📜
नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स
अभिधम्मपिटके
कथावत्थुपाळि
१. पुग्गलकथा
१. सुद्धसच्चिकट्ठो
१. अनुलोमपच्चनीकं
१. [इमिना लक्खणेन सकवादीपुच्छा दस्सिता] पुग्गलो ¶ ¶ ¶ ¶ उपलब्भति सच्चिकट्ठपरमत्थेनाति [सच्चिकट्ठपरमट्ठेनाति (स्या. पी. क. सी.)]? आमन्ता. यो सच्चिकट्ठो परमत्थो, ततो सो पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेनाति? न हेवं वत्तब्बे.
आजानाहि ¶ निग्गहं. हञ्चि पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेन, तेन वत रे वत्तब्बे – ‘‘यो सच्चिकट्ठो परमत्थो, ततो सो पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’ति. यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेन,’ नो च वत्तब्बे – ‘यो सच्चिकट्ठो परमत्थो, ततो सो पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’’ति मिच्छा.
नो चे पन वत्तब्बे – ‘‘यो सच्चिकट्ठो परमत्थो, ततो सो पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’ति, नो च वत रे [नो वत रे (स्या. पी.)] वत्तब्बे – ‘‘पुग्गलो ¶ उपलब्भति सच्चिकट्ठपरमत्थेना’’ति. यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेन,’ नो च वत्तब्बे – ‘यो सच्चिकट्ठो परमत्थो, ततो सो पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’’ति मिच्छा.
अनुलोमपञ्चकं.
२. [इमिना लक्खणेन परवादीपुच्छा दस्सिता] पुग्गलो ¶ नुपलब्भति सच्चिकट्ठपरमत्थेनाति? आमन्ता. यो ¶ सच्चिकट्ठो परमत्थो, ततो सो पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेनाति? न हेवं वत्तब्बे.
आजानाहि पटिकम्मं. हञ्चि पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेन, तेन वत रे वत्तब्बे – ‘‘यो सच्चिकट्ठो परमत्थो, ततो सो पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेना’’ति. यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेन,’ नो च वत्तब्बे – ‘यो सच्चिकट्ठो परमत्थो, ततो सो पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेना’’’ति मिच्छा.
नो चे पन वत्तब्बे – ‘‘यो सच्चिकट्ठो परमत्थो, ततो सो पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेना’’ति, नो च वत रे वत्तब्बे – ‘‘पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेना’’ति. यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेन,’ नो च वत्तब्बे – ‘यो सच्चिकट्ठो परमत्थो, ततो सो पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेना’’’ति मिच्छा.
पटिकम्मचतुक्कं.
३. त्वं चे पन मञ्ञसि – ‘‘वत्तब्बे खो – ‘पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेन,’ ¶ नो च वत्तब्बे – ‘यो सच्चिकट्ठो परमत्थो, ततो सो पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेना’ति, तेन तव [त्वं (स्या.) टीका ओलोकेतब्बा] तत्थ हेताय पटिञ्ञाय हेवं पटिजानन्तं [टीका ओलोकेतब्बा] हेवं निग्गहेतब्बे. अथ तं निग्गण्हाम. सुनिग्गहितो च [सुनिग्गहितोव (स्या.)] होसि.
हञ्चि ¶ पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेन ¶ , तेन वत रे वत्तब्बे – ‘‘यो सच्चिकट्ठो परमत्थो, ततो सो पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेना’’ति. यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेन,’ नो च वत्तब्बे – ‘यो सच्चिकट्ठो परमत्थो, ततो सो पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेना’’’ति मिच्छा.
नो ¶ चे पन वत्तब्बे – ‘‘यो सच्चिकट्ठो परमत्थो, ततो सो पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेना’’ति, नो च वत रे वत्तब्बे – ‘‘पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेना’’ति. यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेन,’ नो च वत्तब्बे – ‘यो सच्चिकट्ठो परमत्थो, ततो सो पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेना’’’ति इदं ते मिच्छा.
निग्गहचतुक्कं.
४. एसे चे दुन्निग्गहिते हेवमेवं [हेवमेव (स्या.)] तत्थ दक्ख. वत्तब्बे खो – ‘‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेन,’’ नो च वत्तब्बे – ‘‘यो सच्चिकट्ठो परमत्थो, ततो सो पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’ति. नो च मयं तया तत्थ हेताय पटिञ्ञाय हेवं पटिजानन्ता हेवं निग्गहेतब्बा. अथ मं निग्गण्हासि. दुन्निग्गहिता च [दुन्निग्गहिताव (स्या.)] होम.
हञ्चि पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेन, तेन वत रे वत्तब्बे – ‘‘यो सच्चिकट्ठो परमत्थो, ततो सो पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’ति. यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेन,’ नो च वत्तब्बे – ‘यो सच्चिकट्ठो परमत्थो, ततो सो पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’’ति मिच्छा.
नो चे पन वत्तब्बे – ‘‘यो सच्चिकट्ठो परमत्थो ¶ , ततो सो पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’ति, नो च वत रे वत्तब्बे – ‘‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’ति ¶ . यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेन,’ नो च वत्तब्बे – ‘यो सच्चिकट्ठो ¶ परमत्थो, ततो सो पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’’ति इदं ते मिच्छा.
उपनयनचतुक्कं.
५. न ¶ हेवं निग्गहेतब्बे. तेन हि यं निग्गण्हासि – ‘‘हञ्चि पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेन, तेन वत रे वत्तब्बे – ‘यो सच्चिकट्ठो परमत्थो, ततो सो पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’ति. यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेन, नो च वत्तब्बे – यो सच्चिकट्ठो परमत्थो, ततो सो पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’’ति मिच्छा.
नो चे पन वत्तब्बे – ‘‘यो सच्चिकट्ठो परमत्थो, ततो सो पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’ति, नो च वत रे वत्तब्बे – ‘‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’ति. यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेन,’ नो च वत्तब्बे – ‘यो सच्चिकट्ठो परमत्थो, ततो सो पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’’ति इदं ते मिच्छा. तेन हि ये कते निग्गहे से निग्गहे ¶ दुक्कटे. सुकते पटिकम्मे. सुकता पटिपादनाति.
निग्गमनचतुक्कं.
पठमो निग्गहो.
१. सुद्धसच्चिकट्ठो
२. पच्चनीकानुलोमं
६. पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेनाति? आमन्ता. यो सच्चिकट्ठो परमत्थो, ततो सो पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेनाति? न हेवं वत्तब्बे.
आजानाहि ¶ निग्गहं. हञ्चि पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेन, तेन वत रे वत्तब्बे – ‘‘यो सच्चिकट्ठो परमत्थो, ततो सो पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेना’’ति. यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘पुग्गलो ¶ नुपलब्भति सच्चिकट्ठपरमत्थेन,’ नो च वत्तब्बे – ‘यो सच्चिकट्ठो ¶ परमत्थो, ततो सो पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेना’’’ति मिच्छा.
नो चे पन वत्तब्बे – ‘‘यो सच्चिकट्ठो परमत्थो, ततो सो पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेना’’ति, नो च वत रे वत्तब्बे – ‘‘पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेना’’ति. यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेन,’ नो च वत्तब्बे – ‘यो सच्चिकट्ठो परमत्थो, ततो सो पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेना’’’ति मिच्छा.
पच्चनीकपञ्चकं.
७. पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेनाति? आमन्ता. यो सच्चिकट्ठो परमत्थो, ततो सो पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेनाति ¶ ? न हेवं वत्तब्बे.
आजानाहि पटिकम्मं. हञ्चि पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेन, तेन वत रे वत्तब्बे – ‘‘यो सच्चिकट्ठो परमत्थो, ततो सो पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’ति. यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेन,’ नो च वत्तब्बे – ‘यो सच्चिकट्ठो परमत्थो, ततो सो पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’’ति मिच्छा.
नो चे पन वत्तब्बे – ‘‘यो सच्चिकट्ठो परमत्थो, ततो सो पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’ति, नो च वत रे वत्तब्बे – ‘‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’ति. यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेन,’ नो च वत्तब्बे – ‘यो सच्चिकट्ठो परमत्थो, ततो सो पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’’ति मिच्छा.
पटिकम्मचतुक्कं.
८. त्वं ¶ चे पन मञ्ञसि – ‘‘वत्तब्बे खो – ‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेन’ ¶ , नो च वत्तब्बे – ‘यो सच्चिकट्ठो परमत्थो, ततो सो पुग्गलो ¶ उपलब्भति सच्चिकट्ठपरमत्थेना’’’ति, तेन तव तत्थ हेताय पटिञ्ञाय हेवं पटिजानन्तं हेवं निग्गहेतब्बे. अथ तं निग्गण्हाम. सुनिग्गहितो च होसि.
हञ्चि पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेन, तेन वत रे वत्तब्बे – ‘‘यो सच्चिकट्ठो परमत्थो, ततो सो पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’ति. यं तत्थ ¶ वदेसि – ‘‘वत्तब्बे खो – ‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेन,’ नो च वत्तब्बे – ‘यो सच्चिकट्ठो परमत्थो, ततो सो पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’’ति मिच्छा.
नो चे पन वत्तब्बे – ‘‘यो सच्चिकट्ठो परमत्थो, ततो सो पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’ति, नो च वत रे वत्तब्बे – ‘‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’ति. यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेन,’ नो च वत्तब्बे – ‘यो सच्चिकट्ठो परमत्थो, ततो सो पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’’ति इदं ते मिच्छा.
९. एसे चे दुन्निग्गहिते हेवमेवं तत्थ दक्ख. वत्तब्बे खो – ‘‘पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेन,’’ नो च वत्तब्बे – ‘‘यो सच्चिकट्ठो परमत्थो, ततो सो पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेना’’ति. नो च मयं तया तत्थ हेताय पटिञ्ञाय हेवं पटिजानन्ता हेवं निग्गहेतब्बा. अथ मं निग्गण्हासि. दुन्निग्गहिता च होम.
हञ्चि पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेन, तेन वत रे वत्तब्बे – ‘‘यो सच्चिकट्ठो परमत्थो, ततो सो पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेना’’ति. यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘पुग्गलो नुपलब्भति ¶ सच्चिकट्ठपरमत्थेन,’ नो च वत्तब्बे – ‘यो सच्चिकट्ठो परमत्थो, ततो सो पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेना’’’ति मिच्छा.
नो चे पन वत्तब्बे – ‘‘यो सच्चिकट्ठो परमत्थो, ततो सो पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेना’’ति, नो च वत ¶ रे वत्तब्बे – ‘‘पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेना’’ति. यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेन,’ ¶ नो च वत्तब्बे – ‘यो सच्चिकट्ठो ¶ परमत्थो, ततो सो पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेना’’’ति इदं ते मिच्छा.
उपनयनचतुक्कं.
१०. न हेवं निग्गहेतब्बे. तेन हि यं निग्गण्हासि – ‘‘हञ्चि पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेन, तेन वत रे वत्तब्बे – ‘यो सच्चिकट्ठो परमत्थो, ततो सो पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेना’ति. यं तत्थ वदेसि – ‘वत्तब्बे खो – पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेन, नो च वत्तब्बे – यो सच्चिकट्ठो परमत्थो, ततो सो पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेना’’’ति मिच्छा.
नो चे पन वत्तब्बे – ‘‘यो सच्चिकट्ठो परमत्थो, ततो सो पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेना’’ति, नो च वत रे वत्तब्बे – ‘‘पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेना’’ति. यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेन,’ नो च वत्तब्बे – ‘यो सच्चिकट्ठो परमत्थो, ततो सो पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेना’’’ति इदं ते मिच्छा. तेन हि ये कते निग्गहे से निग्गहे दुक्कटे. सुकते पटिकम्मे. सुकता पटिपादनाति.
निग्गमनचतुक्कं.
दुतियो निग्गहो.
२. (क) ओकाससच्चिकट्ठो
१. अनुलोमपच्चनीकं
११. पुग्गलो ¶ ¶ उपलब्भति सच्चिकट्ठपरमत्थेनाति? आमन्ता. सब्बत्थ पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेनाति? न हेवं वत्तब्बे.
आजानाहि ¶ निग्गहं. हञ्चि पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेन, तेन वत रे वत्तब्बे – ‘‘सब्बत्थ पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’ति. यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेन,’ नो च वत्तब्बे – ‘सब्बत्थ पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’’ति मिच्छा.
नो ¶ चे पन वत्तब्बे – ‘‘सब्बत्थ पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’ति, नो च वत रे वत्तब्बे – ‘‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’ति. यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेन,’ नो च वत्तब्बे – ‘सब्बत्थ पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’’ति मिच्छा…पे….
ततियो निग्गहो.
३. (क) कालसच्चिकट्ठो
१. अनुलोमपच्चनीकं
१२. पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेनाति? आमन्ता. सब्बदा पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेनाति? न हेवं वत्तब्बे.
आजानाहि निग्गहं. हञ्चि पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेन, तेन वत रे वत्तब्बे – ‘‘सब्बदा पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’ति. यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेन,’ नो च वत्तब्बे – ‘सब्बदा पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’’ति मिच्छा.
नो चे पन वत्तब्बे – ‘‘सब्बदा ¶ पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’ति, नो च वत रे वत्तब्बे – ‘‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’ति. यं तत्थ वदेसि – ‘‘वत्तब्बे खो ¶ – ‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेन,’ नो च वत्तब्बे – ‘सब्बदा ¶ पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’’ति मिच्छा…पे….
चतुत्थो निग्गहो.
४. (क) अवयवसच्चिकट्ठो
१. अनुलोमपच्चनीकं
१३. पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेनाति? आमन्ता. सब्बेसु पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेनाति? न हेवं वत्तब्बे.
आजानाहि ¶ निग्गहं. हञ्चि पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेन, तेन वत रे वत्तब्बे – ‘‘सब्बेसु पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’ति. यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेन,’ नो च वत्तब्बे – ‘सब्बेसु पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’’ति मिच्छा.
नो चे पन वत्तब्बे – ‘‘सब्बेसु पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’ति, नो च वत रे वत्तब्बे – ‘‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’ति. यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेन,’ नो च वत्तब्बे – ‘सब्बेसु पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’’ति मिच्छा…पे….
पञ्चमो निग्गहो.
२. (ख) ओकाससच्चिकट्ठो
२. पच्चनीकानुलोमं
१४. पुग्गलो ¶ नुपलब्भति सच्चिकट्ठपरमत्थेनाति? आमन्ता. सब्बत्थ पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेनाति? न हेवं वत्तब्बे.
आजानाहि निग्गहं. हञ्चि पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेन ¶ , तेन वत रे वत्तब्बे – ‘‘सब्बत्थ पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेना’’ति. यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेन,’ नो च वत्तब्बे – ‘सब्बत्थ पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेना’’’ति मिच्छा.
नो ¶ चे पन वत्तब्बे – ‘‘सब्बत्थ पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेना’’ति, नो च वत रे वत्तब्बे – ‘‘पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेना’’ति. यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेन,’ नो च वत्तब्बे – ‘सब्बत्थ पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेना’’’ति मिच्छा…पे….
छट्ठो निग्गहो.
३. (ख) कालसच्चिकट्ठो
२. पच्चनीकानुलोमं
१५. पुग्गलो ¶ नुपलब्भति सच्चिकट्ठपरमत्थेनाति? आमन्ता. सब्बदा पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेनाति? न हेवं वत्तब्बे.
आजानाहि ¶ निग्गहं. हञ्चि पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेन, तेन वत रे वत्तब्बे – ‘‘सब्बदा पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेना’’ति. यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेन,’ नो च वत्तब्बे – ‘सब्बदा पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेना’’’ति मिच्छा.
नो चे पन वत्तब्बे – ‘‘सब्बदा पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेना’’ति, नो च वत रे वत्तब्बे – ‘‘पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेना’’ति. यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेन,’ नो च वत्तब्बे – ‘सब्बदा पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेना’’’ति मिच्छा…पे….
सत्तमो निग्गहो.
४. (ख) अवयवसच्चिकट्ठो
२. पच्चनीकानुलोमं
१६. पुग्गलो ¶ नुपलब्भति सच्चिकट्ठपरमत्थेनाति? आमन्ता. सब्बेसु पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेनाति? न हेवं वत्तब्बे.
आजानाहि ¶ निग्गहं. हञ्चि पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेन, तेन वत रे वत्तब्बे – ‘‘सब्बेसु पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेना’’ति. यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेन,’ नो च वत्तब्बे – ‘सब्बेसु पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेना’’’ति मिच्छा.
नो चे पन वत्तब्बे – ‘‘सब्बेसु पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेना’’ति, नो च वत रे वत्तब्बे – ‘‘पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेना’’ति. यं तत्थ वदेसि – ‘‘वत्तब्बे खो ¶ – ‘पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेन’ ¶ , नो च वत्तब्बे – ‘सब्बेसु पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेना’’’ति मिच्छा…पे….
अट्ठकनिग्गहो.
५. सुद्धिकसंसन्दनं
१७. पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेन, रूपञ्च उपलब्भति सच्चिकट्ठपरमत्थेनाति? आमन्ता. अञ्ञं रूपं अञ्ञो पुग्गलोति? न हेवं वत्तब्बे.
आजानाहि निग्गहं. हञ्चि पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेन, रूपञ्च उपलब्भति सच्चिकट्ठपरमत्थेन, तेन वत रे वत्तब्बे – ‘‘अञ्ञं रूपं अञ्ञो पुग्गलो’’ति. यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेन, रूपञ्च उपलब्भति सच्चिकट्ठपरमत्थेन,’ नो च वत्तब्बे – ‘अञ्ञं रूपं अञ्ञो पुग्गलो’’’ति ¶ मिच्छा.
नो चे पन वत्तब्बे – ‘‘अञ्ञं रूपं अञ्ञो पुग्गलो’’ति, नो च वत रे वत्तब्बे – ‘‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेन, रूपञ्च उपलब्भति सच्चिकट्ठपरमत्थेना’’ति. यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेन, रूपञ्च उपलब्भति सच्चिकट्ठपरमत्थेन’ ¶ , नो च वत्तब्बे – ‘अञ्ञं रूपं अञ्ञो पुग्गलो’’’ति मिच्छा…पे….
१८. पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेन, वेदना च उपलब्भति सच्चिकट्ठपरमत्थेन…पे… सञ्ञा च उपलब्भति…पे… सङ्खारा च उपलब्भन्ति…पे… विञ्ञाणञ्च उपलब्भति सच्चिकट्ठपरमत्थेनाति? आमन्ता. अञ्ञं विञ्ञाणं अञ्ञो पुग्गलोति? न हेवं वत्तब्बे.
आजानाहि निग्गहं. हञ्चि पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेन, विञ्ञाणञ्च उपलब्भति ¶ सच्चिकट्ठपरमत्थेन, तेन वत रे वत्तब्बे – ‘‘अञ्ञं विञ्ञाणं अञ्ञो पुग्गलो’’ति. यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेन, विञ्ञाणञ्च उपलब्भति सच्चिकट्ठपरमत्थेन,’ नो च वत्तब्बे – ‘अञ्ञं विञ्ञाणं अञ्ञो पुग्गलो’’’ति मिच्छा.
नो ¶ चे पन वत्तब्बे – ‘‘अञ्ञं विञ्ञाणं अञ्ञो पुग्गलो’’ति, नो च वत रे वत्तब्बे – ‘‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेन, विञ्ञाणञ्च उपलब्भति सच्चिकट्ठपरमत्थेना’’ति. यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेन, विञ्ञाणञ्च उपलब्भति सच्चिकट्ठपरमत्थेन,’ नो ¶ च वत्तब्बे – ‘अञ्ञं विञ्ञाणं अञ्ञो पुग्गलो’’’ति मिच्छा…पे….
१९. पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेन, चक्खायतनञ्च उपलब्भति सच्चिकट्ठपरमत्थेन…पे… सोतायतनञ्च उपलब्भति… घानायतनञ्च उपलब्भति… जिव्हायतनञ्च उपलब्भति… कायायतनञ्च उपलब्भति… रूपायतनञ्च उपलब्भति… सद्दायतनञ्च उपलब्भति… गन्धायतनञ्च उपलब्भति… रसायतनञ्च उपलब्भति… फोट्ठब्बायतनञ्च उपलब्भति… मनायतनञ्च उपलब्भति… धम्मायतनञ्च उपलब्भति सच्चिकट्ठपरमत्थेन…पे….
२०. चक्खुधातु च उपलब्भति सच्चिकट्ठपरमत्थेन…पे… सोतधातु च उपलब्भति… घानधातु च उपलब्भति… जिव्हाधातु च उपलब्भति… कायधातु च उपलब्भति… रूपधातु च उपलब्भति… सद्दधातु च उपलब्भति… गन्धधातु च उपलब्भति… रसधातु च उपलब्भति… फोट्ठब्बधातु च उपलब्भति… चक्खुविञ्ञाणधातु च उपलब्भति… सोतविञ्ञाणधातु च उपलब्भति… घानविञ्ञाणधातु च उपलब्भति… जिव्हाविञ्ञाणधातु च उपलब्भति… कायविञ्ञाणधातु च उपलब्भति… मनोधातु च उपलब्भति… मनोविञ्ञाणधातु च उपलब्भति… धम्मधातु च उपलब्भति सच्चिकट्ठपरमत्थेन…पे….
२१. चक्खुन्द्रियञ्च ¶ ¶ उपलब्भति सच्चिकट्ठपरमत्थेन…पे… सोतिन्द्रियञ्च उपलब्भति… घानिन्द्रियञ्च उपलब्भति… जिव्हिन्द्रियञ्च उपलब्भति… कायिन्द्रियञ्च उपलब्भति ¶ … मनिन्द्रियञ्च उपलब्भति… जीवितिन्द्रियञ्च उपलब्भति… इत्थिन्द्रियञ्च उपलब्भति… पुरिसिन्द्रियञ्च उपलब्भति… सुखिन्द्रियञ्च उपलब्भति… दुक्खिन्द्रियञ्च उपलब्भति… सोमनस्सिन्द्रियञ्च उपलब्भति… दोमनस्सिन्द्रियञ्च उपलब्भति… उपेक्खिन्द्रियञ्च उपलब्भति… सद्धिन्द्रियञ्च उपलब्भति… वीरियिन्द्रियञ्च उपलब्भति… सतिन्द्रियञ्च उपलब्भति… समाधिन्द्रियञ्च उपलब्भति… पञ्ञिन्द्रियञ्च उपलब्भति… अनञ्ञातञ्ञस्सामीतिन्द्रियञ्च उपलब्भति… अञ्ञिन्द्रियञ्च उपलब्भति… अञ्ञाताविन्द्रियञ्च उपलब्भति सच्चिकट्ठपरमत्थेनाति? आमन्ता. अञ्ञं अञ्ञाताविन्द्रियं अञ्ञो पुग्गलोति? न हेवं वत्तब्बे.
आजानाहि ¶ निग्गहं. हञ्चि पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेन, अञ्ञाताविन्द्रियञ्च उपलब्भति सच्चिकट्ठपरमत्थेन, तेन वत रे वत्तब्बे – ‘‘अञ्ञं अञ्ञाताविन्द्रियं अञ्ञो पुग्गलो’’ति. यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेन, अञ्ञाताविन्द्रियञ्च उपलब्भति सच्चिकट्ठपरमत्थेन,’ नो च वत्तब्बे – ‘अञ्ञं अञ्ञाताविन्द्रियं अञ्ञो पुग्गलो’’’ति मिच्छा.
नो चे पन वत्तब्बे – ‘‘अञ्ञं अञ्ञाताविन्द्रियं ¶ अञ्ञो पुग्गलो’’ति, नो च वत रे वत्तब्बे – ‘‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेन, अञ्ञाताविन्द्रियञ्च उपलब्भति सच्चिकट्ठपरमत्थेना’’ति. यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेन, अञ्ञाताविन्द्रियञ्च उपलब्भति सच्चिकट्ठपरमत्थेन,’ नो च वत्तब्बे – ‘अञ्ञं अञ्ञाताविन्द्रियं अञ्ञो पुग्गलो’’’ति मिच्छा…पे….
२२. [पु. प. मातिका ४.२४; अ. नि. ४.९५-९६] पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेनाति? आमन्ता. वुत्तं भगवता – ‘‘अत्थि पुग्गलो अत्तहिताय पटिपन्नो,’’ रूपञ्च उपलब्भति सच्चिकट्ठपरमत्थेनाति? आमन्ता. अञ्ञं रूपं अञ्ञो पुग्गलोति? न हेवं वत्तब्बे.
आजानाहि पटिकम्मं. हञ्चि वुत्तं भगवता – ‘‘अत्थि पुग्गलो अत्तहिताय पटिपन्नो,’’ रूपञ्च उपलब्भति सच्चिकट्ठपरमत्थेन, तेन वत रे वत्तब्बे – ‘‘अञ्ञं रूपं अञ्ञो पुग्गलो’’ति. यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘वुत्तं भगवता – अत्थि पुग्गलो अत्तहिताय ¶ पटिपन्नो, रूपञ्च उपलब्भति सच्चिकट्ठपरमत्थेन,’ नो च वत्तब्बे – ‘अञ्ञं रूपं अञ्ञो पुग्गलो’’’ति मिच्छा.
नो ¶ चे पन वत्तब्बे – ‘‘अञ्ञं रूपं अञ्ञो पुग्गलो’’ति, नो च वत रे वत्तब्बे – ‘‘वुत्तं भगवता – ‘अत्थि पुग्गलो अत्तहिताय पटिपन्नो,’ रूपञ्च उपलब्भति सच्चिकट्ठपरमत्थेना’’ति. यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘वुत्तं भगवता – अत्थि पुग्गलो अत्तहिताय पटिपन्नो, रूपञ्च उपलब्भति ¶ सच्चिकट्ठपरमत्थेन,’ नो च वत्तब्बे – ‘अञ्ञं रूपं अञ्ञो पुग्गलो’’’ति मिच्छा…पे….
२३. पुग्गलो ¶ नुपलब्भति सच्चिकट्ठपरमत्थेनाति? आमन्ता. वुत्तं भगवता – ‘‘अत्थि पुग्गलो अत्तहिताय पटिपन्नो,’’ वेदना च उपलब्भति…पे… सञ्ञा च उपलब्भति…पे… सङ्खारा च उपलब्भन्ति…पे… विञ्ञाणञ्च उपलब्भति सच्चिकट्ठपरमत्थेनाति? आमन्ता. अञ्ञं विञ्ञाणं अञ्ञो पुग्गलोति? न हेवं वत्तब्बे.
आजानाहि पटिकम्मं. हञ्चि वुत्तं भगवता – ‘‘अत्थि पुग्गलो अत्तहिताय पटिपन्नो,’’ विञ्ञाणञ्च उपलब्भति सच्चिकट्ठपरमत्थेन, तेन वत रे वत्तब्बे – ‘‘अञ्ञं विञ्ञाणं अञ्ञो पुग्गलो’’ति. यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘वुत्तं भगवता – अत्थि पुग्गलो अत्तहिताय पटिपन्नो, विञ्ञाणञ्च उपलब्भति सच्चिकट्ठपरमत्थेन,’ नो च वत्तब्बे – ‘अञ्ञं विञ्ञाणं अञ्ञो पुग्गलो’’’ति मिच्छा.
नो चे पन वत्तब्बे – ‘‘अञ्ञं विञ्ञाणं अञ्ञो पुग्गलो’’ति, नो च वत रे वत्तब्बे – ‘‘वुत्तं भगवता – ‘अत्थि पुग्गलो अत्तहिताय पटिपन्नो,’ विञ्ञाणञ्च उपलब्भति सच्चिकट्ठपरमत्थेना’’ति. यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘वुत्तं भगवता – अत्थि पुग्गलो अत्तहिताय पटिपन्नो,’ विञ्ञाणञ्च उपलब्भति सच्चिकट्ठपरमत्थेन, नो च वत्तब्बे – ‘अञ्ञं विञ्ञाणं अञ्ञो पुग्गलो’’’ति मिच्छा…पे….
२४. पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेनाति? आमन्ता. वुत्तं भगवता – ‘‘अत्थि पुग्गलो ¶ अत्तहिताय पटिपन्नो,’’ चक्खायतनञ्च उपलब्भति ¶ सच्चिकट्ठपरमत्थेन…पे… सोतायतनञ्च उपलब्भति…पे… धम्मायतनञ्च उपलब्भति सच्चिकट्ठपरमत्थेन…पे….
२५. चक्खुधातु च उपलब्भति सच्चिकट्ठपरमत्थेन…पे… कायधातु च उपलब्भति…पे… रूपधातु च उपलब्भति…पे… फोट्ठब्बधातु च उपलब्भति…पे… चक्खुविञ्ञाणधातु च उपलब्भति…पे… मनोविञ्ञाणधातु च उपलब्भति…पे… धम्मधातु च उपलब्भति सच्चिकट्ठपरमत्थेन…पे….
२६. चक्खुन्द्रियञ्च उपलब्भति सच्चिकट्ठपरमत्थेन…पे… सोतिन्द्रियञ्च उपलब्भति सच्चिकट्ठपरमत्थेन…पे… अञ्ञिन्द्रियञ्च [अञ्ञाताविन्द्रियञ्च (बहूसु)] उपलब्भति सच्चिकट्ठपरमत्थेन…पे….
२७. पुग्गलो ¶ नुपलब्भति सच्चिकट्ठपरमत्थेनाति? आमन्ता. वुत्तं भगवता – ‘‘अत्थि पुग्गलो अत्तहिताय पटिपन्नो,’’ अञ्ञाताविन्द्रियञ्च उपलब्भति सच्चिकट्ठपरमत्थेनाति? आमन्ता. अञ्ञं अञ्ञाताविन्द्रियं अञ्ञो पुग्गलोति? न हेवं वत्तब्बे.
आजानाहि पटिकम्मं. हञ्चि वुत्तं भगवता – ‘‘अत्थि पुग्गलो अत्तहिताय पटिपन्नो,’’ अञ्ञाताविन्द्रियञ्च उपलब्भति सच्चिकट्ठपरमत्थेन, तेन वत रे वत्तब्बे – ‘‘अञ्ञं अञ्ञाताविन्द्रियं अञ्ञो पुग्गलो’’ति. यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘वुत्तं भगवता – अत्थि पुग्गलो अत्तहिताय पटिपन्नो, अञ्ञाताविन्द्रियञ्च उपलब्भति सच्चिकट्ठपरमत्थेन,’ नो च वत्तब्बे – ‘अञ्ञं अञ्ञाताविन्द्रियं अञ्ञो पुग्गलो’’’ति मिच्छा.
नो चे पन वत्तब्बे – ‘‘अञ्ञं अञ्ञाताविन्द्रियं अञ्ञो ¶ पुग्गलो’’ति, नो च वत रे वत्तब्बे – ‘‘वुत्तं भगवता – ‘अत्थि पुग्गलो अत्तहिताय पटिपन्नो,’ अञ्ञाताविन्द्रियञ्च उपलब्भति सच्चिकट्ठपरमत्थेना’’ति. यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘वुत्तं भगवता – अत्थि पुग्गलो अत्तहिताय पटिपन्नो, अञ्ञाताविन्द्रियञ्च उपलब्भति सच्चिकट्ठपरमत्थेन,’ नो च वत्तब्बे – ‘अञ्ञं अञ्ञाताविन्द्रियं अञ्ञो पुग्गलो’’’ति मिच्छा…पे….
सुद्धिकसंसन्दना.
६. ओपम्मसंसन्दनं
२८. रूपं ¶ उपलब्भति सच्चिकट्ठपरमत्थेन, वेदना च उपलब्भति सच्चिकट्ठपरमत्थेन, अञ्ञं रूपं अञ्ञा वेदनाति? आमन्ता. पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेन, रूपञ्च उपलब्भति सच्चिकट्ठपरमत्थेनाति? आमन्ता. अञ्ञं रूपं अञ्ञो पुग्गलोति? न हेवं वत्तब्बे.
आजानाहि निग्गहं. हञ्चि रूपं उपलब्भति सच्चिकट्ठपरमत्थेन, वेदना च उपलब्भति सच्चिकट्ठपरमत्थेन, अञ्ञं रूपं अञ्ञा वेदना, पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेन, रूपञ्च उपलब्भति सच्चिकट्ठपरमत्थेन; तेन वत रे वत्तब्बे – ‘‘अञ्ञं रूपं अञ्ञो पुग्गलो’’ति. यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘रूपं उपलब्भति सच्चिकट्ठपरमत्थेन, वेदना च उपलब्भति सच्चिकट्ठपरमत्थेन, अञ्ञं रूपं अञ्ञा वेदना, पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेन, रूपञ्च ¶ उपलब्भति सच्चिकट्ठपरमत्थेन,’ नो च वत्तब्बे – ‘अञ्ञं रूपं अञ्ञो पुग्गलो’’’ति मिच्छा.
नो ¶ चे पन वत्तब्बे ¶ – ‘‘अञ्ञं रूपं अञ्ञो पुग्गलो’’ति, नो च वत रे वत्तब्बे – ‘‘रूपं उपलब्भति सच्चिकट्ठपरमत्थेन, वेदना च उपलब्भति सच्चिकट्ठपरमत्थेन, अञ्ञं रूपं अञ्ञा वेदना, पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेन, रूपञ्च उपलब्भति सच्चिकट्ठपरमत्थेना’’ति. यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘रूपं उपलब्भति सच्चिकट्ठपरमत्थेन, वेदना च उपलब्भति सच्चिकट्ठपरमत्थेन, अञ्ञं रूपं अञ्ञा वेदना, पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेन, रूपञ्च उपलब्भति सच्चिकट्ठपरमत्थेन,’ नो च वत्तब्बे – ‘अञ्ञं रूपं अञ्ञो पुग्गलो’’’ति मिच्छा…पे….
२९. रूपं उपलब्भति सच्चिकट्ठपरमत्थेन, सञ्ञा च उपलब्भति…पे… सङ्खारा च उपलब्भन्ति…पे… विञ्ञाणञ्च उपलब्भति सच्चिकट्ठपरमत्थेन, अञ्ञं रूपं अञ्ञं विञ्ञाणन्ति? आमन्ता. पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेन, रूपञ्च उपलब्भति सच्चिकट्ठपरमत्थेनाति? आमन्ता. अञ्ञं रूपं अञ्ञो पुग्गलोति? न हेवं वत्तब्बे.
आजानाहि ¶ निग्गहं. हञ्चि रूपं उपलब्भति सच्चिकट्ठपरमत्थेन, विञ्ञाणञ्च उपलब्भति सच्चिकट्ठपरमत्थेन, अञ्ञं रूपं अञ्ञं विञ्ञाणं, पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेन, रूपञ्च उपलब्भति सच्चिकट्ठपरमत्थेन; तेन वत रे वत्तब्बे – ‘‘अञ्ञं रूपं अञ्ञो पुग्गलो’’ति. यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘रूपं उपलब्भति सच्चिकट्ठपरमत्थेन, विञ्ञाणञ्च उपलब्भति सच्चिकट्ठपरमत्थेन ¶ , अञ्ञं रूपं अञ्ञं विञ्ञाणं, पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेन, रूपञ्च उपलब्भति सच्चिकट्ठपरमत्थेन,’ नो च वत्तब्बे – ‘अञ्ञं रूपं अञ्ञो पुग्गलो’’’ति मिच्छा.
नो चे पन वत्तब्बे – ‘‘अञ्ञं रूपं अञ्ञो पुग्गलो’’ति, नो च वत रे वत्तब्बे – ‘‘रूपं उपलब्भति सच्चिकट्ठपरमत्थेन, विञ्ञाणञ्च उपलब्भति सच्चिकट्ठपरमत्थेन, अञ्ञं रूपं अञ्ञं विञ्ञाणं, पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेन, रूपञ्च उपलब्भति सच्चिकट्ठपरमत्थेना’’ति. यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘रूपं उपलब्भति सच्चिकट्ठपरमत्थेन, विञ्ञाणञ्च उपलब्भति सच्चिकट्ठपरमत्थेन, अञ्ञं रूपं अञ्ञं विञ्ञाणं, पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेन, रूपञ्च उपलब्भति ¶ सच्चिकट्ठपरमत्थेन,’ नो च वत्तब्बे – ‘अञ्ञं रूपं अञ्ञो पुग्गलो’’’ति मिच्छा…पे….
३०. वेदना उपलब्भति सच्चिकट्ठपरमत्थेन, सञ्ञा च उपलब्भति…पे… सङ्खारा च उपलब्भन्ति…पे… विञ्ञाणञ्च उपलब्भति…पे… रूपञ्च उपलब्भति सच्चिकट्ठपरमत्थेन…पे….
३१. सञ्ञा उपलब्भति सच्चिकट्ठपरमत्थेन, सङ्खारा च उपलब्भन्ति…पे… विञ्ञाणञ्च उपलब्भति…पे… रूपञ्च उपलब्भति…पे… वेदना च उपलब्भति सच्चिकट्ठपरमत्थेन…पे….
३२. सङ्खारा उपलब्भन्ति सच्चिकट्ठपरमत्थेन, विञ्ञाणञ्च उपलब्भति…पे… रूपञ्च उपलब्भति…पे… वेदना च उपलब्भति…पे… सञ्ञा ¶ च उपलब्भति सच्चिकट्ठपरमत्थेन…पे….
३३. विञ्ञाणं ¶ उपलब्भति सच्चिकट्ठपरमत्थेन, रूपञ्च उपलब्भति…पे… वेदना च उपलब्भति…पे… सञ्ञा च उपलब्भति…पे… सङ्खारा च उपलब्भन्ति सच्चिकट्ठपरमत्थेन, अञ्ञं विञ्ञाणं अञ्ञे सङ्खाराति? आमन्ता. पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेन, विञ्ञाणञ्च उपलब्भति सच्चिकट्ठपरमत्थेनाति? आमन्ता. अञ्ञं विञ्ञाणं अञ्ञो पुग्गलोति? न हेवं वत्तब्बे.
आजानाहि ¶ निग्गहं. हञ्चि विञ्ञाणं उपलब्भति सच्चिकट्ठपरमत्थेन, सङ्खारा च उपलब्भन्ति सच्चिकट्ठपरमत्थेन, अञ्ञं विञ्ञाणं अञ्ञे सङ्खारा, पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेन, विञ्ञाणञ्च उपलब्भति सच्चिकट्ठपरमत्थेन; तेन वत रे वत्तब्बे – ‘‘अञ्ञं विञ्ञाणं अञ्ञो पुग्गलो’’ति. यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘विञ्ञाणं उपलब्भति सच्चिकट्ठपरमत्थेन, सङ्खारा च उपलब्भन्ति सच्चिकट्ठपरमत्थेन, अञ्ञं विञ्ञाणं अञ्ञे सङ्खारा, पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेन, विञ्ञाणञ्च उपलब्भति सच्चिकट्ठपरमत्थेन,’ नो च वत्तब्बे – ‘अञ्ञं विञ्ञाणं अञ्ञो पुग्गलो’’’ति मिच्छा.
नो चे पन वत्तब्बे – ‘‘अञ्ञं विञ्ञाणं अञ्ञो पुग्गलो’’ति, नो च वत रे वत्तब्बे – ‘‘विञ्ञाणं उपलब्भति सच्चिकट्ठपरमत्थेन, सङ्खारा च उपलब्भन्ति सच्चिकट्ठपरमत्थेन, अञ्ञं विञ्ञाणं अञ्ञे सङ्खारा, पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेन, विञ्ञाणञ्च ¶ उपलब्भति सच्चिकट्ठपरमत्थेना’’ति. यं तत्थ वदेसि ¶ – ‘‘वत्तब्बे खो – ‘विञ्ञाणं उपलब्भति सच्चिकट्ठपरमत्थेन, सङ्खारा च उपलब्भन्ति सच्चिकट्ठपरमत्थेन, अञ्ञं विञ्ञाणं अञ्ञे सङ्खारा, पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेन, विञ्ञाणञ्च उपलब्भति सच्चिकट्ठपरमत्थेन,’ नो च वत्तब्बे – ‘अञ्ञं विञ्ञाणं अञ्ञो पुग्गलो’’’ति मिच्छा…पे….
३४. चक्खायतनं उपलब्भति सच्चिकट्ठपरमत्थेन, सोतायतनञ्च उपलब्भति…पे… धम्मायतनञ्च उपलब्भति सच्चिकट्ठपरमत्थेन…पे… सोतायतनं उपलब्भति…पे… धम्मायतनं उपलब्भति सच्चिकट्ठपरमत्थेन, चक्खायतनञ्च उपलब्भति…पे… मनायतनञ्च उपलब्भति सच्चिकट्ठपरमत्थेन…पे….
३५. चक्खुधातु ¶ उपलब्भति सच्चिकट्ठपरमत्थेन, सोतधातु च उपलब्भति…पे… धम्मधातु च उपलब्भति सच्चिकट्ठपरमत्थेन…पे… सोतधातु उपलब्भति…पे… धम्मधातु उपलब्भति सच्चिकट्ठपरमत्थेन, चक्खुधातु च उपलब्भति…पे… मनोविञ्ञाणधातु च उपलब्भति सच्चिकट्ठपरमत्थेन…पे….
३६. चक्खुन्द्रियं ¶ उपलब्भति सच्चिकट्ठपरमत्थेन, सोतिन्द्रियञ्च उपलब्भति…पे… अञ्ञाताविन्द्रियञ्च उपलब्भति सच्चिकट्ठपरमत्थेन…पे… सोतिन्द्रियं ¶ उपलब्भति…पे… अञ्ञाताविन्द्रियं उपलब्भति सच्चिकट्ठपरमत्थेन…पे… चक्खुन्द्रियञ्च उपलब्भति…पे… अञ्ञिन्द्रियञ्च उपलब्भति सच्चिकट्ठपरमत्थेन, अञ्ञं अञ्ञाताविन्द्रियं अञ्ञं अञ्ञिन्द्रियन्ति? आमन्ता. पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेन, अञ्ञाताविन्द्रियञ्च उपलब्भति सच्चिकट्ठपरमत्थेनाति? आमन्ता. अञ्ञं अञ्ञाताविन्द्रियं अञ्ञो पुग्गलोति? न हेवं वत्तब्बे.
आजानाहि निग्गहं. हञ्चि अञ्ञाताविन्द्रियं उपलब्भति सच्चिकट्ठपरमत्थेन, अञ्ञिन्द्रियञ्च उपलब्भति सच्चिकट्ठपरमत्थेन, अञ्ञं अञ्ञाताविन्द्रियं अञ्ञं अञ्ञिन्द्रियं, पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेन, अञ्ञाताविन्द्रियञ्च उपलब्भति सच्चिकट्ठपरमत्थेन; तेन वत रे वत्तब्बे – ‘‘अञ्ञं अञ्ञाताविन्द्रियं अञ्ञो पुग्गलो’’ति. यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘अञ्ञाताविन्द्रियं उपलब्भति सच्चिकट्ठपरमत्थेन, अञ्ञिन्द्रियञ्च उपलब्भति सच्चिकट्ठपरमत्थेन, अञ्ञं अञ्ञाताविन्द्रियं अञ्ञं अञ्ञिन्द्रियं, पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेन, अञ्ञाताविन्द्रियञ्च उपलब्भति सच्चिकट्ठपरमत्थेन,’ नो च वत्तब्बे – ‘अञ्ञं अञ्ञाताविन्द्रियं अञ्ञो पुग्गलो’’’ति मिच्छा.
नो ¶ चे पन वत्तब्बे – ‘‘अञ्ञं अञ्ञाताविन्द्रियं अञ्ञो पुग्गलो’’ति, नो च वत रे वत्तब्बे – ‘‘अञ्ञाताविन्द्रियं उपलब्भति सच्चिकट्ठपरमत्थेन, अञ्ञिन्द्रियञ्च उपलब्भति सच्चिकट्ठपरमत्थेन, अञ्ञं अञ्ञाताविन्द्रियं अञ्ञं अञ्ञिन्द्रियं, पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेन, अञ्ञाताविन्द्रियञ्च ¶ उपलब्भति सच्चिकट्ठपरमत्थेना’’ति. यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘अञ्ञाताविन्द्रियं उपलब्भति सच्चिकट्ठपरमत्थेन, अञ्ञिन्द्रियञ्च उपलब्भति सच्चिकट्ठपरमत्थेन, अञ्ञं अञ्ञाताविन्द्रियं अञ्ञं अञ्ञिन्द्रियं, पुग्गलो उपलब्भति ¶ सच्चिकट्ठपरमत्थेन, अञ्ञाताविन्द्रियञ्च उपलब्भति सच्चिकट्ठपरमत्थेन,’ नो च वत्तब्बे – ‘अञ्ञं अञ्ञाताविन्द्रियं अञ्ञो पुग्गलो’’’ति मिच्छा…पे….
३७. रूपं उपलब्भति सच्चिकट्ठपरमत्थेन, वेदना च उपलब्भति सच्चिकट्ठपरमत्थेन, अञ्ञं रूपं अञ्ञा वेदनाति? आमन्ता. वुत्तं ¶ भगवता – ‘‘अत्थि पुग्गलो अत्तहिताय पटिपन्नो,’’ रूपञ्च उपलब्भति सच्चिकट्ठपरमत्थेनाति? आमन्ता. अञ्ञं रूपं अञ्ञो पुग्गलोति? न हेवं वत्तब्बे.
आजानाहि पटिकम्मं. हञ्चि रूपं उपलब्भति सच्चिकट्ठपरमत्थेन, वेदना च उपलब्भति सच्चिकट्ठपरमत्थेन, अञ्ञं रूपं अञ्ञा वेदना, वुत्तं भगवता – ‘‘अत्थि पुग्गलो अत्तहिताय पटिपन्नो,’’ रूपञ्च उपलब्भति सच्चिकट्ठपरमत्थेन; तेन वत रे वत्तब्बे – अञ्ञं रूपं अञ्ञो पुग्गलोति. यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘रूपं उपलब्भति सच्चिकट्ठपरमत्थेन, वेदना च उपलब्भति सच्चिकट्ठपरमत्थेन, अञ्ञं रूपं अञ्ञा वेदना, वुत्तं भगवता – अत्थि पुग्गलो अत्तहिताय पटिपन्नो, रूपञ्च उपलब्भति सच्चिकट्ठपरमत्थेन,’ नो च वत्तब्बे – ‘अञ्ञं रूपं अञ्ञो पुग्गलो’’’ति मिच्छा.
नो चे पन वत्तब्बे – ‘‘अञ्ञं रूपं अञ्ञो पुग्गलो’’ति, नो च वत रे वत्तब्बे ¶ – ‘‘रूपं उपलब्भति सच्चिकट्ठपरमत्थेन, वेदना च उपलब्भति सच्चिकट्ठपरमत्थेन, अञ्ञं रूपं अञ्ञा वेदना, वुत्तं भगवता – ‘अत्थि पुग्गलो अत्तहिताय पटिपन्नो,’ रूपञ्च उपलब्भति सच्चिकट्ठपरमत्थेना’’ति. यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘रूपं उपलब्भति सच्चिकट्ठपरमत्थेन, वेदना च उपलब्भति सच्चिकट्ठपरमत्थेन, अञ्ञं रूपं अञ्ञा वेदना, वुत्तं भगवता – अत्थि पुग्गलो अत्तहिताय पटिपन्नो, रूपञ्च उपलब्भति सच्चिकट्ठपरमत्थेन,’ नो च वत्तब्बे – ‘अञ्ञं रूपं अञ्ञो पुग्गलो’’’ति मिच्छा…पे….
३८. रूपं ¶ उपलब्भति सच्चिकट्ठपरमत्थेन, सञ्ञा च उपलब्भति… सङ्खारा च उपलब्भन्ति… विञ्ञाणञ्च उपलब्भति सच्चिकट्ठपरमत्थेन…पे….
३९. वेदना ¶ उपलब्भति सच्चिकट्ठपरमत्थेन, सञ्ञा च उपलब्भति… सङ्खारा च उपलब्भन्ति… विञ्ञाणञ्च उपलब्भति… रूपञ्च उपलब्भति सच्चिकट्ठपरमत्थेन…पे….
४०. सञ्ञा उपलब्भति सच्चिकट्ठपरमत्थेन, सङ्खारा च ¶ उपलब्भन्ति… विञ्ञाणञ्च उपलब्भति… रूपञ्च उपलब्भति… वेदना च उपलब्भति सच्चिकट्ठपरमत्थेन…पे….
४१. सङ्खारा उपलब्भन्ति सच्चिकट्ठपरमत्थेन, विञ्ञाणञ्च उपलब्भति… रूपञ्च उपलब्भति… वेदना च उपलब्भति… सञ्ञा च उपलब्भति सच्चिकट्ठपरमत्थेन…पे….
४२. विञ्ञाणं ¶ उपलब्भति सच्चिकट्ठपरमत्थेन, रूपञ्च उपलब्भति… वेदना च उपलब्भति… सञ्ञा च उपलब्भति… सङ्खारा च उपलब्भन्ति सच्चिकट्ठपरमत्थेन…पे….
४३. चक्खायतनं उपलब्भति सच्चिकट्ठपरमत्थेन, सोतायतनञ्च उपलब्भति…पे… धम्मायतनञ्च उपलब्भति सच्चिकट्ठपरमत्थेन…पे… सोतायतनं उपलब्भति…पे… धम्मायतनं उपलब्भति सच्चिकट्ठपरमत्थेन चक्खायतनञ्च उपलब्भति…पे… मनायतनञ्च उपलब्भति सच्चिकट्ठपरमत्थेन…पे….
४४. चक्खुधातु उपलब्भति सच्चिकट्ठपरमत्थेन, सोतधातु च उपलब्भति…पे… धम्मधातु च उपलब्भति सच्चिकट्ठपरमत्थेन…पे… सोतधातु उपलब्भति सच्चिकट्ठपरमत्थेन…पे… धम्मधातु उपलब्भति सच्चिकट्ठपरमत्थेन, चक्खुधातु च उपलब्भति…पे… मनोविञ्ञाणधातु च उपलब्भति सच्चिकट्ठपरमत्थेन…पे….
४५. चक्खुन्द्रियं उपलब्भति सच्चिकट्ठपरमत्थेन, सोतिन्द्रियञ्च उपलब्भति…पे… अञ्ञाताविन्द्रियञ्च उपलब्भति सच्चिकट्ठपरमत्थेन…पे… सोतिन्द्रियं उपलब्भति…पे… अञ्ञाताविन्द्रियं उपलब्भति सच्चिकट्ठपरमत्थेन, चक्खुन्द्रियञ्च उपलब्भति…पे… अञ्ञिन्द्रियञ्च उपलब्भति सच्चिकट्ठपरमत्थेन; अञ्ञं ¶ अञ्ञाताविन्द्रियं ¶ अञ्ञं अञ्ञिन्द्रियन्ति? आमन्ता. वुत्तं भगवता – ‘‘अत्थि पुग्गलो अत्तहिताय पटिपन्नो,’’ अञ्ञाताविन्द्रियञ्च ¶ उपलब्भति सच्चिकट्ठपरमत्थेनाति? आमन्ता. अञ्ञं अञ्ञाताविन्द्रियं अञ्ञो पुग्गलोति? न हेवं वत्तब्बे.
आजानाहि ¶ पटिकम्मं. हञ्चि अञ्ञाताविन्द्रियं उपलब्भति सच्चिकट्ठपरमत्थेन, अञ्ञिन्द्रियञ्च उपलब्भति सच्चिकट्ठपरमत्थेन, अञ्ञं अञ्ञाताविन्द्रियं अञ्ञं अञ्ञिन्द्रियं, वुत्तं भगवता – ‘‘अत्थि पुग्गलो अत्तहिताय पटिपन्नो,’’ अञ्ञाताविन्द्रियञ्च उपलब्भति सच्चिकट्ठपरमत्थेन; तेन वत रे वत्तब्बे – ‘‘अञ्ञं अञ्ञाताविन्द्रियं अञ्ञो पुग्गलो’’ति. यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘अञ्ञाताविन्द्रियं उपलब्भति सच्चिकट्ठपरमत्थेन, अञ्ञिन्द्रियञ्च उपलब्भति सच्चिकट्ठपरमत्थेन, अञ्ञं अञ्ञाताविन्द्रियं अञ्ञं अञ्ञिन्द्रियं, वुत्तं भगवता – अत्थि पुग्गलो अत्तहिताय पटिपन्नो, अञ्ञाताविन्द्रियञ्च उपलब्भति सच्चिकट्ठपरमत्थेन,’ नो च वत्तब्बे – ‘अञ्ञं अञ्ञाताविन्द्रियं अञ्ञो पुग्गलो’’’ति मिच्छा.
नो चे पन वत्तब्बे – ‘‘अञ्ञं अञ्ञाताविन्द्रियं अञ्ञो पुग्गलो’’ति, नो च वत रे वत्तब्बे – ‘‘अञ्ञाताविन्द्रियं उपलब्भति सच्चिकट्ठपरमत्थेन, अञ्ञिन्द्रियञ्च उपलब्भति सच्चिकट्ठपरमत्थेन, अञ्ञं अञ्ञाताविन्द्रियं अञ्ञं अञ्ञिन्द्रियं, वुत्तं भगवता – ‘अत्थि पुग्गलो अत्तहिताय पटिपन्नो,’ अञ्ञाताविन्द्रियञ्च उपलब्भति सच्चिकट्ठपरमत्थेना’’ति. यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘अञ्ञाताविन्द्रियं उपलब्भति सच्चिकट्ठपरमत्थेन, अञ्ञिन्द्रियञ्च उपलब्भति ¶ सच्चिकट्ठपरमत्थेन, अञ्ञं अञ्ञाताविन्द्रियं अञ्ञं अञ्ञिन्द्रियं, वुत्तं भगवता – अत्थि पुग्गलो अत्तहिताय पटिपन्नो, अञ्ञाताविन्द्रियञ्च उपलब्भति सच्चिकट्ठपरमत्थेन,’ नो च वत्तब्बे – ‘अञ्ञं अञ्ञाताविन्द्रियं अञ्ञो पुग्गलो’’’ति मिच्छा…पे….
ओपम्मसंसन्दनं.
७. चतुक्कनयसंसन्दनं
४६. पुग्गलो ¶ उपलब्भति सच्चिकट्ठपरमत्थेनाति? आमन्ता. रूपं पुग्गलोति? न हेवं वत्तब्बे.
आजानाहि ¶ निग्गहं. हञ्चि पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेन, तेन वत रे वत्तब्बे – ‘‘रूपं पुग्गलो’’ति. यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेन,’ नो च वत्तब्बे – ‘रूपं पुग्गलो’’’ति मिच्छा.
नो चे पन वत्तब्बे – ‘‘रूपं पुग्गलो’’ति, नो च वत रे वत्तब्बे – ‘‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’ति. यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेन,’ नो च वत्तब्बे – ‘रूपं पुग्गलो’’’ति मिच्छा…पे….
४७. पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेनाति? आमन्ता. रूपस्मिं पुग्गलो…पे… अञ्ञत्र रूपा पुग्गलो…पे… पुग्गलस्मिं रूपन्ति? न ¶ हेवं वत्तब्बे.
आजानाहि निग्गहं. हञ्चि पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेन, तेन वत रे वत्तब्बे – ‘‘पुग्गलस्मिं रूप’’न्ति. यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेन ¶ ,’ नो च वत्तब्बे – ‘पुग्गलस्मिं रूप’’’न्ति मिच्छा.
नो चे पन वत्तब्बे – ‘‘पुग्गलस्मिं रूप’’न्ति, नो च वत रे वत्तब्बे – ‘‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’ति. यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेन,’ नो च वत्तब्बे – ‘पुग्गलस्मिं रूप’’’न्ति मिच्छा…पे….
४८. पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेनाति? आमन्ता. वेदना पुग्गलो…पे… वेदनाय पुग्गलो…पे… अञ्ञत्र वेदनाय पुग्गलो…पे… पुग्गलस्मिं वेदना…पे….
सञ्ञा ¶ पुग्गलो…पे… सञ्ञाय पुग्गलो…पे… अञ्ञत्र सञ्ञाय पुग्गलो…पे… पुग्गलस्मिं सञ्ञा…पे….
सङ्खारा पुग्गलो…पे… सङ्खारेसु पुग्गलो…पे… अञ्ञत्र सङ्खारेहि पुग्गलो…पे… पुग्गलस्मिं सङ्खारा…पे….
विञ्ञाणं पुग्गलो…पे… विञ्ञाणस्मिं पुग्गलो…पे… अञ्ञत्र विञ्ञाणा पुग्गलो…पे… पुग्गलस्मिं विञ्ञाणन्ति? न हेवं वत्तब्बे.
आजानाहि निग्गहं. हञ्चि पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेन, तेन वत रे वत्तब्बे – ‘‘पुग्गलस्मिं विञ्ञाण’’न्ति. यं तत्थ वदेसि – ‘‘वत्तब्बे खो ¶ – ‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेन,’ नो च वत्तब्बे – ‘पुग्गलस्मिं विञ्ञाण’’’न्ति मिच्छा.
नो चे पन वत्तब्बे – ‘‘पुग्गलस्मिं विञ्ञाण’’न्ति, नो च वत रे वत्तब्बे – ‘‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’ति. यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेन,’ नो च वत्तब्बे – ‘पुग्गलस्मिं ¶ विञ्ञाण’’’न्ति मिच्छा…पे….
४९. पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेनाति? आमन्ता. चक्खायतनं पुग्गलो…पे… चक्खायतनस्मिं पुग्गलो…पे… अञ्ञत्र चक्खायतना पुग्गलो…पे… पुग्गलस्मिं चक्खायतनं…पे… धम्मायतनं पुग्गलो…पे… धम्मायतनस्मिं पुग्गलो…पे… अञ्ञत्र धम्मायतना पुग्गलो…पे… पुग्गलस्मिं धम्मायतनं…पे….
चक्खुधातु पुग्गलो…पे… चक्खुधातुया पुग्गलो…पे… अञ्ञत्र चक्खुधातुया पुग्गलो…पे… पुग्गलस्मिं चक्खुधातु…पे… धम्मधातु पुग्गलो…पे… धम्मधातुया पुग्गलो…पे… अञ्ञत्र धम्मधातुया पुग्गलो…पे… पुग्गलस्मिं धम्मधातु…पे….
चक्खुन्द्रियं पुग्गलो…पे… चक्खुन्द्रियस्मिं पुग्गलो…पे… अञ्ञत्र चक्खुन्द्रिया पुग्गलो ¶ …पे… पुग्गलस्मिं चक्खुन्द्रियं…पे… अञ्ञाताविन्द्रियं ¶ पुग्गलो…पे… अञ्ञाताविन्द्रियस्मिं पुग्गलो…पे… अञ्ञत्र अञ्ञाताविन्द्रिया पुग्गलो…पे… पुग्गलस्मिं अञ्ञाताविन्द्रियन्ति? न हेवं वत्तब्बे.
आजानाहि निग्गहं. हञ्चि पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेन, तेन वत रे वत्तब्बे – ‘‘पुग्गलस्मिं अञ्ञाताविन्द्रिय’’न्ति. यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेन,’ नो च वत्तब्बे – ‘पुग्गलस्मिं अञ्ञाताविन्द्रिय’’’न्ति मिच्छा.
नो चे पन वत्तब्बे – ‘‘पुग्गलस्मिं अञ्ञाताविन्द्रिय’’न्ति, नो च वत रे वत्तब्बे – ‘‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’ति ¶ . यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेन,’ नो च वत्तब्बे – ‘पुग्गलस्मिं अञ्ञाताविन्द्रिय’’’न्ति मिच्छा…पे….
५०. पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेनाति? आमन्ता. वुत्तं भगवता – ‘‘अत्थि पुग्गलो अत्तहिताय पटिपन्नो’’ति? आमन्ता. रूपं पुग्गलोति? न हेवं वत्तब्बे.
आजानाहि ¶ पटिकम्मं. हञ्चि वुत्तं भगवता – ‘‘अत्थि पुग्गलो अत्तहिताय पटिपन्नो,’’ तेन वत रे वत्तब्बे – ‘‘रूपं पुग्गलो’’ति. यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘वुत्तं भगवता – अत्थि पुग्गलो अत्तहिताय पटिपन्नो,’ नो च वत्तब्बे – ‘रूपं पुग्गलोति’’’ मिच्छा.
नो चे पन वत्तब्बे – ‘‘रूपं पुग्गलो’’ति, नो च वत रे वत्तब्बे – ‘‘वुत्तं भगवता – ‘अत्थि पुग्गलो अत्तहिताय पटिपन्नो’’’ति. यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘वुत्तं भगवता – अत्थि पुग्गलो अत्तहिताय पटिपन्नो,’ नो च वत्तब्बे – ‘रूपं पुग्गलो’’’ति मिच्छा…पे….
५१. पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेनाति? आमन्ता. वुत्तं भगवता – ‘‘अत्थि पुग्गलो अत्तहिताय पटिपन्नो’’ति? आमन्ता. रूपस्मिं पुग्गलो…पे… अञ्ञत्र रूपा पुग्गलो…पे… पुग्गलस्मिं रूपं…पे….
वेदना ¶ पुग्गलो…पे… वेदनाय पुग्गलो…पे… अञ्ञत्र वेदनाय पुग्गलो…पे… पुग्गलस्मिं वेदना…पे….
सञ्ञा पुग्गलो…पे… सञ्ञाय पुग्गलो…पे… अञ्ञत्र सञ्ञाय पुग्गलो…पे… पुग्गलस्मिं ¶ सञ्ञा…पे….
सङ्खारा पुग्गलो…पे… सङ्खारेसु पुग्गलो…पे… अञ्ञत्र सङ्खारेहि पुग्गलो…पे… पुग्गलस्मिं सङ्खारा…पे….
विञ्ञाणं पुग्गलो…पे… विञ्ञाणस्मिं पुग्गलो…पे… अञ्ञत्र विञ्ञाणा पुग्गलो…पे… पुग्गलस्मिं विञ्ञाणन्ति? न हेवं वत्तब्बे.
आजानाहि पटिकम्मं. हञ्चि वुत्तं भगवता – ‘‘अत्थि पुग्गलो अत्तहिताय पटिपन्नो,’’ तेन वत रे वत्तब्बे – ‘‘पुग्गलस्मिं विञ्ञाण’’न्ति. यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘वुत्तं भगवता – अत्थि पुग्गलो अत्तहिताय पटिपन्नो,’ नो च वत्तब्बे – ‘पुग्गलस्मिं विञ्ञाण’’’न्ति मिच्छा.
नो ¶ चे पन वत्तब्बे – ‘‘पुग्गलस्मिं विञ्ञाण’’न्ति, नो च वत रे वत्तब्बे – ‘‘वुत्तं भगवता – ‘अत्थि पुग्गलो अत्तहिताय पटिपन्नो’’’ति. यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘वुत्तं भगवता – अत्थि पुग्गलो अत्तहिताय पटिपन्नो,’ नो च वत्तब्बे – ‘पुग्गलस्मिं विञ्ञाण’’’न्ति मिच्छा…पे….
५२. पुग्गलो ¶ नुपलब्भति सच्चिकट्ठपरमत्थेनाति? आमन्ता. वुत्तं भगवता – ‘‘अत्थि पुग्गलो अत्तहिताय पटिपन्नो’’ति? आमन्ता. चक्खायतनं पुग्गलो…पे… चक्खायतनस्मिं पुग्गलो…पे… अञ्ञत्र चक्खायतना पुग्गलो…पे… पुग्गलस्मिं चक्खायतनं…पे… धम्मायतनं पुग्गलो…पे… धम्मायतनस्मिं पुग्गलो…पे… अञ्ञत्र धम्मायतना पुग्गलो…पे… पुग्गलस्मिं धम्मायतनं…पे….
चक्खुधातु ¶ पुग्गलो…पे… चक्खुधातुया पुग्गलो…पे… अञ्ञत्र ¶ चक्खुधातुया पुग्गलो…पे… पुग्गलस्मिं चक्खुधातु…पे… धम्मधातु पुग्गलो…पे… धम्मधातुया पुग्गलो…पे… अञ्ञत्र धम्मधातुया पुग्गलो…पे… पुग्गलस्मिं धम्मधातु…पे….
चक्खुन्द्रियं पुग्गलो…पे… चक्खुन्द्रियस्मिं पुग्गलो…पे… अञ्ञत्र चक्खुन्द्रिया पुग्गलो…पे… पुग्गलस्मिं चक्खुन्द्रियं…पे… अञ्ञाताविन्द्रियं पुग्गलो…पे… अञ्ञाताविन्द्रियस्मिं पुग्गलो…पे… अञ्ञत्र अञ्ञाताविन्द्रिया पुग्गलो…पे… पुग्गलस्मिं अञ्ञाताविन्द्रियन्ति? न हेवं वत्तब्बे.
आजानाहि पटिकम्मं. हञ्चि वुत्तं भगवता – ‘‘अत्थि पुग्गलो अत्तहिताय पटिपन्नो,’’ तेन वत रे वत्तब्बे – ‘‘पुग्गलस्मिं ¶ अञ्ञाताविन्द्रिय’’न्ति. यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘वुत्तं भगवता – अत्थि पुग्गलो अत्तहिताय पटिपन्नो,’ नो च वत्तब्बे – ‘पुग्गलस्मिं अञ्ञाताविन्द्रिय’’’न्ति मिच्छा.
नो चे पन वत्तब्बे – ‘‘पुग्गलस्मिं अञ्ञाताविन्द्रिय’’न्ति, नो च वत रे वत्तब्बे – ‘‘वुत्तं भगवता – ‘अत्थि पुग्गलो अत्तहिताय पटिपन्नो’’’ति. यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘वुत्तं भगवता – अत्थि पुग्गलो अत्तहिताय पटिपन्नो,’ नो च वत्तब्बे – ‘पुग्गलस्मिं अञ्ञाताविन्द्रिय’’’न्ति मिच्छा…पे….
चतुक्कनयसंसन्दनं.
८. लक्खणयुत्तिकथा
५३. पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेनाति? आमन्ता. पुग्गलो सप्पच्चयो…पे… पुग्गलो अप्पच्चयो… पुग्गलो सङ्खतो ¶ … पुग्गलो असङ्खतो… पुग्गलो सस्सतो ¶ … पुग्गलो असस्सतो… पुग्गलो सनिमित्तो… पुग्गलो अनिमित्तोति? न हेवं वत्तब्बे. (संखित्तं)
५४. पुग्गलो ¶ नुपलब्भति सच्चिकट्ठपरमत्थेनाति? आमन्ता. वुत्तं भगवता – ‘‘अत्थि पुग्गलो अत्तहिताय पटिपन्नो’’ति? आमन्ता. पुग्गलो सप्पच्चयो…पे… पुग्गलो अप्पच्चयो… पुग्गलो सङ्खतो… पुग्गलो असङ्खतो… पुग्गलो सस्सतो… पुग्गलो असस्सतो… पुग्गलो सनिमित्तो… पुग्गलो अनिमित्तोति? न हेवं वत्तब्बे. (संखित्तं)
लक्खणयुत्तिकथा.
९. वचनसोधनं
५५. पुग्गलो उपलब्भति, उपलब्भति पुग्गलोति? पुग्गलो उपलब्भति, उपलब्भति केहिचि पुग्गलो केहिचि न पुग्गलोति. पुग्गलो केहिचि उपलब्भति केहिचि न उपलब्भतीति? न हेवं वत्तब्बे…पे….
५६. पुग्गलो सच्चिकट्ठो, सच्चिकट्ठो पुग्गलोति? पुग्गलो सच्चिकट्ठो, सच्चिकट्ठो केहिचि पुग्गलो केहिचि न पुग्गलोति. पुग्गलो ¶ केहिचि सच्चिकट्ठो केहिचि न सच्चिकट्ठोति? न हेवं वत्तब्बे…पे….
५७. पुग्गलो विज्जमानो, विज्जमानो पुग्गलोति? पुग्गलो विज्जमानो, विज्जमानो केहिचि पुग्गलो केहिचि न पुग्गलोति. पुग्गलो केहिचि विज्जमानो केहिचि न विज्जमानोति? न हेवं वत्तब्बे…पे….
५८. पुग्गलो ¶ संविज्जमानो, संविज्जमानो पुग्गलोति? पुग्गलो संविज्जमानो, संविज्जमानो ¶ केहिचि पुग्गलो केहिचि न पुग्गलोति. पुग्गलो केहिचि संविज्जमानो केहिचि न संविज्जमानोति? न हेवं वत्तब्बे…पे….
५९. पुग्गलो अत्थि, अत्थि पुग्गलोति? पुग्गलो अत्थि, अत्थि केहिचि पुग्गलो केहिचि न पुग्गलोति. पुग्गलो केहिचि अत्थि केहिचि नत्थीति? न हेवं वत्तब्बे…पे….
६०. पुग्गलो अत्थि, अत्थि न सब्बो पुग्गलोति? आमन्ता…पे… पुग्गलो नत्थि, नत्थि न सब्बो पुग्गलोति? न हेवं वत्तब्बे. (संखित्तं)
वचनसोधनं.
१०. पञ्ञत्तानुयोगो
६१. रूपधातुया ¶ रूपी पुग्गलोति? आमन्ता. कामधातुया कामी पुग्गलोति? न हेवं वत्तब्बे…पे….
६२. रूपधातुया रूपिनो सत्ताति? आमन्ता. कामधातुया कामिनो सत्ताति? न हेवं वत्तब्बे…पे….
६३. अरूपधातुया अरूपी पुग्गलोति? आमन्ता. कामधातुया ¶ कामी पुग्गलोति? न हेवं वत्तब्बे…पे….
६४. अरूपधातुया अरूपिनो सत्ताति? आमन्ता. कामधातुया कामिनो सत्ताति? न हेवं वत्तब्बे…पे….
६५. रूपधातुया रूपी पुग्गलो अरूपधातुया अरूपी पुग्गलो, अत्थि ¶ च कोचि रूपधातुया ¶ चुतो अरूपधातुं उपपज्जतीति? आमन्ता. रूपी पुग्गलो उपच्छिन्नो, अरूपी पुग्गलो जातोति? न हेवं वत्तब्बे…पे….
६६. रूपधातुया रूपिनो सत्ता अरूपधातुया अरूपिनो सत्ता, अत्थि च कोचि रूपधातुया चुतो अरूपधातुं उपपज्जतीति? आमन्ता. रूपी सत्तो उपच्छिन्नो, अरूपी सत्तो जातोति? न हेवं वत्तब्बे…पे….
६७. कायोति वा सरीरन्ति वा, सरीरन्ति वा कायोति वा, कायं अप्पियं करित्वा एसेसे एकट्ठे समे समभागे तज्जातेति? आमन्ता. पुग्गलोति वा जीवोति वा, जीवोति वा पुग्गलोति वा, पुग्गलं अप्पियं करित्वा एसेसे एकट्ठे समे समभागे तज्जातेति? आमन्ता. अञ्ञो कायो, अञ्ञो पुग्गलोति? आमन्ता. अञ्ञं जीवं, अञ्ञं सरीरन्ति? न हेवं वत्तब्बे.
आजानाहि निग्गहं. हञ्चि कायोति वा सरीरन्ति वा, सरीरन्ति वा कायोति वा, कायं अप्पियं करित्वा एसेसे एकट्ठे समे समभागे तज्जाते, पुग्गलोति वा जीवोति वा, जीवोति वा पुग्गलोति वा, पुग्गलं अप्पियं करित्वा एसेसे एकट्ठे ¶ समे समभागे तज्जाते, अञ्ञो कायो अञ्ञो पुग्गलो; तेन वत रे वत्तब्बे – ‘‘अञ्ञं जीवं अञ्ञं सरीर’’न्ति. यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘कायोति ¶ वा सरीरन्ति वा, सरीरन्ति वा कायोति वा, कायं अप्पियं करित्वा एसेसे ¶ एकट्ठे समे समभागे तज्जाते, पुग्गलोति वा जीवोति वा, जीवोति वा पुग्गलोति वा, पुग्गलं अप्पियं करित्वा एसेसे एकट्ठे समे समभागे तज्जाते, अञ्ञो कायो अञ्ञो पुग्गलो,’ नो च वत्तब्बे – ‘अञ्ञं जीवं अञ्ञं सरीर’’’न्ति मिच्छा.
नो चे पन वत्तब्बे – ‘‘अञ्ञं जीवं अञ्ञं सरीर’’न्ति, नो च वत रे वत्तब्बे – ‘‘कायोति वा सरीरन्ति वा, सरीरन्ति वा कायोति वा, कायं अप्पियं करित्वा एसेसे एकट्ठे समे समभागे तज्जाते, पुग्गलोति वा जीवोति वा, जीवोति वा पुग्गलोति वा, पुग्गलं अप्पियं करित्वा एसेसे एकट्ठे समे समभागे तज्जाते, अञ्ञो कायो अञ्ञो पुग्गलो’’ति. यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘कायोति ¶ वा सरीरन्ति वा, सरीरन्ति वा कायोति वा, कायं अप्पियं करित्वा एसेसे एकट्ठे समे समभागे तज्जाते, पुग्गलोति वा जीवोति वा, जीवोति वा पुग्गलोति वा, पुग्गलं अप्पियं करित्वा एसेसे एकट्ठे समे समभागे तज्जाते, अञ्ञो कायो अञ्ञो पुग्गलो’, नो च वत्तब्बे – ‘अञ्ञं जीवं अञ्ञं सरीर’’’न्ति मिच्छा…पे….
६८. कायोति वा सरीरन्ति वा, सरीरन्ति वा कायोति वा, कायं अप्पियं करित्वा एसेसे एकट्ठे समे समभागे तज्जातेति? आमन्ता. वुत्तं भगवता – ‘‘अत्थि पुग्गलो अत्तहिताय पटिपन्नो’’ति? आमन्ता. अञ्ञो कायो अञ्ञो पुग्गलोति? न हेवं वत्तब्बे.
आजानाहि पटिकम्मं. हञ्चि कायोति वा सरीरन्ति ¶ वा, सरीरन्ति वा कायोति वा, कायं अप्पियं करित्वा एसेसे एकट्ठे समे समभागे तज्जाते, वुत्तं भगवता – ‘‘अत्थि पुग्गलो अत्तहिताय पटिपन्नो,’’ तेन वत रे वत्तब्बे – ‘‘अञ्ञो कायो अञ्ञो पुग्गलो’’ति. यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘कायोति वा सरीरन्ति वा, सरीरन्ति वा कायोति वा, कायं अप्पियं करित्वा एसेसे एकट्ठे समे समभागे तज्जाते, वुत्तं भगवता – अत्थि ¶ पुग्गलो अत्तहिताय पटिपन्नो,’ नो च वत्तब्बे – ‘अञ्ञो कायो अञ्ञो पुग्गलो’’’ति मिच्छा.
नो ¶ चे पन वत्तब्बे – ‘‘अञ्ञो कायो अञ्ञो पुग्गलो’’ति, नो च वत रे वत्तब्बे – ‘‘कायोति वा सरीरन्ति वा, सरीरन्ति वा कायोति वा, कायं अप्पियं करित्वा एसेसे एकट्ठे समे समभागे तज्जाते, वुत्तं भगवता – ‘अत्थि पुग्गलो अत्तहिताय पटिपन्नो’’’ति. यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘कायोति वा सरीरन्ति वा, सरीरन्ति वा कायोति वा, कायं अप्पियं करित्वा एसेसे एकट्ठे समे समभागे तज्जाते, वुत्तं भगवता – अत्थि पुग्गलो अत्तहिताय पटिपन्नो,’ नो च वत्तब्बे – ‘अञ्ञो कायो अञ्ञो पुग्गलो’’’ति मिच्छा. (संखित्तं)
पञ्ञत्तानुयोगो.
११. गतिअनुयोगो
६९. पुग्गलो ¶ सन्धावति अस्मा लोका परं लोकं, परस्मा लोका इमं लोकन्ति? आमन्ता. सो पुग्गलो सन्धावति अस्मा लोका परं लोकं, परस्मा लोका इमं लोकन्ति? न हेवं वत्तब्बे ¶ …पे….
७०. पुग्गलो सन्धावति अस्मा लोका परं लोकं, परस्मा लोका इमं लोकन्ति? आमन्ता. अञ्ञो पुग्गलो सन्धावति अस्मा लोका परं लोकं, परस्मा लोका इमं लोकन्ति? न हेवं वत्तब्बे…पे….
७१. पुग्गलो सन्धावति अस्मा लोका परं लोकं, परस्मा लोका इमं लोकन्ति? आमन्ता. सो च अञ्ञो च सन्धावति अस्मा लोका परं लोकं, परस्मा लोका इमं लोकन्ति? न हेवं वत्तब्बे…पे….
७२. पुग्गलो सन्धावति अस्मा लोका परं लोकं, परस्मा लोका इमं लोकन्ति? आमन्ता. नेव सो सन्धावति, न अञ्ञो सन्धावति अस्मा लोका परं लोकं, परस्मा लोका इमं लोकन्ति? न ¶ हेवं वत्तब्बे…पे….
७३. पुग्गलो ¶ सन्धावति अस्मा लोका परं लोकं, परस्मा लोका इमं लोकन्ति? आमन्ता. सो पुग्गलो सन्धावति, अञ्ञो पुग्गलो सन्धावति, सो च अञ्ञो च सन्धावति, नेव सो सन्धावति न अञ्ञो सन्धावति अस्मा लोका परं लोकं, परस्मा लोका इमं लोकन्ति? न हेवं वत्तब्बे…पे….
