि वित्थारेतब्बं.)
१-८५. कुसलत्तिक-दस्सनेनपहातब्बहेतुकदुकं
१-७. पटिच्चवारादि
हेतुपच्चयो
८. अकुसलं ¶ ¶ दस्सनेन पहातब्बहेतुकं धम्मं पटिच्च अकुसलो दस्सनेन पहातब्बहेतुको धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).
हेतुया एकं, आरम्मणे एकं…पे… अविगते एकं (संखित्तं).
(सहजातवारेपि…पे… पञ्हावारेपि सब्बत्थ एकं.)
९. कुसलं नदस्सनेन पहातब्बहेतुकं धम्मं पटिच्च कुसलो नदस्सनेन पहातब्बहेतुको धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).
हेतुया नव…पे… अविगते नव (संखित्तं. सहजातवारम्पि ¶ …पे… पञ्हावारम्पि वित्थारेतब्बं).
१-८६. कुसलत्तिक-भावनायपहातब्बहेतुकदुकं
१-७. पटिच्चवारादि
पच्चयचतुक्कं
१०. अकुसलं भावनाय पहातब्बहेतुकं धम्मं पटिच्च अकुसलो भावनाय पहातब्बहेतुको धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).
हेतुया एकं, आरम्मणे एकं…पे… अविगते एकं (संखित्तं).
(सहजातवारेपि…पे… पञ्हावारेपि सब्बत्थ एकं.)
११. कुसलं ¶ नभावनाय पहातब्बहेतुकं धम्मं पटिच्च कुसलो नभावनाय पहातब्बहेतुको धम्मो उप्पज्जति हेतुपच्चया.
हेतुया नव, आरम्मणे तीणि…पे… अविगते नव (संखित्तं).
(सहजातवारेपि…पे… पञ्हावारेपि वित्थारेतब्बं.)
१-८७. कुसलत्तिक-सवितक्कदुकं
१-७. पटिच्चवारादि
हेतु-आरम्मणपच्चया
१२. कुसलं सवितक्कं धम्मं पटिच्च कुसलो सवितक्को धम्मो उप्पज्जति हेतुपच्चया. (१)
अकुसलं ¶ सवितक्कं धम्मं पटिच्च अकुसलो सवितक्को धम्मो उप्पज्जति हेतुपच्चया. (१)
अब्याकतं सवितक्कं धम्मं पटिच्च अब्याकतो सवितक्को धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)
१३. हेतुया तीणि, आरम्मणे तीणि…पे… अविगते तीणि (संखित्तं. सहजातवारम्पि ¶ …पे… सम्पयुत्तवारम्पि पटिच्चवारसदिसं).
१४. कुसलो सवितक्को धम्मो कुसलस्स सवितक्कस्स धम्मस्स हेतुपच्चयेन पच्चयो. (१)
अकुसलो सवितक्को धम्मो अकुसलस्स सवितक्कस्स धम्मस्स हेतुपच्चयेन पच्चयो. (१)
अब्याकतो सवितक्को धम्मो अब्याकतस्स सवितक्कस्स धम्मस्स हेतुपच्चयेन पच्चयो. (१)
कुसलो ¶ सवितक्को धम्मो कुसलस्स सवितक्कस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… तीणि.
अकुसलो सवितक्को धम्मो अकुसलस्स सवितक्कस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… तीणि.
अब्याकतो सवितक्को धम्मो अब्याकतस्स सवितक्कस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… तीणि (संखित्तं).
१५. हेतुया तीणि, आरम्मणे नव, अधिपतिया सत्त…पे… अविगते तीणि. (संखित्तं.)
(यथा कुसलत्तिके पञ्हावारं, एवं वित्थारेतब्बं.)
अवितक्कपदं
हेतुपच्चयो
१६. कुसलं अवितक्कं धम्मं पटिच्च कुसलो अवितक्को धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).
हेतुया ¶ सत्त, आरम्मणे द्वे…पे… विपाके एकं, अविगते सत्त (संखित्तं. सहजातवारम्पि…पे… सम्पयुत्तवारम्पि पटिच्चवारसदिसं).
१७. कुसलो अवितक्को धम्मो कुसलस्स अवितक्कस्स धम्मस्स हेतुपच्चयेन पच्चयो… तीणि.
अब्याकतो अवितक्को धम्मो अब्याकतस्स ¶ अवितक्कस्स धम्मस्स हेतुपच्चयेन पच्चयो. (१) (संखित्तं.)
१८. हेतुया ¶ चत्तारि, आरम्मणे नव…पे… अविगते दस (संखित्तं. यथा कुसलत्तिके पञ्हावारं, एवं वित्थारेतब्बं).
१-८८. कुसलत्तिक-सविचारदुकं
१-७. पटिच्चवारादि
पच्चयचतुक्कं
१९. कुसलं सविचारं धम्मं पटिच्च कुसलो सविचारो धम्मो उप्पज्जति हेतुपच्चया (कुसलसवितक्कसदिसं).
१-८९. कुसलत्तिक-सप्पीतिकदुकं
१-७. पटिच्चवारादि
पच्चयचतुक्कं
२०. कुसलं सप्पीतिकं धम्मं पटिच्च कुसलो सप्पीतिको धम्मो उप्पज्जति हेतुपच्चया. (१)
अकुसलं सप्पीतिकं धम्मं पटिच्च अकुसलो सप्पीतिको धम्मो उप्पज्जति हेतुपच्चया. (१)
अब्याकतं सप्पीतिकं धम्मं पटिच्च अब्याकतो सप्पीतिको धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)
२१. हेतुया ¶ तीणि, आरम्मणे तीणि…पे… अविगते तीणि (संखित्तं. सहजातवारम्पि…पे… सम्पयुत्तवारम्पि पटिच्चवारसदिसं).
२२. कुसलो ¶ सप्पीतिको धम्मो कुसलस्स सप्पीतिकस्स धम्मस्स हेतुपच्चयेन पच्चयो. (१)
अकुसलो सप्पीतिको धम्मो अकुसलस्स सप्पीतिकस्स धम्मस्स हेतुपच्चयेन पच्चयो. (१)
अब्याकतो सप्पीतिको ¶ धम्मो अब्याकतस्स सप्पीतिकस्स धम्मस्स हेतुपच्चयेन पच्चयो. (१) (संखित्तं.)
२३. हेतुया तीणि, आरम्मणे नव…पे… अविगते तीणि (संखित्तं).
अप्पीतिकपदं
हेतुपच्चयो
२४. कुसलं अप्पीतिकं धम्मं पटिच्च कुसलो अप्पीतिको धम्मो उप्पज्जति हेतुपच्चया… तीणि.
अकुसलं अप्पीतिकं धम्मं पटिच्च अकुसलो अप्पीतिको धम्मो उप्पज्जति हेतुपच्चया… तीणि.
अब्याकतं अप्पीतिकं धम्मं पटिच्च अब्याकतो अप्पीतिको धम्मो उप्पज्जति हेतुपच्चया. (१)
कुसलं अप्पीतिकञ्च अब्याकतं अप्पीतिकञ्च धम्मं पटिच्च अब्याकतो अप्पीतिको धम्मो उप्पज्जति हेतुपच्चया. (१)
अकुसलं अप्पीतिकञ्च अब्याकतं अप्पीतिकञ्च धम्मं पटिच्च अब्याकतो अप्पीतिको धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)
२५. हेतुया नव, आरम्मणे तीणि…पे… अविगते नव (संखित्तं. सहजातवारम्पि…पे… सम्पयुत्तवारम्पि पटिच्चवारसदिसं).
२६. कुसलो ¶ ¶ अप्पीतिको धम्मो कुसलस्स अप्पीतिकस्स धम्मस्स हेतुपच्चयेन पच्चयो (संखित्तं).
