📜
नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स
अभिधम्मपिटके
कथावत्थुपाळि
१. पुग्गलकथा
१. सुद्धसच्चिकट्ठो
१. अनुलोमपच्चनीकं
१. [इमिना लक्खणेन सकवादीपुच्छा दस्सिता] पुग्गलो ¶ ¶ ¶ ¶ उपलब्भति सच्चिकट्ठपरमत्थेनाति [सच्चिकट्ठपरमट्ठेनाति (स्या. पी. क. सी.)]? आमन्ता. यो सच्चिकट्ठो परमत्थो, ततो सो पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेनाति? न हेवं वत्तब्बे.
आजानाहि ¶ निग्गहं. हञ्चि पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेन, तेन वत रे वत्तब्बे – ‘‘यो सच्चिकट्ठो परमत्थो, ततो सो पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’ति. यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेन,’ नो च वत्तब्बे – ‘यो सच्चिकट्ठो परमत्थो, ततो सो पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’’ति मिच्छा.
नो चे पन वत्तब्बे – ‘‘यो सच्चिकट्ठो परमत्थो, ततो सो पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’ति, नो च वत रे [नो वत रे (स्या. पी.)] वत्तब्बे – ‘‘पुग्गलो ¶ उपलब्भति सच्चिकट्ठपरमत्थेना’’ति. यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेन,’ नो च वत्तब्बे – ‘यो सच्चिकट्ठो परमत्थो, ततो सो पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’’ति मिच्छा.
अनुलोमपञ्चकं.
२. [इमिना लक्खणेन परवादीपुच्छा दस्सिता] पुग्गलो ¶ नुपलब्भति सच्चिकट्ठपरमत्थेनाति? आमन्ता. यो ¶ सच्चिकट्ठो परमत्थो, ततो सो पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेनाति? न हेवं वत्तब्बे.
आजानाहि पटिकम्मं. हञ्चि पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेन, तेन वत रे वत्तब्बे – ‘‘यो सच्चिकट्ठो परमत्थो, ततो सो पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेना’’ति. यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेन,’ नो च वत्तब्बे – ‘यो सच्चिकट्ठो परमत्थो, ततो सो पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेना’’’ति मिच्छा.
नो चे पन वत्तब्बे – ‘‘यो सच्चिकट्ठो परमत्थो, ततो सो पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेना’’ति, नो च वत रे वत्तब्बे – ‘‘पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेना’’ति. यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेन,’ नो च वत्तब्बे – ‘यो सच्चिकट्ठो परमत्थो, ततो सो पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेना’’’ति मिच्छा.
पटिकम्मचतुक्कं.
३. त्वं चे पन मञ्ञसि – ‘‘वत्तब्बे खो – ‘पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेन,’ ¶ नो च वत्तब्बे – ‘यो सच्चिकट्ठो परमत्थो, ततो सो पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेना’ति, तेन तव [त्वं (स्या.) टीका ओलोकेतब्बा] तत्थ हेताय पटिञ्ञाय हेवं पटिजानन्तं [टीका ओलोकेतब्बा] हेवं निग्गहेतब्बे. अथ तं निग्गण्हाम. सुनिग्गहितो च [सुनिग्गहितोव (स्या.)] होसि.
हञ्चि ¶ पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेन ¶ , तेन वत रे वत्तब्बे – ‘‘यो सच्चिकट्ठो परमत्थो, ततो सो पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेना’’ति. यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेन,’ नो च वत्तब्बे – ‘यो सच्चिकट्ठो परमत्थो, ततो सो पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेना’’’ति मिच्छा.
नो ¶ चे पन वत्तब्बे – ‘‘यो सच्चिकट्ठो परमत्थो, ततो सो पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेना’’ति, नो च वत रे वत्तब्बे – ‘‘पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेना’’ति. यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेन,’ नो च वत्तब्बे – ‘यो सच्चिकट्ठो परमत्थो, ततो सो पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेना’’’ति इदं ते मिच्छा.
निग्गहचतुक्कं.
४. एसे चे दुन्निग्गहिते हेवमेवं [हेवमेव (स्या.)] तत्थ दक्ख. वत्तब्बे खो – ‘‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेन,’’ नो च वत्तब्बे – ‘‘यो सच्चिकट्ठो परमत्थो, ततो सो पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’ति. नो च मयं तया तत्थ हेताय पटिञ्ञाय हेवं पटिजानन्ता हेवं निग्गहेतब्बा. अथ मं निग्गण्हासि. दुन्निग्गहिता च [दुन्निग्गहिताव (स्या.)] होम.
हञ्चि पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेन, तेन वत रे वत्तब्बे – ‘‘यो सच्चिकट्ठो परमत्थो, ततो सो पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’ति. यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेन,’ नो च वत्तब्बे – ‘यो सच्चिकट्ठो परमत्थो, ततो सो पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’’ति मिच्छा.
नो चे पन वत्तब्बे – ‘‘यो सच्चिकट्ठो परमत्थो ¶ , ततो सो पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’ति, नो च वत रे वत्तब्बे – ‘‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’ति ¶ . यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेन,’ नो च वत्तब्बे – ‘यो सच्चिकट्ठो ¶ परमत्थो, ततो सो पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’’ति इदं ते मिच्छा.
उपनयनचतुक्कं.
५. न ¶ हेवं निग्गहेतब्बे. तेन हि यं निग्गण्हासि – ‘‘हञ्चि पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेन, तेन वत रे वत्तब्बे – ‘यो सच्चिकट्ठो परमत्थो, ततो सो पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’ति. यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेन, नो च वत्तब्बे – यो सच्चिकट्ठो परमत्थो, ततो सो पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’’ति मिच्छा.
नो चे पन वत्तब्बे – ‘‘यो सच्चिकट्ठो परमत्थो, ततो सो पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’ति, नो च वत रे वत्तब्बे – ‘‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’ति. यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेन,’ नो च वत्तब्बे – ‘यो सच्चिकट्ठो परमत्थो, ततो सो पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’’ति इदं ते मिच्छा. तेन हि ये कते निग्गहे से निग्गहे ¶ दुक्कटे. सुकते पटिकम्मे. सुकता पटिपादनाति.
निग्गमनचतुक्कं.
पठमो निग्गहो.
१. सुद्धसच्चिकट्ठो
२. पच्चनीकानुलोमं
६. पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेनाति? आमन्ता. यो सच्चिकट्ठो परमत्थो, ततो सो पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेनाति? न हेवं वत्तब्बे.
आजानाहि ¶ निग्गहं. हञ्चि पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेन, तेन वत रे वत्तब्बे – ‘‘यो सच्चिकट्ठो परमत्थो, ततो सो पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेना’’ति. यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘पुग्गलो ¶ नुपलब्भति सच्चिकट्ठपरमत्थेन,’ नो च वत्तब्बे – ‘यो सच्चिकट्ठो ¶ परमत्थो, ततो सो पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेना’’’ति मिच्छा.
नो चे पन वत्तब्बे – ‘‘यो सच्चिकट्ठो परमत्थो, ततो सो पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेना’’ति, नो च वत रे वत्तब्बे – ‘‘पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेना’’ति. यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेन,’ नो च वत्तब्बे – ‘यो सच्चिकट्ठो परमत्थो, ततो सो पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेना’’’ति मिच्छा.
पच्चनीकपञ्चकं.
७. पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेनाति? आमन्ता. यो सच्चिकट्ठो परमत्थो, ततो सो पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेनाति ¶ ? न हेवं वत्तब्बे.
आजानाहि पटिकम्मं. हञ्चि पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेन, तेन वत रे वत्तब्बे – ‘‘यो सच्चिकट्ठो परमत्थो, ततो सो पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’ति. यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेन,’ नो च वत्तब्बे – ‘यो सच्चिकट्ठो परमत्थो, ततो सो पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’’ति मिच्छा.
नो चे पन वत्तब्बे – ‘‘यो सच्चिकट्ठो परमत्थो, ततो सो पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’ति, नो च वत रे वत्तब्बे – ‘‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’ति. यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेन,’ नो च वत्तब्बे – ‘यो सच्चिकट्ठो परमत्थो, ततो सो पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’’ति मिच्छा.
पटिकम्मचतुक्कं.
८. त्वं ¶ चे पन मञ्ञसि – ‘‘वत्तब्बे खो – ‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेन’ ¶ , नो च वत्तब्बे – ‘यो सच्चिकट्ठो परमत्थो, ततो सो पुग्गलो ¶ उपलब्भति सच्चिकट्ठपरमत्थेना’’’ति, तेन तव तत्थ हेताय पटिञ्ञाय हेवं पटिजानन्तं हेवं निग्गहेतब्बे. अथ तं निग्गण्हाम. सुनिग्गहितो च होसि.
हञ्चि पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेन, तेन वत रे वत्तब्बे – ‘‘यो सच्चिकट्ठो परमत्थो, ततो सो पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’ति. यं तत्थ ¶ वदेसि – ‘‘वत्तब्बे खो – ‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेन,’ नो च वत्तब्बे – ‘यो सच्चिकट्ठो परमत्थो, ततो सो पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’’ति मिच्छा.
नो चे पन वत्तब्बे – ‘‘यो सच्चिकट्ठो परमत्थो, ततो सो पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’ति, नो च वत रे वत्तब्बे – ‘‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’ति. यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेन,’ नो च वत्तब्बे – ‘यो सच्चिकट्ठो परमत्थो, ततो सो पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’’ति इदं ते मिच्छा.
९. एसे चे दुन्निग्गहिते हेवमेवं तत्थ दक्ख. वत्तब्बे खो – ‘‘पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेन,’’ नो च वत्तब्बे – ‘‘यो सच्चिकट्ठो परमत्थो, ततो सो पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेना’’ति. नो च मयं तया तत्थ हेताय पटिञ्ञाय हेवं पटिजानन्ता हेवं निग्गहेतब्बा. अथ मं निग्गण्हासि. दुन्निग्गहिता च होम.
हञ्चि पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेन, तेन वत रे वत्तब्बे – ‘‘यो सच्चिकट्ठो परमत्थो, ततो सो पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेना’’ति. यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘पुग्गलो नुपलब्भति ¶ सच्चिकट्ठपरमत्थेन,’ नो च वत्तब्बे – ‘यो सच्चिकट्ठो परमत्थो, ततो सो पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेना’’’ति मिच्छा.
नो चे पन वत्तब्बे – ‘‘यो सच्चिकट्ठो परमत्थो, ततो सो पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेना’’ति, नो च वत ¶ रे वत्तब्बे – ‘‘पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेना’’ति. यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेन,’ ¶ नो च वत्तब्बे – ‘यो सच्चिकट्ठो ¶ परमत्थो, ततो सो पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेना’’’ति इदं ते मिच्छा.
उपनयनचतुक्कं.
१०. न हेवं निग्गहेतब्बे. तेन हि यं निग्गण्हासि – ‘‘हञ्चि पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेन, तेन वत रे वत्तब्बे – ‘यो सच्चिकट्ठो परमत्थो, ततो सो पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेना’ति. यं तत्थ वदेसि – ‘वत्तब्बे खो – पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेन, नो च वत्तब्बे – यो सच्चिकट्ठो परमत्थो, ततो सो पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेना’’’ति मिच्छा.
नो चे पन वत्तब्बे – ‘‘यो सच्चिकट्ठो परमत्थो, ततो सो पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेना’’ति, नो च वत रे वत्तब्बे – ‘‘पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेना’’ति. यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेन,’ नो च वत्तब्बे – ‘यो सच्चिकट्ठो परमत्थो, ततो सो पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेना’’’ति इदं ते मिच्छा. तेन हि ये कते निग्गहे से निग्गहे दुक्कटे. सुकते पटिकम्मे. सुकता पटिपादनाति.
निग्गमनचतुक्कं.
दुतियो निग्गहो.
२. (क) ओकाससच्चिकट्ठो
१. अनुलोमपच्चनीकं
११. पुग्गलो ¶ ¶ उपलब्भति सच्चिकट्ठपरमत्थेनाति? आमन्ता. सब्बत्थ पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेनाति? न हेवं वत्तब्बे.
आजानाहि ¶ निग्गहं. हञ्चि पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेन, तेन वत रे वत्तब्बे – ‘‘सब्बत्थ पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’ति. यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेन,’ नो च वत्तब्बे – ‘सब्बत्थ पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’’ति मिच्छा.
नो ¶ चे पन वत्तब्बे – ‘‘सब्बत्थ पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’ति, नो च वत रे वत्तब्बे – ‘‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’ति. यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेन,’ नो च वत्तब्बे – ‘सब्बत्थ पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’’ति मिच्छा…पे….
ततियो निग्गहो.
३. (क) कालसच्चिकट्ठो
१. अनुलोमपच्चनीकं
१२. पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेनाति? आमन्ता. सब्बदा पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेनाति? न हेवं वत्तब्बे.
आजानाहि निग्गहं. हञ्चि पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेन, तेन वत रे वत्तब्बे – ‘‘सब्बदा पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’ति. यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेन,’ नो च वत्तब्बे – ‘सब्बदा पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’’ति मिच्छा.
नो चे पन वत्तब्बे – ‘‘सब्बदा ¶ पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’ति, नो च वत रे वत्तब्बे – ‘‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’ति. यं तत्थ वदेसि – ‘‘वत्तब्बे खो ¶ – ‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेन,’ नो च वत्तब्बे – ‘सब्बदा ¶ पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’’ति मिच्छा…पे….
चतुत्थो निग्गहो.
४. (क) अवयवसच्चिकट्ठो
१. अनुलोमपच्चनीकं
१३. पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेनाति? आमन्ता. सब्बेसु पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेनाति? न हेवं वत्तब्बे.
आजानाहि ¶ निग्गहं. हञ्चि पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेन, तेन वत रे वत्तब्बे – ‘‘सब्बेसु पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’ति. यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेन,’ नो च वत्तब्बे – ‘सब्बेसु पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’’ति मिच्छा.
नो चे पन वत्तब्बे – ‘‘सब्बेसु पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’ति, नो च वत रे वत्तब्बे – ‘‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’ति. यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेन,’ नो च वत्तब्बे – ‘सब्बेसु पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’’ति मिच्छा…पे….
पञ्चमो निग्गहो.
२. (ख) ओकाससच्चिकट्ठो
२. पच्चनीकानुलोमं
१४. पुग्गलो ¶ नुपलब्भति सच्चिकट्ठपरमत्थेनाति? आमन्ता. सब्बत्थ पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेनाति? न हेवं वत्तब्बे.
आजानाहि निग्गहं. हञ्चि पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेन ¶ , तेन वत रे वत्तब्बे – ‘‘सब्बत्थ पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेना’’ति. यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेन,’ नो च वत्तब्बे – ‘सब्बत्थ पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेना’’’ति मिच्छा.
नो ¶ चे पन वत्तब्बे – ‘‘सब्बत्थ पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेना’’ति, नो च वत रे वत्तब्बे – ‘‘पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेना’’ति. यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेन,’ नो च वत्तब्बे – ‘सब्बत्थ पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेना’’’ति मिच्छा…पे….
छट्ठो निग्गहो.
३. (ख) कालसच्चिकट्ठो
२. पच्चनीकानुलोमं
१५. पुग्गलो ¶ नुपलब्भति सच्चिकट्ठपरमत्थेनाति? आमन्ता. सब्बदा पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेनाति? न हेवं वत्तब्बे.
आजानाहि ¶ निग्गहं. हञ्चि पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेन, तेन वत रे वत्तब्बे – ‘‘सब्बदा पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेना’’ति. यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेन,’ नो च वत्तब्बे – ‘सब्बदा पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेना’’’ति मिच्छा.
नो चे पन वत्तब्बे – ‘‘सब्बदा पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेना’’ति, नो च वत रे वत्तब्बे – ‘‘पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेना’’ति. यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेन,’ नो च वत्तब्बे – ‘सब्बदा पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेना’’’ति मिच्छा…पे….
सत्तमो निग्गहो.
४. (ख) अवयवसच्चिकट्ठो
२. पच्चनीकानुलोमं
१६. पुग्गलो ¶ नुपलब्भति सच्चिकट्ठपरमत्थेनाति? आमन्ता. सब्बेसु पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेनाति? न हेवं वत्तब्बे.
आजानाहि ¶ निग्गहं. हञ्चि पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेन, तेन वत रे वत्तब्बे – ‘‘सब्बेसु पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेना’’ति. यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेन,’ नो च वत्तब्बे – ‘सब्बेसु पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेना’’’ति मिच्छा.
नो चे पन वत्तब्बे – ‘‘सब्बेसु पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेना’’ति, नो च वत रे वत्तब्बे – ‘‘पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेना’’ति. यं तत्थ वदेसि – ‘‘वत्तब्बे खो ¶ – ‘पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेन’ ¶ , नो च वत्तब्बे – ‘सब्बेसु पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेना’’’ति मिच्छा…पे….
अट्ठकनिग्गहो.
५. सुद्धिकसंसन्दनं
१७. पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेन, रूपञ्च उपलब्भति सच्चिकट्ठपरमत्थेनाति? आमन्ता. अञ्ञं रूपं अञ्ञो पुग्गलोति? न हेवं वत्तब्बे.
आजानाहि निग्गहं. हञ्चि पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेन, रूपञ्च उपलब्भति सच्चिकट्ठपरमत्थेन, तेन वत रे वत्तब्बे – ‘‘अञ्ञं रूपं अञ्ञो पुग्गलो’’ति. यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेन, रूपञ्च उपलब्भति सच्चिकट्ठपरमत्थेन,’ नो च वत्तब्बे – ‘अञ्ञं रूपं अञ्ञो पुग्गलो’’’ति ¶ मिच्छा.
नो चे पन वत्तब्बे – ‘‘अञ्ञं रूपं अञ्ञो पुग्गलो’’ति, नो च वत रे वत्तब्बे – ‘‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेन, रूपञ्च उपलब्भति सच्चिकट्ठपरमत्थेना’’ति. यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेन, रूपञ्च उपलब्भति सच्चिकट्ठपरमत्थेन’ ¶ , नो च वत्तब्बे – ‘अञ्ञं रूपं अञ्ञो पुग्गलो’’’ति मिच्छा…पे….
१८. पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेन, वेदना च उपलब्भति सच्चिकट्ठपरमत्थेन…पे… सञ्ञा च उपलब्भति…पे… सङ्खारा च उपलब्भन्ति…पे… विञ्ञाणञ्च उपलब्भति सच्चिकट्ठपरमत्थेनाति? आमन्ता. अञ्ञं विञ्ञाणं अञ्ञो पुग्गलोति? न हेवं वत्तब्बे.
आजानाहि निग्गहं. हञ्चि पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेन, विञ्ञाणञ्च उपलब्भति ¶ सच्चिकट्ठपरमत्थेन, तेन वत रे वत्तब्बे – ‘‘अञ्ञं विञ्ञाणं अञ्ञो पुग्गलो’’ति. यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेन, विञ्ञाणञ्च उपलब्भति सच्चिकट्ठपरमत्थेन,’ नो च वत्तब्बे – ‘अञ्ञं विञ्ञाणं अञ्ञो पुग्गलो’’’ति मिच्छा.
नो ¶ चे पन वत्तब्बे – ‘‘अञ्ञं विञ्ञाणं अञ्ञो पुग्गलो’’ति, नो च वत रे वत्तब्बे – ‘‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेन, विञ्ञाणञ्च उपलब्भति सच्चिकट्ठपरमत्थेना’’ति. यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेन, विञ्ञाणञ्च उपलब्भति सच्चिकट्ठपरमत्थेन,’ नो ¶ च वत्तब्बे – ‘अञ्ञं विञ्ञाणं अञ्ञो पुग्गलो’’’ति मिच्छा…पे….
१९. पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेन, चक्खायतनञ्च उपलब्भति सच्चिकट्ठपरमत्थेन…पे… सोतायतनञ्च उपलब्भति… घानायतनञ्च उपलब्भति… जिव्हायतनञ्च उपलब्भति… कायायतनञ्च उपलब्भति… रूपायतनञ्च उपलब्भति… सद्दायतनञ्च उपलब्भति… गन्धायतनञ्च उपलब्भति… रसायतनञ्च उपलब्भति… फोट्ठब्बायतनञ्च उपलब्भति… मनायतनञ्च उपलब्भति… धम्मायतनञ्च उपलब्भति सच्चिकट्ठपरमत्थेन…पे….
२०. चक्खुधातु च उपलब्भति सच्चिकट्ठपरमत्थेन…पे… सोतधातु च उपलब्भति… घानधातु च उपलब्भति… जिव्हाधातु च उपलब्भति… कायधातु च उपलब्भति… रूपधातु च उपलब्भति… सद्दधातु च उपलब्भति… गन्धधातु च उपलब्भति… रसधातु च उपलब्भति… फोट्ठब्बधातु च उपलब्भति… चक्खुविञ्ञाणधातु च उपलब्भति… सोतविञ्ञाणधातु च उपलब्भति… घानविञ्ञाणधातु च उपलब्भति… जिव्हाविञ्ञाणधातु च उपलब्भति… कायविञ्ञाणधातु च उपलब्भति… मनोधातु च उपलब्भति… मनोविञ्ञाणधातु च उपलब्भति… धम्मधातु च उपलब्भति सच्चिकट्ठपरमत्थेन…पे….
२१. चक्खुन्द्रियञ्च ¶ ¶ उपलब्भति सच्चिकट्ठपरमत्थेन…पे… सोतिन्द्रियञ्च उपलब्भति… घानिन्द्रियञ्च उपलब्भति… जिव्हिन्द्रियञ्च उपलब्भति… कायिन्द्रियञ्च उपलब्भति ¶ … मनिन्द्रियञ्च उपलब्भति… जीवितिन्द्रियञ्च उपलब्भति… इत्थिन्द्रियञ्च उपलब्भति… पुरिसिन्द्रियञ्च उपलब्भति… सुखिन्द्रियञ्च उपलब्भति… दुक्खिन्द्रियञ्च उपलब्भति… सोमनस्सिन्द्रियञ्च उपलब्भति… दोमनस्सिन्द्रियञ्च उपलब्भति… उपेक्खिन्द्रियञ्च उपलब्भति… सद्धिन्द्रियञ्च उपलब्भति… वीरियिन्द्रियञ्च उपलब्भति… सतिन्द्रियञ्च उपलब्भति… समाधिन्द्रियञ्च उपलब्भति… पञ्ञिन्द्रियञ्च उपलब्भति… अनञ्ञातञ्ञस्सामीतिन्द्रियञ्च उपलब्भति… अञ्ञिन्द्रियञ्च उपलब्भति… अञ्ञाताविन्द्रियञ्च उपलब्भति सच्चिकट्ठपरमत्थेनाति? आमन्ता. अञ्ञं अञ्ञाताविन्द्रियं अञ्ञो पुग्गलोति? न हेवं वत्तब्बे.
आजानाहि ¶ निग्गहं. हञ्चि पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेन, अञ्ञाताविन्द्रियञ्च उपलब्भति सच्चिकट्ठपरमत्थेन, तेन वत रे वत्तब्बे – ‘‘अञ्ञं अञ्ञाताविन्द्रियं अञ्ञो पुग्गलो’’ति. यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेन, अञ्ञाताविन्द्रियञ्च उपलब्भति सच्चिकट्ठपरमत्थेन,’ नो च वत्तब्बे – ‘अञ्ञं अञ्ञाताविन्द्रियं अञ्ञो पुग्गलो’’’ति मिच्छा.
नो चे पन वत्तब्बे – ‘‘अञ्ञं अञ्ञाताविन्द्रियं ¶ अञ्ञो पुग्गलो’’ति, नो च वत रे वत्तब्बे – ‘‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेन, अञ्ञाताविन्द्रियञ्च उपलब्भति सच्चिकट्ठपरमत्थेना’’ति. यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेन, अञ्ञाताविन्द्रियञ्च उपलब्भति सच्चिकट्ठपरमत्थेन,’ नो च वत्तब्बे – ‘अञ्ञं अञ्ञाताविन्द्रियं अञ्ञो पुग्गलो’’’ति मिच्छा…पे….
२२. [पु. प. मातिका ४.२४; अ. नि. ४.९५-९६] पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेनाति? आमन्ता. वुत्तं भगवता – ‘‘अत्थि पुग्गलो अत्तहिताय पटिपन्नो,’’ रूपञ्च उपलब्भति सच्चिकट्ठपरमत्थेनाति? आमन्ता. अञ्ञं रूपं अञ्ञो पुग्गलोति? न हेवं वत्तब्बे.
आजानाहि पटिकम्मं. हञ्चि वुत्तं भगवता – ‘‘अत्थि पुग्गलो अत्तहिताय पटिपन्नो,’’ रूपञ्च उपलब्भति सच्चिकट्ठपरमत्थेन, तेन वत रे वत्तब्बे – ‘‘अञ्ञं रूपं अञ्ञो पुग्गलो’’ति. यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘वुत्तं भगवता – अत्थि पुग्गलो अत्तहिताय ¶ पटिपन्नो, रूपञ्च उपलब्भति सच्चिकट्ठपरमत्थेन,’ नो च वत्तब्बे – ‘अञ्ञं रूपं अञ्ञो पुग्गलो’’’ति मिच्छा.
नो ¶ चे पन वत्तब्बे – ‘‘अञ्ञं रूपं अञ्ञो पुग्गलो’’ति, नो च वत रे वत्तब्बे – ‘‘वुत्तं भगवता – ‘अत्थि पुग्गलो अत्तहिताय पटिपन्नो,’ रूपञ्च उपलब्भति सच्चिकट्ठपरमत्थेना’’ति. यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘वुत्तं भगवता – अत्थि पुग्गलो अत्तहिताय पटिपन्नो, रूपञ्च उपलब्भति ¶ सच्चिकट्ठपरमत्थेन,’ नो च वत्तब्बे – ‘अञ्ञं रूपं अञ्ञो पुग्गलो’’’ति मिच्छा…पे….
२३. पुग्गलो ¶ नुपलब्भति सच्चिकट्ठपरमत्थेनाति? आमन्ता. वुत्तं भगवता – ‘‘अत्थि पुग्गलो अत्तहिताय पटिपन्नो,’’ वेदना च उपलब्भति…पे… सञ्ञा च उपलब्भति…पे… सङ्खारा च उपलब्भन्ति…पे… विञ्ञाणञ्च उपलब्भति सच्चिकट्ठपरमत्थेनाति? आमन्ता. अञ्ञं विञ्ञाणं अञ्ञो पुग्गलोति? न हेवं वत्तब्बे.
आजानाहि पटिकम्मं. हञ्चि वुत्तं भगवता – ‘‘अत्थि पुग्गलो अत्तहिताय पटिपन्नो,’’ विञ्ञाणञ्च उपलब्भति सच्चिकट्ठपरमत्थेन, तेन वत रे वत्तब्बे – ‘‘अञ्ञं विञ्ञाणं अञ्ञो पुग्गलो’’ति. यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘वुत्तं भगवता – अत्थि पुग्गलो अत्तहिताय पटिपन्नो, विञ्ञाणञ्च उपलब्भति सच्चिकट्ठपरमत्थेन,’ नो च वत्तब्बे – ‘अञ्ञं विञ्ञाणं अञ्ञो पुग्गलो’’’ति मिच्छा.
नो चे पन वत्तब्बे – ‘‘अञ्ञं विञ्ञाणं अञ्ञो पुग्गलो’’ति, नो च वत रे वत्तब्बे – ‘‘वुत्तं भगवता – ‘अत्थि पुग्गलो अत्तहिताय पटिपन्नो,’ विञ्ञाणञ्च उपलब्भति सच्चिकट्ठपरमत्थेना’’ति. यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘वुत्तं भगवता – अत्थि पुग्गलो अत्तहिताय पटिपन्नो,’ विञ्ञाणञ्च उपलब्भति सच्चिकट्ठपरमत्थेन, नो च वत्तब्बे – ‘अञ्ञं विञ्ञाणं अञ्ञो पुग्गलो’’’ति मिच्छा…पे….
२४. पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेनाति? आमन्ता. वुत्तं भगवता – ‘‘अत्थि पुग्गलो ¶ अत्तहिताय पटिपन्नो,’’ चक्खायतनञ्च उपलब्भति ¶ सच्चिकट्ठपरमत्थेन…पे… सोतायतनञ्च उपलब्भति…पे… धम्मायतनञ्च उपलब्भति सच्चिकट्ठपरमत्थेन…पे….
२५. चक्खुधातु च उपलब्भति सच्चिकट्ठपरमत्थेन…पे… कायधातु च उपलब्भति…पे… रूपधातु च उपलब्भति…पे… फोट्ठब्बधातु च उपलब्भति…पे… चक्खुविञ्ञाणधातु च उपलब्भति…पे… मनोविञ्ञाणधातु च उपलब्भति…पे… धम्मधातु च उपलब्भति सच्चिकट्ठपरमत्थेन…पे….
२६. चक्खुन्द्रियञ्च उपलब्भति सच्चिकट्ठपरमत्थेन…पे… सोतिन्द्रियञ्च उपलब्भति सच्चिकट्ठपरमत्थेन…पे… अञ्ञिन्द्रियञ्च [अञ्ञाताविन्द्रियञ्च (बहूसु)] उपलब्भति सच्चिकट्ठपरमत्थेन…पे….
२७. पुग्गलो ¶ नुपलब्भति सच्चिकट्ठपरमत्थेनाति? आमन्ता. वुत्तं भगवता – ‘‘अत्थि पुग्गलो अत्तहिताय पटिपन्नो,’’ अञ्ञाताविन्द्रियञ्च उपलब्भति सच्चिकट्ठपरमत्थेनाति? आमन्ता. अञ्ञं अञ्ञाताविन्द्रियं अञ्ञो पुग्गलोति? न हेवं वत्तब्बे.
आजानाहि पटिकम्मं. हञ्चि वुत्तं भगवता – ‘‘अत्थि पुग्गलो अत्तहिताय पटिपन्नो,’’ अञ्ञाताविन्द्रियञ्च उपलब्भति सच्चिकट्ठपरमत्थेन, तेन वत रे वत्तब्बे – ‘‘अञ्ञं अञ्ञाताविन्द्रियं अञ्ञो पुग्गलो’’ति. यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘वुत्तं भगवता – अत्थि पुग्गलो अत्तहिताय पटिपन्नो, अञ्ञाताविन्द्रियञ्च उपलब्भति सच्चिकट्ठपरमत्थेन,’ नो च वत्तब्बे – ‘अञ्ञं अञ्ञाताविन्द्रियं अञ्ञो पुग्गलो’’’ति मिच्छा.
नो चे पन वत्तब्बे – ‘‘अञ्ञं अञ्ञाताविन्द्रियं अञ्ञो ¶ पुग्गलो’’ति, नो च वत रे वत्तब्बे – ‘‘वुत्तं भगवता – ‘अत्थि पुग्गलो अत्तहिताय पटिपन्नो,’ अञ्ञाताविन्द्रियञ्च उपलब्भति सच्चिकट्ठपरमत्थेना’’ति. यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘वुत्तं भगवता – अत्थि पुग्गलो अत्तहिताय पटिपन्नो, अञ्ञाताविन्द्रियञ्च उपलब्भति सच्चिकट्ठपरमत्थेन,’ नो च वत्तब्बे – ‘अञ्ञं अञ्ञाताविन्द्रियं अञ्ञो पुग्गलो’’’ति मिच्छा…पे….
सुद्धिकसंसन्दना.
६. ओपम्मसंसन्दनं
२८. रूपं ¶ उपलब्भति सच्चिकट्ठपरमत्थेन, वेदना च उपलब्भति सच्चिकट्ठपरमत्थेन, अञ्ञं रूपं अञ्ञा वेदनाति? आमन्ता. पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेन, रूपञ्च उपलब्भति सच्चिकट्ठपरमत्थेनाति? आमन्ता. अञ्ञं रूपं अञ्ञो पुग्गलोति? न हेवं वत्तब्बे.
आजानाहि निग्गहं. हञ्चि रूपं उपलब्भति सच्चिकट्ठपरमत्थेन, वेदना च उपलब्भति सच्चिकट्ठपरमत्थेन, अञ्ञं रूपं अञ्ञा वेदना, पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेन, रूपञ्च उपलब्भति सच्चिकट्ठपरमत्थेन; तेन वत रे वत्तब्बे – ‘‘अञ्ञं रूपं अञ्ञो पुग्गलो’’ति. यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘रूपं उपलब्भति सच्चिकट्ठपरमत्थेन, वेदना च उपलब्भति सच्चिकट्ठपरमत्थेन, अञ्ञं रूपं अञ्ञा वेदना, पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेन, रूपञ्च ¶ उपलब्भति सच्चिकट्ठपरमत्थेन,’ नो च वत्तब्बे – ‘अञ्ञं रूपं अञ्ञो पुग्गलो’’’ति मिच्छा.
नो ¶ चे पन वत्तब्बे ¶ – ‘‘अञ्ञं रूपं अञ्ञो पुग्गलो’’ति, नो च वत रे वत्तब्बे – ‘‘रूपं उपलब्भति सच्चिकट्ठपरमत्थेन, वेदना च उपलब्भति सच्चिकट्ठपरमत्थेन, अञ्ञं रूपं अञ्ञा वेदना, पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेन, रूपञ्च उपलब्भति सच्चिकट्ठपरमत्थेना’’ति. यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘रूपं उपलब्भति सच्चिकट्ठपरमत्थेन, वेदना च उपलब्भति सच्चिकट्ठपरमत्थेन, अञ्ञं रूपं अञ्ञा वेदना, पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेन, रूपञ्च उपलब्भति सच्चिकट्ठपरमत्थेन,’ नो च वत्तब्बे – ‘अञ्ञं रूपं अञ्ञो पुग्गलो’’’ति मिच्छा…पे….
२९. रूपं उपलब्भति सच्चिकट्ठपरमत्थेन, सञ्ञा च उपलब्भति…पे… सङ्खारा च उपलब्भन्ति…पे… विञ्ञाणञ्च उपलब्भति सच्चिकट्ठपरमत्थेन, अञ्ञं रूपं अञ्ञं विञ्ञाणन्ति? आमन्ता. पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेन, रूपञ्च उपलब्भति सच्चिकट्ठपरमत्थेनाति? आमन्ता. अञ्ञं रूपं अञ्ञो पुग्गलोति? न हेवं वत्तब्बे.
आजानाहि ¶ निग्गहं. हञ्चि रूपं उपलब्भति सच्चिकट्ठपरमत्थेन, विञ्ञाणञ्च उपलब्भति सच्चिकट्ठपरमत्थेन, अञ्ञं रूपं अञ्ञं विञ्ञाणं, पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेन, रूपञ्च उपलब्भति सच्चिकट्ठपरमत्थेन; तेन वत रे वत्तब्बे – ‘‘अञ्ञं रूपं अञ्ञो पुग्गलो’’ति. यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘रूपं उपलब्भति सच्चिकट्ठपरमत्थेन, विञ्ञाणञ्च उपलब्भति सच्चिकट्ठपरमत्थेन ¶ , अञ्ञं रूपं अञ्ञं विञ्ञाणं, पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेन, रूपञ्च उपलब्भति सच्चिकट्ठपरमत्थेन,’ नो च वत्तब्बे – ‘अञ्ञं रूपं अञ्ञो पुग्गलो’’’ति मिच्छा.
नो चे पन वत्तब्बे – ‘‘अञ्ञं रूपं अञ्ञो पुग्गलो’’ति, नो च वत रे वत्तब्बे – ‘‘रूपं उपलब्भति सच्चिकट्ठपरमत्थेन, विञ्ञाणञ्च उपलब्भति सच्चिकट्ठपरमत्थेन, अञ्ञं रूपं अञ्ञं विञ्ञाणं, पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेन, रूपञ्च उपलब्भति सच्चिकट्ठपरमत्थेना’’ति. यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘रूपं उपलब्भति सच्चिकट्ठपरमत्थेन, विञ्ञाणञ्च उपलब्भति सच्चिकट्ठपरमत्थेन, अञ्ञं रूपं अञ्ञं विञ्ञाणं, पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेन, रूपञ्च उपलब्भति ¶ सच्चिकट्ठपरमत्थेन,’ नो च वत्तब्बे – ‘अञ्ञं रूपं अञ्ञो पुग्गलो’’’ति मिच्छा…पे….
३०. वेदना उपलब्भति सच्चिकट्ठपरमत्थेन, सञ्ञा च उपलब्भति…पे… सङ्खारा च उपलब्भन्ति…पे… विञ्ञाणञ्च उपलब्भति…पे… रूपञ्च उपलब्भति सच्चिकट्ठपरमत्थेन…पे….
३१. सञ्ञा उपलब्भति सच्चिकट्ठपरमत्थेन, सङ्खारा च उपलब्भन्ति…पे… विञ्ञाणञ्च उपलब्भति…पे… रूपञ्च उपलब्भति…पे… वेदना च उपलब्भति सच्चिकट्ठपरमत्थेन…पे….
३२. सङ्खारा उपलब्भन्ति सच्चिकट्ठपरमत्थेन, विञ्ञाणञ्च उपलब्भति…पे… रूपञ्च उपलब्भति…पे… वेदना च उपलब्भति…पे… सञ्ञा ¶ च उपलब्भति सच्चिकट्ठपरमत्थेन…पे….
३३. विञ्ञाणं ¶ उपलब्भति सच्चिकट्ठपरमत्थेन, रूपञ्च उपलब्भति…पे… वेदना च उपलब्भति…पे… सञ्ञा च उपलब्भति…पे… सङ्खारा च उपलब्भन्ति सच्चिकट्ठपरमत्थेन, अञ्ञं विञ्ञाणं अञ्ञे सङ्खाराति? आमन्ता. पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेन, विञ्ञाणञ्च उपलब्भति सच्चिकट्ठपरमत्थेनाति? आमन्ता. अञ्ञं विञ्ञाणं अञ्ञो पुग्गलोति? न हेवं वत्तब्बे.
आजानाहि ¶ निग्गहं. हञ्चि विञ्ञाणं उपलब्भति सच्चिकट्ठपरमत्थेन, सङ्खारा च उपलब्भन्ति सच्चिकट्ठपरमत्थेन, अञ्ञं विञ्ञाणं अञ्ञे सङ्खारा, पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेन, विञ्ञाणञ्च उपलब्भति सच्चिकट्ठपरमत्थेन; तेन वत रे वत्तब्बे – ‘‘अञ्ञं विञ्ञाणं अञ्ञो पुग्गलो’’ति. यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘विञ्ञाणं उपलब्भति सच्चिकट्ठपरमत्थेन, सङ्खारा च उपलब्भन्ति सच्चिकट्ठपरमत्थेन, अञ्ञं विञ्ञाणं अञ्ञे सङ्खारा, पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेन, विञ्ञाणञ्च उपलब्भति सच्चिकट्ठपरमत्थेन,’ नो च वत्तब्बे – ‘अञ्ञं विञ्ञाणं अञ्ञो पुग्गलो’’’ति मिच्छा.
नो चे पन वत्तब्बे – ‘‘अञ्ञं विञ्ञाणं अञ्ञो पुग्गलो’’ति, नो च वत रे वत्तब्बे – ‘‘विञ्ञाणं उपलब्भति सच्चिकट्ठपरमत्थेन, सङ्खारा च उपलब्भन्ति सच्चिकट्ठपरमत्थेन, अञ्ञं विञ्ञाणं अञ्ञे सङ्खारा, पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेन, विञ्ञाणञ्च ¶ उपलब्भति सच्चिकट्ठपरमत्थेना’’ति. यं तत्थ वदेसि ¶ – ‘‘वत्तब्बे खो – ‘विञ्ञाणं उपलब्भति सच्चिकट्ठपरमत्थेन, सङ्खारा च उपलब्भन्ति सच्चिकट्ठपरमत्थेन, अञ्ञं विञ्ञाणं अञ्ञे सङ्खारा, पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेन, विञ्ञाणञ्च उपलब्भति सच्चिकट्ठपरमत्थेन,’ नो च वत्तब्बे – ‘अञ्ञं विञ्ञाणं अञ्ञो पुग्गलो’’’ति मिच्छा…पे….
३४. चक्खायतनं उपलब्भति सच्चिकट्ठपरमत्थेन, सोतायतनञ्च उपलब्भति…पे… धम्मायतनञ्च उपलब्भति सच्चिकट्ठपरमत्थेन…पे… सोतायतनं उपलब्भति…पे… धम्मायतनं उपलब्भति सच्चिकट्ठपरमत्थेन, चक्खायतनञ्च उपलब्भति…पे… मनायतनञ्च उपलब्भति सच्चिकट्ठपरमत्थेन…पे….
३५. चक्खुधातु ¶ उपलब्भति सच्चिकट्ठपरमत्थेन, सोतधातु च उपलब्भति…पे… धम्मधातु च उपलब्भति सच्चिकट्ठपरमत्थेन…पे… सोतधातु उपलब्भति…पे… धम्मधातु उपलब्भति सच्चिकट्ठपरमत्थेन, चक्खुधातु च उपलब्भति…पे… मनोविञ्ञाणधातु च उपलब्भति सच्चिकट्ठपरमत्थेन…पे….
३६. चक्खुन्द्रियं ¶ उपलब्भति सच्चिकट्ठपरमत्थेन, सोतिन्द्रियञ्च उपलब्भति…पे… अञ्ञाताविन्द्रियञ्च उपलब्भति सच्चिकट्ठपरमत्थेन…पे… सोतिन्द्रियं ¶ उपलब्भति…पे… अञ्ञाताविन्द्रियं उपलब्भति सच्चिकट्ठपरमत्थेन…पे… चक्खुन्द्रियञ्च उपलब्भति…पे… अञ्ञिन्द्रियञ्च उपलब्भति सच्चिकट्ठपरमत्थेन, अञ्ञं अञ्ञाताविन्द्रियं अञ्ञं अञ्ञिन्द्रियन्ति? आमन्ता. पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेन, अञ्ञाताविन्द्रियञ्च उपलब्भति सच्चिकट्ठपरमत्थेनाति? आमन्ता. अञ्ञं अञ्ञाताविन्द्रियं अञ्ञो पुग्गलोति? न हेवं वत्तब्बे.
आजानाहि निग्गहं. हञ्चि अञ्ञाताविन्द्रियं उपलब्भति सच्चिकट्ठपरमत्थेन, अञ्ञिन्द्रियञ्च उपलब्भति सच्चिकट्ठपरमत्थेन, अञ्ञं अञ्ञाताविन्द्रियं अञ्ञं अञ्ञिन्द्रियं, पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेन, अञ्ञाताविन्द्रियञ्च उपलब्भति सच्चिकट्ठपरमत्थेन; तेन वत रे वत्तब्बे – ‘‘अञ्ञं अञ्ञाताविन्द्रियं अञ्ञो पुग्गलो’’ति. यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘अञ्ञाताविन्द्रियं उपलब्भति सच्चिकट्ठपरमत्थेन, अञ्ञिन्द्रियञ्च उपलब्भति सच्चिकट्ठपरमत्थेन, अञ्ञं अञ्ञाताविन्द्रियं अञ्ञं अञ्ञिन्द्रियं, पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेन, अञ्ञाताविन्द्रियञ्च उपलब्भति सच्चिकट्ठपरमत्थेन,’ नो च वत्तब्बे – ‘अञ्ञं अञ्ञाताविन्द्रियं अञ्ञो पुग्गलो’’’ति मिच्छा.
नो ¶ चे पन वत्तब्बे – ‘‘अञ्ञं अञ्ञाताविन्द्रियं अञ्ञो पुग्गलो’’ति, नो च वत रे वत्तब्बे – ‘‘अञ्ञाताविन्द्रियं उपलब्भति सच्चिकट्ठपरमत्थेन, अञ्ञिन्द्रियञ्च उपलब्भति सच्चिकट्ठपरमत्थेन, अञ्ञं अञ्ञाताविन्द्रियं अञ्ञं अञ्ञिन्द्रियं, पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेन, अञ्ञाताविन्द्रियञ्च ¶ उपलब्भति सच्चिकट्ठपरमत्थेना’’ति. यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘अञ्ञाताविन्द्रियं उपलब्भति सच्चिकट्ठपरमत्थेन, अञ्ञिन्द्रियञ्च उपलब्भति सच्चिकट्ठपरमत्थेन, अञ्ञं अञ्ञाताविन्द्रियं अञ्ञं अञ्ञिन्द्रियं, पुग्गलो उपलब्भति ¶ सच्चिकट्ठपरमत्थेन, अञ्ञाताविन्द्रियञ्च उपलब्भति सच्चिकट्ठपरमत्थेन,’ नो च वत्तब्बे – ‘अञ्ञं अञ्ञाताविन्द्रियं अञ्ञो पुग्गलो’’’ति मिच्छा…पे….
३७. रूपं उपलब्भति सच्चिकट्ठपरमत्थेन, वेदना च उपलब्भति सच्चिकट्ठपरमत्थेन, अञ्ञं रूपं अञ्ञा वेदनाति? आमन्ता. वुत्तं ¶ भगवता – ‘‘अत्थि पुग्गलो अत्तहिताय पटिपन्नो,’’ रूपञ्च उपलब्भति सच्चिकट्ठपरमत्थेनाति? आमन्ता. अञ्ञं रूपं अञ्ञो पुग्गलोति? न हेवं वत्तब्बे.
आजानाहि पटिकम्मं. हञ्चि रूपं उपलब्भति सच्चिकट्ठपरमत्थेन, वेदना च उपलब्भति सच्चिकट्ठपरमत्थेन, अञ्ञं रूपं अञ्ञा वेदना, वुत्तं भगवता – ‘‘अत्थि पुग्गलो अत्तहिताय पटिपन्नो,’’ रूपञ्च उपलब्भति सच्चिकट्ठपरमत्थेन; तेन वत रे वत्तब्बे – अञ्ञं रूपं अञ्ञो पुग्गलोति. यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘रूपं उपलब्भति सच्चिकट्ठपरमत्थेन, वेदना च उपलब्भति सच्चिकट्ठपरमत्थेन, अञ्ञं रूपं अञ्ञा वेदना, वुत्तं भगवता – अत्थि पुग्गलो अत्तहिताय पटिपन्नो, रूपञ्च उपलब्भति सच्चिकट्ठपरमत्थेन,’ नो च वत्तब्बे – ‘अञ्ञं रूपं अञ्ञो पुग्गलो’’’ति मिच्छा.
नो चे पन वत्तब्बे – ‘‘अञ्ञं रूपं अञ्ञो पुग्गलो’’ति, नो च वत रे वत्तब्बे ¶ – ‘‘रूपं उपलब्भति सच्चिकट्ठपरमत्थेन, वेदना च उपलब्भति सच्चिकट्ठपरमत्थेन, अञ्ञं रूपं अञ्ञा वेदना, वुत्तं भगवता – ‘अत्थि पुग्गलो अत्तहिताय पटिपन्नो,’ रूपञ्च उपलब्भति सच्चिकट्ठपरमत्थेना’’ति. यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘रूपं उपलब्भति सच्चिकट्ठपरमत्थेन, वेदना च उपलब्भति सच्चिकट्ठपरमत्थेन, अञ्ञं रूपं अञ्ञा वेदना, वुत्तं भगवता – अत्थि पुग्गलो अत्तहिताय पटिपन्नो, रूपञ्च उपलब्भति सच्चिकट्ठपरमत्थेन,’ नो च वत्तब्बे – ‘अञ्ञं रूपं अञ्ञो पुग्गलो’’’ति मिच्छा…पे….
३८. रूपं ¶ उपलब्भति सच्चिकट्ठपरमत्थेन, सञ्ञा च उपलब्भति… सङ्खारा च उपलब्भन्ति… विञ्ञाणञ्च उपलब्भति सच्चिकट्ठपरमत्थेन…पे….
३९. वेदना ¶ उपलब्भति सच्चिकट्ठपरमत्थेन, सञ्ञा च उपलब्भति… सङ्खारा च उपलब्भन्ति… विञ्ञाणञ्च उपलब्भति… रूपञ्च उपलब्भति सच्चिकट्ठपरमत्थेन…पे….
४०. सञ्ञा उपलब्भति सच्चिकट्ठपरमत्थेन, सङ्खारा च ¶ उपलब्भन्ति… विञ्ञाणञ्च उपलब्भति… रूपञ्च उपलब्भति… वेदना च उपलब्भति सच्चिकट्ठपरमत्थेन…पे….
४१. सङ्खारा उपलब्भन्ति सच्चिकट्ठपरमत्थेन, विञ्ञाणञ्च उपलब्भति… रूपञ्च उपलब्भति… वेदना च उपलब्भति… सञ्ञा च उपलब्भति सच्चिकट्ठपरमत्थेन…पे….
४२. विञ्ञाणं ¶ उपलब्भति सच्चिकट्ठपरमत्थेन, रूपञ्च उपलब्भति… वेदना च उपलब्भति… सञ्ञा च उपलब्भति… सङ्खारा च उपलब्भन्ति सच्चिकट्ठपरमत्थेन…पे….
४३. चक्खायतनं उपलब्भति सच्चिकट्ठपरमत्थेन, सोतायतनञ्च उपलब्भति…पे… धम्मायतनञ्च उपलब्भति सच्चिकट्ठपरमत्थेन…पे… सोतायतनं उपलब्भति…पे… धम्मायतनं उपलब्भति सच्चिकट्ठपरमत्थेन चक्खायतनञ्च उपलब्भति…पे… मनायतनञ्च उपलब्भति सच्चिकट्ठपरमत्थेन…पे….
४४. चक्खुधातु उपलब्भति सच्चिकट्ठपरमत्थेन, सोतधातु च उपलब्भति…पे… धम्मधातु च उपलब्भति सच्चिकट्ठपरमत्थेन…पे… सोतधातु उपलब्भति सच्चिकट्ठपरमत्थेन…पे… धम्मधातु उपलब्भति सच्चिकट्ठपरमत्थेन, चक्खुधातु च उपलब्भति…पे… मनोविञ्ञाणधातु च उपलब्भति सच्चिकट्ठपरमत्थेन…पे….
४५. चक्खुन्द्रियं उपलब्भति सच्चिकट्ठपरमत्थेन, सोतिन्द्रियञ्च उपलब्भति…पे… अञ्ञाताविन्द्रियञ्च उपलब्भति सच्चिकट्ठपरमत्थेन…पे… सोतिन्द्रियं उपलब्भति…पे… अञ्ञाताविन्द्रियं उपलब्भति सच्चिकट्ठपरमत्थेन, चक्खुन्द्रियञ्च उपलब्भति…पे… अञ्ञिन्द्रियञ्च उपलब्भति सच्चिकट्ठपरमत्थेन; अञ्ञं ¶ अञ्ञाताविन्द्रियं ¶ अञ्ञं अञ्ञिन्द्रियन्ति? आमन्ता. वुत्तं भगवता – ‘‘अत्थि पुग्गलो अत्तहिताय पटिपन्नो,’’ अञ्ञाताविन्द्रियञ्च ¶ उपलब्भति सच्चिकट्ठपरमत्थेनाति? आमन्ता. अञ्ञं अञ्ञाताविन्द्रियं अञ्ञो पुग्गलोति? न हेवं वत्तब्बे.
आजानाहि ¶ पटिकम्मं. हञ्चि अञ्ञाताविन्द्रियं उपलब्भति सच्चिकट्ठपरमत्थेन, अञ्ञिन्द्रियञ्च उपलब्भति सच्चिकट्ठपरमत्थेन, अञ्ञं अञ्ञाताविन्द्रियं अञ्ञं अञ्ञिन्द्रियं, वुत्तं भगवता – ‘‘अत्थि पुग्गलो अत्तहिताय पटिपन्नो,’’ अञ्ञाताविन्द्रियञ्च उपलब्भति सच्चिकट्ठपरमत्थेन; तेन वत रे वत्तब्बे – ‘‘अञ्ञं अञ्ञाताविन्द्रियं अञ्ञो पुग्गलो’’ति. यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘अञ्ञाताविन्द्रियं उपलब्भति सच्चिकट्ठपरमत्थेन, अञ्ञिन्द्रियञ्च उपलब्भति सच्चिकट्ठपरमत्थेन, अञ्ञं अञ्ञाताविन्द्रियं अञ्ञं अञ्ञिन्द्रियं, वुत्तं भगवता – अत्थि पुग्गलो अत्तहिताय पटिपन्नो, अञ्ञाताविन्द्रियञ्च उपलब्भति सच्चिकट्ठपरमत्थेन,’ नो च वत्तब्बे – ‘अञ्ञं अञ्ञाताविन्द्रियं अञ्ञो पुग्गलो’’’ति मिच्छा.
नो चे पन वत्तब्बे – ‘‘अञ्ञं अञ्ञाताविन्द्रियं अञ्ञो पुग्गलो’’ति, नो च वत रे वत्तब्बे – ‘‘अञ्ञाताविन्द्रियं उपलब्भति सच्चिकट्ठपरमत्थेन, अञ्ञिन्द्रियञ्च उपलब्भति सच्चिकट्ठपरमत्थेन, अञ्ञं अञ्ञाताविन्द्रियं अञ्ञं अञ्ञिन्द्रियं, वुत्तं भगवता – ‘अत्थि पुग्गलो अत्तहिताय पटिपन्नो,’ अञ्ञाताविन्द्रियञ्च उपलब्भति सच्चिकट्ठपरमत्थेना’’ति. यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘अञ्ञाताविन्द्रियं उपलब्भति सच्चिकट्ठपरमत्थेन, अञ्ञिन्द्रियञ्च उपलब्भति ¶ सच्चिकट्ठपरमत्थेन, अञ्ञं अञ्ञाताविन्द्रियं अञ्ञं अञ्ञिन्द्रियं, वुत्तं भगवता – अत्थि पुग्गलो अत्तहिताय पटिपन्नो, अञ्ञाताविन्द्रियञ्च उपलब्भति सच्चिकट्ठपरमत्थेन,’ नो च वत्तब्बे – ‘अञ्ञं अञ्ञाताविन्द्रियं अञ्ञो पुग्गलो’’’ति मिच्छा…पे….
ओपम्मसंसन्दनं.
७. चतुक्कनयसंसन्दनं
४६. पुग्गलो ¶ उपलब्भति सच्चिकट्ठपरमत्थेनाति? आमन्ता. रूपं पुग्गलोति? न हेवं वत्तब्बे.
आजानाहि ¶ निग्गहं. हञ्चि पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेन, तेन वत रे वत्तब्बे – ‘‘रूपं पुग्गलो’’ति. यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेन,’ नो च वत्तब्बे – ‘रूपं पुग्गलो’’’ति मिच्छा.
नो चे पन वत्तब्बे – ‘‘रूपं पुग्गलो’’ति, नो च वत रे वत्तब्बे – ‘‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’ति. यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेन,’ नो च वत्तब्बे – ‘रूपं पुग्गलो’’’ति मिच्छा…पे….
४७. पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेनाति? आमन्ता. रूपस्मिं पुग्गलो…पे… अञ्ञत्र रूपा पुग्गलो…पे… पुग्गलस्मिं रूपन्ति? न ¶ हेवं वत्तब्बे.
आजानाहि निग्गहं. हञ्चि पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेन, तेन वत रे वत्तब्बे – ‘‘पुग्गलस्मिं रूप’’न्ति. यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेन ¶ ,’ नो च वत्तब्बे – ‘पुग्गलस्मिं रूप’’’न्ति मिच्छा.
नो चे पन वत्तब्बे – ‘‘पुग्गलस्मिं रूप’’न्ति, नो च वत रे वत्तब्बे – ‘‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’ति. यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेन,’ नो च वत्तब्बे – ‘पुग्गलस्मिं रूप’’’न्ति मिच्छा…पे….
४८. पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेनाति? आमन्ता. वेदना पुग्गलो…पे… वेदनाय पुग्गलो…पे… अञ्ञत्र वेदनाय पुग्गलो…पे… पुग्गलस्मिं वेदना…पे….
सञ्ञा ¶ पुग्गलो…पे… सञ्ञाय पुग्गलो…पे… अञ्ञत्र सञ्ञाय पुग्गलो…पे… पुग्गलस्मिं सञ्ञा…पे….
सङ्खारा पुग्गलो…पे… सङ्खारेसु पुग्गलो…पे… अञ्ञत्र सङ्खारेहि पुग्गलो…पे… पुग्गलस्मिं सङ्खारा…पे….
विञ्ञाणं पुग्गलो…पे… विञ्ञाणस्मिं पुग्गलो…पे… अञ्ञत्र विञ्ञाणा पुग्गलो…पे… पुग्गलस्मिं विञ्ञाणन्ति? न हेवं वत्तब्बे.
आजानाहि निग्गहं. हञ्चि पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेन, तेन वत रे वत्तब्बे – ‘‘पुग्गलस्मिं विञ्ञाण’’न्ति. यं तत्थ वदेसि – ‘‘वत्तब्बे खो ¶ – ‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेन,’ नो च वत्तब्बे – ‘पुग्गलस्मिं विञ्ञाण’’’न्ति मिच्छा.
नो चे पन वत्तब्बे – ‘‘पुग्गलस्मिं विञ्ञाण’’न्ति, नो च वत रे वत्तब्बे – ‘‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’ति. यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेन,’ नो च वत्तब्बे – ‘पुग्गलस्मिं ¶ विञ्ञाण’’’न्ति मिच्छा…पे….
४९. पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेनाति? आमन्ता. चक्खायतनं पुग्गलो…पे… चक्खायतनस्मिं पुग्गलो…पे… अञ्ञत्र चक्खायतना पुग्गलो…पे… पुग्गलस्मिं चक्खायतनं…पे… धम्मायतनं पुग्गलो…पे… धम्मायतनस्मिं पुग्गलो…पे… अञ्ञत्र धम्मायतना पुग्गलो…पे… पुग्गलस्मिं धम्मायतनं…पे….
चक्खुधातु पुग्गलो…पे… चक्खुधातुया पुग्गलो…पे… अञ्ञत्र चक्खुधातुया पुग्गलो…पे… पुग्गलस्मिं चक्खुधातु…पे… धम्मधातु पुग्गलो…पे… धम्मधातुया पुग्गलो…पे… अञ्ञत्र धम्मधातुया पुग्गलो…पे… पुग्गलस्मिं धम्मधातु…पे….
चक्खुन्द्रियं पुग्गलो…पे… चक्खुन्द्रियस्मिं पुग्गलो…पे… अञ्ञत्र चक्खुन्द्रिया पुग्गलो ¶ …पे… पुग्गलस्मिं चक्खुन्द्रियं…पे… अञ्ञाताविन्द्रियं ¶ पुग्गलो…पे… अञ्ञाताविन्द्रियस्मिं पुग्गलो…पे… अञ्ञत्र अञ्ञाताविन्द्रिया पुग्गलो…पे… पुग्गलस्मिं अञ्ञाताविन्द्रियन्ति? न हेवं वत्तब्बे.
आजानाहि निग्गहं. हञ्चि पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेन, तेन वत रे वत्तब्बे – ‘‘पुग्गलस्मिं अञ्ञाताविन्द्रिय’’न्ति. यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेन,’ नो च वत्तब्बे – ‘पुग्गलस्मिं अञ्ञाताविन्द्रिय’’’न्ति मिच्छा.
नो चे पन वत्तब्बे – ‘‘पुग्गलस्मिं अञ्ञाताविन्द्रिय’’न्ति, नो च वत रे वत्तब्बे – ‘‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’ति ¶ . यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेन,’ नो च वत्तब्बे – ‘पुग्गलस्मिं अञ्ञाताविन्द्रिय’’’न्ति मिच्छा…पे….
५०. पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेनाति? आमन्ता. वुत्तं भगवता – ‘‘अत्थि पुग्गलो अत्तहिताय पटिपन्नो’’ति? आमन्ता. रूपं पुग्गलोति? न हेवं वत्तब्बे.
आजानाहि ¶ पटिकम्मं. हञ्चि वुत्तं भगवता – ‘‘अत्थि पुग्गलो अत्तहिताय पटिपन्नो,’’ तेन वत रे वत्तब्बे – ‘‘रूपं पुग्गलो’’ति. यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘वुत्तं भगवता – अत्थि पुग्गलो अत्तहिताय पटिपन्नो,’ नो च वत्तब्बे – ‘रूपं पुग्गलोति’’’ मिच्छा.
नो चे पन वत्तब्बे – ‘‘रूपं पुग्गलो’’ति, नो च वत रे वत्तब्बे – ‘‘वुत्तं भगवता – ‘अत्थि पुग्गलो अत्तहिताय पटिपन्नो’’’ति. यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘वुत्तं भगवता – अत्थि पुग्गलो अत्तहिताय पटिपन्नो,’ नो च वत्तब्बे – ‘रूपं पुग्गलो’’’ति मिच्छा…पे….
५१. पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेनाति? आमन्ता. वुत्तं भगवता – ‘‘अत्थि पुग्गलो अत्तहिताय पटिपन्नो’’ति? आमन्ता. रूपस्मिं पुग्गलो…पे… अञ्ञत्र रूपा पुग्गलो…पे… पुग्गलस्मिं रूपं…पे….
वेदना ¶ पुग्गलो…पे… वेदनाय पुग्गलो…पे… अञ्ञत्र वेदनाय पुग्गलो…पे… पुग्गलस्मिं वेदना…पे….
सञ्ञा पुग्गलो…पे… सञ्ञाय पुग्गलो…पे… अञ्ञत्र सञ्ञाय पुग्गलो…पे… पुग्गलस्मिं ¶ सञ्ञा…पे….
सङ्खारा पुग्गलो…पे… सङ्खारेसु पुग्गलो…पे… अञ्ञत्र सङ्खारेहि पुग्गलो…पे… पुग्गलस्मिं सङ्खारा…पे….
विञ्ञाणं पुग्गलो…पे… विञ्ञाणस्मिं पुग्गलो…पे… अञ्ञत्र विञ्ञाणा पुग्गलो…पे… पुग्गलस्मिं विञ्ञाणन्ति? न हेवं वत्तब्बे.
आजानाहि पटिकम्मं. हञ्चि वुत्तं भगवता – ‘‘अत्थि पुग्गलो अत्तहिताय पटिपन्नो,’’ तेन वत रे वत्तब्बे – ‘‘पुग्गलस्मिं विञ्ञाण’’न्ति. यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘वुत्तं भगवता – अत्थि पुग्गलो अत्तहिताय पटिपन्नो,’ नो च वत्तब्बे – ‘पुग्गलस्मिं विञ्ञाण’’’न्ति मिच्छा.
नो ¶ चे पन वत्तब्बे – ‘‘पुग्गलस्मिं विञ्ञाण’’न्ति, नो च वत रे वत्तब्बे – ‘‘वुत्तं भगवता – ‘अत्थि पुग्गलो अत्तहिताय पटिपन्नो’’’ति. यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘वुत्तं भगवता – अत्थि पुग्गलो अत्तहिताय पटिपन्नो,’ नो च वत्तब्बे – ‘पुग्गलस्मिं विञ्ञाण’’’न्ति मिच्छा…पे….
५२. पुग्गलो ¶ नुपलब्भति सच्चिकट्ठपरमत्थेनाति? आमन्ता. वुत्तं भगवता – ‘‘अत्थि पुग्गलो अत्तहिताय पटिपन्नो’’ति? आमन्ता. चक्खायतनं पुग्गलो…पे… चक्खायतनस्मिं पुग्गलो…पे… अञ्ञत्र चक्खायतना पुग्गलो…पे… पुग्गलस्मिं चक्खायतनं…पे… धम्मायतनं पुग्गलो…पे… धम्मायतनस्मिं पुग्गलो…पे… अञ्ञत्र धम्मायतना पुग्गलो…पे… पुग्गलस्मिं धम्मायतनं…पे….
चक्खुधातु ¶ पुग्गलो…पे… चक्खुधातुया पुग्गलो…पे… अञ्ञत्र ¶ चक्खुधातुया पुग्गलो…पे… पुग्गलस्मिं चक्खुधातु…पे… धम्मधातु पुग्गलो…पे… धम्मधातुया पुग्गलो…पे… अञ्ञत्र धम्मधातुया पुग्गलो…पे… पुग्गलस्मिं धम्मधातु…पे….
चक्खुन्द्रियं पुग्गलो…पे… चक्खुन्द्रियस्मिं पुग्गलो…पे… अञ्ञत्र चक्खुन्द्रिया पुग्गलो…पे… पुग्गलस्मिं चक्खुन्द्रियं…पे… अञ्ञाताविन्द्रियं पुग्गलो…पे… अञ्ञाताविन्द्रियस्मिं पुग्गलो…पे… अञ्ञत्र अञ्ञाताविन्द्रिया पुग्गलो…पे… पुग्गलस्मिं अञ्ञाताविन्द्रियन्ति? न हेवं वत्तब्बे.
आजानाहि पटिकम्मं. हञ्चि वुत्तं भगवता – ‘‘अत्थि पुग्गलो अत्तहिताय पटिपन्नो,’’ तेन वत रे वत्तब्बे – ‘‘पुग्गलस्मिं ¶ अञ्ञाताविन्द्रिय’’न्ति. यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘वुत्तं भगवता – अत्थि पुग्गलो अत्तहिताय पटिपन्नो,’ नो च वत्तब्बे – ‘पुग्गलस्मिं अञ्ञाताविन्द्रिय’’’न्ति मिच्छा.
नो चे पन वत्तब्बे – ‘‘पुग्गलस्मिं अञ्ञाताविन्द्रिय’’न्ति, नो च वत रे वत्तब्बे – ‘‘वुत्तं भगवता – ‘अत्थि पुग्गलो अत्तहिताय पटिपन्नो’’’ति. यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘वुत्तं भगवता – अत्थि पुग्गलो अत्तहिताय पटिपन्नो,’ नो च वत्तब्बे – ‘पुग्गलस्मिं अञ्ञाताविन्द्रिय’’’न्ति मिच्छा…पे….
चतुक्कनयसंसन्दनं.
८. लक्खणयुत्तिकथा
५३. पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेनाति? आमन्ता. पुग्गलो सप्पच्चयो…पे… पुग्गलो अप्पच्चयो… पुग्गलो सङ्खतो ¶ … पुग्गलो असङ्खतो… पुग्गलो सस्सतो ¶ … पुग्गलो असस्सतो… पुग्गलो सनिमित्तो… पुग्गलो अनिमित्तोति? न हेवं वत्तब्बे. (संखित्तं)
५४. पुग्गलो ¶ नुपलब्भति सच्चिकट्ठपरमत्थेनाति? आमन्ता. वुत्तं भगवता – ‘‘अत्थि पुग्गलो अत्तहिताय पटिपन्नो’’ति? आमन्ता. पुग्गलो सप्पच्चयो…पे… पुग्गलो अप्पच्चयो… पुग्गलो सङ्खतो… पुग्गलो असङ्खतो… पुग्गलो सस्सतो… पुग्गलो असस्सतो… पुग्गलो सनिमित्तो… पुग्गलो अनिमित्तोति? न हेवं वत्तब्बे. (संखित्तं)
लक्खणयुत्तिकथा.
९. वचनसोधनं
५५. पुग्गलो उपलब्भति, उपलब्भति पुग्गलोति? पुग्गलो उपलब्भति, उपलब्भति केहिचि पुग्गलो केहिचि न पुग्गलोति. पुग्गलो केहिचि उपलब्भति केहिचि न उपलब्भतीति? न हेवं वत्तब्बे…पे….
५६. पुग्गलो सच्चिकट्ठो, सच्चिकट्ठो पुग्गलोति? पुग्गलो सच्चिकट्ठो, सच्चिकट्ठो केहिचि पुग्गलो केहिचि न पुग्गलोति. पुग्गलो ¶ केहिचि सच्चिकट्ठो केहिचि न सच्चिकट्ठोति? न हेवं वत्तब्बे…पे….
५७. पुग्गलो विज्जमानो, विज्जमानो पुग्गलोति? पुग्गलो विज्जमानो, विज्जमानो केहिचि पुग्गलो केहिचि न पुग्गलोति. पुग्गलो केहिचि विज्जमानो केहिचि न विज्जमानोति? न हेवं वत्तब्बे…पे….
५८. पुग्गलो ¶ संविज्जमानो, संविज्जमानो पुग्गलोति? पुग्गलो संविज्जमानो, संविज्जमानो ¶ केहिचि पुग्गलो केहिचि न पुग्गलोति. पुग्गलो केहिचि संविज्जमानो केहिचि न संविज्जमानोति? न हेवं वत्तब्बे…पे….
५९. पुग्गलो अत्थि, अत्थि पुग्गलोति? पुग्गलो अत्थि, अत्थि केहिचि पुग्गलो केहिचि न पुग्गलोति. पुग्गलो केहिचि अत्थि केहिचि नत्थीति? न हेवं वत्तब्बे…पे….
६०. पुग्गलो अत्थि, अत्थि न सब्बो पुग्गलोति? आमन्ता…पे… पुग्गलो नत्थि, नत्थि न सब्बो पुग्गलोति? न हेवं वत्तब्बे. (संखित्तं)
वचनसोधनं.
१०. पञ्ञत्तानुयोगो
६१. रूपधातुया ¶ रूपी पुग्गलोति? आमन्ता. कामधातुया कामी पुग्गलोति? न हेवं वत्तब्बे…पे….
६२. रूपधातुया रूपिनो सत्ताति? आमन्ता. कामधातुया कामिनो सत्ताति? न हेवं वत्तब्बे…पे….
६३. अरूपधातुया अरूपी पुग्गलोति? आमन्ता. कामधातुया ¶ कामी पुग्गलोति? न हेवं वत्तब्बे…पे….
६४. अरूपधातुया अरूपिनो सत्ताति? आमन्ता. कामधातुया कामिनो सत्ताति? न हेवं वत्तब्बे…पे….
६५. रूपधातुया रूपी पुग्गलो अरूपधातुया अरूपी पुग्गलो, अत्थि ¶ च कोचि रूपधातुया ¶ चुतो अरूपधातुं उपपज्जतीति? आमन्ता. रूपी पुग्गलो उपच्छिन्नो, अरूपी पुग्गलो जातोति? न हेवं वत्तब्बे…पे….
६६. रूपधातुया रूपिनो सत्ता अरूपधातुया अरूपिनो सत्ता, अत्थि च कोचि रूपधातुया चुतो अरूपधातुं उपपज्जतीति? आमन्ता. रूपी सत्तो उपच्छिन्नो, अरूपी सत्तो जातोति? न हेवं वत्तब्बे…पे….
६७. कायोति वा सरीरन्ति वा, सरीरन्ति वा कायोति वा, कायं अप्पियं करित्वा एसेसे एकट्ठे समे समभागे तज्जातेति? आमन्ता. पुग्गलोति वा जीवोति वा, जीवोति वा पुग्गलोति वा, पुग्गलं अप्पियं करित्वा एसेसे एकट्ठे समे समभागे तज्जातेति? आमन्ता. अञ्ञो कायो, अञ्ञो पुग्गलोति? आमन्ता. अञ्ञं जीवं, अञ्ञं सरीरन्ति? न हेवं वत्तब्बे.
आजानाहि निग्गहं. हञ्चि कायोति वा सरीरन्ति वा, सरीरन्ति वा कायोति वा, कायं अप्पियं करित्वा एसेसे एकट्ठे समे समभागे तज्जाते, पुग्गलोति वा जीवोति वा, जीवोति वा पुग्गलोति वा, पुग्गलं अप्पियं करित्वा एसेसे एकट्ठे ¶ समे समभागे तज्जाते, अञ्ञो कायो अञ्ञो पुग्गलो; तेन वत रे वत्तब्बे – ‘‘अञ्ञं जीवं अञ्ञं सरीर’’न्ति. यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘कायोति ¶ वा सरीरन्ति वा, सरीरन्ति वा कायोति वा, कायं अप्पियं करित्वा एसेसे ¶ एकट्ठे समे समभागे तज्जाते, पुग्गलोति वा जीवोति वा, जीवोति वा पुग्गलोति वा, पुग्गलं अप्पियं करित्वा एसेसे एकट्ठे समे समभागे तज्जाते, अञ्ञो कायो अञ्ञो पुग्गलो,’ नो च वत्तब्बे – ‘अञ्ञं जीवं अञ्ञं सरीर’’’न्ति मिच्छा.
नो चे पन वत्तब्बे – ‘‘अञ्ञं जीवं अञ्ञं सरीर’’न्ति, नो च वत रे वत्तब्बे – ‘‘कायोति वा सरीरन्ति वा, सरीरन्ति वा कायोति वा, कायं अप्पियं करित्वा एसेसे एकट्ठे समे समभागे तज्जाते, पुग्गलोति वा जीवोति वा, जीवोति वा पुग्गलोति वा, पुग्गलं अप्पियं करित्वा एसेसे एकट्ठे समे समभागे तज्जाते, अञ्ञो कायो अञ्ञो पुग्गलो’’ति. यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘कायोति ¶ वा सरीरन्ति वा, सरीरन्ति वा कायोति वा, कायं अप्पियं करित्वा एसेसे एकट्ठे समे समभागे तज्जाते, पुग्गलोति वा जीवोति वा, जीवोति वा पुग्गलोति वा, पुग्गलं अप्पियं करित्वा एसेसे एकट्ठे समे समभागे तज्जाते, अञ्ञो कायो अञ्ञो पुग्गलो’, नो च वत्तब्बे – ‘अञ्ञं जीवं अञ्ञं सरीर’’’न्ति मिच्छा…पे….
६८. कायोति वा सरीरन्ति वा, सरीरन्ति वा कायोति वा, कायं अप्पियं करित्वा एसेसे एकट्ठे समे समभागे तज्जातेति? आमन्ता. वुत्तं भगवता – ‘‘अत्थि पुग्गलो अत्तहिताय पटिपन्नो’’ति? आमन्ता. अञ्ञो कायो अञ्ञो पुग्गलोति? न हेवं वत्तब्बे.
आजानाहि पटिकम्मं. हञ्चि कायोति वा सरीरन्ति ¶ वा, सरीरन्ति वा कायोति वा, कायं अप्पियं करित्वा एसेसे एकट्ठे समे समभागे तज्जाते, वुत्तं भगवता – ‘‘अत्थि पुग्गलो अत्तहिताय पटिपन्नो,’’ तेन वत रे वत्तब्बे – ‘‘अञ्ञो कायो अञ्ञो पुग्गलो’’ति. यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘कायोति वा सरीरन्ति वा, सरीरन्ति वा कायोति वा, कायं अप्पियं करित्वा एसेसे एकट्ठे समे समभागे तज्जाते, वुत्तं भगवता – अत्थि ¶ पुग्गलो अत्तहिताय पटिपन्नो,’ नो च वत्तब्बे – ‘अञ्ञो कायो अञ्ञो पुग्गलो’’’ति मिच्छा.
नो ¶ चे पन वत्तब्बे – ‘‘अञ्ञो कायो अञ्ञो पुग्गलो’’ति, नो च वत रे वत्तब्बे – ‘‘कायोति वा सरीरन्ति वा, सरीरन्ति वा कायोति वा, कायं अप्पियं करित्वा एसेसे एकट्ठे समे समभागे तज्जाते, वुत्तं भगवता – ‘अत्थि पुग्गलो अत्तहिताय पटिपन्नो’’’ति. यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘कायोति वा सरीरन्ति वा, सरीरन्ति वा कायोति वा, कायं अप्पियं करित्वा एसेसे एकट्ठे समे समभागे तज्जाते, वुत्तं भगवता – अत्थि पुग्गलो अत्तहिताय पटिपन्नो,’ नो च वत्तब्बे – ‘अञ्ञो कायो अञ्ञो पुग्गलो’’’ति मिच्छा. (संखित्तं)
पञ्ञत्तानुयोगो.
११. गतिअनुयोगो
६९. पुग्गलो ¶ सन्धावति अस्मा लोका परं लोकं, परस्मा लोका इमं लोकन्ति? आमन्ता. सो पुग्गलो सन्धावति अस्मा लोका परं लोकं, परस्मा लोका इमं लोकन्ति? न हेवं वत्तब्बे ¶ …पे….
७०. पुग्गलो सन्धावति अस्मा लोका परं लोकं, परस्मा लोका इमं लोकन्ति? आमन्ता. अञ्ञो पुग्गलो सन्धावति अस्मा लोका परं लोकं, परस्मा लोका इमं लोकन्ति? न हेवं वत्तब्बे…पे….
७१. पुग्गलो सन्धावति अस्मा लोका परं लोकं, परस्मा लोका इमं लोकन्ति? आमन्ता. सो च अञ्ञो च सन्धावति अस्मा लोका परं लोकं, परस्मा लोका इमं लोकन्ति? न हेवं वत्तब्बे…पे….
७२. पुग्गलो सन्धावति अस्मा लोका परं लोकं, परस्मा लोका इमं लोकन्ति? आमन्ता. नेव सो सन्धावति, न अञ्ञो सन्धावति अस्मा लोका परं लोकं, परस्मा लोका इमं लोकन्ति? न ¶ हेवं वत्तब्बे…पे….
७३. पुग्गलो ¶ सन्धावति अस्मा लोका परं लोकं, परस्मा लोका इमं लोकन्ति? आमन्ता. सो पुग्गलो सन्धावति, अञ्ञो पुग्गलो सन्धावति, सो च अञ्ञो च सन्धावति, नेव सो सन्धावति न अञ्ञो सन्धावति अस्मा लोका परं लोकं, परस्मा लोका इमं लोकन्ति? न हेवं वत्तब्बे…पे….
७४. न वत्तब्बं – ‘‘पुग्गलो सन्धावति अस्मा लोका परं लोकं, परस्मा लोका इमं लोक’’न्ति? आमन्ता. ननु वुत्तं ¶ भगवता –
‘‘स सत्तक्खत्तुपरमं, सन्धावित्वान पुग्गलो;
दुक्खस्सन्तकरो होति, सब्बसंयोजनक्खया’’ति [सं. नि. २.१३३; इतिवु. २४ इतिवुत्तकेपि].
अत्थेव ¶ सुत्तन्तोति? आमन्ता. तेन हि पुग्गलो सन्धावति अस्मा लोका परं लोकं, परस्मा लोका इमं लोकन्ति.
७५. न वत्तब्बं – ‘‘पुग्गलो सन्धावति अस्मा लोका परं लोकं, परस्मा लोका इमं लोक’’न्ति? आमन्ता. ननु वुत्तं भगवता – ‘‘अनमतग्गोयं [अनमतग्गायं (क.)], भिक्खवे, संसारो. पुब्बकोटि न पञ्ञायति, अविज्जानीवरणानं सत्तानं तण्हासंयोजनानं सन्धावतं संसरत’’न्ति [सं. नि. २.१२४]! अत्थेव सुत्तन्तोति? आमन्ता. तेन हि पुग्गलो सन्धावति अस्मा लोका परं लोकं, परस्मा लोका इमं लोकन्ति.
७६. पुग्गलो सन्धावति अस्मा लोका परं लोकं, परस्मा लोका इमं लोकन्ति? आमन्ता. स्वेव पुग्गलो सन्धावति अस्मा लोका परं लोकं, परस्मा लोका इमं लोकन्ति? न हेवं वत्तब्बे…पे….
७७. स्वेव पुग्गलो सन्धावति अस्मा लोका परं लोकं, परस्मा लोका इमं लोकन्ति? आमन्ता. अत्थि कोचि मनुस्सो हुत्वा देवो होतीति? आमन्ता. स्वेव मनुस्सो सो देवोति? न ¶ हेवं वत्तब्बे…पे….
७८. स्वेव मनुस्सो सो देवोति? आमन्ता. मनुस्सो हुत्वा देवो होति, देवो हुत्वा मनुस्सो ¶ होति, मनुस्सभूतो अञ्ञो, देवो अञ्ञो, मनुस्सभूतो स्वेवायं सन्धावतीति मिच्छा…पे….
सचे ¶ हि सन्धावति स्वेव पुग्गलो इतो चुतो परं लोकं अनञ्ञो, हेवं मरणं न हेहिति, पाणातिपातोपि नुपलब्भति. कम्मं अत्थि, कम्मविपाको अत्थि, कतानं कम्मानं विपाको अत्थि, कुसलाकुसले विपच्चमाने स्वेवायं सन्धावतीति मिच्छा.
७९. स्वेव पुग्गलो सन्धावति अस्मा लोका परं लोकं, परस्मा लोका इमं लोकन्ति? आमन्ता. अत्थि कोचि मनुस्सो हुत्वा यक्खो होति, पेतो होति, नेरयिको होति ¶ , तिरच्छानगतो होति, ओट्ठो होति, गोणो होति, गद्रभो होति, सूकरो होति, महिंसो [महिसो (सी. स्या. कं. पी.)] होतीति? आमन्ता. स्वेव मनुस्सो सो महिंसोति? न हेवं वत्तब्बे…पे….
८०. स्वेव मनुस्सो सो महिंसोति? आमन्ता. मनुस्सो हुत्वा महिंसो होति, महिंसो हुत्वा मनुस्सो होति, मनुस्सभूतो अञ्ञो, महिंसो अञ्ञो, मनुस्सभूतो स्वेवायं सन्धावतीति मिच्छा…पे….
सचे हि सन्धावति स्वेव पुग्गलो इतो चुतो परं लोकं अनञ्ञो, हेवं मरणं न हेहिति, पाणातिपातोपि नुपलब्भति. कम्मं अत्थि, कम्मविपाको अत्थि, कतानं कम्मानं विपाको अत्थि, कुसलाकुसले विपच्चमाने स्वेवायं सन्धावतीति मिच्छा.
८१. स्वेव पुग्गलो सन्धावति अस्मा लोका परं लोकं, परस्मा लोका इमं लोकन्ति? आमन्ता ¶ . अत्थि कोचि खत्तियो हुत्वा ब्राह्मणो होतीति? आमन्ता. स्वेव खत्तियो सो ब्राह्मणोति ¶ ? न हेवं वत्तब्बे…पे….
८२. अत्थि कोचि खत्तियो हुत्वा वेस्सो होति, सुद्दो होतीति? आमन्ता. स्वेव खत्तियो सो सुद्दोति? न हेवं वत्तब्बे…पे….
८३. अत्थि कोचि ब्राह्मणो हुत्वा वेस्सो होति, सुद्दो होति, खत्तियो होतीति? आमन्ता. स्वेव ब्राह्मणो सो खत्तियोति? न हेवं वत्तब्बे…पे….
८४. अत्थि ¶ कोचि वेस्सो हुत्वा सुद्दो होति, खत्तियो होति, ब्राह्मणो होतीति? आमन्ता. स्वेव वेस्सो सो ब्राह्मणोति? न हेवं वत्तब्बे…पे….
८५. अत्थि कोचि सुद्दो हुत्वा खत्तियो होति, ब्राह्मणो होति, वेस्सो होतीति? आमन्ता. स्वेव सुद्दो सो वेस्सोति? न हेवं वत्तब्बे…पे….
८६. स्वेव पुग्गलो सन्धावति अस्मा लोका परं लोकं, परस्मा लोका इमं लोकन्ति ¶ ? आमन्ता. हत्थच्छिन्नो हत्थच्छिन्नोव होति, पादच्छिन्नो पादच्छिन्नोव होति, हत्थपादच्छिन्नो हत्थपादच्छिन्नोव होति, कण्णच्छिन्नो… नासच्छिन्नो… कण्णनासच्छिन्नो… अङ्गुलिच्छिन्नो… अळच्छिन्नो… कण्डरच्छिन्नो… कुणिहत्थको… फणहत्थको… कुट्ठियो… गण्डियो… किलासियो… सोसियो… अपमारियो… ओट्ठो… गोणो… गद्रभो… सूकरो… महिंसो महिंसोव होतीति? न हेवं वत्तब्बे…पे….
८७. न वत्तब्बं – ‘‘स्वेव पुग्गलो सन्धावति अस्मा लोका परं लोकं, परस्मा लोका इमं लोक’’न्ति? आमन्ता. ननु ¶ सोतापन्नो पुग्गलो मनुस्सलोका चुतो देवलोकं उपपन्नो तत्थपि सोतापन्नोव ¶ होतीति? आमन्ता.
हञ्चि सोतापन्नो पुग्गलो मनुस्सलोका चुतो देवलोकं उपपन्नो तत्थपि सोतापन्नोव होति, तेन वत रे वत्तब्बे – ‘‘स्वेव पुग्गलो सन्धावति अस्मा लोका परं लोकं, परस्मा लोका इमं लोक’’न्ति.
८८. सोतापन्नो पुग्गलो मनुस्सलोका चुतो देवलोकं उपपन्नो तत्थपि सोतापन्नोव होतीति कत्वा तेन च कारणेन स्वेव पुग्गलो सन्धावति अस्मा लोका परं लोकं, परस्मा लोका इमं लोकन्ति? आमन्ता. सोतापन्नो पुग्गलो मनुस्सलोका चुतो देवलोकं उपपन्नो तत्थपि मनुस्सो होतीति कत्वा? न हेवं वत्तब्बे…पे….
८९. स्वेव ¶ पुग्गलो सन्धावति अस्मा लोका परं लोकं, परस्मा लोका इमं लोकन्ति? आमन्ता. अनञ्ञो अविगतो सन्धावतीति? न हेवं वत्तब्बे…पे….
९०. अनञ्ञो अविगतो सन्धावतीति? आमन्ता. हत्थच्छिन्नो हत्थच्छिन्नोव होति, पादच्छिन्नो पादच्छिन्नोव होति, हत्थपादच्छिन्नो हत्थपादच्छिन्नोव होति, कण्णच्छिन्नो… नासच्छिन्नो… कण्णनासच्छिन्नो… अङ्गुलिच्छिन्नो… अळच्छिन्नो… कण्डरच्छिन्नो… कुणिहत्थको… फणहत्थको… कुट्ठियो… गण्डियो… किलासियो… सोसियो… अपमारियो… ओट्ठो… गोणो… गद्रभो… सूकरो… महिंसो महिंसोव होतीति? न हेवं वत्तब्बे…पे….
९१. स्वेव ¶ पुग्गलो सन्धावति अस्मा लोका परं लोकं, परस्मा ¶ लोका इमं लोकन्ति? आमन्ता. सरूपो सन्धावतीति? न हेवं वत्तब्बे…पे… सरूपो सन्धावतीति? आमन्ता. तं जीवं तं सरीरन्ति? न हेवं वत्तब्बे…पे….
सवेदनो…पे… ससञ्ञो…पे… ससङ्खारो…पे… सविञ्ञाणो सन्धावतीति? न हेवं वत्तब्बे…पे… सविञ्ञाणो सन्धावतीति? आमन्ता ¶ . तं जीवं तं सरीरन्ति? न हेवं वत्तब्बे…पे….
९२. स्वेव पुग्गलो सन्धावति अस्मा लोका परं लोकं, परस्मा लोका इमं लोकन्ति? आमन्ता. अरूपो सन्धावतीति? न हेवं वत्तब्बे…पे… अरूपो सन्धावतीति? आमन्ता. अञ्ञं जीवं अञ्ञं सरीरन्ति? न हेवं वत्तब्बे…पे….
अवेदनो…पे… असञ्ञो…पे… असङ्खारो…पे… अविञ्ञाणो सन्धावतीति? न हेवं वत्तब्बे…पे… अविञ्ञाणो सन्धावतीति? आमन्ता. अञ्ञं जीवं अञ्ञं सरीरन्ति? न हेवं वत्तब्बे…पे….
९३. स्वेव पुग्गलो सन्धावति अस्मा लोका परं लोकं, परस्मा लोका इमं लोकन्ति? आमन्ता. रूपं सन्धावतीति? न हेवं वत्तब्बे…पे… रूपं सन्धावतीति? आमन्ता. तं जीवं तं सरीरन्ति? न हेवं वत्तब्बे…पे….
वेदना ¶ …पे… सञ्ञा…पे… सङ्खारा…पे… विञ्ञाणं सन्धावतीति? न हेवं वत्तब्बे…पे… विञ्ञाणं सन्धावतीति? आमन्ता. तं जीवं तं सरीरन्ति? न हेवं वत्तब्बे…पे….
९४. स्वेव ¶ पुग्गलो सन्धावति अस्मा लोका परं लोकं, परस्मा लोका इमं लोकन्ति? आमन्ता. रूपं न सन्धावतीति? न हेवं वत्तब्बे…पे… रूपं न सन्धावतीति? आमन्ता. अञ्ञं ¶ जीवं अञ्ञं सरीरन्ति? न हेवं वत्तब्बे…पे….
वेदना ¶ …पे… सञ्ञा…पे… सङ्खारा…पे… विञ्ञाणं न सन्धावतीति? न हेवं वत्तब्बे…पे… विञ्ञाणं न सन्धावतीति? आमन्ता. अञ्ञं जीवं अञ्ञं सरीरन्ति? न हेवं वत्तब्बे. (संखित्तं).
खन्धेसु भिज्जमानेसु, सो चे भिज्जति पुग्गलो;
उच्छेदा भवति दिट्ठि, या बुद्धेन विवज्जिता.
खन्धेसु भिज्जमानेसु, नो चे भिज्जति पुग्गलो;
पुग्गलो सस्सतो होति, निब्बानेन समसमोति.
गतिअनुयोगो.
१२. उपादापञ्ञत्तानुयोगो
९५. रूपं उपादाय पुग्गलस्स पञ्ञत्तीति? आमन्ता. रूपं अनिच्चं सङ्खतं पटिच्चसमुप्पन्नं खयधम्मं वयधम्मं विरागधम्मं निरोधधम्मं विपरिणामधम्मन्ति? आमन्ता? पुग्गलोपि अनिच्चो सङ्खतो पटिच्चसमुप्पन्नो खयधम्मो वयधम्मो विरागधम्मो निरोधधम्मो विपरिणामधम्मोति? न हेवं वत्तब्बे…पे….
९६. वेदनं उपादाय… सञ्ञं उपादाय… सङ्खारे उपादाय… विञ्ञाणं उपादाय पुग्गलस्स पञ्ञत्तीति? आमन्ता. विञ्ञाणं ¶ अनिच्चं सङ्खतं पटिच्चसमुप्पन्नं खयधम्मं वयधम्मं विरागधम्मं निरोधधम्मं विपरिणामधम्मन्ति? आमन्ता. पुग्गलोपि अनिच्चो सङ्खतो पटिच्चसमुप्पन्नो खयधम्मो वयधम्मो विरागधम्मो निरोधधम्मो विपरिणामधम्मोति? न हेवं वत्तब्बे…पे….
९७. रूपं उपादाय पुग्गलस्स पञ्ञत्तीति? आमन्ता. नीलं रूपं उपादाय नीलकस्स ¶ पुग्गलस्स पञ्ञत्तीति? न हेवं वत्तब्बे…पे… पीतं ¶ रूपं उपादाय… लोहितं ¶ रूपं उपादाय… ओदातं रूपं उपादाय… सनिदस्सनं रूपं उपादाय… अनिदस्सनं रूपं उपादाय… सप्पटिघं रूपं उपादाय… अप्पटिघं रूपं उपादाय अप्पटिघस्स पुग्गलस्स पञ्ञत्तीति? न हेवं वत्तब्बे…पे….
९८. वेदनं उपादाय पुग्गलस्स पञ्ञत्तीति? आमन्ता. कुसलं वेदनं उपादाय कुसलस्स पुग्गलस्स पञ्ञत्तीति? न हेवं वत्तब्बे…पे… कुसलं वेदनं उपादाय कुसलस्स पुग्गलस्स पञ्ञत्तीति? आमन्ता. कुसला वेदना सफला सविपाका इट्ठफला कन्तफला मनुञ्ञफला असेचनकफला सुखुद्रया सुखविपाकाति? आमन्ता. कुसलोपि पुग्गलो सफलो सविपाको इट्ठफलो कन्तफलो मनुञ्ञफलो असेचनकफलो सुखुद्रयो सुखविपाकोति? न हेवं वत्तब्बे…पे….
९९. वेदनं उपादाय पुग्गलस्स पञ्ञत्तीति? आमन्ता. अकुसलं ¶ वेदनं उपादाय अकुसलस्स पुग्गलस्स पञ्ञत्तीति? न हेवं वत्तब्बे…पे… अकुसलं वेदनं उपादाय अकुसलस्स पुग्गलस्स पञ्ञत्तीति? आमन्ता. अकुसला वेदना सफला सविपाका अनिट्ठफला अकन्तफला ¶ अमनुञ्ञफला सेचनकफला दुक्खुद्रया दुक्खविपाकाति? आमन्ता. अकुसलोपि पुग्गलो सफलो सविपाको अनिट्ठफलो अकन्तफलो अमनुञ्ञफलो सेचनकफलो दुक्खुद्रयो दुक्खविपाकोति? न हेवं वत्तब्बे…पे….
१००. वेदनं उपादाय पुग्गलस्स पञ्ञत्तीति? आमन्ता. अब्याकतं वेदनं उपादाय अब्याकतस्स पुग्गलस्स पञ्ञत्तीति? न हेवं वत्तब्बे…पे… अब्याकतं वेदनं उपादाय अब्याकतस्स पुग्गलस्स पञ्ञत्तीति? आमन्ता. अब्याकता वेदना अनिच्चा सङ्खता पटिच्चसमुप्पन्ना खयधम्मा वयधम्मा विरागधम्मा निरोधधम्मा विपरिणामधम्माति? आमन्ता. अब्याकतोपि पुग्गलो अनिच्चो सङ्खतो पटिच्चसमुप्पन्नो खयधम्मो वयधम्मो विरागधम्मो निरोधधम्मो विपरिणामधम्मोति? न हेवं वत्तब्बे…पे….
१०१. सञ्ञं उपादाय… सङ्खारे उपादाय… विञ्ञाणं उपादाय पुग्गलस्स पञ्ञत्तीति? आमन्ता. कुसलं विञ्ञाणं उपादाय कुसलस्स पुग्गलस्स पञ्ञत्तीति? न हेवं ¶ वत्तब्बे…पे… कुसलं विञ्ञाणं उपादाय कुसलस्स पुग्गलस्स पञ्ञत्तीति? आमन्ता. कुसलं विञ्ञाणं सफलं सविपाकं इट्ठफलं कन्तफलं मनुञ्ञफलं असेचनकफलं ¶ सुखुद्रयं सुखविपाकन्ति ¶ ? आमन्ता. कुसलोपि पुग्गलो सफलो सविपाको इट्ठफलो कन्तफलो मनुञ्ञफलो असेचनकफलो सुखुद्रयो सुखविपाकोति? न हेवं वत्तब्बे…पे….
१०२. विञ्ञाणं उपादाय पुग्गलस्स पञ्ञत्तीति? आमन्ता. अकुसलं ¶ विञ्ञाणं उपादाय अकुसलस्स पुग्गलस्स पञ्ञत्तीति? न हेवं वत्तब्बे…पे… अकुसलं विञ्ञाणं उपादाय अकुसलस्स पुग्गलस्स पञ्ञत्तीति? आमन्ता. अकुसलं विञ्ञाणं सफलं सविपाकं अनिट्ठफलं अकन्तफलं अमनुञ्ञफलं सेचनकफलं दुक्खुद्रयं दुक्खविपाकन्ति? आमन्ता. अकुसलोपि पुग्गलो सफलो सविपाको अनिट्ठफलो अकन्तफलो अमनुञ्ञफलो सेचनकफलो दुक्खुद्रयो दुक्खविपाकोति? न हेवं वत्तब्बे…पे….
१०३. विञ्ञाणं उपादाय पुग्गलस्स पञ्ञत्तीति? आमन्ता. अब्याकतं विञ्ञाणं उपादाय अब्याकतस्स पुग्गलस्स पञ्ञत्तीति? न हेवं वत्तब्बे…पे… अब्याकतं विञ्ञाणं उपादाय अब्याकतस्स पुग्गलस्स पञ्ञत्तीति? आमन्ता. अब्याकतं विञ्ञाणं अनिच्चं सङ्खतं पटिच्चसमुप्पन्नं खयधम्मं वयधम्मं विरागधम्मं निरोधधम्मं विपरिणामधम्मन्ति? आमन्ता. अब्याकतोपि पुग्गलो अनिच्चो सङ्खतो पटिच्चसमुप्पन्नो खयधम्मो वयधम्मो विरागधम्मो निरोधधम्मो विपरिणामधम्मोति? न हेवं वत्तब्बे…पे….
१०४. चक्खुं उपादाय ‘‘चक्खुमा पुग्गलो’’ति वत्तब्बोति? आमन्ता ¶ . चक्खुम्हि निरुद्धे ‘‘चक्खुमा पुग्गलो निरुद्धो’’ति वत्तब्बोति? न हेवं वत्तब्बे…पे… सोतं उपादाय… घानं उपादाय… जिव्हं उपादाय… कायं ¶ उपादाय… मनं उपादाय ‘‘मनवा पुग्गलो’’ति वत्तब्बोति? आमन्ता. मनम्हि निरुद्धे ‘‘मनवा पुग्गलो निरुद्धो’’ति वत्तब्बोति? न हेवं वत्तब्बे.
१०५. मिच्छादिट्ठिं उपादाय ‘‘मिच्छादिट्ठियो पुग्गलो’’ति वत्तब्बोति? आमन्ता. मिच्छादिट्ठिया निरुद्धाय ‘‘मिच्छादिट्ठियो पुग्गलो निरुद्धो’’ति वत्तब्बोति? न हेवं वत्तब्बे. मिच्छासङ्कप्पं उपादाय… मिच्छावाचं उपादाय… मिच्छाकम्मन्तं उपादाय… मिच्छाआजीवं उपादाय ¶ … मिच्छावायामं उपादाय… मिच्छासतिं उपादाय… मिच्छासमाधिं उपादाय ‘‘मिच्छासमाधियो पुग्गलो’’ति वत्तब्बोति? आमन्ता. मिच्छासमाधिम्हि निरुद्धे ‘‘मिच्छासमाधियो पुग्गलो निरुद्धो’’ति वत्तब्बोति? न हेवं वत्तब्बे.
१०६. सम्मादिट्ठिं ¶ उपादाय ‘‘सम्मादिट्ठियो पुग्गलो’’ति वत्तब्बोति? आमन्ता. सम्मादिट्ठिया निरुद्धाय ‘‘सम्मादिट्ठियो पुग्गलो निरुद्धो’’ति वत्तब्बोति? न हेवं वत्तब्बे…पे… सम्मासङ्कप्पं उपादाय… सम्मावाचं उपादाय… सम्माकम्मन्तं उपादाय… सम्माआजीवं उपादाय… सम्मावायामं उपादाय… सम्मासतिं उपादाय… सम्मासमाधिं ¶ उपादाय ‘‘सम्मासमाधियो पुग्गलो’’ति वत्तब्बोति? आमन्ता. सम्मासमाधिम्हि ¶ निरुद्धे ‘‘सम्मासमाधियो पुग्गलो निरुद्धो’’ति वत्तब्बोति? न हेवं वत्तब्बे…पे….
१०७. रूपं उपादाय, वेदनं उपादाय पुग्गलस्स पञ्ञत्तीति? आमन्ता. द्विन्नं खन्धानं उपादाय द्विन्नं पुग्गलानं पञ्ञत्तीति? न हेवं वत्तब्बे…पे… रूपं उपादाय, वेदनं उपादाय, सञ्ञं उपादाय, सङ्खारे उपादाय, विञ्ञाणं उपादाय पुग्गलस्स पञ्ञत्तीति? आमन्ता. पञ्चन्नं खन्धानं उपादाय पञ्चन्नं पुग्गलानं पञ्ञत्तीति? न हेवं वत्तब्बे…पे….
१०८. चक्खायतनं उपादाय, सोतायतनं उपादाय पुग्गलस्स पञ्ञत्तीति? आमन्ता. द्विन्नं आयतनानं उपादाय द्विन्नं पुग्गलानं पञ्ञत्तीति? न हेवं वत्तब्बे…पे… चक्खायतनं उपादाय, सोतायतनं उपादाय…पे… धम्मायतनं उपादाय पुग्गलस्स पञ्ञत्तीति? आमन्ता. द्वादसन्नं आयतनानं उपादाय द्वादसन्नं पुग्गलानं पञ्ञत्तीति? न हेवं वत्तब्बे…पे….
१०९. चक्खुधातुं उपादाय, सोतधातुं उपादाय पुग्गलस्स पञ्ञत्तीति? आमन्ता. द्विन्नं धातूनं उपादाय द्विन्नं पुग्गलानं पञ्ञत्तीति? न हेवं वत्तब्बे…पे… चक्खुधातुं उपादाय, सोतधातुं उपादाय…पे… धम्मधातुं उपादाय ¶ पुग्गलस्स पञ्ञत्तीति? आमन्ता ¶ . अट्ठारसन्नं धातूनं उपादाय अट्ठारसन्नं पुग्गलानं पञ्ञत्तीति? न हेवं वत्तब्बे…पे….
११०. चक्खुन्द्रियं ¶ उपादाय, सोतिन्द्रियं उपादाय पुग्गलस्स पञ्ञत्तीति? आमन्ता. द्विन्नं इन्द्रियानं उपादाय द्विन्नं पुग्गलानं पञ्ञत्तीति? न हेवं वत्तब्बे…पे… चक्खुन्द्रियं उपादाय, सोतिन्द्रियं उपादाय…पे… अञ्ञाताविन्द्रियं उपादाय पुग्गलस्स पञ्ञत्तीति? आमन्ता. बावीसतीनं [बावीसतिया (?)] इन्द्रियानं उपादाय बावीसतीनं पुग्गलानं पञ्ञत्तीति? न हेवं वत्तब्बे…पे….
१११. एकवोकारभवं ¶ उपादाय एकस्स पुग्गलस्स पञ्ञत्तीति? आमन्ता. चतुवोकारभवं उपादाय चतुन्नं पुग्गलानं पञ्ञत्तीति? न हेवं वत्तब्बे…पे… एकवोकारभवं उपादाय एकस्स पुग्गलस्स पञ्ञत्तीति? आमन्ता. पञ्चवोकारभवं उपादाय पञ्चन्नं पुग्गलानं पञ्ञत्तीति? न हेवं वत्तब्बे…पे… एकवोकारभवे एकोव पुग्गलोति? आमन्ता. चतुवोकारभवे चत्तारोव [चत्तारो (?)] पुग्गलाति? न हेवं वत्तब्बे…पे… एकवोकारभवे एकोव पुग्गलोति? आमन्ता. पञ्चवोकारभवे पञ्चेव पुग्गलाति? न हेवं वत्तब्बे…पे….
११२. यथा ¶ रुक्खं उपादाय छायाय पञ्ञत्ति, एवमेवं रूपं ¶ उपादाय पुग्गलस्स पञ्ञत्तीति? ( ) [(आमन्ता) (?) एवं अनन्तरवारत्तयेपि] यथा रुक्खं उपादाय छायाय पञ्ञत्ति, रुक्खोपि अनिच्चो छायापि अनिच्चा, एवमेवं रूपं उपादाय पुग्गलस्स पञ्ञत्ति, रूपम्पि अनिच्चं पुग्गलोपि अनिच्चोति? न हेवं वत्तब्बे…पे… यथा रुक्खं उपादाय छायाय पञ्ञत्ति, अञ्ञो रुक्खो अञ्ञा छाया, एवमेवं रूपं उपादाय पुग्गलस्स पञ्ञत्ति, अञ्ञं रूपं अञ्ञो पुग्गलोति? न हेवं वत्तब्बे…पे….
११३. यथा गामं उपादाय गामिकस्स पञ्ञत्ति, एवमेवं रूपं उपादाय पुग्गलस्स पञ्ञत्तीति? यथा गामं उपादाय गामिकस्स पञ्ञत्ति, अञ्ञो गामो अञ्ञो गामिको, एवमेवं रूपं उपादाय पुग्गलस्स पञ्ञत्ति, अञ्ञं रूपं अञ्ञो पुग्गलोति? न हेवं वत्तब्बे…पे….
११४. यथा रट्ठं उपादाय रञ्ञो पञ्ञत्ति, एवमेवं रूपं उपादाय पुग्गलस्स पञ्ञत्तीति ¶ ? यथा रट्ठं उपादाय रञ्ञो पञ्ञत्ति, अञ्ञं रट्ठं अञ्ञो राजा, एवमेवं रूपं उपादाय पुग्गलस्स पञ्ञत्ति, अञ्ञं रूपं अञ्ञो पुग्गलोति? न हेवं वत्तब्बे…पे….
११५. यथा न निगळो नेगळिको, यस्स निगळो सो नेगळिको, एवमेवं न रूपं रूपवा, यस्स रूपं सो रूपवाति? यथा न निगळो नेगळिको, यस्स निगळो सो नेगळिको, अञ्ञो निगळो अञ्ञो नेगळिको, एवमेवं न रूपं रूपवा, यस्स रूपं सो रूपवा, अञ्ञं रूपं अञ्ञो रूपवाति? न हेवं वत्तब्बे…पे….
११६. चित्ते ¶ चित्ते पुग्गलस्स पञ्ञत्तीति? आमन्ता. चित्ते ¶ चित्ते पुग्गलो जायति जीयति मीयति चवति उपपज्जतीति? न हेवं वत्तब्बे…पे… दुतिये चित्ते उप्पन्ने न वत्तब्बं सोति वा अञ्ञोति वाति? आमन्ता ¶ . दुतिये चित्ते उप्पन्ने न वत्तब्बं कुमारकोति वा कुमारिकाति वाति? वत्तब्बं.
आजानाहि निग्गहं. हञ्चि दुतिये चित्ते उप्पन्ने न वत्तब्बं – ‘‘सोति वा अञ्ञोति वा,’’ तेन वत रे वत्तब्बे – ‘‘दुतिये चित्ते उप्पन्ने न वत्तब्बं – ‘कुमारकोति वा कुमारिकाति वा’’’ति. यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘दुतिये चित्ते उप्पन्ने न वत्तब्बं – सोति वा अञ्ञोति वा, दुतिये चित्ते उप्पन्ने वत्तब्बं – कुमारकोति वा कुमारिकाति वा’’’ति मिच्छा.
हञ्चि वा पन दुतिये चित्ते उप्पन्ने वत्तब्बं – ‘‘कुमारकोति वा कुमारिका’’ति वा, तेन वत रे वत्तब्बे – ‘‘दुतिये चित्ते उप्पन्ने वत्तब्बं – ‘सोति वा अञ्ञोति वा’’’ति. यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘दुतिये चित्ते उप्पन्ने न वत्तब्बं – सोति वा अञ्ञोति वा, दुतिये चित्ते उप्पन्ने वत्तब्बं – कुमारकोति वा कुमारिकाति वा’’’ति मिच्छा.
११७. दुतिये चित्ते उप्पन्ने न वत्तब्बं – ‘‘सोति वा अञ्ञोति वा’’ति? आमन्ता. दुतिये चित्ते उप्पन्ने न वत्तब्बं – ‘‘इत्थीति वा पुरिसोति वा गहट्ठोति वा पब्बजितोति वा देवोति वा मनुस्सोति वा’’ति? वत्तब्बं.
आजानाहि ¶ निग्गहं. हञ्चि दुतिये चित्ते उप्पन्ने न वत्तब्बं – ‘‘सोति वा अञ्ञोति वा,’’ तेन वत रे वत्तब्बे – ‘‘दुतिये चित्ते ¶ उप्पन्ने न वत्तब्बं – ‘देवोति वा मनुस्सोति वा’’’ति. यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘दुतिये चित्ते उप्पन्ने न वत्तब्बं – सोति वा अञ्ञोति वा, दुतिये चित्ते उप्पन्ने वत्तब्बं – देवोति वा मनुस्सोति वा’’’ति मिच्छा.
हञ्चि वा पन दुतिये चित्ते उप्पन्ने वत्तब्बं – ‘‘देवोति वा मनुस्सोति वा,’’ तेन वत रे वत्तब्बे – ‘‘दुतिये चित्ते उप्पन्ने वत्तब्बं – ‘सोति वा अञ्ञोति वा’’’ति. यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘दुतिये चित्ते उप्पन्ने न वत्तब्बं – सोति वा अञ्ञोति वा, दुतिये चित्ते उप्पन्ने वत्तब्बं – देवोति वा मनुस्सोति वा’’’ति मिच्छा…पे….
११८. न ¶ वत्तब्बं – ‘‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’ति? आमन्ता. ननु ¶ यो पस्सति यं पस्सति येन पस्सति, सो पस्सति तं पस्सति तेन पस्सतीति? आमन्ता. हञ्चि यो पस्सति यं पस्सति येन पस्सति, सो पस्सति तं पस्सति तेन पस्सति; तेन वत रे वत्तब्बे – ‘‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’ति.
११९. न वत्तब्बं – ‘‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’ति? आमन्ता. ननु यो सुणाति…पे… यो घायति… यो सायति… यो फुसति… यो विजानाति यं विजानाति येन विजानाति, सो विजानाति तं विजानाति तेन विजानातीति? आमन्ता. हञ्चि यो विजानाति यं विजानाति येन विजानाति, सो विजानाति तं विजानाति तेन विजानाति; तेन वत रे वत्तब्बे – ‘‘पुग्गलो उपलब्भति ¶ सच्चिकट्ठपरमत्थेना’’ति.
१२०. पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेनाति? आमन्ता. ननु यो न पस्सति यं न पस्सति येन न पस्सति, सो न पस्सति तं न पस्सति तेन न पस्सतीति? आमन्ता. हञ्चि यो न पस्सति यं न पस्सति येन न पस्सति, सो न पस्सति तं न पस्सति तेन न पस्सति; नो च वत रे वत्तब्बे – ‘‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’ति.
पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेनाति? आमन्ता. ननु यो न सुणाति…पे… यो ¶ न घायति… यो न सायति… यो न फुसति… यो न विजानाति यं न विजानाति येन न विजानाति, सो न विजानाति तं न विजानाति तेन न विजानातीति? आमन्ता. हञ्चि यो न विजानाति यं न विजानाति येन न विजानाति, सो न विजानाति तं न विजानाति तेन न विजानाति; नो च वत रे ¶ वत्तब्बे – ‘‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’ति.
१२१. न वत्तब्बं – ‘‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’ति? आमन्ता. ननु वुत्तं भगवता – ‘‘पस्सामहं, भिक्खवे, दिब्बेन चक्खुना विसुद्धेन अतिक्कन्तमानुसकेन सत्ते चवमाने उपपज्जमाने हीने पणीते सुवण्णे दुब्बण्णे, सुगते दुग्गते यथाकम्मूपगे सत्ते पजानामी’’ति [म. नि. १.२१३ थोकं विसदिसं]! अत्थेव सुत्तन्तोति? आमन्ता. तेन हि पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेनाति.
१२२. वुत्तं ¶ भगवता – ‘‘पस्सामहं, भिक्खवे, दिब्बेन चक्खुना विसुद्धेन अतिक्कन्तमानुसकेन सत्ते चवमाने उपपज्जमाने ¶ हीने पणीते सुवण्णे दुब्बण्णे, सुगते दुग्गते यथाकम्मूपगे सत्ते पजानामी’’ति कत्वा तेनेव कारणेन पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेनाति? आमन्ता. भगवा दिब्बेन चक्खुना विसुद्धेन अतिक्कन्तमानुसकेन रूपं पस्सति पुग्गलं पस्सतीति? रूपं पस्सति. रूपं पुग्गलो, रूपं चवति, रूपं उपपज्जति, रूपं यथाकम्मूपगन्ति? न हेवं वत्तब्बे.
भगवा दिब्बेन चक्खुना विसुद्धेन अतिक्कन्तमानुसकेन रूपं पस्सति पुग्गलं पस्सतीति? पुग्गलं पस्सति. पुग्गलो रूपं रूपायतनं रूपधातु नीलं पीतकं लोहितकं ओदातं चक्खुविञ्ञेय्यं चक्खुस्मिं पटिहञ्ञति, चक्खुस्स आपाथं आगच्छतीति? न हेवं वत्तब्बे.
भगवा दिब्बेन चक्खुना विसुद्धेन अतिक्कन्तमानुसकेन रूपं पस्सति पुग्गलं पस्सतीति? उभो पस्सति. उभो रूपं रूपायतनं रूपधातु, उभो नीला, उभो पीतका, उभो लोहितका, उभो ओदाता, उभो चक्खुविञ्ञेय्या, उभो ¶ चक्खुस्मिं पटिहञ्ञन्ति, उभो ¶ चक्खुस्स आपाथं आगच्छन्ति, उभो चवन्ति, उभो उपपज्जन्ति, उभो यथाकम्मूपगाति? न हेवं वत्तब्बे.
उपादापञ्ञत्तानुयोगो.
१३. पुरिसकारानुयोगो
१२३. कल्याणपापकानि कम्मानि उपलब्भन्तीति? आमन्ता. कल्याणपापकानं कम्मानं कत्ता कारेता उपलब्भतीति? न हेवं वत्तब्बे…पे….
१२४. कल्याणपापकानि कम्मानि उपलब्भन्तीति, कल्याणपापकानं ¶ कम्मानं कत्ता कारेता उपलब्भतीति? आमन्ता. तस्स कत्ता कारेता उपलब्भतीति? न हेवं वत्तब्बे…पे….
१२५. तस्स कत्ता कारेता उपलब्भतीति? आमन्ता. तस्स तस्सेव नत्थि दुक्खस्स अन्तकिरिया, नत्थि वट्टुपच्छेदो, नत्थि अनुपादापरिनिब्बानन्ति? न हेवं वत्तब्बे…पे….
१२६. कल्याणपापकानि ¶ कम्मानि उपलब्भन्तीति, कल्याणपापकानं कम्मानं कत्ता कारेता उपलब्भतीति? आमन्ता. पुग्गलो उपलब्भतीति, पुग्गलस्स कत्ता कारेता उपलब्भतीति? न हेवं वत्तब्बे…पे….
१२७. कल्याणपापकानि कम्मानि उपलब्भन्तीति, कल्याणपापकानं कम्मानं कत्ता कारेता उपलब्भतीति? आमन्ता. निब्बानं उपलब्भतीति, निब्बानस्स कत्ता कारेता उपलब्भतीति? न ¶ हेवं वत्तब्बे…पे….
१२८. कल्याणपापकानि कम्मानि उपलब्भन्तीति, कल्याणपापकानं कम्मानं कत्ता कारेता ¶ उपलब्भतीति? आमन्ता. महापथवी उपलब्भतीति, महापथविया कत्ता कारेता उपलब्भतीति? न हेवं वत्तब्बे…पे….
१२९. कल्याणपापकानि कम्मानि उपलब्भन्तीति, कल्याणपापकानं कम्मानं कत्ता कारेता उपलब्भतीति? आमन्ता. महासमुद्दो उपलब्भतीति, महासमुद्दस्स कत्ता कारेता उपलब्भतीति? न ¶ हेवं वत्तब्बे…पे….
१३०. कल्याणपापकानि कम्मानि उपलब्भन्तीति, कल्याणपापकानं कम्मानं कत्ता कारेता उपलब्भतीति? आमन्ता. सिनेरुपब्बतराजा उपलब्भतीति, सिनेरुस्स पब्बतराजस्स कत्ता कारेता उपलब्भतीति? न हेवं वत्तब्बे…पे….
१३१. कल्याणपापकानि कम्मानि उपलब्भन्तीति, कल्याणपापकानं कम्मानं कत्ता कारेता उपलब्भतीति? आमन्ता. आपो उपलब्भतीति, आपस्स कत्ता कारेता उपलब्भतीति? न हेवं वत्तब्बे…पे….
१३२. कल्याणपापकानि कम्मानि उपलब्भन्तीति, कल्याणपापकानं कम्मानं कत्ता कारेता उपलब्भतीति? आमन्ता. तेजो उपलब्भतीति, तेजस्स कत्ता कारेता उपलब्भतीति? न हेवं वत्तब्बे…पे….
१३३. कल्याणपापकानि कम्मानि उपलब्भन्तीति, कल्याणपापकानं कम्मानं कत्ता कारेता उपलब्भतीति? आमन्ता. वायो उपलब्भतीति, वायस्स कत्ता कारेता उपलब्भतीति? न हेवं वत्तब्बे…पे….
१३४. कल्याणपापकानि कम्मानि उपलब्भन्तीति, कल्याणपापकानं कम्मानं कत्ता कारेता उपलब्भतीति? आमन्ता. तिणकट्ठवनप्पतयो उपलब्भन्तीति ¶ , तिणकट्ठवनप्पतीनं कत्ता कारेता ¶ उपलब्भतीति? न हेवं वत्तब्बे…पे….
१३५. कल्याणपापकानि कम्मानि उपलब्भन्तीति, कल्याणपापकानं कम्मानं कत्ता कारेता ¶ उपलब्भतीति? आमन्ता. अञ्ञानि कल्याणपापकानि कम्मानि अञ्ञो कल्याणपापकानं कम्मानं कत्ता कारेताति? न हेवं वत्तब्बे…पे….
१३६. कल्याणपापकानं ¶ कम्मानं विपाको उपलब्भतीति? आमन्ता. कल्याणपापकानं कम्मानं विपाकपटिसंवेदी उपलब्भतीति? न हेवं वत्तब्बे…पे….
१३७. कल्याणपापकानं कम्मानं विपाको उपलब्भतीति, कल्याणपापकानं कम्मानं विपाकपटिसंवेदी उपलब्भतीति? आमन्ता. तस्स पटिसंवेदी उपलब्भतीति? न हेवं वत्तब्बे…पे….
१३८. तस्स पटिसंवेदी उपलब्भतीति? आमन्ता. तस्स तस्सेव नत्थि दुक्खस्स अन्तकिरिया, नत्थि वट्टुपच्छेदो, नत्थि अनुपादापरिनिब्बानन्ति? न हेवं वत्तब्बे…पे….
१३९. कल्याणपापकानं कम्मानं विपाको उपलब्भतीति, कल्याणपापकानं कम्मानं विपाकपटिसंवेदी उपलब्भतीति? आमन्ता. पुग्गलो उपलब्भतीति, पुग्गलस्स पटिसंवेदी उपलब्भतीति? न हेवं वत्तब्बे…पे….
१४०. कल्याणपापकानं कम्मानं विपाको उपलब्भतीति, कल्याणपापकानं कम्मानं विपाकपटिसंवेदी उपलब्भतीति? आमन्ता. निब्बानं उपलब्भतीति, निब्बानस्स पटिसंवेदी उपलब्भतीति? न हेवं वत्तब्बे…पे….
१४१. कल्याणपापकानं कम्मानं विपाको उपलब्भतीति, कल्याणपापकानं कम्मानं विपाकपटिसंवेदी ¶ उपलब्भतीति? आमन्ता. महापथवी उपलब्भतीति…पे… महासमुद्दो उपलब्भतीति… सिनेरुपब्बतराजा उपलब्भतीति… आपो उपलब्भतीति… तेजो ¶ उपलब्भतीति… वायो उपलब्भतीति…पे… तिणकट्ठवनप्पतयो उपलब्भन्तीति, तिणकट्ठवनप्पतीनं पटिसंवेदी उपलब्भतीति? न हेवं वत्तब्बे…पे….
१४२. कल्याणपापकानं ¶ कम्मानं विपाको उपलब्भतीति, कल्याणपापकानं कम्मानं विपाकपटिसंवेदी ¶ उपलब्भतीति? आमन्ता. अञ्ञो कल्याणपापकानं कम्मानं विपाको, अञ्ञो कल्याणपापकानं कम्मानं विपाकपटिसंवेदीति? न हेवं वत्तब्बे…पे….
१४३. दिब्बं सुखं उपलब्भतीति? आमन्ता. दिब्बस्स सुखस्स पटिसंवेदी उपलब्भतीति? न हेवं वत्तब्बे…पे….
१४४. दिब्बं सुखं उपलब्भतीति, दिब्बस्स सुखस्स पटिसंवेदी उपलब्भतीति? आमन्ता. तस्स पटिसंवेदी उपलब्भतीति? न हेवं वत्तब्बे…पे….
१४५. तस्स पटिसंवेदी उपलब्भतीति? आमन्ता. तस्स तस्सेव नत्थि दुक्खस्स अन्तकिरिया, नत्थि वट्टुपच्छेदो, नत्थि अनुपादापरिनिब्बानन्ति? न हेवं वत्तब्बे…पे….
१४६. दिब्बं सुखं उपलब्भतीति, दिब्बस्स सुखस्स पटिसंवेदी उपलब्भतीति ¶ ? आमन्ता. पुग्गलो उपलब्भतीति, पुग्गलस्स पटिसंवेदी उपलब्भतीति? न हेवं वत्तब्बे…पे….
१४७. दिब्बं सुखं उपलब्भतीति, दिब्बस्स सुखस्स पटिसंवेदी उपलब्भतीति? आमन्ता. निब्बानं उपलब्भतीति, निब्बानस्स पटिसंवेदी उपलब्भतीति? न हेवं वत्तब्बे…पे….
१४८. दिब्बं सुखं उपलब्भतीति, दिब्बस्स सुखस्स पटिसंवेदी उपलब्भतीति? आमन्ता ¶ . महापथवी उपलब्भतीति… महासमुद्दो उपलब्भतीति… सिनेरुपब्बतराजा उपलब्भतीति… आपो उपलब्भतीति… तेजो उपलब्भतीति… वायो उपलब्भतीति…पे… तिणकट्ठवनप्पतयो उपलब्भन्तीति, तिणकट्ठवनप्पतीनं पटिसंवेदी उपलब्भतीति? न हेवं वत्तब्बे…पे….
१४९. दिब्बं सुखं उपलब्भतीति, दिब्बस्स सुखस्स पटिसंवेदी उपलब्भतीति? आमन्ता ¶ . अञ्ञं दिब्बं सुखं, अञ्ञो दिब्बस्स सुखस्स पटिसंवेदीति? न हेवं वत्तब्बे…पे….
१५०. मानुसकं सुखं उपलब्भतीति? आमन्ता. मानुसकस्स सुखस्स पटिसंवेदी उपलब्भतीति? न हेवं वत्तब्बे…पे….
१५१. मानुसकं ¶ सुखं उपलब्भतीति, मानुसकस्स सुखस्स पटिसंवेदी उपलब्भतीति? आमन्ता. तस्स पटिसंवेदी उपलब्भतीति? न हेवं वत्तब्बे…पे….
१५२. तस्स पटिसंवेदी उपलब्भतीति? आमन्ता. तस्स तस्सेव नत्थि दुक्खस्स अन्तकिरिया, नत्थि वट्टुपच्छेदो, नत्थि अनुपादापरिनिब्बानन्ति? न हेवं वत्तब्बे…पे….
१५३. मानुसकं सुखं उपलब्भतीति, मानुसकस्स सुखस्स पटिसंवेदी उपलब्भतीति? आमन्ता. पुग्गलो उपलब्भतीति, पुग्गलस्स ¶ पटिसंवेदी उपलब्भतीति? न हेवं वत्तब्बे…पे….
१५४. मानुसकं सुखं उपलब्भतीति, मानुसकस्स सुखस्स पटिसंवेदी उपलब्भतीति? आमन्ता. निब्बानं उपलब्भतीति, निब्बानस्स पटिसंवेदी उपलब्भतीति? न हेवं वत्तब्बे…पे….
१५५. मानुसकं ¶ सुखं उपलब्भतीति, मानुसकस्स सुखस्स पटिसंवेदी उपलब्भतीति? आमन्ता. महापथवी उपलब्भतीति…पे… महासमुद्दो उपलब्भतीति… सिनेरुपब्बतराजा उपलब्भतीति… आपो उपलब्भतीति… तेजो उपलब्भतीति… वायो उपलब्भतीति… तिणकट्ठवनप्पतयो उपलब्भन्तीति, तिणकट्ठवनप्पतीनं पटिसंवेदी उपलब्भतीति? न हेवं वत्तब्बे…पे….
१५६. मानुसकं सुखं उपलब्भतीति, मानुसकस्स सुखस्स पटिसंवेदी उपलब्भतीति ¶ ? आमन्ता. अञ्ञं मानुसकं सुखं अञ्ञो मानुसकस्स सुखस्स पटिसंवेदीति? न हेवं वत्तब्बे…पे….
१५७. आपायिकं दुक्खं उपलब्भतीति? आमन्ता. आपायिकस्स दुक्खस्स पटिसंवेदी उपलब्भतीति? न हेवं वत्तब्बे…पे….
१५८. आपायिकं दुक्खं उपलब्भतीति, आपायिकस्स दुक्खस्स पटिसंवेदी उपलब्भतीति? आमन्ता. तस्स पटिसंवेदी उपलब्भतीति? न हेवं वत्तब्बे…पे….
१५९. तस्स पटिसंवेदी उपलब्भतीति? आमन्ता. तस्स तस्सेव नत्थि दुक्खस्स अन्तकिरिया, नत्थि वट्टुपच्छेदो, नत्थि अनुपादापरिनिब्बानन्ति? न हेवं वत्तब्बे…पे….
१६०. आपायिकं ¶ ¶ दुक्खं उपलब्भतीति, आपायिकस्स दुक्खस्स पटिसंवेदी उपलब्भतीति? आमन्ता. पुग्गलो उपलब्भतीति, पुग्गलस्स पटिसंवेदी उपलब्भतीति? न हेवं वत्तब्बे…पे….
१६१. आपायिकं दुक्खं उपलब्भतीति, आपायिकस्स दुक्खस्स पटिसंवेदी उपलब्भतीति? आमन्ता. निब्बानं उपलब्भतीति, निब्बानस्स पटिसंवेदी उपलब्भतीति? न ¶ हेवं वत्तब्बे…पे….
१६२. आपायिकं दुक्खं उपलब्भतीति, आपायिकस्स दुक्खस्स पटिसंवेदी उपलब्भतीति? आमन्ता. महापथवी उपलब्भतीति…पे… महासमुद्दो उपलब्भतीति… सिनेरुपब्बतराजा उपलब्भतीति… आपो उपलब्भतीति… तेजो उपलब्भतीति… वायो उपलब्भतीति… तिणकट्ठवनप्पतयो उपलब्भन्तीति, तिणकट्ठवनप्पतीनं पटिसंवेदी उपलब्भतीति? न हेवं वत्तब्बे…पे….
१६३. आपायिकं दुक्खं उपलब्भतीति, आपायिकस्स दुक्खस्स पटिसंवेदी उपलब्भतीति ¶ ? आमन्ता. अञ्ञं आपायिकं दुक्खं, अञ्ञो आपायिकस्स दुक्खस्स पटिसंवेदीति? न हेवं वत्तब्बे…पे….
१६४. नेरयिकं दुक्खं उपलब्भतीति? आमन्ता. नेरयिकस्स दुक्खस्स पटिसंवेदी उपलब्भतीति? न हेवं वत्तब्बे.
नेरयिकं दुक्खं उपलब्भतीति, नेरयिकस्स दुक्खस्स पटिसंवेदी उपलब्भतीति? आमन्ता. तस्स पटिसंवेदी उपलब्भतीति? न हेवं वत्तब्बे…पे….
१६५. तस्स पटिसंवेदी उपलब्भतीति? आमन्ता. तस्स ¶ तस्सेव नत्थि दुक्खस्स अन्तकिरिया, नत्थि वट्टुपच्छेदो, नत्थि अनुपादापरिनिब्बानन्ति? न हेवं वत्तब्बे…पे….
१६६. नेरयिकं दुक्खं उपलब्भतीति, नेरयिकस्स दुक्खस्स पटिसंवेदी उपलब्भतीति? आमन्ता. पुग्गलो उपलब्भतीति, पुग्गलस्स पटिसंवेदी उपलब्भतीति? न हेवं वत्तब्बे…पे….
१६७. नेरयिकं दुक्खं उपलब्भतीति, नेरयिकस्स दुक्खस्स पटिसंवेदी उपलब्भतीति? आमन्ता. निब्बानं ¶ उपलब्भतीति, निब्बानस्स पटिसंवेदी उपलब्भतीति? न हेवं वत्तब्बे…पे….
१६८. नेरयिकं ¶ दुक्खं उपलब्भतीति, नेरयिकस्स दुक्खस्स पटिसंवेदी उपलब्भतीति? आमन्ता. महापथवी उपलब्भतीति…पे… महासमुद्दो उपलब्भतीति… सिनेरुपब्बतराजा उपलब्भतीति… आपो उपलब्भतीति… तेजो उपलब्भतीति… वायो उपलब्भतीति… तिणकट्ठवनप्पतयो उपलब्भन्तीति, तिणकट्ठवनप्पतीनं पटिसंवेदी उपलब्भतीति? न हेवं वत्तब्बे…पे….
१६९. नेरयिकं दुक्खं उपलब्भतीति, नेरयिकस्स दुक्खस्स पटिसंवेदी उपलब्भतीति ¶ ? आमन्ता. अञ्ञं नेरयिकं दुक्खं, अञ्ञो नेरयिकस्स दुक्खस्स पटिसंवेदीति? न हेवं वत्तब्बे…पे….
१७०. कल्याणपापकानि कम्मानि उपलब्भन्तीति, कल्याणपापकानं कम्मानं कत्ता कारेता विपाकपटिसंवेदी उपलब्भतीति? आमन्ता. सो करोति सो पटिसंवेदेतीति? न हेवं वत्तब्बे…पे….
१७१. सो ¶ करोति सो पटिसंवेदेतीति? आमन्ता. सयङ्कतं सुखदुक्खन्ति? न हेवं वत्तब्बे…पे….
१७२. कल्याणपापकानि कम्मानि उपलब्भन्तीति, कल्याणपापकानं कम्मानं कत्ता कारेता विपाकपटिसंवेदी उपलब्भतीति? आमन्ता. अञ्ञो करोति अञ्ञो पटिसंवेदेतीति? न हेवं वत्तब्बे…पे….
१७३. अञ्ञो करोति अञ्ञो पटिसंवेदेतीति? आमन्ता. परङ्कतं सुखदुक्खन्ति? न हेवं वत्तब्बे…पे….
१७४. कल्याणपापकानि कम्मानि उपलब्भन्तीति, कल्याणपापकानं कम्मानं कत्ता कारेता विपाकपटिसंवेदी उपलब्भतीति? आमन्ता ¶ . सो च अञ्ञो च करोन्ति सो च अञ्ञो च पटिसंवेदेन्तीति? न हेवं वत्तब्बे…पे….
१७५. सो च अञ्ञो च करोन्ति, सो च अञ्ञो च पटिसंवेदेन्तीति? आमन्ता. सयङ्कतञ्च परङ्कतञ्च सुखदुक्खन्ति? न हेवं वत्तब्बे…पे….
१७६. कल्याणपापकानि कम्मानि उपलब्भन्तीति, कल्याणपापकानं कम्मानं कत्ता कारेता विपाकपटिसंवेदी उपलब्भतीति? आमन्ता. नेव सो ¶ करोति न सो पटिसंवेदेति, न अञ्ञो करोति न अञ्ञो पटिसंवेदेतीति? न हेवं वत्तब्बे…पे….
१७७. नेव ¶ सो करोति न सो पटिसंवेदेति, न अञ्ञो करोति न अञ्ञो पटिसंवेदेतीति? आमन्ता. असयङ्कारं अपरङ्कारं अधिच्चसमुप्पन्नं सुखदुक्खन्ति? न हेवं वत्तब्बे…पे….
१७८. कल्याणपापकानि ¶ कम्मानि उपलब्भन्तीति, कल्याणपापकानं कम्मानं कत्ता कारेता विपाकपटिसंवेदी उपलब्भतीति? आमन्ता. सो करोति सो पटिसंवेदेति, अञ्ञो करोति अञ्ञो पटिसंवेदेति, सो च अञ्ञो च करोन्ति सो च अञ्ञो च पटिसंवेदेन्ति, नेव सो करोति न सो पटिसंवेदेति, न अञ्ञो करोति न अञ्ञो पटिसंवेदेतीति? न हेवं वत्तब्बे…पे….
१७९. सो करोति सो पटिसंवेदेति, अञ्ञो करोति अञ्ञो पटिसंवेदेति, सो च अञ्ञो च करोन्ति सो च अञ्ञो च पटिसंवेदेन्ति, नेव सो करोति न सो पटिसंवेदेति, न अञ्ञो करोति न अञ्ञो पटिसंवेदेतीति? आमन्ता. सयङ्कतं सुखदुक्खं, परङ्कतं सुखदुक्खं, सयङ्कतञ्च परङ्कतञ्च सुखदुक्खं, असयङ्कारं अपरङ्कारं अधिच्चसमुप्पन्नं सुखदुक्खन्ति? न हेवं वत्तब्बे…पे….
१८०. कम्मं अत्थीति? आमन्ता ¶ . कम्मकारको अत्थीति? न हेवं वत्तब्बे…पे….
१८१. कम्मं अत्थीति, कम्मकारको अत्थीति? आमन्ता. तस्स कारको अत्थीति? न हेवं वत्तब्बे…पे….
१८२. तस्स कारको अत्थीति? आमन्ता. तस्स तस्सेव नत्थि दुक्खस्स अन्तकिरिया, नत्थि वट्टुपच्छेदो, नत्थि अनुपादापरिनिब्बानन्ति? न हेवं वत्तब्बे…पे….
१८३. कम्मं अत्थीति, कम्मकारको अत्थीति? आमन्ता. पुग्गलो अत्थीति, पुग्गलस्स कारको अत्थीति? न हेवं वत्तब्बे…पे….
१८४. कम्मं ¶ ¶ अत्थीति, कम्मकारको अत्थीति? आमन्ता. निब्बानं ¶ अत्थीति, निब्बानस्स कारको अत्थीति? न हेवं वत्तब्बे…पे….
१८५. कम्मं अत्थीति, कम्मकारको अत्थीति? आमन्ता. महापथवी अत्थीति…पे… महासमुद्दो अत्थीति… सिनेरुपब्बतराजा अत्थीति… आपो अत्थीति… तेजो अत्थीति… वायो अत्थीति… तिणकट्ठवनप्पतयो अत्थीति, तिणकट्ठवनप्पतीनं कारको अत्थीति? न हेवं वत्तब्बे…पे….
१८६. कम्मं अत्थीति, कम्मकारको अत्थीति? आमन्ता. अञ्ञं कम्मं, अञ्ञो कम्मकारकोति? न हेवं वत्तब्बे…पे….
१८७. विपाको अत्थीति? आमन्ता. विपाकपटिसंवेदी अत्थीति? न हेवं वत्तब्बे…पे….
१८८. विपाको अत्थीति, विपाकपटिसंवेदी अत्थीति? आमन्ता. तस्स पटिसंवेदी अत्थीति? न ¶ हेवं वत्तब्बे…पे….
१८९. तस्स पटिसंवेदी अत्थीति? आमन्ता. तस्स तस्सेव नत्थि दुक्खस्स अन्तकिरिया, नत्थि वट्टुपच्छेदो, नत्थि अनुपादापरिनिब्बानन्ति? न हेवं वत्तब्बे…पे… विपाको अत्थीति, विपाकपटिसंवेदी अत्थीति? आमन्ता. पुग्गलो अत्थीति, पुग्गलस्स पटिसंवेदी अत्थीति? न हेवं वत्तब्बे…पे….
१९०. विपाको अत्थीति, विपाकपटिसंवेदी अत्थीति? आमन्ता. निब्बानं अत्थीति, निब्बानस्स पटिसंवेदी अत्थीति? न हेवं वत्तब्बे…पे….
१९१. विपाको अत्थीति, विपाकपटिसंवेदी अत्थीति? आमन्ता. महापथवी अत्थीति…पे… महासमुद्दो अत्थीति… सिनेरुपब्बतराजा अत्थीति… आपो अत्थीति… तेजो ¶ अत्थीति… वायो अत्थीति… तिणकट्ठवनप्पतयो ¶ अत्थीति, तिणकट्ठवनप्पतीनं पटिसंवेदी अत्थीति? न हेवं वत्तब्बे…पे….
१९२. विपाको अत्थीति, विपाकपटिसंवेदी अत्थीति? आमन्ता. अञ्ञो विपाको, अञ्ञो विपाकपटिसंवेदीति? न हेवं वत्तब्बे. (संखित्तं)
पुरिसकारानुयोगो.
कल्याणवग्गो पठमो.
१४. अभिञ्ञानुयोगो
१९३. न ¶ वत्तब्बं – ‘‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’ति? आमन्ता. ननु अत्थि कोचि इद्धिं विकुब्बतीति? आमन्ता. हञ्चि अत्थि कोचि इद्धिं विकुब्बति, तेन वत रे वत्तब्बे – ‘‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’ति.
१९४. न ¶ वत्तब्बं – ‘‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’ति? आमन्ता. ननु अत्थि कोचि दिब्बाय सोतधातुया सद्दं सुणाति…पे… परचित्तं विजानाति… पुब्बेनिवासं अनुस्सरति… दिब्बेन चक्खुना रूपं पस्सति… आसवानं खयं सच्छिकरोतीति? आमन्ता. हञ्चि अत्थि कोचि आसवानं खयं सच्छिकरोति, तेन वत रे वत्तब्बे – ‘‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’ति.
१९५. अत्थि कोचि इद्धिं विकुब्बतीति कत्वा तेन च कारणेन पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेनाति? आमन्ता. यो इद्धिं विकुब्बति, स्वेव पुग्गलो? यो इद्धिं न विकुब्बति, न सो पुग्गलोति? न हेवं वत्तब्बे…पे….
१९६. यो दिब्बाय सोतधातुया सद्दं सुणाति…पे… यो परचित्तं विजानाति… यो ¶ पुब्बेनिवासं अनुस्सरति… यो दिब्बेन चक्खुना रूपं पस्सति… यो आसवानं ¶ खयं सच्छिकरोति, स्वेव पुग्गलो? यो आसवानं खयं न सच्छिकरोति, न सो पुग्गलोति? न हेवं वत्तब्बे…पे….
अभिञ्ञानुयोगो.
१५-१८. ञातकानुयोगादि
१९७. न वत्तब्बं – ‘‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’ति? आमन्ता. ननु माता अत्थीति? आमन्ता. हञ्चि माता अत्थि, तेन वत रे वत्तब्बे – ‘‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’ति.
१९८. न वत्तब्बं – ‘‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’ति? आमन्ता. ननु ¶ पिता अत्थि…पे… भाता अत्थि… भगिनी अत्थि… खत्तियो अत्थि ¶ … ब्राह्मणो अत्थि… वेस्सो अत्थि… सुद्दो अत्थि… गहट्ठो अत्थि… पब्बजितो अत्थि… देवो अत्थि… मनुस्सो अत्थीति? आमन्ता. हञ्चि मनुस्सो अत्थि, तेन वत रे वत्तब्बे – ‘‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’ति.
१९९. माता अत्थीति कत्वा तेन च कारणेन पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेनाति? आमन्ता. अत्थि कोचि न माता हुत्वा माता होतीति? आमन्ता. अत्थि कोचि न पुग्गलो हुत्वा पुग्गलो होतीति? न हेवं वत्तब्बे…पे… अत्थि कोचि न पिता हुत्वा…पे… न भाता हुत्वा… न भगिनी हुत्वा… न खत्तियो हुत्वा… न ब्राह्मणो हुत्वा… न वेस्सो हुत्वा… न सुद्दो हुत्वा… न गहट्ठो हुत्वा… न पब्बजितो हुत्वा… न देवो हुत्वा… न मनुस्सो हुत्वा मनुस्सो होतीति? आमन्ता. अत्थि ¶ कोचि न पुग्गलो हुत्वा पुग्गलो होतीति? न हेवं वत्तब्बे…पे….
२००. माता अत्थीति कत्वा तेन च कारणेन पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेनाति ¶ ? आमन्ता. अत्थि कोचि माता हुत्वा न माता होतीति? आमन्ता. अत्थि कोचि पुग्गलो हुत्वा न पुग्गलो होतीति? न हेवं वत्तब्बे…पे….
अत्थि कोचि पिता हुत्वा… भाता हुत्वा… भगिनी हुत्वा… खत्तियो हुत्वा… ब्राह्मणो हुत्वा… वेस्सो हुत्वा… सुद्दो हुत्वा… गहट्ठो हुत्वा… पब्बजितो हुत्वा… देवो हुत्वा… मनुस्सो हुत्वा न मनुस्सो होतीति? आमन्ता. अत्थि कोचि पुग्गलो हुत्वा न पुग्गलो होतीति? न हेवं वत्तब्बे…पे….
१९. पटिवेधानुयोगो
२०१. न ¶ वत्तब्बं – ‘‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’ति? आमन्ता. ननु सोतापन्नो अत्थीति? आमन्ता. हञ्चि सोतापन्नो अत्थि, तेन वत रे वत्तब्बे – ‘‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’ति.
२०२. न वत्तब्बं – ‘‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’ति? आमन्ता. ननु सकदागामी अत्थि…पे… अनागामी अत्थि… अरहा अत्थि… उभतोभागविमुत्तो अत्थि… पञ्ञाविमुत्तो अत्थि… कायसक्खि [कायसक्खी (स्या.)] अत्थि… दिट्ठिप्पत्तो ¶ अत्थि… सद्धाविमुत्तो अत्थि… धम्मानुसारी अत्थि… सद्धानुसारी अत्थीति? आमन्ता.
हञ्चि सद्धानुसारी अत्थि, तेन वत रे वत्तब्बे ¶ – ‘‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’ति.
२०३. सोतापन्नो अत्थीति कत्वा तेन च कारणेन पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेनाति? आमन्ता. अत्थि कोचि न सोतापन्नो हुत्वा सोतापन्नो होतीति? आमन्ता. अत्थि कोचि न पुग्गलो हुत्वा पुग्गलो होतीति? न हेवं वत्तब्बे…पे….
२०४. अत्थि कोचि न सकदागामी हुत्वा… न अनागामी हुत्वा… न अरहा हुत्वा… न उभतोभागविमुत्तो हुत्वा… न पञ्ञाविमुत्तो हुत्वा… न कायसक्खि हुत्वा… न ¶ दिट्ठिप्पत्तो हुत्वा… न सद्धाविमुत्तो हुत्वा… न धम्मानुसारी हुत्वा… न सद्धानुसारी हुत्वा सद्धानुसारी होतीति? आमन्ता. अत्थि कोचि न पुग्गलो हुत्वा पुग्गलो होतीति? न हेवं वत्तब्बे…पे….
२०५. सोतापन्नो अत्थीति कत्वा तेन च कारणेन पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेनाति? आमन्ता. अत्थि कोचि सोतापन्नो हुत्वा न सोतापन्नो होतीति? आमन्ता. अत्थि कोचि पुग्गलो हुत्वा न पुग्गलो होतीति? न ¶ हेवं वत्तब्बे…पे….
अत्थि कोचि सकदागामी हुत्वा… अनागामी हुत्वा न अनागामी होतीति? आमन्ता. अत्थि कोचि पुग्गलो हुत्वा न पुग्गलो होतीति? न हेवं वत्तब्बे…पे….
पटिवेधानुयोगो.
२०. सङ्घानुयोगो
२०६. न वत्तब्बं – ‘‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’ति? आमन्ता. ननु चत्तारो पुरिसयुगा अट्ठ पुरिसपुग्गला अत्थीति? आमन्ता ¶ . हञ्चि चत्तारो पुरिसयुगा अट्ठ पुरिसपुग्गला अत्थि, तेन वत रे वत्तब्बे – ‘‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’ति.
२०७. चत्तारो पुरिसयुगा अट्ठ पुरिसपुग्गला अत्थीति कत्वा तेन च कारणेन पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेनाति? आमन्ता. चत्तारो ¶ पुरिसयुगा अट्ठ पुरिसपुग्गला बुद्धपातुभावा पातुभवन्तीति? आमन्ता. पुग्गलो बुद्धपातुभावा पातुभवतीति? न हेवं वत्तब्बे…पे….
पुग्गलो बुद्धपातुभावा पातुभवतीति? आमन्ता. बुद्धस्स भगवतो परिनिब्बुते उच्छिन्नो पुग्गलो, नत्थि पुग्गलोति? न हेवं वत्तब्बे…पे….
सङ्घानुयोगो.
२१. सच्चिकट्ठसभागानुयोगो
२०८. पुग्गलो ¶ उपलब्भति सच्चिकट्ठपरमत्थेनाति? आमन्ता. पुग्गलो सङ्खतोति? न हेवं वत्तब्बे…पे… पुग्गलो असङ्खतोति? न हेवं वत्तब्बे…पे… पुग्गलो नेव सङ्खतो नासङ्खतोति? न हेवं वत्तब्बे.
२०९. पुग्गलो नेव सङ्खतो नासङ्खतोति? आमन्ता ¶ . सङ्खतञ्च असङ्खतञ्च ठपेत्वा अत्थञ्ञा ततिया कोटीति? न हेवं वत्तब्बे…पे….
२१०. सङ्खतञ्च असङ्खतञ्च ठपेत्वा अत्थञ्ञा ततिया कोटीति? आमन्ता. ननु वुत्तं भगवता – ‘‘द्वेमा, भिक्खवे, धातुयो. कतमा द्वे? सङ्खता च धातु असङ्खता च धातु. इमा खो, भिक्खवे, द्वे धातुयो’’ति [म. नि. १.१२५, आलपनमत्तमेव नानं]! अत्थेव सुत्तन्तोति? आमन्ता. तेन हि न वत्तब्बं – ‘‘सङ्खतञ्च असङ्खतञ्च ठपेत्वा अत्थञ्ञा ततिया कोटी’’ति.
२११. पुग्गलो नेव सङ्खतो नासङ्खतोति? आमन्ता. अञ्ञं ¶ सङ्खतं, अञ्ञं असङ्खतं, अञ्ञो पुग्गलोति? न हेवं वत्तब्बे…पे….
२१२. खन्धा सङ्खता, निब्बानं असङ्खतं, पुग्गलो नेव सङ्खतो नासङ्खतोति? आमन्ता. अञ्ञे खन्धा, अञ्ञं निब्बानं, अञ्ञो पुग्गलोति? न हेवं वत्तब्बे…पे….
२१३. रूपं सङ्खतं, निब्बानं असङ्खतं, पुग्गलो नेव सङ्खतो नासङ्खतोति? आमन्ता. अञ्ञं रूपं, अञ्ञं निब्बानं, अञ्ञो पुग्गलोति? न हेवं वत्तब्बे. वेदना… सञ्ञा… सङ्खारा… विञ्ञाणं सङ्खतं, निब्बानं असङ्खतं, पुग्गलो नेव सङ्खतो नासङ्खतोति? आमन्ता. अञ्ञं विञ्ञाणं, अञ्ञं निब्बानं, अञ्ञो पुग्गलोति? न हेवं वत्तब्बे…पे….
२१४. पुग्गलस्स ¶ उप्पादो पञ्ञायति, वयो पञ्ञायति, ठितस्स अञ्ञथत्तं पञ्ञायतीति? आमन्ता. पुग्गलो सङ्खतोति? न ¶ हेवं वत्तब्बे…पे… वुत्तं भगवता – ‘‘तीणिमानि, भिक्खवे, सङ्खतस्स सङ्खतलक्खणानि. सङ्खतानं, भिक्खवे, धम्मानं [कतमानि तीणि (अ. नि. ३.४७)] उप्पादो पञ्ञायति ¶ , वयो पञ्ञायति, ठितानं अञ्ञथत्तं पञ्ञायती’’ति [अ. नि. ३.४७]. पुग्गलस्स उप्पादो पञ्ञायति, वयो पञ्ञायति, ठितस्स अञ्ञथत्तं पञ्ञायति; तेन हि पुग्गलो सङ्खतोति.
२१५. पुग्गलस्स न उप्पादो पञ्ञायति, न वयो पञ्ञायति, न ठितस्स अञ्ञथत्तं पञ्ञायतीति? आमन्ता. पुग्गलो असङ्खतोति? न हेवं वत्तब्बे…पे… वुत्तं ¶ भगवता – ‘‘तीणिमानि, भिक्खवे, असङ्खतस्स असङ्खतलक्खणानि. असङ्खतानं, भिक्खवे, धम्मानं न उप्पादो पञ्ञायति, न वयो पञ्ञायति, न ठितानं अञ्ञथत्तं पञ्ञायती’’ति [अ. नि. ३.४८]. पुग्गलस्स न उप्पादो पञ्ञायति, न वयो पञ्ञायति, न ठितस्स अञ्ञथत्तं पञ्ञायति; तेन हि पुग्गलो असङ्खतोति.
२१६. परिनिब्बुतो पुग्गलो अत्थत्थम्हि, नत्थत्थम्हीति? अत्थत्थम्हीति. परिनिब्बुतो पुग्गलो सस्सतोति? न हेवं वत्तब्बे…पे… नत्थत्थम्हीति. परिनिब्बुतो पुग्गलो उच्छिन्नोति? न हेवं वत्तब्बे…पे….
२१७. पुग्गलो किं निस्साय तिट्ठतीति? भवं निस्साय तिट्ठतीति. भवो अनिच्चो सङ्खतो पटिच्चसमुप्पन्नो खयधम्मो वयधम्मो विरागधम्मो निरोधधम्मो विपरिणामधम्मोति? आमन्ता. पुग्गलोपि अनिच्चो सङ्खतो पटिच्चसमुप्पन्नो खयधम्मो वयधम्मो विरागधम्मो निरोधधम्मो विपरिणामधम्मोति? न हेवं वत्तब्बे…पे….
२१८. न वत्तब्बं – ‘‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’ति? आमन्ता. ननु अत्थि कोचि सुखं वेदनं वेदियमानो ‘‘सुखं वेदनं वेदियामी’’ति पजानातीति? आमन्ता ¶ . हञ्चि अत्थि कोचि सुखं वेदनं वेदियमानो ‘‘सुखं वेदनं वेदियामी’’ति पजानाति, तेन वत रे वत्तब्बे – ‘‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’ति.
२१९. न ¶ वत्तब्बं – ‘‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’ति? आमन्ता. ननु अत्थि कोचि दुक्खं ¶ वेदनं वेदियमानो…पे… अदुक्खमसुखं वेदनं वेदियमानो ‘‘अदुक्खमसुखं वेदनं वेदियामी’’ति पजानातीति? आमन्ता. हञ्चि अत्थि कोचि अदुक्खमसुखं ¶ वेदनं वेदियमानो ‘‘अदुक्खमसुखं वेदनं वेदियामी’’ति पजानाति, तेन वत रे वत्तब्बे – ‘‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’ति.
२२०. अत्थि कोचि सुखं वेदनं वेदियमानो ‘‘सुखं वेदनं वेदियामी’’ति पजानातीति कत्वा तेन च कारणेन पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेनाति? आमन्ता. यो सुखं वेदनं वेदियमानो ‘‘सुखं वेदनं वेदियामी’’ति पजानाति, स्वेव पुग्गलो; यो सुखं वेदनं वेदियमानो ‘‘सुखं वेदनं वेदियामी’’ति न पजानाति, न सो पुग्गलोति? न हेवं वत्तब्बे…पे….
यो दुक्खं वेदनं वेदियमानो…पे… यो अदुक्खमसुखं वेदनं वेदियमानो ‘‘अदुक्खमसुखं वेदनं वेदियामी’’ति पजानाति, स्वेव पुग्गलो; यो अदुक्खमसुखं वेदनं वेदियमानो ‘‘अदुक्खमसुखं वेदनं वेदियामी’’ति न पजानाति, न सो पुग्गलोति? न हेवं वत्तब्बे…पे….
२२१. अत्थि कोचि सुखं वेदनं वेदियमानो ‘‘सुखं वेदनं वेदियामी’’ति पजानातीति कत्वा तेन च कारणेन पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेनाति? आमन्ता. अञ्ञा सुखा वेदना, अञ्ञो सुखं वेदनं वेदियमानो ‘‘सुखं वेदनं वेदियामी’’ति पजानातीति? न हेवं वत्तब्बे…पे… अञ्ञा ¶ दुक्खा वेदना…पे… अञ्ञा अदुक्खमसुखा वेदना, अञ्ञो अदुक्खमसुखं वेदनं वेदियमानो ‘‘अदुक्खमसुखं वेदनं वेदियामी’’ति पजानातीति? न हेवं वत्तब्बे ¶ …पे….
२२२. न वत्तब्बं – ‘‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’ति? आमन्ता. ननु अत्थि कोचि काये कायानुपस्सी विहरतीति? आमन्ता. हञ्चि अत्थि कोचि काये कायानुपस्सी विहरति, तेन वत रे वत्तब्बे – ‘‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’ति.
२२३. न वत्तब्बं – ‘‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’ति? आमन्ता. ननु अत्थि कोचि वेदनासु…पे… चित्ते… धम्मेसु धम्मानुपस्सी विहरतीति ¶ ? आमन्ता. हञ्चि अत्थि ¶ कोचि धम्मेसु धम्मानुपस्सी विहरति, तेन वत रे वत्तब्बे – ‘‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’ति.
२२४. अत्थि कोचि काये कायानुपस्सी विहरतीति कत्वा तेन च कारणेन पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेनाति? आमन्ता. यो काये कायानुपस्सी विहरति, स्वेव पुग्गलो; यो न काये कायानुपस्सी विहरति, न सो पुग्गलोति? न हेवं वत्तब्बे…पे….
यो वेदनासु…पे… चित्ते… धम्मेसु धम्मानुपस्सी विहरति, स्वेव पुग्गलो; यो न धम्मेसु धम्मानुपस्सी विहरति, न सो पुग्गलोति? न हेवं वत्तब्बे…पे….
२२५. अत्थि कोचि काये कायानुपस्सी विहरतीति कत्वा तेन च कारणेन पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेनाति? आमन्ता. अञ्ञो कायो, अञ्ञो काये कायानुपस्सी विहरतीति? न हेवं वत्तब्बे…पे… अञ्ञा ¶ वेदना… अञ्ञं चित्तं… अञ्ञे धम्मा, अञ्ञो धम्मेसु धम्मानुपस्सी विहरतीति? न ¶ हेवं वत्तब्बे…पे….
२२६. पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेनाति? आमन्ता. ननु वुत्तं भगवता –
‘‘सुञ्ञतो लोकं अवेक्खस्सु, मोघराज सदा सतो;
अत्तानुदिट्ठिं ऊहच्च [ओहच्च (स्या.), उहच्च (क.)], एवं मच्चुतरो सिया;
एवं लोकं अवेक्खन्तं, मच्चुराजा न पस्सती’’ति [सु. नि. ११२५; चूळनि. ८८ मोघराजमाणवपुच्छानिद्देस].
अत्थेव सुत्तन्तोति? आमन्ता. तेन हि न वत्तब्बं – ‘‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’ति.
२२७. पुग्गलो अवेक्खतीति? आमन्ता. सह रूपेन अवेक्खति, विना रूपेन अवेक्खतीति? सह रूपेन अवेक्खतीति. तं जीवं तं सरीरन्ति? न हेवं वत्तब्बे…पे… विना रूपेन अवेक्खतीति, अञ्ञं जीवं अञ्ञं सरीरन्ति? न हेवं वत्तब्बे…पे….
२२८. पुग्गलो ¶ ¶ अवेक्खतीति? आमन्ता. अब्भन्तरगतो अवेक्खति, बहिद्धा निक्खमित्वा अवेक्खतीति? अब्भन्तरगतो अवेक्खतीति. तं जीवं तं सरीरन्ति? न हेवं वत्तब्बे…पे… बहिद्धा निक्खमित्वा अवेक्खतीति, अञ्ञं जीवं अञ्ञं सरीरन्ति? न हेवं वत्तब्बे…पे….
२२९. न ¶ वत्तब्बं – ‘‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’ति? आमन्ता. ननु भगवा सच्चवादी कालवादी भूतवादी तथवादी अवितथवादी अनञ्ञथवादीति? आमन्ता. वुत्तं भगवता – ‘‘अत्थि पुग्गलो ¶ अत्तहिताय पटिपन्नो’’ति. अत्थेव सुत्तन्तोति? आमन्ता. तेन हि पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेनाति.
२३०. न वत्तब्बं – ‘‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’ति? आमन्ता. ननु भगवा सच्चवादी कालवादी भूतवादी तथवादी अवितथवादी अनञ्ञथवादीति? आमन्ता. वुत्तं भगवता – ‘‘एकपुग्गलो, भिक्खवे, लोके उप्पज्जमानो उप्पज्जति बहुजनहिताय बहुजनसुखाय लोकानुकम्पाय अत्थाय हिताय सुखाय देवमनुस्सान’’न्ति [अ. नि. १.१६२-१६९]. अत्थेव सुत्तन्तोति? आमन्ता. तेन हि पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेनाति.
२३१. पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेनाति? आमन्ता. ननु भगवा सच्चवादी कालवादी भूतवादी तथवादी अवितथवादी अनञ्ञथवादीति? आमन्ता. वुत्तं भगवता – ‘‘सब्बे धम्मा अनत्ता’’ति [म. नि. १.३५६; ध. प. २७९ धम्मपदे]. अत्थेव सुत्तन्तोति? आमन्ता. तेन हि न वत्तब्बं – ‘‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’ति.
२३२. पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेनाति? आमन्ता. ननु ¶ भगवा सच्चवादी कालवादी भूतवादी तथवादी अवितथवादी अनञ्ञथवादीति? आमन्ता. वुत्तं भगवता – ‘‘दुक्खमेव उप्पज्जमानं उप्पज्जति, दुक्खमेव [दुक्खं (सं. नि. २.१५)] निरुज्झमानं निरुज्झतीति न कङ्खति न विचिकिच्छति, अपरप्पच्चयञ्ञाणमेवस्स एत्थ होति. एत्तावता खो, कच्चान, सम्मादिट्ठि होती’’ति [सं. नि. २.१५]. अत्थेव सुत्तन्तोति? आमन्ता. तेन हि न वत्तब्बं ¶ – ‘‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’ति.
२३३. पुग्गलो ¶ ¶ उपलब्भति सच्चिकट्ठपरमत्थेनाति? आमन्ता. ननु वजिरा भिक्खुनी मारं पापिमन्तं एतदवोच –
‘‘किन्नु सत्तोति पच्चेसि, मार दिट्ठिगतं नु ते;
सुद्धसङ्खारपुञ्जोयं, नयिध सत्तुपलब्भति.
‘‘यथा हि [यथापि (बहूसु)] अङ्गसम्भारा, होति सद्दो रथो इति;
एवं खन्धेसु सन्तेसु, होति सत्तोति सम्मुति [सम्मति (स्या. कं.)].
‘‘दुक्खमेव हि सम्भोति, दुक्खं तिट्ठति वेति च;
नाञ्ञत्र दुक्खा सम्भोति, नाञ्ञं दुक्खा निरुज्झती’’ति [सं. नि. १.१७१].
अत्थेव सुत्तन्तोति? आमन्ता. तेन हि न वत्तब्बं – ‘‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’ति.
२३४. पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेनाति? आमन्ता. ननु आयस्मा आनन्दो भगवन्तं एतदवोच – ‘‘‘सुञ्ञो ¶ लोको सुञ्ञो लोको’ति, भन्ते, वुच्चति. कित्तावता नु खो, भन्ते, ‘सुञ्ञो लोको’ति वुच्चती’’ति? ‘‘यस्मा खो, आनन्द, सुञ्ञं अत्तेन वा अत्तनियेन वा, तस्मा ‘सुञ्ञो लोको’ति वुच्चति. किञ्चानन्द, सुञ्ञं अत्तेन वा अत्तनियेन वा? चक्खुं खो, आनन्द, सुञ्ञं अत्तेन वा अत्तनियेन वा, रूपा सुञ्ञा…पे… चक्खुविञ्ञाणं सुञ्ञं… चक्खुसम्फस्सो सुञ्ञो… यम्पिदं चक्खुसम्फस्सपच्चया उप्पज्जति वेदयितं ¶ सुखं वा दुक्खं वा अदुक्खमसुखं वा, तम्पि सुञ्ञं अत्तेन वा अत्तनियेन वा, सोतं सुञ्ञं…पे… सद्दा सुञ्ञा… घानं सुञ्ञं… गन्धा सुञ्ञा… जिव्हा सुञ्ञा… रसा सुञ्ञा… कायो सुञ्ञो… फोट्ठब्बा सुञ्ञा… मनो सुञ्ञो… धम्मा सुञ्ञा… मनोविञ्ञाणं सुञ्ञं… मनोसम्फस्सो सुञ्ञो… यम्पिदं मनोसम्फस्सपच्चया उप्पज्जति वेदयितं सुखं वा दुक्खं वा अदुक्खमसुखं वा, तम्पि सुञ्ञं अत्तेन वा अत्तनियेन वा. यस्मा खो, आनन्द, सुञ्ञं अत्तेन वा अत्तनियेन वा, तस्मा ¶ ‘सुञ्ञो लोको’ति वुच्चती’’ति [सं. नि. ४.८५]. अत्थेव सुत्तन्तोति? आमन्ता. तेन हि न वत्तब्बं – ‘‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’ति.
२३५. पुग्गलो ¶ उपलब्भति सच्चिकट्ठपरमत्थेनाति? आमन्ता. ननु भगवा सच्चवादी कालवादी भूतवादी तथवादी अवितथवादी अनञ्ञथवादीति? आमन्ता. वुत्तं भगवता – ‘‘अत्तनि वा, भिक्खवे, सति ‘अत्तनियं मे’ति अस्सा’’ति? ‘‘एवं, भन्ते’’. ‘‘अत्तनिये वा, भिक्खवे, सति ‘अत्ता मे’ति अस्सा’’ति? ‘‘एवं, भन्ते’’. ‘‘अत्तनि च, भिक्खवे, अत्तनिये च सच्चतो थेततो अनुपलब्भियमाने [अनुपलब्भमाने (म. नि. १.२४४)] यम्पिदं [यमिदं (स्या.) यम्पितं (म. नि. १.२४४)] दिट्ठिट्ठानं सो लोको सो अत्ता सो पेच्च भविस्सामि निच्चो धुवो सस्सतो अविपरिणामधम्मो, सस्सतिसमं तथेव ठस्सामीति – ‘नन्वायं, भिक्खवे, केवलो परिपूरो बालधम्मो’’’ति? ‘‘किञ्हि नो सिया, भन्ते, केवलो हि, भन्ते, परिपूरो बालधम्मो’’ति ¶ [म. नि. १.२४४]. अत्थेव सुत्तन्तोति? आमन्ता. तेन हि न वत्तब्बं – ‘‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’ति.
२३६. पुग्गलो ¶ उपलब्भति सच्चिकट्ठपरमत्थेनाति? आमन्ता. ननु भगवा सच्चवादी कालवादी भूतवादी तथवादी अवितथवादी अनञ्ञथवादीति? आमन्ता. वुत्तं भगवता – ‘‘तयो मे, सेनिय, सत्थारो सन्तो संविज्जमाना लोकस्मिं. कतमे तयो? इध, सेनिय, एकच्चो सत्था दिट्ठेव धम्मे अत्तानं सच्चतो थेततो पञ्ञापेति, अभिसम्परायञ्च अत्तानं सच्चतो थेततो पञ्ञापेति.
‘‘इध पन, सेनिय, एकच्चो सत्था दिट्ठेव हि खो धम्मे अत्तानं सच्चतो थेततो पञ्ञापेति, नो च खो अभिसम्परायं अत्तानं सच्चतो थेततो पञ्ञापेति.
‘‘इध पन, सेनिय, एकच्चो सत्था दिट्ठे चेव धम्मे अत्तानं सच्चतो थेततो न पञ्ञापेति, अभिसम्परायञ्च अत्तानं सच्चतो थेततो न पञ्ञापेति.
‘‘तत्र, सेनिय, य्वायं सत्था दिट्ठे चेव धम्मे अत्तानं सच्चतो थेततो पञ्ञापेति, अभिसम्परायञ्च अत्तानं सच्चतो थेततो पञ्ञापेति – अयं वुच्चति, सेनिय, सत्था सस्सतवादो.
‘‘तत्र ¶ ¶ , सेनिय, य्वायं सत्था दिट्ठेव हि खो धम्मे अत्तानं सच्चतो थेततो पञ्ञापेति, नो च खो अभिसम्परायं अत्तानं सच्चतो थेततो पञ्ञापेति – अयं वुच्चति, सेनिय, सत्था उच्छेदवादो.