७४. न वत्तब्बं – ‘‘पुग्गलो सन्धावति अस्मा लोका परं लोकं, परस्मा लोका इमं लोक’’न्ति? आमन्ता. ननु वुत्तं ¶ भगवता –
‘‘स सत्तक्खत्तुपरमं, सन्धावित्वान पुग्गलो;
दुक्खस्सन्तकरो होति, सब्बसंयोजनक्खया’’ति [सं. नि. २.१३३; इतिवु. २४ इतिवुत्तकेपि].
अत्थेव ¶ सुत्तन्तोति? आमन्ता. तेन हि पुग्गलो सन्धावति अस्मा लोका परं लोकं, परस्मा लोका इमं लोकन्ति.
७५. न वत्तब्बं – ‘‘पुग्गलो सन्धावति अस्मा लोका परं लोकं, परस्मा लोका इमं लोक’’न्ति? आमन्ता. ननु वुत्तं भगवता – ‘‘अनमतग्गोयं [अनमतग्गायं (क.)], भिक्खवे, संसारो. पुब्बकोटि न पञ्ञायति, अविज्जानीवरणानं सत्तानं तण्हासंयोजनानं सन्धावतं संसरत’’न्ति [सं. नि. २.१२४]! अत्थेव सुत्तन्तोति? आमन्ता. तेन हि पुग्गलो सन्धावति अस्मा लोका परं लोकं, परस्मा लोका इमं लोकन्ति.
७६. पुग्गलो सन्धावति अस्मा लोका परं लोकं, परस्मा लोका इमं लोकन्ति? आमन्ता. स्वेव पुग्गलो सन्धावति अस्मा लोका परं लोकं, परस्मा लोका इमं लोकन्ति? न हेवं वत्तब्बे…पे….
७७. स्वेव पुग्गलो सन्धावति अस्मा लोका परं लोकं, परस्मा लोका इमं लोकन्ति? आमन्ता. अत्थि कोचि मनुस्सो हुत्वा देवो होतीति? आमन्ता. स्वेव मनुस्सो सो देवोति? न ¶ हेवं वत्तब्बे…पे….
७८. स्वेव मनुस्सो सो देवोति? आमन्ता. मनुस्सो हुत्वा देवो होति, देवो हुत्वा मनुस्सो ¶ होति, मनुस्सभूतो अञ्ञो, देवो अञ्ञो, मनुस्सभूतो स्वेवायं सन्धावतीति मिच्छा…पे….
सचे ¶ हि सन्धावति स्वेव पुग्गलो इतो चुतो परं लोकं अनञ्ञो, हेवं मरणं न हेहिति, पाणातिपातोपि नुपलब्भति. कम्मं अत्थि, कम्मविपाको अत्थि, कतानं कम्मानं विपाको अत्थि, कुसलाकुसले विपच्चमाने स्वेवायं सन्धावतीति मिच्छा.
७९. स्वेव पुग्गलो सन्धावति अस्मा लोका परं लोकं, परस्मा लोका इमं लोकन्ति? आमन्ता. अत्थि कोचि मनुस्सो हुत्वा यक्खो होति, पेतो होति, नेरयिको होति ¶ , तिरच्छानगतो होति, ओट्ठो होति, गोणो होति, गद्रभो होति, सूकरो होति, महिंसो [महिसो (सी. स्या. कं. पी.)] होतीति? आमन्ता. स्वेव मनुस्सो सो महिंसोति? न हेवं वत्तब्बे…पे….
८०. स्वेव मनुस्सो सो महिंसोति? आमन्ता. मनुस्सो हुत्वा महिंसो होति, महिंसो हुत्वा मनुस्सो होति, मनुस्सभूतो अञ्ञो, महिंसो अञ्ञो, मनुस्सभूतो स्वेवायं सन्धावतीति मिच्छा…पे….
सचे हि सन्धावति स्वेव पुग्गलो इतो चुतो परं लोकं अनञ्ञो, हेवं मरणं न हेहिति, पाणातिपातोपि नुपलब्भति. कम्मं अत्थि, कम्मविपाको अत्थि, कतानं कम्मानं विपाको अत्थि, कुसलाकुसले विपच्चमाने स्वेवायं सन्धावतीति मिच्छा.
८१. स्वेव पुग्गलो सन्धावति अस्मा लोका परं लोकं, परस्मा लोका इमं लोकन्ति? आमन्ता ¶ . अत्थि कोचि खत्तियो हुत्वा ब्राह्मणो होतीति? आमन्ता. स्वेव खत्तियो सो ब्राह्मणोति ¶ ? न हेवं वत्तब्बे…पे….
८२. अत्थि कोचि खत्तियो हुत्वा वेस्सो होति, सुद्दो होतीति? आमन्ता. स्वेव खत्तियो सो सुद्दोति? न हेवं वत्तब्बे…पे….
८३. अत्थि कोचि ब्राह्मणो हुत्वा वेस्सो होति, सुद्दो होति, खत्तियो होतीति? आमन्ता. स्वेव ब्राह्मणो सो खत्तियोति? न हेवं वत्तब्बे…पे….
८४. अत्थि ¶ कोचि वेस्सो हुत्वा सुद्दो होति, खत्तियो होति, ब्राह्मणो होतीति? आमन्ता. स्वेव वेस्सो सो ब्राह्मणोति? न हेवं वत्तब्बे…पे….
८५. अत्थि कोचि सुद्दो हुत्वा खत्तियो होति, ब्राह्मणो होति, वेस्सो होतीति? आमन्ता. स्वेव सुद्दो सो वेस्सोति? न हेवं वत्तब्बे…पे….
८६. स्वेव पुग्गलो सन्धावति अस्मा लोका परं लोकं, परस्मा लोका इमं लोकन्ति ¶ ? आमन्ता. हत्थच्छिन्नो हत्थच्छिन्नोव होति, पादच्छिन्नो पादच्छिन्नोव होति, हत्थपादच्छिन्नो हत्थपादच्छिन्नोव होति, कण्णच्छिन्नो… नासच्छिन्नो… कण्णनासच्छिन्नो… अङ्गुलिच्छिन्नो… अळच्छिन्नो… कण्डरच्छिन्नो… कुणिहत्थको… फणहत्थको… कुट्ठियो… गण्डियो… किलासियो… सोसियो… अपमारियो… ओट्ठो… गोणो… गद्रभो… सूकरो… महिंसो महिंसोव होतीति? न हेवं वत्तब्बे…पे….
८७. न वत्तब्बं – ‘‘स्वेव पुग्गलो सन्धावति अस्मा लोका परं लोकं, परस्मा लोका इमं लोक’’न्ति? आमन्ता. ननु ¶ सोतापन्नो पुग्गलो मनुस्सलोका चुतो देवलोकं उपपन्नो तत्थपि सोतापन्नोव ¶ होतीति? आमन्ता.
हञ्चि सोतापन्नो पुग्गलो मनुस्सलोका चुतो देवलोकं उपपन्नो तत्थपि सोतापन्नोव होति, तेन वत रे वत्तब्बे – ‘‘स्वेव पुग्गलो सन्धावति अस्मा लोका परं लोकं, परस्मा लोका इमं लोक’’न्ति.
८८. सोतापन्नो पुग्गलो मनुस्सलोका चुतो देवलोकं उपपन्नो तत्थपि सोतापन्नोव होतीति कत्वा तेन च कारणेन स्वेव पुग्गलो सन्धावति अस्मा लोका परं लोकं, परस्मा लोका इमं लोकन्ति? आमन्ता. सोतापन्नो पुग्गलो मनुस्सलोका चुतो देवलोकं उपपन्नो तत्थपि मनुस्सो होतीति कत्वा? न हेवं वत्तब्बे…पे….
८९. स्वेव ¶ पुग्गलो सन्धावति अस्मा लोका परं लोकं, परस्मा लोका इमं लोकन्ति? आमन्ता. अनञ्ञो अविगतो सन्धावतीति? न हेवं वत्तब्बे…पे….
९०. अनञ्ञो अविगतो सन्धावतीति? आमन्ता. हत्थच्छिन्नो हत्थच्छिन्नोव होति, पादच्छिन्नो पादच्छिन्नोव होति, हत्थपादच्छिन्नो हत्थपादच्छिन्नोव होति, कण्णच्छिन्नो… नासच्छिन्नो… कण्णनासच्छिन्नो… अङ्गुलिच्छिन्नो… अळच्छिन्नो… कण्डरच्छिन्नो… कुणिहत्थको… फणहत्थको… कुट्ठियो… गण्डियो… किलासियो… सोसियो… अपमारियो… ओट्ठो… गोणो… गद्रभो… सूकरो… महिंसो महिंसोव होतीति? न हेवं वत्तब्बे…पे….
९१. स्वेव ¶ पुग्गलो सन्धावति अस्मा लोका परं लोकं, परस्मा ¶ लोका इमं लोकन्ति? आमन्ता. सरूपो सन्धावतीति? न हेवं वत्तब्बे…पे… सरूपो सन्धावतीति? आमन्ता. तं जीवं तं सरीरन्ति? न हेवं वत्तब्बे…पे….
सवेदनो…पे… ससञ्ञो…पे… ससङ्खारो…पे… सविञ्ञाणो सन्धावतीति? न हेवं वत्तब्बे…पे… सविञ्ञाणो सन्धावतीति? आमन्ता ¶ . तं जीवं तं सरीरन्ति? न हेवं वत्तब्बे…पे….
९२. स्वेव पुग्गलो सन्धावति अस्मा लोका परं लोकं, परस्मा लोका इमं लोकन्ति? आमन्ता. अरूपो सन्धावतीति? न हेवं वत्तब्बे…पे… अरूपो सन्धावतीति? आमन्ता. अञ्ञं जीवं अञ्ञं सरीरन्ति? न हेवं वत्तब्बे…पे….
अवेदनो…पे… असञ्ञो…पे… असङ्खारो…पे… अविञ्ञाणो सन्धावतीति? न हेवं वत्तब्बे…पे… अविञ्ञाणो सन्धावतीति? आमन्ता. अञ्ञं जीवं अञ्ञं सरीरन्ति? न हेवं वत्तब्बे…पे….
९३. स्वेव पुग्गलो सन्धावति अस्मा लोका परं लोकं, परस्मा लोका इमं लोकन्ति? आमन्ता. रूपं सन्धावतीति? न हेवं वत्तब्बे…पे… रूपं सन्धावतीति? आमन्ता. तं जीवं तं सरीरन्ति? न हेवं वत्तब्बे…पे….
वेदना ¶ …पे… सञ्ञा…पे… सङ्खारा…पे… विञ्ञाणं सन्धावतीति? न हेवं वत्तब्बे…पे… विञ्ञाणं सन्धावतीति? आमन्ता. तं जीवं तं सरीरन्ति? न हेवं वत्तब्बे…पे….
९४. स्वेव ¶ पुग्गलो सन्धावति अस्मा लोका परं लोकं, परस्मा लोका इमं लोकन्ति? आमन्ता. रूपं न सन्धावतीति? न हेवं वत्तब्बे…पे… रूपं न सन्धावतीति? आमन्ता. अञ्ञं ¶ जीवं अञ्ञं सरीरन्ति? न हेवं वत्तब्बे…पे….
वेदना ¶ …पे… सञ्ञा…पे… सङ्खारा…पे… विञ्ञाणं न सन्धावतीति? न हेवं वत्तब्बे…पे… विञ्ञाणं न सन्धावतीति? आमन्ता. अञ्ञं जीवं अञ्ञं सरीरन्ति? न हेवं वत्तब्बे. (संखित्तं).
खन्धेसु भिज्जमानेसु, सो चे भिज्जति पुग्गलो;
उच्छेदा भवति दिट्ठि, या बुद्धेन विवज्जिता.
खन्धेसु भिज्जमानेसु, नो चे भिज्जति पुग्गलो;
पुग्गलो सस्सतो होति, निब्बानेन समसमोति.
गतिअनुयोगो.
१२. उपादापञ्ञत्तानुयोगो
९५. रूपं उपादाय पुग्गलस्स पञ्ञत्तीति? आमन्ता. रूपं अनिच्चं सङ्खतं पटिच्चसमुप्पन्नं खयधम्मं वयधम्मं विरागधम्मं निरोधधम्मं विपरिणामधम्मन्ति? आमन्ता? पुग्गलोपि अनिच्चो सङ्खतो पटिच्चसमुप्पन्नो खयधम्मो वयधम्मो विरागधम्मो निरोधधम्मो विपरिणामधम्मोति? न हेवं वत्तब्बे…पे….
९६. वेदनं उपादाय… सञ्ञं उपादाय… सङ्खारे उपादाय… विञ्ञाणं उपादाय पुग्गलस्स पञ्ञत्तीति? आमन्ता. विञ्ञाणं ¶ अनिच्चं सङ्खतं पटिच्चसमुप्पन्नं खयधम्मं वयधम्मं विरागधम्मं निरोधधम्मं विपरिणामधम्मन्ति? आमन्ता. पुग्गलोपि अनिच्चो सङ्खतो पटिच्चसमुप्पन्नो खयधम्मो वयधम्मो विरागधम्मो निरोधधम्मो विपरिणामधम्मोति? न हेवं वत्तब्बे…पे….
९७. रूपं उपादाय पुग्गलस्स पञ्ञत्तीति? आमन्ता. नीलं रूपं उपादाय नीलकस्स ¶ पुग्गलस्स पञ्ञत्तीति? न हेवं वत्तब्बे…पे… पीतं ¶ रूपं उपादाय… लोहितं ¶ रूपं उपादाय… ओदातं रूपं उपादाय… सनिदस्सनं रूपं उपादाय… अनिदस्सनं रूपं उपादाय… सप्पटिघं रूपं उपादाय… अप्पटिघं रूपं उपादाय अप्पटिघस्स पुग्गलस्स पञ्ञत्तीति? न हेवं वत्तब्बे…पे….
९८. वेदनं उपादाय पुग्गलस्स पञ्ञत्तीति? आमन्ता. कुसलं वेदनं उपादाय कुसलस्स पुग्गलस्स पञ्ञत्तीति? न हेवं वत्तब्बे…पे… कुसलं वेदनं उपादाय कुसलस्स पुग्गलस्स पञ्ञत्तीति? आमन्ता. कुसला वेदना सफला सविपाका इट्ठफला कन्तफला मनुञ्ञफला असेचनकफला सुखुद्रया सुखविपाकाति? आमन्ता. कुसलोपि पुग्गलो सफलो सविपाको इट्ठफलो कन्तफलो मनुञ्ञफलो असेचनकफलो सुखुद्रयो सुखविपाकोति? न हेवं वत्तब्बे…पे….
९९. वेदनं उपादाय पुग्गलस्स पञ्ञत्तीति? आमन्ता. अकुसलं ¶ वेदनं उपादाय अकुसलस्स पुग्गलस्स पञ्ञत्तीति? न हेवं वत्तब्बे…पे… अकुसलं वेदनं उपादाय अकुसलस्स पुग्गलस्स पञ्ञत्तीति? आमन्ता. अकुसला वेदना सफला सविपाका अनिट्ठफला अकन्तफला ¶ अमनुञ्ञफला सेचनकफला दुक्खुद्रया दुक्खविपाकाति? आमन्ता. अकुसलोपि पुग्गलो सफलो सविपाको अनिट्ठफलो अकन्तफलो अमनुञ्ञफलो सेचनकफलो दुक्खुद्रयो दुक्खविपाकोति? न हेवं वत्तब्बे…पे….
१००. वेदनं उपादाय पुग्गलस्स पञ्ञत्तीति? आमन्ता. अब्याकतं वेदनं उपादाय अब्याकतस्स पुग्गलस्स पञ्ञत्तीति? न हेवं वत्तब्बे…पे… अब्याकतं वेदनं उपादाय अब्याकतस्स पुग्गलस्स पञ्ञत्तीति? आमन्ता. अब्याकता वेदना अनिच्चा सङ्खता पटिच्चसमुप्पन्ना खयधम्मा वयधम्मा विरागधम्मा निरोधधम्मा विपरिणामधम्माति? आमन्ता. अब्याकतोपि पुग्गलो अनिच्चो सङ्खतो पटिच्चसमुप्पन्नो खयधम्मो वयधम्मो विरागधम्मो निरोधधम्मो विपरिणामधम्मोति? न हेवं वत्तब्बे…पे….
१०१. सञ्ञं उपादाय… सङ्खारे उपादाय… विञ्ञाणं उपादाय पुग्गलस्स पञ्ञत्तीति? आमन्ता. कुसलं विञ्ञाणं उपादाय कुसलस्स पुग्गलस्स पञ्ञत्तीति? न हेवं ¶ वत्तब्बे…पे… कुसलं विञ्ञाणं उपादाय कुसलस्स पुग्गलस्स पञ्ञत्तीति? आमन्ता. कुसलं विञ्ञाणं सफलं सविपाकं इट्ठफलं कन्तफलं मनुञ्ञफलं असेचनकफलं ¶ सुखुद्रयं सुखविपाकन्ति ¶ ? आमन्ता. कुसलोपि पुग्गलो सफलो सविपाको इट्ठफलो कन्तफलो मनुञ्ञफलो असेचनकफलो सुखुद्रयो सुखविपाकोति? न हेवं वत्तब्बे…पे….
१०२. विञ्ञाणं उपादाय पुग्गलस्स पञ्ञत्तीति? आमन्ता. अकुसलं ¶ विञ्ञाणं उपादाय अकुसलस्स पुग्गलस्स पञ्ञत्तीति? न हेवं वत्तब्बे…पे… अकुसलं विञ्ञाणं उपादाय अकुसलस्स पुग्गलस्स पञ्ञत्तीति? आमन्ता. अकुसलं विञ्ञाणं सफलं सविपाकं अनिट्ठफलं अकन्तफलं अमनुञ्ञफलं सेचनकफलं दुक्खुद्रयं दुक्खविपाकन्ति? आमन्ता. अकुसलोपि पुग्गलो सफलो सविपाको अनिट्ठफलो अकन्तफलो अमनुञ्ञफलो सेचनकफलो दुक्खुद्रयो दुक्खविपाकोति? न हेवं वत्तब्बे…पे….
१०३. विञ्ञाणं उपादाय पुग्गलस्स पञ्ञत्तीति? आमन्ता. अब्याकतं विञ्ञाणं उपादाय अब्याकतस्स पुग्गलस्स पञ्ञत्तीति? न हेवं वत्तब्बे…पे… अब्याकतं विञ्ञाणं उपादाय अब्याकतस्स पुग्गलस्स पञ्ञत्तीति? आमन्ता. अब्याकतं विञ्ञाणं अनिच्चं सङ्खतं पटिच्चसमुप्पन्नं खयधम्मं वयधम्मं विरागधम्मं निरोधधम्मं विपरिणामधम्मन्ति? आमन्ता. अब्याकतोपि पुग्गलो अनिच्चो सङ्खतो पटिच्चसमुप्पन्नो खयधम्मो वयधम्मो विरागधम्मो निरोधधम्मो विपरिणामधम्मोति? न हेवं वत्तब्बे…पे….
१०४. चक्खुं उपादाय ‘‘चक्खुमा पुग्गलो’’ति वत्तब्बोति? आमन्ता ¶ . चक्खुम्हि निरुद्धे ‘‘चक्खुमा पुग्गलो निरुद्धो’’ति वत्तब्बोति? न हेवं वत्तब्बे…पे… सोतं उपादाय… घानं उपादाय… जिव्हं उपादाय… कायं ¶ उपादाय… मनं उपादाय ‘‘मनवा पुग्गलो’’ति वत्तब्बोति? आमन्ता. मनम्हि निरुद्धे ‘‘मनवा पुग्गलो निरुद्धो’’ति वत्तब्बोति? न हेवं वत्तब्बे.
१०५. मिच्छादिट्ठिं उपादाय ‘‘मिच्छादिट्ठियो पुग्गलो’’ति वत्तब्बोति? आमन्ता. मिच्छादिट्ठिया निरुद्धाय ‘‘मिच्छादिट्ठियो पुग्गलो निरुद्धो’’ति वत्तब्बोति? न हेवं वत्तब्बे. मिच्छासङ्कप्पं उपादाय… मिच्छावाचं उपादाय… मिच्छाकम्मन्तं उपादाय… मिच्छाआजीवं उपादाय ¶ … मिच्छावायामं उपादाय… मिच्छासतिं उपादाय… मिच्छासमाधिं उपादाय ‘‘मिच्छासमाधियो पुग्गलो’’ति वत्तब्बोति? आमन्ता. मिच्छासमाधिम्हि निरुद्धे ‘‘मिच्छासमाधियो पुग्गलो निरुद्धो’’ति वत्तब्बोति? न हेवं वत्तब्बे.
१०६. सम्मादिट्ठिं ¶ उपादाय ‘‘सम्मादिट्ठियो पुग्गलो’’ति वत्तब्बोति? आमन्ता. सम्मादिट्ठिया निरुद्धाय ‘‘सम्मादिट्ठियो पुग्गलो निरुद्धो’’ति वत्तब्बोति? न हेवं वत्तब्बे…पे… सम्मासङ्कप्पं उपादाय… सम्मावाचं उपादाय… सम्माकम्मन्तं उपादाय… सम्माआजीवं उपादाय… सम्मावायामं उपादाय… सम्मासतिं उपादाय… सम्मासमाधिं ¶ उपादाय ‘‘सम्मासमाधियो पुग्गलो’’ति वत्तब्बोति? आमन्ता. सम्मासमाधिम्हि ¶ निरुद्धे ‘‘सम्मासमाधियो पुग्गलो निरुद्धो’’ति वत्तब्बोति? न हेवं वत्तब्बे…पे….
१०७. रूपं उपादाय, वेदनं उपादाय पुग्गलस्स पञ्ञत्तीति? आमन्ता. द्विन्नं खन्धानं उपादाय द्विन्नं पुग्गलानं पञ्ञत्तीति? न हेवं वत्तब्बे…पे… रूपं उपादाय, वेदनं उपादाय, सञ्ञं उपादाय, सङ्खारे उपादाय, विञ्ञाणं उपादाय पुग्गलस्स पञ्ञत्तीति? आमन्ता. पञ्चन्नं खन्धानं उपादाय पञ्चन्नं पुग्गलानं पञ्ञत्तीति? न हेवं वत्तब्बे…पे….
१०८. चक्खायतनं उपादाय, सोतायतनं उपादाय पुग्गलस्स पञ्ञत्तीति? आमन्ता. द्विन्नं आयतनानं उपादाय द्विन्नं पुग्गलानं पञ्ञत्तीति? न हेवं वत्तब्बे…पे… चक्खायतनं उपादाय, सोतायतनं उपादाय…पे… धम्मायतनं उपादाय पुग्गलस्स पञ्ञत्तीति? आमन्ता. द्वादसन्नं आयतनानं उपादाय द्वादसन्नं पुग्गलानं पञ्ञत्तीति? न हेवं वत्तब्बे…पे….
१०९. चक्खुधातुं उपादाय, सोतधातुं उपादाय पुग्गलस्स पञ्ञत्तीति? आमन्ता. द्विन्नं धातूनं उपादाय द्विन्नं पुग्गलानं पञ्ञत्तीति? न हेवं वत्तब्बे…पे… चक्खुधातुं उपादाय, सोतधातुं उपादाय…पे… धम्मधातुं उपादाय ¶ पुग्गलस्स पञ्ञत्तीति? आमन्ता ¶ . अट्ठारसन्नं धातूनं उपादाय अट्ठारसन्नं पुग्गलानं पञ्ञत्तीति? न हेवं वत्तब्बे…पे….
११०. चक्खुन्द्रियं ¶ उपादाय, सोतिन्द्रियं उपादाय पुग्गलस्स पञ्ञत्तीति? आमन्ता. द्विन्नं इन्द्रियानं उपादाय द्विन्नं पुग्गलानं पञ्ञत्तीति? न हेवं वत्तब्बे…पे… चक्खुन्द्रियं उपादाय, सोतिन्द्रियं उपादाय…पे… अञ्ञाताविन्द्रियं उपादाय पुग्गलस्स पञ्ञत्तीति? आमन्ता. बावीसतीनं [बावीसतिया (?)] इन्द्रियानं उपादाय बावीसतीनं पुग्गलानं पञ्ञत्तीति? न हेवं वत्तब्बे…पे….
१११. एकवोकारभवं ¶ उपादाय एकस्स पुग्गलस्स पञ्ञत्तीति? आमन्ता. चतुवोकारभवं उपादाय चतुन्नं पुग्गलानं पञ्ञत्तीति? न हेवं वत्तब्बे…पे… एकवोकारभवं उपादाय एकस्स पुग्गलस्स पञ्ञत्तीति? आमन्ता. पञ्चवोकारभवं उपादाय पञ्चन्नं पुग्गलानं पञ्ञत्तीति? न हेवं वत्तब्बे…पे… एकवोकारभवे एकोव पुग्गलोति? आमन्ता. चतुवोकारभवे चत्तारोव [चत्तारो (?)] पुग्गलाति? न हेवं वत्तब्बे…पे… एकवोकारभवे एकोव पुग्गलोति? आमन्ता. पञ्चवोकारभवे पञ्चेव पुग्गलाति? न हेवं वत्तब्बे…पे….
११२. यथा ¶ रुक्खं उपादाय छायाय पञ्ञत्ति, एवमेवं रूपं ¶ उपादाय पुग्गलस्स पञ्ञत्तीति? ( ) [(आमन्ता) (?) एवं अनन्तरवारत्तयेपि] यथा रुक्खं उपादाय छायाय पञ्ञत्ति, रुक्खोपि अनिच्चो छायापि अनिच्चा, एवमेवं रूपं उपादाय पुग्गलस्स पञ्ञत्ति, रूपम्पि अनिच्चं पुग्गलोपि अनिच्चोति? न हेवं वत्तब्बे…पे… यथा रुक्खं उपादाय छायाय पञ्ञत्ति, अञ्ञो रुक्खो अञ्ञा छाया, एवमेवं रूपं उपादाय पुग्गलस्स पञ्ञत्ति, अञ्ञं रूपं अञ्ञो पुग्गलोति? न हेवं वत्तब्बे…पे….
११३. यथा गामं उपादाय गामिकस्स पञ्ञत्ति, एवमेवं रूपं उपादाय पुग्गलस्स पञ्ञत्तीति? यथा गामं उपादाय गामिकस्स पञ्ञत्ति, अञ्ञो गामो अञ्ञो गामिको, एवमेवं रूपं उपादाय पुग्गलस्स पञ्ञत्ति, अञ्ञं रूपं अञ्ञो पुग्गलोति? न हेवं वत्तब्बे…पे….
११४. यथा रट्ठं उपादाय रञ्ञो पञ्ञत्ति, एवमेवं रूपं उपादाय पुग्गलस्स पञ्ञत्तीति ¶ ? यथा रट्ठं उपादाय रञ्ञो पञ्ञत्ति, अञ्ञं रट्ठं अञ्ञो राजा, एवमेवं रूपं उपादाय पुग्गलस्स पञ्ञत्ति, अञ्ञं रूपं अञ्ञो पुग्गलोति? न हेवं वत्तब्बे…पे….
११५. यथा न निगळो नेगळिको, यस्स निगळो सो नेगळिको, एवमेवं न रूपं रूपवा, यस्स रूपं सो रूपवाति? यथा न निगळो नेगळिको, यस्स निगळो सो नेगळिको, अञ्ञो निगळो अञ्ञो नेगळिको, एवमेवं न रूपं रूपवा, यस्स रूपं सो रूपवा, अञ्ञं रूपं अञ्ञो रूपवाति? न हेवं वत्तब्बे…पे….
११६. चित्ते ¶ चित्ते पुग्गलस्स पञ्ञत्तीति? आमन्ता. चित्ते ¶ चित्ते पुग्गलो जायति जीयति मीयति चवति उपपज्जतीति? न हेवं वत्तब्बे…पे… दुतिये चित्ते उप्पन्ने न वत्तब्बं सोति वा अञ्ञोति वाति? आमन्ता ¶ . दुतिये चित्ते उप्पन्ने न वत्तब्बं कुमारकोति वा कुमारिकाति वाति? वत्तब्बं.
आजानाहि निग्गहं. हञ्चि दुतिये चित्ते उप्पन्ने न वत्तब्बं – ‘‘सोति वा अञ्ञोति वा,’’ तेन वत रे वत्तब्बे – ‘‘दुतिये चित्ते उप्पन्ने न वत्तब्बं – ‘कुमारकोति वा कुमारिकाति वा’’’ति. यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘दुतिये चित्ते उप्पन्ने न वत्तब्बं – सोति वा अञ्ञोति वा, दुतिये चित्ते उप्पन्ने वत्तब्बं – कुमारकोति वा कुमारिकाति वा’’’ति मिच्छा.
हञ्चि वा पन दुतिये चित्ते उप्पन्ने वत्तब्बं – ‘‘कुमारकोति वा कुमारिका’’ति वा, तेन वत रे वत्तब्बे – ‘‘दुतिये चित्ते उप्पन्ने वत्तब्बं – ‘सोति वा अञ्ञोति वा’’’ति. यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘दुतिये चित्ते उप्पन्ने न वत्तब्बं – सोति वा अञ्ञोति वा, दुतिये चित्ते उप्पन्ने वत्तब्बं – कुमारकोति वा कुमारिकाति वा’’’ति मिच्छा.
११७. दुतिये चित्ते उप्पन्ने न वत्तब्बं – ‘‘सोति वा अञ्ञोति वा’’ति? आमन्ता. दुतिये चित्ते उप्पन्ने न वत्तब्बं – ‘‘इत्थीति वा पुरिसोति वा गहट्ठोति वा पब्बजितोति वा देवोति वा मनुस्सोति वा’’ति? वत्तब्बं.
आजानाहि ¶ निग्गहं. हञ्चि दुतिये चित्ते उप्पन्ने न वत्तब्बं – ‘‘सोति वा अञ्ञोति वा,’’ तेन वत रे वत्तब्बे – ‘‘दुतिये चित्ते ¶ उप्पन्ने न वत्तब्बं – ‘देवोति वा मनुस्सोति वा’’’ति. यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘दुतिये चित्ते उप्पन्ने न वत्तब्बं – सोति वा अञ्ञोति वा, दुतिये चित्ते उप्पन्ने वत्तब्बं – देवोति वा मनुस्सोति वा’’’ति मिच्छा.
हञ्चि वा पन दुतिये चित्ते उप्पन्ने वत्तब्बं – ‘‘देवोति वा मनुस्सोति वा,’’ तेन वत रे वत्तब्बे – ‘‘दुतिये चित्ते उप्पन्ने वत्तब्बं – ‘सोति वा अञ्ञोति वा’’’ति. यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘दुतिये चित्ते उप्पन्ने न वत्तब्बं – सोति वा अञ्ञोति वा, दुतिये चित्ते उप्पन्ने वत्तब्बं – देवोति वा मनुस्सोति वा’’’ति मिच्छा…पे….
११८. न ¶ वत्तब्बं – ‘‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’ति? आमन्ता. ननु ¶ यो पस्सति यं पस्सति येन पस्सति, सो पस्सति तं पस्सति तेन पस्सतीति? आमन्ता. हञ्चि यो पस्सति यं पस्सति येन पस्सति, सो पस्सति तं पस्सति तेन पस्सति; तेन वत रे वत्तब्बे – ‘‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’ति.
११९. न वत्तब्बं – ‘‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’ति? आमन्ता. ननु यो सुणाति…पे… यो घायति… यो सायति… यो फुसति… यो विजानाति यं विजानाति येन विजानाति, सो विजानाति तं विजानाति तेन विजानातीति? आमन्ता. हञ्चि यो विजानाति यं विजानाति येन विजानाति, सो विजानाति तं विजानाति तेन विजानाति; तेन वत रे वत्तब्बे – ‘‘पुग्गलो उपलब्भति ¶ सच्चिकट्ठपरमत्थेना’’ति.
१२०. पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेनाति? आमन्ता. ननु यो न पस्सति यं न पस्सति येन न पस्सति, सो न पस्सति तं न पस्सति तेन न पस्सतीति? आमन्ता. हञ्चि यो न पस्सति यं न पस्सति येन न पस्सति, सो न पस्सति तं न पस्सति तेन न पस्सति; नो च वत रे वत्तब्बे – ‘‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’ति.
पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेनाति? आमन्ता. ननु यो न सुणाति…पे… यो ¶ न घायति… यो न सायति… यो न फुसति… यो न विजानाति यं न विजानाति येन न विजानाति, सो न विजानाति तं न विजानाति तेन न विजानातीति? आमन्ता. हञ्चि यो न विजानाति यं न विजानाति येन न विजानाति, सो न विजानाति तं न विजानाति तेन न विजानाति; नो च वत रे ¶ वत्तब्बे – ‘‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’ति.
१२१. न वत्तब्बं – ‘‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’ति? आमन्ता. ननु वुत्तं भगवता – ‘‘पस्सामहं, भिक्खवे, दिब्बेन चक्खुना विसुद्धेन अतिक्कन्तमानुसकेन सत्ते चवमाने उपपज्जमाने हीने पणीते सुवण्णे दुब्बण्णे, सुगते दुग्गते यथाकम्मूपगे सत्ते पजानामी’’ति [म. नि. १.२१३ थोकं विसदिसं]! अत्थेव सुत्तन्तोति? आमन्ता. तेन हि पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेनाति.
१२२. वुत्तं ¶ भगवता – ‘‘पस्सामहं, भिक्खवे, दिब्बेन चक्खुना विसुद्धेन अतिक्कन्तमानुसकेन सत्ते चवमाने उपपज्जमाने ¶ हीने पणीते सुवण्णे दुब्बण्णे, सुगते दुग्गते यथाकम्मूपगे सत्ते पजानामी’’ति कत्वा तेनेव कारणेन पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेनाति? आमन्ता. भगवा दिब्बेन चक्खुना विसुद्धेन अतिक्कन्तमानुसकेन रूपं पस्सति पुग्गलं पस्सतीति? रूपं पस्सति. रूपं पुग्गलो, रूपं चवति, रूपं उपपज्जति, रूपं यथाकम्मूपगन्ति? न हेवं वत्तब्बे.
भगवा दिब्बेन चक्खुना विसुद्धेन अतिक्कन्तमानुसकेन रूपं पस्सति पुग्गलं पस्सतीति? पुग्गलं पस्सति. पुग्गलो रूपं रूपायतनं रूपधातु नीलं पीतकं लोहितकं ओदातं चक्खुविञ्ञेय्यं चक्खुस्मिं पटिहञ्ञति, चक्खुस्स आपाथं आगच्छतीति? न हेवं वत्तब्बे.
भगवा दिब्बेन चक्खुना विसुद्धेन अतिक्कन्तमानुसकेन रूपं पस्सति पुग्गलं पस्सतीति? उभो पस्सति. उभो रूपं रूपायतनं रूपधातु, उभो नीला, उभो पीतका, उभो लोहितका, उभो ओदाता, उभो चक्खुविञ्ञेय्या, उभो ¶ चक्खुस्मिं पटिहञ्ञन्ति, उभो ¶ चक्खुस्स आपाथं आगच्छन्ति, उभो चवन्ति, उभो उपपज्जन्ति, उभो यथाकम्मूपगाति? न हेवं वत्तब्बे.
उपादापञ्ञत्तानुयोगो.
१३. पुरिसकारानुयोगो
१२३. कल्याणपापकानि कम्मानि उपलब्भन्तीति? आमन्ता. कल्याणपापकानं कम्मानं कत्ता कारेता उपलब्भतीति? न हेवं वत्तब्बे…पे….
१२४. कल्याणपापकानि कम्मानि उपलब्भन्तीति, कल्याणपापकानं ¶ कम्मानं कत्ता कारेता उपलब्भतीति? आमन्ता. तस्स कत्ता कारेता उपलब्भतीति? न हेवं वत्तब्बे…पे….
१२५. तस्स कत्ता कारेता उपलब्भतीति? आमन्ता. तस्स तस्सेव नत्थि दुक्खस्स अन्तकिरिया, नत्थि वट्टुपच्छेदो, नत्थि अनुपादापरिनिब्बानन्ति? न हेवं वत्तब्बे…पे….
१२६. कल्याणपापकानि ¶ कम्मानि उपलब्भन्तीति, कल्याणपापकानं कम्मानं कत्ता कारेता उपलब्भतीति? आमन्ता. पुग्गलो उपलब्भतीति, पुग्गलस्स कत्ता कारेता उपलब्भतीति? न हेवं वत्तब्बे…पे….
१२७. कल्याणपापकानि कम्मानि उपलब्भन्तीति, कल्याणपापकानं कम्मानं कत्ता कारेता उपलब्भतीति? आमन्ता. निब्बानं उपलब्भतीति, निब्बानस्स कत्ता कारेता उपलब्भतीति? न ¶ हेवं वत्तब्बे…पे….
१२८. कल्याणपापकानि कम्मानि उपलब्भन्तीति, कल्याणपापकानं कम्मानं कत्ता कारेता ¶ उपलब्भतीति? आमन्ता. महापथवी उपलब्भतीति, महापथविया कत्ता कारेता उपलब्भतीति? न हेवं वत्तब्बे…पे….
१२९. कल्याणपापकानि कम्मानि उपलब्भन्तीति, कल्याणपापकानं कम्मानं कत्ता कारेता उपलब्भतीति? आमन्ता. महासमुद्दो उपलब्भतीति, महासमुद्दस्स कत्ता कारेता उपलब्भतीति? न ¶ हेवं वत्तब्बे…पे….
१३०. कल्याणपापकानि कम्मानि उपलब्भन्तीति, कल्याणपापकानं कम्मानं कत्ता कारेता उपलब्भतीति? आमन्ता. सिनेरुपब्बतराजा उपलब्भतीति, सिनेरुस्स पब्बतराजस्स कत्ता कारेता उपलब्भतीति? न हेवं वत्तब्बे…पे….
१३१. कल्याणपापकानि कम्मानि उपलब्भन्तीति, कल्याणपापकानं कम्मानं कत्ता कारेता उपलब्भतीति? आमन्ता. आपो उपलब्भतीति, आपस्स कत्ता कारेता उपलब्भतीति? न हेवं वत्तब्बे…पे….
१३२. कल्याणपापकानि कम्मानि उपलब्भन्तीति, कल्याणपापकानं कम्मानं कत्ता कारेता उपलब्भतीति? आमन्ता. तेजो उपलब्भतीति, तेजस्स कत्ता कारेता उपलब्भतीति? न हेवं वत्तब्बे…पे….
१३३. कल्याणपापकानि कम्मानि उपलब्भन्तीति, कल्याणपापकानं कम्मानं कत्ता कारेता उपलब्भतीति? आमन्ता. वायो उपलब्भतीति, वायस्स कत्ता कारेता उपलब्भतीति? न हेवं वत्तब्बे…पे….
१३४. कल्याणपापकानि कम्मानि उपलब्भन्तीति, कल्याणपापकानं कम्मानं कत्ता कारेता उपलब्भतीति? आमन्ता. तिणकट्ठवनप्पतयो उपलब्भन्तीति ¶ , तिणकट्ठवनप्पतीनं कत्ता कारेता ¶ उपलब्भतीति? न हेवं वत्तब्बे…पे….
१३५. कल्याणपापकानि कम्मानि उपलब्भन्तीति, कल्याणपापकानं कम्मानं कत्ता कारेता ¶ उपलब्भतीति? आमन्ता. अञ्ञानि कल्याणपापकानि कम्मानि अञ्ञो कल्याणपापकानं कम्मानं कत्ता कारेताति? न हेवं वत्तब्बे…पे….
१३६. कल्याणपापकानं ¶ कम्मानं विपाको उपलब्भतीति? आमन्ता. कल्याणपापकानं कम्मानं विपाकपटिसंवेदी उपलब्भतीति? न हेवं वत्तब्बे…पे….
१३७. कल्याणपापकानं कम्मानं विपाको उपलब्भतीति, कल्याणपापकानं कम्मानं विपाकपटिसंवेदी उपलब्भतीति? आमन्ता. तस्स पटिसंवेदी उपलब्भतीति? न हेवं वत्तब्बे…पे….
१३८. तस्स पटिसंवेदी उपलब्भतीति? आमन्ता. तस्स तस्सेव नत्थि दुक्खस्स अन्तकिरिया, नत्थि वट्टुपच्छेदो, नत्थि अनुपादापरिनिब्बानन्ति? न हेवं वत्तब्बे…पे….
१३९. कल्याणपापकानं कम्मानं विपाको उपलब्भतीति, कल्याणपापकानं कम्मानं विपाकपटिसंवेदी उपलब्भतीति? आमन्ता. पुग्गलो उपलब्भतीति, पुग्गलस्स पटिसंवेदी उपलब्भतीति? न हेवं वत्तब्बे…पे….
१४०. कल्याणपापकानं कम्मानं विपाको उपलब्भतीति, कल्याणपापकानं कम्मानं विपाकपटिसंवेदी उपलब्भतीति? आमन्ता. निब्बानं उपलब्भतीति, निब्बानस्स पटिसंवेदी उपलब्भतीति? न हेवं वत्तब्बे…पे….
१४१. कल्याणपापकानं कम्मानं विपाको उपलब्भतीति, कल्याणपापकानं कम्मानं विपाकपटिसंवेदी ¶ उपलब्भतीति? आमन्ता. महापथवी उपलब्भतीति…पे… महासमुद्दो उपलब्भतीति… सिनेरुपब्बतराजा उपलब्भतीति… आपो उपलब्भतीति… तेजो ¶ उपलब्भतीति… वायो उपलब्भतीति…पे… तिणकट्ठवनप्पतयो उपलब्भन्तीति, तिणकट्ठवनप्पतीनं पटिसंवेदी उपलब्भतीति? न हेवं वत्तब्बे…पे….
१४२. कल्याणपापकानं ¶ कम्मानं विपाको उपलब्भतीति, कल्याणपापकानं कम्मानं विपाकपटिसंवेदी ¶ उपलब्भतीति? आमन्ता. अञ्ञो कल्याणपापकानं कम्मानं विपाको, अञ्ञो कल्याणपापकानं कम्मानं विपाकपटिसंवेदीति? न हेवं वत्तब्बे…पे….
१४३. दिब्बं सुखं उपलब्भतीति? आमन्ता. दिब्बस्स सुखस्स पटिसंवेदी उपलब्भतीति? न हेवं वत्तब्बे…पे….
१४४. दिब्बं सुखं उपलब्भतीति, दिब्बस्स सुखस्स पटिसंवेदी उपलब्भतीति? आमन्ता. तस्स पटिसंवेदी उपलब्भतीति? न हेवं वत्तब्बे…पे….
१४५. तस्स पटिसंवेदी उपलब्भतीति? आमन्ता. तस्स तस्सेव नत्थि दुक्खस्स अन्तकिरिया, नत्थि वट्टुपच्छेदो, नत्थि अनुपादापरिनिब्बानन्ति? न हेवं वत्तब्बे…पे….
१४६. दिब्बं सुखं उपलब्भतीति, दिब्बस्स सुखस्स पटिसंवेदी उपलब्भतीति ¶ ? आमन्ता. पुग्गलो उपलब्भतीति, पुग्गलस्स पटिसंवेदी उपलब्भतीति? न हेवं वत्तब्बे…पे….
१४७. दिब्बं सुखं उपलब्भतीति, दिब्बस्स सुखस्स पटिसंवेदी उपलब्भतीति? आमन्ता. निब्बानं उपलब्भतीति, निब्बानस्स पटिसंवेदी उपलब्भतीति? न हेवं वत्तब्बे…पे….
१४८. दिब्बं सुखं उपलब्भतीति, दिब्बस्स सुखस्स पटिसंवेदी उपलब्भतीति? आमन्ता ¶ . महापथवी उपलब्भतीति… महासमुद्दो उपलब्भतीति… सिनेरुपब्बतराजा उपलब्भतीति… आपो उपलब्भतीति… तेजो उपलब्भतीति… वायो उपलब्भतीति…पे… तिणकट्ठवनप्पतयो उपलब्भन्तीति, तिणकट्ठवनप्पतीनं पटिसंवेदी उपलब्भतीति? न हेवं वत्तब्बे…पे….
१४९. दिब्बं सुखं उपलब्भतीति, दिब्बस्स सुखस्स पटिसंवेदी उपलब्भतीति? आमन्ता ¶ . अञ्ञं दिब्बं सुखं, अञ्ञो दिब्बस्स सुखस्स पटिसंवेदीति? न हेवं वत्तब्बे…पे….
१५०. मानुसकं सुखं उपलब्भतीति? आमन्ता. मानुसकस्स सुखस्स पटिसंवेदी उपलब्भतीति? न हेवं वत्तब्बे…पे….
१५१. मानुसकं ¶ सुखं उपलब्भतीति, मानुसकस्स सुखस्स पटिसंवेदी उपलब्भतीति? आमन्ता. तस्स पटिसंवेदी उपलब्भतीति? न हेवं वत्तब्बे…पे….
१५२. तस्स पटिसंवेदी उपलब्भतीति? आमन्ता. तस्स तस्सेव नत्थि दुक्खस्स अन्तकिरिया, नत्थि वट्टुपच्छेदो, नत्थि अनुपादापरिनिब्बानन्ति? न हेवं वत्तब्बे…पे….
१५३. मानुसकं सुखं उपलब्भतीति, मानुसकस्स सुखस्स पटिसंवेदी उपलब्भतीति? आमन्ता. पुग्गलो उपलब्भतीति, पुग्गलस्स ¶ पटिसंवेदी उपलब्भतीति? न हेवं वत्तब्बे…पे….
१५४. मानुसकं सुखं उपलब्भतीति, मानुसकस्स सुखस्स पटिसंवेदी उपलब्भतीति? आमन्ता. निब्बानं उपलब्भतीति, निब्बानस्स पटिसंवेदी उपलब्भतीति? न हेवं वत्तब्बे…पे….
१५५. मानुसकं ¶ सुखं उपलब्भतीति, मानुसकस्स सुखस्स पटिसंवेदी उपलब्भतीति? आमन्ता. महापथवी उपलब्भतीति…पे… महासमुद्दो उपलब्भतीति… सिनेरुपब्बतराजा उपलब्भतीति… आपो उपलब्भतीति… तेजो उपलब्भतीति… वायो उपलब्भतीति… तिणकट्ठवनप्पतयो उपलब्भन्तीति, तिणकट्ठवनप्पतीनं पटिसंवेदी उपलब्भतीति? न हेवं वत्तब्बे…पे….
१५६. मानुसकं सुखं उपलब्भतीति, मानुसकस्स सुखस्स पटिसंवेदी उपलब्भतीति ¶ ? आमन्ता. अञ्ञं मानुसकं सुखं अञ्ञो मानुसकस्स सुखस्स पटिसंवेदीति? न हेवं वत्तब्बे…पे….
१५७. आपायिकं दुक्खं उपलब्भतीति? आमन्ता. आपायिकस्स दुक्खस्स पटिसंवेदी उपलब्भतीति? न हेवं वत्तब्बे…पे….
१५८. आपायिकं दुक्खं उपलब्भतीति, आपायिकस्स दुक्खस्स पटिसंवेदी उपलब्भतीति? आमन्ता. तस्स पटिसंवेदी उपलब्भतीति? न हेवं वत्तब्बे…पे….
१५९. तस्स पटिसंवेदी उपलब्भतीति? आमन्ता. तस्स तस्सेव नत्थि दुक्खस्स अन्तकिरिया, नत्थि वट्टुपच्छेदो, नत्थि अनुपादापरिनिब्बानन्ति? न हेवं वत्तब्बे…पे….
१६०. आपायिकं ¶ ¶ दुक्खं उपलब्भतीति, आपायिकस्स दुक्खस्स पटिसंवेदी उपलब्भतीति? आमन्ता. पुग्गलो उपलब्भतीति, पुग्गलस्स पटिसंवेदी उपलब्भतीति? न हेवं वत्तब्बे…पे….
१६१. आपायिकं दुक्खं उपलब्भतीति, आपायिकस्स दुक्खस्स पटिसंवेदी उपलब्भतीति? आमन्ता. निब्बानं उपलब्भतीति, निब्बानस्स पटिसंवेदी उपलब्भतीति? न ¶ हेवं वत्तब्बे…पे….
१६२. आपायिकं दुक्खं उपलब्भतीति, आपायिकस्स दुक्खस्स पटिसंवेदी उपलब्भतीति? आमन्ता. महापथवी उपलब्भतीति…पे… महासमुद्दो उपलब्भतीति… सिनेरुपब्बतराजा उपलब्भतीति… आपो उपलब्भतीति… तेजो उपलब्भतीति… वायो उपलब्भतीति… तिणकट्ठवनप्पतयो उपलब्भन्तीति, तिणकट्ठवनप्पतीनं पटिसंवेदी उपलब्भतीति? न हेवं वत्तब्बे…पे….
१६३. आपायिकं दुक्खं उपलब्भतीति, आपायिकस्स दुक्खस्स पटिसंवेदी उपलब्भतीति ¶ ? आमन्ता. अञ्ञं आपायिकं दुक्खं, अञ्ञो आपायिकस्स दुक्खस्स पटिसंवेदीति? न हेवं वत्तब्बे…पे….
१६४. नेरयिकं दुक्खं उपलब्भतीति? आमन्ता. नेरयिकस्स दुक्खस्स पटिसंवेदी उपलब्भतीति? न हेवं वत्तब्बे.
नेरयिकं दुक्खं उपलब्भतीति, नेरयिकस्स दुक्खस्स पटिसंवेदी उपलब्भतीति? आमन्ता. तस्स पटिसंवेदी उपलब्भतीति? न हेवं वत्तब्बे…पे….
१६५. तस्स पटिसंवेदी उपलब्भतीति? आमन्ता. तस्स ¶ तस्सेव नत्थि दुक्खस्स अन्तकिरिया, नत्थि वट्टुपच्छेदो, नत्थि अनुपादापरिनिब्बानन्ति? न हेवं वत्तब्बे…पे….
१६६. नेरयिकं दुक्खं उपलब्भतीति, नेरयिकस्स दुक्खस्स पटिसंवेदी उपलब्भतीति? आमन्ता. पुग्गलो उपलब्भतीति, पुग्गलस्स पटिसंवेदी उपलब्भतीति? न हेवं वत्तब्बे…पे….
१६७. नेरयिकं दुक्खं उपलब्भतीति, नेरयिकस्स दुक्खस्स पटिसंवेदी उपलब्भतीति? आमन्ता. निब्बानं ¶ उपलब्भतीति, निब्बानस्स पटिसंवेदी उपलब्भतीति? न हेवं वत्तब्बे…पे….
१६८. नेरयिकं ¶ दुक्खं उपलब्भतीति, नेरयिकस्स दुक्खस्स पटिसंवेदी उपलब्भतीति? आमन्ता. महापथवी उपलब्भतीति…पे… महासमुद्दो उपलब्भतीति… सिनेरुपब्बतराजा उपलब्भतीति… आपो उपलब्भतीति… तेजो उपलब्भतीति… वायो उपलब्भतीति… तिणकट्ठवनप्पतयो उपलब्भन्तीति, तिणकट्ठवनप्पतीनं पटिसंवेदी उपलब्भतीति? न हेवं वत्तब्बे…पे….
१६९. नेरयिकं दुक्खं उपलब्भतीति, नेरयिकस्स दुक्खस्स पटिसंवेदी उपलब्भतीति ¶ ? आमन्ता. अञ्ञं नेरयिकं दुक्खं, अञ्ञो नेरयिकस्स दुक्खस्स पटिसंवेदीति? न हेवं वत्तब्बे…पे….
१७०. कल्याणपापकानि कम्मानि उपलब्भन्तीति, कल्याणपापकानं कम्मानं कत्ता कारेता विपाकपटिसंवेदी उपलब्भतीति? आमन्ता. सो करोति सो पटिसंवेदेतीति? न हेवं वत्तब्बे…पे….
१७१. सो ¶ करोति सो पटिसंवेदेतीति? आमन्ता. सयङ्कतं सुखदुक्खन्ति? न हेवं वत्तब्बे…पे….
१७२. कल्याणपापकानि कम्मानि उपलब्भन्तीति, कल्याणपापकानं कम्मानं कत्ता कारेता विपाकपटिसंवेदी उपलब्भतीति? आमन्ता. अञ्ञो करोति अञ्ञो पटिसंवेदेतीति? न हेवं वत्तब्बे…पे….
१७३. अञ्ञो करोति अञ्ञो पटिसंवेदेतीति? आमन्ता. परङ्कतं सुखदुक्खन्ति? न हेवं वत्तब्बे…पे….
१७४. कल्याणपापकानि कम्मानि उपलब्भन्तीति, कल्याणपापकानं कम्मानं कत्ता कारेता विपाकपटिसंवेदी उपलब्भतीति? आमन्ता ¶ . सो च अञ्ञो च करोन्ति सो च अञ्ञो च पटिसंवेदेन्तीति? न हेवं वत्तब्बे…पे….
१७५. सो च अञ्ञो च करोन्ति, सो च अञ्ञो च पटिसंवेदेन्तीति? आमन्ता. सयङ्कतञ्च परङ्कतञ्च सुखदुक्खन्ति? न हेवं वत्तब्बे…पे….
१७६. कल्याणपापकानि कम्मानि उपलब्भन्तीति, कल्याणपापकानं कम्मानं कत्ता कारेता विपाकपटिसंवेदी उपलब्भतीति? आमन्ता. नेव सो ¶ करोति न सो पटिसंवेदेति, न अञ्ञो करोति न अञ्ञो पटिसंवेदेतीति? न हेवं वत्तब्बे…पे….
१७७. नेव ¶ सो करोति न सो पटिसंवेदेति, न अञ्ञो करोति न अञ्ञो पटिसंवेदेतीति? आमन्ता. असयङ्कारं अपरङ्कारं अधिच्चसमुप्पन्नं सुखदुक्खन्ति? न हेवं वत्तब्बे…पे….
१७८. कल्याणपापकानि ¶ कम्मानि उपलब्भन्तीति, कल्याणपापकानं कम्मानं कत्ता कारेता विपाकपटिसंवेदी उपलब्भतीति? आमन्ता. सो करोति सो पटिसंवेदेति, अञ्ञो करोति अञ्ञो पटिसंवेदेति, सो च अञ्ञो च करोन्ति सो च अञ्ञो च पटिसंवेदेन्ति, नेव सो करोति न सो पटिसंवेदेति, न अञ्ञो करोति न अञ्ञो पटिसंवेदेतीति? न हेवं वत्तब्बे…पे….
१७९. सो करोति सो पटिसंवेदेति, अञ्ञो करोति अञ्ञो पटिसंवेदेति, सो च अञ्ञो च करोन्ति सो च अञ्ञो च पटिसंवेदेन्ति, नेव सो करोति न सो पटिसंवेदेति, न अञ्ञो करोति न अञ्ञो पटिसंवेदेतीति? आमन्ता. सयङ्कतं सुखदुक्खं, परङ्कतं सुखदुक्खं, सयङ्कतञ्च परङ्कतञ्च सुखदुक्खं, असयङ्कारं अपरङ्कारं अधिच्चसमुप्पन्नं सुखदुक्खन्ति? न हेवं वत्तब्बे…पे….
१८०. कम्मं अत्थीति? आमन्ता ¶ . कम्मकारको अत्थीति? न हेवं वत्तब्बे…पे….
१८१. कम्मं अत्थीति, कम्मकारको अत्थीति? आमन्ता. तस्स कारको अत्थीति? न हेवं वत्तब्बे…पे….
१८२. तस्स कारको अत्थीति? आमन्ता. तस्स तस्सेव नत्थि दुक्खस्स अन्तकिरिया, नत्थि वट्टुपच्छेदो, नत्थि अनुपादापरिनिब्बानन्ति? न हेवं वत्तब्बे…पे….
१८३. कम्मं अत्थीति, कम्मकारको अत्थीति? आमन्ता. पुग्गलो अत्थीति, पुग्गलस्स कारको अत्थीति? न हेवं वत्तब्बे…पे….
१८४. कम्मं ¶ ¶ अत्थीति, कम्मकारको अत्थीति? आमन्ता. निब्बानं ¶ अत्थीति, निब्बानस्स कारको अत्थीति? न हेवं वत्तब्बे…पे….
१८५. कम्मं अत्थीति, कम्मकारको अत्थीति? आमन्ता. महापथवी अत्थीति…पे… महासमुद्दो अत्थीति… सिनेरुपब्बतराजा अत्थीति… आपो अत्थीति… तेजो अत्थीति… वायो अत्थीति… तिणकट्ठवनप्पतयो अत्थीति, तिणकट्ठवनप्पतीनं कारको अत्थीति? न हेवं वत्तब्बे…पे….
१८६. कम्मं अत्थीति, कम्मकारको अत्थीति? आमन्ता. अञ्ञं कम्मं, अञ्ञो कम्मकारकोति? न हेवं वत्तब्बे…पे….
१८७. विपाको अत्थीति? आमन्ता. विपाकपटिसंवेदी अत्थीति? न हेवं वत्तब्बे…पे….
१८८. विपाको अत्थीति, विपाकपटिसंवेदी अत्थीति? आमन्ता. तस्स पटिसंवेदी अत्थीति? न ¶ हेवं वत्तब्बे…पे….
१८९. तस्स पटिसंवेदी अत्थीति? आमन्ता. तस्स तस्सेव नत्थि दुक्खस्स अन्तकिरिया, नत्थि वट्टुपच्छेदो, नत्थि अनुपादापरिनिब्बानन्ति? न हेवं वत्तब्बे…पे… विपाको अत्थीति, विपाकपटिसंवेदी अत्थीति? आमन्ता. पुग्गलो अत्थीति, पुग्गलस्स पटिसंवेदी अत्थीति? न हेवं वत्तब्बे…पे….
१९०. विपाको अत्थीति, विपाकपटिसंवेदी अत्थीति? आमन्ता. निब्बानं अत्थीति, निब्बानस्स पटिसंवेदी अत्थीति? न हेवं वत्तब्बे…पे….
१९१. विपाको अत्थीति, विपाकपटिसंवेदी अत्थीति? आमन्ता. महापथवी अत्थीति…पे… महासमुद्दो अत्थीति… सिनेरुपब्बतराजा अत्थीति… आपो अत्थीति… तेजो ¶ अत्थीति… वायो अत्थीति… तिणकट्ठवनप्पतयो ¶ अत्थीति, तिणकट्ठवनप्पतीनं पटिसंवेदी अत्थीति? न हेवं वत्तब्बे…पे….
१९२. विपाको अत्थीति, विपाकपटिसंवेदी अत्थीति? आमन्ता. अञ्ञो विपाको, अञ्ञो विपाकपटिसंवेदीति? न हेवं वत्तब्बे. (संखित्तं)
पुरिसकारानुयोगो.
कल्याणवग्गो पठमो.
१४. अभिञ्ञानुयोगो
१९३. न ¶ वत्तब्बं – ‘‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’ति? आमन्ता. ननु अत्थि कोचि इद्धिं विकुब्बतीति? आमन्ता. हञ्चि अत्थि कोचि इद्धिं विकुब्बति, तेन वत रे वत्तब्बे – ‘‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’ति.
१९४. न ¶ वत्तब्बं – ‘‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’ति? आमन्ता. ननु अत्थि कोचि दिब्बाय सोतधातुया सद्दं सुणाति…पे… परचित्तं विजानाति… पुब्बेनिवासं अनुस्सरति… दिब्बेन चक्खुना रूपं पस्सति… आसवानं खयं सच्छिकरोतीति? आमन्ता. हञ्चि अत्थि कोचि आसवानं खयं सच्छिकरोति, तेन वत रे वत्तब्बे – ‘‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’ति.
१९५. अत्थि कोचि इद्धिं विकुब्बतीति कत्वा तेन च कारणेन पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेनाति? आमन्ता. यो इद्धिं विकुब्बति, स्वेव पुग्गलो? यो इद्धिं न विकुब्बति, न सो पुग्गलोति? न हेवं वत्तब्बे…पे….
१९६. यो दिब्बाय सोतधातुया सद्दं सुणाति…पे… यो परचित्तं विजानाति… यो ¶ पुब्बेनिवासं अनुस्सरति… यो दिब्बेन चक्खुना रूपं पस्सति… यो आसवानं ¶ खयं सच्छिकरोति, स्वेव पुग्गलो? यो आसवानं खयं न सच्छिकरोति, न सो पुग्गलोति? न हेवं वत्तब्बे…पे….
अभिञ्ञानुयोगो.
१५-१८. ञातकानुयोगादि
१९७. न वत्तब्बं – ‘‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’ति? आमन्ता. ननु माता अत्थीति? आमन्ता. हञ्चि माता अत्थि, तेन वत रे वत्तब्बे – ‘‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’ति.
१९८. न वत्तब्बं – ‘‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’ति? आमन्ता. ननु ¶ पिता अत्थि…पे… भाता अत्थि… भगिनी अत्थि… खत्तियो अत्थि ¶ … ब्राह्मणो अत्थि… वेस्सो अत्थि… सुद्दो अत्थि… गहट्ठो अत्थि… पब्बजितो अत्थि… देवो अत्थि… मनुस्सो अत्थीति? आमन्ता. हञ्चि मनुस्सो अत्थि, तेन वत रे वत्तब्बे – ‘‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’ति.
१९९. माता अत्थीति कत्वा तेन च कारणेन पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेनाति? आमन्ता. अत्थि कोचि न माता हुत्वा माता होतीति? आमन्ता. अत्थि कोचि न पुग्गलो हुत्वा पुग्गलो होतीति? न हेवं वत्तब्बे…पे… अत्थि कोचि न पिता हुत्वा…पे… न भाता हुत्वा… न भगिनी हुत्वा… न खत्तियो हुत्वा… न ब्राह्मणो हुत्वा… न वेस्सो हुत्वा… न सुद्दो हुत्वा… न गहट्ठो हुत्वा… न पब्बजितो हुत्वा… न देवो हुत्वा… न मनुस्सो हुत्वा मनुस्सो होतीति? आमन्ता. अत्थि ¶ कोचि न पुग्गलो हुत्वा पुग्गलो होतीति? न हेवं वत्तब्बे…पे….
२००. माता अत्थीति कत्वा तेन च कारणेन पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेनाति ¶ ? आमन्ता. अत्थि कोचि माता हुत्वा न माता होतीति? आमन्ता. अत्थि कोचि पुग्गलो हुत्वा न पुग्गलो होतीति? न हेवं वत्तब्बे…पे….
अत्थि कोचि पिता हुत्वा… भाता हुत्वा… भगिनी हुत्वा… खत्तियो हुत्वा… ब्राह्मणो हुत्वा… वेस्सो हुत्वा… सुद्दो हुत्वा… गहट्ठो हुत्वा… पब्बजितो हुत्वा… देवो हुत्वा… मनुस्सो हुत्वा न मनुस्सो होतीति? आमन्ता. अत्थि कोचि पुग्गलो हुत्वा न पुग्गलो होतीति? न हेवं वत्तब्बे…पे….
१९. पटिवेधानुयोगो
२०१. न ¶ वत्तब्बं – ‘‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’ति? आमन्ता. ननु सोतापन्नो अत्थीति? आमन्ता. हञ्चि सोतापन्नो अत्थि, तेन वत रे वत्तब्बे – ‘‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’ति.
२०२. न वत्तब्बं – ‘‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’ति? आमन्ता. ननु सकदागामी अत्थि…पे… अनागामी अत्थि… अरहा अत्थि… उभतोभागविमुत्तो अत्थि… पञ्ञाविमुत्तो अत्थि… कायसक्खि [कायसक्खी (स्या.)] अत्थि… दिट्ठिप्पत्तो ¶ अत्थि… सद्धाविमुत्तो अत्थि… धम्मानुसारी अत्थि… सद्धानुसारी अत्थीति? आमन्ता.
हञ्चि सद्धानुसारी अत्थि, तेन वत रे वत्तब्बे ¶ – ‘‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’ति.
२०३. सोतापन्नो अत्थीति कत्वा तेन च कारणेन पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेनाति? आमन्ता. अत्थि कोचि न सोतापन्नो हुत्वा सोतापन्नो होतीति? आमन्ता. अत्थि कोचि न पुग्गलो हुत्वा पुग्गलो होतीति? न हेवं वत्तब्बे…पे….
२०४. अत्थि कोचि न सकदागामी हुत्वा… न अनागामी हुत्वा… न अरहा हुत्वा… न उभतोभागविमुत्तो हुत्वा… न पञ्ञाविमुत्तो हुत्वा… न कायसक्खि हुत्वा… न ¶ दिट्ठिप्पत्तो हुत्वा… न सद्धाविमुत्तो हुत्वा… न धम्मानुसारी हुत्वा… न सद्धानुसारी हुत्वा सद्धानुसारी होतीति? आमन्ता. अत्थि कोचि न पुग्गलो हुत्वा पुग्गलो होतीति? न हेवं वत्तब्बे…पे….
२०५. सोतापन्नो अत्थीति कत्वा तेन च कारणेन पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेनाति? आमन्ता. अत्थि कोचि सोतापन्नो हुत्वा न सोतापन्नो होतीति? आमन्ता. अत्थि कोचि पुग्गलो हुत्वा न पुग्गलो होतीति? न ¶ हेवं वत्तब्बे…पे….
अत्थि कोचि सकदागामी हुत्वा… अनागामी हुत्वा न अनागामी होतीति? आमन्ता. अत्थि कोचि पुग्गलो हुत्वा न पुग्गलो होतीति? न हेवं वत्तब्बे…पे….
पटिवेधानुयोगो.
२०. सङ्घानुयोगो
२०६. न वत्तब्बं – ‘‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’ति? आमन्ता. ननु चत्तारो पुरिसयुगा अट्ठ पुरिसपुग्गला अत्थीति? आमन्ता ¶ . हञ्चि चत्तारो पुरिसयुगा अट्ठ पुरिसपुग्गला अत्थि, तेन वत रे वत्तब्बे – ‘‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’ति.
२०७. चत्तारो पुरिसयुगा अट्ठ पुरिसपुग्गला अत्थीति कत्वा तेन च कारणेन पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेनाति? आमन्ता. चत्तारो ¶ पुरिसयुगा अट्ठ पुरिसपुग्गला बुद्धपातुभावा पातुभवन्तीति? आमन्ता. पुग्गलो बुद्धपातुभावा पातुभवतीति? न हेवं वत्तब्बे…पे….
पुग्गलो बुद्धपातुभावा पातुभवतीति? आमन्ता. बुद्धस्स भगवतो परिनिब्बुते उच्छिन्नो पुग्गलो, नत्थि पुग्गलोति? न हेवं वत्तब्बे…पे….
सङ्घानुयोगो.
२१. सच्चिकट्ठसभागानुयोगो
२०८. पुग्गलो ¶ उपलब्भति सच्चिकट्ठपरमत्थेनाति? आमन्ता. पुग्गलो सङ्खतोति? न हेवं वत्तब्बे…पे… पुग्गलो असङ्खतोति? न हेवं वत्तब्बे…पे… पुग्गलो नेव सङ्खतो नासङ्खतोति? न हेवं वत्तब्बे.
२०९. पुग्गलो नेव सङ्खतो नासङ्खतोति? आमन्ता ¶ . सङ्खतञ्च असङ्खतञ्च ठपेत्वा अत्थञ्ञा ततिया कोटीति? न हेवं वत्तब्बे…पे….
२१०. सङ्खतञ्च असङ्खतञ्च ठपेत्वा अत्थञ्ञा ततिया कोटीति? आमन्ता. ननु वुत्तं भगवता – ‘‘द्वेमा, भिक्खवे, धातुयो. कतमा द्वे? सङ्खता च धातु असङ्खता च धातु. इमा खो, भिक्खवे, द्वे धातुयो’’ति [म. नि. १.१२५, आलपनमत्तमेव नानं]! अत्थेव सुत्तन्तोति? आमन्ता. तेन हि न वत्तब्बं – ‘‘सङ्खतञ्च असङ्खतञ्च ठपेत्वा अत्थञ्ञा ततिया कोटी’’ति.
२११. पुग्गलो नेव सङ्खतो नासङ्खतोति? आमन्ता. अञ्ञं ¶ सङ्खतं, अञ्ञं असङ्खतं, अञ्ञो पुग्गलोति? न हेवं वत्तब्बे…पे….
२१२. खन्धा सङ्खता, निब्बानं असङ्खतं, पुग्गलो नेव सङ्खतो नासङ्खतोति? आमन्ता. अञ्ञे खन्धा, अञ्ञं निब्बानं, अञ्ञो पुग्गलोति? न हेवं वत्तब्बे…पे….
२१३. रूपं सङ्खतं, निब्बानं असङ्खतं, पुग्गलो नेव सङ्खतो नासङ्खतोति? आमन्ता. अञ्ञं रूपं, अञ्ञं निब्बानं, अञ्ञो पुग्गलोति? न हेवं वत्तब्बे. वेदना… सञ्ञा… सङ्खारा… विञ्ञाणं सङ्खतं, निब्बानं असङ्खतं, पुग्गलो नेव सङ्खतो नासङ्खतोति? आमन्ता. अञ्ञं विञ्ञाणं, अञ्ञं निब्बानं, अञ्ञो पुग्गलोति? न हेवं वत्तब्बे…पे….
२१४. पुग्गलस्स ¶ उप्पादो पञ्ञायति, वयो पञ्ञायति, ठितस्स अञ्ञथत्तं पञ्ञायतीति? आमन्ता. पुग्गलो सङ्खतोति? न ¶ हेवं वत्तब्बे…पे… वुत्तं भगवता – ‘‘तीणिमानि, भिक्खवे, सङ्खतस्स सङ्खतलक्खणानि. सङ्खतानं, भिक्खवे, धम्मानं [कतमानि तीणि (अ. नि. ३.४७)] उप्पादो पञ्ञायति ¶ , वयो पञ्ञायति, ठितानं अञ्ञथत्तं पञ्ञायती’’ति [अ. नि. ३.४७]. पुग्गलस्स उप्पादो पञ्ञायति, वयो पञ्ञायति, ठितस्स अञ्ञथत्तं पञ्ञायति; तेन हि पुग्गलो सङ्खतोति.
२१५. पुग्गलस्स न उप्पादो पञ्ञायति, न वयो पञ्ञायति, न ठितस्स अञ्ञथत्तं पञ्ञायतीति? आमन्ता. पुग्गलो असङ्खतोति? न हेवं वत्तब्बे…पे… वुत्तं ¶ भगवता – ‘‘तीणिमानि, भिक्खवे, असङ्खतस्स असङ्खतलक्खणानि. असङ्खतानं, भिक्खवे, धम्मानं न उप्पादो पञ्ञायति, न वयो पञ्ञायति, न ठितानं अञ्ञथत्तं पञ्ञायती’’ति [अ. नि. ३.४८]. पुग्गलस्स न उप्पादो पञ्ञायति, न वयो पञ्ञायति, न ठितस्स अञ्ञथत्तं पञ्ञायति; तेन हि पुग्गलो असङ्खतोति.
२१६. परिनिब्बुतो पुग्गलो अत्थत्थम्हि, नत्थत्थम्हीति? अत्थत्थम्हीति. परिनिब्बुतो पुग्गलो सस्सतोति? न हेवं वत्तब्बे…पे… नत्थत्थम्हीति. परिनिब्बुतो पुग्गलो उच्छिन्नोति? न हेवं वत्तब्बे…पे….
२१७. पुग्गलो किं निस्साय तिट्ठतीति? भवं निस्साय तिट्ठतीति. भवो अनिच्चो सङ्खतो पटिच्चसमुप्पन्नो खयधम्मो वयधम्मो विरागधम्मो निरोधधम्मो विपरिणामधम्मोति? आमन्ता. पुग्गलोपि अनिच्चो सङ्खतो पटिच्चसमुप्पन्नो खयधम्मो वयधम्मो विरागधम्मो निरोधधम्मो विपरिणामधम्मोति? न हेवं वत्तब्बे…पे….
२१८. न वत्तब्बं – ‘‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’ति? आमन्ता. ननु अत्थि कोचि सुखं वेदनं वेदियमानो ‘‘सुखं वेदनं वेदियामी’’ति पजानातीति? आमन्ता ¶ . हञ्चि अत्थि कोचि सुखं वेदनं वेदियमानो ‘‘सुखं वेदनं वेदियामी’’ति पजानाति, तेन वत रे वत्तब्बे – ‘‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’ति.
२१९. न ¶ वत्तब्बं – ‘‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’ति? आमन्ता. ननु अत्थि कोचि दुक्खं ¶ वेदनं वेदियमानो…पे… अदुक्खमसुखं वेदनं वेदियमानो ‘‘अदुक्खमसुखं वेदनं वेदियामी’’ति पजानातीति? आमन्ता. हञ्चि अत्थि कोचि अदुक्खमसुखं ¶ वेदनं वेदियमानो ‘‘अदुक्खमसुखं वेदनं वेदियामी’’ति पजानाति, तेन वत रे वत्तब्बे – ‘‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’ति.
२२०. अत्थि कोचि सुखं वेदनं वेदियमानो ‘‘सुखं वेदनं वेदियामी’’ति पजानातीति कत्वा तेन च कारणेन पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेनाति? आमन्ता. यो सुखं वेदनं वेदियमानो ‘‘सुखं वेदनं वेदियामी’’ति पजानाति, स्वेव पुग्गलो; यो सुखं वेदनं वेदियमानो ‘‘सुखं वेदनं वेदियामी’’ति न पजानाति, न सो पुग्गलोति? न हेवं वत्तब्बे…पे….
यो दुक्खं वेदनं वेदियमानो…पे… यो अदुक्खमसुखं वेदनं वेदियमानो ‘‘अदुक्खमसुखं वेदनं वेदियामी’’ति पजानाति, स्वेव पुग्गलो; यो अदुक्खमसुखं वेदनं वेदियमानो ‘‘अदुक्खमसुखं वेदनं वेदियामी’’ति न पजानाति, न सो पुग्गलोति? न हेवं वत्तब्बे…पे….
२२१. अत्थि कोचि सुखं वेदनं वेदियमानो ‘‘सुखं वेदनं वेदियामी’’ति पजानातीति कत्वा तेन च कारणेन पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेनाति? आमन्ता. अञ्ञा सुखा वेदना, अञ्ञो सुखं वेदनं वेदियमानो ‘‘सुखं वेदनं वेदियामी’’ति पजानातीति? न हेवं वत्तब्बे…पे… अञ्ञा ¶ दुक्खा वेदना…पे… अञ्ञा अदुक्खमसुखा वेदना, अञ्ञो अदुक्खमसुखं वेदनं वेदियमानो ‘‘अदुक्खमसुखं वेदनं वेदियामी’’ति पजानातीति? न हेवं वत्तब्बे ¶ …पे….
२२२. न वत्तब्बं – ‘‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’ति? आमन्ता. ननु अत्थि कोचि काये कायानुपस्सी विहरतीति? आमन्ता. हञ्चि अत्थि कोचि काये कायानुपस्सी विहरति, तेन वत रे वत्तब्बे – ‘‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’ति.
२२३. न वत्तब्बं – ‘‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’ति? आमन्ता. ननु अत्थि कोचि वेदनासु…पे… चित्ते… धम्मेसु धम्मानुपस्सी विहरतीति ¶ ? आमन्ता. हञ्चि अत्थि ¶ कोचि धम्मेसु धम्मानुपस्सी विहरति, तेन वत रे वत्तब्बे – ‘‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’ति.
२२४. अत्थि कोचि काये कायानुपस्सी विहरतीति कत्वा तेन च कारणेन पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेनाति? आमन्ता. यो काये कायानुपस्सी विहरति, स्वेव पुग्गलो; यो न काये कायानुपस्सी विहरति, न सो पुग्गलोति? न हेवं वत्तब्बे…पे….
यो वेदनासु…पे… चित्ते… धम्मेसु धम्मानुपस्सी विहरति, स्वेव पुग्गलो; यो न धम्मेसु धम्मानुपस्सी विहरति, न सो पुग्गलोति? न हेवं वत्तब्बे…पे….
२२५. अत्थि कोचि काये कायानुपस्सी विहरतीति कत्वा तेन च कारणेन पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेनाति? आमन्ता. अञ्ञो कायो, अञ्ञो काये कायानुपस्सी विहरतीति? न हेवं वत्तब्बे…पे… अञ्ञा ¶ वेदना… अञ्ञं चित्तं… अञ्ञे धम्मा, अञ्ञो धम्मेसु धम्मानुपस्सी विहरतीति? न ¶ हेवं वत्तब्बे…पे….
२२६. पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेनाति? आमन्ता. ननु वुत्तं भगवता –
‘‘सुञ्ञतो लोकं अवेक्खस्सु, मोघराज सदा सतो;
अत्तानुदिट्ठिं ऊहच्च [ओहच्च (स्या.), उहच्च (क.)], एवं मच्चुतरो सिया;
एवं लोकं अवेक्खन्तं, मच्चुराजा न पस्सती’’ति [सु. नि. ११२५; चूळनि. ८८ मोघराजमाणवपुच्छानिद्देस].
अत्थेव सुत्तन्तोति? आमन्ता. तेन हि न वत्तब्बं – ‘‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’ति.
२२७. पुग्गलो अवेक्खतीति? आमन्ता. सह रूपेन अवेक्खति, विना रूपेन अवेक्खतीति? सह रूपेन अवेक्खतीति. तं जीवं तं सरीरन्ति? न हेवं वत्तब्बे…पे… विना रूपेन अवेक्खतीति, अञ्ञं जीवं अञ्ञं सरीरन्ति? न हेवं वत्तब्बे…पे….
२२८. पुग्गलो ¶ ¶ अवेक्खतीति? आमन्ता. अब्भन्तरगतो अवेक्खति, बहिद्धा निक्खमित्वा अवेक्खतीति? अब्भन्तरगतो अवेक्खतीति. तं जीवं तं सरीरन्ति? न हेवं वत्तब्बे…पे… बहिद्धा निक्खमित्वा अवेक्खतीति, अञ्ञं जीवं अञ्ञं सरीरन्ति? न हेवं वत्तब्बे…पे….