हेतुया सत्त, आरम्मणे नव…पे… अविगते तेरस (संखित्तं. यथा कुसलत्तिके पञ्हावारं, एवं वित्थारेतब्बं).
१-९०-९२. कुसलत्तिक-पीतिसहगतादिदुकानि
१-७. पटिच्चवारादि
पच्चयचतुक्कं
२७. कुसलं ¶ पीतिसहगतं धम्मं पटिच्च कुसलो पीतिसहगतो धम्मो उप्पज्जति हेतुपच्चया. कुसलं नपीतिसहगतं धम्मं पटिच्च…पे… कुसलं सुखसहगतं धम्मं पटिच्च…पे… कुसलं नसुखसहगतं धम्मं पटिच्च…पे… कुसलं उपेक्खासहगतं धम्मं पटिच्च…पे… कुसलं नउपेक्खासहगतं धम्मं पटिच्च… (संखित्तं).
१-९३. कुसलत्तिक-कामावचरदुकं
१-७. पटिच्चवारादि
पच्चयचतुक्कं
हेतुपच्चयो
२८. कुसलं कामावचरं धम्मं पटिच्च कुसलो कामावचरो धम्मो उप्पज्जति हेतुपच्चया. कुसलं कामावचरं धम्मं पटिच्च अब्याकतो कामावचरो धम्मो उप्पज्जति हेतुपच्चया. कुसलं कामावचरं धम्मं पटिच्च कुसलो कामावचरो च अब्याकतो कामावचरो च धम्मा उप्पज्जन्ति हेतुपच्चया. (३)
अकुसलं ¶ कामावचरं धम्मं पटिच्च अकुसलो कामावचरो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
अब्याकतं कामावचरं धम्मं पटिच्च अब्याकतो कामावचरो धम्मो उप्पज्जति हेतुपच्चया. (१)
कुसलं कामावचरञ्च अब्याकतं कामावचरञ्च धम्मं पटिच्च अब्याकतो कामावचरो धम्मो उप्पज्जति हेतुपच्चया. (१)
अकुसलं ¶ कामावचरञ्च अब्याकतं कामावचरञ्च धम्मं ¶ पटिच्च अब्याकतो कामावचरो धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)
२९. हेतुया नव, आरम्मणे तीणि…पे… अविगते नव (संखित्तं. सहजातवारम्पि…पे… सम्पयुत्तवारम्पि पटिच्चवारसदिसं).
३०. कुसलो कामावचरो धम्मो कुसलस्स कामावचरस्स धम्मस्स हेतुपच्चयेन पच्चयो… तीणि.
अकुसलो कामावचरो धम्मो कुसलस्स कामावचरस्स धम्मस्स हेतुपच्चयेन पच्चयो… तीणि.
अब्याकतो कामावचरो धम्मो अब्याकतस्स कामावचरस्स धम्मस्स हेतुपच्चयेन पच्चयो. (१) (संखित्तं.)
३१. हेतुया सत्त, आरम्मणे नव, अधिपतिया नव…पे… अविगते तेरस (संखित्तं. यथा कुसलत्तिके पञ्हावारं, एवं वित्थारेतब्बं).
नकामावचरपदं
हेतु-आरम्मणपच्चया
३२. कुसलं ¶ नकामावचरं धम्मं पटिच्च कुसलो नकामावचरो धम्मो उप्पज्जति हेतुपच्चया. (१)
अब्याकतं नकामावचरं धम्मं पटिच्च अब्याकतो नकामावचरो धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)
हेतुया द्वे, आरम्मणे द्वे…पे… अविगते द्वे (संखित्तं. सहजातवारम्पि…पे… सम्पयुत्तवारम्पि पटिच्चवारसदिसं).
३३. कुसलो नकामावचरो धम्मो कुसलस्स नकामावचरस्स धम्मस्स हेतुपच्चयेन पच्चयो. (१)
अब्याकतो नकामावचरो धम्मो अब्याकतस्स नकामावचरस्स धम्मस्स हेतुपच्चयेन पच्चयो. (१)
कुसलो ¶ नकामावचरो धम्मो कुसलस्स नकामावचरस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. कुसलो नकामावचरो धम्मो अब्याकतस्स नकामावचरस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. (२)
अब्याकतो ¶ नकामावचरो धम्मो अब्याकतस्स नकामावचरस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. अब्याकतो नकामावचरो धम्मो कुसलस्स नकामावचरस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. (२)
३४. हेतुया द्वे, आरम्मणे चत्तारि, अधिपतिया तीणि…पे… अविगते द्वे (संखित्तं).
(यथा कुसलत्तिके पञ्हावारं, एवं वित्थारेतब्बं.)
१-९४. कुसलत्तिक-रूपावचरदुकं
१-७. पटिच्चवारादि
पच्चयचतुक्कं
हेतुपच्चयो
३५. कुसलं ¶ रूपावचरं धम्मं पटिच्च कुसलो रूपावचरो धम्मो उप्पज्जति हेतुपच्चया. (१)
अब्याकतं रूपावचरं धम्मं पटिच्च अब्याकतो रूपावचरो धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)
हेतुया द्वे…पे… अविगते द्वे (संखित्तं).
(सहजातवारम्पि…पे… पञ्हावारम्पि वित्थारेतब्बं.)
३६. कुसलं नरूपावचरं धम्मं पटिच्च कुसलो नरूपावचरो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
अकुसलं नरूपावचरं धम्मं पटिच्च अकुसलो नरूपावचरो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
अब्याकतं ¶ नरूपावचरं धम्मं पटिच्च अब्याकतो नरूपावचरो धम्मो उप्पज्जति हेतुपच्चया. (१)
कुसलं नरूपावचरञ्च अब्याकतं नरूपावचरञ्च धम्मं पटिच्च अब्याकतो नरूपावचरो धम्मो उप्पज्जति हेतुपच्चया. (१)
अकुसलं नरूपावचरञ्च अब्याकतं नरूपावचरञ्च धम्मं पटिच्च अब्याकतो नरूपावचरो धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)
३७. हेतुया ¶ ¶ नव, आरम्मणे तीणि…पे… अविगते नव (संखित्तं. सहजातवारम्पि…पे… सम्पयुत्तवारम्पि पटिच्चवारसदिसं).
३८. कुसलो नरूपावचरो धम्मो कुसलस्स नरूपावचरस्स धम्मस्स हेतुपच्चयेन पच्चयो… तीणि.
अकुसलो नरूपावचरो धम्मो अकुसलस्स नरूपावचरस्स धम्मस्स हेतुपच्चयेन पच्चयो… तीणि.
अब्याकतो नरूपावचरो धम्मो अब्याकतस्स नरूपावचरस्स धम्मस्स हेतुपच्चयेन पच्चयो. (१) (संखित्तं.)
३९. हेतुया सत्त, आरम्मणे नव…पे… अविगते तेरस (संखित्तं. यथा कुसलत्तिके पञ्हावारं, एवं वित्थारेतब्बं).
१-९५. कुसलत्तिक-अरूपावचरदुकं
१-७. पटिच्चवारादि
पच्चयचतुक्कं
४०. कुसलं अरूपावचरं धम्मं पटिच्च कुसलो अरूपावचरो धम्मो उप्पज्जति हेतुपच्चया. (१)
अब्याकतं अरूपावचरं धम्मं पटिच्च ¶ अब्याकतो अरूपावचरो धम्मो उप्पज्जति हेतुपच्चया. (१)
कुसलं नअरूपावचरं धम्मं पटिच्च कुसलो नअरूपावचरो धम्मो उप्पज्जति हेतुपच्चया (रूपावचरदुकसदिसं).
