📜
नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स
अभिधम्मपिटके
पुग्गलपञ्ञत्तिपाळि
मातिका
१. एककउद्देसो
१. छ ¶ ¶ ¶ ¶ पञ्ञत्तियो – खन्धपञ्ञत्ति, आयतनपञ्ञत्ति, धातुपञ्ञत्ति, सच्चपञ्ञत्ति, इन्द्रियपञ्ञत्ति, पुग्गलपञ्ञत्तीति.
२. कित्तावता खन्धानं खन्धपञ्ञत्ति? यावता पञ्चक्खन्धा – रूपक्खन्धो, वेदनाक्खन्धो, सञ्ञाक्खन्धो, सङ्खारक्खन्धो, विञ्ञाणक्खन्धो; एत्तावता खन्धानं खन्धपञ्ञत्ति.
३. कित्तावता ¶ आयतनानं आयतनपञ्ञत्ति? यावता द्वादसायतनानि – चक्खायतनं, रूपायतनं, सोतायतनं, सद्दायतनं, घानायतनं, गन्धायतनं, जिव्हायतनं, रसायतनं, कायायतनं, फोट्ठब्बायतनं, मनायतनं, धम्मायतनं; एत्तावता आयतनानं आयतनपञ्ञत्ति.
४. कित्तावता ¶ धातूनं धातुपञ्ञत्ति? यावता अट्ठारस धातुयो – चक्खुधातु, रूपधातु, चक्खुविञ्ञाणधातु, सोतधातु, सद्दधातु, सोतविञ्ञाणधातु, घानधातु, गन्धधातु, घानविञ्ञाणधातु, जिव्हाधातु, रसधातु, जिव्हाविञ्ञाणधातु, कायधातु, फोट्ठब्बधातु, कायविञ्ञाणधातु, मनोधातु, धम्मधातु, मनोविञ्ञाणधातु; एत्तावता धातूनं धातुपञ्ञत्ति.
५. कित्तावता ¶ ¶ सच्चानं सच्चपञ्ञत्ति? यावता चत्तारि सच्चानि – दुक्खसच्चं, समुदयसच्चं, निरोधसच्चं, मग्गसच्चं; एत्तावता सच्चानं सच्चपञ्ञत्ति.
६. कित्तावता इन्द्रियानं इन्द्रियपञ्ञत्ति? यावता बावीसतिन्द्रियानि – चक्खुन्द्रियं, सोतिन्द्रियं, घानिन्द्रियं, जिव्हिन्द्रियं, कायिन्द्रियं, मनिन्द्रियं, इत्थिन्द्रियं, पुरिसिन्द्रियं, जीवितिन्द्रियं, सुखिन्द्रियं, दुक्खिन्द्रियं, सोमनस्सिन्द्रियं, दोमनस्सिन्द्रियं, उपेक्खिन्द्रियं, सद्धिन्द्रियं, वीरियिन्द्रियं, सतिन्द्रियं, समाधिन्द्रियं, पञ्ञिन्द्रियं, अनञ्ञातञ्ञस्सामीतिन्द्रियं, अञ्ञिन्द्रियं, अञ्ञाताविन्द्रियं; एत्तावता इन्द्रियानं इन्द्रियपञ्ञत्ति.
७. कित्तावता ¶ पुग्गलानं पुग्गलपञ्ञत्ति?
(१) समयविमुत्तो
(२) असमयविमुत्तो
(३) कुप्पधम्मो
(४) अकुप्पधम्मो
(५) परिहानधम्मो
(६) अपरिहानधम्मो
(७) चेतनाभब्बो ¶
(८) अनुरक्खणाभब्बो
(९) पुथुज्जनो
(१०) गोत्रभू
(११) भयूपरतो
(१२) अभयूपरतो
(१३) भब्बागमनो
(१४) अभब्बागमनो
(१५) नियतो
(१६) अनियतो
(१७) पटिपन्नको ¶
(१८) फलेठितो
(१९) समसीसी
(२०) ठितकप्पी
(२१) अरियो
(२२) अनरियो
(२३) सेक्खो
(२४) असेक्खो
(२५) नेवसेक्खनासेक्खो
(२६) तेविज्जो
(२७) छळभिञ्ञो
(२९) पच्चेकसम्बुद्धो [पच्चेकबुद्धो (सी.)]
(३०) उभतोभागविमुत्तो
(३१) पञ्ञाविमुत्तो
(३२) कायसक्खी
(३३) दिट्ठिप्पत्तो
(३४) सद्धाविमुत्तो
(३५) धम्मानुसारी
(३६) सद्धानुसारी
(३७) सत्तक्खत्तुपरमो
(३८) कोलङ्कोलो
(३९) एकबीजी
(४०) सकदागामी ¶
(४१) अनागामी
(४२) अन्तरापरिनिब्बायी
(४३) उपहच्चपरिनिब्बायी
(४४) असङ्खारपरिनिब्बायी
(४५) ससङ्खारपरिनिब्बायी
(४६) उद्धंसोतोअकनिट्ठगामी
(४७) सोतापन्नो
(४८) सोतापत्तिफलसच्छिकिरियाय पटिपन्नो
(४९) सकदागामी ¶
(५०) सकदागामिफलसच्छिकिरियाय पटिपन्नो
(५१) अनागामी
(५२) अनागामिफलसच्छिकिरियाय पटिपन्नो
(५३) अरहा
(५४) अरहत्तफलसच्छिकिरियाय [अरहत्ताय (सी.)] पटिपन्नो
एककं.
२. दुकउद्देसो
८. द्वे ¶ पुग्गला –
(१) कोधनो च, उपनाही च.
(२) मक्खी च, पळासी [पलासी (स्या. क.)] च.
(३) इस्सुकी च, मच्छरी च.
(४) सठो च, मायावी च.
(५) अहिरिको ¶ च, अनोत्तप्पी च.
(६) दुब्बचो च, पापमित्तो च.
(७) इन्द्रियेसु ¶ अगुत्तद्वारो च, भोजने अमत्तञ्ञू च.
(८) मुट्ठस्सति च, असम्पजानो च.
(९) सीलविपन्नो च, दिट्ठिविपन्नो च.
(१०) अज्झत्तसंयोजनो ¶ च, बहिद्धासंयोजनो च.
(११) अक्कोधनो च, अनुपनाही च.
(१२) अमक्खी च, अपळासी च.
(१३) अनिस्सुकी च, अमच्छरी च.
(१४) असठो च, अमायावी च.
(१५) हिरिमा च, ओत्तप्पी च.
(१६) सुवचो च, कल्याणमित्तो च.
(१७) इन्द्रियेसु गुत्तद्वारो च, भोजने मत्तञ्ञू च.
(१८) उपट्ठितस्सति च, सम्पजानो च.
(१९) सीलसम्पन्नो च, दिट्ठिसम्पन्नो च.
(२०) द्वे पुग्गला दुल्लभा लोकस्मिं.
(२१) द्वे पुग्गला दुत्तप्पया.
(२२) द्वे पुग्गला सुतप्पया.
(२३) द्विन्नं पुग्गलानं आसवा वड्ढन्ति.
(२४) द्विन्नं पुग्गलानं आसवा न वड्ढन्ति.
(२५) हीनाधिमुत्तो च, पणीताधिमुत्तो च.
(२६) तित्तो च, तप्पेता च.
दुकं.
३. तिकउद्देसो
(१) निरासो, आसंसो, विगतासो.
(२) तयो गिलानूपमा पुग्गला.
(३) कायसक्खी, दिट्ठिप्पत्तो, सद्धाविमुत्तो.
(४) गूथभाणी, पुप्फभाणी, मधुभाणी.
(५) अरुकूपमचित्तो पुग्गलो, विज्जूपमचित्तो पुग्गलो ¶ , वजिरूपमचित्तो पुग्गलो.
(६) अन्धो, एकचक्खु, द्विचक्खु.
(७) अवकुज्जपञ्ञो पुग्गलो, उच्छङ्गपञ्ञो [उच्चङ्गुपञ्ञो (स्या.)] पुग्गलो, पुथुपञ्ञो पुग्गलो.
(८) अत्थेकच्चो ¶ पुग्गलो कामेसु च भवेसु च अवीतरागो, अत्थेकच्चो पुग्गलो कामेसु वीतरागो भवेसु अवीतरागो, अत्थेकच्चो पुग्गलो कामेसु च भवेसु च वीतरागो.
(९) पासाणलेखूपमो पुग्गलो, पथविलेखूपमो पुग्गलो, उदकलेखूपमो पुग्गलो.
(१०) तयो पोत्थकूपमा पुग्गला.
(११) तयो कासिकवत्थूपमा पुग्गला.
(१२) सुप्पमेय्यो, दुप्पमेय्यो, अप्पमेय्यो.
(१३) अत्थेकच्चो पुग्गलो न सेवितब्बो न भजितब्बो न पयिरुपासितब्बो, अत्थेकच्चो पुग्गलो सेवितब्बो भजितब्बो पयिरुपासितब्बो, अत्थेकच्चो पुग्गलो सक्कत्वा गरुं कत्वा [गरुकत्वा (सी.)] सेवितब्बो भजितब्बो पयिरुपासितब्बो.
(१४) अत्थेकच्चो ¶ पुग्गलो जिगुच्छितब्बो न सेवितब्बो न भजितब्बो न पयिरुपासितब्बो, अत्थेकच्चो पुग्गलो अज्झुपेक्खितब्बो न सेवितब्बो न भजितब्बो न पयिरुपासितब्बो; अत्थेकच्चो पुग्गलो सेवितब्बो भजितब्बो पयिरुपासितब्बो.
(१५) अत्थेकच्चो पुग्गलो सीलेसु परिपूरकारी [परिपूरीकारी (स्या.)], समाधिस्मिं मत्तसो कारी, पञ्ञाय मत्तसो ¶ कारी; अत्थेकच्चो पुग्गलो सीलेसु च परिपूरकारी, समाधिस्मिञ्च परिपूरकारी, पञ्ञाय मत्तसो कारी; अत्थेकच्चो पुग्गलो सीलेसु च परिपूरकारी, समाधिस्मिञ्च परिपूरकारी, पञ्ञाय च परिपूरकारी.
(१६) तयो सत्थारो.
(१७) अपरेपि तयो सत्थारो.
तिकं.
४. चतुक्कउद्देसो
१०. चत्तारो ¶ पुग्गला –
(१) असप्पुरिसो, असप्पुरिसेन असप्पुरिसतरो, सप्पुरिसो, सप्पुरिसेन सप्पुरिसतरो.
(२) पापो, पापेन पापतरो, कल्याणो, कल्याणेन कल्याणतरो.
(३) पापधम्मो ¶ , पापधम्मेन पापधम्मतरो, कल्याणधम्मो, कल्याणधम्मेन कल्याणधम्मतरो.
(४) सावज्जो, वज्जबहुलो, अप्पवज्जो [अप्पसावज्जो (स्या. क.) अ. नि. ४.१३५], अनवज्जो.
(५) उग्घटितञ्ञू, विपञ्चितञ्ञू [विपचितञ्ञू (सी.) अ. नि. ४.१३३], नेय्यो, पदपरमो.
(६) युत्तप्पटिभानो ¶ , नो मुत्तप्पटिभानो, मुत्तप्पटिभानो, नो युत्तप्पटिभानो, युत्तप्पटिभानो च मुत्तप्पटिभानो च, नेव युत्तप्पटिभानो नो मुत्तप्पटिभानो.
(७) चत्तारो धम्मकथिका पुग्गला.
(८) चत्तारो वलाहकूपमा पुग्गला.
(९) चत्तारो मूसिकूपमा पुग्गला.
(१०) चत्तारो ¶ अम्बूपमा पुग्गला.
(११) चत्तारो कुम्भूपमा पुग्गला.
(१२) चत्तारो उदकरहदूपमा पुग्गला.
(१३) चत्तारो बलीबद्दूपमा [बलिबद्दूपमा (सी.)] पुग्गला.
(१४) चत्तारो आसीविसूपमा पुग्गला.
(१५) अत्थेकच्चो पुग्गलो अननुविच्च अपरियोगाहेत्वा अवण्णारहस्स वण्णं भासिता होति, अत्थेकच्चो पुग्गलो अननुविच्च अपरियोगाहेत्वा वण्णारहस्स अवण्णं भासिता होति, अत्थेकच्चो पुग्गलो अननुविच्च अपरियोगाहेत्वा अप्पसादनीये ठाने पसादं उपदंसिता होति, अत्थेकच्चो पुग्गलो अननुविच्च अपरियोगाहेत्वा पसादनीये ठाने अप्पसादं उपदंसिता होति.
(१६) अत्थेकच्चो पुग्गलो अनुविच्च परियोगाहेत्वा अवण्णारहस्स ¶ अवण्णं भासिता होति, अत्थेकच्चो पुग्गलो अनुविच्च परियोगाहेत्वा वण्णारहस्स वण्णं भासिता होति, अत्थेकच्चो पुग्गलो अनुविच्च परियोगाहेत्वा अप्पसादनीये ठाने अप्पसादं उपदंसिता होति, अत्थेकच्चो पुग्गलो अनुविच्च परियोगाहेत्वा पसादनीये ठाने पसादं उपदंसिता होति.
(१७) अत्थेकच्चो पुग्गलो अवण्णारहस्स अवण्णं भासिता होति भूतं तच्छं कालेन, नो च खो वण्णारहस्स वण्णं भासिता होति भूतं तच्छं कालेन; अत्थेकच्चो पुग्गलो वण्णारहस्स वण्णं भासिता ¶ होति भूतं तच्छं कालेन, नो च खो अवण्णारहस्स अवण्णं भासिता होति भूतं तच्छं कालेन; अत्थेकच्चो पुग्गलो अवण्णारहस्स च अवण्णं भासिता होति भूतं ¶ तच्छं कालेन; वण्णारहस्स च वण्णं भासिता होति भूतं तच्छं कालेन, अत्थेकच्चो पुग्गलो नेव अवण्णारहस्स अवण्णं भासिता होति भूतं तच्छं कालेन, नो च वण्णारहस्स वण्णं भासिता होति भूतं तच्छं कालेन.
(१८) उट्ठानफलूपजीवी नो पुञ्ञफलूपजीवी, पुञ्ञफलूपजीवी नो उट्ठानफलूपजीवी, उट्ठानफलूपजीवी च पुञ्ञफलूपजीवी च, नेव उट्ठानफलूपजीवी नो पुञ्ञफलूपजीवी.
(१९) तमो ¶ तमपरायनो, तमो जोतिपरायनो, जोति तमपरायनो, जोति जोतिपरायनो.
(२०) ओणतोणतो, ओणतुण्णतो, उण्णतोणतो, उण्णतुण्णतो.
(२१) चत्तारो रुक्खूपमा पुग्गला.
(२२) रूपप्पमाणो, रूपप्पसन्नो, घोसप्पमाणो, घोसप्पसन्नो.
(२३) लूखप्पमाणो, लूखप्पसन्नो ¶ , धम्मप्पमाणो, धम्मप्पसन्नो.
(२४) अत्थेकच्चो पुग्गलो अत्तहिताय पटिपन्नो होति, नो परहिताय; अत्थेकच्चो पुग्गलो परहिताय पटिपन्नो होति, नो अत्तहिताय; अत्थेकच्चो पुग्गलो अत्तहिताय चेव पटिपन्नो होति परहिताय च; अत्थेकच्चो पुग्गलो नेव अत्तहिताय पटिपन्नो होति नो परहिताय.
(२५) अत्थेकच्चो पुग्गलो अत्तन्तपो होति अत्तपरितापनानुयोगमनुयुत्तो; अत्थेकच्चो पुग्गलो परन्तपो होति परपरितापनानुयोगमनुयुत्तो; अत्थेकच्चो पुग्गलो अत्तन्तपो च होति अत्तपरितापनानुयोगमनुयुत्तो ¶ , परन्तपो च परपरितापनानुयोगमनुयुत्तो; अत्थेकच्चो पुग्गलो नेव अत्तन्तपो होति न अत्तपरितापनानुयोगमनुयुत्तो, न परन्तपो न परपरितापनानुयोगमनुयुत्तो. सो अनत्तन्तपो अपरन्तपो दिट्ठेव धम्मे निच्छातो निब्बुतो सीतीभूतो [सीतिभूतो (सी. क.)] सुखप्पटिसंवेदी ब्रह्मभूतेन अत्तना विहरति.
(२६) सरागो, सदोसो, समोहो, समानो.
(२७) अत्थेकच्चो पुग्गलो लाभी होति अज्झत्तं चेतोसमथस्स, न लाभी अधिपञ्ञाधम्मविपस्सनाय; अत्थेकच्चो ¶ पुग्गलो लाभी होति अधिपञ्ञाधम्मविपस्सनाय, न लाभी अज्झत्तं चेतोसमथस्स; अत्थेकच्चो पुग्गलो लाभी चेव होति अज्झत्तं चेतोसमथस्स, लाभी च अधिपञ्ञाधम्मविपस्सनाय; अत्थेकच्चो पुग्गलो नेव लाभी होति अज्झत्तं चेतोसमथस्स, न लाभी अधिपञ्ञाधम्मविपस्सनाय.
(२८) अनुसोतगामी ¶ पुग्गलो, पटिसोतगामी पुग्गलो, ठितत्तो पुग्गलो, तिण्णो पारङ्गतो [पारगतो (सी. स्या.)] थले तिट्ठति ब्राह्मणो.
(२९) अप्पस्सुतो ¶ सुतेन अनुपपन्नो, अप्पस्सुतो सुतेन उपपन्नो, बहुस्सुतो सुतेन अनुपपन्नो, बहुस्सुतो सुतेन उपपन्नो.
(३०) समणमचलो, समणपदुमो, समणपुण्डरीको, समणेसु समणसुखुमालो.
चतुक्कं.
५. पञ्चकउद्देसो
(१) अत्थेकच्चो पुग्गलो आरभति [आरम्भति (सी. स्या.)] च विप्पटिसारी च होति, तञ्च चेतोविमुत्तिं पञ्ञाविमुत्तिं यथाभूतं नप्पजानाति, यत्थस्स ते उप्पन्ना पापका ¶ अकुसला धम्मा अपरिसेसा निरुज्झन्ति. अत्थेकच्चो पुग्गलो आरभति न विप्पटिसारी च होति, तञ्च चेतोविमुत्तिं पञ्ञाविमुत्तिं यथाभूतं नप्पजानाति, यत्थस्स ते उप्पन्ना पापका अकुसला धम्मा अपरिसेसा निरुज्झन्ति. अत्थेकच्चो पुग्गलो नारभति विप्पटिसारी च होति, तञ्च चेतोविमुत्तिं पञ्ञाविमुत्तिं यथाभूतं नप्पजानाति, यत्थस्स ते उप्पन्ना पापका अकुसला धम्मा अपरिसेसा निरुज्झन्ति. अत्थेकच्चो पुग्गलो नारभति न विप्पटिसारी होति, तञ्च चेतोविमुत्तिं पञ्ञाविमुत्तिं यथाभूतं नप्पजानाति, यत्थस्स ते उप्पन्ना पापका अकुसला धम्मा अपरिसेसा निरुज्झन्ति. अत्थेकच्चो पुग्गलो नारभति न विप्पटिसारी होति, तञ्च चेतोविमुत्तिं पञ्ञाविमुत्तिं यथाभूतं पजानाति, यत्थस्स ते उप्पन्ना पापका अकुसला धम्मा अपरिसेसा ¶ निरुज्झन्ति.
(२) दत्वा ¶ ¶ अवजानाति, संवासेन अवजानाति, आधेय्यमुखो होति, लोलो होति, मन्दो मोमूहो होति.
(३) पञ्च योधाजीवूपमा पुग्गला.
(४) पञ्च पिण्डपातिका.
(५) पञ्च खलुपच्छाभत्तिका.
(६) पञ्च एकासनिका.
(७) पञ्च पंसुकूलिका.
(८) पञ्च तेचीवरिका.
(९) पञ्च आरञ्ञिका.
(१०) पञ्च रुक्खमूलिका.
(११) पञ्च अब्भोकासिका.
(१२) पञ्च नेसज्जिका.
(१३) पञ्च यथासन्थतिका.
(१४) पञ्च सोसानिका.
पञ्चकं.
६. छक्कउद्देसो
१२. छ ¶ पुग्गला –
(१) अत्थेकच्चो पुग्गलो पुब्बे अननुस्सुतेसु धम्मेसु सामं सच्चानि अभिसम्बुज्झति, तत्थ च सब्बञ्ञुतं पापुणाति बलेसु [फलेसु (पी.)] च वसीभावं. अत्थेकच्चो पुग्गलो पुब्बे अननुस्सुतेसु धम्मेसु ¶ सामं सच्चानि अभिसम्बुज्झति, न च तत्थ सब्बञ्ञुतं पापुणाति न च बलेसु वसीभावं. अत्थेकच्चो पुग्गलो पुब्बे अननुस्सुतेसु धम्मेसु सामं सच्चानि अनभिसम्बुज्झति, दिट्ठे चेव धम्मे दुक्खस्सन्तकरो होति सावकपारमिञ्च पापुणाति. अत्थेकच्चो पुग्गलो पुब्बे अननुस्सुतेसु धम्मेसु सामं सच्चानि अनभिसम्बुज्झति ¶ , दिट्ठेव धम्मे दुक्खस्सन्तकरो होति, न च सावकपारमिं पापुणाति. अत्थेकच्चो पुग्गलो पुब्बे अननुस्सुतेसु धम्मेसु सामं सच्चानि अनभिसम्बुज्झति, न च दिट्ठेव धम्मे दुक्खस्सन्तकरो होति, अनागामी होति अनागन्ता [अनागन्त्वा (स्या. क.) अ. नि. ४.१७१] इत्थत्तं. अत्थेकच्चो पुग्गलो पुब्बे अननुस्सुतेसु धम्मेसु सामं सच्चानि अनभिसम्बुज्झति, न च दिट्ठेव धम्मे दुक्खस्सन्तकरो होति, आगामी [सोतापन्नसकदागामी (स्या. क.)] होति आगन्ता इत्थत्तं.
छक्कं.
७. सत्तकउद्देसो
(१) सत्त ¶ उदकूपमा पुग्गला. सकिं निमुग्गो निमुग्गोव होति, उम्मुज्जित्वा निमुज्जति, उम्मुज्जित्वा ठितो होति, उम्मुज्जित्वा विपस्सति विलोकेति, उम्मुज्जित्वा पतरति, उम्मुज्जित्वा पटिगाधप्पत्तो होति, उम्मुज्जित्वा तिण्णो होति पारङ्गतो थले तिट्ठति ब्राह्मणो.
(२) उभतोभागविमुत्तो ¶ , पञ्ञाविमुत्तो, कायसक्खी, दिट्ठिप्पत्तो, सद्धाविमुत्तो, धम्मानुसारी, सद्धानुसारी.
सत्तकं.
८. अट्ठकउद्देसो
१४. अट्ठ ¶ पुग्गला –
(१) चत्तारो मग्गसमङ्गिनो, चत्तारो फलसमङ्गिनो पुग्गला.
अट्ठकं.
९. नवकउद्देसो
१५. नव ¶ पुग्गला –
(१) सम्मासम्बुद्धो, पच्चेकसम्बुद्धो, उभतोभागविमुत्तो, पञ्ञाविमुत्तो, कायसक्खी, दिट्ठिप्पत्तो, सद्धाविमुत्तो, धम्मानुसारी, सद्धानुसारी.
नवकं.
१०. दसकउद्देसो
(१) पञ्चन्नं इध निट्ठा, पञ्चन्नं इध विहाय निट्ठा.
दसकं.
पुग्गलपञ्ञत्तिमातिका निट्ठिता.
निद्देसो
१. एककपुग्गलपञ्ञत्ति
१. कतमो ¶ ¶ ¶ च पुग्गलो समयविमुत्तो? इधेकच्चो पुग्गलो कालेन कालं समयेन समयं अट्ठ विमोक्खे कायेन फुसित्वा [फस्सित्वा (सी. पी.)] विहरति, पञ्ञाय चस्स दिस्वा एकच्चे आसवा परिक्खीणा होन्ति – अयं वुच्चति पुग्गलो ‘‘समयविमुत्तो’’.
२. कतमो च पुग्गलो असमयविमुत्तो? इधेकच्चो पुग्गलो न ¶ हेव खो कालेन कालं समयेन समयं अट्ठ विमोक्खे कायेन फुसित्वा विहरति, पञ्ञाय चस्स दिस्वा आसवा परिक्खीणा होन्ति – अयं वुच्चति पुग्गलो ‘‘असमयविमुत्तो’’. सब्बेपि अरियपुग्गला अरिये विमोक्खे असमयविमुत्ता.
३. कतमो च पुग्गलो कुप्पधम्मो? इधेकच्चो पुग्गलो लाभी होति रूपसहगतानं वा अरूपसहगतानं वा समापत्तीनं. सो च खो न निकामलाभी होति न अकिच्छलाभी न अकसिरलाभी; न यत्थिच्छकं यदिच्छकं यावतिच्छकं समापज्जतिपि वुट्ठातिपि. ठानं खो पनेतं विज्जति, यं तस्स पुग्गलस्स पमादमागम्म ता समापत्तियो कुप्पेय्युं – अयं वुच्चति पुग्गलो ‘‘कुप्पधम्मो’’.
४. कतमो च पुग्गलो अकुप्पधम्मो? इधेकच्चो पुग्गलो लाभी होति रूपसहगतानं वा अरूपसहगतानं वा समापत्तीनं. सो च खो निकामलाभी होति अकिच्छलाभी अकसिरलाभी; यत्थिच्छकं यदिच्छकं यावतिच्छकं समापज्जतिपि वुट्ठातिपि. अट्ठानमेतं अनवकासो ¶ यं तस्स पुग्गलस्स पमादमागम्म ता समापत्तियो कुप्पेय्युं – अयं वुच्चति पुग्गलो ‘‘अकुप्पधम्मो’’. सब्बेपि अरियपुग्गला अरिये विमोक्खे अकुप्पधम्मा.
५. कतमो च पुग्गलो परिहानधम्मो? इधेकच्चो पुग्गलो लाभी होति रूपसहगतानं वा अरूपसहगतानं ¶ वा समापत्तीनं. सो च खो न निकामलाभी होति न अकिच्छलाभी न अकसिरलाभी; न ¶ यत्थिच्छकं ¶ यदिच्छकं यावतिच्छकं समापज्जतिपि वुट्ठातिपि. ठानं खो पनेतं विज्जति, यं सो पुग्गलो पमादमागम्म ताहि समापत्तीहि परिहायेय्य – अयं वुच्चति पुग्गलो ‘‘परिहानधम्मो’’.
६. कतमो च पुग्गलो अपरिहानधम्मो? इधेकच्चो पुग्गलो लाभी होति रूपसहगतानं वा अरूपसहगतानं वा समापत्तीनं. सो च खो निकामलाभी होति अकिच्छलाभी अकसिरलाभी; यत्थिच्छकं यदिच्छकं यावतिच्छकं समापज्जतिपि वुट्ठातिपि. अट्ठानमेतं अनवकासो यं सो पुग्गलो पमादमागम्म ताहि समापत्तीहि परिहायेय्य – अयं वुच्चति पुग्गलो ‘‘अपरिहानधम्मो’’. सब्बेपि अरियपुग्गला अरिये विमोक्खे अपरिहानधम्मा.
७. कतमो च पुग्गलो चेतनाभब्बो? इधेकच्चो पुग्गलो लाभी होति रूपसहगतानं वा अरूपसहगतानं वा समापत्तीनं. सो च खो न निकामलाभी होति न अकिच्छलाभी न अकसिरलाभी; न यत्थिच्छकं यदिच्छकं यावतिच्छकं समापज्जतिपि वुट्ठातिपि. सचे अनुसञ्चेतेति, न परिहायति ताहि समापत्तीहि. सचे न अनुसञ्चेतेति, परिहायति ताहि समापत्तीहि – अयं वुच्चति पुग्गलो ‘‘चेतनाभब्बो’’.
८. कतमो च पुग्गलो अनुरक्खणाभब्बो? इधेकच्चो पुग्गलो लाभी होति रूपसहगतानं वा अरूपसहगतानं वा समापत्तीनं. सो च खो न निकामलाभी होति न अकिच्छलाभी न अकसिरलाभी; न यत्थिच्छकं यदिच्छकं यावतिच्छकं समापज्जतिपि वुट्ठातिपि. सचे अनुरक्खति, न ¶ परिहायति ताहि समापत्तीहि. सचे न अनुरक्खति, परिहायति ताहि समापत्तीहि – अयं वुच्चति पुग्गलो ‘‘अनुरक्खणाभब्बो’’.
९. कतमो ¶ च पुग्गलो पुथुज्जनो? यस्स पुग्गलस्स तीणि संयोजनानि अप्पहीनानि; न च तेसं धम्मानं पहानाय पटिपन्नो – अयं वुच्चति पुग्गलो ‘‘पुथुज्जनो’’.
१०. कतमो च पुग्गलो गोत्रभू? येसं ¶ धम्मानं समनन्तरा अरियधम्मस्स अवक्कन्ति होति तेहि धम्मेहि समन्नागतो – अयं वुच्चति पुग्गलो ‘‘गोत्रभू’’.
११. कतमो ¶ च पुग्गलो भयूपरतो? सत्त सेक्खा भयूपरता, ये च पुथुज्जना सीलवन्तो. अरहा अभयूपरतो.
१२. कतमो च पुग्गलो अभब्बागमनो? ये ते पुग्गला कम्मावरणेन समन्नागता, किलेसावरणेन समन्नागता, विपाकावरणेन समन्नागता, अस्सद्धा अच्छन्दिका दुप्पञ्ञा एळा, अभब्बा नियामं ओक्कमितुं कुसलेसु धम्मेसु सम्मत्तं – इमे वुच्चन्ति पुग्गला ‘‘अभब्बागमना’’.