‘‘तत्र, सेनिय, य्वायं सत्था दिट्ठे चेव धम्मे अत्तानं सच्चतो थेततो ¶ न पञ्ञापेति, अभिसम्परायञ्च अत्तानं सच्चतो थेततो न पञ्ञापेति – अयं वुच्चति, सेनिय, सत्था सम्मासम्बुद्धो. इमे खो, सेनिय, तयो सत्थारो सन्तो संविज्जमाना लोकस्मि’’न्ति [पु. प. १३१ पुग्गलपञ्ञत्तियं, अत्थतो एकं]. अत्थेव सुत्तन्तोति? आमन्ता. तेन हि न वत्तब्बं – ‘‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’ति.
२३७. पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेनाति? आमन्ता. ननु भगवा सच्चवादी कालवादी भूतवादी तथवादी अवितथवादी अनञ्ञथवादीति? आमन्ता. वुत्तं भगवता – ‘‘सप्पिकुम्भो’’ति? आमन्ता ¶ . अत्थि कोचि सप्पिस्स कुम्भं करोतीति? न हेवं वत्तब्बे…पे… तेन हि न वत्तब्बं – ‘‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’ति.
२३८. पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेनाति? आमन्ता. ननु भगवा सच्चवादी कालवादी भूतवादी तथवादी अवितथवादी अनञ्ञथवादीति? आमन्ता. वुत्तं भगवता – ‘‘तेलकुम्भो… मधुकुम्भो… फाणितकुम्भो… खीरकुम्भो… उदककुम्भो… पानीयथालकं… पानीयकोसकं… पानीयसरावकं… निच्चभत्तं… धुवयागू’’ति? आमन्ता. अत्थि काचि यागु निच्चा धुवा सस्सता अविपरिणामधम्माति? न हेवं वत्तब्बे.…पे…. तेन हि न वत्तब्बं – ‘‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’ति. (संखित्तं)
अट्ठकनिग्गहपेय्याला, सन्धावनिया उपादाय;
चित्तेन पञ्चमं कल्याणं, इद्धिसुत्ताहरणेन अट्ठमं.
सच्चिकट्ठसभागानुयोगो.
पुग्गलकथा निट्ठिता.
२. परिहानिकथा
१. वादयुत्तिपरिहानि
२३९. परिहायति ¶ ¶ ¶ अरहा अरहत्ताति? आमन्ता. सब्बत्थ अरहा अरहत्ता परिहायतीति? न हेवं वत्तब्बे…पे… सब्बत्थ अरहा अरहत्ता परिहायतीति? आमन्ता. सब्बत्थ अरहतो परिहानीति? न हेवं वत्तब्बे…पे….
परिहायति अरहा अरहत्ताति? आमन्ता ¶ . सब्बदा अरहा अरहत्ता परिहायतीति? न हेवं वत्तब्बे…पे… सब्बदा अरहा अरहत्ता परिहायतीति? आमन्ता. सब्बदा अरहतो परिहानीति? न हेवं वत्तब्बे…पे….
परिहायति अरहा अरहत्ताति? आमन्ता. सब्बेव अरहन्तो अरहत्ता परिहायन्तीति? न हेवं वत्तब्बे…पे… सब्बेव अरहन्तो अरहत्ता परिहायन्तीति? आमन्ता. सब्बेसंयेव अरहन्तानं परिहानीति? न हेवं वत्तब्बे…पे….
परिहायति अरहा अरहत्ताति? आमन्ता. अरहा अरहत्ता परिहायमानो चतूहि फलेहि परिहायतीति? न हेवं वत्तब्बे…पे….
चतूहि सतसहस्सेहि सेट्ठी सेट्ठित्तं कारेन्तो सतसहस्से परिहीने सेट्ठित्ता परिहीनो होतीति? आमन्ता. सब्बसापतेय्या परिहीनो होतीति? न हेवं वत्तब्बे…पे….
चतूहि ¶ सतसहस्सेहि सेट्ठी सेट्ठित्तं कारेन्तो सतसहस्से परिहीने भब्बो सब्बसापतेय्या परिहायितुन्ति? आमन्ता. अरहा अरहत्ता परिहायमानो ¶ भब्बो चतूहि फलेहि परिहायितुन्ति? न हेवं वत्तब्बे…पे….
२. अरियपुग्गलसंसन्दनपरिहानि
२४०. परिहायति अरहा अरहत्ताति? आमन्ता. परिहायति सोतापन्नो सोतापत्तिफलाति? न ¶ हेवं वत्तब्बे…पे….
परिहायति ¶ अरहा अरहत्ताति? आमन्ता. परिहायति सकदागामी सकदागामिफलाति? न हेवं वत्तब्बे…पे….
परिहायति अरहा अरहत्ताति? आमन्ता. परिहायति अनागामी अनागामिफलाति? न हेवं वत्तब्बे…पे….
परिहायति अनागामी अनागामिफलाति? आमन्ता. परिहायति सोतापन्नो सोतापत्तिफलाति? न हेवं वत्तब्बे…पे….
परिहायति अनागामी अनागामिफलाति? आमन्ता. परिहायति सकदागामी सकदागामिफलाति? न हेवं वत्तब्बे…पे….
परिहायति सकदागामी सकदागामिफलाति? आमन्ता. परिहायति सोतापन्नो सोतापत्तिफलाति? न हेवं वत्तब्बे…पे….
न ¶ परिहायति सोतापन्नो सोतापत्तिफलाति? आमन्ता. न परिहायति अरहा अरहत्ताति? न हेवं वत्तब्बे…पे….
न ¶ परिहायति सकदागामी सकदागामिफलाति? आमन्ता. न परिहायति अरहा अरहत्ताति? न हेवं वत्तब्बे…पे….
न परिहायति अनागामी अनागामिफलाति? आमन्ता. न परिहायति अरहा अरहत्ताति? न हेवं वत्तब्बे…पे….
न परिहायति सोतापन्नो सोतापत्तिफलाति? आमन्ता. न परिहायति अनागामी अनागामिफलाति? न हेवं वत्तब्बे…पे….
न परिहायति सकदागामी सकदागामिफलाति? आमन्ता ¶ . न परिहायति अनागामी अनागामिफलाति? न हेवं वत्तब्बे…पे….
न परिहायति सोतापन्नो सोतापत्तिफलाति? आमन्ता. न परिहायति सकदागामी सकदागामिफलाति? न हेवं वत्तब्बे…पे….
२४१. परिहायति अरहा अरहत्ताति? आमन्ता. अरहा अरहत्ता परिहायमानो कत्थ सण्ठातीति? अनागामिफलेति. अनागामी अनागामिफला परिहायमानो कत्थ सण्ठातीति? सकदागामिफलेति. सकदागामी सकदागामिफला परिहायमानो कत्थ सण्ठातीति? सोतापत्तिफलेति. सोतापन्नो सोतापत्तिफला परिहायमानो पुथुज्जनभूमियं सण्ठातीति? न हेवं वत्तब्बे.
आजानाहि ¶ निग्गहं. हञ्चि अरहा अरहत्ता परिहायमानो अनागामिफले सण्ठाति, अनागामी अनागामिफला परिहायमानो सकदागामिफले सण्ठाति, सकदागामी सकदागामिफला परिहायमानो सोतापत्तिफले सण्ठाति; तेन वत रे वत्तब्बे – ‘‘सोतापन्नो सोतापत्तिफला परिहायमानो पुथुज्जनभूमियं सण्ठाती’’ति.
अरहा अरहत्ता परिहायमानो सोतापत्तिफले सण्ठातीति? आमन्ता. सोतापत्तिफलस्स अनन्तरा अरहत्तंयेव सच्छिकरोतीति? न हेवं वत्तब्बे…पे….
२४२. परिहायति ¶ अरहा अरहत्ताति? आमन्ता. परिहायति ¶ सोतापन्नो सोतापत्तिफलाति? न हेवं वत्तब्बे…पे… कस्स ¶ बहुतरा किलेसा पहीना अरहतो वा सोतापन्नस्स वाति? अरहतो. हञ्चि अरहतो बहुतरा किलेसा पहीना, परिहायति अरहा अरहत्ता; तेन वत रे वत्तब्बे – ‘‘परिहायति सोतापन्नो सोतापत्तिफला’’ति.
परिहायति अरहा अरहत्ताति? आमन्ता. परिहायति सकदागामी सकदागामिफलाति? न हेवं वत्तब्बे…पे… कस्स बहुतरा किलेसा पहीना अरहतो वा सकदागामिस्स वाति? अरहतो. हञ्चि अरहतो बहुतरा किलेसा पहीना, परिहायति अरहा अरहत्ता; तेन वत रे वत्तब्बे – ‘‘परिहायति सकदागामी सकदागामिफला’’ति.
परिहायति अरहा अरहत्ताति? आमन्ता. परिहायति अनागामी अनागामिफलाति? न हेवं वत्तब्बे…पे… कस्स बहुतरा किलेसा पहीना अरहतो वा अनागामिस्स वाति? अरहतो. हञ्चि अरहतो बहुतरा किलेसा पहीना, परिहायति अरहा अरहत्ता; तेन वत रे वत्तब्बे – ‘‘परिहायति अनागामी अनागामिफला’’ति.
परिहायति अनागामी अनागामिफलाति? आमन्ता. परिहायति सोतापन्नो सोतापत्तिफलाति? न हेवं वत्तब्बे…पे… कस्स बहुतरा किलेसा पहीना अनागामिस्स वा सोतापन्नस्स वाति? अनागामिस्स. हञ्चि अनागामिस्स बहुतरा किलेसा पहीना, परिहायति अनागामी अनागामिफला; तेन वत रे वत्तब्बे – ‘‘परिहायति सोतापन्नो सोतापत्तिफला’’ति.
२४३. परिहायति ¶ ¶ अनागामी अनागामिफलाति? आमन्ता. परिहायति ¶ सकदागामी सकदागामिफलाति? न हेवं वत्तब्बे…पे… कस्स बहुतरा किलेसा पहीना अनागामिस्स वा सकदागामिस्स वाति? अनागामिस्स. हञ्चि अनागामिस्स बहुतरा किलेसा पहीना, परिहायति अनागामी अनागामिफला; तेन वत रे वत्तब्बे – ‘‘परिहायति सकदागामी सकदागामिफला’’ति.
परिहायति सकदागामी सकदागामिफलाति? आमन्ता. परिहायति सोतापन्नो सोतापत्तिफलाति ¶ ? न हेवं वत्तब्बे…पे… कस्स बहुतरा किलेसा पहीना सकदागामिस्स वा सोतापन्नस्स वाति? सकदागामिस्स. हञ्चि सकदागामिस्स बहुतरा किलेसा पहीना, परिहायति सकदागामी सकदागामिफला; तेन वत रे वत्तब्बे – ‘‘परिहायति सोतापन्नो सोतापत्तिफला’’ति.
२४४. परिहायति अरहा अरहत्ताति? आमन्ता. परिहायति सोतापन्नो सोतापत्तिफलाति? न हेवं वत्तब्बे…पे… कस्स अधिमत्ता मग्गभावना अरहतो वा सोतापन्नस्स वाति? अरहतो. हञ्चि अरहतो अधिमत्ता मग्गभावना, परिहायति अरहा अरहत्ता; तेन वत रे वत्तब्बे – ‘‘परिहायति सोतापन्नो सोतापत्तिफला’’ति.
परिहायति अरहा अरहत्ताति? आमन्ता. परिहायति सोतापन्नो सोतापत्तिफलाति? न हेवं वत्तब्बे…पे… कस्स अधिमत्ता सतिपट्ठानभावना…पे… सम्मप्पधानभावना… इद्धिपादभावना… इन्द्रियभावना ¶ … बलभावना… बोज्झङ्गभावना अरहतो वा सोतापन्नस्स वाति? अरहतो. हञ्चि अरहतो अधिमत्ता बोज्झङ्गभावना, परिहायति अरहा अरहत्ता; तेन वत रे वत्तब्बे – ‘‘परिहायति सोतापन्नो सोतापत्तिफला’’ति.
परिहायति ¶ अरहा अरहत्ताति? आमन्ता. परिहायति सकदागामी सकदागामिफलाति? न हेवं वत्तब्बे…पे… कस्स अधिमत्ता मग्गभावना…पे… बोज्झङ्गभावना अरहतो वा सकदागामिस्स वाति? अरहतो. हञ्चि अरहतो अधिमत्ता बोज्झङ्गभावना, परिहायति अरहा अरहत्ता; तेन वत रे वत्तब्बे – ‘‘परिहायति सकदागामी सकदागामिफला’’ति.
परिहायति ¶ अरहा अरहत्ताति? आमन्ता. परिहायति अनागामी अनागामिफलाति? न हेवं वत्तब्बे…पे… कस्स अधिमत्ता मग्गभावना…पे… बोज्झङ्गभावना अरहतो वा अनागामिस्स वाति? अरहतो. हञ्चि अरहतो अधिमत्ता बोज्झङ्गभावना, परिहायति अरहा अरहत्ता; तेन वत रे वत्तब्बे – ‘‘परिहायति अनागामी अनागामिफला’’ति.
२४५. परिहायति ¶ अनागामी अनागामिफलाति? आमन्ता. परिहायति सोतापन्नो सोतापत्तिफलाति? न हेवं वत्तब्बे…पे… कस्स अधिमत्ता मग्गभावना…पे… बोज्झङ्गभावना अनागामिस्स वा सोतापन्नस्स वाति? अनागामिस्स. हञ्चि अनागामिस्स अधिमत्ता ¶ बोज्झङ्गभावना, परिहायति अनागामी अनागामिफला; तेन वत रे वत्तब्बे – ‘‘परिहायति सोतापन्नो सोतापत्तिफला’’ति.
परिहायति अनागामी अनागामिफलाति? आमन्ता. परिहायति सकदागामी सकदागामिफलाति? न हेवं वत्तब्बे…पे… कस्स अधिमत्ता मग्गभावना…पे… बोज्झङ्गभावना अनागामिस्स वा सकदागामिस्स वाति? अनागामिस्स. हञ्चि अनागामिस्स अधिमत्ता बोज्झङ्गभावना, परिहायति ¶ अनागामी अनागामिफला; तेन वत रे वत्तब्बे – ‘‘परिहायति सकदागामी सकदागामिफला’’ति.
२४६. परिहायति सकदागामी सकदागामिफलाति? आमन्ता. परिहायति सोतापन्नो सोतापत्तिफलाति? न हेवं वत्तब्बे…पे… कस्स अधिमत्ता मग्गभावना…पे… बोज्झङ्गभावना सकदागामिस्स वा सोतापन्नस्स वाति? सकदागामिस्स. हञ्चि सकदागामिस्स अधिमत्ता बोज्झङ्गभावना, परिहायति सकदागामी सकदागामिफला; तेन वत रे वत्तब्बे – ‘‘परिहायति सोतापन्नो सोतापत्तिफला’’ति…पे….
२४७. अरहता दुक्खं दिट्ठं, परिहायति अरहा अरहत्ताति? आमन्ता. सोतापन्नेन दुक्खं दिट्ठं, परिहायति सोतापन्नो सोतापत्तिफलाति? न हेवं वत्तब्बे…पे….
अरहता समुदयो दिट्ठो, परिहायति अरहा अरहत्ताति ¶ ? आमन्ता. सोतापन्नेन समुदयो दिट्ठो, परिहायति सोतापन्नो सोतापत्तिफलाति? न हेवं वत्तब्बे…पे….
अरहता ¶ निरोधो दिट्ठो, परिहायति अरहा अरहत्ताति? आमन्ता. सोतापन्नेन निरोधो दिट्ठो, परिहायति सोतापन्नो सोतापत्तिफलाति? न हेवं वत्तब्बे…पे….
अरहता ¶ मग्गो दिट्ठो, परिहायति अरहा अरहत्ताति? आमन्ता. सोतापन्नेन मग्गो दिट्ठो, परिहायति सोतापन्नो सोतापत्तिफलाति? न हेवं वत्तब्बे…पे….
अरहता चत्तारि सच्चानि दिट्ठानि, परिहायति अरहा अरहत्ताति? आमन्ता. सोतापन्नेन चत्तारि सच्चानि दिट्ठानि, परिहायति सोतापन्नो सोतापत्तिफलाति? न ¶ हेवं वत्तब्बे…पे….
अरहता दुक्खं दिट्ठं, परिहायति अरहा अरहत्ताति? आमन्ता. सकदागामिना दुक्खं दिट्ठं, परिहायति सकदागामी सकदागामिफलाति? न हेवं वत्तब्बे…पे….
अरहता समुदयो दिट्ठो…पे… निरोधो दिट्ठो…पे… मग्गो दिट्ठो…पे… चत्तारि सच्चानि दिट्ठानि, परिहायति अरहा अरहत्ताति? आमन्ता. सकदागामिना चत्तारि सच्चानि दिट्ठानि, परिहायति सकदागामी सकदागामिफलाति? न हेवं वत्तब्बे…पे….
अरहता दुक्खं दिट्ठं, परिहायति अरहा अरहत्ताति? आमन्ता. अनागामिना दुक्खं दिट्ठं, परिहायति अनागामी अनागामिफलाति? न हेवं वत्तब्बे…पे….
अरहता समुदयो दिट्ठो…पे… निरोधो दिट्ठो…पे… मग्गो दिट्ठो…पे… चत्तारि सच्चानि दिट्ठानि, परिहायति अरहा अरहत्ताति? आमन्ता. अनागामिना चत्तारि सच्चानि ¶ दिट्ठानि, परिहायति अनागामी अनागामिफलाति? न हेवं वत्तब्बे…पे….
२४८. अनागामिना दुक्खं दिट्ठं, परिहायति अनागामी अनागामिफलाति? आमन्ता. सोतापन्नेन दुक्खं दिट्ठं, परिहायति सोतापन्नो सोतापत्तिफलाति? न हेवं वत्तब्बे…पे….
अनागामिना समुदयो दिट्ठो…पे… निरोधो दिट्ठो…पे… मग्गो दिट्ठो…पे… चत्तारि सच्चानि दिट्ठानि, परिहायति अनागामी अनागामिफलाति? आमन्ता ¶ . सोतापन्नेन ¶ चत्तारि सच्चानि दिट्ठानि, परिहायति सोतापन्नो सोतापत्तिफलाति? न हेवं वत्तब्बे…पे….
अनागामिना ¶ दुक्खं दिट्ठं, परिहायति अनागामी अनागामिफलाति? आमन्ता. सकदागामिना दुक्खं दिट्ठं, परिहायति सकदागामी सकदागामिफलाति? न हेवं वत्तब्बे…पे….
अनागामिना समुदयो दिट्ठो…पे… निरोधो दिट्ठो…पे… मग्गो दिट्ठो…पे… चत्तारि सच्चानि दिट्ठानि, परिहायति अनागामी अनागामिफलाति? आमन्ता. सकदागामिना चत्तारि सच्चानि दिट्ठानि, परिहायति सकदागामी सकदागामिफलाति? न हेवं वत्तब्बे…पे….
२४९. सकदागामिना दुक्खं दिट्ठं, परिहायति सकदागामी सकदागामिफलाति? आमन्ता. सोतापन्नेन दुक्खं दिट्ठं, परिहायति सोतापन्नो सोतापत्तिफलाति? न हेवं वत्तब्बे…पे….
सकदागामिना समुदयो दिट्ठो…पे… निरोधो दिट्ठो…पे… मग्गो दिट्ठो…पे… चत्तारि ¶ सच्चानि दिट्ठानि, परिहायति सकदागामी सकदागामिफलाति? आमन्ता. सोतापन्नेन चत्तारि सच्चानि दिट्ठानि, परिहायति सोतापन्नो सोतापत्तिफलाति? न हेवं वत्तब्बे…पे….
२५०. सोतापन्नेन दुक्खं दिट्ठं, न परिहायति सोतापन्नो सोतापत्तिफलाति? आमन्ता. अरहता दुक्खं दिट्ठं, न परिहायति अरहा अरहत्ताति? न हेवं वत्तब्बे…पे….
सोतापन्नेन समुदयो दिट्ठो…पे… निरोधो दिट्ठो…पे… मग्गो दिट्ठो…पे… चत्तारि सच्चानि दिट्ठानि, न परिहायति सोतापन्नो सोतापत्तिफलाति? आमन्ता. अरहता चत्तारि सच्चानि दिट्ठानि, न परिहायति अरहा अरहत्ताति? न ¶ हेवं वत्तब्बे…पे….
सकदागामिना ¶ दुक्खं दिट्ठं…पे… चत्तारि सच्चानि दिट्ठानि, न परिहायति सकदागामी सकदागामिफलाति? आमन्ता. अरहता चत्तारि सच्चानि दिट्ठानि, न परिहायति अरहा अरहत्ताति? न हेवं वत्तब्बे…पे….
अनागामिना दुक्खं दिट्ठं…पे… चत्तारि सच्चानि दिट्ठानि, न परिहायति अनागामी अनागामिफलाति? आमन्ता. अरहता चत्तारि सच्चानि दिट्ठानि, न परिहायति अरहा अरहत्ताति? न हेवं वत्तब्बे…पे….
सोतापन्नेन ¶ दुक्खं दिट्ठं…पे… चत्तारि सच्चानि दिट्ठानि, न परिहायति सोतापन्नो सोतापत्तिफलाति? आमन्ता.
अनागामिना दुक्खं ¶ दिट्ठं…पे… चत्तारि सच्चानि दिट्ठानि, न परिहायति अनागामी अनागामिफलाति? न हेवं वत्तब्बे…पे….
सकदागामिना दुक्खं दिट्ठं…पे… चत्तारि सच्चानि दिट्ठानि, न परिहायति सकदागामी सकदागामिफलाति? आमन्ता. अनागामिना दुक्खं दिट्ठं…पे… चत्तारि सच्चानि दिट्ठानि, न परिहायति अनागामी अनागामिफलाति? न हेवं वत्तब्बे…पे….
सोतापन्नेन दुक्खं दिट्ठं…पे… चत्तारि सच्चानि दिट्ठानि, न परिहायति सोतापन्नो सोतापत्तिफलाति? आमन्ता. सकदागामिना दुक्खं दिट्ठं…पे… चत्तारि सच्चानि दिट्ठानि, न परिहायति सकदागामी सकदागामिफलाति? न हेवं वत्तब्बे…पे….
२५१. अरहतो रागो पहीनो, परिहायति अरहा अरहत्ताति? आमन्ता. सोतापन्नस्स सक्कायदिट्ठि पहीना, परिहायति सोतापन्नो सोतापत्तिफलाति? न हेवं वत्तब्बे…पे….
अरहतो ¶ रागो पहीनो, परिहायति अरहा अरहत्ताति? आमन्ता. सोतापन्नस्स विचिकिच्छा पहीना…पे… सीलब्बतपरामासो पहीनो…पे… अपायगमनीयो रागो पहीनो ¶ …पे… अपायगमनीयो दोसो पहीनो…पे… अपायगमनीयो मोहो पहीनो, परिहायति सोतापन्नो सोतापत्तिफलाति? न हेवं वत्तब्बे…पे….
अरहतो दोसो पहीनो…पे… मोहो पहीनो… मानो पहीनो… दिट्ठि पहीना… विचिकिच्छा पहीना… थिनं [थीनं (सी. स्या. कं. पी.)] पहीनं… उद्धच्चं पहीनं… अहिरिकं पहीनं…पे… अनोत्तप्पं पहीनं, परिहायति अरहा अरहत्ताति ¶ ? आमन्ता. सोतापन्नस्स सक्कायदिट्ठि पहीना, परिहायति सोतापन्नो सोतापत्तिफलाति? न हेवं वत्तब्बे…पे….
अरहतो अनोत्तप्पं पहीनं, परिहायति अरहा अरहत्ताति? आमन्ता. सोतापन्नस्स विचिकिच्छा पहीना…पे… सीलब्बतपरामासो पहीनो…पे… अपायगमनीयो रागो पहीनो…पे… अपायगमनीयो दोसो ¶ पहीनो…पे… अपायगमनीयो मोहो पहीनो, परिहायति सोतापन्नो सोतापत्तिफलाति? न हेवं वत्तब्बे…पे….
अरहतो रागो पहीनो, परिहायति अरहा अरहत्ताति? आमन्ता. सकदागामिस्स सक्कायदिट्ठि पहीना, परिहायति सकदागामी सकदागामिफलाति? न हेवं वत्तब्बे.
अरहतो रागो पहीनो, परिहायति अरहा अरहत्ताति? आमन्ता. सकदागामिस्स विचिकिच्छा पहीना…पे… सीलब्बतपरामासो पहीनो…पे… ओळारिको कामरागो पहीनो… ओळारिको ब्यापादो पहीनो, परिहायति सकदागामी सकदागामिफलाति? न हेवं वत्तब्बे…पे….
अरहतो ¶ दोसो पहीनो…पे… अनोत्तप्पं पहीनं, परिहायति अरहा अरहत्ताति? आमन्ता. सकदागामिस्स सक्कायदिट्ठि पहीना…पे… ओळारिको ब्यापादो पहीनो, परिहायति सकदागामी सकदागामिफलाति? न हेवं वत्तब्बे.
अरहतो रागो पहीनो, परिहायति अरहा अरहत्ताति? आमन्ता. अनागामिस्स सक्कायदिट्ठि पहीना, परिहायति अनागामी अनागामिफलाति? न हेवं वत्तब्बे…पे….
अरहतो ¶ रागो पहीनो, परिहायति ¶ अरहा अरहत्ताति? आमन्ता. अनागामिस्स विचिकिच्छा पहीना…पे… सीलब्बतपरामासो पहीनो… अणुसहगतो कामरागो पहीनो… अणुसहगतो ब्यापादो पहीनो, परिहायति अनागामी अनागामिफलाति? न हेवं वत्तब्बे.
अरहतो दोसो पहीनो…पे… अनोत्तप्पं पहीनं, परिहायति अरहा अरहत्ताति? आमन्ता. अनागामिस्स सक्कायदिट्ठि पहीना…पे… अणुसहगतो ब्यापादो पहीनो, परिहायति अनागामी अनागामिफलाति? न हेवं वत्तब्बे.
२५२. अनागामिस्स सक्कायदिट्ठि पहीना, परिहायति अनागामी अनागामिफलाति? आमन्ता. सोतापन्नस्स सक्कायदिट्ठि पहीना, परिहायति सोतापन्नो सोतापत्तिफलाति? न हेवं वत्तब्बे.
अनागामिस्स ¶ सक्कायदिट्ठि पहीना, परिहायति अनागामी अनागामिफलाति? आमन्ता. सोतापन्नस्स विचिकिच्छा पहीना…पे… अपायगमनीयो मोहो पहीनो, परिहायति सोतापन्नो सोतापत्तिफलाति? न हेवं वत्तब्बे.
अनागामिस्स विचिकिच्छा पहीना…पे… अणुसहगतो ब्यापादो पहीनो, परिहायति अनागामी अनागामिफलाति? आमन्ता ¶ . सोतापन्नस्स सक्कायदिट्ठि पहीना…पे… अपायगमनीयो मोहो पहीनो, परिहायति सोतापन्नो सोतापत्तिफलाति? न हेवं वत्तब्बे.
अनागामिस्स सक्कायदिट्ठि पहीना, परिहायति अनागामी अनागामिफलाति? आमन्ता. सकदागामिस्स सक्कायदिट्ठि पहीना, परिहायति ¶ सकदागामी सकदागामिफलाति? न हेवं वत्तब्बे.
अनागामिस्स सक्कायदिट्ठि पहीना, परिहायति अनागामी अनागामिफलाति? आमन्ता. सकदागामिस्स विचिकिच्छा पहीना…पे… सीलब्बतपरामासो पहीनो… ओळारिको कामरागो पहीनो… ओळारिको ब्यापादो पहीनो, परिहायति सकदागामी सकदागामिफलाति? न हेवं वत्तब्बे.
अनागामिस्स ¶ विचिकिच्छा पहीना…पे… अणुसहगतो ब्यापादो पहीनो, परिहायति अनागामी अनागामिफलाति? आमन्ता. सकदागामिस्स सक्कायदिट्ठि पहीना…पे… ओळारिको ब्यापादो पहीनो, परिहायति सकदागामी सकदागामिफलाति? न हेवं वत्तब्बे.
२५३. सकदागामिस्स सक्कायदिट्ठि पहीना, परिहायति सकदागामी सकदागामिफलाति? आमन्ता. सोतापन्नस्स सक्कायदिट्ठि पहीना, परिहायति सोतापन्नो सोतापत्तिफलाति? न हेवं वत्तब्बे.
सकदागामिस्स सक्कायदिट्ठि पहीना, परिहायति सकदागामी सकदागामिफलाति? आमन्ता. सोतापन्नस्स विचिकिच्छा पहीना…पे… अपायगमनीयो मोहो पहीनो, परिहायति सोतापन्नो सोतापत्तिफलाति? न हेवं वत्तब्बे.
सकदागामिस्स विचिकिच्छा पहीना…पे… ओळारिको कामरागो पहीनो… ओळारिको ब्यापादो पहीनो, परिहायति सकदागामी सकदागामिफलाति ¶ ? आमन्ता ¶ . सोतापन्नस्स सक्कायदिट्ठि पहीना…पे… अपायगमनीयो मोहो पहीनो, परिहायति सोतापन्नो सोतापत्तिफलाति? न हेवं वत्तब्बे.
२५४. सोतापन्नस्स ¶ सक्कायदिट्ठि पहीना, न परिहायति सोतापन्नो सोतापत्तिफलाति? आमन्ता. अरहतो रागो पहीनो, न परिहायति अरहा अरहत्ताति? न हेवं वत्तब्बे.
सोतापन्नस्स सक्कायदिट्ठि पहीना, न परिहायति सोतापन्नो सोतापत्तिफलाति? आमन्ता. अरहतो दोसो पहीनो…पे… अनोत्तप्पं पहीनं, न परिहायति अरहा अरहत्ताति? न हेवं वत्तब्बे.
सोतापन्नस्स विचिकिच्छा पहीना…पे… अपायगमनीयो मोहो पहीनो, न परिहायति सोतापन्नो सोतापत्तिफलाति? आमन्ता. अरहतो रागो पहीनो…पे… अनोत्तप्पं पहीनं, न परिहायति अरहा अरहत्ताति? न हेवं वत्तब्बे.
२५५. सकदागामिस्स ¶ सक्कायदिट्ठि पहीना, न परिहायति सकदागामी सकदागामिफलाति? आमन्ता. अरहतो रागो पहीनो…पे… अनोत्तप्पं पहीनं, न परिहायति अरहा अरहत्ताति? न हेवं वत्तब्बे.
सकदागामिस्स विचिकिच्छा पहीना…पे… ओळारिको ब्यापादो पहीनो, न परिहायति सकदागामी सकदागामिफलाति? आमन्ता. अरहतो रागो पहीनो…पे… अनोत्तप्पं पहीनं, न परिहायति अरहा अरहत्ताति? न हेवं वत्तब्बे.
२५६. अनागामिस्स सक्कायदिट्ठि पहीना, न परिहायति अनागामी अनागामिफलाति? आमन्ता. अरहतो रागो पहीनो…पे… अनोत्तप्पं पहीनं, न परिहायति अरहा अरहत्ताति? न ¶ हेवं वत्तब्बे ¶ .
अनागामिस्स विचिकिच्छा पहीना…पे… अणुसहगतो ब्यापादो पहीनो, न परिहायति अनागामी अनागामिफलाति? आमन्ता. अरहतो रागो पहीनो…पे… अनोत्तप्पं पहीनं, न परिहायति अरहा अरहत्ताति? न हेवं वत्तब्बे.
२५७. सोतापन्नस्स ¶ सक्कायदिट्ठि पहीना, न परिहायति सोतापन्नो सोतापत्तिफलाति? आमन्ता. अनागामिस्स सक्कायदिट्ठि पहीना… अणुसहगतो ब्यापादो पहीनो, न परिहायति अनागामी अनागामिफलाति? न हेवं वत्तब्बे.
सोतापन्नस्स विचिकिच्छा पहीना…पे… अपायगमनीयो मोहो पहीनो, न परिहायति सोतापन्नो सोतापत्तिफलाति? आमन्ता. अनागामिस्स सक्कायदिट्ठि पहीना…पे… अणुसहगतो ब्यापादो पहीनो, न परिहायति अनागामी अनागामिफलाति? न हेवं वत्तब्बे.
२५८. सकदागामिस्स सक्कायदिट्ठि पहीना, न परिहायति सकदागामी सकदागामिफलाति? आमन्ता. अनागामिस्स सक्कायदिट्ठि पहीना…पे… अणुसहगतो ब्यापादो पहीनो, न परिहायति अनागामी अनागामिफलाति? न हेवं वत्तब्बे.
सकदागामिस्स ¶ विचिकिच्छा पहीना…पे… ओळारिको ब्यापादो पहीनो, न परिहायति सकदागामी सकदागामिफलाति? आमन्ता. अनागामिस्स सक्कायदिट्ठि पहीना…पे… अणुसहगतो ब्यापादो पहीनो, न परिहायति अनागामी अनागामिफलाति? न हेवं वत्तब्बे.
२५९. सोतापन्नस्स ¶ सक्कायदिट्ठि पहीना, न परिहायति सोतापन्नो सोतापत्तिफलाति? आमन्ता. सकदागामिस्स सक्कायदिट्ठि पहीना…पे… ओळारिको ब्यापादो पहीनो, न परिहायति सकदागामी सकदागामिफलाति? न हेवं वत्तब्बे.
सोतापन्नस्स विचिकिच्छा पहीना…पे… अपायगमनीयो मोहो ¶ पहीनो, न परिहायति सोतापन्नो सोतापत्तिफलाति? आमन्ता. सकदागामिस्स सक्कायदिट्ठि पहीना…पे… ओळारिको ब्यापादो पहीनो, न परिहायति सकदागामी सकदागामिफलाति? न हेवं वत्तब्बे.
२६०. परिहायति अरहा अरहत्ताति? आमन्ता. ननु अरहतो रागो पहीनो उच्छिन्नमूलो तालावत्थुकतो अनभावङ्कतो [अनभावकतो (सी.)] आयतिं अनुप्पादधम्मोति? आमन्ता. हञ्चि अरहतो रागो पहीनो उच्छिन्नमूलो ¶ तालावत्थुकतो अनभावङ्कतो आयतिं अनुप्पादधम्मो, नो च वत रे [नो वत रे (स्या. पी.) एवमुपरिपि] वत्तब्बे – ‘‘परिहायति अरहा अरहत्ता’’ति.
परिहायति अरहा अरहत्ताति? आमन्ता. ननु अरहतो दोसो पहीनो…पे… मोहो पहीनो… मानो पहीनो… दिट्ठि पहीना… विचिकिच्छा पहीना… थिनं पहीनं… उद्धच्चं पहीनं… अहिरिकं पहीनं… अनोत्तप्पं पहीनं उच्छिन्नमूलं तालावत्थुकतं अनभावङ्कतं आयतिं अनुप्पादधम्मन्ति? आमन्ता. हञ्चि अरहतो अनोत्तप्पं पहीनं उच्छिन्नमूलं तालावत्थुकतं अनभावङ्कतं आयतिं अनुप्पादधम्मं, नो च वत रे वत्तब्बे – ‘‘परिहायति अरहा अरहत्ता’’ति.
परिहायति ¶ अरहा अरहत्ताति? आमन्ता. ननु अरहतो रागप्पहानाय मग्गो भावितोति ¶ ? आमन्ता. हञ्चि अरहतो रागप्पहानाय मग्गो भावितो, नो च वत रे वत्तब्बे – ‘‘परिहायति अरहा अरहत्ता’’ति.
परिहायति अरहा अरहत्ताति? आमन्ता. ननु अरहतो रागप्पहानाय सतिपट्ठाना भाविता…पे… सम्मप्पधाना भाविता… इद्धिपादा भाविता… इन्द्रिया भाविता… बला भाविता… बोज्झङ्गा भाविताति? आमन्ता. हञ्चि ¶ अरहतो रागप्पहानाय बोज्झङ्गा भाविता, नो च वत रे वत्तब्बे – ‘‘परिहायति अरहा अरहत्ता’’ति.
परिहायति अरहा अरहत्ताति? आमन्ता. ननु अरहतो दोसप्पहानाय…पे… अनोत्तप्पपहानाय मग्गो भावितो…पे… बोज्झङ्गा भाविताति? आमन्ता. हञ्चि अरहतो अनोत्तप्पपहानाय बोज्झङ्गा भाविता, नो च वत रे वत्तब्बे – ‘‘परिहायति अरहा अरहत्ता’’ति.
२६१. परिहायति अरहा अरहत्ताति? आमन्ता. ननु अरहा वीतरागो वीतदोसो वीतमोहो कतकरणीयो ओहितभारो अनुप्पत्तसदत्थो परिक्खीणभवसंयोजनो सम्मदञ्ञाविमुत्तो उक्खित्तपलिघो सङ्किण्णपरिखो अब्बूळ्हेसिको निरग्गळो अरियो पन्नद्धजो पन्नभारो विसञ्ञुत्तो सुविजितविजयो; दुक्खं तस्स परिञ्ञातं, समुदयो पहीनो, निरोधो सच्छिकतो, मग्गो भावितो, अभिञ्ञेय्यं ¶ अभिञ्ञातं ¶ , परिञ्ञेय्यं परिञ्ञातं, पहातब्बं पहीनं, भावेतब्बं भावितं, सच्छिकातब्बं सच्छिकतन्ति? आमन्ता. हञ्चि अरहा वीतरागो वीतदोसो वीतमोहो…पे… सच्छिकातब्बं सच्छिकतं, नो च वत रे वत्तब्बे – ‘‘परिहायति अरहा अरहत्ता’’ति.
२६२. परिहायति अरहा अरहत्ताति? ( ) [(आमन्ता) (क.)] समयविमुत्तो अरहा अरहत्ता परिहायति, असमयविमुत्तो अरहा अरहत्ता न परिहायतीति. समयविमुत्तो अरहा अरहत्ता परिहायतीति? आमन्ता. असमयविमुत्तो अरहा अरहत्ता परिहायतीति [न परिहायतीति (क.)]? न हेवं वत्तब्बे.
असमयविमुत्तो अरहा अरहत्ता न परिहायतीति? आमन्ता. समयविमुत्तो अरहा अरहत्ता न परिहायतीति? न हेवं वत्तब्बे.
समयविमुत्तस्स ¶ ¶ अरहतो रागो पहीनो, परिहायति समयविमुत्तो अरहा अरहत्ताति? आमन्ता. असमयविमुत्तस्स अरहतो रागो पहीनो, परिहायति असमयविमुत्तो अरहा अरहत्ताति? न हेवं वत्तब्बे.
समयविमुत्तस्स अरहतो दोसो पहीनो…पे… अनोत्तप्पं पहीनं, परिहायति समयविमुत्तो अरहा अरहत्ताति? आमन्ता. असमयविमुत्तस्स अरहतो अनोत्तप्पं पहीनं, परिहायति असमयविमुत्तो अरहा अरहत्ताति? न हेवं वत्तब्बे.
समयविमुत्तस्स अरहतो रागप्पहानाय मग्गो भावितो, परिहायति समयविमुत्तो अरहा अरहत्ताति? आमन्ता. असमयविमुत्तस्स अरहतो रागप्पहानाय मग्गो भावितो, परिहायति असमयविमुत्तो अरहा ¶ अरहत्ताति? न हेवं वत्तब्बे.
समयविमुत्तस्स अरहतो रागप्पहानाय सतिपट्ठाना भाविता…पे… सम्मप्पधाना भाविता… इद्धिपादा भाविता… इन्द्रिया भाविता… बला भाविता… बोज्झङ्गा भाविता, परिहायति समयविमुत्तो अरहा अरहत्ताति? आमन्ता. असमयविमुत्तस्स अरहतो रागप्पहानाय सतिपट्ठाना ¶ भाविता…पे… बोज्झङ्गा भाविता, परिहायति असमयविमुत्तो अरहा अरहत्ताति? न हेवं वत्तब्बे.
समयविमुत्तस्स अरहतो दोसप्पहानाय…पे… अनोत्तप्पपहानाय मग्गो भावितो…पे… बोज्झङ्गा भाविता, परिहायति समयविमुत्तो अरहा अरहत्ताति? आमन्ता. असमयविमुत्तस्स अरहतो अनोत्तप्पपहानाय मग्गो भावितो…पे… बोज्झङ्गा भाविता, परिहायति असमयविमुत्तो अरहा अरहत्ताति? न हेवं वत्तब्बे…पे….
समयविमुत्तो अरहा वीतरागो वीतदोसो वीतमोहो कतकरणीयो ओहितभारो अनुप्पत्तसदत्थो परिक्खीणभवसंयोजनो ¶ सम्मदञ्ञाविमुत्तो उक्खित्तपलिघो सङ्किण्णपरिखो अब्बूळ्हेसिको निरग्गळो अरियो पन्नद्धजो पन्नभारो विसञ्ञुत्तो सुविजितविजयो, दुक्खं तस्स परिञ्ञातं, समुदयो पहीनो, निरोधो सच्छिकतो, मग्गो भावितो, अभिञ्ञेय्यं अभिञ्ञातं, परिञ्ञेय्यं परिञ्ञातं, पहातब्बं पहीनं, भावेतब्बं भावितं, सच्छिकातब्बं सच्छिकतं ¶ , परिहायति समयविमुत्तो अरहा अरहत्ताति? आमन्ता. असमयविमुत्तो अरहा वीतरागो वीतदोसो ¶ वीतमोहो…पे… सच्छिकातब्बं सच्छिकतं, परिहायति असमयविमुत्तो अरहा अरहत्ताति? न हेवं वत्तब्बे.
२६३. असमयविमुत्तस्स अरहतो रागो पहीनो, न परिहायति असमयविमुत्तो अरहा अरहत्ताति? आमन्ता. समयविमुत्तस्स अरहतो रागो पहीनो, न परिहायति समयविमुत्तो अरहा अरहत्ताति? न हेवं वत्तब्बे.
असमयविमुत्तस्स अरहतो दोसो पहीनो…पे… अनोत्तप्पं पहीनं, न परिहायति असमयविमुत्तो अरहा अरहत्ताति? आमन्ता. समयविमुत्तस्स अरहतो अनोत्तप्पं पहीनं, न परिहायति समयविमुत्तो अरहा अरहत्ताति? न हेवं वत्तब्बे.
असमयविमुत्तस्स अरहतो रागप्पहानाय मग्गो भावितो…पे… बोज्झङ्गा भाविता, न परिहायति असमयविमुत्तो अरहा अरहत्ताति? आमन्ता. समयविमुत्तस्स अरहतो रागप्पहानाय मग्गो ¶ भावितो…पे… बोज्झङ्गा भाविता, न परिहायति समयविमुत्तो अरहा अरहत्ताति? न हेवं वत्तब्बे.
असमयविमुत्तस्स अरहतो दोसप्पहानाय…पे… अनोत्तप्पपहानाय मग्गो भावितो…पे… बोज्झङ्गा भाविता, न परिहायति असमयविमुत्तो अरहा अरहत्ताति? आमन्ता. समयविमुत्तस्स ¶ अरहतो अनोत्तप्पपहानाय मग्गो भावितो…पे… बोज्झङ्गा भाविता, न परिहायति समयविमुत्तो अरहा अरहत्ताति? न हेवं वत्तब्बे.
असमयविमुत्तो अरहा वीतरागो वीतदोसो वीतमोहो…पे… सच्छिकातब्बं सच्छिकतं, न परिहायति असमयविमुत्तो ¶ अरहा अरहत्ताति? आमन्ता. समयविमुत्तो अरहा वीतरागो वीतदोसो वीतमोहो…पे… सच्छिकातब्बं सच्छिकतं, न परिहायति समयविमुत्तो अरहा अरहत्ताति? न हेवं वत्तब्बे…पे….
२६४. परिहायति अरहा अरहत्ताति? आमन्ता. सारिपुत्तो थेरो परिहायित्थ अरहत्ताति ¶ ? न हेवं वत्तब्बे. महामोग्गल्लानो [महामोग्गलानो (क.)] थेरो… महाकस्सपो थेरो… महाकच्चायनो [महाकच्चानो (म. नि. १.२०२ आदयो)] थेरो… महाकोट्ठिको [महाकोट्ठितो (सी. स्या. कं. पी.)] थेरो… महापन्थको थेरो परिहायित्थ अरहत्ताति? न हेवं वत्तब्बे.
सारिपुत्तो थेरो न परिहायित्थ अरहत्ताति? आमन्ता. हञ्चि सारिपुत्तो थेरो न परिहायित्थ अरहत्ता, नो च वत रे वत्तब्बे – ‘‘परिहायति अरहा अरहत्ता’’ति.
महामोग्गल्लानो थेरो… महाकस्सपो थेरो… महाकच्चायनो थेरो… महाकोट्ठिको थेरो… महापन्थको थेरो न परिहायित्थ अरहत्ताति? आमन्ता. हञ्चि महापन्थको थेरो न परिहायित्थ अरहत्ता, नो च वत रे वत्तब्बे – ‘‘परिहायति अरहा अरहत्ता’’ति.
अरियपुग्गलसंसन्दनं.
३. सुत्तसाधनपरिहानि
२६५. परिहायति ¶ अरहा अरहत्ताति? आमन्ता. ननु वुत्तं भगवता –
‘‘उच्चावचा हि पटिपदा [पटिपादा (अट्ठ.)], समणेन पकासिता;
न पारं दिगुणं यन्ति, नयिदं एकगुणं मुत’’न्ति [सु. नि. ७१९ सुत्तनिपाते].
अत्थेव ¶ सुत्तन्तोति? आमन्ता. तेन हि न वत्तब्बं – ‘‘परिहायति अरहा ¶ अरहत्ता’’ति.
परिहायति अरहा अरहत्ताति? आमन्ता. अत्थि छिन्नस्स छेदियन्ति? न हेवं वत्तब्बे.
अत्थि छिन्नस्स छेदियन्ति? आमन्ता. ननु वुत्तं भगवता –
‘‘वीततण्हो ¶ अनादानो, किच्चं यस्स न विज्जति;
छिन्नस्स छेदियं नत्थि, ओघपासो समूहतो’’ति.
अत्थेव सुत्तन्तोति? आमन्ता. तेन हि न वत्तब्बं – ‘‘अत्थि छिन्नस्स छेदिय’’न्ति.
२६६. परिहायति अरहा अरहत्ताति? आमन्ता. अत्थि कतस्स पतिचयोति? न हेवं वत्तब्बे.
अत्थि कतस्स पतिचयोति? आमन्ता. ननु वुत्तं भगवता –
‘‘तस्स सम्मा विमुत्तस्स, सन्तचित्तस्स भिक्खुनो;
कतस्स पतिचयो नत्थि, करणीयं न विज्जति.
‘‘सेलो यथा एकग्घनो, वातेन न समीरति;
एवं रूपा रसा सद्दा, गन्धा फस्सा च केवला.
‘‘इट्ठा धम्मा अनिट्ठा च, नप्पवेधेन्ति तादिनो;
ठितं चित्तं विप्पमुत्तं, वयं चस्सानुपस्सती’’ति [महाव. २४४; अ. नि. ६.५५].
अत्थेव सुत्तन्तोति? आमन्ता. तेन ¶ हि न वत्तब्बं – ‘‘अत्थि कतस्स पतिचयो’’ति.
२६७. न ¶ ¶ वत्तब्बं – ‘‘परिहायति अरहा अरहत्ता’’ति? आमन्ता. ननु वुत्तं भगवता – ‘‘पञ्चिमे, भिक्खवे, धम्मा समयविमुत्तस्स भिक्खुनो परिहानाय संवत्तन्ति. कतमे पञ्च? कम्मारामता, भस्सारामता, निद्दारामता, सङ्गणिकारामता, यथाविमुत्तं चित्तं न पच्चवेक्खति. इमे खो, भिक्खवे, पञ्च धम्मा समयविमुत्तस्स भिक्खुनो परिहानाय संवत्तन्ती’’ति [अ. नि. ५.१४९]. अत्थेव सुत्तन्तोति? आमन्ता. तेन हि परिहायति अरहा अरहत्ताति.
अत्थि अरहतो कम्मारामताति? न हेवं वत्तब्बे.
अत्थि ¶ अरहतो कम्मारामताति? आमन्ता. अत्थि अरहतो रागो कामरागो कामरागपरियुट्ठानं कामरागसंयोजनं कामोघो कामयोगो कामच्छन्दनीवरणन्ति? न हेवं वत्तब्बे.
अत्थि अरहतो भस्सारामता, अत्थि अरहतो निद्दारामता, अत्थि अरहतो सङ्गणिकारामताति? न हेवं वत्तब्बे.
अत्थि अरहतो सङ्गणिकारामताति? आमन्ता. अत्थि अरहतो रागो कामरागो कामरागपरियुट्ठानं कामरागसंयोजनं कामोघो कामयोगो कामच्छन्दनीवरणन्ति? न हेवं वत्तब्बे.
२६८. परिहायति अरहा अरहत्ताति? आमन्ता. अरहा अरहत्ता परिहायमानो किं परियुट्ठितो परिहायतीति? रागपरियुट्ठितो परिहायतीति. परियुट्ठानं किं पटिच्च उप्पज्जतीति? अनुसयं पटिच्च उप्पज्जतीति. अत्थि अरहतो अनुसयाति? न हेवं वत्तब्बे.
अत्थि ¶ ¶ अरहतो अनुसयाति? आमन्ता. अत्थि अरहतो कामरागानुसयो पटिघानुसयो मानानुसयो दिट्ठानुसयो विचिकिच्छानुसयो भवरागानुसयो अविज्जानुसयोति? न हेवं वत्तब्बे.
दोसपरियुट्ठितो परिहायतीति…पे… मोहपरियुट्ठितो परिहायतीति…. परियुट्ठानं किं पटिच्च उप्पज्जतीति? अनुसयं पटिच्च उप्पज्जतीति. अत्थि अरहतो अनुसयाति? न हेवं वत्तब्बे…पे….
अत्थि अरहतो अनुसयाति? आमन्ता. अत्थि अरहतो कामरागानुसयो…पे… अविज्जानुसयोति? न हेवं वत्तब्बे.
परिहायति ¶ अरहा अरहत्ताति? आमन्ता. अरहतो अरहत्ता परिहायमानस्स किं उपचयं ¶ गच्छतीति? रागो उपचयं गच्छतीति. सक्कायदिट्ठि उपचयं गच्छतीति, विचिकिच्छा उपचयं गच्छतीति, सीलब्बतपरामासो उपचयं गच्छतीति? न हेवं वत्तब्बे. दोसो उपचयं गच्छतीति…पे… मोहो उपचयं गच्छतीति, सक्कायदिट्ठि उपचयं गच्छतीति, विचिकिच्छा उपचयं गच्छतीति, सीलब्बतपरामासो उपचयं गच्छतीति? न हेवं वत्तब्बे.
परिहायति अरहा अरहत्ताति? आमन्ता. अरहा आचिनतीति? न हेवं वत्तब्बे. अरहा अपचिनतीति? न हेवं वत्तब्बे. अरहा पजहतीति? न हेवं वत्तब्बे. अरहा उपादियतीति? न ¶ हेवं वत्तब्बे. अरहा विसिनेतीति? न हेवं वत्तब्बे. अरहा उस्सिनेतीति? न हेवं वत्तब्बे. अरहा ¶ विधूपेतीति? न हेवं वत्तब्बे. अरहा सन्धूपेतीति? न हेवं वत्तब्बे.
ननु अरहा नेवाचिनति न अपचिनति अपचिनित्वा ठितोति? आमन्ता. हञ्चि अरहा नेवाचिनति न अपचिनति अपचिनित्वा ठितो, नो च वत रे वत्तब्बे – ‘‘परिहायति अरहा अरहत्ता’’ति.
ननु अरहा नेव पजहति न उपादियति पजहित्वा ठितोति? आमन्ता. हञ्चि अरहा नेव पजहति न उपादियति पजहित्वा ठितो, नो च वत रे वत्तब्बे – ‘‘परिहायति अरहा अरहत्ता’’ति.
ननु अरहा नेव विसिनेति न उस्सिनेति विसिनित्वा ठितोति? आमन्ता. हञ्चि अरहा नेव विसिनेति न उस्सिनेति विसिनित्वा ठितो, नो च वत रे वत्तब्बे – ‘‘परिहायति अरहा अरहत्ता’’ति.
ननु अरहा नेव विधूपेति न सन्धूपेति विधूपेत्वा ठितोति? आमन्ता. हञ्चि अरहा नेव विधूपेति न सन्धूपेति विधूपेत्वा ठितो, नो च वत रे वत्तब्बे – ‘‘परिहायति अरहा अरहत्ता’’ति.
परिहानिकथा निट्ठिता.
३. ब्रह्मचरियकथा
१. सुद्धब्रह्मचरियकथा
२६९. नत्थि ¶ ¶ देवेसु ब्रह्मचरियवासोति? आमन्ता. सब्बे ¶ देवा जळा एलमूगा [एळमूगा (स्या.)] अविञ्ञू हत्थसंवाचिका नप्पटिबला सुभासितदुब्भासितानं अत्थमञ्ञातुं, सब्बे देवा न बुद्धे पसन्ना न धम्मे ¶ पसन्ना न सङ्घे पसन्ना, न बुद्धं भगवन्तं पयिरुपासन्ति, न बुद्धं भगवन्तं पञ्हं पुच्छन्ति, न बुद्धेन भगवता पञ्हे विस्सज्जिते अत्तमना, सब्बे देवा कम्मावरणेन समन्नागता किलेसावरणेन समन्नागता विपाकावरणेन समन्नागता अस्सद्धा अच्छन्दिका दुप्पञ्ञा अभब्बा नियामं ओक्कमितुं कुसलेसु धम्मेसु सम्मत्तं, सब्बे देवा मातुघातका पितुघातका अरहन्तघातका रुहिरुप्पादका सङ्घभेदका, सब्बे देवा पाणातिपातिनो अदिन्नादायिनो कामेसुमिच्छाचारिनो मुसावादिनो पिसुणवाचा फरुसावाचा सम्फप्पलापिनो अभिज्झालुनो ब्यापन्नचित्ता मिच्छादिट्ठिकाति? न हेवं वत्तब्बे…पे….
ननु अत्थि देवा अजळा अनेलमूगा विञ्ञू न हत्थसंवाचिका पटिबला सुभासितदुब्भासितानं अत्थमञ्ञातुं, अत्थि देवा बुद्धे पसन्ना धम्मे पसन्ना सङ्घे पसन्ना, बुद्धं भगवन्तं पयिरुपासन्ति, बुद्धं भगवन्तं पञ्हं पुच्छन्ति, बुद्धेन भगवता पञ्हे विस्सज्जिते अत्तमना होन्ति, अत्थि देवा न कम्मावरणेन समन्नागता न किलेसावरणेन समन्नागता न विपाकावरणेन समन्नागता सद्धा छन्दिका पञ्ञवन्तो भब्बा नियामं ओक्कमितुं कुसलेसु धम्मेसु सम्मत्तं, अत्थि देवा न मातुघातका न पितुघातका न अरहन्तघातका न रुहिरुप्पादका न सङ्घभेदका, अत्थि देवा न पाणातिपातिनो न अदिन्नादायिनो न कामेसुमिच्छाचारिनो ¶ न मुसावादिनो न पिसुणावाचा न फरुसावाचा न सम्फप्पलापिनो न अभिज्झालुनो ¶ अब्यापन्नचित्ता सम्मादिट्ठिकाति? आमन्ता.
हञ्चि अत्थि देवा अजळा अनेलमूगा विञ्ञू न हत्थसंवाचिका ¶ पटिबला सुभासितदुब्भासितानं अत्थमञ्ञातुं…पे… अत्थि देवा बुद्धे पसन्ना…पे… सम्मादिट्ठिका, नो च वत रे वत्तब्बे – ‘‘नत्थि देवेसु ब्रह्मचरियवासो’’ति.
२७०. अत्थि ¶ देवेसु ब्रह्मचरियवासोति? आमन्ता. अत्थि तत्थ पब्बज्जा मुण्डियं कासावधारणा पत्तधारणा, देवेसु सम्मासम्बुद्धा उप्पज्जन्ति, पच्चेकसम्बुद्धा उप्पज्जन्ति, सावकयुगं उप्पज्जतीति? न हेवं वत्तब्बे…पे….
देवेसु पब्बज्जा नत्थीति, नत्थि देवेसु ब्रह्मचरियवासोति? आमन्ता. यत्थ अत्थि पब्बज्जा तत्थेव ब्रह्मचरियवासो, यत्थ नत्थि पब्बज्जा नत्थि तत्थ ब्रह्मचरियवासोति? न हेवं वत्तब्बे…पे… यत्थ अत्थि पब्बज्जा तत्थेव ब्रह्मचरियवासो, यत्थ नत्थि पब्बज्जा नत्थि तत्थ ब्रह्मचरियवासोति? आमन्ता. यो पब्बजति तस्सेव ब्रह्मचरियवासो, यो न पब्बजति नत्थि तस्स ब्रह्मचरियवासोति? न हेवं वत्तब्बे…पे….
देवेसु मुण्डियं नत्थीति, नत्थि देवेसु ब्रह्मचरियवासोति? आमन्ता. यत्थ अत्थि मुण्डियं तत्थेव ब्रह्मचरियवासो, यत्थ नत्थि मुण्डियं नत्थि तत्थ ब्रह्मचरियवासोति? न हेवं वत्तब्बे…पे… यत्थ अत्थि मुण्डियं तत्थेव ब्रह्मचरियवासो, यत्थ ¶ नत्थि मुण्डियं नत्थि तत्थ ब्रह्मचरियवासोति? आमन्ता. यो मुण्डो होति तस्सेव ब्रह्मचरियवासो, यो मुण्डो न होति नत्थि तस्स ब्रह्मचरियवासोति? न ¶ हेवं वत्तब्बे…पे….
देवेसु कासावधारणा नत्थीति, नत्थि देवेसु ब्रह्मचरियवासोति? आमन्ता. यत्थ अत्थि कासावधारणा तत्थेव ब्रह्मचरियवासो, यत्थ नत्थि कासावधारणा नत्थि तत्थ ब्रह्मचरियवासोति? न हेवं वत्तब्बे…पे… यत्थ अत्थि कासावधारणा तत्थेव ब्रह्मचरियवासो, यत्थ नत्थि कासावधारणा नत्थि तत्थ ब्रह्मचरियवासोति? आमन्ता. यो कासावं ¶ धारेति तस्सेव ब्रह्मचरियवासो, यो कासावं न धारेति नत्थि तस्स ब्रह्मचरियवासोति? न हेवं वत्तब्बे…पे….
देवेसु पत्तधारणा नत्थीति, नत्थि देवेसु ब्रह्मचरियवासोति? आमन्ता. यत्थ अत्थि पत्तधारणा तत्थेव ब्रह्मचरियवासो, यत्थ नत्थि पत्तधारणा नत्थि तत्थ ब्रह्मचरियवासोति? न हेवं वत्तब्बे…पे… यत्थ अत्थि पत्तधारणा तत्थेव ब्रह्मचरियवासो, यत्थ नत्थि पत्तधारणा नत्थि तत्थ ब्रह्मचरियवासोति? आमन्ता? यो पत्तं धारेति तस्सेव ब्रह्मचरियवासो, यो पत्तं न धारेति नत्थि तस्स ब्रह्मचरियवासोति? न हेवं वत्तब्बे…पे….
देवेसु ¶ सम्मासम्बुद्धा नुप्पज्जन्तीति, नत्थि देवेसु ब्रह्मचरियवासोति ¶ ? आमन्ता. यत्थ सम्मासम्बुद्धा उप्पज्जन्ति तत्थेव ब्रह्मचरियवासो, यत्थ सम्मासम्बुद्धा नुप्पज्जन्ति नत्थि तत्थ ब्रह्मचरियवासोति? न हेवं वत्तब्बे…पे… यत्थ सम्मासम्बुद्धा उप्पज्जन्ति तत्थेव ब्रह्मचरियवासो, यत्थ सम्मासम्बुद्धा नुप्पज्जन्ति नत्थि तत्थ ब्रह्मचरियवासोति? आमन्ता ¶ . लुम्बिनिया भगवा जातो, बोधिया मूले अभिसम्बुद्धो, बाराणसियं भगवता धम्मचक्कं पवत्तितं; तत्थेव ब्रह्मचरियवासो, नत्थञ्ञत्र ब्रह्मचरियवासोति? न हेवं वत्तब्बे…पे….
देवेसु पच्चेकसम्बुद्धा नुप्पज्जन्तीति, नत्थि देवेसु ब्रह्मचरियवासोति? आमन्ता. यत्थ पच्चेकसम्बुद्धा उप्पज्जन्ति तत्थेव ब्रह्मचरियवासो, यत्थ पच्चेकसम्बुद्धा नुप्पज्जन्ति नत्थि तत्थ ब्रह्मचरियवासोति? न हेवं वत्तब्बे…पे… यत्थ पच्चेकसम्बुद्धा उप्पज्जन्ति तत्थेव ब्रह्मचरियवासो, यत्थ पच्चेकसम्बुद्धा नुप्पज्जन्ति नत्थि तत्थ ब्रह्मचरियवासोति? आमन्ता. मज्झिमेसु जनपदेसु पच्चेकसम्बुद्धा उप्पज्जन्ति, तत्थेव ब्रह्मचरियवासो, नत्थञ्ञत्र ब्रह्मचरियवासोति? न हेवं वत्तब्बे…पे….
देवेसु सावकयुगं नुप्पज्जतीति, नत्थि देवेसु ब्रह्मचरियवासोति? आमन्ता. यत्थ सावकयुगं उप्पज्जति तत्थेव ब्रह्मचरियवासो, यत्थ सावकयुगं नुप्पज्जति नत्थि तत्थ ब्रह्मचरियवासोति? न हेवं वत्तब्बे…पे… यत्थ सावकयुगं उप्पज्जति तत्थेव ¶ ब्रह्मचरियवासो, यत्थ सावकयुगं नुप्पज्जति नत्थि तत्थ ब्रह्मचरियवासोति? आमन्ता. मगधेसु ¶ सावकयुगं उप्पन्नं, तत्थेव ब्रह्मचरियवासो, नत्थञ्ञत्र ब्रह्मचरियवासोति? न हेवं वत्तब्बे…पे….
२७१. अत्थि देवेसु ब्रह्मचरियवासोति? आमन्ता ¶ . सब्बदेवेसु अत्थि ब्रह्मचरियवासोति? न हेवं वत्तब्बे…पे….
अत्थि मनुस्सेसु ब्रह्मचरियवासोति? आमन्ता. सब्बमनुस्सेसु अत्थि ब्रह्मचरियवासोति? न हेवं वत्तब्बे…पे….
अत्थि देवेसु ब्रह्मचरियवासोति? आमन्ता. असञ्ञसत्तेसु देवेसु अत्थि ब्रह्मचरियवासोति? न हेवं वत्तब्बे…पे….
अत्थि ¶ मनुस्सेसु ब्रह्मचरियवासोति? आमन्ता. पच्चन्तिमेसु जनपदेसु अत्थि ब्रह्मचरियवासो मिलक्खेसु [मिलक्खूसु (स्या. क.)] अविञ्ञातारेसु यत्थ नत्थि गति भिक्खूनं भिक्खुनीनं उपासकानं उपासिकानन्ति? न हेवं वत्तब्बे.
अत्थि देवेसु ब्रह्मचरियवासोति? अत्थि यत्थ अत्थि, अत्थि यत्थ नत्थीति. असञ्ञसत्तेसु देवेसु अत्थि यत्थ अत्थि, अत्थि यत्थ नत्थि ब्रह्मचरियवासो, सञ्ञसत्तेसु [असञ्ञसत्तेसु (क.)] देवेसु अत्थि यत्थ अत्थि, अत्थि यत्थ नत्थि ब्रह्मचरियवासोति? न हेवं वत्तब्बे.
देवेसु अत्थि यत्थ अत्थि, अत्थि यत्थ नत्थि ब्रह्मचरियवासोति? आमन्ता. कत्थ अत्थि, कत्थ नत्थीति? असञ्ञसत्तेसु ¶ देवेसु नत्थि ब्रह्मचरियवासो, सञ्ञसत्तेसु [असञ्ञसत्तेसु (क.)] देवेसु अत्थि ब्रह्मचरियवासोति. असञ्ञसत्तेसु देवेसु नत्थि ब्रह्मचरियवासोति? आमन्ता. सञ्ञसत्तेसु [असञ्ञसत्तेसु (क.)] देवेसु नत्थि ब्रह्मचरियवासोति? न हेवं वत्तब्बे.
सञ्ञसत्तेसु देवेसु अत्थि ब्रह्मचरियवासोति? आमन्ता. असञ्ञसत्तेसु ¶ देवेसु अत्थि ब्रह्मचरियवासोति? न हेवं वत्तब्बे.
अत्थि ¶ मनुस्सेसु ब्रह्मचरियवासोति? अत्थि यत्थ अत्थि, अत्थि यत्थ नत्थीति. पच्चन्तिमेसु जनपदेसु अत्थि यत्थ अत्थि, अत्थि यत्थ नत्थि ब्रह्मचरियवासो मिलक्खेसु अविञ्ञातारेसु यत्थ नत्थि गति भिक्खूनं भिक्खुनीनं उपासकानं उपासिकानं, मज्झिमेसु जनपदेसु अत्थि यत्थ अत्थि, अत्थि यत्थ नत्थि ब्रह्मचरियवासोति? न हेवं वत्तब्बे.
मनुस्सेसु अत्थि यत्थ अत्थि, अत्थि यत्थ नत्थि ब्रह्मचरियवासोति? आमन्ता. कत्थ अत्थि, कत्थ नत्थीति? पच्चन्तिमेसु जनपदेसु नत्थि ब्रह्मचरियवासो मिलक्खेसु अविञ्ञातारेसु यत्थ नत्थि गति भिक्खूनं भिक्खुनीनं उपासकानं उपासिकानं, मज्झिमेसु जनपदेसु अत्थि ब्रह्मचरियवासोति. पच्चन्तिमेसु जनपदेसु नत्थि ब्रह्मचरियवासो मिलक्खेसु अविञ्ञातारेसु यत्थ नत्थि गति भिक्खूनं भिक्खुनीनं उपासकानं उपासिकानन्ति? आमन्ता. मज्झिमेसु जनपदेसु नत्थि ब्रह्मचरियवासोति? न हेवं वत्तब्बे.
मज्झिमेसु ¶ जनपदेसु ¶ अत्थि ब्रह्मचरियवासोति? आमन्ता. पच्चन्तिमेसु जनपदेसु अत्थि ब्रह्मचरियवासो मिलक्खेसु अविञ्ञातारेसु यत्थ नत्थि गति भिक्खूनं भिक्खुनीनं उपासकानं उपासिकानन्ति? न हेवं वत्तब्बे.
अत्थि देवेसु ब्रह्मचरियवासोति? आमन्ता. ननु वुत्तं भगवता – ‘‘तीहि, भिक्खवे, ठानेहि जम्बुदीपका मनुस्सा उत्तरकुरुके च मनुस्से अधिग्गण्हन्ति देवे च तावतिंसे! कतमेहि तीहि? सूरा, सतिमन्तो, इध ब्रह्मचरियवासो’’ति [अ. नि. ९.२१]. अत्थेव सुत्तन्तोति? आमन्ता. तेन ¶ हि नत्थि देवेसु ब्रह्मचरियवासोति.
सावत्थियं वुत्तं भगवता – ‘‘इध ब्रह्मचरियवासो’’ति? आमन्ता. सावत्थियंयेव ब्रह्मचरियवासो, नत्थि अञ्ञत्र ब्रह्मचरियवासोति? न हेवं वत्तब्बे.
२७२. अनागामिस्स पुग्गलस्स पञ्चोरम्भागियानि संयोजनानि पहीनानि, पञ्चुद्धम्भागियानि संयोजनानि अप्पहीनानि, इतो चुतस्स तत्थ उपपन्नस्स कुहिं फलुप्पत्तीति? तत्थेव. हञ्चि अनागामिस्स पुग्गलस्स पञ्चोरम्भागियानि संयोजनानि पहीनानि ¶ , पञ्चुद्धम्भागियानि संयोजनानि अप्पहीनानि, इतो चुतस्स तत्थ उपपन्नस्स तहिं फलुप्पत्ति; नो च वत रे वत्तब्बे – ‘‘नत्थि देवेसु ब्रह्मचरियवासो’’ति.
अनागामिस्स पुग्गलस्स पञ्चोरम्भागियानि संयोजनानि पहीनानि, पञ्चुद्धम्भागियानि संयोजनानि अप्पहीनानि ¶ , इतो चुतस्स तत्थ उपपन्नस्स कुहिं भारोहरणं, कुहिं दुक्खपरिञ्ञातं, कुहिं किलेसप्पहानं, कुहिं निरोधसच्छिकिरिया, कुहिं अकुप्पपटिवेधोति? तत्थेव. हञ्चि अनागामिस्स पुग्गलस्स पञ्चोरम्भागियानि संयोजनानि पहीनानि, पञ्चुद्धम्भागियानि संयोजनानि अप्पहीनानि, इतो चुतस्स तत्थ उपपन्नस्स तहिं अकुप्पपटिवेधो; नो च वत रे वत्तब्बे – ‘‘नत्थि देवेसु ब्रह्मचरियवासो’’ति.
अनागामिस्स पुग्गलस्स पञ्चोरम्भागियानि संयोजनानि पहीनानि, पञ्चुद्धम्भागियानि संयोजनानि अप्पहीनानि, इतो चुतस्स तत्थ उपपन्नस्स तहिं ¶ फलुप्पत्ति, तहिं भारोहरणं, तहिं दुक्खपरिञ्ञातं, तहिं किलेसप्पहानं, तहिं निरोधसच्छिकिरिया, तहिं अकुप्पपटिवेधो; केनट्ठेन वदेसि – ‘‘नत्थि देवेसु ब्रह्मचरियवासो’’ति? हन्द हि अनागामी पुग्गलो इध भावितेन मग्गेन तत्थ फलं सच्छिकरोतीति [सच्छिकरोति (बहूसु)].
२. संसन्दनब्रह्मचरियकथा
२७३. अनागामी ¶ पुग्गलो इध भावितेन मग्गेन तत्थ फलं सच्छिकरोतीति? आमन्ता. सोतापन्नो पुग्गलो तत्थ भावितेन मग्गेन इध फलं सच्छिकरोतीति? न हेवं वत्तब्बे.
अनागामी पुग्गलो इध भावितेन मग्गेन तत्थ फलं सच्छिकरोतीति? आमन्ता. सकदागामी पुग्गलो इध परिनिब्बायिपुग्गलो [इधपरिनिब्बायी (?)] तत्थ भावितेन मग्गेन इध फलं सच्छिकरोतीति? न हेवं वत्तब्बे.
सोतापन्नो पुग्गलो इध भावितेन मग्गेन इध फलं सच्छिकरोतीति? आमन्ता. अनागामी पुग्गलो तत्थ भावितेन मग्गेन तत्थ फलं सच्छिकरोतीति? न ¶ हेवं वत्तब्बे.
सकदागामी ¶ पुग्गलो इध परिनिब्बायिपुग्गलो इध भावितेन मग्गेन इध फलं सच्छिकरोतीति? आमन्ता. अनागामी पुग्गलो तत्थ भावितेन मग्गेन तत्थ फलं सच्छिकरोतीति? न हेवं वत्तब्बे…पे….
इध विहाय निट्ठस्स पुग्गलस्स मग्गो च भावीयति, न च किलेसा पहीयन्तीति? आमन्ता. सोतापत्तिफलसच्छिकिरियाय पटिपन्नस्स पुग्गलस्स मग्गो च भावीयति, न च किलेसा पहीयन्तीति? न हेवं वत्तब्बे…पे….
इध विहाय निट्ठस्स पुग्गलस्स मग्गो च भावीयति, न च किलेसा पहीयन्तीति? आमन्ता. सकदागामिफलसच्छिकिरियाय पटिपन्नस्स पुग्गलस्स…पे… अरहत्तसच्छिकिरियाय पटिपन्नस्स पुग्गलस्स मग्गो च भावीयति, न च किलेसा पहीयन्तीति? न ¶ हेवं वत्तब्बे…पे….
सोतापत्तिफलसच्छिकिरियाय पटिपन्नस्स पुग्गलस्स अपुब्बं अचरिमं मग्गो च भावीयति, किलेसा च पहीयन्तीति? आमन्ता. इध विहाय निट्ठस्स ¶ पुग्गलस्स अपुब्बं अचरिमं मग्गो च भावीयति, किलेसा च पहीयन्तीति? न हेवं वत्तब्बे.
सकदागामिफलसच्छिकिरियाय पटिपन्नस्स पुग्गलस्स…पे… अरहत्तसच्छिकिरियाय पटिपन्नस्स पुग्गलस्स अपुब्बं अचरिमं मग्गो च भावीयति, किलेसा च पहीयन्तीति? आमन्ता. इध विहाय निट्ठस्स पुग्गलस्स अपुब्बं अचरिमं मग्गो च भावीयति, किलेसा च पहीयन्तीति? न हेवं वत्तब्बे ¶ .
अनागामी पुग्गलो कतकरणीयो भावितभावनो तत्थ उपपज्जतीति? आमन्ता. अरहा उपपज्जतीति? न हेवं वत्तब्बे.
अरहा उपपज्जतीति? आमन्ता. अत्थि अरहतो पुनब्भवोति? न हेवं वत्तब्बे.
अत्थि ¶ अरहतो पुनब्भवोति? आमन्ता. अरहा भवेन भवं गच्छति, गतिया गतिं गच्छति, संसारेन संसारं गच्छति, उपपत्तिया उपपत्तिं गच्छतीति? न हेवं वत्तब्बे.
अनागामी पुग्गलो कतकरणीयो भावितभावनो अनोहटभारो तत्थ उपपज्जतीति? आमन्ता. भारोहरणाय पुन मग्गं भावेतीति? न हेवं वत्तब्बे.
अनागामी ¶ पुग्गलो कतकरणीयो भावितभावनो अपरिञ्ञातदुक्खो अप्पहीनकिलेसो असच्छिकतनिरोधो अप्पटिविद्धाकुप्पो तत्थ उपपज्जतीति? आमन्ता. अकुप्पपटिवेधाय पुन मग्गं भावेतीति? न हेवं वत्तब्बे.
अनागामी पुग्गलो कतकरणीयो भावितभावनो अनोहटभारो तत्थ उपपज्जति, न च भारोहरणाय पुन मग्गं भावेतीति? आमन्ता. अनोहटभारो च तत्थ परिनिब्बायतीति? न हेवं वत्तब्बे.
अनागामी पुग्गलो कतकरणीयो भावितभावनो अपरिञ्ञातदुक्खो अप्पहीनकिलेसो असच्छिकतनिरोधो अप्पटिविद्धाकुप्पो तत्थ उपपज्जति, न च अकुप्पपटिवेधाय पुन मग्गं भावेतीति ¶ ? आमन्ता. अप्पटिविद्धाकुप्पो च तत्थ परिनिब्बायतीति? न हेवं वत्तब्बे. यथा मिगो सल्लेन विद्धो दूरम्पि गन्त्वा कालं करोति, एवमेवं अनागामी पुग्गलो इध भावितेन मग्गेन तत्थ फलं सच्छिकरोतीति.
यथा ¶ मिगो सल्लेन विद्धो दूरम्पि गन्त्वा ससल्लोव कालं करोति, एवमेवं अनागामी पुग्गलो इध भावितेन मग्गेन तत्थ ससल्लोव परिनिब्बायतीति? न हेवं वत्तब्बे…पे….
ब्रह्मचरियकथा निट्ठिता.
३. ओधिसोकथा
२७४. ओधिसोधिसो ¶ किलेसे जहतीति? आमन्ता. सोतापत्तिफलसच्छिकिरियाय पटिपन्नो पुग्गलो दुक्खदस्सनेन किं जहतीति? सक्कायदिट्ठिं ¶ विचिकिच्छं सीलब्बतपरामासं तदेकट्ठे च किलेसे एकदेसे जहतीति. एकदेसं सोतापन्नो, एकदेसं न सोतापन्नो, एकदेसं सोतापत्तिफलप्पत्तो [सोतापत्तिफलं पत्तो (?)] पटिलद्धो अधिगतो सच्छिकतो उपसम्पज्ज विहरति, कायेन फुसित्वा विहरति, एकदेसं न कायेन फुसित्वा विहरति, एकदेसं सत्तक्खत्तुपरमो, कोलङ्कोलो, एकबीजी, बुद्धे अवेच्चप्पसादेन समन्नागतो, धम्मे…पे… सङ्घे…पे… अरियकन्तेहि सीलेहि समन्नागतो एकदेसं अरियकन्तेहि सीलेहि न समन्नागतोति? न हेवं ¶ वत्तब्बे…पे….
समुदयदस्सनेन किं जहतीति? सक्कायदिट्ठिं जहति, विचिकिच्छं सीलब्बतपरामासं तदेकट्ठे च किलेसे एकदेसे जहतीति. एकदेसं सोतापन्नो, एकदेसं न सोतापन्नो…पे… एकदेसं अरियकन्तेहि सीलेहि समन्नागतो, एकदेसं अरियकन्तेहि सीलेहि न समन्नागतोति? न हेवं वत्तब्बे…पे….
निरोधदस्सनेन किं जहतीति? विचिकिच्छं सीलब्बतपरामासं तदेकट्ठे च किलेसे एकदेसे जहतीति. एकदेसं सोतापन्नो, एकदेसं न सोतापन्नो…पे… एकदेसं अरियकन्तेहि सीलेहि समन्नागतो, एकदेसं अरियकन्तेहि सीलेहि न समन्नागतोति? न हेवं वत्तब्बे…पे….
मग्गदस्सनेन किं जहतीति? सीलब्बतपरामासं तदेकट्ठे च किलेसे जहतीति. एकदेसं सोतापन्नो, एकदेसं न सोतापन्नो, एकदेसं ¶ सोतापत्तिफलप्पत्तो पटिलद्धो अधिगतो सच्छिकतो उपसम्पज्ज विहरति, कायेन फुसित्वा विहरति, एकदेसं न कायेन फुसित्वा विहरति, एकदेसं सत्तक्खत्तुपरमो, कोलङ्कोलो, एकबीजी, बुद्धे अवेच्चप्पसादेन समन्नागतो, धम्मे…पे… सङ्घे…पे… अरियकन्तेहि सीलेहि समन्नागतो, एकदेसं अरियकन्तेहि सीलेहि न समन्नागतोति? न हेवं वत्तब्बे…पे….
२७५. सकदागामिफलसच्छिकिरियाय ¶ पटिपन्नो पुग्गलो दुक्खदस्सनेन किं जहतीति? ओळारिकं कामरागं जहति, ओळारिकं ब्यापादं तदेकट्ठे च किलेसे एकदेसे जहतीति. एकदेसं सकदागामी, एकदेसं न सकदागामी, एकदेसं ¶ सकदागामिफलप्पत्तो [सकदागामिफलं पत्तो (?)] पटिलद्धो अधिगतो सच्छिकतो उपसम्पज्ज विहरति, कायेन फुसित्वा विहरति, एकदेसं न कायेन फुसित्वा विहरतीति? न ¶ हेवं वत्तब्बे…पे….
समुदयदस्सनेन किं जहतीति? ओळारिकं कामरागं जहति, ओळारिकं ब्यापादं तदेकट्ठे च किलेसे एकदेसे जहतीति. एकदेसं सकदागामी, एकदेसं न सकदागामी, एकदेसं सकदागामिफलप्पत्तो पटिलद्धो अधिगतो सच्छिकतो उपसम्पज्ज विहरति, कायेन फुसित्वा विहरति, एकदेसं न कायेन फुसित्वा विहरतीति? न हेवं वत्तब्बे…पे….
निरोधदस्सनेन किं जहतीति? ओळारिकं ब्यापादं जहति, तदेकट्ठे च किलेसे एकदेसे जहतीति. एकदेसं सकदागामी, एकदेसं न सकदागामी, एकदेसं सकदागामिफलप्पत्तो पटिलद्धो अधिगतो सच्छिकतो उपसम्पज्ज विहरति, कायेन फुसित्वा विहरति, एकदेसं न कायेन फुसित्वा विहरतीति? न हेवं वत्तब्बे…पे….
मग्गदस्सनेन किं जहतीति? ओळारिकं ब्यापादं जहति, तदेकट्ठे च किलेसे जहतीति. एकदेसं सकदागामी, एकदेसं न सकदागामी, एकदेसं सकदागामिफलप्पत्तो पटिलद्धो अधिगतो सच्छिकतो उपसम्पज्ज विहरति, कायेन फुसित्वा विहरति, एकदेसं न कायेन फुसित्वा विहरतीति? न हेवं वत्तब्बे…पे….
२७६. अनागामिफलसच्छिकिरियाय ¶ पटिपन्नो पुग्गलो दुक्खदस्सनेन किं जहतीति? अणुसहगतं कामरागं जहति, अणुसहगतं ब्यापादं तदेकट्ठे च किलेसे एकदेसे जहतीति. एकदेसं अनागामी, एकदेसं न अनागामी ¶ , एकदेसं अनागामिफलप्पत्तो [अनागामिफलं पत्तो (?)] पटिलद्धो अधिगतो सच्छिकतो उपसम्पज्ज विहरति, कायेन फुसित्वा विहरति, एकदेसं न कायेन फुसित्वा विहरति, एकदेसं अन्तरापरिनिब्बायी, उपहच्चपरिनिब्बायी, असङ्खारपरिनिब्बायी, ससङ्खारपरिनिब्बायी, उद्धंसोतो अकनिट्ठगामी, एकदेसं न उद्धंसोतो अकनिट्ठगामीति? न हेवं वत्तब्बे…पे….
समुदयदस्सनेन ¶ किं जहतीति? अणुसहगतं ¶ कामरागं जहति, अणुसहगतं ब्यापादं तदेकट्ठे च किलेसे एकदेसे जहतीति. एकदेसं अनागामी, एकदेसं न अनागामी…पे… एकदेसं उद्धंसोतो अकनिट्ठगामी, एकदेसं न उद्धंसोतो अकनिट्ठगामीति? न हेवं वत्तब्बे…पे….
निरोधदस्सनेन किं जहतीति? अणुसहगतं ब्यापादं जहति, तदेकट्ठे च किलेसे एकदेसे जहतीति. एकदेसं अनागामी, एकदेसं न अनागामी…पे… एकदेसं उद्धंसोतो अकनिट्ठगामी, एकदेसं न उद्धंसोतो अकनिट्ठगामीति? न हेवं वत्तब्बे…पे….
मग्गदस्सनेन किं जहतीति? तदेकट्ठे च किलेसे जहतीति. एकदेसं अनागामी, एकदेसं न अनागामी, एकदेसं अनागामिफलप्पत्तो पटिलद्धो अधिगतो सच्छिकतो उपसम्पज्ज विहरति, कायेन फुसित्वा विहरति, एकदेसं न कायेन फुसित्वा विहरति, एकदेसं अन्तरापरिनिब्बायी, उपहच्चपरिनिब्बायी, असङ्खारपरिनिब्बायी, ससङ्खारपरिनिब्बायी, उद्धंसोतो अकनिट्ठगामी, एकदेसं न उद्धंसोतो अकनिट्ठगामीति? न हेवं वत्तब्बे…पे….
२७७. अरहत्तसच्छिकिरियाय ¶ पटिपन्नो पुग्गलो दुक्खदस्सनेन किं जहतीति? रूपरागं अरूपरागं मानं उद्धच्चं अविज्जं तदेकट्ठे च किलेसे एकदेसे जहतीति. एकदेसं अरहा, एकदेसं न अरहा, एकदेसं अरहत्तप्पत्तो ¶ [अरहत्तं पत्तो (?)] पटिलद्धो अधिगतो सच्छिकतो उपसम्पज्ज विहरति, कायेन फुसित्वा विहरति, एकदेसं न कायेन फुसित्वा ¶ विहरति, एकदेसं वीतरागो वीतदोसो वीतमोहो कतकरणीयो ओहितभारो अनुप्पत्तसदत्थो परिक्खीणभवसंयोजनो सम्मदञ्ञाविमुत्तो उक्खित्तपलिघो सङ्किण्णपरिखो अब्बूळ्हेसिको निरग्गळो अरियो पन्नद्धजो पन्नभारो विसञ्ञुत्तो सुविजितविजयो, दुक्खं तस्स परिञ्ञातं, समुदयो पहीनो, निरोधो सच्छिकतो, मग्गो भावितो, अभिञ्ञेय्यं अभिञ्ञातं, परिञ्ञेय्यं परिञ्ञातं, पहातब्बं पहीनं, भावेतब्बं भावितं, सच्छिकातब्बं सच्छिकतं, (एकदेसं सच्छिकातब्बं सच्छिकतं,) [( ) (?)] एकदेसं सच्छिकातब्बं न सच्छिकतन्ति? न हेवं वत्तब्बे…पे….
समुदयदस्सनेन ¶ किं जहतीति? रूपरागं अरूपरागं जहति, मानं उद्धच्चं अविज्जं तदेकट्ठे च किलेसे एकदेसे जहतीति. एकदेसं अरहा, एकदेसं न अरहा…पे… एकदेसं सच्छिकातब्बं सच्छिकतं, एकदेसं सच्छिकातब्बं न सच्छिकतन्ति? न हेवं वत्तब्बे…पे….
निरोधदस्सनेन किं जहतीति? मानं जहति, उद्धच्चं अविज्जं तदेकट्ठे च किलेसे एकदेसे जहतीति. एकदेसं अरहा, एकदेसं न अरहा ¶ …पे… एकदेसं सच्छिकातब्बं सच्छिकतं, एकदेसं सच्छिकातब्बं न सच्छिकतन्ति? न ¶ हेवं वत्तब्बे…पे….
मग्गदस्सनेन किं जहतीति? उद्धच्चं अविज्जं तदेकट्ठे च किलेसे जहतीति. एकदेसं अरहा, एकदेसं न अरहा, एकदेसं अरहत्तप्पत्तो पटिलद्धो अधिगतो सच्छिकतो उपसम्पज्ज विहरति, कायेन फुसित्वा विहरति, एकदेसं न कायेन फुसित्वा विहरति, एकदेसं वीतरागो वीतदोसो वीतमोहो कतकरणीयो ओहितभारो अनुप्पत्तसदत्थो परिक्खीणभवसंयोजनो सम्मदञ्ञाविमुत्तो उक्खित्तपलिघो सङ्किण्णपरिखो अब्बूळ्हेसिको निरग्गळो अरियो पन्नद्धजो पन्नभारो विसञ्ञुत्तो सुविजितविजयो, दुक्खं तस्स परिञ्ञातं, समुदयो पहीनो, निरोधो सच्छिकतो, मग्गो भावितो, अभिञ्ञेय्यं अभिञ्ञातं, परिञ्ञेय्यं परिञ्ञातं, पहातब्बं पहीनं, भावेतब्बं भावितं ¶ , सच्छिकातब्बं सच्छिकतं, एकदेसं सच्छिकातब्बं सच्छिकतं, एकदेसं सच्छिकातब्बं न सच्छिकतन्ति? न हेवं वत्तब्बे…पे….
२७८. न वत्तब्बं – ‘‘ओधिसोधिसो किलेसे जहती’’ति? आमन्ता. ननु वुत्तं भगवता –
‘‘अनुपुब्बेन मेधावी, थोकं थोकं खणे खणे;
कम्मारो रजतस्सेव, निद्धमे मलमत्तनो’’ति [ध. प. २३९ धम्मपदे].
अत्थेव सुत्तन्तोति? आमन्ता. तेन हि न वत्तब्बं – ‘‘ओधिसोधिसो किलेसे जहती’’ति.
ओधिसोधिसो ¶ ¶ ¶ किलेसे जहतीति? आमन्ता. ननु वुत्तं भगवता –
‘‘सहावस्स दस्सनसम्पदाय,
तयस्सु धम्मा जहिता भवन्ति;
सक्कायदिट्ठी विचिकिच्छितञ्च,
सीलब्बतं वापि यदत्थि किञ्चि;
चतूहपायेहि च विप्पमुत्तो,
छच्चाभिठानानि अभब्ब [अभब्बो (सी. स्या.)] कातु’’न्ति [खु. पा. ६.१०; सु. नि. २३३].
अत्थेव सुत्तन्तोति? आमन्ता. तेन हि न वत्तब्बं – ‘‘ओधिसोधिसो किलेसे जहती’’ति.
ओधिसोधिसो किलेसे जहतीति? आमन्ता. ननु वुत्तं भगवता – ‘‘यस्मिं, भिक्खवे, समये अरियसावकस्स विरजं वीतमलं धम्मचक्खुं उदपादि – ‘यं किञ्चि समुदयधम्मं, सब्बं तं निरोधधम्म’न्ति, सह दस्सनुप्पादा, भिक्खवे, अरियसावकस्स तीणि संयोजनानि पहीयन्ति – सक्कायदिट्ठि विचिकिच्छा सीलब्बतपरामासो’’ति [अङ्गुत्तरनिकाये]. अत्थेव सुत्तन्तोति? आमन्ता. तेन हि न वत्तब्बं – ‘‘ओधिसोधिसो किलेसे जहती’’ति.
ओधिसोकथा निट्ठिता.
४. जहतिकथा
१. नसुत्ताहरणकथा
२७९. जहति ¶ ¶ पुथुज्जनो कामरागब्यापादन्ति? आमन्ता. अच्चन्तं जहति, अनवसेसं जहति, अप्पटिसन्धियं जहति, समूलं जहति, सतण्हं जहति, सानुसयं जहति, अरियेन ¶ ञाणेन जहति, अरियेन मग्गेन जहति, अकुप्पं ¶ पटिविज्झन्तो जहति, अनागामिफलं सच्छिकरोन्तो जहतीति? न हेवं वत्तब्बे…पे….
विक्खम्भेति पुथुज्जनो कामरागब्यापादन्ति? आमन्ता. अच्चन्तं विक्खम्भेति, अनवसेसं विक्खम्भेति, अप्पटिसन्धियं विक्खम्भेति, समूलं विक्खम्भेति, सतण्हं विक्खम्भेति, सानुसयं विक्खम्भेति, अरियेन ञाणेन विक्खम्भेति, अरियेन मग्गेन विक्खम्भेति, अकुप्पं पटिविज्झन्तो विक्खम्भेति, अनागामिफलं सच्छिकरोन्तो विक्खम्भेतीति? न हेवं वत्तब्बे…पे….
जहति अनागामिफलसच्छिकिरियाय पटिपन्नो पुग्गलो कामरागब्यापादं, सो च अच्चन्तं जहति, अनवसेसं जहति…पे… अनागामिफलं सच्छिकरोन्तो जहतीति? आमन्ता. जहति पुथुज्जनो कामरागब्यापादं, सो च अच्चन्तं जहति, अनवसेसं जहति…पे… अनागामिफलं सच्छिकरोन्तो जहतीति? न हेवं वत्तब्बे…पे….
विक्खम्भेति अनागामिफलसच्छिकिरियाय पटिपन्नो पुग्गलो कामरागब्यापादं, सो च अच्चन्तं विक्खम्भेति, अनवसेसं विक्खम्भेति…पे… अनागामिफलं सच्छिकरोन्तो विक्खम्भेतीति? आमन्ता. विक्खम्भेति ¶ पुथुज्जनो कामरागब्यापादं, सो च अच्चन्तं ¶ विक्खम्भेति, अनवसेसं विक्खम्भेति ¶ …पे… अनागामिफलं सच्छिकरोन्तो विक्खम्भेतीति? न हेवं वत्तब्बे…पे….
जहति पुथुज्जनो कामरागब्यापादं, सो च न अच्चन्तं जहति, न अनवसेसं जहति…पे… न अनागामिफलं सच्छिकरोन्तो जहतीति? आमन्ता. जहति अनागामिफलसच्छिकिरियाय पटिपन्नो पुग्गलो कामरागब्यापादं, सो च न अच्चन्तं जहति…पे… न अनागामिफलं सच्छिकरोन्तो जहतीति? न हेवं वत्तब्बे…पे….
विक्खम्भेति ¶ पुथुज्जनो कामरागब्यापादं, सो च न अच्चन्तं विक्खम्भेति, न अनवसेसं विक्खम्भेति…पे… न अनागामिफलं सच्छिकरोन्तो विक्खम्भेतीति? आमन्ता. विक्खम्भेति अनागामिफलसच्छिकिरियाय पटिपन्नो पुग्गलो कामरागब्यापादं, सो च न अच्चन्तं विक्खम्भेति, न अनवसेसं विक्खम्भेति…पे… न अनागामिफलं सच्छिकरोन्तो विक्खम्भेतीति? न हेवं वत्तब्बे…पे….
जहति पुथुज्जनो कामरागब्यापादन्ति? आमन्ता. कतमेन मग्गेनाति? रूपावचरेन मग्गेनाति. रूपावचरो मग्गो निय्यानिको खयगामी बोधगामी अपचयगामी अनासवो असंयोजनियो अगन्थनियो ¶ अनोघनियो अयोगनियो अनीवरणियो अपरामट्ठो अनुपादानियो असंकिलेसियोति? न हेवं वत्तब्बे. ननु रूपावचरो मग्गो अनिय्यानिको न खयगामी न बोधगामी न अपचयगामी सासवो संयोजनियो…पे… संकिलेसियोति? आमन्ता. हञ्चि रूपावचरो मग्गो अनिय्यानिको न खयगामी…पे… संकिलेसियो, नो च वत रे वत्तब्बे – ‘‘जहति पुथुज्जनो रूपावचरेन मग्गेन कामरागब्यापाद’’न्ति.
जहति ¶ अनागामिफलसच्छिकिरियाय पटिपन्नो पुग्गलो अनागामिमग्गेन कामरागब्यापादं, सो च मग्गो निय्यानिको खयगामी बोधगामी अपचयगामी अनासवो…पे… असंकिलेसियोति? आमन्ता. जहति पुथुज्जनो रूपावचरेन मग्गेन कामरागब्यापादं, सो च मग्गो निय्यानिको खयगामी बोधगामी अपचयगामी अनासवो…पे… असंकिलेसियोति? न हेवं वत्तब्बे…पे….
जहति पुथुज्जनो रूपावचरेन मग्गेन कामरागब्यापादं, सो च मग्गो अनिय्यानिको न खयगामी न बोधगामी न अपचयगामी सासवो…पे… संकिलेसियोति? आमन्ता. जहति अनागामिफलसच्छिकिरियाय पटिपन्नो पुग्गलो अनागामिमग्गेन कामरागब्यापादं, सो च मग्गो अनिय्यानिको न खयगामी न बोधगामी न अपचयगामी सासवो…पे… संकिलेसियोति? न हेवं वत्तब्बे…पे….
२८०. पुथुज्जनो ¶ कामेसु वीतरागो सह धम्माभिसमया अनागामिफले सण्ठातीति? आमन्ता. अरहत्ते सण्ठातीति? न हेवं वत्तब्बे…पे….
पुथुज्जनो ¶ कामेसु वीतरागो सह धम्माभिसमया अनागामिफले सण्ठातीति? आमन्ता. अपुब्बं अचरिमं तयो मग्गे भावेतीति? न हेवं वत्तब्बे…पे….
अपुब्बं ¶ अचरिमं तयो मग्गे भावेतीति? आमन्ता. अपुब्बं अचरिमं तीणि सामञ्ञफलानि सच्छिकरोतीति? न हेवं वत्तब्बे…पे….
अपुब्बं अचरिमं तीणि सामञ्ञफलानि सच्छिकरोतीति? आमन्ता. तिण्णं फस्सानं तिस्सन्नं वेदनानं तिस्सन्नं सञ्ञानं तिस्सन्नं चेतनानं तिण्णं चित्तानं तिस्सन्नं सद्धानं ¶ तिण्णं वीरियानं तिस्सन्नं सतीनं तिण्णं समाधीनं तिस्सन्नं पञ्ञानं समोधानं होतीति? न हेवं वत्तब्बे…पे….
पुथुज्जनो कामेसु वीतरागो सह धम्माभिसमया अनागामिफले सण्ठातीति? आमन्ता. सोतापत्तिमग्गेनाति? न हेवं वत्तब्बे…पे….
सकदागामिमग्गेनाति? न हेवं वत्तब्बे. कतमेन मग्गेनाति? अनागामिमग्गेनाति. अनागामिमग्गेन सक्कायदिट्ठिं विचिकिच्छं सीलब्बतपरामासं जहतीति? न हेवं वत्तब्बे…पे….
२. सुत्ताहरणकथा
२८१. अनागामिमग्गेन सक्कायदिट्ठिं विचिकिच्छं सीलब्बतपरामासं जहतीति? आमन्ता. ननु तिण्णं संयोजनानं पहाना सोतापत्तिफलं ¶ वुत्तं भगवताति? आमन्ता. हञ्चि तिण्णं संयोजनानं पहाना सोतापत्तिफलं वुत्तं भगवता, नो च वत रे वत्तब्बे – ‘‘अनागामिमग्गेन सक्कायदिट्ठिं विचिकिच्छं सीलब्बतपरामासं जहती’’ति. अनागामिमग्गेन ओळारिकं कामरागं ओळारिकं ब्यापादं जहतीति? न हेवं वत्तब्बे…पे….
अनागामिमग्गेन ओळारिकं कामरागं ओळारिकं ब्यापादं जहतीति? आमन्ता. ननु कामरागब्यापादानं तनुभावा सकदागामिफलं वुत्तं भगवताति? आमन्ता. हञ्चि कामरागब्यापादानं तनुभावा सकदागामिफलं वुत्तं भगवता, नो च वत रे वत्तब्बे – ‘‘अनागामिमग्गेन ¶ ओळारिकं कामरागं ओळारिकं ब्यापादं जहती’’ति.
पुथुज्जनो ¶ कामेसु वीतरागो सह धम्माभिसमया अनागामिफले सण्ठातीति? आमन्ता. ये केचि धम्मं अभिसमेन्ति, सब्बे ते सह धम्माभिसमया अनागामिफले सण्ठहन्तीति? न हेवं वत्तब्बे…पे….
न ¶ वत्तब्बं – ‘‘जहति पुथुज्जनो कामरागब्यापाद’’न्ति? आमन्ता. ननु वुत्तं भगवता –
‘‘अहेसुं ते [अहिंसका (अ. नि. ६.५४)] अतीतंसे, छ सत्थारो यसस्सिनो;
निरामगन्धा करुणेधिमुत्ता [करुणाधिमुत्ता (सी. क.)], कामसंयोजनातिगा.
‘‘कामरागं विराजेत्वा, ब्रह्मलोकूपगा अहु;
अहेसुं सावका तेसं, अनेकानि सतानिपि.
‘‘निरामगन्धा करुणेधिमुत्ता, कामसंयोजनातिगा;
कामरागं विराजेत्वा, ब्रह्मलोकूपगा अहू’’ति [अ. नि. ६.५४].
अत्थेव ¶ सुत्तन्तोति? आमन्ता. तेन हि जहति पुथुज्जनो कामरागब्यापादन्ति.
जहति पुथुज्जनो कामरागब्यापादन्ति? आमन्ता. ननु ¶ वुत्तं भगवता – ‘‘सो हि नाम, भिक्खवे, सुनेत्तो सत्था एवं दीघायुको समानो एवं चिरट्ठितिको अपरिमुत्तो अहोसि जातिया जराय मरणेन सोकेहि परिदेवेहि दुक्खेहि दोमनस्सेहि उपायासेहि अपरिमुत्तो दुक्खस्माति वदामि. तं किस्स हेतु? चतुन्नं धम्मानं अननुबोधा अप्पटिवेधा. कतमेसं चतुन्नं? अरियस्स सीलस्स अननुबोधा अप्पटिवेधा, अरियस्स समाधिस्स, अरियाय पञ्ञाय, अरियाय विमुत्तिया अननुबोधा अप्पटिवेधा. तयिदं, भिक्खवे, अरियं सीलं अनुबुद्धं पटिविद्धं, अरियो समाधि अनुबुद्धो पटिविद्धो, अरिया पञ्ञा अनुबुद्धा पटिविद्धा, अरिया विमुत्ति अनुबुद्धा पटिविद्धा, उच्छिन्ना भवतण्हा, खीणा भवनेत्ति, नत्थि दानि पुनब्भवोति.
‘‘सीलं ¶ समाधि पञ्ञा च, विमुत्ति च अनुत्तरा;
अनुबुद्धा इमे धम्मा, गोतमेन यसस्सिना.
‘‘इति बुद्धो अभिञ्ञाय, धम्ममक्खासि भिक्खुनं;
दुक्खस्सन्तकरो सत्था, चक्खुमा परिनिब्बुतो’’ति [अ. नि. ७.६६].
अत्थेव सुत्तन्तोति? आमन्ता. तेन हि न वत्तब्बं – ‘‘जहति पुथुज्जनो कामरागब्यापाद’’न्ति.
जहतिकथा निट्ठिता.
५. सब्बमत्थीतिकथा
१. वादयुत्ति
२८२. सब्बमत्थीति ¶ ¶ ? आमन्ता. सब्बत्थ सब्बमत्थीति? न हेवं वत्तब्बे. सब्बमत्थीति? आमन्ता. सब्बदा सब्बमत्थीति? न ¶ हेवं वत्तब्बे. सब्बमत्थीति? आमन्ता. सब्बेन सब्बं सब्बमत्थीति? न हेवं वत्तब्बे. सब्बमत्थीति? आमन्ता. सब्बेसु सब्बमत्थीति? न हेवं वत्तब्बे. सब्बमत्थीति? आमन्ता. अयोगन्ति कत्वा सब्बमत्थीति? न हेवं वत्तब्बे. सब्बमत्थीति? आमन्ता. यम्पि नत्थि, तम्पत्थीति? न हेवं वत्तब्बे. सब्बमत्थीति? आमन्ता. सब्बमत्थीति या दिट्ठि सा दिट्ठि मिच्छादिट्ठीति, या दिट्ठि सा दिट्ठि सम्मादिट्ठीति, हेवमत्थीति? न हेवं वत्तब्बे. (संखित्तं). वादयुत्ति.
२. कालसंसन्दना
२८३. अतीतं अत्थीति? आमन्ता. ननु अतीतं निरुद्धं विगतं विपरिणतं अत्थङ्गतं अब्भत्थङ्गतन्ति? आमन्ता. हञ्चि अतीतं निरुद्धं विगतं विपरिणतं अत्थङ्गतं अब्भत्थङ्गतं, नो च वत रे वत्तब्बे – ‘‘अतीतं अत्थी’’ति.
अनागतं ¶ अत्थीति? आमन्ता. ननु अनागतं अजातं अभूतं असञ्जातं अनिब्बत्तं ¶ अनभिनिब्बत्तं अपातुभूतन्ति? आमन्ता. हञ्चि अनागतं अजातं अभूतं असञ्जातं अनिब्बत्तं अनभिनिब्बत्तं अपातुभूतं, नो च वत रे वत्तब्बे – ‘‘अनागतं अत्थी’’ति.
पच्चुप्पन्नं अत्थि पच्चुप्पन्नं अनिरुद्धं अविगतं अविपरिणतं न अत्थङ्गतं न अब्भत्थङ्गतन्ति? आमन्ता. अतीतं अत्थि अतीतं अनिरुद्धं ¶ अविगतं अविपरिणतं न अत्थङ्गतं न अब्भत्थङ्गतन्ति? न हेवं वत्तब्बे…पे… पच्चुप्पन्नं अत्थि पच्चुप्पन्नं जातं भूतं सञ्जातं निब्बत्तं अभिनिब्बत्तं पातुभूतन्ति? आमन्ता. अनागतं अत्थि अनागतं जातं भूतं सञ्जातं निब्बत्तं अभिनिब्बत्तं पातुभूतन्ति? न हेवं वत्तब्बे…पे….
अतीतं अत्थि अतीतं निरुद्धं विगतं विपरिणतं अत्थङ्गतं अब्भत्थङ्गतन्ति? आमन्ता. पच्चुप्पन्नं अत्थि पच्चुप्पन्नं निरुद्धं विगतं विपरिणतं अत्थङ्गतं अब्भत्थङ्गतन्ति? न हेवं वत्तब्बे…पे… अनागतं अत्थि अनागतं अजातं अभूतं ¶ असञ्जातं अनिब्बत्तं अनभिनिब्बत्तं अपातुभूतन्ति? आमन्ता. पच्चुप्पन्नं अत्थि पच्चुप्पन्नं अजातं अभूतं असञ्जातं अनिब्बत्तं अनभिनिब्बत्तं अपातुभूतन्ति? न हेवं वत्तब्बे.
२८४. अतीतं रूपं अत्थीति? आमन्ता. ननु अतीतं रूपं निरुद्धं विगतं विपरिणतं अत्थङ्गतं अब्भत्थङ्गतन्ति? आमन्ता. हञ्चि अतीतं रूपं निरुद्धं…पे… अब्भत्थङ्गतं, नो च वत रे वत्तब्बे – ‘‘अतीतं रूपं अत्थी’’ति.
अनागतं रूपं अत्थीति? आमन्ता. ननु ¶ अनागतं रूपं अजातं अभूतं असञ्जातं अनिब्बत्तं अनभिनिब्बत्तं अपातुभूतन्ति? आमन्ता. हञ्चि अनागतं रूपं अजातं…पे… अपातुभूतं, नो च वत ¶ रे वत्तब्बे – ‘‘अनागतं रूपं अत्थी’’ति.
पच्चुप्पन्नं रूपं अत्थि पच्चुप्पन्नं रूपं अनिरुद्धं अविगतं अविपरिणतं न अत्थङ्गतं न अब्भत्थङ्गतन्ति? आमन्ता. अतीतं रूपं अत्थि अतीतं रूपं अनिरुद्धं अविगतं अविपरिणतं न अत्थङ्गतं न अब्भत्थङ्गतन्ति? न हेवं वत्तब्बे.
पच्चुप्पन्नं ¶ रूपं अत्थि पच्चुप्पन्नं रूपं जातं भूतं सञ्जातं निब्बत्तं अभिनिब्बत्तं पातुभूतन्ति? आमन्ता. अनागतं रूपं अत्थि अनागतं रूपं जातं भूतं सञ्जातं निब्बत्तं अभिनिब्बत्तं पातुभूतन्ति? न हेवं वत्तब्बे.
अतीतं रूपं अत्थि अतीतं रूपं निरुद्धं विगतं विपरिणतं अत्थङ्गतं अब्भत्थङ्गतन्ति? आमन्ता. पच्चुप्पन्नं रूपं अत्थि पच्चुप्पन्नं रूपं निरुद्धं विगतं विपरिणतं अत्थङ्गतं अब्भत्थङ्गतन्ति? न हेवं वत्तब्बे.
अनागतं रूपं अत्थि अनागतं रूपं अजातं अभूतं असञ्जातं अनिब्बत्तं अनभिनिब्बत्तं अपातुभूतन्ति? आमन्ता. पच्चुप्पन्नं रूपं अत्थि पच्चुप्पन्नं रूपं अजातं अभूतं असञ्जातं अनिब्बत्तं अनभिनिब्बत्तं अपातुभूतन्ति? न हेवं वत्तब्बे.
अतीता वेदना अत्थि…पे… सञ्ञा अत्थि, सङ्खारा अत्थि, विञ्ञाणं अत्थीति? आमन्ता. ननु अतीतं विञ्ञाणं निरुद्धं विगतं विपरिणतं अत्थङ्गतं अब्भत्थङ्गतन्ति? आमन्ता ¶ . हञ्चि ¶ अतीतं विञ्ञाणं निरुद्धं…पे… अब्भत्थङ्गतं, नो च वत रे वत्तब्बे – ‘‘अतीतं विञ्ञाणं अत्थी’’ति.
अनागतं ¶ विञ्ञाणं अत्थीति? आमन्ता. ननु अनागतं विञ्ञाणं अजातं अभूतं असञ्जातं अनिब्बत्तं अनभिनिब्बत्तं अपातुभूतन्ति? आमन्ता. हञ्चि अनागतं विञ्ञाणं अजातं…पे… अपातुभूतं, नो च वत रे वत्तब्बे – ‘‘अनागतं विञ्ञाणं अत्थी’’ति.
पच्चुप्पन्नं विञ्ञाणं अत्थि पच्चुप्पन्नं विञ्ञाणं अनिरुद्धं…पे… न अब्भत्थङ्गतन्ति? आमन्ता. अतीतं विञ्ञाणं अत्थि अतीतं विञ्ञाणं अनिरुद्धं…पे… न अब्भत्थङ्गतन्ति? न हेवं वत्तब्बे.
पच्चुप्पन्नं विञ्ञाणं अत्थि पच्चुप्पन्नं विञ्ञाणं जातं…पे… पातुभूतन्ति? आमन्ता. अनागतं विञ्ञाणं अत्थि अनागतं विञ्ञाणं जातं…पे… पातुभूतन्ति? न हेवं वत्तब्बे.
अतीतं ¶ विञ्ञाणं अत्थि अतीतं विञ्ञाणं निरुद्धं…पे… अब्भत्थङ्गतन्ति? आमन्ता. पच्चुप्पन्नं विञ्ञाणं अत्थि पच्चुप्पन्नं विञ्ञाणं निरुद्धं…पे… अब्भत्थङ्गतन्ति? न हेवं वत्तब्बे. अनागतं विञ्ञाणं अत्थि अनागतं विञ्ञाणं अजातं…पे… अपातुभूतन्ति? आमन्ता.
पच्चुप्पन्नं विञ्ञाणं अत्थि पच्चुप्पन्नं ¶ विञ्ञाणं अजातं…पे… अपातुभूतन्ति? न हेवं वत्तब्बे.
२८५. ‘‘पच्चुप्पन्नन्ति वा रूप’’न्ति वा, ‘‘रूपन्ति वा पच्चुप्पन्न’’न्ति वा पच्चुप्पन्नं रूपं अप्पियं करित्वा एसेसे एकट्ठे समे समभागे तज्जातेति? आमन्ता. पच्चुप्पन्नं ¶ रूपं निरुज्झमानं पच्चुप्पन्नभावं जहतीति? आमन्ता. रूपभावं जहतीति? न हेवं वत्तब्बे…पे….
‘‘पच्चुप्पन्नन्ति वा रूप’’न्ति वा, ‘‘रूपन्ति वा पच्चुप्पन्न’’न्ति वा पच्चुप्पन्नं रूपं अप्पियं करित्वा एसेसे एकट्ठे समे समभागे तज्जातेति? आमन्ता. पच्चुप्पन्नं रूपं निरुज्झमानं रूपभावं न जहतीति? आमन्ता. पच्चुप्पन्नभावं न जहतीति? न हेवं वत्तब्बे…पे….
‘‘ओदातन्ति वा वत्थ’’न्ति वा, ‘‘वत्थन्ति वा ओदात’’न्ति वा ओदातं वत्थं अप्पियं करित्वा एसेसे एकट्ठे समे समभागे तज्जातेति? आमन्ता. ओदातं वत्थं रज्जमानं ओदातभावं जहतीति? आमन्ता. वत्थभावं जहतीति? न हेवं वत्तब्बे.
‘‘ओदातन्ति ¶ वा वत्थ’’न्ति वा, ‘‘वत्थन्ति वा ओदात’’न्ति वा ओदातं वत्थं अप्पियं करित्वा एसेसे एकट्ठे समे समभागे तज्जातेति? आमन्ता. ओदातं वत्थं रज्जमानं वत्थभावं न जहतीति? आमन्ता. ओदातभावं न जहतीति? न हेवं वत्तब्बे.…पे….
२८६. रूपं रूपभावं न जहतीति? आमन्ता. रूपं निच्चं धुवं सस्सतं ¶ अविपरिणामधम्मन्ति ¶ ? न हेवं वत्तब्बे. ननु रूपं रूपभावं न जहतीति रूपं अनिच्चं अधुवं असस्सतं विपरिणामधम्मन्ति? आमन्ता. हञ्चि ¶ रूपं अनिच्चं अधुवं असस्सतं विपरिणामधम्मं, नो च वत रे वत्तब्बे – ‘‘रूपं रूपभावं न जहती’’ति.
निब्बानं निब्बानभावं न जहतीति निब्बानं निच्चं धुवं सस्सतं अविपरिणामधम्मन्ति? आमन्ता. रूपं रूपभावं न जहतीति [न जहति (सी. क.)] रूपं निच्चं धुवं सस्सतं अविपरिणामधम्मन्ति? न हेवं वत्तब्बे…पे… रूपं रूपभावं न जहति रूपं अनिच्चं अधुवं असस्सतं विपरिणामधम्मन्ति? आमन्ता. निब्बानं निब्बानभावं न जहति निब्बानं अनिच्चं अधुवं असस्सतं विपरिणामधम्मन्ति? न हेवं वत्तब्बे…पे….
अतीतं अत्थि अतीतं अतीतभावं न जहतीति? आमन्ता. अनागतं अत्थि अनागतं अनागतभावं न जहतीति? न हेवं वत्तब्बे. अतीतं अत्थि अतीतं अतीतभावं न जहतीति? आमन्ता. पच्चुप्पन्नं अत्थि पच्चुप्पन्नं पच्चुप्पन्नभावं न जहतीति? न हेवं वत्तब्बे…पे….
अनागतं अत्थि अनागतं अनागतभावं जहतीति [न जहतीति (बहूसु) अट्ठकथा ओलोकेतब्बा]? आमन्ता. अतीतं अत्थि अतीतं अतीतभावं जहतीति [न जहतीति (बहूसु) अट्ठकथा ओलोकेतब्बा]? न हेवं वत्तब्बे…पे….
पच्चुप्पन्नं अत्थि पच्चुप्पन्नं पच्चुप्पन्नभावं जहतीति [न जहतीति (बहूसु) अट्ठकथा ओलोकेतब्बा]? आमन्ता. अतीतं अत्थि अतीतं अतीतभावं जहतीति [न जहतीति (बहूसु) अट्ठकथा ओलोकेतब्बा]? न हेवं ¶ वत्तब्बे.
अतीतं अत्थि अतीतं अतीतभावं न जहतीति? आमन्ता. अतीतं निच्चं धुवं सस्सतं अविपरिणामधम्मन्ति? न हेवं वत्तब्बे…पे… ननु ¶ अतीतं अनिच्चं अधुवं असस्सतं विपरिणामधम्मन्ति? आमन्ता. हञ्चि अतीतं अनिच्चं अधुवं असस्सतं विपरिणामधम्मं, नो च वत रे वत्तब्बे – ‘‘अतीतं अत्थि अतीतं अतीतभावं न जहती’’ति.
निब्बानं ¶ अत्थि निब्बानं निब्बानभावं न जहतीति निब्बानं निच्चं धुवं सस्सतं अविपरिणामधम्मन्ति ¶ ? आमन्ता. अतीतं अत्थि अतीतं अतीतभावं न जहतीति अतीतं निच्चं धुवं सस्सतं अविपरिणामधम्मन्ति? न हेवं वत्तब्बे…पे….
अतीतं अत्थि अतीतं अतीतभावं न जहति अतीतं अनिच्चं अधुवं असस्सतं विपरिणामधम्मन्ति? आमन्ता. निब्बानं अत्थि निब्बानं निब्बानभावं न जहति निब्बानं अनिच्चं अधुवं असस्सतं विपरिणामधम्मन्ति? न हेवं वत्तब्बे…पे….
२८७. अतीतं रूपं अत्थि अतीतं रूपं अतीतभावं न जहतीति? आमन्ता. अनागतं रूपं अत्थि अनागतं रूपं अनागतभावं न जहतीति? न हेवं वत्तब्बे…पे… अतीतं रूपं अत्थि अतीतं रूपं अतीतभावं न जहतीति? आमन्ता. पच्चुप्पन्नं रूपं अत्थि पच्चुप्पन्नं रूपं पच्चुप्पन्नभावं न जहतीति? न हेवं वत्तब्बे…पे….
अनागतं रूपं अत्थि अनागतं रूपं अनागतभावं जहतीति [न जहतीति (बहूसु) अनुलोमपञ्होयेव] ¶ ? आमन्ता. अतीतं रूपं अत्थि अतीतं रूपं अतीतभावं जहतीति [न जहतीति (बहूसु) अनुलोमपञ्होयेव]? न हेवं वत्तब्बे…पे….
पच्चुप्पन्नं ¶ रूपं अत्थि पच्चुप्पन्नं रूपं पच्चुप्पन्नभावं जहतीति [न जहतीति (बहूसु) अनुलोमपञ्होयेव]? आमन्ता. अतीतं रूपं अत्थि अतीतं रूपं अतीतभावं जहतीति [न जहतीति (बहूसु) अनुलोमपञ्होयेव]? न हेवं वत्तब्बे…पे….
अतीतं रूपं अत्थि अतीतं रूपं अतीतभावं न जहतीति? आमन्ता. अतीतं रूपं निच्चं धुवं सस्सतं अविपरिणामधम्मन्ति? न हेवं वत्तब्बे…पे… ननु अतीतं रूपं अनिच्चं अधुवं असस्सतं विपरिणामधम्मन्ति? आमन्ता. हञ्चि अतीतं रूपं अनिच्चं…पे… विपरिणामधम्मं, नो च वत रे वत्तब्बे – ‘‘अतीतं रूपं अत्थि अतीतं रूपं अतीतभावं न जहती’’ति.
निब्बानं अत्थि निब्बानं निब्बानभावं न जहति [न जहतीति (?) पुरिमपञ्हेहि संसन्देतब्बं] निब्बानं निच्चं धुवं सस्सतं अविपरिणामधम्मन्ति? आमन्ता. अतीतं रूपं अत्थि अतीतं रूपं अतीतभावं न जहति [न जहतीति (?) पुरिमञ्हेहि संसन्देतब्बं] अतीतं रूपं निच्चं धुवं सस्सतं अविपरिणामधम्मन्ति? न हेवं वत्तब्बे…पे….
अतीतं ¶ ¶ रूपं अत्थि अतीतं रूपं अतीतभावं न जहति अतीतं रूपं अनिच्चं अधुवं असस्सतं विपरिणामधम्मन्ति? आमन्ता. निब्बानं अत्थि निब्बानं निब्बानभावं न जहति निब्बानं अनिच्चं अधुवं असस्सतं विपरिणामधम्मन्ति? न हेवं वत्तब्बे…पे….
अतीता वेदना अत्थि… अतीता सञ्ञा अत्थि… अतीता ¶ सङ्खारा अत्थि… अतीतं विञ्ञाणं अत्थि अतीतं विञ्ञाणं अतीतभावं न जहतीति? आमन्ता. अनागतं ¶ विञ्ञाणं अत्थि अनागतं विञ्ञाणं अनागतभावं न जहतीति? न हेवं वत्तब्बे…पे… अतीतं विञ्ञाणं अत्थि अतीतं विञ्ञाणं अतीतभावं न जहतीति? आमन्ता. पच्चुप्पन्नं विञ्ञाणं अत्थि पच्चुप्पन्नं विञ्ञाणं पच्चुप्पन्नभावं न जहतीति? न हेवं वत्तब्बे…पे….
अनागतं विञ्ञाणं अत्थि अनागतं विञ्ञाणं अनागतभावं जहतीति? आमन्ता. अतीतं विञ्ञाणं अत्थि अतीतं विञ्ञाणं अतीतभावं जहतीति? न हेवं वत्तब्बे…पे….
पच्चुप्पन्नं विञ्ञाणं अत्थि पच्चुप्पन्नं विञ्ञाणं पच्चुप्पन्नभावं जहतीति [न जहतीति (बहूसु) अनुलोमपञ्होयेव]? आमन्ता. अतीतं विञ्ञाणं अत्थि अतीतं विञ्ञाणं अतीतभावं जहतीति [न जहतीति (बहूसु) अनुलोमपञ्होयेव]? न हेवं वत्तब्बे…पे….
अतीतं विञ्ञाणं अत्थि अतीतं विञ्ञाणं अतीतभावं न जहतीति? आमन्ता. अतीतं विञ्ञाणं निच्चं धुवं सस्सतं अविपरिणामधम्मन्ति? न हेवं वत्तब्बे…पे… ननु अतीतं विञ्ञाणं अनिच्चं अधुवं असस्सतं विपरिणामधम्मन्ति? आमन्ता. हञ्चि अतीतं विञ्ञाणं अनिच्चं अधुवं असस्सतं विपरिणामधम्मं, नो च वत रे वत्तब्बे – ‘‘अतीतं विञ्ञाणं अत्थि अतीतं विञ्ञाणं अतीतभावं न जहती’’ति.
निब्बानं ¶ अत्थि निब्बानं निब्बानभावं न जहति [न जहतीति (?) पुरिमपञ्हेहि संसन्देतब्बं] निब्बानं निच्चं धुवं सस्सतं अविपरिणामधम्मन्ति? आमन्ता. अतीतं विञ्ञाणं अत्थि अतीतं विञ्ञाणं अतीतभावं ¶ न जहति [न जहतीति (?) पुरिमपञ्हेहि संसन्देतब्बं] अतीतं विञ्ञाणं निच्चं धुवं सस्सतं अविपरिणामधम्मन्ति? न हेवं वत्तब्बे…पे….
अतीतं विञ्ञाणं अत्थि अतीतं विञ्ञाणं अतीतभावं न जहति अतीतं विञ्ञाणं अनिच्चं ¶ अधुवं असस्सतं विपरिणामधम्मन्ति? आमन्ता. निब्बानं अत्थि निब्बानं ¶ निब्बानभावं न जहति निब्बानं अनिच्चं अधुवं असस्सतं विपरिणामधम्मन्ति? न हेवं वत्तब्बे…पे….
वचनसोधना
२८८. अतीतं न्वत्थीति? आमन्ता. हञ्चि अतीतं न्वत्थि, अतीतं अत्थीति मिच्छा. हञ्चि वा पन अत्थि न्वातीतं, अत्थि अतीतन्ति मिच्छा. अनागतं न्वत्थीति? आमन्ता. हञ्चि अनागतं न्वत्थि, अनागतं अत्थीति मिच्छा. हञ्चि वा पन अत्थि न्वानागतं, अत्थि अनागतन्ति मिच्छा.
अनागतं हुत्वा पच्चुप्पन्नं होतीति? आमन्ता. तञ्ञेव अनागतं तं पच्चुप्पन्नन्ति? न हेवं वत्तब्बे…पे… तञ्ञेव अनागतं तं पच्चुप्पन्नन्ति? आमन्ता. हुत्वा होति हुत्वा होतीति? न हेवं वत्तब्बे…पे… हुत्वा होति हुत्वा होतीति? आमन्ता. न हुत्वा न होति न हुत्वा न होतीति? न हेवं ¶ वत्तब्बे…पे….
पच्चुप्पन्नं हुत्वा अतीतं होतीति? आमन्ता. तञ्ञेव पच्चुप्पन्नं तं अतीतन्ति? न हेवं वत्तब्बे…पे… तञ्ञेव पच्चुप्पन्नं तं अतीतन्ति? आमन्ता ¶ . हुत्वा होति हुत्वा होतीति? न हेवं वत्तब्बे…पे… हुत्वा होति हुत्वा होतीति? आमन्ता. न हुत्वा न होति न हुत्वा न होतीति? न हेवं वत्तब्बे…पे….
अनागतं हुत्वा पच्चुप्पन्नं होति, पच्चुप्पन्नं हुत्वा अतीतं होतीति? आमन्ता. तञ्ञेव अनागतं तं पच्चुप्पन्नं तं अतीतन्ति? न हेवं वत्तब्बे…पे… तञ्ञेव अनागतं तं पच्चुप्पन्नं तं अतीतन्ति? आमन्ता. हुत्वा होति हुत्वा होतीति? न हेवं वत्तब्बे…पे… हुत्वा होति हुत्वा होतीति? आमन्ता. न हुत्वा न होति न हुत्वा न होतीति? न हेवं वत्तब्बे.
अतीतचक्खुरूपादिकथा
२८९. अतीतं ¶ चक्खुं अत्थि रूपा अत्थि चक्खुविञ्ञाणं अत्थि आलोको अत्थि मनसिकारो अत्थीति? आमन्ता. अतीतेन चक्खुना अतीतं रूपं पस्सतीति? न हेवं वत्तब्बे…पे… अतीतं सोतं अत्थि सद्दा अत्थि सोतविञ्ञाणं अत्थि आकासो अत्थि मनसिकारो अत्थीति? आमन्ता. अतीतेन ¶ सोतेन अतीतं सद्दं सुणातीति? न हेवं वत्तब्बे…पे… अतीतं घानं अत्थि गन्धा अत्थि घानविञ्ञाणं ¶ अत्थि वायो अत्थि मनसिकारो अत्थीति? आमन्ता. अतीतेन घानेन अतीतं गन्धं घायतीति? न हेवं वत्तब्बे…पे… अतीता जिव्हा अत्थि रसा अत्थि जिव्हाविञ्ञाणं अत्थि आपो अत्थि मनसिकारो अत्थीति? आमन्ता ¶ . अतीताय जिव्हाय अतीतं रसं सायतीति? न हेवं वत्तब्बे…पे… अतीतो कायो अत्थि फोट्ठब्बा अत्थि कायविञ्ञाणं अत्थि पथवी अत्थि मनसिकारो अत्थीति? आमन्ता. अतीतेन कायेन अतीतं फोट्ठब्बं फुसतीति? न हेवं वत्तब्बे…पे… अतीतो मनो अत्थि धम्मा अत्थि मनोविञ्ञाणं अत्थि वत्थुं अत्थि मनसिकारो अत्थीति? आमन्ता. अतीतेन मनेन अतीतं धम्मं विजानातीति? न हेवं वत्तब्बे…पे….
अनागतं चक्खुं अत्थि रूपा अत्थि चक्खुविञ्ञाणं अत्थि आलोको अत्थि मनसिकारो अत्थीति? आमन्ता. अनागतेन चक्खुना अनागतं रूपं पस्सतीति? न हेवं वत्तब्बे…पे… अनागतं सोतं अत्थि… घानं अत्थि… जिव्हा अत्थि… कायो अत्थि ¶ … मनो अत्थि धम्मा अत्थि मनोविञ्ञाणं अत्थि वत्थुं अत्थि मनसिकारो अत्थीति? आमन्ता. अनागतेन मनेन अनागतं धम्मं विजानातीति? न हेवं वत्तब्बे…पे….
पच्चुप्पन्नं चक्खुं अत्थि रूपा अत्थि चक्खुविञ्ञाणं अत्थि आलोको अत्थि मनसिकारो अत्थि, पच्चुप्पन्नेन चक्खुना पच्चुप्पन्नं रूपं पस्सतीति? आमन्ता. अतीतं चक्खुं अत्थि रूपा ¶ अत्थि चक्खुविञ्ञाणं अत्थि आलोको अत्थि मनसिकारो अत्थि, अतीतेन चक्खुना अतीतं रूपं पस्सतीति? न हेवं वत्तब्बे…पे…. पच्चुप्पन्नं सोतं अत्थि… घानं अत्थि… जिव्हा अत्थि… कायो अत्थि… मनो अत्थि धम्मा अत्थि मनोविञ्ञाणं अत्थि वत्थुं अत्थि मनसिकारो अत्थि, पच्चुप्पन्नेन मनेन पच्चुप्पन्नं धम्मं विजानातीति? आमन्ता. अतीतो मनो ¶ अत्थि धम्मा अत्थि मनोविञ्ञाणं अत्थि वत्थुं अत्थि मनसिकारो अत्थि, अतीतेन मनेन अतीतं धम्मं विजानातीति? न हेवं वत्तब्बे…पे….
पच्चुप्पन्नं चक्खुं अत्थि रूपा अत्थि चक्खुविञ्ञाणं अत्थि आलोको अत्थि मनसिकारो अत्थि, पच्चुप्पन्नेन चक्खुना पच्चुप्पन्नं रूपं पस्सतीति? आमन्ता. अनागतं चक्खुं अत्थि रूपा अत्थि चक्खुविञ्ञाणं अत्थि आलोको अत्थि मनसिकारो ¶ अत्थि, अनागतेन चक्खुना अनागतं रूपं पस्सतीति? न हेवं वत्तब्बे…पे… पच्चुप्पन्नं सोतं अत्थि… घानं अत्थि… जिव्हा अत्थि… कायो अत्थि… मनो अत्थि धम्मा अत्थि मनोविञ्ञाणं अत्थि वत्थुं अत्थि मनसिकारो अत्थि, पच्चुप्पन्नेन मनेन पच्चुप्पन्नं धम्मं विजानातीति? आमन्ता. अनागतो मनो अत्थि धम्मा अत्थि मनोविञ्ञाणं अत्थि वत्थुं अत्थि मनसिकारो अत्थि, अनागतेन मनेन अनागतं धम्मं विजानातीति? न ¶ हेवं वत्तब्बे…पे….
अतीतं ¶ चक्खुं अत्थि रूपा अत्थि चक्खुविञ्ञाणं अत्थि आलोको अत्थि मनसिकारो अत्थि, न च अतीतेन चक्खुना अतीतं रूपं पस्सतीति? आमन्ता. पच्चुप्पन्नं चक्खुं अत्थि रूपा अत्थि चक्खुविञ्ञाणं अत्थि आलोको अत्थि मनसिकारो अत्थि, न च पच्चुप्पन्नेन चक्खुना पच्चुप्पन्नं रूपं पस्सतीति? न हेवं वत्तब्बे…पे… अतीतं सोतं अत्थि… घानं अत्थि… जिव्हा अत्थि… कायो अत्थि… मनो अत्थि धम्मा अत्थि मनोविञ्ञाणं अत्थि वत्थुं अत्थि मनसिकारो अत्थि, न च अतीतेन मनेन अतीतं धम्मं विजानातीति? आमन्ता. पच्चुप्पन्नो मनो अत्थि धम्मा अत्थि मनोविञ्ञाणं अत्थि वत्थुं अत्थि मनसिकारो अत्थि, न च पच्चुप्पन्नेन मनेन पच्चुप्पन्नं धम्मं विजानातीति? न हेवं वत्तब्बे…पे….
अनागतं चक्खुं अत्थि रूपा अत्थि चक्खुविञ्ञाणं अत्थि आलोको अत्थि मनसिकारो अत्थि, न च अनागतेन चक्खुना अनागतं रूपं पस्सतीति? आमन्ता. पच्चुप्पन्नं चक्खुं अत्थि रूपा अत्थि चक्खुविञ्ञाणं अत्थि आलोको अत्थि मनसिकारो अत्थि, न च पच्चुप्पन्नेन चक्खुना पच्चुप्पन्नं रूपं पस्सतीति? न हेवं वत्तब्बे…पे… अनागतं सोतं अत्थि… घानं अत्थि… जिव्हा अत्थि… कायो अत्थि… मनो अत्थि धम्मा अत्थि मनोविञ्ञाणं अत्थि वत्थुं अत्थि मनसिकारो अत्थि, न ¶ च अनागतेन मनेन अनागतं धम्मं विजानातीति ¶ ? आमन्ता. पच्चुप्पन्नो मनो अत्थि धम्मा अत्थि मनोविञ्ञाणं अत्थि वत्थुं अत्थि मनसिकारो अत्थि, न च पच्चुप्पन्नेन मनेन पच्चुप्पन्नं धम्मं विजानातीति? न हेवं वत्तब्बे…पे….
अतीतञाणादिकथा
२९०. अतीतं ञाणं अत्थीति? आमन्ता. तेन ञाणेन ञाणकरणीयं करोतीति? न ¶ हेवं वत्तब्बे…पे… तेन ञाणेन ञाणकरणीयं करोतीति ¶ ? आमन्ता. तेन ञाणेन दुक्खं परिजानाति, समुदयं पजहति, निरोधं सच्छिकरोति, मग्गं भावेतीति? न हेवं वत्तब्बे…पे….
अनागतं ञाणं अत्थीति? आमन्ता. तेन ञाणेन ञाणकरणीयं करोतीति? न हेवं वत्तब्बे…पे… तेन ञाणेन ञाणकरणीयं करोतीति? आमन्ता. तेन ञाणेन दुक्खं परिजानाति, समुदयं पजहति, निरोधं सच्छिकरोति ¶ , मग्गं भावेतीति? न हेवं वत्तब्बे…पे….
पच्चुप्पन्नं ञाणं अत्थि, तेन ञाणेन ञाणकरणीयं करोतीति? आमन्ता. अतीतं ञाणं अत्थि, तेन ञाणेन ञाणकरणीयं करोतीति? न हेवं वत्तब्बे…पे… पच्चुप्पन्नं ञाणं अत्थि, तेन ञाणेन दुक्खं परिजानाति, समुदयं पजहति, निरोधं सच्छिकरोति, मग्गं भावेतीति? आमन्ता. अतीतं ञाणं अत्थि, तेन ञाणेन दुक्खं परिजानाति, समुदयं पजहति, निरोधं सच्छिकरोति, मग्गं भावेतीति? न हेवं वत्तब्बे…पे… पच्चुप्पन्नं ञाणं अत्थि, तेन ञाणेन ञाणकरणीयं करोतीति? आमन्ता. अनागतं ञाणं अत्थि, तेन ञाणेन ञाणकरणीयं करोतीति? न हेवं वत्तब्बे…पे… पच्चुप्पन्नं ञाणं अत्थि, तेन ञाणेन दुक्खं परिजानाति, समुदयं पजहति, निरोधं सच्छिकरोति, मग्गं भावेतीति? आमन्ता ¶ . अनागतं ञाणं अत्थि, तेन ञाणेन दुक्खं परिजानाति, समुदयं पजहति, निरोधं सच्छिकरोति, मग्गं भावेतीति? न हेवं वत्तब्बे…पे….
अतीतं ञाणं अत्थि, न च तेन ञाणेन ञाणकरणीयं करोतीति? आमन्ता. पच्चुप्पन्नं ञाणं अत्थि, न च तेन ञाणेन ञाणकरणीयं करोतीति? न हेवं वत्तब्बे…पे… अतीतं ञाणं अत्थि, न च तेन ञाणेन दुक्खं परिजानाति, समुदयं पजहति, निरोधं सच्छिकरोति, मग्गं भावेतीति? आमन्ता. पच्चुप्पन्नं ञाणं अत्थि, न च तेन ञाणेन दुक्खं परिजानाति, समुदयं पजहति, निरोधं सच्छिकरोति, मग्गं भावेतीति? न हेवं वत्तब्बे…पे….
अनागतं ञाणं अत्थि, न च तेन ञाणेन ञाणकरणीयं करोतीति? आमन्ता. पच्चुप्पन्नं ¶ ञाणं अत्थि, न च तेन ञाणेन ञाणकरणीयं करोतीति? न हेवं वत्तब्बे…पे…. अनागतं ञाणं अत्थि, न च तेन ञाणेन दुक्खं परिजानाति, समुदयं पजहति ¶ , निरोधं सच्छिकरोति, मग्गं भावेतीति? आमन्ता ¶ . पच्चुप्पन्नं ञाणं अत्थि, न च तेन ञाणेन दुक्खं परिजानाति, समुदयं पजहति, निरोधं सच्छिकरोति, मग्गं भावेतीति? न हेवं वत्तब्बे…पे….
अरहन्तादिकथा
२९१. अरहतो अतीतो रागो अत्थीति? आमन्ता. अरहा तेन रागेन सरागोति? न हेवं वत्तब्बे…पे… अरहतो अतीतो दोसो अत्थीति? आमन्ता ¶ . अरहा तेन दोसेन सदोसोति? न हेवं वत्तब्बे…पे… अरहतो अतीतो मोहो अत्थीति? आमन्ता. अरहा तेन मोहेन समोहोति? न हेवं वत्तब्बे…पे… अरहतो अतीतो मानो अत्थीति? आमन्ता. अरहा तेन मानेन समानोति? न हेवं वत्तब्बे…पे… अरहतो अतीता दिट्ठि अत्थीति? आमन्ता. अरहा ताय दिट्ठिया सदिट्ठिकोति? न हेवं वत्तब्बे…पे… अरहतो अतीता विचिकिच्छा अत्थीति? आमन्ता. अरहा ताय विचिकिच्छाय सविचिकिच्छोति? न हेवं वत्तब्बे…पे… अरहतो अतीतं थिनं अत्थीति? आमन्ता. अरहा तेन थिनेन सथिनोति? न हेवं वत्तब्बे…पे… अरहतो अतीतं उद्धच्चं अत्थीति? आमन्ता. अरहा तेन उद्धच्चेन सउद्धच्चोति? न हेवं वत्तब्बे…पे… अरहतो अतीतं अहिरिकं अत्थीति? आमन्ता. अरहा तेन अहिरिकेन सअहिरिकोति? न हेवं वत्तब्बे…पे… अरहतो अतीतं अनोत्तप्पं अत्थीति? आमन्ता. अरहा तेन अनोत्तप्पेन ¶ सअनोत्तप्पीति? न हेवं वत्तब्बे…पे….
अनागामिस्स ¶ अतीता सक्कायदिट्ठि अत्थीति? आमन्ता ¶ . अनागामी ताय दिट्ठिया सदिट्ठिकोति? न हेवं वत्तब्बे…पे… अनागामिस्स अतीता विचिकिच्छा अत्थि… अतीतो सीलब्बतपरामासो अत्थि… अतीतो अणुसहगतो कामरागो अत्थि… अतीतो अणुसहगतो ब्यापादो अत्थीति? आमन्ता. अनागामी तेन ब्यापादेन ब्यापन्नचित्तोति? न हेवं वत्तब्बे…पे….
सकदागामिस्स अतीता सक्कायदिट्ठि अत्थीति? आमन्ता. सकदागामी ताय दिट्ठिया सदिट्ठिकोति? न हेवं वत्तब्बे…पे… सकदागामिस्स अतीता विचिकिच्छा अत्थि… अतीतो सीलब्बतपरामासो अत्थि… अतीतो ¶ ओळारिको कामरागो अत्थि… अतीतो ओळारिको ब्यापादो अत्थीति? आमन्ता. सकदागामी तेन ब्यापादेन ब्यापन्नचित्तोति? न हेवं वत्तब्बे…पे….
सोतापन्नस्स अतीता सक्कायदिट्ठि अत्थीति? आमन्ता. सोतापन्नो ताय दिट्ठिया सदिट्ठिकोति? न हेवं वत्तब्बे…पे… सोतापन्नस्स अतीता विचिकिच्छा अत्थि… अतीतो सीलब्बतपरामासो अत्थि… अतीतो अपायगमनीयो रागो अत्थि… अतीतो अपायगमनीयो दोसो अत्थि… अतीतो अपायगमनीयो मोहो अत्थीति? आमन्ता. सोतापन्नो तेन मोहेन समोहोति? न हेवं वत्तब्बे…पे….
२९२. पुथुज्जनस्स ¶ अतीतो रागो अत्थि, पुथुज्जनो तेन रागेन सरागोति? आमन्ता. अरहतो अतीतो रागो अत्थि, अरहा तेन रागेन सरागोति? न हेवं वत्तब्बे…पे… पुथुज्जनस्स अतीतो दोसो अत्थि…पे… अतीतं अनोत्तप्पं अत्थि पुथुज्जनो तेन अनोत्तप्पेन अनोत्तप्पीति? आमन्ता. अरहतो अतीतं अनोत्तप्पं अत्थि, अरहा तेन अनोत्तप्पेन अनोत्तप्पीति? न ¶ हेवं वत्तब्बे…पे….
पुथुज्जनस्स अतीता सक्कायदिट्ठि अत्थि, पुथुज्जनो ताय दिट्ठिया सदिट्ठिकोति? आमन्ता. अनागामिस्स अतीता सक्कायदिट्ठि अत्थि, अनागामी ताय दिट्ठिया सदिट्ठिकोति? न हेवं वत्तब्बे…पे… पुथुज्जनस्स अतीता विचिकिच्छा अत्थि…पे… अतीतो अणुसहगतो ब्यापादो अत्थि, पुथुज्जनो तेन ब्यापादेन ब्यापन्नचित्तोति? आमन्ता. अनागामिस्स ¶ अतीतो अणुसहगतो ब्यापादो अत्थि, अनागामी तेन ब्यापादेन ब्यापन्नचित्तोति? न हेवं वत्तब्बे…पे….
पुथुज्जनस्स अतीता सक्कायदिट्ठि अत्थि, पुथुज्जनो ताय दिट्ठिया सदिट्ठिकोति? आमन्ता. सकदागामिस्स अतीता सक्कायदिट्ठि अत्थि, सकदागामी ताय दिट्ठिया सदिट्ठिकोति? न हेवं वत्तब्बे…पे… पुथुज्जनस्स अतीता विचिकिच्छा अत्थि… अतीतो ओळारिको ब्यापादो अत्थि, पुथुज्जनो तेन ब्यापादेन ब्यापन्नचित्तोति ¶ ? आमन्ता. सकदागामिस्स अतीतो ओळारिको ब्यापादो अत्थि, सकदागामी तेन ब्यापादेन ब्यापन्नचित्तोति? न हेवं वत्तब्बे…पे….
पुथुज्जनस्स ¶ अतीता सक्कायदिट्ठि अत्थि, पुथुज्जनो ताय दिट्ठिया सदिट्ठिकोति? आमन्ता. सोतापन्नस्स अतीता सक्कायदिट्ठि अत्थि, सोतापन्नो ताय दिट्ठिया सदिट्ठिकोति? न हेवं वत्तब्बे…पे… पुथुज्जनस्स अतीता विचिकिच्छा अत्थि…पे… अतीतो अपायगमनीयो मोहो अत्थि, पुथुज्जनो तेन मोहेन समोहोति? आमन्ता. सोतापन्नस्स अतीतो अपायगमनीयो मोहो अत्थि, सोतापन्नो तेन मोहेन समोहोति? न ¶ हेवं वत्तब्बे…पे….
अरहतो अतीतो रागो अत्थि, न च अरहा तेन रागेन सरागोति? आमन्ता. पुथुज्जनस्स अतीतो रागो अत्थि, न च पुथुज्जनो तेन रागेन सरागोति? न हेवं वत्तब्बे…पे… अरहतो अतीतो दोसो अत्थि…पे… अतीतं अनोत्तप्पं अत्थि, न च अरहा तेन अनोत्तप्पेन अनोत्तप्पीति? आमन्ता. पुथुज्जनस्स अतीतं अनोत्तप्पं अत्थि, न च पुथुज्जनो तेन अनोत्तप्पेन अनोत्तप्पीति? न हेवं वत्तब्बे…पे….
अनागामिस्स अतीता सक्कायदिट्ठि अत्थि, न च अनागामी ताय दिट्ठिया सदिट्ठिकोति? आमन्ता. पुथुज्जनस्स अतीता सक्कायदिट्ठि ¶ अत्थि, न च पुथुज्जनो ताय दिट्ठिया सदिट्ठिकोति? न हेवं वत्तब्बे…पे… अनागामिस्स अतीता विचिकिच्छा अत्थि…पे… अतीतो अणुसहगतो ब्यापादो अत्थि, न च अनागामी तेन ब्यापादेन ब्यापन्नचित्तोति ¶ ? आमन्ता. पुथुज्जनस्स अतीतो अणुसहगतो ब्यापादो अत्थि, न च पुथुज्जनो तेन ब्यापादेन ब्यापन्नचित्तोति? न हेवं वत्तब्बे…पे….
सकदागामिस्स अतीता सक्कायदिट्ठि अत्थि, न च सकदागामी ताय दिट्ठिया सदिट्ठिकोति? आमन्ता. पुथुज्जनस्स अतीता सक्कायदिट्ठि अत्थि, न च पुथुज्जनो ताय दिट्ठिया सदिट्ठिकोति? न हेवं वत्तब्बे…पे… सकदागामिस्स अतीता विचिकिच्छा अत्थि…पे… अतीतो ओळारिको ब्यापादो अत्थि, न च सकदागामी तेन ब्यापादेन ब्यापन्नचित्तोति? आमन्ता. पुथुज्जनस्स अतीतो ओळारिको ब्यापादो अत्थि, न च पुथुज्जनो तेन ब्यापादेन ब्यापन्नचित्तोति? न ¶ हेवं वत्तब्बे…पे….
सोतापन्नस्स अतीता सक्कायदिट्ठि अत्थि, न च सोतापन्नो ताय दिट्ठिया सदिट्ठिकोति? आमन्ता. पुथुज्जनस्स अतीता सक्कायदिट्ठि ¶ अत्थि, न च पुथुज्जनो ताय दिट्ठिया सदिट्ठिकोति? न हेवं वत्तब्बे…पे… सोतापन्नस्स अतीता विचिकिच्छा अत्थि…पे… अतीतो अपायगमनीयो मोहो अत्थि, न च सोतापन्नो तेन मोहेन समोहोति? आमन्ता. पुथुज्जनस्स अतीतो अपायगमनीयो ¶ मोहो अत्थि, न च पुथुज्जनो तेन मोहेन समोहोति? न हेवं वत्तब्बे…पे….
अतीतहत्थादिकथा
२९३. अतीता हत्था अत्थीति? आमन्ता. अतीतेसु हत्थेसु सति आदाननिक्खेपनं पञ्ञायतीति? न हेवं वत्तब्बे…पे… अतीता पादा अत्थीति? आमन्ता. अतीतेसु पादेसु सति अभिक्कमपटिक्कमो पञ्ञायतीति? न हेवं वत्तब्बे…पे… अतीता पब्बा अत्थीति? आमन्ता. अतीतेसु पब्बेसु सति समिञ्जनपसारणं पञ्ञायतीति? न हेवं वत्तब्बे…पे… अतीतो कुच्छि अत्थीति? आमन्ता. अतीतस्मिं कुच्छिस्मिं सति जिघच्छा पिपासा पञ्ञायतीति? न हेवं वत्तब्बे…पे….
अतीतो कायो अत्थीति? आमन्ता. अतीतो कायो पग्गहनिग्गहुपगो छेदनभेदनुपगो काकेहि गिज्झेहि कुललेहि साधारणोति? न हेवं वत्तब्बे…पे… अतीते ¶ काये विसं कमेय्य ¶ , सत्थं कमेय्य, अग्गि कमेय्याति? न हेवं वत्तब्बे…पे… लब्भा अतीतो कायो अद्दुबन्धनेन बन्धितुं, रज्जुबन्धनेन बन्धितुं, सङ्खलिकबन्धनेन बन्धितुं, गामबन्धनेन बन्धितुं, निगमबन्धनेन बन्धितुं, नगरबन्धनेन बन्धितुं, जनपदबन्धनेन बन्धितुं, कण्ठपञ्चमेहि बन्धनेहि बन्धितुन्ति? न हेवं वत्तब्बे…पे….
अतीतो आपो अत्थीति? आमन्ता. तेन आपेन आपकरणीयं करोतीति? न हेवं वत्तब्बे…पे… अतीतो तेजो अत्थीति? आमन्ता. तेन तेजेन तेजकरणीयं करोतीति? न ¶ हेवं वत्तब्बे…पे… अतीतो वायो अत्थीति? आमन्ता. तेन वायेन वायकरणीयं करोतीति? न हेवं वत्तब्बे…पे….
अतीतक्खन्धादिसमोधानकथा
२९४. अतीतो रूपक्खन्धो अत्थि, अनागतो रूपक्खन्धो अत्थि, पच्चुप्पन्नो रूपक्खन्धो अत्थीति? आमन्ता. तयो रूपक्खन्धाति? न हेवं वत्तब्बे ¶ …पे… अतीता पञ्चक्खन्धा अत्थि, अनागता पञ्चक्खन्धा अत्थि, पच्चुप्पन्ना पञ्चक्खन्धा अत्थीति? आमन्ता. पन्नरसक्खन्धाति? न हेवं वत्तब्बे…पे….
अतीतं चक्खायतनं अत्थि, अनागतं चक्खायतनं अत्थि, पच्चुप्पन्नं चक्खायतनं अत्थीति? आमन्ता. तीणि चक्खायतनानीति? न हेवं वत्तब्बे…पे… अतीतानि ¶ द्वादसायतनानि अत्थि, अनागतानि द्वादसायतनानि अत्थि, पच्चुप्पन्नानि द्वादसायतनानि अत्थीति? आमन्ता. छत्तिंसायतनानीति? न हेवं वत्तब्बे…पे….
अतीता चक्खुधातु अत्थि, अनागता चक्खुधातु अत्थि, पच्चुप्पन्ना चक्खुधातु अत्थीति? आमन्ता. तिस्सो चक्खुधातुयोति? न हेवं वत्तब्बे…पे… अतीता अट्ठारस धातुयो अत्थि, अनागता अट्ठारस धातुयो अत्थि, पच्चुप्पन्ना अट्ठारस धातुयो अत्थीति? आमन्ता. चतुपञ्ञास धातुयोति? न हेवं वत्तब्बे…पे….
अतीतं चक्खुन्द्रियं अत्थि, अनागतं चक्खुन्द्रियं अत्थि, पच्चुप्पन्नं चक्खुन्द्रियं अत्थीति ¶ ? आमन्ता. तीणि चक्खुन्द्रियानीति? न हेवं वत्तब्बे…पे… अतीतानि बावीसतिन्द्रियानि अत्थि, अनागतानि बावीसतिन्द्रियानि ¶ अत्थि, पच्चुप्पन्नानि बावीसतिन्द्रियानि अत्थीति? आमन्ता. छसट्ठिन्द्रियानीति? न हेवं वत्तब्बे…पे….
अतीतो राजा चक्कवत्ती अत्थि, अनागतो राजा चक्कवत्ती अत्थि, पच्चुप्पन्नो राजा चक्कवत्ती अत्थीति? आमन्ता. तिण्णन्नं राजूनं चक्कवत्तीनं सम्मुखीभावो होतीति? न हेवं वत्तब्बे…पे….
अतीतो सम्मासम्मुद्धो अत्थि, अनागतो सम्मासम्बुद्धो अत्थि, पच्चुप्पन्नो सम्मासम्बुद्धो अत्थीति? आमन्ता. तिण्णन्नं सम्मासम्बुद्धानं सम्मुखीभावो होतीति? न हेवं वत्तब्बे…पे….
पदसोधनकथा
२९५. अतीतं अत्थीति? आमन्ता ¶ . अत्थि अतीतन्ति? अत्थि सिया अतीतं, सिया न्वातीतन्ति.
आजानाहि निग्गहं. हञ्चि अतीतं अत्थि, अत्थि सिया अतीतं, सिया न्वातीतं, तेनातीतं न्वातीतं, न्वातीतं अतीतन्ति. यं तत्थ वदेसि ¶ – ‘‘वत्तब्बे खो – ‘अतीतं अत्थि अत्थि सिया अतीतं, सिया न्वातीतं, तेनातीतं न्वातीतं, न्वातीतं अतीत’’’न्ति मिच्छा.
नो चे पन अतीतं न्वातीतं न्वातीतं अतीतन्ति, नो च वत रे वत्तब्बे – ‘‘अतीतं अत्थि अत्थि सिया अतीतं, सिया न्वातीत’’न्ति. यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘अतीतं अत्थि अत्थि सिया अतीतं, सिया न्वातीतं, तेनातीतं न्वातीतं, न्वातीतं अतीत’’’न्ति मिच्छा.
अनागतं अत्थीति? आमन्ता. अत्थि अनागतन्ति? अत्थि सिया अनागतं, सिया न्वानागतन्ति.
आजानाहि ¶ निग्गहं. हञ्चि अनागतं अत्थि अत्थि सिया अनागतं सिया न्वानागतं, तेनानागतं ¶ न्वानागतं, न्वानागतं अनागतन्ति. यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘अनागतं अत्थि अत्थि सिया अनागतं, सिया न्वानागतं, तेनानागतं न्वानागतं, न्वानागतं अनागत’’’न्ति मिच्छा.
नो चे पनानागतं न्वानागतं न्वानागतं अनागतन्ति, नो च वत रे वत्तब्बे – ‘‘अनागतं अत्थि अत्थि सिया अनागतं, सिया न्वानागत’’न्ति. यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘अनागतं अत्थि अत्थि सिया अनागतं, सिया न्वानागतं, तेनानागतं न्वानागतं, न्वानागतं अनागत’’’न्ति मिच्छा.
पच्चुप्पन्नं अत्थीति, आमन्ता. अत्थि पच्चुप्पन्नन्ति? अत्थि सिया पच्चुप्पन्नं, सिया नो पच्चुप्पन्नन्ति.
आजानाहि निग्गहं. हञ्चि पच्चुप्पन्नं अत्थि अत्थि सिया पच्चुप्पन्नं, सिया नो पच्चुप्पन्नं, तेन पच्चुप्पन्नं, नो पच्चुप्पन्नं, नो पच्चुप्पन्नं पच्चुप्पन्नन्ति. यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘पच्चुप्पन्नं अत्थि अत्थि सिया पच्चुप्पन्नं, सिया नो पच्चुप्पन्नं, तेन पच्चुप्पन्नं नो पच्चुप्पन्नं, नो पच्चुप्पन्नं पच्चुप्पन्न’’’न्ति मिच्छा.
नो चे पन पच्चुप्पन्नं ¶ नो पच्चुप्पन्नं, नो पच्चुप्पन्नं पच्चुप्पन्नन्ति, नो च वत रे वत्तब्बे – ‘‘पच्चुप्पन्नं अत्थि अत्थि सिया पच्चुप्पन्नं, सिया नो पच्चुप्पन्न’’न्ति. यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘पच्चुप्पन्नं अत्थि अत्थि सिया ¶ पच्चुप्पन्नं, सिया नो पच्चुप्पन्नं, तेन पच्चुप्पन्नं नो पच्चुप्पन्नं, नो पच्चुप्पन्नं पच्चुप्पन्न’’’न्ति मिच्छा.
निब्बानं अत्थीति? आमन्ता. अत्थि निब्बानन्ति? अत्थि ¶ सिया निब्बानं सिया नो निब्बानन्ति.
आजानाहि निग्गहं. हञ्चि निब्बानं अत्थि अत्थि सिया निब्बानं, सिया नो निब्बानं, तेन निब्बानं नो निब्बानं, नो निब्बानं निब्बानन्ति. यं तत्थ वदेसि – ‘‘वत्तब्बे खो ¶ – ‘निब्बानं अत्थि अत्थि सिया निब्बानं, सिया नो निब्बानं, तेन निब्बानं नो निब्बानं, नो निब्बानं निब्बान’’’न्ति मिच्छा.
नो चे पन निब्बानं नो निब्बानं, नो निब्बानं निब्बानन्ति, नो च वत रे वत्तब्बे – ‘‘निब्बानं अत्थि अत्थि सिया निब्बानं, सिया नो निब्बान’’न्ति. यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘निब्बानं अत्थि अत्थि सिया निब्बानं, सिया नो निब्बानं, तेन निब्बानं नो निब्बानं, नो निब्बानं निब्बान’’’न्ति मिच्छा.
सुत्तसाधनं
२९६. न वत्तब्बं – ‘‘अतीतं अत्थि, अनागतं अत्थी’’ति? आमन्ता. ननु वुत्तं भगवता – ‘‘यं किञ्चि, भिक्खवे, रूपं अतीतानागतपच्चुप्पन्नं अज्झत्तं वा बहिद्धा वा ओळारिकं वा सुखुमं वा हीनं वा पणीतं वा यं दूरे सन्तिके वा – अयं वुच्चति रूपक्खन्धो. या काचि वेदना… या काचि सञ्ञा… ये केचि सङ्खारा… यं किञ्चि विञ्ञाणं अतीतानागतपच्चुप्पन्नं अज्झत्तं वा बहिद्धा वा ओळारिकं वा सुखुमं वा हीनं वा पणीतं वा यं दूरे सन्तिके वा – अयं वुच्चति विञ्ञाणक्खन्धो’’ति [सं. नि. ३.४८]. अत्थेव सुत्तन्तोति? आमन्ता. तेन हि अतीतं अत्थि, अनागतं अत्थीति.
अतीतं अत्थि, अनागतं अत्थीति? आमन्ता. ननु वुत्तं भगवता ¶ – ‘‘तयोमे, भिक्खवे, निरुत्तिपथा ¶ अधिवचनपथा पञ्ञत्तिपथा असङ्किण्णा असङ्किण्णपुब्बा न सङ्कियन्ति न सङ्कियिस्सन्ति अप्पटिकुट्ठा समणेहि ब्राह्मणेहि विञ्ञूहि. कतमे तयो? यं, भिक्खवे, रूपं अतीतं निरुद्धं विगतं विपरिणतं ‘अहोसी’ति तस्स सङ्खा, ‘अहोसी’ति तस्स समञ्ञा, ‘अहोसी’ति तस्स पञ्ञत्ति; न तस्स सङ्खा ‘अत्थी’ति, न तस्स सङ्खा ‘भविस्सती’ति. या वेदना…पे… या सञ्ञा… ये सङ्खारा… यं विञ्ञाणं ¶ अतीतं निरुद्धं विगतं विपरिणतं ‘अहोसी’ति तस्स सङ्खा, ‘अहोसी’ति तस्स समञ्ञा, ‘अहोसी’ति तस्स पञ्ञत्ति; न तस्स सङ्खा ‘अत्थी’ति, न तस्स सङ्खा ‘भविस्सती’ति.
‘‘यं, भिक्खवे, रूपं अजातं अपातुभूतं ‘भविस्सती’ति तस्स सङ्खा, ‘भविस्सती’ति तस्स ¶ समञ्ञा, ‘भविस्सती’ति तस्स पञ्ञत्ति; न तस्स सङ्खा ‘अत्थी’ति, न तस्स सङ्खा ‘अहोसी’ति. या वेदना…पे… या सञ्ञा… ये सङ्खारा… यं विञ्ञाणं अजातं अपातुभूतं ‘भविस्सती’ति तस्स सङ्खा, ‘भविस्सती’ति तस्स समञ्ञा, ‘भविस्सती’ति तस्स पञ्ञत्ति; न तस्स सङ्खा ‘अत्थी’ति, न तस्स सङ्खा ‘अहोसी’ति.
‘‘यं, भिक्खवे, रूपं जातं पातुभूतं ‘अत्थी’ति तस्स सङ्खा, ‘अत्थी’ति तस्स समञ्ञा, ‘अत्थी’ति तस्स पञ्ञत्ति; न तस्स सङ्खा ‘अहोसी’ति, न तस्स सङ्खा ‘भविस्सती’ति. या वेदना…पे… या सञ्ञा… ये सङ्खारा… यं विञ्ञाणं जातं पातुभूतं ‘अत्थी’ति तस्स सङ्खा, ‘अत्थी’ति तस्स समञ्ञा, ‘अत्थी’ति तस्स पञ्ञत्ति; न तस्स सङ्खा ‘अहोसी’ति, न ¶ तस्स सङ्खा ‘भविस्सती’ति. इमे खो, भिक्खवे, तयो निरुत्तिपथा अधिवचनपथा पञ्ञत्तिपथा असङ्किण्णा असङ्किण्णपुब्बा न सङ्कियन्ति न सङ्कियिस्सन्ति अप्पटिकुट्ठा समणेहि ब्राह्मणेहि विञ्ञूहि.
‘‘येपि ते, भिक्खवे, अहेसुं उक्कला वस्सभञ्ञा अहेतुकवादा अकिरियवादा नत्थिकवादा, तेपिमे तयो निरुत्तिपथे अधिवचनपथे पञ्ञत्तिपथे न गरहितब्बं न पटिक्कोसितब्बं अमञ्ञिंसु. तं किस्स हेतु? निन्दाब्यारोसउपारम्भभया’’ति [संयुत्तनिकाये]. अत्थेव सुत्तन्तोति? आमन्ता. तेन हि न वत्तब्बं – ‘‘अतीतं अत्थि, अनागतं अत्थी’’ति.
अतीतं ¶ अत्थीति? आमन्ता. ननु आयस्मा फग्गुनो भगवन्तं एतदवोच – ‘‘अत्थि नु खो तं, भन्ते, चक्खुं येन चक्खुना अतीते बुद्धे परिनिब्बुते छिन्नपपञ्चे छिन्नवटुमे परियादिन्नवट्टे सब्बदुक्खवीतिवत्ते पञ्ञापयमानो पञ्ञापेय्याति. अत्थि नु खो सा, भन्ते, जिव्हा…पे… अत्थि नु खो सो, भन्ते, मनो येन मनेन अतीते बुद्धे परिनिब्बुते छिन्नपपञ्चे छिन्नवटुमे परियादिन्नवट्टे सब्बदुक्खवीतिवत्ते पञ्ञापयमानो पञ्ञापेय्या’’ति.
‘‘नत्थि ¶ खो तं, फग्गुन, चक्खुं येन चक्खुना अतीते बुद्धे परिनिब्बुते छिन्नपपञ्चे छिन्नवटुमे परियादिन्नवट्टे सब्बदुक्खवीतिवत्ते पञ्ञापयमानो पञ्ञापेय्य. नत्थि खो सा, फग्गुन, जिव्हा…पे… नत्थि नु खो सो, फग्गुन, मनो येन मनेन अतीते बुद्धे परिनिब्बुते छिन्नपपञ्चे छिन्नवटुमे ¶ परियादिन्नवट्टे सब्बदुक्खवीतिवत्ते पञ्ञापयमानो पञ्ञापेय्या’’ति ¶ [सं. नि. ४.८३]. अत्थेव सुत्तन्तोति? आमन्ता. तेन हि न वत्तब्बं – ‘‘अतीतं अत्थी’’ति.
अतीतं अत्थीति? आमन्ता. ननु आयस्मा नन्दको एतदवोच – ‘‘अहु पुब्बे लोभो तदहु अकुसलं, सो एतरहि नत्थि, इच्चेतं कुसलं. अहु पुब्बे दोसो… अहु पुब्बे मोहो, तदहु अकुसलं, सो एतरहि नत्थि, इच्चेतं कुसल’’न्ति [अङ्गुत्तरनिकाये]. अत्थेव सुत्तन्तोति? आमन्ता. तेन हि न वत्तब्बं – ‘‘अतीतं अत्थी’’ति.
न वत्तब्बं – ‘‘अनागतं अत्थी’’ति? आमन्ता. ननु वुत्तं भगवता – ‘‘कबळीकारे चे, भिक्खवे, आहारे अत्थि रागो, अत्थि नन्दी, अत्थि तण्हा; पतिट्ठितं तत्थ विञ्ञाणं विरूळ्हं. यत्थ पतिट्ठितं विञ्ञाणं विरूळ्हं, अत्थि तत्थ नामरूपस्स अवक्कन्ति. यत्थ अत्थि नामरूपस्स ¶ अवक्कन्ति, अत्थि तत्थ सङ्खारानं वुद्धि. यत्थ अत्थि सङ्खारानं वुद्धि, अत्थि तत्थ आयतिं पुनब्भवाभिनिब्बत्ति. यत्थ अत्थि आयतिं पुनब्भवाभिनिब्बत्ति, अत्थि तत्थ आयतिं जातिजरामरणं. यत्थ अत्थि आयतिं जातिजरामरणं, ससोकं तं, भिक्खवे, सरजं [सदरं (सं. नि. २.६४) तदेव युत्ततरं] सउपायासन्ति वदामि.
‘‘फस्से चे, भिक्खवे, आहारे… मनोसञ्चेतनाय चे, भिक्खवे, आहारे… विञ्ञाणे चे, भिक्खवे, आहारे अत्थि रागो, अत्थि नन्दी…पे… सरजं सउपायासन्ति वदामी’’ति [सं. नि. २.६४]. अत्थेव सुत्तन्तोति? आमन्ता ¶ . तेन हि अनागतं अत्थीति.
अनागतं अत्थीति? आमन्ता. ननु वुत्तं भगवता – ‘‘कबळीकारे चे, भिक्खवे, आहारे नत्थि रागो, नत्थि नन्दी, नत्थि तण्हा; अप्पतिट्ठितं तत्थ विञ्ञाणं अविरूळ्हं. यत्थ विञ्ञाणं अप्पतिट्ठितं अविरूळ्हं, नत्थि तत्थ नामरूपस्स अवक्कन्ति. यत्थ नत्थि नामरूपस्स अवक्कन्ति, नत्थि तत्थ सङ्खारानं वुद्धि. यत्थ नत्थि सङ्खारानं वुद्धि, नत्थि तत्थ आयतिं पुनब्भवाभिनिब्बत्ति. यत्थ ¶ नत्थि आयतिं पुनब्भवाभिनिब्बत्ति, नत्थि तत्थ आयतिं जातिजरामरणं. यत्थ नत्थि आयतिं जातिजरामरणं, असोकं तं, भिक्खवे, अरजं अनुपायासन्ति वदामि.