१-९६. कुसलत्तिक-परियापन्नदुकं
१-७. पटिच्चवारादि
पच्चयचतुक्कं
हेतुपच्चयो
४१. कुसलं ¶ परियापन्नं धम्मं पटिच्च कुसलो परियापन्नो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
अकुसलं परियापन्नं धम्मं पटिच्च अकुसलो परियापन्नो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
अब्याकतं ¶ परियापन्नं धम्मं पटिच्च अब्याकतो परियापन्नो धम्मो उप्पज्जति हेतुपच्चया. (१)
कुसलं परियापन्नञ्च अब्याकतं परियापन्नञ्च धम्मं पटिच्च अब्याकतो परियापन्नो धम्मो उप्पज्जति हेतुपच्चया. (१)
अकुसलं परियापन्नञ्च अब्याकतं परियापन्नञ्च धम्मं पटिच्च अब्याकतो परियापन्नो धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)
४२. हेतुया नव, आरम्मणे तीणि…पे… विपाके एकं…पे… अविगते नव (संखित्तं. सहजातवारम्पि…पे… सम्पयुत्तवारम्पि पटिच्चवारसदिसं).
४३. कुसलो परियापन्नो धम्मो कुसलस्स परियापन्नस्स धम्मस्स हेतुपच्चयेन पच्चयो… तीणि.
अकुसलो परियापन्नो धम्मो ¶ अकुसलस्स परियापन्नस्स धम्मस्स हेतुपच्चयेन पच्चयो… तीणि.
अब्याकतो ¶ परियापन्नो धम्मो अब्याकतस्स परियापन्नस्स धम्मस्स हेतुपच्चयेन पच्चयो. (१) (संखित्तं.)
४४. हेतुया सत्त, आरम्मणे नव, अधिपतिया नव…पे… अविगते तेरस (संखित्तं. यथा कुसलत्तिके पञ्हावारं, एवं वित्थारेतब्बं).
अपरियापन्नपदं
हेतु-आरम्मणपच्चया
४५. कुसलं अपरियापन्नं धम्मं पटिच्च कुसलो अपरियापन्नो धम्मो उप्पज्जति हेतुपच्चया. (१)
अब्याकतं अपरियापन्नं धम्मं पटिच्च अब्याकतो अपरियापन्नो धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)
हेतुया द्वे, आरम्मणे द्वे…पे… अविगते द्वे (संखित्तं.) (सहजातवारम्पि…पे… सम्पयुत्तवारम्पि पटिच्चवारसदिसं).
४६. कुसलो अपरियापन्नो धम्मो कुसलस्स अपरियापन्नस्स धम्मस्स हेतुपच्चयेन पच्चयो. (१)
अब्याकतो अपरियापन्नो धम्मो अब्याकतस्स अपरियापन्नस्स धम्मस्स हेतुपच्चयेन पच्चयो. (१)
अब्याकतो ¶ अपरियापन्नो धम्मो अब्याकतस्स अपरियापन्नस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. अब्याकतो अपरियापन्नो धम्मो कुसलस्स अपरियापन्नस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. (२)
४७. हेतुया ¶ द्वे, आरम्मणे द्वे, अधिपतिया तीणि, अनन्तरे द्वे…पे… उपनिस्सये चत्तारि…पे… अविगते द्वे. (संखित्तं.)
(यथा ¶ कुसलत्तिके पञ्हावारं, एवं वित्थारेतब्बं.)
१-९७. कुसलत्तिक-निय्यानिकदुकं
१-७. पटिच्चवारादि
पच्चयचतुक्कं
४८. कुसलं निय्यानिकं धम्मं पटिच्च कुसलो निय्यानिको धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)
हेतुया एकं, आरम्मणे एकं…पे… अविगते एकं (संखित्तं).
(सहजातवारेपि…पे… पञ्हावारेपि सब्बत्थ एकं).
४९. कुसलं अनिय्यानिकं धम्मं पटिच्च कुसलो अनिय्यानिको धम्मो उप्पज्जति हेतुपच्चया… तीणि.
अकुसलं अनिय्यानिकं धम्मं पटिच्च अकुसलो अनिय्यानिको धम्मो उप्पज्जति हेतुपच्चया… तीणि.
अब्याकतं अनिय्यानिकं धम्मं पटिच्च अब्याकतो अनिय्यानिको धम्मो उप्पज्जति हेतुपच्चया. (१)
कुसलं अनिय्यानिकञ्च अब्याकतं अनिय्यानिकञ्च धम्मं पटिच्च अब्याकतो अनिय्यानिको धम्मो उप्पज्जति हेतुपच्चया. (१)
अकुसलं अनिय्यानिकञ्च अब्याकतं अनिय्यानिकञ्च धम्मं पटिच्च अब्याकतो अनिय्यानिको धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)
५०. हेतुया ¶ नव, आरम्मणे तीणि…पे… अविगते नव (संखित्तं. सहजातवारम्पि…पे… पञ्हावारम्पि वित्थारेतब्बं).
१-९८. कुसलत्तिक-नियतदुकं
१-७. पटिच्चवारादि
पच्चयचतुक्कं
५१. कुसलं ¶ नियतं धम्मं पटिच्च कुसलो नियतो धम्मो उप्पज्जति हेतुपच्चया. (१)
अकुसलं नियतं धम्मं पटिच्च अकुसलो नियतो धम्मो ¶ उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)
हेतुया द्वे, आरम्मणे द्वे…पे… अविगते द्वे (संखित्तं.) (सहजातवारम्पि…पे… पञ्हावारम्पि एवं वित्थारेतब्बं).
५२. कुसलं अनियतं धम्मं पटिच्च कुसलो अनियतो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).
हेतुया नव, आरम्मणे तीणि…पे… अविगते नव (संखित्तं.) (सहजातवारम्पि…पे… पञ्हावारम्पि एवं वित्थारेतब्बं).
१-९९. कुसलत्तिक-सउत्तरदुकं
१-७. पटिच्चवारादि
पच्चयचतुक्कं
५३. कुसलं सउत्तरं धम्मं पटिच्च कुसलो सउत्तरो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
अकुसलं ¶ सउत्तरं धम्मं पटिच्च अकुसलो सउत्तरो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
अब्याकतं सउत्तरं धम्मं पटिच्च अब्याकतो सउत्तरो धम्मो उप्पज्जति हेतुपच्चया. (१)
कुसलं सउत्तरञ्च अब्याकतं सउत्तरञ्च धम्मं पटिच्च अब्याकतो सउत्तरो धम्मो उप्पज्जति हेतुपच्चया. (१)
अकुसलं सउत्तरञ्च अब्याकतं सउत्तरञ्च धम्मं पटिच्च अब्याकतो सउत्तरो धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)
५४. हेतुया ¶ नव, आरम्मणे तीणि…पे… अविगते नव (संखित्तं. सहजातवारम्पि…पे… सम्पयुत्तवारम्पि पटिच्चवारसदिसं).
५५. कुसलो सउत्तरो धम्मो कुसलस्स सउत्तरस्स धम्मस्स हेतुपच्चयेन पच्चयो… तीणि.
अकुसलो सउत्तरो धम्मो अकुसलस्स सउत्तरस्स धम्मस्स हेतुपच्चयेन पच्चयो… तीणि.
अब्याकतो सउत्तरो ¶ धम्मो अब्याकतस्स सउत्तरस्स धम्मस्स हेतुपच्चयेन पच्चयो. (१) (संखित्तं.)
५६. हेतुया सत्त, आरम्मणे नव, अधिपतिया नव…पे… अविगते तेरस (संखित्तं).
अनुत्तरपदं
हेतु-आरम्मणपच्चया
५७. कुसलं अनुत्तरं धम्मं पटिच्च कुसलो अनुत्तरो धम्मो उप्पज्जति हेतुपच्चया. (१)
अब्याकतं ¶ अनुत्तरं धम्मं पटिच्च अब्याकतो अनुत्तरो धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)
हेतुया द्वे, आरम्मणे द्वे…पे… अविगते द्वे (संखित्तं. सहजातवारम्पि…पे… सम्पयुत्तवारम्पि पटिच्चवारसदिसं).