१३. कतमो च पुग्गलो भब्बागमनो? ये ते पुग्गला न कम्मावरणेन समन्नागता, न किलेसावरणेन समन्नागता, न विपाकावरणेन समन्नागता, सद्धा छन्दिका पञ्ञवन्तो [पञ्ञवन्ता (सी.)] अनेळा, भब्बा नियामं ओक्कमितुं कुसलेसु धम्मेसु सम्मत्तं – इमे वुच्चन्ति पुग्गला ‘‘भब्बागमना’’.
१४. कतमो ¶ च पुग्गलो नियतो? पञ्च पुग्गला आनन्तरिका, ये च मिच्छादिट्ठिका नियता, अट्ठ च अरियपुग्गला नियता. अवसेसा पुग्गला अनियता.
१५. कतमो च पुग्गलो पटिपन्नको? चत्तारो मग्गसमङ्गिनो पुग्गला पटिपन्नका, चत्तारो फलसमङ्गिनो पुग्गला फले ठिता.
१६. कतमो च पुग्गलो समसीसी? यस्स पुग्गलस्स अपुब्बं अचरिमं आसवपरियादानञ्च होति जीवितपरियादानञ्च – अयं वुच्चति पुग्गलो ‘‘समसीसी’’.
१७. कतमो ¶ च पुग्गलो ठितकप्पी? अयञ्च पुग्गलो सोतापत्तिफलसच्छिकिरियाय पटिपन्नो अस्स, कप्पस्स च उड्डय्हनवेला अस्स, नेव ताव कप्पो उड्डय्हेय्य यावायं पुग्गलो न सोतापत्तिफलं सच्छिकरोति. अयं वुच्चति पुग्गलो ‘‘ठितकप्पी’’. सब्बेपि ¶ मग्गसमङ्गिनो पुग्गला ठितकप्पिनो.
१८. कतमो च पुग्गलो अरियो? अट्ठ अरियपुग्गला अरिया. अवसेसा पुग्गला अनरिया.
१९. कतमो ¶ च पुग्गलो सेक्खो? चत्तारो मग्गसमङ्गिनो तयो फलसमङ्गिनो पुग्गला ‘‘सेक्खा’’. अरहा असेक्खो. अवसेसा पुग्गला नेवसेक्खनासेक्खा.
२०. कतमो च पुग्गलो तेविज्जो? तीहि विज्जाहि समन्नागतो पुग्गलो ¶ ‘‘तेविज्जो’’.
२१. कतमो च पुग्गलो छळभिञ्ञो? छहि अभिञ्ञाहि समन्नागतो पुग्गलो ‘‘छळभिञ्ञो’’.
२२. कतमो च पुग्गलो सम्मासम्बुद्धो? इधेकच्चो पुग्गलो पुब्बे अननुस्सुतेसु धम्मेसु सामं सच्चानि अभिसम्बुज्झति; तत्थ च सब्बञ्ञुतं पापुणाति, बलेसु च वसीभावं – अयं वुच्चति पुग्गलो ‘‘सम्मासम्बुद्धो’’.
२३. कतमो च पुग्गलो पच्चेकसम्बुद्धो? इधेकच्चो पुग्गलो पुब्बे अननुस्सुतेसु धम्मेसु सामं सच्चानि अभिसम्बुज्झति; न च तत्थ सब्बञ्ञुतं पापुणाति, न च बलेसु वसीभावं – अयं वुच्चति पुग्गलो ‘‘पच्चेकसम्बुद्धो’’.
२४. कतमो च पुग्गलो उभतोभागविमुत्तो? इधेकच्चो पुग्गलो अट्ठ विमोक्खे कायेन फुसित्वा विहरति; पञ्ञाय चस्स दिस्वा आसवा परिक्खीणा होन्ति – अयं वुच्चति पुग्गलो ‘‘उभतोभागविमुत्तो’’.
२५. कतमो ¶ च पुग्गलो पञ्ञाविमुत्तो? इधेकच्चो पुग्गलो न हेव खो अट्ठ विमोक्खे कायेन फुसित्वा विहरति; पञ्ञाय चस्स दिस्वा आसवा परिक्खीणा होन्ति. अयं वुच्चति पुग्गलो ‘‘पञ्ञाविमुत्तो’’.
२६. कतमो च पुग्गलो कायसक्खी? इधेकच्चो पुग्गलो अट्ठ विमोक्खे कायेन फुसित्वा विहरति ¶ ; पञ्ञाय चस्स दिस्वा एकच्चे ¶ आसवा परिक्खीणा होन्ति. अयं वुच्चति पुग्गलो ‘‘कायसक्खी’’.
२७. कतमो च पुग्गलो दिट्ठिप्पत्तो? इधेकच्चो पुग्गलो ‘‘इदं दुक्ख’’न्ति यथाभूतं पजानाति, ‘‘अयं दुक्खसमुदयो’’ति यथाभूतं पजानाति, ‘‘अयं दुक्खनिरोधो’’ति यथाभूतं पजानाति, ‘‘अयं दुक्खनिरोधगामिनी पटिपदा’’ति यथाभूतं पजानाति. तथागतप्पवेदिता चस्स ¶ धम्मा पञ्ञाय वोदिट्ठा होन्ति वोचरिता. पञ्ञाय चस्स दिस्वा एकच्चे आसवा परिक्खीणा होन्ति – अयं वुच्चति पुग्गलो ‘‘दिट्ठिप्पत्तो’’.
२८. कतमो च पुग्गलो सद्धाविमुत्तो? इधेकच्चो पुग्गलो ‘‘इदं दुक्ख’’न्ति यथाभूतं पजानाति, ‘‘अयं दुक्खसमुदयो’’ति यथाभूतं पजानाति, ‘‘अयं दुक्खनिरोधो’’ति यथाभूतं पजानाति, ‘‘अयं दुक्खनिरोधगामिनी पटिपदा’’ति यथाभूतं पजानाति. तथागतप्पवेदिता चस्स धम्मा पञ्ञाय वोदिट्ठा होन्ति वोचरिता. पञ्ञाय चस्स दिस्वा एकच्चे आसवा परिक्खीणा होन्ति, नो च खो यथा दिट्ठिप्पत्तस्स – अयं वुच्चति पुग्गलो ‘‘सद्धाविमुत्तो’’.
२९. कतमो च पुग्गलो धम्मानुसारी? यस्स पुग्गलस्स सोतापत्तिफलसच्छिकिरियाय पटिपन्नस्स पञ्ञिन्द्रियं अधिमत्तं होति, पञ्ञावाहिं पञ्ञापुब्बङ्गमं अरियमग्गं भावेति – अयं वुच्चति पुग्गलो ‘‘धम्मानुसारी’’. सोतापत्तिफलसच्छिकिरियाय पटिपन्नो पुग्गलो धम्मानुसारी फले ठितो दिट्ठिप्पत्तो.
३०. कतमो ¶ च पुग्गलो सद्धानुसारी? यस्स पुग्गलस्स सोतापत्तिफलसच्छिकिरियाय पटिपन्नस्स सद्धिन्द्रियं अधिमत्तं होति, सद्धावाहिं सद्धापुब्बङ्गमं अरियमग्गं भावेति – अयं वुच्चति ¶ पुग्गलो ‘‘सद्धानुसारी’’. सोतापत्तिफलसच्छिकिरियाय पटिपन्नो पुग्गलो सद्धानुसारी फले ठितो सद्धाविमुत्तो.
३१. कतमो च पुग्गलो सत्तक्खत्तुपरमो? इधेकच्चो पुग्गलो तिण्णं संयोजनानं परिक्खया सोतापन्नो ¶ होति अविनिपातधम्मो नियतो सम्बोधिपरायनो [सम्बोधिपरायणो (सी. क.)]. सो सत्तक्खत्तुं देवे च मानुसे च सन्धावित्वा संसरित्वा दुक्खस्सन्तं करोति – अयं वुच्चति पुग्गलो ‘‘सत्तक्खत्तुपरमो’’.
३२. कतमो च पुग्गलो कोलङ्कोलो? इधेकच्चो पुग्गलो तिण्णं संयोजनानं परिक्खया सोतापन्नो होति अविनिपातधम्मो नियतो ¶ सम्बोधिपरायनो. सो द्वे वा तीणि वा कुलानि सन्धावित्वा संसरित्वा दुक्खस्सन्तं करोति – अयं वुच्चति पुग्गलो ‘‘कोलङ्कोलो’’.
३३. कतमो च पुग्गलो एकबीजी? इधेकच्चो पुग्गलो तिण्णं संयोजनानं परिक्खया सोतापन्नो होति अविनिपातधम्मो नियतो सम्बोधिपरायनो. सो एकंयेव मानुसकं भवं निब्बत्तेत्वा दुक्खस्सन्तं करोति – अयं वुच्चति पुग्गलो ‘‘एकबीजी’’.
३४. कतमो च पुग्गलो सकदागामी? इधेकच्चो पुग्गलो तिण्णं संयोजनानं परिक्खया रागदोसमोहानं तनुत्ता सकदागामी होति ¶ , सकिदेव इमं लोकं आगन्त्वा दुक्खस्सन्तं करोति – अयं वुच्चति पुग्गलो ‘‘सकदागामी’’.
३५. कतमो च पुग्गलो अनागामी? इधेकच्चो पुग्गलो पञ्चन्नं ओरम्भागियानं संयोजनानं परिक्खया ओपपातिको होति, तत्थ परिनिब्बायी अनावत्तिधम्मो तस्मा लोका – अयं वुच्चति पुग्गलो ‘‘अनागामी’’.
३६. कतमो च पुग्गलो अन्तरापरिनिब्बायी? इधेकच्चो पुग्गलो पञ्चन्नं ओरम्भागियानं संयोजनानं परिक्खया ओपपातिको होति, तत्थ परिनिब्बायी अनावत्तिधम्मो तस्मा लोका. सो उपपन्नं वा समनन्तरा अप्पत्तं वा वेमज्झं आयुप्पमाणं अरियमग्गं सञ्जनेति उपरिट्ठिमानं संयोजनानं पहानाय – अयं वुच्चति पुग्गलो ‘‘अन्तरापरिनिब्बायी’’.
३७. कतमो ¶ च पुग्गलो उपहच्चपरिनिब्बायी? इधेकच्चो पुग्गलो पञ्चन्नं ओरम्भागियानं संयोजनानं ¶ परिक्खया ओपपातिको होति, तत्थ परिनिब्बायी अनावत्तिधम्मो तस्मा लोका. सो अतिक्कमित्वा वेमज्झं आयुप्पमाणं उपहच्च वा कालकिरियं [कालं किरियं (क.)] अरियमग्गं सञ्जनेति उपरिट्ठिमानं संयोजनानं पहानाय – अयं वुच्चति पुग्गलो ‘‘उपहच्चपरिनिब्बायी’’.
३८. कतमो च पुग्गलो असङ्खारपरिनिब्बायी? इधेकच्चो पुग्गलो पञ्चन्नं ओरम्भागियानं संयोजनानं परिक्खया ओपपातिको होति, तत्थ ¶ परिनिब्बायी ¶ अनावत्तिधम्मो तस्मा लोका. सो असङ्खारेन अरियमग्गं सञ्जनेति उपरिट्ठिमानं संयोजनानं पहानाय – अयं वुच्चति पुग्गलो ‘‘असङ्खारपरिनिब्बायी’’.
३९. कतमो च पुग्गलो ससङ्खारपरिनिब्बायी? इधेकच्चो पुग्गलो पञ्चन्नं ओरम्भागियानं संयोजनानं परिक्खया ओपपातिको होति, तत्थ परिनिब्बायी अनावत्तिधम्मो तस्मा लोका. सो ससङ्खारेन अरियमग्गं सञ्जनेति उपरिट्ठिमानं संयोजनानं पहानाय – अयं वुच्चति पुग्गलो ‘‘ससङ्खारपरिनिब्बायी’’.
४०. कतमो च पुग्गलो उद्धंसोतो अकनिट्ठगामी? इधेकच्चो पुग्गलो पञ्चन्नं ओरम्भागियानं संयोजनानं परिक्खया ओपपातिको होति, तत्थ परिनिब्बायी अनावत्तिधम्मो तस्मा लोका. सो अविहा चुतो अतप्पं गच्छति, अतप्पा चुतो सुदस्सं गच्छति, सुदस्सा चुतो सुदस्सिं गच्छति, सुदस्सिया चुतो अकनिट्ठं गच्छति; अकनिट्ठे अरियमग्गं सञ्जनेति उपरिट्ठिमानं संयोजनानं पहानाय – अयं वुच्चति पुग्गलो ‘‘उद्धंसोतो अकनिट्ठगामी’’.
४१. कतमो च पुग्गलो सोतापन्नो सोतापत्तिफलसच्छिकिरियाय पटिपन्नो? तिण्णं संयोजनानं पहानाय पटिपन्नो पुग्गलो सोतापत्तिफलसच्छिकिरियाय पटिपन्नो. यस्स पुग्गलस्स तीणि संयोजनानि पहीनानि – अयं वुच्चति पुग्गलो ‘‘सोतापन्नो’’.
४२. कामरागब्यापादानं तनुभावाय पटिपन्नो पुग्गलो सकदागामिफलसच्छिकिरियाय पटिपन्नो ¶ . यस्स ¶ पुग्गलस्स कामरागब्यापादा तनुभूता – अयं वुच्चति पुग्गलो ‘‘सकदागामी’’.
४३. कामरागब्यापादानं अनवसेसप्पहानाय पटिपन्नो पुग्गलो ¶ अनागामिफलसच्छिकिरियाय पटिपन्नो. यस्स पुग्गलस्स कामरागब्यापादा अनवसेसा पहीना – अयं वुच्चति पुग्गलो ‘‘अनागामी’’.
४४. रूपरागअरूपरागमानउद्धच्चअविज्जाय अनवसेसप्पहानाय पटिपन्नो पुग्गलो अरहत्तफलसच्छिकिरियाय पटिपन्नो. यस्स पुग्गलस्स रूपरागो ¶ अरूपरागो मानो उद्धच्चं अविज्जा अनवसेसा पहीना – अयं वुच्चति पुग्गलो ‘‘अरहा’’.
एककनिद्देसो.
२. दुकपुग्गलपञ्ञत्ति
४५. कतमो च पुग्गलो कोधनो? तत्थ कतमो कोधो? यो कोधो कुज्झना कुज्झितत्तं दोसो दुस्सना दुस्सितत्तं [दूसना दूसितत्तं (स्या.)] ब्यापत्ति ब्यापज्जना ब्यापज्जितत्तं विरोधो पटिविरोधो चण्डिक्कं असुरोपो अनत्तमनता चित्तस्स – अयं वुच्चति कोधो. यस्स पुग्गलस्स अयं कोधो अप्पहीनो – अयं वुच्चति पुग्गलो ‘‘कोधनो’’.
४६. कतमो च पुग्गलो उपनाही? तत्थ कतमो उपनाहो? पुब्बकालं कोधो अपरकालं उपनाहो. यो एवरूपो उपनाहो उपनय्हना उपनय्हितत्तं अट्ठपना [आठपना (क.) विभ. ८९१] ठपना सण्ठपना अनुसंसन्दना अनुप्पबन्धना दळ्हीकम्मं कोधस्स – अयं वुच्चति उपनाहो ¶ . यस्स पुग्गलस्स अयं उपनाहो अप्पहीनो – अयं वुच्चति पुग्गलो ‘‘उपनाही’’.
४७. कतमो च पुग्गलो मक्खी? तत्थ कतमो मक्खो? यो मक्खो मक्खायना मक्खायितत्तं [मक्खीयना मक्खीयितत्तं (सी.), मक्खियना मक्खियितत्तं (क.)] ¶ निट्ठुरियं निट्ठुरियकम्मं – अयं वुच्चति मक्खो. यस्स पुग्गलस्स अयं मक्खो अप्पहीनो – अयं वुच्चति पुग्गलो ‘‘मक्खी’’.
४८. कतमो च पुग्गलो पळासी? तत्थ कतमो पळासो? यो पळासो पळासायना पळासायितत्तं ¶ पळासाहारो विवादट्ठानं युगग्गाहो अप्पटिनिस्सग्गो – अयं वुच्चति पळासो. यस्स पुग्गलस्स अयं पळासो अप्पहीनो – अयं वुच्चति पुग्गलो ‘‘पळासी’’.
४९. कतमो ¶ च पुग्गलो इस्सुकी? तत्थ कतमा इस्सा? या परलाभसक्कारगरुकारमाननवन्दनपूजनासु इस्सा इस्सायना इस्सायितत्तं उसूया उसूयना [उस्सुया उस्सुयना (क.) विभ. ८९३] उसूयितत्तं – अयं वुच्चति इस्सा. यस्स पुग्गलस्स अयं इस्सा अप्पहीना – अयं वुच्चति पुग्गलो ‘‘इस्सुकी’’.
५०. कतमो च पुग्गलो मच्छरी? तत्थ कतमं मच्छरियं? पञ्च मच्छरियानि – आवासमच्छरियं, कुलमच्छरियं, लाभमच्छरियं, वण्णमच्छरियं, धम्ममच्छरियं. यं एवरूपं मच्छेरं मच्छरायना मच्छरायितत्तं वेविच्छं कदरियं कटुकञ्चुकता अग्गहितत्तं चित्तस्स – इदं वुच्चति मच्छरियं. यस्स पुग्गलस्स इदं मच्छरियं अप्पहीनं – अयं वुच्चति पुग्गलो ‘‘मच्छरी’’.
५१. कतमो च पुग्गलो सठो? तत्थ कतमं साठेय्यं? इधेकच्चो सठो होति परिसठो. यं तत्थ सठं सठता साठेय्यं ¶ कक्करता कक्करियं [कक्खळता कक्खळियं (स्या.) एवं खुद्दकविभङ्गदुकनिद्देसेपि] परिक्खत्तत्ता पारिक्खत्तियं – इदं वुच्चति साठेय्यं. यस्स पुग्गलस्स इदं साठेय्यं अप्पहीनं – अयं वुच्चति पुग्गलो ‘‘सठो’’.
५२. कतमो च पुग्गलो मायावी? तत्थ कतमा माया? इधेकच्चो कायेन दुच्चरितं चरित्वा वाचाय दुच्चरितं चरित्वा मनसा दुच्चरितं चरित्वा तस्स पटिच्छादनहेतु पापिकं इच्छं पणिदहति – ‘‘मा मं जञ्ञा’’ति इच्छति, ‘‘मा मं जञ्ञा’’ति सङ्कप्पति ‘‘मा मं जञ्ञा’’ति वाचं भासति, ‘‘मा मं जञ्ञा’’ति कायेन परक्कमति. या एवरूपा माया मायाविता अच्चासरा वञ्चना निकति विकिरणा परिहरणा गूहना परिगूहना छादना पटिच्छादना ¶ अनुत्तानीकम्मं अनाविकम्मं वोच्छादना पापकिरिया – अयं वुच्चति माया. यस्स पुग्गलस्स अयं माया अप्पहीना – अयं वुच्चति पुग्गलो ‘‘मायावी’’.
५३. कतमो च पुग्गलो अहिरिको? तत्थ कतमं अहिरिकं? यं ¶ न हिरीयति हिरियितब्बेन न हिरीयति पापकानं अकुसलानं धम्मानं समापत्तिया – इदं वुच्चति अहिरिकं. इमिना अहिरिकेन समन्नागतो पुग्गलो ‘‘अहिरिको’’.
५४. कतमो ¶ च पुग्गलो अनोत्तप्पी? तत्थ कतमं अनोत्तप्पं? यं न ओत्तप्पति ओत्तप्पितब्बेन न ओत्तप्पति पापकानं अकुसलानं धम्मानं समापत्तिया – इदं वुच्चति अनोत्तप्पं. इमिना अनोत्तप्पेन समन्नागतो पुग्गलो ‘‘अनोत्तप्पी’’.
५५. कतमो च पुग्गलो दुब्बचो? तत्थ कतमो दोवचस्सता? सहधम्मिके वुच्चमाने दोवचस्सायं दोवचस्सियं दोवचस्सता विप्पटिकुलग्गाहिता ¶ विपच्चनीकसातता अनादरियं अनादरियता अगारवता अप्पतिस्सवता – अयं वुच्चति दोवचस्सता. इमाय दोवचस्सताय समन्नागतो पुग्गलो ‘‘दुब्बचो’’.
५६. कतमो च पुग्गलो पापमित्तो? तत्थ कतमा पापमित्तता? ये ते पुग्गला अस्सद्धा दुस्सीला अप्पस्सुता मच्छरिनो दुप्पञ्ञा, या तेसं सेवना निसेवना संसेवना भजना सम्भजना भत्ति सम्भत्ति सम्पवङ्कता – अयं वुच्चति पापमित्तता. इमाय पापमित्तताय समन्नागतो पुग्गलो ‘‘पापमित्तो’’.
५७. कतमो च पुग्गलो इन्द्रियेसु अगुत्तद्वारो? तत्थ कतमा इन्द्रियेसु अगुत्तद्वारता? इधेकच्चो पुग्गलो चक्खुना रूपं दिस्वा निमित्तग्गाही होति अनुब्यञ्जनग्गाही; यत्वाधिकरणमेनं चक्खुन्द्रियं असंवुतं विहरन्तं अभिज्झादोमनस्सा पापका अकुसला धम्मा अन्वास्सवेय्युं, तस्स संवराय न पटिपज्जति, न रक्खति चक्खुन्द्रियं, चक्खुन्द्रिये न संवरं आपज्जति. सोतेन सद्दं सुत्वा…पे… घानेन गन्धं घायित्वा…पे… जिव्हाय रसं सायित्वा…पे… कायेन फोट्ठब्बं फुसित्वा…पे… मनसा धम्मं विञ्ञाय निमित्तग्गाही होति अनुब्यञ्जनग्गाही; यत्वाधिकरणमेनं मनिन्द्रियं असंवुतं विहरन्तं ¶ अभिज्झादोमनस्सा पापका अकुसला धम्मा अन्वास्सवेय्युं, तस्स संवराय न पटिपज्जति, न रक्खति मनिन्द्रियं, मनिन्द्रिये ¶ न संवरं आपज्जति. या इमेसं छन्नं इन्द्रियानं अगुत्ति अगोपना अनारक्खो असंवरो – अयं वुच्चति इन्द्रियेसु अगुत्तद्वारता. इमाय इन्द्रियेसु अगुत्तद्वारताय ¶ समन्नागतो पुग्गलो ‘‘इन्द्रियेसु अगुत्तद्वारो’’.
५८. कतमो च पुग्गलो भोजने अमत्तञ्ञू? तत्थ कतमा भोजने अमत्तञ्ञुता? इधेकच्चो पुग्गलो अप्पटिसङ्खा अयोनिसो आहारं ¶ आहारेति दवाय मदाय मण्डनाय विभूसनाय, या तत्थ असन्तुट्ठिता अमत्तञ्ञुता अप्पटिसङ्खा भोजने – अयं वुच्चति भोजने अमत्तञ्ञुता. इमाय भोजने अमत्तञ्ञुताय समन्नागतो पुग्गलो ‘‘भोजने अमत्तञ्ञू’’.
५९. कतमो च पुग्गलो मुट्ठस्सति? तत्थ कतमं मुट्ठस्सच्चं? या अस्सति अननुस्सति अप्पटिस्सति अस्सति अस्सरणता अधारणता पिलापनता सम्मुसनता – इदं वुच्चति मुट्ठस्सच्चं. इमिना मुट्ठस्सच्चेन समन्नागतो पुग्गलो ‘‘मुट्ठस्सति’’.
६०. कतमो च पुग्गलो असम्पजानो? तत्थ कतमं असम्पजञ्ञं? यं अञ्ञाणं अदस्सनं अनभिसमयो अननुबोधो असम्बोधो अप्पटिवेधो असङ्गाहणा अपरियोगाहणा [असंगाहना अपरियोगाहना (सी. स्या. क.)] असमपेक्खणा अपच्चवेक्खणा अपच्चक्खकम्मं दुम्मेज्झं बाल्यं असम्पजञ्ञं मोहो पमोहो सम्मोहो अविज्जा अविज्जोघो अविज्जायोगो अविज्जानुसयो अविज्जापरियुट्ठानं अविज्जालङ्गी मोहो अकुसलमूलं – इदं वुच्चति असम्पजञ्ञं. इमिना असम्पजञ्ञेन समन्नागतो पुग्गलो ‘‘असम्पजानो’’.
६१. कतमो च पुग्गलो सीलविपन्नो? तत्थ कतमा सीलविपत्ति? कायिको वीतिक्कमो वाचसिको वीतिक्कमो कायिकवाचसिको वीतिक्कमो – अयं वुच्चति सीलविपत्ति. सब्बम्पि दुस्सिल्यं सीलविपत्ति. इमाय सीलविपत्तिया ¶ समन्नागतो पुग्गलो ‘‘सीलविपन्नो’’.
६२. कतमो च पुग्गलो दिट्ठिविपन्नो? तत्थ कतमा दिट्ठिविपत्ति? ‘‘नत्थि दिन्नं, नत्थि यिट्ठं, नत्थि हुतं, नत्थि सुकतदुक्कटानं [सुकटदुक्कटानं (सी.)] कम्मानं फलं विपाको, नत्थि अयं लोको ¶ , नत्थि परो लोको ¶ , नत्थि माता, नत्थि पिता, नत्थि सत्ता ओपपातिका, नत्थि लोके समणब्राह्मणा सम्मग्गता [समग्गता (क.)] सम्मापटिपन्ना ये इमञ्च लोकं परञ्च लोकं सयं अभिञ्ञा सच्छिकत्वा पवेदेन्ती’’ति. या एवरूपा दिट्ठि दिट्ठिगतं दिट्ठिगहनं दिट्ठिकन्तारो दिट्ठिविसूकायिकं दिट्ठिविप्फन्दितं दिट्ठिसंयोजनं गाहो पटिग्गाहो अभिनिवेसो परामासो कुम्मग्गो मिच्छापथो मिच्छत्तं तित्थायतनं विपरियासग्गाहो [विपरियेसग्गाहो (सब्बत्थ) पदसिद्धि चिन्तेतब्बा], अयं ¶ वुच्चति दिट्ठिविपत्ति. सब्बापि मिच्छादिट्ठि दिट्ठिविपत्ति. इमाय दिट्ठिविपत्तिया समन्नागतो पुग्गलो ‘‘दिट्ठिविपन्नो’’.
६३. कतमो च पुग्गलो अज्झत्तसंयोजनो? यस्स पुग्गलस्स पञ्चोरम्भागियानि संयोजनानि अप्पहीनानि – अयं वुच्चति पुग्गलो ‘‘अज्झत्तसंयोजनो’’.
६४. कतमो च पुग्गलो बहिद्धासंयोजनो? यस्स पुग्गलस्स पञ्चुद्धम्भागियानि संयोजनानि अप्पहीनानि – अयं वुच्चति पुग्गलो ‘‘बहिद्धासंयोजनो’’.
६५. कतमो च पुग्गलो अक्कोधनो? तत्थ कतमो कोधो? यो कोधो कुज्झना कुज्झितत्तं दोसो दुस्सना दुस्सितत्तं ब्यापत्ति ब्यापज्जना ब्यापज्जितत्तं विरोधो पटिविरोधो चण्डिक्कं असुरोपो अनत्तमनता चित्तस्स – अयं वुच्चति कोधो. यस्स पुग्गलस्स अयं कोधो पहीनो ¶ – अयं वुच्चति पुग्गलो ‘‘अक्कोधनो’’.
६६. कतमो च पुग्गलो अनुपनाही? तत्थ कतमो उपनाहो? पुब्बकालं कोधो अपरकालं उपनाहो यो एवरूपो उपनाहो उपनय्हना उपनय्हितत्तं अट्ठपना ठपना सण्ठपना अनुसंसन्दना अनुप्पबन्धना दळ्हीकम्मं कोधस्स – अयं वुच्चति उपनाहो. यस्स पुग्गलस्स अयं उपनाहो पहीनो – अयं वुच्चति पुग्गलो ‘‘अनुपनाही’’.
६७. कतमो च पुग्गलो अमक्खी? तत्थ कतमो मक्खो? यो मक्खो मक्खायना मक्खायितत्तं निट्ठुरियं निट्ठुरियकम्मं – अयं वुच्चति मक्खो. यस्स पुग्गलस्स अयं मक्खो पहीनो – अयं वुच्चति पुग्गलो ‘‘अमक्खी’’.
६८. कतमो च पुग्गलो अपळासी? तत्थ कतमो पळासो? यो पळासो पळासायना पळासायितत्तं ¶ पळासाहारो विवादट्ठानं युगग्गाहो अप्पटिनिस्सग्गो – अयं वुच्चति पळासो. यस्स पुग्गलस्स अयं पळासो पहीनो – अयं वुच्चति पुग्गलो ‘‘अपळासी’’.
६९. कतमो ¶ ¶ च पुग्गलो अनिस्सुकी? तत्थ कतमा इस्सा? या परलाभसक्कारगरुकारमाननवन्दनपूजनासु इस्सा इस्सायना इस्सायितत्तं उसूया उसूयना उसूयितत्तं – अयं वुच्चति इस्सा. यस्स पुग्गलस्स अयं इस्सा पहीना – अयं वुच्चति पुग्गलो ‘‘अनिस्सुकी’’.
७०. कतमो च पुगलो अमच्छरी? तत्थ कतमं मच्छरियं? पञ्च मच्छरियानि – आवासमच्छरियं, कुलमच्छरियं, लाभमच्छरियं, वण्णमच्छरियं, धम्ममच्छरियं. यं एवरूपं मच्छेरं मच्छरायना मच्छरायितत्तं वेविच्छं कदरियं कटुकञ्चुकता ¶ अग्गहितत्तं चित्तस्स – इदं वुच्चति मच्छरियं. यस्स पुग्गलस्स इदं मच्छरियं पहीनं – अयं वुच्चति पुग्गलो ‘‘अमच्छरी’’.