‘‘फस्से ¶ चे, भिक्खवे, आहारे… मनोसञ्चेतनाय चे, भिक्खवे, आहारे… विञ्ञाणे चे, भिक्खवे, आहारे नत्थि रागो, नत्थि नन्दी…पे… अरजं अनुपायासन्ति वदामी’’ति [सं. नि. २.६४]. अत्थेव सुत्तन्तोति? आमन्ता. तेन हि न वत्तब्बं – ‘‘अनागतं अत्थी’’ति.
सब्बमत्थीतिकथा निट्ठिता.
६. अतीतक्खन्धादिकथा
१. नसुत्तसाधनं
२९७. अतीतं खन्धाति? आमन्ता. अतीतं अत्थीति? न हेवं वत्तब्बे…पे… अतीतं ¶ आयतनन्ति? आमन्ता. अतीतं अत्थीति? न हेवं वत्तब्बे…पे… अतीतं धातूति? आमन्ता. अतीतं अत्थीति ¶ ? न हेवं वत्तब्बे…पे… अतीतं खन्धा धातु आयतनन्ति [खन्धधातुआयतनन्ति (स्या.)]? आमन्ता. अतीतं अत्थीति? न हेवं वत्तब्बे…पे….
अनागतं खन्धाति? आमन्ता. अनागतं अत्थीति? न हेवं वत्तब्बे…पे… अनागतं आयतनन्ति? आमन्ता. अनागतं अत्थीति? न हेवं वत्तब्बे…पे… अनागतं धातूति? आमन्ता. अनागतं अत्थीति? न हेवं वत्तब्बे…पे… अनागतं खन्धा धातु आयतनन्ति? आमन्ता. अनागतं अत्थीति? न हेवं वत्तब्बे…पे….
पच्चुप्पन्नं खन्धा पच्चुप्पन्नं अत्थीति? आमन्ता. अतीतं खन्धा अतीतं अत्थीति? न हेवं वत्तब्बे…पे… पच्चुप्पन्नं आयतनं पच्चुप्पन्नं अत्थीति? आमन्ता. अतीतं आयतनं अतीतं अत्थीति? न हेवं वत्तब्बे…पे… पच्चुप्पन्नं धातु पच्चुप्पन्नं अत्थीति? आमन्ता. अतीतं ¶ धातु अतीतं अत्थीति? न हेवं वत्तब्बे…पे… पच्चुप्पन्नं खन्धा धातु आयतनं पच्चुप्पन्नं अत्थीति? आमन्ता. अतीतं खन्धा धातु आयतनं अतीतं अत्थीति? न हेवं वत्तब्बे…पे….
पच्चुप्पन्नं ¶ ¶ खन्धा पच्चुप्पन्नं अत्थीति? आमन्ता. अनागतं खन्धा अनागतं अत्थीति? न हेवं वत्तब्बे…पे… पच्चुप्पन्नं आयतनं पच्चुप्पन्नं अत्थीति? आमन्ता. अनागतं आयतनं अनागतं अत्थीति? न हेवं वत्तब्बे…पे… पच्चुप्पन्नं धातु पच्चुप्पन्नं अत्थीति? आमन्ता. अनागतं धातु अनागतं अत्थीति ¶ ? न हेवं वत्तब्बे…पे… पच्चुप्पन्नं खन्धा धातु आयतनं पच्चुप्पन्नं अत्थीति? आमन्ता. अनागतं खन्धा धातु आयतनं अनागतं अत्थीति? न हेवं वत्तब्बे…पे….
अतीतं खन्धा अतीतं नत्थीति? आमन्ता. पच्चुप्पन्नं खन्धा पच्चुप्पन्नं नत्थीति? न हेवं वत्तब्बे…पे… अतीतं आयतनं अतीतं नत्थीति? आमन्ता. पच्चुप्पन्नं आयतनं पच्चुप्पन्नं नत्थीति? न हेवं वत्तब्बे…पे… अतीतं धातु अतीतं नत्थीति? आमन्ता. पच्चुप्पन्नं धातु पच्चुप्पन्नं नत्थीति? न हेवं वत्तब्बे…पे… अतीतं खन्धा धातु आयतनं अतीतं नत्थीति? आमन्ता. पच्चुप्पन्नं ¶ खन्धा धातु आयतनं पच्चुप्पन्नं नत्थीति? न हेवं वत्तब्बे…पे….
अनागतं खन्धा अनागतं नत्थीति? आमन्ता. पच्चुप्पन्नं खन्धा पच्चुप्पन्नं नत्थीति? न हेवं वत्तब्बे…पे… अनागतं आयतनं…पे… अनागतं धातु…पे… अनागतं खन्धा धातु आयतनं अनागतं नत्थीति? आमन्ता. पच्चुप्पन्नं खन्धा धातु आयतनं पच्चुप्पन्नं नत्थीति? न हेवं वत्तब्बे…पे….
अतीतं रूपं खन्धोति? आमन्ता. अतीतं रूपं अत्थीति? न हेवं वत्तब्बे…पे… अतीतं रूपं आयतनन्ति? आमन्ता. अतीतं रूपं अत्थीति? न हेवं वत्तब्बे…पे… अतीतं रूपं धातूति? आमन्ता. अतीतं रूपं अत्थीति? न हेवं वत्तब्बे…पे… अतीतं रूपं खन्धा धातु आयतनन्ति ¶ ? आमन्ता. अतीतं रूपं अत्थीति? न हेवं वत्तब्बे…पे….
अनागतं रूपं खन्धोति? आमन्ता. अनागतं ¶ रूपं अत्थीति? न हेवं वत्तब्बे…पे… अनागतं रूपं आयतनं…पे… अनागतं रूपं धातु…पे… अनागतं रूपं खन्धा धातु आयतनन्ति? आमन्ता. अनागतं रूपं अत्थीति? न हेवं वत्तब्बे…पे….
पच्चुप्पन्नं ¶ रूपं खन्धो पच्चुप्पन्नं रूपं अत्थीति? आमन्ता. अतीतं रूपं खन्धो अतीतं रूपं अत्थीति? न हेवं वत्तब्बे…पे… पच्चुप्पन्नं रूपं आयतनं…पे… पच्चुप्पन्नं रूपं धातु…पे… पच्चुप्पन्नं रूपं खन्धा धातु आयतनं पच्चुप्पन्नं रूपं अत्थीति? आमन्ता. अतीतं रूपं खन्धा धातु आयतनं अतीतं रूपं अत्थीति? न हेवं वत्तब्बे…पे….
पच्चुप्पन्नं ¶ रूपं खन्धो पच्चुप्पन्नं रूपं अत्थीति? आमन्ता. अनागतं रूपं खन्धो अनागतं रूपं अत्थीति? न हेवं वत्तब्बे…पे… पच्चुप्पन्नं रूपं आयतनं…पे… पच्चुप्पन्नं रूपं धातु…पे… पच्चुप्पन्नं रूपं खन्धा धातु आयतनं पच्चुप्पन्नं रूपं अत्थीति? आमन्ता. अनागतं रूपं खन्धा धातु आयतनं अनागतं रूपं अत्थीति? न हेवं वत्तब्बे…पे….
अतीतं ¶ रूपं खन्धो अतीतं रूपं नत्थीति? आमन्ता. पच्चुप्पन्नं रूपं खन्धो पच्चुप्पन्नं रूपं नत्थीति? न हेवं वत्तब्बे…पे… अतीतं ¶ रूपं आयतनं…पे… अतीतं रूपं धातु…पे… अतीतं रूपं खन्धा धातु आयतनं अतीतं रूपं नत्थीति? आमन्ता. पच्चुप्पन्नं रूपं खन्धा धातु आयतनं पच्चुप्पन्नं रूपं नत्थीति? न हेवं वत्तब्बे…पे….
अनागतं रूपं खन्धो अनागतं रूपं नत्थीति? आमन्ता. पच्चुप्पन्नं रूपं खन्धो पच्चुप्पन्नं रूपं नत्थीति? न हेवं वत्तब्बे…पे… अनागतं रूपं आयतनं…पे… अनागतं रूपं धातु…पे… अनागतं रूपं खन्धा धातु आयतनं अनागतं रूपं नत्थीति? आमन्ता. पच्चुप्पन्नं रूपं खन्धा धातु आयतनं पच्चुप्पन्नं रूपं नत्थीति? न हेवं वत्तब्बे…पे….
अतीता वेदना… अतीता सञ्ञा… अतीता सङ्खारा… अतीतं विञ्ञाणं खन्धोति? आमन्ता. अतीतं विञ्ञाणं अत्थीति? न हेवं वत्तब्बे…पे… अतीतं विञ्ञाणं आयतनं ¶ …पे… अतीतं विञ्ञाणं धातु…पे… अतीतं विञ्ञाणं खन्धा धातु आयतनन्ति? आमन्ता. अतीतं विञ्ञाणं अत्थीति? न हेवं वत्तब्बे…पे….
अनागतं विञ्ञाणं खन्धोति? आमन्ता. अनागतं ¶ विञ्ञाणं अत्थीति? न हेवं वत्तब्बे…पे… अनागतं विञ्ञाणं आयतनं…पे… अनागतं विञ्ञाणं धातु…पे… अनागतं विञ्ञाणं खन्धा धातु आयतनन्ति? आमन्ता. अनागतं विञ्ञाणं अत्थीति? न हेवं वत्तब्बे…पे….
पच्चुप्पन्नं ¶ विञ्ञाणं खन्धो पच्चुप्पन्नं विञ्ञाणं अत्थीति? आमन्ता. अतीतं विञ्ञाणं खन्धो अतीतं विञ्ञाणं अत्थीति? न हेवं वत्तब्बे…पे… पच्चुप्पन्नं विञ्ञाणं आयतनं…पे… पच्चुप्पन्नं विञ्ञाणं धातु…पे… पच्चुप्पन्नं विञ्ञाणं खन्धा धातु आयतनं पच्चुप्पन्नं विञ्ञाणं अत्थीति? आमन्ता. अतीतं विञ्ञाणं खन्धा धातु आयतनं अतीतं विञ्ञाणं अत्थीति? न हेवं वत्तब्बे…पे….
पच्चुप्पन्नं ¶ विञ्ञाणं खन्धो पच्चुप्पन्नं विञ्ञाणं अत्थीति? आमन्ता. अनागतं विञ्ञाणं खन्धो अनागतं विञ्ञाणं अत्थीति? न हेवं वत्तब्बे…पे… पच्चुप्पन्नं विञ्ञाणं आयतनं…पे… पच्चुप्पन्नं विञ्ञाणं धातु…पे… पच्चुप्पन्नं विञ्ञाणं खन्धा धातु आयतनं पच्चुप्पन्नं विञ्ञाणं अत्थीति? आमन्ता. अनागतं विञ्ञाणं खन्धा धातु आयतनं अनागतं विञ्ञाणं अत्थीति? न हेवं वत्तब्बे…पे….
अतीतं विञ्ञाणं खन्धो अतीतं विञ्ञाणं नत्थीति? आमन्ता. पच्चुप्पन्नं विञ्ञाणं खन्धो पच्चुप्पन्नं विञ्ञाणं नत्थीति? न ¶ हेवं वत्तब्बे…पे… अतीतं विञ्ञाणं आयतनं…पे… अतीतं विञ्ञाणं धातु…पे… अतीतं विञ्ञाणं खन्धा धातु आयतनं अतीतं विञ्ञाणं नत्थीति? आमन्ता. पच्चुप्पन्नं विञ्ञाणं खन्धा धातु आयतनं पच्चुप्पन्नं विञ्ञाणं नत्थीति? न हेवं वत्तब्बे…पे… अनागतं ¶ विञ्ञाणं खन्धो अनागतं विञ्ञाणं नत्थीति? आमन्ता. पच्चुप्पन्नं विञ्ञाणं खन्धो पच्चुप्पन्नं विञ्ञाणं नत्थीति? न हेवं वत्तब्बे…पे… अनागतं विञ्ञाणं आयतनं…पे… अनागतं विञ्ञाणं धातु…पे… अनागतं विञ्ञाणं खन्धा धातु आयतनं अनागतं विञ्ञाणं नत्थीति? आमन्ता. पच्चुप्पन्नं विञ्ञाणं खन्धा धातु आयतनं पच्चुप्पन्नं विञ्ञाणं नत्थीति? न हेवं वत्तब्बे…पे….
२. सुत्तसाधनं
२९८. न वत्तब्बं – ‘‘अतीतानागता खन्धा धातु आयतनं नत्थि चेते’’ति? आमन्ता ¶ . ननु वुत्तं भगवता – ‘‘तयोमे, भिक्खवे, निरुत्तिपथा अधिवचनपथा पञ्ञत्ति…पे… विञ्ञूहीति…पे…’’. अत्थेव सुत्तन्तोति? आमन्ता. तेन हि न वत्तब्बं – ‘‘अतीतानागता खन्धा धातु आयतनं नत्थि चेते’’ति.
अतीतानागता खन्धा धातु आयतनं नत्थि चेतेति? आमन्ता. ननु वुत्तं भगवता – ‘‘यं किञ्चि, भिक्खवे, रूपं अतीतानागतपच्चुप्पन्नं अज्झत्तं वा बहिद्धा ¶ वा ओळारिकं वा सुखुमं वा हीनं वा पणीतं वा यं दूरे सन्तिके वा, अयं वुच्चति रूपक्खन्धो. या काचि वेदना… या काचि सञ्ञा… ये केचि सङ्खारा… यं किञ्चि विञ्ञाणं अतीतानागतपच्चुप्पन्नं…पे… अयं वुच्चति विञ्ञाणक्खन्धो’’ति. अत्थेव सुत्तन्तोति? आमन्ता. तेन हि न वत्तब्बं – ‘‘अतीतानागता खन्धा धातु आयतनं नत्थि चेते’’ति.
अतीतक्खन्धादिकथा निट्ठिता.
७. एकच्चं अत्थीतिकथा
१. अतीतादिएकच्चकथा
२९९. अतीतं ¶ ¶ अत्थीति? एकच्चं अत्थि, एकच्चं नत्थीति. एकच्चं निरुद्धं, एकच्चं न निरुद्धं; एकच्चं विगतं, एकच्चं अविगतं; एकच्चं अत्थङ्गतं, एकच्चं न अत्थङ्गतं; एकच्चं अब्भत्थङ्गतं, एकच्चं न अब्भत्थङ्गतन्ति? न हेवं वत्तब्बे…पे….
अतीतं एकच्चं अत्थि, एकच्चं नत्थीति? आमन्ता. अतीता अविपक्कविपाका धम्मा एकच्चे अत्थि, एकच्चे नत्थीति? न हेवं वत्तब्बे…पे… अतीतं एकच्चं अत्थि, एकच्चं नत्थीति? आमन्ता. अतीता विपक्कविपाका धम्मा एकच्चे अत्थि, एकच्चे नत्थीति? न हेवं वत्तब्बे…पे… अतीतं एकच्चं अत्थि, एकच्चं नत्थीति? आमन्ता. अतीता अविपाका धम्मा एकच्चे अत्थि एकच्चे नत्थीति? न हेवं वत्तब्बे…पे….
अतीतं ¶ एकच्चं अत्थि एकच्चं नत्थीति? आमन्ता. किं अत्थि किं नत्थीति? अतीता अविपक्कविपाका धम्मा – ते अत्थि; अतीता विपक्कविपाका धम्मा – ते नत्थीति. अतीता अविपक्कविपाका धम्मा – ते अत्थीति? आमन्ता ¶ . अतीता विपक्कविपाका धम्मा – ते अत्थीति? न हेवं वत्तब्बे…पे… अतीता अविपक्कविपाका धम्मा – ते अत्थीति? आमन्ता. अतीता अविपाका धम्मा – ते अत्थीति [अतीता अविपक्कविपाका धम्मा ते नत्थीति (क.)]? न हेवं वत्तब्बे…पे….
अतीता विपक्कविपाका धम्मा – ते नत्थीति? आमन्ता. अतीता अविपक्कविपाका धम्मा – ते नत्थीति? न हेवं वत्तब्बे ¶ …पे….
अतीता अविपाका [विपक्कविपाका (स्या.), अविपक्कविपाका (क.)] धम्मा – ते नत्थीति? आमन्ता. अतीता अविपक्कविपाका [अविपाका (स्या.)] धम्मा – ते नत्थीति? न हेवं वत्तब्बे…पे….
अतीता अविपक्कविपाका धम्मा – ते अत्थीति? आमन्ता. ननु अतीता अविपक्कविपाका धम्मा निरुद्धाति? आमन्ता. हञ्चि अतीता अविपक्कविपाका धम्मा निरुद्धा, नो च वत रे वत्तब्बे – ‘‘अतीता अविपक्कविपाका धम्मा – ते [धम्मा निरुद्धा ते (स्या. क.)] अत्थी’’ति.
अतीता ¶ अविपक्कविपाका धम्मा निरुद्धा – ते अत्थीति? आमन्ता. अतीता विपक्कविपाका धम्मा निरुद्धा – ते अत्थीति? न हेवं वत्तब्बे…पे… अतीता अविपक्कविपाका धम्मा निरुद्धा – ते अत्थीति? आमन्ता. अतीता अविपाका [अविपक्कविपाका (सी. क.)] धम्मा निरुद्धा – ते अत्थीति? न हेवं वत्तब्बे…पे….
अतीता विपक्कविपाका धम्मा निरुद्धा – ते नत्थीति? आमन्ता. अतीता अविपक्कविपाका धम्मा निरुद्धा – ते नत्थीति? न हेवं वत्तब्बे…पे….
अतीता अविपाका [विपक्कविपाका (स्या.), अविपक्कविपाका (क.)] धम्मा निरुद्धा – ते नत्थीति? आमन्ता. अतीता अविपक्कविपाका ¶ [अविपाका (स्या.)] धम्मा निरुद्धा – ते नत्थीति? न हेवं वत्तब्बे…पे….
अतीता अविपक्कविपाका धम्मा निरुद्धा – ते अत्थीति? आमन्ता ¶ . अतीता विपक्कविपाका ¶ धम्मा निरुद्धा – ते नत्थीति? आमन्ता. अतीता एकदेसं विपक्कविपाका धम्मा एकदेसं अविपक्कविपाका धम्मा निरुद्धा – ते एकच्चे अत्थि एकच्चे नत्थीति? न हेवं वत्तब्बे…पे….
न वत्तब्बं – ‘‘अतीता अविपक्कविपाका धम्मा – ते अत्थी’’ति? आमन्ता. ननु अतीता अविपक्कविपाका धम्मा विपच्चिस्सन्तीति? आमन्ता. हञ्चि अतीता अविपक्कविपाका धम्मा विपच्चिस्सन्ति, तेन वत रे वत्तब्बे – ‘‘अतीता अविपक्कविपाका धम्मा – ते अत्थी’’ति.
अतीता अविपक्कविपाका धम्मा विपच्चिस्सन्तीति कत्वा ते अत्थीति? आमन्ता. विपच्चिस्सन्तीति कत्वा पच्चुप्पन्नाति? न हेवं वत्तब्बे…पे… विपच्चिस्सन्तीति कत्वा पच्चुप्पन्नाति? आमन्ता. पच्चुप्पन्ना धम्मा निरुज्झिस्सन्तीति कत्वा ते नत्थीति? न हेवं वत्तब्बे…पे….
२. अनागतादिएकच्चकथा
३००. अनागतं अत्थीति? एकच्चं अत्थि, एकच्चं नत्थीति. एकच्चं जातं, एकच्चं अजातं; एकच्चं सञ्जातं, एकच्चं असञ्जातं; एकच्चं निब्बत्तं, एकच्चं अनिब्बत्तं; एकच्चं पातुभूतं, एकच्चं अपातुभूतन्ति? न हेवं वत्तब्बे…पे….
अनागतं एकच्चं अत्थि, एकच्चं नत्थीति? आमन्ता. अनागता ¶ उप्पादिनो धम्मा एकच्चे अत्थि, एकच्चे नत्थीति? न हेवं वत्तब्बे…पे… अनागतं ¶ एकच्चं अत्थि, एकच्चं नत्थीति? आमन्ता. अनागता अनुप्पादिनो धम्मा एकच्चे अत्थि, एकच्चे नत्थीति? न ¶ हेवं वत्तब्बे…पे….
अनागतं एकच्चं अत्थि, एकच्चं नत्थीति? आमन्ता. किं अत्थि, किं नत्थीति? अनागता उप्पादिनो धम्मा – ते अत्थि; अनागता अनुप्पादिनो धम्मा – ते नत्थीति. अनागता उप्पादिनो धम्मा – ते अत्थीति? आमन्ता. अनागता अनुप्पादिनो धम्मा – ते अत्थीति ¶ ? न हेवं वत्तब्बे…पे… अनागता अनुप्पादिनो धम्मा – ते नत्थीति? आमन्ता. अनागता उप्पादिनो धम्मा – ते नत्थीति? न हेवं वत्तब्बे…पे….
अनागता उप्पादिनो धम्मा – ते अत्थीति? आमन्ता. ननु अनागता उप्पादिनो धम्मा अजाताति? आमन्ता. हञ्चि अनागता उप्पादिनो धम्मा अजाता, नो च वत रे वत्तब्बे – ‘‘अनागता उप्पादिनो धम्मा – ते अत्थी’’ति.
अनागता उप्पादिनो धम्मा अजाता – ते अत्थीति? आमन्ता. अनागता अनुप्पादिनो धम्मा अजाता – ते अत्थीति? न हेवं वत्तब्बे…पे… अनागता अनुप्पादिनो धम्मा अजाता – ते नत्थीति? आमन्ता. अनागता उप्पादिनो धम्मा अजाता – ते नत्थीति? न हेवं वत्तब्बे…पे….
न वत्तब्बं – ‘‘अनागता उप्पादिनो धम्मा – ते अत्थी’’ति? आमन्ता. ननु अनागता उप्पादिनो धम्मा उप्पज्जिस्सन्तीति? आमन्ता ¶ . हञ्चि अनागता उप्पादिनो धम्मा उप्पज्जिस्सन्ति, तेन वत रे वत्तब्बे – ‘‘अनागता उप्पादिनो धम्मा – ते अत्थी’’ति.
अनागता उप्पादिनो धम्मा उप्पज्जिस्सन्तीति कत्वा ते अत्थीति? आमन्ता. उप्पज्जिस्सन्तीति ¶ कत्वा पच्चुप्पन्नाति? न हेवं वत्तब्बे…पे… उप्पज्जिस्सन्तीति कत्वा पच्चुप्पन्नाति? आमन्ता. पच्चुप्पन्ना धम्मा निरुज्झिस्सन्तीति कत्वा ते नत्थीति? न हेवं वत्तब्बे…पे….
एकच्चं अत्थीतिकथा निट्ठिता.
८. सतिपट्ठानकथा
३०१. सब्बे धम्मा सतिपट्ठानाति? आमन्ता. सब्बे धम्मा सति सतिन्द्रियं सतिबलं सम्मासति सतिसम्बोज्झङ्गो एकायनमग्गो खयगामी बोधगामी ¶ अपचयगामी अनासवा असंयोजनिया ¶ अगन्थनिया अनोघनिया अयोगनिया अनीवरणिया अपरामट्ठा अनुपादानिया असंकिलेसिका, सब्बे धम्मा बुद्धानुस्सति धम्मानुस्सति सङ्घानुस्सति सीलानुस्सति चागानुस्सति देवतानुस्सति आनापानस्सति मरणानुस्सति कायगतासति उपसमानुस्सतीति? न हेवं वत्तब्बे…पे….
सब्बे धम्मा सतिपट्ठानाति? आमन्ता. चक्खायतनं सतिपट्ठानन्ति? न हेवं वत्तब्बे…पे… चक्खायतनं सतिपट्ठानन्ति ¶ ? आमन्ता. चक्खायतनं सति सतिन्द्रियं सतिबलं सम्मासति सतिसम्बोज्झङ्गो एकायनमग्गो खयगामी बोधगामी अपचयगामी अनासवं असंयोजनियं…पे… असंकिलेसिकं, चक्खायतनं बुद्धानुस्सति धम्मानुस्सति सङ्घानुस्सति सीलानुस्सति चागानुस्सति देवतानुस्सति आनापानस्सति मरणानुस्सति कायगतासति उपसमानुस्सतीति? न ¶ हेवं वत्तब्बे…पे… सोतायतनं… घानायतनं… जिव्हायतनं… कायायतनं… रूपायतनं… सद्दायतनं… गन्धायतनं… रसायतनं… फोट्ठब्बायतनं… रागो… दोसो… मोहो… मानो… दिट्ठि… विचिकिच्छा… थिनं… उद्धच्चं… अहिरिकं… अनोत्तप्पं सतिपट्ठानन्ति? न हेवं वत्तब्बे…पे… अनोत्तप्पं सतिपट्ठानन्ति? आमन्ता. अनोत्तप्पं सति सतिन्द्रियं सतिबलं सम्मासति…पे… कायगतासति उपसमानुस्सतीति? न हेवं वत्तब्बे…पे….
सति सतिपट्ठाना, सा च सतीति? आमन्ता. चक्खायतनं सतिपट्ठानं, तञ्च सतीति? न हेवं वत्तब्बे…पे… सति सतिपट्ठाना, सा च सतीति? आमन्ता. सोतायतनं…पे… कायायतनं… रूपायतनं…पे… फोट्ठब्बायतनं… रागो… दोसो… मोहो…पे… अनोत्तप्पं सतिपट्ठानं, तञ्च सतीति? न हेवं वत्तब्बे…पे….
चक्खायतनं सतिपट्ठानं, तञ्च न सतीति? आमन्ता. सति सतिपट्ठाना, सा च न सतीति? न हेवं वत्तब्बे…पे… सोतायतनं…पे… कायायतनं… रूपायतनं…पे… फोट्ठब्बायतनं… रागो ¶ … दोसो… मोहो…पे… अनोत्तप्पं सतिपट्ठानं, तञ्च न सतीति? आमन्ता ¶ . सति सतिपट्ठाना, सा च न सतीति? न हेवं वत्तब्बे…पे….
३०२. न ¶ वत्तब्बं – ‘‘सब्बे धम्मा सतिपट्ठाना’’ति? आमन्ता. ननु सब्बे धम्मे आरब्भ ¶ सति सन्तिट्ठतीति? आमन्ता. हञ्चि सब्बे धम्मे आरब्भ सति सन्तिट्ठतीति, तेन वत रे वत्तब्बे – ‘‘सब्बे धम्मा सतिपट्ठाना’’ति.
सब्बं धम्मं आरब्भ सति सन्तिट्ठतीति सब्बे धम्मा सतिपट्ठानाति? आमन्ता. सब्बं धम्मं आरब्भ फस्सो सन्तिट्ठतीति सब्बे धम्मा फस्सपट्ठानाति? न हेवं वत्तब्बे…पे….
सब्बं धम्मं आरब्भ सति सन्तिट्ठतीति सब्बे धम्मा सतिपट्ठानाति? आमन्ता. सब्बं धम्मं आरब्भ वेदना सन्तिट्ठति… सञ्ञा सन्तिट्ठति… चेतना सन्तिट्ठति… चित्तं सन्तिट्ठतीति सब्बे धम्मा चित्तपट्ठानाति? न हेवं वत्तब्बे…पे….
सब्बे धम्मा सतिपट्ठानाति? आमन्ता. सब्बे सत्ता उपट्ठितसतिनो सतिया समन्नागता सतिया समोहिता; सब्बेसं सत्तानं सति पच्चुपट्ठिताति? न हेवं वत्तब्बे…पे….
३०३. सब्बे धम्मा सतिपट्ठानाति? आमन्ता. ननु वुत्तं भगवता – ‘‘अमतं ते, भिक्खवे, न परिभुञ्जन्ति ये कायगतासतिं न परिभुञ्जन्ति. अमतं ते, भिक्खवे, परिभुञ्जन्ति ये कायगतासतिं परिभुञ्जन्ती’’ति ¶ [अ. नि. १.६००]. अत्थेव सुत्तन्तोति? आमन्ता. सब्बे सत्ता कायगतासतिं परिभुञ्जन्ति पटिलभन्ति आसेवन्ति भावेन्ति बहुलीकरोन्तीति? न ¶ हेवं वत्तब्बे…पे….
सब्बे धम्मा सतिपट्ठानाति? आमन्ता. ननु वुत्तं भगवता – ‘‘एकायनो अयं, भिक्खवे, मग्गो सत्तानं विसुद्धिया सोकपरिदेवानं समतिक्कमाय दुक्खदोमनस्सानं अत्थङ्गमाय ञायस्स अधिगमाय निब्बानस्स सच्छिकिरियाय यदिदं चत्तारो सतिपट्ठाना’’ति [दी. नि. २.३७३; म. नि. १.१०६; सं. नि. ५.३६७]! अत्थेव सुत्तन्तोति? आमन्ता? सब्बे धम्मा एकायनमग्गोति? न हेवं वत्तब्बे…पे….
सब्बे धम्मा सतिपट्ठानाति? आमन्ता. ननु वुत्तं भगवता – ‘‘रञ्ञो, भिक्खवे, चक्कवत्तिस्स पातुभावा सत्तन्नं रतनानं पातुभावो होति. कतमेसं सत्तन्नं? चक्करतनस्स पातुभावो होति, हत्थिरतनस्स पातुभावो होति, अस्सरतनस्स… मणिरतनस्स… इत्थिरतनस्स ¶ … गहपतिरतनस्स… परिणायकरतनस्स पातुभावो होति ¶ . रञ्ञो, भिक्खवे, चक्कवत्तिस्स पातुभावा इमेसं सत्तन्नं रतनानं पातुभावो होति.
‘‘तथागतस्स, भिक्खवे, पातुभावा अरहतो सम्मासम्बुद्धस्स सत्तन्नं बोज्झङ्गरतनानं पातुभावो होति. कतमेसं सत्तन्नं? सतिसम्बोज्झङ्गरतनस्स पातुभावो होति, धम्मविचयसम्बोज्झङ्गरतनस्स ¶ पातुभावो होति, वीरियसम्बोज्झङ्गरतनस्स पातुभावो होति, पीतिसम्बोज्झङ्गरतनस्स पातुभावो होति, पस्सद्धिसम्बोज्झङ्गरतनस्स पातुभावो होति, समाधिसम्बोज्झङ्गरतनस्स पातुभावो होति, उपेक्खासम्बोज्झङ्गरतनस्स पातुभावो होति. तथागतस्स, भिक्खवे, पातुभावा अरहतो सम्मासम्बुद्धस्स इमेसं सत्तन्नं बोज्झङ्गरतनानं पातुभावो होती’’ति [सं. नि. ५.२२३]. अत्थेव सुत्तन्तोति? आमन्ता. तथागतस्स पातुभावा अरहतो सम्मासम्बुद्धस्स सब्बे धम्मा सतिसम्बोज्झङ्गरतनाव होन्तीति? न हेवं वत्तब्बे…पे… सब्बे ¶ धम्मा सतिपट्ठानाति? आमन्ता. सब्बे धम्मा सम्मप्पधाना… इद्धिपादा… इन्द्रिया… बला… बोज्झङ्गाति? न हेवं वत्तब्बे…पे….
सतिपट्ठानकथा निट्ठिता.
९. हेवत्थिकथा
३०४. अतीतं अत्थीति? हेवत्थि, हेव नत्थीति. सेवत्थि, सेव नत्थीति? न हेवं वत्तब्बे…पे… सेवत्थि, सेव नत्थीति? आमन्ता. अत्थट्ठो नत्थट्ठो, नत्थट्ठो अत्थट्ठो, अत्थिभावो नत्थिभावो, नत्थिभावो अत्थिभावो, अत्थीति वा नत्थीति वा, नत्थीति वा ¶ अत्थीति वा एसेसे एकट्ठे समे समभागे तज्जातेति? न हेवं वत्तब्बे…पे….
अनागतं अत्थीति? हेवत्थि, हेव नत्थीति. सेवत्थि, सेव नत्थीति? न हेवं वत्तब्बे…पे… सेवत्थि, सेव नत्थीति? आमन्ता. अत्थट्ठो नत्थट्ठो, नत्थट्ठो अत्थट्ठो, अत्थिभावो ¶ नत्थिभावो, नत्थिभावो अत्थिभावो, अत्थीति वा नत्थीति वा, नत्थीति वा अत्थीति वा एसेसे एकट्ठे समे समभागे तज्जातेति? न हेवं वत्तब्बे…पे….
पच्चुप्पन्नं ¶ अत्थीति? हेवत्थि, हेव नत्थीति. सेवत्थि, सेव नत्थीति? न हेवं वत्तब्बे…पे… सेवत्थि, सेव नत्थीति? आमन्ता ¶ . अत्थट्ठो नत्थट्ठो…पे… समे समभागे तज्जातेति? न हेवं वत्तब्बे…पे….
३०५. अतीतं हेवत्थि, हेव नत्थीति? आमन्ता. किन्तत्थि, किन्ति नत्थीति? अतीतं अतीतन्ति हेवत्थि, अतीतं अनागतन्ति हेव नत्थि, अतीतं पच्चुप्पन्नन्ति हेव नत्थीति. सेवत्थि, सेव नत्थीति? न हेवं वत्तब्बे…पे… सेवत्थि, सेव नत्थीति? आमन्ता. अत्थट्ठो नत्थट्ठो, नत्थट्ठो अत्थट्ठो, अत्थिभावो नत्थिभावो, नत्थिभावो अत्थिभावो, अत्थीति वा नत्थीति वा, नत्थीति वा अत्थीति वा एसेसे एकट्ठे समे समभागे तज्जातेति? न हेवं वत्तब्बे…पे….
अनागतं ¶ हेवत्थि, हेव नत्थीति? आमन्ता. किन्तत्थि, किन्ति नत्थीति? अनागतं अनागतन्ति हेवत्थि, अनागतं अतीतन्ति हेव नत्थि, अनागतं पच्चुप्पन्नन्ति हेव नत्थीति. सेवत्थि, सेव नत्थीति? न हेवं वत्तब्बे…पे… सेवत्थि, सेव नत्थीति? आमन्ता. अत्थट्ठो नत्थट्ठो, नत्थट्ठो अत्थट्ठो…पे… समे समभागे तज्जातेति? न हेवं वत्तब्बे…पे….
पच्चुप्पन्नं हेवत्थि, हेव नत्थीति? आमन्ता. किन्तत्थि, किन्ति नत्थीति? पच्चुप्पन्नं पच्चुप्पन्नन्ति हेवत्थि, पच्चुप्पन्नं ¶ अतीतन्ति हेव नत्थि, पच्चुप्पन्नं अनागतन्ति हेव नत्थीति. सेवत्थि, सेव नत्थीति? न हेवं वत्तब्बे…पे… सेवत्थि, सेव नत्थीति? आमन्ता. अत्थट्ठो नत्थट्ठो…पे… समे समभागे तज्जातेति? न हेवं वत्तब्बे…पे….
न वत्तब्बं – ‘‘अतीतं हेवत्थि, हेव नत्थि; अनागतं हेवत्थि, हेव नत्थि; पच्चुप्पन्नं हेवत्थि, हेव नत्थी’’ति? आमन्ता. अतीतं अनागतन्ति हेवत्थि, अतीतं पच्चुप्पन्नन्ति हेवत्थि, अनागतं अतीतन्ति हेवत्थि, अनागतं पच्चुप्पन्नन्ति हेवत्थि, पच्चुप्पन्नं अतीतन्ति हेवत्थि ¶ , पच्चुप्पन्नं अनागतन्ति हेवत्थीति? न हेवं वत्तब्बे.…पे…. तेन हि अतीतं हेवत्थि हेव नत्थि, अनागतं हेवत्थि हेव नत्थि, पच्चुप्पन्नं हेवत्थि, हेव नत्थीति.
३०६. रूपं अत्थीति? हेवत्थि, हेव नत्थीति. सेवत्थि, सेव नत्थीति ¶ ? न हेवं वत्तब्बे…पे… सेवत्थि, सेव नत्थीति? आमन्ता. अत्थट्ठो नत्थट्ठो, नत्थट्ठो ¶ अत्थट्ठो, अत्थिभावो नत्थिभावो, नत्थिभावो अत्थिभावो, अत्थीति वा नत्थीति वा, नत्थीति वा अत्थीति वा एसेसे एकट्ठे समे समभागे तज्जातेति? न हेवं वत्तब्बे…पे….
वेदना… सञ्ञा… सङ्खारा… विञ्ञाणं अत्थीति? हेवत्थि, हेव नत्थीति. सेवत्थि ¶ , सेव नत्थीति? न हेवं वत्तब्बे…पे… सेवत्थि, सेव नत्थीति? आमन्ता. अत्थट्ठो नत्थट्ठो…पे… समे समभागे तज्जातेति? न हेवं वत्तब्बे…पे….
रूपं हेवत्थि, हेव नत्थीति? आमन्ता. किन्तत्थि, किन्ति नत्थीति? रूपं रूपन्ति हेवत्थि, रूपं वेदनाति हेवं नत्थि…पे… रूपं सञ्ञाति हेव नत्थि…पे… रूपं सङ्खाराति हेव नत्थि…पे… रूपं विञ्ञाणन्ति हेव नत्थीति. सेवत्थि, सेव नत्थीति? न हेवं वत्तब्बे…पे… सेवत्थि, सेव नत्थीति? आमन्ता. अत्थट्ठो नत्थट्ठो…पे… समे समभागे तज्जातेति? न हेवं वत्तब्बे…पे….
वेदना… सञ्ञा… सङ्खारा… विञ्ञाणं हेवत्थि, हेव नत्थीति? आमन्ता. किन्तत्थि, किन्ति नत्थीति? विञ्ञाणं विञ्ञाणन्ति हेवत्थि. विञ्ञाणं रूपन्ति हेव नत्थि…पे… विञ्ञाणं वेदनाति हेव नत्थि…पे… विञ्ञाणं सञ्ञाति हेव नत्थि…पे… विञ्ञाणं सङ्खाराति हेव नत्थीति. सेवत्थि, सेव नत्थीति? न हेवं वत्तब्बे…पे… सेवत्थि ¶ , सेव नत्थीति? आमन्ता. अत्थट्ठो नत्थट्ठो…पे… समे समभागे तज्जातेति? न ¶ हेवं वत्तब्बे…पे….
न वत्तब्बं – ‘‘रूपं हेवत्थि, हेव नत्थीति; वेदना… सञ्ञा… सङ्खारा… विञ्ञाणं हेवत्थि, हेव नत्थीति? आमन्ता. रूपं वेदनाति हेवत्थि…पे… रूपं सञ्ञाति हेवत्थि…पे… रूपं सङ्खाराति हेवत्थि…पे… रूपं विञ्ञाणन्ति हेवत्थि… वेदना… सञ्ञा ¶ … सङ्खारा… विञ्ञाणं रूपन्ति हेवत्थि… विञ्ञाणं वेदनाति हेवत्थि… विञ्ञाणं सञ्ञाति हेवत्थि… विञ्ञाणं सङ्खाराति हेवत्थीति? न हेवं वत्तब्बे…पे… तेन हि रूपं हेवत्थि, हेव नत्थि; वेदना… सञ्ञा… सङ्खारा… विञ्ञाणं हेवत्थि, हेव नत्थीति.
हेवत्थिकथा निट्ठिता.
तस्सुद्दानं –
उपलब्भो ¶ परिहानि, ब्रह्मचरियवासो ओधिसो;
परिञ्ञा कामरागप्पहानं, सब्बत्थिवादो आयतनं;
अतीतानागतो सुभङ्गो [अतीतानागतेसु भागो (स्या.)], सब्बे धम्मा सतिपट्ठाना.
हेवत्थि हेव नत्थीति.
पठमवग्गो
महावग्गो.
२. दुतियवग्गो
(१०) १. परूपहारकथा
३०७. अत्थि ¶ अरहतो असुचि सुक्कविस्सट्ठीति? आमन्ता. अत्थि ¶ अरहतो रागो कामरागो कामरागपरियुट्ठानं कामरागसंयोजनं कामोघो कामयोगो कामच्छन्दनीवरणन्ति? न हेवं वत्तब्बे…पे….
नत्थि ¶ अरहतो रागो कामरागो कामरागपरियुट्ठानं कामरागसंयोजनं कामोघो कामयोगो कामच्छन्दनीवरणन्ति? आमन्ता. हञ्चि नत्थि अरहतो रागो कामरागो कामरागपरियुट्ठानं कामरागसंयोजनं कामोघो कामयोगो कामच्छन्दनीवरणं, नो च वत रे वत्तब्बे – ‘‘अत्थि अरहतो असुचि सुक्कविस्सट्ठी’’ति.
अत्थि पुथुज्जनस्स असुचि सुक्कविस्सट्ठि, अत्थि तस्स रागो कामरागो कामरागपरियुट्ठानं कामरागसंयोजनं कामोघो कामयोगो कामच्छन्दनीवरणन्ति? आमन्ता. अत्थि अरहतो असुचि सुक्कविस्सट्ठि, अत्थि तस्स रागो कामरागो कामरागपरियुट्ठानं…पे… कामच्छन्दनीवरणन्ति? न हेवं वत्तब्बे…पे….
अत्थि अरहतो असुचि सुक्कविस्सट्ठि, नत्थि तस्स रागो कामरागो कामरागपरियुट्ठानं…पे… कामच्छन्दनीवरणन्ति? आमन्ता. अत्थि पुथुज्जनस्स असुचि सुक्कविस्सट्ठि, नत्थि तस्स रागो कामरागो कामरागपरियुट्ठानं…पे… कामच्छन्दनीवरणन्ति? न हेवं वत्तब्बे…पे….
अत्थि ¶ ¶ अरहतो असुचि सुक्कविस्सट्ठीति? आमन्ता. केनट्ठेनाति? हन्द हि मारकायिका देवता अरहतो असुचिं सुक्कविस्सट्ठिं उपसंहरन्तीति.
मारकायिका देवता अरहतो असुचिं सुक्कविस्सट्ठिं उपसंहरन्तीति? आमन्ता. अत्थि मारकायिकानं देवतानं असुचि सुक्कविस्सट्ठीति? न ¶ हेवं वत्तब्बे…पे….
नत्थि मारकायिकानं देवतानं असुचि सुक्कविस्सट्ठीति? आमन्ता. हञ्चि नत्थि मारकायिकानं देवतानं असुचि सुक्कविस्सट्ठि, नो च वत रे वत्तब्बे – ‘‘मारकायिका देवता अरहतो असुचिं सुक्कविस्सट्ठिं उपसंहरन्ती’’ति.
मारकायिका देवता अरहतो असुचिं सुक्कविस्सट्ठिं उपसंहरन्तीति? आमन्ता. मारकायिका देवता अत्तनो असुचिं सुक्कविस्सट्ठिं उपसंहरन्ति, अञ्ञेसं असुचिं सुक्कविस्सट्ठिं ¶ उपसंहरन्ति, तस्स असुचिं सुक्कविस्सट्ठिं उपसंहरन्तीति? न हेवं वत्तब्बे…पे….
मारकायिका देवता नेव अत्तनो न अञ्ञेसं न तस्स असुचिं सुक्कविस्सट्ठिं उपसंहरन्तीति? आमन्ता. हञ्चि मारकायिका देवता नेव अत्तनो न अञ्ञेसं न तस्स असुचिं सुक्कविस्सट्ठिं उपसंहरन्ति, नो च वत रे वत्तब्बे – ‘‘मारकायिका देवता अरहतो असुचिं सुक्कविस्सट्ठिं उपसंहरन्ती’’ति.
मारकायिका देवता अरहतो असुचिं सुक्कविस्सट्ठिं उपसंहरन्तीति ¶ ? आमन्ता. लोमकूपेहि उपसंहरन्तीति? न हेवं वत्तब्बे…पे….
३०८. मारकायिका देवता अरहतो असुचिं सुक्कविस्सट्ठिं उपसंहरन्तीति? आमन्ता. किं कारणाति? हन्द हि विमतिं गाहयिस्सामाति. अत्थि अरहतो विमतीति? न हेवं वत्तब्बे…पे….
अत्थि अरहतो विमतीति? आमन्ता. अत्थि अरहतो सत्थरि विमति, धम्मे विमति, सङ्घे विमति, सिक्खाय विमति, पुब्बन्ते विमति, अपरन्ते विमति, पुब्बन्तापरन्ते विमति, इदप्पच्चयतापटिच्चसमुप्पन्नेसु धम्मेसु विमतीति? न हेवं वत्तब्बे…पे….
नत्थि ¶ अरहतो सत्थरि विमति, धम्मे विमति, सङ्घे विमति, सिक्खाय विमति, पुब्बन्ते विमति, अपरन्ते विमति ¶ , पुब्बन्तापरन्ते विमति, इदप्पच्चयतापटिच्चसमुप्पन्नेसु धम्मेसु विमतीति? आमन्ता. हञ्चि नत्थि अरहतो सत्थरि विमति…पे… इदप्पच्चयतापटिच्चसमुप्पन्नेसु धम्मेसु विमति, नो च वत रे वत्तब्बे – ‘‘अत्थि अरहतो विमती’’ति.
अत्थि पुथुज्जनस्स विमति, अत्थि तस्स सत्थरि विमति…पे… इदप्पच्चयतापटिच्चसमुप्पन्नेसु धम्मेसु विमतीति? आमन्ता. अत्थि अरहतो विमति, अत्थि तस्स ¶ सत्थरि विमति…पे… इदप्पच्चयतापटिच्चसमुप्पन्नेसु धम्मेसु विमतीति? न हेवं वत्तब्बे…पे….
अत्थि अरहतो विमति, नत्थि तस्स सत्थरि विमति…पे… इदप्पच्चयतापटिच्चसमुप्पन्नेसु ¶ धम्मेसु विमतीति? आमन्ता. अत्थि पुथुज्जनस्स विमति, नत्थि तस्स सत्थरि विमति…पे… इदप्पच्चयतापटिच्चसमुप्पन्नेसु धम्मेसु विमतीति? न हेवं वत्तब्बे…पे….
अत्थि अरहतो असुचि सुक्कविस्सट्ठीति? आमन्ता. अरहतो असुचि सुक्कविस्सट्ठि किस्स निस्सन्दोति? असितपीतखायितसायितस्स निस्सन्दोति. अरहतो असुचि सुक्कविस्सट्ठि असितपीतखायितसायितस्स निस्सन्दोति? आमन्ता. ये केचि असन्ति पिवन्ति खादन्ति सायन्ति, सब्बेसंयेव अत्थि असुचि सुक्कविस्सट्ठीति? न ¶ हेवं वत्तब्बे…पे….
ये केचि असन्ति पिवन्ति खादन्ति सायन्ति, सब्बेसंयेव अत्थि असुचि सुक्कविस्सट्ठीति? आमन्ता. दारका असन्ति पिवन्ति खादन्ति सायन्ति, अत्थि दारकानं असुचि सुक्कविस्सट्ठीति? न हेवं वत्तब्बे.
पण्डका असन्ति पिवन्ति खादन्ति सायन्ति, अत्थि पण्डकानं असुचि सुक्कविस्सट्ठीति? न हेवं वत्तब्बे…पे….
देवा असन्ति पिवन्ति खादन्ति सायन्ति, अत्थि देवतानं असुचि सुक्कविस्सट्ठीति? न हेवं वत्तब्बे…पे….
३०९. अरहतो असुचि सुक्कविस्सट्ठि असितपीतखायितसायितस्स निस्सन्दोति? आमन्ता. अत्थि तस्स आसयोति? न हेवं वत्तब्बे…पे….
अरहतो ¶ उच्चारपस्सावो असितपीतखायितसायितस्स निस्सन्दो, अत्थि तस्स आसयोति ¶ ? आमन्ता. अरहतो असुचि सुक्कविस्सट्ठि असितपीतखायितसायितस्स ¶ निस्सन्दो, अत्थि तस्स आसयोति? न हेवं वत्तब्बे…पे….
अरहतो असुचि सुक्कविस्सट्ठि असितपीतखायितसायितस्स निस्सन्दो, नत्थि तस्स आसयोति? आमन्ता. अरहतो उच्चारपस्सावो असितपीतखायितसायितस्स निस्सन्दो, नत्थि तस्स आसयोति? न हेवं वत्तब्बे…पे….
३१०. अत्थि अरहतो असुचि सुक्कविस्सट्ठीति? आमन्ता. अरहा मेथुनं धम्मं पटिसेवेय्य, मेथुनं उप्पादेय्य [मेथुनं धम्मं उप्पादेय्य (सी. स्या.)], पुत्तसम्बाधसयनं अज्झावसेय्य, कासिकचन्दनं पच्चनुभवेय्य, मालागन्धविलेपनं धारेय्य, जातरूपरजतं सादियेय्याति? न ¶ हेवं वत्तब्बे.
अत्थि पुथुज्जनस्स असुचि सुक्कविस्सट्ठि, पुथुज्जनो मेथुनं धम्मं पटिसेवेय्य, मेथुनं उप्पादेय्य, पुत्तसम्बाधसयनं अज्झावसेय्य, कासिकचन्दनं पच्चनुभवेय्य, मालागन्धविलेपनं धारेय्य, जातरूपरजतं सादियेय्याति? आमन्ता. अत्थि अरहतो असुचि सुक्कविस्सट्ठि, अरहा मेथुनं धम्मं पटिसेवेय्य, मेथुनं उप्पादेय्य, पुत्तसम्बाधसयनं अज्झावसेय्य, कासिकचन्दनं पच्चनुभवेय्य, मालागन्धविलेपनं धारेय्य, जातरूपरजतं सादियेय्याति? न हेवं वत्तब्बे…पे….
अत्थि अरहतो असुचि सुक्कविस्सट्ठि, न च अरहा मेथुनं धम्मं पटिसेवेय्य, मेथुनं उप्पादेय्य, पुत्तसम्बाधसयनं अज्झावसेय्य, कासिकचन्दनं पच्चनुभवेय्य, मालागन्धविलेपनं धारेय्य, जातरूपरजतं सादियेय्याति? आमन्ता. अत्थि पुथुज्जनस्स असुचि सुक्कविस्सट्ठि, न च पुथुज्जनो मेथुनं धम्मं पटिसेवेय्य, मेथुनं उप्पादेय्य ¶ , पुत्तसम्बाधसयनं अज्झावसेय्य, कासिकचन्दनं पच्चनुभवेय्य, मालागन्धविलेपनं धारेय्य, जातरूपरजतं सादियेय्याति? न हेवं वत्तब्बे.
अत्थि अरहतो असुचि सुक्कविस्सट्ठीति? आमन्ता. ननु अरहतो रागो पहीनो उच्छिन्नमूलो तालावत्थुकतो अनभावङ्कतो आयतिं ¶ अनुप्पादधम्मोति? आमन्ता. हञ्चि अरहतो ¶ रागो पहीनो उच्छिन्नमूलो तालावत्थुकतो अनभावङ्कतो आयतिं अनुप्पादधम्मो, नो च वत रे वत्तब्बे – ‘‘अत्थि अरहतो असुचि सुक्कविस्सट्ठी’’ति.
अत्थि अरहतो असुचि सुक्कविस्सट्ठीति? आमन्ता. ननु अरहतो दोसो पहीनो…पे… मोहो पहीनो… मानो पहीनो… दिट्ठि पहीना… विचिकिच्छा पहीना… थिनं पहीनं… उद्धच्चं पहीनं… अहिरिकं पहीनं…पे… अनोत्तप्पं पहीनं उच्छिन्नमूलं तालावत्थुकतं अनभावङ्कतं आयतिं अनुप्पादधम्मन्ति? आमन्ता. हञ्चि अरहतो अनोत्तप्पं पहीनं उच्छिन्नमूलं तालावत्थुकतं अनभावङ्कतं आयतिं अनुप्पादधम्मं, नो च वत रे वत्तब्बे – ‘‘अत्थि अरहतो असुचि सुक्कविस्सट्ठी’’ति.
३११. अत्थि ¶ अरहतो असुचि सुक्कविस्सट्ठीति? आमन्ता. ननु अरहतो रागप्पहानाय मग्गो भावितोति? आमन्ता. हञ्चि अरहतो रागप्पहानाय मग्गो भावितो, नो च वत रे वत्तब्बे – ‘‘अत्थि अरहतो असुचि सुक्कविस्सट्ठी’’ति.
अत्थि ¶ अरहतो असुचि सुक्कविस्सट्ठीति? आमन्ता. ननु अरहतो रागप्पहानाय सतिपट्ठाना भाविता…पे… सम्मप्पधाना भाविता… इद्धिपादा भाविता… इन्द्रिया भाविता… बला भाविता…पे… बोज्झङ्गा भाविताति? आमन्ता. हञ्चि अरहतो रागप्पहानाय बोज्झङ्गा भाविता, नो च वत रे वत्तब्बे – ‘‘अत्थि अरहतो असुचि सुक्कविस्सट्ठी’’ति.
अत्थि अरहतो असुचि सुक्कविस्सट्ठीति? आमन्ता. ननु अरहतो दोसप्पहानाय…पे… मोहप्पहानाय…पे… अनोत्तप्पपहानाय मग्गो भावितो…पे… बोज्झङ्गा भाविताति? आमन्ता. हञ्चि अरहतो अनोत्तप्पपहानाय बोज्झङ्गा भाविता, नो च वत रे वत्तब्बे – ‘‘अत्थि अरहतो असुचि सुक्कविस्सट्ठी’’ति.
अत्थि अरहतो असुचि सुक्कविस्सट्ठीति? आमन्ता. ननु अरहा वीतरागो वीतदोसो वीतमोहो कतकरणीयो ओहितभारो अनुप्पत्तसदत्थो परिक्खीणभवसंयोजनो सम्मदञ्ञाविमुत्तो उक्खित्तपलिघो सङ्किण्णपरिखो अब्बूळ्हेसिको निरग्गळो अरियो पन्नद्धजो ¶ ¶ पन्नभारो विसञ्ञुत्तो सुविजितविजयो, दुक्खं तस्स परिञ्ञातं, समुदयो पहीनो, निरोधो सच्छिकतो, मग्गो भावितो, अभिञ्ञेय्यं अभिञ्ञातं, परिञ्ञेय्यं परिञ्ञातं, पहातब्बं ¶ पहीनं, भावेतब्बं भावितं, सच्छिकातब्बं सच्छिकतन्ति? आमन्ता. हञ्चि अरहा वीतरागो वीतदोसो वीतमोहो कतकरणीयो…पे… सच्छिकातब्बं सच्छिकतं ¶ , नो च वत रे वत्तब्बे – ‘‘अत्थि अरहतो असुचि सुक्कविस्सट्ठी’’ति.
३१२. अत्थि अरहतो असुचि सुक्कविस्सट्ठीति? सधम्मकुसलस्स अरहतो अत्थि असुचि सुक्कविस्सट्ठि, परधम्मकुसलस्स अरहतो नत्थि असुचि सुक्कविस्सट्ठीति. सधम्मकुसलस्स अरहतो अत्थि असुचि सुक्कविस्सट्ठीति? आमन्ता. परधम्मकुसलस्स अरहतो अत्थि असुचि सुक्कविस्सट्ठीति? न हेवं वत्तब्बे…पे….
परधम्मकुसलस्स अरहतो नत्थि असुचि सुक्कविस्सट्ठीति? आमन्ता. सधम्मकुसलस्स अरहतो नत्थि असुचि सुक्कविस्सट्ठीति? न हेवं वत्तब्बे…पे….
सधम्मकुसलस्स अरहतो रागो पहीनो, अत्थि तस्स असुचि सुक्कविस्सट्ठीति? आमन्ता. परधम्मकुसलस्स अरहतो रागो पहीनो, अत्थि तस्स असुचि सुक्कविस्सट्ठीति? न हेवं वत्तब्बे…पे….
सधम्मकुसलस्स अरहतो दोसो पहीनो…पे… मोहो पहीनो…पे… अनोत्तप्पं पहीनं, अत्थि तस्स असुचि सुक्कविस्सट्ठीति? आमन्ता. परधम्मकुसलस्स अरहतो अनोत्तप्पं पहीनं, अत्थि तस्स असुचि सुक्कविस्सट्ठीति? न हेवं वत्तब्बे…पे….
सधम्मकुसलस्स अरहतो रागप्पहानाय मग्गो भावितो…पे… बोज्झङ्गा भाविता…पे… दोसप्पहानाय…पे… मोहप्पहानाय…पे… अनोत्तप्पपहानाय मग्गो भावितो…पे… बोज्झङ्गा भाविता, अत्थि तस्स असुचि सुक्कविस्सट्ठीति? आमन्ता ¶ . परधम्मकुसलस्स ¶ अरहतो अनोत्तप्पपहानाय बोज्झङ्गा भाविता, अत्थि तस्स असुचि सुक्कविस्सट्ठीति? न हेवं वत्तब्बे…पे….
सधम्मकुसलो ¶ अरहा वीतरागो वीतदोसो वीतमोहो…पे… सच्छिकातब्बं सच्छिकतं, अत्थि तस्स असुचि सुक्कविस्सट्ठीति? आमन्ता. परधम्मकुसलो ¶ अरहा वीतरागो वीतदोसो वीतमोहो…पे… सच्छिकातब्बं सच्छिकतं, अत्थि तस्स असुचि सुक्कविस्सट्ठीति? न हेवं वत्तब्बे…पे….
परधम्मकुसलस्स अरहतो रागो पहीनो, नत्थि तस्स असुचि सुक्कविस्सट्ठीति? आमन्ता. सधम्मकुसलस्स अरहतो रागो पहीनो, नत्थि तस्स असुचि सुक्कविस्सट्ठीति? न हेवं वत्तब्बे…पे….
परधम्मकुसलस्स अरहतो दोसो पहीनो…पे… मोहो पहीनो…पे… अनोत्तप्पं पहीनं, नत्थि तस्स असुचि सुक्कविस्सट्ठीति? आमन्ता. सधम्मकुसलस्स अरहतो अनोत्तप्पं पहीनं, नत्थि तस्स असुचि सुक्कविस्सट्ठीति? न हेवं वत्तब्बे…पे….
परधम्मकुसलस्स अरहतो रागप्पहानाय मग्गो भावितो…पे… बोज्झङ्गा भाविता…पे… दोसप्पहानाय…पे… मोहप्पहानाय…पे… अनोत्तप्पपहानाय मग्गो भावितो…पे… बोज्झङ्गा भाविता, नत्थि तस्स असुचि सुक्कविस्सट्ठीति? आमन्ता. सधम्मकुसलस्स अरहतो अनोत्तप्पपहानाय बोज्झङ्गा भाविता, नत्थि तस्स असुचि सुक्कविस्सट्ठीति? न हेवं वत्तब्बे…पे….
परधम्मकुसलो अरहा वीतरागो वीतदोसो वीतमोहो…पे… सच्छिकातब्बं ¶ सच्छिकतं, नत्थि तस्स असुचि सुक्कविस्सट्ठीति? आमन्ता. सधम्मकुसलो ¶ अरहा वीतरागो वीतदोसो वीतमोहो…पे… सच्छिकातब्बं सच्छिकतं, नत्थि तस्स असुचि सुक्कविस्सट्ठीति? न हेवं वत्तब्बे…पे….
३१३. अत्थि अरहतो असुचि सुक्कविस्सट्ठीति? आमन्ता. ननु वुत्तं भगवता – ‘‘ये ते [ये केचि (सी.)], भिक्खवे, भिक्खू पुथुज्जना सीलसम्पन्ना सता सम्पजाना निद्दं ओक्कमन्ति, तेसं असुचि न मुच्चति. येपि ते, भिक्खवे, बाहिरका इसयो कामेसु वीतरागा, तेसम्पि असुचि न मुच्चति. अट्ठानमेतं, भिक्खवे, अनवकासो यं अरहतो असुचि मुच्चेय्या’’ति [महाव. ३५३ अत्थतो समानं; अ. नि. ५.२१० पस्सितब्बं]. अत्थेव ¶ सुत्तन्तोति? आमन्ता. तेन हि न वत्तब्बं – ‘‘अत्थि अरहतो असुचि सुक्कविस्सट्ठी’’ति.
न ¶ वत्तब्बं – ‘‘अत्थि अरहतो परूपहारो’’ति? आमन्ता. ननु अरहतो चीवरपिण्डपातसेनासनगिलानपच्चयभेसज्जपरिक्खारं परे उपसंहरेय्युन्ति? आमन्ता. हञ्चि अरहतो चीवरपिण्डपातसेनासनगिलानपच्चयभेसज्जपरिक्खारं परे उपसंहरेय्युं, तेन वत रे वत्तब्बे – ‘‘अत्थि अरहतो परूपहारो’’ति.
अरहतो चीवरपिण्डपातसेनासनगिलानपच्चयभेसज्जपरिक्खारं परे उपसंहरेय्युन्ति, अत्थि अरहतो परूपहारोति? आमन्ता. अरहतो सोतापत्तिफलं वा सकदागामिफलं वा अनागामिफलं वा अरहत्तं वा परे उपसंहरेय्युन्ति? न हेवं वत्तब्बे…पे….
परूपहारकथा निट्ठिता.
२. दुतियवग्गो
(११) २. अञ्ञाणकथा
३१४. अत्थि ¶ ¶ अरहतो अञ्ञाणन्ति? आमन्ता. अत्थि अरहतो अविज्जा अविज्जोघो अविज्जायोगो अविज्जानुसयो अविज्जापरियुट्ठानं अविज्जासंयोजनं अविज्जानीवरणन्ति? न हेवं वत्तब्बे. नत्थि अरहतो अविज्जा अविज्जोघो अविज्जायोगो अविज्जानुसयो अविज्जापरियुट्ठानं अविज्जासंयोजनं अविज्जानीवरणन्ति? आमन्ता. हञ्चि नत्थि अरहतो अविज्जा अविज्जोघो अविज्जायोगो अविज्जानुसयो अविज्जापरियुट्ठानं अविज्जासंयोजनं अविज्जानीवरणं, नो च वत रे वत्तब्बे – ‘‘अत्थि अरहतो अञ्ञाण’’न्ति.
अत्थि ¶ पुथुज्जनस्स अञ्ञाणं, अत्थि तस्स अविज्जा अविज्जोघो अविज्जायोगो अविज्जानुसयो अविज्जापरियुट्ठानं अविज्जासंयोजनं अविज्जानीवरणन्ति? आमन्ता. अत्थि अरहतो अञ्ञाणं, अत्थि तस्स अविज्जा अविज्जोघो अविज्जायोगो अविज्जानुसयो अविज्जापरियुट्ठानं अविज्जासंयोजनं अविज्जानीवरणन्ति? न हेवं वत्तब्बे.
अत्थि अरहतो अञ्ञाणं, नत्थि तस्स अविज्जा अविज्जोघो अविज्जायोगो अविज्जानुसयो अविज्जापरियुट्ठानं अविज्जासंयोजनं अविज्जानीवरणन्ति ¶ ? आमन्ता. अत्थि पुथुज्जनस्स अञ्ञाणं ¶ , नत्थि तस्स अविज्जा अविज्जोघो अविज्जायोगो अविज्जानुसयो अविज्जापरियुट्ठानं अविज्जासंयोजनं अविज्जानीवरणन्ति? न हेवं वत्तब्बे.
अत्थि अरहतो अञ्ञाणन्ति? आमन्ता. अरहा अञ्ञाणपकतो पाणं हनेय्य, अदिन्नं आदियेय्य, मुसा भणेय्य, पिसुणं भणेय्य, फरुसं भणेय्य, सम्फं पलपेय्य, सन्धिं छिन्देय्य, निल्लोपं हरेय्य, एकागारियं करेय्य, परिपन्थे तिट्ठेय्य, परदारं गच्छेय्य, गामघातं करेय्य, निगमघातं करेय्याति? न हेवं वत्तब्बे.
अत्थि पुथुज्जनस्स अञ्ञाणं, पुथुज्जनो अञ्ञाणपकतो पाणं ¶ हनेय्य, अदिन्नं आदियेय्य, मुसा भणेय्य…पे… गामघातं करेय्य, निगमघातं करेय्याति? आमन्ता. अत्थि अरहतो अञ्ञाणं, अरहा अञ्ञाणपकतो पाणं हनेय्य, अदिन्नं आदियेय्य…पे… गामघातं करेय्य, निगमघातं करेय्याति? न हेवं वत्तब्बे.
अत्थि अरहतो अञ्ञाणं, न च अरहा अञ्ञाणपकतो पाणं हनेय्य, अदिन्नं आदियेय्य…पे… गामघातं करेय्य, निगमघातं करेय्याति? आमन्ता. अत्थि पुथुज्जनस्स अञ्ञाणं, न च पुथुज्जनो अञ्ञाणपकतो पाणं हनेय्य, अदिन्नं आदियेय्य…पे… गामघातं करेय्य, निगमघातं करेय्याति? न हेवं वत्तब्बे.
अत्थि ¶ अरहतो अञ्ञाणन्ति? आमन्ता. अत्थि अरहतो सत्थरि अञ्ञाणं, धम्मे अञ्ञाणं, सङ्घे अञ्ञाणं, सिक्खाय अञ्ञाणं, पुब्बन्ते अञ्ञाणं, अपरन्ते अञ्ञाणं, पुब्बन्तापरन्ते अञ्ञाणं, इदप्पच्चयतापटिच्चसमुप्पन्नेसु धम्मेसु अञ्ञाणन्ति? न हेवं वत्तब्बे.
नत्थि ¶ अरहतो सत्थरि अञ्ञाणं, धम्मे अञ्ञाणं, सङ्घे अञ्ञाणं, सिक्खाय अञ्ञाणं, पुब्बन्ते अञ्ञाणं, अपरन्ते अञ्ञाणं, पुब्बन्तापरन्ते अञ्ञाणं, इदप्पच्चयतापटिच्चसमुप्पन्नेसु धम्मेसु अञ्ञाणन्ति? आमन्ता. हञ्चि नत्थि अरहतो सत्थरि अञ्ञाणं, धम्मे अञ्ञाणं, सङ्घे अञ्ञाणं…पे… इदप्पच्चयतापटिच्चसमुप्पन्नेसु धम्मेसु अञ्ञाणं, नो च वत रे वत्तब्बे – ‘‘अत्थि अरहतो अञ्ञाण’’न्ति.
अत्थि पुथुज्जनस्स अञ्ञाणं, अत्थि तस्स सत्थरि अञ्ञाणं, धम्मे अञ्ञाणं, सङ्घे अञ्ञाणं…पे… इदप्पच्चयतापटिच्चसमुप्पन्नेसु धम्मेसु अञ्ञाणन्ति ¶ ? आमन्ता. अत्थि अरहतो अञ्ञाणं, अत्थि तस्स सत्थरि अञ्ञाणं, धम्मे अञ्ञाणं, सङ्घे अञ्ञाणं…पे… इदप्पच्चयतापटिच्चसमुप्पन्नेसु धम्मेसु अञ्ञाणन्ति? न ¶ हेवं वत्तब्बे.
अत्थि अरहतो अञ्ञाणं, नत्थि तस्स सत्थरि अञ्ञाणं, धम्मे अञ्ञाणं, सङ्घे अञ्ञाणं…पे… इदप्पच्चयतापटिच्चसमुप्पन्नेसु ¶ धम्मेसु अञ्ञाणन्ति? आमन्ता. अत्थि पुथुज्जनस्स अञ्ञाणं, नत्थि तस्स सत्थरि अञ्ञाणं, धम्मे अञ्ञाणं, सङ्घे अञ्ञाणं…पे… इदप्पच्चयतापटिच्चसमुप्पन्नेसु धम्मेसु अञ्ञाणन्ति? न हेवं वत्तब्बे.
३१५. अत्थि अरहतो अञ्ञाणन्ति? आमन्ता. ननु अरहतो रागो पहीनो उच्छिन्नमूलो तालावत्थुकतो अनभावङ्कतो आयतिं अनुप्पादधम्मोति? आमन्ता. हञ्चि अरहतो रागो पहीनो उच्छिन्नमूलो तालावत्थुकतो अनभावङ्कतो आयतिं अनुप्पादधम्मो, नो च वत रे वत्तब्बे – ‘‘अत्थि अरहतो अञ्ञाण’’न्ति.
अत्थि अरहतो अञ्ञाणन्ति? आमन्ता. ननु अरहतो दोसो पहीनो…पे… मोहो पहीनो…पे… अनोत्तप्पं पहीनं उच्छिन्नमूलं तालावत्थुकतं अनभावङ्कतं आयतिं अनुप्पादधम्मन्ति? आमन्ता. हञ्चि अरहतो अनोत्तप्पं पहीनं उच्छिन्नमूलं तालावत्थुकतं अनभावङ्कतं आयतिं अनुप्पादधम्मं, नो च वत रे वत्तब्बे – ‘‘अत्थि अरहतो अञ्ञाण’’न्ति.
अत्थि अरहतो अञ्ञाणन्ति? आमन्ता. ननु अरहतो रागप्पहानाय मग्गो भावितो…पे… बोज्झङ्गा भाविताति? आमन्ता. हञ्चि अरहतो रागप्पहानाय बोज्झङ्गा भाविता, नो च वत रे वत्तब्बे – ‘‘अत्थि अरहतो अञ्ञाण’’न्ति.
अत्थि अरहतो अञ्ञाणन्ति? आमन्ता. ननु अरहतो दोसप्पहानाय…पे… मोहप्पहानाय…पे… अनोत्तप्पपहानाय मग्गो भावितो ¶ …पे… बोज्झङ्गा ¶ भाविताति? आमन्ता ¶ . हञ्चि अरहतो अनोत्तप्पपहानाय बोज्झङ्गा भाविता, नो च वत रे वत्तब्बे – ‘‘अत्थि अरहतो अञ्ञाण’’न्ति.
अत्थि ¶ अरहतो अञ्ञाणन्ति? आमन्ता. ननु अरहा वीतरागो वीतदोसो वीतमोहो…पे… सच्छिकातब्बं सच्छिकतन्ति? आमन्ता. हञ्चि अरहा वीतरागो…पे… सच्छिकातब्बं सच्छिकतं, नो च वत रे वत्तब्बे – ‘‘अत्थि अरहतो अञ्ञाण’’न्ति.
३१६. अत्थि अरहतो अञ्ञाणन्ति? सधम्मकुसलस्स अरहतो अत्थि अञ्ञाणं, परधम्मकुसलस्स अरहतो नत्थि अञ्ञाणन्ति. सधम्मकुसलस्स अरहतो अत्थि अञ्ञाणन्ति? आमन्ता. परधम्मकुसलस्स अरहतो अत्थि अञ्ञाणन्ति? न हेवं वत्तब्बे…पे….
परधम्मकुसलस्स अरहतो नत्थि अञ्ञाणन्ति? आमन्ता. सधम्मकुसलस्स अरहतो नत्थि अञ्ञाणन्ति? न हेवं वत्तब्बे…पे….
सधम्मकुसलस्स अरहतो रागो पहीनो, अत्थि तस्स अञ्ञाणन्ति? आमन्ता. परधम्मकुसलस्स अरहतो रागो पहीनो, अत्थि तस्स अञ्ञाणन्ति? न हेवं वत्तब्बे…पे….
सधम्मकुसलस्स अरहतो दोसो पहीनो…पे… मोहो पहीनो…पे… अनोत्तप्पं पहीनं, अत्थि तस्स अञ्ञाणन्ति? आमन्ता. परधम्मकुसलस्स अरहतो अनोत्तप्पं पहीनं, अत्थि तस्स अञ्ञाणन्ति? न हेवं वत्तब्बे…पे….
सधम्मकुसलस्स ¶ अरहतो रागप्पहानाय मग्गो भावितो…पे… बोज्झङ्गा भाविता, अत्थि ¶ तस्स अञ्ञाणन्ति? आमन्ता. परधम्मकुसलस्स अरहतो रागप्पहानाय बोज्झङ्गा भाविता, अत्थि तस्स अञ्ञाणन्ति? न ¶ हेवं वत्तब्बे…पे….
सधम्मकुसलस्स अरहतो दोसप्पहानाय…पे… मोहप्पहानाय…पे… अनोत्तप्पपहानाय मग्गो भावितो…पे… बोज्झङ्गा भाविता, अत्थि तस्स अञ्ञाणन्ति? आमन्ता. परधम्मकुसलस्स अरहतो अनोत्तप्पपहानाय बोज्झङ्गा भाविता, अत्थि तस्स अञ्ञाणन्ति? न हेवं वत्तब्बे…पे….
सधम्मकुसलो अरहा वीतरागो वीतदोसो वीतमोहो…पे… सच्छिकातब्बं सच्छिकतं, अत्थि तस्स अञ्ञाणन्ति? आमन्ता. परधम्मकुसलो अरहा वीतरागो वीतदोसो वीतमोहो…पे… सच्छिकातब्बं सच्छिकतं, अत्थि तस्स अञ्ञाणन्ति? न हेवं वत्तब्बे…पे….
परधम्मकुसलस्स ¶ अरहतो रागो पहीनो, नत्थि तस्स अञ्ञाणन्ति? आमन्ता. सधम्मकुसलस्स अरहतो रागो पहीनो, नत्थि तस्स अञ्ञाणन्ति? न हेवं वत्तब्बे…पे….
परधम्मकुसलस्स अरहतो दोसो पहीनो…पे… मोहो पहीनो…पे… अनोत्तप्पं पहीनं, नत्थि तस्स अञ्ञाणन्ति? आमन्ता. सधम्मकुसलस्स अरहतो अनोत्तप्पं पहीनं, नत्थि तस्स अञ्ञाणन्ति? न हेवं वत्तब्बे…पे….
परधम्मकुसलस्स अरहतो रागप्पहानाय मग्गो भावितो…पे… बोज्झङ्गा ¶ भाविता…पे… दोसप्पहानाय मोहप्पहानाय…पे… अनोत्तप्पपहानाय मग्गो भावितो…पे… बोज्झङ्गा भाविता, नत्थि तस्स अञ्ञाणन्ति? आमन्ता. सधम्मकुसलस्स अरहतो अनोत्तप्पपहानाय बोज्झङ्गा भाविता, नत्थि तस्स अञ्ञाणन्ति? न हेवं वत्तब्बे…पे….
परधम्मकुसलो अरहा वीतरागो वीतदोसो वीतमोहो…पे… सच्छिकातब्बं सच्छिकतं, नत्थि तस्स अञ्ञाणन्ति? आमन्ता ¶ . सधम्मकुसलो अरहा वीतरागो वीतदोसो वीतमोहो ¶ …पे… सच्छिकातब्बं सच्छिकतं, नत्थि तस्स अञ्ञाणन्ति? न हेवं वत्तब्बे…पे….
३१७. अत्थि अरहतो अञ्ञाणन्ति? आमन्ता. ननु वुत्तं भगवता – ‘‘जानतोहं [जानताहं (सी.), जानत्वाहं (स्या. पी. क.)], भिक्खवे, पस्सतो आसवानं खयं वदामि, नो अजानतो नो अपस्सतो. किञ्च, भिक्खवे, जानतो किं पस्सतो आसवानं खयो होति? ‘इति रूपं, इति रूपस्स समुदयो, इति रूपस्स अत्थङ्गमो, इति वेदना…पे… इति सञ्ञा… इति सङ्खारा… इति विञ्ञाणं, इति विञ्ञाणस्स समुदयो, इति विञ्ञाणस्स अत्थङ्गमो’ति – एवं खो, भिक्खवे, जानतो एवं पस्सतो आसवानं खयो होती’’ति [सं. नि. ३.१०१; इतिवु. १०२; सं. नि. ५.१०९५]. अत्थेव सुत्तन्तोति? आमन्ता. तेन हि न वत्तब्बं – ‘‘अत्थि अरहतो अञ्ञाण’’न्ति.
अत्थि अरहतो अञ्ञाणन्ति? आमन्ता. ननु वुत्तं भगवता – ‘‘जानतोहं, भिक्खवे, पस्सतो आसवानं खयं वदामि, नो अजानतो ¶ नो अपस्सतो. किञ्च, भिक्खवे, जानतो किं पस्सतो आसवानं खयो ¶ होति? ‘इदं दुक्ख’न्ति – भिक्खवे, जानतो पस्सतो आसवानं खयो होति, ‘अयं दुक्खसमुदयो’ति – जानतो पस्सतो आसवानं खयो होति, ‘अयं दुक्खनिरोधो’ति – जानतो पस्सतो आसवानं खयो होति, ‘अयं दुक्खनिरोधगामिनी पटिपदा’ति – जानतो पस्सतो आसवानं खयो होति. एवं खो, भिक्खवे, जानतो एवं पस्सतो आसवानं खयो होती’’ति [सं. नि. ५.१०९५]. अत्थेव सुत्तन्तोति? आमन्ता. तेन हि न वत्तब्बं – ‘‘अत्थि अरहतो अञ्ञाण’’न्ति.
अत्थि अरहतो अञ्ञाणन्ति? आमन्ता. ननु वुत्तं भगवता – ‘‘सब्बं, भिक्खवे, अनभिजानं अपरिजानं अविराजयं अप्पजहं अभब्बो दुक्खक्खयाय, सब्बञ्च खो, भिक्खवे, अभिजानं परिजानं ¶ विराजयं पजहं भब्बो दुक्खक्खयाया’’ति [सं. नि. ४.२६; इतिवु. ७ इतिवुत्तकेपि]! अत्थेव सुत्तन्तोति? आमन्ता. तेन हि न वत्तब्बं – ‘‘अत्थि अरहतो अञ्ञाण’’न्ति.
अत्थि अरहतो अञ्ञाणन्ति? आमन्ता. ननु वुत्तं भगवता –
‘‘सहावस्स ¶ दस्सनसम्पदाय,
तयस्सु धम्मा जहिता भवन्ति;
सक्कायदिट्ठी विचिकिच्छितञ्च,
सीलब्बतं वापि यदत्थि किञ्चि;
चतूहपायेहि च विप्पमुत्तो,
छच्चाभिठानानि अभब्ब कातु’’न्ति.
अत्थेव ¶ सुत्तन्तोति? आमन्ता. तेन हि न वत्तब्बं – ‘‘अत्थि अरहतो अञ्ञाण’’न्ति.
अत्थि अरहतो अञ्ञाणन्ति? आमन्ता. ननु वुत्तं भगवता – ‘‘यस्मिं, भिक्खवे, समये अरियसावकस्स विरजं वीतमलं धम्मचक्खुं उदपादि – ‘यं किञ्चि समुदयधम्मं सब्बं तं निरोधधम्म’न्ति, सह दस्सनुप्पादा, भिक्खवे, अरियसावकस्स तीणि संयोजनानि पहीयन्ति – सक्कायदिट्ठि, विचिकिच्छा, सीलब्बतपरामासो’’ति. अत्थेव सुत्तन्तोति? आमन्ता. तेन हि न वत्तब्बं – ‘‘अत्थि अरहतो अञ्ञाण’’न्ति.
न ¶ वत्तब्बं – ‘‘अत्थि अरहतो अञ्ञाण’’न्ति? आमन्ता. ननु अरहा इत्थिपुरिसानं नामगोत्तं न जानेय्य, मग्गामग्गं न जानेय्य, तिणकट्ठवनप्पतीनं नामं न जानेय्याति? आमन्ता. हञ्चि अरहा इत्थिपुरिसानं नामगोत्तं न जानेय्य, मग्गामग्गं ¶ न जानेय्य, तिणकट्ठवनप्पतीनं नामं न जानेय्य, तेन वत रे वत्तब्बे – ‘‘अत्थि अरहतो अञ्ञाण’’न्ति.
अरहा इत्थिपुरिसानं नामगोत्तं न जानेय्य, मग्गामग्गं न जानेय्य, तिणकट्ठवनप्पतीनं नामं न जानेय्याति, अत्थि अरहतो अञ्ञाणन्ति? आमन्ता. अरहा सोतापत्तिफलं वा सकदागामिफलं वा अनागामिफलं वा अरहत्तं वा न जानेय्याति? न हेवं वत्तब्बे…पे….
अञ्ञाणकथा निट्ठिता.
२. दुतियवग्गो
(१२) ३. कङ्खाकथा
३१८. अत्थि ¶ ¶ अरहतो कङ्खाति? आमन्ता. अत्थि अरहतो विचिकिच्छा विचिकिच्छापरियुट्ठानं विचिकिच्छासंयोजनं विचिकिच्छानीवरणन्ति? न हेवं वत्तब्बे…पे….
नत्थि अरहतो विचिकिच्छा विचिकिच्छापरियुट्ठानं विचिकिच्छासंयोजनं विचिकिच्छानीवरणन्ति? आमन्ता. हञ्चि नत्थि अरहतो विचिकिच्छा विचिकिच्छापरियुट्ठानं विचिकिच्छासंयोजनं विचिकिच्छानीवरणं, नो च वत रे वत्तब्बे – ‘‘अत्थि अरहतो कङ्खा’’ति.
अत्थि पुथुज्जनस्स कङ्खा, अत्थि तस्स विचिकिच्छा विचिकिच्छापरियुट्ठानं विचिकिच्छासंयोजनं विचिकिच्छानीवरणन्ति? आमन्ता. अत्थि अरहतो कङ्खा, अत्थि तस्स विचिकिच्छा विचिकिच्छापरियुट्ठानं विचिकिच्छासंयोजनं विचिकिच्छानीवरणन्ति? न हेवं वत्तब्बे…पे….
अत्थि अरहतो कङ्खा, नत्थि तस्स विचिकिच्छा विचिकिच्छापरियुट्ठानं विचिकिच्छासंयोजनं विचिकिच्छानीवरणन्ति? आमन्ता ¶ . अत्थि पुथुज्जनस्स कङ्खा, नत्थि ¶ तस्स विचिकिच्छा विचिकिच्छापरियुट्ठानं विचिकिच्छासंयोजनं विचिकिच्छानीवरणन्ति? न हेवं वत्तब्बे…पे….
अत्थि अरहतो कङ्खाति? आमन्ता. अत्थि अरहतो सत्थरि कङ्खा, धम्मे कङ्खा, सङ्घे कङ्खा, सिक्खाय कङ्खा, पुब्बन्ते कङ्खा, अपरन्ते कङ्खा, पुब्बन्तापरन्ते कङ्खा, इदप्पच्चयतापटिच्चसमुप्पन्नेसु धम्मेसु कङ्खाति? न हेवं वत्तब्बे.
नत्थि ¶ अरहतो सत्थरि कङ्खा, धम्मे कङ्खा…पे… इदप्पच्चयतापटिच्चसमुप्पन्नेसु धम्मेसु कङ्खाति ¶ ? आमन्ता. हञ्चि नत्थि अरहतो सत्थरि कङ्खा, धम्मे कङ्खा…पे… इदप्पच्चयतापटिच्चसमुप्पन्नेसु धम्मेसु कङ्खा, नो च वत रे वत्तब्बे – ‘‘अत्थि अरहतो कङ्खा’’ति.
अत्थि पुथुज्जनस्स कङ्खा, अत्थि तस्स सत्थरि कङ्खा, धम्मे कङ्खा…पे… इदप्पच्चयतापटिच्चसमुप्पन्नेसु धम्मेसु कङ्खाति? आमन्ता. अत्थि अरहतो कङ्खा, अत्थि तस्स सत्थरि कङ्खा, धम्मे कङ्खा…पे… इदप्पच्चयतापटिच्चसमुप्पन्नेसु धम्मेसु कङ्खाति? न हेवं वत्तब्बे.
अत्थि अरहतो कङ्खा, नत्थि तस्स सत्थरि कङ्खा, धम्मे कङ्खा…पे… इदप्पच्चयतापटिच्चसमुप्पन्नेसु धम्मेसु कङ्खाति? आमन्ता. अत्थि पुथुज्जनस्स कङ्खा, नत्थि तस्स सत्थरि कङ्खा, धम्मे कङ्खा…पे… इदप्पच्चयतापटिच्चसमुप्पन्नेसु धम्मेसु कङ्खाति? न हेवं वत्तब्बे.
३१९. अत्थि अरहतो कङ्खाति? आमन्ता ¶ . ननु अरहतो रागो पहीनो उच्छिन्नमूलो तालावत्थुकतो अनभावङ्कतो आयतिं अनुप्पादधम्मोति? आमन्ता. हञ्चि अरहतो रागो पहीनो उच्छिन्नमूलो तालावत्थुकतो अनभावङ्कतो आयतिं अनुप्पादधम्मो, नो च वत रे वत्तब्बे – ‘‘अत्थि अरहतो कङ्खा’’ति.
अत्थि ¶ अरहतो कङ्खाति? आमन्ता. ननु अरहतो दोसो पहीनो…पे… मोहो पहीनो…पे… अनोत्तप्पं पहीनं…पे… रागप्पहानाय मग्गो भावितो…पे… बोज्झङ्गा भाविता…पे… दोसप्पहानाय…पे… अनोत्तप्पपहानाय मग्गो भावितो…पे… बोज्झङ्गा भाविता; ननु अरहा वीतरागो वीतदोसो वीतमोहो…पे… सच्छिकातब्बं सच्छिकतन्ति? आमन्ता. हञ्चि अरहा वीतरागो वीतदोसो वीतमोहो…पे… सच्छिकातब्बं सच्छिकतं, नो च वत रे वत्तब्बे – ‘‘अत्थि अरहतो कङ्खा’’ति.
३२०. अत्थि ¶ अरहतो कङ्खाति? सधम्मकुसलस्स अरहतो ¶ अत्थि कङ्खा, परधम्मकुसलस्स ¶ अरहतो नत्थि कङ्खाति. सधम्मकुसलस्स अरहतो अत्थि कङ्खाति? आमन्ता. परधम्मकुसलस्स अरहतो अत्थि कङ्खाति? न हेवं वत्तब्बे…पे….
परधम्मकुसलस्स अरहतो नत्थि कङ्खाति? आमन्ता. सधम्मकुसलस्स अरहतो नत्थि कङ्खाति? न हेवं वत्तब्बे…पे….
सधम्मकुसलस्स अरहतो रागो पहीनो, अत्थि तस्स कङ्खाति? आमन्ता. परधम्मकुसलस्स अरहतो रागो पहीनो, अत्थि तस्स कङ्खाति? न हेवं वत्तब्बे…पे….
सधम्मकुसलस्स अरहतो दोसो पहीनो…पे… मोहो पहीनो…पे… अनोत्तप्पं पहीनं…पे… रागप्पहानाय मग्गो भावितो…पे… बोज्झङ्गा भाविता…पे… दोसप्पहानाय…पे… मोहप्पहानाय…पे… अनोत्तप्पपहानाय ¶ मग्गो भावितो…पे… बोज्झङ्गा भाविता…पे… सधम्मकुसलो अरहा वीतरागो वीतदोसो वीतमोहो ¶ …पे… सच्छिकातब्बं सच्छिकतं, अत्थि तस्स कङ्खाति? आमन्ता. परधम्मकुसलो अरहा वीतरागो वीतदोसो वीतमोहो…पे… सच्छिकातब्बं सच्छिकतं, अत्थि तस्स कङ्खाति? न हेवं वत्तब्बे…पे… परधम्मकुसलस्स अरहतो रागो पहीनो, नत्थि तस्स कङ्खाति? आमन्ता. सधम्मकुसलस्स अरहतो रागो पहीनो, नत्थि तस्स कङ्खाति? न हेवं वत्तब्बे…पे….
परधम्मकुसलस्स अरहतो दोसो पहीनो…पे… मोहो पहीनो…पे… अनोत्तप्पं पहीनं…पे… रागप्पहानाय मग्गो भावितो…पे… बोज्झङ्गा भाविता…पे… दोसप्पहानाय…पे… मोहप्पहानाय…पे… अनोत्तप्पपहानाय मग्गो भावितो…पे… बोज्झङ्गा भाविता…पे… परधम्मकुसलो अरहा वीतरागो वीतदोसो वीतमोहो…पे… सच्छिकातब्बं सच्छिकतं, नत्थि तस्स कङ्खाति? आमन्ता. सधम्मकुसलो अरहा वीतरागो वीतदोसो वीतमोहो…पे… सच्छिकातब्बं सच्छिकतं, नत्थि तस्स कङ्खाति? न हेवं वत्तब्बे…पे….
३२१. अत्थि अरहतो कङ्खाति? आमन्ता. ननु वुत्तं भगवता – ‘‘जानतोहं, भिक्खवे, पस्सतो आसवानं खयं वदामि, नो अजानतो नो ¶ अपस्सतो! किञ्च, भिक्खवे ¶ , जानतो किं पस्सतो आसवानं खयो होति ¶ ? ‘इति रूपं’…पे… ‘इति विञ्ञाणस्स अत्थङ्गमो’ति – एवं खो, भिक्खवे, जानतो एवं पस्सतो आसवानं खयो होती’’ति. अत्थेव सुत्तन्तोति? आमन्ता. तेन हि न वत्तब्बं – ‘‘अत्थि अरहतो कङ्खा’’ति.
अत्थि अरहतो कङ्खाति? आमन्ता. ननु वुत्तं भगवता – ‘‘जानतोहं, भिक्खवे, पस्सतो आसवानं खयं वदामि, नो अजानतो नो अपस्सतो! किञ्च, भिक्खवे, जानतो किं पस्सतो आसवानं खयो होति? ‘इदं दुक्ख’न्ति, भिक्खवे…पे… ‘अयं दुक्खनिरोधगामिनी पटिपदा’ति जानतो पस्सतो आसवानं खयो होति. एवं खो ¶ , भिक्खवे, जानतो एवं पस्सतो आसवानं खयो होती’’ति. अत्थेव सुत्तन्तोति? आमन्ता. तेन हि न वत्तब्बं – ‘‘अत्थि अरहतो कङ्खा’’ति.
अत्थि अरहतो कङ्खाति? आमन्ता. ननु वुत्तं भगवता – ‘‘सब्बं, भिक्खवे, अनभिजानं अपरिजानं अविराजयं अप्पजहं अभब्बो दुक्खक्खयाय; सब्बञ्च खो, भिक्खवे, अभिजानं परिजानं विराजयं पजहं भब्बो दुक्खक्खयाया’’ति! अत्थेव सुत्तन्तोति? आमन्ता. तेन हि न वत्तब्बं – ‘‘अत्थि अरहतो कङ्खा’’ति.
अत्थि अरहतो कङ्खाति? आमन्ता. ननु वुत्तं भगवता – ‘‘सहावस्स दस्सनसम्पदाय ¶ …पे… छच्चाभिठानानि अभब्ब कातु’’न्ति. अत्थेव सुत्तन्तोति? आमन्ता. तेन हि न वत्तब्बं – ‘‘अत्थि अरहतो कङ्खा’’ति.
अत्थि अरहतो कङ्खाति? आमन्ता. ननु वुत्तं भगवता – ‘‘यस्मिं, भिक्खवे, समये अरियसावकस्स विरजं वीतमलं धम्मचक्खुं उदपादि ¶ – ‘यं किञ्चि समुदयधम्मं सब्बं तं निरोधधम्म’न्ति, सह दस्सनुप्पादा, भिक्खवे, अरियसावकस्स तीणि संयोजनानि पहीयन्ति – सक्कायदिट्ठि, विचिकिच्छा, सीलब्बतपरामासो’’ति! अत्थेव सुत्तन्तोति? आमन्ता. तेन हि न वत्तब्बं – ‘‘अत्थि अरहतो कङ्खा’’ति.
अत्थि अरहतो कङ्खाति? आमन्ता. ननु वुत्तं भगवता –
‘‘यदा ¶ हवे पातुभवन्ति धम्मा,
आतापिनो झायतो ब्राह्मणस्स;
अथस्स कङ्खा वपयन्ति सब्बा,
यतो पजानाति सहेतुधम्मन्ति.
‘‘यदा ¶ हवे पातुभवन्ति धम्मा,
आतापिनो झायतो ब्राह्मणस्स;
अथस्स कङ्खा वपयन्ति सब्बा,
यतो खयं पच्चयानं अवेदीति.
‘‘यदा हवे पातुभवन्ति धम्मा,
आतापिनो झायतो ब्राह्मणस्स;
विधूपयं तिट्ठति मारसेनं,
सूरियोव [सुरियोव (सी. स्या. कं. पी.)] ओभासयमन्तलिक्खन्ति [महाव. ३; उदा. ३].
‘‘या काचि कङ्खा इध वा हुरं वा,
सकवेदिया वा परवेदिया वा;
झायिनो ¶ [ये झायिनो (उदाने)] ता पजहन्ति सब्बा,
आतापिनो ¶ ब्रह्मचरियं चरन्ताति [उदा. ४७ उदानेपि].
‘‘ये कङ्खासमतिक्कन्ता, कङ्खाभूतेसु पाणिसु;
असंसया विसंयुत्ता, तेसु दिन्नं महप्फलन्ति.
‘‘एतादिसी धम्मपकासनेत्थ,
न तत्थ किं कङ्खति कोचि सावको;
नित्थिण्णओघं [नितिण्णओघं (सी. क.), नित्तिण्णओघं (स्या. कं.)] विचिकिच्छछिन्नं,
बुद्धं नमस्साम जिनं जनिन्दा’’ति [दी. नि. २.३५४].
अत्थेव ¶ सुत्तन्तोति? आमन्ता. तेन हि न वत्तब्बं – ‘‘अत्थि अरहतो कङ्खा’’ति.
न वत्तब्बं – ‘‘अत्थि अरहतो कङ्खा’’ति? आमन्ता. ननु अरहा इत्थिपुरिसानं नामगोत्ते कङ्खेय्य, मग्गामग्गे कङ्खेय्य, तिणकट्ठवनप्पतीनं नामे कङ्खेय्या’’ति? आमन्ता. हञ्चि अरहा इत्थिपुरिसानं नामगोत्ते कङ्खेय्य, मग्गामग्गे कङ्खेय्य, तिणकट्ठवनप्पतीनं नामे कङ्खेय्य; तेन वत रे वत्तब्बे – ‘‘अत्थि अरहतो कङ्खा’’ति.
अरहा ¶ इत्थिपुरिसानं नामगोत्ते कङ्खेय्य, मग्गामग्गे कङ्खेय्य, तिणकट्ठवनप्पतीनं नामे कङ्खेय्याति, अत्थि अरहतो कङ्खाति? आमन्ता. अरहा सोतापत्तिफले वा सकदागामिफले वा अनागामिफले वा अरहत्ते वा कङ्खेय्याति? न हेवं वत्तब्बे…पे….
कङ्खाकथा निट्ठिता.
२. दुतियवग्गो
(१३) ४. परवितारणकथा
३२२. अत्थि ¶ अरहतो परवितारणाति? आमन्ता ¶ . अरहा परनेय्यो परपत्तियो परपच्चयो परपटिबद्धभू, न जानाति न पस्सति सम्मूळ्हो असम्पजानोति? न हेवं वत्तब्बे…पे….
ननु अरहा न परनेय्यो न परपत्तियो न परपच्चयो न परपटिबद्धभू जानाति पस्सति असम्मूळ्हो सम्पजानोति? आमन्ता. हञ्चि अरहा न परनेय्यो न परपत्तियो न परपच्चयो न परपटिबद्धभू, जानाति पस्सति असम्मूळ्हो सम्पजानो, नो च वत रे वत्तब्बे – ‘‘अत्थि अरहतो परवितारणा’’ति.
अत्थि ¶ पुथुज्जनस्स परवितारणा, सो च परनेय्यो परपत्तियो परपच्चयो परपटिबद्धभू, न जानाति न पस्सति सम्मूळ्हो असम्पजानोति? आमन्ता. अत्थि अरहतो परवितारणा, सो च परनेय्यो परपत्तियो परपच्चयो परपटिबद्धभू, न जानाति न पस्सति सम्मूळ्हो असम्पजानोति? न हेवं वत्तब्बे…पे….
अत्थि अरहतो परवितारणा, सो च न परनेय्यो न परपत्तियो न परपच्चयो न परपटिबद्धभू, जानाति पस्सति असम्मूळ्हो सम्पजानोति? आमन्ता. अत्थि पुथुज्जनस्स परवितारणा, सो च न परनेय्यो न परपत्तियो न परपच्चयो न परपटिबद्धभू, जानाति पस्सति असम्मूळ्हो सम्पजानोति? न हेवं वत्तब्बे…पे….
अत्थि ¶ अरहतो परवितारणाति? आमन्ता. अत्थि अरहतो सत्थरि परवितारणा, धम्मे परवितारणा, सङ्घे परवितारणा, सिक्खाय ¶ परवितारणा, पुब्बन्ते परवितारणा, अपरन्ते परवितारणा, पुब्बन्तापरन्ते परवितारणा, इदप्पच्चयतापटिच्चसमुप्पन्नेसु धम्मेसु परवितारणाति? न ¶ हेवं वत्तब्बे…पे….
नत्थि अरहतो सत्थरि परवितारणा, धम्मे परवितारणा…पे… इदपच्चयतापटिच्चसमुप्पन्नेसु धम्मेसु परवितारणाति? आमन्ता. हञ्चि नत्थि अरहतो सत्थरि परवितारणा, धम्मे परवितारणा…पे… इदप्पच्चयतापटिच्चसमुप्पन्नेसु धम्मेसु परवितारणा, नो च वत रे वत्तब्बे – ‘‘अत्थि अरहतो परवितारणा’’ति.
अत्थि पुथुज्जनस्स परवितारणा, अत्थि तस्स सत्थरि परवितारणा, धम्मे परवितारणा…पे… इदप्पच्चयतापटिच्चसमुप्पन्नेसु धम्मेसु परवितारणाति? आमन्ता. अत्थि अरहतो परवितारणा, अत्थि तस्स सत्थरि परवितारणा, धम्मे परवितारणा…पे… इदप्पच्चयतापटिच्चसमुप्पन्नेसु धम्मेसु परवितारणाति? न हेवं वत्तब्बे…पे….
अत्थि अरहतो परवितारणा, नत्थि तस्स सत्थरि परवितारणा, धम्मे परवितारणा…पे… इदप्पच्चयतापटिच्चसमुप्पन्नेसु धम्मेसु परवितारणाति? आमन्ता. अत्थि पुथुज्जनस्स ¶ परवितारणा, नत्थि तस्स सत्थरि परवितारणा, धम्मे परवितारणा…पे… इदप्पच्चयतापटिच्चसमुप्पन्नेसु ¶ धम्मेसु परवितारणाति? न हेवं वत्तब्बे…पे….
३२३. अत्थि अरहतो परवितारणाति? आमन्ता. ननु अरहतो रागो पहीनो उच्छिन्नमूलो तालावत्थुकतो अनभावङ्कतो आयतिं अनुप्पादधम्मोति? आमन्ता. हञ्चि अरहतो रागो पहीनो उच्छिन्नमूलो तालावत्थुकतो अनभावङ्कतो आयतिं अनुप्पादधम्मो, नो च वत रे वत्तब्बे – ‘‘अत्थि अरहतो परवितारणा’’ति.
अत्थि अरहतो परवितारणाति? आमन्ता. ननु ¶ अरहतो दोसो पहीनो…पे… मोहो पहीनो…पे… अनोत्तप्पं पहीनं उच्छिन्नमूलं तालावत्थुकतं अनभावङ्कतं आयतिं अनुप्पादधम्मं…पे… रागप्पहानाय मग्गो भावितो…पे… बोज्झङ्गा भाविता…पे… दोसप्पहानाय…पे… अनोत्तप्पपहानाय मग्गो भावितो…पे… बोज्झङ्गा भाविता…पे… ननु ¶ अरहा वीतरागो वीतदोसो वीतमोहो…पे… सच्छिकातब्बं सच्छिकतन्ति? आमन्ता. हञ्चि अरहा वीतरागो वीतदोसो वीतमोहो सच्छिकातब्बं सच्छिकतं, नो च वत रे वत्तब्बे – ‘‘अत्थि अरहतो परवितारणा’’ति.
३२४. अत्थि अरहतो परवितारणाति? सधम्मकुसलस्स अरहतो अत्थि परवितारणा, परधम्मकुसलस्स अरहतो नत्थि परवितारणाति. सधम्मकुसलस्स अरहतो अत्थि परवितारणाति? आमन्ता. परधम्मकुसलस्स अरहतो अत्थि परवितारणाति? न हेवं वत्तब्बे…पे….
परधम्मकुसलस्स अरहतो नत्थि परवितारणाति? आमन्ता ¶ . सधम्मकुसलस्स अरहतो नत्थि परवितारणाति? न हेवं ¶ वत्तब्बे…पे….
सधम्मकुसलस्स अरहतो रागो पहीनो, अत्थि तस्स परवितारणाति? आमन्ता. परधम्मकुसलस्स अरहतो रागो पहीनो, अत्थि तस्स परवितारणाति? न हेवं वत्तब्बे.
सधम्मकुसलस्स अरहतो दोसो पहीनो…पे… मोहो पहीनो…पे… अनोत्तप्पं पहीनं ¶ …पे… रागप्पहानाय मग्गो भावितो…पे… बोज्झङ्गा भाविता…पे… दोसप्पहानाय…पे… अनोत्तप्पपहानाय मग्गो भावितो…पे… बोज्झङ्गा भाविता…पे… सधम्मकुसलो अरहा वीतरागो वीतदोसो वीतमोहो…पे… सच्छिकातब्बं सच्छिकतं, अत्थि तस्स परवितारणाति? आमन्ता. परधम्मकुसलो अरहा वीतरागो वीतदोसो वीतमोहो…पे… सच्छिकातब्बं सच्छिकतं, अत्थि तस्स परवितारणाति? न हेवं वत्तब्बे…पे….
परधम्मकुसलस्स ¶ अरहतो रागो पहीनो, नत्थि तस्स परवितारणाति? आमन्ता. सधम्मकुसलस्स अरहतो रागो पहीनो, नत्थि तस्स परवितारणाति? न हेवं वत्तब्बे.
परधम्मकुसलस्स अरहतो दोसो पहीनो, मोहो पहीनो…पे… अनोत्तप्पं पहीनं…पे… रागप्पहानाय मग्गो भावितो…पे… बोज्झङ्गा भाविता…पे… दोसप्पहानाय…पे… अनोत्तप्पपहानाय ¶ मग्गो भावितो…पे… बोज्झङ्गा भाविता…पे… परधम्मकुसलो अरहा वीतरागो ¶ वीतदोसो वीतमोहो…पे… सच्छिकातब्बं सच्छिकतं, नत्थि तस्स परवितारणाति? आमन्ता. सधम्मकुसलो अरहा वीतरागो वीतदोसो वीतमोहो…पे… सच्छिकातब्बं सच्छिकतं, नत्थि तस्स परवितारणाति? न हेवं वत्तब्बे…पे….
३२५. अत्थि अरहतो परवितारणाति? आमन्ता. ननु वुत्तं भगवता – ‘‘जानतोहं, भिक्खवे, पस्सतो आसवानं खयं वदामि, नो अजानतो नो अपस्सतो! किञ्च, भिक्खवे, जानतो किं पस्सतो आसवानं खयो होति? ‘इति रूपं’…पे… ‘इति विञ्ञाणस्स अत्थङ्गमो’ति – एवं खो, भिक्खवे, जानतो एवं पस्सतो आसवानं खयो होती’’ति. अत्थेव सुत्तन्तोति? आमन्ता ¶ . तेन हि न वत्तब्बं – ‘‘अत्थि अरहतो परवितारणा’’ति.
अत्थि अरहतो परवितारणाति? आमन्ता. ननु वुत्तं भगवता – ‘‘जानतोहं, भिक्खवे, पस्सतो आसवानं खयं वदामि, नो अजानतो नो अपस्सतो! किञ्च, भिक्खवे, जानतो किं पस्सतो आसवानं खयो होति? ‘इदं दुक्ख’न्ति – भिक्खवे, जानतो पस्सतो आसवानं खयो ¶ होति, ‘अयं दुक्खसमुदयो’ति…पे… ‘अयं दुक्खनिरोधो’ति…पे… ‘अयं दुक्खनिरोधगामिनी पटिपदा’ति – जानतो पस्सतो आसवानं खयो होति. एवं खो, भिक्खवे, जानतो एवं पस्सतो आसवानं खयो होती’’ति. अत्थेव सुत्तन्तोति? आमन्ता. तेन हि न वत्तब्बं ¶ – ‘‘अत्थि अरहतो परवितारणा’’ति.
अत्थि अरहतो परवितारणाति? आमन्ता. ननु वुत्तं भगवता – ‘‘सब्बं, भिक्खवे, अनभिजानं अपरिजानं अविराजयं अप्पजहं अभब्बो दुक्खक्खयाय; सब्बञ्च खो, भिक्खवे, अभिजानं परिजानं विराजयं पजहं भब्बो दुक्खक्खयाया’’ति! अत्थेव सुत्तन्तोति? आमन्ता. तेन हि न वत्तब्बं – ‘‘अत्थि अरहतो परवितारणा’’ति.
अत्थि अरहतो परवितारणाति? आमन्ता. ननु वुत्तं भगवता – ‘‘सहावस्स दस्सनसम्पदाय…पे… छच्चाभिठानानि अभब्ब कातु’’न्ति. अत्थेव सुत्तन्तोति? आमन्ता. तेन ¶ हि न वत्तब्बं – ‘‘अत्थि अरहतो परवितारणा’’ति.
अत्थि ¶ अरहतो परवितारणाति? आमन्ता. ननु वुत्तं भगवता – ‘‘यस्मिं, भिक्खवे, समये अरियसावकस्स विरजं वीतमलं धम्मचक्खुं उदपादि – ‘यं किञ्चि समुदयधम्मं, सब्बं तं निरोधधम्म’न्ति, सह दस्सनुप्पादा, भिक्खवे, अरियसावकस्स तीणि संयोजनानि पहीयन्ति – सक्कायदिट्ठि, विचिकिच्छा, सीलब्बतपरामासो’’ति! अत्थेव सुत्तन्तोति? आमन्ता. तेन हि न वत्तब्बं – ‘‘अत्थि अरहतो परवितारणा’’ति.
अत्थि अरहतो परवितारणाति? आमन्ता. ननु वुत्तं भगवता –
‘‘नाहं सहिस्सामि [गमिस्सामि (सी. स्या. क.), समीहामि (पी.)] पमोचनाय,
कथङ्कथिं धोतक कञ्चि [किञ्चि (क.)] लोके;
धम्मञ्च ¶ सेट्ठं अभिजानमानो,
एवं तुवं ओघमिमं तरेसी’’ति [सु. नि. १०७० सुत्तनिपाते; चूळनि. ३३ धोतकमाणवपुच्छानिद्देस].
अत्थेव ¶ सुत्तन्तोति? आमन्ता. तेन हि न वत्तब्बं – ‘‘अत्थि अरहतो परवितारणा’’ति.
न वत्तब्बं – ‘‘अत्थि अरहतो परवितारणा’’ति? आमन्ता. ननु अरहतो इत्थिपुरिसानं नामगोत्तं परे वितारेय्युं, मग्गामग्गं परे वितारेय्युं, तिणकट्ठवनप्पतीनं नामं परे वितारेय्युन्ति? आमन्ता. हञ्चि अरहतो इत्थिपुरिसानं नामगोत्तं परे वितारेय्युं, मग्गामग्गं परे वितारेय्युं, तिणकट्ठवनप्पतीनं ¶ नामं परे वितारेय्युं, तेन वत रे वत्तब्बे – ‘‘अत्थि अरहतो परवितारणा’’ति.
अरहतो इत्थिपुरिसानं नामगोत्तं परे वितारेय्युं, मग्गामग्गं परे वितारेय्युं, तिणकट्ठवनप्पतीनं नामं परे वितारेय्युन्ति, अत्थि अरहतो परवितारणाति? आमन्ता. अरहतो सोतापत्तिफलं वा सकदागामिफलं वा अनागामिफलं वा अरहत्तं वा परे वितारेय्युन्ति? न हेवं वत्तब्बे…पे….
परवितारणकथा निट्ठिता.
२. दुतियवग्गो
(१४) ५. वचीभेदकथा
३२६. समापन्नस्स ¶ ¶ अत्थि वचीभेदोति? आमन्ता. सब्बत्थ समापन्नानं अत्थि वचीभेदोति? न हेवं वत्तब्बे…पे….
समापन्नस्स अत्थि वचीभेदोति? आमन्ता. सब्बदा समापन्नानं अत्थि वचीभेदोति? न हेवं वत्तब्बे…पे….
समापन्नस्स ¶ अत्थि वचीभेदोति? आमन्ता. सब्बेसं समापन्नानं अत्थि वचीभेदोति? न हेवं वत्तब्बे…पे….
समापन्नस्स अत्थि वचीभेदोति? आमन्ता. सब्बसमापत्तीसु अत्थि वचीभेदोति? न हेवं वत्तब्बे…पे….
समापन्नस्स अत्थि वचीभेदोति? आमन्ता. समापन्नस्स अत्थि कायभेदोति? न हेवं वत्तब्बे…पे….
समापन्नस्स ¶ नत्थि कायभेदोति? आमन्ता. समापन्नस्स नत्थि वचीभेदोति? न हेवं वत्तब्बे…पे….
समापन्नस्स अत्थि वाचा, अत्थि वचीभेदोति? आमन्ता. समापन्नस्स अत्थि कायो, अत्थि कायभेदोति? न हेवं वत्तब्बे…पे….
समापन्नस्स अत्थि कायो, नत्थि कायभेदोति? आमन्ता. समापन्नस्स अत्थि वाचा, नत्थि वचीभेदोति? न हेवं वत्तब्बे…पे….
३२७. दुक्खन्ति ¶ जानन्तो दुक्खन्ति वाचं भासतीति? आमन्ता. समुदयोति जानन्तो समुदयोति वाचं भासतीति? न हेवं वत्तब्बे…पे….
दुक्खन्ति जानन्तो दुक्खन्ति वाचं भासतीति? आमन्ता. निरोधोति जानन्तो निरोधोति वाचं भासतीति? न हेवं वत्तब्बे…पे….
दुक्खन्ति जानन्तो दुक्खन्ति वाचं भासतीति? आमन्ता. मग्गोति जानन्तो मग्गोति वाचं भासतीति? न हेवं वत्तब्बे…पे….
समुदयोति ¶ ¶ जानन्तो न च समुदयोति वाचं भासतीति? आमन्ता. दुक्खन्ति जानन्तो न च दुक्खन्ति वाचं भासतीति? न हेवं वत्तब्बे…पे….
निरोधोति जानन्तो न च निरोधोति वाचं भासतीति? आमन्ता. दुक्खन्ति जानन्तो न च दुक्खन्ति वाचं भासतीति? न हेवं वत्तब्बे…पे….
मग्गोति जानन्तो न च मग्गोति वाचं भासतीति? आमन्ता. दुक्खन्ति जानन्तो न च दुक्खन्ति वाचं भासतीति? न हेवं वत्तब्बे…पे….
३२८. समापन्नस्स अत्थि वचीभेदोति? आमन्ता ¶ . ञाणं किंगोचरन्ति? ञाणं सच्चगोचरन्ति. सोतं सच्चगोचरन्ति? न हेवं वत्तब्बे…पे….
समापन्नस्स अत्थि वचीभेदोति? आमन्ता. सोतं किं गोचरन्ति? सोतं सद्दगोचरन्ति. ञाणं सद्दगोचरन्ति? न हेवं ¶ वत्तब्बे.
समापन्नस्स अत्थि वचीभेदो ञाणं सच्चगोचरं, सोतं सद्दगोचरन्ति? आमन्ता. हञ्चि ञाणं सच्चगोचरं, सोतं सद्दगोचरं, नो च वत रे वत्तब्बे – ‘‘समापन्नस्स अत्थि वचीभेदो’’ति.
समापन्नस्स अत्थि वचीभेदो ञाणं सच्चगोचरं, सोतं सद्दगोचरन्ति? आमन्ता. द्विन्नं फस्सानं, द्विन्नं वेदनानं, द्विन्नं सञ्ञानं, द्विन्नं चेतनानं, द्विन्नं चित्तानं समोधानं होतीति? न हेवं वत्तब्बे.
३२९. समापन्नस्स अत्थि वचीभेदोति? आमन्ता. पथवीकसिणं समापत्तिं समापन्नस्स अत्थि वचीभेदोति? न हेवं वत्तब्बे.
समापन्नस्स अत्थि वचीभेदोति? आमन्ता. आपोकसिणं…पे… तेजोकसिणं… वायोकसिणं… नीलकसिणं… पीतकसिणं… लोहितकसिणं… ओदातकसिणं… आकासानञ्चायतनं ¶ … विञ्ञाणञ्चायतनं… आकिञ्चञ्ञायतनं…पे… नेवसञ्ञानासञ्ञायतनं समापन्नस्स अत्थि वचीभेदोति? न हेवं वत्तब्बे…पे….
पथवीकसिणं ¶ समापत्तिं समापन्नस्स नत्थि वचीभेदोति? आमन्ता. हञ्चि पथवीकसिणं समापत्तिं समापन्नस्स नत्थि वचीभेदो, नो च वत रे वत्तब्बे – ‘‘समापन्नस्स अत्थि वचीभेदो’’ति.
आपोकसिणं ¶ … तेजोकसिणं… वायोकसिणं… नीलकसिणं… पीतकसिणं… लोहितकसिणं… ओदातकसिणं… आकासानञ्चायतनं ¶ … विञ्ञाणञ्चायतनं… आकिञ्चञ्ञायतनं… नेवसञ्ञानासञ्ञायतनं समापन्नस्स नत्थि वचीभेदोति? आमन्ता. हञ्चि नेवसञ्ञानासञ्ञायतनं समापन्नस्स नत्थि वचीभेदो, नो च वत रे वत्तब्बे – ‘‘समापन्नस्स अत्थि वचीभेदो’’ति.
समापन्नस्स अत्थि वचीभेदोति? आमन्ता. लोकियसमापत्तिं समापन्नस्स अत्थि वचीभेदोति? न हेवं वत्तब्बे…पे….
समापन्नस्स अत्थि वचीभेदोति? आमन्ता. लोकियं पठमं झानं समापन्नस्स अत्थि वचीभेदोति? न हेवं वत्तब्बे…पे…. समापन्नस्स अत्थि वचीभेदोति? आमन्ता. लोकियं दुतियं झानं… ततियं झानं… चतुत्थं झानं समापन्नस्स अत्थि वचीभेदोति? न हेवं वत्तब्बे…पे….
लोकियं समापत्तिं समापन्नस्स नत्थि वचीभेदोति? आमन्ता. हञ्चि लोकियं समापत्तिं समापन्नस्स नत्थि वचीभेदो, नो च वत रे वत्तब्बे – ‘‘समापन्नस्स अत्थि वचीभेदो’’ति.
लोकियं पठमं झानं समापन्नस्स नत्थि वचीभेदोति? आमन्ता ¶ . हञ्चि लोकियं पठमं झानं समापन्नस्स नत्थि वचीभेदो, नो च वत रे वत्तब्बे – ‘‘समापन्नस्स अत्थि वचीभेदो’’ति.
लोकियं ¶ दुतियं झानं… ततियं झानं… चतुत्थं झानं समापन्नस्स नत्थि वचीभेदोति? आमन्ता. हञ्चि लोकियं चतुत्थं झानं समापन्नस्स नत्थि वचीभेदो, नो च वत रे वत्तब्बे – ‘‘समापन्नस्स ¶ अत्थि वचीभेदो’’ति.
३३०. लोकुत्तरं पठमं झानं समापन्नस्स अत्थि वचीभेदोति? आमन्ता. लोकियं पठमं झानं समापन्नस्स अत्थि वचीभेदोति? न हेवं वत्तब्बे…पे….
लोकुत्तरं पठमं झानं समापन्नस्स अत्थि वचीभेदोति? आमन्ता. लोकियं दुतियं झानं… ततियं झानं… चतुत्थं झानं समापन्नस्स अत्थि वचीभेदोति? न हेवं वत्तब्बे…पे….
लोकियं ¶ पठमं झानं समापन्नस्स नत्थि वचीभेदोति? आमन्ता. लोकुत्तरं पठमं झानं समापन्नस्स नत्थि वचीभेदोति? न हेवं वत्तब्बे…पे….
लोकियं दुतियं झानं… ततियं झानं… चतुत्थं झानं समापन्नस्स नत्थि वचीभेदोति? आमन्ता. लोकुत्तरं पठमं झानं समापन्नस्स नत्थि वचीभेदोति? न हेवं वत्तब्बे…पे….
३३१. लोकुत्तरं पठमं झानं समापन्नस्स अत्थि वचीभेदोति? आमन्ता. लोकुत्तरं दुतियं झानं समापन्नस्स अत्थि वचीभेदोति? न ¶ हेवं वत्तब्बे…पे….
लोकुत्तरं पठमं झानं समापन्नस्स अत्थि वचीभेदोति? आमन्ता. लोकुत्तरं ततियं झानं… चतुत्थं झानं समापन्नस्स अत्थि वचीभेदोति? न हेवं वत्तब्बे…पे….
लोकुत्तरं दुतियं झानं समापन्नस्स नत्थि वचीभेदोति? आमन्ता ¶ . लोकुत्तरं पठमं झानं समापन्नस्स नत्थि वचीभेदोति? न हेवं वत्तब्बे…पे….
लोकुत्तरं दुतियं झानं… ततियं झानं… चतुत्थं झानं समापन्नस्स नत्थि वचीभेदोति ¶ ? आमन्ता. लोकुत्तरं पठमं झानं समापन्नस्स नत्थि वचीभेदोति? न हेवं वत्तब्बे…पे….
३३२. न वत्तब्बं – ‘‘समापन्नस्स अत्थि वचीभेदो’’ति? आमन्ता. ननु वितक्कविचारा वचीसङ्खारा वुत्ता भगवता – ‘‘पठमं झानं समापन्नस्स अत्थि वितक्कविचारा’’ति? आमन्ता. हञ्चि वितक्कविचारा वचीसङ्खारा वुत्ता भगवता – ‘‘पठमं झानं समापन्नस्स अत्थि वितक्कविचारा,’’ तेन वत रे वत्तब्बे – ‘‘समापन्नस्स अत्थि वचीभेदो’’ति.
वितक्कविचारा वचीसङ्खारा वुत्ता भगवता – ‘‘पठमं झानं समापन्नस्स अत्थि वितक्कविचारा’’ति [अत्थि वितक्कविचारा (स्या.) एवमुपरिपि], अत्थि तस्स वचीभेदोति? आमन्ता. पथवीकसिणं पठमं झानं समापन्नस्स अत्थि वितक्कविचारा, अत्थि तस्स वचीभेदोति? न हेवं वत्तब्बे…पे….
वितक्कविचारा ¶ वचीसङ्खारा वुत्ता भगवता – ‘‘पठमं झानं समापन्नस्स अत्थि वितक्कविचारा’’ति, अत्थि तस्स वचीभेदोति? आमन्ता ¶ . आपोकसिणं… तेजोकसिणं… वायोकसिणं… नीलकसिणं… पीतकसिणं… लोहितकसिणं… ओदातकसिणं पठमं झानं समापन्नस्स अत्थि वितक्कविचारा, अत्थि तस्स वचीभेदोति? न हेवं वत्तब्बे…पे….
न ¶ वत्तब्बं – ‘‘समापन्नस्स अत्थि वचीभेदो’’ति? आमन्ता. ननु वितक्कसमुट्ठाना वाचा वुत्ता भगवता – ‘‘पठमं झानं समापन्नस्स अत्थि वितक्कविचारा’’ति? आमन्ता. हञ्चि वितक्कसमुट्ठाना वाचा वुत्ता भगवता – ‘‘पठमं झानं समापन्नस्स अत्थि वितक्कविचारा,’’ तेन वत रे वत्तब्बे – ‘‘समापन्नस्स अत्थि वचीभेदो’’ति.
वितक्कसमुट्ठाना वाचा वुत्ता भगवता – ‘‘पठमं झानं समापन्नस्स अत्थि वितक्कविचारा’’ति, अत्थि तस्स वचीभेदोति? आमन्ता. सञ्ञासमुट्ठाना वाचा वुत्ता भगवता – ‘‘दुतियं झानं समापन्नस्स अत्थि सञ्ञा, अत्थि तस्स वितक्कविचारा’’ति? न हेवं वत्तब्बे…पे….
वितक्कसमुट्ठाना ¶ वाचा वुत्ता भगवता – ‘‘पठमं झानं समापन्नस्स अत्थि वितक्कविचारा’’ति, अत्थि तस्स वचीभेदोति? आमन्ता. सञ्ञासमुट्ठाना वाचा वुत्ता भगवता – ततियं झानं…पे… चतुत्थं झानं… आकासानञ्चायतनं… विञ्ञाणञ्चायतनं… आकिञ्चञ्ञायतनं समापन्नस्स अत्थि सञ्ञा, अत्थि तस्स वितक्कविचाराति? न हेवं वत्तब्बे…पे….
३३३. समापन्नस्स अत्थि वचीभेदोति? आमन्ता. ननु ‘‘पठमं झानं समापन्नस्स वाचा निरुद्धा होती’’ति [सं. नि. ४.२५९, २६३]! अत्थेव सुत्तन्तोति? आमन्ता ¶ . हञ्चि ‘‘पठमं झानं समापन्नस्स वाचा निरुद्धा होती’’ति, अत्थेव ¶ सुत्तन्तोति, नो च वत रे वत्तब्बे – ‘‘समापन्नस्स अत्थि वचीभेदो’’ति.
‘‘पठमं झानं समापन्नस्स वाचा निरुद्धा होती’’ति [सं. नि. ४.२५९, २६३], अत्थेव सुत्तन्तोति, अत्थि तस्स वचीभेदोति? आमन्ता. ‘‘दुतियं झानं समापन्नस्स वितक्कविचारा निरुद्धा होन्ती’’ति [सं. नि. ४.२५९, २६३], अत्थेव सुत्तन्तोति, अत्थि तस्स वितक्कविचाराति? न हेवं वत्तब्बे…पे….
‘‘पठमं झानं समापन्नस्स वाचा निरुद्धा होती’’ति [सं. नि. ४.२५९, २६३], अत्थेव सुत्तन्तोति, अत्थि तस्स वचीभेदोति? आमन्ता. ‘‘ततियं झानं समापन्नस्स ¶ पीति निरुद्धा होति, चतुत्थं झानं समापन्नस्स अस्सासपस्सासा निरुद्धा होन्ति, आकासानञ्चायतनं समापन्नस्स रूपसञ्ञा निरुद्धा होति, विञ्ञाणञ्चायतनं समापन्नस्स आकासानञ्चायतनसञ्ञा निरुद्धा होति, आकिञ्चञ्ञायतनं समापन्नस्स विञ्ञाणञ्चायतनसञ्ञा निरुद्धा होति, नेवसञ्ञानासञ्ञायतनं समापन्नस्स आकिञ्चञ्ञायतनसञ्ञा निरुद्धा होति, सञ्ञावेदयितनिरोधं समापन्नस्स सञ्ञा च वेदना च निरुद्धा होन्ती’’ति [सं. नि. ४.२५९, २६३; अ. नि. ९.३१; दी. नि. ३.३४४], अत्थेव सुत्तन्तोति, अत्थि तस्स सञ्ञा च वेदना चाति? न हेवं वत्तब्बे…पे….
न वत्तब्बं – ‘‘समापन्नस्स अत्थि वचीभेदो’’ति? आमन्ता. ननु पठमस्स झानस्स सद्दो कण्डको [कण्टको (स्या.) अ. नि. १०.७२] वुत्तो भगवताति [अ. नि. १०.७२ कण्टकसुत्तं निस्साय पुच्छति]? आमन्ता. हञ्चि ¶ पठमस्स झानस्स सद्दो कण्टको वुत्तो भगवता, तेन वत रे वत्तब्बे – ‘‘समापन्नस्स अत्थि वचीभेदो’’ति.
पठमस्स ¶ झानस्स सद्दो कण्टको वुत्तो भगवताति, समापन्नस्स अत्थि वचीभेदोति? आमन्ता. दुतियस्स ¶ झानस्स वितक्कविचारा कण्टको वुत्तो भगवता… ततियस्स झानस्स पीति कण्टको वुत्तो भगवता… चतुत्थस्स झानस्स अस्सासपस्सासा कण्टको वुत्तो भगवता [अ. नि. १०.७२] … आकासानञ्चायतनं समापन्नस्स रूपसञ्ञा कण्टको वुत्तो भगवता… विञ्ञाणञ्चायतनं समापन्नस्स आकासानञ्चायतनसञ्ञा कण्टको वुत्तो भगवता… आकिञ्चञ्ञायतनं समापन्नस्स विञ्ञाणञ्चायतनसञ्ञा कण्टको वुत्तो भगवता… नेवसञ्ञानासञ्ञायतनं समापन्नस्स आकिञ्चञ्ञायतनसञ्ञा कण्टको वुत्तो भगवता… सञ्ञावेदयितनिरोधं समापन्नस्स सञ्ञा च वेदना च कण्टको वुत्तो भगवता [अ. नि. १०.७२], अत्थि तस्स सञ्ञा च वेदना चाति? न हेवं वत्तब्बे…पे….
न वत्तब्बं – ‘‘समापन्नस्स अत्थि वचीभेदो’’ति? आमन्ता. ननु वुत्तं भगवता – ‘‘सिखिस्स, आनन्द, भगवतो अरहतो सम्मासम्बुद्धस्स अभिभू नाम सावको ब्रह्मलोके ठितो दससहस्सिलोकधातुं सरेन विञ्ञापेसि –
‘आरब्भथ ¶ निक्कमथ, युञ्जथ बुद्धसासने;
धुनाथ मच्चुनो सेनं, नळागारंव कुञ्जरो.
‘यो ¶ इमस्मिं धम्मविनये, अप्पमत्तो विहस्सति [विहेस्सति (सी. स्या. कं.) विहरिस्सति (क.)];
पहाय जातिसंसारं, दुक्खस्सन्तं करिस्सती’’’ति [अ. नि. १ तिकनिपाते; सं. नि. १.२८५].
अत्थेव सुत्तन्तोति? आमन्ता. तेन हि समापन्नस्स अत्थि वचीभेदोति.
वचीभेदकथा निट्ठिता.
२. दुतियवग्गो
(१५) ६. दुक्खाहारकथा
३३४. दुक्खाहारो ¶ मग्गङ्गं मग्गपरियापन्नन्ति? आमन्ता ¶ . ये केचि दुक्खन्ति वाचं भासन्ति, सब्बे ते मग्गं भावेन्तीति? न हेवं वत्तब्बे.
ये केचि दुक्खन्ति वाचं भासन्ति, सब्बे ते मग्गं भावेन्तीति? आमन्ता. बालपुथुज्जना दुक्खन्ति वाचं भासन्ति, बालपुथुज्जना मग्गं भावेन्तीति? न हेवं वत्तब्बे. मातुघातको… पितुघातको… अरहन्तघातको… रुहिरुप्पादको [लोहितुप्पादको (सी. क.) अञ्ञट्ठानेसु पन रुहिरुप्पादकोत्वेव दिस्सति] … सङ्घभेदको दुक्खन्ति वाचं भासति, सङ्घभेदको मग्गं भावेतीति? न हेवं वत्तब्बे…पे….
दुक्खाहारकथा निट्ठिता.
२. दुतियवग्गो
(१६) ७. चित्तट्ठितिकथा
३३५. एकं ¶ चित्तं दिवसं तिट्ठतीति? आमन्ता. उपड्ढदिवसो उप्पादक्खणो, उपड्ढदिवसो वयक्खणोति? न हेवं वत्तब्बे.
एकं ¶ चित्तं द्वे दिवसे तिट्ठतीति? आमन्ता. दिवसो उप्पादक्खणो, दिवसो वयक्खणोति? न हेवं वत्तब्बे.
एकं चित्तं चत्तारो दिवसे तिट्ठति… अट्ठ दिवसे तिट्ठति… दस दिवसे तिट्ठति… वीसति दिवसे तिट्ठति… मासं तिट्ठति… द्वे मासे तिट्ठति… चत्तारो मासे तिट्ठति… अट्ठ मासे ¶ तिट्ठति… दस मासे तिट्ठति… संवच्छरं तिट्ठति… द्वे वस्सानि तिट्ठति… चत्तारि वस्सानि तिट्ठति… अट्ठ वस्सानि तिट्ठति… दस वस्सानि तिट्ठति… वीसति वस्सानि तिट्ठति… तिंस वस्सानि तिट्ठति… चत्तारीस वस्सानि तिट्ठति… पञ्ञास वस्सानि तिट्ठति… वस्ससतं तिट्ठति… द्वे वस्ससतानि ¶ तिट्ठति… चत्तारि वस्ससतानि तिट्ठति… पञ्च वस्ससतानि तिट्ठति… वस्ससहस्सं तिट्ठति… द्वे वस्ससहस्सानि तिट्ठति… चत्तारि वस्ससहस्सानि तिट्ठति… अट्ठ वस्ससहस्सानि तिट्ठति… सोळस वस्ससहस्सानि तिट्ठति… कप्पं तिट्ठति… द्वे कप्पे तिट्ठति… चत्तारो कप्पे तिट्ठति… अट्ठ कप्पे तिट्ठति… सोळस कप्पे तिट्ठति… बात्तिंस कप्पे तिट्ठति… चतुसट्ठि कप्पे तिट्ठति… पञ्च कप्पसतानि तिट्ठति… कप्पसहस्सानि तिट्ठति… द्वे कप्पसहस्सानि तिट्ठति… चत्तारि कप्पसहस्सानि ¶ तिट्ठति… अट्ठ कप्पसहस्सानि तिट्ठति… सोळस कप्पसहस्सानि तिट्ठति… वीसति कप्पसहस्सानि तिट्ठति… चत्तारीस कप्पसहस्सानि तिट्ठति… सट्ठि कप्पसहस्सानि तिट्ठति… चतुरासीति कप्पसहस्सानि तिट्ठतीति? आमन्ता. द्वेचत्तारीस कप्पसहस्सानि उप्पादक्खणो, द्वेचत्तारीस कप्पसहस्सानि वयक्खणोति? न हेवं वत्तब्बे.
एकं चित्तं दिवसं तिट्ठतीति? आमन्ता. अत्थञ्ञे धम्मा एकाहं बहुम्पि उप्पज्जित्वा निरुज्झन्तीति? आमन्ता. ते धम्मा चित्तेन लहुपरिवत्ताति? न हेवं वत्तब्बे.
ते धम्मा चित्तेन लहुपरिवत्ताति? आमन्ता. ननु वुत्तं भगवता – ‘‘नाहं, भिक्खवे, अञ्ञं एकधम्मम्पि समनुपस्सामि एवं लहुपरिवत्तं यथयिदं चित्तं. यावञ्चिदं, भिक्खवे, उपमापि न सुकरा याव लहुपरिवत्तं चित्त’’न्ति [अ. नि. १.४८]. अत्थेव सुत्तन्तोति? आमन्ता. तेन हि न वत्तब्बं – ‘‘ते धम्मा चित्तेन लहुपरिवत्ता’’ति.
ते ¶ धम्मा चित्तेन लहुपरिवत्ताति? आमन्ता. ननु वुत्तं भगवता – ‘‘सेय्यथापि, भिक्खवे, मक्कटो ¶ अरञ्ञे पवने चरमानो साखं गण्हति, तं मुञ्चित्वा अञ्ञं गण्हति, तं मुञ्चित्वा अञ्ञं गण्हति; एवमेव खो, भिक्खवे, यमिदं [यदिदं (बहूसु)] वुच्चति चित्तं इतिपि मनो इतिपि विञ्ञाणं इतिपि तं रत्तिया च दिवसस्स च अञ्ञदेव उप्पज्जति ¶ अञ्ञं निरुज्झती’’ति [सं. नि. २.६१]. अत्थेव सुत्तन्तोति? आमन्ता. तेन हि न वत्तब्बं – ‘‘ते धम्मा चित्तेन लहुपरिवत्ता’’ति.
३३६. एकं ¶ चित्तं दिवसं तिट्ठतीति? आमन्ता. चक्खुविञ्ञाणं दिवसं तिट्ठतीति? न हेवं वत्तब्बे. सोतविञ्ञाणं…पे… घानविञ्ञाणं… जिव्हाविञ्ञाणं… कायविञ्ञाणं… अकुसलं चित्तं… रागसहगतं… दोससहगतं… मोहसहगतं… मानसहगतं… दिट्ठिसहगतं… विचिकिच्छासहगतं… थिनसहगतं… उद्धच्चसहगतं… अहिरिकसहगतं… अनोत्तप्पसहगतं चित्तं दिवसं तिट्ठतीति? न हेवं वत्तब्बे…पे….
एकं चित्तं दिवसं तिट्ठतीति? आमन्ता. येनेव चित्तेन चक्खुना रूपं पस्सति, तेनेव चित्तेन सोतेन सद्दं सुणाति…पे… घानेन गन्धं घायति… जिव्हाय रसं सायति… कायेन फोट्ठब्बं फुसति… मनसा धम्मं विजानाति…पे… येनेव चित्तेन मनसा धम्मं विजानाति, तेनेव चित्तेन चक्खुना रूपं पस्सति…पे… सोतेन सद्दं सुणाति… घानेन गन्धं घायति… जिव्हाय रसं सायति…पे… कायेन फोट्ठब्बं फुसतीति? न हेवं वत्तब्बे…पे….
एकं चित्तं दिवसं तिट्ठतीति? आमन्ता. येनेव चित्तेन अभिक्कमति, तेनेव चित्तेन पटिक्कमति; येनेव चित्तेन पटिक्कमति, तेनेव चित्तेन अभिक्कमति; येनेव चित्तेन आलोकेति, तेनेव चित्तेन विलोकेति; येनेव ¶ चित्तेन विलोकेति, तेनेव चित्तेन आलोकेति; येनेव चित्तेन समिञ्जेति, तेनेव चित्तेन पसारेति ¶ ; येनेव चित्तेन पसारेति, तेनेव चित्तेन समिञ्जेतीति? न हेवं वत्तब्बे…पे….
३३७. आकासानञ्चायतनूपगानं ¶ देवानं एकं चित्तं यावतायुकं तिट्ठतीति? आमन्ता. मनुस्सानं एकं चित्तं यावतायुकं तिट्ठतीति? न हेवं वत्तब्बे.
आकासानञ्चायतनूपगानं देवानं एकं चित्तं यावतायुकं तिट्ठतीति? आमन्ता. चातुमहाराजिकानं देवानं…पे… तावतिंसानं देवानं… यामानं देवानं… तुसितानं देवानं… निम्मानरतीनं देवानं… परनिम्मितवसवत्तीनं देवानं… ब्रह्मपारिसज्जानं देवानं… ब्रह्मपुरोहितानं देवानं… महाब्रह्मानं देवानं… परित्ताभानं देवानं… अप्पमाणाभानं देवानं… आभस्सरानं देवानं… परित्तसुभानं देवानं… अप्पमाणसुभानं देवानं… सुभकिण्हानं देवानं ¶ … वेहप्फलानं देवानं… अविहानं देवानं… अतप्पानं देवानं… सुदस्सानं देवानं… सुदस्सीनं देवानं… अकनिट्ठानं देवानं एकं चित्तं यावतायुकं तिट्ठतीति? न हेवं वत्तब्बे.
आकासानञ्चायतनूपगानं देवानं वीसति कप्पसहस्सानि आयुप्पमाणं, आकासानञ्चायतनूपगानं देवानं एकं चित्तं वीसति कप्पसहस्सानि तिट्ठतीति? आमन्ता. मनुस्सानं वस्ससतं आयुप्पमाणं, मनुस्सानं एकं चित्तं वस्ससतं तिट्ठतीति? न हेवं वत्तब्बे.
आकासानञ्चायतनूपगानं ¶ देवानं वीसति कप्पसहस्सानि आयुप्पमाणं, आकासानञ्चायतनूपगानं देवानं एकं चित्तं वीसति कप्पसहस्सानि तिट्ठतीति? आमन्ता. चातुमहाराजिकानं ¶ देवानं पञ्च वस्ससतानि आयुप्पमाणं, चातुमहाराजिकानं देवानं एकं चित्तं पञ्च वस्ससतानि तिट्ठति… वस्ससहस्सं तिट्ठति… द्वे वस्ससहस्सानि तिट्ठति… चत्तारि वस्ससहस्सानि तिट्ठति… अट्ठ वस्ससहस्सानि तिट्ठति… सोळस वस्ससहस्सानि तिट्ठति… कप्पस्स ततियभागं तिट्ठति… उपड्ढकप्पं तिट्ठति… एकं कप्पं तिट्ठति… द्वे कप्पे तिट्ठति… चत्तारो कप्पे तिट्ठति… अट्ठ कप्पे तिट्ठति… सोळस कप्पे तिट्ठति… बात्तिंस कप्पे तिट्ठति… चतुसट्ठि कप्पे तिट्ठति… पञ्च कप्पसतानि तिट्ठति… कप्पसहस्सं तिट्ठति… द्वे कप्पसहस्सानि तिट्ठति… चत्तारि कप्पसहस्सानि तिट्ठति… अट्ठ कप्पसहस्सानि तिट्ठति… अकनिट्ठानं देवानं सोळस कप्पसहस्सानि आयुप्पमाणं, अकनिट्ठानं देवानं एकं चित्तं सोळस कप्पसहस्सानि तिट्ठतीति? न हेवं वत्तब्बे.
आकासानञ्चायतनूपगानं ¶ देवानं चित्तं मुहुत्तं मुहुत्तं उप्पज्जति मुहुत्तं मुहुत्तं निरुज्झतीति? आमन्ता. आकासानञ्चायतनूपगा देवा मुहुत्तं मुहुत्तं चवन्ति मुहुत्तं मुहुत्तं उप्पज्जन्तीति? न हेवं वत्तब्बे.
आकासानञ्चायतनूपगानं देवानं एकं चित्तं यावतायुकं तिट्ठतीति ¶ ? आमन्ता. आकासानञ्चायतनूपगा देवा येनेव चित्तेन उप्पज्जन्ति, तेनेव चित्तेन चवन्तीति? न हेवं वत्तब्बे…पे….
चित्तट्ठितिकथा निट्ठिता.
२. दुतियवग्गो
(१७) ८. कुक्कुळकथा
३३८. सब्बे ¶ सङ्खारा अनोधिं कत्वा कुक्कुळाति? आमन्ता. ननु अत्थि सुखा वेदना, कायिकं सुखं, चेतसिकं सुखं ¶ , दिब्बं सुखं, मानुसकं सुखं, लाभसुखं, सक्कारसुखं, यानसुखं, सयनसुखं, इस्सरियसुखं, आधिपच्चसुखं, गिहिसुखं, सामञ्ञसुखं, सासवं सुखं, अनासवं सुखं, उपधिसुखं, निरूपधिसुखं, सामिसं सुखं, निरामिसं सुखं, सप्पीतिकं सुखं, निप्पीतिकं सुखं, झानसुखं, विमुत्तिसुखं, कामसुखं, नेक्खम्मसुखं, विवेकसुखं, उपसमसुखं, सम्बोधसुखन्ति? आमन्ता. हञ्चि अत्थि सुखा वेदना…पे… सम्बोधसुखं, नो च वत रे वत्तब्बे – ‘‘सब्बे सङ्खारा अनोधिं कत्वा कुक्कुळा’’ति.
सब्बे सङ्खारा अनोधिं कत्वा कुक्कुळाति? आमन्ता. सब्बे सङ्खारा दुक्खा वेदना कायिकं दुक्खं चेतसिकं दुक्खं सोकपरिदेवदुक्खदोमनस्सउपायासाति? न हेवं वत्तब्बे.
न वत्तब्बं – ‘‘सब्बे सङ्खारा अनोधिं कत्वा कुक्कुळा’’ति? आमन्ता. ननु वुत्तं भगवता – ‘‘सब्बं, भिक्खवे, आदित्तं! किञ्च, भिक्खवे, सब्बं आदित्तं? चक्खुं, भिक्खवे, आदित्तं, रूपा आदित्ता, चक्खुविञ्ञाणं ¶ आदित्तं, चक्खुसम्फस्सो आदित्तो; यमिदं [यम्पिदं (सं. नि. ४.२८)] चक्खुसम्फस्सपच्चया उप्पज्जति वेदयितं सुखं वा दुक्खं वा अदुक्खमसुखं वा, तम्पि आदित्तं. केन आदित्तं? ‘रागग्गिना दोसग्गिना मोहग्गिना आदित्तं, जातिया जराय मरणेन सोकेहि परिदेवेहि दुक्खेहि ¶ दोमनस्सेहि उपायासेहि आदित्त’न्ति वदामि. सोतं आदित्तं, सद्दा आदित्ता…पे… घानं आदित्तं, गन्धा आदित्ता…पे… जिव्हा आदित्ता, रसा आदित्ता…पे… कायो आदित्तो, फोट्ठब्बा आदित्ता…पे… मनो आदित्तो, धम्मा आदित्ता, मनोविञ्ञाणं आदित्तं, मनोसम्फस्सो आदित्तो; यमिदं मनोसम्फस्सपच्चया उप्पज्जति वेदयितं सुखं वा दुक्खं वा अदुक्खमसुखं वा, तम्पि आदित्तं. केन आदित्तं? ‘रागग्गिना दोसग्गिना मोहग्गिना आदित्तं, जातिया जराय मरणेन सोकेहि परिदेवेहि दुक्खेहि दोमनस्सेहि उपायासेहि आदित्त’न्ति वदामी’’ति [महाव. ५४; सं. नि. ४.२८]. अत्थेव ¶ सुत्तन्तोति? आमन्ता. तेन ¶ हि वत्तब्बं [तेन हि (सी. स्या.), तेन हि न वत्तब्बं (क.)] – ‘‘सब्बे सङ्खारा अनोधिं कत्वा कुक्कुळा’’ति.
सब्बे सङ्खारा अनोधिं कत्वा कुक्कुळाति? आमन्ता. ननु वुत्तं भगवता – ‘‘पञ्चिमे, भिक्खवे, कामगुणा! कतमे पञ्च? चक्खुविञ्ञेय्या रूपा इट्ठा कन्ता मनापा पियरूपा कामूपसंहिता रजनीया, सोतविञ्ञेय्या सद्दा…पे… घानविञ्ञेय्या गन्धा… जिव्हाविञ्ञेय्या रसा… कायविञ्ञेय्या फोट्ठब्बा इट्ठा कन्ता ¶ मनापा पियरूपा कामूपसंहिता रजनीया. इमे खो, भिक्खवे, पञ्च कामगुणा’’ति [म. नि. १.१६६; सं. नि. ४.२६८]. अत्थेव सुत्तन्तोति? आमन्ता. तेन हि न वत्तब्बं – ‘‘सब्बे सङ्खारा अनोधिं कत्वा कुक्कुळा’’ति.
न वत्तब्बं – ‘‘सब्बे सङ्खारा अनोधिं कत्वा कुक्कुळा’’ति? आमन्ता. ननु वुत्तं भगवता – ‘‘लाभा वो, भिक्खवे, सुलद्धं वो, भिक्खवे, खणो वो पटिलद्धो [पटिविद्धो (बहूसु)] ब्रह्मचरियवासाय! दिट्ठा मया, भिक्खवे, छ फस्सायतनिका नाम निरया. तत्थ यं किञ्चि चक्खुना रूपं पस्सति, अनिट्ठरूपञ्ञेव पस्सति नो इट्ठरूपं, अकन्तरूपञ्ञेव पस्सति नो कन्तरूपं, अमनापरूपञ्ञेव पस्सति नो मनापरूपं. यं किञ्चि सोतेन सद्दं सुणाति…पे… घानेन गन्धं घायति… जिव्हाय रसं सायति… कायेन फोट्ठब्बं फुसति… मनसा धम्मं विजानाति, अनिट्ठरूपञ्ञेव विजानाति नो इट्ठरूपं, अकन्तरूपञ्ञेव विजानाति नो कन्तरूपं, अमनापरूपञ्ञेव विजानाति नो मनापरूप’’न्ति [सं. नि. ४.१३५]. अत्थेव सुत्तन्तोति? आमन्ता. तेन हि वत्तब्बं [तेन हि न वत्तब्बं (स्या. क.)] – ‘‘सब्बे सङ्खारा अनोधिं कत्वा कुक्कुळा’’ति.
सब्बे ¶ सङ्खारा अनोधिं कत्वा कुक्कुळाति? आमन्ता. ननु वुत्तं भगवता – ‘‘लाभा वो, भिक्खवे, सुलद्धं वो, भिक्खवे, खणो वो पटिलद्धो ब्रह्मचरियवासाय! दिट्ठा मया, भिक्खवे, छ फस्सायतनिका ¶ नाम सग्गा. तत्थ यं किञ्चि चक्खुना रूपं पस्सति, इट्ठरूपञ्ञेव ¶ पस्सति नो अनिट्ठरूपं, कन्तरूपञ्ञेव पस्सति नो अकन्तरूपं, मनापरूपञ्ञेव पस्सति नो अमनापरूपं. यं किञ्चि सोतेन सद्दं सुणाति…पे… घानेन गन्धं घायति… जिव्हाय रसं सायति… कायेन फोट्ठब्बं फुसति… मनसा धम्मं विजानाति, इट्ठरूपञ्ञेव विजानाति नो अनिट्ठरूपं, कन्तरूपञ्ञेव विजानाति ¶ नो अकन्तरूपं, मनापरूपञ्ञेव विजानाति नो अमनापरूप’’न्ति [सं. नि. ४.१३५]. अत्थेव सुत्तन्तोति? आमन्ता. तेन हि न वत्तब्बं – ‘‘सब्बे सङ्खारा अनोधिं कत्वा कुक्कुळा’’ति.
न वत्तब्बं – ‘‘सब्बे सङ्खारा अनोधिं कत्वा कुक्कुळा’’ति? आमन्ता. ननु ‘‘यदनिच्चं तं दुक्खं [सं. नि. ३.१५],’’ वुत्तं भगवता, ‘‘सब्बे सङ्खारा अनिच्चा’’ति [ध. प. २७७; म. नि. १.३५६]? आमन्ता. हञ्चि ‘‘यदनिच्चं तं दुक्खं,’’ वुत्तं भगवता, ‘‘सब्बे सङ्खारा अनिच्चा,’’ तेन वत रे वत्तब्बे – ‘‘सब्बे सङ्खारा अनोधिं कत्वा कुक्कुळा’’ति.
सब्बे सङ्खारा अनोधिं कत्वा कुक्कुळाति? आमन्ता. दानं अनिट्ठफलं अकन्तफलं अमनुञ्ञफलं सेचनकफलं दुक्खुद्रयं दुक्खविपाकन्ति? न हेवं वत्तब्बे.
सीलं…पे… उपोसथो…पे… भावना…पे… ब्रह्मचरियं अनिट्ठफलं अकन्तफलं अमनुञ्ञफलं सेचनकफलं दुक्खुद्रयं दुक्खविपाकन्ति? न हेवं वत्तब्बे.
ननु दानं इट्ठफलं कन्तफलं मनुञ्ञफलं असेचनकफलं सुखुद्रयं सुखविपाकन्ति ¶ ? आमन्ता. हञ्चि दानं इट्ठफलं कन्तफलं मनुञ्ञफलं असेचनकफलं सुखुद्रयं सुखविपाकं, नो ¶ च वत रे वत्तब्बे – ‘‘सब्बे सङ्खारा अनोधिं कत्वा कुक्कुळा’’ति.
ननु सीलं… उपोसथो… भावना… ब्रह्मचरियं इट्ठफलं कन्तफलं मनुञ्ञफलं असेचनकफलं सुखुद्रयं सुखविपाकन्ति? आमन्ता. हञ्चि ब्रह्मचरियं इट्ठफलं कन्तफलं मनुञ्ञफलं असेचनकफलं सुखुद्रयं सुखविपाकन्ति, नो च वत रे वत्तब्बे – ‘‘सब्बे सङ्खारा अनोधिं कत्वा कुक्कुळा’’ति.
सब्बे ¶ सङ्खारा अनोधिं कत्वा कुक्कुळाति? आमन्ता. ननु वुत्तं भगवता –
‘‘सुखो विवेको तुट्ठस्स, सुतधम्मस्स पस्सतो;
अब्यापज्जं सुखं लोके, पाणभूतेसु संयमो.
‘‘सुखा ¶ विरागता लोके, कामानं समतिक्कमो;
अस्मिमानस्स यो विनयो, एतं वे परमं सुखं [महाव. ५; उदा. ११ उदाने च].
‘‘तं सुखेन सुखं पत्तं, अच्चन्तसुखमेव तं;
तिस्सो विज्जा अनुप्पत्ता, एतं वे परमं सुख’’न्ति.
अत्थेव सुत्तन्तोति? आमन्ता. तेन हि न वत्तब्बं – ‘‘सब्बे सङ्खारा अनोधिं कत्वा कुक्कुळा’’ति.
कुक्कुळकथा निट्ठिता.
२. दुतियवग्गो
(१८) ९. अनुपुब्बाभिसमयकथा
३३९. अनुपुब्बाभिसमयोति ¶ ? आमन्ता. अनुपुब्बेन ¶ सोतापत्तिमग्गं भावेतीति? न हेवं वत्तब्बे. अनुपुब्बेन सोतापत्तिमग्गं भावेतीति? आमन्ता. अनुपुब्बेन सोतापत्तिफलं सच्छिकरोतीति? न हेवं वत्तब्बे.
अनुपुब्बाभिसमयोति? आमन्ता. अनुपुब्बेन सकदागामिमग्गं भावेतीति? न हेवं वत्तब्बे. अनुपुब्बेन सकदागामिमग्गं भावेतीति? आमन्ता. अनुपुब्बेन सकदागामिफलं सच्छिकरोतीति? न हेवं वत्तब्बे.
अनुपुब्बाभिसमयोति? आमन्ता. अनुपुब्बेन अनागामिमग्गं भावेतीति? न हेवं वत्तब्बे. अनुपुब्बेन अनागामिमग्गं भावेतीति? आमन्ता. अनुपुब्बेन अनागामिफलं सच्छिकरोतीति? न हेवं वत्तब्बे.
अनुपुब्बाभिसमयोति ¶ ? आमन्ता. अनुपुब्बेन अरहत्तमग्गं भावेतीति? न हेवं वत्तब्बे. अनुपुब्बेन अरहत्तमग्गं भावेतीति? आमन्ता. अनुपुब्बेन अरहत्तफलं सच्छिकरोतीति? न हेवं वत्तब्बे.
३४०. सोतापत्तिफलसच्छिकिरियाय ¶ पटिपन्नो पुग्गलो दुक्खदस्सनेन किं जहतीति? सक्कायदिट्ठिं, विचिकिच्छं, सीलब्बतपरामासं, तदेकट्ठे च किलेसे ¶ चतुभागं जहतीति. चतुभागं सोतापन्नो, चतुभागं न सोतापन्नो, चतुभागं सोतापत्तिफलप्पत्तो पटिलद्धो अधिगतो सच्छिकतो ¶ उपसम्पज्ज विहरति, कायेन फुसित्वा विहरति, चतुभागं न कायेन फुसित्वा विहरति, चतुभागं सत्तक्खत्तुपरमो कोलङ्कोलो एकबीजी बुद्धे अवेच्चप्पसादेन समन्नागतो, धम्मे…पे… सङ्घे…पे… अरियकन्तेहि सीलेहि समन्नागतो चतुभागं न अरियकन्तेहि सीलेहि समन्नागतोति? न हेवं वत्तब्बे.
समुदयदस्सनेन…पे… निरोधदस्सनेन…पे… मग्गदस्सनेन किं जहतीति? सक्कायदिट्ठिं, विचिकिच्छं, सीलब्बतपरामासं, तदेकट्ठे च किलेसे चतुभागं जहतीति. चतुभागं सोतापन्नो, चतुभागं न सोतापन्नो, चतुभागं सोतापत्तिफलप्पत्तो पटिलद्धो अधिगतो सच्छिकतो उपसम्पज्ज विहरति, कायेन फुसित्वा विहरति, चतुभागं न कायेन फुसित्वा विहरति, चतुभागं सत्तक्खत्तुपरमो कोलङ्कोलो एकबीजी बुद्धे अवेच्चप्पसादेन समन्नागतो, धम्मे…पे… सङ्घे…पे… अरियकन्तेहि सीलेहि समन्नागतो, चतुभागं न अरियकन्तेहि सीलेहि समन्नागतोति? न हेवं वत्तब्बे…पे….
३४१. सकदागामिफलसच्छिकिरियाय पटिपन्नो पुग्गलो दुक्खदस्सनेन किं जहतीति? ओळारिकं कामरागं, ओळारिकं ब्यापादं, तदेकट्ठे च किलेसे चतुभागं जहतीति. चतुभागं सकदागामी, चतुभागं न सकदागामी, चतुभागं सकदागामिफलप्पत्तो पटिलद्धो अधिगतो सच्छिकतो उपसम्पज्ज विहरति, कायेन फुसित्वा विहरति, चतुभागं न कायेन ¶ फुसित्वा विहरतीति? न हेवं वत्तब्बे…पे… समुदयदस्सनेन…पे… निरोधदस्सनेन…पे… मग्गदस्सनेन किं जहतीति? ओळारिकं कामरागं, ओळारिकं ब्यापादं, तदेकट्ठे च किलेसे चतुभागं जहतीति. चतुभागं सकदागामी, चतुभागं न सकदागामी, चतुभागं सकदागामिफलप्पत्तो पटिलद्धो अधिगतो सच्छिकतो ¶ उपसम्पज्ज विहरति ¶ , कायेन फुसित्वा विहरति, चतुभागं न कायेन फुसित्वा विहरतीति? न हेवं वत्तब्बे…पे….
३४२. अनागामिफलसच्छिकिरियाय ¶ पटिपन्नो पुग्गलो दुक्खदस्सनेन किं जहतीति? अणुसहगतं कामरागं, अणुसहगतं ब्यापादं, तदेकट्ठे च किलेसे चतुभागं जहतीति. चतुभागं अनागामी, चतुभागं न अनागामी, चतुभागं अनागामिफलप्पत्तो पटिलद्धो अधिगतो सच्छिकतो उपसम्पज्ज विहरति, कायेन फुसित्वा विहरति, चतुभागं न कायेन फुसित्वा विहरति, चतुभागं अन्तरापरिनिब्बायी…पे… उपहच्चपरिनिब्बायी… असङ्खारपरिनिब्बायी… ससङ्खारपरिनिब्बायी… उद्धंसोतो अकनिट्ठगामी, चतुभागं न उद्धंसोतो न अकनिट्ठगामीति? न हेवं वत्तब्बे…पे….
समुदयदस्सनेन…पे… निरोधदस्सनेन…पे… मग्गदस्सनेन किं जहतीति? अणुसहगतं कामरागं, अणुसहगतं ब्यापादं, तदेकट्ठे च किलेसे चतुभागं जहतीति. चतुभागं अनागामी, चतुभागं न अनागामी, चतुभागं अनागामिफलप्पत्तो पटिलद्धो अधिगतो सच्छिकतो उपसम्पज्ज विहरति, कायेन ¶ फुसित्वा विहरति, चतुभागं न कायेन फुसित्वा विहरति, चतुभागं अन्तरापरिनिब्बायी…पे… उपहच्चपरिनिब्बायी… असङ्खारपरिनिब्बायी… ससङ्खारपरिनिब्बायी… उद्धंसोतो अकनिट्ठगामी, चतुभागं न उद्धंसोतो अकनिट्ठगामीति? न हेवं वत्तब्बे…पे….
३४३. अरहत्तसच्छिकिरियाय पटिपन्नो पुग्गलो दुक्खदस्सनेन किं जहतीति? रूपरागं, अरूपरागं, मानं, उद्धच्चं, अविज्जं, तदेकट्ठे च किलेसे चतुभागं जहतीति. चतुभागं अरहा, चतुभागं न अरहा, चतुभागं अरहत्तप्पत्तो पटिलद्धो अधिगतो सच्छिकतो उपसम्पज्ज विहरति, कायेन फुसित्वा विहरति, चतुभागं न कायेन ¶ फुसित्वा विहरति, चतुभागं वीतरागो…पे… वीतदोसो… वीतमोहो…पे… कतकरणीयो ओहितभारो अनुप्पत्तसदत्थो परिक्खीणभवसंयोजनो सम्मदञ्ञाविमुत्तो उक्खित्तपलिघो सङ्किण्णपरिखो अब्बूळ्हेसिको निरग्गळो अरियो पन्नद्धजो पन्नभारो विसञ्ञुत्तो सुविजितविजयो, दुक्खं तस्स परिञ्ञातं, समुदयो पहीनो, निरोधो सच्छिकतो, मग्गो भावितो, अभिञ्ञेय्यं अभिञ्ञातं, परिञ्ञेय्यं परिञ्ञातं, पहातब्बं पहीनं, भावेतब्बं भावितं…पे… सच्छिकातब्बं ¶ सच्छिकतं, चतुभागं सच्छिकातब्बं न सच्छिकतन्ति? न हेवं वत्तब्बे…पे….
समुदयदस्सनेन ¶ … निरोधदस्सनेन… मग्गदस्सनेन किं जहतीति? रूपरागं, अरूपरागं, मानं, उद्धच्चं, अविज्जं, तदेकट्ठे च किलेसे चतुभागं जहतीति. चतुभागं अरहा, चतुभागं न अरहा, चतुभागं अरहत्तप्पत्तो ¶ पटिलद्धो अधिगतो सच्छिकतो उपसम्पज्ज विहरति, कायेन फुसित्वा विहरति, चतुभागं न कायेन फुसित्वा विहरति, चतुभागं वीतरागो… वीतदोसो… वीतमोहो… कतकरणीयो ओहितभारो अनुप्पत्तसदत्थो परिक्खीणभवसंयोजनो सम्मदञ्ञाविमुत्तो उक्खित्तपलिघो सङ्किण्णपरिखो अब्बूळ्हेसिको निरग्गळो अरियो पन्नद्धजो पन्नभारो विसञ्ञुत्तो सुविजितविजयो, दुक्खं तस्स परिञ्ञातं, समुदयो पहीनो, निरोधो सच्छिकतो, मग्गो भावितो, अभिञ्ञेय्यं अभिञ्ञातं, परिञ्ञेय्यं परिञ्ञातं, पहातब्बं पहीनं, भावेतब्बं भावितं…पे… सच्छिकातब्बं सच्छिकतं, चतुभागं सच्छिकातब्बं न सच्छिकतन्ति? न हेवं वत्तब्बे…पे….
३४४. सोतापत्तिफलसच्छिकिरियाय पटिपन्नो पुग्गलो दुक्खं दक्खन्तो पटिपन्नकोति वत्तब्बोति? आमन्ता. दुक्खे दिट्ठे फले ठितोति वत्तब्बोति? न हेवं वत्तब्बे. समुदयं दक्खन्तो…पे… निरोधं दक्खन्तो पटिपन्नकोति वत्तब्बोति? आमन्ता ¶ . निरोधे दिट्ठे फले ठितोति वत्तब्बोति? न हेवं वत्तब्बे.
सोतापत्तिफलसच्छिकिरियाय पटिपन्नो पुग्गलो मग्गं दक्खन्तो पटिपन्नकोति वत्तब्बो, मग्गे दिट्ठे फले ठितोति वत्तब्बोति? आमन्ता. दुक्खं दक्खन्तो पटिपन्नकोति वत्तब्बो, दुक्खे दिट्ठे फले ठितोति वत्तब्बोति? न हेवं वत्तब्बे…पे… मग्गं ¶ दक्खन्तो पटिपन्नकोति वत्तब्बो, मग्गे दिट्ठे फले ठितोति वत्तब्बोति? आमन्ता. समुदयं दक्खन्तो…पे… निरोधं दक्खन्तो पटिपन्नकोति वत्तब्बो, निरोधे दिट्ठे फले ठितोति वत्तब्बोति? न हेवं वत्तब्बे…पे….
सोतापत्तिफलसच्छिकिरियाय पटिपन्नो पुग्गलो दुक्खं दक्खन्तो पटिपन्नकोति वत्तब्बो, दुक्खे दिट्ठे न वत्तब्बं – ‘‘फले ठितोति वत्तब्बो’’ति? आमन्ता. मग्गं दक्खन्तो पटिपन्नकोति वत्तब्बो, मग्गे दिट्ठे न वत्तब्बं – ‘‘फले ठितोति वत्तब्बो’’ति? न हेवं वत्तब्बे…पे… समुदयं दक्खन्तो… निरोधं दक्खन्तो पटिपन्नकोति ¶ वत्तब्बो, निरोधे दिट्ठे न वत्तब्बं – ‘‘फले ठितोति वत्तब्बो’’ति? आमन्ता. मग्गं दक्खन्तो ‘‘पटिपन्नको’’ति ¶ वत्तब्बो, मग्गे दिट्ठे न वत्तब्बं – ‘‘फले ठितोति वत्तब्बो’’ति? न हेवं वत्तब्बे…पे….
[सकवादीपुच्छालक्खणं] सोतापत्तिफलसच्छिकिरियाय पटिपन्नो पुग्गलो दुक्खं दक्खन्तो पटिपन्नकोति वत्तब्बो, दुक्खे दिट्ठे न वत्तब्बं – ‘‘फले ठितोति वत्तब्बो’’ति? आमन्ता. निरत्थियं दुक्खदस्सनन्ति? न ¶ हेवं वत्तब्बे…पे… समुदयं दक्खन्तो…पे… निरोधं दक्खन्तो पटिपन्नकोति वत्तब्बो, निरोधे दिट्ठे न वत्तब्बं – ‘‘फले ठितोति वत्तब्बो’’ति? आमन्ता. निरत्थियं निरोधदस्सनन्ति? न हेवं वत्तब्बे…पे….
३४५. [परवादीपुच्छालक्खणं] दुक्खे ¶ दिट्ठे चत्तारि सच्चानि दिट्ठानि होन्तीति? आमन्ता. दुक्खसच्चं चत्तारि सच्चानीति? न हेवं वत्तब्बे…पे….
[सकवादीपुच्छालक्खणं] रूपक्खन्धे अनिच्चतो दिट्ठे पञ्चक्खन्धा अनिच्चतो दिट्ठा होन्तीति? आमन्ता. रूपक्खन्धो पञ्चक्खन्धाति? न हेवं वत्तब्बे…पे….
[सकवादीपुच्छालक्खणं] चक्खायतने अनिच्चतो दिट्ठे द्वादसायतनानि अनिच्चतो दिट्ठानि होन्तीति? आमन्ता. चक्खायतनं द्वादसायतनानीति? न हेवं वत्तब्बे…पे….
[सकवादीपुच्छालक्खणं] चक्खुधातुया अनिच्चतो दिट्ठाय अट्ठारस धातुयो अनिच्चतो दिट्ठा होन्तीति? आमन्ता. चक्खुधातु अट्ठारस धातुयोति? न हेवं वत्तब्बे…पे….
[सकवादीपुच्छालक्खणं] चक्खुन्द्रिये अनिच्चतो दिट्ठे बावीसतिन्द्रियानि अनिच्चतो दिट्ठानि होन्तीति? आमन्ता. चक्खुन्द्रियं बावीसतिन्द्रियानीति? न हेवं वत्तब्बे…पे….
[सकवादीपुच्छालक्खणं] चतूहि ञाणेहि सोतापत्तिफलं सच्छिकरोतीति? आमन्ता. चत्तारि सोतापत्तिफलानीति? न हेवं वत्तब्बे…पे… अट्ठहि ञाणेहि सोतापत्तिफलं सच्छिकरोतीति? आमन्ता ¶ ¶ . अट्ठ सोतापत्तिफलानीति? न हेवं वत्तब्बे…पे… द्वादसहि ञाणेहि सोतापत्तिफलं सच्छिकरोतीति? आमन्ता. द्वादस सोतापत्तिफलानीति? न हेवं वत्तब्बे…पे… चतुचत्तारीसाय ञाणेहि सोतापत्तिफलं सच्छिकरोतीति ¶ ? आमन्ता. चतुचत्तारीसं सोतापत्तिफलानीति? न हेवं वत्तब्बे…पे… सत्तसत्ततिया ञाणेहि सोतापत्तिफलं सच्छिकरोतीति? आमन्ता. सत्तसत्तति सोतापत्तिफलानीति? न हेवं वत्तब्बे…पे….
३४६. न ¶ वत्तब्बं – ‘‘अनुपुब्बाभिसमयो’’ति? आमन्ता. ननु वुत्तं भगवता – ‘‘सेय्यथापि, भिक्खवे, महासमुद्दो अनुपुब्बनिन्नो अनुपुब्बपोणो अनुपुब्बपब्भारो, न आयतकेनेव पपातो; एवमेव खो, भिक्खवे, इमस्मिं धम्मविनये अनुपुब्बसिक्खा अनुपुब्बकिरिया अनुपुब्बपटिपदा, न आयतकेनेव अञ्ञापटिवेधो’’ति [चूळव. ३८५; अ. नि. ८.२०; उदा. ४५ उदाने च]. अत्थेव सुत्तन्तोति? आमन्ता. तेन हि अनुपुब्बाभिसमयोति.