२२९. न ¶ वत्तब्बं – ‘‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’ति? आमन्ता. ननु भगवा सच्चवादी कालवादी भूतवादी तथवादी अवितथवादी अनञ्ञथवादीति? आमन्ता. वुत्तं भगवता – ‘‘अत्थि पुग्गलो ¶ अत्तहिताय पटिपन्नो’’ति. अत्थेव सुत्तन्तोति? आमन्ता. तेन हि पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेनाति.
२३०. न वत्तब्बं – ‘‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’ति? आमन्ता. ननु भगवा सच्चवादी कालवादी भूतवादी तथवादी अवितथवादी अनञ्ञथवादीति? आमन्ता. वुत्तं भगवता – ‘‘एकपुग्गलो, भिक्खवे, लोके उप्पज्जमानो उप्पज्जति बहुजनहिताय बहुजनसुखाय लोकानुकम्पाय अत्थाय हिताय सुखाय देवमनुस्सान’’न्ति [अ. नि. १.१६२-१६९]. अत्थेव सुत्तन्तोति? आमन्ता. तेन हि पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेनाति.
२३१. पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेनाति? आमन्ता. ननु भगवा सच्चवादी कालवादी भूतवादी तथवादी अवितथवादी अनञ्ञथवादीति? आमन्ता. वुत्तं भगवता – ‘‘सब्बे धम्मा अनत्ता’’ति [म. नि. १.३५६; ध. प. २७९ धम्मपदे]. अत्थेव सुत्तन्तोति? आमन्ता. तेन हि न वत्तब्बं – ‘‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’ति.
२३२. पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेनाति? आमन्ता. ननु ¶ भगवा सच्चवादी कालवादी भूतवादी तथवादी अवितथवादी अनञ्ञथवादीति? आमन्ता. वुत्तं भगवता – ‘‘दुक्खमेव उप्पज्जमानं उप्पज्जति, दुक्खमेव [दुक्खं (सं. नि. २.१५)] निरुज्झमानं निरुज्झतीति न कङ्खति न विचिकिच्छति, अपरप्पच्चयञ्ञाणमेवस्स एत्थ होति. एत्तावता खो, कच्चान, सम्मादिट्ठि होती’’ति [सं. नि. २.१५]. अत्थेव सुत्तन्तोति? आमन्ता. तेन हि न वत्तब्बं ¶ – ‘‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’ति.
२३३. पुग्गलो ¶ ¶ उपलब्भति सच्चिकट्ठपरमत्थेनाति? आमन्ता. ननु वजिरा भिक्खुनी मारं पापिमन्तं एतदवोच –
‘‘किन्नु सत्तोति पच्चेसि, मार दिट्ठिगतं नु ते;
सुद्धसङ्खारपुञ्जोयं, नयिध सत्तुपलब्भति.
‘‘यथा हि [यथापि (बहूसु)] अङ्गसम्भारा, होति सद्दो रथो इति;
एवं खन्धेसु सन्तेसु, होति सत्तोति सम्मुति [सम्मति (स्या. कं.)].
‘‘दुक्खमेव हि सम्भोति, दुक्खं तिट्ठति वेति च;
नाञ्ञत्र दुक्खा सम्भोति, नाञ्ञं दुक्खा निरुज्झती’’ति [सं. नि. १.१७१].
अत्थेव सुत्तन्तोति? आमन्ता. तेन हि न वत्तब्बं – ‘‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’ति.
२३४. पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेनाति? आमन्ता. ननु आयस्मा आनन्दो भगवन्तं एतदवोच – ‘‘‘सुञ्ञो ¶ लोको सुञ्ञो लोको’ति, भन्ते, वुच्चति. कित्तावता नु खो, भन्ते, ‘सुञ्ञो लोको’ति वुच्चती’’ति? ‘‘यस्मा खो, आनन्द, सुञ्ञं अत्तेन वा अत्तनियेन वा, तस्मा ‘सुञ्ञो लोको’ति वुच्चति. किञ्चानन्द, सुञ्ञं अत्तेन वा अत्तनियेन वा? चक्खुं खो, आनन्द, सुञ्ञं अत्तेन वा अत्तनियेन वा, रूपा सुञ्ञा…पे… चक्खुविञ्ञाणं सुञ्ञं… चक्खुसम्फस्सो सुञ्ञो… यम्पिदं चक्खुसम्फस्सपच्चया उप्पज्जति वेदयितं ¶ सुखं वा दुक्खं वा अदुक्खमसुखं वा, तम्पि सुञ्ञं अत्तेन वा अत्तनियेन वा, सोतं सुञ्ञं…पे… सद्दा सुञ्ञा… घानं सुञ्ञं… गन्धा सुञ्ञा… जिव्हा सुञ्ञा… रसा सुञ्ञा… कायो सुञ्ञो… फोट्ठब्बा सुञ्ञा… मनो सुञ्ञो… धम्मा सुञ्ञा… मनोविञ्ञाणं सुञ्ञं… मनोसम्फस्सो सुञ्ञो… यम्पिदं मनोसम्फस्सपच्चया उप्पज्जति वेदयितं सुखं वा दुक्खं वा अदुक्खमसुखं वा, तम्पि सुञ्ञं अत्तेन वा अत्तनियेन वा. यस्मा खो, आनन्द, सुञ्ञं अत्तेन वा अत्तनियेन वा, तस्मा ¶ ‘सुञ्ञो लोको’ति वुच्चती’’ति [सं. नि. ४.८५]. अत्थेव सुत्तन्तोति? आमन्ता. तेन हि न वत्तब्बं – ‘‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’ति.
२३५. पुग्गलो ¶ उपलब्भति सच्चिकट्ठपरमत्थेनाति? आमन्ता. ननु भगवा सच्चवादी कालवादी भूतवादी तथवादी अवितथवादी अनञ्ञथवादीति? आमन्ता. वुत्तं भगवता – ‘‘अत्तनि वा, भिक्खवे, सति ‘अत्तनियं मे’ति अस्सा’’ति? ‘‘एवं, भन्ते’’. ‘‘अत्तनिये वा, भिक्खवे, सति ‘अत्ता मे’ति अस्सा’’ति? ‘‘एवं, भन्ते’’. ‘‘अत्तनि च, भिक्खवे, अत्तनिये च सच्चतो थेततो अनुपलब्भियमाने [अनुपलब्भमाने (म. नि. १.२४४)] यम्पिदं [यमिदं (स्या.) यम्पितं (म. नि. १.२४४)] दिट्ठिट्ठानं सो लोको सो अत्ता सो पेच्च भविस्सामि निच्चो धुवो सस्सतो अविपरिणामधम्मो, सस्सतिसमं तथेव ठस्सामीति – ‘नन्वायं, भिक्खवे, केवलो परिपूरो बालधम्मो’’’ति? ‘‘किञ्हि नो सिया, भन्ते, केवलो हि, भन्ते, परिपूरो बालधम्मो’’ति ¶ [म. नि. १.२४४]. अत्थेव सुत्तन्तोति? आमन्ता. तेन हि न वत्तब्बं – ‘‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’ति.
२३६. पुग्गलो ¶ उपलब्भति सच्चिकट्ठपरमत्थेनाति? आमन्ता. ननु भगवा सच्चवादी कालवादी भूतवादी तथवादी अवितथवादी अनञ्ञथवादीति? आमन्ता. वुत्तं भगवता – ‘‘तयो मे, सेनिय, सत्थारो सन्तो संविज्जमाना लोकस्मिं. कतमे तयो? इध, सेनिय, एकच्चो सत्था दिट्ठेव धम्मे अत्तानं सच्चतो थेततो पञ्ञापेति, अभिसम्परायञ्च अत्तानं सच्चतो थेततो पञ्ञापेति.
‘‘इध पन, सेनिय, एकच्चो सत्था दिट्ठेव हि खो धम्मे अत्तानं सच्चतो थेततो पञ्ञापेति, नो च खो अभिसम्परायं अत्तानं सच्चतो थेततो पञ्ञापेति.
‘‘इध पन, सेनिय, एकच्चो सत्था दिट्ठे चेव धम्मे अत्तानं सच्चतो थेततो न पञ्ञापेति, अभिसम्परायञ्च अत्तानं सच्चतो थेततो न पञ्ञापेति.
‘‘तत्र, सेनिय, य्वायं सत्था दिट्ठे चेव धम्मे अत्तानं सच्चतो थेततो पञ्ञापेति, अभिसम्परायञ्च अत्तानं सच्चतो थेततो पञ्ञापेति – अयं वुच्चति, सेनिय, सत्था सस्सतवादो.
‘‘तत्र ¶ ¶ , सेनिय, य्वायं सत्था दिट्ठेव हि खो धम्मे अत्तानं सच्चतो थेततो पञ्ञापेति, नो च खो अभिसम्परायं अत्तानं सच्चतो थेततो पञ्ञापेति – अयं वुच्चति, सेनिय, सत्था उच्छेदवादो.
‘‘तत्र, सेनिय, य्वायं सत्था दिट्ठे चेव धम्मे अत्तानं सच्चतो थेततो ¶ न पञ्ञापेति, अभिसम्परायञ्च अत्तानं सच्चतो थेततो न पञ्ञापेति – अयं वुच्चति, सेनिय, सत्था सम्मासम्बुद्धो. इमे खो, सेनिय, तयो सत्थारो सन्तो संविज्जमाना लोकस्मि’’न्ति [पु. प. १३१ पुग्गलपञ्ञत्तियं, अत्थतो एकं]. अत्थेव सुत्तन्तोति? आमन्ता. तेन हि न वत्तब्बं – ‘‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’ति.
२३७. पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेनाति? आमन्ता. ननु भगवा सच्चवादी कालवादी भूतवादी तथवादी अवितथवादी अनञ्ञथवादीति? आमन्ता. वुत्तं भगवता – ‘‘सप्पिकुम्भो’’ति? आमन्ता ¶ . अत्थि कोचि सप्पिस्स कुम्भं करोतीति? न हेवं वत्तब्बे…पे… तेन हि न वत्तब्बं – ‘‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’ति.
२३८. पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेनाति? आमन्ता. ननु भगवा सच्चवादी कालवादी भूतवादी तथवादी अवितथवादी अनञ्ञथवादीति? आमन्ता. वुत्तं भगवता – ‘‘तेलकुम्भो… मधुकुम्भो… फाणितकुम्भो… खीरकुम्भो… उदककुम्भो… पानीयथालकं… पानीयकोसकं… पानीयसरावकं… निच्चभत्तं… धुवयागू’’ति? आमन्ता. अत्थि काचि यागु निच्चा धुवा सस्सता अविपरिणामधम्माति? न हेवं वत्तब्बे.…पे…. तेन हि न वत्तब्बं – ‘‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’ति. (संखित्तं)
अट्ठकनिग्गहपेय्याला, सन्धावनिया उपादाय;
चित्तेन पञ्चमं कल्याणं, इद्धिसुत्ताहरणेन अट्ठमं.
सच्चिकट्ठसभागानुयोगो.
पुग्गलकथा निट्ठिता.
२. परिहानिकथा
१. वादयुत्तिपरिहानि
२३९. परिहायति ¶ ¶ ¶ अरहा अरहत्ताति? आमन्ता. सब्बत्थ अरहा अरहत्ता परिहायतीति? न हेवं वत्तब्बे…पे… सब्बत्थ अरहा अरहत्ता परिहायतीति? आमन्ता. सब्बत्थ अरहतो परिहानीति? न हेवं वत्तब्बे…पे….
परिहायति अरहा अरहत्ताति? आमन्ता ¶ . सब्बदा अरहा अरहत्ता परिहायतीति? न हेवं वत्तब्बे…पे… सब्बदा अरहा अरहत्ता परिहायतीति? आमन्ता. सब्बदा अरहतो परिहानीति? न हेवं वत्तब्बे…पे….
परिहायति अरहा अरहत्ताति? आमन्ता. सब्बेव अरहन्तो अरहत्ता परिहायन्तीति? न हेवं वत्तब्बे…पे… सब्बेव अरहन्तो अरहत्ता परिहायन्तीति? आमन्ता. सब्बेसंयेव अरहन्तानं परिहानीति? न हेवं वत्तब्बे…पे….
परिहायति अरहा अरहत्ताति? आमन्ता. अरहा अरहत्ता परिहायमानो चतूहि फलेहि परिहायतीति? न हेवं वत्तब्बे…पे….
चतूहि सतसहस्सेहि सेट्ठी सेट्ठित्तं कारेन्तो सतसहस्से परिहीने सेट्ठित्ता परिहीनो होतीति? आमन्ता. सब्बसापतेय्या परिहीनो होतीति? न हेवं वत्तब्बे…पे….
चतूहि ¶ सतसहस्सेहि सेट्ठी सेट्ठित्तं कारेन्तो सतसहस्से परिहीने भब्बो सब्बसापतेय्या परिहायितुन्ति? आमन्ता. अरहा अरहत्ता परिहायमानो ¶ भब्बो चतूहि फलेहि परिहायितुन्ति? न हेवं वत्तब्बे…पे….
२. अरियपुग्गलसंसन्दनपरिहानि
२४०. परिहायति अरहा अरहत्ताति? आमन्ता. परिहायति सोतापन्नो सोतापत्तिफलाति? न ¶ हेवं वत्तब्बे…पे….
परिहायति ¶ अरहा अरहत्ताति? आमन्ता. परिहायति सकदागामी सकदागामिफलाति? न हेवं वत्तब्बे…पे….
परिहायति अरहा अरहत्ताति? आमन्ता. परिहायति अनागामी अनागामिफलाति? न हेवं वत्तब्बे…पे….
परिहायति अनागामी अनागामिफलाति? आमन्ता. परिहायति सोतापन्नो सोतापत्तिफलाति? न हेवं वत्तब्बे…पे….
परिहायति अनागामी अनागामिफलाति? आमन्ता. परिहायति सकदागामी सकदागामिफलाति? न हेवं वत्तब्बे…पे….
परिहायति सकदागामी सकदागामिफलाति? आमन्ता. परिहायति सोतापन्नो सोतापत्तिफलाति? न हेवं वत्तब्बे…पे….
न ¶ परिहायति सोतापन्नो सोतापत्तिफलाति? आमन्ता. न परिहायति अरहा अरहत्ताति? न हेवं वत्तब्बे…पे….
न ¶ परिहायति सकदागामी सकदागामिफलाति? आमन्ता. न परिहायति अरहा अरहत्ताति? न हेवं वत्तब्बे…पे….
न परिहायति अनागामी अनागामिफलाति? आमन्ता. न परिहायति अरहा अरहत्ताति? न हेवं वत्तब्बे…पे….
न परिहायति सोतापन्नो सोतापत्तिफलाति? आमन्ता. न परिहायति अनागामी अनागामिफलाति? न हेवं वत्तब्बे…पे….
न परिहायति सकदागामी सकदागामिफलाति? आमन्ता ¶ . न परिहायति अनागामी अनागामिफलाति? न हेवं वत्तब्बे…पे….
न परिहायति सोतापन्नो सोतापत्तिफलाति? आमन्ता. न परिहायति सकदागामी सकदागामिफलाति? न हेवं वत्तब्बे…पे….
२४१. परिहायति अरहा अरहत्ताति? आमन्ता. अरहा अरहत्ता परिहायमानो कत्थ सण्ठातीति? अनागामिफलेति. अनागामी अनागामिफला परिहायमानो कत्थ सण्ठातीति? सकदागामिफलेति. सकदागामी सकदागामिफला परिहायमानो कत्थ सण्ठातीति? सोतापत्तिफलेति. सोतापन्नो सोतापत्तिफला परिहायमानो पुथुज्जनभूमियं सण्ठातीति? न हेवं वत्तब्बे.
आजानाहि ¶ निग्गहं. हञ्चि अरहा अरहत्ता परिहायमानो अनागामिफले सण्ठाति, अनागामी अनागामिफला परिहायमानो सकदागामिफले सण्ठाति, सकदागामी सकदागामिफला परिहायमानो सोतापत्तिफले सण्ठाति; तेन वत रे वत्तब्बे – ‘‘सोतापन्नो सोतापत्तिफला परिहायमानो पुथुज्जनभूमियं सण्ठाती’’ति.
अरहा अरहत्ता परिहायमानो सोतापत्तिफले सण्ठातीति? आमन्ता. सोतापत्तिफलस्स अनन्तरा अरहत्तंयेव सच्छिकरोतीति? न हेवं वत्तब्बे…पे….
२४२. परिहायति ¶ अरहा अरहत्ताति? आमन्ता. परिहायति ¶ सोतापन्नो सोतापत्तिफलाति? न हेवं वत्तब्बे…पे… कस्स ¶ बहुतरा किलेसा पहीना अरहतो वा सोतापन्नस्स वाति? अरहतो. हञ्चि अरहतो बहुतरा किलेसा पहीना, परिहायति अरहा अरहत्ता; तेन वत रे वत्तब्बे – ‘‘परिहायति सोतापन्नो सोतापत्तिफला’’ति.
परिहायति अरहा अरहत्ताति? आमन्ता. परिहायति सकदागामी सकदागामिफलाति? न हेवं वत्तब्बे…पे… कस्स बहुतरा किलेसा पहीना अरहतो वा सकदागामिस्स वाति? अरहतो. हञ्चि अरहतो बहुतरा किलेसा पहीना, परिहायति अरहा अरहत्ता; तेन वत रे वत्तब्बे – ‘‘परिहायति सकदागामी सकदागामिफला’’ति.
परिहायति अरहा अरहत्ताति? आमन्ता. परिहायति अनागामी अनागामिफलाति? न हेवं वत्तब्बे…पे… कस्स बहुतरा किलेसा पहीना अरहतो वा अनागामिस्स वाति? अरहतो. हञ्चि अरहतो बहुतरा किलेसा पहीना, परिहायति अरहा अरहत्ता; तेन वत रे वत्तब्बे – ‘‘परिहायति अनागामी अनागामिफला’’ति.
परिहायति अनागामी अनागामिफलाति? आमन्ता. परिहायति सोतापन्नो सोतापत्तिफलाति? न हेवं वत्तब्बे…पे… कस्स बहुतरा किलेसा पहीना अनागामिस्स वा सोतापन्नस्स वाति? अनागामिस्स. हञ्चि अनागामिस्स बहुतरा किलेसा पहीना, परिहायति अनागामी अनागामिफला; तेन वत रे वत्तब्बे – ‘‘परिहायति सोतापन्नो सोतापत्तिफला’’ति.
२४३. परिहायति ¶ ¶ अनागामी अनागामिफलाति? आमन्ता. परिहायति ¶ सकदागामी सकदागामिफलाति? न हेवं वत्तब्बे…पे… कस्स बहुतरा किलेसा पहीना अनागामिस्स वा सकदागामिस्स वाति? अनागामिस्स. हञ्चि अनागामिस्स बहुतरा किलेसा पहीना, परिहायति अनागामी अनागामिफला; तेन वत रे वत्तब्बे – ‘‘परिहायति सकदागामी सकदागामिफला’’ति.
परिहायति सकदागामी सकदागामिफलाति? आमन्ता. परिहायति सोतापन्नो सोतापत्तिफलाति ¶ ? न हेवं वत्तब्बे…पे… कस्स बहुतरा किलेसा पहीना सकदागामिस्स वा सोतापन्नस्स वाति? सकदागामिस्स. हञ्चि सकदागामिस्स बहुतरा किलेसा पहीना, परिहायति सकदागामी सकदागामिफला; तेन वत रे वत्तब्बे – ‘‘परिहायति सोतापन्नो सोतापत्तिफला’’ति.
२४४. परिहायति अरहा अरहत्ताति? आमन्ता. परिहायति सोतापन्नो सोतापत्तिफलाति? न हेवं वत्तब्बे…पे… कस्स अधिमत्ता मग्गभावना अरहतो वा सोतापन्नस्स वाति? अरहतो. हञ्चि अरहतो अधिमत्ता मग्गभावना, परिहायति अरहा अरहत्ता; तेन वत रे वत्तब्बे – ‘‘परिहायति सोतापन्नो सोतापत्तिफला’’ति.
परिहायति अरहा अरहत्ताति? आमन्ता. परिहायति सोतापन्नो सोतापत्तिफलाति? न हेवं वत्तब्बे…पे… कस्स अधिमत्ता सतिपट्ठानभावना…पे… सम्मप्पधानभावना… इद्धिपादभावना… इन्द्रियभावना ¶ … बलभावना… बोज्झङ्गभावना अरहतो वा सोतापन्नस्स वाति? अरहतो. हञ्चि अरहतो अधिमत्ता बोज्झङ्गभावना, परिहायति अरहा अरहत्ता; तेन वत रे वत्तब्बे – ‘‘परिहायति सोतापन्नो सोतापत्तिफला’’ति.
परिहायति ¶ अरहा अरहत्ताति? आमन्ता. परिहायति सकदागामी सकदागामिफलाति? न हेवं वत्तब्बे…पे… कस्स अधिमत्ता मग्गभावना…पे… बोज्झङ्गभावना अरहतो वा सकदागामिस्स वाति? अरहतो. हञ्चि अरहतो अधिमत्ता बोज्झङ्गभावना, परिहायति अरहा अरहत्ता; तेन वत रे वत्तब्बे – ‘‘परिहायति सकदागामी सकदागामिफला’’ति.
परिहायति ¶ अरहा अरहत्ताति? आमन्ता. परिहायति अनागामी अनागामिफलाति? न हेवं वत्तब्बे…पे… कस्स अधिमत्ता मग्गभावना…पे… बोज्झङ्गभावना अरहतो वा अनागामिस्स वाति? अरहतो. हञ्चि अरहतो अधिमत्ता बोज्झङ्गभावना, परिहायति अरहा अरहत्ता; तेन वत रे वत्तब्बे – ‘‘परिहायति अनागामी अनागामिफला’’ति.
२४५. परिहायति ¶ अनागामी अनागामिफलाति? आमन्ता. परिहायति सोतापन्नो सोतापत्तिफलाति? न हेवं वत्तब्बे…पे… कस्स अधिमत्ता मग्गभावना…पे… बोज्झङ्गभावना अनागामिस्स वा सोतापन्नस्स वाति? अनागामिस्स. हञ्चि अनागामिस्स अधिमत्ता ¶ बोज्झङ्गभावना, परिहायति अनागामी अनागामिफला; तेन वत रे वत्तब्बे – ‘‘परिहायति सोतापन्नो सोतापत्तिफला’’ति.
परिहायति अनागामी अनागामिफलाति? आमन्ता. परिहायति सकदागामी सकदागामिफलाति? न हेवं वत्तब्बे…पे… कस्स अधिमत्ता मग्गभावना…पे… बोज्झङ्गभावना अनागामिस्स वा सकदागामिस्स वाति? अनागामिस्स. हञ्चि अनागामिस्स अधिमत्ता बोज्झङ्गभावना, परिहायति ¶ अनागामी अनागामिफला; तेन वत रे वत्तब्बे – ‘‘परिहायति सकदागामी सकदागामिफला’’ति.
२४६. परिहायति सकदागामी सकदागामिफलाति? आमन्ता. परिहायति सोतापन्नो सोतापत्तिफलाति? न हेवं वत्तब्बे…पे… कस्स अधिमत्ता मग्गभावना…पे… बोज्झङ्गभावना सकदागामिस्स वा सोतापन्नस्स वाति? सकदागामिस्स. हञ्चि सकदागामिस्स अधिमत्ता बोज्झङ्गभावना, परिहायति सकदागामी सकदागामिफला; तेन वत रे वत्तब्बे – ‘‘परिहायति सोतापन्नो सोतापत्तिफला’’ति…पे….
२४७. अरहता दुक्खं दिट्ठं, परिहायति अरहा अरहत्ताति? आमन्ता. सोतापन्नेन दुक्खं दिट्ठं, परिहायति सोतापन्नो सोतापत्तिफलाति? न हेवं वत्तब्बे…पे….
अरहता समुदयो दिट्ठो, परिहायति अरहा अरहत्ताति ¶ ? आमन्ता. सोतापन्नेन समुदयो दिट्ठो, परिहायति सोतापन्नो सोतापत्तिफलाति? न हेवं वत्तब्बे…पे….
अरहता ¶ निरोधो दिट्ठो, परिहायति अरहा अरहत्ताति? आमन्ता. सोतापन्नेन निरोधो दिट्ठो, परिहायति सोतापन्नो सोतापत्तिफलाति? न हेवं वत्तब्बे…पे….
अरहता ¶ मग्गो दिट्ठो, परिहायति अरहा अरहत्ताति? आमन्ता. सोतापन्नेन मग्गो दिट्ठो, परिहायति सोतापन्नो सोतापत्तिफलाति? न हेवं वत्तब्बे…पे….
अरहता चत्तारि सच्चानि दिट्ठानि, परिहायति अरहा अरहत्ताति? आमन्ता. सोतापन्नेन चत्तारि सच्चानि दिट्ठानि, परिहायति सोतापन्नो सोतापत्तिफलाति? न ¶ हेवं वत्तब्बे…पे….
अरहता दुक्खं दिट्ठं, परिहायति अरहा अरहत्ताति? आमन्ता. सकदागामिना दुक्खं दिट्ठं, परिहायति सकदागामी सकदागामिफलाति? न हेवं वत्तब्बे…पे….
अरहता समुदयो दिट्ठो…पे… निरोधो दिट्ठो…पे… मग्गो दिट्ठो…पे… चत्तारि सच्चानि दिट्ठानि, परिहायति अरहा अरहत्ताति? आमन्ता. सकदागामिना चत्तारि सच्चानि दिट्ठानि, परिहायति सकदागामी सकदागामिफलाति? न हेवं वत्तब्बे…पे….
अरहता दुक्खं दिट्ठं, परिहायति अरहा अरहत्ताति? आमन्ता. अनागामिना दुक्खं दिट्ठं, परिहायति अनागामी अनागामिफलाति? न हेवं वत्तब्बे…पे….
अरहता समुदयो दिट्ठो…पे… निरोधो दिट्ठो…पे… मग्गो दिट्ठो…पे… चत्तारि सच्चानि दिट्ठानि, परिहायति अरहा अरहत्ताति? आमन्ता. अनागामिना चत्तारि सच्चानि ¶ दिट्ठानि, परिहायति अनागामी अनागामिफलाति? न हेवं वत्तब्बे…पे….
२४८. अनागामिना दुक्खं दिट्ठं, परिहायति अनागामी अनागामिफलाति? आमन्ता. सोतापन्नेन दुक्खं दिट्ठं, परिहायति सोतापन्नो सोतापत्तिफलाति? न हेवं वत्तब्बे…पे….
अनागामिना समुदयो दिट्ठो…पे… निरोधो दिट्ठो…पे… मग्गो दिट्ठो…पे… चत्तारि सच्चानि दिट्ठानि, परिहायति अनागामी अनागामिफलाति? आमन्ता ¶ . सोतापन्नेन ¶ चत्तारि सच्चानि दिट्ठानि, परिहायति सोतापन्नो सोतापत्तिफलाति? न हेवं वत्तब्बे…पे….
अनागामिना ¶ दुक्खं दिट्ठं, परिहायति अनागामी अनागामिफलाति? आमन्ता. सकदागामिना दुक्खं दिट्ठं, परिहायति सकदागामी सकदागामिफलाति? न हेवं वत्तब्बे…पे….
अनागामिना समुदयो दिट्ठो…पे… निरोधो दिट्ठो…पे… मग्गो दिट्ठो…पे… चत्तारि सच्चानि दिट्ठानि, परिहायति अनागामी अनागामिफलाति? आमन्ता. सकदागामिना चत्तारि सच्चानि दिट्ठानि, परिहायति सकदागामी सकदागामिफलाति? न हेवं वत्तब्बे…पे….
२४९. सकदागामिना दुक्खं दिट्ठं, परिहायति सकदागामी सकदागामिफलाति? आमन्ता. सोतापन्नेन दुक्खं दिट्ठं, परिहायति सोतापन्नो सोतापत्तिफलाति? न हेवं वत्तब्बे…पे….
सकदागामिना समुदयो दिट्ठो…पे… निरोधो दिट्ठो…पे… मग्गो दिट्ठो…पे… चत्तारि ¶ सच्चानि दिट्ठानि, परिहायति सकदागामी सकदागामिफलाति? आमन्ता. सोतापन्नेन चत्तारि सच्चानि दिट्ठानि, परिहायति सोतापन्नो सोतापत्तिफलाति? न हेवं वत्तब्बे…पे….
२५०. सोतापन्नेन दुक्खं दिट्ठं, न परिहायति सोतापन्नो सोतापत्तिफलाति? आमन्ता. अरहता दुक्खं दिट्ठं, न परिहायति अरहा अरहत्ताति? न हेवं वत्तब्बे…पे….
सोतापन्नेन समुदयो दिट्ठो…पे… निरोधो दिट्ठो…पे… मग्गो दिट्ठो…पे… चत्तारि सच्चानि दिट्ठानि, न परिहायति सोतापन्नो सोतापत्तिफलाति? आमन्ता. अरहता चत्तारि सच्चानि दिट्ठानि, न परिहायति अरहा अरहत्ताति? न ¶ हेवं वत्तब्बे…पे….
सकदागामिना ¶ दुक्खं दिट्ठं…पे… चत्तारि सच्चानि दिट्ठानि, न परिहायति सकदागामी सकदागामिफलाति? आमन्ता. अरहता चत्तारि सच्चानि दिट्ठानि, न परिहायति अरहा अरहत्ताति? न हेवं वत्तब्बे…पे….
अनागामिना दुक्खं दिट्ठं…पे… चत्तारि सच्चानि दिट्ठानि, न परिहायति अनागामी अनागामिफलाति? आमन्ता. अरहता चत्तारि सच्चानि दिट्ठानि, न परिहायति अरहा अरहत्ताति? न हेवं वत्तब्बे…पे….
सोतापन्नेन ¶ दुक्खं दिट्ठं…पे… चत्तारि सच्चानि दिट्ठानि, न परिहायति सोतापन्नो सोतापत्तिफलाति? आमन्ता.
अनागामिना दुक्खं ¶ दिट्ठं…पे… चत्तारि सच्चानि दिट्ठानि, न परिहायति अनागामी अनागामिफलाति? न हेवं वत्तब्बे…पे….
सकदागामिना दुक्खं दिट्ठं…पे… चत्तारि सच्चानि दिट्ठानि, न परिहायति सकदागामी सकदागामिफलाति? आमन्ता. अनागामिना दुक्खं दिट्ठं…पे… चत्तारि सच्चानि दिट्ठानि, न परिहायति अनागामी अनागामिफलाति? न हेवं वत्तब्बे…पे….
सोतापन्नेन दुक्खं दिट्ठं…पे… चत्तारि सच्चानि दिट्ठानि, न परिहायति सोतापन्नो सोतापत्तिफलाति? आमन्ता. सकदागामिना दुक्खं दिट्ठं…पे… चत्तारि सच्चानि दिट्ठानि, न परिहायति सकदागामी सकदागामिफलाति? न हेवं वत्तब्बे…पे….
२५१. अरहतो रागो पहीनो, परिहायति अरहा अरहत्ताति? आमन्ता. सोतापन्नस्स सक्कायदिट्ठि पहीना, परिहायति सोतापन्नो सोतापत्तिफलाति? न हेवं वत्तब्बे…पे….
अरहतो ¶ रागो पहीनो, परिहायति अरहा अरहत्ताति? आमन्ता. सोतापन्नस्स विचिकिच्छा पहीना…पे… सीलब्बतपरामासो पहीनो…पे… अपायगमनीयो रागो पहीनो ¶ …पे… अपायगमनीयो दोसो पहीनो…पे… अपायगमनीयो मोहो पहीनो, परिहायति सोतापन्नो सोतापत्तिफलाति? न हेवं वत्तब्बे…पे….
अरहतो दोसो पहीनो…पे… मोहो पहीनो… मानो पहीनो… दिट्ठि पहीना… विचिकिच्छा पहीना… थिनं [थीनं (सी. स्या. कं. पी.)] पहीनं… उद्धच्चं पहीनं… अहिरिकं पहीनं…पे… अनोत्तप्पं पहीनं, परिहायति अरहा अरहत्ताति ¶ ? आमन्ता. सोतापन्नस्स सक्कायदिट्ठि पहीना, परिहायति सोतापन्नो सोतापत्तिफलाति? न हेवं वत्तब्बे…पे….
अरहतो अनोत्तप्पं पहीनं, परिहायति अरहा अरहत्ताति? आमन्ता. सोतापन्नस्स विचिकिच्छा पहीना…पे… सीलब्बतपरामासो पहीनो…पे… अपायगमनीयो रागो पहीनो…पे… अपायगमनीयो दोसो ¶ पहीनो…पे… अपायगमनीयो मोहो पहीनो, परिहायति सोतापन्नो सोतापत्तिफलाति? न हेवं वत्तब्बे…पे….
अरहतो रागो पहीनो, परिहायति अरहा अरहत्ताति? आमन्ता. सकदागामिस्स सक्कायदिट्ठि पहीना, परिहायति सकदागामी सकदागामिफलाति? न हेवं वत्तब्बे.
अरहतो रागो पहीनो, परिहायति अरहा अरहत्ताति? आमन्ता. सकदागामिस्स विचिकिच्छा पहीना…पे… सीलब्बतपरामासो पहीनो…पे… ओळारिको कामरागो पहीनो… ओळारिको ब्यापादो पहीनो, परिहायति सकदागामी सकदागामिफलाति? न हेवं वत्तब्बे…पे….
अरहतो ¶ दोसो पहीनो…पे… अनोत्तप्पं पहीनं, परिहायति अरहा अरहत्ताति? आमन्ता. सकदागामिस्स सक्कायदिट्ठि पहीना…पे… ओळारिको ब्यापादो पहीनो, परिहायति सकदागामी सकदागामिफलाति? न हेवं वत्तब्बे.
अरहतो रागो पहीनो, परिहायति अरहा अरहत्ताति? आमन्ता. अनागामिस्स सक्कायदिट्ठि पहीना, परिहायति अनागामी अनागामिफलाति? न हेवं वत्तब्बे…पे….
अरहतो ¶ रागो पहीनो, परिहायति ¶ अरहा अरहत्ताति? आमन्ता. अनागामिस्स विचिकिच्छा पहीना…पे… सीलब्बतपरामासो पहीनो… अणुसहगतो कामरागो पहीनो… अणुसहगतो ब्यापादो पहीनो, परिहायति अनागामी अनागामिफलाति? न हेवं वत्तब्बे.
अरहतो दोसो पहीनो…पे… अनोत्तप्पं पहीनं, परिहायति अरहा अरहत्ताति? आमन्ता. अनागामिस्स सक्कायदिट्ठि पहीना…पे… अणुसहगतो ब्यापादो पहीनो, परिहायति अनागामी अनागामिफलाति? न हेवं वत्तब्बे.
२५२. अनागामिस्स सक्कायदिट्ठि पहीना, परिहायति अनागामी अनागामिफलाति? आमन्ता. सोतापन्नस्स सक्कायदिट्ठि पहीना, परिहायति सोतापन्नो सोतापत्तिफलाति? न हेवं वत्तब्बे.
अनागामिस्स ¶ सक्कायदिट्ठि पहीना, परिहायति अनागामी अनागामिफलाति? आमन्ता. सोतापन्नस्स विचिकिच्छा पहीना…पे… अपायगमनीयो मोहो पहीनो, परिहायति सोतापन्नो सोतापत्तिफलाति? न हेवं वत्तब्बे.
अनागामिस्स विचिकिच्छा पहीना…पे… अणुसहगतो ब्यापादो पहीनो, परिहायति अनागामी अनागामिफलाति? आमन्ता ¶ . सोतापन्नस्स सक्कायदिट्ठि पहीना…पे… अपायगमनीयो मोहो पहीनो, परिहायति सोतापन्नो सोतापत्तिफलाति? न हेवं वत्तब्बे.
अनागामिस्स सक्कायदिट्ठि पहीना, परिहायति अनागामी अनागामिफलाति? आमन्ता. सकदागामिस्स सक्कायदिट्ठि पहीना, परिहायति ¶ सकदागामी सकदागामिफलाति? न हेवं वत्तब्बे.
अनागामिस्स सक्कायदिट्ठि पहीना, परिहायति अनागामी अनागामिफलाति? आमन्ता. सकदागामिस्स विचिकिच्छा पहीना…पे… सीलब्बतपरामासो पहीनो… ओळारिको कामरागो पहीनो… ओळारिको ब्यापादो पहीनो, परिहायति सकदागामी सकदागामिफलाति? न हेवं वत्तब्बे.
अनागामिस्स ¶ विचिकिच्छा पहीना…पे… अणुसहगतो ब्यापादो पहीनो, परिहायति अनागामी अनागामिफलाति? आमन्ता. सकदागामिस्स सक्कायदिट्ठि पहीना…पे… ओळारिको ब्यापादो पहीनो, परिहायति सकदागामी सकदागामिफलाति? न हेवं वत्तब्बे.
२५३. सकदागामिस्स सक्कायदिट्ठि पहीना, परिहायति सकदागामी सकदागामिफलाति? आमन्ता. सोतापन्नस्स सक्कायदिट्ठि पहीना, परिहायति सोतापन्नो सोतापत्तिफलाति? न हेवं वत्तब्बे.
सकदागामिस्स सक्कायदिट्ठि पहीना, परिहायति सकदागामी सकदागामिफलाति? आमन्ता. सोतापन्नस्स विचिकिच्छा पहीना…पे… अपायगमनीयो मोहो पहीनो, परिहायति सोतापन्नो सोतापत्तिफलाति? न हेवं वत्तब्बे.
सकदागामिस्स विचिकिच्छा पहीना…पे… ओळारिको कामरागो पहीनो… ओळारिको ब्यापादो पहीनो, परिहायति सकदागामी सकदागामिफलाति ¶ ? आमन्ता ¶ . सोतापन्नस्स सक्कायदिट्ठि पहीना…पे… अपायगमनीयो मोहो पहीनो, परिहायति सोतापन्नो सोतापत्तिफलाति? न हेवं वत्तब्बे.
२५४. सोतापन्नस्स ¶ सक्कायदिट्ठि पहीना, न परिहायति सोतापन्नो सोतापत्तिफलाति? आमन्ता. अरहतो रागो पहीनो, न परिहायति अरहा अरहत्ताति? न हेवं वत्तब्बे.
सोतापन्नस्स सक्कायदिट्ठि पहीना, न परिहायति सोतापन्नो सोतापत्तिफलाति? आमन्ता. अरहतो दोसो पहीनो…पे… अनोत्तप्पं पहीनं, न परिहायति अरहा अरहत्ताति? न हेवं वत्तब्बे.
सोतापन्नस्स विचिकिच्छा पहीना…पे… अपायगमनीयो मोहो पहीनो, न परिहायति सोतापन्नो सोतापत्तिफलाति? आमन्ता. अरहतो रागो पहीनो…पे… अनोत्तप्पं पहीनं, न परिहायति अरहा अरहत्ताति? न हेवं वत्तब्बे.
२५५. सकदागामिस्स ¶ सक्कायदिट्ठि पहीना, न परिहायति सकदागामी सकदागामिफलाति? आमन्ता. अरहतो रागो पहीनो…पे… अनोत्तप्पं पहीनं, न परिहायति अरहा अरहत्ताति? न हेवं वत्तब्बे.
सकदागामिस्स विचिकिच्छा पहीना…पे… ओळारिको ब्यापादो पहीनो, न परिहायति सकदागामी सकदागामिफलाति? आमन्ता. अरहतो रागो पहीनो…पे… अनोत्तप्पं पहीनं, न परिहायति अरहा अरहत्ताति? न हेवं वत्तब्बे.
२५६. अनागामिस्स सक्कायदिट्ठि पहीना, न परिहायति अनागामी अनागामिफलाति? आमन्ता. अरहतो रागो पहीनो…पे… अनोत्तप्पं पहीनं, न परिहायति अरहा अरहत्ताति? न ¶ हेवं वत्तब्बे ¶ .
अनागामिस्स विचिकिच्छा पहीना…पे… अणुसहगतो ब्यापादो पहीनो, न परिहायति अनागामी अनागामिफलाति? आमन्ता. अरहतो रागो पहीनो…पे… अनोत्तप्पं पहीनं, न परिहायति अरहा अरहत्ताति? न हेवं वत्तब्बे.
२५७. सोतापन्नस्स ¶ सक्कायदिट्ठि पहीना, न परिहायति सोतापन्नो सोतापत्तिफलाति? आमन्ता. अनागामिस्स सक्कायदिट्ठि पहीना… अणुसहगतो ब्यापादो पहीनो, न परिहायति अनागामी अनागामिफलाति? न हेवं वत्तब्बे.
सोतापन्नस्स विचिकिच्छा पहीना…पे… अपायगमनीयो मोहो पहीनो, न परिहायति सोतापन्नो सोतापत्तिफलाति? आमन्ता. अनागामिस्स सक्कायदिट्ठि पहीना…पे… अणुसहगतो ब्यापादो पहीनो, न परिहायति अनागामी अनागामिफलाति? न हेवं वत्तब्बे.
२५८. सकदागामिस्स सक्कायदिट्ठि पहीना, न परिहायति सकदागामी सकदागामिफलाति? आमन्ता. अनागामिस्स सक्कायदिट्ठि पहीना…पे… अणुसहगतो ब्यापादो पहीनो, न परिहायति अनागामी अनागामिफलाति? न हेवं वत्तब्बे.
सकदागामिस्स ¶ विचिकिच्छा पहीना…पे… ओळारिको ब्यापादो पहीनो, न परिहायति सकदागामी सकदागामिफलाति? आमन्ता. अनागामिस्स सक्कायदिट्ठि पहीना…पे… अणुसहगतो ब्यापादो पहीनो, न परिहायति अनागामी अनागामिफलाति? न हेवं वत्तब्बे.
२५९. सोतापन्नस्स ¶ सक्कायदिट्ठि पहीना, न परिहायति सोतापन्नो सोतापत्तिफलाति? आमन्ता. सकदागामिस्स सक्कायदिट्ठि पहीना…पे… ओळारिको ब्यापादो पहीनो, न परिहायति सकदागामी सकदागामिफलाति? न हेवं वत्तब्बे.
सोतापन्नस्स विचिकिच्छा पहीना…पे… अपायगमनीयो मोहो ¶ पहीनो, न परिहायति सोतापन्नो सोतापत्तिफलाति? आमन्ता. सकदागामिस्स सक्कायदिट्ठि पहीना…पे… ओळारिको ब्यापादो पहीनो, न परिहायति सकदागामी सकदागामिफलाति? न हेवं वत्तब्बे.
२६०. परिहायति अरहा अरहत्ताति? आमन्ता. ननु अरहतो रागो पहीनो उच्छिन्नमूलो तालावत्थुकतो अनभावङ्कतो [अनभावकतो (सी.)] आयतिं अनुप्पादधम्मोति? आमन्ता. हञ्चि अरहतो रागो पहीनो उच्छिन्नमूलो ¶ तालावत्थुकतो अनभावङ्कतो आयतिं अनुप्पादधम्मो, नो च वत रे [नो वत रे (स्या. पी.) एवमुपरिपि] वत्तब्बे – ‘‘परिहायति अरहा अरहत्ता’’ति.
परिहायति अरहा अरहत्ताति? आमन्ता. ननु अरहतो दोसो पहीनो…पे… मोहो पहीनो… मानो पहीनो… दिट्ठि पहीना… विचिकिच्छा पहीना… थिनं पहीनं… उद्धच्चं पहीनं… अहिरिकं पहीनं… अनोत्तप्पं पहीनं उच्छिन्नमूलं तालावत्थुकतं अनभावङ्कतं आयतिं अनुप्पादधम्मन्ति? आमन्ता. हञ्चि अरहतो अनोत्तप्पं पहीनं उच्छिन्नमूलं तालावत्थुकतं अनभावङ्कतं आयतिं अनुप्पादधम्मं, नो च वत रे वत्तब्बे – ‘‘परिहायति अरहा अरहत्ता’’ति.
परिहायति ¶ अरहा अरहत्ताति? आमन्ता. ननु अरहतो रागप्पहानाय मग्गो भावितोति ¶ ? आमन्ता. हञ्चि अरहतो रागप्पहानाय मग्गो भावितो, नो च वत रे वत्तब्बे – ‘‘परिहायति अरहा अरहत्ता’’ति.
परिहायति अरहा अरहत्ताति? आमन्ता. ननु अरहतो रागप्पहानाय सतिपट्ठाना भाविता…पे… सम्मप्पधाना भाविता… इद्धिपादा भाविता… इन्द्रिया भाविता… बला भाविता… बोज्झङ्गा भाविताति? आमन्ता. हञ्चि ¶ अरहतो रागप्पहानाय बोज्झङ्गा भाविता, नो च वत रे वत्तब्बे – ‘‘परिहायति अरहा अरहत्ता’’ति.
परिहायति अरहा अरहत्ताति? आमन्ता. ननु अरहतो दोसप्पहानाय…पे… अनोत्तप्पपहानाय मग्गो भावितो…पे… बोज्झङ्गा भाविताति? आमन्ता. हञ्चि अरहतो अनोत्तप्पपहानाय बोज्झङ्गा भाविता, नो च वत रे वत्तब्बे – ‘‘परिहायति अरहा अरहत्ता’’ति.
२६१. परिहायति अरहा अरहत्ताति? आमन्ता. ननु अरहा वीतरागो वीतदोसो वीतमोहो कतकरणीयो ओहितभारो अनुप्पत्तसदत्थो परिक्खीणभवसंयोजनो सम्मदञ्ञाविमुत्तो उक्खित्तपलिघो सङ्किण्णपरिखो अब्बूळ्हेसिको निरग्गळो अरियो पन्नद्धजो पन्नभारो विसञ्ञुत्तो सुविजितविजयो; दुक्खं तस्स परिञ्ञातं, समुदयो पहीनो, निरोधो सच्छिकतो, मग्गो भावितो, अभिञ्ञेय्यं ¶ अभिञ्ञातं ¶ , परिञ्ञेय्यं परिञ्ञातं, पहातब्बं पहीनं, भावेतब्बं भावितं, सच्छिकातब्बं सच्छिकतन्ति? आमन्ता. हञ्चि अरहा वीतरागो वीतदोसो वीतमोहो…पे… सच्छिकातब्बं सच्छिकतं, नो च वत रे वत्तब्बे – ‘‘परिहायति अरहा अरहत्ता’’ति.
२६२. परिहायति अरहा अरहत्ताति? ( ) [(आमन्ता) (क.)] समयविमुत्तो अरहा अरहत्ता परिहायति, असमयविमुत्तो अरहा अरहत्ता न परिहायतीति. समयविमुत्तो अरहा अरहत्ता परिहायतीति? आमन्ता. असमयविमुत्तो अरहा अरहत्ता परिहायतीति [न परिहायतीति (क.)]? न हेवं वत्तब्बे.
असमयविमुत्तो अरहा अरहत्ता न परिहायतीति? आमन्ता. समयविमुत्तो अरहा अरहत्ता न परिहायतीति? न हेवं वत्तब्बे.
समयविमुत्तस्स ¶ ¶ अरहतो रागो पहीनो, परिहायति समयविमुत्तो अरहा अरहत्ताति? आमन्ता. असमयविमुत्तस्स अरहतो रागो पहीनो, परिहायति असमयविमुत्तो अरहा अरहत्ताति? न हेवं वत्तब्बे.
समयविमुत्तस्स अरहतो दोसो पहीनो…पे… अनोत्तप्पं पहीनं, परिहायति समयविमुत्तो अरहा अरहत्ताति? आमन्ता. असमयविमुत्तस्स अरहतो अनोत्तप्पं पहीनं, परिहायति असमयविमुत्तो अरहा अरहत्ताति? न हेवं वत्तब्बे.
समयविमुत्तस्स अरहतो रागप्पहानाय मग्गो भावितो, परिहायति समयविमुत्तो अरहा अरहत्ताति? आमन्ता. असमयविमुत्तस्स अरहतो रागप्पहानाय मग्गो भावितो, परिहायति असमयविमुत्तो अरहा ¶ अरहत्ताति? न हेवं वत्तब्बे.
समयविमुत्तस्स अरहतो रागप्पहानाय सतिपट्ठाना भाविता…पे… सम्मप्पधाना भाविता… इद्धिपादा भाविता… इन्द्रिया भाविता… बला भाविता… बोज्झङ्गा भाविता, परिहायति समयविमुत्तो अरहा अरहत्ताति? आमन्ता. असमयविमुत्तस्स अरहतो रागप्पहानाय सतिपट्ठाना ¶ भाविता…पे… बोज्झङ्गा भाविता, परिहायति असमयविमुत्तो अरहा अरहत्ताति? न हेवं वत्तब्बे.
समयविमुत्तस्स अरहतो दोसप्पहानाय…पे… अनोत्तप्पपहानाय मग्गो भावितो…पे… बोज्झङ्गा भाविता, परिहायति समयविमुत्तो अरहा अरहत्ताति? आमन्ता. असमयविमुत्तस्स अरहतो अनोत्तप्पपहानाय मग्गो भावितो…पे… बोज्झङ्गा भाविता, परिहायति असमयविमुत्तो अरहा अरहत्ताति? न हेवं वत्तब्बे…पे….
समयविमुत्तो अरहा वीतरागो वीतदोसो वीतमोहो कतकरणीयो ओहितभारो अनुप्पत्तसदत्थो परिक्खीणभवसंयोजनो ¶ सम्मदञ्ञाविमुत्तो उक्खित्तपलिघो सङ्किण्णपरिखो अब्बूळ्हेसिको निरग्गळो अरियो पन्नद्धजो पन्नभारो विसञ्ञुत्तो सुविजितविजयो, दुक्खं तस्स परिञ्ञातं, समुदयो पहीनो, निरोधो सच्छिकतो, मग्गो भावितो, अभिञ्ञेय्यं अभिञ्ञातं, परिञ्ञेय्यं परिञ्ञातं, पहातब्बं पहीनं, भावेतब्बं भावितं, सच्छिकातब्बं सच्छिकतं ¶ , परिहायति समयविमुत्तो अरहा अरहत्ताति? आमन्ता. असमयविमुत्तो अरहा वीतरागो वीतदोसो ¶ वीतमोहो…पे… सच्छिकातब्बं सच्छिकतं, परिहायति असमयविमुत्तो अरहा अरहत्ताति? न हेवं वत्तब्बे.
२६३. असमयविमुत्तस्स अरहतो रागो पहीनो, न परिहायति असमयविमुत्तो अरहा अरहत्ताति? आमन्ता. समयविमुत्तस्स अरहतो रागो पहीनो, न परिहायति समयविमुत्तो अरहा अरहत्ताति? न हेवं वत्तब्बे.
असमयविमुत्तस्स अरहतो दोसो पहीनो…पे… अनोत्तप्पं पहीनं, न परिहायति असमयविमुत्तो अरहा अरहत्ताति? आमन्ता. समयविमुत्तस्स अरहतो अनोत्तप्पं पहीनं, न परिहायति समयविमुत्तो अरहा अरहत्ताति? न हेवं वत्तब्बे.
असमयविमुत्तस्स अरहतो रागप्पहानाय मग्गो भावितो…पे… बोज्झङ्गा भाविता, न परिहायति असमयविमुत्तो अरहा अरहत्ताति? आमन्ता. समयविमुत्तस्स अरहतो रागप्पहानाय मग्गो ¶ भावितो…पे… बोज्झङ्गा भाविता, न परिहायति समयविमुत्तो अरहा अरहत्ताति? न हेवं वत्तब्बे.
असमयविमुत्तस्स अरहतो दोसप्पहानाय…पे… अनोत्तप्पपहानाय मग्गो भावितो…पे… बोज्झङ्गा भाविता, न परिहायति असमयविमुत्तो अरहा अरहत्ताति? आमन्ता. समयविमुत्तस्स ¶ अरहतो अनोत्तप्पपहानाय मग्गो भावितो…पे… बोज्झङ्गा भाविता, न परिहायति समयविमुत्तो अरहा अरहत्ताति? न हेवं वत्तब्बे.
असमयविमुत्तो अरहा वीतरागो वीतदोसो वीतमोहो…पे… सच्छिकातब्बं सच्छिकतं, न परिहायति असमयविमुत्तो ¶ अरहा अरहत्ताति? आमन्ता. समयविमुत्तो अरहा वीतरागो वीतदोसो वीतमोहो…पे… सच्छिकातब्बं सच्छिकतं, न परिहायति समयविमुत्तो अरहा अरहत्ताति? न हेवं वत्तब्बे…पे….
२६४. परिहायति अरहा अरहत्ताति? आमन्ता. सारिपुत्तो थेरो परिहायित्थ अरहत्ताति ¶ ? न हेवं वत्तब्बे. महामोग्गल्लानो [महामोग्गलानो (क.)] थेरो… महाकस्सपो थेरो… महाकच्चायनो [महाकच्चानो (म. नि. १.२०२ आदयो)] थेरो… महाकोट्ठिको [महाकोट्ठितो (सी. स्या. कं. पी.)] थेरो… महापन्थको थेरो परिहायित्थ अरहत्ताति? न हेवं वत्तब्बे.
सारिपुत्तो थेरो न परिहायित्थ अरहत्ताति? आमन्ता. हञ्चि सारिपुत्तो थेरो न परिहायित्थ अरहत्ता, नो च वत रे वत्तब्बे – ‘‘परिहायति अरहा अरहत्ता’’ति.
महामोग्गल्लानो थेरो… महाकस्सपो थेरो… महाकच्चायनो थेरो… महाकोट्ठिको थेरो… महापन्थको थेरो न परिहायित्थ अरहत्ताति? आमन्ता. हञ्चि महापन्थको थेरो न परिहायित्थ अरहत्ता, नो च वत रे वत्तब्बे – ‘‘परिहायति अरहा अरहत्ता’’ति.
अरियपुग्गलसंसन्दनं.
३. सुत्तसाधनपरिहानि
२६५. परिहायति ¶ अरहा अरहत्ताति? आमन्ता. ननु वुत्तं भगवता –
‘‘उच्चावचा हि पटिपदा [पटिपादा (अट्ठ.)], समणेन पकासिता;
न पारं दिगुणं यन्ति, नयिदं एकगुणं मुत’’न्ति [सु. नि. ७१९ सुत्तनिपाते].
अत्थेव ¶ सुत्तन्तोति? आमन्ता. तेन हि न वत्तब्बं – ‘‘परिहायति अरहा ¶ अरहत्ता’’ति.
परिहायति अरहा अरहत्ताति? आमन्ता. अत्थि छिन्नस्स छेदियन्ति? न हेवं वत्तब्बे.
अत्थि छिन्नस्स छेदियन्ति? आमन्ता. ननु वुत्तं भगवता –
‘‘वीततण्हो ¶ अनादानो, किच्चं यस्स न विज्जति;
छिन्नस्स छेदियं नत्थि, ओघपासो समूहतो’’ति.
अत्थेव सुत्तन्तोति? आमन्ता. तेन हि न वत्तब्बं – ‘‘अत्थि छिन्नस्स छेदिय’’न्ति.
२६६. परिहायति अरहा अरहत्ताति? आमन्ता. अत्थि कतस्स पतिचयोति? न हेवं वत्तब्बे.
अत्थि कतस्स पतिचयोति? आमन्ता. ननु वुत्तं भगवता –
‘‘तस्स सम्मा विमुत्तस्स, सन्तचित्तस्स भिक्खुनो;
कतस्स पतिचयो नत्थि, करणीयं न विज्जति.
‘‘सेलो यथा एकग्घनो, वातेन न समीरति;
एवं रूपा रसा सद्दा, गन्धा फस्सा च केवला.
‘‘इट्ठा धम्मा अनिट्ठा च, नप्पवेधेन्ति तादिनो;
ठितं चित्तं विप्पमुत्तं, वयं चस्सानुपस्सती’’ति [महाव. २४४; अ. नि. ६.५५].
अत्थेव सुत्तन्तोति? आमन्ता. तेन ¶ हि न वत्तब्बं – ‘‘अत्थि कतस्स पतिचयो’’ति.
२६७. न ¶ ¶ वत्तब्बं – ‘‘परिहायति अरहा अरहत्ता’’ति? आमन्ता. ननु वुत्तं भगवता – ‘‘पञ्चिमे, भिक्खवे, धम्मा समयविमुत्तस्स भिक्खुनो परिहानाय संवत्तन्ति. कतमे पञ्च? कम्मारामता, भस्सारामता, निद्दारामता, सङ्गणिकारामता, यथाविमुत्तं चित्तं न पच्चवेक्खति. इमे खो, भिक्खवे, पञ्च धम्मा समयविमुत्तस्स भिक्खुनो परिहानाय संवत्तन्ती’’ति [अ. नि. ५.१४९]. अत्थेव सुत्तन्तोति? आमन्ता. तेन हि परिहायति अरहा अरहत्ताति.
अत्थि अरहतो कम्मारामताति? न हेवं वत्तब्बे.
अत्थि ¶ अरहतो कम्मारामताति? आमन्ता. अत्थि अरहतो रागो कामरागो कामरागपरियुट्ठानं कामरागसंयोजनं कामोघो कामयोगो कामच्छन्दनीवरणन्ति? न हेवं वत्तब्बे.
अत्थि अरहतो भस्सारामता, अत्थि अरहतो निद्दारामता, अत्थि अरहतो सङ्गणिकारामताति? न हेवं वत्तब्बे.
अत्थि अरहतो सङ्गणिकारामताति? आमन्ता. अत्थि अरहतो रागो कामरागो कामरागपरियुट्ठानं कामरागसंयोजनं कामोघो कामयोगो कामच्छन्दनीवरणन्ति? न हेवं वत्तब्बे.
२६८. परिहायति अरहा अरहत्ताति? आमन्ता. अरहा अरहत्ता परिहायमानो किं परियुट्ठितो परिहायतीति? रागपरियुट्ठितो परिहायतीति. परियुट्ठानं किं पटिच्च उप्पज्जतीति? अनुसयं पटिच्च उप्पज्जतीति. अत्थि अरहतो अनुसयाति? न हेवं वत्तब्बे.
अत्थि ¶ ¶ अरहतो अनुसयाति? आमन्ता. अत्थि अरहतो कामरागानुसयो पटिघानुसयो मानानुसयो दिट्ठानुसयो विचिकिच्छानुसयो भवरागानुसयो अविज्जानुसयोति? न हेवं वत्तब्बे.
दोसपरियुट्ठितो परिहायतीति…पे… मोहपरियुट्ठितो परिहायतीति…. परियुट्ठानं किं पटिच्च उप्पज्जतीति? अनुसयं पटिच्च उप्पज्जतीति. अत्थि अरहतो अनुसयाति? न हेवं वत्तब्बे…पे….
अत्थि अरहतो अनुसयाति? आमन्ता. अत्थि अरहतो कामरागानुसयो…पे… अविज्जानुसयोति? न हेवं वत्तब्बे.
परिहायति ¶ अरहा अरहत्ताति? आमन्ता. अरहतो अरहत्ता परिहायमानस्स किं उपचयं ¶ गच्छतीति? रागो उपचयं गच्छतीति. सक्कायदिट्ठि उपचयं गच्छतीति, विचिकिच्छा उपचयं गच्छतीति, सीलब्बतपरामासो उपचयं गच्छतीति? न हेवं वत्तब्बे. दोसो उपचयं गच्छतीति…पे… मोहो उपचयं गच्छतीति, सक्कायदिट्ठि उपचयं गच्छतीति, विचिकिच्छा उपचयं गच्छतीति, सीलब्बतपरामासो उपचयं गच्छतीति? न हेवं वत्तब्बे.
परिहायति अरहा अरहत्ताति? आमन्ता. अरहा आचिनतीति? न हेवं वत्तब्बे. अरहा अपचिनतीति? न हेवं वत्तब्बे. अरहा पजहतीति? न हेवं वत्तब्बे. अरहा उपादियतीति? न ¶ हेवं वत्तब्बे. अरहा विसिनेतीति? न हेवं वत्तब्बे. अरहा उस्सिनेतीति? न हेवं वत्तब्बे. अरहा ¶ विधूपेतीति? न हेवं वत्तब्बे. अरहा सन्धूपेतीति? न हेवं वत्तब्बे.
ननु अरहा नेवाचिनति न अपचिनति अपचिनित्वा ठितोति? आमन्ता. हञ्चि अरहा नेवाचिनति न अपचिनति अपचिनित्वा ठितो, नो च वत रे वत्तब्बे – ‘‘परिहायति अरहा अरहत्ता’’ति.
ननु अरहा नेव पजहति न उपादियति पजहित्वा ठितोति? आमन्ता. हञ्चि अरहा नेव पजहति न उपादियति पजहित्वा ठितो, नो च वत रे वत्तब्बे – ‘‘परिहायति अरहा अरहत्ता’’ति.
ननु अरहा नेव विसिनेति न उस्सिनेति विसिनित्वा ठितोति? आमन्ता. हञ्चि अरहा नेव विसिनेति न उस्सिनेति विसिनित्वा ठितो, नो च वत रे वत्तब्बे – ‘‘परिहायति अरहा अरहत्ता’’ति.
ननु अरहा नेव विधूपेति न सन्धूपेति विधूपेत्वा ठितोति? आमन्ता. हञ्चि अरहा नेव विधूपेति न सन्धूपेति विधूपेत्वा ठितो, नो च वत रे वत्तब्बे – ‘‘परिहायति अरहा अरहत्ता’’ति.
परिहानिकथा निट्ठिता.
३. ब्रह्मचरियकथा
१. सुद्धब्रह्मचरियकथा
२६९. नत्थि ¶ ¶ देवेसु ब्रह्मचरियवासोति? आमन्ता. सब्बे ¶ देवा जळा एलमूगा [एळमूगा (स्या.)] अविञ्ञू हत्थसंवाचिका नप्पटिबला सुभासितदुब्भासितानं अत्थमञ्ञातुं, सब्बे देवा न बुद्धे पसन्ना न धम्मे ¶ पसन्ना न सङ्घे पसन्ना, न बुद्धं भगवन्तं पयिरुपासन्ति, न बुद्धं भगवन्तं पञ्हं पुच्छन्ति, न बुद्धेन भगवता पञ्हे विस्सज्जिते अत्तमना, सब्बे देवा कम्मावरणेन समन्नागता किलेसावरणेन समन्नागता विपाकावरणेन समन्नागता अस्सद्धा अच्छन्दिका दुप्पञ्ञा अभब्बा नियामं ओक्कमितुं कुसलेसु धम्मेसु सम्मत्तं, सब्बे देवा मातुघातका पितुघातका अरहन्तघातका रुहिरुप्पादका सङ्घभेदका, सब्बे देवा पाणातिपातिनो अदिन्नादायिनो कामेसुमिच्छाचारिनो मुसावादिनो पिसुणवाचा फरुसावाचा सम्फप्पलापिनो अभिज्झालुनो ब्यापन्नचित्ता मिच्छादिट्ठिकाति? न हेवं वत्तब्बे…पे….
ननु अत्थि देवा अजळा अनेलमूगा विञ्ञू न हत्थसंवाचिका पटिबला सुभासितदुब्भासितानं अत्थमञ्ञातुं, अत्थि देवा बुद्धे पसन्ना धम्मे पसन्ना सङ्घे पसन्ना, बुद्धं भगवन्तं पयिरुपासन्ति, बुद्धं भगवन्तं पञ्हं पुच्छन्ति, बुद्धेन भगवता पञ्हे विस्सज्जिते अत्तमना होन्ति, अत्थि देवा न कम्मावरणेन समन्नागता न किलेसावरणेन समन्नागता न विपाकावरणेन समन्नागता सद्धा छन्दिका पञ्ञवन्तो भब्बा नियामं ओक्कमितुं कुसलेसु धम्मेसु सम्मत्तं, अत्थि देवा न मातुघातका न पितुघातका न अरहन्तघातका न रुहिरुप्पादका न सङ्घभेदका, अत्थि देवा न पाणातिपातिनो न अदिन्नादायिनो न कामेसुमिच्छाचारिनो ¶ न मुसावादिनो न पिसुणावाचा न फरुसावाचा न सम्फप्पलापिनो न अभिज्झालुनो ¶ अब्यापन्नचित्ता सम्मादिट्ठिकाति? आमन्ता.
हञ्चि अत्थि देवा अजळा अनेलमूगा विञ्ञू न हत्थसंवाचिका ¶ पटिबला सुभासितदुब्भासितानं अत्थमञ्ञातुं…पे… अत्थि देवा बुद्धे पसन्ना…पे… सम्मादिट्ठिका, नो च वत रे वत्तब्बे – ‘‘नत्थि देवेसु ब्रह्मचरियवासो’’ति.
२७०. अत्थि ¶ देवेसु ब्रह्मचरियवासोति? आमन्ता. अत्थि तत्थ पब्बज्जा मुण्डियं कासावधारणा पत्तधारणा, देवेसु सम्मासम्बुद्धा उप्पज्जन्ति, पच्चेकसम्बुद्धा उप्पज्जन्ति, सावकयुगं उप्पज्जतीति? न हेवं वत्तब्बे…पे….
देवेसु पब्बज्जा नत्थीति, नत्थि देवेसु ब्रह्मचरियवासोति? आमन्ता. यत्थ अत्थि पब्बज्जा तत्थेव ब्रह्मचरियवासो, यत्थ नत्थि पब्बज्जा नत्थि तत्थ ब्रह्मचरियवासोति? न हेवं वत्तब्बे…पे… यत्थ अत्थि पब्बज्जा तत्थेव ब्रह्मचरियवासो, यत्थ नत्थि पब्बज्जा नत्थि तत्थ ब्रह्मचरियवासोति? आमन्ता. यो पब्बजति तस्सेव ब्रह्मचरियवासो, यो न पब्बजति नत्थि तस्स ब्रह्मचरियवासोति? न हेवं वत्तब्बे…पे….
देवेसु मुण्डियं नत्थीति, नत्थि देवेसु ब्रह्मचरियवासोति? आमन्ता. यत्थ अत्थि मुण्डियं तत्थेव ब्रह्मचरियवासो, यत्थ नत्थि मुण्डियं नत्थि तत्थ ब्रह्मचरियवासोति? न हेवं वत्तब्बे…पे… यत्थ अत्थि मुण्डियं तत्थेव ब्रह्मचरियवासो, यत्थ ¶ नत्थि मुण्डियं नत्थि तत्थ ब्रह्मचरियवासोति? आमन्ता. यो मुण्डो होति तस्सेव ब्रह्मचरियवासो, यो मुण्डो न होति नत्थि तस्स ब्रह्मचरियवासोति? न ¶ हेवं वत्तब्बे…पे….
देवेसु कासावधारणा नत्थीति, नत्थि देवेसु ब्रह्मचरियवासोति? आमन्ता. यत्थ अत्थि कासावधारणा तत्थेव ब्रह्मचरियवासो, यत्थ नत्थि कासावधारणा नत्थि तत्थ ब्रह्मचरियवासोति? न हेवं वत्तब्बे…पे… यत्थ अत्थि कासावधारणा तत्थेव ब्रह्मचरियवासो, यत्थ नत्थि कासावधारणा नत्थि तत्थ ब्रह्मचरियवासोति? आमन्ता. यो कासावं ¶ धारेति तस्सेव ब्रह्मचरियवासो, यो कासावं न धारेति नत्थि तस्स ब्रह्मचरियवासोति? न हेवं वत्तब्बे…पे….
देवेसु पत्तधारणा नत्थीति, नत्थि देवेसु ब्रह्मचरियवासोति? आमन्ता. यत्थ अत्थि पत्तधारणा तत्थेव ब्रह्मचरियवासो, यत्थ नत्थि पत्तधारणा नत्थि तत्थ ब्रह्मचरियवासोति? न हेवं वत्तब्बे…पे… यत्थ अत्थि पत्तधारणा तत्थेव ब्रह्मचरियवासो, यत्थ नत्थि पत्तधारणा नत्थि तत्थ ब्रह्मचरियवासोति? आमन्ता? यो पत्तं धारेति तस्सेव ब्रह्मचरियवासो, यो पत्तं न धारेति नत्थि तस्स ब्रह्मचरियवासोति? न हेवं वत्तब्बे…पे….
देवेसु ¶ सम्मासम्बुद्धा नुप्पज्जन्तीति, नत्थि देवेसु ब्रह्मचरियवासोति ¶ ? आमन्ता. यत्थ सम्मासम्बुद्धा उप्पज्जन्ति तत्थेव ब्रह्मचरियवासो, यत्थ सम्मासम्बुद्धा नुप्पज्जन्ति नत्थि तत्थ ब्रह्मचरियवासोति? न हेवं वत्तब्बे…पे… यत्थ सम्मासम्बुद्धा उप्पज्जन्ति तत्थेव ब्रह्मचरियवासो, यत्थ सम्मासम्बुद्धा नुप्पज्जन्ति नत्थि तत्थ ब्रह्मचरियवासोति? आमन्ता ¶ . लुम्बिनिया भगवा जातो, बोधिया मूले अभिसम्बुद्धो, बाराणसियं भगवता धम्मचक्कं पवत्तितं; तत्थेव ब्रह्मचरियवासो, नत्थञ्ञत्र ब्रह्मचरियवासोति? न हेवं वत्तब्बे…पे….
देवेसु पच्चेकसम्बुद्धा नुप्पज्जन्तीति, नत्थि देवेसु ब्रह्मचरियवासोति? आमन्ता. यत्थ पच्चेकसम्बुद्धा उप्पज्जन्ति तत्थेव ब्रह्मचरियवासो, यत्थ पच्चेकसम्बुद्धा नुप्पज्जन्ति नत्थि तत्थ ब्रह्मचरियवासोति? न हेवं वत्तब्बे…पे… यत्थ पच्चेकसम्बुद्धा उप्पज्जन्ति तत्थेव ब्रह्मचरियवासो, यत्थ पच्चेकसम्बुद्धा नुप्पज्जन्ति नत्थि तत्थ ब्रह्मचरियवासोति? आमन्ता. मज्झिमेसु जनपदेसु पच्चेकसम्बुद्धा उप्पज्जन्ति, तत्थेव ब्रह्मचरियवासो, नत्थञ्ञत्र ब्रह्मचरियवासोति? न हेवं वत्तब्बे…पे….
देवेसु सावकयुगं नुप्पज्जतीति, नत्थि देवेसु ब्रह्मचरियवासोति? आमन्ता. यत्थ सावकयुगं उप्पज्जति तत्थेव ब्रह्मचरियवासो, यत्थ सावकयुगं नुप्पज्जति नत्थि तत्थ ब्रह्मचरियवासोति? न हेवं वत्तब्बे…पे… यत्थ सावकयुगं उप्पज्जति तत्थेव ¶ ब्रह्मचरियवासो, यत्थ सावकयुगं नुप्पज्जति नत्थि तत्थ ब्रह्मचरियवासोति? आमन्ता. मगधेसु ¶ सावकयुगं उप्पन्नं, तत्थेव ब्रह्मचरियवासो, नत्थञ्ञत्र ब्रह्मचरियवासोति? न हेवं वत्तब्बे…पे….
२७१. अत्थि देवेसु ब्रह्मचरियवासोति? आमन्ता ¶ . सब्बदेवेसु अत्थि ब्रह्मचरियवासोति? न हेवं वत्तब्बे…पे….
अत्थि मनुस्सेसु ब्रह्मचरियवासोति? आमन्ता. सब्बमनुस्सेसु अत्थि ब्रह्मचरियवासोति? न हेवं वत्तब्बे…पे….
अत्थि देवेसु ब्रह्मचरियवासोति? आमन्ता. असञ्ञसत्तेसु देवेसु अत्थि ब्रह्मचरियवासोति? न हेवं वत्तब्बे…पे….
अत्थि ¶ मनुस्सेसु ब्रह्मचरियवासोति? आमन्ता. पच्चन्तिमेसु जनपदेसु अत्थि ब्रह्मचरियवासो मिलक्खेसु [मिलक्खूसु (स्या. क.)] अविञ्ञातारेसु यत्थ नत्थि गति भिक्खूनं भिक्खुनीनं उपासकानं उपासिकानन्ति? न हेवं वत्तब्बे.
अत्थि देवेसु ब्रह्मचरियवासोति? अत्थि यत्थ अत्थि, अत्थि यत्थ नत्थीति. असञ्ञसत्तेसु देवेसु अत्थि यत्थ अत्थि, अत्थि यत्थ नत्थि ब्रह्मचरियवासो, सञ्ञसत्तेसु [असञ्ञसत्तेसु (क.)] देवेसु अत्थि यत्थ अत्थि, अत्थि यत्थ नत्थि ब्रह्मचरियवासोति? न हेवं वत्तब्बे.
देवेसु अत्थि यत्थ अत्थि, अत्थि यत्थ नत्थि ब्रह्मचरियवासोति? आमन्ता. कत्थ अत्थि, कत्थ नत्थीति? असञ्ञसत्तेसु ¶ देवेसु नत्थि ब्रह्मचरियवासो, सञ्ञसत्तेसु [असञ्ञसत्तेसु (क.)] देवेसु अत्थि ब्रह्मचरियवासोति. असञ्ञसत्तेसु देवेसु नत्थि ब्रह्मचरियवासोति? आमन्ता. सञ्ञसत्तेसु [असञ्ञसत्तेसु (क.)] देवेसु नत्थि ब्रह्मचरियवासोति? न हेवं वत्तब्बे.
सञ्ञसत्तेसु देवेसु अत्थि ब्रह्मचरियवासोति? आमन्ता. असञ्ञसत्तेसु ¶ देवेसु अत्थि ब्रह्मचरियवासोति? न हेवं वत्तब्बे.
अत्थि ¶ मनुस्सेसु ब्रह्मचरियवासोति? अत्थि यत्थ अत्थि, अत्थि यत्थ नत्थीति. पच्चन्तिमेसु जनपदेसु अत्थि यत्थ अत्थि, अत्थि यत्थ नत्थि ब्रह्मचरियवासो मिलक्खेसु अविञ्ञातारेसु यत्थ नत्थि गति भिक्खूनं भिक्खुनीनं उपासकानं उपासिकानं, मज्झिमेसु जनपदेसु अत्थि यत्थ अत्थि, अत्थि यत्थ नत्थि ब्रह्मचरियवासोति? न हेवं वत्तब्बे.
मनुस्सेसु अत्थि यत्थ अत्थि, अत्थि यत्थ नत्थि ब्रह्मचरियवासोति? आमन्ता. कत्थ अत्थि, कत्थ नत्थीति? पच्चन्तिमेसु जनपदेसु नत्थि ब्रह्मचरियवासो मिलक्खेसु अविञ्ञातारेसु यत्थ नत्थि गति भिक्खूनं भिक्खुनीनं उपासकानं उपासिकानं, मज्झिमेसु जनपदेसु अत्थि ब्रह्मचरियवासोति. पच्चन्तिमेसु जनपदेसु नत्थि ब्रह्मचरियवासो मिलक्खेसु अविञ्ञातारेसु यत्थ नत्थि गति भिक्खूनं भिक्खुनीनं उपासकानं उपासिकानन्ति? आमन्ता. मज्झिमेसु जनपदेसु नत्थि ब्रह्मचरियवासोति? न हेवं वत्तब्बे.
मज्झिमेसु ¶ जनपदेसु ¶ अत्थि ब्रह्मचरियवासोति? आमन्ता. पच्चन्तिमेसु जनपदेसु अत्थि ब्रह्मचरियवासो मिलक्खेसु अविञ्ञातारेसु यत्थ नत्थि गति भिक्खूनं भिक्खुनीनं उपासकानं उपासिकानन्ति? न हेवं वत्तब्बे.
अत्थि देवेसु ब्रह्मचरियवासोति? आमन्ता. ननु वुत्तं भगवता – ‘‘तीहि, भिक्खवे, ठानेहि जम्बुदीपका मनुस्सा उत्तरकुरुके च मनुस्से अधिग्गण्हन्ति देवे च तावतिंसे! कतमेहि तीहि? सूरा, सतिमन्तो, इध ब्रह्मचरियवासो’’ति [अ. नि. ९.२१]. अत्थेव सुत्तन्तोति? आमन्ता. तेन ¶ हि नत्थि देवेसु ब्रह्मचरियवासोति.
सावत्थियं वुत्तं भगवता – ‘‘इध ब्रह्मचरियवासो’’ति? आमन्ता. सावत्थियंयेव ब्रह्मचरियवासो, नत्थि अञ्ञत्र ब्रह्मचरियवासोति? न हेवं वत्तब्बे.
२७२. अनागामिस्स पुग्गलस्स पञ्चोरम्भागियानि संयोजनानि पहीनानि, पञ्चुद्धम्भागियानि संयोजनानि अप्पहीनानि, इतो चुतस्स तत्थ उपपन्नस्स कुहिं फलुप्पत्तीति? तत्थेव. हञ्चि अनागामिस्स पुग्गलस्स पञ्चोरम्भागियानि संयोजनानि पहीनानि ¶ , पञ्चुद्धम्भागियानि संयोजनानि अप्पहीनानि, इतो चुतस्स तत्थ उपपन्नस्स तहिं फलुप्पत्ति; नो च वत रे वत्तब्बे – ‘‘नत्थि देवेसु ब्रह्मचरियवासो’’ति.
अनागामिस्स पुग्गलस्स पञ्चोरम्भागियानि संयोजनानि पहीनानि, पञ्चुद्धम्भागियानि संयोजनानि अप्पहीनानि ¶ , इतो चुतस्स तत्थ उपपन्नस्स कुहिं भारोहरणं, कुहिं दुक्खपरिञ्ञातं, कुहिं किलेसप्पहानं, कुहिं निरोधसच्छिकिरिया, कुहिं अकुप्पपटिवेधोति? तत्थेव. हञ्चि अनागामिस्स पुग्गलस्स पञ्चोरम्भागियानि संयोजनानि पहीनानि, पञ्चुद्धम्भागियानि संयोजनानि अप्पहीनानि, इतो चुतस्स तत्थ उपपन्नस्स तहिं अकुप्पपटिवेधो; नो च वत रे वत्तब्बे – ‘‘नत्थि देवेसु ब्रह्मचरियवासो’’ति.