७१. कतमो च पुग्गलो असठो? तत्थ कतमं साठेय्यं? इधेकच्चो सठो होति परिसठो. यं तत्थ सठं सठता साठेय्यं कक्करता कक्करियं परिक्खत्तता पारिक्खत्तियं – इदं वुच्चति साठेय्यं. यस्स पुग्गलस्स इदं साठेय्यं पहीनं – अयं वुच्चति पुग्गलो ‘‘असठो’’.
७२. कतमो च पुग्गलो अमायावी? तत्थ कतमा माया? इधेकच्चो पुग्गलो कायेन दुच्चरितं चरित्वा वाचाय दुच्चरितं चरित्वा मनसा दुच्चरितं चरित्वा तस्स पटिच्छादनहेतु पापिकं इच्छं पणिदहति – ‘‘मा मं जञ्ञा’’ति इच्छति, ‘‘मा मं जञ्ञा’’ति सङ्कप्पति, ‘‘मा मं जञ्ञा’’ति वाचं भासति, ‘‘मा मं जञ्ञा’’ति कायेन परक्कमति. या एवरूपा माया मायाविता अच्चासरा वञ्चना निकति विकिरणा परिहरणा गूहना परिगूहना छादना पटिच्छादना अनुत्तानीकम्मं अनाविकम्मं वोच्छादना पापकिरिया – अयं वुच्चति माया. यस्स पुग्गलस्स अयं माया पहीना – अयं वुच्चति पुग्गलो ‘‘अमायावी’’.
७३. कतमो ¶ च पुग्गलो हिरिमा? तत्थ कतमा हिरी? यं ¶ हिरीयति हिरियितब्बेन हिरीयति पापकानं अकुसलानं धम्मानं समापत्तिया – अयं वुच्चति हिरी. इमाय हिरिया समन्नागतो पुग्गलो ‘‘हिरिमा’’.
७४. कतमो च पुग्गलो ओत्तप्पी? तत्थ कतमं ओत्तप्पं? यं ओत्तप्पति ओत्तप्पितब्बेन ओत्तप्पति पापकानं अकुसलानं धम्मानं समापत्तिया – इदं ¶ वुच्चति ओत्तप्पं. इमिना ओत्तप्पेन समन्नागतो पुग्गलो ‘‘ओत्तप्पी’’.
७५. कतमो ¶ च पुग्गलो सुवचो? तत्थ कतमा सोवचस्सता? सहधम्मिके वुच्चमाने सोवचस्सायं सोवचस्सियं सोवचस्सता अविप्पटिकुलग्गाहिता अविपच्चनीकसातता सादरियं सादरियता सगारवता सप्पतिस्सवता – अयं वुच्चति सोवचस्सता. इमाय सोवचस्सताय समन्नागतो पुग्गलो ‘‘सुवचो’’.
७६. कतमो च पुग्गलो कल्याणमित्तो? तत्थ कतमा कल्याणमित्तता? ये ते पुग्गला सद्धा सीलवन्तो बहुस्सुता चागवन्तो पञ्ञवन्तो, या तेसं सेवना निसेवना संसेवना भजना सम्भजना भत्ति सम्भत्ति सम्पवङ्कता – अयं वुच्चति कल्याणमित्तता. इमाय कल्याणमित्तताय समन्नागतो पुग्गलो ‘‘कल्याणमित्तो’’.
७७. कतमो च पुग्गलो इन्द्रियेसु गुत्तद्वारो? तत्थ कतमा इन्द्रियेसु गुत्तद्वारता? इधेकच्चो पुग्गलो चक्खुना रूपं दिस्वा न निमित्तग्गाही होति नानुब्यञ्जनग्गाही; यत्वाधिकरणमेनं चक्खुन्द्रियं असंवुतं विहरन्तं अभिज्झादोमनस्सा पापका अकुसला धम्मा अन्वास्सवेय्युं, तस्स संवराय पटिपज्जति, रक्खति चक्खुन्द्रियं चक्खुन्द्रिये संवरं आपज्जति. सोतेन सद्दं सुत्वा…पे… घानेन गन्धं घायित्वा…पे… जिव्हाय रसं सायित्वा…पे… कायेन फोट्ठब्बं फुसित्वा…पे… मनसा धम्मं विञ्ञाय न निमित्तग्गाही होति नानुब्यञ्जनग्गाही; यत्वाधिकरणमेनं मनिन्द्रियं असंवुतं विहरन्तं ¶ अभिज्झादोमनस्सा पापका अकुसला धम्मा अन्वास्सवेय्युं, तस्स संवराय पटिपज्जति, रक्खति मनिन्द्रियं, मनिन्द्रिये संवरं आपज्जति. या इमेसं छन्नं इन्द्रियानं गुत्ति गोपना आरक्खो संवरो ¶ – अयं ¶ वुच्चति इन्द्रियेसु गुत्तद्वारता. इमाय इन्द्रियेसु गुत्तद्वारताय समन्नागतो पुग्गलो ‘‘इन्द्रियेसु गुत्तद्वारो’’.
७८. कतमो च पुग्गलो भोजने मत्तञ्ञू? तत्थ कतमा भोजने मत्तञ्ञुता? इधेकच्चो पुग्गलो पटिसङ्खा योनिसो आहारं आहारेति – ‘‘नेव दवाय, न मदाय, न मण्डनाय, न विभूसनाय; यावदेव इमस्स कायस्स ठितिया यापनाय विहिंसूपरतिया ब्रह्मचरियानुग्गहाय. इति पुराणञ्च वेदनं पटिहङ्खामि, नवञ्च वेदनं न उप्पादेस्सामि, यात्रा च मे भविस्सति अनवज्जता च फासुविहारो चा’’ति. या तत्थ सन्तुट्ठिता मत्तञ्ञुता ¶ पटिसङ्खा भोजने – अयं वुच्चति भोजने मत्तञ्ञुता. इमाय भोजने मत्तञ्ञुताय समन्नागतो पुग्गलो ‘‘भोजने मत्तञ्ञू’’.
७९. कतमो च पुग्गलो उपट्ठितस्सति? तत्थ कतमा सति? या सति अनुस्सति पटिस्सति सति सरणता धारणता अपिलापनता असम्मुसनता सति सतिन्द्रियं सतिबलं सम्मासति – अयं वुच्चति सति. इमाय सतिया समन्नागतो पुग्गलो ‘‘उपट्ठितस्सति’’.
८०. कतमो च पुग्गलो सम्पजानो? तत्थ कतमं सम्पजञ्ञं? या पञ्ञा पजानना विचयो पविचयो धम्मविचयो सल्लक्खणा उपलक्खणा पच्चुपलक्खणा पण्डिच्चं कोसल्लं नेपुञ्ञं वेभब्या चिन्ता उपपरिक्खा भूरी मेधा परिणायिका विपस्सना सम्पजञ्ञं ¶ पतोदो पञ्ञा पञ्ञिन्द्रियं पञ्ञाबलं पञ्ञासत्थं पञ्ञापासादो पञ्ञाआलोको पञ्ञाओभासो पञ्ञापज्जोतो पञ्ञारतनं अमोहो धम्मविचयो सम्मादिट्ठि – इदं वुच्चति सम्पजञ्ञं. इमिना सम्पजञ्ञेन समन्नागतो पुग्गलो ‘‘सम्पजानो’’.
८१. कतमो च पुग्गलो सीलसम्पन्नो? तत्थ कतमा सीलसम्पदा? कायिको अवीतिक्कमो वाचसिको अवीतिक्कमो कायिकवाचसिको अवीतिक्कमो – अयं वुच्चति सीलसम्पदा. सब्बोपि सीलसंवरो सीलसम्पदा. इमाय सीलसम्पदाय समन्नागतो पुग्गलो ‘‘सीलसम्पन्नो’’.
८२. कतमो च पुग्गलो दिट्ठिसम्पन्नो? तत्थ ¶ कतमा दिट्ठिसम्पदा? ‘‘अत्थि दिन्नं, अत्थि ¶ यिट्ठं, अत्थि हुतं, अत्थि सुकतदुक्कटानं कम्मानं फलं विपाको, अत्थि अयं लोको, अत्थि परो लोको, अत्थि माता, अत्थि पिता, अत्थि सत्ता ओपपातिका, अत्थि लोके समणब्राह्मणा सम्मग्गता सम्मापटिपन्ना ये इमञ्च लोकं परञ्च लोकं सयं अभिञ्ञा सच्छिकत्वा पवेदेन्ती’’ति. या एवरूपा पञ्ञा पजानना…पे… अमोहो धम्मविचयो सम्मादिट्ठि – अयं वुच्चति दिट्ठिसम्पदा. सब्बापि सम्मादिट्ठि दिट्ठिसम्पदा. इमाय दिट्ठिसम्पदाय समन्नागतो पुग्गलो ‘‘दिट्ठिसम्पन्नो’’.
८३. कतमे द्वे पुग्गला दुल्लभा लोकस्मिं? यो च पुब्बकारी, यो च कतञ्ञू कतवेदी – इमे द्वे पुग्गला दुल्लभा लोकस्मिं.
८४. कतमे ¶ द्वे पुग्गला दुत्तप्पया? यो च लद्धं लद्धं निक्खिपति, यो च लद्धं लद्धं विस्सज्जेति – इमे द्वे पुग्गला ‘‘दुत्तप्पया’’.
८५. कतमे ¶ द्वे पुग्गला सुतप्पया? यो च लद्धं लद्धं न निक्खिपति, यो च लद्धं लद्धं न विस्सज्जेति – इमे द्वे पुग्गला ‘‘सुतप्पया’’.
८६. कतमेसं द्विन्नं पुग्गलानं आसवा वड्ढन्ति? यो च न कुक्कुच्चायितब्बं कुक्कुच्चायति, यो च कुक्कुच्चायितब्बं न कुक्कुच्चायति – इमेसं द्विन्नं पुग्गलानं आसवा वड्ढन्ति.
८७. कतमेसं द्विन्नं पुग्गलानं आसवा न वड्ढन्ति? यो च न कुक्कुच्चायितब्बं न कुक्कुच्चायति, यो च कुक्कुच्चायितब्बं कुक्कुच्चायति – इमेसं द्विन्नं पुग्गलानं आसवा न वड्ढन्ति.
८८. कतमो च पुग्गलो हीनाधिमुत्तो? इधेकच्चो पुग्गलो दुस्सीलो होति पापधम्मो, सो अञ्ञं दुस्सीलं पापधम्मं सेवति भजति पयिरुपासति – अयं वुच्चति पुग्गलो ‘‘हीनाधिमुत्तो’’.
८९. कतमो ¶ च पुग्गलो पणीताधिमुत्तो? इधेकच्चो पुग्गलो सीलवा होति कल्याणधम्मो, सो अञ्ञं सीलवन्तं कल्याणधम्मं सेवति भजति पयिरुपासति – अयं वुच्चति पुग्गलो ‘‘पणीताधिमुत्तो’’.
९०. कतमो ¶ च पुग्गलो तित्तो? पच्चेकसम्बुद्धा [पच्चेकबुद्धो (सी.)] ये च तथागतस्स सावका अरहन्तो तित्ता. सम्मासम्बुद्धो तित्तो च तप्पेता च [तप्पेता च, अयं वुच्चति पुग्गलो तित्तो (सी.)].
दुकनिद्देसो.
३. तिकपुग्गलपञ्ञत्ति
९१. कतमो ¶ च पुग्गलो निरासो? इधेकच्चो पुग्गलो दुस्सीलो होति पापधम्मो असुचि सङ्कस्सरसमाचारो पटिच्छन्नकम्मन्तो अस्समणो ¶ समणपटिञ्ञो अब्रह्मचारी ब्रह्मचारिपटिञ्ञो अन्तोपूति अवस्सुतो कसम्बुजातो. सो सुणाति – ‘‘इत्थन्नामो किर भिक्खु आसवानं खया अनासवं चेतोविमुत्तिं पञ्ञाविमुत्तिं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरती’’ति. तस्स न एवं होति – ‘‘कुदास्सु नामाहम्पि आसवानं खया अनासवं चेतोविमुत्तिं पञ्ञाविमुत्तिं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरिस्सामी’’ति. अयं वुच्चति पुग्गलो ‘‘निरासो’’.
९२. कतमो च पुग्गलो आसंसो? इधेकच्चो पुग्गलो सीलवा होति कल्याणधम्मो. सो सुणाति – ‘‘इत्थन्नामो किर भिक्खु आसवानं खया अनासवं चेतोविमुत्तिं पञ्ञाविमुत्तिं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरती’’ति. तस्स एवं होति – ‘‘कुदास्सु नामाहम्पि आसवानं खया अनासवं चेतोविमुत्तिं पञ्ञाविमुत्तिं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरिस्सामी’’ति. अयं वुच्चति पुग्गलो ‘‘आसंसो’’.
९३. कतमो च पुग्गलो विगतासो? इधेकच्चो पुग्गलो आसवानं खया अनासवं चेतोविमुत्तिं ¶ पञ्ञाविमुत्तिं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरति. सो सुणाति – ‘‘इत्थन्नामो किर भिक्खु आसवानं खया अनासवं चेतोविमुत्तिं ¶ पञ्ञाविमुत्तिं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरती’’ति. तस्स न एवं होति – ‘‘कुदास्सु नामाहम्पि आसवानं खया अनासवं चेतोविमुत्तिं पञ्ञाविमुत्तिं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरिस्सामी’’ति. तं किस्स हेतु? या हिस्स पुब्बे अविमुत्तस्स विमुत्तासा, सा पटिप्पस्सद्धा. अयं वुच्चति पुग्गलो ‘‘विगतासो’’.
९४. तत्थ कतमे तयो गिलानूपमा पुग्गला? तयो गिलाना – इधेकच्चो गिलानो लभन्तो वा सप्पायानि भोजनानि ¶ अलभन्तो वा सप्पायानि भोजनानि, लभन्तो वा सप्पायानि भेसज्जानि अलभन्तो वा सप्पायानि भेसज्जानि, लभन्तो वा पतिरूपं उपट्ठाकं अलभन्तो वा पतिरूपं उपट्ठाकं, नेव वुट्ठाति तम्हा आबाधा. (१)
इध पनेकच्चो गिलानो लभन्तो वा सप्पायानि भोजनानि अलभन्तो वा सप्पायानि भोजनानि, लभन्तो वा सप्पायानि भेसज्जानि ¶ अलभन्तो वा सप्पायानि भेसज्जानि, लभन्तो वा पतिरूपं उपट्ठाकं अलभन्तो वा पतिरूपं उपट्ठाकं, वुट्ठाति तम्हा आबाधा. (२)
इध पनेकच्चो गिलानो लभन्तो सप्पायानि भोजनानि नो अलभन्तो, लभन्तो सप्पायानि भेसज्जानि नो अलभन्तो, लभन्तो पतिरूपं उपट्ठाकं नो अलभन्तो, वुट्ठाति तम्हा आबाधा. (३)
तत्र य्वायं गिलानो लभन्तो सप्पायानि भोजनानि नो अलभन्तो, लभन्तो सप्पायानि भेसज्जानि नो अलभन्तो, लभन्तो पतिरूपं उपट्ठाकं ¶ नो अलभन्तो, वुट्ठाति तम्हा आबाधा, इमं गिलानं पटिच्च भगवता गिलानभत्तं अनुञ्ञातं गिलानभेसज्जं अनुञ्ञातं गिलानुपट्ठाको अनुञ्ञातो. इमञ्च पन गिलानं पटिच्च अञ्ञेपि गिलाना उपट्ठातब्बा.
एवमेवं [एवमेव (सी.)] तयो गिलानूपमा पुग्गला सन्तो संविज्जमाना लोकस्मिं. कतमे तयो? इधेकच्चो पुग्गलो लभन्तो वा तथागतं दस्सनाय अलभन्तो वा तथागतं दस्सनाय, लभन्तो वा ¶ तथागतप्पवेदितं धम्मविनयं सवणाय अलभन्तो वा तथागतप्पवेदितं धम्मविनयं सवणाय, नेव ओक्कमति नियामं कुसलेसु धम्मेसु सम्मत्तं. (१)
इध पनेकच्चो पुग्गलो लभन्तो वा तथागतं दस्सनाय अलभन्तो वा तथागतं दस्सनाय, लभन्तो वा तथागतप्पवेदितं धम्मविनयं सवणाय अलभन्तो वा तथागतप्पवेदितं धम्मविनयं सवणाय, ओक्कमति नियामं कुसलेसु धम्मेसु सम्मत्तं. (२)
इध पनेकच्चो पुग्गलो लभन्तो तथागतं दस्सनाय नो अलभन्तो, लभन्तो तथागतप्पवेदितं धम्मविनयं सवणाय नो अलभन्तो, ओक्कमति नियामं कुसलेसु धम्मेसु सम्मत्तं. (३)
तत्र य्वायं पुग्गलो लभन्तो तथागतं दस्सनाय नो अलभन्तो, लभन्तो तथागतप्पवेदितं धम्मविनयं सवणाय नो अलभन्तो ¶ , ओक्कमति नियामं कुसलेसु धम्मेसु सम्मत्तं, इमं पुग्गलं पटिच्च भगवता धम्मदेसना अनुञ्ञाता, इमञ्च पुग्गलं पटिच्च अञ्ञेसम्पि ¶ धम्मो देसेतब्बो. इमे तयो गिलानूपमा पुग्गला सन्तो संविज्जमाना लोकस्मिं.
९५. कतमो ¶ च पुग्गलो कायसक्खी? इधेकच्चो पुग्गलो अट्ठ विमोक्खे कायेन फुसित्वा विहरति, पञ्ञाय चस्स दिस्वा एकच्चे आसवा परिक्खीणा होन्ति – अयं वुच्चति पुग्गलो ‘‘कायसक्खी’’.
९६. कतमो च पुग्गलो दिट्ठिप्पत्तो? इधेकच्चो पुग्गलो ‘‘इदं दुक्ख’’न्ति यथाभूतं पजानाति, ‘‘अयं दुक्खसमुदयो’’ति यथाभूतं पजानाति, ‘‘अयं दुक्खनिरोधो’’ति यथाभूतं पजानाति, ‘‘अयं दुक्खनिरोधगामिनी पटिपदा’’ति यथाभूतं पजानाति, तथागतप्पवेदिता चस्स धम्मा पञ्ञाय वोदिट्ठा होन्ति वोचरिता, पञ्ञाय चस्स दिस्वा एकच्चे आसवा परिक्खीणा होन्ति – अयं वुच्चति पुग्गलो ‘‘दिट्ठिप्पत्तो’’.
९७. कतमो च पुग्गलो सद्धाविमुत्तो? इधेकच्चो पुग्गलो ‘‘इदं दुक्ख’’न्ति यथाभूतं पजानाति…पे… तथागतप्पवेदिता चस्स धम्मा पञ्ञाय वोदिट्ठा होन्ति वोचरिता, पञ्ञाय चस्स ¶ दिस्वा एकच्चे आसवा परिक्खीणा होन्ति, नो च खो यथादिट्ठिप्पत्तस्स – अयं वुच्चति पुग्गलो ‘‘सद्धाविमुत्तो’’.
९८. कतमो च पुग्गलो गूथभाणी? इधेकच्चो पुग्गलो मुसावादी होति सभग्गतो वा परिसग्गतो वा ञातिमज्झगतो वा पूगमज्झगतो वा राजकुलमज्झगतो वा अभिनीतो सक्खिपुट्ठो – ‘‘एहम्भो [एहि भो (स्या. क.) म. नि. १.४४०; अ. नि. ३.२८], पुरिस, यं जानासि तं वदेही’’ति, सो अजानं वा आह – ‘‘जानामी’’ति, जानं वा आह – ‘‘न जानामी’’ति, अपस्सं वा आह – ‘‘पस्सामी’’ति, पस्सं वा आह – ‘‘न पस्सामी’’ति. इति अत्तहेतु वा परहेतु वा आमिसकिञ्चिक्खहेतु वा ¶ सम्पजानमुसा भासिता होति – अयं वुच्चति पुग्गलो ‘‘गूथभाणी’’.
९९. कतमो ¶ च पुग्गलो पुप्फभाणी? इधेकच्चो पुग्गलो मुसावादं पहाय मुसावादा पटिविरतो होति सभग्गतो वा परिसग्गतो वा ञातिमज्झगतो वा पूगमज्झगतो वा राजकुलमज्झगतो वा अभिनीतो सक्खिपुट्ठो – ‘‘एहम्भो, पुरिस, यं जानासि तं वदेही’’ति, सो अजानं वा आह – ‘‘न जानामी’’ति, जानं वा आह – ‘‘जानामी’’ति, अपस्सं वा आह – ‘‘न पस्सामी’’ति, पस्सं वा आह – ‘‘पस्सामी’’ति. इति अत्तहेतु वा परहेतु वा आमिसकिञ्चिक्खहेतु वा न सम्पजानमुसा भासिता होति – अयं वुच्चति पुग्गलो ‘‘पुप्फभाणी’’.
१००. कतमो च पुग्गलो मधुभाणी? इधेकच्चो पुग्गलो या सा वाचा नेला कण्णसुखा पेमनिया ¶ हदयङ्गमा पोरी बहुजनकन्ता बहुजनमनापा, तथारूपिं वाचं भासिता होति – अयं वुच्चति पुग्गलो ‘‘मधुभाणी’’.
१०१. कतमो च पुग्गलो अरुकूपमचित्तो? इधेकच्चो पुग्गलो कोधनो होति उपायासबहुलो, अप्पम्पि वुत्तो समानो अभिसज्जति कुप्पति ब्यापज्जति पतित्थीयति [पतिट्ठीयति (स्या. क.) अ. नि. ३.२५], कोपञ्च दोसञ्च अप्पच्चयञ्च पातुकरोति. सेय्यथापि नाम दुट्ठारुको कट्ठेन वा कठलाय [कथलाय (क.), कथलेन (अट्ठकथा) अ. नि. ३.२५] वा घट्टितो भिय्योसो मत्ताय आसवं देति [अस्सवनोति (सी.)], एवमेवं इधेकच्चो पुग्गलो कोधनो होति उपायासबहुलो, अप्पम्पि वुत्तो समानो अभिसज्जति कुप्पति ब्यापज्जति पतित्थीयति, कोपञ्च दोसञ्च अप्पच्चयञ्च पातुकरोति – अयं वुच्चति पुग्गलो ‘‘अरुकूपमचित्तो’’.
१०२. कतमो ¶ च पुग्गलो विज्जूपमचित्तो? इधेकच्चो पुग्गलो ‘‘इदं दुक्ख’’न्ति यथाभूतं ¶ पजानाति, ‘‘अयं दुक्खसमुदयो’’ति यथाभूतं पजानाति, ‘‘अयं दुक्खनिरोधो’’ति यथाभूतं पजानाति, ‘‘अयं दुक्खनिरोधगामिनी पटिपदा’’ति यथाभूतं पजानाति. सेय्यथापि नाम चक्खुमा पुरिसो रत्तन्धकारतिमिसाय विज्जन्तरिकाय रूपानि पस्सेय्य, एवमेवं इधेकच्चो पुग्गलो ‘‘इदं दुक्ख’’न्ति यथाभूतं पजानाति, ‘‘अयं दुक्खसमुदयो’’ति यथाभूतं पजानाति, ‘‘अयं दुक्खनिरोधो’’ति यथाभूतं पजानाति ¶ , ‘‘अयं दुक्खनिरोधगामिनी पटिपदा’’ति यथाभूतं पजानाति – अयं वुच्चति पुग्गलो ‘‘विज्जूपमचित्तो’’.
१०३. कतमो च पुग्गलो वजिरूपमचित्तो? इधेकच्चो पुग्गलो आसवानं खया अनासवं चेतोविमुत्तिं पञ्ञाविमुत्तिं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरति. सेय्यथापि नाम वजिरस्स नत्थि किञ्चि अभेज्जं मणि वा पासाणो वा, एवमेवं इधेकच्चो पुग्गलो आसवानं खया अनासवं चेतोविमुत्तिं पञ्ञाविमुत्तिं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरति – अयं वुच्चति पुग्गलो ‘‘वजिरूपमचित्तो’’.
१०४. कतमो च पुग्गलो अन्धो? इधेकच्चस्स पुग्गलस्स तथारूपं चक्खु न होति यथारूपेन चक्खुना अनधिगतं वा भोगं अधिगच्छेय्य, अधिगतं वा भोगं फातिं करेय्य; तथारूपम्पिस्स चक्खु न होति यथारूपेन चक्खुना कुसलाकुसले धम्मे जानेय्य, सावज्जानवज्जे धम्मे जानेय्य, हीनप्पणीते धम्मे जानेय्य, कण्हसुक्कसप्पटिभागे धम्मे जानेय्य – अयं वुच्चति पुग्गलो ‘‘अन्धो’’.
१०५. कतमो च पुग्गलो एकचक्खु? इधेकच्चस्स पुग्गलस्स तथारूपं चक्खु होति ¶ , यथारूपेन चक्खुना अनधिगतं वा भोगं अधिगच्छेय्य, अधिगतं ¶ वा भोगं फातिं करेय्य; तथारूपम्पिस्स चक्खु न होति यथारूपेन चक्खुना कुसलाकुसले धम्मे जानेय्य, सावज्जानवज्जे धम्मे जानेय्य, हीनप्पणीते धम्मे जानेय्य, कण्हसुक्कसप्पटिभागे धम्मे जानेय्य – अयं वुच्चति पुग्गलो ‘‘एकचक्खु’’.
१०६. कतमो च पुग्गलो द्विचक्खु? इधेकच्चस्स पुग्गलस्स तथारूपं चक्खु होति यथारूपेन चक्खुना अनधिगतं वा भोगं अधिगच्छेय्य, अधिगतं वा भोगं फातिं करेय्य; तथारूपम्पिस्स ¶ चक्खु होति यथारूपेन चक्खुना कुसलाकुसले धम्मे जानेय्य, सावज्जानवज्जे धम्मे जानेय्य, हीनप्पणीते धम्मे जानेय्य, कण्हसुक्कसप्पटिभागे धम्मे जानेय्य – अयं वुच्चति पुग्गलो ‘‘द्विचक्खु’’.
१०७. कतमो ¶ च पुग्गलो अवकुज्जपञ्ञो? इधेकच्चो पुग्गलो आरामं गन्ता [गतो (सी.), गन्त्वा (स्या.)] होति अभिक्खणं भिक्खूनं सन्तिके धम्मस्सवणाय [धम्मस्सवनाय (स्या.)]. तस्स भिक्खू धम्मं देसेन्ति आदिकल्याणं मज्झेकल्याणं परियोसानकल्याणं सात्थं सब्यञ्जनं केवलपरिपुण्णं परिसुद्धं ब्रह्मचरियं पकासेन्ति. सो तस्मिं आसने निसिन्नो तस्सा कथाय नेव आदिं मनसि करोति, न मज्झं मनसि करोति, न परियोसानं मनसि करोति. वुट्ठितोपि तम्हा आसना तस्सा कथाय नेव आदिं मनसि करोति, न मज्झं मनसि करोति, न परियोसानं मनसि करोति. सेय्यथापि नाम कुम्भो निक्कुज्जो [निकुज्जो (स्या.) अ. नि. ३.३०] तत्र उदकं आसित्तं विवट्टति, नो सण्ठाति; एवमेवं इधेकच्चो पुग्गलो आरामं गन्ता होति अभिक्खणं भिक्खूनं सन्तिके धम्मस्सवणाय ¶ . तस्स भिक्खू धम्मं देसेन्ति आदिकल्याणं मज्झेकल्याणं परियोसानकल्याणं सात्थं सब्यञ्जनं केवलपरिपुण्णं परिसुद्धं ब्रह्मचरियं पकासेन्ति. सो तस्मिं आसने निसिन्नो तस्सा कथाय नेव आदिं मनसि करोति, न मज्झं मनसि करोति, न परियोसानं मनसि करोति. वुट्ठितोपि तम्हा आसना तस्सा कथाय नेव आदिं मनसि करोति, न मज्झं मनसि करोति, न परियोसानं मनसि करोति – अयं वुच्चति पुग्गलो ‘‘अवकुज्जपञ्ञो’’.
१०८. कतमो च पुग्गलो उच्छङ्गपञ्ञो? इधेकच्चो पुग्गलो आरामं गन्ता होति अभिक्खणं भिक्खूनं सन्तिके धम्मस्सवणाय. तस्स भिक्खू धम्मं देसेन्ति आदिकल्याणं मज्झेकल्याणं परियोसानकल्याणं सात्थं सब्यञ्जनं केवलपरिपुण्णं परिसुद्धं ब्रह्मचरियं पकासेन्ति. सो तस्मिं आसने निसिन्नो तस्सा कथाय आदिम्पि मनसि करोति, मज्झम्पि मनसि करोति, परियोसानम्पि मनसि करोति. वुट्ठितो च खो तम्हा आसना तस्सा कथाय नेव आदिं मनसि करोति, न मज्झं मनसि करोति, न परियोसानं मनसि करोति. सेय्यथापि नाम पुरिसस्स उच्छङ्गे नानाखज्जकानि आकिण्णानि – तिला ¶ तण्डुला [तिलतण्डुला (क.) अ. नि. ३.३०] मोदका बदरा. सो तम्हा आसना वुट्ठहन्तो सतिसम्मोसा पकिरेय्य. एवमेवं इधेकच्चो पुग्गलो आरामं गन्ता होति अभिक्खणं भिक्खूनं सन्तिके धम्मस्सवणाय. तस्स भिक्खू धम्मं देसेन्ति आदिकल्याणं मज्झेकल्याणं परियोसानकल्याणं ¶ सात्थं सब्यञ्जनं केवलपरिपुण्णं ¶ परिसुद्धं ब्रह्मचरियं पकासेन्ति. सो तस्मिं आसने निसिन्नो तस्सा कथाय आदिम्पि ¶ मनसि करोति, मज्झम्पि मनसि करोति, परियोसानम्पि मनसि करोति. वुट्ठितो च खो तम्हा आसना तस्सा कथाय नेव आदिम्पि मनसि करोति, न मज्झम्पि मनसि करोति, न परियोसानम्पि मनसि करोति – अयं वुच्चति पुग्गलो ‘‘उच्छङ्गपञ्ञो’’.
