📜
नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स
अभिधम्मपिटके
धम्मसङ्गणी-अनुटीका
वीसतिगाथावण्णना
१. अभिधम्मसंवण्णनाय ¶ ¶ अत्थं संवण्णेतुकामो तस्सा आदिगाथाय ताव पयोजनसम्बन्धाभिधानपुब्बङ्गमं अत्थं निद्धारेन्तो उळारज्झासयानं निसम्मकारीनं पटिपत्ति परेसं विविधहितसुखनिप्फादनप्पयोजनाति आचरियस्सापि धम्मसंवण्णनाय आदिम्हि सत्थरि निपच्चकारस्स अन्तरायविसोसनत्थता विय सत्थरि धम्मे च परेसं अच्चन्तसुखप्पटिलाभसंवत्तनियसद्धारतनुप्पादनत्थतापि सियाति दस्सेतुं ‘‘धम्मसंवण्णनाय’’न्तिआदिमाह. तत्थ यथानुसिट्ठं पटिपज्जमाने अपायेसु अपतमाने धारेतीति धम्मोति सामञ्ञवचनोपि धम्म-सद्दो सद्दन्तरसन्निधानेन ¶ इध परियत्तिविसेसविसयो. संवण्णीयति अत्थो एतायाति संवण्णना, अट्ठकथा.
तिविधयानमुखेन विमुत्तिधम्मं यथारहमनुसासतीति सत्था. पणमनं पणामो, कायवाचाचित्तेहि सत्थु गुणनिन्नता. किरिया करणं, पणामस्स करणं पणामकरणं, वन्दनापयोगो. सो च किञ्चापि ‘‘इदानि अधिप्पेतं पणामं करोन्तो’’तिआदिना ‘‘तस्स पादे नमस्सित्वा’’तिआदिकस्स अधिप्पेतपणामभावं दस्सेस्सति, ‘‘करुणा विया’’तिआदिकस्स पन सब्बस्स थोमनावसेन वुत्तस्सपि वसेन वेदितब्बो. सो हि सत्थु महाकरुणादिगुणविसेसकित्तनवसेन पवत्तो महाकरुणादिगुणविसेसाविनाभाविना संवण्णियमानसंवण्णनाधम्मविभावितेन धम्मस्स स्वाक्खातभावेन स्वाक्खातधम्मे सत्थरि ¶ अनुप्पन्नसद्धानं सद्धाजननाय, उप्पन्नसद्धानञ्च भिय्योभावाय होति. सत्थुनो च अविपरीतधम्मदेसनभावेन अवितथदेसनाभूते धम्मेति एतेन सत्थुनो महाकरुणादिगुणानंयेव च फलविसेसनिप्फादनसमत्थताय पसादावहतं आह. धम्मेन हि सत्थुसिद्धि, सत्थारा च धम्मसिद्धि, धम्मसम्पत्तियापि सत्थुगुणताय सत्थुगुणविभावनेन सम्पज्जतीति.
एवं सत्थरि पणामकरणस्स एकं पयोजनं दस्सेत्वा इदानि सम्बन्धं विभावेति ‘‘तदुभयप्पसादा ही’’तिआदिना. न हि सत्थरि धम्मे वा अप्पसन्नो संवण्णियमाने तदधिगन्तब्बे च धम्मे सम्मा पटिपज्जति, नापि सीलादिअनुपादापरिनिब्बानन्तं महन्तं अत्थं साधेति, तस्मा धम्मसंवण्णनासु परेसं सम्मापटिपत्तिआकङ्खाय तथारूपधम्मपटिग्गाहकेहि च विनियोजितेन सत्थरि धम्मे च पसादुप्पादनं सत्थरि पणामकरणं विहितन्ति अधिप्पायो.
भगवतो गुणसंकित्तनं तस्स धम्मसङ्घानम्पि थोमना होतियेवाति वुत्तं ‘‘रतनत्तयपणामवचन’’न्ति. तथा च वक्खति ‘‘भगवतो थोमनेनेवा’’तिआदि (ध. स. मूलटी. ६). वक्खमानं वा ‘‘सद्धम्मञ्चस्स पूजेत्वा’’तिआदिं सन्धाय वुत्तं. विञ्ञापनत्थं परेसं विञ्ञूनन्ति वा सम्बन्धनीयं. अविञ्ञूनं अप्पमाणताय अभाजनताय च विञ्ञूनं गहणं. ते हि बुद्धादीसु सगारवस्स पमाणभूततं जानन्ता तस्स वचनं सोतब्बं सद्धातब्बं मञ्ञन्ति, सम्मदेव च नं अनुतिट्ठन्ता तदधिप्पायं पूरेन्ति. इधापि पुरिमनयेनेव सम्बन्धो वेदितब्बो पसादविञ्ञापनादिमुखेनपि सम्मापटिपत्तिआकङ्खाय पवेदितत्ता.
एत्थ ¶ च पठमो अत्थविकप्पो सद्धानुसारीनं पुग्गलानं वसेन वुत्तो, दुतियो धम्मानुसारीनं. पठमो वा असंसिद्धसत्थुधम्मानं वसेन वुत्तो, दुतियो संसिद्धसत्थुधम्मानं. तथा पठमो पठमे रतने पणामकिरियादस्सनपरो, दुतियो इतरेसुपीति अयं विसेसो वेदितब्बो.
पणामो करीयति एतायाति पणामकरणं, पणामकिरियाभिनिप्फादिका चेतना. सा हि खेत्तसम्पत्तिया आचरियस्स च अज्झासयसम्पत्तिया दिट्ठधम्मवेदनीयभूता यथालद्धसम्पत्तिनिमित्तकस्स कम्मस्स ¶ बलानुप्पदानवसेन पुरिमकम्मनिप्फन्नस्स विपाकसन्तानस्स अन्तरा वेमज्झे आयन्ति आपतन्तीति अन्तरायाति लद्धनामानं रोगादिअनत्थानं विधायकस्स उपपीळकस्स उपच्छेदकस्स वा कम्मस्स विद्धंसनसमत्थो पुञ्ञातिसयोति इममत्थं दस्सेति ‘‘रतनत्तयपणाम…पे… विसेसभावतो’’ति. एवञ्च कत्वा रागादिपरियुट्ठानाभाववचनेन अन्तरायस्स कारणभूताय पयोगविपत्तिया अभावस्स, अत्थलाभादिवचनेन अनन्तरायताहेतुभूताय पयोगसम्पत्तिया सब्भावस्स, ‘‘सब्यापज्झाय पजाय अब्यापज्झो विहरती’’ति (अ. नि. ६.१०; ११.११) वचनेन दिट्ठेव धम्मे सुखविहारिताय च पकासनं महानामसुत्तंयेव उदाहटं.
गुणविसेसदस्सनत्थन्ति एतेन सतिपि कायमनोपणामानं अन्तरायविसोसनसमत्थभावे तेहि पणामविसयस्स पणामारहभावविभावनेन सातिसयो वचीपणामो विहितोति दस्सेति. गुणविसेसवा हीतिआदिना आचरियस्स युत्तपत्तकारितं दस्सेति. देसना विनयपिटकेति एत्थ ननु विनयपिटकस्सपि देसनाभावतो देसनाविनयपिटकानं भेदवचनं न युत्तन्ति? नो न युत्तं ‘‘तीसुपि चेतेसु एते धम्मत्थदेसनापटिवेधा’’ति (ध. स. अट्ठ. निदानकथा; दी. नि. अट्ठ. १.पठममहासङ्गीतिकथा; पारा. अट्ठ. १.पठममहासङ्गीतिकथा) एत्थ विय समुदायदेसनाय अवयवदेसनानं आधारभावतो. देसनाकाले वा मनसा ववत्थापिताय विनयतन्तिया विनयपिटकभावतो तदत्थपञ्ञापनस्स च देसनाभावतो भेदवचनं. अथ वा देसीयति एतेनाति देसना, देसनासमुट्ठापको चित्तुप्पादो, तस्स च विनयपिटकविसयो करुणापुब्बङ्गमो च सोति एवमेत्थ भेदवचनोपपत्ति दट्ठब्बा. सुत्तन्तपिटकेतिआदीसुपि एसेव नयो.
कथं पन भगवतो देसना विनयपिटके करुणाप्पधाना, सुत्ताभिधम्मपिटकेसु च पञ्ञाकरुणापञ्ञाप्पधानाति विञ्ञायतीति? यतो उक्कंसपरियन्तगतहिरोत्तप्पोपि भगवा लोकियसाधुजनेहिपि ¶ परिहरितब्बानि ‘‘सिखरणी’’तिआदीनि वचनानि यथापराधञ्च गरहवचनानि विनयपिटकदेसनायं महाकरुणासञ्चोदितमानसो महापरिसमज्झे अभासि, तंतंसिक्खापदपञ्ञत्तिकारणापेक्खाय वेरञ्जादीसु सारीरिकञ्च ¶ खेदमनुभोसि, तस्मा किञ्चापि भूमन्तरपच्चयाकारसमयन्तरकथानं विय विनयपञ्ञत्तियापि समुट्ठापिका पञ्ञा अनञ्ञसाधारणताय अतिसयकिच्चवती, ततोपि करुणाय किच्चं अधिकन्ति अधिप्पायेन वुत्तं ‘‘विनयपिटके करुणाप्पधाना’’ति. करुणाब्यापाराधिकताय हि देसनाय करुणाप्पधानता, सुत्तन्तदेसनाय महाकरुणासमापत्तिबहुलो वेनेय्यसन्तानेसु तदज्झासयानुलोमेन गम्भीरमत्थपदं पतिट्ठपेसीति करुणापञ्ञाप्पधानता, अभिधम्मदेसनाय पन सब्बञ्ञुतञ्ञाणस्स विसयभावप्पहोनको रूपारूपपरिच्छेदो धम्मसभावानुरोधेन पवत्तितोति पञ्ञाप्पधानता. तेनेव च कारणेनातिआदिना देसनानुरूपतंतंसंवण्णनाय थोमना आचरियस्स पकतीति दस्सेति.
कुसला रूपं चक्खुमा दस दाळिमादि समूहवसेन अत्थानवबोधनत्थो विय अत्थावबोधनत्थो हि सद्दप्पयोगो अत्तपराधीनो केवलो अत्थपदत्थको, सो पदत्थविपरियेसकारिना इति-सद्देन सद्दपदत्थको जायतीति आह ‘‘करुणा वियाति निदस्सनवचन’’न्ति. निदस्सनञ्हि नाम निदस्सितब्बधम्मे तेन च सम्बन्धे सति होति, नाञ्ञथाति तस्स निदस्सनभावं विभावेन्तो आह ‘‘यस्स यथा…पे… पवत्तित्थाति अत्थो’’ति.
‘‘तत्थ करुणा वियाति निदस्सनवचन’’न्तिआदिना निदस्सननिदस्सितब्बधम्मानं आधारविसयब्यापारेहि सविसेसनेहि सह पकासनवसेन गाथाय अत्थतत्वं दस्सेत्वा अवयवभेदवसेन अत्थं दस्सेतुं ‘‘किरतीति करुणा’’तिआदि वुत्तं. तत्थ निच्छन्दरागानं भूतपुब्बगतिया वा सत्तता वेदितब्बा. एकस्सपि धम्मस्स अनेकसामञ्ञाकारवन्तताय ‘‘यथासभावं पकारेही’’ति वुत्तं. तथा हि वुत्तं – ‘‘सब्बे धम्मा सब्बाकारेना’’ति (महानि. १५६; चूळनि. मोघराजमाणवपुच्छानिद्देस ८५; पटि. म. ३.५) धम्मानं अञ्ञेय्यत्तं पटिक्खिपति ञातुं असक्कुणेय्यत्ताभावतो. एतेन तस्सा पञ्ञाय अकिच्छवुत्तितं आह. यथेव हि ‘‘ञेय्येसु सब्बेसु पवत्तित्था’’ति एत्तावता अधिप्पेतत्थे सिद्धे तेसं अत्तत्तनियताविरहसंसूचनत्थं परेसं सत्तादिमिच्छागाहपटिसेधनेन धम्म-सद्देन ञेय्या विसेसितब्बा, एवं ‘‘धम्मेसु सब्बेसु पवत्तित्था’’ति एत्तावता ¶ च अधिप्पेतत्थे सिद्धे धम्मेसु तस्सा पञ्ञाय आकङ्खप्पटिबद्धताय अकिच्छवुत्तितं दस्सेतुं अञ्ञेय्यत्तपटिसेधनेन ञेय्य-सद्देन धम्मा ¶ विसेसिताति. ञेय्यधम्म-सद्दा नीलुप्पलसद्दा विय अञ्ञमञ्ञं भेदाभेदयुत्ताति ‘‘ञेय्या च ते धम्मा चा’’ति वुत्तं. या याति यथा-सद्दस्सत्थं दस्सेति. ब्यापनिच्छायञ्हि अयं यथा-सद्दो, तप्पभेदा पञ्ञा पवत्तित्थाति सम्बन्धोति.
भगवति पवत्तावाति इदं येभुय्येन उपमानोपमेय्यत्थानं भिन्नाधारताय भिन्नाधारस्स च उपमानत्थस्स इध असम्भवतो वुत्तं. भगवतो करुणाय अञ्ञेहि असाधारणभावो सत्ते संसारदुक्खतो उद्धरित्वा अच्चन्तसुखे निब्बाने पतिट्ठपेतुं अत्तनो सरीरजीवितपरिच्चागेनपि एकन्तहितज्झासयतावसेन वेदितब्बो, यतो विनेय्यानं कोसोहितवत्थगुय्हपहूतजिव्हाविदंसनम्पि कतं, यञ्च यदिमे सत्ता जानेय्युं, भगवतो सासनेन रहदमिव सीतलं सम्पज्जलितं अग्गिक्खन्धम्पि समोगाहेय्य. अञ्ञेसं पस्सन्तानन्ति सम्बन्धो. उद्धटाति पदं अपेक्खित्वा महोघपक्खन्दानं सत्तानन्ति कम्मत्थे सामिवचनं. अयञ्हेत्थ सङ्खेपत्थो – कामादिमहोघपक्खन्दे सत्ते ततो उद्धटा नत्थञ्ञो कोचि मं ठपेत्वाति पस्सतो यथा भगवतो करुणाय आविसनं होति, न एवं अञ्ञेसं तथादस्सनस्सेव अभावतो. अथ वा अञ्ञेसं पस्सन्तानन्ति यदिपि परे पस्सेय्युं, तथापि न तेसं भगवतो विय करुणोक्कमनं अत्थि अप्पटिपत्तितो अत्तहितमत्तपटिपत्तितो चाति अत्थो.
अनावरणा तीसु कालेसु सब्बत्थ अप्पटिहतवुत्तिताय, असाधारणा सब्बधम्मानं निरवसेसहेतुपच्चयपरिग्गहवसेन तेसञ्च सभावकिच्चादिअवत्थाविसेसादिपरिजाननेन आयूहनवेलायमेव तंतंकम्मानं तंतंफलविसेसहीनमज्झिमपणीतादिविभागस्स इन्द्रियबद्धेसु अनिन्द्रियबद्धेसु च अतिसुखुमतिरोहितविदूरवुत्तिअतीतानागतादिभेदभिन्नानं रूपधम्मानं तंतंकारणसमवायविभावनेनेव तंतंफलेसु वण्णसण्ठानगन्धरसफस्सादिविसेसस्स निरवसेसतो पटिविज्झनेन वेदितब्बा. अयञ्च अत्थो भगवतो अनेकधातुनानाधातुलोकं यथाभूतं ञाणादिवसेन वेदितब्बो. यथा च पस्सन्तस्साति इदं रागग्गिआदीहि ¶ लोकसन्निवासस्स आदित्ततादिआकारदस्सनं भगवतो महाकरुणोक्कमनुपायं सन्धाय वुत्तं. तं पन बहुकेहि आकारेहि पस्सन्तानं बुद्धानं भगवन्तानं ¶ सत्तेसु महाकरुणा ओक्कमति. ‘‘आदित्तो लोकसन्निवासो…पे… उय्युत्तो…पे… पयातो…पे… कुम्मग्गप्पटिपन्नो…पे… उपनीयति लोको अधुवो…पे… अताणो लोको अनभिस्सरो…पे… अस्सको लोको सब्बं पहाय गमनीयं…पे… ऊनो लोको अतित्तो तण्हादासोति पस्सन्तानं बुद्धानं भगवन्तानं सत्तेसु महाकरुणा ओक्कमती’’तिआदिना (पटि. म. १.११७) पटिसम्भिदामग्गे परोसतं आकारेहि दस्सितन्ति गन्थवित्थारं परिहरितुं संवण्णयितुञ्च उपायं दस्सेतुं आह ‘‘तं सब्बं पटिसम्भिदामग्गे महाकरुणाञाणविभङ्गवसेन जानितब्ब’’न्ति. इन्द्रियपरोपरियत्तआसयानुसय यमकपाटिहारिय सब्बञ्ञुतानावरणञाणानि सेसासाधारणञाणानि. तेसम्पि हि विभङ्गो ‘‘इध तथागतो सत्ते पस्सति अप्परजक्खे’’तिआदिना (पटि. म. १.१११) पटिसम्भिदामग्गे नानप्पकारेन दस्सितोति पुरिमनयेनेव अतिदिसति. आदि-सद्देन तत्थ विभत्तानं पटिसम्भिदासच्चञाणादीनं सङ्गहो कतोति वेदितब्बो.
निप्पदेससप्पदेसविसया करुणा विय भगवतो पञ्ञापि इध निप्पदेससप्पदेसविसया निरवसेसा अधिप्पेताति तस्सा कतिपयभेददस्सनेन नयतो तदवसिट्ठभेदा गहेतब्बाति दस्सेन्तो ‘‘पञ्ञाग्गहणेन चा’’तिआदिमाह. ते पन सीलसमाधि पञ्ञाविमुत्तिविमुत्तिञाणदस्सन, द्वाचत्तालीससतदुकधम्म, बावीसतितिकधम्म, चतुसतिपट्ठान सम्मप्पधान इद्धिपाद सामञ्ञफल अरियवंसादि, पञ्चगति पञ्चपधानियङ्गपञ्चङ्गिकसमाधि इन्द्रिय बल निस्सारणीयधातु विमुत्तायतन विमुत्तिपरिपाचनीयधम्मसञ्ञादि, छसारणीयधम्म अनुस्सतिट्ठान अगारवगारव निस्सारणियधातु सततविहार अनुत्तरिय निब्बेधभागियपञ्ञादि, सत्तअपरिहानियधम्म अरियधन बोज्झङ्ग सप्पुरिसधम्मनिज्जरवत्थु सञ्ञा दक्खिणेय्यपुग्गलखीणासवबलादि, अट्ठपञ्ञापटिलाभहेतु मिच्छत्त सम्मत्त लोकधम्म अरियानरियवोहार आरम्भवत्थु कुसीतवत्थु अक्खण महापुरिसवितक्क अभिभायतन विमोक्खादि, नवयोनिसोमनसिकारमूलधम्मपारिसुद्धिपधानियङ्ग ¶ सत्तावास आघातवत्थु आघातपटिविनय सञ्ञानानत्त अनुपुब्बविहारादि, दसनाथकरधम्म कसिणायतन अकुसलकम्मपथ कुसलकम्मपथ मिच्छत्त सम्मत्त अरियवास दसबलञाण असेक्खधम्मादि, एकादसमेत्तानिसंस सीलानिसंस धम्मता बुद्धिहेतु, द्वादसायतनपटिच्चसमुप्पाद धम्मचक्काकार, तेरसधुतगुण, चुद्दसबुद्धञाण, पञ्चदसचरणविमुत्तिपरिपाचनीयधम्म, सोळसआनापानस्सति सच्चाकार सुत्तन्तपट्ठान, अट्ठारस बुद्धधम्मधातु भेदकरवत्थु, एकूनवीसतिपच्चवेक्खण, चतुवीसतिपच्चय, अट्ठवीसतिसुत्तन्तपट्ठान, पण्णासउदयब्बयदस्सन, परोपण्णासकुसलधम्म, द्वासट्ठिदिट्ठिगत, अट्ठसततण्हाविचरितादिभेदानं धम्मानं पटिविज्झनदेसनाकारप्पवत्ता, ये च चतुवीसतिकोटिसतसहस्ससमापत्तिसञ्चारिमहावजिरञाणप्पभेदा, ये च अनन्तनयसमन्तपट्ठानपविचयदेसनाकारप्पवत्ता, ये च अनन्तासु ¶ लोकधातूसु अनन्तानं सत्तानं आसयानुसयचरितादिविभावनाकारप्पवत्ताति एवंपकारा भगवतो पञ्ञापभेदा, सब्बेपि इध आदि-सद्देन नयतो सङ्गय्हन्तीति वेदितब्बं. को हि समत्थो भगवतो पञ्ञाय पभेदे अनुपदं निरवसेसतो दस्सेतुं. तेनेव भगवन्तं ठपेत्वा पञ्ञवन्तानं अग्गभूतो धम्मसेनापतिसारिपुत्तत्थेरोपि बुद्धगुणपरिच्छेदनं पतिअनुयुत्तो ‘‘अपिच मे, भन्ते, धम्मन्वयो विदितो’’ति (दी. नि. २.१४६) आहाति.
संसारमहोघपक्खन्दानं सत्तानं ततो सन्तारणत्थं पटिपन्नो तेहि पयोजितो नाम होति असतिपि तेसं तथाविधे अभिसन्धियन्ति वुत्तं ‘‘सत्ता हि महाबोधिं पयोजेन्ती’’ति. एतेन सब्बेनाति महाबोधिमूलादिदस्सनेन. अपगमनं निरुपक्किलेसन्ति योजेतब्बं. जातसंवद्धभावदस्सनेन ‘‘अनादि अनिधनो च सत्तो’’ति एवंपकारा मिच्छावादा पटिसेधिता होन्ति. समञ्ञा…पे… दस्सेति सत्ते परमत्थतो असतिपि सत्तपञ्ञत्तिवोहारसूचनतो. करुणा आदिपञ्ञा परियोसानन्ति इदं सम्भरणनिप्फत्तिकालापेक्खाय वुत्तं, न परिच्छेदवन्तताय. तेनेवाह ‘‘तन्निदानभावतो ततो उत्तरिकरणीयाभावतो’’ति. सब्बे बुद्धगुणा दस्सिता होन्ति नयतो दस्सितत्ता. एसो एव हि अनवसेसतो बुद्धगुणदस्सनुपायो यदिदं नयग्गाहणं. परधनहरणादितोपि विरति परेसं अनत्थपरिहरणवसप्पवत्तिया ¶ सिया करुणूपनिस्सयाति करुणानिदानं सीलं. ततो एव ‘‘ततो पाणातिपातादिविरतिप्पवत्तितो’’ति वुत्तं.
२. यस्सा संवण्णनन्तिआदिना ‘‘दयाया’’तिआदिथोमनाय सम्बन्धं दस्सेति. पयोजनं पन वुत्तनयेन वेदितब्बं. अब्भन्तरं नियकज्झत्तं, ततो बहिभूतं बाहिरं. दयाति करुणा अधिप्पेताति दया-सद्दस्स मेत्ताकरुणानं वाचकत्ता वक्खमानञ्च अनुयोगं मनसि कत्वा वुत्तं. ताय हि समुस्साहितो, न मेत्तायाति अधिप्पायो. पुब्बे वुत्तस्स पटिनिद्देसो होतीति त-सद्दस्स अत्थं आह. तन्ति पञ्ञं विसेसेत्वा उपमाभावेन विनिवत्ता चरितत्थताय. पटिनिद्देसं नारहति पधानापधानेसु पधाने किच्चदस्सनतो. द्विन्नं पदानं…पे… वतोति करुणावाचिना दया-सद्देन एकाधिकरणभावेन वुच्चमानो त-सद्दो ततो अञ्ञधम्मविसयो भवितुं न युत्तोति अधिप्पायो. अपरियायसद्दानं समानाधिकरणभावो विसेसनविसेसितब्बभावे सति होति, नाञ्ञथाति आह ‘‘समाना…पे… होती’’ति. समानाधिकरणभावेन हेत्थ विसेसनविसेसितब्बभावो साधीयति, सा च समानाधिकरणता विसिट्ठविभत्तिकानं न होतीति समानविभत्तितायपि तमेव साधीयतीति ‘‘दया…पे… चिद’’न्ति इदं दयाय विसेसितब्बभावे कारणवचनं. पधानताय हि ¶ सामञ्ञताय च सा विसेसितब्बा जाता. तत्थ भगवतो तदञ्ञेसञ्च करुणानं वाचकत्ता सामञ्ञता वेदितब्बा. तस्स चाति दया-सद्दस्स. ‘‘पधानञ्च पञ्ञ’’न्तिआदिना किञ्चापि पुरिमगाथाय पञ्ञाप्पधाना, ‘‘ताया’’ति पन केवलं अवत्वा दयाविसेसनभावेन वुत्तत्ता अप्पधानायपि करुणाय पटिनिद्देसो युत्तोति दस्सेति. अप्पधानता च करुणाय पुरिमगाथाय वसेन वुत्ता, इध पन पधाना एव. तथा च वुत्तं ‘‘दयासमुस्साहिनीति पधाना’’ति (ध. स. मूलटी. २).
कथं पन…पे… ञातब्बाति वक्खमानञ्ञेव अत्थं हदये ठपेत्वा चोदेति. यदि एवन्ति यदि अट्ठकथाय अधिप्पायं अग्गहेत्वा वचनमत्तमेव गण्हसि. मेत्ताति च न युज्जेय्याति यथा ‘‘मेत्तचित्ततं आपन्नो’’ति एतिस्सा अट्ठकथाय वसेन न दया करुणा ¶ , एवं ‘‘निक्करुणतं आपन्नो’’ति एतिस्सा अट्ठकथाय वसेन न दया मेत्ताति वचनमत्तग्गहणे अट्ठकथानम्पि विरोधं दस्सेति. ‘‘अधिप्पायवसेन योजेतब्बो’’ति वत्वा तमेव अधिप्पायं दया-सद्दो हीतिआदिना विवरति. अक्खरचिन्तका हि दया-सद्दं दानगतिरक्खणेसु पठन्ति. अनुरक्खणञ्च मेत्ताकरुणानं हितूपसंहारदुक्खापनयनाकारवुत्तीनं समानकिच्चं, तस्मा उभयत्थ दया-सद्दो पवत्ततीति वुत्तं. अन्तोनीतन्ति अन्तोगधं, रुक्खत्थो विय धवखदिरादीनं अनुरक्खणत्थो मेत्ताकरुणानं सामञ्ञन्ति अत्थो, अधिप्पायो पन ‘‘दयापन्नो’’ति एत्थ सब्बपाणभूतहितानुकम्पीति अनन्तरं करुणाय वुत्तत्ता दया-सद्दो मेत्तापरियायोति विञ्ञायति. मेत्तापि हि करुणा विय पाणातिपातविरतिया कारणन्ति. ‘‘अदयापन्नो’’ति एत्थ पन कारुणिको अविहिं सज्झासयत्ता परेसं विहेसामत्तम्पि न करोति, को पन वादो पाणातिपातनेति निक्करुणताय पाणातिपातिता दस्सिताति वेदितब्बा. एतमेवत्थं सन्धाय ‘‘एवञ्हि अट्ठकथानं अविरोधो होती’’ति आह. यदि दया-सद्दो मेत्ताकरुणानं वाचको, एवम्पिकथं पन करुणा ‘‘दया’’ति जानितब्बाति अनुयोगो तदवत्थो एवाति चोदनं मनसि कत्वा करुणा च देसनायातिआदिना करुणाय एव गहणे कारणमाह.
ननु तायातिआदिना सामत्थियतोपि पकरणं बलवन्ति पकरणवसेनेव करुणाविसयस्स ञाततं दस्सेति. यथारुचि पवत्तित्थाति एतं पुरिमगाथाय सप्पदेसनिप्पदेससत्तविसयाय करुणाय गहितभावस्स कारणवचनं. यथारुचिपवत्ति हि एकस्मिं अनेकेसु च इच्छानुरूपप्पवत्तीति. ‘‘इध पन निप्पदेससत्तविसयतं गहेतु’’न्ति एतेन सिद्धे सति आरम्भो ञापकत्थो होतीति पुन ‘‘सत्तेसू’’ति ¶ वचनं इममत्थविसेसं बोधेतीति दस्सेति. न देवेसुयेवातिआदिनापि दयासाधनस्स समुस्साहनस्स सत्तविसयभावे सामत्थियलद्धेपि ‘‘सत्तेसू’’ति वचनं तस्स निप्पदेससत्तविसयभावो अधिप्पेतोति इमं विसेसं ञापेतीति दस्सेति.
कालदेसदेसकपरिसादिपरिदीपनं बाहिरनिदानन्ति कालादीनि निद्धारेन्तो ‘‘यस्मिं काले’’तिआदिमाह. अवसानम्हि वसन्तो तिदसालयेति वचनतोति एतेन तस्स पाटिहारियस्स सद्दन्तरसन्निधानेन ¶ अवच्छिन्नतं दस्सेति. तत्थ पवत्तवोहारेन च न सक्काति पुथुज्जनसन्तानेपि रागादिपटिपक्खहरणस्स अभावतो निच्छन्दरागेसु सत्तवोहारो विय पुथुज्जनसन्ताने रागादिपटिपक्खहरणवसेन पवत्तं तदभावेपि भगवतो सन्ताने रुळ्हीवसेन पाटिहारियन्त्वेव वुच्चतीति न सक्का वत्तुन्ति अधिप्पायो. दिट्ठिहरणवसेन ये सम्मादिट्ठिका जाता अचेलककस्सपादयो विय, दिट्ठिप्पकासने असमत्थभावेन अप्पटिभानभावादिप्पत्तिया सच्चकादयो विय.
३ . सीतपब्बता नाम ‘‘सिनेरुं परिवारेत्वा ठिता युगन्धरो…पे… गिरि ब्रहा’’ति (विसुद्धि. १.१३७; पारा. अट्ठ. १.१ वेरञ्जकण्डवण्णना) एवं वुत्तपब्बता.
४-५. सब्बसो चक्कवाळसहस्सेहि सब्बसो आगम्म सब्बसो सन्निसिन्नेनाति सम्बन्धवसेन तयो विकप्पा युत्ता, सब्बसो चक्कवाळसहस्सेहि दसहि दसहीति पन अनिट्ठसाधनतो पटिसेधितो. वज्जितब्बेति ये वज्जेतुं सक्का ‘‘अतिसम्मुखा अतिसमीपं उन्नतप्पदेसो’’ति, एते. इतरे पन तस्सा परिसाय महन्तभावेन न सक्का परिहरितुं.
‘‘सब्बञेय्य…पे… समत्था’’ति वत्वा तेसं देसेतब्बप्पकारजाननसमत्थाति वचनं अत्तना पटिविद्धाकारस्स धम्मसामिनापि परेसं देसेतुं असक्कुणेय्यत्ता वुत्तं. अञ्ञथा सब्बेपि सत्ता दिट्ठसच्चा एव भवेय्युं. सब्बञेय्यधम्मानं यथासभावजाननसमत्थतादियेव यथावुत्तबलं. तेसं गहणसमत्थतं दीपेति, अधिकवचनमञ्ञमत्थं बोधेतीति अधिप्पायो.
६. तथागतो वन्दनीयोतिआदिना ‘‘नमस्सित्वा’’तिआदिकिरियाविसेसानं तंतंसुत्तानुरोधेन ¶ पवत्तितमाह. सरीरसोभग्गादीति आदि-सद्देन कल्याणवाक्करणताआधिपच्चपरिवारसम्पत्तिआदि सङ्गय्हति.
७. अन्तरधापेत्वाति निरोधेत्वा. निरोधनञ्चेत्थ उप्पादकहेतुपरिहरणवसेन तेसं अनुप्पत्तिकरणन्ति वेदितब्बं. अत्थं पकासयिस्सामीति सम्बन्धोति ‘‘सोसेत्वा’’ति पुब्बकालकिरियाय अपरकालकिरियापेक्खताय वुत्तं.
८. दुक्करभावं ¶ दीपेतुन्ति अदुक्करस्स तथाअभियाचेतब्बताभावतोति अधिप्पायो. पाराजिकसङ्घादिसेसानं सीलविपत्तिभावतो थुल्लच्चयादीनञ्च येभुय्येन आचारविपत्तिभावतो आचारसीलानं तथा योजना कता, तथा चारित्तसीलस्स आचारसभावत्ता इतरं सभावेनेव गहेत्वा दुतिया. असक्कुणेय्यन्ति विसुद्धाचारादिगुणसमन्नागतेन सब्रह्मचारिना सद्धम्मचिरट्ठितत्थं सादरं अभियाचितेन तेन च अभिधम्मत्थप्पकासने समत्थोति याथावतो पमाणितेन तब्बिमुखभावो न सुकरोति अधिप्पायो.
९. देवदेव-सद्दस्स अत्थो पट्ठानसंवण्णनाटीकायं विपञ्चितोति न वित्थारयिम्ह.
१३. पठमसङ्गीतियं या अट्ठकथा सङ्गीताति वचनेन सा भगवतो धरमानकालेपि अट्ठकथा संविज्जति, तेन पाठो विय भगवंमूलिकावाति विञ्ञायति. ‘‘अभिधम्मस्सा’’ति पदं ‘‘अत्थं पकासयिस्सामी’’ति एतदपेक्खन्ति ‘‘कस्स पन सा अट्ठकथा’’ति पुच्छित्वा अधिकारवसेन तमेव अभिधम्मपदं आकड्ढति. आवुत्तिआदिवसेन वा अयमत्थो विभावेतब्बो.
१६. अरियमग्गस्स बोज्झङ्गमग्गङ्गझानङ्गविसेसं पादकज्झानमेव नियमेतीतिआदिनयप्पवत्तो तिपिटकचूळनागत्थेरवादो आदि-सद्देन विपस्सनाय आरम्मणभूता खन्धा नियमेन्ति, पुग्गलज्झासयो नियमेतीति एवमादयो मोरवापिवासिमहादत्तत्थेरतिपिटकचूळाभयत्थेरवादादयो सङ्गय्हन्ति. तप्पकासनेनेवाति अभिधम्मस्स अत्थप्पकासनेनेव. सोति महाविहारवासीनं विनिच्छयो. तथाति असम्मिस्सानाकुलभावेन. असम्मिस्सानाकुलभूतो वा विनिच्छयो महाविहारवासीनं सन्तकभावेन, एतेन अभिधम्मस्स अत्थप्पकासनेनेव महाविहारवासीनं विनिच्छयो इध अभिनिप्फादीयतीति दस्सेति. अथ वा तप्पकासनेनेवाति असम्मिस्सानाकुलभावप्पकासनेनेव ¶ . सोति पकासियमानो अभिधम्मत्थो. तथाति महाविहारवासीनं विनिच्छयभावेन. इमस्मिं अत्थविकप्पे ‘‘असम्मिस्सं अनाकुलं अत्थं पकासयिस्सामी’’ति सम्बन्धनीयं.
१७. अञ्ञञ्च ¶ सब्बं अत्थप्पकासनं होतीति तोसनं होतीति अत्थो. तेनेवाह ‘‘सब्बेन तेन तोसनं कतं होती’’ति. युत्तरूपा योजना.
वीसतिगाथावण्णना निट्ठिता.
निदानकथावण्णना
परिच्छेदो सत्तप्पकरणभावो. सन्निवेसो सत्तन्नं पकरणानं तदवयवानञ्च ववत्थानं. सागरेहि तथा चिन्ताति ‘‘इमस्स अभिधम्मस्स गम्भीरभावविजाननत्थं चत्तारो सागरा वेदितब्बा’’तिआदिना नयेन जलसागरादीहि सह नयसागरविचारो. ‘‘सतभागेन सहस्सभागेन धम्मन्तरा धम्मन्तरं सङ्कमित्वा सङ्कमित्वा देसेसी’’तिआदिना देसनाभेदेहि अभिधम्मस्स गम्भीरभावकथा देसनाहि गम्भीरता.
‘‘एवं तेमासं निरन्तरं देसेन्तस्सा’’तिआदिना देसनाकाले भगवतो सरीरस्स यापिताकारविचारो देसना…पे… गहणं. तथा थेरस्स…पे…पि चाति ‘‘अभिधम्मे वाचनामग्गो नामा’’तिआदिना अभिधम्मे वाचनामग्गस्स सारिपुत्तत्थेरसम्बन्धितता तस्स च तेनेव उप्पादितता. यो हि भगवता देवतानं देसिताकारो, सो अपरिच्छिन्नवारनयतन्तिताय अनन्तो अपरिमाणो न भिक्खूनं वाचनायोग्गो, यो च थेरस्स देसिताकारो, सो अतिसंखित्तताय. नातिसङ्खेपनातिवित्थारभूतो पन पाठनयो थेरप्पभावितो वाचनामग्गोति.
वचनत्थविजाननेनातिआदिना कुसला धम्मातिआदिपदानञ्ञेव अत्थवण्णनं अकत्वा अभिधम्म-सद्दविचारस्स सम्बन्धमाह. ‘‘ये ते मया धम्मा अभिञ्ञा देसिता. सेय्यथिदं – चत्तारो ¶ सतिपट्ठाना…पे… सिक्खितं सिक्खिंसु द्वे भिक्खू अभिधम्मे नानावादा’’तिआदिसुत्तवसेन किञ्चापि बोधिपक्खियधम्मा ‘‘अभिधम्मो’’ति वुच्चन्ति, धम्म-सद्दो च समाधिआदीसु दिट्ठप्पयोगो, परियत्तिधम्मो एव पन इध अधिप्पेतोति दस्सेन्तो ‘‘सुत्तन्ताधिका पाळीति अत्थो’’ति आह. तत्थ धम्मब्यभिचारभावेन विसेसतो अभिधम्मो विय सुत्तन्तोपि ‘‘धम्मो’’ति वुच्चति. ‘‘यो ¶ वो, आनन्द, मया धम्मो च विनयो च देसितो पञ्ञत्तो’’तिआदीसु (दी. नि. १.२१६) अञ्ञत्थ च सम्भवतो अभि-सद्देन निवत्तेतब्बत्थं दीपेतुं ‘‘सुत्तन्ता’’ति वुत्तं. ननु च अतिरेकविसेसट्ठा भिन्नसभावा यतो ते यथाक्कमं अधिकविचित्तपरियायेहि बोधिता, तस्मा ‘‘धम्मातिरेकधम्मविसेसट्ठेही’’ति बहुवचनेन भवितब्बं, न एकवचनेनाति अनुयोगं मनसि कत्वा आह ‘‘द्विन्नम्पि…पे… एकवचननिद्देसो कतो’’ति.
पयोगमेव नारहति उपसग्ग-सद्दानं धातु-सद्दस्सेव पुरतो पयोजनीयत्ता. अथापि पयुज्जेय्य अतिमालादीसु अति-सद्दादयो विय. एवम्पि यथा ‘‘अतिमाला’’ति एत्थ समासवसेन अनाविभूताय कमनकिरियाय विसेसको अति-सद्दो, न मालाय, एवमिधापि अभि-सद्दो न धम्मविसेसको युत्तोति अधिप्पायो. अञ्ञस्सपि हि उपसग्गस्साति इदं रुळ्हीवसेन, अत्थे उपसज्जतीति वा उपसग्गस्स अन्वत्थसञ्ञतं गहेत्वा वुत्तं. अतिछत्तादीसु हि अति-सद्दो इध उपसग्गोति अधिप्पेतो. तत्थ यथा कल्याणो पूजितो वा पुरिसो अतिपुरिसोति भवति, एवं अतिरेकविसेसट्ठानम्पि कल्याणपूजितत्थभावसम्भवतो कल्याणं वा पूजितं वा छत्तं अतिछत्तन्ति सद्दनयो वेदितब्बो. कल्याणपूजितभावा हि गुणविसेसयोगेन इच्छितब्बा. गुणविसेसो चेस यदिदं पमाणातिरेको च विचित्तरूपता च. एवञ्च पन कत्वा ‘‘अकिरियायपी’’ति वचनं समत्थितं भवति. यथा च अतिछत्तादीसु, एवं अभिधम्म-सद्देपि दट्ठब्बं. अनेकत्था हि निपाताति. तब्भावदीपकत्ताति अतिरेकविसेसभावदीपकत्ता.
एकतो अनागतत्ताति इदं सुत्तन्ते एकतो आगतानं खन्धायतनादीनं सुत्तन्तभाजनीयस्स दिट्ठत्ता ‘‘छ इमानि, भिक्खवे, इन्द्रियानी’’तिआदिना (सं. नि. ५.४९५-४९६) चक्खादीनं छन्नं इत्थिन्द्रियादीनं तिण्णं सुखिन्द्रियादीनं पञ्चन्नं सद्धिन्द्रियादीनं पञ्चन्नं अनञ्ञातञ्ञस्सामीतिन्द्रियादीनञ्च तिण्णं वसेन विसुं विसुं सुत्तन्तभावेन आगतत्ता एकसुत्तभावेन अनागतानं बावीसतिया इन्द्रियानं सुत्तन्तभाजनीयस्स अदिट्ठत्ता ¶ च वुत्तं, न सुत्तन्ते एकतो आगमनस्स सुत्तन्तभाजनीयस्स कारणत्ता. सुत्तन्ते एकतो सब्बेन सब्बञ्च अनागता हि भूमन्तरपरिच्छेदपटिसम्भिदा सुत्तन्तभाजनीयवसेन विभत्ता दिस्सन्ति, एकतो आगतानि च ¶ सिक्खापदानि तथा न विभत्तानि. वेरमणीनं विय पन सभावकिच्चादिविभागविनिमुत्तो बावीसतिया इन्द्रियानं समानो विभजनप्पकारो नत्थि, यो सुत्तन्तभाजनीयं सियाति इन्द्रियविभङ्गे सुत्तन्तभाजनीयं नत्थीति युत्तं सिया.
यदिपि पच्चयधम्मविनिमुत्तो पच्चयभावो नाम नत्थि, यथा पन पवत्तो पच्चयधम्मो पच्चयुप्पन्नधम्मानं पच्चयो होति, सो तस्स पवत्तिआकारविसेसो हेतुआदिभावो ततो अञ्ञो विय पच्चयधम्मस्स पच्चयभावोति वुत्तो, सो च ‘‘अविज्जापच्चया सङ्खारा सम्भवन्ती’’तिआदीसु पधानभावेन वुत्तो. तत्थ च गुणीभूता हेतुहेतुफलभूता अविज्जासङ्खारादयोति वुत्तं ‘‘पच्चयभावो उद्दिट्ठो’’ति. उद्दिट्ठधम्मानन्तिआदि उद्देसेन परिच्छिन्नानंयेव खन्धादीनं खन्धविभङ्गादीसु पञ्हपुच्छकनयो दस्सितो, न इतो अञ्ञथाति कत्वा वुत्तं.
सुत्तन्ते सङ्गीतिसुत्तन्तादिके. पञ्च सिक्खापदानि पाणातिपाता…पे… पमादट्ठाना वेरमणीति एवं उद्दिट्ठानि. अञ्ञो पन वेरमणीनं विभजितब्बप्पकारो नत्थीति इदं अतीतानिच्चादिविभागो वेरमणीनं खन्धायतनादीसु अन्तोगधत्ता तब्बसेनेव विजानितब्बो, ततो पन अञ्ञो अभिधम्मनयविधुरो वेरमणीनं विभजितब्बप्पकारो नत्थीति अधिप्पायेन वुत्तं. तथा च पटिसम्भिदामग्गे ‘‘चक्खुं अनिच्चं…पे… जरामरणं अनिच्च’’न्ति अनुपदधम्मसम्मसनकथायं न वेरमणियो उद्धटा.
ननु धम्मसङ्गणीधातुकथादीनम्पि वसेन अभिधम्मपाळिया अतिरेकविसेसभावो दस्सेतब्बोति? सच्चमेतं, सो पन एकन्तअभिधम्मनयनिस्सितो अवुत्तोपि सिद्धोति कत्वा न दस्सितो. एतेन वा निदस्सनेन सोपि सब्बो नेतब्बो. अभिधम्मनयसामञ्ञेन वा अभिधम्मभाजनीयपञ्हपुच्छकेहि सो वुत्तो एवाति न वुत्तोति दट्ठब्बो.
पञ्हवाराति पुच्छनविस्सज्जनवसेन पवत्ता पाळिनया. एत्थेवाति धम्महदयविभङ्गे एव. अपेक्खावसिकत्ता अप्पमहन्तभावस्स यतो अप्पमत्तिका महाधातुकथातन्ति धम्महदयविभङ्गवचनवसेन अवसेसा, तं दस्सनत्थं ‘‘धम्महदयविभङ्गे अनागन्त्वा महाधम्महदये आगततन्तितो’’ति ¶ वुत्तं. धम्महदय…पे… आगततन्तितो रूपकण्डधातुविभङ्गादीसु अनागन्त्वा महाधातुकथायं आगततन्ति अप्पमत्तिकावाति सम्बन्धो ¶ . अथ धातुकथाय वित्थारकथा महाधातुकथा धम्महदयविभङ्गे अनागन्त्वा महाधम्महदये आगततन्तितो धातुकथायं अनागन्त्वा महाधातुकथाय आगततन्ति अप्पमत्तिकावाति योजेतब्बं.
उपलब्भतीति अनुलोमपच्चनीयपञ्चकस्स, नुपलब्भतीति पच्चनीयानुलोमपञ्चकस्स उपलक्खणवसेन वुत्तं. सच्चिकट्ठं निस्सयन्ति ‘‘सब्बत्था’’तिआदिना देसादिअनामसनेन रूपादिसत्तपञ्ञासधम्मप्पभेदं सच्चिकट्ठमेव निस्सयभूतं. सब्बत्थाति एत्थापि ‘‘उपलब्भति नुपलब्भतीति पटिञ्ञाय गहिताय पटिक्खेपग्गहणत्थ’’न्ति आनेत्वा सम्बन्धनीयं, तथा सब्बदा सब्बेसूति एत्थापि. यदि खन्धायतनादयो गहिता अट्ठकथायं आगतनयेन, अथ पन वुत्तन्ति सम्बन्धो. यो सच्चिकट्ठोति सच्चिकट्ठनिस्सयं उपलक्खेति. एतेहीति एतेहि वचनेहि. सच्चिकट्ठदेसकालप्पदेसेहि कथं सच्चिकट्ठादीनं पदेसो एकदेसभूतो सब्बोति वुच्चति? पदेसानं पुथुत्ता. ‘‘सब्बेसु पदेसेसू’’ति पच्चेकं भेदामसनवसेन चायं पञ्हो पवत्तोति न पुरिमेहि अवसेसो.