न वत्तब्बं – ‘‘अनुपुब्बाभिसमयो’’ति? आमन्ता. ननु वुत्तं भगवता –
‘‘अनुपुब्बेन मेधावी, थोकं थोकं खणे खणे;
कम्मारो रजतस्सेव, निद्धमे मलमत्तनो’’ति [ध. प. २३९ धम्मपदे].
अत्थेव सुत्तन्तोति? आमन्ता. तेन हि अनुपुब्बाभिसमयोति.
अनुपुब्बाभिसमयोति ¶ ? आमन्ता. नन्वायस्मा गवम्पति थेरो भिक्खू एतदवोच – ‘‘सम्मुखा मेतं, आवुसो, भगवतो सुतं सम्मुखा पटिग्गहितं – ‘यो, भिक्खवे, दुक्खं पस्सति दुक्खसमुदयम्पि सो पस्सति, दुक्खनिरोधम्पि पस्सति, दुक्खनिरोधगामिनिं ¶ पटिपदम्पि पस्सति; यो दुक्खसमुदयं पस्सति दुक्खम्पि सो पस्सति, दुक्खनिरोधम्पि पस्सति, दुक्खनिरोधगामिनिं पटिपदम्पि पस्सति; यो दुक्खनिरोधं पस्सति दुक्खम्पि सो पस्सति, दुक्खसमुदयम्पि पस्सति, दुक्खनिरोधगामिनिं पटिपदम्पि पस्सति; यो दुक्खनिरोधगामिनिं पटिपदं पस्सति दुक्खम्पि सो पस्सति, दुक्खसमुदयम्पि पस्सति, दुक्खनिरोधम्पि पस्सती’’’ति [सं. नि. ५.११००]! अत्थेव सुत्तन्तोति? आमन्ता. तेन हि न वत्तब्बं – ‘‘अनुपुब्बाभिसमयो’’ति.
अनुपुब्बाभिसमयोति ¶ ? आमन्ता. ननु वुत्तं भगवता –
‘‘सहावस्स दस्सनसम्पदाय,
तयस्सु धम्मा जहिता भवन्ति;
सक्कायदिट्ठी विचिकिच्छितञ्च,
सीलब्बतं वापि यदत्थि किञ्चि;
चतूहपायेहि च विप्पमुत्तो,
छच्चाभिठानानि अभब्ब कातु’’न्ति.
अत्थेव ¶ सुत्तन्तोति? आमन्ता. तेन हि न वत्तब्बं – ‘‘अनुपुब्बाभिसमयो’’ति.
अनुपुब्बाभिसमयोति? आमन्ता. ननु वुत्तं भगवता – ‘‘यस्मिं, भिक्खवे, समये अरियसावकस्स विरजं वीतमलं धम्मचक्खुं उदपादि – ‘यं किञ्चि समुदयधम्मं सब्बं तं निरोधधम्म’न्ति, सह दस्सनुप्पादा, भिक्खवे, अरियसावकस्स तीणि संयोजनानि पहीयन्ति – सक्कायदिट्ठि, विचिकिच्छा, सीलब्बतपरामासो’’ति! अत्थेव सुत्तन्तोति? आमन्ता. तेन हि न वत्तब्बं – ‘‘अनुपुब्बाभिसमयो’’ति.
अनुपुब्बाभिसमयकथा निट्ठिता.
२. दुतियवग्गो
(१९) १०. वोहारकथा
३४७. बुद्धस्स ¶ ¶ भगवतो वोहारो लोकुत्तरोति? आमन्ता. लोकुत्तरे सोते पटिहञ्ञति नो लोकिये, लोकुत्तरेन विञ्ञाणेन पटिविजानन्ति नो लोकियेन, सावका पटिविजानन्ति नो पुथुज्जनाति? न हेवं वत्तब्बे…पे….
ननु ¶ बुद्धस्स भगवतो वोहारो लोकिये सोते पटिहञ्ञतीति? आमन्ता. हञ्चि बुद्धस्स भगवतो वोहारो लोकिये सोते पटिहञ्ञति, नो च वत रे वत्तब्बे – ‘‘बुद्धस्स भगवतो वोहारो लोकुत्तरो’’ति.
ननु बुद्धस्स भगवतो वोहारं लोकियेन विञ्ञाणेन पटिविजानन्तीति? आमन्ता. हञ्चि बुद्धस्स भगवतो वोहारं लोकियेन विञ्ञाणेन पटिविजानन्ति, नो च वत रे वत्तब्बे – ‘‘बुद्धस्स भगवतो वोहारो लोकुत्तरो’’ति.
ननु बुद्धस्स भगवतो वोहारं पुथुज्जना पटिविजानन्तीति? आमन्ता. हञ्चि बुद्धस्स भगवतो वोहारं पुथुज्जना पटिविजानन्ति, नो च वत रे वत्तब्बे – ‘‘बुद्धस्स भगवतो वोहारो लोकुत्तरो’’ति.
३४८. बुद्धस्स ¶ भगवतो वोहारो लोकुत्तरोति? आमन्ता. मग्गो फलं निब्बानं, सोतापत्तिमग्गो सोतापत्तिफलं, सकदागामिमग्गो सकदागामिफलं, अनागामिमग्गो अनागामिफलं, अरहत्तमग्गो अरहत्तफलं, सतिपट्ठानं ¶ सम्मप्पधानं इद्धिपादो इन्द्रियं बलं बोज्झङ्गोति? न हेवं वत्तब्बे…पे….
बुद्धस्स भगवतो वोहारो लोकुत्तरोति? आमन्ता. अत्थि केचि बुद्धस्स भगवतो वोहारं सुणन्तीति? आमन्ता. लोकुत्तरो ¶ धम्मो सोतविञ्ञेय्यो, सोतस्मिं पटिहञ्ञति, सोतस्स आपाथं आगच्छतीति? न हेवं वत्तब्बे…पे….
ननु लोकुत्तरो धम्मो न सोतविञ्ञेय्यो, न सोतस्मिं पटिहञ्ञति, न सोतस्स आपाथं आगच्छतीति? आमन्ता. हञ्चि लोकुत्तरो धम्मो न सोतविञ्ञेय्यो, न सोतस्मिं पटिहञ्ञति, न सोतस्स आपाथं आगच्छति, नो च वत रे वत्तब्बे – ‘‘बुद्धस्स भगवतो वोहारो लोकुत्तरो’’ति.
३४९. बुद्धस्स भगवतो वोहारो लोकुत्तरोति? आमन्ता. अत्थि केचि बुद्धस्स भगवतो ¶ वोहारे रज्जेय्युन्ति? आमन्ता. लोकुत्तरो धम्मो रागट्ठानियो रजनीयो कमनीयो मदनीयो बन्धनीयो मुच्छनीयोति? न हेवं वत्तब्बे…पे….
ननु लोकुत्तरो धम्मो न रागट्ठानियो न रजनीयो न कमनीयो न मदनीयो न बन्धनीयो न मुच्छनीयोति? आमन्ता. हञ्चि लोकुत्तरो धम्मो न रागट्ठानियो न रजनीयो न कमनीयो न मदनीयो न बन्धनीयो न मुच्छनीयो, नो च वत रे वत्तब्बे – ‘‘बुद्धस्स भगवतो वोहारो लोकुत्तरो’’ति.
बुद्धस्स ¶ भगवतो वोहारो लोकुत्तरोति? आमन्ता. अत्थि केचि बुद्धस्स भगवतो वोहारे दुस्सेय्युन्ति? आमन्ता. लोकुत्तरो धम्मो दोसट्ठानियो कोपट्ठानियो पटिघट्ठानियोति? न हेवं वत्तब्बे…पे….
ननु लोकुत्तरो धम्मो न दोसट्ठानियो न कोपट्ठानियो न पटिघट्ठानियोति? आमन्ता. हञ्चि लोकुत्तरो धम्मो न दोसट्ठानियो न ¶ कोपट्ठानियो ¶ न पटिघट्ठानियो, नो च वत रे वत्तब्बे – ‘‘बुद्धस्स भगवतो वोहारो लोकुत्तरो’’ति.
बुद्धस्स भगवतो वोहारो लोकुत्तरोति? आमन्ता. अत्थि केचि बुद्धस्स भगवतो वोहारे मुय्हेय्युन्ति? आमन्ता. लोकुत्तरो धम्मो मोहट्ठानियो अञ्ञाणकरणो अचक्खुकरणो पञ्ञानिरोधिको विघातपक्खिको अनिब्बानसंवत्तनिकोति? न हेवं वत्तब्बे…पे….
ननु लोकुत्तरो धम्मो न मोहट्ठानियो न अञ्ञाणकरणो न अचक्खुकरणो पञ्ञावुद्धिको अविघातपक्खिको निब्बानसंवत्तनिकोति? आमन्ता. हञ्चि लोकुत्तरो धम्मो न मोहट्ठानियो न अञ्ञाणकरणो न अचक्खुकरणो पञ्ञावुद्धिको अविघातपक्खिको निब्बानसंवत्तनिको, नो च वत रे वत्तब्बे – ‘‘बुद्धस्स भगवतो वोहारो लोकुत्तरो’’ति.
३५०. बुद्धस्स भगवतो वोहारो लोकुत्तरोति? आमन्ता. ये ¶ केचि बुद्धस्स भगवतो वोहारं सुणन्ति, सब्बे ते मग्गं भावेन्तीति? न हेवं वत्तब्बे…पे….
ये ¶ केचि बुद्धस्स भगवतो वोहारं सुणन्ति, सब्बे ते मग्गं भावेन्तीति? आमन्ता. बालपुथुज्जना बुद्धस्स भगवतो वोहारं सुणन्ति, बालपुथुज्जना मग्गं भावेन्तीति? न हेवं वत्तब्बे…पे… मातुघातको मग्गं भावेति…पे… पितुघातको… अरहन्तघातको… रुहिरुप्पादको… सङ्घभेदको बुद्धस्स भगवतो वोहारं सुणाति, सङ्घभेदको मग्गं भावेतीति? न हेवं वत्तब्बे…पे….
३५१. लब्भा ¶ सोवण्णमयाय लट्ठिया धञ्ञपुञ्जोपि सुवण्णपुञ्जोपि आचिक्खितुन्ति? आमन्ता. एवमेवं भगवा लोकुत्तरेन वोहारेन लोकियम्पि लोकुत्तरम्पि धम्मं वोहरतीति.
लब्भा एलण्डियाय लट्ठिया धञ्ञपुञ्जोपि सुवण्णपुञ्जोपि आचिक्खितुन्ति? आमन्ता. एवमेवं भगवा लोकियेन वोहारेन लोकियम्पि लोकुत्तरम्पि धम्मं वोहरतीति.
३५२. बुद्धस्स ¶ भगवतो वोहारो लोकियं वोहरन्तस्स लोकियो होति, लोकुत्तरं वोहरन्तस्स लोकुत्तरो होतीति? आमन्ता. लोकियं वोहरन्तस्स लोकिये सोते पटिहञ्ञति, लोकुत्तरं वोहरन्तस्स लोकुत्तरे सोते पटिहञ्ञति; लोकियं वोहरन्तस्स लोकियेन विञ्ञाणेन पटिविजानन्ति, लोकुत्तरं वोहरन्तस्स लोकुत्तरेन विञ्ञाणेन पटिविजानन्ति; लोकियं वोहरन्तस्स पुथुज्जना पटिविजानन्ति ¶ , लोकुत्तरं वोहरन्तस्स सावका पटिविजानन्तीति? न हेवं वत्तब्बे…पे….
न वत्तब्बं – ‘‘बुद्धस्स भगवतो वोहारो लोकियं वोहरन्तस्स लोकियो होति, लोकुत्तरं वोहरन्तस्स लोकुत्तरो होतीति? आमन्ता. ननु भगवा लोकियम्पि लोकुत्तरम्पि धम्मं वोहरतीति? आमन्ता. हञ्चि भगवा लोकियम्पि लोकुत्तरम्पि धम्मं वोहरति, तेन वत रे वत्तब्बे – ‘‘बुद्धस्स भगवतो वोहारो लोकियं वोहरन्तस्स लोकियो होति, लोकुत्तरं वोहरन्तस्स लोकुत्तरो होती’’ति.
बुद्धस्स भगवतो वोहारो लोकियं वोहरन्तस्स लोकियो होति, लोकुत्तरं वोहरन्तस्स लोकुत्तरो होतीति? आमन्ता. मग्गं वोहरन्तस्स मग्गो होति, अमग्गं वोहरन्तस्स ¶ अमग्गो ¶ होति, फलं वोहरन्तस्स फलं होति, अफलं वोहरन्तस्स अफलं होति, निब्बानं वोहरन्तस्स निब्बानं होति, अनिब्बानं वोहरन्तस्स अनिब्बानं होति, सङ्खतं वोहरन्तस्स सङ्खतं होति, असङ्खतं वोहरन्तस्स असङ्खतं होति, रूपं वोहरन्तस्स रूपं होति, अरूपं वोहरन्तस्स अरूपं होति, वेदनं वोहरन्तस्स वेदना होति, अवेदनं वोहरन्तस्स अवेदना होति, सञ्ञं वोहरन्तस्स सञ्ञा होति, असञ्ञं वोहरन्तस्स असञ्ञा होति, सङ्खारे वोहरन्तस्स सङ्खारा होन्ति, असङ्खारे वोहरन्तस्स असङ्खारा होन्ति, विञ्ञाणं वोहरन्तस्स विञ्ञाणं होति, अविञ्ञाणं वोहरन्तस्स अविञ्ञाणं होतीति ¶ ? न हेवं वत्तब्बे…पे….
वोहारकथा निट्ठिता.
२. दुतियवग्गो
(२०) ११. निरोधकथा
३५३. द्वे ¶ निरोधाति? आमन्ता. द्वे दुक्खनिरोधाति? न हेवं वत्तब्बे…पे… द्वे दुक्खनिरोधाति? आमन्ता. द्वे निरोधसच्चानीति? न हेवं वत्तब्बे…पे… द्वे निरोधसच्चानीति? आमन्ता. द्वे दुक्खसच्चानीति? न हेवं वत्तब्बे…पे… द्वे निरोधसच्चानीति? आमन्ता. द्वे समुदयसच्चानीति? न हेवं वत्तब्बे…पे… द्वे निरोधसच्चानीति? आमन्ता. द्वे ¶ मग्गसच्चानीति? न हेवं वत्तब्बे…पे….
द्वे निरोधसच्चानीति? आमन्ता. द्वे ताणानि…पे… द्वे लेणानि… द्वे सरणानि… द्वे परायणानि… द्वे अच्चुतानि… द्वे अमतानि… द्वे निब्बानानीति? न हेवं वत्तब्बे…पे….
द्वे निब्बानानीति? आमन्ता. अत्थि द्विन्नं निब्बानानं उच्चनीचता हीनपणीतता उक्कंसावकंसो सीमा वा भेदो वा राजि वा अन्तरिका वाति? न हेवं वत्तब्बे…पे….
द्वे निरोधाति? आमन्ता. ननु अप्पटिसङ्खानिरुद्धे सङ्खारे पटिसङ्खा निरोधेन्तीति? आमन्ता. हञ्चि अप्पटिसङ्खानिरुद्धे सङ्खारे ¶ पटिसङ्खा निरोधेन्ति, नो च वत रे वत्तब्बे – ‘‘द्वे निरोधा’’ति.
न वत्तब्बं – ‘‘द्वे निरोधा’’ति? आमन्ता. ननु अप्पटिसङ्खानिरुद्धापि सङ्खारा अच्चन्तभग्गा, पटिसङ्खानिरुद्धापि सङ्खारा अच्चन्तभग्गाति? आमन्ता. हञ्चि अप्पटिसङ्खानिरुद्धापि सङ्खारा अच्चन्तभग्गा, पटिसङ्खानिरुद्धापि सङ्खारा अच्चन्तभग्गा, तेन वत रे वत्तब्बे – ‘‘द्वे निरोधा’’ति.
द्वे ¶ निरोधाति? आमन्ता. पटिसङ्खानिरुद्धापि [पटिसङ्खानिरुद्धा (?)] सङ्खारा अरियमग्गं आगम्म निरुद्धाति? आमन्ता. अप्पटिसङ्खानिरुद्धा ¶ सङ्खारा अरियमग्गं आगम्म निरुद्धाति? न हेवं वत्तब्बे…पे….
द्वे ¶ निरोधाति? आमन्ता. पटिसङ्खानिरुद्धा सङ्खारा न पुन उप्पज्जन्तीति? आमन्ता. अप्पटिसङ्खानिरुद्धा सङ्खारा न पुन उप्पज्जन्तीति? न हेवं वत्तब्बे…पे… तेन हि न वत्तब्बं – ‘‘द्वे निरोधा’’ति.
निरोधकथा निट्ठिता.
दुतियवग्गो.
तस्सुद्दानं –
परूपहारो अञ्ञाणं, कङ्खा परवितारणा;
वचीभेदो दुक्खाहारो, चित्तट्ठिति च कुक्कुळा;
अनुपुब्बाभिसमयो, वोहारो च निरोधकोति.
३. ततियवग्गो
(२१) १. बलकथा
३५४. तथागतबलं ¶ ¶ ¶ सावकसाधारणन्ति? आमन्ता. तथागतबलं सावकबलं, सावकबलं तथागतबलन्ति? न हेवं वत्तब्बे…पे….
तथागतबलं सावकसाधारणन्ति? आमन्ता. तञ्ञेव तथागतबलं तं सावकबलं, तञ्ञेव सावकबलं तं तथागतबलन्ति? न हेवं वत्तब्बे…पे….
तथागतबलं सावकसाधारणन्ति? आमन्ता. यादिसं तथागतबलं तादिसं सावकबलं, यादिसं सावकबलं तादिसं तथागतबलन्ति? न हेवं वत्तब्बे…पे….
तथागतबलं सावकसाधारणन्ति? आमन्ता. यादिसो तथागतस्स पुब्बयोगो पुब्बचरिया धम्मक्खानं धम्मदेसना तादिसो सावकस्स पुब्बयोगो पुब्बचरिया धम्मक्खानं धम्मदेसनाति? न हेवं वत्तब्बे…पे….
तथागतबलं सावकसाधारणन्ति? आमन्ता. तथागतो जिनो सत्था सम्मासम्बुद्धो सब्बञ्ञू सब्बदस्सावी धम्मस्सामी धम्मप्पटिसरणोति? आमन्ता ¶ . सावको जिनो सत्था सम्मासम्बुद्धो सब्बञ्ञू सब्बदस्सावी धम्मस्सामी धम्मप्पटिसरणोति? न हेवं वत्तब्बे…पे….
तथागतबलं सावकसाधारणन्ति? आमन्ता. तथागतो अनुप्पन्नस्स ¶ मग्गस्स उप्पादेता असञ्जातस्स मग्गस्स ¶ सञ्जनेता अनक्खातस्स मग्गस्स अक्खाता मग्गञ्ञू मग्गविदू मग्गकोविदोति? आमन्ता. सावको अनुप्पन्नस्स मग्गस्स उप्पादेता असञ्जातस्स मग्गस्स सञ्जनेता अनक्खातस्स मग्गस्स अक्खाता मग्गञ्ञू मग्गविदू मग्गकोविदोति? न हेवं वत्तब्बे…पे….
इन्द्रियपरोपरियत्तं ¶ यथाभूतं ञाणं तथागतबलं सावकसाधारणन्ति? आमन्ता. सावको सब्बञ्ञू सब्बदस्सावीति? न हेवं वत्तब्बे…पे….
३५५. सावको ठानाठानं जानातीति? आमन्ता. हञ्चि सावको ठानाठानं जानाति, तेन वत रे वत्तब्बे – ‘‘ठानाठानं यथाभूतं ञाणं तथागतबलं सावकसाधारण’’न्ति.
सावको अतीतानागतपच्चुप्पन्नानं कम्मसमादानानं ठानसो हेतुसो विपाकं जानातीति? आमन्ता. हञ्चि सावको अतीतानागतपच्चुप्पन्नानं कम्मसमादानानं ठानसो हेतुसो विपाकं जानाति, तेन वत रे वत्तब्बे – ‘‘अतीतानागतपच्चुप्पन्नानं कम्मसमादानानं ठानसो हेतुसो विपाकं यथाभूतं ञाणं तथागतबलं सावकसाधारण’’न्ति.
सावको सब्बत्थगामिनिं पटिपदं जानातीति? आमन्ता. हञ्चि सावको सब्बत्थगामिनिं पटिपदं जानाति, तेन वत रे वत्तब्बे – ‘‘सब्बत्थगामिनिं पटिपदं यथाभूतं ञाणं तथागतबलं सावकसाधारण’’न्ति.
सावको ¶ अनेकधातुं नानाधातुं लोकं जानातीति? आमन्ता. हञ्चि सावको अनेकधातुं नानाधातुं लोकं जानाति, तेन वत रे वत्तब्बे – ‘‘अनेकधातुं नानाधातुं लोकं यथाभूतं ञाणं तथागतबलं सावकसाधारण’’न्ति.
सावको ¶ सत्तानं नानाधिमुत्तिकतं जानातीति? आमन्ता. हञ्चि सावको सत्तानं नानाधिमुत्तिकतं जानाति, तेन वत रे वत्तब्बे – ‘‘सत्तानं ¶ नानाधिमुत्तिकतं यथाभूतं ञाणं तथागतबलं सावकसाधारण’’न्ति.
सावको झानविमोक्खसमाधिसमापत्तीनं संकिलेसं वोदानं वुट्ठानं जानातीति? आमन्ता. हञ्चि सावको झानविमोक्खसमाधिसमापत्तीनं संकिलेसं वोदानं वुट्ठानं जानाति, तेन वत रे वत्तब्बे – ‘‘झानविमोक्खसमाधिसमापत्तीनं संकिलेसं वोदानं वुट्ठानं यथाभूतं ञाणं तथागतबलं सावकसाधारण’’न्ति.
सावको ¶ पुब्बेनिवासानुस्सतिं जानातीति? आमन्ता. हञ्चि सावको पुब्बेनिवासानुस्सतिं जानाति, तेन वत रे वत्तब्बे – ‘‘पुब्बेनिवासानुस्सति यथाभूतं ञाणं तथागतबलं सावकसाधारण’’न्ति.
सावको सत्तानं चुतूपपातं जानातीति? आमन्ता. हञ्चि सावको सत्तानं चुतूपपातं जानाति, तेन वत रे वत्तब्बे – ‘‘सत्तानं चुतूपपातं यथाभूतं ञाणं तथागतबलं सावकसाधारण’’न्ति.
ननु तथागतस्सापि आसवा खीणा सावकस्सापि आसवा खीणाति ¶ ? आमन्ता. अत्थि किञ्चि नानाकरणं तथागतस्स वा सावकस्स वा आसवक्खयेन वा आसवक्खयं विमुत्तिया वा विमुत्तीति? नत्थि. हञ्चि नत्थि किञ्चि नानाकरणं तथागतस्स वा सावकस्स वा आसवक्खयेन वा आसवक्खयं विमुत्तिया वा विमुत्ति, तेन वत रे वत्तब्बे – ‘‘आसवानं खये यथाभूतं ञाणं तथागतबलं सावकसाधारण’’न्ति.
३५६. आसवानं खये यथाभूतं ञाणं तथागतबलं सावकसाधारणन्ति? आमन्ता ¶ . ठानाठाने यथाभूतं ञाणं तथागतबलं सावकसाधारणन्ति? न हेवं वत्तब्बे…पे….
आसवानं खये यथाभूतं ञाणं तथागतबलं सावकसाधारणन्ति? आमन्ता. सत्तानं चुतूपपाते यथाभूतं ञाणं तथागतबलं सावकसाधारणन्ति? न हेवं वत्तब्बे…पे….
ठानाठाने यथाभूतं ञाणं तथागतबलं सावकअसाधारणन्ति? आमन्ता. आसवानं खये यथाभूतं ञाणं तथागतबलं सावकअसाधारणन्ति? न हेवं वत्तब्बे…पे….
सत्तानं ¶ चुतूपपाते यथाभूतं ञाणं तथागतबलं सावकअसाधारणन्ति? आमन्ता. आसवानं खये यथाभूतं ञाणं तथागतबलं सावकअसाधारणन्ति? न हेवं वत्तब्बे…पे….
इन्द्रियपरोपरियत्तं यथाभूतं ञाणं तथागतबलं सावकअसाधारणन्ति? आमन्ता. ठानाठाने यथाभूतं ञाणं तथागतबलं सावकअसाधारणन्ति ¶ ? न हेवं वत्तब्बे [अयमेत्थ साधारणपक्खं सन्धाय पटिक्खेपो (टीका ओलोकेतब्बा)] …पे….
इन्द्रियपरोपरियत्तं ¶ यथाभूतं ञाणं तथागतबलं सावकअसाधारणन्ति? आमन्ता…पे…. आसवानं खये यथाभूतं ञाणं तथागतबलं सावकअसाधारणन्ति? न हेवं वत्तब्बे…पे….
ठानाठाने यथाभूतं ञाणं तथागतबलं सावकसाधारणन्ति? आमन्ता. इन्द्रियपरोपरियत्तं यथाभूतं ञाणं तथागतबलं सावकसाधारणन्ति? न ¶ हेवं वत्तब्बे…पे….
आसवानं खये यथाभूतं ञाणं तथागतबलं सावकसाधारणन्ति? आमन्ता. इन्द्रियपरोपरियत्तं यथाभूतं ञाणं तथागतबलं सावकसाधारणन्ति? न हेवं वत्तब्बे…पे….
बलकथा निट्ठिता.
३. ततियवग्गो
(२२) २. अरियन्तिकथा
३५७. ठानाठाने यथाभूतं ञाणं तथागतबलं अरियन्ति? आमन्ता. मग्गो फलं निब्बानं, सोतापत्तिमग्गो सोतापत्तिफलं, सकदागामिमग्गो सकदागामिफलं, अनागामिमग्गो अनागामिफलं, अरहत्तमग्गो अरहत्तफलं, सतिपट्ठानं सम्मप्पधानं इद्धिपादो इन्द्रियं बलं बोज्झङ्गोति? न हेवं वत्तब्बे…पे….
ठानाठाने यथाभूतं ञाणं तथागतबलं अरियन्ति? आमन्ता ¶ . सुञ्ञतारम्मणन्ति? न हेवं वत्तब्बे…पे…. सुञ्ञतारम्मणन्ति? आमन्ता. ठानाठानञ्च ¶ मनसि करोति, सुञ्ञतञ्च मनसि करोतीति? न हेवं वत्तब्बे…पे….
ठानाठानञ्च ¶ मनसि करोति, सुञ्ञतञ्च मनसि करोतीति? आमन्ता. द्विन्नं फस्सानं द्विन्नं चित्तानं समोधानं होतीति? न ¶ हेवं वत्तब्बे…पे… ठानाठाने यथाभूतं ञाणं तथागतबलं अरियन्ति? आमन्ता. अनिमित्तारम्मणं…पे… अप्पणिहितारम्मणन्ति? न हेवं वत्तब्बे…पे… अप्पणिहितारम्मणन्ति? आमन्ता. ठानाठानञ्च मनसि करोति, अप्पणिहितञ्च मनसि करोतीति? न हेवं वत्तब्बे…पे….
ठानाठानञ्च मनसि करोति, अप्पणिहितञ्च मनसि करोतीति? आमन्ता. द्विन्नं फस्सानं द्विन्नं चित्तानं समोधानं होतीति? न हेवं वत्तब्बे…पे….
३५८. सतिपट्ठाना अरिया सुञ्ञतारम्मणाति? आमन्ता. ठानाठाने यथाभूतं ञाणं तथागतबलं अरियं सुञ्ञतारम्मणन्ति? न हेवं वत्तब्बे…पे….
सतिपट्ठाना अरिया अनिमित्तारम्मणा…पे… अप्पणिहितारम्मणाति? आमन्ता. ठानाठाने यथाभूतं ञाणं तथागतबलं अरियं अप्पणिहितारम्मणन्ति? न हेवं वत्तब्बे…पे….
सम्मप्पधाना, इद्धिपादा, इन्द्रिया, बला, बोज्झङ्गा अरिया सुञ्ञतारम्मणाति? आमन्ता. ठानाठाने यथाभूतं ञाणं ¶ तथागतबलं अरियं सुञ्ञतारम्मणन्ति? न हेवं वत्तब्बे…पे….
बोज्झङ्गा अरिया अनिमित्तारम्मणा… अप्पणिहितारम्मणाति? आमन्ता ¶ . ठानाठाने यथाभूतं ञाणं तथागतबलं अरियं अप्पणिहितारम्मणन्ति? न हेवं वत्तब्बे…पे….
३५९. ठानाठाने यथाभूतं ञाणं तथागतबलं अरियं न वत्तब्बं – ‘‘सुञ्ञतारम्मण’’न्ति? आमन्ता. सतिपट्ठाना अरिया न वत्तब्बा – ‘‘सुञ्ञतारम्मणा’’ति? न हेवं वत्तब्बे…पे….
ठानाठाने यथाभूतं ञाणं तथागतबलं अरियं न वत्तब्बं – अनिमित्तारम्मणं…पे… अप्पणिहितारम्मणन्ति ¶ ? आमन्ता. सतिपट्ठाना अरिया न वत्तब्बा – ‘‘अप्पणिहितारम्मणा’’ति? न हेवं वत्तब्बे…पे….
ठानाठाने ¶ यथाभूतं ञाणं तथागतबलं अरियं न वत्तब्बं – सुञ्ञतारम्मणं…पे… अनिमित्तारम्मणं…पे… अप्पणिहितारम्मणन्ति? आमन्ता. सम्मप्पधानं…पे… बोज्झङ्गा अरिया न वत्तब्बा – ‘‘अप्पणिहितारम्मणा’’ति? न हेवं वत्तब्बे…पे….
३६०. सत्तानं चुतूपपाते यथाभूतं ञाणं तथागतबलं अरियन्ति? आमन्ता. मग्गो फलं निब्बानं, सोतापत्तिमग्गो सोतापत्तिफलं…पे… बोज्झङ्गोति? न हेवं वत्तब्बे…पे….
सत्तानं चुतूपपाते यथाभूतं ञाणं तथागतबलं अरियन्ति? आमन्ता. सुञ्ञतारम्मणन्ति? न हेवं वत्तब्बे…पे… सुञ्ञातारम्मणन्ति ¶ ? आमन्ता. सत्तानं चुतूपपातञ्च मनसि करोति ¶ , सुञ्ञतञ्च मनसि करोतीति? न हेवं वत्तब्बे…पे….
सत्तानं चुतूपपातञ्च मनसि करोति, सुञ्ञतञ्च मनसि करोतीति? आमन्ता. द्विन्नं फस्सानं द्विन्नं चित्तानं समोधानं होतीति? न हेवं वत्तब्बे…पे….
सत्तानं चुतूपपाते यथाभूतं ञाणं तथागतबलं अरियन्ति? आमन्ता. अनिमित्तारम्मणं अप्पणिहितारम्मणन्ति? न हेवं वत्तब्बे…पे… अप्पणिहितारम्मणन्ति? आमन्ता. सत्तानं चुतूपपातञ्च मनसि करोति, अप्पणिहितञ्च मनसि करोतीति? न हेवं वत्तब्बे…पे….
सत्तानं चुतूपपातञ्च मनसि करोति, अप्पणिहितञ्च मनसि करोतीति? आमन्ता. द्विन्नं फस्सानं द्विन्नं चित्तानं समोधानं होतीति? न हेवं वत्तब्बे…पे….
३६१. सतिपट्ठाना अरिया सुञ्ञतारम्मणा…पे… अनिमित्तारम्मणा…पे… अप्पणिहितारम्मणाति? आमन्ता. सत्तानं चुतूपपाते यथाभूतं ञाणं तथागतबलं अरियं अप्पणिहितारम्मणन्ति? न हेवं वत्तब्बे…पे….
सम्मप्पधानं ¶ ¶ …पे… बोज्झङ्गा अरिया सुञ्ञतारम्मणा…पे… अनिमित्तारम्मणा…पे… अप्पणिहितारम्मणाति? आमन्ता. सत्तानं चुतूपपाते यथाभूतं ञाणं तथागतबलं अरियं अप्पणिहितारम्मणन्ति? न हेवं वत्तब्बे…पे….
सत्तानं ¶ चुतूपपाते यथाभूतं ञाणं तथागतबलं अरियं न वत्तब्बं – सुञ्ञतारम्मणं…पे… अनिमित्तारम्मणं…पे… अप्पणिहितारम्मणन्ति? आमन्ता. सतिपट्ठाना अरिया न वत्तब्बा – ‘‘अप्पपणिहितारम्मणा’’ति ¶ ? न हेवं वत्तब्बे…पे….
३६२. सत्तानं चुतूपपाते यथाभूतं ञाणं तथागतबलं अरियं न वत्तब्बं – सुञ्ञतारम्मणं…पे… अनिमित्तारम्मणं…पे… अप्पणिहितारम्मणन्ति? आमन्ता. सम्मप्पधाना…पे… बोज्झङ्गा अरिया न वत्तब्बा – ‘‘अप्पणिहितारम्मणा’’ति? न हेवं वत्तब्बे…पे….
आसवानं खये यथाभूतं ञाणं तथागतबलं अरियन्ति? आमन्ता. ठानाठाने यथाभूतं ञाणं तथागतबलं अरियन्ति? न हेवं वत्तब्बे…पे….
आसवानं ¶ खये यथाभूतं ञाणं तथागतबलं अरियन्ति? आमन्ता. सत्तानं चुतूपपाते यथाभूतं ञाणं तथागतबलं अरियन्ति? न हेवं वत्तब्बे…पे….
ठानाठाने यथाभूतं ञाणं तथागतबलं न वत्तब्बं – ‘‘अरिय’’न्ति? आमन्ता. आसवानं खये यथाभूतं ञाणं तथागतबलं न वत्तब्बं – ‘‘अरिय’’न्ति? न हेवं वत्तब्बे …पे….
सत्तानं चुतूपपाते यथाभूतं ञाणं तथागतबलं न वत्तब्बं – ‘‘अरिय’’न्ति? आमन्ता. आसवानं खये यथाभूतं ञाणं तथागतबलं न वत्तब्बं – ‘‘अरिय’’न्ति? न हेवं वत्तब्बे…पे….
आसवानं ¶ खये यथाभूतं ञाणं तथागतबलं अरियं सुञ्ञतारम्मणन्ति? आमन्ता. ठानाठाने यथाभूतं ञाणं तथागतबलं अरियं सुञ्ञतारम्मणन्ति? न हेवं वत्तब्बे…पे….
आसवानं खये ¶ यथाभूतं ञाणं तथागतबलं अरियं अनिमित्तारम्मणं… अप्पणिहितारम्मणन्ति? आमन्ता. ठानाठाने यथाभूतं ञाणं तथागतबलं अरियं अप्पणिहितारम्मणन्ति? न हेवं वत्तब्बे…पे….
आसवानं खये यथाभूतं ञाणं तथागतबलं अरियं सुञ्ञतारम्मणं…पे… अनिमित्तारम्मणं…पे… अप्पणिहितारम्मणन्ति? आमन्ता…पे…. सत्तानं चुतूपपाते ¶ यथाभूतं ञाणं तथागतबलं अरियं अप्पणिहितारम्मणन्ति? न हेवं वत्तब्बे…पे….
ठानाठाने ¶ यथाभूतं ञाणं तथागतबलं अरियं न वत्तब्बं – ‘‘सुञ्ञतारम्मण’’न्ति? आमन्ता. आसवानं खये यथाभूतं ञाणं तथागतबलं अरियं न वत्तब्बं – ‘‘सुञ्ञतारम्मण’’न्ति? न हेवं वत्तब्बे…पे….
ठानाठाने यथाभूतं ञाणं तथागतबलं अरियं न वत्तब्बं – अनिमित्तारम्मणं… अप्पणिहितारम्मणन्ति? आमन्ता. आसवानं खये यथाभूतं ञाणं तथागतबलं अरियं न वत्तब्बं – ‘‘अप्पणिहितारम्मण’’न्ति? न हेवं वत्तब्बे…पे….
सत्तानं चुतूपपाते यथाभूतं ञाणं तथागतबलं अरियं न वत्तब्बं – सुञ्ञतारम्मणं…पे… अनिमित्तारम्मणं…पे… अप्पणिहितारम्मणन्ति? आमन्ता. आसवानं खये यथाभूतं ञाणं तथागतबलं अरियं न वत्तब्बं – ‘‘अप्पणिहितारम्मण’’न्ति? न हेवं वत्तब्बे…पे….
अरियन्तिकथा निट्ठिता.
३. ततियवग्गो
(२३) ३. विमुत्तिकथा
३६३. सरागं ¶ ¶ चित्तं विमुच्चतीति? आमन्ता. रागसहगतं रागसहजातं रागसंसट्ठं रागसम्पयुत्तं रागसहभु रागानुपरिवत्ति अकुसलं लोकियं सासवं संयोजनियं गन्थनियं ओघनियं योगनियं नीवरणियं परामट्ठं उपादानियं संकिलेसियं चित्तं विमुच्चतीति? न हेवं वत्तब्बे…पे….
सफस्सं चित्तं विमुच्चति, फस्सो च चित्तञ्च उभो विमुच्चन्तीति? आमन्ता. सरागं ¶ चित्तं विमुच्चति, रागो च चित्तञ्च उभो विमुच्चन्तीति? न हेवं वत्तब्बे…पे….
सवेदनं…पे… ससञ्ञं…पे… सचेतनं…पे… सपञ्ञं [ससञ्ञं (सी. क.)] चित्तं विमुच्चति, पञ्ञा च चित्तञ्च उभो विमुच्चन्तीति? आमन्ता. सरागं चित्तं विमुच्चति, रागो च चित्तञ्च उभो विमुच्चन्तीति? न हेवं वत्तब्बे…पे….
सफस्सं ¶ सरागं चित्तं विमुच्चति, फस्सो च चित्तञ्च उभो विमुच्चन्तीति? आमन्ता. रागो च चित्तञ्च उभो विमुच्चन्तीति? न हेवं वत्तब्बे…पे….
सवेदनं सरागं…पे… ससञ्ञं सरागं…पे… सचेतनं सरागं…पे… सपञ्ञं सरागं चित्तं विमुच्चति, पञ्ञा च चित्तञ्च उभो विमुच्चन्तीति? आमन्ता. रागो च चित्तञ्च उभो विमुच्चन्तीति? न हेवं वत्तब्बे…पे….
३६४. सदोसं ¶ चित्तं विमुच्चतीति? आमन्ता. दोससहगतं दोससहजातं दोससंसट्ठं दोससम्पयुत्तं दोससहभु दोसानुपरिवत्ति अकुसलं लोकियं सासवं…पे… संकिलेसियं चित्तं विमुच्चतीति? न हेवं वत्तब्बे…पे….
सफस्सं ¶ चित्तं विमुच्चति, फस्सो च चित्तञ्च उभो विमुच्चन्तीति? आमन्ता. सदोसं चित्तं विमुच्चति, दोसो च चित्तञ्च उभो विमुच्चन्तीति? न हेवं वत्तब्बे…पे….
सवेदनं…पे… ससञ्ञं…पे… सचेतनं…पे… सपञ्ञं चित्तं विमुच्चति, पञ्ञा च चित्तञ्च उभो विमुच्चन्तीति? आमन्ता ¶ . सदोसं चित्तं विमुच्चति, दोसो च चित्तञ्च उभो विमुच्चन्तीति? न हेवं वत्तब्बे…पे….
सफस्सं सदोसं चित्तं विमुच्चति, फस्सो च चित्तञ्च उभो विमुच्चन्तीति? आमन्ता. सदोसं चित्तं विमुच्चति, दोसो च चित्तञ्च उभो विमुच्चन्तीति? न हेवं वत्तब्बे…पे….
सवेदनं सदोसं… ससञ्ञं सदोसं… सचेतनं सदोसं… सपञ्ञं सदोसं चित्तं विमुच्चति, पञ्ञा च चित्तञ्च उभो विमुच्चन्तीति? आमन्ता. दोसो च चित्तञ्च उभो विमुच्चन्तीति? न हेवं वत्तब्बे…पे….
३६५. समोहं चित्तं विमुच्चतीति? आमन्ता. मोहसहगतं मोहसहजातं मोहसंसट्ठं मोहसम्पयुत्तं मोहसहभु मोहानुपरिवत्ति अकुसलं ¶ लोकियं सासवं…पे… संकिलेसियं चित्तं विमुच्चतीति? न हेवं वत्तब्बे…पे….
सफस्सं चित्तं विमुच्चति, फस्सो च चित्तञ्च उभो विमुच्चन्तीति? आमन्ता. समोहं चित्तं विमुच्चति, मोहो च चित्तञ्च उभो विमुच्चन्तीति? न हेवं वत्तब्बे…पे….
सवेदनं ¶ … ससञ्ञं… सचेतनं… सपञ्ञं चित्तं विमुच्चति, पञ्ञा च चित्तञ्च उभो विमुच्चन्तीति? आमन्ता. समोहं चित्तं विमुच्चति, मोहो च चित्तञ्च उभो विमुच्चन्तीति? न हेवं वत्तब्बे…पे….
सफस्सं ¶ समोहं चित्तं विमुच्चति, फस्सो च चित्तञ्च उभो विमुच्चन्तीति? आमन्ता ¶ . मोहो च चित्तञ्च उभो विमुच्चन्तीति? न हेवं वत्तब्बे…पे….
सवेदनं समोहं… ससञ्ञं समोहं… सचेतनं समोहं…पे… सपञ्ञं समोहं चित्तं विमुच्चति, पञ्ञा च चित्तञ्च उभो विमुच्चन्तीति? आमन्ता. मोहो च चित्तञ्च उभो विमुच्चन्तीति? न हेवं वत्तब्बे…पे….
सरागं सदोसं समोहं चित्तं विमुच्चतीति? आमन्ता. वीतरागं वीतदोसं वीतमोहं निक्किलेसं चित्तं विमुच्चतीति? न हेवं वत्तब्बे…पे… तेन हि न वत्तब्बं – ‘‘सरागं सदोसं समोहं चित्तं विमुच्चती’’ति.
विमुत्तिकथा निट्ठिता.
३. ततियवग्गो
(२४) ४. विमुच्चमानकथा
३६६. विमुत्तं ¶ विमुच्चमानन्ति? आमन्ता. एकदेसं विमुत्तं, एकदेसं अविमुत्तन्ति? न हेवं वत्तब्बे…पे….
एकदेसं विमुत्तं, एकदेसं अविमुत्तन्ति? आमन्ता. एकदेसं सोतापन्नो, एकदेसं न सोतापन्नो, एकदेसं सोतापत्तिफलप्पत्तो पटिलद्धो अधिगतो सच्छिकतो उपसम्पज्ज विहरति, कायेन फुसित्वा विहरति, एकदेसं न कायेन फुसित्वा विहरति, एकदेसं सत्तक्खत्तुपरमो कोलङ्कोलो एकबीजी बुद्धे अवेच्चप्पसादेन समन्नागतो धम्मे…पे… सङ्घे…पे… अरियकन्तेहि सीलेहि समन्नागतो, एकदेसं अरियकन्तेहि सीलेहि न समन्नागतोति? न हेवं वत्तब्बे…पे….
एकदेसं ¶ विमुत्तं, एकदेसं अविमुत्तन्ति? आमन्ता ¶ . एकदेसं सकदागामी, एकदेसं न सकदागामी, एकदेसं सकदागामिफलप्पत्तो पटिलद्धो अधिगतो सच्छिकतो उपसम्पज्ज विहरति, कायेन फुसित्वा विहरति, एकदेसं न कायेन फुसित्वा विहरतीति? न हेवं वत्तब्बे…पे….
एकदेसं ¶ विमुत्तं, एकदेसं अविमुत्तन्ति? आमन्ता. एकदेसं अनागामी, एकदेसं न अनागामी, एकदेसं अनागामिफलप्पत्तो पटिलद्धो अधिगतो सच्छिकतो उपसम्पज्ज विहरति, कायेन फुसित्वा विहरति, एकदेसं न कायेन फुसित्वा विहरति, एकदेसं अन्तरापरिनिब्बायी ¶ , उपहच्चपरिनिब्बायी, असङ्खारपरिनिब्बायी, ससङ्खारपरिनिब्बायी, उद्धंसोतोअकनिट्ठगामी, एकदेसं न उद्धंसोतोअकनिट्ठगामीति? न हेवं वत्तब्बे…पे….
एकदेसं विमुत्तं, एकदेसं अविमुत्तन्ति? आमन्ता. एकदेसं अरहा एकदेसं न अरहा, एकदेसं अरहत्तप्पत्तो पटिलद्धो अधिगतो सच्छिकतो उपसम्पज्ज विहरति, कायेन फुसित्वा विहरति, एकदेसं न कायेन फुसित्वा विहरति, एकदेसं वीतरागो वीतदोसो वीतमोहो…पे… एकदेसं सच्छिकातब्बं सच्छिकतं, एकदेसं सच्छिकातब्बं न सच्छिकतन्ति? न हेवं वत्तब्बे…पे….
विमुत्तं विमुच्चमानन्ति? आमन्ता. उप्पादक्खणे विमुत्तं, भङ्गक्खणे विमुच्चमानन्ति? न हेवं वत्तब्बे…पे….
३६७. न वत्तब्बं – ‘‘विमुत्तं विमुच्चमान’’न्ति? आमन्ता. ननु वुत्तं भगवता – ‘‘तस्स एवं जानतो एवं पस्सतो कामासवापि चित्तं विमुच्चति, भवासवापि चित्तं विमुच्चति, अविज्जासवापि चित्तं विमुच्चती’’ति [दी. नि. १.२४८ आदयो]! अत्थेव सुत्तन्तोति? आमन्ता ¶ . तेन हि वत्तब्बं [तेन हि (सी. स्या. कं.), तेन हि न वत्तब्बं (क.)] – ‘‘विमुत्तं विमुच्चमान’’न्ति.
विमुत्तं विमुच्चमानन्ति? आमन्ता. ननु वुत्तं भगवता – ‘‘सो एवं समाहिते चित्ते परिसुद्धे परियोदाते अनङ्गणे विगतूपक्किलेसे मुदुभूते कम्मनिये ठिते आनेञ्जप्पत्ते आसवानं ¶ खयञाणाय चित्तं अभिनिन्नामेती’’ति! अत्थेव सुत्तन्तोति? आमन्ता. तेन ¶ हि न वत्तब्बं – ‘‘विमुत्तं विमुच्चमान’’न्ति.
अत्थि चित्तं विमुच्चमानन्ति? आमन्ता. अत्थि चित्तं रज्जमानं दुस्समानं मुय्हमानं किलिस्समानन्ति? न हेवं वत्तब्बे…पे… ननु रत्तञ्चेव अरत्तञ्च, दुट्ठञ्चेव अदुट्ठञ्च, मूळ्हञ्चेव अमूळ्हञ्च, छिन्नञ्चेव अछिन्नञ्च, भिन्नञ्चेव अभिन्नञ्च, कतञ्चेव अकतञ्चाति ¶ ? आमन्ता. हञ्चि रत्तञ्चेव अरत्तञ्च, दुट्ठञ्चेव अदुट्ठञ्च, मूळ्हञ्चेव अमूळ्हञ्च, छिन्नञ्चेव अछिन्नञ्च, भिन्नञ्चेव अभिन्नञ्च, कतञ्चेव अकतञ्च, नो च वत रे वत्तब्बे – ‘‘अत्थि चित्तं विमुच्चमान’’न्ति.
विमुच्चमानकथा निट्ठिता.
३. ततियवग्गो
(२५) ५. अट्ठमककथा
३६८. अट्ठमकस्स पुग्गलस्स दिट्ठिपरियुट्ठानं पहीनन्ति? आमन्ता. अट्ठमको पुग्गलो सोतापन्नो सोतापत्तिफलप्पत्तो पटिलद्धो अधिगतो सच्छिकतो उपसम्पज्ज विहरति, कायेन फुसित्वा विहरतीति? न हेवं वत्तब्बे…पे….
अट्ठमकस्स पुग्गलस्स विचिकिच्छापरियुट्ठानं पहीनन्ति? आमन्ता. अट्ठमको ¶ पुग्गलो सोतापन्नो सोतापत्तिफलप्पत्तो…पे… कायेन फुसित्वा विहरतीति? न हेवं वत्तब्बे…पे….
अट्ठमकस्स ¶ पुग्गलस्स दिट्ठिपरियुट्ठानं पहीनन्ति? आमन्ता. अट्ठमकस्स पुग्गलस्स दिट्ठानुसयो पहीनोति? न हेवं वत्तब्बे…पे… अट्ठमकस्स पुग्गलस्स दिट्ठिपरियुट्ठानं पहीनन्ति ¶ ? आमन्ता. अट्ठमकस्स पुग्गलस्स विचिकिच्छानुसयो… सीलब्बतपरामासो पहीनोति? न हेवं वत्तब्बे…पे….
अट्ठमकस्स पुग्गलस्स विचिकिच्छापरियुट्ठानं पहीनन्ति? आमन्ता. अट्ठमकस्स पुग्गलस्स विचिकिच्छानुसयो पहीनोति? न हेवं वत्तब्बे…पे… अट्ठमकस्स पुग्गलस्स विचिकिच्छापरियुट्ठानं पहीनन्ति? आमन्ता. अट्ठमकस्स पुग्गलस्स दिट्ठानुसयो… सीलब्बतपरामासो पहीनोति? न हेवं वत्तब्बे…पे….
अट्ठमकस्स पुग्गलस्स दिट्ठानुसयो अप्पहीनोति? आमन्ता. अट्ठमकस्स पुग्गलस्स दिट्ठिपरियुट्ठानं अप्पहीनन्ति? न हेवं वत्तब्बे…पे… अट्ठमकस्स पुग्गलस्स दिट्ठानुसयो अप्पहीनोति? आमन्ता. अट्ठमकस्स पुग्गलस्स विचिकिच्छापरियुट्ठानं अप्पहीनन्ति? न हेवं वत्तब्बे…पे….
अट्ठमकस्स ¶ पुग्गलस्स विचिकिच्छानुसयो… सीलब्बतपरामासो अप्पहीनोति? आमन्ता. अट्ठमकस्स ¶ पुग्गलस्स दिट्ठिपरियुट्ठानं अप्पहीनन्ति? न हेवं वत्तब्बे…पे… अट्ठमकस्स पुग्गलस्स सीलब्बतपरामासो अप्पहीनोति? आमन्ता. अट्ठमकस्स पुग्गलस्स विचिकिच्छापरियुट्ठानं अप्पहीनन्ति? न हेवं वत्तब्बे…पे….
३६९. अट्ठमकस्स ¶ पुग्गलस्स दिट्ठिपरियुट्ठानं पहीनन्ति? आमन्ता. अट्ठमकस्स पुग्गलस्स दिट्ठिपरियुट्ठानपहानाय मग्गो भावितोति? न हेवं वत्तब्बे…पे… अट्ठमकस्स पुग्गलस्स दिट्ठिपरियुट्ठानं पहीनन्ति? आमन्ता. अट्ठमकस्स पुग्गलस्स दिट्ठिपरियुट्ठानपहानाय सतिपट्ठाना भाविता…पे… सम्मप्पधाना…पे… बोज्झङ्गा भाविताति? न हेवं वत्तब्बे.
अट्ठमकस्स पुग्गलस्स विचिकिच्छापरियुट्ठानं पहीनन्ति? आमन्ता. अट्ठमकस्स पुग्गलस्स विचिकिच्छापरियुट्ठानपहानाय मग्गो भावितो…पे… बोज्झङ्गा भाविताति? न हेवं वत्तब्बे…पे….
अट्ठमकस्स ¶ पुग्गलस्स दिट्ठिपरियुट्ठानपहानाय मग्गो अभावितोति? आमन्ता. अमग्गेन पहीनं लोकियेन सासवेन…पे… संकिलेसियेनाति? न हेवं वत्तब्बे…पे… अट्ठमकस्स पुग्गलस्स दिट्ठिपरियुट्ठानपहानाय सतिपट्ठाना…पे… बोज्झङ्गा अभाविताति? आमन्ता. अमग्गेन पहीनं लोकियेन सासवेन…पे… संकिलेसियेनाति? न ¶ हेवं वत्तब्बे…पे….
अट्ठमकस्स पुग्गलस्स विचिकिच्छापरियुट्ठानपहानाय मग्गो अभावितो…पे… सतिपट्ठाना…पे… बोज्झङ्गा अभाविताति? आमन्ता. अमग्गेन पहीनं लोकियेन सासवेन…पे… संकिलेसियेनाति? न हेवं वत्तब्बे…पे….
३७०. न ¶ वत्तब्बं – ‘‘अट्ठमकस्स पुग्गलस्स दिट्ठिपरियुट्ठानं पहीन’’न्ति? आमन्ता. उप्पज्जिस्सतीति? नुप्पज्जिस्सति. हञ्चि नुप्पज्जिस्सति, तेन वत रे वत्तब्बे – ‘‘अट्ठमकस्स पुग्गलस्स दिट्ठिपरियुट्ठानं पहीन’’न्ति.
न वत्तब्बं – ‘‘अट्ठमकस्स पुग्गलस्स विचिकिच्छापरियुट्ठानं पहीन’’न्ति? आमन्ता. उप्पज्जिस्सतीति? नुप्पज्जिस्सति. हञ्चि नुप्पज्जिस्सति, तेन वत रे वत्तब्बे – ‘‘अट्ठमकस्स पुग्गलस्स विचिकिच्छापरियुट्ठानं पहीन’’न्ति.
अट्ठमकस्स ¶ पुग्गलस्स दिट्ठिपरियुट्ठानं नुप्पज्जिस्सतीति कत्वा पहीनन्ति? आमन्ता. अट्ठमकस्स पुग्गलस्स दिट्ठानुसयो नुप्पज्जिस्सतीति कत्वा पहीनोति? न हेवं वत्तब्बे…पे….
अट्ठमकस्स पुग्गलस्स दिट्ठिपरियुट्ठानं नुप्पज्जिस्सतीति कत्वा पहीनन्ति? आमन्ता. अट्ठमकस्स पुग्गलस्स विचिकिच्छानुसयो… सीलब्बतपरामासो नुप्पज्जिस्सतीति कत्वा पहीनोति? न हेवं वत्तब्बे…पे….
अट्ठमकस्स पुग्गलस्स विचिकिच्छापरियुट्ठानं नुप्पज्जिस्सतीति कत्वा पहीनन्ति? आमन्ता ¶ . अट्ठमकस्स पुग्गलस्स विचिकिच्छानुसयो… सीलब्बतपरामासो नुप्पज्जिस्सतीति कत्वा पहीनोति? न ¶ हेवं वत्तब्बे…पे….
अट्ठमकस्स पुग्गलस्स दिट्ठिपरियुट्ठानं नुप्पज्जिस्सतीति कत्वा ¶ पहीनन्ति? आमन्ता. गोत्रभुनो पुग्गलस्स दिट्ठिपरियुट्ठानं नुप्पज्जिस्सतीति कत्वा पहीनन्ति? न हेवं वत्तब्बे…पे… अट्ठमकस्स पुग्गलस्स विचिकिच्छापरियुट्ठानं नुप्पज्जिस्सतीति कत्वा पहीनन्ति? आमन्ता. गोत्रभुनो पुग्गलस्स विचिकिच्छापरियुट्ठानं नुप्पज्जिस्सतीति कत्वा पहीनन्ति? न हेवं वत्तब्बे…पे….
अट्ठमककथा निट्ठिता.
३. ततियवग्गो
(२६) ६. अट्ठमकस्सइन्द्रियकथा
३७१. अट्ठमकस्स पुग्गलस्स नत्थि सद्धिन्द्रियन्ति? आमन्ता. अट्ठमकस्स पुग्गलस्स नत्थि सद्धाति? न हेवं वत्तब्बे. अट्ठमकस्स पुग्गलस्स नत्थि वीरियिन्द्रियं…पे… नत्थि सतिन्द्रियं…पे… नत्थि समाधिन्द्रियं…पे… नत्थि पञ्ञिन्द्रियन्ति? आमन्ता. अट्ठमकस्स पुग्गलस्स नत्थि पञ्ञाति? न हेवं वत्तब्बे…पे….
अट्ठमकस्स पुग्गलस्स अत्थि सद्धाति? आमन्ता. अट्ठमकस्स पुग्गलस्स अत्थि सद्धिन्द्रियन्ति? न हेवं वत्तब्बे…पे… अट्ठमकस्स पुग्गलस्स अत्थि वीरियं…पे… अत्थि सति… अत्थि समाधि… अत्थि पञ्ञाति? आमन्ता. अट्ठमकस्स पुग्गलस्स ¶ अत्थि पञ्ञिन्द्रियन्ति? न ¶ हेवं वत्तब्बे…पे….
अट्ठमकस्स पुग्गलस्स अत्थि मनो, अत्थि मनिन्द्रियन्ति? आमन्ता. अट्ठमकस्स पुग्गलस्स ¶ अत्थि सद्धा, अत्थि सद्धिन्द्रियन्ति? न हेवं वत्तब्बे…पे… अट्ठमकस्स ¶ पुग्गलस्स अत्थि मनो, अत्थि मनिन्द्रियन्ति? आमन्ता. अट्ठमकस्स पुग्गलस्स अत्थि पञ्ञा, अत्थि पञ्ञिन्द्रियन्ति? न हेवं वत्तब्बे…पे….
अट्ठमकस्स पुग्गलस्स अत्थि सोमनस्सं, अत्थि सोमनस्सिन्द्रियं, अत्थि जीवितं, अत्थि जीवितिन्द्रियन्ति? आमन्ता. अट्ठमकस्स पुग्गलस्स अत्थि सद्धा, अत्थि सद्धिन्द्रियन्ति? न हेवं वत्तब्बे…पे… अट्ठमकस्स पुग्गलस्स अत्थि जीवितं, अत्थि जीवितिन्द्रियन्ति? आमन्ता. अट्ठमकस्स पुग्गलस्स…पे… अत्थि पञ्ञा, अत्थि पञ्ञिन्द्रियन्ति? न हेवं वत्तब्बे…पे….
अट्ठमकस्स पुग्गलस्स अत्थि सद्धा, नत्थि सद्धिन्द्रियन्ति? आमन्ता. अट्ठमकस्स पुग्गलस्स अत्थि मनो, नत्थि मनिन्द्रियन्ति? न हेवं वत्तब्बे…पे….
अट्ठमकस्स पुग्गलस्स अत्थि सद्धा, नत्थि सद्धिन्द्रियन्ति? आमन्ता. अट्ठमकस्स पुग्गलस्स अत्थि सोमनस्सं, नत्थि सोमनस्सिन्द्रियन्ति…पे… अत्थि जीवितं, नत्थि जीवितिन्द्रियन्ति? न ¶ हेवं वत्तब्बे…पे… अट्ठमकस्स ¶ पुग्गलस्स अत्थि पञ्ञा, नत्थि पञ्ञिन्द्रियन्ति? आमन्ता. अट्ठमकस्स पुग्गलस्स अत्थि मनो, नत्थि मनिन्द्रियन्ति? अत्थि सोमनस्सं, नत्थि सोमनस्सिन्द्रियन्ति? अत्थि जीवितं, नत्थि जीवितिन्द्रियन्ति? न हेवं वत्तब्बे…पे….
अट्ठमकस्स पुग्गलस्स नत्थि सद्धिन्द्रियन्ति? आमन्ता. अट्ठमको पुग्गलो अस्सद्धोति? न हेवं वत्तब्बे…पे… अट्ठमकस्स पुग्गलस्स नत्थि वीरियिन्द्रियन्ति? आमन्ता. अट्ठमको पुग्गलो कुसीतो हीनवीरियोति? न हेवं वत्तब्बे…पे… अट्ठमकस्स पुग्गलस्स नत्थि सतिन्द्रियन्ति? आमन्ता. अट्ठमको पुग्गलो मुट्ठस्सति असम्पजानोति? न हेवं वत्तब्बे…पे… अट्ठमकस्स पुग्गलस्स नत्थि समाधिन्द्रियन्ति? आमन्ता. अट्ठमको पुग्गलो असमाहितो विब्भन्तचित्तोति? न हेवं वत्तब्बे…पे… अट्ठमकस्स पुग्गलस्स नत्थि पञ्ञिन्द्रियन्ति? आमन्ता. अट्ठमको पुग्गलो दुप्पञ्ञो एलमूगोति? न हेवं वत्तब्बे…पे….
अट्ठमकस्स ¶ पुग्गलस्स अत्थि सद्धा, सा च सद्धा निय्यानिकाति? आमन्ता. हञ्चि अट्ठमकस्स पुग्गलस्स अत्थि सद्धा, सा च सद्धा निय्यानिका, नो च वत रे वत्तब्बे – ‘‘अट्ठमकस्स पुग्गलस्स नत्थि सद्धिन्द्रिय’’न्ति. अट्ठमकस्स पुग्गलस्स अत्थि वीरियं, तञ्च वीरियं निय्यानिकं; अत्थि सति, सा च सति निय्यानिका; अत्थि ¶ समाधि, सो च समाधि निय्यानिको; अत्थि पञ्ञा, सा च पञ्ञा निय्यानिकाति? आमन्ता ¶ . हञ्चि अट्ठमकस्स पुग्गलस्स ¶ अत्थि पञ्ञा, सा च पञ्ञा निय्यानिका, नो च वत रे वत्तब्बे – ‘‘अट्ठमकस्स पुग्गलस्स नत्थि पञ्ञिन्द्रिय’’न्ति.
३७२. सकदागामिफलसच्छिकिरियाय पटिपन्नस्स पुग्गलस्स अत्थि सद्धा, अत्थि सद्धिन्द्रियन्ति? आमन्ता. अट्ठमकस्स पुग्गलस्स अत्थि सद्धा, अत्थि सद्धिन्द्रियन्ति? न हेवं वत्तब्बे…पे… सकदागामिफलसच्छिकिरियाय पटिपन्नस्स पुग्गलस्स अत्थि पञ्ञा, अत्थि पञ्ञिन्द्रियन्ति? आमन्ता. अट्ठमकस्स पुग्गलस्स अत्थि पञ्ञा, अत्थि पञ्ञिन्द्रियन्ति? न हेवं वत्तब्बे…पे….
अनागामिफलसच्छिकिरियाय पटिपन्नस्स पुग्गलस्स… अरहत्तसच्छिकिरियाय पटिपन्नस्स पुग्गलस्स अत्थि सद्धा, अत्थि सद्धिन्द्रियं…पे… अत्थि पञ्ञा, अत्थि पञ्ञिन्द्रियन्ति? आमन्ता. अट्ठमकस्स पुग्गलस्स अत्थि पञ्ञा, अत्थि पञ्ञिन्द्रियन्ति? न हेवं वत्तब्बे…पे….
अट्ठमकस्स पुग्गलस्स अत्थि सद्धा, नत्थि सद्धिन्द्रियन्ति? आमन्ता. सकदागामिफलसच्छिकिरियाय पटिपन्नस्स पुग्गलस्स अत्थि सद्धा, नत्थि सद्धिन्द्रियन्ति? न हेवं वत्तब्बे…पे… अट्ठमकस्स पुग्गलस्स अत्थि पञ्ञा, नत्थि पञ्ञिन्द्रियन्ति? आमन्ता. सकदागामिफलसच्छिकिरियाय पटिपन्नस्स पुग्गलस्स ¶ अत्थि पञ्ञा, नत्थि पञ्ञिन्द्रियन्ति? न हेवं वत्तब्बे…पे….
अट्ठमकस्स पुग्गलस्स अत्थि सद्धा, नत्थि सद्धिन्द्रियन्ति…पे… अत्थि पञ्ञा, नत्थि पञ्ञिन्द्रियन्ति? आमन्ता ¶ . अनागामिफलसच्छिकिरियाय पटिपन्नस्स पुग्गलस्स… अरहत्तसच्छिकिरियाय ¶ पटिपन्नस्स पुग्गलस्स अत्थि पञ्ञा, नत्थि पञ्ञिन्द्रियन्ति? न हेवं वत्तब्बे…पे….
अट्ठमकस्स पुग्गलस्स नत्थि पञ्चिन्द्रियानीति? आमन्ता. ननु वुत्तं भगवता – ‘‘पञ्चिमानि, भिक्खवे, इन्द्रियानि! कतमानि पञ्च? सद्धिन्द्रियं, वीरियिन्द्रियं, सतिन्द्रियं, समाधिन्द्रियं, पञ्ञिन्द्रियं – इमानि खो, भिक्खवे, पञ्चिन्द्रियानि. इमेसं खो, भिक्खवे, पञ्चन्नं इन्द्रियानं समत्ता परिपूरत्ता अरहा होति. ततो मुदुतरेहि अरहत्तसच्छिकिरियाय पटिपन्नो होति, ततो मुदुतरेहि अनागामी होति, ततो मुदुतरेहि अनागामिफलसच्छिकिरियाय पटिपन्नो होति, ततो मुदुतरेहि सकदागामी होति, ततो मुदुतरेहि सकदागामिफलसच्छिकिरियाय पटिपन्नो होति, ततो मुदुतरेहि सोतापन्नो होति, ततो मुदुतरेहि सोतापत्तिफलसच्छिकिरियाय पटिपन्नो होति. यस्स खो, भिक्खवे, इमानि ¶ पञ्चिन्द्रियानि सब्बेन सब्बं सब्बथा सब्बं नत्थि, तमहं ‘बाहिरो पुथुज्जनपक्खे ठितो’ति वदामी’’ति [सं. नि. ५.४८८]. अत्थेव सुत्तन्तोति? आमन्ता. अट्ठमको ¶ पुग्गलो बाहिरो पुथुज्जनपक्खे ठितोति? न हेवं वत्तब्बे…पे… तेन हि अट्ठमकस्स पुग्गलस्स अत्थि पञ्चिन्द्रियानीति.
अट्ठमकस्स इन्द्रियकथा निट्ठिता.
३. ततियवग्गो
(२७) ७. दिब्बचक्खुकथा
३७३. मंसचक्खुं धम्मुपत्थद्धं दिब्बचक्खुं होतीति? आमन्ता. मंसचक्खुं दिब्बचक्खुं, दिब्बचक्खुं मंसचक्खुन्ति? न ¶ हेवं वत्तब्बे…पे….
मंसचक्खुं धम्मुपत्थद्धं दिब्बचक्खुं होतीति? आमन्ता. यादिसं मंसचक्खुं तादिसं दिब्बचक्खुं, यादिसं दिब्बचक्खुं तादिसं मंसचक्खुन्ति? न हेवं वत्तब्बे…पे….
मंसचक्खुं ¶ धम्मुपत्थद्धं दिब्बचक्खुं होतीति? आमन्ता. तञ्ञेव मंसचक्खुं तं दिब्बचक्खुं, तं दिब्बचक्खुं तं मंसचक्खुन्ति? न हेवं वत्तब्बे…पे….
मंसचक्खुं धम्मुपत्थद्धं दिब्बचक्खुं होतीति? आमन्ता. यादिसो मंसचक्खुस्स विसयो आनुभावो गोचरो तादिसो दिब्बस्स चक्खुस्स विसयो आनुभावो गोचरोति? न हेवं वत्तब्बे…पे….
मंसचक्खुं धम्मुपत्थद्धं दिब्बचक्खुं होतीति? आमन्ता. उपादिण्णं [उपादिन्नं (स्या. कं.)] हुत्वा अनुपादिण्णं होतीति? न हेवं वत्तब्बे…पे….
उपादिण्णं हुत्वा अनुपादिण्णं होतीति? आमन्ता. कामावचरं ¶ हुत्वा रूपावचरं होतीति? न हेवं वत्तब्बे…पे….
कामावचरं हुत्वा रूपावचरं होतीति? आमन्ता. रूपावचरं हुत्वा अरूपावचरं होतीति? न हेवं वत्तब्बे…पे….
रूपावचरं हुत्वा अरूपावचरं होतीति? आमन्ता. परियापन्नं हुत्वा अपरियापन्नं होतीति? न हेवं वत्तब्बे…पे….
३७४. मंसचक्खुं ¶ ¶ धम्मुपत्थद्धं दिब्बचक्खुं होतीति? आमन्ता. दिब्बचक्खुं धम्मुपत्थद्धं मंसचक्खुं होतीति? न हेवं वत्तब्बे…पे….
मंसचक्खुं धम्मुपत्थद्धं दिब्बचक्खुं होतीति? आमन्ता. दिब्बचक्खुं धम्मुपत्थद्धं पञ्ञाचक्खुं होतीति? न हेवं वत्तब्बे…पे….
मंसचक्खुं धम्मुपत्थद्धं दिब्बचक्खुं होतीति? आमन्ता. दिब्बचक्खुं धम्मुपत्थद्धं मंसचक्खुं होतीति? न हेवं वत्तब्बे…पे….
मंसचक्खुं ¶ धम्मुपत्थद्धं दिब्बचक्खुं होतीति? आमन्ता. द्वेव चक्खूनीति? न हेवं वत्तब्बे…पे… द्वेव चक्खूनीति? आमन्ता. ननु तीणि चक्खूनि वुत्तानि भगवता – मंसचक्खुं, दिब्बचक्खुं, पञ्ञाचक्खुन्ति? आमन्ता. हञ्चि तीणि चक्खूनि वुत्तानि भगवता – मंसचक्खुं, दिब्बचक्खुं, पञ्ञाचक्खुं, नो च वत रे वत्तब्बे – ‘‘द्वेव चक्खूनी’’ति.
द्वेव चक्खूनीति? आमन्ता. ननु वुत्तं भगवता – ‘‘तीणिमानि, भिक्खवे, चक्खूनि! कतमानि तीणि? मंसचक्खुं, दिब्बचक्खुं, पञ्ञाचक्खुन्ति – इमानि खो, भिक्खवे, तीणि चक्खूनी’’ति.
‘‘मंसचक्खुं ¶ ¶ दिब्बचक्खुं, पञ्ञाचक्खुं अनुत्तरं;
एतानि तीणि चक्खूनि, अक्खासि पुरिसुत्तमो.
‘‘मंसचक्खुस्स उप्पादो, मग्गो दिब्बस्स चक्खुनो;
यदा च ञाणं उदपादि, पञ्ञाचक्खुं अनुत्तरं;
तस्स चक्खुस्स पटिलाभा, सब्बदुक्खा पमुच्चती’’ति [इतिवु. ६१ इतिवुत्तके].
अत्थेव सुत्तन्तोति? आमन्ता. तेन हि न वत्तब्बं – ‘‘द्वेव चक्खूनी’’ति.
दिब्बचक्खुकथा निट्ठिता.
३. ततियवग्गो
(२८) ८. दिब्बसोतकथा
३७५. मंससोतं धम्मुपत्थद्धं दिब्बसोतं होतीति? आमन्ता. मंससोतं दिब्बसोतं, दिब्बसोतं मंससोतन्ति? न हेवं वत्तब्बे…पे….
मंससोतं ¶ ¶ धम्मुपत्थद्धं दिब्बसोतं होतीति? आमन्ता. यादिसं मंससोतं तादिसं दिब्बसोतं, यादिसं दिब्बसोतं तादिसं मंससोतन्ति? न हेवं वत्तब्बे…पे….
मंससोतं धम्मुपत्थद्धं दिब्बसोतं होतीति? आमन्ता. तञ्ञेव मंससोतं तं दिब्बसोतं, तं दिब्बसोतं तं मंससोतन्ति? न हेवं वत्तब्बे…पे….
मंससोतं ¶ धम्मुपत्थद्धं दिब्बसोतं होतीति? आमन्ता. यादिसो मंससोतस्स विसयो आनुभावो गोचरो तादिसो दिब्बस्स सोतस्स विसयो आनुभावो गोचरोति? न ¶ हेवं वत्तब्बे…पे….
मंससोतं धम्मुपत्थद्धं दिब्बसोतं होतीति? आमन्ता. उपादिण्णं हुत्वा अनुपादिण्णं होतीति? न हेवं वत्तब्बे…पे….
उपादिण्णं हुत्वा अनुपादिण्णं होतीति? आमन्ता. कामावचरं हुत्वा रूपावचरं होतीति? न हेवं वत्तब्बे…पे….
कामावचरं हुत्वा रूपावचरं होतीति? आमन्ता. रूपावचरं हुत्वा अरूपावचरं होतीति? न हेवं वत्तब्बे…पे….
रूपावचरं हुत्वा अरूपावचरं होतीति? आमन्ता. परियापन्नं हुत्वा अपरियापन्नं होतीति? न हेवं वत्तब्बे…पे….
३७६. मंससोतं धम्मुपत्थद्धं दिब्बसोतं होतीति? आमन्ता. दिब्बसोतं धम्मुपत्थद्धं मंससोतं होतीति? न हेवं वत्तब्बे…पे….
मंससोतं धम्मुपत्थद्धं दिब्बसोतं होतीति? आमन्ता. एकंयेव सोतन्ति? न हेवं वत्तब्बे…पे….
एकंयेव ¶ सोतन्ति? आमन्ता. ननु द्वे सोतानि वुत्तानि भगवता – ‘‘मंससोतं, दिब्बसोत’’न्ति? आमन्ता. हञ्चि द्वे सोतानि वुत्तानि भगवता – मंससोतं, दिब्बसोतं, नो च वत रे वत्तब्बे – ‘‘एकञ्ञेव सोत’’न्ति.
दिब्बसोतकथा निट्ठिता.
३. ततियवग्गो
(२९) ९. यथाकम्मूपगतञाणकथा
३७७. यथाकम्मूपगतं ¶ ¶ ¶ ञाणं [यथाकम्मूपगतञाणं (स्या. कं.)] दिब्बचक्खुन्ति? आमन्ता. यथाकम्मूपगतञ्च मनसि करोति, दिब्बेन चक्खुना रूपं पस्सतीति? न हेवं वत्तब्बे…पे….
यथाकम्मूपगतञ्च मनसि करोति, दिब्बेन चक्खुना रूपं पस्सतीति? आमन्ता. द्विन्नं फस्सानं द्विन्नं चित्तानं समोधानं होतीति? न हेवं वत्तब्बे…पे….
यथाकम्मूपगतं ञाणं दिब्बचक्खुन्ति? आमन्ता. ‘‘इमे वत भोन्तो सत्ता’’ति च मनसि करोति, ‘‘कायदुच्चरितेन समन्नागता’’ति च मनसि करोति, ‘‘वचीदुच्चरितेन समन्नागता’’ति च मनसि करोति, ‘‘मनोदुच्चरितेन समन्नागता’’ति च मनसि करोति, ‘‘अरियानं उपवादका’’ति च मनसि करोति, ‘‘मिच्छादिट्ठिका’’ति च मनसि करोति, ‘‘मिच्छादिट्ठिकम्मसमादाना’’ति च मनसि करोति, ‘‘ते कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपन्ना’’ति च मनसि करोति, ‘‘इमे वा पन भोन्तो सत्ता’’ति च मनसि करोति, ‘‘कायसुचरितेन समन्नागता’’ति च मनसि करोति, ‘‘वचीसुचरितेन समन्नागता’’ति च मनसि करोति, ‘‘मनोसुचरितेन समन्नागता’’ति च मनसि करोति, ‘‘अरियानं अनुपवादका’’ति च मनसि करोति, ‘‘सम्मादिट्ठिका’’ति च मनसि करोति, ‘‘सम्मादिट्ठिकम्मसम्मादाना’’ति च मनसि करोति, ‘‘ते कायस्स ¶ भेदा परं मरणा सुगतिं ¶ सग्गं ¶ लोकं उपपन्ना’’ति च मनसि करोति, दिब्बेन चक्खुना रूपं पस्सतीति? न हेवं वत्तब्बे…पे….
‘‘ते कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपन्ना’’ति च मनसि करोति, दिब्बेन चक्खुना रूपं पस्सतीति? आमन्ता. द्विन्नं फस्सानं द्विन्नं चित्तानं समोधानं होतीति? न हेवं वत्तब्बे…पे….
३७८. यथाकम्मूपगतं ञाणं दिब्बचक्खुन्ति? आमन्ता. अत्थि कोचि अदिब्बचक्खुको दिब्बचक्खुं अप्पटिलद्धो अनधिगतो असच्छिकतो यथाकम्मूपगतं जानातीति? आमन्ता. हञ्चि अत्थि कोचि अदिब्बचक्खुको दिब्बचक्खुं ¶ अप्पटिलद्धो अनधिगतो असच्छिकतो यथाकम्मूपगतं जानाति, नो च वत रे वत्तब्बे – ‘‘यथाकम्मूपगतं ञाणं दिब्बचक्खु’’न्ति.
यथाकम्मूपगतं ञाणं दिब्बचक्खुन्ति? आमन्ता. आयस्मा सारिपुत्तो यथाकम्मूपगतं ञाणं जानातीति? आमन्ता. हञ्चि आयस्मा सारिपुत्तो यथाकम्मूपगतं ञाणं जानाति, नो च वत रे वत्तब्बे – ‘‘यथाकम्मूपगतं ञाणं दिब्बचक्खु’’न्ति.
यथाकम्मूपगतं ञाणं दिब्बचक्खुन्ति? आमन्ता. आयस्मा सारिपुत्तो यथाकम्मूपगतं ञाणं जानातीति? आमन्ता. अत्थायस्मतो सारिपुत्तस्स दिब्बचक्खुन्ति? न हेवं वत्तब्बे…पे….
अत्थायस्मतो सारिपुत्तस्स दिब्बचक्खुन्ति? आमन्ता. ननु आयस्मा सारिपुत्तो एतदवोच –
‘‘नेव ¶ पुब्बेनिवासाय, नपि दिब्बस्स चक्खुनो;
चेतोपरियाय इद्धिया, सोतधातुविसुद्धिया;
चुतिया उपपत्तिया, पणिधि मे न विज्जती’’ति [थेरगा. ९९६ थेरगाथायं].
अत्थेव ¶ ¶ सुत्तन्तोति? आमन्ता. तेन हि न वत्तब्बं – ‘‘यथाकम्मूपगतं ञाणं दिब्बचक्खु’’न्ति.
यथाकम्मूपगतञाणकथा निट्ठिता.
३. ततियवग्गो
(३०) १०. संवरकथा
३७९. अत्थि देवेसु संवरोति? आमन्ता. अत्थि देवेसु असंवरोति? न हेवं वत्तब्बे…पे….
नत्थि देवेसु असंवरोति? आमन्ता. नत्थि देवेसु संवरोति? न हेवं वत्तब्बे…पे….
ननु ¶ असंवरा संवरो सीलं, अत्थि देवेसु संवरोति? आमन्ता. अत्थि देवेसु असंवरो, यम्हा असंवरा संवरो सीलन्ति? न हेवं वत्तब्बे…पे….
आजानाहि निग्गहं. हञ्चि असंवरा संवरो सीलं, अत्थि देवेसु संवरो, तेन वत रे वत्तब्बे – ‘‘अत्थि देवेसु असंवरो, यम्हा असंवरा संवरो सील’’न्ति. यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘असंवरा संवरो सीलं, अत्थि देवेसु संवरो,’ नो च वत्तब्बे – ‘अत्थि देवेसु असंवरो, यम्हा असंवरा संवरो सील’’’न्ति मिच्छा.
नो ¶ चे पन वत्तब्बे – ‘‘अत्थि देवेसु असंवरो, यम्हा असंवरा संवरो सील’’न्ति, नो च वत रे वत्तब्बे – ‘‘असंवरा संवरो सीलं, अत्थि देवेसु संवरो’’ति. यं तत्थ वदेसि – ‘‘वत्तब्बे खो ‘असंवरा संवरो सीलं, अत्थि देवेसु संवरो,’ नो च वत्तब्बे – ‘अत्थि देवेसु असंवरो, यम्हा असंवरा संवरो सील’’’न्ति मिच्छा.
अत्थि ¶ ¶ मनुस्सेसु संवरो, अत्थि तत्थ असंवरोति? आमन्ता. अत्थि देवेसु संवरो, अत्थि तत्थ असंवरोति? न हेवं वत्तब्बे…पे….
अत्थि देवेसु संवरो, नत्थि तत्थ असंवरोति? आमन्ता. अत्थि मनुस्सेसु संवरो, नत्थि तत्थ असंवरोति? न हेवं वत्तब्बे…पे….
३८०. अत्थि देवेसु पाणातिपाता वेरमणीति? आमन्ता. अत्थि देवेसु पाणातिपातोति? न हेवं वत्तब्बे…पे….
अत्थि देवेसु सुरामेरयमज्जपमादट्ठाना वेरमणीति? आमन्ता. अत्थि देवेसु सुरामेरयमज्जपमादट्ठानन्ति? न हेवं वत्तब्बे…पे….
नत्थि देवेसु पाणातिपातोति? आमन्ता. नत्थि देवेसु पाणातिपाता वेरमणीति? न हेवं वत्तब्बे…पे….
नत्थि देवेसु सुरामेरयमज्जपमादट्ठानन्ति? आमन्ता. नत्थि देवेसु सुरामेरयमज्जपमादट्ठाना वेरमणीति? न हेवं वत्तब्बे…पे….
अत्थि मनुस्सेसु पाणातिपाता वेरमणि, अत्थि तत्थ पाणातिपातोति ¶ ? आमन्ता. अत्थि देवेसु पाणातिपाता वेरमणि, अत्थि तत्थ पाणातिपातोति? न हेवं वत्तब्बे…पे….
अत्थि ¶ मनुस्सेसु सुरामेरयमज्जपमादट्ठाना वेरमणि, अत्थि तत्थ सुरामेरयमज्जपमादट्ठानन्ति? आमन्ता. अत्थि देवेसु सुरामेरयमज्जपमादट्ठाना वेरमणि, अत्थि तत्थ सुरामेरयमज्जपमादट्ठानन्ति? न हेवं वत्तब्बे…पे….
अत्थि ¶ देवेसु पाणातिपाता वेरमणि, नत्थि तत्थ पाणातिपातोति? आमन्ता. अत्थि मनुस्सेसु पाणातिपाता वेरमणि, नत्थि तत्थ पाणातिपातोति? न हेवं वत्तब्बे…पे….
अत्थि ¶ देवेसु सुरामेरयमज्जपमादट्ठाना वेरमणि, नत्थि तत्थ सुरामेरयमज्जपमादट्ठानन्ति? आमन्ता. अत्थि मनुस्सेसु सुरामेरयमज्जपमादट्ठाना वेरमणि, नत्थि तत्थ सुरामेरयमज्जपमादट्ठानन्ति? न हेवं वत्तब्बे…पे….
नत्थि देवेसु संवरोति? आमन्ता. सब्बे देवा पाणातिपातिनो अदिन्नादायिनो कामेसुमिच्छाचारिनो मुसावादिनो सुरामेरयमज्जपमादट्ठायिनोति? न हेवं वत्तब्बे…पे… तेन हि अत्थि देवेसु संवरोति.
संवरकथा निट्ठिता.
३. ततियवग्गो
(३१) ११. असञ्ञकथा
३८१. असञ्ञसत्तेसु ¶ सञ्ञा अत्थीति? आमन्ता. सञ्ञाभवो सञ्ञागति सञ्ञासत्तावासो सञ्ञासंसारो सञ्ञायोनि सञ्ञत्तभावपटिलाभोति? न हेवं वत्तब्बे…पे….
ननु असञ्ञभवो असञ्ञगति असञ्ञसत्तावासो असञ्ञसंसारो असञ्ञयोनि असञ्ञत्तभावपटिलाभोति? आमन्ता. हञ्चि असञ्ञभवो असञ्ञगति असञ्ञसत्तावासो असञ्ञसंसारो असञ्ञयोनि असञ्ञत्तभावपटिलाभो, नो च वत रे वत्तब्बे – ‘‘असञ्ञसत्तेसु सञ्ञा अत्थी’’ति.
असञ्ञसत्तेसु ¶ सञ्ञा अत्थीति? आमन्ता ¶ . पञ्चवोकारभवो गति सत्तावासो संसारो योनि अत्तभावपटिलाभोति? न हेवं वत्तब्बे…पे….
ननु एकवोकारभवो गति सत्तावासो संसारो योनि अत्तभावपटिलाभोति? आमन्ता ¶ . हञ्चि एकवोकारभवो गति सत्तावासो संसारो योनि अत्तभावपटिलाभो, नो च वत रे वत्तब्बे – ‘‘असञ्ञसत्तेसु सञ्ञा अत्थी’’ति.
असञ्ञसत्तेसु सञ्ञा अत्थीति? आमन्ता. ताय सञ्ञाय सञ्ञाकरणीयं करोतीति? न हेवं वत्तब्बे…पे….
३८२. मनुस्सेसु सञ्ञा अत्थि, सो च सञ्ञाभवो सञ्ञागति सञ्ञासत्तावासो ¶ सञ्ञासंसारो सञ्ञायोनि सञ्ञत्तभावपटिलाभोति? आमन्ता. असञ्ञसत्तेसु सञ्ञा अत्थि, सो च सञ्ञाभवो सञ्ञागति सत्तावासो संसारो योनि अत्तभावपटिलाभोति? न हेवं वत्तब्बे…पे….
मनुस्सेसु सञ्ञा अत्थि, सो च पञ्चवोकारभवो गति सत्तावासो संसारो योनि अत्तभावपटिलाभोति? आमन्ता. असञ्ञसत्तेसु सञ्ञा अत्थि, सो च पञ्चवोकारभवो गति सत्तावासो संसारो योनि अत्तभावपटिलाभोति? न हेवं वत्तब्बे…पे….
मनुस्सेसु सञ्ञा अत्थि, ताय सञ्ञाय सञ्ञाकरणीयं करोतीति? आमन्ता. असञ्ञसत्तेसु सञ्ञा अत्थि, ताय सञ्ञाय सञ्ञाकरणीयं करोतीति? न हेवं वत्तब्बे…पे….
असञ्ञसत्तेसु सञ्ञा अत्थि, सो च असञ्ञभवो असञ्ञगति असञ्ञसत्तावासो असञ्ञसंसारो असञ्ञयोनि असञ्ञत्तभावपटिलाभोति? आमन्ता. मनुस्सेसु ¶ सञ्ञा अत्थि, सो च असञ्ञभवो असञ्ञगति…पे… असञ्ञत्तभावपटिलाभोति? न हेवं वत्तब्बे…पे….
असञ्ञसत्तेसु सञ्ञा अत्थि, सो च एकवोकारभवो गति सत्तावासो संसारो योनि अत्तभावपटिलाभोति? आमन्ता. मनुस्सेसु सञ्ञा अत्थि, सो च एकवोकारभवो गति…पे… अत्तभावपटिलाभोति? न हेवं वत्तब्बे…पे….
असञ्ञसत्तेसु ¶ सञ्ञा अत्थि, न च ताय सञ्ञाय सञ्ञाकरणीयं करोतीति? आमन्ता. मनुस्सेसु सञ्ञा अत्थि, न च ताय सञ्ञाय सञ्ञाकरणीयं करोतीति? न हेवं वत्तब्बे…पे….
३८३. न वत्तब्बं – ‘‘असञ्ञसत्तेसु सञ्ञा अत्थी’’ति? आमन्ता. ननु वुत्तं भगवता – ‘‘सन्ति, भिक्खवे, असञ्ञसत्ता नाम देवा; सञ्ञुप्पादा च पन ते देवा तम्हा काया चवन्ती’’ति [दी. नि. १.६८]! अत्थेव सुत्तन्तोति? आमन्ता. तेन हि असञ्ञसत्तेसु सञ्ञा अत्थीति.
असञ्ञसत्तेसु ¶ ¶ सञ्ञा अत्थीति? किञ्चि [कञ्चि (स्या.)] काले अत्थि, किञ्चि काले नत्थीति. किञ्चि काले सञ्ञसत्ता किञ्चि काले असञ्ञसत्ता, किञ्चि काले सञ्ञभवो किञ्चि काले असञ्ञभवो, किञ्चि काले पञ्चवोकारभवो किञ्चि काले एकवोकारभवोति? न हेवं वत्तब्बे…पे….
असञ्ञसत्तेसु सञ्ञा किञ्चि काले अत्थि, किञ्चि काले नत्थीति? आमन्ता. कं कालं अत्थि, कं कालं नत्थीति? चुतिकाले उपपत्तिकाले अत्थि, ठितिकाले नत्थीति. चुतिकाले उपपत्तिकाले सञ्ञसत्ता, ठितिकाले असञ्ञसत्ता; चुतिकाले उपपत्तिकाले सञ्ञभवो, ठितिकाले असञ्ञभवो; चुतिकाले उपपत्तिकाले पञ्चवोकारभवो, ठितिकाले एकवोकारभवोति? न ¶ हेवं वत्तब्बे…पे….
असञ्ञकथा निट्ठिता.
३. ततियवग्गो
(३२) १२. नेवसञ्ञानासञ्ञायतनकथा
३८४. नेवसञ्ञानासञ्ञायतने ¶ न वत्तब्बं – ‘‘सञ्ञा अत्थी’’ति? आमन्ता. असञ्ञभवो ¶ असञ्ञगति असञ्ञसत्तावासो असञ्ञसंसारो असञ्ञयोनि असञ्ञत्तभावपटिलाभोति? न हेवं वत्तब्बे…पे….
ननु ¶ सञ्ञाभवो सञ्ञागति सञ्ञासत्तावासो सञ्ञासंसारो सञ्ञायोनि सञ्ञत्तभावपटिलाभोति? आमन्ता. हञ्चि सञ्ञाभवो सञ्ञागति…पे… सञ्ञत्तभावपटिलाभो, नो च वत रे वत्तब्बे – ‘‘नेवसञ्ञानासञ्ञायतने न वत्तब्बं – ‘सञ्ञा अत्थी’’’ति.
नेवसञ्ञानासञ्ञायतने न वत्तब्बं – ‘‘सञ्ञा अत्थी’’ति? आमन्ता. एकवोकारभवो गति…पे… अत्तभावपटिलाभोति? न हेवं वत्तब्बे…पे….
ननु चतुवोकारभवो गति…पे… अत्तभावपटिलाभोति? आमन्ता. हञ्चि चतुवोकारभवो गति…पे… अत्तभावपटिलाभो, नो च वत रे वत्तब्बे – ‘‘नेवसञ्ञानासञ्ञायतने न वत्तब्बं – ‘सञ्ञा अत्थी’’’ति.
३८५. असञ्ञसत्तेसु न वत्तब्बं – ‘‘सञ्ञा अत्थि’’, सो च असञ्ञभवो असञ्ञगति असञ्ञसत्तावासो असञ्ञसंसारो असञ्ञयोनि असञ्ञत्तभावपटिलाभोति? आमन्ता. नेवसञ्ञानासञ्ञायतने न वत्तब्बं – ‘‘सञ्ञा अत्थि,’’ सो च असञ्ञभवो असञ्ञगति असञ्ञसत्तावासो असञ्ञसंसारो असञ्ञयोनि असञ्ञत्तभावपटिलाभोति ¶ ? न हेवं वत्तब्बे…पे….
असञ्ञसत्तेसु न वत्तब्बं – ‘‘सञ्ञा अत्थि,’’ सो च एकवोकारभवो गति…पे… अत्तभावपटिलाभोति? आमन्ता. नेवसञ्ञानासञ्ञायतने ¶ न वत्तब्बं – ‘‘सञ्ञा अत्थि,’’ सो च एकवोकारभवो गति सत्तावासो संसारो योनि अत्तभावपटिलाभोति? न हेवं वत्तब्बे…पे….
नेवसञ्ञानासञ्ञायतने न वत्तब्बं – ‘‘सञ्ञा अत्थि,’’ सो च सञ्ञाभवो सञ्ञागति…पे… सञ्ञत्तभावपटिलाभोति? आमन्ता. असञ्ञसत्तेसु न वत्तब्बं – ‘‘सञ्ञा ¶ अत्थि,’’ सो च सञ्ञाभवो सञ्ञागति…पे… सञ्ञत्तभावपटिलाभोति? न हेवं वत्तब्बे…पे….
नेवसञ्ञानासञ्ञायतने न वत्तब्बं – ‘‘सञ्ञा अत्थि,’’ सो च चतुवोकारभवो गति…पे… अत्तभावपटिलाभोति? आमन्ता. असञ्ञसत्तेसु न वत्तब्बं – ‘‘सञ्ञा अत्थि,’’ सो च चतुवोकारभवो गति…पे… अत्तभावपटिलाभोति? न हेवं वत्तब्बे…पे….
नेवसञ्ञानासञ्ञायतने ¶ न वत्तब्बं – ‘‘सञ्ञा अत्थी’’ति? आमन्ता. ननु नेवसञ्ञानासञ्ञायतनं चतुवोकारभवोति? आमन्ता. हञ्चि नेवसञ्ञानासञ्ञायतनं चतुवोकारभवो, नो च वत रे वत्तब्बे – ‘‘नेवसञ्ञानासञ्ञायतने न वत्तब्बं – ‘सञ्ञा अत्थी’’’ति.
३८६. नेवसञ्ञानासञ्ञायतनं चतुवोकारभवो नेवसञ्ञानासञ्ञायतने ¶ न वत्तब्बं – ‘‘सञ्ञा अत्थी’’ति? आमन्ता. आकासानञ्चायतनं चतुवोकारभवो आकासानञ्चायतने न वत्तब्बं – ‘‘सञ्ञा अत्थी’’ति? न हेवं वत्तब्बे…पे….
नेवसञ्ञानासञ्ञायतनं चतुवोकारभवो, नेवसञ्ञानासञ्ञायतने न वत्तब्बं – ‘‘सञ्ञा अत्थी’’ति? आमन्ता. विञ्ञाणञ्चायतनं…पे… आकिञ्चञ्ञायतनं चतुवोकारभवो, आकिञ्चञ्ञायतने न वत्तब्बं – ‘‘सञ्ञा अत्थी’’ति? न हेवं वत्तब्बे…पे….
आकासानञ्चायतनं ¶ चतुवोकारभवो, अत्थि तत्थ सञ्ञाति? आमन्ता. नेवसञ्ञानासञ्ञायतनं चतुवोकारभवो, अत्थि तत्थ सञ्ञाति? न हेवं वत्तब्बे…पे….
विञ्ञाणञ्चायतनं…पे… आकिञ्चञ्ञायतनं चतुवोकारभवो, अत्थि तत्थ सञ्ञाति? आमन्ता. नेवसञ्ञानासञ्ञायतनं चतुवोकारभवो, अत्थि तत्थ सञ्ञाति? न हेवं वत्तब्बे…पे….
नेवसञ्ञानासञ्ञायतने ¶ न वत्तब्बं – ‘‘सञ्ञा अत्थी’’ति वा ‘‘नत्थी’’ति वाति? आमन्ता ¶ . ननु नेवसञ्ञानासञ्ञायतनं चतुवोकारभवोति? आमन्ता. हञ्चि नेवसञ्ञानासञ्ञायतनं चतुवोकारभवो, नो च वत रे वत्तब्बे – ‘‘नेवसञ्ञानासञ्ञायतने न वत्तब्बं – ‘सञ्ञा अत्थी’ति वा ‘नत्थी’ति वा’’ति.
नेवसञ्ञानासञ्ञायतनं चतुवोकारभवो, नेवसञ्ञानासञ्ञायतने न वत्तब्बं – ‘‘सञ्ञा अत्थी’’ति वा ‘‘नत्थी’’ति वाति? आमन्ता. आकासानञ्चायतनं…पे… विञ्ञाणञ्चायतनं…पे… आकिञ्चञ्ञायतनं चतुवोकारभवो, आकिञ्चञ्ञायतने न वत्तब्बं – ‘‘सञ्ञा अत्थी’’ति वा ‘‘नत्थी’’ति वाति? न हेवं वत्तब्बे…पे….
आकासानञ्चायतनं ¶ चतुवोकारभवो, अत्थि तत्थ सञ्ञाति? आमन्ता. नेवसञ्ञानासञ्ञायतनं चतुवोकारभवो, अत्थि तत्थ सञ्ञाति? न हेवं वत्तब्बे…पे….
विञ्ञाणञ्चायतनं…पे… आकिञ्चञ्ञायतनं चतुवोकारभवो, अत्थि तत्थ सञ्ञाति? आमन्ता. नेवसञ्ञानासञ्ञायतनं चतुवोकारभवो, अत्थि तत्थ सञ्ञाति? न ¶ हेवं वत्तब्बे…पे….
नेवसञ्ञानासञ्ञायतने न वत्तब्बं [नेवसञ्ञानासञ्ञायतने वत्तब्बं (?)] – ‘‘सञ्ञा अत्थी’’ति वा ‘‘नत्थी’’ति वाति? आमन्ता. ननु नेवसञ्ञानासञ्ञायतनन्ति? आमन्ता. हञ्चि नेवसञ्ञानासञ्ञायतनं, तेन वत रे वत्तब्बे – ‘‘नेवसञ्ञानासञ्ञायतने न वत्तब्बं – ‘सञ्ञा अत्थी’ति वा ‘नत्थी’ति वा’’ति.
नेवसञ्ञानासञ्ञायतनन्ति कत्वा नेवसञ्ञानासञ्ञायतने न वत्तब्बं – ‘‘सञ्ञा अत्थी’’ति वा ‘‘नत्थी’’ति वाति? आमन्ता. अदुक्खमसुखा वेदनाति कत्वा अदुक्खमसुखाय वेदनाय [अदुक्खमसुखा वेदना (सी. क.)] न वत्तब्बं – ‘‘वेदना’’ति वा ‘‘अवेदना’’ति वाति? न हेवं वत्तब्बे…पे….
नेवसञ्ञानासञ्ञायतनकथा निट्ठिता.
ततियवग्गो.
तस्सुद्दानं –
बलं ¶ ¶ साधारणं अरियं, सरागं चित्तं विमुच्चति;
विमुत्तं विमुच्चमानं, अत्थि चित्तं विमुच्चमानं.
अट्ठमकस्स पुग्गलस्स, दिट्ठिपरियुट्ठानं पहीनं;
अट्ठमकस्स पुग्गलस्स, नत्थि पञ्चिन्द्रियानि चक्खुं.
सोतं धम्मुपत्थद्धं, यथाकम्मूपगतं ञाणं;
देवेसु संवरो असञ्ञ-सत्तेसु सञ्ञा एवमेव भवग्गन्ति.
४. चतुत्थवग्गो
(३३) १. गिहिस्स अरहातिकथा
३८७. गिहिस्स ¶ ¶ अरहाति? आमन्ता. अत्थि अरहतो गिहिसंयोजनन्ति? न हेवं वत्तब्बे…पे… नत्थि अरहतो गिहिसंयोजनन्ति? आमन्ता. हञ्चि नत्थि अरहतो गिहिसंयोजनं, नो च वत रे वत्तब्बे – ‘‘गिहिस्स अरहा’’ति.
गिहिस्स अरहाति? आमन्ता. ननु अरहतो गिहिसंयोजनं पहीनं उच्छिन्नमूलं तालावत्थुकतं अनभावङ्कतं आयतिं अनुप्पादधम्मन्ति? आमन्ता. हञ्चि अरहतो गिहिसंयोजनं पहीनं उच्छिन्नमूलं तालावत्थुकतं अनभावङ्कतं आयतिं अनुप्पादधम्मं, नो च वत रे वत्तब्बे – ‘‘गिहिस्स अरहा’’ति.
गिहिस्स अरहाति? आमन्ता. अत्थि कोचि गिही गिहिसंयोजनं ¶ अप्पहाय दिट्ठेव धम्मे ¶ दुक्खस्सन्तकरोति [म. नि. २.१८६]? नत्थि. हञ्चि नत्थि कोचि गिही गिहिसंयोजनं अप्पहाय दिट्ठेव धम्मे दुक्खस्सन्तकरो, नो च वत रे वत्तब्बे – ‘‘गिहिस्स अरहा’’ति.
गिहिस्स अरहाति? आमन्ता. ननु वच्छगोत्तो परिब्बाजको भगवन्तं एतदवोच – ‘‘अत्थि नु खो, भो गोतम, कोचि गिही गिहिसंयोजनं अप्पहाय कायस्स भेदा दुक्खस्सन्तकरो’’ति? ‘‘नत्थि खो, वच्छ, कोचि गिही गिहिसंयोजनं अप्पहाय कायस्स भेदा दुक्खस्सन्तकरो’’ति. अत्थेव सुत्तन्तोति? आमन्ता ¶ . तेन हि न वत्तब्बं – ‘‘गिहिस्स अरहा’’ति.
गिहिस्स अरहाति? आमन्ता. अरहा मेथुनं धम्मं पटिसेवेय्य, मेथुनं उप्पादेय्य, पुत्तसम्बाधसयनं अज्झावसेय्य, कासिकचन्दनं पच्चनुभवेय्य, मालागन्धविलेपनं धारेय्य, जातरूपरजतं सादियेय्य, अजेळकं पटिग्गण्हेय्य, कुक्कुटसूकरं पटिग्गण्हेय्य, हत्थिगवस्सवळवं पटिग्गण्हेय्य, तित्तिरवट्टकमोरकपिञ्जरं [… कपिञ्जलं (स्या. कं. पी.)] पटिग्गण्हेय्य, चित्तवण्डवालमोळिं [पीतवण्टवालमोळिकं (स्या. कं. पी.)] धारेय्य, ओदातानि वत्थानि दीघदसानि धारेय्य, यावजीवं अगारियभूतो अस्साति? न हेवं वत्तब्बे…पे….
न ¶ वत्तब्बं – ‘‘गिहिस्स अरहा’’ति? आमन्ता. ननु यसो कुलपुत्तो, उत्तियो गहपति, सेतु माणवो, गिहिब्यञ्जनेन अरहत्तं पत्तोति? आमन्ता. हञ्चि यसो कुलपुत्तो, उत्तियो गहपति, सेतु माणवो, गिहिब्यञ्जनेन अरहत्तं ¶ पत्तो, तेन वत रे वत्तब्बे – ‘‘गिहिस्स अरहा’’ति.
गिहिस्स अरहातिकथा निट्ठिता.
४. चतुत्थवग्गो
(३४) २. उपपत्तिकथा
३८८. सह उपपत्तिया अरहाति? आमन्ता. सह उपपत्तिया सोतापन्नो होतीति? न हेवं वत्तब्बे…पे….
सह ¶ उपपत्तिया अरहाति? आमन्ता ¶ . सह उपपत्तिया सकदागामी होतीति? न हेवं वत्तब्बे…पे….
सह उपपत्तिया अरहाति? आमन्ता. सह उपपत्तिया अनागामी होतीति? न हेवं वत्तब्बे…पे….
सह उपपत्तिया सोतापन्नो न होतीति? आमन्ता. हञ्चि सह उपपत्तिया सोतापन्नो न होति, नो च वत रे वत्तब्बे – ‘‘सह उपपत्तिया अरहा’’ति.
सह उपपत्तिया सकदागामी न होतीति? आमन्ता. हञ्चि सह उपपत्तिया सकदागामी न होति, नो च वत रे वत्तब्बे – ‘‘सह उपपत्तिया अरहा’’ति.
सह उपपत्तिया अनागामी न होतीति? आमन्ता. हञ्चि ¶ सह उपपत्तिया अनागामी न होति, नो च वत रे वत्तब्बे – ‘‘सह उपपत्तिया अरहा’’ति.
३८९. सह उपपत्तिया अरहाति? आमन्ता. सारिपुत्तो थेरो सह उपपत्तिया अरहाति? न हेवं वत्तब्बे. महामोग्गल्लानो थेरो ¶ …पे… महाकस्सपो थेरो…पे… महाकच्चानो थेरो…पे… महाकोट्ठिको थेरो…पे… महापन्थको थेरो सह उपपत्तिया अरहाति? न हेवं वत्तब्बे…पे….
सारिपुत्तो थेरो न सह उपपत्तिया अरहाति? आमन्ता. हञ्चि सारिपुत्तो थेरो न सह उपपत्तिया अरहा, नो च वत रे वत्तब्बे – ‘‘सह उपपत्तिया अरहा’’ति.
महामोग्गल्लानो थेरो…पे… महाकस्सपो थेरो…पे… महाकच्चानो थेरो…पे… महाकोट्ठिको थेरो…पे… महापन्थको थेरो न सह उपपत्तिया अरहाति? आमन्ता. हञ्चि ¶ महापन्थको थेरो न सह उपपत्तिया अरहा, नो च वत रे वत्तब्बे – ‘‘सह उपपत्तिया अरहा’’ति.
३९०. सह ¶ उपपत्तिया अरहाति? आमन्ता. उपपत्तेसियेन चित्तेन अरहत्तं सच्छिकरोति लोकियेन सासवेन…पे… संकिलेसियेनाति ¶ ? न हेवं वत्तब्बे…पे….
सह उपपत्तिया अरहाति? आमन्ता. उपपत्तेसियं चित्तं निय्यानिकं खयगामी बोधगामी अपचयगामी अनासवं…पे… असंकिलेसियन्ति? न हेवं वत्तब्बे…पे….
ननु उपपत्तेसियं चित्तं अनिय्यानिकं न खयगामि न बोधगामि न अपचयगामि सासवं…पे… संकिलेसियन्ति? आमन्ता. हञ्चि उपपत्तेसियं चित्तं अनिय्यानिकं न खयगामि न बोधगामि न अपचयगामि सासवं…पे… संकिलेसियं, नो च वत रे वत्तब्बे – ‘‘सह उपपत्तिया अरहा’’ति.
सह उपपत्तिया अरहाति? आमन्ता. उपपत्तेसियेन चित्तेन रागं पजहति, दोसं पजहति, मोहं पजहति, अनोत्तप्पं पजहतीति? न हेवं वत्तब्बे…पे….
सह उपपत्तिया अरहाति? आमन्ता. उपपत्तेसियं चित्तं मग्गो… सतिपट्ठानं…पे… सम्मप्पधानं… इद्धिपादो… इन्द्रियं… बलं… बोज्झङ्गोति? न हेवं वत्तब्बे…पे….
सह उपपत्तिया अरहाति? आमन्ता. उपपत्तेसियेन चित्तेन दुक्खं परिजानाति, समुदयं पजहति, निरोधं सच्छिकरोति, मग्गं भावेतीति? न ¶ हेवं वत्तब्बे …पे… सह उपपत्तिया अरहाति? आमन्ता. चुतिचित्तं ¶ मग्गचित्तं उपपत्तेसियं चित्तं फलचित्तन्ति? न हेवं वत्तब्बे…पे….
उपपत्तिकथा निट्ठिता.
४. चतुत्थवग्गो
(३५) ३. अनासवकथा
३९१. अरहतो ¶ ¶ सब्बे धम्मा अनासवाति? आमन्ता. मग्गो फलं निब्बानं, सोतापत्तिमग्गो सोतापत्तिफलं, सकदागामिमग्गो सकदागामिफलं, अनागामिमग्गो अनागामिफलं, अरहत्तमग्गो अरहत्तफलं, सतिपट्ठानं सम्मप्पधानं इद्धिपादो इन्द्रियं बलं बोज्झङ्गोति? न हेवं वत्तब्बे…पे….
अरहतो सब्बे धम्मा अनासवाति? आमन्ता. अरहतो चक्खुं अनासवन्ति? न हेवं वत्तब्बे…पे…. अरहतो चक्खुं अनासवन्ति? आमन्ता. मग्गो फलं निब्बानं, सोतापत्तिमग्गो सोतापत्तिफलं…पे… बोज्झङ्गोति? न हेवं वत्तब्बे…पे….
अरहतो सोतं…पे… अरहतो घानं… अरहतो जिव्हा… अरहतो कायो अनासवोति? न हेवं वत्तब्बे …पे… अरहतो कायो अनासवोति? आमन्ता. मग्गो फलं निब्बानं, सोतापत्तिमग्गो सोतापत्तिफलं…पे… बोज्झङ्गोति? न हेवं वत्तब्बे…पे….
अरहतो कायो अनासवोति? आमन्ता. अरहतो कायो पग्गहनिग्गहुपगो छेदनभेदनुपगो काकेहि गिज्झेहि कुललेहि साधारणोति? आमन्ता. अनासवो ¶ धम्मो पग्गहनिग्गहुपगो छेदनभेदनुपगो काकेहि गिज्झेहि कुललेहि साधारणोति? न हेवं वत्तब्बे ¶ …पे….
अरहतो काये विसं कमेय्य, सत्थं कमेय्य, अग्गि कमेय्याति? आमन्ता. अनासवे धम्मे विसं कमेय्य, सत्थं कमेय्य, अग्गि कमेय्याति? न हेवं वत्तब्बे…पे….
लब्भा ¶ अरहतो कायो अद्दुबन्धनेन बन्धितुं, रज्जुबन्धनेन बन्धितुं, सङ्खलिकबन्धनेन बन्धितुं, गामबन्धनेन बन्धितुं, निगमबन्धनेन बन्धितुं, नगरबन्धनेन बन्धितुं, जनपदबन्धनेन बन्धितुं ¶ , कण्ठपञ्चमेहि बन्धनेहि बन्धितुन्ति? आमन्ता. लब्भा अनासवो धम्मो अद्दुबन्धनेन बन्धितुं, रज्जुबन्धनेन बन्धितुं, सङ्खलिकबन्धनेन बन्धितुं, गामनिगमनगरजनपदबन्धनेन बन्धितुं, कण्ठपञ्चमेहि बन्धनेहि बन्धितुन्ति? न हेवं वत्तब्बे…पे….
३९२. यदि अरहा पुथुज्जनस्स चीवरं देति, अनासवं हुत्वा सासवं होतीति? न हेवं वत्तब्बे…पे… अनासवं हुत्वा सासवं होतीति? आमन्ता. तञ्ञेव अनासवं तं सासवन्ति? न हेवं वत्तब्बे…पे… तञ्ञेव अनासवं तं सासवन्ति? आमन्ता. मग्गो अनासवो हुत्वा सासवो होतीति? न हेवं वत्तब्बे…पे… फलं… सतिपट्ठानं… सम्मप्पधानं… इद्धिपादो… इन्द्रियं… बलं… बोज्झङ्गो अनासवो हुत्वा सासवो होतीति? न ¶ हेवं वत्तब्बे…पे….
यदि अरहा पुथुज्जनस्स पिण्डपातं देति, सेनासनं देति ¶ , गिलानपच्चयभेसज्जपरिक्खारं देति, अनासवो हुत्वा सासवो होतीति? न हेवं वत्तब्बे…पे… अनासवो हुत्वा सासवो होतीति? आमन्ता. तञ्ञेव अनासवं तं सासवन्ति? न हेवं वत्तब्बे…पे… तञ्ञेव अनासवं तं सासवन्ति? आमन्ता. मग्गो अनासवो हुत्वा सासवो होतीति? न हेवं वत्तब्बे…पे… फलं… सतिपट्ठानं… सम्मप्पधानं… इद्धिपादो… इन्द्रियं… बलं… बोज्झङ्गो अनासवो हुत्वा सासवो होतीति? न हेवं वत्तब्बे…पे….
यदि पुथुज्जनो अरहतो चीवरं देति, सासवं हुत्वा अनासवं होतीति? न हेवं वत्तब्बे…पे… सासवं हुत्वा अनासवं होतीति? आमन्ता. तञ्ञेव सासवं तं अनासवन्ति? न हेवं वत्तब्बे…पे… तञ्ञेव सासवं तं अनासवन्ति? आमन्ता. रागो सासवो हुत्वा अनासवो होतीति? न हेवं वत्तब्बे…पे… दोसो…पे… मोहो…पे… अनोत्तप्पं सासवं हुत्वा अनासवं होतीति? न हेवं वत्तब्बे…पे….
यदि पुथुज्जनो अरहतो पिण्डपातं देति, सेनासनं देति, गिलानपच्चयभेसज्जपरिक्खारं देति, सासवो हुत्वा अनासवो होतीति? न हेवं वत्तब्बे…पे… सासवो हुत्वा अनासवो होतीति? आमन्ता. तञ्ञेव ¶ सासवं तं अनासवन्ति? न हेवं वत्तब्बे…पे… तञ्ञेव सासवं ¶ तं अनासवन्ति? आमन्ता. रागो सासवो हुत्वा अनासवो ¶ होतीति ¶ ? न हेवं वत्तब्बे…पे… दोसो…पे… मोहो…पे… अनोत्तप्पं सासवं हुत्वा अनासवं होतीति? न हेवं वत्तब्बे…पे….
न वत्तब्बं – ‘‘अरहतो सब्बे धम्मा अनासवा’’ति? आमन्ता. ननु अरहा अनासवोति? आमन्ता. हञ्चि अरहा अनासवो, तेन वत रे वत्तब्बे – ‘‘अरहतो सब्बे धम्मा अनासवा’’ति.
अनासवकथा निट्ठिता.
४. चतुत्थवग्गो
(३६) ४. समन्नागतकथा
३९३. अरहा चतूहि फलेहि समन्नागतोति? आमन्ता. अरहा चतूहि फस्सेहि चतूहि वेदनाहि चतूहि सञ्ञाहि चतूहि चेतनाहि चतूहि चित्तेहि चतूहि सद्धाहि चतूहि वीरियेहि चतूहि सतीहि चतूहि समाधीहि चतूहि पञ्ञाहि समन्नागतोति? न हेवं वत्तब्बे…पे….
अनागामी तीहि फलेहि समन्नागतोति? आमन्ता. अनागामी तीहि फस्सेहि…पे… तीहि पञ्ञाहि समन्नागतोति? न हेवं वत्तब्बे…पे….
सकदागामी द्वीहि फलेहि समन्नागतोति? आमन्ता. सकदागामी द्वीहि फस्सेहि…पे… द्वीहि पञ्ञाहि समन्नागतोति? न हेवं वत्तब्बे…पे….
अरहा ¶ सोतापत्तिफलेन समन्नागतोति? आमन्ता. अरहा ¶ सोतापन्नो सत्तक्खत्तुपरमो, कोलङ्कोलो, एकबीजीति? न हेवं वत्तब्बे…पे… अरहा सकदागामिफलेन समन्नागतोति? आमन्ता. अरहा सकदागामीति? न हेवं वत्तब्बे ¶ …पे… अरहा अनागामिफलेन समन्नागतोति? आमन्ता. अरहा अनागामी, अन्तरापरिनिब्बायी, उपहच्चपरिनिब्बायी, असङ्खारपरिनिब्बायी, ससङ्खारपरिनिब्बायी, उद्धंसोतो अकनिट्ठगामीति? न हेवं वत्तब्बे…पे….
अनागामी सोतापत्तिफलेन समन्नागतोति? आमन्ता. अनागामी सोतापन्नो सत्तक्खत्तुपरमो, कोलङ्कोलो, एकबीजीति? न हेवं वत्तब्बे ¶ …पे… अनागामी सकदागामिफलेन समन्नागतोति? आमन्ता. अनागामी सकदागामीति? न हेवं वत्तब्बे…पे….
सकदागामी सोतापत्तिफलेन समन्नागतोति? आमन्ता. सकदागामी सोतापन्नो सत्तक्खत्तुपरमो, कोलङ्कोलो, एकबीजीति? न हेवं वत्तब्बे…पे….
३९४. सोतापत्तिफलेन समन्नागतो ‘‘सोतापन्नो’’ति वत्तब्बोति? आमन्ता. अरहा सोतापत्तिफलेन समन्नागतोति? आमन्ता. स्वेव अरहा, सो सोतापन्नोति? न हेवं वत्तब्बे…पे….
सकदागामिफलेन समन्नागतो ‘‘सकदागामी’’ति वत्तब्बोति? आमन्ता ¶ . अरहा सकदागामिफलेन समन्नागतोति? आमन्ता. स्वेव अरहा, सो सकदागामीति? न हेवं वत्तब्बे…पे….
अनागामिफलेन समन्नागतो ‘‘अनागामी’’ति वत्तब्बोति? आमन्ता ¶ . अरहा अनागामिफलेन समन्नागतोति? आमन्ता. स्वेव अरहा, सो अनागामीति? न हेवं वत्तब्बे…पे….
सोतापत्तिफलेन समन्नागतो ‘‘सोतापन्नो’’ति वत्तब्बोति? आमन्ता. अनागामी सोतापत्तिफलेन समन्नागतोति? आमन्ता. स्वेव अनागामी, सो सोतापन्नोति? न हेवं वत्तब्बे…पे….
सकदागामिफलेन ¶ समन्नागतो ‘‘सकदागामी’’ति वत्तब्बोति? आमन्ता. अनागामी सकदागामिफलेन समन्नागतोति? आमन्ता. स्वेव अनागामी, सो सकदागामीति? न हेवं वत्तब्बे…पे….
सोतापत्तिफलेन समन्नागतो ‘‘सोतापन्नो’’ति वत्तब्बोति? आमन्ता. सकदागामी सोतापत्तिफलेन समन्नागतोति? आमन्ता. स्वेव सकदागामी, सो सोतापन्नोति? न हेवं वत्तब्बे…पे….
३९५. अरहा सोतापत्तिफलेन समन्नागतोति? आमन्ता. ननु अरहा सोतापत्तिफलं वीतिवत्तोति? आमन्ता. हञ्चि अरहा सोतापत्तिफलं वीतिवत्तो, नो च वत रे वत्तब्बे – ‘‘अरहा सोतापत्तिफलेन समन्नागतो’’ति.
अरहा ¶ सोतापत्तिफलं वीतिवत्तो तेन समन्नागतोति? आमन्ता. अरहा ¶ सोतापत्तिमग्गं वीतिवत्तो, सक्कायदिट्ठिं विचिकिच्छं सीलब्बतपरामासं, अपायगमनीयं रागं, अपायगमनीयं दोसं, अपायगमनीयं मोहं वीतिवत्तो तेन समन्नागतोति? न हेवं वत्तब्बे…पे….
अरहा सकदागामिफलेन समन्नागतोति? आमन्ता. ननु ¶ अरहा सकदागामिफलं वीतिवत्तोति? आमन्ता. हञ्चि अरहा सकदागामिफलं वीतिवत्तो, नो च वत रे वत्तब्बे – ‘‘अरहा सकदागामिफलेन समन्नागतो’’ति.
अरहा सकदागामिफलं वीतिवत्तो तेन समन्नागतोति? आमन्ता. अरहा सकदागामिमग्गं वीतिवत्तो, ओळारिकं कामरागं, ओळारिकं ब्यापादं वीतिवत्तो तेन समन्नागतोति? न हेवं वत्तब्बे…पे….
अरहा अनागामिफलेन समन्नागतोति? आमन्ता. ननु अरहा अनागामिफलं वीतिवत्तोति? आमन्ता. हञ्चि अरहा अनागामिफलं वीतिवत्तो, नो च वत रे वत्तब्बे – ‘‘अरहा अनागामिफलेन समन्नागतो’’ति.
अरहा ¶ अनागामिफलं वीतिवत्तो तेन समन्नागतोति? आमन्ता. अरहा अनागामिमग्गं वीतिवत्तो, अणुसहगतं कामरागं, अणुसहगतं ब्यापादं वीतिवत्तो तेन समन्नागतोति? न हेवं वत्तब्बे…पे….
अनागामी सोतापत्तिफलेन समन्नागतोति? आमन्ता. ननु अनागामी सोतापत्तिफलं वीतिवत्तोति? आमन्ता. हञ्चि अनागामी सोतापत्तिफलं वीतिवत्तो, नो च वत रे वत्तब्बे – ‘‘अनागामी सोतापत्तिफलेन समन्नागतो’’ति.
अनागामी सोतापत्तिफलं वीतिवत्तो तेन समन्नागतोति? आमन्ता ¶ ¶ . अनागामी सोतापत्तिमग्गं वीतिवत्तो, सक्कायदिट्ठिं…पे… अपायगमनीयं मोहं वीतिवत्तो तेन समन्नागतोति? न हेवं वत्तब्बे…पे….
अनागामी सकदागामिफलेन समन्नागतोति? आमन्ता. ननु अनागामी सकदागामिफलं वीतिवत्तोति? आमन्ता. हञ्चि अनागामी सकदागामिफलं वीतिवत्तो, नो च वत रे वत्तब्बे – ‘‘अनागामी सकदागामिफलेन समन्नागतो’’ति.
अनागामी ¶ सकदागामिफलं वीतिवत्तो तेन समन्नागतोति? आमन्ता. अनागामी सकदागामिमग्गं वीतिवत्तो, ओळारिकं कामरागं, ओळारिकं ब्यापादं वीतिवत्तो तेन समन्नागतोति? न हेवं वत्तब्बे…पे….
सकदागामी सोतापत्तिफलेन समन्नागतोति? आमन्ता. ननु सकदागामी सोतापत्तिफलं वीतिवत्तोति? आमन्ता. हञ्चि सकदागामी सोतापत्तिफलं वीतिवत्तो, नो च वत रे वत्तब्बे – ‘‘सकदागामी सोतापत्तिफलेन समन्नागतो’’ति.
सकदागामी सोतापत्तिफलं वीतिवत्तो तेन समन्नागतोति? आमन्ता. सकदागामी सोतापत्तिमग्गं वीतिवत्तो, सक्कायदिट्ठिं…पे… अपायगमनीयं मोहं वीतिवत्तो तेन समन्नागतोति? न हेवं वत्तब्बे…पे….
३९६. न ¶ वत्तब्बं – ‘‘अरहा चतूहि फलेहि समन्नागतो’’ति? आमन्ता ¶ . ननु अरहता चत्तारि फलानि पटिलद्धानि, तेहि च अपरिहीनोति? आमन्ता ¶ . हञ्चि अरहता चत्तारि फलानि पटिलद्धानि तेहि च अपरिहीनो, तेन वत रे वत्तब्बे – ‘‘अरहा चतूहि फलेहि समन्नागतो’’ति.
न वत्तब्बं – ‘‘अनागामी तीहि फलेहि समन्नागतो’’ति? आमन्ता. ननु अनागामिना तीणि फलानि पटिलद्धानि, तेहि च अपरिहीनोति? आमन्ता. हञ्चि अनागामिना तीणि फलानि पटिलद्धानि तेहि च अपरिहीनो, तेन वत रे वत्तब्बे – ‘‘अनागामी तीहि फलेहि समन्नागतो’’ति.
न वत्तब्बं – ‘‘सकदागामी द्वीहि फलेहि समन्नागतो’’ति? आमन्ता. ननु सकदागामिना द्वे फलानि पटिलद्धानि, तेहि च अपरिहीनोति? आमन्ता. हञ्चि सकदागामिना द्वे फलानि पटिलद्धानि तेहि च अपरिहीनो, तेन वत रे वत्तब्बे – ‘‘सकदागामी द्वीहि फलेहि समन्नागतो’’ति.
अरहता चत्तारि फलानि पटिलद्धानि तेहि च अपरिहीनोति, अरहा चतूहि फलेहि समन्नागतोति? आमन्ता. अरहता चत्तारो मग्गा पटिलद्धा तेहि च अपरिहीनोति, अरहा चतूहि मग्गेहि समन्नागतोति? न हेवं वत्तब्बे…पे….
अनागामिना तीणि फलानि पटिलद्धानि तेहि च अपरिहीनोति, अनागामी तीहि फलेहि समन्नागतोति? आमन्ता. अनागामिना ¶ तयो ¶ मग्गा पटिलद्धा तेहि च अपरिहीनोति, अनागामी तीहि मग्गेहि समन्नागतोति? न हेवं वत्तब्बे…पे….
सकदागामिना द्वे फलानि पटिलद्धानि तेहि च अपरिहीनोति, सकदागामी द्वीहि फलेहि समन्नागतोति? आमन्ता. सकदागामिना ¶ द्वे मग्गा पटिलद्धा, तेहि च अपरिहीनोति, सकदागामी द्वीहि मग्गेहि समन्नागतोति? न हेवं वत्तब्बे…पे….
समन्नागतकथा निट्ठिता.
४. चतुत्थवग्गो
(३७) ५. उपेक्खासमन्नागतकथा
३९७. अरहा ¶ छहि उपेक्खाहि समन्नागतोति? आमन्ता. अरहा छहि फस्सेहि, छहि वेदनाहि, छहि सञ्ञाहि…पे… छहि पञ्ञाहि समन्नागतोति? न हेवं वत्तब्बे…पे….
अरहा छहि उपेक्खाहि समन्नागतोति? आमन्ता. अरहा चक्खुना रूपं पस्सन्तो सोतेन सद्दं सुणाति, घानेन गन्धं घायति, जिव्हाय रसं सायति, कायेन फोट्ठब्बं फुसति, मनसा धम्मं विजानाति…पे… मनसा धम्मं विजानन्तो चक्खुना रूपं पस्सति, सोतेन सद्दं सुणाति, घानेन गन्धं घायति, जिव्हाय रसं सायति, कायेन फोट्ठब्बं फुसतीति? न हेवं वत्तब्बे…पे….
अरहा छहि उपेक्खाहि समन्नागतोति? आमन्ता. सततं ¶ समितं अब्बोकिण्णं छहि उपेक्खाहि समन्नागतो समोहितो [समाहितो (स्या.)], छ उपेक्खायो पच्चुपट्ठिताति? न हेवं वत्तब्बे…पे….
न वत्तब्बं – ‘‘अरहा छहि उपेक्खाहि समन्नागतो’’ति? आमन्ता. ननु अरहा छळङ्गुपेक्खोति? आमन्ता. हञ्चि अरहा छळङ्गुपेक्खो, तेन वत रे वत्तब्बे – ‘‘अरहा छहि उपेक्खाहि समन्नागतो’’ति…पे….
उपेक्खासमन्नागतकथा निट्ठिता.
४. चतुत्थवग्गो
(३८) ६. बोधिया बुद्धोतिकथा
३९८. बोधिया ¶ ¶ बुद्धोति? आमन्ता. बोधिया निरुद्धाय विगताय पटिपस्सद्धाय अबुद्धो होतीति? न हेवं वत्तब्बे…पे….
बोधिया ¶ बुद्धोति? आमन्ता. अतीताय बोधिया बुद्धोति? न हेवं वत्तब्बे…पे… अतीताय बोधिया बुद्धोति? आमन्ता. ताय बोधिया बोधिकरणीयं करोतीति? न हेवं वत्तब्बे…पे….
ताय बोधिया बोधिकरणीयं करोतीति? आमन्ता. ताय बोधिया दुक्खं परिजानाति, समुदयं पजहति, निरोधं सच्छिकरोति, मग्गं भावेतीति? न हेवं वत्तब्बे…पे….
बोधिया बुद्धोति? आमन्ता. अनागताय बोधिया बुद्धोति ¶ ? न हेवं वत्तब्बे…पे….
अनागताय बोधिया बुद्धोति? आमन्ता. ताय बोधिया बोधिकरणीयं करोतीति? न हेवं वत्तब्बे…पे….
ताय बोधिया बोधिकरणीयं करोतीति? आमन्ता. ताय बोधिया दुक्खं परिजानाति…पे… मग्गं भावेतीति? न हेवं वत्तब्बे…पे….
पच्चुप्पन्नाय बोधिया बुद्धो, ताय बोधिया बोधिकरणीयं करोतीति? आमन्ता. अतीताय बोधिया बुद्धो, ताय बोधिया बोधिकरणीयं करोतीति? न ¶ हेवं वत्तब्बे…पे….
पच्चुप्पन्नाय बोधिया बुद्धो, ताय बोधिया दुक्खं परिजानाति, समुदयं पजहति, निरोधं सच्छिकरोति, मग्गं भावेतीति? आमन्ता. अतीताय बोधिया बुद्धो, ताय बोधिया दुक्खं परिजानाति…पे… मग्गं भावेतीति? न हेवं वत्तब्बे…पे….
पच्चुप्पन्नाय बोधिया बुद्धो, ताय बोधिया बोधिकरणीयं करोतीति? आमन्ता. अनागताय बोधिया बुद्धो, ताय बोधिया बोधिकरणीयं करोतीति? न हेवं वत्तब्बे…पे….
पच्चुप्पन्नाय ¶ बोधिया बुद्धो, ताय बोधिया दुक्खं परिजानाति…पे… मग्गं भावेतीति ¶ ? आमन्ता. अनागताय बोधिया बुद्धो, ताय बोधिया दुक्खं परिजानाति…पे… मग्गं भावेतीति? न हेवं वत्तब्बे…पे….
अतीताय ¶ बोधिया बुद्धो, न च ताय बोधिया बोधिकरणीयं करोतीति? आमन्ता. पच्चुप्पन्नाय बोधिया बुद्धो, न च ताय बोधिया बोधिकरणीयं करोतीति? न हेवं वत्तब्बे…पे….
अतीताय बोधिया बुद्धो, न च ताय बोधिया दुक्खं परिजानाति…पे… मग्गं भावेतीति? आमन्ता. पच्चुप्पन्नाय बोधिया बुद्धो, न च ताय बोधिया दुक्खं परिजानाति…पे… मग्गं भावेतीति? न हेवं वत्तब्बे…पे….
अनागताय बोधिया बुद्धो, न च ताय बोधिया बोधिकरणीयं करोतीति? आमन्ता. पच्चुप्पन्नाय बोधिया बुद्धो, न च ताय बोधिया बोधिकरणीयं करोतीति? न ¶ हेवं वत्तब्बे…पे….
अनागताय बोधिया बुद्धो, न च ताय बोधिया दुक्खं परिजानाति…पे… मग्गं भावेतीति? आमन्ता. पच्चुप्पन्नाय बोधिया बुद्धो, न च ताय बोधिया दुक्खं परिजानाति…पे… मग्गं भावेतीति? न हेवं वत्तब्बे…पे….
३९९. अतीताय बोधिया बुद्धो, अनागताय बोधिया बुद्धो, पच्चुप्पन्नाय बोधिया बुद्धोति? आमन्ता. तीहि बोधीहि बुद्धोति? न हेवं वत्तब्बे…पे….
तीहि बोधीहि बुद्धोति? आमन्ता. सततं समितं अब्बोकिण्णं तीहि बोधीहि समन्नागतो समोहितो, तिस्सो बोधियो पच्चुपट्ठिताति? न हेवं वत्तब्बे…पे….
न ¶ वत्तब्बं – ‘‘बोधिया बुद्धो’’ति? आमन्ता. ननु बोधिपटिलाभा बुद्धोति? आमन्ता. हञ्चि बोधिपटिलाभा बुद्धो, तेन वत रे वत्तब्बे – ‘‘बोधिया बुद्धो’’ति.
बोधिपटिलाभा ¶ बुद्धोति, बोधिया बुद्धोति? आमन्ता. बोधिपटिलाभा बोधीति? न हेवं वत्तब्बे…पे….
बोधिया बुद्धोतिकथा निट्ठिता.
४. चतुत्थवग्गो
(३९) ७. लक्खणकथा
४००. लक्खणसमन्नागतो ¶ बोधिसत्तोति? आमन्ता. पदेसलक्खणेहि समन्नागतो पदेसबोधिसत्तोति? न हेवं वत्तब्बे…पे….
लक्खणसमन्नागतो बोधिसत्तोति? आमन्ता ¶ . तिभागलक्खणेहि समन्नागतो तिभागबोधिसत्तोति? न हेवं वत्तब्बे…पे….
लक्खणसमन्नागतो बोधिसत्तोति? आमन्ता. उपड्ढलक्खणेहि समन्नागतो उपड्ढबोधिसत्तोति? न हेवं वत्तब्बे…पे….
लक्खणसमन्नागतो बोधिसत्तोति? आमन्ता. चक्कवत्तिसत्तो लक्खणसमन्नागतो, चक्कवत्तिसत्तो बोधिसत्तोति? न हेवं वत्तब्बे…पे….
चक्कवत्तिसत्तो लक्खणसमन्नागतो, चक्कवत्तिसत्तो बोधिसत्तोति? आमन्ता. यादिसो बोधिसत्तस्स पुब्बयोगो पुब्बचरिया धम्मक्खानं ¶ धम्मदेसना, तादिसो चक्कवत्तिसत्तस्स पुब्बयोगो पुब्बचरिया धम्मक्खानं धम्मदेसनाति? न हेवं वत्तब्बे…पे….
४०१. यथा बोधिसत्तस्स जायमानस्स देवा पठमं पटिग्गण्हन्ति पच्छा मनुस्सा [दी. नि. २.२७; म. नि. ३.२०५ वुत्तं दिस्साय पुच्छति], एवमेवं ¶ चक्कवत्तिसत्तस्स जायमानस्स देवा पठमं पटिग्गण्हन्ति पच्छा मनुस्साति? न हेवं वत्तब्बे…पे….
यथा बोधिसत्तस्स जायमानस्स चत्तारो नं देवपुत्ता पटिग्गहेत्वा मातु पुरतो ठपेन्ति – ‘‘अत्तमना, देवि, होहि! महेसक्खो ते पुत्तो उप्पन्नो’’ति, एवमेवं चक्कवत्तिसत्तस्स जायमानस्स चत्तारो नं देवपुत्ता पटिग्गहेत्वा मातु पुरतो ठपेन्ति – ‘‘अत्तमना, देवि, होहि! महेसक्खो ते पुत्तो उप्पन्नो’’ति? न हेवं वत्तब्बे…पे….
यथा बोधिसत्तस्स जायमानस्स द्वे उदकस्स धारा अन्तलिक्खा पातुभवन्ति – एका सीतस्स, एका उण्हस्स – येन बोधिसत्तस्स उदककिच्चं करोन्ति मातु च, एवमेवं चक्कवत्तिसत्तस्स ¶ जायमानस्स द्वे उदकस्स धारा अन्तलिक्खा पातुभवन्ति – एका सीतस्स, एका उण्हस्स – येन ¶ चक्कवत्तिसत्तस्स उदककिच्चं करोन्ति मातु चाति? न हेवं वत्तब्बे…पे….
यथा सम्पतिजातो बोधिसत्तो समेहि पादेहि पतिट्ठहित्वा उत्तरेन अभिमुखो सत्तपदवीतिहारेन गच्छति सेतम्हि छत्ते अनुधारियमाने, सब्बा च दिसा विलोकेति, आसभिञ्च वाचं भासति – ‘‘अग्गोहमस्मि ¶ लोकस्स, जेट्ठोहमस्मि लोकस्स, सेट्ठोहमस्मि लोकस्स, अयमन्तिमा जाति, नत्थि दानि पुनब्भवो’’ति, एवमेवं सम्पतिजातो चक्कवत्तिसत्तो समेहि पादेहि पतिट्ठहित्वा उत्तरेन अभिमुखो सत्तपदवीतिहारेन गच्छति सेतम्हि छत्ते अनुधारियमाने, सब्बा च दिसा विलोकेति, आसभिञ्च वाचं भासति – ‘‘अग्गोहमस्मि लोकस्स, जेट्ठोहमस्मि लोकस्स, सेट्ठोहमस्मि लोकस्स, अयमन्तिमा जाति, नत्थि दानि पुनब्भवो’’ति? न हेवं वत्तब्बे…पे….
यथा बोधिसत्तस्स जायमानस्स महतो आलोकस्स महतो ओभासस्स महतो भूमिचालस्स पातुभावो होति, एवमेवं चक्कवत्तिसत्तस्स जायमानस्स महतो आलोकस्स महतो ओभासस्स महतो भूमिचालस्स पातुभावो होतीति? न हेवं वत्तब्बे…पे….
यथा ¶ बोधिसत्तस्स पकतिकायो समन्ता ब्यामं ओभासति, एवमेवं चक्कवत्तिसत्तस्स पकतिकायो समन्ता ब्यामं ओभासतीति? न हेवं वत्तब्बे…पे….
यथा बोधिसत्तो महासुपिनं पस्सति, एवमेवं चक्कवत्तिसत्तो महासुपिनं पस्सतीति? न हेवं वत्तब्बे…पे….
४०२. न वत्तब्बं – ‘‘लक्खणसमन्नागतो बोधिसत्तो’’ति? आमन्ता. ननु वुत्तं भगवता – ‘‘द्वत्तिंसिमानि, भिक्खवे, महापुरिसस्स महापुरिसलक्खणानि, येहि समन्नागतस्स ¶ महापुरिसस्स द्वेव गतियो भवन्ति अनञ्ञा [न अञ्ञा (क.)]! सचे अगारं अज्झावसति, राजा होति चक्कवत्ती धम्मिको धम्मराजा ¶ चातुरन्तो विजितावी जनपदत्थावरियप्पत्तो सत्तरतनसमन्नागतो. तस्सिमानि सत्त रतनानि भवन्ति, सेय्यथिदं – चक्करतनं, हत्थिरतनं, अस्सरतनं ¶ , मणिरतनं, इत्थिरतनं, गहपतिरतनं, परिणायकरतनमेव सत्तमं. परोसहस्सं खो पनस्स पुत्ता भवन्ति सूरा वीरङ्गरूपा परसेनप्पमद्दना. सो इमं पथविं सागरपरियन्तं अदण्डेन असत्थेन धम्मेन अभिविजिय अज्झावसति. सचे खो पन अगारस्मा अनगारियं पब्बजति, अरहं होति सम्मासम्बुद्धो लोके विवट्टच्छदो’’ति [दी. नि. ३.२००]. अत्थेव सुत्तन्तोति? आमन्ता. तेन हि लक्खणसमन्नागतो बोधिसत्तोति.
लक्खणकथा निट्ठिता.
४. चतुत्थवग्गो
(४०) ८. नियामोक्कन्तिकथा
४०३. बोधिसत्तो कस्सपस्स भगवतो पावचने ओक्कन्तनियामो चरितब्रह्मचरियोति [म. नि. २.२८२ घटिकारसुत्तं निस्साय पुच्छति]? आमन्ता. बोधिसत्तो कस्सपस्स भगवतो सावकोति? न हेवं वत्तब्बे…पे….
बोधिसत्तो ¶ कस्सपस्स भगवतो सावकोति? आमन्ता. सावको हुत्वा बुद्धो होतीति? न हेवं वत्तब्बे…पे….
सावको हुत्वा बुद्धो होतीति? आमन्ता. अनुस्सवियोति? न ¶ हेवं वत्तब्बे…पे….
अनुस्सवियोति ¶ ? आमन्ता. ननु भगवा सयम्भूति? आमन्ता. हञ्चि भगवा सयम्भू, नो च वत रे वत्तब्बे – ‘‘अनुस्सवियो’’ति.
बोधिसत्तो कस्सपस्स भगवतो पावचने ओक्कन्तनियामो चरितब्रह्मचरियोति? आमन्ता. भगवता बोधिया मूले तीणेव सामञ्ञफलानि अभिसम्बुद्धानीति? न हेवं वत्तब्बे…पे….
ननु भगवता बोधिया मूले चत्तारि सामञ्ञफलानि अभिसम्बुद्धानीति? आमन्ता. हञ्चि भगवता बोधिया मूले चत्तारि सामञ्ञफलानि अभिसम्बुद्धानि, नो च वत रे वत्तब्बे – ‘‘बोधिसत्तो कस्सपस्स भगवतो पावचने ओक्कन्तनियामो चरितब्रह्मचरियो’’ति.
४०४. बोधिसत्तो ¶ कस्सपस्स भगवतो पावचने ओक्कन्तनियामो चरितब्रह्मचरियोति? आमन्ता. बोधिसत्तो दुक्करकारियं अकासीति? आमन्ता. दस्सनसम्पन्नो पुग्गलो दुक्करकारियं करेय्याति? न हेवं वत्तब्बे…पे….
बोधिसत्तो अपरन्तपं [अमरं तपं (सं. नि. १.१३७)] अकासि, अञ्ञं सत्थारं उद्दिसीति? आमन्ता. दस्सनसम्पन्नो पुग्गलो अञ्ञं सत्थारं उद्दिसेय्याति? न हेवं वत्तब्बे…पे….
आयस्मा आनन्दो भगवतो पावचने ओक्कन्तनियामो चरितब्रह्मचरियो, आयस्मा आनन्दो भगवतो सावकोति? आमन्ता. बोधिसत्तो कस्सपस्स भगवतो पावचने ओक्कन्तनियामो चरितब्रह्मचरियो ¶ , बोधिसत्तो कस्सपस्स भगवतो सावकोति? न ¶ हेवं वत्तब्बे…पे….
चित्तो ¶ गहपति हत्थको आळवको भगवतो पावचने ओक्कन्तनियामो चरितब्रह्मचरियो, चित्तो गहपति हत्थको आळवको भगवतो सावकोति? आमन्ता. बोधिसत्तो कस्सपस्स भगवतो पावचने ओक्कन्तनियामो चरितब्रह्मचरियो, बोधिसत्तो कस्सपस्स भगवतो सावकोति? न हेवं वत्तब्बे…पे….
बोधिसत्तो कस्सपस्स भगवतो पावचने ओक्कन्तनियामो चरितब्रह्मचरियो, न च कस्सपस्स भगवतो सावकोति? आमन्ता. आयस्मा आनन्दो भगवतो पावचने ओक्कन्तनियामो चरितब्रह्मचरियो, न च भगवतो सावकोति? न हेवं वत्तब्बे…पे….
बोधिसत्तो कस्सपस्स भगवतो पावचने ओक्कन्तनियामो चरितब्रह्मचरियो, न च कस्सपस्स भगवतो सावकोति? आमन्ता. चित्तो गहपति हत्थको आळवको भगवतो पावचने ओक्कन्तनियामो चरितब्रह्मचरियो, न च भगवतो सावकोति? न हेवं वत्तब्बे…पे….
बोधिसत्तो कस्सपस्स भगवतो पावचने ओक्कन्तनियामो चरितब्रह्मचरियो, न च कस्सपस्स भगवतो सावकोति? आमन्ता. सावको जातिं वीतिवत्तो असावको होतीति? न हेवं वत्तब्बे…पे….
४०५. न ¶ वत्तब्बं – ‘‘बोधिसत्तो कस्सपस्स भगवतो पावचने ओक्कन्तनियामो चरितब्रह्मचरियो’’ति? आमन्ता. ननु वुत्तं भगवता ¶ – ‘‘कस्सपे अहं, आनन्द, भगवति ब्रह्मचरियं अचरिं आयतिं सम्बोधाया’’ति! अत्थेव सुत्तन्तोति? आमन्ता ¶ . तेन हि न वत्तब्बं – ‘‘बोधिसत्तो कस्सपस्स भगवतो पावचने ओक्कन्तनियामो चरितब्रह्मचरियो’’ति.
बोधिसत्तो कस्सपस्स भगवतो पावचने ओक्कन्तनियामो चरितब्रह्मचरियोति? आमन्ता. ननु वुत्तं भगवता –
‘‘सब्बाभिभू सब्बविदूहमस्मि,
सब्बेसु धम्मेसु अनुपलित्तो;
सब्बञ्जहो ¶ तण्हक्खये विमुत्तो,
सयं अभिञ्ञाय कमुद्दिसेय्यं.
‘‘न मे आचरियो अत्थि, सदिसो मे न विज्जति;
सदेवकस्मिं लोकस्मिं, नत्थि मे पटिपुग्गलो.
‘‘अहञ्हि अरहा लोके, अहं सत्था अनुत्तरो;
एकोम्हि सम्मासम्बुद्धो, सीतिभूतोस्मि निब्बुतो.
‘‘धम्मचक्कं पवत्तेतुं, गच्छामि कासिनं पुरं;
अन्धीभूतस्मिं [अन्धभूतस्मिं (सी. स्या. कं. पी.)] लोकस्मिं, आहञ्छं [आहञ्ञिं (क.)] अमतदुन्दुभि’’न्ति [दुद्रभिन्ति (क.)].
‘‘यथा खो त्वं, आवुसो, पटिजानासि, अरहसि अनन्तजिनो’’ति?
‘‘मादिसा वे जिना होन्ति, ये पत्ता आसवक्खयं;
जिता मे पापका धम्मा, तस्माहं उपक जिनो’’ति [महाव. ११; म. नि. १.२८५; २.३४१].
अत्थेव सुत्तन्तोति? आमन्ता. तेन ¶ हि न वत्तब्बं – ‘‘बोधिसत्तो कस्सपस्स ¶ भगवतो पावचने ओक्कन्तनियामो चरितब्रह्मचरियो’’ति.
बोधिसत्तो कस्सपस्स भगवतो पावचने ओक्कन्तनियामो चरितब्रह्मचरियोति? आमन्ता. ननु वुत्तं भगवता – ‘‘‘इदं दुक्खं अरियसच्च’न्ति मे, भिक्खवे, पुब्बे अननुस्सुतेसु धम्मेसु चक्खुं उदपादि, ञाणं उदपादि, पञ्ञा ¶ उदपादि, विज्जा उदपादि, आलोको उदपादि. ‘तं खो पनिदं दुक्खं अरियसच्चं परिञ्ञेय्य’न्ति मे, भिक्खवे…पे… परिञ्ञातन्ति मे, भिक्खवे, पुब्बे अननुस्सुतेसु धम्मेसु चक्खुं उदपादि…पे… आलोको उदपादि. ‘इदं दुक्खसमुदयं अरियसच्च’न्ति मे, भिक्खवे…पे… ‘तं खो पनिदं दुक्खसमुदयं [दुक्खसमुदयो (स्या. कं.)] अरियसच्चं पहातब्ब’न्ति मे, भिक्खवे…पे… पहीनन्ति मे, भिक्खवे…पे… ‘इदं दुक्खनिरोधं [दुक्खनिरोधो (स्या. कं.)] अरियसच्च’न्ति मे, भिक्खवे…पे… ‘तं खो पनिदं दुक्खनिरोधं ¶ अरियसच्चं सच्छिकातब्ब’न्ति मे, भिक्खवे…पे… सच्छिकतन्ति मे, भिक्खवे…पे… ‘इदं दुक्खनिरोधगामिनी पटिपदा अरियसच्च’न्ति मे, भिक्खवे…पे… ‘तं खो पनिदं दुक्खनिरोधगामिनी पटिपदा अरियसच्चं भावेतब्ब’न्ति मे, भिक्खवे…पे… भावितन्ति मे, भिक्खवे, पुब्बे अननुस्सुतेसु धम्मेसु चक्खुं उदपादि, ञाणं उदपादि, पञ्ञा उदपादि, विज्जा उदपादि, आलोको उदपादी’’ति [महाव. १५; सं. नि. ५.१०८१; पटि. म. २.३०]. अत्थेव सुत्तन्तोति? आमन्ता. तेन हि न वत्तब्बं – ‘‘बोधिसत्तो कस्सपस्स भगवतो पावचने ओक्कन्तनियामो चरितब्रह्मचरियो’’ति.
नियामोक्कन्तिकथा निट्ठिता.
४. चतुत्थवग्गो
(४१) ९. अपरापि समन्नागतकथा
४०६. अरहत्तसच्छिकिरियाय ¶ पटिपन्नो पुग्गलो तीहि फलेहि समन्नागतोति? आमन्ता. अरहत्तसच्छिकिरियाय पटिपन्नो पुग्गलो चतूहि फस्सेहि ¶ चतूहि वेदनाहि चतूहि सञ्ञाहि चतूहि चेतनाहि चतूहि चित्तेहि चतूहि सद्धाहि चतूहि वीरियेहि चतूहि सतीहि चतूहि समाधीहि चतूहि पञ्ञाहि समन्नागतोति? न हेवं वत्तब्बे…पे….
अनागामिफलसच्छिकिरियाय पटिपन्नो पुग्गलो द्वीहि फलेहि समन्नागतोति? आमन्ता. अनागामिफलसच्छिकिरियाय पटिपन्नो पुग्गलो तीहि फस्सेहि तीहि वेदनाहि…पे… तीहि पञ्ञाहि समन्नागतोति? न हेवं वत्तब्बे…पे….
सकदागामिफलसच्छिकिरियाय ¶ पटिपन्नो पुग्गलो सोतापत्तिफलेन समन्नागतोति? आमन्ता. सकदागामिफलसच्छिकिरियाय पटिपन्नो पुग्गलो द्वीहि फस्सेहि द्वीहि वेदनाहि…पे… द्वीहि पञ्ञाहि समन्नागतोति? न हेवं वत्तब्बे…पे….
अरहत्तसच्छिकिरियाय ¶ पटिपन्नो पुग्गलो सोतापत्तिफलेन समन्नागतोति? आमन्ता. अरहत्तसच्छिकिरियाय पटिपन्नो पुग्गलो सोतापन्नो सत्तक्खत्तुपरमो, कोलङ्कोलो, एकबीजीति? न हेवं वत्तब्बे…पे….
अरहत्तसच्छिकिरियाय ¶ पटिपन्नो पुग्गलो सकदागामिफलेन समन्नागतोति? आमन्ता. अरहत्तसच्छिकिरियाय पटिपन्नो पुग्गलो सकदागामीति? न हेवं वत्तब्बे…पे….
अरहत्तसच्छिकिरियाय पटिपन्नो पुग्गलो अनागामिफलेन समन्नागतोति? आमन्ता. अरहत्तसच्छिकिरियाय पटिपन्नो पुग्गलो अनागामी अन्तरापरिनिब्बायी, उपहच्चपरिनिब्बायी, असङ्खारपरिनिब्बायी, ससङ्खारपरिनिब्बायी, उद्धंसोतो अकनिट्ठगामीति? न हेवं वत्तब्बे…पे….
अनागामिफलसच्छिकिरियाय पटिपन्नो पुग्गलो सोतापत्तिफलेन समन्नागतोति? आमन्ता ¶ . अनागामिफलसच्छिकिरियाय पटिपन्नो पुग्गलो सोतापन्नो सत्तक्खत्तुपरमो, कोलङ्कोलो, एकबीजीति? न हेवं वत्तब्बे…पे….
अनागामिफलसच्छिकिरियाय पटिपन्नो पुग्गलो सकदागामिफलेन समन्नागतोति? आमन्ता. अनागामिफलसच्छिकिरियाय पटिपन्नो पुग्गलो सकदागामीति? न हेवं वत्तब्बे…पे….
सकदागामिफलसच्छिकिरियाय पटिपन्नो पुग्गलो सोतापत्तिफलेन समन्नागतोति? आमन्ता. सकदागामिफलसच्छिकिरियाय पटिपन्नो पुग्गलो सोतापन्नो सत्तक्खत्तुपरमो, कोलङ्कोलो, एकबीजीति? न हेवं वत्तब्बे…पे….
४०७. सोतापत्तिफलेन समन्नागतो सोतापन्नोति वत्तब्बोति? आमन्ता ¶ . अरहत्तसच्छिकिरियाय पटिपन्नो पुग्गलो सोतापत्तिफलेन ¶ समन्नागतोति? आमन्ता. स्वेव अरहत्तसच्छिकिरियाय पटिपन्नो पुग्गलो, सो सोतापन्नोति? न हेवं वत्तब्बे…पे….
सकदागामिफलेन ¶ समन्नागतो सकदागामीति वत्तब्बोति? आमन्ता. अरहत्तसच्छिकिरियाय पटिपन्नो पुग्गलो सकदागामिफलेन समन्नागतोति? आमन्ता. स्वेव अरहत्तसच्छिकिरियाय पटिपन्नो पुग्गलो, सो सकदागामीति? न हेवं वत्तब्बे…पे….
अनागामिफलेन समन्नागतो अनागामीति वत्तब्बोति? आमन्ता. अरहत्तसच्छिकिरियाय पटिपन्नो पुग्गलो अनागामिफलेन समन्नागतोति? आमन्ता ¶ . स्वेव अरहत्तसच्छिकिरियाय पटिपन्नो पुग्गलो, सो अनागामीति? न हेवं वत्तब्बे…पे….
सोतापत्तिफलेन समन्नागतो सोतापन्नोति वत्तब्बोति? आमन्ता. अनागामिफलसच्छिकिरियाय पटिपन्नो पुग्गलो सोतापत्तिफलेन समन्नागतोति? आमन्ता. स्वेव अनागामिफलसच्छिकिरियाय पटिपन्नो पुग्गलो, सो सोतापन्नोति? न हेवं वत्तब्बे…पे….
सकदागामिफलेन समन्नागतो सकदागामीति वत्तब्बोति? आमन्ता. अनागामिफलसच्छिकिरियाय पटिपन्नो पुग्गलो सकदागामिफलेन समन्नागतोति? आमन्ता. स्वेव अनागामिफलसच्छिकिरियाय पटिपन्नो पुग्गलो, सो सकदागामीति? न हेवं वत्तब्बे…पे….
सोतापत्तिफलेन समन्नागतो सोतापन्नोति वत्तब्बोति? आमन्ता ¶ . सकदागामिफलसच्छिकिरियाय पटिपन्नो पुग्गलो सोतापत्तिफलेन समन्नागतोति? आमन्ता. स्वेव सकदागामिफलसच्छिकिरियाय पटिपन्नो पुग्गलो, सो सोतापन्नोति? न हेवं वत्तब्बे…पे….
४०८. अरहत्तसच्छिकिरियाय पटिपन्नो पुग्गलो सोतापत्तिफलेन समन्नागतोति? आमन्ता. ननु अरहत्तसच्छिकिरियाय पटिपन्नो पुग्गलो सोतापत्तिफलं वीतिवत्तोति? आमन्ता. हञ्चि अरहत्तसच्छिकिरियाय पटिपन्नो पुग्गलो सोतापत्तिफलं वीतिवत्तो, नो च वत रे वत्तब्बे – ‘‘अरहत्तसच्छिकिरियाय ¶ पटिपन्नो पुग्गलो सोतापत्तिफलेन समन्नागतो’’ति.
अरहत्तसच्छिकिरियाय ¶ ¶ पटिपन्नो पुग्गलो सोतापत्तिफलं वीतिवत्तो, तेन समन्नागतोति? आमन्ता. अरहत्तसच्छिकिरियाय पटिपन्नो पुग्गलो सोतापत्तिमग्गं वीतिवत्तो, सक्कायदिट्ठिं विचिकिच्छं सीलब्बतपरामासं अपायगमनीयं रागं अपायगमनीयं दोसं अपायगमनीयं मोहं वीतिवत्तो, तेन समन्नागतोति? न हेवं वत्तब्बे…पे….
अरहत्तसच्छिकिरियाय पटिपन्नो पुग्गलो सकदागामिफलेन समन्नागतोति? आमन्ता. ननु अरहत्तसच्छिकिरियाय पटिपन्नो पुग्गलो सकदागामिफलं वीतिवत्तोति? आमन्ता. हञ्चि अरहत्तसच्छिकिरियाय पटिपन्नो पुग्गलो सकदागामिफलं वीतिवत्तो, नो च वत रे वत्तब्बे – ‘‘अरहत्तसच्छिकिरियाय पटिपन्नो पुग्गलो सकदागामिफलेन समन्नागतो’’ति.
अरहत्तसच्छिकिरियाय ¶ पटिपन्नो पुग्गलो सकदागामिफलं वीतिवत्तो, तेन समन्नागतोति? आमन्ता. अरहत्तसच्छिकिरियाय पटिपन्नो पुग्गलो सकदागामिमग्गं वीतिवत्तो, ओळारिकं कामरागं ओळारिकं ब्यापादं वीतिवत्तो, तेन समन्नागतोति? न हेवं वत्तब्बे…पे….
अरहत्तसच्छिकिरियाय पटिपन्नो पुग्गलो अनागामिफलेन समन्नागतोति? आमन्ता. ननु अरहत्तसच्छिकिरियाय पटिपन्नो पुग्गलो अनागामिफलं वीतिवत्तोति? आमन्ता. हञ्चि अरहत्तसच्छिकिरियाय पटिपन्नो पुग्गलो अनागामिफलं वीतिवत्तो, नो च वत रे वत्तब्बे – ‘‘अरहत्तसच्छिकिरियाय पटिपन्नो पुग्गलो अनागामिफलेन समन्नागतो’’ति.
अरहत्तसच्छिकिरियाय ¶ पटिपन्नो पुग्गलो अनागामिफलं वीतिवत्तो, तेन समन्नागतोति? आमन्ता. अरहत्तसच्छिकिरियाय पटिपन्नो पुग्गलो अनागामिमग्गं वीतिवत्तो, अणुसहगतं कामरागं अणुसहगतं ब्यापादं वीतिवत्तो, तेन समन्नागतोति? न हेवं वत्तब्बे…पे….
४०९. अनागामिफलसच्छिकिरियाय पटिपन्नो पुग्गलो सोतापत्तिफलेन समन्नागतोति? आमन्ता. ननु अनागामिफलसच्छिकिरियाय पटिपन्नो पुग्गलो सोतापत्तिफलं वीतिवत्तोति? आमन्ता. हञ्चि अनागामिफलसच्छिकिरियाय पटिपन्नो पुग्गलो सोतापत्तिफलं ¶ वीतिवत्तो, नो ¶ च वत रे वत्तब्बे – ‘‘अनागामिफलसच्छिकिरियाय पटिपन्नो पुग्गलो सोतापत्तिफलेन समन्नागतो’’ति.
अनागामिफलसच्छिकिरियाय ¶ पटिपन्नो पुग्गलो सोतापत्तिफलं वीतिवत्तो, तेन समन्नागतोति? आमन्ता. अनागामिफलसच्छिकिरियाय पटिपन्नो पुग्गलो सोतापत्तिमग्गं वीतिवत्तो, सक्कायदिट्ठिं…पे… अपायगमनीयं मोहं वीतिवत्तो, तेन समन्नागतोति? न हेवं वत्तब्बे…पे….
अनागामिफलसच्छिकिरियाय पटिपन्नो पुग्गलो सकदागामिफलेन समन्नागतोति? आमन्ता. ननु अनागामिफलसच्छिकिरियाय पटिपन्नो पुग्गलो सकदागामिफलं वीतिवत्तोति? आमन्ता. हञ्चि अनागामिफलसच्छिकिरियाय पटिपन्नो पुग्गलो सकदागामिफलं वीतिवत्तो, नो च वत रे वत्तब्बे – ‘‘अनागामिफलसच्छिकिरियाय पटिपन्नो पुग्गलो सकदागामिफलेन समन्नागतो’’ति.
अनागामिफलसच्छिकिरियाय पटिपन्नो पुग्गलो सकदागामिफलं वीतिवत्तो, तेन समन्नागतोति? आमन्ता ¶ . अनागामिफलसच्छिकिरियाय पटिपन्नो पुग्गलो सकदागामिमग्गं वीतिवत्तो, ओळारिकं कामरागं ओळारिकं ब्यापादं वीतिवत्तो, तेन समन्नागतोति? न हेवं वत्तब्बे…पे….
४१०. सकदागामिफलसच्छिकिरियाय पटिपन्नो पुग्गलो सोतापत्तिफलेन समन्नागतोति? आमन्ता. ननु सकदागामिफलसच्छिकिरियाय ¶ पटिपन्नो पुग्गलो सोतापत्तिफलं वीतिवत्तोति? आमन्ता. हञ्चि सकदागामिफलसच्छिकिरियाय पटिपन्नो पुग्गलो सोतापत्तिफलं वीतिवत्तो, नो च वत रे वत्तब्बे – ‘‘सकदागामिफलसच्छिकिरियाय पटिपन्नो पुग्गलो सोतापत्तिफलेन समन्नागतो’’ति.
सकदागामिफलसच्छिकिरियाय पटिपन्नो पुग्गलो सोतापत्तिफलं वीतिवत्तो, तेन समन्नागतोति? आमन्ता. सकदागामिफलसच्छिकिरियाय पटिपन्नो पुग्गलो सोतापत्तिमग्गं वीतिवत्तो ¶ , सक्कायदिट्ठिं…पे… अपायगमनीयं मोहं वीतिवत्तो, तेन समन्नागतोति? न हेवं वत्तब्बे…पे….
४११. न वत्तब्बं – ‘‘अरहत्तसच्छिकिरियाय पटिपन्नो पुग्गलो तीहि फलेहि समन्नागतो’’ति? आमन्ता. ननु अरहत्तसच्छिकिरियाय पटिपन्नेन पुग्गलेन तीणि फलानि पटिलद्धानि, तेहि च अपरिहीनोति? आमन्ता. हञ्चि अरहत्तसच्छिकिरियाय पटिपन्नेन पुग्गलेन तीणि फलानि पटिलद्धानि तेहि ¶ च अपरिहीनो, तेन वत रे वत्तब्बे – ‘‘अरहत्तसच्छिकिरियाय पटिपन्नो पुग्गलो तीहि फलेहि समन्नागतो’’ति.
न वत्तब्बं – ‘‘अनागामिफलसच्छिकिरियाय पटिपन्नो पुग्गलो द्वीहि फलेहि समन्नागतो’’ति? आमन्ता. ननु अनागामिफलसच्छिकिरियाय पटिपन्नेन पुग्गलेन ¶ द्वे फलानि पटिलद्धानि, तेहि च अपरिहीनोति? आमन्ता. हञ्चि अनागामिफलसच्छिकिरियाय पटिपन्नेन पुग्गलेन द्वे फलानि पटिलद्धानि तेहि च अपरिहीनो, तेन वत ¶ रे वत्तब्बे – ‘‘अनागामिफलसच्छिकिरियाय पटिपन्नो पुग्गलो द्वीहि फलेहि समन्नागतो’’ति.
न वत्तब्बं – ‘‘सकदागामिफलसच्छिकिरियाय पटिपन्नो पुग्गलो सोतापत्तिफलेन समन्नागतो’’ति? आमन्ता. ननु सकदागामिफलसच्छिकिरियाय पटिपन्नेन पुग्गलेन सोतापत्तिफलं पटिलद्धं, तेन च अपरिहीनोति? आमन्ता. हञ्चि सकदागामिफलसच्छिकिरियाय पटिपन्नेन पुग्गलेन सोतापत्तिफलं पटिलद्धं तेन च अपरिहीनो, तेन वत रे वत्तब्बे – ‘‘सकदागामिफलसच्छिकिरियाय पटिपन्नो पुग्गलो सोतापत्तिफलेन समन्नागतो’’ति.
४१२. अरहत्तसच्छिकिरियाय पटिपन्नेन पुग्गलेन तीणि फलानि पटिलद्धानि तेहि च अपरिहीनोति, अरहत्तसच्छिकिरियाय पटिपन्नो पुग्गलो तीहि फलेहि समन्नागतोति? आमन्ता. अरहत्तसच्छिकिरियाय पटिपन्नेन पुग्गलेन चत्तारो मग्गा पटिलद्धा तेहि च अपरिहीनोति, अरहत्तसच्छिकिरियाय पटिपन्नो पुग्गलो चतूहि मग्गेहि समन्नागतोति? न हेवं वत्तब्बे…पे….
अनागामिफलसच्छिकिरियाय पटिपन्नेन पुग्गलेन द्वे फलानि पटिलद्धानि तेहि च अपरिहीनोति ¶ , अनागामिफलसच्छिकिरियाय पटिपन्नो पुग्गलो द्वीहि फलेहि समन्नागतोति? आमन्ता. अनागामिफलसच्छिकिरियाय पटिपन्नेन पुग्गलेन तयो मग्गा पटिलद्धा तेहि च अपरिहीनोति, अनागामिफलसच्छिकिरियाय पटिपन्नो पुग्गलो तीहि ¶ मग्गेहि समन्नागतोति? न हेवं वत्तब्बे…पे….
सकदागामिफलसच्छिकिरियाय पटिपन्नेन पुग्गलेन सोतापत्तिफलं पटिलद्धं तेन च अपरिहीनोति, सकदागामिफलसच्छिकिरियाय ¶ पटिपन्नो पुग्गलो ¶ सोतापत्तिफलेन समन्नागतोति? आमन्ता. सकदागामिफलसच्छिकिरियाय पटिपन्नेन पुग्गलेन द्वे मग्गा पटिलद्धा तेहि च अपरिहीनोति, सकदागामिफलसच्छिकिरियाय पटिपन्नो पुग्गलो द्वीहि मग्गेहि समन्नागतोति? न हेवं वत्तब्बे…पे….
अपरापि समन्नागतकथा निट्ठिता.
४. चतुत्थवग्गो
(४२) १०. सब्बसंयोजनप्पहानकथा
४१३. सब्बसंयोजनानं पहानं अरहत्तन्ति? आमन्ता. अरहत्तमग्गेन सब्बे संयोजना पहीयन्तीति? न हेवं वत्तब्बे…पे….
अरहत्तमग्गेन सब्बे संयोजना पहीयन्तीति? आमन्ता. अरहत्तमग्गेन सक्कायदिट्ठिं विचिकिच्छं सीलब्बतपरामासं पजहतीति? न हेवं वत्तब्बे…पे….
अरहत्तमग्गेन सक्कायदिट्ठिं विचिकिच्छं सीलब्बतपरामासं पजहतीति? आमन्ता. ननु तिण्णं संयोजनानं पहानं सोतापत्तिफलं वुत्तं भगवताति? आमन्ता. हञ्चि तिण्णं संयोजनानं पहानं सोतापत्तिफलं वुत्तं भगवता, नो च वत रे वत्तब्बे – ‘‘अरहत्तमग्गेन सब्बे संयोजना पहीयन्ती’’ति.