१०९. कतमो च पुग्गलो पुथुपञ्ञो? इधेकच्चो पुग्गलो आरामं गन्ता होति अभिक्खणं भिक्खूनं सन्तिके धम्मस्सवणाय. तस्स भिक्खू धम्मं देसेन्ति आदिकल्याणं मज्झेकल्याणं परियोसानकल्याणं सात्थं सब्यञ्जनं केवलपरिपुण्णं परिसुद्धं ब्रह्मचरियं पकासेन्ति. सो तस्मिं आसने निसिन्नो तस्सा कथाय आदिम्पि मनसि करोति, मज्झम्पि मनसि करोति, परियोसानम्पि मनसि करोति. वुट्ठितोपि तम्हा आसना तस्सा कथाय आदिम्पि मनसि करोति, मज्झम्पि मनसि करोति, परियोसानम्पि मनसि करोति. सेय्यथापि नाम कुम्भो उक्कुज्जो तत्र उदकं आसित्तं सण्ठाति, नो विवट्टति; एवमेवं इधेकच्चो पुग्गलो आरामं गन्ता होन्ति अभिक्खणं भिक्खूनं सन्तिके धम्मस्सवणाय. तस्स भिक्खू धम्मं देसेन्ति आदिकल्याणं मज्झेकल्याणं परियोसानकल्याणं सात्थं सब्यञ्जनं केवलपरिपुण्णं परिसुद्धं ब्रह्मचरियं पकासेन्ति. सो तस्मिं आसने निसिन्नो तस्सा कथाय आदिम्पि मनसि करोति, मज्झम्पि मनसि करोति, परियोसानम्पि मनसि करोति. वुट्ठितोपि तम्हा आसना तस्सा कथाय आदिम्पि मनसि करोति, मज्झम्पि मनसि करोति, परियोसानम्पि मनसि करोति – अयं वुच्चति पुग्गलो ‘‘पुथुपञ्ञो’’.
११०. कतमो च पुग्गलो कामेसु च भवेसु च अवीतरागो? सोतापन्नसकदागामिनो ¶ – इमे वुच्चन्ति पुग्गला ‘‘कामेसु च भवेसु च अवीतरागा’’.
१११. कतमो च पुग्गलो कामेसु वीतरागो, भवेसु अवीतरागो? अनागामी – अयं वुच्चति पुग्गलो ‘‘कामेसु वीतरागो, भवेसु अवीतरागो’’.
११२. कतमो च पुग्गलो कामेसु च भवेसु च वीतरागो? अरहा – अयं वुच्चति पुग्गलो ‘‘कामेसु च भवेसु च वीतरागो’’.
११३. कतमो ¶ ¶ च पुग्गलो पासाणलेखूपमो? इधेकच्चो पुग्गलो अभिण्हं कुज्झति. सो च ख्वस्स कोधो चिरं दीघरत्तं अनुसेति. सेय्यथापि नाम पासाणे लेखा न खिप्पं लुज्जति वातेन वा उदकेन वा, चिरट्ठितिका होति; एवमेवं इधेकच्चो पुग्गलो अभिण्हं कुज्झति. सो च ख्वस्स कोधो चिरं दीघरत्तं अनुसेति – अयं वुच्चति पुग्गलो ‘‘पासाणलेखूपमो’’.
११४. कतमो च पुग्गलो पथविलेखूपमो? इधेकच्चो पुग्गलो अभिण्हं कुज्झति. सो च ख्वस्स कोधो न चिरं दीघरत्तं अनुसेति. सेय्यथापि नाम पथविया [पठविया (सी. स्या.)] लेखा खिप्पं लुज्जति वातेन वा उदकेन वा, न चिरट्ठितिका होति; एवमेवं इधेकच्चो पुग्गलो अभिण्हं कुज्झति. सो च ख्वस्स कोधो न चिरं दीघरत्तं अनुसेति – अयं वुच्चति पुग्गलो ‘‘पथविलेखूपमो’’.
११५. कतमो च पुग्गलो उदकलेखूपमो? इधेकच्चो पुग्गलो आगाळ्हेनपि वुच्चमानो फरुसेनपि वुच्चमानो अमनापेनपि वुच्चमानो संसन्दतिमेव [… चेव (स्या.) अ. नि. ३.१३३] सन्धियतिमेव [… चेव (स्या.) अ. नि. ३.१३३] सम्मोदतिमेव [… चेव (स्या.) अ. नि. ३.१३३]. सेय्यथापि नाम उदके ¶ लेखा खिप्पं लुज्जति, न चिरट्ठितिका होति; एवमेवं इधेकच्चो पुग्गलो आगाळ्हेनपि वुच्चमानो ¶ फरुसेनपि वुच्चमानो अमनापेनपि वुच्चमानो संसन्दतिमेव सन्धियतिमेव सम्मोदतिमेव – अयं वुच्चति पुग्गलो ‘‘उदकलेखूपमो’’.
११६. तत्थ कतमे तयो पोत्थकूपमा पुग्गला? तयो पोत्थका – नवोपि पोत्थको दुब्बण्णो चेव होति दुक्खसम्फस्सो च अप्पग्घो च, मज्झिमोपि पोत्थको दुब्बण्णो चेव होति दुक्खसम्फस्सो च अप्पग्घो च, जिण्णोपि पोत्थको दुब्बण्णो चेव होति दुक्खसम्फस्सो च अप्पग्घो च. जिण्णम्पि पोत्थकं उक्खलिपरिमज्जनं वा करोन्ति सङ्कारकूटे वा नं छड्डेन्ति. एवमेवं तयोमे पोत्थकूपमा पुग्गला सन्तो संविज्जमाना भिक्खूसु. कतमे तयो? नवो चेपि भिक्खु होति दुस्सीलो पापधम्मो, इदमस्स दुब्बण्णताय. सेय्यथापि सो पोत्थको दुब्बण्णो, तथूपमो ¶ अयं पुग्गलो. ये खो पनस्स सेवन्ति भजन्ति पयिरुपासन्ति दिट्ठानुगतिं आपज्जन्ति, तेसं तं होति दीघरत्तं अहिताय दुक्खाय. इदमस्स दुक्खसम्फस्सताय. सेय्यथापि सो पोत्थको दुक्खसम्फस्सो, तथूपमो अयं पुग्गलो. येसं खो पन सो पटिग्गण्हाति चीवरपिण्डपातसेनासनगिलानपच्चयभेसज्जपरिक्खारं ¶ , तेसं तं न महप्फलं होति न महानिसंसं. इदमस्स अप्पग्घताय. सेय्यथापि सो पोत्थको अप्पग्घो, तथूपमो अयं पुग्गलो.
मज्झिमो चेपि भिक्खु होति…पे… थेरो चेपि भिक्खु होति दुस्सीलो पापधम्मो, इदमस्स दुब्बण्णताय. सेय्यथापि सो पोत्थको दुब्बण्णो, तथूपमो अयं पुग्गलो. ये ¶ खो पनस्स सेवन्ति भजन्ति पयिरुपासन्ति दिट्ठानुगतिं आपज्जन्ति, तेसं तं होति दीघरत्तं अहिताय दुक्खाय. इदमस्स दुक्खसम्फस्सताय. सेय्यथापि सो पोत्थको दुक्खसम्फस्सो, तथूपमो अयं पुग्गलो. येसं खो पन सो पटिग्गण्हाति चीवरपिण्डपातसेनासनगिलानपच्चयभेसज्जपरिक्खारं, तेसं तं न महप्फलं होति न महानिसंसं. इदमस्स अप्पग्घताय. सेय्यथापि सो पोत्थको अप्पग्घो, तथूपमो अयं पुग्गलो.
एवरूपो चे थेरो भिक्खु सङ्घमज्झे भणति. तमेनं भिक्खू एवमाहंसु – ‘‘किं नु खो तुय्हं बालस्स अब्यत्तस्स भणितेन, त्वम्पि नाम भणितब्बं मञ्ञसी’’ति! सो कुपितो अनत्तमनो तथारूपिं वाचं निच्छारेति यथारूपाय वाचाय सङ्घो तं उक्खिपति, सङ्कारकूटेव नं पोत्थकं. इमे ¶ तयो पोत्थकूपमा पुग्गला सन्तो संविज्जमाना भिक्खूसु.
११७. तत्थ कतमे तयो कासिकवत्थूपमा पुग्गला? तीणि कासिकवत्थानि – नवम्पि कासिकवत्थं वण्णवन्तञ्चेव होति सुखसम्फस्सञ्च महग्घञ्च, मज्झिमम्पि कासिकवत्थं वण्णवन्तञ्चेव होति सुखसम्फस्सञ्च महग्घञ्च, जिण्णम्पि कासिकवत्थं वण्णवन्तञ्चेव होति सुखसम्फस्सञ्च महग्घञ्च. जिण्णम्पि कासिकवत्थं रतनपलिवेठनं वा करोन्ति गन्धकरण्डके वा नं निक्खिपन्ति.
एवमेवं ¶ तयोमे कासिकवत्थूपमा पुग्गला सन्तो संविज्जमाना भिक्खूसु. कतमे तयो? नवो चेपि भिक्खु होति सीलवा कल्याणधम्मो ¶ , इदमस्स सुवण्णताय. सेय्यथापि तं कासिकवत्थं वण्णवन्तं, तथूपमो अयं पुग्गलो. ये खो पनस्स सेवन्ति भजन्ति पयिरुपासन्ति दिट्ठानुगतिं आपज्जन्ति, तेसं तं होति दीघरत्तं हिताय सुखाय. इदमस्स सुखसम्फस्सताय. सेय्यथापि तं कासिकवत्थं सुखसम्फस्सं, तथूपमो अयं पुग्गलो. येसं खो पन सो [येसं खो पन (सब्बत्थ) अ. नि. ३.१००] पटिग्गण्हाति [पतिगण्हाति (सी.) रूपसिद्धिटीकाय पन समेति] चीवरपिण्डपातसेनासनगिलानपच्चयभेसज्जपरिक्खारं, तेसं तं महप्फलं ¶ होति महानिसंसं. इदमस्स महग्घताय. सेय्यथापि तं कासिकवत्थं महग्घं, तथूपमो अयं पुग्गलो.
मज्झिमो चेपि भिक्खु…पे… थेरो चेपि भिक्खु होति सीलवा कल्याणधम्मो, इदमस्स सुवण्णताय. सेय्यथापि तं कासिकवत्थं वण्णवन्तं, तथूपमो अयं पुग्गलो. ये खो पनस्स सेवन्ति भजन्ति पयिरुपासन्ति दिट्ठानुगतिं आपज्जन्ति, तेसं तं होति दीघरत्तं हिताय सुखाय. इदमस्स सुखसम्फस्सताय. सेय्यथापि तं कासिकवत्थं सुखसम्फस्सं, तथूपमो अयं पुग्गलो. येसं खो पन सो पटिग्गण्हाति चीवरपिण्डपातसेनासनगिलानपच्चयभेसज्जपरिक्खारं, तेसं तं महप्फलं होति महानिसंसं. इदमस्स महग्घताय. सेय्यथापि तं कासिकवत्थं महग्घं, तथूपमो अयं पुग्गलो.
एवरूपो चे थेरो भिक्खु सङ्घमज्झे भणति, तमेनं भिक्खू एवमाहंसु – ‘‘अप्पसद्दा आयस्मन्तो होथ, थेरो भिक्खु धम्मञ्च विनयञ्च भणती’’ति. तस्स तं वचनं आधेय्यं गच्छति, गन्धकरण्डकेव ¶ नं कासिकवत्थं. इमे तयो कासिकवत्थूपमा पुग्गला सन्तो संविज्जमाना भिक्खूसु.
११८. कतमो ¶ च पुग्गलो सुप्पमेय्यो? इधेकच्चो पुग्गलो उद्धतो होति उन्नळो चपलो मुखरो विकिण्णवाचो मुट्ठस्सति असम्पजानो असमाहितो विब्भन्तचित्तो पाकटिन्द्रियो – अयं वुच्चति पुग्गलो ‘‘सुप्पमेय्यो’’.
११९. कतमो च पुग्गलो दुप्पमेय्यो? इधेकच्चो पुग्गलो अनुद्धतो होति अनुन्नळो अचपलो अमुखरो अविकिण्णवाचो उपट्ठितस्सति ¶ सम्पजानो समाहितो एकग्गचित्तो संवुतिन्द्रियो – अयं वुच्चति पुग्गलो ‘‘दुप्पमेय्यो’’.
१२०. कतमो च पुग्गलो अप्पमेय्यो? इधेकच्चो पुग्गलो आसवानं खया अनासवं चेतोविमुत्तिं पञ्ञाविमुत्तिं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरति – अयं वुच्चति पुग्गलो ‘‘अप्पमेय्यो’’.
१२१. कतमो ¶ च पुग्गलो न सेवितब्बो न भजितब्बो न पयिरुपासितब्बो? इधेकच्चो पुग्गलो हीनो होति सीलेन समाधिना पञ्ञाय. एवरूपो पुग्गलो न सेवितब्बो न भजितब्बो न पयिरुपासितब्बो, अञ्ञत्र अनुद्दया अञ्ञत्र अनुकम्पा.
१२२. कतमो च पुग्गलो सेवितब्बो भजितब्बो पयिरुपासितब्बो? इधेकच्चो पुग्गलो सदिसो होति सीलेन समाधिना पञ्ञाय. एवरूपो पुग्गलो सेवितब्बो भजितब्बो पयिरुपासितब्बो. तं किस्स हेतु? ‘‘सीलसामञ्ञगतानं सतं सीलकथा च नो भविस्सति, सा च नो फासु भविस्सति, सा च नो पवत्तिनी भविस्सति; समाधिसामञ्ञगतानं सतं समाधिकथा च नो भविस्सति, सा च नो फासु भविस्सति, सा च नो पवत्तिनी [पवत्तनी (सी.) अ. नि. ३.२६] भविस्सति; पञ्ञासामञ्ञगतानं ¶ सतं पञ्ञाकथा च नो भविस्सति, सा च नो फासु भविस्सति, सा च नो पवत्तिनी भविस्सती’’ति. तस्मा एवरूपो पुग्गलो सेवितब्बो भजितब्बो पयिरुपासितब्बो.
१२३. कतमो च पुग्गलो सक्कत्वा गरुं कत्वा सेवितब्बो भजितब्बो पयिरुपासितब्बो? इधेकच्चो पुग्गलो अधिको होति सीलेन समाधिना पञ्ञाय. एवरूपो पुग्गलो सक्कत्वा गरुं कत्वा सेवितब्बो भजितब्बो पयिरुपासितब्बो. तं किस्स हेतु? ‘‘अपरिपूरं वा सीलक्खन्धं परिपूरेस्सामि, परिपूरं वा सीलक्खन्धं तत्थ ¶ तत्थ पञ्ञाय अनुग्गहेस्सामि; अपरिपूरं वा समाधिक्खन्धं परिपूरेस्सामि, परिपूरं वा समाधिक्खन्धं तत्थ तत्थ पञ्ञाय अनुग्गहेस्सामि; अपरिपूरं वा पञ्ञाक्खन्धं परिपूरेस्सामि, परिपूरं वा पञ्ञाक्खन्धं तत्थ तत्थ पञ्ञाय अनुग्गहेस्सामी’’ति. तस्मा एवरूपो पुग्गलो सक्कत्वा गरुं कत्वा सेवितब्बो भजितब्बो पयिरुपासितब्बो.
१२४. कतमो ¶ च पुग्गलो जिगुच्छितब्बो न सेवितब्बो न भजितब्बो न पयिरुपासितब्बो? इधेकच्चो पुग्गलो दुस्सीलो होति पापधम्मो असुचि सङ्कस्सरसमाचारो पटिच्छन्नकम्मन्तो अस्समणो समणपटिञ्ञो अब्रह्मचारी ब्रह्मचारिपटिञ्ञो अन्तोपूति अवस्सुतो कसम्बुजातो. एवरूपो पुग्गलो जिगुच्छितब्बो न सेवितब्बो न भजितब्बो न पयिरुपासितब्बो. तं किस्स हेतु? किञ्चापि एवरूपस्स पुग्गलस्स न दिट्ठानुगतिं आपज्जति, अथ खो नं पापको कित्तिसद्दो अब्भुग्गच्छति ¶ – ‘‘पापमित्तो पुरिसपुग्गलो पापसहायो पापसम्पवङ्को’’ति. सेय्यथापि नाम अहि गूथगतो किञ्चापि न डंसति, अथ खो ¶ नं मक्खेति; एवमेवं किञ्चापि एवरूपस्स पुग्गलस्स न दिट्ठानुगतिं आपज्जति, अथ खो नं पापको कित्तिसद्दो अब्भुग्गच्छति – ‘‘पापमित्तो पुरिसपुग्गलो पापसहायो पापसम्पवङ्को’’ति! तस्मा एवरूपो पुग्गलो जिगुच्छितब्बो न सेवितब्बो न भजितब्बो न पयिरुपासितब्बो.
१२५. कतमो च पुग्गलो अज्झुपेक्खितब्बो न सेवितब्बो न भजितब्बो न पयिरुपासितब्बो? इधेकच्चो पुग्गलो कोधनो होति उपायासबहुलो, अप्पम्पि वुत्तो समानो अभिसज्जति कुप्पति ब्यापज्जति पतित्थीयति, कोपञ्च दोसञ्च अप्पच्चयञ्च पातुकरोति. सेय्यथापि नाम दुट्ठारुको कट्ठेन वा कठलाय वा घट्टितो भिय्योसो मत्ताय आसवं देति, एवमेवं इधेकच्चो पुग्गलो कोधनो होति उपायासबहुलो, अप्पम्पि वुत्तो समानो अभिसज्जति कुप्पति ब्यापज्जति पतित्थीयति, कोपञ्च दोसञ्च अप्पच्चयञ्च पातुकरोति. सेय्यथापि नाम तिन्दुकालातं कट्ठेन वा कठलाय वा घट्टितं भिय्योसो मत्ताय चिच्चिटायति चिटिचिटायति, एवमेवं इधेकच्चो पुग्गलो कोधनो होति उपायासबहुलो, अप्पम्पि वुत्तो समानो अभिसज्जति कुप्पति ब्यापज्जति पतित्थीयति, कोपञ्च दोसञ्च अप्पच्चयञ्च पातुकरोति. सेय्यथापि नाम गूथकूपो कट्ठेन वा कठलाय वा घट्टितो भिय्योसो मत्ताय दुग्गन्धो होति, एवमेवं इधेकच्चो पुग्गलो कोधनो होति उपायासबहुलो, अप्पम्पि ¶ वुत्तो समानो अभिसज्जति कुप्पति ब्यापज्जति पतित्थीयति, कोपञ्च दोसञ्च अप्पच्चयञ्च ¶ पातुकरोति; एवरूपो पुग्गलो अज्झुपेक्खितब्बो न सेवितब्बो न भजितब्बो न पयिरुपासितब्बो. तं किस्स हेतु? ‘‘अक्कोसेय्यपि मं परिभासेय्यपि मं अनत्थम्पि ¶ मे करेय्या’’ति! तस्मा एवरूपो पुग्गलो अज्झुपेक्खितब्बो न सेवितब्बो न भजितब्बो न पयिरुपासितब्बो.
१२६. कतमो च पुग्गलो सेवितब्बो भजितब्बो पयिरुपासितब्बो? इधेकच्चो पुग्गलो सीलवा होति कल्याणधम्मो – एवरूपो पुग्गलो सेवितब्बो भजितब्बो पयिरुपासितब्बो. तं किस्स हेतु? किञ्चापि एवरूपस्स पुग्गलस्स न दिट्ठानुगतिं आपज्जति, अथ खो नं कल्याणो कित्तिसद्दो अब्भुग्गच्छति – ‘‘कल्याणमित्तो पुरिसपुग्गलो कल्याणसहायो कल्याणसम्पवङ्को’’ति! तस्मा एवरूपो पुग्गलो सेवितब्बो भजितब्बो पयिरुपासितब्बो.
१२७. कतमो च पुग्गलो सीलेसु परिपूरकारी, समाधिस्मिं मत्तसो ¶ कारी, पञ्ञाय मत्तसो कारी? सोतापन्नसकदागामिनो – इमे वुच्चन्ति पुग्गला सीलेसु परिपूरकारिनो, समाधिस्मिं मत्तसो कारिनो, पञ्ञाय मत्तसो कारिनो.
१२८. कतमो च पुग्गलो सीलेसु च परिपूरकारी, समाधिस्मिञ्च परिपूरकारी, पञ्ञाय मत्तसो कारी? अनागामी – अयं वुच्चति पुग्गलो सीलेसु च परिपूरकारी, समाधिस्मिञ्च परिपूरकारी, पञ्ञाय मत्तसो कारी.
१२९. कतमो च पुग्गलो सीलेसु च परिपूरकारी, समाधिस्मिञ्च परिपूरकारी, पञ्ञाय च परिपूरकारी? अरहा – अयं वुच्चति ¶ पुग्गलो सीलेसु च परिपूरकारी, समाधिस्मिञ्च परिपूरकारी, पञ्ञाय च परिपूरकारी.
१३०. तत्थ कतमे तयो सत्थारो? इधेकच्चो सत्था कामानं परिञ्ञं पञ्ञपेति [पञ्ञापेति (सी. स्या.)], न रूपानं परिञ्ञं पञ्ञपेति, न वेदनानं परिञ्ञं पञ्ञपेति. इध पनेकच्चो सत्था कामानञ्च परिञ्ञं पञ्ञपेति, रूपानञ्च परिञ्ञं पञ्ञपेति, न वेदनानं परिञ्ञं पञ्ञपेति. इध पनेकच्चो सत्था कामानञ्च परिञ्ञं पञ्ञपेति, रूपानञ्च परिञ्ञं पञ्ञपेति, वेदनानञ्च परिञ्ञं पञ्ञपेति.
तत्र य्वायं सत्था कामानं परिञ्ञं पञ्ञपेति, न रूपानं परिञ्ञं पञ्ञपेति, न वेदनानं परिञ्ञं पञ्ञपेति, रूपावचरसमापत्तिया लाभी सत्था तेन दट्ठब्बो. तत्र ¶ य्वायं सत्था कामानञ्च परिञ्ञं पञ्ञपेति, रूपानञ्च ¶ परिञ्ञं पञ्ञपेति, न वेदनानं परिञ्ञं पञ्ञपेति, अरूपावचरसमापत्तिया लाभी सत्था तेन दट्ठब्बो. तत्र य्वायं सत्था कामानञ्च परिञ्ञं पञ्ञपेति, रूपानञ्च परिञ्ञं पञ्ञपेति, वेदनानञ्च परिञ्ञं पञ्ञपेति, सम्मासम्बुद्धो सत्था तेन दट्ठब्बो. इमे तयो सत्थारो.
१३१. तत्थ कतमे अपरेपि तयो सत्थारो? इधेकच्चो सत्था दिट्ठे चेव धम्मे अत्तानं सच्चतो थेततो पञ्ञपेति, अभिसम्परायञ्च अत्तानं सच्चतो थेततो पञ्ञपेति. इध पनेकच्चो ¶ सत्था दिट्ठे चेव धम्मे अत्तानं सच्चतो थेततो पञ्ञपेति, नो च खो अभिसम्परायं अत्तानं सच्चतो ¶ थेततो पञ्ञपेति. इध पनेकच्चो सत्था दिट्ठे चेव धम्मे अत्तानं सच्चतो थेततो न पञ्ञपेति, अभिसम्परायञ्च अत्तानं सच्चतो थेततो न पञ्ञपेति.
तत्र य्वायं सत्था दिट्ठे चेव धम्मे अत्तानं सच्चतो थेततो पञ्ञपेति, अभिसम्परायञ्च अत्तानं सच्चतो थेततो पञ्ञपेति, सस्सतवादो सत्था तेन दट्ठब्बो. तत्र य्वायं सत्था दिट्ठे चेव धम्मे अत्तानं सच्चतो थेततो पञ्ञपेति, नो च खो अभिसम्परायं अत्तानं सच्चतो थेततो पञ्ञपेति, उच्छेदवादो सत्था तेन दट्ठब्बो. तत्र य्वायं सत्था दिट्ठे चेव धम्मे अत्तानं सच्चतो थेततो न पञ्ञपेति, अभिसम्परायञ्च अत्तानं सच्चतो थेततो न पञ्ञपेति, सम्मासम्बुद्धो सत्था तेन दट्ठब्बो. इमे अपरेपि तयो सत्थारो.
तिकनिद्देसो.
४. चतुक्कपुग्गलपञ्ञत्ति
१३२. कतमो च पुग्गलो असप्पुरिसो? इधेकच्चो पुग्गलो पाणातिपाती होति, अदिन्नादायी होति, कामेसुमिच्छाचारी होति, मुसावादी ¶ होति, सुरामेरयमज्जपमादट्ठायी होति – अयं वुच्चति पुग्गलो ‘‘असप्पुरिसो’’.
१३३. कतमो ¶ च पुग्गलो असप्पुरिसेन असप्पुरिसतरो? इधेकच्चो पुग्गलो अत्तना च पाणातिपाती होति परञ्च पाणातिपाते समादपेति ¶ , अत्तना च अदिन्नादायी होति परञ्च अदिन्नादाने समादपेति, अत्तना च कामेसुमिच्छाचारी होति परञ्च कामेसुमिच्छाचारे समादपेति, अत्तना च मुसावादी होति परञ्च मुसावादे समादपेति, अत्तना च सुरामेरयमज्जपमादट्ठायी होति परञ्च सुरामेरयमज्जपमादट्ठाने समादपेति – अयं वुच्चति पुग्गलो ‘‘असप्पुरिसेन असप्पुरिसतरो’’.
१३४. कतमो च पुग्गलो सप्पुरिसो? इधेकच्चो पुग्गलो पाणातिपाता पटिविरतो होति ¶ , अदिन्नादाना पटिविरतो होति, कामेसुमिच्छाचारा पटिविरतो होति, मुसावादा पटिविरतो होति, सुरामेरयमज्जपमादट्ठाना पटिविरतो होति – अयं वुच्चति पुग्गलो ‘‘सप्पुरिसो’’.
१३५. कतमो च पुग्गलो सप्पुरिसेन सप्पुरिसतरो? इधेकच्चो पुग्गलो अत्तना च पाणातिपाता पटिविरतो होति परञ्च पाणातिपाता वेरमणिया समादपेति, अत्तना च अदिन्नादाना पटिविरतो होति परञ्च अदिन्नादाना वेरमणिया समादपेति, अत्तना च कामेसुमिच्छाचारा पटिविरतो होति परञ्च कामेसुमिच्छाचारा वेरमणिया समादपेति, अत्तना च मुसावादा पटिविरतो होति परञ्च मुसावादा वेरमणिया समादपेति, अत्तना च सुरामेरयमज्जपमादट्ठाना पटिविरतो होति परञ्च सुरामेरयमज्जपमादट्ठाना वेरमणिया समादपेति ¶ – अयं वुच्चति पुग्गलो ‘‘सप्पुरिसेन सप्पुरिसतरो’’.
१३६. कतमो च पुग्गलो पापो? इधेकच्चो पुग्गलो पाणातिपाती होति, अदिन्नादायी होति, कामेसुमिच्छाचारी होति, मुसावादी होति, पिसुणवाचो [पिसुणावाचो] होति, फरुसवाचो [फरुसावाचो (सी.) दी. नि. ३.११५] होति, सम्फप्पलापी होति, अभिज्झालु होति, ब्यापन्नचित्तो होति, मिच्छादिट्ठि [मिच्छादिट्ठी (क.)] होति – अयं वुच्चति पुग्गलो ‘‘पापो’’.
१३७. कतमो च पुग्गलो पापेन पापतरो? इधेकच्चो पुग्गलो अत्तना च पाणातिपाती होति परञ्च पाणातिपाते समादपेति, अत्तना ¶ च अदिन्नादायी होति परञ्च अदिन्नादाने समादपेति, अत्तना च कामेसुमिच्छाचारी होति परञ्च कामेसुमिच्छाचारे समादपेति, अत्तना च मुसावादी होति परञ्च मुसावादे समादपेति, अत्तना च पिसुणवाचो होति परञ्च पिसुणाय वाचाय समादपेति, अत्तना च फरुसवाचो ¶ होति परञ्च फरुसाय वाचाय समादपेति, अत्तना च सम्फप्पलापी होति परञ्च सम्फप्पलापे समादपेति, अत्तना च अभिज्झालु होति परञ्च अभिज्झाय समादपेति, अत्तना च ब्यापन्नचित्तो होति परञ्च ब्यापादे समादपेति, अत्तना च मिच्छादिट्ठि होति परञ्च मिच्छादिट्ठिया समादपेति – अयं वुच्चति पुग्गलो ‘‘पापेन पापतरो’’.
१३८. कतमो च पुग्गलो कल्याणो? इधेकच्चो पुग्गलो पाणातिपाता पटिविरतो होति, अदिन्नादाना पटिविरतो होति ¶ , कामेसुमिच्छाचारा पटिविरतो होति, मुसावादा पटिविरतो होति, पिसुणाय वाचाय पटिविरतो होति, फरुसाय वाचाय पटिविरतो होति, सम्फप्पलापा ¶ पटिविरतो होति, अनभिज्झालु होति, अब्यापन्नचित्तो होति, सम्मादिट्ठि [सम्मादिट्ठी (क.)] होति – अयं वुच्चति पुग्गलो ‘‘कल्याणो’’.