उपलब्भति…पे… मिच्छाति एकन्ति उपलब्भतीति पटिञ्ञाग्गहणपटिक्खेपग्गहणनिग्गण्हनानं अनुलोमपटिलोमतो पटिञ्ञाठपननिग्गहपापनारोपनानञ्च वसेन पवत्ता तन्ति पठमपञ्चकस्स एकं अङ्गं एको अवयवोति अत्थो. एवं सेसेसुपि नेतब्बं. निग्गहस्स सुनिग्गहभावं इच्छतो सकवादिनो ‘‘त्वं चे पन मञ्ञसि वत्तब्बे खो पुग्गलो नुपलब्भती’’तिआदिना (कथा. ३) पटिञ्ञाठपनेन, तेन ‘‘तव तत्थ हेताय पटिञ्ञाय हेवं पटिजानन्तो हेवं निग्गहेतब्बे अथ तं निग्गण्हाम सुनिग्गहितो च होती’’ति वत्वा ‘‘हञ्चि पुग्गलो नुपलब्भती’’तिआदिना (कथा. २) परवादिनो अत्तनो पटिकम्मं यथा सकवादी न निब्बेठेति, एवं करणं पटिकम्मवेठनं. परवादिनो पटिकम्मस्स दुप्पटिकम्मभावं इच्छतो सकवादिनो तंनिदस्सनेन ‘‘एसो चे दुन्निग्गहितो हेव’’न्ति पटिकम्मनिदस्सनेन, ‘‘वत्तब्बे खो पुग्गलो उपलब्भति…पे… परमत्थेनाति (कथा. १). नो च मयं तया तत्थ हेताय पटिञ्ञाय हेवं पटिजानन्तो हेवं निग्गहेतब्बा. अथ अम्हे निग्गण्हासि दुन्निग्गहिता च होमा’’ति वत्वा ‘‘हञ्चि पुग्गलो उपलब्भती’’तिआदिना (कथा. ५) निग्गहस्स दुन्निग्गहितभावदस्सनेन ¶ अनिग्गहितभावकरणं निग्गहनिब्बेठनं. ‘‘तेन हि यं निग्गण्हासि हञ्चि ¶ पुग्गलो उपलब्भती’’तिआदिं वत्वा ‘‘तेन हि ये कते निग्गहे से निग्गहे दुक्कटे सुकते पटिकम्मे सुकता पटिपादना’’ति सकवादिनो निग्गहस्स, अनिग्गहभावारोपनेन अत्तनो पटिकम्मस्स सुपटिकम्मभावकरणेन च सकवादिनो निग्गहस्स छेदो विनासनं पुग्गलवादनिसेधनवसेन समुट्ठितत्ता. धम्मताय अनुलोमनवसेन उट्ठहित्वा तब्बिलोमनवसेन पवत्तो अनुलोमपच्चनीकपञ्चको वुत्तविपरियायेन दुतियपञ्चको वेदितब्बो.
तदाधारोति ते सच्चिकट्ठपरमत्था रूपादयो आधारा एतस्साति तदाधारो. एतेन ‘‘रूपस्मिं अत्ता’’ति एवंपकारो पुग्गलवादो दस्सितो होति. तेसं वा आधारभूतोति एतेन ‘‘अत्तनि रूप’’न्ति एवंपकारो. अञ्ञत्र वा तेहीति तेहि रूपादीहि विना. आधाराधेय्यादिभावेन असंसट्ठो विसुंयेव विना. तेन सत्तादिगुणेहि अवोकिण्णो पुरिसोति एवमादिको. तंसामिभूतताय वा तदधीनभावेन ‘‘अञ्ञत्र वा तेही’’ति वुत्तन्ति ‘‘रूपवा अत्ता’’ति एवंपकारो पुग्गलवादो दस्सितोति वेदितब्बो. अनञ्ञोति एतेन ‘‘रूपं अत्ता’’ति एवंपकारो. रुप्पनादिसभावो रूपक्खन्धादीनं विसेसलक्खणं, सप्पच्चयादिसभावो सामञ्ञलक्खणं. रूपादितो अञ्ञो अनञ्ञो वा अञ्ञत्ते च तदाधारादिभूतो उपलब्भमानो आपज्जतीति अनुयुञ्जति सकवादी पकारन्तरस्स असम्भवतो. पुग्गलवादी पुग्गलस्स रूपादीहि न अञ्ञत्तं इच्छति रूपादि विय पच्चक्खतो अनुमानतो वा गाहयितुं असक्कुणेय्यत्ता तस्स च कारकवेदकभावस्स अयुज्जमानकत्ता. नापि अनञ्ञत्तं रुप्पनसप्पच्चयादिसभावप्पसङ्गतो पुग्गलस्सेव अभावप्पसङ्गतो च. यथेव हि न विना इन्धनेन अग्गि पञ्ञापियति, न च अञ्ञं इन्धनतो अग्गिं सक्का पटिजानितुं, नापि अनञ्ञं. यदि हि अञ्ञो सिया, न उण्हं इन्धनं सिया. अथ अनञ्ञो, निद्दहितब्बंयेव दाहकं सिया. एवमेव न विना रूपादीहि पुग्गलो पञ्ञापियति, न च तेहि अञ्ञो, नापि अनञ्ञो सस्सतुच्छेदभावप्पसङ्गतोति लद्धियं ठत्वा पुग्गलवादी ‘‘न हेवा’’ति पटिक्खिपति. तत्थ अग्गिन्धनोपमा ताव यदि लोकवोहारेन वुत्ता, अपळित्तं कट्ठादिइन्धनं निद्दहितब्बञ्च, पळित्तं भासुरुण्हं अग्गि दाहकञ्च, तञ्च ओजट्ठमकरूपं पुरिमपच्छिमकालिकं ¶ अनिच्चं सङ्खतं पटिच्चसमुप्पन्नं, यदि एवं पुग्गलो रूपादीहि अञ्ञो अनिच्चो च आपन्नो. अथ परमत्थतो, तस्मिंयेव कट्ठादिके पळित्ते यं उसुमं सो अग्गि, तंसहजातानि तीणि भूतानि इन्धनं, एवम्पि सिद्धं लक्खणभेदतो अग्गिन्धनानं अञ्ञत्तन्ति अग्गि विय इन्धनतो रूपादीहि अञ्ञो पुग्गलो अनिच्चो च आपन्नोति ब्याहताति वेदितब्बं.
पुग्गलो ¶ उपलब्भतीति पटिजानन्तस्स पकारन्तरस्स असम्भवतो वुत्तेसु पकारेसु एकेन पकारेन उपलब्भमानो उपलब्भतीति ‘‘आपन्न’’न्ति वुत्तं ‘‘पटिञ्ञाय एकत्तापन्न’’न्ति. एकत्तापन्नत्ता एव अप्पटिक्खिपितब्बं, पुग्गले पटिसिद्धे तदभिनिवेसोपि अयाथावतो पुग्गलवादिनो गहिताकारसुञ्ञताविभावनेन सकट्ठानतो चावितो पटिसेधितो एव नाम होतीति वुत्तं ‘‘पुग्गलदिट्ठिं पटिसेधेन्तो’’ति. पुग्गलोयेव वा तथा पस्सितब्बत्ता दिट्ठि. ‘‘सामी निवासी कारको वेदको निच्चो धुवो’’ति अभिनिवेसविसयभूतो हि परिकप्पमत्तसिद्धो पुग्गलो इध पटिक्खिपीयति, ‘‘न चत्तारोमे, भिक्खवे, पुग्गला’’तिआदिना वुत्तवोहारपुग्गलोति अननुयोगो आकासकुसुमस्स रत्तनीलादिभावविचारणा वियाति अत्थो. पुब्बे ‘‘नुपलब्भती’’ति पटिजानित्वा विसेसचोदनाय अनापज्जनतो पुन ‘‘न हेवा’’ति पटिक्खेपो पटिञ्ञाय आपज्जनलेसो. वञ्झापुत्तकस्स दीघरस्सतानुयोगस्स विय सब्बेन सब्बं परमत्थतो अनुपलब्भमानस्स पुग्गलस्स रूपादीहि अञ्ञानञ्ञतानुयोगस्स अननुयोगभावो एव इध अविपरीतत्थो.
यंकारणाति एतेन ‘‘यतोनिदान’’न्ति एत्थ विभत्तिअलोपो दट्ठब्बोति दस्सेति. अज्झाचरन्तीति अभिभवन्ति. अभिनन्दनादयो तण्हादीहि यथासङ्ख्यं योजेतब्बा, तण्हादिट्ठीहि वा अभिनन्दनज्झोसानानि, तीहिपि अभिवदनं अविसेसेन वा तीहिपि तयो योजेतब्बा. एत्थ चे नत्थि अभिनन्दितब्बन्तिआदिना अभिनन्दनादीनं अभावसूचनेन फलूपचारतो अभिनन्दनादीनं समुच्छेदपटिप्पस्सद्धिभूतं मग्गफलं वुच्चति, तं पच्चामसनञ्च एसेवाति इदन्ति कत्वा वुत्तं ‘‘अभि…पे… फलं वा’’ति.
‘‘ञायतीति जान’’न्ति उक्कंसगतिविजाननेन निरवसेसं ञेय्यजातं परिग्गय्हतीति तब्बिसयाय जानातिकिरियाय सब्बञ्ञुतञ्ञाणमेव करणं भवितुमरहतीति ¶ ‘‘सब्बञ्ञुतञ्ञाणेन जानितब्बं जानाती’’ति वुत्तं. अथ वा पकरणवसेन, ‘‘भगवा’’ति सद्दन्तरसन्निधानेन वा अयं अत्थो विभावेतब्बो. पस्सं पस्सतीति एत्थापि एसेव नयो. जानन्तापि विपल्लासवसेन जानन्ति तित्थिया पठमज्झानअरूपज्झानेहि कामरूपपरिञ्ञावादिनो. जानन्तो जानातियेव भगवा अनागामिअरहत्तमग्गेहि तंपरिञ्ञावादिताय. अयञ्च अत्थो दुक्खक्खन्धसुत्तवसेन (म. नि. १.१६३, १७५ आदयो) विभावेतब्बो. पञ्ञाचक्खुना उप्पन्नत्ता वा चक्खुभूतो. ञाणभूतोतिआदीसुपि एसेव नयो. अथ वा दिब्बचक्खुआदिकं ¶ पञ्चविधम्पि चक्खुं भूतो पत्तोति चक्खुभूतो. एवं ञाणभूतोतिआदीसुपि दट्ठब्बं. सामुक्कंसिकाय धम्मदेसनाय सातिसयो भगवतो वत्तुआदिभावोति वुत्तं ‘‘चतुसच्चधम्मे वदतीति वत्ता’’तिआदि. ‘‘पवत्ता’’ति एत्थ प-कारस्स पकट्ठत्थतं दस्सेतुं ‘‘चिरं…पे… पवत्ता’’ति आह. निद्धारेत्वा नेता निन्नेता.
‘‘एकूननवुति चित्तानी’’ति वुत्ता चित्तसहचरियाय यथा ‘‘कुन्ता पचरन्ती’’ति. तेसञ्च पाळिपदेसानं एकेकं पदं उद्धरित्वापि किञ्चापि कुसलत्तिकपदानियेव उद्धरित्वा चित्तुप्पादकण्डे चित्तानि विभत्तानि, कुसलत्तिकेन पन सभावधम्मसङ्गहितानं सेसत्तिकदुकपदानं असङ्गहितानं अभावतो कुसलत्तिकपदुद्धारेन नयदस्सनभूतेन इतरत्तिकदुकपदानिपि उद्धटानेवाति वुत्तं. एवञ्च कत्वा मातिकाग्गहणं समत्थितं भवति.
सो च धम्मोति ‘‘तयो कुसलहेतू’’तिआदीसु (ध. स. १०६०) पुरिमाय पुरिमाय पाळिया पच्छिमा पच्छिमा अत्थनिद्देसोति वुत्तं. ‘‘समानेन्ती’’तिसद्दस्स पटपटायति-सद्दस्स विय सद्दनयो दट्ठब्बोति दस्सेतुं ‘‘समानं करोन्ती’’ति वुत्तं. समानकरणञ्च ऊनपक्खिपनेन अधिकापनयनेन वा होति, इध ऊनपक्खिपनेनाति दस्सेतुं ‘‘पूरेन्ती’’ति वुत्तं. समानेतब्बन्ति एत्थापीति ‘‘पट्ठानं समानेतब्ब’’न्ति एत्थ.
बलवता ञाणवेगेन अभिधम्मपच्चवेक्खणवसप्पवत्तेन. बलवतो ञाणवेगस्स सब्बकिलेसक्खेपनवसप्पवत्तस्स. गम्भीरमेव गम्भीरगतं दिट्ठिगतन्तिआदीसु विय. निरवसेसेनाति न कञ्चि अवसेसेत्वा. पञ्चखीलरहितेनाति पञ्चचेतोखीलरहितेन.
एकाधिकेसु ¶ अट्ठसु किलेससतेसूति ‘‘जातिमदो’’तिआदिना एककवसेन आगता तेसत्तति, ‘‘कोधो च उपनाहो चा’’तिआदिना दुकवसेन छत्तिंस, ‘‘तीणि अकुसलमूलानी’’तिआदिना तिकवसेन पञ्चाधिकं सतं, ‘‘चत्तारो आसवा’’तिआदिना चतुक्कवसेन छप्पञ्ञास, ‘‘पञ्चोरम्भागियानि संयोजनानी’’तिआदिना पञ्चकवसेन पञ्चसत्तति, ‘‘छ विवादमूलानी’’तिआदिना छक्कवसेन चतुरासीति, ‘‘सत्त अनुसया’’तिआदिना सत्तकवसेन एकूनपञ्ञास, ‘‘अट्ठ किलेसवत्थूनी’’तिआदिना ¶ अट्ठकवसेन चतुसट्ठि, ‘‘नव आघातवत्थूनी’’तिआदिना नवकवसेन एकासीति, ‘‘दस किलेसवत्थूनी’’तिआदिना दसकवसेन सत्तति, ‘‘अज्झत्तिकस्सुप्पादाय अट्ठारस तण्हाविचरितानी’’तिआदिना अट्ठारसकवसेन अट्ठसतन्ति एवं एकाधिकेसु अट्ठसु किलेससतेसु. सेसा तेनवुताधिकं छसतं किलेसा. ते ब्रह्मजालसुत्तागताहि द्वासट्ठिया दिट्ठीहि सह पञ्चपञ्ञासाधिकं सत्तसतं होन्ति.
अथ वा चुद्दसेकन्ताकुसला, पञ्चवीसति कुसलाब्याकतसाधारणा, चुद्दस कुसलत्तिकसाधारणा, उपचयादिद्वयं एकं कत्वा सत्तवीसति रूपानि चाति इमे असीति धम्मा, इमेसु भावद्वये एकं ठपेत्वा अज्झत्तिका एकूनासीति, बाहिरा एकूनासीतीति सब्बेपि अट्ठपञ्ञासाधिकं सतं होन्ति. इमेसु एकेकस्मिं दसन्नं दसन्नं किलेसानं उप्पज्जनतो असीतिअधिकं दियड्ढकिलेससहस्सं होन्ति.
अथ वा तेपञ्ञास अरूपधम्मा, अट्ठारस रूपरूपानि, आकासधातु, लक्खणरूपानि चाति पञ्चसत्तति धम्मा अज्झत्तबहिद्धाभेदतो पञ्ञाससतं होन्ति. तत्थ एकेकस्मिं दस दस किलेसातिपि दियड्ढकिलेससहस्सं. तथा एत्थ वेदनं सुखिन्द्रियादिवसेन पञ्चविधं कत्वा सत्तपञ्ञास अरूपधम्मा, अट्ठारस रूपरूपानि चाति पञ्चसत्तति विपस्सनूपगधम्मा अज्झत्तबहिद्धाभेदतो पञ्ञाससतं होन्ति. एतेसु एकेकस्मिं दस दस किलेसातिपि दियड्ढकिलेससहस्सं.
अपरो नयो – द्वादसअकुसलचित्तुप्पादेसु पठमे छ किलेसा, दुतिये सत्त, ततिये छ, चतुत्थे सत्त, पञ्चमे छ, छट्ठे सत्त, सत्तमे छ, अट्ठमे सत्त, नवमे पञ्च, दसमे छ, एकादसमे पञ्च, द्वादसमे चत्तारोति सब्बे द्वासत्तति, इमे पञ्चद्वारिका पञ्चसु रूपादीसु आरम्मणेसु ¶ एकेकस्मिं द्वासत्ततीति सट्ठिअधिकानि तीणि सतानि, मनोद्वारिका पन छसु आरम्मणेसु एकेकस्मिं द्वासत्तति द्वासत्ततीति कत्वा द्वत्तिंसाधिकानि चत्तारि सतानि, सब्बानिपि द्वानवुतिअधिकानि सत्तसतानि, तानि अज्झत्तबहिद्धाविसयताय चतुरासीतिअधिकं दियड्ढकिलेससहस्सं होन्तीति वेदितब्बं.
अथ वा रूपारम्मणादीनि पञ्च, अवसेसरूपवेदनासञ्ञासङ्खारविञ्ञाणवसेन पञ्च धम्मारम्मणका सेसा चाति दस, ते अज्झत्तबहिद्धाभेदतो वीसति, पञ्ञत्ति चाति एकवीसतिया ¶ आरम्मणेसु द्वासत्तति द्वासत्तति किलेसाति द्वादसाधिकं दियड्ढकिलेससहस्सं होन्ति.
अथ वा द्वादससु अकुसलचित्तुप्पादेसु पठमे वीसति धम्मा, दुतिये द्वावीसति, ततिये वीसति, चतुत्थे द्वावीसति, पञ्चमे एकूनवीसति, छट्ठे एकूनवीसति, सत्तमे एकूनवीसति, अट्ठमे एकवीसति, नवमे एकूनवीसति, दसमे एकवीसति, एकादसमे सोळस, द्वादसमे सोळसाति सब्बे अकुसलधम्मा छत्तिंसाधिकानि द्वे सतानि, इमे छसु आरम्मणेसु पच्चेकं छत्तिं साधिकानि द्वे सतानि, सब्बे सोळसाधिकानि चत्तारि सतानि च सहस्सं होन्तीति एवम्पि दियड्ढकिलेससहस्सं वेदितब्बं.
इतरेसन्ति तण्हाविचरितानं ‘‘अतीतानि छत्तिंसा’’तिआदिना अतीतादिभावामसनतो. खेपनेति अरियमग्गेन समुच्छिन्दने. ‘‘दियड्ढकिलेससहस्सं खेपेत्वा’’ति हि वुत्तं. परमत्थतो अतीतादीनं मग्गेन अप्पहातब्बत्ता ‘‘अतीतादिभावामसना अग्गहणं खेपने’’ति वुत्तं. यं पन पट्ठाने ‘‘दस्सनेन पहातब्बो धम्मो दस्सनेन पहातब्बस्स धम्मस्स अनन्तरपच्चयेन पच्चयो’’तिआदिना तिके, तथा दस्सनेन पहातब्बातीततिकतिके ‘‘अतीता दस्सनेन पहातब्बा’’तिआदिना च तीसु ¶ कालेसु दस्सनादिपहातब्बवचनं कतं, तं अतीतादीनं संकिलिट्ठताय अपायगमनीयताय च दस्सनपहातब्बेहि निरतिसयत्ता वुत्तन्ति दट्ठब्बं.
न भासितत्थवचनन्ति इदं ‘‘हितपरियायवचन’’न्ति एतेन निवत्तितस्स एकदेसकथनं. यथा हि अयं अत्थ-सद्दो न भासितत्थवचनं, एवं विसयप्पयोजनादिवचनम्पि न होतीति. यथावुत्तस्साति हितपरियायस्स. ‘‘न हञ्ञदत्थत्थिपसंसलाभा’’ति पदस्स निद्देसे ‘‘अत्तत्थो वा परत्थो वा’’तिआदिना (महानि. ६९) किञ्चापि सुत्तनिरपेक्खं अत्तत्थादयो वुत्ता सुत्तत्थभावेन अनिद्दिट्ठत्ता, तेसु पन एकोपि अत्थप्पभेदो सुत्तेन दीपेतब्बतं नातिक्कमतीति आह ‘‘ते सुत्तं सूचेती’’ति. इमस्मिं विकप्पे अत्थ-सद्दो भासितत्थवचनम्पि होति. पुरिमका हि पञ्च अत्थप्पभेदा हितपरियाया, ततो परे छ भासितत्थप्पभेदा, पच्छिमका पन उभयसभावा. तत्थ दुरधिगमताय विभावने अलद्धगाधो गम्भीरो, न विवटो गुळ्हो, मूलुदकादयो विय पंसुना अक्खरसन्निवेसादिना तिरोहितो पटिच्छन्नो, निद्धारेत्वा ञापेतब्बो नेय्यो, यथारुतवसेनेव वेदितब्बो नीतो. अनवज्जनिक्किलेसवोदाना परियायवसेन वुत्ता, कुसलविपाककिरियधम्मवसेन वा ¶ . परमत्थो निब्बानं, अविपरीतसभावो एव वा. सातिसयं पकासितानि तप्परभावेन पकासितत्ता. ‘‘एत्तकं तस्स भगवतो सुत्तागतं सुत्तपरियापन्न’’न्ति (पाचि. १२४२), ‘‘सकवादे पञ्चसुत्तसतानी’’ति (ध. स. अट्ठ. निदानकथा; कथा. अट्ठ. निदानकथा) च एवमादीसु सुत्त-सद्दो उपचरितोति अधिप्पायेनाह ‘‘इदमेव अत्थानं सूचनतो सुत्तन्ति वुत्त’’न्ति. एकन्तहितपटिलाभसंवत्तनिका सुत्तन्तदेसनाति इदम्पि विनेय्यानं हितसम्पापने सुत्तन्तदेसनाय तप्परभावंयेव सन्धाय वुत्तं. तप्परभावो च विनेय्यज्झासयानुलोमतो दट्ठब्बो, तथा अत्तत्थादिप्पकासनपधानतापि. इतरेहीति विनयाभिधम्मेहि.
रत्तिआदीसूति रत्तिराजविनयेसु विसयभूतेसु. ननु च ‘‘अभिरत्ती’’ति अवुत्तत्ता रत्तिग्गहणं न कत्तब्बं, ‘‘अभिञ्ञाता अभिलक्खिता’’ति च ञाणलक्खणकिरियाविसेसको अभि-सद्दोति? न, ‘‘अभिञ्ञाता अभिलक्खिता’’ति अभि-सद्दविसिट्ठानं ञातलक्खितसद्दानं रत्तिसद्देन ¶ समानाधिकरणताय रत्तिविसयत्ता. एत्थ च वाचकसद्दसन्निधाने निपातानं तदत्थजोतकमत्तत्ता लक्खितसद्दत्थजोतको अभि-सद्दो लक्खणे वत्ततीति वुत्तो. अभिलक्खितसद्दपरियायो च अभिञ्ञातसद्दोति दट्ठब्बो, अभिविनयसद्दस्स पन अभिपुरिसस्स विय समाससिद्धि दट्ठब्बा. अनेकत्था हि निपाता, अनेकत्थभेदो च सद्दानं पयोगविसयोति.
किञ्चापि देसनादयो देसेतब्बादिनिरपेक्खा न सन्ति, आणादयो पन विसेसतो देसकादिअधीनाति तंतंविसेसयोगवसेन तेसं भेदो वुत्तो. यथा हि आणाविधानं विसेसतो आणारहाधीनं तत्थ कोसल्लयोगतो, एवं वोहारपरमत्थविधानानि च विधायकाधीनानीति आणादिविधिनो देसकायत्तता वुत्ता. अपराधज्झासयानुरूपं विय धम्मानुरूपम्पि सासनं विसेसतो तथाविनेतब्बपुग्गलापेक्खन्ति वुत्तं ‘‘सासितब्ब…पे… तब्बभावेना’’ति. संवरासंवरनामरूपानं विय विनिवेठेतब्बाय दिट्ठियापि कथनं सति वाचावत्थुस्मिं, नासतीति विसेसतो तदधीनन्ति आह ‘‘कथेतब्बस्स…पे… कथा’’ति. उपारम्भादीति उपारम्भनिस्सरणधम्मकोसरक्खणानि. परियापुणनादीति परियापुणनसुप्पटिपत्तिदुप्पटिपत्तियो.
तन्तिसमुदायो अवयवतन्तिया आधारो यथा ‘‘रुक्खे साखा’’ति. न चोदेतब्बमेतं समुखेन, विसयविसयिमुखेन वा विनयादीनंयेव गम्भीरभावस्स वुत्तत्ताति अधिप्पायो. धम्मो हि विनयादयो, तेसञ्च विसयो अत्थो, धम्मत्थविसया च देसनापटिवेधाति. ‘‘पटिवेधस्सा’’तिआदिना ¶ धम्मत्थानं दुप्पटिविद्धत्ता देसनाय उप्पादेतुं असक्कुणेय्यत्ता पटिवेधस्स उप्पादेतुञ्च पटिविज्झितुञ्च असक्कुणेय्यत्ता दुक्खोगाहतं दस्सेति.
धम्मानुरूपं यथाधम्मन्ति च अत्थो युज्जति. देसनापि हि पटिवेधो विय अविपरीतं सविसयविभावनतो धम्मानुरूपं पवत्तति यतो ‘‘अविपरीताभिलापो’’ति वुच्चति. धम्मनिरुत्तिं दस्सेतीति एतेन देसनासद्दसभावाति दीपेति. तथा हि निरुत्तिपटिसम्भिदाय परित्तारम्मणादिभावो पाळियं वुत्तो, अट्ठकथायञ्च ‘‘तंतंसभावनिरुत्तिसद्दं आरम्मणं कत्वा’’तिआदिना सद्दारम्मणता. इमस्स अत्थस्स अयं सद्दो वाचकोति वचनवचनीयं ¶ ववत्थपेत्वा तंतंवचनीयविभावनवसेन पवत्तितो हि सद्दो देसनाति. ननु च ‘‘धम्मो तन्ती’’ति इमस्मिं पक्खे धम्मस्सपि सद्दसभावत्ता धम्मदेसनानं विसेसो न सियाति? न, तेसं तेसं अत्थानं बोधकभावेन ञातो उग्गहितादिवसेन च पुब्बे पवत्तितो सद्दप्पबन्धो धम्मो, पच्छा परेसं अवबोधनत्थं पवत्तितो तदत्थप्पकासनको सद्दो देसनाति. अथ वा यथावुत्तसद्दसमुट्ठापको चित्तुप्पादो देसना मुसावादादयो विय. वचनस्स पवत्तनन्ति च यथावुत्तचित्तुप्पादमाह. सो हि वचनं पवत्तेति, तं वा एतेन पवत्तीयतीति पवत्तनं. देसीयति अत्थो एतेनाति देसना. पकारेहि ञापीयति एतेन, पकारतो ञापेतीति वा पञ्ञत्तीति वुच्चतीति. तेनेवाह ‘‘अधिप्पायो’’तिआदि. अभिसमेति, अभिसमीयति वा एतेनाति अभिसमयोति एवम्पि अभिसमयत्थो सम्भवति. अभिसमेतब्बतो पन अभिसमयोति दुतियविकप्पे पटिवेधोयेवाति.
वुत्तनयेन वेदितब्बाति अविज्जासङ्खारादीनं धम्मत्थानं दुप्पटिविज्झताय दुक्खोगाहता, तेसं पञ्ञापनस्स दुक्करभावतो तंदेसनाय पटिवेधनसङ्खातस्स पटिवेधस्स उप्पादनविसयिकरणानं असक्कुणेय्यताय दुक्खोगाहता वेदितब्बा.
कारणे फलवोहारेन ते धम्मा दुक्खाय संवत्तन्तीति वुत्तन्ति आह ‘‘उपारम्भ…पे… हेतुभावेना’’ति. अञ्ञं अत्थन्ति उपारम्भं निस्सरणञ्च. निट्ठापेत्वाति कथनवसेन परियोसापेत्वा. तस्स ‘‘आरद्ध’’न्ति एतेन सम्बन्धो. उद्दानसङ्गहादिभेदो सङ्गीतोति पाठो युत्तो, ‘‘सङ्गीतिया’’ति पन लिखन्ति. पुरिमं वा सङ्गीतियाति भावेन भावलक्खणे भुम्मं, पच्छिमं अधिकरणे. पिटकादीति पिटकनिकायङ्गधम्मक्खन्धानि.
तत्थ ¶ अङ्गेसु सुत्तङ्गमेव न सम्भवति ‘‘सगाथकं सुत्तं गेय्यं, निग्गाथकं सुत्तं वेय्याकरण’’न्ति (दी. नि. अट्ठ. १.पठममहासङ्गीतिकथा; पारा. अट्ठ. १.पठममहासङ्गीतिकथा; ध. स. अट्ठ. निदानकथा) वुत्तत्ता, मङ्गलसुत्तादीनञ्च सुत्तङ्गसङ्गहो न सिया गाथाभावतो धम्मपदादीनं विय, गेय्यङ्गसङ्गहो वा सिया सगाथकत्ता सगाथावग्गस्स विय, तथा उभतोविभङ्गादीसु सगाथकपदेसानन्ति? वुच्चते –
सुत्तन्ति ¶ सामञ्ञविधि, विसेसविधयो परे;
सनिमित्ता निरुळ्हत्ता, सहताञ्ञेन नाञ्ञतो. (नेत्ति. अट्ठ. सङ्गहवारवण्णना);
सब्बस्सपि हि बुद्धवचनस्स सुत्तन्ति अयं सामञ्ञविधि. तेनेवाह आयस्मा महाकच्चायनो नेत्तियं ‘‘नवविधसुत्तन्तपरियेट्ठी’’ति (नेत्ति. सङ्गहवार). ‘‘एत्तकं तस्स भगवतो सुत्तागतं सुत्तपरियापन्नं (पाचि. १२४२) सकवादे पञ्च सुत्तसतानी’’ति (ध. स. अट्ठ. निदानकथा; कथा. अट्ठ. निदानकथा) एवमादि च एतस्स अत्थस्स साधकं, तदेकदेसेसु पन गेय्यादयो विसेसविधयो तेन तेन निमित्तेन पतिट्ठितत्ता. तथा हि गेय्यस्स सगाथकत्तं तब्भावनिमित्तं. लोकेपि हि ससिलोकं सगाथकं वा चुण्णियगन्थं ‘‘गेय्य’’न्ति वदन्ति. गाथाविरहे पन सति पुच्छं कत्वा विस्सज्जनभावो वेय्याकरणस्स. पुच्छाविस्सज्जनञ्हि ब्याकरणन्ति वुच्चति. ब्याकरणमेव वेय्याकरणन्ति.
एवं सन्ते सगाथकानम्पि पञ्हविस्सज्जनवसेन पवत्तानं वेय्याकरणभावो आपज्जतीति? नापज्जति वेय्याकरणादिसञ्ञानं अनोकासभावतो ‘‘गाथाविरहे पन सती’’ति विसेसितत्ता च. तथा हि धम्मपदादीसु केवलं गाथाबन्धेसु सगाथकत्तेपि सोमनस्सञाणमयिकगाथापटिसंयुत्तेसु ‘‘वुत्तञ्हेत’’न्तिआदिवचनसम्बन्धेसु अब्भुतधम्मपटिसंयुत्तेसु च सुत्तविसेसेसु यथाक्कमं गाथाउदानइतिवुत्तकअब्भुतधम्मसञ्ञा पतिट्ठिता, तथा सतिपि गाथाबन्धभावे भगवतो अतीतासु जातीसु चरियानुभावप्पकासकेसु जातकसञ्ञा. सतिपि पञ्हविस्सज्जनभावे सगाथकत्ते च केसुचि सुत्तन्तेसु वेदस्स लभापनतो वेदल्लसञ्ञा पतिट्ठिताति एवं तेन तेन सगाथकत्तादिना निमित्तेन तेसु तेसु सुत्तविसेसेसु ¶ गेय्यादिसञ्ञा पतिट्ठिताति विसेसविधयो सुत्तङ्गतो परे गेय्यङ्गादयो. यं पनेत्थ गेय्यङ्गादिनिमित्तरहितं, तं सुत्तङ्गं विसेससञ्ञापरिहारेन सामञ्ञसञ्ञाय पवत्तनतोति.
ननु च सगाथकं सुत्तं गेय्यं, निग्गाथकं सुत्तं वेय्याकरणन्ति सुत्तङ्गं न सम्भवतीति चोदना तदवत्थाति? न, सोधितत्ता. सोधितञ्हि पुब्बे गाथाविरहे सति पुच्छाविस्सज्जनभावो वेय्याकरणभावस्स निमित्तन्ति. यञ्च वुत्तं ‘‘गाथाभावतो मङ्गलसुत्तादीनं सुत्तङ्गसङ्गहो न सिया’’ति, तं ¶ न, निरुळ्हत्ता. निरुळ्हो हि मङ्गलसुत्तादीसु सुत्तभावो. न हि तानि धम्मपदबुद्धवंसादयो विय गाथाभावेन पञ्ञातानि, किन्तु सुत्तभावेनेव. तेनेव हि अट्ठकथायं सुत्तनामकन्ति नामग्गहणं कतं. यं पन वुत्तं ‘‘सगाथकत्ता गेय्यङ्गसङ्गहो वा सिया’’ति, तदपि नत्थि. यस्मा सहताञ्ञेन. सह गाथाहीति सगाथकं, सहभावो च नाम अत्ततो अञ्ञेन होति, न च मङ्गलसुत्तादीसु गाथाविनिमुत्तो कोचि सुत्तप्पदेसो अत्थि, यो ‘‘सह गाथाही’’ति वुच्चेय्य, न च समुदायो नाम कोचि अत्थि. यदपि वुत्तं ‘‘उभतोविभङ्गादीसु सगाथकप्पदेसानं गेय्यङ्गसङ्गहो सिया’’ति, तदपि न, अञ्ञतो. अञ्ञा एव हि ता गाथा जातकादिपरियापन्नत्ता. अतो न ताहि उभतोविभङ्गादीनं गेय्यङ्गभावोति एवं सुत्तादीनं अङ्गानं अञ्ञमञ्ञसङ्कराभावो वेदितब्बो.
जिनसासनं अभिधम्मो. पटिविद्धट्ठानं पटिवेधभूमि पटिवेधावत्था, पटिवेधहेतु वा. ‘‘सो एवं पजानामि सम्मादिट्ठिपच्चयापि वेदयित’’न्ति (सं. नि. ५.११-१२) वुत्तं. पाळियं पन ‘‘सो एवं पजानामि मिच्छादिट्ठिपच्चयापि वेदयितं. सम्मादिट्ठिपच्चयापि वेदयित’’न्ति आगतं (सं. नि. ५.११-१२). पच्चयादीहीति पच्चयसभाववूपसमतदुपायादीहि. परवादिचोदनं पत्वाति अट्ठकथायं आगतं परवादिचोदनं पत्वा. अधिग…पे… रूपेनाति अधिगन्तब्बो च सो देसेतब्बो चाति अधिगन्तब्बदेसेतब्बो, सो एव धम्मो, तदनुरूपेन. एत्थ च यथाधम्मसासनत्ता यथाधिगतधम्मदेसनाभावतो अभिधम्मस्स अभिसम्बोधि अधिगमनिदानं. देसकालादियेव देसनानिदानं. यं पन अट्ठकथायं ‘‘देसनानिदानं याव धम्मचक्कप्पवत्तना’’ति वुत्तं, तं अभिधम्मदेसनाविसेसेन धम्मचक्कप्पवत्तनन्ति कत्वा वुत्तं. धम्मचक्कप्पवत्तनसुत्ते वा देसितेहि अरियसच्चेहि सकलाभिधम्मपदत्थसङ्गहतो, परमत्थतो अभिधम्मभूतानं वा सम्मादिट्ठिआदीनं तत्थ देसितत्ता वुत्तं. तत्तकानंयेव देसनारुळ्हताय अड्ढछक्केसु जातकसतेसु परिपाचनं वुत्तन्ति दट्ठब्बं. न हि एत्तकासु एव जातीसु पुञ्ञादिसम्भारसम्भरणं ¶ , किं पन कारणं एत्तका एव जातियो देसिताति? तदञ्ञेसं अट्ठुप्पत्तिया अभावतो.
सुमेधकथावण्णना
उप्पन्ने ¶ बुद्धे ततो अत्तानं सेय्यतो वा सदिसतो वा दहन्तो झानाभिञ्ञाहि परिहायति, न तथा सुमेधपण्डितो अट्ठासीति तस्स झानाभिञ्ञाहि अपरिहानि दट्ठब्बा. तेनेवाह ‘‘तापसेहि असमो’’ति. यथा निब्बानं, अञ्ञं वा निच्चाभिमतं अविपरीतवुत्तिताय सब्बकालं तथाभावेन ‘‘सस्सत’’न्ति वुच्चति, एवं बुद्धानं वचनन्ति तस्स सस्सतता वुत्ता. तेनेवाह ‘‘अविपरीतमेवा’’ति. उपपारमीआदिविभागेन अनेकप्पकारता. समादानाधिट्ठानन्ति समादानस्स अधिट्ठानं पवत्तनं करणन्ति अत्थो. ञाणतेजेनाति पारमीपविचयञाणप्पभावेन. महानुभावञ्हि तं ञाणं बोधिसम्भारेसु अनावरणं अनाचरियकं महाबोधिसमुप्पत्तिया अनुरूपपुब्बनिमित्तभूतं. तथा हि तं मनुस्सपुरिसभावादिआधारमेव जातं. कायादीसु असुभसञ्ञादिभावेन सुद्धगोचरा. ‘‘अञ्ञथा’’ति पदस्स पकरणपरिच्छिन्नं अत्थं दस्सेन्तो ‘‘लीनता’’ति आह. लीनताति च सङ्कोचो वीरियहानि वीरियारम्भस्स अधिप्पेतत्ता. तेनाह ‘‘एसा मे वीरियपारमी’’ति.
निदानकथावण्णना निट्ठिता.
१. चित्तुप्पादकण्डं
तिकमातिकापदवण्णना
१. तेनाति ¶ ¶ वेदनासद्देन. सब्बपदेहीति तीहि पदेहि लद्धनामो होति अवयवधम्मेनापि समुदायस्स अपदिसितब्बतो यथा ‘‘समं चुण्ण’’न्ति. चोदको यथाधिप्पेतमत्थं अप्पटिपज्जमानो विभत्तिअन्तस्सेव पदभावं सल्लक्खेत्वा ‘‘ननु सुखाया’’तिआदिना चोदेति. इतरो ‘‘अधिप्पेतप्पकारत्थगमकस्सा’’तिआदिना अत्तनो अधिप्पायं विवरति. तेन ‘‘वाक्यं इध पदन्ति वुत्त’’न्ति दस्सेति. हेतुपदसहेतुकपदादीहीति आदि-सद्देन नहेतुपदअहेतुकपदहेतुसम्पयुत्तपदानि हेतुविप्पयुत्तपदम्पि वा सङ्गण्हाति.
उभयेकपदवसेनाति उभयपदवसेन हेतुदुकसम्बन्धो, एकपदवसेन सहेतुकदुकसम्बन्धो. तथाति उभयेकपदवसेन. एत्थ च सहेतुकहेतुसम्पयुत्तदुकातिआदिना यथा हेतुगोच्छके पठमदुकसम्बन्धा दुतियततियदुका, पठमदुकदुतियदुकसम्बन्धा चतुत्थछट्ठदुका, पठमदुकततियदुकसम्बन्धो पञ्चमो दुको, एवं आसवगोच्छकादीसुपीति नयं दस्सेति. सक्का हि इमिनाव नयेन तेसुपि दुकन्तरसम्बन्धो विञ्ञातुं, केवलं पन आसवगोच्छकादीसु दुतियदुकततियदुकसम्बन्धो ओसानदुको, किलेसगोच्छके च दुतियचतुत्थदुकसम्बन्धोति. धम्मानं सावसेसनिरवसेसभावेन तिकदुकानं सप्पदेसनिप्पदेसता वुत्ताति येहि तिकदुका सावसेसाति पदिस्सन्ति अपदिस्सन्ति, ते असङ्गहितधम्मापदेसो. एवं सति ‘‘असङ्गहितो’’ति विसेसनं किमत्थियन्ति? एतस्सेवत्थस्स पाकटकरणत्थं दट्ठब्बं. अथ वा पदिस्सति एतेन समुदायोति पदेसो, अवयवो. ‘‘सामञ्ञजोतना विसेसे अवतिट्ठती’’ति यथाधिप्पेतं विसेसं दस्सेन्तो ‘‘असङ्गहितो’’ति आह.
अनवज्जत्थो ¶ अवज्जविरहत्थो. नामं सञ्ञा, किरिया करणं, पयोजनं रथरथङ्गविभावनेन तेसं पकारतो योजनं. कुसेन ञाणेन लातब्बाति कुसलाति अयमत्थो ञाणसम्पयुत्तानं ताव होतु, ञाणविप्पयुत्तानं कथन्ति आह ‘‘ञाणविप्पयुत्तानम्पी’’तिआदि. ञाणविप्पयुत्तापि ¶ हि ञाणेनेव पवत्तियन्ति हितसुखहेतुभूताय पवत्तिया पञ्ञवन्तानं पटिपत्तिभावतो. न हि अन्तरेन योनिसोमनसिकारं कुसलुप्पत्ति अत्थीति. ‘‘यदि कुसलस्स उभयभागगतं संकिलेसलवनं पाकटं सिया, कुसा विय लुनन्तीति कुसलाति अयमत्थो युत्तो सिया’’ति कोचि वदेय्याति आसङ्काय आह ‘‘सम्मप्पधानद्वयं विया’’ति.
न चातिआदिना ‘‘सभावं धारेन्ती’’ति एत्थ परमत्थतो कत्तुकम्मस्स च भेदो नत्थि, कप्पनासिद्धो एव पन भेदोति दस्सेति. तत्थ नामवसेन विञ्ञाताविञ्ञातेति येसं ‘‘धम्मा’’ति इमिना परियायेन अविञ्ञाता सभावा, ‘‘सभावं धारेन्ती’’ति इमिना च परियायेन विञ्ञाता, तेसं वसेन एवं वुत्तं. एत्थ च पठमो अत्थो सङ्खतासङ्खतधम्मवसेन वुत्तो, दुतियो सङ्खतवसेन, ततियो सङ्खतासङ्खतपञ्ञत्तिधम्मवसेनाति दट्ठब्बं.
कुसलपटिसेधनं कुसलाभावो एव. अभावो हि सत्तापटिसेधोति. धम्मोति सभावधम्मो. अकुसलवचनेन न कोचि अत्थो सभावधम्मस्स अबोधकत्ताति अधिप्पायो. अथ सिया अकुसलवचनेन कोचि अत्थो असभावधम्मबोधकत्तेपि ‘‘पञ्ञत्तिधम्मा’’तिआदीसु विय, एवं सति ‘‘अनब्याकता’’ति च वत्तब्बं सिया, ततो चायं चतुक्को आपज्जति, न तिको. तस्माति यस्मा दुकचतुक्कभावो अनब्याकतवोहारो च नत्थि, सो च वुत्तनयेन अभावमत्तवचने आपज्जति, तस्मा. सभावधारणादीति आदि-सद्देन ‘‘धारीयन्ति पच्चयेही’’ति अयमत्थो सङ्गहितो. ञेय्यपरियायेन पन धम्म-सद्देनायं दोसोति ननु अञेय्यपरियायेपि धम्म-सद्दे न कोचि दोसोति? न, वुत्तदोसानतिवत्तनतो.
पारिसेसेनाति एत्थ ननु अयमकारो न-अत्थत्तयस्सेव जोतको, अथ खो ‘‘अहेतुका धम्मा, अभिक्खुको आवासो’’ति तंयोगनिवत्तिया, ‘‘अप्पच्चया धम्मा’’ति तंसम्बन्धिभावनिवत्तिया. पच्चयुप्पन्नञ्हि पच्चयसम्बन्धीति अप्पच्चयुप्पन्नत्ता असम्बन्धिता एत्थ जोतीयति. ‘‘अनिदस्सना धम्मा’’ति तंसभावनिवत्तिया. निदस्सनञ्हि दट्ठब्बता. अथ चक्खुविञ्ञाणं निदस्सनं, तग्गय्हभावनिवत्तिया, तथा ‘‘अनासवा धम्मा’’ति. ‘‘अप्पटिघा धम्मा ¶ अनारम्मणा धम्मा’’ति तंकिच्चनिवत्तिया. ‘‘अरूपिनो धम्मा अचेतसिका ¶ धम्मा’’ति तब्भावनिवत्तिया. तदञ्ञता हि एत्थ पकासीयति. ‘‘अमनुस्सो’’ति तब्भावमत्तनिवत्तिया. मनुस्सत्तमत्तं नत्थि अञ्ञं समानन्ति सदिसता हेत्थ सूचियति. ‘‘असमणो समणपटिञ्ञो अपुत्तो’’ति तंसम्भावनगुणनिवत्तिया. गरहा हि एत्थ ञायति. ‘‘कच्चि नु भोतो अनामया, अनुदरा कञ्ञा’’ति तदप्पभावनिवत्तिया. ‘‘अनुप्पन्ना धम्मा’’ति तंसदिसभावनिवत्तिया. अतीतानञ्हि उप्पन्नपुब्बत्ता उपादिधम्मानञ्च पच्चयेकदेसनिप्फत्तिया आरद्धुप्पादभावतो कालविनिमुत्तस्स च विज्जमानत्ता उप्पन्नानुकूलता, पगेव पच्चुप्पन्नानन्ति तब्बिधुरभावो एत्थ विञ्ञायति. ‘‘असेक्खा धम्मा’’ति तदपरियोसाननिवत्तिया. तंनिट्ठानञ्हेत्थ पकासीयतीति एवमनेकेसं अत्थानं जोतको, तत्थ किं वुच्चते अत्थद्वयमेव वत्वा पारिसेसेनाति? इतरेसं एत्थ सुविदूरभावतो. न हि कुसलविप्पयुत्तादीनं धम्मानं अकुसलभावो युज्जति.
अकुसलसद्दस्स उच्चारणानन्तरं विनेय्यानं कुसलपटिपक्खभूते अत्थे पटिपत्तिभावतो तत्थ निरुळ्हता दट्ठब्बा. ‘‘विरुद्धसभावत्ता’’ति वुत्तं किच्चविरोधादीनम्पि तदन्तोगधत्ता, विरुद्धसभावत्तेपि विनासकविनासितब्बभावो कुसलाकुसलेसु नियतोति दस्सेतुं ‘‘तप्पहेय्यभावतो’’ति आह. इतरथा कुसलानम्पि अकुसलेहि पहातब्बभावे अच्चन्तं समुच्छिन्नकुसलमूलत्ता अपायपूरका एव सत्ता सियुं. यं पन ‘‘धम्मापि वो, भिक्खवे, पहातब्बा’’ति (म. नि. १.२४०) वुत्तं, तं ‘‘रूपं, भिक्खवे, न तुम्हाकं, तं पजहथा’’तिआदीसु (सं. नि. ३.३३) विय तदारम्मणसंकिलेसप्पहानवसेन परियायेन वुत्तं. यथाह ‘‘न हि कुसला अकुसलेहि पहातब्बा’’ति (ध. स. मूलटी १).
फस्सादिवचनेहि तंनिद्देसभूतेहि. तब्बचनीयभावेनाति तेहि ‘‘सुखाय वेदनाय सम्पयुत्ता धम्मा’’तिआदिवचनेहि अभिधेय्यभावेन. यथा अनवज्जसुखविपाकादिअत्था कुसलादिवचनेहि, एवं अविपाकत्था अब्याकतवचनेन बोधिता एवाति आह ‘‘अब्याकतवचनेनेव चा’’ति. कारणं अवत्वाति इध वुत्तभावेन अनुवत्तमानत्ताति कारणं अवत्वा. अञ्ञा…पे… निवारेतब्बोति एतेन कुसलाकुसलसद्दा विय कुसलाकुसलसभावानं ¶ तदुभयविपरीतसभावानं धम्मानं अब्याकतसद्दो बोधकोति दस्सेति. न हि अविपाकवचनं वुत्तं, अकुसलवचनञ्च अवुत्तं. यतो अविपाकवचनस्स अधिकतभावो अकुसलस्स च तब्बचनीयभावेन अकथितभावो ¶ सिया, तस्मा न अकुसलानं अब्याकतताति अयं अकुसलानं अनब्याकतभावे योजना.