अनागामिस्स पुग्गलस्स पञ्चोरम्भागियानि संयोजनानि पहीनानि, पञ्चुद्धम्भागियानि संयोजनानि अप्पहीनानि, इतो चुतस्स तत्थ उपपन्नस्स तहिं ¶ फलुप्पत्ति, तहिं भारोहरणं, तहिं दुक्खपरिञ्ञातं, तहिं किलेसप्पहानं, तहिं निरोधसच्छिकिरिया, तहिं अकुप्पपटिवेधो; केनट्ठेन वदेसि – ‘‘नत्थि देवेसु ब्रह्मचरियवासो’’ति? हन्द हि अनागामी पुग्गलो इध भावितेन मग्गेन तत्थ फलं सच्छिकरोतीति [सच्छिकरोति (बहूसु)].
२. संसन्दनब्रह्मचरियकथा
२७३. अनागामी ¶ पुग्गलो इध भावितेन मग्गेन तत्थ फलं सच्छिकरोतीति? आमन्ता. सोतापन्नो पुग्गलो तत्थ भावितेन मग्गेन इध फलं सच्छिकरोतीति? न हेवं वत्तब्बे.
अनागामी पुग्गलो इध भावितेन मग्गेन तत्थ फलं सच्छिकरोतीति? आमन्ता. सकदागामी पुग्गलो इध परिनिब्बायिपुग्गलो [इधपरिनिब्बायी (?)] तत्थ भावितेन मग्गेन इध फलं सच्छिकरोतीति? न हेवं वत्तब्बे.
सोतापन्नो पुग्गलो इध भावितेन मग्गेन इध फलं सच्छिकरोतीति? आमन्ता. अनागामी पुग्गलो तत्थ भावितेन मग्गेन तत्थ फलं सच्छिकरोतीति? न ¶ हेवं वत्तब्बे.
सकदागामी ¶ पुग्गलो इध परिनिब्बायिपुग्गलो इध भावितेन मग्गेन इध फलं सच्छिकरोतीति? आमन्ता. अनागामी पुग्गलो तत्थ भावितेन मग्गेन तत्थ फलं सच्छिकरोतीति? न हेवं वत्तब्बे…पे….
इध विहाय निट्ठस्स पुग्गलस्स मग्गो च भावीयति, न च किलेसा पहीयन्तीति? आमन्ता. सोतापत्तिफलसच्छिकिरियाय पटिपन्नस्स पुग्गलस्स मग्गो च भावीयति, न च किलेसा पहीयन्तीति? न हेवं वत्तब्बे…पे….
इध विहाय निट्ठस्स पुग्गलस्स मग्गो च भावीयति, न च किलेसा पहीयन्तीति? आमन्ता. सकदागामिफलसच्छिकिरियाय पटिपन्नस्स पुग्गलस्स…पे… अरहत्तसच्छिकिरियाय पटिपन्नस्स पुग्गलस्स मग्गो च भावीयति, न च किलेसा पहीयन्तीति? न ¶ हेवं वत्तब्बे…पे….
सोतापत्तिफलसच्छिकिरियाय पटिपन्नस्स पुग्गलस्स अपुब्बं अचरिमं मग्गो च भावीयति, किलेसा च पहीयन्तीति? आमन्ता. इध विहाय निट्ठस्स ¶ पुग्गलस्स अपुब्बं अचरिमं मग्गो च भावीयति, किलेसा च पहीयन्तीति? न हेवं वत्तब्बे.
सकदागामिफलसच्छिकिरियाय पटिपन्नस्स पुग्गलस्स…पे… अरहत्तसच्छिकिरियाय पटिपन्नस्स पुग्गलस्स अपुब्बं अचरिमं मग्गो च भावीयति, किलेसा च पहीयन्तीति? आमन्ता. इध विहाय निट्ठस्स पुग्गलस्स अपुब्बं अचरिमं मग्गो च भावीयति, किलेसा च पहीयन्तीति? न हेवं वत्तब्बे ¶ .
अनागामी पुग्गलो कतकरणीयो भावितभावनो तत्थ उपपज्जतीति? आमन्ता. अरहा उपपज्जतीति? न हेवं वत्तब्बे.
अरहा उपपज्जतीति? आमन्ता. अत्थि अरहतो पुनब्भवोति? न हेवं वत्तब्बे.
अत्थि ¶ अरहतो पुनब्भवोति? आमन्ता. अरहा भवेन भवं गच्छति, गतिया गतिं गच्छति, संसारेन संसारं गच्छति, उपपत्तिया उपपत्तिं गच्छतीति? न हेवं वत्तब्बे.
अनागामी पुग्गलो कतकरणीयो भावितभावनो अनोहटभारो तत्थ उपपज्जतीति? आमन्ता. भारोहरणाय पुन मग्गं भावेतीति? न हेवं वत्तब्बे.
अनागामी ¶ पुग्गलो कतकरणीयो भावितभावनो अपरिञ्ञातदुक्खो अप्पहीनकिलेसो असच्छिकतनिरोधो अप्पटिविद्धाकुप्पो तत्थ उपपज्जतीति? आमन्ता. अकुप्पपटिवेधाय पुन मग्गं भावेतीति? न हेवं वत्तब्बे.
अनागामी पुग्गलो कतकरणीयो भावितभावनो अनोहटभारो तत्थ उपपज्जति, न च भारोहरणाय पुन मग्गं भावेतीति? आमन्ता. अनोहटभारो च तत्थ परिनिब्बायतीति? न हेवं वत्तब्बे.
अनागामी पुग्गलो कतकरणीयो भावितभावनो अपरिञ्ञातदुक्खो अप्पहीनकिलेसो असच्छिकतनिरोधो अप्पटिविद्धाकुप्पो तत्थ उपपज्जति, न च अकुप्पपटिवेधाय पुन मग्गं भावेतीति ¶ ? आमन्ता. अप्पटिविद्धाकुप्पो च तत्थ परिनिब्बायतीति? न हेवं वत्तब्बे. यथा मिगो सल्लेन विद्धो दूरम्पि गन्त्वा कालं करोति, एवमेवं अनागामी पुग्गलो इध भावितेन मग्गेन तत्थ फलं सच्छिकरोतीति.
यथा ¶ मिगो सल्लेन विद्धो दूरम्पि गन्त्वा ससल्लोव कालं करोति, एवमेवं अनागामी पुग्गलो इध भावितेन मग्गेन तत्थ ससल्लोव परिनिब्बायतीति? न हेवं वत्तब्बे…पे….
ब्रह्मचरियकथा निट्ठिता.
३. ओधिसोकथा
२७४. ओधिसोधिसो ¶ किलेसे जहतीति? आमन्ता. सोतापत्तिफलसच्छिकिरियाय पटिपन्नो पुग्गलो दुक्खदस्सनेन किं जहतीति? सक्कायदिट्ठिं ¶ विचिकिच्छं सीलब्बतपरामासं तदेकट्ठे च किलेसे एकदेसे जहतीति. एकदेसं सोतापन्नो, एकदेसं न सोतापन्नो, एकदेसं सोतापत्तिफलप्पत्तो [सोतापत्तिफलं पत्तो (?)] पटिलद्धो अधिगतो सच्छिकतो उपसम्पज्ज विहरति, कायेन फुसित्वा विहरति, एकदेसं न कायेन फुसित्वा विहरति, एकदेसं सत्तक्खत्तुपरमो, कोलङ्कोलो, एकबीजी, बुद्धे अवेच्चप्पसादेन समन्नागतो, धम्मे…पे… सङ्घे…पे… अरियकन्तेहि सीलेहि समन्नागतो एकदेसं अरियकन्तेहि सीलेहि न समन्नागतोति? न हेवं ¶ वत्तब्बे…पे….
समुदयदस्सनेन किं जहतीति? सक्कायदिट्ठिं जहति, विचिकिच्छं सीलब्बतपरामासं तदेकट्ठे च किलेसे एकदेसे जहतीति. एकदेसं सोतापन्नो, एकदेसं न सोतापन्नो…पे… एकदेसं अरियकन्तेहि सीलेहि समन्नागतो, एकदेसं अरियकन्तेहि सीलेहि न समन्नागतोति? न हेवं वत्तब्बे…पे….
निरोधदस्सनेन किं जहतीति? विचिकिच्छं सीलब्बतपरामासं तदेकट्ठे च किलेसे एकदेसे जहतीति. एकदेसं सोतापन्नो, एकदेसं न सोतापन्नो…पे… एकदेसं अरियकन्तेहि सीलेहि समन्नागतो, एकदेसं अरियकन्तेहि सीलेहि न समन्नागतोति? न हेवं वत्तब्बे…पे….
मग्गदस्सनेन किं जहतीति? सीलब्बतपरामासं तदेकट्ठे च किलेसे जहतीति. एकदेसं सोतापन्नो, एकदेसं न सोतापन्नो, एकदेसं ¶ सोतापत्तिफलप्पत्तो पटिलद्धो अधिगतो सच्छिकतो उपसम्पज्ज विहरति, कायेन फुसित्वा विहरति, एकदेसं न कायेन फुसित्वा विहरति, एकदेसं सत्तक्खत्तुपरमो, कोलङ्कोलो, एकबीजी, बुद्धे अवेच्चप्पसादेन समन्नागतो, धम्मे…पे… सङ्घे…पे… अरियकन्तेहि सीलेहि समन्नागतो, एकदेसं अरियकन्तेहि सीलेहि न समन्नागतोति? न हेवं वत्तब्बे…पे….
२७५. सकदागामिफलसच्छिकिरियाय ¶ पटिपन्नो पुग्गलो दुक्खदस्सनेन किं जहतीति? ओळारिकं कामरागं जहति, ओळारिकं ब्यापादं तदेकट्ठे च किलेसे एकदेसे जहतीति. एकदेसं सकदागामी, एकदेसं न सकदागामी, एकदेसं ¶ सकदागामिफलप्पत्तो [सकदागामिफलं पत्तो (?)] पटिलद्धो अधिगतो सच्छिकतो उपसम्पज्ज विहरति, कायेन फुसित्वा विहरति, एकदेसं न कायेन फुसित्वा विहरतीति? न ¶ हेवं वत्तब्बे…पे….
समुदयदस्सनेन किं जहतीति? ओळारिकं कामरागं जहति, ओळारिकं ब्यापादं तदेकट्ठे च किलेसे एकदेसे जहतीति. एकदेसं सकदागामी, एकदेसं न सकदागामी, एकदेसं सकदागामिफलप्पत्तो पटिलद्धो अधिगतो सच्छिकतो उपसम्पज्ज विहरति, कायेन फुसित्वा विहरति, एकदेसं न कायेन फुसित्वा विहरतीति? न हेवं वत्तब्बे…पे….
निरोधदस्सनेन किं जहतीति? ओळारिकं ब्यापादं जहति, तदेकट्ठे च किलेसे एकदेसे जहतीति. एकदेसं सकदागामी, एकदेसं न सकदागामी, एकदेसं सकदागामिफलप्पत्तो पटिलद्धो अधिगतो सच्छिकतो उपसम्पज्ज विहरति, कायेन फुसित्वा विहरति, एकदेसं न कायेन फुसित्वा विहरतीति? न हेवं वत्तब्बे…पे….
मग्गदस्सनेन किं जहतीति? ओळारिकं ब्यापादं जहति, तदेकट्ठे च किलेसे जहतीति. एकदेसं सकदागामी, एकदेसं न सकदागामी, एकदेसं सकदागामिफलप्पत्तो पटिलद्धो अधिगतो सच्छिकतो उपसम्पज्ज विहरति, कायेन फुसित्वा विहरति, एकदेसं न कायेन फुसित्वा विहरतीति? न हेवं वत्तब्बे…पे….
२७६. अनागामिफलसच्छिकिरियाय ¶ पटिपन्नो पुग्गलो दुक्खदस्सनेन किं जहतीति? अणुसहगतं कामरागं जहति, अणुसहगतं ब्यापादं तदेकट्ठे च किलेसे एकदेसे जहतीति. एकदेसं अनागामी, एकदेसं न अनागामी ¶ , एकदेसं अनागामिफलप्पत्तो [अनागामिफलं पत्तो (?)] पटिलद्धो अधिगतो सच्छिकतो उपसम्पज्ज विहरति, कायेन फुसित्वा विहरति, एकदेसं न कायेन फुसित्वा विहरति, एकदेसं अन्तरापरिनिब्बायी, उपहच्चपरिनिब्बायी, असङ्खारपरिनिब्बायी, ससङ्खारपरिनिब्बायी, उद्धंसोतो अकनिट्ठगामी, एकदेसं न उद्धंसोतो अकनिट्ठगामीति? न हेवं वत्तब्बे…पे….
समुदयदस्सनेन ¶ किं जहतीति? अणुसहगतं ¶ कामरागं जहति, अणुसहगतं ब्यापादं तदेकट्ठे च किलेसे एकदेसे जहतीति. एकदेसं अनागामी, एकदेसं न अनागामी…पे… एकदेसं उद्धंसोतो अकनिट्ठगामी, एकदेसं न उद्धंसोतो अकनिट्ठगामीति? न हेवं वत्तब्बे…पे….
निरोधदस्सनेन किं जहतीति? अणुसहगतं ब्यापादं जहति, तदेकट्ठे च किलेसे एकदेसे जहतीति. एकदेसं अनागामी, एकदेसं न अनागामी…पे… एकदेसं उद्धंसोतो अकनिट्ठगामी, एकदेसं न उद्धंसोतो अकनिट्ठगामीति? न हेवं वत्तब्बे…पे….
मग्गदस्सनेन किं जहतीति? तदेकट्ठे च किलेसे जहतीति. एकदेसं अनागामी, एकदेसं न अनागामी, एकदेसं अनागामिफलप्पत्तो पटिलद्धो अधिगतो सच्छिकतो उपसम्पज्ज विहरति, कायेन फुसित्वा विहरति, एकदेसं न कायेन फुसित्वा विहरति, एकदेसं अन्तरापरिनिब्बायी, उपहच्चपरिनिब्बायी, असङ्खारपरिनिब्बायी, ससङ्खारपरिनिब्बायी, उद्धंसोतो अकनिट्ठगामी, एकदेसं न उद्धंसोतो अकनिट्ठगामीति? न हेवं वत्तब्बे…पे….
२७७. अरहत्तसच्छिकिरियाय ¶ पटिपन्नो पुग्गलो दुक्खदस्सनेन किं जहतीति? रूपरागं अरूपरागं मानं उद्धच्चं अविज्जं तदेकट्ठे च किलेसे एकदेसे जहतीति. एकदेसं अरहा, एकदेसं न अरहा, एकदेसं अरहत्तप्पत्तो ¶ [अरहत्तं पत्तो (?)] पटिलद्धो अधिगतो सच्छिकतो उपसम्पज्ज विहरति, कायेन फुसित्वा विहरति, एकदेसं न कायेन फुसित्वा ¶ विहरति, एकदेसं वीतरागो वीतदोसो वीतमोहो कतकरणीयो ओहितभारो अनुप्पत्तसदत्थो परिक्खीणभवसंयोजनो सम्मदञ्ञाविमुत्तो उक्खित्तपलिघो सङ्किण्णपरिखो अब्बूळ्हेसिको निरग्गळो अरियो पन्नद्धजो पन्नभारो विसञ्ञुत्तो सुविजितविजयो, दुक्खं तस्स परिञ्ञातं, समुदयो पहीनो, निरोधो सच्छिकतो, मग्गो भावितो, अभिञ्ञेय्यं अभिञ्ञातं, परिञ्ञेय्यं परिञ्ञातं, पहातब्बं पहीनं, भावेतब्बं भावितं, सच्छिकातब्बं सच्छिकतं, (एकदेसं सच्छिकातब्बं सच्छिकतं,) [( ) (?)] एकदेसं सच्छिकातब्बं न सच्छिकतन्ति? न हेवं वत्तब्बे…पे….
समुदयदस्सनेन ¶ किं जहतीति? रूपरागं अरूपरागं जहति, मानं उद्धच्चं अविज्जं तदेकट्ठे च किलेसे एकदेसे जहतीति. एकदेसं अरहा, एकदेसं न अरहा…पे… एकदेसं सच्छिकातब्बं सच्छिकतं, एकदेसं सच्छिकातब्बं न सच्छिकतन्ति? न हेवं वत्तब्बे…पे….
निरोधदस्सनेन किं जहतीति? मानं जहति, उद्धच्चं अविज्जं तदेकट्ठे च किलेसे एकदेसे जहतीति. एकदेसं अरहा, एकदेसं न अरहा ¶ …पे… एकदेसं सच्छिकातब्बं सच्छिकतं, एकदेसं सच्छिकातब्बं न सच्छिकतन्ति? न ¶ हेवं वत्तब्बे…पे….
मग्गदस्सनेन किं जहतीति? उद्धच्चं अविज्जं तदेकट्ठे च किलेसे जहतीति. एकदेसं अरहा, एकदेसं न अरहा, एकदेसं अरहत्तप्पत्तो पटिलद्धो अधिगतो सच्छिकतो उपसम्पज्ज विहरति, कायेन फुसित्वा विहरति, एकदेसं न कायेन फुसित्वा विहरति, एकदेसं वीतरागो वीतदोसो वीतमोहो कतकरणीयो ओहितभारो अनुप्पत्तसदत्थो परिक्खीणभवसंयोजनो सम्मदञ्ञाविमुत्तो उक्खित्तपलिघो सङ्किण्णपरिखो अब्बूळ्हेसिको निरग्गळो अरियो पन्नद्धजो पन्नभारो विसञ्ञुत्तो सुविजितविजयो, दुक्खं तस्स परिञ्ञातं, समुदयो पहीनो, निरोधो सच्छिकतो, मग्गो भावितो, अभिञ्ञेय्यं अभिञ्ञातं, परिञ्ञेय्यं परिञ्ञातं, पहातब्बं पहीनं, भावेतब्बं भावितं ¶ , सच्छिकातब्बं सच्छिकतं, एकदेसं सच्छिकातब्बं सच्छिकतं, एकदेसं सच्छिकातब्बं न सच्छिकतन्ति? न हेवं वत्तब्बे…पे….
२७८. न वत्तब्बं – ‘‘ओधिसोधिसो किलेसे जहती’’ति? आमन्ता. ननु वुत्तं भगवता –
‘‘अनुपुब्बेन मेधावी, थोकं थोकं खणे खणे;
कम्मारो रजतस्सेव, निद्धमे मलमत्तनो’’ति [ध. प. २३९ धम्मपदे].
अत्थेव सुत्तन्तोति? आमन्ता. तेन हि न वत्तब्बं – ‘‘ओधिसोधिसो किलेसे जहती’’ति.
ओधिसोधिसो ¶ ¶ ¶ किलेसे जहतीति? आमन्ता. ननु वुत्तं भगवता –
‘‘सहावस्स दस्सनसम्पदाय,
तयस्सु धम्मा जहिता भवन्ति;
सक्कायदिट्ठी विचिकिच्छितञ्च,
सीलब्बतं वापि यदत्थि किञ्चि;
चतूहपायेहि च विप्पमुत्तो,
छच्चाभिठानानि अभब्ब [अभब्बो (सी. स्या.)] कातु’’न्ति [खु. पा. ६.१०; सु. नि. २३३].
अत्थेव सुत्तन्तोति? आमन्ता. तेन हि न वत्तब्बं – ‘‘ओधिसोधिसो किलेसे जहती’’ति.
ओधिसोधिसो किलेसे जहतीति? आमन्ता. ननु वुत्तं भगवता – ‘‘यस्मिं, भिक्खवे, समये अरियसावकस्स विरजं वीतमलं धम्मचक्खुं उदपादि – ‘यं किञ्चि समुदयधम्मं, सब्बं तं निरोधधम्म’न्ति, सह दस्सनुप्पादा, भिक्खवे, अरियसावकस्स तीणि संयोजनानि पहीयन्ति – सक्कायदिट्ठि विचिकिच्छा सीलब्बतपरामासो’’ति [अङ्गुत्तरनिकाये]. अत्थेव सुत्तन्तोति? आमन्ता. तेन हि न वत्तब्बं – ‘‘ओधिसोधिसो किलेसे जहती’’ति.
ओधिसोकथा निट्ठिता.
४. जहतिकथा
१. नसुत्ताहरणकथा
२७९. जहति ¶ ¶ पुथुज्जनो कामरागब्यापादन्ति? आमन्ता. अच्चन्तं जहति, अनवसेसं जहति, अप्पटिसन्धियं जहति, समूलं जहति, सतण्हं जहति, सानुसयं जहति, अरियेन ¶ ञाणेन जहति, अरियेन मग्गेन जहति, अकुप्पं ¶ पटिविज्झन्तो जहति, अनागामिफलं सच्छिकरोन्तो जहतीति? न हेवं वत्तब्बे…पे….
विक्खम्भेति पुथुज्जनो कामरागब्यापादन्ति? आमन्ता. अच्चन्तं विक्खम्भेति, अनवसेसं विक्खम्भेति, अप्पटिसन्धियं विक्खम्भेति, समूलं विक्खम्भेति, सतण्हं विक्खम्भेति, सानुसयं विक्खम्भेति, अरियेन ञाणेन विक्खम्भेति, अरियेन मग्गेन विक्खम्भेति, अकुप्पं पटिविज्झन्तो विक्खम्भेति, अनागामिफलं सच्छिकरोन्तो विक्खम्भेतीति? न हेवं वत्तब्बे…पे….
जहति अनागामिफलसच्छिकिरियाय पटिपन्नो पुग्गलो कामरागब्यापादं, सो च अच्चन्तं जहति, अनवसेसं जहति…पे… अनागामिफलं सच्छिकरोन्तो जहतीति? आमन्ता. जहति पुथुज्जनो कामरागब्यापादं, सो च अच्चन्तं जहति, अनवसेसं जहति…पे… अनागामिफलं सच्छिकरोन्तो जहतीति? न हेवं वत्तब्बे…पे….
विक्खम्भेति अनागामिफलसच्छिकिरियाय पटिपन्नो पुग्गलो कामरागब्यापादं, सो च अच्चन्तं विक्खम्भेति, अनवसेसं विक्खम्भेति…पे… अनागामिफलं सच्छिकरोन्तो विक्खम्भेतीति? आमन्ता. विक्खम्भेति ¶ पुथुज्जनो कामरागब्यापादं, सो च अच्चन्तं ¶ विक्खम्भेति, अनवसेसं विक्खम्भेति ¶ …पे… अनागामिफलं सच्छिकरोन्तो विक्खम्भेतीति? न हेवं वत्तब्बे…पे….
जहति पुथुज्जनो कामरागब्यापादं, सो च न अच्चन्तं जहति, न अनवसेसं जहति…पे… न अनागामिफलं सच्छिकरोन्तो जहतीति? आमन्ता. जहति अनागामिफलसच्छिकिरियाय पटिपन्नो पुग्गलो कामरागब्यापादं, सो च न अच्चन्तं जहति…पे… न अनागामिफलं सच्छिकरोन्तो जहतीति? न हेवं वत्तब्बे…पे….
विक्खम्भेति ¶ पुथुज्जनो कामरागब्यापादं, सो च न अच्चन्तं विक्खम्भेति, न अनवसेसं विक्खम्भेति…पे… न अनागामिफलं सच्छिकरोन्तो विक्खम्भेतीति? आमन्ता. विक्खम्भेति अनागामिफलसच्छिकिरियाय पटिपन्नो पुग्गलो कामरागब्यापादं, सो च न अच्चन्तं विक्खम्भेति, न अनवसेसं विक्खम्भेति…पे… न अनागामिफलं सच्छिकरोन्तो विक्खम्भेतीति? न हेवं वत्तब्बे…पे….
जहति पुथुज्जनो कामरागब्यापादन्ति? आमन्ता. कतमेन मग्गेनाति? रूपावचरेन मग्गेनाति. रूपावचरो मग्गो निय्यानिको खयगामी बोधगामी अपचयगामी अनासवो असंयोजनियो अगन्थनियो ¶ अनोघनियो अयोगनियो अनीवरणियो अपरामट्ठो अनुपादानियो असंकिलेसियोति? न हेवं वत्तब्बे. ननु रूपावचरो मग्गो अनिय्यानिको न खयगामी न बोधगामी न अपचयगामी सासवो संयोजनियो…पे… संकिलेसियोति? आमन्ता. हञ्चि रूपावचरो मग्गो अनिय्यानिको न खयगामी…पे… संकिलेसियो, नो च वत रे वत्तब्बे – ‘‘जहति पुथुज्जनो रूपावचरेन मग्गेन कामरागब्यापाद’’न्ति.
जहति ¶ अनागामिफलसच्छिकिरियाय पटिपन्नो पुग्गलो अनागामिमग्गेन कामरागब्यापादं, सो च मग्गो निय्यानिको खयगामी बोधगामी अपचयगामी अनासवो…पे… असंकिलेसियोति? आमन्ता. जहति पुथुज्जनो रूपावचरेन मग्गेन कामरागब्यापादं, सो च मग्गो निय्यानिको खयगामी बोधगामी अपचयगामी अनासवो…पे… असंकिलेसियोति? न हेवं वत्तब्बे…पे….
जहति पुथुज्जनो रूपावचरेन मग्गेन कामरागब्यापादं, सो च मग्गो अनिय्यानिको न खयगामी न बोधगामी न अपचयगामी सासवो…पे… संकिलेसियोति? आमन्ता. जहति अनागामिफलसच्छिकिरियाय पटिपन्नो पुग्गलो अनागामिमग्गेन कामरागब्यापादं, सो च मग्गो अनिय्यानिको न खयगामी न बोधगामी न अपचयगामी सासवो…पे… संकिलेसियोति? न हेवं वत्तब्बे…पे….
२८०. पुथुज्जनो ¶ कामेसु वीतरागो सह धम्माभिसमया अनागामिफले सण्ठातीति? आमन्ता. अरहत्ते सण्ठातीति? न हेवं वत्तब्बे…पे….
पुथुज्जनो ¶ कामेसु वीतरागो सह धम्माभिसमया अनागामिफले सण्ठातीति? आमन्ता. अपुब्बं अचरिमं तयो मग्गे भावेतीति? न हेवं वत्तब्बे…पे….
अपुब्बं ¶ अचरिमं तयो मग्गे भावेतीति? आमन्ता. अपुब्बं अचरिमं तीणि सामञ्ञफलानि सच्छिकरोतीति? न हेवं वत्तब्बे…पे….
अपुब्बं अचरिमं तीणि सामञ्ञफलानि सच्छिकरोतीति? आमन्ता. तिण्णं फस्सानं तिस्सन्नं वेदनानं तिस्सन्नं सञ्ञानं तिस्सन्नं चेतनानं तिण्णं चित्तानं तिस्सन्नं सद्धानं ¶ तिण्णं वीरियानं तिस्सन्नं सतीनं तिण्णं समाधीनं तिस्सन्नं पञ्ञानं समोधानं होतीति? न हेवं वत्तब्बे…पे….
पुथुज्जनो कामेसु वीतरागो सह धम्माभिसमया अनागामिफले सण्ठातीति? आमन्ता. सोतापत्तिमग्गेनाति? न हेवं वत्तब्बे…पे….
सकदागामिमग्गेनाति? न हेवं वत्तब्बे. कतमेन मग्गेनाति? अनागामिमग्गेनाति. अनागामिमग्गेन सक्कायदिट्ठिं विचिकिच्छं सीलब्बतपरामासं जहतीति? न हेवं वत्तब्बे…पे….
२. सुत्ताहरणकथा
२८१. अनागामिमग्गेन सक्कायदिट्ठिं विचिकिच्छं सीलब्बतपरामासं जहतीति? आमन्ता. ननु तिण्णं संयोजनानं पहाना सोतापत्तिफलं ¶ वुत्तं भगवताति? आमन्ता. हञ्चि तिण्णं संयोजनानं पहाना सोतापत्तिफलं वुत्तं भगवता, नो च वत रे वत्तब्बे – ‘‘अनागामिमग्गेन सक्कायदिट्ठिं विचिकिच्छं सीलब्बतपरामासं जहती’’ति. अनागामिमग्गेन ओळारिकं कामरागं ओळारिकं ब्यापादं जहतीति? न हेवं वत्तब्बे…पे….
अनागामिमग्गेन ओळारिकं कामरागं ओळारिकं ब्यापादं जहतीति? आमन्ता. ननु कामरागब्यापादानं तनुभावा सकदागामिफलं वुत्तं भगवताति? आमन्ता. हञ्चि कामरागब्यापादानं तनुभावा सकदागामिफलं वुत्तं भगवता, नो च वत रे वत्तब्बे – ‘‘अनागामिमग्गेन ¶ ओळारिकं कामरागं ओळारिकं ब्यापादं जहती’’ति.
पुथुज्जनो ¶ कामेसु वीतरागो सह धम्माभिसमया अनागामिफले सण्ठातीति? आमन्ता. ये केचि धम्मं अभिसमेन्ति, सब्बे ते सह धम्माभिसमया अनागामिफले सण्ठहन्तीति? न हेवं वत्तब्बे…पे….
न ¶ वत्तब्बं – ‘‘जहति पुथुज्जनो कामरागब्यापाद’’न्ति? आमन्ता. ननु वुत्तं भगवता –
‘‘अहेसुं ते [अहिंसका (अ. नि. ६.५४)] अतीतंसे, छ सत्थारो यसस्सिनो;
निरामगन्धा करुणेधिमुत्ता [करुणाधिमुत्ता (सी. क.)], कामसंयोजनातिगा.
‘‘कामरागं विराजेत्वा, ब्रह्मलोकूपगा अहु;
अहेसुं सावका तेसं, अनेकानि सतानिपि.
‘‘निरामगन्धा करुणेधिमुत्ता, कामसंयोजनातिगा;
कामरागं विराजेत्वा, ब्रह्मलोकूपगा अहू’’ति [अ. नि. ६.५४].
अत्थेव ¶ सुत्तन्तोति? आमन्ता. तेन हि जहति पुथुज्जनो कामरागब्यापादन्ति.
जहति पुथुज्जनो कामरागब्यापादन्ति? आमन्ता. ननु ¶ वुत्तं भगवता – ‘‘सो हि नाम, भिक्खवे, सुनेत्तो सत्था एवं दीघायुको समानो एवं चिरट्ठितिको अपरिमुत्तो अहोसि जातिया जराय मरणेन सोकेहि परिदेवेहि दुक्खेहि दोमनस्सेहि उपायासेहि अपरिमुत्तो दुक्खस्माति वदामि. तं किस्स हेतु? चतुन्नं धम्मानं अननुबोधा अप्पटिवेधा. कतमेसं चतुन्नं? अरियस्स सीलस्स अननुबोधा अप्पटिवेधा, अरियस्स समाधिस्स, अरियाय पञ्ञाय, अरियाय विमुत्तिया अननुबोधा अप्पटिवेधा. तयिदं, भिक्खवे, अरियं सीलं अनुबुद्धं पटिविद्धं, अरियो समाधि अनुबुद्धो पटिविद्धो, अरिया पञ्ञा अनुबुद्धा पटिविद्धा, अरिया विमुत्ति अनुबुद्धा पटिविद्धा, उच्छिन्ना भवतण्हा, खीणा भवनेत्ति, नत्थि दानि पुनब्भवोति.
‘‘सीलं ¶ समाधि पञ्ञा च, विमुत्ति च अनुत्तरा;
अनुबुद्धा इमे धम्मा, गोतमेन यसस्सिना.
‘‘इति बुद्धो अभिञ्ञाय, धम्ममक्खासि भिक्खुनं;
दुक्खस्सन्तकरो सत्था, चक्खुमा परिनिब्बुतो’’ति [अ. नि. ७.६६].
अत्थेव सुत्तन्तोति? आमन्ता. तेन हि न वत्तब्बं – ‘‘जहति पुथुज्जनो कामरागब्यापाद’’न्ति.
जहतिकथा निट्ठिता.
५. सब्बमत्थीतिकथा
१. वादयुत्ति
२८२. सब्बमत्थीति ¶ ¶ ? आमन्ता. सब्बत्थ सब्बमत्थीति? न हेवं वत्तब्बे. सब्बमत्थीति? आमन्ता. सब्बदा सब्बमत्थीति? न ¶ हेवं वत्तब्बे. सब्बमत्थीति? आमन्ता. सब्बेन सब्बं सब्बमत्थीति? न हेवं वत्तब्बे. सब्बमत्थीति? आमन्ता. सब्बेसु सब्बमत्थीति? न हेवं वत्तब्बे. सब्बमत्थीति? आमन्ता. अयोगन्ति कत्वा सब्बमत्थीति? न हेवं वत्तब्बे. सब्बमत्थीति? आमन्ता. यम्पि नत्थि, तम्पत्थीति? न हेवं वत्तब्बे. सब्बमत्थीति? आमन्ता. सब्बमत्थीति या दिट्ठि सा दिट्ठि मिच्छादिट्ठीति, या दिट्ठि सा दिट्ठि सम्मादिट्ठीति, हेवमत्थीति? न हेवं वत्तब्बे. (संखित्तं). वादयुत्ति.
२. कालसंसन्दना
२८३. अतीतं अत्थीति? आमन्ता. ननु अतीतं निरुद्धं विगतं विपरिणतं अत्थङ्गतं अब्भत्थङ्गतन्ति? आमन्ता. हञ्चि अतीतं निरुद्धं विगतं विपरिणतं अत्थङ्गतं अब्भत्थङ्गतं, नो च वत रे वत्तब्बे – ‘‘अतीतं अत्थी’’ति.
अनागतं ¶ अत्थीति? आमन्ता. ननु अनागतं अजातं अभूतं असञ्जातं अनिब्बत्तं ¶ अनभिनिब्बत्तं अपातुभूतन्ति? आमन्ता. हञ्चि अनागतं अजातं अभूतं असञ्जातं अनिब्बत्तं अनभिनिब्बत्तं अपातुभूतं, नो च वत रे वत्तब्बे – ‘‘अनागतं अत्थी’’ति.
पच्चुप्पन्नं अत्थि पच्चुप्पन्नं अनिरुद्धं अविगतं अविपरिणतं न अत्थङ्गतं न अब्भत्थङ्गतन्ति? आमन्ता. अतीतं अत्थि अतीतं अनिरुद्धं ¶ अविगतं अविपरिणतं न अत्थङ्गतं न अब्भत्थङ्गतन्ति? न हेवं वत्तब्बे…पे… पच्चुप्पन्नं अत्थि पच्चुप्पन्नं जातं भूतं सञ्जातं निब्बत्तं अभिनिब्बत्तं पातुभूतन्ति? आमन्ता. अनागतं अत्थि अनागतं जातं भूतं सञ्जातं निब्बत्तं अभिनिब्बत्तं पातुभूतन्ति? न हेवं वत्तब्बे…पे….
अतीतं अत्थि अतीतं निरुद्धं विगतं विपरिणतं अत्थङ्गतं अब्भत्थङ्गतन्ति? आमन्ता. पच्चुप्पन्नं अत्थि पच्चुप्पन्नं निरुद्धं विगतं विपरिणतं अत्थङ्गतं अब्भत्थङ्गतन्ति? न हेवं वत्तब्बे…पे… अनागतं अत्थि अनागतं अजातं अभूतं ¶ असञ्जातं अनिब्बत्तं अनभिनिब्बत्तं अपातुभूतन्ति? आमन्ता. पच्चुप्पन्नं अत्थि पच्चुप्पन्नं अजातं अभूतं असञ्जातं अनिब्बत्तं अनभिनिब्बत्तं अपातुभूतन्ति? न हेवं वत्तब्बे.
२८४. अतीतं रूपं अत्थीति? आमन्ता. ननु अतीतं रूपं निरुद्धं विगतं विपरिणतं अत्थङ्गतं अब्भत्थङ्गतन्ति? आमन्ता. हञ्चि अतीतं रूपं निरुद्धं…पे… अब्भत्थङ्गतं, नो च वत रे वत्तब्बे – ‘‘अतीतं रूपं अत्थी’’ति.
अनागतं रूपं अत्थीति? आमन्ता. ननु ¶ अनागतं रूपं अजातं अभूतं असञ्जातं अनिब्बत्तं अनभिनिब्बत्तं अपातुभूतन्ति? आमन्ता. हञ्चि अनागतं रूपं अजातं…पे… अपातुभूतं, नो च वत ¶ रे वत्तब्बे – ‘‘अनागतं रूपं अत्थी’’ति.
पच्चुप्पन्नं रूपं अत्थि पच्चुप्पन्नं रूपं अनिरुद्धं अविगतं अविपरिणतं न अत्थङ्गतं न अब्भत्थङ्गतन्ति? आमन्ता. अतीतं रूपं अत्थि अतीतं रूपं अनिरुद्धं अविगतं अविपरिणतं न अत्थङ्गतं न अब्भत्थङ्गतन्ति? न हेवं वत्तब्बे.
पच्चुप्पन्नं ¶ रूपं अत्थि पच्चुप्पन्नं रूपं जातं भूतं सञ्जातं निब्बत्तं अभिनिब्बत्तं पातुभूतन्ति? आमन्ता. अनागतं रूपं अत्थि अनागतं रूपं जातं भूतं सञ्जातं निब्बत्तं अभिनिब्बत्तं पातुभूतन्ति? न हेवं वत्तब्बे.
अतीतं रूपं अत्थि अतीतं रूपं निरुद्धं विगतं विपरिणतं अत्थङ्गतं अब्भत्थङ्गतन्ति? आमन्ता. पच्चुप्पन्नं रूपं अत्थि पच्चुप्पन्नं रूपं निरुद्धं विगतं विपरिणतं अत्थङ्गतं अब्भत्थङ्गतन्ति? न हेवं वत्तब्बे.
अनागतं रूपं अत्थि अनागतं रूपं अजातं अभूतं असञ्जातं अनिब्बत्तं अनभिनिब्बत्तं अपातुभूतन्ति? आमन्ता. पच्चुप्पन्नं रूपं अत्थि पच्चुप्पन्नं रूपं अजातं अभूतं असञ्जातं अनिब्बत्तं अनभिनिब्बत्तं अपातुभूतन्ति? न हेवं वत्तब्बे.
अतीता वेदना अत्थि…पे… सञ्ञा अत्थि, सङ्खारा अत्थि, विञ्ञाणं अत्थीति? आमन्ता. ननु अतीतं विञ्ञाणं निरुद्धं विगतं विपरिणतं अत्थङ्गतं अब्भत्थङ्गतन्ति? आमन्ता ¶ . हञ्चि ¶ अतीतं विञ्ञाणं निरुद्धं…पे… अब्भत्थङ्गतं, नो च वत रे वत्तब्बे – ‘‘अतीतं विञ्ञाणं अत्थी’’ति.
अनागतं ¶ विञ्ञाणं अत्थीति? आमन्ता. ननु अनागतं विञ्ञाणं अजातं अभूतं असञ्जातं अनिब्बत्तं अनभिनिब्बत्तं अपातुभूतन्ति? आमन्ता. हञ्चि अनागतं विञ्ञाणं अजातं…पे… अपातुभूतं, नो च वत रे वत्तब्बे – ‘‘अनागतं विञ्ञाणं अत्थी’’ति.
पच्चुप्पन्नं विञ्ञाणं अत्थि पच्चुप्पन्नं विञ्ञाणं अनिरुद्धं…पे… न अब्भत्थङ्गतन्ति? आमन्ता. अतीतं विञ्ञाणं अत्थि अतीतं विञ्ञाणं अनिरुद्धं…पे… न अब्भत्थङ्गतन्ति? न हेवं वत्तब्बे.
पच्चुप्पन्नं विञ्ञाणं अत्थि पच्चुप्पन्नं विञ्ञाणं जातं…पे… पातुभूतन्ति? आमन्ता. अनागतं विञ्ञाणं अत्थि अनागतं विञ्ञाणं जातं…पे… पातुभूतन्ति? न हेवं वत्तब्बे.
अतीतं ¶ विञ्ञाणं अत्थि अतीतं विञ्ञाणं निरुद्धं…पे… अब्भत्थङ्गतन्ति? आमन्ता. पच्चुप्पन्नं विञ्ञाणं अत्थि पच्चुप्पन्नं विञ्ञाणं निरुद्धं…पे… अब्भत्थङ्गतन्ति? न हेवं वत्तब्बे. अनागतं विञ्ञाणं अत्थि अनागतं विञ्ञाणं अजातं…पे… अपातुभूतन्ति? आमन्ता.
पच्चुप्पन्नं विञ्ञाणं अत्थि पच्चुप्पन्नं ¶ विञ्ञाणं अजातं…पे… अपातुभूतन्ति? न हेवं वत्तब्बे.
२८५. ‘‘पच्चुप्पन्नन्ति वा रूप’’न्ति वा, ‘‘रूपन्ति वा पच्चुप्पन्न’’न्ति वा पच्चुप्पन्नं रूपं अप्पियं करित्वा एसेसे एकट्ठे समे समभागे तज्जातेति? आमन्ता. पच्चुप्पन्नं ¶ रूपं निरुज्झमानं पच्चुप्पन्नभावं जहतीति? आमन्ता. रूपभावं जहतीति? न हेवं वत्तब्बे…पे….
‘‘पच्चुप्पन्नन्ति वा रूप’’न्ति वा, ‘‘रूपन्ति वा पच्चुप्पन्न’’न्ति वा पच्चुप्पन्नं रूपं अप्पियं करित्वा एसेसे एकट्ठे समे समभागे तज्जातेति? आमन्ता. पच्चुप्पन्नं रूपं निरुज्झमानं रूपभावं न जहतीति? आमन्ता. पच्चुप्पन्नभावं न जहतीति? न हेवं वत्तब्बे…पे….
‘‘ओदातन्ति वा वत्थ’’न्ति वा, ‘‘वत्थन्ति वा ओदात’’न्ति वा ओदातं वत्थं अप्पियं करित्वा एसेसे एकट्ठे समे समभागे तज्जातेति? आमन्ता. ओदातं वत्थं रज्जमानं ओदातभावं जहतीति? आमन्ता. वत्थभावं जहतीति? न हेवं वत्तब्बे.
‘‘ओदातन्ति ¶ वा वत्थ’’न्ति वा, ‘‘वत्थन्ति वा ओदात’’न्ति वा ओदातं वत्थं अप्पियं करित्वा एसेसे एकट्ठे समे समभागे तज्जातेति? आमन्ता. ओदातं वत्थं रज्जमानं वत्थभावं न जहतीति? आमन्ता. ओदातभावं न जहतीति? न हेवं वत्तब्बे.…पे….
२८६. रूपं रूपभावं न जहतीति? आमन्ता. रूपं निच्चं धुवं सस्सतं ¶ अविपरिणामधम्मन्ति ¶ ? न हेवं वत्तब्बे. ननु रूपं रूपभावं न जहतीति रूपं अनिच्चं अधुवं असस्सतं विपरिणामधम्मन्ति? आमन्ता. हञ्चि ¶ रूपं अनिच्चं अधुवं असस्सतं विपरिणामधम्मं, नो च वत रे वत्तब्बे – ‘‘रूपं रूपभावं न जहती’’ति.
निब्बानं निब्बानभावं न जहतीति निब्बानं निच्चं धुवं सस्सतं अविपरिणामधम्मन्ति? आमन्ता. रूपं रूपभावं न जहतीति [न जहति (सी. क.)] रूपं निच्चं धुवं सस्सतं अविपरिणामधम्मन्ति? न हेवं वत्तब्बे…पे… रूपं रूपभावं न जहति रूपं अनिच्चं अधुवं असस्सतं विपरिणामधम्मन्ति? आमन्ता. निब्बानं निब्बानभावं न जहति निब्बानं अनिच्चं अधुवं असस्सतं विपरिणामधम्मन्ति? न हेवं वत्तब्बे…पे….
अतीतं अत्थि अतीतं अतीतभावं न जहतीति? आमन्ता. अनागतं अत्थि अनागतं अनागतभावं न जहतीति? न हेवं वत्तब्बे. अतीतं अत्थि अतीतं अतीतभावं न जहतीति? आमन्ता. पच्चुप्पन्नं अत्थि पच्चुप्पन्नं पच्चुप्पन्नभावं न जहतीति? न हेवं वत्तब्बे…पे….
अनागतं अत्थि अनागतं अनागतभावं जहतीति [न जहतीति (बहूसु) अट्ठकथा ओलोकेतब्बा]? आमन्ता. अतीतं अत्थि अतीतं अतीतभावं जहतीति [न जहतीति (बहूसु) अट्ठकथा ओलोकेतब्बा]? न हेवं वत्तब्बे…पे….
पच्चुप्पन्नं अत्थि पच्चुप्पन्नं पच्चुप्पन्नभावं जहतीति [न जहतीति (बहूसु) अट्ठकथा ओलोकेतब्बा]? आमन्ता. अतीतं अत्थि अतीतं अतीतभावं जहतीति [न जहतीति (बहूसु) अट्ठकथा ओलोकेतब्बा]? न हेवं ¶ वत्तब्बे.
अतीतं अत्थि अतीतं अतीतभावं न जहतीति? आमन्ता. अतीतं निच्चं धुवं सस्सतं अविपरिणामधम्मन्ति? न हेवं वत्तब्बे…पे… ननु ¶ अतीतं अनिच्चं अधुवं असस्सतं विपरिणामधम्मन्ति? आमन्ता. हञ्चि अतीतं अनिच्चं अधुवं असस्सतं विपरिणामधम्मं, नो च वत रे वत्तब्बे – ‘‘अतीतं अत्थि अतीतं अतीतभावं न जहती’’ति.
निब्बानं ¶ अत्थि निब्बानं निब्बानभावं न जहतीति निब्बानं निच्चं धुवं सस्सतं अविपरिणामधम्मन्ति ¶ ? आमन्ता. अतीतं अत्थि अतीतं अतीतभावं न जहतीति अतीतं निच्चं धुवं सस्सतं अविपरिणामधम्मन्ति? न हेवं वत्तब्बे…पे….
अतीतं अत्थि अतीतं अतीतभावं न जहति अतीतं अनिच्चं अधुवं असस्सतं विपरिणामधम्मन्ति? आमन्ता. निब्बानं अत्थि निब्बानं निब्बानभावं न जहति निब्बानं अनिच्चं अधुवं असस्सतं विपरिणामधम्मन्ति? न हेवं वत्तब्बे…पे….
२८७. अतीतं रूपं अत्थि अतीतं रूपं अतीतभावं न जहतीति? आमन्ता. अनागतं रूपं अत्थि अनागतं रूपं अनागतभावं न जहतीति? न हेवं वत्तब्बे…पे… अतीतं रूपं अत्थि अतीतं रूपं अतीतभावं न जहतीति? आमन्ता. पच्चुप्पन्नं रूपं अत्थि पच्चुप्पन्नं रूपं पच्चुप्पन्नभावं न जहतीति? न हेवं वत्तब्बे…पे….
अनागतं रूपं अत्थि अनागतं रूपं अनागतभावं जहतीति [न जहतीति (बहूसु) अनुलोमपञ्होयेव] ¶ ? आमन्ता. अतीतं रूपं अत्थि अतीतं रूपं अतीतभावं जहतीति [न जहतीति (बहूसु) अनुलोमपञ्होयेव]? न हेवं वत्तब्बे…पे….
पच्चुप्पन्नं ¶ रूपं अत्थि पच्चुप्पन्नं रूपं पच्चुप्पन्नभावं जहतीति [न जहतीति (बहूसु) अनुलोमपञ्होयेव]? आमन्ता. अतीतं रूपं अत्थि अतीतं रूपं अतीतभावं जहतीति [न जहतीति (बहूसु) अनुलोमपञ्होयेव]? न हेवं वत्तब्बे…पे….
अतीतं रूपं अत्थि अतीतं रूपं अतीतभावं न जहतीति? आमन्ता. अतीतं रूपं निच्चं धुवं सस्सतं अविपरिणामधम्मन्ति? न हेवं वत्तब्बे…पे… ननु अतीतं रूपं अनिच्चं अधुवं असस्सतं विपरिणामधम्मन्ति? आमन्ता. हञ्चि अतीतं रूपं अनिच्चं…पे… विपरिणामधम्मं, नो च वत रे वत्तब्बे – ‘‘अतीतं रूपं अत्थि अतीतं रूपं अतीतभावं न जहती’’ति.
निब्बानं अत्थि निब्बानं निब्बानभावं न जहति [न जहतीति (?) पुरिमपञ्हेहि संसन्देतब्बं] निब्बानं निच्चं धुवं सस्सतं अविपरिणामधम्मन्ति? आमन्ता. अतीतं रूपं अत्थि अतीतं रूपं अतीतभावं न जहति [न जहतीति (?) पुरिमञ्हेहि संसन्देतब्बं] अतीतं रूपं निच्चं धुवं सस्सतं अविपरिणामधम्मन्ति? न हेवं वत्तब्बे…पे….
अतीतं ¶ ¶ रूपं अत्थि अतीतं रूपं अतीतभावं न जहति अतीतं रूपं अनिच्चं अधुवं असस्सतं विपरिणामधम्मन्ति? आमन्ता. निब्बानं अत्थि निब्बानं निब्बानभावं न जहति निब्बानं अनिच्चं अधुवं असस्सतं विपरिणामधम्मन्ति? न हेवं वत्तब्बे…पे….
अतीता वेदना अत्थि… अतीता सञ्ञा अत्थि… अतीता ¶ सङ्खारा अत्थि… अतीतं विञ्ञाणं अत्थि अतीतं विञ्ञाणं अतीतभावं न जहतीति? आमन्ता. अनागतं ¶ विञ्ञाणं अत्थि अनागतं विञ्ञाणं अनागतभावं न जहतीति? न हेवं वत्तब्बे…पे… अतीतं विञ्ञाणं अत्थि अतीतं विञ्ञाणं अतीतभावं न जहतीति? आमन्ता. पच्चुप्पन्नं विञ्ञाणं अत्थि पच्चुप्पन्नं विञ्ञाणं पच्चुप्पन्नभावं न जहतीति? न हेवं वत्तब्बे…पे….
अनागतं विञ्ञाणं अत्थि अनागतं विञ्ञाणं अनागतभावं जहतीति? आमन्ता. अतीतं विञ्ञाणं अत्थि अतीतं विञ्ञाणं अतीतभावं जहतीति? न हेवं वत्तब्बे…पे….
पच्चुप्पन्नं विञ्ञाणं अत्थि पच्चुप्पन्नं विञ्ञाणं पच्चुप्पन्नभावं जहतीति [न जहतीति (बहूसु) अनुलोमपञ्होयेव]? आमन्ता. अतीतं विञ्ञाणं अत्थि अतीतं विञ्ञाणं अतीतभावं जहतीति [न जहतीति (बहूसु) अनुलोमपञ्होयेव]? न हेवं वत्तब्बे…पे….
अतीतं विञ्ञाणं अत्थि अतीतं विञ्ञाणं अतीतभावं न जहतीति? आमन्ता. अतीतं विञ्ञाणं निच्चं धुवं सस्सतं अविपरिणामधम्मन्ति? न हेवं वत्तब्बे…पे… ननु अतीतं विञ्ञाणं अनिच्चं अधुवं असस्सतं विपरिणामधम्मन्ति? आमन्ता. हञ्चि अतीतं विञ्ञाणं अनिच्चं अधुवं असस्सतं विपरिणामधम्मं, नो च वत रे वत्तब्बे – ‘‘अतीतं विञ्ञाणं अत्थि अतीतं विञ्ञाणं अतीतभावं न जहती’’ति.
निब्बानं ¶ अत्थि निब्बानं निब्बानभावं न जहति [न जहतीति (?) पुरिमपञ्हेहि संसन्देतब्बं] निब्बानं निच्चं धुवं सस्सतं अविपरिणामधम्मन्ति? आमन्ता. अतीतं विञ्ञाणं अत्थि अतीतं विञ्ञाणं अतीतभावं ¶ न जहति [न जहतीति (?) पुरिमपञ्हेहि संसन्देतब्बं] अतीतं विञ्ञाणं निच्चं धुवं सस्सतं अविपरिणामधम्मन्ति? न हेवं वत्तब्बे…पे….
अतीतं विञ्ञाणं अत्थि अतीतं विञ्ञाणं अतीतभावं न जहति अतीतं विञ्ञाणं अनिच्चं ¶ अधुवं असस्सतं विपरिणामधम्मन्ति? आमन्ता. निब्बानं अत्थि निब्बानं ¶ निब्बानभावं न जहति निब्बानं अनिच्चं अधुवं असस्सतं विपरिणामधम्मन्ति? न हेवं वत्तब्बे…पे….
वचनसोधना
२८८. अतीतं न्वत्थीति? आमन्ता. हञ्चि अतीतं न्वत्थि, अतीतं अत्थीति मिच्छा. हञ्चि वा पन अत्थि न्वातीतं, अत्थि अतीतन्ति मिच्छा. अनागतं न्वत्थीति? आमन्ता. हञ्चि अनागतं न्वत्थि, अनागतं अत्थीति मिच्छा. हञ्चि वा पन अत्थि न्वानागतं, अत्थि अनागतन्ति मिच्छा.
अनागतं हुत्वा पच्चुप्पन्नं होतीति? आमन्ता. तञ्ञेव अनागतं तं पच्चुप्पन्नन्ति? न हेवं वत्तब्बे…पे… तञ्ञेव अनागतं तं पच्चुप्पन्नन्ति? आमन्ता. हुत्वा होति हुत्वा होतीति? न हेवं वत्तब्बे…पे… हुत्वा होति हुत्वा होतीति? आमन्ता. न हुत्वा न होति न हुत्वा न होतीति? न हेवं ¶ वत्तब्बे…पे….
पच्चुप्पन्नं हुत्वा अतीतं होतीति? आमन्ता. तञ्ञेव पच्चुप्पन्नं तं अतीतन्ति? न हेवं वत्तब्बे…पे… तञ्ञेव पच्चुप्पन्नं तं अतीतन्ति? आमन्ता ¶ . हुत्वा होति हुत्वा होतीति? न हेवं वत्तब्बे…पे… हुत्वा होति हुत्वा होतीति? आमन्ता. न हुत्वा न होति न हुत्वा न होतीति? न हेवं वत्तब्बे…पे….
अनागतं हुत्वा पच्चुप्पन्नं होति, पच्चुप्पन्नं हुत्वा अतीतं होतीति? आमन्ता. तञ्ञेव अनागतं तं पच्चुप्पन्नं तं अतीतन्ति? न हेवं वत्तब्बे…पे… तञ्ञेव अनागतं तं पच्चुप्पन्नं तं अतीतन्ति? आमन्ता. हुत्वा होति हुत्वा होतीति? न हेवं वत्तब्बे…पे… हुत्वा होति हुत्वा होतीति? आमन्ता. न हुत्वा न होति न हुत्वा न होतीति? न हेवं वत्तब्बे.
अतीतचक्खुरूपादिकथा
२८९. अतीतं ¶ चक्खुं अत्थि रूपा अत्थि चक्खुविञ्ञाणं अत्थि आलोको अत्थि मनसिकारो अत्थीति? आमन्ता. अतीतेन चक्खुना अतीतं रूपं पस्सतीति? न हेवं वत्तब्बे…पे… अतीतं सोतं अत्थि सद्दा अत्थि सोतविञ्ञाणं अत्थि आकासो अत्थि मनसिकारो अत्थीति? आमन्ता. अतीतेन ¶ सोतेन अतीतं सद्दं सुणातीति? न हेवं वत्तब्बे…पे… अतीतं घानं अत्थि गन्धा अत्थि घानविञ्ञाणं ¶ अत्थि वायो अत्थि मनसिकारो अत्थीति? आमन्ता. अतीतेन घानेन अतीतं गन्धं घायतीति? न हेवं वत्तब्बे…पे… अतीता जिव्हा अत्थि रसा अत्थि जिव्हाविञ्ञाणं अत्थि आपो अत्थि मनसिकारो अत्थीति? आमन्ता ¶ . अतीताय जिव्हाय अतीतं रसं सायतीति? न हेवं वत्तब्बे…पे… अतीतो कायो अत्थि फोट्ठब्बा अत्थि कायविञ्ञाणं अत्थि पथवी अत्थि मनसिकारो अत्थीति? आमन्ता. अतीतेन कायेन अतीतं फोट्ठब्बं फुसतीति? न हेवं वत्तब्बे…पे… अतीतो मनो अत्थि धम्मा अत्थि मनोविञ्ञाणं अत्थि वत्थुं अत्थि मनसिकारो अत्थीति? आमन्ता. अतीतेन मनेन अतीतं धम्मं विजानातीति? न हेवं वत्तब्बे…पे….
अनागतं चक्खुं अत्थि रूपा अत्थि चक्खुविञ्ञाणं अत्थि आलोको अत्थि मनसिकारो अत्थीति? आमन्ता. अनागतेन चक्खुना अनागतं रूपं पस्सतीति? न हेवं वत्तब्बे…पे… अनागतं सोतं अत्थि… घानं अत्थि… जिव्हा अत्थि… कायो अत्थि ¶ … मनो अत्थि धम्मा अत्थि मनोविञ्ञाणं अत्थि वत्थुं अत्थि मनसिकारो अत्थीति? आमन्ता. अनागतेन मनेन अनागतं धम्मं विजानातीति? न हेवं वत्तब्बे…पे….
पच्चुप्पन्नं चक्खुं अत्थि रूपा अत्थि चक्खुविञ्ञाणं अत्थि आलोको अत्थि मनसिकारो अत्थि, पच्चुप्पन्नेन चक्खुना पच्चुप्पन्नं रूपं पस्सतीति? आमन्ता. अतीतं चक्खुं अत्थि रूपा ¶ अत्थि चक्खुविञ्ञाणं अत्थि आलोको अत्थि मनसिकारो अत्थि, अतीतेन चक्खुना अतीतं रूपं पस्सतीति? न हेवं वत्तब्बे…पे…. पच्चुप्पन्नं सोतं अत्थि… घानं अत्थि… जिव्हा अत्थि… कायो अत्थि… मनो अत्थि धम्मा अत्थि मनोविञ्ञाणं अत्थि वत्थुं अत्थि मनसिकारो अत्थि, पच्चुप्पन्नेन मनेन पच्चुप्पन्नं धम्मं विजानातीति? आमन्ता. अतीतो मनो ¶ अत्थि धम्मा अत्थि मनोविञ्ञाणं अत्थि वत्थुं अत्थि मनसिकारो अत्थि, अतीतेन मनेन अतीतं धम्मं विजानातीति? न हेवं वत्तब्बे…पे….
पच्चुप्पन्नं चक्खुं अत्थि रूपा अत्थि चक्खुविञ्ञाणं अत्थि आलोको अत्थि मनसिकारो अत्थि, पच्चुप्पन्नेन चक्खुना पच्चुप्पन्नं रूपं पस्सतीति? आमन्ता. अनागतं चक्खुं अत्थि रूपा अत्थि चक्खुविञ्ञाणं अत्थि आलोको अत्थि मनसिकारो ¶ अत्थि, अनागतेन चक्खुना अनागतं रूपं पस्सतीति? न हेवं वत्तब्बे…पे… पच्चुप्पन्नं सोतं अत्थि… घानं अत्थि… जिव्हा अत्थि… कायो अत्थि… मनो अत्थि धम्मा अत्थि मनोविञ्ञाणं अत्थि वत्थुं अत्थि मनसिकारो अत्थि, पच्चुप्पन्नेन मनेन पच्चुप्पन्नं धम्मं विजानातीति? आमन्ता. अनागतो मनो अत्थि धम्मा अत्थि मनोविञ्ञाणं अत्थि वत्थुं अत्थि मनसिकारो अत्थि, अनागतेन मनेन अनागतं धम्मं विजानातीति? न ¶ हेवं वत्तब्बे…पे….
अतीतं ¶ चक्खुं अत्थि रूपा अत्थि चक्खुविञ्ञाणं अत्थि आलोको अत्थि मनसिकारो अत्थि, न च अतीतेन चक्खुना अतीतं रूपं पस्सतीति? आमन्ता. पच्चुप्पन्नं चक्खुं अत्थि रूपा अत्थि चक्खुविञ्ञाणं अत्थि आलोको अत्थि मनसिकारो अत्थि, न च पच्चुप्पन्नेन चक्खुना पच्चुप्पन्नं रूपं पस्सतीति? न हेवं वत्तब्बे…पे… अतीतं सोतं अत्थि… घानं अत्थि… जिव्हा अत्थि… कायो अत्थि… मनो अत्थि धम्मा अत्थि मनोविञ्ञाणं अत्थि वत्थुं अत्थि मनसिकारो अत्थि, न च अतीतेन मनेन अतीतं धम्मं विजानातीति? आमन्ता. पच्चुप्पन्नो मनो अत्थि धम्मा अत्थि मनोविञ्ञाणं अत्थि वत्थुं अत्थि मनसिकारो अत्थि, न च पच्चुप्पन्नेन मनेन पच्चुप्पन्नं धम्मं विजानातीति? न हेवं वत्तब्बे…पे….
अनागतं चक्खुं अत्थि रूपा अत्थि चक्खुविञ्ञाणं अत्थि आलोको अत्थि मनसिकारो अत्थि, न च अनागतेन चक्खुना अनागतं रूपं पस्सतीति? आमन्ता. पच्चुप्पन्नं चक्खुं अत्थि रूपा अत्थि चक्खुविञ्ञाणं अत्थि आलोको अत्थि मनसिकारो अत्थि, न च पच्चुप्पन्नेन चक्खुना पच्चुप्पन्नं रूपं पस्सतीति? न हेवं वत्तब्बे…पे… अनागतं सोतं अत्थि… घानं अत्थि… जिव्हा अत्थि… कायो अत्थि… मनो अत्थि धम्मा अत्थि मनोविञ्ञाणं अत्थि वत्थुं अत्थि मनसिकारो अत्थि, न ¶ च अनागतेन मनेन अनागतं धम्मं विजानातीति ¶ ? आमन्ता. पच्चुप्पन्नो मनो अत्थि धम्मा अत्थि मनोविञ्ञाणं अत्थि वत्थुं अत्थि मनसिकारो अत्थि, न च पच्चुप्पन्नेन मनेन पच्चुप्पन्नं धम्मं विजानातीति? न हेवं वत्तब्बे…पे….
अतीतञाणादिकथा
२९०. अतीतं ञाणं अत्थीति? आमन्ता. तेन ञाणेन ञाणकरणीयं करोतीति? न ¶ हेवं वत्तब्बे…पे… तेन ञाणेन ञाणकरणीयं करोतीति ¶ ? आमन्ता. तेन ञाणेन दुक्खं परिजानाति, समुदयं पजहति, निरोधं सच्छिकरोति, मग्गं भावेतीति? न हेवं वत्तब्बे…पे….
अनागतं ञाणं अत्थीति? आमन्ता. तेन ञाणेन ञाणकरणीयं करोतीति? न हेवं वत्तब्बे…पे… तेन ञाणेन ञाणकरणीयं करोतीति? आमन्ता. तेन ञाणेन दुक्खं परिजानाति, समुदयं पजहति, निरोधं सच्छिकरोति ¶ , मग्गं भावेतीति? न हेवं वत्तब्बे…पे….
पच्चुप्पन्नं ञाणं अत्थि, तेन ञाणेन ञाणकरणीयं करोतीति? आमन्ता. अतीतं ञाणं अत्थि, तेन ञाणेन ञाणकरणीयं करोतीति? न हेवं वत्तब्बे…पे… पच्चुप्पन्नं ञाणं अत्थि, तेन ञाणेन दुक्खं परिजानाति, समुदयं पजहति, निरोधं सच्छिकरोति, मग्गं भावेतीति? आमन्ता. अतीतं ञाणं अत्थि, तेन ञाणेन दुक्खं परिजानाति, समुदयं पजहति, निरोधं सच्छिकरोति, मग्गं भावेतीति? न हेवं वत्तब्बे…पे… पच्चुप्पन्नं ञाणं अत्थि, तेन ञाणेन ञाणकरणीयं करोतीति? आमन्ता. अनागतं ञाणं अत्थि, तेन ञाणेन ञाणकरणीयं करोतीति? न हेवं वत्तब्बे…पे… पच्चुप्पन्नं ञाणं अत्थि, तेन ञाणेन दुक्खं परिजानाति, समुदयं पजहति, निरोधं सच्छिकरोति, मग्गं भावेतीति? आमन्ता ¶ . अनागतं ञाणं अत्थि, तेन ञाणेन दुक्खं परिजानाति, समुदयं पजहति, निरोधं सच्छिकरोति, मग्गं भावेतीति? न हेवं वत्तब्बे…पे….
अतीतं ञाणं अत्थि, न च तेन ञाणेन ञाणकरणीयं करोतीति? आमन्ता. पच्चुप्पन्नं ञाणं अत्थि, न च तेन ञाणेन ञाणकरणीयं करोतीति? न हेवं वत्तब्बे…पे… अतीतं ञाणं अत्थि, न च तेन ञाणेन दुक्खं परिजानाति, समुदयं पजहति, निरोधं सच्छिकरोति, मग्गं भावेतीति? आमन्ता. पच्चुप्पन्नं ञाणं अत्थि, न च तेन ञाणेन दुक्खं परिजानाति, समुदयं पजहति, निरोधं सच्छिकरोति, मग्गं भावेतीति? न हेवं वत्तब्बे…पे….
अनागतं ञाणं अत्थि, न च तेन ञाणेन ञाणकरणीयं करोतीति? आमन्ता. पच्चुप्पन्नं ¶ ञाणं अत्थि, न च तेन ञाणेन ञाणकरणीयं करोतीति? न हेवं वत्तब्बे…पे…. अनागतं ञाणं अत्थि, न च तेन ञाणेन दुक्खं परिजानाति, समुदयं पजहति ¶ , निरोधं सच्छिकरोति, मग्गं भावेतीति? आमन्ता ¶ . पच्चुप्पन्नं ञाणं अत्थि, न च तेन ञाणेन दुक्खं परिजानाति, समुदयं पजहति, निरोधं सच्छिकरोति, मग्गं भावेतीति? न हेवं वत्तब्बे…पे….
अरहन्तादिकथा
२९१. अरहतो अतीतो रागो अत्थीति? आमन्ता. अरहा तेन रागेन सरागोति? न हेवं वत्तब्बे…पे… अरहतो अतीतो दोसो अत्थीति? आमन्ता ¶ . अरहा तेन दोसेन सदोसोति? न हेवं वत्तब्बे…पे… अरहतो अतीतो मोहो अत्थीति? आमन्ता. अरहा तेन मोहेन समोहोति? न हेवं वत्तब्बे…पे… अरहतो अतीतो मानो अत्थीति? आमन्ता. अरहा तेन मानेन समानोति? न हेवं वत्तब्बे…पे… अरहतो अतीता दिट्ठि अत्थीति? आमन्ता. अरहा ताय दिट्ठिया सदिट्ठिकोति? न हेवं वत्तब्बे…पे… अरहतो अतीता विचिकिच्छा अत्थीति? आमन्ता. अरहा ताय विचिकिच्छाय सविचिकिच्छोति? न हेवं वत्तब्बे…पे… अरहतो अतीतं थिनं अत्थीति? आमन्ता. अरहा तेन थिनेन सथिनोति? न हेवं वत्तब्बे…पे… अरहतो अतीतं उद्धच्चं अत्थीति? आमन्ता. अरहा तेन उद्धच्चेन सउद्धच्चोति? न हेवं वत्तब्बे…पे… अरहतो अतीतं अहिरिकं अत्थीति? आमन्ता. अरहा तेन अहिरिकेन सअहिरिकोति? न हेवं वत्तब्बे…पे… अरहतो अतीतं अनोत्तप्पं अत्थीति? आमन्ता. अरहा तेन अनोत्तप्पेन ¶ सअनोत्तप्पीति? न हेवं वत्तब्बे…पे….
अनागामिस्स ¶ अतीता सक्कायदिट्ठि अत्थीति? आमन्ता ¶ . अनागामी ताय दिट्ठिया सदिट्ठिकोति? न हेवं वत्तब्बे…पे… अनागामिस्स अतीता विचिकिच्छा अत्थि… अतीतो सीलब्बतपरामासो अत्थि… अतीतो अणुसहगतो कामरागो अत्थि… अतीतो अणुसहगतो ब्यापादो अत्थीति? आमन्ता. अनागामी तेन ब्यापादेन ब्यापन्नचित्तोति? न हेवं वत्तब्बे…पे….
सकदागामिस्स अतीता सक्कायदिट्ठि अत्थीति? आमन्ता. सकदागामी ताय दिट्ठिया सदिट्ठिकोति? न हेवं वत्तब्बे…पे… सकदागामिस्स अतीता विचिकिच्छा अत्थि… अतीतो सीलब्बतपरामासो अत्थि… अतीतो ¶ ओळारिको कामरागो अत्थि… अतीतो ओळारिको ब्यापादो अत्थीति? आमन्ता. सकदागामी तेन ब्यापादेन ब्यापन्नचित्तोति? न हेवं वत्तब्बे…पे….
सोतापन्नस्स अतीता सक्कायदिट्ठि अत्थीति? आमन्ता. सोतापन्नो ताय दिट्ठिया सदिट्ठिकोति? न हेवं वत्तब्बे…पे… सोतापन्नस्स अतीता विचिकिच्छा अत्थि… अतीतो सीलब्बतपरामासो अत्थि… अतीतो अपायगमनीयो रागो अत्थि… अतीतो अपायगमनीयो दोसो अत्थि… अतीतो अपायगमनीयो मोहो अत्थीति? आमन्ता. सोतापन्नो तेन मोहेन समोहोति? न हेवं वत्तब्बे…पे….
२९२. पुथुज्जनस्स ¶ अतीतो रागो अत्थि, पुथुज्जनो तेन रागेन सरागोति? आमन्ता. अरहतो अतीतो रागो अत्थि, अरहा तेन रागेन सरागोति? न हेवं वत्तब्बे…पे… पुथुज्जनस्स अतीतो दोसो अत्थि…पे… अतीतं अनोत्तप्पं अत्थि पुथुज्जनो तेन अनोत्तप्पेन अनोत्तप्पीति? आमन्ता. अरहतो अतीतं अनोत्तप्पं अत्थि, अरहा तेन अनोत्तप्पेन अनोत्तप्पीति? न ¶ हेवं वत्तब्बे…पे….
पुथुज्जनस्स अतीता सक्कायदिट्ठि अत्थि, पुथुज्जनो ताय दिट्ठिया सदिट्ठिकोति? आमन्ता. अनागामिस्स अतीता सक्कायदिट्ठि अत्थि, अनागामी ताय दिट्ठिया सदिट्ठिकोति? न हेवं वत्तब्बे…पे… पुथुज्जनस्स अतीता विचिकिच्छा अत्थि…पे… अतीतो अणुसहगतो ब्यापादो अत्थि, पुथुज्जनो तेन ब्यापादेन ब्यापन्नचित्तोति? आमन्ता. अनागामिस्स ¶ अतीतो अणुसहगतो ब्यापादो अत्थि, अनागामी तेन ब्यापादेन ब्यापन्नचित्तोति? न हेवं वत्तब्बे…पे….
पुथुज्जनस्स अतीता सक्कायदिट्ठि अत्थि, पुथुज्जनो ताय दिट्ठिया सदिट्ठिकोति? आमन्ता. सकदागामिस्स अतीता सक्कायदिट्ठि अत्थि, सकदागामी ताय दिट्ठिया सदिट्ठिकोति? न हेवं वत्तब्बे…पे… पुथुज्जनस्स अतीता विचिकिच्छा अत्थि… अतीतो ओळारिको ब्यापादो अत्थि, पुथुज्जनो तेन ब्यापादेन ब्यापन्नचित्तोति ¶ ? आमन्ता. सकदागामिस्स अतीतो ओळारिको ब्यापादो अत्थि, सकदागामी तेन ब्यापादेन ब्यापन्नचित्तोति? न हेवं वत्तब्बे…पे….
पुथुज्जनस्स ¶ अतीता सक्कायदिट्ठि अत्थि, पुथुज्जनो ताय दिट्ठिया सदिट्ठिकोति? आमन्ता. सोतापन्नस्स अतीता सक्कायदिट्ठि अत्थि, सोतापन्नो ताय दिट्ठिया सदिट्ठिकोति? न हेवं वत्तब्बे…पे… पुथुज्जनस्स अतीता विचिकिच्छा अत्थि…पे… अतीतो अपायगमनीयो मोहो अत्थि, पुथुज्जनो तेन मोहेन समोहोति? आमन्ता. सोतापन्नस्स अतीतो अपायगमनीयो मोहो अत्थि, सोतापन्नो तेन मोहेन समोहोति? न ¶ हेवं वत्तब्बे…पे….
अरहतो अतीतो रागो अत्थि, न च अरहा तेन रागेन सरागोति? आमन्ता. पुथुज्जनस्स अतीतो रागो अत्थि, न च पुथुज्जनो तेन रागेन सरागोति? न हेवं वत्तब्बे…पे… अरहतो अतीतो दोसो अत्थि…पे… अतीतं अनोत्तप्पं अत्थि, न च अरहा तेन अनोत्तप्पेन अनोत्तप्पीति? आमन्ता. पुथुज्जनस्स अतीतं अनोत्तप्पं अत्थि, न च पुथुज्जनो तेन अनोत्तप्पेन अनोत्तप्पीति? न हेवं वत्तब्बे…पे….
अनागामिस्स अतीता सक्कायदिट्ठि अत्थि, न च अनागामी ताय दिट्ठिया सदिट्ठिकोति? आमन्ता. पुथुज्जनस्स अतीता सक्कायदिट्ठि ¶ अत्थि, न च पुथुज्जनो ताय दिट्ठिया सदिट्ठिकोति? न हेवं वत्तब्बे…पे… अनागामिस्स अतीता विचिकिच्छा अत्थि…पे… अतीतो अणुसहगतो ब्यापादो अत्थि, न च अनागामी तेन ब्यापादेन ब्यापन्नचित्तोति ¶ ? आमन्ता. पुथुज्जनस्स अतीतो अणुसहगतो ब्यापादो अत्थि, न च पुथुज्जनो तेन ब्यापादेन ब्यापन्नचित्तोति? न हेवं वत्तब्बे…पे….
सकदागामिस्स अतीता सक्कायदिट्ठि अत्थि, न च सकदागामी ताय दिट्ठिया सदिट्ठिकोति? आमन्ता. पुथुज्जनस्स अतीता सक्कायदिट्ठि अत्थि, न च पुथुज्जनो ताय दिट्ठिया सदिट्ठिकोति? न हेवं वत्तब्बे…पे… सकदागामिस्स अतीता विचिकिच्छा अत्थि…पे… अतीतो ओळारिको ब्यापादो अत्थि, न च सकदागामी तेन ब्यापादेन ब्यापन्नचित्तोति? आमन्ता. पुथुज्जनस्स अतीतो ओळारिको ब्यापादो अत्थि, न च पुथुज्जनो तेन ब्यापादेन ब्यापन्नचित्तोति? न ¶ हेवं वत्तब्बे…पे….
सोतापन्नस्स अतीता सक्कायदिट्ठि अत्थि, न च सोतापन्नो ताय दिट्ठिया सदिट्ठिकोति? आमन्ता. पुथुज्जनस्स अतीता सक्कायदिट्ठि ¶ अत्थि, न च पुथुज्जनो ताय दिट्ठिया सदिट्ठिकोति? न हेवं वत्तब्बे…पे… सोतापन्नस्स अतीता विचिकिच्छा अत्थि…पे… अतीतो अपायगमनीयो मोहो अत्थि, न च सोतापन्नो तेन मोहेन समोहोति? आमन्ता. पुथुज्जनस्स अतीतो अपायगमनीयो ¶ मोहो अत्थि, न च पुथुज्जनो तेन मोहेन समोहोति? न हेवं वत्तब्बे…पे….
अतीतहत्थादिकथा
२९३. अतीता हत्था अत्थीति? आमन्ता. अतीतेसु हत्थेसु सति आदाननिक्खेपनं पञ्ञायतीति? न हेवं वत्तब्बे…पे… अतीता पादा अत्थीति? आमन्ता. अतीतेसु पादेसु सति अभिक्कमपटिक्कमो पञ्ञायतीति? न हेवं वत्तब्बे…पे… अतीता पब्बा अत्थीति? आमन्ता. अतीतेसु पब्बेसु सति समिञ्जनपसारणं पञ्ञायतीति? न हेवं वत्तब्बे…पे… अतीतो कुच्छि अत्थीति? आमन्ता. अतीतस्मिं कुच्छिस्मिं सति जिघच्छा पिपासा पञ्ञायतीति? न हेवं वत्तब्बे…पे….
अतीतो कायो अत्थीति? आमन्ता. अतीतो कायो पग्गहनिग्गहुपगो छेदनभेदनुपगो काकेहि गिज्झेहि कुललेहि साधारणोति? न हेवं वत्तब्बे…पे… अतीते ¶ काये विसं कमेय्य ¶ , सत्थं कमेय्य, अग्गि कमेय्याति? न हेवं वत्तब्बे…पे… लब्भा अतीतो कायो अद्दुबन्धनेन बन्धितुं, रज्जुबन्धनेन बन्धितुं, सङ्खलिकबन्धनेन बन्धितुं, गामबन्धनेन बन्धितुं, निगमबन्धनेन बन्धितुं, नगरबन्धनेन बन्धितुं, जनपदबन्धनेन बन्धितुं, कण्ठपञ्चमेहि बन्धनेहि बन्धितुन्ति? न हेवं वत्तब्बे…पे….
