📜

नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स

अभिधम्मपिटके

पट्ठानपाळि

(चतुत्थो भागो)

धम्मानुलोमे दुकपट्ठानं

१२. किलेसगोच्छकं

७५. किलेसदुकं

१. पटिच्चवारो

१. पच्चयानुलोमं

१. विभङ्गवारो

हेतुपच्चयो

. किलेसं धम्मं पटिच्च किलेसो धम्मो उप्पज्जति हेतुपच्चया – लोभं पटिच्च मोहो दिट्ठि थिनं [थीनं (सी. स्या.)] उद्धच्चं अहिरिकं अनोत्तप्पं, लोभं पटिच्च मोहो दिट्ठि उद्धच्चं अहिरिकं अनोत्तप्पं, लोभं पटिच्च मोहो मानो थिनं उद्धच्चं अहिरिकं अनोत्तप्पं, लोभं पटिच्च मोहो मानो उद्धच्चं अहिरिकं अनोत्तप्पं, लोभं पटिच्च मोहो थिनं उद्धच्चं अहिरिकं अनोत्तप्पं, लोभं पटिच्च मोहो उद्धच्चं अहिरिकं अनोत्तप्पं; दोसं पटिच्च मोहो थिनं उद्धच्चं अहिरिकं अनोत्तप्पं, दोसं पटिच्च मोहो उद्धच्चं अहिरिकं अनोत्तप्पं; विचिकिच्छं पटिच्च मोहो उद्धच्चं अहिरिकं अनोत्तप्पं; उद्धच्चं पटिच्च मोहो अहिरिकं अनोत्तप्पं. (१)

किलेसं धम्मं पटिच्च नोकिलेसो धम्मो उप्पज्जति हेतुपच्चया – किलेसं पटिच्च सम्पयुत्तका खन्धा चित्तसमुट्ठानञ्च रूपं. (२)

किलेसं धम्मं पटिच्च किलेसो च नोकिलेसो च धम्मा उप्पज्जन्ति हेतुपच्चया – लोभं पटिच्च मोहो दिट्ठि थिनं उद्धच्चं अहिरिकं अनोत्तप्पं सम्पयुत्तका च खन्धा चित्तसमुट्ठानञ्च रूपं (चक्कं). (३)

. नोकिलेसं धम्मं पटिच्च नोकिलेसो धम्मो उप्पज्जति हेतुपच्चया – नोकिलेसं एकं खन्धं पटिच्च तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे… द्वे खन्धे…पे… पटिसन्धिक्खणे…पे… खन्धे पटिच्च वत्थु, वत्थुं पटिच्च खन्धा, एकं महाभूतं…पे…. (१)

नोकिलेसं धम्मं पटिच्च किलेसो धम्मो उप्पज्जति हेतुपच्चया – नोकिलेसे खन्धे पटिच्च किलेसा. (२)

नोकिलेसं धम्मं पटिच्च किलेसो च नोकिलेसो च धम्मा उप्पज्जन्ति हेतुपच्चया – नोकिलेसं एकं खन्धं पटिच्च तयो खन्धा किलेसा च चित्तसमुट्ठानञ्च रूपं…पे… द्वे खन्धे…पे…. (३)

. किलेसञ्च नोकिलेसञ्च धम्मं पटिच्च किलेसो धम्मो उप्पज्जति हेतुपच्चया – लोभञ्च सम्पयुत्तके च खन्धे पटिच्च मोहो दिट्ठि थिनं उद्धच्चं अहिरिकं अनोत्तप्पं (चक्कं). (१)

किलेसञ्च नोकिलेसञ्च धम्मं पटिच्च नोकिलेसो धम्मो उप्पज्जति हेतुपच्चया – नोकिलेसं एकं खन्धञ्च किलेसे च पटिच्च तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे… द्वे खन्धे च…पे… किलेसे च महाभूते च पटिच्च चित्तसमुट्ठानं रूपं. (२)

किलेसञ्च नोकिलेसञ्च धम्मं पटिच्च किलेसो च नोकिलेसो च धम्मा उप्पज्जन्ति हेतुपच्चया – नोकिलेसं एकं खन्धञ्च लोभञ्च पटिच्च तयो खन्धा मोहो दिट्ठि थिनं उद्धच्चं अहिरिकं अनोत्तप्पं चित्तसमुट्ठानञ्च रूपं…पे… द्वे खन्धे च…पे… (चक्कं, संखित्तं). (३)

१. पच्चयानुलोमं

२. सङ्ख्यावारो

. हेतुया नव, आरम्मणे नव, अधिपतिया नव, अनन्तरे नव, समनन्तरे नव (सब्बत्थ नव), विपाके एकं…पे… अविगते नव.

२. पच्चयपच्चनीयं

१. विभङ्गवारो

नहेतुपच्चयो

. किलेसं धम्मं पटिच्च किलेसो धम्मो उप्पज्जति नहेतुपच्चया – विचिकिच्छं पटिच्च मोहो, उद्धच्चं पटिच्च मोहो. (१)

नोकिलेसं धम्मं पटिच्च नोकिलेसो धम्मो उप्पज्जति नहेतुपच्चया – अहेतुकं नोकिलेसं एकं खन्धं पटिच्च तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे… द्वे खन्धे…पे… अहेतुकपटिसन्धिक्खणे…पे… (याव असञ्ञसत्ता). (१)

नोकिलेसं धम्मं पटिच्च किलेसो धम्मो उप्पज्जति नहेतुपच्चया – विचिकिच्छासहगते उद्धच्चसहगते खन्धे पटिच्च विचिकिच्छासहगतो उद्धच्चसहगतो मोहो. (२)

किलेसञ्च नोकिलेसञ्च धम्मं पटिच्च किलेसो धम्मो उप्पज्जति नहेतुपच्चया – विचिकिच्छासहगते खन्धे च विचिकिच्छञ्च पटिच्च विचिकिच्छासहगतो मोहो, उद्धच्चसहगते खन्धे च उद्धच्चञ्च पटिच्च उद्धच्चसहगतो मोहो. (१)

नआरम्मणपच्चयादि

. किलेसं धम्मं पटिच्च नोकिलेसो धम्मो उप्पज्जति नआरम्मणपच्चया – किलेसे पटिच्च चित्तसमुट्ठानं रूपं. (१)

नोकिलेसं धम्मं पटिच्च नोकिलेसो धम्मो उप्पज्जति नआरम्मणपच्चया – नोकिलेसे खन्धे पटिच्च चित्तसमुट्ठानं रूपं; पटिसन्धिक्खणे…पे… खन्धे पटिच्च वत्थु (याव असञ्ञसत्ता). (१)

किलेसञ्च नोकिलेसञ्च धम्मं पटिच्च नोकिलेसो धम्मो उप्पज्जति नआरम्मणपच्चया – किलेसे च सम्पयुत्तके च खन्धे पटिच्च चित्तसमुट्ठानं रूपं, किलेसे च महाभूते च पटिच्च चित्तसमुट्ठानं रूपं. (१)

नअधिपतिपच्चया… नअनन्तरपच्चया… नसमनन्तरपच्चया… नअञ्ञमञ्ञपच्चया… नउपनिस्सयपच्चया.

नपुरेजातपच्चयादि

. किलेसं धम्मं पटिच्च किलेसो धम्मो उप्पज्जति नपुरेजातपच्चया – अरूपे लोभं पटिच्च मोहो दिट्ठि थिनं उद्धच्चं अहिरिकं अनोत्तप्पं, लोभं पटिच्च मोहो दिट्ठि उद्धच्चं अहिरिकं अनोत्तप्पं, लोभं पटिच्च मोहो मानो थिनं उद्धच्चं अहिरिकं अनोत्तप्पं, लोभं पटिच्च मोहो मानो उद्धच्चं अहिरिकं अनोत्तप्पं, लोभं पटिच्च मोहो थिनं उद्धच्चं अहिरिकं अनोत्तप्पं, लोभं पटिच्च मोहो उद्धच्चं अहिरिकं अनोत्तप्पं; विचिकिच्छं पटिच्च मोहो उद्धच्चं अहिरिकं अनोत्तप्पं; उद्धच्चं पटिच्च मोहो अहिरिकं अनोत्तप्पं (अरूपे दोसमूलकं नत्थि). (१)

किलेसं धम्मं पटिच्च नोकिलेसो धम्मो उप्पज्जति नपुरेजातपच्चया – अरूपे किलेसे पटिच्च सम्पयुत्तका खन्धा, किलेसे पटिच्च चित्तसमुट्ठानं रूपं (एवं नवपि पञ्हा कातब्बा), नपच्छाजातपच्चया, नआसेवनपच्चया.

नकम्मपच्चयो

. किलेसं धम्मं पटिच्च नोकिलेसो धम्मो उप्पज्जति नकम्मपच्चया – किलेसे पटिच्च सम्पयुत्तका चेतना. (१)

नोकिलेसं धम्मं पटिच्च नोकिलेसो धम्मो उप्पज्जति नकम्मपच्चया – नोकिलेसे खन्धे पटिच्च सम्पयुत्तका चेतना; बाहिरं… आहारसमुट्ठानं… उतुसमुट्ठानं…पे…. (१)

किलेसञ्च नोकिलेसञ्च धम्मं पटिच्च नोकिलेसो धम्मो उप्पज्जति नकम्मपच्चया – किलेसे च सम्पयुत्तके च खन्धे पटिच्च सम्पयुत्तका चेतना. (१) (एवं सब्बे पच्चया कातब्बा.)

२. पच्चयपच्चनीयं

२. सङ्ख्यावारो

सुद्धं

. नहेतुया चत्तारि, नआरम्मणे तीणि, नअधिपतिया नव, नअनन्तरे तीणि, नसमनन्तरे तीणि, नअञ्ञमञ्ञे तीणि, नउपनिस्सये तीणि, नपुरेजाते नव, नपच्छाजाते नव, नआसेवने नव, नकम्मे तीणि, नविपाके नव, नआहारे एकं, नइन्द्रिये एकं, नझाने एकं, नमग्गे एकं, नसम्पयुत्ते तीणि, नविप्पयुत्ते नव, नोनत्थिया तीणि, नोविगते तीणि.

२. सहजातवारो

(एवं इतरे द्वे गणनापि सहजातवारोपि कातब्बो.)

३. पच्चयवारो

१. पच्चयानुलोमं

१. विभङ्गवारो

हेतुपच्चयो

१०. किलेसं धम्मं पच्चया किलेसो धम्मो उप्पज्जति हेतुपच्चया… तीणि (पटिच्चसदिसा).

नोकिलेसं धम्मं पच्चया नोकिलेसो धम्मो उप्पज्जति हेतुपच्चया – नोकिलेसं एकं खन्धं पच्चया तयो खन्धा…पे… (याव अज्झत्तिका महाभूता) वत्थुं पच्चया नोकिलेसा खन्धा. (१)

नोकिलेसं धम्मं पच्चया किलेसो धम्मो उप्पज्जति हेतुपच्चया – नोकिलेसे खन्धे पच्चया किलेसा, वत्थुं पच्चया किलेसा. (२)

नोकिलेसं धम्मं पच्चया किलेसो च नोकिलेसो च धम्मा उप्पज्जन्ति हेतुपच्चया – नोकिलेसं एकं खन्धं पच्चया तयो खन्धा किलेसा च चित्तसमुट्ठानञ्च रूपं…पे… द्वे खन्धे…पे… वत्थुं पच्चया किलेसा, महाभूते पच्चया चित्तसमुट्ठानं रूपं, वत्थुं पच्चया किलेसा च सम्पयुत्तका च खन्धा. (३)

११. किलेसञ्च नोकिलेसञ्च धम्मं पच्चया किलेसो धम्मो उप्पज्जति हेतुपच्चया – लोभञ्च सम्पयुत्तके च खन्धे पच्चया मोहो दिट्ठि थिनं उद्धच्चं अहिरिकं अनोत्तप्पं (चक्कं). लोभञ्च वत्थुञ्च पच्चया किलेसा. (१)

किलेसञ्च नोकिलेसञ्च धम्मं पच्चया नोकिलेसो धम्मो उप्पज्जति हेतुपच्चया – नोकिलेसं एकं खन्धञ्च किलेसञ्च पच्चया तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे… द्वे खन्धे च…पे… किलेसे च महाभूते च पच्चया चित्तसमुट्ठानं रूपं, किलेसे च वत्थुञ्च पच्चया नोकिलेसा खन्धा. (२)

किलेसञ्च नोकिलेसञ्च धम्मं पच्चया किलेसो च नोकिलेसो च धम्मा उप्पज्जन्ति हेतुपच्चया – नोकिलेसं एकं खन्धञ्च लोभञ्च पच्चया तयो खन्धा मोहो दिट्ठि थिनं उद्धच्चं अहिरिकं अनोत्तप्पं चित्तसमुट्ठानञ्च रूपं…पे… द्वे खन्धे च…पे… (चक्कं). लोभञ्च वत्थुञ्च पच्चया मोहो दिट्ठि थिनं उद्धच्चं अहिरिकं अनोत्तप्पं सम्पयुत्तका च खन्धा (चक्कं). (३)

(आरम्मणपच्चये नोकिलेसमूले पञ्च विञ्ञाणा कातब्बा.)

१. पच्चयानुलोमं

२. सङ्ख्यावारो

१२. हेतुया नव, आरम्मणे नव, अधिपतिया नव (सब्बत्थ नव), विपाके एकं…पे… अविगते नव.

२. पच्चयपच्चनीयं

१. विभङ्गवारो

नहेतुपच्चयो

१३. किलेसं धम्मं पच्चया किलेसो धम्मो उप्पज्जति नहेतुपच्चया – विचिकिच्छं पच्चया विचिकिच्छासहगतो मोहो, उद्धच्चं पच्चया उद्धच्चसहगतो मोहो. (१)

नोकिलेसं धम्मं पच्चया नोकिलेसो धम्मो उप्पज्जति नहेतुपच्चया (याव असञ्ञसत्ता) – चक्खायतनं पच्चया चक्खुविञ्ञाणं…पे… कायायतनं…पे… वत्थुं पच्चया अहेतुका नोकिलेसा खन्धा. (१)

नोकिलेसं धम्मं पच्चया किलेसो धम्मो उप्पज्जति नहेतुपच्चया – विचिकिच्छासहगते उद्धच्चसहगते खन्धे च वत्थुञ्च पच्चया विचिकिच्छासहगतो उद्धच्चसहगतो मोहो. (२)

किलेसञ्च नोकिलेसञ्च धम्मं पच्चया किलेसो धम्मो उप्पज्जति नहेतुपच्चया – विचिकिच्छञ्च सम्पयुत्तके च खन्धे वत्थुञ्च पच्चया विचिकिच्छासहगतो मोहो, उद्धच्चञ्च सम्पयुत्तके च खन्धे वत्थुञ्च पच्चया उद्धच्चसहगतो मोहो (संखित्तं). (१)

२. पच्चयपच्चनीयं

२. सङ्ख्यावारो

१४. नहेतुया चत्तारि, नआरम्मणे तीणि, नअधिपतिया नव…पे… नकम्मे तीणि, नविपाके नव, नआहारे एकं…पे… नोविगते तीणि.

४. निस्सयवारो

(एवं इतरे द्वे गणनापि निस्सयवारोपि कातब्बो.)

५. संसट्ठवारो

१-४. पच्चयानुलोमादि

१५. किलेसं धम्मं संसट्ठो किलेसो धम्मो उप्पज्जति हेतुपच्चया – लोभं संसट्ठो मोहो दिट्ठि थिनं उद्धच्चं अहिरिकं अनोत्तप्पं. (चक्कं. एवं नव पञ्हा कातब्बा.)

हेतुया नव, आरम्मणे नव (सब्बत्थ नव), विपाके एकं…पे… अविगते नव.

अनुलोमं.

किलेसं धम्मं संसट्ठो किलेसो धम्मो उप्पज्जति नहेतुपच्चया (एवं नहेतुपञ्हा चत्तारि कातब्बा.)

नहेतुया चत्तारि, नअधिपतिया नव, नपुरेजाते नव, नपच्छाजाते नव, नआसेवने नव, नकम्मे तीणि, नविपाके नव, नझाने एकं, नमग्गे एकं, नविप्पयुत्ते नव.

पच्चनीयं.

६. सम्पयुत्तवारो

(एवं इतरे द्वे गणनापि सम्पयुत्तवारोपि कातब्बो.)

७. पञ्हावारो

१. पच्चयानुलोमं

१. विभङ्गवारो

हेतुपच्चयो

१६. किलेसो धम्मो किलेसस्स धम्मस्स हेतुपच्चयेन पच्चयो – किलेसा हेतू सम्पयुत्तकानं किलेसानं हेतुपच्चयेन पच्चयो. (मूलं पुच्छितब्बं.) किलेसा हेतू सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं हेतुपच्चयेन पच्चयो. (मूलं पुच्छितब्बं.) किलेसा हेतू सम्पयुत्तकानं खन्धानं किलेसानं चित्तसमुट्ठानानञ्च रूपानं हेतुपच्चयेन पच्चयो. (३)

नोकिलेसो धम्मो नोकिलेसस्स धम्मस्स हेतुपच्चयेन पच्चयो – नोकिलेसा हेतू सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं हेतुपच्चयेन पच्चयो; पटिसन्धिक्खणे…पे…. (१)

आरम्मणपच्चयो

१७. किलेसो धम्मो किलेसस्स धम्मस्स आरम्मणपच्चयेन पच्चयो – किलेसे आरब्भ किलेसा उप्पज्जन्ति. (मूलं पुच्छितब्बं.) किलेसे आरब्भ नोकिलेसा खन्धा उप्पज्जन्ति. (मूलं पुच्छितब्बं.) किलेसे आरब्भ किलेसा च सम्पयुत्तका च खन्धा उप्पज्जन्ति. (३)

१८. नोकिलेसो धम्मो नोकिलेसस्स धम्मस्स आरम्मणपच्चयेन पच्चयो – दानं…पे… सीलं…पे… उपोसथकम्मं…पे… पुब्बे सुचिण्णानि…पे… झाना वुट्ठहित्वा झानं पच्चवेक्खति अस्सादेति अभिनन्दति, तं आरब्भ रागो…पे… दिट्ठि…पे… विचिकिच्छा…पे… उद्धच्चं…पे… दोमनस्सं उप्पज्जति; अरिया मग्गा वुट्ठहित्वा…पे… फलस्स, आवज्जनाय आरम्मणपच्चयेन पच्चयो; चक्खुं…पे… वत्थुं नोकिलेसे खन्धे अनिच्चतो…पे… दोमनस्सं उप्पज्जति; दिब्बेन चक्खुना रूपं पस्सति, दिब्बाय सोतधातुया सद्दं सुणाति…पे… अनागतंसञाणस्स, आवज्जनाय आरम्मणपच्चयेन पच्चयो. (१)

नोकिलेसो धम्मो किलेसस्स धम्मस्स आरम्मणपच्चयेन पच्चयो – दानं…पे… झाना वुट्ठहित्वा झानं अस्सादेति अभिनन्दति, तं आरब्भ रागो…पे… दिट्ठि…पे… विचिकिच्छा…पे… उद्धच्चं उप्पज्जति, झाने परिहीने विप्पटिसारिस्स दोमनस्सं उप्पज्जति, चक्खुं…पे… वत्थुं नोकिलेसे खन्धे अस्सादेति अभिनन्दति, तं आरब्भ रागो…पे… दोमनस्सं उप्पज्जति. (२)

नोकिलेसो धम्मो किलेसस्स च नोकिलेसस्स च धम्मस्स आरम्मणपच्चयेन पच्चयो – दानं…पे… झाना वुट्ठहित्वा…पे… चक्खुं…पे… वत्थुं नोकिलेसे खन्धे अस्सादेति अभिनन्दति, तं आरब्भ किलेसा च सम्पयुत्तका च खन्धा उप्पज्जन्ति. (३)

किलेसो च नोकिलेसो च धम्मा किलेसस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… तीणि.

अधिपतिपच्चयो

१९. किलेसो धम्मो किलेसस्स धम्मस्स अधिपतिपच्चयेन पच्चयो. आरम्मणाधिपति – किलेसे गरुं कत्वा किलेसा उप्पज्जन्ति… तीणि (आरम्मणाधिपतियेव). (३)

नोकिलेसो धम्मो नोकिलेसस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति, सहजाताधिपति. आरम्मणाधिपति – दानं…पे… सीलं…पे… उपोसथकम्मं कत्वा तं गरुं कत्वा पच्चवेक्खति अस्सादेति अभिनन्दति, तं गरुं कत्वा रागो उप्पज्जति, दिट्ठि उप्पज्जति; पुब्बे…पे… झाना…पे… अरिया मग्गा वुट्ठहित्वा मग्गं गरुं कत्वा पच्चवेक्खन्ति…पे… फलस्स अधिपतिपच्चयेन पच्चयो; चक्खुं…पे… वत्थुं नोकिलेसे खन्धे गरुं कत्वा अस्सादेति अभिनन्दति, तं गरुं कत्वा रागो उप्पज्जति, दिट्ठि उप्पज्जति. सहजाताधिपति – नोकिलेसाधिपति सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं अधिपतिपच्चयेन पच्चयो. (१)

नोकिलेसो धम्मो किलेसस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति, सहजाताधिपति. आरम्मणाधिपति – दानं…पे… झानं…पे… चक्खुं…पे… वत्थुं नोकिलेसे खन्धे गरुं कत्वा अस्सादेति अभिनन्दति, तं गरुं कत्वा रागो उप्पज्जति, दिट्ठि उप्पज्जति. सहजाताधिपति – नोकिलेसाधिपति सम्पयुत्तकानं किलेसानं अधिपतिपच्चयेन पच्चयो. (२)

नोकिलेसो धम्मो किलेसस्स च नोकिलेसस्स च धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति, सहजाताधिपति. आरम्मणाधिपति – दानं…पे… झानं…पे… चक्खुं…पे… वत्थुं नोकिलेसे खन्धे गरुं कत्वा अस्सादेति अभिनन्दति, तं गरुं कत्वा किलेसा च सम्पयुत्तका च खन्धा उप्पज्जन्ति. सहजाताधिपति – नोकिलेसाधिपति सम्पयुत्तकानं खन्धानं किलेसानञ्च चित्तसमुट्ठानानञ्च रूपानं अधिपतिपच्चयेन पच्चयो. (३)

किलेसो च नोकिलेसो च धम्मा किलेसस्स धम्मस्स अधिपतिपच्चयेन पच्चयो… तीणि (आरम्मणाधिपतियेव). (३)

अनन्तरपच्चयादि

२०. किलेसो धम्मो किलेसस्स धम्मस्स अनन्तरपच्चयेन पच्चयो – पुरिमा पुरिमा किलेसा पच्छिमानं पच्छिमानं किलेसानं अनन्तरपच्चयेन पच्चयो. (मूलं कातब्बं.) पुरिमा पुरिमा किलेसा पच्छिमानं पच्छिमानं नोकिलेसानं खन्धानं अनन्तरपच्चयेन पच्चयो; किलेसा वुट्ठानस्स अनन्तरपच्चयेन पच्चयो. (मूलं कातब्बं.) पुरिमा पुरिमा किलेसा पच्छिमानं पच्छिमानं किलेसानं सम्पयुत्तकानञ्च खन्धानं अनन्तरपच्चयेन पच्चयो. (३)

२१. नोकिलेसो धम्मो नोकिलेसस्स धम्मस्स अनन्तरपच्चयेन पच्चयो – पुरिमा पुरिमा नोकिलेसा खन्धा पच्छिमानं पच्छिमानं नोकिलेसानं खन्धानं अनन्तरपच्चयेन पच्चयो…पे… फलसमापत्तिया अनन्तरपच्चयेन पच्चयो. (मूलं कातब्बं.) पुरिमा पुरिमा नोकिलेसा खन्धा पच्छिमानं पच्छिमानं किलेसानं अनन्तरपच्चयेन पच्चयो; आवज्जना किलेसानं अनन्तरपच्चयेन पच्चयो. (मूलं कातब्बं.) पुरिमा पुरिमा नोकिलेसा खन्धा पच्छिमानं पच्छिमानं किलेसानं सम्पयुत्तकानञ्च खन्धानं अनन्तरपच्चयेन पच्चयो; आवज्जना किलेसानं सम्पयुत्तकानञ्च खन्धानं अनन्तरपच्चयेन पच्चयो. (३)

२२. किलेसो च नोकिलेसो च धम्मा किलेसस्स धम्मस्स अनन्तरपच्चयेन पच्चयो – पुरिमा पुरिमा किलेसा च सम्पयुत्तका च खन्धा पच्छिमानं पच्छिमानं किलेसानं अनन्तरपच्चयेन पच्चयो. (मूलं कातब्बं.) पुरिमा पुरिमा किलेसा च सम्पयुत्तका च खन्धा पच्छिमानं पच्छिमानं नोकिलेसानं खन्धानं अनन्तरपच्चयेन पच्चयो; किलेसा च सम्पयुत्तका च खन्धा वुट्ठानस्स अनन्तरपच्चयेन पच्चयो. (मूलं कातब्बं.) पुरिमा पुरिमा किलेसा च सम्पयुत्तका च खन्धा पच्छिमानं पच्छिमानं किलेसानं सम्पयुत्तकानञ्च खन्धानं अनन्तरपच्चयेन पच्चयो. (३)

समनन्तरपच्चयेन पच्चयो, सहजातपच्चयेन पच्चयो, अञ्ञमञ्ञपच्चयेन पच्चयो, निस्सयपच्चयेन पच्चयो.

उपनिस्सयपच्चयो

२३. किलेसो धम्मो किलेसस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – आरम्मणूपनिस्सयो, अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे…. पकतूपनिस्सयो – किलेसा किलेसानं उपनिस्सयपच्चयेन पच्चयो… तीणि.

२४. नोकिलेसो धम्मो नोकिलेसस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – आरम्मणूपनिस्सयो, अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे…. पकतूपनिस्सयो – सद्धं उपनिस्साय दानं देति…पे… मानं जप्पेति, दिट्ठिं गण्हाति; सीलं…पे… पञ्ञं… रागं… दोसं… मोहं… मानं… दिट्ठिं… पत्थनं… कायिकं सुखं…पे… सेनासनं उपनिस्साय दानं देति…पे… सङ्घं भिन्दति; सद्धा…पे… सेनासनं सद्धाय…पे… फलसमापत्तिया उपनिस्सयपच्चयेन पच्चयो. (१)

नोकिलेसो धम्मो किलेसस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – आरम्मणूपनिस्सयो, अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे…. पकतूपनिस्सयो – सद्धं उपनिस्साय मानं जप्पेति… दिट्ठिं गण्हाति; सीलं…पे… सेनासनं उपनिस्साय पाणं हनति…पे… सङ्घं भिन्दति; सद्धा…पे… सेनासनं किलेसानं उपनिस्सयपच्चयेन पच्चयो. (२)

नोकिलेसो धम्मो किलेसस्स च नोकिलेसस्स च धम्मस्स उपनिस्सयपच्चयेन पच्चयो – आरम्मणूपनिस्सयो, अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे…. पकतूपनिस्सयो – सद्धं उपनिस्साय मानं जप्पेति… दिट्ठिं गण्हाति; सीलं…पे… सेनासनं उपनिस्साय पाणं हनति…पे… सङ्घं भिन्दति; सद्धा…पे… सेनासनं किलेसानं सम्पयुत्तकानञ्च खन्धानं उपनिस्सयपच्चयेन पच्चयो. (३)

किलेसो च नोकिलेसो च धम्मा किलेसस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो… तीणि.

पुरेजातपच्चयो

२५. नोकिलेसो धम्मो नोकिलेसस्स धम्मस्स पुरेजातपच्चयेन पच्चयो – आरम्मणपुरेजातं, वत्थुपुरेजातं. आरम्मणपुरेजातं – चक्खुं…पे… वत्थुं अनिच्चतो…पे… दोमनस्सं उप्पज्जति, दिब्बेन चक्खुना रूपं पस्सति, दिब्बाय सोतधातुया सद्दं सुणाति. रूपायतनं चक्खुविञ्ञाणस्स…पे… फोट्ठब्बायतनं कायविञ्ञाणस्स…पे…. वत्थुपुरेजातं – चक्खायतनं चक्खुविञ्ञाणस्स…पे… कायायतनं कायविञ्ञाणस्स…पे… वत्थु नोकिलेसानं खन्धानं पुरेजातपच्चयेन पच्चयो. (१)

नोकिलेसो धम्मो किलेसस्स धम्मस्स पुरेजातपच्चयेन पच्चयो – आरम्मणपुरेजातं, वत्थुपुरेजातं. आरम्मणपुरेजातं – चक्खुं…पे… वत्थुं अस्सादेति अभिनन्दति, तं आरब्भ रागो…पे… दोमनस्सं उप्पज्जति. वत्थुपुरेजातं – वत्थु किलेसानं पुरेजातपच्चयेन पच्चयो. (२)

नोकिलेसो धम्मो किलेसस्स च नोकिलेसस्स च धम्मस्स पुरेजातपच्चयेन पच्चयो – आरम्मणपुरेजातं, वत्थुपुरेजातं. आरम्मणपुरेजातं – चक्खुं…पे… वत्थुं अस्सादेति अभिनन्दति, तं आरब्भ किलेसा च सम्पयुत्तका च खन्धा उप्पज्जन्ति. वत्थुपुरेजातं – वत्थु किलेसानं सम्पयुत्तकानञ्च खन्धानं पुरेजातपच्चयेन पच्चयो. (३)

पच्छाजातासेवनपच्चया

२६. किलेसो धम्मो नोकिलेसस्स धम्मस्स पच्छाजातपच्चयेन पच्चयो (संखित्तं). (१)

नोकिलेसो धम्मो नोकिलेसस्स धम्मस्स पच्छाजातपच्चयेन पच्चयो (संखित्तं). (१)

किलेसो च नोकिलेसो च धम्मा नोकिलेसस्स धम्मस्स पच्छाजातपच्चयेन पच्चयो (संखित्तं) आसेवनपच्चयेन पच्चयो …नव.

कम्मपच्चयो

२७. नोकिलेसो धम्मो नोकिलेसस्स धम्मस्स कम्मपच्चयेन पच्चयो – सहजाता, नानाक्खणिका. सहजाता – नोकिलेसा चेतना सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं कम्मपच्चयेन पच्चयो; पटिसन्धिक्खणे…पे…. नानाक्खणिका – नोकिलेसा चेतना विपाकानं खन्धानं कटत्ता च रूपानं कम्मपच्चयेन पच्चयो. (१)

नोकिलेसो धम्मो किलेसस्स धम्मस्स कम्मपच्चयेन पच्चयो – नोकिलेसा चेतना किलेसानं कम्मपच्चयेन पच्चयो. (२)

नोकिलेसो धम्मो किलेसस्स च नोकिलेसस्स च धम्मस्स कम्मपच्चयेन पच्चयो – नोकिलेसा चेतना सम्पयुत्तकानं खन्धानं किलेसानं चित्तसमुट्ठानानञ्च रूपानं कम्मपच्चयेन पच्चयो. (३)

विपाकपच्चयादि

२८. नोकिलेसो धम्मो नोकिलेसस्स धम्मस्स विपाकपच्चयेन पच्चयो… एकं… आहारपच्चयेन पच्चयो… तीणि… इन्द्रियपच्चयेन पच्चयो… तीणि… झानपच्चयेन पच्चयो… तीणि… मग्गपच्चयेन पच्चयो… नव… सम्पयुत्तपच्चयेन पच्चयो… नव.

विप्पयुत्तपच्चयो

२९. किलेसो धम्मो नोकिलेसस्स धम्मस्स विप्पयुत्तपच्चयेन पच्चयो – सहजातं, पच्छाजातं (संखित्तं). (१)

नोकिलेसो धम्मो नोकिलेसस्स धम्मस्स विप्पयुत्तपच्चयेन पच्चयो – सहजातं, पुरेजातं, पच्छाजातं (संखित्तं). (१)

नोकिलेसो धम्मो किलेसस्स धम्मस्स विप्पयुत्तपच्चयेन पच्चयो. पुरेजातं – वत्थु किलेसानं विप्पयुत्तपच्चयेन पच्चयो. (२)

नोकिलेसो धम्मो किलेसस्स च नोकिलेसस्स च धम्मस्स विप्पयुत्तपच्चयेन पच्चयो. पुरेजातं – वत्थु किलेसानं सम्पयुत्तकानञ्च खन्धानं विप्पयुत्तपच्चयेन पच्चयो. (३)

किलेसो च नोकिलेसो च धम्मा नोकिलेसस्स धम्मस्स विप्पयुत्तपच्चयेन पच्चयो – सहजातं, पच्छाजातं (संखित्तं. वित्थारेतब्बं.)

अत्थिपच्चयादि

३०. किलेसो धम्मो किलेसस्स धम्मस्स अत्थिपच्चयेन पच्चयो… एकं (पटिच्चसदिसं). (१)

किलेसो धम्मो नोकिलेसस्स धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पच्छाजातं (संखित्तं). (२)

किलेसो धम्मो किलेसस्स च नोकिलेसस्स च धम्मस्स अत्थिपच्चयेन पच्चयो (पटिच्चसदिसं). (३)

नोकिलेसो धम्मो नोकिलेसस्स धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पुरेजातं, पच्छाजातं, आहारं, इन्द्रियं (संखित्तं). (१)

नोकिलेसो धम्मो किलेसस्स धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पुरेजातं (संखित्तं. सहजातं सहजातसदिसं, पुरेजातं पुरेजातसदिसं.) (२)

नोकिलेसो धम्मो किलेसस्स च नोकिलेसस्स च धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पुरेजातं (सहजातं सहजातसदिसं, पुरेजातं पुरेजातसदिसं.) (३)

३१. किलेसो च नोकिलेसो च धम्मा किलेसस्स धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पुरेजातं. सहजातो – लोभो च सम्पयुत्तका च खन्धा मोहस्स, दिट्ठिया, थिनस्स, उद्धच्चस्स, अहिरिकस्स, अनोत्तप्पस्स अत्थिपच्चयेन पच्चयो (चक्कं). सहजातो – लोभो च वत्थु च मोहस्स, दिट्ठिया, थिनस्स, उद्धच्चस्स, अहिरिकस्स, अनोत्तप्पस्स अत्थिपच्चयेन पच्चयो (चक्कं). (१)

किलेसो च नोकिलेसो च धम्मा नोकिलेसस्स धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पुरेजातं, पच्छाजातं, आहारं, इन्द्रियं. सहजातो – नोकिलेसो एको खन्धो च किलेसो च तिण्णन्नं खन्धानं चित्तसमुट्ठानानञ्च रूपानं अत्थिपच्चयेन पच्चयो…पे… द्वे खन्धा च…पे…. सहजाता – किलेसा च महाभूता च चित्तसमुट्ठानानं रूपानं अत्थिपच्चयेन पच्चयो. सहजाता – किलेसा च वत्थु च नोकिलेसानं खन्धानं अत्थिपच्चयेन पच्चयो. पच्छाजाता – किलेसा च सम्पयुत्तका खन्धा च पुरेजातस्स इमस्स कायस्स अत्थिपच्चयेन पच्चयो. पच्छाजाता – किलेसा च सम्पयुत्तका च खन्धा कबळीकारो आहारो च इमस्स कायस्स अत्थिपच्चयेन पच्चयो. पच्छाजाता – किलेसा च सम्पयुत्तका च खन्धा रूपजीवितिन्द्रियञ्च कटत्तारूपानं अत्थिपच्चयेन पच्चयो. (२)

किलेसो च नोकिलेसो च धम्मा किलेसस्स च नोकिलेसस्स च धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पुरेजातं. सहजातो – नोकिलेसो एको खन्धो च लोभो च तिण्णन्नं खन्धानं चित्तसमुट्ठानानञ्च रूपानं मोहस्स च, दिट्ठिया, थिनस्स, उद्धच्चस्स, अहिरिकस्स, अनोत्तप्पस्स अत्थिपच्चयेन पच्चयो…पे… द्वे खन्धा च…पे…. सहजातो – लोभो च वत्थु च मोहस्स, दिट्ठिया, थिनस्स, उद्धच्चस्स, अहिरिकस्स, अनोत्तप्पस्स सम्पयुत्तकानञ्च खन्धानं अत्थिपच्चयेन पच्चयो (चक्कं). (३)

नत्थिपच्चयेन पच्चयो… विगतपच्चयेन पच्चयो… अविगतपच्चयेन पच्चयो.

१. पच्चयानुलोमं

२. सङ्ख्यावारो

सुद्धं

३२. हेतुया चत्तारि, आरम्मणे नव, अधिपतिया नव, अनन्तरे नव, समनन्तरे नव, सहजाते नव, अञ्ञमञ्ञे नव, निस्सये नव, उपनिस्सये नव, पुरेजाते तीणि, पच्छाजाते तीणि, आसेवने नव, कम्मे तीणि, विपाके एकं, आहारे तीणि, इन्द्रिये तीणि, झाने तीणि, मग्गे नव, सम्पयुत्ते नव, विप्पयुत्ते पञ्च, अत्थिया नव, नत्थिया नव, विगते नव, अविगते नव.

पच्चनीयुद्धारो

३३. किलेसो धम्मो किलेसस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो. (१)

किलेसो धम्मो नोकिलेसस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… पच्छाजातपच्चयेन पच्चयो. (२)

किलेसो धम्मो किलेसस्स च नोकिलेसस्स च धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो. (३)

३४. नोकिलेसो धम्मो नोकिलेसस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो … पुरेजातपच्चयेन पच्चयो… पच्छाजातपच्चयेन पच्चयो… कम्मपच्चयेन पच्चयो… आहारपच्चयेन पच्चयो… इन्द्रियपच्चयेन पच्चयो. (१)

नोकिलेसो धम्मो किलेसस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… पुरेजातपच्चयेन पच्चयो. (२)

नोकिलेसो धम्मो किलेसस्स च नोकिलेसस्स च धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… पुरेजातपच्चयेन पच्चयो. (३)

३५. किलेसो च नोकिलेसो च धम्मा किलेसस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो. (१)

किलेसो च नोकिलेसो च धम्मा नोकिलेसस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… पच्छाजातपच्चयेन पच्चयो. (२)

किलेसो च नोकिलेसो च धम्मा किलेसस्स च नोकिलेसस्स च धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो. (३)

२. पच्चयपच्चनीयं

२. सङ्ख्यावारो

३६. नहेतुया नव, नआरम्मणे नव, नअधिपतिया नव (सब्बत्थ नव), नोअविगते नव.

३. पच्चयानुलोमपच्चनीयं

३७. हेतुपच्चया नआरम्मणे चत्तारि, नअधिपतिया चत्तारि, नअनन्तरे चत्तारि, नसमनन्तरे चत्तारि, नअञ्ञमञ्ञे द्वे, नउपनिस्सये चत्तारि (सब्बत्थ चत्तारि), नसम्पयुत्ते द्वे, नविप्पयुत्ते चत्तारि, नोनत्थिया चत्तारि, नोविगते चत्तारि.

४. पच्चयपच्चनीयानुलोमं

३८. नहेतुपच्चया आरम्मणे नव, अधिपतिया नव (अनुलोममातिका कातब्बा)…पे… अविगते नव.

किलेसदुकं निट्ठितं.

७६. संकिलेसिकदुकं

१. पटिच्चवारो

३९. संकिलेसिकं धम्मं पटिच्च संकिलेसिको धम्मो उप्पज्जति हेतुपच्चया (यथा लोकियदुकं, एवं निन्नानाकरणं.)

संकिलेसिकदुकं निट्ठितं.

७७. संकिलिट्ठदुकं

१. पटिच्चवारो

१. पच्चयानुलोमं

१. विभङ्गवारो

हेतुपच्चयो

४०. संकिलिट्ठं धम्मं पटिच्च संकिलिट्ठो धम्मो उप्पज्जति हेतुपच्चया – संकिलिट्ठं एकं खन्धं पटिच्च तयो खन्धा…पे… द्वे खन्धे…पे…. (१)

संकिलिट्ठं धम्मं पटिच्च असंकिलिट्ठो धम्मो उप्पज्जति हेतुपच्चया – संकिलिट्ठे खन्धे पटिच्च चित्तसमुट्ठानं रूपं. (२)

संकिलिट्ठं धम्मं पटिच्च संकिलिट्ठो च असंकिलिट्ठो च धम्मा उप्पज्जन्ति हेतुपच्चया – संकिलिट्ठं एकं खन्धं पटिच्च तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे… द्वे खन्धे…पे…. (३)

असंकिलिट्ठं धम्मं पटिच्च असंकिलिट्ठो धम्मो उप्पज्जति हेतुपच्चया – असंकिलिट्ठं एकं खन्धं पटिच्च तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे… द्वे खन्धे…पे… पटिसन्धिक्खणे…पे… खन्धे पटिच्च वत्थु, वत्थुं पटिच्च खन्धा, एकं महाभूतं…पे…. (१)

संकिलिट्ठञ्च असंकिलिट्ठञ्च धम्मं पटिच्च असंकिलिट्ठो धम्मो उप्पज्जति हेतुपच्चया – संकिलिट्ठे खन्धे च महाभूते च पटिच्च चित्तसमुट्ठानं रूपं (संखित्तं). (१)

१. पच्चयानुलोमं

२. सङ्ख्यावारो

४१. हेतुया पञ्च, आरम्मणे द्वे, अधिपतिया पञ्च, अनन्तरे द्वे, समनन्तरे द्वे, सहजाते पञ्च, अञ्ञमञ्ञे द्वे, निस्सये पञ्च, उपनिस्सये द्वे, पुरेजाते द्वे, आसेवने द्वे, कम्मे पञ्च, विपाके एकं, आहारे पञ्च (संखित्तं), अविगते पञ्च.

२. पच्चयपच्चनीयं

१. विभङ्गवारो

नहेतुपच्चयो

४२. संकिलिट्ठं धम्मं पटिच्च संकिलिट्ठो धम्मो उप्पज्जति नहेतुपच्चया – विचिकिच्छासहगते उद्धच्चसहगते खन्धे पटिच्च विचिकिच्छासहगतो उद्धच्चसहगतो मोहो. (१)

असंकिलिट्ठं धम्मं पटिच्च असंकिलिट्ठो धम्मो उप्पज्जति नहेतुपच्चया – अहेतुकं असंकिलिट्ठं एकं खन्धं पटिच्च तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे… द्वे खन्धे…पे… अहेतुकपटिसन्धिक्खणे…पे… (याव असञ्ञसत्ता). (१)

१. पच्चयपच्चनीयं

२. सङ्ख्यावारो

४३. नहेतुया द्वे, नआरम्मणे तीणि, नअधिपतिया पञ्च, नअनन्तरे तीणि, नसमनन्तरे तीणि, नअञ्ञमञ्ञे तीणि, नउपनिस्सये तीणि, नपुरेजाते चत्तारि, नपच्छाजाते पञ्च, नआसेवने पञ्च, नकम्मे द्वे, नविपाके पञ्च, नआहारे एकं, नइन्द्रिये एकं, नझाने एकं, नमग्गे एकं, नसम्पयुत्ते तीणि, नविप्पयुत्ते द्वे, नोनत्थिया तीणि, नोविगते तीणि.

२. सहजातवारो

(एवं इतरे द्वे गणनापि सहजातवारोपि कातब्बो.)

३. पच्चयवारो

१. पच्चयानुलोमं

१. विभङ्गवारो

हेतुपच्चयो

४४. संकिलिट्ठं धम्मं पच्चया संकिलिट्ठो धम्मो उप्पज्जति हेतुपच्चया… तीणि (पटिच्चसदिसं).

असंकिलिट्ठं धम्मं पच्चया असंकिलिट्ठो धम्मो उप्पज्जति हेतुपच्चया – असंकिलिट्ठं एकं खन्धं पच्चया तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे… द्वे खन्धे…पे… पटिसन्धिक्खणे…पे… (याव अज्झत्तिका महाभूता) वत्थुं पच्चया असंकिलिट्ठा खन्धा. (१)

असंकिलिट्ठं धम्मं पच्चया संकिलिट्ठो धम्मो उप्पज्जति हेतुपच्चया – वत्थुं पच्चया संकिलिट्ठा खन्धा. (२)

असंकिलिट्ठं धम्मं पच्चया संकिलिट्ठो च असंकिलिट्ठो च धम्मा उप्पज्जन्ति हेतुपच्चया – वत्थुं पच्चया संकिलिट्ठा खन्धा, महाभूते पच्चया चित्तसमुट्ठानं रूपं. (३)

४५. संकिलिट्ठञ्च असंकिलिट्ठञ्च धम्मं पच्चया संकिलिट्ठो धम्मो उप्पज्जति हेतुपच्चया – संकिलिट्ठं एकं खन्धञ्च वत्थुञ्च पच्चया तयो खन्धा…पे… द्वे खन्धे च…पे…. (१)

संकिलिट्ठञ्च असंकिलिट्ठञ्च धम्मं पच्चया असंकिलिट्ठो धम्मो उप्पज्जति हेतुपच्चया – संकिलिट्ठे खन्धे च महाभूते च पच्चया चित्तसमुट्ठानं रूपं. (२)

संकिलिट्ठञ्च असंकिलिट्ठञ्च धम्मं पच्चया संकिलिट्ठो च असंकिलिट्ठो च धम्मा उप्पज्जन्ति हेतुपच्चया – संकिलिट्ठं एकं खन्धञ्च वत्थुञ्च पच्चया तयो खन्धा…पे… द्वे खन्धे च…पे… संकिलिट्ठे खन्धे च महाभूते च पच्चया चित्तसमुट्ठानं रूपं (संखित्तं). (३)

१. पच्चयानुलोमं

२. सङ्ख्यावारो

४६. हेतुया नव, आरम्मणे चत्तारि, अधिपतिया नव, अनन्तरे चत्तारि, समनन्तरे चत्तारि, सहजाते नव, अञ्ञमञ्ञे चत्तारि, निस्सये नव, उपनिस्सये चत्तारि, पुरेजाते चत्तारि, आसेवने चत्तारि, कम्मे नव, विपाके एकं, आहारे नव, इन्द्रिये नव…पे… विगते चत्तारि, अविगते नव.

२. पच्चयपच्चनीयं

१. विभङ्गवारो

नहेतुपच्चयो

४७. संकिलिट्ठं धम्मं पच्चया संकिलिट्ठो धम्मो उप्पज्जति नहेतुपच्चया – विचिकिच्छासहगते उद्धच्चसहगते खन्धे पच्चया विचिकिच्छासहगतो उद्धच्चसहगतो मोहो. (१)

असंकिलिट्ठं धम्मं पच्चया असंकिलिट्ठो धम्मो उप्पज्जति नहेतुपच्चया – अहेतुकं असंकिलिट्ठं…पे… (याव असञ्ञसत्ता) चक्खायतनं पच्चया चक्खुविञ्ञाणं…पे… कायायतनं पच्चया कायविञ्ञाणं, वत्थुं पच्चया अहेतुका असंकिलिट्ठा खन्धा. (१)

असंकिलिट्ठं धम्मं पच्चया संकिलिट्ठो धम्मो उप्पज्जति नहेतुपच्चया – वत्थुं पच्चया विचिकिच्छासहगतो उद्धच्चसहगतो मोहो. (२)

संकिलिट्ठञ्च असंकिलिट्ठञ्च धम्मं पच्चया संकिलिट्ठो धम्मो उप्पज्जति नहेतुपच्चया – विचिकिच्छासहगते उद्धच्चसहगते खन्धे च वत्थुञ्च पच्चया विचिकिच्छासहगतो उद्धच्चसहगतो मोहो. (१)

२. पच्चयपच्चनीयं

२. सङ्ख्यावारो

४८. नहेतुया चत्तारि, नआरम्मणे तीणि, नअधिपतिया नव, नअनन्तरे तीणि, नसमनन्तरे तीणि, नअञ्ञमञ्ञे तीणि, नउपनिस्सये तीणि, नपुरेजाते चत्तारि, नपच्छाजाते नव, नआसेवने नव, नकम्मे चत्तारि, नविपाके नव, नआहारे एकं, नइन्द्रिये एकं, नझाने एकं, नमग्गे एकं, नसम्पयुत्ते तीणि, नविप्पयुत्ते द्वे, नोनत्थिया तीणि, नोविगते तीणि.

४. निस्सयवारो

(एवं इतरे द्वे गणनापि निस्सयवारोपि कातब्बो.)

५. संसट्ठवारो

१-४. पच्चयानुलोमादि

हेतुपच्चयो

४९. संकिलिट्ठं धम्मं संसट्ठो संकिलिट्ठो धम्मो उप्पज्जति हेतुपच्चया – संकिलिट्ठं एकं खन्धं संसट्ठा तयो खन्धा…पे… द्वे खन्धे …पे…. (१)

असंकिलिट्ठं धम्मं संसट्ठो असंकिलिट्ठो धम्मो उप्पज्जति हेतुपच्चया – असंकिलिट्ठं एकं खन्धं संसट्ठा तयो खन्धा…पे… द्वे खन्धे…पे… पटिसन्धिक्खणे…पे…. (१)

हेतुया द्वे, आरम्मणे द्वे, अधिपतिया द्वे (सब्बत्थ द्वे), विपाके एकं…पे… अविगते द्वे.

अनुलोमं.

५०. संकिलिट्ठं धम्मं संसट्ठो संकिलिट्ठो धम्मो उप्पज्जति नहेतुपच्चया – विचिकिच्छासहगते उद्धच्चसहगते खन्धे संसट्ठो विचिकिच्छासहगतो उद्धच्चसहगतो मोहो. (१)

असंकिलिट्ठं धम्मं संसट्ठो असंकिलिट्ठो धम्मो उप्पज्जति नहेतुपच्चया – अहेतुकं असंकिलिट्ठं एकं खन्धं संसट्ठा तयो खन्धा…पे… द्वे खन्धे…पे… अहेतुकपटिसन्धिक्खणे…पे…. (१)

नहेतुया द्वे, नअधिपतिया द्वे, नपुरेजाते द्वे, नपच्छाजाते द्वे, नआसेवने द्वे, नकम्मे द्वे, नविपाके द्वे, नझाने एकं, नमग्गे एकं, नविप्पयुत्ते द्वे.

पच्चनीयं.

६. सम्पयुत्तवारो

(एवं इतरे द्वे गणनापि सम्पयुत्तवारोपि कातब्बो.)

७. पञ्हावारो

१. पच्चयानुलोमं

१. विभङ्गवारो

हेतुपच्चयो

५१. संकिलिट्ठो धम्मो संकिलिट्ठस्स धम्मस्स हेतुपच्चयेन पच्चयो – संकिलिट्ठा हेतू सम्पयुत्तकानं खन्धानं हेतुपच्चयेन पच्चयो. (१)

संकिलिट्ठो धम्मो असंकिलिट्ठस्स धम्मस्स हेतुपच्चयेन पच्चयो – संकिलिट्ठा हेतू चित्तसमुट्ठानानं रूपानं हेतुपच्चयेन पच्चयो. (२)

संकिलिट्ठो धम्मो संकिलिट्ठस्स च असंकिलिट्ठस्स च धम्मस्स हेतुपच्चयेन पच्चयो – संकिलिट्ठा हेतू सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं हेतुपच्चयेन पच्चयो. (३)

असंकिलिट्ठो धम्मो असंकिलिट्ठस्स धम्मस्स हेतुपच्चयेन पच्चयो – असंकिलिट्ठा हेतू सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं हेतुपच्चयेन पच्चयो; पटिसन्धिक्खणे…पे…. (१)

आरम्मणपच्चयो

५२. संकिलिट्ठो धम्मो संकिलिट्ठस्स धम्मस्स आरम्मणपच्चयेन पच्चयो – रागं अस्सादेति अभिनन्दति, तं आरब्भ रागो उप्पज्जति, दिट्ठि उप्पज्जति; विचिकिच्छा…पे… उद्धच्च…पे… दोमनस्सं उप्पज्जति; दिट्ठिं अस्सादेति…पे… (कुसलत्तिकसदिसं); विचिकिच्छं आरब्भ…पे… उद्धच्चं आरब्भ…पे… दोमनस्सं उप्पज्जति; दिट्ठि…पे… विचिकिच्छा…पे… उद्धच्चं उप्पज्जति. (१)

संकिलिट्ठो धम्मो असंकिलिट्ठस्स धम्मस्स आरम्मणपच्चयेन पच्चयो – अरिया पहीने किलेसे पच्चवेक्खन्ति, विक्खम्भिते किलेसे…पे… पुब्बे समुदाचिण्णे…पे… संकिलिट्ठे खन्धे अनिच्चतो…पे… विपस्सति, चेतोपरियञाणेन संकिलिट्ठचित्तसमङ्गिस्स चित्तं जानाति; संकिलिट्ठा खन्धा चेतोपरियञाणस्स, पुब्बेनिवासानुस्सतिञाणस्स, यथाकम्मूपगञाणस्स, अनागतंसञाणस्स, आवज्जनाय आरम्मणपच्चयेन पच्चयो. (२)

५३. असंकिलिट्ठो धम्मो असंकिलिट्ठस्स धम्मस्स आरम्मणपच्चयेन पच्चयो – दानं…पे… सीलं…पे… उपोसथकम्मं…पे… पुब्बे…पे… झाना वुट्ठहित्वा झानं पच्चवेक्खति, अरिया मग्गा वुट्ठहित्वा मग्गं पच्चवेक्खन्ति…पे… आवज्जनाय आरम्मणपच्चयेन पच्चयो; चक्खुं…पे… वत्थुं असंकिलिट्ठे खन्धे अनिच्चतो…पे… विपस्सति, दिब्बेन चक्खुना रूपं पस्सति…पे… अनागतंसञाणस्स, आवज्जनाय आरम्मणपच्चयेन पच्चयो. (१)

असंकिलिट्ठो धम्मो संकिलिट्ठस्स धम्मस्स आरम्मणपच्चयेन पच्चयो – दानं…पे… सीलं…पे… झाना वुट्ठहित्वा…पे… चक्खुं…पे… वत्थुं असंकिलिट्ठे खन्धे अस्सादेति अभिनन्दति, तं आरब्भ रागो…पे… दोमनस्सं उप्पज्जति. (२)

अधिपतिपच्चयो

५४. संकिलिट्ठो धम्मो संकिलिट्ठस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति, सहजाताधिपति. आरम्मणाधिपति – रागं गरुं कत्वा अस्सादेति अभिनन्दति, तं गरुं कत्वा रागो उप्पज्जति, दिट्ठि उप्पज्जति; दिट्ठिं गरुं कत्वा अस्सादेति अभिनन्दति, तं गरुं कत्वा रागो उप्पज्जति, दिट्ठि उप्पज्जति. सहजाताधिपति – संकिलिट्ठाधिपति सम्पयुत्तकानं खन्धानं अधिपतिपच्चयेन पच्चयो. (१)

संकिलिट्ठो धम्मो असंकिलिट्ठस्स धम्मस्स अधिपतिपच्चयेन पच्चयो. सहजाताधिपति – संकिलिट्ठाधिपति चित्तसमुट्ठानानं रूपानं अधिपतिपच्चयेन पच्चयो. (२)

संकिलिट्ठो धम्मो संकिलिट्ठस्स च असंकिलिट्ठस्स च धम्मस्स अधिपतिपच्चयेन पच्चयो. सहजाताधिपति – संकिलिट्ठाधिपति सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं अधिपतिपच्चयेन पच्चयो. (३)

५५. असंकिलिट्ठो धम्मो असंकिलिट्ठस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति, सहजाताधिपति. आरम्मणाधिपति – दानं…पे… सीलं…पे… उपोसथकम्मं…पे… पुब्बे…पे… झाना वुट्ठहित्वा झानं गरुं कत्वा पच्चवेक्खति, अरिया मग्गा वुट्ठहित्वा मग्गं गरुं कत्वा पच्चवेक्खन्ति…पे… निब्बानं फलस्स अधिपतिपच्चयेन पच्चयो. सहजाताधिपति – असंकिलिट्ठाधिपति सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं अधिपतिपच्चयेन पच्चयो. (१)

असंकिलिट्ठो धम्मो संकिलिट्ठस्स धम्मस्स अधिपतिपच्चयेन पच्चयो. आरम्मणाधिपति – दानं…पे… सीलं…पे… उपोसथकम्मं…पे… पुब्बे…पे… झाना वुट्ठहित्वा…पे… चक्खुं…पे… वत्थुं असंकिलिट्ठे खन्धे गरुं कत्वा अस्सादेति अभिनन्दति, तं गरुं कत्वा रागो उप्पज्जति, दिट्ठि उप्पज्जति. (२)

अनन्तरपच्चयादि

५६. संकिलिट्ठो धम्मो संकिलिट्ठस्स धम्मस्स अनन्तरपच्चयेन पच्चयो – पुरिमा पुरिमा संकिलिट्ठा खन्धा पच्छिमानं पच्छिमानं संकिलिट्ठानं खन्धानं अनन्तरपच्चयेन पच्चयो. (१)

संकिलिट्ठो धम्मो असंकिलिट्ठस्स धम्मस्स अनन्तरपच्चयेन पच्चयो – संकिलिट्ठा खन्धा वुट्ठानस्स अनन्तरपच्चयेन पच्चयो. (२)

५७. असंकिलिट्ठो धम्मो असंकिलिट्ठस्स धम्मस्स अनन्तरपच्चयेन पच्चयो – पुरिमा पुरिमा असंकिलिट्ठा खन्धा पच्छिमानं पच्छिमानं असंकिलिट्ठानं खन्धानं…पे… फलसमापत्तिया अनन्तरपच्चयेन पच्चयो. (१)

असंकिलिट्ठो धम्मो संकिलिट्ठस्स धम्मस्स अनन्तरपच्चयेन पच्चयो – आवज्जना संकिलिट्ठानं खन्धानं अनन्तरपच्चयेन पच्चयो. (२)

समनन्तरपच्चयेन पच्चयो… चत्तारि… सहजातपच्चयेन पच्चयो… पञ्च… अञ्ञमञ्ञपच्चयेन पच्चयो… द्वे… निस्सयपच्चयेन पच्चयो… सत्त.