५८. कुसलो अनुत्तरो धम्मो कुसलस्स अनुत्तरस्स धम्मस्स हेतुपच्चयेन पच्चयो. (१)
अब्याकतो अनुत्तरो धम्मो अब्याकतस्स अनुत्तरस्स धम्मस्स हेतुपच्चयेन पच्चयो. (१)
अब्याकतो अनुत्तरो धम्मो अब्याकतस्स अनुत्तरस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. (१)
अब्याकतो अनुत्तरो धम्मो कुसलस्स अनुत्तरस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. (१) (संखित्तं.)
५९. हेतुया द्वे, आरम्मणे द्वे, अधिपतिया तीणि, अनन्तरे द्वे…पे… अविगते द्वे (संखित्तं).
(यथा कुसलत्तिके पञ्हावारं, एवं वित्थारेतब्बं.)
१-१००. कुसलत्तिक-सरणदुकं
१-७. पटिच्चवारादि
पच्चयचतुक्कं
६०. अकुसलं ¶ ¶ सरणं धम्मं पटिच्च अकुसलो सरणो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).
हेतुया एकं…पे… अविगते एकं (संखित्तं).
(सहजातवारेपि…पे… पञ्हावारेपि सब्बत्थ एकं.)
६१. कुसलं ¶ अरणं धम्मं पटिच्च कुसलो अरणो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
अब्याकतं अरणं धम्मं पटिच्च अब्याकतो अरणो धम्मो उप्पज्जति हेतुपच्चया. (१)
कुसलं अरणञ्च अब्याकतं अरणञ्च धम्मं पटिच्च अब्याकतो अरणो धम्मो उप्पज्जति हेतुपच्चया. (१)
कुसलं अरणं धम्मं पटिच्च कुसलो अरणो धम्मो उप्पज्जति आरम्मणपच्चया. (१)
अब्याकतं अरणं धम्मं पटिच्च अब्याकतो अरणो धम्मो उप्पज्जति आरम्मणपच्चया. (१) (संखित्तं.)
६२. हेतुया पञ्च, आरम्मणे द्वे…पे… अविगते पञ्च (संखित्तं. सहजातवारम्पि…पे… सम्पयुत्तवारम्पि पटिच्चवारसदिसं).
६३. कुसलो अरणो धम्मो कुसलस्स अरणस्स धम्मस्स हेतुपच्चयेन पच्चयो… तीणि.
अब्याकतो अरणो धम्मो अब्याकतस्स अरणस्स धम्मस्स हेतुपच्चयेन पच्चयो. (१) (संखित्तं.)
६४. हेतुया ¶ चत्तारि, आरम्मणे चत्तारि…पे… अविगते सत्त (संखित्तं).
(यथा ¶ कुसलत्तिके पञ्हावारं, एवं वित्थारेतब्बं.)
कुसलत्तिकपिट्ठिदुकं निट्ठितं.
२-१००. वेदनात्तिक-सरणदुकं
१-७. पटिच्चवारादि
पच्चयचतुक्कं
६५. सुखाय ¶ वेदनाय सम्पयुत्तं सरणं धम्मं पटिच्च सुखाय वेदनाय सम्पयुत्तो सरणो धम्मो उप्पज्जति हेतुपच्चया. (१)
दुक्खाय वेदनाय सम्पयुत्तं सरणं धम्मं पटिच्च दुक्खाय वेदनाय सम्पयुत्तो सरणो धम्मो उप्पज्जति हेतुपच्चया. (१)
अदुक्खमसुखाय वेदनाय सम्पयुत्तं सरणं धम्मं पटिच्च अदुक्खमसुखाय वेदनाय सम्पयुत्तो सरणो धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)
६६. हेतुया तीणि…पे… अविगते तीणि (संखित्तं).
(सहजातवारम्पि…पे… सम्पयुत्तवारम्पि पटिच्चवारसदिसं.)
६७. सुखाय वेदनाय सम्पयुत्तो सरणो धम्मो सुखाय वेदनाय सम्पयुत्तस्स सरणस्स धम्मस्स हेतुपच्चयेन पच्चयो. (१)
दुक्खाय वेदनाय सम्पयुत्तो सरणो धम्मो दुक्खाय वेदनाय सम्पयुत्तस्स सरणस्स धम्मस्स हेतुपच्चयेन पच्चयो. (१)
अदुक्खमसुखाय वेदनाय सम्पयुत्तो सरणो धम्मो अदुक्खमसुखाय वेदनाय सम्पयुत्तस्स सरणस्स धम्मस्स हेतुपच्चयेन पच्चयो. (१) (संखित्तं.)
६८. हेतुया ¶ तीणि, आरम्मणे नव…पे… अविगते तीणि (संखित्तं. यथा कुसलत्तिके पञ्हावारं, एवं वित्थारेतब्बं).
अरणपदं
हेतुपच्चयो
६९. सुखाय ¶ ¶ वेदनाय सम्पयुत्तं अरणं धम्मं पटिच्च सुखाय वेदनाय सम्पयुत्तो अरणो धम्मो उप्पज्जति हेतुपच्चया.
अदुक्खमसुखाय वेदनाय सम्पयुत्तं अरणं धम्मं पटिच्च अदुक्खमसुखाय वेदनाय सम्पयुत्तो अरणो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).
हेतुया द्वे, आरम्मणे तीणि…पे… अविगते तीणि (संखित्तं).
(सहजातवारम्पि…पे… सम्पयुत्तवारम्पि पटिच्चवारसदिसं).
७०. सुखाय वेदनाय सम्पयुत्तो अरणो धम्मो सुखाय वेदनाय सम्पयुत्तस्स अरणस्स धम्मस्स हेतुपच्चयेन पच्चयो. (१)
अदुक्खमसुखाय वेदनाय सम्पयुत्तो अरणो धम्मो अदुक्खमसुखाय वेदनाय सम्पयुत्तस्स अरणस्स धम्मस्स हेतुपच्चयेन पच्चयो. (१) (संखित्तं.)
७१. हेतुया द्वे, आरम्मणे छ…पे… अविगते तीणि (संखित्तं).
(यथा कुसलत्तिके पञ्हावारं, एवं वित्थारेतब्बं.)
३-१००. विपाकत्तिक-सरणदुकं
१-७. पटिच्चवारादि
पच्चयचतुक्कं
७२. विपाकधम्मधम्मं सरणं धम्मं पटिच्च विपाकधम्मधम्मो सरणो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).
हेतुया एकं…पे… अविगते एकं (संखित्तं).
(सहजातवारेपि…पे… पञ्हावारेपि सब्बत्थ एकं.)
७३. विपाकं ¶ ¶ अरणं धम्मं पटिच्च विपाको अरणो धम्मो उप्पज्जति ¶ हेतुपच्चया… तीणि.
विपाकधम्मधम्मं अरणं धम्मं पटिच्च विपाकधम्मधम्मो अरणो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
नेवविपाकनविपाकधम्मधम्मं अरणं धम्मं पटिच्च नेवविपाकनविपाकधम्मधम्मो अरणो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
विपाकं अरणञ्च नेवविपाकनविपाकधम्मधम्मं अरणञ्च धम्मं पटिच्च विपाको अरणो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
विपाकधम्मधम्मं अरणञ्च नेवविपाकनविपाकधम्मधम्मं अरणञ्च धम्मं पटिच्च नेवविपाकनविपाकधम्मधम्मो अरणो धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)
७४. हेतुया तेरस, आरम्मणे पञ्च…पे… अविगते तेरस (संखित्तं. सहजातवारम्पि…पे… सम्पयुत्तवारम्पि पटिच्चवारसदिसं).