१३९. कतमो च पुग्गलो कल्याणेन कल्याणतरो? इधेकच्चो पुग्गलो अत्तना च पाणातिपाता पटिविरतो होति परञ्च पाणातिपाता वेरमणिया समादपेति, अत्तना च अदिन्नादाना पटिविरतो होति परञ्च अदिन्नादाना वेरमणिया समादपेति, अत्तना च कामेसुमिच्छाचारा पटिविरतो होति परञ्च कामेसुमिच्छाचारा वेरमणिया समादपेति, अत्तना च मुसावादा पटिविरतो होति परञ्च मुसावादा वेरमणिया समादपेति, अत्तना च पिसुणाय वाचाय पटिविरतो होति परञ्च पिसुणाय वाचाय वेरमणिया समादपेति, अत्तना च फरुसाय वाचाय पटिविरतो होति परञ्च फरुसाय वाचाय वेरमणिया समादपेति, अत्तना च सम्फप्पलापा पटिविरतो होति परञ्च सम्फप्पलापा वेरमणिया समादपेति, अत्तना च अनभिज्झालु होति परञ्च अनभिज्झाय समादपेति, अत्तना च अब्यापन्नचित्तो होति परञ्च अब्यापादे समादपेति, अत्तना च सम्मादिट्ठि होति परञ्च ¶ सम्मादिट्ठिया समादपेति – अयं वुच्चति पुग्गलो ‘‘कल्याणेन कल्याणतरो’’.
१४०. कतमो च पुग्गलो पापधम्मो? इधेकच्चो पुग्गलो पाणातिपाती होति, अदिन्नादायी होति…पे… मिच्छादिट्ठि होति – अयं वुच्चति पुग्गलो ‘‘पापधम्मो’’.
१४१. कतमो च पुग्गलो पापधम्मेन पापधम्मतरो? इधेकच्चो पुग्गलो अत्तना च पाणातिपाती होति परञ्च ¶ पाणातिपाते समादपेति, अत्तना च अदिन्नादायी होति परञ्च अदिन्नादाने समादपेति…पे… अत्तना च मिच्छादिट्ठि होति परञ्च मिच्छादिट्ठिया समादपेति – अयं वुच्चति पुग्गलो ‘‘पापधम्मेन पापधम्मतरो’’.
१४२. कतमो च पुग्गलो कल्याणधम्मो? इधेकच्चो पुग्गलो पाणातिपाता पटिविरतो होति, अदिन्नादाना पटिविरतो होति…पे… समादिट्ठि होति – अयं वुच्चति पुग्गलो ‘‘कल्याणधम्मो’’.
१४३. कतमो ¶ च पुग्गलो कल्याणधम्मेन कल्याणधम्मतरो? इधेकच्चो पुग्गलो अत्तना च पाणातिपाता पटिविरतो होति परञ्च पाणातिपाता वेरमणिया समादपेति…पे… अत्तना च सम्मादिट्ठि होति परञ्च सम्मादिट्ठिया समादपेति – अयं वुच्चति पुग्गलो ‘‘कल्याणधम्मेन कल्याणधम्मतरो’’.
१४४. कतमो ¶ च पुग्गलो सावज्जो? इधेकच्चो पुग्गलो सावज्जेन कायकम्मेन समन्नागतो होति, सावज्जेन वचीकम्मेन समन्नागतो होति, सावज्जेन मनोकम्मेन समन्नागतो होति – अयं वुच्चति पुग्गलो ‘‘सावज्जो’’.
१४५. कतमो च पुग्गलो वज्जबहुलो? इधेकच्चो पुग्गलो सावज्जेन बहुलं कायकम्मेन समन्नागतो होति अप्पं अनवज्जेन, सावज्जेन बहुलं वचीकम्मेन समन्नागतो होति अप्पं अनवज्जेन, सावज्जेन बहुलं मनोकम्मेन समन्नागतो होति अप्पं अनवज्जेन – अयं वुच्चति पुग्गलो ‘‘वज्जबहुलो’’.
१४६. कतमो ¶ च पुग्गलो अप्पवज्जो? इधेकच्चो पुग्गलो अनवज्जेन बहुलं कायकम्मेन समन्नागतो ¶ होति अप्पं सावज्जेन, अनवज्जेन बहुलं वचीकम्मेन समन्नागतो होति अप्पं सावज्जेन, अनवज्जेन बहुलं मनोकम्मेन समन्नागतो होति अप्पं सावज्जेन – अयं वुच्चति पुग्गलो ‘‘अप्पवज्जो’’.
१४७. कतमो च पुग्गलो अनवज्जो? इधेकच्चो पुग्गलो अनवज्जेन कायकम्मेन समन्नागतो होति, अनवज्जेन वचीकम्मेन समन्नागतो होति, अनवज्जेन मनोकम्मेन समन्नागतो होति – अयं वुच्चति पुग्गलो ‘‘अनवज्जो’’.
१४८. कतमो च पुग्गलो उग्घटितञ्ञू? यस्स पुग्गलस्स सह उदाहटवेलाय धम्माभिसमयो होति – अयं वुच्चति पुग्गलो ‘‘उग्घटितञ्ञू’’.
१४९. कतमो च पुग्गलो विपञ्चितञ्ञू? यस्स पुग्गलस्स संखित्तेन भासितस्स वित्थारेन अत्थे विभजियमाने धम्माभिसमयो होति – अयं वुच्चति पुग्गलो ‘‘विपञ्चितञ्ञू’’.
१५०. कतमो ¶ च पुग्गलो नेय्यो? यस्स पुग्गलस्स उद्देसतो परिपुच्छतो योनिसो मनसिकरोतो कल्याणमित्ते सेवतो भजतो पयिरुपासतो एवं अनुपुब्बेन धम्माभिसमयो होति – अयं वुच्चति पुग्गलो ‘‘नेय्यो’’.
१५१. कतमो च पुग्गलो पदपरमो? यस्स पुग्गलस्स बहुम्पि सुणतो बहुम्पि भणतो बहुम्पि धारयतो बहुम्पि वाचयतो न ताय जातिया धम्माभिसमयो होति – अयं वुच्चति पुग्गलो ‘‘पदपरमो’’.
१५२. कतमो ¶ च पुग्गलो युत्तप्पटिभानो [युत्तपटिभाणो (स्या.) अ. नि. ४.१३२] नो मुत्तप्पटिभानो? इधेकच्चो पुग्गलो पञ्हं पुट्ठो समानो युत्तं वदति नो सीघं – अयं ¶ वुच्चति पुग्गलो ‘‘युत्तप्पटिभानो नो मुत्तप्पटिभानो’’.
१५३. कतमो ¶ च पुग्गलो मुत्तप्पटिभानो नो युत्तप्पटिभानो? इधेकच्चो पुग्गलो पञ्हं पुट्ठो समानो सीघं वदति नो युत्तं – अयं वुच्चति पुग्गलो ‘‘मुत्तप्पटिभानो नो युत्तप्पटिभानो’’.
१५४. कतमो च पुग्गलो युत्तप्पटिभानो च मुत्तप्पटिभानो च? इधेकच्चो पुग्गलो पञ्हं पुट्ठो समानो युत्तञ्च वदति सीघञ्च – अयं वुच्चति पुग्गलो ‘‘युत्तप्पटिभानो च मुत्तप्पटिभानो च’’.
१५५. कतमो च पुग्गलो नेव युत्तप्पटिभानो नो मुत्तप्पटिभानो? इधेकच्चो पुग्गलो पञ्हं पुट्ठो समानो नेव युत्तं वदति नो सीघं – अयं वुच्चति, पुग्गलो ‘‘नेव युत्तप्पटिभानो नो मुत्तप्पटिभानो’’.
१५६. तत्थ कतमे चत्तारो धम्मकथिका पुग्गला? इधेकच्चो धम्मकथिको अप्पञ्च भासति असहितञ्च, परिसा चस्स न कुसला होति सहितासहितस्स. एवरूपो धम्मकथिको एवरूपाय परिसाय धम्मकथिकोत्वेव सङ्खं गच्छति.
इध ¶ पनेकच्चो धम्मकथिको अप्पञ्च भासति सहितञ्च, परिसा चस्स कुसला होति सहितासहितस्स. एवरूपो धम्मकथिको एवरूपाय परिसाय धम्मकथिकोत्वेव सङ्खं गच्छति.
इध पनेकच्चो धम्मकथिको बहुञ्च भासति असहितञ्च, परिसा चस्स न कुसला होति सहितासहितस्स. एवरूपो धम्मकथिको एवरूपाय परिसाय धम्मकथिकोत्वेव सङ्खं गच्छति.
इध पनेकच्चो धम्मकथिको बहुञ्च भासति सहितञ्च, परिसा चस्स कुसला होति सहितासहितस्स. एवरूपो ¶ धम्मकथिको एवरूपाय परिसाय धम्मकथिकोत्वेव सङ्खं गच्छति. इमे चत्तारो ‘‘धम्मकथिका पुग्गला’’.
१५७. तत्थ कतमे चत्तारो वलाहकूपमा पुग्गला? चत्तारो वलाहका – गज्जिता नो वस्सिता, वस्सिता नो गज्जिता, गज्जिता च वस्सिता च, नेव गज्जिता नो वस्सिता. एवमेवं चत्तारोमे ¶ वलाहकूपमा पुग्गला सन्तो संविज्जमाना लोकस्मिं. कतमे चत्तारो ¶ ? गज्जिता नो वस्सिता, वस्सिता नो गज्जिता, गज्जिता च वस्सिता च, नेव गज्जिता नो वस्सिता.
कथञ्च पुग्गलो गज्जिता होति नो वस्सिता? इधेकच्चो पुग्गलो भासिता होति, नो कत्ता. एवं पुग्गलो गज्जिता होति, नो वस्सिता. सेय्यथापि सो वलाहको गज्जिता नो वस्सिता, तथूपमो अयं पुग्गलो.
कथञ्च पुग्गलो वस्सिता होति नो गज्जिता? इधेकच्चो पुग्गलो कत्ता होति, नो भासिता. एवं पुग्गलो वस्सिता होति नो गज्जिता. सेय्यथापि सो वलाहको वस्सिता नो गज्जिता, तथूपमो अयं पुग्गलो.
कथञ्च पुग्गलो गज्जिता च होति वस्सिता च? इधेकच्चो पुग्गलो भासिता च होति, कत्ता च. एवं पुग्गलो गज्जिता च होति वस्सिता च. सेय्यथापि सो वलाहको गज्जिता च वस्सिता च, तथूपमो अयं पुग्गलो.
कथञ्च ¶ पुग्गलो नेव गज्जिता होति नो वस्सिता? इधेकच्चो पुग्गलो नेव भासिता होति नो कत्ता. एवं पुग्गलो नेव गज्जिता होति नो वस्सिता. सेय्यथापि सो वलाहको नेव ¶ गज्जिता नो वस्सिता, तथूपमो अयं पुग्गलो.
इमे चत्तारो वलाहकूपमा पुग्गला सन्तो संविज्जमाना लोकस्मिं.
१५८. तत्थ कतमे चत्तारो मूसिकूपमा पुग्गला? चतस्सो मूसिका – गाधं कत्ता नो वसिता, वसिता नो गाधं कत्ता, गाधं कत्ता च वसिता च, नेव गाधं कत्ता नो वसिता. एवमेवं चत्तारोमे मूसिकूपमा पुग्गला सन्तो संविज्जमाना लोकस्मिं. कतमे चत्तारो? गाधं कत्ता नो वसिता, वसिता नो गाधं कत्ता, गाधं कत्ता च वसिता च, नेव गाधं कत्ता नो वसिता.
कथञ्च पुग्गलो गाधं कत्ता होति नो वसिता? इधेकच्चो पुग्गलो धम्मं परियापुणाति – सुत्तं गेय्यं वेय्याकरणं गाथं उदानं इतिवुत्तकं जातकं अब्भुतधम्मं वेदल्लं. सो ‘‘इदं दुक्ख’’न्ति यथाभूतं नप्पजानाति, ‘‘अयं दुक्खसमुदयो’’ति यथाभूतं नप्पजानाति, ‘‘अयं दुक्खनिरोधो’’ति ¶ यथाभूतं नप्पजानाति, ‘‘अयं दुक्खनिरोधगामिनी पटिपदा’’ति यथाभूतं नप्पजानाति. एवं पुग्गलो गाधं कत्ता होति नो वसिता. सेय्यथापि सा मूसिका गाधं कत्ता नो वसिता, तथूपमो अयं पुग्गलो.
कथञ्च ¶ पुग्गलो वसिता होति नो गाधं कत्ता? इधेकच्चो पुग्गलो धम्मं न परियापुणाति – सुत्तं गेय्यं वेय्याकरणं गाथं उदानं इतिवुत्तकं जातकं अब्भुतधम्मं वेदल्लं. सो ‘‘इदं दुक्ख’’न्ति यथाभूतं पजानाति, ‘‘अयं दुक्खसमुदयो’’ति यथाभूतं पजानाति, ‘‘अयं ¶ दुक्खनिरोधो’’ति यथाभूतं पजानाति, ‘‘अयं दुक्खनिरोधगामिनी पटिपदा’’ति यथाभूतं पजानाति. एवं पुग्गलो वसिता होति नो गाधं कत्ता. सेय्यथापि सा मूसिका वसिता नो गाधं कत्ता, तथूपमो अयं पुग्गलो.
कथञ्च पुग्गलो गाधं कत्ता च होति वसिता च? इधेकच्चो पुग्गलो धम्मं परियापुणाति – सुत्तं गेय्यं वेय्याकरणं गाथं उदानं इतिवुत्तकं जातकं अब्भुतधम्मं वेदल्लं. सो ‘‘इदं दुक्ख’’न्ति यथाभूतं पजानाति, ‘‘अयं दुक्खसमुदयो’’ति यथाभूतं पजानाति, ‘‘अयं दुक्खनिरोधो’’ति यथाभूतं पजानाति, ‘‘अयं दुक्खनिरोधगामिनी पटिपदा’’ति यथाभूतं पजानाति. एवं पुग्गलो गाधं कत्ता च होति वसिता च. सेय्यथापि सा मूसिका गाधं कत्ता च वसिता च, तथूपमो अयं पुग्गलो.
कथञ्च पुग्गलो नेव गाधं कत्ता होति नो वसिता? इधेकच्चो पुग्गलो धम्मं न परियापुणाति – सुत्तं गेय्यं वेय्याकरणं गाथं उदानं इतिवुत्तकं जातकं अब्भुतधम्मं वेदल्लं. सो ¶ ‘‘इदं दुक्ख’’न्ति यथाभूतं नप्पजानाति, ‘‘अयं दुक्खसमुदयो’’ति यथाभूतं नप्पजानाति, ‘‘अयं दुक्खनिरोधो’’ति यथाभूतं नप्पजानाति, ‘‘अयं दुक्खनिरोधगामिनी पटिपदा’’ति यथाभूतं नप्पजानाति. एवं पुग्गलो नेव गाधं कत्ता होति नो वसिता. सेय्यथापि सा मूसिका नेव गाधं कत्ता नो वसिता, तथूपमो अयं पुग्गलो.
इमे चत्तारो मूसिकूपमा पुग्गला सन्तो संविज्जमाना लोकस्मिं.
१५९. तत्थ ¶ ¶ कतमे चत्तारो अम्बूपमा पुग्गला? चत्तारि अम्बानि – आमं पक्कवण्णि [पक्कवण्णी], पक्कं आमवण्णि [आमवण्णी (स्या. क.) अ. नि. ४.१०५], आमं आमवण्णि, पक्कं पक्कवण्णि. एवमेवं चत्तारोमे अम्बूपमा पुग्गला सन्तो संविज्जमाना लोकस्मिं. कतमे चत्तारो? आमो पक्कवण्णी, पक्को आमवण्णी, आमो आमवण्णी, पक्को पक्कवण्णी.
कथञ्च पुग्गलो आमो होति पक्कवण्णी? इधेकच्चस्स पुग्गलस्स पासादिकं होति अभिक्कन्तं पटिक्कन्तं आलोकितं विलोकितं समिञ्जितं [सम्मिञ्जितं (सी. स्या.)] पसारितं सङ्घाटिपत्तचीवरधारणं. सो ‘‘इदं दुक्ख’’न्ति यथाभूतं नप्पजानाति, ‘‘अयं दुक्खसमुदयो’’ति यथाभूतं नप्पजानाति, ‘‘अयं दुक्खनिरोधो’’ति यथाभूतं नप्पजानाति, ‘‘अयं दुक्खनिरोधगामिनी पटिपदा’’ति यथाभूतं नप्पजानाति. एवं पुग्गलो आमो होति पक्कवण्णी. सेय्यथापि तं अम्बं आमं पक्कवण्णि, तथूपमो अयं पुग्गलो.
कथञ्च पुग्गलो पक्को होति आमवण्णी? इधेकच्चस्स ¶ पुग्गलस्स न पासादिकं होति अभिक्कन्तं पटिक्कन्तं आलोकितं विलोकितं समिञ्जितं पसारितं सङ्घाटिपत्तचीवरधारणं. सो ‘‘इदं दुक्ख’’न्ति यथाभूतं पजानाति, ‘‘अयं दुक्खसमुदयो’’ति यथाभूतं पजानाति, ‘‘अयं दुक्खनिरोधो’’ति यथाभूतं पजानाति, ‘‘अयं दुक्खनिरोधगामिनी पटिपदा’’ति यथाभूतं पजानाति. एवं पुग्गलो पक्को होति आमवण्णी. सेय्यथापि तं अम्बं पक्कं आमवण्णि, तथूपमो अयं पुग्गलो.
कथञ्च पुग्गलो आमो होति आमवण्णी? इधेकच्चस्स पुग्गलस्स ¶ न पासादिकं होति अभिक्कन्तं पटिक्कन्तं आलोकितं विलोकितं समिञ्जितं पसारितं सङ्घाटिपत्तचीवरधारणं. सो ‘‘इदं दुक्ख’’न्ति यथाभूतं नप्पजानाति…पे… ‘‘अयं दुक्खनिरोधगामिनी पटिपदा’’ति यथाभूतं नप्पजानाति. एवं पुग्गलो आमो होति आमवण्णी. सेय्यथापि तं अम्बं आमं आमवण्णि, तथूपमो अयं पुग्गलो.
कथञ्च पुग्गलो पक्को होति पक्कवण्णी? इधेकच्चस्स पुग्गलस्स पासादिकं होति अभिक्कन्तं पटिक्कन्तं आलोकितं विलोकितं समिञ्जितं पसारितं सङ्घाटिपत्तचीवरधारणं ¶ . सो ‘‘इदं दुक्ख’’न्ति यथाभूतं पजानाति ¶ …पे… ‘‘अयं दुक्खनिरोधगामिनी पटिपदा’’ति यथाभूतं पजानाति. एवं पुग्गलो पक्को होति पक्कवण्णी. सेय्यथापि तं अम्बं पक्कं पक्कवण्णि, तथूपमो अयं पुग्गलो.
इमे चत्तारो अम्बूपमा पुग्गला सन्तो संविज्जमाना लोकस्मिं.
१६०. तत्थ कतमे चत्तारो कुम्भूपमा पुग्गला? चत्तारो कुम्भा – तुच्छो पिहितो, पूरो विवटो, तुच्छो विवटो, पूरो पिहितो. एवमेवं चत्तारोमे कुम्भूपमा पुग्गला सन्तो संविज्जमाना लोकस्मिं. कतमे चत्तारो? तुच्छो पिहितो, पूरो विवटो, तुच्छो विवटो, पूरो पिहितो.
कथञ्च पुग्गलो तुच्छो होति पिहितो? इधेकच्चस्स पुग्गलस्स पासादिकं होति अभिक्कन्तं पटिक्कन्तं आलोकितं विलोकितं समिञ्जितं पसारितं सङ्घाटिपत्तचीवरधारणं. सो ‘‘इदं दुक्ख’’न्ति यथाभूतं नप्पजानाति…पे… ‘‘अयं दुक्खनिरोधगामिनी ¶ पटिपदा’’ति यथाभूतं नप्पजानाति. एवं पुग्गलो तुच्छो होति पिहितो. सेय्यथापि सो कुम्भो तुच्छो पिहितो, तथूपमो अयं पुग्गलो.
कथञ्च पुग्गलो पूरो होति विवटो? इधेकच्चस्स पुग्गलस्स न पासादिकं होति अभिक्कन्तं पटिक्कन्तं आलोकितं विलोकितं समिञ्जितं पसारितं सङ्घाटिपत्तचीवरधारणं. सो ‘‘इदं दुक्ख’’न्ति यथाभूतं पजानाति…पे… ‘‘अयं दुक्खनिरोधगामिनी पटिपदा’’ति यथाभूतं पजानाति. एवं पुग्गलो पूरो होति विवटो. सेय्यथापि सो कुम्भो पूरो विवटो, तथूपमो अयं पुग्गलो.
कथञ्च ¶ पुग्गलो तुच्छो होति विवटो? इधेकच्चस्स पुग्गलस्स न पासादिकं होति अभिक्कन्तं पटिक्कन्तं आलोकितं विलोकितं समिञ्जितं पसारितं सङ्घाटिपत्तचीवरधारणं. सो ‘‘इदं दुक्ख’’न्ति यथाभूतं नप्पजानाति…पे… ‘‘अयं दुक्खनिरोधगामिनी पटिपदा’’ति यथाभूतं ¶ नप्पजानाति. एवं पुग्गलो तुच्छो होति विवटो. सेय्यथापि सो कुम्भो तुच्छो विवटो, तथूपमो अयं पुग्गलो.
कथञ्च पुग्गलो पूरो होति पिहितो? इधेकच्चस्स पुग्गलस्स पासादिकं होति अभिक्कन्तं पटिक्कन्तं आलोकितं विलोकितं समिञ्जितं ¶ पसारितं सङ्घाटिपत्तचीवरधारणं. सो ‘‘इदं दुक्ख’’न्ति यथाभूतं पजानाति…पे… ‘‘अयं दुक्खनिरोधगामिनी पटिपदा’’ति यथाभूतं पजानाति. एवं पुग्गलो पूरो होति पिहितो. सेय्यथापि सो कुम्भो पूरो पिहितो, तथूपमो अयं पुग्गलो. इमे चत्तारो कुम्भूपमा पुग्गला सन्तो संविज्जमाना लोकस्मिं.
१६१. तत्थ ¶ कतमे चत्तारो उदकरहदूपमा पुग्गला? चत्तारो उदकरहदा – उत्तानो गम्भीरोभासो, गम्भीरो उत्तानोभासो, उत्तानो उत्तानोभासो, गम्भीरो गम्भीरोभासो. एवमेवं चत्तारोमे उदकरहदूपमा पुग्गला सन्तो संविज्जमाना लोकस्मिं. कतमे चत्तारो? उत्तानो गम्भीरोभासो, गम्भीरो उत्तानोभासो, उत्तानो उत्तानोभासो, गम्भीरो गम्भीरोभासो.
कथञ्च पुग्गलो उत्तानो होति गम्भीरोभासो? इधेकच्चस्स पुग्गलस्स पासादिकं होति अभिक्कन्तं पटिक्कन्तं आलोकितं विलोकितं समिञ्जितं पसारितं सङ्घाटिपत्तचीवरधारणं. सो ¶ ‘‘इदं दुक्ख’’न्ति यथाभूतं नप्पजानाति…पे… ‘‘अयं दुक्खनिरोधगामिनी पटिपदा’’ति यथाभूतं नप्पजानाति. एवं पुग्गलो उत्तानो होति गम्भीरोभासो. सेय्यथापि सो उदकरहदो उत्तानो गम्भीरोभासो, तथूपमो अयं पुग्गलो.
कथञ्च पुग्गलो गम्भीरो होति उत्तानोभासो? इधेकच्चस्स पुग्गलस्स न पासादिकं होति अभिक्कन्तं पटिक्कन्तं आलोकितं विलोकितं समिञ्जितं पसारितं सङ्घाटिपत्तचीवरधारणं. सो ‘‘इदं दुक्ख’’न्ति यथाभूतं पजानाति…पे… ‘‘अयं दुक्खनिरोधगामिनी पटिपदा’’ति यथाभूतं पजानाति. एवं पुग्गलो गम्भीरो होति उत्तानोभासो. सेय्यथापि सो उदकरहदो गम्भीरो उत्तानोभासो, तथूपमो अयं पुग्गलो.
कथञ्च पुग्गलो उत्तानो होति उत्तानोभासो? इधेकच्चस्स ¶ पुग्गलस्स न पासादिकं होति अभिक्कन्तं पटिक्कन्तं आलोकितं विलोकितं ¶ समिञ्जितं पसारितं सङ्घाटिपत्तचीवरधारणं. सो ‘‘इदं दुक्ख’’न्ति यथाभूतं नप्पजानाति…पे… ‘‘अयं दुक्खनिरोधगामिनी पटिपदा’’ति यथाभूतं ¶ नप्पजानाति. एवं पुग्गलो उत्तानो होति उत्तानोभासो. सेय्यथापि सो उदकरहदो उत्तानो उत्तानोभासो, तथूपमो अयं पुग्गलो.
कथञ्च पुग्गलो गम्भीरो होति गम्भीरोभासो? इधेकच्चस्स पुग्गलस्स पासादिकं होति अभिक्कन्तं पटिक्कन्तं आलोकितं विलोकितं समिञ्जितं पसारितं सङ्घाटिपत्तचीवरधारणं. सो ‘‘इदं दुक्ख’’न्ति यथाभूतं पजानाति…पे… ‘‘अयं दुक्खनिरोधगामिनी पटिपदा’’ति यथाभूतं पजानाति. एवं पुग्गलो गम्भीरो होति गम्भीरोभासो. सेय्यथापि सो उदकरहदो गम्भीरो गम्भीरोभासो, तथूपमो अयं पुग्गलो. इमे चत्तारो उदकरहदूपमा पुग्गला सन्तो संविज्जमाना लोकस्मिं.
१६२. तत्थ कतमे चत्तारो बलीबद्दूपमा पुग्गला? चत्तारो बलीबद्दा [बलिबद्धा (स्या.)] – सकगवचण्डो [सगवचण्डो (क. सी.) अ. नि. ४.१०८] नो परगवचण्डो, परगवचण्डो नो सकगवचण्डो, सकगवचण्डो च परगवचण्डो च, नेव सकगवचण्डो नो परगवचण्डो. एवमेवं चत्तारोमे बलीबद्दूपमा पुग्गला सन्तो संविज्जमाना लोकस्मिं. कतमे चत्तारो? सकगवचण्डो नो परगवचण्डो, परगवचण्डो नो सकगवचण्डो, सकगवचण्डो च परगवचण्डो च, नेव सकगवचण्डो नो परगवचण्डो.
कथञ्च ¶ पुग्गलो सकगवचण्डो होति नो परगवचण्डो? इधेकच्चो पुग्गलो सकपरिसं उब्बेजिता ¶ होति, नो परपरिसं. एवं पुग्गलो सकगवचण्डो होति नो परगवचण्डो. सेय्यथापि सो बलीबद्दो सकगवचण्डो नो परगवचण्डो, तथूपमो अयं पुग्गलो.
कथञ्च पुग्गलो परगवचण्डो होति नो सकगवचण्डो? इधेकच्चो पुग्गलो परपरिसं उब्बेजिता होति, नो सकपरिसं. एवं पुग्गलो परगवचण्डो होति नो सकगवचण्डो. सेय्यथापि सो बलीबद्दो परगवचण्डो नो सकगवचण्डो, तथूपमो अयं पुग्गलो.
कथञ्च पुग्गलो सकगवचण्डो च होति परगवचण्डो च? इधेकच्चो पुग्गलो सकपरिसञ्च उब्बेजिता होति, परपरिसञ्च. एवं पुग्गलो ¶ सकगवचण्डो च होति परगवचण्डो च. सेय्यथापि सो बलीबद्दो सकगवचण्डो च परगवचण्डो च, तथूपमो अयं पुग्गलो.
कथञ्च पुग्गलो नेव सकगवचण्डो होति नो परगवचण्डो? इधेकच्चो पुग्गलो नेव सकपरिसं उब्बेजिता होति नो परपरिसं. एवं पुग्गलो नेव सकगवचण्डो होति नो परगवचण्डो. सेय्यथापि सो बलीबद्दो नेव सकगवचण्डो नो परगवचण्डो, तथूपमो अयं पुग्गलो. इमे चत्तारो बलीबद्दूपमा पुग्गला सन्तो संविज्जमाना लोकस्मिं.
१६३. तत्थ ¶ कतमे चत्तारो आसीविसूपमा पुग्गला? चत्तारो आसीविसा [आसिविसा (स्या.)] – आगतविसो नो घोरविसो, घोरविसो नो आगतविसो, आगतविसो च घोरविसो च, नेव आगतविसो नो घोरविसो. एवमेवं ¶ चत्तारोमे आसीविसूपमा पुग्गला सन्तो संविज्जमाना लोकस्मिं. कतमे चत्तारो? आगतविसो नो घोरविसो, घोरविसो नो आगतविसो, आगतविसो च घोरविसो च, नेव आगतविसो नो घोरविसो.
कथञ्च पुग्गलो आगतविसो होति नो घोरविसो? इधेकच्चो पुग्गलो अभिण्हं कुज्झति. सो च ख्वस्स कोधो न चिरं दीघरत्तं अनुसेति. एवं पुग्गलो आगतविसो होति, नो घोरविसो. सेय्यथापि सो आसीविसो आगतविसो नो घोरविसो, तथूपमो अयं पुग्गलो.