उपनिस्सयपच्चयो

५८. संकिलिट्ठो धम्मो संकिलिट्ठस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – आरम्मणूपनिस्सयो, अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे…. पकतूपनिस्सयो – रागं उपनिस्साय पाणं हनति…पे… सङ्घं भिन्दति, दोसं…पे… पत्थनं उपनिस्साय पाणं हनति…पे… सङ्घं भिन्दति, रागो…पे… पत्थना रागस्स…पे… पत्थनाय उपनिस्सयपच्चयेन पच्चयो. (१)

संकिलिट्ठो धम्मो असंकिलिट्ठस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे…. पकतूपनिस्सयो – रागं उपनिस्साय दानं देति…पे… समापत्तिं उप्पादेति, दोसं…पे… पत्थनं उपनिस्साय दानं देति…पे… समापत्तिं उप्पादेति, रागो…पे… पत्थना सद्धाय…पे… पञ्ञाय कायिकस्स सुखस्स… कायिकस्स दुक्खस्स… मग्गस्स, फलसमापत्तिया उपनिस्सयपच्चयेन पच्चयो. (२)

५९. असंकिलिट्ठो धम्मो असंकिलिट्ठस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – आरम्मणूपनिस्सयो, अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे…. पकतूपनिस्सयो – सद्धं उपनिस्साय दानं देति…पे… समापत्तिं उप्पादेति; सीलं…पे… पञ्ञं, कायिकं सुखं… कायिकं दुक्खं… उतुं… भोजनं… सेनासनं उपनिस्साय दानं देति…पे… समापत्तिं उप्पादेति; सद्धा…पे… सेनासनं सद्धाय…पे… फलसमापत्तिया उपनिस्सयपच्चयेन पच्चयो. (१)

असंकिलिट्ठो धम्मो संकिलिट्ठस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – आरम्मणूपनिस्सयो, अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे…. पकतूपनिस्सयो – सद्धं उपनिस्साय मानं जप्पेति, दिट्ठिं गण्हाति; सीलं…पे… पञ्ञं… कायिकं सुखं… कायिकं दुक्खं… उतुं… भोजनं… सेनासनं उपनिस्साय पाणं हनति…पे… सङ्घं भिन्दति; सद्धा…पे… सेनासनं रागस्स…पे… पत्थनाय उपनिस्सयपच्चयेन पच्चयो. (२)

पुरेजातपच्चयो

६०. असंकिलिट्ठो धम्मो असंकिलिट्ठस्स धम्मस्स पुरेजातपच्चयेन पच्चयो – आरम्मणपुरेजातं, वत्थुपुरेजातं (संखित्तं). असंकिलिट्ठो धम्मो संकिलिट्ठस्स धम्मस्स पुरेजातपच्चयेन पच्चयो – आरम्मणपुरेजातं, वत्थुपुरेजातं (संखित्तं). (२)

पच्छाजातासेवनपच्चया

६१. संकिलिट्ठो धम्मो असंकिलिट्ठस्स धम्मस्स पच्छाजातपच्चयेन पच्चयो (संखित्तं). असंकिलिट्ठो धम्मो असंकिलिट्ठस्स धम्मस्स पच्छाजातपच्चयेन पच्चयो (संखित्तं). …आसेवनपच्चयेन पच्चयो… द्वे.

कम्मपच्चयो

६२. संकिलिट्ठो धम्मो संकिलिट्ठस्स धम्मस्स कम्मपच्चयेन पच्चयो – संकिलिट्ठा चेतना सम्पयुत्तकानं खन्धानं कम्मपच्चयेन पच्चयो. (१)

संकिलिट्ठो धम्मो असंकिलिट्ठस्स धम्मस्स कम्मपच्चयेन पच्चयो – सहजाता, नानाक्खणिका. सहजाता – संकिलिट्ठा चेतना चित्तसमुट्ठानानं रूपानं कम्मपच्चयेन पच्चयो. नानाक्खणिका – संकिलिट्ठा चेतना विपाकानं खन्धानं कटत्ता च रूपानं कम्मपच्चयेन पच्चयो. (मूलं कातब्बं.) संकिलिट्ठा चेतना सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं कम्मपच्चयेन पच्चयो. (३)

असंकिलिट्ठो धम्मो असंकिलिट्ठस्स धम्मस्स कम्मपच्चयेन पच्चयो – सहजाता, नानाक्खणिका. सहजाता – असंकिलिट्ठा चेतना सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं कम्मपच्चयेन पच्चयो; पटिसन्धिक्खणे…पे…. नानाक्खणिका – असंकिलिट्ठा चेतना विपाकानं खन्धानं कटत्ता च रूपानं कम्मपच्चयेन पच्चयो. (१)

विपाकपच्चयादि

६३. असंकिलिट्ठो धम्मो असंकिलिट्ठस्स धम्मस्स विपाकपच्चयेन पच्चयो… एकं.

संकिलिट्ठो धम्मो संकिलिट्ठस्स धम्मस्स आहारपच्चयेन पच्चयो… इन्द्रियपच्चयेन पच्चयो… झानपच्चयेन पच्चयो… मग्गपच्चयेन पच्चयो… सम्पयुत्तपच्चयेन पच्चयो.

विप्पयुत्तपच्चयो

६४. संकिलिट्ठो धम्मो असंकिलिट्ठस्स धम्मस्स विप्पयुत्तपच्चयेन पच्चयो – सहजातं, पच्छाजातं (संखित्तं). (१)

असंकिलिट्ठो धम्मो असंकिलिट्ठस्स धम्मस्स विप्पयुत्तपच्चयेन पच्चयो – सहजातं, पुरेजातं, पच्छाजातं (संखित्तं). (१)

असंकिलिट्ठो धम्मो संकिलिट्ठस्स धम्मस्स विप्पयुत्तपच्चयेन पच्चयो. पुरेजातं – वत्थु संकिलिट्ठानं खन्धानं विप्पयुत्तपच्चयेन पच्चयो. (२)

अत्थिपच्चयादि

६५. संकिलिट्ठो धम्मो संकिलिट्ठस्स धम्मस्स अत्थिपच्चयेन पच्चयो … एकं (पटिच्चवारसदिसं). संकिलिट्ठो धम्मो असंकिलिट्ठस्स धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पच्छाजातं (संखित्तं). संकिलिट्ठो धम्मो संकिलिट्ठस्स च असंकिलिट्ठस्स च धम्मस्स अत्थिपच्चयेन पच्चयो (पटिच्चसदिसं). (३)

असंकिलिट्ठो धम्मो असंकिलिट्ठस्स धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पुरेजातं, पच्छाजातं, आहारं, इन्द्रियं (संखित्तं). असंकिलिट्ठो धम्मो संकिलिट्ठस्स धम्मस्स अत्थिपच्चयेन पच्चयो – पुरेजातं (संखित्तं). (२)

६६. संकिलिट्ठो च असंकिलिट्ठो च धम्मा संकिलिट्ठस्स धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पुरेजातं. सहजातो – संकिलिट्ठो एको खन्धो च वत्थु च तिण्णन्नं खन्धानं अत्थिपच्चयेन पच्चयो…पे… द्वे खन्धा च…पे… (संखित्तं). (१)

संकिलिट्ठो च असंकिलिट्ठो च धम्मा असंकिलिट्ठस्स धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पच्छाजातं, आहारं, इन्द्रियं. सहजाता – संकिलिट्ठा खन्धा च महाभूता च चित्तसमुट्ठानानं रूपानं अत्थिपच्चयेन पच्चयो. पच्छाजाता – संकिलिट्ठा खन्धा च कबळीकारो आहारो च इमस्स कायस्स अत्थिपच्चयेन पच्चयो. पच्छाजाता – संकिलिट्ठा खन्धा च रूपजीवितिन्द्रियञ्च कटत्तारूपानं अत्थिपच्चयेन पच्चयो. (२)

नत्थिपच्चयेन पच्चयो… विगतपच्चयेन पच्चयो… अविगतपच्चयेन पच्चयो.

१. पच्चयानुलोमं

२. सङ्ख्यावारो

सुद्धं

६७. हेतुया चत्तारि, आरम्मणे चत्तारि, अधिपतिया पञ्च, अनन्तरे चत्तारि, समनन्तरे चत्तारि, सहजाते पञ्च, अञ्ञमञ्ञे द्वे, निस्सये सत्त, उपनिस्सये चत्तारि, पुरेजाते द्वे, पच्छाजाते द्वे, आसेवने द्वे, कम्मे चत्तारि, विपाके एकं, आहारे चत्तारि, इन्द्रिये चत्तारि, झाने चत्तारि, मग्गे चत्तारि, सम्पयुत्ते द्वे, विप्पयुत्ते तीणि, अत्थिया सत्त, नत्थिया चत्तारि, विगते चत्तारि, अविगते सत्त.

२. पच्चनीयुद्धारो

६८. संकिलिट्ठो धम्मो संकिलिट्ठस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो. (१)

संकिलिट्ठो धम्मो असंकिलिट्ठस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… पच्छाजातपच्चयेन पच्चयो… कम्मपच्चयेन पच्चयो. (२)

संकिलिट्ठो धम्मो संकिलिट्ठस्स च असंकिलिट्ठस्स च धम्मस्स सहजातपच्चयेन पच्चयो. (३)

६९. असंकिलिट्ठो धम्मो असंकिलिट्ठस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… पुरेजातपच्चयेन पच्चयो… पच्छाजातपच्चयेन पच्चयो… कम्मपच्चयेन पच्चयो… आहारपच्चयेन पच्चयो… इन्द्रियपच्चयेन पच्चयो. (१)

असंकिलिट्ठो धम्मो संकिलिट्ठस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… पुरेजातपच्चयेन पच्चयो. (२)

संकिलिट्ठो च असंकिलिट्ठो च धम्मा संकिलिट्ठस्स धम्मस्स सहजातं… पुरेजातं. (१)

संकिलिट्ठो च असंकिलिट्ठो च धम्मा असंकिलिट्ठस्स धम्मस्स सहजातं… पच्छाजातं… आहारं… इन्द्रियं. (२)

२. पच्चयपच्चनीयं

२. सङ्ख्यावारो

सुद्धं

७०. नहेतुया सत्त, नआरम्मणे सत्त, नअधिपतिया सत्त, नअनन्तरे सत्त, नसमनन्तरे सत्त, नसहजाते पञ्च, नअञ्ञमञ्ञे पञ्च, ननिस्सये पञ्च, नउपनिस्सये सत्त, नपुरेजाते छ, नपच्छाजाते सत्त…पे… नमग्गे सत्त, नसम्पयुत्ते पञ्च, नविप्पयुत्ते चत्तारि, नोअत्थिया चत्तारि, नोनत्थिया सत्त, नोविगते सत्त, नोअविगते चत्तारि.

३. पच्चयानुलोमपच्चनीयं

७१. हेतुपच्चया नआरम्मणे चत्तारि, नअधिपतिया चत्तारि, नअनन्तरे चत्तारि, नसमनन्तरे चत्तारि, नअञ्ञमञ्ञे द्वे, नउपनिस्सये चत्तारि…पे… नसम्पयुत्ते द्वे, नविप्पयुत्ते द्वे, नोनत्थिया चत्तारि, नोविगते चत्तारि.

४. पच्चयपच्चनीयानुलोमं

७२. नहेतुपच्चया आरम्मणे चत्तारि, अधिपतिया पञ्च (अनुलोममातिका)…पे… अविगते सत्त.

संकिलिट्ठदुकं निट्ठितं.

७८. किलेससम्पयुत्तदुकं

१. पटिच्चवारो

७३. किलेससम्पयुत्तं धम्मं पटिच्च किलेससम्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया – किलेससम्पयुत्तं एकं खन्धं पटिच्च तयो खन्धा…पे… द्वे खन्धे…पे…. (१)

किलेससम्पयुत्तं धम्मं पटिच्च किलेसविप्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया – किलेससम्पयुत्ते खन्धे पटिच्च चित्तसमुट्ठानं रूपं. (२)

(किलेससम्पयुत्तदुकं संकिलिट्ठदुकसदिसं, निन्नानाकरणं.)

किलेससम्पयुत्तदुकं निट्ठितं.

७९. किलेससंकिलेसिकदुकं

१. पटिच्चवारो

हेतुपच्चयो

७४. किलेसञ्चेव संकिलेसिकञ्च धम्मं पटिच्च किलेसो चेव संकिलेसिको च धम्मो उप्पज्जति हेतुपच्चया – लोभं पटिच्च मोहो दिट्ठि थिनं उद्धच्चं अहिरिकं अनोत्तप्पं (चक्कं). (१)

किलेसञ्चेव संकिलेसिकञ्च धम्मं पटिच्च संकिलेसिको चेव नो च किलेसो धम्मो उप्पज्जति हेतुपच्चया – किलेसे पटिच्च सम्पयुत्तका खन्धा चित्तसमुट्ठानञ्च रूपं. (२)

किलेसञ्चेव संकिलेसिकञ्च धम्मं पटिच्च किलेसो चेव संकिलेसिको च संकिलेसिको चेव नो च किलेसो च धम्मा उप्पज्जन्ति हेतुपच्चया – लोभं पटिच्च मोहो दिट्ठि थिनं उद्धच्चं अहिरिकं अनोत्तप्पं सम्पयुत्तका च खन्धा चित्तसमुट्ठानञ्च रूपं. (३)

२-६. सहजात-पच्चय-निस्सय-संसट्ठ-सम्पयुत्तवारो

(एवं पटिच्चवारोपि सहजातवारोपि पच्चयवारोपि निस्सयवारोपि संसट्ठवारोपि सम्पयुत्तवारोपि किलेसदुकसदिसा. निन्नानाकरणं. आमसनं नानं.)

७. पञ्हावारो

१. पच्चयानुलोमं

१. विभङ्गवारो

हेतुपच्चयो

७५. किलेसो चेव संकिलेसिको च धम्मो किलेसस्स चेव संकिलेसिकस्स च धम्मस्स हेतुपच्चयेन पच्चयो – किलेसा चेव संकिलेसिका च हेतू सम्पयुत्तकानं किलेसानं हेतुपच्चयेन पच्चयो (एवं चत्तारि, किलेसदुकसदिसं.) (४)

आरम्मणपच्चयो

७६. किलेसो चेव संकिलेसिको च धम्मो किलेसस्स चेव संकिलेसिकस्स च धम्मस्स आरम्मणपच्चयेन पच्चयो – किलेसे आरब्भ किलेसा उप्पज्जन्ति. (मूलं कातब्बं.) किलेसे आरब्भ संकिलेसिका चेव नो च किलेसा खन्धा उप्पज्जन्ति. (मूलं कातब्बं.) किलेसे आरब्भ किलेसा च सम्पयुत्तका च खन्धा उप्पज्जन्ति. (३)

७७. संकिलेसिको चेव नो च किलेसो धम्मो संकिलेसिकस्स चेव नो च किलेसस्स धम्मस्स आरम्मणपच्चयेन पच्चयो – दानं…पे… सीलं…पे… उपोसथकम्मं…पे… पुब्बे सुचिण्णानि…पे… झाना वुट्ठहित्वा झानं पच्चवेक्खति, अस्सादेति अभिनन्दति, तं आरब्भ रागो उप्पज्जति…पे… उद्धच्चं उप्पज्जति, झाने परिहीने विप्पटिसारिस्स दोमनस्सं उप्पज्जति; अरिया गोत्रभुं पच्चवेक्खन्ति, वोदानं पच्चवेक्खन्ति, चक्खुं…पे… वत्थुं संकिलेसिके चेव नो च किलेसे खन्धे अनिच्चतो…पे… दोमनस्सं उप्पज्जति; दिब्बेन चक्खुना रूपं पस्सति…पे… आवज्जनाय आरम्मणपच्चयेन पच्चयो (इतरे द्वे किलेसदुकसदिसा, घटनारम्मणापि किलेसदुकसदिसा).

अधिपतिपच्चयो

७८. किलेसो चेव संकिलेसिको च धम्मो किलेसस्स चेव संकिलेसिकस्स च धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति… तीणि.

संकिलेसिको चेव नो च किलेसो धम्मो संकिलेसिकस्स चेव नो च किलेसस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति, सहजाताधिपति. आरम्मणाधिपति – दानं…पे… सीलं…पे… उपोसथकम्मं…पे… पुब्बे सुचिण्णानि…पे… झाना वुट्ठहित्वा झानं गरुं कत्वा पच्चवेक्खति, सेक्खा गोत्रभुं गरुं कत्वा पच्चवेक्खन्ति, वोदानं गरुं कत्वा पच्चवेक्खन्ति; चक्खुं…पे… वत्थुं संकिलेसिके चेव नो च किलेसे खन्धे गरुं कत्वा संकिलेसिका चेव नो च किलेसा खन्धा उप्पज्जन्ति. सहजाताधिपति – संकिलेसिका चेव नो च किलेसाधिपति सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं अधिपतिपच्चयेन पच्चयो. (इतरे द्वेपि किलेसदुकसदिसा. घटनाधिपतिपि.)

अनन्तरपच्चयादि

७९. किलेसो चेव संकिलेसिको च धम्मो किलेसस्स चेव संकिलेसिकस्स च धम्मस्स अनन्तरपच्चयेन पच्चयो… तीणि (किलेसदुकसदिसा).

संकिलेसिको चेव नो च किलेसो धम्मो संकिलेसिकस्स चेव नो च किलेसस्स धम्मस्स अनन्तरपच्चयेन पच्चयो – पुरिमा पुरिमा संकिलेसिका चेव नो च किलेसा खन्धा पच्छिमानं पच्छिमानं संकिलेसिकानञ्चेव नो च किलेसानं खन्धानं अनन्तरपच्चयेन पच्चयो; अनुलोमं गोत्रभुस्स… अनुलोमं वोदानस्स… आवज्जना संकिलेसिकानञ्चेव नो च किलेसानं खन्धानं अनन्तरपच्चयेन पच्चयो.

(इतरे द्वे अनन्तरा किलेसदुकसदिसा, निन्नानाकरणा. घटनानन्तरम्पि सब्बे पच्चया किलेसदुकसदिसा, निन्नानाकरणा. उपनिस्सये लोकुत्तरं नत्थि, इदं दुकं किलेसदुकसदिसं, निन्नानाकरणं.)

किलेससंकिलेसिकदुकं निट्ठितं.

८०. किलेससंकिलिट्ठदुकं

१. पटिच्चवारो

१. पच्चयानुलोमं

१. विभङ्गवारो

हेतुपच्चयो

८०. किलेसञ्चेव संकिलिट्ठञ्च धम्मं पटिच्च किलेसो चेव संकिलिट्ठो च धम्मो उप्पज्जति हेतुपच्चया – लोभं पटिच्च मोहो दिट्ठि थिनं उद्धच्चं अहिरिकं अनोत्तप्पं (चक्कं). (१)

किलेसञ्चेव संकिलिट्ठञ्च धम्मं पटिच्च संकिलिट्ठो चेव नो च किलेसो धम्मो उप्पज्जति हेतुपच्चया – किलेसे पटिच्च सम्पयुत्तका खन्धा. (२)

किलेसञ्चेव संकिलिट्ठञ्च धम्मं पटिच्च किलेसो चेव संकिलिट्ठो च संकिलिट्ठो चेव नो च किलेसो च धम्मा उप्पज्जन्ति हेतुपच्चया – लोभं पटिच्च मोहो दिट्ठि थिनं उद्धच्चं अहिरिकं अनोत्तप्पं सम्पयुत्तका च खन्धा (चक्कं). (३)

८१. संकिलिट्ठञ्चेव नो च किलेसं धम्मं पटिच्च संकिलिट्ठो चेव नो च किलेसो धम्मो उप्पज्जति हेतुपच्चया – संकिलिट्ठञ्चेव नो च किलेसं एकं खन्धं पटिच्च तयो खन्धा…पे… द्वे खन्धे…पे…. (१)

संकिलिट्ठञ्चेव नो च किलेसं धम्मं पटिच्च किलेसो चेव संकिलिट्ठो च धम्मो उप्पज्जति हेतुपच्चया – संकिलिट्ठे चेव नो च किलेसे खन्धे पटिच्च किलेसा. (२)

संकिलिट्ठञ्चेव नो च किलेसं धम्मं पटिच्च किलेसो चेव संकिलिट्ठो च संकिलिट्ठो चेव नो च किलेसो च धम्मा उप्पज्जन्ति हेतुपच्चया – संकिलिट्ठञ्चेव नो च किलेसं एकं खन्धं पटिच्च तयो खन्धा किलेसा च…पे… द्वे खन्धे…पे…. (३)

८२. किलेसञ्चेव संकिलिट्ठञ्च संकिलिट्ठञ्चेव नो च किलेसञ्च धम्मं पटिच्च किलेसो चेव संकिलिट्ठो च धम्मो उप्पज्जति हेतुपच्चया – लोभञ्च सम्पयुत्तके च खन्धे पटिच्च मोहो दिट्ठि थिनं उद्धच्चं अहिरिकं अनोत्तप्पं (चक्कं). (१)

किलेसञ्चेव संकिलिट्ठञ्च संकिलिट्ठञ्चेव नो च किलेसञ्च धम्मं पटिच्च संकिलिट्ठो चेव नो च किलेसो धम्मो उप्पज्जति हेतुपच्चया – संकिलिट्ठञ्चेव नो च किलेसं एकं खन्धञ्च किलेसे च पटिच्च तयो खन्धा…पे… द्वे खन्धे च…पे…. (२)

किलेसञ्चेव संकिलिट्ठञ्च संकिलिट्ठञ्चेव नो च किलेसञ्च धम्मं पटिच्च किलेसो चेव संकिलिट्ठो च संकिलिट्ठो चेव नो च किलेसो च धम्मा उप्पज्जन्ति हेतुपच्चया – संकिलिट्ठञ्चेव नो च किलेसं एकं खन्धञ्च लोभञ्च पटिच्च तयो खन्धा मोहो दिट्ठि थिनं उद्धच्चं अहिरिकं अनोत्तप्पं…पे… द्वे खन्धे च…पे… (चक्कं). (३)

१. पच्चयानुलोमं

२. सङ्ख्यावारो

८३. हेतुया नव, आरम्मणे नव (सब्बत्थ नव), कम्मे नव, आहारे नव…पे… अविगते नव.

२. पच्चयपच्चनीयं

१. विभङ्गवारो

नहेतुपच्चयो

८४. किलेसञ्चेव संकिलिट्ठञ्च धम्मं पटिच्च किलेसो चेव संकिलिट्ठो च धम्मो उप्पज्जति नहेतुपच्चया – विचिकिच्छं पटिच्च विचिकिच्छासहगतो मोहो, उद्धच्चं पटिच्च उद्धच्चसहगतो मोहो. (१)

संकिलिट्ठञ्चेव नो च किलेसं धम्मं पटिच्च किलेसो चेव संकिलिट्ठो च धम्मो उप्पज्जति नहेतुपच्चया – विचिकिच्छासहगते उद्धच्चसहगते खन्धे पटिच्च विचिकिच्छासहगतो उद्धच्चसहगतो मोहो. (१)

किलेसञ्चेव संकिलिट्ठञ्च संकिलिट्ठञ्चेव नो च किलेसञ्च धम्मं पटिच्च किलेसो चेव संकिलिट्ठो च धम्मो उप्पज्जति नहेतुपच्चया – विचिकिच्छासहगते उद्धच्चसहगते खन्धे च विचिकिच्छञ्च उद्धच्चञ्च पटिच्च विचिकिच्छासहगतो उद्धच्चसहगतो मोहो. (१)

२. पच्चयपच्चनीयं

२. सङ्ख्यावारो

८५. नहेतुया तीणि, नअधिपतिया नव, नपुरेजाते नव, नपच्छाजाते नव, नआसेवने नव, नकम्मे तीणि, नविपाके नव, नविप्पयुत्ते नव.

२-६. सहजात-पच्चय-निस्सय-संसट्ठ-सम्पयुत्तवारो

(एवं इतरे द्वे गणनापि सहजातवारोपि पच्चयवारोपि निस्सयवारोपि संसट्ठवारोपि सम्पयुत्तवारोपि पटिच्चवारसदिसा.)

७. पञ्हावारो

१. पच्चयानुलोमं

१. विभङ्गवारो

हेतुपच्चयो

८६. किलेसो चेव संकिलिट्ठो च धम्मो किलेसस्स चेव संकिलिट्ठस्स च धम्मस्स हेतुपच्चयेन पच्चयो – किलेसा चेव संकिलिट्ठा च हेतू सम्पयुत्तकानं किलेसानं हेतुपच्चयेन पच्चयो. (१)

किलेसो चेव संकिलिट्ठो च धम्मो संकिलिट्ठस्स चेव नो च किलेसस्स धम्मस्स हेतुपच्चयेन पच्चयो – किलेसा चेव संकिलिट्ठा च हेतू सम्पयुत्तकानं खन्धानं हेतुपच्चयेन पच्चयो.

किलेसो चेव संकिलिट्ठो च धम्मो किलेसस्स चेव संकिलिट्ठस्स च संकिलिट्ठस्स चेव नो च किलेसस्स च धम्मस्स हेतुपच्चयेन पच्चयो – किलेसा चेव संकिलिट्ठा च हेतू सम्पयुत्तकानं खन्धानं किलेसानञ्च हेतुपच्चयेन पच्चयो. (३)

आरम्मणपच्चयो

८७. किलेसो चेव संकिलिट्ठो च धम्मो किलेसस्स चेव संकिलिट्ठस्स च धम्मस्स आरम्मणपच्चयेन पच्चयो – किलेसे आरब्भ किलेसा उप्पज्जन्ति. (मूलं कातब्बं.) किलेसे आरब्भ संकिलिट्ठा चेव नो च किलेसा खन्धा उप्पज्जन्ति. (मूलं कातब्बं.) किलेसे आरब्भ किलेसा च सम्पयुत्तका खन्धा च उप्पज्जन्ति. (३)

८८. संकिलिट्ठो चेव नो च किलेसो धम्मो संकिलिट्ठस्स चेव नो च किलेसस्स धम्मस्स आरम्मणपच्चयेन पच्चयो – संकिलिट्ठे चेव नो च किलेसे खन्धे आरब्भ संकिलिट्ठा चेव नो च किलेसा खन्धा उप्पज्जन्ति. (मूलं कातब्बं.) संकिलिट्ठे चेव नो च किलेसे खन्धे आरब्भ किलेसा उप्पज्जन्ति. (मूलं कातब्बं.) संकिलिट्ठे चेव नो च किलेसे खन्धे आरब्भ किलेसा च सम्पयुत्तका खन्धा च उप्पज्जन्ति. (३)

(इतरेपि तीणि कातब्बा.)

अधिपतिपच्चयो

८९. किलेसो चेव संकिलिट्ठो च धम्मो किलेसस्स चेव संकिलिट्ठस्स च धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति… तीणि.

संकिलिट्ठो चेव नो च किलेसो धम्मो संकिलिट्ठस्स चेव नो च किलेसस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति, सहजाताधिपति. आरम्मणाधिपति – संकिलिट्ठे चेव नो च किलेसे खन्धे गरुं कत्वा…पे… तीणि. (द्वे अधिपति तीणिपि कातब्बा, इतरे द्वेपि तीणि कातब्बा.)

अनन्तरपच्चयादि

९०. किलेसो चेव संकिलिट्ठो च धम्मो किलेसस्स चेव संकिलिट्ठस्स च धम्मस्स अनन्तरपच्चयेन पच्चयो (नवपि कातब्बा, आवज्जनापि वुट्ठानम्पि नत्थि)… समनन्तरपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… अञ्ञमञ्ञपच्चयेन पच्चयो… निस्सयपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… नव पञ्हा (पुरेजातपच्चयो पच्छाजातपच्चयोपि नत्थि)… आसेवनपच्चयेन पच्चयो.

कम्मपच्चयादि

९१. संकिलिट्ठो चेव नो च किलेसो धम्मो संकिलिट्ठस्स चेव नो च किलेसस्स धम्मस्स कम्मपच्चयेन पच्चयो – संकिलिट्ठा चेव नो च किलेसा चेतना सम्पयुत्तकानं खन्धानं कम्मपच्चयेन पच्चयो. (१)

संकिलिट्ठो चेव नो च किलेसो धम्मो किलेसस्स चेव संकिलिट्ठस्स च धम्मस्स कम्मपच्चयेन पच्चयो – संकिलिट्ठा चेव नो च किलेसा चेतना सम्पयुत्तकानं किलेसानं कम्मपच्चयेन पच्चयो. (२)

संकिलिट्ठो चेव नो च किलेसो धम्मो किलेसस्स चेव संकिलिट्ठस्स च संकिलिट्ठस्स चेव नो च किलेसस्स धम्मस्स कम्मपच्चयेन पच्चयो – संकिलिट्ठा चेव नो च किलेसा चेतना सम्पयुत्तकानं खन्धानं किलेसानञ्च कम्मपच्चयेन पच्चयो. (३)

आहारपच्चयेन पच्चयो… तीणि… इन्द्रियपच्चयेन पच्चयो… तीणि… झानपच्चयेन पच्चयो… तीणि… मग्गपच्चयेन पच्चयो… नव… सम्पयुत्तपच्चयेन पच्चयो… नव… अत्थिपच्चयेन पच्चयो… नव… नत्थिपच्चयेन पच्चयो… विगतपच्चयेन पच्चयो… अविगतपच्चयेन पच्चयो… नव.

१. पच्चयानुलोमं

२. सङ्ख्यावारो

सुद्धं

९२. हेतुया तीणि, आरम्मणे नव, अधिपतिया नव, अनन्तरे नव, समनन्तरे नव, सहजाते नव, अञ्ञमञ्ञे नव, निस्सये नव, उपनिस्सये नव, आसेवने नव, कम्मे तीणि, आहारे तीणि, इन्द्रिये तीणि, झाने तीणि, मग्गे नव, सम्पयुत्ते नव, अत्थिया नव, नत्थिया नव, विगते नव, अविगते नव.

पच्चनीयुद्धारो

९३. किलेसो चेव संकिलिट्ठो च धम्मो किलेसस्स चेव संकिलिट्ठस्स च धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो. (नवपि, तीणियेव पदा कातब्बा.)

२. पच्चयपच्चनीयं

२. सङ्ख्यावारो

९४. नहेतुया नव, नआरम्मणे नव (सब्बत्थ नव), नोअविगते नव.

३. पच्चयानुलोमपच्चनीयं

९५. हेतुपच्चया नआरम्मणे तीणि, नअधिपतिया तीणि, नअनन्तरे तीणि, नसमनन्तरे तीणि, नउपनिस्सये तीणि…पे… नमग्गे तीणि…पे… नविप्पयुत्ते तीणि, नोनत्थिया तीणि, नोविगते तीणि.

४. पच्चयपच्चनीयानुलोमं

९६. नहेतुपच्चया आरम्मणे नव (अनुलोममातिका कातब्बा)…पे… अविगते नव.

किलेससंकिलिट्ठदुकं निट्ठितं.

८१. किलेसकिलेससम्पयुत्तदुकं

१. पटिच्चवारो

९७. किलेसञ्चेव किलेससम्पयुत्तञ्च धम्मं पटिच्च किलेसो चेव किलेससम्पयुत्तो च धम्मो उप्पज्जति हेतुपच्चया – लोभं पटिच्च मोहो दिट्ठि थिनं उद्धच्चं अहिरिकं अनोत्तप्पं. (किलेससंकिलिट्ठदुकसदिसं निन्नानाकरणं, सब्बे वारा.)

किलेसकिलेससम्पयुत्तदुकं निट्ठितं.

८२. किलेसविप्पयुत्तसंकिलेसिकदुकं

१. पटिच्चवारो

९८. किलेसविप्पयुत्तं संकिलेसिकं धम्मं पटिच्च किलेसविप्पयुत्तो संकिलेसिको धम्मो उप्पज्जति हेतुपच्चया – किलेसविप्पयुत्तं संकिलेसिकं एकं खन्धं पटिच्च तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे… द्वे खन्धे…पे….

(यथा लोकियदुकं, एवं निन्नानाकरणं.)

किलेसविप्पयुत्तसंकिलेसिकदुकं निट्ठितं.

किलेसगोच्छकं निट्ठितं.

१३. पिट्ठिदुकं

८३. दस्सनेनपहातब्बदुकं

३. पटिच्चवारो

१. पच्चयानुलोमं

१. विभङ्गवारो

हेतुपच्चयो

. दस्सनेन पहातब्बं धम्मं पटिच्च दस्सनेन पहातब्बो धम्मो उप्पज्जति हेतुपच्चया – दस्सनेन पहातब्बं एकं खन्धं पटिच्च तयो खन्धा…पे… द्वे खन्धे…पे…. (१)

दस्सनेन पहातब्बं धम्मं पटिच्च नदस्सनेन पहातब्बो धम्मो उप्पज्जति हेतुपच्चया – दस्सनेन पहातब्बे खन्धे पटिच्च चित्तसमुट्ठानं रूपं. (२)

दस्सनेन पहातब्बं धम्मं पटिच्च दस्सनेन पहातब्बो च नदस्सनेन पहातब्बो च धम्मा उप्पज्जन्ति हेतुपच्चया – दस्सनेन पहातब्बं एकं खन्धं पटिच्च तयो खन्धा चित्तसमुट्ठानञ्च…पे… द्वे खन्धे…पे…. (३)

नदस्सनेन पहातब्बं धम्मं पटिच्च नदस्सनेन पहातब्बो धम्मो उप्पज्जति हेतुपच्चया – नदस्सनेन पहातब्बं एकं खन्धं पटिच्च तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे… द्वे खन्धे…पे… पटिसन्धिक्खणे…पे… खन्धे पटिच्च वत्थु, वत्थुं पटिच्च खन्धा, एकं महाभूतं…पे…. (१)

दस्सनेन पहातब्बञ्च नदस्सनेन पहातब्बञ्च धम्मं पटिच्च नदस्सनेन पहातब्बो धम्मो उप्पज्जति हेतुपच्चया – दस्सनेन पहातब्बे खन्धे च महाभूते च पटिच्च चित्तसमुट्ठानं रूपं (संखित्तं). (१)

१. पच्चयानुलोमं

२. सङ्ख्यावारो

. हेतुया पञ्च, आरम्मणे द्वे, अधिपतिया पञ्च, अनन्तरे द्वे, समनन्तरे द्वे, सहजाते पञ्च, अञ्ञमञ्ञे द्वे, निस्सये पञ्च, उपनिस्सये द्वे, पुरेजाते द्वे, आसेवने द्वे, कम्मे पञ्च, विपाके एकं, आहारे पञ्च…पे… अविगते पञ्च.

२. पच्चयपच्चनीयं

१. विभङ्गवारो

नहेतुपच्चयो

. दस्सनेन पहातब्बं धम्मं पटिच्च दस्सनेन पहातब्बो धम्मो उप्पज्जति नहेतुपच्चया – विचिकिच्छासहगते खन्धे पटिच्च विचिकिच्छासहगतो मोहो. (१)

नदस्सनेन पहातब्बं धम्मं पटिच्च नदस्सनेन पहातब्बो धम्मो उप्पज्जति नहेतुपच्चया – अहेतुकं नदस्सनेन पहातब्बं एकं खन्धं…पे… अहेतुकपटिसन्धिक्खणे…पे… (याव असञ्ञसत्ता) उद्धच्चसहगते खन्धे पटिच्च उद्धच्चसहगतो मोहो. (१)

२. पच्चयपच्चनीयं

२. सङ्ख्यावारो

. नहेतुया द्वे, नआरम्मणे तीणि, नअधिपतिया पञ्च, नअनन्तरे तीणि, नसमनन्तरे तीणि, नअञ्ञमञ्ञे तीणि, नउपनिस्सये तीणि, नपुरेजाते चत्तारि, नपच्छाजाते पञ्च, नआसेवने पञ्च, नकम्मे द्वे, नविपाके पञ्च, नआहारे एकं, नइन्द्रिये एकं, नझाने एकं, नमग्गे एकं, नसम्पयुत्ते तीणि, नविप्पयुत्ते द्वे, नोनत्थिया तीणि, नोविगते तीणि.

२. सहजातवारो

(इतरे द्वे गणनापि सहजातवारोपि कातब्बो.)

३. पच्चयवारो

१. पच्चयानुलोमं

१. विभङ्गवारो

हेतुपच्चयो

. दस्सनेन पहातब्बं धम्मं पच्चया दस्सनेन पहातब्बो धम्मो उप्पज्जति हेतुपच्चया… तीणि (पटिच्चसदिसा).

. नदस्सनेन पहातब्बं धम्मं पच्चया नदस्सनेन पहातब्बो धम्मो उप्पज्जति हेतुपच्चया – नदस्सनेन पहातब्बं एकं खन्धं पच्चया तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे… द्वे खन्धे…पे… पटिसन्धिक्खणे…पे… (याव अज्झत्तिका महाभूता) वत्थुं पच्चया नदस्सनेन पहातब्बा खन्धा. (१)

नदस्सनेन पहातब्बं धम्मं पच्चया दस्सनेन पहातब्बो धम्मो उप्पज्जति हेतुपच्चया – वत्थुं पच्चया दस्सनेन पहातब्बा खन्धा. (२)

नदस्सनेन पहातब्बं धम्मं पच्चया दस्सनेन पहातब्बो च नदस्सनेन पहातब्बो च धम्मा उप्पज्जन्ति हेतुपच्चया – वत्थुं पच्चया दस्सनेन पहातब्बा खन्धा, महाभूते पच्चया चित्तसमुट्ठानं. (३)

. दस्सनेन पहातब्बञ्च नदस्सनेन पहातब्बञ्च धम्मं पच्चया दस्सनेन पहातब्बो धम्मो उप्पज्जति हेतुपच्चया – दस्सनेन पहातब्बं एकं खन्धञ्च वत्थुञ्च पच्चया तयो खन्धा…पे… द्वे खन्धे च…पे…. (१)

दस्सनेन पहातब्बञ्च नदस्सनेन पहातब्बञ्च धम्मं पच्चया नदस्सनेन पहातब्बो धम्मो उप्पज्जति हेतुपच्चया – दस्सनेन पहातब्बे खन्धे च महाभूते च पच्चया चित्तसमुट्ठानं रूपं. (२)

दस्सनेन पहातब्बञ्च नदस्सनेन पहातब्बञ्च धम्मं पच्चया दस्सनेन पहातब्बो च नदस्सनेन पहातब्बो च धम्मा उप्पज्जन्ति हेतुपच्चया – दस्सनेन पहातब्बं एकं खन्धञ्च वत्थुञ्च पच्चया तयो खन्धा…पे… द्वे खन्धे च…पे… दस्सनेन पहातब्बे खन्धे च महाभूते च पच्चया चित्तसमुट्ठानं रूपं. (३)

१. पच्चयानुलोमं

२. सङ्ख्यावारो

. हेतुया नव, आरम्मणे चत्तारि, अधिपतिया नव…पे… अविगते नव.

२. पच्चयपच्चनीयं

१. विभङ्गवारो

नहेतुपच्चयो

. दस्सनेन पहातब्बं धम्मं पच्चया दस्सनेन पहातब्बो धम्मो उप्पज्जति नहेतुपच्चया – विचिकिच्छासहगते खन्धे पच्चया विचिकिच्छासहगतो मोहो. (१)

नदस्सनेन पहातब्बं धम्मं पच्चया नदस्सनेन पहातब्बो धम्मो उप्पज्जति नहेतुपच्चया – अहेतुकं नदस्सनेन पहातब्बं एकं खन्धं पच्चया तयो खन्धा चित्तसमुट्ठानञ्च रूपं …पे… द्वे खन्धे…पे… (याव असञ्ञसत्ता) चक्खायतनं पच्चया चक्खुविञ्ञाणं…पे… कायायतनं पच्चया कायविञ्ञाणं; वत्थुं पच्चया अहेतुका नदस्सनेन पहातब्बा खन्धा, उद्धच्चसहगते खन्धे पच्चया उद्धच्चसहगतो मोहो, वत्थुं पच्चया उद्धच्चसहगतो मोहो. (१)

नदस्सनेन पहातब्बं धम्मं पच्चया दस्सनेन पहातब्बो धम्मो उप्पज्जति नहेतुपच्चया – वत्थुं पच्चया विचिकिच्छासहगतो मोहो. (२)

दस्सनेन पहातब्बञ्च नदस्सनेन पहातब्बञ्च धम्मं पच्चया दस्सनेन पहातब्बो धम्मो उप्पज्जति नहेतुपच्चया – विचिकिच्छासहगते खन्धे च वत्थुञ्च पच्चया विचिकिच्छासहगतो मोहो. (१)

२. पच्चयपच्चनीयं

२. सङ्ख्यावारो

सुद्धं

१०. नहेतुया चत्तारि, नआरम्मणे तीणि, नअधिपतिया नव, नअनन्तरे तीणि, नसमनन्तरे तीणि, नअञ्ञमञ्ञे तीणि, नउपनिस्सये तीणि, नपुरेजाते चत्तारि, नपच्छाजाते नव, नआसेवने नव, नकम्मे चत्तारि, नविपाके नव, नआहारे एकं, नइन्द्रिये एकं, नझाने एकं, नमग्गे एकं, नसम्पयुत्ते तीणि, नविप्पयुत्ते द्वे, नोनत्थिया तीणि, नोविगते तीणि.

४. निस्सयवारो

(इतरे द्वे गणनापि निस्सयवारोपि कातब्बो.)

५. संसट्ठवारो

१-४. पच्चयानुलोमादि

११. दस्सनेन पहातब्बं धम्मं संसट्ठो दस्सनेन पहातब्बो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं). (१)

नदस्सनेन पहातब्बं धम्मं संसट्ठो नदस्सनेन पहातब्बो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं). (१)

हेतुया द्वे, आरम्मणे द्वे, अधिपतिया द्वे, अविगते द्वे.

अनुलोमं.

१२. दस्सनेन पहातब्बं धम्मं संसट्ठो दस्सनेन पहातब्बो धम्मो उप्पज्जति नहेतुपच्चया – विचिकिच्छासहगते खन्धे संसट्ठो विचिकिच्छासहगतो मोहो. (१)

नदस्सनेन पहातब्बं धम्मं संसट्ठो नदस्सनेन पहातब्बो धम्मो उप्पज्जति नहेतुपच्चया (संखित्तं). (१)

नहेतुया द्वे, नअधिपतिया द्वे, नपुरेजाते द्वे, नपच्छाजाते द्वे, नआसेवने द्वे, नकम्मे द्वे, नविपाके द्वे, नझाने एकं, नमग्गे एकं, नविप्पयुत्ते द्वे.

पच्चनीयं.

६. सम्पयुत्तवारो

(एवं इतरे द्वे गणनापि सम्पयुत्तवारोपि कातब्बो.)

७. पञ्हावारो

१. पच्चयानुलोमं

१. विभङ्गवारो

हेतुपच्चयो

१३. दस्सनेन पहातब्बो धम्मो दस्सनेन पहातब्बस्स धम्मस्स हेतुपच्चयेन पच्चयो… तीणि.

नदस्सनेन पहातब्बो धम्मो नदस्सनेन पहातब्बस्स धम्मस्स हेतुपच्चयेन पच्चयो – नदस्सनेन पहातब्बा हेतू सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं हेतुपच्चयेन पच्चयो; पटिसन्धिक्खणे…पे…. (१)

आरम्मणपच्चयो

१४. दस्सनेन पहातब्बो धम्मो दस्सनेन पहातब्बस्स धम्मस्स आरम्मणपच्चयेन पच्चयो – दस्सनेन पहातब्बं रागं अस्सादेति अभिनन्दति, तं आरब्भ दस्सनेन पहातब्बो रागो उप्पज्जति, दिट्ठि…पे… विचिकिच्छा उप्पज्जति, दस्सनेन पहातब्बं दोमनस्सं उप्पज्जति; दस्सनेन पहातब्बं दिट्ठिं अस्सादेति अभिनन्दति, तं आरब्भ दस्सनेन पहातब्बो रागो उप्पज्जति, दिट्ठि…पे… विचिकिच्छा…पे… दोमनस्सं उप्पज्जति; विचिकिच्छं आरब्भ विचिकिच्छा उप्पज्जति, दिट्ठि…पे… दोमनस्सं उप्पज्जति; दस्सनेन पहातब्बं दोमनस्सं आरब्भ दस्सनेन पहातब्बं दोमनस्सं उप्पज्जति, दिट्ठि उप्पज्जति, विचिकिच्छा उप्पज्जति. (१)

दस्सनेन पहातब्बो धम्मो नदस्सनेन पहातब्बस्स धम्मस्स आरम्मणपच्चयेन पच्चयो – अरिया दस्सनेन पहातब्बे पहीने किलेसे पच्चवेक्खन्ति, पुब्बे समुदाचिण्णे…पे… दस्सनेन पहातब्बे खन्धे अनिच्चतो…पे… विपस्सति, चेतोपरियञाणेन दस्सनेन पहातब्बचित्तसमङ्गिस्स चित्तं जानाति, दस्सनेन पहातब्बा खन्धा चेतोपरियञाणस्स, पुब्बेनिवासानुस्सतिञाणस्स, यथाकम्मूपगञाणस्स, अनागतंसञाणस्स, आवज्जनाय आरम्मणपच्चयेन पच्चयो. (२)

१५. नदस्सनेन पहातब्बो धम्मो नदस्सनेन पहातब्बस्स धम्मस्स आरम्मणपच्चयेन पच्चयो – दानं…पे… सीलं…पे… उपोसथकम्मं कत्वा तं पच्चवेक्खति अस्सादेति अभिनन्दति, तं आरब्भ नदस्सनेन पहातब्बो रागो उप्पज्जति; उद्धच्चं…पे… नदस्सनेन पहातब्बं दोमनस्सं उप्पज्जति, पुब्बे सुचिण्णानि…पे… झाना …पे… अरिया मग्गा वुट्ठहित्वा मग्गं पच्चवेक्खन्ति…पे… फलस्स आवज्जनाय आरम्मणपच्चयेन पच्चयो; अरिया नदस्सनेन पहातब्बे पहीने किलेसे पच्चवेक्खन्ति, विक्खम्भिते किलेसे…पे… पुब्बे…पे… चक्खुं…पे… वत्थुं नदस्सनेन पहातब्बे खन्धे अनिच्चतो…पे… विपस्सति अस्सादेति अभिनन्दति, तं आरब्भ नदस्सनेन पहातब्बो रागो उप्पज्जति, उद्धच्चं…पे… नदस्सनेन पहातब्बं दोमनस्सं उप्पज्जति; दिब्बेन चक्खुना रूपं पस्सति…पे… अनागतंसञाणस्स, आवज्जनाय आरम्मणपच्चयेन पच्चयो. (१)

नदस्सनेन पहातब्बो धम्मो दस्सनेन पहातब्बस्स धम्मस्स आरम्मणपच्चयेन पच्चयो – दानं…पे… सीलं…पे… उपोसथकम्मं…पे… पुब्बे…पे… झाना…पे… चक्खुं …पे… वत्थुं नदस्सनेन पहातब्बे खन्धे अस्सादेति अभिनन्दति, तं आरब्भ दस्सनेन पहातब्बो रागो उप्पज्जति, दिट्ठि…पे… विचिकिच्छा…पे… दस्सनेन पहातब्बं दोमनस्सं उप्पज्जति. (२)

अधिपतिपच्चयो

१६. दस्सनेन पहातब्बो धम्मो दस्सनेन पहातब्बस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति, सहजाताधिपति. आरम्मणाधिपति – दस्सनेन पहातब्बं रागं गरुं कत्वा अस्सादेति अभिनन्दति, तं गरुं कत्वा दस्सनेन पहातब्बो रागो उप्पज्जति, दिट्ठि उप्पज्जति, दिट्ठिं गरुं कत्वा…पे…. सहजाताधिपति – दस्सनेन पहातब्बाधिपति सम्पयुत्तकानं खन्धानं अधिपतिपच्चयेन पच्चयो. (१)

दस्सनेन पहातब्बो धम्मो नदस्सनेन पहातब्बस्स धम्मस्स अधिपतिपच्चयेन पच्चयो. सहजाताधिपति – दस्सनेन पहातब्बाधिपति चित्तसमुट्ठानानं रूपानं अधिपतिपच्चयेन पच्चयो. (२)

दस्सनेन पहातब्बो धम्मो दस्सनेन पहातब्बस्स च नदस्सनेन पहातब्बस्स च धम्मस्स अधिपतिपच्चयेन पच्चयो. सहजाताधिपति – दस्सनेन पहातब्बाधिपति सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं अधिपतिपच्चयेन पच्चयो. (३)

१७. नदस्सनेन पहातब्बो धम्मो नदस्सनेन पहातब्बस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति, सहजाताधिपति. आरम्मणाधिपति – दानं…पे… सीलं…पे… उपोसथकम्मं…पे… पुब्बे…पे… झाना वुट्ठहित्वा झानं गरुं कत्वा पच्चवेक्खति, अस्सादेति अभिनन्दति, तं गरुं कत्वा नदस्सनेन पहातब्बो रागो उप्पज्जति, अरिया मग्गा वुट्ठहित्वा मग्गं गरुं कत्वा…पे… फलस्स अधिपतिपच्चयेन पच्चयो; चक्खुं…पे… वत्थुं नदस्सनेन पहातब्बे खन्धे गरुं कत्वा अस्सादेति अभिनन्दति, तं गरुं कत्वा नदस्सनेन पहातब्बो रागो उप्पज्जति. सहजाताधिपति – नदस्सनेन पहातब्बाधिपति सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं अधिपतिपच्चयेन पच्चयो. (१)

नदस्सनेन पहातब्बो धम्मो दस्सनेन पहातब्बस्स धम्मस्स अधिपतिपच्चयेन पच्चयो. आरम्मणाधिपति – दानं दत्वा…पे… झानं…पे… चक्खुं…पे… वत्थुं नदस्सनेन पहातब्बे खन्धे गरुं कत्वा अस्सादेति अभिनन्दति, तं गरुं कत्वा दस्सनेन पहातब्बो रागो उप्पज्जति, दिट्ठि उप्पज्जति. (२)

अनन्तरपच्चयो

१८. दस्सनेन पहातब्बो धम्मो दस्सनेन पहातब्बस्स धम्मस्स अनन्तरपच्चयेन पच्चयो – पुरिमा पुरिमा दस्सनेन पहातब्बा खन्धा पच्छिमानं पच्छिमानं दस्सनेन पहातब्बानं खन्धानं अनन्तरपच्चयेन पच्चयो. (१)

दस्सनेन पहातब्बो धम्मो नदस्सनेन पहातब्बस्स धम्मस्स अनन्तरपच्चयेन पच्चयो – दस्सनेन पहातब्बा खन्धा वुट्ठानस्स अनन्तरपच्चयेन पच्चयो. (मूलं कातब्बं.) पुरिमा पुरिमा नदस्सनेन पहातब्बा खन्धा…पे… फलसमापत्तिया अनन्तरपच्चयेन पच्चयो. (मूलं कातब्बं.) आवज्जना दस्सनेन पहातब्बानं खन्धानं अनन्तरपच्चयेन पच्चयो. (२)

समनन्तरपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… पञ्च… अञ्ञमञ्ञपच्चयेन पच्चयो… द्वे… निस्सयपच्चयेन पच्चयो… सत्त.

उपनिस्सयपच्चयो

१९. दस्सनेन पहातब्बो धम्मो दस्सनेन पहातब्बस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – आरम्मणूपनिस्सयो, अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे…. पकतूपनिस्सयो – दस्सनेन पहातब्बं रागं उपनिस्साय पाणं हनति…पे… सङ्घं भिन्दति; दस्सनेन पहातब्बं दोसं… मोहं… दिट्ठिं… पत्थनं उपनिस्साय पाणं हनति…पे… सङ्घं भिन्दति; दस्सनेन पहातब्बो रागो…पे… पत्थना दस्सनेन पहातब्बस्स रागस्स…पे… पत्थनाय उपनिस्सयपच्चयेन पच्चयो. (२)

दस्सनेन पहातब्बो धम्मो नदस्सनेन पहातब्बस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे…. पकतूपनिस्सयो – दस्सनेन पहातब्बं रागं उपनिस्साय दानं देति…पे… समापत्तिं उप्पादेति दस्सनेन पहातब्बं दोसं… मोहं… दिट्ठिं… पत्थनं उपनिस्साय दानं देति…पे… समापत्तिं उप्पादेति; दस्सनेन पहातब्बो रागो…पे… पत्थना सद्धाय…पे… पञ्ञाय नदस्सनेन पहातब्बस्स रागस्स… दोसस्स… मोहस्स… मानस्स … पत्थनाय… कायिकस्स सुखस्स…पे… फलसमापत्तिया उपनिस्सयपच्चयेन पच्चयो. (२)

२०. नदस्सनेन पहातब्बो धम्मो नदस्सनेन पहातब्बस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – आरम्मणूपनिस्सयो, अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे…. पकतूपनिस्सयो – सद्धं उपनिस्साय दानं देति…पे… समापत्तिं उप्पादेति, मानं जप्पेति; सीलं…पे… पञ्ञं, नदस्सनेन पहातब्बं रागं… दोसं… मोहं… मानं… पत्थनं… कायिकं सुखं…पे… सेनासनं उपनिस्साय दानं देति…पे… समापत्तिं उप्पादेति, मानं जप्पेति; सद्धा…पे… पञ्ञा, नदस्सनेन पहातब्बो रागो…पे… पत्थना… कायिकं सुखं…पे… सेनासनं सद्धाय…पे… पञ्ञाय नदस्सनेन पहातब्बस्स रागस्स…पे… पत्थनाय… कायिकस्स सुखस्स… कायिकस्स दुक्खस्स… मग्गस्स, फलसमापत्तिया उपनिस्सयपच्चयेन पच्चयो. (२)

नदस्सनेन पहातब्बो धम्मो दस्सनेन पहातब्बस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – आरम्मणूपनिस्सयो, अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे…. पकतूपनिस्सयो – सद्धं उपनिस्साय दिट्ठिं गण्हाति; सीलं…पे… पञ्ञं उपनिस्साय दिट्ठिं गण्हाति, नदस्सनेन पहातब्बं रागं… दोसं… मोहं… मानं… पत्थनं… कायिकं सुखं…पे… सेनासनं उपनिस्साय पाणं हनति…पे… सङ्घं भिन्दति; सद्धा…पे… सेनासनं दस्सनेन पहातब्बस्स रागस्स… दोसस्स… मोहस्स… दिट्ठिया… पत्थनाय उपनिस्सयपच्चयेन पच्चयो. (२)

पुरेजातपच्चयो

२१. नदस्सनेन पहातब्बो धम्मो नदस्सनेन पहातब्बस्स धम्मस्स पुरेजातपच्चयेन पच्चयो – आरम्मणपुरेजातं, वत्थुपुरेजातं. आरम्मणपुरेजातं – चक्खुं…पे… वत्थुं अनिच्चतो…पे… विपस्सति अस्सादेति अभिनन्दति, तं आरब्भ नदस्सनेन पहातब्बो रागो …पे… उद्धच्चं…पे… नदस्सनेन पहातब्बं दोमनस्सं उप्पज्जति; दिब्बेन चक्खुना रूपं पस्सति, दिब्बाय सोतधातुया सद्दं सुणाति. रूपायतनं चक्खुविञ्ञाणस्स…पे… फोट्ठब्बायतनं कायविञ्ञाणस्स…पे…. वत्थुपुरेजातं – चक्खायतनं चक्खुविञ्ञाणस्स …पे… कायायतनं कायविञ्ञाणस्स…पे… वत्थु नदस्सनेन पहातब्बानं खन्धानं पुरेजातपच्चयेन पच्चयो. (१)

नदस्सनेन पहातब्बो धम्मो दस्सनेन पहातब्बस्स धम्मस्स पुरेजातपच्चयेन पच्चयो – आरम्मणपुरेजातं, वत्थुपुरेजातं. आरम्मणपुरेजातं – चक्खुं…पे… वत्थुं अस्सादेति अभिनन्दति, तं आरब्भ दस्सनेन पहातब्बो रागो…पे… दिट्ठि…पे… विचिकिच्छा…पे… दस्सनेन पहातब्बं दोमनस्सं उप्पज्जति. वत्थुपुरेजातं – वत्थु दस्सनेन पहातब्बानं खन्धानं पुरेजातपच्चयेन पच्चयो. (२)

पच्छाजातासेवनपच्चया

२२. दस्सनेन पहातब्बो धम्मो नदस्सनेन पहातब्बस्स धम्मस्स पच्छाजातपच्चयेन पच्चयो (संखित्तं). (१)

नदस्सनेन पहातब्बो धम्मो नदस्सनेन पहातब्बस्स धम्मस्स पच्छाजातपच्चयेन पच्चयो (संखित्तं)… आसेवनपच्चयेन पच्चयो… द्वे.