७५. विपाको अरणो धम्मो विपाकस्स अरणस्स धम्मस्स हेतुपच्चयेन पच्चयो… तीणि.
विपाकधम्मधम्मो अरणो धम्मो विपाकधम्मधम्मस्स अरणस्स धम्मस्स हेतुपच्चयेन पच्चयो… तीणि.
नेवविपाकनविपाकधम्मधम्मो अरणो धम्मो नेवविपाकनविपाकधम्मधम्मस्स अरणस्स धम्मस्स हेतुपच्चयेन पच्चयो. (१) (संखित्तं.)
७६. हेतुया सत्त, आरम्मणे नव…पे… अविगते तेरस (संखित्तं).
(यथा कुसलत्तिके पञ्हावारं, एवं वित्थारेतब्बं.)
४-१००. उपादिन्नत्तिक-सरणदुकं
१-७. पटिच्चवारादि
पच्चयचतुक्कं
हेतुपच्चयो
७७. अनुपादिन्नुपादानियं ¶ ¶ ¶ सरणं धम्मं पटिच्च अनुपादिन्नुपादानियो सरणो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).
हेतुया एकं…पे… अविगते एकं (संखित्तं).
(सहजातवारेपि…पे… पञ्हावारेपि सब्बत्थ एकं).
७८. उपादिन्नुपादानियं अरणं धम्मं पटिच्च उपादिन्नुपादानियो अरणो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
अनुपादिन्नुपादानियं अरणं धम्मं पटिच्च अनुपादिन्नुपादानियो अरणो धम्मो उप्पज्जति हेतुपच्चया. (१)
अनुपादिन्नअनुपादानियं अरणं धम्मं पटिच्च अनुपादिन्नअनुपादानियो अरणो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
उपादिन्नुपादानियं अरणञ्च अनुपादिन्नुपादानियं अरणञ्च धम्मं पटिच्च अनुपादिन्नुपादानियो अरणो धम्मो उप्पज्जति हेतुपच्चया. (१)
अनुपादिन्नुपादानियं अरणञ्च अनुपादिन्नअनुपादानियं अरणञ्च धम्मं पटिच्च अनुपादिन्नुपादानियो अरणो धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)
७९. हेतुया ¶ नव, आरम्मणे तीणि…पे… अविगते नव (संखित्तं). (सहजातवारम्पि…पे… सम्पयुत्तवारम्पि पटिच्चवारसदिसं).
८०. उपादिन्नुपादानियो अरणो धम्मो उपादिन्नुपादानियस्स अरणस्स धम्मस्स हेतुपच्चयेन पच्चयो… तीणि.
अनुपादिन्नुपादानियो अरणो धम्मो अनुपादिन्नुपादानियस्स अरणस्स धम्मस्स हेतुपच्चयेन पच्चयो. (१)
अनुपादिन्नअनुपादानियो अरणो धम्मो अनुपादिन्नअनुपादानियस्स अरणस्स धम्मस्स हेतुपच्चयेन पच्चयो… तीणि (संखित्तं).
८१. हेतुया ¶ ¶ सत्त, आरम्मणे छ…पे… अविगते तेवीस.
(संखित्तं. यथा कुसलत्तिके पञ्हावारं, एवं वित्थारेतब्बं.)
५-१००. संकिलिट्ठत्तिक-सरणदुकं
१-७. पटिच्चवारादि
पच्चयचतुक्कं
हेतुपच्चयो
८२. संकिलिट्ठसंकिलेसिकं सरणं धम्मं पटिच्च संकिलिट्ठसंकिलेसिको सरणो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).
हेतुया एकं…पे… अविगते एकं (संखित्तं).
(सहजातवारेपि…पे… पञ्हावारेपि सब्बत्थ एकं.)
८३. असंकिलिट्ठसंकिलेसिकं अरणं धम्मं पटिच्च असंकिलिट्ठसंकिलेसिको अरणो धम्मो उप्पज्जति हेतुपच्चया. (१)
असंकिलिट्ठअसंकिलेसिकं ¶ अरणं धम्मं पटिच्च असंकिलिट्ठअसंकिलेसिको अरणो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
असंकिलिट्ठसंकिलेसिकं अरणञ्च असंकिलिट्ठअसंकिलेसिकं अरणञ्च धम्मं पटिच्च असंकिलिट्ठसंकिलेसिको अरणो धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)
८४. हेतुया पञ्च, आरम्मणे द्वे…पे… अविगते पञ्च (संखित्तं). (सहजातवारम्पि…पे… सम्पयुत्तवारम्पि पटिच्चवारसदिसं).
८५. असंकिलिट्ठसंकिलेसिको अरणो धम्मो असंकिलिट्ठसंकिलेसिकस्स अरणस्स धम्मस्स हेतुपच्चयेन पच्चयो. (१)
असंकिलिट्ठअसंकिलेसिको अरणो धम्मो असंकिलिट्ठअसंकिलेसिकस्स अरणस्स ¶ धम्मस्स हेतुपच्चयेन पच्चयो… तीणि (संखित्तं).
८६. हेतुया ¶ चत्तारि, आरम्मणे तीणि…पे… अविगते सत्त (संखित्तं).
(यथा कुसलत्तिके पञ्हावारं, एवं वित्थारेतब्बं.)
६-१००. वितक्कत्तिक-सरणदुकं
१-७. पटिच्चवारादि
पच्चयचतुक्कं
हेतुपच्चयो
८७. सवितक्कसविचारं सरणं धम्मं पटिच्च सवितक्कसविचारो सरणो धम्मो उप्पज्जति हेतुपच्चया. सवितक्कसविचारं सरणं धम्मं पटिच्च अवितक्कविचारमत्तो सरणो धम्मो ¶ उप्पज्जति हेतुपच्चया. सवितक्कसविचारं सरणं धम्मं पटिच्च सवितक्कसविचारो सरणो च अवितक्कविचारमत्तो सरणो च धम्मा उप्पज्जन्ति हेतुपच्चया. (३)
अवितक्कविचारमत्तं सरणं धम्मं पटिच्च सवितक्कसविचारो सरणो धम्मो उप्पज्जति हेतुपच्चया. (१)
सवितक्कसविचारं सरणञ्च अवितक्कविचारमत्तं सरणञ्च धम्मं पटिच्च सवितक्कसविचारो सरणो धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)
८८. हेतुया पञ्च…पे… अविगते पञ्च (संखित्तं).
(सहजातवारेपि…पे… पञ्हावारेपि सब्बत्थ वित्थारो.)
८९. सवितक्कसविचारं अरणं धम्मं पटिच्च सवितक्कसविचारो अरणो धम्मो उप्पज्जति हेतुपच्चया… सत्त.
अवितक्कविचारमत्तं अरणं धम्मं पटिच्च अवितक्कविचारमत्तो अरणो धम्मो उप्पज्जति हेतुपच्चया ¶ … पञ्च.
अवितक्कअविचारं अरणं धम्मं पटिच्च अवितक्कअविचारो अरणो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).
९०. हेतुया ¶ सत्ततिंस…पे… अविगते सत्ततिंस (संखित्तं). (सहजातवारम्पि…पे… पञ्हावारम्पि वित्थारेतब्बं).
७-१००. पीतित्तिक-सरणदुकं
१-७. पटिच्चवारादि
पच्चयचतुक्कं
९१. पीतिसहगतं ¶ सरणं धम्मं पटिच्च पीतिसहगतो सरणो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
सुखसहगतं सरणं धम्मं पटिच्च सुखसहगतो सरणो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
उपेक्खासहगतं सरणं धम्मं पटिच्च उपेक्खासहगतो सरणो धम्मो उप्पज्जति हेतुपच्चया. (१)
पीतिसहगतं सरणञ्च सुखसहगतं सरणञ्च धम्मं पटिच्च पीतिसहगतो सरणो धम्मो उप्पज्जति हेतुपच्चया… तीणि (संखित्तं).