कथञ्च ¶ पुग्गलो घोरविसो होति नो आगतविसो? इधेकच्चो पुग्गलो नहेव खो [नेव खो (सी.) अ. नि. ४.११०] अभिण्हं कुज्झति. सो च ख्वस्स कोधो चिरं दीघरत्तं अनुसेति. एवं पुग्गलो घोरविसो होति, नो आगतविसो. सेय्यथापि सो आसीविसो घोरविसो नो आगतविसो, तथूपमो अयं पुग्गलो.
कथञ्च पुग्गलो आगतविसो च होति घोरविसो च? इधेकच्चो पुग्गलो अभिण्हं कुज्झति. सो च ख्वस्स कोधो चिरं दीघरत्तं अनुसेति. एवं पुग्गलो आगतविसो च होति घोरविसो च. सेय्यथापि ¶ सो आसीविसो आगतविसो च घोरविसो च, तथूपमो अयं पुग्गलो.
कथञ्च पुग्गलो नेव आगतविसो होति नो घोरविसो? इधेकच्चो पुग्गलो नहेव खो अभिण्हं कुज्झति. सो च ख्वस्स कोधो न चिरं दीघरत्तं अनुसेति. एवं पुग्गलो नेव आगतविसो होति नो घोरविसो. सेय्यथापि सो आसीविसो नेव आगतविसो नो घोरविसो, तथूपमो अयं पुग्गलो. इमे चत्तारो आसीविसूपमा पुग्गला सन्तो ¶ संविज्जमाना लोकस्मिं.
१६४. कथञ्च पुग्गलो अननुविच्च अपरियोगाहेत्वा अवण्णारहस्स वण्णं भासिता होति? इधेकच्चो पुग्गलो दुप्पटिपन्नानं मिच्छापटिपन्नानं तित्थियानं तित्थियसावकानं वण्णं भासति – ‘‘सुप्पटिपन्ना’’ इतिपि, ‘‘सम्मापटिपन्ना’’ इतिपीति. एवं पुग्गलो अननुविच्च अपरियोगाहेत्वा अवण्णारहस्स वण्णं भासिता होति.
कथञ्च पुग्गलो अननुविच्च अपरियोगाहेत्वा वण्णारहस्स अवण्णं भासिता होति? इधेकच्चो ¶ पुग्गलो सुप्पटिपन्नानं सम्मापटिपन्नानं बुद्धानं बुद्धसावकानं अवण्णं भासति – ‘‘दुप्पटिपन्ना’’ इतिपि, ‘‘मिच्छापटिपन्ना’’ इतिपीति. एवं पुग्गलो अननुविच्च अपरियोगाहेत्वा वण्णारहस्स अवण्णं भासिता होति.
कथञ्च पुग्गलो अननुविच्च अपरियोगाहेत्वा अप्पसादनीये ठाने पसादं उपदंसिता होति? इधेकच्चो पुग्गलो दुप्पटिपदाय मिच्छापटिपदाय पसादं जनेति – ‘‘सुप्पटिपदा’’ इतिपि ¶ , ‘‘सम्मापटिपदा’’ इतिपीति. एवं पुग्गलो अननुविच्च अपरियोगाहेत्वा अप्पसादनीये ठाने पसादं उपदंसिता होति.
कथञ्च पुग्गलो अननुविच्च अपरियोगाहेत्वा पसादनीये ठाने अप्पसादं उपदंसिता होति? इधेकच्चो पुग्गलो सुप्पटिपदाय सम्मापटिपदाय अप्पसादं जनेति – ‘‘दुप्पटिपदा’’ इतिपि, ‘‘मिच्छापटिपदा’’ इतिपीति. एवं पुग्गलो अननुविच्च अपरियोगाहेत्वा पसादनीये ठाने अप्पसादं उपदंसिता होति.
१६५. कथञ्च ¶ पुग्गलो अनुविच्च परियोगाहेत्वा अवण्णारहस्स अवण्णं ¶ भासिता होति? इधेकच्चो पुग्गलो दुप्पटिपन्नानं मिच्छापटिपन्नानं तित्थियानं तित्थियसावकानं अवण्णं भासति – ‘‘दुप्पटिपन्ना’’ इतिपि, ‘‘मिच्छापटिपन्ना’’ इतिपीति. एवं पुग्गलो अनुविच्च परियोगाहेत्वा अवण्णारहस्स अवण्णं भासिता होति.
कथञ्च पुग्गलो अनुविच्च परियोगाहेत्वा वण्णारहस्स वण्णं भासिता होति? इधेकच्चो पुग्गलो सुप्पटिपन्नानं सम्मापटिपन्नानं बुद्धानं बुद्धसावकानं वण्णं भासति – ‘‘सुप्पटिपन्ना’’ इतिपि, ‘‘सम्मापटिपन्ना’’ इतिपीति. एवं पुग्गलो अनुविच्च परियोगाहेत्वा वण्णारहस्स वण्णं भासिता होति.
कथञ्च पुग्गलो अनुविच्च परियोगाहेत्वा अप्पसादनीये ठाने अप्पसादं उपदंसिता होति? इधेकच्चो पुग्गलो दुप्पटिपदाय मिच्छापटिपदाय अप्पसादं जनेति – ‘‘दुप्पटिपदा’’ इतिपि, ‘‘मिच्छापटिपदा’’ इतिपीति. एवं पुग्गलो अनुविच्च परियोगाहेत्वा अप्पसादनीये ठाने अप्पसादं उपदंसिता होति.
कथञ्च पुग्गलो अनुविच्च परियोगाहेत्वा पसादनीये ठाने पसादं उपदंसिता होति? इधेकच्चो ¶ पुग्गलो सुप्पटिपदाय सम्मापटिपदाय पसादं जनेति – ‘‘सुप्पटिपदा’’ इतिपि, ‘‘सम्मापटिपदा’’ इतिपीति. एवं पुग्गलो अनुविच्च परियोगाहेत्वा पसादनीये ठाने पसादं उपदंसिता होति.
१६६. कथञ्च ¶ पुग्गलो अवण्णारहस्स अवण्णं भासिता होति भूतं तच्छं कालेन, नो च खो वण्णारहस्स वण्णं भासिता होति भूतं तच्छं कालेन? इधेकच्चो पुग्गलो वण्णोपि संविज्जति अवण्णोपि संविज्जति ¶ . यो तत्थ अवण्णो तं भणति भूतं तच्छं कालेन, यो तत्थ वण्णो तं न भणति भूतं तच्छं कालेन. एवं पुग्गलो अवण्णारहस्स अवण्णं भासिता होति भूतं तच्छं कालेन, नो च खो वण्णारहस्स वण्णं भासिता होति भूतं तच्छं कालेन.
कथञ्च पुग्गलो वण्णारहस्स वण्णं भासिता होति भूतं तच्छं कालेन, नो च खो अवण्णारहस्स अवण्णं भासिता होति भूतं तच्छं कालेन? इधेकच्चो पुग्गलो वण्णोपि संविज्जति अवण्णोपि संविज्जति ¶ . यो तत्थ वण्णो तं भणति भूतं तच्छं कालेन, यो तत्थ अवण्णो तं न भणति भूतं तच्छं कालेन. एवं पुग्गलो वण्णारहस्स वण्णं भासिता होति भूतं तच्छं कालेन, नो च खो अवण्णारहस्स अवण्णं भासिता होति भूतं तच्छं कालेन.
कथञ्च पुग्गलो अवण्णारहस्स च अवण्णं भासिता होति भूतं तच्छं कालेन, वण्णारहस्स च वण्णं भासिता होति भूतं तच्छं कालेन? इधेकच्चो पुग्गलो वण्णोपि संविज्जति अवण्णोपि संविज्जति. यो तत्थ अवण्णो तं भणति भूतं तच्छं कालेन, योपि तत्थ वण्णो तम्पि भणति भूतं तच्छं कालेन. तत्र कालञ्ञू होति तस्स पञ्हस्स वेय्याकरणाय. एवं पुग्गलो अवण्णारहस्स च अवण्णं भासिता होति भूतं तच्छं कालेन, वण्णारहस्स च वण्णं भासिता होति भूतं तच्छं कालेन.
कथञ्च पुग्गलो नेव अवण्णारहस्स अवण्णं भासिता होति भूतं तच्छं कालेन, नोपि वण्णारहस्स वण्णं ¶ भासिता होति भूतं तच्छं कालेन? इधेकच्चो पुग्गलो वण्णोपि संविज्जति अवण्णोपि संविज्जति. यो तत्थ अवण्णो तं न भणति भूतं तच्छं कालेन, योपि तत्थ वण्णो तम्पि न भणति भूतं तच्छं ¶ कालेन. उपेक्खको विहरति सतो सम्पजानो. एवं पुग्गलो नेव अवण्णारहस्स अवण्णं भासिता होति भूतं तच्छं कालेन, नोपि वण्णारहस्स वण्णं भासिता होति भूतं तच्छं कालेन.
१६७. कतमो च पुग्गलो उट्ठानफलूपजीवी नो पुञ्ञफलूपजीवी? यस्स पुग्गलस्स उट्ठहतो ¶ घटतो वायमतो आजीवो अभिनिब्बत्तति, नो पुञ्ञतो – अयं वुच्चति पुग्गलो ‘‘उट्ठानफलूपजीवी, नो पुञ्ञफलूपजीवी’’.
कतमो च पुग्गलो पुञ्ञफलूपजीवी नो उट्ठानफलूपजीवी? परनिम्मितवसवत्ती देवे [परनिम्मितवसवत्तिदेवे (सी. स्या.)] उपादाय ततूपरि देवा पुञ्ञफलूपजीविनो न उट्ठानफलूपजीविनो.
कतमो ¶ च पुग्गलो उट्ठानफलूपजीवी च पुञ्ञफलूपजीवी च? यस्स पुग्गलस्स उट्ठहतो घटतो वायमतो आजीवो अभिनिब्बत्तति पुञ्ञतो च – अयं वुच्चति पुग्गलो ‘‘उट्ठानफलूपजीवी च पुञ्ञफलूपजीवी च’’.
कतमो च पुग्गलो नेव उट्ठानफलूपजीवी नो पुञ्ञफलूपजीवी? नेरयिका नेव उट्ठानफलूपजीविनो नो पुञ्ञफलूपजीविनो.
१६८. कथञ्च पुग्गलो तमो होति तमपरायनो? इधेकच्चो पुग्गलो नीचे कुले पच्चाजातो होति – चण्डालकुले वा नेसादकुले वा वेनकुले [वेणकुले (सी. स्या.)] वा रथकारकुले वा पुक्कुसकुले वा दलिद्दे [दळिद्दे (सी.) पस्स अङ्गुत्तरनिकाये] अप्पन्नपानभोजने ¶ कसिरवुत्तिके, यत्थ कसिरेन घासच्छादो लब्भति. सो च होति दुब्बण्णो दुद्दसिको ओकोटिमको बह्वाबाधो काणो वा कुणी वा खञ्जो वा पक्खहतो वा, न लाभी अन्नस्स पानस्स वत्थस्स यानस्स मालागन्धविलेपनस्स सेय्यावसथपदीपेय्यस्स. सो कायेन दुच्चरितं चरति, वाचाय दुच्चरितं चरति, मनसा दुच्चरितं चरति. सो कायेन दुच्चरितं चरित्वा वाचाय दुच्चरितं चरित्वा मनसा दुच्चरितं चरित्वा कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जति. एवं पुग्गलो तमो होति तमपरायनो.
कथञ्च पुग्गलो तमो होति जोतिपरायनो? इधेकच्चो पुग्गलो नीचे कुले पच्चाजातो होति – चण्डालकुले वा नेसादकुले वा वेनकुले वा रथकारकुले वा पुक्कुसकुले वा दलिद्दे अप्पन्नपानभोजने कसिरवुत्तिके, यत्थ कसिरेन घासच्छादो लब्भति. सो च होति दुब्बण्णो दुद्दसिको ओकोटिमको बह्वाबाधो काणो वा कुणी वा खञ्जो वा पक्खहतो वा, न लाभी अन्नस्स पानस्स वत्थस्स यानस्स मालागन्धविलेपनस्स सेय्यावसथपदीपेय्यस्स. सो कायेन ¶ सुचरितं चरति, वाचाय सुचरितं चरति ¶ , मनसा सुचरितं चरति. सो कायेन सुचरितं चरित्वा वाचाय सुचरितं चरित्वा मनसा सुचरितं चरित्वा कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जति. एवं पुग्गलो तमो होति जोतिपरायनो.
कथञ्च पुग्गलो जोति होति तमपरायनो? इधेकच्चो पुग्गलो उच्चे कुले पच्चाजातो होति – खत्तियमहासालकुले वा ब्राह्मणमहासालकुले ¶ वा ¶ गहपतिमहासालकुले वा अड्ढे महद्धने महाभोगे पहूतजातरूपरजते पहूतवित्तूपकरणे पहूतधनधञ्ञे. सो च होति अभिरूपो दस्सनीयो पासादिको परमाय वण्णपोक्खरताय समन्नागतो, लाभी अन्नस्स पानस्स वत्थस्स यानस्स मालागन्धविलेपनस्स सेय्यावसथपदीपेय्यस्स. सो कायेन दुच्चरितं चरति, वाचाय दुच्चरितं चरति, मनसा दुच्चरितं चरति. सो कायेन दुच्चरितं चरित्वा वाचाय दुच्चरितं चरित्वा मनसा दुच्चरितं चरित्वा कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जति. एवं पुग्गलो जोति होति तमपरायनो.
कथञ्च पुग्गलो जोति होति जोतिपरायनो? इधेकच्चो पुग्गलो उच्चे कुले पच्चाजातो होति – खत्तियमहासालकुले वा ब्राह्मणमहासालकुले वा गहपतिमहासालकुले वा अड्ढे महद्धने महाभोगे पहूतजातरूपरजते पहूतवित्तूपकरणे पहूतधनधञ्ञे. सो च होति अभिरूपो दस्सनीयो पासादिको परमाय वण्णपोक्खरताय समन्नागतो, लाभी अन्नस्स पानस्स वत्थस्स यानस्स मालागन्धविलेपनस्स सेय्यावसथपदीपेय्यस्स. सो कायेन सुचरितं चरति, वाचाय सुचरितं चरति, मनसा सुचरितं चरति. सो कायेन सुचरितं चरित्वा वाचाय सुचरितं चरित्वा मनसा सुचरितं चरित्वा कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जति. एवं पुग्गलो जोति होति जोतिपरायनो.
१६९. कथञ्च पुग्गलो ओणतोणतो होति…पे… एवं पुग्गलो ओणतोणतो ¶ होति.
कथञ्च पुग्गलो ओणतुण्णतो होति…पे… एवं पुग्गलो ओणतुण्णतो होति.
कथञ्च पुग्गलो उण्णतोणतो होति…पे… एवं पुग्गलो उण्णतोणतो होति.
कथञ्च पुग्गलो उण्णतुण्णतो होति…पे… एवं पुग्गलो उण्णतुण्णतो होति.
१७०. तत्थ ¶ ¶ कतमे चत्तारो रुक्खूपमा पुग्गला? चत्तारो रुक्खा – फेग्गु सारपरिवारो, सारो फेग्गुपरिवारो, फेग्गु फेग्गुपरिवारो, सारो सारपरिवारो. एवमेवं चत्तारोमे रुक्खूपमा पुग्गला सन्तो संविज्जमाना लोकस्मिं. कतमे चत्तारो? फेग्गु सारपरिवारो, सारो फेग्गुपरिवारो, फेग्गु फेग्गुपरिवारो, सारो सारपरिवारो.
कथञ्च ¶ पुग्गलो फेग्गु होति सारपरिवारो? इधेकच्चो पुग्गलो दुस्सीलो होति पापधम्मो, परिसा च ख्वस्स होति सीलवती कल्याणधम्मा. एवं पुग्गलो फेग्गु होति सारपरिवारो. सेय्यथापि सो रुक्खो फेग्गु सारपरिवारो, तथूपमो अयं पुग्गलो.
कथञ्च पुग्गलो सारो होति फेग्गुपरिवारो? इधेकच्चो पुग्गलो सीलवा होति कल्याणधम्मो, परिसा च ख्वस्स होति दुस्सीला पापधम्मा. एवं पुग्गलो सारो होति फेग्गुपरिवारो. सेय्यथापि सो रुक्खो सारो फेग्गुपरिवारो, तथूपमो अयं पुग्गलो.
कथञ्च पुग्गलो फेग्गु होति फेग्गुपरिवारो? इधेकच्चो पुग्गलो दुस्सीलो होति पापधम्मो, परिसापिस्स होति दुस्सीला पापधम्मा. एवं पुग्गलो फेग्गु होति फेग्गुपरिवारो. सेय्यथापि सो रुक्खो फेग्गु ¶ फेग्गुपरिवारो, तथूपमो अयं पुग्गलो.
कथञ्च पुग्गलो सारो होति सारपरिवारो? इधेकच्चो पुग्गलो सीलवा होति कल्याणधम्मो, परिसापिस्स होति सीलवती कल्याणधम्मा. एवं पुग्गलो सारो होति सारपरिवारो. सेय्यथापि सो रुक्खो सारो सारपरिवारो, तथूपमो अयं पुग्गलो. इमे चत्तारो रुक्खूपमा पुग्गला सन्तो संविज्जमाना लोकस्मिं.
१७१. कतमो च पुग्गलो रूपप्पमाणो रूपप्पसन्नो? इधेकच्चो पुग्गलो आरोहं वा पस्सित्वा परिणाहं वा पस्सित्वा सण्ठानं वा पस्सित्वा पारिपूरिं वा पस्सित्वा तत्थ पमाणं गहेत्वा पसादं जनेति. अयं वुच्चति पुग्गलो रूपप्पमाणो रूपप्पसन्नो.
कतमो ¶ च पुग्गलो घोसप्पमाणो घोसप्पसन्नो? इधेकच्चो पुग्गलो परवण्णनाय परथोमनाय ¶ परपसंसनाय परवण्णहारिकाय [परवण्णहारिया (सी.)] तत्थ पमाणं गहेत्वा पसादं जनेति. अयं वुच्चति पुग्गलो घोसप्पमाणो घोसप्पसन्नो.
१७२. कतमो च पुग्गलो लूखप्पमाणो लूखप्पसन्नो? इधेकच्चो पुग्गलो चीवरलूखं वा पस्सित्वा पत्तलूखं वा पस्सित्वा सेनासनलूखं वा पस्सित्वा विविधं वा दुक्करकारिकं पस्सित्वा तत्थ पमाणं गहेत्वा पसादं जनेति. अयं वुच्चति पुग्गलो लूखप्पमाणो लूखप्पसन्नो.
कतमो च पुग्गलो धम्मप्पमाणो धम्मप्पसन्नो? इधेकच्चो पुग्गलो सीलं वा पस्सित्वा समाधिं वा पस्सित्वा पञ्ञं ¶ वा पस्सित्वा तत्थ पमाणं गहेत्वा पसादं जनेति. अयं वुच्चति पुग्गलो ¶ धम्मप्पमाणो धम्मप्पसन्नो.
१७३. कथञ्च पुग्गलो अत्तहिताय पटिपन्नो होति नो परहिताय? इधेकच्चो पुग्गलो अत्तना सीलसम्पन्नो होति, नो परं सीलसम्पदाय समादपेति; अत्तना समाधिसम्पन्नो होति, नो परं समाधिसम्पदाय समादपेति; अत्तना पञ्ञासम्पन्नो होति, नो परं पञ्ञासम्पदाय समादपेति; अत्तना विमुत्तिसम्पन्नो होति, नो परं विमुत्तिसम्पदाय समादपेति; अत्तना विमुत्तिञाणदस्सनसम्पन्नो होति, नो परं विमुत्तिञाणदस्सनसम्पदाय समादपेति. एवं पुग्गलो अत्तहिताय पटिपन्नो होति नो परहिताय.
कथञ्च पुग्गलो परहिताय पटिपन्नो होति नो अत्तहिताय? इधेकच्चो पुग्गलो अत्तना न सीलसम्पन्नो होति, परं सीलसम्पदाय समादपेति; अत्तना न समाधिसम्पन्नो होति, परं समाधिसम्पदाय समादपेति; अत्तना न पञ्ञासम्पन्नो होति, परं पञ्ञासम्पदाय समादपेति; अत्तना न विमुत्तिसम्पन्नो होति, परं विमुत्तिसम्पदाय समादपेति; अत्तना न विमुत्तिञाणदस्सनसम्पन्नो होति, परं विमुत्तिञाणदस्सनसम्पदाय समादपेति. एवं पुग्गलो परहिताय पटिपन्नो होति नो अत्तहिताय.
कथञ्च ¶ पुग्गलो अत्तहिताय चेव पटिपन्नो होति परहिताय च? इधेकच्चो पुग्गलो अत्तना च सीलसम्पन्नो होति, परञ्च सीलसम्पदाय समादपेति; अत्तना च समाधिसम्पन्नो होति, परञ्च समाधिसम्पदाय समादपेति; अत्तना च पञ्ञासम्पन्नो होति, परञ्च पञ्ञासम्पदाय ¶ ¶ समादपेति; अत्तना च विमुत्तिसम्पन्नो होति, परञ्च विमुत्तिसम्पदाय समादपेति; अत्तना च विमुत्तिञाणदस्सनसम्पन्नो होति, परञ्च विमुत्तिञाणदस्सनसम्पदाय समादपेति. एवं पुग्गलो अत्तहिताय चेव पटिपन्नो होति परहिताय च.
कथञ्च पुग्गलो नेव अत्तहिताय पटिपन्नो होति नो परहिताय? इधेकच्चो पुग्गलो अत्तना न सीलसम्पन्नो होति, नो परं सीलसम्पदाय समादपेति; अत्तना न समाधिसम्पन्नो होति, नो परं समाधिसम्पदाय समादपेति; अत्तना न पञ्ञासम्पन्नो होति, नो परं पञ्ञासम्पदाय समादपेति; अत्तना न ¶ विमुत्तिसम्पन्नो होति, नो परं विमुत्तिसम्पदाय समादपेति; अत्तना न विमुत्तिञाणदस्सनसम्पन्नो होति, नो परं विमुत्तिञाणदस्सनसम्पदाय समादपेति. एवं पुग्गलो नेव अत्तहिताय पटिपन्नो होति नो परहिताय.
१७४. कथञ्च पुग्गलो अत्तन्तपो होति अत्तपरितापनानुयोगमनुयुत्तो? इधेकच्चो पुग्गलो अचेलको होति मुत्ताचारो हत्थापलेखनो [हत्थावलेखनो (स्या.)], नएहिभद्दन्तिको नतिट्ठभद्दन्तिको नाभिहटं न उद्दिस्सकतं न निमन्तनं सादियति, सो न कुम्भिमुखा पटिग्गण्हाति न कळोपिमुखा [कलोपिमुखा (सी. स्या.) म. नि. २.७] पटिग्गण्हाति, न एळकमन्तरं न दण्डमन्तरं न मुसलमन्तरं न द्विन्नं भुञ्जमानानं न गब्भिनिया न पायमानाय न पुरिसन्तरगताय, न सङ्कित्तीसु न यत्थ सा उपट्ठितो होति न यत्थ मक्खिका सण्डसण्डचारिनी, न मच्छं न ¶ मंसं न सुरं न मेरयं न थुसोदकं पिवति. सो एकागारिको वा होति एकालोपिको, द्वागारिको वा होति द्वालोपिको…पे… सत्तागारिको वा होति सत्तालोपिको; एकिस्सापि दत्तिया यापेति, द्वीहिपि दत्तीहि यापेति…पे… सत्तहिपि दत्तीहि यापेति; एकाहिकम्पि आहारं आहारेति, द्वीहिकम्पि [द्वाहिकम्पि (सी.)] आहारं आहारेति…पे… सत्ताहिकम्पि आहारं आहारेति. इति एवरूपं ¶ अड्ढमासिकम्पि परियायभत्तभोजनानुयोगमनुयुत्तो विहरति. सो साकभक्खो वा होति सामाकभक्खो वा होति नीवारभक्खो वा होति दद्दुलभक्खो वा होति हटभक्खो वा होति कणभक्खो वा होति आचामभक्खो वा होति पिञ्ञाकभक्खो वा होति तिणभक्खो वा होति गोमयभक्खो वा होति, वनमूलफलाहारो यापेति पवत्तफलभोजी. सो साणानिपि धारेति मसाणानिपि धारेति छवदुस्सानिपि धारेति पंसुकूलानिपि धारेति तिरीटानिपि धारेति अजिनम्पि धारेति अजिनक्खिपम्पि धारेति कुसचीरम्पि धारेति वाकचीरम्पि धारेति फलकचीरम्पि धारेति केसकम्बलम्पि धारेति वाळकम्बलम्पि धारेति उलूकपक्खम्पि ¶ [उलुकपक्खम्पि (सी. स्या.)] धारेति, केसमस्सुलोचकोपि होति केसमस्सुलोचनानुयोगमनुयुत्तो, उब्भट्ठकोपि होति आसनपटिक्खित्तो, उक्कुटिकोपि होति उक्कुटिकप्पधानमनुयुत्तो, कण्टकापस्सयिकोपि होति कण्टकापस्सये सेय्यं कप्पेति, सायततियकम्पि [सायंततियकम्पि (स्या. क.) म. नि. २.७] उदकोरोहनानुयोगमनुयुत्तो विहरति. इति एवरूपं अनेकविहितं कायस्स आतापनपरितापनानुयोगमनुयुत्तो विहरति ¶ . एवं पुग्गलो अत्तन्तपो होति अत्तपरितापनानुयोगमनुयुत्तो.
१७५. कथञ्च पुग्गलो परन्तपो होति परपरितापनानुयोगमनुयुत्तो? इधेकच्चो पुग्गलो ओरब्भिको होति सूकरिको साकुणिको मागविको लुद्दो मच्छघातको चोरो चोरघातको गोघातको बन्धनागारिको, ये वा पनञ्ञेपि केचि कुरूरकम्मन्ता. एवं पुग्गलो परन्तपो होति परपरितापनानुयोगमनुयुत्तो.
१७६. कथञ्च पुग्गलो अत्तन्तपो च होति अत्तपरितापनानुयोगमनुयुत्तो, परन्तपो च परपरितापनानुयोगमनुयुत्तो? इधेकच्चो पुग्गलो राजा वा होति खत्तियो मुद्धावसित्तो [मुद्धाभिसित्तो (स्या. क.)] ब्राह्मणो वा महासालो. सो पुरत्थिमेन नरस्स नवं सन्धागारं [सन्तागारं (स्या.), यञ्ञागारं (सी.)] कारापेत्वा केसमस्सुं ओहारेत्वा खराजिनं [खुराजिनं (स्या. क.)] निवासेत्वा सप्पितेलेन कायं अब्भञ्जित्वा ¶ मिगविसाणेन पिट्ठिं कण्डुवमानो [कण्डूयमानो (सी.)] सन्धागारं पविसति सद्धिं महेसिया ब्राह्मणेन च पुरोहितेन. सो तत्थ अनन्तरहिताय भूमिया हरितुपलित्ताय सेय्यं कप्पेति. एकिस्सा गाविया सरूपवच्छाय यं एकस्मिं थने खीरं होति तेन राजा यापेति, यं दुतियस्मिं थने खीरं होति तेन महेसी यापेति, यं ततियस्मिं थने खीरं होति तेन ब्राह्मणो पुरोहितो यापेति, यं चतुत्थस्मिं थने खीरं होति तेन अग्गिं जुहति, अवसेसेन वच्छको यापेति. सो एवमाह – ‘‘एत्तका उसभा हञ्ञन्तु यञ्ञत्थाय, एत्तका वच्छतरा हञ्ञन्तु यञ्ञत्थाय, एत्तका वच्छतरियो हञ्ञन्तु यञ्ञत्थाय, एत्तका ¶ अजा हञ्ञन्तु यञ्ञत्थाय, एत्तका उरब्भा हञ्ञन्तु यञ्ञत्थाय, (एत्तका अस्सा हञ्ञन्तु यञ्ञत्थाय) [( ) नत्थि सीहळपोत्थके. मज्झिमनिकाये कन्दरकसुत्तेपि एवमेव] एत्तका रुक्खा छिज्जन्तु यूपत्थाय, एत्तका दब्भा लूयन्तु बरिहिसत्थाया’’ति [परिहिंसत्थायाति (सी. स्या. क.) म. नि. २.९]. येपिस्स ते होन्ति दासाति वा पेस्साति वा कम्मकराति वा, तेपि दण्डतज्जिता भयतज्जिता अस्सुमुखा रुदमाना परिकम्मानि करोन्ति. एवं पुग्गलो अत्तन्तपो च होति अत्तपरितापनानुयोगमनुयुत्तो, परन्तपो च परपरितापनानुयोगमनुयुत्तो.
१७७. कथञ्च पुग्गलो नेव अत्तन्तपो च होति न अत्तपरितापनानुयोगमनुयुत्तो, न परन्तपो ¶ न परपरितापनानुयोगमनुयुत्तो? सो अनत्तन्तपो अपरन्तपो दिट्ठेव धम्मे निच्छातो निब्बुतो सीतीभूतो सुखप्पटिसंवेदी ब्रह्मभूतेन अत्तना विहरति.