अतीतो आपो अत्थीति? आमन्ता. तेन आपेन आपकरणीयं करोतीति? न हेवं वत्तब्बे…पे… अतीतो तेजो अत्थीति? आमन्ता. तेन तेजेन तेजकरणीयं करोतीति? न ¶ हेवं वत्तब्बे…पे… अतीतो वायो अत्थीति? आमन्ता. तेन वायेन वायकरणीयं करोतीति? न हेवं वत्तब्बे…पे….
अतीतक्खन्धादिसमोधानकथा
२९४. अतीतो रूपक्खन्धो अत्थि, अनागतो रूपक्खन्धो अत्थि, पच्चुप्पन्नो रूपक्खन्धो अत्थीति? आमन्ता. तयो रूपक्खन्धाति? न हेवं वत्तब्बे ¶ …पे… अतीता पञ्चक्खन्धा अत्थि, अनागता पञ्चक्खन्धा अत्थि, पच्चुप्पन्ना पञ्चक्खन्धा अत्थीति? आमन्ता. पन्नरसक्खन्धाति? न हेवं वत्तब्बे…पे….
अतीतं चक्खायतनं अत्थि, अनागतं चक्खायतनं अत्थि, पच्चुप्पन्नं चक्खायतनं अत्थीति? आमन्ता. तीणि चक्खायतनानीति? न हेवं वत्तब्बे…पे… अतीतानि ¶ द्वादसायतनानि अत्थि, अनागतानि द्वादसायतनानि अत्थि, पच्चुप्पन्नानि द्वादसायतनानि अत्थीति? आमन्ता. छत्तिंसायतनानीति? न हेवं वत्तब्बे…पे….
अतीता चक्खुधातु अत्थि, अनागता चक्खुधातु अत्थि, पच्चुप्पन्ना चक्खुधातु अत्थीति? आमन्ता. तिस्सो चक्खुधातुयोति? न हेवं वत्तब्बे…पे… अतीता अट्ठारस धातुयो अत्थि, अनागता अट्ठारस धातुयो अत्थि, पच्चुप्पन्ना अट्ठारस धातुयो अत्थीति? आमन्ता. चतुपञ्ञास धातुयोति? न हेवं वत्तब्बे…पे….
अतीतं चक्खुन्द्रियं अत्थि, अनागतं चक्खुन्द्रियं अत्थि, पच्चुप्पन्नं चक्खुन्द्रियं अत्थीति ¶ ? आमन्ता. तीणि चक्खुन्द्रियानीति? न हेवं वत्तब्बे…पे… अतीतानि बावीसतिन्द्रियानि अत्थि, अनागतानि बावीसतिन्द्रियानि ¶ अत्थि, पच्चुप्पन्नानि बावीसतिन्द्रियानि अत्थीति? आमन्ता. छसट्ठिन्द्रियानीति? न हेवं वत्तब्बे…पे….
अतीतो राजा चक्कवत्ती अत्थि, अनागतो राजा चक्कवत्ती अत्थि, पच्चुप्पन्नो राजा चक्कवत्ती अत्थीति? आमन्ता. तिण्णन्नं राजूनं चक्कवत्तीनं सम्मुखीभावो होतीति? न हेवं वत्तब्बे…पे….
अतीतो सम्मासम्मुद्धो अत्थि, अनागतो सम्मासम्बुद्धो अत्थि, पच्चुप्पन्नो सम्मासम्बुद्धो अत्थीति? आमन्ता. तिण्णन्नं सम्मासम्बुद्धानं सम्मुखीभावो होतीति? न हेवं वत्तब्बे…पे….
पदसोधनकथा
२९५. अतीतं अत्थीति? आमन्ता ¶ . अत्थि अतीतन्ति? अत्थि सिया अतीतं, सिया न्वातीतन्ति.
आजानाहि निग्गहं. हञ्चि अतीतं अत्थि, अत्थि सिया अतीतं, सिया न्वातीतं, तेनातीतं न्वातीतं, न्वातीतं अतीतन्ति. यं तत्थ वदेसि ¶ – ‘‘वत्तब्बे खो – ‘अतीतं अत्थि अत्थि सिया अतीतं, सिया न्वातीतं, तेनातीतं न्वातीतं, न्वातीतं अतीत’’’न्ति मिच्छा.
नो चे पन अतीतं न्वातीतं न्वातीतं अतीतन्ति, नो च वत रे वत्तब्बे – ‘‘अतीतं अत्थि अत्थि सिया अतीतं, सिया न्वातीत’’न्ति. यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘अतीतं अत्थि अत्थि सिया अतीतं, सिया न्वातीतं, तेनातीतं न्वातीतं, न्वातीतं अतीत’’’न्ति मिच्छा.
अनागतं अत्थीति? आमन्ता. अत्थि अनागतन्ति? अत्थि सिया अनागतं, सिया न्वानागतन्ति.
आजानाहि ¶ निग्गहं. हञ्चि अनागतं अत्थि अत्थि सिया अनागतं सिया न्वानागतं, तेनानागतं ¶ न्वानागतं, न्वानागतं अनागतन्ति. यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘अनागतं अत्थि अत्थि सिया अनागतं, सिया न्वानागतं, तेनानागतं न्वानागतं, न्वानागतं अनागत’’’न्ति मिच्छा.
नो चे पनानागतं न्वानागतं न्वानागतं अनागतन्ति, नो च वत रे वत्तब्बे – ‘‘अनागतं अत्थि अत्थि सिया अनागतं, सिया न्वानागत’’न्ति. यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘अनागतं अत्थि अत्थि सिया अनागतं, सिया न्वानागतं, तेनानागतं न्वानागतं, न्वानागतं अनागत’’’न्ति मिच्छा.
पच्चुप्पन्नं अत्थीति, आमन्ता. अत्थि पच्चुप्पन्नन्ति? अत्थि सिया पच्चुप्पन्नं, सिया नो पच्चुप्पन्नन्ति.
आजानाहि निग्गहं. हञ्चि पच्चुप्पन्नं अत्थि अत्थि सिया पच्चुप्पन्नं, सिया नो पच्चुप्पन्नं, तेन पच्चुप्पन्नं, नो पच्चुप्पन्नं, नो पच्चुप्पन्नं पच्चुप्पन्नन्ति. यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘पच्चुप्पन्नं अत्थि अत्थि सिया पच्चुप्पन्नं, सिया नो पच्चुप्पन्नं, तेन पच्चुप्पन्नं नो पच्चुप्पन्नं, नो पच्चुप्पन्नं पच्चुप्पन्न’’’न्ति मिच्छा.
नो चे पन पच्चुप्पन्नं ¶ नो पच्चुप्पन्नं, नो पच्चुप्पन्नं पच्चुप्पन्नन्ति, नो च वत रे वत्तब्बे – ‘‘पच्चुप्पन्नं अत्थि अत्थि सिया पच्चुप्पन्नं, सिया नो पच्चुप्पन्न’’न्ति. यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘पच्चुप्पन्नं अत्थि अत्थि सिया ¶ पच्चुप्पन्नं, सिया नो पच्चुप्पन्नं, तेन पच्चुप्पन्नं नो पच्चुप्पन्नं, नो पच्चुप्पन्नं पच्चुप्पन्न’’’न्ति मिच्छा.
निब्बानं अत्थीति? आमन्ता. अत्थि निब्बानन्ति? अत्थि ¶ सिया निब्बानं सिया नो निब्बानन्ति.
आजानाहि निग्गहं. हञ्चि निब्बानं अत्थि अत्थि सिया निब्बानं, सिया नो निब्बानं, तेन निब्बानं नो निब्बानं, नो निब्बानं निब्बानन्ति. यं तत्थ वदेसि – ‘‘वत्तब्बे खो ¶ – ‘निब्बानं अत्थि अत्थि सिया निब्बानं, सिया नो निब्बानं, तेन निब्बानं नो निब्बानं, नो निब्बानं निब्बान’’’न्ति मिच्छा.
नो चे पन निब्बानं नो निब्बानं, नो निब्बानं निब्बानन्ति, नो च वत रे वत्तब्बे – ‘‘निब्बानं अत्थि अत्थि सिया निब्बानं, सिया नो निब्बान’’न्ति. यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘निब्बानं अत्थि अत्थि सिया निब्बानं, सिया नो निब्बानं, तेन निब्बानं नो निब्बानं, नो निब्बानं निब्बान’’’न्ति मिच्छा.
सुत्तसाधनं
२९६. न वत्तब्बं – ‘‘अतीतं अत्थि, अनागतं अत्थी’’ति? आमन्ता. ननु वुत्तं भगवता – ‘‘यं किञ्चि, भिक्खवे, रूपं अतीतानागतपच्चुप्पन्नं अज्झत्तं वा बहिद्धा वा ओळारिकं वा सुखुमं वा हीनं वा पणीतं वा यं दूरे सन्तिके वा – अयं वुच्चति रूपक्खन्धो. या काचि वेदना… या काचि सञ्ञा… ये केचि सङ्खारा… यं किञ्चि विञ्ञाणं अतीतानागतपच्चुप्पन्नं अज्झत्तं वा बहिद्धा वा ओळारिकं वा सुखुमं वा हीनं वा पणीतं वा यं दूरे सन्तिके वा – अयं वुच्चति विञ्ञाणक्खन्धो’’ति [सं. नि. ३.४८]. अत्थेव सुत्तन्तोति? आमन्ता. तेन हि अतीतं अत्थि, अनागतं अत्थीति.
अतीतं अत्थि, अनागतं अत्थीति? आमन्ता. ननु वुत्तं भगवता ¶ – ‘‘तयोमे, भिक्खवे, निरुत्तिपथा ¶ अधिवचनपथा पञ्ञत्तिपथा असङ्किण्णा असङ्किण्णपुब्बा न सङ्कियन्ति न सङ्कियिस्सन्ति अप्पटिकुट्ठा समणेहि ब्राह्मणेहि विञ्ञूहि. कतमे तयो? यं, भिक्खवे, रूपं अतीतं निरुद्धं विगतं विपरिणतं ‘अहोसी’ति तस्स सङ्खा, ‘अहोसी’ति तस्स समञ्ञा, ‘अहोसी’ति तस्स पञ्ञत्ति; न तस्स सङ्खा ‘अत्थी’ति, न तस्स सङ्खा ‘भविस्सती’ति. या वेदना…पे… या सञ्ञा… ये सङ्खारा… यं विञ्ञाणं ¶ अतीतं निरुद्धं विगतं विपरिणतं ‘अहोसी’ति तस्स सङ्खा, ‘अहोसी’ति तस्स समञ्ञा, ‘अहोसी’ति तस्स पञ्ञत्ति; न तस्स सङ्खा ‘अत्थी’ति, न तस्स सङ्खा ‘भविस्सती’ति.
‘‘यं, भिक्खवे, रूपं अजातं अपातुभूतं ‘भविस्सती’ति तस्स सङ्खा, ‘भविस्सती’ति तस्स ¶ समञ्ञा, ‘भविस्सती’ति तस्स पञ्ञत्ति; न तस्स सङ्खा ‘अत्थी’ति, न तस्स सङ्खा ‘अहोसी’ति. या वेदना…पे… या सञ्ञा… ये सङ्खारा… यं विञ्ञाणं अजातं अपातुभूतं ‘भविस्सती’ति तस्स सङ्खा, ‘भविस्सती’ति तस्स समञ्ञा, ‘भविस्सती’ति तस्स पञ्ञत्ति; न तस्स सङ्खा ‘अत्थी’ति, न तस्स सङ्खा ‘अहोसी’ति.
‘‘यं, भिक्खवे, रूपं जातं पातुभूतं ‘अत्थी’ति तस्स सङ्खा, ‘अत्थी’ति तस्स समञ्ञा, ‘अत्थी’ति तस्स पञ्ञत्ति; न तस्स सङ्खा ‘अहोसी’ति, न तस्स सङ्खा ‘भविस्सती’ति. या वेदना…पे… या सञ्ञा… ये सङ्खारा… यं विञ्ञाणं जातं पातुभूतं ‘अत्थी’ति तस्स सङ्खा, ‘अत्थी’ति तस्स समञ्ञा, ‘अत्थी’ति तस्स पञ्ञत्ति; न तस्स सङ्खा ‘अहोसी’ति, न ¶ तस्स सङ्खा ‘भविस्सती’ति. इमे खो, भिक्खवे, तयो निरुत्तिपथा अधिवचनपथा पञ्ञत्तिपथा असङ्किण्णा असङ्किण्णपुब्बा न सङ्कियन्ति न सङ्कियिस्सन्ति अप्पटिकुट्ठा समणेहि ब्राह्मणेहि विञ्ञूहि.
‘‘येपि ते, भिक्खवे, अहेसुं उक्कला वस्सभञ्ञा अहेतुकवादा अकिरियवादा नत्थिकवादा, तेपिमे तयो निरुत्तिपथे अधिवचनपथे पञ्ञत्तिपथे न गरहितब्बं न पटिक्कोसितब्बं अमञ्ञिंसु. तं किस्स हेतु? निन्दाब्यारोसउपारम्भभया’’ति [संयुत्तनिकाये]. अत्थेव सुत्तन्तोति? आमन्ता. तेन हि न वत्तब्बं – ‘‘अतीतं अत्थि, अनागतं अत्थी’’ति.
अतीतं ¶ अत्थीति? आमन्ता. ननु आयस्मा फग्गुनो भगवन्तं एतदवोच – ‘‘अत्थि नु खो तं, भन्ते, चक्खुं येन चक्खुना अतीते बुद्धे परिनिब्बुते छिन्नपपञ्चे छिन्नवटुमे परियादिन्नवट्टे सब्बदुक्खवीतिवत्ते पञ्ञापयमानो पञ्ञापेय्याति. अत्थि नु खो सा, भन्ते, जिव्हा…पे… अत्थि नु खो सो, भन्ते, मनो येन मनेन अतीते बुद्धे परिनिब्बुते छिन्नपपञ्चे छिन्नवटुमे परियादिन्नवट्टे सब्बदुक्खवीतिवत्ते पञ्ञापयमानो पञ्ञापेय्या’’ति.
‘‘नत्थि ¶ खो तं, फग्गुन, चक्खुं येन चक्खुना अतीते बुद्धे परिनिब्बुते छिन्नपपञ्चे छिन्नवटुमे परियादिन्नवट्टे सब्बदुक्खवीतिवत्ते पञ्ञापयमानो पञ्ञापेय्य. नत्थि खो सा, फग्गुन, जिव्हा…पे… नत्थि नु खो सो, फग्गुन, मनो येन मनेन अतीते बुद्धे परिनिब्बुते छिन्नपपञ्चे छिन्नवटुमे ¶ परियादिन्नवट्टे सब्बदुक्खवीतिवत्ते पञ्ञापयमानो पञ्ञापेय्या’’ति ¶ [सं. नि. ४.८३]. अत्थेव सुत्तन्तोति? आमन्ता. तेन हि न वत्तब्बं – ‘‘अतीतं अत्थी’’ति.
अतीतं अत्थीति? आमन्ता. ननु आयस्मा नन्दको एतदवोच – ‘‘अहु पुब्बे लोभो तदहु अकुसलं, सो एतरहि नत्थि, इच्चेतं कुसलं. अहु पुब्बे दोसो… अहु पुब्बे मोहो, तदहु अकुसलं, सो एतरहि नत्थि, इच्चेतं कुसल’’न्ति [अङ्गुत्तरनिकाये]. अत्थेव सुत्तन्तोति? आमन्ता. तेन हि न वत्तब्बं – ‘‘अतीतं अत्थी’’ति.
न वत्तब्बं – ‘‘अनागतं अत्थी’’ति? आमन्ता. ननु वुत्तं भगवता – ‘‘कबळीकारे चे, भिक्खवे, आहारे अत्थि रागो, अत्थि नन्दी, अत्थि तण्हा; पतिट्ठितं तत्थ विञ्ञाणं विरूळ्हं. यत्थ पतिट्ठितं विञ्ञाणं विरूळ्हं, अत्थि तत्थ नामरूपस्स अवक्कन्ति. यत्थ अत्थि नामरूपस्स ¶ अवक्कन्ति, अत्थि तत्थ सङ्खारानं वुद्धि. यत्थ अत्थि सङ्खारानं वुद्धि, अत्थि तत्थ आयतिं पुनब्भवाभिनिब्बत्ति. यत्थ अत्थि आयतिं पुनब्भवाभिनिब्बत्ति, अत्थि तत्थ आयतिं जातिजरामरणं. यत्थ अत्थि आयतिं जातिजरामरणं, ससोकं तं, भिक्खवे, सरजं [सदरं (सं. नि. २.६४) तदेव युत्ततरं] सउपायासन्ति वदामि.
‘‘फस्से चे, भिक्खवे, आहारे… मनोसञ्चेतनाय चे, भिक्खवे, आहारे… विञ्ञाणे चे, भिक्खवे, आहारे अत्थि रागो, अत्थि नन्दी…पे… सरजं सउपायासन्ति वदामी’’ति [सं. नि. २.६४]. अत्थेव सुत्तन्तोति? आमन्ता ¶ . तेन हि अनागतं अत्थीति.
अनागतं अत्थीति? आमन्ता. ननु वुत्तं भगवता – ‘‘कबळीकारे चे, भिक्खवे, आहारे नत्थि रागो, नत्थि नन्दी, नत्थि तण्हा; अप्पतिट्ठितं तत्थ विञ्ञाणं अविरूळ्हं. यत्थ विञ्ञाणं अप्पतिट्ठितं अविरूळ्हं, नत्थि तत्थ नामरूपस्स अवक्कन्ति. यत्थ नत्थि नामरूपस्स अवक्कन्ति, नत्थि तत्थ सङ्खारानं वुद्धि. यत्थ नत्थि सङ्खारानं वुद्धि, नत्थि तत्थ आयतिं पुनब्भवाभिनिब्बत्ति. यत्थ ¶ नत्थि आयतिं पुनब्भवाभिनिब्बत्ति, नत्थि तत्थ आयतिं जातिजरामरणं. यत्थ नत्थि आयतिं जातिजरामरणं, असोकं तं, भिक्खवे, अरजं अनुपायासन्ति वदामि.
‘‘फस्से ¶ चे, भिक्खवे, आहारे… मनोसञ्चेतनाय चे, भिक्खवे, आहारे… विञ्ञाणे चे, भिक्खवे, आहारे नत्थि रागो, नत्थि नन्दी…पे… अरजं अनुपायासन्ति वदामी’’ति [सं. नि. २.६४]. अत्थेव सुत्तन्तोति? आमन्ता. तेन हि न वत्तब्बं – ‘‘अनागतं अत्थी’’ति.
सब्बमत्थीतिकथा निट्ठिता.
६. अतीतक्खन्धादिकथा
१. नसुत्तसाधनं
२९७. अतीतं खन्धाति? आमन्ता. अतीतं अत्थीति? न हेवं वत्तब्बे…पे… अतीतं ¶ आयतनन्ति? आमन्ता. अतीतं अत्थीति? न हेवं वत्तब्बे…पे… अतीतं धातूति? आमन्ता. अतीतं अत्थीति ¶ ? न हेवं वत्तब्बे…पे… अतीतं खन्धा धातु आयतनन्ति [खन्धधातुआयतनन्ति (स्या.)]? आमन्ता. अतीतं अत्थीति? न हेवं वत्तब्बे…पे….
अनागतं खन्धाति? आमन्ता. अनागतं अत्थीति? न हेवं वत्तब्बे…पे… अनागतं आयतनन्ति? आमन्ता. अनागतं अत्थीति? न हेवं वत्तब्बे…पे… अनागतं धातूति? आमन्ता. अनागतं अत्थीति? न हेवं वत्तब्बे…पे… अनागतं खन्धा धातु आयतनन्ति? आमन्ता. अनागतं अत्थीति? न हेवं वत्तब्बे…पे….
पच्चुप्पन्नं खन्धा पच्चुप्पन्नं अत्थीति? आमन्ता. अतीतं खन्धा अतीतं अत्थीति? न हेवं वत्तब्बे…पे… पच्चुप्पन्नं आयतनं पच्चुप्पन्नं अत्थीति? आमन्ता. अतीतं आयतनं अतीतं अत्थीति? न हेवं वत्तब्बे…पे… पच्चुप्पन्नं धातु पच्चुप्पन्नं अत्थीति? आमन्ता. अतीतं ¶ धातु अतीतं अत्थीति? न हेवं वत्तब्बे…पे… पच्चुप्पन्नं खन्धा धातु आयतनं पच्चुप्पन्नं अत्थीति? आमन्ता. अतीतं खन्धा धातु आयतनं अतीतं अत्थीति? न हेवं वत्तब्बे…पे….
पच्चुप्पन्नं ¶ ¶ खन्धा पच्चुप्पन्नं अत्थीति? आमन्ता. अनागतं खन्धा अनागतं अत्थीति? न हेवं वत्तब्बे…पे… पच्चुप्पन्नं आयतनं पच्चुप्पन्नं अत्थीति? आमन्ता. अनागतं आयतनं अनागतं अत्थीति? न हेवं वत्तब्बे…पे… पच्चुप्पन्नं धातु पच्चुप्पन्नं अत्थीति? आमन्ता. अनागतं धातु अनागतं अत्थीति ¶ ? न हेवं वत्तब्बे…पे… पच्चुप्पन्नं खन्धा धातु आयतनं पच्चुप्पन्नं अत्थीति? आमन्ता. अनागतं खन्धा धातु आयतनं अनागतं अत्थीति? न हेवं वत्तब्बे…पे….
अतीतं खन्धा अतीतं नत्थीति? आमन्ता. पच्चुप्पन्नं खन्धा पच्चुप्पन्नं नत्थीति? न हेवं वत्तब्बे…पे… अतीतं आयतनं अतीतं नत्थीति? आमन्ता. पच्चुप्पन्नं आयतनं पच्चुप्पन्नं नत्थीति? न हेवं वत्तब्बे…पे… अतीतं धातु अतीतं नत्थीति? आमन्ता. पच्चुप्पन्नं धातु पच्चुप्पन्नं नत्थीति? न हेवं वत्तब्बे…पे… अतीतं खन्धा धातु आयतनं अतीतं नत्थीति? आमन्ता. पच्चुप्पन्नं ¶ खन्धा धातु आयतनं पच्चुप्पन्नं नत्थीति? न हेवं वत्तब्बे…पे….
अनागतं खन्धा अनागतं नत्थीति? आमन्ता. पच्चुप्पन्नं खन्धा पच्चुप्पन्नं नत्थीति? न हेवं वत्तब्बे…पे… अनागतं आयतनं…पे… अनागतं धातु…पे… अनागतं खन्धा धातु आयतनं अनागतं नत्थीति? आमन्ता. पच्चुप्पन्नं खन्धा धातु आयतनं पच्चुप्पन्नं नत्थीति? न हेवं वत्तब्बे…पे….
अतीतं रूपं खन्धोति? आमन्ता. अतीतं रूपं अत्थीति? न हेवं वत्तब्बे…पे… अतीतं रूपं आयतनन्ति? आमन्ता. अतीतं रूपं अत्थीति? न हेवं वत्तब्बे…पे… अतीतं रूपं धातूति? आमन्ता. अतीतं रूपं अत्थीति? न हेवं वत्तब्बे…पे… अतीतं रूपं खन्धा धातु आयतनन्ति ¶ ? आमन्ता. अतीतं रूपं अत्थीति? न हेवं वत्तब्बे…पे….
अनागतं रूपं खन्धोति? आमन्ता. अनागतं ¶ रूपं अत्थीति? न हेवं वत्तब्बे…पे… अनागतं रूपं आयतनं…पे… अनागतं रूपं धातु…पे… अनागतं रूपं खन्धा धातु आयतनन्ति? आमन्ता. अनागतं रूपं अत्थीति? न हेवं वत्तब्बे…पे….
पच्चुप्पन्नं ¶ रूपं खन्धो पच्चुप्पन्नं रूपं अत्थीति? आमन्ता. अतीतं रूपं खन्धो अतीतं रूपं अत्थीति? न हेवं वत्तब्बे…पे… पच्चुप्पन्नं रूपं आयतनं…पे… पच्चुप्पन्नं रूपं धातु…पे… पच्चुप्पन्नं रूपं खन्धा धातु आयतनं पच्चुप्पन्नं रूपं अत्थीति? आमन्ता. अतीतं रूपं खन्धा धातु आयतनं अतीतं रूपं अत्थीति? न हेवं वत्तब्बे…पे….
पच्चुप्पन्नं ¶ रूपं खन्धो पच्चुप्पन्नं रूपं अत्थीति? आमन्ता. अनागतं रूपं खन्धो अनागतं रूपं अत्थीति? न हेवं वत्तब्बे…पे… पच्चुप्पन्नं रूपं आयतनं…पे… पच्चुप्पन्नं रूपं धातु…पे… पच्चुप्पन्नं रूपं खन्धा धातु आयतनं पच्चुप्पन्नं रूपं अत्थीति? आमन्ता. अनागतं रूपं खन्धा धातु आयतनं अनागतं रूपं अत्थीति? न हेवं वत्तब्बे…पे….
अतीतं ¶ रूपं खन्धो अतीतं रूपं नत्थीति? आमन्ता. पच्चुप्पन्नं रूपं खन्धो पच्चुप्पन्नं रूपं नत्थीति? न हेवं वत्तब्बे…पे… अतीतं ¶ रूपं आयतनं…पे… अतीतं रूपं धातु…पे… अतीतं रूपं खन्धा धातु आयतनं अतीतं रूपं नत्थीति? आमन्ता. पच्चुप्पन्नं रूपं खन्धा धातु आयतनं पच्चुप्पन्नं रूपं नत्थीति? न हेवं वत्तब्बे…पे….
अनागतं रूपं खन्धो अनागतं रूपं नत्थीति? आमन्ता. पच्चुप्पन्नं रूपं खन्धो पच्चुप्पन्नं रूपं नत्थीति? न हेवं वत्तब्बे…पे… अनागतं रूपं आयतनं…पे… अनागतं रूपं धातु…पे… अनागतं रूपं खन्धा धातु आयतनं अनागतं रूपं नत्थीति? आमन्ता. पच्चुप्पन्नं रूपं खन्धा धातु आयतनं पच्चुप्पन्नं रूपं नत्थीति? न हेवं वत्तब्बे…पे….
अतीता वेदना… अतीता सञ्ञा… अतीता सङ्खारा… अतीतं विञ्ञाणं खन्धोति? आमन्ता. अतीतं विञ्ञाणं अत्थीति? न हेवं वत्तब्बे…पे… अतीतं विञ्ञाणं आयतनं ¶ …पे… अतीतं विञ्ञाणं धातु…पे… अतीतं विञ्ञाणं खन्धा धातु आयतनन्ति? आमन्ता. अतीतं विञ्ञाणं अत्थीति? न हेवं वत्तब्बे…पे….
अनागतं विञ्ञाणं खन्धोति? आमन्ता. अनागतं ¶ विञ्ञाणं अत्थीति? न हेवं वत्तब्बे…पे… अनागतं विञ्ञाणं आयतनं…पे… अनागतं विञ्ञाणं धातु…पे… अनागतं विञ्ञाणं खन्धा धातु आयतनन्ति? आमन्ता. अनागतं विञ्ञाणं अत्थीति? न हेवं वत्तब्बे…पे….
पच्चुप्पन्नं ¶ विञ्ञाणं खन्धो पच्चुप्पन्नं विञ्ञाणं अत्थीति? आमन्ता. अतीतं विञ्ञाणं खन्धो अतीतं विञ्ञाणं अत्थीति? न हेवं वत्तब्बे…पे… पच्चुप्पन्नं विञ्ञाणं आयतनं…पे… पच्चुप्पन्नं विञ्ञाणं धातु…पे… पच्चुप्पन्नं विञ्ञाणं खन्धा धातु आयतनं पच्चुप्पन्नं विञ्ञाणं अत्थीति? आमन्ता. अतीतं विञ्ञाणं खन्धा धातु आयतनं अतीतं विञ्ञाणं अत्थीति? न हेवं वत्तब्बे…पे….
पच्चुप्पन्नं ¶ विञ्ञाणं खन्धो पच्चुप्पन्नं विञ्ञाणं अत्थीति? आमन्ता. अनागतं विञ्ञाणं खन्धो अनागतं विञ्ञाणं अत्थीति? न हेवं वत्तब्बे…पे… पच्चुप्पन्नं विञ्ञाणं आयतनं…पे… पच्चुप्पन्नं विञ्ञाणं धातु…पे… पच्चुप्पन्नं विञ्ञाणं खन्धा धातु आयतनं पच्चुप्पन्नं विञ्ञाणं अत्थीति? आमन्ता. अनागतं विञ्ञाणं खन्धा धातु आयतनं अनागतं विञ्ञाणं अत्थीति? न हेवं वत्तब्बे…पे….
अतीतं विञ्ञाणं खन्धो अतीतं विञ्ञाणं नत्थीति? आमन्ता. पच्चुप्पन्नं विञ्ञाणं खन्धो पच्चुप्पन्नं विञ्ञाणं नत्थीति? न ¶ हेवं वत्तब्बे…पे… अतीतं विञ्ञाणं आयतनं…पे… अतीतं विञ्ञाणं धातु…पे… अतीतं विञ्ञाणं खन्धा धातु आयतनं अतीतं विञ्ञाणं नत्थीति? आमन्ता. पच्चुप्पन्नं विञ्ञाणं खन्धा धातु आयतनं पच्चुप्पन्नं विञ्ञाणं नत्थीति? न हेवं वत्तब्बे…पे… अनागतं ¶ विञ्ञाणं खन्धो अनागतं विञ्ञाणं नत्थीति? आमन्ता. पच्चुप्पन्नं विञ्ञाणं खन्धो पच्चुप्पन्नं विञ्ञाणं नत्थीति? न हेवं वत्तब्बे…पे… अनागतं विञ्ञाणं आयतनं…पे… अनागतं विञ्ञाणं धातु…पे… अनागतं विञ्ञाणं खन्धा धातु आयतनं अनागतं विञ्ञाणं नत्थीति? आमन्ता. पच्चुप्पन्नं विञ्ञाणं खन्धा धातु आयतनं पच्चुप्पन्नं विञ्ञाणं नत्थीति? न हेवं वत्तब्बे…पे….
२. सुत्तसाधनं
२९८. न वत्तब्बं – ‘‘अतीतानागता खन्धा धातु आयतनं नत्थि चेते’’ति? आमन्ता ¶ . ननु वुत्तं भगवता – ‘‘तयोमे, भिक्खवे, निरुत्तिपथा अधिवचनपथा पञ्ञत्ति…पे… विञ्ञूहीति…पे…’’. अत्थेव सुत्तन्तोति? आमन्ता. तेन हि न वत्तब्बं – ‘‘अतीतानागता खन्धा धातु आयतनं नत्थि चेते’’ति.
अतीतानागता खन्धा धातु आयतनं नत्थि चेतेति? आमन्ता. ननु वुत्तं भगवता – ‘‘यं किञ्चि, भिक्खवे, रूपं अतीतानागतपच्चुप्पन्नं अज्झत्तं वा बहिद्धा ¶ वा ओळारिकं वा सुखुमं वा हीनं वा पणीतं वा यं दूरे सन्तिके वा, अयं वुच्चति रूपक्खन्धो. या काचि वेदना… या काचि सञ्ञा… ये केचि सङ्खारा… यं किञ्चि विञ्ञाणं अतीतानागतपच्चुप्पन्नं…पे… अयं वुच्चति विञ्ञाणक्खन्धो’’ति. अत्थेव सुत्तन्तोति? आमन्ता. तेन हि न वत्तब्बं – ‘‘अतीतानागता खन्धा धातु आयतनं नत्थि चेते’’ति.
अतीतक्खन्धादिकथा निट्ठिता.
७. एकच्चं अत्थीतिकथा
१. अतीतादिएकच्चकथा
२९९. अतीतं ¶ ¶ अत्थीति? एकच्चं अत्थि, एकच्चं नत्थीति. एकच्चं निरुद्धं, एकच्चं न निरुद्धं; एकच्चं विगतं, एकच्चं अविगतं; एकच्चं अत्थङ्गतं, एकच्चं न अत्थङ्गतं; एकच्चं अब्भत्थङ्गतं, एकच्चं न अब्भत्थङ्गतन्ति? न हेवं वत्तब्बे…पे….
अतीतं एकच्चं अत्थि, एकच्चं नत्थीति? आमन्ता. अतीता अविपक्कविपाका धम्मा एकच्चे अत्थि, एकच्चे नत्थीति? न हेवं वत्तब्बे…पे… अतीतं एकच्चं अत्थि, एकच्चं नत्थीति? आमन्ता. अतीता विपक्कविपाका धम्मा एकच्चे अत्थि, एकच्चे नत्थीति? न हेवं वत्तब्बे…पे… अतीतं एकच्चं अत्थि, एकच्चं नत्थीति? आमन्ता. अतीता अविपाका धम्मा एकच्चे अत्थि एकच्चे नत्थीति? न हेवं वत्तब्बे…पे….
अतीतं ¶ एकच्चं अत्थि एकच्चं नत्थीति? आमन्ता. किं अत्थि किं नत्थीति? अतीता अविपक्कविपाका धम्मा – ते अत्थि; अतीता विपक्कविपाका धम्मा – ते नत्थीति. अतीता अविपक्कविपाका धम्मा – ते अत्थीति? आमन्ता ¶ . अतीता विपक्कविपाका धम्मा – ते अत्थीति? न हेवं वत्तब्बे…पे… अतीता अविपक्कविपाका धम्मा – ते अत्थीति? आमन्ता. अतीता अविपाका धम्मा – ते अत्थीति [अतीता अविपक्कविपाका धम्मा ते नत्थीति (क.)]? न हेवं वत्तब्बे…पे….
अतीता विपक्कविपाका धम्मा – ते नत्थीति? आमन्ता. अतीता अविपक्कविपाका धम्मा – ते नत्थीति? न हेवं वत्तब्बे ¶ …पे….
अतीता अविपाका [विपक्कविपाका (स्या.), अविपक्कविपाका (क.)] धम्मा – ते नत्थीति? आमन्ता. अतीता अविपक्कविपाका [अविपाका (स्या.)] धम्मा – ते नत्थीति? न हेवं वत्तब्बे…पे….
अतीता अविपक्कविपाका धम्मा – ते अत्थीति? आमन्ता. ननु अतीता अविपक्कविपाका धम्मा निरुद्धाति? आमन्ता. हञ्चि अतीता अविपक्कविपाका धम्मा निरुद्धा, नो च वत रे वत्तब्बे – ‘‘अतीता अविपक्कविपाका धम्मा – ते [धम्मा निरुद्धा ते (स्या. क.)] अत्थी’’ति.
अतीता ¶ अविपक्कविपाका धम्मा निरुद्धा – ते अत्थीति? आमन्ता. अतीता विपक्कविपाका धम्मा निरुद्धा – ते अत्थीति? न हेवं वत्तब्बे…पे… अतीता अविपक्कविपाका धम्मा निरुद्धा – ते अत्थीति? आमन्ता. अतीता अविपाका [अविपक्कविपाका (सी. क.)] धम्मा निरुद्धा – ते अत्थीति? न हेवं वत्तब्बे…पे….
अतीता विपक्कविपाका धम्मा निरुद्धा – ते नत्थीति? आमन्ता. अतीता अविपक्कविपाका धम्मा निरुद्धा – ते नत्थीति? न हेवं वत्तब्बे…पे….
अतीता अविपाका [विपक्कविपाका (स्या.), अविपक्कविपाका (क.)] धम्मा निरुद्धा – ते नत्थीति? आमन्ता. अतीता अविपक्कविपाका ¶ [अविपाका (स्या.)] धम्मा निरुद्धा – ते नत्थीति? न हेवं वत्तब्बे…पे….
अतीता अविपक्कविपाका धम्मा निरुद्धा – ते अत्थीति? आमन्ता ¶ . अतीता विपक्कविपाका ¶ धम्मा निरुद्धा – ते नत्थीति? आमन्ता. अतीता एकदेसं विपक्कविपाका धम्मा एकदेसं अविपक्कविपाका धम्मा निरुद्धा – ते एकच्चे अत्थि एकच्चे नत्थीति? न हेवं वत्तब्बे…पे….
न वत्तब्बं – ‘‘अतीता अविपक्कविपाका धम्मा – ते अत्थी’’ति? आमन्ता. ननु अतीता अविपक्कविपाका धम्मा विपच्चिस्सन्तीति? आमन्ता. हञ्चि अतीता अविपक्कविपाका धम्मा विपच्चिस्सन्ति, तेन वत रे वत्तब्बे – ‘‘अतीता अविपक्कविपाका धम्मा – ते अत्थी’’ति.
अतीता अविपक्कविपाका धम्मा विपच्चिस्सन्तीति कत्वा ते अत्थीति? आमन्ता. विपच्चिस्सन्तीति कत्वा पच्चुप्पन्नाति? न हेवं वत्तब्बे…पे… विपच्चिस्सन्तीति कत्वा पच्चुप्पन्नाति? आमन्ता. पच्चुप्पन्ना धम्मा निरुज्झिस्सन्तीति कत्वा ते नत्थीति? न हेवं वत्तब्बे…पे….
२. अनागतादिएकच्चकथा
३००. अनागतं अत्थीति? एकच्चं अत्थि, एकच्चं नत्थीति. एकच्चं जातं, एकच्चं अजातं; एकच्चं सञ्जातं, एकच्चं असञ्जातं; एकच्चं निब्बत्तं, एकच्चं अनिब्बत्तं; एकच्चं पातुभूतं, एकच्चं अपातुभूतन्ति? न हेवं वत्तब्बे…पे….
अनागतं एकच्चं अत्थि, एकच्चं नत्थीति? आमन्ता. अनागता ¶ उप्पादिनो धम्मा एकच्चे अत्थि, एकच्चे नत्थीति? न हेवं वत्तब्बे…पे… अनागतं ¶ एकच्चं अत्थि, एकच्चं नत्थीति? आमन्ता. अनागता अनुप्पादिनो धम्मा एकच्चे अत्थि, एकच्चे नत्थीति? न ¶ हेवं वत्तब्बे…पे….
अनागतं एकच्चं अत्थि, एकच्चं नत्थीति? आमन्ता. किं अत्थि, किं नत्थीति? अनागता उप्पादिनो धम्मा – ते अत्थि; अनागता अनुप्पादिनो धम्मा – ते नत्थीति. अनागता उप्पादिनो धम्मा – ते अत्थीति? आमन्ता. अनागता अनुप्पादिनो धम्मा – ते अत्थीति ¶ ? न हेवं वत्तब्बे…पे… अनागता अनुप्पादिनो धम्मा – ते नत्थीति? आमन्ता. अनागता उप्पादिनो धम्मा – ते नत्थीति? न हेवं वत्तब्बे…पे….
अनागता उप्पादिनो धम्मा – ते अत्थीति? आमन्ता. ननु अनागता उप्पादिनो धम्मा अजाताति? आमन्ता. हञ्चि अनागता उप्पादिनो धम्मा अजाता, नो च वत रे वत्तब्बे – ‘‘अनागता उप्पादिनो धम्मा – ते अत्थी’’ति.
अनागता उप्पादिनो धम्मा अजाता – ते अत्थीति? आमन्ता. अनागता अनुप्पादिनो धम्मा अजाता – ते अत्थीति? न हेवं वत्तब्बे…पे… अनागता अनुप्पादिनो धम्मा अजाता – ते नत्थीति? आमन्ता. अनागता उप्पादिनो धम्मा अजाता – ते नत्थीति? न हेवं वत्तब्बे…पे….
न वत्तब्बं – ‘‘अनागता उप्पादिनो धम्मा – ते अत्थी’’ति? आमन्ता. ननु अनागता उप्पादिनो धम्मा उप्पज्जिस्सन्तीति? आमन्ता ¶ . हञ्चि अनागता उप्पादिनो धम्मा उप्पज्जिस्सन्ति, तेन वत रे वत्तब्बे – ‘‘अनागता उप्पादिनो धम्मा – ते अत्थी’’ति.
अनागता उप्पादिनो धम्मा उप्पज्जिस्सन्तीति कत्वा ते अत्थीति? आमन्ता. उप्पज्जिस्सन्तीति ¶ कत्वा पच्चुप्पन्नाति? न हेवं वत्तब्बे…पे… उप्पज्जिस्सन्तीति कत्वा पच्चुप्पन्नाति? आमन्ता. पच्चुप्पन्ना धम्मा निरुज्झिस्सन्तीति कत्वा ते नत्थीति? न हेवं वत्तब्बे…पे….
एकच्चं अत्थीतिकथा निट्ठिता.
८. सतिपट्ठानकथा
३०१. सब्बे धम्मा सतिपट्ठानाति? आमन्ता. सब्बे धम्मा सति सतिन्द्रियं सतिबलं सम्मासति सतिसम्बोज्झङ्गो एकायनमग्गो खयगामी बोधगामी ¶ अपचयगामी अनासवा असंयोजनिया ¶ अगन्थनिया अनोघनिया अयोगनिया अनीवरणिया अपरामट्ठा अनुपादानिया असंकिलेसिका, सब्बे धम्मा बुद्धानुस्सति धम्मानुस्सति सङ्घानुस्सति सीलानुस्सति चागानुस्सति देवतानुस्सति आनापानस्सति मरणानुस्सति कायगतासति उपसमानुस्सतीति? न हेवं वत्तब्बे…पे….
सब्बे धम्मा सतिपट्ठानाति? आमन्ता. चक्खायतनं सतिपट्ठानन्ति? न हेवं वत्तब्बे…पे… चक्खायतनं सतिपट्ठानन्ति ¶ ? आमन्ता. चक्खायतनं सति सतिन्द्रियं सतिबलं सम्मासति सतिसम्बोज्झङ्गो एकायनमग्गो खयगामी बोधगामी अपचयगामी अनासवं असंयोजनियं…पे… असंकिलेसिकं, चक्खायतनं बुद्धानुस्सति धम्मानुस्सति सङ्घानुस्सति सीलानुस्सति चागानुस्सति देवतानुस्सति आनापानस्सति मरणानुस्सति कायगतासति उपसमानुस्सतीति? न ¶ हेवं वत्तब्बे…पे… सोतायतनं… घानायतनं… जिव्हायतनं… कायायतनं… रूपायतनं… सद्दायतनं… गन्धायतनं… रसायतनं… फोट्ठब्बायतनं… रागो… दोसो… मोहो… मानो… दिट्ठि… विचिकिच्छा… थिनं… उद्धच्चं… अहिरिकं… अनोत्तप्पं सतिपट्ठानन्ति? न हेवं वत्तब्बे…पे… अनोत्तप्पं सतिपट्ठानन्ति? आमन्ता. अनोत्तप्पं सति सतिन्द्रियं सतिबलं सम्मासति…पे… कायगतासति उपसमानुस्सतीति? न हेवं वत्तब्बे…पे….
सति सतिपट्ठाना, सा च सतीति? आमन्ता. चक्खायतनं सतिपट्ठानं, तञ्च सतीति? न हेवं वत्तब्बे…पे… सति सतिपट्ठाना, सा च सतीति? आमन्ता. सोतायतनं…पे… कायायतनं… रूपायतनं…पे… फोट्ठब्बायतनं… रागो… दोसो… मोहो…पे… अनोत्तप्पं सतिपट्ठानं, तञ्च सतीति? न हेवं वत्तब्बे…पे….
चक्खायतनं सतिपट्ठानं, तञ्च न सतीति? आमन्ता. सति सतिपट्ठाना, सा च न सतीति? न हेवं वत्तब्बे…पे… सोतायतनं…पे… कायायतनं… रूपायतनं…पे… फोट्ठब्बायतनं… रागो ¶ … दोसो… मोहो…पे… अनोत्तप्पं सतिपट्ठानं, तञ्च न सतीति? आमन्ता ¶ . सति सतिपट्ठाना, सा च न सतीति? न हेवं वत्तब्बे…पे….
३०२. न ¶ वत्तब्बं – ‘‘सब्बे धम्मा सतिपट्ठाना’’ति? आमन्ता. ननु सब्बे धम्मे आरब्भ ¶ सति सन्तिट्ठतीति? आमन्ता. हञ्चि सब्बे धम्मे आरब्भ सति सन्तिट्ठतीति, तेन वत रे वत्तब्बे – ‘‘सब्बे धम्मा सतिपट्ठाना’’ति.
सब्बं धम्मं आरब्भ सति सन्तिट्ठतीति सब्बे धम्मा सतिपट्ठानाति? आमन्ता. सब्बं धम्मं आरब्भ फस्सो सन्तिट्ठतीति सब्बे धम्मा फस्सपट्ठानाति? न हेवं वत्तब्बे…पे….
सब्बं धम्मं आरब्भ सति सन्तिट्ठतीति सब्बे धम्मा सतिपट्ठानाति? आमन्ता. सब्बं धम्मं आरब्भ वेदना सन्तिट्ठति… सञ्ञा सन्तिट्ठति… चेतना सन्तिट्ठति… चित्तं सन्तिट्ठतीति सब्बे धम्मा चित्तपट्ठानाति? न हेवं वत्तब्बे…पे….
सब्बे धम्मा सतिपट्ठानाति? आमन्ता. सब्बे सत्ता उपट्ठितसतिनो सतिया समन्नागता सतिया समोहिता; सब्बेसं सत्तानं सति पच्चुपट्ठिताति? न हेवं वत्तब्बे…पे….
३०३. सब्बे धम्मा सतिपट्ठानाति? आमन्ता. ननु वुत्तं भगवता – ‘‘अमतं ते, भिक्खवे, न परिभुञ्जन्ति ये कायगतासतिं न परिभुञ्जन्ति. अमतं ते, भिक्खवे, परिभुञ्जन्ति ये कायगतासतिं परिभुञ्जन्ती’’ति ¶ [अ. नि. १.६००]. अत्थेव सुत्तन्तोति? आमन्ता. सब्बे सत्ता कायगतासतिं परिभुञ्जन्ति पटिलभन्ति आसेवन्ति भावेन्ति बहुलीकरोन्तीति? न ¶ हेवं वत्तब्बे…पे….
सब्बे धम्मा सतिपट्ठानाति? आमन्ता. ननु वुत्तं भगवता – ‘‘एकायनो अयं, भिक्खवे, मग्गो सत्तानं विसुद्धिया सोकपरिदेवानं समतिक्कमाय दुक्खदोमनस्सानं अत्थङ्गमाय ञायस्स अधिगमाय निब्बानस्स सच्छिकिरियाय यदिदं चत्तारो सतिपट्ठाना’’ति [दी. नि. २.३७३; म. नि. १.१०६; सं. नि. ५.३६७]! अत्थेव सुत्तन्तोति? आमन्ता? सब्बे धम्मा एकायनमग्गोति? न हेवं वत्तब्बे…पे….
सब्बे धम्मा सतिपट्ठानाति? आमन्ता. ननु वुत्तं भगवता – ‘‘रञ्ञो, भिक्खवे, चक्कवत्तिस्स पातुभावा सत्तन्नं रतनानं पातुभावो होति. कतमेसं सत्तन्नं? चक्करतनस्स पातुभावो होति, हत्थिरतनस्स पातुभावो होति, अस्सरतनस्स… मणिरतनस्स… इत्थिरतनस्स ¶ … गहपतिरतनस्स… परिणायकरतनस्स पातुभावो होति ¶ . रञ्ञो, भिक्खवे, चक्कवत्तिस्स पातुभावा इमेसं सत्तन्नं रतनानं पातुभावो होति.
‘‘तथागतस्स, भिक्खवे, पातुभावा अरहतो सम्मासम्बुद्धस्स सत्तन्नं बोज्झङ्गरतनानं पातुभावो होति. कतमेसं सत्तन्नं? सतिसम्बोज्झङ्गरतनस्स पातुभावो होति, धम्मविचयसम्बोज्झङ्गरतनस्स ¶ पातुभावो होति, वीरियसम्बोज्झङ्गरतनस्स पातुभावो होति, पीतिसम्बोज्झङ्गरतनस्स पातुभावो होति, पस्सद्धिसम्बोज्झङ्गरतनस्स पातुभावो होति, समाधिसम्बोज्झङ्गरतनस्स पातुभावो होति, उपेक्खासम्बोज्झङ्गरतनस्स पातुभावो होति. तथागतस्स, भिक्खवे, पातुभावा अरहतो सम्मासम्बुद्धस्स इमेसं सत्तन्नं बोज्झङ्गरतनानं पातुभावो होती’’ति [सं. नि. ५.२२३]. अत्थेव सुत्तन्तोति? आमन्ता. तथागतस्स पातुभावा अरहतो सम्मासम्बुद्धस्स सब्बे धम्मा सतिसम्बोज्झङ्गरतनाव होन्तीति? न हेवं वत्तब्बे…पे… सब्बे ¶ धम्मा सतिपट्ठानाति? आमन्ता. सब्बे धम्मा सम्मप्पधाना… इद्धिपादा… इन्द्रिया… बला… बोज्झङ्गाति? न हेवं वत्तब्बे…पे….
सतिपट्ठानकथा निट्ठिता.
९. हेवत्थिकथा
३०४. अतीतं अत्थीति? हेवत्थि, हेव नत्थीति. सेवत्थि, सेव नत्थीति? न हेवं वत्तब्बे…पे… सेवत्थि, सेव नत्थीति? आमन्ता. अत्थट्ठो नत्थट्ठो, नत्थट्ठो अत्थट्ठो, अत्थिभावो नत्थिभावो, नत्थिभावो अत्थिभावो, अत्थीति वा नत्थीति वा, नत्थीति वा ¶ अत्थीति वा एसेसे एकट्ठे समे समभागे तज्जातेति? न हेवं वत्तब्बे…पे….
अनागतं अत्थीति? हेवत्थि, हेव नत्थीति. सेवत्थि, सेव नत्थीति? न हेवं वत्तब्बे…पे… सेवत्थि, सेव नत्थीति? आमन्ता. अत्थट्ठो नत्थट्ठो, नत्थट्ठो अत्थट्ठो, अत्थिभावो ¶ नत्थिभावो, नत्थिभावो अत्थिभावो, अत्थीति वा नत्थीति वा, नत्थीति वा अत्थीति वा एसेसे एकट्ठे समे समभागे तज्जातेति? न हेवं वत्तब्बे…पे….
पच्चुप्पन्नं ¶ अत्थीति? हेवत्थि, हेव नत्थीति. सेवत्थि, सेव नत्थीति? न हेवं वत्तब्बे…पे… सेवत्थि, सेव नत्थीति? आमन्ता ¶ . अत्थट्ठो नत्थट्ठो…पे… समे समभागे तज्जातेति? न हेवं वत्तब्बे…पे….
३०५. अतीतं हेवत्थि, हेव नत्थीति? आमन्ता. किन्तत्थि, किन्ति नत्थीति? अतीतं अतीतन्ति हेवत्थि, अतीतं अनागतन्ति हेव नत्थि, अतीतं पच्चुप्पन्नन्ति हेव नत्थीति. सेवत्थि, सेव नत्थीति? न हेवं वत्तब्बे…पे… सेवत्थि, सेव नत्थीति? आमन्ता. अत्थट्ठो नत्थट्ठो, नत्थट्ठो अत्थट्ठो, अत्थिभावो नत्थिभावो, नत्थिभावो अत्थिभावो, अत्थीति वा नत्थीति वा, नत्थीति वा अत्थीति वा एसेसे एकट्ठे समे समभागे तज्जातेति? न हेवं वत्तब्बे…पे….
अनागतं ¶ हेवत्थि, हेव नत्थीति? आमन्ता. किन्तत्थि, किन्ति नत्थीति? अनागतं अनागतन्ति हेवत्थि, अनागतं अतीतन्ति हेव नत्थि, अनागतं पच्चुप्पन्नन्ति हेव नत्थीति. सेवत्थि, सेव नत्थीति? न हेवं वत्तब्बे…पे… सेवत्थि, सेव नत्थीति? आमन्ता. अत्थट्ठो नत्थट्ठो, नत्थट्ठो अत्थट्ठो…पे… समे समभागे तज्जातेति? न हेवं वत्तब्बे…पे….
पच्चुप्पन्नं हेवत्थि, हेव नत्थीति? आमन्ता. किन्तत्थि, किन्ति नत्थीति? पच्चुप्पन्नं पच्चुप्पन्नन्ति हेवत्थि, पच्चुप्पन्नं ¶ अतीतन्ति हेव नत्थि, पच्चुप्पन्नं अनागतन्ति हेव नत्थीति. सेवत्थि, सेव नत्थीति? न हेवं वत्तब्बे…पे… सेवत्थि, सेव नत्थीति? आमन्ता. अत्थट्ठो नत्थट्ठो…पे… समे समभागे तज्जातेति? न हेवं वत्तब्बे…पे….
न वत्तब्बं – ‘‘अतीतं हेवत्थि, हेव नत्थि; अनागतं हेवत्थि, हेव नत्थि; पच्चुप्पन्नं हेवत्थि, हेव नत्थी’’ति? आमन्ता. अतीतं अनागतन्ति हेवत्थि, अतीतं पच्चुप्पन्नन्ति हेवत्थि, अनागतं अतीतन्ति हेवत्थि, अनागतं पच्चुप्पन्नन्ति हेवत्थि, पच्चुप्पन्नं अतीतन्ति हेवत्थि ¶ , पच्चुप्पन्नं अनागतन्ति हेवत्थीति? न हेवं वत्तब्बे.…पे…. तेन हि अतीतं हेवत्थि हेव नत्थि, अनागतं हेवत्थि हेव नत्थि, पच्चुप्पन्नं हेवत्थि, हेव नत्थीति.
३०६. रूपं अत्थीति? हेवत्थि, हेव नत्थीति. सेवत्थि, सेव नत्थीति ¶ ? न हेवं वत्तब्बे…पे… सेवत्थि, सेव नत्थीति? आमन्ता. अत्थट्ठो नत्थट्ठो, नत्थट्ठो ¶ अत्थट्ठो, अत्थिभावो नत्थिभावो, नत्थिभावो अत्थिभावो, अत्थीति वा नत्थीति वा, नत्थीति वा अत्थीति वा एसेसे एकट्ठे समे समभागे तज्जातेति? न हेवं वत्तब्बे…पे….
वेदना… सञ्ञा… सङ्खारा… विञ्ञाणं अत्थीति? हेवत्थि, हेव नत्थीति. सेवत्थि ¶ , सेव नत्थीति? न हेवं वत्तब्बे…पे… सेवत्थि, सेव नत्थीति? आमन्ता. अत्थट्ठो नत्थट्ठो…पे… समे समभागे तज्जातेति? न हेवं वत्तब्बे…पे….
रूपं हेवत्थि, हेव नत्थीति? आमन्ता. किन्तत्थि, किन्ति नत्थीति? रूपं रूपन्ति हेवत्थि, रूपं वेदनाति हेवं नत्थि…पे… रूपं सञ्ञाति हेव नत्थि…पे… रूपं सङ्खाराति हेव नत्थि…पे… रूपं विञ्ञाणन्ति हेव नत्थीति. सेवत्थि, सेव नत्थीति? न हेवं वत्तब्बे…पे… सेवत्थि, सेव नत्थीति? आमन्ता. अत्थट्ठो नत्थट्ठो…पे… समे समभागे तज्जातेति? न हेवं वत्तब्बे…पे….
वेदना… सञ्ञा… सङ्खारा… विञ्ञाणं हेवत्थि, हेव नत्थीति? आमन्ता. किन्तत्थि, किन्ति नत्थीति? विञ्ञाणं विञ्ञाणन्ति हेवत्थि. विञ्ञाणं रूपन्ति हेव नत्थि…पे… विञ्ञाणं वेदनाति हेव नत्थि…पे… विञ्ञाणं सञ्ञाति हेव नत्थि…पे… विञ्ञाणं सङ्खाराति हेव नत्थीति. सेवत्थि, सेव नत्थीति? न हेवं वत्तब्बे…पे… सेवत्थि ¶ , सेव नत्थीति? आमन्ता. अत्थट्ठो नत्थट्ठो…पे… समे समभागे तज्जातेति? न ¶ हेवं वत्तब्बे…पे….
न वत्तब्बं – ‘‘रूपं हेवत्थि, हेव नत्थीति; वेदना… सञ्ञा… सङ्खारा… विञ्ञाणं हेवत्थि, हेव नत्थीति? आमन्ता. रूपं वेदनाति हेवत्थि…पे… रूपं सञ्ञाति हेवत्थि…पे… रूपं सङ्खाराति हेवत्थि…पे… रूपं विञ्ञाणन्ति हेवत्थि… वेदना… सञ्ञा ¶ … सङ्खारा… विञ्ञाणं रूपन्ति हेवत्थि… विञ्ञाणं वेदनाति हेवत्थि… विञ्ञाणं सञ्ञाति हेवत्थि… विञ्ञाणं सङ्खाराति हेवत्थीति? न हेवं वत्तब्बे…पे… तेन हि रूपं हेवत्थि, हेव नत्थि; वेदना… सञ्ञा… सङ्खारा… विञ्ञाणं हेवत्थि, हेव नत्थीति.
हेवत्थिकथा निट्ठिता.
तस्सुद्दानं –
उपलब्भो ¶ परिहानि, ब्रह्मचरियवासो ओधिसो;
परिञ्ञा कामरागप्पहानं, सब्बत्थिवादो आयतनं;
अतीतानागतो सुभङ्गो [अतीतानागतेसु भागो (स्या.)], सब्बे धम्मा सतिपट्ठाना.
हेवत्थि हेव नत्थीति.
पठमवग्गो
महावग्गो.
२. दुतियवग्गो
(१०) १. परूपहारकथा
३०७. अत्थि ¶ अरहतो असुचि सुक्कविस्सट्ठीति? आमन्ता. अत्थि ¶ अरहतो रागो कामरागो कामरागपरियुट्ठानं कामरागसंयोजनं कामोघो कामयोगो कामच्छन्दनीवरणन्ति? न हेवं वत्तब्बे…पे….
नत्थि ¶ अरहतो रागो कामरागो कामरागपरियुट्ठानं कामरागसंयोजनं कामोघो कामयोगो कामच्छन्दनीवरणन्ति? आमन्ता. हञ्चि नत्थि अरहतो रागो कामरागो कामरागपरियुट्ठानं कामरागसंयोजनं कामोघो कामयोगो कामच्छन्दनीवरणं, नो च वत रे वत्तब्बे – ‘‘अत्थि अरहतो असुचि सुक्कविस्सट्ठी’’ति.
अत्थि पुथुज्जनस्स असुचि सुक्कविस्सट्ठि, अत्थि तस्स रागो कामरागो कामरागपरियुट्ठानं कामरागसंयोजनं कामोघो कामयोगो कामच्छन्दनीवरणन्ति? आमन्ता. अत्थि अरहतो असुचि सुक्कविस्सट्ठि, अत्थि तस्स रागो कामरागो कामरागपरियुट्ठानं…पे… कामच्छन्दनीवरणन्ति? न हेवं वत्तब्बे…पे….
अत्थि अरहतो असुचि सुक्कविस्सट्ठि, नत्थि तस्स रागो कामरागो कामरागपरियुट्ठानं…पे… कामच्छन्दनीवरणन्ति? आमन्ता. अत्थि पुथुज्जनस्स असुचि सुक्कविस्सट्ठि, नत्थि तस्स रागो कामरागो कामरागपरियुट्ठानं…पे… कामच्छन्दनीवरणन्ति? न हेवं वत्तब्बे…पे….
अत्थि ¶ ¶ अरहतो असुचि सुक्कविस्सट्ठीति? आमन्ता. केनट्ठेनाति? हन्द हि मारकायिका देवता अरहतो असुचिं सुक्कविस्सट्ठिं उपसंहरन्तीति.
मारकायिका देवता अरहतो असुचिं सुक्कविस्सट्ठिं उपसंहरन्तीति? आमन्ता. अत्थि मारकायिकानं देवतानं असुचि सुक्कविस्सट्ठीति? न ¶ हेवं वत्तब्बे…पे….
नत्थि मारकायिकानं देवतानं असुचि सुक्कविस्सट्ठीति? आमन्ता. हञ्चि नत्थि मारकायिकानं देवतानं असुचि सुक्कविस्सट्ठि, नो च वत रे वत्तब्बे – ‘‘मारकायिका देवता अरहतो असुचिं सुक्कविस्सट्ठिं उपसंहरन्ती’’ति.
मारकायिका देवता अरहतो असुचिं सुक्कविस्सट्ठिं उपसंहरन्तीति? आमन्ता. मारकायिका देवता अत्तनो असुचिं सुक्कविस्सट्ठिं उपसंहरन्ति, अञ्ञेसं असुचिं सुक्कविस्सट्ठिं ¶ उपसंहरन्ति, तस्स असुचिं सुक्कविस्सट्ठिं उपसंहरन्तीति? न हेवं वत्तब्बे…पे….
मारकायिका देवता नेव अत्तनो न अञ्ञेसं न तस्स असुचिं सुक्कविस्सट्ठिं उपसंहरन्तीति? आमन्ता. हञ्चि मारकायिका देवता नेव अत्तनो न अञ्ञेसं न तस्स असुचिं सुक्कविस्सट्ठिं उपसंहरन्ति, नो च वत रे वत्तब्बे – ‘‘मारकायिका देवता अरहतो असुचिं सुक्कविस्सट्ठिं उपसंहरन्ती’’ति.
मारकायिका देवता अरहतो असुचिं सुक्कविस्सट्ठिं उपसंहरन्तीति ¶ ? आमन्ता. लोमकूपेहि उपसंहरन्तीति? न हेवं वत्तब्बे…पे….
३०८. मारकायिका देवता अरहतो असुचिं सुक्कविस्सट्ठिं उपसंहरन्तीति? आमन्ता. किं कारणाति? हन्द हि विमतिं गाहयिस्सामाति. अत्थि अरहतो विमतीति? न हेवं वत्तब्बे…पे….
अत्थि अरहतो विमतीति? आमन्ता. अत्थि अरहतो सत्थरि विमति, धम्मे विमति, सङ्घे विमति, सिक्खाय विमति, पुब्बन्ते विमति, अपरन्ते विमति, पुब्बन्तापरन्ते विमति, इदप्पच्चयतापटिच्चसमुप्पन्नेसु धम्मेसु विमतीति? न हेवं वत्तब्बे…पे….
नत्थि ¶ अरहतो सत्थरि विमति, धम्मे विमति, सङ्घे विमति, सिक्खाय विमति, पुब्बन्ते विमति, अपरन्ते विमति ¶ , पुब्बन्तापरन्ते विमति, इदप्पच्चयतापटिच्चसमुप्पन्नेसु धम्मेसु विमतीति? आमन्ता. हञ्चि नत्थि अरहतो सत्थरि विमति…पे… इदप्पच्चयतापटिच्चसमुप्पन्नेसु धम्मेसु विमति, नो च वत रे वत्तब्बे – ‘‘अत्थि अरहतो विमती’’ति.
अत्थि पुथुज्जनस्स विमति, अत्थि तस्स सत्थरि विमति…पे… इदप्पच्चयतापटिच्चसमुप्पन्नेसु धम्मेसु विमतीति? आमन्ता. अत्थि अरहतो विमति, अत्थि तस्स ¶ सत्थरि विमति…पे… इदप्पच्चयतापटिच्चसमुप्पन्नेसु धम्मेसु विमतीति? न हेवं वत्तब्बे…पे….
अत्थि अरहतो विमति, नत्थि तस्स सत्थरि विमति…पे… इदप्पच्चयतापटिच्चसमुप्पन्नेसु ¶ धम्मेसु विमतीति? आमन्ता. अत्थि पुथुज्जनस्स विमति, नत्थि तस्स सत्थरि विमति…पे… इदप्पच्चयतापटिच्चसमुप्पन्नेसु धम्मेसु विमतीति? न हेवं वत्तब्बे…पे….
अत्थि अरहतो असुचि सुक्कविस्सट्ठीति? आमन्ता. अरहतो असुचि सुक्कविस्सट्ठि किस्स निस्सन्दोति? असितपीतखायितसायितस्स निस्सन्दोति. अरहतो असुचि सुक्कविस्सट्ठि असितपीतखायितसायितस्स निस्सन्दोति? आमन्ता. ये केचि असन्ति पिवन्ति खादन्ति सायन्ति, सब्बेसंयेव अत्थि असुचि सुक्कविस्सट्ठीति? न ¶ हेवं वत्तब्बे…पे….
ये केचि असन्ति पिवन्ति खादन्ति सायन्ति, सब्बेसंयेव अत्थि असुचि सुक्कविस्सट्ठीति? आमन्ता. दारका असन्ति पिवन्ति खादन्ति सायन्ति, अत्थि दारकानं असुचि सुक्कविस्सट्ठीति? न हेवं वत्तब्बे.
पण्डका असन्ति पिवन्ति खादन्ति सायन्ति, अत्थि पण्डकानं असुचि सुक्कविस्सट्ठीति? न हेवं वत्तब्बे…पे….
देवा असन्ति पिवन्ति खादन्ति सायन्ति, अत्थि देवतानं असुचि सुक्कविस्सट्ठीति? न हेवं वत्तब्बे…पे….
३०९. अरहतो असुचि सुक्कविस्सट्ठि असितपीतखायितसायितस्स निस्सन्दोति? आमन्ता. अत्थि तस्स आसयोति? न हेवं वत्तब्बे…पे….
अरहतो ¶ उच्चारपस्सावो असितपीतखायितसायितस्स निस्सन्दो, अत्थि तस्स आसयोति ¶ ? आमन्ता. अरहतो असुचि सुक्कविस्सट्ठि असितपीतखायितसायितस्स ¶ निस्सन्दो, अत्थि तस्स आसयोति? न हेवं वत्तब्बे…पे….
अरहतो असुचि सुक्कविस्सट्ठि असितपीतखायितसायितस्स निस्सन्दो, नत्थि तस्स आसयोति? आमन्ता. अरहतो उच्चारपस्सावो असितपीतखायितसायितस्स निस्सन्दो, नत्थि तस्स आसयोति? न हेवं वत्तब्बे…पे….
३१०. अत्थि अरहतो असुचि सुक्कविस्सट्ठीति? आमन्ता. अरहा मेथुनं धम्मं पटिसेवेय्य, मेथुनं उप्पादेय्य [मेथुनं धम्मं उप्पादेय्य (सी. स्या.)], पुत्तसम्बाधसयनं अज्झावसेय्य, कासिकचन्दनं पच्चनुभवेय्य, मालागन्धविलेपनं धारेय्य, जातरूपरजतं सादियेय्याति? न ¶ हेवं वत्तब्बे.
अत्थि पुथुज्जनस्स असुचि सुक्कविस्सट्ठि, पुथुज्जनो मेथुनं धम्मं पटिसेवेय्य, मेथुनं उप्पादेय्य, पुत्तसम्बाधसयनं अज्झावसेय्य, कासिकचन्दनं पच्चनुभवेय्य, मालागन्धविलेपनं धारेय्य, जातरूपरजतं सादियेय्याति? आमन्ता. अत्थि अरहतो असुचि सुक्कविस्सट्ठि, अरहा मेथुनं धम्मं पटिसेवेय्य, मेथुनं उप्पादेय्य, पुत्तसम्बाधसयनं अज्झावसेय्य, कासिकचन्दनं पच्चनुभवेय्य, मालागन्धविलेपनं धारेय्य, जातरूपरजतं सादियेय्याति? न हेवं वत्तब्बे…पे….
अत्थि अरहतो असुचि सुक्कविस्सट्ठि, न च अरहा मेथुनं धम्मं पटिसेवेय्य, मेथुनं उप्पादेय्य, पुत्तसम्बाधसयनं अज्झावसेय्य, कासिकचन्दनं पच्चनुभवेय्य, मालागन्धविलेपनं धारेय्य, जातरूपरजतं सादियेय्याति? आमन्ता. अत्थि पुथुज्जनस्स असुचि सुक्कविस्सट्ठि, न च पुथुज्जनो मेथुनं धम्मं पटिसेवेय्य, मेथुनं उप्पादेय्य ¶ , पुत्तसम्बाधसयनं अज्झावसेय्य, कासिकचन्दनं पच्चनुभवेय्य, मालागन्धविलेपनं धारेय्य, जातरूपरजतं सादियेय्याति? न हेवं वत्तब्बे.
अत्थि अरहतो असुचि सुक्कविस्सट्ठीति? आमन्ता. ननु अरहतो रागो पहीनो उच्छिन्नमूलो तालावत्थुकतो अनभावङ्कतो आयतिं ¶ अनुप्पादधम्मोति? आमन्ता. हञ्चि अरहतो ¶ रागो पहीनो उच्छिन्नमूलो तालावत्थुकतो अनभावङ्कतो आयतिं अनुप्पादधम्मो, नो च वत रे वत्तब्बे – ‘‘अत्थि अरहतो असुचि सुक्कविस्सट्ठी’’ति.
अत्थि अरहतो असुचि सुक्कविस्सट्ठीति? आमन्ता. ननु अरहतो दोसो पहीनो…पे… मोहो पहीनो… मानो पहीनो… दिट्ठि पहीना… विचिकिच्छा पहीना… थिनं पहीनं… उद्धच्चं पहीनं… अहिरिकं पहीनं…पे… अनोत्तप्पं पहीनं उच्छिन्नमूलं तालावत्थुकतं अनभावङ्कतं आयतिं अनुप्पादधम्मन्ति? आमन्ता. हञ्चि अरहतो अनोत्तप्पं पहीनं उच्छिन्नमूलं तालावत्थुकतं अनभावङ्कतं आयतिं अनुप्पादधम्मं, नो च वत रे वत्तब्बे – ‘‘अत्थि अरहतो असुचि सुक्कविस्सट्ठी’’ति.
३११. अत्थि ¶ अरहतो असुचि सुक्कविस्सट्ठीति? आमन्ता. ननु अरहतो रागप्पहानाय मग्गो भावितोति? आमन्ता. हञ्चि अरहतो रागप्पहानाय मग्गो भावितो, नो च वत रे वत्तब्बे – ‘‘अत्थि अरहतो असुचि सुक्कविस्सट्ठी’’ति.
अत्थि ¶ अरहतो असुचि सुक्कविस्सट्ठीति? आमन्ता. ननु अरहतो रागप्पहानाय सतिपट्ठाना भाविता…पे… सम्मप्पधाना भाविता… इद्धिपादा भाविता… इन्द्रिया भाविता… बला भाविता…पे… बोज्झङ्गा भाविताति? आमन्ता. हञ्चि अरहतो रागप्पहानाय बोज्झङ्गा भाविता, नो च वत रे वत्तब्बे – ‘‘अत्थि अरहतो असुचि सुक्कविस्सट्ठी’’ति.
अत्थि अरहतो असुचि सुक्कविस्सट्ठीति? आमन्ता. ननु अरहतो दोसप्पहानाय…पे… मोहप्पहानाय…पे… अनोत्तप्पपहानाय मग्गो भावितो…पे… बोज्झङ्गा भाविताति? आमन्ता. हञ्चि अरहतो अनोत्तप्पपहानाय बोज्झङ्गा भाविता, नो च वत रे वत्तब्बे – ‘‘अत्थि अरहतो असुचि सुक्कविस्सट्ठी’’ति.
अत्थि अरहतो असुचि सुक्कविस्सट्ठीति? आमन्ता. ननु अरहा वीतरागो वीतदोसो वीतमोहो कतकरणीयो ओहितभारो अनुप्पत्तसदत्थो परिक्खीणभवसंयोजनो सम्मदञ्ञाविमुत्तो उक्खित्तपलिघो सङ्किण्णपरिखो अब्बूळ्हेसिको निरग्गळो अरियो पन्नद्धजो ¶ ¶ पन्नभारो विसञ्ञुत्तो सुविजितविजयो, दुक्खं तस्स परिञ्ञातं, समुदयो पहीनो, निरोधो सच्छिकतो, मग्गो भावितो, अभिञ्ञेय्यं अभिञ्ञातं, परिञ्ञेय्यं परिञ्ञातं, पहातब्बं ¶ पहीनं, भावेतब्बं भावितं, सच्छिकातब्बं सच्छिकतन्ति? आमन्ता. हञ्चि अरहा वीतरागो वीतदोसो वीतमोहो कतकरणीयो…पे… सच्छिकातब्बं सच्छिकतं ¶ , नो च वत रे वत्तब्बे – ‘‘अत्थि अरहतो असुचि सुक्कविस्सट्ठी’’ति.
३१२. अत्थि अरहतो असुचि सुक्कविस्सट्ठीति? सधम्मकुसलस्स अरहतो अत्थि असुचि सुक्कविस्सट्ठि, परधम्मकुसलस्स अरहतो नत्थि असुचि सुक्कविस्सट्ठीति. सधम्मकुसलस्स अरहतो अत्थि असुचि सुक्कविस्सट्ठीति? आमन्ता. परधम्मकुसलस्स अरहतो अत्थि असुचि सुक्कविस्सट्ठीति? न हेवं वत्तब्बे…पे….
परधम्मकुसलस्स अरहतो नत्थि असुचि सुक्कविस्सट्ठीति? आमन्ता. सधम्मकुसलस्स अरहतो नत्थि असुचि सुक्कविस्सट्ठीति? न हेवं वत्तब्बे…पे….
सधम्मकुसलस्स अरहतो रागो पहीनो, अत्थि तस्स असुचि सुक्कविस्सट्ठीति? आमन्ता. परधम्मकुसलस्स अरहतो रागो पहीनो, अत्थि तस्स असुचि सुक्कविस्सट्ठीति? न हेवं वत्तब्बे…पे….
सधम्मकुसलस्स अरहतो दोसो पहीनो…पे… मोहो पहीनो…पे… अनोत्तप्पं पहीनं, अत्थि तस्स असुचि सुक्कविस्सट्ठीति? आमन्ता. परधम्मकुसलस्स अरहतो अनोत्तप्पं पहीनं, अत्थि तस्स असुचि सुक्कविस्सट्ठीति? न हेवं वत्तब्बे…पे….
सधम्मकुसलस्स अरहतो रागप्पहानाय मग्गो भावितो…पे… बोज्झङ्गा भाविता…पे… दोसप्पहानाय…पे… मोहप्पहानाय…पे… अनोत्तप्पपहानाय मग्गो भावितो…पे… बोज्झङ्गा भाविता, अत्थि तस्स असुचि सुक्कविस्सट्ठीति? आमन्ता ¶ . परधम्मकुसलस्स ¶ अरहतो अनोत्तप्पपहानाय बोज्झङ्गा भाविता, अत्थि तस्स असुचि सुक्कविस्सट्ठीति? न हेवं वत्तब्बे…पे….
सधम्मकुसलो ¶ अरहा वीतरागो वीतदोसो वीतमोहो…पे… सच्छिकातब्बं सच्छिकतं, अत्थि तस्स असुचि सुक्कविस्सट्ठीति? आमन्ता. परधम्मकुसलो ¶ अरहा वीतरागो वीतदोसो वीतमोहो…पे… सच्छिकातब्बं सच्छिकतं, अत्थि तस्स असुचि सुक्कविस्सट्ठीति? न हेवं वत्तब्बे…पे….
परधम्मकुसलस्स अरहतो रागो पहीनो, नत्थि तस्स असुचि सुक्कविस्सट्ठीति? आमन्ता. सधम्मकुसलस्स अरहतो रागो पहीनो, नत्थि तस्स असुचि सुक्कविस्सट्ठीति? न हेवं वत्तब्बे…पे….
परधम्मकुसलस्स अरहतो दोसो पहीनो…पे… मोहो पहीनो…पे… अनोत्तप्पं पहीनं, नत्थि तस्स असुचि सुक्कविस्सट्ठीति? आमन्ता. सधम्मकुसलस्स अरहतो अनोत्तप्पं पहीनं, नत्थि तस्स असुचि सुक्कविस्सट्ठीति? न हेवं वत्तब्बे…पे….
परधम्मकुसलस्स अरहतो रागप्पहानाय मग्गो भावितो…पे… बोज्झङ्गा भाविता…पे… दोसप्पहानाय…पे… मोहप्पहानाय…पे… अनोत्तप्पपहानाय मग्गो भावितो…पे… बोज्झङ्गा भाविता, नत्थि तस्स असुचि सुक्कविस्सट्ठीति? आमन्ता. सधम्मकुसलस्स अरहतो अनोत्तप्पपहानाय बोज्झङ्गा भाविता, नत्थि तस्स असुचि सुक्कविस्सट्ठीति? न हेवं वत्तब्बे…पे….
परधम्मकुसलो अरहा वीतरागो वीतदोसो वीतमोहो…पे… सच्छिकातब्बं ¶ सच्छिकतं, नत्थि तस्स असुचि सुक्कविस्सट्ठीति? आमन्ता. सधम्मकुसलो ¶ अरहा वीतरागो वीतदोसो वीतमोहो…पे… सच्छिकातब्बं सच्छिकतं, नत्थि तस्स असुचि सुक्कविस्सट्ठीति? न हेवं वत्तब्बे…पे….
३१३. अत्थि अरहतो असुचि सुक्कविस्सट्ठीति? आमन्ता. ननु वुत्तं भगवता – ‘‘ये ते [ये केचि (सी.)], भिक्खवे, भिक्खू पुथुज्जना सीलसम्पन्ना सता सम्पजाना निद्दं ओक्कमन्ति, तेसं असुचि न मुच्चति. येपि ते, भिक्खवे, बाहिरका इसयो कामेसु वीतरागा, तेसम्पि असुचि न मुच्चति. अट्ठानमेतं, भिक्खवे, अनवकासो यं अरहतो असुचि मुच्चेय्या’’ति [महाव. ३५३ अत्थतो समानं; अ. नि. ५.२१० पस्सितब्बं]. अत्थेव ¶ सुत्तन्तोति? आमन्ता. तेन हि न वत्तब्बं – ‘‘अत्थि अरहतो असुचि सुक्कविस्सट्ठी’’ति.