हेतुया दस…पे… अविगते दस (संखित्तं).
(सहजातवारम्पि…पे… सम्पयुत्तवारम्पि पटिच्चवारसदिसं.)
९२. पीतिसहगतो सरणो धम्मो पीतिसहगतस्स सरणस्स धम्मस्स हेतुपच्चयेन पच्चयो… तीणि.
सुखसहगतो सरणो धम्मो सुखसहगतस्स सरणस्स धम्मस्स हेतुपच्चयेन पच्चयो… तीणि.
उपेक्खासहगतो सरणो धम्मो उपेक्खासहगतस्स सरणस्स धम्मस्स ¶ हेतुपच्चयेन पच्चयो. (१)
पीतिसहगतो सरणो च सुखसहगतो सरणो च धम्मा पीतिसहगतस्स सरणस्स धम्मस्स हेतुपच्चयेन पच्चयो… तीणि (संखित्तं).
९३. हेतुया ¶ ¶ दस, आरम्मणे सोळस…पे… अविगते दस (संखित्तं). (यथा कुसलत्तिके पञ्हावारं, एवं वित्थारेतब्बं).
९४. पीतिसहगतं अरणं धम्मं पटिच्च पीतिसहगतो अरणो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).
हेतुया दस…पे… अविगते दस (संखित्तं).
(सहजातवारेपि…पे… पञ्हावारेपि तत्तकाव पञ्हा.)
८-१००. दस्सनत्तिक-सरणदुकं
१-७. पटिच्चवारादि
पच्चयचतुक्कं
९५. दस्सनेन पहातब्बं सरणं धम्मं पटिच्च दस्सनेन पहातब्बो सरणो धम्मो उप्पज्जति हेतुपच्चया. (१)
भावनाय पहातब्बं सरणं धम्मं पटिच्च भावनाय पहातब्बो सरणो धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)
हेतुया द्वे…पे… अविगते द्वे (संखित्तं).
(सहजातवारेपि…पे… पञ्हावारेपि सब्बत्थ वित्थारो.)
९६. नेवदस्सनेन नभावनाय पहातब्बं अरणं धम्मं पटिच्च नेवदस्सनेन नभावनाय पहातब्बो अरणो धम्मो उप्पज्जति हेतुपच्चया ¶ (संखित्तं).
हेतुया एकं…पे… अविगते एकं (संखित्तं).
(सहजातवारेपि…पे… पञ्हावारेपि सब्बत्थ एकं.)
९-१००. दस्सनहेतुत्तिक-सरणदुकं
१-७. पटिच्चवारादि
हेतुपच्चयो
९७. दस्सनेन ¶ पहातब्बहेतुकं सरणं धम्मं पटिच्च…पे… भावनाय पहातब्बहेतुकं सरणं धम्मं पटिच्च…पे… नेवदस्सनेन नभावनाय पहातब्बहेतुकं ¶ सरणं धम्मं पटिच्च नेवदस्सनेन नभावनाय पहातब्बहेतुको सरणो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).
१०-१००. आचयगामित्तिक-सरणदुकं
१-७. पटिच्चवारादि
हेतु-आरम्मणपच्चया
९८. आचयगामिं सरणं धम्मं पटिच्च आचयगामी सरणो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).
हेतुया एकं…पे… अविगते एकं (संखित्तं).
(सहजातवारेपि…पे… पञ्हावारेपि सब्बत्थ एकं.)
९९. आचयगामिं अरणं धम्मं पटिच्च आचयगामी अरणो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
अपचयगामिं अरणं धम्मं पटिच्च अपचयगामी अरणो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
नेवाचयगामिनापचयगामिं ¶ ¶ अरणं धम्मं पटिच्च नेवाचयगामिनापचयगामी अरणो धम्मो उप्पज्जति हेतुपच्चया. (१)
आचयगामिं अरणञ्च नेवाचयगामिनापचयगामिं अरणञ्च धम्मं पटिच्च नेवाचयगामिनापचयगामी अरणो धम्मो उप्पज्जति हेतुपच्चया. (१)
अपचयगामिं अरणञ्च नेवाचयगामिनापचयगामिं अरणञ्च धम्मं पटिच्च नेवाचयगामिनापचयगामी अरणो धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)
१००. हेतुया नव, आरम्मणे तीणि, अधिपतिया नव…पे… अविगते नव (संखित्तं). (सहजातवारम्पि…पे… सम्पयुत्तवारम्पि पटिच्चवारसदिसं).
१०१. आचयगामी अरणो धम्मो आचयगामिस्स अरणस्स धम्मस्स हेतुपच्चयेन पच्चयो… तीणि.
अपचयगामी ¶ अरणो धम्मो अपचयगामिस्स अरणस्स धम्मस्स हेतुपच्चयेन पच्चयो… तीणि.
नेवाचयगामिनापचयगामी अरणो धम्मो नेवाचयगामिनापचयगामिस्स अरणस्स धम्मस्स हेतुपच्चयेन पच्चयो. (१)
आचयगामी अरणो धम्मो आचयगामिस्स अरणस्स धम्मस्स आरम्मणपच्चयेन पच्चयो (संखित्तं).
१०२. हेतुया सत्त, आरम्मणे सत्त, अधिपतिया दस, अनन्तरे छ…पे… अविगते तेरस. (संखित्तं.)
(यथा कुसलत्तिके पञ्हावारं, एवं वित्थारेतब्बं.)
११-१००. सेक्खत्तिक-सरणदुकं
१-७. पटिच्चवारादि
हेतुपच्चयो
१०३. नेवसेक्खनासेक्खं ¶ ¶ सरणं धम्मं पटिच्च नेवसेक्खनासेक्खो सरणो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).
हेतुया एकं…पे… अविगते एकं (संखित्तं).
(सहजातवारेपि…पे… पञ्हावारेपि सब्बत्थ एकं.)
१०४. सेक्खं अरणं धम्मं पटिच्च सेक्खो अरणो धम्मो उप्पज्जति हेतुपच्चया. सेक्खं अरणं धम्मं पटिच्च नेवसेक्खनासेक्खो अरणो धम्मो उप्पज्जति हेतुपच्चया. सेक्खं अरणं धम्मं पटिच्च सेक्खो अरणो च नेवसेक्खनासेक्खो अरणो च धम्मा उप्पज्जन्ति हेतुपच्चया. (३)
असेक्खं अरणं धम्मं पटिच्च असेक्खो अरणो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
नेवसेक्खनासेक्खं अरणं धम्मं पटिच्च नेवसेक्खनासेक्खो अरणो धम्मो उप्पज्जति हेतुपच्चया. (१)
सेक्खं अरणञ्च नेवसेक्खनासेक्खं अरणञ्च धम्मं…पे… हेतुपच्चया.
असेक्खं ¶ अरणञ्च नेवसेक्खनासेक्खं अरणञ्च धम्मं पटिच्च नेवसेक्खनासेक्खो अरणो धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)
१०५. हेतुया ¶ नव, आरम्मणे तीणि…पे… अविगते नव.
(संखित्तं. सहजातवारम्पि…पे… सम्पयुत्तवारम्पि पटिच्चवारसदिसं.)
१०६. सेक्खो अरणो धम्मो सेक्खस्स अरणस्स धम्मस्स हेतुपच्चयेन पच्चयो… तीणि.
असेक्खो अरणो धम्मो असेक्खस्स अरणस्स धम्मस्स हेतुपच्चयेन पच्चयो… तीणि.