तं परिहरितुन्ति अब्याकतनिवत्तनमाह. यदि एवं ‘‘सुखविपाकानवज्जा’’ति वत्तब्बं. अनवज्जा हि ब्यभिचारिताय विसेसितब्बाति? न, सुखविपाकवचनस्स विसेसनभावेन अग्गहितत्ता. सुखविपाकवचनेन हि कुसलभावे समत्तो विञ्ञायति, अनवज्जवचनं पनेत्थ कुसलानं अगरहितब्बतासङ्खातं कञ्चि विसेसमाह. तेनेव च तस्स विसेसनभावेन वुत्तस्स पवत्तिसुखतादिदस्सनभावं सयमेव वक्खतीति. मनोसमाचारविसेसभूता फलधम्मा विसेसेन पटिप्पस्सद्धावज्जा नाम होन्तीति समाचारत्तयवसेन तस्मिं सुत्ते अनवज्जधम्मानं वुत्तत्ता च ते अनवसेसतो सङ्गहेत्वा दस्सेतुं ‘‘विरहितावज्जमत्ता’’ति वुत्तं. अवज्जविनासनभावो दस्सितो कण्हसुक्कधम्मानं वज्झघातकभावस्स नियतत्ता. सविपाकता विपाकधम्मता. सुखो विपाको एतेसन्ति सुखविपाकाति इमिना समासेन कुसलानं सुखविपाकवन्तता वुत्ता. सा च नेसं न तंसमङ्गिताय असहवत्तनतोति तदुप्पादनसमत्थताति विञ्ञायतीति वुत्तं ‘‘सुखविपाकविपच्चनसभावं दस्सेती’’ति. युत्तमेतन्ति परमत्थतो भेदाभावेपि यथावुत्तवचनवचनीयभावसङ्खातो भेदो तस्मिं अभिधेय्यत्थभूते वत्थुस्मिं उपचारेन होतीति युत्तमेत्थ लक्खणलक्खितब्बभावेन भेदवचनं. भवति हि सद्दत्थविसेसमत्तेनपि अभिन्ने वत्थुस्मिं भेदवचनं यथा ‘‘सिलापुत्तकस्स सरीर’’न्ति.
विनापि भावाभिधायिना सद्देन भावप्पधानो निद्देसो होतीति वुत्तं ‘‘अनवज्जवचनेन अनवज्जत्तं आहा’’ति. एवञ्चेत्थ पदविग्गहो गहेतब्बो – न अवज्जं अनवज्जं, अवज्जपटिपक्खताय अगरहितब्बसभावो. सुखो विपाको अस्साति सुखविपाकं, सुखविपाकविपच्चनसमत्थता. अनवज्जञ्च तं सुखविपाकञ्चाति अनवज्जसुखविपाकं, तं लक्खणं एतेसन्ति अनवज्जसुखविपाकलक्खणा. अथ वा पुब्बे विय अनवज्जं, विपच्चनं विपाको, सुखस्स विपाको सुखविपाको, अनवज्जञ्च सुखविपाको ¶ च अनवज्जसुखविपाकं एकत्तवसेन. तं लक्खणं एतेसन्ति अनवज्जसुखविपाकलक्खणा. किं पनेत्थ कारणं पदद्वयपरिग्गहे, ननु एकेनेव पदेन इट्ठप्पसिद्धि. यदिपि ‘‘अवज्जरहितं अनवज्ज’’न्ति इमस्मिं पन पक्खे अब्याकतनिवत्तनत्थं सुखविपाकग्गहणं कत्तब्बं सिया, सुखविपाकग्गहणे पन कते अनवज्जग्गहणं न कत्तब्बमेव. ‘‘अवज्जपटिपक्खा अनवज्जा’’ति ¶ एतस्मिं पन पक्खे सुखविपाकग्गहणञ्चाति चोदनं मनसि कत्वा आह ‘‘तत्थ अनवज्जवचनेना’’तिआदि. तेन पवत्तिसुखसुखविपाकताअत्तसुद्धिविसुद्धविपाकताअकुसलअब्याकतसभावनिवत्तिरसपच्चुपट्ठानपदट्ठानविसेसदीपनतो एवं विपुलप्पयोजनत्थो पदद्वयपरिग्गहोति दस्सेति. सुख-सद्दस्स इट्ठपरियायता विय ‘‘निब्बानपरमं सुखं (ध. प. २०३-२०४), सुखा विरागता लोके (उदा. ११), तेसं वूपसमो सुखो’’तिआदीसु (दी. नि. २.२२१, २७२) सङ्खारदुक्खूपसमपरियायतापि विज्जति, तंअविपाकताय पन इध सुखविपाकभावो न सक्का वत्तुन्ति दस्सेन्तो आह ‘‘सङ्खा…पे… नत्थी’’ति. इदं वुत्तं होति – तेभूमककुसलानम्पि विवट्टसन्निस्सयभावेन पवत्तिसभावत्ता किञ्चापि सब्बे कुसला सङ्खारदुक्खूपसमसुखनिप्फादका सम्भवन्ति, यथावुत्तसुखस्स पन अविपाकभावतो न एतेन पदेन कुसलानं सुखविपाकता सम्भवतीति. विपक्कभावमापन्नेसु अरूपधम्मेसु निरुळ्हत्ता विपाक-सद्दस्स ‘‘यदि पना’’ति सासङ्कं वदति.
यथासम्भवन्ति सह अवज्जेनाति सावज्जा, गरहितब्बभावयुत्ता. तेन नेसं गरहितब्बसभावं दस्सेति. अञ्ञेपि अत्थि दुक्खभावेन गरहितब्बसभावा अकुसलविपाकाति सावज्जवचनमत्तेन तेसम्पि अकुसलतापत्तिदोसं दिस्वा तं परिहरितुं दुक्खविपाकवचनमाह. अवज्ज-सद्दो वा रागादीसु एकन्ताकुसलेसु निरुळ्होति तंसहवत्तिधम्मानं एव सावज्जभावे कुसलाब्याकतेहि अकुसलानं विसेसो सावज्जवचनेनेव दस्सितो. अब्याकतेहि पन विसिट्ठं कुसलाकुसलानं साधारणं सविपाकतालक्खणन्ति तस्मिं लक्खणे विसेसदस्सनत्थं दुक्खविपाकलक्खणं वुत्तं. इतो परं ‘‘दुक्खो विपाको एतेसन्ति दुक्खविपाका’’तिआदिना सुखविपाकअनवज्जकुसलपदानं ठाने दुक्खविपाकसावज्जअकुसलपदानि ठपेत्वा यथावुत्तनयेन अत्थो वेदितब्बो ¶ . योजना च सावज्जवचनेन अकुसलानं पवत्तिदुक्खतं दस्सेति, दुक्खविपाकवचनेन विपाकदुक्खतं. पुरिमञ्हि अत्तनो पवत्तिसभाववसेन लक्खणवचनं, पच्छिमं कालन्तरे विपाकुप्पादनसमत्थतायाति. तथा पुरिमेन अकुसलानं अविसुद्धसभावतं दस्सेति, पच्छिमेन अविसुद्धविपाकतं. पुरिमेन च अकुसले कुसलसभावतो निवत्तेति, पच्छिमेन अब्याकतसभावतो सविपाकत्तदीपकत्ता पच्छिमस्स. पुरिमेन वा अवज्जवन्ततादस्सनतो किच्चट्ठेन रसेन अनत्थजननरसतं दस्सेति, पच्छिमेन सम्पत्तिअत्थेन अनिट्ठविपाकरसतं. पुरिमेन च उपट्ठानाकारट्ठेन पच्चुपट्ठानेन संकिलेसपच्चुपट्ठानतं, पच्छिमेन फलट्ठेन दुक्खविपाकपच्चुपट्ठानतं. पुरिमेन च अयोनिसोमनसिकारं ¶ अकुसलानं पदट्ठानं पकासेति. ततो हि ते सावज्जा जाताति. पच्छिमेन अकुसलानं अञ्ञेसं पदट्ठानभावं विभावेति. ते हि दुक्खविपाकस्स कारणं होतीति. एत्थ च दुक्ख-सद्दो अनिट्ठपरियायवचनन्ति वेदितब्बं. अनिट्ठचतुक्खन्धविपाका हि अकुसला, न दुक्खवेदनाविपाकाव. विपाक-सद्दस्स फलपरियायभावे पन निस्सन्दविपाकेन अनिट्ठरूपेनपि दुक्खविपाकता योजेतब्बा. विपाकधम्मतापटिसेधवसेन अब्याकतानं अविपाकलक्खणाति लक्खणं वुत्तन्ति तदत्थं दस्सेन्तो ‘‘अविपाकारहसभावा’’ति आह. एवंपकारानन्ति अभिञ्ञादिके सङ्गण्हाति.
छहि पदेहि तिकेसु, चतूहि दुकेसु यथाक्कमं छ चत्तारो अत्था वुत्ता. छक्कभावो न भविस्सतीति एतेन चतुक्कभावाभावो दस्सितनयत्ता चोदितोयेवाति दट्ठब्बं. अत्थभेदो उपपज्जतीति कस्मा एवं वुत्तं, ननु तीहि धम्मसद्देहि वुच्चमानो सभावधारणादिअत्थेन अभिन्नो एव सो अत्थोति? न, जातिआदिभेदेन भेदसब्भावतो. भेदका हि जातिआदयो. मासपदत्थतायाति मास-सद्दाभिधेय्यभावेन. तब्बचनीयभिन्नत्थानन्ति तेहि कालसद्दादीहि वत्तब्बानं विसिट्ठत्थानं. इदं वुत्तं होति – ‘‘यथा कालसद्दादिअभिधेय्यानं कालादिअत्थानं भिन्नसभावानम्पि मास-सद्दाभिधेय्यभावेन अभेदो, एवं जातिआदिभेदेन भिन्नानम्पि तेसं तिण्णं द्विन्नञ्च अत्थानं धम्म-सद्दाभिधेय्यभावेन नत्थि भेदो’’ति. विनि…पे… मानाति धम्म-सद्दस्स रूपाभेदेपि भेदकारणमाह. भिन्नजातियत्थवचनीयताय हि तस्सेवत्थभेदोति.
साधेतुन्ति ¶ बोधेतुं. होतु असम्बन्धो, का नो हानीति कदाचि वदेय्याति आसङ्काय आह ‘‘पुब्बा…पे… नाम होन्ती’’ति. सो चाति सभावधारणपच्चयधरियमानतासङ्खातो अत्थो न सक्का वत्तुन्ति यथावुत्तस्स अभावस्स अपेक्खावुत्तिताय वुत्तं. न हि अपेक्खावुत्तिनो अन्तरेन अपेक्खितब्बं लभन्ति. सतिपि सभावधारणादिअत्थसामञ्ञे कुसलजातिआदिविसिट्ठस्सेव तस्स इध अधिप्पेतत्ता एकत्थता न अनुञ्ञाताति वुत्तं, वचनसिलेसवसेन वा. अथ वातिआदिना तिण्णं धम्मसद्दानं अभावत्तं असम्पटिच्छन्तो नानत्थताभावदोसं परिहरति.
ञापकहेतुभावतो उपपत्ति इध कारणन्ति वुत्ताति आह ‘‘कारणं नाम युत्ती’’ति. पुनरुत्तीतिआदिना ननु ‘‘कुसलादीनम्पि एकत्तं आपज्जती’’ति वुत्तत्ता एकत्तापत्तिपि वत्तब्बाति ¶ ? सच्चं वत्तब्बा, सा पन अभावापत्तियं एव अन्तोगधा नानत्ताभावचोदनासामञ्ञेन. भेदाभेदनिबन्धनत्ता विसेसनविसेसितब्बभावस्स सो अच्चन्तमभिन्नेसु नियमेन नत्थीति विसेसनविसेसितब्बाभावेन अच्चन्ताभेदं दस्सेति, न पन अच्चन्तं अभिन्नेसुयेव विसेसनविसेसितब्बाभावं. अथ वा अच्चन्तं अभिन्नेसु अविवटसद्दत्थविवरणत्थं पवत्ता. कस्मा? विसेसनविसेसितब्बाभावतोति एवं योजना कातब्बा. अमित्तं अभिभवितुं सक्कुणातीति सक्को, इन्दतीति इन्दो, पुरिमे ददातीति पुरिन्ददोति एवं किरियागुणादिपरिग्गहविसेसेन.
भेदाभेदवन्तेसूति विसेससामञ्ञवन्तेसु. नील-सद्दो हि उप्पलसद्दसमायोगो रत्तुप्पलसेतुप्पलादिउप्पलजातिसामञ्ञतो विनिवत्तेत्वा नीलगुणयुत्तमेव उप्पलजातिविसेसं जोतेति. उप्पल-सद्दोपि नील-सद्दसमायुत्तो भमरङ्गारकोकिलादिगतनीलगुणसामञ्ञतो अवच्छिन्दित्वा उप्पलवत्थुगतमेव नीलगुणं पकासेतीति विसेसत्थसामञ्ञत्थयुत्तता पदद्वयस्स दट्ठब्बा. इमिना नयेन इतरत्रापि भेदाभेदवन्तता योजेतब्बा. ताय ताय अनुमतियाति तेन तेन सङ्केतेन. ते ते वोहाराति अच्चन्तं अभिन्ने अत्थे परियायभावेन अच्चन्तं भिन्ने यथासकं अत्थविवरणभावेन भेदाभेदवन्ते विसेसनविसेसितब्बभावेन ता ता समञ्ञा पञ्ञत्तियो सिद्धाति अत्थो ¶ . समानेति एकस्मिं. कुसलादिभावन्ति कुच्छितसलनादिभावं. अभिधानत्थोपि हि अनवज्जसुखविपाकादिअभिधेय्यत्थो विय सभावधारणादिसामञ्ञत्थं विसेसेतीति.
एत्थाह ‘‘किं पन कारणं तिका एव पठमं वुत्ता, न दुका, तिकेसुपि कुसलत्तिकोव, न अञ्ञो’’ति? वुच्चते – सुखग्गहणतो अप्पभेदतो च तिका एव पठमं वुत्ता. यस्मा तिकेहि बोधिते कुसलादिभेदे तब्बिभागभिन्ना हेतुआदयो वुच्चमाना सुविञ्ञेय्या होन्ति. तथा हि ‘‘तयो कुसलहेतू’’तिआदिना कुसलादिमुखेन हेतुआदयो विभत्ता, कतिपयभेदा च तिका द्वावीसतिपरिमाणत्ता.
तेसु पन सब्बसङ्गहअसङ्करआदिकल्याणभावेन पठमं कुसलत्तिकं वुत्तं. निरवसेसा हि रूपारूपधम्मा कुसलत्तिकेन सङ्गहिता, न तथा वेदनात्तिकादीहि. ननु विपाकत्तिकादीहिपि निरवसेसा धम्मा सङ्गहिताति? सच्चमेतं, तेसु पन अनवज्जसावज्जधम्मा न असङ्करतो वुत्ता यथा कुसलत्तिके. ननु च संकिलिट्ठसंकिलेसिकत्तिकादीसुपि ¶ ते असङ्करतो वुत्ताति? एवमेतं, ते पन अकल्याणभूते पापधम्मे आदिं कत्वा वुत्ता, न एवमयं. अयं पन कल्याणभूते पुज्जभवपरिनिब्बुतिनिप्फादके पुञ्ञधम्मे आदिं कत्वा वुत्तो. इति भगवा सण्हसुखुमं रूपारूपदेसनं आरभन्तो सब्बसङ्गहअसङ्करआदिकल्याणगुणयोगतो पठमं कुसलत्तिकं देसेति, किञ्च तदञ्ञत्तिकानं सुखग्गहणतो. तथा हि कुसलत्तिकमुखेन ‘‘कामावचरकुसलतो चत्तारो सोमनस्ससहगतचित्तुप्पादा’’तिआदिना वेदनात्तिकादयो विभत्ताति.
कुसलत्तिकेपि च पधानपासंसउभयहितभावतो कुसला धम्मा पठमं वुत्ता. कुसला हि धम्मा सुखविपाकत्ता सब्बसङ्खतधम्मानं उत्तमा अवज्जविधमनतो विञ्ञुप्पसत्था इधलोकपरलोकेसु अत्थावहा निस्सरणावहा च, तस्मा पधानादिभावेन पठमं वुत्ता, तप्पटिपक्खत्ता तदनन्तरं अकुसला, तदुभयविपरीतसभावा तदनन्तरं अब्याकता वुत्ता. कुसलवसेन वा अस्सादो, अकुसलवसेन आदीनवो, अब्याकतधम्मेसु निब्बानवसेन निस्सरणन्ति इमिना अस्सादादिक्कमेन, कुसलेसु पतिट्ठाय पण्डिता अकुसले पजहन्ता अब्याकतधम्मभूतमग्गफलं निब्बानञ्च सच्छिकरोन्तीति इमिना वा पटिपत्तिक्कमेन अयमनुपुब्बी ठपिताति वेदितब्बा.
कस्मा ¶ पनेत्थ सेक्खत्तिकादीसु विय सरूपतो पुरिमपदद्वयपटिक्खेपवसेन ततियपदं न वुत्तं ‘‘नेवकुसला नाकुसला’’ति? विसेसदीपनत्थं. यथा हि सेक्खासेक्खसभावेसु धम्मेसु कोचिपि धम्मो तदुभयसभावेन केनचिपि परियायेन कदाचि अब्याकरणीयो नाम नत्थीति सेक्खत्तिके पदद्वयपटिक्खेपवसेन ‘‘नेवसेक्खा नासेक्खा’’त्वेव वुत्तं, न एवं इध. इध पन कुसलसभावा एव धम्मा अग्गफलुप्पत्तिया तथा न ब्याकरणीया होन्तीति इमस्स विसेसस्स दीपनत्थं ‘‘अब्याकता’’ति वुत्तं. वचनमत्ते एव वा इदं नानाकरणं ‘‘अब्याकता नेवकुसला नाकुसला’’ति ब्याकत-सद्देन कुसलाकुसलानं बोधितत्ताति.
एत्थ च अकुसलेसु तण्हाय सब्बाकुसलेहि, तेभूमककुसलाकुसलेहि वा समुदयसच्चं, तंतंअवसिट्ठतेभूमकधम्मेहि दुक्खसच्चं, लोकुत्तरकुसलेन मग्गसच्चं, अवसिट्ठअब्याकतविसेसेन निरोधसच्चं दस्सितं होति. तत्थ समुदयेन अस्सादो, दुक्खेन आदीनवो, मग्गनिरोधेहि निस्सरणं. किञ्चापि नामरूपपरिच्छेदभावतो सभावधम्मनिद्धारणपधाना अभिधम्मकथा, तेसं पन ¶ कुसलादिविसेसे निद्धारिते तस्स उपसम्पादेतब्बतादिपि अत्थतो वुत्तमेव होति. अकुसलानं धम्मानं पहानाय कुसलानं धम्मानं उपसम्पदाय ‘‘सब्बपापस्स अकरणं, कुसलस्स उपसम्पदा’’ति (ध. प. १८३; दी. नि. २.९०) एवमादिवचनतो हि कुसलादीनं उपसम्पादनादिदस्सनपरं भगवतो सासनं, तस्मा कुसलानं उपसम्पादनं अकुसलानं पहानञ्च उपायो, अब्याकतविसेसस्स सच्छिकिरिया फलं, कुसलादीनं उपसम्पादनादिअत्था देसना आणत्तीति अयं देसनाहारो.
आरोग्यट्ठेन अनवज्जट्ठेन कोसल्यसम्भूतट्ठेन च कुसला, तप्पटिपक्खतो अकुसला, तदुभयविपरीततो अब्याकता, सभावधारणादिअत्थेन धम्माति अनुपदविचिननं विचयो हारो.
पुज्जभवफलपरिनिब्बुतिनिप्फत्ति कुसलेहीति युज्जति सुखविपाकत्ता, अपायदुक्खसंसारदुक्खुप्पत्ति अकुसलेहीति युज्जति अनिट्ठफलत्ता, तदुभयफलानं अनुप्पत्ति अब्याकतेहीति युज्जति अविपाकधम्मत्ताति अयं युत्ति हारो.
कुसला ¶ धम्मा सुखविपाकस्स पदट्ठानं, अकुसला दुक्खविपाकस्स, अब्याकता कुसलाकुसलाब्याकतधम्मानन्ति अयं पदट्ठानो हारो.
कुसलग्गहणेन ये अनवज्जसुखविपाका सुखाय वेदनाय सम्पयुत्ता अदुक्खमसुखाय वेदनाय सम्पयुत्ता विपाकधम्मधम्मा अनुपादिन्नुपादानिया अनुपादिन्नअनुपादानिया…पे… अरणा धम्मा, ते बोधिता भवन्ति कुसललक्खणेन एकलक्खणत्ता. तथा अकुसलग्गहणेन ये सावज्जदुक्खविपाका सुखाय वेदनाय सम्पयुत्ता दुक्खाय वेदनाय सम्पयुत्ता अदुक्खमसुखाय वेदनाय सम्पयुत्ता विपाकधम्मधम्मा अनुपादिन्नुपादानिया संकिलिट्ठसंकिलेसिका…पे… सरणा धम्मा, ते बोधिता भवन्ति अकुसललक्खणेन एकलक्खणत्ता. तथा अब्याकतग्गहणेन ये अविपाकारहा सुखाय वेदनाय सम्पयुत्ता दुक्खाय वेदनाय सम्पयुत्ता अदुक्खमसुखाय वेदनाय सम्पयुत्ता विपाका धम्मा नेवविपाकनविपाकधम्मधम्मा उपादिन्नुपादानिया अनुपादिन्नुपादानिया अनुपादिन्नअनुपादानिया…पे… अरणा धम्मा, ते बोधिता भवन्ति अब्याकतलक्खणेन एकलक्खणत्ताति अयं लक्खणो हारो.
‘‘कुच्छिते ¶ पापधम्मे सलयन्ती’’तिआदिना निरुत्ति वेदितब्बा, कुसलादिमुखेन रूपारूपधम्मे परिग्गहेत्वा विसुद्धिपरम्पराय ‘‘कथं नु खो सत्ता अनुपादिसेसनिब्बानभागिनो भवेय्यु’’न्ति अयमेत्थ भगवतो अधिप्पायो, निदानं असाधारणतो कुसलादिभेदेन बुज्झनकसत्ता. साधारणतो पन पाकटमेव. पठमं कुसलत्तिकस्स देसना विचारितायेवाति अयं चतुब्यूहो हारो.
कुसलग्गहणेन कल्याणमित्तपरिग्गहो योनिसोमनसिकारपरिग्गहो च. तत्थ पठमेन सकलं ब्रह्मचरियमावत्तति, दुतियेन च योनिसोमनसिकारमूलका धम्मा. अकुसलग्गहणेन वुत्तविपरियायेन योजेतब्बं. अब्याकतग्गहणेन पन सकलसंकिलेसवोदानपक्खो यथारहमावत्ततीति अयं आवत्तो हारो.
तत्थ कुसला भूमितो चतुधा विभत्ता, सम्पयुत्तपवत्तिआकारादितो पन अनेकधा. अकुसला भूमितो एकधा विभत्ता, सम्पयुत्तादितो अनेकधा. अब्याकता पन विपाककिरियरूपनिब्बानवसेन चतुधा भूमिसम्पयुत्तादितो अनेकधा च विभत्ताति अयं विभत्ति हारो.
कुसला ¶ धम्मा अकुसलानं तदङ्गादिप्पहानाय वीतिक्कमादिप्पहानाय च संवत्तन्ति, अकुसला धम्मा कुसलानं अनुपसम्पज्जनाय, अब्याकतेसु असङ्खतधातु सब्बसङ्खतनिस्सरणायाति अयं परिवत्तो हारो.
कुसला अनवज्जा पुञ्ञानीति परियायवचनं, अकुसला सावज्जा अपुञ्ञानीति परियाय वचनं, अब्याकता अविपाकारहा नेवआचयगामी नअपचयगामीनोति परियायवचनन्ति अयं वेवचनो हारो.
कुसलादयो ‘‘यस्मिं समये’’तिआदिना पभवभूमिवेवचनपञ्ञत्तिवसेन यथासम्भवं परिञ्ञादिपञ्ञत्तिवसेन च पञ्ञत्ताति अयं पञ्ञत्ति हारो.
अकुसलानं कुच्छितानं पापधम्मानं सलनं कुसानं विय कुसानं वा रागादीनं लवनं एवंधम्मताति अयं पटिच्चसमुप्पादमुखेन अवतरणं, तथा कुसेन लातब्बा कोसल्लसम्भूता चाति ¶ पच्चयपटिबद्धवुत्तिताय पटिच्चसमुप्पाद…पे… अवतरणं, पच्चयपटिबद्धवुत्तिताय वा आदिअन्तवन्ता अनिच्चन्तिका चाति अनिच्चतामुखेन अवतरणं, अनिच्चता एव उदयब्बयपटिपीळितताय दुक्खाति दुक्खतामुखेन अवतरणं, निस्सत्तनिज्जीवट्ठेन धम्माति अब्यापारतो सुञ्ञतामुखेन अवतरणं, एवं कुसलाति चत्तारो खन्धा द्वायतनानि द्वे धातुयोतिआदिना खन्धायतनधातादिमुखेनपि अवतरणं वेदितब्बं. इमिना नयेन अकुसलाब्याकतेसुपि अवतरणं दस्सेतब्बन्ति अयं अवतरणो हारो.
कुसलाति आरम्भो, धम्माति पदसुद्धि, नो आरम्भसुद्धि. तथा अकुसला धम्मा अब्याकताति, धम्माति पन पदसुद्धि आरम्भसुद्धि चाति अयं सोधनो हारो.
धम्माति सामञ्ञतो अधिट्ठानं, तं अविकप्पेत्वा विसेसवचनं कुसलाकुसलाब्याकताति. तथा कुसला धम्माति सामञ्ञतो अधिट्ठानं, तं अविकप्पेत्वा कामावचरं सोमनस्ससहगतन्तिआदि विसेसवचनं. अकुसला धम्मातिआदीसुपि एसेव नयोति अयं अधिट्ठानो हारो.
कुसलानं धम्मानं नवमो खणो चत्तारि च सम्पत्तिचक्कानि योनिसोमनसिकारो एव वा हेतु, वुत्तविपरियायेन अकुसलानं धम्मानं हेतु, कुसलाकुसला धम्मा यथासम्भवं अब्याकतानं धम्मानं हेतूति अयं परिक्खारो हारो.
कुसलाति ¶ परिञ्ञेय्यग्गहणञ्चेव भावेतब्बग्गहणञ्च. अकुसलाति परिञ्ञेय्यग्गहणञ्चेव पहातब्बग्गहणञ्च. अब्याकताति परिञ्ञेय्यग्गहणञ्चेव सच्छिकातब्बग्गहणञ्च. धम्माति परिञ्ञादीनं पवत्तनाकारग्गहणं. तेन परिञ्ञेय्यप्पहानभावनासच्छिकरणानि दीपितानीति तदङ्गादिवीतिक्कमादिप्पहानानि लोकियलोकुत्तरा च भावना दस्सिताति अयं समारोपनो हारो.
कामञ्चेतं अविसेसतो सभावधम्मकथनं, विसेसवन्तो पन धम्मा विसेसतो निद्धारिता. तथा हि चित्तेनेव समयो नियमितो, तस्मा कुसलग्गहणेन विसेसतो साधिट्ठानो समथो विपस्सना च दस्सिताति. तथा तप्पटिपक्खतो अकुसलग्गहणेन साधिट्ठाना तण्हा अविज्जा च ¶ , अब्याकतग्गहणेन सपरिवारा चेतोविमुत्ति पञ्ञाविमुत्ति चाति अयं नन्दियावत्तस्स नयस्स भूमि.
तथा कुसलग्गहणेन मूलभावविसेसतो तीणि कुसलमूलानि, तेसु च अदोसेन सीलक्खन्धो, अलोभेन समाधिक्खन्धो, अमोहेन पञ्ञाक्खन्धो नीयति. तथा अकुसलग्गहणेन तीणि अकुसलमूलानि, तेसु च लोभेन तदेकट्ठा अकुसला धम्मा. तथा दोसमोहेहि तंतदेकट्ठा. अब्याकतग्गहणेन अप्पणिहितानिमित्तसुञ्ञता नीयन्तीति अयं तिपुक्खलस्स नयस्स भूमि.
तथा कुसलग्गहणेन यतो कोसल्लतो सम्भूता कुसला, तं पञ्ञिन्द्रियं. तंसहजाता तदुपनिस्सया च सद्दहनुस्सहनापिलापाविक्खेपा सद्धिन्द्रियादीनि. तेहि च सब्बे सद्धम्मा बोधिता भवन्ति. अकुसलग्गहणेन अकोसल्लपटिच्छादितादीनवेसु कायवेदनाचित्तधम्मेसु सुभसुखनिच्चअत्ताभिनिवेसभूता चत्तारो विपल्लासा. अब्याकतग्गहणेन यथावुत्तइन्द्रियपच्चयानि यथावुत्तविपल्लासप्पहानभूतानि च चत्तारि सामञ्ञफलानि बोधितानीति अयं सीहविक्कीळितस्स नयस्स भूमीति इमे तयो अत्थनया.
तेहि च सिद्धेहि द्वे कम्मनयापि सिद्धा होन्तीति. अयं तिको सब्बधम्मसङ्गहितसब्बभागियो वेदितब्बोति इदं सासनपट्ठानं.
अयं ताव नेत्तिनयेन कुसलत्तिकवण्णना.
एवं ¶ वेदनात्तिकादीसुपि यथासम्भवं चतुसच्चनिद्धारणादिविधिना सोळस हारा पञ्च नया निद्दिसितब्बा, अतिवित्थारभयेन पन न वित्थारयाम. सक्का हि इमिना नयेन तेसु तेसु तिकदुकेसु तंतंहारनययोजनानुरूपधम्मनिद्धारणवसेन ते ते हारनया विञ्ञुना निद्दिसितुन्ति.
२. तञ्च सुखिन्द्रियं सुखवेदना एव होति सामञ्ञस्स भेदपरियादानतो, भेदस्स च सामञ्ञपरिच्चागतोति अधिप्पायो. यस्मा पन विसेससामञ्ञानि अवयवसमुदाया विय अञ्ञमञ्ञतो भिन्नानि, तस्मा ‘‘न पन…पे… समानत्थत्ता’’ति वुत्तं. इदानि तमेव नेसं भिन्नतत्वं ¶ ‘‘अयञ्ही’’तिआदिना विवरति. तन्ति सुखहेतूनं कारणं. तेन सुखस्स कारणं सुखहेतु, सुखस्स कारणकारणं सुखमूलन्ति दस्सेति. सुखहेतूनन्ति एत्थ हेतु-सद्देन कारणभावसामञ्ञतो हेतुपच्चया सङ्गहिताति आह ‘‘पुञ्ञपस्सद्धिआदीन’’न्ति. एत्थ च सुखमूलसुखहेतूसु फलूपचारेन, सुखारम्मणसुखपच्चयट्ठानेसु सुखसहचरियाय, अब्यापज्जनिब्बानेसु दुक्खापगमभावेन सुखपरियायो वुत्तोति दट्ठब्बो. इट्ठासूति सुखुपेक्खानं विपरिणामाञ्ञाणसङ्खारदुक्खताय अनिट्ठभावोपि अत्थीति विसेसेति. उपेक्खमेव वा अपेक्खित्वा विसेसनं कतं. सा हि अकुसलविपाकभूता अनिट्ठापि अत्थीति. एवमादीसूति आदि-सद्देन ‘‘सोवग्गिकं सुखविपाक’’न्ति (दी. नि. १.१६३) एवमादिं सङ्गण्हाति. इट्ठपरियायो हि एत्थ सुख-सद्दोति.
सङ्खारदुक्खादीसूति एत्थ आदि-सद्देन ‘‘ठितिसुखं विपरिणामदुक्खं, अकुसलं कायकम्मं दुक्खुद्रयं दुक्खविपाक’’न्तिआदिके सङ्गण्हाति. यथाक्कमं सुखवेदना दुक्खअनिट्ठपरियायो हि एत्थ दुक्ख-सद्दोति. दुक्खवेदनादुक्खवत्थुआदीसु दुक्खसद्दप्पवत्ति वुत्तनयेनेव योजेतब्बा. विपाकाविपाकभेदाय सब्बायपि सुखवेदनाय वसेन लक्खणस्स वुत्तत्ता तदुभयानुकूलमत्थं विवरन्तो ‘‘सभावतो’’तिआदिमाह. तत्थ विपाका सभावतो इट्ठस्स अनुभवनलक्खणा. इतरा सभावतो सङ्कप्पतो च इट्ठस्स इट्ठाकारस्स वा अनुभवनलक्खणाति दट्ठब्बं.
असमानपच्चयेहि ¶ एकज्झं उप्पत्तितो समानपच्चयेहि एकज्झं उप्पत्ति सातिसयाति उक्कंसगतिविजाननवसेन ‘‘समानपच्चयेहि सहुप्पत्तिकाति अत्थो’’ति वुत्तं. अथ वा उप्पज्जनं उप्पादो, उप्पज्जति एतस्माति उप्पादोति दुविधोपि उप्पादो एकुप्पादाति एत्थ एकसेसनयेन सङ्गहितोति इमिना अधिप्पायेन ‘‘समा…पे… अत्थो’’ति वुत्तं सिया. तेन तानि एकवत्थुकानीति एतस्स च ‘‘कप्पेन्तस्सा’’तिआदिना सम्बन्धो. तत्थ पुरिमविकप्पे एकं वत्थु निस्सयो एतेसन्ति योजना, न एकंयेव वत्थूति. एकेकभूतस्स भूतत्तयनिस्सितत्ता चतुभूतनिस्सितत्ता च उपादारूपानं. दुतियविकप्पे पन एकंयेव वत्थु एतेसु निस्सितन्ति योजना. निस्सयनिस्सिततासङ्खातउपकारोपकत्तब्बभावदीपनं एकवत्थुकवचनन्ति दुतियविकप्पे महाभूतवसेन योजना कता. इतरथा एकं वत्थु एतेसूति समासत्थभावेन उपादारूपानम्पि परिग्गहो वत्तब्बो सिया. पञ्चविञ्ञाणसम्पटिच्छनानन्ति इदं निदस्सनन्ति दट्ठब्बं. किरियमनोधातुचक्खुविञ्ञाणादयोपि हि एकारम्मणाभिन्नवत्थुका चाति पाकटोयमत्थोति. सन्तीरणादीनन्ति ¶ आदि-सद्देन वोट्ठब्बनजवनतदारम्मणानि सङ्गय्हन्ति, एतानि च सम्पटिच्छनादीनि चुतिआसन्नानि इधाधिप्पेतानीति दट्ठब्बं. तानि हि तदुद्धं कम्मजरूपस्स अनुप्पत्तितो एकस्मिंयेव हदयवत्थुस्मिं वत्तन्ति, इतरानि पन पुरिमपुरिमचित्तक्खणुप्पन्ने हदयवत्थुस्मिं उत्तरुत्तरानि पवत्तन्तीति. छसु वा वत्थूसु एकं हदयवत्थुयेव वत्थु एतेसन्ति एवं पन अत्थे सति चुतिआसन्नतो इतरेसं सम्पटिच्छनादीनं गहणं सियाति ञातब्बं.
एत्थाह – ‘‘कस्मा पनेत्थ कुसलत्तिकानन्तरं वेदनात्तिकोव वुत्तो’’ति? किस्मिं पन वुच्चमाने अयमनुयोगो न सिया, अपिच अवयवानं अनेकभेदतादस्सनत्था तिकन्तरदेसना. सम्मासम्बुद्धेन हि कुसलत्तिकेन सब्बधम्मानं तिधा विभागं दस्सेत्वा पुन तदवयवानं कुसलादीनम्पि अनेकभेदभिन्नतं दस्सेन्तेन तेसं वेदनासम्पयोगविभागविभावनत्थं ‘‘सुखाय वेदनाय सम्पयुत्ता’’ति वुत्तं. कुसला हि धम्मा सिया सुखाय वेदनाय सम्पयुत्ता, सिया अदुक्खमसुखाय वेदनाय सम्पयुत्ता. अकुसला धम्मा सिया सुखाय वेदनाय सम्पयुत्ता, सिया दुक्खाय वेदनाय सम्पयुत्ता, सिया अदुक्खमसुखाय वेदनाय सम्पयुत्ता, तथा अब्याकता सम्पयोगारहाति. एवं कुसलादिधम्मानं ¶ पच्चेकं वेदनाभेदेन विभागदस्सनत्थं कुसलत्तिकानन्तरं वेदनात्तिकं वत्वा इदानि सुखसम्पयुत्तादीनं पच्चेकं विपाकादिभेदभिन्नतं दस्सेतुं वेदनात्तिकानन्तरं विपाकत्तिको वुत्तो. सुखसम्पयुत्ता हि धम्मा सिया विपाका, सिया विपाकधम्मधम्मा, सिया नेवविपाकनविपाकधम्मधम्मा. तथा अदुक्खमसुखसम्पयुत्ता, दुक्खसम्पयुत्ता पन सिया विपाका, सिया विपाकधम्मधम्माति इमिना नयेन अवसेसत्तिकानं दुकानञ्च तस्स तस्स अनन्तरवचने पयोजनं विभावेतब्बं.
३. विपाकनिरुत्तिञ्च लभन्तीति तेसु विपाकसद्दस्स निरुळ्हतं दस्सेति. सुक्ककण्हादीति आदि-सद्देन अकण्हअसुक्कफस्सादिभावो परिग्गहितो. सति पन पाक-सद्दस्स फलपरियायभावे रूपं विय न निहीनो पक्कं विय विसिट्ठो पाकोति विपाकोति एवं वा एत्थ अत्थो दट्ठब्बो. सब्यापारताति सउस्साहता. सन्ताने सब्यापारताति एतेन चित्तप्पयोगसङ्खातेन किरियाभावेन विपाकधम्मानं सन्तानविसेसमाह ‘‘यतो यस्मिं चित्तुप्पादे कुसलाकुसला चेतना, तंसन्ताने एव तस्सा विपाकुप्पत्ती’’ति. एत्थ च ‘‘सब्यापारता’’ति एतेन आवज्जनद्वयं विपाकञ्च निवत्तेति, ‘‘अनुपच्छिन्नाविज्जातण्हामाने’’ति इमिना अवसिट्ठं किरियं निवत्तेति. उभयेनपि अनुसयसहायसउस्साहतालक्खणा ¶ विपाकधम्मधम्माति दस्सेति. लोकुत्तरकुसलानम्पि हि अनुसया उपनिस्सया होन्ति, यतो ‘‘कतमे धम्मा कुसला? यस्मिं समये लोकुत्तरं…पे… तस्मिं समये अविज्जापच्चया सङ्खारा’’तिआदिना (विभ. ३४२) अरियमग्गचेतनाय अविज्जाउपनिस्सयता पटिच्चसमुप्पादविभङ्गे पकासिता. निरुस्साहसन्तभावलक्खणा विपाका, उभयविपरीतलक्खणा नेवविपाकनविपाकधम्मधम्माति.
अभिञ्ञादिकुसलानन्ति आदि-सद्देन ‘‘अहोसि कम्मं नाहोसि कम्मविपाको’’ति (पटि. म. १.२३४) इमिना तिकेन सङ्गहितं गतिउपधिकालपयोगाभावेन अविपाकं दिट्ठधम्मवेदनीयं उपपज्जवेदनीयञ्च सङ्गण्हाति. अपरापरियवेदनीयं पन संसारप्पवत्तियं अहोसिकम्मादिभावं न भजति. भावनाय पहातब्बादीति आदि-सद्देन दस्सनेन पहातब्बं सङ्गण्हाति. उभयम्पि ‘‘विपाकानुप्पादने’’ति वचनतो गतिउपधिकालपयोगाभावेन अनुप्पन्नविपाकमेव अधिप्पेतं भावनाय पहातब्बस्सपि पवत्तिविपाकस्स ¶ अनुजाननतो. येसं पन भावनाय पहातब्बा अविपाका, तेसं मतेन आदि-सद्देन दस्सनेन पहातब्बस्स अहोसिकम्मन्ति एवंपकारस्सेव परिग्गहोति वेदितब्बं.
४. ‘‘कथमादिन्ना’’ति अयम्पि पञ्हो लब्भति. ‘‘फलभावेना’’ति हि आदानप्पकारवचनं. केसञ्चि गोत्रभुपच्चवेक्खणादीनं उपेतकिरियभूतानं तंकत्तुभूतानञ्च अत्थानं उपेतब्बसम्बन्धभावतो तदभिधायिनोपि सद्दा सम्बन्धा एवाति ‘‘उपेतसद्दसम्बन्धिना’’ति वुत्तं. उपेतन्ति हि उपेतब्बत्थे वुच्चमाने अवस्सं उपेतकिरिया उपेता च ञायतीति. ‘‘रूपधातुया खो पन, गहपति, यो छन्दो यो रागो या नन्दी या तण्हा ये उपयुपादाना, चेतसो अधिट्ठाना अभिनिवेसा अनुसया’’तिआदीसु ‘‘उपयो’’ति तण्हादिट्ठियो अधिप्पेताति आह ‘‘उपय…पे… दिट्ठीही’’ति. यथासम्भवन्ति ‘‘आरम्मणकरणवसेना’’तिआदिना अट्ठकथायं वुत्तअत्थेसु यो यो सम्भवति योजेतुं, सो सोति अत्थो. न वचनानुपुब्बेनाति ‘‘किं पन तं उपेत’’न्तिआदिना वुत्तवचनानुपुब्बेन न योजेतब्बो. सब्बपच्चयुप्पन्नानन्ति सब्बतेभूमकपच्चयुप्पन्नानं. नापज्जति सामञ्ञजोतनाय विसेसे अवट्ठानतो विसेसत्थिना च विसेसो अनुपयुज्जतीति तं पन विसेसं वुत्तप्पकारं नियमेत्वा दस्सेतुं ‘‘बोधनेय्या’’तिआदि वुत्तं.
उपेतं दीपेतीति यथा ‘‘पाचरियो’’ति एत्थ पगतो आचरियो पाचरियोति प-सद्दो पगतं ¶ दीपेति, एवं उप-सद्दो उपेतं दीपेति एव, न चेत्थ गतादिअत्थानं एकन्तेन पच्चत्तवचनयोगो इच्छितोति. अतिसद्दो वियाति च इदं ससाधनकिरियादीपनसामञ्ञेन वुत्तन्ति दट्ठब्बं. पच्चयभावेनाति एतेन पुरिमनिब्बत्तिं विसेसेति. तेन सहजातस्सपि उपादानस्स सङ्गहो कतो होति. सहजातोपि हि धम्मो पच्चयभूतो पुरिमनिप्फन्नो विय वोहरीयति यथा ‘‘एकं महाभूतं पटिच्च तयो महाभूता’’ति, ‘‘एकं खन्धं पटिच्च तयो खन्धा’’ति (पट्ठा. १.१.५३) च. धातुकथायं पकासितन्ति ‘‘उपपत्तिभवो पञ्चहि खन्धेहि एकादसहायतनेहि सत्तरसहि धातूहि सङ्गहितो. कतिहि असङ्गहितो. न केहिचि खन्धेहि एकेनायतनेन एकाय धातुया असङ्गहितो’’ति (धातु. ६७) एवमादिं ¶ सन्धायाह. तस्मा एवाति उपादिन्नसद्दानपेक्खत्ता एव. अविसेसेत्वाति उपादिन्नानुपादिन्नविसेसं अकत्वा. उपादानानं आरम्मणभावानतिवत्तनतो उपादानेहि उपादातब्बाति वा उपादानिया, उपादातुं वा अरहन्तीति उपादानिया, उपादाने नियुत्ताति वा उपादानिया क-कारस्स य-कारं कत्वाति एवमेत्थ अत्थो दट्ठब्बोति.
५. विबाधनं पीळनं किलमनं उपतापो परिळाहो अप्पस्सद्धिभावो. विदूसिता मलीना च यतो केचि अकिलेससभावापि अनिट्ठफला गारय्हा च जाता.
६. ‘‘सीलमत्तकं, परं विय मत्ताया’’तिआदीसु मत्ता-सद्दस्स पमाणवाचकता दट्ठब्बा. मरियादवाचको वा मत्ता-सद्दो. विचारो हेत्थ झानङ्गेसु हेट्ठिममरियादो, न पठमज्झानउपचारज्झानेसु विय वितक्को. सा पन विचारमरियादता वितक्काभावेन एतेसं जाताति अवितक्कग्गहणं कतं. इदं वुत्तं होति – अवितक्का हुत्वा विचारमरियादझानङ्गेसु विचारहेट्ठिमकोटिकाति. अथ वा ईसदत्थो मत्ता-सद्दो ‘‘मत्तासुखपरिच्चागा’’तिआदीसु (ध. प. २९०) विय. अयञ्हेत्थ अत्थो – वितक्करहिता भावनाय अतिसुखुमभूतविचारत्ता ईसं विचारा च अवितक्कविचारमत्ताति. न हि इतो परं विचारो अत्थीति. यदि वितक्कविसेसरहिता विचारमत्ता, एवं सन्ते अवितक्कवचनं किमत्थियन्ति आह ‘‘विचारमत्तवचनेना’’तिआदि. यदि विचारमत्ततो अञ्ञेसम्पि अवितक्कानं अत्थिभावजोतनत्थं अवितक्कवचनं, अवितक्का च विचारमत्ता अविचाराति निवत्तेतब्बा गहेतब्बा च, एवं सति विचारमत्ता विसेसनं, अवितक्का विसेसितब्बाति विचारमत्तावितक्काति वत्तब्बन्ति चोदनं मनसि कत्वा आह ‘‘विसेसनविसेसितब्बभावो’’तिआदि. यथाकामन्ति वत्तुइच्छानुरूपं ¶ . येन येन हि पकारेन धम्मेसु निवत्तेतब्बगहेतब्बभावा लब्भन्ति, तेन तेन पकारेन विसेसनविसेसितब्बभावो सम्भवतीति. पदानं अनुक्कमो पदानुक्कमो.
अवितक्का सवितक्का च सविचारा अविचारा चाति अवितक्कासविचारा सवितक्का अविचाराति योजेतब्बं. उभयेकदेसदस्सनम्पि उभयदस्सनन्ति अधिप्पायेन ‘‘यदि सवितक्कसविचारा’’तिआदि वुत्तं. इतरम्पि पकासेतुन्ति ¶ इदं यथा सवितक्कसविचारेसु चित्तुप्पादेसु वितक्को अवितक्कसविचारताय ‘‘अवितक्कविचारमत्तो’’ति वुत्तो, एवं यथावुत्तचित्तुप्पादेसु विचारो ‘‘सवितक्कअविचारो’’ति सक्का विञ्ञातुन्ति इममत्थं सन्धाय वुत्तं. वितक्काभावेन एते विचारमत्ताति अयम्पि अत्थो विसेसनिवत्तिअत्थंयेव मत्ता-सद्दं गहेत्वा वुत्तो. विचारमत्ताति हि विचारमत्तवन्तोति विञ्ञायमानत्ता तदञ्ञविसेसविरहसामञ्ञतो निवत्तेत्वा वितक्कविसेसविरहसङ्खाते अवितक्क-सद्दो सन्निधापितो विसेसेति दुतियज्झानधम्मेति. यथाह ‘‘न विचारतो’’तिआदि.