कम्मपच्चयो

२३. दस्सनेन पहातब्बो धम्मो दस्सनेन पहातब्बस्स धम्मस्स कम्मपच्चयेन पच्चयो – दस्सनेन पहातब्बा चेतना सम्पयुत्तकानं खन्धानं कम्मपच्चयेन पच्चयो. (१)

दस्सनेन पहातब्बो धम्मो नदस्सनेन पहातब्बस्स धम्मस्स कम्मपच्चयेन पच्चयो – सहजाता, नानाक्खणिका. सहजाता – दस्सनेन पहातब्बा चेतना चित्तसमुट्ठानानं रूपानं कम्मपच्चयेन पच्चयो. नानाक्खणिका – दस्सनेन पहातब्बा चेतना विपाकानं खन्धानं कटत्ता च रूपानं कम्मपच्चयेन पच्चयो. (२)

दस्सनेन पहातब्बो धम्मो दस्सनेन पहातब्बस्स च नदस्सनेन पहातब्बस्स च धम्मस्स कम्मपच्चयेन पच्चयो – दस्सनेन पहातब्बा चेतना सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं कम्मपच्चयेन पच्चयो. (३)

२४. नदस्सनेन पहातब्बो धम्मो नदस्सनेन पहातब्बस्स धम्मस्स कम्मपच्चयेन पच्चयो – सहजाता, नानाक्खणिका. सहजाता – नदस्सनेन पहातब्बा चेतना सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं कम्मपच्चयेन पच्चयो; पटिसन्धिक्खणे…पे…. नानाक्खणिका – नदस्सनेन पहातब्बा चेतना विपाकानं खन्धानं कटत्ता च रूपानं कम्मपच्चयेन पच्चयो.

विपाकपच्चयादि

२५. नदस्सनेन पहातब्बो धम्मो नदस्सनेन पहातब्बस्स धम्मस्स विपाकपच्चयेन पच्चयो… एकं… आहारपच्चयेन पच्चयो… चत्तारि… इन्द्रियपच्चयेन पच्चयो… चत्तारि… झानपच्चयेन पच्चयो… चत्तारि… मग्गपच्चयेन पच्चयो… चत्तारि… सम्पयुत्तपच्चयेन पच्चयो… द्वे.

विप्पयुत्तपच्चयो

२६. दस्सनेन पहातब्बो धम्मो नदस्सनेन पहातब्बस्स धम्मस्स विप्पयुत्तपच्चयेन पच्चयो – सहजातं, पच्छाजातं (संखित्तं). (१)

नदस्सनेन पहातब्बो धम्मो नदस्सनेन पहातब्बस्स धम्मस्स विप्पयुत्तपच्चयेन पच्चयो – सहजातं, पुरेजातं, पच्छाजातं (संखित्तं).

नदस्सनेन पहातब्बो धम्मो दस्सनेन पहातब्बस्स धम्मस्स विप्पयुत्तपच्चयेन पच्चयो. पुरेजातं – वत्थु दस्सनेन पहातब्बानं खन्धानं विप्पयुत्तपच्चयेन पच्चयो. (२)

अत्थिपच्चयादि

२७. दस्सनेन पहातब्बो धम्मो दस्सनेन पहातब्बस्स धम्मस्स अत्थिपच्चयेन पच्चयो (पटिच्चसदिसं). दस्सनेन पहातब्बो धम्मो नदस्सनेन पहातब्बस्स धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पच्छाजातं (संखित्तं). दस्सनेन पहातब्बो धम्मो दस्सनेन पहातब्बस्स च नदस्सनेन पहातब्बस्स च धम्मस्स अत्थिपच्चयेन पच्चयो (पटिच्चवारसदिसा). (३)

नदस्सनेन पहातब्बो धम्मो नदस्सनेन पहातब्बस्स धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पुरेजातं, पच्छाजातं, आहारं, इन्द्रियं (संखित्तं). नदस्सनेन पहातब्बो धम्मो दस्सनेन पहातब्बस्स धम्मस्स अत्थिपच्चयेन पच्चयो. पुरेजातं – चक्खुं…पे… (संखित्तं, पुरेजातसदिसं). (२)

२८. दस्सनेन पहातब्बो च नदस्सनेन पहातब्बो च धम्मा दस्सनेन पहातब्बस्स धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पुरेजातं. सहजातो – दस्सनेन पहातब्बो एको खन्धो च वत्थु च तिण्णन्नं खन्धानं अत्थिपच्चयेन पच्चयो…पे… द्वे खन्धा च…पे…. (१)

दस्सनेन पहातब्बो च नदस्सनेन पहातब्बो च धम्मा नदस्सनेन पहातब्बस्स धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पच्छाजातं, आहारं, इन्द्रियं. सहजाता – दस्सनेन पहातब्बा खन्धा च महाभूता च चित्तसमुट्ठानानं रूपानं अत्थिपच्चयेन पच्चयो. पच्छाजाता – दस्सनेन पहातब्बा खन्धा च कबळीकारो आहारो च इमस्स कायस्स अत्थिपच्चयेन पच्चयो. पच्छाजाता – दस्सनेन पहातब्बा खन्धा च रूपजीवितिन्द्रियञ्च कटत्तारूपानं अत्थिपच्चयेन पच्चयो. (२)

नत्थिपच्चयेन पच्चयो, विगतपच्चयेन पच्चयो, अविगतपच्चयेन पच्चयो.

१. पच्चयानुलोमं

२. सङ्ख्यावारो

सुद्धं

२९. हेतुया चत्तारि, आरम्मणे चत्तारि, अधिपतिया पञ्च, अनन्तरे चत्तारि, समनन्तरे चत्तारि, सहजाते पञ्च, अञ्ञमञ्ञे द्वे, निस्सये सत्त, उपनिस्सये चत्तारि, पुरेजाते द्वे, पच्छाजाते द्वे, आसेवने द्वे, कम्मे चत्तारि, विपाके एकं, आहारे चत्तारि, इन्द्रिये चत्तारि, झाने चत्तारि, मग्गे चत्तारि, सम्पयुत्ते द्वे, विप्पयुत्ते तीणि, अत्थिया सत्त, नत्थिया चत्तारि, विगते चत्तारि, अविगते सत्त.

पच्चनीयुद्धारो

३०. दस्सनेन पहातब्बो धम्मो दस्सनेन पहातब्बस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो. (१)

दस्सनेन पहातब्बो धम्मो नदस्सनेन पहातब्बस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… पच्छाजातपच्चयेन पच्चयो… कम्मपच्चयेन पच्चयो. (२)

दस्सनेन पहातब्बो धम्मो दस्सनेन पहातब्बस्स च नदस्सनेन पहातब्बस्स च धम्मस्स सहजातपच्चयेन पच्चयो. (३)

३१. नदस्सनेन पहातब्बो धम्मो नदस्सनेन पहातब्बस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… पुरेजातपच्चयेन पच्चयो… पच्छाजातपच्चयेन पच्चयो… कम्मपच्चयेन पच्चयो… आहारपच्चयेन पच्चयो… इन्द्रियपच्चयेन पच्चयो. (१)

नदस्सनेन पहातब्बो धम्मो दस्सनेन पहातब्बस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… पुरेजातपच्चयेन पच्चयो. (२)

दस्सनेन पहातब्बो च नदस्सनेन पहातब्बो च धम्मा दस्सनेन पहातब्बस्स धम्मस्स सहजातं, पुरेजातं. (१)

दस्सनेन पहातब्बो च नदस्सनेन पहातब्बो च धम्मा नदस्सनेन पहातब्बस्स धम्मस्स सहजातं, पच्छाजातं, आहारं, इन्द्रियं. (२)

२. पच्चयपच्चनीयं

२. सङ्ख्यावारो

सुद्धं

३२. नहेतुया सत्त, नआरम्मणे सत्त, नअधिपतिया सत्त, नअनन्तरे सत्त, नसमनन्तरे सत्त, नसहजाते पञ्च, नअञ्ञमञ्ञे पञ्च, ननिस्सये पञ्च, नउपनिस्सये सत्त, नपुरेजाते छ, नपच्छाजाते सत्त…पे… नमग्गे सत्त, नसम्पयुत्ते पञ्च, नविप्पयुत्ते चत्तारि, नोअत्थिया चत्तारि, नोनत्थिया सत्त, नोविगते सत्त, नोअविगते चत्तारि.

३. पच्चयानुलोमपच्चनीयं

३३. हेतुपच्चया नआरम्मणे चत्तारि, नअधिपतिया नव, नअनन्तरे चत्तारि, नसमनन्तरे चत्तारि, नअञ्ञमञ्ञे द्वे, नउपनिस्सये चत्तारि (सब्बत्थ चत्तारि), नसम्पयुत्ते द्वे, नविप्पयुत्ते द्वे, नोनत्थिया चत्तारि, नोविगते चत्तारि.

४. पच्चयपच्चनीयानुलोमं

३४. नहेतुपच्चया आरम्मणे चत्तारि, अधिपतिया पञ्च (अनुलोममातिका कातब्बा)…पे… अविगते सत्त.

दस्सनेनपहातब्बदुकं निट्ठितं.

८४. भावनायपहातब्बदुकं

१-६. पटिच्चवारादि

१-४. पच्चयानुलोमादि

३५. भावनाय पहातब्बं धम्मं पटिच्च भावनाय पहातब्बो धम्मो उप्पज्जति हेतुपच्चया (यथा दस्सनदुकं, एवं वित्थारेतब्बं, निन्नानाकरणं).

हेतुया पञ्च…पे… अविगते पञ्च.

अनुलोमं.

भावनाय पहातब्बं धम्मं पटिच्च भावनाय पहातब्बो धम्मो उप्पज्जति नहेतुपच्चया – उद्धच्चसहगते खन्धे पटिच्च उद्धच्चसहगतो मोहो.

नभावनाय पहातब्बं धम्मं पटिच्च नभावनाय पहातब्बो धम्मो उप्पज्जति नहेतुपच्चया – अहेतुकं नभावनाय पहातब्बं एकं खन्धं…पे… (याव असञ्ञसत्ता) विचिकिच्छासहगते खन्धे पटिच्च विचिकिच्छासहगतो मोहो (संखित्तं).

नहेतुया द्वे…पे… नोविगते तीणि.

पच्चनीयं.

(पच्चयवारपच्चनीये नहेतुपच्चये उद्धच्चसहगते तीणि, मोहो उद्धरितब्बो. सब्बेपि वारा दस्सनदुकसदिसा, उद्धच्चपच्चनीयम्पि नानं.)

७. पञ्हावारो

१. पच्चयानुलोमं

१. विभङ्गवारो

हेतुपच्चयो

३६. भावनाय पहातब्बो धम्मो भावनाय पहातब्बस्स धम्मस्स हेतुपच्चयेन पच्चयो – भावनाय पहातब्बा हेतू सम्पयुत्तकानं खन्धानं हेतुपच्चयेन पच्चयो… तीणि.

नभावनाय पहातब्बो धम्मो नभावनाय पहातब्बस्स धम्मस्स हेतुपच्चयेन पच्चयो (संखित्तं). (१)

आरम्मणपच्चयो

३७. भावनाय पहातब्बो धम्मो भावनाय पहातब्बस्स धम्मस्स आरम्मणपच्चयेन पच्चयो – भावनाय पहातब्बं रागं अस्सादेति अभिनन्दति, तं आरब्भ भावनाय पहातब्बो रागो उप्पज्जति, उद्धच्चं उप्पज्जति; भावनाय पहातब्बं दोमनस्सं उप्पज्जति; उद्धच्चं आरब्भ उद्धच्चं उप्पज्जति, भावनाय पहातब्बं दोमनस्सं उप्पज्जति; भावनाय पहातब्बं दोमनस्सं आरब्भ भावनाय पहातब्बं दोमनस्सं उप्पज्जति, उद्धच्चं उप्पज्जति. (१)

भावनाय पहातब्बो धम्मो नभावनाय पहातब्बस्स धम्मस्स आरम्मणपच्चयेन पच्चयो – अरिया भावनाय पहातब्बे पहीने किलेसे…पे… विक्खम्भिते किलेसे…पे… पुब्बे समुदाचिण्णे…पे… भावनाय पहातब्बे खन्धे अनिच्चतो…पे… विपस्सति अस्सादेति अभिनन्दति, तं आरब्भ नभावनाय पहातब्बो रागो उप्पज्जति, दिट्ठि…पे… विचिकिच्छा…पे… नभावनाय पहातब्बं दोमनस्सं उप्पज्जति; चेतोपरियञाणेन भावनाय पहातब्बचित्तसमङ्गिस्स चित्तं जानाति, भावनाय पहातब्बा खन्धा चेतोपरियञाणस्स, पुब्बेनिवासानुस्सतिञाणस्स, यथाकम्मूपगञाणस्स, अनागतंसञाणस्स, आवज्जनाय आरम्मणपच्चयेन पच्चयो. (२)

३८. नभावनाय पहातब्बो धम्मो नभावनाय पहातब्बस्स धम्मस्स आरम्मणपच्चयेन पच्चयो – दानं…पे… सीलं…पे… उपोसथकम्मं कत्वा तं पच्चवेक्खति अस्सादेति अभिनन्दति, तं आरब्भ नभावनाय पहातब्बो रागो उप्पज्जति, दिट्ठि…पे… विचिकिच्छा…पे… नभावनाय पहातब्बं दोमनस्सं उप्पज्जति, पुब्बे…पे… झाना…पे… अरिया मग्गा वुट्ठहित्वा…पे… फलस्स, आवज्जनाय आरम्मणपच्चयेन पच्चयो; अरिया नभावनाय पहातब्बे पहीने किलेसे…पे… चक्खुं…पे… वत्थुं नभावनाय पहातब्बे खन्धे अनिच्चतो…पे… विपस्सति अस्सादेति अभिनन्दति, तं आरब्भ नभावनाय पहातब्बो रागो उप्पज्जति, दिट्ठि…पे… विचिकिच्छा…पे… नभावनाय पहातब्बं दोमनस्सं उप्पज्जति; दिब्बेन चक्खुना रूपं पस्सति…पे… यथाकम्मूपगञाणस्स, अनागतंसञाणस्स, आवज्जनाय आरम्मणपच्चयेन पच्चयो. (१)

नभावनाय पहातब्बो धम्मो भावनाय पहातब्बस्स धम्मस्स आरम्मणपच्चयेन पच्चयो – दानं…पे… सीलं…पे… झानं…पे… चक्खुं…पे… वत्थुं नभावनाय पहातब्बे खन्धे अस्सादेति अभिनन्दति, तं आरब्भ भावनाय पहातब्बो रागो उप्पज्जति, उद्धच्चं उप्पज्जति, भावनाय पहातब्बं दोमनस्सं उप्पज्जति. (२)

अधिपतिपच्चयो

३९. भावनाय पहातब्बो धम्मो भावनाय पहातब्बस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति सहजाताधिपति. आरम्मणाधिपति – भावनाय पहातब्बं रागं गरुं कत्वा अस्सादेति अभिनन्दति, तं गरुं कत्वा भावनाय पहातब्बो रागो उप्पज्जति. सहजाताधिपति – भावनाय पहातब्बाधिपति सम्पयुत्तकानं खन्धानं अधिपतिपच्चयेन पच्चयो. (१)

भावनाय पहातब्बो धम्मो नभावनाय पहातब्बस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति, सहजाताधिपति. आरम्मणाधिपति – भावनाय पहातब्बं रागं गरुं कत्वा अस्सादेति अभिनन्दति, तं गरुं कत्वा नभावनाय पहातब्बो रागो उप्पज्जति, दिट्ठि उप्पज्जति. सहजाताधिपति – भावनाय पहातब्बाधिपति चित्तसमुट्ठानानं रूपानं अधिपतिपच्चयेन पच्चयो. (२)

भावनाय पहातब्बो धम्मो भावनाय पहातब्बस्स च नभावनाय पहातब्बस्स च धम्मस्स अधिपतिपच्चयेन पच्चयो. सहजाताधिपति – भावनाय पहातब्बाधिपति सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं अधिपतिपच्चयेन पच्चयो. (३)

४०. नभावनाय पहातब्बो धम्मो नभावनाय पहातब्बस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति, सहजाताधिपति. आरम्मणाधिपति – दानं दत्वा सीलं…पे… उपोसथकम्मं कत्वा तं गरुं कत्वा पच्चवेक्खति अस्सादेति अभिनन्दति, तं गरुं कत्वा नभावनाय पहातब्बो रागो उप्पज्जति. सहजाताधिपति – नभावनाय पहातब्बाधिपति सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं अधिपतिपच्चयेन पच्चयो. (१)

नभावनाय पहातब्बो धम्मो भावनाय पहातब्बस्स धम्मस्स अधिपतिपच्चयेन पच्चयो. आरम्मणाधिपति – दानं…पे… झानं…पे… चक्खुं…पे… वत्थुं नभावनाय पहातब्बे खन्धे गरुं कत्वा अस्सादेति अभिनन्दति, तं गरुं कत्वा भावनाय पहातब्बो रागो उप्पज्जति. (२)

अनन्तरपच्चयादि

४१. भावनाय पहातब्बो धम्मो भावनाय पहातब्बस्स धम्मस्स अनन्तरपच्चयेन पच्चयो… चत्तारि (दस्सनदुकसदिसा भावना निन्नानाकरणा)… समनन्तरपच्चयेन पच्चयो… चत्तारि… सहजातपच्चयेन पच्चयो… पञ्च… अञ्ञमञ्ञपच्चयेन पच्चयो… द्वे… निस्सयपच्चयेन पच्चयो… सत्त.

उपनिस्सयपच्चयो

४२. भावनाय पहातब्बो धम्मो भावनाय पहातब्बस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – आरम्मणूपनिस्सयो, अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे…. पकतूपनिस्सयो – भावनाय पहातब्बो रागो… दोसो… मोहो… मानो… पत्थना भावनाय पहातब्बस्स रागस्स … दोसस्स… मोहस्स… मानस्स… पत्थनाय उपनिस्सयपच्चयेन पच्चयो. (१)

भावनाय पहातब्बो धम्मो नभावनाय पहातब्बस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – आरम्मणूपनिस्सयो, अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे…. पकतूपनिस्सयो – भावनाय पहातब्बं रागं उपनिस्साय दानं देति…पे… समापत्तिं उप्पादेति, पाणं हनति…पे… सङ्घं भिन्दति; भावनाय पहातब्बं दोसं… मोहं… मानं… पत्थनं उपनिस्साय दानं देति…पे… समापत्तिं उप्पादेति, पाणं हनति…पे… सङ्घं भिन्दति; भावनाय पहातब्बो रागो…पे… पत्थना सद्धाय…पे… पञ्ञाय नभावनाय पहातब्बस्स, रागस्स… दोसस्स… मोहस्स… दिट्ठिया… पत्थनाय… कायिकस्स सुखस्स… कायिकस्स दुक्खस्स… मग्गस्स… फलसमापत्तिया उपनिस्सयपच्चयेन पच्चयो. (२)

४३. नभावनाय पहातब्बो धम्मो नभावनाय पहातब्बस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – आरम्मणूपनिस्सयो, अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे…. पकतूपनिस्सयो – सद्धं उपनिस्साय दानं देति…पे… समापत्तिं उप्पादेति, दिट्ठिं गण्हाति; सीलं…पे… पञ्ञं, नभावनाय पहातब्बं रागं… दोसं… मोहं… दिट्ठिं… पत्थनं… कायिकं सुखं… कायिकं दुक्खं…पे… सेनासनं उपनिस्साय दानं देति…पे… समापत्तिं उप्पादेति, पाणं हनति…पे… सङ्घं भिन्दति; सद्धा…पे… सेनासनं सद्धाय…पे… पञ्ञाय नभावनाय पहातब्बस्स रागस्स… दोसस्स… मोहस्स… दिट्ठिया… पत्थनाय… कायिकस्स सुखस्स… कायिकस्स दुक्खस्स… मग्गस्स… फलसमापत्तिया उपनिस्सयपच्चयेन पच्चयो. (१)

नभावनाय पहातब्बो धम्मो भावनाय पहातब्बस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – आरम्मणूपनिस्सयो, अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे…. पकतूपनिस्सयो – सद्धं उपनिस्साय मानं जप्पेति…पे… सीलं…पे… पञ्ञं… रागं…पे… कायिकं सुखं… कायिकं दुक्खं… सेनासनं उपनिस्साय मानं जप्पेति; सद्धा…पे… सेनासनं भावनाय पहातब्बस्स रागस्स… दोसस्स… मोहस्स… मानस्स… पत्थनाय उपनिस्सयपच्चयेन पच्चयो. (२)

पुरेजातपच्चयादि

४४. नभावनाय पहातब्बो धम्मो नभावनाय पहातब्बस्स धम्मस्स पुरेजातपच्चयेन पच्चयो – आरम्मणपुरेजातं, वत्थुपुरेजातं. आरम्मणपुरेजातं – चक्खुं…पे… वत्थुं अनिच्चतो…पे… विपस्सति अस्सादेति अभिनन्दति, तं आरब्भ नभावनाय पहातब्बो रागो उप्पज्जति, दिट्ठि उप्पज्जति, विचिकिच्छा उप्पज्जति; नभावनाय पहातब्बं दोमनस्सं उप्पज्जति, दिब्बेन चक्खुना रूपं पस्सति…पे… फोट्ठब्बायतनं कायविञ्ञाणस्स…पे…. वत्थुपुरेजातं – चक्खायतनं चक्खुविञ्ञाणस्स…पे… कायायतनं कायविञ्ञाणस्स…पे… वत्थु नभावनाय पहातब्बानं खन्धानं पुरेजातपच्चयेन पच्चयो. (१)

नभावनाय पहातब्बो धम्मो भावनाय पहातब्बस्स धम्मस्स पुरेजातपच्चयेन पच्चयो – आरम्मणपुरेजातं, वत्थुपुरेजातं. आरम्मणपुरेजातं – चक्खुं…पे… वत्थुं अस्सादेति अभिनन्दति, तं आरब्भ भावनाय पहातब्बो रागो उप्पज्जति, उद्धच्चं उप्पज्जति, भावनाय पहातब्बं दोमनस्सं उप्पज्जति. वत्थुपुरेजातं – वत्थु भावनाय पहातब्बानं खन्धानं पुरेजातपच्चयेन पच्चयो. (२)

४५. पच्छाजातपच्चयेन पच्चयो… द्वे, आसेवनपच्चयेन पच्चयो… द्वे, कम्मपच्चयेन पच्चयो – भावनाय पहातब्बा चेतना सम्पयुत्तकानं खन्धानं कम्मपच्चयेन पच्चयो. (मूलं कातब्बं.) भावनाय पहातब्बा चेतना चित्तसमुट्ठानानं रूपानं कम्मपच्चयेन पच्चयो. (मूलं कातब्बं.) भावनाय पहातब्बा चेतना सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं कम्मपच्चयेन पच्चयो. (३)

नभावनाय पहातब्बो धम्मो नभावनाय पहातब्बस्स धम्मस्स कम्मपच्चयेन पच्चयो – सहजाता, नानाक्खणिका. सहजाता – नभावनाय पहातब्बा चेतना सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं कम्मपच्चयेन पच्चयो; पटिसन्धिक्खणे…पे…. नानाक्खणिका – नभावनाय पहातब्बा चेतना विपाकानं खन्धानं कटत्ता च रूपानं कम्मपच्चयेन पच्चयो… विपाकपच्चयेन पच्चयो… एकं…पे… अविगतपच्चयेन पच्चयो. (सब्बपच्चया दस्सनदुकसदिसा, भावना निन्नानाकरणा.)

१. पच्चयानुलोमं

२. सङ्ख्यावारो

सुद्धं

४६. हेतुया चत्तारि, आरम्मणे चत्तारि, अधिपतिया पञ्च, अनन्तरे चत्तारि, समनन्तरे चत्तारि, सहजाते पञ्च, अञ्ञमञ्ञे द्वे, निस्सये सत्त, उपनिस्सये चत्तारि, पुरेजाते द्वे, पच्छाजाते द्वे, आसेवने द्वे, कम्मे चत्तारि, विपाके एकं, आहारे चत्तारि, इन्द्रिये चत्तारि, झाने चत्तारि, मग्गे चत्तारि, सम्पयुत्ते द्वे, विप्पयुत्ते तीणि, अत्थिया सत्त, नत्थिया चत्तारि, विगते चत्तारि, अविगते सत्त.

(पच्चनीयविभङ्गो दस्सनदुकसदिसो विभजितब्बो. एवं तीणि गणनापि गणेतब्बा.)

भावनायपहातब्बदुकं निट्ठितं.

८५. दस्सनेनपहातब्बहेतुकदुकं

१. पटिच्चवारो

१. पच्चयानुलोमं

१. विभङ्गवारो

हेतुपच्चयो

४७. दस्सनेन पहातब्बहेतुकं धम्मं पटिच्च दस्सनेन पहातब्बहेतुको धम्मो उप्पज्जति हेतुपच्चया – दस्सनेन पहातब्बहेतुकं एकं खन्धं पटिच्च तयो खन्धा…पे… द्वे खन्धे…पे…. (१)

दस्सनेन पहातब्बहेतुकं धम्मं पटिच्च नदस्सनेन पहातब्बहेतुको धम्मो उप्पज्जति हेतुपच्चया – दस्सनेन पहातब्बहेतुके खन्धे पटिच्च चित्तसमुट्ठानं रूपं. (२)

दस्सनेन पहातब्बहेतुकं धम्मं पटिच्च दस्सनेन पहातब्बहेतुको च नदस्सनेन पहातब्बहेतुको च धम्मा उप्पज्जन्ति हेतुपच्चया – दस्सनेन पहातब्बहेतुकं एकं खन्धं पटिच्च तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे… द्वे खन्धे…पे…. (३)

४८. नदस्सनेन पहातब्बहेतुकं धम्मं पटिच्च नदस्सनेन पहातब्बहेतुको धम्मो उप्पज्जति हेतुपच्चया – नदस्सनेन पहातब्बहेतुकं एकं खन्धं पटिच्च तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे… द्वे खन्धे…पे… विचिकिच्छासहगतं मोहं पटिच्च चित्तसमुट्ठानं रूपं; पटिसन्धिक्खणे…पे… (याव अज्झत्तिका महाभूता). (१)

नदस्सनेन पहातब्बहेतुकं धम्मं पटिच्च दस्सनेन पहातब्बहेतुको धम्मो उप्पज्जति हेतुपच्चया – विचिकिच्छासहगतं मोहं पटिच्च सम्पयुत्तका खन्धा. (२)

नदस्सनेन पहातब्बहेतुकं धम्मं पटिच्च दस्सनेन पहातब्बहेतुको च नदस्सनेन पहातब्बहेतुको च धम्मा उप्पज्जन्ति हेतुपच्चया – विचिकिच्छासहगतं मोहं पटिच्च सम्पयुत्तका खन्धा चित्तसमुट्ठानञ्च रूपं. (३)

४९. दस्सनेन पहातब्बहेतुकञ्च नदस्सनेन पहातब्बहेतुकञ्च धम्मं पटिच्च दस्सनेन पहातब्बहेतुको धम्मो उप्पज्जति हेतुपच्चया – विचिकिच्छासहगतं एकं खन्धञ्च मोहञ्च पटिच्च तयो खन्धा…पे… द्वे खन्धे च…पे…. (१)

दस्सनेन पहातब्बहेतुकञ्च नदस्सनेन पहातब्बहेतुकञ्च धम्मं पटिच्च नदस्सनेन पहातब्बहेतुको धम्मो उप्पज्जति हेतुपच्चया – दस्सनेन पहातब्बहेतुके खन्धे च महाभूते च पटिच्च चित्तसमुट्ठानं रूपं, विचिकिच्छासहगते खन्धे च मोहञ्च पटिच्च चित्तसमुट्ठानं रूपं. (२)

दस्सनेन पहातब्बहेतुकञ्च नदस्सनेन पहातब्बहेतुकञ्च धम्मं पटिच्च दस्सनेन पहातब्बहेतुको च नदस्सनेन पहातब्बहेतुको च धम्मा उप्पज्जन्ति हेतुपच्चया – विचिकिच्छासहगतं एकं खन्धञ्च मोहञ्च पटिच्च तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे… द्वे खन्धे च…पे…. (३)

आरम्मणपच्चयो

५०. दस्सनेन पहातब्बहेतुकं धम्मं पटिच्च दस्सनेन पहातब्बहेतुको धम्मो उप्पज्जति आरम्मणपच्चया – दस्सनेन पहातब्बहेतुकं एकं खन्धं पटिच्च तयो खन्धा…पे… द्वे खन्धे…पे…. (१)

दस्सनेन पहातब्बहेतुकं धम्मं पटिच्च नदस्सनेन पहातब्बहेतुको धम्मो उप्पज्जति आरम्मणपच्चया – विचिकिच्छासहगते खन्धे पटिच्च विचिकिच्छासहगतो मोहो. (२)

दस्सनेन पहातब्बहेतुकं धम्मं पटिच्च दस्सनेन पहातब्बहेतुको च नदस्सनेन पहातब्बहेतुको च धम्मा उप्पज्जन्ति आरम्मणपच्चया – विचिकिच्छासहगतं एकं खन्धं पटिच्च तयो खन्धा मोहो च…पे… द्वे खन्धे…पे…. (३)

५१. नदस्सनेन पहातब्बहेतुकं धम्मं पटिच्च नदस्सनेन पहातब्बहेतुको धम्मो उप्पज्जति आरम्मणपच्चया – नदस्सनेन पहातब्बहेतुकं एकं खन्धं पटिच्च तयो खन्धा…पे… द्वे खन्धे…पे… पटिसन्धिक्खणे…पे…. (१)

नदस्सनेन पहातब्बहेतुकं धम्मं पटिच्च दस्सनेन पहातब्बहेतुको धम्मो उप्पज्जति आरम्मणपच्चया – विचिकिच्छासहगतं मोहं पटिच्च सम्पयुत्तका खन्धा. (२)

दस्सनेन पहातब्बहेतुकञ्च नदस्सनेन पहातब्बहेतुकञ्च धम्मं पटिच्च दस्सनेन पहातब्बहेतुको धम्मो उप्पज्जति आरम्मणपच्चया – विचिकिच्छासहगतं एकं खन्धञ्च मोहञ्च पटिच्च तयो खन्धा…पे… द्वे खन्धे च…पे…. (१) (संखित्तं.)

१. पच्चयानुलोमं

२. सङ्ख्यावारो

५२. हेतुया नव, आरम्मणे छ, अधिपतिया पञ्च, अनन्तरे छ, समनन्तरे छ, सहजाते नव, अञ्ञमञ्ञे छ, निस्सये नव, उपनिस्सये छ, पुरेजाते छ, आसेवने छ, कम्मे नव, विपाके एकं, आहारे नव, इन्द्रिये नव, झाने नव, मग्गे नव, सम्पयुत्ते छ, विप्पयुत्ते नव, अत्थिया नव, नत्थिया छ, विगते छ, अविगते नव.

२. पच्चयपच्चनीयं

१. विभङ्गवारो

नहेतुपच्चयो

५३. दस्सनेन पहातब्बहेतुकं धम्मं पटिच्च नदस्सनेन पहातब्बहेतुको धम्मो उप्पज्जति नहेतुपच्चया – विचिकिच्छासहगते खन्धे पटिच्च विचिकिच्छासहगतो मोहो. (१)

नदस्सनेन पहातब्बहेतुकं धम्मं पटिच्च नदस्सनेन पहातब्बहेतुको धम्मो उप्पज्जति नहेतुपच्चया अहेतुकं नदस्सनेन पहातब्बहेतुकं एकं खन्धं पटिच्च तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे… (याव असञ्ञसत्ता) उद्धच्चसहगते खन्धे पटिच्च उद्धच्चसहगतो मोहो. (१)

२. पच्चयपच्चनीयं

२. सङ्ख्यावारो

५४. नहेतुया द्वे, नआरम्मणे तीणि, नअधिपतिया नव, नअनन्तरे तीणि, नसमनन्तरे तीणि, नअञ्ञमञ्ञे तीणि, नउपनिस्सये तीणि, नपुरेजाते सत्त, नपच्छाजाते नव, नआसेवने नव, नकम्मे चत्तारि, नविपाके नव, नआहारे एकं, नइन्द्रिये एकं, नझाने एकं, नमग्गे एकं, नसम्पयुत्ते तीणि, नविप्पयुत्ते छ, नोनत्थिया तीणि, नोविगते तीणि.

३. पच्चयानुलोमपच्चनीयं

५५. हेतुपच्चया नआरम्मणे तीणि, नअधिपतिया नव…पे… नपुरेजाते सत्त…पे… नविप्पयुत्ते चत्तारि, नोनत्थिया तीणि, नोविगते तीणि.

४. पच्चयपच्चनीयानुलोमं

५६. नहेतुपच्चया आरम्मणे द्वे, अनन्तरे द्वे…पे… विपाके एकं…पे… मग्गे द्वे…पे… अविगते द्वे.

२. सहजातवारो

(सहजातवारो पटिच्चवारसदिसो.)

३. पच्चयवारो

१. पच्चयानुलोमं

१. विभङ्गवारो

हेतुपच्चयो

५७. दस्सनेन पहातब्बहेतुकं धम्मं पच्चया दस्सनेन पहातब्बहेतुको धम्मो उप्पज्जति हेतुपच्चया… तीणि.

नदस्सनेन पहातब्बहेतुकं धम्मं पच्चया नदस्सनेन पहातब्बहेतुको धम्मो उप्पज्जति हेतुपच्चया – नदस्सनेन पहातब्बहेतुकं एकं खन्धं पच्चया तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे… द्वे खन्धे…पे… पटिसन्धिक्खणे…पे… (याव अज्झत्तिका महाभूता) वत्थुं पच्चया नदस्सनेन पहातब्बहेतुका खन्धा. (१)

नदस्सनेन पहातब्बहेतुकं धम्मं पच्चया दस्सनेन पहातब्बहेतुको धम्मो उप्पज्जति हेतुपच्चया – वत्थुं पच्चया दस्सनेन पहातब्बहेतुका खन्धा, विचिकिच्छासहगतं मोहं पच्चया सम्पयुत्तका खन्धा. (२)

नदस्सनेन पहातब्बहेतुकं धम्मं पच्चया दस्सनेन पहातब्बहेतुको च नदस्सनेन पहातब्बहेतुको च धम्मा उप्पज्जन्ति हेतुपच्चया – वत्थुं पच्चया दस्सनेन पहातब्बहेतुका खन्धा, महाभूते पच्चया चित्तसमुट्ठानं रूपं, विचिकिच्छासहगतं मोहं पच्चया सम्पयुत्तका खन्धा चित्तसमुट्ठानञ्च रूपं. (३)

५८. दस्सनेन पहातब्बहेतुकञ्च नदस्सनेन पहातब्बहेतुकञ्च धम्मं पच्चया दस्सनेन पहातब्बहेतुको धम्मो उप्पज्जति हेतुपच्चया – दस्सनेन पहातब्बहेतुकं एकं खन्धञ्च वत्थुञ्च पच्चया तयो खन्धा…पे… द्वे खन्धे च…पे… विचिकिच्छासहगतं एकं खन्धञ्च वत्थुञ्च पच्चया तयो खन्धा…पे… द्वे खन्धे च…पे…. (१)

दस्सनेन पहातब्बहेतुकञ्च नदस्सनेन पहातब्बहेतुकञ्च धम्मं पच्चया नदस्सनेन पहातब्बहेतुको धम्मो उप्पज्जति हेतुपच्चया – दस्सनेन पहातब्बहेतुके खन्धे च महाभूते च पच्चया चित्तसमुट्ठानं रूपं, विचिकिच्छासहगते खन्धे च मोहञ्च पच्चया चित्तसमुट्ठानं रूपं. (२)

दस्सनेन पहातब्बहेतुकञ्च नदस्सनेन पहातब्बहेतुकञ्च धम्मं पच्चया दस्सनेन पहातब्बहेतुको च नदस्सनेन पहातब्बहेतुको च धम्मा उप्पज्जन्ति हेतुपच्चया – दस्सनेन पहातब्बहेतुकं एकं खन्धञ्च वत्थुञ्च पच्चया तयो खन्धा…पे… द्वे खन्धे च…पे… दस्सनेन पहातब्बहेतुके खन्धे च महाभूते च पच्चया चित्तसमुट्ठानं रूपं, विचिकिच्छासहगतं एकं खन्धञ्च मोहञ्च पच्चया तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे… द्वे खन्धे च…पे…. (३)

आरम्मणपच्चयो

५९. दस्सनेन पहातब्बहेतुकं धम्मं पच्चया दस्सनेन पहातब्बहेतुको धम्मो उप्पज्जति आरम्मणपच्चया… तीणि (पटिच्चसदिसा).

नदस्सनेन पहातब्बहेतुकं धम्मं पच्चया नदस्सनेन पहातब्बहेतुको धम्मो उप्पज्जति आरम्मणपच्चया – नदस्सनेन पहातब्बहेतुकं एकं खन्धं पच्चया तयो खन्धा…पे… द्वे खन्धे…पे… पटिसन्धिक्खणे…पे… चक्खायतनं पच्चया चक्खुविञ्ञाणं…पे… वत्थुं पच्चया नदस्सनेन पहातब्बहेतुका खन्धा, वत्थुं पच्चया विचिकिच्छासहगतो मोहो. नदस्सनेन पहातब्बहेतुकं धम्मं पच्चया दस्सनेन पहातब्बहेतुको धम्मो उप्पज्जति आरम्मणपच्चया – वत्थुं पच्चया दस्सनेन पहातब्बहेतुका खन्धा, विचिकिच्छासहगतं मोहं पच्चया सम्पयुत्तका खन्धा. नदस्सनेन पहातब्बहेतुकं धम्मं पच्चया दस्सनेन पहातब्बहेतुको च नदस्सनेन पहातब्बहेतुको च धम्मा उप्पज्जन्ति आरम्मणपच्चया – वत्थुं पच्चया विचिकिच्छासहगता खन्धा च मोहो च. (३)

६०. दस्सनेन पहातब्बहेतुकञ्च नदस्सनेन पहातब्बहेतुकञ्च धम्मं पच्चया दस्सनेन पहातब्बहेतुको धम्मो उप्पज्जति आरम्मणपच्चया – दस्सनेन पहातब्बहेतुकं एकं खन्धञ्च वत्थुञ्च पच्चया तयो खन्धा…पे… द्वे खन्धे च…पे… विचिकिच्छासहगतं एकं खन्धञ्च मोहञ्च पच्चया तयो खन्धा…पे… द्वे खन्धे च…पे…. (१)

दस्सनेन पहातब्बहेतुकञ्च नदस्सनेन पहातब्बहेतुकञ्च धम्मं पच्चया नदस्सनेन पहातब्बहेतुको धम्मो उप्पज्जति आरम्मणपच्चया – विचिकिच्छासहगते खन्धे च वत्थुञ्च पच्चया विचिकिच्छासहगतो मोहो. (२)

दस्सनेन पहातब्बहेतुकञ्च नदस्सनेन पहातब्बहेतुकञ्च धम्मं पच्चया दस्सनेन पहातब्बहेतुको च नदस्सनेन पहातब्बहेतुको च धम्मा उप्पज्जन्ति आरम्मणपच्चया – विचिकिच्छासहगतं एकं खन्धञ्च वत्थुञ्च पच्चया तयो खन्धा मोहो च…पे… द्वे खन्धे च…पे…. (३)

१. पच्चयानुलोमं

२. सङ्ख्यावारो

६१. हेतुया नव, आरम्मणे नव, अधिपतिया नव (सब्बत्थ नव), विपाके एकं…पे… अविगते नव.

२. पच्चयपच्चनीयं

१. विभङ्गवारो

नहेतुपच्चयो

६२. दस्सनेन पहातब्बहेतुकं धम्मं पच्चया नदस्सनेन पहातब्बहेतुको धम्मो उप्पज्जति नहेतुपच्चया – विचिकिच्छासहगते खन्धे पच्चया विचिकिच्छासहगतो मोहो. (१)

नदस्सनेन पहातब्बहेतुकं धम्मं पच्चया नदस्सनेन पहातब्बहेतुको धम्मो उप्पज्जति नहेतुपच्चया – अहेतुकं नदस्सनेन पहातब्बहेतुकं…पे… (याव असञ्ञसत्ता) चक्खायतनं पच्चया चक्खुविञ्ञाणं…पे… कायायतनं पच्चया कायविञ्ञाणं, वत्थुं पच्चया अहेतुका नदस्सनेन पहातब्बहेतुका खन्धा, उद्धच्चसहगते खन्धे च वत्थुञ्च पच्चया उद्धच्चसहगतो मोहो. (१)

दस्सनेन पहातब्बहेतुकञ्च नदस्सनेन पहातब्बहेतुकञ्च धम्मं पच्चया नदस्सनेन पहातब्बहेतुको धम्मो उप्पज्जति नहेतुपच्चया – विचिकिच्छासहगते खन्धे च वत्थुञ्च पच्चया विचिकिच्छासहगतो मोहो (संखित्तं). (१)

२. पच्चयपच्चनीयं

२. सङ्ख्यावारो

६३. नहेतुया तीणि, नआरम्मणे तीणि, नअधिपतिया नव, नअनन्तरे तीणि, नसमनन्तरे तीणि, नअञ्ञमञ्ञे तीणि, नउपनिस्सये तीणि, नपुरेजाते सत्त, नपच्छाजाते नव, नआसेवने नव, नकम्मे चत्तारि, नविपाके नव, नआहारे एकं, नइन्द्रिये एकं, नझाने एकं, नमग्गे एकं, नसम्पयुत्ते तीणि, नविप्पयुत्ते छ, नोनत्थिया तीणि, नोविगते तीणि.

४. निस्सयवारो

(एवं इतरे द्वे गणनापि निस्सयवारोपि कातब्बो.)

५. संसट्ठवारो

१-४. पच्चयचतुक्कं

हेतुपच्चयो

६४. दस्सनेन पहातब्बहेतुकं धम्मं संसट्ठो दस्सनेन पहातब्बहेतुको धम्मो उप्पज्जति हेतुपच्चया – दस्सनेन पहातब्बहेतुकं एकं खन्धं संसट्ठा तयो खन्धा…पे… द्वे खन्धे…पे…. (१)

नदस्सनेन पहातब्बहेतुकं धम्मं संसट्ठो नदस्सनेन पहातब्बहेतुको धम्मो उप्पज्जति हेतुपच्चया – नदस्सनेन पहातब्बहेतुकं एकं खन्धं संसट्ठा तयो खन्धा…पे… द्वे खन्धे…पे… पटिसन्धिक्खणे…पे…. (१)

नदस्सनेन पहातब्बहेतुकं धम्मं संसट्ठो दस्सनेन पहातब्बहेतुको धम्मो उप्पज्जति हेतुपच्चया – विचिकिच्छासहगतं मोहं संसट्ठा सम्पयुत्तका खन्धा. (२)

दस्सनेन पहातब्बहेतुकञ्च नदस्सनेन पहातब्बहेतुकञ्च धम्मं संसट्ठो दस्सनेन पहातब्बहेतुको धम्मो उप्पज्जति हेतुपच्चया – विचिकिच्छासहगतं एकं खन्धञ्च मोहञ्च संसट्ठा तयो खन्धा…पे… द्वे खन्धे च…पे…. (१)

आरम्मणपच्चयो

६५. दस्सनेन पहातब्बहेतुकं धम्मं संसट्ठो दस्सनेन पहातब्बहेतुको धम्मो उप्पज्जति आरम्मणपच्चया… तीणि (पटिच्चसदिसा).

नदस्सनेन पहातब्बहेतुकं धम्मं संसट्ठो नदस्सनेन पहातब्बहेतुको धम्मो उप्पज्जति आरम्मणपच्चया – नदस्सनेन पहातब्बहेतुकं एकं खन्धं संसट्ठा तयो खन्धा…पे… द्वे खन्धे…पे… पटिसन्धिक्खणे…पे…. (१)

नदस्सनेन पहातब्बहेतुकं धम्मं संसट्ठो दस्सनेन पहातब्बहेतुको धम्मो उप्पज्जति आरम्मणपच्चया (पटिच्चसदिसं). (२)

दस्सनेन पहातब्बहेतुकञ्च नदस्सनेन पहातब्बहेतुकञ्च धम्मं संसट्ठो दस्सनेन पहातब्बहेतुको धम्मो उप्पज्जति आरम्मणपच्चया (पटिच्चसदिसं, संखित्तं). (१)

६६. हेतुया चत्तारि, आरम्मणे छ, अधिपतिया द्वे, अनन्तरे छ (सब्बत्थ छ), विपाके एकं…पे… अविगते छ.

अनुलोमं.

नहेतुपच्चयो

६७. दस्सनेन पहातब्बहेतुकं धम्मं संसट्ठो नदस्सनेन पहातब्बहेतुको धम्मो उप्पज्जति नहेतुपच्चया – विचिकिच्छासहगते खन्धे संसट्ठो विचिकिच्छासहगतो मोहो. (१)

नदस्सनेन पहातब्बहेतुकं धम्मं संसट्ठो नदस्सनेन पहातब्बहेतुको धम्मो उप्पज्जति नहेतुपच्चया – अहेतुकं नदस्सनेन पहातब्बहेतुकं एकं खन्धं संसट्ठा तयो खन्धा…पे… द्वे खन्धे…पे… अहेतुकपटिसन्धिक्खणे…पे… उद्धच्चसहगते खन्धे संसट्ठो उद्धच्चसहगतो मोहो. (१)

नहेतुया द्वे, नअधिपतिया छ, नपुरेजाते छ, नपच्छाजाते छ, नआसेवने छ, नकम्मे चत्तारि, नविपाके छ, नझाने एकं, नमग्गे एकं, नविप्पयुत्ते छ.

पच्चनीयं.

हेतुदुकं

हेतुपच्चया नअधिपतिया चत्तारि, नपुरेजाते चत्तारि…पे… नविप्पयुत्ते चत्तारि.

नहेतुदुकं

नहेतुपच्चया आरम्मणे द्वे, अनन्तरे द्वे…पे… विपाके एकं…पे… अविगते द्वे.

६. सम्पयुत्तवारो

(सम्पयुत्तवारो संसट्ठवारसदिसो.)

७. पञ्हावारो

१. पच्चयानुलोमं

१. विभङ्गवारो

हेतुपच्चयो

६८. दस्सनेन पहातब्बहेतुको धम्मो दस्सनेन पहातब्बहेतुकस्स धम्मस्स हेतुपच्चयेन पच्चयो – दस्सनेन पहातब्बहेतुका हेतू सम्पयुत्तकानं खन्धानं हेतुपच्चयेन पच्चयो. (मूलं कातब्बं.) दस्सनेन पहातब्बहेतुका हेतू चित्तसमुट्ठानानं रूपानं हेतुपच्चयेन पच्चयो. (मूलं कातब्बं.) दस्सनेन पहातब्बहेतुका हेतू सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं हेतुपच्चयेन पच्चयो. (३)

६९ . नदस्सनेन पहातब्बहेतुको धम्मो नदस्सनेन पहातब्बहेतुकस्स धम्मस्स हेतुपच्चयेन पच्चयो – नदस्सनेन पहातब्बहेतुका हेतू सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं हेतुपच्चयेन पच्चयो, विचिकिच्छासहगतो मोहो चित्तसमुट्ठानानं रूपानं हेतुपच्चयेन पच्चयो; पटिसन्धिक्खणे…पे…. (मूलं कातब्बं.) विचिकिच्छासहगतो मोहो सम्पयुत्तकानं खन्धानं हेतुपच्चयेन पच्चयो. (मूलं कातब्बं.) विचिकिच्छासहगतो मोहो सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं हेतुपच्चयेन पच्चयो. (३)

आरम्मणपच्चयो

७०. दस्सनेन पहातब्बहेतुको धम्मो दस्सनेन पहातब्बहेतुकस्स धम्मस्स आरम्मणपच्चयेन पच्चयो – दस्सनेन पहातब्बहेतुके खन्धे आरब्भ दस्सनेन पहातब्बहेतुका खन्धा उप्पज्जन्ति. (मूलं कातब्बं.) दस्सनेन पहातब्बहेतुके खन्धे आरब्भ नदस्सनेन पहातब्बहेतुका खन्धा च मोहो च उप्पज्जन्ति. (मूलं कातब्बं.) दस्सनेन पहातब्बहेतुके खन्धे आरब्भ विचिकिच्छासहगता खन्धा च मोहो च उप्पज्जन्ति. (३)

७१. नदस्सनेन पहातब्बहेतुको धम्मो नदस्सनेन पहातब्बहेतुकस्स धम्मस्स आरम्मणपच्चयेन पच्चयो – दानं…पे… सीलं…पे… उपोसथकम्मं कत्वा तं पच्चवेक्खति, अस्सादेति अभिनन्दति, तं आरब्भ नदस्सनेन पहातब्बहेतुको रागो उप्पज्जति, उद्धच्चं उप्पज्जति, नदस्सनेन पहातब्बहेतुकं दोमनस्सं उप्पज्जति, पुब्बे सुचिण्णानि …पे… झाना वुट्ठहित्वा…पे… अरिया मग्गा वुट्ठहित्वा मग्गं पच्चवेक्खन्ति…पे… अरिया नदस्सनेन पहातब्बहेतुके पहीने किलेसे पच्चवेक्खन्ति, विक्खम्भिते किलेसे…पे… पुब्बे समुदाचिण्णे किलेसे जानन्ति, चक्खुं…पे… वत्थुं नदस्सनेन पहातब्बहेतुके खन्धे च मोहञ्च अनिच्चतो…पे… विपस्सति, अस्सादेति अभिनन्दति, तं आरब्भ नदस्सनेन पहातब्बहेतुको रागो उप्पज्जति, उद्धच्चं उप्पज्जति, नदस्सनेन पहातब्बहेतुकं दोमनस्सं उप्पज्जति, दिब्बेन चक्खुना रूपं पस्सति…पे… अनागतंसञाणस्स, आवज्जनाय, मोहस्स च आरम्मणपच्चयेन पच्चयो.

नदस्सनेन पहातब्बहेतुको धम्मो दस्सनेन पहातब्बहेतुकस्स धम्मस्स आरम्मणपच्चयेन पच्चयो – दानं…पे… झानं…पे… चक्खुं…पे… वत्थुं नदस्सनेन पहातब्बहेतुके खन्धे च मोहञ्च अस्सादेति अभिनन्दति, तं आरब्भ दस्सनेन पहातब्बहेतुको रागो उप्पज्जति, दिट्ठि…पे… विचिकिच्छा…पे… दस्सनेन पहातब्बहेतुकं दोमनस्सं उप्पज्जति.

नदस्सनेन पहातब्बहेतुको धम्मो दस्सनेन पहातब्बहेतुकस्स च नदस्सनेन पहातब्बहेतुकस्स च धम्मस्स आरम्मणपच्चयेन पच्चयो – चक्खुं…पे… वत्थुं नदस्सनेन पहातब्बहेतुके खन्धे च मोहञ्च आरब्भ विचिकिच्छासहगता खन्धा च मोहो च उप्पज्जन्ति. (३)

७२. दस्सनेन पहातब्बहेतुको च नदस्सनेन पहातब्बहेतुको च धम्मा दस्सनेन पहातब्बहेतुकस्स धम्मस्स आरम्मणपच्चयेन पच्चयो – विचिकिच्छासहगते खन्धे च मोहञ्च आरब्भ दस्सनेन पहातब्बहेतुका खन्धा उप्पज्जन्ति. (मूलं कातब्बं.) विचिकिच्छासहगते खन्धे च मोहञ्च आरब्भ नदस्सनेन पहातब्बहेतुका खन्धा च मोहो च उप्पज्जन्ति. (मूलं कातब्बं.) विचिकिच्छासहगते खन्धे च मोहञ्च आरब्भ विचिकिच्छासहगता खन्धा च मोहो च उप्पज्जन्ति. (३)

अधिपतिपच्चयो

७३. दस्सनेन पहातब्बहेतुको धम्मो दस्सनेन पहातब्बहेतुकस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति, सहजाताधिपति. आरम्मणाधिपति – दस्सनेन पहातब्बहेतुके खन्धे गरुं कत्वा दस्सनेन पहातब्बहेतुका खन्धा उप्पज्जन्ति. सहजाताधिपति – दस्सनेन पहातब्बहेतुकाधिपति सम्पयुत्तकानं खन्धानं अधिपतिपच्चयेन पच्चयो. (१)

दस्सनेन पहातब्बहेतुको धम्मो नदस्सनेन पहातब्बहेतुकस्स धम्मस्स अधिपतिपच्चयेन पच्चयो. सहजाताधिपति – दस्सनेन पहातब्बहेतुकाधिपति चित्तसमुट्ठानानं रूपानं अधिपतिपच्चयेन पच्चयो. (२)

दस्सनेन पहातब्बहेतुको धम्मो दस्सनेन पहातब्बहेतुकस्स च नदस्सनेन पहातब्बहेतुकस्स च धम्मस्स अधिपतिपच्चयेन पच्चयो. सहजाताधिपति – दस्सनेन पहातब्बहेतुकाधिपति सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं अधिपतिपच्चयेन पच्चयो. (३)

७४. नदस्सनेन पहातब्बहेतुको धम्मो नदस्सनेन पहातब्बहेतुकस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति, सहजाताधिपति. आरम्मणाधिपति – दानं…पे… सीलं…पे… उपोसथकम्मं कत्वा तं गरुं कत्वा पच्चवेक्खति अस्सादेति अभिनन्दति, तं गरुं कत्वा नदस्सनेन पहातब्बहेतुको रागो उप्पज्जति, पुब्बे सुचिण्णानि…पे… झाना…पे… अरिया मग्गा वुट्ठहित्वा मग्गं गरुं कत्वा…पे… फलस्स अधिपतिपच्चयेन पच्चयो; चक्खुं…पे… वत्थुं नदस्सनेन पहातब्बहेतुके खन्धे गरुं कत्वा अस्सादेति अभिनन्दति, तं गरुं कत्वा नदस्सनेन पहातब्बहेतुको रागो उप्पज्जति. सहजाताधिपति – नदस्सनेन पहातब्बहेतुकाधिपति सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं अधिपतिपच्चयेन पच्चयो. (१)

नदस्सनेन पहातब्बहेतुको धम्मो दस्सनेन पहातब्बहेतुकस्स धम्मस्स अधिपतिपच्चयेन पच्चयो. आरम्मणाधिपति – दानं…पे… सीलं…पे… उपोसथकम्मं कत्वा…पे… झाना…पे… चक्खुं…पे… वत्थुं नदस्सनेन पहातब्बहेतुके खन्धे गरुं कत्वा अस्सादेति अभिनन्दति, तं गरुं कत्वा दस्सनेन पहातब्बहेतुको रागो उप्पज्जति, दिट्ठि उप्पज्जति. (२)

अनन्तरपच्चयो

७५. दस्सनेन पहातब्बहेतुको धम्मो दस्सनेन पहातब्बहेतुकस्स धम्मस्स अनन्तरपच्चयेन पच्चयो – पुरिमा पुरिमा दस्सनेन पहातब्बहेतुका खन्धा पच्छिमानं पच्छिमानं दस्सनेन पहातब्बहेतुकानं खन्धानं अनन्तरपच्चयेन पच्चयो. (मूलं कातब्बं.) पुरिमा पुरिमा विचिकिच्छासहगता खन्धा पच्छिमस्स पच्छिमस्स विचिकिच्छासहगतस्स मोहस्स अनन्तरपच्चयेन पच्चयो; दस्सनेन पहातब्बहेतुका खन्धा वुट्ठानस्स अनन्तरपच्चयेन पच्चयो. (मूलं कातब्बं.) पुरिमा पुरिमा विचिकिच्छासहगता खन्धा पच्छिमानं पच्छिमानं विचिकिच्छासहगतानं खन्धानं मोहस्स च अनन्तरपच्चयेन पच्चयो. (३)

७६. नदस्सनेन पहातब्बहेतुको धम्मो नदस्सनेन पहातब्बहेतुकस्स धम्मस्स अनन्तरपच्चयेन पच्चयो – पुरिमो पुरिमो विचिकिच्छासहगतो मोहो पच्छिमस्स पच्छिमस्स विचिकिच्छासहगतस्स मोहस्स अनन्तरपच्चयेन पच्चयो; पुरिमा पुरिमा नदस्सनेन पहातब्बहेतुका खन्धा…पे… फलसमापत्तिया अनन्तरपच्चयेन पच्चयो. (मूलं कातब्बं.) पुरिमो पुरिमो विचिकिच्छासहगतो मोहो पच्छिमानं पच्छिमानं विचिकिच्छासहगतानं खन्धानं अनन्तरपच्चयेन पच्चयो; आवज्जना दस्सनेन पहातब्बहेतुकानं खन्धानं अनन्तरपच्चयेन पच्चयो. (मूलं कातब्बं.) पुरिमो पुरिमो विचिकिच्छासहगतो मोहो पच्छिमानं पच्छिमानं विचिकिच्छासहगतानं खन्धानं मोहस्स च अनन्तरपच्चयेन पच्चयो; आवज्जना विचिकिच्छासहगतानं खन्धानं मोहस्स च अनन्तरपच्चयेन पच्चयो. (३)

७७. दस्सनेन पहातब्बहेतुको च नदस्सनेन पहातब्बहेतुको च धम्मा दस्सनेन पहातब्बहेतुकस्स धम्मस्स अनन्तरपच्चयेन पच्चयो – पुरिमा पुरिमा विचिकिच्छासहगता खन्धा च मोहो च पच्छिमानं पच्छिमानं विचिकिच्छासहगतानं खन्धानं अनन्तरपच्चयेन पच्चयो. (मूलं कातब्बं.) पुरिमा पुरिमा विचिकिच्छासहगता खन्धा च मोहो च पच्छिमस्स पच्छिमस्स विचिकिच्छासहगतस्स मोहस्स अनन्तरपच्चयेन पच्चयो; विचिकिच्छासहगता खन्धा च मोहो च वुट्ठानस्स अनन्तरपच्चयेन पच्चयो. (मूलं कातब्बं.) पुरिमा पुरिमा विचिकिच्छासहगता खन्धा च मोहो च पच्छिमानं पच्छिमानं विचिकिच्छासहगतानं खन्धानं मोहस्स च अनन्तरपच्चयेन पच्चयो. (३)

समनन्तरपच्चयेन पच्चयो… नव… सहजातपच्चयेन पच्चयो… नव… अञ्ञमञ्ञपच्चयेन पच्चयो… छ… निस्सयपच्चयेन पच्चयो… नव.