इध तथागतो लोके उप्पज्जति अरहं सम्मासम्बुद्धो विज्जाचरणसम्पन्नो ¶ सुगतो लोकविदू अनुत्तरो पुरिसदम्मसारथि सत्था देवमनुस्सानं बुद्धो भगवा. सो इमं लोकं सदेवकं समारकं सब्रह्मकं सस्समणब्राह्मणिं पजं सदेवमनुस्सं सयं अभिञ्ञा सच्छिकत्वा पवेदेति. सो धम्मं देसेति आदिकल्याणं मज्झेकल्याणं परियोसानकल्याणं सात्थं सब्यञ्जनं, केवलपरिपुण्णं परिसुद्धं ब्रह्मचरियं पकासेति. तं धम्मं सुणाति गहपति वा गहपतिपुत्तो वा अञ्ञतरस्मिं वा कुले पच्चाजातो ¶ . सो तं धम्मं सुत्वा तथागते सद्धं पटिलभति. सो तेन सद्धापटिलाभेन ¶ समन्नागतो इति पटिसञ्चिक्खति – ‘‘सम्बाधो घरावासो रजापथो, अब्भोकासो पब्बज्जा. नयिदं सुकरं अगारं अज्झावसता एकन्तपरिपुण्णं एकन्तपरिसुद्धं सङ्खलिखितं ब्रह्मचरियं चरितुं. यंनूनाहं केसमस्सुं ओहारेत्वा कासायानि वत्थानि अच्छादेत्वा अगारस्मा अनगारियं पब्बजेय्य’’न्ति! सो अपरेन समयेन अप्पं वा भोगक्खन्धं पहाय महन्तं वा भोगक्खन्धं पहाय अप्पं वा ञातिपरिवट्टं पहाय महन्तं वा ञातिपरिवट्टं पहाय केसमस्सुं ओहारेत्वा कासायानि वत्थानि अच्छादेत्वा अगारस्मा अनगारियं पब्बजति.
१७८. सो एवं पब्बजितो समानो भिक्खूनं सिक्खासाजीवसमापन्नो पाणातिपातं पहाय पाणातिपाता पटिविरतो होति निहितदण्डो निहितसत्थो लज्जी दयापन्नो सब्बपाणभूतहितानुकम्पी विहरति.
अदिन्नादानं पहाय अदिन्नादाना पटिविरतो होति दिन्नादायी दिन्नपाटिकङ्खी, अथेनेन सुचिभूतेन अत्तना विहरति.
अब्रह्मचरियं पहाय ब्रह्मचारी होति आराचारी [अनाचारी (क.)] पटिविरतो मेथुना गामधम्मा.
मुसावादं पहाय मुसावादा पटिविरतो होति सच्चवादी सच्चसन्धो थेतो पच्चयिको अविसंवादको लोकस्स.
पिसुणं ¶ वाचं पहाय पिसुणाय वाचाय पटिविरतो होति, इतो सुत्वा न अमुत्र अक्खाता इमेसं भेदाय, अमुत्र वा सुत्वा न इमेसं अक्खाता अमूसं भेदाय. इति भिन्नानं वा सन्धाता सहितानं वा अनुप्पदाता समग्गारामो समग्गरतो समग्गनन्दी ¶ समग्गकरणिं वाचं भासिता होति.
फरुसं वाचं पहाय फरुसाय वाचाय पटिविरतो होति. या सा वाचा नेला कण्णसुखा पेमनीया हदयङ्गमा पोरी बहुजनकन्ता बहुजनमनापा तथारूपिं वाचं भासिता होति.
सम्फप्पलापं ¶ ¶ पहाय सम्फप्पलापा पटिविरतो होति, कालवादी भूतवादी अत्थवादी धम्मवादी विनयवादी निधानवतिं वाचं भासिता कालेन सापदेसं परियन्तवतिं अत्थसंहितं.
१७९. सो बीजगामभूतगामसमारम्भा पटिविरतो होति, एकभत्तिको होति रत्तूपरतो विरतो विकालभोजना, नच्चगीतवादितविसूकदस्सना पटिविरतो होति, मालागन्धविलेपनधारणमण्डनविभूसनट्ठाना पटिविरतो होति, उच्चासयनमहासयना पटिविरतो होति, जातरूपरजतपटिग्गहणा पटिविरतो होति.
आमकधञ्ञपटिग्गहणा पटिविरतो होति, आमकमंसपटिग्गहणा पटिविरतो होति, इत्थिकुमारिकापटिग्गहणा पटिविरतो होति, दासिदासपटिग्गहणा पटिविरतो होति, अजेळकपटिग्गहणा पटिविरतो होति, कुक्कुटसूकरपटिग्गहणा पटिविरतो होति, हत्थिगवास्सवळवपटिग्गहणा पटिविरतो होति, खेत्तवत्थुपटिग्गहणा पटिविरतो होति, दूतेय्यपहिणगमनानुयोगा पटिविरतो होति, कयविक्कया पटिविरतो होति, तुलाकूटकंसकूटमानकूटा पटिविरतो होति, उक्कोटनवञ्चननिकतिसाचियोगा [… सावियोगा (स्या. क.)] पटिविरतो होति, छेदनवधबन्धनविपरामोसआलोपसहसाकारा पटिविरतो होति.
१८०. सो सन्तुट्ठो होति कायपरिहारिकेन चीवरेन कुच्छिपरिहारिकेन पिण्डपातेन. सो येन येनेव ¶ पक्कमति समादायेव पक्कमति, सेय्यथापि नाम पक्खी सकुणो येन येनेव डेति सपत्तभारोव डेति. एवमेवं भिक्खु सन्तुट्ठो होति कायपरिहारिकेन चीवरेन कुच्छिपरिहारिकेन ¶ पिण्डपातेन. सो येन येनेव पक्कमति समादायेव पक्कमति. सो इमिना अरियेन सीलक्खन्धेन समन्नागतो अज्झत्तं अनवज्जसुखं पटिसंवेदेति.
१८१. सो चक्खुना रूपं दिस्वा न निमित्तग्गाही होति नानुब्यञ्जनग्गाही. यत्वाधिकरणमेनं चक्खुन्द्रियं असंवुतं विहरन्तं अभिज्झादोमनस्सा पापका अकुसला धम्मा अन्वास्सवेय्युं, तस्स संवराय पटिपज्जति, रक्खति चक्खुन्द्रियं, चक्खुन्द्रिये संवरं आपज्जति; सोतेन सद्दं सुत्वा…पे… घानेन ¶ गन्धं घायित्वा…पे… जिव्हाय रसं सायित्वा…पे… कायेन फोट्ठब्बं फुसित्वा…पे… मनसा धम्मं विञ्ञाय न निमित्तग्गाही होति नानुब्यञ्जनग्गाही. यत्वाधिकरणमेनं मनिन्द्रियं असंवुतं विहरन्तं अभिज्झादोमनस्सा पापका अकुसला धम्मा अन्वास्सवेय्युं, तस्स संवराय पटिपज्जति, रक्खति मनिन्द्रियं, मनिन्द्रिये ¶ संवरं आपज्जति. सो इमिना अरियेन इन्द्रियसंवरेन समन्नागतो अज्झत्तं अब्यासेकसुखं पटिसंवेदेति.
१८२. सो अभिक्कन्ते पटिक्कन्ते सम्पजानकारी होति, आलोकिते विलोकिते सम्पजानकारी होति, समिञ्जिते पसारिते सम्पजानकारी होति, सङ्घाटिपत्तचीवरधारणे सम्पजानकारी होति, असिते पीते खायिते सायिते सम्पजानकारी होति, उच्चारपस्सावकम्मे सम्पजानकारी होति, गते ठिते निसिन्ने सुत्ते ¶ जागरिते भासिते तुण्हीभावे सम्पजानकारी होति.
सो इमिना च अरियेन सीलक्खन्धेन समन्नागतो इमिना च अरियेन इन्द्रियसंवरेन समन्नागतो इमिना च अरियेन सतिसम्पजञ्ञेन समन्नागतो इमाय च अरियाय सन्तुट्ठिया समन्नागतो [पस्स म. नि. २ कन्दरकसुत्ते; अ. नि. १ अत्तन्तपसुत्ते च] विवित्तं सेनासनं भजति अरञ्ञं रुक्खमूलं पब्बतं कन्दरं गिरिगुहं सुसानं वनपत्थं अब्भोकासं पलालपुञ्जं. सो पच्छाभत्तं पिण्डपातपटिक्कन्तो निसीदति पल्लङ्कं आभुजित्वा उजुं कायं पणिधाय परिमुखं सतिं उपट्ठपेत्वा. सो अभिज्झं लोके पहाय विगताभिज्झेन चेतसा विहरति, अभिज्झाय चित्तं परिसोधेति; ब्यापादपदोसं पहाय अब्यापन्नचित्तो विहरति सब्बपाणभूतहितानुकम्पी, ब्यापादपदोसा चित्तं परिसोधेति; थिनमिद्धं [थीनमिद्धं (सी. स्या.)] पहाय विगतथिनमिद्धो विहरति आलोकसञ्ञी सतो सम्पजानो, थिनमिद्धा चित्तं परिसोधेति; उद्धच्चकुक्कुच्चं पहाय अनुद्धतो विहरति अज्झत्तं वूपसन्तचित्तो, उद्धच्चकुक्कुच्चा ¶ चित्तं परिसोधेति; विचिकिच्छं पहाय तिण्णविचिकिच्छो विहरति अकथंकथी कुसलेसु धम्मेसु, विचिकिच्छाय चित्तं परिसोधेति.
१८३. सो इमे पञ्च नीवरणे पहाय चेतसो उपक्किलेसे पञ्ञाय दुब्बलीकरणे विविच्चेव कामेहि विविच्च अकुसलेहि धम्मेहि सवितक्कं ¶ सविचारं विवेकजं पीतिसुखं पठमं झानं उपसम्पज्ज विहरति; वितक्कविचारानं वूपसमा अज्झत्तं सम्पसादनं चेतसो एकोदिभावं अवितक्कं अविचारं समाधिजं पीतिसुखं दुतियं झानं उपसम्पज्ज विहरति; पीतिया च ¶ विरागा उपेक्खको च विहरति सतो च सम्पजानो सुखञ्च कायेन पटिसंवेदेति, यं तं अरिया आचिक्खन्ति – ‘‘उपेक्खको सतिमा सुखविहारी’’ति ततियं झानं उपसम्पज्ज विहरति; सुखस्स च पहाना दुक्खस्स च पहाना पुब्बेव सोमनस्सदोमनस्सानं अत्थङ्गमा अदुक्खमसुखं उपेक्खासतिपारिसुद्धिं चतुत्थं झानं उपसम्पज्ज विहरति.
सो ¶ एवं समाहिते चित्ते परिसुद्धे परियोदाते अनङ्गणे विगतूपक्किलेसे मुदुभूते कम्मनिये ठिते आनेञ्जप्पत्ते पुब्बेनिवासानुस्सतिञाणाय चित्तं अभिनिन्नामेति. सो अनेकविहितं पुब्बेनिवासं अनुस्सरति, सेय्यथिदं – एकम्पि जातिं द्वेपि जातियो तिस्सोपि जातियो चतस्सोपि जातियो पञ्चपि जातियो दसपि जातियो वीसम्पि जातियो तिंसम्पि जातियो चत्तालीसम्पि जातियो पञ्ञासम्पि जातियो जातिसतम्पि जातिसहस्सम्पि जातिसतसहस्सम्पि अनेकेपि संवट्टकप्पे अनेकेपि विवट्टकप्पे अनेकेपि संवट्टविवट्टकप्पे – ‘‘अमुत्रासिं एवंनामो एवंगोत्तो एवंवण्णो एवमाहारो एवंसुखदुक्खपटिसंवेदी एवमायुपरियन्तो, सो ततो चुतो अमुत्र उदपादिं; तत्रापासिं एवंनामो एवंगोत्तो एवंवण्णो एवमाहारो एवंसुखदुक्खपटिसंवेदी एवमायुपरियन्तो, सो ततो चुतो इधूपपन्नो’’ति. इति साकारं सउद्देसं अनेकविहितं पुब्बेनिवासं अनुस्सरति.
१८४. सो एवं समाहिते चित्ते परिसुद्धे परियोदाते अनङ्गणे विगतूपक्किलेसे मुदुभूते कम्मनिये ठिते आनेञ्जप्पत्ते सत्तानं चुतूपपातञाणाय चित्तं अभिनिन्नामेति. सो दिब्बेन ¶ चक्खुना विसुद्धेन अतिक्कन्तमानुसकेन सत्ते पस्सति चवमाने उपपज्जमाने हीने पणीते सुवण्णे दुब्बण्णे, सुगते दुग्गते यथाकम्मूपगे सत्ते पजानाति – ‘‘इमे वत भोन्तो सत्ता ¶ कायदुच्चरितेन समन्नागता, वचीदुच्चरितेन समन्नागता, मनोदुच्चरितेन समन्नागता, अरियानं उपवादका, मिच्छादिट्ठिका मिच्छादिट्ठिकम्मसमादाना. ते कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपन्ना. इमे वा पन भोन्तो सत्ता कायसुचरितेन ¶ समन्नागता वचीसुचरितेन समन्नागता मनोसुचरितेन समन्नागता अरियानं अनुपवादका सम्मादिट्ठिका सम्मादिट्ठिकम्मसमादाना. ते कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपन्ना’’ति. सो इति दिब्बेन चक्खुना विसुद्धेन अतिक्कन्तमानुसकेन सत्ते पस्सति चवमाने उपपज्जमाने हीने पणीते सुवण्णे दुब्बण्णे, सुगते दुग्गते यथाकम्मूपगे सत्ते पजानाति.
१८५. सो एवं समाहिते चित्ते परिसुद्धे परियोदाते अनङ्गणे विगतूपक्किलेसे मुदुभूते कम्मनिये ठिते आनेञ्जप्पत्ते आसवानं खयञाणाय चित्तं अभिनिन्नामेति. सो ‘‘इदं दुक्ख’’न्ति यथाभूतं पजानाति, ‘‘अयं दुक्खसमुदयो’’ति यथाभूतं पजानाति, ‘‘अयं दुक्खनिरोधो’’ति यथाभूतं पजानाति, ‘‘अयं दुक्खनिरोधगामिनी पटिपदा’’ति यथाभूतं पजानाति, ‘‘इमे ¶ आसवा’’ति यथाभूतं पजानाति, ‘‘अयं आसवसमुदयो’’ति यथाभूतं पजानाति, ‘‘अयं आसवनिरोधो’’ति यथाभूतं पजानाति, ‘‘अयं आसवनिरोधगामिनी पटिपदा’’ति यथाभूतं ¶ पजानाति. तस्स एवं जानतो एवं पस्सतो कामासवापि चित्तं विमुच्चति, भवासवापि चित्तं विमुच्चति, अविज्जासवापि चित्तं विमुच्चति. विमुत्तस्मिं विमुत्तमिति ञाणं होति. ‘‘खीणा जाति, वुसितं ब्रह्मचरियं, कतं करणीयं, नापरं इत्थत्ताया’’ति पजानाति. एवं पुग्गलो नेव अत्तन्तपो च होति न अत्तपरितापनानुयोगमनुयुत्तो, न परन्तपो न परपरितापनानुयोगमनुयुत्तो. सो अनत्तन्तपो अपरन्तपो दिट्ठेव धम्मे निच्छातो निब्बुतो सीतीभूतो सुखप्पटिसंवेदी ब्रह्मभूतेन अत्तना विहरति.
१८६. कतमो च पुग्गलो सरागो? यस्स पुग्गलस्स रागो अप्पहीनो, अयं वुच्चति पुग्गलो ‘‘सरागो’’.
कतमो च पुग्गलो सदोसो? यस्स पुग्गलस्स दोसो अप्पहीनो, अयं वुच्चति पुग्गलो ‘‘सदोसो’’.
कतमो ¶ च पुग्गलो समोहो? यस्स पुग्गलस्स मोहो अप्पहीनो, अयं वुच्चति पुग्गलो ‘‘समोहो’’.
कतमो च पुग्गलो समानो? यस्स पुग्गलस्स मानो अप्पहीनो, अयं वुच्चति पुग्गलो ‘‘समानो’’.
१८७. कथञ्च ¶ पुग्गलो लाभी होति अज्झत्तं चेतोसमथस्स, न लाभी अधिपञ्ञाधम्मविपस्सनाय? इधेकच्चो पुग्गलो लाभी होति रूपसहगतानं वा अरूपसहगतानं वा समापत्तीनं, न लाभी लोकुत्तरमग्गस्स वा फलस्स वा. एवं पुग्गलो लाभी होति अज्झत्तं चेतोसमथस्स, न लाभी अधिपञ्ञाधम्मविपस्सनाय.
कथञ्च पुग्गलो लाभी होति अधिपञ्ञाधम्मविपस्सनाय, न लाभी अज्झत्तं चेतोसमथस्स? इधेकच्चो पुग्गलो ¶ लाभी होति लोकुत्तरमग्गस्स वा फलस्स वा, न लाभी रूपसहगतानं वा अरूपसहगतानं वा समापत्तीनं. एवं पुग्गलो लाभी होति अधिपञ्ञाधम्मविपस्सनाय, न लाभी अज्झत्तं चेतोसमथस्स.
कथञ्च पुग्गलो लाभी चेव होति अज्झत्तं चेतोसमथस्स, लाभी च अधिपञ्ञाधम्मविपस्सनाय? इधेकच्चो पुग्गलो लाभी होति रूपसहगतानं वा अरूपसहगतानं वा समापत्तीनं, लाभी लोकुत्तरमग्गस्स वा फलस्स वा. एवं पुग्गलो लाभी चेव होति अज्झत्तं चेतोसमथस्स, लाभी च अधिपञ्ञाधम्मविपस्सनाय.
कथञ्च ¶ पुग्गलो नेव लाभी होति अज्झत्तं चेतोसमथस्स, न लाभी अधिपञ्ञाधम्मविपस्सनाय? इधेकच्चो पुग्गलो नेव लाभी होति रूपसहगतानं वा अरूपसहगतानं वा समापत्तीनं, न लाभी लोकुत्तरमग्गस्स वा फलस्स वा. एवं पुग्गलो नेव लाभी होति अज्झत्तं चेतोसमथस्स, न लाभी अधिपञ्ञाधम्मविपस्सनाय.
१८८. कतमो च पुग्गलो अनुसोतगामी? इधेकच्चो पुग्गलो कामे च पटिसेवति पापञ्च कम्मं करोति. अयं वुच्चति पुग्गलो ‘‘अनुसोतगामी’’.
कतमो ¶ च पुग्गलो पटिसोतगामी? इधेकच्चो पुग्गलो कामे च न पटिसेवति पापञ्च कम्मं न करोति. सो सहापि दुक्खेन सहापि दोमनस्सेन अस्सुमुखेनपि रुदमानो परिपुण्णं परिसुद्धं ब्रह्मचरियं चरति. अयं वुच्चति पुग्गलो ‘‘पटिसोतगामी’’.
कतमो ¶ च पुग्गलो ठितत्तो? इधेकच्चो पुग्गलो पञ्चन्नं ओरम्भागियानं संयोजनानं ¶ परिक्खया ओपपातिको होति तत्थ परिनिब्बायी अनावत्तिधम्मो तस्मा लोका. अयं वुच्चति पुग्गलो ‘‘ठितत्तो’’.
कतमो च पुग्गलो तिण्णो पारङ्गतो थले तिट्ठति ब्राह्मणो? इधेकच्चो पुग्गलो आसवानं खया अनासवं चेतोविमुत्तिं पञ्ञाविमुत्तिं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरति. अयं वुच्चति पुग्गलो तिण्णो पारङ्गतो थले तिट्ठति ब्राह्मणो.
१८९. कथञ्च पुग्गलो अप्पस्सुतो होति सुतेन अनुपपन्नो? इधेकच्चस्स पुग्गलस्स अप्पकं सुतं होति सुत्तं गेय्यं वेय्याकरणं गाथं उदानं इतिवुत्तकं जातकं अब्भुतधम्मं वेदल्लं. सो तस्स अप्पकस्स सुतस्स न अत्थमञ्ञाय धम्ममञ्ञाय धम्मानुधम्मप्पटिपन्नो [न धम्ममञ्ञाय न धम्मानुधम्मपटिपन्नो (स्या.), न धम्ममञ्ञाय धम्मानुधम्मप्पटिपन्नो (क.)] ¶ होति. एवं पुग्गलो अप्पस्सुतो होति सुतेन अनुपपन्नो.
कथञ्च पुग्गलो अप्पस्सुतो होति सुतेन उपपन्नो? इधेकच्चस्स पुग्गलस्स अप्पकं सुतं होति सुत्तं गेय्यं वेय्याकरणं गाथं उदानं इतिवुत्तकं जातकं अब्भुतधम्मं वेदल्लं. सो तस्स अप्पकस्स सुतस्स अत्थमञ्ञाय धम्ममञ्ञाय धम्मानुधम्मप्पटिपन्नो होति. एवं पुग्गलो अप्पस्सुतो होति सुतेन उपपन्नो.
कथञ्च पुग्गलो बहुस्सुतो होति सुतेन अनुपपन्नो? इधेकच्चस्स पुग्गलस्स बहुकं सुतं होति सुत्तं गेय्यं वेय्याकरणं गाथं उदानं इतिवुत्तकं जातकं अब्भुतधम्मं वेदल्लं. सो तस्स बहुकस्स सुतस्स न अत्थमञ्ञाय धम्ममञ्ञाय धम्मानुधम्मप्पटिपन्नो होति. एवं पुग्गलो बहुस्सुतो ¶ होति सुतेन अनुपपन्नो.
कथञ्च पुग्गलो बहुस्सुतो होति सुतेन उपपन्नो? इधेकच्चस्स पुग्गलस्स बहुकं सुतं होति ¶ सुत्तं गेय्यं वेय्याकरणं गाथं उदानं इतिवुत्तकं जातकं अब्भुतधम्मं वेदल्लं. सो तस्स बहुकस्स सुतस्स अत्थमञ्ञाय धम्ममञ्ञाय धम्मानुधम्मप्पटिपन्नो होति. एवं पुग्गलो बहुस्सुतो होति सुतेन उपपन्नो.
१९०. कतमो ¶ च पुग्गलो समणमचलो? इधेकच्चो पुग्गलो तिण्णं संयोजनानं परिक्खया सोतापन्नो होति अविनिपातधम्मो नियतो सम्बोधिपरायनो. अयं वुच्चति पुग्गलो ‘‘समणमचलो’’.
कतमो च पुग्गलो समणपदुमो? इधेकच्चो पुग्गलो तिण्णं संयोजनानं परिक्खया रागदोसमोहानं तनुत्ता सकदागामी होति, सकिदेव इमं लोकं आगन्त्वा दुक्खस्सन्तं करोति. अयं वुच्चति पुग्गलो ‘‘समणपदुमो’’.
कतमो च पुग्गलो समणपुण्डरीको? इधेकच्चो पुग्गलो पञ्चन्नं ओरम्भागियानं संयोजनानं परिक्खया ओपपातिको होति तत्थ परिनिब्बायी अनावत्तिधम्मो तस्मा लोका. अयं वुच्चति पुग्गलो ‘‘समणपुण्डरीको’’.
कतमो च पुग्गलो समणेसु समणसुखुमालो? इधेकच्चो पुग्गलो आसवानं खया अनासवं चेतोविमुत्तिं पञ्ञाविमुत्तिं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरति. अयं वुच्चति पुग्गलो ‘‘समणेसु समणसुखुमालो’’ति.
चतुक्कनिद्देसो.
५. पञ्चकपुग्गलपञ्ञत्ति
१९१. तत्र ¶ ¶ य्वायं पुग्गलो आरभति च विप्पटिसारी च होति, तञ्च चेतोविमुत्तिं पञ्ञाविमुत्तिं यथाभूतं नप्पजानाति, यत्थस्स ते उप्पन्ना पापका अकुसला धम्मा अपरिसेसा निरुज्झन्ति ¶ , सो एवमस्स वचनीयो – ‘‘आयस्मतो खो आरम्भजा [आरब्भजा (क.) अ. नि. ५.१४२] आसवा संविज्जन्ति, विप्पटिसारजा आसवा पवड्ढन्ति. साधु वतायस्मा आरम्भजे आसवे पहाय विप्पटिसारजे आसवे पटिविनोदेत्वा चित्तं पञ्ञञ्च भावेतु. एवमायस्मा अमुना पञ्चमेन पुग्गलेन समसमो भविस्सती’’ति.
तत्र य्वायं पुग्गलो आरभति न विप्पटिसारी होति, तञ्च चेतोविमुत्तिं पञ्ञाविमुत्तिं यथाभूतं नप्पजानाति, यत्थस्स ते उप्पन्ना पापका ¶ अकुसला धम्मा अपरिसेसा निरुज्झन्ति, सो एवमस्स वचनीयो – ‘‘आयस्मतो खो आरम्भजा आसवा संविज्जन्ति, विप्पटिसारजा आसवा नप्पवड्ढन्ति. साधु वतायस्मा आरम्भजे आसवे पहाय चित्तं पञ्ञञ्च भावेतु. एवमायस्मा अमुना पञ्चमेन पुग्गलेन समसमो भविस्सती’’ति.
तत्र य्वायं पुग्गलो न आरभति विप्पटिसारी होति, तञ्च चेतोविमुत्तिं पञ्ञाविमुत्तिं यथाभूतं नप्पजानाति, यत्थस्स ते उप्पन्ना पापका अकुसला धम्मा अपरिसेसा निरुज्झन्ति, सो एवमस्स वचनीयो – ‘‘आयस्मतो खो आरम्भजा आसवा न संविज्जन्ति, विप्पटिसारजा ¶ आसवा पवड्ढन्ति. साधु वतायस्मा विप्पटिसारजे आसवे पटिविनोदेत्वा चित्तं पञ्ञञ्च भावेतु. एवमायस्मा अमुना पञ्चमेन पुग्गलेन समसमो भविस्सती’’ति.
तत्र य्वायं पुग्गलो न आरभति न विप्पटिसारी होति, तञ्च चेतोविमुत्तिं पञ्ञाविमुत्तिं यथाभूतं नप्पजानाति, यत्थस्स ते पापका अकुसला धम्मा अपरिसेसा निरुज्झन्ति, सो एवमस्स वचनीयो – ‘‘आयस्मतो खो आरम्भजा आसवा न संविज्जन्ति, विप्पटिसारजा आसवा नप्पवड्ढन्ति. साधु वतायस्मा चित्तं पञ्ञञ्च भावेतु. एवमायस्मा अमुना पञ्चमेन पुग्गलेन समसमो भविस्सती’’ति. इमे चत्तारो पुग्गला अमुना पञ्चमेन पुग्गलेन एवं ओवदियमाना एवं अनुसासियमाना अनुपुब्बेन आसवानं खयं पापुणन्ति.
१९२. कथञ्च ¶ पुग्गलो दत्वा अवजानाति? इधेकच्चो पुग्गलो यस्स पुग्गलस्स देति चीवरपिण्डपातसेनासनगिलानपच्चयभेसज्जपरिक्खारं, तस्स एवं होति – ‘‘अहं दम्मि, अयं [अयं पन (स्या. क.) अ. नि. ५.१४१] पटिग्गण्हाती’’ति, तमेनं दत्वा अवजानाति. एवं पुग्गलो दत्वा अवजानाति.
कथञ्च पुग्गलो संवासेन अवजानाति? इधेकच्चो पुग्गलो येन पुग्गलेन सद्धिं संवसति द्वे वा तीणि वा वस्सानि, तमेनं संवासेन अवजानाति. एवं पुग्गलो संवासेन अवजानाति.
कथञ्च ¶ पुग्गलो आधेय्यमुखो होति? इधेकच्चो पुग्गलो परस्स वण्णे वा अवण्णे वा भासियमाने खिप्पञ्ञेव अधिमुच्चिता होति. एवं पुग्गलो आधेय्यमुखो होति ¶ .
कथञ्च ¶ पुग्गलो लोलो होति? इधेकच्चो पुग्गलो इत्तरसद्धो होति इत्तरभत्ती इत्तरपेमो इत्तरप्पसादो. एवं पुग्गलो लोलो होति.
कथञ्च पुग्गलो मन्दो मोमूहो होति? इधेकच्चो पुग्गलो कुसलाकुसले धम्मे न जानाति, सावज्जानवज्जे धम्मे न जानाति, हीनप्पणीते धम्मे न जानाति, कण्हसुक्कसप्पटिभागे धम्मे न जानाति. एवं पुग्गलो मन्दो मोमूहो होति.
१९३. तत्थ कतमे पञ्च योधाजीवूपमा पुग्गला? पञ्च योधाजीवा – इधेकच्चो योधाजीवो रजग्गञ्ञेव दिस्वा संसीदति विसीदति न सन्थम्भति [सत्थम्भति (सी.) अ. नि. ५.१४१] न सक्कोति सङ्गामं ओतरितुं. एवरूपोपि इधेकच्चो योधाजीवो होति. अयं पठमो योधाजीवो सन्तो संविज्जमानो लोकस्मिं.
पुन चपरं इधेकच्चो योधाजीवो सहति रजग्गं, अपि च खो धजग्गञ्ञेव दिस्वा संसीदति विसीदति न सन्थम्भति न सक्कोति सङ्गामं ओतरितुं. एवरूपोपि इधेकच्चो योधाजीवो होति. अयं दुतियो योधाजीवो सन्तो संविज्जमानो लोकस्मिं.
पुन चपरं इधेकच्चो योधाजीवो सहति रजग्गं सहति धजग्गं, अपि च खो उस्सारणञ्ञेव [उस्सादनंयेव (सी.), उस्सादनञ्ञेव (स्या. क.) अ. नि. ५.१४१] सुत्वा संसीदति विसीदति न सन्थम्भति न सक्कोति सङ्गामं ओतरितुं. एवरूपोपि इधेकच्चो योधाजीवो होति. अयं ततियो योधाजीवो सन्तो संविज्जमानो लोकस्मिं.
पुन चपरं इधेकच्चो योधाजीवो सहति रजग्गं सहति ¶ धजग्गं सहति उस्सारणं, अपि ¶ च खो सम्पहारे हञ्ञति ब्यापज्जति. एवरूपोपि इधेकच्चो योधाजीवो होति. अयं चतुत्थो योधाजीवो ¶ सन्तो संविज्जमानो लोकस्मिं.