७. वेदयमानाति अनुभवमाना. सुखाकारेति इट्ठाकारे, इट्ठानुभवनाकारे वा. उदासिनाति नतिअपनतिरहिता. सुखदुक्खानं अविरुद्धा तेसं ब्यवधायिकाभावतो. सुखदुक्खानि विय हि सुखदुक्खानं अनन्तरं पवत्तनतो ब्यवधायिकाभूता न तेहि विरुज्झति, न पन सुखदुक्खानि अनन्तरापवत्तितो. ‘‘उपपत्तितो इक्खतीति उपेक्खा’’ति अयं पनत्थो इध उपेक्खा-सद्दस्स सब्बुपेक्खापरियादानतो न वुत्तो. न हि लोभसम्पयुत्तादिउपेक्खा उपपत्तितो इक्खतीति. तस्माति यस्मा पीतिसहगतायेव न सुखसहगता, सुखसहगतापि न पीतिसहगता एवाति पीतिसहगता सुखसहगता च अञ्ञमञ्ञं भिन्ना, तस्मा. सतिपि सुखसहगतानं येभुय्येन पीतिसहगतभावे येन सुखेन समन्नागता सुखसहगता एव होन्ति, न पीतिसहगता, तं सुखं निप्पीतिकसुखन्ति अयं विसेसो इमिना तिकेन दस्सितोति इममत्थं विभावेन्तो ‘‘पीतिसहगताति वत्वा’’तिआदिमाह.
सिद्धोति सावसेसं निरवसेसञ्च सुखपीतियो सङ्गहेत्वा पवत्तेहि पठमदुतियपदेहि यो पीतिसहगतो धम्मविसेसो, तं सुखं, यो च सुखसहगतो धम्मविसेसो, सा पीतीति सतिपि अञ्ञमञ्ञं संसट्ठभावे पदन्तरसङ्गहितभावदीपनतोसिद्धो ञातो विदितोति अत्थो. ‘‘चतुत्थज्झानसुखं अतिपणीतसुखन्ति ओळारिकङ्गतो नीहरित्वा तस्स पणीतभावं दस्सेतुं अयं ¶ तिको वुत्तो’’ति केचि वदन्ति, तदेतं सब्बेसं सुखवेदनासम्पयुत्तधम्मानं इध ‘‘सुखसहगता’’ति वुत्तत्ता विचारेतब्बं. तथा हि ‘‘सुखभूमियं कामावचरे’’तिआदिना (ध. स. १२८३) ‘‘कामावचरकुसलतो ¶ चत्तारो सोमनस्ससहगतचित्तुप्पादा’’तिआदिना (ध. स. १५९८) च निद्देसो पवत्तोति.
८. निब्बानारम्मणतं सन्धायाह, न निब्बानपटिविज्झनं, इतरथा गोत्रभुस्स दस्सनभावापत्ति अचोदनीया सियाति अधिप्पायो. ननु च दिस्वा कत्तब्बकिच्चकरणेन सोतापत्तिमग्गोव दस्सनन्ति उक्कंसगतिविजाननेन निब्बानस्स पटिविज्झनमेव दस्सनन्ति गोत्रभुस्स दस्सनभावापत्ति न चोदेतब्बावाति? न, दस्सनसामञ्ञस्सेव सुय्यमानत्ता दस्सनकत्तब्बकिच्चकरणानञ्च भेदेन वुत्तत्ता. तत्थ यदिपि ‘‘पञ्ञाय चस्स दिस्वा आसवा परिक्खीणा होन्ती’’तिआदीसु (म. नि. २.१८२) विय अभिन्नकालस्सपि भिन्नकालस्स विय भेदोपचारदस्सनतो भेदवचनं युत्तं, दस्सनविसेसे पन अधिप्पेते दस्सनसामञ्ञवचनं न कत्तब्बन्ति दस्सनसामञ्ञमत्तं गहेत्वा चोदना कताति ‘‘निब्बानारम्मणतं सन्धायाहा’’ति वुत्तं. दुतियततियमग्गानम्पि धम्मचक्खुपरियायसब्भावतो ‘‘भावनाभावं अप्पत्त’’न्ति वुत्तं. तत्थ भावना वड्ढना. सा च बहुलं उप्पत्तिया होतीति आह ‘‘पुनप्पुनं निब्बत्तनेना’’ति. तथा हि सतीति ‘‘उभयपटिक्खेपवसेना’’ति पदस्स दस्सनभावनापटिक्खेपवसेनाति अत्थे सति. ननु लोकियसमथविपस्सनापि यथाबलं कामच्छन्दादीनं पहायका, तत्र कथमिदं वुत्तं, न च अञ्ञो पहायको अत्थीति चोदनं सन्धायाह ‘‘अञ्ञेही’’तिआदि.
९. अप्पहातब्बहेतुमत्तेसूति अप्पहातब्बहेतुकमत्तेसु. सब्बो कुसलाब्याकतधम्मो यथाधिप्पेतत्थो. समासो न उपपज्जति असमत्थभावतो. येसन्ति ये ततियरासिभावेन वुत्ता धम्मा, अत्थो तेसं. उभिन्नन्ति विसुं विसुं योजेतब्बताय द्वे पहातब्बहेतुसद्दाति कत्वा वुत्तं. एतन्ति ‘‘नेवदस्सनेन नभावनाय पहातब्बो हेतु एतेसं अत्थी’’ति एतं वचनं. तेहि दस्सनभावनापदेहि युत्तेन पहातब्बहेतुकपदेन. एवञ्च कत्वाति एवं दस्सनभावनापदेहि पहातब्बहेतुकपदस्स विसुं विसुं योजनतो. एवञ्हि पुरिमपदद्वय…पे… दस्सनमेतं होतीति. एवन्ति दस्सनभावनाहि नपहातब्बो हेतु एतेसन्ति एवं अत्थे सति. ‘‘हेतु…पे… सिया’’ति ¶ एतस्स ‘‘पुरिमस्मिञ्हि अत्थे’’तिआदिना अहेतुकानं अग्गहितभावदस्सनवसेन अत्थं वत्वा इदानि ‘‘अथ वा’’तिआदिना दुतियस्सेव अत्थस्स युत्तभावं ¶ विभावेन्तो ‘‘गहेतब्बत्थस्सेवा’’तिआदिमाह. सो हि ‘‘एवमत्थो गहेतब्बो’’ति वुत्तत्ता गहेतब्बत्थो.
१०. अञ्ञथाति आरम्मणकरणमत्ते अधिप्पेते. कथं पनेतं जानितब्बं ‘‘आरम्मणं कत्वाति एतेन चतुकिच्चसाधकं आरम्मणकरणं वुच्चती’’ति? सामञ्ञजोतनाय विसेसे अवट्ठानतो अरियमग्गधम्मानंयेव च अपचयगामिभावतो. ‘‘चत्तारो मग्गा अपरियापन्ना अपचयगामिनो’’ति (ध. स. १०२१) हि वुत्तं. तेनेवाह ‘‘अरियमग्गानं एतं अधिवचन’’न्ति. एतेनेव वा विसेसुपलक्खणहेतुभूतेन वचनेन यथावुत्तो आरम्मणकरणविसेसो विञ्ञायति. उक्कंसगतिविजाननेन वा अयमत्थो वेदितब्बो. पच्चवेक्खणादीनन्ति वोदानादयो सङ्गण्हाति. हेतुभावेनाति सम्पापकहेतुभावेन. ञापको कारको सम्पापकोति तिविधो हि हेतु, तथा ञापेतब्बादिभावेन फलं. यथा निरयादिमनुस्सभावादिगामिपटिपदाभावतो अकुसललोकियकुसलचित्तुप्पादा ‘‘आचयगामिनो धम्मा’’ति वुत्ता, न मिच्छादिट्ठिआदिलोकियसम्मादिट्ठिआदिधम्मा एव, एवं निब्बानगामिपटिपदाभावतो लोकुत्तरकुसलचित्तुप्पादा ‘‘अपचयगामिनो’’ति दट्ठब्बा, न अरियमग्गधम्मा एवाति इममत्थं दस्सेन्तो आह ‘‘पुरिमपच्छिमान’’न्तिआदि. तत्थ अरियमग्गस्सेव निब्बानगामिपटिपदाभावो परिब्यत्तोति तस्सेव अपचयगामिभावो युत्तो, तदनुवत्तकत्ता पन सेसधम्मे सङ्गहेत्वा वुत्तं. अपचये दुक्खपरिजाननादिना सातिसयं गमनं येसन्ते अपचयगामिनोति ‘‘मग्गा एव अपचयगामिनो’’ति वुत्तं. पुरिमपच्छिमानन्ति च इमस्मिं तिके पठमपददुतियपदसङ्गहितानं अत्थानन्ति अत्थो. ‘‘जयं वेरं पसवति (ध. प. २०१), चरं वा यदि वा तिट्ठ’’न्तिआदीसु (इतिवु. ८६, ११०; सु. नि. १९५) विय सानुनासिको आचय-सद्दोति ‘‘अनुनासिकलोपो कतो’’ति वुत्तं. एत्थ च ‘‘आचिन’’न्ति वत्तब्बे ‘‘आचय’’न्ति ब्यत्तयवसेन वुत्तन्ति दट्ठब्बं. आचया हुत्वा गच्छन्तीति एतेन अपचिनन्तीति अपचया, अपचया हुत्वा गच्छन्ति पवत्तन्तीति अयमत्थो नयतो दस्सितोति दट्ठब्बं.
११. लोकियेसु ¶ असेक्खभावानापत्ति दट्ठब्बाति कस्मा एवं वुत्तं, ननु –
‘‘सिक्खतीति खो भिक्खु तस्मा सेक्खोति वुच्चति. किञ्च सिक्खति, अधिसीलम्पि ¶ सिक्खति अधिचित्तम्पि सिक्खति अधिपञ्ञम्पि सिक्खति. सिक्खतीति खो भिक्खु तस्मा सेक्खोति वुच्चति (अ. नि. ३.८६). योपि कल्याणपुथुज्जनो अनुलोमपटिपदाय परिपूरकारी सीलसम्पन्नो इन्द्रियेसु गुत्तद्वारो भोजने मत्तञ्ञू जागरियानुयोगमनुयुत्तो पुब्बरत्तापररत्तं बोधिपक्खियानं धम्मानं भावनानुयोगमनुयुत्तो विहरति ‘अज्ज वा स्वे वा अञ्ञतरं सामञ्ञफलं अधिगमिस्सामी’ति, सोपि सिक्खतीति सेक्खो’’ति –
वचनतो यथावुत्तकल्याणपुथुज्जनस्सपि सीलादिधम्मा सेक्खाति वुच्चन्तीति? न, परियायभावतो. निप्परियायेन हि सेक्खासेक्खभावो यथासम्भवं मग्गफलधम्मेसु एवाति लोकियेसु सेक्खभावासङ्काभावतो असेक्खभावानापत्ति वुत्ता. तेनेवाह ‘‘सीलसमाधी’’तिआदि. अरहत्तफलधम्मापि सिक्खाफलभावेन पवत्तनतो हेट्ठिमफलधम्मा विय सिक्खासु जातातिआदिअत्थेहि सेक्खा सियुं, हेट्ठिमफलधम्मापि वा सिक्खाफलभावेन पवत्तनतो अरहत्तफलधम्मा विय असेक्खाति चोदनं मनसिकत्वा ‘‘परिनिट्ठितसिक्खाकिच्चत्ता’’ति वुत्तं, तथा ‘‘हेट्ठिमफलेसु पना’’तिआदि. ‘‘तं एव सालिं भुञ्जामि, सा एव तित्तिरी, तानि एव ओसधानी’’तिआदीसु तंसदिसेसु तब्बोहारो दट्ठब्बो. एतेन च सेक्खसदिसा असेक्खा यथा ‘‘अमनुस्सो’’ति वुत्तं होतीति अञ्ञे. अञ्ञत्थ ‘‘अरिट्ठ’’न्तिआदीसु वुद्धिअत्थेपि अ-कारो दिस्सतीति वुद्धिप्पत्ता सेक्खा असेक्खाति अयम्पि अत्थो वुत्तो.
१२. किलेसविक्खम्भनसमत्थतायाति इदं निदस्सनमत्तं दट्ठब्बं. वितक्कादिविक्खम्भनसमत्थतापि हेत्थ लब्भतीति. अकुसलविद्धंसनरसत्ता वा कुसलानं तत्थ सातिसयकिच्चयुत्ततं परित्तधम्मेहि महग्गतानं पकासेतुं ‘‘किलेसविक्खम्भनसमत्थताया’’ति वुत्तं. विपाककिरियेसु दीघसन्तानताव, न किलेसविक्खम्भनसमत्थता विपुलफलता चाति ¶ अत्थो. ‘‘विपुलं फलं विपुलफल’’न्ति एवं पन अत्थे गय्हमाने विपाकेसुपि विपुलफलता लब्भतेव. सोपि एकसेसनयेन अट्ठकथायं वुत्तोति वेदितब्बो. महन्तेहि गता पटिपन्नाति अयं पनत्थो तिण्णम्पि साधारणोति. गुणतो अयं एत्तकोति सत्तानं पमाणं करोन्ता विय पवत्तन्तीति ओळारिका किलेसा ‘‘पमाणकरा’’ति वुत्ता. तेहि परितो खण्डिता परिच्छिन्नाति परित्ता. सतिपि केहिचि परिच्छिन्नत्ते महापमाणभावेन गता पवत्ताति महग्गता ¶ . परिच्छेदकरानं किलेसानं सुखुमानम्पि अगोचरभावतो तेहि न कथञ्चिपि परिच्छिन्ना वीतिक्कन्ताति अपरिच्छिन्ना अप्पमाणा, यतो ते ‘‘अपरियापन्ना’’तिपि वुच्चन्ति.
१४. तित्तिं न जनेन्ति सन्ततरताय असेचनकभावतो. एत्थ च ‘‘पमाणकरेही’’तिआदिको अत्थविकप्पो ‘‘अतप्पकत्थेना’’तिआदिकाय हीनत्तिकपदवण्णनाय परतो बहूसु पोत्थकेसु लिखीयति, यथाठाने एव पन आनेत्वा वत्तब्बो.
१५. लोकियसाधुजनेहिपि अतिजिगुच्छनीयेसु आनन्तरियकम्मनत्थिकवादादीसु पवत्ति विना विपल्लासबलवभावेन न होतीति ‘‘विपरियासदळ्हताया’’ति वुत्तं. एतेनाति ‘‘विपाकदाने सती’’तिआदिना सतिपि कालनियमे विपाकुप्पादने सासङ्कवचनेन. तस्माति यस्मा यथावुत्तनयेन नियतताय अतिप्पसङ्गो दुन्निवारो, तस्मा. बलवता…पे… पवत्तीति एतेन असमानजातिकेन अनिवत्तनीयविपाकतं, समानजातिकेन च विपाकानुप्पादनेपि अनन्तरं विपाकुप्पादनसमत्थताय अविहन्तब्बतं अनन्तरिकानं दस्सेति. यतो तेसं विपाकधम्मता विय सभावसिद्धा नियतानन्तरियता. अञ्ञस्स…पे… दानतोति इमिनापि असमानजातिकादीहि अनिवत्तनीयफलतं एव विभावेति.
चोदको अधिप्पायं अजानन्तो ‘‘ननू’’तिआदिना अतिप्पसङ्गमेव चोदेति. इतरो ‘‘नापज्जती’’तिआदिना अत्तनो अधिप्पायं विवरति. एकन्तेति अवस्सम्भाविनि. सन्नियतत्ताति सम्पादने जनने नियतभावतो. उपरता अविपच्चनसभावासङ्का येसु तानि उपरताविपच्च…पे… सङ्कानि, तब्भावो उप…पे… सङ्कत्तं, तस्मा. ‘‘न समत्थताविघातत्ताति ¶ बलवतापि आनन्तरियेन अनुपहन्तब्बतं आह. उपत्थम्भकानि अनुबलप्पदायकानि होन्ति उप्पत्तिया सन्तानस्स विसेसितत्ता. तेन नेसं विपाकानुप्पादनेपि अमोघवुत्तितं आह.
१६. मग्गकिच्चं परिञ्ञादि. अट्ठङ्गिकमग्गसम्मादिट्ठिमग्गसम्पयुत्तालोभादोससङ्खातेहि मग्गहेतूहि मग्गसम्पयुत्तखन्धसेसमग्गङ्गसम्मादिट्ठीनं सहेतुकभावदस्सनतो तिण्णं नयानं असङ्गहितसङ्गण्हनवसेनाति वुत्तं. हेतुबहुतावसेनाति बहुहेतुकस्स पठमनयस्स अनन्तरं बहुहेतुकतासामञ्ञेन निक्खेपकण्डपाळियं ततियं वुत्तनयो इध अट्ठकथायं दुतियं वुत्तो. यथासकं ¶ पच्चयेहि पवत्तमानेसु निरीहकेसु धम्मेसु केसञ्चि अनुवत्तनीयभावो न केवलं धम्मसभावतोयेव, अथ खो पुरिमधम्मानं पवत्तिविसेसेनपि होतीति आह ‘‘पुब्बाभिसङ्खारवसेना’’ति. पवत्तिविसेसो हि पुरिमपुरिमानं चित्तचेतसिकानं उत्तरुत्तरेसु विसेसाधानं भावनापुब्बाभिसङ्खारोति. अनुवत्तयमानोति गरुकारयमानो. उदाहरणवसेनाति निदस्सनवसेन, न निरवसेसदस्सनवसेन. यस्मा पनातिआदिना यथावुत्तं अत्थं पाठन्तरेन साधेति. तत्थ हि अधिपतिपच्चयस्स पच्चनीये ठितत्ता मग्गो अधिपति मग्गाधिपतीति अयमत्थो लब्भतीति. समानसद्दत्थवसेनाति सतिपि अञ्ञपदत्थसमानाधिकरणसमासत्थभेदे मग्गाधिपतिसद्दत्थभेदाभावं सन्धाय वुत्तं.
१७. उप्पन्न-सद्दो उप्पादादिं पटिपज्जमानो, पत्वा विगतो चाति दुविधेसु अत्थेसु उभयेसम्पि वाचको, न पुरिमानंयेवाति तमत्थं दस्सेतुं ‘‘अनुप्पन्ना’’तिआदिमाह. तत्थ उप्पन्नभावो उप्पादादिप्पत्तता. तेन अतीतापि सङ्गहिता होन्ति. तेनेवाह ‘‘सब्बो उप्पन्नभावो’’ति. उप्पन्नधम्मभावो ‘‘उप्पन्ना धम्मा’’ति पदेन गहितधम्मभावो, वत्तमानधम्मभावोति अत्थो. यो वा उप्पादादिप्पत्तो अत्तनो च सभावं धारेति पच्चयेहि च धारीयति, सो उप्पन्नधम्मोति पच्चुप्पन्नभावो उप्पन्नधम्मभावोति एवमेत्थ अत्थो दट्ठब्बो. उप्पन्नधम्मे वत्वा ‘‘अनुप्पन्ना’’ति वचनं न यथाधिगतपटिसेधनन्ति कथमिदं पच्चेतब्बन्ति आह ‘‘यदि ही’’तिआदि. केचि पनेत्थ ‘‘उप्पन्नाति पदेन अतीतापि सङ्गहिता. यदि न सङ्गहिता, निब्बानं विय तेपि नवत्तब्बाति वत्तब्बं सिया ¶ , न च तथा वुत्त’’न्ति वदन्ति, तं पन तेसं मतिमत्तमेव. अयं पन तिको द्विन्नं अद्धानं वसेन पूरेत्वा दस्सितोति अट्ठकथायं वक्खतीति. एवं सन्ते कस्मा अतीता नवत्तब्बाति न वुत्ताति? धम्मवसेन असङ्गहितत्ताभावतो. धम्मवसेन हि असङ्गहितं निब्बानं तत्थ नवत्तब्बं जातं, न च नियोगतो अतीता नाम धम्मा केचि अत्थि, ये इध असङ्गहितत्ता नवत्तब्बा सियुन्ति. फलनिब्बत्तितो कारणस्स पुरेतरं निब्बत्ति इध परिनिट्ठितसद्देन वुच्चति, न तस्स हुत्वा विगतभावोति आह ‘‘अनागते वा’’ति. यतो मेत्तेय्यस्स भगवतो उप्पज्जनकफलम्पि ‘‘उप्पादी’’ति वुच्चति.
२०. यस्स झाना वुट्ठहित्वातिआदिना ‘‘तेनानन्दा’’तिआदिपाळिया हेट्ठापाळिं अत्थवसेन दस्सेति. अयञ्हि तत्थ पाळि –
‘‘कथञ्चानन्द ¶ , भिक्खु अज्झत्तमेव चित्तं सण्ठपेति सन्निसादेति एकोदिं करोति समादहति. इधानन्द, भिक्खु विविच्चेव…पे… चतुत्थं झानं उपसम्पज्ज विहरति. एवं खो…पे… समादहति. सो अज्झत्तं सुञ्ञतं मनसि करोति, तस्स अज्झत्तं सुञ्ञतं मनसिकरोतो सुञ्ञताय चित्तं न पक्खन्दति…पे… मुच्चति. एवं सन्तमेतं, आनन्द, भिक्खु एवं सम्पजानाति अज्झत्तं खो मे सुञ्ञतं मनसिकरोतो अज्झत्तं सुञ्ञताय चित्तं न पक्खन्दति…पे… मुच्चतीति, इतिह तत्थ सम्पजानो होति. सो बहिद्धा सुञ्ञतं…पे… अज्झत्तबहिद्धा सुञ्ञतं…पे… सो आनेञ्जं मनसि करोति, तस्स आनेञ्जं मनसिकरोतो आनेञ्जाय चित्तं न पक्खन्दति…पे… मुच्चतीति, इतिह तत्थ सम्पजानो होति. तेनानन्द, भिक्खुना’’ति (म. नि. ३.१८८).
तत्थ अज्झत्तसुञ्ञतादीसूति अज्झत्तं बहिद्धा अज्झत्तबहिद्धा च सुञ्ञताय आनेञ्जे च. पठमज्झानादिसमाधिनिमित्तेति पादकभूतपठमज्झानादिसमाधिनिमित्ते. अपगुणपादकज्झानतो वुट्ठितस्स हि अज्झत्तं सुञ्ञतं मनसिकरोतो तत्थ चित्तं न पक्खन्दति. ततो ‘‘परस्स सन्ताने नु खो कथ’’न्ति बहिद्धा मनसि करोति, तत्थपि न पक्खन्दति. ततो ‘‘कालेन अत्तनो सन्ताने, कालेन परस्स सन्ताने नु खो कथ’’न्ति ¶ अज्झत्तबहिद्धा मनसि करोति, तत्थपि न पक्खन्दति. ततो उभतोभागविमुत्तो होतुकामो ‘‘अरूपसमापत्तियं नु खो कथ’’न्ति आनेञ्जं मनसि करोति, तत्थपि न पक्खन्दति. ‘‘इदानि मे चित्तं न पक्खन्दती’’ति विस्सट्ठवीरियेन न भवितब्बं, पादकज्झानमेव पन साधुकं पुनप्पुनं मनसि कातब्बं, एवमस्स रुक्खं छिन्दतो फरसुम्हि अवहन्ते पुनप्पुनं निसितनिसितं कारेत्वा छिन्दन्तस्स छिज्जे फरसु विय कम्मट्ठाने मनसिकारो वहतीति दस्सेतुं ‘‘तस्मिंयेवा’’तिआदि वुत्तन्ति.
अत्थतो च असमानत्ताति इदं कस्मा वुत्तं. ननु येसु अत्थेसु अज्झत्त-सद्दो वत्तति, ते सब्बे दस्सेत्वा इधाधिप्पेतत्थनिद्धारणत्थं अत्थुद्धारवसेनेतं वुत्तं. चक्खादीसु च अज्झत्तिक-सद्दो अज्झत्तानं अब्भन्तरताविसेसमुपादाय पवत्तति, यतो ते अज्झत्तअज्झत्ताति वुच्चन्ति. अपिच ‘‘छ अज्झत्तिकानी’’ति इदं अज्झत्तिक-सद्दस्स चक्खादीनं अज्झत्तभावविभावनसब्भावतो इध उदाहरणवसेन वुत्तं. तेनेव हि अट्ठकथायं अज्झत्तिकदुके ‘‘अज्झत्ताव अज्झत्तिका’’ति वुत्तं. एवञ्च सति न एत्थ सद्दतो असमानतापि सिया, तस्मायेव ¶ यथावुत्तचोदनं विसोधेन्तो ‘‘अयं पनेत्था’’तिआदिमाह. तेनाति तस्मा. तंवाचकस्साति अज्झत्तज्झत्तवाचकस्स सक्का वत्तुं तदत्थस्स अज्झत्तभावसब्भावतो.
‘‘न खो, आनन्द, भिक्खु सोभति सङ्गणिकारामो सङ्गणिकारतो सङ्गणिकारामतं अनुयुत्तो’’तिआदिना (म. नि. ३.१८६) पब्बजितासारुप्पस्स नेक्खम्मसुखादिनिकामलाभिताय अभावस्स च दस्सनेन सङ्गणिकारामताय, ‘‘नाहं, आनन्द, एकं रूपम्पि समनुपस्सामि, यत्थ रत्तस्स यथाभिरतस्स रूपस्स विपरिणामञ्ञथाभावा न उप्पज्जेय्युं सोकपरि…पे… उपायासा’’ति (म. नि. ३.१८६) एवं रूपादिरतिया च आदीनवं वत्वा सचे कोचि दुप्पञ्ञजातिको पब्बजितो वदेय्य ‘‘सम्मासम्बुद्धो खेत्ते पविट्ठा गावियो विय अम्हेयेव गणतो नीहरति, एकीभावे नियोजेति, सयं पन राजराजमहामत्तादीहि परिवुतो विहरती’’ति, तस्स वचनोकासुपच्छेदनत्थं चक्कवाळपरियन्ताय परिसाय मज्झे निसिन्नोपि तथागतो एककोवाति दस्सनत्थं ‘‘अयं खो पना’’ति देसना आरद्धाति आह ‘‘तप्पटिपक्खविहारदस्सनत्थ’’न्ति. तत्थ सब्बनिमित्तानन्ति रूपादीनं सङ्खतनिमित्तानं ¶ . अज्झत्तन्ति विसयज्झत्तं. सुञ्ञतन्ति अनत्तानुपस्सनानुभावनिब्बत्तफलसमापत्तिं. तेनेवाह ‘‘अज्झत्त’’न्तिआदि. तत्थ दुतिये विकप्पे ठान-सद्दो कारणपरियायो दट्ठब्बो. सच्चकसुत्तेनाति महासच्चकसुत्तेन. तत्थ हि –
‘‘अभिजानामि खो पनाहं, अग्गिवेस्सन, अनेकसताय परिसाय धम्मं देसेता, अपिस्सु मं एकमेको एवं मञ्ञति ‘ममेवारब्भ समणो गोतमो धम्मं देसेती’ति. न खो पनेतं, अग्गिवेस्सन, एवं दट्ठब्बं. यावदेव विञ्ञापनत्थाय तथागतो परेसं धम्मं देसेतीति. सो खो अहं, अग्गिवेस्सन, तस्सायेव कथाय परियोसाने तस्मिंयेव पुरिमस्मिं समाधिनिमित्ते अज्झत्तमेव चित्तं सण्ठपेमि सन्निसादेमि, एकोदिं करोमि, समादहामि ‘येन सुदं निच्चकप्पं विहरामी’’ति (म. नि. १.३८७) –
आगतन्ति.
२२. अञ्ञेहि अनिदस्सनेहि अञ्ञं विय कत्वा यथा ‘‘सिलापुत्तकस्स सरीर’’न्ति. धम्मसभावसामञ्ञेनातिआदिना किञ्चापि रूपायतनतो अञ्ञो निदस्सनभावो नाम नत्थि, धम्मसभावो ¶ पन अत्थि. ततो च रूपायतनस्स विसेसो निदस्सनभावेन कतोति तदञ्ञधम्मविसेसकरो निदस्सनभावो रूपायतनतो अनञ्ञोपि अञ्ञो विय कत्वा उपचरितोति दस्सेति. अत्थविसेसो सामञ्ञविसेसत्थभेदो. सयं सम्पत्तानं फोट्ठब्बधम्मानं, निस्सयवसेन सम्पत्तानं घानजिव्हाकायानं गन्धरसानञ्च, इतरेसं असम्पत्तानं. अञ्ञमञ्ञपतनं अञ्ञमञ्ञस्स योग्यदेसे अवट्ठानं, येन पटिहननभावेन. ब्यापारादीति चित्तकिरियावायोधातुविप्फारवसेन अक्खिपटलादीनं हेट्ठा उपरि च संसीदनलङ्घनादिप्पवत्तिमाह. विकारुप्पत्ति विसदिसुप्पत्ति, विसयस्स इट्ठानिट्ठभावेन अनुग्गहो उपघातो चाति अत्थो.
तिकमातिकापदवण्णना निट्ठिता.
दुकमातिकापदवण्णना
१-६. समानदेसग्गहणानं ¶ एकस्मिंयेव वत्थुस्मिं गहेतब्बानं, एकवत्थुविसयानं वा. अथ वा समानदेसानं एकवत्थुकत्ता समानगहेतब्बभावानं एकुप्पादितोति अत्थो. ये धम्मा हेतुसहगता, ते हेतूहि सह सङ्गय्हन्ति. यो च तेसं सहेतुकभावो, सो सहजातादीहि हेतूहि कतोति कत्वा वुत्तं ‘‘समा…पे… सब्भाव’’न्ति. आदि-सद्देन चेत्थ सुप्पतिट्ठितभावसाधनादिहेतुब्यापारे परिग्गण्हाति. एकीभावूपगमनन्ति एककलापभावेन पवत्तमानानं चित्तचेतसिकानं संसट्ठताय समूहघनभावेन दुविञ्ञेय्यनानाकरणतंयेव सन्धाय वुत्तं. धम्मनानत्ताभावेपीति सभावत्थभेदाभावेपि. पदत्थनानत्तेनाति नानापदाभिधेय्यताभेदेन. एतेन पकारन्तरापेक्खं दुकन्तरवचनन्ति दस्सेति. अनेकप्पकारा हि धम्मा. तेनेव ‘‘सब्बे धम्मा सब्बाकारेन बुद्धस्स भगवतो ञाणमुखे आपाथं आगच्छन्ती’’ति (महानि. १५६; चूळनि. मोघराजमाणवपुच्छानिद्देस ८५) वुत्तं. अयञ्च अत्थो तिकेसुपि दट्ठब्बो. येसं विनेय्यानं येहि पकारविसेसेहि धम्मानं विभावने कते पटिवेधो होति, तेसं तप्पकारभेदेहि धम्मानं विभावनं. येसं पन येन एकेनेव पकारेन विभावने पटिवेधो होति, तेसम्पि तं वत्वा धम्मिस्सरत्ता तदञ्ञनिरवसेसप्पकारविभावनञ्च देसनाविलासोति आह ‘‘देसेतब्बप्पकारजानन’’न्तिआदि. ननु एकेन पकारेन जानन्तस्स तदञ्ञप्पकारविभावनं अफलं ¶ होतीति? न होति पटिसम्भिदाप्पभेदस्स उपनिस्सयत्ता. ते पकारा एतेसन्ति तप्पकारा, तब्भावो तप्पकारता. इमिना धम्मानं विज्जमानस्सेव पकारविसेसस्स विभावनं देसनाविलासोति दस्सेति.
अञ्ञत्थापीति ‘‘अहेतुका चेव धम्मा न च हेतू’’तिआदीसु. यथा पठमदुकेकदेसे गहेत्वा दुतियततियदुकेहि सद्धिं छट्ठदुकनये योजना ‘‘हेतू धम्मा सहेतुकापि अहेतुकापी’’तिआदयो तयो दुका लब्भन्ति, एवं दुतियततियदुकेकदेसे गहेत्वा पठमदुकेन सद्धिं योजनाय ‘‘सहेतुका धम्मा हेतूपि न हेतूपि, अहेतुका धम्मा हेतूपि न हेतूपि, हेतुसम्पयुत्ता धम्मा हेतूपि न हेतूपि, हेतुविप्पयुत्ता धम्मा हेतूपि न हेतूपी’’ति चत्तारो दुका ¶ लब्भन्ति, ते पन वुत्तनयेनेव सक्का दस्सेतुन्ति न दस्सिताति दट्ठब्बा. अथ वा पाळियं वुत्तेहि चतुत्थपञ्चमेहि अट्ठकथायं दस्सितेहि पुरिमेहि द्वीहि निन्नानाकरणतो एते न वुत्ता. सन्निवेसविसेसमत्तमेव हेत्थ विसेसोति. तेनेव हि निन्नानत्थत्ता पाळियं आगतदुकेसु यथानिद्धारितदुकानं यथासम्भवं अवरोधनेन अवुत्ततं दस्सेतुं ‘‘एतेसु पना’’तिआदिमाह.
अथ वा ‘‘एतेन वा गतिदस्सनेना’’तिआदिना वक्खमाननयेन ‘‘हेतू चेव धम्मा अहेतुका चा’’तिआदीनं सम्भवन्तानं दुकानं सङ्गहे सति एतेसम्पि सङ्गहो सिया. यतो वा दुकतो पदं निद्धारेत्वा दुकन्तरं वुच्चति, तेन सति च नानत्ते दुकन्तरं लब्भति, न चेत्थ कोचि विसेसो यथावुत्तदुकेहीति संवण्णनासु न दस्सितन्ति दट्ठब्बं. एत्थ च यथा सहेतुकदुकतो हेतुसम्पयुत्तदुकस्स, हेतुसहेतुकदुकतो च हेतुहेतुसम्पयुत्तदुकस्स पदत्थमत्ततो नानत्तं, न सभावत्थतो. एवं सन्तेपि सहेतुकहेतुसहेतुकदुके वत्वा इतरेपि वुत्ता, एवं हेतुसम्पयुत्तहेतुहेतुसम्पयुत्तदुकादीहि सभावत्थनानत्ताभावेपि पदत्थनानत्तसम्भवतो धम्मनानत्ताभावेपि पदत्थनानत्तेन दुकन्तरं वुच्चतीति वुत्तत्ता ‘‘हेतुसहगता धम्मा, न हेतुसहगता धम्मा, हेतुसहजाता धम्मा, न हेतुसहजाता धम्मा. हेतुसंसट्ठा धम्मा, हेतुविसंसट्ठा धम्मा. हेतुसमुट्ठाना धम्मा, न हेतुसमुट्ठाना धम्मा. हेतुसहभुनो धम्मा, न हेतुसहभुनो धम्मा’’तिआदीनं, तथा ‘‘हेतू चेव धम्मा हेतुसहगता चा’’तिआदीनं, ‘‘न हेतू खो पन धम्मा हेतुसहगतापि, न हेतुसहगतापी’’तिआदीनञ्च सम्भवन्तानं अनेकेसं दुकानं सङ्गहो अनुञ्ञातो विय दिस्सति. तथा हि वक्खति ‘‘एतेन वा गतिदस्सनेना’’तिआदि. एवं आसवगोच्छकादीसुपि अयमत्थो यथासम्भवं वत्तब्बो. धम्मानं वा सभावकिच्चादिं बोधेतब्बाकारञ्च ¶ याथावतो जानन्तेन धम्मसामिना यत्तका दुका वुत्ता, तत्तकेसु ठातब्बं. अद्धा हि ते दुका न वत्तब्बा, ये भगवता न वुत्ताति वेदितब्बं. न हेतुहेतुसम्पयुत्तदुको छट्ठदुकेन निन्नानत्थोति अधिप्पायो. तेसूति पठमदुकततियदुकेसु. यदि दुकन्तरेहि दुकन्तरपदेहि च समानत्थत्ता एतेसं दुकानं दुकन्तरपदानञ्च अवचनं ¶ , एवं सति छट्ठदुके पठमपदम्पि न वत्तब्बं चतुत्थदुके दुतियपदेन समानत्थत्ता. तथा च छट्ठदुकोयेव न होतीति चोदनं सन्धायाह ‘‘चतुत्थदुके’’तिआदि. दुकपूरणत्थन्ति इदं समानत्थतंयेव सन्धाय वुत्तं, देसनाविसेसो पन विज्जतियेव. अत्थन्तरताभावेपि पकारभेदहेतुकं दुकन्तरवचनन्ति दस्सितो हि अयमत्थोति. एतेन गतिदस्सनेनाति अत्थविसेसाभावेपि छट्ठदुकपूरणसङ्खातेन नयदस्सनेन. पठमदुके…पे… दस्सितो पाळियं वुत्तेहि चतुत्थपञ्चमेहि, अट्ठकथायं दस्सितेहि पुरिमेहि द्वीहि, इध दस्सितेहि चतूहि. तेसूति दुतियततियदुकेसु. पठमदुकपक्खेपेन दस्सितो पाळियं छट्ठदुकेन इतरत्र च इतरदुकेहीति वेदितब्बं.
७-१३. पच्चयभावमत्तेन…पे… अत्थितन्ति एतेन न पटिलद्धत्ततासङ्खाता ससभावताव अत्थिता, अथ खो पटिपक्खेन अनिरोधो अप्पहीनता अनिप्फादितफलता कारणासमुग्घातेन फलनिब्बत्तनारहता चाति इममत्थं दस्सेति. तथा हि ‘‘इमस्मिं सति इदं होती’’ति एत्थ ‘‘सती’’ति इमिना वचनेन येन विना यं न होति, तं अतीतादिपि कारणं सङ्गहितमेवाति. तेनेवाह ‘‘न सहेतु…पे… कालानमेवा’’ति. समे…पे… दीपेति समेच्च सम्भूय पच्चयेहि कतन्ति सङ्खतन्ति. अयमेतेसं विसेसोति अयं पच्चयनिब्बत्तानं पच्चयवन्तता अनेकपच्चयनिप्फादितता च दुकद्वये पुरिमपदत्थानं भेदो, इतरेसं पन पुरिमपदसङ्गहितधम्मविधुरसभावतायाति. अविनि…पे… ठपनतोति ‘‘एत्तका’’ति पभेदपरिच्छेदनिद्धारणवसेन अभिधम्ममातिकायं धम्मानं अवुत्तत्ता वुत्तं. सुत्तन्तमातिकायं पन निद्धारितसरूपसङ्खाविसेसत्ता विनिच्छितत्थपरिच्छेदायेव अविज्जादयो वुत्ताति. ‘‘पथवीआदि रूप’’न्ति एतस्मिं अत्थविकप्पे अनेकहेतुकेसु चित्तुप्पादेसु हेतूनं सहेतुकभावो विय सब्बेसं पथवीआदीनं रूपिभावो सिद्धोति आह ‘‘पुरिम…पे… पज्जती’’ति. न हि तेसु नियतो कत्थचि संसामिभावोति. अनिच्चानुपस्सनाय वा लुज्जति छिज्जति विनस्सतीति गहेतब्बो लोकोति तंगहणरहितानं लोकुत्तरानं नत्थि लोकता. तेनेवाति दुक्खसच्चभावेन परिञ्ञेय्यभावेनाति अत्थो.
दुकबहुता ¶ आपज्जतीति कस्मा वुत्तं, ननु वीसति दुका विभत्ता, ‘‘अवुत्तोपि यथालाभवसेन वेदितब्बो’’ति च वक्खतीति दुकबहुता ¶ इच्छिता एवाति? सच्चमेतं, तंयेव पन दुकबहुतं अनिच्छन्तो एवमाह. अपिच दुकबहुता आपज्जति, सा च खो विञ्ञाणभेदानुसारिनी, तत्रापि कामावचरकुसलतो ञाणसम्पयुत्तानि, तथा महाकिरियतो मनोद्वारावज्जनन्ति एवंपकारानं सब्बधम्मारम्मणविञ्ञाणानं अनामसनतो न ब्यापिनीति दस्सेति ‘‘दुकबहुता’’तिआदिना. अब्यापिभावे पन दोसं दस्सेन्तो ‘‘तथा च…पे… सिया’’ति आह. निद्देसेन च विरुद्धन्ति ‘‘ये ते धम्मा चक्खुविञ्ञेय्या, न ते धम्मा सोतविञ्ञेय्या’’तिआदिना रूपायतनादीनं पच्चेकचक्खुविञ्ञाणादिना केनचि विञ्ञेय्यतं, सोतविञ्ञाणादिना केनचि नविञ्ञेय्यतञ्च दस्सेन्तेन निक्खेपरासिनिद्देसेन ‘‘द्विन्नम्पि पदानं अत्थनानत्ततो दुको होती’’ति इदं वचनं विरुद्धं, तथा अत्थुद्धारनिद्देसेनपि अत्थतो न समेतीति अत्थो. तत्थाति तस्सं निक्खेपरासिसंवण्णनायं. यो च पटिसेधो कतो अत्थनानत्ततो दुकं दस्सेतुन्ति अधिप्पायो. न हि सम…पे… सेधेतुन्ति एतेन ‘‘ये ते धम्मा चक्खुविञ्ञेय्या, न ते धम्मा सोतविञ्ञेय्या’’ति एत्तकेसु निद्देसपदेसु दुकपदद्वयप्पवत्ति पाळितो एव विञ्ञायतीति दस्सेति.
तथेवाति उभिन्नं केचिन-सद्दानं अनियमतो चक्खुसोतादिनिस्सयवोहारेन चक्खुसोतविञ्ञाणादिको भिन्नसभावोयेव धम्मो अत्थोति दस्सनवसेन. रूपायतनमेव हि चक्खुसोतविञ्ञाणेहि विञ्ञेय्याविञ्ञेय्यभावतो ‘‘केनचि विञ्ञेय्यं केनचि नविञ्ञेय्य’’न्ति च वुच्चतीति. यदि एवं इमस्मिम्पि पक्खे दुकबहुता आपज्जतीति चोदनं मनसि कत्वा आह ‘‘न चेत्था’’तिआदि. विञ्ञातब्बभेदेनाति विञ्ञातब्बविसेसेन, विञ्ञेय्येकदेसेनाति अत्थो. दुकभेदोति दुकविसेसो, केनचि विञ्ञेय्यदुको, तप्पभेदोयेव वा. समत्तो परियत्तो परिपुण्णोति अत्थो. यत्तका विञ्ञातब्बा तत्तका दुकाति दुकभेदापज्जनप्पकारदस्सनं. एवञ्च सतीतिआदिना इमिस्सा संवण्णनाय लद्धगुणं दस्सेति. ‘‘ये ते धम्मा चक्खुविञ्ञेय्या, न ते धम्मा सोतविञ्ञेय्या’’ति रूपायतनस्सेव वुत्तत्ता अत्थभेदाभावतो कथमयं दुको होतीति आह ‘‘विञ्ञाणनानत्तेना’’तिआदि. यदि पन सब्बविञ्ञातब्बसङ्गहे दुकोसमत्तो होति, निक्खेपरासिनिद्देसो कथं नीयतीति आह ‘‘एतस्स पना’’तिआदि.
एत्थ ¶ पन यथा विञ्ञाणनानत्तेन विञ्ञातब्बं भिन्दित्वा दुके वुच्चमाने सतिपि विञ्ञातब्बानं ¶ बहुभावे यत्तका विञ्ञातब्बा, तत्तका दुकाति नत्थि दुकबहुता दुकसङ्गहितधम्मेकदेसेसु दुकपदद्वयप्पवत्तिदस्सनभावतो. एवं द्विन्नम्पि पदानं अत्थनानत्तेन दुके वुच्चमानेपि यत्तकानि विञ्ञाणानि, तत्तका दुकाति नत्थि दुकबहुता दुकसङ्ग…पे… भावतो एव. न हि एकंयेव विञ्ञाणं ‘‘केनचि केनची’’ति वुत्तं, किन्तु अपरम्पीति सब्बविञ्ञाणसङ्गहे दुको समत्तो होति, न च कत्थचि दुकस्स पच्छेदो अत्थि इन्द्रियविञ्ञाणानं विय मनोविञ्ञाणस्सपि विसयस्स भिन्नत्ता. न हि अतीतारम्मणं विञ्ञाणं अनागतादिआरम्मणं होति, अनागतारम्मणं वा अतीतादिआरम्मणं, तस्मा यथालद्धविसेसेन विसिट्ठेसु मनोविञ्ञाणभेदेसु तस्स तस्स विसयस्स आलम्बनानालम्बनवसेन दुकपदद्वयप्पवत्ति न सक्का निवारेतुं. तेनेव च अट्ठकथायं ‘‘मनोविञ्ञाणेन पन केनचि विञ्ञेय्यञ्चेव अविञ्ञेय्यञ्चाति अयमत्थो अत्थि, तस्मा सो अवुत्तोपि यथालाभवसेन वेदितब्बो’’ति भूमिभेदवसेन यथालाभं दस्सेस्सति. ‘‘ववत्थानाभावतो’’ति इदम्पि अनामट्ठविसेसं मनोविञ्ञाणसामञ्ञमेव गहेत्वा वुत्तं. पाळि पन इन्द्रियविञ्ञाणेहि नयदस्सनवसेन आगताति दट्ठब्बं. एवञ्च कत्वा इमिस्सापि अत्थवण्णनाय ‘‘केनची’’ति पदं अनियमेन सब्बविञ्ञाणसङ्गाहकन्ति सिद्धं होति, निद्देसेन च न कोचि विरोधो. चक्खुविञ्ञेय्यनसोतविञ्ञेय्यभावेहि दुकपदद्वयप्पवत्ति दस्सिता, न पन चक्खुविञ्ञेय्याचक्खुविञ्ञेय्यभावेहि विसेसकारणाभावतो. किञ्च ‘‘ये वा पना’’ति पदन्तरसम्पिण्डनतोपि ‘‘ये ते धम्मा चक्खुविञ्ञेय्या…पे… न ते धम्मा चक्खुविञ्ञेय्या’’ति (ध. स. ११०१) एत्तावता दुकपदद्वयप्पवत्ति दस्सिताति विञ्ञायति. पदन्तरभावदस्सनत्थो हि येवापन-सद्दो यथा ‘‘ये केचि कुसला धम्मा, सब्बे ते कुसलमूला. ये वा पन कुसलमूला, सब्बे ते धम्मा कुसला’’तिआदीसु (यम. १.मूलयमक.१). अञ्ञथा ‘‘ये ते धम्मा चक्खुविञ्ञेय्या, न ते धम्मा सोतविञ्ञेय्या. ये ते धम्मा सोतविञ्ञेय्या, न ते धम्मा चक्खुविञ्ञेय्या’’ति पाळि अभविस्स. यं पन वदन्ति ‘‘ये ते धम्मा चक्खुविञ्ञेय्या…पे… न ते धम्मा चक्खुविञ्ञेय्याति इमिना अत्थतो द्वे ¶ दुका वुत्ता होन्ती’’ति, तदपि चक्खुविञ्ञेय्याचक्खुविञ्ञेय्यतं सोतविञ्ञेय्यासोतविञ्ञेय्यतञ्च सन्धाय वुत्तं, न पन ‘‘चक्खुविञ्ञेय्यनसोतविञ्ञेय्यतं सोतविञ्ञेय्यनचक्खुविञ्ञेय्यतञ्चा’’ति दट्ठब्बं. एतेन पाळिपटिसेधनञ्च निवारितं दट्ठब्बं पटिसेधनस्सेव अभावतो. तथा यस्स आरम्मणस्स विजाननभावेन यो अत्थो वुच्चमानो अनियमदस्सनत्थं ‘‘केनची’’ति वुत्तो, सोयेव ततो अञ्ञस्स अविजाननभावेन वुच्चमानो अनियमदस्सनत्थं पुन ‘‘केनची’’ति वुत्तोति ¶ तदत्थदस्सने तेनेवाति अयं पदत्थो न सम्भवतीति न सक्का वत्तुन्ति. एवमेत्थ यथा अट्ठकथा अवट्ठिता, तथा अत्थो युज्जतीति वेदितब्बं.