उपनिस्सयपच्चयो

७८. दस्सनेन पहातब्बहेतुको धम्मो दस्सनेन पहातब्बहेतुकस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – आरम्मणूपनिस्सयो, अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे…. पकतूपनिस्सयो – दस्सनेन पहातब्बहेतुका खन्धा दस्सनेन पहातब्बहेतुकानं खन्धानं उपनिस्सयपच्चयेन पच्चयो. (अवसेसेसु द्वीसु अनन्तरूपनिस्सयो, पकतूपनिस्सयो.) (मूलं कातब्बं.) दस्सनेन पहातब्बहेतुका खन्धा नदस्सनेन पहातब्बहेतुकानं खन्धानं मोहस्स च उपनिस्सयपच्चयेन पच्चयो. (मूलं कातब्बं.) दस्सनेन पहातब्बहेतुका खन्धा विचिकिच्छासहगतानं खन्धानं मोहस्स च उपनिस्सयपच्चयेन पच्चयो. (३)

७९. नदस्सनेन पहातब्बहेतुको धम्मो नदस्सनेन पहातब्बहेतुकस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – आरम्मणूपनिस्सयो, अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे…. पकतूपनिस्सयो – सद्धं उपनिस्साय दानं देति…पे… समापत्तिं उप्पादेति मानं जप्पेति; सीलं …पे… पञ्ञं… नदस्सनेन पहातब्बहेतुकं रागं… दोसं… मोहं… मानं… पत्थनं… कायिकं सुखं… कायिकं दुक्खं… उतुं… भोजनं… सेनासनं उपनिस्साय दानं देति…पे… समापत्तिं उप्पादेति; सद्धा…पे… सेनासनं सद्धाय…पे… पञ्ञाय नदस्सनेन पहातब्बहेतुकस्स रागस्स…पे… पत्थनाय फलसमापत्तिया उपनिस्सयपच्चयेन पच्चयो. (१)

नदस्सनेन पहातब्बहेतुको धम्मो दस्सनेन पहातब्बहेतुकस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – आरम्मणूपनिस्सयो, अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे…. पकतूपनिस्सयो – सद्धं उपनिस्साय दिट्ठिं गण्हाति; सीलं…पे… पञ्ञं… नदस्सनेन पहातब्बहेतुकं रागं… दोसं… मोहं… मानं… पत्थनं… कायिकं सुखं… कायिकं दुक्खं… उतुं… भोजनं… सेनासनं उपनिस्साय पाणं हनति…पे… सङ्घं भिन्दति; सद्धा…पे… सेनासनं दस्सनेन पहातब्बहेतुकस्स रागस्स… दोसस्स… मोहस्स… दिट्ठिया… पत्थनाय उपनिस्सयपच्चयेन पच्चयो. (२)

नदस्सनेन पहातब्बहेतुको धम्मो दस्सनेन पहातब्बहेतुकस्स च नदस्सनेन पहातब्बहेतुकस्स च धम्मस्स उपनिस्सयपच्चयेन पच्चयो – अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे…. पकतूपनिस्सयो – सद्धा…पे… पञ्ञा, नदस्सनेन पहातब्बहेतुको रागो… दोसो… मोहो… मानो… पत्थना… कायिकं सुखं…पे… सेनासनं, विचिकिच्छासहगतानं खन्धानं मोहस्स च उपनिस्सयपच्चयेन पच्चयो. (३)

८०. दस्सनेन पहातब्बहेतुको च नदस्सनेन पहातब्बहेतुको च धम्मा दस्सनेन पहातब्बहेतुकस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे…. पकतूपनिस्सयो – विचिकिच्छासहगता खन्धा च मोहो च दस्सनेन पहातब्बहेतुकानं खन्धानं उपनिस्सयपच्चयेन पच्चयो. (मूलं कातब्बं.) विचिकिच्छासहगता खन्धा च मोहो च नदस्सनेन पहातब्बहेतुकानं खन्धानं मोहस्स च उपनिस्सयपच्चयेन पच्चयो. (मूलं कातब्बं.) विचिकिच्छासहगता खन्धा च मोहो च विचिकिच्छासहगतानं खन्धानं मोहस्स च उपनिस्सयपच्चयेन पच्चयो. (३)

पुरेजातपच्चयो

८१. नदस्सनेन पहातब्बहेतुको धम्मो नदस्सनेन पहातब्बहेतुकस्स धम्मस्स पुरेजातपच्चयेन पच्चयो – आरम्मणपुरेजातं, वत्थुपुरेजातं. आरम्मणपुरेजातं – चक्खुं…पे… वत्थुं अनिच्चतो…पे… विपस्सति, अस्सादेति अभिनन्दति, तं आरब्भ नदस्सनेन पहातब्बहेतुको रागो उप्पज्जति, उद्धच्चं उप्पज्जति, नदस्सनेन पहातब्बहेतुकं दोमनस्सं उप्पज्जति; दिब्बेन…पे…. (संखित्तं. वत्थुपुरेजातं संखित्तं.) (१)

नदस्सनेन पहातब्बहेतुको धम्मो दस्सनेन पहातब्बहेतुकस्स धम्मस्स पुरेजातपच्चयेन पच्चयो – आरम्मणपुरेजातं, वत्थुपुरेजातं. आरम्मणपुरेजातं – चक्खुं…पे… वत्थुं अस्सादेति अभिनन्दति, तं आरब्भ दस्सनेन पहातब्बहेतुको रागो उप्पज्जति, दिट्ठि…पे… विचिकिच्छा…पे… दस्सनेन पहातब्बहेतुकं दोमनस्सं उप्पज्जति. (वत्थुपुरेजातं संखित्तं.) (२)

नदस्सनेन पहातब्बहेतुको धम्मो दस्सनेन पहातब्बहेतुकस्स च नदस्सनेन पहातब्बहेतुकस्स च धम्मस्स पुरेजातपच्चयेन पच्चयो – आरम्मणपुरेजातं, वत्थुपुरेजातं. आरम्मणपुरेजातं – चक्खुं…पे… वत्थुं आरब्भ विचिकिच्छासहगता खन्धा च मोहो च उप्पज्जन्ति. (वत्थुपुरेजातं संखित्तं.) (३)

पच्छाजातासेवनपच्चया

८२. दस्सनेन पहातब्बहेतुको धम्मो नदस्सनेन पहातब्बहेतुकस्स धम्मस्स पच्छाजातपच्चयेन पच्चयो (संखित्तं). नदस्सनेन पहातब्बहेतुको धम्मो नदस्सनेन पहातब्बहेतुकस्स धम्मस्स पच्छाजातपच्चयेन पच्चयो (संखित्तं). दस्सनेन पहातब्बहेतुको च नदस्सनेन पहातब्बहेतुको च धम्मा नदस्सनेन पहातब्बहेतुकस्स धम्मस्स पच्छाजातपच्चयेन पच्चयो (संखित्तं)… आसेवनपच्चयेन पच्चयो.

कम्मपच्चयादि

८३. दस्सनेन पहातब्बहेतुको धम्मो दस्सनेन पहातब्बहेतुकस्स धम्मस्स कम्मपच्चयेन पच्चयो – दस्सनेन पहातब्बहेतुका चेतना सम्पयुत्तकानं खन्धानं कम्मपच्चयेन पच्चयो. (मूलं कातब्बं.) सहजाता, नानाक्खणिका. सहजाता – दस्सनेन पहातब्बहेतुका चेतना चित्तसमुट्ठानानं रूपानं कम्मपच्चयेन पच्चयो. नानाक्खणिका – दस्सनेन पहातब्बहेतुका चेतना विपाकानं खन्धानं कटत्ता च रूपानं कम्मपच्चयेन पच्चयो. दस्सनेन पहातब्बहेतुको धम्मो दस्सनेन पहातब्बहेतुकस्स च नदस्सनेन पहातब्बहेतुकस्स च धम्मस्स कम्मपच्चयेन पच्चयो – दस्सनेन पहातब्बहेतुका चेतना सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं कम्मपच्चयेन पच्चयो. (३)

नदस्सनेन पहातब्बहेतुको धम्मो नदस्सनेन पहातब्बहेतुकस्स धम्मस्स कम्मपच्चयेन पच्चयो – सहजाता, नानाक्खणिका. सहजाता – नदस्सनेन पहातब्बहेतुका चेतना सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं कम्मपच्चयेन पच्चयो; पटिसन्धिक्खणे…पे…. नानाक्खणिका – नदस्सनेन पहातब्बहेतुका चेतना विपाकानं खन्धानं कटत्ता च रूपानं कम्मपच्चयेन पच्चयो. (१)

विपाकपच्चयेन पच्चयो… आहारपच्चयेन पच्चयो… इन्द्रियपच्चयेन पच्चयो… झानपच्चयेन पच्चयो… मग्गपच्चयेन पच्चयो… सम्पयुत्तपच्चयेन पच्चयो… छ… विप्पयुत्तपच्चयेन पच्चयो… पञ्च.

अत्थिपच्चयादि

८४. दस्सनेन पहातब्बहेतुको धम्मो दस्सनेन पहातब्बहेतुकस्स धम्मस्स अत्थिपच्चयेन पच्चयो… तीणि.

नदस्सनेन पहातब्बहेतुको धम्मो नदस्सनेन पहातब्बहेतुकस्स धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पुरेजातं, पच्छाजातं, आहारं, इन्द्रियं (संखित्तं). नदस्सनेन पहातब्बहेतुको धम्मो दस्सनेन पहातब्बहेतुकस्स धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पुरेजातं (संखित्तं). नदस्सनेन पहातब्बहेतुको धम्मो दस्सनेन पहातब्बहेतुकस्स च नदस्सनेन पहातब्बहेतुकस्स च धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पुरेजातं (संखित्तं). (३)

८५. दस्सनेन पहातब्बहेतुको च नदस्सनेन पहातब्बहेतुको च धम्मा दस्सनेन पहातब्बहेतुकस्स धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पुरेजातं. सहजातो – दस्सनेन पहातब्बहेतुको एको खन्धो च वत्थु च तिण्णन्नं खन्धानं अत्थिपच्चयेन पच्चयो…पे… द्वे खन्धा च…पे… विचिकिच्छासहगतो एको खन्धो च मोहो च तिण्णन्नं खन्धानं अत्थिपच्चयेन पच्चयो…पे… द्वे खन्धा च…पे…. दस्सनेन पहातब्बहेतुको च नदस्सनेन पहातब्बहेतुको च धम्मा नदस्सनेन पहातब्बहेतुकस्स धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पुरेजातं, पच्छाजातं, आहारं, इन्द्रियं (संखित्तं). दस्सनेन पहातब्बहेतुको च नदस्सनेन पहातब्बहेतुको च धम्मा दस्सनेन पहातब्बहेतुकस्स च नदस्सनेन पहातब्बहेतुकस्स च धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पुरेजातं (संखित्तं). (३)

नत्थिपच्चयेन पच्चयो… विगतपच्चयेन पच्चयो… अविगतपच्चयेन पच्चयो.

१. पच्चयानुलोमं

२. सङ्ख्यावारो

८६. हेतुया छ, आरम्मणे नव, अधिपतिया पञ्च, अनन्तरे नव, समनन्तरे नव, सहजाते नव, अञ्ञमञ्ञे छ, निस्सये नव, उपनिस्सये नव, पुरेजाते तीणि, पच्छाजाते तीणि, आसेवने नव, कम्मे चत्तारि, विपाके एकं, आहारे चत्तारि, इन्द्रिये चत्तारि, झाने चत्तारि, मग्गे चत्तारि, सम्पयुत्ते छ, विप्पयुत्ते पञ्च, अत्थिया नव, नत्थिया नव, विगते नव, अविगते नव.

पच्चनीयुद्धारो

८७. दस्सनेन पहातब्बहेतुको धम्मो दस्सनेन पहातब्बहेतुकस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो. दस्सनेन पहातब्बहेतुको धम्मो नदस्सनेन पहातब्बहेतुकस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… पच्छाजातपच्चयेन पच्चयो… कम्मपच्चयेन पच्चयो. दस्सनेन पहातब्बहेतुको धम्मो दस्सनेन पहातब्बहेतुकस्स च नदस्सनेन पहातब्बहेतुकस्स च धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो. (३)

८८. नदस्सनेन पहातब्बहेतुको धम्मो नदस्सनेन पहातब्बहेतुकस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… पुरेजातपच्चयेन पच्चयो… पच्छाजातपच्चयेन पच्चयो… कम्मपच्चयेन पच्चयो… आहारपच्चयेन पच्चयो… इन्द्रियपच्चयेन पच्चयो. नदस्सनेन पहातब्बहेतुको धम्मो दस्सनेन पहातब्बहेतुकस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… पुरेजातपच्चयेन पच्चयो. नदस्सनेन पहातब्बहेतुको धम्मो दस्सनेन पहातब्बहेतुकस्स च नदस्सनेन पहातब्बहेतुकस्स च धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… पुरेजातपच्चयेन पच्चयो. (३)

८९. दस्सनेन पहातब्बहेतुको च नदस्सनेन पहातब्बहेतुको च धम्मा दस्सनेन पहातब्बहेतुकस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो. दस्सनेन पहातब्बहेतुको च नदस्सनेन पहातब्बहेतुको च धम्मा नदस्सनेन पहातब्बहेतुकस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… पच्छाजातपच्चयेन पच्चयो. दस्सनेन पहातब्बहेतुको च नदस्सनेन पहातब्बहेतुको च धम्मा दस्सनेन पहातब्बहेतुकस्स च नदस्सनेन पहातब्बहेतुकस्स च धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो. (३)

२. पच्चयपच्चनीयं

२. सङ्ख्यावारो

९०. नहेतुया नव, नआरम्मणे नव (सब्बत्थ नव), नोअविगते नव.

३. पच्चयानुलोमपच्चनीयं

९१. हेतुपच्चया नआरम्मणे छ, नअधिपतिया छ, नअनन्तरे छ, नसमनन्तरे छ, नअञ्ञमञ्ञे द्वे, नउपनिस्सये छ…पे… नसम्पयुत्ते द्वे, नविप्पयुत्ते तीणि, नोनत्थिया छ, नोविगते छ.

४. पच्चयपच्चनीयानुलोमं

९२. नहेतुपच्चया आरम्मणे नव, अधिपतिया पञ्च (अनुलोममातिका)…पे… अविगते नव.

दस्सनेनपहातब्बहेतुकदुकं निट्ठितं.

८६. भावनायपहातब्बहेतुकदुकं

१-६. पटिच्चवारादि

९३. भावनाय पहातब्बहेतुकं धम्मं पटिच्च भावनाय पहातब्बहेतुको धम्मो उप्पज्जति हेतुपच्चया – भावनाय पहातब्बहेतुकं एकं खन्धं पटिच्च तयो खन्धा…पे… द्वे खन्धे…पे….

२-६. सहजात-पच्चय-निस्सय-संसट्ठ-सम्पयुत्तवारो

(एवं पटिच्चवारोपि सहजातवारोपि पच्चयवारोपि निस्सयवारोपि संसट्ठवारोपि सम्पयुत्तवारोपि दस्सनेन पहातब्बहेतुकदुकसदिसा. उद्धच्चसहगतो मोहो विचिकिच्छासहगतमोहट्ठाने ठपेतब्बो.)

७. पञ्हावारो

१. पच्चयानुलोमं

१. विभङ्गवारो

हेतुपच्चयो

९४. भावनाय पहातब्बहेतुको धम्मो भावनाय पहातब्बहेतुकस्स धम्मस्स हेतुपच्चयेन पच्चयो… छ…पे… (दस्सनेन पहातब्बहेतुकदुकसदिसा).

आरम्मणपच्चयो

९५. भावनाय पहातब्बहेतुको धम्मो भावनाय पहातब्बहेतुकस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… तीणि (आरब्भ दस्सनेन पहातब्बहेतुकदुकसदिसा).

९६. नभावनाय पहातब्बहेतुको धम्मो नभावनाय पहातब्बहेतुकस्स धम्मस्स आरम्मणपच्चयेन पच्चयो – दानं…पे… सीलं…पे… उपोसथकम्मं कत्वा तं पच्चवेक्खति अस्सादेति अभिनन्दति, तं आरब्भ नभावनाय पहातब्बहेतुको रागो उप्पज्जति, दिट्ठि…पे… विचिकिच्छा…पे… नभावनाय पहातब्बहेतुकं दोमनस्सं उप्पज्जति, पुब्बे सुचिण्णानि…पे… झाना…पे… अरिया मग्गा…पे… फलस्स, आवज्जनाय आरम्मणपच्चयेन पच्चयो; अरिया नभावनाय पहातब्बहेतुके पहीने किलेसे…पे… पुब्बे समुदाचिण्णे…पे… चक्खुं…पे… वत्थुं नभावनाय पहातब्बहेतुके खन्धे च मोहञ्च अनिच्चतो…पे… विपस्सति अस्सादेति अभिनन्दति, तं आरब्भ नभावनाय पहातब्बहेतुको रागो उप्पज्जति, दिट्ठि…पे… विचिकिच्छा…पे… नभावनाय पहातब्बहेतुकं दोमनस्सं उप्पज्जति; दिब्बेन चक्खुना रूपं पस्सति…पे… अनागतंसञाणस्स, आवज्जनाय, मोहस्स च आरम्मणपच्चयेन पच्चयो. (१)

नभावनाय पहातब्बहेतुको धम्मो भावनाय पहातब्बहेतुकस्स धम्मस्स आरम्मणपच्चयेन पच्चयो – दानं…पे… सीलं…पे… झानं…पे… चक्खुं…पे… वत्थुं नभावनाय पहातब्बहेतुके खन्धे च मोहञ्च अस्सादेति अभिनन्दति, तं आरब्भ भावनाय पहातब्बहेतुको रागो उप्पज्जति, उद्धच्चं…पे… भावनाय पहातब्बहेतुकं दोमनस्सं उप्पज्जति. (२)

नभावनाय पहातब्बहेतुको धम्मो भावनाय पहातब्बहेतुकस्स च नभावनाय पहातब्बहेतुकस्स च धम्मस्स आरम्मणपच्चयेन पच्चयो – चक्खुं…पे… वत्थुं नभावनाय पहातब्बहेतुके खन्धे च मोहञ्च आरब्भ उद्धच्चसहगता खन्धा च मोहो च उप्पज्जन्ति (घटनारम्मणा तीणिपि कातब्बा). (३)

अधिपतिपच्चयादि

९७. भावनाय पहातब्बहेतुको धम्मो भावनाय पहातब्बहेतुकस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति, सहजाताधिपति. आरम्मणाधिपति – भावनाय पहातब्बहेतुकं रागं गरुं कत्वा अस्सादेति अभिनन्दति, तं गरुं कत्वा भावनाय पहातब्बहेतुको रागो उप्पज्जति. सहजाताधिपति – भावनाय पहातब्बहेतुकाधिपति सम्पयुत्तकानं खन्धानं अधिपतिपच्चयेन पच्चयो. (१)

भावनाय पहातब्बहेतुको धम्मो नभावनाय पहातब्बहेतुकस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति, सहजाताधिपति. आरम्मणाधिपति – भावनाय पहातब्बहेतुकं रागं गरुं कत्वा अस्सादेति अभिनन्दति, तं गरुं कत्वा नभावनाय पहातब्बहेतुको रागो उप्पज्जति, दिट्ठि उप्पज्जति. सहजाताधिपति – भावनाय पहातब्बहेतुकाधिपति चित्तसमुट्ठानानं रूपानं अधिपतिपच्चयेन पच्चयो. (२)

भावनाय पहातब्बहेतुको धम्मो भावनाय पहातब्बहेतुकस्स च नभावनाय पहातब्बहेतुकस्स च धम्मस्स अधिपतिपच्चयेन पच्चयो. सहजाताधिपति – भावनाय पहातब्बहेतुकाधिपति सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं अधिपतिपच्चयेन पच्चयो. (३)

९८. नभावनाय पहातब्बहेतुको धम्मो नभावनाय पहातब्बहेतुकस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति, सहजाताधिपति. आरम्मणाधिपति – दानं…पे… सीलं…पे… उपोसथकम्मं कत्वा तं गरुं कत्वा पच्चवेक्खति अस्सादेति अभिनन्दति, तं गरुं कत्वा नभावनाय पहातब्बहेतुको रागो उप्पज्जति, दिट्ठि उप्पज्जति, पुब्बे…पे… झाना…पे… अरिया मग्गा वुट्ठहित्वा…पे… फलस्स अधिपतिपच्चयेन पच्चयो; चक्खुं…पे… वत्थुं नभावनाय पहातब्बहेतुके खन्धे गरुं कत्वा अस्सादेति अभिनन्दति, तं गरुं कत्वा नभावनाय पहातब्बहेतुको रागो उप्पज्जति, दिट्ठि उप्पज्जति. सहजाताधिपति – नभावनाय पहातब्बहेतुकाधिपति सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं अधिपतिपच्चयेन पच्चयो. (१)

नभावनाय पहातब्बहेतुको धम्मो भावनाय पहातब्बहेतुकस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति – दानं…पे… झानं…पे… चक्खुं…पे… वत्थुं नभावनाय पहातब्बहेतुके खन्धे गरुं कत्वा अस्सादेति अभिनन्दति, तं गरुं कत्वा भावनाय पहातब्बहेतुको रागो उप्पज्जति. (२)

(अनन्तरपच्चये नभावनाय पहातब्बहेतुककारणा विचिकिच्छासहगतो मोहो न कातब्बो, उद्धच्चसहगतो मोहो कातब्बो.) समनन्तरपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… नव… अञ्ञमञ्ञपच्चयेन पच्चयो… छ… निस्सयपच्चयेन पच्चयो… नव.

उपनिस्सयपच्चयो

९९. भावनाय पहातब्बहेतुको धम्मो भावनाय पहातब्बहेतुकस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – आरम्मणूपनिस्सयो, अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे…. पकतूपनिस्सयो – भावनाय पहातब्बहेतुका खन्धा भावनाय पहातब्बहेतुकानं खन्धानं उपनिस्सयपच्चयेन पच्चयो. (मूलं कातब्बं.) भावनाय पहातब्बहेतुका खन्धा नभावनाय पहातब्बहेतुकानं खन्धानं मोहस्स च उपनिस्सयपच्चयेन पच्चयो; सकभण्डे छन्दरागो परभण्डे छन्दरागस्स उपनिस्सयपच्चयेन पच्चयो; सकपरिग्गहे छन्दरागो परपरिग्गहे छन्दरागस्स उपनिस्सयपच्चयेन पच्चयो. (मूलं कातब्बं.) भावनाय पहातब्बहेतुका खन्धा उद्धच्चसहगतानं खन्धानं मोहस्स च उपनिस्सयपच्चयेन पच्चयो. (३)

१००. नभावनाय पहातब्बहेतुको धम्मो नभावनाय पहातब्बहेतुकस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – आरम्मणूपनिस्सयो, अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे…. पकतूपनिस्सयो – सद्धं उपनिस्साय दानं देति…पे… समापत्तिं उप्पादेति, दिट्ठिं गण्हाति; सीलं…पे… पञ्ञं… नभावनाय पहातब्बहेतुकं रागं… दोसं… मोहं… दिट्ठिं… पत्थनं… कायिकं सुखं… कायिकं दुक्खं…पे… सेनासनं उपनिस्साय दानं देति…पे… पाणं हनति…पे… सङ्घं भिन्दति; सद्धा…पे… सेनासनं सद्धाय…पे… पञ्ञाय… नभावनाय पहातब्बहेतुकस्स रागस्स … दोसस्स… मोहस्स… दिट्ठिया… पत्थनाय… कायिकस्स सुखस्स…पे… फलसमापत्तिया उपनिस्सयपच्चयेन पच्चयो. (१)

नभावनाय पहातब्बहेतुको धम्मो भावनाय पहातब्बहेतुकस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – आरम्मणूपनिस्सयो, अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे…. पकतूपनिस्सयो – सद्धं उपनिस्साय मानं जप्पेति…पे… सद्धा …पे… सेनासनं भावनाय पहातब्बहेतुकस्स रागस्स… दोसस्स… मोहस्स… मानस्स… पत्थनाय उपनिस्सयपच्चयेन पच्चयो. (२)

नभावनाय पहातब्बहेतुको धम्मो भावनाय पहातब्बहेतुकस्स च नभावनाय पहातब्बहेतुकस्स च धम्मस्स उपनिस्सयपच्चयेन पच्चयो – आरम्मणूपनिस्सयो, अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे…. पकतूपनिस्सयो – सद्धा…पे… पञ्ञा… कायिकं सुखं…पे… सेनासनं उद्धच्चसहगतानं खन्धानं मोहस्स च उपनिस्सयपच्चयेन पच्चयो (घटनूपनिस्सयापि तीणिपि कातब्बा). (३)

पुरेजातपच्चयादि

१०१. नभावनाय पहातब्बहेतुको धम्मो नभावनाय पहातब्बहेतुकस्स धम्मस्स पुरेजातपच्चयेन पच्चयो… तीणि… पच्छाजातपच्चयेन पच्चयो… तीणि… आसेवनपच्चयेन पच्चयो… नव… कम्मपच्चयेन पच्चयो (नभावनाय पहातब्बभाजनकारणे नानाक्खणिका लब्भति ) …पे… नोविगतपच्चयेन पच्चयो. (संखित्तं. यथा दस्सनेन पहातब्बहेतुकदुकं एवं भावनाय पहातब्बहेतुकपच्चयापि पच्चनीयापि विभागोपि गणनापि निन्नानाकरणा.)

नदस्सनेन पहातब्बो धम्मो नदस्सनेन पहातब्बस्स धम्मस्स…पे…. (परन्तेन सकभण्डछन्दरागोपि कातब्बो.)

भावनाय पहातब्बो धम्मो नभावनाय पहातब्बस्स धम्मस्स…पे…. (परन्तेन ‘‘सकभण्डछन्दरागो’’ति कातब्बं.)

भावनायपहातब्बहेतुकदुकं निट्ठितं.

८७. सवितक्कदुकं

१. पटिच्चवारो

१. पच्चयानुलोमं

१. विभङ्गवारो

हेतुपच्चयो

१०२. सवितक्कं धम्मं पटिच्च सवितक्को धम्मो उप्पज्जति हेतुपच्चया – सवितक्कं एकं खन्धं पटिच्च तयो खन्धा…पे… द्वे खन्धे…पे… पटिसन्धिक्खणे…पे…. सवितक्कं धम्मं पटिच्च अवितक्को धम्मो उप्पज्जति हेतुपच्चया – सवितक्के खन्धे पटिच्च वितक्को चित्तसमुट्ठानञ्च रूपं; पटिसन्धिक्खणे…पे…. सवितक्कं धम्मं पटिच्च सवितक्को च अवितक्को च धम्मा उप्पज्जन्ति हेतुपच्चया – सवितक्कं एकं खन्धं पटिच्च तयो खन्धा वितक्को च चित्तसमुट्ठानञ्च रूपं…पे… द्वे खन्धे…पे… पटिसन्धिक्खणे…पे…. (३)

१०३. अवितक्कं धम्मं पटिच्च अवितक्को धम्मो उप्पज्जति हेतुपच्चया – अवितक्कं एकं खन्धं पटिच्च तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे… द्वे खन्धे…पे… वितक्कं पटिच्च चित्तसमुट्ठानं रूपं; पटिसन्धिक्खणे अवितक्कं एकं खन्धं पटिच्च तयो खन्धा कटत्ता च रूपं…पे… द्वे खन्धे…पे… वितक्कं पटिच्च कटत्तारूपं, खन्धे पटिच्च वत्थु, वत्थुं पटिच्च खन्धा, वितक्कं पटिच्च वत्थु, वत्थुं पटिच्च वितक्को, एकं महाभूतं…पे…. (१)

अवितक्कं धम्मं पटिच्च सवितक्को धम्मो उप्पज्जति हेतुपच्चया – वितक्कं पटिच्च सम्पयुत्तका खन्धा; पटिसन्धिक्खणे वितक्कं पटिच्च सम्पयुत्तका खन्धा, पटिसन्धिक्खणे वत्थुं पटिच्च सवितक्का खन्धा. (२)

अवितक्कं धम्मं पटिच्च सवितक्को च अवितक्को च धम्मा उप्पज्जन्ति हेतुपच्चया – वितक्कं पटिच्च सम्पयुत्तका खन्धा चित्तसमुट्ठानञ्च रूपं, वितक्कं पटिच्च सवितक्का खन्धा, महाभूते पटिच्च चित्तसमुट्ठानं रूपं; पटिसन्धिक्खणे वितक्कं पटिच्च सम्पयुत्तका खन्धा कटत्ता च रूपं, पटिसन्धिक्खणे वितक्कं पटिच्च सवितक्का खन्धा, महाभूते पटिच्च कटत्तारूपं, पटिसन्धिक्खणे वत्थुं पटिच्च सवितक्का खन्धा, महाभूते पटिच्च कटत्तारूपं, पटिसन्धिक्खणे वत्थुं पटिच्च वितक्को सम्पयुत्तका च खन्धा. (३)

१०४. सवितक्कञ्च अवितक्कञ्च धम्मं पटिच्च सवितक्को धम्मो उप्पज्जति हेतुपच्चया – सवितक्कं एकं खन्धञ्च वितक्कञ्च पटिच्च तयो खन्धा…पे… द्वे खन्धे …पे… पटिसन्धिक्खणे सवितक्कं एकं खन्धञ्च वितक्कञ्च पटिच्च तयो खन्धा…पे… द्वे खन्धे…पे… पटिसन्धिक्खणे सवितक्कं एकं खन्धञ्च वत्थुञ्च पटिच्च तयो खन्धा…पे… द्वे खन्धे…पे…. (१)

सवितक्कञ्च अवितक्कञ्च धम्मं पटिच्च अवितक्को धम्मो उप्पज्जति हेतुपच्चया – सवितक्के खन्धे च वितक्कञ्च महाभूते च पटिच्च चित्तसमुट्ठानं रूपं; पटिसन्धिक्खणे सवितक्के खन्धे च वितक्कञ्च महाभूते च पटिच्च कटत्तारूपं, पटिसन्धिक्खणे सवितक्के खन्धे च वत्थुञ्च पटिच्च वितक्को. (२)

सवितक्कञ्च अवितक्कञ्च धम्मं पटिच्च सवितक्को च अवितक्को च धम्मा उप्पज्जन्ति हेतुपच्चया – सवितक्कं एकं खन्धञ्च वितक्कञ्च पटिच्च तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे… द्वे खन्धे…पे… सवितक्कं एकं खन्धञ्च वितक्कञ्च पटिच्च तयो खन्धा…पे… द्वे खन्धे…पे… सवितक्के खन्धे च वितक्कञ्च महाभूते च पटिच्च चित्तसमुट्ठानं रूपं; पटिसन्धिक्खणे सवितक्कं एकं खन्धञ्च वितक्कञ्च पटिच्च तयो खन्धा कटत्ता च रूपं…पे… द्वे खन्धे…पे… पटिसन्धिक्खणे सवितक्कं एकं खन्धञ्च वितक्कञ्च पटिच्च तयो खन्धा…पे… द्वे खन्धे…पे… सवितक्के खन्धे च वितक्कञ्च महाभूते च पटिच्च कटत्तारूपं, पटिसन्धिक्खणे सवितक्कं एकं खन्धञ्च वत्थुञ्च पटिच्च तयो खन्धा वितक्को च…पे… द्वे खन्धे…पे…. (३) (संखित्तं.)

१. पच्चयानुलोमं

२. सङ्ख्यावारो

१०५. हेतुया नव, आरम्मणे नव, अधिपतिया नव…पे… उपनिस्सये नव, पुरेजाते छ, आसेवने छ, कम्मे नव, विपाके नव (सब्बत्थ नव), अविगते नव.

२. पच्चयपच्चनीयं

१. विभङ्गवारो

नहेतुपच्चयो

१०६. सवितक्कं धम्मं पटिच्च सवितक्को धम्मो उप्पज्जति नहेतुपच्चया – अहेतुकं सवितक्कं एकं खन्धं पटिच्च तयो खन्धा…पे… द्वे खन्धे…पे… अहेतुकपटिसन्धिक्खणे…पे… विचिकिच्छासहगते उद्धच्चसहगते खन्धे पटिच्च विचिकिच्छासहगतो उद्धच्चसहगतो मोहो. (सवितक्कमूलका अवसेसा द्वे पञ्हा कातब्बा, अहेतुकं निन्नानं.) (३)

अवितक्कं धम्मं पटिच्च अवितक्को धम्मो उप्पज्जति नहेतुपच्चया – अहेतुकं अवितक्कं एकं खन्धं पटिच्च तयो खन्धा…पे… द्वे खन्धे…पे… अहेतुकं वितक्कं पटिच्च चित्तसमुट्ठानं रूपं; अहेतुकपटिसन्धिक्खणे वितक्कं पटिच्च कटत्तारूपं, वितक्कं पटिच्च वत्थु, वत्थुं पटिच्च वितक्को, एकं महाभूतं…पे…. (१)

अवितक्कं धम्मं पटिच्च सवितक्को धम्मो उप्पज्जति नहेतुपच्चया – अहेतुकं वितक्कं पटिच्च सम्पयुत्तका खन्धा, अहेतुकपटिसन्धिक्खणे वितक्कं पटिच्च सम्पयुत्तका खन्धा; पटिसन्धिक्खणे वत्थुं पटिच्च अहेतुका सवितक्का खन्धा, वितक्कं पटिच्च विचिकिच्छासहगतो उद्धच्चसहगतो मोहो. (२)

अवितक्कं धम्मं पटिच्च सवितक्को च अवितक्को च धम्मा उप्पज्जन्ति नहेतुपच्चया. (संखित्तं. हेतुपच्चयसदिसं. ‘‘अहेतुक’’न्ति नियामेतब्बं.) (३)

सवितक्कञ्च अवितक्कञ्च धम्मं पटिच्च सवितक्को धम्मो उप्पज्जति नहेतुपच्चया – अहेतुकं सवितक्कं एकं खन्धञ्च वितक्कञ्च पटिच्च तयो खन्धा…पे… द्वे खन्धे…पे… अहेतुकपटिसन्धिक्खणे सवितक्कं एकं खन्धञ्च वितक्कञ्च पटिच्च तयो खन्धा…पे… द्वे खन्धे…पे… अहेतुकपटिसन्धिक्खणे सवितक्कं एकं खन्धञ्च वत्थुञ्च वितक्कञ्च पटिच्च तयो खन्धा…पे… द्वे खन्धे…पे… विचिकिच्छासहगते उद्धच्चसहगते खन्धे च वितक्कञ्च पटिच्च विचिकिच्छासहगतो उद्धच्चसहगतो मोहो. (अवसेसा द्वे पञ्हा हेतुपच्चयसदिसा निन्नाना, अहेतुकन्ति नियामेतब्बं.) (३)

२. पच्चयपच्चनीयं

२. सङ्ख्यावारो

१०७. नहेतुया नव, नआरम्मणे तीणि, नअधिपतिया नव, नअनन्तरे तीणि…पे… नउपनिस्सये तीणि, नपुरेजाते नव, नपच्छाजाते नव, नआसेवने नव, नकम्मे चत्तारि, नविपाके नव, नआहारे एकं, नइन्द्रिये एकं, नझाने एकं, नमग्गे नव, नसम्पयुत्ते तीणि, नविप्पयुत्ते छ, नोनत्थिया तीणि, नोविगते तीणि.

३. पच्चयानुलोमपच्चनीयं

१०८. हेतुपच्चया नआरम्मणे तीणि, नअधिपतिया नव, नअनन्तरे तीणि…पे… नकम्मे चत्तारि, नविपाके नव, नसम्पयुत्ते तीणि, नविप्पयुत्ते छ, नोनत्थिया तीणि, नोविगते तीणि.

४. पच्चयपच्चनीयानुलोमं

१०९. नहेतुपच्चया आरम्मणे नव…पे… अनन्तरे नव…पे… पुरेजाते छ, आसेवने पञ्च, कम्मे नव…पे… मग्गे तीणि, सम्पयुत्ते नव (सब्बत्थ नव).

२. सहजातवारो

(सहजातवारो पटिच्चवारसदिसो.)

३. पच्चयवारो

१. पच्चयानुलोमं

१. विभङ्गवारो

हेतुपच्चयो

११०. सवितक्कं धम्मं पच्चया सवितक्को धम्मो उप्पज्जति हेतुपच्चया… तीणि (पटिच्चवारसदिसा).

अवितक्कं धम्मं पच्चया अवितक्को धम्मो उप्पज्जति हेतुपच्चया – अवितक्कं एकं खन्धं पच्चया तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे… द्वे खन्धे…पे… वितक्कं पच्चया चित्तसमुट्ठानं रूपं; पटिसन्धिक्खणे अवितक्कं एकं खन्धं पच्चया तयो खन्धा कटत्ता च रूपं…पे… द्वे खन्धे…पे… पटिसन्धिक्खणे वितक्कं पच्चया कटत्तारूपं, खन्धे पच्चया वत्थु, वत्थुं पच्चया खन्धा, वितक्कं पच्चया वत्थु, वत्थुं पच्चया वितक्को, एकं महाभूतं पच्चया तयो महाभूता…पे… वत्थुं पच्चया अवितक्का खन्धा, वत्थुं पच्चया वितक्को.

अवितक्कं धम्मं पच्चया सवितक्को धम्मो उप्पज्जति हेतुपच्चया – वितक्कं पच्चया सम्पयुत्तका खन्धा, वत्थुं पच्चया सवितक्का खन्धा (पटिसन्धियापि द्वे).

अवितक्कं धम्मं पच्चया सवितक्को च अवितक्को च धम्मा उप्पज्जन्ति हेतुपच्चया – वितक्कं पच्चया सम्पयुत्तका खन्धा चित्तसमुट्ठानञ्च रूपं, वितक्कं पच्चया सम्पयुत्तका खन्धा, महाभूते पच्चया चित्तसमुट्ठानं रूपं, वत्थुं पच्चया सवितक्का खन्धा, महाभूते पच्चया चित्तसमुट्ठानं रूपं, वत्थुं पच्चया वितक्को सम्पयुत्तका च खन्धा; पटिसन्धिक्खणे…पे… (पटिसन्धियापि पवत्तिसदिसायेव). (३)

१११. सवितक्कञ्च अवितक्कञ्च धम्मं पच्चया सवितक्को धम्मो उप्पज्जति हेतुपच्चया – सवितक्कं एकं खन्धञ्च वितक्कञ्च पच्चया तयो खन्धा…पे… द्वे खन्धे…पे… सवितक्कं एकं खन्धञ्च वत्थुञ्च पच्चया तयो खन्धा…पे… द्वे खन्धे…पे… (पटिसन्धिक्खणे द्वे कातब्बा). (१)

सवितक्कञ्च अवितक्कञ्च धम्मं पच्चया अवितक्को धम्मो उप्पज्जति हेतुपच्चया – सवितक्के खन्धे च वितक्कञ्च पच्चया चित्तसमुट्ठानं रूपं, सवितक्के खन्धे च वितक्कञ्च महाभूते च पच्चया चित्तसमुट्ठानं रूपं, सवितक्के खन्धे च वत्थुञ्च पच्चया वितक्को; पटिसन्धिक्खणे…पे… (तीणि, पटिसन्धियापि). (२)

सवितक्कञ्च अवितक्कञ्च धम्मं पच्चया सवितक्को च अवितक्को च धम्मा उप्पज्जन्ति हेतुपच्चया – सवितक्कं एकं खन्धञ्च वितक्कञ्च पच्चया तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे… द्वे खन्धे…पे… सवितक्कं एकं खन्धञ्च वितक्कञ्च वत्थुञ्च पच्चया तयो खन्धा…पे… द्वे खन्धे…पे… सवितक्के खन्धे च वितक्कञ्च महाभूते च पच्चया चित्तसमुट्ठानं रूपं, सवितक्कं एकं खन्धञ्च वत्थुञ्च पच्चया तयो खन्धा वितक्को च…पे… द्वे खन्धे…पे… पटिसन्धिक्खणे…पे…. (३)

१. पच्चयानुलोमं

२. सङ्ख्यावारो

११२. हेतुया नव, आरम्मणे नव, अधिपतिया नव (सब्बत्थ नव), अविगते नव.

२. पच्चयपच्चनीयं

१. विभङ्गवारो

११३. सवितक्कं धम्मं पच्चया सवितक्को धम्मो उप्पज्जति नहेतुपच्चया. (नव पञ्हा कातब्बा. ‘‘अहेतुका’’ति नियामेतब्बा तीणियेव. मोहो उद्धरितब्बो, यथा पटिच्चवारे हेतुपच्चयसदिसायेव पञ्हा पञ्चविञ्ञाणा अतिरेका मोहो वितक्कं.)

२. पच्चयपच्चनीयं

२. सङ्ख्यावारो

११४. नहेतुया नव, नआरम्मणे तीणि, नअधिपतिया नव, नअनन्तरे तीणि…पे… नउपनिस्सये तीणि, नपुरेजाते नव, नपच्छाजाते नव, नआसेवने नव, नकम्मे चत्तारि, नविपाके नव, नआहारे एकं, नइन्द्रिये एकं, नझाने एकं, नमग्गे नव, नसम्पयुत्ते तीणि, नविप्पयुत्ते छ, नोनत्थिया तीणि, नोविगते तीणि.

४. निस्सयवारो

(एवं इतरे द्वे गणनापि निस्सयवारोपि कातब्बो.)

५. संसट्ठवारो

१-४. पच्चयानुलोमादि

हेतुपच्चयो

११५. सवितक्कं धम्मं संसट्ठो सवितक्को धम्मो उप्पज्जति हेतुपच्चया – सवितक्कं एकं खन्धं संसट्ठा तयो खन्धा…पे… द्वे खन्धे…पे… पटिसन्धिक्खणे…पे…. सवितक्कं धम्मं संसट्ठो अवितक्को धम्मो उप्पज्जति हेतुपच्चया – सवितक्के खन्धे संसट्ठो वितक्को; पटिसन्धिक्खणे…पे…. सवितक्कं धम्मं संसट्ठो सवितक्को च अवितक्को च धम्मा उप्पज्जन्ति हेतुपच्चया – सवितक्कं एकं खन्धं संसट्ठा तयो खन्धा वितक्को च…पे… द्वे खन्धे…पे… पटिसन्धिक्खणे…पे…. (३)

अवितक्कं धम्मं संसट्ठो अवितक्को धम्मो उप्पज्जति हेतुपच्चया – अवितक्कं एकं खन्धं संसट्ठा तयो खन्धा…पे… द्वे खन्धे…पे… पटिसन्धिक्खणे…पे…. अवितक्कं धम्मं संसट्ठो सवितक्को धम्मो उप्पज्जति हेतुपच्चया – वितक्कं संसट्ठा सम्पयुत्तका खन्धा; पटिसन्धिक्खणे…पे…. (२)

सवितक्कञ्च अवितक्कञ्च धम्मं संसट्ठो सवितक्को धम्मो उप्पज्जति हेतुपच्चया – सवितक्कं एकं खन्धञ्च वितक्कञ्च संसट्ठा तयो खन्धा…पे… द्वे खन्धे…पे… पटिसन्धिक्खणे…पे…. (१) (संखित्तं.)

हेतुया छ, आरम्मणे छ, अधिपतिया छ (सब्बत्थ छ) अविगते छ.

अनुलोमं.

सवितक्कं धम्मं संसट्ठो सवितक्को धम्मो उप्पज्जति नहेतुपच्चया. (एवं छ पञ्हा कातब्बा अनुलोमसदिसा, अहेतुकाति नियामेतब्बा, तीणियेव, मोहो उद्धरितब्बो.)

नहेतुया छ, नअधिपतिया छ, नपुरेजाते छ, नपच्छाजाते छ, नआसेवने छ, नकम्मे चत्तारि, नविपाके छ, नझाने एकं, नमग्गे छ, नविप्पयुत्ते छ.

पच्चनीयं.

६. सम्पयुत्तवारो

(एवं इतरे द्वे गणनापि सम्पयुत्तवारोपि कातब्बो.)

७. पञ्हावारो

१. पच्चयानुलोमं

१. विभङ्गवारो

हेतुपच्चयो

११६. सवितक्को धम्मो सवितक्कस्स धम्मस्स हेतुपच्चयेन पच्चयो – सवितक्का हेतू सम्पयुत्तकानं खन्धानं हेतुपच्चयेन पच्चयो; पटिसन्धिक्खणे…पे…. सवितक्को धम्मो अवितक्कस्स धम्मस्स हेतुपच्चयेन पच्चयो – सवितक्का हेतू वितक्कस्स चित्तसमुट्ठानानञ्च रूपानं हेतुपच्चयेन पच्चयो; पटिसन्धिक्खणे…पे…. (मूलं कातब्बं.) सवितक्का हेतू सम्पयुत्तकानं खन्धानं वितक्कस्स च चित्तसमुट्ठानानञ्च रूपानं हेतुपच्चयेन पच्चयो; पटिसन्धिक्खणे…पे… (३)

अवितक्को धम्मो अवितक्कस्स धम्मस्स हेतुपच्चयेन पच्चयो – अवितक्का हेतू सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं हेतुपच्चयेन पच्चयो; पटिसन्धिक्खणे…पे…. (१)

आरम्मणपच्चयो

११७. सवितक्को धम्मो सवितक्कस्स धम्मस्स आरम्मणपच्चयेन पच्चयो – सवितक्के खन्धे आरब्भ सवितक्का खन्धा उप्पज्जन्ति. (मूलं कातब्बं.) सवितक्के खन्धे आरब्भ अवितक्का खन्धा च वितक्को च उप्पज्जन्ति. (मूलं कातब्बं.) सवितक्के खन्धे आरब्भ सवितक्का खन्धा च वितक्को च उप्पज्जन्ति. (३)

११८. अवितक्को धम्मो अवितक्कस्स धम्मस्स आरम्मणपच्चयेन पच्चयो – अरिया अवितक्का झाना वुट्ठहित्वा अवितक्कं झानं पच्चवेक्खन्ति, मग्गा वुट्ठहित्वा मग्गं पच्चवेक्खन्ति, फला वुट्ठहित्वा फलं पच्चवेक्खन्ति, निब्बानं पच्चवेक्खन्ति, निब्बानं अवितक्कस्स मग्गस्स, फलस्स, वितक्कस्स च आरम्मणपच्चयेन पच्चयो; चक्खुं…पे… वत्थुं अवितक्के खन्धे च वितक्कञ्च अनिच्चतो…पे… विपस्सति अस्सादेति अभिनन्दति, तं आरब्भ वितक्को उप्पज्जति, दिब्बेन चक्खुना रूपं पस्सति, दिब्बाय सोतधातुया सद्दं सुणाति, चेतोपरियञाणेन अवितक्कचित्तसमङ्गिस्स चित्तं जानाति, आकासानञ्चायतनं…पे… आकिञ्चञ्ञायतनं…पे… रूपायतनं चक्खुविञ्ञाणस्स…पे… फोट्ठब्बायतनं…पे… अवितक्का खन्धा इद्धिविधञाणस्स, चेतोपरियञाणस्स, पुब्बेनिवासानुस्सतिञाणस्स यथाकम्मूपगञाणस्स, अनागतंसञाणस्स, वितक्कस्स च आरम्मणपच्चयेन पच्चयो; अवितक्के खन्धे च वितक्कञ्च आरब्भ अवितक्का खन्धा च वितक्को च उप्पज्जन्ति. (१)

अवितक्को धम्मो सवितक्कस्स धम्मस्स आरम्मणपच्चयेन पच्चयो – अरिया अवितक्का झाना वुट्ठहित्वा…पे… मग्गा वुट्ठहित्वा…पे… फला वुट्ठहित्वा फलं पच्चवेक्खन्ति, निब्बानं पच्चवेक्खन्ति, निब्बानं गोत्रभुस्स, वोदानस्स, सवितक्कस्स मग्गस्स, फलस्स, आवज्जनाय आरम्मणपच्चयेन पच्चयो; चक्खुं…पे… वत्थुं अवितक्के खन्धे च वितक्कञ्च अनिच्चतो…पे… विपस्सति अस्सादेति अभिनन्दति, तं आरब्भ रागो उप्पज्जति…पे… दोमनस्सं उप्पज्जति; अवितक्के खन्धे च वितक्कञ्च आरब्भ सवितक्का खन्धा उप्पज्जन्ति. (२)

अवितक्को धम्मो सवितक्कस्स च अवितक्कस्स च धम्मस्स आरम्मणपच्चयेन पच्चयो – अरिया अवितक्का झाना वुट्ठहित्वा…पे… मग्गा वुट्ठहित्वा…पे… फला वुट्ठहित्वा फलं पच्चवेक्खन्ति, निब्बानं पच्चवेक्खन्ति, निब्बानं गोत्रभुस्स, वोदानस्स, सवितक्कस्स मग्गस्स, फलस्स, आवज्जनाय, वितक्कस्स च आरम्मणपच्चयेन पच्चयो; चक्खुं…पे… वत्थुं अवितक्के खन्धे च वितक्कञ्च अनिच्चतो…पे… विपस्सति अस्सादेति अभिनन्दति, तं आरब्भ सवितक्का खन्धा च वितक्को च उप्पज्जन्ति, अवितक्के खन्धे च वितक्कञ्च आरब्भ सवितक्का खन्धा च वितक्को च उप्पज्जन्ति. (३)

११९. सवितक्को च अवितक्को च धम्मा सवितक्कस्स धम्मस्स आरम्मणपच्चयेन पच्चयो – सवितक्के खन्धे च वितक्कञ्च आरब्भ सवितक्का खन्धा उप्पज्जन्ति. (मूलं कातब्बं.) सवितक्के खन्धे च वितक्कञ्च आरब्भ अवितक्का खन्धा च वितक्को च उप्पज्जन्ति. (मूलं कातब्बं.) सवितक्के खन्धे च वितक्कञ्च आरब्भ सवितक्का खन्धा च वितक्को च उप्पज्जन्ति. (३)

अधिपतिपच्चयो

१२०. सवितक्को धम्मो सवितक्कस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति, सहजाताधिपति. आरम्मणाधिपति – सवितक्के खन्धे गरुं कत्वा सवितक्का खन्धा उप्पज्जन्ति. सहजाताधिपति – सवितक्काधिपति सम्पयुत्तकानं खन्धानं अधिपतिपच्चयेन पच्चयो. (१)

सवितक्को धम्मो अवितक्कस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति, सहजाताधिपति. आरम्मणाधिपति – सवितक्के खन्धे गरुं कत्वा वितक्को उप्पज्जति. सहजाताधिपति – सवितक्काधिपति वितक्कस्स च चित्तसमुट्ठानानञ्च रूपानं अधिपतिपच्चयेन पच्चयो. (२)

सवितक्को धम्मो सवितक्कस्स च अवितक्कस्स च धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति, सहजाताधिपति. आरम्मणाधिपति – सवितक्के खन्धे गरुं कत्वा सवितक्का खन्धा च वितक्को च उप्पज्जन्ति. सहजाताधिपति – सवितक्काधिपति सम्पयुत्तकानं खन्धानं वितक्कस्स च चित्तसमुट्ठानानञ्च रूपानं अधिपतिपच्चयेन पच्चयो. (३)

१२१. अवितक्को धम्मो अवितक्कस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति, सहजाताधिपति. आरम्मणाधिपति – अरिया अवितक्का झाना वुट्ठहित्वा…पे… मग्गा वुट्ठहित्वा…पे… फला वुट्ठहित्वा फलं गरुं कत्वा पच्चवेक्खन्ति, निब्बानं गरुं कत्वा पच्चवेक्खन्ति, निब्बानं अवितक्कस्स मग्गस्स, फलस्स, वितक्कस्स च अधिपतिपच्चयेन पच्चयो; चक्खुं…पे… वत्थुं अवितक्के खन्धे च वितक्कञ्च गरुं कत्वा अस्सादेति अभिनन्दति, तं गरुं कत्वा वितक्को उप्पज्जति. सहजाताधिपति – अवितक्काधिपति सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं अधिपतिपच्चयेन पच्चयो. (१)

अवितक्को धम्मो सवितक्कस्स धम्मस्स अधिपतिपच्चयेन पच्चयो. आरम्मणाधिपति – अरिया अवितक्का झाना वुट्ठहित्वा…पे… मग्गा वुट्ठहित्वा…पे… फला वुट्ठहित्वा फलं गरुं कत्वा पच्चवेक्खन्ति, निब्बानं गरुं कत्वा पच्चवेक्खन्ति, निब्बानं गोत्रभुस्स, वोदानस्स, सवितक्कस्स मग्गस्स, फलस्स अधिपतिपच्चयेन पच्चयो; चक्खुं…पे… वत्थुं अवितक्के खन्धे च वितक्कञ्च गरुं कत्वा अस्सादेति अभिनन्दति, तं गरुं कत्वा रागो उप्पज्जति, दिट्ठि उप्पज्जति, अवितक्के खन्धे च वितक्कञ्च गरुं कत्वा सवितक्का खन्धा उप्पज्जन्ति. (२)

अवितक्को धम्मो सवितक्कस्स च अवितक्कस्स च धम्मस्स अधिपतिपच्चयेन पच्चयो. आरम्मणाधिपति – अरिया अवितक्का झाना वुट्ठहित्वा…पे… मग्गा वुट्ठहित्वा…पे… फला वुट्ठहित्वा फलं गरुं कत्वा पच्चवेक्खन्ति, निब्बानं गरुं कत्वा पच्चवेक्खन्ति, निब्बानं गोत्रभुस्स, वोदानस्स, सवितक्कस्स मग्गस्स, फलस्स, वितक्कस्स च अधिपतिपच्चयेन पच्चयो; चक्खुं…पे… वत्थुं अवितक्के खन्धे च वितक्कञ्च गरुं कत्वा अस्सादेति अभिनन्दति, तं गरुं कत्वा रागो उप्पज्जति, दिट्ठि उप्पज्जति; अवितक्के खन्धे च वितक्कञ्च गरुं कत्वा सवितक्का खन्धा च वितक्को च उप्पज्जन्ति. (३)

सवितक्को च अवितक्को च धम्मा सवितक्कस्स धम्मस्स अधिपतिपच्चयेन पच्चयो. आरम्मणाधिपति – सवितक्के खन्धे च वितक्कञ्च गरुं कत्वा सवितक्का खन्धा उप्पज्जन्ति. (मूलं कातब्बं.) सवितक्के खन्धे च वितक्कञ्च गरुं कत्वा वितक्को उप्पज्जति. (मूलं कातब्बं.) सवितक्के खन्धे च वितक्कञ्च गरुं कत्वा सवितक्का खन्धा च वितक्को च उप्पज्जन्ति. (३)

अनन्तरपच्चयादि

१२२. सवितक्को धम्मो सवितक्कस्स धम्मस्स अनन्तरपच्चयेन पच्चयो – पुरिमा पुरिमा सवितक्का खन्धा पच्छिमानं पच्छिमानं सवितक्कानं खन्धानं अनन्तरपच्चयेन पच्चयो. (१)

सवितक्को धम्मो अवितक्कस्स धम्मस्स अनन्तरपच्चयेन पच्चयो – पुरिमा पुरिमा सवितक्का खन्धा पच्छिमस्स पच्छिमस्स वितक्कस्स अनन्तरपच्चयेन पच्चयो; सवितक्कं चुतिचित्तं अवितक्कस्स उपपत्तिचित्तस्स अनन्तरपच्चयेन पच्चयो; आवज्जना पञ्चन्नं विञ्ञाणानं अनन्तरपच्चयेन पच्चयो; सवितक्का खन्धा अवितक्कस्स वुट्ठानस्स अनन्तरपच्चयेन पच्चयो; दुतियस्स झानस्स परिकम्मं दुतियस्स झानस्स अनन्तरपच्चयेन पच्चयो; ततियस्स झानस्स परिकम्मं…पे… नेवसञ्ञानासञ्ञायतनस्स परिकम्मं नेवसञ्ञानासञ्ञायतनस्स…पे… दिब्बस्स चक्खुस्स परिकम्मं…पे… दिब्बाय सोतधातुया परिकम्मं…पे… इद्धिविधञाणस्स परिकम्मं…पे… चेतोपरियञाणस्स परिकम्मं…पे… पुब्बेनिवासानुस्सतिञाणस्स परिकम्मं…पे… यथाकम्मूपगञाणस्स परिकम्मं यथाकम्मूपगञाणस्स…पे… अनागतंसञाणस्स परिकम्मं अनागतंसञाणस्स अनन्तरपच्चयेन पच्चयो. गोत्रभु अवितक्कस्स मग्गस्स… वोदानं अवितक्कस्स मग्गस्स… अनुलोमं अवितक्काय फलसमापत्तिया अनन्तरपच्चयेन पच्चयो. (२)

सवितक्को धम्मो सवितक्कस्स च अवितक्कस्स च धम्मस्स अनन्तरपच्चयेन पच्चयो – पुरिमा पुरिमा सवितक्का खन्धा पच्छिमानं पच्छिमानं सवितक्कानं खन्धानं वितक्कस्स च अनन्तरपच्चयेन पच्चयो. (३)

१२३. अवितक्को धम्मो अवितक्कस्स धम्मस्स अनन्तरपच्चयेन पच्चयो – पुरिमो पुरिमो वितक्को पच्छिमस्स पच्छिमस्स वितक्कस्स अनन्तरपच्चयेन पच्चयो; पुरिमा पुरिमा अवितक्का खन्धा पच्छिमानं पच्छिमानं अवितक्कानं खन्धानं अनन्तरपच्चयेन पच्चयो; अवितक्को मग्गो अवितक्कस्स फलस्स…पे… अवितक्कं फलं अवितक्कस्स फलस्स …पे… निरोधा वुट्ठहन्तस्स नेवसञ्ञानासञ्ञायतनं अवितक्काय फलसमापत्तिया अनन्तरपच्चयेन पच्चयो. (१)

अवितक्को धम्मो सवितक्कस्स धम्मस्स अनन्तरपच्चयेन पच्चयो – पुरिमो पुरिमो वितक्को पच्छिमानं पच्छिमानं सवितक्कानं खन्धानं अनन्तरपच्चयेन पच्चयो; अवितक्कं चुतिचित्तं सवितक्कस्स उपपत्तिचित्तस्स, अवितक्कं भवङ्गं आवज्जनाय, अवितक्का खन्धा सवितक्कस्स वुट्ठानस्स अनन्तरपच्चयेन पच्चयो. (२)

अवितक्को धम्मो सवितक्कस्स च अवितक्कस्स च धम्मस्स अनन्तरपच्चयेन पच्चयो – पुरिमो पुरिमो वितक्को पच्छिमानं पच्छिमानं सवितक्कानं खन्धानं वितक्कस्स च अनन्तरपच्चयेन पच्चयो. (३)

१२४. सवितक्को च अवितक्को च धम्मा सवितक्कस्स धम्मस्स अनन्तरपच्चयेन पच्चयो – पुरिमा पुरिमा सवितक्का खन्धा च वितक्को च पच्छिमानं पच्छिमानं सवितक्कानं खन्धानं अनन्तरपच्चयेन पच्चयो. (१)

सवितक्को च अवितक्को च धम्मा अवितक्कस्स धम्मस्स अनन्तरपच्चयेन पच्चयो – पुरिमा पुरिमा सवितक्का खन्धा च वितक्को च पच्छिमस्स पच्छिमस्स वितक्कस्स अनन्तरपच्चयेन पच्चयो; सवितक्कं चुतिचित्तञ्च वितक्को च अवितक्कस्स उपपत्तिचित्तस्स…पे… आवज्जना च वितक्को च पञ्चन्नं विञ्ञाणानं…पे… सवितक्का खन्धा च वितक्को च अवितक्कस्स वुट्ठानस्स अनन्तरपच्चयेन पच्चयो; दुतियस्स झानस्स परिकम्मञ्च वितक्को च…पे… (हेट्ठा लिखितं लेखं इमिना कारणेन दट्ठब्बं); अनुलोमञ्च वितक्को च अवितक्काय फलसमापत्तिया अनन्तरपच्चयेन पच्चयो. (२)

सवितक्को च अवितक्को च धम्मा सवितक्कस्स च अवितक्कस्स च धम्मस्स अनन्तरपच्चयेन पच्चयो – पुरिमा पुरिमा सवितक्का खन्धा च वितक्को च पच्छिमानं पच्छिमानं सवितक्कानं खन्धानं वितक्कस्स च अनन्तरपच्चयेन पच्चयो. (३)

समनन्तरपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… नव… अञ्ञमञ्ञपच्चयेन पच्चयो… नव… निस्सयपच्चयेन पच्चयो… नव.