४१४. अरहत्तमग्गेन ¶ ¶ सब्बे संयोजना पहीयन्तीति? आमन्ता. अरहत्तमग्गेन ओळारिकं कामरागं ओळारिकं ब्यापादं पजहतीति? न हेवं वत्तब्बे…पे….
४१५. अरहत्तमग्गेन ¶ ओळारिकं कामरागं ओळारिकं ब्यापादं पजहतीति? आमन्ता. ननु कामरागब्यापादानं तनुभावं सकदागामिफलं वुत्तं भगवताति? आमन्ता. हञ्चि कामरागब्यापादानं तनुभावं सकदागामिफलं वुत्तं भगवता, नो च वत रे वत्तब्बे – ‘‘अरहत्तमग्गेन सब्बे संयोजना पहीयन्ती’’ति.
अरहत्तमग्गेन ¶ सब्बे संयोजना पहीयन्तीति? आमन्ता. अरहत्तमग्गेन अणुसहगतं कामरागं अणुसहगतं ब्यापादं पजहतीति? न हेवं वत्तब्बे…पे….
४१६. अरहत्तमग्गेन अणुसहगतं कामरागं अणुसहगतं ब्यापादं पजहतीति? आमन्ता. ननु कामरागब्यापादानं अनवसेसप्पहानं अनागामिफलं वुत्तं भगवताति? आमन्ता. हञ्चि कामरागब्यापादानं अनवसेसप्पहानं अनागामिफलं वुत्तं भगवता, नो च वत रे वत्तब्बे – ‘‘अरहत्तमग्गेन सब्बे संयोजना पहीयन्ती’’ति.
अरहत्तमग्गेन सब्बे संयोजना पहीयन्तीति? आमन्ता. ननु रूपरागअरूपरागमानउद्धच्चअविज्जाय अनवसेसप्पहानं ¶ अरहत्तं वुत्तं भगवताति? आमन्ता. हञ्चि रूपरागअरूपरागमानउद्धच्चअविज्जाय अनवसेसप्पहानं अरहत्तं वुत्तं भगवता, नो च वत रे वत्तब्बे – ‘‘अरहत्तमग्गेन सब्बे संयोजना पहीयन्ती’’ति.
४१७. न वत्तब्बं – ‘‘सब्बसंयोजनानं पहानं अरहत्त’’न्ति? आमन्ता. ननु अरहतो सब्बे संयोजना पहीनाति? आमन्ता ¶ . हञ्चि अरहतो सब्बे संयोजना पहीना, तेन वत रे वत्तब्बे – ‘‘सब्बसंयोजनानं पहानं अरहत्त’’न्ति.
सब्बसंयोजनप्पहानकथा निट्ठिता.
चतुत्थवग्गो.
तस्सुद्दानं –
गिहिस्स ¶ अरहा, सह उपपत्तिया अरहा, अरहतो सब्बे धम्मा अनासवा, अरहा चतूहि फलेहि समन्नागतो, एवमेवं छहि उपेक्खाहि, बोधिया बुद्धो, सलक्खणसमन्नागतो, बोधिसत्तो ओक्कन्तनियामो चरितब्रह्मचरियो, पटिपन्नको फलेन समन्नागतो, सब्बसंयोजनानं पहानं अरहत्तन्ति.
५. पञ्चमवग्गो
(४३) १. विमुत्तिकथा
४१८. विमुत्तिञाणं ¶ ¶ ¶ विमुत्तन्ति? आमन्ता. यं किञ्चि विमुत्तिञाणं सब्बं तं विमुत्तन्ति? न हेवं वत्तब्बे…पे…. विमुत्तिञाणं विमुत्तन्ति? आमन्ता. पच्चवेक्खणञाणं विमुत्तन्ति? न हेवं वत्तब्बे…पे….
विमुत्तिञाणं विमुत्तन्ति? आमन्ता. गोत्रभुनो पुग्गलस्स विमुत्तिञाणं विमुत्तन्ति? न हेवं वत्तब्बे…पे… सोतापत्तिफलसच्छिकिरियाय पटिपन्नस्स पुग्गलस्स विमुत्तिञाणं विमुत्तन्ति? आमन्ता. सोतापन्नस्स ञाणं, सोतापत्तिफलं पत्तस्स पटिलद्धस्स अधिगतस्स सच्छिकतस्स ञाणन्ति? न हेवं वत्तब्बे…पे… सकदागामिफलसच्छिकिरियाय पटिपन्नस्स पुग्गलस्स विमुत्तिञाणं विमुत्तन्ति? आमन्ता. सकदागामिस्स ञाणं, सकदागामिफलं पत्तस्स पटिलद्धस्स अधिगतस्स सच्छिकतस्स ञाणन्ति? न हेवं वत्तब्बे…पे… अनागामिफलसच्छिकिरियाय पटिपन्नस्स पुग्गलस्स विमुत्तिञाणं विमुत्तन्ति? आमन्ता. अनागामिस्स ञाणं, अनागामिफलं पत्तस्स पटिलद्धस्स अधिगतस्स सच्छिकतस्स ञाणन्ति? न हेवं वत्तब्बे…पे… अरहत्तसच्छिकिरियाय पटिपन्नस्स पुग्गलस्स विमुत्तिञाणं विमुत्तन्ति? आमन्ता. अरहतो ¶ ञाणं, अरहत्तं पत्तस्स पटिलद्धस्स अधिगतस्स सच्छिकतस्स ञाणन्ति? न हेवं वत्तब्बे…पे….
४१९. सोतापत्तिफलसमङ्गिस्स ¶ ¶ पुग्गलस्स विमुत्तिञाणं विमुत्तन्ति? आमन्ता. सोतापत्तिफलसच्छिकिरियाय पटिपन्नस्स पुग्गलस्स विमुत्तिञाणं विमुत्तन्ति? न हेवं वत्तब्बे…पे… सकदागामिफलसमङ्गिस्स पुग्गलस्स विमुत्तिञाणं विमुत्तन्ति? आमन्ता. सकदागामिफलसच्छिकिरियाय पटिपन्नस्स पुग्गलस्स विमुत्तिञाणं विमुत्तन्ति? न हेवं वत्तब्बे…पे… अनागामिफलसमङ्गिस्स पुग्गलस्स विमुत्तिञाणं विमुत्तन्ति? आमन्ता. अनागामिफलसच्छिकिरियाय पटिपन्नस्स पुग्गलस्स विमुत्तिञाणं विमुत्तन्ति? न हेवं वत्तब्बे…पे… अरहत्तफलसमङ्गिस्स पुग्गलस्स विमुत्तिञाणं विमुत्तन्ति? आमन्ता. अरहत्तसच्छिकिरियाय पटिपन्नस्स पुग्गलस्स विमुत्तिञाणं विमुत्तन्ति? न हेवं वत्तब्बे…पे….
४२०. सोतापत्तिफलसमङ्गिस्स पुग्गलस्स विमुत्तिञाणं विमुत्तं तञ्च फलं पत्तस्स ञाणन्ति? आमन्ता. सोतापत्तिफलसच्छिकिरियाय पटिपन्नस्स पुग्गलस्स ¶ विमुत्तिञाणं विमुत्तं तञ्च फलं पत्तस्स ञाणन्ति? न हेवं वत्तब्बे…पे… सकदागामिफलसमङ्गिस्स पुग्गलस्स विमुत्तिञाणं विमुत्तं तञ्च फलं पत्तस्स ञाणन्ति? आमन्ता ¶ . सकदागामिफलसच्छिकिरियाय पटिपन्नस्स पुग्गलस्स विमुत्तिञाणं विमुत्तं तञ्च फलं पत्तस्स ञाणन्ति? न हेवं वत्तब्बे…पे… अनागामिफलसमङ्गिस्स पुग्गलस्स विमुत्तिञाणं विमुत्तं तञ्च फलं पत्तस्स ञाणन्ति? आमन्ता. अनागामिफलसच्छिकिरियाय पटिपन्नस्स ¶ पुग्गलस्स विमुत्तिञाणं विमुत्तं तञ्च फलं पत्तस्स ञाणन्ति? न हेवं वत्तब्बे…पे… अरहत्तफलसमङ्गिस्स पुग्गलस्स विमुत्तिञाणं विमुत्तं तञ्च फलं पत्तस्स ञाणन्ति? आमन्ता. अरहत्तसच्छिकिरियाय पटिपन्नस्स पुग्गलस्स विमुत्तिञाणं विमुत्तं तञ्च फलं पत्तस्स ञाणन्ति? न हेवं वत्तब्बे…पे….
विमुत्तिकथा निट्ठिता.
५. पञ्चमवग्गो
(४४) २. असेखञाणकथा
४२१. सेखस्स ¶ असेखं ञाणं अत्थीति? आमन्ता. सेखो असेखं धम्मं जानाति पस्सति, दिट्ठं विदितं सच्छिकतं उपसम्पज्ज विहरति, कायेन फुसित्वा विहरतीति? न हेवं वत्तब्बे…पे… ननु सेखो असेखं धम्मं न जानाति न पस्सति, अदिट्ठं अविदितं असच्छिकतं न उपसम्पज्ज विहरति, न कायेन फुसित्वा विहरतीति? आमन्ता. हञ्चि सेखो असेखं धम्मं न जानाति न पस्सति, अदिट्ठं अविदितं असच्छिकतं न उपसम्पज्ज विहरति, न कायेन फुसित्वा विहरति, नो च वत रे वत्तब्बे – ‘‘सेखस्स असेखं ञाणं अत्थी’’ति.
असेखस्स ¶ असेखं ञाणं अत्थि, असेखो असेखं धम्मं जानाति पस्सति, दिट्ठं विदितं सच्छिकतं उपसम्पज्ज विहरति, कायेन फुसित्वा विहरतीति? आमन्ता. सेखस्स असेखं ञाणं अत्थि ¶ , सेखो असेखं धम्मं जानाति पस्सति, दिट्ठं विदितं सच्छिकतं उपसम्पज्ज विहरति, कायेन फुसित्वा विहरतीति? न हेवं वत्तब्बे…पे….
४२२. सेखस्स ¶ असेखं ञाणं अत्थि, सेखो असेखं धम्मं न जानाति न पस्सति, अदिट्ठं अविदितं असच्छिकतं न उपसम्पज्ज विहरति, न कायेन फुसित्वा विहरतीति? आमन्ता. असेखस्स असेखं ञाणं अत्थि, असेखो असेखं धम्मं न जानाति न पस्सति, अदिट्ठं अविदितं असच्छिकतं न उपसम्पज्ज विहरति, न कायेन फुसित्वा विहरतीति? न हेवं वत्तब्बे…पे….
सेखस्स असेखं ञाणं अत्थीति? आमन्ता. गोत्रभुनो पुग्गलस्स सोतापत्तिमग्गे ञाणं अत्थीति? न हेवं वत्तब्बे…पे… सोतापत्तिफलसच्छिकिरियाय पटिपन्नस्स पुग्गलस्स सोतापत्तिफले ञाणं अत्थीति? न हेवं वत्तब्बे…पे… सकदागामिफल… अनागामिफल… अरहत्तसच्छिकिरियाय पटिपन्नस्स पुग्गलस्स अरहत्ते ञाणं अत्थीति? न हेवं वत्तब्बे…पे….
४२३. न ¶ वत्तब्बं – ‘‘सेखस्स असेखं ञाणं अत्थी’’ति? आमन्ता. ननु आयस्मा आनन्दो सेखो – ‘‘भगवा उळारो’’ति जानाति, ‘‘सारिपुत्तो थेरो, महामोग्गल्लानो थेरो उळारो’’ति जानातीति? आमन्ता. हञ्चि आयस्मा आनन्दो सेखो – ‘‘भगवा उळारो’’ति ¶ जानाति, ‘‘सारिपुत्तो ¶ थेरो, महामोग्गल्लानो थेरो उळारो’’ति जानाति, तेन वत रे वत्तब्बे – ‘‘सेखस्स असेखं ञाणं अत्थी’’ति.
असेखञाणकथा निट्ठिता.
५. पञ्चमवग्गो
(४५) ३. विपरीतकथा
४२४. पथवीकसिणं समापत्तिं [पथवीकसिणसमापत्तिं (सी. क.)] समापन्नस्स विपरीते ञाणन्ति? आमन्ता. अनिच्चे निच्चन्ति विपरियेसोति? न हेवं वत्तब्बे…पे… दुक्खे सुखन्ति…पे… अनत्तनि अत्ताति…पे… असुभे सुभन्ति विपरियेसोति? न हेवं वत्तब्बे…पे….
पथवीकसिणं ¶ समापत्तिं समापन्नस्स विपरीते ञाणन्ति? आमन्ता. अकुसलन्ति? न हेवं वत्तब्बे…पे… ननु कुसलन्ति? आमन्ता. हञ्चि कुसलं, नो च वत रे वत्तब्बे – ‘‘पथवीकसिणं समापत्तिं समापन्नस्स विपरीते ञाण’’न्ति.
अनिच्चे निच्चन्ति विपरियेसो, सो च अकुसलोति? आमन्ता. पथवीकसिणं समापत्तिं समापन्नस्स विपरीते ञाणं, तञ्च अकुसलन्ति? न हेवं वत्तब्बे…पे… दुक्खे सुखन्ति…पे… अनत्तनि अत्ताति…पे… असुभे सुभन्ति विपरियेसो, सो च अकुसलोति? आमन्ता. पथवीकसिणं समापत्तिं समापन्नस्स विपरीते ञाणं, तञ्च अकुसलन्ति? न हेवं वत्तब्बे…पे….
४२५. पथवीकसिणं ¶ ¶ ¶ समापत्तिं समापन्नस्स विपरीते ञाणं, तञ्च अकुसलन्ति? आमन्ता. अनिच्चे निच्चन्ति विपरियेसो, सो च कुसलोति? न हेवं वत्तब्बे…पे… पथवीकसिणं समापत्तिं समापन्नस्स विपरीते ञाणं, तञ्च अकुसलन्ति? आमन्ता. दुक्खे सुखन्ति…पे… अनत्तनि अत्ताति…पे… असुभे सुभन्ति विपरियेसो, सो च कुसलोति? न हेवं वत्तब्बे…पे….
४२६. पथवीकसिणं समापत्तिं समापन्नस्स विपरीते ञाणन्ति? आमन्ता. अरहा पथवीकसिणं समापत्तिं समापज्जेय्याति? आमन्ता. हञ्चि अरहा पथवीकसिणं समापत्तिं समापज्जेय्य, नो च वत रे वत्तब्बे – ‘‘पथवीकसिणं समापत्तिं समापन्नस्स विपरीते ञाण’’न्ति.
पथवीकसिणं समापत्तिं समापन्नस्स विपरीते ञाणं, अरहा पथवीकसिणं समापत्तिं समापज्जेय्याति? आमन्ता. अत्थि अरहतो विपरियेसोति? न हेवं वत्तब्बे…पे….
अत्थि अरहतो विपरियेसोति? आमन्ता. अत्थि अरहतो सञ्ञाविपरियेसो चित्तविपरियेसो दिट्ठिविपरियेसोति? न हेवं वत्तब्बे…पे….
नत्थि अरहतो सञ्ञाविपरियेसो चित्तविपरियेसो दिट्ठिविपरियेसोति? आमन्ता. हञ्चि नत्थि अरहतो सञ्ञाविपरियेसो चित्तविपरियेसो ¶ दिट्ठिविपरियेसो, नो च वत रे वत्तब्बे – ‘‘अत्थि अरहतो विपरियेसो’’ति.
४२७. न ¶ वत्तब्बं – पथवीकसिणं समापत्तिं समापन्नस्स विपरीते ञाणन्ति? आमन्ता. पथवीकसिणं ¶ समापत्तिं समापज्जन्तस्स सब्बेव पथवीति? न हेवं वत्तब्बे. तेन हि पथवीकसिणं समापत्तिं समापन्नस्स विपरीते ञाणन्ति.
पथवीकसिणं समापत्तिं समापन्नस्स विपरीते ञाणन्ति? आमन्ता. ननु पथवी अत्थि, अत्थि च कोचि पथविं पथवितो समापज्जतीति? आमन्ता. हञ्चि पथवी अत्थि, अत्थि च ¶ कोचि पथविं पथवितो समापज्जति, नो च वत रे वत्तब्बे – ‘‘पथवीकसिणं समापत्तिं समापन्नस्स विपरीते ञाण’’न्ति.
पथवी अत्थि, पथविं पथवितो समापज्जन्तस्स विपरीतं होतीति? आमन्ता. निब्बानं अत्थि, निब्बानं निब्बानतो समापज्जन्तस्स विपरीतं होतीति? न हेवं वत्तब्बे…पे… तेन हि न वत्तब्बं – ‘‘पथवीकसिणं समापत्तिं समापन्नस्स विपरीते ञाण’’न्ति.
विपरीतकथा निट्ठिता.
५. पञ्चमवग्गो
(४६) ४. नियामकथा
४२८. अनियतस्स नियामगमनाय अत्थि ञाणन्ति? आमन्ता. नियतस्स अनियामगमनाय अत्थि ञाणन्ति? न हेवं वत्तब्बे…पे….
नियतस्स अनियामगमनाय नत्थि ञाणन्ति? आमन्ता. अनियतस्स ¶ नियामगमनाय नत्थि ञाणन्ति? न हेवं वत्तब्बे…पे….
अनियतस्स नियामगमनाय अत्थि ञाणन्ति? आमन्ता ¶ . नियतस्स नियामगमनाय अत्थि ञाणन्ति? न हेवं वत्तब्बे…पे….
नियतस्स नियामगमनाय नत्थि ञाणन्ति? आमन्ता. अनियतस्स नियामगमनाय नत्थि ञाणन्ति? न हेवं वत्तब्बे…पे….
अनियतस्स ¶ ¶ नियामगमनाय अत्थि ञाणन्ति? आमन्ता. अनियतस्स अनियामगमनाय अत्थि ञाणन्ति? न हेवं वत्तब्बे…पे….
अनियतस्स अनियामगमनाय नत्थि ञाणन्ति? आमन्ता. अनियतस्स नियामगमनाय नत्थि ञाणन्ति? न हेवं वत्तब्बे…पे….
४२९. अनियतस्स नियामगमनाय अत्थि ञाणन्ति? आमन्ता. अनियतस्स नियामगमनाय अत्थि नियामोति? न हेवं वत्तब्बे…पे….
अनियतस्स नियामगमनाय अत्थि ञाणन्ति? आमन्ता. अनियतस्स नियामगमनाय अत्थि सतिपट्ठाना… सम्मप्पधाना… इद्धिपादा… इन्द्रिया… बला… बोज्झङ्गाति? न हेवं वत्तब्बे…पे….
अनियतस्स नियामगमनाय नत्थि नियामोति? आमन्ता. हञ्चि अनियतस्स नियामगमनाय नत्थि नियामो, नो वत रे वत्तब्बे – ‘‘अनियतस्स नियामगमनाय अत्थि ञाण’’न्ति.
अनियतस्स नियामगमनाय नत्थि सतिपट्ठाना…पे… बोज्झङ्गाति? आमन्ता. हञ्चि अनियतस्स नियामगमनाय नत्थि बोज्झङ्गा, नो वत रे वत्तब्बे – ‘‘अनियतस्स नियामगमनाय अत्थि ¶ ञाण’’न्ति.
४३०. अनियतस्स नियामगमनाय अत्थि ञाणन्ति? आमन्ता. गोत्रभुनो ¶ पुग्गलस्स सोतापत्तिमग्गे ञाणं अत्थीति? न हेवं वत्तब्बे…पे… सोतापत्तिफलसच्छिकिरियाय पटिपन्नस्स पुग्गलस्स सोतापत्तिफले ञाणं अत्थीति? न हेवं वत्तब्बे …पे… अरहत्तसच्छिकिरियाय पटिपन्नस्स पुग्गलस्स अरहत्ते ञाणं अत्थीति? न हेवं वत्तब्बे…पे….
४३१. न वत्तब्बं – ‘‘अनियतस्स नियामगमनाय अत्थि ञाण’’न्ति? आमन्ता. ननु ¶ भगवा जानाति – ‘‘अयं पुग्गलो सम्मत्तनियामं ओक्कमिस्सति, भब्बो अयं पुग्गलो धम्मं अभिसमेतु’’न्ति? आमन्ता. हञ्चि भगवा जानाति – ‘‘अयं पुग्गलो सम्मत्तनियामं ओक्कमिस्सति, भब्बो अयं पुग्गलो धम्मं अभिसमेतुं,’’ तेन वत रे वत्तब्बे – ‘‘अनियतस्स नियामगमनाय अत्थि ञाण’’न्ति.
नियामकथा निट्ठिता.
५. पञ्चमवग्गो
(४७) ५. पटिसम्भिदाकथा
४३२. सब्बं ¶ ञाणं पटिसम्भिदाति? आमन्ता. सम्मुतिञाणं पटिसम्भिदाति ¶ ? न हेवं वत्तब्बे…पे… सम्मुतिञाणं पटिसम्भिदाति? आमन्ता. ये केचि सम्मुतिं जानन्ति, सब्बे ते पटिसम्भिदापत्ताति? न हेवं वत्तब्बे…पे… सब्बं ञाणं पटिसम्भिदाति? आमन्ता. चेतोपरियाये ¶ ञाणं पटिसम्भिदाति? न हेवं वत्तब्बे…पे… चेतोपरियाये ञाणं पटिसम्भिदाति? आमन्ता. ये केचि परचित्तं जानन्ति, सब्बे ते पटिसम्भिदापत्ताति? न हेवं वत्तब्बे…पे….
सब्बं ञाणं पटिसम्भिदाति? आमन्ता. सब्बा पञ्ञा पटिसम्भिदाति? न हेवं वत्तब्बे…पे… सब्बा पञ्ञा पटिसम्भिदाति? आमन्ता. पथवीकसिणं समापत्तिं समापन्नस्स अत्थि पञ्ञा, सा पञ्ञा पटिसम्भिदाति? न हेवं वत्तब्बे…पे… आपोकसिणं…पे… तेजोकसिणं…पे… वायोकसिणं…पे… नीलकसिणं…पे… पीतकसिणं…पे… लोहितकसिणं…पे… ओदातकसिणं…पे… आकासानञ्चायतनं…पे… विञ्ञाणञ्चायतनं…पे… आकिञ्चञ्ञायतनं…पे… नेवसञ्ञानासञ्ञायतनं समापन्नस्स…पे… दानं ददन्तस्स…पे… चीवरं ददन्तस्स…पे… पिण्डपातं ददन्तस्स…पे… सेनासनं ददन्तस्स…पे… गिलानपच्चयभेसज्जपरिक्खारं ¶ ददन्तस्स अत्थि पञ्ञा, सा पञ्ञा पटिसम्भिदाति? न हेवं वत्तब्बे…पे….
४३३. न वत्तब्बं – ‘‘सब्बं ञाणं पटिसम्भिदा’’ति? आमन्ता. अत्थि ¶ लोकुत्तरा पञ्ञा, सा पञ्ञा न पटिसम्भिदाति? न हेवं वत्तब्बे…पे… तेन हि सब्बं ञाणं पटिसम्भिदाति.
पटिसम्भिदाकथा निट्ठिता.
५. पञ्चमवग्गो
(४८) ६. सम्मुतिञाणकथा
४३४. न वत्तब्बं – ‘‘सम्मुतिञाणं सच्चारम्मणञ्ञेव न अञ्ञारम्मण’’न्ति? आमन्ता. ननु ¶ पथवीकसिणं समापत्तिं समापन्नस्स अत्थि ञाणं, पथवीकसिणञ्च ¶ सम्मुतिसच्चम्हीति? आमन्ता. हञ्चि पथवीकसिणं समापत्तिं समापन्नस्स अत्थि ञाणं, पथवीकसिणञ्च सम्मुतिसच्चम्हि, तेन वत रे वत्तब्बे – ‘‘सम्मुतिञाणं सच्चारम्मणञ्ञेव न अञ्ञारम्मण’’न्ति.
न वत्तब्बं – ‘‘सम्मुतिञाणं सच्चारम्मणञ्ञेव न अञ्ञारम्मण’’न्ति? आमन्ता…पे… ननु आपोकसिणं…पे… तेजोकसिणं…पे… गिलानपच्चयभेसज्जपरिक्खारं ददन्तस्स अत्थि ञाणं, गिलानपच्चयभेसज्जपरिक्खारो च सम्मुतिसच्चम्हीति? आमन्ता. हञ्चि गिलानपच्चयभेसज्जपरिक्खारं ददन्तस्स अत्थि ञाणं, गिलानपच्चयभेसज्जपरिक्खारो च सम्मुतिसच्चम्हि, तेन वत रे वत्तब्बे – ‘‘सम्मुतिञाणं सच्चारम्मणञ्ञेव न अञ्ञारम्मण’’न्ति.
४३५. सम्मुतिञाणं ¶ सच्चारम्मणञ्ञेव न अञ्ञारम्मणन्ति? आमन्ता ¶ . तेन ञाणेन दुक्खं परिजानाति, समुदयं पजहति, निरोधं सच्छिकरोति, मग्गं भावेतीति? न हेवं वत्तब्बे…पे….
सम्मुतिञाणकथा निट्ठिता.
५. पञ्चमवग्गो
(४९) ७. चित्तारम्मणकथा
४३६. चेतोपरियाये ञाणं चित्तारम्मणञ्ञेव न अञ्ञारम्मणन्ति? आमन्ता. ननु अत्थि कोचि ‘‘सरागं चित्तं सरागं चित्त’’न्ति पजानातीति? आमन्ता. हञ्चि अत्थि कोचि ‘‘सरागं चित्तं सरागं चित्त’’न्ति पजानाति, नो च वत रे वत्तब्बे – ‘‘चेतोपरियाये ञाणं चित्तारम्मणञ्ञेव न अञ्ञारम्मण’’न्ति.
ननु ¶ अत्थि कोचि वीतरागं चित्तं…पे… सदोसं चित्तं… वीतदोसं चित्तं… समोहं चित्तं… वीतमोहं चित्तं… संखित्तं चित्तं… विक्खित्तं चित्तं… महग्गतं चित्तं… अमहग्गतं चित्तं… सउत्तरं चित्तं… अनुत्तरं चित्तं… समाहितं चित्तं… असमाहितं चित्तं… विमुत्तं चित्तं…पे… अविमुत्तं चित्तं ‘‘अविमुत्तं चित्त’’न्ति पजानातीति? आमन्ता. हञ्चि अत्थि कोचि ‘‘अविमुत्तं चित्तं अविमुत्तं चित्त’’न्ति पजानाति, नो च वत रे वत्तब्बे – ‘‘चेतोपरियाये ञाणं चित्तारम्मणञ्ञेव न अञ्ञारम्मण’’न्ति.
४३७. फस्सारम्मणे ¶ ञाणं वत्तब्बं – ‘‘चेतोपरियाये ञाण’’न्ति? आमन्ता ¶ . हञ्चि फस्सारम्मणे ञाणं वत्तब्बं चेतोपरियाये ञाणं, नो च वत रे वत्तब्बे – ‘‘चेतोपरियाये ञाणं चित्तारम्मणञ्ञेव न अञ्ञारम्मण’’न्ति. वेदनारम्मणे ञाणं…पे… सञ्ञारम्मणे ञाणं… चेतनारम्मणे ञाणं… चित्तारम्मणे ञाणं… सद्धारम्मणे ञाणं… वीरियारम्मणे ञाणं… सतारम्मणे ञाणं… समाधारम्मणे ञाणं… पञ्ञारम्मणे ञाणं… रागारम्मणे ञाणं ¶ … दोसारम्मणे ञाणं… मोहारम्मणे ञाणं…पे… अनोत्तप्पारम्मणे ञाणं वत्तब्बं – ‘‘चेतोपरियाये ञाण’’न्ति? आमन्ता. हञ्चि अनोत्तप्पारम्मणे ञाणं वत्तब्बं चेतोपरियाये ञाणं, नो च वत रे वत्तब्बे – ‘‘चेतोपरियाये ञाणं चित्तारम्मणञ्ञेव न अञ्ञारम्मण’’न्ति.
फस्सारम्मणे ञाणं न वत्तब्बं – ‘‘चेतोपरियाये ञाण’’न्ति? आमन्ता. फस्सपरियाये ञाणन्ति? न हेवं वत्तब्बे…पे… वेदनारम्मणे ञाणं…पे… सञ्ञारम्मणे ञाणं…पे… अनोत्तप्पारम्मणे ञाणं न वत्तब्बं – ‘‘चेतोपरियाये ञाण’’न्ति? आमन्ता. अनोत्तप्पपरियाये ञाणन्ति? न ¶ हेवं वत्तब्बे…पे….
४३८. न वत्तब्बं – ‘‘चेतोपरियाये ञाणं चित्तारम्मणञ्ञेव न अञ्ञारम्मण’’न्ति? आमन्ता. ननु चेतोपरियाये ञाणन्ति? आमन्ता. हञ्चि चेतोपरियाये ञाणं, तेन वत रे वत्तब्बे – ‘‘चेतोपरियाये ¶ ञाणं चित्तारम्मणञ्ञेव न अञ्ञारम्मण’’न्ति.
चित्तारम्मणकथा निट्ठिता.
५. पञ्चमवग्गो
(५०) ८. अनागतञाणकथा
४३९. अनागते ञाणं अत्थीति? आमन्ता. अनागतं मूलतो जानाति, हेतुतो जानाति, निदानतो जानाति, सम्भवतो जानाति, पभवतो जानाति, समुट्ठानतो जानाति, आहारतो जानाति ¶ , आरम्मणतो जानाति, पच्चयतो जानाति, समुदयतो जानातीति? न हेवं वत्तब्बे…पे….
अनागते ञाणं अत्थीति? आमन्ता. अनागतं हेतुपच्चयतं जानाति, आरम्मणपच्चयतं जानाति, अधिपतिपच्चयतं ¶ जानाति, अनन्तरपच्चयतं जानाति, समनन्तरपच्चयतं जानातीति? न हेवं वत्तब्बे…पे….
अनागते ञाणं अत्थीति? आमन्ता. गोत्रभुनो पुग्गलस्स सोतापत्तिमग्गे ञाणं अत्थीति? न हेवं वत्तब्बे…पे…. सोतापत्तिफलसच्छिकिरियाय पटिपन्नस्स पुग्गलस्स सोतापत्तिफले ञाणं अत्थीति? न हेवं वत्तब्बे…पे….
सकदागामि…पे… अनागामि ¶ …पे… अरहत्तसच्छिकिरियाय पटिपन्नस्स पुग्गलस्स अरहत्ते ञाणं अत्थीति? न हेवं वत्तब्बे…पे….
४४०. न ¶ वत्तब्बं – ‘‘अनागते ञाणं अत्थी’’ति? आमन्ता. ननु वुत्तं भगवता – ‘‘पाटलिपुत्तस्स खो, आनन्द, तयो अन्तराया भविस्सन्ति – अग्गितो वा उदकतो वा मिथुभेदा वा’’ति [महाव. २८६; दी. नि. २.१५२; उदा. ७६]! अत्थेव सुत्तन्तोति? आमन्ता. तेन हि अनागते ञाणं अत्थीति.
अनागतञाणकथा निट्ठिता.
५. पञ्चमवग्गो
(५१) ९. पटुप्पन्नकथा
४४१. पटुप्पन्ने [पच्चुप्पन्ने (सी. स्या.)] ञाणं अत्थीति? आमन्ता. तेन ञाणेन तं ञाणं जानातीति? न हेवं वत्तब्बे…पे… तेन ञाणेन तं ञाणं जानातीति? आमन्ता. तेन ञाणेन तं ञाणं ‘‘ञाण’’न्ति जानातीति? न हेवं वत्तब्बे…पे… तेन ञाणेन तं ञाणं ‘‘ञाण’’न्ति जानातीति? आमन्ता. तं ञाणं तस्स ञाणस्स आरम्मणन्ति? न हेवं वत्तब्बे…पे….
तं ¶ ञाणं तस्स ञाणस्स आरम्मणन्ति? आमन्ता. तेन फस्सेन तं फस्सं फुसति, ताय ¶ वेदनाय तं वेदनं वेदेति, ताय सञ्ञाय तं सञ्ञं सञ्जानाति, ताय चेतनाय तं चेतनं चेतेति, तेन चित्तेन तं चित्तं चिन्तेति, तेन वितक्केन तं वितक्कं वितक्केति, तेन विचारेन तं विचारं विचारेति, ताय पीतिया तं पीतिं पियायति, ताय सतिया तं सतिं सरति, ताय पञ्ञाय ¶ तं पञ्ञं पजानाति, तेन खग्गेन तं खग्गं छिन्दति, तेन फरसुना ¶ तं फरसुं तच्छति, ताय कुधारिया तं कुधारिं तच्छति, ताय वासिया तं वासिं तच्छति, ताय सूचिया तं सूचिं सिब्बेति, तेन अङ्गुलग्गेन तं अङ्गुलग्गं परामसति, तेन नासिकग्गेन तं नासिकग्गं परामसति, तेन मत्थकेन तं मत्थकं परामसति, तेन गूथेन तं गूथं धोवति, तेन मुत्तेन तं मुत्तं धोवति, तेन खेळेन तं खेळं धोवति, तेन पुब्बेन तं पुब्बं धोवति, तेन लोहितेन तं लोहितं धोवतीति? न हेवं वत्तब्बे …पे….
४४२. न वत्तब्बं – ‘‘पटुप्पन्ने ञाणं अत्थी’’ति? आमन्ता. ननु सब्बसङ्खारे अनिच्चतो दिट्ठे तम्पि ञाणं अनिच्चतो दिट्ठं होतीति? आमन्ता. हञ्चि सब्बसङ्खारे अनिच्चतो दिट्ठे तम्पि ञाणं अनिच्चतो दिट्ठं होति, तेन वत रे वत्तब्बे – ‘‘पटुप्पन्ने ञाणं अत्थी’’ति.
पटुप्पन्नञाणकथा [पच्चुप्पन्नकथा (सी.)] निट्ठिता.
५. पञ्चमवग्गो
(५२) १०. फलञाणकथा
४४३. सावकस्स फले ञाणं अत्थीति? आमन्ता. सावको फलस्स कतं पञ्ञापेतीति? न हेवं वत्तब्ब…पे….
सावकस्स फले ञाणं अत्थीति? आमन्ता. अत्थि सावकस्स फलपरोपरियत्ति इन्द्रियपरोपरियत्ति ¶ पुग्गलपरोपरियत्तीति? न हेवं वत्तब्बे…पे….
सावकस्स ¶ ¶ फले ञाणं अत्थीति? आमन्ता. अत्थि सावकस्स खन्धपञ्ञत्ति आयतनपञ्ञत्ति धातुपञ्ञत्ति ¶ सच्चपञ्ञत्ति इन्द्रियपञ्ञत्ति पुग्गलपञ्ञत्तीति? न हेवं वत्तब्बे…पे….
सावकस्स फले ञाणं अत्थीति? आमन्ता. सावको जिनो सत्था सम्मासम्बुद्धो सब्बञ्ञू सब्बदस्सावी धम्मस्सामी धम्मप्पटिसरणोति? न हेवं वत्तब्बे…पे….
सावकस्स फले ञाणं अत्थीति? आमन्ता. सावको अनुप्पन्नस्स मग्गस्स उप्पादेता असञ्जातस्स मग्गस्स सञ्जनेता अनक्खातस्स मग्गस्स अक्खाता मग्गञ्ञू मग्गविदू मग्गकोविदोति? न हेवं वत्तब्बे…पे….
४४४. न वत्तब्बं – ‘‘सावकस्स फले ञाणं अत्थी’’ति? आमन्ता. सावको अञ्ञाणीति? न हेवं वत्तब्बे…पे… तेन हि सावकस्स फले ञाणं अत्थीति…पे….
फलञाणकथा निट्ठिता.
पञ्चमवग्गो.
तस्सुद्दानं –
विमुत्तिञाणं विमुत्तं, सेखस्स असेखं ञाणं, विपरीते ञाणं, अनियतस्स नियामगमनाय अत्थि ञाणं, सब्बं ञाणं पटिसम्भिदाति, सम्मुतिञाणं, चेतोपरियाये ञाणं, अनागते ञाणं, पटुप्पन्ने ¶ ञाणं, सावकस्स फले ञाणन्ति.
महापण्णासको.
तस्सापि उद्दानं –
सत्तुपलद्धिं, उपहरतो, बलं, गिहिस्स अरहा च, विमुत्तिपञ्चमन्ति.
६. छट्ठवग्गो
(५३) १. नियामकथा
४४५. नियामो ¶ ¶ ¶ असङ्खतोति? आमन्ता. निब्बानं ताणं लेणं सरणं परायनं अच्चुतं अमतन्ति? न हेवं वत्तब्बे…पे….
नियामो असङ्खतो, निब्बानं असङ्खतन्ति? आमन्ता. द्वे असङ्खतानीति? न हेवं वत्तब्बे…पे….
द्वे असङ्खतानीति? आमन्ता. द्वे ताणानि द्वे लेणानि द्वे सरणानि द्वे परायनानि द्वे अच्चुतानि द्वे अमतानि द्वे निब्बानानीति? न हेवं वत्तब्बे…पे….
द्वे निब्बानानीति? आमन्ता. अत्थि द्विन्नं निब्बानानं उच्चनीचता हीनपणीतता उक्कंसावकंसो सीमा वा भेदो वा राजि वा अन्तरिका वाति? न हेवं वत्तब्बे…पे….
नियामो असङ्खतोति? आमन्ता. अत्थि केचि नियामं ओक्कमन्ति पटिलभन्ति उप्पादेन्ति समुप्पादेन्ति उट्ठापेन्ति समुट्ठापेन्ति निब्बत्तेन्ति अभिनिब्बत्तेन्ति जनेन्ति सञ्जनेन्तीति? आमन्ता. अत्थि केचि असङ्खतं ओक्कमन्ति पटिलभन्ति उप्पादेन्ति समुप्पादेन्ति उट्ठापेन्ति समुट्ठापेन्ति निब्बत्तेन्ति अभिनिब्बत्तेन्ति जनेन्ति ¶ सञ्जनेन्तीति? न हेवं वत्तब्बे…पे….
४४६. नियामो असङ्खतोति? आमन्ता. मग्गो असङ्खतोति? न ¶ हेवं वत्तब्बे…पे….
मग्गो सङ्खतोति? आमन्ता. नियामो सङ्खतोति? न हेवं वत्तब्बे…पे….
सोतापत्तिनियामो ¶ असङ्खतोति? आमन्ता. सोतापत्तिमग्गो असङ्खतोति? न हेवं वत्तब्बे…पे….
सोतापत्तिमग्गो सङ्खतोति? आमन्ता. सोतापत्तिनियामो सङ्खतोति? न हेवं वत्तब्बे…पे….
सकदागामिनियामो…पे… अनागामिनियामो…पे… अरहत्तनियामो असङ्खतोति? आमन्ता. अरहत्तमग्गो असङ्खतोति? न हेवं वत्तब्बे ¶ …पे… अरहत्तमग्गो सङ्खतोति? आमन्ता. अरहत्तनियामो सङ्खतोति? न हेवं वत्तब्बे…पे….
सोतापत्तिनियामो असङ्खतो…पे… अरहत्तनियामो असङ्खतो, निब्बानं असङ्खतन्ति? आमन्ता. पञ्च असङ्खतानीति? न हेवं वत्तब्बे…पे… पञ्च असङ्खतानीति? आमन्ता. पञ्च ताणानि…पे… अन्तरिका वाति? न हेवं वत्तब्बे…पे….
नियामो असङ्खतोति? आमन्ता. मिच्छत्तनियामो असङ्खतोति? न हेवं वत्तब्बे…पे… मिच्छत्तनियामो सङ्खतोति? आमन्ता. सम्मत्तनियामो सङ्खतोति? न ¶ हेवं वत्तब्बे…पे….
४४७. न वत्तब्बं – ‘‘नियामो असङ्खतो’’ति? आमन्ता. नियामे उप्पज्ज निरुद्धे अनियतो होतीति? न हेवं वत्तब्बे…पे…. तेन ¶ हि नियामो असङ्खतोति. मिच्छत्तनियामे उप्पज्ज निरुद्धे अनियतो होतीति? न हेवं वत्तब्बे…पे… तेन हि मिच्छत्तनियामो असङ्खतोति.
नियामकथा निट्ठिता.
६. छट्ठवग्गो
(५४) २. पटिच्चसमुप्पादकथा
४४८. पटिच्चसमुप्पादो ¶ असङ्खतोति? आमन्ता. निब्बानं ताणं लेणं सरणं परायनं अच्चुतं अमतन्ति? न हेवं वत्तब्बे…पे… पटिच्चसमुप्पादो असङ्खतो, निब्बानं असङ्खतन्ति? आमन्ता. द्वे असङ्खतानीति? न हेवं वत्तब्बे…पे… द्वे असङ्खतानीति? आमन्ता. द्वे ताणानि द्वे लेणानि द्वे सरणानि द्वे परायनानि द्वे अच्चुतानि द्वे अमतानि द्वे निब्बानानीति? न हेवं वत्तब्बे…पे… द्वे निब्बानानीति? आमन्ता. अत्थि द्विन्नं निब्बानानं उच्चनीचता हीनपणीतता उक्कंसावकंसो सीमा वा भेदो वा राजि वा अन्तरिका वाति? न हेवं वत्तब्बे…पे….
४४९. पटिच्चसमुप्पादो ¶ असङ्खतोति? आमन्ता. अविज्जा असङ्खताति? न हेवं वत्तब्बे…पे… अविज्जा सङ्खताति? आमन्ता. पटिच्चसमुप्पादो सङ्खतोति ¶ ? न हेवं वत्तब्बे…पे… पटिच्चसमुप्पादो ¶ असङ्खतोति? आमन्ता. अविज्जापच्चया सङ्खारा असङ्खताति? न हेवं वत्तब्बे…पे… अविज्जापच्चया सङ्खारा सङ्खताति? आमन्ता. पटिच्चसमुप्पादो सङ्खतोति? न हेवं वत्तब्बे…पे… पटिच्चसमुप्पादो असङ्खतोति? आमन्ता. सङ्खारपच्चया विञ्ञाणं असङ्खतन्ति? न हेवं वत्तब्बे…पे… सङ्खारपच्चया विञ्ञाणं सङ्खतन्ति? आमन्ता. पटिच्चसमुप्पादो सङ्खतोति? न हेवं वत्तब्बे…पे… पटिच्चसमुप्पादो असङ्खतोति? आमन्ता. विञ्ञाणपच्चया नामरूपं असङ्खतन्ति? न हेवं वत्तब्बे…पे… विञ्ञाणपच्चया नामरूपं सङ्खतन्ति? आमन्ता. पटिच्चसमुप्पादो सङ्खतोति? न हेवं वत्तब्बे…पे… पटिच्चसमुप्पादो असङ्खतोति? आमन्ता. जातिपच्चया जरामरणं असङ्खतन्ति? न हेवं वत्तब्बे…पे… जातिपच्चया जरामरणं सङ्खतन्ति? आमन्ता. पटिच्चसमुप्पादो ¶ सङ्खतोति? न हेवं वत्तब्बे…पे….
४५०. न वत्तब्बं – ‘‘पटिच्चसमुप्पादो असङ्खतो’’ति? आमन्ता. ननु वुत्तं भगवता – ‘‘जातिपच्चया, भिक्खवे, जरामरणं. उप्पादा वा तथागतानं अनुप्पादा वा तथागतानं ठिताव सा धातु धम्मट्ठितता धम्मनियामता इदप्पच्चयता. तं तथागतो अभिसम्बुज्झति ¶ अभिसमेति. अभिसम्बुज्झित्वा अभिसमेत्वा आचिक्खति देसेति पञ्ञापेति पट्ठपेति विवरति विभजति उत्तानिं करोति. ‘पस्सथा’ति चाह – जातिपच्चया, भिक्खवे, जरामरणं ¶ . भवपच्चया, भिक्खवे, जाति…पे… अविज्जापच्चया, भिक्खवे, सङ्खारा. उप्पादा वा तथागतानं अनुप्पादा वा तथागतानं ठिताव सा धातु…पे… ‘पस्सथा’ति चाह – अविज्जापच्चया, भिक्खवे, सङ्खारा. इति खो, भिक्खवे, या तत्र तथता अवितथता अनञ्ञथता इदप्पच्चयता – अयं वुच्चति, भिक्खवे, पटिच्चसमुप्पादो’’ति [सं. नि. २.२०]. अत्थेव सुत्तन्तोति? आमन्ता. तेन हि पटिच्चसमुप्पादो असङ्खतोति.
४५१. अविज्जापच्चया सङ्खाराति या तत्थ धम्मट्ठितता धम्मनियामता असङ्खता, निब्बानं असङ्खतन्ति? आमन्ता. द्वे असङ्खतानीति? न हेवं वत्तब्बे…पे… द्वे असङ्खतानीति? आमन्ता. द्वे ताणानि…पे… अन्तरिका वाति? न हेवं वत्तब्बे…पे….
अविज्जापच्चया ¶ सङ्खाराति या तत्थ धम्मट्ठितता धम्मनियामता असङ्खता, सङ्खारपच्चया विञ्ञाणन्ति या तत्थ धम्मट्ठितता धम्मनियामता असङ्खता, निब्बानं असङ्खतन्ति? आमन्ता. तीणि असङ्खतानीति? न ¶ हेवं वत्तब्बे…पे…. तीणि असङ्खतानीति? आमन्ता. तीणि ताणानि…पे… अन्तरिका वाति? न हेवं वत्तब्बे…पे….
अविज्जापच्चया सङ्खाराति या तत्थ धम्मट्ठितता धम्मनियामता असङ्खता, सङ्खारपच्चया विञ्ञाणन्ति या तत्थ धम्मट्ठितता धम्मनियामता असङ्खता…पे… जातिपच्चया जरामरणन्ति या ¶ तत्थ धम्मट्ठितता धम्मनियामता असङ्खता, निब्बानं असङ्खतन्ति? आमन्ता. द्वादस असङ्खतानीति? न हेवं वत्तब्बे…पे… द्वादस असङ्खतानीति? आमन्ता. द्वादस ताणानि द्वादस लेणानि…पे… अन्तरिका वाति? न हेवं वत्तब्बे…पे….
पटिच्चसमुप्पादकथा निट्ठिता.
६. छट्ठवग्गो
(५५) ३. सच्चकथा
४५२. चत्तारि ¶ सच्चानि असङ्खतानीति? आमन्ता. चत्तारि ताणानि चत्तारि लेणानि चत्तारि सरणानि चत्तारि परायनानि चत्तारि अच्चुतानि चत्तारि अमतानि चत्तारि निब्बानानीति? न हेवं वत्तब्बे…पे… चत्तारि निब्बानानीति? आमन्ता. अत्थि चतुन्नं निब्बानानं उच्चनीचता हीनपणीतता उक्कंसावकंसो सीमा वा भेदो वा राजि वा अन्तरिका वाति? न हेवं वत्तब्बे…पे….
दुक्खसच्चं असङ्खतन्ति? आमन्ता ¶ . दुक्खं असङ्खतन्ति? न हेवं वत्तब्बे…पे… दुक्खसच्चं असङ्खतन्ति? आमन्ता. कायिकं दुक्खं चेतसिकं दुक्खं सोकपरिदेवदुक्खदोमनस्सउपायासा असङ्खताति? न हेवं वत्तब्बे…पे… समुदयसच्चं असङ्खतन्ति? आमन्ता. समुदयो असङ्खतोति? न हेवं वत्तब्बे…पे… समुदयसच्चं असङ्खतन्ति? आमन्ता. कामतण्हा भवतण्हा विभवतण्हा ¶ असङ्खताति? न हेवं वत्तब्बे…पे… मग्गसच्चं असङ्खतन्ति? आमन्ता. मग्गो असङ्खतोति? न हेवं वत्तब्बे…पे… मग्गसच्चं असङ्खतन्ति? आमन्ता. सम्मादिट्ठि…पे… सम्मासमाधि असङ्खतोति? न हेवं वत्तब्बे…पे….
दुक्खं ¶ सङ्खतन्ति? आमन्ता. दुक्खसच्चं सङ्खतन्ति? न हेवं वत्तब्बे…पे… कायिकं दुक्खं चेतसिकं दुक्खं सोकपरिदेवदुक्खदोमनस्सउपायासा सङ्खताति? आमन्ता. दुक्खसच्चं सङ्खतन्ति? न हेवं वत्तब्बे…पे… समुदयो सङ्खतोति? आमन्ता. समुदयसच्चं सङ्खतन्ति? न हेवं वत्तब्बे…पे… कामतण्हा भवतण्हा विभवतण्हा सङ्खताति? आमन्ता ¶ . समुदयसच्चं सङ्खतन्ति? न हेवं वत्तब्बे…पे… मग्गो सङ्खतोति? आमन्ता. मग्गसच्चं सङ्खतन्ति? न हेवं वत्तब्बे…पे… सम्मादिट्ठि…पे… सम्मासमाधि सङ्खतोति? आमन्ता. मग्गसच्चं सङ्खतन्ति? न हेवं वत्तब्बे…पे….
४५३. निरोधसच्चं असङ्खतं, निरोधो असङ्खतोति? आमन्ता. दुक्खसच्चं असङ्खतं, दुक्खं ¶ असङ्खतन्ति? न हेवं वत्तब्बे…पे… निरोधसच्चं असङ्खतं, निरोधो असङ्खतोति? आमन्ता. समुदयसच्चं असङ्खतं, समुदयो असङ्खतोति? न हेवं वत्तब्बे…पे… निरोधसच्चं असङ्खतं, निरोधो असङ्खतोति? आमन्ता. मग्गसच्चं असङ्खतं, मग्गो असङ्खतोति? न हेवं वत्तब्बे…पे….
दुक्खसच्चं ¶ असङ्खतं, दुक्खं सङ्खतन्ति? आमन्ता. निरोधसच्चं असङ्खतं, निरोधो सङ्खतोति? न हेवं वत्तब्बे…पे… समुदयसच्चं असङ्खतं, समुदयो सङ्खतोति? आमन्ता. निरोधसच्चं असङ्खतं, निरोधो सङ्खतोति? न हेवं वत्तब्बे…पे… मग्गसच्चं असङ्खतं, मग्गो सङ्खतोति? आमन्ता. निरोधसच्चं असङ्खतं, निरोधो सङ्खतोति? न हेवं वत्तब्बे…पे….
४५४. न वत्तब्बं – ‘‘चत्तारि सच्चानि असङ्खतानी’’ति? आमन्ता ¶ . ननु वुत्तं भगवता – ‘‘चत्तारिमानि, भिक्खवे, तथानि अवितथानि अनञ्ञथानि! कतमानि चत्तारि? ‘इदं दुक्ख’न्ति, भिक्खवे, तथमेतं अवितथमेतं अनञ्ञथमेतं…पे… ‘अयं दुक्खसमुदयो’ति…पे… ‘अयं दुक्खनिरोधो’ति…पे… ‘अयं दुक्खनिरोधगामिनी पटिपदा’ति तथमेतं अवितथमेतं अनञ्ञथमेतं. इमानि खो, भिक्खवे, चत्तारि तथानि अवितथानि अनञ्ञथानी’’ति [सं. नि. ५.१०९०]. अत्थेव सुत्तन्तोति? आमन्ता. तेन हि चत्तारि सच्चानि असङ्खतानीति.
सच्चकथा निट्ठिता.
६. छट्ठवग्गो
(५६) ४. आरुप्पकथा
४५५. आकासानञ्चायतनं ¶ असङ्खतन्ति? आमन्ता. निब्बानं ताणं ¶ लेणं सरणं परायनं अच्चुतं अमतन्ति? न हेवं वत्तब्बे…पे… आकासानञ्चायतनं असङ्खतं, निब्बानं ¶ असङ्खतन्ति? आमन्ता. द्वे असङ्खतानीति? न हेवं वत्तब्बे…पे… द्वे असङ्खतानीति? आमन्ता. द्वे ताणानि…पे… अन्तरिका वाति? न हेवं वत्तब्बे…पे….
आकासानञ्चायतनं असङ्खतन्ति? आमन्ता. आकासानञ्चायतनं भवो गति सत्तावासो संसारो योनि विञ्ञाणट्ठिति अत्तभावपटिलाभोति? आमन्ता. असङ्खतं ¶ भवो गति सत्तावासो संसारो योनि विञ्ञाणट्ठिति अत्तभावपटिलाभोति? न हेवं वत्तब्बे…पे….
अत्थि आकासानञ्चायतनूपगं कम्मन्ति? आमन्ता. अत्थि असङ्खतूपगं कम्मन्ति? न हेवं वत्तब्बे…पे… अत्थि आकासानञ्चायतनूपगा सत्ताति? आमन्ता. अत्थि असङ्खतूपगा सत्ताति? न हेवं वत्तब्बे…पे….
आकासानञ्चायतने सत्ता जायन्ति जीयन्ति मीयन्ति चवन्ति उपपज्जन्तीति? आमन्ता. असङ्खते सत्ता जायन्ति जीयन्ति मीयन्ति चवन्ति उपपज्जन्तीति? न हेवं वत्तब्बे…पे… आकासानञ्चायतने अत्थि वेदना सञ्ञा सङ्खारा विञ्ञाणन्ति? आमन्ता. असङ्खते अत्थि वेदना सञ्ञा सङ्खारा विञ्ञाणन्ति? न हेवं वत्तब्बे…पे… आकासानञ्चायतनं चतुवोकारभवोति? आमन्ता. असङ्खतं चतुवोकारभवोति? न हेवं वत्तब्बे…पे….
४५६. न ¶ वत्तब्बं – ‘‘चत्तारो आरुप्पा असङ्खता’’ति? आमन्ता. ननु चत्तारो आरुप्पा अनेजा वुत्ता भगवताति? आमन्ता. हञ्चि चत्तारो आरुप्पा अनेजा वुत्ता भगवता, तेन वत रे वत्तब्बे ‘‘चत्तारो आरुप्पा असङ्खता’’ति.
आरुप्पकथा निट्ठिता.
६. छट्ठवग्गो
(५७) ५. निरोधसमापत्तिकथा
४५७. निरोधसमापत्ति ¶ ¶ ¶ असङ्खताति? आमन्ता. निब्बानं ताणं लेणं सरणं परायनं अच्चुतं अमतन्ति? न हेवं वत्तब्बे…पे… निरोधसमापत्ति असङ्खता, निब्बानं असङ्खतन्ति? आमन्ता. द्वे असङ्खतानीति? न हेवं वत्तब्बे…पे… द्वे असङ्खतानीति? आमन्ता. द्वे ताणानि…पे… अन्तरिका वाति? न हेवं वत्तब्बे…पे….
निरोधसमापत्ति असङ्खताति? आमन्ता. अत्थि केचि निरोधं समापज्जन्ति पटिलभन्ति उप्पादेन्ति समुप्पादेन्ति उट्ठपेन्ति समुट्ठपेन्ति निब्बत्तेन्ति अभिनिब्बत्तेन्ति जनेन्ति सञ्जनेन्तीति? आमन्ता. अत्थि केचि असङ्खतं समापज्जन्ति पटिलभन्ति उप्पादेन्ति समुप्पादेन्ति उट्ठपेन्ति समुट्ठपेन्ति निब्बत्तेन्ति अभिनिब्बत्तेन्ति जनेन्ति सञ्जनेन्तीति? न हेवं वत्तब्बे…पे….
४५८. निरोधा वोदानं वुट्ठानं पञ्ञायतीति? आमन्ता. असङ्खता वोदानं वुट्ठानं पञ्ञायतीति ¶ ? न हेवं वत्तब्बे…पे… निरोधं समापज्जन्तस्स पठमं निरुज्झति वचीसङ्खारो, ततो कायसङ्खारो, ततो चित्तसङ्खारोति? आमन्ता. असङ्खतं समापज्जन्तस्स पठमं निरुज्झति वचीसङ्खारो, ततो कायसङ्खारो, ततो चित्तसङ्खारोति? न हेवं वत्तब्बे…पे… निरोधा वुट्ठहन्तस्स पठमं उप्पज्जति चित्तसङ्खारो, ततो कायसङ्खारो, ततो वचीसङ्खारोति? आमन्ता ¶ . असङ्खता वुट्ठहन्तस्स पठमं उप्पज्जति चित्तसङ्खारो, ततो कायसङ्खारो, ततो वचीसङ्खारोति? न हेवं वत्तब्बे…पे….
निरोधा वुट्ठितं तयो फस्सा फुसन्ति – सुञ्ञतो फस्सो, अनिमित्तो फस्सो, अप्पणिहितो फस्सोति? आमन्ता. असङ्खता वुट्ठितं तयो फस्सा फुसन्ति – सुञ्ञतो फस्सो, अनिमित्तो फस्सो, अप्पणिहितो फस्सोति? न हेवं वत्तब्बे…पे….
निरोधा वुट्ठितस्स विवेकनिन्नं चित्तं होति विवेकपोणं विवेकपब्भारन्ति? आमन्ता. असङ्खता ¶ वुट्ठितस्स विवेकनिन्नं चित्तं होति विवेकपोणं विवेकपब्भारन्ति? न हेवं वत्तब्बे…पे….
४५९. न ¶ वत्तब्बं – ‘‘निरोधसमापत्ति असङ्खता’’ति? आमन्ता. सङ्खताति? न हेवं वत्तब्बे…पे… तेन हि निरोधसमापत्ति असङ्खताति.
निरोधसमापत्तिकथा निट्ठिता.
६. छट्ठवग्गो
(५८) ६. आकासकथा
४६०. आकासो ¶ असङ्खतोति? आमन्ता. निब्बानं ताणं लेणं सरणं परायनं अच्चुतं अमतन्ति? न हेवं वत्तब्बे…पे… आकासो असङ्खतो, निब्बानं असङ्खतन्ति? आमन्ता. द्वे असङ्खतानीति? न हेवं वत्तब्बे…पे…. द्वे असङ्खतानीति? आमन्ता ¶ . द्वे ताणानि…पे… अन्तरिका वाति? न हेवं वत्तब्बे…पे….
आकासो असङ्खतोति? आमन्ता. अत्थि केचि अनाकासं आकासं करोन्तीति? आमन्ता. अत्थि केचि सङ्खतं असङ्खतं करोन्तीति? न हेवं वत्तब्बे…पे… अत्थि केचि आकासं अनाकासं करोन्तीति? आमन्ता. अत्थि केचि असङ्खतं सङ्खतं करोन्तीति? न हेवं वत्तब्बे…पे….
आकासे पक्खिनो गच्छन्ति, चन्दिमसूरिया गच्छन्ति, तारकरूपानि गच्छन्ति, इद्धिं विकुब्बन्ति, बाहुं चालेन्ति, पाणिं चालेन्ति, लेड्डुं खिपन्ति, लगुळं खिपन्ति, इद्धिं [सत्तिं (?)] खिपन्ति, उसुं खिपन्तीति? आमन्ता. असङ्खते पक्खिनो गच्छन्ति, चन्दिमसूरिया गच्छन्ति, तारकरूपानि ¶ गच्छन्ति, इद्धिं विकुब्बन्ति, बाहुं चालेन्ति, पाणिं चालेन्ति, लेड्डुं खिपन्ति, लगुळं खिपन्ति, इद्धिं खिपन्ति, उसुं खिपन्तीति? न हेवं वत्तब्बे…पे….
४६१. आकासं ¶ परिवारेत्वा घरानि करोन्ति कोट्ठानि करोन्तीति? आमन्ता. असङ्खतं परिवारेत्वा घरानि करोन्ति कोट्ठानि करोन्तीति? न हेवं वत्तब्बे…पे….
उदपाने ¶ खञ्ञमाने अनाकासो आकासो होतीति? आमन्ता. सङ्खतं असङ्खतं होतीति? न हेवं वत्तब्बे…पे….
तुच्छउदपाने पूरियमाने, तुच्छकोट्ठे पूरियमाने, तुच्छकुम्भिया पूरियमानाय आकासो अन्तरधायतीति? आमन्ता. असङ्खतं ¶ अन्तरधायतीति? न हेवं वत्तब्बे…पे….
४६२. न वत्तब्बं – ‘‘आकासो असङ्खतो’’ति? आमन्ता. आकासो सङ्खतोति? न हेवं वत्तब्बे…पे… तेन हि आकासो असङ्खतोति.
आकासकथा निट्ठिता.
६. छट्ठवग्गो
(५९) ७. आकासो सनिदस्सनोतिकथा
४६३. आकासो सनिदस्सनोति? आमन्ता. रूपं रूपायतनं रूपधातु नीलं पीतकं लोहितकं ओदातं चक्खुविञ्ञेय्यं चक्खुस्मिं पटिहञ्ञति चक्खुस्स आपाथं आगच्छतीति? न हेवं वत्तब्बे…पे….
आकासो ¶ सनिदस्सनोति? आमन्ता. चक्खुञ्च पटिच्च आकासञ्च उप्पज्जति चक्खुविञ्ञाणन्ति? न हेवं वत्तब्बे ¶ …पे….
चक्खुञ्च पटिच्च आकासञ्च उप्पज्जति चक्खुविञ्ञाणन्ति? आमन्ता. ‘‘चक्खुञ्च पटिच्च आकासञ्च उप्पज्जति चक्खुविञ्ञाण’’न्ति – अत्थेव [अत्थि (?)] सुत्तन्तोति? नत्थि. ‘‘चक्खुञ्च पटिच्च रूपे च उप्पज्जति चक्खुविञ्ञाण’’न्ति [म. नि. १.४००; ३.४२१; सं. नि. ४.६०] – अत्थेव सुत्तन्तोति? आमन्ता. हञ्चि ‘‘चक्खुञ्च पटिच्च रूपे च उप्पज्जति चक्खुविञ्ञाण’’न्ति – अत्थेव सुत्तन्तो, नो च वत रे वत्तब्बे – ‘‘चक्खुञ्च ¶ पटिच्च आकासञ्च उप्पज्जति चक्खुविञ्ञाण’’न्ति.
४६४. न वत्तब्बं – ‘‘आकासो सनिदस्सनो’’ति? आमन्ता. ननु पस्सति द्विन्नं रुक्खानं अन्तरं, द्विन्नं थम्भानं अन्तरं, ताळच्छिद्दं वातपानच्छिद्दन्ति? आमन्ता ¶ . हञ्चि पस्सति द्विन्नं रुक्खानं अन्तरं, द्विन्नं थम्भानं अन्तरं, ताळच्छिद्दं वातपानच्छिद्दं, तेन वत रे वत्तब्बे – ‘‘आकासो सनिदस्सनो’’ति.
आकासो सनिदस्सनोतिकथा निट्ठिता.
६. छट्ठवग्गो
(६०) ८. पथवीधातु सनिदस्सनातिआदिकथा
४६५. पथवीधातु सनिदस्सनाति? आमन्ता. रूपं रूपायतनं रूपधातु नीलं पीतकं लोहितकं ओदातं चक्खुविञ्ञेय्यं चक्खुस्मिं पटिहञ्ञति चक्खुस्स ¶ आपाथं आगच्छतीति? न हेवं वत्तब्बे…पे….
पथवीधातु सनिदस्सनाति? आमन्ता. चक्खुञ्च पटिच्च पथवीधातुञ्च उप्पज्जति चक्खुविञ्ञाणन्ति? न हेवं वत्तब्बे…पे….
चक्खुञ्च ¶ पटिच्च पथवीधातुञ्च उप्पज्जति चक्खुविञ्ञाणन्ति? आमन्ता. ‘‘चक्खुञ्च पटिच्च पथवीधातुञ्च उप्पज्जति चक्खुविञ्ञाण’’न्ति – अत्थेव सुत्तन्तोति? नत्थि. ‘‘चक्खुञ्च पटिच्च रूपे च उप्पज्जति चक्खुविञ्ञाण’’न्ति – अत्थेव सुत्तन्तोति? आमन्ता. हञ्चि ¶ ‘‘चक्खुञ्च पटिच्च रूपे च उप्पज्जति चक्खुविञ्ञाण’’न्ति – अत्थेव सुत्तन्तो, नो च वत रे वत्तब्बे – ‘‘चक्खुञ्च पटिच्च पथवीधातुञ्च उप्पज्जति चक्खुविञ्ञाण’’न्ति.
४६६. न वत्तब्बं – ‘‘पथवीधातु सनिदस्सना’’ति? आमन्ता. ननु पस्सति भूमिं पासाणं पब्बतन्ति? आमन्ता. हञ्चि पस्सति [पस्ससि (सी. स्या. क.) एवमुपरिपि] भूमिं पासाणं पब्बतं, तेन वत रे वत्तब्बे – ‘‘पथवीधातु सनिदस्सना’’ति…पे….
न वत्तब्बं – ‘‘आपोधातु सनिदस्सना’’ति? आमन्ता. ननु पस्सति उदकन्ति? आमन्ता. हञ्चि पस्सति उदकं, तेन वत रे वत्तब्बे – ‘‘आपोधातु सनिदस्सनाति…पे….
न वत्तब्बं – तेजोधातु सनिदस्सनाति? आमन्ता. ननु पस्सति अग्गिं जलन्तन्ति? आमन्ता. हञ्चि पस्सति अग्गिं जलन्तं, तेन वत रे वत्तब्बे – ‘‘तेजोधातु सनिदस्सना’’ति…पे….
न ¶ वत्तब्बं – ‘‘वायोधातु ¶ सनिदस्सना’’ति? आमन्ता. ननु पस्सति वातेन रुक्खे सञ्चालियमानेति? आमन्ता. हञ्चि पस्सति वातेन रुक्खे सञ्चालियमाने, तेन वत रे वत्तब्बे – ‘‘वायोधातु सनिदस्सना’’ति…पे….
पथवीधातु सनिदस्सनातिआदिकथा निट्ठिता.
६. छट्ठवग्गो
(६१) ९. चक्खुन्द्रियं सनिदस्सनन्तिआदिकथा
४६७. चक्खुन्द्रियं ¶ सनिदस्सनन्ति? आमन्ता. रूपं रूपायतनं रूपधातु…पे… चक्खुस्स आपाथं आगच्छतीति? न हेवं वत्तब्बे…पे….
चक्खुन्द्रियं सनिदस्सनन्ति? आमन्ता. चक्खुञ्च पटिच्च चक्खुन्द्रियञ्च उप्पज्जति चक्खुविञ्ञाणन्ति? न ¶ हेवं वत्तब्बे…पे….
चक्खुञ्च पटिच्च चक्खुन्द्रियञ्च उप्पज्जति चक्खुविञ्ञाणन्ति? आमन्ता. ‘‘चक्खुञ्च पटिच्च चक्खुन्द्रियञ्च उप्पज्जति चक्खुविञ्ञाण’’न्ति – अत्थेव सुत्तन्तोति? नत्थि. ‘‘चक्खुञ्च पटिच्च रूपे च उप्पज्जति चक्खुविञ्ञाण’’न्ति – अत्थेव सुत्तन्तोति? आमन्ता. हञ्चि ‘‘चक्खुञ्च पटिच्च रूपे च उप्पज्जति चक्खुविञ्ञाण’’न्ति – अत्थेव सुत्तन्तो, नो च वत रे वत्तब्बे – ‘‘चक्खुञ्च पटिच्च चक्खुन्द्रियञ्च उप्पज्जति चक्खुविञ्ञाण’’न्ति.
४६८. न ¶ वत्तब्बं – ‘‘पञ्चिन्द्रियानि सनिदस्सनानी’’ति? आमन्ता. ननु पस्सति चक्खुं सोतं घानं जिव्हं कायन्ति? आमन्ता. हञ्चि पस्सति चक्खुं सोतं घानं जिव्हं कायं, तेन वत रे वत्तब्बे – ‘‘पञ्चिन्द्रियानि सनिदस्सनानी’’ति…पे….
चक्खुन्द्रियं सनिदस्सनन्तिआदिकथा निट्ठिता.
६. छट्ठवग्गो
(६२) १०. कायकम्मं सनिदस्सनन्तिकथा
४६९. कायकम्मं सनिदस्सनन्ति? आमन्ता. रूपं रूपायतनं रूपधातु नीलं पीतकं लोहितकं ¶ ओदातं चक्खुविञ्ञेय्यं चक्खुस्मिं पटिहञ्ञति चक्खुस्स आपाथं आगच्छतीति? न हेवं वत्तब्बे…पे….
कायकम्मं ¶ सनिदस्सनन्ति? आमन्ता. चक्खुञ्च पटिच्च कायकम्मञ्च उप्पज्जति चक्खुविञ्ञाणन्ति? न हेवं वत्तब्बे…पे….
चक्खुञ्च पटिच्च कायकम्मञ्च उप्पज्जति चक्खुविञ्ञाणन्ति? आमन्ता. ‘‘चक्खुञ्च पटिच्च कायकम्मञ्च उप्पज्जति चक्खुविञ्ञाण’’न्ति – अत्थेव सुत्तन्तोति? नत्थि. ‘‘चक्खुञ्च ¶ पटिच्च रूपे च उप्पज्जति चक्खुविञ्ञाण’’न्ति – अत्थेव सुत्तन्तोति? आमन्ता. हञ्चि ‘‘चक्खुञ्च पटिच्च रूपे च उप्पज्जति चक्खुविञ्ञाण’’न्ति – अत्थेव सुत्तन्तो, नो च वत रे वत्तब्बे – ‘‘चक्खुञ्च पटिच्च कायकम्मञ्च उप्पज्जति चक्खुविञ्ञाण’’न्ति.
४७०. न ¶ वत्तब्बं – ‘‘कायकम्मं सनिदस्सन’’न्ति? आमन्ता. ननु पस्सति अभिक्कमन्तं पटिक्कमन्तं आलोकेन्तं विलोकेन्तं समिञ्जेन्तं पसारेन्तन्ति? आमन्ता. हञ्चि पस्सति अभिक्कमन्तं पटिक्कमन्तं आलोकेन्तं विलोकेन्तं समिञ्जेन्तं पसारेन्तं, तेन वत रे वत्तब्बे – ‘‘कायकम्मं सनिदस्सन’’न्ति.
कायकम्मं सनिदस्सनन्तिकथा निट्ठिता.
छट्ठवग्गो.
तस्सुद्दानं –
नियमो असङ्खतो, पटिच्चसमुप्पादो असङ्खतो, चत्तारि सच्चानि असङ्खतानि, चत्तारो आरुप्पा असङ्खता, निरोधसमापत्ति असङ्खता, आकासो असङ्खतो, आकासो सनिदस्सनो, चत्तारो महाभूता, पञ्चिन्द्रियानि, तथेव कायकम्मन्ति.
७. सत्तमवग्गो
(६३) १. सङ्गहितकथा
४७१. नत्थि ¶ ¶ ¶ केचि धम्मा केहिचि धम्मेहि सङ्गहिताति [सङ्गहीताति (पी.)]? आमन्ता. ननु अत्थि केचि धम्मा केहिचि धम्मेहि गणनं गच्छन्ति उद्देसं गच्छन्ति परियापन्नाति? आमन्ता. हञ्चि अत्थि केचि धम्मा केहिचि धम्मेहि गणनं गच्छन्ति ¶ उद्देसं गच्छन्ति परियापन्ना, नो च वत रे वत्तब्बे – ‘‘नत्थि केचि धम्मा केहिचि धम्मेहि सङ्गहिता’’ति.
चक्खायतनं कतमक्खन्धगणनं [कतमं खन्धगणनं (सी. पी. क.)] गच्छतीति? रूपक्खन्धगणनं गच्छतीति. हञ्चि चक्खायतनं रूपक्खन्धगणनं गच्छति, तेन वत रे वत्तब्बे – ‘‘चक्खायतनं रूपक्खन्धेन सङ्गहित’’न्ति. सोतायतनं…पे… घानायतनं…पे… जिव्हायतनं…पे… कायायतनं कतमक्खन्धगणनं गच्छतीति? रूपक्खन्धगणनं गच्छतीति. हञ्चि कायायतनं रूपक्खन्धगणनं गच्छति, तेन वत रे वत्तब्बे – ‘‘कायायतनं रूपक्खन्धेन सङ्गहित’’न्ति.
रूपायतनं…पे… सद्दायतनं…पे… गन्धायतनं…पे… रसायतनं…पे… फोट्ठब्बायतनं कतमक्खन्धगणनं गच्छतीति? रूपक्खन्धगणनं गच्छतीति. हञ्चि फोट्ठब्बायतनं रूपक्खन्धगणनं गच्छति, तेन वत रे वत्तब्बे – ‘‘फोट्ठब्बायतनं रूपक्खन्धेन सङ्गहित’’न्ति.
सुखा ¶ वेदना कतमक्खन्धगणनं गच्छतीति? वेदनाक्खन्धगणनं गच्छतीति. हञ्चि सुखा वेदना वेदनाक्खन्धगणनं गच्छति, तेन वत रे वत्तब्बे – ‘‘सुखा वेदना वेदनाक्खन्धेन सङ्गहिता’’ति. दुक्खा वेदना…पे… अदुक्खमसुखा वेदना कतमक्खन्धगणनं गच्छतीति? वेदनाक्खन्धगणनं ¶ गच्छतीति. हञ्चि अदुक्खमसुखा वेदना वेदनाक्खन्धगणनं गच्छति, तेन वत रे वत्तब्बे – ‘‘अदुक्खमसुखा वेदना वेदनाक्खन्धेन सङ्गहिता’’ति.
चक्खुसम्फस्सजा सञ्ञा कतमक्खन्धगणनं गच्छतीति? सञ्ञाक्खन्धगणनं गच्छतीति. हञ्चि चक्खुसम्फस्सजा सञ्ञा सञ्ञाक्खन्धगणनं गच्छति, तेन वत रे वत्तब्बे – ‘‘चक्खुसम्फस्सजा सञ्ञा सञ्ञाक्खन्धेन सङ्गहिता’’ति. सोतसम्फस्सजा सञ्ञा…पे… मनोसम्फस्सजा सञ्ञा कतमक्खन्धगणनं गच्छतीति? सञ्ञाक्खन्धगणनं गच्छतीति. हञ्चि मनोसम्फस्सजा ¶ सञ्ञा सञ्ञाक्खन्धगणनं गच्छति, तेन वत रे वत्तब्बे – ‘‘मनोसम्फस्सजा सञ्ञा सञ्ञाक्खन्धेन सङ्गहिता’’ति.
चक्खुसम्फस्सजा चेतना…पे… मनोसम्फस्सजा चेतना कतमक्खन्धगणनं गच्छतीति? सङ्खारक्खन्धगणनं गच्छतीति. हञ्चि मनोसम्फस्सजा चेतना सङ्खारक्खन्धगणनं गच्छति, तेन वत रे वत्तब्बे – ‘‘मनोसम्फस्सजा चेतना सङ्खारक्खन्धेन सङ्गहिता’’ति.
चक्खुविञ्ञाणं ¶ …पे… मनोविञ्ञाणं कतमक्खन्धगणनं गच्छतीति ¶ ? विञ्ञाणक्खन्धगणनं गच्छतीति. हञ्चि मनोविञ्ञाणं विञ्ञाणक्खन्धगणनं गच्छति, तेन वत रे वत्तब्बे – ‘‘मनोविञ्ञाणं विञ्ञाणक्खन्धेन सङ्गहित’’न्ति.
४७२. यथा दामेन वा योत्तेन वा द्वे बलिबद्दा सङ्गहिता, सिक्काय पिण्डपातो सङ्गहितो, सा गद्दुलेन सङ्गहितो; एवमेव ते धम्मा तेहि धम्मेहि सङ्गहिताति [सकवादिवचनं (अट्ठकथा पस्सितब्बा)]? हञ्चि दामेन वा योत्तेन वा द्वे बलीबद्दा सङ्गहिता, सिक्काय ¶ पिण्डपातो सङ्गहितो, सा गद्दुलेन सङ्गहितो, तेन वत रे वत्तब्बे – ‘‘अत्थि केचि धम्मा केहिचि धम्मेहि सङ्गहिता’’ति [सकवादिवचनं (अट्ठकथा पस्सितब्बा)].
सङ्गहितकथा निट्ठिता.
७. सत्तमवग्गो
(६४) २. सम्पयुत्तकथा
४७३. नत्थि केचि धम्मा केहिचि धम्मेहि सम्पयुत्ताति? आमन्ता. ननु अत्थि केचि धम्मा केहिचि धम्मेहि सहगता सहजाता संसट्ठा एकुप्पादा एकनिरोधा एकवत्थुका एकारम्मणाति? आमन्ता. हञ्चि अत्थि केचि धम्मा केहिचि धम्मेहि सहगता सहजाता संसट्ठा ¶ एकुप्पादा एकनिरोधा एकवत्थुका एकारम्मणा, नो च वत रे वत्तब्बे – ‘‘नत्थि केचि धम्मा केहिचि धम्मेहि सम्पयुत्ता’’ति.
वेदनाक्खन्धो सञ्ञाक्खन्धेन सहजातोति? आमन्ता. हञ्चि वेदनाक्खन्धो सञ्ञाक्खन्धेन सहजातो, तेन वत रे वत्तब्बे – ‘‘वेदनाक्खन्धो सञ्ञाक्खन्धेन सम्पयुत्तो’’ति.
वेदनाक्खन्धो सङ्खारक्खन्धेन… विञ्ञाणक्खन्धेन सहजातोति? आमन्ता. हञ्चि ¶ वेदनाक्खन्धो विञ्ञाणक्खन्धेन सहजातो, तेन वत रे वत्तब्बे – ‘‘वेदनाक्खन्धो विञ्ञाणक्खन्धेन सम्पयुत्तो’’ति.
सञ्ञाक्खन्धो ¶ … सङ्खारक्खन्धो… विञ्ञाणक्खन्धो वेदनाखन्धेन… सञ्ञाक्खन्धेन… सङ्खारक्खन्धेन सहजातोति? आमन्ता. हञ्चि विञ्ञाणक्खन्धो सङ्खारक्खन्धेन सहजातो ¶ , तेन वत रे वत्तब्बे – ‘‘विञ्ञाणक्खन्धो सङ्खारक्खन्धेन सम्पयुत्तो’’ति.
४७४. यथा तिलम्हि तेलं अनुगतं अनुपविट्ठं, उच्छुम्हि रसो अनुगतो अनुपविट्ठो; एवमेव ते धम्मा तेहि धम्मेहि अनुगता अनुपविट्ठाति? न हेवं वत्तब्बे…पे….
सम्पयुत्तकथा निट्ठिता.
७. सत्तमवग्गो
(६५) ३. चेतसिककथा
४७५. नत्थि चेतसिको धम्मोति? आमन्ता. ननु अत्थि केचि धम्मा चित्तेन सहगता सहजाता संसट्ठा सम्पयुत्ता एकुप्पादा एकनिरोधा एकवत्थुका एकारम्मणाति? आमन्ता. हञ्चि अत्थि केचि धम्मा चित्तेन सहगता सहजाता संसट्ठा सम्पयुत्ता ¶ एकुप्पादा एकनिरोधा एकवत्थुका एकारम्मणा, नो च वत रे वत्तब्बे – ‘‘नत्थि चेतसिको धम्मो’’ति.
फस्सो ¶ चित्तेन सहजातोति? आमन्ता. हञ्चि फस्सो चित्तेन सहजातो, तेन वत रे वत्तब्बे – ‘‘फस्सो चेतसिको’’ति. वेदना…पे… सञ्ञा… चेतना… सद्धा… वीरियं… सति… समाधि… पञ्ञा… रागो… दोसो… मोहो…पे… अनोत्तप्पं चित्तेन सहजातन्ति? आमन्ता. हञ्चि अनोत्तप्पं चित्तेन सहजातं, तेन वत रे वत्तब्बे – ‘‘अनोत्तप्पं चेतसिक’’न्ति.
४७६. चित्तेन सहजाताति कत्वा चेतसिकाति? आमन्ता. फस्सेन सहजाताति ¶ कत्वा फस्ससिकाति [फस्सिकाति (पी. अट्ठ.)]? आमन्ता. चित्तेन सहजाताति कत्वा चेतसिकाति? आमन्ता ¶ . वेदनाय… सञ्ञाय… चेतनाय… सद्धाय… वीरियेन… सतिया… समाधिना… पञ्ञाय… रागेन… दोसेन… मोहेन…पे… अनोत्तप्पेन सहजाताति कत्वा अनोत्तप्पासिकाति [अनोत्तप्पिकाति (?)]? आमन्ता.
४७७. नत्थि चेतसिको धम्मोति? आमन्ता. ननु वुत्तं भगवता –
‘‘चित्तञ्हिदं चेतसिका च धम्मा,
अनत्ततो संविदितस्स होन्ति;
हीनप्पणीतं तदुभये विदित्वा,
सम्मद्दसो वेदि पलोकधम्म’’न्ति.
अत्थेव सुत्तन्तोति? आमन्ता. तेन हि अत्थि चेतसिको धम्मोति.
नत्थि चेतसिको धम्मोति? आमन्ता. ननु वुत्तं भगवता ¶ – ‘‘इध, केवट्ट, भिक्खु परसत्तानं परपुग्गलानं चित्तम्पि आदिसति चेतसिकम्पि आदिसति वितक्कितम्पि आदिसति विचारितम्पि आदिसति – ‘एवम्पि ते मनो, इत्थम्पि ते मनो, इतिपि ते चित्त’’’न्ति [दी. नि. १.४८५]. अत्थेव सुत्तन्तोति? आमन्ता. तेन हि अत्थि चेतसिको धम्मोति.
चेतसिककथा निट्ठिता.
७. सत्तमवग्गो
(६६) ४. दानकथा
४७८. चेतसिको ¶ धम्मो दानन्ति? आमन्ता. लब्भा ¶ चेतसिको धम्मो परेसं दातुन्ति? न हेवं वत्तब्बे …पे… लब्भा चेतसिको धम्मो परेसं दातुन्ति? आमन्ता. लब्भा फस्सो परेसं दातुन्ति? न हेवं वत्तब्बे …पे… लब्भा वेदना…पे… सञ्ञा… चेतना… सद्धा… वीरियं… सति… समाधि… पञ्ञा परेसं दातुन्ति? न हेवं वत्तब्बे…पे….
४७९. न ¶ वत्तब्बं – चेतसिको धम्मो दानन्ति? आमन्ता. दानं अनिट्ठफलं अकन्तफलं अमनुञ्ञफलं सेचनकफलं दुक्खुद्रयं दुक्खविपाकन्ति? न हेवं वत्तब्बे…पे… ननु दानं इट्ठफलं कन्तफलं मनुञ्ञफलं असेचनकफलं सुखुद्रयं सुखविपाकन्ति? आमन्ता. हञ्चि दानं इट्ठफलं कन्तफलं मनुञ्ञफलं असेचनकफलं सुखुद्रयं सुखविपाकं ¶ , तेन वत रे वत्तब्बे – ‘‘चेतसिको धम्मो दान’’न्ति.
दानं इट्ठफलं वुत्तं भगवता, चीवरं दानन्ति [उपरि वुच्चमानाय परवादीपुच्छाय सदिसा, अट्ठकथा ओलोकेतब्बा]? आमन्ता. चीवरं इट्ठफलं कन्तफलं मनुञ्ञफलं असेचनकफलं सुखुद्रयं सुखविपाकन्ति? न हेवं वत्तब्बे…पे… दानं इट्ठफलं वुत्तं भगवता, पिण्डपातो सेनासनं गिलानपच्चयभेसज्जपरिक्खारो दानन्ति? आमन्ता. गिलानपच्चयभेसज्जपरिक्खारो इट्ठफलो कन्तफलो मनुञ्ञफलो असेचनकफलो सुखुद्रयो सुखविपाकोति? न हेवं वत्तब्बे…पे….
४८०. न वत्तब्बं – ‘‘चेतसिको धम्मो दान’’न्ति? आमन्ता. ननु वुत्तं भगवता –
‘‘सद्धा ¶ हिरियं कुसलञ्च दानं,
धम्मा एते सप्पुरिसानुयाता;
एतञ्हि मग्गं दिवियं वदन्ति,
एतेन हि गच्छति देवलोक’’न्ति [अ. नि. ८.३२].
अत्थेव ¶ सुत्तन्तोति? आमन्ता. तेन हि चेतसिको धम्मो दानन्ति.
न वत्तब्बं – ‘‘चेतसिको धम्मो दान’’न्ति? आमन्ता. ननु वुत्तं भगवता – ‘‘पञ्चिमानि, भिक्खवे, दानानि महादानानि अग्गञ्ञानि रत्तञ्ञानि वंसञ्ञानि पोराणानि असङ्किण्णानि असङ्किण्णपुब्बानि, न सङ्कियन्ति न सङ्कियिस्सन्ति, अप्पटिकुट्ठानि समणेहि ¶ ब्राह्मणेहि विञ्ञूहि! कतमानि पञ्च? इध, भिक्खवे, अरियसावको पाणातिपातं पहाय पाणातिपाता पटिविरतो होति. पाणातिपाता पटिविरतो, भिक्खवे, अरियसावको अपरिमाणानं सत्तानं अभयं देति अवेरं देति अब्याबज्झं [अब्यापज्झं (स्या. क.)] देति. अपरिमाणानं सत्तानं अभयं दत्वा अवेरं दत्वा अब्याबज्झं दत्वा अपरिमाणस्स अभयस्स अवेरस्स अब्याबज्झस्स भागी होति. इदं, भिक्खवे ¶ , पठमं दानं महादानं अग्गञ्ञं रत्तञ्ञं वंसञ्ञं पोराणं असङ्किण्णं असङ्किण्णपुब्बं, न सङ्कियति न सङ्कियिस्सति, अप्पटिकुट्ठं समणेहि ब्राह्मणेहि विञ्ञूहि. पुन चपरं, भिक्खवे, अरियसावको अदिन्नादानं पहाय…पे… कामेसुमिच्छाचारं पहाय…पे… मुसावादं पहाय…पे… सुरामेरयमज्जपमादट्ठानं पहाय सुरामेरयमज्जपमादट्ठाना पटिविरतो होति. सुरामेरयमज्जपमादट्ठाना पटिविरतो, भिक्खवे, अरियसावको अपरिमाणानं सत्तानं अभयं देति अवेरं देति अब्याबज्झं देति. अपरिमाणानं सत्तानं अभयं दत्वा अवेरं दत्वा अब्याबज्झं दत्वा अपरिमाणस्स अभयस्स अवेरस्स अब्याबज्झस्स भागी होति. इदं, भिक्खवे ¶ , पञ्चमं दानं महादानं अग्गञ्ञं रत्तञ्ञं वंसञ्ञं पोराणं असङ्किण्णं असङ्किण्णपुब्बं, न सङ्कियति न सङ्कियिस्सति, अप्पटिकुट्ठं समणेहि ब्राह्मणेहि विञ्ञूहि. इमानि खो, भिक्खवे, पञ्च दानानि महादानानि अग्गञ्ञानि रत्तञ्ञानि वंसञ्ञानि पोराणानि असङ्किण्णानि असङ्किण्णपुब्बानि, न ¶ सङ्कियन्ति न सङ्कियिस्सन्ति, अप्पटिकुट्ठानि समणेहि ब्राह्मणेहि विञ्ञूही’’ति [अ. नि. ८.३९]. अत्थेव सुत्तन्तोति? आमन्ता. तेन हि चेतसिको धम्मो दानन्ति.
४८१. न वत्तब्बं – ‘‘देय्यधम्मो दान’’न्ति? आमन्ता. ननु वुत्तं भगवता – ‘‘इधेकच्चो अन्नं देति, पानं देति, वत्थं देति, यानं देति, मालं देति, गन्धं देति, विलेपनं देति, सेय्यं देति, आवसथं देति, पदीपेय्यं देती’’ति [सं. नि. ३.३६२-३९१ थोकं विसदिसं]! अत्थेव सुत्तन्तोति? आमन्ता. तेन हि देय्यधम्मो दानन्ति.
४८२. देय्यधम्मो ¶ दानन्ति? आमन्ता. देय्यधम्मो इट्ठफलो कन्तफलो मनुञ्ञफलो असेचनकफलो सुखुद्रयो सुखविपाकोति? न हेवं वत्तब्बे…पे… दानं इट्ठफलं वुत्तं भगवता, चीवरं दानन्ति? आमन्ता. चीवरं इट्ठफलं कन्तफलं मनुञ्ञफलं असेचनकफलं सुखुद्रयं सुखविपाकन्ति? न हेवं वत्तब्बे…पे… दानं इट्ठफलं वुत्तं भगवता, पिण्डपातो दानं… सेनासनं दानं… गिलानपच्चयभेसज्जपरिक्खारो दानन्ति? आमन्ता. गिलानपच्चयभेसज्जपरिक्खारो इट्ठफलो कन्तफलो मनुञ्ञफलो असेचनकफलो ¶ सुखुद्रयो सुखविपाकोति? न ¶ हेवं वत्तब्बे…पे… तेन हि न वत्तब्बं – ‘‘देय्यधम्मो दान’’न्ति.
दानकथा निट्ठिता.
७. सत्तमवग्गो
(६७) ५. परिभोगमयपुञ्ञकथा
४८३. परिभोगमयं ¶ पुञ्ञं वड्ढतीति? आमन्ता. परिभोगमयो फस्सो वड्ढति, वेदना वड्ढति, सञ्ञा वड्ढति, चेतना वड्ढति, चित्तं वड्ढति, सद्धा वड्ढति, वीरियं वड्ढति, सति वड्ढति, समाधि वड्ढति, पञ्ञा वड्ढतीति? न हेवं वत्तब्बे…पे….
परिभोगमयं पुञ्ञं वड्ढतीति? आमन्ता. लता विय वड्ढति, मालुवा विय वड्ढति, रुक्खो विय वड्ढति, तिणं विय वड्ढति, मुञ्जपुञ्जो विय वड्ढतीति? न हेवं वत्तब्बे…पे….
४८४. परिभोगमयं पुञ्ञं वड्ढतीति? आमन्ता. दायको दानं दत्वा न समन्नाहरति, होति पुञ्ञन्ति? आमन्ता. अनावट्टेन्तस्स [अनावट्टन्तस्स (सी. पी. क.), अनावज्झन्तस्स (स्या.)] होति… अनाभोगस्स होति… असमन्नाहरन्तस्स होति… अमनसिकरोन्तस्स होति… अचेतयन्तस्स होति… अपत्थयन्तस्स होति… अप्पणिदहन्तस्स होतीति? न हेवं वत्तब्बे…पे… ननु आवट्टेन्तस्स होति… आभोगस्स ¶ होति… समन्नाहरन्तस्स होति… मनसिकरोन्तस्स होति… चेतयन्तस्स होति… पत्थयन्तस्स होति… पणिदहन्तस्स होतीति? आमन्ता. हञ्चि ¶ आवट्टेन्तस्स होति… आभोगस्स होति… समन्नाहरन्तस्स होति… मनसिकरोन्तस्स होति… चेतयन्तस्स होति… पत्थयन्तस्स होति… पणिदहन्तस्स होति, नो च वत रे वत्तब्बे – ‘‘परिभोगमयं पुञ्ञं वड्ढती’’ति.
४८५. परिभोगमयं ¶ पुञ्ञं वड्ढतीति? आमन्ता. दायको दानं दत्वा कामवितक्कं वितक्केति, ब्यापादवितक्कं वितक्केति, विहिंसावितक्कं वितक्केति ¶ , होति पुञ्ञन्ति? आमन्ता. द्विन्नं फस्सानं…पे… द्विन्नं चित्तानं समोधानं होतीति? न हेवं वत्तब्बे…पे… द्विन्नं फस्सानं…पे… द्विन्नं चित्तानं समोधानं होतीति? आमन्ता. कुसलाकुसला सावज्जानवज्जा हीनपणीता कण्हसुक्कसप्पटिभागा धम्मा सम्मुखीभावं आगच्छन्तीति? न हेवं वत्तब्बे…पे… कुसलाकुसला सावज्जानवज्जा हीनपणीता कण्हसुक्कसप्पटिभागा धम्मा सम्मुखीभावं आगच्छन्तीति? आमन्ता. ननु वुत्तं भगवता – ‘‘चत्तारिमानि, भिक्खवे, सुविदूरविदूरानि! कतमानि चत्तारि? नभञ्च, भिक्खवे, पथवी च – इदं पठमं सुविदूरविदूरं. ओरिमञ्च, भिक्खवे, तीरं समुद्दस्स पारिमञ्च तीरं – इदं दुतियं सुविदूरविदूरं. यतो च, भिक्खवे, वेरोचनो अब्भुदेति यत्थ च अत्थमेति – इदं ततियं सुविदूरविदूरं. सतञ्च, भिक्खवे, धम्मो असतञ्च धम्मो – इदं चतुत्थं सुविदूरविदूरं. इमानि खो, भिक्खवे, चत्तारि सुविदूरविदूरानीति.
‘‘नभञ्च दूरे पथवी च दूरे,
पारं समुद्दस्स तदाहु दूरे;
यतो ¶ च वेरोचनो अब्भुदेति,
पभङ्करो यत्थ च अत्थमेति.
‘‘ततो ¶ हवे दूरतरं वदन्ति,
सतञ्च धम्मं असतञ्च धम्मं;
अब्यायिको होति सतं समागमो,
यावम्पि तिट्ठेय्य तथेव होति.
‘‘खिप्पञ्हि ¶ वेति [खिप्पंहवेति (बहूसु)] असतं समागमो;
तस्मा सतं धम्मो असब्भि आरका’’ति [अ. नि. ४.४७].
अत्थेव सुत्तन्तोति? आमन्ता. तेन हि न वत्तब्बं – ‘‘कुसलाकुसला सावज्जानवज्जा हीनपणीता कण्हसुक्कसप्पटिभागा धम्मा सम्मुखीभावं आगच्छन्ती’’ति.
४८६. न वत्तब्बं – ‘‘परिभोगमयं पुञ्ञं वड्ढती’’ति? आमन्ता. ननु वुत्तं भगवता –
‘‘आरामरोपा वनरोपा, ये जना सेतुकारका;
पपञ्च उदपानञ्च, ये ददन्ति उपस्सयं.
‘‘तेसं ¶ दिवा च रत्तो च, सदा पुञ्ञं पवड्ढति;
धम्मट्ठा सीलसम्पन्ना, ते जना सग्गगामिनो’’ति [सं. नि. १.४७].
अत्थेव सुत्तन्तोति? आमन्ता. तेन हि परिभोगमयं पुञ्ञं वड्ढतीति.
न वत्तब्बं – ‘‘परिभोगमयं पुञ्ञं वड्ढती’’ति? आमन्ता. ननु वुत्तं भगवता – ‘‘चत्तारोमे, भिक्खवे, पुञ्ञाभिसन्दा ¶ कुसलाभिसन्दा ¶ सुखस्साहारा सोवग्गिका सुखविपाका सग्गसंवत्तनिका इट्ठाय कन्ताय मनापाय हिताय सुखाय संवत्तन्ति! कतमे चत्तारो? यस्स, भिक्खवे, भिक्खु चीवरं परिभुञ्जमानो अप्पमाणं चेतोसमाधिं उपसम्पज्ज विहरति, अप्पमाणो तस्स पुञ्ञाभिसन्दो कुसलाभिसन्दो सुखस्साहारो सोवग्गिको सुखविपाको सग्गसंवत्तनिको इट्ठाय कन्ताय मनापाय हिताय सुखाय संवत्तति. यस्स, भिक्खवे, भिक्खु पिण्डपातं परिभुञ्जमानो…पे… सेनासनं परिभुञ्जमानो…पे… गिलानपच्चयभेसज्जपरिक्खारं परिभुञ्जमानो अप्पमाणं चेतोसमाधिं उपसम्पज्ज विहरति, अप्पमाणो तस्स पुञ्ञाभिसन्दो कुसलाभिसन्दो सुखस्साहारो सोवग्गिको सुखविपाको सग्गसंवत्तनिको इट्ठाय कन्ताय मनापाय हिताय सुखाय संवत्तति. इमे खो, भिक्खवे, चत्तारो पुञ्ञाभिसन्दा कुसलाभिसन्दा सुखस्साहारा सोवग्गिका सुखविपाका सग्गसंवत्तनिका इट्ठाय कन्ताय ¶ मनापाय हिताय सुखाय संवत्तन्ती’’ति [अ. नि. ४.५१]. अत्थेव सुत्तन्तोति? आमन्ता. तेन हि परिभोगमयं पुञ्ञं वड्ढतीति.
४८७. परिभोगमयं पुञ्ञं वड्ढतीति? आमन्ता. दायको दानं देति, पटिग्गाहको पटिग्गहेत्वा न परिभुञ्जति छड्डेति विस्सज्जेति, होति पुञ्ञन्ति? आमन्ता. हञ्चि दायको दानं देति, पटिग्गाहको पटिग्गहेत्वा न परिभुञ्जति छड्डेति विस्सज्जेति, होति ¶ पुञ्ञं; नो च वत रे वत्तब्बे – ‘‘परिभोगमयं पुञ्ञं वड्ढती’’ति.
परिभोगमयं पुञ्ञं वड्ढतीति? आमन्ता. दायको दानं देति, पटिग्गाहके पटिग्गहिते राजानो वा हरन्ति, चोरा वा हरन्ति, अग्गि वा दहति, उदकं वा वहति, अप्पिया वा दायादा हरन्ति, होति पुञ्ञन्ति? आमन्ता ¶ . हञ्चि दायको दानं देति, पटिग्गाहके पटिग्गहिते राजानो वा हरन्ति, चोरा वा हरन्ति, अग्गि वा दहति, उदकं वा वहति, अप्पिया वा दायादा हरन्ति, होति पुञ्ञं; नो च वत ¶ रे वत्तब्बे – ‘‘परिभोगमयं पुञ्ञं वड्ढती’’ति.
परिभोगमयपुञ्ञकथा निट्ठिता.
७. सत्तमवग्गो
(६८) ६. इतोदिन्नकथा
४८८. इतो दिन्नेन तत्थ यापेन्तीति? आमन्ता. इतो चीवरं देन्ति तं चीवरं तत्थ परिभुञ्जन्तीति? न हेवं वत्तब्बे…पे… इतो पिण्डपातं देन्ति, इतो सेनासनं देन्ति, इतो गिलानपच्चयभेसज्जपरिक्खारं देन्ति, इतो खादनीयं देन्ति, इतो भोजनीयं देन्ति, इतो पानीयं देन्ति; तं पानीयं तत्थ परिभुञ्जन्तीति? न हेवं वत्तब्बे…पे….
इतो ¶ दिन्नेन तत्थ यापेन्तीति? आमन्ता. अञ्ञो अञ्ञस्स ¶ कारको परकतं सुखदुक्खं अञ्ञो करोति, अञ्ञो पटिसंवेदेतीति? न हेवं वत्तब्बे…पे….
४८९. न वत्तब्बं – ‘‘इतो दिन्नेन तत्थ यापेन्ती’’ति? आमन्ता. ननु पेता अत्तनो अत्थाय दानं देन्तं अनुमोदेन्ति, चित्तं पसादेन्ति, पीतिं उप्पादेन्ति, सोमनस्सं पटिलभन्तीति? आमन्ता. हञ्चि पेता अत्तनो अत्थाय दानं देन्तं अनुमोदेन्ति, चित्तं पसादेन्ति, पीतिं उप्पादेन्ति, सोमनस्सं पटिलभन्ति; तेन वत रे वत्तब्बे – ‘‘इतो दिन्नेन तत्थ यापेन्ती’’ति.
४९०. न वत्तब्बं – ‘‘इतो दिन्नेन तत्थ यापेन्ती’’ति? आमन्ता. ननु वुत्तं भगवता –
‘‘उन्नमे उदकं वुट्ठं, यथानिन्नं पवत्तति;
एवमेव ¶ इतो दिन्नं, पेतानं उपकप्पति.
‘‘यथा ¶ वारिवहा पूरा, परिपूरेन्ति सागरं;
एवमेव इतो दिन्नं, पेतानं उपकप्पति.
‘‘न हि तत्थ कसी अत्थि, गोरक्खेत्थ न विज्जति;
वणिज्जा तादिसी नत्थि, हिरञ्ञेन कयाकयं [कयक्कयं (सी. पी.)];
इतो दिन्नेन यापेन्ति, पेता कालङ्कता तहि’’न्ति [खु. पा. ७.६; पे. व. १९].
अत्थेव सुत्तन्तोति? आमन्ता. तेन हि इतो दिन्नेन तत्थ यापेन्तीति.
४९१. न ¶ वत्तब्बं – ‘‘इतो दिन्नेन तत्थ यापेन्ती’’ति? आमन्ता. ननु वुत्तं भगवता – ‘‘पञ्चिमानि, भिक्खवे, ठानानि सम्पस्सन्ता मातापितरो पुत्तं इच्छन्ति कुले जायमानं! कतमानि पञ्च? भटो वा नो भरिस्सति, किच्चं वा नो करिस्सति, कुलवंसो चिरं ठस्सति, दायज्जं पटिपज्जिस्सति, अथ वा पन पेतानं कालङ्कतानं दक्खिणं अनुप्पदस्सति ¶ – इमानि खो, भिक्खवे, पञ्च ठानानि सम्पस्सन्ता मातापितरो पुत्तं इच्छन्ति कुले जायमान’’न्ति.
‘‘पञ्च ठानानि सम्पस्सं, पुत्तं इच्छन्ति पण्डिता;
भटो वा नो भरिस्सति, किच्चं वा नो करिस्सति.
‘‘कुलवंसो चिरं तिट्ठे, दायज्जं पटिपज्जति;
अथ ¶ वा पन पेतानं, दक्खिणं अनुप्पदस्सति.
‘‘ठानानेतानि सम्पस्सं, पुत्तं इच्छन्ति पण्डिता;
तस्मा सन्तो सप्पुरिसा, कतञ्ञू कतवेदिनो.
‘‘भरन्ति मातापितरो, पुब्बे कतमनुस्सरं;
करोन्ति तेसं किच्चानि, यथा तं पुब्बकारिनं.
‘‘ओवादकारी भटपोसी, कुलवंसं अहापयं;
सद्धो सीलेन सम्पन्नो, पुत्तो होति पसंसियो’’ति [अ. नि. ५.३१].
अत्थेव सुत्तन्तोति? आमन्ता. तेन हि इतो दिन्नेन तत्थ यापेन्तीति.
इतो दिन्नकथा निट्ठिता.
७. सत्तमवग्गो
(६९) ७. पथवी कम्मविपाकोतिकथा
४९२. पथवी ¶ ¶ कम्मविपाकोति? आमन्ता. सुखवेदनिया दुक्खवेदनिया अदुक्खमसुखवेदनिया, सुखाय वेदनाय सम्पयुत्ता, दुक्खाय वेदनाय सम्पयुत्ता, अदुक्खमसुखाय ¶ वेदनाय सम्पयुत्ता, फस्सेन सम्पयुत्ता, वेदनाय सम्पयुत्ता, सञ्ञाय सम्पयुत्ता, चेतनाय सम्पयुत्ता, चित्तेन सम्पयुत्ता, सारम्मणा; अत्थि ताय आवट्टना [आवज्जना (स्या. कं.)] आभोगो समन्नाहारो मनसिकारो चेतना पत्थना पणिधीति? न ¶ हेवं वत्तब्बे…पे… ननु न सुखवेदनिया न दुक्खवेदनिया न अदुक्खमसुखवेदनिया, न सुखाय वेदनाय सम्पयुत्ता, न दुक्खाय वेदनाय सम्पयुत्ता, न अदुक्खमसुखाय वेदनाय सम्पयुत्ता, न फस्सेन सम्पयुत्ता, न वेदनाय सम्पयुत्ता, न सञ्ञाय सम्पयुत्ता, न चेतनाय सम्पयुत्ता, न चित्तेन सम्पयुत्ता, अनारम्मणा; नत्थि ताय आवट्टना आभोगो समन्नाहारो मनसिकारो चेतना पत्थना पणिधीति? आमन्ता. हञ्चि न सुखवेदनिया न दुक्खवेदनिया…पे… अनारम्मणा; नत्थि ताय आवट्टना…पे… पणिधि, नो च वत रे वत्तब्बे – ‘‘पथवी कम्मविपाको’’ति.
फस्सो कम्मविपाको, फस्सो सुखवेदनियो दुक्खवेदनियो अदुक्खमसुखवेदनियो सुखाय वेदनाय सम्पयुत्तो दुक्खाय…पे… अदुक्खमसुखाय वेदनाय सम्पयुत्तो फस्सेन सम्पयुत्तो वेदनाय सम्पयुत्तो ¶ सञ्ञाय सम्पयुत्तो चेतनाय सम्पयुत्तो चित्तेन सम्पयुत्तो सारम्मणो; अत्थि तस्स आवट्टना…पे… पणिधीति? आमन्ता. पथवी कम्मविपाको, पथवी सुखवेदनिया दुक्खवेदनिया अदुक्खमसुखवेदनिया सुखाय वेदनाय सम्पयुत्ता दुक्खाय…पे… अदुक्खमसुखाय वेदनाय सम्पयुत्ता फस्सेन सम्पयुत्ता वेदनाय सम्पयुत्ता सञ्ञाय सम्पयुत्ता चेतनाय सम्पयुत्ता चित्तेन सम्पयुत्ता सारम्मणा; अत्थि ताय आवट्टना आभोगो समन्नाहारो मनसिकारो चेतना पत्थना पणिधीति? न हेवं वत्तब्बे …पे… पथवी कम्मविपाको, पथवी न सुखवेदनिया न दुक्खवेदनिया…पे… अनारम्मणा; नत्थि ताय आवट्टना…पे… पणिधीति? आमन्ता. फस्सो कम्मविपाको, फस्सो न सुखवेदनियो न दुक्खवेदनियो ¶ …पे… अनारम्मणो; नत्थि तस्स आवट्टना…पे… पणिधीति? न हेवं वत्तब्बे…पे….
पथवी कम्मविपाकोति? आमन्ता. पथवी पग्गहनिग्गहुपगा छेदनभेदनुपगाति? आमन्ता ¶ . कम्मविपाको पग्गहनिग्गहुपगो छेदनभेदनुपगोति? न हेवं वत्तब्बे…पे….
लब्भा ¶ पथवी केतुं विक्केतुं आठपेतुं ओचिनितुं विचिनितुन्ति? आमन्ता. लब्भा कम्मविपाको केतुं विक्केतुं आठपेतुं ओचिनितुं विचिनितुन्ति? न हेवं वत्तब्बे…पे….
४९३. पथवी ¶ परेसं साधारणाति? आमन्ता. कम्मविपाको परेसं साधारणोति? न हेवं वत्तब्बे…पे….
कम्मविपाको परेसं साधारणोति? आमन्ता. ननु वुत्तं भगवता –
‘‘असाधारणमञ्ञेसं, अचोरहरणो निधि;
कयिराथ मच्चो पुञ्ञानि, सचे सुचरितं चरे’’ति [खु. पा. ८.९ खुद्दकपाठे, थोकं विसदिसं].
अत्थेव सुत्तन्तोति? आमन्ता. तेन हि न वत्तब्बं – ‘‘कम्मविपाको परेसं साधारणो’’ति.
पथवी कम्मविपाकोति? आमन्ता. पठमं पथवी सण्ठाति, पच्छा सत्ता उप्पज्जन्तीति? आमन्ता. पठमं विपाको उप्पज्जति, पच्छा विपाकपटिलाभाय कम्मं करोन्तीति? न हेवं वत्तब्बे…पे….
पथवी सब्बसत्तानं कम्मविपाकोति? आमन्ता ¶ . सब्बे सत्ता पथविं परिभुञ्जन्तीति? न हेवं वत्तब्बे…पे… सब्बे सत्ता पथविं परिभुञ्जन्तीति? आमन्ता. अत्थि केचि पथविं अपरिभुञ्जित्वा परिनिब्बायन्तीति? आमन्ता. अत्थि केचि कम्मविपाकं अखेपेत्वा परिनिब्बायन्तीति? न हेवं वत्तब्बे…पे….
पथवी चक्कवत्तिसत्तस्स कम्मविपाकोति? आमन्ता. अञ्ञे सत्ता पथविं परिभुञ्जन्तीति? आमन्ता. चक्कवत्तिसत्तस्स कम्मविपाकं अञ्ञे सत्ता परिभुञ्जन्तीति? न हेवं वत्तब्बे…पे… चक्कवत्तिसत्तस्स कम्मविपाकं अञ्ञे सत्ता परिभुञ्जन्तीति? आमन्ता ¶ . चक्कवत्तिसत्तस्स फस्सं वेदनं सञ्ञं चेतनं ¶ चित्तं सद्धं वीरियं सतिं समाधिं पञ्ञं अञ्ञे सत्ता परिभुञ्जन्तीति? न हेवं वत्तब्बे…पे….
४९४. न ¶ वत्तब्बं – ‘‘पथवी कम्मविपाको’’ति? आमन्ता. ननु अत्थि इस्सरियसंवत्तनियं कम्मं अधिपच्चसंवत्तनियं कम्मन्ति? आमन्ता. हञ्चि अत्थि इस्सरियसंवत्तनियं कम्मं अधिपच्चसंवत्तनियं कम्मं, तेन वत रे वत्तब्बे – ‘‘पथवी कम्मविपाको’’ति.
पथवी कम्मविपाकोतिकथा निट्ठिता.
७. सत्तमवग्गो
(७०) ८. जरामरणं विपाकोतिकथा
४९५. जरामरणं ¶ विपाकोति? आमन्ता. सुखवेदनियं दुक्खवेदनियं अदुक्खमसुखवेदनियं, सुखाय वेदनाय सम्पयुत्तं, दुक्खाय वेदनाय सम्पयुत्तं, अदुक्खमसुखाय वेदनाय सम्पयुत्तं, फस्सेन सम्पयुत्तं, वेदनाय सम्पयुत्तं, सञ्ञाय सम्पयुत्तं, चेतनाय सम्पयुत्तं, चित्तेन सम्पयुत्तं, सारम्मणं; अत्थि तस्स आवट्टना आभोगो समन्नाहारो मनसिकारो चेतना पत्थना पणिधीति? न हेवं वत्तब्बे…पे… ननु न सुखवेदनियं न दुक्खवेदनियं…पे… अनारम्मणं; नत्थि तस्स आवट्टना…पे… पणिधीति? आमन्ता. हञ्चि न सुखवेदनियं न दुक्खवेदनियं…पे… अनारम्मणं; नत्थि तस्स आवट्टना ¶ …पे… पणिधि, नो च वत रे वत्तब्बे – ‘‘जरामरणं विपाको’’ति.
फस्सो विपाको, फस्सो सुखवेदनियो दुक्खवेदनियो…पे… सारम्मणो; अत्थि तस्स आवट्टना…पे… पणिधीति? आमन्ता. जरामरणं विपाको, जरामरणं सुखवेदनियं दुक्खवेदनियं…पे… सारम्मणं; अत्थि तस्स आवट्टना…पे… पणिधीति? न हेवं वत्तब्बे…पे….
जरामरणं विपाको, जरामरणं न सुखवेदनियं न दुक्खवेदनियं…पे… अनारम्मणं; नत्थि तस्स आवट्टना…पे… पणिधीति? आमन्ता. फस्सो विपाको, फस्सो न सुखवेदनियो ¶ न दुक्खवेदनियो…पे… अनारम्मणो; नत्थि तस्स आवट्टना…पे… पणिधीति? न हेवं वत्तब्बे…पे….
४९६. अकुसलानं ¶ धम्मानं जरामरणं, अकुसलानं धम्मानं विपाकोति? आमन्ता. कुसलानं धम्मानं जरामरणं, कुसलानं धम्मानं विपाकोति? न ¶ हेवं वत्तब्बे…पे….
कुसलानं धम्मानं जरामरणं, न वत्तब्बं – ‘‘कुसलानं धम्मानं विपाको’’ति? आमन्ता. अकुसलानं धम्मानं जरामरणं, न वत्तब्बं – ‘‘अकुसलानं धम्मानं विपाको’’ति? न हेवं वत्तब्बे…पे….
कुसलानं ¶ धम्मानं जरामरणं, अकुसलानं धम्मानं विपाकोति? आमन्ता. अकुसलानं धम्मानं जरामरणं, कुसलानं धम्मानं विपाकोति? न हेवं वत्तब्बे…पे….
अकुसलानं धम्मानं जरामरणं, न वत्तब्बं – ‘‘कुसलानं धम्मानं विपाको’’ति? आमन्ता. कुसलानं धम्मानं जरामरणं, न वत्तब्बं – ‘‘अकुसलानं धम्मानं विपाको’’ति? न हेवं वत्तब्बे…पे….
कुसलानञ्च अकुसलानञ्च धम्मानं जरामरणं, अकुसलानं धम्मानं विपाकोति? आमन्ता. कुसलानञ्च अकुसलानञ्च धम्मानं जरामरणं, कुसलानं धम्मानं विपाकोति? न हेवं वत्तब्बे…पे….
कुसलानञ्च अकुसलानञ्च धम्मानं जरामरणं, न वत्तब्बं – ‘‘कुसलानं धम्मानं विपाको’’ति? आमन्ता. कुसलानञ्च अकुसलानञ्च धम्मानं जरामरणं, न वत्तब्बं – ‘‘अकुसलानं धम्मानं विपाको’’ति? न हेवं वत्तब्बे…पे….
४९७. न वत्तब्बं – ‘‘जरामरणं विपाको’’ति? आमन्ता. ननु अत्थि दुब्बण्णसंवत्तनियं कम्मं अप्पायुकसंवत्तनियं कम्मन्ति? आमन्ता. हञ्चि अत्थि दुब्बण्णसंवत्तनियं ¶ कम्मं अप्पायुकसंवत्तनियं ¶ कम्मं, तेन वत रे वत्तब्बे – ‘‘जरामरणं विपाको’’ति.
जरामरणं विपाकोतिकथा निट्ठिता.
७. सत्तमवग्गो
(७१) ९. अरियधम्मविपाककथा
४९८. नत्थि ¶ अरियधम्मविपाकोति? आमन्ता. ननु महप्फलं सामञ्ञं महप्फलं ब्रह्मञ्ञन्ति? आमन्ता. हञ्चि महप्फलं सामञ्ञं ¶ महप्फलं ब्रह्मञ्ञं, नो च वत रे वत्तब्बे – ‘‘नत्थि अरियधम्मविपाको’’ति.
नत्थि अरियधम्मविपाकोति? आमन्ता. ननु अत्थि सोतापत्तिफलन्ति? आमन्ता. हञ्चि अत्थि सोतापत्तिफलं, नो च वत रे वत्तब्बे – ‘‘नत्थि अरियधम्मविपाको’’ति. ननु अत्थि सकदागामिफलं…पे… अनागामिफलं…पे… अरहत्तफलन्ति? आमन्ता. हञ्चि अत्थि अरहत्तफलं, नो च वत रे वत्तब्बे – ‘‘नत्थि अरियधम्मविपाको’’ति.
सोतापत्तिफलं न विपाकोति? आमन्ता. दानफलं न विपाकोति? न हेवं वत्तब्बे…पे… सोतापत्तिफलं न विपाकोति? आमन्ता. सीलफलं…पे… भावनाफलं न विपाकोति? न हेवं वत्तब्बे…पे….
सकदागामिफलं…पे… अनागामिफलं…पे… अरहत्तफलं न विपाकोति? आमन्ता. दानफलं ¶ न विपाकोति? न हेवं वत्तब्बे…पे… अरहत्तफलं न विपाकोति? आमन्ता. सीलफलं…पे… भावनाफलं न विपाकोति? न हेवं वत्तब्बे…पे… दानफलं विपाकोति? आमन्ता. सोतापत्तिफलं विपाकोति? न हेवं वत्तब्बे…पे….
दानफलं ¶ विपाकोति? आमन्ता. सकदागामिफलं…पे… अनागामिफलं…पे… अरहत्तफलं विपाकोति? न हेवं वत्तब्बे…पे… सीलफलं…पे… भावनाफलं विपाकोति? आमन्ता. सोतापत्तिफलं विपाकोति? न हेवं वत्तब्बे…पे… भावनाफलं विपाकोति? आमन्ता. सकदागामिफलं…पे… अनागामिफलं ¶ …पे… अरहत्तफलं विपाकोति? न हेवं वत्तब्बे…पे….
४९९. कामावचरं कुसलं सविपाकन्ति? आमन्ता. लोकुत्तरं कुसलं सविपाकन्ति? न हेवं वत्तब्बे…पे… रूपावचरं कुसलं…पे… अरूपावचरं कुसलं सविपाकन्ति? आमन्ता. लोकुत्तरं कुसलं सविपाकन्ति? न हेवं वत्तब्बे…पे….
लोकुत्तरं ¶ कुसलं अविपाकन्ति? आमन्ता. कामावचरं कुसलं अविपाकन्ति? न हेवं वत्तब्बे…पे… लोकुत्तरं कुसलं अविपाकन्ति? आमन्ता ¶ . रूपावचरं…पे… अरूपावचरं कुसलं अविपाकन्ति? न हेवं वत्तब्बे…पे….
५००. कामावचरं कुसलं सविपाकं आचयगामीति? आमन्ता. लोकुत्तरं कुसलं सविपाकं आचयगामीति? न हेवं वत्तब्बे…पे… रूपावचरं…पे… अरूपावचरं कुसलं सविपाकं आचयगामीति? आमन्ता. लोकुत्तरं कुसलं सविपाकं आचयगामीति? न हेवं वत्तब्बे…पे….
लोकुत्तरं कुसलं सविपाकं अपचयगामीति? आमन्ता. कामावचरं कुसलं सविपाकं अपचयगामीति? न हेवं वत्तब्बे…पे…. लोकुत्तरं कुसलं सविपाकं अपचयगामीति? आमन्ता. रूपावचरं…पे… अरूपावचरं कुसलं सविपाकं अपचयगामीति? न हेवं वत्तब्बे…पे….
अरियधम्मविपाककथा निट्ठिता.
७. सत्तमवग्गो
(७२) १०. विपाको विपाकधम्मधम्मोतिकथा
५०१. विपाको ¶ ¶ विपाकधम्मधम्मोति? आमन्ता. तस्स विपाको विपाकधम्मधम्मोति? न हेवं वत्तब्बे…पे… तस्स विपाको विपाकधम्मधम्मोति? आमन्ता. तस्स तस्सेव नत्थि दुक्खस्स अन्तकिरिया नत्थि वट्टुपच्छेदो नत्थि अनुपादापरिनिब्बानन्ति? न ¶ हेवं वत्तब्बे…पे….
विपाको विपाकधम्मधम्मोति? आमन्ता. विपाकोति वा विपाकधम्मधम्मोति वा विपाकधम्मधम्मोति वा विपाकोति वा एसेसे एकट्ठे समे समभागे तज्जातेति? न हेवं वत्तब्बे…पे….
विपाको विपाकधम्मधम्मोति? आमन्ता. विपाको च विपाकधम्मधम्मो च विपाकधम्मधम्मो च विपाको च सहगता सहजाता संसट्ठा सम्पयुत्ता एकुप्पादा एकनिरोधा एकवत्थुका एकारम्मणाति? न हेवं वत्तब्बे…पे….
विपाको ¶ विपाकधम्मधम्मोति? आमन्ता. तञ्ञेव अकुसलं सो अकुसलस्स विपाको, तञ्ञेव कुसलं सो कुसलस्स विपाकोति? न हेवं वत्तब्बे…पे….
विपाको विपाकधम्मधम्मोति? आमन्ता. येनेव चित्तेन पाणं हनति तेनेव चित्तेन निरये पच्चति, येनेव चित्तेन दानं देति तेनेव चित्तेन सग्गे मोदतीति? न हेवं वत्तब्बे…पे….
५०२. न ¶ वत्तब्बं – ‘‘विपाको विपाकधम्मधम्मो’’ति? आमन्ता. ननु विपाका चत्तारो ¶ खन्धा अरूपिनो अञ्ञमञ्ञपच्चयाति? आमन्ता. हञ्चि विपाका चत्तारो खन्धा अरूपिनो अञ्ञमञ्ञपच्चया, तेन वत रे वत्तब्बे – ‘‘विपाको विपाकधम्मधम्मो’’ति.
विपाको विपाकधम्मधम्मोतिकथा निट्ठिता.
सत्तमवग्गो.
तस्सुद्दानं –
सङ्गहो ¶ , सम्पयुत्तो, चेतसिको धम्मो, चेतसिकं दानं, परिभोगमयं पुञ्ञं वड्ढति, इतो दिन्नेन तत्थ यापेन्ति, पथवी कम्मविपाको, जरामरणं विपाको, नत्थि अरियधम्मविपाको, विपाको विपाकधम्मधम्मोति.
८. अट्ठमवग्गो
(७३) १. छगतिकथा
५०३. छ ¶ गतियोति? आमन्ता. ननु पञ्च गतियो वुत्ता भगवता – निरयो, तिरच्छानयोनि, पेत्तिविसयो, मनुस्सा, देवाति [म. नि. १.१५३]? आमन्ता. हञ्चि पञ्च गतियो वुत्ता भगवता – निरयो, तिरच्छानयोनि, पेत्तिविसयो, मनुस्सा, देवा; नो च वत रे वत्तब्बे – ‘‘छ गतियो’’ति.
छ ¶ गतियोति? आमन्ता. ननु कालकञ्चिका [कालकञ्जिका (सी. स्या. कं.), काळकञ्जका (पी.)] सुरा पेतानं समानवण्णा समानभोगा समानाहारा समानायुका पेतेहि सह ¶ आवाहविवाहं गच्छन्तीति? आमन्ता. हञ्चि कालकञ्चिका असुरा पेतानं समानवण्णा समानभोगा समानाहारा समानायुका पेतेहि सह आवाहविवाहं गच्छन्ति, नो च वत रे वत्तब्बे – ‘‘छ गतियो’’ति.
छ गतियोति? आमन्ता. ननु वेपचित्तिपरिसा देवानं समानवण्णा समानभोगा समानाहारा समानायुका देवेहि सह आवाहविवाहं गच्छन्तीति? आमन्ता. हञ्चि वेपचित्तिपरिसा ¶ देवानं समानवण्णा समानभोगा समानाहारा समानायुका देवेहि सह आवाहविवाहं गच्छन्ति, नो च वत रे वत्तब्बे – ‘‘छ गतियो’’ति.
छ गतियोति? आमन्ता. ननु वेपचित्तिपरिसा पुब्बदेवाति? आमन्ता. हञ्चि वेपचित्तिपरिसा पुब्बदेवा, नो च वत रे वत्तब्बे – ‘‘छ गतियो’’ति.
५०४. न वत्तब्बं – ‘‘छ गतियो’’ति? आमन्ता. ननु ¶ अत्थि असुरकायोति, आमन्ता. हञ्चि अत्थि असुरकायो, तेन वत रे वत्तब्बे – ‘‘छ गतियो’’ति.
छगतिकथा निट्ठिता.
८. अट्ठमवग्गो
(७४) २. अन्तराभवकथा
५०५. अत्थि अन्तराभवोति? आमन्ता. कामभवोति? न हेवं वत्तब्बे…पे… अत्थि अन्तराभवोति? आमन्ता. रूपभवोति ¶ ? न हेवं वत्तब्बे…पे… अत्थि अन्तराभवोति? आमन्ता. अरूपभवोति? न हेवं वत्तब्बे…पे… अत्थि अन्तराभवोति? आमन्ता. कामभवस्स च रूपभवस्स च अन्तरे अत्थि अन्तराभवोति? न हेवं वत्तब्बे…पे… अत्थि अन्तराभवोति? आमन्ता. रूपभवस्स च अरूपभवस्स च अन्तरे अत्थि अन्तराभवोति? न हेवं वत्तब्बे…पे….
कामभवस्स ¶ च रूपभवस्स च अन्तरे नत्थि अन्तराभवोति? आमन्ता. हञ्चि कामभवस्स च रूपभवस्स च अन्तरे नत्थि अन्तराभवो, नो च वत रे वत्तब्बे – ‘‘अत्थि अन्तराभवो’’ति. रूपभवस्स च अरूपभवस्स च अन्तरे नत्थि अन्तराभवोति? आमन्ता ¶ . हञ्चि ¶ रूपभवस्स च अरूपभवस्स च अन्तरे नत्थि अन्तराभवो, नो च वत रे वत्तब्बे – ‘‘अत्थि अन्तराभवो’’ति.
५०६. अत्थि अन्तराभवोति? आमन्ता. पञ्चमी सा योनि, छट्ठमी सा गति, अट्ठमी सा विञ्ञाणट्ठिति, दसमो सो सत्तावासोति? न हेवं वत्तब्बे…पे… अत्थि अन्तराभवोति? आमन्ता. अन्तराभवो भवो गति सत्तावासो संसारो योनि विञ्ञाणट्ठिति अत्तभावपटिलाभोति? न हेवं वत्तब्बे…पे… अत्थि अन्तराभवूपगं कम्मन्ति? न हेवं वत्तब्बे…पे… अत्थि अन्तराभवूपगा सत्ताति? न हेवं वत्तब्बे…पे… अन्तराभवे सत्ता जायन्ति जीयन्ति मीयन्ति चवन्ति उपपज्जन्तीति? न हेवं वत्तब्बे…पे… अन्तराभवे ¶ अत्थि रूपं वेदना सञ्ञा सङ्खारा विञ्ञाणन्ति? न हेवं वत्तब्बे…पे… अन्तराभवो पञ्चवोकारभवोति? न हेवं वत्तब्बे…पे….
५०७. अत्थि कामभवो, कामभवो भवो गति सत्तावासो संसारो योनि विञ्ञाणट्ठिति अत्तभावपटिलाभोति? आमन्ता. अत्थि अन्तराभवो, अन्तराभवो भवो गति सत्तावासो संसारो योनि विञ्ञाणट्ठिति अत्तभावपटिलाभोति? न हेवं वत्तब्बे…पे… अत्थि कामभवूपगं कम्मन्ति? आमन्ता. अत्थि अन्तराभवूपगं कम्मन्ति? न हेवं वत्तब्बे…पे… अत्थि कामभवूपगा सत्ताति? आमन्ता. अत्थि ¶ अन्तराभवूपगा सत्ताति? न हेवं वत्तब्बे…पे… कामभवे सत्ता जायन्ति जीयन्ति मीयन्ति चवन्ति उपपज्जन्तीति? आमन्ता. अन्तराभवे सत्ता जायन्ति जीयन्ति मीयन्ति चवन्ति उपपज्जन्तीति? न हेवं वत्तब्बे…पे… कामभवे अत्थि रूपं वेदना सञ्ञा सङ्खारा विञ्ञाणन्ति? आमन्ता. अन्तराभवे अत्थि रूपं वेदना सञ्ञा सङ्खारा विञ्ञाणन्ति? न हेवं वत्तब्बे…पे… कामभवो पञ्चवोकारभवोति? आमन्ता. अन्तराभवो पञ्चवोकारभवोति? न हेवं वत्तब्बे…पे….
अत्थि रूपभवो, रूपभवो भवो गति सत्तावासो संसारो योनि विञ्ञाणट्ठिति अत्तभावपटिलाभोति? आमन्ता. अत्थि अन्तराभवो, अन्तराभवो भवो गति सत्तावासो संसारो योनि ¶ विञ्ञाणट्ठिति ¶ अत्तभावपटिलाभोति? न हेवं वत्तब्बे…पे… अत्थि रूपभवूपगं कम्मन्ति? आमन्ता. अत्थि अन्तराभवूपगं कम्मन्ति? न हेवं वत्तब्बे…पे… अत्थि ¶ रूपभवूपगा सत्ताति? आमन्ता. अत्थि अन्तराभवूपगा सत्ताति? न हेवं वत्तब्बे…पे… रूपभवे सत्ता जायन्ति जीयन्ति मीयन्ति चवन्ति उपपज्जन्तीति? आमन्ता. अन्तराभवे सत्ता जायन्ति जीयन्ति मीयन्ति चवन्ति उपपज्जन्तीति? न हेवं वत्तब्बे…पे… रूपभवे ¶ अत्थि रूपं वेदना सञ्ञा सङ्खारा विञ्ञाणन्ति? आमन्ता. अन्तराभवे अत्थि रूपं वेदना सञ्ञा सङ्खारा विञ्ञाणन्ति? न हेवं वत्तब्बे…पे… रूपभवो पञ्चवोकारभवोति? आमन्ता. अन्तराभवो पञ्चवोकारभवोति? न हेवं वत्तब्बे…पे….
अत्थि अरूपभवो, अरूपभवो भवो गति सत्तावासो संसारो योनि विञ्ञाणट्ठिति अत्तभावपटिलाभोति? आमन्ता. अत्थि अन्तराभवो, अन्तराभवो भवो गति सत्तावासो संसारो योनि विञ्ञाणट्ठिति अत्तभावपटिलाभोति? न हेवं वत्तब्बे…पे… अत्थि अरूपभवूपगं कम्मन्ति? आमन्ता. अत्थि अन्तराभवूपगं कम्मन्ति? न हेवं वत्तब्बे…पे… अत्थि अरूपभवूपगा सत्ताति? आमन्ता. अत्थि अन्तराभवूपगा सत्ताति? न हेवं वत्तब्बे…पे… अरूपभवे सत्ता जायन्ति जीयन्ति मीयन्ति चवन्ति उपपज्जन्तीति? आमन्ता. अन्तराभवे सत्ता जायन्ति जीयन्ति मीयन्ति चवन्ति ¶ उपपज्जन्तीति? न हेवं वत्तब्बे…पे… अरूपभवे अत्थि वेदना सञ्ञा सङ्खारा विञ्ञाणन्ति? आमन्ता. अन्तराभवे अत्थि वेदना सञ्ञा सङ्खारा विञ्ञाणन्ति? न हेवं वत्तब्बे…पे… अरूपभवो चतुवोकारभवोति? आमन्ता. अन्तराभवो ¶ चतुवोकारभवोति? न हेवं वत्तब्बे…पे….
५०८. अत्थि अन्तराभवोति? आमन्ता. सब्बेसञ्ञेव सत्तानं अत्थि अन्तराभवोति? न हेवं वत्तब्बे …पे… सब्बेसञ्ञेव सत्तानं नत्थि अन्तराभवोति? आमन्ता. हञ्चि सब्बेसञ्ञेव सत्तानं नत्थि अन्तराभवो, नो च वत रे वत्तब्बे – ‘‘अत्थि अन्तराभवो’’ति.
अत्थि अन्तराभवोति? आमन्ता. आनन्तरियस्स पुग्गलस्स अत्थि अन्तराभवोति? न हेवं वत्तब्बे…पे… आनन्तरियस्स पुग्गलस्स नत्थि अन्तराभवोति? आमन्ता. हञ्चि आनन्तरियस्स पुग्गलस्स नत्थि अन्तराभवो, नो च वत रे वत्तब्बे – ‘‘अत्थि अन्तराभवो’’ति.
न ¶ ¶ आनन्तरियस्स पुग्गलस्स अत्थि अन्तराभवोति? आमन्ता. आनन्तरियस्स पुग्गलस्स अत्थि अन्तराभवोति? न हेवं वत्तब्बे…पे… आनन्तरियस्स पुग्गलस्स नत्थि अन्तराभवोति? आमन्ता. न आनन्तरियस्स पुग्गलस्स नत्थि अन्तराभवोति? न हेवं वत्तब्बे…पे… निरयूपगस्स पुग्गलस्स…पे… असञ्ञसत्तूपगस्स पुग्गलस्स ¶ …पे… अरूपूपगस्स पुग्गलस्स अत्थि अन्तराभवोति? न हेवं वत्तब्बे…पे… अरूपूपगस्स पुग्गलस्स नत्थि अन्तराभवोति? आमन्ता. हञ्चि अरूपूपगस्स पुग्गलस्स नत्थि अन्तराभवो, नो च वत रे वत्तब्बे – ‘‘अत्थि अन्तराभवो’’ति.
न अरूपूपगस्स पुग्गलस्स अत्थि अन्तराभवोति? आमन्ता. अरूपूपगस्स ¶ पुग्गलस्स अत्थि अन्तराभवोति? न हेवं वत्तब्बे…पे… अरूपूपगस्स पुग्गलस्स नत्थि अन्तराभवोति? आमन्ता. न अरूपूपगस्स पुग्गलस्स नत्थि अन्तराभवोति? न हेवं वत्तब्बे…पे….
५०९. न वत्तब्बं अत्थि अन्तराभवोति? आमन्ता. ननु अन्तरापरिनिब्बायी पुग्गलो अत्थीति? आमन्ता. हञ्चि अन्तरापरिनिब्बायी पुग्गलो अत्थि, तेन वत रे [नो च वत रे (सी. क.), नो वत रे (स्या.)] वत्तब्बे – ‘‘अत्थि अन्तराभवो’’ति.
अन्तरापरिनिब्बायी पुग्गलो अत्थीति कत्वा अत्थि अन्तराभवोति? आमन्ता. उपहच्चपरिनिब्बायी पुग्गलो अत्थीति कत्वा अत्थि उपहच्चभवोति? न हेवं वत्तब्बे…पे… अन्तरापरिनिब्बायी पुग्गलो अत्थीति कत्वा अत्थि अन्तराभवोति? आमन्ता. असङ्खारपरिनिब्बायी पुग्गलो…पे… ससङ्खारपरिनिब्बायी पुग्गलो अत्थीति कत्वा अत्थि ससङ्खारभवोति? न हेवं वत्तब्बे…पे….
अन्तराभवकथा निट्ठिता.
८. अट्ठमवग्गो
(७५) ३. कामगुणकथा
५१०. पञ्चेव ¶ ¶ कामगुणा कामधातूति? आमन्ता. ननु अत्थि तप्पटिसञ्ञुत्तो छन्दोति? आमन्ता. हञ्चि अत्थि तप्पटिसञ्ञुत्तो छन्दो, नो च ¶ वत रे वत्तब्बे – ‘‘पञ्चेव कामगुणा कामधातू’’ति. ननु अत्थि तप्पटिसञ्ञुत्तो रागो तप्पटिसञ्ञुत्तो छन्दो तप्पटिसञ्ञुत्तो छन्दरागो ¶ तप्पटिसञ्ञुत्तो सङ्कप्पो तप्पटिसञ्ञुत्तो रागो तप्पटिसञ्ञुत्तो सङ्कप्परागो तप्पटिसञ्ञुत्ता पीति तप्पटिसञ्ञुत्तं सोमनस्सं तप्पटिसञ्ञुत्तं पीतिसोमनस्सन्ति? आमन्ता. हञ्चि अत्थि तप्पटिसञ्ञुत्तं पीतिसोमनस्सं, नो च वत रे वत्तब्बे – ‘‘पञ्चेव कामगुणा कामधातू’’ति.
पञ्चेव कामगुणा कामधातूति? आमन्ता. मनुस्सानं चक्खु न कामधातूति? न हेवं वत्तब्बे…पे… मनुस्सानं सोतं…पे… मनुस्सानं घानं…पे… मनुस्सानं जिव्हा…पे… मनुस्सानं कायो…पे… मनुस्सानं मनो न कामधातूति? न हेवं वत्तब्बे…पे….
मनुस्सानं मनो न कामधातूति? आमन्ता. ननु वुत्तं भगवता –
‘‘पञ्च कामगुणा लोके, मनोच्छट्ठा पवेदिता;
एत्थ छन्दं विराजेत्वा, एवं दुक्खा पमुच्चती’’ति [सु. नि. १७३; सं. नि. १.३०].
अत्थेव ¶ सुत्तन्तोति? आमन्ता. तेन हि न वत्तब्बं – ‘‘मनुस्सानं मनो न कामधातू’’ति.
५११. पञ्चेव कामगुणा कामधातूति? आमन्ता. कामगुणा भवो गति सत्तावासो संसारो योनि विञ्ञाणट्ठिति अत्तभावपटिलाभोति? न हेवं वत्तब्बे…पे… अत्थि कामगुणूपगं कम्मन्ति? न हेवं वत्तब्बे…पे… अत्थि कामगुणूपगा सत्ताति? न हेवं ¶ वत्तब्बे…पे… कामगुणे सत्ता जायन्ति जीयन्ति मीयन्ति चवन्ति उपपज्जन्तीति? न ¶ हेवं वत्तब्बे…पे… कामगुणे अत्थि रूपं वेदना सञ्ञा सङ्खारा विञ्ञाणन्ति? न हेवं वत्तब्बे…पे… कामगुणा पञ्चवोकारभवोति? न हेवं वत्तब्बे…पे… कामगुणे सम्मासम्बुद्धा उप्पज्जन्ति, पच्चेकसम्बुद्धा उप्पज्जन्ति, सावकयुगं उप्पज्जतीति? न हेवं वत्तब्बे…पे….
कामधातु भवो गति सत्तावासो संसारो योनि विञ्ञाणट्ठिति अत्तभावपटिलाभोति? आमन्ता. कामगुणा भवो गति सत्तावासो संसारो योनि विञ्ञाणट्ठिति अत्तभावपटिलाभोति? न हेवं वत्तब्बे…पे… अत्थि कामधातूपगं कम्मन्ति? आमन्ता. अत्थि कामगुणूपगं कम्मन्ति ¶ ? न हेवं वत्तब्बे…पे… अत्थि कामधातूपगा सत्ताति? आमन्ता. अत्थि कामगुणूपगा सत्ताति? न हेवं वत्तब्बे…पे….
कामधातुया सत्ता जायन्ति जीयन्ति मीयन्ति चवन्ति उपपज्जन्तीति? आमन्ता. कामगुणे सत्ता ¶ जायन्ति जीयन्ति मीयन्ति चवन्ति उपपज्जन्तीति? न हेवं वत्तब्बे …पे… कामधातुया अत्थि रूपं वेदना सञ्ञा सङ्खारा विञ्ञाणन्ति? आमन्ता. कामगुणे अत्थि रूपं वेदना सञ्ञा सङ्खारा विञ्ञाणन्ति? न हेवं वत्तब्बे…पे… कामधातु पञ्चवोकारभवोति? आमन्ता. कामगुणा पञ्चवोकारभवोति? न ¶ हेवं वत्तब्बे…पे… कामधातुया सम्मासम्बुद्धा उप्पज्जन्ति, पच्चेकसबुद्धा उप्पज्जन्ति, सावकयुगं उप्पज्जतीति? आमन्ता. कामगुणे सम्मासम्बुद्धा उप्पज्जन्ति, पच्चेकसम्बुद्धा उप्पज्जन्ति, सावकयुगं उप्पज्जतीति? न हेवं वत्तब्बे…पे….
५१२. न वत्तब्बं – ‘‘पञ्चेव कामगुणा कामधातू’’ति? आमन्ता. ननु वुत्तं भगवता – ‘‘पञ्चिमे, भिक्खवे, कामगुणा! कतमे पञ्च? चक्खुविञ्ञेय्या रूपा इट्ठा कन्ता मनापा पियरूपा कामूपसंहिता रजनीया, सोतविञ्ञेय्या सद्दा…पे… घानविञ्ञेय्या गन्धा…पे… जिव्हाविञ्ञेय्या रसा…पे… कायविञ्ञेय्या फोट्ठब्बा इट्ठा कन्ता मनापा पियरूपा कामूपसंहिता रजनीया – इमे खो, भिक्खवे, पञ्च कामगुणा’’ति. अत्थेव सुत्तन्तोति? आमन्ता. तेन हि पञ्चेव कामगुणा कामधातूति.
कामगुणकथा निट्ठिता.
८. अट्ठमवग्गो
(७६) ४. कामकथा
५१३. पञ्चेवायतना ¶ ¶ कामाति? आमन्ता. ननु अत्थि तप्पटिसंयुत्तो छन्दोति? आमन्ता. हञ्चि अत्थि तप्पटिसंयुत्तो छन्दो, नो च वत रे वत्तब्बे – ‘‘पञ्चेवायतना कामा’’ति. ननु अत्थि तप्पटिसंयुत्तो रागो तप्पटिसंयुत्तो छन्दो तप्पटिसंयुत्तो छन्दरागो तप्पटिसंयुत्तो सङ्कप्पो तप्पटिसंयुत्तो रागो तप्पटिसंयुत्तो सङ्कप्परागो तप्पटिसंयुत्ता पीति तप्पटिसंयुत्तं सोमनस्सं तप्पटिसंयुत्तं पीतिसोमनस्सन्ति? आमन्ता ¶ . हञ्चि अत्थि तप्पटिसंयुत्तं पीतिसोमनस्सं, नो च वत रे वत्तब्बे – ‘‘पञ्चेवायतना कामा’’ति.
५१४. न ¶ वत्तब्बं – ‘‘पञ्चेवायतना कामा’’ति? आमन्ता. ननु वुत्तं भगवता – ‘‘पञ्चिमे, भिक्खवे, कामगुणा! कतमे पञ्च? चक्खुविञ्ञेय्या रूपा…पे… कायविञ्ञेय्या फोट्ठब्बा इट्ठा कन्ता मनापा पियरूपा कामूपसंहिता रजनीया – इमे खो, भिक्खवे, पञ्च कामगुणा’’ति. अत्थेव सुत्तन्तोति? आमन्ता. तेन हि पञ्चेवायतना कामाति.
पञ्चेवायतना कामाति? आमन्ता. ननु वुत्तं भगवता – ‘‘पञ्चिमे, भिक्खवे, कामगुणा! कतमे पञ्च? चक्खुविञ्ञेय्या रूपा…पे… कायविञ्ञेय्या फोट्ठब्बा इट्ठा कन्ता मनापा पियरूपा कामूपसंहिता रजनीया – इमे खो, भिक्खवे, पञ्च कामगुणा ¶ . अपि च, भिक्खवे, नेते कामा कामगुणा नामेते अरियस्स विनये वुच्च’’न्ति –
‘‘सङ्कप्परागो पुरिसस्स कामो,
न ते कामा यानि चित्रानि लोके;
सङ्कप्परागो पुरिसस्स कामो,
तिट्ठन्ति चित्रानि तथेव लोके;
अथेत्थ धीरा विनयन्ति छन्द’’न्ति [अ. नि. ६.६३ निब्बेधिकसुत्ते].
अत्थेव सुत्तन्तोति? आमन्ता. तेन हि न वत्तब्बं – ‘‘पञ्चेवायतना कामा’’ति.
कामकथा निट्ठिता.
८. अट्ठमवग्गो
(७७) ५. रूपधातुकथा
५१५. रूपिनो ¶ धम्मा रूपधातूति? आमन्ता. रूपं ¶ भवो गति सत्तावासो संसारो योनि विञ्ञाणट्ठिति अत्तभावपटिलाभोति? न हेवं ¶ वत्तब्बे…पे… अत्थि रूपूपगं कम्मन्ति? न हेवं वत्तब्बे…पे… अत्थि रूपूपगा सत्ताति? न हेवं वत्तब्बे…पे… रूपे सत्ता जायन्ति जीयन्ति मीयन्ति चवन्ति उपपज्जन्तीति? न हेवं वत्तब्बे…पे… रूपे अत्थि रूपं वेदना सञ्ञा सङ्खारा ¶ विञ्ञाणन्ति? न हेवं वत्तब्बे…पे… रूपं पञ्चवोकारभवोति? न हेवं वत्तब्बे…पे….
रूपधातु भवो गति…पे… अत्तभावपटिलाभोति? आमन्ता. रूपं भवो गति…पे… अत्तभावपटिलाभोति? न हेवं वत्तब्बे…पे… अत्थि रूपधातूपगं कम्मन्ति? आमन्ता. अत्थि रूपूपगं कम्मन्ति? न हेवं वत्तब्बे…पे… अत्थि रूपधातूपगा सत्ताति? आमन्ता. अत्थि रूपूपगा सत्ताति? न हेवं वत्तब्बे…पे….
रूपधातुया सत्ता जायन्ति जीयन्ति मीयन्ति चवन्ति उपपज्जन्तीति? आमन्ता. रूपे सत्ता जायन्ति जीयन्ति मीयन्ति चवन्ति उपपज्जन्तीति? न हेवं वत्तब्बे…पे… रूपधातुया अत्थि रूपं वेदना सञ्ञा सङ्खारा विञ्ञाणन्ति? आमन्ता. रूपे अत्थि रूपं वेदना सञ्ञा सङ्खारा विञ्ञाणन्ति? न हेवं वत्तब्बे…पे… रूपधातु ¶ पञ्चवोकारभवोति? आमन्ता. रूपं पञ्चवोकारभवोति? न हेवं वत्तब्बे…पे….
५१६. रूपिनो धम्मा रूपधातु, कामधातुया अत्थि रूपन्ति? आमन्ता. साव कामधातु, सा रूपधातूति? न हेवं वत्तब्बे…पे… साव कामधातु, सा रूपधातूति? आमन्ता. कामभवेन समन्नागतो पुग्गलो द्वीहि भवेहि समन्नागतो होति – कामभवेन च रूपभवेन चाति? न हेवं वत्तब्बे.
रूपधातुकथा निट्ठिता.
८. अट्ठमवग्गो
(७८) ६. अरूपधातुकथा
५१७. अरूपिनो ¶ ¶ धम्मा अरूपधातूति? आमन्ता. वेदना भवो गति सत्तावासो संसारो योनि विञ्ञाणट्ठिति अत्तभावपटिलाभोति? न ¶ हेवं वत्तब्बे…पे… अत्थि वेदनूपगं कम्मन्ति? न हेवं वत्तब्बे…पे… अत्थि वेदनूपगा सत्ताति? न हेवं वत्तब्बे…पे… वेदनाय सत्ता जायन्ति जीयन्ति मीयन्ति चवन्ति उपपज्जन्तीति? न हेवं वत्तब्बे…पे… वेदनाय अत्थि वेदना सञ्ञा सङ्खारा विञ्ञाणन्ति? न हेवं वत्तब्बे…पे… वेदना चतुवोकारभवोति? न हेवं वत्तब्बे…पे….
अरूपधातु भवो गति…पे… अत्तभावपटिलाभोति? आमन्ता. वेदना ¶ भवो गति…पे… अत्तभावपटिलाभोति? न हेवं वत्तब्बे…पे… अत्थि अरूपधातूपगं कम्मन्ति? आमन्ता. अत्थि वेदनूपगं कम्मन्ति? न हेवं वत्तब्बे…पे… अत्थि अरूपधातूपगा सत्ताति? आमन्ता. अत्थि वेदनूपगा सत्ताति? न हेवं वत्तब्बे…पे….
अरूपधातुया सत्ता जायन्ति जीयन्ति मीयन्ति चवन्ति उपपज्जन्तीति? आमन्ता. वेदनाय सत्ता जायन्ति जीयन्ति मीयन्ति चवन्ति उपपज्जन्तीति? न हेवं वत्तब्बे…पे… अरूपधातुया अत्थि वेदना सञ्ञा सङ्खारा विञ्ञाणन्ति? आमन्ता. वेदनाय अत्थि वेदना सञ्ञा सङ्खारा विञ्ञाणन्ति? न ¶ हेवं वत्तब्बे…पे… अरूपधातु चतुवोकारभवोति? आमन्ता. वेदना चतुवोकारभवोति? न हेवं वत्तब्बे…पे….
५१८. अरूपिनो धम्मा अरूपधातु, कामधातुया अत्थि वेदना सञ्ञा सङ्खारा विञ्ञाणन्ति? आमन्ता. साव कामधातु, सा अरूपधातूति? न हेवं वत्तब्बे…पे… साव कामधातु, सा अरूपधातूति? आमन्ता. कामभवेन समन्नागतो पुग्गलो द्वीहि भवेहि समन्नागतो होति – कामभवेन च अरूपभवेन चाति? न हेवं वत्तब्बे…पे….
रूपिनो धम्मा रूपधातु, अरूपिनो धम्मा अरूपधातु, कामधातुया अत्थि रूपं वेदना सञ्ञा ¶ सङ्खारा विञ्ञाणन्ति? आमन्ता ¶ . साव कामधातु, सा रूपधातु, सा अरूपधातूति? न हेवं वत्तब्बे…पे… साव कामधातु, सा रूपधातु, सा अरूपधातूति? आमन्ता. कामभवेन समन्नागतो पुग्गलो तीहि भवेहि समन्नागतो होति – कामभवेन च रूपभवेन च अरूपभवेन चाति? न हेवं वत्तब्बे…पे….
अरूपधातुकथा निट्ठिता.
८. अट्ठमवग्गो
(७९) ७. रूपधातुयाआयतनकथा
५१९. अत्थि ¶ सळायतनिको अत्तभावो रूपधातुयाति? आमन्ता. अत्थि तत्थ घानायतनन्ति? आमन्ता. अत्थि तत्थ गन्धायतनन्ति? न हेवं वत्तब्बे…पे… अत्थि तत्थ जिव्हायतनन्ति? आमन्ता ¶ . अत्थि तत्थ रसायतनन्ति? न हेवं वत्तब्बे…पे… अत्थि तत्थ कायायतनन्ति? आमन्ता. अत्थि तत्थ फोट्ठब्बायतनन्ति? न हेवं वत्तब्बे…पे….
नत्थि तत्थ गन्धायतनन्ति? आमन्ता. नत्थि तत्थ घानायतनन्ति? न हेवं वत्तब्बे…पे… नत्थि तत्थ रसायतनन्ति? आमन्ता. नत्थि तत्थ जिव्हायतनन्ति? न हेवं वत्तब्बे…पे… नत्थि तत्थ फोट्ठब्बायतनन्ति? आमन्ता ¶ . नत्थि तत्थ कायायतनन्ति? न हेवं वत्तब्बे…पे….
५२०. अत्थि तत्थ चक्खायतनं, अत्थि रूपायतनन्ति? आमन्ता. अत्थि तत्थ घानायतनं, अत्थि गन्धायतनन्ति? न हेवं वत्तब्बे…पे… अत्थि तत्थ चक्खायतनं, अत्थि रूपायतनन्ति? आमन्ता. अत्थि तत्थ जिव्हायतनं, अत्थि रसायतनं…पे… अत्थि तत्थ कायायतनं, अत्थि फोट्ठब्बायतनन्ति? न हेवं वत्तब्बे…पे… अत्थि तत्थ सोतायतनं, अत्थि सद्दायतनं…पे… अत्थि तत्थ मनायतनं, अत्थि धम्मायतनन्ति? आमन्ता. अत्थि तत्थ घानायतनं, अत्थि गन्धायतनन्ति? न हेवं वत्तब्बे…पे… अत्थि तत्थ मनायतनं, अत्थि धम्मायतनन्ति? आमन्ता. अत्थि तत्थ जिव्हायतनं, अत्थि रसायतनन्ति…पे… अत्थि तत्थ कायायतनं, अत्थि फोट्ठब्बायतनन्ति? न हेवं वत्तब्बे…पे….
अत्थि तत्थ घानायतनं, नत्थि गन्धायतनन्ति? आमन्ता ¶ . अत्थि तत्थ चक्खायतनं, नत्थि रूपायतनन्ति? न हेवं वत्तब्बे…पे… अत्थि तत्थ घानायतनं, नत्थि गन्धायतनन्ति? आमन्ता. अत्थि तत्थ सोतायतनं, नत्थि सद्दायतनं…पे… अत्थि तत्थ मनायतनं, नत्थि धम्मायतनन्ति? न हेवं वत्तब्बे…पे… अत्थि तत्थ जिव्हायतनं, नत्थि रसायतनं…पे… अत्थि तत्थ कायायतनं, नत्थि फोट्ठब्बायतनन्ति? आमन्ता. अत्थि तत्थ चक्खायतनं, नत्थि रूपायतनन्ति? न हेवं वत्तब्बे…पे… अत्थि ¶ तत्थ कायायतनं, नत्थि फोट्ठब्बायतनन्ति? आमन्ता. अत्थि तत्थ सोतायतनं, नत्थि सद्दायतनं ¶ …पे… अत्थि तत्थ मनायतनं, नत्थि धम्मायतनन्ति? न हेवं वत्तब्बे…पे….
५२१. अत्थि तत्थ चक्खायतनं अत्थि रूपायतनं, तेन चक्खुना तं रूपं पस्सतीति? आमन्ता. अत्थि तत्थ घानायतनं अत्थि गन्धायतनं, तेन घानेन तं गन्धं घायतीति? न हेवं वत्तब्बे…पे… अत्थि तत्थ चक्खायतनं अत्थि रूपायतनं, तेन चक्खुना तं रूपं पस्सतीति? आमन्ता. अत्थि तत्थ जिव्हायतनं अत्थि रसायतनं, ताय जिव्हाय तं रसं सायति…पे… अत्थि तत्थ कायायतनं अत्थि फोट्ठब्बायतनं, तेन कायेन तं फोट्ठब्बं फुसतीति? न हेवं वत्तब्बे…पे….
अत्थि तत्थ सोतायतनं अत्थि सद्दायतनं…पे… अत्थि ¶ तत्थ मनायतनं अत्थि धम्मायतनं, तेन मनेन तं धम्मं विजानातीति? आमन्ता. अत्थि तत्थ घानायतनं अत्थि गन्धायतनं, तेन घानेन तं गन्धं घायतीति? न हेवं वत्तब्बे…पे… अत्थि तत्थ मनायतनं अत्थि धम्मायतनं, तेन मनेन तं धम्मं विजानातीति? आमन्ता. अत्थि तत्थ जिव्हायतनं अत्थि रसायतनं…पे… अत्थि तत्थ कायायतनं अत्थि फोट्ठब्बायतनं, तेन कायेन तं फोट्ठब्बं फुसतीति? न हेवं वत्तब्बे…पे….
अत्थि ¶ तत्थ घानायतनं अत्थि गन्धायतनं, न च तेन घानेन तं गन्धं घायतीति? आमन्ता. अत्थि तत्थ चक्खायतनं अत्थि रूपायतनं, न च तेन चक्खुना तं रूपं पस्सतीति? न ¶ हेवं वत्तब्बे…पे… अत्थि तत्थ घानायतनं अत्थि गन्धायतनं, न च तेन घानेन तं गन्धं घायतीति? आमन्ता. अत्थि तत्थ सोतायतनं अत्थि सद्दायतनं…पे… अत्थि तत्थ मनायतनं अत्थि धम्मायतनं, न च तेन मनेन तं धम्मं विजानातीति? न हेवं वत्तब्बे…पे….
अत्थि तत्थ जिव्हायतनं अत्थि रसायतनं…पे… अत्थि तत्थ कायायतनं अत्थि फोट्ठब्बायतनं, न च तेन कायेन तं फोट्ठब्बं फुसतीति? आमन्ता. अत्थि ¶ तत्थ सोतायतनं अत्थि सद्दायतनं…पे… अत्थि तत्थ मनायतनं अत्थि धम्मायतनं, न च तेन मनेन तं धम्मं विजानातीति? न हेवं वत्तब्बे…पे….
५२२. अत्थि ¶ तत्थ घानायतनं अत्थि गन्धायतनं, तेन घानेन तं गन्धं घायतीति? आमन्ता. अत्थि तत्थ मूलगन्धो सारगन्धो तचगन्धो पत्तगन्धो पुप्फगन्धो फलगन्धो आमगन्धो विस्सगन्धो सुगन्धो दुग्गन्धोति? न हेवं वत्तब्बे…पे….
अत्थि तत्थ जिव्हायतनं अत्थि रसायतनं, ताय जिव्हाय तं रसं सायतीति? आमन्ता. अत्थि तत्थ मूलरसो खन्धरसो तचरसो पत्तरसो पुप्फरसो फलरसो अम्बिलं मधुरं तित्तकं कटुकं लोणियं खारियं लम्बिलं कसावो सादु असादूति? न ¶ हेवं वत्तब्बे…पे….
अत्थि तत्थ कायायतनं अत्थि फोट्ठब्बायतनं, तेन कायेन तं फोट्ठब्बं फुसतीति? आमन्ता. अत्थि तत्थ कक्खळं मुदुकं सण्हं फरुसं सुखसम्फस्सं दुक्खसम्फस्सं गरुकं लहुकन्ति? न हेवं वत्तब्बे…पे….
५२३. न वत्तब्बं – ‘‘सळायतनिको अत्तभावो रूपधातुया’’ति? आमन्ता. ननु अत्थि तत्थ घाननिमित्तं जिव्हानिमित्तं कायनिमित्तन्ति? आमन्ता. हञ्चि अत्थि तत्थ घाननिमित्तं ¶ जिव्हानिमित्तं कायनिमित्तं, तेन ¶ वत रे वत्तब्बे – ‘‘सळायतनिको अत्तभावो रूपधातुया’’ति.
रूपधातुया आयतनकथा निट्ठिता.
८. अट्ठमवग्गो
(८०) ८. अरूपे रूपकथा
५२४. अत्थि रूपं अरूपेसूति? आमन्ता. रूपभवो रूपगति रूपसत्तावासो रूपसंसारो रूपयोनि रूपत्तभावपटिलाभोति? न हेवं वत्तब्बे…पे… ननु अरूपभवो अरूपगति अरूपसत्तावासो अरूपसंसारो अरूपयोनि अरूपत्तभावपटिलाभोति? आमन्ता. हञ्चि अरूपभवो…पे… अरूपत्तभावपटिलाभो, नो च वत रे वत्तब्बे – ‘‘अत्थि रूपं अरूपेसू’’ति.
अत्थि रूपं अरूपेसूति? आमन्ता. पञ्चवोकारभवो गति सत्तावासो संसारो योनि विञ्ञाणट्ठिति अत्तभावपटिलाभोति? न ¶ हेवं ¶ वत्तब्बे…पे… ननु चतुवोकारभवो…पे… अत्तभावपटिलाभोति? आमन्ता. हञ्चि चतुवोकारभवो गति…पे… अत्तभावपटिलाभो, नो च वत रे वत्तब्बे – ‘‘अत्थि रूपं अरूपेसू’’ति.
५२५. अत्थि रूपं रूपधातुया, सो च रूपभवो रूपगति रूपसत्तावासो रूपसंसारो रूपयोनि रूपत्तभावपटिलाभोति? आमन्ता. अत्थि रूपं अरूपेसु, सो च रूपभवो रूपगति…पे… रूपत्तभावपटिलाभोति? न हेवं वत्तब्बे…पे… अत्थि रूपं रूपधातुया, सो च पञ्चवोकारभवो गति…पे… अत्तभावपटिलाभोति? आमन्ता ¶ . अत्थि रूपं अरूपेसु, सो च पञ्चवोकारभवो गति…पे… अत्तभावपटिलाभोति? न हेवं वत्तब्बे…पे…. अत्थि रूपं अरूपेसु, सो च ¶ अरूपभवो अरूपगति अरूपसत्तावासो अरूपसंसारो अरूपयोनि अरूपत्तभावपटिलाभोति? आमन्ता. अत्थि रूपं रूपधातुया [अरूपधातुया (सब्बत्थ)], सो च अरूपभवो अरूपगति…पे… अरूपत्तभावपटिलाभोति? न हेवं वत्तब्बे…पे… अत्थि रूपं अरूपेसु, सो च चतुवोकारभवो गति…पे… अत्तभावपटिलाभोति? आमन्ता. अत्थि रूपं रूपधातुया [अरूपधातुया (सब्बत्थ)], सो च चतुवोकारभवो गति…पे… अत्तभावपटिलाभोति? न हेवं वत्तब्बे…पे….
५२६. अत्थि रूपं अरूपेसूति? आमन्ता. ननु रूपानं निस्सरणं अरूपं [इतिवु. ७२; अ. नि. ५.२००; दी. नि. ३.३२१] वुत्तं भगवताति? आमन्ता. हञ्चि रूपानं निस्सरणं अरूपं [इतिवु. ७२; अ. नि. ५.२००; दी. नि. ३.३२१] वुत्तं भगवता, नो च वत रे वत्तब्बे – ‘‘अत्थि रूपं अरूपेसू’’ति.
रूपानं निस्सरणं अरूपं वुत्तं भगवता, अत्थि रूपं अरूपेसूति? आमन्ता ¶ . कामानं निस्सरणं नेक्खम्मं वुत्तं भगवता, अत्थि नेक्खम्मेसु कामा, अत्थि अनासवेसु आसवा, अत्थि अपरियापन्नेसु परियापन्नाति? न हेवं वत्तब्बे…पे….
अरूपे रूपकथा निट्ठिता.
८. अट्ठमवग्गो
(८१) ९. रूपं कम्मन्तिकथा
५२७. कुसलेन ¶ ¶ चित्तेन समुट्ठितं कायकम्मं रूपं कुसलन्ति? आमन्ता. सारम्मणं, अत्थि तस्स आवट्टना आभोगो समन्नाहारो मनसिकारो चेतना पत्थना पणिधीति? न हेवं वत्तब्बे…पे… ननु अनारम्मणं, नत्थि तस्स आवट्टना आभोगो समन्नाहारो मनसिकारो चेतना पत्थना पणिधीति? आमन्ता. हञ्चि अनारम्मणं, नत्थि तस्स आवट्टना…पे… पणिधीति, नो च वत रे वत्तब्बे – ‘‘कुसलेन चित्तेन समुट्ठितं कायकम्मं रूपं कुसल’’न्ति.
कुसलेन ¶ चित्तेन समुट्ठितो फस्सो कुसलो सारम्मणो, अत्थि तस्स आवट्टना…पे… पणिधीति? आमन्ता. कुसलेन चित्तेन समुट्ठितं कायकम्मं रूपं कुसलं सारम्मणं, अत्थि तस्स आवट्टना…पे… पणिधीति? न हेवं वत्तब्बे…पे… कुसलेन चित्तेन समुट्ठिता वेदना…पे… सञ्ञा… चेतना… सद्धा… वीरियं… सति… समाधि…पे… पञ्ञा कुसला सारम्मणा, अत्थि ताय आवट्टना…पे… पणिधीति? आमन्ता. कुसलेन ¶ चित्तेन समुट्ठितं कायकम्मं रूपं कुसलं सारम्मणं, अत्थि तस्स आवट्टना…पे… पणिधीति? न हेवं वत्तब्बे…पे….
कुसलेन चित्तेन समुट्ठितं कायकम्मं रूपं कुसलं अनारम्मणं, नत्थि तस्स आवट्टना…पे… पणिधीति? आमन्ता. कुसलेन ¶ चित्तेन समुट्ठितो फस्सो कुसलो अनारम्मणो, नत्थि तस्स आवट्टना…पे… पणिधीति? न हेवं वत्तब्बे…पे… कुसलेन चित्तेन समुट्ठितं कायकम्मं रूपं कुसलं अनारम्मणं, नत्थि तस्स आवट्टना…पे… पणिधीति? आमन्ता. कुसलेन चित्तेन समुट्ठिता वेदना…पे… सञ्ञा… चेतना… सद्धा… वीरियं… सति… समाधि…पे… पञ्ञा कुसला अनारम्मणा, नत्थि ताय आवट्टना…पे… पणिधीति? न हेवं वत्तब्बे…पे….
५२८. कुसलेन चित्तेन समुट्ठितं कायकम्मं रूपं कुसलन्ति? आमन्ता. यं किञ्चि कुसलेन चित्तेन समुट्ठितं रूपं सब्बं तं कुसलन्ति? न हेवं वत्तब्बे…पे….
कुसलेन ¶ चित्तेन समुट्ठितं कायकम्मं रूपं कुसलन्ति? आमन्ता. कुसलेन चित्तेन समुट्ठितं रूपायतनं कुसलन्ति? न हेवं वत्तब्बे…पे… कुसलेन चित्तेन समुट्ठितं कायकम्मं रूपं कुसलन्ति? आमन्ता. कुसलेन चित्तेन समुट्ठितं सद्दायतनं…पे… गन्धायतनं… रसायतनं… फोट्ठब्बायतनं…पे… पथवीधातु ¶ … आपोधातु… तेजोधातु…पे… वायोधातु कुसलाति? न हेवं वत्तब्बे…पे….
कुसलेन चित्तेन समुट्ठितं रूपायतनं अब्याकतन्ति? आमन्ता. कुसलेन चित्तेन समुट्ठितं कायकम्मं रूपं अब्याकतन्ति? न हेवं वत्तब्बे…पे… कुसलेन चित्तेन समुट्ठितं सद्दायतनं…पे… गन्धायतनं… रसायतनं… फोट्ठब्बायतनं…पे… पथवीधातु… आपोधातु ¶ … तेजोधातु ¶ …पे… वायोधातु अब्याकताति? आमन्ता. कुसलेन चित्तेन समुट्ठितं कायकम्मं रूपं अब्याकतन्ति? न हेवं वत्तब्बे…पे….