१४-१९. सन्तानस्स अजञ्ञमलीनभावकरणतो कण्हकम्मविपाकहेतुतो च अपरिसुद्धत्ता ‘‘असुचिभावेन सन्दन्ती’’ति वुत्तं. तत्थाति वणे. पग्घरणक…पे… सद्दोति एतेन आसवो विय आसवोति अयम्पि अत्थो दस्सितोति दट्ठब्बं. गोत्रभु…पे… वुत्तानीति एतेन गोत्रभुग्गहणं उपलक्खणं यथा ‘‘काकेहि सप्पि रक्खितब्ब’’न्ति दस्सेति. गोत्रभुसदिसा गोत्रभूति पन अत्थे सति गुणप्पधानत्थानं एकेन सद्देन अवचनीयत्ता वोदानादयोव वुत्ता भवेय्युं. अथ वा गोत्रभूति एकसेसेन सामञ्ञेन वा अयं निद्देसोति वेदितब्बं. अभिविधिविसयं अवधिन्ति विभत्तिं परिणामेत्वा वत्तब्बं.
सम्पयुत्तेहि आसवेहि तंसहितता आसवसहितता. इदं वुत्तं होति – यथा सहेतुकानं सम्पयुत्तेहि हेतूहि सहेतुकता, न एवं सासवाति वुत्तधम्मानं सम्पयुत्तेहि आसवेहि सासवता, अथ खो विप्पयुत्तेहीति. दुकन्तरे अवुत्तपदभावोयेवेत्थ दुकयोजनाय ञायागतता. यदि एवं हेतुगोच्छके कथन्ति आह ‘‘हेतुगोच्छके पना’’तिआदि. पठमे दुके दुतियस्स पक्खेपे एकोति चतुत्थदुकमाह. पठमे दुके ततियस्स पक्खेपे द्वेति ‘‘आसवा चेव धम्मा आसवविप्पयुत्ता च, आसवविप्पयुत्ता चेव धम्मा नो च आसवा’’ति इमिना सद्धिं पञ्चमदुकमाह. पठमस्स दुतिये दुके पक्खेपे एकोति ‘‘नो आसवा धम्मा सासवापि अनासवापी’’ति अयमेको. ततिये पठमस्स पक्खेपे द्वेति ‘‘आसवा धम्मा आसवसम्पयुत्तापि ¶ आसवविप्पयुत्तापि, नो आसवाधम्मा आसवसम्पयुत्तापि आसवविप्पयुत्तापी’’ति इमे द्वे. ततिये दुतियस्स पक्खेपे एकोति ‘‘सासवा धम्मा आसवसम्पयुत्तापि आसवविप्पयुत्तापी’’ति एको. दुतिये ततियस्स पक्खेपे एकोति छट्ठदुकमाह. तीहीति चतुत्थपञ्चमछट्ठेहि. इतरेति तदवसिट्ठा पञ्च. ते पन पठमे ततियदुकदुतियपदपक्खेपे एको, दुतिये पठमदुकदुतियपदपक्खेपे एको, ततिये पठमस्स एकेकपदपक्खेपे द्वे, ततिये दुतियदुकपठमपदपक्खेपे एकोति एवं वेदितब्बा. ‘‘सासवा धम्मा आसवापि नो आसवापि. आसवसम्पयुत्ता धम्मा आसवापि नो आसवापि. आसवविप्पयुत्ता धम्मा आसवापि नो आसवापी’’ति एतेसम्पि, ‘‘आसवसहगता धम्मा नो आसवसहगता धम्मा’’ति एवमादीनञ्च अग्गहणे कारणं गहणनयो च पुब्बे वुत्तनयेनेव वेदितब्बं.
एस ¶ नयोति यो एस पठमदुके दुतियदुकपक्खेपादिको उपायो इध आसवगोच्छके वुत्तो, एस नयो संयोजनगोच्छकादीसु दुकन्तरनिद्धारणेति अत्थो. तत्थ पाळियं अनागतदुका संयोजनगोच्छके ताव ‘‘संयोजना चेव धम्मा संयोजनविप्पयुत्ता च, संयोजनविप्पयुत्ता चेव धम्मा नो च संयोजना, संयोजना धम्मा संयोजनसम्पयुत्तापि संयोजनविप्पयुत्तापि, नो संयोजना धम्मा संयोजनसम्पयुत्तापि संयोजनविप्पयुत्तापि, नो संयोजना धम्मा संयोजनियापि असंयोजनियापि, संयोजनिया धम्मा संयोजनसम्पयुत्तापि संयोजनविप्पयुत्तापी’’ति पञ्च. एवं गन्थओघयोगउपादानगोच्छकेसु पच्चेकं पञ्च. नीवरणगोच्छके पन नीवरणानं नीवरणविप्पयुत्तभावाभावतो ‘‘नो नीवरणा धम्मा नीवरणियापि अनीवरणियापि, नो नीवरणा धम्मा नीवरणसम्पयुत्तापि नीवरणविप्पयुत्तापि, नीवरणिया धम्मा नीवरणसम्पयुत्तापि नीवरणविप्पयुत्तापी’’ति तयो. तथा परामासगोच्छके ‘‘नो परामासा धम्मा परामट्ठापि अपरामट्ठापि, नो परामासा धम्मा परामाससम्पयुत्तापि परामासविप्पयुत्तापि, परामट्ठा धम्मा परामाससम्पयुत्तापि परामासविप्पयुत्तापी’’ति. किलेसगोच्छके ‘‘नो किलेसा धम्मा संकिलेसिकापि असंकिलेसिकापि, नो किलेसा धम्मा संकिलिट्ठापि असंकिलिट्ठापि, नो किलेसा धम्मा किलेससम्पयुत्तापि किलेसविप्पयुत्तापि, संकिलेसिका धम्मा ¶ संकिलिट्ठापि असंकिलिट्ठापि, संकिलेसिका धम्मा किलेससम्पयुत्तापि किलेसविप्पयुत्तापि, असंकिलिट्ठा धम्मा संकिलेसिकापि असंकिलेसिकापी’’ति छ दुकाति एवं वेदितब्बा. सेसं वुत्तनयमेव.
२०-२५. पच्चयभावेनाति संयोजनत्थं दस्सेति. यथासकं पच्चयभावो एव हि कामरागादीनं वट्टसंयोजनन्ति. यदि एवं कथं कामरागादीनंयेव संयोजनभावोति आह ‘‘सतिपी’’तिआदि. अञ्ञेसन्ति संयोजनेहि अञ्ञेसं किलेसाभिसङ्खारादीनं. तप्पच्चयभावेति तेसं किलेसकम्मविपाकवट्टानं पच्चयभावे. ओरम्भागियुद्धंभागियभावेन सङ्गहिता परिच्छिन्ना ओर…पे… सङ्गहिता, तेहि कामरागादीहि विसेसपच्चयभूतेहि. कामकम्मभवादीनं कामूपपत्तिभवादिनिप्फादनेपि नियमोति कत्वा आह ‘‘तंतं…पे… होती’’ति. तेन संयोजनानं भावे यथावुत्तनियमानं कम्मूपपत्तिभवानं भावं दस्सेत्वा तदभावे अभावं दस्सेन्तो ‘‘न चा’’तिआदिमाह. बन्धनं असेरिभावकरणं अन्दुबन्धनादयो विय. गन्थकरणं अवच्छिन्नताकरणं. चक्कलकं पादपुञ्छनरज्जुमण्डलं. न चोदेतब्बन्ति पञ्ञाचक्खुना पचुरजनस्स पस्सितुं असक्कुणेय्यत्ता यथावुत्तविसेसस्स सद्धेय्यतं आह. तिविधो हि अत्थो कोचि ¶ पच्चक्खसिद्धो यो रूपादिधम्मानं पच्चत्तवेदनीयो अनिद्दिसितब्बाकारो, सब्बधम्मानं सभावलक्खणन्ति वुत्तं होति. कोचि अनुमानसिद्धो यो घटादीसु पटादीसु च पसिद्धेन पच्चयायत्तभावेन घटपट-सद्दादीनं अनिच्चतादिआकारो, कोचि ओकप्पनसिद्धो यो पचुरजनस्स अच्चन्तमदिट्ठो सद्धाविसयो सग्गनिब्बानादि. तत्थ यस्स सत्थुनो वचनं पच्चक्खसिद्धे अनुमानसिद्धे च अत्थे न विसंवादेति अविपरीतप्पवत्तिया, तस्स वचनेन सद्धेय्यत्थसिद्धीति तथारूपो च भगवाति ‘‘धम्मानं सभाव…पे… न चोदेतब्ब’’न्ति वुत्तं. एस नयो इतो परेसुपि एवरूपेसु.
२६-३७. यथा सरभेहि अतिक्कमितब्बा पब्बतराजि सरभनिया, एवं ओघनियाति सद्दसिद्धीति आह ‘‘तेना’’तिआदि.
५०-५४. विपरियेसग्गाहो परामसनन्ति ‘‘परतो’’ति एत्थ न धम्मसभावतो अञ्ञथामत्तं परन्ति अधिप्पेतं, अथ खो तब्बिपरियायोति आह ‘‘परतोति निच्चादितो’’ति.
५५-६८. यदि ¶ सभावतो अविज्जमानं, कथमारम्मणभावोति आह ‘‘विचित्तसञ्ञाय सञ्ञित’’न्ति, परिकप्पनामत्तसिद्धन्ति अत्थो. दुविञ्ञेय्यनानत्तताय निरन्तरभावूपगमनं संसट्ठभावोति ‘‘सुविञ्ञेय्यनानत्तत्ता न संसट्ठता’’ति वुत्तं. तेसं अरूपक्खन्धानं. इतरेहि रूपनिब्बानेहि. किं पन कारणं समानुप्पादनिरोधानं एककलापभूतानं अरूपधम्मानमेव अञ्ञमञ्ञं संसट्ठता वुच्चति, न पन तथाभूतानम्पि रूपधम्मानन्ति आह ‘‘एस हि तेसं सभावो’’ति. तेन यदिपि केचि अरूपधम्मा विसुं आरम्मणं होन्ति, दन्धप्पवत्तिकत्ता पन रूपधम्मानंयेव सुविञ्ञेय्यनानत्तं, न अरूपधम्मानन्ति तेसं संसट्ठभावो तदभावो च इतरेसं सभावसिद्धोति दस्सेति. समूहघनताय वा दुब्बिभागतरत्ता नत्थि अरूपधम्मानं विसुं आरम्मणभावोति दुविञ्ञेय्यनानत्तत्ता तेसंयेव संसट्ठता. अमुञ्चित्वा तदधीनवुत्तिताय गहेतब्बतो बुद्धिया.
८३-१००. कामतण्हा कामो उत्तरपदलोपेन यथा रूपभवो रूपं. एवं सेसेसुपि. आरम्मणकरणवसेनाति एतेन कामरूपारूपतण्हानं विसयभावो यथाक्कमं कामरूपारूपावचरताय कारणन्ति दस्सेति. अवस्सञ्चेतमेवं सम्पटिच्छितब्बं, अञ्ञथा कामावचरादिभावो ¶ अपरिपुण्णविसयो सिया. यदि हि आलम्बितब्बधम्मवसेन भूमिपरिच्छेदो, एवं सति अनारम्मणानं सङ्गहो न सिया. अथ विपाकदानवसेन, एवम्पि अविपाकानं सङ्गहो न सिया, तस्मा आरम्मणकरणवसेन परियापन्नानं भूमिपरिच्छेदो कातब्बो. एवञ्हि सति कामावचरादिभावो परिपुण्णविसयो सिया. तेनेवाह ‘‘एवञ्हि सती’’तिआदि. अपरियापन्नानं पन लोकतो उत्तिण्णभावेन अनुत्तरभूमिता. अकामावचरादिता नापज्जतीति अब्यापितदोसं परिहरति, कामावचरादिता नापज्जतीति अतिब्यापितदोसं. ननु च इमस्मिं पक्खे कामतण्हा कतमा, कामावचरधम्मारम्मणा तण्हा, कामावचरधम्मा कतमे, कामतण्हाविसयाति इतरीतरनिस्सयता दोसोति? न, अवीचिआदिएकादसोकासनिन्नताय किञ्चि तण्हं कामतण्हाभावेन गहेत्वा तंसभावाय विसयभावेन कामावचरधम्मानं उपलक्खेतब्बत्ता.
इदानि यथावुत्तमत्थं पाठेन समत्थेन्तो ‘‘निक्खेपकण्डेपी’’तिआदिमाह. तत्थ हि कामतण्हाय आलम्बितब्बत्ता कामधातुपरियापन्नधम्मा च कामभवसङ्खाते ¶ कामे ओगाळ्हा हुत्वा चरन्ति, नाञ्ञत्थाति एत्थावचराति वुत्तन्ति. विसेसत्थिना विसेसो अनुपयुज्जतीति इममत्थं दस्सेन्तो आह ‘‘लोकस्स वसेन परियापन्ननिच्छयतो’’ति. तेन लोकियधम्मेसु परियापन्न-सद्दस्स निरुळ्हतं दस्सेति भगवतो तदुच्चारणानन्तरं विनेय्यानं तदत्थपटिपत्तितो. परिच्छेदकापेक्खा परिच्छिन्नताति ‘‘परिच्छेदकारिकाय तण्हाया’’ति वुत्तं. सा हि धम्मानं कामावचरादिभावं परिच्छिन्दति. परि-सद्दो चेत्थ ‘‘उपादिन्ना’’तिआदीसु उप-सद्दो विय ससाधनं किरियं दीपेतीति अयमत्थो वुत्तोति दट्ठब्बं.
निय्यानकरणसीला निय्यानिका यथा ‘‘अपूपभक्खनसीलो आपूपिको’’ति, निय्यानसीला एव वा. रागदोसमोहाव गहिताति ञायति, इतरथा पहानेकट्ठतावचनं निप्पयोजनं सिया. ‘‘रणोहता न जोतन्ति, चन्दसूरिया सतारका’’तिआदीसु रण-सद्दस्स रेणुपरियायता दट्ठब्बा. सम्पहारपरियायत्ता युद्ध-सद्दस्स सम्पहारो च पहरितब्बाधारोति अकुसलसेनाव ‘‘सरणा’’ति वुत्ता. दुक्खादीनन्ति फलभूतानं दुक्खविघातउपायासपरिळाहानं सभागभूताय च मिच्छापटिपदाय. तन्निब्बत्तकसभावानं अकुसलानन्ति एतेन सब्बेसम्पि अकुसलानं सरणतं दस्सेति.
अभिधम्मदुकमातिकापदवण्णना निट्ठिता.
सुत्तन्तिकदुकमातिकापदवण्णना
१०१-१०८. विज्जासभागताय ¶ , न सङ्कप्पादयो विय विज्जाय उपकारकभावतो. ‘‘अभेज्जं…पे… रुहती’’ति उभयम्पि अनवसेसप्पहानमेव सन्धाय वुत्तं. किञ्चापि हि हेट्ठिममग्गेहिपि पहीयमाना किलेसा तेन तेन ओधिना अनवसेसमेव पहीयन्ति, ये पन अवसिट्ठा भिन्दितब्बा, ते लोभादिकिलेसभावसामञ्ञतो पुन विरुळ्हा विय होन्ति. अरहत्तमग्गे पन उप्पन्ने न एवं अवसिट्ठाभावतो. तदुपचारेन निस्सयवोहारेन. कुसलेहि तापेतब्बाति वा तपनिया, तदङ्गादिवसेन बाधितब्बा पहातब्बाति अत्थो. समानत्थानि अधिवचनादीनं सङ्खादिभावतो. ‘‘सब्बेव धम्मा अधिवचनपथा’’तिआदिना अधिवचनादीनं विसयभावे न कोचि धम्मो वज्जितो, वचनभावो एव च ¶ अधिवचनादीनं वक्खमानेन नयेन युज्जतीति अधिप्पायेनाह ‘‘सब्बञ्च वचनं अधिवचनादिभावं भजती’’ति.
१०९-११८. अञ्ञं अनपेक्खित्वा सयमेव अत्तनो नामकरणसभावो नामकरणट्ठोति, तेन अरूपधम्मानं विय ओपपातिकनामताय पथवीआदीनम्पि नामभावो सियाति आसङ्काय निवत्तनत्थं ‘‘नामन्तरानापज्जनतो’’ति आह. न हि विना पथवीआदिनामेनपि रूपधम्मा विय केसादिनामेहि विना वेदनादिनामेहि अञ्ञेन नामेन अरूपधम्मा पिण्डाकारतो वोहरीयन्तीति. यं पन परस्स नामं करोति, तस्स अञ्ञापेक्खं नामकरणन्ति नामकरणसभावता नत्थीति सामञ्ञनामादिकरणानं नामभावो नापज्जति. यस्स चञ्ञेहि नामं करीयति, तस्स नामकरणसभावताय अभावोयेवाति नत्थि नामभावो. ये पन अनापन्ननामन्तरा सभावसिद्धनामा च, ते वेदनादयोव नामं नामाति दस्सेन्तो ‘‘अत्तनावा’’तिआदिमाह. फस्सादीनं आरम्मणाभिमुखता तं अग्गहेत्वा अप्पवत्तियेवाति दस्सेतुं ‘‘अविनाभावतो’’ति वुत्तं. अधिवचनसम्फस्सो मनोसम्फस्सो, सो नाममन्तरेन गहेतुं असक्कुणेय्यताय पाकटोति निदस्सनभावेन वुत्तो. रुप्पनसभावेनाति निदस्सनमत्तं दट्ठब्बं. पकासकपकासितब्बभावेनपि हि विनापि नामेन रूपधम्मा पाकटा होन्तीति. अथ वा पकासकपकासितब्बभावो विसयिविसयभावो चक्खुरूपादीनं सभावो, सो रुप्पनसभावे सामञ्ञे अन्तोगधोति दट्ठब्बं.
११९-१२३. इतो पुब्बे परिकम्मन्तिआदिना समापत्तिवुट्ठानकुसलता विय समापत्तिकुसलतापि ¶ झानलाभीनंयेव होतीति वुत्तं विय दिस्सति. ‘‘इतरेसम्पि अनुस्सववसेन समापत्तीनं अप्पनापरिच्छेदपञ्ञा लब्भती’’ति वदन्ति. ‘‘एवं सीलविसोधनादिना समापत्तिं अप्पेतीति जाननकपञ्ञा सह परिकम्मेन अप्पनापरिच्छेदजाननकपञ्ञा’’ति केचि. वुट्ठाने कुसलभावो वुट्ठानवसिता. पुब्बेति समापज्जनतो पुब्बे.
१२४-१३४. सोभने रतो सुरतो, तस्स भावो सोरच्चन्ति आह ‘‘सोभनकम्मरतता’’ति. सुट्ठु वा ओरतो विरतो सोरतो ¶ , तस्स भावो सोरच्चन्ति. अयं पनत्थो अट्ठकथायं वुत्तो एव. अप्पटिसङ्खानं मोहो. कुसलभावना बोधिपक्खियधम्मानं वड्ढना. सञ्ञाणं उपलक्खणं. सविग्गहं सबिम्बकं. उपलक्खेतब्बाकारं धम्मजातं, आरम्मणं वा. अविक्खेपोति चित्तविक्खेपपटिपक्खो. उजुविपच्चनीकताय हि पहानवुट्ठानेन च अविक्खेपो विक्खेपं पटिक्खिपति, पवत्तितुं न देतीति.
१३५-१४२. कारणसीलं लोकियं. फलसीलं लोकुत्तरं तेन सिज्झतीति कत्वा, लोकियस्सपि वा सीलस्स कारणफलभावो पुब्बापरभावेन दट्ठब्बो. सम्पन्नसमुदायस्स परिपुण्णसमूहस्स. अकुसला सीला अकुसला समाचारा. सीलसम्पदा सीलसम्पत्ति सीलगुणाति अत्थो. सहोत्तप्पं ञाणन्ति ओत्तप्पस्स ञाणप्पधानतं आह, न पन ञाणस्स ओत्तप्पसहिततामत्तं. न हि ओत्तप्परहितं ञाणं अत्थीति. अधिमुत्तता अभिरतिवसेन निरासङ्कापवत्ति. निस्सटता विसंयुत्तता. एत्थ च अधिमुत्ततानिस्सटतावचनेहि तदुभयपरियाया द्वे विमुत्तियो एकसेसनयेन इध ‘‘विमुत्ती’’ति वुत्ताति दस्सेति. तथा हि वुत्तं ‘‘चित्तस्स च अधिमुत्ति निब्बानञ्चा’’ति. उप्पज्जति एतेनाति उप्पादो, न उप्पादोति अनुप्पादो, तब्भूते अनुप्पादपरियोसाने विमोक्खन्ते अनुप्पादस्स अरियमग्गस्स किलेसानं वा अनुप्पज्जनस्स परियोसानेति ठानफलेहि अरियफलमेव उपलक्खीयतीति दट्ठब्बं.
मातिकापदवण्णना निट्ठिता.
कामावचरकुसलपदभाजनीयवण्णना
१. अप्पेतुन्ति ¶ निगमेतुं. ‘‘पदभाजनीयं न वुत्त’’न्ति पदभाजनीयावचनेन अप्पनावरोधं साधेत्वा पदभाजनीयावचनस्स कारणं वदन्तो ‘‘सरूपेना’’तिआदिमाह. तत्थ ‘‘फस्सो होती’’तिआदीसु होति-सद्दो अत्थि-सद्देन अनानत्थोति अधिप्पायेन वुत्तं ‘‘दुतियेन होति-सद्देना’’ति. पुब्बे अट्ठकथाधिप्पायेन वत्वा यथावुत्तस्स पाळिप्पदेसस्स अप्पनावरोधो समत्थितोति अत्तनो अधिप्पायं दस्सेन्तो ‘‘सङ्खेपेना’’तिआदिमाह.
ञातुं ¶ इच्छितोति लक्खणस्स पुच्छाविसयतं दस्सेतुं वुत्तं. येन केनचीति दस्सनादिविसेसयुत्तेन, इतरेन वा. अवत्थाविसेसो हि ञाणस्स दस्सनतुलनतीरणानि. ‘‘अदिट्ठत’’न्तिआदीसु आहाति योजेतब्बं, सब्बत्थ च लक्खणस्साति. तञ्हेत्थ अधिकतन्ति. अदिट्ठं जोतीयति एतायाति एतेन दिट्ठं संसन्दति एतायाति दिट्ठसंसन्दना. विमतिं छिन्दति एतायाति विमतिच्छेदनाति एतासम्पि सद्दत्थो नयतो दस्सितो, अत्थतो पन सब्बापि तथापवत्तं वचनं, तदुप्पादको वा चित्तुप्पादोति वेदितब्बं.
अञ्ञमञ्ञतो पभिज्जतीति पभेदो, विसेसो, तेन पभेदेन. धम्मानं देसनन्ति किञ्चापि समयभूमिजातिआरम्मणसभावादिवसेन अनवसेसप्पभेदपरिग्गहतो निद्देसदेसनाव वत्तुं युत्ता, तथापि कुसलादिमातिकापदसङ्गहितविसेसोयेव इध पभेदोति अधिप्पेतोति वुत्तं ‘‘पभेद…पे… देसनं आहा’’ति. तेनेवाह अट्ठकथायं ‘‘कुसल…पे… दीपेत्वाति फस्सो होति…पे… अविक्खेपो होती’’ति (ध. स. अट्ठ. धम्मुद्देसवार फस्सपञ्चमकरासिवण्णना). ‘‘फस्सो फुसना’’तिआदिना च पभेदवन्तोव सातिसयं निद्दिट्ठा, न पन मातिकायं वुत्तप्पभेदोति पभेदवन्तदस्सनं निद्देसो. इदं वुत्तं होतीतिआदिना ‘‘पभेदे…पे… दस्सनत्थ’’न्ति इमस्स वाक्यस्स पिण्डत्थमाह. यदि धम्मा एव पुच्छितब्बा विस्सज्जेतब्बा च, कस्मा कुसलाति पभेदवचनन्ति आह ‘‘ते पना’’तिआदि. न हि पभेदेहि विना पभेदवन्तो अत्थीति. ‘‘इमे धम्मा कुसला’’ति एतेन ‘‘फस्सो होती’’ति, ‘‘फस्सो फुसना’’ति च आदिना उद्दिट्ठनिद्दिट्ठानं धम्मानं कुसलभावो विस्सज्जितो होतीति इमिना अधिप्पायेन ‘‘इमे धम्मा कुसलाति विस्सज्जनेपी’’ति आह. इमस्मिञ्हीति हि-सद्दो कारणत्थो. तेन यस्मा धम्माव देसेतब्बा, ते च कुसला…पे… भेदा देसेतब्बा ¶ , तस्माति एवं वा योजना. धम्मानमेवाति अवधारणफलं दस्सेति ‘‘अवोहारदेसनातो’’ति. अत्थानञ्चाति च-सद्देन ‘‘फस्सो फुसना’’ति एवमादिसभावनिरुत्तिं यथावुत्तधम्मादिञाणञ्च सङ्गण्हाति. ‘‘इति एवं अयं पवत्तेतब्बो निवत्तेतब्बो चा’’ति तथा तथा विधेतब्बभावो इतिकत्तब्बता, ताय युत्तो इति…पे… युत्तो ¶ , तस्स विधेतब्बस्साति अत्थो, विसेसनत्ता पभेदस्साति अधिप्पायो.
इतिकत्तब्बतायुत्तस्स विसेसितब्बत्ता उद्देसो धम्मप्पधानो, तस्मा तत्थ धम्मस्स विसेसितब्बत्ता ‘‘कुसला धम्मा’’ति अयं पदानुक्कमो कतो. पुच्छा संसयितप्पधाना अनिच्छितनिच्छयनाय पवत्तेतब्बत्ता. तेन सब्बधम्मेसु समुग्घाटितविचिकिच्छानुसयानम्पि पुच्छा देसेतब्बपुग्गलगतसंसयापत्तिं अत्तनि आरोपेत्वा संसयापन्नेहि विय पवत्तीयतीति दस्सेति. कामावचरादिभेदो विय कुसलादिभावेन कुसलादिभेदो धम्मभावेन नियतोति धम्माति वुत्ते निच्छयाभावतो ‘‘कुसला नु खो अकुसला नु खो’’तिआदिना संसयो होतीति आह ‘‘कुसलादिभेदो पन संसयितो’’ति. धम्मभावो पन कुसलादीसु एकन्तिकत्ता निच्छितोयेवाति वुत्तं ‘‘न च धम्मभावो संसयितो’’ति. तेन संसयितो निच्छेतब्बभावेन पधानो एत्थ कुसलभावो, न तथा धम्मभावोति धम्मा कुसलाति वुत्तन्ति दस्सेति.
चित्तुप्पादसमयेति चित्तस्स उप्पज्जनसमये. ‘‘अथ विज्जमाने’’ति एत्थ अथ-सद्दस्स अत्थमाह ‘‘पच्छा’’ति. भोजनगमनादीहि समयेकदेसनानत्तं दस्सेत्वा अवसेसनानत्तं दस्सेतुं ‘‘समवायादी’’ति वुत्तं. विसेसिताति एतेन ‘‘नियमिता’’ति पदस्स अत्थं विवरति, तस्मा यथावुत्तचित्तविसेसितब्बतो समयतोति अत्थो. यथाधिप्पेतानन्ति कामावचरादिविसेसयुत्तानं. ‘‘तस्मिं समये’’ति चित्तुप्पत्तिया विसेसितब्बोपि समयो येन चित्तेन उप्पज्जमानेन विसेसीयति, तस्सेव चित्तस्स ‘‘यस्मिं समये’’ति एत्थ सयं विसेसनभावं आपज्जति. तथा ‘‘तस्मिं समये’’ति एत्थ विसेसनभूतं चित्तं अत्तना विसेसितब्बसमयस्स उपकारत्थं ‘‘यस्मिं समये…पे… चित्त’’न्ति विसेसितब्बभावं आपज्जति. उपकारोति च अञ्ञमञ्ञं अवच्छेदकावच्छिन्दितब्बभावोति दट्ठब्बं. पुरिमधम्मानं भङ्गसमकालं, भङ्गानन्तरमेव वा पच्छिमधम्मानं उप्पत्ति पुरिमपच्छिमानं निरन्तरता केनचि अनन्तरितता. याय भावपक्खस्स बलवभावेन पटिच्छादितो विय हुत्वा अभावपक्खो न पञ्ञायतीति तदेवेतन्ति गहणवसेन पचुरजनो विपरियेसितो, सोयमत्थो ¶ अलातचक्केन सुपाकटो होति. तेनेवाह ‘‘एकीभूतानमिवा’’ति ¶ . एकसमूहवसेन एकीभूतानमिव पवत्ति समूहघनता, दुब्बिञ्ञेय्यकिच्चभेदवसेन एकीभूतानमिव पवत्ति किच्चघनताति योजना. एत्थ च पच्चयपच्चयुप्पन्नभावेन पवत्तमानानं अनेकेसं धम्मानं कालसभावब्यापारारम्मणेहि दुब्बिञ्ञेय्यभेदताय एकीभूतानमिव गहेतब्बता यथाक्कमं सन्ततिघनतादयोति दट्ठब्बं.
सहकारीकारणसन्निज्झं समेतीति समयो, समवेतीति अत्थोति समय-सद्दस्स समवायत्थतं दस्सेन्तो ‘‘पच्चयसामग्गि’’न्ति आह. समेति समागच्छति एत्थ मग्गब्रह्मचरियं तदाधारपुग्गलेहीति समयो, खणो. समेन्ति एत्थ, एतेन वा, समागच्छन्ति धम्मा सहजातधम्मेहि उप्पादादीहि वाति समयो, कालो. धम्मप्पवत्तिमत्तताय अत्थतो अभूतोपि हि कालो धम्मप्पवत्तिया अधिकरणं करणं विय च परिकप्पनामत्तसिद्धेन रूपेन वोहरीयतीति. समं, सह वा अवयवानं अयनं पवत्ति अवट्ठानन्ति समयो, समूहो यथा ‘‘समुदायो’’ति. अवयवसहावट्ठानमेव हि समूहो. पच्चयन्तरसमागमे एति फलं एतस्मा उप्पज्जति पवत्तति चाति समयो, हेतु यथा ‘‘समुदयो’’ति. समेति सम्बन्धो एति सविसये पवत्तति, सम्बन्धा वा अयन्ति एतेनाति समयो, दिट्ठि. दिट्ठिसंयोजनेन हि सत्ता अतिविय बज्झन्तीति. समयनं सङ्गति समोधानन्ति समयो, पटिलाभो. समस्स निरोधस्स यानं, सम्मा वा यानं अपगमो अप्पवत्तीति समयो, पहानं. अभिमुखभावेन सम्मा एतब्बो अभिसमेतब्बो अधिगन्तब्बोति अविपरीतो सभावो अभिसमयो. अभिमुखभावेन सम्मा वा एति गच्छति बुज्झतीति अभिसमयो, अविराधेत्वा धम्मानं अविपरीतसभावावबोधो. एत्थ च उपसग्गानं जोतकमत्तत्ता तस्स तस्स अत्थस्स वाचको समय-सद्दो एवाति सउपसग्गोपि वुत्तो. तानेवाति पीळनादीनेव. विप्फारिकता सेरिभावेन किरियासु उस्साहनपरिनिप्फन्नो.
केसुचीति अकुसलविपाकादीसु. खणस्स असम्भवो तेन विनाभावोति आह ‘‘ननू’’तिआदि. धम्मेनेवाति विसेसन्तररहितेन. तंयेव हि अवधारणेन निवत्तितं विसेसं दस्सेति ‘‘न तस्स पवत्तित्था’’तिआदिना. यथा वा तथा वाति कालेन लोको पवत्तति निवत्ततीति वा कालो नाम भावो वत्तनलक्खणो भावानं पवत्तिओकासदायकोति ¶ वा येन तेन पकारेन. इध उत्तमहेतुनो सम्भवो एव नत्थीति हेतुहेतुसाधारणहेतूयेव पटिसेधेति. तप्पच्चयतं अनेकपच्चयतं.
पकतिस्सरवादग्गहणं ¶ निदस्सनमत्तं दट्ठब्बं. पजापतिपुरिसकालवादादयोपि ‘‘एककारणवादो’’ति. वा-सद्देन वा तेसम्पि सङ्गहो दट्ठब्बो. अवयव…पे… दायो वुत्तो अवयवधम्मेन समुदायस्स अपदिसितब्बत्ता, यथा ‘‘समं चुण्णं, अलङ्कतो देवदत्तो’’ति च. अनिप्फादनं निप्फादनाभावो अहेतुभावो. निप्फादेतुं असमत्थस्स पन पच्चयन्तरानं सहस्सेपि समागते नत्थेव समत्थताति आह ‘‘निप्फादनसमत्थस्सा’’ति. एत्थ च सहकारीकारणायत्ता फलुप्पादना पच्चयधम्मानं अञ्ञमञ्ञापेक्खाति वुत्ताति अपेक्खा वियाति अपेक्खा दट्ठब्बा.
निब्यापारेसु अब्यावटेसु. एकेकस्मिन्ति अट्ठकथायं आमेडितवचनस्स लुत्तनिद्दिट्ठतं दस्सेति. सति च आमेडिते सिद्धो बहुभावोति. अन्धसतं पस्सतीति च पच्चत्तवचनं निद्धारणे भुम्मवसेन परिणामेत्वा ‘‘अन्धसते’’ति आह. तथा एकेकस्मिन्ति इमिना विसुं असमत्थता जोतिताति अन्धसतं पस्सतीति समुदितं पस्सतीति अत्थतो अयमत्थो आपन्नोति आह ‘‘अन्धसतं सहितं पस्सतीति अधिप्पायो’’ति. अञ्ञथाति यथारुतवसेन अत्थे गय्हमाने. यस्मा असा…पे… सिद्धो सिविकुब्बहनादीसु, तस्मा नायमत्थो साधेतब्बो. इदानि तस्सत्थस्स सुपाकटभावेन असाधेतब्बतं दस्सेन्तो ‘‘विसु’’न्तिआदिमाह.
एतेनुपायेनाति योयं खणसङ्खातो समयो कुसलुप्पत्तिया दुल्लभभावं दीपेति. अत्तनो दुल्लभतायाति एत्थ खणत्थो वा समय-सद्दो खणसङ्खातो समयोति अत्थो वुत्तो. एतेन उपायभूतेन नयभूतेन. योजना कातब्बाति एत्थायं योजना – समवाय…पे… वुत्तिं दीपेति सयं पच्चयसामग्गिभावतो, समवायत्थो वा समय-सद्दो समवायसङ्खातो समयो. सो याय पच्चयसामग्गिया सतीति इमस्स अत्थस्स पकासनवसेन धम्मानं अनेकहेतुतो वुत्तिं दीपेति. काल…पे… परित्ततं दीपेति अत्तनो अतिपरित्तताय. समूह…पे… सहुप्पत्तिं दीपेति सयं धम्मानं समुदायभावतो. हेतु…पे… वुत्तितं दीपेति सति एव अत्तनि अत्तनो फलानं ¶ सम्भवतोति. अत्थपक्खे च सद्दपक्खे च यस्मिं अतिपरित्ते काले यस्मिं धम्मसमुदाये यम्हि हेतुम्हि सतीति एतस्स अत्थस्स ञापनवसेन तदाधाराय तदधीनाय च कुसलधम्मप्पवत्तिया दुप्पटिविज्झतं अनेकेसं सहुप्पत्तिं पराधीनप्पत्तिञ्च दीपेतीति.
दळ्हधम्मा धनुग्गहाति दळ्हधनुनो इस्सासा. दळ्हधनु नाम द्विसहस्सथामं वुच्चति. द्विसहस्सथामन्ति च यस्स आरोपितस्स जियाबद्धो लोहसीसादीनं भारो दण्डे गहेत्वा याव कण्डप्पमाणा ¶ उक्खित्तस्स पथवितो मुच्चति. सिक्खिताति दसद्वादसवस्सानि आचरियकुले उग्गहितसिप्पा. कतहत्थाति धनुस्मिं चिण्णवसीभावा. कोचि सिप्पमेव उग्गण्हाति, कतहत्थो न होति, इमे पन न तथाति दस्सेति. कतुपासनाति राजकुलादीसु दस्सितसिप्पा. चतुद्दिसा ठिता अस्सूति एकस्मिंयेव पदेसे थम्भं वा रुक्खं वा यं किञ्चि एकंयेव निस्साय चतुद्दिसाभिमुखा ठिता सियुन्ति अत्थो. एवं वुत्तजवनपुरिसस्साति न एवरूपो पुरिसो कोचि भूतपुब्बो अञ्ञत्र बोधिसत्तेन. सो हि जवनहंसकाले एवरूपमकासि. सुत्ते पन अभूतपरिकप्पनवसेन उपमामत्तं आहटं. तप्परभावाति तप्परभावतो हेतुसङ्खातस्स समयस्स परायत्तवुत्तिदीपने एकन्तब्यावटसभावतोति अत्थो. ये पन ‘‘तप्परभावो’’ति पठन्ति, तेसं पच्चयायत्तवुत्तिदीपनतो तप्परभावो हेतुसङ्खातस्स समयस्स, तस्मा तस्स परायत्तवुत्तिदीपनता वुत्ताति योजना. समुदायायत्ततादीपने तप्परो, तदेकदेसायत्ततादीपने तप्परो न होतीति आह ‘‘अतप्परभावतो’’ति.
ननु च तं तं उपादाय पञ्ञत्तो कालो वोहारमत्तको, सो कथं आधारो तत्थ वुत्तधम्मानन्ति आह ‘‘कालोपि ही’’तिआदि. यदि किरियाय किरियन्तरलक्खणं भावेनभावलक्खणं, का पनेत्थ लक्खणकिरियाति आह ‘‘इहापी’’तिआदि. लक्खणभूतभावयुत्तोति इति-सद्दो हेतुअत्थो. इदं वुत्तं होति – यस्मा सत्तासङ्खाताय लक्खणकिरियाय युत्तो समयो, तस्मा तत्थ भूमिनिद्देसोति.
उद्दानतोति यदि सङ्खेपतोति अत्थो. ननु च अवसिट्ठकिलेसादयो विय किलेसकामोपि अस्सादेतब्बताय वत्थुकामे समवरुद्धो ञाणं विय ञेय्येति सङ्खेपतो एकोयेव कामो ¶ सियाति अनुयोगं सन्धायाह ‘‘किलेसकामो’’तिआदि. सहितस्साति विसयविसयिभावेन अवट्ठितस्स. ‘‘उद्दानतो द्वे कामा’’ति किञ्चापि सब्बे कामा उद्दिट्ठा, ‘‘चतुन्नं अपायान’’न्तिआदिना पन विसयस्स विसेसितत्ता ओरम्भागियकिलेसभूतो कामरागो इध किलेसकामोति गहितोति ‘‘तेना’’तिआदिमाह. चोदको तस्स अधिप्पायं अजानन्तो ‘‘ननु चा’’तिआदिना अनुयुञ्जति. इतरो पन ‘‘बहलकिलेसस्सा’’तिआदिना अत्तनो अधिप्पायं विवरति.
कामावचरधम्मेसु विमानकप्परुक्खादिप्पकारेसु परित्तकुसलादीसु वा. ननु च ‘‘चतुन्नं अपायान’’न्ति विसयस्स विसेसितत्ता रूपारूपधातुग्गहणस्स असम्भवोयेवाति? न, ‘‘उद्दानतो ¶ द्वे कामा’’ति निरवसेसतो कामानं उद्दिट्ठत्ता. उद्दिट्ठेपि हि कामसमुदाये यथा तदेकदेसोव गय्हति, तं दस्सेतुं ‘‘दुविधो’’तिआदिमाह. कामरागो पञ्चकामगुणिको रागो. कामतण्हा कामावचरधम्मविसया तण्हा. निरोधतण्हा उच्छेददिट्ठिसहगतो रागो. इधाति एकादसविधे पदेसे. यदि अनवसेसप्पवत्ति अधिप्पेता, ‘‘दुविधोपेसो’’ति न वत्तब्बं वत्थुकामेकदेसस्स इध अप्पवत्तनतोति अनुयोगेन येभुय्यभावतो अनवसेसो विय अनवसेसोति वा अत्थो गहेतब्बोति दस्सेन्तो ‘‘वत्थुकामोपी’’तिआदिमाह. अनवसेससदिसता चेत्थ सभावभिन्नस्स कस्सचि अनवसेसतो. एवञ्च कत्वाति किलेसकामवत्थुकामानं अनवसेसपरिपुण्णभावेन अभिलक्खितत्ताति अत्थो. चासद्दस्स रस्सत्तं कतन्ति कामावचरसद्दे हेतुकत्तुअत्थो अन्तोनीतोति दस्सेति.
विसयेति वत्थुस्मिं अभिधेय्यत्थेति अत्थो. निमित्तविरहेति एतेन रुळ्हीसु किरिया विभागकरणाय, न अत्तकिरियायाति दस्सेति. कुसलभावन्ति जातकबाहितिकसुत्तअभिधम्मपरियायेन कथितं कुसलत्तं. तस्साति सुखविपाकभावस्स. तस्स पच्चुपट्ठानतं वत्तुकामतायाति एतेन ‘‘अनवज्जसुखविपाकलक्खण’’न्ति एत्थ सुखसद्दो इट्ठपरियायो वुत्तोति दस्सेति. सञ्ञापञ्ञाकिच्चं सञ्ञाणकरणपटिविज्झनानि, तदुभयविधुरा आरम्मणूपलद्धि ‘‘विजानाती’’ति इमिना वुच्चतीति आह ‘‘सञ्ञा…पे… गहण’’न्ति. ननु च फस्सादिकिच्चतोपि विसिट्ठकिच्चं चित्तन्ति? सच्चमेतं, सो पन विसेसो न तथा दुरवबोधो, यथा ¶ सञ्ञापञ्ञाविञ्ञाणानन्ति सञ्ञापञ्ञाकिच्चविसिट्ठलक्खणताय विञ्ञाणलक्खणमाह. अनन्तरधम्मानं पगुणबलवभावस्स कारणभावेन पवत्तमानो सन्तानं चिनोति नाम. तथापवत्ति च आसेवनपच्चयभावोति आह ‘‘आसेवनपच्चयभावेन चिनोती’’ति.
चित्तकतमेवाति अभिसङ्खारविञ्ञाणकतमेव. नानत्तादीनं ववत्थानन्ति एत्थ ववत्थानं पच्चेकं योजेतब्बं. ववत्थानं परिच्छेदो असङ्करभावो. तेन च धम्मो निच्छितो नाम होतीति आह ‘‘निच्छितता’’ति. लिङ्गनानत्तादीनीति एत्थ इत्थिपुरिससण्ठानवसेन लिङ्गनानत्तं. देवमनुस्सतिरच्छानादिवसेन इत्थिलिङ्गस्स पुथुत्तं, तथा पुरिसलिङ्गस्स. देवादिभेदे इत्थिलिङ्गे पच्चेकं नानत्तकायतासङ्खातस्स अञ्ञमञ्ञविसदिससभावस्स देसादिभेदभिन्नस्स च विसेसस्स वसेन पभेदो वेदितब्बो. तथा पुरिसलिङ्गे. लिङ्गनिब्बत्तकस्स वा कम्मस्स यथावुत्तनानत्तादिवसेन लिङ्गस्स नानत्तादीनि योजेतब्बानि. लिङ्गनानत्तादीसु पवत्तत्ता सञ्ञादीनं ¶ नानत्तादीनि. तेनेवाह ‘‘कम्मनानत्तादीहि निब्बत्तानि हि तानी’’ति. अपदादिनानाकरणदस्सनेन लिङ्गनानत्तं दस्सितं. तस्मिञ्च दस्सिते सञ्ञानानत्तादयो दस्सिता एवाति आवत्तति भवचक्कन्ति दस्सेन्तो आह ‘‘अनाग…पे… घटेन्तो’’ति. इत्थिलिङ्गपुरिसलिङ्गादि विञ्ञाणाधिट्ठितस्स रूपक्खन्धस्स सन्निवेसविसेसो. सञ्ञासीसेन चत्तारो खन्धा वुत्ता. वोहारवचनेन च पञ्चन्नं खन्धानं वोहरितब्बभावेन पवत्ति दीपिता, या सा तण्हादिट्ठिअभिनिवेसहेतूति इममत्थं दस्सेन्तो ‘‘लिङ्गादि…पे… योसानानी’’ति आह.
‘‘ये केचि, भिक्खवे, धम्मा अकुसला अकुसलभागिया, सब्बेते मनोपुब्बङ्गमा’’ति (अ. नि. १.५६-५७), ‘‘मनोपुब्बङ्गमा धम्मा’’ति (ध. प. १, २) च एवमादिवचनतो चित्तहेतुकं कम्मन्ति आह ‘‘कम्मञ्हि चित्ततो निब्बत्त’’न्ति. यथासङ्ख्यन्ति कम्मतो लिङ्गं लिङ्गतो सञ्ञाति अत्थो. न पुरिमविकप्पे विय कम्मतो लिङ्गसञ्ञा लिङ्गतो लिङ्गसञ्ञाति उभयतो उभयप्पवत्तिदस्सनवसेन. ‘‘भेदं गच्छन्ति इत्थायं पुरिसोति वा’’ति भेदस्स विसेसितत्ता इत्थादिभावेन वोहरितब्बभावो इध भेदोति ‘‘इत्थिपुरिसादिवोहारं गच्छन्ती’’ति वुत्तं. अद्धद्वयवसेनाति अतीतपच्चुप्पन्नद्धद्वयवसेन. गुणाभिब्यापनं ¶ कित्तीति आह ‘‘पत्थटयसत’’न्ति. कम्मनानाकरणेन विना कम्मनिब्बत्तनानाकारणाभावतो ‘‘कम्मजेहि…पे… नानाकरण’’न्ति वुत्तं. अविपच्चनोकासो अट्ठानभूता, गतिकालोपि वा. कामावचरं अभिसङ्खारविञ्ञाणं रूपधातुया चक्खुविञ्ञाणादिं जनेत्वा अनोकासताय तदारम्मणं अजनेन्तं एत्थ निदस्सेतब्बं. एकच्चचित्तकरणस्स अधिप्पेतत्ता चक्खादिवेकल्लेन चक्खुविञ्ञाणादीनं अजनकं कम्मविञ्ञाणं अवसेसपच्चयविकले अनोगधं दट्ठब्बं. तदपि कालगतिपयोगादीति आदि-सद्देन सङ्गहितन्ति. एत्थ च ‘‘सहकारीकारणविकलं विपाकस्स अच्चन्तं ओकासमेव न लभति, इतरं विपाकेकदेसस्स लद्धोकासन्ति, इदमेतेसं नानत्त’’न्ति वदन्ति, तं विपाकस्स ओकासलाभे सति सहायकारणविकलताव नत्थीति अधिप्पायेन वुत्तं.