उपनिस्सयपच्चयो

१२५. सवितक्को धम्मो सवितक्कस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – आरम्मणूपनिस्सयो, अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे…. पकतूपनिस्सयो – सवितक्का खन्धा सवितक्कानं खन्धानं उपनिस्सयपच्चयेन पच्चयो. (मूलं कातब्बं.) सवितक्का खन्धा अवितक्कानं खन्धानं वितक्कस्स च उपनिस्सयपच्चयेन पच्चयो. (मूलं कातब्बं.) सवितक्का खन्धा सवितक्कानं खन्धानं वितक्कस्स च उपनिस्सयपच्चयेन पच्चयो. (३)

१२६. अवितक्को धम्मो अवितक्कस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – आरम्मणूपनिस्सयो, अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे…. पकतूपनिस्सयो – अवितक्कं सद्धं उपनिस्साय अवितक्कं झानं उप्पादेति, मग्गं उप्पादेति, अभिञ्ञं उप्पादेति, समापत्तिं उप्पादेति; अवितक्कं सीलं…पे… पञ्ञं… कायिकं सुखं… कायिकं दुक्खं… उतुं… भोजनं… सेनासनं वितक्कं उपनिस्साय अवितक्कं झानं उप्पादेति, मग्गं…पे… अभिञ्ञं…पे… समापत्तिं उप्पादेति; अवितक्का सद्धा…पे… सेनासनं वितक्को च अवितक्काय सद्धाय…पे… पञ्ञाय… कायिकस्स सुखस्स… कायिकस्स दुक्खस्स… अवितक्कस्स मग्गस्स… फलसमापत्तिया उपनिस्सयपच्चयेन पच्चयो. (१)

अवितक्को धम्मो सवितक्कस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो (तीणिपि उपनिस्सया सब्बत्थ कातब्बा). अवितक्कं सद्धं उपनिस्साय दानं देति, सीलं समादियति, उपोसथकम्मं करोति; सवितक्कं झानं उप्पादेति, विपस्सनं…पे… मग्गं…पे… समापत्तिं उप्पादेति, मानं जप्पेति, दिट्ठिं गण्हाति; अवितक्कं सीलं…पे… सेनासनं वितक्कं उपनिस्साय दानं देति…पे… समापत्तिं उप्पादेति, पाणं हनति…पे… सङ्घं भिन्दति; अवितक्का सद्धा…पे… सेनासनं वितक्को च सवितक्काय सद्धाय…पे… पञ्ञाय… रागस्स…पे… पत्थनाय सवितक्कस्स मग्गस्स, फलसमापत्तिया उपनिस्सयपच्चयेन पच्चयो. (२)

अवितक्को धम्मो सवितक्कस्स च अवितक्कस्स च धम्मस्स उपनिस्सयपच्चयेन पच्चयो – अवितक्कं सद्धं उपनिस्साय दानं देति…पे… (दुतियवारे लिखितपदा सब्बे कातब्बा) समापत्तिं उप्पादेति, मानं जप्पेति, दिट्ठिं गण्हाति; सीलं…पे… पञ्ञं…पे… सेनासनं वितक्कं उपनिस्साय दानं देति…पे… पाणं हनति…पे… सङ्घं भिन्दति; अवितक्का सद्धा…पे… सेनासनं वितक्को च सवितक्काय सद्धाय…पे… पञ्ञाय… रागस्स …पे… पत्थनाय सवितक्कस्स मग्गस्स, फलसमापत्तिया वितक्कस्स च उपनिस्सयपच्चयेन पच्चयो. (३)

१२७. सवितक्को च अवितक्को च धम्मा सवितक्कस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – सवितक्का खन्धा च वितक्को च सवितक्कानं खन्धानं उपनिस्सयपच्चयेन पच्चयो. (मूलं कातब्बं.) सवितक्का खन्धा च वितक्को च अवितक्कानं खन्धानं वितक्कस्स च उपनिस्सयपच्चयेन पच्चयो. (मूलं कातब्बं.) सवितक्का खन्धा च वितक्को च सवितक्कानं खन्धानं वितक्कस्स च उपनिस्सयपच्चयेन पच्चयो. (३)

पुरेजातपच्चयो

१२८. अवितक्को धम्मो अवितक्कस्स धम्मस्स पुरेजातपच्चयेन पच्चयो – आरम्मणपुरेजातं, वत्थुपुरेजातं. आरम्मणपुरेजातं – चक्खुं…पे… वत्थुं अनिच्चतो…पे… विपस्सति अस्सादेति अभिनन्दति, तं आरब्भ वितक्को उप्पज्जति, दिब्बेन चक्खुना रूपं पस्सति…पे… फोट्ठब्बायतनं कायविञ्ञाणस्स…पे…. वत्थुपुरेजातं – चक्खायतनं चक्खुविञ्ञाणस्स…पे… कायायतनं कायविञ्ञाणस्स…पे… वत्थु अवितक्कानं खन्धानं वितक्कस्स च पुरेजातपच्चयेन पच्चयो.

अवितक्को धम्मो सवितक्कस्स धम्मस्स पुरेजातपच्चयेन पच्चयो – आरम्मणपुरेजातं, वत्थुपुरेजातं. आरम्मणपुरेजातं – चक्खुं…पे… वत्थुं अनिच्चतो…पे… विपस्सति अस्सादेति अभिनन्दति, तं आरब्भ सवितक्का खन्धा उप्पज्जन्ति. वत्थुपुरेजातं – वत्थु सवितक्कानं खन्धानं पुरेजातपच्चयेन पच्चयो.

अवितक्को धम्मो सवितक्कस्स च अवितक्कस्स च धम्मस्स पुरेजातपच्चयेन पच्चयो – आरम्मणपुरेजातं, वत्थुपुरेजातं. आरम्मणपुरेजातं – चक्खुं…पे… वत्थुं अनिच्चतो…पे… विपस्सति, अस्सादेति अभिनन्दति, तं आरब्भ सवितक्का खन्धा च वितक्को च उप्पज्जन्ति. वत्थुपुरेजातं – वत्थु सवितक्कानं खन्धानं वितक्कस्स च पुरेजातपच्चयेन पच्चयो. (३)

पच्छाजातासेवनपच्चया

१२९. सवितक्को धम्मो अवितक्कस्स धम्मस्स पच्छाजातपच्चयेन पच्चयो (तीणि, पच्छाजाता)… आसेवनपच्चयेन पच्चयो… नव.

कम्मपच्चयादि

१३०. सवितक्को धम्मो सवितक्कस्स धम्मस्स कम्मपच्चयेन पच्चयो – सहजाता, नानाक्खणिका. सहजाता – सवितक्का चेतना सम्पयुत्तकानं खन्धानं कम्मपच्चयेन पच्चयो; पटिसन्धिक्खणे…पे…. नानाक्खणिका – सवितक्का चेतना विपाकानं सवितक्कानं खन्धानं कम्मपच्चयेन पच्चयो. (एवं चत्तारि, सहजातापि नानाक्खणिकापि कातब्बा.)

विपाकपच्चयेन पच्चयो… नव… आहारपच्चयेन पच्चयो… चत्तारि… इन्द्रियपच्चयेन पच्चयो… चत्तारि… झानपच्चयेन पच्चयो… नव… मग्गपच्चयेन पच्चयो… नव… सम्पयुत्तपच्चयेन पच्चयो… छ.

१३१. सवितक्को धम्मो सवितक्कस्स धम्मस्स विप्पयुत्तपच्चयेन पच्चयो – सहजातं, पच्छाजातं (संखित्तं). (१)

अवितक्को धम्मो अवितक्कस्स धम्मस्स विप्पयुत्तपच्चयेन पच्चयो – सहजातं, पुरेजातं, पच्छाजातं (संखित्तं). अवितक्को धम्मो सवितक्कस्स धम्मस्स विप्पयुत्तपच्चयेन पच्चयो – सहजातं, पुरेजातं (संखित्तं). अवितक्को धम्मो सवितक्कस्स च अवितक्कस्स च धम्मस्स विप्पयुत्तपच्चयेन पच्चयो – सहजातं, पुरेजातं. सहजातं – पटिसन्धिक्खणे वत्थु वितक्कस्स सम्पयुत्तकानञ्च खन्धानं विप्पयुत्तपच्चयेन पच्चयो. पुरेजातं – वत्थु वितक्कस्स सम्पयुत्तकानञ्च खन्धानं विप्पयुत्तपच्चयेन पच्चयो. (३)

सवितक्को च अवितक्को च धम्मा अवितक्कस्स धम्मस्स विप्पयुत्तपच्चयेन पच्चयो – सहजातं, पच्छाजातं (संखित्तं).

अत्थिपच्चयादि

१३२. सवितक्को धम्मो सवितक्कस्स धम्मस्स अत्थिपच्चयेन पच्चयो (एकं, पटिच्चसदिसं). सवितक्को धम्मो अवितक्कस्स धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पच्छाजातं (संखित्तं). सवितक्को धम्मो सवितक्कस्स च अवितक्कस्स च धम्मस्स अत्थिपच्चयेन पच्चयो (पटिच्चसदिसं). (३)

अवितक्को धम्मो अवितक्कस्स धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पुरेजातं, पच्छाजातं, आहारं, इन्द्रियं (संखित्तं). अवितक्को धम्मो सवितक्कस्स धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पुरेजातं (संखित्तं). अवितक्को धम्मो सवितक्कस्स च अवितक्कस्स च धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पुरेजातं. सहजातो – वितक्को सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं अत्थिपच्चयेन पच्चयो; पटिसन्धिक्खणे वितक्को सम्पयुत्तकानं खन्धानं कटत्ता च रूपानं अत्थिपच्चयेन पच्चयो, पटिसन्धिक्खणे वत्थु वितक्कस्स सम्पयुत्तकानञ्च खन्धानं अत्थिपच्चयेन पच्चयो. पुरेजातं – चक्खुं…पे… वत्थुं अनिच्चतो…पे… विपस्सति अस्सादेति अभिनन्दति, तं आरब्भ वितक्को च सम्पयुत्तका च खन्धा उप्पज्जन्ति, वत्थु वितक्कस्स सम्पयुत्तकानञ्च खन्धानं अत्थिपच्चयेन पच्चयो. (३)

१३३. सवितक्को च अवितक्को च धम्मा सवितक्कस्स धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पुरेजातं. सहजातो – सवितक्को एको खन्धो च वितक्को च तिण्णन्नं खन्धानं अत्थिपच्चयेन पच्चयो…पे… द्वे खन्धा च…पे…. सहजातो – सवितक्को एको खन्धो च वत्थु च तिण्णन्नं खन्धानं अत्थिपच्चयेन पच्चयो…पे… द्वे खन्धा च…पे… (पटिसन्धिक्खणे सहजातापि द्वेपि कातब्बा). (१)

सवितक्को च अवितक्को च धम्मा अवितक्कस्स धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पुरेजातं, पच्छाजातं, आहारं, इन्द्रियं. सहजाता – सवितक्का खन्धा च वितक्को च चित्तसमुट्ठानानं रूपानं अत्थिपच्चयेन पच्चयो. सहजाता – सवितक्का खन्धा च वत्थु च वितक्कस्स अत्थिपच्चयेन पच्चयो (पटिसन्धिक्खणे, तीणि). पच्छाजाता – सवितक्का खन्धा च वितक्को च पुरेजातस्स इमस्स कायस्स अत्थिपच्चयेन पच्चयो. पच्छाजाता – सवितक्का खन्धा च वितक्को च कबळीकारो आहारो च इमस्स कायस्स अत्थिपच्चयेन पच्चयो. पच्छाजाता – सवितक्का खन्धा च वितक्को च रूपजीवितिन्द्रियञ्च कटत्तारूपानं अत्थिपच्चयेन पच्चयो. (३)

सवितक्को च अवितक्को च धम्मा सवितक्कस्स च अवितक्कस्स च धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पुरेजातं. सहजातो – सवितक्को एको खन्धो च वितक्को च तिण्णन्नं खन्धानं चित्तसमुट्ठानानञ्च रूपानं अत्थिपच्चयेन पच्चयो…पे… द्वे खन्धा च…पे…. सहजातो – सवितक्को एको खन्धो च वत्थु च तिण्णन्नं खन्धानं वितक्कस्स च अत्थिपच्चयेन पच्चयो…पे… द्वे खन्धा च…पे… (पटिसन्धियापि द्वे). (३)

नत्थिपच्चयेन पच्चयो… विगतपच्चयेन पच्चयो… अविगतपच्चयेन पच्चयो.

१. पच्चयानुलोमं

२. सङ्ख्यावारो

सुद्धं

१३४. हेतुया चत्तारि, आरम्मणे नव, अधिपतिया नव, अनन्तरे नव, समनन्तरे नव, सहजाते नव, अञ्ञमञ्ञे नव, निस्सये नव, उपनिस्सये नव, पुरेजाते तीणि, पच्छाजाते तीणि, आसेवने नव, कम्मे चत्तारि, विपाके नव, आहारे चत्तारि, इन्द्रिये चत्तारि, झाने नव, मग्गे नव, सम्पयुत्ते छ, विप्पयुत्ते पञ्च, अत्थिया नव, नत्थिया नव, विगते नव, अविगते नव.

अनुलोमं.

पच्चनीयुद्धारो

१३५. सवितक्को धम्मो सवितक्कस्स धम्मस्स आरम्मणपच्चयेन पच्चयो … सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… कम्मपच्चयेन पच्चयो. सवितक्को धम्मो अवितक्कस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… पच्छाजातपच्चयेन पच्चयो… कम्मपच्चयेन पच्चयो. सवितक्को धम्मो सवितक्कस्स च अवितक्कस्स च धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… कम्मपच्चयेन पच्चयो. (३)

१३६. अवितक्को धम्मो अवितक्कस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… पुरेजातपच्चयेन पच्चयो… पच्छाजातपच्चयेन पच्चयो… कम्मपच्चयेन पच्चयो… आहारपच्चयेन पच्चयो… इन्द्रियपच्चयेन पच्चयो. अवितक्को धम्मो सवितक्कस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… पुरेजातपच्चयेन पच्चयो. अवितक्को धम्मो सवितक्कस्स च अवितक्कस्स च धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… पुरेजातपच्चयेन पच्चयो. (३)

१३७. सवितक्को च अवितक्को च धम्मा सवितक्कस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो. सवितक्को च अवितक्को च धम्मा अवितक्कस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो … उपनिस्सयपच्चयेन पच्चयो … पच्छाजातपच्चयेन पच्चयो. सवितक्को च अवितक्को च धम्मा सवितक्कस्स च अवितक्कस्स च धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो. (३)

२. पच्चयपच्चनीयं

२. सङ्ख्यावारो

१३८. नहेतुया नव, नआरम्मणे नव (सब्बत्थ नव), नोअविगते नव.

३. पच्चयानुलोमपच्चनीयं

१३९. हेतुपच्चया नआरम्मणे चत्तारि…पे… नसमनन्तरे चत्तारि, नअञ्ञमञ्ञे द्वे, नउपनिस्सये चत्तारि…पे… नसम्पयुत्ते द्वे, नविप्पयुत्ते चत्तारि, नोनत्थिया चत्तारि, नोविगते चत्तारि.

४. पच्चयपच्चनीयानुलोमं

१४०. नहेतुपच्चया आरम्मणे नव, अधिपतिया नव (अनुलोममातिका वित्थारेतब्बा)…पे… अविगते नव.

सवितक्कदुकं निट्ठितं.

८८. सविचारदुकं

१-७. पटिच्चवारादि

१४१. सविचारं धम्मं पटिच्च सविचारो धम्मो उप्पज्जति हेतुपच्चया – सविचारं एकं खन्धं पटिच्च तयो खन्धा…पे… द्वे खन्धे…पे… पटिसन्धिक्खणे…पे…. (यथा सवितक्कदुकं, एवं कातब्बं, निन्नानाकरणं. इध मग्गे चत्तारि कातब्बानि. सविचारदुके इमं नानाकरणं.)

सविचारदुकं निट्ठितं.

८९. सप्पीतिकदुकं

१. पटिच्चवारो

१. पच्चयानुलोमं

१. विभङ्गवारो

हेतुपच्चयो

१४२. सप्पीतिकं धम्मं पटिच्च सप्पीतिको धम्मो उप्पज्जति हेतुपच्चया – सप्पीतिकं एकं खन्धं पटिच्च तयो खन्धा…पे… द्वे खन्धे…पे… पटिसन्धिक्खणे…पे…. सप्पीतिकं धम्मं पटिच्च अप्पीतिको धम्मो उप्पज्जति हेतुपच्चया – सप्पीतिके खन्धे पटिच्च पीति च चित्तसमुट्ठानञ्च रूपं; पटिसन्धिक्खणे…पे…. सप्पीतिकं धम्मं पटिच्च सप्पीतिको च अप्पीतिको च धम्मा उप्पज्जन्ति हेतुपच्चया – सप्पीतिकं एकं खन्धं पटिच्च तयो खन्धा पीति च चित्तसमुट्ठानञ्च रूपं…पे… द्वे खन्धे…पे… पटिसन्धिक्खणे…पे…. (३)

अप्पीतिकं धम्मं पटिच्च अप्पीतिको धम्मो उप्पज्जति हेतुपच्चया – अप्पीतिकं एकं खन्धं पटिच्च तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे… द्वे खन्धे…पे… पीतिं पटिच्च चित्तसमुट्ठानं रूपं; पटिसन्धिक्खणे अप्पीतिकं एकं खन्धं पटिच्च तयो खन्धा कटत्ता च रूपं, द्वे खन्धे…पे… पीतिं पटिच्च कटत्तारूपं, खन्धे पटिच्च वत्थु, वत्थुं पटिच्च खन्धा, पीतिं पटिच्च वत्थु, वत्थुं पटिच्च पीति, एकं महाभूतं…पे…. (यथा सवितक्कदुकं सब्बत्थ, एवं सप्पीतिकदुकं कातब्बं, सब्बत्थ पवत्तिपटिसन्धि नवपि पञ्हा.)

१. पच्चयानुलोमं

२. सङ्ख्यावारो

१४३. हेतुया नव, आरम्मणे नव, अधिपतिया नव…पे… पुरेजाते छ…पे… कम्मे नव, विपाके नव…पे… अविगते नव.

२. पच्चयपच्चनीयं

१. विभङ्गवारो

नहेतुपच्चयो

१४४. सप्पीतिकं धम्मं पटिच्च सप्पीतिको धम्मो उप्पज्जति नहेतुपच्चया – अहेतुकं सप्पीतिकं एकं खन्धं पटिच्च तयो खन्धा…पे… द्वे खन्धे…पे…. सप्पीतिकं धम्मं पटिच्च अप्पीतिको धम्मो उप्पज्जति नहेतुपच्चया – अहेतुके सप्पीतिके खन्धे पटिच्च पीति च चित्तसमुट्ठानञ्च रूपं. सप्पीतिकं धम्मं पटिच्च सप्पीतिको च अप्पीतिको च धम्मा उप्पज्जन्ति नहेतुपच्चया – अहेतुकं सप्पीतिकं एकं खन्धं पटिच्च तयो खन्धा पीति च चित्तसमुट्ठानञ्च रूपं…पे… द्वे खन्धे…पे…. (३)

अप्पीतिकं धम्मं पटिच्च अप्पीतिको धम्मो उप्पज्जति नहेतुपच्चया – अहेतुकं अप्पीतिकं एकं खन्धं पटिच्च तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे… द्वे खन्धे…पे… पीतिं पटिच्च चित्तसमुट्ठानं रूपं; अहेतुकपटिसन्धिक्खणे अप्पीतिकं एकं खन्धं पटिच्च तयो खन्धा कटत्ता च रूपं…पे… द्वे खन्धे पटिच्च द्वे खन्धा कटत्ता च रूपं, खन्धे पटिच्च वत्थु, वत्थुं पटिच्च खन्धा, एकं महाभूतं…पे… (याव असञ्ञसत्तापि) विचिकिच्छासहगते उद्धच्चसहगते खन्धे पटिच्च विचिकिच्छासहगतो उद्धच्चसहगतो मोहो. अप्पीतिकं धम्मं पटिच्च सप्पीतिको धम्मो उप्पज्जति नहेतुपच्चया – अहेतुकं पीतिं पटिच्च सप्पीतिका खन्धा. (मूलं कातब्बं.) पीतिं पटिच्च सप्पीतिका खन्धा चित्तसमुट्ठानञ्च रूपं. (३)

१४५. सप्पीतिकञ्च अप्पीतिकञ्च धम्मं पटिच्च सप्पीतिको धम्मो उप्पज्जति नहेतुपच्चया – अहेतुकं सप्पीतिकं एकं खन्धञ्च पीतिञ्च पटिच्च तयो खन्धा…पे… द्वे खन्धे च…पे…. सप्पीतिकञ्च अप्पीतिकञ्च धम्मं पटिच्च अप्पीतिको धम्मो उप्पज्जति नहेतुपच्चया – अहेतुके सप्पीतिके खन्धे च पीतिञ्च पटिच्च चित्तसमुट्ठानं रूपं, अहेतुके सप्पीतिके खन्धे च महाभूते च पटिच्च चित्तसमुट्ठानं रूपं. सप्पीतिकञ्च अप्पीतिकञ्च धम्मं पटिच्च सप्पीतिको च अप्पीतिको च धम्मा उप्पज्जन्ति नहेतुपच्चया – अहेतुकं सप्पीतिकं एकं खन्धञ्च पीतिञ्च पटिच्च तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे… द्वे खन्धे च…पे… अहेतुकं सप्पीतिकं एकं खन्धञ्च पीतिञ्च पटिच्च तयो खन्धा…पे… द्वे खन्धे च…पे… अहेतुके सप्पीतिके खन्धे च पीतिञ्च महाभूते च पटिच्च चित्तसमुट्ठानं रूपं. (३)

२. पच्चयपच्चनीयं

२. सङ्ख्यावारो

सुद्धं

१४६. नहेतुया नव, नआरम्मणे तीणि, नअधिपतिया नव, नअनन्तरे तीणि…पे… नउपनिस्सये तीणि, नपुरेजाते नव, नपच्छाजाते नव, नआसेवने नव, नकम्मे चत्तारि, नविपाके नव, नआहारे एकं, नइन्द्रिये एकं, नझाने एकं, नमग्गे नव, नसम्पयुत्ते तीणि, नविप्पयुत्ते छ, नोनत्थिया तीणि, नोविगते तीणि.

२. सहजातवारो

(एवं इतरे द्वे गणनापि सहजातवारोपि कातब्बो.)

३. पच्चयवारो

१-४. पच्चयानुलोमादि

१४७. सप्पीतिकं धम्मं पच्चया सप्पीतिको धम्मो उप्पज्जति हेतुपच्चया. (संखित्तं. यथा सवितक्कदुके अनुलोमपच्चयवारं, एवं पवत्तिपटिसन्धि नव पञ्हा परिपुण्णा पीति निन्नानाकरणा.)

हेतुया नव, आरम्मणे नव, अधिपतिया नव…पे… अविगते नव.

अनुलोमं.

सप्पीतिकं धम्मं पच्चया सप्पीतिको धम्मो उप्पज्जति नहेतुपच्चया… तीणि (पटिच्चसदिसा).

अप्पीतिकं धम्मं पच्चया अप्पीतिको धम्मो उप्पज्जति नहेतुपच्चया. (पवत्तिपटिसन्धि कातब्बा पटिच्चवारसदिसा, याव असञ्ञसत्ता.) चक्खायतनं पच्चया चक्खुविञ्ञाणं…पे… कायायतनं पच्चया कायविञ्ञाणं, वत्थुं पच्चया अहेतुका अप्पीतिका खन्धा पीति च, विचिकिच्छासहगते उद्धच्चसहगते खन्धे च वत्थुञ्च पच्चया विचिकिच्छासहगतो उद्धच्चसहगतो मोहो. (अनुलोमसदिसा नव पञ्हा, पवत्तियेव पटिसन्धि नत्थि, एकोयेव मोहो.)

नहेतुया नव, नआरम्मणे तीणि, नअधिपतिया नव, नअनन्तरे तीणि…पे… नउपनिस्सये तीणि, नपुरेजाते नव, नपच्छाजाते नव, नआसेवने नव, नकम्मे नव, नविपाके नव, नआहारे एकं, नइन्द्रिये एकं, नझाने एकं, नमग्गे नव, नसम्पयुत्ते तीणि, नविप्पयुत्ते छ, नोनत्थिया तीणि, नोविगते तीणि.

पच्चनीयं.

४. निस्सयवारो

(एवं इतरे द्वे गणनापि निस्सयवारोपि कातब्बो.)

५. संसट्ठवारो

१-४. पच्चयानुलोमादि

१४८. सप्पीतिकं धम्मं संसट्ठो सप्पीतिको धम्मो उप्पज्जति हेतुपच्चया…पे… हेतुया छ, आरम्मणे छ (सब्बत्थ छ), अविगते छ.

अनुलोमं.

नहेतुया छ, नअधिपतिया छ, नपुरेजाते छ, नपच्छाजाते छ, नआसेवने छ, नकम्मे चत्तारि, नविपाके छ, नझाने एकं, नमग्गे छ, नविप्पयुत्ते छ.

पच्चनीयं.

६. सम्पयुत्तवारो

(एवं इतरे द्वे गणनापि सम्पयुत्तवारोपि कातब्बो.)

७. पञ्हावारो

१. पच्चयानुलोमं

१. विभङ्गवारो

हेतुपच्चयो

१४९. सप्पीतिको धम्मो सप्पीतिकस्स धम्मस्स हेतुपच्चयेन पच्चयो – सप्पीतिका हेतू सम्पयुत्तकानं खन्धानं हेतुपच्चयेन पच्चयो; पटिसन्धिक्खणे…पे…. सप्पीतिको धम्मो अप्पीतिकस्स धम्मस्स हेतुपच्चयेन पच्चयो – सप्पीतिका हेतू पीतिया च चित्तसमुट्ठानानञ्च रूपानं हेतुपच्चयेन पच्चयो; पटिसन्धिक्खणे…पे…. (मूलं कातब्बं.) सप्पीतिका हेतू सम्पयुत्तकानं खन्धानं पीतिया च चित्तसमुट्ठानानञ्च रूपानं हेतुपच्चयेन पच्चयो; पटिसन्धिक्खणे…पे…. (३)

अप्पीतिको धम्मो अप्पीतिकस्स धम्मस्स हेतुपच्चयेन पच्चयो – अप्पीतिका हेतू सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं हेतुपच्चयेन पच्चयो; पटिसन्धिक्खणे…पे…. (१)

आरम्मणपच्चयो

१५०. सप्पीतिको धम्मो सप्पीतिकस्स धम्मस्स आरम्मणपच्चयेन पच्चयो – सप्पीतिके खन्धे आरब्भ सप्पीतिका खन्धा उप्पज्जन्ति. (मूलं कातब्बं.) सप्पीतिके खन्धे आरब्भ अप्पीतिका खन्धा च पीति च उप्पज्जन्ति. (मूलं कातब्बं.) सप्पीतिके खन्धे आरब्भ सप्पीतिका खन्धा च पीति च उप्पज्जन्ति. (३)

१५१. अप्पीतिको धम्मो अप्पीतिकस्स धम्मस्स आरम्मणपच्चयेन पच्चयो – अप्पीतिकेन चित्तेन दानं दत्वा सीलं…पे… उपोसथकम्मं कत्वा अप्पीतिकेन चित्तेन पच्चवेक्खति, अस्सादेति अभिनन्दति, तं आरब्भ अप्पीतिको रागो उप्पज्जति, दिट्ठि उप्पज्जति, विचिकिच्छा उप्पज्जति, उद्धच्चं उप्पज्जति, दोमनस्सं उप्पज्जति; अप्पीतिका झाना वुट्ठहित्वा…पे… मग्गा वुट्ठहित्वा…पे… फला वुट्ठहित्वा अप्पीतिकेन चित्तेन फलं पच्चवेक्खति, अरिया अप्पीतिकेन चित्तेन निब्बानं पच्चवेक्खन्ति, निब्बानं अप्पीतिकस्स गोत्रभुस्स, वोदानस्स, मग्गस्स, फलस्स, आवज्जनाय पीतिया च आरम्मणपच्चयेन पच्चयो; अरिया अप्पीतिकेन चित्तेन अप्पीतिके पहीने किलेसे…पे… विक्खम्भिते किलेसे…पे… पुब्बे…पे… चक्खुं…पे… वत्थुं अप्पीतिके खन्धे च पीतिञ्च अप्पीतिकेन चित्तेन अनिच्चतो…पे… विपस्सति अस्सादेति अभिनन्दति, तं आरब्भ अप्पीतिको रागो उप्पज्जति…पे… दोमनस्सं उप्पज्जति; दिब्बेन चक्खुना रूपं पस्सति…पे… फोट्ठब्बायतनं कायविञ्ञाणस्स आरम्मणपच्चयेन पच्चयो; अप्पीतिका खन्धा इद्धिविधञाणस्स चेतोपरियञाणस्स, पुब्बेनिवासानुस्सतिञाणस्स, यथाकम्मूपगञाणस्स, अनागतंसञाणस्स, आवज्जनाय पीतिया च आरम्मणपच्चयेन पच्चयो; अप्पीतिके खन्धे च पीतिञ्च आरब्भ अप्पीतिका खन्धा च पीति च उप्पज्जन्ति. (१)

अप्पीतिको धम्मो सप्पीतिकस्स धम्मस्स आरम्मणपच्चयेन पच्चयो – अप्पीतिकेन चित्तेन दानं दत्वा सीलं…पे… उपोसथकम्मं…पे… सप्पीतिकेन चित्तेन पच्चवेक्खति अस्सादेति अभिनन्दति, तं आरब्भ सप्पीतिको रागो उप्पज्जति, दिट्ठि उप्पज्जति; अप्पीतिका झाना वुट्ठहित्वा…पे… मग्गा वुट्ठहित्वा…पे… फला वुट्ठहित्वा सप्पीतिकेन चित्तेन फलं पच्चवेक्खति, अरिया सप्पीतिकेन चित्तेन निब्बानं पच्चवेक्खन्ति, निब्बानं सप्पीतिकस्स गोत्रभुस्स, वोदानस्स, मग्गस्स, फलस्स आरम्मणपच्चयेन पच्चयो; अरिया सप्पीतिकेन चित्तेन अप्पीतिके पहीने किलेसे…पे… विक्खम्भिते किलेसे …पे… पुब्बे…पे… चक्खुं…पे… वत्थुं अप्पीतिके खन्धे च पीतिञ्च सप्पीतिकेन चित्तेन अनिच्चतो…पे… विपस्सति अस्सादेति अभिनन्दति, तं आरब्भ सप्पीतिको रागो उप्पज्जति, दिट्ठि उप्पज्जति; अप्पीतिके खन्धे च पीतिञ्च आरब्भ सप्पीतिका खन्धा उप्पज्जन्ति. (२)

अप्पीतिको धम्मो सप्पीतिकस्स च अप्पीतिकस्स च धम्मस्स आरम्मणपच्चयेन पच्चयो – अप्पीतिकेन चित्तेन दानं दत्वा सीलं…पे… उपोसथकम्मं…पे… सप्पीतिकेन चित्तेन पच्चवेक्खति अस्सादेति अभिनन्दति, तं आरब्भ सप्पीतिका खन्धा च पीति च उप्पज्जन्ति, अप्पीतिका झाना…पे… मग्गा…पे… फला वुट्ठहित्वा सप्पीतिकेन चित्तेन फलं पच्चवेक्खति, अरिया सप्पीतिकेन चित्तेन निब्बानं पच्चवेक्खन्ति, निब्बानं सप्पीतिकस्स गोत्रभुस्स, वोदानस्स, मग्गस्स, फलस्स, पीतिया च आरम्मणपच्चयेन पच्चयो; अरिया सप्पीतिकेन चित्तेन अप्पीतिके पहीने किलेसे पच्चवेक्खन्ति, विक्खम्भिते किलेसे…पे… पुब्बे…पे… चक्खुं…पे… वत्थुं अप्पीतिके खन्धे च पीतिञ्च सप्पीतिकेन चित्तेन अनिच्चतो…पे… विपस्सति अस्सादेति अभिनन्दति, तं आरब्भ सप्पीतिका खन्धा च पीति च उप्पज्जन्ति, अप्पीतिके खन्धे च पीतिञ्च आरब्भ सप्पीतिका खन्धा च पीति च उप्पज्जन्ति. (३)

१५२. सप्पीतिको च अप्पीतिको च धम्मा सप्पीतिकस्स धम्मस्स आरम्मणपच्चयेन पच्चयो – सप्पीतिके खन्धे च पीतिञ्च आरब्भ सप्पीतिका खन्धा उप्पज्जन्ति. (मूलं कातब्बं.) सप्पीतिके खन्धे च पीतिञ्च आरब्भ अप्पीतिका खन्धा च पीति च उप्पज्जन्ति.

(मूलं कातब्बं.) सप्पीतिके खन्धे च पीतिञ्च आरब्भ सप्पीतिका खन्धा च पीति च उप्पज्जन्ति. (३)

अधिपतिपच्चयो

१५३. सप्पीतिको धम्मो सप्पीतिकस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति, सहजाताधिपति. आरम्मणाधिपति – सप्पीतिके खन्धे गरुं कत्वा सप्पीतिका खन्धा उप्पज्जन्ति. सहजाताधिपति – सप्पीतिकाधिपति सम्पयुत्तकानं खन्धानं अधिपतिपच्चयेन पच्चयो. (१)

सप्पीतिको धम्मो अप्पीतिकस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति, सहजाताधिपति. आरम्मणाधिपति – सप्पीतिके खन्धे गरुं कत्वा अप्पीतिका खन्धा च पीति च उप्पज्जन्ति. सहजाताधिपति – सप्पीतिकाधिपति पीतिया च चित्तसमुट्ठानानञ्च रूपानं अधिपतिपच्चयेन पच्चयो. (२)

सप्पीतिको धम्मो सप्पीतिकस्स च अप्पीतिकस्स च धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति, सहजाताधिपति. आरम्मणाधिपति – सप्पीतिके खन्धे गरुं कत्वा सप्पीतिका खन्धा च पीति च उप्पज्जन्ति. सहजाताधिपति – सप्पीतिकाधिपति सम्पयुत्तकानं खन्धानं पीतिया च चित्तसमुट्ठानानञ्च रूपानं अधिपतिपच्चयेन पच्चयो. (३)

१५४. अप्पीतिको धम्मो अप्पीतिकस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति, सहजाताधिपति. आरम्मणाधिपति – अप्पीतिकेन चित्तेन दानं…पे… सीलं…पे… उपोसथकम्मं…पे… अप्पीतिकेन चित्तेन तं गरुं कत्वा पच्चवेक्खति अस्सादेति अभिनन्दति, तं गरुं कत्वा अप्पीतिको रागो उप्पज्जति, दिट्ठि उप्पज्जति; अप्पीतिका झाना…पे… मग्गा…पे… फला वुट्ठहित्वा अप्पीतिकेन चित्तेन फलं गरुं कत्वा पच्चवेक्खति; अरिया अप्पीतिकेन चित्तेन निब्बानं गरुं कत्वा पच्चवेक्खन्ति, निब्बानं अप्पीतिकस्स गोत्रभुस्स, वोदानस्स, मग्गस्स, फलस्स अधिपतिपच्चयेन पच्चयो; चक्खुं…पे… वत्थुं अप्पीतिके खन्धे च पीतिञ्च अप्पीतिकेन चित्तेन गरुं कत्वा अस्सादेति अभिनन्दति, तं गरुं कत्वा अप्पीतिको रागो उप्पज्जति, दिट्ठि उप्पज्जति, अप्पीतिके खन्धे च पीतिञ्च गरुं कत्वा अप्पीतिका खन्धा च पीति च उप्पज्जन्ति. सहजाताधिपति – अप्पीतिकाधिपति सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं अधिपतिपच्चयेन पच्चयो. (१)

अप्पीतिको धम्मो सप्पीतिकस्स धम्मस्स अधिपतिपच्चयेन पच्चयो. आरम्मणाधिपति – अप्पीतिकेन चित्तेन दानं…पे… सीलं…पे… उपोसथकम्मं…पे… (संखित्तं) निब्बानं सप्पीतिकस्स गोत्रभुस्स, वोदानस्स, मग्गस्स, फलस्स अधिपतिपच्चयेन पच्चयो; चक्खुं…पे… वत्थुं अप्पीतिके खन्धे च पीतिञ्च सप्पीतिकेन चित्तेन गरुं कत्वा अस्सादेति अभिनन्दति, तं गरुं कत्वा सप्पीतिको रागो उप्पज्जति, दिट्ठि उप्पज्जति; अप्पीतिके खन्धे च पीतिञ्च गरुं कत्वा सप्पीतिका खन्धा उप्पज्जन्ति. (२)

अप्पीतिको धम्मो सप्पीतिकस्स च अप्पीतिकस्स च धम्मस्स अधिपतिपच्चयेन पच्चयो. आरम्मणाधिपति – दानं…पे… (संखित्तं) निब्बानं सप्पीतिकस्स गोत्रभुस्स, वोदानस्स, मग्गस्स, फलस्स, पीतिया च अधिपतिपच्चयेन पच्चयो; चक्खुं…पे… वत्थुं अप्पीतिके खन्धे च पीतिञ्च सप्पीतिकेन चित्तेन गरुं कत्वा अस्सादेति अभिनन्दति, तं गरुं कत्वा रागो उप्पज्जति, दिट्ठि उप्पज्जति अप्पीतिके खन्धे च पीतिञ्च गरुं कत्वा सप्पीतिका खन्धा च पीति च उप्पज्जन्ति. (३)

१५५. सप्पीतिको च अप्पीतिको च धम्मा सप्पीतिकस्स धम्मस्स अधिपतिपच्चयेन पच्चयो. आरम्मणाधिपति – सप्पीतिके खन्धे च पीतिञ्च गरुं कत्वा सप्पीतिका खन्धा उप्पज्जन्ति. (मूलं कातब्बं.) सप्पीतिके खन्धे च पीतिञ्च गरुं कत्वा अप्पीतिका खन्धा च पीति च उप्पज्जन्ति. (मूलं कातब्बं.) सप्पीतिके खन्धे च पीतिञ्च गरुं कत्वा सप्पीतिका खन्धा च पीति च उप्पज्जन्ति. (३)

अनन्तरपच्चयादि

१५६. सप्पीतिको धम्मो सप्पीतिकस्स धम्मस्स अनन्तरपच्चयेन पच्चयो – पुरिमा पुरिमा सप्पीतिका खन्धा पच्छिमानं पच्छिमानं सप्पीतिकानं खन्धानं अनन्तरपच्चयेन पच्चयो. (मूलं कातब्बं.) पुरिमा पुरिमा सप्पीतिका खन्धा पच्छिमाय पच्छिमाय पीतिया अनन्तरपच्चयेन पच्चयो – सप्पीतिकं चुतिचित्तं अप्पीतिकस्स उपपत्तिचित्तस्स, सप्पीतिकं भवङ्गं आवज्जनाय, सप्पीतिका खन्धा अप्पीतिकस्स वुट्ठानस्स, पीतिसहगता विपाकमनोविञ्ञाणधातु किरियमनोविञ्ञाणधातुया, सप्पीतिकं भवङ्गं अप्पीतिकस्स भवङ्गस्स, सप्पीतिकं कुसलाकुसलं अप्पीतिकस्स वुट्ठानस्स, किरियं वुट्ठानस्स, फलं वुट्ठानस्स अनन्तरपच्चयेन पच्चयो. (मूलं कातब्बं.) पुरिमा पुरिमा सप्पीतिका खन्धा पच्छिमानं पच्छिमानं सप्पीतिकानं खन्धानं पीतिया च अनन्तरपच्चयेन पच्चयो. (३)

१५७. अप्पीतिको धम्मो अप्पीतिकस्स धम्मस्स अनन्तरपच्चयेन पच्चयो – पुरिमा पुरिमा पीति पच्छिमाय पच्छिमाय पीतिया अनन्तरपच्चयेन पच्चयो; पुरिमा पुरिमा अप्पीतिका खन्धा पच्छिमानं पच्छिमानं अप्पीतिकानं खन्धानं अनन्तरपच्चयेन पच्चयो; अनुलोमं गोत्रभुस्स…पे… अप्पीतिकाय फलसमापत्तिया पीतिया च अनन्तरपच्चयेन पच्चयो. (मूलं कातब्बं.) पुरिमा पुरिमा पीति पच्छिमानं पच्छिमानं सप्पीतिकानं खन्धानं अनन्तरपच्चयेन पच्चयो; अप्पीतिकं चुतिचित्तं सप्पीतिकस्स उपपत्तिचित्तस्स, आवज्जना सप्पीतिकानं खन्धानं, अप्पीतिका खन्धा सप्पीतिकस्स वुट्ठानस्स, विपाकमनोधातु सप्पीतिकाय विपाकमनोविञ्ञाणधातुया, अप्पीतिकं भवङ्गं सप्पीतिकस्स भवङ्गस्स, अप्पीतिकं कुसलाकुसलं सप्पीतिकस्स वुट्ठानस्स, किरियं वुट्ठानस्स, फलं वुट्ठानस्स अनन्तरपच्चयेन पच्चयो; निरोधा वुट्ठहन्तस्स नेवसञ्ञानासञ्ञायतनं सप्पीतिकाय फलसमापत्तिया अनन्तरपच्चयेन पच्चयो. (२)

अप्पीतिको धम्मो सप्पीतिकस्स च अप्पीतिकस्स च धम्मस्स अनन्तरपच्चयेन पच्चयो – पुरिमा पुरिमा पीति पच्छिमानं पच्छिमानं सप्पीतिकानं खन्धानं पीतिया च अनन्तरपच्चयेन पच्चयो. (३)

१५८. सप्पीतिको च अप्पीतिको च धम्मा सप्पीतिकस्स धम्मस्स अनन्तरपच्चयेन पच्चयो – पुरिमा पुरिमा सप्पीतिका खन्धा च पीति च पच्छिमानं पच्छिमानं सप्पीतिकानं खन्धानं अनन्तरपच्चयेन पच्चयो. (१)

सप्पीतिको च अप्पीतिको च धम्मा अप्पीतिकस्स धम्मस्स अनन्तरपच्चयेन पच्चयो – पुरिमा पुरिमा सप्पीतिका खन्धा च पीति च पच्छिमाय पच्छिमाय पीतिया अनन्तरपच्चयेन पच्चयो; सप्पीतिकं चुतिचित्तञ्च पीति च अप्पीतिकस्स उपपत्तिचित्तस्स… सप्पीतिकं भवङ्गञ्च पीति च आवज्जनाय… सप्पीतिका खन्धा च पीति च अप्पीतिकस्स वुट्ठानस्स… सप्पीतिका विपाकमनोविञ्ञाणधातु च पीति च किरियमनोविञ्ञाणधातुया… सप्पीतिकं भवङ्गञ्च पीति च अप्पीतिकस्स भवङ्गस्स… सप्पीतिकं कुसलाकुसलञ्च पीति च अप्पीतिकस्स वुट्ठानस्स… किरियञ्च पीति च वुट्ठानस्स… फलञ्च पीति च वुट्ठानस्स अनन्तरपच्चयेन पच्चयो. (२)

सप्पीतिको च अप्पीतिको च धम्मा सप्पीतिकस्स च अप्पीतिकस्स च धम्मस्स अनन्तरपच्चयेन पच्चयो – पुरिमा पुरिमा सप्पीतिका खन्धा च पीति च पच्छिमानं पच्छिमानं सप्पीतिकानं खन्धानं पीतिया च अनन्तरपच्चयेन पच्चयो. (३)

समनन्तरपच्चयेन पच्चयो… नव… सहजातपच्चयेन पच्चयो… नव… अञ्ञमञ्ञपच्चयेन पच्चयो… नव… निस्सयपच्चयेन पच्चयो… नव.

उपनिस्सयपच्चयो

१५९. सप्पीतिको धम्मो सप्पीतिकस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – आरम्मणूपनिस्सयो, अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे…. पकतूपनिस्सयो – सप्पीतिका खन्धा सप्पीतिकानं खन्धानं उपनिस्सयपच्चयेन पच्चयो. (मूलं कातब्बं.) सप्पीतिका खन्धा अप्पीतिकानं खन्धानं पीतिया च उपनिस्सयपच्चयेन पच्चयो. (मूलं कातब्बं.) सप्पीतिका खन्धा सप्पीतिकानं खन्धानं पीतिया च उपनिस्सयपच्चयेन पच्चयो. (३)

१६०. अप्पीतिको धम्मो अप्पीतिकस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – आरम्मणूपनिस्सयो, अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे…. पकतूपनिस्सयो – अप्पीतिकं सद्धं उपनिस्साय अप्पीतिकेन चित्तेन दानं देति, सीलं समादियति, उपोसथकम्मं करोति; अप्पीतिकं झानं…पे… विपस्सनं… मग्गं… अभिञ्ञं… समापत्तिं उप्पादेति, मानं जप्पेति, दिट्ठिं गण्हाति; अप्पीतिकं सीलं…पे… पञ्ञं… रागं… दोसं… मोहं… मानं… दिट्ठिं… पत्थनं… कायिकं सुखं… कायिकं दुक्खं… उतुं… भोजनं… सेनासनं… पीतिं उपनिस्साय अप्पीतिकेन चित्तेन दानं देति…पे… समापत्तिं उप्पादेति, पाणं हनति…पे… सङ्घं भिन्दति; अप्पीतिका सद्धा…पे… सेनासनं पीति च अप्पीतिकाय सद्धाय…पे… पत्थनाय… कायिकस्स सुखस्स… कायिकस्स दुक्खस्स… मग्गस्स फलसमापत्तिया पीतिया च उपनिस्सयपच्चयेन पच्चयो. (१)

अप्पीतिको धम्मो सप्पीतिकस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो (तीणि उपनिस्सया). अप्पीतिकं सद्धं उपनिस्साय सप्पीतिकेन चित्तेन दानं देति…पे… अप्पीतिका झाना…पे… मानं जप्पेति, दिट्ठिं गण्हाति; अप्पीतिकं सीलं…पे… सेनासनं पीतिं उपनिस्साय सप्पीतिकेन चित्तेन दानं देति…पे… समापत्तिं उप्पादेति; सप्पीतिकेन चित्तेन अदिन्नं आदियति, मुसा…पे… पिसुणं…पे… सम्फं…पे… सन्धिं…पे… निल्लोपं…पे… एकागारिकं…पे… परिपन्थे…पे… परदारं…पे… गामघातं…पे… निगमघातं करोति; अप्पीतिका सद्धा…पे… सेनासनं पीति च सप्पीतिकाय सद्धाय…पे… पञ्ञाय रागस्स, मोहस्स… मानस्स… दिट्ठिया… पत्थनाय… मग्गस्स, फलसमापत्तिया उपनिस्सयपच्चयेन पच्चयो. (२)

अप्पीतिको धम्मो सप्पीतिकस्स च अप्पीतिकस्स च धम्मस्स उपनिस्सयपच्चयेन पच्चयो (तीणि उपनिस्सया). अप्पीतिकं सद्धं उपनिस्साय सप्पीतिकेन चित्तेन दानं देति…पे… समापत्तिं उप्पादेति, मानं जप्पेति, दिट्ठिं गण्हाति; अप्पीतिकं सीलं…पे… सेनासनं पीतिं उपनिस्साय सप्पीतिकेन चित्तेन दानं देति…पे… समापत्तिं उप्पादेति; सप्पीतिकेन चित्तेन अदिन्नं आदियति…पे… (दुतियवारसदिसं) निगमघातं करोति; अप्पीतिका सद्धा…पे… सेनासनं पीति च सप्पीतिकाय सद्धाय…पे… पञ्ञाय… रागस्स… मोहस्स… मानस्स… दिट्ठिया… पत्थनाय… मग्गस्स, फलसमापत्तिया पीतिया च उपनिस्सयपच्चयेन पच्चयो. (३)

सप्पीतिको च अप्पीतिको च धम्मा सप्पीतिकस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो (तीणिपि उपनिस्सया). सप्पीतिका खन्धा च पीति च सप्पीतिकानं खन्धानं उपनिस्सयपच्चयेन पच्चयो. (मूलं कातब्बं.) सप्पीतिका खन्धा च पीति च अप्पीतिकानं खन्धानं पीतिया च उपनिस्सयपच्चयेन पच्चयो. (मूलं कातब्बं.) सप्पीतिका खन्धा च पीति च सप्पीतिकानं खन्धानं पीतिया च उपनिस्सयपच्चयेन पच्चयो. (३)

पुरेजातपच्चयो

१६१. अप्पीतिको धम्मो अप्पीतिकस्स धम्मस्स पुरेजातपच्चयेन पच्चयो – आरम्मणपुरेजातं, वत्थुपुरेजातं. आरम्मणपुरेजातं – चक्खुं…पे… वत्थुं अप्पीतिकेन चित्तेन अनिच्चतो…पे… विपस्सति, अस्सादेति अभिनन्दति, तं आरब्भ अप्पीतिको रागो…पे… दोमनस्सं उप्पज्जति, पीति उप्पज्जति, दिब्बेन चक्खुना रूपं पस्सति…पे… फोट्ठब्बायतनं कायविञ्ञाणस्स…पे…. वत्थुपुरेजातं – चक्खायतनं चक्खुविञ्ञाणस्स…पे… कायायतनं कायविञ्ञाणस्स…पे… वत्थु अप्पीतिकानं खन्धानं पीतिया च पुरेजातपच्चयेन पच्चयो. (१)

अप्पीतिको धम्मो सप्पीतिकस्स धम्मस्स पुरेजातपच्चयेन पच्चयो – आरम्मणपुरेजातं, वत्थुपुरेजातं. आरम्मणपुरेजातं – चक्खुं…पे… वत्थुं सप्पीतिकेन चित्तेन अनिच्चतो…पे… विपस्सति, अस्सादेति अभिनन्दति, तं आरब्भ सप्पीतिको रागो उप्पज्जति, दिट्ठि उप्पज्जति. वत्थुपुरेजातं – वत्थु सप्पीतिकानं खन्धानं पुरेजातपच्चयेन पच्चयो. (२)

अप्पीतिको धम्मो सप्पीतिकस्स च अप्पीतिकस्स च धम्मस्स पुरेजातपच्चयेन पच्चयो – आरम्मणपुरेजातं, वत्थुपुरेजातं. आरम्मणपुरेजातं – चक्खुं…पे… वत्थुं सप्पीतिकेन चित्तेन अनिच्चतो…पे… विपस्सति अस्सादेति अभिनन्दति, तं आरब्भ पीति च सम्पयुत्तका खन्धा च उप्पज्जन्ति. वत्थुपुरेजातं – वत्थु सप्पीतिकानं खन्धानं पीतिया च पुरेजातपच्चयेन पच्चयो. (३)

पच्छाजातपच्चयादि

१६२. सप्पीतिको धम्मो अप्पीतिकस्स धम्मस्स पच्छाजातपच्चयेन पच्चयो… तीणि… आसेवनपच्चयेन पच्चयो… नव… कम्मपच्चयेन पच्चयो… छ (सहजातापि नानाक्खणिकापि कातब्बा… द्वे नानाक्खणिका)… विपाकपच्चयेन पच्चयो… नव… आहारपच्चयेन पच्चयो… चत्तारि… इन्द्रियपच्चयेन पच्चयो… चत्तारि… झानपच्चयेन पच्चयो… नव… मग्गपच्चयेन पच्चयो… चत्तारि… सम्पयुत्तपच्चयेन पच्चयो… छ… विप्पयुत्तपच्चयेन पच्चयो… पञ्च… अत्थिपच्चयेन पच्चयो… नव (संखित्तं. सवितक्कदुकसदिसं कातब्बं.)… नत्थिपच्चयेन पच्चयो… विगतपच्चयेन पच्चयो… अविगतपच्चयेन पच्चयो… नव.