५२९. कुसलेन चित्तेन समुट्ठितं कायकम्मं रूपं अनारम्मणं कुसलन्ति? आमन्ता. कुसलेन चित्तेन समुट्ठितं रूपायतनं अनारम्मणं कुसलन्ति? न हेवं वत्तब्बे…पे… कुसलेन चित्तेन समुट्ठितं कायकम्मं रूपं अनारम्मणं कुसलन्ति? आमन्ता. कुसलेन चित्तेन समुट्ठितं सद्दायतनं…पे… गन्धायतनं… रसायतनं… फोट्ठब्बायतनं…पे… पथवीधातु… आपोधातु… तेजोधातु…पे… वायोधातु अनारम्मणा कुसलाति? न हेवं वत्तब्बे…पे….
कुसलेन चित्तेन समुट्ठितं रूपायतनं अनारम्मणं अब्याकतन्ति? आमन्ता. कुसलेन चित्तेन समुट्ठितं कायकम्मं रूपं अनारम्मणं अब्याकतन्ति? न हेवं वत्तब्बे…पे… कुसलेन चित्तेन समुट्ठितं सद्दायतनं…पे… गन्धायतनं ¶ … रसायतनं… फोट्ठब्बायतनं…पे… पथवीधातु… आपोधातु… तेजोधातु…पे… वायोधातु अनारम्मणा अब्याकताति? आमन्ता. कुसलेन चित्तेन समुट्ठितं कायकम्मं रूपं अनारम्मणं अब्याकतन्ति? न हेवं वत्तब्बे…पे….
५३०. कुसलेन चित्तेन समुट्ठितं कायकम्मं रूपं फस्सविप्पयुत्तं कुसलन्ति? आमन्ता. कुसलेन चित्तेन समुट्ठितं रूपायतनं फस्सविप्पयुत्तं कुसलन्ति? न हेवं वत्तब्बे…पे… कुसलेन चित्तेन समुट्ठितं कायकम्मं रूपं फस्सविप्पयुत्तं ¶ कुसलन्ति? आमन्ता. कुसलेन ¶ चित्तेन समुट्ठितं सद्दायतनं…पे… गन्धायतनं… रसायतनं… फोट्ठब्बायतनं…पे… पथवीधातु… आपोधातु… तेजोधातु…पे… वायोधातु फस्सविप्पयुत्ता कुसलाति? न हेवं वत्तब्बे…पे….
कुसलेन चित्तेन समुट्ठितं रूपायतनं फस्सविप्पयुत्तं अब्याकतन्ति? आमन्ता. कुसलेन चित्तेन समुट्ठितं कायकम्मं रूपं फस्सविप्पयुत्तं अब्याकतन्ति? न हेवं वत्तब्बे…पे… कुसलेन चित्तेन समुट्ठितं सद्दायतनं…पे… गन्धायतनं… रसायतनं… फोट्ठब्बायतनं…पे… पथवीधातु… आपोधातु… तेजोधातु…पे… वायोधातु फस्सविप्पयुत्ता अब्याकताति ¶ ? आमन्ता. कुसलेन चित्तेन समुट्ठितं कायकम्मं रूपं फस्सविप्पयुत्तं अब्याकतन्ति? न हेवं वत्तब्बे…पे….
५३१. कुसलेन चित्तेन समुट्ठितं कायकम्मं रूपं अनारम्मणं फस्सविप्पयुत्तं कुसलन्ति? आमन्ता. कुसलेन ¶ चित्तेन समुट्ठितं रूपायतनं अनारम्मणं फस्सविप्पयुत्तं कुसलन्ति? न हेवं वत्तब्बे…पे… कुसलेन चित्तेन समुट्ठितं कायकम्मं रूपं अनारम्मणं फस्सविप्पयुत्तं कुसलन्ति? आमन्ता. कुसलेन चित्तेन समुट्ठितं सद्दायतनं…पे… गन्धायतनं… रसायतनं… फोट्ठब्बायतनं…पे… पथवीधातु… आपोधातु… तेजोधातु…पे… वायोधातु अनारम्मणा फस्सविप्पयुत्ता कुसलाति? न हेवं वत्तब्बे…पे….
कुसलेन चित्तेन समुट्ठितं रूपायतनं अनारम्मणं फस्सविप्पयुत्तं अब्याकतन्ति? आमन्ता. कुसलेन चित्तेन समुट्ठितं कायकम्मं ¶ रूपं अनारम्मणं फस्सविप्पयुत्तं अब्याकतन्ति? न हेवं वत्तब्बे…पे… कुसलेन चित्तेन समुट्ठितं सद्दायतनं…पे… गन्धायतनं… रसायतनं… फोट्ठब्बायतनं…पे… पथवीधातु… आपोधातु… तेजोधातु…पे… वायोधातु अनारम्मणा फस्सविप्पयुत्ता अब्याकताति? आमन्ता. कुसलेन चित्तेन समुट्ठितं कायकम्मं रूपं अनारम्मणं फस्सविप्पयुत्तं अब्याकतन्ति? न हेवं वत्तब्बे…पे….
५३२. कुसलेन चित्तेन समुट्ठितं वचीकम्मं रूपं कुसलन्ति? आमन्ता. सारम्मणं, अत्थि तस्स आवट्टना…पे… पणिधीति? न हेवं वत्तब्बे…पे… ननु अनारम्मणं ¶ , नत्थि तस्स आवट्टना…पे… पणिधीति? आमन्ता. हञ्चि अनारम्मणं, नत्थि तस्स आवट्टना…पे… पणिधि; नो च वत रे वत्तब्बे – ‘‘कुसलेन चित्तेन समुट्ठितं वचीकम्मं रूपं कुसल’’न्ति.
कुसलेन ¶ चित्तेन समुट्ठितो फस्सो कुसलो सारम्मणो, अत्थि तस्स आवट्टना…पे… पणिधीति? आमन्ता. कुसलेन चित्तेन समुट्ठितं वचीकम्मं रूपं कुसलं सारम्मणं, अत्थि तस्स आवट्टना…पे… पणिधीति? न हेवं वत्तब्बे…पे… कुसलेन चित्तेन समुट्ठिता वेदना…पे… सञ्ञा… चेतना… सद्धा… वीरियं… सति… समाधि…पे… पञ्ञा कुसला सारम्मणा, अत्थि ताय आवट्टना…पे… पणिधीति? आमन्ता. कुसलेन चित्तेन समुट्ठितं ¶ वचीकम्मं रूपं कुसलं सारम्मणं, अत्थि तस्स आवट्टना…पे… पणिधीति? न हेवं वत्तब्बे…पे….
कुसलेन ¶ चित्तेन समुट्ठितं वचीकम्मं रूपं कुसलं अनारम्मणं, नत्थि तस्स आवट्टना…पे… पणिधीति? आमन्ता. कुसलेन चित्तेन समुट्ठितो फस्सो कुसलो अनारम्मणो, नत्थि तस्स आवट्टना…पे… पणिधीति? न हेवं वत्तब्बे…पे… कुसलेन चित्तेन समुट्ठितं वचीकम्मं रूपं कुसलं अनारम्मणं, नत्थि तस्स आवट्टना…पे… पणिधीति? आमन्ता. कुसलेन चित्तेन समुट्ठिता वेदना…पे… सञ्ञा… चेतना… सद्धा… वीरियं… सति… समाधि…पे… पञ्ञा कुसला अनारम्मणा, नत्थि ताय आवट्टना…पे… पणिधीति? न हेवं वत्तब्बे…पे….
कुसलेन चित्तेन समुट्ठितं वचीकम्मं रूपं कुसलन्ति? आमन्ता. यं किञ्चि कुसलेन चित्तेन समुट्ठितं रूपं सब्बं तं कुसलन्ति? न हेवं वत्तब्बे…पे… यथा कायकम्मं तथा वचीकम्मन्ति.
५३३. अकुसलेन चित्तेन समुट्ठितं कायकम्मं रूपं अकुसलन्ति? आमन्ता ¶ . सारम्मणं, अत्थि तस्स आवट्टना आभोगो समन्नाहारो मनसिकारो चेतना पत्थना पणिधीति? न हेवं वत्तब्बे…पे… ननु अनारम्मणं, नत्थि तस्स आवट्टना आभोगो समन्नाहारो मनसिकारो चेतना पत्थना पणिधीति? आमन्ता. हञ्चि अनारम्मणं, नत्थि तस्स आवट्टना आभोगो समन्नाहारो मनसिकारो चेतना पत्थना पणिधि; नो च वत रे वत्तब्बे – ‘‘अकुसलेन चित्तेन समुट्ठितं कायकम्मं रूपं अकुसल’’न्ति.
अकुसलेन ¶ ¶ चित्तेन समुट्ठितो फस्सो अकुसलो सारम्मणो, अत्थि तस्स आवट्टना…पे… पणिधीति? आमन्ता. अकुसलेन चित्तेन समुट्ठितं कायकम्मं रूपं अकुसलं सारम्मणं, अत्थि तस्स आवट्टना…पे… पणिधीति? न हेवं वत्तब्बे…पे… अकुसलेन चित्तेन समुट्ठिता वेदना…पे… सञ्ञा… चेतना… रागो… दोसो… मोहो… मानो… दिट्ठि… विचिकिच्छा… थिनं… उद्धच्चं… अहिरिकं…पे… अनोत्तप्पं अकुसलं सारम्मणं, अत्थि तस्स आवट्टना…पे… पणिधीति? आमन्ता. अकुसलेन चित्तेन समुट्ठितं कायकम्मं ¶ रूपं अकुसलं सारम्मणं, अत्थि तस्स आवट्टना…पे… पणिधीति? न हेवं वत्तब्बे…पे….
अकुसलेन चित्तेन समुट्ठितं कायकम्मं रूपं अकुसलं अनारम्मणं, नत्थि तस्स आवट्टना…पे… पणिधीति? आमन्ता. अकुसलेन चित्तेन समुट्ठितो फस्सो अकुसलो अनारम्मणो, नत्थि तस्स आवट्टना…पे… पणिधीति? न हेवं वत्तब्बे…पे… अकुसलेन चित्तेन समुट्ठितं कायकम्मं रूपं अकुसलं अनारम्मणं, नत्थि तस्स आवट्टना…पे… पणिधीति? आमन्ता. अकुसलेन ¶ चित्तेन समुट्ठिता वेदना…पे… सञ्ञा… चेतना… रागो… दोसो… मोहो… मानो… दिट्ठि… विचिकिच्छा… थिनं… उद्धच्चं… अहिरिकं…पे… अनोत्तप्पं अकुसलं अनारम्मणं, नत्थि तस्स आवट्टना…पे… पणिधीति? न हेवं वत्तब्बे…पे….
अकुसलेन चित्तेन समुट्ठितं कायकम्मं रूपं अकुसलन्ति? आमन्ता ¶ . यं किञ्चि अकुसलेन चित्तेन समुट्ठितं रूपं सब्बं तं अकुसलन्ति? न हेवं वत्तब्बे…पे….
५३४. अकुसलेन चित्तेन समुट्ठितं वचीकम्मं रूपं अकुसलन्ति? आमन्ता. सारम्मणं, अत्थि तस्स आवट्टना…पे… पणिधीति? न हेवं वत्तब्बे…पे… ननु अनारम्मणं, नत्थि तस्स आवट्टना…पे… पणिधीति? आमन्ता. हञ्चि अनारम्मणं, नत्थि तस्स आवट्टना…पे… पणिधि; नो च वत रे वत्तब्बे – ‘‘अकुसलेन चित्तेन समुट्ठितं वचीकम्मं रूपं अकुसल’’न्ति.
अकुसलेन चित्तेन समुट्ठितो फस्सो अकुसलो सारम्मणो, अत्थि तस्स आवट्टना…पे… पणिधीति? आमन्ता. अकुसलेन चित्तेन समुट्ठितं वचीकम्मं रूपं अकुसलं सारम्मणं, अत्थि तस्स आवट्टना…पे… पणिधीति? न हेवं वत्तब्बे…पे… अकुसलेन चित्तेन समुट्ठिता वेदना…पे… सञ्ञा ¶ … चेतना… रागो… दोसो… मोहो… मानो… दिट्ठि… विचिकिच्छा… थिनं… उद्धच्चं… अहिरिकं…पे… अनोत्तप्पं अकुसलं सारम्मणं, अत्थि तस्स आवट्टना…पे… पणिधीति? आमन्ता. अकुसलेन चित्तेन समुट्ठितं वचीकम्मं ¶ रूपं अकुसलं सारम्मणं, अत्थि तस्स आवट्टना…पे… पणिधीति? न ¶ हेवं वत्तब्बे…पे….
अकुसलेन चित्तेन समुट्ठितं वचीकम्मं रूपं अकुसलं अनारम्मणं, नत्थि तस्स आवट्टना…पे… पणिधीति? आमन्ता. अकुसलेन ¶ चित्तेन समुट्ठितो फस्सो अकुसलो अनारम्मणो, नत्थि तस्स आवट्टना…पे… पणिधीति? न हेवं वत्तब्बे…पे… अकुसलेन चित्तेन समुट्ठितं वचीकम्मं रूपं अकुसलं अनारम्मणं, नत्थि तस्स आवट्टना…पे… पणिधीति? आमन्ता. अकुसलेन चित्तेन समुट्ठिता वेदना…पे… सञ्ञा… चेतना… रागो… दोसो… मोहो… मानो… दिट्ठि… विचिकिच्छा… थिनं… उद्धच्चं… अहिरिकं…पे… अनोत्तप्पं अकुसलं अनारम्मणं, नत्थि तस्स आवट्टना…पे… पणिधीति? न हेवं वत्तब्बे…पे….
अकुसलेन चित्तेन समुट्ठितं वचीकम्मं रूपं अकुसलन्ति? आमन्ता. यं किञ्चि अकुसलेन चित्तेन समुट्ठितं रूपं सब्बं तं अकुसलन्ति? न हेवं वत्तब्बे…पे….
५३५. अकुसलेन चित्तेन समुट्ठितं वचीकम्मं रूपं अकुसलन्ति? आमन्ता. अकुसलेन चित्तेन समुट्ठितं रूपायतनं अकुसलन्ति? न हेवं वत्तब्बे…पे… अकुसलेन चित्तेन समुट्ठितं वचीकम्मं रूपं अकुसलन्ति? आमन्ता. अकुसलेन चित्तेन समुट्ठितं सद्दायतनं…पे… गन्धायतनं… रसायतनं… फोट्ठब्बायतनं…पे… पथवीधातु… आपोधातु… तेजोधातु…पे… वायोधातु असुचि अस्सु लोहितं सेदो अकुसलोति? न हेवं वत्तब्बे…पे….
अकुसलेन चित्तेन समुट्ठितं रूपायतनं अब्याकतन्ति? आमन्ता ¶ . अकुसलेन चित्तेन समुट्ठितं वचीकम्मं रूपं अब्याकतन्ति ¶ ? न हेवं वत्तब्बे…पे… अकुसलेन चित्तेन समुट्ठितं सद्दायतनं…पे… गन्धायतनं… रसायतनं… फोट्ठब्बायतनं…पे… पथवीधातु… आपोधातु… तेजोधातु…पे… वायोधातु असुचि अस्सु लोहितं सेदो अब्याकतोति? आमन्ता. अकुसलेन चित्तेन समुट्ठितं वचीकम्मं रूपं अब्याकतन्ति? न हेवं वत्तब्बे…पे….
५३६. अकुसलेन ¶ ¶ चित्तेन समुट्ठितं वचीकम्मं रूपं अनारम्मणं अकुसलन्ति? आमन्ता. अकुसलेन चित्तेन समुट्ठितं रूपायतनं अनारम्मणं अकुसलन्ति? न हेवं वत्तब्बे…पे… अकुसलेन चित्तेन समुट्ठितं वचीकम्मं रूपं अनारम्मणं अकुसलन्ति? आमन्ता. अकुसलेन चित्तेन समुट्ठितं सद्दायतनं…पे… गन्धायतनं…पे… रसायतनं…पे… फोट्ठब्बायतनं… पथवीधातु… आपोधातु… तेजोधातु…पे… वायोधातु असुचि अस्सु लोहितं सेदो अनारम्मणो अकुसलोति? न हेवं वत्तब्बे…पे….
अकुसलेन चित्तेन समुट्ठितं रूपायतनं अनारम्मणं अब्याकतन्ति? आमन्ता. अकुसलेन चित्तेन समुट्ठितं वचीकम्मं रूपं अनारम्मणं अब्याकतन्ति? न हेवं वत्तब्बे…पे… अकुसलेन चित्तेन समुट्ठितं सद्दायतनं…पे… गन्धायतनं… रसायतनं… फोट्ठब्बायतनं…पे… पथवीधातु… आपोधातु… तेजोधातु…पे… वायोधातु असुचि अस्सु लोहितं सेदो अनारम्मणो अब्याकतोति? आमन्ता. अकुसलेन चित्तेन समुट्ठितं वचीकम्मं रूपं अनारम्मणं अब्याकतन्ति? न ¶ हेवं ¶ वत्तब्बे…पे….
५३७. अकुसलेन चित्तेन समुट्ठितं वचीकम्मं रूपं फस्सविप्पयुत्तं अकुसलन्ति? आमन्ता. अकुसलेन चित्तेन समुट्ठितं रूपायतनं फस्सविप्पयुत्तं अकुसलन्ति? न हेवं वत्तब्बे…पे… अकुसलेन चित्तेन समुट्ठितं वचीकम्मं रूपं फस्सविप्पयुत्तं अकुसलन्ति? आमन्ता. अकुसलेन चित्तेन समुट्ठितं सद्दायतनं…पे… गन्धायतनं… रसायतनं… फोट्ठब्बायतनं… पथवीधातु… आपोधातु… तेजोधातु…पे… वायोधातु असुचि अस्सु लोहितं सेदो फस्सविप्पयुत्तो अकुसलोति? न हेवं वत्तब्बे…पे….
अकुसलेन चित्तेन समुट्ठितं रूपायतनं फस्सविप्पयुत्तं अब्याकतन्ति? आमन्ता. अकुसलेन चित्तेन समुट्ठितं वचीकम्मं रूपं अनारम्मणं फस्सविप्पयुत्तं अब्याकतन्ति? न हेवं वत्तब्बे…पे… अकुसलेन चित्तेन समुट्ठितं सद्दायतनं…पे… गन्धायतनं… रसायतनं… फोट्ठब्बायतनं… पथवीधातु… आपोधातु… तेजोधातु…पे… वायोधातु असुचि अस्सु लोहितं सेदो अनारम्मणो फस्सविप्पयुत्तो अब्याकतोति? आमन्ता. अकुसलेन चित्तेन समुट्ठितं वचीकम्मं रूपं अनारम्मणं फस्सविप्पयुत्तं अब्याकतन्ति? न हेवं वत्तब्बे…पे….
अकुसलेन ¶ ¶ चित्तेन समुट्ठितं वचीकम्मं रूपं अनारम्मणं फस्सविप्पयुत्तं अकुसलन्ति? आमन्ता. अकुसलेन चित्तेन समुट्ठितं रूपायतनं अनारम्मणं फस्सविप्पयुत्तं अकुसलन्ति? न हेवं वत्तब्बे…पे… अकुसलेन ¶ चित्तेन समुट्ठितं वचीकम्मं रूपं अनारम्मणं फस्सविप्पयुत्तं अकुसलन्ति? आमन्ता. अकुसलेन ¶ चित्तेन समुट्ठितं सद्दायतनं…पे… गन्धायतनं… रसायतनं… फोट्ठब्बायतनं… पथवीधातु… आपोधातु… तेजोधातु…पे… वायोधातु असुचि अस्सु लोहितं सेदो अनारम्मणो फस्सविप्पयुत्तो अकुसलोति? न हेवं वत्तब्बे…पे….
अकुसलेन चित्तेन समुट्ठितं रूपायतनं अनारम्मणं फस्सविप्पयुत्तं अब्याकतन्ति? आमन्ता. अकुसलेन चित्तेन समुट्ठितं वचीकम्मं रूपं अनारम्मणं फस्सविप्पयुत्तं अब्याकतन्ति? न हेवं वत्तब्बे…पे… अकुसलेन चित्तेन समुट्ठितं सद्दायतनं…पे… गन्धायतनं… रसायतनं… फोट्ठब्बायतनं… पथवीधातु… आपोधातु… तेजोधातु…पे… वायोधातु असुचि अस्सु लोहितं सेदो अनारम्मणो फस्सविप्पयुत्तो अब्याकतोति? आमन्ता. अकुसलेन चित्तेन समुट्ठितं वचीकम्मं रूपं अनारम्मणं फस्सविप्पयुत्तं अब्याकतन्ति? न हेवं वत्तब्बे…पे….
५३८. न वत्तब्बं – ‘‘रूपं कुसलम्पि अकुसलम्पी’’ति? आमन्ता. ननु कायकम्मं वचीकम्मं कुसलम्पि अकुसलम्पीति? आमन्ता. हञ्चि कायकम्मं वचीकम्मं कुसलम्पि अकुसलम्पि, तेन वत रे वत्तब्बे – ‘‘रूपं कुसलम्पि अकुसलम्पी’’ति.
रूपं कुसलम्पि अकुसलम्पीति? आमन्ता. चक्खायतनं कुसलम्पि ¶ अकुसलम्पीति? न हेवं वत्तब्बे…पे… रूपं कुसलम्पि अकुसलम्पीति? आमन्ता. सोतायतनं…पे… घानायतनं… जिव्हायतनं… कायायतनं… रूपायतनं… सद्दायतनं… गन्धायतनं… रसायतनं ¶ … फोट्ठब्बायतनं… पथवीधातु… आपोधातु… तेजोधातु…पे… वायोधातु असुचि अस्सु लोहितं सेदो कुसलोपि अकुसलोपीति? न हेवं वत्तब्बे…पे….
कायो रूपं, कायकम्मं रूपन्ति? आमन्ता. मनो रूपं, मनोकम्मं रूपन्ति? न हेवं वत्तब्बे ¶ …पे… मनो अरूपं, मनोकम्मं अरूपन्ति? आमन्ता. कायो अरूपं, कायकम्मं अरूपन्ति? न हेवं वत्तब्बे…पे….
कायो ¶ रूपन्ति, कायकम्मं रूपन्ति? आमन्ता. चक्खायतनं रूपन्ति, चक्खुविञ्ञाणं रूपन्ति? न हेवं वत्तब्बे…पे… कायो रूपन्ति, कायकम्मं रूपन्ति? आमन्ता. सोतायतनं रूपन्ति, सोतविञ्ञाणं रूपन्ति? न हेवं वत्तब्बे…पे… कायो रूपन्ति, कायकम्मं रूपन्ति? आमन्ता. घानायतनं रूपन्ति, घानविञ्ञाणं रूपन्ति? न हेवं वत्तब्बे…पे… कायो रूपन्ति, कायकम्मं रूपन्ति? आमन्ता. जिव्हायतनं रूपन्ति, जिव्हाविञ्ञाणं रूपन्ति ¶ ? न हेवं वत्तब्बे…पे… कायो रूपन्ति, कायकम्मं रूपन्ति? आमन्ता. कायायतनं ¶ रूपन्ति, कायविञ्ञाणं रूपन्ति? न हेवं वत्तब्बे…पे….
५३९. रूपं कम्मन्ति? आमन्ता. ननु वुत्तं भगवता – ‘‘चेतनाहं, भिक्खवे, कम्मं वदामि; चेतयित्वा कम्मं करोति कायेन वाचाय मनसा’’ति [अ. नि. ६.६३ निब्बेधिकसुत्ते]! अत्थेव सुत्तन्तोति? आमन्ता. तेन हि न वत्तब्बं – ‘‘रूपं कम्म’’न्ति.
रूपं कम्मन्ति? आमन्ता. ननु वुत्तं भगवता – ‘‘काये वा, आनन्द [हानन्द (सं. नि. २.२५)], सति कायसञ्चेतनाहेतु उप्पज्जति अज्झत्तं सुखदुक्खं; वाचाय वा, आनन्द [हानन्द (सं. नि. २.२५)], सति वचीसञ्चेतनाहेतु उप्पज्जति अज्झत्तं सुखदुक्खं; मने वा, आनन्द [हानन्द (सं. नि. २.२५)], सति मनोसञ्चेतनाहेतु उप्पज्जति अज्झत्तं सुखदुक्ख’’न्ति [सं. नि. २.२५; अ. नि. ४.१७१]! अत्थेव सुत्तन्तोति? आमन्ता. तेन हि न वत्तब्बं – ‘‘रूपं कम्म’’न्ति.
रूपं कम्मन्ति? आमन्ता. ननु वुत्तं भगवता – ‘‘तिविधा, भिक्खवे, कायसञ्चेतना अकुसलं कायकम्मं दुक्खुद्रयं दुक्खविपाकं; चतुब्बिधा, भिक्खवे, वचीसञ्चेतना अकुसलं वचीकम्मं दुक्खुद्रयं दुक्खविपाकं; तिविधा, भिक्खवे, मनोसञ्चेतना अकुसलं मनोकम्मं दुक्खुद्रयं दुक्खविपाकं; तिविधा, भिक्खवे, कायसञ्चेतना कुसलं कायकम्मं सुखुद्रयं सुखविपाकं; चतुब्बिधा, भिक्खवे, वचीसञ्चेतना कुसलं वचीकम्मं सुखुद्रयं सुखविपाकं; तिविधा ¶ , भिक्खवे, मनोसञ्चेतना कुसलं मनोकम्मं सुखुद्रयं सुखविपाक’’न्ति [अ. नि. १०.२१७ थोकं पन विसदिसं]! अत्थेव सुत्तन्तोति? आमन्ता. तेन ¶ हि न वत्तब्बं – ‘‘रूपं कम्म’’न्ति.
रूपं ¶ कम्मन्ति? आमन्ता. ननु वुत्तं भगवता – ‘‘सचायं, आनन्द, समिद्धि मोघपुरिसो पाटलिपुत्तस्स [पोतलिपुत्तस्स (म. नि. ३.३००)] परिब्बाजकस्स एवं पुट्ठो एवं ब्याकरेय्य – ‘सञ्चेतनियं ¶ , आवुसो पाटलिपुत्त, कम्मं कत्वा कायेन वाचाय मनसा सुखवेदनियं सुखं सो वेदयति; सञ्चेतनियं, आवुसो पाटलिपुत्त, कम्मं कत्वा कायेन वाचाय मनसा दुक्खवेदनियं दुक्खं सो वेदयति; सञ्चेतनियं, आवुसो पाटलिपुत्त, कम्मं कत्वा कायेन वाचाय मनसा अदुक्खमसुखवेदनियं अदुक्खमसुखं सो वेदयती’ति, एवं ब्याकरमानो खो, आनन्द, समिद्धि मोघपुरिसो पाटलिपुत्तस्स परिब्बाजकस्स सम्मा ब्याकरमानो ब्याकरेय्या’’ति [म. नि. ३.३००]! अत्थेव सुत्तन्तोति? आमन्ता. तेन हि न वत्तब्बं – ‘‘रूपं कम्म’’न्ति.
रूपं कम्मन्तिकथा निट्ठिता.
८. अट्ठमवग्गो
(८२) १०. जीवितिन्द्रियकथा
५४०. नत्थि रूपजीवितिन्द्रियन्ति? आमन्ता. नत्थि रूपीनं धम्मानं आयु ठिति यपना यापना इरियना वत्तना पालनाति? न हेवं वत्तब्बे…पे… अत्थि रूपीनं धम्मानं आयु ठिति यपना यापना ¶ इरियना वत्तना पालनाति? आमन्ता. हञ्चि अत्थि रूपीनं धम्मानं आयु ठिति यपना यापना इरियना वत्तना पालना, नो च वत रे वत्तब्बे – ‘‘नत्थि रूपजीवितिन्द्रिय’’न्ति.
अत्थि ¶ अरूपीनं धम्मानं आयु ठिति यपना यापना इरियना वत्तना पालना, अत्थि अरूपजीवितिन्द्रियन्ति? आमन्ता. अत्थि रूपीनं धम्मानं आयु ठिति यपना यापना इरियना वत्तना पालना, अत्थि रूपजीवितिन्द्रियन्ति? न हेवं वत्तब्बे…पे… अत्थि रूपीनं धम्मानं आयु ठिति यपना यापना इरियना वत्तना पालना, नत्थि रूपजीवितिन्द्रियन्ति? आमन्ता ¶ . अत्थि अरूपीनं धम्मानं आयु ठिति यपना यापना इरियना वत्तना पालना, नत्थि अरूपजीवितिन्द्रियन्ति? न हेवं वत्तब्बे…पे….
अरूपीनं धम्मानं आयु अरूपजीवितिन्द्रियन्ति? आमन्ता. रूपीनं धम्मानं आयु रूपजीवितिन्द्रियन्ति? न हेवं वत्तब्बे…पे… रूपीनं धम्मानं आयु न वत्तब्बं – ‘‘रूपजीवितिन्द्रिय’’न्ति? आमन्ता. अरूपीनं धम्मानं आयु न वत्तब्बं – ‘‘अरूपजीवितिन्द्रिय’’न्ति? न हेवं वत्तब्बे…पे….
५४१. रूपीनं ¶ धम्मानं आयु अरूपजीवितिन्द्रियन्ति? आमन्ता. अरूपीनं धम्मानं आयु रूपजीवितिन्द्रियन्ति? न हेवं वत्तब्बे…पे….
अरूपीनं धम्मानं आयु न वत्तब्बं – ‘‘रूपजीवितिन्द्रिय’’न्ति? आमन्ता. रूपीनं धम्मानं आयु न वत्तब्बं – ‘‘अरूपजीवितिन्द्रिय’’न्ति? न ¶ हेवं वत्तब्बे…पे….
रूपीनञ्च अरूपीनञ्च धम्मानं आयु अरूपजीवितिन्द्रियन्ति? आमन्ता. रूपीनञ्च अरूपीनञ्च धम्मानं आयु रूपजीवितिन्द्रियन्ति? न ¶ हेवं वत्तब्बे…पे….
रूपीनञ्च अरूपीनञ्च धम्मानं आयु न वत्तब्बं – ‘‘रूपजीवितिन्द्रिय’’न्ति? आमन्ता. रूपीनञ्च अरूपीनञ्च धम्मानं आयु न वत्तब्बं – ‘‘अरूपजीवितिन्द्रिय’’न्ति? न हेवं वत्तब्बे…पे… नत्थि रूपजीवितिन्द्रियन्ति? आमन्ता. निरोधं समापन्नस्स नत्थि जीवितिन्द्रियन्ति? न हेवं वत्तब्बे…पे….
५४२. निरोधं समापन्नस्स अत्थि जीवितिन्द्रियन्ति? आमन्ता. हञ्चि निरोधं समापन्नस्स अत्थि जीवितिन्द्रियं, नो च वत रे वत्तब्बे – ‘‘नत्थि रूपजीवितिन्द्रिय’’न्ति.
निरोधं समापन्नस्स अत्थि जीवितिन्द्रियन्ति? आमन्ता. कतमक्खन्धपरियापन्नन्ति? सङ्खारक्खन्धपरियापन्नन्ति. निरोधं समापन्नस्स अत्थि सङ्खारक्खन्धोति? न हेवं वत्तब्बे…पे….
निरोधं ¶ समापन्नस्स अत्थि सङ्खारक्खन्धोति? आमन्ता. निरोधं समापन्नस्स अत्थि वेदनाक्खन्धो…पे… सञ्ञाक्खन्धो…पे… विञ्ञाणक्खन्धोति? न हेवं वत्तब्बे…पे….
निरोधं समापन्नस्स अत्थि वेदनाक्खन्धो…पे… सञ्ञाक्खन्धो…पे… विञ्ञाणक्खन्धोति? आमन्ता. न निरोधं ¶ समापन्नोति? न हेवं वत्तब्बे…पे….
५४३. नत्थि रूपजीवितिन्द्रियन्ति? आमन्ता. असञ्ञसत्तानं नत्थि जीवितिन्द्रियन्ति? न हेवं वत्तब्बे…पे….
असञ्ञसत्तानं अत्थि जीवितिन्द्रियन्ति? आमन्ता. हञ्चि ¶ असञ्ञसत्तानं अत्थि जीवितिन्द्रियं, नो च वत रे वत्तब्बे – ‘‘नत्थि रूपजीवितिन्द्रिय’’न्ति. असञ्ञसत्तानं अत्थि जीवितिन्द्रियन्ति? आमन्ता. कतमक्खन्धपरियापन्नन्ति? सङ्खारक्खन्धपरियापन्नन्ति. असञ्ञसत्तानं अत्थि सङ्खारक्खन्धोति? न हेवं वत्तब्बे…पे….
असञ्ञसत्तानं ¶ अत्थि सङ्खारक्खन्धोति? आमन्ता. असञ्ञसत्तानं अत्थि वेदनाक्खन्धो…पे… सञ्ञाक्खन्धो…पे… विञ्ञाणक्खन्धोति? न हेवं वत्तब्बे…पे….
असञ्ञसत्तानं अत्थि वेदनाक्खन्धो…पे… सञ्ञाक्खन्धो…पे… विञ्ञाणक्खन्धोति? आमन्ता. पञ्चवोकारभवोति? न हेवं वत्तब्बे…पे….
५४४. उपपत्तेसियेन चित्तेन समुट्ठितं जीवितिन्द्रियं उपपत्तेसिये चित्ते भिज्जमाने एकदेसं भिज्जतीति? आमन्ता. उपपत्तेसियेन चित्तेन समुट्ठितो फस्सो उपपत्तेसिये चित्ते भिज्जमाने एकदेसो भिज्जतीति? न हेवं वत्तब्बे…पे….
उपपत्तेसियेन चित्तेन समुट्ठितो फस्सो उपपत्तेसिये चित्ते भिज्जमाने अनवसेसो भिज्जतीति? आमन्ता. उपपत्तेसियेन चित्तेन समुट्ठितं जीवितिन्द्रियं उपपत्तेसिये चित्ते भिज्जमाने अनवसेसं ¶ भिज्जतीति? न हेवं वत्तब्बे…पे….
५४५. द्वे ¶ जीवितिन्द्रियानीति? आमन्ता. द्वीहि जीवितेहि जीवति, द्वीहि मरणेहि मीयतीति? आमन्ता [न हेवं वत्तब्बे (स्या. कं. पी.)].
जीवितिन्द्रियकथा निट्ठिता.
८. अट्ठमवग्गो
(८३) ११. कम्महेतुकथा
५४६. कम्महेतु ¶ अरहा अरहत्ता परिहायतीति? आमन्ता. कम्महेतु सोतापन्नो सोतापत्तिफला परिहायतीति? न हेवं वत्तब्बे…पे… कम्महेतु अरहा अरहत्ता परिहायतीति? आमन्ता. कम्महेतु सकदागामी…पे… अनागामी अनागामिफला परिहायतीति? न हेवं वत्तब्बे…पे….
कम्महेतु सोतापन्नो सोतापत्तिफला न परिहायतीति? आमन्ता. कम्महेतु अरहा अरहत्ता न परिहायतीति? न हेवं वत्तब्बे ¶ …पे… कम्महेतु सकदागामी…पे… अनागामी अनागामिफला न परिहायतीति? आमन्ता. कम्महेतु अरहा अरहत्ता न परिहायतीति? न हेवं वत्तब्बे…पे….
कम्महेतु अरहा अरहत्ता परिहायतीति? आमन्ता. पाणातिपातकम्मस्स हेतूति? न हेवं वत्तब्बे…पे… अदिन्नादानकम्मस्स हेतु…पे… कामेसुमिच्छाचारकम्मस्स हेतु… मुसावादकम्मस्स ¶ हेतु… पिसुणवाचाकम्मस्स हेतु… फरुसवाचाकम्मस्स हेतु… सम्फप्पलापकम्मस्स हेतु… मातुघातकम्मस्स [मातुघातककम्मस्स (स्या.), मातुघातिकम्मस्स (क.) तथा पितुघातअरहन्तघातकम्मस्सातिपदेसु] हेतु… पितुघातकम्मस्स हेतु… अरहन्तघातकम्मस्स हेतु… रुहिरुप्पादकम्मस्स हेतु…पे… सङ्घभेदकम्मस्स हेतूति? न हेवं वत्तब्बे…पे….
कतमस्स ¶ कम्मस्स हेतूति? हन्द हि अरहन्तानं अब्भाचिक्खतीति. अरहन्तानं ¶ अब्भाचिक्खनकम्मस्स हेतु अरहा अरहत्ता परिहायतीति? आमन्ता. ये केचि अरहन्तानं अब्भाचिक्खन्ति, सब्बे ते अरहत्तं सच्छिकरोन्तीति? न हेवं वत्तब्बे…पे….
कम्महेतुकथा निट्ठिता.
अट्ठमवग्गो.
तस्सुद्दानं –
छ गतियो, अन्तराभवो, पञ्चेव कामगुणा कामधातु, पञ्चेव आयतना कामा, रूपिनो धम्मा रूपधातु, अरूपिनो धम्मा अरूपधातु, सळायतनिको अत्तभावो रूपधातुया, अत्थि रूपं अरूपेसु, रूपं कम्मं, रूपं जीवितं, कम्महेतुका परिहायतीति.
९. नवमवग्गो
(८४) १. आनिसंसदस्सावीकथा
५४७. आनिसंसदस्साविस्स ¶ ¶ संयोजनानं पहानन्ति? आमन्ता. ननु सङ्खारे अनिच्चतो मनसिकरोतो संयोजना पहीयन्तीति? आमन्ता. हञ्चि ¶ सङ्खारे अनिच्चतो मनसिकरोतो संयोजना पहीयन्ति, नो च वत रे वत्तब्बे – ‘‘आनिसंसदस्साविस्स संयोजनानं पहान’’न्ति.
ननु सङ्खारे दुक्खतो…पे… रोगतो… गण्डतो… सल्लतो… अघतो… आबाधतो… परतो… पलोकतो… ईतितो… उपद्दवतो… भयतो… उपसग्गतो… चलतो… पभङ्गुतो… अद्धुवतो… अताणतो… अलेणतो… असरणतो… असरणीभूततो… रित्ततो… तुच्छतो… सुञ्ञतो… अनत्ततो… आदीनवतो…पे… विपरिणामधम्मतो मनसिकरोतो संयोजना पहीयन्तीति? आमन्ता. हञ्चि सङ्खारे विपरिणामधम्मतो मनसिकरोतो संयोजना पहीयन्ति, नो च वत रे वत्तब्बे – ‘‘आनिसंसदस्साविस्स संयोजनानं पहान’’न्ति.
सङ्खारे ¶ च अनिच्चतो मनसि करोति निब्बाने च आनिसंसदस्सावी होतीति? न हेवं वत्तब्बे…पे… सङ्खारे च अनिच्चतो मनसि करोति निब्बाने च आनिसंसदस्सावी होतीति? आमन्ता. द्विन्नं फस्सानं…पे… द्विन्नं चित्तानं समोधानं होतीति? न हेवं वत्तब्बे…पे… सङ्खारे च दुक्खतो…पे… विपरिणामधम्मतो मनसि करोति निब्बाने च आनिसंसदस्सावी होतीति? न हेवं वत्तब्बे…पे… सङ्खारे च ¶ विपरिणामधम्मतो मनसि करोति निब्बाने च आनिसंसदस्सावी होतीति? आमन्ता ¶ . द्विन्नं फस्सानं…पे… द्विन्नं चित्तानं समोधानं होतीति? न हेवं वत्तब्बे…पे….
५४८. न वत्तब्बं – ‘‘आनिसंसदस्साविस्स संयोजनानं पहान’’न्ति? आमन्ता. ननु वुत्तं भगवता – ‘‘इध, भिक्खवे, भिक्खु निब्बाने सुखानुपस्सी विहरति सुखसञ्ञी सुखपटिसंवेदी, सततं समितं अब्बोकिण्णं चेतसा अधिमुच्चमानो पञ्ञाय परियोगाहमानो’’ति [अ. नि. ७.१९]! अत्थेव सुत्तन्तोति? आमन्ता. तेन हि आनिसंसदस्साविस्स संयोजनानं पहानन्ति.
आनिसंसदस्सावीकथा निट्ठिता.
९. नवमवग्गो
(८५) २. अमतारम्मणकथा
५४९. अमतारम्मणं संयोजनन्ति? आमन्ता. अमतं संयोजनियं गन्थनियं ओघनियं योगनियं नीवरणियं परामट्ठं उपादानियं संकिलेसियन्ति? न ¶ हेवं वत्तब्बे…पे… ननु अमतं असंयोजनियं अगन्थनियं…पे… असंकिलेसियन्ति? आमन्ता. हञ्चि अमतं असंयोजनियं…पे… असंकिलेसियं, नो च वत रे वत्तब्बे – ‘‘अमतारम्मणं संयोजन’’न्ति.
अमतं आरब्भ रागो उप्पज्जतीति? आमन्ता. अमतं रागट्ठानियं रजनियं कमनियं मदनियं बन्धनियं मुच्छनियन्ति? न ¶ हेवं ¶ वत्तब्बे…पे… ननु अमतं न रागट्ठानियं न रजनियं न कमनियं न मदनियं न बन्धनियं न मुच्छनियन्ति? आमन्ता. हञ्चि अमतं न रागट्ठानियं न रजनियं न कमनियं न मदनियं न बन्धनियं न मुच्छनियं, नो च वत रे वत्तब्बे – ‘‘अमतं आरब्भ रागो उप्पज्जती’’ति.
अमतं आरब्भ दोसो उप्पज्जतीति? आमन्ता. अमतं दोसट्ठानियं कोपट्ठानियं पटिघट्ठानियन्ति? न हेवं वत्तब्बे…पे… ननु अमतं न दोसट्ठानियं न कोपट्ठानियं न पटिघट्ठानियन्ति? आमन्ता. हञ्चि अमतं न दोसट्ठानियं न कोपट्ठानियं न पटिघट्ठानियं, नो च वत रे वत्तब्बे – ‘‘अमतं आरब्भ दोसो उप्पज्जती’’ति.
अमतं आरब्भ मोहो उप्पज्जतीति? आमन्ता. अमतं मोहट्ठानियं अञ्ञाणकरणं अचक्खुकरणं पञ्ञानिरोधियं विघातपक्खियं अनिब्बानसंवत्तनियन्ति? न हेवं वत्तब्बे…पे… ननु अमतं न मोहट्ठानियं न अञ्ञाणकरणं न अचक्खुकरणं पञ्ञाबुद्धियं अविघातपक्खियं निब्बानसंवत्तनियन्ति? आमन्ता. हञ्चि अमतं न मोहट्ठानियं न अञ्ञाणकरणं…पे… निब्बानसंवत्तनियं, नो च वत रे वत्तब्बे – ‘‘अमतं आरब्भ मोहो उप्पज्जती’’ति.
५५०. रूपं ¶ आरब्भ संयोजना उप्पज्जन्ति, रूपं संयोजनियं गन्थनियं…पे… संकिलेसियन्ति? आमन्ता ¶ . अमतं आरब्भ संयोजना उप्पज्जन्ति, अमतं संयोजनियं…पे… संकिलेसियन्ति ¶ ? न हेवं वत्तब्बे…पे….
रूपं आरब्भ रागो उप्पज्जति, रूपं रागट्ठानियं रजनियं कमनियं मदनियं बन्धनियं मुच्छनियन्ति? आमन्ता. अमतं आरब्भ रागो उप्पज्जति, अमतं रागट्ठानियं…पे… मुच्छनियन्ति? न हेवं वत्तब्बे…पे….
रूपं आरब्भ दोसो उप्पज्जति, रूपं दोसट्ठानियं कोपट्ठानियं पटिघट्ठानियन्ति? आमन्ता. अमतं आरब्भ दोसो उप्पज्जति, अमतं दोसट्ठानियं कोपट्ठानियं पटिघट्ठानियन्ति? न हेवं वत्तब्बे…पे….
रूपं ¶ आरब्भ मोहो उप्पज्जति, रूपं मोहट्ठानियं अञ्ञाणकरणं…पे… अनिब्बानसंवत्तनियन्ति? आमन्ता. अमतं आरब्भ मोहो उप्पज्जति, अमतं मोहट्ठानियं अञ्ञाणकरणं…पे… अनिब्बानसंवत्तनियन्ति? न हेवं वत्तब्बे…पे….
अमतं आरब्भ संयोजना उप्पज्जन्ति, अमतं असंयोजनियं अगन्थनियं अनोघनियं अयोगनियं अनीवरणियं अपरामट्ठं अनुपादानियं असंकिलेसियन्ति? आमन्ता. रूपं आरब्भ संयोजना उप्पज्जन्ति, रूपं असंयोजनियं अगन्थनियं…पे… असंकिलेसियन्ति? न हेवं वत्तब्बे…पे….
अमतं आरब्भ रागो उप्पज्जति, अमतं न रागट्ठानियं न रजनियं न कमनियं न मदनियं न बन्धनियं न मुच्छनियन्ति? आमन्ता ¶ . रूपं आरब्भ रागो उप्पज्जति, रूपं न रागट्ठानियं…पे… न मुच्छनियन्ति? न हेवं वत्तब्बे…पे….
अमतं ¶ आरब्भ दोसो उप्पज्जति, अमतं न दोसट्ठानियं न कोपट्ठानियं न पटिघट्ठानियन्ति? आमन्ता. रूपं आरब्भ दोसो उप्पज्जति, रूपं न दोसट्ठानियं न कोपट्ठानियं न पटिघट्ठानियन्ति? न हेवं वत्तब्बे…पे….
अमतं आरब्भ मोहो उप्पज्जति, अमतं न मोहट्ठानियं न अञ्ञाणकरणं…पे… निब्बानसंवत्तनियन्ति? आमन्ता. रूपं आरब्भ मोहो उप्पज्जति, रूपं न मोहट्ठानियं न अञ्ञाणकरणं…पे… निब्बानसंवत्तनियन्ति? न हेवं वत्तब्बे…पे….
५५१. न वत्तब्बं – ‘‘अमतारम्मणं संयोजन’’न्ति? आमन्ता. ननु वुत्तं भगवता – ‘‘निब्बानं निब्बानतो सञ्जानाति, निब्बानं निब्बानतो सञ्जानित्वा निब्बानं मञ्ञति, निब्बानस्मिं मञ्ञति, निब्बानतो मञ्ञति, निब्बानं मेति मञ्ञति, निब्बानं अभिनन्दती’’ति [म. नि. १.६]! अत्थेव सुत्तन्तोति? आमन्ता. तेन हि अमतारम्मणं संयोजनन्ति.
अमतारम्मणकथा निट्ठिता.
९. नवमवग्गो
(८६) ३. रूपं सारम्मणन्तिकथा
५५२. रूपं ¶ ¶ ¶ सारम्मणन्ति? आमन्ता. अत्थि तस्स आवट्टना आभोगो समन्नाहारो मनसिकारो चेतना पत्थना पणिधीति? न हेवं वत्तब्बे…पे… ननु नत्थि तस्स आवट्टना आभोगो…पे… पणिधीति? आमन्ता. हञ्चि नत्थि तस्स आवट्टना आभोगो…पे… पणिधि, नो च वत रे वत्तब्बे – ‘‘रूपं सारम्मण’’न्ति.
फस्सो सारम्मणो, अत्थि तस्स आवट्टना आभोगो…पे… पणिधीति? आमन्ता ¶ . रूपं सारम्मणं, अत्थि तस्स आवट्टना आभोगो…पे… पणिधीति? न हेवं वत्तब्बे…पे….
वेदना…पे… सञ्ञा चेतना चित्तं सद्धा वीरियं सति समाधि पञ्ञा रागो दोसो मोहो मानो दिट्ठि विचिकिच्छा थिनं उद्धच्चं अहिरिकं…पे… अनोत्तप्पं सारम्मणं, अत्थि तस्स आवट्टना आभोगो…पे… पणिधीति? आमन्ता. रूपं सारम्मणं, अत्थि तस्स आवट्टना आभोगो…पे… पणिधीति? न हेवं वत्तब्बे…पे….
रूपं सारम्मणं, नत्थि तस्स आवट्टना आभोगो…पे… पणिधीति? आमन्ता. फस्सो सारम्मणो, नत्थि तस्स आवट्टना आभोगो…पे… पणिधीति? न हेवं वत्तब्बे…पे….
रूपं ¶ सारम्मणं, नत्थि तस्स आवट्टना आभोगो…पे… पणिधीति? आमन्ता. वेदना…पे… अनोत्तप्पं सारम्मणं, नत्थि तस्स आवट्टना आभोगो…पे… पणिधीति? न हेवं वत्तब्बे…पे….
५५३. न वत्तब्बं – ‘‘रूपं सारम्मण’’न्ति? आमन्ता. ननु रूपं सप्पच्चयन्ति? आमन्ता. हञ्चि रूपं सप्पच्चयं, तेन वत रे वत्तब्बे – ‘‘रूपं सारम्मण’’न्ति.
रूपं सारम्मणन्तिकथा निट्ठिता.
९. नवमवग्गो
(८७) ४. अनुसया अनारम्मणकथा
५५४. अनुसया ¶ ¶ अनारम्मणाति? आमन्ता. रूपं ¶ निब्बानं चक्खायतनं…पे… फोट्ठब्बायतनन्ति? न हेवं वत्तब्बे…पे….
कामरागानुसयो अनारम्मणोति? आमन्ता. कामरागो कामरागपरियुट्ठानं कामरागसंयोजनं कामोघो कामयोगो कामच्छन्दनीवरणं अनारम्मणन्ति? न हेवं वत्तब्बे…पे… कामरागो कामरागपरियुट्ठानं कामरागसंयोजनं कामोघो कामयोगो कामच्छन्दनीवरणं सारम्मणन्ति? आमन्ता. कामरागानुसयो सारम्मणोति? न हेवं वत्तब्बे…पे….
कामरागानुसयो अनारम्मणोति? आमन्ता. कतमक्खन्धपरियापन्नोति ¶ ? सङ्खारक्खन्धपरियापन्नोति. सङ्खारक्खन्धो अनारम्मणोति? न हेवं वत्तब्बे…पे… सङ्खारक्खन्धो अनारम्मणोति? आमन्ता. वेदनाक्खन्धो सञ्ञाक्खन्धो विञ्ञाणक्खन्धो अनारम्मणोति? न हेवं वत्तब्बे…पे….
कामरागानुसयो सङ्खारक्खन्धपरियापन्नो अनारम्मणोति? आमन्ता. कामरागो सङ्खारक्खन्धपरियापन्नो अनारम्मणोति? न हेवं वत्तब्बे…पे… कामरागो सङ्खारक्खन्धपरियापन्नो सारम्मणोति? आमन्ता. कामरागानुसयो सङ्खारक्खन्धपरियापन्नो सारम्मणोति? न हेवं वत्तब्बे…पे….
कामरागानुसयो ¶ सङ्खारक्खन्धपरियापन्नो अनारम्मणो, कामरागो सङ्खारक्खन्धपरियापन्नो सारम्मणोति? आमन्ता. सङ्खारक्खन्धो एकदेसो सारम्मणो एकदेसो अनारम्मणोति? न हेवं वत्तब्बे…पे… सङ्खारक्खन्धो एकदेसो सारम्मणो एकदेसो अनारम्मणोति? आमन्ता. वेदनाक्खन्धो सञ्ञाक्खन्धो विञ्ञाणक्खन्धो एकदेसो सारम्मणो एकदेसो अनारम्मणोति? न हेवं वत्तब्बे…पे….
५५५. पटिघानुसयो ¶ मानानुसयो दिट्ठानुसयो विचिकिच्छानुसयो भवरागानुसयो अविज्जानुसयो अनारम्मणोति? आमन्ता. अविज्जा अविज्जोघो अविज्जायोगो अविज्जानुसयो अविज्जापरियुट्ठानं अविज्जासंयोजनं ¶ अविज्जानीवरणं अनारम्मणन्ति? न हेवं वत्तब्बे…पे… अविज्जा ¶ अविज्जोघो…पे… अविज्जानीवरणं सारम्मणन्ति? आमन्ता. अविज्जानुसयो सारम्मणोति? न हेवं वत्तब्बे…पे….
अविज्जानुसयो अनारम्मणोति? आमन्ता. कतमक्खन्धपरियापन्नोति? सङ्खारक्खन्धपरियापन्नोति. सङ्खारक्खन्धो अनारम्मणोति? न हेवं वत्तब्बे…पे… सङ्खारक्खन्धो अनारम्मणोति? आमन्ता. वेदनाक्खन्धो सञ्ञाक्खन्धो विञ्ञाणक्खन्धो अनारम्मणोति? न हेवं वत्तब्बे…पे….
अविज्जानुसयो सङ्खारक्खन्धपरियापन्नो अनारम्मणोति? आमन्ता. अविज्जा ¶ सङ्खारक्खन्धपरियापन्ना अनारम्मणाति? न हेवं वत्तब्बे…पे… अविज्जा सङ्खारक्खन्धपरियापन्ना सारम्मणाति? आमन्ता. अविज्जानुसयो सङ्खारक्खन्धपरियापन्नो सारम्मणोति? न हेवं वत्तब्बे…पे….
अविज्जानुसयो सङ्खारक्खन्धपरियापन्नो अनारम्मणो, अविज्जा सङ्खारक्खन्धपरियापन्ना सारम्मणाति? आमन्ता. सङ्खारक्खन्धो एकदेसो सारम्मणो एकदेसो अनारम्मणोति? न हेवं वत्तब्बे…पे… सङ्खारक्खन्धो एकदेसो सारम्मणो एकदेसो अनारम्मणोति? आमन्ता. वेदनाक्खन्धो सञ्ञाक्खन्धो विञ्ञाणक्खन्धो एकदेसो सारम्मणो एकदेसो अनारम्मणोति? न हेवं वत्तब्बे…पे….
५५६. न ¶ वत्तब्बं – ‘‘अनुसया अनारम्मणा’’ति? आमन्ता. पुथुज्जनो कुसलाब्याकते चित्ते वत्तमाने सानुसयोति वत्तब्बोति? आमन्ता. अत्थि तेसं अनुसयानं आरम्मणन्ति? न हेवं वत्तब्बे…पे… तेन हि अनुसया अनारम्मणाति. पुथुज्जनो कुसलाब्याकते चित्ते वत्तमाने सरागोति वत्तब्बोति? आमन्ता. अत्थि तस्स रागस्स आरम्मणन्ति? न हेवं वत्तब्बे…पे…. तेन हि रागो अनारम्मणोति.
अनुसया अनारम्मणातिकथा निट्ठिता.
९. नवमवग्गो
(८८) ५. ञाणं अनारम्मणन्तिकथा
५५७. ञाणं ¶ ¶ अनारम्मणन्ति? आमन्ता. रूपं निब्बानं चक्खायतनं…पे… फोट्ठब्बायतनन्ति? न हेवं वत्तब्बे…पे… ञाणं अनारम्मणन्ति? आमन्ता. पञ्ञा ¶ पञ्ञिन्द्रियं पञ्ञाबलं सम्मादिट्ठि धम्मविचयसम्बोज्झङ्गो अनारम्मणोति? न हेवं वत्तब्बे…पे… पञ्ञा पञ्ञिन्द्रियं पञ्ञाबलं सम्मादिट्ठि धम्मविचयसम्बोज्झङ्गो सारम्मणोति? आमन्ता. ञाणं सारम्मणन्ति? न हेवं वत्तब्बे…पे….
ञाणं अनारम्मणन्ति? आमन्ता. कतमक्खन्धपरियापन्नन्ति? सङ्खारक्खन्धपरियापन्नन्ति. सङ्खारक्खन्धो अनारम्मणोति? न हेवं वत्तब्बे…पे… सङ्खारक्खन्धो अनारम्मणोति ¶ ? आमन्ता. वेदनाक्खन्धो सञ्ञाक्खन्धो विञ्ञाणक्खन्धो अनारम्मणोति? न हेवं वत्तब्बे…पे… ञाणं सङ्खारक्खन्धपरियापन्नं अनारम्मणन्ति? आमन्ता. पञ्ञा सङ्खारक्खन्धपरियापन्ना अनारम्मणाति? न हेवं वत्तब्बे…पे… पञ्ञा सङ्खारक्खन्धपरियापन्ना सारम्मणाति? आमन्ता. ञाणं सङ्खारक्खन्धपरियापन्नं सारम्मणन्ति? न हेवं वत्तब्बे…पे….
ञाणं ¶ सङ्खारक्खन्धपरियापन्नं अनारम्मणं, पञ्ञा सङ्खारक्खन्धपरियापन्ना सारम्मणाति? आमन्ता. सङ्खारक्खन्धो एकदेसो सारम्मणो एकदेसो अनारम्मणोति? न हेवं वत्तब्बे…पे… सङ्खारक्खन्धो एकदेसो सारम्मणो एकदेसो अनारम्मणोति? आमन्ता. वेदनाक्खन्धो सञ्ञाक्खन्धो विञ्ञाणक्खन्धो एकदेसो सारम्मणो एकदेसो अनारम्मणोति? न हेवं वत्तब्बे…पे….
५५८. न वत्तब्बं – ‘‘ञाणं अनारम्मण’’न्ति? आमन्ता. अरहा चक्खुविञ्ञाणसमङ्गी ञाणीति वत्तब्बोति? आमन्ता. अत्थि तस्स ञाणस्स आरम्मणन्ति? न हेवं वत्तब्बे…पे… तेन हि ञाणं अनारम्मणन्ति. अरहा चक्खुविञ्ञाणसमङ्गी पञ्ञवाति ¶ वत्तब्बोति? आमन्ता. अत्थि ताय पञ्ञाय आरम्मणन्ति? न ¶ हेवं वत्तब्बे…पे…. तेन हि पञ्ञा अनारम्मणाति.
ञाणं अनारम्मणन्तिकथा निट्ठिता.
९. नवमवग्गो
(८९) ६. अतीतानागतारम्मणकथा
५५९. अतीतारम्मणं चित्तं अनारम्मणन्ति? आमन्ता. ननु अतीतारम्मणन्ति? आमन्ता. हञ्चि अतीतारम्मणं, नो च वत रे वत्तब्बे – ‘‘अतीतारम्मणं ¶ चित्तं अनारम्मण’’न्ति. अतीतारम्मणं ¶ चित्तं अनारम्मणन्ति मिच्छा. हञ्चि वा पन अनारम्मणं, नो च वत रे वत्तब्बे – ‘‘अतीतारम्मण’’न्ति. अनारम्मणं अतीतारम्मणन्ति मिच्छा.
अतीतारम्मणं चित्तं अनारम्मणन्ति? आमन्ता. ननु अतीतं आरब्भ अत्थि आवट्टना…पे… पणिधीति? आमन्ता. हञ्चि अतीतं आरब्भ अत्थि आवट्टना…पे… पणिधि, नो च वत रे वत्तब्बे – ‘‘अतीतारम्मणं चित्तं अनारम्मण’’न्ति.
५६०. अनागतारम्मणं चित्तं अनारम्मणन्ति? आमन्ता. ननु अनागतारम्मणन्ति? आमन्ता. हञ्चि अनागतारम्मणं, नो ¶ च वत रे वत्तब्बे – ‘‘अनागतारम्मणं चित्तं अनारम्मण’’न्ति. अनागतारम्मणं चित्तं अनारम्मणन्ति मिच्छा. हञ्चि वा पन अनारम्मणं, नो च वत रे वत्तब्बे – ‘‘अनागतारम्मण’’न्ति. अनारम्मणं अनागतारम्मणन्ति मिच्छा.
अनागतारम्मणं चित्तं अनारम्मणन्ति? आमन्ता. ननु अनागतं आरब्भ अत्थि आवट्टना…पे… पणिधीति? आमन्ता. हञ्चि अनागतं आरब्भ अत्थि आवट्टना…पे… पणिधि, नो च वत रे वत्तब्बे – ‘‘अनागतारम्मणं चित्तं अनारम्मण’’न्ति.
पच्चुप्पन्नं ¶ आरब्भ अत्थि आवट्टना…पे… पणिधि, पच्चुप्पन्नारम्मणं चित्तं सारम्मणन्ति? आमन्ता. अतीतं ¶ आरब्भ अत्थि आवट्टना…पे… पणिधि, अतीतारम्मणं चित्तं सारम्मणन्ति? न हेवं वत्तब्बे…पे… पच्चुप्पन्नं आरब्भ अत्थि आवट्टना…पे… पणिधि, पच्चुप्पन्नारम्मणं चित्तं सारम्मणन्ति? आमन्ता. अनागतं आरब्भ अत्थि आवट्टना…पे… पणिधि, अनागतारम्मणं चित्तं सारम्मणन्ति? न हेवं वत्तब्बे…पे….
अतीतं आरब्भ अत्थि आवट्टना…पे… पणिधि, अतीतारम्मणं चित्तं अनारम्मणन्ति? आमन्ता. पच्चुप्पन्नं आरब्भ अत्थि आवट्टना…पे… पणिधि, पच्चुप्पन्नारम्मणं चित्तं अनारम्मणन्ति? न हेवं वत्तब्बे…पे….
अनागतं ¶ आरब्भ अत्थि आवट्टना…पे… पणिधि, अनागतारम्मणं चित्तं अनारम्मणन्ति? आमन्ता. पच्चुप्पन्नं आरब्भ अत्थि आवट्टना…पे… पणिधि, पच्चुप्पन्नारम्मणं चित्तं अनारम्मणन्ति? न हेवं वत्तब्बे…पे….
५६१. न ¶ वत्तब्बं – ‘‘अतीतानागतारम्मणं चित्तं अनारम्मण’’न्ति? आमन्ता. ननु अतीतानागतं नत्थीति? आमन्ता. हञ्चि अतीतानागतं नत्थि, तेन वत रे वत्तब्बे – ‘‘अतीतानागतारम्मणं चित्तं अनारम्मण’’न्ति…पे….
अतीतानागतारम्मणकथा निट्ठिता.
९. नवमवग्गो
(९०) ७. वितक्कानुपतितकथा
५६२. सब्बं चित्तं वितक्कानुपतितन्ति? आमन्ता. सब्बं चित्तं विचारानुपतितं पीतानुपतितं सुखानुपतितं दुक्खानुपतितं सोमनस्सानुपतितं दोमनस्सानुपतितं ¶ उपेक्खानुपतितं ¶ सद्धानुपतितं वीरियानुपतितं सतानुपतितं समाधानुपतितं पञ्ञानुपतितं रागानुपतितं दोसानुपतितं…पे… अनोत्तप्पानुपतितन्ति? न हेवं वत्तब्बे…पे….
सब्बं चित्तं वितक्कानुपतितन्ति? आमन्ता. ननु अत्थि अवितक्को विचारमत्तो समाधीति? आमन्ता. हञ्चि अत्थि अवितक्को विचारमत्तो समाधि, नो च वत रे वत्तब्बे – ‘‘सब्बं चित्तं वितक्कानुपतित’’न्ति ¶ .
सब्बं चित्तं वितक्कानुपतितन्ति? आमन्ता. ननु अत्थि अवितक्को अविचारो समाधीति? आमन्ता. हञ्चि अत्थि अवितक्को अविचारो समाधि, नो च वत रे वत्तब्बे – ‘‘सब्बं चित्तं वितक्कानुपतित’’न्ति. सब्बं चित्तं वितक्कानुपतितन्ति? आमन्ता. ननु तयो समाधी वुत्ता भगवता – सवितक्को सविचारो समाधि, अवितक्को विचारमत्तो समाधि, अवितक्को अविचारो समाधीति [दी. नि. ३.३०५, ३५३]? आमन्ता. हञ्चि तयो समाधी वुत्ता भगवता – सवितक्को सविचारो समाधि, अवितक्को विचारमत्तो समाधि, अवितक्को अविचारो समाधि, नो च वत रे वत्तब्बे – ‘‘सब्बं चित्तं वितक्कानुपतित’’न्ति.
वितक्कानुपतितकथा निट्ठिता.
९. नवमवग्गो
(९१) ८. वितक्कविप्फारसद्दकथा
५६३. सब्बसो ¶ वितक्कयतो विचारयतो वितक्कविप्फारो सद्दोति? आमन्ता. सब्बसो फुसयतो फस्सविप्फारो सद्दो, सब्बसो वेदयतो ¶ वेदनाविप्फारो सद्दो, सब्बसो सञ्जानतो सञ्ञाविप्फारो सद्दो, सब्बसो चेतयतो चेतनाविप्फारो सद्दो, सब्बसो चिन्तयतो चित्तविप्फारो ¶ सद्दो, सब्बसो सरतो सतिविप्फारो सद्दो, सब्बसो पजानतो ¶ पञ्ञाविप्फारो सद्दोति? न हेवं वत्तब्बे…पे….
सब्बसो वितक्कयतो विचारयतो वितक्कविप्फारो सद्दोति? आमन्ता. वितक्कविप्फारो सद्दो सोतविञ्ञेय्यो सोतस्मिं पटिहञ्ञति सोतस्स आपाथं आगच्छतीति? न हेवं वत्तब्बे…पे…. ननु वितक्कविप्फारो सद्दो न सोतविञ्ञेय्यो न सोतस्मिं पटिहञ्ञति न सोतस्स आपाथं आगच्छतीति? आमन्ता. हञ्चि वितक्कविप्फारो सद्दो न सोतविञ्ञेय्यो न सोतस्मिं पटिहञ्ञति न सोतस्स आपाथं आगच्छति, नो च वत रे वत्तब्बे – ‘‘सब्बसो वितक्कयतो विचारयतो वितक्कविप्फारो सद्दो’’ति.
वितक्कविप्फारसद्दकथा निट्ठिता.
९. नवमवग्गो
(९२) ९. न यथाचित्तस्स वाचातिकथा
५६४. न यथाचित्तस्स वाचाति? आमन्ता. अफस्सकस्स वाचा अवेदनकस्स वाचा असञ्ञकस्स वाचा अचेतनकस्स वाचा अचित्तकस्स वाचाति? न हेवं वत्तब्बे…पे… ननु सफस्सकस्स वाचा सवेदनकस्स वाचा ससञ्ञकस्स वाचा सचेतनकस्स वाचा सचित्तकस्स वाचाति? आमन्ता. हञ्चि सफस्सकस्स वाचा…पे… सचित्तकस्स वाचा, नो च वत रे वत्तब्बे – ‘‘न यथाचित्तस्स वाचा’’ति.
न ¶ ¶ ¶ यथाचित्तस्स वाचाति? आमन्ता. अनावट्टेन्तस्स [अनावट्टन्तस्स (पी.), अनावज्जन्तस्स (सी. स्या. क.) कथा. ४८४ पस्सितब्बं] वाचा…पे… अनाभोगस्स वाचा…पे… अप्पणिदहन्तस्स वाचाति? न हेवं वत्तब्बे…पे… ननु आवट्टेन्तस्स वाचा आभोगस्स वाचा…पे… पणिदहन्तस्स वाचाति? आमन्ता. हञ्चि आवट्टेन्तस्स वाचा आभोगस्स वाचा पणिदहन्तस्स वाचा, नो च वत रे वत्तब्बे – ‘‘न यथाचित्तस्स वाचा’’ति.
न ¶ यथाचित्तस्स वाचाति? आमन्ता. ननु वाचा चित्तसमुट्ठाना चित्तेन सहजाता चित्तेन सह एकुप्पादाति? आमन्ता. हञ्चि वाचा चित्तसमुट्ठाना चित्तेन सहजाता चित्तेन सह एकुप्पादा, नो च वत रे वत्तब्बे – ‘‘न यथाचित्तस्स वाचा’’ति.
न यथाचित्तस्स वाचाति? आमन्ता. न भणितुकामो भणति, न कथेतुकामो कथेति, न आलपितुकामो आलपति, न वोहरितुकामो वोहरतीति? न हेवं वत्तब्बे…पे… ननु भणितुकामो भणति, कथेतुकामो कथेति, आलपितुकामो आलपति, वोहरितुकामो वोहरतीति? आमन्ता. हञ्चि भणितुकामो भणति, कथेतुकामो कथेति, आलपितुकामो आलपति, वोहरितुकामो वोहरति, नो च वत रे वत्तब्बे – ‘‘न यथाचित्तस्स वाचा’’ति.
५६५. न वत्तब्बं – ‘‘न यथाचित्तस्स वाचा’’ति? आमन्ता. ननु अत्थि कोचि ‘‘अञ्ञं भणिस्सामी’’ति अञ्ञं भणति, ‘‘अञ्ञं कथेस्सामी’’ति अञ्ञं कथेति, ‘‘अञ्ञं आलपिस्सामी’’ति अञ्ञं आलपति, ‘‘अञ्ञं वोहरिस्सामी’’ति ¶ अञ्ञं वोहरतीति? आमन्ता. हञ्चि अत्थि कोचि ‘‘अञ्ञं भणिस्सामी’’ति अञ्ञं भणति,…पे… ¶ ‘‘अञ्ञं वोहरिस्सामी’’ति अञ्ञं वोहरति, तेन वत रे वत्तब्बे – ‘‘न यथाचित्तस्स वाचा’’ति.
न यथाचित्तस्स वाचातिकथा निट्ठिता.
९. नवमवग्गो
(९३) १०. न यथाचित्तस्स कायकम्मन्तिकथा
५६६. न ¶ यथाचित्तस्स कायकम्मन्ति? आमन्ता. अफस्सकस्स कायकम्मं…पे… अचित्तकस्स कायकम्मन्ति? न हेवं वत्तब्बे…पे… ननु सफस्सकस्स कायकम्मं…पे… सचित्तकस्स कायकम्मन्ति? आमन्ता. हञ्चि सफस्सकस्स कायकम्मं…पे… सचित्तकस्स कायकम्मं, नो च वत रे वत्तब्बे – ‘‘न यथाचित्तस्स कायकम्म’’न्ति.
न ¶ यथाचित्तस्स कायकम्मन्ति? आमन्ता. अनावट्टेन्तस्स कायकम्मं…पे… अप्पणिदहन्तस्स कायकम्मन्ति? न हेवं वत्तब्बे…पे… ननु आवट्टेन्तस्स कायकम्मं…पे… पणिदहन्तस्स कायकम्मन्ति? आमन्ता. हञ्चि आवट्टेन्तस्स कायकम्मं…पे… पणिदहन्तस्स कायकम्मं, नो च वत रे वत्तब्बे – ‘‘न यथाचित्तस्स कायकम्म’’न्ति.
न यथाचित्तस्स कायकम्मन्ति? आमन्ता. ननु कायकम्मं चित्तसमुट्ठानं चित्तेन सहजातं चित्तेन सह एकुप्पादन्ति? आमन्ता ¶ . हञ्चि ¶ कायकम्मं चित्तसमुट्ठानं चित्तेन सहजातं चित्तेन सह एकुप्पादं, नो च वत रे वत्तब्बे – ‘‘न यथाचित्तस्स कायकम्म’’न्ति.
न यथाचित्तस्स कायकम्मन्ति? आमन्ता. न अभिक्कमितुकामो अभिक्कमति, न पटिक्कमितुकामो पटिक्कमति, न आलोकेतुकामो आलोकेति, न विलोकेतुकामो विलोकेति, न समिञ्जितुकामो समिञ्जेति, न पसारेतुकामो पसारेतीति? न हेवं वत्तब्बे…पे…. ननु अभिक्कमितुकामो अभिक्कमति, पटिक्कमितुकामो पटिक्कमति, आलोकेतुकामो आलोकेति, विलोकेतुकामो विलोकेति, समिञ्जितुकामो समिञ्जेति, पसारेतुकामो पसारेतीति? आमन्ता. हञ्चि अभिक्कमितुकामो अभिक्कमति…पे… पसारेतुकामो पसारेति, नो च वत रे वत्तब्बे – ‘‘न यथाचित्तस्स कायकम्म’’न्ति.
५६७. न वत्तब्बं – ‘‘न यथाचित्तस्स कायकम्म’’न्ति? आमन्ता. ननु अत्थि कोचि ‘‘अञ्ञत्र गच्छिस्सामी’’ति अञ्ञत्र गच्छति…पे… ‘‘अञ्ञं पसारेस्सामी’’ति अञ्ञं पसारेतीति? आमन्ता. हञ्चि अत्थि कोचि ‘‘अञ्ञत्र ¶ गच्छिस्सामी’’ति अञ्ञत्र गच्छति…पे… ‘‘अञ्ञं पसारेस्सामी’’ति अञ्ञं पसारेति, तेन वत रे वत्तब्बे – ‘‘न यथाचित्तस्स कायकम्म’’न्ति.
न यथाचित्तस्स कायकम्मन्तिकथा निट्ठिता.
९. नवमवग्गो
(९४) ११. अतीतानागतसमन्नागतकथा
५६८. अतीतेन ¶ ¶ समन्नागतोति? आमन्ता. ननु अतीतं निरुद्धं विगतं विपरिणतं अत्थङ्गतं अब्भत्थङ्गतन्ति? आमन्ता. हञ्चि ¶ अतीतं निरुद्धं विगतं विपरिणतं अत्थङ्गतं अब्भत्थङ्गतं, नो च वत रे वत्तब्बे – ‘‘अतीतेन समन्नागतो’’ति.
अनागतेन समन्नागतोति? आमन्ता. ननु अनागतं अजातं अभूतं असञ्जातं अनिब्बत्तं अनभिनिब्बत्तं अपातुभूतन्ति? आमन्ता. हञ्चि अनागतं अजातं अभूतं असञ्जातं अनिब्बत्तं अनभिनिब्बत्तं अपातुभूतं, नो च वत रे वत्तब्बे – ‘‘अनागतेन समन्नागतो’’ति.
५६९. अतीतेन रूपक्खन्धेन समन्नागतो, अनागतेन रूपक्खन्धेन समन्नागतो, पच्चुप्पन्नेन रूपक्खन्धेन समन्नागतोति? आमन्ता. तीहि रूपक्खन्धेहि समन्नागतोति? न हेवं वत्तब्बे…पे… अतीतेहि पञ्चहि खन्धेहि समन्नागतो, अनागतेहि पञ्चहि खन्धेहि समन्नागतो, पच्चुप्पन्नेहि पञ्चहि खन्धेहि समन्नागतोति? आमन्ता. पन्नरसहि खन्धेहि समन्नागतोति? न हेवं वत्तब्बे…पे….
अतीतेन चक्खायतनेन समन्नागतो, अनागतेन चक्खायतनेन समन्नागतो, पच्चुप्पन्नेन चक्खायतनेन समन्नागतोति? आमन्ता. तीहि चक्खायतनेहि समन्नागतोति? न हेवं वत्तब्बे…पे… अतीतेहि ¶ द्वादसहि आयतनेहि समन्नागतो, अनागतेहि द्वादसहि आयतनेहि समन्नागतो, पच्चुप्पन्नेहि द्वादसहि आयतनेहि समन्नागतोति? आमन्ता. छत्तिंसायतनेहि समन्नागतोति? न हेवं वत्तब्बे…पे….
अतीताय चक्खुधातुया समन्नागतो, अनागताय चक्खुधातुया समन्नागतो, पच्चुप्पन्नाय चक्खुधातुया समन्नागतोति? आमन्ता ¶ ¶ . तीहि चक्खुधातूहि समन्नागतोति? न हेवं वत्तब्बे…पे… अतीताहि अट्ठारसहि धातूहि समन्नागतो, अनागताहि अट्ठारसहि धातूहि समन्नागतो ¶ , पच्चुप्पन्नाहि अट्ठारसहि धातूहि समन्नागतोति? आमन्ता. चतुपञ्ञासधातूहि समन्नागतोति? न हेवं वत्तब्बे…पे….
अतीतेन चक्खुन्द्रियेन समन्नागतो, अनागतेन चक्खुन्द्रियेन समन्नागतो, पच्चुप्पन्नेन चक्खुन्द्रियेन समन्नागतोति? आमन्ता. तीहि चक्खुन्द्रियेहि समन्नागतोति? न हेवं वत्तब्बे…पे… अतीतेहि बावीसतिन्द्रियेहि समन्नागतो, अनागतेहि बावीसतिन्द्रियेहि समन्नागतो, पच्चुप्पन्नेहि बावीसतिन्द्रियेहि समन्नागतोति? आमन्ता. छसट्ठिन्द्रियेहि समन्नागतोति? न हेवं वत्तब्बे…पे….
५७०. न वत्तब्बं – ‘‘अतीतानागतेहि समन्नागतो’’ति? आमन्ता. ननु अत्थि अट्ठविमोक्खझायी चतुन्नं झानानं निकामलाभी नवन्नं अनुपुब्बविहारसमापत्तीनं ¶ लाभीति? आमन्ता. हञ्चि अत्थि अट्ठविमोक्खझायी चतुन्नं झानानं निकामलाभी नवन्नं अनुपुब्बविहारसमापत्तीनं लाभी, तेन वत रे वत्तब्बे – ‘‘अतीतानागतेहि समन्नागतो’’ति.
अतीतानागतसमन्नागतकथा निट्ठिता.
नवमवग्गो.
तस्सुद्दानं –
आनिसंसदस्साविस्स संयोजनानं पहानं, अमतारम्मणं संयोजनं, रूपं ¶ सारम्मणं, अनुसया अनारम्मणा, एवमेवं ञाणं, अतीतानागतारम्मणं चित्तं, सब्बं चित्तं वितक्कानुपतितं, सब्बसो वितक्कयतो विचारयतो वितक्कविप्फारो सद्दो, न यथाचित्तस्स वाचा, तथेव कायकम्मं अतीतानागतेहि समन्नागतोति.
१०. दसमवग्गो
(९५) १. निरोधकथा
५७१. उपपत्तेसिये ¶ ¶ पञ्चक्खन्धे अनिरुद्धे किरिया पञ्चक्खन्धा उप्पज्जन्तीति? आमन्ता. दसन्नं खन्धानं समोधानं होति, दस खन्धा सम्मुखीभावं आगच्छन्तीति ¶ ¶ ? न हेवं वत्तब्बे…पे… दसन्नं खन्धानं समोधानं होति, दस खन्धा सम्मुखीभावं आगच्छन्तीति? आमन्ता. द्विन्नं फस्सानं…पे… द्विन्नं चित्तानं समोधानं होतीति? न हेवं वत्तब्बे…पे….
उपपत्तेसिये पञ्चक्खन्धे अनिरुद्धे किरिया चत्तारो खन्धा उप्पज्जन्तीति? आमन्ता. नवन्नं खन्धानं समोधानं होति, नव खन्धा सम्मुखीभावं आगच्छन्तीति? न हेवं वत्तब्बे…पे… नवन्नं खन्धानं समोधानं होति, नव खन्धा सम्मुखीभावं आगच्छन्तीति? आमन्ता. द्विन्नं फस्सानं…पे… द्विन्नं चित्तानं समोधानं होतीति? न हेवं वत्तब्बे…पे….
उपपत्तेसिये पञ्चक्खन्धे अनिरुद्धे किरियाञाणं उप्पज्जतीति? आमन्ता. छन्नं खन्धानं समोधानं होति, छ खन्धा सम्मुखीभावं आगच्छन्तीति? न हेवं वत्तब्बे…पे… छन्नं खन्धानं समोधानं होति, छ खन्धा सम्मुखीभावं आगच्छन्तीति? आमन्ता. द्विन्नं फस्सानं…पे… द्विन्नं चित्तानं समोधानं होतीति? न हेवं वत्तब्बे…पे….
५७२. उपपत्तेसिये ¶ पञ्चक्खन्धे निरुद्धे मग्गो उप्पज्जतीति? आमन्ता. मतो मग्गं भावेति, कालङ्कतो मग्गं भावेतीति? न हेवं वत्तब्बे…पे….
निरोधकथा निट्ठिता.
१०. दसमवग्गो
(९६) २. रूपं मग्गोतिकथा
५७३. मग्गसमङ्गिस्स ¶ ¶ रूपं मग्गोति? आमन्ता. सारम्मणं, अत्थि तस्स आवट्टना आभोगो समन्नाहारो मनसिकारो चेतना पत्थना पणिधीति? न हेवं वत्तब्बे…पे… ननु अनारम्मणं, नत्थि तस्स आवट्टना…पे… पणिधीति? आमन्ता. हञ्चि अनारम्मणं, नत्थि तस्स आवट्टना…पे… पणिधि; नो च वत रे वत्तब्बे – ‘‘मग्गसमङ्गिस्स रूपं मग्गो’’ति.
सम्मावाचा मग्गोति? आमन्ता. सारम्मणा, अत्थि ताय आवट्टना…पे… पणिधीति? न हेवं वत्तब्बे…पे… ननु अनारम्मणा, नत्थि ताय आवट्टना…पे… पणिधीति? आमन्ता. हञ्चि अनारम्मणा, नत्थि ताय आवट्टना…पे… पणिधि; नो च वत रे वत्तब्बे – ‘‘सम्मावाचा मग्गो’’ति.
सम्माकम्मन्तो ¶ …पे… सम्माआजीवो मग्गोति? आमन्ता. सारम्मणो, अत्थि तस्स आवट्टना…पे… पणिधीति? न हेवं वत्तब्बे…पे… ननु अनारम्मणो, नत्थि तस्स आवट्टना…पे… पणिधीति? आमन्ता ¶ . हञ्चि अनारम्मणो, नत्थि तस्स आवट्टना…पे… पणिधि; नो च वत रे वत्तब्बे – ‘‘सम्माआजीवो मग्गो’’ति.
५७४. सम्मादिट्ठि मग्गो, सा च सारम्मणा, अत्थि ताय आवट्टना…पे… पणिधीति? आमन्ता. सम्मावाचा मग्गो, सा च सारम्मणा, अत्थि ताय आवट्टना…पे… पणिधीति? न ¶ हेवं वत्तब्बे …पे… सम्मादिट्ठि मग्गो, सा च सारम्मणा, अत्थि ताय आवट्टना…पे… पणिधीति? आमन्ता. सम्माकम्मन्तो…पे… सम्माआजीवो मग्गो, सो च सारम्मणो, अत्थि तस्स आवट्टना…पे… पणिधीति? न हेवं वत्तब्बे…पे… सम्मासङ्कप्पो…पे… सम्मावायामो…पे… सम्मासति…पे….
सम्मासमाधि मग्गो, सो च सारम्मणो, अत्थि तस्स आवट्टना…पे… पणिधीति? आमन्ता. सम्मावाचा मग्गो, सा च सारम्मणा, अत्थि ताय आवट्टना…पे… पणिधीति? न ¶ हेवं वत्तब्बे…पे… सम्मासमाधि मग्गो, सो च सारम्मणो, अत्थि तस्स आवट्टना…पे… पणिधीति? आमन्ता. सम्माकम्मन्तो…पे… सम्माआजीवो मग्गो, सो च सारम्मणो, अत्थि तस्स आवट्टना…पे… पणिधीति? न हेवं वत्तब्बे…पे….
सम्मावाचा मग्गो, सा च अनारम्मणा, नत्थि ताय आवट्टना…पे… पणिधीति? आमन्ता. सम्मादिट्ठि मग्गो, सा च अनारम्मणा, नत्थि ताय आवट्टना…पे… पणिधीति? न हेवं वत्तब्बे…पे… सम्मावाचा मग्गो, सा च अनारम्मणा, नत्थि ताय आवट्टना…पे… पणिधीति? आमन्ता. सम्मासङ्कप्पो…पे… सम्मावायामो… सम्मासति ¶ … सम्मासमाधि मग्गो, सो च अनारम्मणो, नत्थि तस्स आवट्टना…पे… पणिधीति? न हेवं वत्तब्बे…पे….
सम्माकम्मन्तो ¶ …पे… सम्माआजीवो मग्गो, सो च अनारम्मणो, नत्थि तस्स आवट्टना…पे… पणिधीति? आमन्ता. सम्मादिट्ठि… सम्मासङ्कप्पो… सम्मावायामो… सम्मासति…पे… सम्मासमाधि मग्गो, सो च अनारम्मणो, नत्थि तस्स आवट्टना…पे… पणिधीति? न हेवं वत्तब्बे…पे….
५७५. न ¶ वत्तब्बं – ‘‘मग्गसमङ्गिस्स रूपं मग्गो’’ति? आमन्ता. ननु सम्मावाचा सम्माकम्मन्तो सम्माआजीवो मग्गोति? आमन्ता. हञ्चि सम्मावाचा सम्माकम्मन्तो सम्माआजीवो मग्गो, तेन वत रे वत्तब्बे – ‘‘मग्गसमङ्गिस्स रूपं मग्गो’’ति.
रूपं मग्गोतिकथा निट्ठिता.
१०. दसमवग्गो
(९७) ३. पञ्चविञ्ञाणसमङ्गिस्स मग्गकथा
५७६. पञ्चविञ्ञाणसमङ्गिस्स ¶ अत्थि मग्गभावनाति? आमन्ता. ननु पञ्चविञ्ञाणा उप्पन्नवत्थुका उप्पन्नारम्मणाति? आमन्ता. हञ्चि पञ्चविञ्ञाणा उप्पन्नवत्थुका उप्पन्नारम्मणा, नो च वत रे वत्तब्बे – ‘‘पञ्चविञ्ञाणसमङ्गिस्स अत्थि मग्गभावना’’ति.
ननु पञ्चविञ्ञाणा पुरेजातवत्थुका पुरेजातारम्मणा अज्झत्तिकवत्थुका बाहिरारम्मणा असम्भिन्नवत्थुका असम्भिन्नारम्मणा नानावत्थुका नानारम्मणा ¶ न अञ्ञमञ्ञस्स गोचरविसयं ¶ पच्चनुभोन्ति, न असमन्नाहारा उप्पज्जन्ति, न अमनसिकारा उप्पज्जन्ति, न अब्बोकिण्णा उप्पज्जन्ति, न अपुब्बं अचरिमं उप्पज्जन्ति, न अञ्ञमञ्ञस्स समनन्तरा उप्पज्जन्ति, ननु पञ्चविञ्ञाणा अनाभोगाति? आमन्ता. हञ्चि पञ्चविञ्ञाणा अनाभोगा, नो च वत रे वत्तब्बे – ‘‘पञ्चविञ्ञाणसमङ्गिस्स अत्थि मग्गभावना’’ति.
५७७. चक्खुविञ्ञाणसमङ्गिस्स अत्थि मग्गभावनाति? आमन्ता. चक्खुविञ्ञाणं सुञ्ञतं आरब्भ उप्पज्जतीति? न हेवं वत्तब्बे…पे… चक्खुविञ्ञाणं सुञ्ञतं आरब्भ उप्पज्जतीति? आमन्ता. चक्खुञ्च पटिच्च सुञ्ञतञ्च उप्पज्जति चक्खुविञ्ञाणन्ति? न हेवं वत्तब्बे…पे… चक्खुञ्च पटिच्च सुञ्ञतञ्च उप्पज्जति चक्खुविञ्ञाणन्ति? आमन्ता. ‘‘चक्खुञ्च पटिच्च सुञ्ञतञ्च उप्पज्जति चक्खुविञ्ञाण’’न्ति – अत्थेव सुत्तन्तोति? नत्थि. ‘‘चक्खुञ्च पटिच्च रूपे च उप्पज्जति चक्खुविञ्ञाण’’न्ति – अत्थेव सुत्तन्तोति? आमन्ता. हञ्चि ‘‘चक्खुञ्च पटिच्च रूपे च उप्पज्जति चक्खुविञ्ञाण’’न्ति – अत्थेव सुत्तन्तो, नो च वत रे वत्तब्बे – ‘‘चक्खुञ्च पटिच्च सुञ्ञतञ्च उप्पज्जति चक्खुविञ्ञाण’’न्ति.
५७८. चक्खुविञ्ञाणसमङ्गिस्स ¶ अत्थि मग्गभावनाति? आमन्ता. चक्खुविञ्ञाणं अतीतानागतं आरब्भ उप्पज्जतीति? न हेवं वत्तब्बे…पे… चक्खुविञ्ञाणसमङ्गिस्स अत्थि मग्गभावनाति? आमन्ता. चक्खुविञ्ञाणं ¶ ¶ फस्सं आरब्भ…पे… वेदनं आरब्भ… सञ्ञं आरब्भ ¶ … चेतनं आरब्भ… चित्तं आरब्भ… चक्खुं आरब्भ… कायं आरब्भ…पे… सद्दं आरब्भ…पे… फोट्ठब्बं आरब्भ उप्पज्जतीति? न हेवं वत्तब्बे…पे….
मनोविञ्ञाणसमङ्गिस्स अत्थि मग्गभावना, मनोविञ्ञाणं सुञ्ञतं आरब्भ उप्पज्जतीति? आमन्ता. चक्खुविञ्ञाणसमङ्गिस्स अत्थि मग्गभावना, चक्खुविञ्ञाणं सुञ्ञतं आरब्भ उप्पज्जतीति? न हेवं वत्तब्बे…पे… मनोविञ्ञाणसमङ्गिस्स अत्थि मग्गभावना, मनोविञ्ञाणं अतीतानागतं आरब्भ उप्पज्जतीति? आमन्ता. चक्खुविञ्ञाणसमङ्गिस्स अत्थि मग्गभावना, चक्खुविञ्ञाणं अतीतानागतं आरब्भ उप्पज्जतीति? न हेवं वत्तब्बे…पे… मनोविञ्ञाणसमङ्गिस्स अत्थि मग्गभावना, मनोविञ्ञाणं फस्सं आरब्भ… वेदनं आरब्भ…पे… फोट्ठब्बं आरब्भ उप्पज्जतीति? आमन्ता. चक्खुविञ्ञाणसमङ्गिस्स अत्थि मग्गभावना, चक्खुविञ्ञाणं फस्सं आरब्भ… वेदनं आरब्भ…पे… फोट्ठब्बं आरब्भ उप्पज्जतीति? न हेवं वत्तब्बे…पे….
५७९. न वत्तब्बं – ‘‘पञ्चविञ्ञाणसमङ्गिस्स अत्थि मग्गभावना’’ति? आमन्ता. ननु वुत्तं भगवता – ‘‘इध, भिक्खवे, भिक्खु चक्खुना रूपं दिस्वा न निमित्तग्गाही होति नानुब्यञ्जनग्गाही…पे… सोतेन सद्दं सुत्वा…पे… घानेन गन्धं घायित्वा…पे… जिव्हाय रसं सायित्वा…पे… कायेन फोट्ठब्बं फुसित्वा न निमित्तग्गाही होति नानुब्यञ्जनग्गाही’’ति! [म. नि. १.३४९; अ. नि. ४.३७] अत्थेव सुत्तन्तोति? आमन्ता ¶ . तेन हि पञ्चविञ्ञाणसमङ्गिस्स अत्थि मग्गभावनाति.
पञ्चविञ्ञाणसमङ्गिस्स मग्गकथा निट्ठिता.
१०. दसमवग्गो
(९८) ४. पञ्चविञ्ञाणा कुसलापि अकुसलापीतिकथा
५८०. पञ्चविञ्ञाणा ¶ कुसलापि अकुसलापीति? आमन्ता. ननु पञ्चविञ्ञाणा उप्पन्नवत्थुका उप्पन्नारम्मणाति? आमन्ता. हञ्चि पञ्चविञ्ञाणा उप्पन्नवत्थुका ¶ उप्पन्नारम्मणा, नो च वत रे वत्तब्बे – ‘‘पञ्चविञ्ञाणा कुसलापि अकुसलापी’’ति. ननु पञ्चविञ्ञाणा ¶ पुरेजातवत्थुका पुरेजातारम्मणा अज्झत्तिकवत्थुका बाहिरारम्मणा असम्भिन्नवत्थुका असम्भिन्नारम्मणा नानावत्थुका नानारम्मणा न अञ्ञमञ्ञस्स गोचरविसयं पच्चनुभोन्ति, न असमन्नाहारा उप्पज्जन्ति, न अमनसिकारा उप्पज्जन्ति, न अब्बोकिण्णा उप्पज्जन्ति, न अपुब्बं अचरिमं उप्पज्जन्ति, न अञ्ञमञ्ञस्स समनन्तरा उप्पज्जन्ति, ननु पञ्चविञ्ञाणा अनाभोगाति? आमन्ता. हञ्चि पञ्चविञ्ञाणा अनाभोगा, नो च वत रे वत्तब्बे – ‘‘पञ्चविञ्ञाणा कुसलापि अकुसलापी’’ति.
५८१. चक्खुविञ्ञाणं कुसलन्ति? आमन्ता. चक्खुविञ्ञाणं सुञ्ञतं आरब्भ उप्पज्जतीति? न हेवं वत्तब्बे…पे… चक्खुविञ्ञाणं सुञ्ञतं आरब्भ उप्पज्जतीति? आमन्ता. चक्खुञ्च पटिच्च सुञ्ञतञ्च उप्पज्जति चक्खुविञ्ञाणन्ति? न हेवं वत्तब्बे. चक्खुञ्च पटिच्च सुञ्ञतञ्च उप्पज्जति चक्खुविञ्ञाणन्ति? आमन्ता. चक्खुञ्च पटिच्च ¶ सुञ्ञतञ्च उप्पज्जति चक्खुविञ्ञाण’’न्ति – अत्थेव सुत्तन्तोति? नत्थि. ‘‘चक्खुञ्च पटिच्च रूपे च उप्पज्जति चक्खुविञ्ञाण’’न्ति – अत्थेव सुत्तन्तोति? आमन्ता ¶ . हञ्चि ‘‘चक्खुञ्च पटिच्च रूपे च उप्पज्जति चक्खुविञ्ञाण’’न्ति – अत्थेव सुत्तन्तो, नो च वत रे वत्तब्बे – ‘‘चक्खुञ्च पटिच्च सुञ्ञतञ्च उप्पज्जति चक्खुविञ्ञाण’’न्ति.
५८२. चक्खुविञ्ञाणं कुसलम्पि अकुसलम्पीति? आमन्ता. चक्खुविञ्ञाणं अतीतानागतं आरब्भ उप्पज्जतीति? न हेवं वत्तब्बे…पे…. चक्खुविञ्ञाणं कुसलम्पि अकुसलम्पीति? आमन्ता. चक्खुविञ्ञाणं फस्सं आरब्भ…पे… चित्तं आरब्भ… चक्खुं आरब्भ…पे… कायं आरब्भ… सद्दं आरब्भ…पे… फोट्ठब्बं आरब्भ उप्पज्जतीति? न हेवं वत्तब्बे…पे….
मनोविञ्ञाणं कुसलम्पि अकुसलम्पि, मनोविञ्ञाणं सुञ्ञतं आरब्भ उप्पज्जतीति? आमन्ता. चक्खुविञ्ञाणं कुसलम्पि अकुसलम्पि, चक्खुविञ्ञाणं सुञ्ञतं आरब्भ उप्पज्जतीति? न ¶ हेवं वत्तब्बे…पे… मनोविञ्ञाणं कुसलम्पि अकुसलम्पि, मनोविञ्ञाणं अतीतानागतं आरब्भ उप्पज्जतीति? आमन्ता. चक्खुविञ्ञाणं कुसलम्पि अकुसलम्पि, चक्खुविञ्ञाणं अतीतानागतं आरब्भ उप्पज्जतीति? न हेवं वत्तब्बे…पे… मनोविञ्ञाणं कुसलम्पि अकुसलम्पि, मनोविञ्ञाणं फस्सं आरब्भ…पे… चित्तं आरब्भ…पे… कायं आरब्भ ¶ … सद्दं आरब्भ ¶ …पे… फोट्ठब्बं आरब्भ उप्पज्जतीति? आमन्ता. चक्खुविञ्ञाणं कुसलम्पि अकुसलम्पि, चक्खुविञ्ञाणं फस्सं आरब्भ…पे… फोट्ठब्बं आरब्भ उप्पज्जतीति? न हेवं वत्तब्बे…पे….
५८३. न वत्तब्बं – ‘‘पञ्चविञ्ञाणा कुसलापि अकुसलापी’’ति? आमन्ता. ननु वुत्तं भगवता – ‘‘इध, भिक्खवे, भिक्खु चक्खुना ¶ रूपं दिस्वा निमित्तग्गाही होति…पे… न निमित्तग्गाही होति…पे… सोतेन सद्दं सुत्वा…पे… कायेन फोट्ठब्बं फुसित्वा निमित्तग्गाही होति…पे… न निमित्तग्गाही होती’’ति! अत्थेव सुत्तन्तोति? आमन्ता. तेन हि पञ्चविञ्ञाणा कुसलापि अकुसलापीति.
पञ्चविञ्ञाणा कुसलापि अकुसलापीतिकथा निट्ठिता.
१०. दसमवग्गो
(९९) ५. साभोगातिकथा
५८४. पञ्चविञ्ञाणा साभोगाति? आमन्ता. ननु पञ्चविञ्ञाणा उप्पन्नवत्थुका उप्पन्नारम्मणाति? आमन्ता. हञ्चि पञ्चविञ्ञाणा उप्पन्नवत्थुका उप्पन्नारम्मणा, नो च वत रे वत्तब्बे – ‘‘पञ्चविञ्ञाणा साभोगा’’ति. ननु पञ्चविञ्ञाणा ¶ पुरेजातवत्थुका पुरेजातारम्मणा अज्झत्तिकवत्थुका बाहिरारम्मणा असम्भिन्नवत्थुका असम्भिन्नारम्मणा नानावत्थुका नानारम्मणा न अञ्ञमञ्ञस्स गोचरविसयं पच्चनुभोन्ति, न असमन्नाहारा उप्पज्जन्ति, न अमनसिकारा उप्पज्जन्ति, न अब्बोकिण्णा उप्पज्जन्ति, न अपुब्बं अचरिमं उप्पज्जन्ति, ननु पञ्चविञ्ञाणा न अञ्ञमञ्ञस्स समनन्तरा उप्पज्जन्तीति? आमन्ता. हञ्चि पञ्चविञ्ञाणा न अञ्ञमञ्ञस्स समनन्तरा उप्पज्जन्ति, नो च वत रे वत्तब्बे – ‘‘पञ्चविञ्ञाणा साभोगा’’ति.
५८५. चक्खुविञ्ञाणं ¶ साभोगन्ति? आमन्ता. चक्खुविञ्ञाणं सुञ्ञतं आरब्भ उप्पज्जतीति? न हेवं वत्तब्बे…पे… चक्खुविञ्ञाणं सुञ्ञतं आरब्भ उप्पज्जतीति? आमन्ता. चक्खुञ्च ¶ पटिच्च सुञ्ञतञ्च उप्पज्जति चक्खुविञ्ञाणन्ति? न हेवं वत्तब्बे…पे… चक्खुञ्च पटिच्च सुञ्ञतञ्च उप्पज्जति चक्खुविञ्ञाणन्ति? आमन्ता. ‘‘चक्खुञ्च ¶ पटिच्च सुञ्ञतञ्च उप्पज्जति चक्खुविञ्ञाण’’न्ति – अत्थेव सुत्तन्तोति? नत्थि…पे… ‘‘चक्खुञ्च पटिच्च रूपे च उप्पज्जति चक्खुविञ्ञाण’’न्ति – अत्थेव सुत्तन्तोति? आमन्ता. हञ्चि ‘‘चक्खुञ्च पटिच्च रूपे च उप्पज्जति चक्खुविञ्ञाण’’न्ति – अत्थेव सुत्तन्तो, नो च वत रे वत्तब्बे – ‘‘चक्खुञ्च पटिच्च सुञ्ञतञ्च उप्पज्जति चक्खुविञ्ञाण’’न्ति.
चक्खुविञ्ञाणं साभोगन्ति? आमन्ता. चक्खुविञ्ञाणं ¶ अतीतानागतं आरब्भ उप्पज्जतीति? न हेवं वत्तब्बे…पे… चक्खुविञ्ञाणं साभोगन्ति? आमन्ता. चक्खुविञ्ञाणं फस्सं आरब्भ…पे… फोट्ठब्बं आरब्भ उप्पज्जतीति? न हेवं वत्तब्बे…पे… मनोविञ्ञाणं साभोगं, मनोविञ्ञाणं सुञ्ञतं आरब्भ उप्पज्जतीति? आमन्ता. चक्खुविञ्ञाणं साभोगं, चक्खुविञ्ञाणं सुञ्ञतं आरब्भ उप्पज्जतीति? न हेवं वत्तब्बे…पे… मनोविञ्ञाणं ¶ साभोगं, मनोविञ्ञाणं अतीतानागतं आरब्भ उप्पज्जतीति? आमन्ता. चक्खुविञ्ञाणं साभोगं, चक्खुविञ्ञाणं अतीतानागतं आरब्भ उप्पज्जतीति? न हेवं वत्तब्बे…पे… मनोविञ्ञाणं साभोगं, मनोविञ्ञाणं फस्सं आरब्भ…पे… फोट्ठब्बं आरब्भ उप्पज्जतीति? आमन्ता. चक्खुविञ्ञाणं साभोगं, चक्खुविञ्ञाणं फस्सं आरब्भ…पे… फोट्ठब्बं आरब्भ उप्पज्जतीति? न हेवं वत्तब्बे…पे….
५८६. न वत्तब्बं – ‘‘पञ्चविञ्ञाणा साभोगा’’ति? आमन्ता. ननु वुत्तं भगवता – ‘‘इध, भिक्खवे, भिक्खु चक्खुना रूपं दिस्वा निमित्तग्गाही होति…पे… न निमित्तग्गाही होति…पे… कायेन फोट्ठब्बं फुसित्वा निमित्तग्गाही होति…पे… न निमित्तग्गाही होती’’ति! अत्थेव सुत्तन्तोति? आमन्ता. तेन हि पञ्चविञ्ञाणा साभोगाति…पे….
साभोगातिकथा निट्ठिता.
१०. दसमवग्गो
(१००) ६. द्वीहिसीलेहिकथा
५८७. मग्गसमङ्गी ¶ ¶ द्वीहि सीलेहि समन्नागतोति? आमन्ता. मग्गसमङ्गी द्वीहि फस्सेहि द्वीहि वेदनाहि द्वीहि सञ्ञाहि द्वीहि चेतनाहि द्वीहि चित्तेहि ¶ द्वीहि सद्धाहि द्वीहि वीरियेहि द्वीहि सतीहि द्वीहि समाधीहि द्वीहि पञ्ञाहि समन्नागतोति? न हेवं वत्तब्बे…पे….
मग्गसमङ्गी लोकियेन सीलेन समन्नागतोति? आमन्ता. मग्गसमङ्गी लोकियेन फस्सेन लोकियाय वेदनाय लोकियाय पञ्ञाय लोकियाय चेतनाय लोकियेन चित्तेन लोकियाय सद्धाय लोकियेन वीरियेन लोकियाय सतिया लोकियेन समाधिना लोकियाय पञ्ञाय समन्नागतोति? न हेवं वत्तब्बे…पे….
मग्गसमङ्गी लोकियेन च लोकुत्तरेन च सीलेन समन्नागतोति? आमन्ता. मग्गसमङ्गी ¶ लोकियेन च लोकुत्तरेन च फस्सेन समन्नागतो…पे… लोकियाय च लोकुत्तराय च पञ्ञाय समन्नागतोति? न हेवं वत्तब्बे…पे… मग्गसमङ्गी लोकियेन सीलेन समन्नागतोति? आमन्ता. मग्गसमङ्गी पुथुज्जनोति? न हेवं वत्तब्बे…पे….
५८८. मग्गसमङ्गी लोकियाय सम्मावाचाय समन्नागतोति? आमन्ता. मग्गसमङ्गी लोकियाय सम्मादिट्ठिया समन्नागतोति? न हेवं वत्तब्बे…पे… मग्गसमङ्गी लोकियाय सम्मावाचाय समन्नागतोति ¶ ? आमन्ता. मग्गसमङ्गी लोकियेन सम्मासङ्कप्पेन…पे… लोकियेन सम्मावायामेन…पे… लोकियाय सम्मासतिया…पे… लोकियेन सम्मासमाधिना समन्नागतोति? न हेवं वत्तब्बे…पे… मग्गसमङ्गी लोकियेन सम्माकम्मन्तेन…पे… लोकियेन सम्माआजीवेन समन्नागतोति? आमन्ता. मग्गसमङ्गी लोकियाय सम्मादिट्ठिया…पे… लोकियेन सम्मासमाधिना समन्नागतोति? न हेवं वत्तब्बे…पे….
मग्गसमङ्गी लोकियाय च लोकुत्तराय च सम्मावाचाय समन्नागतोति? आमन्ता. मग्गसमङ्गी ¶ लोकियाय च लोकुत्तराय च सम्मादिट्ठिया समन्नागतोति? न हेवं वत्तब्बे…पे… मग्गसमङ्गी लोकियाय च लोकुत्तराय च सम्मावाचाय समन्नागतोति? आमन्ता. मग्गसमङ्गी लोकियेन च लोकुत्तरेन च सम्मासङ्कप्पेन…पे… लोकियेन च लोकुत्तरेन च सम्मावायामेन ¶ …पे… लोकियाय च लोकुत्तराय च सम्मासतिया…पे… लोकियेन च लोकुत्तरेन च सम्मासमाधिना समन्नागतोति? न हेवं वत्तब्बे…पे….
मग्गसमङ्गी ¶ लोकियेन च लोकुत्तरेन च सम्माकम्मन्तेन…पे… सम्माआजीवेन समन्नागतोति? आमन्ता. मग्गसमङ्गी लोकियाय च लोकुत्तराय च सम्मादिट्ठिया समन्नागतोति? न हेवं वत्तब्बे…पे… मग्गसमङ्गी लोकियेन च लोकुत्तरेन च सम्माआजीवेन समन्नागतोति? आमन्ता ¶ . मग्गसमङ्गी लोकियेन च लोकुत्तरेन च सम्मासङ्कप्पेन…पे… लोकियेन च लोकुत्तरेन च सम्मासमाधिना समन्नागतोति? न हेवं वत्तब्बे…पे….
५८९. न वत्तब्बं – ‘‘मग्गसमङ्गी द्वीहि सीलेहि समन्नागतो’’ति? आमन्ता. लोकिये सीले निरुद्धे मग्गो उप्पज्जतीति? आमन्ता. दुस्सीलो खण्डसीलो छिन्नसीलो मग्गं भावेतीति? न हेवं वत्तब्बे …पे… तेन हि मग्गसमङ्गी द्वीहि सीलेहि समन्नागतोति.
द्वीहिसीलेहिकथा निट्ठिता.
१०. दसमवग्गो
(१०१) ७. सीलं अचेतसिकन्तिकथा
५९०. सीलं अचेतसिकन्ति? आमन्ता. रूपं…पे… निब्बानं…पे… चक्खायतनं ¶ …पे… कायायतनं… रूपायतनं…पे… फोट्ठब्बायतनन्ति? न हेवं वत्तब्बे…पे… सीलं अचेतसिकन्ति? आमन्ता. फस्सो अचेतसिकोति? न हेवं वत्तब्बे ¶ …पे… सीलं अचेतसिकन्ति? आमन्ता. वेदना…पे… सञ्ञा…पे… चेतना…पे… सद्धा…पे… वीरियं…पे… सति…पे… समाधि…पे… पञ्ञा अचेतसिकाति? न हेवं वत्तब्बे…पे….
फस्सो चेतसिकोति? आमन्ता. सीलं चेतसिकन्ति? न हेवं वत्तब्बे…पे… वेदना…पे… सञ्ञा…पे… चेतना…पे… सद्धा…पे… वीरियं…पे… सति…पे… समाधि…पे… पञ्ञा चेतसिकाति? आमन्ता. सीलं चेतसिकन्ति? न हेवं वत्तब्बे…पे….
५९१. सीलं अचेतसिकन्ति? आमन्ता. अनिट्ठफलन्ति? न हेवं वत्तब्बे…पे… ननु इट्ठफलन्ति? आमन्ता. हञ्चि इट्ठफलं, नो च वत रे वत्तब्बे – ‘‘सीलं अचेतसिक’’न्ति.
सद्धा ¶ इट्ठफला, सद्धा चेतसिकाति? आमन्ता. सीलं इट्ठफलं, सीलं चेतसिकन्ति? न हेवं वत्तब्बे…पे… वीरियं…पे… सति…पे… समाधि…पे… पञ्ञा इट्ठफला, पञ्ञा चेतसिकाति? आमन्ता. सीलं इट्ठफलं, सीलं चेतसिकन्ति? न हेवं वत्तब्बे…पे….
सीलं इट्ठफलं, सीलं अचेतसिकन्ति? आमन्ता ¶ . सद्धा इट्ठफला, सद्धा अचेतसिकाति? न हेवं वत्तब्बे…पे… सीलं इट्ठफलं, सीलं अचेतसिकन्ति? आमन्ता. वीरियं…पे… सति…पे… समाधि…पे… पञ्ञा इट्ठफला, पञ्ञा अचेतसिकाति? न हेवं वत्तब्बे…पे….
५९२. सीलं अचेतसिकन्ति? आमन्ता. अफलं अविपाकन्ति? न हेवं वत्तब्बे…पे… ननु सफलं सविपाकन्ति? आमन्ता. हञ्चि सफलं सविपाकं, नो च वत रे वत्तब्बे – ‘‘सीलं अचेतसिक’’न्ति…पे….
चक्खायतनं अचेतसिकं अविपाकन्ति? आमन्ता. सीलं अचेतसिकं अविपाकन्ति? न ¶ हेवं वत्तब्बे…पे… सोतायतनं…पे… कायायतनं ¶ …पे… रूपायतनं…पे… फोट्ठब्बायतनं अचेतसिकं अविपाकन्ति? आमन्ता. सीलं अचेतसिकं अविपाकन्ति? न हेवं वत्तब्बे…पे….
सीलं अचेतसिकं सविपाकन्ति? आमन्ता. चक्खायतनं अचेतसिकं सविपाकन्ति? न हेवं वत्तब्बे…पे… सीलं अचेतसिकं सविपाकन्ति? आमन्ता. सोतायतनं…पे… कायायतनं… रूपायतनं…पे… फोट्ठब्बायतनं अचेतसिकं सविपाकन्ति? न हेवं वत्तब्बे…पे….
५९३. सम्मावाचा अचेतसिकाति? आमन्ता. सम्मादिट्ठि अचेतसिकाति? न हेवं वत्तब्बे…पे… सम्मावाचा ¶ अचेतसिकाति? आमन्ता. सम्मासङ्कप्पो…पे… सम्मावायामो…पे… सम्मासति…पे… सम्मासमाधि अचेतसिकोति? न हेवं वत्तब्बे…पे… सम्माकम्मन्तो…पे… सम्माआजीवो अचेतसिकोति? आमन्ता. सम्मादिट्ठि अचेतसिकाति? न हेवं वत्तब्बे…पे… सम्माआजीवो अचेतसिकोति? आमन्ता. सम्मासङ्कप्पो… सम्मावायामो… सम्मासति… सम्मासमाधि अचेतसिकोति? न हेवं वत्तब्बे…पे….
सम्मादिट्ठि चेतसिकाति? आमन्ता. सम्मावाचा चेतसिकाति? न हेवं वत्तब्बे…पे… सम्मादिट्ठि चेतसिकाति? आमन्ता. सम्माकम्मन्तो…पे… सम्माआजीवो ¶ चेतसिकोति? न ¶ हेवं वत्तब्बे…पे… सम्मासङ्कप्पो…पे… सम्मावायामो…पे… सम्मासति…पे… सम्मासमाधि चेतसिकोति? आमन्ता. सम्मावाचा चेतसिकाति? न हेवं वत्तब्बे…पे… सम्मासमाधि चेतसिकोति? आमन्ता. सम्माकम्मन्तो…पे… सम्माआजीवो चेतसिकोति? न हेवं वत्तब्बे…पे….
५९४. न वत्तब्बं – ‘‘सीलं अचेतसिक’’न्ति? आमन्ता. सीले उप्पज्जित्वा निरुद्धे दुस्सीलो होतीति? न हेवं वत्तब्बे. तेन हि सीलं अचेतसिकन्ति.
सीलं अचेतसिकन्तिकथा निट्ठिता.
१०. दसमवग्गो
(१०२) ८. सीलं न चित्तानुपरिवत्तीतिकथा
५९५. सीलं ¶ ¶ न चित्तानुपरिवत्तीति? आमन्ता. रूपं… निब्बानं… चक्खायतनं…पे… फोट्ठब्बायतनन्ति? न हेवं वत्तब्बे…पे… सीलं न चित्तानुपरिवत्तीति? आमन्ता. फस्सो न चित्तानुपरिवत्तीति? न हेवं वत्तब्बे…पे… सीलं न चित्तानुपरिवत्तीति? आमन्ता. वेदना…पे… सञ्ञा… चेतना… सद्धा… वीरियं… सति… समाधि…पे… पञ्ञा न चित्तानुपरिवत्तीति? न हेवं वत्तब्बे…पे….
फस्सो चित्तानुपरिवत्तीति? आमन्ता. सीलं चित्तानुपरिवत्तीति? न हेवं वत्तब्बे…पे… वेदना…पे… सञ्ञा… चेतना ¶ … सद्धा… वीरियं… सति… समाधि…पे… पञ्ञा चित्तानुपरिवत्तीति? आमन्ता. सीलं चित्तानुपरिवत्तीति? न हेवं वत्तब्बे…पे….
५९६. सम्मावाचा न चित्तानुपरिवत्तीति? आमन्ता. सम्मादिट्ठि न चित्तानुपरिवत्तीति? न हेवं वत्तब्बे…पे… सम्मावाचा न चित्तानुपरिवत्तीति? आमन्ता. सम्मासङ्कप्पो… सम्मावायामो… सम्मासति…पे… सम्मासमाधि न चित्तानुपरिवत्तीति? न हेवं वत्तब्बे…पे….
सम्माकम्मन्तो…पे… सम्माआजीवो न चित्तानुपरिवत्तीति? आमन्ता ¶ . सम्मादिट्ठि न चित्तानुपरिवत्तीति? न हेवं वत्तब्बे…पे… सम्माआजीवो न चित्तानुपरिवत्तीति ¶ ? आमन्ता. सम्मासङ्कप्पो… सम्मावायामो… सम्मासति…पे… सम्मासमाधि न चित्तानुपरिवत्तीति? न हेवं वत्तब्बे…पे….
सम्मादिट्ठि चित्तानुपरिवत्तीति? आमन्ता. सम्मावाचा चित्तानुपरिवत्तीति? न हेवं वत्तब्बे…पे… सम्मादिट्ठि चित्तानुपरिवत्तीति? आमन्ता. सम्माकम्मन्तो…पे… सम्माआजीवो चित्तानुपरिवत्तीति? न हेवं वत्तब्बे…पे….
सम्मासङ्कप्पो ¶ … सम्मावायामो… सम्मासति…पे… सम्मासमाधि चित्तानुपरिवत्तीति? आमन्ता. सम्मावाचा चित्तानुपरिवत्तीति? न हेवं वत्तब्बे…पे… सम्मासमाधि चित्तानुपरिवत्तीति? आमन्ता. सम्माकम्मन्तो…पे… सम्माआजीवो चित्तानुपरिवत्तीति ¶ ? न हेवं वत्तब्बे…पे….
५९७. न वत्तब्बं – ‘‘सीलं न चित्तानुपरिवत्ती’’ति? आमन्ता. सीले उप्पज्जित्वा निरुद्धे दुस्सीलो होतीति? न हेवं वत्तब्बे. तेन हि सीलं न चित्तानुपरिवत्तीति.
सीलं न चित्तानुपरिवत्तीतिकथा निट्ठिता.
१०. दसमवग्गो
(१०३) ९. समादानहेतुकथा
५९८. समादानहेतुकं ¶ सीलं वड्ढतीति? आमन्ता. समादानहेतुको फस्सो वड्ढति, वेदना वड्ढति, सञ्ञा वड्ढति, चेतना वड्ढति, चित्तं वड्ढति, सद्धा वड्ढति, वीरियं वड्ढति, सति वड्ढति, समाधि वड्ढति, पञ्ञा वड्ढतीति? न हेवं वत्तब्बे…पे….
समादानहेतुकं सीलं वड्ढतीति? आमन्ता. लता विय वड्ढति, मालुवा विय वड्ढति, रुक्खो विय वड्ढति, तिणं विय वड्ढति, मुञ्जपुञ्जो विय वड्ढतीति? न हेवं वत्तब्बे…पे….
५९९. समादानहेतुकं सीलं वड्ढतीति? आमन्ता. सीलं समादियित्वा कामवितक्कं वितक्केन्तस्स ब्यापादवितक्कं वितक्केन्तस्स विहिंसावितक्कं वितक्केन्तस्स सीलं वड्ढतीति? आमन्ता. द्विन्नं फस्सानं…पे… द्विन्नं चित्तानं समोधानं ¶ होतीति? न हेवं वत्तब्बे…पे… द्विन्नं फस्सानं…पे… द्विन्नं चित्तानं समोधानं होतीति ¶ ? आमन्ता. कुसलाकुसला ¶ सावज्जानवज्जा हीनपणीता कण्हसुक्कसप्पटिभागा धम्मा सम्मुखीभावं आगच्छन्तीति? न हेवं वत्तब्बे…पे….
कुसलाकुसला सावज्जानवज्जा हीनपणीता कण्हसुक्कसप्पटिभागा धम्मा सम्मुखीभावं आगच्छन्तीति? आमन्ता. ननु वुत्तं भगवता – ‘‘चत्तारिमानि, भिक्खवे, सुविदूरविदूरानि! कतमानि चत्तारि? नभञ्च, भिक्खवे, पथवी च – इदं पठमं सुविदूरविदूरं…पे… तस्मा सतं धम्मो असब्भि आरका’’ति. अत्थेव सुत्तन्तोति? आमन्ता ¶ . तेन हि न वत्तब्बं – ‘‘कुसलाकुसला सावज्जानवज्जा हीनपणीता कण्हसुक्कसप्पटिभागा धम्मा सम्मुखीभावं आगच्छन्ती’’ति.
६००. न वत्तब्बं – ‘‘समादानहेतुकं सीलं वड्ढती’’ति? आमन्ता. ननु वुत्तं भगवता – ‘‘आरामरोपा वनरोपा…पे… धम्मट्ठा सीलसम्पन्ना ते जना सग्गगामिनो’’ति. अत्थेव सुत्तन्तोति? आमन्ता. तेन हि समादानहेतुकं सीलं वड्ढतीति.
समादानहेतुकथा निट्ठिता.
१०. दसमवग्गो
(१०४) १०. विञ्ञत्ति सीलन्तिकथा
६०१. विञ्ञत्ति सीलन्ति? आमन्ता. पाणातिपाता वेरमणीति? न हेवं वत्तब्बे…पे… अदिन्नादाना वेरमणीति? न हेवं वत्तब्बे…पे… कामेसुमिच्छाचारा वेरमणीति? न हेवं वत्तब्बे ¶ …पे… मुसावादा वेरमणीति? न हेवं वत्तब्बे…पे… सुरामेरयमज्जपमादट्ठाना वेरमणीति? न हेवं वत्तब्बे…पे….
अभिवादनं सीलं, पच्चुट्ठानं सीलं, अञ्जलिकम्मं सीलं, सामीचिकम्मं सीलं, आसनाभिहारो ¶ सीलं, सेय्याभिहारो सीलं, पादोदकाभिहारो सीलं, पादकथलिकाभिहारो सीलं, न्हाने पिट्ठिपरिकम्मं सीलन्ति? आमन्ता ¶ . पाणातिपाता वेरमणीति? न हेवं वत्तब्बे…पे… सुरामेरयमज्जपमादट्ठाना वेरमणीति? न हेवं वत्तब्बे…पे….
६०२. न ¶ वत्तब्बं – ‘‘विञ्ञत्ति सील’’न्ति? आमन्ता. दुस्सिल्यन्ति? न हेवं वत्तब्बे…पे… तेन हि विञ्ञत्ति सीलन्ति.
विञ्ञत्ति सीलन्तिकथा निट्ठिता.
१०. दसमवग्गो
(१०५) ११. अविञ्ञत्ति दुस्सिल्यन्तिकथा
६०३. अविञ्ञत्ति दुस्सिल्यन्ति? आमन्ता. पाणातिपातोति? न हेवं वत्तब्बे…पे… अदिन्नादानन्ति? न हेवं वत्तब्बे…पे… कामेसुमिच्छाचारोति? न हेवं वत्तब्बे…पे… मुसावादोति? न हेवं वत्तब्बे…पे… सुरामेरयमज्जपमादट्ठानन्ति? न हेवं वत्तब्बे…पे….
पापकम्मं समादियित्वा दानं ददन्तस्स पुञ्ञञ्च अपुञ्ञञ्च उभो वड्ढन्तीति? न हेवं वत्तब्बे…पे… पुञ्ञञ्च अपुञ्ञञ्च उभो वड्ढन्तीति? आमन्ता ¶ . द्विन्नं फस्सानं…पे… द्विन्नं चित्तानं समोधानं होतीति? न हेवं वत्तब्बे…पे… द्विन्नं फस्सानं…पे… द्विन्नं चित्तानं समोधानं होतीति? आमन्ता. कुसलाकुसला ¶ सावज्जानवज्जा हीनपणीता कण्हसुक्कसप्पटिभागा धम्मा सम्मुखीभावं आगच्छन्तीति? न हेवं वत्तब्बे…पे….
कुसलाकुसला सावज्जानवज्जा हीनपणीता कण्हसुक्कसप्पटिभागा धम्मा सम्मुखीभावं आगच्छन्तीति? आमन्ता. ननु ¶ वुत्तं भगवता – ‘‘चत्तारिमानि, भिक्खवे, सुविदूरविदूरानि ¶ ! कतमानि चत्तारि? नभञ्च, भिक्खवे, पथवी च – इदं पठमं सुविदूरविदूरं…पे… तस्मा सतं धम्मो असब्भि आरका’’ति. अत्थेव सुत्तन्तोति? आमन्ता. तेन हि न वत्तब्बं – ‘‘कुसलाकुसला सावज्जानवज्जा हीनपणीता कण्हसुक्कसप्पटिभागा धम्मा सम्मुखीभावं आगच्छन्ती’’ति.
६०४. न वत्तब्बं – ‘‘अविञ्ञत्ति दुस्सिल्य’’न्ति? आमन्ता. ननु पापकम्मं समादिन्नो आसीति? आमन्ता. हञ्चि पापकम्मं समादिन्नो आसि, तेन वत रे वत्तब्बे – ‘‘अविञ्ञत्ति दुस्सिल्य’’न्ति.
अविञ्ञत्ति दुस्सिल्यन्तिकथा निट्ठिता.
दसमवग्गो.
तस्सुद्दानं –
उपपत्तेसिये ¶ पञ्चक्खन्धे अनिरुद्धे किरिया पञ्चक्खन्धा उप्पज्जन्ति, मग्गसमङ्गिस्स रूपं मग्गो, पञ्चविञ्ञाणसमङ्गिस्स अत्थि मग्गभावना, पञ्चविञ्ञाणा कुसलापि अकुसलापि, पञ्चविञ्ञाणा साभोगा, मग्गसमङ्गी द्वीहि सीलेहि समन्नागतो, सीलं अचेतसिकं, सीलं न चित्तानुपरिवत्ति, समादानहेतुकं सीलं ¶ वड्ढतीति, विञ्ञत्तिसीलं अविञ्ञत्ति दुस्सिल्यन्ति.
दुतियो पण्णासको.
तस्सुद्दानं –
नियामसङ्गहगतानिसंसता च निरोधोति [नियाम सङ्गहगतानिसंसता अत्थि पञ्चवोकारभवो निरोधो मग्गसमङ्गिस्स पञ्चवोकारभवोति (सी. स्या. क.), नियाम सङ्गह गतानिसंसता अत्थि पञ्चवोकारभवो मग्गसमङ्गिस्स नो पञ्चवोकारभवो (पी.)].
११. एकादसमवग्गो
(१०६-१०८) १-३. तिस्सोपि अनुसयकथा
६०५. अनुसया ¶ ¶ अब्याकताति? आमन्ता. विपाकाब्याकता किरियाब्याकता रूपं निब्बानं चक्खायतनं…पे… फोट्ठब्बायतनन्ति? न हेवं वत्तब्बे…पे….
कामरागानुसयो अब्याकतोति? आमन्ता. कामरागो कामरागपरियुट्ठानं कामरागसंयोजनं कामोघो कामयोगो कामच्छन्दनीवरणं अब्याकतन्ति? न हेवं वत्तब्बे…पे… कामरागो कामरागपरियुट्ठानं…पे… कामच्छन्दनीवरणं अकुसलन्ति? आमन्ता. कामरागानुसयो अकुसलोति? न हेवं वत्तब्बे…पे….
पटिघानुसयो अब्याकतोति? आमन्ता. पटिघं पटिघपरियुट्ठानं पटिघसंयोजनं अब्याकतन्ति? न हेवं वत्तब्बे…पे… पटिघं पटिघपरियुट्ठानं पटिघसंयोजनं अकुसलन्ति? आमन्ता. पटिघानुसयो अकुसलोति? न हेवं वत्तब्बे…पे….
मानानुसयो ¶ अब्याकतोति? आमन्ता. मानो मानपरियुट्ठानं ¶ मानसंयोजनं अब्याकतन्ति? न हेवं वत्तब्बे …पे… मानो मानपरियुट्ठानं मानसंयोजनं अकुसलन्ति? आमन्ता. मानानुसयो अकुसलोति? न हेवं वत्तब्बे …पे….
दिट्ठानुसयो ¶ अब्याकतोति? आमन्ता. दिट्ठि दिट्ठोघो दिट्ठियोगो दिट्ठिपरियुट्ठानं दिट्ठिसंयोजनं अब्याकतन्ति? न हेवं वत्तब्बे…पे… दिट्ठि दिट्ठोघो दिट्ठियोगो दिट्ठिपरियुट्ठानं दिट्ठिसंयोजनं अकुसलन्ति? आमन्ता. दिट्ठानुसयो अकुसलोति? न हेवं वत्तब्बे…पे….
विचिकिच्छानुसयो अब्याकतोति? आमन्ता. विचिकिच्छा विचिकिच्छापरियुट्ठानं विचिकिच्छासंयोजनं विचिकिच्छानीवरणं अब्याकतन्ति? न हेवं वत्तब्बे…पे… विचिकिच्छा ¶ विचिकिच्छापरियुट्ठानं विचिकिच्छासंयोजनं विचिकिच्छानीवरणं अकुसलन्ति? आमन्ता. विचिकिच्छानुसयो अकुसलोति? न हेवं वत्तब्बे…पे….
भवरागानुसयो अब्याकतोति? आमन्ता. भवरागो भवरागपरियुट्ठानं भवरागसंयोजनं अब्याकतन्ति? न हेवं वत्तब्बे…पे… भवरागो भवरागपरियुट्ठानं भवरागसंयोजनं अकुसलन्ति? आमन्ता. भवरागानुसयो अकुसलोति? न हेवं वत्तब्बे…पे….
अविज्जानुसयो अब्याकतोति? आमन्ता. अविज्जा अविज्जोघो अविज्जायोगो अविज्जापरियुट्ठानं अविज्जासंयोजनं अविज्जानीवरणं अब्याकतन्ति? न हेवं वत्तब्बे…पे… अविज्जा अविज्जोघो अविज्जायोगो ¶ अविज्जापरियुट्ठानं अविज्जासंयोजनं अविज्जानीवरणं अकुसलन्ति? आमन्ता. अविज्जानुसयो ¶ अकुसलोति? न हेवं वत्तब्बे…पे….
६०६. न वत्तब्बं – ‘‘अनुसया अब्याकता’’ति? आमन्ता. पुथुज्जनो कुसलाब्याकते चित्ते वत्तमाने ‘‘सानुसयो’’ति वत्तब्बोति? आमन्ता. कुसलाकुसला धम्मा सम्मुखीभावं आगच्छन्तीति? न हेवं वत्तब्बे…पे… तेन हि अनुसया अब्याकताति. पुथुज्जनो कुसलाब्याकते चित्ते वत्तमाने ‘‘सरागो’’ति वत्तब्बोति? आमन्ता. कुसलाकुसला धम्मा सम्मुखीभावं आगच्छन्तीति? न हेवं वत्तब्बे…पे… तेन हि रागो अब्याकतोति.
६०७. अनुसया ¶ अहेतुकाति? आमन्ता. रूपं निब्बानं चक्खायतनं…पे… फोट्ठब्बायतनन्ति? न हेवं वत्तब्बे…पे….
कामरागानुसयो अहेतुकोति? आमन्ता. कामरागो कामरागपरियुट्ठानं कामरागसंयोजनं कामच्छन्दनीवरणं अहेतुकन्ति? न हेवं वत्तब्बे…पे… कामरागो कामरागपरियुट्ठानं…पे… कामच्छन्दनीवरणं सहेतुकन्ति? आमन्ता. कामरागानुसयो सहेतुकोति? न हेवं वत्तब्बे…पे… पटिघानुसयो…पे… मानानुसयो… दिट्ठानुसयो… विचिकिच्छानुसयो… भवरागानुसयो… अविज्जानुसयो अहेतुकोति? आमन्ता. अविज्जा अविज्जोघो अविज्जायोगो अविज्जापरियुट्ठानं अविज्जासंयोजनं अविज्जानीवरणं अहेतुकन्ति ¶ ? न हेवं वत्तब्बे ¶ …पे… अविज्जा ¶ अविज्जोघो…पे… अविज्जानीवरणं सहेतुकन्ति? आमन्ता. अविज्जानुसयो सहेतुकोति? न हेवं वत्तब्बे…पे….
६०८. न वत्तब्बं – ‘‘अनुसया अहेतुका’’ति? आमन्ता. पुथुज्जनो कुसलाब्याकते चित्ते वत्तमाने ‘‘सानुसयो’’ति वत्तब्बोति? आमन्ता. अनुसया तेन हेतुना सहेतुकाति? न हेवं वत्तब्बे…पे… तेन हि अनुसया अहेतुकाति. पुथुज्जनो कुसलाब्याकते चित्ते वत्तमाने ‘‘सरागो’’ति वत्तब्बोति? आमन्ता. रागो तेन हेतुना सहेतुकोति? न हेवं वत्तब्बे…पे… तेन हि रागो अहेतुकोति.
६०९. अनुसया चित्तविप्पयुत्ताति? आमन्ता. रूपं निब्बानं चक्खायतनं…पे… फोट्ठब्बायतनन्ति? न हेवं वत्तब्बे…पे….
कामरागानुसयो चित्तविप्पयुत्तोति? आमन्ता. कामरागो कामरागपरियुट्ठानं कामरागसंयोजनं कामोघो कामयोगो कामच्छन्दनीवरणं चित्तविप्पयुत्तन्ति? न हेवं वत्तब्बे…पे… कामरागो कामरागपरियुट्ठानं…पे… कामच्छन्दनीवरणं चित्तसम्पयुत्तन्ति? आमन्ता. कामरागानुसयो चित्तसम्पयुत्तोति? न हेवं वत्तब्बे…पे….
६१०. कामरागानुसयो चित्तविप्पयुत्तोति? आमन्ता. कतमक्खन्धपरियापन्नोति? सङ्खारक्खन्धपरियापन्नोति. सङ्खारक्खन्धो ¶ चित्तविप्पयुत्तोति? न ¶ हेवं वत्तब्बे. सङ्खारक्खन्धो चित्तविप्पयुत्तोति? आमन्ता. वेदनाक्खन्धो सञ्ञाक्खन्धो चित्तविप्पयुत्तोति? न हेवं वत्तब्बे…पे….
कामरागानुसयो ¶ सङ्खारक्खन्धपरियापन्नो चित्तविप्पयुत्तोति? आमन्ता. कामरागो सङ्खारक्खन्धपरियापन्नो चित्तविप्पयुत्तोति? न हेवं वत्तब्बे…पे… कामरागो सङ्खारक्खन्धपरियापन्नो चित्तसम्पयुत्तोति? आमन्ता. कामरागानुसयो सङ्खारक्खन्धपरियापन्नो चित्तसम्पयुत्तोति? न हेवं वत्तब्बे…पे….
कामरागानुसयो सङ्खारक्खन्धपरियापन्नो चित्तविप्पयुत्तो, कामरागो सङ्खारक्खन्धपरियापन्नो ¶ चित्तसम्पयुत्तोति? आमन्ता. सङ्खारक्खन्धो एकदेसो चित्तसम्पयुत्तो एकदेसो चित्तविप्पयुत्तोति? न हेवं वत्तब्बे…पे….
सङ्खारक्खन्धो एकदेसो चित्तसम्पयुत्तो एकदेसो चित्तविप्पयुत्तोति? आमन्ता. वेदनाक्खन्धो सञ्ञाक्खन्धो एकदेसो चित्तसम्पयुत्तो एकदेसो चित्तविप्पयुत्तोति? न हेवं वत्तब्बे…पे….
६११. पटिघानुसयो मानानुसयो दिट्ठानुसयो विचिकिच्छानुसयो भवरागानुसयो अविज्जानुसयो चित्तविप्पयुत्तोति? आमन्ता. अविज्जा अविज्जोघो अविज्जायोगो अविज्जानीवरणं चित्तविप्पयुत्तन्ति? न हेवं वत्तब्बे…पे… अविज्जा ¶ अविज्जोघो अविज्जायोगो अविज्जानीवरणं चित्तसम्पयुत्तन्ति? आमन्ता. अविज्जानुसयो चित्तसम्पयुत्तोति? न हेवं वत्तब्बे…पे….
६१२. अविज्जानुसयो चित्तविप्पयुत्तोति? आमन्ता. कतमक्खन्धपरियापन्नोति? सङ्खारक्खन्धपरियापन्नोति. सङ्खारक्खन्धो चित्तविप्पयुत्तोति? न हेवं वत्तब्बे ¶ . सङ्खारक्खन्धो चित्तविप्पयुत्तोति? आमन्ता. वेदनाक्खन्धो सञ्ञाक्खन्धो चित्तविप्पयुत्तोति? न हेवं वत्तब्बे…पे….
अविज्जानुसयो सङ्खारक्खन्धपरियापन्नो चित्तविप्पयुत्तोति? आमन्ता. अविज्जा सङ्खारक्खन्धपरियापन्ना चित्तविप्पयुत्ताति? न हेवं वत्तब्बे…पे… अविज्जा सङ्खारक्खन्धपरियापन्ना चित्तसम्पयुत्ताति? आमन्ता. अविज्जानुसयो सङ्खारक्खन्धपरियापन्नो चित्तसम्पयुत्तोति? न हेवं वत्तब्बे…पे….
अविज्जानुसयो ¶ सङ्खारक्खन्धपरियापन्नो चित्तविप्पयुत्तो, अविज्जासङ्खारक्खन्धपरियापन्ना चित्तसम्पयुत्ताति? आमन्ता. सङ्खारक्खन्धो एकदेसो चित्तसम्पयुत्तो एकदेसो चित्तविप्पयुत्तोति? न हेवं वत्तब्बे.
सङ्खारक्खन्धो एकदेसो चित्तसम्पयुत्तो एकदेसो चित्तविप्पयुत्तोति? आमन्ता. वेदनाक्खन्धो ¶ सञ्ञाक्खन्धो एकदेसो चित्तसम्पयुत्तो एकदेसो चित्तविप्पयुत्तोति? न ¶ हेवं वत्तब्बे…पे….
६१३. न वत्तब्बं – ‘‘अनुसया चित्तविप्पयुत्ता’’ति? आमन्ता. पुथुज्जनो कुसलाब्याकते चित्ते वत्तमाने ‘‘सानुसयो’’ति वत्तब्बोति? आमन्ता. अनुसया तेन चित्तेन सम्पयुत्ताति? न हेवं वत्तब्बे. तेन हि अनुसया चित्तविप्पयुत्ताति. पुथुज्जनो कुसलाब्याकते चित्ते वत्तमाने ‘‘सरागो’’ति वत्तब्बोति? आमन्ता. रागो तेन चित्तेन सम्पयुत्तोति? न हेवं वत्तब्बे. तेन हि रागो चित्तविप्पयुत्तोति.
तिस्सोपि अनुसयकथा निट्ठिता.
११. एकादसमवग्गो
(१०९) ४. ञाणकथा
६१४. अञ्ञाणे ¶ विगते ञाणविप्पयुत्ते चित्ते वत्तमाने न वत्तब्बं – ‘‘ञाणी’’ति? आमन्ता. रागे विगते न वत्तब्बं – ‘‘वीतरागो’’ति? न हेवं वत्तब्बे…पे… अञ्ञाणे विगते ञाणविप्पयुत्ते चित्ते वत्तमाने न वत्तब्बं – ‘‘ञाणी’’ति? आमन्ता. दोसे विगते… मोहे विगते… किलेसे विगते न वत्तब्बं – ‘‘निक्किलेसो’’ति? न हेवं वत्तब्बे…पे….
रागे विगते वत्तब्बं – ‘‘वीतरागो’’ति? आमन्ता. अञ्ञाणे विगते ञाणविप्पयुत्ते चित्ते वत्तमाने वत्तब्बं – ‘‘ञाणी’’ति? न हेवं वत्तब्बे…पे… दोसे ¶ विगते… मोहे विगते… किलेसे विगते वत्तब्बं – ‘‘निक्किलेसो’’ति? आमन्ता. अञ्ञाणे विगते ञाणविप्पयुत्ते चित्ते वत्तमाने वत्तब्बं – ‘‘ञाणी’’ति? न हेवं वत्तब्बे…पे….
६१५. अञ्ञाणे ¶ विगते ञाणविप्पयुत्ते चित्ते वत्तमाने वत्तब्बं – ‘‘ञाणी’’ति? आमन्ता ¶ . अतीतेन ञाणेन ञाणी निरुद्धेन विगतेन पटिपस्सद्धेन ञाणेन ञाणीति? न हेवं वत्तब्बे…पे….
ञाणकथा निट्ठिता.
११. एकादसमवग्गो
(११०) ५. ञाणं चित्तविप्पयुत्तन्तिकथा
६१६. ञाणं ¶ चित्तविप्पयुत्तन्ति? आमन्ता. रूपं निब्बानं चक्खायतनं…पे… फोट्ठब्बायतनन्ति? न हेवं वत्तब्बे…पे… ञाणं चित्तविप्पयुत्तन्ति? आमन्ता. पञ्ञा पञ्ञिन्द्रियं पञ्ञाबलं सम्मादिट्ठि धम्मविचयसम्बोज्झङ्गो चित्तविप्पयुत्तोति? न हेवं वत्तब्बे…पे… पञ्ञा पञ्ञिन्द्रियं पञ्ञाबलं सम्मादिट्ठि धम्मविचयसम्बोज्झङ्गो चित्तसम्पयुत्तोति? आमन्ता. ञाणं चित्तसम्पयुत्तन्ति? न हेवं वत्तब्बे…पे….
ञाणं चित्तविप्पयुत्तन्ति? आमन्ता. कतमक्खन्धपरियापन्नन्ति ¶ ? सङ्खारक्खन्धपरियापन्नन्ति. सङ्खारक्खन्धो चित्तविप्पयुत्तोति? न हेवं वत्तब्बे…पे… सङ्खारक्खन्धो चित्तविप्पयुत्तोति? आमन्ता. वेदनाक्खन्धो सञ्ञाक्खन्धो चित्तविप्पयुत्तोति? न हेवं वत्तब्बे…पे… ञाणं सङ्खारक्खन्धपरियापन्नं चित्तविप्पयुत्तन्ति? आमन्ता. पञ्ञा सङ्खारक्खन्धपरियापन्ना चित्तविप्पयुत्ताति? न हेवं वत्तब्बे…पे… पञ्ञा सङ्खारक्खन्धपरियापन्ना चित्तसम्पयुत्ताति? आमन्ता. ञाणं सङ्खारक्खन्धपरियापन्नं चित्तसम्पयुत्तन्ति? न हेवं वत्तब्बे…पे… ञाणं सङ्खारक्खन्धपरियापन्नं चित्तविप्पयुत्तं, पञ्ञा सङ्खारक्खन्धपरियापन्ना ¶ चित्तसम्पयुत्ताति? आमन्ता. सङ्खारक्खन्धो एकदेसो चित्तसम्पयुत्तो एकदेसो चित्तविप्पयुत्तोति? न हेवं वत्तब्बे…पे… सङ्खारक्खन्धो एकदेसो चित्तसम्पयुत्तो एकदेसो चित्तविप्पयुत्तोति? आमन्ता. वेदनाक्खन्धो सञ्ञाक्खन्धो एकदेसो चित्तसम्पयुत्तो एकदेसो चित्तविप्पयुत्तोति? न हेवं वत्तब्बे…पे….
६१७. न ¶ वत्तब्बं – ‘‘ञाणं चित्तविप्पयुत्त’’न्ति? आमन्ता. अरहा चक्खुविञ्ञाणसमङ्गी ‘‘ञाणी’’ति वत्तब्बोति? आमन्ता. ञाणं तेन चित्तेन सम्पयुत्तन्ति? न ¶ हेवं वत्तब्बे. तेन हि ञाणं चित्तविप्पयुत्तन्ति.
अरहा ¶ चक्खुविञ्ञाणसमङ्गी ‘‘पञ्ञवा’’ति वत्तब्बोति [सकवादीपुच्छा विय दिस्सति]? आमन्ता. पञ्ञा तेन चित्तेन सम्पयुत्ताति? न हेवं वत्तब्बे. तेन हि पञ्ञा चित्तविप्पयुत्ताति.
ञाणं चित्तविप्पयुत्तन्तिकथा निट्ठिता.
११. एकादसमवग्गो
(१११) ६. इदं दुक्खन्तिकथा
६१८. ‘‘इदं दुक्ख’’न्ति वाचं भासतो ‘‘इदं दुक्ख’’न्ति ञाणं पवत्ततीति? आमन्ता. ‘‘अयं दुक्खसमुदयो’’ति वाचं भासतो ‘‘अयं दुक्खसमुदयो’’ति ञाणं पवत्ततीति? न हेवं वत्तब्बे…पे… ‘‘इदं दुक्ख’’न्ति वाचं भासतो ‘‘इदं दुक्ख’’न्ति ञाणं पवत्ततीति? आमन्ता. ‘‘अयं दुक्खनिरोधो’’ति वाचं भासतो ‘‘अयं दुक्खनिरोधो’’ति ञाणं पवत्ततीति? न ¶ हेवं वत्तब्बे…पे… ‘‘इदं दुक्ख’’न्ति वाचं भासतो ‘‘इदं दुक्ख’’न्ति ञाणं पवत्ततीति? आमन्ता. ‘‘अयं मग्गो’’ति वाचं भासतो ‘‘अयं मग्गो’’ति ञाणं पवत्ततीति? न हेवं वत्तब्बे…पे….
‘‘अयं समुदयो’’ति वाचं भासतो न च ‘‘अयं समुदयो’’ति ञाणं पवत्ततीति? आमन्ता. ‘‘इदं दुक्ख’’न्ति वाचं भासतो न च ‘‘इदं दुक्ख’’न्ति ञाणं पवत्ततीति? न हेवं वत्तब्बे…पे… ‘‘अयं ¶ निरोधो’’ति… ‘‘अयं मग्गो’’ति वाचं भासतो न च ‘‘अयं मग्गो’’ति ञाणं पवत्ततीति? आमन्ता. ‘‘इदं दुक्ख’’न्ति वाचं भासतो न च ‘‘इदं दुक्ख’’न्ति ञाणं पवत्ततीति? न हेवं वत्तब्बे…पे….
६१९. ‘‘इदं ¶ दुक्ख’’न्ति वाचं भासतो ‘‘इदं दुक्ख’’न्ति ञाणं पवत्ततीति? आमन्ता. ‘‘रूपं अनिच्च’’न्ति वाचं भासतो ‘‘रूपं अनिच्च’’न्ति ञाणं पवत्ततीति? न हेवं वत्तब्बे…पे… ‘‘इदं दुक्ख’’न्ति वाचं भासतो ‘‘इदं दुक्ख’’न्ति ञाणं पवत्ततीति? आमन्ता. वेदना… सञ्ञा… सङ्खारा… ‘‘विञ्ञाणं अनिच्च’’न्ति वाचं भासतो ‘‘विञ्ञाणं अनिच्च’’न्ति ञाणं पवत्ततीति? न हेवं वत्तब्बे…पे….
‘‘इदं ¶ दुक्ख’’न्ति वाचं भासतो ‘‘इदं दुक्ख’’न्ति ञाणं पवत्ततीति? आमन्ता. ‘‘रूपं अनत्ता’’ति वाचं भासतो ‘‘रूपं अनत्ता’’ति ञाणं पवत्ततीति? न हेवं वत्तब्बे…पे… ‘‘इदं दुक्ख’’न्ति वाचं भासतो ‘‘इदं दुक्ख’’न्ति ञाणं पवत्ततीति? आमन्ता. वेदना ¶ … सञ्ञा… सङ्खारा… ‘‘विञ्ञाणं अनत्ता’’ति वाचं भासतो ‘‘विञ्ञाणं अनत्ता’’ति ञाणं पवत्ततीति? न हेवं वत्तब्बे…पे….
‘‘रूपं ¶ अनिच्च’’न्ति वाचं भासतो न च ‘‘रूपं अनिच्च’’न्ति ञाणं पवत्ततीति? आमन्ता. ‘‘इदं दुक्ख’’न्ति वाचं भासतो न च ‘‘इदं दुक्ख’’न्ति ञाणं पवत्ततीति? न हेवं वत्तब्बे…पे… वेदना… सञ्ञा… सङ्खारा… ‘‘विञ्ञाणं अनिच्च’’न्ति वाचं भासतो न च ‘‘विञ्ञाणं अनिच्च’’न्ति ञाणं पवत्ततीति? आमन्ता. ‘‘इदं दुक्ख’’न्ति वाचं भासतो न च ‘‘इदं दुक्ख’’न्ति ञाणं पवत्ततीति? न हेवं वत्तब्बे…पे….
‘‘रूपं अनत्ता’’ति वाचं भासतो न च ‘‘रूपं अनत्ता’’ति ञाणं पवत्ततीति? आमन्ता. ‘‘इदं दुक्ख’’न्ति वाचं भासतो न च ‘‘इदं दुक्ख’’न्ति ञाणं पवत्ततीति? न हेवं वत्तब्बे …पे… वेदना… सञ्ञा… सङ्खारा… ‘‘विञ्ञाणं अनत्ता’’ति वाचं भासतो न च ‘‘विञ्ञाणं अनत्ता’’ति ञाणं पवत्ततीति? आमन्ता. ‘‘इदं दुक्ख’’न्ति वाचं भासतो न च ‘‘दुक्ख’’न्ति ञाणं पवत्ततीति? न हेवं वत्तब्बे…पे….
६२०. ‘‘इदं दुक्ख’’न्ति वाचं भासतो ‘‘इदं दुक्ख’’न्ति ञाणं पवत्ततीति? आमन्ता. ‘‘इ’’ति [ईति (स्या. पी.)] च ‘‘द’’न्ति च ‘‘दु’’ति [दूति (स्या. पी.)] च ‘‘ख’’न्ति च ञाणं पवत्ततीति? न हेवं वत्तब्बे…पे….
इदं दुक्खन्तिकथा निट्ठिता.
११. एकादसमवग्गो
(११२) ७. इद्धिबलकथा
६२१. इद्धिबलेन ¶ ¶ ¶ समन्नागतो कप्पं तिट्ठेय्याति? आमन्ता. इद्धिमयिको सो आयु, इद्धिमयिका सा गति, इद्धिमयिको सो अत्तभावप्पटिलाभोति? न हेवं वत्तब्बे…पे….
इद्धिबलेन ¶ समन्नागतो कप्पं तिट्ठेय्याति? आमन्ता. अतीतं कप्पं तिट्ठेय्य, अनागतं कप्पं तिट्ठेय्याति? न हेवं वत्तब्बे…पे… इद्धिबलेन समन्नागतो कप्पं तिट्ठेय्याति? आमन्ता. द्वे कप्पे तिट्ठेय्य, तयो कप्पे तिट्ठेय्य, चत्तारो कप्पे तिट्ठेय्याति? न हेवं वत्तब्बे…पे… इद्धिबलेन समन्नागतो कप्पं तिट्ठेय्याति? आमन्ता. सति जीविते जीवितावसेसे तिट्ठेय्य, असति जीविते जीवितावसेसे तिट्ठेय्याति? सति जीविते जीवितावसेसे तिट्ठेय्याति. हञ्चि सति जीविते जीवितावसेसे तिट्ठेय्य, नो च वत रे वत्तब्बे – ‘‘इद्धिबलेन समन्नागतो कप्पं तिट्ठेय्या’’ति. असति जीविते जीवितावसेसे तिट्ठेय्याति, मतो तिट्ठेय्य, कालङ्कतो तिट्ठेय्याति? न हेवं वत्तब्बे…पे….
६२२. इद्धिबलेन समन्नागतो कप्पं तिट्ठेय्याति? आमन्ता. उप्पन्नो फस्सो मा निरुज्झीति लब्भा इद्धिया पग्गहेतुन्ति? न हेवं वत्तब्बे…पे… उप्पन्ना वेदना…पे… उप्पन्ना सञ्ञा ¶ …पे… उप्पन्ना चेतना…पे… उप्पन्नं चित्तं… उप्पन्ना सद्धा… उप्पन्नं वीरियं… उप्पन्ना सति… उप्पन्नो समाधि ¶ …पे… उप्पन्ना पञ्ञा मा निरुज्झीति लब्भा इद्धिया पग्गहेतुन्ति? न हेवं वत्तब्बे…पे….
इद्धिबलेन समन्नागतो कप्पं तिट्ठेय्याति? आमन्ता. रूपं निच्चं होतूति लब्भा इद्धिया पग्गहेतुन्ति? न हेवं वत्तब्बे…पे… वेदना…पे… सञ्ञा… सङ्खारा… विञ्ञाणं निच्चं होतूति लब्भा इद्धिया पग्गहेतुन्ति? न हेवं वत्तब्बे…पे….
इद्धिबलेन समन्नागतो कप्पं तिट्ठेय्याति? आमन्ता. जातिधम्मा सत्ता मा जायिंसूति लब्भा ¶ इद्धिया पग्गहेतुन्ति? न हेवं वत्तब्बे…पे… जराधम्मा सत्ता मा जीरिंसूति…पे… ब्याधिधम्मा सत्ता मा ब्याधियिंसूति…पे… मरणधम्मा सत्ता मा मीयिंसूति लब्भा इद्धिया पग्गहेतुन्ति? न हेवं वत्तब्बे…पे….
६२३. न वत्तब्बं – ‘‘इद्धिबलेन समन्नागतो कप्पं तिट्ठेय्या’’ति? आमन्ता. ननु वुत्तं भगवता – ‘‘यस्स कस्सचि, आनन्द, चत्तारो इद्धिपादा भाविता बहुलीकता यानीकता वत्थुकता अनुट्ठिता परिचिता सुसमारद्धा, सो आकङ्खमानो कप्पं वा तिट्ठेय्य कप्पावसेसं वा’’ति [दी. नि. २.१६६; सं. नि. ५.८२२; उदा. ५१]! अत्थेव ¶ सुत्तन्तोति? आमन्ता. तेन हि इद्धिबलेन समन्नागतो कप्पं तिट्ठेय्याति.
६२४. इद्धिबलेन ¶ समन्नागतो कप्पं तिट्ठेय्याति? आमन्ता. ननु वुत्तं भगवता – ‘‘चतुन्नं, भिक्खवे, धम्मानं नत्थि कोचि पाटिभोगो समणो वा ब्राह्मणो वा देवो वा मारो वा ब्रह्मा वा कोचि वा लोकस्मिं! कतमेसं चतुन्नं? जराधम्मो ‘‘मा जीरी’’ति नत्थि कोचि पाटिभोगो ¶ समणो वा ब्राह्मणो वा देवो वा मारो वा ब्रह्मा वा कोचि वा लोकस्मिं. ब्याधिधम्मो ‘‘मा ब्याधियी’’ति…पे… मरणधम्मो ‘‘मा मीयी’’ति…पे… यानि खो पन तानि पुब्बे कतानि पापकानि कम्मानि संकिलेसिकानि पोनोब्भविकानि [पोनोभविकानि (सी. पी.)] सदरानि [निस्सारानि (सी. पी. क.), दुक्खुद्रयानि (स्या.)] दुक्खविपाकानि आयतिं जातिजरामरणियानि तेसं विपाको ‘‘मा निब्बत्ती’’ति नत्थि कोचि पाटिभोगो समणो वा ब्राह्मणो वा देवो वा मारो वा ब्रह्मा वा कोचि वा लोकस्मिं. इमेसं खो, भिक्खवे, चतुन्नं धम्मानं नत्थि कोचि पाटिभोगो समणो वा ब्राह्मणो वा देवो वा मारो वा ब्रह्मा वा कोचि वा लोकस्मि’’न्ति [अ. नि. ४.१८२]. अत्थेव सुत्तन्तोति? आमन्ता. तेन हि न वत्तब्बं – ‘‘इद्धिबलेन समन्नागतो कप्पं तिट्ठेय्या’’ति.
इद्धिबलकथा निट्ठिता.
११. एकादसमवग्गो
(११३) ८. समाधिकथा
६२५. चित्तसन्तति ¶ समाधीति? आमन्ता. अतीता चित्तसन्तति समाधीति? न हेवं वत्तब्बे ¶ …पे… चित्तसन्तति समाधीति? आमन्ता. अनागता चित्तसन्तति समाधीति? न हेवं वत्तब्बे…पे… चित्तसन्तति समाधीति? आमन्ता. ननु अतीतं निरुद्धं अनागतं अजातन्ति? आमन्ता. हञ्चि अतीतं निरुद्धं अनागतं अजातं, नो च वत रे वत्तब्बे – ‘‘चित्तसन्तति समाधी’’ति.
६२६. एकचित्तक्खणिको ¶ समाधीति? आमन्ता. चक्खुविञ्ञाणसमङ्गी समापन्नोति? न हेवं वत्तब्बे…पे… सोतविञ्ञाणसमङ्गी…पे… घानविञ्ञाणसमङ्गी… जिव्हाविञ्ञाणसमङ्गी… कायविञ्ञाणसमङ्गी…पे… अकुसलचित्तसमङ्गी ¶ …पे… रागसहगतचित्तसमङ्गी…पे… दोससहगतचित्तसमङ्गी…पे… मोहसहगतचित्तसमङ्गी…पे… अनोत्तप्पसहगतचित्तसमङ्गी समापन्नोति? न हेवं वत्तब्बे…पे….
चित्तसन्तति समाधीति? आमन्ता. अकुसलचित्तसन्तति समाधीति? न हेवं वत्तब्बे…पे… रागसहगता…पे… दोससहगता…पे… मोहसहगता…पे… अनोत्तप्पसहगता चित्तसन्तति समाधीति? न हेवं वत्तब्बे…पे….
न वत्तब्बं – ‘‘चित्तसन्तति समाधी’’ति? आमन्ता. ननु वुत्तं ¶ भगवता – ‘‘अहं खो, आवुसो निगण्ठा, पहोमि अनिञ्जमानो कायेन, अभासमानो वाचं, सत्त रत्तिन्दिवानि [रत्तिदिवानि (क.)] एकन्तसुखं पटिसंवेदी विहरितु’’न्ति [म. नि. १.१८०]! अत्थेव सुत्तन्तोति? आमन्ता. तेन हि चित्तसन्तति समाधीति.
समाधिकथा निट्ठिता.
११. एकादसमवग्गो
(११४) ९. धम्मट्ठितताकथा
६२७. धम्मट्ठितता परिनिप्फन्नाति? आमन्ता. ताय ठितता परिनिप्फन्नाति? न हेवं वत्तब्बे…पे… ताय ठितता परिनिप्फन्नाति? आमन्ता. ताय तायेव नत्थि दुक्खस्सन्तकिरिया ¶ , नत्थि वट्टुपच्छेदो, नत्थि अनुपादापरिनिब्बानन्ति? न हेवं वत्तब्बे…पे….
रूपस्स ¶ ठितता परिनिप्फन्नाति? आमन्ता. ताय ठितता परिनिप्फन्नाति? न हेवं वत्तब्बे…पे… ताय ठितता परिनिप्फन्नाति? आमन्ता. ताय तायेव नत्थि दुक्खस्सन्तकिरिया, नत्थि वट्टुपच्छेदो, नत्थि अनुपादापरिनिब्बानन्ति? न हेवं वत्तब्बे…पे….
वेदनाय ¶ ठितता…पे… सञ्ञाय ठितता…पे… सङ्खारानं ठितता…पे… विञ्ञाणस्स ठितता परिनिप्फन्नाति? आमन्ता. ताय ठितता परिनिप्फन्नाति? न हेवं वत्तब्बे…पे… ताय ठितता परिनिप्फन्नाति? आमन्ता. ताय ¶ तायेव नत्थि दुक्खस्सन्तकिरिया, नत्थि वट्टुपच्छेदो, नत्थि अनुपादापरिनिब्बानन्ति? न हेवं वत्तब्बे…पे….
धम्मट्ठितताकथा निट्ठिता.
११. एकादसमवग्गो
(११५) १०. अनिच्चताकथा
६२८. अनिच्चता परिनिप्फन्नाति? आमन्ता. ताय अनिच्चताय अनिच्चता परिनिप्फन्नाति? न हेवं वत्तब्बे…पे… ताय अनिच्चताय अनिच्चता परिनिप्फन्नाति? आमन्ता. ताय तायेव नत्थि दुक्खस्सन्तकिरिया, नत्थि वट्टुपच्छेदो, नत्थि अनुपादापरिनिब्बानन्ति? न हेवं वत्तब्बे.
जरा परिनिप्फन्नाति? आमन्ता. ताय जराय जरा परिनिप्फन्नाति? न ¶ हेवं वत्तब्बे…पे… ताय जराय जरा परिनिप्फन्नाति? आमन्ता. ताय तायेव नत्थि दुक्खस्सन्तकिरिया ¶ , नत्थि वट्टुपच्छेदो, नत्थि अनुपादापरिनिब्बानन्ति? न हेवं वत्तब्बे…पे….
मरणं परिनिप्फन्नन्ति? आमन्ता. तस्स मरणस्स मरणं परिनिप्फन्नन्ति? न हेवं वत्तब्बे. तस्स मरणस्स मरणं परिनिप्फन्नन्ति? आमन्ता. तस्स तस्सेव नत्थि दुक्खस्सन्तकिरिया, नत्थि वट्टुपच्छेदो, नत्थि अनुपादापरिनिब्बानन्ति? न ¶ हेवं वत्तब्बे…पे….
६२९. रूपं परिनिप्फन्नं, रूपस्स अनिच्चता अत्थीति? आमन्ता. अनिच्चता परिनिप्फन्ना, अनिच्चताय अनिच्चता अत्थीति? न हेवं वत्तब्बे…पे… रूपं परिनिप्फन्नं, रूपस्स जरा अत्थीति? आमन्ता. जरा परिनिप्फन्ना, जराय जरा अत्थीति? न हेवं वत्तब्बे…पे….
रूपं परिनिप्फन्नं, रूपस्स भेदो अत्थि, अन्तरधानं अत्थीति? आमन्ता. मरणं परिनिप्फन्नं, मरणस्स भेदो अत्थि, अन्तरधानं अत्थीति? न हेवं वत्तब्बे…पे….
वेदना ¶ …पे… सञ्ञा… सङ्खारा…पे… विञ्ञाणं परिनिप्फन्नं, विञ्ञाणस्स अनिच्चता अत्थीति? आमन्ता. अनिच्चता परिनिप्फन्ना, अनिच्चताय अनिच्चता अत्थीति? न हेवं वत्तब्बे …पे… विञ्ञाणं परिनिप्फन्नं, विञ्ञाणस्स जरा अत्थीति? आमन्ता. जरा परिनिप्फन्ना, जराय जरा अत्थीति? न हेवं वत्तब्बे…पे….
विञ्ञाणं ¶ परिनिप्फन्नं, विञ्ञाणस्स भेदो अत्थि, अन्तरधानं अत्थीति? आमन्ता. मरणं परिनिप्फन्नं, मरणस्स भेदो अत्थि, अन्तरधानं अत्थीति? न हेवं वत्तब्बे…पे….
अनिच्चताकथा निट्ठिता.
एकादसमवग्गो.
तस्सुद्दानं –
अनुसया ¶ अब्याकता, अहेतुका, चित्तविप्पयुत्ता, अञ्ञाणे ¶ विगते ञाणी, ञाणं चित्तविप्पयुत्तं, यत्थ सद्दे [यत्थ सद्दो (सी.), यथासद्दं (?)] ञाणं पवत्तति, इद्धिबलेन समन्नागतो कप्पं तिट्ठेय्य, चित्तसन्तति समाधि, धम्मट्ठितता, अनिच्चताति.
१२. द्वादसमवग्गो
(११६) १. संवरो कम्मन्तिकथा
६३०. संवरो ¶ कम्मन्ति? आमन्ता. चक्खुन्द्रियसंवरो चक्खुकम्मन्ति? न हेवं वत्तब्बे…पे… सोतिन्द्रियसंवरो…पे… घानिन्द्रियसंवरो…पे… जिव्हिन्द्रियसंवरो…पे… कायिन्द्रियसंवरो कायकम्मन्ति? न हेवं वत्तब्बे…पे….
कायिन्द्रियसंवरो कायकम्मन्ति? आमन्ता. चक्खुन्द्रियसंवरो चक्खुकम्मन्ति? न हेवं वत्तब्बे…पे… कायिन्द्रियसंवरो कायकम्मन्ति? आमन्ता. सोतिन्द्रियसंवरो…पे… घानिन्द्रियसंवरो…पे… जिव्हिन्द्रियसंवरो जिव्हाकम्मन्ति? न हेवं वत्तब्बे…पे… मनिन्द्रियसंवरो मनोकम्मन्ति? न हेवं वत्तब्बे…पे….
मनिन्द्रियसंवरो मनोकम्मन्ति? आमन्ता. चक्खुन्द्रियसंवरो चक्खुकम्मन्ति? न हेवं वत्तब्बे…पे… मनिन्द्रियसंवरो मनोकम्मन्ति? आमन्ता. सोतिन्द्रियसंवरो ¶ …पे… घानिन्द्रियसंवरो… जिव्हिन्द्रियसंवरो…पे… कायिन्द्रियसंवरो कायकम्मन्ति? न हेवं वत्तब्बे…पे….
६३१. असंवरो कम्मन्ति? आमन्ता. चक्खुन्द्रियअसंवरो चक्खुकम्मन्ति ¶ ? न हेवं वत्तब्बे…पे… सोतिन्द्रियअसंवरो…पे… घानिन्द्रियअसंवरो…पे… जिव्हिन्द्रियअसंवरो… कायिन्द्रियअसंवरो कायकम्मन्ति? न ¶ हेवं वत्तब्बे…पे….
कायिन्द्रियअसंवरो ¶ कायकम्मन्ति? आमन्ता. चक्खुन्द्रियअसंवरो चक्खुकम्मन्ति? न हेवं वत्तब्बे…पे… कायिन्द्रियअसंवरो कायकम्मन्ति? आमन्ता. सोतिन्द्रियअसंवरो…पे… घानिन्द्रियअसंवरो…पे… जिव्हिन्द्रियअसंवरो जिव्हाकम्मन्ति? न हेवं वत्तब्बे…पे… मनिन्द्रियअसंवरो मनोकम्मन्ति? न हेवं वत्तब्बे…पे….
मनिन्द्रियअसंवरो मनोकम्मन्ति? आमन्ता. चक्खुन्द्रियअसंवरो चक्खुकम्मन्ति? न हेवं वत्तब्बे…पे… मनिन्द्रियअसंवरो मनोकम्मन्ति? आमन्ता. सोतिन्द्रियअसंवरो…पे… घानिन्द्रियअसंवरो…पे… जिव्हिन्द्रियअसंवरो…पे… कायिन्द्रियअसंवरो कायकम्मन्ति? न हेवं वत्तब्बे…पे….
६३२. न वत्तब्बं – ‘‘संवरोपि असंवरोपि कम्म’’न्ति? आमन्ता. ननु वुत्तं भगवता – ‘‘इध, भिक्खवे, भिक्खु चक्खुना रूपं दिस्वा निमित्तग्गाही होति…पे… न निमित्तग्गाही होति, सोतेन सद्दं सुत्वा…पे… मनसा धम्मं विञ्ञाय निमित्तग्गाही होति…पे… न निमित्तग्गाही होती’’ति! अत्थेव सुत्तन्तोति? आमन्ता. तेन हि संवरोपि असंवरोपि कम्मन्ति.
संवरो कम्मन्तिकथा निट्ठिता.
१२. द्वादसमवग्गो
(११७) २. कम्मकथा
६३३. सब्बं ¶ कम्मं सविपाकन्ति? आमन्ता. सब्बा ¶ चेतना सविपाकाति? न हेवं वत्तब्बे…पे… सब्बा चेतना सविपाकाति? आमन्ता. विपाकाब्याकता चेतना सविपाकाति? न हेवं वत्तब्बे…पे… सब्बा चेतना सविपाकाति ¶ ? आमन्ता. किरियाब्याकता चेतना सविपाकाति? न हेवं वत्तब्बे…पे….