न ¶ वत्तब्बं – ‘‘अत्थि अरहतो परूपहारो’’ति? आमन्ता. ननु अरहतो चीवरपिण्डपातसेनासनगिलानपच्चयभेसज्जपरिक्खारं परे उपसंहरेय्युन्ति? आमन्ता. हञ्चि अरहतो चीवरपिण्डपातसेनासनगिलानपच्चयभेसज्जपरिक्खारं परे उपसंहरेय्युं, तेन वत रे वत्तब्बे – ‘‘अत्थि अरहतो परूपहारो’’ति.
अरहतो चीवरपिण्डपातसेनासनगिलानपच्चयभेसज्जपरिक्खारं परे उपसंहरेय्युन्ति, अत्थि अरहतो परूपहारोति? आमन्ता. अरहतो सोतापत्तिफलं वा सकदागामिफलं वा अनागामिफलं वा अरहत्तं वा परे उपसंहरेय्युन्ति? न हेवं वत्तब्बे…पे….
परूपहारकथा निट्ठिता.
२. दुतियवग्गो
(११) २. अञ्ञाणकथा
३१४. अत्थि ¶ ¶ अरहतो अञ्ञाणन्ति? आमन्ता. अत्थि अरहतो अविज्जा अविज्जोघो अविज्जायोगो अविज्जानुसयो अविज्जापरियुट्ठानं अविज्जासंयोजनं अविज्जानीवरणन्ति? न हेवं वत्तब्बे. नत्थि अरहतो अविज्जा अविज्जोघो अविज्जायोगो अविज्जानुसयो अविज्जापरियुट्ठानं अविज्जासंयोजनं अविज्जानीवरणन्ति? आमन्ता. हञ्चि नत्थि अरहतो अविज्जा अविज्जोघो अविज्जायोगो अविज्जानुसयो अविज्जापरियुट्ठानं अविज्जासंयोजनं अविज्जानीवरणं, नो च वत रे वत्तब्बे – ‘‘अत्थि अरहतो अञ्ञाण’’न्ति.
अत्थि ¶ पुथुज्जनस्स अञ्ञाणं, अत्थि तस्स अविज्जा अविज्जोघो अविज्जायोगो अविज्जानुसयो अविज्जापरियुट्ठानं अविज्जासंयोजनं अविज्जानीवरणन्ति? आमन्ता. अत्थि अरहतो अञ्ञाणं, अत्थि तस्स अविज्जा अविज्जोघो अविज्जायोगो अविज्जानुसयो अविज्जापरियुट्ठानं अविज्जासंयोजनं अविज्जानीवरणन्ति? न हेवं वत्तब्बे.
अत्थि अरहतो अञ्ञाणं, नत्थि तस्स अविज्जा अविज्जोघो अविज्जायोगो अविज्जानुसयो अविज्जापरियुट्ठानं अविज्जासंयोजनं अविज्जानीवरणन्ति ¶ ? आमन्ता. अत्थि पुथुज्जनस्स अञ्ञाणं ¶ , नत्थि तस्स अविज्जा अविज्जोघो अविज्जायोगो अविज्जानुसयो अविज्जापरियुट्ठानं अविज्जासंयोजनं अविज्जानीवरणन्ति? न हेवं वत्तब्बे.
अत्थि अरहतो अञ्ञाणन्ति? आमन्ता. अरहा अञ्ञाणपकतो पाणं हनेय्य, अदिन्नं आदियेय्य, मुसा भणेय्य, पिसुणं भणेय्य, फरुसं भणेय्य, सम्फं पलपेय्य, सन्धिं छिन्देय्य, निल्लोपं हरेय्य, एकागारियं करेय्य, परिपन्थे तिट्ठेय्य, परदारं गच्छेय्य, गामघातं करेय्य, निगमघातं करेय्याति? न हेवं वत्तब्बे.
अत्थि पुथुज्जनस्स अञ्ञाणं, पुथुज्जनो अञ्ञाणपकतो पाणं ¶ हनेय्य, अदिन्नं आदियेय्य, मुसा भणेय्य…पे… गामघातं करेय्य, निगमघातं करेय्याति? आमन्ता. अत्थि अरहतो अञ्ञाणं, अरहा अञ्ञाणपकतो पाणं हनेय्य, अदिन्नं आदियेय्य…पे… गामघातं करेय्य, निगमघातं करेय्याति? न हेवं वत्तब्बे.
अत्थि अरहतो अञ्ञाणं, न च अरहा अञ्ञाणपकतो पाणं हनेय्य, अदिन्नं आदियेय्य…पे… गामघातं करेय्य, निगमघातं करेय्याति? आमन्ता. अत्थि पुथुज्जनस्स अञ्ञाणं, न च पुथुज्जनो अञ्ञाणपकतो पाणं हनेय्य, अदिन्नं आदियेय्य…पे… गामघातं करेय्य, निगमघातं करेय्याति? न हेवं वत्तब्बे.
अत्थि ¶ अरहतो अञ्ञाणन्ति? आमन्ता. अत्थि अरहतो सत्थरि अञ्ञाणं, धम्मे अञ्ञाणं, सङ्घे अञ्ञाणं, सिक्खाय अञ्ञाणं, पुब्बन्ते अञ्ञाणं, अपरन्ते अञ्ञाणं, पुब्बन्तापरन्ते अञ्ञाणं, इदप्पच्चयतापटिच्चसमुप्पन्नेसु धम्मेसु अञ्ञाणन्ति? न हेवं वत्तब्बे.
नत्थि ¶ अरहतो सत्थरि अञ्ञाणं, धम्मे अञ्ञाणं, सङ्घे अञ्ञाणं, सिक्खाय अञ्ञाणं, पुब्बन्ते अञ्ञाणं, अपरन्ते अञ्ञाणं, पुब्बन्तापरन्ते अञ्ञाणं, इदप्पच्चयतापटिच्चसमुप्पन्नेसु धम्मेसु अञ्ञाणन्ति? आमन्ता. हञ्चि नत्थि अरहतो सत्थरि अञ्ञाणं, धम्मे अञ्ञाणं, सङ्घे अञ्ञाणं…पे… इदप्पच्चयतापटिच्चसमुप्पन्नेसु धम्मेसु अञ्ञाणं, नो च वत रे वत्तब्बे – ‘‘अत्थि अरहतो अञ्ञाण’’न्ति.
अत्थि पुथुज्जनस्स अञ्ञाणं, अत्थि तस्स सत्थरि अञ्ञाणं, धम्मे अञ्ञाणं, सङ्घे अञ्ञाणं…पे… इदप्पच्चयतापटिच्चसमुप्पन्नेसु धम्मेसु अञ्ञाणन्ति ¶ ? आमन्ता. अत्थि अरहतो अञ्ञाणं, अत्थि तस्स सत्थरि अञ्ञाणं, धम्मे अञ्ञाणं, सङ्घे अञ्ञाणं…पे… इदप्पच्चयतापटिच्चसमुप्पन्नेसु धम्मेसु अञ्ञाणन्ति? न ¶ हेवं वत्तब्बे.
अत्थि अरहतो अञ्ञाणं, नत्थि तस्स सत्थरि अञ्ञाणं, धम्मे अञ्ञाणं, सङ्घे अञ्ञाणं…पे… इदप्पच्चयतापटिच्चसमुप्पन्नेसु ¶ धम्मेसु अञ्ञाणन्ति? आमन्ता. अत्थि पुथुज्जनस्स अञ्ञाणं, नत्थि तस्स सत्थरि अञ्ञाणं, धम्मे अञ्ञाणं, सङ्घे अञ्ञाणं…पे… इदप्पच्चयतापटिच्चसमुप्पन्नेसु धम्मेसु अञ्ञाणन्ति? न हेवं वत्तब्बे.
३१५. अत्थि अरहतो अञ्ञाणन्ति? आमन्ता. ननु अरहतो रागो पहीनो उच्छिन्नमूलो तालावत्थुकतो अनभावङ्कतो आयतिं अनुप्पादधम्मोति? आमन्ता. हञ्चि अरहतो रागो पहीनो उच्छिन्नमूलो तालावत्थुकतो अनभावङ्कतो आयतिं अनुप्पादधम्मो, नो च वत रे वत्तब्बे – ‘‘अत्थि अरहतो अञ्ञाण’’न्ति.
अत्थि अरहतो अञ्ञाणन्ति? आमन्ता. ननु अरहतो दोसो पहीनो…पे… मोहो पहीनो…पे… अनोत्तप्पं पहीनं उच्छिन्नमूलं तालावत्थुकतं अनभावङ्कतं आयतिं अनुप्पादधम्मन्ति? आमन्ता. हञ्चि अरहतो अनोत्तप्पं पहीनं उच्छिन्नमूलं तालावत्थुकतं अनभावङ्कतं आयतिं अनुप्पादधम्मं, नो च वत रे वत्तब्बे – ‘‘अत्थि अरहतो अञ्ञाण’’न्ति.
अत्थि अरहतो अञ्ञाणन्ति? आमन्ता. ननु अरहतो रागप्पहानाय मग्गो भावितो…पे… बोज्झङ्गा भाविताति? आमन्ता. हञ्चि अरहतो रागप्पहानाय बोज्झङ्गा भाविता, नो च वत रे वत्तब्बे – ‘‘अत्थि अरहतो अञ्ञाण’’न्ति.
अत्थि अरहतो अञ्ञाणन्ति? आमन्ता. ननु अरहतो दोसप्पहानाय…पे… मोहप्पहानाय…पे… अनोत्तप्पपहानाय मग्गो भावितो ¶ …पे… बोज्झङ्गा ¶ भाविताति? आमन्ता ¶ . हञ्चि अरहतो अनोत्तप्पपहानाय बोज्झङ्गा भाविता, नो च वत रे वत्तब्बे – ‘‘अत्थि अरहतो अञ्ञाण’’न्ति.
अत्थि ¶ अरहतो अञ्ञाणन्ति? आमन्ता. ननु अरहा वीतरागो वीतदोसो वीतमोहो…पे… सच्छिकातब्बं सच्छिकतन्ति? आमन्ता. हञ्चि अरहा वीतरागो…पे… सच्छिकातब्बं सच्छिकतं, नो च वत रे वत्तब्बे – ‘‘अत्थि अरहतो अञ्ञाण’’न्ति.
३१६. अत्थि अरहतो अञ्ञाणन्ति? सधम्मकुसलस्स अरहतो अत्थि अञ्ञाणं, परधम्मकुसलस्स अरहतो नत्थि अञ्ञाणन्ति. सधम्मकुसलस्स अरहतो अत्थि अञ्ञाणन्ति? आमन्ता. परधम्मकुसलस्स अरहतो अत्थि अञ्ञाणन्ति? न हेवं वत्तब्बे…पे….
परधम्मकुसलस्स अरहतो नत्थि अञ्ञाणन्ति? आमन्ता. सधम्मकुसलस्स अरहतो नत्थि अञ्ञाणन्ति? न हेवं वत्तब्बे…पे….
सधम्मकुसलस्स अरहतो रागो पहीनो, अत्थि तस्स अञ्ञाणन्ति? आमन्ता. परधम्मकुसलस्स अरहतो रागो पहीनो, अत्थि तस्स अञ्ञाणन्ति? न हेवं वत्तब्बे…पे….
सधम्मकुसलस्स अरहतो दोसो पहीनो…पे… मोहो पहीनो…पे… अनोत्तप्पं पहीनं, अत्थि तस्स अञ्ञाणन्ति? आमन्ता. परधम्मकुसलस्स अरहतो अनोत्तप्पं पहीनं, अत्थि तस्स अञ्ञाणन्ति? न हेवं वत्तब्बे…पे….
सधम्मकुसलस्स ¶ अरहतो रागप्पहानाय मग्गो भावितो…पे… बोज्झङ्गा भाविता, अत्थि ¶ तस्स अञ्ञाणन्ति? आमन्ता. परधम्मकुसलस्स अरहतो रागप्पहानाय बोज्झङ्गा भाविता, अत्थि तस्स अञ्ञाणन्ति? न ¶ हेवं वत्तब्बे…पे….
सधम्मकुसलस्स अरहतो दोसप्पहानाय…पे… मोहप्पहानाय…पे… अनोत्तप्पपहानाय मग्गो भावितो…पे… बोज्झङ्गा भाविता, अत्थि तस्स अञ्ञाणन्ति? आमन्ता. परधम्मकुसलस्स अरहतो अनोत्तप्पपहानाय बोज्झङ्गा भाविता, अत्थि तस्स अञ्ञाणन्ति? न हेवं वत्तब्बे…पे….
सधम्मकुसलो अरहा वीतरागो वीतदोसो वीतमोहो…पे… सच्छिकातब्बं सच्छिकतं, अत्थि तस्स अञ्ञाणन्ति? आमन्ता. परधम्मकुसलो अरहा वीतरागो वीतदोसो वीतमोहो…पे… सच्छिकातब्बं सच्छिकतं, अत्थि तस्स अञ्ञाणन्ति? न हेवं वत्तब्बे…पे….
परधम्मकुसलस्स ¶ अरहतो रागो पहीनो, नत्थि तस्स अञ्ञाणन्ति? आमन्ता. सधम्मकुसलस्स अरहतो रागो पहीनो, नत्थि तस्स अञ्ञाणन्ति? न हेवं वत्तब्बे…पे….
परधम्मकुसलस्स अरहतो दोसो पहीनो…पे… मोहो पहीनो…पे… अनोत्तप्पं पहीनं, नत्थि तस्स अञ्ञाणन्ति? आमन्ता. सधम्मकुसलस्स अरहतो अनोत्तप्पं पहीनं, नत्थि तस्स अञ्ञाणन्ति? न हेवं वत्तब्बे…पे….
परधम्मकुसलस्स अरहतो रागप्पहानाय मग्गो भावितो…पे… बोज्झङ्गा ¶ भाविता…पे… दोसप्पहानाय मोहप्पहानाय…पे… अनोत्तप्पपहानाय मग्गो भावितो…पे… बोज्झङ्गा भाविता, नत्थि तस्स अञ्ञाणन्ति? आमन्ता. सधम्मकुसलस्स अरहतो अनोत्तप्पपहानाय बोज्झङ्गा भाविता, नत्थि तस्स अञ्ञाणन्ति? न हेवं वत्तब्बे…पे….
परधम्मकुसलो अरहा वीतरागो वीतदोसो वीतमोहो…पे… सच्छिकातब्बं सच्छिकतं, नत्थि तस्स अञ्ञाणन्ति? आमन्ता ¶ . सधम्मकुसलो अरहा वीतरागो वीतदोसो वीतमोहो ¶ …पे… सच्छिकातब्बं सच्छिकतं, नत्थि तस्स अञ्ञाणन्ति? न हेवं वत्तब्बे…पे….
३१७. अत्थि अरहतो अञ्ञाणन्ति? आमन्ता. ननु वुत्तं भगवता – ‘‘जानतोहं [जानताहं (सी.), जानत्वाहं (स्या. पी. क.)], भिक्खवे, पस्सतो आसवानं खयं वदामि, नो अजानतो नो अपस्सतो. किञ्च, भिक्खवे, जानतो किं पस्सतो आसवानं खयो होति? ‘इति रूपं, इति रूपस्स समुदयो, इति रूपस्स अत्थङ्गमो, इति वेदना…पे… इति सञ्ञा… इति सङ्खारा… इति विञ्ञाणं, इति विञ्ञाणस्स समुदयो, इति विञ्ञाणस्स अत्थङ्गमो’ति – एवं खो, भिक्खवे, जानतो एवं पस्सतो आसवानं खयो होती’’ति [सं. नि. ३.१०१; इतिवु. १०२; सं. नि. ५.१०९५]. अत्थेव सुत्तन्तोति? आमन्ता. तेन हि न वत्तब्बं – ‘‘अत्थि अरहतो अञ्ञाण’’न्ति.
अत्थि अरहतो अञ्ञाणन्ति? आमन्ता. ननु वुत्तं भगवता – ‘‘जानतोहं, भिक्खवे, पस्सतो आसवानं खयं वदामि, नो अजानतो ¶ नो अपस्सतो. किञ्च, भिक्खवे, जानतो किं पस्सतो आसवानं खयो ¶ होति? ‘इदं दुक्ख’न्ति – भिक्खवे, जानतो पस्सतो आसवानं खयो होति, ‘अयं दुक्खसमुदयो’ति – जानतो पस्सतो आसवानं खयो होति, ‘अयं दुक्खनिरोधो’ति – जानतो पस्सतो आसवानं खयो होति, ‘अयं दुक्खनिरोधगामिनी पटिपदा’ति – जानतो पस्सतो आसवानं खयो होति. एवं खो, भिक्खवे, जानतो एवं पस्सतो आसवानं खयो होती’’ति [सं. नि. ५.१०९५]. अत्थेव सुत्तन्तोति? आमन्ता. तेन हि न वत्तब्बं – ‘‘अत्थि अरहतो अञ्ञाण’’न्ति.
अत्थि अरहतो अञ्ञाणन्ति? आमन्ता. ननु वुत्तं भगवता – ‘‘सब्बं, भिक्खवे, अनभिजानं अपरिजानं अविराजयं अप्पजहं अभब्बो दुक्खक्खयाय, सब्बञ्च खो, भिक्खवे, अभिजानं परिजानं ¶ विराजयं पजहं भब्बो दुक्खक्खयाया’’ति [सं. नि. ४.२६; इतिवु. ७ इतिवुत्तकेपि]! अत्थेव सुत्तन्तोति? आमन्ता. तेन हि न वत्तब्बं – ‘‘अत्थि अरहतो अञ्ञाण’’न्ति.
अत्थि अरहतो अञ्ञाणन्ति? आमन्ता. ननु वुत्तं भगवता –
‘‘सहावस्स ¶ दस्सनसम्पदाय,
तयस्सु धम्मा जहिता भवन्ति;
सक्कायदिट्ठी विचिकिच्छितञ्च,
सीलब्बतं वापि यदत्थि किञ्चि;
चतूहपायेहि च विप्पमुत्तो,
छच्चाभिठानानि अभब्ब कातु’’न्ति.
अत्थेव ¶ सुत्तन्तोति? आमन्ता. तेन हि न वत्तब्बं – ‘‘अत्थि अरहतो अञ्ञाण’’न्ति.
अत्थि अरहतो अञ्ञाणन्ति? आमन्ता. ननु वुत्तं भगवता – ‘‘यस्मिं, भिक्खवे, समये अरियसावकस्स विरजं वीतमलं धम्मचक्खुं उदपादि – ‘यं किञ्चि समुदयधम्मं सब्बं तं निरोधधम्म’न्ति, सह दस्सनुप्पादा, भिक्खवे, अरियसावकस्स तीणि संयोजनानि पहीयन्ति – सक्कायदिट्ठि, विचिकिच्छा, सीलब्बतपरामासो’’ति. अत्थेव सुत्तन्तोति? आमन्ता. तेन हि न वत्तब्बं – ‘‘अत्थि अरहतो अञ्ञाण’’न्ति.
न ¶ वत्तब्बं – ‘‘अत्थि अरहतो अञ्ञाण’’न्ति? आमन्ता. ननु अरहा इत्थिपुरिसानं नामगोत्तं न जानेय्य, मग्गामग्गं न जानेय्य, तिणकट्ठवनप्पतीनं नामं न जानेय्याति? आमन्ता. हञ्चि अरहा इत्थिपुरिसानं नामगोत्तं न जानेय्य, मग्गामग्गं ¶ न जानेय्य, तिणकट्ठवनप्पतीनं नामं न जानेय्य, तेन वत रे वत्तब्बे – ‘‘अत्थि अरहतो अञ्ञाण’’न्ति.
अरहा इत्थिपुरिसानं नामगोत्तं न जानेय्य, मग्गामग्गं न जानेय्य, तिणकट्ठवनप्पतीनं नामं न जानेय्याति, अत्थि अरहतो अञ्ञाणन्ति? आमन्ता. अरहा सोतापत्तिफलं वा सकदागामिफलं वा अनागामिफलं वा अरहत्तं वा न जानेय्याति? न हेवं वत्तब्बे…पे….
अञ्ञाणकथा निट्ठिता.
२. दुतियवग्गो
(१२) ३. कङ्खाकथा
३१८. अत्थि ¶ ¶ अरहतो कङ्खाति? आमन्ता. अत्थि अरहतो विचिकिच्छा विचिकिच्छापरियुट्ठानं विचिकिच्छासंयोजनं विचिकिच्छानीवरणन्ति? न हेवं वत्तब्बे…पे….
नत्थि अरहतो विचिकिच्छा विचिकिच्छापरियुट्ठानं विचिकिच्छासंयोजनं विचिकिच्छानीवरणन्ति? आमन्ता. हञ्चि नत्थि अरहतो विचिकिच्छा विचिकिच्छापरियुट्ठानं विचिकिच्छासंयोजनं विचिकिच्छानीवरणं, नो च वत रे वत्तब्बे – ‘‘अत्थि अरहतो कङ्खा’’ति.
अत्थि पुथुज्जनस्स कङ्खा, अत्थि तस्स विचिकिच्छा विचिकिच्छापरियुट्ठानं विचिकिच्छासंयोजनं विचिकिच्छानीवरणन्ति? आमन्ता. अत्थि अरहतो कङ्खा, अत्थि तस्स विचिकिच्छा विचिकिच्छापरियुट्ठानं विचिकिच्छासंयोजनं विचिकिच्छानीवरणन्ति? न हेवं वत्तब्बे…पे….
अत्थि अरहतो कङ्खा, नत्थि तस्स विचिकिच्छा विचिकिच्छापरियुट्ठानं विचिकिच्छासंयोजनं विचिकिच्छानीवरणन्ति? आमन्ता ¶ . अत्थि पुथुज्जनस्स कङ्खा, नत्थि ¶ तस्स विचिकिच्छा विचिकिच्छापरियुट्ठानं विचिकिच्छासंयोजनं विचिकिच्छानीवरणन्ति? न हेवं वत्तब्बे…पे….
अत्थि अरहतो कङ्खाति? आमन्ता. अत्थि अरहतो सत्थरि कङ्खा, धम्मे कङ्खा, सङ्घे कङ्खा, सिक्खाय कङ्खा, पुब्बन्ते कङ्खा, अपरन्ते कङ्खा, पुब्बन्तापरन्ते कङ्खा, इदप्पच्चयतापटिच्चसमुप्पन्नेसु धम्मेसु कङ्खाति? न हेवं वत्तब्बे.
नत्थि ¶ अरहतो सत्थरि कङ्खा, धम्मे कङ्खा…पे… इदप्पच्चयतापटिच्चसमुप्पन्नेसु धम्मेसु कङ्खाति ¶ ? आमन्ता. हञ्चि नत्थि अरहतो सत्थरि कङ्खा, धम्मे कङ्खा…पे… इदप्पच्चयतापटिच्चसमुप्पन्नेसु धम्मेसु कङ्खा, नो च वत रे वत्तब्बे – ‘‘अत्थि अरहतो कङ्खा’’ति.
अत्थि पुथुज्जनस्स कङ्खा, अत्थि तस्स सत्थरि कङ्खा, धम्मे कङ्खा…पे… इदप्पच्चयतापटिच्चसमुप्पन्नेसु धम्मेसु कङ्खाति? आमन्ता. अत्थि अरहतो कङ्खा, अत्थि तस्स सत्थरि कङ्खा, धम्मे कङ्खा…पे… इदप्पच्चयतापटिच्चसमुप्पन्नेसु धम्मेसु कङ्खाति? न हेवं वत्तब्बे.
अत्थि अरहतो कङ्खा, नत्थि तस्स सत्थरि कङ्खा, धम्मे कङ्खा…पे… इदप्पच्चयतापटिच्चसमुप्पन्नेसु धम्मेसु कङ्खाति? आमन्ता. अत्थि पुथुज्जनस्स कङ्खा, नत्थि तस्स सत्थरि कङ्खा, धम्मे कङ्खा…पे… इदप्पच्चयतापटिच्चसमुप्पन्नेसु धम्मेसु कङ्खाति? न हेवं वत्तब्बे.
३१९. अत्थि अरहतो कङ्खाति? आमन्ता ¶ . ननु अरहतो रागो पहीनो उच्छिन्नमूलो तालावत्थुकतो अनभावङ्कतो आयतिं अनुप्पादधम्मोति? आमन्ता. हञ्चि अरहतो रागो पहीनो उच्छिन्नमूलो तालावत्थुकतो अनभावङ्कतो आयतिं अनुप्पादधम्मो, नो च वत रे वत्तब्बे – ‘‘अत्थि अरहतो कङ्खा’’ति.
अत्थि ¶ अरहतो कङ्खाति? आमन्ता. ननु अरहतो दोसो पहीनो…पे… मोहो पहीनो…पे… अनोत्तप्पं पहीनं…पे… रागप्पहानाय मग्गो भावितो…पे… बोज्झङ्गा भाविता…पे… दोसप्पहानाय…पे… अनोत्तप्पपहानाय मग्गो भावितो…पे… बोज्झङ्गा भाविता; ननु अरहा वीतरागो वीतदोसो वीतमोहो…पे… सच्छिकातब्बं सच्छिकतन्ति? आमन्ता. हञ्चि अरहा वीतरागो वीतदोसो वीतमोहो…पे… सच्छिकातब्बं सच्छिकतं, नो च वत रे वत्तब्बे – ‘‘अत्थि अरहतो कङ्खा’’ति.
३२०. अत्थि ¶ अरहतो कङ्खाति? सधम्मकुसलस्स अरहतो ¶ अत्थि कङ्खा, परधम्मकुसलस्स ¶ अरहतो नत्थि कङ्खाति. सधम्मकुसलस्स अरहतो अत्थि कङ्खाति? आमन्ता. परधम्मकुसलस्स अरहतो अत्थि कङ्खाति? न हेवं वत्तब्बे…पे….
परधम्मकुसलस्स अरहतो नत्थि कङ्खाति? आमन्ता. सधम्मकुसलस्स अरहतो नत्थि कङ्खाति? न हेवं वत्तब्बे…पे….
सधम्मकुसलस्स अरहतो रागो पहीनो, अत्थि तस्स कङ्खाति? आमन्ता. परधम्मकुसलस्स अरहतो रागो पहीनो, अत्थि तस्स कङ्खाति? न हेवं वत्तब्बे…पे….
सधम्मकुसलस्स अरहतो दोसो पहीनो…पे… मोहो पहीनो…पे… अनोत्तप्पं पहीनं…पे… रागप्पहानाय मग्गो भावितो…पे… बोज्झङ्गा भाविता…पे… दोसप्पहानाय…पे… मोहप्पहानाय…पे… अनोत्तप्पपहानाय ¶ मग्गो भावितो…पे… बोज्झङ्गा भाविता…पे… सधम्मकुसलो अरहा वीतरागो वीतदोसो वीतमोहो ¶ …पे… सच्छिकातब्बं सच्छिकतं, अत्थि तस्स कङ्खाति? आमन्ता. परधम्मकुसलो अरहा वीतरागो वीतदोसो वीतमोहो…पे… सच्छिकातब्बं सच्छिकतं, अत्थि तस्स कङ्खाति? न हेवं वत्तब्बे…पे… परधम्मकुसलस्स अरहतो रागो पहीनो, नत्थि तस्स कङ्खाति? आमन्ता. सधम्मकुसलस्स अरहतो रागो पहीनो, नत्थि तस्स कङ्खाति? न हेवं वत्तब्बे…पे….
परधम्मकुसलस्स अरहतो दोसो पहीनो…पे… मोहो पहीनो…पे… अनोत्तप्पं पहीनं…पे… रागप्पहानाय मग्गो भावितो…पे… बोज्झङ्गा भाविता…पे… दोसप्पहानाय…पे… मोहप्पहानाय…पे… अनोत्तप्पपहानाय मग्गो भावितो…पे… बोज्झङ्गा भाविता…पे… परधम्मकुसलो अरहा वीतरागो वीतदोसो वीतमोहो…पे… सच्छिकातब्बं सच्छिकतं, नत्थि तस्स कङ्खाति? आमन्ता. सधम्मकुसलो अरहा वीतरागो वीतदोसो वीतमोहो…पे… सच्छिकातब्बं सच्छिकतं, नत्थि तस्स कङ्खाति? न हेवं वत्तब्बे…पे….
३२१. अत्थि अरहतो कङ्खाति? आमन्ता. ननु वुत्तं भगवता – ‘‘जानतोहं, भिक्खवे, पस्सतो आसवानं खयं वदामि, नो अजानतो नो ¶ अपस्सतो! किञ्च, भिक्खवे ¶ , जानतो किं पस्सतो आसवानं खयो होति ¶ ? ‘इति रूपं’…पे… ‘इति विञ्ञाणस्स अत्थङ्गमो’ति – एवं खो, भिक्खवे, जानतो एवं पस्सतो आसवानं खयो होती’’ति. अत्थेव सुत्तन्तोति? आमन्ता. तेन हि न वत्तब्बं – ‘‘अत्थि अरहतो कङ्खा’’ति.
अत्थि अरहतो कङ्खाति? आमन्ता. ननु वुत्तं भगवता – ‘‘जानतोहं, भिक्खवे, पस्सतो आसवानं खयं वदामि, नो अजानतो नो अपस्सतो! किञ्च, भिक्खवे, जानतो किं पस्सतो आसवानं खयो होति? ‘इदं दुक्ख’न्ति, भिक्खवे…पे… ‘अयं दुक्खनिरोधगामिनी पटिपदा’ति जानतो पस्सतो आसवानं खयो होति. एवं खो ¶ , भिक्खवे, जानतो एवं पस्सतो आसवानं खयो होती’’ति. अत्थेव सुत्तन्तोति? आमन्ता. तेन हि न वत्तब्बं – ‘‘अत्थि अरहतो कङ्खा’’ति.
अत्थि अरहतो कङ्खाति? आमन्ता. ननु वुत्तं भगवता – ‘‘सब्बं, भिक्खवे, अनभिजानं अपरिजानं अविराजयं अप्पजहं अभब्बो दुक्खक्खयाय; सब्बञ्च खो, भिक्खवे, अभिजानं परिजानं विराजयं पजहं भब्बो दुक्खक्खयाया’’ति! अत्थेव सुत्तन्तोति? आमन्ता. तेन हि न वत्तब्बं – ‘‘अत्थि अरहतो कङ्खा’’ति.
अत्थि अरहतो कङ्खाति? आमन्ता. ननु वुत्तं भगवता – ‘‘सहावस्स दस्सनसम्पदाय ¶ …पे… छच्चाभिठानानि अभब्ब कातु’’न्ति. अत्थेव सुत्तन्तोति? आमन्ता. तेन हि न वत्तब्बं – ‘‘अत्थि अरहतो कङ्खा’’ति.
अत्थि अरहतो कङ्खाति? आमन्ता. ननु वुत्तं भगवता – ‘‘यस्मिं, भिक्खवे, समये अरियसावकस्स विरजं वीतमलं धम्मचक्खुं उदपादि ¶ – ‘यं किञ्चि समुदयधम्मं सब्बं तं निरोधधम्म’न्ति, सह दस्सनुप्पादा, भिक्खवे, अरियसावकस्स तीणि संयोजनानि पहीयन्ति – सक्कायदिट्ठि, विचिकिच्छा, सीलब्बतपरामासो’’ति! अत्थेव सुत्तन्तोति? आमन्ता. तेन हि न वत्तब्बं – ‘‘अत्थि अरहतो कङ्खा’’ति.
अत्थि अरहतो कङ्खाति? आमन्ता. ननु वुत्तं भगवता –
‘‘यदा ¶ हवे पातुभवन्ति धम्मा,
आतापिनो झायतो ब्राह्मणस्स;
अथस्स कङ्खा वपयन्ति सब्बा,
यतो पजानाति सहेतुधम्मन्ति.
‘‘यदा ¶ हवे पातुभवन्ति धम्मा,
आतापिनो झायतो ब्राह्मणस्स;
अथस्स कङ्खा वपयन्ति सब्बा,
यतो खयं पच्चयानं अवेदीति.
‘‘यदा हवे पातुभवन्ति धम्मा,
आतापिनो झायतो ब्राह्मणस्स;
विधूपयं तिट्ठति मारसेनं,
सूरियोव [सुरियोव (सी. स्या. कं. पी.)] ओभासयमन्तलिक्खन्ति [महाव. ३; उदा. ३].
‘‘या काचि कङ्खा इध वा हुरं वा,
सकवेदिया वा परवेदिया वा;
झायिनो ¶ [ये झायिनो (उदाने)] ता पजहन्ति सब्बा,
आतापिनो ¶ ब्रह्मचरियं चरन्ताति [उदा. ४७ उदानेपि].
‘‘ये कङ्खासमतिक्कन्ता, कङ्खाभूतेसु पाणिसु;
असंसया विसंयुत्ता, तेसु दिन्नं महप्फलन्ति.
‘‘एतादिसी धम्मपकासनेत्थ,
न तत्थ किं कङ्खति कोचि सावको;
नित्थिण्णओघं [नितिण्णओघं (सी. क.), नित्तिण्णओघं (स्या. कं.)] विचिकिच्छछिन्नं,
बुद्धं नमस्साम जिनं जनिन्दा’’ति [दी. नि. २.३५४].
अत्थेव ¶ सुत्तन्तोति? आमन्ता. तेन हि न वत्तब्बं – ‘‘अत्थि अरहतो कङ्खा’’ति.
न वत्तब्बं – ‘‘अत्थि अरहतो कङ्खा’’ति? आमन्ता. ननु अरहा इत्थिपुरिसानं नामगोत्ते कङ्खेय्य, मग्गामग्गे कङ्खेय्य, तिणकट्ठवनप्पतीनं नामे कङ्खेय्या’’ति? आमन्ता. हञ्चि अरहा इत्थिपुरिसानं नामगोत्ते कङ्खेय्य, मग्गामग्गे कङ्खेय्य, तिणकट्ठवनप्पतीनं नामे कङ्खेय्य; तेन वत रे वत्तब्बे – ‘‘अत्थि अरहतो कङ्खा’’ति.
अरहा ¶ इत्थिपुरिसानं नामगोत्ते कङ्खेय्य, मग्गामग्गे कङ्खेय्य, तिणकट्ठवनप्पतीनं नामे कङ्खेय्याति, अत्थि अरहतो कङ्खाति? आमन्ता. अरहा सोतापत्तिफले वा सकदागामिफले वा अनागामिफले वा अरहत्ते वा कङ्खेय्याति? न हेवं वत्तब्बे…पे….
कङ्खाकथा निट्ठिता.
२. दुतियवग्गो
(१३) ४. परवितारणकथा
३२२. अत्थि ¶ अरहतो परवितारणाति? आमन्ता ¶ . अरहा परनेय्यो परपत्तियो परपच्चयो परपटिबद्धभू, न जानाति न पस्सति सम्मूळ्हो असम्पजानोति? न हेवं वत्तब्बे…पे….
ननु अरहा न परनेय्यो न परपत्तियो न परपच्चयो न परपटिबद्धभू जानाति पस्सति असम्मूळ्हो सम्पजानोति? आमन्ता. हञ्चि अरहा न परनेय्यो न परपत्तियो न परपच्चयो न परपटिबद्धभू, जानाति पस्सति असम्मूळ्हो सम्पजानो, नो च वत रे वत्तब्बे – ‘‘अत्थि अरहतो परवितारणा’’ति.
अत्थि ¶ पुथुज्जनस्स परवितारणा, सो च परनेय्यो परपत्तियो परपच्चयो परपटिबद्धभू, न जानाति न पस्सति सम्मूळ्हो असम्पजानोति? आमन्ता. अत्थि अरहतो परवितारणा, सो च परनेय्यो परपत्तियो परपच्चयो परपटिबद्धभू, न जानाति न पस्सति सम्मूळ्हो असम्पजानोति? न हेवं वत्तब्बे…पे….
अत्थि अरहतो परवितारणा, सो च न परनेय्यो न परपत्तियो न परपच्चयो न परपटिबद्धभू, जानाति पस्सति असम्मूळ्हो सम्पजानोति? आमन्ता. अत्थि पुथुज्जनस्स परवितारणा, सो च न परनेय्यो न परपत्तियो न परपच्चयो न परपटिबद्धभू, जानाति पस्सति असम्मूळ्हो सम्पजानोति? न हेवं वत्तब्बे…पे….
अत्थि ¶ अरहतो परवितारणाति? आमन्ता. अत्थि अरहतो सत्थरि परवितारणा, धम्मे परवितारणा, सङ्घे परवितारणा, सिक्खाय ¶ परवितारणा, पुब्बन्ते परवितारणा, अपरन्ते परवितारणा, पुब्बन्तापरन्ते परवितारणा, इदप्पच्चयतापटिच्चसमुप्पन्नेसु धम्मेसु परवितारणाति? न ¶ हेवं वत्तब्बे…पे….
नत्थि अरहतो सत्थरि परवितारणा, धम्मे परवितारणा…पे… इदपच्चयतापटिच्चसमुप्पन्नेसु धम्मेसु परवितारणाति? आमन्ता. हञ्चि नत्थि अरहतो सत्थरि परवितारणा, धम्मे परवितारणा…पे… इदप्पच्चयतापटिच्चसमुप्पन्नेसु धम्मेसु परवितारणा, नो च वत रे वत्तब्बे – ‘‘अत्थि अरहतो परवितारणा’’ति.
अत्थि पुथुज्जनस्स परवितारणा, अत्थि तस्स सत्थरि परवितारणा, धम्मे परवितारणा…पे… इदप्पच्चयतापटिच्चसमुप्पन्नेसु धम्मेसु परवितारणाति? आमन्ता. अत्थि अरहतो परवितारणा, अत्थि तस्स सत्थरि परवितारणा, धम्मे परवितारणा…पे… इदप्पच्चयतापटिच्चसमुप्पन्नेसु धम्मेसु परवितारणाति? न हेवं वत्तब्बे…पे….
अत्थि अरहतो परवितारणा, नत्थि तस्स सत्थरि परवितारणा, धम्मे परवितारणा…पे… इदप्पच्चयतापटिच्चसमुप्पन्नेसु धम्मेसु परवितारणाति? आमन्ता. अत्थि पुथुज्जनस्स ¶ परवितारणा, नत्थि तस्स सत्थरि परवितारणा, धम्मे परवितारणा…पे… इदप्पच्चयतापटिच्चसमुप्पन्नेसु ¶ धम्मेसु परवितारणाति? न हेवं वत्तब्बे…पे….
३२३. अत्थि अरहतो परवितारणाति? आमन्ता. ननु अरहतो रागो पहीनो उच्छिन्नमूलो तालावत्थुकतो अनभावङ्कतो आयतिं अनुप्पादधम्मोति? आमन्ता. हञ्चि अरहतो रागो पहीनो उच्छिन्नमूलो तालावत्थुकतो अनभावङ्कतो आयतिं अनुप्पादधम्मो, नो च वत रे वत्तब्बे – ‘‘अत्थि अरहतो परवितारणा’’ति.
अत्थि अरहतो परवितारणाति? आमन्ता. ननु ¶ अरहतो दोसो पहीनो…पे… मोहो पहीनो…पे… अनोत्तप्पं पहीनं उच्छिन्नमूलं तालावत्थुकतं अनभावङ्कतं आयतिं अनुप्पादधम्मं…पे… रागप्पहानाय मग्गो भावितो…पे… बोज्झङ्गा भाविता…पे… दोसप्पहानाय…पे… अनोत्तप्पपहानाय मग्गो भावितो…पे… बोज्झङ्गा भाविता…पे… ननु ¶ अरहा वीतरागो वीतदोसो वीतमोहो…पे… सच्छिकातब्बं सच्छिकतन्ति? आमन्ता. हञ्चि अरहा वीतरागो वीतदोसो वीतमोहो सच्छिकातब्बं सच्छिकतं, नो च वत रे वत्तब्बे – ‘‘अत्थि अरहतो परवितारणा’’ति.
३२४. अत्थि अरहतो परवितारणाति? सधम्मकुसलस्स अरहतो अत्थि परवितारणा, परधम्मकुसलस्स अरहतो नत्थि परवितारणाति. सधम्मकुसलस्स अरहतो अत्थि परवितारणाति? आमन्ता. परधम्मकुसलस्स अरहतो अत्थि परवितारणाति? न हेवं वत्तब्बे…पे….
परधम्मकुसलस्स अरहतो नत्थि परवितारणाति? आमन्ता ¶ . सधम्मकुसलस्स अरहतो नत्थि परवितारणाति? न हेवं ¶ वत्तब्बे…पे….
सधम्मकुसलस्स अरहतो रागो पहीनो, अत्थि तस्स परवितारणाति? आमन्ता. परधम्मकुसलस्स अरहतो रागो पहीनो, अत्थि तस्स परवितारणाति? न हेवं वत्तब्बे.
सधम्मकुसलस्स अरहतो दोसो पहीनो…पे… मोहो पहीनो…पे… अनोत्तप्पं पहीनं ¶ …पे… रागप्पहानाय मग्गो भावितो…पे… बोज्झङ्गा भाविता…पे… दोसप्पहानाय…पे… अनोत्तप्पपहानाय मग्गो भावितो…पे… बोज्झङ्गा भाविता…पे… सधम्मकुसलो अरहा वीतरागो वीतदोसो वीतमोहो…पे… सच्छिकातब्बं सच्छिकतं, अत्थि तस्स परवितारणाति? आमन्ता. परधम्मकुसलो अरहा वीतरागो वीतदोसो वीतमोहो…पे… सच्छिकातब्बं सच्छिकतं, अत्थि तस्स परवितारणाति? न हेवं वत्तब्बे…पे….
परधम्मकुसलस्स ¶ अरहतो रागो पहीनो, नत्थि तस्स परवितारणाति? आमन्ता. सधम्मकुसलस्स अरहतो रागो पहीनो, नत्थि तस्स परवितारणाति? न हेवं वत्तब्बे.
परधम्मकुसलस्स अरहतो दोसो पहीनो, मोहो पहीनो…पे… अनोत्तप्पं पहीनं…पे… रागप्पहानाय मग्गो भावितो…पे… बोज्झङ्गा भाविता…पे… दोसप्पहानाय…पे… अनोत्तप्पपहानाय ¶ मग्गो भावितो…पे… बोज्झङ्गा भाविता…पे… परधम्मकुसलो अरहा वीतरागो ¶ वीतदोसो वीतमोहो…पे… सच्छिकातब्बं सच्छिकतं, नत्थि तस्स परवितारणाति? आमन्ता. सधम्मकुसलो अरहा वीतरागो वीतदोसो वीतमोहो…पे… सच्छिकातब्बं सच्छिकतं, नत्थि तस्स परवितारणाति? न हेवं वत्तब्बे…पे….
३२५. अत्थि अरहतो परवितारणाति? आमन्ता. ननु वुत्तं भगवता – ‘‘जानतोहं, भिक्खवे, पस्सतो आसवानं खयं वदामि, नो अजानतो नो अपस्सतो! किञ्च, भिक्खवे, जानतो किं पस्सतो आसवानं खयो होति? ‘इति रूपं’…पे… ‘इति विञ्ञाणस्स अत्थङ्गमो’ति – एवं खो, भिक्खवे, जानतो एवं पस्सतो आसवानं खयो होती’’ति. अत्थेव सुत्तन्तोति? आमन्ता ¶ . तेन हि न वत्तब्बं – ‘‘अत्थि अरहतो परवितारणा’’ति.
अत्थि अरहतो परवितारणाति? आमन्ता. ननु वुत्तं भगवता – ‘‘जानतोहं, भिक्खवे, पस्सतो आसवानं खयं वदामि, नो अजानतो नो अपस्सतो! किञ्च, भिक्खवे, जानतो किं पस्सतो आसवानं खयो होति? ‘इदं दुक्ख’न्ति – भिक्खवे, जानतो पस्सतो आसवानं खयो ¶ होति, ‘अयं दुक्खसमुदयो’ति…पे… ‘अयं दुक्खनिरोधो’ति…पे… ‘अयं दुक्खनिरोधगामिनी पटिपदा’ति – जानतो पस्सतो आसवानं खयो होति. एवं खो, भिक्खवे, जानतो एवं पस्सतो आसवानं खयो होती’’ति. अत्थेव सुत्तन्तोति? आमन्ता. तेन हि न वत्तब्बं ¶ – ‘‘अत्थि अरहतो परवितारणा’’ति.
अत्थि अरहतो परवितारणाति? आमन्ता. ननु वुत्तं भगवता – ‘‘सब्बं, भिक्खवे, अनभिजानं अपरिजानं अविराजयं अप्पजहं अभब्बो दुक्खक्खयाय; सब्बञ्च खो, भिक्खवे, अभिजानं परिजानं विराजयं पजहं भब्बो दुक्खक्खयाया’’ति! अत्थेव सुत्तन्तोति? आमन्ता. तेन हि न वत्तब्बं – ‘‘अत्थि अरहतो परवितारणा’’ति.
अत्थि अरहतो परवितारणाति? आमन्ता. ननु वुत्तं भगवता – ‘‘सहावस्स दस्सनसम्पदाय…पे… छच्चाभिठानानि अभब्ब कातु’’न्ति. अत्थेव सुत्तन्तोति? आमन्ता. तेन ¶ हि न वत्तब्बं – ‘‘अत्थि अरहतो परवितारणा’’ति.
अत्थि ¶ अरहतो परवितारणाति? आमन्ता. ननु वुत्तं भगवता – ‘‘यस्मिं, भिक्खवे, समये अरियसावकस्स विरजं वीतमलं धम्मचक्खुं उदपादि – ‘यं किञ्चि समुदयधम्मं, सब्बं तं निरोधधम्म’न्ति, सह दस्सनुप्पादा, भिक्खवे, अरियसावकस्स तीणि संयोजनानि पहीयन्ति – सक्कायदिट्ठि, विचिकिच्छा, सीलब्बतपरामासो’’ति! अत्थेव सुत्तन्तोति? आमन्ता. तेन हि न वत्तब्बं – ‘‘अत्थि अरहतो परवितारणा’’ति.
अत्थि अरहतो परवितारणाति? आमन्ता. ननु वुत्तं भगवता –
‘‘नाहं सहिस्सामि [गमिस्सामि (सी. स्या. क.), समीहामि (पी.)] पमोचनाय,
कथङ्कथिं धोतक कञ्चि [किञ्चि (क.)] लोके;
धम्मञ्च ¶ सेट्ठं अभिजानमानो,
एवं तुवं ओघमिमं तरेसी’’ति [सु. नि. १०७० सुत्तनिपाते; चूळनि. ३३ धोतकमाणवपुच्छानिद्देस].
अत्थेव ¶ सुत्तन्तोति? आमन्ता. तेन हि न वत्तब्बं – ‘‘अत्थि अरहतो परवितारणा’’ति.
न वत्तब्बं – ‘‘अत्थि अरहतो परवितारणा’’ति? आमन्ता. ननु अरहतो इत्थिपुरिसानं नामगोत्तं परे वितारेय्युं, मग्गामग्गं परे वितारेय्युं, तिणकट्ठवनप्पतीनं नामं परे वितारेय्युन्ति? आमन्ता. हञ्चि अरहतो इत्थिपुरिसानं नामगोत्तं परे वितारेय्युं, मग्गामग्गं परे वितारेय्युं, तिणकट्ठवनप्पतीनं ¶ नामं परे वितारेय्युं, तेन वत रे वत्तब्बे – ‘‘अत्थि अरहतो परवितारणा’’ति.
अरहतो इत्थिपुरिसानं नामगोत्तं परे वितारेय्युं, मग्गामग्गं परे वितारेय्युं, तिणकट्ठवनप्पतीनं नामं परे वितारेय्युन्ति, अत्थि अरहतो परवितारणाति? आमन्ता. अरहतो सोतापत्तिफलं वा सकदागामिफलं वा अनागामिफलं वा अरहत्तं वा परे वितारेय्युन्ति? न हेवं वत्तब्बे…पे….
परवितारणकथा निट्ठिता.
२. दुतियवग्गो
(१४) ५. वचीभेदकथा
३२६. समापन्नस्स ¶ ¶ अत्थि वचीभेदोति? आमन्ता. सब्बत्थ समापन्नानं अत्थि वचीभेदोति? न हेवं वत्तब्बे…पे….
समापन्नस्स अत्थि वचीभेदोति? आमन्ता. सब्बदा समापन्नानं अत्थि वचीभेदोति? न हेवं वत्तब्बे…पे….
समापन्नस्स ¶ अत्थि वचीभेदोति? आमन्ता. सब्बेसं समापन्नानं अत्थि वचीभेदोति? न हेवं वत्तब्बे…पे….
समापन्नस्स अत्थि वचीभेदोति? आमन्ता. सब्बसमापत्तीसु अत्थि वचीभेदोति? न हेवं वत्तब्बे…पे….
समापन्नस्स अत्थि वचीभेदोति? आमन्ता. समापन्नस्स अत्थि कायभेदोति? न हेवं वत्तब्बे…पे….
समापन्नस्स ¶ नत्थि कायभेदोति? आमन्ता. समापन्नस्स नत्थि वचीभेदोति? न हेवं वत्तब्बे…पे….
समापन्नस्स अत्थि वाचा, अत्थि वचीभेदोति? आमन्ता. समापन्नस्स अत्थि कायो, अत्थि कायभेदोति? न हेवं वत्तब्बे…पे….
समापन्नस्स अत्थि कायो, नत्थि कायभेदोति? आमन्ता. समापन्नस्स अत्थि वाचा, नत्थि वचीभेदोति? न हेवं वत्तब्बे…पे….
३२७. दुक्खन्ति ¶ जानन्तो दुक्खन्ति वाचं भासतीति? आमन्ता. समुदयोति जानन्तो समुदयोति वाचं भासतीति? न हेवं वत्तब्बे…पे….
दुक्खन्ति जानन्तो दुक्खन्ति वाचं भासतीति? आमन्ता. निरोधोति जानन्तो निरोधोति वाचं भासतीति? न हेवं वत्तब्बे…पे….
दुक्खन्ति जानन्तो दुक्खन्ति वाचं भासतीति? आमन्ता. मग्गोति जानन्तो मग्गोति वाचं भासतीति? न हेवं वत्तब्बे…पे….
समुदयोति ¶ ¶ जानन्तो न च समुदयोति वाचं भासतीति? आमन्ता. दुक्खन्ति जानन्तो न च दुक्खन्ति वाचं भासतीति? न हेवं वत्तब्बे…पे….
निरोधोति जानन्तो न च निरोधोति वाचं भासतीति? आमन्ता. दुक्खन्ति जानन्तो न च दुक्खन्ति वाचं भासतीति? न हेवं वत्तब्बे…पे….
मग्गोति जानन्तो न च मग्गोति वाचं भासतीति? आमन्ता. दुक्खन्ति जानन्तो न च दुक्खन्ति वाचं भासतीति? न हेवं वत्तब्बे…पे….
३२८. समापन्नस्स अत्थि वचीभेदोति? आमन्ता ¶ . ञाणं किंगोचरन्ति? ञाणं सच्चगोचरन्ति. सोतं सच्चगोचरन्ति? न हेवं वत्तब्बे…पे….
समापन्नस्स अत्थि वचीभेदोति? आमन्ता. सोतं किं गोचरन्ति? सोतं सद्दगोचरन्ति. ञाणं सद्दगोचरन्ति? न हेवं ¶ वत्तब्बे.
समापन्नस्स अत्थि वचीभेदो ञाणं सच्चगोचरं, सोतं सद्दगोचरन्ति? आमन्ता. हञ्चि ञाणं सच्चगोचरं, सोतं सद्दगोचरं, नो च वत रे वत्तब्बे – ‘‘समापन्नस्स अत्थि वचीभेदो’’ति.
समापन्नस्स अत्थि वचीभेदो ञाणं सच्चगोचरं, सोतं सद्दगोचरन्ति? आमन्ता. द्विन्नं फस्सानं, द्विन्नं वेदनानं, द्विन्नं सञ्ञानं, द्विन्नं चेतनानं, द्विन्नं चित्तानं समोधानं होतीति? न हेवं वत्तब्बे.
३२९. समापन्नस्स अत्थि वचीभेदोति? आमन्ता. पथवीकसिणं समापत्तिं समापन्नस्स अत्थि वचीभेदोति? न हेवं वत्तब्बे.
समापन्नस्स अत्थि वचीभेदोति? आमन्ता. आपोकसिणं…पे… तेजोकसिणं… वायोकसिणं… नीलकसिणं… पीतकसिणं… लोहितकसिणं… ओदातकसिणं… आकासानञ्चायतनं ¶ … विञ्ञाणञ्चायतनं… आकिञ्चञ्ञायतनं…पे… नेवसञ्ञानासञ्ञायतनं समापन्नस्स अत्थि वचीभेदोति? न हेवं वत्तब्बे…पे….
पथवीकसिणं ¶ समापत्तिं समापन्नस्स नत्थि वचीभेदोति? आमन्ता. हञ्चि पथवीकसिणं समापत्तिं समापन्नस्स नत्थि वचीभेदो, नो च वत रे वत्तब्बे – ‘‘समापन्नस्स अत्थि वचीभेदो’’ति.
आपोकसिणं ¶ … तेजोकसिणं… वायोकसिणं… नीलकसिणं… पीतकसिणं… लोहितकसिणं… ओदातकसिणं… आकासानञ्चायतनं ¶ … विञ्ञाणञ्चायतनं… आकिञ्चञ्ञायतनं… नेवसञ्ञानासञ्ञायतनं समापन्नस्स नत्थि वचीभेदोति? आमन्ता. हञ्चि नेवसञ्ञानासञ्ञायतनं समापन्नस्स नत्थि वचीभेदो, नो च वत रे वत्तब्बे – ‘‘समापन्नस्स अत्थि वचीभेदो’’ति.
समापन्नस्स अत्थि वचीभेदोति? आमन्ता. लोकियसमापत्तिं समापन्नस्स अत्थि वचीभेदोति? न हेवं वत्तब्बे…पे….
समापन्नस्स अत्थि वचीभेदोति? आमन्ता. लोकियं पठमं झानं समापन्नस्स अत्थि वचीभेदोति? न हेवं वत्तब्बे…पे…. समापन्नस्स अत्थि वचीभेदोति? आमन्ता. लोकियं दुतियं झानं… ततियं झानं… चतुत्थं झानं समापन्नस्स अत्थि वचीभेदोति? न हेवं वत्तब्बे…पे….
लोकियं समापत्तिं समापन्नस्स नत्थि वचीभेदोति? आमन्ता. हञ्चि लोकियं समापत्तिं समापन्नस्स नत्थि वचीभेदो, नो च वत रे वत्तब्बे – ‘‘समापन्नस्स अत्थि वचीभेदो’’ति.
लोकियं पठमं झानं समापन्नस्स नत्थि वचीभेदोति? आमन्ता ¶ . हञ्चि लोकियं पठमं झानं समापन्नस्स नत्थि वचीभेदो, नो च वत रे वत्तब्बे – ‘‘समापन्नस्स अत्थि वचीभेदो’’ति.
लोकियं ¶ दुतियं झानं… ततियं झानं… चतुत्थं झानं समापन्नस्स नत्थि वचीभेदोति? आमन्ता. हञ्चि लोकियं चतुत्थं झानं समापन्नस्स नत्थि वचीभेदो, नो च वत रे वत्तब्बे – ‘‘समापन्नस्स ¶ अत्थि वचीभेदो’’ति.
३३०. लोकुत्तरं पठमं झानं समापन्नस्स अत्थि वचीभेदोति? आमन्ता. लोकियं पठमं झानं समापन्नस्स अत्थि वचीभेदोति? न हेवं वत्तब्बे…पे….
लोकुत्तरं पठमं झानं समापन्नस्स अत्थि वचीभेदोति? आमन्ता. लोकियं दुतियं झानं… ततियं झानं… चतुत्थं झानं समापन्नस्स अत्थि वचीभेदोति? न हेवं वत्तब्बे…पे….
लोकियं ¶ पठमं झानं समापन्नस्स नत्थि वचीभेदोति? आमन्ता. लोकुत्तरं पठमं झानं समापन्नस्स नत्थि वचीभेदोति? न हेवं वत्तब्बे…पे….
लोकियं दुतियं झानं… ततियं झानं… चतुत्थं झानं समापन्नस्स नत्थि वचीभेदोति? आमन्ता. लोकुत्तरं पठमं झानं समापन्नस्स नत्थि वचीभेदोति? न हेवं वत्तब्बे…पे….
३३१. लोकुत्तरं पठमं झानं समापन्नस्स अत्थि वचीभेदोति? आमन्ता. लोकुत्तरं दुतियं झानं समापन्नस्स अत्थि वचीभेदोति? न ¶ हेवं वत्तब्बे…पे….
लोकुत्तरं पठमं झानं समापन्नस्स अत्थि वचीभेदोति? आमन्ता. लोकुत्तरं ततियं झानं… चतुत्थं झानं समापन्नस्स अत्थि वचीभेदोति? न हेवं वत्तब्बे…पे….
लोकुत्तरं दुतियं झानं समापन्नस्स नत्थि वचीभेदोति? आमन्ता ¶ . लोकुत्तरं पठमं झानं समापन्नस्स नत्थि वचीभेदोति? न हेवं वत्तब्बे…पे….
लोकुत्तरं दुतियं झानं… ततियं झानं… चतुत्थं झानं समापन्नस्स नत्थि वचीभेदोति ¶ ? आमन्ता. लोकुत्तरं पठमं झानं समापन्नस्स नत्थि वचीभेदोति? न हेवं वत्तब्बे…पे….
३३२. न वत्तब्बं – ‘‘समापन्नस्स अत्थि वचीभेदो’’ति? आमन्ता. ननु वितक्कविचारा वचीसङ्खारा वुत्ता भगवता – ‘‘पठमं झानं समापन्नस्स अत्थि वितक्कविचारा’’ति? आमन्ता. हञ्चि वितक्कविचारा वचीसङ्खारा वुत्ता भगवता – ‘‘पठमं झानं समापन्नस्स अत्थि वितक्कविचारा,’’ तेन वत रे वत्तब्बे – ‘‘समापन्नस्स अत्थि वचीभेदो’’ति.
वितक्कविचारा वचीसङ्खारा वुत्ता भगवता – ‘‘पठमं झानं समापन्नस्स अत्थि वितक्कविचारा’’ति [अत्थि वितक्कविचारा (स्या.) एवमुपरिपि], अत्थि तस्स वचीभेदोति? आमन्ता. पथवीकसिणं पठमं झानं समापन्नस्स अत्थि वितक्कविचारा, अत्थि तस्स वचीभेदोति? न हेवं वत्तब्बे…पे….
वितक्कविचारा ¶ वचीसङ्खारा वुत्ता भगवता – ‘‘पठमं झानं समापन्नस्स अत्थि वितक्कविचारा’’ति, अत्थि तस्स वचीभेदोति? आमन्ता ¶ . आपोकसिणं… तेजोकसिणं… वायोकसिणं… नीलकसिणं… पीतकसिणं… लोहितकसिणं… ओदातकसिणं पठमं झानं समापन्नस्स अत्थि वितक्कविचारा, अत्थि तस्स वचीभेदोति? न हेवं वत्तब्बे…पे….
न ¶ वत्तब्बं – ‘‘समापन्नस्स अत्थि वचीभेदो’’ति? आमन्ता. ननु वितक्कसमुट्ठाना वाचा वुत्ता भगवता – ‘‘पठमं झानं समापन्नस्स अत्थि वितक्कविचारा’’ति? आमन्ता. हञ्चि वितक्कसमुट्ठाना वाचा वुत्ता भगवता – ‘‘पठमं झानं समापन्नस्स अत्थि वितक्कविचारा,’’ तेन वत रे वत्तब्बे – ‘‘समापन्नस्स अत्थि वचीभेदो’’ति.
वितक्कसमुट्ठाना वाचा वुत्ता भगवता – ‘‘पठमं झानं समापन्नस्स अत्थि वितक्कविचारा’’ति, अत्थि तस्स वचीभेदोति? आमन्ता. सञ्ञासमुट्ठाना वाचा वुत्ता भगवता – ‘‘दुतियं झानं समापन्नस्स अत्थि सञ्ञा, अत्थि तस्स वितक्कविचारा’’ति? न हेवं वत्तब्बे…पे….
वितक्कसमुट्ठाना ¶ वाचा वुत्ता भगवता – ‘‘पठमं झानं समापन्नस्स अत्थि वितक्कविचारा’’ति, अत्थि तस्स वचीभेदोति? आमन्ता. सञ्ञासमुट्ठाना वाचा वुत्ता भगवता – ततियं झानं…पे… चतुत्थं झानं… आकासानञ्चायतनं… विञ्ञाणञ्चायतनं… आकिञ्चञ्ञायतनं समापन्नस्स अत्थि सञ्ञा, अत्थि तस्स वितक्कविचाराति? न हेवं वत्तब्बे…पे….
३३३. समापन्नस्स अत्थि वचीभेदोति? आमन्ता. ननु ‘‘पठमं झानं समापन्नस्स वाचा निरुद्धा होती’’ति [सं. नि. ४.२५९, २६३]! अत्थेव सुत्तन्तोति? आमन्ता ¶ . हञ्चि ‘‘पठमं झानं समापन्नस्स वाचा निरुद्धा होती’’ति, अत्थेव ¶ सुत्तन्तोति, नो च वत रे वत्तब्बे – ‘‘समापन्नस्स अत्थि वचीभेदो’’ति.
‘‘पठमं झानं समापन्नस्स वाचा निरुद्धा होती’’ति [सं. नि. ४.२५९, २६३], अत्थेव सुत्तन्तोति, अत्थि तस्स वचीभेदोति? आमन्ता. ‘‘दुतियं झानं समापन्नस्स वितक्कविचारा निरुद्धा होन्ती’’ति [सं. नि. ४.२५९, २६३], अत्थेव सुत्तन्तोति, अत्थि तस्स वितक्कविचाराति? न हेवं वत्तब्बे…पे….
‘‘पठमं झानं समापन्नस्स वाचा निरुद्धा होती’’ति [सं. नि. ४.२५९, २६३], अत्थेव सुत्तन्तोति, अत्थि तस्स वचीभेदोति? आमन्ता. ‘‘ततियं झानं समापन्नस्स ¶ पीति निरुद्धा होति, चतुत्थं झानं समापन्नस्स अस्सासपस्सासा निरुद्धा होन्ति, आकासानञ्चायतनं समापन्नस्स रूपसञ्ञा निरुद्धा होति, विञ्ञाणञ्चायतनं समापन्नस्स आकासानञ्चायतनसञ्ञा निरुद्धा होति, आकिञ्चञ्ञायतनं समापन्नस्स विञ्ञाणञ्चायतनसञ्ञा निरुद्धा होति, नेवसञ्ञानासञ्ञायतनं समापन्नस्स आकिञ्चञ्ञायतनसञ्ञा निरुद्धा होति, सञ्ञावेदयितनिरोधं समापन्नस्स सञ्ञा च वेदना च निरुद्धा होन्ती’’ति [सं. नि. ४.२५९, २६३; अ. नि. ९.३१; दी. नि. ३.३४४], अत्थेव सुत्तन्तोति, अत्थि तस्स सञ्ञा च वेदना चाति? न हेवं वत्तब्बे…पे….
न वत्तब्बं – ‘‘समापन्नस्स अत्थि वचीभेदो’’ति? आमन्ता. ननु पठमस्स झानस्स सद्दो कण्डको [कण्टको (स्या.) अ. नि. १०.७२] वुत्तो भगवताति [अ. नि. १०.७२ कण्टकसुत्तं निस्साय पुच्छति]? आमन्ता. हञ्चि ¶ पठमस्स झानस्स सद्दो कण्टको वुत्तो भगवता, तेन वत रे वत्तब्बे – ‘‘समापन्नस्स अत्थि वचीभेदो’’ति.
पठमस्स ¶ झानस्स सद्दो कण्टको वुत्तो भगवताति, समापन्नस्स अत्थि वचीभेदोति? आमन्ता. दुतियस्स ¶ झानस्स वितक्कविचारा कण्टको वुत्तो भगवता… ततियस्स झानस्स पीति कण्टको वुत्तो भगवता… चतुत्थस्स झानस्स अस्सासपस्सासा कण्टको वुत्तो भगवता [अ. नि. १०.७२] … आकासानञ्चायतनं समापन्नस्स रूपसञ्ञा कण्टको वुत्तो भगवता… विञ्ञाणञ्चायतनं समापन्नस्स आकासानञ्चायतनसञ्ञा कण्टको वुत्तो भगवता… आकिञ्चञ्ञायतनं समापन्नस्स विञ्ञाणञ्चायतनसञ्ञा कण्टको वुत्तो भगवता… नेवसञ्ञानासञ्ञायतनं समापन्नस्स आकिञ्चञ्ञायतनसञ्ञा कण्टको वुत्तो भगवता… सञ्ञावेदयितनिरोधं समापन्नस्स सञ्ञा च वेदना च कण्टको वुत्तो भगवता [अ. नि. १०.७२], अत्थि तस्स सञ्ञा च वेदना चाति? न हेवं वत्तब्बे…पे….
न वत्तब्बं – ‘‘समापन्नस्स अत्थि वचीभेदो’’ति? आमन्ता. ननु वुत्तं भगवता – ‘‘सिखिस्स, आनन्द, भगवतो अरहतो सम्मासम्बुद्धस्स अभिभू नाम सावको ब्रह्मलोके ठितो दससहस्सिलोकधातुं सरेन विञ्ञापेसि –
‘आरब्भथ ¶ निक्कमथ, युञ्जथ बुद्धसासने;
धुनाथ मच्चुनो सेनं, नळागारंव कुञ्जरो.
‘यो ¶ इमस्मिं धम्मविनये, अप्पमत्तो विहस्सति [विहेस्सति (सी. स्या. कं.) विहरिस्सति (क.)];
पहाय जातिसंसारं, दुक्खस्सन्तं करिस्सती’’’ति [अ. नि. १ तिकनिपाते; सं. नि. १.२८५].
अत्थेव सुत्तन्तोति? आमन्ता. तेन हि समापन्नस्स अत्थि वचीभेदोति.
वचीभेदकथा निट्ठिता.
२. दुतियवग्गो
(१५) ६. दुक्खाहारकथा
३३४. दुक्खाहारो ¶ मग्गङ्गं मग्गपरियापन्नन्ति? आमन्ता ¶ . ये केचि दुक्खन्ति वाचं भासन्ति, सब्बे ते मग्गं भावेन्तीति? न हेवं वत्तब्बे.
ये केचि दुक्खन्ति वाचं भासन्ति, सब्बे ते मग्गं भावेन्तीति? आमन्ता. बालपुथुज्जना दुक्खन्ति वाचं भासन्ति, बालपुथुज्जना मग्गं भावेन्तीति? न हेवं वत्तब्बे. मातुघातको… पितुघातको… अरहन्तघातको… रुहिरुप्पादको [लोहितुप्पादको (सी. क.) अञ्ञट्ठानेसु पन रुहिरुप्पादकोत्वेव दिस्सति] … सङ्घभेदको दुक्खन्ति वाचं भासति, सङ्घभेदको मग्गं भावेतीति? न हेवं वत्तब्बे…पे….
दुक्खाहारकथा निट्ठिता.
२. दुतियवग्गो
(१६) ७. चित्तट्ठितिकथा
३३५. एकं ¶ चित्तं दिवसं तिट्ठतीति? आमन्ता. उपड्ढदिवसो उप्पादक्खणो, उपड्ढदिवसो वयक्खणोति? न हेवं वत्तब्बे.
एकं ¶ चित्तं द्वे दिवसे तिट्ठतीति? आमन्ता. दिवसो उप्पादक्खणो, दिवसो वयक्खणोति? न हेवं वत्तब्बे.
एकं चित्तं चत्तारो दिवसे तिट्ठति… अट्ठ दिवसे तिट्ठति… दस दिवसे तिट्ठति… वीसति दिवसे तिट्ठति… मासं तिट्ठति… द्वे मासे तिट्ठति… चत्तारो मासे तिट्ठति… अट्ठ मासे ¶ तिट्ठति… दस मासे तिट्ठति… संवच्छरं तिट्ठति… द्वे वस्सानि तिट्ठति… चत्तारि वस्सानि तिट्ठति… अट्ठ वस्सानि तिट्ठति… दस वस्सानि तिट्ठति… वीसति वस्सानि तिट्ठति… तिंस वस्सानि तिट्ठति… चत्तारीस वस्सानि तिट्ठति… पञ्ञास वस्सानि तिट्ठति… वस्ससतं तिट्ठति… द्वे वस्ससतानि ¶ तिट्ठति… चत्तारि वस्ससतानि तिट्ठति… पञ्च वस्ससतानि तिट्ठति… वस्ससहस्सं तिट्ठति… द्वे वस्ससहस्सानि तिट्ठति… चत्तारि वस्ससहस्सानि तिट्ठति… अट्ठ वस्ससहस्सानि तिट्ठति… सोळस वस्ससहस्सानि तिट्ठति… कप्पं तिट्ठति… द्वे कप्पे तिट्ठति… चत्तारो कप्पे तिट्ठति… अट्ठ कप्पे तिट्ठति… सोळस कप्पे तिट्ठति… बात्तिंस कप्पे तिट्ठति… चतुसट्ठि कप्पे तिट्ठति… पञ्च कप्पसतानि तिट्ठति… कप्पसहस्सानि तिट्ठति… द्वे कप्पसहस्सानि तिट्ठति… चत्तारि कप्पसहस्सानि ¶ तिट्ठति… अट्ठ कप्पसहस्सानि तिट्ठति… सोळस कप्पसहस्सानि तिट्ठति… वीसति कप्पसहस्सानि तिट्ठति… चत्तारीस कप्पसहस्सानि तिट्ठति… सट्ठि कप्पसहस्सानि तिट्ठति… चतुरासीति कप्पसहस्सानि तिट्ठतीति? आमन्ता. द्वेचत्तारीस कप्पसहस्सानि उप्पादक्खणो, द्वेचत्तारीस कप्पसहस्सानि वयक्खणोति? न हेवं वत्तब्बे.
एकं चित्तं दिवसं तिट्ठतीति? आमन्ता. अत्थञ्ञे धम्मा एकाहं बहुम्पि उप्पज्जित्वा निरुज्झन्तीति? आमन्ता. ते धम्मा चित्तेन लहुपरिवत्ताति? न हेवं वत्तब्बे.
ते धम्मा चित्तेन लहुपरिवत्ताति? आमन्ता. ननु वुत्तं भगवता – ‘‘नाहं, भिक्खवे, अञ्ञं एकधम्मम्पि समनुपस्सामि एवं लहुपरिवत्तं यथयिदं चित्तं. यावञ्चिदं, भिक्खवे, उपमापि न सुकरा याव लहुपरिवत्तं चित्त’’न्ति [अ. नि. १.४८]. अत्थेव सुत्तन्तोति? आमन्ता. तेन हि न वत्तब्बं – ‘‘ते धम्मा चित्तेन लहुपरिवत्ता’’ति.
ते ¶ धम्मा चित्तेन लहुपरिवत्ताति? आमन्ता. ननु वुत्तं भगवता – ‘‘सेय्यथापि, भिक्खवे, मक्कटो ¶ अरञ्ञे पवने चरमानो साखं गण्हति, तं मुञ्चित्वा अञ्ञं गण्हति, तं मुञ्चित्वा अञ्ञं गण्हति; एवमेव खो, भिक्खवे, यमिदं [यदिदं (बहूसु)] वुच्चति चित्तं इतिपि मनो इतिपि विञ्ञाणं इतिपि तं रत्तिया च दिवसस्स च अञ्ञदेव उप्पज्जति ¶ अञ्ञं निरुज्झती’’ति [सं. नि. २.६१]. अत्थेव सुत्तन्तोति? आमन्ता. तेन हि न वत्तब्बं – ‘‘ते धम्मा चित्तेन लहुपरिवत्ता’’ति.
३३६. एकं ¶ चित्तं दिवसं तिट्ठतीति? आमन्ता. चक्खुविञ्ञाणं दिवसं तिट्ठतीति? न हेवं वत्तब्बे. सोतविञ्ञाणं…पे… घानविञ्ञाणं… जिव्हाविञ्ञाणं… कायविञ्ञाणं… अकुसलं चित्तं… रागसहगतं… दोससहगतं… मोहसहगतं… मानसहगतं… दिट्ठिसहगतं… विचिकिच्छासहगतं… थिनसहगतं… उद्धच्चसहगतं… अहिरिकसहगतं… अनोत्तप्पसहगतं चित्तं दिवसं तिट्ठतीति? न हेवं वत्तब्बे…पे….
एकं चित्तं दिवसं तिट्ठतीति? आमन्ता. येनेव चित्तेन चक्खुना रूपं पस्सति, तेनेव चित्तेन सोतेन सद्दं सुणाति…पे… घानेन गन्धं घायति… जिव्हाय रसं सायति… कायेन फोट्ठब्बं फुसति… मनसा धम्मं विजानाति…पे… येनेव चित्तेन मनसा धम्मं विजानाति, तेनेव चित्तेन चक्खुना रूपं पस्सति…पे… सोतेन सद्दं सुणाति… घानेन गन्धं घायति… जिव्हाय रसं सायति…पे… कायेन फोट्ठब्बं फुसतीति? न हेवं वत्तब्बे…पे….
एकं चित्तं दिवसं तिट्ठतीति? आमन्ता. येनेव चित्तेन अभिक्कमति, तेनेव चित्तेन पटिक्कमति; येनेव चित्तेन पटिक्कमति, तेनेव चित्तेन अभिक्कमति; येनेव चित्तेन आलोकेति, तेनेव चित्तेन विलोकेति; येनेव ¶ चित्तेन विलोकेति, तेनेव चित्तेन आलोकेति; येनेव चित्तेन समिञ्जेति, तेनेव चित्तेन पसारेति ¶ ; येनेव चित्तेन पसारेति, तेनेव चित्तेन समिञ्जेतीति? न हेवं वत्तब्बे…पे….
३३७. आकासानञ्चायतनूपगानं ¶ देवानं एकं चित्तं यावतायुकं तिट्ठतीति? आमन्ता. मनुस्सानं एकं चित्तं यावतायुकं तिट्ठतीति? न हेवं वत्तब्बे.
आकासानञ्चायतनूपगानं देवानं एकं चित्तं यावतायुकं तिट्ठतीति? आमन्ता. चातुमहाराजिकानं देवानं…पे… तावतिंसानं देवानं… यामानं देवानं… तुसितानं देवानं… निम्मानरतीनं देवानं… परनिम्मितवसवत्तीनं देवानं… ब्रह्मपारिसज्जानं देवानं… ब्रह्मपुरोहितानं देवानं… महाब्रह्मानं देवानं… परित्ताभानं देवानं… अप्पमाणाभानं देवानं… आभस्सरानं देवानं… परित्तसुभानं देवानं… अप्पमाणसुभानं देवानं… सुभकिण्हानं देवानं ¶ … वेहप्फलानं देवानं… अविहानं देवानं… अतप्पानं देवानं… सुदस्सानं देवानं… सुदस्सीनं देवानं… अकनिट्ठानं देवानं एकं चित्तं यावतायुकं तिट्ठतीति? न हेवं वत्तब्बे.
आकासानञ्चायतनूपगानं देवानं वीसति कप्पसहस्सानि आयुप्पमाणं, आकासानञ्चायतनूपगानं देवानं एकं चित्तं वीसति कप्पसहस्सानि तिट्ठतीति? आमन्ता. मनुस्सानं वस्ससतं आयुप्पमाणं, मनुस्सानं एकं चित्तं वस्ससतं तिट्ठतीति? न हेवं वत्तब्बे.
आकासानञ्चायतनूपगानं ¶ देवानं वीसति कप्पसहस्सानि आयुप्पमाणं, आकासानञ्चायतनूपगानं देवानं एकं चित्तं वीसति कप्पसहस्सानि तिट्ठतीति? आमन्ता. चातुमहाराजिकानं ¶ देवानं पञ्च वस्ससतानि आयुप्पमाणं, चातुमहाराजिकानं देवानं एकं चित्तं पञ्च वस्ससतानि तिट्ठति… वस्ससहस्सं तिट्ठति… द्वे वस्ससहस्सानि तिट्ठति… चत्तारि वस्ससहस्सानि तिट्ठति… अट्ठ वस्ससहस्सानि तिट्ठति… सोळस वस्ससहस्सानि तिट्ठति… कप्पस्स ततियभागं तिट्ठति… उपड्ढकप्पं तिट्ठति… एकं कप्पं तिट्ठति… द्वे कप्पे तिट्ठति… चत्तारो कप्पे तिट्ठति… अट्ठ कप्पे तिट्ठति… सोळस कप्पे तिट्ठति… बात्तिंस कप्पे तिट्ठति… चतुसट्ठि कप्पे तिट्ठति… पञ्च कप्पसतानि तिट्ठति… कप्पसहस्सं तिट्ठति… द्वे कप्पसहस्सानि तिट्ठति… चत्तारि कप्पसहस्सानि तिट्ठति… अट्ठ कप्पसहस्सानि तिट्ठति… अकनिट्ठानं देवानं सोळस कप्पसहस्सानि आयुप्पमाणं, अकनिट्ठानं देवानं एकं चित्तं सोळस कप्पसहस्सानि तिट्ठतीति? न हेवं वत्तब्बे.
आकासानञ्चायतनूपगानं ¶ देवानं चित्तं मुहुत्तं मुहुत्तं उप्पज्जति मुहुत्तं मुहुत्तं निरुज्झतीति? आमन्ता. आकासानञ्चायतनूपगा देवा मुहुत्तं मुहुत्तं चवन्ति मुहुत्तं मुहुत्तं उप्पज्जन्तीति? न हेवं वत्तब्बे.
आकासानञ्चायतनूपगानं देवानं एकं चित्तं यावतायुकं तिट्ठतीति ¶ ? आमन्ता. आकासानञ्चायतनूपगा देवा येनेव चित्तेन उप्पज्जन्ति, तेनेव चित्तेन चवन्तीति? न हेवं वत्तब्बे…पे….