१. पच्चयानुलोमं

२. सङ्ख्यावारो

१६३. हेतुया चत्तारि, आरम्मणे नव, अधिपतिया नव, अनन्तरे नव, समनन्तरे नव, सहजाते नव, अञ्ञमञ्ञे नव, निस्सये नव, उपनिस्सये नव, पुरेजाते तीणि, पच्छाजाते तीणि, आसेवने नव, कम्मे छ, विपाके नव, आहारे चत्तारि, इन्द्रिये चत्तारि, झाने नव, मग्गे चत्तारि, सम्पयुत्ते छ, विप्पयुत्ते पञ्च, अत्थिया नव, नत्थिया नव, विगते नव, अविगते नव.

अनुलोमं.

पच्चनीयुद्धारो

१६४. सप्पीतिको धम्मो सप्पीतिकस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… कम्मपच्चयेन पच्चयो. सप्पीतिको धम्मो अप्पीतिकस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… पच्छाजातपच्चयेन पच्चयो… कम्मपच्चयेन पच्चयो. सप्पीतिको धम्मो सप्पीतिकस्स च अप्पीतिकस्स च धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… कम्मपच्चयेन पच्चयो. (३)

१६५. अप्पीतिको धम्मो अप्पीतिकस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… पुरेजातपच्चयेन पच्चयो… पच्छाजातपच्चयेन पच्चयो… कम्मपच्चयेन पच्चयो… आहारपच्चयेन पच्चयो… इन्द्रियपच्चयेन पच्चयो. अप्पीतिको धम्मो सप्पीतिकस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… पुरेजातपच्चयेन पच्चयो. अप्पीतिको धम्मो सप्पीतिकस्स च अप्पीतिकस्स च धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… पुरेजातपच्चयेन पच्चयो. (३)

१६६. सप्पीतिको च अप्पीतिको च धम्मा सप्पीतिकस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो. सप्पीतिको च अप्पीतिको च धम्मा अप्पीतिकस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… पच्छाजातपच्चयेन पच्चयो. सप्पीतिको च अप्पीतिको च धम्मा सप्पीतिकस्स च अप्पीतिकस्स च धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो. (३)

(पच्चनीयविभङ्गगणनापि सवितक्कदुकसदिसा. यदिपि न समेति इमं अनुलोमं पच्चवेक्खित्वा गणेतब्बं, इतरे द्वे गणना गणेतब्बा.)

सप्पीतिकदुकं निट्ठितं.

९०. पीतिसहगतदुकं

१-७. पटिच्चवारादि

१६७. पीतिसहगतं धम्मं पटिच्च पीतिसहगतो धम्मो उप्पज्जति हेतुपच्चया – पीतिसहगतं एकं खन्धं पटिच्च तयो खन्धा…पे… द्वे खन्धे…पे… (एवं पीतिसहगतदुकं वित्थारेतब्बं, सप्पीतिकदुकसदिसं निन्नानाकरणं, आमसनं निन्नानं.)

पीतिसहगतदुकं निट्ठितं.

९१. सुखसहगतदुकं

१-६. पटिच्चवारादि

१-४. पच्चयानुलोमादि

हेतुपच्चयो

१६८. सुखसहगतं धम्मं पटिच्च सुखसहगतो धम्मो उप्पज्जति हेतुपच्चया – सुखसहगतं एकं खन्धं पटिच्च द्वे खन्धा, द्वे खन्धे पटिच्च एको खन्धो; पटिसन्धिक्खणे…पे…. सुखसहगतं धम्मं पटिच्च नसुखसहगतो धम्मो उप्पज्जति हेतुपच्चया – सुखसहगते खन्धे पटिच्च सुखं चित्तसमुट्ठानञ्च रूपं. (एवं सुखसहगतदुकं वित्थारेतब्बं, यथा सप्पीतिकदुकस्स अनुलोमपटिच्चवारो.)

हेतुया नव, आरम्मणे नव…पे… पुरेजाते छ, आसेवने छ, कम्मे नव…पे… अविगते नव.

अनुलोमं.

१६९. सुखसहगतं धम्मं पटिच्च सुखसहगतो धम्मो उप्पज्जति नहेतुपच्चया – अहेतुकं सुखसहगतं एकं खन्धं पटिच्च द्वे खन्धा, द्वे खन्धे…पे… (मूलं कातब्बं.) अहेतुके सुखसहगते खन्धे पटिच्च सुखञ्च चित्तसमुट्ठानञ्च रूपं. सुखसहगतं धम्मं पटिच्च सुखसहगतो च नसुखसहगतो च धम्मा उप्पज्जन्ति नहेतुपच्चया – अहेतुकं सुखसहगतं एकं खन्धं पटिच्च द्वे खन्धा सुखञ्च चित्तसमुट्ठानञ्च रूपं, द्वे खन्धे…पे…. (३)

नसुखसहगतं धम्मं पटिच्च नसुखसहगतो धम्मो उप्पज्जति नहेतुपच्चया – अहेतुकं नसुखसहगतं एकं खन्धं पटिच्च तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे… द्वे खन्धे…पे… अहेतुकं सुखं पटिच्च चित्तसमुट्ठानं रूपं; अहेतुकपटिसन्धिक्खणे नसुखसहगतं एकं खन्धं पटिच्च तयो खन्धा कटत्ता च रूपं …पे… द्वे खन्धे…पे… खन्धे पटिच्च वत्थु, वत्थुं पटिच्च खन्धा, एकं महाभूतं…पे…. (याव असञ्ञसत्ता) विचिकिच्छासहगते उद्धच्चसहगते खन्धे पटिच्च विचिकिच्छासहगतो उद्धच्चसहगतो मोहो. (यथा सप्पीतिके नहेतुपच्चयसदिसं, निन्नानं सब्बत्थमेव नव पञ्हा.)

नहेतुया नव, नआरम्मणे तीणि…पे… नउपनिस्सये तीणि, नपुरेजाते नव, नपच्छाजाते नव, नआसेवने नव, नकम्मे चत्तारि, नविपाके नव, नआहारे एकं, नइन्द्रिये एकं, नझाने छ, नमग्गे नव, नसम्पयुत्ते तीणि, नविप्पयुत्ते छ, नोनत्थिया तीणि, नोविगते तीणि.

पच्चनीयं.

(एवं इतरे द्वे गणनापि सहजातवारोपि पटिच्चवारसदिसा. पच्चयवारे पवत्तिपि पटिसन्धिपि वित्थारेतब्बा, यथा सप्पीतिकदुकपच्चयवारपच्चनीयेपि पवत्ते वत्थु च वित्थारेतब्बं, यथा सप्पीतिकदुके एकोयेव मोहो, एवं इतरे द्वे गणनापि निस्सयवारोपि संसट्ठवारोपि सम्पयुत्तवारोपि यथा सप्पीतिकदुकं, एवं कातब्बं.)

७. पञ्हावारो

१. पच्चयानुलोमं

१. विभङ्गवारो

हेतुपच्चयो

१७०. सुखसहगतो धम्मो सुखसहगतस्स धम्मस्स हेतुपच्चयेन पच्चयो… चत्तारि. (आरम्मणेपि अधिपतियापि सप्पीतिकदुकसदिसा, सुखन्ति नानाकरणं.)

अनन्तरपच्चयादि

१७१. सुखसहगतो धम्मो सुखसहगतस्स धम्मस्स अनन्तरपच्चयेन पच्चयो – पुरिमा पुरिमा सुखसहगता खन्धा पच्छिमानं पच्छिमानं सुखसहगतानं खन्धानं अनन्तरपच्चयेन पच्चयो. (मूलं कातब्बं.) पुरिमा पुरिमा सुखसहगता खन्धा पच्छिमस्स पच्छिमस्स सुखस्स अनन्तरपच्चयेन पच्चयो. सुखसहगतं चुतिचित्तं नसुखसहगतस्स उपपत्तिचित्तस्स… सुखसहगतं भवङ्गं आवज्जनाय… सुखसहगतं कायविञ्ञाणं विपाकमनोधातुया… सुखसहगता विपाकमनोविञ्ञाणधातु किरियमनोविञ्ञाणधातुया… सुखसहगतं भवङ्गं नसुखसहगतस्स भवङ्गस्स… सुखसहगतं कुसलाकुसलं नसुखसहगतस्स वुट्ठानस्स… किरियं वुट्ठानस्स… फलं वुट्ठानस्स अनन्तरपच्चयेन पच्चयो. (मूलं कातब्बं.) पुरिमा पुरिमा सुखसहगता खन्धा पच्छिमानं पच्छिमानं सुखसहगतानं खन्धानं सुखस्स च अनन्तरपच्चयेन पच्चयो. (१)

नसुखसहगतो धम्मो नसुखसहगतस्स धम्मस्स अनन्तरपच्चयेन पच्चयो – पुरिमा पुरिमा नसुखसहगता…पे…. (मूलं. तीणिपि सप्पीतिकदुकसदिसा.)

१७२. सुखसहगतो च नसुखसहगतो च धम्मा सुखसहगतस्स धम्मस्स अनन्तरपच्चयेन पच्चयो – पुरिमा पुरिमा सुखसहगता खन्धा च सुखञ्च पच्छिमानं पच्छिमानं सुखसहगतानं खन्धानं अनन्तरपच्चयेन पच्चयो. (मूलं कातब्बं.) पुरिमा पुरिमा सुखसहगता खन्धा च सुखञ्च पच्छिमस्स पच्छिमस्स सुखस्स अनन्तरपच्चयेन पच्चयो; सुखसहगतं चुतिचित्तञ्च सुखञ्च नसुखसहगतस्स उपपत्तिचित्तस्स सुखसहगतं भवङ्गञ्च सुखञ्च आवज्जनाय … सुखसहगतं कायविञ्ञाणञ्च सुखञ्च विपाकमनोधातुया… सुखसहगता विपाकमनोविञ्ञाणधातु च सुखञ्च किरियमनोविञ्ञाणधातुया… सुखसहगतं भवङ्गञ्च सुखञ्च नसुखसहगतस्स भवङ्गस्स… सुखसहगतं कुसलाकुसलञ्च सुखञ्च नसुखसहगतस्स वुट्ठानस्स… किरियं वुट्ठानस्स… फलं वुट्ठानस्स अनन्तरपच्चयेन पच्चयो. (मूलं कातब्बं.) पुरिमा पुरिमा सुखसहगता खन्धा च सुखञ्च पच्छिमानं पच्छिमानं सुखसहगतानं खन्धानं सुखस्स च अनन्तरपच्चयेन पच्चयो. (३)

समनन्तरपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… अञ्ञमञ्ञपच्चयेन पच्चयो… निस्सयपच्चयेन पच्चयो.

उपनिस्सयपच्चयो

१७३. सुखसहगतो धम्मो सुखसहगतस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो… तीणि.

नसुखसहगतो धम्मो नसुखसहगतस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – आरम्मणूपनिस्सयो, अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे…. पकतूपनिस्सयो – नसुखसहगतं सद्धं उपनिस्साय नसुखसहगतेन चित्तेन दानं देति, सीलं…पे… समापत्तिं उप्पादेति, मानं जप्पेति, दिट्ठिं गण्हाति; नसुखसहगतं सीलं…पे… पञ्ञं… रागं…पे… पत्थनं… कायिकं सुखं… कायिकं दुक्खं… उतुं… भोजनं… सेनासनं सुखं उपनिस्साय नसुखसहगतेन चित्तेन दानं देति…पे… समापत्तिं उप्पादेति, पाणं हनति…पे… सङ्घं भिन्दति; नसुखसहगता सद्धा…पे… सेनासनं सुखञ्च नसुखसहगताय सद्धाय…पे… पञ्ञाय… रागस्स… दोसस्स…पे… पत्थनाय… कायिकस्स सुखस्स, कायिकस्स दुक्खस्स, मग्गस्स, फलसमापत्तिया सुखस्स च उपनिस्सयपच्चयेन पच्चयो. (१)

नसुखसहगतो धम्मो सुखसहगतस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – आरम्मणूपनिस्सयो, अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे…. पकतूपनिस्सयो – नसुखसहगतं सद्धं उपनिस्साय सुखसहगतेन चित्तेन दानं देति…पे… समापत्तिं उप्पादेति, मानं जप्पेति, दिट्ठिं गण्हाति; नसुखसहगतं सीलं…पे… पञ्ञं… रागं…पे… पत्थनं… कायिकं सुखं… कायिकं दुक्खं… उतुं… भोजनं… सेनासनं सुखं उपनिस्साय सुखसहगतेन चित्तेन दानं देति…पे… समापत्तिं उप्पादेति; सुखसहगतेन चित्तेन अदिन्नं आदियति; मुसा…पे… पिसुणं…पे… सम्फं…पे… सन्धिं…पे… निल्लोपं…पे… एकागारिकं…पे… परिपन्थे…पे… परदारं…पे… गामघातं…पे… निगमघातं करोति; नसुखसहगता सद्धा…पे… सेनासनं सुखञ्च सुखसहगताय सद्धाय…पे… पञ्ञाय… रागस्स… मानस्स… दिट्ठिया… पत्थनाय… कायिकस्स सुखस्स… मग्गस्स फलसमापत्तिया उपनिस्सयपच्चयेन पच्चयो. (२)

नसुखसहगतो धम्मो सुखसहगतस्स च नसुखसहगतस्स च धम्मस्स उपनिस्सयपच्चयेन पच्चयो – आरम्मणूपनिस्सयो, अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे…. पकतूपनिस्सयो – नसुखसहगतं सद्धं उपनिस्साय सुखसहगतेन चित्तेन दानं देति…पे… (दुतियगमनसदिसं) मानं जप्पेति, दिट्ठिं गण्हाति; नसुखसहगतं सीलं…पे… सेनासनं सुखं उपनिस्साय दानं देति…पे… समापत्तिं उप्पादेति, सुखसहगतेन चित्तेन अदिन्नं आदियति…पे… नसुखसहगता सद्धा…पे… सेनासनं सुखञ्च सुखसहगताय … सद्धाय…पे… पत्थनाय … कायिकस्स सुखस्स, मग्गस्स, फलसमापत्तिया सुखस्स च उपनिस्सयपच्चयेन पच्चयो. (३)

सुखसहगतो च नसुखसहगतो च धम्मा सुखसहगतस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो… तीणि.

पुरेजातपच्चयादि

१७४. नसुखसहगतो धम्मो नसुखसहगतस्स धम्मस्स पुरेजातपच्चयेन पच्चयो – आरम्मणपुरेजातं, वत्थुपुरेजातं. आरम्मणपुरेजातं – चक्खुं…पे… वत्थुं नसुखसहगतेन चित्तेन अनिच्चतो…पे… विपस्सति अस्सादेति अभिनन्दति, तं आरब्भ नसुखसहगतो रागो उप्पज्जति…पे… दोमनस्सं उप्पज्जति, सुखं उप्पज्जति, दिब्बेन चक्खुना रूपं पस्सति…पे… फोट्ठब्बायतनं कायविञ्ञाणस्स…पे…. वत्थुपुरेजातं – चक्खायतनं चक्खुविञ्ञाणस्स…पे… कायायतनं कायविञ्ञाणस्स…पे… वत्थु नसुखसहगतानं खन्धानं सुखस्स च पुरेजातपच्चयेन पच्चयो. (१)

नसुखसहगतो धम्मो सुखसहगतस्स धम्मस्स पुरेजातपच्चयेन पच्चयो – आरम्मणपुरेजातं, वत्थुपुरेजातं. आरम्मणपुरेजातं – चक्खुं…पे… वत्थुं सुखसहगतेन चित्तेन अनिच्चतो…पे… विपस्सति, अस्सादेति अभिनन्दति, तं आरब्भ सुखसहगतो रागो उप्पज्जति, दिट्ठि उप्पज्जति. वत्थुपुरेजातं – वत्थु सुखसहगतानं खन्धानं पुरेजातपच्चयेन पच्चयो. (२)

नसुखसहगतो धम्मो सुखसहगतस्स च नसुखसहगतस्स च धम्मस्स पुरेजातपच्चयेन पच्चयो – आरम्मणपुरेजातं, वत्थुपुरेजातं. आरम्मणपुरेजातं – चक्खुं…पे… वत्थुं सुखसहगतेन चित्तेन अनिच्चतो…पे… विपस्सति, अस्सादेति अभिनन्दति, तं आरब्भ सुखञ्च सम्पयुत्तका खन्धा च उप्पज्जन्ति. वत्थुपुरेजातं – वत्थु सुखसहगतानं खन्धानं सुखस्स च पुरेजातपच्चयेन पच्चयो. (३)

पच्छाजातपच्चयेन पच्चयो… तीणि… आसेवनपच्चयेन पच्चयो… नव.

कम्मपच्चयादि

१७५. सुखसहगतो धम्मो सुखसहगतस्स धम्मस्स कम्मपच्चयेन पच्चयो – सहजाता, नानाक्खणिका. (छ कम्मानि चत्तारि सहजातापि नानाक्खणिकापि कातब्बा, द्वे नानाक्खणिका.)… विपाकपच्चयेन पच्चयो… नव… आहारपच्चयेन पच्चयो… चत्तारि… इन्द्रियपच्चयेन पच्चयो… नव… झानपच्चयेन पच्चयो… नव… मग्गपच्चयेन पच्चयो… चत्तारि… सम्पयुत्तपच्चयेन पच्चयो… छ… विप्पयुत्तपच्चयेन पच्चयो… पञ्च… अत्थिपच्चयेन पच्चयो… नव… नत्थिपच्चयेन पच्चयो… नव… विगतपच्चयेन पच्चयो… नव… अविगतपच्चयेन पच्चयो… नव.

१. पच्चयानुलोमं

२. सङ्ख्यावारो

सुद्धं

१७६. हेतुया चत्तारि, आरम्मणे नव, अधिपतिया नव, अनन्तरे नव, समनन्तरे नव, सहजाते नव, अञ्ञमञ्ञे नव, निस्सये नव, उपनिस्सये नव, पुरेजाते तीणि, पच्छाजाते तीणि, आसेवने नव, कम्मे छ, विपाके नव, आहारे चत्तारि, इन्द्रिये नव, झाने नव, मग्गे चत्तारि, सम्पयुत्ते छ, विप्पयुत्ते पञ्च, अत्थिया नव, नत्थिया नव, विगते नव, अविगते नव.

(एवं पच्चनीयविभङ्गोपि गणनापि सप्पीतिकदुकसदिसं कातब्बं, यदिपि विमति अत्थि अनुलोमं पस्सित्वा गणेतब्बं.)

सुखसहगतदुकं निट्ठितं.

९२. उपेक्खासहगतदुकं

१. पटिच्चवारो

१. पच्चयानुलोमं

१. विभङ्गवारो

हेतुपच्चयो

१७७. उपेक्खासहगतं धम्मं पटिच्च उपेक्खासहगतो धम्मो उप्पज्जति हेतुपच्चया – उपेक्खासहगतं एकं खन्धं पटिच्च द्वे खन्धा, द्वे खन्धे …पे… पटिसन्धिक्खणे…पे… उपेक्खासहगतं धम्मं पटिच्च नउपेक्खासहगतो धम्मो उप्पज्जति हेतुपच्चया – उपेक्खासहगते खन्धे पटिच्च उपेक्खा चित्तसमुट्ठानञ्च रूपं; पटिसन्धिक्खणे…पे…. उपेक्खासहगतं धम्मं पटिच्च उपेक्खासहगतो च नउपेक्खासहगतो च धम्मा उप्पज्जन्ति हेतुपच्चया – उपेक्खासहगतं एकं खन्धं पटिच्च द्वे खन्धा उपेक्खा च चित्तसमुट्ठानञ्च रूपं, द्वे खन्धे…पे… पटिसन्धिक्खणे…पे…. (३)

नउपेक्खासहगतं धम्मं पटिच्च नउपेक्खासहगतो धम्मो उप्पज्जति हेतुपच्चया – नउपेक्खासहगतं एकं खन्धं पटिच्च तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे… द्वे खन्धे…पे… उपेक्खं पटिच्च चित्तसमुट्ठानं रूपं; पटिसन्धिक्खणे नउपेक्खासहगतं एकं खन्धं पटिच्च तयो खन्धा कटत्ता च रूपं…पे… द्वे खन्धे…पे… पटिसन्धिक्खणे उपेक्खं पटिच्च कटत्तारूपं, खन्धे पटिच्च वत्थु, वत्थुं पटिच्च खन्धा, उपेक्खं पटिच्च वत्थु, वत्थुं पटिच्च उपेक्खा, एकं महाभूतं…पे…. (सप्पीतिकदुकसदिसं, अनुलोमे नवपि पञ्हा.)

१. पच्चयानुलोमं

२. सङ्ख्यावारो

१७८. हेतुया नव, आरम्मणे नव, अधिपतिया नव…पे… पुरेजाते छ, आसेवने छ, कम्मे नव (सब्बत्थ नव), अविगते नव.

२. पच्चयपच्चनीयं

१. विभङ्गवारो

नहेतुपच्चयो

१७९. उपेक्खासहगतं धम्मं पटिच्च उपेक्खासहगतो धम्मो उप्पज्जति नहेतुपच्चया – अहेतुकं उपेक्खासहगतं एकं खन्धं पटिच्च द्वे खन्धा, द्वे खन्धे…पे… अहेतुकपटिसन्धिक्खणे…पे… विचिकिच्छासहगते उद्धच्चसहगते खन्धे पटिच्च विचिकिच्छासहगतो उद्धच्चसहगतो मोहो. उपेक्खासहगतं धम्मं पटिच्च नउपेक्खासहगतो धम्मो उप्पज्जति नहेतुपच्चया – अहेतुके उपेक्खासहगते खन्धे पटिच्च उपेक्खा चित्तसमुट्ठानञ्च रूपं; अहेतुकपटिसन्धिक्खणे…पे…. उपेक्खासहगतं धम्मं पटिच्च उपेक्खासहगतो च नउपेक्खासहगतो च धम्मा उप्पज्जन्ति नहेतुपच्चया – अहेतुकं उपेक्खासहगतं एकं खन्धं पटिच्च द्वे खन्धा उपेक्खा च चित्तसमुट्ठानञ्च रूपं, द्वे खन्धे…पे… अहेतुकपटिसन्धिक्खणे…पे…. (३)

१८०. नउपेक्खासहगतं धम्मं पटिच्च नउपेक्खासहगतो धम्मो उप्पज्जति नहेतुपच्चया – अहेतुकं नउपेक्खासहगतं एकं खन्धं पटिच्च तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे… द्वे खन्धे…पे… अहेतुकं उपेक्खं पटिच्च चित्तसमुट्ठानं रूपं; अहेतुकपटिसन्धिक्खणे…पे… उपेक्खं पटिच्च वत्थु, वत्थुं पटिच्च उपेक्खा, एकं महाभूतं…पे… (याव असञ्ञसत्ता).

नउपेक्खासहगतं धम्मं पटिच्च उपेक्खासहगतो धम्मो उप्पज्जति नहेतुपच्चया – अहेतुकं उपेक्खं पटिच्च सम्पयुत्तका खन्धा; अहेतुकपटिसन्धिक्खणे उपेक्खं पटिच्च सम्पयुत्तका खन्धा; अहेतुकपटिसन्धिक्खणे वत्थुं पटिच्च उपेक्खासहगता खन्धा; विचिकिच्छासहगतं उद्धच्चसहगतं उपेक्खं पटिच्च विचिकिच्छासहगतो उद्धच्चसहगतो मोहो.

नउपेक्खासहगतं धम्मं पटिच्च उपेक्खासहगतो च नउपेक्खासहगतो च धम्मा उप्पज्जन्ति नहेतुपच्चया – अहेतुकं उपेक्खं पटिच्च सम्पयुत्तका खन्धा चित्तसमुट्ठानञ्च रूपं, अहेतुकं उपेक्खं पटिच्च सम्पयुत्तका खन्धा, महाभूते पटिच्च चित्तसमुट्ठानं रूपं; अहेतुकपटिसन्धिक्खणे उपेक्खं पटिच्च सम्पयुत्तका खन्धा कटत्ता च रूपं, अहेतुकपटिसन्धिक्खणे उपेक्खं पटिच्च सम्पयुत्तका खन्धा, महाभूते पटिच्च कटत्तारूपं, अहेतुकपटिसन्धिक्खणे वत्थुं पटिच्च उपेक्खासहगता खन्धा, महाभूते पटिच्च कटत्तारूपं, अहेतुकपटिसन्धिक्खणे वत्थुं पटिच्च उपेक्खा च सम्पयुत्तका च खन्धा. (३)

१८१. उपेक्खासहगतञ्च नउपेक्खासहगतञ्च धम्मं पटिच्च उपेक्खासहगतो धम्मो उप्पज्जति नहेतुपच्चया – अहेतुकं उपेक्खासहगतं एकं खन्धञ्च उपेक्खञ्च पटिच्च द्वे खन्धा, द्वे खन्धे…पे… अहेतुकपटिसन्धिक्खणे उपेक्खासहगतं एकं खन्धञ्च उपेक्खञ्च पटिच्च द्वे खन्धा, द्वे खन्धे…पे… अहेतुकपटिसन्धिक्खणे उपेक्खासहगतं एकं खन्धञ्च वत्थुञ्च पटिच्च द्वे खन्धा; द्वे खन्धे…पे… विचिकिच्छासहगते उद्धच्चसहगते खन्धे च उपेक्खञ्च पटिच्च विचिकिच्छासहगतो उद्धच्चसहगतो मोहो.

उपेक्खासहगतञ्च नउपेक्खासहगतञ्च धम्मं पटिच्च नउपेक्खासहगतो धम्मो उप्पज्जति नहेतुपच्चया – अहेतुके उपेक्खासहगते खन्धे च उपेक्खञ्च पटिच्च चित्तसमुट्ठानं रूपं, अहेतुके उपेक्खासहगते खन्धे च महाभूते च पटिच्च चित्तसमुट्ठानं रूपं; अहेतुकपटिसन्धिक्खणे उपेक्खासहगते खन्धे च उपेक्खञ्च पटिच्च कटत्तारूपं, अहेतुकपटिसन्धिक्खणे उपेक्खासहगते खन्धे च महाभूते च पटिच्च कटत्तारूपं, अहेतुकपटिसन्धिक्खणे उपेक्खासहगते खन्धे च वत्थुञ्च पटिच्च उपेक्खा.

उपेक्खासहगतञ्च नउपेक्खासहगतञ्च धम्मं पटिच्च उपेक्खासहगतो च नउपेक्खासहगतो च धम्मा उप्पज्जन्ति नहेतुपच्चया – अहेतुकं उपेक्खासहगतं एकं खन्धञ्च उपेक्खञ्च पटिच्च द्वे खन्धा चित्तसमुट्ठानञ्च रूपं, द्वे खन्धे…पे… अहेतुकं उपेक्खासहगतं एकं खन्धञ्च उपेक्खञ्च पटिच्च द्वे खन्धा, द्वे खन्धे…पे… अहेतुके उपेक्खासहगते खन्धे च उपेक्खञ्च महाभूते च पटिच्च चित्तसमुट्ठानं रूपं; अहेतुकपटिसन्धिक्खणे उपेक्खासहगतं एकं खन्धञ्च उपेक्खञ्च पटिच्च द्वे खन्धा कटत्ता च रूपं, द्वे खन्धे…पे… अहेतुकपटिसन्धिक्खणे उपेक्खासहगतं एकं खन्धञ्च उपेक्खञ्च पटिच्च द्वे खन्धा, द्वे खन्धे…पे… अहेतुके उपेक्खासहगते खन्धे च उपेक्खञ्च महाभूते च पटिच्च कटत्तारूपं; अहेतुकपटिसन्धिक्खणे उपेक्खासहगतं एकं खन्धञ्च वत्थुञ्च पटिच्च द्वे खन्धा उपेक्खा च, द्वे खन्धे…पे… (संखित्तं). (३)

२. पच्चयपच्चनीयं

२. सङ्ख्यावारो

सुद्धं

१८२. नहेतुया नव, नआरम्मणे तीणि, नअधिपतिया नव, नअनन्तरे तीणि, नअञ्ञमञ्ञे तीणि, नउपनिस्सये तीणि, नपुरेजाते नव, नपच्छाजाते नव, नआसेवने नव, नकम्मे चत्तारि, नविपाके नव, नआहारे एकं, नइन्द्रिये एकं, नझाने नव, नमग्गे नव, नसम्पयुत्ते तीणि, नविप्पयुत्ते छ, नोनत्थिया तीणि, नोविगते तीणि.

२. सहजातवारो

(एवं इतरे द्वे गणनापि सहजातवारोपि कातब्बो.)

३. पच्चयवारो

१-४. पच्चयानुलोमादि

हेतुपच्चयो

१८३. उपेक्खासहगतं धम्मं पच्चया उपेक्खासहगतो धम्मो उप्पज्जति हेतुपच्चया – उपेक्खासहगतं एकं खन्धं पच्चया द्वे खन्धा, द्वे खन्धे…पे… पटिसन्धिक्खणे…पे… (यथा सवितक्कदुकसदिसं पच्चयवारे नानाकरणं. ‘‘उपेक्ख’’न्ति नवपि पञ्हा कातब्बा, पटिसन्धिपवत्तिपि वत्थुपि.)

हेतुया नव, आरम्मणे नव…पे… पुरेजाते नव, आसेवने नव (सब्बत्थ नव), अविगते नव.

अनुलोमं.

१८४. उपेक्खासहगतं धम्मं पच्चया उपेक्खासहगतो धम्मो उप्पज्जति नहेतुपच्चया – अहेतुकं उपेक्खासहगतं एकं खन्धं पच्चया द्वे खन्धा, द्वे खन्धे…पे… अहेतुकपटिसन्धिक्खणे…पे… विचिकिच्छासहगते उद्धच्चसहगते खन्धे पच्चया विचिकिच्छासहगतो उद्धच्चसहगतो मोहो. (एवं नवपि पञ्हा पवत्तिपटिसन्धियो यथा सवितक्कदुकस्स एवं कातब्बा. तीणियेव मोहो, पवत्ते वत्थुपि कातब्बा.)

नहेतुया नव, नआरम्मणे तीणि, नअधिपतिया नव, नअनन्तरे तीणि, नसमनन्तरे तीणि, नउपनिस्सये तीणि, नपुरेजाते नव, नपच्छाजाते नव, नआसेवने नव, नकम्मे चत्तारि, नविपाके नव, नआहारे एकं, नइन्द्रिये एकं, नझाने एकं, नमग्गे नव, नसम्पयुत्ते तीणि, नविप्पयुत्ते छ, नोनत्थिया तीणि, नोविगते तीणि.

पच्चनीयं.

४. निस्सयवारो

(एवं इतरे द्वे गणनापि निस्सयवारोपि कातब्बो.)

५. संसट्ठवारो

१-४. पच्चयानुलोमादि

हेतुपच्चयो

१८५. उपेक्खासहगतं धम्मं संसट्ठो उपेक्खासहगतो धम्मो उप्पज्जति हेतुपच्चया – उपेक्खासहगतं एकं खन्धं संसट्ठा द्वे खन्धा, द्वे खन्धे …पे… पटिसन्धिक्खणे…पे…. (यथा सवितक्कदुकं सम्पयुत्तवारो एवं कातब्बो.)

हेतुया छ, आरम्मणे छ (सब्बत्थ छ), अविगते छ.

अनुलोमं.

उपेक्खासहगतं धम्मं संसट्ठो उपेक्खासहगतो धम्मो उप्पज्जति नहेतुपच्चया – अहेतुकं उपेक्खासहगतं एकं खन्धं संसट्ठा द्वे खन्धा, द्वे खन्धे…पे… अहेतुकपटिसन्धिक्खणे…पे… विचिकिच्छासहगते उद्धच्चसहगते खन्धे संसट्ठो विचिकिच्छासहगतो उद्धच्चसहगतो मोहो. (एवं पञ्च पञ्हा यथा सवितक्कदुके एवं कातब्बा.)

नहेतुया छ, नअधिपतिया छ, नपुरेजाते छ, नपच्छाजाते छ, नआसेवने छ, नकम्मे चत्तारि, नविपाके छ, नविप्पयुत्ते छ.

पच्चनीयं.

६. सम्पयुत्तवारो

(एवं इतरे द्वे गणनापि सम्पयुत्तवारोपि कातब्बो.)

७. पञ्हावारो

१. पच्चयानुलोमं

१. विभङ्गवारो

हेतुपच्चयादि

१८६. उपेक्खासहगतो धम्मो उपेक्खासहगतस्स धम्मस्स हेतुपच्चयेन पच्चयो – उपेक्खासहगता हेतू सम्पयुत्तकानं खन्धानं हेतुपच्चयेन पच्चयो; पटिसन्धिक्खणे…पे…. (एवं चत्तारि पञ्हा यथा सवितक्कदुकस्स.)

उपेक्खासहगतो धम्मो उपेक्खासहगतस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… अधिपतिपच्चयेन पच्चयो. (यथा सप्पीतिकदुकं एवं आरम्मणम्पि अधिपतिपि वित्थारेतब्बा, ‘‘उपेक्खा’’ति नानं.)

अनन्तरपच्चयादि

१८७. उपेक्खासहगतो धम्मो उपेक्खासहगतस्स धम्मस्स अनन्तरपच्चयेन पच्चयो – पुरिमा पुरिमा उपेक्खासहगता खन्धा पच्छिमानं पच्छिमानं उपेक्खासहगतानं खन्धानं अनन्तरपच्चयेन पच्चयो. (१)

उपेक्खासहगतो धम्मो नउपेक्खासहगतस्स धम्मस्स अनन्तरपच्चयेन पच्चयो – पुरिमा पुरिमा उपेक्खासहगता खन्धा पच्छिमाय पच्छिमाय उपेक्खाय अनन्तरपच्चयेन पच्चयो; उपेक्खासहगतं चुतिचित्तं नउपेक्खासहगतस्स उपपत्तिचित्तस्स… आवज्जना नउपेक्खासहगतानं खन्धानं… विपाकमनोधातु नउपेक्खासहगताय विपाकमनोविञ्ञाणधातुया… उपेक्खासहगतं भवङ्गं नउपेक्खासहगतस्स भवङ्गस्स… उपेक्खासहगतं कुसलाकुसलं नउपेक्खासहगतस्स वुट्ठानस्स… किरियं वुट्ठानस्स… फलं वुट्ठानस्स… निरोधा वुट्ठहन्तस्स नेवसञ्ञानासञ्ञायतनं नउपेक्खासहगताय फलसमापत्तिया अनन्तरपच्चयेन पच्चयो. (२)

उपेक्खासहगतो धम्मो उपेक्खासहगतस्स च नउपेक्खासहगतस्स च धम्मस्स अनन्तरपच्चयेन पच्चयो – पुरिमा पुरिमा उपेक्खासहगता खन्धा पच्छिमानं पच्छिमानं उपेक्खासहगतानं खन्धानं उपेक्खाय च अनन्तरपच्चयेन पच्चयो. (३)

१८८. नउपेक्खासहगतो धम्मो नउपेक्खासहगतस्स धम्मस्स अनन्तरपच्चयेन पच्चयो – पुरिमा पुरिमा उपेक्खा पच्छिमाय पच्छिमाय उपेक्खाय अनन्तरपच्चयेन पच्चयो; पुरिमा पुरिमा नउपेक्खासहगता खन्धा पच्छिमानं पच्छिमानं नउपेक्खासहगतानं खन्धानं अनन्तरपच्चयेन पच्चयो; अनुलोमं गोत्रभुस्स…पे… अनुलोमं फलसमापत्तिया अनन्तरपच्चयेन पच्चयो. (मूलं कातब्बं.) पुरिमा पुरिमा उपेक्खा पच्छिमानं पच्छिमानं उपेक्खासहगतानं खन्धानं अनन्तरपच्चयेन पच्चयो; नउपेक्खासहगतं चुतिचित्तं उपेक्खासहगतस्स उपपत्तिचित्तस्स… नउपेक्खासहगतं भवङ्गं आवज्जनाय… कायविञ्ञाणधातु विपाकमनोधातुया… नउपेक्खासहगता विपाकमनोविञ्ञाणधातु किरियमनोविञ्ञाणधातुया… नउपेक्खासहगतं भवङ्गं उपेक्खासहगतस्स भवङ्गस्स… नउपेक्खासहगतं कुसलाकुसलं उपेक्खासहगतस्स वुट्ठानस्स… किरियं वुट्ठानस्स… फलं वुट्ठानस्स अनन्तरपच्चयेन पच्चयो. (२)

नउपेक्खासहगतो धम्मो उपेक्खासहगतस्स च नउपेक्खासहगतस्स च धम्मस्स अनन्तरपच्चयेन पच्चयो – पुरिमा पुरिमा उपेक्खा पच्छिमानं पच्छिमानं उपेक्खासहगतानं खन्धानं उपेक्खाय च अनन्तरपच्चयेन पच्चयो. (३)

१८९. उपेक्खासहगतो च नउपेक्खासहगतो च धम्मा उपेक्खासहगतस्स धम्मस्स अनन्तरपच्चयेन पच्चयो – पुरिमा पुरिमा उपेक्खासहगता खन्धा च उपेक्खा च पच्छिमानं पच्छिमानं उपेक्खासहगतानं खन्धानं अनन्तरपच्चयेन पच्चयो. (मूलं कातब्बं.) पुरिमा पुरिमा उपेक्खासहगता खन्धा च उपेक्खा च पच्छिमाय पच्छिमाय उपेक्खाय अनन्तरपच्चयेन पच्चयो; उपेक्खासहगतं चुतिचित्तञ्च उपेक्खा च नउपेक्खासहगतस्स उपपत्तिचित्तस्स… आवज्जना च उपेक्खा च नउपेक्खासहगतानं खन्धानं… विपाकमनोधातु च उपेक्खा च नउपेक्खासहगताय विपाकमनोविञ्ञाणधातुया… उपेक्खासहगतं भवङ्गञ्च उपेक्खा च नउपेक्खासहगतस्स भवङ्गस्स… उपेक्खासहगतं कुसलाकुसलञ्च उपेक्खा च नउपेक्खासहगतस्स वुट्ठानस्स… किरियञ्च उपेक्खा च वुट्ठानस्स… फलञ्च उपेक्खा च वुट्ठानस्स… निरोधा वुट्ठहन्तस्स नेवसञ्ञानासञ्ञायतनञ्च उपेक्खा च नउपेक्खासहगताय फलसमापत्तिया अनन्तरपच्चयेन पच्चयो. (मूलं कातब्बं.) पुरिमा पुरिमा उपेक्खासहगता खन्धा च उपेक्खा च पच्छिमानं पच्छिमानं उपेक्खासहगतानं खन्धानं उपेक्खाय च अनन्तरपच्चयेन पच्चयो. (३)

समनन्तरपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… नव… अञ्ञमञ्ञपच्चयेन पच्चयो… नव… निस्सयपच्चयेन पच्चयो… नव.

उपनिस्सयपच्चयो

१९०. उपेक्खासहगतो धम्मो उपेक्खासहगतस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो… तीणि.

नउपेक्खासहगतो धम्मो नउपेक्खासहगतस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – आरम्मणूपनिस्सयो, अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे…. पकतूपनिस्सयो – नउपेक्खासहगतं सद्धं उपनिस्साय नउपेक्खासहगतेन चित्तेन दानं देति, सीलं…पे… उपोसथकम्मं…पे… नउपेक्खासहगतं झानं…पे… विपस्सनं…पे… मग्गं…पे… समापत्तिं उप्पादेति, मानं जप्पेति, दिट्ठिं गण्हाति; नउपेक्खासहगतं सीलं…पे… पञ्ञं… रागं… दोसं… मोहं… मानं… दिट्ठिं… पत्थनं… कायिकं सुखं… कायिकं दुक्खं… उतुं… भोजनं… सेनासनं उपेक्खं उपनिस्साय नउपेक्खासहगतेन चित्तेन दानं देति…पे… समापत्तिं उप्पादेति, पाणं हनति…पे… सङ्घं भिन्दति; नउपेक्खासहगता सद्धा…पे… सेनासनं उपेक्खा च नउपेक्खासहगताय सद्धाय…पे… पञ्ञाय… रागस्स…पे… पत्थनाय… कायिकस्स सुखस्स… कायिकस्स दुक्खस्स … मग्गस्स, फलसमापत्तिया उपेक्खाय च उपनिस्सयपच्चयेन पच्चयो. (१)

नउपेक्खासहगतो धम्मो उपेक्खासहगतस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो (तीणिपि उपनिस्सया). नउपेक्खासहगतं सद्धं उपनिस्साय उपेक्खासहगतेन चित्तेन दानं देति…पे… समापत्तिं उप्पादेति, मानं जप्पेति, दिट्ठिं गण्हाति; नउपेक्खासहगतं सीलं…पे… सेनासनं उपेक्खं उपनिस्साय उपेक्खासहगतेन चित्तेन दानं देति…पे… समापत्तिं उप्पादेति, उपेक्खासहगतेन चित्तेन अदिन्नं आदियति, मुसा भणति, पिसुणं…पे… सम्फं…पे… सन्धिं…पे… निल्लोपं…पे… एकागारिकं…पे… परिपन्थे…पे… परदारं…पे… गामघातं…पे… निगमघातं करोति; नउपेक्खासहगता सद्धा…पे… सेनासनं उपेक्खा च उपेक्खासहगताय सद्धाय…पे… पत्थनाय… मग्गस्स, फलसमापत्तिया उपनिस्सयपच्चयेन पच्चयो.

नउपेक्खासहगतो धम्मो उपेक्खासहगतस्स च नउपेक्खासहगतस्स च धम्मस्स उपनिस्सयपच्चयेन पच्चयो (तीणि उपनिस्सया दुतियगमनसदिसा). (३)

उपेक्खासहगतो च नउपेक्खासहगतो च धम्मा उपेक्खासहगतस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो… तीणि.

पुरेजातपच्चयो

१९१. नउपेक्खासहगतो धम्मो नउपेक्खासहगतस्स धम्मस्स पुरेजातपच्चयेन पच्चयो… तीणि (सप्पीतिकदुकसदिसा).

पच्छाजातपच्चयादि

१९२. उपेक्खासहगतो धम्मो नउपेक्खासहगतस्स धम्मस्स पच्छाजातपच्चयेन पच्चयो… तीणि… आसेवनपच्चयेन पच्चयो… नव… कम्मपच्चयेन पच्चयो… छ. (चत्तारि सहजाता नानाक्खणिका कातब्बा, द्वे नानाक्खणिका च.)… विपाकपच्चयेन पच्चयो… नव… आहारपच्चयेन पच्चयो… चत्तारि… इन्द्रियपच्चयेन पच्चयो… नव… झानपच्चयेन पच्चयो… नव… मग्गपच्चयेन पच्चयो… चत्तारि… सम्पयुत्तपच्चयेन पच्चयो… छ… विप्पयुत्तपच्चयेन पच्चयो… पञ्च… अत्थिपच्चयेन पच्चयो… नव… नत्थिपच्चयेन पच्चयो… विगतपच्चयेन पच्चयो… अविगतपच्चयेन पच्चयो. (इमानि पच्चयानि सप्पीतिककरणेन विभजितब्बानि.)

१. पच्चयानुलोमं

२. सङ्ख्यावारो

सुद्धं

१९३. हेतुया चत्तारि, आरम्मणे नव, अधिपतिया नव, अनन्तरे नव, समनन्तरे नव, सहजाते नव, अञ्ञमञ्ञे नव, निस्सये नव, उपनिस्सये नव, पुरेजाते तीणि, पच्छाजाते तीणि, आसेवने नव, कम्मे छ, विपाके नव, आहारे चत्तारि, इन्द्रिये नव, झाने नव, मग्गे चत्तारि, सम्पयुत्ते छ, विप्पयुत्ते पञ्च, अत्थिया नव, नत्थिया नव, विगते नव, अविगते नव.

(एवं पच्चनीयविभङ्गोपि इतरे तीणि गणनापि सप्पीतिकदुकसदिसा कातब्बा.)

उपेक्खासहगतदुकं निट्ठितं.

९३. कामावचरदुकं

१. पटिच्चवारो

१. पच्चयानुलोमं

१. विभङ्गवारो

हेतुपच्चयो

१९४. कामावचरं धम्मं पटिच्च कामावचरो धम्मो उप्पज्जति हेतुपच्चया – कामावचरं एकं खन्धं पटिच्च तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे… द्वे खन्धे…पे… पटिसन्धिक्खणे…पे… एकं महाभूतं…पे… (संखित्तं). कामावचरं धम्मं पटिच्च नकामावचरो धम्मो उप्पज्जति हेतुपच्चया – पटिसन्धिक्खणे वत्थुं पटिच्च नकामावचरा खन्धा. कामावचरं धम्मं पटिच्च कामावचरो च नकामावचरो च धम्मा उप्पज्जन्ति हेतुपच्चया – पटिसन्धिक्खणे वत्थुं पटिच्च नकामावचरा खन्धा, महाभूते पटिच्च कटत्तारूपं. (३)

१९५. नकामावचरं धम्मं पटिच्च नकामावचरो धम्मो उप्पज्जति हेतुपच्चया – नकामावचरं एकं खन्धं पटिच्च तयो खन्धा…पे… द्वे खन्धे…पे… पटिसन्धिक्खणे…पे…. नकामावचरं धम्मं पटिच्च कामावचरो धम्मो उप्पज्जति हेतुपच्चया – नकामावचरे खन्धे पटिच्च चित्तसमुट्ठानं रूपं; पटिसन्धिक्खणे नकामावचरे खन्धे पटिच्च कटत्तारूपं. नकामावचरं धम्मं पटिच्च कामावचरो च नकामावचरो च धम्मा उप्पज्जन्ति हेतुपच्चया – नकामावचरं एकं खन्धं पटिच्च तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे… द्वे खन्धे…पे… पटिसन्धिक्खणे…पे…. (३)

१९६. कामावचरञ्च नकामावचरञ्च धम्मं पटिच्च कामावचरो धम्मो उप्पज्जति हेतुपच्चया – नकामावचरे खन्धे च महाभूते च पटिच्च चित्तसमुट्ठानं रूपं; पटिसन्धिक्खणे नकामावचरे खन्धे च महाभूते च पटिच्च कटत्तारूपं. कामावचरञ्च नकामावचरञ्च धम्मं पटिच्च नकामावचरो धम्मो उप्पज्जति हेतुपच्चया – पटिसन्धिक्खणे नकामावचरं एकं खन्धञ्च वत्थुञ्च पटिच्च तयो खन्धा…पे… द्वे खन्धे च…पे…. कामावचरञ्च नकामावचरञ्च धम्मं पटिच्च कामावचरो च नकामावचरो च धम्मा उप्पज्जन्ति हेतुपच्चया – पटिसन्धिक्खणे नकामावचरं एकं खन्धञ्च वत्थुञ्च पटिच्च तयो खन्धा…पे… द्वे खन्धे च…पे… नकामावचरे खन्धे च महाभूते च पटिच्च कटत्तारूपं. (३) (संखित्तं.)

१. पच्चयानुलोमं

२. सङ्ख्यावारो

सुद्धं

१९७. हेतुया नव, आरम्मणे चत्तारि, अधिपतिया पञ्च, अनन्तरे चत्तारि, समनन्तरे चत्तारि, सहजाते नव, अञ्ञमञ्ञे छ, निस्सये नव, उपनिस्सये चत्तारि, पुरेजाते द्वे, आसेवने द्वे, कम्मे नव, विपाके नव, आहारे नव, इन्द्रिये नव, झाने नव, मग्गे नव, सम्पयुत्ते चत्तारि, विप्पयुत्ते नव, अत्थिया नव, नत्थिया चत्तारि, विगते चत्तारि, अविगते नव.

२. पच्चयपच्चनीयं

१. विभङ्गवारो

नहेतुपच्चयादि

१९८. कामावचरं धम्मं पटिच्च कामावचरो धम्मो उप्पज्जति नहेतुपच्चया – अहेतुकं कामावचरं एकं खन्धं पटिच्च तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे… द्वे खन्धे…पे… अहेतुकपटिसन्धिक्खणे…पे… (याव असञ्ञसत्ता) विचिकिच्छासहगते उद्धच्चसहगते खन्धे पटिच्च विचिकिच्छासहगतो उद्धच्चसहगतो मोहो. (१)

नआरम्मणपच्चया… तीणि.

नअधिपतिपच्चयादि

१९९. कामावचरं धम्मं पटिच्च कामावचरो धम्मो उप्पज्जति नअधिपतिपच्चया… तीणि.

नकामावचरं धम्मं पटिच्च नकामावचरो धम्मो उप्पज्जति नअधिपतिपच्चया – नकामावचरे खन्धे पटिच्च नकामावचराधिपति, विपाकं नकामावचरं एकं खन्धं पटिच्च तयो खन्धा…पे… द्वे खन्धे…पे… पटिसन्धिक्खणे…पे…. नकामावचरं धम्मं पटिच्च कामावचरो धम्मो उप्पज्जति नअधिपतिपच्चया – विपाके नकामावचरे खन्धे पटिच्च चित्तसमुट्ठानं रूपं; पटिसन्धिक्खणे…पे…. नकामावचरं धम्मं पटिच्च कामावचरो च नकामावचरो च धम्मा उप्पज्जन्ति नअधिपतिपच्चया – विपाकं नकामावचरं एकं खन्धं पटिच्च तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे… द्वे खन्धे…पे… पटिसन्धिक्खणे…पे…. (३)

कामावचरञ्च नकामावचरञ्च धम्मं पटिच्च कामावचरो धम्मो उप्पज्जति नअधिपतिपच्चया – विपाके नकामावचरे खन्धे च महाभूते च पटिच्च चित्तसमुट्ठानं रूपं; पटिसन्धिक्खणे…पे… (इतरे द्वे पाकतिका) नअनन्तरपच्चया…पे… नपुरेजातपच्चया… नपच्छाजातपच्चया.

नआसेवनपच्चयो

२००. कामावचरं धम्मं पटिच्च कामावचरो धम्मो उप्पज्जति नआसेवनपच्चया… तीणि.

नकामावचरं धम्मं पटिच्च नकामावचरो धम्मो उप्पज्जति नआसेवनपच्चया – विपाकं नकामावचरं एकं खन्धं पटिच्च तयो खन्धा…पे… द्वे खन्धे…पे… पटिसन्धिक्खणे…पे…. नकामावचरं धम्मं पटिच्च कामावचरो धम्मो उप्पज्जति नआसेवनपच्चया – नकामावचरे खन्धे पटिच्च चित्तसमुट्ठानं रूपं; पटिसन्धिक्खणे…पे… (मूलं कातब्बं) विपाकं नकामावचरं एकं खन्धं पटिच्च तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे… द्वे खन्धे…पे… पटिसन्धिक्खणे…पे…. (३)

(अवसेसा तीणि पाकतिका. संखित्तं.)

२. पच्चयपच्चनीयं

२. सङ्ख्यावारो

२०१. नहेतुया एकं, नआरम्मणे तीणि, नअधिपतिया नव, नअनन्तरे तीणि, नसमनन्तरे तीणि, नउपनिस्सये तीणि, नपुरेजाते नव, नपच्छाजाते नव, नआसेवने नव, नकम्मे द्वे, नविपाके पञ्च, नआहारे एकं, नइन्द्रिये एकं, नझाने एकं, नमग्गे एकं, नसम्पयुत्ते तीणि, नविप्पयुत्ते द्वे, नोनत्थिया तीणि, नोविगते तीणि.

२. सहजातवारो

(अवसेसा गणनापि सहजातवारोपि कातब्बो.)

९३. कामावचरदुकं

३. पच्चयवारो

१-४. पच्चयानुलोमादि

हेतुपच्चयो

२०२. कामावचरं धम्मं पच्चया कामावचरो धम्मो उप्पज्जति हेतुपच्चया – कामावचरं एकं खन्धं पच्चया तयो खन्धा चित्तसमुट्ठानञ्च रूपं …पे… द्वे खन्धे…पे… पटिसन्धिक्खणे…पे… (याव अज्झत्तिका महाभूता) वत्थुं पच्चया कामावचरा खन्धा. कामावचरं धम्मं पच्चया नकामावचरो धम्मो उप्पज्जति हेतुपच्चया – वत्थुं पच्चया नकामावचरा खन्धा; पटिसन्धिक्खणे…पे…. कामावचरं धम्मं पच्चया कामावचरो च नकामावचरो च धम्मा उप्पज्जन्ति हेतुपच्चया – वत्थुं पच्चया नकामावचरा खन्धा, महाभूते पच्चया चित्तसमुट्ठानं रूपं; पटिसन्धिक्खणे…पे…. (३)

नकामावचरं धम्मं पच्चया नकामावचरो धम्मो उप्पज्जति हेतुपच्चया… तीणि (पटिच्चसदिसा).

कामावचरञ्च नकामावचरञ्च धम्मं पच्चया कामावचरो धम्मो उप्पज्जति हेतुपच्चया (पटिच्चसदिसा). कामावचरञ्च नकामावचरञ्च धम्मं पच्चया नकामावचरो धम्मो उप्पज्जति हेतुपच्चया – नकामावचरं एकं खन्धञ्च वत्थुञ्च पच्चया तयो खन्धा…पे… द्वे खन्धे च…पे… पटिसन्धिक्खणे…पे…. कामावचरञ्च नकामावचरञ्च धम्मं पच्चया कामावचरो च नकामावचरो च धम्मा उप्पज्जन्ति हेतुपच्चया – नकामावचरं एकं खन्धञ्च वत्थुञ्च पच्चया तयो खन्धा…पे… द्वे खन्धे च…पे… नकामावचरे खन्धे च महाभूते च पच्चया चित्तसमुट्ठानं रूपं; पटिसन्धिक्खणे…पे…. (३) (संखित्तं.)

हेतुया नव, आरम्मणे चत्तारि, अधिपतिया नव, अनन्तरे चत्तारि, समनन्तरे चत्तारि, सहजाते नव, अञ्ञमञ्ञे छ, निस्सये नव, उपनिस्सये चत्तारि, पुरेजाते चत्तारि, आसेवने चत्तारि, कम्मे नव…पे… अविगते नव.

अनुलोमं.

नहेतुपच्चयादि

२०३. कामावचरं धम्मं पच्चया कामावचरो धम्मो उप्पज्जति नहेतुपच्चया – अहेतुकं कामावचरं एकं खन्धं पच्चया…पे… अहेतुकपटिसन्धिक्खणे…पे… (याव असञ्ञसत्ता) चक्खायतनं पच्चया चक्खुविञ्ञाणं…पे… कायायतनं पच्चया कायविञ्ञाणं, वत्थुं पच्चया अहेतुका कामावचरा खन्धा, विचिकिच्छासहगते उद्धच्चसहगते खन्धे च वत्थुञ्च पच्चया विचिकिच्छासहगतो उद्धच्चसहगतो मोहो. (१)

नआरम्मणपच्चया… तीणि.

नअधिपतिपच्चयादि

२०४. कामावचरं धम्मं पच्चया कामावचरो धम्मो उप्पज्जति नअधिपतिपच्चया… एकं (याव असञ्ञसत्ता). कामावचरं धम्मं पच्चया नकामावचरो धम्मो उप्पज्जति नअधिपतिपच्चया – वत्थुं पच्चया नकामावचराधिपति, वत्थुं पच्चया विपाका नकामावचरा खन्धा; पटिसन्धिक्खणे…पे…. कामावचरं धम्मं पच्चया कामावचरो च नकामावचरो च धम्मा उप्पज्जन्ति नअधिपतिपच्चया – वत्थुं पच्चया विपाका नकामावचरा खन्धा, महाभूते पच्चया चित्तसमुट्ठानं रूपं; पटिसन्धिक्खणे…पे…. (३)

नकामावचरं धम्मं पच्चया नकामावचरो धम्मो उप्पज्जति नअधिपतिपच्चया… तीणि (पटिच्चसदिसा).