सब्बा ¶ चेतना सविपाकाति? आमन्ता. कामावचरा विपाकाब्याकता चेतना सविपाकाति? न हेवं वत्तब्बे…पे… सब्बा चेतना सविपाकाति? आमन्ता. रूपावचरा अरूपावचरा अपरियापन्ना विपाकाब्याकता चेतना सविपाकाति? न हेवं वत्तब्बे…पे….
सब्बा चेतना सविपाकाति? आमन्ता. कामावचरा किरियाब्याकता चेतना सविपाकाति? न हेवं वत्तब्बे…पे… सब्बा चेतना सविपाकाति? आमन्ता. रूपावचरा अरूपावचरा किरियाब्याकता चेतना सविपाकाति? न हेवं वत्तब्बे…पे….
६३४. विपाकाब्याकता चेतना अविपाकाति? आमन्ता. हञ्चि विपाकाब्याकता चेतना अविपाका, नो च वत रे वत्तब्बे – ‘‘सब्बा चेतना सविपाका’’ति.
किरियाब्याकता चेतना अविपाकाति? आमन्ता. हञ्चि किरियाब्याकता चेतना अविपाका, नो च वत रे वत्तब्बे – ‘‘सब्बा ¶ चेतना सविपाका’’ति.
कामावचरा रूपावचरा अरूपावचरा अपरियापन्ना विपाकाब्याकता चेतना अविपाकाति? आमन्ता ¶ . हञ्चि अपरियापन्ना विपाकाब्याकता चेतना अविपाका, नो च वत रे वत्तब्बे – ‘‘सब्बा चेतना सविपाका’’ति.
कामावचरा रूपावचरा अरूपावचरा किरियाब्याकता चेतना अविपाकाति? आमन्ता. हञ्चि अरूपावचरा किरियाब्याकता चेतना अविपाका, नो च वत रे वत्तब्बे – ‘‘सब्बा चेतना सविपाका’’ति.
६३५. न वत्तब्बं – ‘‘सब्बं कम्मं सविपाक’’न्ति? आमन्ता. ननु वुत्तं भगवता – ‘‘नाहं, भिक्खवे, सञ्चेतनिकानं कम्मानं कतानं उपचितानं अप्पटिसंविदित्वा ब्यन्तिभावं वदामि, तञ्च खो दिट्ठेव धम्मे उपपज्जे [उपपज्जं (अ. नि. १०.१७)] वा अपरे वा परियाये’’ति [अ. नि. १०.२१७]! अत्थेव सुत्तन्तोति? आमन्ता. तेन हि सब्बं कम्मं सविपाकन्ति.
कम्मकथा निट्ठिता.
१२. द्वादसमवग्गो
(११८) ३. सद्दो विपाकोतिकथा
६३६. सद्दो ¶ ¶ विपाकोति? आमन्ता. सुखवेदनियो दुक्खवेदनियो अदुक्खमसुखवेदनियो, सुखाय वेदनाय सम्पयुत्तो, दुक्खाय वेदनाय सम्पयुत्तो ¶ , अदुक्खमसुखाय वेदनाय सम्पयुत्तो, फस्सेन सम्पयुत्तो, वेदनाय सम्पयुत्तो, सञ्ञाय सम्पयुत्तो, चेतनाय सम्पयुत्तो, चित्तेन सम्पयुत्तो, सारम्मणो; अत्थि तस्स आवट्टना आभोगो समन्नाहारो मनसिकारो चेतना पत्थना पणिधीति? न हेवं वत्तब्बे…पे… ननु न सुखवेदनियो न दुक्खवेदनियो…पे… अनारम्मणो, नत्थि तस्स आवट्टना…पे… पणिधीति? आमन्ता. हञ्चि ¶ न सुखवेदनियो…पे… अनारम्मणो, नत्थि तस्स आवट्टना…पे… पणिधि, नो च वत रे वत्तब्बे – ‘‘सद्दो विपाको’’ति.
फस्सो विपाको, फस्सो सुखवेदनियो…पे… सारम्मणो, अत्थि तस्स आवट्टना…पे… पणिधीति? आमन्ता. सद्दो विपाको, सद्दो सुखवेदनियो…पे… सारम्मणो, अत्थि तस्स आवट्टना…पे… पणिधीति? न हेवं वत्तब्बे…पे….
सद्दो विपाको, सद्दो न सुखवेदनियो…पे… अनारम्मणो, नत्थि तस्स आवट्टना…पे… पणिधीति? आमन्ता. फस्सो विपाको, फस्सो न सुखवेदनियो, न दुक्खवेदनियो…पे… अनारम्मणो, नत्थि तस्स आवट्टना…पे… पणिधीति? न हेवं वत्तब्बे…पे….
६३७. न वत्तब्बं – ‘‘सद्दो विपाको’’ति? आमन्ता. ननु वुत्तं भगवता – ‘‘सो तस्स कम्मस्स कतत्ता उपचितत्ता उस्सन्नत्ता विपुलत्ता ब्रह्मस्सरो होति करविकभाणी’’ति [दीघनिकाये]! अत्थेव सुत्तन्तोति? आमन्ता ¶ . तेन हि सद्दो विपाकोति.
सद्दो विपाकोतिकथा निट्ठिता.
१२. द्वादसमवग्गो
(११९) ४. सळायतनकथा
६३८. चक्खायतनं ¶ ¶ विपाकोति? आमन्ता. सुखवेदनियं दुक्खवेदनियं…पे… सारम्मणं, अत्थि तस्स आवट्टना…पे… पणिधीति? न हेवं वत्तब्बे…पे… ननु न सुखवेदनियं…पे… अनारम्मणं, नत्थि तस्स आवट्टना…पे… पणिधीति? आमन्ता. हञ्चि ¶ न सुखवेदनियं…पे… अनारम्मणं, नत्थि तस्स आवट्टना…पे… पणिधि, नो च वत रे वत्तब्बे – ‘‘चक्खायतनं विपाको’’ति…पे….
फस्सो विपाको, फस्सो सुखवेदनियो…पे… सारम्मणो, अत्थि तस्स आवट्टना…पे… पणिधीति? आमन्ता. चक्खायतनं विपाको, चक्खायतनं सुखवेदनियं…पे… सारम्मणं, अत्थि तस्स आवट्टना…पे… पणिधीति? न हेवं वत्तब्बे…पे….
चक्खायतनं विपाको, चक्खायतनं न सुखवेदनियं…पे… अनारम्मणं, नत्थि तस्स आवट्टना…पे… पणिधीति? आमन्ता. फस्सो विपाको, फस्सो न सुखवेदनियो…पे… अनारम्मणो, नत्थि तस्स आवट्टना…पे… पणिधीति? न हेवं वत्तब्बे…पे….
६३९. सोतायतनं…पे… घानायतनं…पे… जिव्हायतनं…पे… कायायतनं ¶ विपाकोति? आमन्ता. सुखवेदनियं…पे… सारम्मणं, अत्थि तस्स आवट्टना…पे… पणिधीति? न हेवं वत्तब्बे …पे… ननु न सुखवेदनियं…पे… अनारम्मणं, नत्थि तस्स आवट्टना…पे… पणिधीति? आमन्ता. हञ्चि न सुखवेदनियं…पे… अनारम्मणं, नत्थि तस्स आवट्टना…पे… पणिधि, नो च वत रे वत्तब्बे – ‘‘कायायतनं विपाको’’ति.
फस्सो विपाको, फस्सो सुखवेदनियो…पे… सारम्मणो, अत्थि तस्स आवट्टना…पे… पणिधीति? आमन्ता. कायायतनं विपाको, कायायतनं सुखवेदनियं…पे… सारम्मणं, अत्थि तस्स आवट्टना…पे… पणिधीति? न हेवं वत्तब्बे ¶ …पे… कायायतनं विपाको, कायायतनं न सुखवेदनियं…पे… अनारम्मणं, नत्थि तस्स आवट्टना…पे… पणिधीति? आमन्ता ¶ . फस्सो विपाको, फस्सो न सुखवेदनियो…पे… अनारम्मणो, नत्थि तस्स आवट्टना…पे… पणिधीति? न हेवं वत्तब्बे…पे….
६४०. न ¶ वत्तब्बं – ‘‘सळायतनं विपाको’’ति? आमन्ता. ननु सळायतनं कम्मस्स कतत्ता उप्पन्नन्ति? आमन्ता. हञ्चि सळायतनं कम्मस्स कतत्ता उप्पन्नं, तेन वत रे वत्तब्बे – ‘‘सळायतनं विपाको’’ति.
सळायतनकथा निट्ठिता.
१२. द्वादसमवग्गो
(१२०) ५. सत्तक्खत्तुपरमकथा
६४१. सत्तक्खत्तुपरमो ¶ पुग्गलो सत्तक्खत्तुपरमतानियतोति? आमन्ता. माता जीविता वोरोपिता… पिता जीविता वोरोपितो… अरहा जीविता वोरोपितो… दुट्ठेन चित्तेन तथागतस्स लोहितं उप्पादितं… सङ्घो भिन्नोति? न हेवं वत्तब्बे…पे….
सत्तक्खत्तुपरमो पुग्गलो सत्तक्खत्तुपरमतानियतोति? आमन्ता. अभब्बो अन्तरा धम्मं अभिसमेतुन्ति? न हेवं वत्तब्बे…पे…. अभब्बो अन्तरा धम्मं अभिसमेतुन्ति? आमन्ता. माता जीविता वोरोपिता… पिता जीविता वोरोपितो… अरहा जीविता वोरोपितो… दुट्ठेन चित्तेन तथागतस्स लोहितं उप्पादितं… सङ्घो भिन्नोति? न हेवं वत्तब्बे…पे….
६४२. सत्तक्खत्तुपरमो पुग्गलो सत्तक्खत्तुपरमतानियतोति? आमन्ता. अत्थि सो नियमो ¶ येन नियमेन सत्तक्खत्तुपरमो पुग्गलो सत्तक्खत्तुपरमतानियतोति? न हेवं वत्तब्बे…पे… अत्थि ¶ ते सतिपट्ठाना…पे… सम्मप्पधाना… इद्धिपादा… इन्द्रिया… बला… बोज्झङ्गा येहि बोज्झङ्गेहि सत्तक्खत्तुपरमो पुग्गलो सत्तक्खत्तुपरमतानियतोति? न हेवं वत्तब्बे…पे….
६४३. नत्थि सो नियमो येन नियमेन सत्तक्खत्तुपरमो पुग्गलो सत्तक्खत्तुपरमतानियतोति? आमन्ता. हञ्चि नत्थि सो ¶ नियमो येन नियमेन सत्तक्खत्तुपरमो पुग्गलो सत्तक्खत्तुपरमतानियतो, नो च वत रे वत्तब्बे – ‘‘सत्तक्खत्तुपरमो पुग्गलो सत्तक्खत्तुपरमतानियतो’’ति.
नत्थि ¶ ते सतिपट्ठाना… बोज्झङ्गा येहि बोज्झङ्गेहि सत्तक्खत्तुपरमो पुग्गलो सत्तक्खत्तुपरमतानियतोति? आमन्ता. हञ्चि नत्थि ते बोज्झङ्गा येहि बोज्झङ्गेहि सत्तक्खत्तुपरमो पुग्गलो सत्तक्खत्तुपरमतानियतो, नो च वत रे वत्तब्बे – ‘‘सत्तक्खत्तुपरमो पुग्गलो सत्तक्खत्तुपरमतानियतो’’ति.
६४४. सत्तक्खत्तुपरमो पुग्गलो सत्तक्खत्तुपरमतानियतोति? आमन्ता. सकदागामिनियमेनाति? न हेवं वत्तब्बे…पे… अनागामिनियमेनाति? न हेवं वत्तब्बे…पे… अरहत्तनियमेनाति? न हेवं वत्तब्बे…पे….
कतमेन नियमेनाति? सोतापत्तिनियमेनाति. सत्तक्खत्तुपरमो पुग्गलो सत्तक्खत्तुपरमतानियतोति? आमन्ता. ये केचि सोतापत्तिनियामं ओक्कमन्ति, सब्बे ते सत्तक्खत्तुपरमतानियताति? न हेवं वत्तब्बे…पे….
६४५. न वत्तब्बं – ‘‘सत्तक्खत्तुपरमो पुग्गलो सत्तक्खत्तुपरमतानियतो’’ति? आमन्ता ¶ . ननु सो सत्तक्खत्तुपरमोति? आमन्ता. हञ्चि सो सत्तक्खत्तुपरमो, तेन वत रे वत्तब्बे – ‘‘सत्तक्खत्तुपरमो पुग्गलो सत्तक्खत्तुपरमतानियतो’’ति.
सत्तक्खत्तुपरमकथा निट्ठिता.
१२. द्वादसमवग्गो
(१२१) ६. कोलङ्कोलकथा
६४६. न ¶ ¶ वत्तब्बं – ‘‘कोलङ्कोलो पुग्गलो कोलङ्कोलतानियतो’’ति? आमन्ता. ननु सो कोलङ्कोलोति? आमन्ता. हञ्चि सो कोलङ्कोलो, तेन वत रे वत्तब्बे – ‘‘कोलङ्कोलो पुग्गलो कोलङ्कोलतानियतो’’ति.
कोलङ्कोलकथा निट्ठिता.
१२. द्वादसमवग्गो
(१२२) ७. एकबीजीकथा
६४७. न ¶ वत्तब्बं – ‘‘एकबीजी पुग्गलो एकबीजितानियतो’’ति? आमन्ता. ननु सो एकबीजीति? आमन्ता. हञ्चि सो एकबीजी, तेन वत रे वत्तब्बे – ‘‘एकबीजी पुग्गलो एकबीजितानियतो’’ति.
एकबीजीकथा निट्ठिता.
१२. द्वादसमवग्गो
(१२३) ८. जीविता वोरोपनकथा
६४८. दिट्ठिसम्पन्नो पुग्गलो सञ्चिच्च पाणं जीविता वोरोपेय्याति? आमन्ता. दिट्ठिसम्पन्नो पुग्गलो सञ्चिच्च मातरं जीविता वोरोपेय्य…पे… पितरं जीविता वोरोपेय्य ¶ …पे… अरहन्तं जीविता वोरोपेय्य…पे… दुट्ठेन चित्तेन तथागतस्स लोहितं उप्पादेय्य…पे… सङ्घं भिन्देय्याति? न ¶ हेवं वत्तब्बे…पे….
दिट्ठिसम्पन्नो पुग्गलो सञ्चिच्च पाणं जीविता वोरोपेय्याति? आमन्ता. दिट्ठिसम्पन्नो पुग्गलो सत्थरि अगारवोति? न हेवं वत्तब्बे…पे… धम्मे…पे… सङ्घे…पे… सिक्खाय ¶ अगारवोति? न हेवं वत्तब्बे…पे….
ननु दिट्ठिसम्पन्नो पुग्गलो सत्थरि सगारवोति? आमन्ता. हञ्चि दिट्ठिसम्पन्नो पुग्गलो सत्थरि सगारवो, नो च वत रे वत्तब्बे – ‘‘दिट्ठिसम्पन्नो पुग्गलो सञ्चिच्च पाणं जीविता वोरोपेय्या’’ति. ननु दिट्ठिसम्पन्नो पुग्गलो धम्मे…पे… सङ्घे…पे… सिक्खाय सगारवोति? आमन्ता. हञ्चि दिट्ठिसम्पन्नो पुग्गलो सिक्खाय सगारवो, नो च वत रे वत्तब्बे – ‘‘दिट्ठिसम्पन्नो पुग्गलो सञ्चिच्च पाणं जीविता वोरोपेय्या’’ति.
६४९. दिट्ठिसम्पन्नो पुग्गलो सत्थरि अगारवोति? आमन्ता. दिट्ठिसम्पन्नो पुग्गलो बुद्धथूपे ओहदेय्य ओमुत्तेय्य निट्ठुभेय्य बुद्धथूपे अपब्यामतो [असब्याकतो (सी. क.)] करेय्याति? न हेवं वत्तब्बे…पे….
दिट्ठिसम्पन्नो ¶ पुग्गलो सञ्चिच्च पाणं जीविता वोरोपेय्याति? आमन्ता. ननु वुत्तं भगवता – ‘‘सेय्यथापि, भिक्खवे, महासमुद्दो ठितधम्मो वेलं नातिवत्तति; एवमेव खो, भिक्खवे, यं मया सावकानं सिक्खापदं पञ्ञत्तं तं मम सावका जीवितहेतुपि नातिक्कमन्ती’’ति [चूळव. ३८५; अ. नि. ८.२०; उदा. ४५]! अत्थेव सुत्तन्तोति? आमन्ता ¶ . तेन हि न वत्तब्बं – ‘‘दिट्ठिसम्पन्नो पुग्गलो सञ्चिच्च पाणं जीविता वोरोपेय्या’’ति.
जीविता वोरोपनकथा निट्ठिता.
१२. द्वादसमवग्गो
(१२४) ९. दुग्गतिकथा
६५०. दिट्ठिसम्पन्नस्स ¶ ¶ पुग्गलस्स पहीना दुग्गतीति? आमन्ता. दिट्ठिसम्पन्नो पुग्गलो आपायिके रूपे रज्जेय्याति? आमन्ता. हञ्चि दिट्ठिसम्पन्नो पुग्गलो आपायिके रूपे रज्जेय्य, नो च वत रे वत्तब्बे – ‘‘दिट्ठिसम्पन्नस्स पुग्गलस्स पहीना दुग्गती’’ति.
दिट्ठिसम्पन्नस्स पुग्गलस्स पहीना दुग्गतीति? आमन्ता. दिट्ठिसम्पन्नो पुग्गलो आपायिके सद्दे…पे… गन्धे… रसे… फोट्ठब्बे…पे… अमनुस्सित्थिया तिरच्छानगतित्थिया नागकञ्ञाय मेथुनं धम्मं पटिसेवेय्य, अजेळकं पटिग्गण्हेय्य, कुक्कुटसूकरं पटिग्गण्हेय्य, हत्थिगवस्सवळवं पटिग्गण्हेय्य… तित्तिरवट्टकमोरकपिञ्जरं [… कपिञ्जलं (स्या. कं. पी.)] पटिग्गण्हेय्याति? आमन्ता. हञ्चि दिट्ठिसम्पन्नो पुग्गलो तित्तिरवट्टकमोरकपिञ्जरं पटिग्गण्हेय्य, नो च वत रे वत्तब्बे – ‘‘दिट्ठिसम्पन्नस्स पुग्गलस्स पहीना दुग्गती’’ति.
६५१. दिट्ठिसम्पन्नस्स पुग्गलस्स पहीना दुग्गति, दिट्ठिसम्पन्नो पुग्गलो आपायिके रूपे रज्जेय्याति? आमन्ता. अरहतो पहीना दुग्गति, अरहा आपायिके रूपे रज्जेय्याति? न हेवं वत्तब्बे…पे… दिट्ठिसम्पन्नस्स पुग्गलस्स पहीना दुग्गति, दिट्ठिसम्पन्नो पुग्गलो आपायिके सद्दे… गन्धे… रसे… फोट्ठब्बे…पे… तित्तिरवट्टकमोरकपिञ्जरं पटिग्गण्हेय्याति? आमन्ता ¶ ¶ . अरहतो ¶ पहीना दुग्गति, अरहा तित्तिरवट्टकमोरकपिञ्जरं पटिग्गण्हेय्याति? न हेवं वत्तब्बे…पे….
अरहतो पहीना दुग्गति, न च अरहा आपायिके रूपे रज्जेय्याति? आमन्ता. दिट्ठिसम्पन्नस्स पुग्गलस्स पहीना दुग्गति, न च दिट्ठिसम्पन्नो पुग्गलो आपायिके रूपे रज्जेय्याति? न हेवं वत्तब्बे…पे… अरहतो पहीना दुग्गति, न च अरहा आपायिके सद्दे…पे… गन्धे…पे… रसे…पे… फोट्ठब्बे…पे… अमनुस्सित्थिया तिरच्छानगतित्थिया नागकञ्ञाय मेथुनं धम्मं पटिसेवेय्य, अजेळकं पटिग्गण्हेय्य, कुक्कुटसूकरं पटिग्गण्हेय्य, हत्थिगवस्सवळवं पटिग्गण्हेय्य…पे… तित्तिरवट्टकमोरकपिञ्जरं पटिग्गण्हेय्याति? आमन्ता ¶ . दिट्ठिसम्पन्नस्स पुग्गलस्स पहीना दुग्गति, न च दिट्ठिसम्पन्नो पुग्गलो तित्तिरवट्टकमोरकपिञ्जरं पटिग्गण्हेय्याति? न हेवं वत्तब्बे…पे….
६५२. [अट्ठकथानुलोमं परवादीपुच्छालक्खणं. तथापायं पुच्छा सकवादिस्स, पुरिमायो च इमिस्सं दुग्गतिकथायं परवादिस्साति गहेतब्बा विय दिस्सन्ति] न वत्तब्बं – ‘‘दिट्ठिसम्पन्नस्स पुग्गलस्स पहीना दुग्गती’’ति? आमन्ता. दिट्ठिसम्पन्नो पुग्गलो निरयं उपपज्जेय्य…पे… तिरच्छानयोनिं उपपज्जेय्य… पेत्तिविसयं उपपज्जेय्याति? न हेवं वत्तब्बे. तेन हि दिट्ठिसम्पन्नस्स पुग्गलस्स पहीना दुग्गतीति.
दुग्गतिकथा निट्ठिता.
१२. द्वादसमवग्गो
(१२५) १०. सत्तमभविककथा
६५३. न ¶ ¶ वत्तब्बं ‘‘सत्तमभविकस्स पुग्गलस्स पहीना दुग्गती’’ति? आमन्ता. सत्तमभविको पुग्गलो निरयं उपपज्जेय्य, तिरच्छानयोनिं उपपज्जेय्य, पेत्तिविसयं उपपज्जेय्याति? न हेवं वत्तब्बे. तेन हि सत्तमभविकस्स पुग्गलस्स पहीना दुग्गतीति.
सत्तमभविककथा निट्ठिता.
द्वादसमवग्गो.
तस्सुद्दानं –
संवरो ¶ कम्मं तथेव असंवरो, सब्बकम्मं सविपाकं, सद्दो विपाको, सळायतनं विपाको, सत्तक्खत्तुपरमो पुग्गलो सत्तक्खत्तुपरमतानियतो, कोलङ्कोलपुग्गलो कोलङ्कोलतानियतो, एकबीजी पुग्गलो एकबीजितानियतो, दिट्ठिसम्पन्नो पुग्गलो सञ्चिच्च पाणं जीविता वोरोपेय्य, दिट्ठिसम्पन्नस्स पुग्गलस्स पहीना दुग्गति, तथेव सत्तमभविकस्साति.
१३. तेरसमवग्गो
(१२६) १. कप्पट्ठकथा
६५४. कप्पट्ठो ¶ ¶ कप्पं तिट्ठेय्याति? आमन्ता. कप्पो च सण्ठाति बुद्धो च लोके उप्पज्जतीति? न हेवं वत्तब्बे…पे…. कप्पट्ठो ¶ कप्पं तिट्ठेय्याति? आमन्ता. कप्पो च सण्ठाति सङ्घो च भिज्जतीति? न हेवं वत्तब्बे…पे… कप्पट्ठो कप्पं तिट्ठेय्याति? आमन्ता. कप्पो च सण्ठाति कप्पट्ठो च कप्पट्ठियं कम्मं करोतीति? न हेवं वत्तब्बे…पे… कप्पट्ठो कप्पं तिट्ठेय्याति? आमन्ता. कप्पो च सण्ठाति कप्पट्ठो च पुग्गलो कालं करोतीति? न हेवं वत्तब्बे…पे….
६५५. कप्पट्ठो कप्पं तिट्ठेय्याति? आमन्ता. अतीतं कप्पं तिट्ठेय्य, अनागतं कप्पं तिट्ठेय्याति? न हेवं वत्तब्बे…पे… कप्पट्ठो कप्पं तिट्ठेय्याति? आमन्ता. द्वे कप्पे तिट्ठेय्य… तयो कप्पे तिट्ठेय्य… चत्तारो कप्पे तिट्ठेय्याति? न हेवं वत्तब्बे…पे….
६५६. कप्पट्ठो कप्पं तिट्ठेय्याति? आमन्ता. कप्पट्ठो कप्पे डय्हन्ते कत्थ गच्छतीति? अञ्ञं लोकधातुं गच्छतीति. मतो गच्छति, वेहासं गच्छतीति? मतो गच्छतीति. कप्पट्ठियं कम्मं अपरापरियवेपक्कन्ति? न ¶ हेवं वत्तब्बे…पे… [वेहासं गच्छतीति (?) अयं हि परवादिस्स पटिञ्ञायेव, कथा. ६२१-६२३ नवमपन्तियं विय] वेहासं गच्छतीति? आमन्ता [वेहासं गच्छतीति (?) अयं हि परवादिस्स पटिञ्ञायेव, कथा. ६२१-६२३ नवमपन्तियं विय]. कप्पट्ठो इद्धिमाति? न हेवं वत्तब्बे…पे… कप्पट्ठो इद्धिमाति? आमन्ता. कप्पट्ठेन ¶ छन्दिद्धिपादो भावितो वीरियिद्धिपादो भावितो चित्तिद्धिपादो भावितो वीमंसिद्धिपादो भावितोति? न हेवं वत्तब्बे…पे….
६५७. न वत्तब्बं – ‘‘कप्पट्ठो कप्पं तिट्ठेय्या’’ति? आमन्ता. ननु वुत्तं भगवता –
‘‘आपायिको ¶ नेरयिको, कप्पट्ठो सङ्घभेदको;
वग्गरतो अधम्मट्ठो, योगक्खेमा पधंसति;
सङ्घं समग्गं भेत्वान [भिन्दित्वा (सी. क.)], कप्पं निरयम्हि पच्चती’’ति [चूळव. ३५४; अ. नि. १०.३९; इतिवु. १८].
अत्थेव ¶ सुत्तन्तोति? आमन्ता. तेन हि कप्पट्ठो कप्पं तिट्ठेय्याति.
कप्पट्ठकथा निट्ठिता.
१३. तेरसमवग्गो
(१२७) २. कुसलपटिलाभकथा
६५८. कप्पट्ठो कुसलं चित्तं न पटिलभेय्याति? आमन्ता. कप्पट्ठो दानं ददेय्याति? आमन्ता. हञ्चि कप्पट्ठो दानं ददेय्य, नो च वत रे वत्तब्बे – ‘‘कप्पट्ठो कुसलं चित्तं न पटिलभेय्या’’ति.
कप्पट्ठो कुसलं चित्तं न पटिलभेय्याति? आमन्ता. कप्पट्ठो चीवरं ददेय्य…पे… पिण्डपातं ददेय्य…पे… सेनासनं ददेय्य…पे… गिलानपच्चयभेसज्जपरिक्खारं ददेय्य ¶ … खादनीयं ददेय्य… भोजनीयं ददेय्य… पानीयं ददेय्य… चेतियं वन्देय्य… चेतिये मालं आरोपेय्य… गन्धं आरोपेय्य… विलेपनं आरोपेय्य…पे… चेतियं अभिदक्खिणं [पदक्खिणं (पी.)] करेय्याति? आमन्ता. हञ्चि कप्पट्ठो चेतियं अभिदक्खिणं करेय्य, नो च वत रे वत्तब्बे – ‘‘कप्पट्ठो कुसलं चित्तं न पटिलभेय्या’’ति…पे….
६५९. कप्पट्ठो ¶ ¶ कुसलं चित्तं पटिलभेय्याति? आमन्ता. ततो वुट्ठानं कुसलं चित्तं पटिलभेय्याति? आमन्ता. रूपावचरं…पे… अरूपावचरं…पे… लोकुत्तरं कुसलं चित्तं पटिलभेय्याति? न हेवं वत्तब्बे…पे….
कुसलपटिलाभकथा निट्ठिता.
१३. तेरसमवग्गो
(१२८) ३. अनन्तरापयुत्तकथा
६६०. अनन्तरापयुत्तो ¶ पुग्गलो सम्मत्तनियामं ओक्कमेय्याति? आमन्ता. मिच्छत्तनियामञ्च सम्मत्तनियामञ्च उभो ओक्कमेय्याति? न हेवं वत्तब्बे…पे… अनन्तरापयुत्तो पुग्गलो सम्मत्तनियामं ओक्कमेय्याति? आमन्ता. ननु तं कम्मं पयुत्तं कुक्कुच्चं उप्पादितं विप्पटिसारियं जनितन्ति? आमन्ता. हञ्चि तं कम्मं पयुत्तं कुक्कुच्चं उप्पादितं विप्पटिसारियं जनितं, नो च वत रे वत्तब्बे – ‘‘अनन्तरापयुत्तो पुग्गलो सम्मत्तनियामं ओक्कमेय्या’’ति.
६६१. अनन्तरापयुत्तो ¶ पुग्गलो अभब्बो सम्मत्तनियामं ओक्कमितुन्ति? आमन्ता. माता जीविता वोरोपिता… पिता जीविता वोरोपितो… अरहा जीविता वोरोपितो… दुट्ठेन चित्तेन तथागतस्स लोहितं उप्पादितं… सङ्घो भिन्नोति? न हेवं वत्तब्बे…पे….
अनन्तरापयुत्तो पुग्गलो तं कम्मं पटिसंहरित्वा कुक्कुच्चं पटिविनोदेत्वा विप्पटिसारियं ¶ पटिविनेत्वा [पटिविनोदेत्वा (सी. पी. क.)] अभब्बो सम्मत्तनियामं ओक्कमितुन्ति? आमन्ता. माता जीविता वोरोपिता… पिता जीविता वोरोपितो…पे… सङ्घो भिन्नोति? न हेवं वत्तब्बे…पे….
अनन्तरापयुत्तो पुग्गलो तं कम्मं पटिसंहरित्वा कुक्कुच्चं पटिविनोदेत्वा विप्पटिसारियं पटिविनेत्वा अभब्बो सम्मत्तनियामं ओक्कमितुन्ति? आमन्ता. ननु तं कम्मं पटिसंहटं कुक्कुच्चं पटिविनोदितं विप्पटिसारियं पटिविनीतन्ति? आमन्ता. हञ्चि तं कम्मं पटिसंहटं कुक्कुच्चं पटिविनोदितं विप्पटिसारियं ¶ पटिविनीतं, नो च वत रे वत्तब्बे – ‘‘अनन्तरापयुत्तो पुग्गलो तं कम्मं पटिसंहरित्वा कुक्कुच्चं पटिविनोदेत्वा विप्पटिसारियं पटिविनेत्वा अभब्बो सम्मत्तनियामं ओक्कमितु’’न्ति.
६६२. अनन्तरापयुत्तो पुग्गलो सम्मत्तनियामं ओक्कमेय्याति? आमन्ता. ननु तं कम्मं ¶ पयुत्तो आसीति? आमन्ता. हञ्चि तं कम्मं पयुत्तो आसि, नो च वत रे वत्तब्बे – ‘‘अनन्तरापयुत्तो पुग्गलो सम्मत्तनियामं ओक्कमेय्या’’ति.
अनन्तरापयुत्तकथा निट्ठिता.
१३. तेरसमवग्गो
(१२९) ४. नियतस्स नियामकथा
६६३. नियतो ¶ नियामं ओक्कमतीति? आमन्ता. मिच्छत्तनियतो सम्मत्तनियामं ओक्कमति, सम्मत्तनियतो मिच्छत्तनियामं ओक्कमतीति? न ¶ हेवं वत्तब्बे…पे….
नियतो नियामं ओक्कमतीति? आमन्ता. पुब्बे मग्गं भावेत्वा पच्छा नियामं ओक्कमतीति? न हेवं वत्तब्बे…पे… पुब्बे सोतापत्तिमग्गं भावेत्वा पच्छा सोतापत्तिनियामं ओक्कमतीति? न हेवं वत्तब्बे…पे… पुब्बे सकदागामि…पे… अनागामि…पे… अरहत्तमग्गं भावेत्वा पच्छा अरहत्तनियामं ओक्कमतीति? न हेवं वत्तब्बे…पे….
पुब्बे सतिपट्ठानं…पे… सम्मप्पधानं… इद्धिपादं… इन्द्रियं… बलं… बोज्झङ्गं भावेत्वा पच्छा नियामं ओक्कमतीति? न हेवं वत्तब्बे…पे….
६६४. न वत्तब्बं – ‘‘नियतो नियामं ओक्कमती’’ति? आमन्ता. भब्बो बोधिसत्तो ताय जातिया धम्मं नाभिसमेतुन्ति? न हेवं वत्तब्बे. तेन हि नियतो नियामं ओक्कमतीति.
नियतस्स नियामकथा निट्ठिता.
१३. तेरसमवग्गो
(१३०) ५. निवुतकथा
६६५. निवुतो ¶ ¶ नीवरणं जहतीति? आमन्ता. रत्तो रागं जहति, दुट्ठो दोसं जहति, मूळ्हो मोहं जहति, किलिट्ठो किलेसे जहतीति? न ¶ हेवं वत्तब्बे…पे… रागेन रागं जहति, दोसेन दोसं जहति, मोहेन मोहं जहति, किलेसेहि किलेसे जहतीति ¶ ? न हेवं वत्तब्बे…पे….
रागो चित्तसम्पयुत्तो, मग्गो चित्तसम्पयुत्तोति? आमन्ता. द्विन्नं फस्सानं…पे… द्विन्नं चित्तानं समोधानं होतीति? न हेवं वत्तब्बे…पे… रागो अकुसलो, मग्गो कुसलोति? आमन्ता. कुसलाकुसला सावज्जानवज्जा हीनपणीता कण्हसुक्कसप्पटिभागा धम्मा सम्मुखीभावं आगच्छन्तीति? न हेवं वत्तब्बे…पे….
६६६. कुसलाकुसला सावज्जानवज्जा हीनपणीता कण्हसुक्कसप्पटिभागा धम्मा सम्मुखीभावं आगच्छन्तीति? आमन्ता. ननु वुत्तं भगवता – ‘‘चत्तारिमानि, भिक्खवे, सुविदूरविदूरानि! कतमानि चत्तारि? नभञ्च, भिक्खवे, पथवी च – इदं पठमं सुविदूरविदूरं…पे… तस्मा सतं धम्मो असब्भि आरका’’ति. अत्थेव सुत्तन्तोति? आमन्ता. तेन हि न वत्तब्बं – ‘‘कुसलाकुसला…पे… सम्मुखीभावं आगच्छन्ती’’ति.
निवुतो नीवरणं जहतीति? आमन्ता. ननु वुत्तं भगवता – ‘‘सो एवं समाहिते चित्ते परिसुद्धे परियोदाते अनङ्गणे विगतूपक्किलेसे मुदुभूते कम्मनिये ठिते आनेञ्जप्पत्ते आसवानं खयञाणाय चित्तं अभिनिन्नामेती’’ति! अत्थेव सुत्तन्तोति? आमन्ता. तेन हि न वत्तब्बं – ‘‘निवुतो नीवरणं जहती’’ति…पे….
६६७. न वत्तब्बं – ‘‘निवुतो नीवरणं जहती’’ति? आमन्ता. ननु वुत्तं भगवता – ‘‘तस्स एवं जानतो एवं पस्सतो ¶ कामासवापि चित्तं विमुच्चति…पे… अविज्जासवापि ¶ चित्तं विमुच्चती’’ति! अत्थेव सुत्तन्तोति ¶ ? आमन्ता. तेन हि निवुतो नीवरणं जहतीति.
निवुतकथा निट्ठिता.
१३. तेरसमवग्गो
(१३१) ६. सम्मुखीभूतकथा
६६८. सम्मुखीभूतो ¶ संयोजनं जहतीति? आमन्ता. रत्तो रागं जहति, दुट्ठो दोसं जहति, मूळ्हो मोहं जहति, किलिट्ठो किलेसे जहतीति? न हेवं वत्तब्बे…पे… रागेन रागं जहति, दोसेन दोसं जहति, मोहेन मोहं जहति, किलेसेहि किलेसे जहतीति? न हेवं वत्तब्बे…पे….
रागो चित्तसम्पयुत्तो, मग्गो चित्तसम्पयुत्तोति? आमन्ता. द्विन्नं फस्सानं…पे… द्विन्नं चित्तानं समोधानं होतीति? न हेवं वत्तब्बे…पे… रागो अकुसलो, मग्गो कुसलोति? आमन्ता. कुसलाकुसला सावज्जानवज्जा हीनपणीता कण्हसुक्कसप्पटिभागा धम्मा सम्मुखीभावं आगच्छन्तीति? न हेवं वत्तब्बे…पे….
६६९. कुसलाकुसला…पे… सम्मुखीभावं आगच्छन्तीति? आमन्ता. ननु वुत्तं भगवता – ‘‘चत्तारिमानि, भिक्खवे, सुविदूरविदूरानि! कतमानि चत्तारि? नभञ्च, भिक्खवे, पथवी च – इदं पठमं सुविदूरविदूरं…पे… तस्मा सतं धम्मो असब्भि आरका’’ति. अत्थेव सुत्तन्तोति? आमन्ता. तेन हि न वत्तब्बं – ‘‘कुसलाकुसला…पे… सम्मुखीभावं ¶ आगच्छन्ती’’ति.
सम्मुखीभूतो ¶ संयोजनं जहतीति? आमन्ता. ननु वुत्तं भगवता – ‘‘सो एवं समाहिते ¶ चित्ते…पे… आसवानं खयञाणाय चित्तं अभिनिन्नामेती’’ति! अत्थेव सुत्तन्तोति? आमन्ता. तेन हि न वत्तब्बं – ‘‘सम्मुखीभूतो संयोजनं जहती’’ति.
६७०. न वत्तब्बं – ‘‘सम्मुखीभूतो संयोजनं जहती’’ति? आमन्ता. ननु वुत्तं भगवता – ‘‘तस्स एवं जानतो एवं पस्सतो कामासवापि चित्तं विमुच्चति…पे… अविज्जासवापि चित्तं विमुच्चती’’ति! अत्थेव सुत्तन्तोति? आमन्ता. तेन हि सम्मुखीभूतो संयोजनं जहतीति.
सम्मुखीभूतकथा निट्ठिता.
१३. तेरसमवग्गो
(१३२) ७. समापन्नो अस्सादेतिकथा
६७१. समापन्नो ¶ अस्सादेति, झाननिकन्ति झानारम्मणाति? आमन्ता. तं झानं तस्स झानस्स आरम्मणन्ति? न हेवं वत्तब्बे…पे… तं झानं तस्स झानस्स आरम्मणन्ति? आमन्ता. तेन फस्सेन तं फस्सं फुसति, ताय वेदनाय तं वेदनं वेदेति, ताय सञ्ञाय तं सञ्ञं सञ्जानाति, ताय चेतनाय तं चेतनं चेतेति, तेन चित्तेन तं चित्तं चिन्तेति, तेन वितक्केन तं वितक्कं वितक्केति, तेन विचारेन तं विचारं विचारेति ¶ , ताय पीतिया तं पीति पियायति, ताय सतिया तं सतिं सरति, ताय पञ्ञाय तं पञ्ञं पजानातीति? न हेवं वत्तब्बे…पे….
झाननिकन्ति ¶ चित्तसम्पयुत्ता, झानं चित्तसम्पयुत्तन्ति? आमन्ता. द्विन्नं फस्सानं…पे… द्विन्नं चित्तानं समोधानं होतीति? न हेवं वत्तब्बे…पे….
झाननिकन्ति अकुसलं, झानं कुसलन्ति? आमन्ता. कुसलाकुसला सावज्जानवज्जा हीनपणीता ¶ कण्हसुक्कसप्पटिभागा धम्मा सम्मुखीभावं आगच्छन्तीति? न हेवं वत्तब्बे…पे….
६७२. कुसलाकुसला सावज्जानवज्जा हीनपणीता कण्हसुक्कसप्पटिभागा धम्मा सम्मुखीभावं आगच्छन्तीति? आमन्ता. ननु वुत्तं भगवता – ‘‘चत्तारिमानि, भिक्खवे, सुविदूरविदूरानि! कतमानि चत्तारि? नभञ्च, भिक्खवे, पथवी च – इदं पठमं सुविदूरविदूरं…पे… तस्मा सतं धम्मो असब्भि आरका’’ति. अत्थेव सुत्तन्तोति? आमन्ता. तेन हि न वत्तब्बं – ‘‘कुसलाकुसला सावज्जानवज्जा हीनपणीता कण्हसुक्कसप्पटिभागा धम्मा सम्मुखीभावं आगच्छन्ती’’ति.
६७३. न वत्तब्बं – ‘‘समापन्नो अस्सादेति, झाननिकन्ति झानारम्मणा’’ति? आमन्ता. ननु वुत्तं भगवता – ‘‘इध, भिक्खवे, भिक्खु विविच्चेव कामेहि विविच्च अकुसलेहि धम्मेहि पठमं झानं उपसम्पज्ज विहरति, सो तं अस्सादेति तं निकामेति तेन च वित्तिं आपज्जति; वितक्कविचारानं वूपसमा…पे… दुतियं झानं…पे… ततियं झानं…पे… चतुत्थं झानं उपसम्पज्ज विहरति ¶ , सो तं अस्सादेति तं निकामेति ¶ तेन च वित्तिं आपज्जती’’ति [अ. नि. ४.१२३]! अत्थेव सुत्तन्तोति? आमन्ता. तेन हि समापन्नो अस्सादेति, झाननिकन्ति झानारम्मणाति.
समापन्नो अस्सादेतिकथा निट्ठिता.
१३. तेरसमवग्गो
(१३३) ८. असातरागकथा
६७४. अत्थि ¶ असातरागोति? आमन्ता. दुक्खाभिनन्दिनो सत्ता, अत्थि केचि दुक्खं पत्थेन्ति पिहेन्ति एसन्ति गवेसन्ति परियेसन्ति, दुक्खं अज्झोसाय तिट्ठन्तीति? न हेवं ¶ वत्तब्बे…पे… ननु सुखाभिनन्दिनो सत्ता, अत्थि केचि सुखं पत्थेन्ति पिहेन्ति एसन्ति गवेसन्ति परियेसन्ति, सुखं अज्झोसाय तिट्ठन्तीति? आमन्ता. हञ्चि सुखाभिनन्दिनो सत्ता, अत्थि केचि सुखं पत्थेन्ति पिहेन्ति एसन्ति गवेसन्ति परियेसन्ति, सुखं अज्झोसाय तिट्ठन्ति, नो च वत रे वत्तब्बे – ‘‘अत्थि असातरागो’’ति.
अत्थि असातरागोति? आमन्ता. दुक्खाय वेदनाय रागानुसयो अनुसेति, सुखाय वेदनाय पटिघानुसयो अनुसेतीति? न हेवं वत्तब्बे…पे… ननु सुखाय वेदनाय रागानुसयो अनुसेति, दुक्खाय वेदनाय पटिघानुसयो अनुसेतीति? आमन्ता. हञ्चि सुखाय वेदनाय रागानुसयो अनुसेति, दुक्खाय वेदनाय पटिघानुसयो अनुसेति, नो च वत रे वत्तब्बे – ‘‘अत्थि असातरागो’’ति.
६७५. न ¶ वत्तब्बं – ‘‘अत्थि असातरागो’’ति? आमन्ता. ननु वुत्तं भगवता – ‘‘सो एवं अनुरोधविरोधं समापन्नो यं किञ्चि वेदनं वेदयति सुखं वा दुक्खं वा अदुक्खमसुखं वा, सो तं वेदनं अभिनन्दति अभिवदति अज्झोसाय तिट्ठती’’ति [म. नि. ३.४०९ महातण्हासङ्खये]! अत्थेव सुत्तन्तोति? आमन्ता. तेन हि अत्थि असातरागोति.
असातरागकथा निट्ठिता.
१३. तेरसमवग्गो
(१३४) ९. धम्मतण्हा अब्याकतातिकथा
६७६. धम्मतण्हा ¶ ¶ अब्याकताति? आमन्ता. विपाकाब्याकता किरियाब्याकता रूपं निब्बानं चक्खायतनं…पे… फोट्ठब्बायतनन्ति? न हेवं वत्तब्बे…पे….
धम्मतण्हा अब्याकताति? आमन्ता. रूपतण्हा अब्याकताति? न हेवं वत्तब्बे ¶ …पे… धम्मतण्हा अब्याकताति? आमन्ता. सद्दतण्हा…पे… गन्धतण्हा…पे… रसतण्हा…पे… फोट्ठब्बतण्हा अब्याकताति? न हेवं वत्तब्बे…पे….
रूपतण्हा अकुसलाति? आमन्ता. धम्मतण्हा अकुसलाति? न हेवं वत्तब्बे…पे… सद्दतण्हा…पे… फोट्ठब्बतण्हा अकुसलाति? आमन्ता. धम्मतण्हा अकुसलाति? न ¶ हेवं वत्तब्बे…पे….
६७७. धम्मतण्हा अब्याकताति? आमन्ता. ननु तण्हा अकुसला वुत्ता भगवताति? आमन्ता. हञ्चि तण्हा अकुसला वुत्ता भगवता, नो च वत रे वत्तब्बे – ‘‘धम्मतण्हा अब्याकता’’ति.
धम्मतण्हा अब्याकताति? आमन्ता. ननु लोभो अकुसलो वुत्तो भगवता, धम्मतण्हा लोभोति? आमन्ता. हञ्चि लोभो अकुसलो वुत्तो भगवता, धम्मतण्हा लोभो, नो च वत रे वत्तब्बे – ‘‘धम्मतण्हा अब्याकता’’ति.
६७८. धम्मतण्हा लोभो अब्याकतोति? आमन्ता ¶ . रूपतण्हा लोभो अब्याकतोति? न हेवं वत्तब्बे…पे… धम्मतण्हा लोभो अब्याकतोति? आमन्ता. सद्दतण्हा…पे… फोट्ठब्बतण्हा लोभो अब्याकतोति? न हेवं वत्तब्बे…पे….
रूपतण्हा लोभो अकुसलोति? आमन्ता. धम्मतण्हा लोभो अकुसलोति? न हेवं वत्तब्बे…पे… सद्दतण्हा…पे… फोट्ठब्बतण्हा लोभो अकुसलोति? आमन्ता. धम्मतण्हा लोभो अकुसलोति? न हेवं वत्तब्बे…पे….
६७९. धम्मतण्हा ¶ अब्याकताति? आमन्ता. ननु वुत्तं भगवता – ‘‘यायं तण्हा पोनोब्भविका नन्दीरागसहगता तत्रतत्राभिनन्दिनी, सेय्यथिदं – कामतण्हा, भवतण्हा, विभवतण्हा’’ति [महाव. १४; दी. नि. २.४००]! अत्थेव सुत्तन्तोति ¶ ? आमन्ता. तेन हि न वत्तब्बं – ‘‘धम्मतण्हा अब्याकता’’ति.
६८०. न ¶ वत्तब्बं – ‘‘धम्मतण्हा अब्याकता’’ति? आमन्ता. ननु सा धम्मतण्हाति? आमन्ता. हञ्चि सा धम्मतण्हा, तेन वत रे वत्तब्बे – ‘‘धम्मतण्हा अब्याकता’’ति.
धम्मतण्हा अब्याकतातिकथा निट्ठिता.
१३. तेरसमवग्गो
(१३५) १०. धम्मतण्हा न दुक्खसमुदयोतिकथा
६८१. धम्मतण्हा ¶ न दुक्खसमुदयोति? आमन्ता. रूपतण्हा न दुक्खसमुदयोति? न हेवं वत्तब्बे…पे… धम्मतण्हा न दुक्खसमुदयोति? आमन्ता. सद्दतण्हा…पे… गन्धतण्हा…पे… रसतण्हा…पे… फोट्ठब्बतण्हा न दुक्खसमुदयोति? न हेवं वत्तब्बे…पे….
रूपतण्हा दुक्खसमुदयोति? आमन्ता. धम्मतण्हा दुक्खसमुदयोति? न हेवं वत्तब्बे…पे… सद्दतण्हा…पे… गन्धतण्हा…पे… रसतण्हा…पे… फोट्ठब्बतण्हा दुक्खसमुदयोति? आमन्ता. धम्मतण्हा दुक्खसमुदयोति? न हेवं वत्तब्बे…पे….
६८२. धम्मतण्हा न दुक्खसमुदयोति? आमन्ता. ननु तण्हा दुक्खसमुदयो वुत्तो भगवताति? आमन्ता. हञ्चि तण्हा दुक्खसमुदयो ¶ वुत्तो भगवता, नो च वत रे वत्तब्बे – ‘‘धम्मतण्हा न दुक्खसमुदयो’’ति. धम्मतण्हा न दुक्खसमुदयोति? आमन्ता. ननु लोभो दुक्खसमुदयो ¶ वुत्तो भगवता, धम्मतण्हा लोभोति? आमन्ता. हञ्चि लोभो दुक्खसमुदयो वुत्तो भगवता, धम्मतण्हा लोभो, नो च वत रे वत्तब्बे – ‘‘धम्मतण्हा न दुक्खसमुदयो’’ति.
६८३. धम्मतण्हा लोभो, न दुक्खसमुदयोति? आमन्ता. रूपतण्हा लोभो, न दुक्खसमुदयोति ¶ ? न हेवं वत्तब्बे…पे… धम्मतण्हा ¶ लोभो, न दुक्खसमुदयोति? आमन्ता. सद्दतण्हा…पे… गन्धतण्हा…पे… रसतण्हा…पे… फोट्ठब्बतण्हा लोभो, न दुक्खसमुदयोति? न हेवं वत्तब्बे…पे….
रूपतण्हा लोभो दुक्खसमुदयोति? आमन्ता. धम्मतण्हा लोभो दुक्खसमुदयोति? न हेवं वत्तब्बे…पे… सद्दतण्हा…पे… फोट्ठब्बतण्हा लोभो दुक्खसमुदयोति? आमन्ता. धम्मतण्हा लोभो दुक्खसमुदयोति? न हेवं वत्तब्बे…पे….
६८४. धम्मतण्हा न दुक्खसमुदयोति? आमन्ता. ननु वुत्तं भगवता – ‘‘यायं तण्हा पोनोब्भविका नन्दीरागसहगता तत्रतत्राभिनन्दिनी, सेय्यथिदं – कामतण्हा, भवतण्हा, विभवतण्हा’’ति! अत्थेव सुत्तन्तोति? आमन्ता. तेन हि न वत्तब्बं – ‘‘धम्मतण्हा न दुक्खसमुदयो’’ति.
६८५. न ¶ वत्तब्बं – ‘‘धम्मतण्हा न दुक्खसमुदयो’’ति? आमन्ता. ननु सा धम्मतण्हाति? आमन्ता. हञ्चि सा धम्मतण्हा, तेन वत रे वत्तब्बे – ‘‘धम्मतण्हा न दुक्खसमुदयो’’ति.
धम्मतण्हा न दुक्खसमुदयोतिकथा निट्ठिता.
तेरसमवग्गो.
तस्सुद्दानं –
कप्पट्ठो ¶ कप्पं तिट्ठेय्य, कप्पट्ठो कुसलं चित्तं न पटिलभेय्य, अनन्तरापयुत्तो पुग्गलो सम्मत्तनियामं ओक्कमेय्य, नियतो नियामं ओक्कमति, निवुतो नीवरणं जहति, सम्मुखीभूतो संयोजनं जहति, झाननिकन्ति, असातरागो, धम्मतण्हा अब्याकता, धम्मतण्हा न दुक्खसमुदयोति.
१४. चुद्दसमवग्गो
(१३६) १. कुसलाकुसलपटिसन्दहनकथा
६८६. अकुसलमूलं ¶ ¶ ¶ पटिसन्दहति कुसलमूलन्ति? आमन्ता. या अकुसलस्स उप्पादाय आवट्टना…पे… पणिधि, साव कुसलस्स उप्पादाय आवट्टना…पे… पणिधीति? न हेवं वत्तब्बे…पे….
अकुसलमूलं पटिसन्दहति कुसलमूलं, न वत्तब्बं – ‘‘या अकुसलस्स उप्पादाय आवट्टना…पे… पणिधि, साव कुसलस्स उप्पादाय आवट्टना…पे… पणिधी’’ति? आमन्ता. कुसलं अनावट्टेन्तस्स [अनावट्टन्तस्स (सी. पी. क.), अनावज्जन्तस्स (स्या. कं.)] उप्पज्जति ¶ …पे… अप्पणिदहन्तस्स उप्पज्जतीति? न हेवं वत्तब्बे…पे… ननु कुसलं आवट्टेन्तस्स उप्पज्जति…पे… पणिदहन्तस्स उप्पज्जतीति? आमन्ता. हञ्चि कुसलं आवट्टेन्तस्स उप्पज्जति…पे… पणिदहन्तस्स उप्पज्जति, नो च वत रे वत्तब्बे – ‘‘अकुसलमूलं पटिसन्दहति कुसलमूल’’न्ति.
६८७. अकुसलमूलं पटिसन्दहति कुसलमूलन्ति? आमन्ता. अकुसलमूलं अयोनिसो मनसिकरोतो उप्पज्जतीति? आमन्ता. कुसलं अयोनिसो मनसिकरोतो उप्पज्जतीति? न हेवं वत्तब्बे…पे… ननु कुसलं योनिसो मनसिकरोतो उप्पज्जतीति? आमन्ता. हञ्चि कुसलं योनिसो मनसिकरोतो उप्पज्जति, नो च वत रे वत्तब्बे – ‘‘अकुसलमूलं पटिसन्दहति कुसलमूल’’न्ति.
अकुसलमूलं पटिसन्दहति कुसलमूलन्ति? आमन्ता. कामसञ्ञाय अनन्तरा नेक्खम्मसञ्ञा उप्पज्जति, ब्यापादसञ्ञाय अनन्तरा अब्यापादसञ्ञा उप्पज्जति, विहिंसासञ्ञाय अनन्तरा अविहिंसासञ्ञा उप्पज्जति, ब्यापादस्स ¶ अनन्तरा मेत्ता उप्पज्जति, विहिंसाय अनन्तरा करुणा उप्पज्जति, अरतिया अनन्तरा मुदिता उप्पज्जति, पटिघस्स अनन्तरा उपेक्खा उप्पज्जतीति? न हेवं वत्तब्बे…पे….
६८८. कुसलमूलं ¶ पटिसन्दहति अकुसलमूलन्ति? आमन्ता. या कुसलस्स उप्पादाय आवट्टना…पे… पणिधि, साव अकुसलस्स उप्पादाय ¶ आवट्टना…पे… पणिधीति? न हेवं वत्तब्बे…पे….
कुसलमूलं ¶ पटिसन्दहति अकुसलमूलं, न वत्तब्बं – ‘‘या कुसलस्स उप्पादाय आवट्टना…पे… पणिधि, साव अकुसलस्स उप्पादाय आवट्टना…पे… पणिधी’’ति? आमन्ता. अकुसलं अनावट्टेन्तस्स उप्पज्जति…पे… अप्पणिदहन्तस्स उप्पज्जतीति? न हेवं वत्तब्बे…पे… ननु अकुसलं आवट्टेन्तस्स उप्पज्जति…पे… पणिदहन्तस्स उप्पज्जतीति? आमन्ता. हञ्चि अकुसलं आवट्टेन्तस्स उप्पज्जति…पे… पणिदहन्तस्स उप्पज्जति, नो च वत रे वत्तब्बे – ‘‘कुसलमूलं पटिसन्दहति अकुसलमूल’’न्ति.
६८९. कुसलमूलं पटिसन्दहति अकुसलमूलन्ति? आमन्ता. कुसलं योनिसो मनसिकरोतो उप्पज्जतीति? आमन्ता. अकुसलं योनिसो मनसिकरोतो उप्पज्जतीति? न हेवं वत्तब्बे…पे… ननु अकुसलं अयोनिसो मनसिकरोतो उप्पज्जतीति? आमन्ता. हञ्चि अकुसलं अयोनिसो मनसिकरोतो उप्पज्जति, नो च वत रे वत्तब्बे – ‘‘कुसलमूलं पटिसन्दहति अकुसलमूल’’न्ति.
कुसलमूलं पटिसन्दहति अकुसलमूलन्ति? आमन्ता. नेक्खम्मसञ्ञाय अनन्तरा कामसञ्ञा उप्पज्जति, अब्यापादसञ्ञाय ¶ अनन्तरा ब्यापादसञ्ञा उप्पज्जति, अविहिंसासञ्ञाय अनन्तरा विहिंसासञ्ञा उप्पज्जति, मेत्ताय अनन्तरा ब्यापादो उप्पज्जति, करुणाय अनन्तरा विहिंसा उप्पज्जति, मुदिताय अनन्तरा अरति ¶ उप्पज्जति, उपेक्खाय अनन्तरा पटिघं उप्पज्जतीति? न हेवं वत्तब्बे…पे….
६९०. न वत्तब्बं – ‘‘अकुसलमूलं पटिसन्दहति कुसलमूलं, कुसलमूलं पटिसन्दहति अकुसलमूल’’न्ति? आमन्ता. ननु यस्मिंयेव वत्थुस्मिं रज्जति तस्मिञ्ञेव वत्थुस्मिं विरज्जति, यस्मिंयेव वत्थुस्मिं विरज्जति तस्मिञ्ञेव वत्थुस्मिं रज्जतीति? आमन्ता. हञ्चि यस्मिञ्ञेव वत्थुस्मिं रज्जति तस्मिञ्ञेव वत्थुस्मिं विरज्जति, यस्मिञ्ञेव वत्थुस्मिं विरज्जति तस्मिञ्ञेव ¶ वत्थुस्मिं रज्जति, तेन वत रे वत्तब्बे – ‘‘अकुसलमूलं पटिसन्दहति कुसलमूलं, कुसलमूलं पटिसन्दहति अकुसलमूल’’न्ति.
कुसलाकुसलपटिसन्दहनकथा निट्ठिता.
१४. चुद्दसमवग्गो
(१३७) २. सळायतनुप्पत्तिकथा
६९१. सळायतनं ¶ अपुब्बं अचरिमं मातुकुच्छिस्मिं सण्ठातीति? आमन्ता. सब्बङ्गपच्चङ्गी अहीनिन्द्रियो मातुकुच्छिस्मिं ओक्कमतीति? न हेवं वत्तब्बे…पे….
उपपत्तेसियेन चित्तेन चक्खायतनं सण्ठातीति? आमन्ता. उपपत्तेसियेन चित्तेन हत्था सण्ठन्ति, पादा सण्ठन्ति, सीसं सण्ठाति, कण्णो सण्ठाति, नासिका सण्ठाति, मुखं सण्ठाति, दन्ता सण्ठन्तीति? न हेवं वत्तब्बे…पे….
उपपत्तेसियेन ¶ ¶ चित्तेन सोतायतनं…पे… घानायतनं…पे… जिव्हायतनं सण्ठातीति? आमन्ता. उपपत्तेसियेन चित्तेन हत्था सण्ठन्ति, पादा सण्ठन्ति, सीसं सण्ठाति, कण्णो सण्ठाति, नासिका सण्ठाति, मुखं सण्ठाति, दन्ता सण्ठन्तीति? न हेवं वत्तब्बे…पे….
६९२. मातुकुच्छिगतस्स पच्छा चक्खायतनं उप्पज्जतीति? आमन्ता. मातुकुच्छिस्मिं चक्खुपटिलाभाय कम्मं करोतीति? न हेवं वत्तब्बे…पे… मातुकुच्छिगतस्स पच्छा सोतायतनं…पे… घानायतनं…पे… जिव्हायतनं उप्पज्जतीति? आमन्ता. मातुकुच्छिस्मिं जिव्हापटिलाभाय कम्मं करोतीति? न हेवं वत्तब्बे…पे….
मातुकुच्छिगतस्स ¶ पच्छा केसा लोमा नखा दन्ता अट्ठी उप्पज्जन्तीति? आमन्ता. मातुकुच्छिस्मिं अट्ठिपटिलाभाय कम्मं करोतीति? न हेवं वत्तब्बे…पे….
न वत्तब्बं – ‘‘मातुकुच्छिगतस्स पच्छा केसा लोमा नखा दन्ता अट्ठी उप्पज्जन्ती’’ति? आमन्ता. ननु वुत्तं भगवता –
‘‘पठमं कललं होति, कलला होति अब्बुदं;
अब्बुदा जायते पेसि [पेसी (स्या. कं. पी.)], पेसि निब्बत्तते [निब्बत्तती (सी. स्या., सं. नि. १.२३५), निब्बत्तति (पी. क.)] घनो;
घना पसाखा जायन्ति, केसा लोमा नखापि च.
‘‘यञ्चस्स ¶ भुञ्जति माता, अन्नं पानञ्च भोजनं;
तेन सो तत्थ यापेति, मातुकुच्छिगतो नरो’’ति [सं. नि. १.२३५].
अत्थेव ¶ सुत्तन्तोति? आमन्ता. तेन हि मातुकुच्छिगतस्स पच्छा केसा लोमा नखा दन्ता अट्ठी उप्पज्जन्तीति.
सळायतनुप्पत्तिकथा निट्ठिता.
१४. चुद्दसमवग्गो
(१३८) ३. अनन्तरपच्चयकथा
६९३. चक्खुविञ्ञाणस्स ¶ अनन्तरा सोतविञ्ञाणं उप्पज्जतीति? आमन्ता. या चक्खुविञ्ञाणस्स उप्पादाय आवट्टना…पे… पणिधि, साव सोतविञ्ञाणस्स उप्पादाय आवट्टना…पे… पणिधीति? न हेवं वत्तब्बे…पे….
चक्खुविञ्ञाणस्स ¶ अनन्तरा सोतविञ्ञाणं उप्पज्जति, न वत्तब्बं – ‘‘या चक्खुविञ्ञाणस्स उप्पादाय आवट्टना…पे… पणिधि, साव सोतविञ्ञाणस्स उप्पादाय आवट्टना…पे… पणिधीति? आमन्ता. सोतविञ्ञाणं अनावट्टेन्तस्स उप्पज्जति…पे… अप्पणिदहन्तस्स उप्पज्जतीति? न हेवं वत्तब्बे…पे…. ननु सोतविञ्ञाणं आवट्टेन्तस्स उप्पज्जति…पे… पणिदहन्तस्स उप्पज्जतीति, आमन्ता. हञ्चि सोतविञ्ञाणं आवट्टेन्तस्स उप्पज्जति…पे… पणिदहन्तस्स उप्पज्जति, नो च वत रे वत्तब्बे – ‘‘चक्खुविञ्ञाणस्स अनन्तरा सोतविञ्ञाणं उप्पज्जती’’ति.
६९४. चक्खुविञ्ञाणस्स अनन्तरा सोतविञ्ञाणं उप्पज्जतीति? आमन्ता. चक्खुविञ्ञाणं रूपनिमित्तं मनसिकरोतो उप्पज्जतीति ¶ ? आमन्ता. सोतविञ्ञाणं रूपनिमित्तं मनसिकरोतो उप्पज्जतीति? न हेवं वत्तब्बे…पे….
चक्खुविञ्ञाणं रूपारम्मणञ्ञेव न अञ्ञारम्मणन्ति? आमन्ता. सोतविञ्ञाणं रूपारम्मणञ्ञेव न अञ्ञारम्मणन्ति? न हेवं वत्तब्बे…पे….
चक्खुञ्च पटिच्च रूपे च उप्पज्जति चक्खुविञ्ञाणन्ति? आमन्ता. चक्खुञ्च ¶ पटिच्च रूपे च उप्पज्जति सोतविञ्ञाणन्ति? न हेवं वत्तब्बे…पे….
चक्खुञ्च ¶ पटिच्च रूपे च उप्पज्जति सोतविञ्ञाणन्ति? आमन्ता. ‘‘चक्खुञ्च पटिच्च रूपे च उप्पज्जति सोतविञ्ञाण’’न्ति – अत्थेव सुत्तन्तोति? नत्थि. ‘‘चक्खुञ्च पटिच्च रूपे च उप्पज्जति चक्खुविञ्ञाण’’न्ति – अत्थेव सुत्तन्तोति? आमन्ता. हञ्चि ‘‘चक्खुञ्च पटिच्च रूपे च उप्पज्जति चक्खुविञ्ञाण’’न्ति – अत्थेव सुत्तन्तो, नो च वत रे वत्तब्बे – ‘‘चक्खुञ्च पटिच्च रूपे च उप्पज्जति सोतविञ्ञाण’’न्ति.
चक्खुविञ्ञाणस्स अनन्तरा सोतविञ्ञाणं उप्पज्जतीति? आमन्ता. तञ्ञेव चक्खुविञ्ञाणं तं सोतविञ्ञाणन्ति? न हेवं वत्तब्बे…पे….
६९५. सोतविञ्ञाणस्स अनन्तरा घानविञ्ञाणं उप्पज्जति…पे… घानविञ्ञाणस्स अनन्तरा ¶ जिव्हाविञ्ञाणं उप्पज्जति…पे… जिव्हाविञ्ञाणस्स अनन्तरा कायविञ्ञाणं उप्पज्जतीति? आमन्ता. या जिव्हाविञ्ञाणस्स उप्पादाय आवट्टना…पे… पणिधि, साव कायविञ्ञाणस्स उप्पादाय आवट्टना…पे… पणिधीति ¶ ? न हेवं वत्तब्बे…पे… जिव्हाविञ्ञाणस्स अनन्तरा कायविञ्ञाणं उप्पज्जति, न वत्तब्बं – ‘‘या जिव्हाविञ्ञाणस्स उप्पादाय आवट्टना…पे… पणिधि, साव कायविञ्ञाणस्स उप्पादाय आवट्टना…पे… पणिधी’’ति? आमन्ता. कायविञ्ञाणं अनावट्टेन्तस्स उप्पज्जति…पे… अप्पणिदहन्तस्स उप्पज्जतीति? न हेवं वत्तब्बे…पे… ननु कायविञ्ञाणं आवट्टेन्तस्स उप्पज्जति…पे… पणिदहन्तस्स उप्पज्जतीति? आमन्ता. हञ्चि कायविञ्ञाणं आवट्टेन्तस्स उप्पज्जति…पे… पणिदहन्तस्स उप्पज्जति, नो च वत रे वत्तब्बे – ‘‘जिव्हाविञ्ञाणस्स अनन्तरा कायविञ्ञाणं उप्पज्जती’’ति.
६९६. जिव्हाविञ्ञाणस्स ¶ अनन्तरा कायविञ्ञाणं उप्पज्जतीति? आमन्ता. जिव्हाविञ्ञाणं रसनिमित्तं मनसिकरोतो उप्पज्जतीति? आमन्ता. कायविञ्ञाणं रसनिमित्तं मनसिकरोतो उप्पज्जतीति? न हेवं वत्तब्बे…पे….
जिव्हाविञ्ञाणं रसारम्मणञ्ञेव न अञ्ञारम्मणन्ति? आमन्ता. कायविञ्ञाणं रसारम्मणञ्ञेव न अञ्ञारम्मणन्ति? न हेवं वत्तब्बे…पे….
जिव्हञ्च पटिच्च रसे च उप्पज्जति जिव्हाविञ्ञाणन्ति? आमन्ता. जिव्हञ्च पटिच्च रसे च उप्पज्जति कायविञ्ञाणन्ति? न हेवं वत्तब्बे…पे….
जिव्हञ्च पटिच्च रसे च उप्पज्जति कायविञ्ञाणन्ति? आमन्ता. ‘‘जिव्हञ्च पटिच्च रसे च उप्पज्जति कायविञ्ञाण’’न्ति – अत्थेव ¶ सुत्तन्तोति? नत्थि. ‘‘जिव्हञ्च ¶ पटिच्च रसे च उप्पज्जति जिव्हाविञ्ञाण’’न्ति – अत्थेव सुत्तन्तोति? आमन्ता. हञ्चि ‘‘जिव्हञ्च पटिच्च रसे च उप्पज्जति जिव्हाविञ्ञाण’’न्ति – अत्थेव सुत्तन्तोति, नो च वत रे वत्तब्बे – ‘‘जिव्हञ्च पटिच्च रसे च उप्पज्जति कायविञ्ञाण’’न्ति.
जिव्हाविञ्ञाणस्स ¶ अनन्तरा कायविञ्ञाणं उप्पज्जतीति? आमन्ता. तञ्ञेव जिव्हाविञ्ञाणं तं कायविञ्ञाणन्ति? न हेवं वत्तब्बे…पे….
६९७. न वत्तब्बं – ‘‘पञ्चविञ्ञाणा अञ्ञमञ्ञस्स समनन्तरा उप्पज्जन्ती’’ति? आमन्ता. ननु अत्थि कोचि नच्चति गायति वादेति, रूपञ्च पस्सति, सद्दञ्च ¶ सुणाति, गन्धञ्च घायति, रसञ्च सायति, फोट्ठब्बञ्च फुसतीति? आमन्ता. हञ्चि अत्थि कोचि नच्चति गायति वादेति, रूपञ्च पस्सति, सद्दञ्च सुणाति, गन्धञ्च घायति, रसञ्च सायति, फोट्ठब्बञ्च फुसति, तेन वत रे वत्तब्बे – ‘‘पञ्चविञ्ञाणा अञ्ञमञ्ञस्स समनन्तरा उप्पज्जन्ती’’ति.
अनन्तरपच्चयकथा निट्ठिता.
१४. चुद्दसमवग्गो
(१३९) ४. अरियरूपकथा
६९८. अरियरूपं महाभूतानं उपादायाति? आमन्ता. अरियरूपं कुसलन्ति? आमन्ता. महाभूता कुसलाति? न हेवं वत्तब्बे ¶ …पे… महाभूता अब्याकताति? आमन्ता. अरियरूपं अब्याकतन्ति? न हेवं वत्तब्बे…पे… अरियरूपं महाभूतानं उपादायाति? आमन्ता. अरियरूपं अनासवं असंयोजनियं अगन्थनियं अनोघनियं अयोगनियं अनीवरणियं अपरामट्ठं अनुपादानियं असंकिलेसियन्ति? आमन्ता. महाभूता अनासवा…पे… असंकिलेसियाति? न हेवं वत्तब्बे…पे… महाभूता सासवा संयोजनिया…पे… संकिलेसियाति? आमन्ता. अरियरूपं सासवं संयोजनियं…पे… संकिलेसियन्ति? न हेवं वत्तब्बे…पे….
६९९. न वत्तब्बं – ‘‘अरियरूपं महाभूतानं उपादाया’’ति? आमन्ता. ननु ¶ वुत्तं भगवता – ‘‘यं किञ्चि, भिक्खवे, रूपं चत्तारि महाभूतानि चतुन्नञ्च महाभूतानं ¶ उपादायरूप’’न्ति ¶ [म. नि. १.३४७; अ. नि. ११.१५]! अत्थेव सुत्तन्तोति? आमन्ता. तेन हि अरियरूपं महाभूतानं उपादायाति.
अरियरूपकथा निट्ठिता.
१४. चुद्दसमवग्गो
(१४०) ५. अञ्ञो अनुसयोतिकथा
७००. अञ्ञो कामरागानुसयो अञ्ञं कामरागपरियुट्ठानन्ति? आमन्ता. अञ्ञो कामरागो अञ्ञं कामरागपरियुट्ठानन्ति ¶ ? न हेवं वत्तब्बे…पे… स्वेव कामरागो तं कामरागपरियुट्ठानन्ति? आमन्ता. स्वेव कामरागानुसयो तं कामरागपरियुट्ठानन्ति? न हेवं वत्तब्बे…पे….
अञ्ञो पटिघानुसयो अञ्ञं पटिघपरियुट्ठानन्ति? आमन्ता. अञ्ञं पटिघं अञ्ञं पटिघपरियुट्ठानन्ति? न हेवं वत्तब्बे…पे… तञ्ञेव पटिघं तं पटिघपरियुट्ठानन्ति? आमन्ता. स्वेव पटिघानुसयो तं पटिघपरियुट्ठानन्ति? न हेवं वत्तब्बे…पे….
अञ्ञो मानानुसयो अञ्ञं मानपरियुट्ठानन्ति? आमन्ता. अञ्ञो मानो अञ्ञं मानपरियुट्ठानन्ति? न हेवं वत्तब्बे…पे… स्वेव मानो तं मानपरियुट्ठानन्ति? आमन्ता. स्वेव मानानुसयो तं मानपरियुट्ठानन्ति? न हेवं वत्तब्बे…पे….
अञ्ञो ¶ दिट्ठानुसयो अञ्ञं दिट्ठिपरियुट्ठानन्ति? आमन्ता. अञ्ञा दिट्ठि अञ्ञं दिट्ठिपरियुट्ठानन्ति? न हेवं वत्तब्बे…पे… साव दिट्ठि तं दिट्ठिपरियुट्ठानन्ति? आमन्ता. स्वेव दिट्ठानुसयो तं दिट्ठिपरियुट्ठानन्ति? न हेवं वत्तब्बे…पे….
अञ्ञो विचिकिच्छानुसयो अञ्ञं विचिकिच्छापरियुट्ठानन्ति? आमन्ता. अञ्ञा विचिकिच्छा ¶ अञ्ञं विचिकिच्छापरियुट्ठानन्ति? न हेवं वत्तब्बे…पे… साव विचिकिच्छा तं विचिकिच्छापरियुट्ठानन्ति? आमन्ता. स्वेव विचिकिच्छानुसयो तं विचिकिच्छापरियुट्ठानन्ति? न हेवं वत्तब्बे…पे….
अञ्ञो ¶ ¶ भवरागानुसयो अञ्ञं भवरागपरियुट्ठानन्ति? आमन्ता. अञ्ञो भवरागो अञ्ञं भवरागपरियुट्ठानन्ति? न हेवं वत्तब्बे…पे… स्वेव भवरागो तं भवरागपरियुट्ठानन्ति? आमन्ता. स्वेव भवरागानुसयो तं भवरागपरियुट्ठानन्ति? न हेवं वत्तब्बे…पे….
अञ्ञो अविज्जानुसयो अञ्ञं अविज्जापरियुट्ठानन्ति? आमन्ता. अञ्ञा अविज्जा अञ्ञं अविज्जापरियुट्ठानन्ति? न हेवं वत्तब्बे…पे… साव अविज्जा तं अविज्जापरियुट्ठानन्ति? आमन्ता. स्वेव अविज्जानुसयो तं अविज्जापरियुट्ठानन्ति? न हेवं वत्तब्बे…पे….
७०१. न वत्तब्बं – ‘‘अञ्ञो अनुसयो अञ्ञं परियुट्ठान’’न्ति? आमन्ता ¶ . पुथुज्जनो कुसलाब्याकते चित्ते वत्तमाने ‘‘सानुसयो’’ति वत्तब्बोति? आमन्ता. ‘‘परियुट्ठितो’’ति वत्तब्बोति? न हेवं वत्तब्बे. तेन हि अञ्ञो अनुसयो अञ्ञं परियुट्ठानन्ति. पुथुज्जनो कुसलाब्याकते चित्ते वत्तमाने ‘‘सरागो’’ति वत्तब्बोति? आमन्ता. ‘‘परियुट्ठितो’’ति वत्तब्बोति? न हेवं वत्तब्बे. तेन हि अञ्ञो रागो अञ्ञं परियुट्ठानन्ति.
अञ्ञो अनुसयोतिकथा निट्ठिता.
१४. चुद्दसमवग्गो
(१४१) ६. परियुट्ठानं चित्तविप्पयुत्तन्तिकथा
७०२. परियुट्ठानं ¶ चित्तविप्पयुत्तन्ति? आमन्ता. रूपं निब्बानं चक्खायतनं…पे… फोट्ठब्बायतनन्ति? न हेवं वत्तब्बे…पे… परियुट्ठानं चित्तविप्पयुत्तन्ति? आमन्ता. नत्थि सरागं चित्तं सदोसं चित्तं समोहं ¶ चित्तं…पे… अकुसलं चित्तं संकिलिट्ठं चित्तन्ति? न हेवं वत्तब्बे…पे… ननु अत्थि सरागं चित्तं सदोसं चित्तं समोहं चित्तं…पे… अकुसलं चित्तं संकिलिट्ठं चित्तन्ति? आमन्ता. हञ्चि अत्थि सरागं चित्तं सदोसं चित्तं समोहं चित्तं…पे… अकुसलं चित्तं संकिलिट्ठं चित्तं, नो च वत रे वत्तब्बे – ‘‘परियुट्ठानं चित्तविप्पयुत्त’’न्ति.
परियुट्ठानं चित्तविप्पयुत्तन्तिकथा निट्ठिता.
१४. चुद्दसमवग्गो
(१४२) ७. परियापन्नकथा
७०३. रूपरागो ¶ ¶ रूपधातुं अनुसेति, रूपधातुपरियापन्नोति? आमन्ता. समापत्तेसियो उपपत्तेसियो दिट्ठधम्मसुखविहारो, समापत्तेसियेन चित्तेन उपपत्तेसियेन चित्तेन दिट्ठधम्मसुखविहारेन चित्तेन सहगतो सहजातो संसट्ठो सम्पयुत्तो एकुप्पादो एकनिरोधो एकवत्थुको एकारम्मणोति? न हेवं वत्तब्बे…पे… ननु ¶ न समापत्तेसियो न उपपत्तेसियो न दिट्ठधम्मसुखविहारो, न समापत्तेसियेन चित्तेन न उपपत्तेसियेन चित्तेन न दिट्ठधम्मसुखविहारेन चित्तेन सहगतो सहजातो संसट्ठो सम्पयुत्तो एकुप्पादो एकनिरोधो एकवत्थुको एकारम्मणोति? आमन्ता. हञ्चि न समापत्तेसियो न उपपत्तेसियो न दिट्ठधम्मसुखविहारो…पे… एकारम्मणो, नो च वत रे वत्तब्बे – ‘‘रूपरागो रूपधातुं अनुसेति, रूपधातुपरियापन्नो’’ति…पे….
रूपरागो रूपधातुं अनुसेति, रूपधातुपरियापन्नोति? आमन्ता. सद्दरागो सद्दधातुं अनुसेति, सद्दधातुपरियापन्नोति? न हेवं वत्तब्बे…पे… रूपरागो रूपधातुं अनुसेति, रूपधातुपरियापन्नोति? आमन्ता. गन्धरागो…पे… रसरागो…पे… फोट्ठब्बरागो फोट्ठब्बधातुं अनुसेति, फोट्ठब्बधातुपरियापन्नोति? न हेवं वत्तब्बे…पे….
सद्दरागो ¶ सद्दधातुं अनुसेति, न वत्तब्बं – ‘‘सद्दधातुपरियापन्नो’’ति? आमन्ता. रूपरागो रूपधातुं अनुसेति, न वत्तब्बं – ‘‘रूपधातुपरियापन्नो’’ति? न हेवं वत्तब्बे…पे… गन्धरागो…पे… रसरागो…पे… फोट्ठब्बरागो ¶ फोट्ठब्बधातुं अनुसेति, न वत्तब्बं – ‘‘फोट्ठब्बधातुपरियापन्नो’’ति? आमन्ता. रूपरागो रूपधातुं अनुसेति, न वत्तब्बं – ‘‘रूपधातुपरियापन्नो’’ति? न हेवं वत्तब्बे…पे….
७०४. अरूपरागो अरूपधातुं अनुसेति, अरूपधातुपरियापन्नोति? आमन्ता ¶ . समापत्तेसियो उपपत्तेसियो दिट्ठधम्मसुखविहारो, समापत्तेसियेन चित्तेन उपपत्तेसियेन चित्तेन दिट्ठधम्मसुखविहारेन चित्तेन सहगतो सहजातो संसट्ठो सम्पयुत्तो एकुप्पादो एकनिरोधो एकवत्थुको ¶ एकारम्मणोति? न हेवं वत्तब्बे…पे…. ननु न समापत्तेसियो न उपपत्तेसियो न दिट्ठधम्मसुखविहारो, न समापत्तेसियेन चित्तेन…पे… एकारम्मणोति? आमन्ता. हञ्चि न समापत्तेसियो न उपपत्तेसियो…पे… एकारम्मणो, नो च वत रे वत्तब्बे – ‘‘अरूपरागो अरूपधातुं अनुसेति, अरूपधातुपरियापन्नो’’ति.
अरूपरागो अरूपधातुं अनुसेति, अरूपधातुपरियापन्नोति? आमन्ता. सद्दरागो सद्दधातुं अनुसेति, सद्दधातुपरियापन्नोति? न हेवं वत्तब्बे…पे… अरूपरागो अरूपधातुं अनुसेति, अरूपधातुपरियापन्नोति? आमन्ता. गन्धरागो…पे… रसरागो…पे… फोट्ठब्बरागो फोट्ठब्बधातुं अनुसेति, फोट्ठब्बधातुपरियापन्नोति? न हेवं वत्तब्बे…पे….
सद्दरागो सद्दधातुं अनुसेति, न वत्तब्बं – ‘‘सद्दधातुपरियापन्नो’’ति? आमन्ता ¶ . अरूपरागो अरूपधातुं अनुसेति, न वत्तब्बं – ‘‘अरूपधातुपरियापन्नो’’ति, न हेवं वत्तब्बे…पे… गन्धरागो…पे… रसरागो…पे… फोट्ठब्बरागो फोट्ठब्बधातुं अनुसेति, न वत्तब्बं – ‘‘फोट्ठब्बधातुपरियापन्नो’’ति? आमन्ता. अरूपरागो ¶ अरूपधातुं अनुसेति, न वत्तब्बं – ‘‘अरूपधातुपरियापन्नो’’ति? न हेवं वत्तब्बे…पे….
७०५. न वत्तब्बं – ‘‘रूपरागो रूपधातुं अनुसेति रूपधातुपरियापन्नो, अरूपरागो अरूपधातुं अनुसेति अरूपधातुपरियापन्नो’’ति? आमन्ता. ननु कामरागो कामधातुं अनुसेति, कामधातुपरियापन्नोति? आमन्ता. हञ्चि कामरागो कामधातुं अनुसेति कामधातुपरियापन्नो ¶ , तेन वत रे वत्तब्बे – ‘‘रूपरागो रूपधातुं अनुसेति रूपधातुपरियापन्नो, अरूपरागो अरूपधातुं अनुसेति अरूपधातुपरियापन्नो’’ति.
परियापन्नकथा निट्ठिता.
१४. चुद्दसमवग्गो
(१४३) ८. अब्याकतकथा
७०६. दिट्ठिगतं अब्याकतन्ति? आमन्ता. विपाकाब्याकतं किरियाब्याकतं रूपं निब्बानं चक्खायतनं…पे… फोट्ठब्बायतनन्ति? न हेवं वत्तब्बे…पे… दिट्ठिगतं ¶ अब्याकतन्ति? आमन्ता. दिट्ठिगतसम्पयुत्तो फस्सो अब्याकतोति? न हेवं वत्तब्बे…पे… दिट्ठिगतं अब्याकतन्ति? आमन्ता. दिट्ठिगतसम्पयुत्ता ¶ वेदना…पे… सञ्ञा…पे… चेतना…पे… चित्तं अब्याकतन्ति? न हेवं वत्तब्बे…पे….
दिट्ठिगतसम्पयुत्तो ¶ फस्सो अकुसलोति? आमन्ता. दिट्ठिगतं अकुसलन्ति? न हेवं वत्तब्बे…पे… दिट्ठिगतसम्पयुत्ता वेदना सञ्ञा चेतना चित्तं अकुसलन्ति? आमन्ता. दिट्ठिगतं अकुसलन्ति? न हेवं वत्तब्बे…पे….
७०७. दिट्ठिगतं अब्याकतन्ति? आमन्ता. अफलं अविपाकन्ति? न हेवं वत्तब्बे…पे… ननु सफलं सविपाकन्ति? आमन्ता. हञ्चि सफलं सविपाकं, नो च वत रे वत्तब्बे – ‘‘दिट्ठिगतं अब्याकत’’न्ति.
दिट्ठिगतं अब्याकतन्ति? आमन्ता. ननु मिच्छादिट्ठिपरमानि वज्जानि [अङ्गुत्तरनिकाये] वुत्तानि भगवताति? आमन्ता. हञ्चि मिच्छादिट्ठिपरमानि वज्जानि वुत्तानि भगवता, नो च वत रे वत्तब्बे – ‘‘दिट्ठिगतं अब्याकत’’न्ति.
दिट्ठिगतं ¶ अब्याकतन्ति? आमन्ता. ननु वुत्तं भगवता – ‘‘मिच्छादिट्ठि खो, वच्छ, अकुसला [अकुसलं (म. नि. २.१९४)], सम्मादिट्ठि कुसला’’ [कुसलं (म. नि. २.१०४)] ति [म. नि. २.१९४]! अत्थेव सुत्तन्तोति? आमन्ता. तेन हि न वत्तब्बं – ‘‘दिट्ठिगतं अब्याकत’’न्ति.
दिट्ठिगतं अब्याकतन्ति? आमन्ता. ननु ¶ वुत्तं भगवता – ‘‘मिच्छादिट्ठिस्स खो अहं, पुण्ण, द्विन्नं गतीनं अञ्ञतरं गतिं वदामि – निरयं वा तिरच्छानयोनिं वा’’ति [म. नि. २.७९]! अत्थेव सुत्तन्तोति? आमन्ता. तेन हि न वत्तब्बं – ‘‘दिट्ठिगतं अब्याकत’’न्ति.
७०८. न ¶ वत्तब्बं – ‘‘दिट्ठिगतं अब्याकत’’न्ति? आमन्ता. ननु वुत्तं भगवता – ‘‘‘सस्सतो लोको’ति खो, वच्छ, अब्याकतमेतं, ‘असस्सतो लोको’ति खो, वच्छ, अब्याकतमेतं, ‘अन्तवा लोको’ति खो, वच्छ, अब्याकतमेतं, ‘अनन्तवा लोको’ति खो, वच्छ…पे… ‘तं जीवं तं सरीर’न्ति खो, वच्छ…पे… ‘अञ्ञं जीवं अञ्ञं सरीर’न्ति खो ¶ , वच्छ…पे… ‘होति तथागतो परं मरणा’ति खो, वच्छ…पे… ‘न होति तथागतो परं मरणा’ति खो, वच्छ…पे… ‘होति च न च होति तथागतो परं मरणा’ति खो, वच्छ…पे… ‘नेव होति न न होति तथागतो परं मरणा’ति खो, वच्छ, अब्याकतमेत’’न्ति [सं. नि. ४.४१६, थोकं पन विसदिसं]! अत्थेव सुत्तन्तोति? आमन्ता. तेन हि दिट्ठिगतं अब्याकतन्ति.
दिट्ठिगतं अब्याकतन्ति? आमन्ता. ननु वुत्तं भगवता – ‘‘मिच्छादिट्ठिकस्स, भिक्खवे, पुरिसपुग्गलस्स यञ्चेव कायकम्मं यथादिट्ठिसमत्तं समादिन्नं, यञ्च वचीकम्मं…पे… यञ्च मनोकम्मं, या च चेतना, या च पत्थना, यो च पणिधि, ये च सङ्खारा, सब्बे ते धम्मा अनिट्ठाय अकन्ताय अमनापाय अहिताय दुक्खाय संवत्तन्ती’’ति [अ. नि. १.३०६]! अत्थेव सुत्तन्तोति? आमन्ता. तेन हि न वत्तब्बं – ‘‘दिट्ठिगतं अब्याकत’’न्ति.
अब्याकतकथा निट्ठिता.
१४. चुद्दसमवग्गो
(१४४) ९. अपरियापन्नकथा
७०९. दिट्ठिगतं ¶ ¶ ¶ अपरियापन्नन्ति? आमन्ता. मग्गो फलं निब्बानं, सोतापत्तिमग्गो सोतापत्तिफलं, सकदागामिमग्गो सकदागामिफलं, अनागामिमग्गो अनागामिफलं, अरहत्तमग्गो अरहत्तफलं, सतिपट्ठानं सम्मप्पधानं इद्धिपादो इन्द्रियं बलं बोज्झङ्गोति? न हेवं वत्तब्बे…पे….
७१०. न वत्तब्बं – ‘‘दिट्ठिगतं अपरियापन्न’’न्ति? आमन्ता. पुथुज्जनो ‘‘कामेसु वीतरागो’’ति वत्तब्बोति? आमन्ता. ‘‘विगतदिट्ठियो’’ति वत्तब्बोति? न हेवं वत्तब्बे. तेन हि दिट्ठिगतं अपरियापन्नन्ति.
अपरियापन्नकथा निट्ठिता.
चुद्दसमवग्गो.
तस्सुद्दानं –
अकुसलमूलं ¶ पटिसन्दहति कुसलमूलं, कुसलमूलं पटिसन्दहति अकुसलमूलं, सळायतनं छविञ्ञाणकाया, अरियरूपं महाभूतानं उपादाय, स्वेव अनुसयो तं परियुट्ठानं, परियुट्ठानं चित्तविप्पयुत्तं, यथाधातु तञ्ञेव अनुसेति, दिट्ठिगतं अब्याकतं, दिट्ठिगतं अपरियापन्नन्ति.
१५. पन्नरसमवग्गो
(१४५) १. पच्चयताकथा
७११. पच्चयता ¶ ¶ ववत्थिताति? आमन्ता. ननु वीमंसा हेतु, सो च अधिपतीति? आमन्ता ¶ . हञ्चि वीमंसा हेतु, सो च अधिपति, तेन वत रे वत्तब्बे – ‘‘हेतुपच्चयेन पच्चयो, अधिपतिपच्चयेन पच्चयो’’ति.
ननु छन्दाधिपति सहजातानं धम्मानं अधिपतीति? आमन्ता. हञ्चि छन्दाधिपति सहजातानं धम्मानं अधिपति, तेन वत रे वत्तब्बे – ‘‘अधिपतिपच्चयेन पच्चयो, सहजातपच्चयेन पच्चयो’’ति.
७१२. ननु वीरियाधिपति सहजातानं धम्मानं अधिपतीति? आमन्ता. हञ्चि वीरियाधिपति सहजातानं धम्मानं अधिपति, तेन वत रे वत्तब्बे – ‘‘अधिपतिपच्चयेन पच्चयो, सहजातपच्चयेन पच्चयो’’ति.
ननु वीरियाधिपति सहजातानं धम्मानं अधिपति, तञ्च इन्द्रियन्ति? आमन्ता. हञ्चि वीरियाधिपति सहजातानं धम्मानं अधिपति, तञ्च इन्द्रियं, तेन वत रे वत्तब्बे – ‘‘अधिपतिपच्चयेन पच्चयो, इन्द्रियपच्चयेन पच्चयो’’ति.
ननु वीरियाधिपति सहजातानं धम्मानं अधिपति, तञ्च मग्गङ्गन्ति? आमन्ता. हञ्चि वीरियाधिपति सहजातानं धम्मानं अधिपति, तञ्च मग्गङ्गं, तेन वत रे वत्तब्बे – ‘‘अधिपतिपच्चयेन पच्चयो, मग्गपच्चयेन पच्चयो’’ति.
७१३. ननु ¶ ¶ चित्ताधिपति सहजातानं धम्मानं अधिपतीति? आमन्ता ¶ . हञ्चि चित्ताधिपति सहजातानं धम्मानं अधिपति, तेन वत रे वत्तब्बे – ‘‘अधिपतिपच्चयेन पच्चयो, सहजातपच्चयेन पच्चयो’’ति.
ननु चित्ताधिपति सहजातानं धम्मानं अधिपति, सो च आहारोति? आमन्ता. हञ्चि चित्ताधिपति सहजातानं धम्मानं अधिपति, सो च आहारो, तेन वत रे वत्तब्बे – ‘‘अधिपतिपच्चयेन पच्चयो, आहारपच्चयेन पच्चयो’’ति.
ननु चित्ताधिपति सहजातानं धम्मानं अधिपति, तञ्च इन्द्रियन्ति? आमन्ता. हञ्चि चित्ताधिपति ¶ सहजातानं धम्मानं अधिपति, तञ्च इन्द्रियं, तेन वत रे वत्तब्बे – ‘‘अधिपतिपच्चयेन पच्चयो, इन्द्रियपच्चयेन पच्चयो’’ति.
७१४. ननु वीमंसाधिपति सहजातानं धम्मानं अधिपतीति? आमन्ता. हञ्चि वीमंसाधिपति सहजातानं धम्मानं अधिपति, तेन वत रे वत्तब्बे – ‘‘अधिपतिपच्चयेन पच्चयो, सहजातपच्चयेन पच्चयो’’ति.
ननु वीमंसाधिपति सहजातानं धम्मानं अधिपति, तञ्च इन्द्रियन्ति? आमन्ता. हञ्चि वीमंसाधिपति सहजातानं धम्मानं अधिपति, तञ्च इन्द्रियं, तेन वत रे वत्तब्बे – ‘‘अधिपतिपच्चयेन पच्चयो, इन्द्रियपच्चयेन पच्चयो’’ति.
ननु वीमंसाधिपति सहजातानं धम्मानं अधिपति, तञ्च मग्गङ्गन्ति? आमन्ता. हञ्चि वीमंसाधिपति सहजातानं धम्मानं अधिपति ¶ , तञ्च मग्गङ्गं, तेन वत रे वत्तब्बे – ‘‘अधिपतिपच्चयेन पच्चयो, मग्गपच्चयेन पच्चयो’’ति.
७१५. ननु अरियं धम्मं गरुं कत्वा उप्पज्जति पच्चवेक्खणा, तञ्चारम्मणन्ति? आमन्ता. हञ्चि अरियं धम्मं गरुं कत्वा उप्पज्जति पच्चवेक्खणा, तञ्चारम्मणं, तेन वत रे वत्तब्बे – ‘‘अधिपतिपच्चयेन पच्चयो, आरम्मणपच्चयेन पच्चयो’’ति.
७१६. ननु पुरिमा पुरिमा कुसला धम्मा पच्छिमानं पच्छिमानं कुसलानं धम्मानं अनन्तरपच्चयेन पच्चयो, सा च आसेवनाति? आमन्ता. हञ्चि ¶ ¶ पुरिमा पुरिमा कुसला धम्मा पच्छिमानं पच्छिमानं कुसलानं धम्मानं अनन्तरपच्चयेन पच्चयो, सा च आसेवना, तेन वत रे वत्तब्बे – ‘‘अनन्तरपच्चयेन पच्चयो, आसेवनपच्चयेन पच्चयो’’ति.
ननु पुरिमा पुरिमा अकुसला धम्मा पच्छिमानं पच्छिमानं अकुसलानं धम्मानं अनन्तरपच्चयेन पच्चयो, सा च आसेवनाति? आमन्ता. हञ्चि पुरिमा पुरिमा अकुसला धम्मा पच्छिमानं पच्छिमानं अकुसलानं धम्मानं अनन्तरपच्चयेन पच्चयो, सा च आसेवना, तेन वत रे वत्तब्बे – ‘‘अनन्तरपच्चयेन पच्चयो, आसेवनपच्चयेन पच्चयो’’ति.
ननु ¶ पुरिमा पुरिमा किरियाब्याकता धम्मा पच्छिमानं पच्छिमानं किरियाब्याकतानं धम्मानं अनन्तरपच्चयेन पच्चयो, सा च ¶ आसेवनाति? आमन्ता. हञ्चि पुरिमा पुरिमा किरियाब्याकता धम्मा पच्छिमानं पच्छिमानं किरियाब्याकतानं धम्मानं अनन्तरपच्चयेन पच्चयो, सा च आसेवना, तेन वत रे वत्तब्बे – ‘‘अनन्तरपच्चयेन पच्चयो, आसेवनपच्चयेन पच्चयो’’ति.
७१७. न वत्तब्बं – ‘‘पच्चयता ववत्थिता’’ति? आमन्ता. हेतुपच्चयेन पच्चयो होति, आरम्मणपच्चयेन पच्चयो होति, अनन्तरपच्चयेन पच्चयो होति, समनन्तरपच्चयेन पच्चयो होतीति? न हेवं वत्तब्बे. तेन हि पच्चयता ववत्थिताति.
पच्चयताकथा निट्ठिता.
१५. पन्नरसमवग्गो
(१४६) २. अञ्ञमञ्ञपच्चयकथा
७१८. अविज्जापच्चयाव सङ्खारा, न वत्तब्बं – ‘‘सङ्खारपच्चयापि अविज्जा’’ति? आमन्ता. ननु अविज्जा सङ्खारेन सहजाताति? आमन्ता ¶ . हञ्चि अविज्जा सङ्खारेन सहजाता, तेन वत रे वत्तब्बे – ‘‘अविज्जापच्चयापि सङ्खारा, सङ्खारपच्चयापि अविज्जा’’ति.
तण्हापच्चयाव उपादानं, न वत्तब्बं – ‘‘उपादानपच्चयापि तण्हा’’ति? आमन्ता. ननु तण्हा उपादानेन सहजाताति? आमन्ता. हञ्चि तण्हा उपादानेन ¶ सहजाता, तेन वत रे वत्तब्बे – ‘‘तण्हापच्चयापि उपादानं, उपादानपच्चयापि तण्हा’’ति.
७१९. ‘‘जरामरणपच्चया ¶ , भिक्खवे, जाति, जातिपच्चया भवो’’ति – अत्थेव सुत्तन्तोति ¶ ? नत्थि. तेन हि अविज्जापच्चयाव सङ्खारा, न वत्तब्बं – ‘‘सङ्खारपच्चयापि अविज्जा’’ति. तण्हापच्चयाव उपादानं, न वत्तब्बं – ‘‘उपादानपच्चयापि तण्हा’’ति.
‘‘विञ्ञाणपच्चया, भिक्खवे, नामरूपं, नामरूपपच्चयापि विञ्ञाण’’न्ति [दी. नि. २.५८, थोकं पन विसदिसं] – अत्थेव सुत्तन्तोति? आमन्ता. तेन हि अविज्जापच्चयापि सङ्खारा, सङ्खारपच्चयापि अविज्जा; तण्हापच्चयापि उपादानं, उपादानपच्चयापि तण्हाति.
अञ्ञमञ्ञपच्चयकथा निट्ठिता.
१५. पन्नरसमवग्गो
(१४७) ३. अद्धाकथा
७२०. अद्धा परिनिप्फन्नोति? आमन्ता. रूपन्ति? न हेवं वत्तब्बे…पे… वेदना…पे… सञ्ञा…पे… सङ्खारा…पे… विञ्ञाणन्ति? न हेवं वत्तब्बे…पे… अतीतो अद्धा परिनिप्फन्नोति? आमन्ता. रूपन्ति ¶ ? न हेवं वत्तब्बे…पे… वेदना…पे… सञ्ञा…पे… सङ्खारा…पे… विञ्ञाणन्ति? न हेवं वत्तब्बे…पे… अनागतो अद्धा परिनिप्फन्नोति? आमन्ता. रूपन्ति? न हेवं वत्तब्बे…पे… वेदना…पे… सञ्ञा…पे… सङ्खारा…पे… विञ्ञाणन्ति? न हेवं वत्तब्बे…पे… पच्चुप्पन्नो ¶ अद्धा परिनिप्फन्नोति? आमन्ता. रूपन्ति? न हेवं वत्तब्बे…पे… वेदना…पे… सञ्ञा…पे… सङ्खारा…पे… विञ्ञाणन्ति? न हेवं वत्तब्बे…पे….
अतीतं रूपं वेदना सञ्ञा सङ्खारा विञ्ञाणं अतीतो अद्धाति? आमन्ता. अतीता पञ्चद्धाति? न हेवं वत्तब्बे…पे… अनागतं रूपं वेदना सञ्ञा सङ्खारा विञ्ञाणं अनागतो अद्धाति? आमन्ता. अनागता पञ्चद्धाति? न हेवं वत्तब्बे…पे… पच्चुप्पन्नं रूपं ¶ वेदना सञ्ञा सङ्खारा विञ्ञाणं पच्चुप्पन्नो अद्धाति? आमन्ता. पच्चुप्पन्ना पञ्चद्धाति? न हेवं वत्तब्बे…पे….
अतीता पञ्चक्खन्धा ¶ अतीतो अद्धा, अनागता पञ्चक्खन्धा अनागतो अद्धा, पच्चुप्पन्ना पञ्चक्खन्धा पच्चुप्पन्नो अद्धाति? आमन्ता. पन्नरसद्धाति ¶ ? न हेवं वत्तब्बे…पे….
अतीतानि द्वादसायतनानि अतीतो अद्धा, अनागतानि द्वादसायतनानि अनागतो अद्धा, पच्चुप्पन्नानि द्वादसायतनानि पच्चुप्पन्नो अद्धाति? आमन्ता. छत्तिंस अद्धाति? न हेवं वत्तब्बे…पे….
अतीता अट्ठारस धातुयो अतीतो अद्धा, अनागता अट्ठारस धातुयो अनागतो अद्धा, पच्चुप्पन्ना अट्ठारस धातुयो पच्चुप्पन्नो अद्धाति? आमन्ता. चतुपञ्ञास अद्धाति? न हेवं वत्तब्बे…पे….
अतीतानि बावीसतिन्द्रियानि अतीतो अद्धा, अनागतानि बावीसतिन्द्रियानि अनागतो अद्धा, पच्चुप्पन्नानि बावीसतिन्द्रियानि पच्चुप्पन्नो ¶ अद्धाति? आमन्ता. छसट्ठि अद्धाति? न हेवं वत्तब्बे…पे….
७२१. न वत्तब्बं – ‘‘अद्धा परिनिप्फन्नोति? आमन्ता. ननु वुत्तं भगवता – ‘‘तीणिमानि, भिक्खवे, कथावत्थूनि! कतमानि तीणि? अतीतं वा, भिक्खवे, अद्धानं आरब्भ कथं कथेय्य – ‘एवं अहोसि अतीतमद्धान’न्ति; अनागतं वा, भिक्खवे, अद्धानं आरब्भ कथं कथेय्य – ‘एवं भविस्सति अनागतमद्धान’न्ति; एतरहि वा, भिक्खवे, पच्चुप्पन्नं अद्धानं आरब्भ कथं कथेय्य – ‘एवं होति एतरहि पच्चुप्पन्न’न्ति. इमानि खो, भिक्खवे, तीणि कथावत्थूनी’’ति [अ. नि. ३.६८; दी. नि. ३.३०५]. अत्थेव सुत्तन्तोति? आमन्ता. तेन हि अद्धा परिनिप्फन्नोति.
अद्धाकथा निट्ठिता.
१५. पन्नरसमवग्गो
(१४८) ४. खणलयमुहुत्तकथा
७२२. खणो ¶ ¶ परिनिप्फन्नो, लयो परिनिप्फन्नो, मुहुत्तं परिनिप्फन्नन्ति? आमन्ता. रूपन्ति? न हेवं वत्तब्बे…पे… वेदना… सञ्ञा… सङ्खारा… विञ्ञाणन्ति? न हेवं वत्तब्बे…पे….
७२३. न ¶ वत्तब्बं – ‘‘मुहुत्तं परिनिप्फन्नन्ति? आमन्ता. ननु वुत्तं भगवता – ‘‘तीणिमानि, भिक्खवे, कथावत्थूनि! कतमानि तीणि? अतीतं वा, भिक्खवे, अद्धानं आरब्भ कथं कथेय्य – ‘एवं अहोसि अतीतमद्धान’न्ति; अनागतं ¶ वा, भिक्खवे, अद्धानं आरब्भ कथं कथेय्य – ‘एवं भविस्सति अनागतमद्धान’न्ति; एतरहि वा, भिक्खवे, पच्चुप्पन्नं अद्धानं आरब्भ कथं कथेय्य – ‘एवं होति एतरहि पच्चुप्पन्न’न्ति. इमानि खो, भिक्खवे, तीणि कथावत्थूनी’’ति. अत्थेव सुत्तन्तोति? आमन्ता. तेन हि मुहुत्तं परिनिप्फन्नन्ति.
खणलयमुहुत्तकथा निट्ठिता.
१५. पन्नरसमवग्गो
(१४९) ५. आसवकथा
७२४. चत्तारो आसवा अनासवाति? आमन्ता. मग्गो फलं निब्बानं, सोतापत्तिमग्गो सोतापत्तिफलं…पे… बोज्झङ्गोति? न हेवं वत्तब्बे…पे….
७२५. न वत्तब्बं – ‘‘चत्तारो आसवा अनासवाति? आमन्ता. अत्थञ्ञेव आसवा येहि ¶ आसवेहि ते आसवा सासवा होन्तीति? न ¶ हेवं वत्तब्बे. तेन हि चत्तारो आसवा अनासवाति.
आसवकथा निट्ठिता.
१५. पन्नरसमवग्गो
(१५०) ६. जरामरणकथा
७२६. लोकुत्तरानं धम्मानं जरामरणं लोकुत्तरन्ति? आमन्ता. मग्गो फलं निब्बानं, सोतापत्तिमग्गो सोतापत्तिफलं…पे… बोज्झङ्गोति ¶ ? न हेवं वत्तब्बे…पे… सोतापत्तिमग्गस्स जरामरणं सोतापत्तिमग्गोति? न हेवं वत्तब्बे…पे… सोतापत्तिमग्गस्स जरामरणं सोतापत्तिमग्गोति? आमन्ता. सोतापत्तिफलस्स जरामरणं सोतापत्तिफलन्ति? न हेवं वत्तब्बे ¶ …पे… सकदागामिमग्गस्स…पे… सकदागामिफलस्स…पे… अनागामिमग्गस्स…पे… अनागामिफलस्स…पे… अरहत्तमग्गस्स जरामरणं अरहत्तमग्गोति? न हेवं वत्तब्बे…पे… अरहत्तमग्गस्स जरामरणं अरहत्तमग्गोति? आमन्ता. अरहत्तफलस्स जरामरणं अरहत्तफलन्ति? न हेवं वत्तब्बे…पे… सतिपट्ठानानं… सम्मप्पधानानं… इद्धिपादानं… इन्द्रियानं… बलानं… बोज्झङ्गानं जरामरणं बोज्झङ्गोति? न हेवं वत्तब्बे…पे….
७२७. न वत्तब्बं – ‘‘लोकुत्तरानं धम्मानं जरामरणं लोकुत्तरन्ति? आमन्ता. लोकियन्ति? न हेवं वत्तब्बे. तेन हि लोकुत्तरन्ति.
जरामरणकथा निट्ठिता.
१५. पन्नरसमवग्गो
(१५१) ७. सञ्ञावेदयितकथा
७२८. सञ्ञावेदयितनिरोधसमापत्ति ¶ ¶ लोकुत्तराति? आमन्ता. मग्गो फलं निब्बानं, सोतापत्तिमग्गो सोतापत्तिफलं…पे… बोज्झङ्गोति? न हेवं वत्तब्बे…पे….
७२९. न वत्तब्बं – ‘‘सञ्ञावेदयितनिरोधसमापत्ति ¶ लोकुत्तराति? आमन्ता. लोकियाति? न हेवं वत्तब्बे. तेन हि लोकुत्तराति.
सञ्ञावेदयितकथा निट्ठिता.
१५. पन्नरसमवग्गो
(१५२) ८. दुतियसञ्ञावेदयितकथा
७३०. सञ्ञावेदयितनिरोधसमापत्ति लोकियाति? आमन्ता. रूपन्ति? न हेवं वत्तब्बे…पे… वेदना… सञ्ञा… सङ्खारा… विञ्ञाणन्ति? न हेवं वत्तब्बे…पे… कामावचराति? न हेवं वत्तब्बे…पे… रूपावचराति? न हेवं वत्तब्बे…पे… अरूपावचराति? न हेवं वत्तब्बे…पे….
७३१. न ¶ वत्तब्बं – ‘‘सञ्ञावेदयितनिरोधसमापत्ति लोकियाति? आमन्ता. लोकुत्तराति? न हेवं वत्तब्बे. तेन हि लोकियाति.
दुतियसञ्ञावेदयितकथा निट्ठिता.
१५. पन्नरसमवग्गो
(१५३) ९. ततियसञ्ञावेदयितकथा
७३२. सञ्ञावेदयितनिरोधं ¶ ¶ समापन्नो कालं करेय्याति? आमन्ता. अत्थि सञ्ञावेदयितनिरोधं समापन्नस्स मारणन्तियो फस्सो, मारणन्तिया वेदना, मारणन्तिया सञ्ञा, मारणन्तिया चेतना ¶ , मारणन्तियं चित्तन्ति? न हेवं वत्तब्बे…पे… नत्थि सञ्ञावेदयितनिरोधं समापन्नस्स मारणन्तियो फस्सो, मारणन्तिया वेदना, मारणन्तिया सञ्ञा, मारणन्तिया चेतना, मारणन्तियं चित्तन्ति? आमन्ता. हञ्चि नत्थि सञ्ञावेदयितनिरोधं समापन्नस्स मारणन्तियो फस्सो, मारणन्तिया वेदना, मारणन्तिया सञ्ञा, मारणन्तिया चेतना, मारणन्तियं चित्तं, नो च वत रे वत्तब्बे – ‘‘सञ्ञावेदयितनिरोधं समापन्नो कालं करेय्या’’ति.
सञ्ञावेदयितनिरोधं समापन्नो कालं करेय्याति? आमन्ता. अत्थि सञ्ञावेदयितनिरोधं समापन्नस्स फस्सो वेदना सञ्ञा चेतना चित्तन्ति? न हेवं वत्तब्बे…पे… नत्थि सञ्ञावेदयितनिरोधं समापन्नस्स फस्सो वेदना सञ्ञा चेतना चित्तन्ति? आमन्ता. अफस्सकस्स कालं किरिया, अवेदनकस्स कालं किरिया…पे… अचित्तकस्स कालं किरियाति? न हेवं वत्तब्बे…पे… ननु सफस्सकस्स कालं किरिया…पे… सचित्तकस्स कालं किरियाति? आमन्ता. हञ्चि सफस्सकस्स कालं किरिया…पे… सचित्तकस्स कालं किरिया, नो च वत रे वत्तब्बे – ‘‘सञ्ञावेदयितनिरोधं समापन्नो कालं करेय्या’’ति.
सञ्ञावेदयितनिरोधं समापन्नो कालं करेय्याति? आमन्ता. सञ्ञावेदयितनिरोधं समापन्नस्स काये विसं कमेय्य, सत्थं कमेय्य, अग्गि कमेय्याति? न हेवं वत्तब्बे…पे… सञ्ञावेदयितनिरोधं ¶ समापन्नस्स काये विसं न कमेय्य, सत्थं न ¶ कमेय्य, अग्गि न कमेय्याति? आमन्ता. हञ्चि ¶ सञ्ञावेदयितनिरोधं समापन्नस्स काये विसं न कमेय्य, सत्थं न कमेय्य, अग्गि न कमेय्य, नो च वत रे वत्तब्बे – ‘‘सञ्ञावेदयितनिरोधं समापन्नो कालं करेय्या’’ति.
सञ्ञावेदयितनिरोधं ¶ समापन्नो कालं करेय्याति? आमन्ता. सञ्ञावेदयितनिरोधं समापन्नस्स काये विसं कमेय्य, सत्थं कमेय्य, अग्गि कमेय्याति? आमन्ता. न निरोधं समापन्नोति? न हेवं वत्तब्बे…पे….
७३३. सञ्ञावेदयितनिरोधं समापन्नो न कालं करेय्याति? आमन्ता. अत्थि सो नियामो येन नियामेन नियतो सञ्ञावेदयितनिरोधं समापन्नो न कालं करेय्याति? नत्थि. हञ्चि नत्थि सो नियामो येन नियामेन नियतो सञ्ञावेदयितनिरोधं समापन्नो न कालं करेय्य, नो च वत रे वत्तब्बे – ‘‘सञ्ञावेदयितनिरोधं समापन्नो न कालं करेय्याति.
७३४. चक्खुविञ्ञाणसमङ्गी न कालं करेय्याति? आमन्ता. अत्थि सो नियामो येन नियामेन नियतो चक्खुविञ्ञाणसमङ्गी न कालं करेय्याति? नत्थि. हञ्चि नत्थि सो नियामो येन नियामेन नियतो चक्खुविञ्ञाणसमङ्गी न कालं करेय्य, नो च वत रे वत्तब्बे – ‘‘चक्खुविञ्ञाणसमङ्गी न कालं करेय्या’’ति.
ततियसञ्ञावेदयितकथा निट्ठिता.
१५. पन्नरसमवग्गो
(१५४) १०. असञ्ञसत्तुपिककथा
७३५. सञ्ञावेदयितनिरोधसमापत्ति ¶ असञ्ञसत्तुपिकाति? आमन्ता. अत्थि सञ्ञावेदयितनिरोधं समापन्नस्स अलोभो कुसलमूलं ¶ , अदोसो कुसलमूलं, अमोहो कुसलमूलं, सद्धा वीरियं सति समाधि पञ्ञाति? न हेवं वत्तब्बे…पे… नत्थि सञ्ञावेदयितनिरोधं समापन्नस्स अलोभो कुसलमूलं ¶ , अदोसो कुसलमूलं…पे… पञ्ञाति? आमन्ता. हञ्चि नत्थि सञ्ञावेदयितनिरोधं समापन्नस्स अलोभो कुसलमूलं, अदोसो ¶ कुसलमूलं, अमोहो कुसलमूलं, सद्धा वीरियं सति समाधि पञ्ञा, नो च वत रे वत्तब्बे – ‘‘सञ्ञावेदयितनिरोधसमापत्ति असञ्ञसत्तुपिका’’ति.
सञ्ञावेदयितनिरोधसमापत्ति असञ्ञसत्तुपिकाति? आमन्ता. अत्थि सञ्ञावेदयितनिरोधं समापन्नस्स फस्सो वेदना सञ्ञा चेतना चित्तन्ति? न हेवं वत्तब्बे…पे… नत्थि सञ्ञावेदयितनिरोधं समापन्नस्स फस्सो वेदना सञ्ञा चेतना चित्तन्ति? आमन्ता. अफस्सकस्स मग्गभावना…पे… अचित्तकस्स मग्गभावनाति? न हेवं वत्तब्बे…पे… ननु सफस्सकस्स मग्गभावना…पे… सचित्तकस्स मग्गभावनाति? आमन्ता. हञ्चि सफस्सकस्स मग्गभावना…पे… सचित्तकस्स मग्गभावना, नो च वत रे वत्तब्बे – ‘‘सञ्ञावेदयितनिरोधसमापत्ति असञ्ञसत्तुपिका’’ति.
सञ्ञावेदयितनिरोधसमापत्ति ¶ असञ्ञसत्तुपिकाति? आमन्ता. ये केचि सञ्ञावेदयितनिरोधं समापज्जन्ति, सब्बे ते असञ्ञसत्तुपिकाति? न हेवं वत्तब्बे…पे….
७३६. न वत्तब्बं – ‘‘सञ्ञावेदयितनिरोधसमापत्ति असञ्ञसत्तुपिका’’ति? आमन्ता. ननु इधापि असञ्ञी तत्रापि असञ्ञीति? आमन्ता. हञ्चि इधापि असञ्ञी तत्रापि असञ्ञी, तेन वत रे वत्तब्बे – ‘‘सञ्ञावेदयितनिरोधसमापत्ति असञ्ञसत्तुपिका’’ति.
असञ्ञसत्तुपिककथा निट्ठिता.
१५. पन्नरसमवग्गो
(१५५) ११. कम्मूपचयकथा
७३७. अञ्ञं ¶ कम्मं अञ्ञो कम्मूपचयोति? आमन्ता. अञ्ञो फस्सो, अञ्ञो फस्सूपचयो; अञ्ञा वेदना, अञ्ञो वेदनूपचयो; अञ्ञा सञ्ञा, अञ्ञो सञ्ञूपचयो; अञ्ञा ¶ चेतना, अञ्ञो चेतनूपचयो; अञ्ञं चित्तं, अञ्ञो चित्तूपचयो; अञ्ञा सद्धा, अञ्ञो सद्धूपचयो; अञ्ञं वीरियं, अञ्ञो वीरियूपचयो; अञ्ञा सति, अञ्ञो सतूपचयो ¶ ; अञ्ञो समाधि, अञ्ञो समाधूपचयो; अञ्ञा पञ्ञा, अञ्ञो पञ्ञूपचयो; अञ्ञो रागो, अञ्ञो रागूपचयो…पे… अञ्ञं अनोत्तप्पं, अञ्ञो अनोत्तप्पूपचयोति? न हेवं वत्तब्बे…पे….
७३८. अञ्ञं ¶ कम्मं, अञ्ञो कम्मूपचयोति? आमन्ता. कम्मूपचयो कम्मेन सहजातोति? न हेवं वत्तब्बे…पे….
कम्मूपचयो कम्मेन सहजातोति, आमन्ता. कुसलेन कम्मेन सहजातो कम्मूपचयो कुसलोति, न हेवं वत्तब्बे…पे….
कुसलेन कम्मेन सहजातो कम्मूपचयो कुसलोति? आमन्ता. सुखाय वेदनाय सम्पयुत्तेन कम्मेन सहजातो कम्मूपचयो सुखाय वेदनाय सम्पयुत्तोति? न हेवं वत्तब्बे…पे… दुक्खाय वेदनाय…पे… अदुक्खमसुखाय वेदनाय सम्पयुत्तेन कम्मेन सहजातो कम्मूपचयो अदुक्खमसुखाय वेदनाय सम्पयुत्तोति? न हेवं वत्तब्बे…पे….
७३९. कम्मूपचयो कम्मेन सहजातोति? आमन्ता. अकुसलेन कम्मेन सहजातो कम्मूपचयो अकुसलोति? न हेवं वत्तब्बे…पे….
अकुसलेन कम्मेन सहजातो कम्मूपचयो अकुसलोति? आमन्ता. सुखाय ¶ वेदनाय सम्पयुत्तेन कम्मेन सहजातो कम्मूपचयो सुखाय वेदनाय सम्पयुत्तोति? न हेवं वत्तब्बे…पे… दुक्खाय वेदनाय…पे… अदुक्खमसुखाय वेदनाय सम्पयुत्तेन कम्मेन सहजातो कम्मूपचयो अदुक्खमसुखाय वेदनाय सम्पयुत्तोति? न हेवं वत्तब्बे…पे….
७४०. कम्मं चित्तेन सहजातं, कम्मं सारम्मणन्ति? आमन्ता. कम्मूपचयो चित्तेन सहजातो, कम्मूपचयो सारम्मणोति? न हेवं वत्तब्बे…पे… कम्मूपचयो चित्तेन सहजातो ¶ , कम्मूपचयो अनारम्मणोति ¶ ? आमन्ता. कम्मं चित्तेन सहजातं, कम्मं अनारम्मणन्ति? न हेवं वत्तब्बे…पे….
कम्मं ¶ चित्तेन सहजातं, चित्तं भिज्जमानं कम्मं भिज्जतीति? आमन्ता. कम्मूपचयो चित्तेन सहजातो, चित्तं भिज्जमानं कम्मूपचयो भिज्जतीति? न हेवं वत्तब्बे…पे….
कम्मूपचयो चित्तेन सहजातो, चित्तं भिज्जमानं कम्मूपचयो न भिज्जतीति? आमन्ता. कम्मं चित्तेन सहजातं, चित्तं भिज्जमानं कम्मं न भिज्जतीति? न हेवं वत्तब्बे…पे….
७४१. कम्मम्हि कम्मूपचयोति? आमन्ता. तञ्ञेव कम्मं सो कम्मूपचयोति? न हेवं वत्तब्बे…पे….
कम्मम्हि कम्मूपचयो, कम्मूपचयतो विपाको निब्बत्ततीति? आमन्ता. तञ्ञेव ¶ कम्मं, सो कम्मूपचयो, सो कम्मविपाकोति? न हेवं वत्तब्बे…पे….
कम्मम्हि कम्मूपचयो, कम्मूपचयतो विपाको निब्बत्तति, विपाको सारम्मणोति? आमन्ता. कम्मूपचयो सारम्मणोति? न हेवं वत्तब्बे…पे… कम्मूपचयो अनारम्मणोति? आमन्ता. विपाको अनारम्मणोति? न हेवं वत्तब्बे…पे….
७४२. अञ्ञं कम्मं अञ्ञो कम्मूपचयोति, आमन्ता. ननु वुत्तं भगवता – ‘‘इध, पुण्ण, एकच्चो सब्याबज्झम्पि अब्याबज्झम्पि [सब्यापज्झम्पि अब्यापज्झम्पि (क.) म. नि. २.८१ पस्सितब्बं] कायसङ्खारं अभिसङ्खरोति, सब्याबज्झम्पि अब्याबज्झम्पि वचीसङ्खारं…पे… मनोसङ्खारं अभिसङ्खरोति, सो सब्याबज्झम्पि अब्याबज्झम्पि कायसङ्खारं अभिसङ्खरित्वा, सब्याबज्झम्पि ¶ अब्याबज्झम्पि वचीसङ्खारं…पे… मनोसङ्खारं अभिसङ्खरित्वा सब्याबज्झम्पि अब्याबज्झम्पि लोकं उपपज्जति. तमेनं सब्याबज्झम्पि अब्याबज्झम्पि लोकं उपपन्नं समानं सब्याबज्झापि अब्याबज्झापि फस्सा फुसन्ति. सो सब्याबज्झेहिपि अब्याबज्झेहिपि फस्सेहि फुट्ठो समानो सब्याबज्झम्पि अब्याबज्झम्पि वेदनं वेदेति वोकिण्णसुखदुक्खं, सेय्यथापि मनुस्सा एकच्चे च देवा एकच्चे ¶ च विनिपातिका. इति खो, पुण्ण, भूता भूतस्स उपपत्ति होति, यं करोति तेन उपपज्जति, उपपन्नमेतं फस्सा फुसन्ति. एवम्पाहं, पुण्ण, ‘कम्मदायादा ¶ सत्ता’ति वदामी’’ति [म. नि. २.८१]. अत्थेव सुत्तन्तोति? आमन्ता. तेन हि न वत्तब्बं – ‘‘अञ्ञं कम्मं, अञ्ञो कम्मूपचयो’’ति.
कम्मूपचयकथा निट्ठिता.
पन्नरसमवग्गो.
तस्सुद्दानं –
पच्चयता ¶ ववत्थिता, पटिच्चसमुप्पादो, अद्धा, खणो लयो मुहुत्तं, चत्तारो आसवा अनासवा, लोकुत्तरानं धम्मानं जरामरणं लोकुत्तरा, सञ्ञावेदयितनिरोधसमापत्ति लोकुत्तरा, सञ्ञावेदयितनिरोधसमापत्ति लोकिया, सञ्ञावेदयितनिरोधं समापन्नो कालं करेय्य, स्वेव मग्गो असञ्ञसत्तुपपत्तिया ¶ , अञ्ञं कम्मं अञ्ञो कम्मूपचयोति.
ततियो पण्णासको.
तस्सुद्दानं –
अनुसया, संवरो, कप्पो, मूलञ्च ववत्थिताति.
१६. सोळसमवग्गो
(१५६) १. निग्गहकथा
७४३. परो ¶ परस्स चित्तं निग्गण्हातीति? आमन्ता. परो परस्स चित्तं ‘‘मा रज्जि’’, ‘‘मा दुस्सि’’, ‘‘मा मुय्हि’’, ‘‘मा किलिस्सी’’ति निग्गण्हातीति? न हेवं वत्तब्बे…पे… परो परस्स चित्तं निग्गण्हातीति? आमन्ता. परो परस्स उप्पन्नो फस्सो ‘‘मा निरुज्झी’’ति निग्गण्हातीति? न हेवं वत्तब्बे…पे… परो परस्स उप्पन्ना वेदना…पे… उप्पन्ना सञ्ञा… उप्पन्ना चेतना… उप्पन्नं चित्तं… उप्पन्ना सद्धा… उप्पन्नं वीरियं ¶ … उप्पन्ना सति… उप्पन्नो समाधि…पे… उप्पन्ना पञ्ञा ‘‘मा निरुज्झी’’ति निग्गण्हातीति? न हेवं वत्तब्बे…पे….
परो ¶ परस्स चित्तं निग्गण्हातीति? आमन्ता. परो परस्स अत्थाय रागं पजहति… दोसं पजहति…पे… अनोत्तप्पं पजहतीति? न हेवं वत्तब्बे…पे….
परो परस्स चित्तं निग्गण्हातीति? आमन्ता. परो परस्स अत्थाय मग्गं भावेति… सतिपट्ठानं भावेति…पे… बोज्झङ्गं भावेतीति ¶ ? न हेवं वत्तब्बे…पे….
परो परस्स चित्तं निग्गण्हातीति? आमन्ता. परो परस्स अत्थाय दुक्खं परिजानाति, समुदयं पजहति, निरोधं सच्छिकरोति, मग्गं भावेतीति? न हेवं वत्तब्बे…पे….
परो परस्स चित्तं निग्गण्हातीति? आमन्ता. अञ्ञो ¶ अञ्ञस्स कारको, परङ्कतं सुखं दुक्खं अञ्ञो करोति अञ्ञो पटिसंवेदेतीति? न हेवं वत्तब्बे…पे….
परो परस्स चित्तं निग्गण्हातीति? आमन्ता. ननु वुत्तं भगवता –
‘‘अत्तनाव कतं पापं, अत्तना संकिलिस्सति;
अत्तना अकतं पापं, अत्तनाव विसुज्झति;
सुद्धि असुद्धि पच्चत्तं, नाञ्ञो अञ्ञं विसोधये’’ति [ध. प. १६५].
अत्थेव सुत्तन्तोति? आमन्ता. तेन हि न वत्तब्बं – ‘‘परो परस्स चित्तं निग्गण्हाती’’ति.
७४४. न वत्तब्बं – ‘‘परो परस्स चित्तं निग्गण्हाती’’ति? आमन्ता. ननु अत्थि बलप्पत्ता, अत्थि वसीभूताति? आमन्ता. हञ्चि अत्थि बलप्पत्ता, अत्थि वसीभूता, तेन वत रे वत्तब्बे – ‘‘परो परस्स चित्तं निग्गण्हाती’’ति.
निग्गहकथा निट्ठिता.
१६. सोळसमवग्गो
(१५७) २. पग्गहकथा
७४५. परो ¶ ¶ परस्स चित्तं पग्गण्हातीति? आमन्ता. परो परस्स चित्तं ‘‘मा रज्जि,’’‘‘मा दुस्सि,’’‘‘मा मुय्हि,’’‘‘मा किलिस्सी’’ति पग्गण्हातीति? न हेवं वत्तब्बे…पे… परो ¶ परस्स चित्तं पग्गण्हातीति? आमन्ता. परो परस्स अलोभं कुसलमूलं जनेति… अदोसं कुसलमूलं ¶ जनेति… अमोहं कुसलमूलं जनेति… सद्धं जनेति… वीरियं जनेति… सतिं जनेति… समाधिं जनेति… पञ्ञं जनेतीति? न हेवं वत्तब्बे…पे… परो परस्स चित्तं पग्गण्हातीति? आमन्ता. परो परस्स उप्पन्नो फस्सो ‘‘मा निरुज्झी’’ति पग्गण्हातीति? न हेवं वत्तब्बे…पे… परो परस्स उप्पन्ना वेदना…पे… उप्पन्ना पञ्ञा ‘‘मा निरुज्झी’’ति पग्गण्हातीति? न हेवं वत्तब्बे…पे….
परो परस्स चित्तं पग्गण्हातीति? आमन्ता. परो परस्स अत्थाय रागं पजहति… दोसं पजहति… मोहं पजहति…पे… अनोत्तप्पं पजहतीति? न हेवं वत्तब्बे…पे….
परो परस्स चित्तं पग्गण्हातीति? आमन्ता. परो परस्स अत्थाय मग्गं भावेति… सतिपट्ठानं भावेति…पे… बोज्झङ्गं भावेतीति? न हेवं वत्तब्बे…पे….
परो परस्स चित्तं पग्गण्हातीति? आमन्ता. परो परस्स अत्थाय दुक्खं परिजानाति…पे… मग्गं भावेतीति? न हेवं वत्तब्बे…पे….
परो ¶ परस्स चित्तं पग्गण्हातीति? आमन्ता. अञ्ञो अञ्ञस्स कारको, परङ्कतं सुखं दुक्खं अञ्ञो करोति अञ्ञो पटिसंवेदेतीति? न हेवं वत्तब्बे…पे….
परो परस्स चित्तं पग्गण्हातीति? आमन्ता. ननु वुत्तं भगवता – ‘‘अत्तनाव ¶ कतं पापं…पे… नाञ्ञो अञ्ञं विसोधये’’ति. अत्थेव सुत्तन्तोति? आमन्ता. तेन हि न वत्तब्बं – ‘‘परो परस्स चित्तं पग्गण्हाती’’ति.
७४६. न ¶ वत्तब्बं – ‘‘परो परस्स चित्तं पग्गण्हाती’’ति? आमन्ता. ननु अत्थि बलप्पत्ता, अत्थि वसीभूताति? आमन्ता. हञ्चि अत्थि बलप्पत्ता, अत्थि वसीभूता, तेन वत रे वत्तब्बे – ‘‘परो परस्स चित्तं पग्गण्हाती’’ति.
पग्गहकथा निट्ठिता.
१६. सोळसमवग्गो
(१५८) ३. सुखानुप्पदानकथा
७४७. परो ¶ परस्स सुखं अनुप्पदेतीति? आमन्ता. परो परस्स दुक्खं अनुप्पदेतीति? न हेवं वत्तब्बे…पे… परो परस्स दुक्खं न अनुप्पदेतीति? आमन्ता. परो परस्स सुखं न ¶ अनुप्पदेतीति? न हेवं वत्तब्बे…पे… परो परस्स सुखं अनुप्पदेतीति? आमन्ता. परो परस्स अत्तनो सुखं अनुप्पदेति, अञ्ञेसं सुखं अनुप्पदेति, तस्स सुखं अनुप्पदेतीति? न हेवं वत्तब्बे…पे… परो परस्स नेवत्तनो, न अञ्ञेसं, न तस्स सुखं अनुप्पदेतीति? आमन्ता. हञ्चि परो परस्स नेवत्तनो, न अञ्ञेसं, न तस्स सुखं ¶ अनुप्पदेति, नो च वत रे वत्तब्बे – ‘‘परो परस्स सुखं अनुप्पदेती’’ति.
परो परस्स सुखं अनुप्पदेतीति? आमन्ता. अञ्ञो अञ्ञस्स कारको, परङ्कतं सुखं दुक्खं अञ्ञो करोति अञ्ञो पटिसंवेदेतीति? न हेवं वत्तब्बे…पे….
७४८. न वत्तब्बं – ‘‘परो परस्स सुखं अनुप्पदेती’’ति? आमन्ता. ननु आयस्मा उदायी एतदवोच – ‘‘बहूनं वत नो भगवा दुक्खधम्मानं अपहत्ता, बहूनं वत नो भगवा सुखधम्मानं उपहत्ता, बहूनं वत नो भगवा अकुसलानं धम्मानं अपहत्ता, बहूनं वत नो भगवा कुसलानं धम्मानं उपहत्ता’’ति [म. नि. २.१४८ लटुकिकोपमे]! अत्थेव सुत्तन्तोति? आमन्ता. तेन हि परो परस्स सुखं अनुप्पदेतीति.
सुखानुप्पदानकथा निट्ठिता.
१६. सोळसमवग्गो
(१५९) ४. अधिगय्हमनसिकारकथा
७४९. अधिगय्ह ¶ ¶ मनसि करोतीति? आमन्ता. तेन चित्तेन तं चित्तं पजानातीति? न हेवं वत्तब्बे…पे… तेन चित्तेन तं चित्तं पजानातीति? आमन्ता ¶ . तेन चित्तेन तं चित्तं ‘‘चित्त’’न्ति पजानातीति? न हेवं वत्तब्बे…पे… तेन चित्तेन तं चित्तं ‘‘चित्त’’न्ति पजानातीति? आमन्ता. तं चित्तं तस्स चित्तस्स आरम्मणन्ति? न ¶ हेवं वत्तब्बे…पे….
तं चित्तं तस्स चित्तस्स आरम्मणन्ति? आमन्ता. तेन फस्सेन तं फस्सं फुसति, ताय वेदनाय…पे… ताय सञ्ञाय… ताय चेतनाय… तेन चित्तेन… तेन वितक्केन… तेन विचारेन… ताय पीतिया… ताय सतिया… ताय पञ्ञाय तं पञ्ञं पजानातीति? न हेवं वत्तब्बे…पे….
७५०. अतीतं ‘‘अतीत’’न्ति मनसिकरोन्तो, अनागतं ‘‘अनागत’’न्ति मनसि करोतीति? न हेवं वत्तब्बे…पे… अतीतं ‘‘अतीत’’न्ति मनसिकरोन्तो, अनागतं ‘‘अनागत’’न्ति मनसि करोतीति? आमन्ता. द्विन्नं फस्सानं…पे… द्विन्नं चित्तानं समोधानं होतीति? न हेवं वत्तब्बे…पे….
अतीतं ‘‘अतीत’’न्ति मनसिकरोन्तो, पच्चुप्पन्नं ‘‘पच्चुप्पन्न’’न्ति मनसि करोतीति? न हेवं वत्तब्बे…पे… अतीतं ‘‘अतीत’’न्ति मनसिकरोन्तो, पच्चुप्पन्नं ‘‘पच्चुप्पन्न’’न्ति मनसि करोतीति? आमन्ता. द्विन्नं फस्सानं…पे… द्विन्नं चित्तानं समोधानं होतीति? न हेवं वत्तब्बे…पे….
अतीतं ¶ ‘‘अतीत’’न्ति मनसिकरोन्तो, अनागतं ‘‘अनागत’’न्ति मनसि करोति, पच्चुप्पन्नं ‘‘पच्चुप्पन्न’’न्ति मनसि करोतीति? न हेवं वत्तब्बे…पे… अतीतं ‘‘अतीत’’न्ति मनसिकरोन्तो, अनागतं ‘‘अनागत’’न्ति ¶ मनसि करोति, पच्चुप्पन्नं ‘‘पच्चुप्पन्न’’न्ति मनसि करोतीति? आमन्ता. तिण्णं फस्सानं…पे… तिण्णं चित्तानं समोधानं होतीति? न हेवं वत्तब्बे…पे….
७५१. अनागतं ‘‘अनागत’’न्ति मनसिकरोन्तो, अतीतं ‘‘अतीत’’न्ति मनसि करोतीति? न ¶ हेवं वत्तब्बे…पे… अनागतं ‘‘अनागत’’न्ति मनसिकरोन्तो, अतीतं ‘‘अतीत’’न्ति मनसि करोतीति? आमन्ता. द्विन्नं फस्सानं…पे… द्विन्नं चित्तानं समोधानं होतीति? न हेवं वत्तब्बे…पे….
अनागतं ‘‘अनागत’’न्ति मनसिकरोन्तो, पच्चुप्पन्नं ‘‘पच्चुप्पन्न’’न्ति मनसि करोतीति? न हेवं वत्तब्बे…पे… अनागतं ‘‘अनागत’’न्ति मनसिकरोन्तो, पच्चुप्पन्नं ‘‘पच्चुप्पन्न’’न्ति मनसि करोतीति? आमन्ता. द्विन्नं फस्सानं…पे… द्विन्नं चित्तानं समोधानं होतीति? न हेवं वत्तब्बे…पे….
अनागतं ¶ ‘‘अनागत’’न्ति मनसिकरोन्तो, अतीतं ‘‘अतीत’’न्ति मनसि करोति, पच्चुप्पन्नं ‘‘पच्चुप्पन्न’’न्ति मनसि करोतीति? न हेवं वत्तब्बे…पे… अनागतं ‘‘अनागत’’न्ति मनसिकरोन्तो, अतीतं ‘‘अतीत’’न्ति मनसि करोति, पच्चुप्पन्नं ‘‘पच्चुप्पन्न’’न्ति मनसि करोतीति? आमन्ता. तिण्णं फस्सानं…पे… तिण्णं चित्तानं समोधानं होतीति? न हेवं वत्तब्बे…पे….
७५२. पच्चुप्पन्नं ‘‘पच्चुप्पन्न’’न्ति मनसिकरोन्तो ¶ , अतीतं ‘‘अतीत’’न्ति मनसि करोतीति? न हेवं वत्तब्बे…पे… पच्चुप्पन्नं ‘‘पच्चुप्पन्न’’न्ति मनसिकरोन्तो, अतीतं ‘‘अतीत’’न्ति मनसि करोतीति? आमन्ता. द्विन्नं फस्सानं…पे… द्विन्नं चित्तानं समोधानं होतीति? न हेवं वत्तब्बे…पे….
पच्चुप्पन्नं ‘‘पच्चुप्पन्न’’न्ति मनसिकरोन्तो, अनागतं ‘‘अनागत’’न्ति मनसि करोतीति? न ¶ हेवं वत्तब्बे…पे… पच्चुप्पन्नं ‘‘पच्चुप्पन्न’’न्ति मनसिकरोन्तो, अनागतं ‘‘अनागत’’न्ति मनसि करोतीति? आमन्ता. द्विन्नं फस्सानं…पे… द्विन्नं चित्तानं समोधानं होतीति? न हेवं वत्तब्बे…पे….
पच्चुप्पन्नं ¶ ‘‘पच्चुप्पन्न’’न्ति मनसिकरोन्तो, अतीतं ‘‘अतीत’’न्ति मनसि करोति, अनागतं ‘‘अनागत’’न्ति मनसि करोतीति? न हेवं वत्तब्बे…पे… पच्चुप्पन्नं ‘‘पच्चुप्पन्न’’न्ति मनसिकरोन्तो, अतीतं ‘‘अतीत’’न्ति मनसि करोति, अनागतं ‘‘अनागत’’न्ति मनसि करोतीति? आमन्ता. तिण्णं फस्सानं…पे… तिण्णं चित्तानं समोधानं होतीति? न हेवं वत्तब्बे…पे….
७५३. न वत्तब्बं – ‘‘अधिगय्ह मनसि करोती’’ति? आमन्ता. ननु वुत्तं भगवता –
‘‘सब्बे सङ्खारा अनिच्चाति, यदा पञ्ञाय पस्सति;
अथ निब्बिन्दति दुक्खे, एस मग्गो विसुद्धिया.
‘‘सब्बे सङ्खारा दुक्खाति, यदा पञ्ञाय पस्सति;
अथ निब्बिन्दति दुक्खे, एस मग्गो विसुद्धिया.
‘‘सब्बे ¶ धम्मा अनत्ताति, यदा पञ्ञाय पस्सति;
अथ निब्बिन्दति दुक्खे, एस मग्गो विसुद्धिया’’ति [ध. प. २७७-२७९].
अत्थेव सुत्तन्तोति? आमन्ता. तेन हि अधिगय्ह मनसि करोतीति.
अधिगय्हमनसिकारकथा निट्ठिता.
१६. सोळसमवग्गो
(१६०) ५. रूपं हेतूतिकथा
७५४. रूपं ¶ ¶ हेतूति? आमन्ता. अलोभो हेतूति? न हेवं वत्तब्बे…पे… अदोसो हेतु…पे… अमोहो हेतु… लोभो हेतु… दोसो हेतु… मोहो हेतूति? न हेवं वत्तब्बे…पे….
रूपं ¶ हेतूति? आमन्ता. सारम्मणं, अत्थि तस्स आवट्टना…पे… पणिधीति? न हेवं वत्तब्बे…पे… ननु अनारम्मणं, नत्थि तस्स आवट्टना…पे… पणिधीति? आमन्ता. हञ्चि अनारम्मणं, नत्थि तस्स आवट्टना…पे… पणिधि, नो च वत रे वत्तब्बे – ‘‘रूपं हेतू’’ति.
७५५. अलोभो हेतु सारम्मणो, अत्थि तस्स आवट्टना…पे… पणिधीति? आमन्ता. रूपं हेतु सारम्मणं, अत्थि तस्स आवट्टना…पे… पणिधीति? न हेवं वत्तब्बे…पे… अदोसो हेतु… अमोहो हेतु… लोभो हेतु… दोसो हेतु… मोहो हेतु सारम्मणो, अत्थि तस्स आवट्टना…पे… पणिधीति? आमन्ता. रूपं ¶ हेतु सारम्मणं, अत्थि तस्स आवट्टना…पे… पणिधीति? न हेवं वत्तब्बे…पे….
रूपं हेतु अनारम्मणं, नत्थि तस्स आवट्टना…पे… पणिधीति? आमन्ता. अलोभो हेतु अनारम्मणो, नत्थि तस्स आवट्टना…पे… पणिधीति? न हेवं वत्तब्बे…पे… रूपं हेतु अनारम्मणं, नत्थि तस्स आवट्टना…पे… पणिधीति? आमन्ता ¶ . अदोसो हेतु… अमोहो हेतु… लोभो हेतु… दोसो हेतु… मोहो हेतु अनारम्मणो, नत्थि तस्स आवट्टना…पे… पणिधीति? न हेवं वत्तब्बे…पे….
७५६. न वत्तब्बं – ‘‘रूपं हेतू’’ति? आमन्ता. ननु महाभूता उपादायरूपानं [उपादारूपानं (सी. पी. क.)] उपादायहेतूति? आमन्ता. हञ्चि महाभूता उपादायरूपानं उपादायहेतु, तेन वत रे वत्तब्बे – ‘‘रूपं हेतू’’ति.
रूपं हेतूतिकथा निट्ठिता.
१६. सोळसमवग्गो
(१६१) ६. रूपं सहेतुकन्तिकथा
७५७. रूपं ¶ सहेतुकन्ति? आमन्ता. अलोभहेतुनाति? न हेवं वत्तब्बे…पे… अदोसहेतुनाति ¶ …पे… अमोहहेतुनाति…पे… लोभहेतुना…पे… दोसहेतुना…पे… मोहहेतुनाति? न हेवं वत्तब्बे…पे….
रूपं ¶ सहेतुकन्ति? आमन्ता. सारम्मणं, अत्थि तस्स आवट्टना…पे… पणिधीति? न हेवं वत्तब्बे…पे… ननु अनारम्मणं, नत्थि तस्स आवट्टना…पे… पणिधीति? आमन्ता. हञ्चि अनारम्मणं, नत्थि तस्स आवट्टना…पे… पणिधि, नो च वत रे वत्तब्बे – ‘‘रूपं सहेतुक’’न्ति.
७५८. अलोभो सहेतुको सारम्मणो, अत्थि तस्स आवट्टना…पे… पणिधीति? आमन्ता. रूपं सहेतुकं सारम्मणं, अत्थि तस्स आवट्टना…पे… पणिधीति? न हेवं वत्तब्बे…पे… अदोसो ¶ सहेतुको…पे… अमोहो… सद्धा… वीरियं… सति… समाधि… पञ्ञा… लोभो… दोसो… मोहो… मानो… दिट्ठि… विचिकिच्छा… थिनं… उद्धच्चं… अहिरिकं… अनोत्तप्पं सहेतुकं सारम्मणं, अत्थि तस्स आवट्टना…पे… पणिधीति? आमन्ता. रूपं सहेतुकं सारम्मणं, अत्थि तस्स आवट्टना…पे… पणिधीति? न हेवं वत्तब्बे…पे….
रूपं सहेतुकं अनारम्मणं, नत्थि तस्स आवट्टना…पे… पणिधीति? आमन्ता. अलोभो सहेतुको अनारम्मणो, नत्थि तस्स आवट्टना…पे… पणिधीति? न हेवं वत्तब्बे…पे… रूपं सहेतुकं अनारम्मणं, नत्थि तस्स आवट्टना…पे… पणिधीति? आमन्ता. अदोसो सहेतुको…पे… अनोत्तप्पं सहेतुकं अनारम्मणं, नत्थि तस्स आवट्टना…पे… पणिधीति? न हेवं वत्तब्बे…पे….
७५९. न वत्तब्बं – ‘‘रूपं सहेतुक’’न्ति? आमन्ता. ननु रूपं सप्पच्चयन्ति ¶ ? आमन्ता. हञ्चि रूपं सप्पच्चयं, तेन वत रे वत्तब्बे – ‘‘रूपं सहेतुक’’न्ति.
रूपं सहेतुकन्तिकथा निट्ठिता.
१६. सोळसमवग्गो
(१६२) ७. रूपं कुसलाकुसलन्तिकथा
७६०. रूपं ¶ ¶ कुसलन्ति? आमन्ता. सारम्मणं, अत्थि तस्स आवट्टना…पे… पणिधीति? न हेवं वत्तब्बे…पे… ननु अनारम्मणं, नत्थि तस्स आवट्टना…पे… पणिधीति? आमन्ता. हञ्चि ¶ अनारम्मणं, नत्थि तस्स आवट्टना…पे… पणिधि, नो च वत रे वत्तब्बे – ‘‘रूपं कुसल’’न्ति.
७६१. अलोभो कुसलो सारम्मणो, अत्थि तस्स आवट्टना…पे… पणिधीति? आमन्ता. रूपं कुसलं सारम्मणं, अत्थि तस्स आवट्टना…पे… पणिधीति? न हेवं वत्तब्बे…पे….
अदोसो कुसलो…पे… अमोहो कुसलो…पे… सद्धा… वीरियं… सति… समाधि…पे… पञ्ञा कुसला सारम्मणा, अत्थि ताय आवट्टना…पे… पणिधीति? आमन्ता. रूपं कुसलं सारम्मणं, अत्थि तस्स आवट्टना…पे… पणिधीति? न हेवं वत्तब्बे…पे….
रूपं कुसलं अनारम्मणं, नत्थि तस्स आवट्टना…पे… पणिधीति? आमन्ता. अलोभो कुसलो अनारम्मणो, नत्थि तस्स आवट्टना ¶ …पे… पणिधीति? न हेवं वत्तब्बे…पे….
रूपं कुसलं अनारम्मणं, नत्थि तस्स आवट्टना…पे… पणिधीति? आमन्ता. अदोसो कुसलो…पे… पञ्ञा कुसला अनारम्मणा, नत्थि ताय आवट्टना…पे… पणिधीति? न हेवं वत्तब्बे…पे….
७६२. रूपं अकुसलन्ति? आमन्ता. सारम्मणं, अत्थि तस्स आवट्टना…पे… पणिधीति? न हेवं वत्तब्बे…पे… ननु अनारम्मणं, नत्थि तस्स आवट्टना…पे… पणिधीति ¶ ? आमन्ता. हञ्चि अनारम्मणं, नत्थि तस्स आवट्टना…पे… पणिधि, नो च वत रे वत्तब्बे – ‘‘रूपं अकुसल’’न्ति…पे….
७६३. लोभो अकुसलो सारम्मणो, अत्थि तस्स आवट्टना…पे… पणिधीति? आमन्ता ¶ . रूपं अकुसलं सारम्मणं, अत्थि तस्स आवट्टना…पे… पणिधीति? न हेवं वत्तब्बे…पे… दोसो… मोहो… मानो…पे… अनोत्तप्पं अकुसलं सारम्मणं, अत्थि तस्स आवट्टना…पे… पणिधीति ¶ ? आमन्ता. रूपं अकुसलं सारम्मणं, अत्थि तस्स आवट्टना…पे… पणिधीति? न हेवं वत्तब्बे…पे….
रूपं अकुसलं अनारम्मणं, नत्थि तस्स आवट्टना…पे… पणिधीति? आमन्ता. लोभो अकुसलो अनारम्मणो, नत्थि तस्स आवट्टना…पे… पणिधीति? न हेवं वत्तब्बे…पे… रूपं अकुसलं अनारम्मणं, नत्थि तस्स आवट्टना…पे… पणिधीति? आमन्ता. दोसो… मोहो…पे… अनोत्तप्पं अकुसलं अनारम्मणं, नत्थि तस्स आवट्टना…पे… पणिधीति? न हेवं वत्तब्बे…पे….
७६४. न वत्तब्बं – ‘‘रूपं कुसलम्पि अकुसलम्पी’’ति? आमन्ता. ननु कायकम्मं वचीकम्मं कुसलम्पि अकुसलम्पीति? आमन्ता. हञ्चि कायकम्मं वचीकम्मं कुसलम्पि अकुसलम्पि, तेन वत रे वत्तब्बे – ‘‘रूपं कुसलम्पि अकुसलम्पी’’ति.
रूपं कुसलाकुसलन्तिकथा निट्ठिता.
१६. सोळसमवग्गो
(१६३) ८. रूपं विपाकोतिकथा
७६५. रूपं विपाकोति? आमन्ता. रूपं सुखवेदनियं दुक्खवेदनियं अदुक्खमसुखवेदनियं ¶ , सुखाय वेदनाय सम्पयुत्तं, दुक्खाय वेदनाय सम्पयुत्तं, अदुक्खमसुखाय ¶ वेदनाय सम्पयुत्तं, फस्सेन सम्पयुत्तं…पे… चित्तेन सम्पयुत्तं, सारम्मणं, अत्थि तस्स आवट्टना…पे… पणिधीति? न हेवं वत्तब्बे…पे… ननु न सुखवेदनियं न दुक्खवेदनियं…पे… अनारम्मणं, नत्थि तस्स आवट्टना…पे… पणिधीति? आमन्ता. हञ्चि न सुखवेदनियं न दुक्खवेदनियं…पे… अनारम्मणं, नत्थि तस्स आवट्टना…पे… पणिधि, नो च वत रे वत्तब्बे – ‘‘रूपं विपाको’’ति.
७६६. फस्सो विपाको, फस्सो सुखवेदनियो दुक्खवेदनियो…पे… सारम्मणो ¶ , अत्थि तस्स आवट्टना…पे… पणिधीति? आमन्ता. रूपं विपाको, रूपं सुखवेदनियं दुक्खवेदनियं…पे… सारम्मणं, अत्थि तस्स आवट्टना…पे… पणिधीति? न हेवं वत्तब्बे…पे….
रूपं विपाको ¶ , रूपं न सुखवेदनियं न दुक्खवेदनियं…पे… अनारम्मणं, नत्थि तस्स आवट्टना…पे… पणिधीति? आमन्ता. फस्सो विपाको, फस्सो न सुखवेदनियो न दुक्खवेदनियो…पे… अनारम्मणो, नत्थि तस्स आवट्टना…पे… पणिधीति? न हेवं वत्तब्बे…पे….
७६७. न वत्तब्बं – ‘‘रूपं विपाको’’ति? आमन्ता. ननु कम्मस्स कतत्ता उप्पन्ना चित्तचेतसिका धम्मा विपाकोति? आमन्ता. हञ्चि कम्मस्स कतत्ता उप्पन्ना चित्तचेतसिका धम्मा विपाको, तेन वत रे वत्तब्बे – ‘‘कम्मस्स कतत्ता उप्पन्नं रूपं विपाको’’ति.
रूपं विपाकोतिकथा निट्ठिता.
१६. सोळसमवग्गो
(१६४) ९. रूपं रूपावचरारूपावचरन्तिकथा
७६८. अत्थि ¶ रूपं रूपावचरन्ति? आमन्ता. समापत्तेसियं उपपत्तेसियं दिट्ठधम्मसुखविहारं, समापत्तेसियेन चित्तेन उपपत्तेसियेन चित्तेन दिट्ठधम्मसुखविहारेन चित्तेन सहगतं ¶ सहजातं संसट्ठं सम्पयुत्तं ¶ एकुप्पादं एकनिरोधं एकवत्थुकं एकारम्मणन्ति? न हेवं वत्तब्बे…पे… ननु न समापत्तेसियं न उपपत्तेसियं न दिट्ठधम्मसुखविहारं, न समापत्तेसियेन चित्तेन न उपपत्तेसियेन चित्तेन न दिट्ठधम्मसुखविहारेन चित्तेन सहगतं सहजातं संसट्ठं सम्पयुत्तं एकुप्पादं एकनिरोधं एकवत्थुकं एकारम्मणन्ति? आमन्ता. हञ्चि न समापत्तेसियं न उपपत्तेसियं न दिट्ठधम्मसुखविहारं, न समापत्तेसियेन चित्तेन…पे… एकारम्मणं, नो च वत रे वत्तब्बे – ‘‘अत्थि रूपं रूपावचर’’न्ति.
७६९. अत्थि रूपं अरूपावचरन्ति? आमन्ता. समापत्तेसियं उपपत्तेसियं दिट्ठधम्मसुखविहारं, समापत्तेसियेन चित्तेन उपपत्तेसियेन चित्तेन दिट्ठधम्मसुखविहारेन चित्तेन सहगतं सहजातं संसट्ठं सम्पयुत्तं एकुप्पादं एकनिरोधं एकवत्थुकं एकारम्मणन्ति? न हेवं वत्तब्बे…पे… ननु न समापत्तेसियं न उपपत्तेसियं न दिट्ठधम्मसुखविहारं, न समापत्तेसियेन चित्तेन ¶ …पे… एकारम्मणन्ति? आमन्ता. हञ्चि न समापत्तेसियं न उपपत्तेसियं…पे… एकवत्थुकं एकारम्मणं, नो च वत रे वत्तब्बे – ‘‘अत्थि रूपं अरूपावचर’’न्ति.
७७०. न वत्तब्बं – ‘‘अत्थि रूपं रूपावचरं, अत्थि रूपं अरूपावचर’’न्ति? आमन्ता. ननु कामावचरकम्मस्स कतत्ता रूपं कामावचरन्ति? आमन्ता. हञ्चि कामावचरकम्मस्स कतत्ता रूपं कामावचरं ¶ ¶ , तेन वत रे वत्तब्बे – ‘‘रूपावचरकम्मस्स कतत्ता रूपं रूपावचरं, अरूपावचरकम्मस्स कतत्ता रूपं अरूपावचर’’न्ति.
रूपं रूपावचरारूपावचरन्तिकथा निट्ठिता.
१६. सोळसमवग्गो
(१६५) १०. रूपारूपधातुपरियापन्नकथा
७७१. रूपरागो रूपधातुपरियापन्नोति? आमन्ता. समापत्तेसियो उपपत्तेसियो दिट्ठधम्मसुखविहारो, समापत्तेसियेन चित्तेन उपपत्तेसियेन चित्तेन दिट्ठधम्मसुखविहारेन चित्तेन ¶ सहगतो सहजातो संसट्ठो सम्पयुत्तो एकुप्पादो एकनिरोधो एकवत्थुको एकारम्मणोति? न हेवं वत्तब्बे…पे… ननु न समापत्तेसियो न उपपत्तेसियो न दिट्ठधम्मसुखविहारो, न समापत्तेसियेन चित्तेन…पे… एकवत्थुको एकारम्मणोति? आमन्ता. हञ्चि न समापत्तेसियो न उपपत्तेसियो न दिट्ठधम्मसुखविहारो, न समापत्तेसियेन चित्तेन…पे… एकवत्थुको एकारम्मणो, नो च वत रे वत्तब्बे – ‘‘रूपरागो रूपधातुपरियापन्नो’’ति.
७७२. रूपरागो रूपधातुपरियापन्नोति? आमन्ता. सद्दरागो सद्दधातुपरियापन्नोति? न हेवं वत्तब्बे …पे… रूपरागो रूपधातुपरियापन्नोति? आमन्ता. गन्धरागो…पे… रसरागो…पे… फोट्ठब्बरागो फोट्ठब्बधातुपरियापन्नोति? न हेवं वत्तब्बे…पे….
सद्दरागो ¶ ¶ न वत्तब्बं – ‘‘सद्दधातुपरियापन्नो’’ति? आमन्ता. रूपरागो न वत्तब्बं – ‘‘रूपधातुपरियापन्नो’’ति? न हेवं वत्तब्बे…पे… गन्धरागो…पे… रसरागो…पे… फोट्ठब्बरागो न वत्तब्बं – ‘‘फोट्ठब्बधातुपरियापन्नो’’ति? आमन्ता ¶ . रूपरागो न वत्तब्बं – ‘‘रूपधातुपरियापन्नो’’ति? न हेवं वत्तब्बे…पे….
७७३. अरूपरागो अरूपधातुपरियापन्नोति? आमन्ता. अरूपरागो न वत्तब्बं – ‘‘अरूपधातुपरियापन्नो’’ति? न हेवं वत्तब्बे…पे… अरूपरागो अरूपधातुपरियापन्नोति? आमन्ता. समापत्तेसियो उपपत्तेसियो दिट्ठधम्मसुखविहारो, समापत्तेसियेन चित्तेन उपपत्तेसियेन चित्तेन दिट्ठधम्मसुखविहारेन चित्तेन सहगतो सहजातो संसट्ठो सम्पयुत्तो एकुप्पादो एकनिरोधो एकवत्थुको एकारम्मणोति? न हेवं वत्तब्बे…पे… ननु न समापत्तेसियो न उपपत्तेसियो न दिट्ठधम्मसुखविहारो, न समापत्तेसियेन चित्तेन…पे… एकवत्थुको एकारम्मणोति? आमन्ता. हञ्चि न समापत्तेसियो न उपपत्तेसियो न दिट्ठधम्मसुखविहारो, न समापत्तेसियेन चित्तेन न उपपत्तेसियेन चित्तेन न दिट्ठधम्मसुखविहारेन चित्तेन सहगतो सहजातो संसट्ठो सम्पयुत्तो एकुप्पादो एकनिरोधो एकवत्थुको एकारम्मणो, नो च वत रे वत्तब्बे – ‘‘अरूपरागो अरूपधातुपरियापन्नो’’ति.
७७४. अरूपरागो अरूपधातुपरियापन्नोति? आमन्ता. सद्दरागो सद्दधातुपरियापन्नोति ¶ ? न हेवं वत्तब्बे…पे… अरूपरागो अरूपधातुपरियापन्नोति? आमन्ता. गन्धरागो…पे… रसरागो…पे… फोट्ठब्बरागो फोट्ठब्बधातुपरियापन्नोति? न हेवं वत्तब्बे…पे….
सद्दरागो न वत्तब्बं – ‘‘सद्दधातुपरियापन्नो’’ति? आमन्ता. अरूपरागो न वत्तब्बं – ‘‘अरूपधातुपरियापन्नो’’ति? न हेवं वत्तब्बे…पे… गन्धरागो…पे… रसरागो…पे… फोट्ठब्बरागो न वत्तब्बं – ‘‘फोट्ठब्बधातुपरियापन्नो’’ति? आमन्ता. अरूपरागो न वत्तब्बं – ‘‘अरूपधातुपरियापन्नो’’ति? न ¶ हेवं वत्तब्बे…पे….
७७५. न वत्तब्बं – ‘‘रूपरागो रूपधातुपरियापन्नो, अरूपरागो अरूपधातुपरियापन्नो’’ति? आमन्ता. ननु कामरागो कामधातुपरियापन्नोति ¶ ? आमन्ता. हञ्चि कामरागो कामधातुपरियापन्नो, तेन वत रे वत्तब्बे – ‘‘रूपरागो रूपधातुपरियापन्नो, अरूपरागो अरूपधातुपरियापन्नो’’ति.
रूपरागो रूपधातुपरियापन्नो अरूपरागो अरूपधातुपरियापन्नोतिकथा निट्ठिता.
रूपारूपधातुपरियापन्नकथा निट्ठिता.
सोळसमवग्गो.
तस्सुद्दानं –
चित्तनिग्गहो, चित्तपग्गहो, सुखानुप्पदानं, अधिगय्ह मनसिकारो, रूपं हेतु, रूपं सहेतुकं, रूपं कुसलम्पि अकुसलम्पि, रूपं विपाको, अत्थि रूपं रूपावचरं अत्थि रूपं अरूपावचरं, सब्बे किलेसा कामधातुपरियापन्नाति.
१७. सत्तरसमवग्गो
(१६६) १. अरहतो पुञ्ञूपचयकथा
७७६. अत्थि ¶ ¶ अरहतो पुञ्ञूपचयोति? आमन्ता. अत्थि अरहतो अपुञ्ञूपचयोति? न हेवं वत्तब्बे…पे… नत्थि अरहतो अपुञ्ञूपचयोति? आमन्ता. नत्थि अरहतो पुञ्ञूपचयोति? न हेवं वत्तब्बे…पे….
७७७. अत्थि अरहतो पुञ्ञूपचयोति? आमन्ता. अरहा पुञ्ञाभिसङ्खारं अभिसङ्खरोति, आनेञ्जाभिसङ्खारं अभिसङ्खरोति, गतिसंवत्तनियं कम्मं करोति, भवसंवत्तनियं कम्मं करोति, इस्सरियसंवत्तनियं कम्मं करोति, अधिपच्चसंवत्तनियं [आधिपच्चसंवत्तनिकं (?)] कम्मं करोति, महाभोगसंवत्तनियं कम्मं करोति, महापरिवारसंवत्तनियं कम्मं करोति, देवसोभग्यसंवत्तनियं कम्मं करोति, मनुस्ससोभग्यसंवत्तनियं कम्मं करोतीति? न हेवं वत्तब्बे…पे….
७७८. अत्थि अरहतो पुञ्ञूपचयोति? आमन्ता. अरहा आचिनातीति? न हेवं वत्तब्बे…पे… अरहा अपचिनातीति? न हेवं वत्तब्बे ¶ …पे… अरहा पजहतीति…पे… अरहा उपादियतीति…पे… अरहा विसिनेतीति…पे… अरहा उस्सिनेतीति…पे… अरहा विधूपेतीति ¶ …पे… अरहा सन्धूपेतीति? न हेवं वत्तब्बे…पे… ननु ¶ अरहा नेवाचिनाति न अपचिनाति अपचिनित्वा ठितोति? आमन्ता. हञ्चि अरहा नेवाचिनाति नापचिनाति अपचिनित्वा ठितो, नो च वत रे वत्तब्बे – ‘‘अत्थि अरहतो पुञ्ञूपचयो’’ति.
ननु अरहा नेव पजहति न उपादियति पजहित्वा ठितो, नेव विसिनेति न उस्सिनेति विसिनेत्वा ठितो, नेव विधूपेति न सन्धूपेति विधूपेत्वा ठितोति? आमन्ता. हञ्चि अरहा नेव विधूपेति न सन्धूपेति विधूपेत्वा ठितो, नो च वत रे वत्तब्बे – ‘‘अत्थि अरहतो पुञ्ञूपचयो’’ति.
७७९. नत्थि अरहतो पुञ्ञूपचयोति? आमन्ता. अरहा दानं ददेय्याति? आमन्ता ¶ . हञ्चि अरहा दानं ददेय्य, नो च वत रे वत्तब्बे – ‘‘नत्थि अरहतो पुञ्ञूपचयो’’ति.
अरहा चीवरं ददेय्य…पे… पिण्डपातं ददेय्य… सेनासनं ददेय्य… गिलानपच्चयभेसज्जपरिक्खारं ददेय्य… खादनीयं ददेय्य… भोजनीयं ददेय्य… पानीयं ददेय्य… चेतियं वन्देय्य… चेतिये मालं आरोपेय्य… गन्धं आरोपेय्य… विलेपनं आरोपेय्य…पे… चेतियं अभिदक्खिणं [पदक्खिणं (?)] करेय्याति? आमन्ता. हञ्चि अरहा चेतियं अभिदक्खिणं करेय्य, नो च वत रे वत्तब्बे – ‘‘नत्थि अरहतो पुञ्ञूपचयो’’ति.
अत्थि अरहतो पुञ्ञूपचयोतिकथा निट्ठिता.
१७. सत्तरसमवग्गो
(१६७) २. नत्थि अरहतो अकालमच्चूतिकथा
७८०. नत्थि ¶ अरहतो अकालमच्चूति? आमन्ता. नत्थि अरहन्तघातकोति? न हेवं वत्तब्बे…पे… अत्थि अरहन्तघातकोति? आमन्ता. अत्थि ¶ ¶ अरहतो अकालमच्चूति? न हेवं वत्तब्बे…पे… नत्थि अरहतो अकालमच्चूति? आमन्ता. यो अरहन्तं जीविता वोरोपेति, सति जीविते जीवितावसेसे जीविता वोरोपेति, असति जीविते जीवितावसेसे जीविता वोरोपेतीति? सति जीविते जीवितावसेसे जीविता वोरोपेतीति. हञ्चि सति जीविते जीवितावसेसे जीविता वोरोपेति, नो च वत रे वत्तब्बे – ‘‘नत्थि अरहतो अकालमच्चू’’ति. असति जीविते जीवितावसेसे जीविता वोरोपेतीति, नत्थि अरहन्तघातकोति? न हेवं वत्तब्बे…पे….