नेवसेक्खनासेक्खो अरणो धम्मो नेवसेक्खनासेक्खस्स अरणस्स धम्मस्स हेतुपच्चयेन ¶ पच्चयो. (१) (संखित्तं.)
१०७. हेतुया सत्त, आरम्मणे पञ्च, अधिपतिया नव, अनन्तरे अट्ठ…पे… अविगते तेरस (संखित्तं).
(यथा कुसलत्तिके पञ्हावारं, एवं वित्थारेतब्बं.)
११ -१००. परित्तत्तिक-सरणदुकं
१-७. पटिच्चवारादि
हेतुपच्चयो
१०८. परित्तं सरणं धम्मं पटिच्च परित्तो सरणो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).
हेतुया एकं…पे… अविगते एकं (संखित्तं).
(सहजातवारेपि…पे… पञ्हावारेपि सब्बत्थ एकं.)
१०९. परित्तं अरणं धम्मं पटिच्च परित्तो अरणो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
महग्गतं अरणं धम्मं पटिच्च महग्गतो अरणो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
अप्पमाणं ¶ ¶ अरणं धम्मं पटिच्च अप्पमाणो अरणो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
परित्तं अरणञ्च महग्गतं अरणञ्च धम्मं पटिच्च परित्तो अरणो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
परित्तं अरणञ्च अप्पमाणं अरणञ्च धम्मं पटिच्च परित्तो अरणो धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)
११०. हेतुया तेरस, आरम्मणे पञ्च…पे… अविगते तेरस.
(संखित्तं. सहजातवारेपि ¶ …पे… पञ्हावारेपि सब्बत्थ वित्थारो.)
१३ -१००. परित्तारम्मणत्तिक-सरणदुकं
१-७. पटिच्चवारादि
हेतुपच्चयो
१११. परित्तारम्मणं सरणं धम्मं पटिच्च परित्तारम्मणो सरणो धम्मो उप्पज्जति हेतुपच्चया. (१)
महग्गतारम्मणं सरणं धम्मं पटिच्च महग्गतारम्मणो सरणो धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)
हेतुया द्वे…पे… अविगते द्वे (संखित्तं).
(सहजातवारेपि…पे… पञ्हावारेपि सब्बत्थ वित्थारो.)
११२. परित्तारम्मणं अरणं धम्मं पटिच्च परित्तारम्मणो अरणो धम्मो उप्पज्जति हेतुपच्चया. (१)
महग्गतारम्मणं ¶ अरणं धम्मं पटिच्च महग्गतारम्मणो अरणो धम्मो उप्पज्जति हेतुपच्चया. (१)
अप्पमाणारम्मणं अरणं धम्मं पटिच्च अप्पमाणारम्मणो अरणो धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)
हेतुया तीणि…पे… अविगते तीणि (संखित्तं).
(सहजातवारेपि…पे… पञ्हावारेपि सब्बत्थ वित्थारो.)
१४ -१००. हीनत्तिक-सरणदुकं
१-७. पटिच्चवारादि
हेतुपच्चयो
११३. हीनं ¶ ¶ सरणं धम्मं पटिच्च हीनो सरणो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं).
हेतुया एकं…पे… अविगते एकं (संखित्तं).
११४. मज्झिमं अरणं धम्मं पटिच्च मज्झिमो अरणो धम्मो उप्पज्जति हेतुपच्चया. (१)
पणीतं अरणं धम्मं पटिच्च पणीतो अरणो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
मज्झिमं अरणञ्च पणीतं अरणञ्च धम्मं पटिच्च मज्झिमो अरणो धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)
हेतुया पञ्च…पे… अविगते पञ्च (संखित्तं).
(सहजातवारेपि…पे… पञ्हावारेपि सब्बत्थ वित्थारो.)
१५-१००. मिच्छत्तनियतत्तिक-सरणदुकं
१-७. पटिच्चवारादि
हेतुपच्चयो
११५. मिच्छत्तनियतं ¶ सरणं धम्मं पटिच्च मिच्छत्तनियतो सरणो धम्मो उप्पज्जति हेतुपच्चया. (१)
अनियतं सरणं धम्मं पटिच्च अनियतो सरणो धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)
हेतुया द्वे…पे… अविगते द्वे (संखित्तं).
(सहजातवारेपि…पे… पञ्हावारेपि सब्बत्थ वित्थारो.)
११६. सम्मत्तनियतं ¶ अरणं धम्मं पटिच्च सम्मत्तनियतो अरणो धम्मो उप्पज्जति हेतुपच्चया. सम्मत्तनियतं अरणं धम्मं पटिच्च अनियतो अरणो ¶ धम्मो उप्पज्जति हेतुपच्चया. सम्मत्तनियतं अरणं धम्मं पटिच्च सम्मत्तनियतो अरणो च अनियतो अरणो च धम्मा उप्पज्जन्ति हेतुपच्चया. (३)
अनियतं अरणं धम्मं पटिच्च अनियतो अरणो धम्मो उप्पज्जति हेतुपच्चया. (१)
सम्मत्तनियतं अरणञ्च अनियतं अरणञ्च धम्मं पटिच्च अनियतो अरणो धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)
हेतुया पञ्च, आरम्मणे द्वे…पे… अविगते पञ्च (संखित्तं). (सहजातवारम्पि…पे… पञ्हावारम्पि वित्थारेतब्बं.)
१६-१००. मग्गारम्मणत्तिक-सरणदुकं
१-७. पटिच्चवारादि
हेतुपच्चयो
११७. मग्गारम्मणं ¶ अरणं धम्मं पटिच्च मग्गारम्मणो अरणो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
मग्गहेतुकं अरणं धम्मं पटिच्च मग्गहेतुको अरणो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
मग्गाधिपतिं अरणं धम्मं पटिच्च मग्गाधिपति अरणो धम्मो उप्पज्जति हेतुपच्चया… पञ्च.
मग्गारम्मणं अरणञ्च मग्गाधिपतिं अरणञ्च धम्मं पटिच्च मग्गारम्मणो अरणो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
मग्गहेतुकं अरणञ्च मग्गाधिपतिं अरणञ्च ¶ धम्मं पटिच्च मग्गहेतुको अरणो धम्मो उप्पज्जति हेतुपच्चया… तीणि (संखित्तं).
हेतुया सत्तरस…पे… अविगते सत्तरस (संखित्तं).
(सहजातवारम्पि…पे… सम्पयुत्तवारम्पि पटिच्चवारसदिसं.)
११८. मग्गारम्मणो ¶ अरणो धम्मो मग्गारम्मणस्स अरणस्स धम्मस्स हेतुपच्चयेन पच्चयो… तीणि.
मग्गहेतुको अरणो धम्मो मग्गहेतुकस्स अरणस्स धम्मस्स हेतुपच्चयेन पच्चयो… तीणि.
मग्गाधिपति अरणो धम्मो मग्गाधिपतिस्स अरणस्स धम्मस्स हेतुपच्चयेन पच्चयो… पञ्च.
मग्गारम्मणो ¶ अरणो च मग्गाधिपति अरणो च धम्मा मग्गारम्मणस्स अरणस्स धम्मस्स हेतुपच्चयेन पच्चयो… तीणि.
मग्गहेतुको अरणो च मग्गाधिपति अरणो च धम्मा मग्गहेतुकस्स अरणस्स धम्मस्स हेतुपच्चयेन पच्चयो… तीणि (संखित्तं).
११९. हेतुया सत्तरस, आरम्मणे नव…पे… अविगते सत्तरस (संखित्तं).
(यथा कुसलत्तिके पञ्हावारं, एवं वित्थारेतब्बं.)