पुन ¶ चपरं इधेकच्चो योधाजीवो सहति रजग्गं सहति धजग्गं सहति उस्सारणं सहति सम्पहारं. सो तं सङ्गामं अभिविजिनित्वा विजितसङ्गामो तमेव सङ्गामसीसं अज्झावसति. एवरूपोपि इधेकच्चो योधाजीवो होति. अयं पञ्चमो योधाजीवो सन्तो संविज्जमानो लोकस्मिं. इमे पञ्च योधाजीवा सन्तो संविज्जमाना लोकस्मिं.
१९४. एवमेवं पञ्चिमे योधाजीवूपमा पुग्गला सन्तो संविज्जमाना भिक्खूसु. कतमे पञ्च? इधेकच्चो भिक्खु रजग्गञ्ञेव दिस्वा संसीदति विसीदति न सन्थम्भति न सक्कोति ब्रह्मचरियं सन्धारेतुं [सन्तानेतुं (सी. स्या.) अ. नि. ५.७५], सिक्खादुब्बल्यं आविकत्वा [आवीकत्वा (सी.)] सिक्खं पच्चक्खाय हीनायावत्तति. किमस्स रजग्गस्मिं? इध भिक्खु सुणाति – ‘‘असुकस्मिं नाम गामे वा निगमे वा इत्थी वा कुमारी वा अभिरूपा दस्सनीया पासादिका परमाय वण्णपोक्खरताय समन्नागता’’ति. सो तं सुत्वा संसीदति विसीदति न सन्थम्भति न सक्कोति ब्रह्मचरियं सन्धारेतुं, सिक्खादुब्बल्यं आविकत्वा सिक्खं पच्चक्खाय हीनायावत्तति. इदमस्स रजग्गस्मिं.
सेय्यथापि सो योधाजीवो रजग्गञ्ञेव दिस्वा संसीदति विसीदति न सन्थम्भति न सक्कोति सङ्गामं ओतरितुं, तथूपमो अयं पुग्गलो. एवरूपोपि इधेकच्चो पुग्गलो होति. अयं पठमो योधाजीवूपमो पुग्गलो सन्तो संविज्जमानो भिक्खूसु.
१९५. पुन चपरं इधेकच्चो भिक्खु सहति रजग्गं, अपि च खो धजग्गञ्ञेव दिस्वा संसीदति विसीदति न सन्थम्भति ¶ न सक्कोति ब्रह्मचरियं सन्धारेतुं, सिक्खादुब्बल्यं आविकत्वा सिक्खं पच्चक्खाय हीनायावत्तति. किमस्स धजग्गस्मिं? इध भिक्खु न हेव खो सुणाति – ‘‘असुकस्मिं नाम गामे वा निगमे वा इत्थी वा कुमारी वा अभिरूपा दस्सनीया पासादिका परमाय वण्णपोक्खरताय समन्नागता’’ति, अपि च खो सामं [सामंयेव (सी.)] पस्सति इत्थिं वा कुमारिं वा अभिरूपं दस्सनीयं पासादिकं परमाय वण्णपोक्खरताय समन्नागतं. सो तं दिस्वा संसीदति विसीदति न सन्थम्भति न सक्कोति ब्रह्मचरियं सन्धारेतुं, सिक्खादुब्बल्यं आविकत्वा सिक्खं पच्चक्खाय हीनायावत्तति. इदमस्स धजग्गस्मिं.
सेय्यथापि ¶ ¶ ¶ सो योधाजीवो सहति रजग्गं, अपि च खो धजग्गञ्ञेव दिस्वा संसीदति विसीदति न सन्थम्भति न सक्कोति सङ्गामं ओतरितुं, तथूपमो अयं पुग्गलो. एवरूपोपि इधेकच्चो पुग्गलो होति. अयं दुतियो योधाजीवूपमो पुग्गलो सन्तो संविज्जमानो भिक्खूसु.
१९६. पुन चपरं इधेकच्चो भिक्खु सहति रजग्गं सहति धजग्गं, अपि च खो उस्सारणञ्ञेव सुत्वा संसीदति विसीदति न सन्थम्भति न सक्कोति ब्रह्मचरियं सन्धारेतुं, सिक्खादुब्बल्यं आविकत्वा सिक्खं पच्चक्खाय हीनायावत्तति. किमस्स उस्सारणाय? इध भिक्खुं अरञ्ञगतं वा रुक्खमूलगतं वा सुञ्ञागारगतं वा मातुगामो उपसङ्कमित्वा ऊहसति [उहसति (अट्ठकथा) अ. नि. ५.७५] उल्लपति उज्जग्घति उप्पण्डेति. सो मातुगामेन ऊहसियमानो उल्लपियमानो उज्जग्घियमानो उप्पण्डियमानो संसीदति विसीदति न सन्थम्भति न सक्कोति ब्रह्मचरियं ¶ सन्धारेतुं, सिक्खादुब्बल्यं आविकत्वा सिक्खं पच्चक्खाय हीनायावत्तति. इदमस्स उस्सारणाय.
सेय्यथापि सो योधाजीवो सहति रजग्गं सहति धजग्गं, अपि च खो उस्सारणञ्ञेव सुत्वा संसीदति विसीदति न सन्थम्भति न सक्कोति सङ्गामं ओतरितुं, तथूपमो अयं पुग्गलो. एवरूपोपि इधेकच्चो पुग्गलो होति. अयं ततियो योधाजीवूपमो पुग्गलो सन्तो संविज्जमानो भिक्खूसु.
१९७. पुन चपरं इधेकच्चो भिक्खु सहति रजग्गं सहति धजग्गं सहति उस्सारणं, अपि च खो सम्पहारे हञ्ञति ब्यापज्जति. किमस्स सम्पहारस्मिं? इध भिक्खुं अरञ्ञगतं वा रुक्खमूलगतं वा सुञ्ञागारगतं वा मातुगामो उपसङ्कमित्वा अभिनिसीदति अभिनिपज्जति अज्झोत्थरति. सो मातुगामेन अभिनिसीदियमानो अभिनिपज्जियमानो अज्झोत्थरियमानो सिक्खं अप्पच्चक्खाय दुब्बल्यं अनाविकत्वा मेथुनं धम्मं पटिसेवति. इदमस्स सम्पहारस्मिं.
सेय्यथापि सो योधाजीवो सहति रजग्गं सहति धजग्गं सहति उस्सारणं, अपि च खो सम्पहारे हञ्ञति ब्यापज्जति, तथूपमो ¶ अयं पुग्गलो. एवरूपोपि इधेकच्चो पुग्गलो होति. अयं चतुत्थो योधाजीवूपमो पुग्गलो सन्तो संविज्जमानो भिक्खूसु.
१९८. पुन ¶ चपरं इधेकच्चो भिक्खु सहति रजग्गं सहति धजग्गं सहति उस्सारणं सहति सम्पहारं. सो तं सङ्गामं अभिविजिनित्वा विजितसङ्गामो तमेव सङ्गामसीसं अज्झावसति. किमस्स सङ्गामविजयस्मिं? इध भिक्खुं ¶ अरञ्ञगतं वा रुक्खमूलगतं वा सुञ्ञागारगतं वा मातुगामो उपसङ्कमित्वा अभिनिसीदति ¶ अभिनिपज्जति अज्झोत्थरति. सो मातुगामेन अभिनिसीदियमानो अभिनिपज्जियमानो अज्झोत्थरियमानो विनिवेठेत्वा विनिमोचेत्वा येन कामं पक्कमति.
सो विवित्तं सेनासनं भजति अरञ्ञं रुक्खमूलं पब्बतं कन्दरं गिरिगुहं सुसानं वनपत्थं अब्भोकासं पलालपुञ्जं. सो अरञ्ञगतो वा रुक्खमूलगतो वा सुञ्ञागारगतो वा निसीदति पल्लङ्कं आभुजित्वा उजुं कायं पणिधाय परिमुखं सतिं उपट्ठपेत्वा. सो अभिज्झं लोके पहाय विगताभिज्झेन चेतसा विहरति, अभिज्झाय चित्तं परिसोधेति; ब्यापादपदोसं पहाय अब्यापन्नचित्तो विहरति, सब्बपाणभूतहितानुकम्पी ब्यापादपदोसा चित्तं परिसोधेति; थिनमिद्धं पहाय विगतथिनमिद्धो विहरति आलोकसञ्ञी सतो सम्पजानो, थिनमिद्धा चित्तं परिसोधेति; उद्धच्चकुक्कुच्चं पहाय अनुद्धतो विहरति अज्झत्तं वूपसन्तचित्तो, उद्धच्चकुक्कुच्चा चित्तं परिसोधेति; विचिकिच्छं पहाय तिण्णविचिकिच्छो विहरति अकथंकथी कुसलेसु धम्मेसु, विचिकिच्छाय चित्तं परिसोधेति.
सो इमे पञ्च नीवरणे पहाय चेतसो उपक्किलेसे पञ्ञाय दुब्बलीकरणे विविच्चेव कामेहि विविच्च अकुसलेहि धम्मेहि सवितक्कं सविचारं विवेकजं पीतिसुखं पठमं झानं उपसम्पज्ज विहरति; वितक्कविचारानं वूपसमा दुतियं झानं…पे… ततियं झानं…पे… चतुत्थं झानं उपसम्पज्ज विहरति.
सो एवं समाहिते चित्ते परिसुद्धे परियोदाते अनङ्गणे विगतूपक्किलेसे मुदुभूते कम्मनिये ठिते आनेञ्जप्पत्ते आसवानं खयञाणाय चित्तं अभिनिन्नामेति. सो ‘‘इदं दुक्ख’’न्ति यथाभूतं पजानाति, ‘‘अयं ¶ दुक्खसमुदयो’’ति यथाभूतं पजानाति, ‘‘अयं दुक्खनिरोधो’’ति यथाभूतं पजानाति, ‘‘अयं दुक्खनिरोधगामिनी पटिपदा’’ति यथाभूतं पजानाति, ‘‘इमे आसवा’’ति यथाभूतं पजानाति, ‘‘अयं आसवसमुदयो’’ति ¶ यथाभूतं पजानाति ¶ , ‘‘अयं आसवनिरोधो’’ति यथाभूतं पजानाति, ‘‘अयं आसवनिरोधगामिनी पटिपदा’’ति यथाभूतं पजानाति.
तस्स एवं जानतो एवं पस्सतो कामासवापि चित्तं विमुच्चति, भवासवापि चित्तं विमुच्चति, अविज्जासवापि चित्तं विमुच्चति. विमुत्तस्मिं विमुत्तमिति ञाणं होति. ‘‘खीणा जाति, वुसितं ब्रह्मचरियं, कतं करणीयं, नापरं इत्थत्ताया’’ति पजानाति. इदमस्स सङ्गामविजयस्मिं. सेय्यथापि सो योधाजीवो सहति रजग्गं सहति धजग्गं सहति उस्सारणं सहति सम्पहारं, सो तं सङ्गामं अभिविजिनित्वा विजितसङ्गामो ¶ तमेव सङ्गामसीसं अज्झावसति, तथूपमो अयं पुग्गलो. एवरूपोपि इधेकच्चो पुग्गलो होति. अयं पञ्चमो योधाजीवूपमो पुग्गलो सन्तो संविज्जमानो भिक्खूसु. इमे पञ्च योधाजीवूपमा पुग्गला सन्तो संविज्जमाना भिक्खूसु.
१९९. तत्थ कतमे पञ्च पिण्डपातिका? मन्दत्ता मोमूहत्ता पिण्डपातिको होति, पापिच्छो इच्छापकतो पिण्डपातिको होति, उम्मादा चित्तविक्खेपा पिण्डपातिको होति, ‘‘वण्णितं बुद्धेहि बुद्धसावकेही’’ति पिण्डपातिको होति, अपि च अप्पिच्छतंयेव [अप्पिच्छंयेव (स्या.) अ. नि. ५.१८१] निस्साय सन्तुट्ठिंयेव निस्साय सल्लेखंयेव निस्साय इदमत्थितंयेव [इदमट्ठितंयेव (सी.)] निस्साय पिण्डपातिको होति. तत्र य्वायं पिण्डपातिको अप्पिच्छतंयेव निस्साय सन्तुट्ठिंयेव ¶ निस्साय सल्लेखंयेव निस्साय इदमत्थितंयेव निस्साय पिण्डपातिको, अयं इमेसं पञ्चन्नं पिण्डपातिकानं अग्गो च सेट्ठो च पामोक्खो [मोक्खो (सी.)] च उत्तमो च पवरो च.
सेय्यथापि नाम गवा खीरं, खीरम्हा दधि, दधिम्हा नवनीतं [नोनीतं (सी.)], नवनीतम्हा सप्पि, सप्पिम्हा सप्पिमण्डो, सप्पिमण्डं तत्थ अग्गमक्खायति; एवमेवं य्वायं पिण्डपातिको अप्पिच्छतंयेव निस्साय सन्तुट्ठिंयेव निस्साय सल्लेखंयेव निस्साय इदमत्थितंयेव निस्साय पिण्डपातिको होति, अयं इमेसं पञ्चन्नं पिण्डपातिकानं अग्गो च सेट्ठो च पामोक्खो च उत्तमो च पवरो च. इमे पञ्च पिण्डपातिका.
२००. तत्थ ¶ कतमे पञ्च खलुपच्छाभत्तिका…पे… पञ्च एकासनिका…पे… पञ्च पंसुकूलिका…पे… पञ्च तेचीवरिका…पे… पञ्च आरञ्ञिका…पे… पञ्च रुक्खमूलिका ¶ …पे… पञ्च अब्भोकासिका…पे… पञ्च नेसज्जिका…पे… पञ्च यथासन्थतिका…पे….
२०१. तत्थ कतमे पञ्च सोसानिका? मन्दत्ता मोमूहत्ता सोसानिको होति, पापिच्छो इच्छापकतो सोसानिको होति, उम्मादा चित्तविक्खेपा सोसानिको होति, ‘‘वण्णितं बुद्धेहि बुद्धसावकेही’’ति सोसानिको होति, अपि च अप्पिच्छतंयेव निस्साय सन्तुट्ठिंयेव निस्साय सल्लेखंयेव निस्साय इदमत्थितंयेव निस्साय सोसानिको होति. तत्र य्वायं सोसानिको अप्पिच्छतंयेव निस्साय सन्तुट्ठिंयेव ¶ निस्साय सल्लेखंयेव निस्साय इदमत्थितंयेव निस्साय सोसानिको, अयं इमेसं पञ्चन्नं सोसानिकानं अग्गो च सेट्ठो च ¶ पामोक्खो च उत्तमो च पवरो च.
सेय्यथापि नाम गवा खीरं, खीरम्हा दधि, दधिम्हा नवनीतं, नवनीतम्हा सप्पि, सप्पिम्हा सप्पिमण्डो, सप्पिमण्डं तत्थ अग्गमक्खायति; एवमेवं य्वायं सोसानिको अप्पिच्छतंयेव निस्साय सन्तुट्ठिंयेव निस्साय सल्लेखंयेव निस्साय इदमत्थितंयेव निस्साय सोसानिको होति, अयं इमेसं पञ्चन्नं सोसानिकानं अग्गो च सेट्ठो च पामोक्खो च उत्तमो च पवरो च. इमे पञ्च सोसानिका.
पञ्चकनिद्देसो.
६. छक्कपुग्गलपञ्ञत्ति
२०२. तत्र य्वायं पुग्गलो पुब्बे अननुस्सुतेसु धम्मेसु सामं सच्चानि अभिसम्बुज्झति, तत्थ च सब्बञ्ञुतं पापुणाति बलेसु च वसीभावं, सम्मासम्बुद्धो तेन दट्ठब्बो.
तत्र ¶ य्वायं पुग्गलो पुब्बे अननुस्सुतेसु धम्मेसु सामं सच्चानि अभिसम्बुज्झति, न च तत्थ सब्बञ्ञुतं पापुणाति न च बलेसु वसीभावं, पच्चेकसम्बुद्धो तेन दट्ठब्बो.
तत्र ¶ य्वायं पुग्गलो पुब्बे अननुस्सुतेसु धम्मेसु सामं सच्चानि अनभिसम्बुज्झति, दिट्ठेव धम्मे दुक्खस्सन्तकरो होति [दुक्खस्सन्तं करोति (सी.) एवमुपरिपि], सावकपारमिञ्च पापुणाति, सारिपुत्तमोग्गल्लाना तेन दट्ठब्बा.
तत्र य्वायं पुग्गलो पुब्बे अननुस्सुतेसु धम्मेसु सामं सच्चानि अनभिसम्बुज्झति ¶ , दिट्ठेव धम्मे दुक्खस्सन्तकरो होति, न च सावकपारमिं पापुणाति, अवसेसा अरहन्ता तेन दट्ठब्बा.
तत्र य्वायं पुग्गलो पुब्बे अननुस्सुतेसु धम्मेसु सामं सच्चानि अनभिसम्बुज्झति, न च दिट्ठेव धम्मे दुक्खस्सन्तकरो होति, अनागामी होति अनागन्ता इत्थत्तं, अनागामी ¶ तेन दट्ठब्बो.
तत्र य्वायं पुग्गलो पुब्बे अननुस्सुतेसु धम्मेसु सामं सच्चानि अनभिसम्बुज्झति, न च दिट्ठेव धम्मे दुक्खस्सन्तकरो होति, आगन्ता इत्थत्तं, सोतापन्नसकदागामिनो तेन दट्ठब्बा.
छक्कनिद्देसो.
७. सत्तकपुग्गलपञ्ञत्ति
२०३. कथञ्च पुग्गलो सकिं निमुग्गो निमुग्गोव होति? इधेकच्चो पुग्गलो समन्नागतो होति एकन्तकाळकेहि अकुसलेहि धम्मेहि. एवं पुग्गलो सकिं निमुग्गो निमुग्गोव होति.
कथञ्च पुग्गलो उम्मुज्जित्वा निमुज्जति? इधेकच्चो पुग्गलो उम्मुज्जति ‘‘साहु सद्धा कुसलेसु धम्मेसु, साधु [साहु (सी. स्या.) एवं तीसु ठानेसुपि] हिरी कुसलेसु धम्मेसु, साधु ओत्तप्पं कुसलेसु धम्मेसु, साधु वीरियं [विरियं (सी. स्या.)] कुसलेसु धम्मेसु, साधु पञ्ञा कुसलेसु धम्मेसू’’ति. तस्स सा सद्धा नेव तिट्ठति नो वड्ढति हायतियेव ¶ , तस्स सा हिरी नेव तिट्ठति नो वड्ढति हायतियेव, तस्स ¶ तं ओत्तप्पं नेव तिट्ठति नो वड्ढति हायतियेव, तस्स तं वीरियं नेव तिट्ठति नो वड्ढति हायतियेव, तस्स सा पञ्ञा नेव तिट्ठति नो वड्ढति हायतियेव. एवं पुग्गलो उम्मुज्जित्वा निमुज्जति.
कथञ्च ¶ पुग्गलो उम्मुज्जित्वा ठितो होति? इधेकच्चो पुग्गलो उम्मुज्जति ‘‘साहु सद्धा कुसलेसु धम्मेसु, साधु हिरी कुसलेसु धम्मेसु, साधु ओत्तप्पं कुसलेसु धम्मेसु, साधु वीरियं कुसलेसु धम्मेसु, साधु पञ्ञा कुसलेसु धम्मेसू’’ति. तस्स सा सद्धा नेव हायति नो वड्ढति ठिता होति, तस्स सा हिरी नेव हायति नो वड्ढति ठिता होति, तस्स तं ओत्तप्पं नेव हायति नो वड्ढति ठितं होति, तस्स तं वीरियं नेव हायति नो वड्ढति ठितं होति, तस्स सा पञ्ञा नेव हायति नो वड्ढति ठिता होति. एवं पुग्गलो उम्मुज्जित्वा ठितो होति.
कथञ्च पुग्गलो उम्मुज्जित्वा विपस्सति विलोकेति? इधेकच्चो पुग्गलो उम्मुज्जति ‘‘साहु सद्धा कुसलेसु धम्मेसु, साधु हिरी कुसलेसु धम्मेसु, साधु ओत्तप्पं कुसलेसु धम्मेसु, साधु वीरियं कुसलेसु धम्मेसु, साधु पञ्ञा ¶ कुसलेसु धम्मेसू’’ति. सो तिण्णं संयोजनानं ¶ परिक्खया सोतापन्नो होति अविनिपातधम्मो नियतो सम्बोधिपरायनो. एवं पुग्गलो उम्मुज्जित्वा विपस्सति विलोकेति.
कथञ्च पुग्गलो उम्मुज्जित्वा पतरति? इधेकच्चो पुग्गलो उम्मुज्जति ‘‘साहु सद्धा कुसलेसु धम्मेसु, साधु हिरी कुसलेसु धम्मेसु, साधु ओत्तप्पं कुसलेसु धम्मेसु, साधु वीरियं कुसलेसु धम्मेसु, साधु पञ्ञा कुसलेसु धम्मेसू’’ति. सो तिण्णं संयोजनानं परिक्खया रागदोसमोहानं तनुत्ता सकदागामी होति सकिदेव इमं लोकं आगन्त्वा दुक्खस्सन्तकरो होति. एवं पुग्गलो उम्मुज्जित्वा पतरति.
कथञ्च पुग्गलो उम्मुज्जित्वा पतिगाधप्पत्तो होति? इधेकच्चो पुग्गलो उम्मुज्जति ‘‘साहु सद्धा कुसलेसु धम्मेसु, साधु हिरी कुसलेसु धम्मेसु, साधु ओत्तप्पं कुसलेसु धम्मेसु, साधु वीरियं कुसलेसु धम्मेसु, साधु पञ्ञा कुसलेसु धम्मेसू’’ति. सो पञ्चन्नं ओरम्भागियानं संयोजनानं ¶ परिक्खया ओपपातिको होति तत्थ परिनिब्बायी अनावत्तिधम्मो तस्मा लोका. एवं पुग्गलो उम्मुज्जित्वा पतिगाधप्पत्तो होति.
कथञ्च पुग्गलो उम्मुज्जित्वा तिण्णो होति पारङ्गतो थले तिट्ठति ब्राह्मणो? इधेकच्चो पुग्गलो उम्मुज्जति ‘‘साहु सद्धा कुसलेसु धम्मेसु ¶ , साधु हिरी कुसलेसु धम्मेसु, साधु ओत्तप्पं कुसलेसु धम्मेसु, साधु वीरियं कुसलेसु धम्मेसु, साधु पञ्ञा कुसलेसु धम्मेसू’’ति. सो आसवानं खया अनासवं चेतोविमुत्तिं पञ्ञाविमुत्तिं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरति. एवं पुग्गलो उम्मुज्जित्वा तिण्णो होति पारङ्गतो थले तिट्ठति ब्राह्मणो.
२०४. कतमो च पुग्गलो उभतोभागविमुत्तो? इधेकच्चो पुग्गलो अट्ठ विमोक्खे कायेन फुसित्वा विहरति पञ्ञाय चस्स दिस्वा आसवा परिक्खीणा होन्ति. अयं वुच्चति पुग्गलो उभतोभागविमुत्तो.
२०५. कतमो च पुग्गलो पञ्ञाविमुत्तो…पे… कायसक्खी… दिट्ठिप्पत्तो… सद्धाविमुत्तो… धम्मानुसारी ¶ ….
२०६. कतमो च पुग्गलो सद्धानुसारी? यस्स पुग्गलस्स सोतापत्तिफलसच्छिकिरियाय पटिपन्नस्स सद्धिन्द्रियं अधिमत्तं होति, सद्धावाहिं सद्धापुब्बङ्गमं अरियमग्गं भावेति. अयं वुच्चति पुग्गलो सद्धानुसारी. सोतापत्तिफलसच्छिकिरियाय पटिपन्नो पुग्गलो सद्धानुसारी, फले ठितो सद्धाविमुत्तोति.
सत्तकनिद्देसो.
८. अट्ठकपुग्गलपञ्ञत्ति
२०७. तत्थ ¶ ¶ कतमे चत्तारो मग्गसमङ्गिनो, चत्तारो फलसमङ्गिनो पुग्गला? सोतापन्नो, सोतापत्तिफलसच्छिकिरियाय पटिपन्नो; सकदागामी, सकदागामिफलसच्छिकिरियाय पटिपन्नो; अनागामी, अनागामिफलसच्छिकिरियाय पटिपन्नो; अरहा, अरहत्तफलसच्छिकिरियाय [अरहत्ताय (स्या. क.) अ. नि. ८.५९] पटिपन्नो; इमे चत्तारो मग्गसमङ्गिनो, इमे चत्तारो फलसमङ्गिनो पुग्गला.
अट्ठकनिद्देसो.
९. नवकपुग्गलपञ्ञत्ति
२०८. कतमो ¶ च पुग्गलो सम्मासम्बुद्धो? इधेकच्चो पुग्गलो पुब्बे अननुस्सुतेसु धम्मेसु सामं सच्चानि अभिसम्बुज्झति, तत्थ च सब्बञ्ञुतं ¶ पापुणाति बलेसु च वसीभावं. अयं वुच्चति पुग्गलो सम्मासम्बुद्धो.
कतमो च पुग्गलो पच्चेकसम्बुद्धो? इधेकच्चो पुग्गलो पुब्बे अननुस्सुतेसु धम्मेसु सामं सच्चानि अभिसम्बुज्झति, न च तत्थ सब्बञ्ञुतं पापुणाति न च बलेसु वसीभावं. अयं वुच्चति पुग्गलो पच्चेकसम्बुद्धो.
कतमो च पुग्गलो उभतोभागविमुत्तो? इधेकच्चो पुग्गलो अट्ठ विमोक्खे कायेन फुसित्वा विहरति पञ्ञाय चस्स दिस्वा आसवा परिक्खीणा होन्ति. अयं वुच्चति पुग्गलो उभतोभागविमुत्तो.
कतमो च पुग्गलो पञ्ञाविमुत्तो? इधेकच्चो पुग्गलो न हेव खो अट्ठ विमोक्खे कायेन फुसित्वा विहरति पञ्ञाय चस्स दिस्वा आसवा परिक्खीणा होन्ति. अयं वुच्चति पुग्गलो पञ्ञाविमुत्तो.
कतमो ¶ च पुग्गलो कायसक्खी? इधेकच्चो पुग्गलो अट्ठ विमोक्खे कायेन फुसित्वा विहरति पञ्ञाय चस्स दिस्वा एकच्चे आसवा परिक्खीणा होन्ति. अयं वुच्चति पुग्गलो कायसक्खी.
कतमो ¶ च पुग्गलो दिट्ठिप्पत्तो? इधेकच्चो पुग्गलो ‘‘इदं दुक्ख’’न्ति यथाभूतं पजानाति…पे… ‘‘अयं दुक्खनिरोधगामिनी पटिपदा’’ति यथाभूतं पजानाति, तथागतप्पवेदिता चस्स धम्मा पञ्ञाय वोदिट्ठा होन्ति वोचरिता, पञ्ञाय चस्स दिस्वा एकच्चे आसवा परिक्खीणा होन्ति. अयं वुच्चति पुग्गलो दिट्ठिप्पत्तो.
कतमो च पुग्गलो सद्धाविमुत्तो? इधेकच्चो पुग्गलो ‘‘इदं दुक्ख’’न्ति यथाभूतं पजानाति…पे… ‘‘अयं दुक्खनिरोधगामिनी पटिपदा’’ति यथाभूतं पजानाति, तथागतप्पवेदिता चस्स ¶ धम्मा पञ्ञाय वोदिट्ठा ¶ होन्ति वोचरिता, पञ्ञाय चस्स दिस्वा एकच्चे आसवा परिक्खीणा होन्ति, नो च खो यथा दिट्ठिप्पत्तस्स. अयं वुच्चति पुग्गलो सद्धाविमुत्तो.
कतमो च पुग्गलो धम्मानुसारी? यस्स पुग्गलस्स सोतापत्तिफलसच्छिकिरियाय पटिपन्नस्स पञ्ञिन्द्रियं अधिमत्तं होति, पञ्ञावाहिं पञ्ञापुब्बङ्गमं अरियमग्गं भावेति. अयं वुच्चति पुग्गलो धम्मानुसारी. सोतापत्तिफलसच्छिकिरियाय पटिपन्नो पुग्गलो धम्मानुसारी, फले ठितो दिट्ठिप्पत्तो.
कतमो च पुग्गलो सद्धानुसारी? यस्स पुग्गलस्स सोतापत्तिफलसच्छिकिरियाय पटिपन्नस्स सद्धिन्द्रियं अधिमत्तं होति, सद्धावाहिं सद्धापुब्बङ्गमं अरियमग्गं भावेति. अयं वुच्चति पुग्गलो सद्धानुसारी. सोतापत्तिफलसच्छिकिरियाय पटिपन्नो पुग्गलो सद्धानुसारी, फले ठितो सद्धाविमुत्तोति.
नवकनिद्देसो.
१०. दसकपुग्गलपञ्ञत्ति
२०९. कतमेसं ¶ पञ्चन्नं इध निट्ठा? सत्तक्खत्तुपरमस्स कोलङ्कोलस्स एकबीजिस्स सकदागामिस्स यो च दिट्ठेव धम्मे अरहा – इमेसं पञ्चन्नं इध निट्ठा.
कतमेसं पञ्चन्नं इध विहाय निट्ठा? अन्तरापरिनिब्बायिस्स उपहच्चपरिनिब्बायिस्स असङ्खारपरिनिब्बायिस्स ससङ्खारपरिनिब्बायिस्स ¶ उद्धंसोतस्स अकनिट्ठगामिनो – इमेसं पञ्चन्नं इध विहाय निट्ठाति.
एत्तावता पुग्गलानं पुग्गलपञ्ञत्तीति.
दसकनिद्देसो.
पुग्गलपञ्ञत्तिपकरणं निट्ठितं.