७८१. नत्थि अरहतो अकालमच्चूति? आमन्ता. अरहतो काये विसं न कमेय्य, सत्थं न कमेय्य, अग्गि न कमेय्याति? न हेवं वत्तब्बे…पे… ननु अरहतो काये विसं कमेय्य ¶ , सत्थं कमेय्य, अग्गि कमेय्याति? आमन्ता. हञ्चि अरहतो काये विसं कमेय्य, सत्थं कमेय्य, अग्गि कमेय्य, नो च वत रे वत्तब्बे – ‘‘नत्थि अरहतो अकालमच्चू’’ति.
अरहतो काये विसं न कमेय्य, सत्थं न कमेय्य, अग्गि न कमेय्याति? आमन्ता. नत्थि अरहन्तघातकोति? न हेवं वत्तब्बे…पे….
७८२. अत्थि ¶ अरहतो अकालमच्चूति? आमन्ता. ननु वुत्तं भगवता – ‘‘नाहं, भिक्खवे, सञ्चेतनिकानं कम्मानं कतानं उपचितानं अप्पटिसंवेदित्वा ब्यन्तीभावं वदामि; तञ्च खो दिट्ठेव धम्मे उपपज्जं वा अपरे वा परियाये’’ति. अत्थेव सुत्तन्तोति? आमन्ता ¶ . तेन हि नत्थि अरहतो अकालमच्चूति.
नत्थि अरहतो अकालमच्चूतिकथा निट्ठिता.
१७. सत्तरसमवग्गो
(१६८) ३. सब्बमिदं कम्मतोतिकथा
७८३. सब्बमिदं कम्मतोति? आमन्ता. कम्मम्पि कम्मतोति? न हेवं वत्तब्बे…पे… सब्बमिदं कम्मतोति? आमन्ता. सब्बमिदं पुब्बेकतहेतूति? न हेवं ¶ वत्तब्बे…पे… सब्बमिदं कम्मतोति? आमन्ता. सब्बमिदं कम्मविपाकतोति? न हेवं वत्तब्बे…पे….
७८४. सब्बमिदं कम्मविपाकतोति? आमन्ता. कम्मविपाकेन पाणं हनेय्याति? आमन्ता. पाणातिपातो सफलोति? आमन्ता. कम्मविपाको सफलोति? न हेवं वत्तब्बे…पे… कम्मविपाको अफलोति? आमन्ता. पाणातिपातो अफलोति? न हेवं वत्तब्बे…पे….
कम्मविपाकेन ¶ अदिन्नं आदियेय्य…पे… मुसा भणेय्य… पिसुणं भणेय्य… फरुसं भणेय्य… सम्फं पलपेय्य… सन्धिं छिन्देय्य… निल्लोपं हरेय्य… एकागारिकं करेय्य… परिपन्थे तिट्ठेय्य… परदारं गच्छेय्य… गामघातकं ¶ करेय्य… निगमघातकं करेय्य… कम्मविपाकेन दानं ददेय्य… चीवरं ददेय्य ¶ … पिण्डपातं ददेय्य… सेनासनं ददेय्य… गिलानपच्चयभेसज्जपरिक्खारं ददेय्याति? आमन्ता. गिलानपच्चयभेसज्जपरिक्खारो सफलोति? आमन्ता. कम्मविपाको सफलोति? न हेवं वत्तब्बे…पे… कम्मविपाको अफलोति? आमन्ता. गिलानपच्चयभेसज्जपरिक्खारो अफलोति? न हेवं वत्तब्बे…पे….
७८५. न वत्तब्बं – ‘‘सब्बमिदं कम्मतो’’ति? आमन्ता. ननु वुत्तं भगवता –
‘‘कम्मुना वत्तती [वत्तति (पी. क., म. नि. २.४६०), वत्तते (?)] लोको, कम्मुना वत्तती [वत्तति (पी. क., म. नि. २.४६०), वत्तते (?)] पजा;
कम्मनिबन्धना सत्ता, रथस्साणीव यायतो [म. नि. २.४६०; सु. नि. ६५९].
‘‘कम्मेन कित्तिं लभते पसंसं,
कम्मेन जानिञ्च वधञ्च बन्धं;
तं कम्मं नानाकरणं विदित्वा,
कस्मा वदे नत्थि कम्मन्ति लोके’’ति.
अत्थेव सुत्तन्तोति? आमन्ता. तेन हि ‘‘सब्बमिदं कम्मतो’’ति.
सब्बमिदं कम्मतोतिकथा निट्ठिता.
१७. सत्तरसमवग्गो
(१६९) ४. इन्द्रियबद्धकथा
७८६. इन्द्रियबद्धञ्ञेव ¶ दुक्खन्ति? आमन्ता. इन्द्रियबद्धञ्ञेव ¶ अनिच्चं सङ्खतं पटिच्चसमुप्पन्नं ¶ ¶ खयधम्मं वयधम्मं विरागधम्मं निरोधधम्मं विपरिणामधम्मन्ति? न हेवं वत्तब्बे…पे… ननु अनिन्द्रियबद्धं अनिच्चं सङ्खतं पटिच्चसमुप्पन्नं खयधम्मं वयधम्मं विरागधम्मं निरोधधम्मं विपरिणामधम्मन्ति? आमन्ता. हञ्चि अनिन्द्रियबद्धं अनिच्चं सङ्खतं पटिच्चसमुप्पन्नं खयधम्मं वयधम्मं विरागधम्मं निरोधधम्मं विपरिणामधम्मं, नो च वत रे वत्तब्बे – ‘‘इन्द्रियबद्धञ्ञेव दुक्ख’’न्ति.
अनिन्द्रियबद्धं अनिच्चं सङ्खतं पटिच्चसमुप्पन्नं…पे… विपरिणामधम्मं, तञ्च न दुक्खन्ति? आमन्ता. इन्द्रियबद्धं अनिच्चं सङ्खतं…पे… विपरिणामधम्मं, तञ्च न दुक्खन्ति? न हेवं वत्तब्बे…पे….
इन्द्रियबद्धं अनिच्चं सङ्खतं…पे… विपरिणामधम्मं, तञ्च दुक्खन्ति [इदं-पुच्छाद्वयेन पुरिमपुच्छाद्वयस्स पुरतो भवितब्बं]? आमन्ता. अनिन्द्रियबद्धं अनिच्चं सङ्खतं…पे… विपरिणामधम्मं, तञ्च दुक्खन्ति [इदं-पुच्छाद्वयेन पुरिमपुच्छाद्वयस्स पुरतो भवितब्बं]? न हेवं वत्तब्बे…पे….
७८७. इन्द्रियबद्धञ्ञेव दुक्खन्ति? आमन्ता. ननु यदनिच्चं तं दुक्खं [सं. नि. ३.१५] वुत्तं भगवता – ‘‘अनिन्द्रियबद्धं अनिच्च’’न्ति? आमन्ता. हञ्चि यदनिच्चं तं दुक्खं [सं. नि. ३.१५] वुत्तं भगवता – अनिन्द्रियबद्धं अनिच्चं, नो च वत रे वत्तब्बे – ‘‘इन्द्रियबद्धञ्ञेव दुक्ख’’न्ति.
७८८. न वत्तब्बं – ‘‘इन्द्रियबद्धञ्ञेव दुक्ख’’न्ति? आमन्ता. यथा इन्द्रियबद्धस्स दुक्खस्स परिञ्ञाय भगवति ब्रह्मचरियं वुस्सति, एवमेवं अनिन्द्रियबद्धस्स दुक्खस्स परिञ्ञाय भगवति ब्रह्मचरियं वुस्सतीति ¶ ? न हेवं वत्तब्बे…पे… यथा इन्द्रियबद्धं दुक्खं परिञ्ञातं न पुन उप्पज्जति ¶ , एवमेवं अनिन्द्रियबद्धं दुक्खं परिञ्ञातं न पुन उप्पज्जतीति? न हेवं वत्तब्बे. तेन हि इन्द्रियबद्धञ्ञेव दुक्खन्ति.
इन्द्रियबद्धकथा निट्ठिता.
१७. सत्तरसमवग्गो
(१७०) ५. ठपेत्वा अरियमग्गन्तिकथा
७८९. ठपेत्वा ¶ ¶ अरियमग्गं अवसेसा सङ्खारा दुक्खाति? आमन्ता. दुक्खसमुदयोपि दुक्खोति? न हेवं वत्तब्बे…पे… दुक्खसमुदयोपि दुक्खोति? आमन्ता. तीणेव अरियसच्चानीति? न हेवं वत्तब्बे…पे… तीणेव अरियसच्चानीति? आमन्ता. ननु चत्तारि अरियसच्चानि वुत्तानि भगवता – दुक्खं, दुक्खसमुदयो, दुक्खनिरोधो, दुक्खनिरोधगामिनी पटिपदाति? आमन्ता. हञ्चि चत्तारि अरियसच्चानि वुत्तानि भगवता – दुक्खं, दुक्खसमुदयो, दुक्खनिरोधो, दुक्खनिरोधगामिनी पटिपदा; नो च वत रे वत्तब्बे – ‘‘तीणेव अरियसच्चानी’’ति.
दुक्खसमुदयोपि दुक्खोति? आमन्ता. केनट्ठेनाति? अनिच्चट्ठेन. अरियमग्गो अनिच्चोति? आमन्ता. अरियमग्गो दुक्खोति? न ¶ हेवं वत्तब्बे…पे….
अरियमग्गो अनिच्चो, सो च न दुक्खोति? आमन्ता. दुक्खसमुदयो अनिच्चो, सो च न दुक्खोति? न ¶ हेवं वत्तब्बे…पे… दुक्खसमुदयो अनिच्चो, सो च दुक्खोति? आमन्ता. अरियमग्गो अनिच्चो, सो च दुक्खोति? न हेवं वत्तब्बे…पे….
७९०. न वत्तब्बं – ‘‘ठपेत्वा अरियमग्गं अवसेसा सङ्खारा दुक्खा’’ति? आमन्ता. ननु सा दुक्खनिरोधगामिनी पटिपदाति? आमन्ता. हञ्चि सा दुक्खनिरोधगामिनी पटिपदा, तेन वत रे वत्तब्बे – ‘‘ठपेत्वा अरियमग्गं अवसेसा सङ्खारा दुक्खा’’ति.
ठपेत्वा अरियमग्गन्तिकथा निट्ठिता.
१७. सत्तरसमवग्गो
(१७१) ६. न वत्तब्बं सङ्घो दक्खिणं पटिग्गण्हातिकथा
७९१. न ¶ वत्तब्बं – ‘‘सङ्घो दक्खिणं पटिग्गण्हाती’’ति? आमन्ता. ननु सङ्घो आहुनेय्यो पाहुनेय्यो दक्खिणेय्यो अञ्जलिकरणीयो अनुत्तरं पुञ्ञक्खेत्तं लोकस्साति? आमन्ता. हञ्चि सङ्घो आहुनेय्यो पाहुनेय्यो ¶ दक्खिणेय्यो अञ्जलिकरणीयो अनुत्तरं पुञ्ञक्खेत्तं लोकस्स, तेन वत रे वत्तब्बे – ‘‘सङ्घो दक्खिणं पटिग्गण्हाती’’ति.
न वत्तब्बं – ‘‘सङ्घो दक्खिणं पटिग्गण्हाती’’ति? आमन्ता. ननु चत्तारो पुरिसयुगा अट्ठपुरिसपुग्गला दक्खिणेय्या वुत्ता भगवताति? आमन्ता. हञ्चि चत्तारो पुरिसयुगा अट्ठ पुरिसपुग्गला दक्खिणेय्या ¶ ¶ वुत्ता भगवता, तेन वत रे वत्तब्बे – ‘‘सङ्घो दक्खिणं पटिग्गण्हाती’’ति.
न वत्तब्बं – ‘‘सङ्घो दक्खिणं पटिग्गण्हाती’’ति? आमन्ता. ननु अत्थि केचि सङ्घस्स दानं देन्तीति? आमन्ता. हञ्चि अत्थि केचि सङ्घस्स दानं देन्ति, तेन वत रे वत्तब्बे – ‘‘सङ्घो दक्खिणं पटिग्गण्हाती’’ति. ननु अत्थि केचि सङ्घस्स चीवरं देन्ति…पे… पिण्डपातं देन्ति… सेनासनं देन्ति… गिलानपच्चयभेसज्जपरिक्खारं देन्ति… खादनीयं देन्ति… भोजनीयं देन्ति…पे… पानीयं देन्तीति? आमन्ता. हञ्चि अत्थि केचि सङ्घस्स पानीयं देन्ति, तेन वत रे वत्तब्बे – ‘‘सङ्घो दक्खिणं पटिग्गण्हाती’’ति.
न वत्तब्बं – ‘‘सङ्घो दक्खिणं पटिग्गण्हाती’’ति? आमन्ता. ननु वुत्तं भगवता –
‘‘आहुतिं जातवेदोव, महामेघंव मेदनी;
सङ्घो समाधिसम्पन्नो, पटिग्गण्हाति दक्खिण’’न्ति.
अत्थेव सुत्तन्तोति? आमन्ता. तेन हि सङ्घो दक्खिणं पटिग्गण्हातीति.
७९२. सङ्घो ¶ दक्खिणं पटिग्गण्हातीति? आमन्ता. मग्गो पटिग्गण्हाति, फलं पटिग्गण्हातीति? न हेवं वत्तब्बे…पे….
न वत्तब्बं सङ्घो दक्खिणं पटिग्गण्हातीतिकथा निट्ठिता.
१७. सत्तरसमवग्गो
(१७२) ७. न वत्तब्बं सङ्घो दक्खिणं विसोधेतीतिकथा
७९३. न ¶ ¶ वत्तब्बं – ‘‘सङ्घो दक्खिणं विसोधेती’’ति? आमन्ता. ननु सङ्घो आहुनेय्यो पाहुनेय्यो दक्खिणेय्यो अञ्जलिकरणीयो अनुत्तरं पुञ्ञक्खेत्तं लोकस्साति? आमन्ता. हञ्चि सङ्घो आहुनेय्यो…पे… अनुत्तरं ¶ पुञ्ञक्खेत्तं लोकस्स, तेन वत रे वत्तब्बे – ‘‘सङ्घो दक्खिणं विसोधेती’’ति.
न वत्तब्बं – ‘‘सङ्घो दक्खिणं विसोधेती’’ति? आमन्ता. ननु चत्तारो पुरिसयुगा अट्ठ पुरिसपुग्गला दक्खिणेय्या वुत्ता भगवताति? आमन्ता. हञ्चि चत्तारो पुरिसयुगा अट्ठ पुरिसपुग्गला दक्खिणेय्या वुत्ता भगवता, तेन वत रे वत्तब्बे – ‘‘सङ्घो दक्खिणं विसोधेती’’ति.
न वत्तब्बं – ‘‘सङ्घो दक्खिणं विसोधेती’’ति? आमन्ता. ननु अत्थि केचि सङ्घस्स दानं दत्वा दक्खिणं आराधेन्तीति? आमन्ता. हञ्चि अत्थि केचि सङ्घस्स दानं दत्वा दक्खिणं आराधेन्ति, तेन वत रे वत्तब्बे – ‘‘सङ्घो दक्खिणं विसोधेती’’ति.
ननु अत्थि केचि सङ्घस्स चीवरं दत्वा…पे… पिण्डपातं दत्वा…पे… सेनासनं दत्वा… गिलानपच्चयभेसज्जपरिक्खारं दत्वा… खादनीयं दत्वा… भोजनीयं दत्वा…पे… पानीयं ¶ दत्वा दक्खिणं आराधेन्तीति? आमन्ता. हञ्चि अत्थि केचि ¶ सङ्घस्स पानीयं दत्वा दक्खिणं आराधेन्ति, तेन वत रे वत्तब्बे – ‘‘सङ्घो दक्खिणं विसोधेती’’ति.
७९४. सङ्घो दक्खिणं विसोधेतीति? आमन्ता. मग्गो ¶ विसोधेति, फलं विसोधेतीति? न हेवं वत्तब्बे…पे….
न वत्तब्बं सङ्घो दक्खिणं विसोधेतीतिकथा निट्ठिता.
१७. सत्तरसमवग्गो
(१७३) ८. न वत्तब्बं सङ्घो भुञ्जतीतिकथा
७९५. न वत्तब्बं – ‘‘सङ्घो भुञ्जति पिवति खादति सायती’’ति? आमन्ता. ननु अत्थि केचि सङ्घभत्तानि करोन्ति, उद्देसभत्तानि करोन्ति, यागुपानानि करोन्तीति? आमन्ता. हञ्चि अत्थि केचि सङ्घभत्तानि करोन्ति, उद्देसभत्तानि करोन्ति, यागुपानानि करोन्ति, तेन वत रे वत्तब्बे – ‘‘सङ्घो भुञ्जति पिवति खादति सायती’’ति.
न ¶ वत्तब्बं – ‘‘सङ्घो भुञ्जति पिवति खादति सायती’’ति? आमन्ता. ननु वुत्तं भगवता – ‘‘गणभोजनं परम्परभोजनं अतिरित्तभोजनं अनतिरित्तभोजन’’न्ति? आमन्ता. हञ्चि वुत्तं भगवता – ‘‘गणभोजनं परम्परभोजनं अतिरित्तभोजनं अनतिरित्तभोजनं’’, तेन वत रे वत्तब्बे – ‘‘सङ्घो भुञ्जति पिवति खादति सायती’’ति.
न वत्तब्बं – ‘‘सङ्घो भुञ्जति पिवति खादति सायती’’ति? आमन्ता. ननु अट्ठ पानानि वुत्तानि भगवता – अम्बपानं, जम्बुपानं ¶ , चोचपानं, मोचपानं, मधुकपानं, [मधुपानं (सी. स्या. कं. पी.) महाव. ३०० पन पस्सितब्बं] मुद्दिकपानं, सालुकपानं, फारुसकपानन्ति? आमन्ता. हञ्चि अट्ठ पानानि वुत्तानि भगवता – अम्बपानं, जम्बुपानं, चोचपानं, मोचपानं, मधुकपानं, मुद्दिकपानं ¶ , सालुकपानं, फारुसकपानं, तेन वत रे वत्तब्बे – ‘‘सङ्घो भुञ्जति पिवति खादति सायती’’ति.
७९६. सङ्घो भुञ्जति पिवति खादति सायतीति? आमन्ता. मग्गो भुञ्जति पिवति खादति सायति, फलं भुञ्जति पिवति खादति सायतीति? न हेवं वत्तब्बे…पे….
न वत्तब्बं सङ्घो भुञ्जतीतिकथा निट्ठिता.
१७. सत्तरसमवग्गो
(१७४) ९. न वत्तब्बं सङ्घस्सदिन्नं महप्फलन्तिकथा
७९७. न वत्तब्बं – ‘‘सङ्घस्स दिन्नं महप्फल’’न्ति? आमन्ता. ननु सङ्घो आहुनेय्यो पाहुनेय्यो दक्खिणेय्यो अञ्जलिकरणीयो अनुत्तरं पुञ्ञक्खेत्तं लोकस्साति? आमन्ता. हञ्चि सङ्घो आहुनेय्यो…पे… अनुत्तरं पुञ्ञक्खेत्तं लोकस्स, तेन वत रे वत्तब्बे – ‘‘सङ्घस्स दिन्नं महप्फल’’न्ति.
न वत्तब्बं – ‘‘सङ्घस्स दिन्नं महप्फल’’न्ति? आमन्ता. ननु चत्तारो पुरिसयुगा अट्ठ पुरिसपुग्गला दक्खिणेय्या वुत्ता भगवताति? आमन्ता. हञ्चि चत्तारो पुरिसयुगा अट्ठ पुरिसपुग्गला ¶ दक्खिणेय्या वुत्ता भगवता, तेन वत रे वत्तब्बे – ‘‘सङ्घस्स दिन्नं महप्फल’’न्ति.
७९८. न ¶ वत्तब्बं – ‘‘सङ्घस्स दिन्नं महप्फल’’न्ति? आमन्ता. ननु वुत्तं भगवता – ‘‘सङ्घे, गोतमि, देहि, सङ्घे ते दिन्ने अहञ्चेव पूजितो भविस्सामि सङ्घो चा’’ति [म. नि. ३.३७६]. अत्थेव ¶ सुत्तन्तोति? आमन्ता. तेन हि सङ्घस्स दिन्नं महप्फलन्ति.
न ¶ वत्तब्बं – ‘‘सङ्घस्स दिन्नं महप्फल’’न्ति? आमन्ता. ननु सक्को देवानमिन्दो भगवन्तं एतदवोच –
‘‘यजमानानं मनुस्सानं, पुञ्ञपेक्खान पाणिनं;
करोतं ओपधिकं पुञ्ञं, कत्थ दिन्नं महप्फलन्ति.
‘‘चत्तारो च पटिपन्ना, चत्तारो च फले ठिता;
एस सङ्घो उजुभूतो, पञ्ञासीलसमाहितो.
‘‘यजमानानं मनुस्सानं, पुञ्ञपेक्खान पाणिनं;
करोतं ओपधिकं पुञ्ञं, सङ्घे दिन्नं महप्फल’’न्ति [सं. नि. १.२६२; वि. व. ६४२, ७५१].
‘‘एसो हि सङ्घो विपुलो महग्गतो,
एसप्पमेय्यो उदधीव सागरो;
एते हि सेट्ठा नरवीरसावका [नरसीहसावका (क.)],
पभङ्करा धम्ममुदीरयन्ति.
‘‘तेसं सुदिन्नं सुहुतं सुयिट्ठं,
ये सङ्घमुद्दिस्स ददन्ति दानं;
सा ¶ दक्खिणा सङ्घगता पतिट्ठिता,
महप्फला लोकविदून वण्णिता.
‘‘एतादिसं यञ्ञमनुस्सरन्ता,
ये वेदजाता विचरन्ति [विहरन्ति (सी. क.)] लोके;
विनेय्य मच्छेरमलं समूलं,
अनिन्दिता सग्गमुपेन्ति ठान’’न्ति [वि. व. ६४५, ७५४].
अत्थेव ¶ सुत्तन्तोति? आमन्ता. तेन हि सङ्घस्स दिन्नं महप्फलन्ति.
न वत्तब्बं सङ्घस्स दिन्नं महप्फलन्तिकथा निट्ठिता.
१७. सत्तरसमवग्गो
(१७५) १०. न वत्तब्बं बुद्धस्सदिन्नं महप्फलन्तिकथा
७९९. न ¶ ¶ वत्तब्बं – ‘‘बुद्धस्स दिन्नं महप्फल’’न्ति? आमन्ता. ननु भगवा द्विपदानं अग्गो, द्विपदानं सेट्ठो, द्विपदानं पमोक्खो, द्विपदानं उत्तमो, द्विपदानं पवरो असमो असमसमो अप्पटिसमो अप्पटिभागो अप्पटिपुग्गलोति? आमन्ता. हञ्चि भगवा द्विपदानं अग्गो, द्विपदानं सेट्ठो, द्विपदानं पमोक्खो, द्विपदानं उत्तमो, द्विपदानं पवरो असमो असमसमो अप्पटिसमो अप्पटिभागो अप्पटिपुग्गलो, तेन वत रे वत्तब्बे – ‘‘बुद्धस्स दिन्नं महप्फल’’न्ति.
न वत्तब्बं – ‘‘बुद्धस्स दिन्नं महप्फल’’न्ति? आमन्ता. अत्थि कोचि बुद्धेन समसमो – सीलेन समाधिना पञ्ञायाति? नत्थि ¶ . हञ्चि नत्थि कोचि बुद्धेन समसमो – सीलेन समाधिना पञ्ञाय, तेन वत रे वत्तब्बे – ‘‘बुद्धस्स दिन्नं महप्फल’’न्ति.
न वत्तब्बं – ‘‘बुद्धस्स दिन्नं महप्फल’’न्ति? आमन्ता. ननु वुत्तं भगवता –
‘‘नयिमस्मिं वा लोके परस्मिं ¶ वा पन,
बुद्धेन सेट्ठो च समो च विज्जति;
यमाहुनेय्यानं अग्गतं गतो,
पुञ्ञत्थिकानं विपुलप्फलेसिन’’न्ति [वि. व. १०४७].
अत्थेव सुत्तन्तोति? आमन्ता. तेन हि बुद्धस्स दिन्नं महप्फलन्ति.
न वत्तब्बं बुद्धस्स दिन्नं महप्फलन्तिकथा निट्ठिता.
१७. सत्तरसमवग्गो
(१७६) ११. दक्खिणाविसुद्धिकथा
८००. दायकतोव ¶ दानं विसुज्झति, नो पटिग्गाहकतोति? आमन्ता. ननु अत्थि केचि पटिग्गाहका आहुनेय्या पाहुनेय्या दक्खिणेय्या अञ्जलिकरणीया अनुत्तरं पुञ्ञक्खेत्तं लोकस्साति? आमन्ता ¶ . हञ्चि अत्थि केचि पटिग्गाहका आहुनेय्या पाहुनेय्या दक्खिणेय्या अञ्जलिकरणीया अनुत्तरं पुञ्ञक्खेत्तं लोकस्स, नो च वत रे वत्तब्बे – ‘‘दायकतोव दानं विसुज्झति, नो पटिग्गाहकतो’’ति.
दायकतोव दानं विसुज्झति, नो पटिग्गाहकतोति? आमन्ता ¶ . ननु चत्तारो पुरिसयुगा अट्ठ पुरिसपुग्गला दक्खिणेय्या वुत्ता भगवताति? आमन्ता. हञ्चि चत्तारो पुरिसयुगा अट्ठ पुरिसपुग्गला दक्खिणेय्या वुत्ता भगवता, नो च वत रे वत्तब्बे – ‘‘दायकतोव दानं विसुज्झति, नो पटिग्गाहकतो’’ति.
दायकतोव दानं विसुज्झति, नो पटिग्गाहकतोति? आमन्ता. ननु ¶ अत्थि केचि सोतापन्ने दानं दत्वा दक्खिणं आराधेन्तीति? आमन्ता. हञ्चि अत्थि केचि सोतापन्ने दानं दत्वा दक्खिणं आराधेन्ति, नो च वत रे वत्तब्बे – ‘‘दायकतोव दानं विसुज्झति, नो पटिग्गाहकतो’’ति.
ननु अत्थि केचि सकदागामिस्स…पे… अनागामिस्स…पे… अरहतो दानं दत्वा दक्खिणं आराधेन्तीति? आमन्ता. हञ्चि अत्थि केचि अरहतो दानं दत्वा दक्खिणं आराधेन्ति, नो च वत रे वत्तब्बे – ‘‘दायकतोव दानं विसुज्झति, नो पटिग्गाहकतो’’ति.
८०१. पटिग्गाहकतो दानं विसुज्झतीति? आमन्ता. अञ्ञो अञ्ञस्स कारको, परकतं सुखदुक्खं, अञ्ञो करोति अञ्ञो पटिसंवेदेतीति? न हेवं वत्तब्बे…पे….
दायकतोव दानं विसुज्झति, नो पटिग्गाहकतोति? आमन्ता. ननु वुत्तं भगवता – ‘‘चतस्सो ¶ खो इमा, आनन्द, दक्खिणा विसुद्धियो! कतमा चतस्सो? अत्थानन्द, दक्खिणा दायकतो विसुज्झति, नो पटिग्गाहकतो; अत्थानन्द, दक्खिणा पटिग्गाहकतो विसुज्झति, नो दायकतो ¶ ; अत्थानन्द, दक्खिणा दायकतो चेव विसुज्झति पटिग्गाहकतो च; अत्थानन्द, दक्खिणा नेव दायकतो विसुज्झति, नो पटिग्गाहकतो. इमा खो, आनन्द, चतस्सो दक्खिणा विसुद्धियो’’ति [म. नि. ३.३८१]. अत्थेव ¶ सुत्तन्तोति? आमन्ता. तेन हि न वत्तब्बं – ‘‘दायकतोव दानं विसुज्झति, नो पटिग्गाहकतो’’ति.
दक्खिणाविसुद्धिकथा निट्ठिता.
सत्तरसमवग्गो.
तस्सुद्दानं –
अत्थि ¶ ¶ अरहतो पुञ्ञूपचयो, नत्थि अरहतो अकालमच्चु, सब्बमिदं कम्मतो, इन्द्रियबद्धञ्ञेव दुक्खं, ठपेत्वा अरियमग्गं अवसेसा सङ्खारा दुक्खा, सङ्घो दक्खिणं पटिग्गण्हाति, सङ्घो दक्खिणं विसोधेति, सङ्घो भुञ्जति पिवति खादति सायति, सङ्घस्स दिन्नं महप्फलं, अत्थि दानं विसुद्धियाति [विसुज्झतीति (स्या.)].
१८. अट्ठारसमवग्गो
(१७७) १. मनुस्सलोककथा
८०२. न ¶ वत्तब्बं – ‘‘बुद्धो भगवा मनुस्सलोके अट्ठासी’’ति? आमन्ता. ननु अत्थि बुद्धवुत्थानि चेतियानि आरामविहारगामनिगमनगरानि रट्ठानि जनपदानीति? आमन्ता. हञ्चि अत्थि बुद्धवुत्थानि चेतियानि आरामविहारगामनिगमनगरानि रट्ठानि जनपदानि, तेन वत रे वत्तब्बे – ‘‘बुद्धो भगवा मनुस्सलोके अट्ठासी’’ति.
न वत्तब्बं – ‘‘बुद्धो भगवा मनुस्सलोके अट्ठासी’’ति? आमन्ता. ननु भगवा लुम्बिनिया जातो, बोधिया मूले अभिसम्बुद्धो, बाराणसियं भगवता धम्मचक्कं पवत्तितं, चापाले ¶ चेतिये आयुसङ्खारो ओस्सट्ठो, कुसिनारायं भगवा परिनिब्बुतोति? आमन्ता. हञ्चि ¶ भगवा लुम्बिनिया जातो…पे… कुसिनारायं भगवा परिनिब्बुतो, तेन वत रे वत्तब्बे – ‘‘बुद्धो भगवा मनुस्सलोके अट्ठासी’’ति.
न वत्तब्बं – ‘‘बुद्धो भगवा मनुस्सलोके अट्ठासी’’ति? आमन्ता. ननु वुत्तं भगवता – ‘‘एकमिदाहं, भिक्खवे, समयं उक्कट्ठायं विहरामि सुभगवने सालराजमूले’’ति ¶ [दी. नि. २.९१]; ‘‘एकमिदाहं, भिक्खवे, समयं उरुवेलायं विहरामि अजपालनिग्रोधे पठमाभिसम्बुद्धो’’ति [अ. नि. ४.२१]; ‘‘एकमिदाहं, भिक्खवे, समयं राजगहे विहरामि वेळुवने कळन्दकनिवापे’’ति [दी. नि. २.१८०]; ‘‘एकमिदाहं, भिक्खवे, समयं सावत्थियं विहरामि जेतवने अनाथपिण्डिकस्स आरामे’’ति ¶ ; ‘‘एकमिदाहं, भिक्खवे, समयं वेसालियं विहरामि महावने कूटागारसालाय’’न्ति [दी. नि. ३.११]! अत्थेव सुत्तन्तोति? आमन्ता. तेन हि बुद्धो भगवा मनुस्सलोके अट्ठासीति.
८०३. बुद्धो भगवा मनुस्सलोके अट्ठासीति? आमन्ता. ननु भगवा लोके जातो, लोके संवड्ढो, लोकं अभिभुय्य विहरति अनुपलित्तो लोकेनाति [अ. नि. ४.३६]? आमन्ता. हञ्चि भगवा लोके जातो, लोके संवड्ढो, लोकं अभिभुय्य विहरति अनुपलित्तो लोकेन, नो च वत रे वत्तब्बे – ‘‘बुद्धो भगवा मनुस्सलोके अट्ठासी’’ति.
मनुस्सलोककथा निट्ठिता.
१८. अट्ठारसमवग्गो
(१७८) २. धम्मदेसनाकथा
८०४. न वत्तब्बं – ‘‘बुद्धेन भगवता धम्मो देसितो’’ति? आमन्ता. केन देसितोति? अभिनिम्मितेन देसितोति. अभिनिम्मितो जिनो सत्था सम्मासम्बुद्धो सब्बञ्ञू सब्बदस्सावी धम्मस्सामी धम्मप्पटिसरणोति? न हेवं वत्तब्बे…पे….
न ¶ वत्तब्बं – ‘‘बुद्धेन भगवता धम्मो देसितो’’ति? आमन्ता. केन देसितोति? आयस्मता आनन्देन देसितोति. आयस्मा आनन्दो जिनो सत्था सम्मासम्बुद्धो सब्बञ्ञू सब्बदस्सावी धम्मस्सामी धम्मप्पटिसरणोति? न हेवं वत्तब्बे…पे….
८०५. न वत्तब्बं – ‘‘बुद्धेन भगवता धम्मो देसितो’’ति? आमन्ता. ननु ¶ वुत्तं भगवता – ‘‘संखित्तेनपि खो अहं, सारिपुत्त, धम्मं देसेय्यं; वित्थारेनपि ¶ खो अहं, सारिपुत्त, धम्मं देसेय्यं; संखित्तवित्थारेनपि खो अहं, सारिपुत्त, धम्मं देसेय्यं; अञ्ञातारो च दुल्लभा’’ति [अ. नि. ३.३३ सारिपुत्तसुत्ते]! अत्थेव सुत्तन्तोति? आमन्ता. तेन हि बुद्धेन भगवता धम्मो देसितोति.
८०६. न वत्तब्बं – ‘‘बुद्धेन भगवता धम्मो देसितो’’ति? आमन्ता. ननु वुत्तं भगवता – ‘‘‘अभिञ्ञायाहं, भिक्खवे, धम्मं देसेमि, नो अनभिञ्ञाय; सनिदानाहं, भिक्खवे, धम्मं देसेमि, नो अनिदानं ¶ ; सप्पाटिहारियाहं, भिक्खवे, धम्मं देसेमि, नो अप्पाटिहारियं; तस्स [यञ्चस्स (सी. पी. क.)] मय्हं, भिक्खवे, अभिञ्ञाय धम्मं देसयतो नो अनभिञ्ञाय, सनिदानं धम्मं देसयतो नो अनिदानं, सप्पाटिहारियं धम्मं देसयतो नो अप्पाटिहारियं करणीयो ओवादो करणीया अनुसासनी; अलञ्च पन वो, भिक्खवे, तुट्ठिया अलं अत्तमनताय अलं सोमनस्साय – सम्मासम्बुद्धो भगवा, स्वाक्खातो धम्मो, सुप्पटिपन्नो सङ्घो’ति. इमस्मिञ्च पन वेय्याकरणस्मिं भञ्ञमाने दससहस्सिलोकधातु अकम्पित्था’’ति [अ. नि. ३.१२६]! अत्थेव सुत्तन्तोति? आमन्ता. तेन हि बुद्धेन भगवता धम्मो देसितोति.
धम्मदेसनाकथा निट्ठिता.
१८. अट्ठारसमवग्गो
(१७९) ३. करुणाकथा
८०७. नत्थि बुद्धस्स भगवतो करुणाति? आमन्ता. नत्थि बुद्धस्स भगवतो मेत्ताति ¶ ? न ¶ हेवं वत्तब्बे…पे… नत्थि बुद्धस्स भगवतो करुणाति? आमन्ता. नत्थि बुद्धस्स भगवतो मुदिता…पे… उपेक्खाति? न हेवं वत्तब्बे…पे….
अत्थि बुद्धस्स भगवतो मेत्ताति? आमन्ता. अत्थि बुद्धस्स भगवतो करुणाति? न हेवं वत्तब्बे…पे… अत्थि बुद्धस्स ¶ भगवतो मुदिता…पे… उपेक्खाति? आमन्ता. अत्थि बुद्धस्स भगवतो करुणाति? न हेवं वत्तब्बे…पे….
नत्थि ¶ बुद्धस्स भगवतो करुणाति? आमन्ता. भगवा अकारुणिकोति? न हेवं वत्तब्बे…पे… ननु भगवा कारुणिको लोकहितो लोकानुकम्पको लोकत्थचरोति? आमन्ता. हञ्चि भगवा कारुणिको लोकहितो लोकानुकम्पको लोकत्थचरो, नो च वत रे वत्तब्बे – ‘‘नत्थि बुद्धस्स भगवतो करुणा’’ति…पे….
नत्थि बुद्धस्स भगवतो करुणाति? आमन्ता. ननु भगवा महाकरुणासमापत्तिं समापज्जीति? आमन्ता. हञ्चि भगवा महाकरुणासमापत्तिं समापज्जि, नो च वत रे वत्तब्बे – ‘‘नत्थि बुद्धस्स भगवतो करुणा’’ति.
८०८. अत्थि बुद्धस्स भगवतो करुणाति? आमन्ता. भगवा सरागोति? न हेवं वत्तब्बे. तेन हि नत्थि बुद्धस्स भगवतो करुणाति.
करुणाकथा निट्ठिता.
१८. अट्ठारसमवग्गो
(१८०) ४. गन्धजातिकथा
८०९. बुद्धस्स ¶ भगवतो उच्चारपस्सावो अतिविय अञ्ञे गन्धजाते अधिग्गण्हातीति ¶ ? आमन्ता. भगवा गन्धभोजीति? न ¶ हेवं वत्तब्बे…पे… ननु भगवा ओदनकुम्मासं भुञ्जतीति? आमन्ता. हञ्चि भगवा ओदनकुम्मासं भुञ्जति, नो च वत रे वत्तब्बे – ‘‘बुद्धस्स भगवतो उच्चारपस्सावो अतिविय अञ्ञे गन्धजाते अधिग्गण्हाती’’ति.
बुद्धस्स भगवतो उच्चारपस्सावो अतिविय अञ्ञे गन्धजाते अधिग्गण्हातीति? आमन्ता. अत्थि केचि बुद्धस्स भगवतो उच्चारपस्सावं न्हायन्ति विलिम्पन्ति उच्छादेन्ति [उच्चारेन्ति (सी. पी. क.)] पेळाय पटिसामेन्ति करण्डाय निक्खिपन्ति आपणे पसारेन्ति, तेन च गन्धेन गन्धकरणीयं करोन्तीति? न हेवं वत्तब्बे…पे….
गन्धजातिकथा निट्ठिता.
१८. अट्ठारसमवग्गो
(१८१) ५. एकमग्गकथा
८१०. एकेन ¶ अरियमग्गेन चत्तारि सामञ्ञफलानि सच्छिकरोतीति? आमन्ता. चतुन्नं फस्सानं…पे… चतुन्नं सञ्ञानं समोधानं होतीति? न हेवं वत्तब्बे…पे… एकेन अरियमग्गेन चत्तारि सामञ्ञफलानि सच्छिकरोतीति? आमन्ता. सोतापत्तिमग्गेनाति ¶ ? न हेवं वत्तब्बे…पे… सकदागामि…पे… अनागामिमग्गेनाति? न हेवं वत्तब्बे…पे….
कतमेन मग्गेनाति? अरहत्तमग्गेनाति. अरहत्तमग्गेन सक्कायदिट्ठिं विचिकिच्छं सीलब्बतपरामासं ¶ जहतीति? न हेवं वत्तब्बे…पे… अरहत्तमग्गेन सक्कायदिट्ठिं विचिकिच्छं सीलब्बतपरामासं जहतीति? आमन्ता. ननु तिण्णं संयोजनानं पहानं सोतापत्तिफलं वुत्तं भगवताति? आमन्ता. हञ्चि तिण्णं संयोजनानं पहानं सोतापत्तिफलं वुत्तं ¶ भगवता, नो च वत रे वत्तब्बे – ‘‘अरहत्तमग्गेन सक्कायदिट्ठिं विचिकिच्छं सीलब्बतपरामासं जहती’’ति.
अरहत्तमग्गेन ओळारिकं कामरागं ओळारिकं ब्यापादं जहतीति? न हेवं वत्तब्बे…पे… अरहत्तमग्गेन ओळारिकं कामरागं ओळारिकं ब्यापादं जहतीति? आमन्ता. ननु कामरागब्यापादानं तनुभावं सकदागामिफलं वुत्तं भगवताति? आमन्ता. हञ्चि कामरागब्यापादानं तनुभावं सकदागामिफलं वुत्तं भगवता, नो च वत रे वत्तब्बे – ‘‘अरहत्तमग्गेन ओळारिकं कामरागं ओळारिकं ब्यापादं जहती’’ति.
अरहत्तमग्गेन अणुसहगतं कामरागं अणुसहगतं ब्यापादं जहतीति? न हेवं वत्तब्बे…पे… अरहत्तमग्गेन अणुसहगतं कामरागं अणुसहगतं ब्यापादं जहतीति? आमन्ता ¶ . ननु कामरागब्यापादानं अनवसेसप्पहानं अनागामिफलं वुत्तं भगवताति? आमन्ता. हञ्चि कामरागब्यापादानं अनवसेसप्पहानं अनागामिफलं वुत्तं भगवता, नो च वत रे वत्तब्बे – ‘‘अरहत्तमग्गेन अणुसहगतं कामरागं अणुसहगतं ब्यापादं जहती’’ति.
८११. न वत्तब्बं – ‘‘एकेन अरियमग्गेन चत्तारि सामञ्ञफलानि सच्छिकरोती’’ति? आमन्ता. भगवता सोतापत्तिमग्गो भावितोति? आमन्ता ¶ ¶ . भगवा सोतापन्नोति? न हेवं वत्तब्बे…पे… भगवता सकदागामि…पे… अनागामिमग्गो भावितोति? आमन्ता. भगवा अनागामीति? न हेवं वत्तब्बे…पे….
८१२. भगवा एकेन अरियमग्गेन चत्तारि सामञ्ञफलानि सच्छिकरोति, सावका चतूहि अरियमग्गेहि चत्तारि सामञ्ञफलानि सच्छिकरोन्तीति? आमन्ता. सावका बुद्धस्स भगवतो अदिट्ठं दक्खन्ति अनधिगतं अधिगच्छन्ति असच्छिकतं सच्छिकरोन्तीति? न हेवं वत्तब्बे…पे….
एकमग्गकथा निट्ठिता.
१८. अट्ठारसमवग्गो
(१८२) ६. झानसङ्कन्तिकथा
८१३. झाना ¶ झानं सङ्कमतीति? आमन्ता. पठमा ¶ झाना ततियं झानं सङ्कमतीति? न हेवं वत्तब्बे…पे… झाना झानं सङ्कमतीति? आमन्ता. दुतिया झाना चतुत्थं झानं सङ्कमतीति? न हेवं वत्तब्बे…पे….
पठमा झाना दुतियं झानं सङ्कमतीति? आमन्ता. या पठमस्स झानस्स उप्पादाय आवट्टना…पे… पणिधि, साव दुतियस्स झानस्स उप्पादाय आवट्टना…पे… पणिधीति? न हेवं वत्तब्बे…पे….
पठमा झाना दुतियं झानं सङ्कमति, न वत्तब्बं ¶ – ‘‘या पठमस्स झानस्स उप्पादाय आवट्टना…पे… पणिधि, साव दुतियस्स झानस्स उप्पादाय आवट्टना…पे… पणिधी’’ति? आमन्ता. दुतियं झानं अनावट्टेन्तस्स उप्पज्जति…पे… अप्पणिदहन्तस्स उप्पज्जतीति? न हेवं वत्तब्बे…पे… ननु दुतियं झानं आवट्टेन्तस्स उप्पज्जति…पे… पणिदहन्तस्स उप्पज्जतीति? आमन्ता. हञ्चि दुतियं झानं आवट्टेन्तस्स उप्पज्जति…पे… पणिदहन्तस्स उप्पज्जति, नो च वत रे वत्तब्बे – ‘‘पठमा झाना दुतियं झानं सङ्कमती’’ति…पे….
पठमा झाना दुतियं झानं सङ्कमतीति? आमन्ता. पठमं झानं कामे आदीनवतो मनसिकरोतो उप्पज्जतीति? आमन्ता. दुतियं झानं कामे आदीनवतो मनसिकरोतो उप्पज्जतीति? न हेवं वत्तब्बे…पे….
पठमं ¶ झानं सवितक्कं सविचारन्ति? आमन्ता ¶ . दुतियं झानं सवितक्कं सविचारन्ति? न हेवं वत्तब्बे…पे… पठमा झाना दुतियं झानं सङ्कमतीति? आमन्ता. तञ्ञेव पठमं झानं तं दुतियं झानन्ति? न हेवं वत्तब्बे…पे….
८१४. दुतिया ¶ झाना ततियं झानं सङ्कमतीति? आमन्ता. या दुतियस्स झानस्स उप्पादाय आवट्टना…पे… पणिधि, साव ततियस्स झानस्स उप्पादाय आवट्टना…पे… पणिधीति? न हेवं वत्तब्बे…पे….
दुतिया झाना ततियं झानं सङ्कमति, न वत्तब्बं – ‘‘या दुतियस्स झानस्स उप्पादाय आवट्टना…पे… पणिधि, साव ततियस्स झानस्स उप्पादाय आवट्टना…पे… पणिधी’’ति? आमन्ता ¶ . ततियं झानं अनावट्टेन्तस्स उप्पज्जति…पे… अप्पणिदहन्तस्स उप्पज्जतीति? न हेवं वत्तब्बे …पे… ननु ततियं झानं आवट्टेन्तस्स उप्पज्जति…पे… पणिदहन्तस्स उप्पज्जतीति? आमन्ता. हञ्चि ततियं झानं आवट्टेन्तस्स उप्पज्जति…पे… पणिदहन्तस्स उप्पज्जति, नो च वत रे वत्तब्बे – ‘‘दुतिया झाना ततियं झानं सङ्कमती’’ति.
दुतिया झाना ततियं झानं सङ्कमतीति? आमन्ता. दुतियं झानं वितक्कविचारे आदीनवतो मनसिकरोतो उप्पज्जतीति? आमन्ता. ततियं झानं वितक्कविचारे आदीनवतो मनसिकरोतो उप्पज्जतीति? न हेवं वत्तब्बे…पे….
दुतियं झानं सप्पीतिकन्ति? आमन्ता. ततियं झानं सप्पीतिकन्ति? न ¶ हेवं वत्तब्बे…पे… दुतिया झाना ततियं झानं सङ्कमतीति? आमन्ता. तञ्ञेव दुतियं झानं तं ततियं झानन्ति? न हेवं वत्तब्बे…पे….
८१५. ततिया झाना चतुत्थं झानं सङ्कमतीति? आमन्ता. या ततियस्स झानस्स उप्पादाय आवट्टना…पे… पणिधि, साव चतुत्थस्स झानस्स उप्पादाय आवट्टना…पे… पणिधीति? न हेवं वत्तब्बे…पे….
ततिया झाना चतुत्थं झानं सङ्कमति, न वत्तब्बं – ‘‘या ततियस्स झानस्स उप्पादाय आवट्टना…पे… पणिधि, साव चतुत्थस्स झानस्स उप्पादाय आवट्टना…पे… पणिधी’’ति? आमन्ता. चतुत्थं झानं अनावट्टेन्तस्स उप्पज्जति…पे… अप्पणिदहन्तस्स ¶ उप्पज्जतीति? न हेवं वत्तब्बे…पे… ननु चतुत्थं झानं आवट्टेन्तस्स उप्पज्जति…पे… पणिदहन्तस्स ¶ उप्पज्जतीति? आमन्ता. हञ्चि ¶ चतुत्थं झानं आवट्टेन्तस्स उप्पज्जति…पे… पणिदहन्तस्स उप्पज्जति, नो च वत रे वत्तब्बे – ‘‘ततिया झाना चतुत्थं झानं सङ्कमती’’ति.
ततिया झाना चतुत्थं झानं सङ्कमतीति? आमन्ता. ततियं झानं पीतिं आदीनवतो मनसिकरोतो उप्पज्जतीति? आमन्ता. चतुत्थं झानं पीतिं आदीनवतो मनसिकरोतो उप्पज्जतीति? न हेवं वत्तब्बे…पे….
ततियं झानं सुखसहगतन्ति? आमन्ता. चतुत्थं झानं सुखसहगतन्ति? न ¶ हेवं वत्तब्बे…पे… ततिया झाना चतुत्थं झानं सङ्कमतीति? आमन्ता. तञ्ञेव ततियं झानं तं चतुत्थं झानन्ति? न हेवं वत्तब्बे…पे….
८१६. न वत्तब्बं – ‘‘झाना झानं सङ्कमती’’ति? आमन्ता. ननु वुत्तं भगवता – ‘‘इध, भिक्खवे, भिक्खु विविच्चेव कामेहि…पे… चतुत्थं झानं उपसम्पज्ज विहरती’’ति [अ. नि. २.१३; ४.१६३]! अत्थेव सुत्तन्तोति? आमन्ता. तेन हि झाना झानं सङ्कमतीति.
झानसङ्कन्तिकथा निट्ठिता.
१८. अट्ठारसमवग्गो
(१८३) ७. झानन्तरिककथा
८१७. अत्थि ¶ झानन्तरिकाति? आमन्ता. अत्थि फस्सन्तरिका…पे… अत्थि सञ्ञन्तरिकाति? न हेवं वत्तब्बे…पे….
अत्थि झानन्तरिकाति? आमन्ता. दुतियस्स च झानस्स ततियस्स च झानस्स अन्तरे अत्थि झानन्तरिकाति? न हेवं वत्तब्बे…पे….
अत्थि ¶ झानन्तरिकाति? आमन्ता. ततियस्स च झानस्स चतुत्थस्स च झानस्स अन्तरे अत्थि झानन्तरिकाति? न हेवं वत्तब्बे…पे….
दुतियस्स च झानस्स ततियस्स च झानस्स अन्तरे नत्थि झानन्तरिकाति? आमन्ता. हञ्चि दुतियस्स च झानस्स ततियस्स च झानस्स अन्तरे नत्थि ¶ झानन्तरिका, नो च वत रे वत्तब्बे – ‘‘अत्थि झानन्तरिका’’ति.
ततियस्स ¶ च झानस्स चतुत्थस्स च झानस्स अन्तरे नत्थि झानन्तरिकाति? आमन्ता. हञ्चि ततियस्स च झानस्स चतुत्थस्स च झानस्स अन्तरे नत्थि झानन्तरिका, नो च वत रे वत्तब्बे – ‘‘अत्थि झानन्तरिका’’ति.
८१८. पठमस्स च झानस्स दुतियस्स च झानस्स अन्तरे अत्थि झानन्तरिकाति? आमन्ता. दुतियस्स च झानस्स ततियस्स च झानस्स अन्तरे अत्थि झानन्तरिकाति? न हेवं वत्तब्बे…पे….
पठमस्स च झानस्स दुतियस्स च झानस्स अन्तरे अत्थि झानन्तरिकाति? आमन्ता. ततियस्स च झानस्स चतुत्थस्स च झानस्स अन्तरे ¶ अत्थि झानन्तरिकाति? न हेवं वत्तब्बे…पे….
दुतियस्स च झानस्स ततियस्स च झानस्स अन्तरे नत्थि झानन्तरिकाति? आमन्ता. पठमस्स च झानस्स दुतियस्स च झानस्स अन्तरे नत्थि झानन्तरिकाति? न हेवं वत्तब्बे…पे….
ततियस्स च झानस्स चतुत्थस्स च झानस्स अन्तरे नत्थि झानन्तरिकाति? आमन्ता. पठमस्स च झानस्स दुतियस्स च झानस्स अन्तरे नत्थि झानन्तरिकाति? न हेवं वत्तब्बे…पे….
८१९. अवितक्को ¶ विचारमत्तो समाधि झानन्तरिकाति? आमन्ता. सवितक्को सविचारो समाधि झानन्तरिकाति? न हेवं वत्तब्बे…पे….
अवितक्को विचारमत्तो समाधि झानन्तरिकाति? आमन्ता. अवितक्को ¶ अविचारो समाधि झानन्तरिकाति? न हेवं वत्तब्बे…पे….
सवितक्को सविचारो समाधि न झानन्तरिकाति? आमन्ता. अवितक्को विचारमत्तो समाधि न झानन्तरिकाति? न हेवं वत्तब्बे…पे….
अवितक्को अविचारो समाधि न झानन्तरिकाति? आमन्ता. अवितक्को विचारमत्तो समाधि न झानन्तरिकाति? न हेवं वत्तब्बे…पे….
८२०. द्विन्नं झानानं पटुप्पन्नानमन्तरे अवितक्को विचारमत्तो समाधीति? आमन्ता. ननु अवितक्के विचारमत्ते समाधिम्हि वत्तमाने पठमं झानं निरुद्धं दुतियं झानं पटुप्पन्नन्ति? आमन्ता. हञ्चि अवितक्के विचारमत्ते ¶ समाधिम्हि वत्तमाने पठमं ¶ झानं निरुद्धं दुतियं झानं पटुप्पन्नं, नो च वत रे वत्तब्बे – ‘‘द्विन्नं झानानं पटुप्पन्नानमन्तरे अवितक्को विचारमत्तो समाधि झानन्तरिकाति.
८२१. अवितक्को विचारमत्तो समाधि न झानन्तरिकाति? आमन्ता. अवितक्को विचारमत्तो समाधि पठमं झानं…पे… दुतियं झानं…पे… ततियं झानं…पे… चतुत्थं झानन्ति? न हेवं वत्तब्बे. तेन हि अवितक्को विचारमत्तो समाधि झानन्तरिकाति.
८२२. अवितक्को विचारमत्तो समाधि झानन्तरिकाति? आमन्ता. ननु तयो समाधी वुत्ता भगवता – सवितक्को सविचारो समाधि, अवितक्को विचारमत्तो समाधि, अवितक्को अविचारो समाधीति [दी. नि. ३.३०५, ३५३]? आमन्ता. हञ्चि तयो समाधी वुत्ता भगवता – सवितक्को…पे… अविचारो समाधि, नो च वत रे वत्तब्बे ¶ – ‘‘अवितक्को विचारमत्तो समाधि झानन्तरिका’’ति.
झानन्तरिककथा निट्ठिता.
१८. अट्ठारसमवग्गो
(१८४) ८. सद्दं सुणातीतिकथा
८२३. समापन्नो ¶ सद्दं सुणातीति? आमन्ता. समापन्नो चक्खुना रूपं पस्सति…पे… सोतेन…पे… घानेन…पे… जिव्हाय…पे… कायेन फोट्ठब्बं फुसतीति? न हेवं वत्तब्बे…पे….
समापन्नो ¶ सद्दं सुणातीति? आमन्ता. सोतविञ्ञाणसमङ्गी समापन्नोति? न हेवं वत्तब्बे. ननु समाधि मनोविञ्ञाणसमङ्गिस्साति? आमन्ता. हञ्चि समाधि मनोविञ्ञाणसमङ्गिस्स, नो च वत रे वत्तब्बे – ‘‘समापन्नो सद्दं सुणाती’’ति.
समाधि मनोविञ्ञाणसमङ्गिस्स, सोतविञ्ञाणसमङ्गी सद्दं सुणातीति? आमन्ता. हञ्चि समाधि मनोविञ्ञाणसमङ्गिस्स, सोतविञ्ञाणसमङ्गी सद्दं सुणाति, नो च वत रे वत्तब्बे – ‘‘समापन्नो सद्दं सुणाती’’ति ¶ . समाधि मनोविञ्ञाणसमङ्गिस्स, सोतविञ्ञाणसमङ्गी सद्दं सुणातीति? आमन्ता. द्विन्नं फस्सानं…पे… द्विन्नं चित्तानं समोधानं होतीति? न हेवं वत्तब्बे…पे….
८२४. न वत्तब्बं – ‘‘समापन्नो सद्दं सुणाती’’ति? आमन्ता. ननु पठमस्स झानस्स सद्दो कण्टको वुत्तो भगवताति? आमन्ता ¶ . हञ्चि पठमस्स झानस्स सद्दो कण्टको वुत्तो भगवता, तेन वत रे वत्तब्बे – ‘‘समापन्नो सद्दं सुणाती’’ति.
८२५. पठमस्स झानस्स सद्दो कण्टको वुत्तो भगवताति, समापन्नो सद्दं सुणातीति? आमन्ता. दुतियस्स झानस्स वितक्को विचारो कण्टको वुत्तो भगवता, अत्थि तस्स वितक्कविचाराति? न हेवं वत्तब्बे…पे….
पठमस्स झानस्स सद्दो कण्टको वुत्तो भगवताति, समापन्नो सद्दं सुणातीति? आमन्ता. ततियस्स झानस्स पीति कण्टको…पे… चतुत्थस्स झानस्स अस्सासपस्सासो कण्टको ¶ … आकासानञ्चायतनं समापन्नस्स ¶ रूपसञ्ञा कण्टको… विञ्ञाणञ्चायतनं समापन्नस्स आकासानञ्चायतनसञ्ञा कण्टको… आकिञ्चञ्ञायतनं समापन्नस्स विञ्ञाणञ्चायतनसञ्ञा कण्टको… नेवसञ्ञानासञ्ञायतनं समापन्नस्स आकिञ्चञ्ञायतनसञ्ञा कण्टको… सञ्ञावेदयितनिरोधं समापन्नस्स सञ्ञा च वेदना च कण्टको वुत्तो भगवता, अत्थि तस्स सञ्ञा च वेदना चाति? न हेवं वत्तब्बे…पे….
सद्दं सुणातीतिकथा निट्ठिता.
१८. अट्ठारसमवग्गो
(१८५) ९. चक्खुना रूपं पस्सतीतिकथा
८२६. चक्खुना रूपं पस्सतीति? आमन्ता. रूपेन रूपं पस्सतीति? न हेवं वत्तब्बे…पे… रूपेन रूपं पस्सतीति? आमन्ता. रूपेन रूपं पटिविजानातीति? न ¶ हेवं वत्तब्बे…पे… रूपेन रूपं पटिविजानातीति? आमन्ता. रूपं मनोविञ्ञाणन्ति ¶ ? न हेवं वत्तब्बे…पे… चक्खुना रूपं पस्सतीति? आमन्ता. अत्थि चक्खुस्स आवट्टना…पे… पणिधीति? न हेवं वत्तब्बे…पे… ननु नत्थि चक्खुस्स आवट्टना…पे… पणिधीति? आमन्ता. हञ्चि नत्थि चक्खुस्स आवट्टना…पे… पणिधि, नो च वत रे वत्तब्बे – ‘‘चक्खुना रूपं पस्सती’’ति.
सोतेन सद्दं सुणातीति…पे… घानेन गन्धं घायतीति…पे… जिव्हाय रसं सायतीति…पे… कायेन ¶ फोट्ठब्बं फुसतीति? आमन्ता. रूपेन रूपं फुसतीति? न हेवं वत्तब्बे…पे….
रूपेन रूपं फुसतीति? आमन्ता. रूपेन रूपं पटिविजानातीति? न हेवं वत्तब्बे…पे… रूपेन रूपं पटिविजानातीति? आमन्ता. रूपं मनोविञ्ञाणन्ति? न हेवं वत्तब्बे ¶ …पे… कायेन फोट्ठब्बं फुसतीति? आमन्ता. अत्थि कायस्स आवट्टना…पे… पणिधीति? न हेवं वत्तब्बे…पे… ननु नत्थि कायस्स आवट्टना…पे… पणिधीति? आमन्ता. हञ्चि नत्थि कायस्स आवट्टना…पे… पणिधि, नो च वत रे वत्तब्बे – ‘‘कायेन फोट्ठब्बं फुसती’’ति…पे….
८२७. न वत्तब्बं – ‘‘चक्खुना रूपं पस्सती’’ति…पे… ‘‘कायेन फोट्ठब्बं फुसती’’ति? आमन्ता. ननु ¶ वुत्तं भगवता – ‘‘इध, भिक्खवे, भिक्खु चक्खुना रूपं पस्सति…पे… कायेन फोट्ठब्बं फुसती’’ति [म. नि. १.३४९; अ. नि. ४.३७ (अट्ठकथा पस्सितब्बा)]! अत्थेव सुत्तन्तोति? आमन्ता. तेन हि चक्खुना रूपं पस्सति…पे… कायेन फोट्ठब्बं फुसतीति.
चक्खुना रूपं पस्सतीतिकथा निट्ठिता.
अट्ठारसमवग्गो.
तस्सुद्दानं –
बुद्धो भगवा मनुस्सलोके अट्ठासि, बुद्धेन भगवता धम्मो देसितो, नत्थि बुद्धस्स भगवतो करुणा, बुद्धस्स भगवतो उच्चारपस्सावो अतिविय ¶ अञ्ञे गन्धजाते अधिग्गण्हाति, एकेन अरियमग्गेन चत्तारि सामञ्ञफलानि सच्छिकरोति, झाना झानं सङ्कमति, अत्थि झानन्तरिका, समापन्नो सद्दं सुणाति, चक्खुना रूपं पस्सति कायेन फोट्ठब्बं फुसति.
१९. एकूनवीसतिमवग्गो
(१८६) १. किलेसजहनकथा
८२८. अतीते ¶ ¶ किलेसे जहतीति? आमन्ता. निरुद्धं निरोधेति, विगतं विगमेति, खीणं खेपेति, अत्थङ्गतं अत्थङ्गमेति, अब्भत्थङ्गतं अब्भत्थङ्गमेतीति? न हेवं वत्तब्बे…पे… अतीते किलेसे जहतीति? आमन्ता. ननु अतीतं निरुद्धन्ति? आमन्ता. हञ्चि अतीतं निरुद्धं ¶ , नो च वत रे वत्तब्बे – ‘‘अतीते किलेसे जहती’’ति. अतीते किलेसे जहतीति? आमन्ता. ननु अतीतं नत्थीति? आमन्ता. हञ्चि अतीतं नत्थि, नो च वत रे वत्तब्बे – ‘‘अतीते किलेसे जहती’’ति.
८२९. अनागते किलेसे जहतीति? आमन्ता. अजातं अजनेति, असञ्जातं असञ्जनेति, अनिब्बत्तं अनिब्बत्तेति, अपातुभूतं अपातुभावेतीति? न हेवं वत्तब्बे…पे… अनागते किलेसे जहतीति? आमन्ता. ननु अनागतं अजातन्ति? आमन्ता. हञ्चि अनागतं अजातं, नो च वत रे वत्तब्बे – ‘‘अनागते किलेसे जहती’’ति ¶ . अनागते किलेसे जहतीति? आमन्ता. ननु अनागतं नत्थीति? आमन्ता. हञ्चि अनागतं नत्थि, नो च वत रे वत्तब्बे – ‘‘अनागते किलेसे जहती’’ति.
८३०. पच्चुप्पन्ने ¶ किलेसे जहतीति? आमन्ता. रत्तो रागं जहति, दुट्ठो दोसं जहति, मूळ्हो मोहं जहति, किलिट्ठो किलेसे जहतीति? न हेवं वत्तब्बे…पे… रागेन रागं जहति, दोसेन दोसं जहति, मोहेन मोहं जहति, किलेसेहि किलेसे जहतीति? न हेवं वत्तब्बे…पे….
रागो चित्तसम्पयुत्तो, मग्गो चित्तसम्पयुत्तोति? आमन्ता. द्विन्नं चित्तानं समोधानं होतीति? न हेवं वत्तब्बे…पे….
रागो अकुसलो, मग्गो कुसलोति? आमन्ता. कुसलाकुसला सावज्जानवज्जा हीनपणीता कण्हसुक्कसप्पटिभागा धम्मा सम्मुखीभावं आगच्छन्तीति? न हेवं वत्तब्बे…पे….
कुसलाकुसला ¶ सावज्जानवज्जा हीनपणीता कण्हसुक्कसप्पटिभागा धम्मा सम्मुखीभावं आगच्छन्तीति? आमन्ता. ननु वुत्तं भगवता – ‘‘चत्तारिमानि, भिक्खवे, सुविदूरविदूरानि! कतमानि चत्तारि? नभञ्च, भिक्खवे, पथवी च – इदं पठमं सुविदूरविदूरं…पे… तस्मा सतं धम्मो असब्भि आरका’’ति. अत्थेव सुत्तन्तोति? आमन्ता. तेन हि न वत्तब्बं – ‘‘कुसलाकुसला…पे… सम्मुखीभावं आगच्छन्ती’’ति.
८३१. न ¶ वत्तब्बं – ‘‘अतीते किलेसे जहति, अनागते किलेसे जहति, पच्चुप्पन्ने किलेसे जहती’’ति? आमन्ता. नत्थि किलेसे जहतीति ¶ ? न हेवं वत्तब्बे…पे… तेन हि अतीते किलेसे जहति, अनागते किलेसे जहति, पच्चुप्पन्ने किलेसे जहतीति.
किलेसजहनकथा निट्ठिता.
१९. एकूनवीसतिमवग्गो
(१८७) २. सुञ्ञताकथा
८३२. सुञ्ञता ¶ सङ्खारक्खन्धपरियापन्नाति? आमन्ता. अनिमित्तं सङ्खारक्खन्धपरियापन्नन्ति? न हेवं वत्तब्बे…पे… सुञ्ञता सङ्खारक्खन्धपरियापन्नाति? आमन्ता. अप्पणिहितो सङ्खारक्खन्धपरियापन्नोति? न हेवं वत्तब्बे…पे… अनिमित्तं न वत्तब्बं – ‘‘सङ्खारक्खन्धपरियापन्न’’न्ति? आमन्ता. सुञ्ञता न वत्तब्बा – ‘‘सङ्खारक्खन्धपरियापन्ना’’ति? न हेवं वत्तब्बे…पे… अप्पणिहितो न वत्तब्बो – ‘‘सङ्खारक्खन्धपरियापन्नो’’ति? आमन्ता. सुञ्ञता न वत्तब्बा – ‘‘सङ्खारक्खन्धपरियापन्ना’’ति? न हेवं वत्तब्बे…पे….
सुञ्ञता सङ्खारक्खन्धपरियापन्नाति? आमन्ता. सङ्खारक्खन्धो न अनिच्चो न सङ्खतो न पटिच्चसमुप्पन्नो न खयधम्मो न वयधम्मो न विरागधम्मो न निरोधधम्मो न विपरिणामधम्मोति? न हेवं वत्तब्बे…पे… ननु सङ्खारक्खन्धो अनिच्चो सङ्खतो पटिच्चसमुप्पन्नो खयधम्मो वयधम्मो विरागधम्मो निरोधधम्मो विपरिणामधम्मोति? आमन्ता. हञ्चि सङ्खारक्खन्धो अनिच्चो…पे… विपरिणामधम्मो ¶ , नो च वत रे वत्तब्बे – ‘‘सुञ्ञता सङ्खारक्खन्धपरियापन्ना’’ति.
८३३. रूपक्खन्धस्स ¶ सुञ्ञता सङ्खारक्खन्धपरियापन्नाति? आमन्ता. सङ्खारक्खन्धस्स ¶ सुञ्ञता ¶ रूपक्खन्धपरियापन्नाति? न हेवं वत्तब्बे…पे… वेदनाक्खन्धस्स…पे… सञ्ञाक्खन्धस्स… विञ्ञाणक्खन्धस्स सुञ्ञता सङ्खारक्खन्धपरियापन्नाति? आमन्ता. सङ्खारक्खन्धस्स सुञ्ञता विञ्ञाणक्खन्धपरियापन्नाति? न हेवं वत्तब्बे…पे….
सङ्खारक्खन्धस्स सुञ्ञता न वत्तब्बा – ‘‘रूपक्खन्धपरियापन्ना’’ति? आमन्ता. रूपक्खन्धस्स सुञ्ञता न वत्तब्बा – ‘‘सङ्खारक्खन्धपरियापन्ना’’ति? न हेवं वत्तब्बे…पे… सङ्खारक्खन्धस्स सुञ्ञता न वत्तब्बा – ‘‘वेदनाक्खन्धपरियापन्ना…पे… सञ्ञाक्खन्धपरियापन्ना… विञ्ञाणक्खन्धपरियापन्ना’’ति? आमन्ता. विञ्ञाणक्खन्धस्स सुञ्ञता न वत्तब्बा – ‘‘सङ्खारक्खन्धपरियापन्ना’’ति? न हेवं वत्तब्बे…पे….
८३४. न वत्तब्बं – सुञ्ञता सङ्खारक्खन्धपरियापन्ना’’ति? आमन्ता. ननु वुत्तं भगवता – ‘‘सुञ्ञमिदं, भिक्खवे, सङ्खारा अत्तेन वा अत्तनियेन वा’’ति [म. नि. ३.६९ आनेञ्जसप्पाये]! अत्थेव सुत्तन्तोति? आमन्ता. तेन हि सुञ्ञता सङ्खारक्खन्धपरियापन्नाति.
सुञ्ञताकथा निट्ठिता.
१९. एकूनवीसतिमवग्गो
(१८८) ३ सामञ्ञफलकथा
८३५. सामञ्ञफलं ¶ असङ्खतन्ति? आमन्ता. निब्बानं ¶ ताणं लेणं सरणं परायणं अच्चुतं अमतन्ति? न हेवं वत्तब्बे…पे… सामञ्ञफलं असङ्खतं, निब्बानं असङ्खतन्ति? आमन्ता. द्वे असङ्खतानीति? न हेवं वत्तब्बे…पे… द्वे असङ्खतानीति? आमन्ता. द्वे ताणानि…पे… अन्तरिका वाति? न हेवं वत्तब्बे…पे….
८३६. सामञ्ञफलं असङ्खतन्ति? आमन्ता. सामञ्ञं असङ्खतन्ति? न हेवं वत्तब्बे ¶ …पे… सामञ्ञं सङ्खतन्ति? आमन्ता. सामञ्ञफलं सङ्खतन्ति? न हेवं वत्तब्बे…पे….
सोतापत्तिफलं ¶ असङ्खतन्ति? आमन्ता. सोतापत्तिमग्गो असङ्खतोति? न हेवं वत्तब्बे…पे… सोतापत्तिमग्गो सङ्खतोति? आमन्ता. सोतापत्तिफलं सङ्खतन्ति? न हेवं वत्तब्बे…पे….
सकदागामिफलं…पे… अनागामिफलं…पे… अरहत्तफलं असङ्खतन्ति? आमन्ता. अरहत्तमग्गो असङ्खतोति? न हेवं वत्तब्बे…पे… अरहत्तमग्गो सङ्खतोति? आमन्ता. अरहत्तफलं सङ्खतन्ति? न हेवं वत्तब्बे…पे….
सोतापत्तिफलं असङ्खतं, सकदागामिफलं…पे… अनागामिफलं ¶ …पे… अरहत्तफलं असङ्खतं, निब्बानं असङ्खतन्ति? आमन्ता. पञ्च असङ्खतानीति? न हेवं वत्तब्बे…पे… पञ्च असङ्खतानीति? आमन्ता. पञ्च ताणानि…पे… अन्तरिका वाति? न हेवं वत्तब्बे…पे….
सामञ्ञफलकथा निट्ठिता.
१९. एकूनवीसतिमवग्गो
(१८९) ४. पत्तिकथा
८३७. पत्ति ¶ असङ्खताति? आमन्ता. निब्बानं ताणं लेणं सरणं परायणं अच्चुतं अमतन्ति? न हेवं वत्तब्बे…पे… पत्ति असङ्खता, निब्बानं असङ्खतन्ति? आमन्ता. द्वे असङ्खतानीति? न हेवं वत्तब्बे…पे… द्वे असङ्खतानीति? आमन्ता. द्वे ताणानि…पे… अन्तरिका वाति? न हेवं वत्तब्बे…पे….
८३८. चीवरस्स ¶ पत्ति असङ्खताति? आमन्ता. निब्बानं…पे… अमतन्ति? न हेवं वत्तब्बे…पे… चीवरस्स पत्ति असङ्खता, निब्बानं असङ्खतन्ति? आमन्ता. द्वे असङ्खतानीति? न हेवं वत्तब्बे…पे… द्वे असङ्खतानीति? आमन्ता. द्वे ताणानि…पे… अन्तरिका वाति? न ¶ हेवं वत्तब्बे…पे… पिण्डपातस्स…पे… सेनासनस्स…पे… गिलानपच्चयभेसज्जपरिक्खारस्स पत्ति असङ्खताति? आमन्ता. निब्बानं…पे… अच्चुतं अमतन्ति? न हेवं वत्तब्बे…पे… गिलानपच्चयभेसज्जपरिक्खारस्स पत्ति असङ्खता, निब्बानं असङ्खतन्ति? आमन्ता. द्वे असङ्खतानीति? न हेवं वत्तब्बे…पे… द्वे असङ्खतानीति? आमन्ता. द्वे ताणानि…पे… अन्तरिका वाति? न हेवं वत्तब्बे…पे….
चीवरस्स ¶ पत्ति असङ्खता…पे… पिण्डपातस्स…पे… सेनासनस्स…पे… गिलानपच्चयभेसज्जपरिक्खारस्स ¶ पत्ति असङ्खता, निब्बानं असङ्खतन्ति? आमन्ता. पञ्च असङ्खतानीति? न हेवं वत्तब्बे…पे… पञ्च असङ्खतानीति? आमन्ता. पञ्च ताणानि…पे… अन्तरिका वाति? न हेवं वत्तब्बे…पे….
८३९. पठमस्स झानस्स पत्ति असङ्खता (एवं सब्बं वित्थारेतब्बं) दुतियस्स झानस्स… ततियस्स झानस्स… चतुत्थस्स झानस्स… आकासानञ्चायतनस्स… विञ्ञाणञ्चायतनस्स… आकिञ्चञ्ञायतनस्स… नेवसञ्ञानासञ्ञायतनस्स… सोतापत्तिमग्गस्स… सोतापत्तिफलस्स… सकदागामिमग्गस्स… सकदागामिफलस्स… अनागामिमग्गस्स… अनागामिफलस्स… अरहत्तमग्गस्स… अरहत्तफलस्स पत्ति असङ्खताति? आमन्ता. निब्बानं…पे… अच्चुतं अमतन्ति? न हेवं वत्तब्बे…पे… अरहत्तफलस्स पत्ति असङ्खता, निब्बानं असङ्खतन्ति? आमन्ता ¶ . द्वे असङ्खतानीति? न हेवं वत्तब्बे…पे… द्वे असङ्खतानीति? आमन्ता. द्वे ताणानि…पे… अन्तरिका वाति? न हेवं वत्तब्बे…पे….
सोतापत्तिमग्गस्स पत्ति असङ्खता… सोतापत्तिफलस्स पत्ति असङ्खता… अरहत्तमग्गस्स पत्ति असङ्खता… अरहत्तफलस्स पत्ति असङ्खता… निब्बानं असङ्खतन्ति? आमन्ता. नव असङ्खतानीति? न हेवं वत्तब्बे…पे… नव असङ्खतानीति? आमन्ता. नव ताणानि…पे… अन्तरिका वाति? न हेवं वत्तब्बे…पे….
८४०. न ¶ वत्तब्बं – पत्ति असङ्खताति? आमन्ता. पत्ति रूपं ¶ … वेदना… सञ्ञा… सङ्खारा… विञ्ञाणन्ति? न हेवं वत्तब्बे. तेन हि पत्ति असङ्खताति.
पत्तिकथा निट्ठिता.
१९. एकूनवीसतिमवग्गो
(१९०) ५. तथताकथा
८४१. सब्बधम्मानं तथता असङ्खताति? आमन्ता. निब्बानं…पे… अमतन्ति? न हेवं वत्तब्बे…पे… सब्बधम्मानं तथता असङ्खता, निब्बानं असङ्खतन्ति ¶ ? आमन्ता. द्वे असङ्खतानीति? न हेवं वत्तब्बे…पे… द्वे ¶ असङ्खतानीति? आमन्ता. द्वे ताणानि…पे… अन्तरिका वाति? न हेवं वत्तब्बे…पे….
८४२. रूपस्स रूपता, ननु रूपता असङ्खताति? आमन्ता. निब्बानं…पे… अमतन्ति? न हेवं वत्तब्बे…पे… रूपस्स रूपता, ननु रूपता असङ्खता, निब्बानं असङ्खतन्ति? आमन्ता. द्वे असङ्खतानीति? न हेवं वत्तब्बे…पे… द्वे असङ्खतानीति? आमन्ता. द्वे ताणानि…पे… अन्तरिका वाति? न हेवं वत्तब्बे…पे….
वेदनाय वेदनता, ननु वेदनता…पे… सञ्ञाय सञ्ञता, ननु सञ्ञता…पे… सङ्खारानं सङ्खारता, ननु सङ्खारता…पे… विञ्ञाणस्स विञ्ञाणता, ननु विञ्ञाणता असङ्खताति? आमन्ता. निब्बानं…पे… अमतन्ति? न हेवं वत्तब्बे ¶ …पे….
रूपस्स रूपता, ननु रूपता…पे… विञ्ञाणस्स विञ्ञाणता, ननु विञ्ञाणता असङ्खता, निब्बानं असङ्खतन्ति? आमन्ता. छ असङ्खतानीति? न हेवं वत्तब्बे…पे… छ ¶ असङ्खतानीति? आमन्ता. छ ताणानि…पे… अन्तरिका वाति? न हेवं वत्तब्बे…पे….
८४३. न वत्तब्बं – ‘‘सब्बधम्मानं तथता असङ्खता’’ति? आमन्ता. सब्बधम्मानं तथता रूपं… वेदना… सञ्ञा… सङ्खारा… विञ्ञाणन्ति? न हेवं वत्तब्बे ¶ . तेन हि सब्बधम्मानं तथता असङ्खताति.
तथताकथा निट्ठिता.
१९. एकूनवीसतिमवग्गो
(१९१) ६. कुसलकथा
८४४. निब्बानधातु कुसलाति? आमन्ता. सारम्मणा, अत्थि ताय आवट्टना…पे… पणिधीति? न हेवं वत्तब्बे…पे… ननु अनारम्मणा, नत्थि ताय आवट्टना…पे… पणिधीति? आमन्ता. हञ्चि अनारम्मणा, नत्थि ताय ¶ आवट्टना…पे… पणिधि, नो च वत रे वत्तब्बे – ‘‘निब्बानधातु कुसला’’ति.
८४५. अलोभो कुसलो सारम्मणो, अत्थि तस्स आवट्टना…पे… पणिधीति? आमन्ता. निब्बानधातु कुसला सारम्मणा, अत्थि ताय आवट्टना…पे… पणिधीति? न हेवं वत्तब्बे …पे… अदोसो ¶ कुसलो…पे… अमोहो कुसलो…पे… सद्धा… वीरियं… सति… समाधि…पे… पञ्ञा कुसला सारम्मणा, अत्थि ताय आवट्टना…पे… पणिधीति? आमन्ता. निब्बानधातु कुसला सारम्मणा, अत्थि ताय आवट्टना…पे… पणिधीति? न हेवं वत्तब्बे…पे….
निब्बानधातु कुसला अनारम्मणा, नत्थि ताय आवट्टना…पे… पणिधीति? आमन्ता ¶ . अलोभो कुसलो अनारम्मणो, नत्थि तस्स आवट्टना…पे… पणिधीति? न हेवं वत्तब्बे…पे… निब्बानधातु कुसला अनारम्मणा, नत्थि ताय आवट्टना…पे… पणिधीति? आमन्ता ¶ . अदोसो कुसलो…पे… अमोहो कुसलो…पे… सद्धा… वीरियं… सति… समाधि…पे… पञ्ञा कुसला अनारम्मणा, नत्थि ताय आवट्टना…पे… पणिधीति? न हेवं वत्तब्बे…पे….
८४६. न वत्तब्बं – ‘‘निब्बानधातु कुसला’’ति? आमन्ता. ननु निब्बानधातु अनवज्जाति? आमन्ता. हञ्चि निब्बानधातु अनवज्जा, तेन वत रे वत्तब्बे – ‘‘निब्बानधातु कुसला’’ति.
कुसलकथा निट्ठिता.
१९. एकूनवीसतिमवग्गो
(१९२) ७. अच्चन्तनियामकथा
८४७. अत्थि पुथुज्जनस्स अच्चन्तनियामताति? आमन्ता. मातुघातको अच्चन्तनियतो, पितुघातको…पे… अरहन्तघातको…पे… रुहिरुप्पादको ¶ …पे… सङ्घभेदको अच्चन्तनियतोति? न हेवं वत्तब्बे…पे….
८४८. अत्थि ¶ पुथुज्जनस्स अच्चन्तनियामताति? आमन्ता. अच्चन्तनियतस्स पुग्गलस्स विचिकिच्छा उप्पज्जेय्याति? आमन्ता. हञ्चि अच्चन्तनियतस्स पुग्गलस्स विचिकिच्छा उप्पज्जेय्य, नो च वत रे वत्तब्बे – ‘‘अत्थि पुथुज्जनस्स अच्चन्तनियामता’’ति.
अच्चन्तनियतस्स पुग्गलस्स विचिकिच्छा नुप्पज्जेय्याति? आमन्ता. पहीनाति? न हेवं वत्तब्बे…पे… पहीनाति? आमन्ता. सोतापत्तिमग्गेनाति? न ¶ हेवं वत्तब्बे…पे… सकदागामिमग्गेन ¶ …पे… अनागामिमग्गेन…पे… अरहत्तमग्गेनाति? न हेवं वत्तब्बे…पे….
कतमेन मग्गेनाति? अकुसलेन मग्गेनाति. अकुसलो मग्गो निय्यानिको खयगामी बोधगामी अनासवो…पे… असंकिलेसिकोति? न हेवं वत्तब्बे…पे… ननु अकुसलो मग्गो अनिय्यानिको…पे… संकिलेसिकोति? आमन्ता. हञ्चि अकुसलो मग्गो अनिय्यानिको…पे… संकिलेसिको, नो च वत रे वत्तब्बे – ‘‘अच्चन्तनियतस्स पुग्गलस्स विचिकिच्छा अकुसलेन मग्गेन पहीना’’ति.
८४९. सस्सतदिट्ठिया नियतस्स पुग्गलस्स उच्छेददिट्ठि उप्पज्जेय्याति? आमन्ता. हञ्चि सस्सतदिट्ठिया नियतस्स पुग्गलस्स उच्छेददिट्ठि उप्पज्जेय्य, नो च वत रे वत्तब्बे – ‘‘अत्थि पुथुज्जनस्स अच्चन्तनियामता’’ति.
सस्सतदिट्ठिया नियतस्स पुग्गलस्स उच्छेददिट्ठि नुप्पज्जेय्याति ¶ ? आमन्ता. पहीनाति? न हेवं वत्तब्बे…पे… पहीनाति? आमन्ता. सोतापत्तिमग्गेनाति? न हेवं वत्तब्बे…पे… सकदागामिमग्गेन…पे… अनागामिमग्गेन…पे… अरहत्तमग्गेनाति? न हेवं वत्तब्बे…पे….
कतमेन मग्गेनाति? अकुसलेन मग्गेन. अकुसलो मग्गो…पे… नो च वत रे ¶ वत्तब्बे – ‘‘सस्सतदिट्ठिया नियतस्स पुग्गलस्स उच्छेददिट्ठि अकुसलेन मग्गेन पहीना’’ति.
८५०. उच्छेददिट्ठिया नियतस्स पुग्गलस्स सस्सतदिट्ठि उप्पज्जेय्याति? आमन्ता. हञ्चि उच्छेददिट्ठिया नियतस्स पुग्गलस्स सस्सतदिट्ठि उप्पज्जेय्य, नो च वत रे वत्तब्बे – ‘‘अत्थि पुथुज्जनस्स अच्चन्तनियामता’’ति.
उच्छेददिट्ठिया नियतस्स पुग्गलस्स सस्सतदिट्ठि नुप्पज्जेय्याति? आमन्ता. पहीनाति? न हेवं वत्तब्बे…पे… पहीनाति? आमन्ता. सोतापत्तिमग्गेनाति ¶ ? न हेवं वत्तब्बे ¶ …पे… सकदागामिमग्गेन…पे… अनागामिमग्गेन…पे… अरहत्तमग्गेनाति? न हेवं वत्तब्बे…पे….
कतमेन मग्गेनाति? अकुसलेन मग्गेनाति. अकुसलो मग्गो…पे… नो च वत रे वत्तब्बे – ‘‘उच्छेददिट्ठिया नियतस्स पुग्गलस्स सस्सतदिट्ठि अकुसलेन मग्गेन पहीना’’ति.
८५१. न वत्तब्बं – ‘‘अत्थि पुथुज्जनस्स अच्चन्तनियामता’’ति? आमन्ता. ननु वुत्तं भगवता – ‘‘इध, भिक्खवे, एकच्चो पुग्गलो समन्नागतो होति एकन्तकाळकेहि अकुसलेहि धम्मेहि, सो [एवं खो भिक्खवे पुग्गलो (अ. नि. ७.१५)] सकिं निमुग्गो ¶ निमुग्गोव होती’’ति [अ. नि. ७.१५]! अत्थेव सुत्तन्तोति? आमन्ता. तेन ¶ हि अत्थि पुथुज्जनस्स अच्चन्तनियामताति.
८५२. वुत्तं भगवता – ‘‘इध, भिक्खवे, एकच्चो पुग्गलो समन्नागतो होति एकन्तकाळकेहि अकुसलेहि धम्मेहि, सो सकिं निमुग्गो निमुग्गोव होती’’ति कत्वा तेन च कारणेन अत्थि पुथुज्जनस्स अच्चन्तनियामताति? आमन्ता. वुत्तं भगवता – ‘‘इध, भिक्खवे, एकच्चो पुग्गलो उम्मुज्जित्वा निमुज्जती’’ति [अ. नि. ७.१५]! अत्थेव सुत्तन्तोति? आमन्ता. सब्बकालं उम्मुज्जित्वा निमुज्जतीति? न हेवं वत्तब्बे…पे….
वुत्तं भगवता – ‘‘इध, भिक्खवे, एकच्चो पुग्गलो समन्नागतो होति एकन्तकाळकेहि अकुसलेहि धम्मेहि, सो सकिं निमुग्गो निमुग्गोव होती’’ति – कत्वा तेन च कारणेन अत्थि पुथुज्जनस्स अच्चन्तनियामताति? आमन्ता. वुत्तं भगवता – ‘‘इध, भिक्खवे, एकच्चो पुग्गलो उम्मुज्जित्वा ठितो होति, उम्मुज्जित्वा विपस्सति विलोकेति, उम्मुज्जित्वा पतरति, उम्मुज्जित्वा पतिगाधप्पत्तो होती’’ति [अ. नि. ७.१५]! अत्थेव सुत्तन्तोति? आमन्ता. सब्बकालं उम्मुज्जित्वा पतिगाधप्पत्तो होतीति? न हेवं वत्तब्बे…पे….
अच्चन्तनियामकथा निट्ठिता.
१९. एकूनवीसतिमवग्गो
(१९३) ८. इन्द्रियकथा
८५३. नत्थि ¶ ¶ ¶ लोकियं सद्धिन्द्रियन्ति? आमन्ता. नत्थि लोकिया सद्धाति? न हेवं वत्तब्बे…पे… नत्थि लोकियं वीरियिन्द्रियं…पे… सतिन्द्रियं…पे… समाधिन्द्रियं…पे… पञ्ञिन्द्रियन्ति? आमन्ता ¶ . नत्थि लोकिया पञ्ञाति? न हेवं वत्तब्बे…पे….
अत्थि लोकिया सद्धाति? आमन्ता. अत्थि लोकियं सद्धिन्द्रियन्ति? न हेवं वत्तब्बे…पे… अत्थि लोकियं वीरियं…पे… सति…पे… समाधि…पे… पञ्ञाति? आमन्ता. अत्थि लोकियं पञ्ञिन्द्रियन्ति? न हेवं वत्तब्बे…पे….
अत्थि लोकियो मनो, अत्थि लोकियं मनिन्द्रियन्ति? आमन्ता. अत्थि लोकिया सद्धा, अत्थि लोकियं सद्धिन्द्रियन्ति? न हेवं वत्तब्बे…पे… अत्थि लोकियो मनो, अत्थि लोकियं मनिन्द्रियन्ति? आमन्ता. अत्थि लोकिया पञ्ञा, अत्थि लोकियं पञ्ञिन्द्रियन्ति? न हेवं वत्तब्बे…पे….
अत्थि लोकियं सोमनस्सं, अत्थि लोकियं सोमनस्सिन्द्रियं…पे… अत्थि लोकियं जीवितं, अत्थि लोकियं जीवितिन्द्रियन्ति? आमन्ता. अत्थि लोकिया सद्धा, अत्थि लोकियं सद्धिन्द्रियन्ति? न हेवं वत्तब्बे…पे… अत्थि लोकियं जीवितं, अत्थि लोकियं जीवितिन्द्रियन्ति? आमन्ता. अत्थि लोकिया पञ्ञा, अत्थि लोकियं ¶ पञ्ञिन्द्रियन्ति? न हेवं वत्तब्बे…पे….
८५४. अत्थि लोकिया सद्धा, नत्थि लोकियं सद्धिन्द्रियन्ति? आमन्ता. अत्थि लोकियो मनो, नत्थि लोकियं मनिन्द्रियन्ति? न हेवं वत्तब्बे…पे… अत्थि लोकिया पञ्ञा, नत्थि लोकियं पञ्ञिन्द्रियन्ति? आमन्ता. अत्थि लोकियो मनो, नत्थि लोकियं मनिन्द्रियन्ति? न हेवं वत्तब्बे…पे….
अत्थि ¶ लोकिया सद्धा, नत्थि लोकियं सद्धिन्द्रियन्ति? आमन्ता ¶ . अत्थि लोकियं सोमनस्सं, नत्थि लोकियं सोमनस्सिन्द्रियन्ति… अत्थि लोकियं जीवितं, नत्थि लोकियं जीवितिन्द्रियन्ति? न हेवं वत्तब्बे…पे… अत्थि लोकिया पञ्ञा, नत्थि लोकियं पञ्ञिन्द्रियन्ति? आमन्ता. अत्थि लोकियो मनो, नत्थि लोकियं मनिन्द्रियन्ति…पे… अत्थि लोकियं जीवितं, नत्थि लोकियं जीवितिन्द्रियन्ति? न हेवं वत्तब्बे…पे….
८५५. अत्थि ¶ लोकुत्तरा सद्धा, अत्थि लोकुत्तरं सद्धिन्द्रियन्ति? आमन्ता. अत्थि लोकिया सद्धा, अत्थि लोकियं सद्धिन्द्रियन्ति? न हेवं वत्तब्बे…पे… अत्थि लोकुत्तरं वीरियं…पे… अत्थि लोकुत्तरा पञ्ञा, अत्थि लोकुत्तरं पञ्ञिन्द्रियन्ति? आमन्ता. अत्थि लोकिया पञ्ञा, अत्थि लोकियं पञ्ञिन्द्रियन्ति? न हेवं वत्तब्बे…पे….
अत्थि लोकिया सद्धा, नत्थि लोकियं सद्धिन्द्रियन्ति? आमन्ता. अत्थि लोकुत्तरा सद्धा, नत्थि लोकुत्तरं सद्धिन्द्रियन्ति? न हेवं वत्तब्बे…पे… अत्थि लोकियं वीरियं…पे… अत्थि ¶ लोकिया पञ्ञा, नत्थि लोकियं पञ्ञिन्द्रियन्ति? आमन्ता. अत्थि लोकुत्तरा पञ्ञा, नत्थि लोकुत्तरं पञ्ञिन्द्रियन्ति? न हेवं वत्तब्बे…पे….
८५६. नत्थि लोकियानि पञ्चिन्द्रियानीति? आमन्ता. ननु वुत्तं भगवता – ‘‘अद्दसं खो अहं, भिक्खवे, बुद्धचक्खुना लोकं वोलोकेन्तो सत्ते अप्परजक्खे महारजक्खे, तिक्खिन्द्रिये मुदिन्द्रिये, स्वाकारे, सुविञ्ञापये ¶ , अप्पेकच्चे परलोकवज्जभयदस्साविनो विहरन्ते’’ति [म. नि. १.२८३ तत्थ ‘‘द्वाकारे दुविञ्ञापये’’ इच्चादीनिपि पदानि दिस्सन्ति]! अत्थेव सुत्तन्तोति? आमन्ता. तेन हि अत्थि लोकियानि पञ्चिन्द्रियानीति.
इन्द्रियकथा निट्ठिता.
एकूनवीसतिमवग्गो.
तस्सुद्दानं –
अतीते किलेसे जहति अनागते किलेसे जहति पच्चुप्पन्ने किलेसे जहति, सुञ्ञता सङ्खारक्खन्धपरियापन्ना, सामञ्ञफलं असङ्खतं, पत्ति असङ्खता, सब्बधम्मानं तथता असङ्खता, निब्बानधातु ¶ कुसला, अत्थि पुथुज्जनस्स अच्चन्तनियामता, नत्थि लोकियानि पञ्चिन्द्रियानीति.
२०. वीसतिमवग्गो
(१९४) १. असञ्चिच्चकथा
८५७. असञ्चिच्च ¶ ¶ मातरं जीविता वोरोपेत्वा आनन्तरिको होतीति? आमन्ता. असञ्चिच्च पाणं हन्त्वा पाणातिपाती होतीति? न हेवं ¶ वत्तब्बे…पे… असञ्चिच्च मातरं जीविता वोरोपेत्वा आनन्तरिको होतीति? आमन्ता. असञ्चिच्च अदिन्नं आदियित्वा…पे… मुसा भणित्वा मुसावादी होतीति? न हेवं वत्तब्बे…पे….
असञ्चिच्च पाणं हन्त्वा पाणातिपाती न होतीति? आमन्ता. असञ्चिच्च मातरं जीविता वोरोपेत्वा आनन्तरिको न होतीति? न हेवं वत्तब्बे…पे… असञ्चिच्च अदिन्नं आदियित्वा…पे… मुसा भणित्वा मुसावादी न होतीति? आमन्ता. असञ्चिच्च मातरं जीविता वोरोपेत्वा आनन्तरिको न होतीति? न हेवं वत्तब्बे…पे….
८५८. असञ्चिच्च मातरं जीविता वोरोपेत्वा आनन्तरिको होतीति? आमन्ता. ‘‘असञ्चिच्च मातरं जीविता वोरोपेत्वा आनन्तरिको होती’’ति – अत्थेव सुत्तन्तोति? नत्थि. ‘‘सञ्चिच्च मातरं जीविता वोरोपेत्वा आनन्तरिको होती’’ति – अत्थेव सुत्तन्तोति? आमन्ता. हञ्चि ‘‘सञ्चिच्च मातरं जीविता वोरोपेत्वा आनन्तरिको होती’’ति – अत्थेव सुत्तन्तो, नो च वत रे वत्तब्बे – ‘‘असञ्चिच्च मातरं ¶ जीविता वोरोपेत्वा आनन्तरिको होती’’ति.
८५९. न वत्तब्बं – ‘‘मातुघातको आनन्तरिको’’ति? आमन्ता. ननु माता जीविता वोरोपिताति? आमन्ता. हञ्चि माता जीविता वोरोपिता, तेन वत रे वत्तब्बे – ‘‘मातुघातको आनन्तरिको’’ति.
न ¶ वत्तब्बं – ‘‘पितुघातको आनन्तरिको’’ति? आमन्ता ¶ . ननु पिता जीविता वोरोपितोति? आमन्ता. हञ्चि पिता जीविता वोरोपितो, तेन वत रे वत्तब्बे – ‘‘पितुघातको आनन्तरिको’’ति.
न वत्तब्बं – ‘‘अरहन्तघातको आनन्तरिको’’ति? आमन्ता. ननु अरहा जीविता वोरोपितोति? आमन्ता. हञ्चि अरहा जीविता वोरोपितो, तेन वत रे वत्तब्बे – ‘‘अरहन्तघातको आनन्तरिको’’ति.
न वत्तब्बं – ‘‘रुहिरुप्पादको आनन्तरिको’’ति? आमन्ता. ननु तथागतस्स लोहितं उप्पादितन्ति? आमन्ता. हञ्चि तथागतस्स लोहितं उप्पादितं, तेन वत रे वत्तब्बे – ‘‘रुहिरुप्पादको आनन्तरिको’’ति.
८६०. सङ्घभेदको ¶ आनन्तरिकोति? आमन्ता. सब्बे सङ्घभेदका आनन्तरिकाति? न हेवं वत्तब्बे…पे… सब्बे सङ्घभेदका आनन्तरिकाति? आमन्ता. धम्मसञ्ञी सङ्घभेदको आनन्तरिकोति? न हेवं वत्तब्बे…पे….
८६१. धम्मसञ्ञी सङ्घभेदको आनन्तरिकोति? आमन्ता. ननु वुत्तं भगवता – ‘‘अत्थुपालि, सङ्घभेदको आपायिको नेरयिको कप्पट्ठो अतेकिच्छो; अत्थुपालि, सङ्घभेदको न आपायिको न नेरयिको न कप्पट्ठो न अतेकिच्छो’’ति! अत्थेव सुत्तन्तोति? आमन्ता ¶ . तेन हि न वत्तब्बं – ‘‘धम्मसञ्ञी सङ्घभेदको आनन्तरिको’’ति.
८६२. न वत्तब्बं – ‘‘धम्मसञ्ञी सङ्घभेदको आनन्तरिको’’ति? आमन्ता ¶ . ननु वुत्तं भगवता –
‘‘आपायिको नेरयिको, कप्पट्ठो सङ्घभेदको;
वग्गरतो अधम्मट्ठो, योगक्खेमा पधंसति;
सङ्घं समग्गं भेत्वान, कप्पं निरयम्हि पच्चती’’ति [चूळव. ३५४; अ. नि. १०.३९; इतिवु. १८].
अत्थेव ¶ सुत्तन्तोति? आमन्ता. तेन हि सङ्घभेदको आनन्तरिकोति.
असञ्चिच्चकथा निट्ठिता.
२०. वीसतिमवग्गो
(१९५) २. ञाणकथा
८६३. नत्थि पुथुज्जनस्स ञाणन्ति? आमन्ता. नत्थि पुथुज्जनस्स पञ्ञा पजानना विचयो पविचयो धम्मविचयो सल्लक्खणा उपलक्खणा पच्चुपलक्खणाति? न हेवं वत्तब्बे…पे… ननु अत्थि पुथुज्जनस्स पञ्ञा पजानना विचयो…पे… पच्चुपलक्खणाति? आमन्ता. हञ्चि अत्थि पुथुज्जनस्स पञ्ञा पजानना विचयो…पे… पच्चुपलक्खणा, नो च वत रे वत्तब्बे – ‘‘नत्थि पुथुज्जनस्स ञाण’’न्ति.
८६४. नत्थि ¶ पुथुज्जनस्स ञाणन्ति? आमन्ता. पुथुज्जनो पठमं झानं समापज्जेय्याति? आमन्ता. हञ्चि पुथुज्जनो पठमं झानं समापज्जेय्य, नो च वत रे वत्तब्बे – ‘‘नत्थि पुथुज्जनस्स ञाण’’न्ति.
पुथुज्जनो ¶ दुतियं झानं…पे… ततियं झानं…पे… चतुत्थं झानं…पे… आकासानञ्चायतनं समापज्जेय्य, विञ्ञाणञ्चायतनं आकिञ्चञ्ञायतनं नेवसञ्ञानासञ्ञायतनं समापज्जेय्य, पुथुज्जनो दानं ददेय्य ¶ …पे… चीवरं ददेय्य, पिण्डपातं ददेय्य, सेनासनं ददेय्य, गिलानपच्चयभेसज्जपरिक्खारं ददेय्याति? आमन्ता. हञ्चि पुथुज्जनो गिलानपच्चयभेसज्जपरिक्खारं ददेय्य, नो च वत रे वत्तब्बे – नत्थि पुथुज्जनस्स ञाण’’न्ति.
८६५. अत्थि पुथुज्जनस्स ञाणन्ति? आमन्ता. पुथुज्जनो तेन ञाणेन दुक्खं परिजानाति ¶ , समुदयं पजहति, निरोधं सच्छिकरोति, मग्गं भावेतीति? न हेवं वत्तब्बे…पे….
ञाणकथा निट्ठिता.
२०. वीसतिमवग्गो
(१९६) ३. निरयपालकथा
८६६. नत्थि निरयेसु निरयपालाति? आमन्ता. नत्थि निरयेसु कम्मकारणाति? न हेवं वत्तब्बे…पे… अत्थि निरयेसु कम्मकारणाति? आमन्ता. अत्थि निरयेसु निरयपालाति? न हेवं वत्तब्बे…पे….
अत्थि मनुस्सेसु कम्मकारणा, अत्थि च कारणिकाति? आमन्ता. अत्थि निरयेसु कम्मकारणा, अत्थि च कारणिकाति? न ¶ हेवं वत्तब्बे…पे… अत्थि निरयेसु कम्मकारणा, नत्थि च कारणिकाति? आमन्ता. अत्थि मनुस्सेसु कम्मकारणा, नत्थि च कारणिकाति? न हेवं वत्तब्बे…पे….
८६७. अत्थि निरयेसु निरयपालाति? आमन्ता. ननु वुत्तं भगवता –
‘‘न ¶ ¶ वेस्सभू नोपि च पेत्तिराजा,
सोमो यमो वेस्सवणो च राजा;
सकानि कम्मानि हनन्ति तत्थ, इतो पणुन्नं [पणुण्णं (स्या. क.), पनुन्नं (सी.)] परलोकपत्त’’न्ति.
अत्थेव सुत्तन्तोति? आमन्ता. तेन हि नत्थि निरयेसु निरयपालाति.
८६८. नत्थि निरयेसु निरयपालाति? आमन्ता. ननु वुत्तं भगवता – ‘‘तमेनं, भिक्खवे ¶ , निरयपाला पञ्चविधबन्धनं नाम कारणं कारेन्ति [करोन्ति (म. नि. ३.२५०; अ. नि. ३.३६)] – तत्तं अयोखीलं हत्थे गमेन्ति, तत्तं अयोखीलं दुतिये हत्थे गमेन्ति, तत्तं अयोखीलं पादे गमेन्ति, तत्तं अयोखीलं दुतिये पादे गमेन्ति, तत्तं अयोखीलं मज्झेउरस्मिं गमेन्ति; सो तत्थ दुक्खा तिब्बा कटुका वेदना वेदेति; न च ताव कालं करोति याव न तं पापकम्मं ब्यन्तीहोती’’ति [म. नि. ३.२५०; अ. नि. ३.३६]! अत्थेव सुत्तन्तोति? आमन्ता. तेन हि अत्थि निरयेसु निरयपालाति.
नत्थि निरयेसु निरयपालाति? आमन्ता. ननु वुत्तं भगवता – ‘‘तमेनं, भिक्खवे, निरयपाला संवेसेत्वा कुठारीहि [कुधारीहि (सब्बत्थ)] तच्छन्ति…पे… तमेनं, भिक्खवे, निरयपाला उद्धम्पादं अधोसिरं ठपेत्वा वासीहि तच्छन्ति…पे… तमेनं ¶ , भिक्खवे, निरयपाला रथे योजेत्वा आदित्ताय पथविया सम्पज्जलिताय सजोतिभूताय [सञ्जोतिभूताय (स्या.)] सारेन्तिपि पच्चासारेन्तिपि…पे… तमेनं, भिक्खवे, निरयपाला महन्तं अङ्गारपब्बतं आदित्तं सम्पज्जलितं सजोतिभूतं ¶ आरोपेन्तिपि ओरोपेन्तिपि…पे… तमेनं, भिक्खवे, निरयपाला उद्धम्पादं अधोसिरं गहेत्वा तत्ताय लोहकुम्भिया पक्खिपन्ति आदित्ताय सम्पज्जलिताय सजोतिभूताय. सो तत्थ फेणुद्देहकं पच्चति, सो तत्थ फेणुद्देहकं पच्चमानो सकिम्पि उद्धं गच्छति, सकिम्पि अधो गच्छति, सकिम्पि तिरियं गच्छति. सो तत्थ दुक्खा तिब्बा कटुका वेदना वेदयति, न च ताव कालं करोति याव न ¶ तं पापकम्मं ब्यन्तीहोति. तमेनं, भिक्खवे, निरयपाला महानिरये पक्खिपन्ति! सो खो पन, भिक्खवे, महानिरयो –
‘‘चतुक्कण्णो चतुद्वारो, विभत्तो भागसो मितो;
अयोपाकारपरियन्तो, अयसा पटिकुज्जितो.
‘‘तस्स अयोमया भूमि, जलिता तेजसा युता;
समन्ता योजनसतं, फरित्वा तिट्ठति सब्बदा’’ति [म. नि. ३.२५०; अ. नि. ३.३६; पे. व. ७१].
अत्थेव सुत्तन्तोति? आमन्ता. तेन हि अत्थि निरयेसु निरयपालाति.
निरयपालकथा निट्ठिता.
२०. वीसतिमवग्गो
(१९७) ४. तिरच्छानकथा
८६९. अत्थि ¶ ¶ देवेसु तिरच्छानगताति? आमन्ता. अत्थि तिरच्छानगतेसु देवाति? न हेवं वत्तब्बे…पे… अत्थि देवेसु तिरच्छानगताति? आमन्ता ¶ . देवलोको तिरच्छानयोनीति? न हेवं वत्तब्बे…पे… अत्थि देवेसु तिरच्छानगताति? आमन्ता. अत्थि तत्थ कीटा पटङ्गा मकसा मक्खिका अही विच्छिका सतपदी गण्डुप्पादाति [गण्डुपादाति (स्या. कं. पी.)]? न हेवं वत्तब्बे…पे….
८७०. नत्थि देवेसु तिरच्छानगताति? आमन्ता. ननु अत्थि तत्थ एरावणो नाम हत्थिनागो सहस्सयुत्तं दिब्बं यानन्ति? आमन्ता. हञ्चि अत्थि तत्थ एरावणो नाम हत्थिनागो सहस्सयुत्तं दिब्बं यानं, तेन वत रे वत्तब्बे – ‘‘अत्थि देवेसु तिरच्छानगता’’ति.
८७१. अत्थि देवेसु तिरच्छानगताति? आमन्ता. अत्थि तत्थ हत्थिबन्धा अस्सबन्धा [हत्थिभण्डा अस्सभण्डा (?)] यावसिका कारणिका भत्तकारकाति? न हेवं वत्तब्बे. तेन हि नत्थि देवेसु तिरच्छानगताति.
तिरच्छानकथा निट्ठिता.
२०. वीसतिमवग्गो
(१९८) ५. मग्गकथा
८७२. पञ्चङ्गिको ¶ ¶ मग्गोति? आमन्ता. ननु अट्ठङ्गिको मग्गो वुत्तो भगवता, सेय्यथिदं – सम्मादिट्ठि…पे… सम्मासमाधीति? आमन्ता. हञ्चि अट्ठङ्गिको मग्गो वुत्तो भगवता ¶ , सेय्यथिदं – सम्मादिट्ठि ¶ …पे… सम्मासमाधि, नो च वत रे वत्तब्बे – ‘‘पञ्चङ्गिको मग्गो’’ति.
पञ्चङ्गिको मग्गोति? आमन्ता. ननु वुत्तं भगवता –
‘‘मग्गानं अट्ठङ्गिको सेट्ठो, सच्चानं चतुरो पदा;
विरागो सेट्ठो धम्मानं, द्विपदानञ्च चक्खुमा’’ति [ध. प. २७३ धम्मपदे].
अत्थेव सुत्तन्तोति? आमन्ता. तेन हि अट्ठङ्गिको मग्गोति.
८७३. सम्मावाचा मग्गङ्गं, सा च न मग्गोति? आमन्ता. सम्मादिट्ठि मग्गङ्गं, सा च न मग्गोति? न हेवं वत्तब्बे…पे… सम्मावाचा मग्गङ्गं, सा च न मग्गोति? आमन्ता. सम्मासङ्कप्पो…पे… सम्मावायामो…पे… सम्मासति…पे… सम्मासमाधि मग्गङ्गं, सो च न मग्गोति? न हेवं वत्तब्बे…पे….
सम्माकम्मन्तो…पे… सम्माआजीवो मग्गङ्गं, सो च न मग्गोति? आमन्ता. सम्मादिट्ठि…पे… सम्मासमाधि मग्गङ्गं, सो च न मग्गोति? न हेवं वत्तब्बे…पे….
सम्मादिट्ठि मग्गङ्गं, सा च मग्गोति? आमन्ता. सम्मावाचा ¶ मग्गङ्गं, सा च मग्गोति? न हेवं वत्तब्बे…पे… सम्मादिट्ठि मग्गङ्गं, सा च मग्गोति? आमन्ता. सम्माकम्मन्तो…पे… सम्माआजीवो मग्गङ्गं, सो च मग्गोति? न ¶ हेवं वत्तब्बे…पे….
सम्मासङ्कप्पो…पे… सम्मावायामो…पे… सम्मासति…पे… सम्मासमाधि मग्गङ्गं, सो च मग्गोति? आमन्ता. सम्मावाचा…पे… सम्माकम्मन्तो…पे… सम्माआजीवो मग्गङ्गं, सो च मग्गोति? न हेवं वत्तब्बे…पे….
८७४. अरियो अट्ठङ्गिको मग्गोति? आमन्ता. ननु वुत्तं भगवता – ‘‘पुब्बेव खो पनस्स कायकम्मं वचीकम्मं आजीवो सुपरिसुद्धो होति; एवमस्सायं ¶ अरियो अट्ठङ्गिको मग्गो ¶ भावनापारिपूरिं गच्छती’’ति [म. नि. ३.४३१]! अत्थेव सुत्तन्तोति? आमन्ता. तेन हि पञ्चङ्गिको मग्गोति.
८७५. पञ्चङ्गिको मग्गोति? आमन्ता. ननु वुत्तं भगवता – ‘‘यस्मिं खो, सुभद्द, धम्मविनये अरियो अट्ठङ्गिको मग्गो न उपलब्भति, समणोपि तत्थ न उपलब्भति, दुतियोपि तत्थ समणो न उपलब्भति, ततियोपि तत्थ समणो न उपलब्भति, चतुत्थोपि तत्थ समणो न उपलब्भति. यस्मिञ्च खो, सुभद्द, धम्मविनये अरियो अट्ठङ्गिको मग्गो उपलब्भति, समणोपि तत्थ उपलब्भति, दुतियोपि…पे… ततियोपि…पे… चतुत्थोपि तत्थ समणो उपलब्भति. इमस्मिं खो, सुभद्द, धम्मविनये अरियो अट्ठङ्गिको मग्गो उपलब्भति. इधेव, सुभद्द ¶ , समणो, इध दुतियो समणो, इध ततियो समणो, इध चतुत्थो समणो. सुञ्ञा परप्पवादा समणेभि अञ्ञेही’’ति [दी. नि. २.२१४]! अत्थेव सुत्तन्तोति? आमन्ता. तेन हि अट्ठङ्गिको मग्गोति.
मग्गकथा निट्ठिता.
२०. वीसतिमवग्गो
(१९९) ६. ञाणकथा
८७६. द्वादसवत्थुकं ¶ ञाणं लोकुत्तरन्ति? आमन्ता. द्वादस लोकुत्तरञाणानीति? न हेवं वत्तब्बे…पे… द्वादस लोकुत्तरञाणानीति? आमन्ता. द्वादस सोतापत्तिमग्गाति? न हेवं वत्तब्बे…पे… द्वादस सोतापत्तिमग्गाति? आमन्ता. द्वादस सोतापत्तिफलानीति? न हेवं वत्तब्बे…पे… द्वादस सकदागामिमग्गा…पे… अनागामिमग्गा…पे… अरहत्तमग्गाति? न हेवं वत्तब्बे…पे… द्वादस अरहत्तमग्गाति? आमन्ता. द्वादस अरहत्तफलानीति? न हेवं वत्तब्बे…पे….
८७७. न वत्तब्बं – ‘‘द्वादसवत्थुकं ञाणं लोकुत्तर’’न्ति? आमन्ता. ननु वुत्तं भगवता ¶ – ‘‘इदं दुक्खं अरियसच्च’’न्ति मे, भिक्खवे, पुब्बे अननुस्सुतेसु धम्मेसु ¶ चक्खुं उदपादि, ञाणं उदपादि, पञ्ञा उदपादि, विज्जा उदपादि, आलोको उदपादि. ‘तं खो पनिदं दुक्खं अरियसच्चं परिञ्ञेय्य’न्ति मे, भिक्खवे…पे… परिञ्ञातन्ति ¶ मे, भिक्खवे…पे… ‘इदं दुक्खसमुदयं [दुक्खसमुदयो (स्या. कं. पी.)] अरियसच्च’न्ति मे, भिक्खवे…पे… ‘तं खो पनिदं दुक्खसमुदयं अरियसच्चं पहातब्ब’न्ति मे, भिक्खवे…पे… पहीनन्ति मे, भिक्खवे…पे… ‘इदं दुक्खनिरोधं [दुक्खनिरोधा (स्या. कं. पी.)] अरियसच्च’न्ति मे, भिक्खवे…पे… ‘तं खो पनिदं दुक्खनिरोधं अरियसच्चं सच्छिकातब्ब’न्ति मे, भिक्खवे…पे… सच्छिकतन्ति मे, भिक्खवे…पे… ‘इदं दुक्खनिरोधगामिनी पटिपदा अरियसच्च’न्ति मे, भिक्खवे…पे… ‘तं खो पनिदं दुक्खनिरोधगामिनी पटिपदा अरियसच्चं भावेतब्ब’न्ति ¶ मे, भिक्खवे…पे… भावितन्ति मे, भिक्खवे, पुब्बे अननुस्सुतेसु धम्मेसु चक्खुं उदपादि…पे… आलोको उदपादी’’ति [महाव. १५; सं. नि. ५.१०८१; पटि. म. २.३०]! अत्थेव सुत्तन्तोति? आमन्ता. तेन हि द्वादसवत्थुकं ञाणं लोकुत्तरन्ति.
ञाणकथा निट्ठिता.
वीसतिमवग्गो.
तस्सुद्दानं –
मातुघातको आनन्तरिको पितुघातको आनन्तरिको अरहन्तघातको आनन्तरिको रुहिरुप्पादको आनन्तरिको सङ्घभेदको आनन्तरिको, नत्थि पुथुज्जनस्स ञाणं, नत्थि निरयेसु निरयपाला, अत्थि देवेसु तिरच्छानगता, पञ्चङ्गिको मग्गो, द्वादसवत्थुकं ञाणं लोकुत्तरन्ति.
चतुत्थो पण्णासको.
तस्सुद्दानं –
निग्गहो, पुञ्ञसञ्चयो, अट्ठासि, अतीतेन च मातुघातको.
२१. एकवीसतिमवग्गो
(२००) १. सासनकथा
८७८. सासनं ¶ ¶ ¶ ¶ नवं कतन्ति? आमन्ता. सतिपट्ठाना नवं कताति? न हेवं वत्तब्बे…पे… सासनं नवं कतन्ति? आमन्ता. सम्मप्पधाना…पे… इद्धिपादा…पे… इन्द्रिया…पे… बला…पे… बोज्झङ्गा नवं कताति? न हेवं वत्तब्बे…पे… पुब्बे अकुसलं पच्छा कुसलं कतन्ति? न हेवं वत्तब्बे…पे… पुब्बे सासवं…पे… संयोजनियं गन्थनियं ओघनियं योगनियं नीवरणियं परामट्ठं उपादानियं…पे… संकिलेसिकं पच्छा असंकिलेसिकं कतन्ति? न हेवं वत्तब्बे…पे….
अत्थि कोचि तथागतस्स सासनं नवं करोतीति? आमन्ता. अत्थि कोचि सतिपट्ठाने नवं करोतीति? न हेवं वत्तब्बे…पे… अत्थि कोचि सम्मप्पधाने…पे… इद्धिपादे…पे… इन्द्रिये…पे… बले…पे… बोज्झङ्गे नवं करोतीति? न हेवं वत्तब्बे…पे… अत्थि कोचि पुब्बे अकुसलं पच्छा कुसलं करोतीति? न हेवं वत्तब्बे…पे… अत्थि कोचि पुब्बे सासवं…पे… संकिलेसिकं पच्छा असंकिलेसियं करोतीति? न हेवं वत्तब्बे…पे….
लब्भा तथागतस्स सासनं पुन नवं कातुन्ति? आमन्ता. लब्भा सतिपट्ठाना पुन नवं कातुन्ति? न हेवं वत्तब्बे…पे… लब्भा सम्मप्पधाना…पे… इद्धिपादा…पे… इन्द्रिया…पे… बला…पे… बोज्झङ्गा ¶ पुन नवं कातुन्ति? न ¶ हेवं वत्तब्बे…पे… लब्भा पुब्बे अकुसलं पच्छा कुसलं कातुन्ति? न हेवं वत्तब्बे…पे… लब्भा पुब्बे सासवं…पे… संकिलेसियं पच्छा असंकिलेसियं कातुन्ति? न हेवं वत्तब्बे…पे….
सासनकथा निट्ठिता.
२१. एकवीसतिमवग्गो
(२०१) २. अविवित्तकथा
८७९. पुथुज्जनो ¶ तेधातुकेहि धम्मेहि अविवित्तोति? आमन्ता. पुथुज्जनो तेधातुकेहि फस्सेहि…पे… तेधातुकाहि वेदनाहि… सञ्ञाहि ¶ … चेतनाहि… चित्तेहि… सद्धाहि… वीरियेहि… सतीहि… समाधीहि…पे… तेधातुकाहि पञ्ञाहि अविवित्तोति? न हेवं वत्तब्बे…पे….
पुथुज्जनो तेधातुकेहि कम्मेहि अविवित्तोति? आमन्ता. यस्मिं खणे पुथुज्जनो चीवरं देति, तस्मिं खणे पठमं झानं उपसम्पज्ज विहरति…पे… आकासानञ्चायतनं उपसम्पज्ज विहरतीति? न हेवं वत्तब्बे…पे… यस्मिं खणे पुथुज्जनो पिण्डपातं देति…पे… सेनासनं देति…पे… गिलानपच्चयभेसज्जपरिक्खारं देति, तस्मिं खणे चतुत्थं झानं उपसम्पज्ज विहरति… नेवसञ्ञानासञ्ञायतनं उपसम्पज्ज विहरतीति? न हेवं वत्तब्बे…पे….
८८०. न वत्तब्बं – ‘‘पुथुज्जनो तेधातुकेहि कम्मेहि अविवित्तो’’ति? आमन्ता ¶ . पुथुज्जनस्स रूपधातुअरूपधातूपगं कम्मं परिञ्ञातन्ति? न हेवं वत्तब्बे. तेन हि पुथुज्जनो तेधातुकेहि कम्मेहि अविवित्तोति…पे….
अविवित्तकथा निट्ठिता.
२१. एकवीसतिमवग्गो
(२०२) ३. संयोजनकथा
८८१. अत्थि ¶ किञ्चि संयोजनं अप्पहाय अरहत्तप्पत्तीति? आमन्ता. अत्थि किञ्चि सक्कायदिट्ठिं अप्पहाय…पे… विचिकिच्छं अप्पहाय…पे… सीलब्बतपरामासं अप्पहाय… रागं अप्पहाय… दोसं अप्पहाय… मोहं अप्पहाय… अनोत्तप्पं अप्पहाय अरहत्तप्पत्तीति? न हेवं वत्तब्बे…पे….
अत्थि ¶ किञ्चि संयोजनं अप्पहाय अरहत्तप्पत्तीति? आमन्ता. अरहा सरागो सदोसो समोहो समानो समक्खो सपळासो सउपायासो सकिलेसोति? न हेवं वत्तब्बे…पे… ननु अरहा निरागो निद्दोसो निम्मोहो निम्मानो निम्मक्खो निप्पळासो निरुपायासो निक्किलेसोति? आमन्ता. हञ्चि अरहा निरागो…पे… निक्किलेसो, नो च वत रे वत्तब्बे – ‘‘अत्थि किञ्चि संयोजनं अप्पहाय अरहत्तप्पत्ती’’ति.
८८२. न ¶ वत्तब्बं – ‘‘अत्थि किञ्चि संयोजनं अप्पहाय अरहत्तप्पत्ती’’ति ¶ ? आमन्ता. अरहा सब्बं बुद्धविसयं जानातीति? न हेवं वत्तब्बे. तेन हि अत्थि किञ्चि संयोजनं अप्पहाय अरहत्तप्पत्तीति.
संयोजनकथा निट्ठिता.
२१. एकवीसतिमवग्गो
(२०३) ४. इद्धिकथा
८८३. अत्थि अधिप्पायइद्धि बुद्धानं वा सावकानं वाति? आमन्ता. ‘‘निच्चपण्णा ¶ रुक्खा होन्तू’’ति – अत्थि अधिप्पायइद्धि बुद्धानं वा सावकानं वाति? न हेवं वत्तब्बे…पे… निच्चपुप्फा रुक्खा होन्तु…पे… निच्चफलिका रुक्खा होन्तु… निच्चं जुण्हं होतु… निच्चं खेमं होतु… निच्चं सुभिक्खं होतु… ‘‘निच्चं सुवत्थि [सुवुट्ठिकं (स्या.)] होतू’’ति – अत्थि अधिप्पायइद्धि बुद्धानं वा सावकानं वाति? न हेवं वत्तब्बे…पे….
अत्थि अधिप्पायइद्धि बुद्धानं वा सावकानं वाति? आमन्ता ¶ . ‘‘उप्पन्नो फस्सो मा निरुज्झी’’ति – अत्थि अधिप्पायइद्धि बुद्धानं वा सावकानं वाति? न हेवं वत्तब्बे…पे….
उप्पन्ना ¶ वेदना…पे… सञ्ञा… चेतना… चित्तं… सद्धा… वीरियं… सति… समाधि…पे… पञ्ञा मा निरुज्झीति – अत्थि अधिप्पायइद्धि बुद्धानं वा सावकानं वाति? न हेवं वत्तब्बे…पे….
अत्थि अधिप्पायइद्धि बुद्धानं वा सावकानं वाति? आमन्ता. ‘‘रूपं निच्चं होतू’’ति – अत्थि अधिप्पायइद्धि… वेदना…पे… सञ्ञा…पे… सङ्खारा…पे… ‘‘विञ्ञाणं निच्चं होतू’’ति – अत्थि अधिप्पायइद्धि बुद्धानं वा सावकानं वाति? न हेवं वत्तब्बे…पे….
अत्थि अधिप्पायइद्धि बुद्धानं वा सावकानं वाति? आमन्ता. ‘‘जातिधम्मा सत्ता मा जायिंसू’’ति अत्थि…पे… ‘‘जराधम्मा सत्ता मा जीरिंसू’’ति…पे… ‘‘ब्याधिधम्मा सत्ता मा ब्याधियिंसू’’ति…पे… ‘‘मरणधम्मा सत्ता मा मीयिंसू’’ति – अत्थि अधिप्पायइद्धि बुद्धानं वा सावकानं वाति? न हेवं वत्तब्बे…पे….
८८४. न ¶ वत्तब्बं – ‘‘अत्थि अधिप्पायइद्धि बुद्धानं वा सावकानं वा’’ति? आमन्ता ¶ . ननु आयस्मा पिलिन्दवच्छो रञ्ञो मागधस्स सेनियस्स बिम्बिसारस्स पासादं ‘‘सुवण्ण’’न्त्वेव अधिमुच्चि, सुवण्णो च पन आसीति [पारा. ६२१; महाव. २७१]? आमन्ता. हञ्चि आयस्मा पिलिन्दवच्छो रञ्ञो मागधस्स सेनियस्स बिम्बिसारस्स पासादं सुवण्णन्त्वेव अधिमुच्चि, सुवण्णो च पन आसि, तेन वत रे वत्तब्बे – ‘‘अत्थि अधिप्पायइद्धि बुद्धानं वा सावकानं वा’’ति.
इद्धिकथा निट्ठिता.
२१. एकवीसतिमवग्गो
(२०४) ५. बुद्धकथा
८८५. अत्थि ¶ बुद्धानं बुद्धेहि हीनातिरेकताति? आमन्ता. सतिपट्ठानतोति? न हेवं वत्तब्बे ¶ …पे… सम्मप्पधानतो…पे… इद्धिपादतो… इन्द्रियतो… बलतो… बोज्झङ्गतो… वसिभावतो…पे… सब्बञ्ञुतञाणदस्सनतोति? न हेवं वत्तब्बे…पे….
बुद्धकथा निट्ठिता.
२१. एकवीसतिमवग्गो
(२०५) ६. सब्बदिसाकथा
८८६. सब्बा दिसा बुद्धा तिट्ठन्तीति? आमन्ता. पुरत्थिमाय दिसाय बुद्धो तिट्ठतीति? न हेवं वत्तब्बे…पे… पुरत्थिमाय दिसाय बुद्धो तिट्ठतीति? आमन्ता. किन्नामो सो भगवा, किंजच्चो, किंगोत्तो, किन्नामा तस्स ¶ भगवतो मातापितरो, किन्नामं तस्स भगवतो सावकयुगं, कोनामो तस्स भगवतो उपट्ठाको, कीदिसं चीवरं धारेति, कीदिसं पत्तं धारेति, कतरस्मिं गामे वा निगमे वा नगरे वा रट्ठे वा जनपदे वाति? न हेवं वत्तब्बे…पे….
दक्खिणाय दिसाय…पे… पच्छिमाय दिसाय…पे… उत्तराय दिसाय…पे… हेट्ठिमाय दिसाय बुद्धो तिट्ठतीति? न हेवं वत्तब्बे…पे… हेट्ठिमाय दिसाय ¶ बुद्धो तिट्ठतीति? आमन्ता. किन्नामो सो ¶ भगवा…पे… जनपदे वाति? न हेवं वत्तब्बे…पे….
उपरिमाय दिसाय बुद्धो तिट्ठतीति? न हेवं वत्तब्बे…पे…. उपरिमाय दिसाय बुद्धो तिट्ठतीति? आमन्ता. चातुमहाराजिके तिट्ठति…पे… तावतिंसे तिट्ठति…पे… यामे तिट्ठति…पे… तुसिते तिट्ठति…पे… निम्मानरतिया तिट्ठति…पे… परनिम्मितवसवत्तिया तिट्ठति…पे… ब्रह्मलोके तिट्ठतीति? न हेवं वत्तब्बे…पे….
सब्बदिसाकथा निट्ठिता.
२१. एकवीसतिमवग्गो
(२०६) ७. धम्मकथा
८८७. सब्बे ¶ धम्मा नियताति? आमन्ता. मिच्छत्तनियताति? न हेवं वत्तब्बे…पे… सम्मत्तनियताति? न हेवं वत्तब्बे…पे… नत्थि अनियतो रासीति? न हेवं वत्तब्बे…पे… ननु अत्थि अनियतो रासीति? आमन्ता ¶ . हञ्चि अत्थि अनियतो रासि, नो च वत रे वत्तब्बे – ‘‘सब्बे धम्मा नियता’’ति.
सब्बे धम्मा नियताति? आमन्ता. ननु तयो रासी वुत्ता भगवता – मिच्छत्तनियतो रासि, सम्मत्तनियतो रासि, अनियतो रासीति [ध. स. तिकमातिका १५]? आमन्ता. हञ्चि तयो रासी वुत्ता भगवता – मिच्छत्तनियतो रासि, सम्मत्तनियतो रासि, अनियतो रासि, नो च वत रे वत्तब्बे – ‘‘सब्बे धम्मा नियता’’ति.
रूपं ¶ रूपट्ठेन नियतन्ति? आमन्ता. मिच्छत्तनियतन्ति? न हेवं वत्तब्बे…पे… सम्मत्तनियतन्ति? न हेवं वत्तब्बे…पे… वेदना…पे… सञ्ञा…पे… सङ्खारा…पे… विञ्ञाणं विञ्ञाणट्ठेन नियतन्ति? आमन्ता. मिच्छत्तनियतन्ति? न हेवं वत्तब्बे…पे… सम्मत्तनियतन्ति? न हेवं वत्तब्बे…पे….
८८८. न वत्तब्बं – रूपं रूपट्ठेन नियतं…पे… वेदना…पे… सञ्ञा…पे… सङ्खारा…पे… विञ्ञाणं विञ्ञाणट्ठेन नियतन्ति? आमन्ता. रूपं वेदना होति…पे… ¶ सञ्ञा होति… सङ्खारा होन्ति… विञ्ञाणं होति… वेदना…पे… सञ्ञा…पे… सङ्खारा…पे… विञ्ञाणं रूपं होति…पे… वेदना होति… सञ्ञा होति… सङ्खारा होन्तीति? न हेवं वत्तब्बे. तेन हि रूपं रूपट्ठेन नियतं, वेदना…पे… सञ्ञा…पे… सङ्खारा…पे… विञ्ञाणं विञ्ञाणट्ठेन नियतन्ति.
धम्मकथा निट्ठिता.
२१. एकवीसतिमवग्गो
(२०७) ८. कम्मकथा
८८९. सब्बे ¶ ¶ कम्मा नियताति? आमन्ता. मिच्छत्तनियताति? न हेवं वत्तब्बे…पे… सम्मत्तनियताति? न हेवं वत्तब्बे…पे… नत्थि अनियतो रासीति? न हेवं वत्तब्बे…पे… ननु अत्थि अनियतो रासीति? आमन्ता. हञ्चि ¶ अत्थि अनियतो रासि, नो च वत रे वत्तब्बे – ‘‘सब्बे कम्मा नियता’’ति.
सब्बे कम्मा नियताति? आमन्ता. ननु तयो रासी वुत्ता भगवता – मिच्छत्तनियतो रासि, सम्मत्तनियतो रासि, अनियतो रासीति? आमन्ता. हञ्चि तयो रासी वुत्ता भगवता – मिच्छत्तनियतो रासि, सम्मत्तनियतो रासि, अनियतो रासि, नो च वत रे वत्तब्बे – ‘‘सब्बे कम्मा नियता’’ति.
८९०. दिट्ठधम्मवेदनीयं कम्मं दिट्ठधम्मवेदनीयट्ठेन नियतन्ति? आमन्ता. मिच्छत्तनियतन्ति? न हेवं वत्तब्बे…पे… सम्मत्तनियतन्ति? न हेवं वत्तब्बे…पे…. उपपज्जवेदनीयं कम्मं…पे… अपरापरियवेदनीयं कम्मं अपरापरियवेदनीयट्ठेन नियतन्ति? आमन्ता. मिच्छत्तनियतन्ति? न हेवं वत्तब्बे…पे… सम्मत्तनियतन्ति? न हेवं वत्तब्बे…पे….
८९१. न वत्तब्बं – दिट्ठधम्मवेदनीयं कम्मं दिट्ठधम्मवेदनीयट्ठेन ¶ नियतं, उपपज्जवेदनीयं कम्मं…पे… अपरापरियवेदनीयं कम्मं अपरापरियवेदनीयट्ठेन नियतन्ति? आमन्ता. दिट्ठधम्मवेदनीयं कम्मं उपपज्जवेदनीयं होति, अपरापरियवेदनीयं होति…पे… उपपज्जवेदनीयं कम्मं दिट्ठधम्मवेदनीयं होति, अपरापरियवेदनीयं ¶ होति…पे… अपरापरियवेदनीयं कम्मं दिट्ठधम्मवेदनीयं होति, उपपज्जवेदनीयं होतीति? न हेवं वत्तब्बे ¶ . तेन हि दिट्ठधम्मवेदनीयं कम्मं दिट्ठधम्मवेदनीयट्ठेन नियतं, उपपज्जवेदनीयं कम्मं…पे… अपरापरियवेदनीयं ¶ कम्मं अपरापरियवेदनीयट्ठेन नियतन्ति.
कम्मकथा निट्ठिता.
एकवीसतिमवग्गो.
तस्सुद्दानं –
सासनं नवं कतं अत्थि कोचि तथागतस्स सासनं नवं करोति लब्भा तथागतस्स सासनं पुन नवं कातुं, पुथुज्जनो तेधातुकेहि धम्मेहि अविवित्तो, अत्थि किञ्चि संयोजनं अप्पहाय अरहत्तप्पत्ति, अत्थि अधिप्पायिद्धि बुद्धानं वा सावकानं वा, अत्थि बुद्धानं बुद्धेहि हीनातिरेकता, सब्बा दिसा बुद्धा तिट्ठन्ति, सब्बे धम्मा नियता, सब्बे कम्मा नियताति.
२२. बावीसतिमवग्गो
(२०८) १. परिनिब्बानकथा
८९२. अत्थि ¶ किञ्चि संयोजनं अप्पहाय परिनिब्बानन्ति? आमन्ता. अत्थि किञ्चि सक्कायदिट्ठिं अप्पहाय…पे… अनोत्तप्पं अप्पहाय परिनिब्बानन्ति? न हेवं वत्तब्बे…पे….
अत्थि किञ्चि संयोजनं अप्पहाय परिनिब्बानन्ति? आमन्ता. अरहा सरागो…पे… सकिलेसोति? न हेवं वत्तब्बे…पे… ननु अरहा निरागो…पे… निक्किलेसोति? आमन्ता. हञ्चि ¶ अरहा निरागो…पे… निक्किलेसो, नो च वत रे वत्तब्बे – ‘‘अत्थि किञ्चि संयोजनं अप्पहाय परिनिब्बान’’न्ति.
८९३. न वत्तब्बं – ‘‘अत्थि किञ्चि संयोजनं अप्पहाय परिनिब्बान’’न्ति? आमन्ता ¶ . अरहा सब्बं बुद्धविसयं जानातीति? न हेवं वत्तब्बे. तेन हि अत्थि किञ्चि संयोजनं अप्पहाय परिनिब्बानन्ति.
परिनिब्बानकथा निट्ठिता.
२२. बावीसतिमवग्गो
(२०९) २. कुसलचित्तकथा
८९४. अरहा ¶ कुसलचित्तो परिनिब्बायतीति? आमन्ता. अरहा पुञ्ञाभिसङ्खारं अभिसङ्खरोन्तो… आनेञ्जाभिसङ्खारं अभिसङ्खरोन्तो… गतिसंवत्तनियं कम्मं ¶ करोन्तो… भवसंवत्तनियं कम्मं करोन्तो… इस्सरियसंवत्तनियं कम्मं करोन्तो… अधिपच्चसंवत्तनियं कम्मं करोन्तो… महाभोगसंवत्तनियं कम्मं करोन्तो… महापरिवारसंवत्तनियं कम्मं करोन्तो… देवसोभग्यसंवत्तनियं कम्मं करोन्तो… मनुस्ससोभग्यसंवत्तनियं कम्मं करोन्तो परिनिब्बायतीति? न हेवं वत्तब्बे…पे….
अरहा कुसलचित्तो परिनिब्बायतीति? आमन्ता. अरहा आचिनन्तो अपचिनन्तो पजहन्तो उपादियन्तो विसिनेन्तो उस्सिनेन्तो विधूपेन्तो सन्धूपेन्तो परिनिब्बायतीति? न हेवं वत्तब्बे ¶ …पे… ननु अरहा नेवाचिनाति न अपचिनाति अपचिनित्वा ठितोति? आमन्ता. हञ्चि अरहा नेवाचिनाति न अपचिनाति अपचिनित्वा ठितो, नो च वत रे वत्तब्बे – ‘‘अरहा कुसलचित्तो परिनिब्बायती’’ति. ननु अरहा नेव पजहति न उपादियति पजहित्वा ठितो, नेव विसिनेति न उस्सिनेति विसिनेत्वा ठितो; ननु अरहा नेव विधूपेति न सन्धूपेति विधूपेत्वा ठितोति? आमन्ता. हञ्चि अरहा नेव विधूपेति न सन्धूपेति विधूपेत्वा ठितो, नो च वत रे वत्तब्बे – ‘‘अरहा कुसलचित्तो परिनिब्बायती’’ति.
८९५. न वत्तब्बं – ‘‘अरहा कुसलचित्तो परिनिब्बायती’’ति? आमन्ता. ननु अरहा ¶ उपट्ठितस्सति सतो सम्पजानो परिनिब्बायतीति? आमन्ता. हञ्चि अरहा उपट्ठितस्सति सतो सम्पजानो परिनिब्बायति, तेन वत रे वत्तब्बे – ‘‘अरहा कुसलचित्तो परिनिब्बायती’’ति.
कुसलचित्तकथा निट्ठिता.
२२. बावीसतिमवग्गो
(२१०) ३. आनेञ्जकथा
८९६. अरहा ¶ ¶ आनेञ्जे ठितो परिनिब्बायतीति? आमन्ता. ननु अरहा पकतिचित्ते ठितो परिनिब्बायतीति? आमन्ता. हञ्चि अरहा पकतिचित्ते ठितो परिनिब्बायति, नो च वत रे वत्तब्बे – ‘‘अरहा आनेञ्जे ठितो परिनिब्बायती’’ति.
अरहा ¶ आनेञ्जे ठितो परिनिब्बायतीति? आमन्ता. अरहा किरियमये चित्ते ठितो परिनिब्बायतीति? न हेवं वत्तब्बे…पे… ननु अरहा विपाकचित्ते ठितो परिनिब्बायतीति? आमन्ता. हञ्चि अरहा विपाकचित्ते ठितो परिनिब्बायति, नो च वत रे वत्तब्बे – ‘‘अरहा आनेञ्जे ठितो परिनिब्बायती’’ति.
अरहा आनेञ्जे ठितो परिनिब्बायतीति? आमन्ता. अरहा किरियाब्याकते चित्ते ठितो परिनिब्बायतीति? न हेवं वत्तब्बे…पे… ननु अरहा विपाकाब्याकते चित्ते ठितो परिनिब्बायतीति? आमन्ता. हञ्चि अरहा विपाकाब्याकते चित्ते ठितो परिनिब्बायति, नो च वत रे वत्तब्बे – ‘‘अरहा आनेञ्जे ठितो परिनिब्बायती’’ति.
अरहा आनेञ्जे ठितो परिनिब्बायतीति? आमन्ता. ननु भगवा चतुत्थज्झाना वुट्ठहित्वा ¶ समनन्तरा परिनिब्बुतोति [दी. नि. २.२१९]? आमन्ता. हञ्चि भगवा चतुत्थज्झाना वुट्ठहित्वा समनन्तरा परिनिब्बुतो, नो च वत रे वत्तब्बे – ‘‘अरहा आनेञ्जे ठितो परिनिब्बायती’’ति.
आनेञ्जकथा निट्ठिता.
२२. बावीसतिमवग्गो
(२११) ४. धम्माभिसमयकथा
८९७. अत्थि ¶ गब्भसेय्याय धम्माभिसमयोति? आमन्ता. अत्थि गब्भसेय्याय धम्मदेसना, धम्मस्सवनं, धम्मसाकच्छा, परिपुच्छा, सीलसमादानं ¶ , इन्द्रियेसु गुत्तद्वारता, भोजने मत्तञ्ञुता, पुब्बरत्तापररत्तं जागरियानुयोगोति ¶ ? न हेवं वत्तब्बे…पे… नत्थि गब्भसेय्याय धम्मदेसना, धम्मस्सवनं…पे… पुब्बरत्तापररत्तं जागरियानुयोगोति? आमन्ता. हञ्चि नत्थि गब्भसेय्याय धम्मदेसना, धम्मस्सवनं…पे… पुब्बरत्तापररत्तं जागरियानुयोगो, नो च वत रे वत्तब्बे – ‘‘अत्थि गब्भसेय्याय धम्माभिसमयो’’ति.
अत्थि गब्भसेय्याय धम्माभिसमयोति? आमन्ता. ननु द्वे पच्चया सम्मादिट्ठिया उप्पादाय – परतो च घोसो, योनिसो च मनसिकारोति? आमन्ता. हञ्चि द्वे पच्चया सम्मादिट्ठिया उप्पादाय – परतो च घोसो, योनिसो च मनसिकारो, नो च वत रे वत्तब्बे – ‘‘अत्थि गब्भसेय्याय धम्माभिसमयो’’ति.
अत्थि गब्भसेय्याय धम्माभिसमयोति? आमन्ता. सुत्तस्स पमत्तस्स मुट्ठस्सतिस्स असम्पजानस्स धम्माभिसमयोति? न हेवं वत्तब्बे…पे….
धम्माभिसमयकथा निट्ठिता.
२२. बावीसतिमवग्गो
(२१२-४) ५-७. तिस्सोपिकथा
८९८. अत्थि ¶ गब्भसेय्याय अरहत्तप्पत्तीति? आमन्ता. सुत्तस्स ¶ पमत्तस्स मुट्ठस्सतिस्स असम्पजानस्स अरहत्तप्पत्तीति? न ¶ हेवं वत्तब्बे…पे….
८९९. अत्थि सुपिनगतस्स धम्माभिसमयोति? आमन्ता. सुत्तस्स पमत्तस्स मुट्ठस्सतिस्स असम्पजानस्स धम्माभिसमयोति? न हेवं वत्तब्बे…पे….
९००. अत्थि सुपिनगतस्स अरहत्तप्पत्तीति? आमन्ता. सुत्तस्स पमत्तस्स मुट्ठस्सतिस्स असम्पजानस्स अरहत्तप्पत्तीति? न हेवं वत्तब्बे…पे….
तिस्सोपिकथा निट्ठिता.
२२. बावीसतिमवग्गो
(२१५) ८. अब्याकतकथा
९०१. सब्बं ¶ सुपिनगतस्स चित्तं अब्याकतन्ति? आमन्ता. सुपिनन्तेन पाणं हनेय्याति? आमन्ता. हञ्चि सुपिनन्तेन पाणं हनेय्य, नो च वत रे वत्तब्बे – ‘‘सब्बं सुपिनगतस्स चित्तं अब्याकत’’न्ति.
सुपिनन्तेन अदिन्नं आदियेय्य…पे… मुसा भणेय्य, पिसुणं भणेय्य, फरुसं भणेय्य, सम्फं पलपेय्य, सन्धिं छिन्देय्य, निल्लोपं हरेय्य, एकागारिकं करेय्य, परिपन्थे तिट्ठेय्य, परदारं गच्छेय्य, गामघातकं करेय्य, निगमघातकं करेय्य, सुपिनन्तेन मेथुनं धम्मं पटिसेवेय्य ¶ , सुपिनगतस्स असुचि मुच्चेय्य, सुपिनन्तेन दानं ददेय्य, चीवरं ददेय्य, पिण्डपातं ददेय्य, सेनासनं ददेय्य, गिलानपच्चयभेसज्जपरिक्खारं ददेय्य, खादनीयं ददेय्य, भोजनीयं ददेय्य, पानीयं ददेय्य, चेतियं वन्देय्य, चेतिये मालं आरोपेय्य, गन्धं आरोपेय्य ¶ , विलेपनं आरोपेय्य…पे… चेतियं अभिदक्खिणं करेय्याति? आमन्ता ¶ . हञ्चि सुपिनन्तेन चेतियं अभिदक्खिणं करेय्य, नो च वत रे वत्तब्बे – ‘‘सब्बं सुपिनगतस्स चित्तं अब्याकत’’न्ति.
९०२. न वत्तब्बं – ‘‘सब्बं सुपिनगतस्स चित्तं अब्याकत’’न्ति? आमन्ता. ननु सुपिनगतस्स चित्तं अब्बोहारियं वुत्तं भगवताति? आमन्ता. हञ्चि सुपिनगतस्स चित्तं अब्बोहारियं वुत्तं भगवता, तेन वत रे वत्तब्बे – ‘‘सब्बं सुपिनगतस्स चित्तं अब्याकत’’न्ति.
अब्याकतकथा निट्ठिता.
२२. बावीसतिमवग्गो
(२१६) ९. आसेवनपच्चयकथा
९०३. नत्थि काचि आसेवनपच्चयताति? आमन्ता. ननु वुत्तं भगवता – ‘‘पाणातिपातो, भिक्खवे, आसेवितो भावितो बहुलीकतो ¶ निरयसंवत्तनिको तिरच्छानयोनिसंवत्तनिको पेत्तिविसयसंवत्तनिको, यो सब्बलहुसो पाणातिपातस्स विपाको मनुस्सभूतस्स अप्पायुकसंवत्तनिको होती’’ति [अ. नि. ८.४०]. अत्थेव सुत्तन्तोति? आमन्ता. तेन हि अत्थि काचि आसेवनपच्चयताति.
नत्थि काचि आसेवनपच्चयताति? आमन्ता. ननु वुत्तं भगवता – ‘‘अदिन्नादानं, भिक्खवे, आसेवितं भावितं बहुलीकतं निरयसंवत्तनिकं ¶ तिरच्छानयोनिसंवत्तनिकं पेत्तिविसयसंवत्तनिकं, यो सब्बलहुसो अदिन्नादानस्स विपाको मनुस्सभूतस्स भोगब्यसनसंवत्तनिको ¶ होति…पे… यो सब्बलहुसो कामेसुमिच्छाचारस्स विपाको मनुस्सभूतस्स सपत्तवेरसंवत्तनिको होति…पे… यो सब्बलहुसो मुसावादस्स विपाको ¶ मनुस्सभूतस्स अब्भूतब्भक्खानसंवत्तनिको होति…पे… यो सब्बलहुसो पिसुणाय वाचाय विपाको मनुस्सभूतस्स मित्तेहि भेदनसंवत्तनिको होति…पे… यो सब्बलहुसो फरुसाय वाचाय विपाको मनुस्सभूतस्स अमनापसद्दसंवत्तनिको होति…पे… यो सब्बलहुसो सम्फप्पलापस्स विपाको मनुस्सभूतस्स अनादेय्यवाचासंवत्तनिको होति, सुरामेरयपानं, भिक्खवे, आसेवितं…पे… यो सब्बलहुसो सुरामेरयपानस्स विपाको मनुस्सभूतस्स उम्मत्तकसंवत्तनिको होती’’ति [अ. नि. ८.४०]! अत्थेव सुत्तन्तोति? आमन्ता. तेन हि अत्थि काचि आसेवनपच्चयताति.
९०४. नत्थि काचि आसेवनपच्चयताति? आमन्ता. ननु वुत्तं भगवता – ‘‘मिच्छादिट्ठि, भिक्खवे, आसेविता भाविता बहुलीकता निरयसंवत्तनिका तिरच्छानयोनिसंवत्तनिका पेत्तिविसयसंवत्तनिका’’ति. अत्थेव सुत्तन्तोति? आमन्ता. तेन हि अत्थि काचि आसेवनपच्चयताति.
नत्थि काचि आसेवनपच्चयताति? आमन्ता. ननु वुत्तं भगवता – ‘‘मिच्छासङ्कप्पो…पे… मिच्छासमाधि, भिक्खवे, आसेवितो भावितो…पे… पेत्तिविसयसंवत्तनिको’’ति! अत्थेव सुत्तन्तोति ¶ ? आमन्ता. तेन हि अत्थि काचि आसेवनपच्चयताति.
९०५. नत्थि ¶ काचि आसेवनपच्चयताति? आमन्ता. ननु वुत्तं भगवता – ‘‘सम्मादिट्ठि, भिक्खवे, आसेविता भाविता बहुलीकता अमतोगधा होति अमतपरायना अमतपरियोसाना’’ति! अत्थेव सुत्तन्तोति? आमन्ता. तेन हि अत्थि काचि आसेवनपच्चयताति.
नत्थि काचि आसेवनपच्चयताति? आमन्ता. ननु वुत्तं भगवता – ‘‘सम्मासङ्कप्पो, भिक्खवे, आसेवितो भावितो बहुलीकतो…पे… सम्मासमाधि, भिक्खवे, आसेवितो भावितो ¶ बहुलीकतो अमतोगधो ¶ होति अमतपरायनो अमतपरियोसानो’’ति अत्थेव सुत्तन्तोति, आमन्ता. तेन हि अत्थि काचि आसेवनपच्चयताति.
आसेवनपच्चयकथा निट्ठिता.
२२. बावीसतिमवग्गो
(२१७) १०. खणिककथा
९०६. एकचित्तक्खणिका सब्बे धम्माति? आमन्ता. चित्ते महापथवी सण्ठाति, महासमुद्दो सण्ठाति, सिनेरुपब्बतराजा सण्ठाति, आपो सण्ठाति, तेजो सण्ठाति, वायो सण्ठाति, तिणकट्ठवनप्पतयो सण्ठहन्तीति? न हेवं वत्तब्बे…पे….
एकचित्तक्खणिका सब्बे धम्माति? आमन्ता. चक्खायतनं चक्खुविञ्ञाणेन सहजातन्ति? न हेवं वत्तब्बे…पे… चक्खायतनं ¶ चक्खुविञ्ञाणेन सहजातन्ति? आमन्ता. ननु आयस्मा सारिपुत्तो एतदवोच – ‘‘अज्झत्तिकञ्चेव, आवुसो, चक्खुं अपरिभिन्नं होति, बाहिरा च रूपा न आपाथं आगच्छन्ति, नो च तज्जो समन्नाहारो होति, नेव ताव तज्जस्स विञ्ञाणभागस्स [विञ्ञाणभावस्स (बहूसु)] पातुभावो होति. अज्झत्तिकञ्चेव, आवुसो, चक्खुं अपरिभिन्नं होति, बाहिरा च रूपा आपाथं आगच्छन्ति, नो च तज्जो समन्नाहारो होति, नेव ताव तज्जस्स विञ्ञाणभागस्स पातुभावो होति. यतो च खो, आवुसो, अज्झत्तिकञ्चेव चक्खुं अपरिभिन्नं होति ¶ , बाहिरा च रूपा आपाथं आगच्छन्ति, तज्जो च समन्नाहारो होति, एवं तज्जस्स विञ्ञाणभागस्स पातुभावो होती’’ति [म. नि. १.३०६]! अत्थेव सुत्तन्तोति? आमन्ता. तेन हि न वत्तब्बं – ‘‘चक्खायतनं चक्खुविञ्ञाणेन सहजात’’न्ति.
सोतायतनं…पे… घानायतनं…पे… जिव्हायतनं…पे… कायायतनं कायविञ्ञाणेन सहजातन्ति? न ¶ हेवं वत्तब्बे…पे… कायायतनं कायविञ्ञाणेन ¶ सहजातन्ति? आमन्ता. ननु आयस्मा सारिपुत्तो एतदवोच – ‘‘अज्झत्तिको चेव, आवुसो, कायो अपरिभिन्नो होति, बाहिरा च फोट्ठब्बा न आपाथं आगच्छन्ति, नो च…पे… अज्झत्तिको चेव, आवुसो, कायो अपरिभिन्नो होति, बाहिरा च फोट्ठब्बा आपाथं आगच्छन्ति, नो च…पे… यतो च खो, आवुसो, अज्झत्तिको ¶ चेव कायो अपरिभिन्नो होति, बाहिरा च फोट्ठब्बा आपाथं आगच्छन्ति, तज्जो च समन्नाहारो होति, एवं तज्जस्स विञ्ञाणभागस्स पातुभावो होती’’ति [म. नि. १.३०६]! अत्थेव सुत्तन्तोति? आमन्ता. तेन हि न वत्तब्बं – ‘‘कायायतनं कायविञ्ञाणेन सहजात’’न्ति.
९०७. न वत्तब्बं – ‘‘एकचित्तक्खणिका सब्बे धम्मा’’ति? आमन्ता. सब्बे धम्मा निच्चा धुवा सस्सता अविपरिणामधम्माति? न हेवं वत्तब्बे. तेन हि एकचित्तक्खणिका सब्बे धम्माति.
खणिककथा निट्ठिता.
बावीसतिमवग्गो.
तस्सुद्दानं –
अत्थि किञ्चि संयोजनं अप्पहाय परिनिब्बानं, अरहा कुसलचित्तो परिनिब्बायति, अरहा आनेञ्जे ठितो परिनिब्बायति, अत्थि गब्भसेय्याय धम्माभिसमयो, अत्थि गब्भसेय्याय अरहत्तप्पत्ति, अत्थि सुपिनगतस्स धम्माभिसमयो, अत्थि सुपिनगतस्स अरहत्तप्पत्ति, सब्बं सुपिनगतस्स चित्तं अब्याकतं, नत्थि काचि आसेवनपच्चयता, एकचित्तक्खणिका सब्बे धम्माति.
२३. तेवीसतिमवग्गो
(२१८) १. एकाधिप्पायकथा
९०८. एकाधिप्पायेन ¶ ¶ मेथुनो धम्मो पटिसेवितब्बोति? आमन्ता. एकाधिप्पायेन अस्समणेन ¶ होतब्बं, अभिक्खुना होतब्बं, छिन्नमूलेन होतब्बं पाराजिकेन होतब्बन्ति? न हेवं वत्तब्बे…पे… एकाधिप्पायेन मेथुनो धम्मो पटिसेवितब्बोति? आमन्ता. एकाधिप्पायेन पाणो हन्तब्बो, अदिन्नं आदियितब्बं, मुसा भणितब्बा, पिसुणं भणितब्बं, फरुसं भणितब्बं, सम्फं पलपितब्बं, सन्धि छेदितब्बो, निल्लोपं हातब्बं, एकागारिकं कातब्बं, परिपन्थे ठातब्बं, परदारो गन्तब्बो, गामघातको कातब्बो, निगमघातको कातब्बोति? न हेवं वत्तब्बे…पे….
एकाधिप्पायकथा निट्ठिता.
२३. तेवीसतिमवग्गो
(२१९) २. अरहन्तवण्णकथा
९०९. अरहन्तानं वण्णेन अमनुस्सा मेथुनं धम्मं पटिसेवन्तीति? आमन्ता. अरहन्तानं वण्णेन अमनुस्सा पाणं हनन्ति…पे… अदिन्नं आदियन्ति, मुसा भणन्ति, पिसुणं भणन्ति, फरुसं भणन्ति, सम्फं पलपन्ति, सन्धिं छिन्दन्ति, निल्लोपं हरन्ति, एकागारिकं ¶ करोन्ति, परिपन्थे तिट्ठन्ति, परदारं गच्छन्ति, गामघातकं करोन्ति…पे… निगमघातकं करोन्तीति? न हेवं वत्तब्बे…पे….
अरहन्तवण्णकथा निट्ठिता.
२३. तेवीसतिमवग्गो
(२२०-४) ३-७. इस्सरियकामकारिकादिकथा
९१०. बोधिसत्तो ¶ इस्सरियकामकारिकाहेतु विनिपातं गच्छतीति? आमन्ता. बोधिसत्तो इस्सरियकामकारिकाहेतु निरयं गच्छति ¶ , सञ्जीवं गच्छति, कालसुत्तं गच्छति, तापनं गच्छति, महातापनं [पतापनं (सी. स्या. कं. पी.)] गच्छति, सङ्घातकं गच्छति, रोरुवं गच्छति…पे… अवीचिं गच्छतीति? न हेवं वत्तब्बे…पे….
बोधिसत्तो ¶ इस्सरियकामकारिकाहेतु विनिपातं गच्छतीति? आमन्ता. ‘‘बोधिसत्तो इस्सरियकामकारिकाहेतु विनिपातं गच्छती’’ति – अत्थेव सुत्तन्तोति? नत्थि. हञ्चि ‘‘बोधिसत्तो इस्सरियकामकारिकाहेतु विनिपातं गच्छती’’ति – नत्थेव सुत्तन्तो, नो च वत रे वत्तब्बे – ‘‘बोधिसत्तो इस्सरियकामकारिकाहेतु विनिपातं गच्छती’’ति.
९११. बोधिसत्तो इस्सरियकामकारिकाहेतु गब्भसेय्यं ओक्कमतीति? आमन्ता. बोधिसत्तो इस्सरियकामकारिकाहेतु निरयं उपपज्जेय्य, तिरच्छानयोनिं उपपज्जेय्याति? न हेवं वत्तब्बे…पे….
बोधिसत्तो इस्सरियकामकारिकाहेतु गब्भसेय्यं ओक्कमतीति ¶ ? आमन्ता. बोधिसत्तो इद्धिमाति? न हेवं वत्तब्बे…पे… बोधिसत्तो इद्धिमाति? आमन्ता. बोधिसत्तेन छन्दिद्धिपादो भावितो…पे… वीरियिद्धिपादो…पे… चित्तिद्धिपादो…पे… वीमंसिद्धिपादो भावितोति? न हेवं वत्तब्बे…पे….
बोधिसत्तो ¶ इस्सरियकामकारिकाहेतु गब्भसेय्यं ओक्कमतीति? आमन्ता. ‘‘बोधिसत्तो इस्सरियकामकारिकाहेतु गब्भसेय्यं ओक्कमती’’ति – अत्थेव सुत्तन्तोति? नत्थि. हञ्चि ‘‘बोधिसत्तो इस्सरियकामकारिकाहेतु गब्भसेय्यं ओक्कमती’’ति – नत्थेव सुत्तन्तो, नो च वत रे वत्तब्बे – ‘‘बोधिसत्तो इस्सरियकामकारिकाहेतु गब्भसेय्यं ओक्कमती’’ति.
९१२. बोधिसत्तो इस्सरियकामकारिकाहेतु दुक्करकारिकं अकासीति? आमन्ता. बोधिसत्तो इस्सरियकामकारिकाहेतु ‘‘सस्सतो लोको’’ति पच्चागच्छि, ‘‘असस्सतो लोको’’ति…पे… ‘‘अन्तवा लोको’’ति…पे… ‘‘अनन्तवा लोको’’ति… ‘‘तं जीवं तं सरीर’’न्ति ¶ … ‘‘अञ्ञं जीवं अञ्ञं सरीर’’न्ति… ‘‘होति तथागतो परं मरणा’’ति… ‘‘न होति तथागतो परं मरणा’’ति… ‘‘होति च न च होति तथागतो परं मरणा’’ति…पे… ‘‘नेव होति न न होति तथागतो परं मरणा’’ति पच्चागच्छीति? न हेवं वत्तब्बे…पे….
बोधिसत्तो इस्सरियकामकारिकाहेतु दुक्करकारिकं अकासीति? आमन्ता. ‘‘बोधिसत्तो इस्सरियकामकारिकाहेतु दुक्करकारिकं अकासी’’ति – अत्थेव सुत्तन्तोति? नत्थि. हञ्चि ‘‘बोधिसत्तो ¶ इस्सरियकामकारिकाहेतु ¶ दुक्करकारिकं अकासी’’ति – नत्थेव सुत्तन्तो, नो च वत रे वत्तब्बे – ‘‘बोधिसत्तो इस्सरियकामकारिकाहेतु दुक्करकारिकं अकासी’’ति.
९१३. बोधिसत्तो इस्सरियकामकारिकाहेतु अपरन्तपं [अमरं तपं (सं. नि. १.१३७)] अकासि, अञ्ञं सत्थारं उद्दिसीति? आमन्ता. बोधिसत्तो इस्सरियकामकारिकाहेतु ‘‘सस्सतो लोको’’ति पच्चागच्छि…पे… ¶ ‘‘नेव होति न न होति तथागतो परं मरणा’’ति पच्चागच्छीति? न हेवं वत्तब्बे…पे….
९१४. बोधिसत्तो इस्सरियकामकारिकाहेतु अञ्ञं सत्थारं उद्दिसीति? आमन्ता. ‘‘बोधिसत्तो इस्सरियकामकारिकाहेतु अञ्ञं सत्थारं उद्दिसी’’ति – अत्थेव सुत्तन्तोति? नत्थि. हञ्चि ‘‘बोधिसत्तो इस्सरियकामकारिकाहेतु अञ्ञं सत्थारं उद्दिसी’’ति – नत्थेव सुत्तन्तो, नो च वत रे वत्तब्बे – ‘‘बोधिसत्तो इस्सरियकामकारिकाहेतु अञ्ञं सत्थारं उद्दिसी’’ति.
इस्सरियकामकारिकाकथा निट्ठिता.
२३. तेवीसतिमवग्गो
(२२५) ८. पतिरूपकथा
९१५. अत्थि न रागो रागपतिरूपकोति? आमन्ता. अत्थि न फस्सो फस्सपतिरूपको, अत्थि न वेदना वेदनापतिरूपिका, अत्थि न सञ्ञा सञ्ञापतिरूपिका ¶ , अत्थि न चेतना चेतनापतिरूपिका, अत्थि न चित्तं चित्तपतिरूपकं, अत्थि न सद्धा सद्धापतिरूपिका, अत्थि न वीरियं वीरियपतिरूपकं, अत्थि न सति सतिपतिरूपिका, अत्थि न समाधि समाधिपतिरूपको ¶ , अत्थि न पञ्ञा पञ्ञापतिरूपिकाति? न हेवं वत्तब्बे…पे….
९१६. अत्थि न दोसो दोसपतिरूपको, अत्थि न मोहो मोहपतिरूपको, अत्थि न किलेसो ¶ किलेसपतिरूपकोति? आमन्ता. अत्थि ¶ न फस्सो फस्सपतिरूपको…पे… अत्थि न पञ्ञा पञ्ञापतिरूपिकाति? न हेवं वत्तब्बे…पे….
पतिरूपकथा निट्ठिता.
२३. तेवीसतिमवग्गो
(२२६) ९. अपरिनिप्फन्नकथा
९१७. रूपं अपरिनिप्फन्नन्ति? आमन्ता. रूपं न अनिच्चं न सङ्खतं न पटिच्चसमुप्पन्नं न खयधम्मं न वयधम्मं न विरागधम्मं न निरोधधम्मं न विपरिणामधम्मन्ति? न हेवं वत्तब्बे…पे… ननु रूपं अनिच्चं सङ्खतं पटिच्चसमुप्पन्नं खयधम्मं वयधम्मं विरागधम्मं निरोधधम्मं विपरिणामधम्मन्ति? आमन्ता. हञ्चि रूपं अनिच्चं सङ्खतं…पे… विपरिणामधम्मं, नो च वत रे वत्तब्बे – ‘‘रूपं अपरिनिप्फन्न’’न्ति.
दुक्खञ्ञेव परिनिप्फन्नन्ति? आमन्ता. ननु यदनिच्चं तं दुक्खं [सं. नि. ३.१५] वुत्तं भगवता – ‘‘रूपं अनिच्च’’न्ति? आमन्ता. हञ्चि यदनिच्चं तं दुक्खं वुत्तं भगवता – ‘‘रूपं अनिच्चं’’, नो च वत रे वत्तब्बे – ‘‘दुक्खञ्ञेव परिनिप्फन्न’’न्ति…पे….
९१८. वेदना ¶ …पे… सञ्ञा… सङ्खारा… विञ्ञाणं… चक्खायतनं…पे… धम्मायतनं… चक्खुधातु… धम्मधातु… चक्खुन्द्रियं…पे… अञ्ञाताविन्द्रियं अपरिनिप्फन्नन्ति? आमन्ता. अञ्ञाताविन्द्रियं ¶ न अनिच्चं…पे… न विपरिणामधम्मन्ति? न हेवं वत्तब्बे…पे… ननु अञ्ञाताविन्द्रियं अनिच्चं सङ्खतं…पे… विपरिणामधम्मन्ति? आमन्ता. हञ्चि अञ्ञाताविन्द्रियं अनिच्चं सङ्खतं पटिच्चसमुप्पन्नं खयधम्मं वयधम्मं विरागधम्मं निरोधधम्मं विपरिणामधम्मं, नो च वत रे वत्तब्बे – ‘‘अञ्ञाताविन्द्रियं अपरिनिप्फन्न’’न्ति.
दुक्खञ्ञेव ¶ ¶ परिनिप्फन्नन्ति? आमन्ता. ननु यदनिच्चं तं दुक्खं वुत्तं भगवता – ‘‘अञ्ञाताविन्द्रियं अनिच्च’’न्ति? आमन्ता. हञ्चि यदनिच्चं तं दुक्खं वुत्तं भगवता – ‘‘अञ्ञाताविन्द्रियं अनिच्चं’’, नो च वत रे वत्तब्बे – ‘‘दुक्खञ्ञेव परिनिप्फन्न’’न्ति.
अपरिनिप्फन्नकथा निट्ठिता.
तेवीसतिमवग्गो.
तस्सुद्दानं –
एकाधिप्पायेन मेथुनो धम्मो पटिसेवितब्बो, अरहन्तानं वण्णेन अमनुस्सा मेथुनं धम्मं पटिसेवन्ति, बोधिसत्तो इस्सरियकामकारिकाहेतु विनिपातं गच्छति, गब्भसेय्यं ओक्कमति, दुक्करकारिकं अकासि ¶ , अपरन्तपं अकासि, अञ्ञं सत्थारं उद्दिसि, अत्थि न रागो रागपतिरूपको अत्थि न दोसो दोसपतिरूपको अत्थि न मोहो मोहपतिरूपको अत्थि न किलेसो किलेसपतिरूपको, रूपं अपरिनिप्फन्नं अञ्ञाताविन्द्रियं अपरिनिप्फन्नन्ति.
खुद्दको अड्ढपण्णासको.
तस्सुद्दानं –
नवं, निब्बुति, एकाधिप्पायोति.
पण्णासकुद्दानं –
महानियामो ¶ , अनुसया, निग्गहो, खुद्दकपञ्चमो;
परप्पवादमद्दना, सुत्तमूलसमाहिता;
उज्जोतना सत्थुसमये, कथावत्थुपकरणेति.
पञ्चत्तिंसभाणवारं
कथावत्थुपकरणं निट्ठितं.