भवतु ताव भवित्वा अपगतं भूतापगतं, अनुभवित्वा अपगतं पन कथन्ति आह ‘‘अनुभूतभूता’’तिआदि. तेन अनुभूत-सद्देन यो अत्थो वुच्चति, तस्स भूत-सद्दोयेव वाचको, न अनु-सद्दो, अनु-सद्दो पन जोतकोति दस्सेति. साखाभङ्गसदिसा हि निपातोपसग्गाति. किरियाविसेसकत्तञ्च उपसग्गानं अनेकत्थत्ता धातुसद्दानं तेहि वत्तब्बविसेसस्स जोतनभावेनेव अवच्छिन्दनन्ति यत्तका धातुसद्देन अभिधातब्बा अत्थविसेसा, तेसं ¶ यं सामञ्ञं अविसेसो, तस्स विसेसे अवट्ठापनं तस्स तस्स विसेसस्स जोतनमेवाति आह ‘‘सामञ्ञ…पे… विसेसीयती’’ति. अनुभूत-सद्दो बहुलं कम्मत्थे एव दिस्सतीति तस्स इध कत्तुअत्थवाचितं दस्सेतुं ‘‘अनुभूतसद्दो चा’’तिआदिमाह. सतिपि सब्बेसं चित्तुप्पादानं सवेदयितभावतो आरम्मणानुभवने, सविपल्लासे पन सन्ताने चित्ताभिसङ्खारवसेन पवत्तितो अब्याकतेहि विसिट्ठो कुसलाकुसलानं सातिसयो विसयानुभवनाकारोति अयमत्थो इधाधिप्पेतोति दस्सेन्तो ‘‘वत्तुं अधिप्पायवसेना’’ति आह. भूतापगतभावाभिधानाधिप्पायेनाति कुसलाकुसलस्स आकड्ढनुपायमाह.
उप्पतितकिच्चनिप्फादनतो उप्पतितसदिसत्ता ‘‘उप्पतित’’न्ति वुत्तं. उप्पज्जितुं आरद्धोति अनागतस्सपि तस्सेव उप्पन्न-सद्देन वुत्तताय कारणमाह. एत्थ च रज्जनादिवसेन आरम्मणरसानुभवनं सातिसयन्ति अकुसलञ्च कुसलञ्च उप्पज्जित्वा निरुद्धतासामञ्ञेन ‘‘सब्बसङ्खतं भूतापगत’’न्ति ¶ वुत्तं. सम्मोहविनोदनियं पन ‘‘विपाकानुभवनवसेन तदारम्मणं. अविपक्कविपाकस्स सब्बथा अविगतत्ता भवित्वा विगततामत्तवसेनकम्मञ्च भूतापगत’’न्ति वुत्तं. तेनेव तत्थ ओकासकतुप्पन्नन्ति विपाकमेवाह. इध पन कम्मम्पीति. आरम्मणकरणवसेन भवति एत्थ किलेसजातन्ति भूमीति वुत्ता उपादानक्खन्धा. अग्गिआहितो वियाति भूमिलद्धन्ति वत्तब्बताय उपायं दस्सेति. एतेनाति कम्मं. एतस्साति विपाको वुत्तोति दट्ठब्बं.
अविक्खम्भितत्ताति अविनोदितत्ता. सभूमियन्ति सकभूमियं. विच्छिन्दित्वाति पुन उप्पज्जितुं अदत्वा. खणत्तयेकदेसगतं खणत्तयगतन्ति वुत्तन्ति यथावुत्तस्स उदाहरणस्स उपचारभावमाह. तेन उप्पन्ना धम्मा पच्चुप्पन्ना धम्माति इदमेत्थ उदाहरणं युत्तन्ति दस्सेति. पधानेनाति पधानभावेन. देसनाय चित्तं पुब्बङ्गमन्ति लोकियधम्मे देसेतब्बे चित्तं पुब्बङ्गमं कत्वा देसना भगवता उचिताति दस्सेति. धम्मसभावं वा सन्धायाति लोकियधम्मानं अयं सभावो यदिदं ते चित्तजेट्ठका चित्तपुब्बङ्गमा पवत्तन्तीति दस्सेति. तेन तेसं तथादेसनाय कारणमाह, सब्बे अकुसला धम्मा चित्तवज्जाति अत्थो. केचीति पदकारा. फस्सादयोपीति पि-सद्देन रागादयो सम्पिण्डेति. कालभेदाभावेपि पच्चयभावेन अपेक्खितो धम्मो पुरिमनिप्फन्नो विय वोहरीयतीति आह ‘‘पठमं उप्पन्नो विया’’ति. अनुपचरितमेवस्स पुब्बङ्गमभावं दस्सेतुं ‘‘अनन्तरपच्चयमन’’न्तिआदि वुत्तं. ‘‘खीणा भवनेत्ती’’तिआदिवचनतो (दी. नि. २.१५५; नेत्ति. ११४) नेत्तिभूताय ¶ तण्हाय युत्तं चित्तं नायकन्ति आह ‘‘तण्हासम्पयुत्तं वा’’ति.
‘‘यं तस्मिं समये चेतसिकं सात’’न्ति निद्दिट्ठत्ता सोमनस्सवेदना सातसभावाति आह ‘‘सभाववसेन वुत्त’’न्ति. निप्परियायेन मधुर-सद्दो रसविसेसपरियायो, इट्ठभावसामञ्ञेन इध उपचारेन वुत्तोतिआह ‘‘मधुरं विया’’ति. परमत्थतो तण्हाविनिमुत्तो नन्दिरागो नन्दिरागभावो वा नत्थीति ‘‘न एत्थ सम्पयोगवसेन सहगतभावो अत्थी’’ति, ‘‘नन्दिरागसहगता’’ति च वुच्चति. तेन विञ्ञायति ‘‘सहगतसद्दो तण्हाय नन्दिरागभावं जोतेती’’ति. अवत्थाविसेसवाचको वा ¶ सह-सद्दो ‘‘सनिदस्सना’’तिआदीसु विय, सब्बासुपि अवत्थासु नन्दिरागसभावाविजहनदीपनवसेन नन्दिरागभावं गता नन्दिरागसहगताति तण्हा वुत्ता. गत-सद्दस्स वा ‘‘दिट्ठिगत’’न्तिआदीसु विय अत्थन्तराभावतो नन्दिरागसभावा तण्हा ‘‘नन्दिरागसहगता’’ति वुत्ता, नन्दिरागसभावाति अत्थो. इधापीति इमिस्सं अट्ठकथायं. इमस्मिम्पि पदेति ‘‘सोमनस्ससहगत’’न्ति एतस्मिम्पि पदे. अयमेवत्थोति संसट्ठो एव. यथादस्सितसंसट्ठसद्दोति अत्थुद्धारप्पसङ्गेन पाळितो अट्ठकथाय आगतसंसट्ठसद्दो. सहजातेति सहजातत्थे.
कालविसेसानपेक्खो कम्मसाधनो आभट्ठ-सद्दो भासितपरियायोति दस्सेन्तो आह ‘‘अभासितब्बता अनाभट्ठता’’ति. पाळियन्ति इमिस्सा पठमचित्तुप्पादपाळियं. अभासितत्ता एवाति असङ्खारिकभावस्स अवुत्तत्ता एव. कारणपरियायत्ता वत्थुसद्दस्स पच्चयभावसामञ्ञतो द्वारभूतधम्मानम्पि सिया वत्थुपरियायोति आह ‘‘द्वारं वत्थूति वुत्त’’न्ति. तेन वत्थु विय वत्थूति दस्सेति. मनोद्वारभूता धम्मा येभुय्येन हदयवत्थुना सह चरन्तीति द्वारेन…पे… हदयवत्थु वुत्तन्ति आह यथा ‘‘कुन्ता पचरन्ती’’ति. सकिच्चभावेनाति अत्तनो किच्चभावेन, किच्चसहितताय वा. अञ्ञासाधारणोति स-सद्दस्स अत्थमाह. सको हि रसो सरसोति.
अनन्तरचित्तहेतुकत्ता चित्तस्स एकसमुट्ठानता वुत्ता, सहजातचित्तफस्सहेतुकत्ता चेतसिकानं द्विसमुट्ठानता. ‘‘चित्तसमुट्ठाना धम्मा, फुट्ठो भिक्खवे वेदेति, फुट्ठो सञ्जानाति, फुट्ठो चेतेती’’ति (सं. नि. ४.९३) हि वुत्तं.
सुखुमरजादिरूपन्ति ¶ अणुतज्जारिरूपमाह. परमाणुरूपे पन वत्तब्बमेव नत्थि. वत्थुपरित्ततायाति एतेन अनेककलापगतानि बहूनियेव रूपायतनानि समुदितानि संहच्चकारिताय सिविकुब्बहनञायेन चक्खुविञ्ञाणस्स आरम्मणपच्चयो, न एकं कतिपयानि वाति दस्सेति. ननु च एवं सन्ते चक्खुविञ्ञाणं समुदायारम्मणं आपज्जतीति? नापज्जति समुदायस्सेव अभावतो. न हि परमत्थतो समुदायो नाम कोचि अत्थि. वण्णायतनमेव हि यत्तकं योग्यदेसे अवट्ठितं, सति ¶ पच्चयन्तरसमायोगे तत्तकं यथावुत्तेन ञायेन चक्खुविञ्ञाणस्स आरम्मणपच्चयो होति अविकप्पकत्ता तस्स. तदभिनिहटं पन मनोविञ्ञाणं अनेकक्खत्तुं उप्पज्जमानं पुरिमसिद्धकप्पनावसेन समूहाकारेन सण्ठानादिआकारेन च पवत्ततीति किं चक्खुविञ्ञाणस्स एकं वण्णायतनं आरम्मणं, उदाहु अनेकानीति न चोदेतब्बमेतं. न हि पच्चक्खविसये युत्तिमग्गना युत्ता. किञ्च भिय्यो अच्छरासङ्घातक्खणेन अनेककोटिसङ्खाय चित्तुप्पत्तिया पवत्तनतो चित्तस्स लहुपरिवत्तिताय समानेपि घटसरावादिवण्णानं योग्यदेसावट्ठाने पुरिममनसिकारानुरूपं ‘‘घटो’’ति वा ‘‘सरावो’’ति वा पठमं ताव एको मनोविञ्ञाणसन्तानेन परिच्छिज्जति, पच्छा इतरो चक्खुविञ्ञाणवीथिया ब्यवहितेनाति अविसेसविदुताय पन घटसरावादिबुद्धिया अभेदापत्तिपरिकप्पनाति. ईदिसीपेत्थ चोदना अचोदनाति दट्ठब्बा. खणपरित्ततायाति पबन्धक्खणस्स इत्तरताय. पबन्धवसेन हि पच्चेकं रूपारूपधम्मा विरोधिअविरोधिपच्चयसमायोगे लहुं दन्धञ्च निरुज्झनतो परित्तकाला दीघकाला च होन्ति, सभावलक्खणवसेन पन एकपरिच्छेदा एवाति. यथा च रूपायतनं, एवं इतरानिपि. सद्दादयोपि हि वत्थुपरित्ततादिभावेन लब्भन्तीति. अच्चासन्नादितायाति आदि-सद्देन अनावज्जनं केनचि पटिच्छन्नताति एवमादिं सङ्गण्हाति. विसयिधम्मं विसेसतो सिनोति बन्धतीति विसयोति अनञ्ञत्थभावापेक्खो विसयोति आह ‘‘विसयो अनञ्ञत्थभावेना’’ति. न हि चक्खुविञ्ञाणादयो रूपायतनादितो अञ्ञस्मिं आरम्मणे पवत्तन्तीति. गावो चरन्ति एत्थाति गोचरो, गोचरो वियाति गोचरोति सम्बहुलचारितापेक्खो गोचरोति आह ‘‘गोचरो तत्थ चरणेना’’ति. बहुलञ्हि चक्खुविञ्ञाणादीहि रूपादयो गय्हन्ति, न तथा मनोविञ्ञाणेनाति. तेसन्ति मनोविञ्ञाणेन गय्हमानानं रूपायतनादीनं. ‘‘वचनस्स अनुपपत्तितो’’ति कस्मा वुत्तं, ननु पञ्चद्वारे पवत्तमनोविञ्ञाणधातुं सन्धाय तेसं गोचरविसयं पच्चनुभोतीति वचनं उपपज्जतियेवाति? न, नियमाभावतो. न हि पञ्चद्वाराभिनिहटंयेव मनो इध ‘‘मनो’’ति वुत्तन्ति नियमहेतु अत्थीति, एतंयेव वा चोदनं मनसि ¶ कत्वा दिब्बचक्खुञाणादिग्गहणं कतं. एवंवण्णोतिआदिवचनतो पुब्बेनिवासअतीतानागतंसञाणादयोपि इध सम्भवन्ति. इतरथाति रूपं सद्दन्तिआदिना.
भोजन ¶ …पे… उस्साहादीहीति इदं याय कम्मञ्ञताय रूपकायस्स कल्लता होति, तस्सा पच्चयनिदस्सनं. भोजने हि सम्मापरिणते सप्पाये च उतुभोजने सम्मुपयुत्ते सम्मापयोगसङ्खाते कायिकचेतसिकवीरिये च समारद्धे लहुतादिसब्भावेन कायो कम्मक्खमो होति सब्बकिरियानुकूलोति. अथ वा भोजन…पे… उस्साहादीहीति इदं कायस्स कल्यताय विय उपद्दुततायपि कारणवचनं. विसमभोजनापरिणामादितो हि कायस्स उपद्दवकरा वातादयो उप्पज्जन्तीति. अनुवत्तन्तस्साति पदं ‘‘जयं वेरं पसवती’’तिआदीसु (ध. प. २०१) विय हेतुअत्थवसेन वेदितब्बं. जागरणनिमित्तञ्हि इध अनुवत्तनं अधिप्पेतन्ति. अथ वा अनुवत्तन्तस्साति इदं पकतिया दिट्ठादिवसेन आपाथगमनुपनिस्सयानं कल्यतादिनिब्बत्तानं कायिकसुखादीनं सम्भवदस्सनं. कायकल्यतादिं अननुवत्तन्तस्स हि यथावुत्तउपनिस्सयाभोगाभावेन वुत्तप्पकारं आपाथगमनं न सियाति. यथानुभूते रूपादिविसये चित्तस्स ठपनं आवज्जनं चित्तपणिदहनं. यथानुभूतेन रूपादिना सदिसं असदिसं सम्बन्धञ्च सदिसासदिससम्बन्धं, तस्स दस्सनादि सदिसासदिससम्बन्धदस्सनादि, चित्तपणिदहनञ्च सदिसासदिस…पे… दस्सनादि च चित्त…पे… दस्सनादयो ते पच्चयाति योजेतब्बं. धातुक्खोभादीति आदि-सद्देन देवतूपसंहारादिं सङ्गण्हाति. तंसदिसता दिट्ठसुतसदिसता. तंसम्पयुत्तता दिट्ठसुतपटिबद्धता. केनचि वुत्तेति इमिना सद्धाय अनुस्सवनिब्बत्ततं आह. आकारविचारणन्ति तेसं तेसं अत्थानं उपट्ठानाकारविचारणं. कत्थचि अत्थे.
नियमितस्साति कुसलमेव मया उप्पादेतब्बन्ति एवं नियमितस्स. पसादसिनेहाभावो दोसबहुलताय होतीति लूखपुग्गला दोसबहुलाति आह.
आयतनभावतोति कारणभावतो.
विज्जमानवत्थुस्मिन्ति एतेन ‘‘विनापि देय्यधम्मपरिच्चागेन चित्तुप्पादमत्तेनेव दानमयं कुसलं उपचितं होती’’ति केसञ्चि अतिधावनं निवत्तितं होतीति.
धम्मसवनस्स ¶ ¶ घोसनं धम्मसवनघोसनं. तस्साति ‘‘सद्ददानं दस्सामी’’ति सद्दवत्थूनं ठानकरणभेरिआदीनं ससद्दप्पवत्तिकरणस्स. चिन्तनं तथा तथा चित्तुप्पादनं. अञ्ञत्थाति सुत्तेसु. अपरत्थाति अभिधम्मपदेसु. अपरियापन्नाति पदस्स अत्थवण्णना ‘‘परिभोगरसो’’तिआदिकाय अत्थवण्णनाय परतो बहूसु पोत्थकेसु लिखीयति, यथाठानेयेव पन आनेत्वा वत्तब्बा. तत्थ परमत्थतो अविज्जमानत्ता लक्खणपञ्ञत्तियो अञ्ञायतनत्ता छ अज्झत्तिकायतनानि असङ्गहिता धम्मायतनेनाति योजेतब्बं.
‘‘एकद्वारिककम्मं अञ्ञस्मिं द्वारे उप्पज्जती’’ति कस्मा वुत्तं, ननु रूपादीसु एकारम्मणं चित्तं यथा न अञ्ञारम्मणं होति चित्तविसेसस्स अधिप्पेतत्ता, एवं कम्मविसेसे अधिप्पेते कायद्वारादीसु एकद्वारिककम्मं अञ्ञस्मिं द्वारे न उप्पज्जति तत्थेव परियोसितत्ता, अथ कम्मसामञ्ञं अधिप्पेतं, रूपादीसु एकारम्मणन्ति इदं उदाहरणं न सियाति? न, असदिसभावविभावनवसेन उदाहटत्ता, इतरथा मनोविञ्ञाणभूतं इदं चित्तं छसुपि विसयेसु पवत्तनतो अनिबद्धारम्मणन्ति आरम्मणं सदिसूदाहरणभावेन वुच्चेय्य आरम्मणं विय द्वारम्पि अनिबद्धन्ति. यस्मा पन सतिपि कम्मानं द्वारन्तरचरणे येभुय्येन वुत्तिया तब्बहुलवुत्तिया च द्वारकम्मानं अञ्ञमञ्ञं ववत्थानं वक्खति, तस्मा पाणातिपातादिभावसामञ्ञेन कम्मं एकत्तनयवसेन गहेत्वा तस्स वचीद्वारादीसु पवत्तिसब्भावतो कम्मस्स अनिबद्धत्ताति वुत्तन्ति आह ‘‘कायद्वारादीसु एकद्वारिककम्मं अञ्ञस्मिं द्वारे न नुप्पज्जती’’ति. रूपादीसु पन एकारम्मणं चित्तं तेनेवारम्मणेन परिच्छिन्नन्ति विसिट्ठमेव गहितन्ति आरम्मणमेव निबद्धन्ति वुत्तन्ति चित्तविसेसो एव गहितो, न चित्तसामञ्ञं. ‘‘ननु च रूपारम्मणं वा…पे… धम्मारम्मणं वा यं यं वा पना’’ति आरम्मणम्पि अनियमेनेव वुत्तन्ति? सच्चमेतं, तत्थ पन यं रूपादीसु एकारम्मणं चित्तं, तं तेन विना नप्पवत्तति, कम्मं पन कायद्वारिकादिभेदं वचीद्वारादीसु न नप्पवत्ततीति इमस्स विसेसस्स जोतनत्थं पाळियं आरम्मणमेव गहितं, द्वारं न गहितन्ति इममत्थं दस्सेति ‘‘आरम्मणमेव निबद्ध’’न्तिआदिना. वचीद्वारे उप्पज्जमानम्पि पाणातिपातादीति अत्थो.
कामावचरकुसलं
कायकम्मद्वारकथावण्णना
कम्मद्वारानन्तिआदिना ¶ ¶ पकासेतब्बस्स सरूपं पकासनुपायञ्च दस्सेति. नियतरूपरूपवसेनाति धम्मसङ्गहे निद्दिट्ठनियतरूपरूपवसेन. अञ्ञथा कम्मसमुट्ठानिककाये हदयवत्थुपि गहेतब्बं सिया. एकसन्ततिपरियापन्नो उपादिन्नककायो इध गहितोति चक्खायतनादीति वुत्तेसु एको भावो हदयवत्थु च गहितन्ति न सक्का वत्तुं ‘‘चक्खायतनादीनि जीवितपरियन्तानी’’ति सन्निवेसस्स विभावितत्ता.
विप्फन्दमानवण्णग्गहणानन्तरं विञ्ञत्तिग्गहणस्स इच्छितत्ता चलनाकाराव वायोधातु विञ्ञत्तिविकारसहिताति कदाचि आसङ्केय्याति तन्निवत्तनत्थं ‘‘पठमजवनसमुट्ठिता’’ति आह. देसन्तरुप्पत्तिहेतुभावेन चालेतुन्ति एतेन देसन्तरुप्पत्ति चलनं, तंनिमित्ते च कत्तुभावो उपचरितोति दस्सेति, अञ्ञथा खणिकता अब्यापारता च धम्मानं न सम्भवेय्याति. तदभिमुखभावविकारवतीति तंदिसमभिमुखो तदभिमुखो, तस्स भावो तदभिमुखभावो, सो एव विकारो, तंसमङ्गिनी वायोधातु तदभिमुखभावविकारवती. इदानि तदभिमुखभावविका रस्स विञ्ञत्तिभावं दस्सेन्तो आह ‘‘अधिप्पायसहभावी’’तिआदि. एवञ्च कत्वातिआदिना इमिस्सा अत्थवण्णनाय लद्धगुणं दस्सेति. तत्थ आवज्जनस्साति मनोद्वारावज्जनस्स. यतो बात्तिंसातिआदिना तस्स विञ्ञत्तिसमुट्ठापकता न सक्का पटिसेधेतुन्ति दस्सेति.
पच्चयो भवितुं समत्थोति एतेन यथावुत्तवायोधातुया थम्भनचलनसङ्खातकिच्चनिप्फादने तस्स आकारविसेसस्स सहकारीकारणभावमाह. अनिदस्सनसप्पटिघतादयो विय महाभूतानं अवत्थाविसेसमत्तं सो आकारविसेसोति परमत्थतो न किञ्चि होतीति ‘‘परमत्थतो अभावं दस्सेती’’ति आह. परमत्थतो चित्तसमुट्ठानभावो पटिसेधितो. कम्मसमुट्ठानादिभावस्स पन सम्भवोयेव नत्थीति यथावुत्तविकारस्स परमत्थतो सब्भावे नकुतोचिसमुट्ठितत्ता अप्पच्चयत्तं आपन्नं. न हि रूपं अप्पच्चयं अत्थि, अप्पच्चयत्ते च सति निच्चभावो आपज्जति, न च निब्बानवज्जो अत्थो सभावधम्मो ¶ निच्चो अत्थि. चित्तसमुट्ठानभावो वियाति विञ्ञत्तिया चित्तसमुट्ठानउपादारूपभावो उपचारसिद्धोति दस्सेति.
विञ्ञत्तिया ¶ करणभूताय. यं करणन्ति यं चित्तकिरियं चित्तब्यापारं. विञ्ञत्तिया विञ्ञातत्तन्ति इदमेस कारेतीति यदेतं अधिप्पायविभावनं, एतं विञ्ञत्तिविकाररहितेसु रुक्खचलनादीसु न दिट्ठं, हत्थचलनादीसु पन दिट्ठं, तस्मा विप्फन्दमानवण्णविनिमुत्तो कोचि विकारो अत्थि कायिककरणसङ्खातस्स अधिप्पायस्स ञापकोति विञ्ञायति. ञापको च हेतु ञापेतब्बमत्थं सयं ञातोयेव ञापेति, न सब्भावमत्तेनाति वण्णग्गहणानन्तरं विकारग्गहणम्पि विञ्ञायति. तथा हि विसयभावमापन्नो एव सद्दो अत्थं पकासेति, नेतरो. तेनेवाह ‘‘न हि विञ्ञत्ती’’तिआदि. यदि पन चित्तजरूपानं चलनाकारो विञ्ञत्ति, चक्खुविञ्ञाणस्स विप्फन्दमानवण्णारम्मणत्ता तेनपि सा गहिता सियाति आसङ्काय निवत्तनत्थं आह ‘‘चक्खुविञ्ञाणस्सा’’तिआदि.
तालपण्णादिरूपानीतिआदिनापि विञ्ञत्तिया विञ्ञातब्बतं मनोविञ्ञाणेनेव च विञ्ञातब्बतं दस्सेति. सञ्जानाति एतेनाति सञ्ञाणं, तस्स उदकादिनो सञ्ञाणं तंसञ्ञाणं, तस्स आकारो तंसञ्ञाणाकारो, उदकादिसहचारिप्पकारो च सो तंसञ्ञाणाकारो चाति उदका…पे… कारो, तं गहेत्वा जानित्वा. तदाकारस्साति उदकादिञापनाकारस्स. यदि यथावुत्तविकारग्गहणंयेव कारणं अधिप्पायग्गहणस्स, अथ कस्मा अग्गहितसङ्केतस्स अधिप्पायग्गहणं न होतीति? न केवलं विकारग्गहणमेव अधिप्पायग्गहणस्स कारणं, किञ्चरहीति आह ‘‘एतस्स पना’’तिआदि.
अथ पनातिआदिना विञ्ञत्तिया अनुमानेन गहेतब्बतं दस्सेति. साधिप्पाय…पे… नन्तरन्ति अधिप्पायसहितविकारेन सहजातवण्णायतनग्गहणसङ्खातस्स चक्खुद्वारिकविञ्ञाणसन्तानस्स अनन्तरं. अधिप्पायग्गहणस्साति अधिप्पायववत्थापकस्स ततियवारे जवनस्स. अधिप्पायसहभू विकाराभावे अभावतोति एतेन यथावुत्तविकारं अधिप्पायग्गहणेन अनुमिनोति. एवं सतीतिआदिना यथानुमितमत्थं निगमनवसेन दस्सेति. तत्थ उदकादिग्गहणेनेवाति तालपण्णादीनं वण्णग्गहणानन्तरेन पुरिमसिद्धसम्बन्धानुग्गहितेन उदकादीनं तत्थ अत्थिभावविजाननेनेव. यथा तालपण्णादीनं उदकादिसहचारिप्पकारतं ¶ सञ्ञाणाकारो विञ्ञातोयेव होति नानन्तरियकत्ता, एवं विप्फन्दमानवण्णग्गहणानन्तरेन पुरिमसिद्धसम्बन्धानुग्गहितेन गन्तुकामतादिअधिप्पायविजाननेनेव विञ्ञत्ति विञ्ञाता होति तदभावे अभावतोति उपमायोजना.
सभावभूतन्ति ¶ अन्वत्थभूतं. द्विधाति विञ्ञापनतो विञ्ञेय्यतो च. कायविञ्ञत्तिया तथापवत्तमानाय चेतनासङ्खातस्स कम्मस्स कायकम्मभावो निप्फज्जति ताय उपलक्खितब्बत्ता, न पन चतुवीसतिया पच्चयेसु केनचि पच्चयभावतोति दस्सेन्तो ‘‘तस्मिं द्वारे सिद्धा’’तिआदिमाह. तेन वचीद्वारुप्पन्नापि पाणातिपातादयो सङ्गहिताति तेसं सङ्गहितभावं दस्सेति. अथ वा कायद्वारुप्पन्नाय कायकम्मभूताय चेतनाय वसेन ‘‘तेन द्वारेन विञ्ञातब्बभावतो’’ति वुत्तं, तस्सायेव द्वारन्तरुप्पन्नाय वसेन ‘‘तेन द्वारेन नामलाभतो’’ति. मनोद्वारावज्जनस्सपि विञ्ञत्तिसमुट्ठापकभावो निच्छितोति ‘‘एकादसन्नं किरियचित्तान’’न्ति आह.
द्वारन्तरचारिनोति द्वारन्तरभावेन पवत्तनका. द्वारसम्भेदाति द्वारानं सङ्करणतो. द्वारानञ्हि द्वारन्तरभावप्पत्तिया सति कायद्वारस्स वचीद्वारादिभावो, वचीद्वारस्स च कायद्वारादिभावो आपज्जतीति तंतंद्वारुप्पन्नकम्मानम्पि सङ्करो सिया. तेनाह ‘‘कम्मसम्भेदोपी’’ति. एवं सति कायकम्मं…पे… ववत्थानं न सिया. यदि कम्मानि कम्मन्तरचारीनि होन्ति, कायकम्मादिकस्स वचीकम्मादिकभावापत्तितो ‘‘कम्मसम्भेदा द्वारसम्भेदोपी’’ति कायकम्मं कायकम्मद्वारन्ति अञ्ञमञ्ञववत्थानं न सियाति इममत्थमाह ‘‘कम्मानम्पि कम्मन्तरचरणे एसेव नयो’’ति. कम्मन्तरचरणं कम्मन्तरूपलक्खणता. तेनेवाह ‘‘द्वारभावेना’’ति. द्वारन्तरचरणं द्वारन्तरुप्पत्ति. द्वारेति अत्तनो द्वारे. अञ्ञस्मिन्ति द्वारन्तरे. कम्मानीति तंतंद्वारिककम्मानि. अञ्ञानीति अञ्ञद्वारिककम्मानि. द्वारे द्वारानि न चरन्तीति द्वारन्तरभावेन नप्पवत्तन्ति, द्वारन्तरं वा न सङ्कमन्ति. किञ्चापि विञ्ञत्तिया चतुवीसतिया पच्चयेसु येन केनचि पच्चयेन चेतनाय पच्चयभावो नत्थि, तथा पन विञ्ञत्तिया पवत्तमानाय एव पाणातिपातादि होति, नाञ्ञथाति सिया विञ्ञत्तिया हेतुभावो चेतनायाति वुत्तं ‘‘द्वारेहि कारणभूतेही’’ति. कायकम्मं वचीकम्मन्ति कम्मववत्थानस्सेव वा ¶ कारणभावं सन्धाय ‘‘द्वारेहि कारणभूतेही’’ति वुत्तं. यदिपि ‘‘द्वारेहि कम्मानी’’ति वुत्तं, ‘‘अञ्ञमञ्ञं ववत्थिता’’ति पन वुत्तत्ता कम्मेहिपि द्वारानि ववत्थितानीति अयमत्थोपि सिद्धोयेवाति दस्सेतुं ‘‘न केवल’’न्तिआदि वुत्तं. अद्वारचारीहीति द्वारानं सयं ववत्थितभावमाह, न पन अववत्थानं, ववत्थानमेवाति अधिप्पायो. इदानि तं ववत्थानं विभावेति कम्मानपेक्खातिआदिना. तत्थ समयनियमितेन चित्तेन समयो विय द्वारनियमितेहि कम्मेहि द्वारानि नियमितानीति अयं सङ्खेपत्थो.
एवंसभावत्ताति ¶ द्वारभूतेहि कायादीहि उपलक्खणीयसभावत्ता. आणत्ति…पे… मानस्साति कायवचीकम्मानं वचीकायविञ्ञत्तीहि पकासेतब्बतं आह. कायादीहीति कायवचीविञ्ञत्तीहि. तस्माति यस्मा द्वारन्तरे चरन्तानिपि कम्मानि सकेन द्वारेन उपलक्खितानेव चरन्ति, तस्मा. नापि कम्मं द्वारस्साति यस्मिं द्वारन्तरे कम्मं चरति, तस्स द्वारस्स अनत्तनियस्स. तंतंद्वारमेवाति सकद्वारमेव. कम्मस्साति सकसककम्मस्स. यदि कम्मेहि द्वारानि ववत्थितानि, ‘‘कम्मस्स अनिबद्धत्ता’’ति इदं कथं नीयतीति आह ‘‘पुब्बे पना’’तिआदि.
साति विञ्ञत्ति. तस्साति कम्मस्स. केनचि पकारेनाति चतुवीसतिया पच्चयप्पकारेसु केनचि पकारेन. तंसहजाताति एतेन कायविञ्ञत्तिया सब्भावेयेव कायकम्मस्स सब्भावो, नाञ्ञथाति परियायेन विञ्ञत्तिया कम्मस्स कारणभावं विभावेति. तेनेवाह ‘‘उप्पत्तिट्ठानभावेन वुत्ता’’ति. यथावुत्तनियमेनातिआदिना कम्मस्स उप्पत्तिट्ठानभावे ब्यभिचाराभावमाह. तत्थ यथावुत्तनियमेनाति अट्ठकथायं वुत्तप्पकारेन ववत्थानयुत्तिसङ्खातेन नियमेन. द्वारचरणेति अञ्ञद्वारचरणे.
कायकम्मद्वारकथावण्णना निट्ठिता.
वचीकम्मद्वारकथावण्णना
चतूहि अङ्गेहीति एत्थ ‘‘सुभासितंयेव भासति, नो दुब्भासितं. धम्मंयेव, पियंयेव, सच्चंयेव भासति, नो अलिक’’न्ति (सं. नि. १.२१३; सु. नि. सुभासितसुत्त) यानि अङ्गानि सुत्ते ¶ वुत्तानि, तेसं चेतनासभावं दस्सेतुं ‘‘सुभासितभासना’’तिआदि वुत्तं. तथापवत्ताति सुभासितभासनादिभावेन पवत्ता. सह सम्भूतत्ताति सहेव उप्पन्नत्ता. न हि वचीविञ्ञत्ति सद्दरहिता अत्थि. तथा हि ‘‘या ताय वाचाय विञ्ञत्ती’’ति वुत्तं. ‘‘वाचागिरा ब्यपथो’’तिआदिना (ध. स. ६३६) नातिसुखुमंयेव सद्दवाचं वत्वा ‘‘या ताय वाचाय विञ्ञत्ती’’ति, ताय सद्धिं योजेत्वा वचीविञ्ञत्तिया वुत्तत्ता रूपायतनं विय वत्थुपरित्ततादिना ¶ सद्दायतनम्पि अनिन्द्रियगोचरो अत्थीति च अधिप्पायेन ‘‘या ताय…पे… विञ्ञायती’’ति आह.
इदानि अविसेसेन चित्तसमुट्ठानसद्दस्स सोतविञ्ञाणारम्मणता पाळियं वुत्ताति वितक्कविप्फारसद्दो न सोतविञ्ञेय्योति महाअट्ठकथावादस्स पाळिया विरोधं दस्सेतुं ‘‘चित्तसमुट्ठान’’न्तिआदि वुत्तं. एवं सङ्गहकारस्स अधिप्पाये ठत्वा महाअट्ठकथावादस्स पटिसेधेतब्बतं दस्सेत्वा इदानि अत्तनो अधिप्पाये ठत्वा तं परिहरितुं ‘‘महाअट्ठकथायं पना’’तिआदिमाह. सङ्घट्टनाकारेन पवत्तानं भूतानं सद्दस्स निस्सयभावतो सङ्घट्टनेन सहेव सद्दो उप्पज्जति. तप्पच्चयभावोति उपादिन्नकघट्टनस्स पच्चयभावो. चित्तजपथवीधातुया उपादिन्नकघट्टने पच्चयो भवितुं समत्थो चित्तसमुट्ठानमहाभूतानं एको आकारविसेसो अत्थि. तदाकारत्ता हि तेसं पथवीधातु उपादिन्नकं घट्टेतीति इममत्थं वुत्तानुसारेन वेदितब्बत्ता ‘‘वुत्तनयेनेव वेदितब्बो’’ति वत्वा तमेव वुत्तनयं ‘‘तब्बिकारान’’न्तिआदिना विभावेति. तत्थ अञ्ञमञ्ञस्स पच्चयभावो तप्पच्चयभावो वुत्तोति अत्थो. अञ्ञम्पि सब्बं विधानन्ति ‘‘न चित्तसमुट्ठानाति एतेन परमत्थतो अभावं दस्सेती’’तिआदिना अत्तना वुत्तविधानं. अट्ठकथायं पन वुत्तविधानं ‘‘हेट्ठा वुत्तनयेनेव वेदितब्ब’’न्ति अट्ठकथायं वुत्तमेवाति.
अत्तनो अत्तनो पच्चयुप्पन्नस्स देसन्तरे पारम्परियेन उप्पादनं देसन्तरुप्पादनपरम्परता. लद्धासेवनेनाति लद्धपुब्बाभिसङ्खारेन. चित्तेनेवाति पठमचित्तेनेव. ‘‘सत्त जवनानि सत्त अक्खरानि निब्बत्तेन्तीति वादं पटिक्खिपित्वा एकजवनवारपरियापन्नानि चित्तानि एकमक्खरं निब्बत्तेन्ती’’ति वदन्ति. किञ्चापि पठमचित्तेनपि घट्टना निप्फज्जति, एकस्सेव पन बहुसो पवत्तनेन ¶ अत्थि कोचि विसेसोति पुरिमजवनसमुट्ठिताहि घट्टनाहि पटिलद्धासेवनेन सत्तमजवनेन समुट्ठिता घट्टना परिब्यत्तमक्खरं निब्बत्तेतीति उपत्थम्भनं नत्थीति न सक्का वत्तुं. लद्धाभिसङ्खारेन पन पठमचित्तेनपि घट्टना बलवती होतीति अट्ठकथायं ‘‘उपत्थम्भनकिच्चं नत्थी’’ति वुत्तं सिया, सब्बमेतं वीमंसित्वा गहेतब्बं.
वचीकम्मद्वारकथावण्णना निट्ठिता.
मनोकम्मद्वारकथावण्णना
‘‘सब्बायपि ¶ कायवचीविञ्ञत्तिया कायवचीद्वारभावो विय सब्बस्सपि चित्तस्स मनोद्वारभावो सम्भवती’’ति दस्सनत्थं अट्ठकथायं ‘‘अयं नाम मनो मनोद्वारं न होतीति न वत्तब्बो’’ति वत्वा तंद्वारवन्तधम्मदस्सनत्थं ‘‘अयं नाम चेतना’’तिआदि वुत्तन्ति आह ‘‘यस्स द्वारं मनो, तं दस्सनत्थं वुत्त’’न्ति. यथा पन तिविधचतुब्बिधकायवचीकम्मानं द्वारभावतो कायकम्मद्वारवचीकम्मद्वारानि वुत्तानि, एवं मनोकम्मन्ति वुत्तअभिज्झादीनं द्वारभावतो वट्टहेतुभूतलोकियकुसलाकुसलसम्पयुत्तमनो एव मनोकम्मद्वारन्ति सन्निट्ठानं कतन्ति दट्ठब्बं. चेतनाय अत्तनो किच्चं आरद्धाय सम्पयुत्तापि तं तं सकिच्चं आरभन्तीति सा ने सकिच्चे पवत्तेति नाम, तथा पवत्तेन्ती च सम्पयुत्ते एकस्मिं आरम्मणे अविप्पकिण्णे करोति ब्यापारेति चाति वुच्चति, तथा सम्पयुत्तानं यथावुत्तं अविप्पकिण्णकरणं सम्पिण्डनं आयूहनं ब्यापारापादनं ब्यापारणं चेतयनन्ति आयूहनचेतयनानं नानत्तं दस्सेन्तो ‘‘फस्सादिधम्मेही’’तिआदिमाह. तथाकरणन्ति यथा फस्सादयो सकसककिच्चे पसुता भवन्ति, तथा करणं. तेनेव यथावुत्तेन अविप्पकिण्णब्यापारणाकारेन सम्पयुत्तानं करणं पवत्तनन्ति दट्ठब्बं. कम्मक्खयकरत्ताति कम्मक्खयकरमनस्स कम्मद्वारभावो न युज्जतीति अधिप्पायो. यतो ‘‘कम्मपथकथा लोकिया एवा’’ति वदन्ति.
मनोकम्मद्वारकथावण्णना निट्ठिता.
कम्मकथावण्णना
समानकालापि ¶ कारणफलकिरिया पुब्बापरकाला विय वत्तुं युत्तायेव. सेय्यथापि पटिच्चसमुप्पादे ‘‘चक्खुञ्च पटिच्च रूपे च उप्पज्जति चक्खुविञ्ञाण’’न्ति दस्सेतुं ‘‘अथ वा’’तिआदिमाह. चोपनकिरियन्ति विञ्ञत्तिद्वयं आह. तस्सा हि चित्तसमुट्ठानकायसद्दवाचाहि कायवचीविञ्ञत्तीहि एव वा पुरिमपुरिमाहि पवत्तेतब्बत्ता ‘‘कायवाचाहि चोपनकिरियं करोती’’ति वुत्तं तब्बिकारानं भूतानं तथापवत्तनतो. अथ वा कायवाचाहीति कायवचीविञ्ञत्तीहि ¶ . चोपनकिरियन्ति रूपकायस्स थम्भनचलनकिरियं उपादिन्नकघट्टनकिरियञ्च. एसा हि किरिया ‘‘रूपकायं थम्भेतुं चालेतुं पच्चयो भवितुं समत्थो’’ति, ‘‘उपादिन्नकघट्टनस्स पच्चयभूतो’’ति च वुत्तत्ता कायवचीविञ्ञत्तीहि निप्फज्जतीति. एवञ्च कत्वा ‘‘चोपनकिरियानिस्सयभूता कायवाचा’’ति, ‘‘कायादीहि करणभूतेहि चोपनाभिज्झादिकिरियं करोन्ति वासिआदीहि विय छेदनादि’’न्ति च इदम्पि वचनं समत्थितं भवति. न केवलं धरमानताव सब्भावो, अथ खो मग्गेन असमुच्छिन्नतापीति दस्सेन्तो ‘‘अनिरोधितेवा’’ति आह. असमुच्छिन्नता च कायादीनं तदुपनिस्सयकिलेसासमुच्छेदेनेवाति दट्ठब्बं. ‘‘कायादीहि करणभूतेहि चोपनाभिज्झादिकिरियं करोन्ती’’ति एतेन चोपनाभिज्झादिकिरियानिब्बत्तिद्वारेन चेतनानिब्बत्तियेव वुत्ताति इमिना अधिप्पायेन ‘‘एवञ्च…पे… युज्जन्ती’’ति आह. एवञ्च कत्वा काये सति वाचाय सतीतिआदिवचनं अनुलोमितं होति. याय चेतनायाति करणनिद्देसो पन कायादीनं चोपनाभिज्झादिकिरियाय च चेतनाहेतुकत्तदस्सनत्थं वुत्तोति.
सभावतो उपकारकतो मग्गे सति सब्भावतो च बोज्झङ्गा मग्गे अन्तोगधाति आह ‘‘न च न सक्का’’तिआदि.
कम्मपथं अप्पत्तानम्पि तंतंद्वारे संसन्दनन्ति यथा कम्मपथं पत्तानं, एवं कम्मपथं अप्पत्तानम्पि सतिपि द्वारन्तरुप्पत्तियं यथासकं द्वारेहेव नामग्गहणन्ति वदन्ति, एवं सति अट्ठकथाय विरोधो. दुतियत्थस्स च अभावो सिया, तस्मा तंतंद्वारे संसन्दनन्ति यस्मिं यस्मिं द्वारे कम्मपथं अप्पत्ता अकुसलचेतनादयो पवत्ता, तासं तेन तेनेव द्वारेन नामग्गहणं. तं पन तंतंद्वारपक्खिकभावकरणतो तत्थ अवरोधनन्ति ¶ वुत्तं. यथा हि कम्मपथं पत्ता कायकम्मादिसङ्खाता चेतना द्वारन्तरे उप्पन्नापि कायकम्मादिनाममेव लभन्ति, न एवं कम्मपथं अप्पत्ता. ता पन यत्थ यत्थ द्वारे उप्पज्जन्ति, तेन तेनेव द्वारेन कायदुच्चरितं वचीदुच्चरितन्तिआदिनामं लभन्ति. एवं नामग्गहणमेव हि तेसं तंतंद्वारपक्खिककरणं वुत्तं. तेनेव हि अट्ठकथायं ‘‘किञ्चापि वचीद्वारे चोपनप्पत्तं कम्मपथं, अप्पत्तताय पन कायकम्मं न होति, केवलं वचीदुच्चरितं नाम होती’’ति वुत्तं.
सतिपि पाणातिपातादिचेतनाय वचीद्वारादीसु पवत्तियं यथावुत्तयेभुय्यतब्बहुलवुत्तिया कायकम्मादिभावववत्थापनं ¶ कायादिकस्स तंतंद्वारभावववत्थापनञ्च कम्मद्वाराभेदनं. तञ्हि कम्मद्वारानं असंकिण्णभावेन पतिट्ठापनं. यं सन्धाय ‘‘आणत्तिसमुट्ठितेसू’’ति अट्ठकथायं वक्खति. केचि पन ‘‘एकेकस्मिं द्वारे अनेकेसं कम्मानं पवत्तिदस्सनम्पि द्वारसंसन्दन’’न्ति वदन्ति. यथा पवत्तो ब्यापादो कम्मपथो होति, तं दस्सेतुं ‘‘इमे सत्ता हञ्ञन्तू’’ति पवत्ति ब्यापादस्स दस्सिता. कायद्वारिकचेतनाय सहकारीकारणभावतो कायकम्मवोहारलाभा, अभिज्झादीनं परसन्तकस्स अत्तनो परिणामनवसेन ‘‘इमे सत्ता हञ्ञन्तू’’तिआदिना च अप्पवत्तत्ता मनोकम्मवोहारविरहा, अचेतनासभावतो वा पाणातिपातादिवसेन अब्बोहारिका, पाणातिपातादिभावेन न वत्तब्बाति अत्थो. एत्थाति अब्बोहारिकभावे.
दसविधा इद्धि…पे… तब्बा वित्थारेनाति अधिप्पायो.
तेनाधिप्पेतन्ति ‘‘अकुसलं वचीकम्मं मनोद्वारे समुट्ठाती’’ति वदन्तेन अधिप्पेतं. ‘‘न उपोसथक्खन्धके वुत्त’’न्ति कस्मा वुत्तं, ननु तेन उपोसथक्खन्धकतो सुत्तं आहटन्ति? किञ्चापि आहटं, तत्थ अवुत्तोयेव पन सो तेन वुत्तोति गहितोति दस्सेन्तो ‘‘तत्थ अवुत्तमेवा’’तिआदिमाह.