१७-१००. उप्पन्नत्तिक-सरणदुकं
७. पञ्हावारो
हेतु-आरम्मणपच्चया
१२०. उप्पन्नो सरणो धम्मो उप्पन्नस्स सरणस्स धम्मस्स हेतुपच्चयेन पच्चयो (संखित्तं).
हेतुया एकं, आरम्मणे द्वे, अधिपतिया द्वे, सहजाते अञ्ञमञ्ञे निस्सये एकं, उपनिस्सये द्वे, कम्मे…पे… सम्पयुत्ते एकं…पे… अविगते एकं (संखित्तं).
१२१. उप्पन्नो अरणो धम्मो उप्पन्नस्स अरणस्स धम्मस्स हेतुपच्चयेन पच्चयो (संखित्तं).
हेतुया ¶ ¶ एकं, आरम्मणे तीणि, अधिपतिया तीणि…पे… उपनिस्सये तीणि…पे… अविगते एकं (संखित्तं).
१८-१००. अतीतत्तिक-सरणदुकं
७. पञ्हावारो
हेतुपच्चयो
१२२. पच्चुप्पन्नो ¶ सरणो धम्मो पच्चुप्पन्नस्स सरणस्स धम्मस्स हेतुपच्चयेन पच्चयो (संखित्तं).
हेतुया एकं, आरम्मणे तीणि, अधिपतिया तीणि…पे… उपनिस्सये तीणि…पे… अविगते एकं (संखित्तं).
१२३. पच्चुप्पन्नो अरणो धम्मो पच्चुप्पन्नस्स अरणस्स धम्मस्स हेतुपच्चयेन पच्चयो (संखित्तं).
हेतुया एकं, आरम्मणे तीणि…पे… अविगते एकं (संखित्तं).
(यथा कुसलत्तिके पञ्हावारं, एवं वित्थारेतब्बं.)
१९-१००. अतीतारम्मणत्तिक-सरणदुकं
१-७. पटिच्चवारादि
हेतु-आरम्मणपच्चया
१२४. अतीतारम्मणं सरणं धम्मं पटिच्च अतीतारम्मणो सरणो धम्मो उप्पज्जति हेतुपच्चया. (१)
अनागतारम्मणं सरणं धम्मं पटिच्च अनागतारम्मणो सरणो धम्मो उप्पज्जति हेतुपच्चया. (१)
पच्चुप्पन्नारम्मणं सरणं धम्मं पटिच्च पच्चुप्पन्नारम्मणो सरणो धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)
हेतुया तीणि…पे… अविगते तीणि (संखित्तं).
(सहजातवारम्पि ¶ …पे… पञ्हावारम्पि सब्बत्थ वित्थारेतब्बं.)
१२५. अतीतारम्मणं ¶ ¶ अरणं धम्मं पटिच्च अतीतारम्मणो अरणो धम्मो उप्पज्जति हेतुपच्चया. (१)
अनागतारम्मणं अरणं धम्मं पटिच्च अनागतारम्मणो अरणो धम्मो उप्पज्जति हेतुपच्चया. (१)
पच्चुप्पन्नारम्मणं अरणं धम्मं पटिच्च पच्चुप्पन्नारम्मणो अरणो धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)
हेतुया तीणि…पे… अविगते तीणि (संखित्तं).
(सहजातवारम्पि…पे… सम्पयुत्तवारम्पि पटिच्चवारसदिसं.)
१२६. अतीतारम्मणो अरणो धम्मो अतीतारम्मणस्स अरणस्स धम्मस्स हेतुपच्चयेन पच्चयो. (१)
अनागतारम्मणो अरणो धम्मो अनागतारम्मणस्स अरणस्स धम्मस्स हेतुपच्चयेन पच्चयो. (१)
पच्चुप्पन्नारम्मणो अरणो धम्मो पच्चुप्पन्नारम्मणस्स अरणस्स धम्मस्स हेतुपच्चयेन पच्चयो. (१)
अतीतारम्मणो अरणो धम्मो अतीतारम्मणस्स अरणस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. (संखित्तं.)
१२७. हेतुया तीणि, आरम्मणे नव…पे… अविगते तीणि (संखित्तं. यथा कुसलत्तिके पञ्हावारं, एवं वित्थारेतब्बं).
२०-१००. अज्झत्तत्तिक-सरणदुकं
१-७. पटिच्चवारादि
हेतुपच्चयो
१२८. अज्झत्तं ¶ ¶ सरणं धम्मं पटिच्च अज्झत्तो सरणो धम्मो उप्पज्जति हेतुपच्चया.
बहिद्धा ¶ सरणं धम्मं पटिच्च बहिद्धा सरणो धम्मो उप्पज्जति हेतुपच्चया.
हेतुया द्वे…पे… अविगते द्वे (संखित्तं).
(सहजातवारेपि…पे… पञ्हावारेपि सब्बत्थ वित्थारो.)
१२९. अज्झत्तं अरणं धम्मं पटिच्च अज्झत्तो अरणो धम्मो उप्पज्जति हेतुपच्चया. (१)
बहिद्धा अरणं धम्मं पटिच्च बहिद्धा अरणो धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)
हेतुया द्वे…पे… अविगते द्वे (संखित्तं).
(सहजातवारेपि…पे… पञ्हावारेपि सब्बत्थ वित्थारो.)
२१-१००. अज्झत्तारम्मणत्तिक-सरणदुकं
१-७. पटिच्चवारादि
हेतुपच्चयो
१३०. अज्झत्तारम्मणं सरणं धम्मं पटिच्च अज्झत्तारम्मणो सरणो धम्मो उप्पज्जति हेतुपच्चया. (१)
बहिद्धारम्मणं ¶ सरणं धम्मं पटिच्च बहिद्धारम्मणो सरणो धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)
हेतुया ¶ द्वे…पे… अविगते द्वे (संखित्तं).
(सहजातवारेपि…पे… पञ्हावारेपि सब्बत्थ वित्थारो.)
१३१. अज्झत्तारम्मणं अरणं धम्मं पटिच्च अज्झत्तारम्मणो अरणो धम्मो उप्पज्जति हेतुपच्चया. (१)
बहिद्धारम्मणं अरणं धम्मं पटिच्च बहिद्धारम्मणो अरणो धम्मो उप्पज्जति हेतुपच्चया. (१) (संखित्तं.)
हेतुया द्वे…पे… अविगते द्वे (संखित्तं).
(सहजातवारेपि…पे… पञ्हावारेपि सब्बत्थ वित्थारो.)
२२-१००. सनिदस्सनत्तिक-सरणदुकं
१-७. पटिच्चवारादि
हेतुपच्चयो
१३२. अनिदस्सनअप्पटिघं ¶ सरणं धम्मं पटिच्च अनिदस्सनअप्पटिघो सरणो धम्मो उप्पज्जति हेतुपच्चया (सब्बत्थ एकं).
अनिदस्सनअप्पटिघं अरणं धम्मं पटिच्च अनिदस्सनअप्पटिघो अरणो धम्मो उप्पज्जति हेतुपच्चया… सत्त (संखित्तं).
१३३. हेतुया एकवीस…पे… अविगते एकवीस (संखित्तं). (सहजातवारम्पि…पे… सम्पयुत्तवारम्पि पटिच्चवारसदिसं).
१३४. अनिदस्सनअप्पटिघो ¶ अरणो धम्मो अनिदस्सनअप्पटिघस्स अरणस्स धम्मस्स हेतुपच्चयेन पच्चयो (संखित्तं).
हेतुया ¶ सत्त, आरम्मणे तीणि…पे… अविगते पञ्चवीस (संखित्तं).
(यथा कुसलत्तिके पञ्हावारं, एवं वित्थारेतब्बं.)
सनिदस्सनत्तिकसरणदुकं निट्ठितं.
धम्मानुलोमे तिकदुकपट्ठानं निट्ठितं.
चतुत्थो भागो निट्ठितो.