कामावचरञ्च नकामावचरञ्च धम्मं पच्चया कामावचरो धम्मो उप्पज्जति नअधिपतिपच्चया (पटिच्चसदिसा. मूलं कातब्बं.) नकामावचरे खन्धे च वत्थुञ्च पच्चया नकामावचराधिपति, विपाकं नकामावचरं एकं खन्धञ्च वत्थुञ्च पच्चया तयो खन्धा…पे… द्वे खन्धे च…पे… पटिसन्धिक्खणे…पे…. (मूलं कातब्बं.) विपाकं नकामावचरं एकं खन्धञ्च वत्थुञ्च पच्चया तयो खन्धा…पे… द्वे खन्धे च…पे… विपाके नकामावचरे खन्धे च महाभूते च पच्चया चित्तसमुट्ठानं रूपं; पटिसन्धिक्खणे…पे…. (३)

नउपनिस्सयपच्चया… तीणि… नआसेवनपच्चया (सुद्धके अरूपमिस्सके च ‘‘विपाक’’न्ति नियामेतब्बं, रूपमिस्सके नत्थि. संखित्तं).

सुद्धं

नहेतुया एकं, नआरम्मणे तीणि, नअधिपतिया नव, नअनन्तरे तीणि, नसमनन्तरे तीणि, नउपनिस्सये तीणि, नपुरेजाते नव, नपच्छाजाते नव, नआसेवने नव, नकम्मे चत्तारि, नविपाके नव, नआहारे एकं, नइन्द्रिये एकं, नझाने एकं, नमग्गे एकं, नसम्पयुत्ते तीणि, नविप्पयुत्ते द्वे, नोनत्थिया तीणि, नोविगते तीणि.

पच्चनीयं.

४. निस्सयवारो

(एवं इतरे द्वे गणनापि निस्सयवारोपि कातब्बो.)

५. संसट्ठवारो

१-४. पच्चयानुलोमादि

हेतुपच्चयो

२०५. कामावचरं धम्मं संसट्ठो कामावचरो धम्मो उप्पज्जति हेतुपच्चया – कामावचरं एकं खन्धं संसट्ठा तयो खन्धा…पे… द्वे खन्धे…पे… पटिसन्धिक्खणे…पे…. (१)

नकामावचरं धम्मं संसट्ठो नकामावचरो धम्मो उप्पज्जति हेतुपच्चया – नकामावचरं एकं खन्धं संसट्ठा तयो खन्धा…पे… द्वे खन्धे…पे… पटिसन्धिक्खणे…पे…. (१)

हेतुया द्वे, आरम्मणे द्वे, अधिपतिया द्वे (सब्बत्थ द्वे), अविगते द्वे.

अनुलोमं.

कामावचरं धम्मं संसट्ठो कामावचरो धम्मो उप्पज्जति नहेतुपच्चया – अहेतुकं कामावचरं एकं खन्धं संसट्ठा तयो खन्धा…पे… द्वे खन्धे…पे… अहेतुकपटिसन्धिक्खणे…पे… विचिकिच्छासहगते उद्धच्चसहगते खन्धे संसट्ठो विचिकिच्छासहगतो उद्धच्चसहगतो मोहो.

नहेतुया एकं, नअधिपतिया द्वे, नपुरेजाते द्वे, नपच्छाजाते द्वे, नआसेवने द्वे, नकम्मे द्वे, नविपाके द्वे, नझाने एकं, नमग्गे एकं, नविप्पयुत्ते द्वे.

पच्चनीयं.

६. सम्पयुत्तवारो

(एवं इतरे द्वे गणनापि सम्पयुत्तवारोपि कातब्बो.)

७. पञ्हावारो

१. पच्चयानुलोमं

१. विभङ्गवारो

हेतुपच्चयो

२०६. कामावचरो धम्मो कामावचरस्स धम्मस्स हेतुपच्चयेन पच्चयो – कामावचरा हेतू सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं हेतुपच्चयेन पच्चयो; पटिसन्धिक्खणे…पे…. (१)

नकामावचरो धम्मो नकामावचरस्स धम्मस्स हेतुपच्चयेन पच्चयो – नकामावचरा हेतू सम्पयुत्तकानं खन्धानं हेतुपच्चयेन पच्चयो; पटिसन्धिक्खणे…पे…. नकामावचरो धम्मो कामावचरस्स धम्मस्स हेतुपच्चयेन पच्चयो – नकामावचरा हेतू चित्तसमुट्ठानानं रूपानं हेतुपच्चयेन पच्चयो; पटिसन्धिक्खणे…पे…. (मूलं कातब्बं.) नकामावचरा हेतू सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं हेतुपच्चयेन पच्चयो; पटिसन्धिक्खणे…पे…. (३)

आरम्मणपच्चयो

२०७. कामावचरो धम्मो कामावचरस्स धम्मस्स आरम्मणपच्चयेन पच्चयो – दानं दत्वा सीलं…पे… उपोसथकम्मं…पे… पुब्बे सुचिण्णानि पच्चवेक्खति अस्सादेति अभिनन्दति, तं आरब्भ रागो…पे… दोमनस्सं उप्पज्जति; अरिया गोत्रभुं पच्चवेक्खन्ति, वोदानं पच्चवेक्खन्ति; पहीने किलेसे…पे… विक्खम्भिते किलेसे…पे… पुब्बे सुचिण्णानि…पे… चक्खुं…पे… वत्थुं कामावचरे खन्धे अनिच्चतो…पे… दोमनस्सं उप्पज्जति; रूपायतनं चक्खुविञ्ञाणस्स…पे… फोट्ठब्बायतनं कायविञ्ञाणस्स आरम्मणपच्चयेन पच्चयो. (१)

कामावचरो धम्मो नकामावचरस्स धम्मस्स आरम्मणपच्चयेन पच्चयो – दिब्बेन चक्खुना रूपं पस्सति, दिब्बाय सोतधातुया सद्दं सुणाति, चेतोपरियञाणेन कामावचरचित्तसमङ्गिस्स चित्तं जानाति, कामावचरा खन्धा इद्धिविधञाणस्स, चेतोपरियञाणस्स, पुब्बेनिवासानुस्सतिञाणस्स, यथाकम्मूपगञाणस्स, अनागतंसञाणस्स आरम्मणपच्चयेन पच्चयो. (२)

२०८. नकामावचरो धम्मो नकामावचरस्स धम्मस्स आरम्मणपच्चयेन पच्चयो – निब्बानं मग्गस्स, फलस्स आरम्मणपच्चयेन पच्चयो; चेतोपरियञाणेन नकामावचरचित्तसमङ्गिस्स चित्तं जानाति, आकासानञ्चायतनं विञ्ञाणञ्चायतनस्स…पे… आकिञ्चञ्ञायतनं नेवसञ्ञानासञ्ञायतनस्स…पे… नकामावचरा खन्धा इद्धिविधञाणस्स, चेतोपरियञाणस्स, पुब्बेनिवासानुस्सतिञाणस्स, यथाकम्मूपगञाणस्स, अनागतंसञाणस्स आरम्मणपच्चयेन पच्चयो. (१)

नकामावचरो धम्मो कामावचरस्स धम्मस्स आरम्मणपच्चयेन पच्चयो – झाना वुट्ठहित्वा झानं पच्चवेक्खति अस्सादेति अभिनन्दति, तं आरब्भ रागो उप्पज्जति, दिट्ठि उप्पज्जति…पे… अरिया मग्गा वुट्ठहित्वा मग्गं पच्चवेक्खन्ति; फलं…पे… निब्बानं पच्चवेक्खन्ति, निब्बानं गोत्रभुस्स, वोदानस्स, आवज्जनाय आरम्मणपच्चयेन पच्चयो; आकासानञ्चायतनं पच्चवेक्खति, विञ्ञाणञ्चायतनं पच्चवेक्खति, आकिञ्चञ्ञायतनं पच्चवेक्खति, नेवसञ्ञानासञ्ञायतनं पच्चवेक्खति, दिब्बं चक्खुं पच्चवेक्खति, दिब्बं सोतधातुं पच्चवेक्खति, इद्धिविधञाणं पच्चवेक्खति, चेतोपरियञाणं…पे… पुब्बेनिवासानुस्सतिञाणं…पे… यथाकम्मूपगञाणं…पे… अनागतंसञाणं पच्चवेक्खति, नकामावचरे खन्धे अनिच्चतो…पे… दोमनस्सं उप्पज्जति. (२)

अधिपतिपच्चयो

२०९. कामावचरो धम्मो कामावचरस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति, सहजाताधिपति. आरम्मणाधिपति – दानं…पे… सीलं…पे… उपोसथकम्मं…पे… पुब्बे सुचिण्णानि गरुं कत्वा पच्चवेक्खति अस्सादेति अभिनन्दति, तं गरुं कत्वा रागो उप्पज्जति, दिट्ठि उप्पज्जति, सेक्खा गोत्रभुं गरुं कत्वा पच्चवेक्खन्ति, वोदानं गरुं कत्वा पच्चवेक्खन्ति, चक्खुं…पे… वत्थुं कामावचरे खन्धे गरुं कत्वा अस्सादेति अभिनन्दति, तं गरुं कत्वा रागो उप्पज्जति, दिट्ठि उप्पज्जति. सहजाताधिपति – कामावचराधिपति सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं अधिपतिपच्चयेन पच्चयो. (१)

२१०. नकामावचरो धम्मो नकामावचरस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति, सहजाताधिपति. आरम्मणाधिपति – निब्बानं मग्गस्स, फलस्स अधिपतिपच्चयेन पच्चयो. सहजाताधिपति – नकामावचराधिपति सम्पयुत्तकानं खन्धानं अधिपतिपच्चयेन पच्चयो. नकामावचरो धम्मो कामावचरस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति, सहजाताधिपति. आरम्मणाधिपति – झाना वुट्ठहित्वा झानं गरुं कत्वा पच्चवेक्खति अस्सादेति अभिनन्दति, तं गरुं कत्वा रागो उप्पज्जति, दिट्ठि उप्पज्जति, अरिया मग्गा वुट्ठहित्वा मग्गं गरुं कत्वा पच्चवेक्खन्ति, फलं…पे… निब्बानं गरुं कत्वा पच्चवेक्खन्ति, निब्बानं गोत्रभुस्स, वोदानस्स अधिपतिपच्चयेन पच्चयो; आकासानञ्चायतनं गरुं कत्वा पच्चवेक्खति विञ्ञाणञ्चायतनं…पे… आकिञ्चञ्ञायतनं…पे… नेवसञ्ञानासञ्ञायतनं गरुं कत्वा पच्चवेक्खति, दिब्बं चक्खुं…पे… दिब्बं सोतधातुं…पे… इद्धिविधञाणं…पे… अनागतंसञाणं गरुं कत्वा पच्चवेक्खति, नकामावचरे खन्धे गरुं कत्वा अस्सादेति अभिनन्दति तं गरुं कत्वा रागो उप्पज्जति, दिट्ठि उप्पज्जति. सहजाताधिपति – नकामावचराधिपति चित्तसमुट्ठानानं रूपानं अधिपतिपच्चयेन पच्चयो; नकामावचरो धम्मो कामावचरस्स च नकामावचरस्स च धम्मस्स अधिपतिपच्चयेन पच्चयो. सहजाताधिपति – नकामावचराधिपति सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं अधिपतिपच्चयेन पच्चयो. (३)

अनन्तरपच्चयादि

२११. कामावचरो धम्मो कामावचरस्स धम्मस्स अनन्तरपच्चयेन पच्चयो – पुरिमा पुरिमा कामावचरा खन्धा पच्छिमानं पच्छिमानं कामावचरानं खन्धानं अनन्तरपच्चयेन पच्चयो; अनुलोमं गोत्रभुस्स… अनुलोमं वोदानस्स… आवज्जना कामावचरानं खन्धानं अनन्तरपच्चयेन पच्चयो.

कामावचरो धम्मो नकामावचरस्स धम्मस्स अनन्तरपच्चयेन पच्चयो – कामावचरं चुतिचित्तं नकामावचरस्स उपपत्तिचित्तस्स… आवज्जना नकामावचरानं खन्धानं अनन्तरपच्चयेन पच्चयो; कामावचरा खन्धा नकामावचरस्स वुट्ठानस्स अनन्तरपच्चयेन पच्चयो; पठमस्स झानस्स परिकम्मं पठमस्स झानस्स अनन्तरपच्चयेन पच्चयो…पे… चतुत्थस्स झानस्स…पे… नेवसञ्ञानासञ्ञायतनस्स परिकम्मं…पे… दिब्बस्स चक्खुस्स…पे… दिब्बाय सोतधातुया…पे… इद्धिविधञाणस्स…पे… चेतोपरियञाणस्स…पे… पुब्बेनिवासानुस्सतिञाणस्स…पे… यथाकम्मूपगञाणस्स…पे… अनागतंसञाणस्स परिकम्मं अनागतंसञाणस्स अनन्तरपच्चयेन पच्चयो; गोत्रभु मग्गस्स… वोदानं मग्गस्स… अनुलोमं फलसमापत्तिया अनन्तरपच्चयेन पच्चयो. (२)

२१२. नकामावचरो धम्मो नकामावचरस्स धम्मस्स अनन्तरपच्चयेन पच्चयो – पुरिमा पुरिमा नकामावचरा खन्धा पच्छिमानं पच्छिमानं नकामावचरानं खन्धानं अनन्तरपच्चयेन पच्चयो; मग्गो फलस्स, फलं फलस्स, निरोधा वुट्ठहन्तस्स, नेवसञ्ञानासञ्ञायतनं फलसमापत्तिया अनन्तरपच्चयेन पच्चयो. नकामावचरो धम्मो कामावचरस्स धम्मस्स अनन्तरपच्चयेन पच्चयो – नकामावचरं चुतिचित्तं कामावचरस्स उपपत्तिचित्तस्स, नकामावचरं भवङ्गं आवज्जनाय, नकामावचरा खन्धा कामावचरस्स वुट्ठानस्स अनन्तरपच्चयेन पच्चयो…. (२)

समनन्तरपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… सत्त… अञ्ञमञ्ञपच्चयेन पच्चयो… छ… निस्सयपच्चयेन पच्चयो… सत्त.

उपनिस्सयपच्चयो

२१३. कामावचरो धम्मो कामावचरस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – आरम्मणूपनिस्सयो, अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे…. पकतूपनिस्सयो – कामावचरं सद्धं उपनिस्साय दानं देति…पे… सीलं…पे… उपोसथकम्मं…पे… विपस्सनं उप्पादेति, मानं जप्पेति, दिट्ठिं गण्हाति; कामावचरं सीलं…पे… पञ्ञं… रागं…पे… पत्थनं… कायिकं सुखं… कायिकं दुक्खं… उतुं… भोजनं… सेनासनं उपनिस्साय दानं देति…पे… विपस्सनं उप्पादेति, पाणं हनति…पे… सङ्घं भिन्दति; कामावचरा सद्धा…पे… सेनासनं कामावचराय सद्धाय…पे… पत्थनाय… कायिकस्स सुखस्स… कायिकस्स दुक्खस्स उपनिस्सयपच्चयेन पच्चयो. (१)

कामावचरो धम्मो नकामावचरस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे…. पकतूपनिस्सयो – कामावचरं सद्धं उपनिस्साय नकामावचरं झानं उप्पादेति, मग्गं…पे… अभिञ्ञं…पे… समापत्तिं उप्पादेति; कामावचरं सीलं…पे… सेनासनं उपनिस्साय नकामावचरं झानं उप्पादेति, मग्गं…पे… अभिञ्ञं…पे… समापत्तिं उप्पादेति; कामावचरा सद्धा…पे… सेनासनं नकामावचराय सद्धाय…पे… पञ्ञाय… मग्गस्स, फलसमापत्तिया उपनिस्सयपच्चयेन पच्चयो; पठमस्स झानस्स परिकम्मं पठमस्स झानस्स…पे… चतुत्थस्स झानस्स…पे… आकासानञ्चायतनस्स…पे… पठमस्स मग्गस्स…पे… चतुत्थस्स मग्गस्स परिकम्मं चतुत्थस्स मग्गस्स उपनिस्सयपच्चयेन पच्चयो. (२)

२१४. नकामावचरो धम्मो नकामावचरस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – आरम्मणूपनिस्सयो, अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे…. पकतूपनिस्सयो – नकामावचरं सद्धं उपनिस्साय झानं उप्पादेति, मग्गं…पे… अभिञ्ञं…पे… समापत्तिं उप्पादेति; नकामावचरं सीलं …पे… पञ्ञं उपनिस्साय नकामावचरं झानं उप्पादेति…पे… मग्गं…पे… अभिञ्ञं…पे… समापत्तिं उप्पादेति; नकामावचरा सद्धा…पे… पञ्ञा नकामावचराय सद्धाय…पे… पञ्ञाय, मग्गस्स, फलसमापत्तिया उपनिस्सयपच्चयेन पच्चयो; पठमं झानं दुतियस्स झानस्स उपनिस्सयपच्चयेन पच्चयो…पे… ततियं झानं…पे… चतुत्थं झानं…पे… आकासानञ्चायतनं विञ्ञाणञ्चायतनस्स …पे… आकिञ्चञ्ञायतनं नेवसञ्ञानासञ्ञायतनस्स उपनिस्सयपच्चयेन पच्चयो; पठमो मग्गो दुतियस्स मग्गस्स…पे… दुतियो मग्गो ततियस्स मग्गस्स…पे… ततियो मग्गो चतुत्थस्स मग्गस्स उपनिस्सयपच्चयेन पच्चयो; मग्गो फलसमापत्तिया उपनिस्सयपच्चयेन पच्चयो. (१)

नकामावचरो धम्मो कामावचरस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – आरम्मणूपनिस्सयो, अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे…. पकतूपनिस्सयो – नकामावचरं सद्धं उपनिस्साय दानं देति, सीलं…पे… उपोसथकम्मं…पे… विपस्सनं उप्पादेति, मानं जप्पेति, दिट्ठिं गण्हाति; नकामावचरं सीलं…पे… पञ्ञं उपनिस्साय दानं देति, सीलं…पे… उपोसथकम्मं…पे… विपस्सनं उप्पादेति, मानं जप्पेति, दिट्ठिं गण्हाति; नकामावचरा सद्धा…पे… पञ्ञा कामावचराय सद्धाय…पे… पञ्ञाय, रागस्स…पे… पत्थनाय कायिकस्स सुखस्स, कायिकस्स दुक्खस्स उपनिस्सयपच्चयेन पच्चयो; अरिया मग्गं उपनिस्साय सङ्खारे अनिच्चतो…पे… विपस्सन्ति, मग्गो अरियानं अत्थपटिसम्भिदाय… धम्मपटिसम्भिदाय… निरुत्तिपटिसम्भिदाय… पटिभानपटिसम्भिदाय… ठानाठानकोसल्लस्स उपनिस्सयपच्चयेन पच्चयो; फलसमापत्ति कायिकस्स सुखस्स उपनिस्सयपच्चयेन पच्चयो. (२)

पुरेजातपच्चयादि

२१५. कामावचरो धम्मो कामावचरस्स धम्मस्स पुरेजातपच्चयेन पच्चयो – आरम्मणपुरेजातं, वत्थुपुरेजातं. आरम्मणपुरेजातं – चक्खुं…पे… वत्थुं अनिच्चतो…पे… दोमनस्सं उप्पज्जति; रूपायतनं चक्खुविञ्ञाणस्स…पे… फोट्ठब्बायतनं कायविञ्ञाणस्स …पे…. वत्थुपुरेजातं – चक्खायतनं चक्खुविञ्ञाणस्स…पे… कायायतनं कायविञ्ञाणस्स…पे… वत्थु कामावचरानं खन्धानं पुरेजातपच्चयेन पच्चयो. कामावचरो धम्मो नकामावचरस्स धम्मस्स पुरेजातपच्चयेन पच्चयो – आरम्मणपुरेजातं, वत्थुपुरेजातं. आरम्मणपुरेजातं – दिब्बेन चक्खुना रूपं पस्सति, दिब्बाय सोतधातुया सद्दं सुणाति. वत्थुपुरेजातं – वत्थु नकामावचरानं खन्धानं पुरेजातपच्चयेन पच्चयो. (२)

पच्छाजातपच्चयेन पच्चयो… द्वे… आसेवनपच्चयेन पच्चयो… तीणि.

कम्मपच्चयादि

२१६. कामावचरो धम्मो कामावचरस्स धम्मस्स कम्मपच्चयेन पच्चयो – सहजाता, नानाक्खणिका (संखित्तं).

नकामावचरो धम्मो नकामावचरस्स धम्मस्स कम्मपच्चयेन पच्चयो – सहजाता, नानाक्खणिका (संखित्तं). नकामावचरो धम्मो कामावचरस्स धम्मस्स कम्मपच्चयेन पच्चयो – सहजाता, नानाक्खणिका (संखित्तं). नकामावचरो धम्मो कामावचरस्स च नकामावचरस्स च धम्मस्स कम्मपच्चयेन पच्चयो – सहजाता, नानाक्खणिका (संखित्तं). (३)

विपाकपच्चयेन पच्चयो… चत्तारि… आहारपच्चयेन पच्चयो… चत्तारि… इन्द्रियपच्चयेन पच्चयो… चत्तारि… झानपच्चयेन पच्चयो… चत्तारि… मग्गपच्चयेन पच्चयो… चत्तारि… सम्पयुत्तपच्चयेन पच्चयो… द्वे.

विप्पयुत्तपच्चयो

२१७. कामावचरो धम्मो कामावचरस्स धम्मस्स विप्पयुत्तपच्चयेन पच्चयो – सहजातं, पुरेजातं, पच्छाजातं (संखित्तं). कामावचरो धम्मो नकामावचरस्स धम्मस्स विप्पयुत्तपच्चयेन पच्चयो – सहजातं, पुरेजातं. सहजातं (संखित्तं) पटिसन्धिक्खणे वत्थु नकामावचरानं खन्धानं विप्पयुत्तपच्चयेन पच्चयो. पुरेजातं – वत्थु नकामावचरानं खन्धानं विप्पयुत्तपच्चयेन पच्चयो. (२)

नकामावचरो धम्मो कामावचरस्स धम्मस्स विप्पयुत्तपच्चयेन पच्चयो – सहजातं, पच्छाजातं. सहजाता – नकामावचरा खन्धा चित्तसमुट्ठानानं रूपानं विप्पयुत्तपच्चयेन पच्चयो; पटिसन्धिक्खणे…पे…. पच्छाजाता – नकामावचरा खन्धा पुरेजातस्स इमस्स कायस्स विप्पयुत्तपच्चयेन पच्चयो. (१)

अत्थिपच्चयादि

२१८. कामावचरो धम्मो कामावचरस्स धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पुरेजातं, पच्छाजातं, आहारं, इन्द्रियं (संखित्तं). कामावचरो धम्मो नकामावचरस्स धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पुरेजातं. सहजातं – पटिसन्धिक्खणे वत्थु नकामावचरानं खन्धानं अत्थिपच्चयेन पच्चयो. पुरेजातं – दिब्बेन चक्खुना रूपं पस्सति…पे… (पुरेजातसदिसं). (२)

नकामावचरो धम्मो नकामावचरस्स धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं (संखित्तं). नकामावचरो धम्मो कामावचरस्स धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पच्छाजातं (विप्पयुत्तसदिसं). नकामावचरो धम्मो कामावचरस्स च नकामावचरस्स च धम्मस्स अत्थिपच्चयेन पच्चयो (पटिच्चसदिसं). (३)

२१९. कामावचरो च नकामावचरो च धम्मा कामावचरस्स धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पच्छाजातं, आहारं, इन्द्रियं. सहजाता – नकामावचरा खन्धा च महाभूता च चित्तसमुट्ठानानं रूपानं अत्थिपच्चयेन पच्चयो; पटिसन्धिक्खणे…पे…. पच्छाजाता – नकामावचरा खन्धा च कबळीकारो आहारो च इमस्स कायस्स अत्थिपच्चयेन पच्चयो. पच्छाजाता – नकामावचरा खन्धा च रूपजीवितिन्द्रियञ्च कटत्तारूपानं अत्थिपच्चयेन पच्चयो. कामावचरो च नकामावचरो च धम्मा नकामावचरस्स धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पुरेजातं. सहजातो – नकामावचरो एको खन्धो च वत्थु च तिण्णन्नं खन्धानं अत्थिपच्चयेन पच्चयो…पे… द्वे खन्धा च…पे… पटिसन्धिक्खणे…पे…. नत्थिपच्चयेन पच्चयो… विगतपच्चयेन पच्चयो… अविगतपच्चयेन पच्चयो. (२)

१. पच्चयानुलोमं

२. सङ्ख्यावारो

सुद्धं

२२०. हेतुया चत्तारि, आरम्मणे चत्तारि, अधिपतिया चत्तारि, अनन्तरे चत्तारि, समनन्तरे चत्तारि, सहजाते सत्त, अञ्ञमञ्ञे छ, निस्सये सत्त, उपनिस्सये चत्तारि, पुरेजाते द्वे, पच्छाजाते द्वे, आसेवने तीणि, कम्मे चत्तारि, विपाके चत्तारि, आहारे चत्तारि, इन्द्रिये चत्तारि, झाने चत्तारि, मग्गे चत्तारि, सम्पयुत्ते द्वे, विप्पयुत्ते तीणि, अत्थिया सत्त, नत्थिया चत्तारि, विगते चत्तारि, अविगते सत्त.

२. पच्चनीयुद्धारो

२२१. कामावचरो धम्मो कामावचरस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… पुरेजातपच्चयेन पच्चयो… पच्छाजातपच्चयेन पच्चयो… कम्मपच्चयेन पच्चयो… आहारपच्चयेन पच्चयो… इन्द्रियपच्चयेन पच्चयो. कामावचरो धम्मो नकामावचरस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… पुरेजातपच्चयेन पच्चयो. (२)

२२२. नकामावचरो धम्मो नकामावचरस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो. नकामावचरो धम्मो कामावचरस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… पच्छाजातपच्चयेन पच्चयो… कम्मपच्चयेन पच्चयो. नकामावचरो धम्मो कामावचरस्स च नकामावचरस्स च धम्मस्स सहजातपच्चयेन पच्चयो… कम्मपच्चयेन पच्चयो. (३)

कामावचरो च नकामावचरो च धम्मा कामावचरस्स धम्मस्स सहजातं, पच्छाजातं, आहारं, इन्द्रियं. कामावचरो च नकामावचरो च धम्मा नकामावचरस्स धम्मस्स सहजातं, पुरेजातं. (२)

२. पच्चयपच्चनीयं

२. सङ्ख्यावारो

सुद्धं

२२३. नहेतुया सत्त, नआरम्मणे सत्त, नअधिपतिया सत्त, नअनन्तरे सत्त, नसमनन्तरे सत्त, न सहजाते छ, नअञ्ञमञ्ञे छ, ननिस्सये छ, नउपनिस्सये सत्त, नपुरेजाते छ…पे… नसम्पयुत्ते छ, नविप्पयुत्ते पञ्च, नोअत्थिया पञ्च, नोनत्थिया सत्त, नोविगते सत्त, नोअविगते पञ्च.

३. पच्चयानुलोमपच्चनीयं

२२४. हेतुपच्चया नआरम्मणे चत्तारि, नअधिपतिया चत्तारि, नअनन्तरे चत्तारि, नसमनन्तरे चत्तारि, नअञ्ञमञ्ञे द्वे, नउपनिस्सये चत्तारि…पे… नसम्पयुत्ते द्वे, नविप्पयुत्ते द्वे, नोनत्थिया चत्तारि, नोविगते चत्तारि.

४. पच्चयपच्चनीयानुलोमं

२२५. नहेतुपच्चया आरम्मणे चत्तारि, अधिपतिया चत्तारि (अनुलोममातिका कातब्बा)…पे… अविगते सत्त.

कामावचरदुकं निट्ठितं.

९४. रूपावचरदुकं

१. पटिच्चवारो

१. पच्चयानुलोमं

१. विभङ्गवारो

हेतुपच्चयो

२२६. रूपावचरं धम्मं पटिच्च रूपावचरो धम्मो उप्पज्जति हेतुपच्चया – रूपावचरं एकं खन्धं पटिच्च तयो खन्धा…पे… द्वे खन्धे…पे… पटिसन्धिक्खणे…पे…. रूपावचरं धम्मं पटिच्च नरूपावचरो धम्मो उप्पज्जति हेतुपच्चया – रूपावचरे खन्धे पटिच्च चित्तसमुट्ठानं रूपं; पटिसन्धिक्खणे…पे…. रूपावचरं धम्मं पटिच्च रूपावचरो च नरूपावचरो च धम्मा उप्पज्जन्ति हेतुपच्चया – रूपावचरं एकं खन्धं पटिच्च तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे… द्वे खन्धे…पे… पटिसन्धिक्खणे…पे…. (३)

२२७. नरूपावचरं धम्मं पटिच्च नरूपावचरो धम्मो उप्पज्जति हेतुपच्चया – नरूपावचरं एकं खन्धं पटिच्च तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे… द्वे खन्धे…पे… पटिसन्धिक्खणे …पे… एकं महाभूतं…पे…. नरूपावचरं धम्मं पटिच्च रूपावचरो धम्मो उप्पज्जति हेतुपच्चया – पटिसन्धिक्खणे वत्थुं पटिच्च रूपावचरा खन्धा. नरूपावचरं धम्मं पटिच्च रूपावचरो च नरूपावचरो च धम्मा उप्पज्जन्ति हेतुपच्चया – पटिसन्धिक्खणे वत्थुं पटिच्च रूपावचरा खन्धा, महाभूते पटिच्च कटत्तारूपं. (३)

२२८. रूपावचरञ्च नरूपावचरञ्च धम्मं पटिच्च रूपावचरो धम्मो उप्पज्जति हेतुपच्चया – पटिसन्धिक्खणे रूपावचरं एकं खन्धञ्च वत्थुञ्च पटिच्च तयो खन्धा…पे… द्वे खन्धे च…पे…. रूपावचरञ्च नरूपावचरञ्च धम्मं पटिच्च नरूपावचरो धम्मो उप्पज्जति हेतुपच्चया – रूपावचरे खन्धे च महाभूते च पटिच्च चित्तसमुट्ठानं रूपं; पटिसन्धिक्खणे रूपावचरे खन्धे च महाभूते च पटिच्च कटत्तारूपं. रूपावचरञ्च नरूपावचरञ्च धम्मं पटिच्च रूपावचरो च नरूपावचरो च धम्मा उप्पज्जन्ति हेतुपच्चया – पटिसन्धिक्खणे रूपावचरं एकं खन्धञ्च वत्थुञ्च पटिच्च तयो खन्धा…पे… द्वे खन्धे च…पे… रूपावचरे खन्धे च महाभूते च पटिच्च कटत्तारूपं (संखित्तं). (३)

१. पच्चयानुलोमं

२. सङ्ख्यावारो

सुद्धं

२२९. हेतुया नव, आरम्मणे चत्तारि, अधिपतिया पञ्च, अनन्तरे चत्तारि, समनन्तरे चत्तारि, सहजाते नव, अञ्ञमञ्ञे छ, निस्सये नव, उपनिस्सये चत्तारि, पुरेजाते द्वे, आसेवने द्वे, कम्मे नव, विपाके नव, झाने नव, मग्गे नव, सम्पयुत्ते चत्तारि, विप्पयुत्ते नव, अत्थिया नव, नत्थिया चत्तारि, विगते चत्तारि, अविगते नव.

२. पच्चयपच्चनीयं

१. विभङ्गवारो

नहेतु-नआरम्मणपच्चया

२३०. नरूपावचरं धम्मं पटिच्च नरूपावचरो धम्मो उप्पज्जति नहेतुपच्चया – अहेतुकं नरूपावचरं एकं खन्धं पटिच्च तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे… द्वे खन्धे…पे… अहेतुकपटिसन्धिक्खणे…पे… खन्धे पटिच्च वत्थु, वत्थुं पटिच्च खन्धा, एकं महाभूतं…पे… (याव असञ्ञसत्ता) विचिकिच्छासहगते उद्धच्चसहगते खन्धे पटिच्च विचिकिच्छासहगतो उद्धच्चसहगतो मोहो. (१)

नआरम्मणपच्चया… तीणि.

नअधिपतिपच्चयादि

२३१. रूपावचरं धम्मं पटिच्च रूपावचरो धम्मो उप्पज्जति नअधिपतिपच्चया – रूपावचरे खन्धे पटिच्च रूपावचराधिपति विपाकं, रूपावचरं एकं खन्धं पटिच्च तयो खन्धा…पे… द्वे खन्धे…पे… पटिसन्धिक्खणे…पे…. रूपावचरं धम्मं पटिच्च नरूपावचरो धम्मो उप्पज्जति नअधिपतिपच्चया – विपाके रूपावचरे खन्धे पटिच्च चित्तसमुट्ठानं रूपं; पटिसन्धिक्खणे…पे…. रूपावचरं धम्मं पटिच्च रूपावचरो च नरूपावचरो च धम्मा उप्पज्जन्ति नअधिपतिपच्चया – विपाकं रूपावचरं एकं खन्धं पटिच्च तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे… द्वे खन्धे…पे… पटिसन्धिक्खणे…पे…. (३)

नरूपावचरं धम्मं पटिच्च नरूपावचरो धम्मो उप्पज्जति नअधिपतिपच्चया – नरूपावचरं एकं खन्धं पटिच्च तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे… द्वे खन्धे…पे… तीणि. (नकामावचरं पटिच्चवारसदिसं निन्नानं, इध सब्बे महाभूता कातब्बा.) (३)

२३२. रूपावचरञ्च नरूपावचरञ्च धम्मं पटिच्च रूपावचरो धम्मो उप्पज्जति नअधिपतिपच्चया – पटिसन्धिक्खणे रूपावचरं एकं खन्धञ्च वत्थुञ्च पटिच्च तयो खन्धा…पे… द्वे खन्धे च…पे…. रूपावचरञ्च नरूपावचरञ्च धम्मं पटिच्च नरूपावचरो धम्मो उप्पज्जति नअधिपतिपच्चया – विपाके रूपावचरे खन्धे च महाभूते च पटिच्च चित्तसमुट्ठानं रूपं; पटिसन्धिक्खणे…पे…. रूपावचरञ्च नरूपावचरञ्च धम्मं पटिच्च रूपावचरो च नरूपावचरो च धम्मा उप्पज्जन्ति नअधिपतिपच्चया – पटिसन्धिक्खणे रूपावचरं एकं खन्धञ्च वत्थुञ्च पटिच्च तयो खन्धा…पे… द्वे खन्धे च…पे… रूपावचरे खन्धे च महाभूते च पटिच्च कटत्तारूपं. (३) नअनन्तरपच्चया…पे… नउपनिस्सयपच्चया.

नपुरेजातपच्चयादि

२३३. रूपावचरं धम्मं पटिच्च रूपावचरो धम्मो उप्पज्जति नपुरेजातपच्चया – पटिसन्धिक्खणे रूपावचरं एकं खन्धं पटिच्च तयो खन्धा…पे… द्वे खन्धे…पे…. रूपावचरं धम्मं पटिच्च नरूपावचरो धम्मो उप्पज्जति नपुरेजातपच्चया – रूपावचरे खन्धे पटिच्च चित्तसमुट्ठानं रूपं; पटिसन्धिक्खणे…पे…. रूपावचरं धम्मं पटिच्च रूपावचरो च नरूपावचरो च धम्मा उप्पज्जन्ति नपुरेजातपच्चया – पटिसन्धिक्खणे रूपावचरं एकं खन्धं पटिच्च तयो खन्धा कटत्ता च रूपं…पे… द्वे खन्धे…पे…. (३)

नरूपावचरं धम्मं पटिच्च नरूपावचरो धम्मो उप्पज्जति नपुरेजातपच्चया – अरूपे नरूपावचरं एकं खन्धं पटिच्च तयो खन्धा…पे… द्वे खन्धे…पे… नरूपावचरे खन्धे पटिच्च चित्तसमुट्ठानं रूपं; पटिसन्धिक्खणे…पे… (याव असञ्ञसत्ता, इतरे पञ्चपि पञ्हा, अनुलोमं कातब्बं) नपच्छाजातपच्चया… नव.

नआसेवनपच्चयादि

२३४. रूपावचरं धम्मं पटिच्च रूपावचरो धम्मो उप्पज्जति नआसेवनपच्चया – विपाकं रूपावचरं एकं खन्धं पटिच्च तयो खन्धा…पे… द्वे खन्धे…पे… पटिसन्धिक्खणे…पे…. रूपावचरं धम्मं पटिच्च नरूपावचरो धम्मो उप्पज्जति नआसेवनपच्चया – रूपावचरे खन्धे पटिच्च चित्तसमुट्ठानं रूपं; पटिसन्धिक्खणे…पे…. रूपावचरं धम्मं पटिच्च रूपावचरो च नरूपावचरो च धम्मा उप्पज्जन्ति नआसेवनपच्चया – विपाकं रूपावचरं एकं खन्धं पटिच्च तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे… द्वे खन्धे…पे… पटिसन्धिक्खणे …पे…. (३)

नरूपावचरं धम्मं पटिच्च नरूपावचरो धम्मो उप्पज्जति नआसेवनपच्चया… तीणि.

रूपावचरञ्च नरूपावचरञ्च धम्मं पटिच्च रूपावचरो धम्मो उप्पज्जति नआसेवनपच्चया (संखित्तं. मूलं. इतरेपि पञ्हा कातब्बा)… नकम्मपच्चया… द्वे…पे… नसम्पयुत्तपच्चया.

२३५. नरूपावचरं धम्मं पटिच्च नरूपावचरो धम्मो उप्पज्जति नविप्पयुत्तपच्चया – अरूपे नरूपावचरं एकं खन्धं पटिच्च तयो खन्धा…पे… द्वे खन्धे…पे… बाहिरं… आहारसमुट्ठानं… उतुसमुट्ठानं… असञ्ञसत्तानं…पे… (संखित्तं).

२. पच्चयपच्चनीयं

२. सङ्ख्यावारो

सुद्धं

२३६. नहेतुया एकं, नआरम्मणे तीणि, नअधिपतिया नव, नअनन्तरे तीणि, नसमनन्तरे तीणि, नउपनिस्सये तीणि, नपुरेजाते नव, नपच्छाजाते नव, नआसेवने नव, नकम्मे द्वे, नविपाके पञ्च, नआहारे एकं, नइन्द्रिये एकं, नझाने एकं, नमग्गे एकं, नसम्पयुत्ते तीणि, नविप्पयुत्ते एकं, नोनत्थिया तीणि, नोविगते तीणि.

२. सहजातवारो

(एवं इतरे द्वे गणनापि सहजातवारोपि कातब्बो.)

३. पच्चयवारो

१. पच्चयानुलोमं

१. विभङ्गवारो

हेतुपच्चयो

२३७. रूपावचरं धम्मं पच्चया रूपावचरो धम्मो उप्पज्जति हेतुपच्चया… तीणि (पटिच्चसदिसं).

नरूपावचरं धम्मं पच्चया नरूपावचरो धम्मो उप्पज्जति हेतुपच्चया – नरूपावचरं एकं खन्धं पच्चया तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे… द्वे खन्धे…पे… (याव अज्झत्तिकं महाभूतं) वत्थुं पच्चया नरूपावचरा खन्धा. नरूपावचरं धम्मं पच्चया रूपावचरो धम्मो उप्पज्जति हेतुपच्चया – वत्थुं पच्चया रूपावचरा खन्धा; पटिसन्धिक्खणे…पे…. नरूपावचरं धम्मं पच्चया रूपावचरो च नरूपावचरो च धम्मा उप्पज्जन्ति हेतुपच्चया – वत्थुं पच्चया रूपावचरा खन्धा, महाभूते पच्चया चित्तसमुट्ठानं रूपं; पटिसन्धिक्खणे…पे…. (३)

२३८. रूपावचरञ्च नरूपावचरञ्च धम्मं पच्चया रूपावचरो धम्मो उप्पज्जति हेतुपच्चया – रूपावचरं एकं खन्धञ्च वत्थुञ्च पच्चया तयो खन्धा…पे… द्वे खन्धे च…पे… पटिसन्धिक्खणे…पे…. रूपावचरञ्च नरूपावचरञ्च धम्मं पच्चया नरूपावचरो धम्मो उप्पज्जति हेतुपच्चया – रूपावचरे खन्धे च महाभूते च पच्चया चित्तसमुट्ठानं रूपं; पटिसन्धिक्खणे…पे…. रूपावचरञ्च नरूपावचरञ्च धम्मं पच्चया रूपावचरो च नरूपावचरो च धम्मा उप्पज्जन्ति हेतुपच्चया – रूपावचरं एकं खन्धञ्च वत्थुञ्च पच्चया तयो खन्धा…पे… द्वे खन्धे च…पे… रूपावचरे खन्धे च महाभूते च पच्चया चित्तसमुट्ठानं रूपं; पटिसन्धिक्खणे…पे…. (३) (संखित्तं.)

१. पच्चयानुलोमं

२. सङ्ख्यावारो

२३९. हेतुया नव, आरम्मणे चत्तारि, अधिपतिया नव, अनन्तरे चत्तारि, समनन्तरे चत्तारि, सहजाते नव, अञ्ञमञ्ञे छ, निस्सये नव, उपनिस्सये चत्तारि, पुरेजाते चत्तारि, आसेवने चत्तारि, कम्मे नव…पे… अविगते नव.

२. पच्चयपच्चनीयं

१. विभङ्गवारो

नहेतुपच्चयो

२४०. नरूपावचरं धम्मं पच्चया नरूपावचरो धम्मो उप्पज्जति नहेतुपच्चया – अहेतुकं नरूपावचरं एकं खन्धं पच्चया तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे… द्वे खन्धे…पे… अहेतुकपटिसन्धिक्खणे…पे… (याव असञ्ञसत्ता) चक्खायतनं पच्चया चक्खुविञ्ञाणं…पे… कायायतनं पच्चया कायविञ्ञाणं, वत्थुं पच्चया अहेतुका नरूपावचरा खन्धा, विचिकिच्छासहगते उद्धच्चसहगते खन्धे च वत्थुञ्च पच्चया विचिकिच्छासहगतो उद्धच्चसहगतो मोहो. (१) (संखित्तं.)

नअधिपतिपच्चयो

२४१. रूपावचरं धम्मं पच्चया रूपावचरो धम्मो उप्पज्जति नअधिपतिपच्चया… तीणि (पटिच्चवारसदिसं).

नरूपावचरं धम्मं पच्चया नरूपावचरो धम्मो उप्पज्जति नअधिपतिपच्चया (पटिच्चवारसदिसं). नरूपावचरं धम्मं पच्चया रूपावचरो धम्मो उप्पज्जति नअधिपतिपच्चया – वत्थुं पच्चया रूपावचराधिपति, वत्थुं पच्चया विपाका रूपावचरा खन्धा; पटिसन्धिक्खणे…पे…. नरूपावचरं धम्मं पच्चया रूपावचरो च नरूपावचरो च धम्मा उप्पज्जन्ति नअधिपतिपच्चया – वत्थुं पच्चया विपाका रूपावचरा खन्धा, महाभूते पच्चया चित्तसमुट्ठानं रूपं; पटिसन्धिक्खणे…पे…. (३)

२४२. रूपावचरञ्च नरूपावचरञ्च धम्मं पच्चया रूपावचरो धम्मो उप्पज्जति नअधिपतिपच्चया – रूपावचरे खन्धे च वत्थुञ्च पच्चया रूपावचराधिपति, विपाकं रूपावचरं एकं खन्धञ्च वत्थुञ्च पच्चया तयो खन्धा…पे… द्वे खन्धे च…पे… पटिसन्धिक्खणे रूपावचरं एकं खन्धञ्च वत्थुञ्च पच्चया तयो खन्धा…पे… द्वे खन्धे च…पे…. रूपावचरञ्च नरूपावचरञ्च धम्मं पच्चया नरूपावचरो धम्मो उप्पज्जति नअधिपतिपच्चया – विपाके रूपावचरे खन्धे च महाभूते च पच्चया चित्तसमुट्ठानं रूपं; पटिसन्धिक्खणे…पे…. रूपावचरञ्च नरूपावचरञ्च धम्मं पच्चया रूपावचरो च नरूपावचरो च धम्मा उप्पज्जन्ति नअधिपतिपच्चया – विपाकं रूपावचरं एकं खन्धञ्च वत्थुञ्च पच्चया तयो खन्धा…पे… द्वे खन्धे च…पे… विपाके रूपावचरे खन्धे च महाभूते च पच्चया चित्तसमुट्ठानं रूपं; पटिसन्धिक्खणे…पे…. (३) (संखित्तं.)

२. पच्चयपच्चनीयं

२. सङ्ख्यावारो

सुद्धं

२४३. नहेतुया एकं, नआरम्मणे तीणि, नअधिपतिया नव, नअनन्तरे तीणि…पे… नउपनिस्सये तीणि, नपुरेजाते नव, नपच्छाजाते नव, नआसेवने नव (सुद्धिके अरूपे च मिस्सके च ‘‘विपाक’’न्ति नियामेतब्बं), नकम्मे चत्तारि, नविपाके नव, नआहारे एकं, नइन्द्रिये एकं, नझाने एकं, नमग्गे एकं, नसम्पयुत्ते तीणि, नविप्पयुत्ते एकं, नोनत्थिया तीणि, नोविगते तीणि.

४. निस्सयवारो

(एवं इतरे द्वे गणनापि निस्सयवारोपि कातब्बो.)

५. संसट्ठवारो

१-४. पच्चयानुलोमादि

हेतुपच्चयो

२४४. रूपावचरं धम्मं संसट्ठो रूपावचरो धम्मो उप्पज्जति हेतुपच्चया – रूपावचरं एकं खन्धं संसट्ठा तयो खन्धा…पे… द्वे खन्धे…पे… पटिसन्धिक्खणे…पे…. (१)

नरूपावचरं धम्मं संसट्ठो नरूपावचरो धम्मो उप्पज्जति हेतुपच्चया – नरूपावचरं एकं खन्धं संसट्ठा तयो खन्धा…पे… द्वे खन्धे…पे… पटिसन्धिक्खणे…पे…. (१)

हेतुया द्वे, आरम्मणे द्वे (सब्बत्थ द्वे), अविगते द्वे.

अनुलोमं.

नरूपावचरं धम्मं संसट्ठो नरूपावचरो धम्मो उप्पज्जति नहेतुपच्चया (संखित्तं).

नहेतुया एकं, नअधिपतिया द्वे, नपुरेजाते द्वे, नपच्छाजाते द्वे, नआसेवने द्वे, नकम्मे द्वे, नविपाके द्वे, नझाने एकं, नमग्गे एकं, नविप्पयुत्ते एकं.

पच्चनीयं.

६. सम्पयुत्तवारो

(एवं इतरे द्वे गणनापि सम्पयुत्तवारोपि कातब्बो.)

७. पञ्हावारो

१. पच्चयानुलोमं

१. विभङ्गवारो

हेतुपच्चयो

२४५. रूपावचरो धम्मो रूपावचरस्स धम्मस्स हेतुपच्चयेन पच्चयो – रूपावचरा हेतू सम्पयुत्तकानं खन्धानं हेतुपच्चयेन पच्चयो; पटिसन्धिक्खणे…पे…. (मूलं कातब्बं.) रूपावचरा हेतू चित्तसमुट्ठानानं रूपानं हेतुपच्चयेन पच्चयो; पटिसन्धिक्खणे…पे…. (मूलं कातब्बं.) रूपावचरा हेतू सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं हेतुपच्चयेन पच्चयो; पटिसन्धिक्खणे…पे…. (३)

नरूपावचरो धम्मो नरूपावचरस्स धम्मस्स हेतुपच्चयेन पच्चयो – नरूपावचरा हेतू सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं हेतुपच्चयेन पच्चयो; पटिसन्धिक्खणे…पे…. (१)

आरम्मणपच्चयो

२४६. रूपावचरो धम्मो रूपावचरस्स धम्मस्स आरम्मणपच्चयेन पच्चयो – चेतोपरियञाणेन रूपावचरचित्तसमङ्गिस्स चित्तं जानाति, रूपावचरा खन्धा इद्धिविधञाणस्स, चेतोपरियञाणस्स, पुब्बेनिवासानुस्सतिञाणस्स, यथाकम्मूपगञाणस्स, अनागतंसञाणस्स आरम्मणपच्चयेन पच्चयो. रूपावचरो धम्मो नरूपावचरस्स धम्मस्स आरम्मणपच्चयेन पच्चयो – पठमं झानं पच्चवेक्खति…पे… चतुत्थं झानं पच्चवेक्खति, दिब्बं चक्खुं पच्चवेक्खति, दिब्बं सोतधातुं…पे… इद्धिविधञाणं…पे… चेतोपरियञाणं…पे… पुब्बेनिवासानुस्सतिञाणं…पे… यथाकम्मूपगञाणं…पे… अनागतंसञाणं पच्चवेक्खति, रूपावचरे खन्धे अनिच्चतो…पे… दोमनस्सं उप्पज्जति. (२)

२४७. नरूपावचरो धम्मो नरूपावचरस्स धम्मस्स आरम्मणपच्चयेन पच्चयो – दानं दत्वा सीलं…पे… उपोसथकम्मं…पे… पुब्बे सुचिण्णानि पच्चवेक्खति अस्सादेति अभिनन्दति, तं आरब्भ रागो…पे… दोमनस्सं उप्पज्जति; अरिया मग्गा वुट्ठहित्वा मग्गं पच्चवेक्खन्ति, फलं पच्चवेक्खन्ति, निब्बानं पच्चवेक्खन्ति, निब्बानं गोत्रभुस्स, वोदानस्स, मग्गस्स, फलस्स, आवज्जनाय आरम्मणपच्चयेन पच्चयो; अरिया पहीने किलेसे…पे… विक्खम्भिते किलेसे…पे… पुब्बे…पे… चक्खुं…पे… वत्थुं नरूपावचरे खन्धे अनिच्चतो…पे… दोमनस्सं उप्पज्जति; आकासानञ्चायतनं विञ्ञाणञ्चायतनस्स…पे… आकिञ्चञ्ञायतनं नेवसञ्ञानासञ्ञायतनस्स…पे… रूपायतनं चक्खुविञ्ञाणस्स…पे… फोट्ठब्बायतनं कायविञ्ञाणस्स आरम्मणपच्चयेन पच्चयो. (१)

नरूपावचरो धम्मो रूपावचरस्स धम्मस्स आरम्मणपच्चयेन पच्चयो – दिब्बेन चक्खुना रूपं पस्सति, दिब्बाय सोतधातुया सद्दं सुणाति, चेतोपरियञाणेन नरूपावचरचित्तसमङ्गिस्स चित्तं जानाति, नरूपावचरा खन्धा इद्धिविधञाणस्स, चेतोपरियञाणस्स, पुब्बेनिवासानुस्सतिञाणस्स, यथाकम्मूपगञाणस्स, अनागतंसञाणस्स आरम्मणपच्चयेन पच्चयो. (२)

अधिपतिपच्चयो

२४८. रूपावचरो धम्मो रूपावचरस्स धम्मस्स अधिपतिपच्चयेन पच्चयो. सहजाताधिपति – रूपावचराधिपति सम्पयुत्तकानं खन्धानं अधिपतिपच्चयेन पच्चयो. रूपावचरो धम्मो नरूपावचरस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति, सहजाताधिपति. आरम्मणाधिपति – पठमं झानं गरुं कत्वा पच्चवेक्खति, अस्सादेति अभिनन्दति, तं गरुं कत्वा रागो उप्पज्जति, दिट्ठि उप्पज्जति…पे… चतुत्थं झानं…पे… दिब्बं चक्खुं…पे… दिब्बं सोतधातुं…पे… इद्धिविधञाणं…पे… चेतोपरियञाणं…पे… पुब्बेनिवासानुस्सतिञाणं…पे… यथाकम्मूपगञाणं…पे… अनागतंसञाणं गरुं कत्वा पच्चवेक्खति अस्सादेति अभिनन्दति, तं गरुं कत्वा रागो उप्पज्जति, दिट्ठि उप्पज्जति, रूपावचरे खन्धे गरुं कत्वा अस्सादेति अभिनन्दति, तं गरुं कत्वा रागो उप्पज्जति, दिट्ठि उप्पज्जति. सहजाताधिपति – रूपावचराधिपति चित्तसमुट्ठानानं रूपानं अधिपतिपच्चयेन पच्चयो. रूपावचरो धम्मो रूपावचरस्स च नरूपावचरस्स च धम्मस्स अधिपतिपच्चयेन पच्चयो. सहजाताधिपति – रूपावचराधिपति सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं अधिपतिपच्चयेन पच्चयो. (३)

२४९. नरूपावचरो धम्मो नरूपावचरस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति, सहजाताधिपति. आरम्मणाधिपति – दानं…पे… सीलं…पे… उपोसथकम्मं…पे… पुब्बे सुचिण्णानि गरुं कत्वा पच्चवेक्खति अस्सादेति अभिनन्दति, तं गरुं कत्वा रागो उप्पज्जति, दिट्ठि उप्पज्जति; अरिया मग्गा वुट्ठहित्वा मग्गं गरुं कत्वा…पे… फलं…पे… निब्बानं गरुं कत्वा पच्चवेक्खन्ति, निब्बानं गोत्रभुस्स, वोदानस्स, मग्गस्स, फलस्स अधिपतिपच्चयेन पच्चयो; चक्खुं…पे… वत्थुं नरूपावचरे खन्धे गरुं कत्वा अस्सादेति अभिनन्दति, तं गरुं कत्वा रागो उप्पज्जति, दिट्ठि उप्पज्जति; आकासानञ्चायतनं गरुं कत्वा पच्चवेक्खति…पे… नेवसञ्ञानासञ्ञायतनं गरुं कत्वा पच्चवेक्खति. सहजाताधिपति – नरूपावचराधिपति सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं अधिपतिपच्चयेन पच्चयो. (१)

अनन्तरपच्चयादि

२५०. रूपावचरो धम्मो रूपावचरस्स धम्मस्स अनन्तरपच्चयेन पच्चयो – पुरिमा पुरिमा रूपावचरा खन्धा पच्छिमानं पच्छिमानं रूपावचरानं खन्धानं अनन्तरपच्चयेन पच्चयो. रूपावचरो धम्मो नरूपावचरस्स धम्मस्स अनन्तरपच्चयेन पच्चयो – रूपावचरं चुतिचित्तं नरूपावचरस्स उपपत्तिचित्तस्स अनन्तरपच्चयेन पच्चयो; रूपावचरं भवङ्गं आवज्जनाय… रूपावचरा खन्धा नरूपावचरस्स वुट्ठानस्स अनन्तरपच्चयेन पच्चयो. (२)

२५१. नरूपावचरो धम्मो नरूपावचरस्स धम्मस्स अनन्तरपच्चयेन पच्चयो – पुरिमा पुरिमा नरूपावचरा खन्धा पच्छिमानं पच्छिमानं नरूपावचरानं खन्धानं अनन्तरपच्चयेन पच्चयो; अनुलोमं गोत्रभुस्स…पे… नेवसञ्ञानासञ्ञायतनं फलसमापत्तिया अनन्तरपच्चयेन पच्चयो. नरूपावचरो धम्मो रूपावचरस्स धम्मस्स अनन्तरपच्चयेन पच्चयो – नरूपावचरं चुतिचित्तं रूपावचरस्स उपपत्तिचित्तस्स अनन्तरपच्चयेन पच्चयो; नरूपावचरा खन्धा रूपावचरस्स वुट्ठानस्स अनन्तरपच्चयेन पच्चयो; पठमस्स झानस्स परिकम्मं पठमस्स झानस्स अनन्तरपच्चयेन पच्चयो…पे… चतुत्थस्स झानस्स…पे… दिब्बस्स चक्खुस्स…पे… दिब्बाय सोतधातुया…पे… इद्धिविधञाणस्स…पे… चेतोपरियञाणस्स…पे… पुब्बेनिवासानुस्सतिञाणस्स…पे… यथाकम्मूपगञाणस्स…पे… अनागतंसञाणस्स, परिकम्मं अनागतंसञाणस्स अनन्तरपच्चयेन पच्चयो. (२)

समनन्तरपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… सत्त… अञ्ञमञ्ञपच्चयेन पच्चयो… छ… निस्सयपच्चयेन पच्चयो… सत्त.