चित्तट्ठितिकथा निट्ठिता.
२. दुतियवग्गो
(१७) ८. कुक्कुळकथा
३३८. सब्बे ¶ सङ्खारा अनोधिं कत्वा कुक्कुळाति? आमन्ता. ननु अत्थि सुखा वेदना, कायिकं सुखं, चेतसिकं सुखं ¶ , दिब्बं सुखं, मानुसकं सुखं, लाभसुखं, सक्कारसुखं, यानसुखं, सयनसुखं, इस्सरियसुखं, आधिपच्चसुखं, गिहिसुखं, सामञ्ञसुखं, सासवं सुखं, अनासवं सुखं, उपधिसुखं, निरूपधिसुखं, सामिसं सुखं, निरामिसं सुखं, सप्पीतिकं सुखं, निप्पीतिकं सुखं, झानसुखं, विमुत्तिसुखं, कामसुखं, नेक्खम्मसुखं, विवेकसुखं, उपसमसुखं, सम्बोधसुखन्ति? आमन्ता. हञ्चि अत्थि सुखा वेदना…पे… सम्बोधसुखं, नो च वत रे वत्तब्बे – ‘‘सब्बे सङ्खारा अनोधिं कत्वा कुक्कुळा’’ति.
सब्बे सङ्खारा अनोधिं कत्वा कुक्कुळाति? आमन्ता. सब्बे सङ्खारा दुक्खा वेदना कायिकं दुक्खं चेतसिकं दुक्खं सोकपरिदेवदुक्खदोमनस्सउपायासाति? न हेवं वत्तब्बे.
न वत्तब्बं – ‘‘सब्बे सङ्खारा अनोधिं कत्वा कुक्कुळा’’ति? आमन्ता. ननु वुत्तं भगवता – ‘‘सब्बं, भिक्खवे, आदित्तं! किञ्च, भिक्खवे, सब्बं आदित्तं? चक्खुं, भिक्खवे, आदित्तं, रूपा आदित्ता, चक्खुविञ्ञाणं ¶ आदित्तं, चक्खुसम्फस्सो आदित्तो; यमिदं [यम्पिदं (सं. नि. ४.२८)] चक्खुसम्फस्सपच्चया उप्पज्जति वेदयितं सुखं वा दुक्खं वा अदुक्खमसुखं वा, तम्पि आदित्तं. केन आदित्तं? ‘रागग्गिना दोसग्गिना मोहग्गिना आदित्तं, जातिया जराय मरणेन सोकेहि परिदेवेहि दुक्खेहि ¶ दोमनस्सेहि उपायासेहि आदित्त’न्ति वदामि. सोतं आदित्तं, सद्दा आदित्ता…पे… घानं आदित्तं, गन्धा आदित्ता…पे… जिव्हा आदित्ता, रसा आदित्ता…पे… कायो आदित्तो, फोट्ठब्बा आदित्ता…पे… मनो आदित्तो, धम्मा आदित्ता, मनोविञ्ञाणं आदित्तं, मनोसम्फस्सो आदित्तो; यमिदं मनोसम्फस्सपच्चया उप्पज्जति वेदयितं सुखं वा दुक्खं वा अदुक्खमसुखं वा, तम्पि आदित्तं. केन आदित्तं? ‘रागग्गिना दोसग्गिना मोहग्गिना आदित्तं, जातिया जराय मरणेन सोकेहि परिदेवेहि दुक्खेहि दोमनस्सेहि उपायासेहि आदित्त’न्ति वदामी’’ति [महाव. ५४; सं. नि. ४.२८]. अत्थेव ¶ सुत्तन्तोति? आमन्ता. तेन ¶ हि वत्तब्बं [तेन हि (सी. स्या.), तेन हि न वत्तब्बं (क.)] – ‘‘सब्बे सङ्खारा अनोधिं कत्वा कुक्कुळा’’ति.
सब्बे सङ्खारा अनोधिं कत्वा कुक्कुळाति? आमन्ता. ननु वुत्तं भगवता – ‘‘पञ्चिमे, भिक्खवे, कामगुणा! कतमे पञ्च? चक्खुविञ्ञेय्या रूपा इट्ठा कन्ता मनापा पियरूपा कामूपसंहिता रजनीया, सोतविञ्ञेय्या सद्दा…पे… घानविञ्ञेय्या गन्धा… जिव्हाविञ्ञेय्या रसा… कायविञ्ञेय्या फोट्ठब्बा इट्ठा कन्ता ¶ मनापा पियरूपा कामूपसंहिता रजनीया. इमे खो, भिक्खवे, पञ्च कामगुणा’’ति [म. नि. १.१६६; सं. नि. ४.२६८]. अत्थेव सुत्तन्तोति? आमन्ता. तेन हि न वत्तब्बं – ‘‘सब्बे सङ्खारा अनोधिं कत्वा कुक्कुळा’’ति.
न वत्तब्बं – ‘‘सब्बे सङ्खारा अनोधिं कत्वा कुक्कुळा’’ति? आमन्ता. ननु वुत्तं भगवता – ‘‘लाभा वो, भिक्खवे, सुलद्धं वो, भिक्खवे, खणो वो पटिलद्धो [पटिविद्धो (बहूसु)] ब्रह्मचरियवासाय! दिट्ठा मया, भिक्खवे, छ फस्सायतनिका नाम निरया. तत्थ यं किञ्चि चक्खुना रूपं पस्सति, अनिट्ठरूपञ्ञेव पस्सति नो इट्ठरूपं, अकन्तरूपञ्ञेव पस्सति नो कन्तरूपं, अमनापरूपञ्ञेव पस्सति नो मनापरूपं. यं किञ्चि सोतेन सद्दं सुणाति…पे… घानेन गन्धं घायति… जिव्हाय रसं सायति… कायेन फोट्ठब्बं फुसति… मनसा धम्मं विजानाति, अनिट्ठरूपञ्ञेव विजानाति नो इट्ठरूपं, अकन्तरूपञ्ञेव विजानाति नो कन्तरूपं, अमनापरूपञ्ञेव विजानाति नो मनापरूप’’न्ति [सं. नि. ४.१३५]. अत्थेव सुत्तन्तोति? आमन्ता. तेन हि वत्तब्बं [तेन हि न वत्तब्बं (स्या. क.)] – ‘‘सब्बे सङ्खारा अनोधिं कत्वा कुक्कुळा’’ति.
सब्बे ¶ सङ्खारा अनोधिं कत्वा कुक्कुळाति? आमन्ता. ननु वुत्तं भगवता – ‘‘लाभा वो, भिक्खवे, सुलद्धं वो, भिक्खवे, खणो वो पटिलद्धो ब्रह्मचरियवासाय! दिट्ठा मया, भिक्खवे, छ फस्सायतनिका ¶ नाम सग्गा. तत्थ यं किञ्चि चक्खुना रूपं पस्सति, इट्ठरूपञ्ञेव ¶ पस्सति नो अनिट्ठरूपं, कन्तरूपञ्ञेव पस्सति नो अकन्तरूपं, मनापरूपञ्ञेव पस्सति नो अमनापरूपं. यं किञ्चि सोतेन सद्दं सुणाति…पे… घानेन गन्धं घायति… जिव्हाय रसं सायति… कायेन फोट्ठब्बं फुसति… मनसा धम्मं विजानाति, इट्ठरूपञ्ञेव विजानाति नो अनिट्ठरूपं, कन्तरूपञ्ञेव विजानाति ¶ नो अकन्तरूपं, मनापरूपञ्ञेव विजानाति नो अमनापरूप’’न्ति [सं. नि. ४.१३५]. अत्थेव सुत्तन्तोति? आमन्ता. तेन हि न वत्तब्बं – ‘‘सब्बे सङ्खारा अनोधिं कत्वा कुक्कुळा’’ति.
न वत्तब्बं – ‘‘सब्बे सङ्खारा अनोधिं कत्वा कुक्कुळा’’ति? आमन्ता. ननु ‘‘यदनिच्चं तं दुक्खं [सं. नि. ३.१५],’’ वुत्तं भगवता, ‘‘सब्बे सङ्खारा अनिच्चा’’ति [ध. प. २७७; म. नि. १.३५६]? आमन्ता. हञ्चि ‘‘यदनिच्चं तं दुक्खं,’’ वुत्तं भगवता, ‘‘सब्बे सङ्खारा अनिच्चा,’’ तेन वत रे वत्तब्बे – ‘‘सब्बे सङ्खारा अनोधिं कत्वा कुक्कुळा’’ति.
सब्बे सङ्खारा अनोधिं कत्वा कुक्कुळाति? आमन्ता. दानं अनिट्ठफलं अकन्तफलं अमनुञ्ञफलं सेचनकफलं दुक्खुद्रयं दुक्खविपाकन्ति? न हेवं वत्तब्बे.
सीलं…पे… उपोसथो…पे… भावना…पे… ब्रह्मचरियं अनिट्ठफलं अकन्तफलं अमनुञ्ञफलं सेचनकफलं दुक्खुद्रयं दुक्खविपाकन्ति? न हेवं वत्तब्बे.
ननु दानं इट्ठफलं कन्तफलं मनुञ्ञफलं असेचनकफलं सुखुद्रयं सुखविपाकन्ति ¶ ? आमन्ता. हञ्चि दानं इट्ठफलं कन्तफलं मनुञ्ञफलं असेचनकफलं सुखुद्रयं सुखविपाकं, नो ¶ च वत रे वत्तब्बे – ‘‘सब्बे सङ्खारा अनोधिं कत्वा कुक्कुळा’’ति.
ननु सीलं… उपोसथो… भावना… ब्रह्मचरियं इट्ठफलं कन्तफलं मनुञ्ञफलं असेचनकफलं सुखुद्रयं सुखविपाकन्ति? आमन्ता. हञ्चि ब्रह्मचरियं इट्ठफलं कन्तफलं मनुञ्ञफलं असेचनकफलं सुखुद्रयं सुखविपाकन्ति, नो च वत रे वत्तब्बे – ‘‘सब्बे सङ्खारा अनोधिं कत्वा कुक्कुळा’’ति.
सब्बे ¶ सङ्खारा अनोधिं कत्वा कुक्कुळाति? आमन्ता. ननु वुत्तं भगवता –
‘‘सुखो विवेको तुट्ठस्स, सुतधम्मस्स पस्सतो;
अब्यापज्जं सुखं लोके, पाणभूतेसु संयमो.
‘‘सुखा ¶ विरागता लोके, कामानं समतिक्कमो;
अस्मिमानस्स यो विनयो, एतं वे परमं सुखं [महाव. ५; उदा. ११ उदाने च].
‘‘तं सुखेन सुखं पत्तं, अच्चन्तसुखमेव तं;
तिस्सो विज्जा अनुप्पत्ता, एतं वे परमं सुख’’न्ति.
अत्थेव सुत्तन्तोति? आमन्ता. तेन हि न वत्तब्बं – ‘‘सब्बे सङ्खारा अनोधिं कत्वा कुक्कुळा’’ति.
कुक्कुळकथा निट्ठिता.
२. दुतियवग्गो
(१८) ९. अनुपुब्बाभिसमयकथा
३३९. अनुपुब्बाभिसमयोति ¶ ? आमन्ता. अनुपुब्बेन ¶ सोतापत्तिमग्गं भावेतीति? न हेवं वत्तब्बे. अनुपुब्बेन सोतापत्तिमग्गं भावेतीति? आमन्ता. अनुपुब्बेन सोतापत्तिफलं सच्छिकरोतीति? न हेवं वत्तब्बे.
अनुपुब्बाभिसमयोति? आमन्ता. अनुपुब्बेन सकदागामिमग्गं भावेतीति? न हेवं वत्तब्बे. अनुपुब्बेन सकदागामिमग्गं भावेतीति? आमन्ता. अनुपुब्बेन सकदागामिफलं सच्छिकरोतीति? न हेवं वत्तब्बे.
अनुपुब्बाभिसमयोति? आमन्ता. अनुपुब्बेन अनागामिमग्गं भावेतीति? न हेवं वत्तब्बे. अनुपुब्बेन अनागामिमग्गं भावेतीति? आमन्ता. अनुपुब्बेन अनागामिफलं सच्छिकरोतीति? न हेवं वत्तब्बे.
अनुपुब्बाभिसमयोति ¶ ? आमन्ता. अनुपुब्बेन अरहत्तमग्गं भावेतीति? न हेवं वत्तब्बे. अनुपुब्बेन अरहत्तमग्गं भावेतीति? आमन्ता. अनुपुब्बेन अरहत्तफलं सच्छिकरोतीति? न हेवं वत्तब्बे.
३४०. सोतापत्तिफलसच्छिकिरियाय ¶ पटिपन्नो पुग्गलो दुक्खदस्सनेन किं जहतीति? सक्कायदिट्ठिं, विचिकिच्छं, सीलब्बतपरामासं, तदेकट्ठे च किलेसे ¶ चतुभागं जहतीति. चतुभागं सोतापन्नो, चतुभागं न सोतापन्नो, चतुभागं सोतापत्तिफलप्पत्तो पटिलद्धो अधिगतो सच्छिकतो ¶ उपसम्पज्ज विहरति, कायेन फुसित्वा विहरति, चतुभागं न कायेन फुसित्वा विहरति, चतुभागं सत्तक्खत्तुपरमो कोलङ्कोलो एकबीजी बुद्धे अवेच्चप्पसादेन समन्नागतो, धम्मे…पे… सङ्घे…पे… अरियकन्तेहि सीलेहि समन्नागतो चतुभागं न अरियकन्तेहि सीलेहि समन्नागतोति? न हेवं वत्तब्बे.
समुदयदस्सनेन…पे… निरोधदस्सनेन…पे… मग्गदस्सनेन किं जहतीति? सक्कायदिट्ठिं, विचिकिच्छं, सीलब्बतपरामासं, तदेकट्ठे च किलेसे चतुभागं जहतीति. चतुभागं सोतापन्नो, चतुभागं न सोतापन्नो, चतुभागं सोतापत्तिफलप्पत्तो पटिलद्धो अधिगतो सच्छिकतो उपसम्पज्ज विहरति, कायेन फुसित्वा विहरति, चतुभागं न कायेन फुसित्वा विहरति, चतुभागं सत्तक्खत्तुपरमो कोलङ्कोलो एकबीजी बुद्धे अवेच्चप्पसादेन समन्नागतो, धम्मे…पे… सङ्घे…पे… अरियकन्तेहि सीलेहि समन्नागतो, चतुभागं न अरियकन्तेहि सीलेहि समन्नागतोति? न हेवं वत्तब्बे…पे….
३४१. सकदागामिफलसच्छिकिरियाय पटिपन्नो पुग्गलो दुक्खदस्सनेन किं जहतीति? ओळारिकं कामरागं, ओळारिकं ब्यापादं, तदेकट्ठे च किलेसे चतुभागं जहतीति. चतुभागं सकदागामी, चतुभागं न सकदागामी, चतुभागं सकदागामिफलप्पत्तो पटिलद्धो अधिगतो सच्छिकतो उपसम्पज्ज विहरति, कायेन फुसित्वा विहरति, चतुभागं न कायेन ¶ फुसित्वा विहरतीति? न हेवं वत्तब्बे…पे… समुदयदस्सनेन…पे… निरोधदस्सनेन…पे… मग्गदस्सनेन किं जहतीति? ओळारिकं कामरागं, ओळारिकं ब्यापादं, तदेकट्ठे च किलेसे चतुभागं जहतीति. चतुभागं सकदागामी, चतुभागं न सकदागामी, चतुभागं सकदागामिफलप्पत्तो पटिलद्धो अधिगतो सच्छिकतो ¶ उपसम्पज्ज विहरति ¶ , कायेन फुसित्वा विहरति, चतुभागं न कायेन फुसित्वा विहरतीति? न हेवं वत्तब्बे…पे….
३४२. अनागामिफलसच्छिकिरियाय ¶ पटिपन्नो पुग्गलो दुक्खदस्सनेन किं जहतीति? अणुसहगतं कामरागं, अणुसहगतं ब्यापादं, तदेकट्ठे च किलेसे चतुभागं जहतीति. चतुभागं अनागामी, चतुभागं न अनागामी, चतुभागं अनागामिफलप्पत्तो पटिलद्धो अधिगतो सच्छिकतो उपसम्पज्ज विहरति, कायेन फुसित्वा विहरति, चतुभागं न कायेन फुसित्वा विहरति, चतुभागं अन्तरापरिनिब्बायी…पे… उपहच्चपरिनिब्बायी… असङ्खारपरिनिब्बायी… ससङ्खारपरिनिब्बायी… उद्धंसोतो अकनिट्ठगामी, चतुभागं न उद्धंसोतो न अकनिट्ठगामीति? न हेवं वत्तब्बे…पे….
समुदयदस्सनेन…पे… निरोधदस्सनेन…पे… मग्गदस्सनेन किं जहतीति? अणुसहगतं कामरागं, अणुसहगतं ब्यापादं, तदेकट्ठे च किलेसे चतुभागं जहतीति. चतुभागं अनागामी, चतुभागं न अनागामी, चतुभागं अनागामिफलप्पत्तो पटिलद्धो अधिगतो सच्छिकतो उपसम्पज्ज विहरति, कायेन ¶ फुसित्वा विहरति, चतुभागं न कायेन फुसित्वा विहरति, चतुभागं अन्तरापरिनिब्बायी…पे… उपहच्चपरिनिब्बायी… असङ्खारपरिनिब्बायी… ससङ्खारपरिनिब्बायी… उद्धंसोतो अकनिट्ठगामी, चतुभागं न उद्धंसोतो अकनिट्ठगामीति? न हेवं वत्तब्बे…पे….
३४३. अरहत्तसच्छिकिरियाय पटिपन्नो पुग्गलो दुक्खदस्सनेन किं जहतीति? रूपरागं, अरूपरागं, मानं, उद्धच्चं, अविज्जं, तदेकट्ठे च किलेसे चतुभागं जहतीति. चतुभागं अरहा, चतुभागं न अरहा, चतुभागं अरहत्तप्पत्तो पटिलद्धो अधिगतो सच्छिकतो उपसम्पज्ज विहरति, कायेन फुसित्वा विहरति, चतुभागं न कायेन ¶ फुसित्वा विहरति, चतुभागं वीतरागो…पे… वीतदोसो… वीतमोहो…पे… कतकरणीयो ओहितभारो अनुप्पत्तसदत्थो परिक्खीणभवसंयोजनो सम्मदञ्ञाविमुत्तो उक्खित्तपलिघो सङ्किण्णपरिखो अब्बूळ्हेसिको निरग्गळो अरियो पन्नद्धजो पन्नभारो विसञ्ञुत्तो सुविजितविजयो, दुक्खं तस्स परिञ्ञातं, समुदयो पहीनो, निरोधो सच्छिकतो, मग्गो भावितो, अभिञ्ञेय्यं अभिञ्ञातं, परिञ्ञेय्यं परिञ्ञातं, पहातब्बं पहीनं, भावेतब्बं भावितं…पे… सच्छिकातब्बं ¶ सच्छिकतं, चतुभागं सच्छिकातब्बं न सच्छिकतन्ति? न हेवं वत्तब्बे…पे….
समुदयदस्सनेन ¶ … निरोधदस्सनेन… मग्गदस्सनेन किं जहतीति? रूपरागं, अरूपरागं, मानं, उद्धच्चं, अविज्जं, तदेकट्ठे च किलेसे चतुभागं जहतीति. चतुभागं अरहा, चतुभागं न अरहा, चतुभागं अरहत्तप्पत्तो ¶ पटिलद्धो अधिगतो सच्छिकतो उपसम्पज्ज विहरति, कायेन फुसित्वा विहरति, चतुभागं न कायेन फुसित्वा विहरति, चतुभागं वीतरागो… वीतदोसो… वीतमोहो… कतकरणीयो ओहितभारो अनुप्पत्तसदत्थो परिक्खीणभवसंयोजनो सम्मदञ्ञाविमुत्तो उक्खित्तपलिघो सङ्किण्णपरिखो अब्बूळ्हेसिको निरग्गळो अरियो पन्नद्धजो पन्नभारो विसञ्ञुत्तो सुविजितविजयो, दुक्खं तस्स परिञ्ञातं, समुदयो पहीनो, निरोधो सच्छिकतो, मग्गो भावितो, अभिञ्ञेय्यं अभिञ्ञातं, परिञ्ञेय्यं परिञ्ञातं, पहातब्बं पहीनं, भावेतब्बं भावितं…पे… सच्छिकातब्बं सच्छिकतं, चतुभागं सच्छिकातब्बं न सच्छिकतन्ति? न हेवं वत्तब्बे…पे….
३४४. सोतापत्तिफलसच्छिकिरियाय पटिपन्नो पुग्गलो दुक्खं दक्खन्तो पटिपन्नकोति वत्तब्बोति? आमन्ता. दुक्खे दिट्ठे फले ठितोति वत्तब्बोति? न हेवं वत्तब्बे. समुदयं दक्खन्तो…पे… निरोधं दक्खन्तो पटिपन्नकोति वत्तब्बोति? आमन्ता ¶ . निरोधे दिट्ठे फले ठितोति वत्तब्बोति? न हेवं वत्तब्बे.
सोतापत्तिफलसच्छिकिरियाय पटिपन्नो पुग्गलो मग्गं दक्खन्तो पटिपन्नकोति वत्तब्बो, मग्गे दिट्ठे फले ठितोति वत्तब्बोति? आमन्ता. दुक्खं दक्खन्तो पटिपन्नकोति वत्तब्बो, दुक्खे दिट्ठे फले ठितोति वत्तब्बोति? न हेवं वत्तब्बे…पे… मग्गं ¶ दक्खन्तो पटिपन्नकोति वत्तब्बो, मग्गे दिट्ठे फले ठितोति वत्तब्बोति? आमन्ता. समुदयं दक्खन्तो…पे… निरोधं दक्खन्तो पटिपन्नकोति वत्तब्बो, निरोधे दिट्ठे फले ठितोति वत्तब्बोति? न हेवं वत्तब्बे…पे….
सोतापत्तिफलसच्छिकिरियाय पटिपन्नो पुग्गलो दुक्खं दक्खन्तो पटिपन्नकोति वत्तब्बो, दुक्खे दिट्ठे न वत्तब्बं – ‘‘फले ठितोति वत्तब्बो’’ति? आमन्ता. मग्गं दक्खन्तो पटिपन्नकोति वत्तब्बो, मग्गे दिट्ठे न वत्तब्बं – ‘‘फले ठितोति वत्तब्बो’’ति? न हेवं वत्तब्बे…पे… समुदयं दक्खन्तो… निरोधं दक्खन्तो पटिपन्नकोति ¶ वत्तब्बो, निरोधे दिट्ठे न वत्तब्बं – ‘‘फले ठितोति वत्तब्बो’’ति? आमन्ता. मग्गं दक्खन्तो ‘‘पटिपन्नको’’ति ¶ वत्तब्बो, मग्गे दिट्ठे न वत्तब्बं – ‘‘फले ठितोति वत्तब्बो’’ति? न हेवं वत्तब्बे…पे….
[सकवादीपुच्छालक्खणं] सोतापत्तिफलसच्छिकिरियाय पटिपन्नो पुग्गलो दुक्खं दक्खन्तो पटिपन्नकोति वत्तब्बो, दुक्खे दिट्ठे न वत्तब्बं – ‘‘फले ठितोति वत्तब्बो’’ति? आमन्ता. निरत्थियं दुक्खदस्सनन्ति? न ¶ हेवं वत्तब्बे…पे… समुदयं दक्खन्तो…पे… निरोधं दक्खन्तो पटिपन्नकोति वत्तब्बो, निरोधे दिट्ठे न वत्तब्बं – ‘‘फले ठितोति वत्तब्बो’’ति? आमन्ता. निरत्थियं निरोधदस्सनन्ति? न हेवं वत्तब्बे…पे….
३४५. [परवादीपुच्छालक्खणं] दुक्खे ¶ दिट्ठे चत्तारि सच्चानि दिट्ठानि होन्तीति? आमन्ता. दुक्खसच्चं चत्तारि सच्चानीति? न हेवं वत्तब्बे…पे….
[सकवादीपुच्छालक्खणं] रूपक्खन्धे अनिच्चतो दिट्ठे पञ्चक्खन्धा अनिच्चतो दिट्ठा होन्तीति? आमन्ता. रूपक्खन्धो पञ्चक्खन्धाति? न हेवं वत्तब्बे…पे….
[सकवादीपुच्छालक्खणं] चक्खायतने अनिच्चतो दिट्ठे द्वादसायतनानि अनिच्चतो दिट्ठानि होन्तीति? आमन्ता. चक्खायतनं द्वादसायतनानीति? न हेवं वत्तब्बे…पे….
[सकवादीपुच्छालक्खणं] चक्खुधातुया अनिच्चतो दिट्ठाय अट्ठारस धातुयो अनिच्चतो दिट्ठा होन्तीति? आमन्ता. चक्खुधातु अट्ठारस धातुयोति? न हेवं वत्तब्बे…पे….
[सकवादीपुच्छालक्खणं] चक्खुन्द्रिये अनिच्चतो दिट्ठे बावीसतिन्द्रियानि अनिच्चतो दिट्ठानि होन्तीति? आमन्ता. चक्खुन्द्रियं बावीसतिन्द्रियानीति? न हेवं वत्तब्बे…पे….
[सकवादीपुच्छालक्खणं] चतूहि ञाणेहि सोतापत्तिफलं सच्छिकरोतीति? आमन्ता. चत्तारि सोतापत्तिफलानीति? न हेवं वत्तब्बे…पे… अट्ठहि ञाणेहि सोतापत्तिफलं सच्छिकरोतीति? आमन्ता ¶ ¶ . अट्ठ सोतापत्तिफलानीति? न हेवं वत्तब्बे…पे… द्वादसहि ञाणेहि सोतापत्तिफलं सच्छिकरोतीति? आमन्ता. द्वादस सोतापत्तिफलानीति? न हेवं वत्तब्बे…पे… चतुचत्तारीसाय ञाणेहि सोतापत्तिफलं सच्छिकरोतीति ¶ ? आमन्ता. चतुचत्तारीसं सोतापत्तिफलानीति? न हेवं वत्तब्बे…पे… सत्तसत्ततिया ञाणेहि सोतापत्तिफलं सच्छिकरोतीति? आमन्ता. सत्तसत्तति सोतापत्तिफलानीति? न हेवं वत्तब्बे…पे….
३४६. न ¶ वत्तब्बं – ‘‘अनुपुब्बाभिसमयो’’ति? आमन्ता. ननु वुत्तं भगवता – ‘‘सेय्यथापि, भिक्खवे, महासमुद्दो अनुपुब्बनिन्नो अनुपुब्बपोणो अनुपुब्बपब्भारो, न आयतकेनेव पपातो; एवमेव खो, भिक्खवे, इमस्मिं धम्मविनये अनुपुब्बसिक्खा अनुपुब्बकिरिया अनुपुब्बपटिपदा, न आयतकेनेव अञ्ञापटिवेधो’’ति [चूळव. ३८५; अ. नि. ८.२०; उदा. ४५ उदाने च]. अत्थेव सुत्तन्तोति? आमन्ता. तेन हि अनुपुब्बाभिसमयोति.
न वत्तब्बं – ‘‘अनुपुब्बाभिसमयो’’ति? आमन्ता. ननु वुत्तं भगवता –
‘‘अनुपुब्बेन मेधावी, थोकं थोकं खणे खणे;
कम्मारो रजतस्सेव, निद्धमे मलमत्तनो’’ति [ध. प. २३९ धम्मपदे].
अत्थेव सुत्तन्तोति? आमन्ता. तेन हि अनुपुब्बाभिसमयोति.
अनुपुब्बाभिसमयोति ¶ ? आमन्ता. नन्वायस्मा गवम्पति थेरो भिक्खू एतदवोच – ‘‘सम्मुखा मेतं, आवुसो, भगवतो सुतं सम्मुखा पटिग्गहितं – ‘यो, भिक्खवे, दुक्खं पस्सति दुक्खसमुदयम्पि सो पस्सति, दुक्खनिरोधम्पि पस्सति, दुक्खनिरोधगामिनिं ¶ पटिपदम्पि पस्सति; यो दुक्खसमुदयं पस्सति दुक्खम्पि सो पस्सति, दुक्खनिरोधम्पि पस्सति, दुक्खनिरोधगामिनिं पटिपदम्पि पस्सति; यो दुक्खनिरोधं पस्सति दुक्खम्पि सो पस्सति, दुक्खसमुदयम्पि पस्सति, दुक्खनिरोधगामिनिं पटिपदम्पि पस्सति; यो दुक्खनिरोधगामिनिं पटिपदं पस्सति दुक्खम्पि सो पस्सति, दुक्खसमुदयम्पि पस्सति, दुक्खनिरोधम्पि पस्सती’’’ति [सं. नि. ५.११००]! अत्थेव सुत्तन्तोति? आमन्ता. तेन हि न वत्तब्बं – ‘‘अनुपुब्बाभिसमयो’’ति.
अनुपुब्बाभिसमयोति ¶ ? आमन्ता. ननु वुत्तं भगवता –
‘‘सहावस्स दस्सनसम्पदाय,
तयस्सु धम्मा जहिता भवन्ति;
सक्कायदिट्ठी विचिकिच्छितञ्च,
सीलब्बतं वापि यदत्थि किञ्चि;
चतूहपायेहि च विप्पमुत्तो,
छच्चाभिठानानि अभब्ब कातु’’न्ति.
अत्थेव ¶ सुत्तन्तोति? आमन्ता. तेन हि न वत्तब्बं – ‘‘अनुपुब्बाभिसमयो’’ति.
अनुपुब्बाभिसमयोति? आमन्ता. ननु वुत्तं भगवता – ‘‘यस्मिं, भिक्खवे, समये अरियसावकस्स विरजं वीतमलं धम्मचक्खुं उदपादि – ‘यं किञ्चि समुदयधम्मं सब्बं तं निरोधधम्म’न्ति, सह दस्सनुप्पादा, भिक्खवे, अरियसावकस्स तीणि संयोजनानि पहीयन्ति – सक्कायदिट्ठि, विचिकिच्छा, सीलब्बतपरामासो’’ति! अत्थेव सुत्तन्तोति? आमन्ता. तेन हि न वत्तब्बं – ‘‘अनुपुब्बाभिसमयो’’ति.
अनुपुब्बाभिसमयकथा निट्ठिता.
२. दुतियवग्गो
(१९) १०. वोहारकथा
३४७. बुद्धस्स ¶ ¶ भगवतो वोहारो लोकुत्तरोति? आमन्ता. लोकुत्तरे सोते पटिहञ्ञति नो लोकिये, लोकुत्तरेन विञ्ञाणेन पटिविजानन्ति नो लोकियेन, सावका पटिविजानन्ति नो पुथुज्जनाति? न हेवं वत्तब्बे…पे….
ननु ¶ बुद्धस्स भगवतो वोहारो लोकिये सोते पटिहञ्ञतीति? आमन्ता. हञ्चि बुद्धस्स भगवतो वोहारो लोकिये सोते पटिहञ्ञति, नो च वत रे वत्तब्बे – ‘‘बुद्धस्स भगवतो वोहारो लोकुत्तरो’’ति.
ननु बुद्धस्स भगवतो वोहारं लोकियेन विञ्ञाणेन पटिविजानन्तीति? आमन्ता. हञ्चि बुद्धस्स भगवतो वोहारं लोकियेन विञ्ञाणेन पटिविजानन्ति, नो च वत रे वत्तब्बे – ‘‘बुद्धस्स भगवतो वोहारो लोकुत्तरो’’ति.
ननु बुद्धस्स भगवतो वोहारं पुथुज्जना पटिविजानन्तीति? आमन्ता. हञ्चि बुद्धस्स भगवतो वोहारं पुथुज्जना पटिविजानन्ति, नो च वत रे वत्तब्बे – ‘‘बुद्धस्स भगवतो वोहारो लोकुत्तरो’’ति.
३४८. बुद्धस्स ¶ भगवतो वोहारो लोकुत्तरोति? आमन्ता. मग्गो फलं निब्बानं, सोतापत्तिमग्गो सोतापत्तिफलं, सकदागामिमग्गो सकदागामिफलं, अनागामिमग्गो अनागामिफलं, अरहत्तमग्गो अरहत्तफलं, सतिपट्ठानं ¶ सम्मप्पधानं इद्धिपादो इन्द्रियं बलं बोज्झङ्गोति? न हेवं वत्तब्बे…पे….
बुद्धस्स भगवतो वोहारो लोकुत्तरोति? आमन्ता. अत्थि केचि बुद्धस्स भगवतो वोहारं सुणन्तीति? आमन्ता. लोकुत्तरो ¶ धम्मो सोतविञ्ञेय्यो, सोतस्मिं पटिहञ्ञति, सोतस्स आपाथं आगच्छतीति? न हेवं वत्तब्बे…पे….
ननु लोकुत्तरो धम्मो न सोतविञ्ञेय्यो, न सोतस्मिं पटिहञ्ञति, न सोतस्स आपाथं आगच्छतीति? आमन्ता. हञ्चि लोकुत्तरो धम्मो न सोतविञ्ञेय्यो, न सोतस्मिं पटिहञ्ञति, न सोतस्स आपाथं आगच्छति, नो च वत रे वत्तब्बे – ‘‘बुद्धस्स भगवतो वोहारो लोकुत्तरो’’ति.
३४९. बुद्धस्स भगवतो वोहारो लोकुत्तरोति? आमन्ता. अत्थि केचि बुद्धस्स भगवतो ¶ वोहारे रज्जेय्युन्ति? आमन्ता. लोकुत्तरो धम्मो रागट्ठानियो रजनीयो कमनीयो मदनीयो बन्धनीयो मुच्छनीयोति? न हेवं वत्तब्बे…पे….
ननु लोकुत्तरो धम्मो न रागट्ठानियो न रजनीयो न कमनीयो न मदनीयो न बन्धनीयो न मुच्छनीयोति? आमन्ता. हञ्चि लोकुत्तरो धम्मो न रागट्ठानियो न रजनीयो न कमनीयो न मदनीयो न बन्धनीयो न मुच्छनीयो, नो च वत रे वत्तब्बे – ‘‘बुद्धस्स भगवतो वोहारो लोकुत्तरो’’ति.
बुद्धस्स ¶ भगवतो वोहारो लोकुत्तरोति? आमन्ता. अत्थि केचि बुद्धस्स भगवतो वोहारे दुस्सेय्युन्ति? आमन्ता. लोकुत्तरो धम्मो दोसट्ठानियो कोपट्ठानियो पटिघट्ठानियोति? न हेवं वत्तब्बे…पे….
ननु लोकुत्तरो धम्मो न दोसट्ठानियो न कोपट्ठानियो न पटिघट्ठानियोति? आमन्ता. हञ्चि लोकुत्तरो धम्मो न दोसट्ठानियो न ¶ कोपट्ठानियो ¶ न पटिघट्ठानियो, नो च वत रे वत्तब्बे – ‘‘बुद्धस्स भगवतो वोहारो लोकुत्तरो’’ति.
बुद्धस्स भगवतो वोहारो लोकुत्तरोति? आमन्ता. अत्थि केचि बुद्धस्स भगवतो वोहारे मुय्हेय्युन्ति? आमन्ता. लोकुत्तरो धम्मो मोहट्ठानियो अञ्ञाणकरणो अचक्खुकरणो पञ्ञानिरोधिको विघातपक्खिको अनिब्बानसंवत्तनिकोति? न हेवं वत्तब्बे…पे….
ननु लोकुत्तरो धम्मो न मोहट्ठानियो न अञ्ञाणकरणो न अचक्खुकरणो पञ्ञावुद्धिको अविघातपक्खिको निब्बानसंवत्तनिकोति? आमन्ता. हञ्चि लोकुत्तरो धम्मो न मोहट्ठानियो न अञ्ञाणकरणो न अचक्खुकरणो पञ्ञावुद्धिको अविघातपक्खिको निब्बानसंवत्तनिको, नो च वत रे वत्तब्बे – ‘‘बुद्धस्स भगवतो वोहारो लोकुत्तरो’’ति.
३५०. बुद्धस्स भगवतो वोहारो लोकुत्तरोति? आमन्ता. ये ¶ केचि बुद्धस्स भगवतो वोहारं सुणन्ति, सब्बे ते मग्गं भावेन्तीति? न हेवं वत्तब्बे…पे….
ये ¶ केचि बुद्धस्स भगवतो वोहारं सुणन्ति, सब्बे ते मग्गं भावेन्तीति? आमन्ता. बालपुथुज्जना बुद्धस्स भगवतो वोहारं सुणन्ति, बालपुथुज्जना मग्गं भावेन्तीति? न हेवं वत्तब्बे…पे… मातुघातको मग्गं भावेति…पे… पितुघातको… अरहन्तघातको… रुहिरुप्पादको… सङ्घभेदको बुद्धस्स भगवतो वोहारं सुणाति, सङ्घभेदको मग्गं भावेतीति? न हेवं वत्तब्बे…पे….
३५१. लब्भा ¶ सोवण्णमयाय लट्ठिया धञ्ञपुञ्जोपि सुवण्णपुञ्जोपि आचिक्खितुन्ति? आमन्ता. एवमेवं भगवा लोकुत्तरेन वोहारेन लोकियम्पि लोकुत्तरम्पि धम्मं वोहरतीति.
लब्भा एलण्डियाय लट्ठिया धञ्ञपुञ्जोपि सुवण्णपुञ्जोपि आचिक्खितुन्ति? आमन्ता. एवमेवं भगवा लोकियेन वोहारेन लोकियम्पि लोकुत्तरम्पि धम्मं वोहरतीति.
३५२. बुद्धस्स ¶ भगवतो वोहारो लोकियं वोहरन्तस्स लोकियो होति, लोकुत्तरं वोहरन्तस्स लोकुत्तरो होतीति? आमन्ता. लोकियं वोहरन्तस्स लोकिये सोते पटिहञ्ञति, लोकुत्तरं वोहरन्तस्स लोकुत्तरे सोते पटिहञ्ञति; लोकियं वोहरन्तस्स लोकियेन विञ्ञाणेन पटिविजानन्ति, लोकुत्तरं वोहरन्तस्स लोकुत्तरेन विञ्ञाणेन पटिविजानन्ति; लोकियं वोहरन्तस्स पुथुज्जना पटिविजानन्ति ¶ , लोकुत्तरं वोहरन्तस्स सावका पटिविजानन्तीति? न हेवं वत्तब्बे…पे….
न वत्तब्बं – ‘‘बुद्धस्स भगवतो वोहारो लोकियं वोहरन्तस्स लोकियो होति, लोकुत्तरं वोहरन्तस्स लोकुत्तरो होतीति? आमन्ता. ननु भगवा लोकियम्पि लोकुत्तरम्पि धम्मं वोहरतीति? आमन्ता. हञ्चि भगवा लोकियम्पि लोकुत्तरम्पि धम्मं वोहरति, तेन वत रे वत्तब्बे – ‘‘बुद्धस्स भगवतो वोहारो लोकियं वोहरन्तस्स लोकियो होति, लोकुत्तरं वोहरन्तस्स लोकुत्तरो होती’’ति.
बुद्धस्स भगवतो वोहारो लोकियं वोहरन्तस्स लोकियो होति, लोकुत्तरं वोहरन्तस्स लोकुत्तरो होतीति? आमन्ता. मग्गं वोहरन्तस्स मग्गो होति, अमग्गं वोहरन्तस्स ¶ अमग्गो ¶ होति, फलं वोहरन्तस्स फलं होति, अफलं वोहरन्तस्स अफलं होति, निब्बानं वोहरन्तस्स निब्बानं होति, अनिब्बानं वोहरन्तस्स अनिब्बानं होति, सङ्खतं वोहरन्तस्स सङ्खतं होति, असङ्खतं वोहरन्तस्स असङ्खतं होति, रूपं वोहरन्तस्स रूपं होति, अरूपं वोहरन्तस्स अरूपं होति, वेदनं वोहरन्तस्स वेदना होति, अवेदनं वोहरन्तस्स अवेदना होति, सञ्ञं वोहरन्तस्स सञ्ञा होति, असञ्ञं वोहरन्तस्स असञ्ञा होति, सङ्खारे वोहरन्तस्स सङ्खारा होन्ति, असङ्खारे वोहरन्तस्स असङ्खारा होन्ति, विञ्ञाणं वोहरन्तस्स विञ्ञाणं होति, अविञ्ञाणं वोहरन्तस्स अविञ्ञाणं होतीति ¶ ? न हेवं वत्तब्बे…पे….
वोहारकथा निट्ठिता.
२. दुतियवग्गो
(२०) ११. निरोधकथा
३५३. द्वे ¶ निरोधाति? आमन्ता. द्वे दुक्खनिरोधाति? न हेवं वत्तब्बे…पे… द्वे दुक्खनिरोधाति? आमन्ता. द्वे निरोधसच्चानीति? न हेवं वत्तब्बे…पे… द्वे निरोधसच्चानीति? आमन्ता. द्वे दुक्खसच्चानीति? न हेवं वत्तब्बे…पे… द्वे निरोधसच्चानीति? आमन्ता. द्वे समुदयसच्चानीति? न हेवं वत्तब्बे…पे… द्वे निरोधसच्चानीति? आमन्ता. द्वे ¶ मग्गसच्चानीति? न हेवं वत्तब्बे…पे….
द्वे निरोधसच्चानीति? आमन्ता. द्वे ताणानि…पे… द्वे लेणानि… द्वे सरणानि… द्वे परायणानि… द्वे अच्चुतानि… द्वे अमतानि… द्वे निब्बानानीति? न हेवं वत्तब्बे…पे….
द्वे निब्बानानीति? आमन्ता. अत्थि द्विन्नं निब्बानानं उच्चनीचता हीनपणीतता उक्कंसावकंसो सीमा वा भेदो वा राजि वा अन्तरिका वाति? न हेवं वत्तब्बे…पे….
द्वे निरोधाति? आमन्ता. ननु अप्पटिसङ्खानिरुद्धे सङ्खारे पटिसङ्खा निरोधेन्तीति? आमन्ता. हञ्चि अप्पटिसङ्खानिरुद्धे सङ्खारे ¶ पटिसङ्खा निरोधेन्ति, नो च वत रे वत्तब्बे – ‘‘द्वे निरोधा’’ति.
न वत्तब्बं – ‘‘द्वे निरोधा’’ति? आमन्ता. ननु अप्पटिसङ्खानिरुद्धापि सङ्खारा अच्चन्तभग्गा, पटिसङ्खानिरुद्धापि सङ्खारा अच्चन्तभग्गाति? आमन्ता. हञ्चि अप्पटिसङ्खानिरुद्धापि सङ्खारा अच्चन्तभग्गा, पटिसङ्खानिरुद्धापि सङ्खारा अच्चन्तभग्गा, तेन वत रे वत्तब्बे – ‘‘द्वे निरोधा’’ति.
द्वे ¶ निरोधाति? आमन्ता. पटिसङ्खानिरुद्धापि [पटिसङ्खानिरुद्धा (?)] सङ्खारा अरियमग्गं आगम्म निरुद्धाति? आमन्ता. अप्पटिसङ्खानिरुद्धा ¶ सङ्खारा अरियमग्गं आगम्म निरुद्धाति? न हेवं वत्तब्बे…पे….
द्वे ¶ निरोधाति? आमन्ता. पटिसङ्खानिरुद्धा सङ्खारा न पुन उप्पज्जन्तीति? आमन्ता. अप्पटिसङ्खानिरुद्धा सङ्खारा न पुन उप्पज्जन्तीति? न हेवं वत्तब्बे…पे… तेन हि न वत्तब्बं – ‘‘द्वे निरोधा’’ति.
निरोधकथा निट्ठिता.
दुतियवग्गो.
तस्सुद्दानं –
परूपहारो अञ्ञाणं, कङ्खा परवितारणा;
वचीभेदो दुक्खाहारो, चित्तट्ठिति च कुक्कुळा;
अनुपुब्बाभिसमयो, वोहारो च निरोधकोति.
३. ततियवग्गो
(२१) १. बलकथा
३५४. तथागतबलं ¶ ¶ ¶ सावकसाधारणन्ति? आमन्ता. तथागतबलं सावकबलं, सावकबलं तथागतबलन्ति? न हेवं वत्तब्बे…पे….
तथागतबलं सावकसाधारणन्ति? आमन्ता. तञ्ञेव तथागतबलं तं सावकबलं, तञ्ञेव सावकबलं तं तथागतबलन्ति? न हेवं वत्तब्बे…पे….
तथागतबलं सावकसाधारणन्ति? आमन्ता. यादिसं तथागतबलं तादिसं सावकबलं, यादिसं सावकबलं तादिसं तथागतबलन्ति? न हेवं वत्तब्बे…पे….
तथागतबलं सावकसाधारणन्ति? आमन्ता. यादिसो तथागतस्स पुब्बयोगो पुब्बचरिया धम्मक्खानं धम्मदेसना तादिसो सावकस्स पुब्बयोगो पुब्बचरिया धम्मक्खानं धम्मदेसनाति? न हेवं वत्तब्बे…पे….
तथागतबलं सावकसाधारणन्ति? आमन्ता. तथागतो जिनो सत्था सम्मासम्बुद्धो सब्बञ्ञू सब्बदस्सावी धम्मस्सामी धम्मप्पटिसरणोति? आमन्ता ¶ . सावको जिनो सत्था सम्मासम्बुद्धो सब्बञ्ञू सब्बदस्सावी धम्मस्सामी धम्मप्पटिसरणोति? न हेवं वत्तब्बे…पे….
तथागतबलं सावकसाधारणन्ति? आमन्ता. तथागतो अनुप्पन्नस्स ¶ मग्गस्स उप्पादेता असञ्जातस्स मग्गस्स ¶ सञ्जनेता अनक्खातस्स मग्गस्स अक्खाता मग्गञ्ञू मग्गविदू मग्गकोविदोति? आमन्ता. सावको अनुप्पन्नस्स मग्गस्स उप्पादेता असञ्जातस्स मग्गस्स सञ्जनेता अनक्खातस्स मग्गस्स अक्खाता मग्गञ्ञू मग्गविदू मग्गकोविदोति? न हेवं वत्तब्बे…पे….
इन्द्रियपरोपरियत्तं ¶ यथाभूतं ञाणं तथागतबलं सावकसाधारणन्ति? आमन्ता. सावको सब्बञ्ञू सब्बदस्सावीति? न हेवं वत्तब्बे…पे….
३५५. सावको ठानाठानं जानातीति? आमन्ता. हञ्चि सावको ठानाठानं जानाति, तेन वत रे वत्तब्बे – ‘‘ठानाठानं यथाभूतं ञाणं तथागतबलं सावकसाधारण’’न्ति.
सावको अतीतानागतपच्चुप्पन्नानं कम्मसमादानानं ठानसो हेतुसो विपाकं जानातीति? आमन्ता. हञ्चि सावको अतीतानागतपच्चुप्पन्नानं कम्मसमादानानं ठानसो हेतुसो विपाकं जानाति, तेन वत रे वत्तब्बे – ‘‘अतीतानागतपच्चुप्पन्नानं कम्मसमादानानं ठानसो हेतुसो विपाकं यथाभूतं ञाणं तथागतबलं सावकसाधारण’’न्ति.
सावको सब्बत्थगामिनिं पटिपदं जानातीति? आमन्ता. हञ्चि सावको सब्बत्थगामिनिं पटिपदं जानाति, तेन वत रे वत्तब्बे – ‘‘सब्बत्थगामिनिं पटिपदं यथाभूतं ञाणं तथागतबलं सावकसाधारण’’न्ति.
सावको ¶ अनेकधातुं नानाधातुं लोकं जानातीति? आमन्ता. हञ्चि सावको अनेकधातुं नानाधातुं लोकं जानाति, तेन वत रे वत्तब्बे – ‘‘अनेकधातुं नानाधातुं लोकं यथाभूतं ञाणं तथागतबलं सावकसाधारण’’न्ति.
सावको ¶ सत्तानं नानाधिमुत्तिकतं जानातीति? आमन्ता. हञ्चि सावको सत्तानं नानाधिमुत्तिकतं जानाति, तेन वत रे वत्तब्बे – ‘‘सत्तानं ¶ नानाधिमुत्तिकतं यथाभूतं ञाणं तथागतबलं सावकसाधारण’’न्ति.
सावको झानविमोक्खसमाधिसमापत्तीनं संकिलेसं वोदानं वुट्ठानं जानातीति? आमन्ता. हञ्चि सावको झानविमोक्खसमाधिसमापत्तीनं संकिलेसं वोदानं वुट्ठानं जानाति, तेन वत रे वत्तब्बे – ‘‘झानविमोक्खसमाधिसमापत्तीनं संकिलेसं वोदानं वुट्ठानं यथाभूतं ञाणं तथागतबलं सावकसाधारण’’न्ति.
सावको ¶ पुब्बेनिवासानुस्सतिं जानातीति? आमन्ता. हञ्चि सावको पुब्बेनिवासानुस्सतिं जानाति, तेन वत रे वत्तब्बे – ‘‘पुब्बेनिवासानुस्सति यथाभूतं ञाणं तथागतबलं सावकसाधारण’’न्ति.
सावको सत्तानं चुतूपपातं जानातीति? आमन्ता. हञ्चि सावको सत्तानं चुतूपपातं जानाति, तेन वत रे वत्तब्बे – ‘‘सत्तानं चुतूपपातं यथाभूतं ञाणं तथागतबलं सावकसाधारण’’न्ति.
ननु तथागतस्सापि आसवा खीणा सावकस्सापि आसवा खीणाति ¶ ? आमन्ता. अत्थि किञ्चि नानाकरणं तथागतस्स वा सावकस्स वा आसवक्खयेन वा आसवक्खयं विमुत्तिया वा विमुत्तीति? नत्थि. हञ्चि नत्थि किञ्चि नानाकरणं तथागतस्स वा सावकस्स वा आसवक्खयेन वा आसवक्खयं विमुत्तिया वा विमुत्ति, तेन वत रे वत्तब्बे – ‘‘आसवानं खये यथाभूतं ञाणं तथागतबलं सावकसाधारण’’न्ति.
३५६. आसवानं खये यथाभूतं ञाणं तथागतबलं सावकसाधारणन्ति? आमन्ता ¶ . ठानाठाने यथाभूतं ञाणं तथागतबलं सावकसाधारणन्ति? न हेवं वत्तब्बे…पे….
आसवानं खये यथाभूतं ञाणं तथागतबलं सावकसाधारणन्ति? आमन्ता. सत्तानं चुतूपपाते यथाभूतं ञाणं तथागतबलं सावकसाधारणन्ति? न हेवं वत्तब्बे…पे….
ठानाठाने यथाभूतं ञाणं तथागतबलं सावकअसाधारणन्ति? आमन्ता. आसवानं खये यथाभूतं ञाणं तथागतबलं सावकअसाधारणन्ति? न हेवं वत्तब्बे…पे….
सत्तानं ¶ चुतूपपाते यथाभूतं ञाणं तथागतबलं सावकअसाधारणन्ति? आमन्ता. आसवानं खये यथाभूतं ञाणं तथागतबलं सावकअसाधारणन्ति? न हेवं वत्तब्बे…पे….
इन्द्रियपरोपरियत्तं यथाभूतं ञाणं तथागतबलं सावकअसाधारणन्ति? आमन्ता. ठानाठाने यथाभूतं ञाणं तथागतबलं सावकअसाधारणन्ति ¶ ? न हेवं वत्तब्बे [अयमेत्थ साधारणपक्खं सन्धाय पटिक्खेपो (टीका ओलोकेतब्बा)] …पे….
इन्द्रियपरोपरियत्तं ¶ यथाभूतं ञाणं तथागतबलं सावकअसाधारणन्ति? आमन्ता…पे…. आसवानं खये यथाभूतं ञाणं तथागतबलं सावकअसाधारणन्ति? न हेवं वत्तब्बे…पे….
ठानाठाने यथाभूतं ञाणं तथागतबलं सावकसाधारणन्ति? आमन्ता. इन्द्रियपरोपरियत्तं यथाभूतं ञाणं तथागतबलं सावकसाधारणन्ति? न ¶ हेवं वत्तब्बे…पे….
आसवानं खये यथाभूतं ञाणं तथागतबलं सावकसाधारणन्ति? आमन्ता. इन्द्रियपरोपरियत्तं यथाभूतं ञाणं तथागतबलं सावकसाधारणन्ति? न हेवं वत्तब्बे…पे….
बलकथा निट्ठिता.
३. ततियवग्गो
(२२) २. अरियन्तिकथा
३५७. ठानाठाने यथाभूतं ञाणं तथागतबलं अरियन्ति? आमन्ता. मग्गो फलं निब्बानं, सोतापत्तिमग्गो सोतापत्तिफलं, सकदागामिमग्गो सकदागामिफलं, अनागामिमग्गो अनागामिफलं, अरहत्तमग्गो अरहत्तफलं, सतिपट्ठानं सम्मप्पधानं इद्धिपादो इन्द्रियं बलं बोज्झङ्गोति? न हेवं वत्तब्बे…पे….
ठानाठाने यथाभूतं ञाणं तथागतबलं अरियन्ति? आमन्ता ¶ . सुञ्ञतारम्मणन्ति? न हेवं वत्तब्बे…पे…. सुञ्ञतारम्मणन्ति? आमन्ता. ठानाठानञ्च ¶ मनसि करोति, सुञ्ञतञ्च मनसि करोतीति? न हेवं वत्तब्बे…पे….
ठानाठानञ्च ¶ मनसि करोति, सुञ्ञतञ्च मनसि करोतीति? आमन्ता. द्विन्नं फस्सानं द्विन्नं चित्तानं समोधानं होतीति? न ¶ हेवं वत्तब्बे…पे… ठानाठाने यथाभूतं ञाणं तथागतबलं अरियन्ति? आमन्ता. अनिमित्तारम्मणं…पे… अप्पणिहितारम्मणन्ति? न हेवं वत्तब्बे…पे… अप्पणिहितारम्मणन्ति? आमन्ता. ठानाठानञ्च मनसि करोति, अप्पणिहितञ्च मनसि करोतीति? न हेवं वत्तब्बे…पे….
ठानाठानञ्च मनसि करोति, अप्पणिहितञ्च मनसि करोतीति? आमन्ता. द्विन्नं फस्सानं द्विन्नं चित्तानं समोधानं होतीति? न हेवं वत्तब्बे…पे….
३५८. सतिपट्ठाना अरिया सुञ्ञतारम्मणाति? आमन्ता. ठानाठाने यथाभूतं ञाणं तथागतबलं अरियं सुञ्ञतारम्मणन्ति? न हेवं वत्तब्बे…पे….
सतिपट्ठाना अरिया अनिमित्तारम्मणा…पे… अप्पणिहितारम्मणाति? आमन्ता. ठानाठाने यथाभूतं ञाणं तथागतबलं अरियं अप्पणिहितारम्मणन्ति? न हेवं वत्तब्बे…पे….
सम्मप्पधाना, इद्धिपादा, इन्द्रिया, बला, बोज्झङ्गा अरिया सुञ्ञतारम्मणाति? आमन्ता. ठानाठाने यथाभूतं ञाणं ¶ तथागतबलं अरियं सुञ्ञतारम्मणन्ति? न हेवं वत्तब्बे…पे….
बोज्झङ्गा अरिया अनिमित्तारम्मणा… अप्पणिहितारम्मणाति? आमन्ता ¶ . ठानाठाने यथाभूतं ञाणं तथागतबलं अरियं अप्पणिहितारम्मणन्ति? न हेवं वत्तब्बे…पे….
३५९. ठानाठाने यथाभूतं ञाणं तथागतबलं अरियं न वत्तब्बं – ‘‘सुञ्ञतारम्मण’’न्ति? आमन्ता. सतिपट्ठाना अरिया न वत्तब्बा – ‘‘सुञ्ञतारम्मणा’’ति? न हेवं वत्तब्बे…पे….
ठानाठाने यथाभूतं ञाणं तथागतबलं अरियं न वत्तब्बं – अनिमित्तारम्मणं…पे… अप्पणिहितारम्मणन्ति ¶ ? आमन्ता. सतिपट्ठाना अरिया न वत्तब्बा – ‘‘अप्पणिहितारम्मणा’’ति? न हेवं वत्तब्बे…पे….
ठानाठाने ¶ यथाभूतं ञाणं तथागतबलं अरियं न वत्तब्बं – सुञ्ञतारम्मणं…पे… अनिमित्तारम्मणं…पे… अप्पणिहितारम्मणन्ति? आमन्ता. सम्मप्पधानं…पे… बोज्झङ्गा अरिया न वत्तब्बा – ‘‘अप्पणिहितारम्मणा’’ति? न हेवं वत्तब्बे…पे….
३६०. सत्तानं चुतूपपाते यथाभूतं ञाणं तथागतबलं अरियन्ति? आमन्ता. मग्गो फलं निब्बानं, सोतापत्तिमग्गो सोतापत्तिफलं…पे… बोज्झङ्गोति? न हेवं वत्तब्बे…पे….
सत्तानं चुतूपपाते यथाभूतं ञाणं तथागतबलं अरियन्ति? आमन्ता. सुञ्ञतारम्मणन्ति? न हेवं वत्तब्बे…पे… सुञ्ञातारम्मणन्ति ¶ ? आमन्ता. सत्तानं चुतूपपातञ्च मनसि करोति ¶ , सुञ्ञतञ्च मनसि करोतीति? न हेवं वत्तब्बे…पे….
सत्तानं चुतूपपातञ्च मनसि करोति, सुञ्ञतञ्च मनसि करोतीति? आमन्ता. द्विन्नं फस्सानं द्विन्नं चित्तानं समोधानं होतीति? न हेवं वत्तब्बे…पे….
सत्तानं चुतूपपाते यथाभूतं ञाणं तथागतबलं अरियन्ति? आमन्ता. अनिमित्तारम्मणं अप्पणिहितारम्मणन्ति? न हेवं वत्तब्बे…पे… अप्पणिहितारम्मणन्ति? आमन्ता. सत्तानं चुतूपपातञ्च मनसि करोति, अप्पणिहितञ्च मनसि करोतीति? न हेवं वत्तब्बे…पे….
सत्तानं चुतूपपातञ्च मनसि करोति, अप्पणिहितञ्च मनसि करोतीति? आमन्ता. द्विन्नं फस्सानं द्विन्नं चित्तानं समोधानं होतीति? न हेवं वत्तब्बे…पे….
३६१. सतिपट्ठाना अरिया सुञ्ञतारम्मणा…पे… अनिमित्तारम्मणा…पे… अप्पणिहितारम्मणाति? आमन्ता. सत्तानं चुतूपपाते यथाभूतं ञाणं तथागतबलं अरियं अप्पणिहितारम्मणन्ति? न हेवं वत्तब्बे…पे….
सम्मप्पधानं ¶ ¶ …पे… बोज्झङ्गा अरिया सुञ्ञतारम्मणा…पे… अनिमित्तारम्मणा…पे… अप्पणिहितारम्मणाति? आमन्ता. सत्तानं चुतूपपाते यथाभूतं ञाणं तथागतबलं अरियं अप्पणिहितारम्मणन्ति? न हेवं वत्तब्बे…पे….
सत्तानं ¶ चुतूपपाते यथाभूतं ञाणं तथागतबलं अरियं न वत्तब्बं – सुञ्ञतारम्मणं…पे… अनिमित्तारम्मणं…पे… अप्पणिहितारम्मणन्ति? आमन्ता. सतिपट्ठाना अरिया न वत्तब्बा – ‘‘अप्पपणिहितारम्मणा’’ति ¶ ? न हेवं वत्तब्बे…पे….
३६२. सत्तानं चुतूपपाते यथाभूतं ञाणं तथागतबलं अरियं न वत्तब्बं – सुञ्ञतारम्मणं…पे… अनिमित्तारम्मणं…पे… अप्पणिहितारम्मणन्ति? आमन्ता. सम्मप्पधाना…पे… बोज्झङ्गा अरिया न वत्तब्बा – ‘‘अप्पणिहितारम्मणा’’ति? न हेवं वत्तब्बे…पे….
आसवानं खये यथाभूतं ञाणं तथागतबलं अरियन्ति? आमन्ता. ठानाठाने यथाभूतं ञाणं तथागतबलं अरियन्ति? न हेवं वत्तब्बे…पे….
आसवानं ¶ खये यथाभूतं ञाणं तथागतबलं अरियन्ति? आमन्ता. सत्तानं चुतूपपाते यथाभूतं ञाणं तथागतबलं अरियन्ति? न हेवं वत्तब्बे…पे….
ठानाठाने यथाभूतं ञाणं तथागतबलं न वत्तब्बं – ‘‘अरिय’’न्ति? आमन्ता. आसवानं खये यथाभूतं ञाणं तथागतबलं न वत्तब्बं – ‘‘अरिय’’न्ति? न हेवं वत्तब्बे …पे….
सत्तानं चुतूपपाते यथाभूतं ञाणं तथागतबलं न वत्तब्बं – ‘‘अरिय’’न्ति? आमन्ता. आसवानं खये यथाभूतं ञाणं तथागतबलं न वत्तब्बं – ‘‘अरिय’’न्ति? न हेवं वत्तब्बे…पे….
आसवानं ¶ खये यथाभूतं ञाणं तथागतबलं अरियं सुञ्ञतारम्मणन्ति? आमन्ता. ठानाठाने यथाभूतं ञाणं तथागतबलं अरियं सुञ्ञतारम्मणन्ति? न हेवं वत्तब्बे…पे….
आसवानं खये ¶ यथाभूतं ञाणं तथागतबलं अरियं अनिमित्तारम्मणं… अप्पणिहितारम्मणन्ति? आमन्ता. ठानाठाने यथाभूतं ञाणं तथागतबलं अरियं अप्पणिहितारम्मणन्ति? न हेवं वत्तब्बे…पे….
आसवानं खये यथाभूतं ञाणं तथागतबलं अरियं सुञ्ञतारम्मणं…पे… अनिमित्तारम्मणं…पे… अप्पणिहितारम्मणन्ति? आमन्ता…पे…. सत्तानं चुतूपपाते ¶ यथाभूतं ञाणं तथागतबलं अरियं अप्पणिहितारम्मणन्ति? न हेवं वत्तब्बे…पे….
ठानाठाने ¶ यथाभूतं ञाणं तथागतबलं अरियं न वत्तब्बं – ‘‘सुञ्ञतारम्मण’’न्ति? आमन्ता. आसवानं खये यथाभूतं ञाणं तथागतबलं अरियं न वत्तब्बं – ‘‘सुञ्ञतारम्मण’’न्ति? न हेवं वत्तब्बे…पे….
ठानाठाने यथाभूतं ञाणं तथागतबलं अरियं न वत्तब्बं – अनिमित्तारम्मणं… अप्पणिहितारम्मणन्ति? आमन्ता. आसवानं खये यथाभूतं ञाणं तथागतबलं अरियं न वत्तब्बं – ‘‘अप्पणिहितारम्मण’’न्ति? न हेवं वत्तब्बे…पे….
सत्तानं चुतूपपाते यथाभूतं ञाणं तथागतबलं अरियं न वत्तब्बं – सुञ्ञतारम्मणं…पे… अनिमित्तारम्मणं…पे… अप्पणिहितारम्मणन्ति? आमन्ता. आसवानं खये यथाभूतं ञाणं तथागतबलं अरियं न वत्तब्बं – ‘‘अप्पणिहितारम्मण’’न्ति? न हेवं वत्तब्बे…पे….
अरियन्तिकथा निट्ठिता.
३. ततियवग्गो
(२३) ३. विमुत्तिकथा
३६३. सरागं ¶ ¶ चित्तं विमुच्चतीति? आमन्ता. रागसहगतं रागसहजातं रागसंसट्ठं रागसम्पयुत्तं रागसहभु रागानुपरिवत्ति अकुसलं लोकियं सासवं संयोजनियं गन्थनियं ओघनियं योगनियं नीवरणियं परामट्ठं उपादानियं संकिलेसियं चित्तं विमुच्चतीति? न हेवं वत्तब्बे…पे….
सफस्सं चित्तं विमुच्चति, फस्सो च चित्तञ्च उभो विमुच्चन्तीति? आमन्ता. सरागं ¶ चित्तं विमुच्चति, रागो च चित्तञ्च उभो विमुच्चन्तीति? न हेवं वत्तब्बे…पे….
सवेदनं…पे… ससञ्ञं…पे… सचेतनं…पे… सपञ्ञं [ससञ्ञं (सी. क.)] चित्तं विमुच्चति, पञ्ञा च चित्तञ्च उभो विमुच्चन्तीति? आमन्ता. सरागं चित्तं विमुच्चति, रागो च चित्तञ्च उभो विमुच्चन्तीति? न हेवं वत्तब्बे…पे….
सफस्सं ¶ सरागं चित्तं विमुच्चति, फस्सो च चित्तञ्च उभो विमुच्चन्तीति? आमन्ता. रागो च चित्तञ्च उभो विमुच्चन्तीति? न हेवं वत्तब्बे…पे….
सवेदनं सरागं…पे… ससञ्ञं सरागं…पे… सचेतनं सरागं…पे… सपञ्ञं सरागं चित्तं विमुच्चति, पञ्ञा च चित्तञ्च उभो विमुच्चन्तीति? आमन्ता. रागो च चित्तञ्च उभो विमुच्चन्तीति? न हेवं वत्तब्बे…पे….
३६४. सदोसं ¶ चित्तं विमुच्चतीति? आमन्ता. दोससहगतं दोससहजातं दोससंसट्ठं दोससम्पयुत्तं दोससहभु दोसानुपरिवत्ति अकुसलं लोकियं सासवं…पे… संकिलेसियं चित्तं विमुच्चतीति? न हेवं वत्तब्बे…पे….
सफस्सं ¶ चित्तं विमुच्चति, फस्सो च चित्तञ्च उभो विमुच्चन्तीति? आमन्ता. सदोसं चित्तं विमुच्चति, दोसो च चित्तञ्च उभो विमुच्चन्तीति? न हेवं वत्तब्बे…पे….
सवेदनं…पे… ससञ्ञं…पे… सचेतनं…पे… सपञ्ञं चित्तं विमुच्चति, पञ्ञा च चित्तञ्च उभो विमुच्चन्तीति? आमन्ता ¶ . सदोसं चित्तं विमुच्चति, दोसो च चित्तञ्च उभो विमुच्चन्तीति? न हेवं वत्तब्बे…पे….
सफस्सं सदोसं चित्तं विमुच्चति, फस्सो च चित्तञ्च उभो विमुच्चन्तीति? आमन्ता. सदोसं चित्तं विमुच्चति, दोसो च चित्तञ्च उभो विमुच्चन्तीति? न हेवं वत्तब्बे…पे….
सवेदनं सदोसं… ससञ्ञं सदोसं… सचेतनं सदोसं… सपञ्ञं सदोसं चित्तं विमुच्चति, पञ्ञा च चित्तञ्च उभो विमुच्चन्तीति? आमन्ता. दोसो च चित्तञ्च उभो विमुच्चन्तीति? न हेवं वत्तब्बे…पे….
३६५. समोहं चित्तं विमुच्चतीति? आमन्ता. मोहसहगतं मोहसहजातं मोहसंसट्ठं मोहसम्पयुत्तं मोहसहभु मोहानुपरिवत्ति अकुसलं ¶ लोकियं सासवं…पे… संकिलेसियं चित्तं विमुच्चतीति? न हेवं वत्तब्बे…पे….
सफस्सं चित्तं विमुच्चति, फस्सो च चित्तञ्च उभो विमुच्चन्तीति? आमन्ता. समोहं चित्तं विमुच्चति, मोहो च चित्तञ्च उभो विमुच्चन्तीति? न हेवं वत्तब्बे…पे….
सवेदनं ¶ … ससञ्ञं… सचेतनं… सपञ्ञं चित्तं विमुच्चति, पञ्ञा च चित्तञ्च उभो विमुच्चन्तीति? आमन्ता. समोहं चित्तं विमुच्चति, मोहो च चित्तञ्च उभो विमुच्चन्तीति? न हेवं वत्तब्बे…पे….
सफस्सं ¶ समोहं चित्तं विमुच्चति, फस्सो च चित्तञ्च उभो विमुच्चन्तीति? आमन्ता ¶ . मोहो च चित्तञ्च उभो विमुच्चन्तीति? न हेवं वत्तब्बे…पे….
सवेदनं समोहं… ससञ्ञं समोहं… सचेतनं समोहं…पे… सपञ्ञं समोहं चित्तं विमुच्चति, पञ्ञा च चित्तञ्च उभो विमुच्चन्तीति? आमन्ता. मोहो च चित्तञ्च उभो विमुच्चन्तीति? न हेवं वत्तब्बे…पे….
सरागं सदोसं समोहं चित्तं विमुच्चतीति? आमन्ता. वीतरागं वीतदोसं वीतमोहं निक्किलेसं चित्तं विमुच्चतीति? न हेवं वत्तब्बे…पे… तेन हि न वत्तब्बं – ‘‘सरागं सदोसं समोहं चित्तं विमुच्चती’’ति.
विमुत्तिकथा निट्ठिता.
३. ततियवग्गो
(२४) ४. विमुच्चमानकथा
३६६. विमुत्तं ¶ विमुच्चमानन्ति? आमन्ता. एकदेसं विमुत्तं, एकदेसं अविमुत्तन्ति? न हेवं वत्तब्बे…पे….
एकदेसं विमुत्तं, एकदेसं अविमुत्तन्ति? आमन्ता. एकदेसं सोतापन्नो, एकदेसं न सोतापन्नो, एकदेसं सोतापत्तिफलप्पत्तो पटिलद्धो अधिगतो सच्छिकतो उपसम्पज्ज विहरति, कायेन फुसित्वा विहरति, एकदेसं न कायेन फुसित्वा विहरति, एकदेसं सत्तक्खत्तुपरमो कोलङ्कोलो एकबीजी बुद्धे अवेच्चप्पसादेन समन्नागतो धम्मे…पे… सङ्घे…पे… अरियकन्तेहि सीलेहि समन्नागतो, एकदेसं अरियकन्तेहि सीलेहि न समन्नागतोति? न हेवं वत्तब्बे…पे….
एकदेसं ¶ विमुत्तं, एकदेसं अविमुत्तन्ति? आमन्ता ¶ . एकदेसं सकदागामी, एकदेसं न सकदागामी, एकदेसं सकदागामिफलप्पत्तो पटिलद्धो अधिगतो सच्छिकतो उपसम्पज्ज विहरति, कायेन फुसित्वा विहरति, एकदेसं न कायेन फुसित्वा विहरतीति? न हेवं वत्तब्बे…पे….
एकदेसं ¶ विमुत्तं, एकदेसं अविमुत्तन्ति? आमन्ता. एकदेसं अनागामी, एकदेसं न अनागामी, एकदेसं अनागामिफलप्पत्तो पटिलद्धो अधिगतो सच्छिकतो उपसम्पज्ज विहरति, कायेन फुसित्वा विहरति, एकदेसं न कायेन फुसित्वा विहरति, एकदेसं अन्तरापरिनिब्बायी ¶ , उपहच्चपरिनिब्बायी, असङ्खारपरिनिब्बायी, ससङ्खारपरिनिब्बायी, उद्धंसोतोअकनिट्ठगामी, एकदेसं न उद्धंसोतोअकनिट्ठगामीति? न हेवं वत्तब्बे…पे….
एकदेसं विमुत्तं, एकदेसं अविमुत्तन्ति? आमन्ता. एकदेसं अरहा एकदेसं न अरहा, एकदेसं अरहत्तप्पत्तो पटिलद्धो अधिगतो सच्छिकतो उपसम्पज्ज विहरति, कायेन फुसित्वा विहरति, एकदेसं न कायेन फुसित्वा विहरति, एकदेसं वीतरागो वीतदोसो वीतमोहो…पे… एकदेसं सच्छिकातब्बं सच्छिकतं, एकदेसं सच्छिकातब्बं न सच्छिकतन्ति? न हेवं वत्तब्बे…पे….
विमुत्तं विमुच्चमानन्ति? आमन्ता. उप्पादक्खणे विमुत्तं, भङ्गक्खणे विमुच्चमानन्ति? न हेवं वत्तब्बे…पे….
३६७. न वत्तब्बं – ‘‘विमुत्तं विमुच्चमान’’न्ति? आमन्ता. ननु वुत्तं भगवता – ‘‘तस्स एवं जानतो एवं पस्सतो कामासवापि चित्तं विमुच्चति, भवासवापि चित्तं विमुच्चति, अविज्जासवापि चित्तं विमुच्चती’’ति [दी. नि. १.२४८ आदयो]! अत्थेव सुत्तन्तोति? आमन्ता ¶ . तेन हि वत्तब्बं [तेन हि (सी. स्या. कं.), तेन हि न वत्तब्बं (क.)] – ‘‘विमुत्तं विमुच्चमान’’न्ति.
विमुत्तं विमुच्चमानन्ति? आमन्ता. ननु वुत्तं भगवता – ‘‘सो एवं समाहिते चित्ते परिसुद्धे परियोदाते अनङ्गणे विगतूपक्किलेसे मुदुभूते कम्मनिये ठिते आनेञ्जप्पत्ते आसवानं ¶ खयञाणाय चित्तं अभिनिन्नामेती’’ति! अत्थेव सुत्तन्तोति? आमन्ता. तेन ¶ हि न वत्तब्बं – ‘‘विमुत्तं विमुच्चमान’’न्ति.
अत्थि चित्तं विमुच्चमानन्ति? आमन्ता. अत्थि चित्तं रज्जमानं दुस्समानं मुय्हमानं किलिस्समानन्ति? न हेवं वत्तब्बे…पे… ननु रत्तञ्चेव अरत्तञ्च, दुट्ठञ्चेव अदुट्ठञ्च, मूळ्हञ्चेव अमूळ्हञ्च, छिन्नञ्चेव अछिन्नञ्च, भिन्नञ्चेव अभिन्नञ्च, कतञ्चेव अकतञ्चाति ¶ ? आमन्ता. हञ्चि रत्तञ्चेव अरत्तञ्च, दुट्ठञ्चेव अदुट्ठञ्च, मूळ्हञ्चेव अमूळ्हञ्च, छिन्नञ्चेव अछिन्नञ्च, भिन्नञ्चेव अभिन्नञ्च, कतञ्चेव अकतञ्च, नो च वत रे वत्तब्बे – ‘‘अत्थि चित्तं विमुच्चमान’’न्ति.
विमुच्चमानकथा निट्ठिता.
३. ततियवग्गो
(२५) ५. अट्ठमककथा
३६८. अट्ठमकस्स पुग्गलस्स दिट्ठिपरियुट्ठानं पहीनन्ति? आमन्ता. अट्ठमको पुग्गलो सोतापन्नो सोतापत्तिफलप्पत्तो पटिलद्धो अधिगतो सच्छिकतो उपसम्पज्ज विहरति, कायेन फुसित्वा विहरतीति? न हेवं वत्तब्बे…पे….
अट्ठमकस्स पुग्गलस्स विचिकिच्छापरियुट्ठानं पहीनन्ति? आमन्ता. अट्ठमको ¶ पुग्गलो सोतापन्नो सोतापत्तिफलप्पत्तो…पे… कायेन फुसित्वा विहरतीति? न हेवं वत्तब्बे…पे….
अट्ठमकस्स ¶ पुग्गलस्स दिट्ठिपरियुट्ठानं पहीनन्ति? आमन्ता. अट्ठमकस्स पुग्गलस्स दिट्ठानुसयो पहीनोति? न हेवं वत्तब्बे…पे… अट्ठमकस्स पुग्गलस्स दिट्ठिपरियुट्ठानं पहीनन्ति ¶ ? आमन्ता. अट्ठमकस्स पुग्गलस्स विचिकिच्छानुसयो… सीलब्बतपरामासो पहीनोति? न हेवं वत्तब्बे…पे….
अट्ठमकस्स पुग्गलस्स विचिकिच्छापरियुट्ठानं पहीनन्ति? आमन्ता. अट्ठमकस्स पुग्गलस्स विचिकिच्छानुसयो पहीनोति? न हेवं वत्तब्बे…पे… अट्ठमकस्स पुग्गलस्स विचिकिच्छापरियुट्ठानं पहीनन्ति? आमन्ता. अट्ठमकस्स पुग्गलस्स दिट्ठानुसयो… सीलब्बतपरामासो पहीनोति? न हेवं वत्तब्बे…पे….
अट्ठमकस्स पुग्गलस्स दिट्ठानुसयो अप्पहीनोति? आमन्ता. अट्ठमकस्स पुग्गलस्स दिट्ठिपरियुट्ठानं अप्पहीनन्ति? न हेवं वत्तब्बे…पे… अट्ठमकस्स पुग्गलस्स दिट्ठानुसयो अप्पहीनोति? आमन्ता. अट्ठमकस्स पुग्गलस्स विचिकिच्छापरियुट्ठानं अप्पहीनन्ति? न हेवं वत्तब्बे…पे….
अट्ठमकस्स ¶ पुग्गलस्स विचिकिच्छानुसयो… सीलब्बतपरामासो अप्पहीनोति? आमन्ता. अट्ठमकस्स ¶ पुग्गलस्स दिट्ठिपरियुट्ठानं अप्पहीनन्ति? न हेवं वत्तब्बे…पे… अट्ठमकस्स पुग्गलस्स सीलब्बतपरामासो अप्पहीनोति? आमन्ता. अट्ठमकस्स पुग्गलस्स विचिकिच्छापरियुट्ठानं अप्पहीनन्ति? न हेवं वत्तब्बे…पे….