‘‘सुगतिदुग्गतीसु उपपज्जनं सुकतदुक्कटकम्मतो न होति, खन्धसिवादीहि पन होतीति गहेत्वा ‘नत्थि दिन्न’न्तिआदिना परामसन्तस्स वसेन ‘मिच्छादिट्ठि…पे… परिभण्डादीनि करोती’ति वुत्त’’न्ति वदन्ति. अभिज्झादिपधानत्ताति एतेन विज्जमानेसुपि ब्यापादादीसु यदा कायवचीद्वारेसु चेतना ¶ बलवती होति, न तथा इतरे, तदा पधानभावतो चेतना कायकम्मं वचीकम्मन्ति च वोहारं लभति. सो खो पनस्सा पधानभावो पाणातिपातादिसिद्धिया विञ्ञायति. यदा पन तेसुयेव द्वारेसु अभिज्झादयो बलवन्तो होन्ति, न तथा चेतना, तदा तत्थ विज्जमानापि चेतना अपधानभावतो कायकम्मं वचीकम्मन्ति च वोहारं न लभति. अभिज्झादयो पन पधानभावतो सतिपि कायङ्गवाचङ्गचोपने सकेन ववत्थानेन मनोकम्मन्त्वेव वुच्चन्तीति दस्सेति. ये पन ‘‘तीसुपि द्वारेसु कम्मपथभावेन अप्पत्तिया द्वारत्तयेपि कम्मपथप्पत्तमनोकम्मेन सह पवत्तिया च चेतना एत्थ कम्मन्ति न वुच्चती’’ति वदन्ति, तेहि अभिज्झादीनं पधानसभावंयेव सन्धाय वुत्तं सिया. अथ वा चेतनाय निप्परियायकम्मभावतो परियायकम्मे अनवरोधेतब्बत्ता ‘‘अब्बोहारिका’’ति ¶ वुत्तं. अत्तनो सभावेनेव पन सा एत्थापि कम्मन्ति वुच्चति. यथाह ‘‘चेतनाहं, भिक्खवे, कम्मं वदामी’’तिआदि (कथा. ५३९). अट्ठकथायञ्च ‘‘तस्मिं द्वारे सिद्धा चेतना’’तिआदिना चेतनायेव पधानं कत्वा वुत्तं. तेनेवाह ‘‘सभावेनेव सा मनोकम्म’’न्तिआदि. अथ वा कम्मपथप्पत्तअभिज्झादीहि कायवचीद्वारे सहजाता चेतना कायवचीकम्मवसेन अब्बोहारिका चेतनासङ्खातमनोकम्मत्ताति. यदि अभिज्झादयो पधाना, न चेतना, एवं सति अभिज्झादयो चेत्थ कम्मं, न चेतना, अभिज्झादिपक्खिका वा सा सियाति अनुयोगं मनसि कत्वा आह ‘‘तिविधा, भिक्खवे’’तिआदि. ‘‘चेतनापि…पे… मनोद्वारे एव समुट्ठहन्ती’’ति इदं मनोद्वारे चेतनाय अभिज्झादीहि मनोकम्मभावे निब्बिसेसभावदस्सनन्ति कत्वा ‘‘चेतना…पे… अधिप्पायो’’ति आह. चेतना चेतनाकम्मं, अभिज्झादयो चेतनासम्पयुत्तकम्मन्ति एत्तकमेव हि एत्थ विसेसोति. एत्थ च चेतनाय कायवचीकम्मभावो सियाति आसङ्काय अभावतो मनोद्वारे अकुसलकायवचीकम्मानं अनुप्पत्तितो च अब्बोहारिकाति न वुत्तन्ति दट्ठब्बं.
विरतिविसिट्ठाति विरतितो चेतनाय पधानभावमाह. तत्थ ‘‘तिविधा, भिक्खवे, कायसञ्चेतना’’तिआदिना (कथा. ५३९) आगमम्हि ‘‘पाणातिपातादिपटिपक्खभूता’’ति युत्तिं दस्सेति. यस्मा च पट्ठाने चेतनाव ‘‘कम्मपच्चयो’’ति ¶ वुत्ता, न विरति, अभिज्झादयो वा, तस्मा निप्परियायेन कम्मं ‘‘चेतना’’ति अनभिज्झादयो ‘‘चेतनापक्खिका वा’’ति वुत्ताति वेदितब्बं. असङ्करतो कम्मद्वारानि ववत्थपेन्तो ‘‘रक्खती’’ति, विपरियायेन ‘‘भिन्दती’’ति वुत्तोति रक्खणभिन्दनानि अनासेत्वा नासेत्वा च कथनन्ति वुत्तानीति.
कम्मकथावण्णना निट्ठिता.
ततियो विकप्पो पठमचतुत्थविञ्ञाणद्वारेसुयेव लब्भति, न इतरत्थ ‘‘सोतं घान’’न्तिआदिना अवुत्तत्ता, इतरथापि वा अविभत्तिके निद्देसे लब्भति. यतो संवरवसेन पातिमोक्खसीलं पवत्तति, तं दुस्सील्यन्ति आह ‘‘दुस्सील्यं पाणातिपातादिचेतना’’ति. इतरा संवरविनिमुत्ता अभिज्झादोमनस्सयुत्ता तप्पधाना वा अकुसलधम्मा सतिपटिपक्खा अकुसला धम्मा ¶ . आरम्मणे चित्तवोस्सग्गवसेन पवत्तो अकुसलचित्तुप्पादो पमादो. वीरियपनोदनभावतो थिनमिद्धं ‘‘कोसज्ज’’न्ति वुत्तं, थिनमिद्धप्पधानो वा चित्तुप्पादो.
असुद्धताति अकेवलता अञ्ञेन सम्मिस्सता. द्वारञ्हि द्वारन्तरिककम्मस्स द्वारं होन्तं तेन मिस्सितं विय होति. तेनेवाह ‘‘मुसावादादिनोपि कायद्वारे पवत्तिसब्भावा’’ति. केचि पन ‘‘अविञ्ञेय्यमानन्तरानं द्वारन्तरचित्तानं अन्तरन्तरा अप्पवत्तितो सुद्धन्ति वुत्त’’न्ति वदन्ति, तं अनेकस्सपि जवनवारस्स कायकम्मादिभावेन पबन्धनवसेन पवत्ति अत्थीति कत्वा वुत्तं. अविरुद्धं होतीति अकुसलकायकम्मादिभावेन अवधारेत्वा असंवरं वत्वा पुन तस्सेव वाचाअसंवरद्वारादीसु उप्पत्तिवचनं कायद्वारूपलक्खितो असंवरो द्वारन्तरे पवत्तोपि कायद्वारिको एवाति एवं संवण्णनाय सति न विरुज्झतीति अत्थो. इदानि तं अविरुज्झनाकारं ‘‘असंवरो ही’’तिआदिना विभावेति. सद्वारेति अत्तनो द्वारे. असंवरो द्वारन्तरे उप्पज्जमानोपि सद्वारवसेन उप्पन्नोति वुच्चतीति एतेन वाचाअसंवरद्वारे उप्पन्नोपि कायिको असंवरो चोपनकायअसंवरद्वारवसेन उप्पन्नोत्वेव वुत्तोति दट्ठब्बं. एस नयो इतरत्थापि. कम्मं अञ्ञद्वारेति कम्मस्स द्वारन्तरचरणं पाकटन्ति कत्वा वुत्तं.
एवं ¶ सतीति चोपनसङ्खाते कायअसंवरद्वारे असंवरोति एत्तके एव गहिते. कम्मपथभावप्पत्तस्सेव कम्मभावो अट्ठकथायं वुत्तोति आह ‘‘कम्मपथभावप्पत्तताय वचीमनोकम्म’’न्ति. सेसन्ति द्वारन्तरानुपलक्खितं. तथा न वुच्चतीति कायकम्मन्ति न वुच्चतीति अत्थो. तत्थेव वक्खामाति कम्मपथसंसन्दने वक्खाम. ‘‘सो हि कायद्वारे चोपनप्पत्तो अकुसलं कायकम्मं होती’’तिआदिना (ध. स. अट्ठ. कम्मपथसंसन्दनकथा) ‘‘चोपनकायअसंवरद्वारवसेन उप्पन्नो अकुसलं कायकम्ममेव होती’’तिआदिना च वचीकम्मादीनञ्च कम्मपथप्पत्तानं असंवरभूतानं कायकम्मादिभावे आपन्ने ‘‘चतुब्बिधं वचीदुच्चरितं अकुसलं वचीकम्ममेव होती’’तिआदिना अपवादेन निवत्ति दट्ठब्बाति एवं वक्खमानतं सन्धायाह. अन्तोगधता दट्ठब्बा पच्चयसन्निस्सितआजीवपारिसुद्धिसीलानं ञाणवीरियेहि साधेतब्बत्ताति अधिप्पायो.
अकुसलकम्मपथकथावण्णना
सरसेन ¶ अत्तनो सभावेन. याय चेतनाय पवत्तमानस्स जीवितिन्द्रियस्स पच्चयभूतेसु महाभूतेसु उपक्कमकरणहेतु तंमहाभूतपच्चया उप्पज्जनकमहाभूता नुप्पज्जिस्सन्ति, सा तादिसपयोगसमुट्ठापिका चेतना पाणातिपातो नाम. लद्धुपक्कमानि हि भूतानि न पुरिमभूतानि विय विसदानीति समानजातियानं भूतानं कारणं न होन्तीति. एकस्सपि पयोगस्स सहसा निप्फादनवसेन किच्चसाधिकाय बहुक्खत्तुं पवत्तजवनेहि लद्धासेवनाय च सन्निट्ठापकचेतनाय वसेन पयोगस्स महन्तभावो. सतिपि कदाचि खुद्दके चेव महन्ते च पाणे पयोगस्स समभावे महन्तं हनन्तस्स चेतना तिब्बतरा उप्पज्जतीति वत्थुस्स महन्तभावोति तदुभयं चेतनाय बलवभावेनेव होतीति आह ‘‘पयोग…पे… भावतो’’ति. यथावुत्तपच्चयविपरियायेपीति पयोगवत्थुआदिपच्चयानं अमहत्तेपि. तंतंपच्चयेहीति गुणवन्ततादिपच्चयेहि. एत्थ च हन्तब्बस्स गुणवन्तताय महासावज्जता वत्थुमहन्तताय विय दट्ठब्बा. किलेसानं उपक्कमानं द्विन्नञ्च मुदुताय तिब्बताय च अप्पसावज्जता महासावज्जता च योजेतब्बा. पाणो पाणसञ्ञिता वधकचित्तञ्च पुब्बभागसम्भारा, उपक्कमो ¶ वधकचेतनासमुट्ठापितो, पञ्चसम्भारवती पाणातिपातचेतनाति सा पञ्चसम्भारविनिमुत्ता दट्ठब्बा. एस नयो अदिन्नादानादीसुपि.
मन्तपरिजप्पनेन परस्स सन्तकहरणं विज्जामयो, विना मन्तेन परसन्तकस्स कायवचीपयोगेहि आकड्ढनं तादिसइद्धियोगेन इद्धिमयो पयोगोति अदिन्नादानस्सपि छ पयोगा साहत्थिकादयो वेदितब्बा.
अभिभवित्वा वीतिक्कमने मिच्छाचारो महासावज्जो, न तथा उभिन्नं समानच्छन्दभावे. ‘‘चत्तारो सम्भाराति वुत्तत्ता अभिभवित्वा वीतिक्कमने सतिपि मग्गेनमग्गपटिपत्तिअधिवासने पुरिमुप्पन्नसेवनाभिसन्धिपयोगाभावतो मिच्छाचारो न होति अभिभुय्यमानस्सा’’ति वदन्ति. सेवनचित्ते सति पयोगाभावो न पमाणं इत्थिया सेवनप्पयोगस्स येभुय्येन अभावतो. पुरिसस्सेव हि येभुय्येन सेवनप्पयोगो होतीति इत्थिया पुरेतरं सेवनचित्तं उपट्ठापेत्वा निपन्नायपि मिच्छाचारो न सियाति आपज्जति, तस्मा पुरिसस्स वसेन उक्कंसतो चत्तारो सम्भारा वुत्ताति दट्ठब्बं. अञ्ञथा इत्थिया पुरिसकिच्चकरणकाले ¶ पुरिसस्सपि सेवनप्पयोगाभावतो मिच्छाचारो न सियाति. केचि पन ‘‘अत्तनो रुचिया पवत्तितस्स तीणि अङ्गानि, बलक्कारेन पवत्तितस्स तीणीति सब्बानि अग्गहितग्गहणेन चत्तारी’’ति वदन्ति, वीमंसित्वा गहेतब्बं.
दुट्ठचित्तस्स अमरणाधिप्पायस्स फरुसकायवचीपयोगसमुट्ठापिका फरुसचेतना फरुसवाचा. मरणाधिप्पाये पन सति अत्थसिद्धितदभावेसु पाणातिपाता ब्यापादा च होन्तीति. यं पति फरुसवाचा पयुज्जति, तस्स सम्मुखाव सीसं एति. ‘‘परम्मुखेपि फरुसवाचा होती’’ति वदन्ति.
यदि चेतनाय सब्बदा कम्मपथभावाभावतो अनियतो कम्मपथभावोति कम्मपथरासिम्हि अवचनं, ननु अभिज्झादीनम्पि कम्मपथं अप्पत्तानं अत्थिताय अनियतो कम्मपथभावोति तेसम्पि कम्मपथरासियं अवचनं आपज्जतीति? नापज्जति, कम्मपथतातंसभागताहि तेसं तत्थ वुत्तत्ता. यदि एवं चेतनापि तत्थ वत्तब्बा सियाति? सच्चमेतं, सा पन पाणातिपातादिकाति पाकटो तस्सा ¶ कम्मपथभावोति न वुत्तं सिया. चेतनाय हि ‘‘चेतनाहं, भिक्खवे, कम्मं वदामि,’’‘‘तिविधा, भिक्खवे, कायसञ्चेतना अकुसलं कायकम्म’’न्तिआदिवचनेहि कम्मभावो दीपितो. कम्मंयेव च सुगतिदुग्गतीनं तदुप्पज्जनसुखदुक्खानञ्च पथभावेन पवत्तं कम्मपथोति वुच्चतीति पाकटो तस्सा कम्मपथभावो. अभिज्झादीनं पन चेतनासमीहनभावेन सुचरितदुच्चरितभावो, चेतनाजनिततंबन्धतिभावेन सुगतिदुग्गतितदुप्पज्जनसुखदुक्खानं पथभावो चाति न तथा पाकटो कम्मपथभावोति ते एव कम्मपथरासिभावेन वुत्ता. अतथाजातियत्ता वा चेतना तेहि सद्धिं न वुत्ता सिया. विचारेत्वा गहेतब्बं.
पाणातिपातादीनं आरम्मणानेव तब्बिरतिआरम्मणानीति पञ्च सिक्खापदा परित्तारम्मणा एवाति वचनेन अदिन्नादानादीनं सत्तारम्मणतावचनस्स विरोधं चोदेति. तथा हि वक्खति ‘‘वीतिक्कमितब्बतोयेव हि वेरमणी नाम होती’’ति. सयमेव परिहरिस्सतीति सिक्खापदविभङ्गे पञ्हपुच्छकवण्णनं सन्धाय वदति. तत्थ हि ‘‘यस्मा सत्तोति सङ्ख्यं गते सङ्खारेयेव आरम्मणं करोति, तस्मा परित्तारम्मणाति वुच्चन्ती’’ति वुत्तं.
दुग्गततादीनीति ¶ आदि-सद्देन ‘‘अलद्धालाभो लद्धविनासो इच्छितानं भोगानं किच्छपटिलाभो राजादीहि साधारणभोगता दुक्खविहारो सासङ्कविहारो’’ति एवमादयो सङ्गहिता. केचि पन ‘‘दिट्ठेव धम्मे भोगजानिआदयो निस्सन्दफल’’न्ति वदन्ति.
कुसलकम्मपथकथावण्णना
तासञ्च विरतीनं चेतनासम्पयुत्तत्ता चेतनाद्वारेन सुगतिदुग्गतितदुप्पज्जनसुखदुक्खानं पथभावो युत्तोति अधिप्पायो.
कम्मपथसंसन्दनकथावण्णना
तथाति कम्मपथप्पत्तानं. केचीति धम्मसिरित्थेरं सन्धायाह. सो हि कम्मपथप्पत्तानमेव दुस्सील्यादीनं सुसील्यादीनञ्च कम्मपथेहि अत्थतो नानत्ताभावदस्सनं, तेसं वा फस्सद्वारादीहि अविरोधभावेन दीपनं कम्मपथसंसन्दनन्ति वदति. कम्मपथता नत्थीति एतेन यथावुत्तानं असंवरसंवरानं ¶ तेसं वादे कम्मपथसंसन्दने असङ्गहिततं दस्सेति. ये पन सङ्गहं लभन्ति, तेसं गहणे पयोजनाभावं दस्सेतुं ‘‘तिविध…पे… दस्सनेना’’ति वुत्तं. एवं पुरिमपक्खे सङ्खेपतो दोसं वत्वा दुतियपक्खेपि वत्तुं ‘‘न च दुच्चरितान’’न्तिआदिमाह. तेन ये दुच्चरितसुचरितअसंवरसंवरा अनुचरीयन्ति, तेसं कायकम्मादिता विधीयतीति दस्सेति. ‘‘पञ्चफस्सद्वारवसेन उप्पन्नो असंवरो अकुसलं मनोकम्ममेव होती’’तिआदिना हि वुत्तन्ति. यदि चातिआदिना अनवसेसपरियादानाभावमाह. उप्पत्ति न वत्तब्बाति कम्मपथ…पे… वदन्तेहि ‘‘मनोकम्मं छफस्सद्वारवसेन उप्पज्जती’’ति न वत्तब्बन्ति अत्थो. अथ वा यदि कम्मपथप्पत्तानेव दुस्सील्यादीनि कायकम्मादिनामेहि अट्ठकथायं वुत्तानीति एवं वदन्तेहि अट्ठकथाचरियेहि मनोकम्मस्स छफस्सद्वारवसेन उप्पत्ति न वत्तब्बाति अत्थो. तंतंकम्मभावस्स वुत्तत्ताति ‘‘तिविधं कायदुच्चरितं अकुसलं कायकम्ममेव होती’’तिआदिं (विभ. ९१३) सन्धायाह.
कम्मन्तरम्पि तंद्वारिककम्ममेव सियाति पाणातिपातादिकस्स वचीकम्मादिभावमासङ्कति. तस्माति यस्मा केसञ्चि असंवरानं संवरानञ्च कम्मपथता नत्थि, कायदुच्चरितादीनञ्च कम्मपथेहि नानत्ताभावदस्सनेन पयोजनं नत्थि, न च दुच्चरितादीनं फस्सद्वारानं वसेन उप्पत्ति ¶ दीपिता, न चायं विधि निरवसेससङ्गाहिका, कम्मानञ्च सङ्करो आपज्जति, अट्ठकथायञ्च पुब्बापरविरोधो, तस्माति अत्थो. समाननामता कायकम्मादिता. सामञ्ञनामाविजहनं कायकम्मादिभावाविजहनं. उभयेसन्ति कम्मपथाकम्मपथानं. उप्पत्तिपरियायवचनाभावतोति एतेन फस्सद्वारअसंवरद्वारादीनं तंद्वारिककम्मानञ्च अत्थतो नानत्ताभावेपि तथा तथा पवत्तदेसनावसेन ते विचारिताति दस्सेति. ‘‘अकुसलं कायकम्मं पञ्चफस्सद्वारवसेन न उप्पज्जती’’तिआदिको दुतियविनिच्छयो.
काये वाचाय च…पे… सिद्धितोति एतेन चोपनप्पत्तं अकुसलं मनोकम्मं चोपनं अप्पत्ततो विसेसेत्वा दस्सेतुं ‘‘कायवचीकम्म’’न्ति वुत्तं, न पन कायवचीकम्मभावतोति दस्सेति. तेन कायवचीगहणं यथावुत्तचोपनप्पत्तं एव विभावेतीति दट्ठब्बं. तेनेवाह – ‘‘चोपनप्पत्तं अकुसलं कायद्वारे वचीद्वारे च मनोकम्मं होती’’ति. तं-सद्दे ¶ वुत्ते यं-सद्दो अब्यभिचारितसम्बन्धताय वुत्तोयेव होतीति कत्वा ‘‘यं उप्पज्जती’’ति वुत्तं. उप्पादमत्तपरिच्छिन्नेनाति छफस्सद्वारिककम्मेनाति अत्थो. मत्त-सद्देन विसेसनिवत्तिअत्थेन मनोकम्मताविसेसं निवत्तेति. नियमस्स एव-सद्दस्स अकतत्ता ‘‘कायवचीकम्ममेव होती’’ति अवुत्तत्ता. इदानि नियमाकरणेन लद्धगुणं दस्सेन्तो ‘‘न पन सब्बम्पी’’तिआदिमाह.
‘‘नियमस्स अकतत्ता’’तिआदि पुरिमनयोति अधिप्पेतो. वत्तुअधिप्पायानुरोधिनी सद्दप्पवत्तीति समासपदे एकदेसोपि आकड्ढीयति अधिकारवसेनाति अधिप्पायेन ‘‘कम्म-सद्दमत्तेन सम्बन्धं कत्वा’’ति वुत्तं. यं पन वदन्तीतिआदिना एत्थ पदकारमतस्स अयुत्ततं दस्सेति. तत्थ चेतनापक्खिकानन्ति कायवचीकम्मभूतचेतनापक्खिकानं. सतन्ति समानानं. तंतंद्वारकम्मपथानञ्चाति इदं इमस्स चित्तस्स कम्मपथभावेन पवत्तं कालं सन्धाय वुत्तं, न सब्बदा, कम्मपथभावेनेव पवत्तनतो. च-सद्देन वा अकम्मपथसङ्गहो दट्ठब्बो. अथ वा तंतंद्वारा च तंतंद्वारकम्मपथा च तंतंद्वारकम्मपथाति ‘‘तंतंद्वारा’’ति पदेन अकम्मपथानं संवरानं सङ्गहो दट्ठब्बो. तेन सभावेनाति मनोकम्मस्स द्वारभावेन, न अत्तनोति अधिप्पायो. एवमिधापीति चित्तजनितो चित्तसम्पयुत्तस्स कम्मस्स द्वारभावो चित्तेपि उपचरितोति अत्थो. वत्तब्बमेव नत्थि अनन्तरपच्चयभूतमनोरहितस्स चित्तस्स अभावतोति.
द्वारकथावण्णना निट्ठिता.
कमाभावनियमाभावे ¶ सब्बारम्मणतादीति आदि-सद्देन सङ्गण्हाति. न हि…पे… अत्थीति पधाने असम्भवतो अप्पधानं अधिकरीयतीति दस्सेति.
धम्मुद्देसवारकथा
फस्सपञ्चमकरासिवण्णना
‘‘तस्मिं समये फस्सो होती’’तिआदिकाय पाळिया फस्सादीनं कामावचरतादिदस्सने न तप्परभावो, सभावदस्सने एव पन तप्परभावोति दस्सेति ‘‘न हि फस्सादीन’’न्तिआदिना.
चित्तकिरियाभावेनाति ¶ चित्तब्यापारभावेन. फस्सस्स सम्पज्जनमुप्पज्जनमेव. सन्निपतितप्पवत्तिया पच्चयो होतीति एतेन चित्तारम्मणसन्निपातकारणं फस्सो चित्तारम्मणसन्निपातोति वुत्तोति दस्सेति. फस्सो हि चित्तस्स आरम्मणे फुसनाकारेनेव पवत्तितो तस्स आरम्मणे सन्निपतितप्पवत्तिया पच्चयोति च वुच्चति. सा चस्स फुसनाकारप्पवत्ति साखग्गे ठितं दिस्वा भूमिसण्ठितस्स अवीरकपुरिसस्स जङ्घचलनं, अम्बिलअम्बपक्कादिं खादन्तं दिस्वा मुखे खेळुप्पत्ति, दयालुकस्स परं हञ्ञमानं दिस्वा सरीरकम्पनन्ति एवमादीसु परिब्यत्ता होति. तब्बिसेसभूता रूपधम्माति यथा पटिहननवसेन अञ्ञमञ्ञं आसन्नतरं उप्पज्जमानेसु रूपधम्मविसेसेसु सङ्घट्टनपरियायो, एवं चित्तारम्मणानं विसयकरणविसयभावप्पत्ति पटिहननाकारेन होति. सो च चित्तनिस्सितो धम्मविसेसो सङ्घट्टनपरियायेन वुत्तो, यदाह ‘‘एव’’न्तिआदि. केचि पन ‘‘सङ्घट्टनरसो फस्सो पञ्चद्वारिकोव, न इतरो वत्थारम्मणसङ्घट्टनाभावतो’’ति वदन्ति, तं न युज्जति उपचारसिद्धत्ता सङ्घट्टनस्स. इतरथा पञ्चद्वारिकस्सपि तं न सम्भवेय्याति. इन्द्रियमनसिकारेसु यथापवत्तमानेसु तंतंआरम्मणे विञ्ञाणं उप्पज्जति, तेसं तथापवत्तियेव विञ्ञाणस्स विसयभावकरणं.
‘‘यं खो, भिक्खवे, इमे पञ्च कामगुणे पटिच्च उप्पज्जति सुखं सोमनस्सं, अयं वुच्चति कामानं अस्सादो’’तिआदिवचनतो (अ. नि. ९.३४) सुखवेदनाव अस्सादोति आह ¶ ‘‘अस्सादभावतो’’ति. फुसनादिभावेन आरम्मणग्गहणं एकदेसानुभवनन्ति अनुपचरितमेव फस्सादीनं अनुभवनकिच्चमाह.
निमित्तेनाति नीलादिना दीघादिना च निमित्तेन. एतेनुपायेनाति यथा ञाणप्पधाने चित्तुप्पादे सञ्ञा ञाणमनुवत्तति, एवं समाधिप्पधाने समाधिन्ति दस्सेति.
पबन्धतीति पट्ठपेति सम्पयुत्तधम्मे सकसककिच्चे पट्ठपेति. तेनेव हि तदत्थं विवरन्तो ‘‘पवत्तेती’’ति आह.
विज्जमानतावाची होति-सद्दो, विज्जमानता च सङ्खतधम्मानं उप्पज्जनेन विना नत्थीति ‘‘चित्तं न तथा अत्थतो नुप्पज्जती’’ति वुत्तं. तेन यस्मा चित्तं ¶ न नुप्पज्जति उप्पज्जति एव, तस्मा चित्तं होतीति वुत्तन्ति अयमेत्थ अट्ठकथाय अत्थो. एवमवट्ठिते होति-उप्पज्जति-सद्दानं समानत्थत्तेन न किञ्चि पयोजनं दिस्सति. अथ वा भवनं नाम सत्ता, सत्ता च उप्पादादिना समङ्गिताति फस्सादीनं खणत्तयपरियापन्नता ‘‘फस्सो होती’’तिआदीसु होति-सद्देन वुत्ता. तत्थ यो भावो उप्पादसमङ्गी, न सो न होति नाम, तस्मा उप्पज्जति-सद्देन वुच्चमानस्स अत्थस्स होति-सद्दवचनीयता न न सम्भवति. उप्पन्नं होतीति एत्थ पन किञ्चापि उप्पन्न-सद्देनेव उप्पादादिसमङ्गिता वुच्चति, तब्भावानतिवत्ति पन होति-सद्देन वुत्ता खणत्तयवीतिवत्तेपि उप्पन्न-सद्दस्स वत्तनतो, तस्मा न एत्थ उप्पज्जति-सद्देन समानत्थतासब्भावदस्सनं विय उप्पज्जतिदस्सनम्पि विरुज्झति पाकटकरणभावतो. इतरथा ‘‘चित्तं उप्पन्नं होती’’ति इमिनाव चित्तस्स विज्जमानभावो दस्सितोति किं पुन विज्जमानभावदस्सनेनाति न न सक्का वत्तुं, समयववत्थानवसेन सविसेसं वुत्तम्पि चित्तं फस्सादीहि सहुप्पत्तिया सुट्ठुतरं निब्बिसेसन्ति दस्सेतुं चित्तस्स पुन वचनं. उद्दिट्ठधम्मानंयेव चेत्थ निद्देसवारे विभजनं, न विभङ्गे विय पाळिया आरुळ्हसब्बपदानन्ति ‘‘उद्देसवारे सङ्गण्हनत्थं निद्देसवारे विभजनत्थ’’न्ति अयम्पि अत्थो निच्चलो. तथा हि ‘‘यस्मिं समये रूपूपपत्तिया मग्गं भावेती’’तिआदीसु मग्गादयो न विभत्ता. अपिच अधिपतिभावेन इन्द्रियेसु विय फस्सवेदनासञ्ञाचेतनाहि सह सब्बचित्तुप्पादसाधारणरासियं गहेतब्बत्ता समयववत्थाने वुत्तम्पि चित्तं फस्सपञ्चमके वुत्तन्ति दट्ठब्बं.
झानङ्गरासिवण्णना
वितक्कनन्ति ¶ वितक्कनकिरिया, सा च वितक्कस्स अत्तनो पच्चयेहि पवत्तिमत्तमेवाति भावनिद्देसो वसवत्तिभावनिवारणाय होति. यस्मिं आरम्मणे चित्तं अभिनिरोपेति, तं तस्स गहणयोग्यं करोन्तो वितक्को आकोटेन्तो विय परिवत्तेन्तो विय च होतीति तस्स आकोटनलक्खणता परियाहननरसता च वुत्ता. इदञ्च लक्खणं किच्चसन्निस्सितं कत्वा वुत्तं. धम्मानञ्हि सभावविनिमुत्ता काचि किरिया नाम नत्थि, तथा गहेतब्बाकारो. बोधनेय्यजनानुरोधेन पन परमत्थतो एकसभावोपि सभावधम्मो परियायवचनेहि विय समारोपितरूपेहि बहूहि पकारेहि पकासीयति. एवञ्हि सो सुट्ठु पकासितो होतीति.
विप्फारो ¶ नाम वितक्कस्स थिनमिद्धपटिपक्खो आरम्मणे अनोलीनता असङ्कोचो, सो पन अभिनिरोपनभावतो चलनं विय होतीति अधिप्पायेन ‘‘विप्फारवाति विचलनयुत्तो’’ति वुत्तं. उपचारप्पनासु सन्तानेन पवत्तियन्ति एतेन यथा अपुब्बारम्मणे पठमाभिनिपातभूतो वितक्को विप्फारवा होति, न तथा एकस्मिंयेव आरम्मणे निरन्तरं अनुप्पबन्धवसेन पवत्तियं, नातिविप्फारवा पन तत्थ होति सन्निसिन्नभावतोति दस्सेति. तेनेवाह ‘‘निच्चलो हुत्वा’’तिआदि.
‘‘पीतिसुखेन अभिसन्देती’’तिआदिवचनतो (दी. नि. १.२२६; म. नि. १.४२७) पीतिया फरणं कायविसयन्ति यथा तं होति, तं दस्सेतुं ‘‘पणीतरूपेही’’ति वुत्तं.
विसारस्स ब्यग्गभावस्स पटिपक्खो सभावो अविसारो, न विसाराभावमत्तं. अविसाराविक्खेपानं समाधानभावतो अत्थतो विसेसाभावेपि समुखेन सम्पयुत्तमुखेन च उभयं वुत्तन्ति दस्सेतुं ‘‘अविसा…पे… विक्खेपो’’ति वुत्तं. विसेसतोति अतिसयेनाति वा अत्थो गहेतब्बो. सुखञ्हि समाधिस्स विसेसकारणं ‘‘सुखिनो चित्तं समाधियती’’ति (दी. नि. ३.३५९; अ. नि. ३.९६; ६.१०; ११.१२) वचनतो.
इन्द्रियरासिवण्णना
तत्थाति ¶ सद्दहनसङ्खाते अधिमोक्खलक्खणे. पुग्गलो सद्दहतीति इमिनापि सद्धाय आहितविसेसानं तंसम्पयुत्तधम्मानं सद्दहनकिरियाय कत्तुभावमेव विभावेति. अवयवब्यापारो हि समुदाये वोहरीयतीति. न केवलं पसादनीयवत्थुस्मिं अप्पसादनाकारप्पवत्तमेव अकुसलं अस्सद्धियं, अथ खो अप्पसादनीयवत्थुस्मिं पसादनाकारप्पवत्तम्पीति दस्सेतुं ‘‘मिच्छाधिमोक्खो’’ति वुत्तं. तेन पूरणादीसु पसादस्स अस्सद्धियतमाह. पसादभूतोति एतेन अप्पसादभूतं अस्सद्धियं निवत्तेति. वत्थुगतोति इमिना मिच्छाधिमोक्खं. ‘‘पसादभूतो निच्छयो’’ति इमिना पन विभावितमेवत्थं पाकटं करोन्तो ‘‘न येवापनकाधिमोक्खो’’ति आह. अकालुस्सियं पसादो, तं पन असङ्खोभभावतो ‘‘अनाविलभावो’’ति वुत्तं. तञ्हि सम्पयुत्तेसु विदहन्ती सद्धा अकालुस्सियपच्चुपट्ठाना. एवमेतन्ति अधिमुच्चनाकारेन पन गहेतब्बत्ता ¶ अधिमुत्तिपच्चुपट्ठाना. बुद्धादिवत्थूनीति एत्थ इधलोकपरलोककम्मफलसम्बन्धापि सङ्गहिताति दट्ठब्बं. ‘‘सद्धाहत्थो, महानाम, अरियसावको’’ति, ‘‘सद्धीध वित्तं पुरिसस्स सेट्ठ’’न्ति (सं. नि. १.२४६; सु. नि. १८४), ‘‘सद्धा बीजं तपो वुट्ठी’’ति (सं. नि. १.१९७; सु. नि. ७७) एवमादिवचनतो कुसलधम्मानं आदानादीसु हत्थादयो विय सद्धा दट्ठब्बा.
‘‘इध भिक्खुना कम्मं कत्तब्बं होति. तस्स एवं होति ‘कम्मं खो मे कत्तब्बं भविस्सति, कम्मं खो पन मे करोन्तस्स न सुकरं बुद्धानं सासनं मनसि कातुं, हन्दाहं वीरियं आरभामि अप्पत्तस्स पत्तिया अनधिगतस्स अधिगमाय असच्छिकतस्स सच्छिकिरियाया’’’ति (दी. नि. ३.३३५) –
आदिका अनुरूपपच्चवेक्खणा.
तंमूलकानीति गन्तब्बमग्गादिमूलकानि. एत्थ च मग्गो गन्तब्बो होतीतिआदयो अट्ठकथायं दस्सनवसेनेव वुत्ता, न पाळियं आगतानुक्कमेनाति दट्ठब्बं.
करणादिकाले विय चिरकतादिआरम्मणं विभूतं कत्वा पवत्तन्ती सति तं उपगन्त्वा तिट्ठन्ती ¶ अनिस्सज्जन्ती च होति. यं आरम्मणं सम्मुट्ठं, तं पिलवित्वा गतं विय चलितं विय च होति, तप्पटिपक्खभावेन पन असम्मुट्ठन्ति इममत्थं दस्सेन्तो ‘‘उदके अलाबु विया’’तिआदिमाह. तत्थ सारणन्ति एतेन ‘‘सरन्ति ताया’’ति इममेवत्थं विभावेति. सरणकिरियाय हि पवत्तमानानं धम्मानं तत्थ आधिपच्चभावेन सति पच्चयो. तस्सा हि तथा पच्चयभावे सति ते धम्मा सारिता असम्मुट्ठकता अपिलाविताहोन्तीति. ‘‘इमेहि नाम हेतूहि पच्चयेहि च एते धम्मा सम्भवन्ती’’ति सम्भवतो. ‘‘इमं नाम फलं निब्बत्तेन्ती’’ति फलतो धम्मा उप्पज्जनेन विपच्चनेन च निप्फन्ना नाम होन्तीति. वत्थुभूताति आरम्मणभूता.
सतिपि सब्बेसं सारम्मणधम्मानं आरम्मणग्गहणे न चित्तं विय परे परिच्छिज्जगाहिनोति ‘‘परिच्छिन्नोपलद्धिवसेन जानाती’’ति चित्तं वुत्तं. चेतसिकेसु हि केचि विसयं परिच्छिज्ज गहेतुं न सक्कोन्ति, केचि पन परिच्छेदमत्तेयेव ¶ तिट्ठन्ति, न विञ्ञाणं विय विसयं गण्हन्तीति ये आसङ्कितब्बा, तेसु तदभावं दस्सेन्तो ‘‘न सञ्ञा…पे… विज्झनवसेना’’ति आह.
पीतिया च सोमनस्सभावो आपज्जतीति इदं पीति च सोमनस्सञ्च पीतिसोमनस्सन्ति पीतिसोमनस्सानं तुल्ययोगं सन्धाय वुत्तं. सोमनस्सस्सेव पन ‘‘आजञ्ञरथो’’ति विय पीतियुत्तं सोमनस्सं पीतिसोमनस्सन्ति पधानभावो इच्छितोति न पीतिया सोमनस्सभावप्पत्ति. न हि पधाने विज्जमाने अप्पधानं उपयुज्जति, पीतिग्गहणञ्चेत्थ पीतियुत्तस्स सोमनस्सस्स येभुय्येन भावतो परिब्यत्तकिच्चतो च कतं, न च निप्पीतिकसोमनस्सस्स असङ्गहो. रुळ्हीसद्देसु किरियाय अनच्चन्तिकभावतो. पीतिया पन उपलक्खणभावेन अयमत्थो सुट्ठु युज्जतीति दस्सेन्तो आह ‘‘पीतिउपलक्खितं वा’’तिआदि.
पवत्तं उपादिन्नक्खन्धं. चिरट्ठितिकं होतीति एतेन न केवलं अनुपालेतब्बधम्मानं खणट्ठितियायेव, अथ खो पबन्धानुपच्छेदस्सपि जीवितं कारणन्ति दस्सेति. अञ्ञथा हि आयुक्खयमरणं न युज्जेय्याति. अविसेसेनाति कारणविसेसानपेक्खेन जीवितिन्द्रियतासामञ्ञेन. यदिपि अरूपासञ्ञभवेसु रूपारूपधम्मा नप्पवत्तन्ति, तेहि पन पुरिमपच्छिमभवेसु चरिमपठमधम्मा समानजातियेन अब्यवहितताय निरन्तरायेव नाम होन्तीति ‘‘याव परिनिब्बानं अविच्छिन्नं पवत्तती’’ति वुत्तं. अनुपालनादिकस्साति अनुपालनपवत्तनट्ठपनानियेव ¶ वदति. जीवमानविसेसप्पच्चयभावतोति सहजातानं जीवमानताविसेसस्स पच्चयभावतो. इन्द्रियबद्धस्स हि मतरूपतो कम्मजस्स च उतुजादितो विसेसो जीवितिन्द्रियकतोति.
मग्गङ्गरासिवण्णना
अविपरीतनिय्यानिकभावेनाति इदं सम्मा-सद्दस्स दिट्ठि-आदिसद्दानञ्च समानाधिकरणतावसेन दिट्ठिआदीनं अविसेसभूतस्स निय्यानिकभावस्स सम्मा-सद्देन विसेसितब्बत्ता वुत्तं. अविपरीतत्थो हि सम्मा-सद्दो, न निय्यानिकत्थोति. अविपरीतनिय्यानिकत्थो एव वा सम्मा-सद्दो. अनेकत्था हि निपाताति. एवमेवाति अविपरीतनिय्यानिकभावेन.
बलरासिवण्णना
पतिस्सवो ¶ वचनसम्पटिग्गहोति अधिप्पायेन ‘‘सप्पतिस्सवं पतिस्सवभूतं तंसभागञ्च यं किञ्चि गारव’’न्ति आह. तत्थ तत्थ पाकटभावेनाति अज्झत्तभूतेसु जातियादीसु बहिद्धाभूतेसु भिक्खुआदीसु हिरोत्तप्पानं अनुरूपपच्चवेक्खणवसेन ससम्भारपथवीआदीसु पथवीधातुआदीनं विय विभूतकिच्चभावेनाति अत्थो.
मूलरासिवण्णना
एवञ्हि उपमाय समेतीति यथा असुचिम्हि पतितपुरिसस्स सतिपि कायेन अल्लीयने भावो अनल्लीनो, एवं अलोभोपि आरम्मणकरणवसेन गहितेपि आरम्मणे अलग्गभावेन अनल्लीनभावो अनल्लीनाकारो एव पवत्तति. एवंसभावो हि सो धम्मोति. किञ्चि दुस्सील्यं दोससमुट्ठानं सब्बम्पि दुस्सील्यं दोसूपनिस्सयन्ति ‘‘दोससमुट्ठानतं दोसूपनिस्सयतञ्चा’’ति वुत्तं. तेन अदोसो दोसस्सेव उजुविपच्चनीको, तंमुखेन दुस्सील्यस्साति दस्सेति.
तत्थ जातानं धम्मानं अनतिवत्तनट्ठेन…पे… आसेवनट्ठेन भावनाति यो सो एकत्तुपगतो ¶ पठमज्झानादिअप्पनाचित्तुप्पादो आसन्नूपचाराहितविसेसो नीवरणादिपरिपन्थविसुद्धिया विसुद्धो, तदावरणविसयविरहेन च समप्पवत्तअप्पनासमाधिसङ्खातं मज्झिमं समथनिमित्तं पटिपन्नो, एवं पटिपन्नत्ता एव तत्थुपगमनेन तत्थ च पक्खन्दो, विसोधेतब्बस्स विक्खेपस्स किलेससंसग्गस्स च अभावतो विसोधनसमाधानएकत्तुपट्ठानब्यापारविरहेन विसुद्धिसमथपटिपत्तिएकत्तुपट्ठानाकारे अज्झुपेक्खन्तो अभिब्यत्तरूपाय सहजाततत्रमज्झत्तुपेक्खाय किच्चवसेन उपेक्खानुब्रूहितो, तस्मिंयेव जाता समाधिपञ्ञासङ्खाता युगनद्धधम्मा. ते यथा अञ्ञं अनतिवत्तमाना हुत्वा पवत्तन्ति, एवं भावना ब्रूहना. तथा यानि तत्थ सद्धादीनि इन्द्रियानि नानाकिलेसेहि विमुत्तत्ता विमुत्तिरसेन एकरसानि हुत्वा पवत्तानि. यञ्च तत्थ तदुपगं, तेसं अनतिवत्तनएकरसभावानं अनुच्छविकं वीरियं वाहीयति पवत्तीयति, या चस्स तस्मिं खणे पवत्ता पगुणबलवभावापत्तिसङ्खाता आसेवना. सब्बेसं एतेसं आकारानं भावना उप्पादना वड्ढना, अयं तत्थ जातानं…पे… आसेवनट्ठेन भावना नाम.
यस्मा ¶ पनायं भावनाकारो ‘‘पठमस्स झानस्स पटिपदाविसुद्धि आदी’’तिआदिनापि (पटि. म. १.१५८) पाळियं आगतो एव, ञाणेन च संकिलेसवोदानेसु तं तं आदीनवं आनिसंसञ्च दिस्वा तथा तथा निप्फादेतब्बो, तस्मा ‘‘एवं वुत्ताय पञ्ञासाधनाय भावनाया’’ति वुत्तं. अप्पवत्तीति यस्मिं धम्मे सति यथावुत्ता भावना नप्पवत्तति, सो धम्मो पटिपक्खभावनापरामसनेन अभावनाति वुत्तोति अधिप्पायो. न हि अभावमत्तस्स अमोहो पटिपक्खोति युज्जतीति. तप्पटिपक्खभूता अकुसला कामच्छन्दादयो दट्ठब्बा. पमादविसेसो वा अभावना. सो हि ‘‘कुसलानं वा धम्मानं अनासेवना अभावना अबहुलीकम्म’’न्तिआदिना निद्दिट्ठोति.
एकन्तेन अलब्भनेय्यदस्सनत्थं ‘‘जराधम्मो’’ति वुत्तं. तथा हि पाळियं ‘‘जातिधम्मानं, भिक्खवे, सत्तानं एवं इच्छा उप्पज्जती’’तिआदिना (म. नि. ३.३७३) इच्छितालाभो विभत्तो. अलोभानुभावेन कायानुपस्सनाय, अमोहानुभावेन चित्तधम्मानुपस्सनाय सिद्धि पाकटायेवाति अपाकटं अदोसानुभावेन वेदनानुपस्सनासिद्धिं विभावेन्तो ‘‘सुखविपरिणामे’’तिआदिमाह. अयञ्च योजना अलोभादीनं विसेसपच्चयतं सन्धाय कता, अविसेसेन ¶ पन सब्बे सब्बेसं पच्चया. सभावतो सङ्कप्पतो च उप्पन्नस्स दुक्खस्स असहनवसेनेव उप्पज्जतीति दोसो तंदस्सनस्स आसन्नपटिपक्खो, न रागो विय दूरपटिपक्खो.
कम्मपथरासिवण्णना
अभिज्झादयो विय अनभिज्झादयोपि न एकन्तं कम्मपथभूतायेवाति आह ‘‘कम्मपथतातंसभागताही’’ति. मनोकम्मपथभावेन पवत्तनकम्मभावतो हि एतेसं कम्मपथरासिभावेन सङ्गहो, न सब्बदा कम्मपथायेवाति. तेन यो अञ्ञोपि धम्मो अनियतो कम्मपथभावेन पाकटो च, तस्सपि कम्मपथतावचनं न विरुज्झतीति दस्सेति.
पस्सद्धादियुगलवण्णना
समन्ति ¶ सम्मा. चेतियवन्दनादिअत्थन्ति चेतियवन्दनादिहेतु. समथचतुसच्चकम्मट्ठानवसेन तब्भेदवसेन च सब्बकम्मट्ठानभावनाभियुत्तानं मुदुमज्झिमतिक्खिन्द्रियतादिभेदवसेन सब्बयोगीनं चित्तस्स लीनुद्धच्चादिकालवसेन सब्बदा हिताहितधम्मूपलक्खणभावतो यथासभावं पटिवेधभावतो च सतिसम्पजञ्ञानं पारिबन्धकहरणभावनावड्ढनानि अविसेसतो दट्ठब्बानि. यथा अप्पनाकोसल्लेन विना समथो समथमन्तरेन यथाभूतावबोधो च नत्थीति नानाक्खणिका समाधिपञ्ञा अञ्ञमञ्ञस्स विसेसकारणं, एवं पटिवेधे एकक्खणिकापीति दस्सेन्तो आह ‘‘अञ्ञमञ्ञं निमित्तभावेना’’ति. पञ्ञाय हि सातिसयं अवभासियमाने विसये समाधि एकत्तवसेन अप्पेतुं सक्कोति, समाधिम्हि च मज्झिमं समथनिमित्तं पटिपन्ने पञ्ञा आरम्मणेसु विसदा वहतीति. समं पवत्ताति अञ्ञमञ्ञानतिवत्तनेन समं अविसमं एकरसभावेन पवत्ता. अञ्ञमञ्ञसहायभावूपगमनेन योगिनो मनोरथधुराकड्ढने रथधुराकड्ढने विय आजानेय्ययुगो युगलको हुत्वा अञ्ञमञ्ञानतिवत्तमानेन नद्धा बद्धा वियाति वा युगनद्धा. अधिचित्तमनुयुत्तेहि वीरियसमाधयो समं योजेतब्बाति इमस्स विसेसस्स दस्सनत्थं पुब्बे गहितापि ते पुन गहिताति दस्सेतुं वीरियसमाधियोजनत्थायाति अट्ठकथायं वुत्तं. तं पन समाधिवीरिययोगस्स विभावनं होतीति ‘‘योगवचनत्थायाति अत्थो’’ति आह.
येवापनकवण्णना
यथा ¶ तथा वाति सम्मा मिच्छा वा. अनधिमुच्चन्तोति ‘‘इदं करिस्सामि, एतं करिस्सामी’’ति एवं पवत्तपुब्बभागसन्निट्ठानहेतुकेन पयोगकालसन्निट्ठानेन अनिच्छिनन्तो. यत्थ हि अनिच्छयो, तत्थ अप्पटिपत्ति एवाति. संसप्पनं संसयो. सो हि ‘‘आसप्पना परिसप्पना’’ति वुत्तो. असतिपि ब्यापारे तत्रमज्झत्तताय सति तंसम्पयुत्तधम्मा सकसककिच्चवसेन अनूनानधिकताय अलीनअनुद्धतताय च संवत्तन्तीति सा तेसं तथापवत्तिया पच्चयभूता ऊनाधिकभावं निवारेति वियाति ऊनाधिकनिवारणरसा वुत्ता. तथा पवत्तिपच्चयत्तायेव तेसु धम्मेसु मज्झत्तताति च वुत्ता.