उपनिस्सयपच्चयो

२५२. रूपावचरो धम्मो रूपावचरस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे…. पकतूपनिस्सयो – रूपावचरं सद्धं उपनिस्साय रूपावचरं झानं उप्पादेति, अभिञ्ञं…पे… समापत्तिं उप्पादेति; रूपावचरं सीलं…पे… पञ्ञं उपनिस्साय रूपावचरं झानं…पे… अभिञ्ञं…पे… समापत्तिं उप्पादेति; रूपावचरा सद्धा…पे… पञ्ञा रूपावचराय सद्धाय…पे… पञ्ञाय उपनिस्सयपच्चयेन पच्चयो, पठमं झानं दुतियस्स झानस्स उपनिस्सयपच्चयेन पच्चयो, दुतियं झानं ततियस्स झानस्स…पे… ततियं झानं चतुत्थस्स झानस्स उपनिस्सयपच्चयेन पच्चयो. (१)

रूपावचरो धम्मो नरूपावचरस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – आरम्मणूपनिस्सयो, अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे…. पकतूपनिस्सयो – रूपावचरं सद्धं उपनिस्साय दानं देति, सीलं…पे… उपोसथकम्मं करोति; रूपावचरं झानं…पे… विपस्सनं…पे… मग्गं…पे… समापत्तिं उप्पादेति, मानं जप्पेति, दिट्ठिं गण्हाति; रूपावचरं सीलं…पे… पञ्ञं उपनिस्साय दानं देति…पे… मानं जप्पेति, दिट्ठिं गण्हाति; रूपावचरा सद्धा…पे… पञ्ञा नरूपावचराय सद्धाय…पे… पञ्ञाय… रागस्स…पे… पत्थनाय… कायिकस्स सुखस्स… कायिकस्स दुक्खस्स… मग्गस्स, फलसमापत्तिया उपनिस्सयपच्चयेन पच्चयो. (२)

२५३. नरूपावचरो धम्मो नरूपावचरस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – आरम्मणूपनिस्सयो, अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे…. पकतूपनिस्सयो – नरूपावचरं सद्धं उपनिस्साय दानं…पे… सीलं…पे… उपोसथकम्मं करोति; नरूपावचरं झानं…पे… विपस्सनं…पे… मग्गं…पे… समापत्तिं उप्पादेति, मानं जप्पेति, दिट्ठिं गण्हाति; नरूपावचरं सीलं…पे… पञ्ञं, रागं…पे… भोजनं, सेनासनं उपनिस्साय दानं देति…पे… पाणं हनति…पे… सङ्घं भिन्दति; नरूपावचरा सद्धा…पे… पञ्ञा… रागो…पे… सेनासनं नरूपावचराय सद्धाय…पे… पञ्ञाय… रागस्स…पे… पत्थनाय… कायिकस्स सुखस्स… कायिकस्स दुक्खस्स… मग्गस्स, फलसमापत्तिया उपनिस्सयपच्चयेन पच्चयो. (१)

नरूपावचरो धम्मो रूपावचरस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे…. पकतूपनिस्सयो – नरूपावचरं सद्धं उपनिस्साय रूपावचरं झानं…पे… अभिञ्ञं …पे… समापत्तिं उप्पादेति; नरूपावचरं सीलं…पे… सेनासनं उपनिस्साय रूपावचरं झानं…पे… अभिञ्ञं…पे… समापत्तिं उप्पादेति; नरूपावचरा सद्धा…पे… सेनासनं रूपावचराय सद्धाय…पे… पञ्ञाय उपनिस्सयपच्चयेन पच्चयो, पठमस्स झानस्स परिकम्मं पठमस्स झानस्स उपनिस्सयपच्चयेन पच्चयो…पे… चतुत्थस्स झानस्स…पे… दिब्बस्स चक्खुस्स परिकम्मं…पे… दिब्बाय सोतधातुया…पे… इद्धिविधञाणस्स…पे… चेतोपरियञाणस्स…पे… पुब्बेनिवासानुस्सतिञाणस्स…पे… यथाकम्मूपगञाणस्स…पे… अनागतंसञाणस्स परिकम्मं अनागतंसञाणस्स उपनिस्सयपच्चयेन पच्चयो. (२)

पुरेजातपच्चयादि

२५४. नरूपावचरो धम्मो नरूपावचरस्स धम्मस्स पुरेजातपच्चयेन पच्चयो – आरम्मणपुरेजातं, वत्थुपुरेजातं. आरम्मणपुरेजातं – चक्खुं …पे… वत्थुं अनिच्चतो…पे… दोमनस्सं उप्पज्जति, रूपायतनं चक्खुविञ्ञाणस्स…पे… फोट्ठब्बायतनं कायविञ्ञाणस्स पुरेजातपच्चयेन पच्चयो. वत्थुपुरेजातं – चक्खायतनं चक्खुविञ्ञाणस्स…पे… कायायतनं कायविञ्ञाणस्स पुरेजातपच्चयेन पच्चयो; वत्थु नरूपावचरानं खन्धानं पुरेजातपच्चयेन पच्चयो. नरूपावचरो धम्मो रूपावचरस्स धम्मस्स पुरेजातपच्चयेन पच्चयो – आरम्मणपुरेजातं, वत्थुपुरेजातं. आरम्मणपुरेजातं – दिब्बेन चक्खुना रूपं पस्सति, दिब्बाय सोतधातुया सद्दं सुणाति. वत्थुपुरेजातं – वत्थु रूपावचरानं खन्धानं पुरेजातपच्चयेन पच्चयो. (२)

पच्छाजातपच्चयेन पच्चयो… द्वे… आसेवनपच्चयेन पच्चयो… तीणि.

कम्मपच्चयादि

२५५. रूपावचरो धम्मो रूपावचरस्स धम्मस्स कम्मपच्चयेन पच्चयो – सहजाता, नानाक्खणिका. सहजाता – रूपावचरा चेतना सम्पयुत्तकानं खन्धानं कम्मपच्चयेन पच्चयो; पटिसन्धिक्खणे…पे…. नानाक्खणिका – रूपावचरा चेतना विपाकानं रूपावचरानं खन्धानं कम्मपच्चयेन पच्चयो. रूपावचरो धम्मो नरूपावचरस्स धम्मस्स कम्मपच्चयेन पच्चयो – सहजाता, नानाक्खणिका. सहजाता – रूपावचरा चेतना चित्तसमुट्ठानानं रूपानं कम्मपच्चयेन पच्चयो; पटिसन्धिक्खणे…पे…. नानाक्खणिका – रूपावचरा चेतना कटत्तारूपानं कम्मपच्चयेन पच्चयो. रूपावचरो धम्मो रूपावचरस्स च नरूपावचरस्स च धम्मस्स कम्मपच्चयेन पच्चयो – सहजाता, नानाक्खणिका. सहजाता – रूपावचरा चेतना सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं कम्मपच्चयेन पच्चयो; पटिसन्धिक्खणे…पे…. नानाक्खणिका – रूपावचरा चेतना विपाकानं रूपावचरानं खन्धानं कटत्ता च रूपानं कम्मपच्चयेन पच्चयो. (३)

नरूपावचरो धम्मो नरूपावचरस्स धम्मस्स कम्मपच्चयेन पच्चयो – सहजाता, नानाक्खणिका. सहजाता – नरूपावचरा चेतना सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं कम्मपच्चयेन पच्चयो; पटिसन्धिक्खणे…पे…. नानाक्खणिका – नरूपावचरा चेतना विपाकानं नरूपावचरानं खन्धानं कटत्ता च रूपानं कम्मपच्चयेन पच्चयो…. (१)

विपाकपच्चयेन पच्चयो… चत्तारि… आहारपच्चयेन पच्चयो… चत्तारि… इन्द्रियपच्चयेन पच्चयो… चत्तारि… झानपच्चयेन पच्चयो… चत्तारि… मग्गपच्चयेन पच्चयो… चत्तारि… सम्पयुत्तपच्चयेन पच्चयो… द्वे.

विप्पयुत्तपच्चयो

२५६. रूपावचरो धम्मो नरूपावचरस्स धम्मस्स विप्पयुत्तपच्चयेन पच्चयो – सहजातं, पच्छाजातं (संखित्तं). (१)

नरूपावचरो धम्मो नरूपावचरस्स धम्मस्स विप्पयुत्तपच्चयेन पच्चयो – सहजातं, पुरेजातं, पच्छाजातं (संखित्तं). नरूपावचरो धम्मो रूपावचरस्स धम्मस्स विप्पयुत्तपच्चयेन पच्चयो – सहजातं, पुरेजातं. सहजातं – पटिसन्धिक्खणे वत्थु रूपावचरानं खन्धानं विप्पयुत्तपच्चयेन पच्चयो. पुरेजातं – वत्थु रूपावचरानं खन्धानं विप्पयुत्तपच्चयेन पच्चयो. (२)

अत्थिपच्चयादि

२५७. रूपावचरो धम्मो रूपावचरस्स धम्मस्स अत्थिपच्चयेन पच्चयो (पटिच्चसदिसं). रूपावचरो धम्मो नरूपावचरस्स धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पुरेजातं, पच्छाजातं. रूपावचरो धम्मो रूपावचरस्स च नरूपावचरस्स च धम्मस्स अत्थिपच्चयेन पच्चयो (पटिच्चसदिसं). (३)

नरूपावचरो धम्मो नरूपावचरस्स धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पुरेजातं, पच्छाजातं, आहारं, इन्द्रियं (संखित्तं). नरूपावचरो धम्मो रूपावचरस्स धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पुरेजातं. सहजातं – पटिसन्धिक्खणे वत्थु रूपावचरानं खन्धानं अत्थिपच्चयेन पच्चयो. पुरेजातं – दिब्बेन चक्खुना रूपं पस्सति, दिब्बाय सोतधातुया सद्दं सुणाति, वत्थु रूपावचरानं खन्धानं अत्थिपच्चयेन पच्चयो. (२)

२५८. रूपावचरो च नरूपावचरो च धम्मा रूपावचरस्स धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पुरेजातं. सहजातो – रूपावचरो एको खन्धो च वत्थु च तिण्णन्नं खन्धानं अत्थिपच्चयेन पच्चयो…पे… द्वे खन्धा च…पे… पटिसन्धिक्खणे…पे…. रूपावचरो च नरूपावचरो च धम्मा नरूपावचरस्स धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पच्छाजातं, आहारं, इन्द्रियं. सहजाता – रूपावचरा खन्धा च महाभूता च चित्तसमुट्ठानानं रूपानं अत्थिपच्चयेन पच्चयो; पटिसन्धिक्खणे…पे…. पच्छाजाता – रूपावचरा खन्धा च कबळीकारो आहारो च पुरेजातस्स इमस्स कायस्स अत्थिपच्चयेन पच्चयो. पच्छाजाता – रूपावचरा खन्धा च रूपजीवितिन्द्रियञ्च कटत्तारूपानं अत्थिपच्चयेन पच्चयो. (२)

नत्थिपच्चयेन पच्चयो… विगतपच्चयेन पच्चयो… अविगतपच्चयेन पच्चयो.

१. पच्चयानुलोमं

२. सङ्ख्यावारो

सुद्धं

२५९. हेतुया चत्तारि, आरम्मणे चत्तारि, अधिपतिया चत्तारि, अनन्तरे चत्तारि, समनन्तरे चत्तारि, सहजाते सत्त, अञ्ञमञ्ञे छ, निस्सये सत्त, उपनिस्सये चत्तारि, पुरेजाते द्वे, पच्छाजाते द्वे, आसेवने तीणि, कम्मे चत्तारि, विपाके चत्तारि, आहारे चत्तारि, इन्द्रिये चत्तारि, झाने चत्तारि, मग्गे चत्तारि, सम्पयुत्ते द्वे, विप्पयुत्ते तीणि, अत्थिया सत्त, नत्थिया चत्तारि, विगते चत्तारि, अविगते सत्त.

पच्चनीयुद्धारो

२६०. रूपावचरो धम्मो रूपावचरस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो…. रूपावचरो धम्मो नरूपावचरस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… पच्छाजातपच्चयेन पच्चयो… कम्मपच्चयेन पच्चयो. रूपावचरो धम्मो रूपावचरस्स च नरूपावचरस्स च धम्मस्स सहजातपच्चयेन पच्चयो… कम्मपच्चयेन पच्चयो. (३)

२६१. नरूपावचरो धम्मो नरूपावचरस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… पुरेजातपच्चयेन पच्चयो… पच्छाजातपच्चयेन पच्चयो… कम्मपच्चयेन पच्चयो… आहारपच्चयेन पच्चयो… इन्द्रियपच्चयेन पच्चयो. नरूपावचरो धम्मो रूपावचरस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… पुरेजातपच्चयेन पच्चयो. (२)

रूपावचरो च नरूपावचरो च धम्मा रूपावचरस्स धम्मस्स सहजातं, पुरेजातं. रूपावचरो च नरूपावचरो च धम्मा नरूपावचरस्स धम्मस्स सहजातं, पच्छाजातं, आहारं, इन्द्रियं. (२)

२. पच्चयपच्चनीयं

२. सङ्ख्यावारो

२६२. नहेतुया सत्त, नआरम्मणे सत्त, नअधिपतिया सत्त, नअनन्तरे सत्त, नसमनन्तरे सत्त, नसहजाते छ, नअञ्ञमञ्ञे छ, ननिस्सये छ, नउपनिस्सये सत्त, नपुरेजाते सत्त, नपच्छाजाते सत्त…पे… नसम्पयुत्ते छ, नविप्पयुत्ते पञ्च, नोअत्थिया पञ्च, नोनत्थिया सत्त, नोविगते सत्त, नोअविगते पञ्च.

३. पच्चयानुलोमपच्चनीयं

२६३. हेतुपच्चया नआरम्मणे चत्तारि, नअधिपतिया चत्तारि, नअनन्तरे नसमनन्तरे चत्तारि, नअञ्ञमञ्ञे द्वे, नउपनिस्सये चत्तारि…पे… नसम्पयुत्ते द्वे, नविप्पयुत्ते द्वे, नोनत्थिया चत्तारि, नोविगते चत्तारि.

४. पच्चयपच्चनीयानुलोमं

२६४. नहेतुपच्चया आरम्मणे चत्तारि, अधिपतिया चत्तारि (अनुलोममातिका कातब्बा)…पे… अविगते सत्त.

रूपावचरदुकं निट्ठितं.

९५. अरूपावचरदुकं

१. पटिच्चवारो

१. पच्चयानुलोमं

१. विभङ्गवारो

हेतुपच्चयो

२६५. अरूपावचरं धम्मं पटिच्च अरूपावचरो धम्मो उप्पज्जति हेतुपच्चया – अरूपावचरं एकं खन्धं पटिच्च तयो खन्धा…पे… द्वे खन्धे…पे… पटिसन्धिक्खणे…पे…. अरूपावचरं धम्मं पटिच्च नअरूपावचरो धम्मो उप्पज्जति हेतुपच्चया – अरूपावचरे खन्धे पटिच्च चित्तसमुट्ठानं रूपं. अरूपावचरं धम्मं पटिच्च अरूपावचरो च नअरूपावचरो च धम्मा उप्पज्जन्ति हेतुपच्चया – अरूपावचरं एकं खन्धं पटिच्च तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे… द्वे खन्धे…पे…. (३)

२६६. नअरूपावचरं धम्मं पटिच्च नअरूपावचरो धम्मो उप्पज्जति हेतुपच्चया – नअरूपावचरं एकं खन्धं पटिच्च तयो खन्धा चित्तसमुट्ठानञ्च रूपं …पे… द्वे खन्धे…पे… पटिसन्धिक्खणे नअरूपावचरं एकं खन्धं पटिच्च तयो खन्धा कटत्ता च रूपं…पे… द्वे खन्धे…पे… खन्धे पटिच्च वत्थु, वत्थुं पटिच्च खन्धा, एकं महाभूतं…पे…. (१)

अरूपावचरञ्च नअरूपावचरञ्च धम्मं पटिच्च नअरूपावचरो धम्मो उप्पज्जति हेतुपच्चया – अरूपावचरे खन्धे च महाभूते च पटिच्च चित्तसमुट्ठानं रूपं. (१) (संखित्तं.)

१. पच्चयानुलोमं

२. सङ्ख्यावारो

२६७. हेतुया पञ्च, आरम्मणे द्वे, अधिपतिया पञ्च, अनन्तरे द्वे, समनन्तरे द्वे, सहजाते पञ्च, अञ्ञमञ्ञे द्वे, निस्सये पञ्च, उपनिस्सये द्वे, पुरेजाते द्वे, आसेवने द्वे, कम्मे पञ्च, विपाके द्वे, आहारे पञ्च…पे… अविगते पञ्च.

२. पच्चयपच्चनीयं

१. विभङ्गवारो

नहेतु-नआरम्मणपच्चया

२६८. नअरूपावचरं धम्मं पटिच्च नअरूपावचरो धम्मो उप्पज्जति नहेतुपच्चया – अहेतुकं नअरूपावचरं एकं खन्धं पटिच्च तयो खन्धा चित्तसमुट्ठानञ्च रूपं …पे… द्वे खन्धे…पे… अहेतुकपटिसन्धिक्खणे…पे… (याव असञ्ञसत्ता) विचिकिच्छासहगते उद्धच्चसहगते खन्धे पटिच्च विचिकिच्छासहगतो उद्धच्चसहगतो मोहो. (१) नआरम्मणपच्चया… तीणि.

नअधिपतिपच्चयादि

२६९. अरूपावचरं धम्मं पटिच्च अरूपावचरो धम्मो उप्पज्जति नअधिपतिपच्चया – अरूपावचरे खन्धे पटिच्च अरूपावचराधिपति, विपाकं अरूपावचरं एकं खन्धं पटिच्च तयो खन्धा…पे… द्वे खन्धे…पे… पटिसन्धिक्खणे…पे…. (१)

नअरूपावचरं धम्मं पटिच्च नअरूपावचरो धम्मो उप्पज्जति नअधिपतिपच्चया – नअरूपावचरं एकं खन्धं पटिच्च तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे… द्वे खन्धे …पे… पटिसन्धिक्खणे…पे… (याव असञ्ञसत्ता). (१) नअनन्तरपच्चया…पे… नउपनिस्सयपच्चया.

नपुरेजातपच्चयादि

२७०. अरूपावचरं धम्मं पटिच्च अरूपावचरो धम्मो उप्पज्जति नपुरेजातपच्चया – अरूपे अरूपावचरं एकं खन्धं पटिच्च तयो खन्धा…पे… द्वे खन्धे…पे…. (मूलं कातब्बं.) अरूपावचरे खन्धे पटिच्च चित्तसमुट्ठानं रूपं. (२)

नअरूपावचरं धम्मं पटिच्च नअरूपावचरो धम्मो उप्पज्जति नपुरेजातपच्चया – अरूपे नअरूपावचरं एकं खन्धं पटिच्च तयो खन्धा…पे… द्वे खन्धे…पे… पटिसन्धिक्खणे…पे… (याव असञ्ञसत्ता). (१)

अरूपावचरञ्च नअरूपावचरञ्च धम्मं पटिच्च नअरूपावचरो धम्मो उप्पज्जति नपुरेजातपच्चया – अरूपावचरे खन्धे च महाभूते च पटिच्च चित्तसमुट्ठानं रूपं. (१) नपच्छाजातपच्चया….

नआसेवनपच्चयो

२७१. अरूपावचरं धम्मं पटिच्च अरूपावचरो धम्मो उप्पज्जति नआसेवनपच्चया – विपाकं अरूपावचरं एकं खन्धं पटिच्च तयो खन्धा…पे… द्वे खन्धे…पे… पटिसन्धिक्खणे…पे…. अरूपावचरं धम्मं पटिच्च नअरूपावचरो धम्मो उप्पज्जति नआसेवनपच्चया – अरूपावचरे खन्धे पटिच्च चित्तसमुट्ठानं रूपं. (२)

नअरूपावचरं धम्मं पटिच्च नअरूपावचरो धम्मो उप्पज्जति नआसेवनपच्चया – नअरूपावचरं एकं खन्धं पटिच्च तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे… द्वे खन्धे…पे… (याव असञ्ञसत्ता). (१)

अरूपावचरञ्च नअरूपावचरञ्च धम्मं पटिच्च नअरूपावचरो धम्मो उप्पज्जति नआसेवनपच्चया – अरूपावचरे खन्धे च महाभूते च पटिच्च चित्तसमुट्ठानं रूपं. (१) (संखित्तं.)

२. पच्चयपच्चनीयं

२. सङ्ख्यावारो

२७२. नहेतुया एकं, नआरम्मणे तीणि, नअधिपतिया द्वे, नअनन्तरे तीणि, नसमनन्तरे तीणि, नअञ्ञमञ्ञे तीणि, नउपनिस्सये तीणि, नपुरेजाते चत्तारि, नपच्छाजाते पञ्च, नआसेवने चत्तारि, नकम्मे द्वे, नविपाके पञ्च, नआहारे एकं, नइन्द्रिये एकं, नझाने एकं, नमग्गे एकं, नसम्पयुत्ते तीणि, नविप्पयुत्ते द्वे, नोनत्थिया तीणि, नोविगते तीणि.

२. सहजातवारो

(एवं इतरे द्वे गणनापि सहजातवारोपि कातब्बो.)

३. पच्चयवारो

१. पच्चयानुलोमं

१. विभङ्गवारो

हेतुपच्चयो

२७३. अरूपावचरं धम्मं पच्चया अरूपावचरो धम्मो उप्पज्जति हेतुपच्चया… तीणि (पटिच्चसदिसा).

नअरूपावचरं धम्मं पच्चया नअरूपावचरो धम्मो उप्पज्जति हेतुपच्चया – नअरूपावचरं एकं खन्धं…पे… (याव अज्झत्तिका महाभूता) वत्थुं पच्चया नअरूपावचरा खन्धा. नअरूपावचरं धम्मं पच्चया अरूपावचरो धम्मो उप्पज्जति हेतुपच्चया – वत्थुं पच्चया अरूपावचरा खन्धा. नअरूपावचरं धम्मं पच्चया अरूपावचरो च नअरूपावचरो च धम्मा उप्पज्जन्ति हेतुपच्चया – वत्थुं पच्चया अरूपावचरा खन्धा, महाभूते पच्चया चित्तसमुट्ठानं रूपं. (३)

२७४. अरूपावचरञ्च नअरूपावचरञ्च धम्मं पच्चया अरूपावचरो धम्मो उप्पज्जति हेतुपच्चया – अरूपावचरं एकं खन्धञ्च वत्थुञ्च पच्चया तयो खन्धा…पे… द्वे खन्धे च…पे…. अरूपावचरञ्च नअरूपावचरञ्च धम्मं पच्चया नअरूपावचरो धम्मो उप्पज्जति हेतुपच्चया – अरूपावचरे खन्धे च महाभूते च पच्चया चित्तसमुट्ठानं रूपं. अरूपावचरञ्च नअरूपावचरञ्च धम्मं पच्चया अरूपावचरो च नअरूपावचरो च धम्मा उप्पज्जन्ति हेतुपच्चया – अरूपावचरं एकं खन्धञ्च वत्थुञ्च पच्चया तयो खन्धा…पे… द्वे खन्धे च…पे… अरूपावचरे खन्धे च महाभूते च पच्चया चित्तसमुट्ठानं रूपं. (३)

१. पच्चयानुलोमं

२. सङ्ख्यावारो

२७५. हेतुया नव, आरम्मणे चत्तारि, अधिपतिया नव, अनन्तरे चत्तारि, समनन्तरे चत्तारि, सहजाते नव, अञ्ञमञ्ञे चत्तारि, निस्सये नव, उपनिस्सये चत्तारि, पुरेजाते चत्तारि, आसेवने चत्तारि, कम्मे नव, विपाके द्वे…पे… अविगते नव.

२. पच्चयपच्चनीयं

१. विभङ्गवारो

नहेतुपच्चयादि

२७६. नअरूपावचरं धम्मं पच्चया नअरूपावचरो धम्मो उप्पज्जति नहेतुपच्चया – अहेतुकं नअरूपावचरं एकं खन्धं…पे… (याव असञ्ञसत्ता) चक्खायतनं पच्चया चक्खुविञ्ञाणं…पे… कायायतनं पच्चया कायविञ्ञाणं, वत्थुं पच्चया अहेतुका नअरूपावचरा खन्धा, विचिकिच्छासहगते उद्धच्चसहगते खन्धे च वत्थुञ्च पच्चया विचिकिच्छासहगतो उद्धच्चसहगतो मोहो. (१) नआरम्मणपच्चया… तीणि.

अरूपावचरं धम्मं पच्चया अरूपावचरो धम्मो उप्पज्जति नअधिपतिपच्चया – अरूपावचरे खन्धे पच्चया अरूपावचराधिपति, विपाकं अरूपावचरं एकं खन्धं…पे… पटिसन्धिक्खणे…पे…. (१)

नअरूपावचरं धम्मं पच्चया नअरूपावचरो धम्मो उप्पज्जति नअधिपतिपच्चया – नअरूपावचरं एकं खन्धं…पे… पटिसन्धिक्खणे…पे… (याव असञ्ञसत्ता) चक्खायतनं पच्चया चक्खुविञ्ञाणं…पे… कायायतनं पच्चया कायविञ्ञाणं, वत्थुं पच्चया नअरूपावचरा खन्धा. (१)

२. पच्चयपच्चनीयं

२. सङ्ख्यावारो

२७७. नहेतुया एकं, नआरम्मणे तीणि, नअधिपतिया चत्तारि, नअनन्तरे तीणि, नसमनन्तरे नअञ्ञमञ्ञे नउपनिस्सये तीणि, नपुरेजाते चत्तारि, नपच्छाजाते नव, नआसेवने चत्तारि, नकम्मे चत्तारि, नविपाके नव, नआहारे एकं, नइन्द्रिये एकं, नझाने एकं, नमग्गे एकं, नसम्पयुत्ते तीणि, नविप्पयुत्ते द्वे, नोनत्थिया तीणि, नोविगते तीणि.

४. निस्सयवारो

(एवं इतरे द्वे गणनापि निस्सयवारोपि कातब्बो.)

५. संसट्ठवारो

१-४. पच्चयानुलोमादि

हेतुपच्चयो

२७८. अरूपावचरं धम्मं संसट्ठो अरूपावचरो धम्मो उप्पज्जति हेतुपच्चया – अरूपावचरं एकं खन्धं संसट्ठा तयो खन्धा…पे… द्वे खन्धे…पे… पटिसन्धिक्खणे…पे…. (१)

नअरूपावचरं धम्मं संसट्ठो नअरूपावचरो धम्मो उप्पज्जति हेतुपच्चया – नअरूपावचरं एकं खन्धं संसट्ठा तयो खन्धा…पे… द्वे खन्धे…पे… पटिसन्धिक्खणे…पे…. (१)

हेतुया द्वे…पे… अविगते द्वे (अनुलोमं).

नहेतुया एकं, नअधिपतिया द्वे, नपुरेजाते द्वे, नपच्छाजाते द्वे, नआसेवने द्वे, नकम्मे द्वे, नविपाके द्वे, नझाने एकं, नमग्गे एकं, नविप्पयुत्ते द्वे (पच्चनीयं).

६. सम्पयुत्तवारो

(एवं इतरे द्वे गणनापि सम्पयुत्तवारोपि कातब्बो.)

७. पञ्हावारो

१. पच्चयानुलोमं

१. विभङ्गवारो

हेतुपच्चयो

२७९. अरूपावचरो धम्मो अरूपावचरस्स धम्मस्स हेतुपच्चयेन पच्चयो – अरूपावचरा हेतू सम्पयुत्तकानं खन्धानं हेतुपच्चयेन पच्चयो; पटिसन्धिक्खणे…पे…. (मूलं कातब्बं.) अरूपावचरा हेतू चित्तसमुट्ठानानं रूपानं हेतुपच्चयेन पच्चयो. (मूलं कातब्बं.) अरूपावचरा हेतू सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं हेतुपच्चयेन पच्चयो. (३)

नअरूपावचरो धम्मो नअरूपावचरस्स धम्मस्स हेतुपच्चयेन पच्चयो – नअरूपावचरा हेतू सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं हेतुपच्चयेन पच्चयो; पटिसन्धिक्खणे…पे…. (१)

आरम्मणपच्चयो

२८०. अरूपावचरो धम्मो अरूपावचरस्स धम्मस्स आरम्मणपच्चयेन पच्चयो – आकासानञ्चायतनं विञ्ञाणञ्चायतनस्स आरम्मणपच्चयेन पच्चयो; आकिञ्चञ्ञायतनं नेवसञ्ञानासञ्ञायतनस्स आरम्मणपच्चयेन पच्चयो. अरूपावचरो धम्मो नअरूपावचरस्स धम्मस्स आरम्मणपच्चयेन पच्चयो – आकासानञ्चायतनं पच्चवेक्खति, विञ्ञाणञ्चायतनं…पे… आकिञ्चञ्ञायतनं…पे… नेवसञ्ञानासञ्ञायतनं पच्चवेक्खति, अरूपावचरे खन्धे अनिच्चतो…पे… दोमनस्सं उप्पज्जति; चेतोपरियञाणेन अरूपावचरचित्तसमङ्गिस्स चित्तं जानाति, अरूपावचरा खन्धा चेतोपरियञाणस्स, पुब्बेनिवासानुस्सतिञाणस्स, यथाकम्मूपगञाणस्स, अनागतंसञाणस्स, आवज्जनाय आरम्मणपच्चयेन पच्चयो. (२)

नअरूपावचरो धम्मो नअरूपावचरस्स धम्मस्स आरम्मणपच्चयेन पच्चयो – दानं…पे… सीलं…पे… उपोसथकम्मं कत्वा तं पच्चवेक्खति अस्सादेति अभिनन्दति, तं आरब्भ रागो…पे… दोमनस्सं उप्पज्जति; पुब्बे सुचिण्णानि…पे… झाना…पे… अरिया मग्गा वुट्ठहित्वा मग्गं पच्चवेक्खन्ति, फलं पच्चवेक्खन्ति, निब्बानं पच्चवेक्खन्ति, निब्बानं गोत्रभुस्स, वोदानस्स, मग्गस्स, फलस्स, आवज्जनाय आरम्मणपच्चयेन पच्चयो; अरिया पहीने किलेसे पच्चवेक्खन्ति, विक्खम्भिते किलेसे…पे… पुब्बे…पे… चक्खुं…पे… वत्थुं नअरूपावचरे खन्धे अनिच्चतो…पे… दोमनस्सं उप्पज्जति, दिब्बेन चक्खुना रूपं पस्सति, दिब्बाय सोतधातुया सद्दं सुणाति, चेतोपरियञाणेन नअरूपावचरचित्तसमङ्गिस्स चित्तं जानाति, रूपायतनं चक्खुविञ्ञाणस्स…पे… फोट्ठब्बायतनं कायविञ्ञाणस्स…पे… नअरूपावचरा खन्धा इद्धिविधञाणस्स, चेतोपरियञाणस्स, पुब्बेनिवासानुस्सतिञाणस्स, यथाकम्मूपगञाणस्स, अनागतंसञाणस्स, आवज्जनाय आरम्मणपच्चयेन पच्चयो. (१)

अधिपतिपच्चयो

२८१. अरूपावचरो धम्मो अरूपावचरस्स धम्मस्स अधिपतिपच्चयेन पच्चयो. सहजाताधिपति – अरूपावचराधिपति सम्पयुत्तकानं खन्धानं अधिपतिपच्चयेन पच्चयो. अरूपावचरो धम्मो नअरूपावचरस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति, सहजाताधिपति. आरम्मणाधिपति – आकासानञ्चायतनं गरुं कत्वा पच्चवेक्खति…पे… नेवसञ्ञानासञ्ञायतनं गरुं कत्वा पच्चवेक्खति, अरूपावचरे खन्धे गरुं कत्वा अस्सादेति अभिनन्दति, तं गरुं कत्वा रागो उप्पज्जति, दिट्ठि उप्पज्जति. सहजाताधिपति – अरूपावचराधिपति चित्तसमुट्ठानानं रूपानं अधिपतिपच्चयेन पच्चयो. (मूलं कातब्बं.) अरूपावचराधिपति सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं अधिपतिपच्चयेन पच्चयो. (३)

२८२. नअरूपावचरो धम्मो नअरूपावचरस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति, सहजाताधिपति. आरम्मणाधिपति – दानं…पे… सीलं…पे… उपोसथकम्मं कत्वा तं गरुं कत्वा पच्चवेक्खति अस्सादेति अभिनन्दति, तं गरुं कत्वा रागो उप्पज्जति, दिट्ठि उप्पज्जति; पुब्बे सुचिण्णानि…पे… झाना…पे… अरिया मग्गा वुट्ठहित्वा मग्गं गरुं कत्वा पच्चवेक्खन्ति, फलं…पे… निब्बानं गरुं कत्वा पच्चवेक्खन्ति, निब्बानं गोत्रभुस्स, वोदानस्स, मग्गस्स, फलस्स अधिपतिपच्चयेन पच्चयो; चक्खुं…पे… वत्थुं नअरूपावचरे खन्धे गरुं कत्वा अस्सादेति अभिनन्दति, तं गरुं कत्वा रागो उप्पज्जति, दिट्ठि उप्पज्जति. सहजाताधिपति – नअरूपावचराधिपति सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं अधिपतिपच्चयेन पच्चयो. (१)

अनन्तरपच्चयादि

२८३. अरूपावचरो धम्मो अरूपावचरस्स धम्मस्स अनन्तरपच्चयेन पच्चयो – पुरिमा पुरिमा अरूपावचरा खन्धा पच्छिमानं पच्छिमानं अरूपावचरानं खन्धानं अनन्तरपच्चयेन पच्चयो. अरूपावचरो धम्मो नअरूपावचरस्स धम्मस्स अनन्तरपच्चयेन पच्चयो – अरूपावचरं चुतिचित्तं नअरूपावचरस्स उपपत्तिचित्तस्स, अरूपावचरं भवङ्गं आवज्जनाय, अरूपावचरा खन्धा नअरूपावचरस्स वुट्ठानस्स, निरोधा वुट्ठहन्तस्स नेवसञ्ञानासञ्ञायतनं फलसमापत्तिया अनन्तरपच्चयेन पच्चयो. (२)

२८४. नअरूपावचरो धम्मो नअरूपावचरस्स धम्मस्स अनन्तरपच्चयेन पच्चयो – पुरिमा पुरिमा नअरूपावचरा खन्धा पच्छिमानं पच्छिमानं नअरूपावचरानं खन्धानं अनन्तरपच्चयेन पच्चयो; अनुलोमं गोत्रभुस्स…पे… अनुलोमं फलसमापत्तिया अनन्तरपच्चयेन पच्चयो. नअरूपावचरो धम्मो अरूपावचरस्स धम्मस्स अनन्तरपच्चयेन पच्चयो – नअरूपावचरं चुतिचित्तं अरूपावचरस्स उपपत्तिचित्तस्स अनन्तरपच्चयेन पच्चयो; नअरूपावचरा खन्धा अरूपावचरस्स वुट्ठानस्स अनन्तरपच्चयेन पच्चयो; आकासानञ्चायतनस्स परिकम्मं आकासानञ्चायतनस्स अनन्तरपच्चयेन पच्चयो; विञ्ञाणञ्चायतनस्स…पे… आकिञ्चञ्ञायतनस्स…पे… नेवसञ्ञानासञ्ञायतनस्स परिकम्मं नेवसञ्ञानासञ्ञायतनस्स अनन्तरपच्चयेन पच्चयो. (२)

समनन्तरपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… पञ्च… अञ्ञमञ्ञपच्चयेन पच्चयो… द्वे… निस्सयपच्चयेन पच्चयो… सत्त.

उपनिस्सयपच्चयो

२८५. अरूपावचरो धम्मो अरूपावचरस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे…. पकतूपनिस्सयो – आकासानञ्चायतनं विञ्ञाणञ्चायतनस्स उपनिस्सयपच्चयेन पच्चयो; विञ्ञाणञ्चायतनं आकिञ्चञ्ञायतनस्स…पे… आकिञ्चञ्ञायतनं नेवसञ्ञानासञ्ञायतनस्स उपनिस्सयपच्चयेन पच्चयो. अरूपावचरो धम्मो नअरूपावचरस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – आरम्मणूपनिस्सयो, अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे…. पकतूपनिस्सयो – अरूपावचरं सद्धं उपनिस्साय दानं देति, सीलं…पे… उपोसथकम्मं करोति, नअरूपावचरं झानं उप्पादेति, विपस्सनं…पे… मग्गं…पे… अभिञ्ञं…पे… समापत्तिं उप्पादेति, मानं जप्पेति, दिट्ठिं गण्हाति; अरूपावचरं सीलं…पे… पञ्ञं उपनिस्साय दानं देति…पे… समापत्तिं उप्पादेति… मानं जप्पेति… दिट्ठिं गण्हाति; अरूपावचरा सद्धा…पे… पञ्ञा नअरूपावचराय सद्धाय…पे… पञ्ञाय… रागस्स…पे… पत्थनाय… कायिकस्स सुखस्स… कायिकस्स दुक्खस्स… मग्गस्स फलसमापत्तिया उपनिस्सयपच्चयेन पच्चयो. (२)

२८६. नअरूपावचरो धम्मो नअरूपावचरस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – आरम्मणूपनिस्सयो, अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे…. पकतूपनिस्सयो – नअरूपावचरं सद्धं उपनिस्साय दानं देति, सीलं…पे… उपोसथकम्मं करोति, नअरूपावचरं झानं उप्पादेति, विपस्सनं…पे… मग्गं…पे… अभिञ्ञं…पे… समापत्तिं उप्पादेति, मानं जप्पेति… दिट्ठिं गण्हाति; नअरूपावचरं सीलं…पे… पञ्ञं…पे… रागं…पे… पत्थनं…पे… कायिकं सुखं… कायिकं दुक्खं… उतुं… भोजनं… सेनासनं उपनिस्साय दानं देति…पे… समापत्तिं उप्पादेति… पाणं हनति…पे… सङ्घं भिन्दति; नअरूपावचरा सद्धा…पे… सेनासनं नअरूपावचराय सद्धाय…पे… पत्थनाय… कायिकस्स सुखस्स… कायिकस्स दुक्खस्स, मग्गस्स, फलसमापत्तिया उपनिस्सयपच्चयेन पच्चयो. (१)

नअरूपावचरो धम्मो अरूपावचरस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे…. पकतूपनिस्सयो – आकासानञ्चायतनस्स परिकम्मं आकासानञ्चायतनस्स उपनिस्सयपच्चयेन पच्चयो…पे… नेवसञ्ञानासञ्ञायतनस्स परिकम्मं नेवसञ्ञानासञ्ञायतनस्स उपनिस्सयपच्चयेन पच्चयो. (२)

पुरेजातपच्चयादि

२८७. नअरूपावचरो धम्मो नअरूपावचरस्स धम्मस्स पुरेजातपच्चयेन पच्चयो – आरम्मणपुरेजातं, वत्थुपुरेजातं. आरम्मणपुरेजातं – चक्खुं…पे… वत्थुं अनिच्चतो…पे… दोमनस्सं उप्पज्जति; दिब्बेन चक्खुना रूपं पस्सति, दिब्बाय सोतधातुया सद्दं सुणाति, रूपायतनं चक्खुविञ्ञाणस्स…पे… फोट्ठब्बायतनं कायविञ्ञाणस्स…पे…. वत्थुपुरेजातं – चक्खायतनं चक्खुविञ्ञाणस्स…पे… कायायतनं कायविञ्ञाणस्स…पे… वत्थु नअरूपावचरानं खन्धानं पुरेजातपच्चयेन पच्चयो. नअरूपावचरो धम्मो अरूपावचरस्स धम्मस्स पुरेजातपच्चयेन पच्चयो. वत्थुपुरेजातं – वत्थु अरूपावचरानं खन्धानं पुरेजातपच्चयेन पच्चयो. (२)

पच्छाजातपच्चयेन पच्चयो… द्वे… आसेवनपच्चयेन पच्चयो… तीणि.

कम्मपच्चयो

२८८. अरूपावचरो धम्मो अरूपावचरस्स धम्मस्स कम्मपच्चयेन पच्चयो – सहजाता, नानाक्खणिका…पे…. अरूपावचरो धम्मो नअरूपावचरस्स धम्मस्स कम्मपच्चयेन पच्चयो – अरूपावचरा चेतना चित्तसमुट्ठानानं रूपानं कम्मपच्चयेन पच्चयो. (मूलं कातब्बं.) अरूपावचरा चेतना सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं कम्मपच्चयेन पच्चयो. (३)

नअरूपावचरो धम्मो नअरूपावचरस्स धम्मस्स कम्मपच्चयेन पच्चयो – सहजाता, नानाक्खणिका. सहजाता – नअरूपावचरा चेतना सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं कम्मपच्चयेन पच्चयो (संखित्तं). (१)

विपाकपच्चयादि

२८९. अरूपावचरो धम्मो अरूपावचरस्स धम्मस्स विपाकपच्चयेन पच्चयो (संखित्तं).

नअरूपावचरो धम्मो नअरूपावचरस्स धम्मस्स विपाकपच्चयेन पच्चयो (संखित्तं)… आहारपच्चयेन पच्चयो… चत्तारि… इन्द्रियपच्चयेन पच्चयो… चत्तारि… झानपच्चयेन पच्चयो… चत्तारि… मग्गपच्चयेन पच्चयो… चत्तारि… सम्पयुत्तपच्चयेन पच्चयो… द्वे.

विप्पयुत्तपच्चयो

२९०. अरूपावचरो धम्मो नअरूपावचरस्स धम्मस्स विप्पयुत्तपच्चयेन पच्चयो – सहजातं, पच्छाजातं (संखित्तं). (१)

नअरूपावचरो धम्मो नअरूपावचरस्स धम्मस्स विप्पयुत्तपच्चयेन पच्चयो – सहजातं, पुरेजातं, पच्छाजातं (संखित्तं). नअरूपावचरो धम्मो अरूपावचरस्स धम्मस्स विप्पयुत्तपच्चयेन पच्चयो. पुरेजातं – वत्थु अरूपावचरानं खन्धानं विप्पयुत्तपच्चयेन पच्चयो. (२)

अत्थिपच्चयादि

२९१. अरूपावचरो धम्मो अरूपावचरस्स धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं…पे…. अरूपावचरो धम्मो नअरूपावचरस्स धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पच्छाजातं…पे…. अरूपावचरो धम्मो अरूपावचरस्स च नअरूपावचरस्स च धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं (संखित्तं). (३)

नअरूपावचरो धम्मो नअरूपावचरस्स धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पुरेजातं, पच्छाजातं, आहारं, इन्द्रियं (संखित्तं). नअरूपावचरो धम्मो अरूपावचरस्स धम्मस्स अत्थिपच्चयेन पच्चयो. पुरेजातं – वत्थु अरूपावचरानं खन्धानं अत्थिपच्चयेन पच्चयो. (२)

२९२. अरूपावचरो च नअरूपावचरो च धम्मा अरूपावचरस्स धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पुरेजातं. सहजातो – अरूपावचरो एको खन्धो च वत्थु च तिण्णन्नं खन्धानं अत्थिपच्चयेन पच्चयो…पे… द्वे खन्धा च…पे…. अरूपावचरो च नअरूपावचरो च धम्मा नअरूपावचरस्स धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पच्छाजातं, आहारं, इन्द्रियं. सहजाता – अरूपावचरा खन्धा च महाभूता च चित्तसमुट्ठानानं रूपानं अत्थिपच्चयेन पच्चयो. पच्छाजाता – अरूपावचरा खन्धा च कबळीकारो आहारो च इमस्स कायस्स अत्थिपच्चयेन पच्चयो. पच्छाजाता – अरूपावचरा खन्धा च रूपजीवितिन्द्रियञ्च कटत्तारूपानं अत्थिपच्चयेन पच्चयो. (२)

नत्थिपच्चयेन पच्चयो… विगतपच्चयेन पच्चयो… अविगतपच्चयेन पच्चयो.

१. पच्चयानुलोमं

२. सङ्ख्यावारो

२९३. हेतुया चत्तारि, आरम्मणे तीणि, अधिपतिया चत्तारि, अनन्तरे चत्तारि, समनन्तरे चत्तारि, सहजाते पञ्च, अञ्ञमञ्ञे द्वे, निस्सये सत्त, उपनिस्सये चत्तारि, पुरेजाते द्वे, पच्छाजाते द्वे, आसेवने तीणि, कम्मे चत्तारि, विपाके द्वे, आहारे चत्तारि, इन्द्रिये चत्तारि, झाने चत्तारि, मग्गे चत्तारि, सम्पयुत्ते द्वे, विप्पयुत्ते तीणि, अत्थिया सत्त, नत्थिया चत्तारि, विगते चत्तारि, अविगते सत्त.

पच्चनीयुद्धारो

२९४. अरूपावचरो धम्मो अरूपावचरस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो. अरूपावचरो धम्मो नअरूपावचरस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… पच्छाजातपच्चयेन पच्चयो. अरूपावचरो धम्मो अरूपावचरस्स च नअरूपावचरस्स च धम्मस्स सहजातपच्चयेन पच्चयो. (३)

२९५. नअरूपावचरो धम्मो नअरूपावचरस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… पुरेजातपच्चयेन पच्चयो… पच्छाजातपच्चयेन पच्चयो… कम्मपच्चयेन पच्चयो… आहारपच्चयेन पच्चयो… इन्द्रियपच्चयेन पच्चयो. नअरूपावचरो धम्मो अरूपावचरस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो… पुरेजातपच्चयेन पच्चयो. (२)

अरूपावचरो च नअरूपावचरो च धम्मा अरूपावचरस्स धम्मस्स सहजातं, पुरेजातं. अरूपावचरो च नअरूपावचरो च धम्मा नअरूपावचरस्स धम्मस्स सहजातं, पच्छाजातं, आहारं, इन्द्रियं. (२)

२. पच्चयपच्चनीयं

२. सङ्ख्यावारो

२९६. नहेतुया सत्त, नआरम्मणे सत्त, नअधिपतिया सत्त, नअनन्तरे सत्त, नसमनन्तरे सत्त, नसहजाते पञ्च, नअञ्ञमञ्ञे पञ्च, ननिस्सये पञ्च, नउपनिस्सये सत्त, नपुरेजाते छ, नपच्छाजाते सत्त…पे… नसम्पयुत्ते पञ्च, नविप्पयुत्ते चत्तारि, नोअत्थिया चत्तारि, नोनत्थिया सत्त, नोविगते सत्त, नोअविगते चत्तारि.

३. पच्चयानुलोमपच्चनीयं

२९७. हेतुपच्चया नआरम्मणे चत्तारि, नअधिपतिया चत्तारि, नअनन्तरे नसमनन्तरे चत्तारि, नअञ्ञमञ्ञे द्वे, नउपनिस्सये चत्तारि…पे… नसम्पयुत्ते द्वे, नविप्पयुत्ते द्वे, नोनत्थिया चत्तारि, नोविगते चत्तारि.

४. पच्चयपच्चनीयानुलोमं

२९८. नहेतुपच्चया आरम्मणे तीणि, अधिपतिया चत्तारि (अनुलोममातिका कातब्बा)…पे… अविगते सत्त.

अरूपावचरदुकं निट्ठितं.

९६. परियापन्नदुकं

१-७. पटिच्चवारादि

२९९. परियापन्नं धम्मं पटिच्च परियापन्नो धम्मो उप्पज्जति हेतुपच्चया – परियापन्नं एकं खन्धं पटिच्च तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे… द्वे खन्धे…पे… पटिसन्धिक्खणे…पे…. (यथा चूळन्तरदुके लोकियदुकं. एवं इमम्पि दुकं कातब्बं, निन्नानाकरणं.)

परियापन्नदुकं निट्ठितं.

९७. निय्यानिकदुकं

१. पटिच्चवारो

१. पच्चयानुलोमं

१. विभङ्गवारो

३००. निय्यानिकं धम्मं पटिच्च निय्यानिको धम्मो उप्पज्जति हेतुपच्चया – निय्यानिकं एकं खन्धं पटिच्च तयो खन्धा…पे… द्वे खन्धे…पे…. निय्यानिकं धम्मं पटिच्च अनिय्यानिको धम्मो उप्पज्जति हेतुपच्चया – निय्यानिके खन्धे पटिच्च चित्तसमुट्ठानं रूपं. निय्यानिकं धम्मं पटिच्च निय्यानिको च अनिय्यानिको च धम्मा उप्पज्जन्ति हेतुपच्चया – निय्यानिकं एकं खन्धं पटिच्च तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे… द्वे खन्धे…पे…. (३)

अनिय्यानिकं धम्मं पटिच्च अनिय्यानिको धम्मो उप्पज्जति हेतुपच्चया – अनिय्यानिकं एकं खन्धं पटिच्च तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे… द्वे खन्धे…पे… पटिसन्धिक्खणे…पे… खन्धे पटिच्च वत्थु, वत्थुं पटिच्च खन्धा, एकं महाभूतं…पे…. (१)

निय्यानिकञ्च अनिय्यानिकञ्च धम्मं पटिच्च अनिय्यानिको धम्मो उप्पज्जति हेतुपच्चया – निय्यानिके खन्धे च महाभूते च पटिच्च चित्तसमुट्ठानं रूपं. (१)

१. पच्चयानुलोमं

२. सङ्ख्यावारो

३०१. हेतुया पञ्च, आरम्मणे द्वे, अधिपतिया पञ्च, अनन्तरे समनन्तरे द्वे, सहजाते पञ्च, अञ्ञमञ्ञे द्वे, निस्सये पञ्च, उपनिस्सये द्वे, पुरेजाते द्वे, आसेवने द्वे, कम्मे पञ्च, विपाके एकं, आहारे पञ्च…पे… अविगते पञ्च.

२. पच्चयपच्चनीयं

१. विभङ्गवारो

नहेतु-नआरम्मणपच्चया

३०२. अनिय्यानिकं धम्मं पटिच्च अनिय्यानिको धम्मो उप्पज्जति नहेतुपच्चया – अहेतुकं अनिय्यानिकं एकं खन्धं पटिच्च तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे… द्वे खन्धे…पे… अहेतुकपटिसन्धिक्खणे…पे… खन्धे पटिच्च वत्थु, वत्थुं पटिच्च खन्धा, एकं महाभूतं…पे… (याव असञ्ञसत्ता) विचिकिच्छासहगते उद्धच्चसहगते खन्धे पटिच्च विचिकिच्छासहगतो उद्धच्चसहगतो मोहो. (१) नआरम्मणपच्चया… तीणि.

नअधिपतिपच्चयादि

३०३. निय्यानिकं धम्मं पटिच्च निय्यानिको धम्मो उप्पज्जति नअधिपतिपच्चया – निय्यानिके खन्धे पटिच्च निय्यानिकाधिपति. (१)

अनिय्यानिकं धम्मं पटिच्च अनिय्यानिको धम्मो उप्पज्जति नअधिपतिपच्चया – अनिय्यानिकं एकं खन्धं पटिच्च तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे… द्वे खन्धे…पे… पटिसन्धिक्खणे…पे… (याव असञ्ञसत्ता कातब्बा). (१)

नअनन्तरपच्चया… नसमनन्तरपच्चया… नअञ्ञमञ्ञपच्चया…पे….

नपुरेजातपच्चयो

३०४. निय्यानिकं धम्मं पटिच्च निय्यानिको धम्मो उप्पज्जति नपुरेजातपच्चया – अरूपे निय्यानिकं एकं खन्धं…पे…. निय्यानिकं धम्मं पटिच्च अनिय्यानिको धम्मो उप्पज्जति नपुरेजातपच्चया – निय्यानिके खन्धे पटिच्च चित्तसमुट्ठानं रूपं. (२)

अनिय्यानिकं धम्मं पटिच्च अनिय्यानिको धम्मो उप्पज्जति नपुरेजातपच्चया – अरूपे अनिय्यानिकं एकं खन्धं पटिच्च तयो खन्धा…पे… द्वे खन्धे…पे… अनिय्यानिके खन्धे पटिच्च चित्तसमुट्ठानं रूपं; पटिसन्धिक्खणे…पे… (याव असञ्ञसत्ता). (१)

निय्यानिकञ्च अनिय्यानिकञ्च धम्मं पटिच्च अनिय्यानिको धम्मो उप्पज्जति नपुरेजातपच्चया – निय्यानिके खन्धे च महाभूते च पटिच्च चित्तसमुट्ठानं रूपं. (१)

२. पच्चयपच्चनीयं

२. सङ्ख्यावारो

३०५. नहेतुया एकं, नआरम्मणे तीणि, नअधिपतिया द्वे, नअनन्तरे तीणि, नउपनिस्सये तीणि, नपुरेजाते चत्तारि, नपच्छाजाते पञ्च, नआसेवने एकं, नकम्मे द्वे, नविपाके पञ्च, नआहारे एकं, नइन्द्रिये एकं, नझाने एकं, नमग्गे एकं, नसम्पयुत्ते तीणि, नविप्पयुत्ते द्वे, नोनत्थिया तीणि, नोविगते तीणि.

२. सहजातवारो

(एवं इतरे द्वे गणनापि सहजातवारोपि कातब्बो.)

३. पच्चयवारो

१. पच्चयानुलोमं

१. विभङ्गवारो

हेतुपच्चयो

३०६. निय्यानिकं धम्मं पच्चया निय्यानिको धम्मो उप्पज्जति हेतुपच्चया… तीणि (पटिच्चसदिसा).

अनिय्यानिकं धम्मं पच्चया अनिय्यानिको धम्मो उप्पज्जति हेतुपच्चया – अनिय्यानिकं एकं खन्धं पच्चया तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे… द्वे खन्धे…पे… (याव अज्झत्तिका महाभूता) वत्थुं पच्चया अनिय्यानिका खन्धा. अनिय्यानिकं धम्मं पच्चया निय्यानिको धम्मो उप्पज्जति हेतुपच्चया – वत्थुं पच्चया निय्यानिका खन्धा. अनिय्यानिकं धम्मं पच्चया निय्यानिको च अनिय्यानिको च धम्मा उप्पज्जन्ति हेतुपच्चया – वत्थुं पच्चया निय्यानिका खन्धा, महाभूते पच्चया चित्तसमुट्ठानं रूपं. (३)

३०७. निय्यानिकञ्च अनिय्यानिकञ्च धम्मं पच्चया निय्यानिको धम्मो उप्पज्जति हेतुपच्चया – निय्यानिकं एकं खन्धञ्च वत्थुञ्च पच्चया तयो खन्धा…पे… द्वे खन्धे च…पे…. निय्यानिकञ्च अनिय्यानिकञ्च धम्मं पच्चया अनिय्यानिको धम्मो उप्पज्जति हेतुपच्चया – निय्यानिके खन्धे च महाभूते च पच्चया चित्तसमुट्ठानं रूपं. निय्यानिकञ्च अनिय्यानिकञ्च धम्मं पच्चया निय्यानिको च अनिय्यानिको च धम्मा उप्पज्जन्ति हेतुपच्चया – निय्यानिकं एकं खन्धञ्च वत्थुञ्च पच्चया तयो खन्धा…पे… द्वे खन्धे च…पे… निय्यानिके खन्धे च महाभूते च पच्चया चित्तसमुट्ठानं रूपं. (३)

१. पच्चयानुलोमं

२. सङ्ख्यावारो

३०८. हेतुया नव, आरम्मणे चत्तारि, अधिपतिया नव, अनन्तरे चत्तारि, समनन्तरे चत्तारि, सहजाते नव, अञ्ञमञ्ञे चत्तारि, निस्सये नव, उपनिस्सये चत्तारि, पुरेजाते चत्तारि, आसेवने चत्तारि, कम्मे नव, विपाके एकं…पे… अविगते नव.

२. पच्चयपच्चनीयं

१. विभङ्गवारो

नहेतुपच्चयो

३०९. अनिय्यानिकं धम्मं पच्चया अनिय्यानिको धम्मो उप्पज्जति नहेतुपच्चया – अहेतुकं अनिय्यानिकं एकं खन्धं पच्चया तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे… द्वे खन्धे…पे… (याव असञ्ञसत्ता) चक्खायतनं पच्चया चक्खुविञ्ञाणं…पे… कायायतनं पच्चया कायविञ्ञाणं, वत्थुं पच्चया अहेतुका अनिय्यानिका खन्धा, विचिकिच्छासहगते उद्धच्चसहगते खन्धे च वत्थुञ्च पच्चया विचिकिच्छासहगतो उद्धच्चसहगतो मोहो. (१)

नआरम्मणपच्चयादि

३१०. निय्यानिकं धम्मं पच्चया अनिय्यानिको धम्मो उप्पज्जति नआरम्मणपच्चया… तीणि.

निय्यानिकं धम्मं पच्चया निय्यानिको धम्मो उप्पज्जति नअधिपतिपच्चया – निय्यानिके खन्धे पच्चया निय्यानिकाधिपति. (१)

अनिय्यानिकं धम्मं पच्चया अनिय्यानिको धम्मो उप्पज्जति नअधिपतिपच्चया – अनिय्यानिकं एकं खन्धं पच्चया…पे… (याव असञ्ञसत्ता) चक्खायतनं पच्चया चक्खुविञ्ञाणं…पे… कायायतनं पच्चया कायविञ्ञाणं, वत्थुं पच्चया अनिय्यानिका खन्ध