३६९. अट्ठमकस्स ¶ पुग्गलस्स दिट्ठिपरियुट्ठानं पहीनन्ति? आमन्ता. अट्ठमकस्स पुग्गलस्स दिट्ठिपरियुट्ठानपहानाय मग्गो भावितोति? न हेवं वत्तब्बे…पे… अट्ठमकस्स पुग्गलस्स दिट्ठिपरियुट्ठानं पहीनन्ति? आमन्ता. अट्ठमकस्स पुग्गलस्स दिट्ठिपरियुट्ठानपहानाय सतिपट्ठाना भाविता…पे… सम्मप्पधाना…पे… बोज्झङ्गा भाविताति? न हेवं वत्तब्बे.
अट्ठमकस्स पुग्गलस्स विचिकिच्छापरियुट्ठानं पहीनन्ति? आमन्ता. अट्ठमकस्स पुग्गलस्स विचिकिच्छापरियुट्ठानपहानाय मग्गो भावितो…पे… बोज्झङ्गा भाविताति? न हेवं वत्तब्बे…पे….
अट्ठमकस्स ¶ पुग्गलस्स दिट्ठिपरियुट्ठानपहानाय मग्गो अभावितोति? आमन्ता. अमग्गेन पहीनं लोकियेन सासवेन…पे… संकिलेसियेनाति? न हेवं वत्तब्बे…पे… अट्ठमकस्स पुग्गलस्स दिट्ठिपरियुट्ठानपहानाय सतिपट्ठाना…पे… बोज्झङ्गा अभाविताति? आमन्ता. अमग्गेन पहीनं लोकियेन सासवेन…पे… संकिलेसियेनाति? न ¶ हेवं वत्तब्बे…पे….
अट्ठमकस्स पुग्गलस्स विचिकिच्छापरियुट्ठानपहानाय मग्गो अभावितो…पे… सतिपट्ठाना…पे… बोज्झङ्गा अभाविताति? आमन्ता. अमग्गेन पहीनं लोकियेन सासवेन…पे… संकिलेसियेनाति? न हेवं वत्तब्बे…पे….
३७०. न ¶ वत्तब्बं – ‘‘अट्ठमकस्स पुग्गलस्स दिट्ठिपरियुट्ठानं पहीन’’न्ति? आमन्ता. उप्पज्जिस्सतीति? नुप्पज्जिस्सति. हञ्चि नुप्पज्जिस्सति, तेन वत रे वत्तब्बे – ‘‘अट्ठमकस्स पुग्गलस्स दिट्ठिपरियुट्ठानं पहीन’’न्ति.
न वत्तब्बं – ‘‘अट्ठमकस्स पुग्गलस्स विचिकिच्छापरियुट्ठानं पहीन’’न्ति? आमन्ता. उप्पज्जिस्सतीति? नुप्पज्जिस्सति. हञ्चि नुप्पज्जिस्सति, तेन वत रे वत्तब्बे – ‘‘अट्ठमकस्स पुग्गलस्स विचिकिच्छापरियुट्ठानं पहीन’’न्ति.
अट्ठमकस्स ¶ पुग्गलस्स दिट्ठिपरियुट्ठानं नुप्पज्जिस्सतीति कत्वा पहीनन्ति? आमन्ता. अट्ठमकस्स पुग्गलस्स दिट्ठानुसयो नुप्पज्जिस्सतीति कत्वा पहीनोति? न हेवं वत्तब्बे…पे….
अट्ठमकस्स पुग्गलस्स दिट्ठिपरियुट्ठानं नुप्पज्जिस्सतीति कत्वा पहीनन्ति? आमन्ता. अट्ठमकस्स पुग्गलस्स विचिकिच्छानुसयो… सीलब्बतपरामासो नुप्पज्जिस्सतीति कत्वा पहीनोति? न हेवं वत्तब्बे…पे….
अट्ठमकस्स पुग्गलस्स विचिकिच्छापरियुट्ठानं नुप्पज्जिस्सतीति कत्वा पहीनन्ति? आमन्ता ¶ . अट्ठमकस्स पुग्गलस्स विचिकिच्छानुसयो… सीलब्बतपरामासो नुप्पज्जिस्सतीति कत्वा पहीनोति? न ¶ हेवं वत्तब्बे…पे….
अट्ठमकस्स पुग्गलस्स दिट्ठिपरियुट्ठानं नुप्पज्जिस्सतीति कत्वा ¶ पहीनन्ति? आमन्ता. गोत्रभुनो पुग्गलस्स दिट्ठिपरियुट्ठानं नुप्पज्जिस्सतीति कत्वा पहीनन्ति? न हेवं वत्तब्बे…पे… अट्ठमकस्स पुग्गलस्स विचिकिच्छापरियुट्ठानं नुप्पज्जिस्सतीति कत्वा पहीनन्ति? आमन्ता. गोत्रभुनो पुग्गलस्स विचिकिच्छापरियुट्ठानं नुप्पज्जिस्सतीति कत्वा पहीनन्ति? न हेवं वत्तब्बे…पे….
अट्ठमककथा निट्ठिता.
३. ततियवग्गो
(२६) ६. अट्ठमकस्सइन्द्रियकथा
३७१. अट्ठमकस्स पुग्गलस्स नत्थि सद्धिन्द्रियन्ति? आमन्ता. अट्ठमकस्स पुग्गलस्स नत्थि सद्धाति? न हेवं वत्तब्बे. अट्ठमकस्स पुग्गलस्स नत्थि वीरियिन्द्रियं…पे… नत्थि सतिन्द्रियं…पे… नत्थि समाधिन्द्रियं…पे… नत्थि पञ्ञिन्द्रियन्ति? आमन्ता. अट्ठमकस्स पुग्गलस्स नत्थि पञ्ञाति? न हेवं वत्तब्बे…पे….
अट्ठमकस्स पुग्गलस्स अत्थि सद्धाति? आमन्ता. अट्ठमकस्स पुग्गलस्स अत्थि सद्धिन्द्रियन्ति? न हेवं वत्तब्बे…पे… अट्ठमकस्स पुग्गलस्स अत्थि वीरियं…पे… अत्थि सति… अत्थि समाधि… अत्थि पञ्ञाति? आमन्ता. अट्ठमकस्स पुग्गलस्स ¶ अत्थि पञ्ञिन्द्रियन्ति? न ¶ हेवं वत्तब्बे…पे….
अट्ठमकस्स पुग्गलस्स अत्थि मनो, अत्थि मनिन्द्रियन्ति? आमन्ता. अट्ठमकस्स पुग्गलस्स ¶ अत्थि सद्धा, अत्थि सद्धिन्द्रियन्ति? न हेवं वत्तब्बे…पे… अट्ठमकस्स ¶ पुग्गलस्स अत्थि मनो, अत्थि मनिन्द्रियन्ति? आमन्ता. अट्ठमकस्स पुग्गलस्स अत्थि पञ्ञा, अत्थि पञ्ञिन्द्रियन्ति? न हेवं वत्तब्बे…पे….
अट्ठमकस्स पुग्गलस्स अत्थि सोमनस्सं, अत्थि सोमनस्सिन्द्रियं, अत्थि जीवितं, अत्थि जीवितिन्द्रियन्ति? आमन्ता. अट्ठमकस्स पुग्गलस्स अत्थि सद्धा, अत्थि सद्धिन्द्रियन्ति? न हेवं वत्तब्बे…पे… अट्ठमकस्स पुग्गलस्स अत्थि जीवितं, अत्थि जीवितिन्द्रियन्ति? आमन्ता. अट्ठमकस्स पुग्गलस्स…पे… अत्थि पञ्ञा, अत्थि पञ्ञिन्द्रियन्ति? न हेवं वत्तब्बे…पे….
अट्ठमकस्स पुग्गलस्स अत्थि सद्धा, नत्थि सद्धिन्द्रियन्ति? आमन्ता. अट्ठमकस्स पुग्गलस्स अत्थि मनो, नत्थि मनिन्द्रियन्ति? न हेवं वत्तब्बे…पे….
अट्ठमकस्स पुग्गलस्स अत्थि सद्धा, नत्थि सद्धिन्द्रियन्ति? आमन्ता. अट्ठमकस्स पुग्गलस्स अत्थि सोमनस्सं, नत्थि सोमनस्सिन्द्रियन्ति…पे… अत्थि जीवितं, नत्थि जीवितिन्द्रियन्ति? न ¶ हेवं वत्तब्बे…पे… अट्ठमकस्स ¶ पुग्गलस्स अत्थि पञ्ञा, नत्थि पञ्ञिन्द्रियन्ति? आमन्ता. अट्ठमकस्स पुग्गलस्स अत्थि मनो, नत्थि मनिन्द्रियन्ति? अत्थि सोमनस्सं, नत्थि सोमनस्सिन्द्रियन्ति? अत्थि जीवितं, नत्थि जीवितिन्द्रियन्ति? न हेवं वत्तब्बे…पे….
अट्ठमकस्स पुग्गलस्स नत्थि सद्धिन्द्रियन्ति? आमन्ता. अट्ठमको पुग्गलो अस्सद्धोति? न हेवं वत्तब्बे…पे… अट्ठमकस्स पुग्गलस्स नत्थि वीरियिन्द्रियन्ति? आमन्ता. अट्ठमको पुग्गलो कुसीतो हीनवीरियोति? न हेवं वत्तब्बे…पे… अट्ठमकस्स पुग्गलस्स नत्थि सतिन्द्रियन्ति? आमन्ता. अट्ठमको पुग्गलो मुट्ठस्सति असम्पजानोति? न हेवं वत्तब्बे…पे… अट्ठमकस्स पुग्गलस्स नत्थि समाधिन्द्रियन्ति? आमन्ता. अट्ठमको पुग्गलो असमाहितो विब्भन्तचित्तोति? न हेवं वत्तब्बे…पे… अट्ठमकस्स पुग्गलस्स नत्थि पञ्ञिन्द्रियन्ति? आमन्ता. अट्ठमको पुग्गलो दुप्पञ्ञो एलमूगोति? न हेवं वत्तब्बे…पे….
अट्ठमकस्स ¶ पुग्गलस्स अत्थि सद्धा, सा च सद्धा निय्यानिकाति? आमन्ता. हञ्चि अट्ठमकस्स पुग्गलस्स अत्थि सद्धा, सा च सद्धा निय्यानिका, नो च वत रे वत्तब्बे – ‘‘अट्ठमकस्स पुग्गलस्स नत्थि सद्धिन्द्रिय’’न्ति. अट्ठमकस्स पुग्गलस्स अत्थि वीरियं, तञ्च वीरियं निय्यानिकं; अत्थि सति, सा च सति निय्यानिका; अत्थि ¶ समाधि, सो च समाधि निय्यानिको; अत्थि पञ्ञा, सा च पञ्ञा निय्यानिकाति? आमन्ता ¶ . हञ्चि अट्ठमकस्स पुग्गलस्स ¶ अत्थि पञ्ञा, सा च पञ्ञा निय्यानिका, नो च वत रे वत्तब्बे – ‘‘अट्ठमकस्स पुग्गलस्स नत्थि पञ्ञिन्द्रिय’’न्ति.
३७२. सकदागामिफलसच्छिकिरियाय पटिपन्नस्स पुग्गलस्स अत्थि सद्धा, अत्थि सद्धिन्द्रियन्ति? आमन्ता. अट्ठमकस्स पुग्गलस्स अत्थि सद्धा, अत्थि सद्धिन्द्रियन्ति? न हेवं वत्तब्बे…पे… सकदागामिफलसच्छिकिरियाय पटिपन्नस्स पुग्गलस्स अत्थि पञ्ञा, अत्थि पञ्ञिन्द्रियन्ति? आमन्ता. अट्ठमकस्स पुग्गलस्स अत्थि पञ्ञा, अत्थि पञ्ञिन्द्रियन्ति? न हेवं वत्तब्बे…पे….
अनागामिफलसच्छिकिरियाय पटिपन्नस्स पुग्गलस्स… अरहत्तसच्छिकिरियाय पटिपन्नस्स पुग्गलस्स अत्थि सद्धा, अत्थि सद्धिन्द्रियं…पे… अत्थि पञ्ञा, अत्थि पञ्ञिन्द्रियन्ति? आमन्ता. अट्ठमकस्स पुग्गलस्स अत्थि पञ्ञा, अत्थि पञ्ञिन्द्रियन्ति? न हेवं वत्तब्बे…पे….
अट्ठमकस्स पुग्गलस्स अत्थि सद्धा, नत्थि सद्धिन्द्रियन्ति? आमन्ता. सकदागामिफलसच्छिकिरियाय पटिपन्नस्स पुग्गलस्स अत्थि सद्धा, नत्थि सद्धिन्द्रियन्ति? न हेवं वत्तब्बे…पे… अट्ठमकस्स पुग्गलस्स अत्थि पञ्ञा, नत्थि पञ्ञिन्द्रियन्ति? आमन्ता. सकदागामिफलसच्छिकिरियाय पटिपन्नस्स पुग्गलस्स ¶ अत्थि पञ्ञा, नत्थि पञ्ञिन्द्रियन्ति? न हेवं वत्तब्बे…पे….
अट्ठमकस्स पुग्गलस्स अत्थि सद्धा, नत्थि सद्धिन्द्रियन्ति…पे… अत्थि पञ्ञा, नत्थि पञ्ञिन्द्रियन्ति? आमन्ता ¶ . अनागामिफलसच्छिकिरियाय पटिपन्नस्स पुग्गलस्स… अरहत्तसच्छिकिरियाय ¶ पटिपन्नस्स पुग्गलस्स अत्थि पञ्ञा, नत्थि पञ्ञिन्द्रियन्ति? न हेवं वत्तब्बे…पे….
अट्ठमकस्स पुग्गलस्स नत्थि पञ्चिन्द्रियानीति? आमन्ता. ननु वुत्तं भगवता – ‘‘पञ्चिमानि, भिक्खवे, इन्द्रियानि! कतमानि पञ्च? सद्धिन्द्रियं, वीरियिन्द्रियं, सतिन्द्रियं, समाधिन्द्रियं, पञ्ञिन्द्रियं – इमानि खो, भिक्खवे, पञ्चिन्द्रियानि. इमेसं खो, भिक्खवे, पञ्चन्नं इन्द्रियानं समत्ता परिपूरत्ता अरहा होति. ततो मुदुतरेहि अरहत्तसच्छिकिरियाय पटिपन्नो होति, ततो मुदुतरेहि अनागामी होति, ततो मुदुतरेहि अनागामिफलसच्छिकिरियाय पटिपन्नो होति, ततो मुदुतरेहि सकदागामी होति, ततो मुदुतरेहि सकदागामिफलसच्छिकिरियाय पटिपन्नो होति, ततो मुदुतरेहि सोतापन्नो होति, ततो मुदुतरेहि सोतापत्तिफलसच्छिकिरियाय पटिपन्नो होति. यस्स खो, भिक्खवे, इमानि ¶ पञ्चिन्द्रियानि सब्बेन सब्बं सब्बथा सब्बं नत्थि, तमहं ‘बाहिरो पुथुज्जनपक्खे ठितो’ति वदामी’’ति [सं. नि. ५.४८८]. अत्थेव सुत्तन्तोति? आमन्ता. अट्ठमको ¶ पुग्गलो बाहिरो पुथुज्जनपक्खे ठितोति? न हेवं वत्तब्बे…पे… तेन हि अट्ठमकस्स पुग्गलस्स अत्थि पञ्चिन्द्रियानीति.
अट्ठमकस्स इन्द्रियकथा निट्ठिता.
३. ततियवग्गो
(२७) ७. दिब्बचक्खुकथा
३७३. मंसचक्खुं धम्मुपत्थद्धं दिब्बचक्खुं होतीति? आमन्ता. मंसचक्खुं दिब्बचक्खुं, दिब्बचक्खुं मंसचक्खुन्ति? न ¶ हेवं वत्तब्बे…पे….
मंसचक्खुं धम्मुपत्थद्धं दिब्बचक्खुं होतीति? आमन्ता. यादिसं मंसचक्खुं तादिसं दिब्बचक्खुं, यादिसं दिब्बचक्खुं तादिसं मंसचक्खुन्ति? न हेवं वत्तब्बे…पे….
मंसचक्खुं ¶ धम्मुपत्थद्धं दिब्बचक्खुं होतीति? आमन्ता. तञ्ञेव मंसचक्खुं तं दिब्बचक्खुं, तं दिब्बचक्खुं तं मंसचक्खुन्ति? न हेवं वत्तब्बे…पे….
मंसचक्खुं धम्मुपत्थद्धं दिब्बचक्खुं होतीति? आमन्ता. यादिसो मंसचक्खुस्स विसयो आनुभावो गोचरो तादिसो दिब्बस्स चक्खुस्स विसयो आनुभावो गोचरोति? न हेवं वत्तब्बे…पे….
मंसचक्खुं धम्मुपत्थद्धं दिब्बचक्खुं होतीति? आमन्ता. उपादिण्णं [उपादिन्नं (स्या. कं.)] हुत्वा अनुपादिण्णं होतीति? न हेवं वत्तब्बे…पे….
उपादिण्णं हुत्वा अनुपादिण्णं होतीति? आमन्ता. कामावचरं ¶ हुत्वा रूपावचरं होतीति? न हेवं वत्तब्बे…पे….
कामावचरं हुत्वा रूपावचरं होतीति? आमन्ता. रूपावचरं हुत्वा अरूपावचरं होतीति? न हेवं वत्तब्बे…पे….
रूपावचरं हुत्वा अरूपावचरं होतीति? आमन्ता. परियापन्नं हुत्वा अपरियापन्नं होतीति? न हेवं वत्तब्बे…पे….
३७४. मंसचक्खुं ¶ ¶ धम्मुपत्थद्धं दिब्बचक्खुं होतीति? आमन्ता. दिब्बचक्खुं धम्मुपत्थद्धं मंसचक्खुं होतीति? न हेवं वत्तब्बे…पे….
मंसचक्खुं धम्मुपत्थद्धं दिब्बचक्खुं होतीति? आमन्ता. दिब्बचक्खुं धम्मुपत्थद्धं पञ्ञाचक्खुं होतीति? न हेवं वत्तब्बे…पे….
मंसचक्खुं धम्मुपत्थद्धं दिब्बचक्खुं होतीति? आमन्ता. दिब्बचक्खुं धम्मुपत्थद्धं मंसचक्खुं होतीति? न हेवं वत्तब्बे…पे….
मंसचक्खुं ¶ धम्मुपत्थद्धं दिब्बचक्खुं होतीति? आमन्ता. द्वेव चक्खूनीति? न हेवं वत्तब्बे…पे… द्वेव चक्खूनीति? आमन्ता. ननु तीणि चक्खूनि वुत्तानि भगवता – मंसचक्खुं, दिब्बचक्खुं, पञ्ञाचक्खुन्ति? आमन्ता. हञ्चि तीणि चक्खूनि वुत्तानि भगवता – मंसचक्खुं, दिब्बचक्खुं, पञ्ञाचक्खुं, नो च वत रे वत्तब्बे – ‘‘द्वेव चक्खूनी’’ति.
द्वेव चक्खूनीति? आमन्ता. ननु वुत्तं भगवता – ‘‘तीणिमानि, भिक्खवे, चक्खूनि! कतमानि तीणि? मंसचक्खुं, दिब्बचक्खुं, पञ्ञाचक्खुन्ति – इमानि खो, भिक्खवे, तीणि चक्खूनी’’ति.
‘‘मंसचक्खुं ¶ ¶ दिब्बचक्खुं, पञ्ञाचक्खुं अनुत्तरं;
एतानि तीणि चक्खूनि, अक्खासि पुरिसुत्तमो.
‘‘मंसचक्खुस्स उप्पादो, मग्गो दिब्बस्स चक्खुनो;
यदा च ञाणं उदपादि, पञ्ञाचक्खुं अनुत्तरं;
तस्स चक्खुस्स पटिलाभा, सब्बदुक्खा पमुच्चती’’ति [इतिवु. ६१ इतिवुत्तके].
अत्थेव सुत्तन्तोति? आमन्ता. तेन हि न वत्तब्बं – ‘‘द्वेव चक्खूनी’’ति.
दिब्बचक्खुकथा निट्ठिता.
३. ततियवग्गो
(२८) ८. दिब्बसोतकथा
३७५. मंससोतं धम्मुपत्थद्धं दिब्बसोतं होतीति? आमन्ता. मंससोतं दिब्बसोतं, दिब्बसोतं मंससोतन्ति? न हेवं वत्तब्बे…पे….
मंससोतं ¶ ¶ धम्मुपत्थद्धं दिब्बसोतं होतीति? आमन्ता. यादिसं मंससोतं तादिसं दिब्बसोतं, यादिसं दिब्बसोतं तादिसं मंससोतन्ति? न हेवं वत्तब्बे…पे….
मंससोतं धम्मुपत्थद्धं दिब्बसोतं होतीति? आमन्ता. तञ्ञेव मंससोतं तं दिब्बसोतं, तं दिब्बसोतं तं मंससोतन्ति? न हेवं वत्तब्बे…पे….
मंससोतं ¶ धम्मुपत्थद्धं दिब्बसोतं होतीति? आमन्ता. यादिसो मंससोतस्स विसयो आनुभावो गोचरो तादिसो दिब्बस्स सोतस्स विसयो आनुभावो गोचरोति? न ¶ हेवं वत्तब्बे…पे….
मंससोतं धम्मुपत्थद्धं दिब्बसोतं होतीति? आमन्ता. उपादिण्णं हुत्वा अनुपादिण्णं होतीति? न हेवं वत्तब्बे…पे….
उपादिण्णं हुत्वा अनुपादिण्णं होतीति? आमन्ता. कामावचरं हुत्वा रूपावचरं होतीति? न हेवं वत्तब्बे…पे….
कामावचरं हुत्वा रूपावचरं होतीति? आमन्ता. रूपावचरं हुत्वा अरूपावचरं होतीति? न हेवं वत्तब्बे…पे….
रूपावचरं हुत्वा अरूपावचरं होतीति? आमन्ता. परियापन्नं हुत्वा अपरियापन्नं होतीति? न हेवं वत्तब्बे…पे….
३७६. मंससोतं धम्मुपत्थद्धं दिब्बसोतं होतीति? आमन्ता. दिब्बसोतं धम्मुपत्थद्धं मंससोतं होतीति? न हेवं वत्तब्बे…पे….
मंससोतं धम्मुपत्थद्धं दिब्बसोतं होतीति? आमन्ता. एकंयेव सोतन्ति? न हेवं वत्तब्बे…पे….
एकंयेव ¶ सोतन्ति? आमन्ता. ननु द्वे सोतानि वुत्तानि भगवता – ‘‘मंससोतं, दिब्बसोत’’न्ति? आमन्ता. हञ्चि द्वे सोतानि वुत्तानि भगवता – मंससोतं, दिब्बसोतं, नो च वत रे वत्तब्बे – ‘‘एकञ्ञेव सोत’’न्ति.
दिब्बसोतकथा निट्ठिता.
३. ततियवग्गो
(२९) ९. यथाकम्मूपगतञाणकथा
३७७. यथाकम्मूपगतं ¶ ¶ ¶ ञाणं [यथाकम्मूपगतञाणं (स्या. कं.)] दिब्बचक्खुन्ति? आमन्ता. यथाकम्मूपगतञ्च मनसि करोति, दिब्बेन चक्खुना रूपं पस्सतीति? न हेवं वत्तब्बे…पे….
यथाकम्मूपगतञ्च मनसि करोति, दिब्बेन चक्खुना रूपं पस्सतीति? आमन्ता. द्विन्नं फस्सानं द्विन्नं चित्तानं समोधानं होतीति? न हेवं वत्तब्बे…पे….
यथाकम्मूपगतं ञाणं दिब्बचक्खुन्ति? आमन्ता. ‘‘इमे वत भोन्तो सत्ता’’ति च मनसि करोति, ‘‘कायदुच्चरितेन समन्नागता’’ति च मनसि करोति, ‘‘वचीदुच्चरितेन समन्नागता’’ति च मनसि करोति, ‘‘मनोदुच्चरितेन समन्नागता’’ति च मनसि करोति, ‘‘अरियानं उपवादका’’ति च मनसि करोति, ‘‘मिच्छादिट्ठिका’’ति च मनसि करोति, ‘‘मिच्छादिट्ठिकम्मसमादाना’’ति च मनसि करोति, ‘‘ते कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपन्ना’’ति च मनसि करोति, ‘‘इमे वा पन भोन्तो सत्ता’’ति च मनसि करोति, ‘‘कायसुचरितेन समन्नागता’’ति च मनसि करोति, ‘‘वचीसुचरितेन समन्नागता’’ति च मनसि करोति, ‘‘मनोसुचरितेन समन्नागता’’ति च मनसि करोति, ‘‘अरियानं अनुपवादका’’ति च मनसि करोति, ‘‘सम्मादिट्ठिका’’ति च मनसि करोति, ‘‘सम्मादिट्ठिकम्मसम्मादाना’’ति च मनसि करोति, ‘‘ते कायस्स ¶ भेदा परं मरणा सुगतिं ¶ सग्गं ¶ लोकं उपपन्ना’’ति च मनसि करोति, दिब्बेन चक्खुना रूपं पस्सतीति? न हेवं वत्तब्बे…पे….
‘‘ते कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपन्ना’’ति च मनसि करोति, दिब्बेन चक्खुना रूपं पस्सतीति? आमन्ता. द्विन्नं फस्सानं द्विन्नं चित्तानं समोधानं होतीति? न हेवं वत्तब्बे…पे….
३७८. यथाकम्मूपगतं ञाणं दिब्बचक्खुन्ति? आमन्ता. अत्थि कोचि अदिब्बचक्खुको दिब्बचक्खुं अप्पटिलद्धो अनधिगतो असच्छिकतो यथाकम्मूपगतं जानातीति? आमन्ता. हञ्चि अत्थि कोचि अदिब्बचक्खुको दिब्बचक्खुं ¶ अप्पटिलद्धो अनधिगतो असच्छिकतो यथाकम्मूपगतं जानाति, नो च वत रे वत्तब्बे – ‘‘यथाकम्मूपगतं ञाणं दिब्बचक्खु’’न्ति.
यथाकम्मूपगतं ञाणं दिब्बचक्खुन्ति? आमन्ता. आयस्मा सारिपुत्तो यथाकम्मूपगतं ञाणं जानातीति? आमन्ता. हञ्चि आयस्मा सारिपुत्तो यथाकम्मूपगतं ञाणं जानाति, नो च वत रे वत्तब्बे – ‘‘यथाकम्मूपगतं ञाणं दिब्बचक्खु’’न्ति.
यथाकम्मूपगतं ञाणं दिब्बचक्खुन्ति? आमन्ता. आयस्मा सारिपुत्तो यथाकम्मूपगतं ञाणं जानातीति? आमन्ता. अत्थायस्मतो सारिपुत्तस्स दिब्बचक्खुन्ति? न हेवं वत्तब्बे…पे….
अत्थायस्मतो सारिपुत्तस्स दिब्बचक्खुन्ति? आमन्ता. ननु आयस्मा सारिपुत्तो एतदवोच –
‘‘नेव ¶ पुब्बेनिवासाय, नपि दिब्बस्स चक्खुनो;
चेतोपरियाय इद्धिया, सोतधातुविसुद्धिया;
चुतिया उपपत्तिया, पणिधि मे न विज्जती’’ति [थेरगा. ९९६ थेरगाथायं].
अत्थेव ¶ ¶ सुत्तन्तोति? आमन्ता. तेन हि न वत्तब्बं – ‘‘यथाकम्मूपगतं ञाणं दिब्बचक्खु’’न्ति.
यथाकम्मूपगतञाणकथा निट्ठिता.
३. ततियवग्गो
(३०) १०. संवरकथा
३७९. अत्थि देवेसु संवरोति? आमन्ता. अत्थि देवेसु असंवरोति? न हेवं वत्तब्बे…पे….
नत्थि देवेसु असंवरोति? आमन्ता. नत्थि देवेसु संवरोति? न हेवं वत्तब्बे…पे….
ननु ¶ असंवरा संवरो सीलं, अत्थि देवेसु संवरोति? आमन्ता. अत्थि देवेसु असंवरो, यम्हा असंवरा संवरो सीलन्ति? न हेवं वत्तब्बे…पे….
आजानाहि निग्गहं. हञ्चि असंवरा संवरो सीलं, अत्थि देवेसु संवरो, तेन वत रे वत्तब्बे – ‘‘अत्थि देवेसु असंवरो, यम्हा असंवरा संवरो सील’’न्ति. यं तत्थ वदेसि – ‘‘वत्तब्बे खो – ‘असंवरा संवरो सीलं, अत्थि देवेसु संवरो,’ नो च वत्तब्बे – ‘अत्थि देवेसु असंवरो, यम्हा असंवरा संवरो सील’’’न्ति मिच्छा.
नो ¶ चे पन वत्तब्बे – ‘‘अत्थि देवेसु असंवरो, यम्हा असंवरा संवरो सील’’न्ति, नो च वत रे वत्तब्बे – ‘‘असंवरा संवरो सीलं, अत्थि देवेसु संवरो’’ति. यं तत्थ वदेसि – ‘‘वत्तब्बे खो ‘असंवरा संवरो सीलं, अत्थि देवेसु संवरो,’ नो च वत्तब्बे – ‘अत्थि देवेसु असंवरो, यम्हा असंवरा संवरो सील’’’न्ति मिच्छा.
अत्थि ¶ ¶ मनुस्सेसु संवरो, अत्थि तत्थ असंवरोति? आमन्ता. अत्थि देवेसु संवरो, अत्थि तत्थ असंवरोति? न हेवं वत्तब्बे…पे….
अत्थि देवेसु संवरो, नत्थि तत्थ असंवरोति? आमन्ता. अत्थि मनुस्सेसु संवरो, नत्थि तत्थ असंवरोति? न हेवं वत्तब्बे…पे….
३८०. अत्थि देवेसु पाणातिपाता वेरमणीति? आमन्ता. अत्थि देवेसु पाणातिपातोति? न हेवं वत्तब्बे…पे….
अत्थि देवेसु सुरामेरयमज्जपमादट्ठाना वेरमणीति? आमन्ता. अत्थि देवेसु सुरामेरयमज्जपमादट्ठानन्ति? न हेवं वत्तब्बे…पे….
नत्थि देवेसु पाणातिपातोति? आमन्ता. नत्थि देवेसु पाणातिपाता वेरमणीति? न हेवं वत्तब्बे…पे….
नत्थि देवेसु सुरामेरयमज्जपमादट्ठानन्ति? आमन्ता. नत्थि देवेसु सुरामेरयमज्जपमादट्ठाना वेरमणीति? न हेवं वत्तब्बे…पे….
अत्थि मनुस्सेसु पाणातिपाता वेरमणि, अत्थि तत्थ पाणातिपातोति ¶ ? आमन्ता. अत्थि देवेसु पाणातिपाता वेरमणि, अत्थि तत्थ पाणातिपातोति? न हेवं वत्तब्बे…पे….
अत्थि ¶ मनुस्सेसु सुरामेरयमज्जपमादट्ठाना वेरमणि, अत्थि तत्थ सुरामेरयमज्जपमादट्ठानन्ति? आमन्ता. अत्थि देवेसु सुरामेरयमज्जपमादट्ठाना वेरमणि, अत्थि तत्थ सुरामेरयमज्जपमादट्ठानन्ति? न हेवं वत्तब्बे…पे….
अत्थि ¶ देवेसु पाणातिपाता वेरमणि, नत्थि तत्थ पाणातिपातोति? आमन्ता. अत्थि मनुस्सेसु पाणातिपाता वेरमणि, नत्थि तत्थ पाणातिपातोति? न हेवं वत्तब्बे…पे….
अत्थि ¶ देवेसु सुरामेरयमज्जपमादट्ठाना वेरमणि, नत्थि तत्थ सुरामेरयमज्जपमादट्ठानन्ति? आमन्ता. अत्थि मनुस्सेसु सुरामेरयमज्जपमादट्ठाना वेरमणि, नत्थि तत्थ सुरामेरयमज्जपमादट्ठानन्ति? न हेवं वत्तब्बे…पे….
नत्थि देवेसु संवरोति? आमन्ता. सब्बे देवा पाणातिपातिनो अदिन्नादायिनो कामेसुमिच्छाचारिनो मुसावादिनो सुरामेरयमज्जपमादट्ठायिनोति? न हेवं वत्तब्बे…पे… तेन हि अत्थि देवेसु संवरोति.
संवरकथा निट्ठिता.
३. ततियवग्गो
(३१) ११. असञ्ञकथा
३८१. असञ्ञसत्तेसु ¶ सञ्ञा अत्थीति? आमन्ता. सञ्ञाभवो सञ्ञागति सञ्ञासत्तावासो सञ्ञासंसारो सञ्ञायोनि सञ्ञत्तभावपटिलाभोति? न हेवं वत्तब्बे…पे….
ननु असञ्ञभवो असञ्ञगति असञ्ञसत्तावासो असञ्ञसंसारो असञ्ञयोनि असञ्ञत्तभावपटिलाभोति? आमन्ता. हञ्चि असञ्ञभवो असञ्ञगति असञ्ञसत्तावासो असञ्ञसंसारो असञ्ञयोनि असञ्ञत्तभावपटिलाभो, नो च वत रे वत्तब्बे – ‘‘असञ्ञसत्तेसु सञ्ञा अत्थी’’ति.
असञ्ञसत्तेसु ¶ सञ्ञा अत्थीति? आमन्ता ¶ . पञ्चवोकारभवो गति सत्तावासो संसारो योनि अत्तभावपटिलाभोति? न हेवं वत्तब्बे…पे….
ननु एकवोकारभवो गति सत्तावासो संसारो योनि अत्तभावपटिलाभोति? आमन्ता ¶ . हञ्चि एकवोकारभवो गति सत्तावासो संसारो योनि अत्तभावपटिलाभो, नो च वत रे वत्तब्बे – ‘‘असञ्ञसत्तेसु सञ्ञा अत्थी’’ति.
असञ्ञसत्तेसु सञ्ञा अत्थीति? आमन्ता. ताय सञ्ञाय सञ्ञाकरणीयं करोतीति? न हेवं वत्तब्बे…पे….
३८२. मनुस्सेसु सञ्ञा अत्थि, सो च सञ्ञाभवो सञ्ञागति सञ्ञासत्तावासो ¶ सञ्ञासंसारो सञ्ञायोनि सञ्ञत्तभावपटिलाभोति? आमन्ता. असञ्ञसत्तेसु सञ्ञा अत्थि, सो च सञ्ञाभवो सञ्ञागति सत्तावासो संसारो योनि अत्तभावपटिलाभोति? न हेवं वत्तब्बे…पे….
मनुस्सेसु सञ्ञा अत्थि, सो च पञ्चवोकारभवो गति सत्तावासो संसारो योनि अत्तभावपटिलाभोति? आमन्ता. असञ्ञसत्तेसु सञ्ञा अत्थि, सो च पञ्चवोकारभवो गति सत्तावासो संसारो योनि अत्तभावपटिलाभोति? न हेवं वत्तब्बे…पे….
मनुस्सेसु सञ्ञा अत्थि, ताय सञ्ञाय सञ्ञाकरणीयं करोतीति? आमन्ता. असञ्ञसत्तेसु सञ्ञा अत्थि, ताय सञ्ञाय सञ्ञाकरणीयं करोतीति? न हेवं वत्तब्बे…पे….
असञ्ञसत्तेसु सञ्ञा अत्थि, सो च असञ्ञभवो असञ्ञगति असञ्ञसत्तावासो असञ्ञसंसारो असञ्ञयोनि असञ्ञत्तभावपटिलाभोति? आमन्ता. मनुस्सेसु ¶ सञ्ञा अत्थि, सो च असञ्ञभवो असञ्ञगति…पे… असञ्ञत्तभावपटिलाभोति? न हेवं वत्तब्बे…पे….
असञ्ञसत्तेसु सञ्ञा अत्थि, सो च एकवोकारभवो गति सत्तावासो संसारो योनि अत्तभावपटिलाभोति? आमन्ता. मनुस्सेसु सञ्ञा अत्थि, सो च एकवोकारभवो गति…पे… अत्तभावपटिलाभोति? न हेवं वत्तब्बे…पे….
असञ्ञसत्तेसु ¶ सञ्ञा अत्थि, न च ताय सञ्ञाय सञ्ञाकरणीयं करोतीति? आमन्ता. मनुस्सेसु सञ्ञा अत्थि, न च ताय सञ्ञाय सञ्ञाकरणीयं करोतीति? न हेवं वत्तब्बे…पे….
३८३. न वत्तब्बं – ‘‘असञ्ञसत्तेसु सञ्ञा अत्थी’’ति? आमन्ता. ननु वुत्तं भगवता – ‘‘सन्ति, भिक्खवे, असञ्ञसत्ता नाम देवा; सञ्ञुप्पादा च पन ते देवा तम्हा काया चवन्ती’’ति [दी. नि. १.६८]! अत्थेव सुत्तन्तोति? आमन्ता. तेन हि असञ्ञसत्तेसु सञ्ञा अत्थीति.
असञ्ञसत्तेसु ¶ ¶ सञ्ञा अत्थीति? किञ्चि [कञ्चि (स्या.)] काले अत्थि, किञ्चि काले नत्थीति. किञ्चि काले सञ्ञसत्ता किञ्चि काले असञ्ञसत्ता, किञ्चि काले सञ्ञभवो किञ्चि काले असञ्ञभवो, किञ्चि काले पञ्चवोकारभवो किञ्चि काले एकवोकारभवोति? न हेवं वत्तब्बे…पे….
असञ्ञसत्तेसु सञ्ञा किञ्चि काले अत्थि, किञ्चि काले नत्थीति? आमन्ता. कं कालं अत्थि, कं कालं नत्थीति? चुतिकाले उपपत्तिकाले अत्थि, ठितिकाले नत्थीति. चुतिकाले उपपत्तिकाले सञ्ञसत्ता, ठितिकाले असञ्ञसत्ता; चुतिकाले उपपत्तिकाले सञ्ञभवो, ठितिकाले असञ्ञभवो; चुतिकाले उपपत्तिकाले पञ्चवोकारभवो, ठितिकाले एकवोकारभवोति? न ¶ हेवं वत्तब्बे…पे….
असञ्ञकथा निट्ठिता.
३. ततियवग्गो
(३२) १२. नेवसञ्ञानासञ्ञायतनकथा
३८४. नेवसञ्ञानासञ्ञायतने ¶ न वत्तब्बं – ‘‘सञ्ञा अत्थी’’ति? आमन्ता. असञ्ञभवो ¶ असञ्ञगति असञ्ञसत्तावासो असञ्ञसंसारो असञ्ञयोनि असञ्ञत्तभावपटिलाभोति? न हेवं वत्तब्बे…पे….
ननु ¶ सञ्ञाभवो सञ्ञागति सञ्ञासत्तावासो सञ्ञासंसारो सञ्ञायोनि सञ्ञत्तभावपटिलाभोति? आमन्ता. हञ्चि सञ्ञाभवो सञ्ञागति…पे… सञ्ञत्तभावपटिलाभो, नो च वत रे वत्तब्बे – ‘‘नेवसञ्ञानासञ्ञायतने न वत्तब्बं – ‘सञ्ञा अत्थी’’’ति.
नेवसञ्ञानासञ्ञायतने न वत्तब्बं – ‘‘सञ्ञा अत्थी’’ति? आमन्ता. एकवोकारभवो गति…पे… अत्तभावपटिलाभोति? न हेवं वत्तब्बे…पे….
ननु चतुवोकारभवो गति…पे… अत्तभावपटिलाभोति? आमन्ता. हञ्चि चतुवोकारभवो गति…पे… अत्तभावपटिलाभो, नो च वत रे वत्तब्बे – ‘‘नेवसञ्ञानासञ्ञायतने न वत्तब्बं – ‘सञ्ञा अत्थी’’’ति.
३८५. असञ्ञसत्तेसु न वत्तब्बं – ‘‘सञ्ञा अत्थि’’, सो च असञ्ञभवो असञ्ञगति असञ्ञसत्तावासो असञ्ञसंसारो असञ्ञयोनि असञ्ञत्तभावपटिलाभोति? आमन्ता. नेवसञ्ञानासञ्ञायतने न वत्तब्बं – ‘‘सञ्ञा अत्थि,’’ सो च असञ्ञभवो असञ्ञगति असञ्ञसत्तावासो असञ्ञसंसारो असञ्ञयोनि असञ्ञत्तभावपटिलाभोति ¶ ? न हेवं वत्तब्बे…पे….
असञ्ञसत्तेसु न वत्तब्बं – ‘‘सञ्ञा अत्थि,’’ सो च एकवोकारभवो गति…पे… अत्तभावपटिलाभोति? आमन्ता. नेवसञ्ञानासञ्ञायतने ¶ न वत्तब्बं – ‘‘सञ्ञा अत्थि,’’ सो च एकवोकारभवो गति सत्तावासो संसारो योनि अत्तभावपटिलाभोति? न हेवं वत्तब्बे…पे….
नेवसञ्ञानासञ्ञायतने न वत्तब्बं – ‘‘सञ्ञा अत्थि,’’ सो च सञ्ञाभवो सञ्ञागति…पे… सञ्ञत्तभावपटिलाभोति? आमन्ता. असञ्ञसत्तेसु न वत्तब्बं – ‘‘सञ्ञा ¶ अत्थि,’’ सो च सञ्ञाभवो सञ्ञागति…पे… सञ्ञत्तभावपटिलाभोति? न हेवं वत्तब्बे…पे….
नेवसञ्ञानासञ्ञायतने न वत्तब्बं – ‘‘सञ्ञा अत्थि,’’ सो च चतुवोकारभवो गति…पे… अत्तभावपटिलाभोति? आमन्ता. असञ्ञसत्तेसु न वत्तब्बं – ‘‘सञ्ञा अत्थि,’’ सो च चतुवोकारभवो गति…पे… अत्तभावपटिलाभोति? न हेवं वत्तब्बे…पे….
नेवसञ्ञानासञ्ञायतने ¶ न वत्तब्बं – ‘‘सञ्ञा अत्थी’’ति? आमन्ता. ननु नेवसञ्ञानासञ्ञायतनं चतुवोकारभवोति? आमन्ता. हञ्चि नेवसञ्ञानासञ्ञायतनं चतुवोकारभवो, नो च वत रे वत्तब्बे – ‘‘नेवसञ्ञानासञ्ञायतने न वत्तब्बं – ‘सञ्ञा अत्थी’’’ति.
३८६. नेवसञ्ञानासञ्ञायतनं चतुवोकारभवो नेवसञ्ञानासञ्ञायतने ¶ न वत्तब्बं – ‘‘सञ्ञा अत्थी’’ति? आमन्ता. आकासानञ्चायतनं चतुवोकारभवो आकासानञ्चायतने न वत्तब्बं – ‘‘सञ्ञा अत्थी’’ति? न हेवं वत्तब्बे…पे….
नेवसञ्ञानासञ्ञायतनं चतुवोकारभवो, नेवसञ्ञानासञ्ञायतने न वत्तब्बं – ‘‘सञ्ञा अत्थी’’ति? आमन्ता. विञ्ञाणञ्चायतनं…पे… आकिञ्चञ्ञायतनं चतुवोकारभवो, आकिञ्चञ्ञायतने न वत्तब्बं – ‘‘सञ्ञा अत्थी’’ति? न हेवं वत्तब्बे…पे….
आकासानञ्चायतनं ¶ चतुवोकारभवो, अत्थि तत्थ सञ्ञाति? आमन्ता. नेवसञ्ञानासञ्ञायतनं चतुवोकारभवो, अत्थि तत्थ सञ्ञाति? न हेवं वत्तब्बे…पे….
विञ्ञाणञ्चायतनं…पे… आकिञ्चञ्ञायतनं चतुवोकारभवो, अत्थि तत्थ सञ्ञाति? आमन्ता. नेवसञ्ञानासञ्ञायतनं चतुवोकारभवो, अत्थि तत्थ सञ्ञाति? न हेवं वत्तब्बे…पे….
नेवसञ्ञानासञ्ञायतने ¶ न वत्तब्बं – ‘‘सञ्ञा अत्थी’’ति वा ‘‘नत्थी’’ति वाति? आमन्ता ¶ . ननु नेवसञ्ञानासञ्ञायतनं चतुवोकारभवोति? आमन्ता. हञ्चि नेवसञ्ञानासञ्ञायतनं चतुवोकारभवो, नो च वत रे वत्तब्बे – ‘‘नेवसञ्ञानासञ्ञायतने न वत्तब्बं – ‘सञ्ञा अत्थी’ति वा ‘नत्थी’ति वा’’ति.
नेवसञ्ञानासञ्ञायतनं चतुवोकारभवो, नेवसञ्ञानासञ्ञायतने न वत्तब्बं – ‘‘सञ्ञा अत्थी’’ति वा ‘‘नत्थी’’ति वाति? आमन्ता. आकासानञ्चायतनं…पे… विञ्ञाणञ्चायतनं…पे… आकिञ्चञ्ञायतनं चतुवोकारभवो, आकिञ्चञ्ञायतने न वत्तब्बं – ‘‘सञ्ञा अत्थी’’ति वा ‘‘नत्थी’’ति वाति? न हेवं वत्तब्बे…पे….
आकासानञ्चायतनं ¶ चतुवोकारभवो, अत्थि तत्थ सञ्ञाति? आमन्ता. नेवसञ्ञानासञ्ञायतनं चतुवोकारभवो, अत्थि तत्थ सञ्ञाति? न हेवं वत्तब्बे…पे….
विञ्ञाणञ्चायतनं…पे… आकिञ्चञ्ञायतनं चतुवोकारभवो, अत्थि तत्थ सञ्ञाति? आमन्ता. नेवसञ्ञानासञ्ञायतनं चतुवोकारभवो, अत्थि तत्थ सञ्ञाति? न ¶ हेवं वत्तब्बे…पे….
नेवसञ्ञानासञ्ञायतने न वत्तब्बं [नेवसञ्ञानासञ्ञायतने वत्तब्बं (?)] – ‘‘सञ्ञा अत्थी’’ति वा ‘‘नत्थी’’ति वाति? आमन्ता. ननु नेवसञ्ञानासञ्ञायतनन्ति? आमन्ता. हञ्चि नेवसञ्ञानासञ्ञायतनं, तेन वत रे वत्तब्बे – ‘‘नेवसञ्ञानासञ्ञायतने न वत्तब्बं – ‘सञ्ञा अत्थी’ति वा ‘नत्थी’ति वा’’ति.
नेवसञ्ञानासञ्ञायतनन्ति कत्वा नेवसञ्ञानासञ्ञायतने न वत्तब्बं – ‘‘सञ्ञा अत्थी’’ति वा ‘‘नत्थी’’ति वाति? आमन्ता. अदुक्खमसुखा वेदनाति कत्वा अदुक्खमसुखाय वेदनाय [अदुक्खमसुखा वेदना (सी. क.)] न वत्तब्बं – ‘‘वेदना’’ति वा ‘‘अवेदना’’ति वाति? न हेवं वत्तब्बे…पे….
नेवसञ्ञानासञ्ञायतनकथा निट्ठिता.
ततियवग्गो.
तस्सुद्दानं –
बलं ¶ ¶ साधारणं अरियं, सरागं चित्तं विमुच्चति;
विमुत्तं विमुच्चमानं, अत्थि चित्तं विमुच्चमानं.
अट्ठमकस्स पुग्गलस्स, दिट्ठिपरियुट्ठानं पहीनं;
अट्ठमकस्स पुग्गलस्स, नत्थि पञ्चिन्द्रियानि चक्खुं.
सोतं धम्मुपत्थद्धं, यथाकम्मूपगतं ञाणं;
देवेसु संवरो असञ्ञ-सत्तेसु सञ्ञा एवमेव भवग्गन्ति.
४. चतुत्थवग्गो
(३३) १. गिहिस्स अरहातिकथा
३८७. गिहिस्स ¶ ¶ अरहाति? आमन्ता. अत्थि अरहतो गिहिसंयोजनन्ति? न हेवं वत्तब्बे…पे… नत्थि अरहतो गिहिसंयोजनन्ति? आमन्ता. हञ्चि नत्थि अरहतो गिहिसंयोजनं, नो च वत रे वत्तब्बे – ‘‘गिहिस्स अरहा’’ति.
गिहिस्स अरहाति? आमन्ता. ननु अरहतो गिहिसंयोजनं पहीनं उच्छिन्नमूलं तालावत्थुकतं अनभावङ्कतं आयतिं अनुप्पादधम्मन्ति? आमन्ता. हञ्चि अरहतो गिहिसंयोजनं पहीनं उच्छिन्नमूलं तालावत्थुकतं अनभावङ्कतं आयतिं अनुप्पादधम्मं, नो च वत रे वत्तब्बे – ‘‘गिहिस्स अरहा’’ति.
गिहिस्स अरहाति? आमन्ता. अत्थि कोचि गिही गिहिसंयोजनं ¶ अप्पहाय दिट्ठेव धम्मे ¶ दुक्खस्सन्तकरोति [म. नि. २.१८६]? नत्थि. हञ्चि नत्थि कोचि गिही गिहिसंयोजनं अप्पहाय दिट्ठेव धम्मे दुक्खस्सन्तकरो, नो च वत रे वत्तब्बे – ‘‘गिहिस्स अरहा’’ति.
गिहिस्स अरहाति? आमन्ता. ननु वच्छगोत्तो परिब्बाजको भगवन्तं एतदवोच – ‘‘अत्थि नु खो, भो गोतम, कोचि गिही गिहिसंयोजनं अप्पहाय कायस्स भेदा दुक्खस्सन्तकरो’’ति? ‘‘नत्थि खो, वच्छ, कोचि गिही गिहिसंयोजनं अप्पहाय कायस्स भेदा दुक्खस्सन्तकरो’’ति. अत्थेव सुत्तन्तोति? आमन्ता ¶ . तेन हि न वत्तब्बं – ‘‘गिहिस्स अरहा’’ति.
गिहिस्स अरहाति? आमन्ता. अरहा मेथुनं धम्मं पटिसेवेय्य, मेथुनं उप्पादेय्य, पुत्तसम्बाधसयनं अज्झावसेय्य, कासिकचन्दनं पच्चनुभवेय्य, मालागन्धविलेपनं धारेय्य, जातरूपरजतं सादियेय्य, अजेळकं पटिग्गण्हेय्य, कुक्कुटसूकरं पटिग्गण्हेय्य, हत्थिगवस्सवळवं पटिग्गण्हेय्य, तित्तिरवट्टकमोरकपिञ्जरं [… कपिञ्जलं (स्या. कं. पी.)] पटिग्गण्हेय्य, चित्तवण्डवालमोळिं [पीतवण्टवालमोळिकं (स्या. कं. पी.)] धारेय्य, ओदातानि वत्थानि दीघदसानि धारेय्य, यावजीवं अगारियभूतो अस्साति? न हेवं वत्तब्बे…पे….
न ¶ वत्तब्बं – ‘‘गिहिस्स अरहा’’ति? आमन्ता. ननु यसो कुलपुत्तो, उत्तियो गहपति, सेतु माणवो, गिहिब्यञ्जनेन अरहत्तं पत्तोति? आमन्ता. हञ्चि यसो कुलपुत्तो, उत्तियो गहपति, सेतु माणवो, गिहिब्यञ्जनेन अरहत्तं ¶ पत्तो, तेन वत रे वत्तब्बे – ‘‘गिहिस्स अरहा’’ति.
गिहिस्स अरहातिकथा निट्ठिता.
४. चतुत्थवग्गो
(३४) २. उपपत्तिकथा
३८८. सह उपपत्तिया अरहाति? आमन्ता. सह उपपत्तिया सोतापन्नो होतीति? न हेवं वत्तब्बे…पे….
सह ¶ उपपत्तिया अरहाति? आमन्ता ¶ . सह उपपत्तिया सकदागामी होतीति? न हेवं वत्तब्बे…पे….
सह उपपत्तिया अरहाति? आमन्ता. सह उपपत्तिया अनागामी होतीति? न हेवं वत्तब्बे…पे….
सह उपपत्तिया सोतापन्नो न होतीति? आमन्ता. हञ्चि सह उपपत्तिया सोतापन्नो न होति, नो च वत रे वत्तब्बे – ‘‘सह उपपत्तिया अरहा’’ति.
सह उपपत्तिया सकदागामी न होतीति? आमन्ता. हञ्चि सह उपपत्तिया सकदागामी न होति, नो च वत रे वत्तब्बे – ‘‘सह उपपत्तिया अरहा’’ति.
सह उपपत्तिया अनागामी न होतीति? आमन्ता. हञ्चि ¶ सह उपपत्तिया अनागामी न होति, नो च वत रे वत्तब्बे – ‘‘सह उपपत्तिया अरहा’’ति.
३८९. सह उपपत्तिया अरहाति? आमन्ता. सारिपुत्तो थेरो सह उपपत्तिया अरहाति? न हेवं वत्तब्बे. महामोग्गल्लानो थेरो ¶ …पे… महाकस्सपो थेरो…पे… महाकच्चानो थेरो…पे… महाकोट्ठिको थेरो…पे… महापन्थको थेरो सह उपपत्तिया अरहाति? न हेवं वत्तब्बे…पे….
सारिपुत्तो थेरो न सह उपपत्तिया अरहाति? आमन्ता. हञ्चि सारिपुत्तो थेरो न सह उपपत्तिया अरहा, नो च वत रे वत्तब्बे – ‘‘सह उपपत्तिया अरहा’’ति.
महामोग्गल्लानो थेरो…पे… महाकस्सपो थेरो…पे… महाकच्चानो थेरो…पे… महाकोट्ठिको थेरो…पे… महापन्थको थेरो न सह उपपत्तिया अरहाति? आमन्ता. हञ्चि ¶ महापन्थको थेरो न सह उपपत्तिया अरहा, नो च वत रे वत्तब्बे – ‘‘सह उपपत्तिया अरहा’’ति.
३९०. सह ¶ उपपत्तिया अरहाति? आमन्ता. उपपत्तेसियेन चित्तेन अरहत्तं सच्छिकरोति लोकियेन सासवेन…पे… संकिलेसियेनाति ¶ ? न हेवं वत्तब्बे…पे….
सह उपपत्तिया अरहाति? आमन्ता. उपपत्तेसियं चित्तं निय्यानिकं खयगामी बोधगामी अपचयगामी अनासवं…पे… असंकिलेसियन्ति? न हेवं वत्तब्बे…पे….
ननु उपपत्तेसियं चित्तं अनिय्यानिकं न खयगामि न बोधगामि न अपचयगामि सासवं…पे… संकिलेसियन्ति? आमन्ता. हञ्चि उपपत्तेसियं चित्तं अनिय्यानिकं न खयगामि न बोधगामि न अपचयगामि सासवं…पे… संकिलेसियं, नो च वत रे वत्तब्बे – ‘‘सह उपपत्तिया अरहा’’ति.
सह उपपत्तिया अरहाति? आमन्ता. उपपत्तेसियेन चित्तेन रागं पजहति, दोसं पजहति, मोहं पजहति, अनोत्तप्पं पजहतीति? न हेवं वत्तब्बे…पे….
सह उपपत्तिया अरहाति? आमन्ता. उपपत्तेसियं चित्तं मग्गो… सतिपट्ठानं…पे… सम्मप्पधानं… इद्धिपादो… इन्द्रियं… बलं… बोज्झङ्गोति? न हेवं वत्तब्बे…पे….
सह उपपत्तिया अरहाति? आमन्ता. उपपत्तेसियेन चित्तेन दुक्खं परिजानाति, समुदयं पजहति, निरोधं सच्छिकरोति, मग्गं भावेतीति? न ¶ हेवं वत्तब्बे …पे… सह उपपत्तिया अरहाति? आमन्ता. चुतिचित्तं ¶ मग्गचित्तं उपपत्तेसियं चित्तं फलचित्तन्ति? न हेवं वत्तब्बे…पे….
उपपत्तिकथा निट्ठिता.
४. चतुत्थवग्गो
(३५) ३. अनासवकथा
३९१. अरहतो ¶ ¶ सब्बे धम्मा अनासवाति? आमन्ता. मग्गो फलं निब्बानं, सोतापत्तिमग्गो सोतापत्तिफलं, सकदागामिमग्गो सकदागामिफलं, अनागामिमग्गो अनागामिफलं, अरहत्तमग्गो अरहत्तफलं, सतिपट्ठानं सम्मप्पधानं इद्धिपादो इन्द्रियं बलं बोज्झङ्गोति? न हेवं वत्तब्बे…पे….
अरहतो सब्बे धम्मा अनासवाति? आमन्ता. अरहतो चक्खुं अनासवन्ति? न हेवं वत्तब्बे…पे…. अरहतो चक्खुं अनासवन्ति? आमन्ता. मग्गो फलं निब्बानं, सोतापत्तिमग्गो सोतापत्तिफलं…पे… बोज्झङ्गोति? न हेवं वत्तब्बे…पे….
अरहतो सोतं…पे… अरहतो घानं… अरहतो जिव्हा… अरहतो कायो अनासवोति? न हेवं वत्तब्बे …पे… अरहतो कायो अनासवोति? आमन्ता. मग्गो फलं निब्बानं, सोतापत्तिमग्गो सोतापत्तिफलं…पे… बोज्झङ्गोति? न हेवं वत्तब्बे…पे….
अरहतो कायो अनासवोति? आमन्ता. अरहतो कायो पग्गहनिग्गहुपगो छेदनभेदनुपगो काकेहि गिज्झेहि कुललेहि साधारणोति? आमन्ता. अनासवो ¶ धम्मो पग्गहनिग्गहुपगो छेदनभेदनुपगो काकेहि गिज्झेहि कुललेहि साधारणोति? न हेवं वत्तब्बे ¶ …पे….
अरहतो काये विसं कमेय्य, सत्थं कमेय्य, अग्गि कमेय्याति? आमन्ता. अनासवे धम्मे विसं कमेय्य, सत्थं कमेय्य, अग्गि कमेय्याति? न हेवं वत्तब्बे…पे….
लब्भा ¶ अरहतो कायो अद्दुबन्धनेन बन्धितुं, रज्जुबन्धनेन बन्धितुं, सङ्खलिकबन्धनेन बन्धितुं, गामबन्धनेन बन्धितुं, निगमबन्धनेन बन्धितुं, नगरबन्धनेन बन्धितुं, जनपदबन्धनेन बन्धितुं ¶ , कण्ठपञ्चमेहि बन्धनेहि बन्धितुन्ति? आमन्ता. लब्भा अनासवो धम्मो अद्दुबन्धनेन बन्धितुं, रज्जुबन्धनेन बन्धितुं, सङ्खलिकबन्धनेन बन्धितुं, गामनिगमनगरजनपदबन्धनेन बन्धितुं, कण्ठपञ्चमेहि बन्धनेहि बन्धितुन्ति? न हेवं वत्तब्बे…पे….
३९२. यदि अरहा पुथुज्जनस्स चीवरं देति, अनासवं हुत्वा सासवं होतीति? न हेवं वत्तब्बे…पे… अनासवं हुत्वा सासवं होतीति? आमन्ता. तञ्ञेव अनासवं तं सासवन्ति? न हेवं वत्तब्बे…पे… तञ्ञेव अनासवं तं सासवन्ति? आमन्ता. मग्गो अनासवो हुत्वा सासवो होतीति? न हेवं वत्तब्बे…पे… फलं… सतिपट्ठानं… सम्मप्पधानं… इद्धिपादो… इन्द्रियं… बलं… बोज्झङ्गो अनासवो हुत्वा सासवो होतीति? न ¶ हेवं वत्तब्बे…पे….
यदि अरहा पुथुज्जनस्स पिण्डपातं देति, सेनासनं देति ¶ , गिलानपच्चयभेसज्जपरिक्खारं देति, अनासवो हुत्वा सासवो होतीति? न हेवं वत्तब्बे…पे… अनासवो हुत्वा सासवो होतीति? आमन्ता. तञ्ञेव अनासवं तं सासवन्ति? न हेवं वत्तब्बे…पे… तञ्ञेव अनासवं तं सासवन्ति? आमन्ता. मग्गो अनासवो हुत्वा सासवो होतीति? न हेवं वत्तब्बे…पे… फलं… सतिपट्ठानं… सम्मप्पधानं… इद्धिपादो… इन्द्रियं… बलं… बोज्झङ्गो अनासवो हुत्वा सासवो होतीति? न हेवं वत्तब्बे…पे….
यदि पुथुज्जनो अरहतो चीवरं देति, सासवं हुत्वा अनासवं होतीति? न हेवं वत्तब्बे…पे… सासवं हुत्वा अनासवं होतीति? आमन्ता. तञ्ञेव सासवं तं अनासवन्ति? न हेवं वत्तब्बे…पे… तञ्ञेव सासवं तं अनासवन्ति? आमन्ता. रागो सासवो हुत्वा अनासवो होतीति? न हेवं वत्तब्बे…पे… दोसो…पे… मोहो…पे… अनोत्तप्पं सासवं हुत्वा अनासवं होतीति? न हेवं वत्तब्बे…पे….
यदि पुथुज्जनो अरहतो पिण्डपातं देति, सेनासनं देति, गिलानपच्चयभेसज्जपरिक्खारं देति, सासवो हुत्वा अनासवो होतीति? न हेवं वत्तब्बे…पे… सासवो हुत्वा अनासवो होतीति? आमन्ता. तञ्ञेव ¶ सासवं तं अनासवन्ति? न हेवं वत्तब्बे…पे… तञ्ञेव सासवं ¶ तं अनासवन्ति? आमन्ता. रागो सासवो हुत्वा अनासवो ¶ होतीति ¶ ? न हेवं वत्तब्बे…पे… दोसो…पे… मोहो…पे… अनोत्तप्पं सासवं हुत्वा अनासवं होतीति? न हेवं वत्तब्बे…पे….
न वत्तब्बं – ‘‘अरहतो सब्बे धम्मा अनासवा’’ति? आमन्ता. ननु अरहा अनासवोति? आमन्ता. हञ्चि अरहा अनासवो, तेन वत रे वत्तब्बे – ‘‘अरहतो सब्बे धम्मा अनासवा’’ति.
अनासवकथा निट्ठिता.
४. चतुत्थवग्गो
(३६) ४. समन्नागतकथा
३९३. अरहा चतूहि फलेहि समन्नागतोति? आमन्ता. अरहा चतूहि फस्सेहि चतूहि वेदनाहि चतूहि सञ्ञाहि चतूहि चेतनाहि चतूहि चित्तेहि चतूहि सद्धाहि चतूहि वीरियेहि चतूहि सतीहि चतूहि समाधीहि चतूहि पञ्ञाहि समन्नागतोति? न हेवं वत्तब्बे…पे….
अनागामी तीहि फलेहि समन्नागतोति? आमन्ता. अनागामी तीहि फस्सेहि…पे… तीहि पञ्ञाहि समन्नागतोति? न हेवं वत्तब्बे…पे….
सकदागामी द्वीहि फलेहि समन्नागतोति? आमन्ता. सकदागामी द्वीहि फस्सेहि…पे… द्वीहि पञ्ञाहि समन्नागतोति? न हेवं वत्तब्बे…पे….
अरहा ¶ सोतापत्तिफलेन समन्नागतोति? आमन्ता. अरहा ¶ सोतापन्नो सत्तक्खत्तुपरमो, कोलङ्कोलो, एकबीजीति? न हेवं वत्तब्बे…पे… अरहा सकदागामिफलेन समन्नागतोति? आमन्ता. अरहा सकदागामीति? न हेवं वत्तब्बे ¶ …पे… अरहा अनागामिफलेन समन्नागतोति? आमन्ता. अरहा अनागामी, अन्तरापरिनिब्बायी, उपहच्चपरिनिब्बायी, असङ्खारपरिनिब्बायी, ससङ्खारपरिनिब्बायी, उद्धंसोतो अकनिट्ठगामीति? न हेवं वत्तब्बे…पे….
अनागामी सोतापत्तिफलेन समन्नागतोति? आमन्ता. अनागामी सोतापन्नो सत्तक्खत्तुपरमो, कोलङ्कोलो, एकबीजीति? न हेवं वत्तब्बे ¶ …पे… अनागामी सकदागामिफलेन समन्नागतोति? आमन्ता. अनागामी सकदागामीति? न हेवं वत्तब्बे…पे….
सकदागामी सोतापत्तिफलेन समन्नागतोति? आमन्ता. सकदागामी सोतापन्नो सत्तक्खत्तुपरमो, कोलङ्कोलो, एकबीजीति? न हेवं वत्तब्बे…पे….
३९४. सोतापत्तिफलेन समन्नागतो ‘‘सोतापन्नो’’ति वत्तब्बोति? आमन्ता. अरहा सोतापत्तिफलेन समन्नागतोति? आमन्ता. स्वेव अरहा, सो सोतापन्नोति? न हेवं वत्तब्बे…पे….
सकदागामिफलेन समन्नागतो ‘‘सकदागामी’’ति वत्तब्बोति? आमन्ता ¶ . अरहा सकदागामिफलेन समन्नागतोति? आमन्ता. स्वेव अरहा, सो सकदागामीति? न हेवं वत्तब्बे…पे….
अनागामिफलेन समन्नागतो ‘‘अनागामी’’ति वत्तब्बोति? आमन्ता ¶ . अरहा अनागामिफलेन समन्नागतोति? आमन्ता. स्वेव अरहा, सो अनागामीति? न हेवं वत्तब्बे…पे….
सोतापत्तिफलेन समन्नागतो ‘‘सोतापन्नो’’ति वत्तब्बोति? आमन्ता. अनागामी सोतापत्तिफलेन समन्नागतोति? आमन्ता. स्वेव अनागामी, सो सोतापन्नोति? न हेवं वत्तब्बे…पे….
सकदागामिफलेन ¶ समन्नागतो ‘‘सकदागामी’’ति वत्तब्बोति? आमन्ता. अनागामी सकदागामिफलेन समन्नागतोति? आमन्ता. स्वेव अनागामी, सो सकदागामीति? न हेवं वत्तब्बे…पे….
सोतापत्तिफलेन समन्नागतो ‘‘सोतापन्नो’’ति वत्तब्बोति? आमन्ता. सकदागामी सोतापत्तिफलेन समन्नागतोति? आमन्ता. स्वेव सकदागामी, सो सोतापन्नोति? न हेवं वत्तब्बे…पे….
३९५. अरहा सोतापत्तिफलेन समन्नागतोति? आमन्ता. ननु अरहा सोतापत्तिफलं वीतिवत्तोति? आमन्ता. हञ्चि अरहा सोतापत्तिफलं वीतिवत्तो, नो च वत रे वत्तब्बे – ‘‘अरहा सोतापत्तिफलेन समन्नागतो’’ति.
अरहा ¶ सोतापत्तिफलं वीतिवत्तो तेन समन्नागतोति? आमन्ता. अरहा ¶ सोतापत्तिमग्गं वीतिवत्तो, सक्कायदिट्ठिं विचिकिच्छं सीलब्बतपरामासं, अपायगमनीयं रागं, अपायगमनीयं दोसं, अपायगमनीयं मोहं वीतिवत्तो तेन समन्नागतोति? न हेवं वत्तब्बे…पे….
अरहा सकदागामिफलेन समन्नागतोति? आमन्ता. ननु ¶ अरहा सकदागामिफलं वीतिवत्तोति? आमन्ता. हञ्चि अरहा सकदागामिफलं वीतिवत्तो, नो च वत रे वत्तब्बे – ‘‘अरहा सकदागामिफलेन समन्नागतो’’ति.
अरहा सकदागामिफलं वीतिवत्तो तेन समन्नागतोति? आमन्ता. अरहा सकदागामिमग्गं वीतिवत्तो, ओळारिकं कामरागं, ओळारिकं ब्यापादं वीतिवत्तो तेन समन्नागतोति? न हेवं वत्तब्बे…पे….
अरहा अनागामिफलेन समन्नागतोति? आमन्ता. ननु अरहा अनागामिफलं वीतिवत्तोति? आमन्ता. हञ्चि अरहा अनागामिफलं वीतिवत्तो, नो च वत रे वत्तब्बे – ‘‘अरहा अनागामिफलेन समन्नागतो’’ति.
अरहा ¶ अनागामिफलं वीतिवत्तो तेन समन्नागतोति? आमन्ता. अरहा अनागामिमग्गं वीतिवत्तो, अणुसहगतं कामरागं, अणुसहगतं ब्यापादं वीतिवत्तो तेन समन्नागतोति? न हेवं वत्तब्बे…पे….
अनागामी सोतापत्तिफलेन समन्नागतोति? आमन्ता. ननु अनागामी सोतापत्तिफलं वीतिवत्तोति? आमन्ता. हञ्चि अनागामी सोतापत्तिफलं वीतिवत्तो, नो च वत रे वत्तब्बे – ‘‘अनागामी सोतापत्तिफलेन समन्नागतो’’ति.
अनागामी सोतापत्तिफलं वीतिवत्तो तेन समन्नागतोति? आमन्ता ¶ ¶ . अनागामी सोतापत्तिमग्गं वीतिवत्तो, सक्कायदिट्ठिं…पे… अपायगमनीयं मोहं वीतिवत्तो तेन समन्नागतोति? न हेवं वत्तब्बे…पे….
अनागामी सकदागामिफलेन समन्नागतोति? आमन्ता. ननु अनागामी सकदागामिफलं वीतिवत्तोति? आमन्ता. हञ्चि अनागामी सकदागामिफलं वीतिवत्तो, नो च वत रे वत्तब्बे – ‘‘अनागामी सकदागामिफलेन समन्नागतो’’ति.
अनागामी ¶ सकदागामिफलं वीतिवत्तो तेन समन्नागतोति? आमन्ता. अनागामी सकदागामिमग्गं वीतिवत्तो, ओळारिकं कामरागं, ओळारिकं ब्यापादं वीतिवत्तो तेन समन्नागतोति? न हेवं वत्तब्बे…पे….
सकदागामी सोतापत्तिफलेन समन्नागतोति? आमन्ता. ननु सकदागामी सोतापत्तिफलं वीतिवत्तोति? आमन्ता. हञ्चि सकदागामी सोतापत्तिफलं वीतिवत्तो, नो च वत रे वत्तब्बे – ‘‘सकदागामी सोतापत्तिफलेन समन्नागतो’’ति.
सकदागामी सोतापत्तिफलं वीतिवत्तो तेन समन्नागतोति? आमन्ता. सकदागामी सोतापत्तिमग्गं वीतिवत्तो, सक्कायदिट्ठिं…पे… अपायगमनीयं मोहं वीतिवत्तो तेन समन्नागतोति? न हेवं वत्तब्बे…पे….
३९६. न ¶ वत्तब्बं – ‘‘अरहा चतूहि फलेहि समन्नागतो’’ति? आमन्ता ¶ . ननु अरहता चत्तारि फलानि पटिलद्धानि, तेहि च अपरिहीनोति? आमन्ता ¶ . हञ्चि अरहता चत्तारि फलानि पटिलद्धानि तेहि च अपरिहीनो, तेन वत रे वत्तब्बे – ‘‘अरहा चतूहि फलेहि समन्नागतो’’ति.
न वत्तब्बं – ‘‘अनागामी तीहि फलेहि समन्नागतो’’ति? आमन्ता. ननु अनागामिना तीणि फलानि पटिलद्धानि, तेहि च अपरिहीनोति? आमन्ता. हञ्चि अनागामिना तीणि फलानि पटिलद्धानि तेहि च अपरिहीनो, तेन वत रे वत्तब्बे – ‘‘अनागामी तीहि फलेहि समन्नागतो’’ति.
न वत्तब्बं – ‘‘सकदागामी द्वीहि फलेहि समन्नागतो’’ति? आमन्ता. ननु सकदागामिना द्वे फलानि पटिलद्धानि, तेहि च अपरिहीनोति? आमन्ता. हञ्चि सकदागामिना द्वे फलानि पटिलद्धानि तेहि च अपरिहीनो, तेन वत रे वत्तब्बे – ‘‘सकदागामी द्वीहि फलेहि समन्नागतो’’ति.
अरहता चत्तारि फलानि पटिलद्धानि तेहि च अपरिहीनोति, अरहा चतूहि फलेहि समन्नागतोति? आमन्ता. अरहता चत्तारो मग्गा पटिलद्धा तेहि च अपरिहीनोति, अरहा चतूहि मग्गेहि समन्नागतोति? न हेवं वत्तब्बे…पे….
अनागामिना तीणि फलानि पटिलद्धानि तेहि च अपरिहीनोति, अनागामी तीहि फलेहि समन्नागतोति? आमन्ता. अनागामिना ¶ तयो ¶ मग्गा पटिलद्धा तेहि च अपरिहीनोति, अनागामी तीहि मग्गेहि समन्नागतोति? न हेवं वत्तब्बे…पे….
सकदागामिना द्वे फलानि पटिलद्धानि तेहि च अपरिहीनोति, सकदागामी द्वीहि फलेहि समन्नागतोति? आमन्ता. सकदागामिना ¶ द्वे मग्गा पटिलद्धा, तेहि च अपरिहीनोति, सकदागामी द्वीहि मग्गेहि समन्नागतोति? न हेवं वत्तब्बे…पे….
समन्नागतकथा निट्ठिता.
४. चतुत्थवग्गो
(३७) ५. उपेक्खासमन्नागतकथा
३९७. अरहा ¶ छहि उपेक्खाहि समन्नागतोति? आमन्ता. अरहा छहि फस्सेहि, छहि वेदनाहि, छहि सञ्ञाहि…पे… छहि पञ्ञाहि समन्नागतोति? न हेवं वत्तब्बे…पे….
अरहा छहि उपेक्खाहि समन्नागतोति? आमन्ता. अरहा चक्खुना रूपं पस्सन्तो सोतेन सद्दं सुणाति, घानेन गन्धं घायति, जिव्हाय रसं सायति, कायेन फोट्ठब्बं फुसति, मनसा धम्मं विजानाति…पे… मनसा धम्मं विजानन्तो चक्खुना रूपं पस्सति, सोतेन सद्दं सुणाति, घानेन गन्धं घायति, जिव्हाय रसं सायति, कायेन फोट्ठब्बं फुसतीति? न हेवं वत्तब्बे…पे….
अरहा छहि उपेक्खाहि समन्नागतोति? आमन्ता. सततं ¶ समितं अब्बोकिण्णं छहि उपेक्खाहि समन्नागतो समोहितो [समाहितो (स्या.)], छ उपेक्खायो पच्चुपट्ठिताति? न हेवं वत्तब्बे…पे….
न वत्तब्बं – ‘‘अरहा छहि उपेक्खाहि समन्नागतो’’ति? आमन्ता. ननु अरहा छळङ्गुपेक्खोति? आमन्ता. हञ्चि अरहा छळङ्गुपेक्खो, तेन वत रे वत्तब्बे – ‘‘अरहा छहि उपेक्खाहि समन्नागतो’’ति…पे….
उपेक्खासमन्नागतकथा निट्ठिता.
४. चतुत्थवग्गो
(३८) ६. बोधिया बुद्धोतिकथा
३९८. बोधिया ¶ ¶ बुद्धोति? आमन्ता. बोधिया निरुद्धाय विगताय पटिपस्सद्धाय अबुद्धो होतीति? न हेवं वत्तब्बे…पे….
बोधिया ¶ बुद्धोति? आमन्ता. अतीताय बोधिया बुद्धोति? न हेवं वत्तब्बे…पे… अतीताय बोधिया बुद्धोति? आमन्ता. ताय बोधिया बोधिकरणीयं करोतीति? न हेवं वत्तब्बे…पे….
ताय बोधिया बोधिकरणीयं करोतीति? आमन्ता. ताय बोधिया दुक्खं परिजानाति, समुदयं पजहति, निरोधं सच्छिकरोति, मग्गं भावेतीति? न हेवं वत्तब्बे…पे….
बोधिया बुद्धोति? आमन्ता. अनागताय बोधिया बुद्धोति ¶ ? न हेवं वत्तब्बे…पे….
अनागताय बोधिया बुद्धोति? आमन्ता. ताय बोधिया बोधिकरणीयं करोतीति? न हेवं वत्तब्बे…पे….
ताय बोधिया बोधिकरणीयं करोतीति? आमन्ता. ताय बोधिया दुक्खं परिजानाति…पे… मग्गं भावेतीति? न हेवं वत्तब्बे…पे….
पच्चुप्पन्नाय बोधिया बुद्धो, ताय बोधिया बोधिकरणीयं करोतीति? आमन्ता. अतीताय बोधिया बुद्धो, ताय बोधिया बोधिकरणीयं करोतीति? न ¶ हेवं वत्तब्बे…पे….
पच्चुप्पन्नाय बोधिया बुद्धो, ताय बोधिया दुक्खं परिजानाति, समुदयं पजहति, निरोधं सच्छिकरोति, मग्गं भावेतीति? आमन्ता. अतीताय बोधिया बुद्धो, ताय बोधिया दुक्खं परिजानाति…पे… मग्गं भावेतीति? न हेवं वत्तब्बे…पे….
पच्चुप्पन्नाय बोधिया बुद्धो, ताय बोधिया बोधिकरणीयं करोतीति? आमन्ता. अनागताय बोधिया बुद्धो, ताय बोधिया बोधिकरणीयं करोतीति? न हेवं वत्तब्बे…पे….
पच्चुप्पन्नाय ¶ बोधिया बुद्धो, ताय बोधिया दुक्खं परिजानाति…पे… मग्गं भावेतीति ¶ ? आमन्ता. अनागताय बोधिया बुद्धो, ताय बोधिया दुक्खं परिजानाति…पे… मग्गं भावेतीति? न हेवं वत्तब्बे…पे….
अतीताय ¶ बोधिया बुद्धो, न च ताय बोधिया बोधिकरणीयं करोतीति? आमन्ता. पच्चुप्पन्नाय बोधिया बुद्धो, न च