झानपदस्साति ¶ झानसद्दस्स. तेसूति पञ्चसु. पञ्च हि अङ्गानि झानपदस्स अत्थोति इदं संवण्णियमानत्तायेव इमं चित्तुप्पादं सन्धाय वुत्तं. न हि सब्बस्मिं चित्तुप्पादे पञ्चेव झानङ्गानि. पदसमूहो वाक्यं, पदकोट्ठासो वा फस्सपञ्चमकादि धम्मरासि. वुत्तं पूरितन्ति छपण्णासादिताय पूरणवसेन. फस्सपच्चया वेदना ‘‘फुट्ठो वेदेति, फुट्ठो सञ्जानाती’’तिआदिवचनतो (सं. नि. ४.९३) फस्सो वेदनादीनं पच्चयो. यदिपि छन्दादयो यथावुत्तरासिकिच्चाभावतो तेसु न वत्तब्बा, विसुं रासिअन्तरभावेन पन सरूपतो वत्तब्बाति चोदनं मनसि कत्वा ‘‘वुत्तानम्पी’’तिआदिमाह.
धम्मुद्देसवारकथावण्णना निट्ठिता.
कामावचरकुसलं
निद्देसवारकथावण्णना
२. सन्तेति सभावतो विज्जमाने. फस्सस्स विसयविसयीनं सन्निपतनाकारेन गहेतब्बत्ता फुसनं विसये चित्तस्स सन्निपतनं वुत्तं. ‘‘चिन्तनट्ठेन चित्तं, मननट्ठेन मनो’’तिआदिना ¶ चित्तादिसद्दा चिन्तनादिब्यापारमुखेन अत्तनो अत्थं विभावेन्तीति आह ‘‘चित्तं मनोतिआदीसु विय किच्चविसेसं अनपेक्खित्वा’’ति. यथा लोके विकतमेव वेकतं, विसयो एव वेसयन्ति वुच्चति, एवं मनो एव मानसन्ति सद्दमत्तविसेसो. नीलादि-सद्दा विय वत्थादीसु चित्तेसु परिसुद्धभावनिबन्धना पण्डरसद्दस्स पवत्तीति तस्स गुणविसेसापेक्खता वुत्ता. यथा कायिकं सातन्ति एत्थ कायप्पसादनिस्सितन्ति अत्थो, एवं चेतसिकं सातन्ति एत्थ चेतोनिस्सितं सातन्ति निस्सयविसेसापेक्खता वुत्ता. एकक्खणिका नानाक्खणिका च चित्तस्स ठिति नाम, तस्स अवत्थाविसेसोति अवत्थाविसेसापेक्खो चित्तस्स ठितीति एवंपकारो निद्देसो. ‘‘न लुब्भती’’ति वुत्तस्स चित्तस्स, पुग्गलस्स वा पवत्तिआकारभावेन अलुब्भनाति अलोभो वुत्तोति अञ्ञस्स किरियाभावविसेसापेक्खो अलुब्भनाति निद्देसो. वुत्तनयेनेव अलुब्भितस्स भावो अलुब्भितत्तन्ति अयं निद्देसो अञ्ञस्स भावभूतताविसेसापेक्खो वुत्तो. कत्तुकरणभावादयो सभावधम्मानं अज्झारोपनवसेनेव सिज्झन्ति ¶ , भावनिद्देसो पन अज्झारोपनानपेक्खो, ततोयेव च विसेसन्तरविनिमुत्तो विनिवत्तो विसेसतो निज्जीवभावगिभावतो सभावनिद्देसो नाम होतीति फस्सोति इदं फुसनट्ठेन ‘‘धम्ममत्तदीपनं सभावपद’’न्ति वुत्तं. आरम्मणं फुसन्तस्स चित्तस्स पवत्तिआकारो फुसनब्यापारो होतीति ‘‘फुसनकिरिया फुसनाकारो’’ति वुत्तं. सम्फुसनाति सं-सद्दो ‘‘समुदयो’’तिआदीसु विय समागमत्थदीपकोति आह ‘‘समागमफुसना’’ति. ‘‘फुसामि नेक्खम्मसुख’’न्तिआदीसु (ध. प. २७२) पटिलाभोपि फुसना सम्फुसनाति च वुच्चतीति आह ‘‘न पटिलाभसम्फुसना’’ति.
अपरेन वेवचनेन. बहुस्सुतभावसम्पादिकाय पञ्ञाय पण्डिच्चपरियायो. सिप्पायतनादीसु दक्खताभूताय कोसल्लपरियायो, यत्थ कत्थचि तिक्खसुखुमाय नेपुञ्ञपरियायो, सम्मा धम्मे पञ्ञपेन्तिया वेभब्यापरियायोति एवमादिना तेसु तेसु पञ्ञाविसेसेसु ते ते परियायविसेसा विसेसेन पवत्ताति तेसं पञ्ञाविसेसानं नानाकाले लब्भमानता वुत्ता, इतरेपि अनुगता होन्ति येभुय्येनाति अधिप्पायो. अत्थनानत्तेन पञ्ञादिअत्थविसेसेन. कोधो कुज्झना कुज्झितत्तन्ति एवंपकारा निद्देसा सभावाकारभावदीपनवसेन ब्यञ्जनवसेनेव विभागवचनं. पण्डिच्चन्तिआदयो पञ्ञाविसेसनिबन्धनत्ता अत्थवसेन विभागवचनन्ति इममत्थमाह ‘‘अथ वा’’तिआदिना. एवमाकारो पनाति पुरिमाकारतो विसेसो अत्थतो विभत्तिगमनस्स कारणं वुत्तं.
पटिक्खिपनं ¶ पटिसेधनं पटिक्खेपो, तस्स नानत्तं विसेसो पटिक्खेपनानत्तं, सद्धम्मगरुताय पटिक्खेपो सद्धम्मगरुतापटिक्खेपो, तेन सद्धम्मगरुतापटिक्खेपेन नानत्तं सद्धम्मगरुतापटिक्खेपनानत्तं. तं सद्धम्मगरुतापटिक्खेपनानत्तं पन कोधगरुतादिभेदभिन्नन्ति ‘‘कोधगरुतादिविसिट्ठेना’’ति वुत्तं. कोधादीहि विसिट्ठो भिन्नो सद्धम्मगरुताय पटिक्खेपो पटिसेधनं कोधादिविसिट्ठपटिक्खेपो. कोधगरुतादियेव, तस्स नानत्तेन सद्धम्मगरुतापटिपक्खनानत्तेनाति कोधगरुता सद्धम्मगरुताय पटिपक्खो. मक्खलाभसक्कारगरुता सद्धम्मगरुताय पटिपक्खोति सद्धम्मगरुताय पटिपक्खभावविसेसेन असद्धम्मगरुता तब्भावेन ¶ एकीभूतापि नानत्तं गता. यस्मा पन कोधो अत्थतो दोसोयेव. मक्खो दोसप्पधाना परगुणविद्धंसनाकारप्पवत्ता अकुसला खन्धा. तग्गरुता च तेसं सादरअभिसङ्खरणवसेन पवत्तनमेव. लाभगरुता चतुन्नं पच्चयानं सक्कारगरुता, तेसंयेव सुसङ्खतानं लद्धकामता. तदुभयेसु च आदरकिरिया तथापवत्ता इच्छायेव, तस्मा ‘‘सद्धम्मगरुतापटिपक्खनानत्तेन असद्धम्मा नानत्तं गता’’ति वुत्तं. तथा हि चत्तारो असद्धम्मा इच्चेव उद्दिट्ठा. असद्धम्मगरुताति एत्थ च पुरिमस्मिं विकप्पे ‘‘न सद्धम्मगरुता’’ति सद्धम्मगरुता न होतीति अत्थो. दुतियस्मिं सद्धम्मगरुताय पटिपक्खोति सद्धम्मगरुता एव वा पटिपक्खो, तस्स नानत्तेन सद्धम्मगरुतापटिपक्खनानत्तेनाति एवमेत्थ अत्थो दट्ठब्बो. कोधमक्खगरुतानञ्हि सद्धम्मविसेसा पवत्तिभेदभिन्ना मेत्ता पटिपक्खो. लाभसक्कारगरुतानं अप्पिच्छता सन्तोसा. तेन कोधगरुता न सद्धम्मगरुताति कोधगरुता कायचि सद्धम्मगरुताय पटिपक्खोति अयमत्थो वुत्तो होति. तथा मक्खगरुतादीसुपि. एवञ्च कत्वा ‘‘चत्तारो सद्धम्मा सद्धम्मगरुता न कोधगरुता…पे… सद्धम्मगरुता न सक्कारगरुता’’ति (अ. नि. ४.४४) आगततन्तिपि समत्थिता भवति. लोभो न होतीति अलोभो लुब्भना न होतीति अलुब्भनाति एवमादिको अलोभोतिआदीनं लोभादिविसिट्ठो पटिक्खेपो ‘‘फस्सो फुसना’’तिआदिकेहि विसदिसभावतो ‘‘फस्सादीहि नानत्त’’न्ति वुत्तो. फस्सादीहीति चेत्थ अलुब्भनादयोपि आदि-सद्देन सङ्गहिताति दट्ठब्बं. लोभादिपटिपक्खेनाति ‘‘लोभपटिपक्खो अलोभो’’तिआदिना योजेतब्बं. सेसं पुरिमसदिसमेव. अलोभादोसामोहानं विधुरताय पटिपक्खभावेन च लब्भमानो अञ्ञमञ्ञविसदिसो लोभादिविसिट्ठपटिक्खेपभावेन लोभादिपटिपक्खभावेन च विञ्ञायतीति आह ‘‘अलोभा…पे… योजेतब्ब’’न्ति. बहूहि पकारेहि दीपेतब्बत्थता महत्थता. आदरवसेन सोतूनं.
३. यदिपि ¶ एकस्मिं खणे एकंयेव आरम्मणं होति, छसुपि पन आरम्मणेसु उप्पत्तिरहत्ता ‘‘तेहि वा’’तिआदि वुत्तं. तस्साति सातस्स सुखस्स. जाताति एतस्स अत्थं दस्सेतुं ‘‘कारणभावेन फस्सत्थं पवत्ता’’ति वुत्तं. इदं वुत्तं होति – यथा चेतसिकसातसङ्खाता सोमनस्सवेदना ¶ सहेव उप्पज्जति, एवं तदनुरूपफस्ससहिता हुत्वा पवत्ता तज्जाति वुत्ता. सादयतीति अधिगमासीसाय अनञ्ञनिन्नं करोति.
५. न तस्सा तज्जताति तस्सा मनोविञ्ञाणधातुया तस्सारुप्पा ‘‘तस्स जाता’’ति वा उभयथापि तज्जता न युज्जति. यदिपि फस्सो विञ्ञाणस्स विसेसपच्चयो न होति, तथापि सो तस्स पच्चयो होतियेवाति तस्स तज्जामनोविञ्ञाणधातुसम्फस्सजता वत्तब्बाति चोदनं सन्धायाह ‘‘न च तदेवा’’तिआदि. तेहि आरम्मणेहि जाता तज्जाति इमिनापि अत्थेन तज्जा मनोविञ्ञाणधातुसम्फस्सजाति वत्तुं न सक्का. विञ्ञाणस्स पन तज्जतापञ्ञत्ति लब्भतेव. तथा हि ‘‘किं वा एतेना’’तिआदिना फस्सादीनं तथा देसेतब्बतं आह.
७. चित्तस्स आरम्मणे आनयनाकारप्पवत्तो वितक्को अत्थतो आरम्मणं तत्थ आकड्ढन्तो विय होतीति ‘‘आरम्मणस्स आकड्ढनं वितक्कन’’न्ति वुत्तं.
८. आरम्मणस्स अनुमज्जनाकारप्पवत्तो विचारो तत्थ परिब्भमन्तो विय समन्ततो चरन्तो विय च होतीति ‘‘समन्ततो चरणं विचरण’’न्ति वुत्तं.
११. तथा अवट्ठानमत्तभावतोति पाणवधादिसाधनअवट्ठानमत्तभावतो, न बलवभावतोति अधिप्पायो.
१४. येन धम्मेन चित्ते आरम्मणं उपतिट्ठति जोतति च, सो धम्मो उपट्ठानं जोतनन्ति च वुत्तोति आह ‘‘उपट्ठानं जोतनञ्च सतियेवा’’ति.
३३. न ¶ ब्यापादेतब्बोति अब्यापज्ज-सद्दस्स कम्मत्थतं आह.
४२-४३. यदि अनवज्जधम्मानं सीघसीघपरिवत्तनसमत्थता लहुता, सावज्जधम्मानं कथन्ति आह ‘‘अविज्जानीवरणान’’न्तिआदि. तेसं भावो ¶ गरुताति एतेन सतिपि सब्बेसं अरूपधम्मानं समानखणत्ते मोहसम्पयुत्तानं सातिसयो दन्धो पवत्तिआकारोति दस्सेति. सो पन तेसं दन्धाकारो सन्ताने पाकटो होति.
५०-५१. पच्चोसक्कनं माया या अच्चसरातिपि वुच्चति. अरुमक्खनं वणालेपनं. वेळु एव दातब्बभावेन परिग्गहितो वेळुदानं नाम.
निद्देसवारकथावण्णना निट्ठिता.
कोट्ठासवारकथावण्णना
५८-१२०. तेति फस्सपञ्चमकादयो. सङ्गहगमनेनेवाति साधारणतादिना केनचि सदिसतालेसेन, न फस्सादयो विय विसुं धम्मभावेनेवाति अत्थो. तथा अविप्पकिण्णत्ताति फस्सादयो विय सरूपेन विसुं विसुं अवुत्तत्ता. यदिपि छन्दादयो सङ्गहसुञ्ञतवारेसुपि सरूपेन न वुत्ता, खन्धायतनधातुरासीसु पन सङ्गहितायेवाति दस्सेतुं ‘‘यस्मा पना’’तिआदिमाह. तंनिद्देसेति सङ्खारक्खन्धनिद्देसे. खन्धानं धातायतनभावे ब्यभिचाराभावतो अखन्धभावनिवारणेन अनायतनाधातुभावनिवारणम्पि दट्ठब्बं. न येवापनका ठपेतब्बाति खन्धादिरासिअन्तोगधतं सन्धाय वुत्तं. उद्देसादीसु पन ‘‘येवापनात्वेव वुत्तानं तेसं तथायेव सङ्गहो युत्तो’’ति अट्ठकथायं ‘‘ठपेत्वा येवापनके’’ति वुत्तं. सरूपेन अवुत्तानम्पि चित्तुप्पादपरियापन्नानं ¶ खन्धादिभावो न वारेतब्बोति न येवापनका ठपेतब्बाति वुत्तन्ति उभयेसम्पि अधिप्पायो वेदितब्बो.
आहारपच्चयसङ्खातेनाति उपत्थम्भकपच्चयसङ्खातेन. सो च आहारानं उपत्थम्भकभावो पाकटोति कत्वा वुत्तो, न जनकत्ताभावतो. ओजट्ठमकरूपस्स हि वेदनादीनञ्च आहारणतो तेसं जनकत्तं लब्भतीति. यदि उपत्थम्भको इध पच्चयोति अधिप्पेतो, कबळीकाराहारस्स ताव होतु, इतरेसं कथन्ति आह ‘‘यथा ही’’तिआदि ¶ . सहजातादिपच्चयेति सहजातअञ्ञमञ्ञनिस्सयसम्पयुत्तअत्थिअविगतपच्चये वदति, महाचतुक्कं वा, एकेनाकारेनाति रूपारूपानं उपत्थम्भकत्तेन उपकारकभावमाह. सो एव च नेसं आहरणकिच्चं. ‘‘सङ्खारपच्चया विञ्ञाण’’न्ति वचनतो चेतनाय विञ्ञाणस्स पच्चयभावो सातिसयोति आह ‘‘विञ्ञाणं विसेसेना’’ति.
यथागतमग्गोति वुत्तो कारणफलानं अभेदूपचारेनाति दट्ठब्बं, नानाक्खणिको अट्ठङ्गिकमग्गो उपनिस्सयो एतस्साति अट्ठङ्गिकमग्गूपनिस्सयो. अरियमग्गस्स यथागतमग्गपरियायो वुच्चमानो तस्स या पुरिमकालभूता अभेदोपचारसिद्धा आगमनावत्था ततो नातिविलक्खणाति इममत्थं विभावेतीति आह ‘‘पुब्बभाग…पे… दीपिता’’ति. विञ्ञाणस्स चित्तविचित्तता विजाननभावविसेसा एवाति आह ‘‘विजाननमेव चित्तविचित्तता’’ति. वेदनाक्खन्धादीनन्ति आदि-सद्देन ‘‘द्वायतनानि होन्ती’’तिआदीसु वुत्तमनायतनादयोपि सङ्गण्हाति. तप्पटिक्खेपोति तस्स जातिनिद्देसभावस्स पटिक्खेपो. कतो होतीति एतेन आहारिन्द्रियझानमग्गफलहेतुयो यत्तका इमस्मिं चित्ते लब्भन्ति, ते सब्बेपि ‘‘एको विञ्ञाणाहारो होती’’तिआदिना अवुत्तापि अत्थतो वुत्तायेवाति दस्सेति. एस नयो अञ्ञत्थापि.
कोट्ठासवारकथावण्णना निट्ठिता.
सुञ्ञतवारादिवण्णना
१२१-१४५. यथावुत्ते ¶ समयेति वुत्तप्पकारसमूहे.
१५६-१५९. नातिसमाहितायाति नानावज्जनूपचारं सन्धाय वदति. येवापनकेहिपि निब्बिसेसतं दस्सेति करुणामुदितानम्पि उप्पज्जनतो.
कायवचीकिरिया कायवचीपवत्ति, विञ्ञत्ति एव वा. असमत्तभावनन्ति पुब्बभागभावनमाह.
कामावचरकुसलवण्णना निट्ठिता.
रूपावचरकुसलं
चतुक्कनयो
पठमज्झानकथावण्णना
१६०. उत्तरपदलोपं ¶ कत्वा ‘‘रूपभवो रूप’’न्ति वुत्तो, ‘‘रूपी रूपानि पस्सति (म. नि. २.२४८; ३.३१२; ध. स. २४८; पटि. म. १.२०९), रूपरागो’’तिआदीसु (ध. स. ३६३) वियाति दट्ठब्बं. पयोगसम्पादितस्स रूपज्झानस्स रूपभवातिक्कमस्सपि उपायभावतो यथा रूपूपपत्तिया एव मग्गोति अयं नियमो न युज्जति, एवं पच्चयन्तरविकलतादीहि रूपूपपत्तिया अनभिनिप्फादकस्सपि अत्थिभावतो रूपूपपत्तिया मग्गो एवाति अयम्पि नियमो न युज्जति. एवञ्च सति यदेव रूपूपपत्तिया निप्फादकं, तस्सेव सम्पयुत्तस्स रूपावचरकुसलभावो, न अनभिनिप्फादकस्साति अयमत्थो आपन्नोति चोदनं समुट्ठापेति ¶ न सब्बस्स कुसलज्झानस्सातिआदिना. तत्थ सामञ्ञसद्दोपि अधिकारवसेन विसेसनिद्दिट्ठो होतीति ‘‘कुसलज्झानस्स मग्गभावो’’ति वुत्तं.
रूपूपपत्तिजनकसभावो रूपभवविपच्चनसभावोति तस्सपि विपाकधम्मभावे सतिपि सब्बकुसलाकुसलसाधारणं विपाकधम्मभावसामञ्ञं ‘‘विपाकधम्मभावो विया’’ति उदाहरणभावेन वुत्तं. सामञ्ञम्पि हि विसेसतो भिन्नं कत्वा वोहरीयतीति. सब्बसमानोति रूपूपपत्तिया निप्फादकस्स पच्चयन्तरविकलतादीहि अनिप्फादकस्स च सब्बस्स यथाधिगतस्स झानस्स साधारणो. एतेन उत्तरपदावधारणस्स परिग्गहिततं दस्सेति. ‘‘इतो अञ्ञो मग्गो नाम नत्थी’’ति इमिनापि सजातिया साधारणो अञ्ञजातिविनिवत्तिया अनञ्ञसाधारणो इमस्स झानस्स रूपूपपत्तिया उपायभावो वुत्तोति दट्ठब्बं. इतरे द्वे सद्धा हिरी च. यदि पटिपदाय साधेतब्बतो पुग्गलपुब्बङ्गमाय देसनाय भावेन्तेन समयववत्थानं कतं. पटिपदारहितेसु कथन्ति आह ‘‘केसञ्ची’’तिआदि. तत्थ केसञ्चीति समथभावनाय कताधिकारानं. तेसञ्हि मग्गाधिगमनतो पुब्बे अनधिगतज्झानानं पटिसम्भिदादयो विय मग्गाधिगमेनेव तानि समिज्झन्ति.
अञ्ञानीति अरियमग्गसिद्धितो अञ्ञानि. तेसुपीति अरियमग्गेन सिद्धत्ता पटिपदारहितेसुपि. ननु च अरियमग्गसिद्धस्सपि आगमनवसेन पटिपदा उपलब्भतियेव. इतरथा ‘‘न कामावचरं विय विना पटिपदाय उप्पज्जती’’ति ¶ , ‘‘बहुतरं लोकियज्झानम्पि न विना पटिपदाय इज्झती’’ति च वचनं विरुज्झेय्याति? न, येभुय्येन गहणतो पुग्गलविसेसापेक्खत्ता च. अरियमग्गसमिज्झनकञ्हि झानं कस्सचिदेव होति, तस्मा इतरं बहुतरं लोकियज्झानं पुथुज्जनस्स अरियस्स च अकताधिकारस्स न विना पटिपदाय सिज्झतीति तेसं वसेन वुत्तं. अरियमग्गसिद्धस्सपि झानस्स विपाकानं विय कुसलेन अरियमग्गेन सदिसत्ताभावतो अतब्बिपाकत्ता च न मग्गागमनवसेन पटिपदा युज्जति, एवमस्स पटिपदाविरहो सिद्धो. एवञ्च कत्वा सुद्धिकनवकदेसनापि सुट्ठु नीता होति. तथा च वक्खति लोकुत्तरकथायं ‘‘लोकियज्झानम्पी’’तिआदि (ध. स. मूलटी. २७७).
वट्टासयस्स विसेसपच्चयभूताय तण्हाय तनुकरणवसेन विवट्टासयस्स वड्ढनन्ति आह ‘‘तण्हासंकिलेससोधनेन आसयपोसन’’न्ति. आसयपोसनन्ति च झानभावनाय पच्चयभूता पुब्बयोगादिवसेन ¶ सिद्धा अज्झासयसम्पदा. सा पन तण्हुपतापविगमेन होतीति आह ‘‘तण्हासंकिलेससोधनेना’’ति.
थिनमिद्धादीनन्ति थिनमिद्धउद्धच्चकुक्कुच्चविचिकिच्छानं. पहानन्ति पहायकं.
तंसदिसेसूति महग्गतभावादिना पठमज्झानसमाधिसदिसेसु.
पीतिसुखवन्तं झानं पीतिसुखन्ति वुत्तं यथा अरिससोति दस्सेन्तो ‘‘पीतिसुख…पे… अकारो वुत्तो’’ति आह. मग्गस्सपि वा निब्बानारम्मणतो तथलक्खणूपनिज्झानता योजेतब्बा. असम्मोसधम्मन्ति अविनासभावं.
दुतियज्झानकथावण्णना
१६१-१६२. दिट्ठादीनवस्स तंतंझानक्खणे अनुप्पज्जनधम्मतापादनं वूपसमनं विरज्जनं पहानञ्चाति इधाधिप्पेतवितक्कादयोयेव झानङ्गभूता तथा करीयन्ति, न तंसम्पयुत्तफस्सादयोति वितक्कादीनंयेव वूपसमादिवचनं ञायागतं. यस्मा पन वितक्कादयो विय तंसम्पयुत्तधम्मापि एतेन एतं ओळारिकन्ति दिट्ठादीनवा एव, तस्मा अविसेसेन वितक्कादीनं तंसहजातानञ्च वूपसमादिके वत्तब्बे वितक्कविचारादीनंयेव वूपसमादिकं वुच्चमानं ‘‘अधिकवचनमञ्ञमत्थं बोधेती’’ति किञ्चि विसेसं दीपेतीति तं दस्सेन्तो ‘‘येहि वितक्कविचारेही’’तिआदिमाह. विसुं ¶ विसुं ठितानिपि वितक्कविचारसमतिक्कमवचनादीनि पहेय्यङ्गनिद्देसतासामञ्ञेन चित्तेन समूहतो गहेत्वा अवयवेन समुदायोपलक्खणं कतन्ति दस्सेन्तो ‘‘तेसं…पे… तं दीपकन्ति वुत्त’’न्ति आह. इदानि अवयवेन समुदायोपलक्खणं विना वितक्कविचारवूपसमवचनेन पीतिविरागादिवचनानं सविसये समानब्यापारतं दस्सेन्तो ‘‘अथ वा’’तिआदिमाह.
तस्मिं दस्सितेति ‘‘या सद्धा सद्दहना’’तिआदिना झानविभङ्गे सम्पसादने दस्सिते. समानाधिकरणनिद्देसेनेवाति तत्थेव विभङ्गे उद्देसपदुद्धारादीसु सद्धाझानानं ‘‘सम्पसादन’’न्ति एकाधिकरणतावचनेनेव.
ओळारिकङ्गमुखेन ¶ ‘‘तदनुधम्मता सती’’ति वुत्ताय तंतंझाननिकन्तिया विक्खम्भनं वितक्कविचारवूपसमवचनादीहि पकासितन्ति आह ‘‘तण्हाप्पहानं एतेसं वूपसमन’’न्ति (विभ. ७९९). यतो वितक्कविचारेसु विरत्तभावदीपकं वितक्कविचारवूपसमवचनन्ति तदुभयाभावदीपनं पुन कतन्ति दस्सेतुं ‘‘ये चा’’तिआदि वुत्तं.
ततियज्झानकथावण्णना
१६३. वीरियं उपेक्खाति वुत्तं ‘‘पग्गहनिग्गहेसु ब्यापाराकरणेन उपेक्खियती’’ति. गहणे मज्झत्तभावेन सङ्खारे उपेक्खतीति सङ्खारुपेक्खा, तथापवत्ता विपस्सना पञ्ञा. तस्सा पन विसयतो पभेदो ‘‘अट्ठ सङ्खारुपेक्खा’’तिआदिना (पटि. म. १.५७) यस्सं पाळियं वुत्तो, तं पाळिसेसं दस्सेन्तो ‘‘पठमज्झान’’न्तिआदिमाह. तत्थ उप्पादन्ति पुरिमकम्मपच्चया इध उप्पत्तिं. पवत्तन्ति तथा उप्पन्नस्स पवत्तिं. निमित्तन्ति सब्बम्पि सङ्खारगतं निमित्तभावेन उपट्ठानतो. आयूहनन्ति आयतिं पटिसन्धिहेतुभूतं कम्मं. पटिसन्धिन्ति आयतिं उपपत्तिं. गतिन्ति याय गतिया सा पटिसन्धि होति. निब्बत्तिन्ति खन्धानं निब्बत्तनं. उपपत्तिन्ति ‘‘समापन्नस्स वा उपपन्नस्स वा’’ति एवं वुत्तं विपाकप्पवत्तिं. जातिन्ति जरादीनं पच्चयभूतं भवपच्चया जातिं. जरामरणादयो पाकटा एव. एत्थ च उप्पादादयो पञ्चेव सङ्खारुपेक्खाञाणस्स विसयवसेन वुत्ता, सेसा तेसं वेवचनवसेन. ‘‘निब्बत्ति ¶ जाती’’ति इदञ्हि द्वयं उप्पादस्स चेव पटिसन्धिया च वेवचनं. ‘‘गति उपपत्ति चा’’ति इदं द्वयं पवत्तस्स. जरादयो निमित्तस्साति.
भूतस्साति खन्धपञ्चकस्स. एतेहीति झानचित्तसमुट्ठितरूपेहि.
चतुक्कनयवण्णना निट्ठिता.
पञ्चकनयवण्णना
१६७. आकारभेदन्ति आकारविसेसं. अनेकाकारा हि धम्मा, ते च निरवसेसं ¶ याथावतो भगवता अभिसम्बुद्धा. यथाह – ‘‘सब्बे धम्मा सब्बाकारेन बुद्धस्स भगवतो ञाणमुखे आपाथं आगच्छन्ती’’ति (महानि. १५६; चूळनि. मोघराजमाणवपुच्छानिद्देस ८५; पटि. ३.५). दुतियज्झानपक्खिकं न पठमज्झानपक्खिकन्ति अधिप्पायो. तेनेवाह ‘‘पठमज्झानमेव ही’’तिआदि. अत्थतो हि चतुक्कपञ्चकनया अञ्ञमञ्ञानुप्पवेसिनो. पञ्चकनये दुतियज्झानं किं सविचारताय पठमज्झानपक्खिकं उदाहु अवितक्कताय दुतियज्झानपक्खिकन्ति सिया आसङ्काति तदासङ्कानिवत्तनत्थमिदं वुत्तं. कस्मातिआदिना तत्थ कारणमाह. सुत्तन्तदेसनासु च दुतियज्झानमेव भजन्तीति सम्बन्धो. च-सद्देन न केवलं इधेव, अथ खो सुत्तन्तदेसनासुपीति देसनन्तरेपि यथावुत्तज्झानस्स पठमज्झानपक्खिकत्ताभावं दस्सेति. इदानि भजनम्पि दस्सेतुं ‘‘वितक्कवूपसमा’’तिआदि वुत्तं. तेन सुत्तन्तेपि पञ्चकनयस्स लब्भमानतं दस्सेति.
ननु च सुत्तन्ते चत्तारियेव झानानि विभत्तानीति पञ्चकनयो नत्थियेवाति? न, ‘‘सवितक्कसविचारो समाधी’’तिआदिना समाधित्तयापदेसेन पञ्चकनयस्स लब्भमानत्ता. चतुक्कनयनिस्सितो पन कत्वा पञ्चकनयो विभत्तोति तत्थापि पञ्चकनयो निद्धारेतब्बो. वितक्कविचारानं वूपसमाति हि वितक्कस्स विचारस्स वितक्कविचारानञ्च वितक्कविचारानन्ति सक्का वत्तुं. तथा अवितक्कअविचारानन्ति च विना सह च विचारेन वितक्कप्पहानेन अवितक्कं सह विना च वितक्केन विचारप्पहानेन अविचारन्ति अवितक्कं अविचारं अवितक्कअविचारञ्चाति वा तिविधम्पि सक्का सङ्गण्हितुं.
दुतियन्ति ¶ च वितक्करहिते वितक्कविचारद्वयरहिते च ञायागता देसना. दुतियं अधिगन्तब्बत्ता विचारमत्तरहितेपि द्वयप्पहानाधिगतसमानधम्मत्ता. एवञ्च कत्वा पञ्चकनयनिद्देसे दुतिये वूपसन्तोपि वितक्को तंसहायविचारावूपसमेन न सम्मावूपसन्तोति वितक्कविचारद्वयरहिते विय विचारवूपसमेनेव तदुपसमं सेसधम्मसमानतञ्च दस्सेन्तेन ‘‘वितक्कविचारानं वूपसमा अज्झत्तं सम्पसादनं चेतसो एकोदिभावं अवितक्कं अविचारं समाधिजं पीतिसुखं ततियं झानं उपसम्पज्ज विहरती’’ति ततियं चतुक्कनये दुतियेन निब्बिसेसं विभत्तं. दुविधस्सपि सहायविरहेन अञ्ञथा च वितक्कप्पहानेन अवितक्कत्तं समाधिजं पीतिसुखत्तञ्च समानन्ति समानधम्मत्तापि दुतियन्ति निद्देसो. विचारमत्तम्पि हि वितक्कविचारद्वयरहितं विय ‘‘यस्मिं समये रूपूपपत्तिया मग्गं भावेति अवितक्कविचारमत्तं ¶ समाधिजं पीतिसुखं दुतियं झानं उपसम्पज्ज विहरती’’ति अवितक्कं समाधिजं पीतिसुखन्ति विभत्तं. पठमज्झाने वा सहचारीसु वितक्कविचारेसु एकं अतिक्कमित्वा दुतियम्पि तत्रट्ठमेव दोसतो दिस्वा उभयम्पि सहातिक्कमन्तस्स पञ्चकनये ततियं वुत्तं ततियं अधिगन्तब्बत्ता. पठमतो अनन्तरभावेन पनस्स दुतियभावो च उप्पज्जति. कस्मा पनेत्थ सरूपतो पञ्चकनयो न विभत्तोति? विनेय्यज्झासयतो. यथानुलोमदेसना हि सुत्तन्तदेसनाति.
पटिपदाचतुक्कादिवण्णना
१७६-१८०. तदनुरूपताति तस्स पठमादिज्झानस्स अनुरूपसभावा. यथालद्धज्झानं सन्ततो पणीततो दिस्वा अस्सादयमाना निकन्ति तंसम्पयुत्ता खन्धा वा तदारक्खभूता सतियेव वा तस्स झानस्स अनुच्छविकताय ‘‘तदनुधम्मता सती’’ति वुत्ताति. कदाचीति यदा पठमं अधिगन्त्वा यथानिसिन्नोयेव विना पयोगन्तरं दुतियादीनि अधिगच्छति, ईदिसे कालेति अत्थो.
१८६. कुसलज्झानस्स अधिगतत्ता ‘‘सेक्खा’’ति वुत्तं. न हि ते उप्पादेन्ति नामाति अरियमग्गक्खणे रूपावचरज्झानानं अनुप्पज्जमानतं सन्धायाह.
कसिणकथावण्णना
२०३. आरुप्पपादकता ¶ च दस्सिता विना अभावतो. न हि तेसं आरुप्पपादकताय विना निरोधपादकता अत्थीति. निम्मिनितुं इच्छितस्स वत्थुनो निम्मानवसेन खिप्पं निसन्ति निसामनं आलोचनं अधिगमो एतस्साति खिप्पनिसन्ति. तब्भावो ‘‘खिप्पनिसन्तिभावो’’ति आह ‘‘खिप्पदस्सनं खिप्पाभिञ्ञता’’ति.
कसिणकथावण्णना निट्ठिता.
अभिभायतनकथावण्णना
२०४. पटिभागनिमित्तभूतं ¶ कसिणारम्मणसङ्खातं आयतनं कारणं एतस्साति कसिणायतनं, झानं. अथ वा आरम्मणस्स अनवसेसफरणट्ठेन कसिणञ्च तं आयतनञ्च योगिनो सुखविसेसानं अधिट्ठानभावतो मनायतनधम्मायतनभावतो चाति ससम्पयुत्तं झानं कसिणायतनं. तेनेवाह ‘‘सतिपि अभिभायतनानं कसिणायतनत्ते’’ति. भावनाय निमित्तं भावनानिमित्तं, आरम्मणस्स परित्तप्पमाणता सुविसुद्धनीलादिता च, तदेव नानत्तं. भावना एव वा पुब्बभागभूता भावनानिमित्तं, तस्स नानत्तं भावनानिमित्तनानत्तं. पुब्बभागभावना हि यथावुत्तविसेसे आरम्मणे पवत्तिआकारविसेसतो नानासभावाति. कसिणनिमित्तस्स अभिभवनकभावनानिमित्तनानत्तं कसिण…पे… नानत्तं, ततोति योजेतब्बं.
एत्थ च पुरिमानि चत्तारि अभिभायतनानि भूतकसिणारम्मणानि, भूतकसिणेसु च यं सुवण्णं दुब्बण्णन्ति च न सक्का वत्तुं. तत्थ पवत्तितानि सब्बत्थ वा वण्णाभोगरहितेन पवत्तितानि पठमततियाभिभायतनानीति दुतियचतुत्थानि वण्णकसिणारम्मणानि. यदि एवं दुतियचतुत्थेहि पञ्चमादीनं को विसेसोति ‘‘पञ्चमादीनि वण्णतो रमणीयतरानि, न तथा इतरानी’’ति वदन्ति. पुरिमानिपि चत्तारि अट्ठ कसिणारम्मणानेव, तस्मा तं नेसं मतिमत्तं ‘‘अट्ठसु कसिणेसू’’ति वुत्तत्ता. विमोक्खेसु च पठमदुतियविमोक्खा अट्ठ कसिणारम्मणा. ततियो वण्णकसिणारम्मणो. पठमदुतियापि वा वण्णकसिणारम्मणा एव ‘‘बहिद्धा नीलकसिणादिरूपानि ¶ झानचक्खुना पस्सती’’ति वुत्तत्ता. आरम्मणमनुञ्ञताय हि तत्थ अनिग्गतितभावेन तेसं पवत्तीति. एवं सन्ते ततियस्स इतरेहि को विसेसोति? सुभाकाराभोगो. ततियो एव हि सुभन्ति आभुजनवसेन पवत्तति, न इतरेति.
ञाणं अप्पनापञ्ञा. विज्जमानेपीति अपि-सद्देन अविज्जमानेपीति दस्सेति. परित्तप्पमाणता अभिभवनस्स कारणं इमेसु चतूसु अभिभायतनेसूति अधिप्पायो. ननु च सब्बत्थ ‘‘सुवण्णदुब्बण्णानी’’ति वचनतो वण्णाभोगसहितानियेव गहितानीति? न गहितानीति दस्सेन्तो ‘‘तत्थ चा’’तिआदिमाह. तत्थाति आगमेसु. तथा अप्पमाणानीति वण्णाभोगरहितानि च सब्बानि अप्पमाणानि सुवण्णदुब्बण्णानीति अत्थो. यदि एवं कथं विसिट्ठानं वण्णाभोगेन रहितानं सहितानञ्च एकज्झं मनसि करोति? न एकज्झं, विसुंयेव ¶ पन तेसु मनसिकारो. यदि विसुं कथमेकन्ति? परित्तभावसामञ्ञतो. यदि एवं ‘‘सुवण्णदुब्बण्णग्गहणं अतिरिच्छती’’ति, नातिरिच्छतीति दस्सेन्तो ‘‘अत्थि हि एसो परियायो’’तिआदिमाह. तत्थ यदिदं वण्णाभोगजनितं विसेसं अग्गहेत्वा परित्तसामञ्ञेन एकत्तं नेत्वा ‘‘परित्तानि अभिभुय्या’’ति वत्वा पुन तदन्तोगधधम्मप्पभेदं विनेय्यवसेन दस्सेतुं ‘‘तानि चे कदाचि वण्णवसेन आभुजितानि होन्ति सुवण्णदुब्बण्णानि अभिभुय्या’’ति वत्तब्बताय वण्णाभोगरहितानि सहितानि च विसुं मनसि कत्वा उभयत्थापि वण्णाभोगरहितपरित्ताभिभवने तं सहितपरित्ताभिभवने च परित्ताभिभवनस्स सामञ्ञं गहेत्वा एकन्ति वचनं, एसो परियायो विज्जतीति अयमधिप्पायो.
एवं सुत्तन्ताभिधम्मपाठविसेसतो अट्ठकथाय विरोधाभावं दस्सेत्वा इदानि सुत्तन्ताभिधम्मपाठानं अविरोधं अधिप्पायविभावनेन दस्सेतुं ‘‘तत्थचा’’तिआदिमाह. एवं अभिधम्मे वण्णाभोगरहितानि सहितानि च विसुं वुत्तानि. सुत्तन्ते पन ‘‘उभयानि एकज्झ’’न्ति वुत्तं, तं कथं विञ्ञायतीति आह ‘‘तदेत’’न्तिआदि. तत्थ आगतस्साति सुत्तन्ते आगतस्स. तत्थ हि ‘‘अज्झत्तं रूपसञ्ञी’’ति आगतं. अवचनतोति अभिधम्मे अवचनतो. यदिपि विमोक्खा विसुं देसिता, कसिणायतनभावो विय पन अभिभायतनानं विमोक्खकिच्चतापि अत्थीति अभिभायतनविमोक्खानं इधापि सङ्करो दुन्निवारोति चोदनं मनसि कत्वा आह ¶ ‘‘सब्बविमोक्खकिच्चसाधारणवचनभावतो’’ति. तेन यथा अभिभायतनदेसनायं अभिभायतनकिच्चानि निरवसेसतो वुत्तानि, एवं विमोक्खदेसनायं विमोक्खकिच्चानीति इध तेसं असङ्करोयेवाति दस्सेति.
ये च यथावुत्तं ववत्थानं न सम्पटिच्छन्ति, तेहि सुत्तन्ताभिधम्मपाठभेदे अञ्ञं कारणं वत्तब्बं सिया. किमेत्थ वत्तब्बं, ननु अट्ठकथायं ‘‘कस्मा पन यथा सुत्तन्ते’’तिआदिं वत्वा ‘‘अज्झत्तरूपानं अनभिभवनीयतो’’ति कारणं वुत्तन्ति. न तं तस्स कारणवचनन्ति दस्सेन्तो ‘‘अज्झत्तरूपान’’न्तिआदिमाह. तत्थ यन्ति इध सुत्तन्ते च ‘‘बहिद्धा रूपानि पस्सती’’ति (अ. नि. ८.६५) वुत्तवचनं सन्धायाह. बहिद्धा रूपानियेव हि अभिभवनीयानीति. अञ्ञहेतुकन्ति देसनाविलासतो अञ्ञं अभिभवनीयहेतु एतस्साति अञ्ञहेतुकं. अज्झत्तअरूपसञ्ञिताय एव, न सुत्तन्ते विय अज्झत्तरूपसञ्ञिताय चाति अत्थो. अविभूतत्ताति इदं ञाणुत्तरानं सह निमित्तुप्पादनेन अप्पनानिब्बत्तनं आरम्मणस्स अभिभवो न ¶ सुट्ठु विभूतभावमन्तरेन सम्भवतीति कत्वा वुत्तं. ननु च अट्ठकथायं पाठद्वयविसेसस्स देसनाविलासो कारणभावेन वुत्तोति आह ‘‘देसनाविलासो च यथावुत्तववत्थानवसेन वेदितब्बो’’ति. देसनाविलासो हि नाम विनेय्यज्झासयानुरूपं विज्जमानस्सेव परियायस्स विभावनं न यस्स कस्सचीति. तत्थ च ‘‘परियायदेसनत्ता’’तिआदिना वुत्तप्पकारववत्थानं देसनाविलासनिबन्धनमाह. तथा चेव हि पुरतो देसनाविलासो विभावितो.
अभिभायतनकथावण्णना निट्ठिता.
विमोक्खकथावण्णना
२४८. तन्ति ‘‘ससन्ततिपरियापन्नरूप’’न्ति वुत्तकेसादिवण्णमाह. तं पन यस्मा खलमण्डलादि विय परम्पराय झानस्स कारणं, तस्मा ‘‘झानस्स हेतुभावेना’’ति आह. येनाति यथावुत्तरूपविसेसेन. विसिट्ठेनाति अतिसयप्पत्तेन ‘‘रूपूपपत्तिया’’तिआदीसु (ध. स. १६० आदयो; विभ. ६२५) विय उत्तरपदलोपेन ¶ ‘‘रूप’’न्ति वुत्तेन रूपझानेन. ‘‘विसिट्ठेना’’ति इमिना हि अतिसयरूपयुत्तो रूपीति वुत्तोति दस्सेति. ‘‘पठमं झानं उपसम्पज्ज विहरति पथवीकसिण’’न्तिआदिना (ध. स. ४९९) झानानमेव कसिणभावेन पवत्ता. सुत्ते आरम्मणानं कसिणभावेन पवत्ता ‘‘पथवीकसिणमेको सञ्जानाती’’तिआदिना (दी. नि. ३.३६०; अ. नि. १०.२५).
विमोक्खकथावण्णना निट्ठिता.
ब्रह्मविहारकथावण्णना
२५१. अञ्ञाणसम्पयुत्तापि वा उपेक्खावेदना अञ्ञाणुपेक्खा, उपेक्खाति अञ्ञाणसम्पयुत्ता उपेक्खावेदना, अञ्ञाणुपेक्खातिपि एतासंयेव नामन्ति (विभ. अट्ठ. ९४७) हि ¶ सम्मोहविनोदनियं वक्खतीति. अप्पटिभागनिमित्तत्तेपि एकं कतिपये वा सत्ते ओदिस्स पवत्ता परिच्छिन्नरूपादिउपादानविसये पवत्तत्ता कथमप्पमाणगोचराति आह ‘‘न च सम्मुतिसच्चवसेना’’तिआदि. एवम्पि यथा नत्थि सत्ता ओपपातिकाति सत्तवसेन पवत्तायपि मिच्छादिट्ठिया सङ्खारारम्मणता वुच्चति उपादानवसेन, एवं सत्तवसेन पवत्तानम्पि मेत्तादीनं सङ्खारारम्मणतापि सियाति चे? न, अपरामसनवसेन पवत्तानं मेत्तादीनं सउपादानग्गहणासम्भवतोति दस्सेन्तो आह ‘‘अपरामासा’’तिआदि.
ब्रह्मविहारकथावण्णना निट्ठिता.
असुभकथावण्णना
२६३. ‘‘एकाहमतं वा द्वीहमतं वा’’तिआदिना (दी. नि. २.३७९; म. नि. १.११२) वुत्तासु नवसु सिवथिकासु वण्णवसेन पवत्तज्झानं सिवथिकावण्णज्झानं. ननु चेतस्स वण्णकसिणेहि गहणं युत्तं, न असुभेहीति? न, सिवथिकावण्णं उपमं कत्वा अत्तनो काये पटिकूलत्तं अमुञ्चित्वाव वण्णवसेन पवत्तनतो ¶ . तेनेवाह ‘‘पटिकूलमनसिकारसामञ्ञेना’’ति. अयमत्थो सिवथिकावण्णज्झानस्साति एत्थापि योजेतब्बोति विभावेन्तो ‘‘तम्पी’’तिआदिमाह.
असुभकथावण्णना निट्ठिता.
रूपावचरकुसलवण्णना निट्ठिता.
अरूपावचरकुसलकथावण्णना
२६५. रूपनिमित्तन्ति रूपहेतु रूपाधिकरणं. रूपारूपनिमित्तेसूति रूपधम्मेसु च पथवीकसिणादिनिमित्तेसु च. तदारम्मणज्झानेसूति एत्थ तं-सद्देन रूपनिमित्तं पच्चामसति रूपम्पि ¶ वा रूपधम्मारम्मणानम्पि रूपावचरज्झानानं सम्भवतो. रूपादीसूति रूपारूपनिमित्ततदारम्मणज्झानेसु रूपपटिबद्धधम्मेसु च. अनावज्जितुकामतादिनाति आदि-सद्देन असमापज्जितुकामतादिं सङ्गण्हाति.
चुतितो उद्धं उप्पत्तिरहानं…पे… अनुप्पत्तिधम्मतापादनेन समतिक्कमोति एतेन समतिक्कमितब्बत्तेन रूपावचरकुसलानं रूपावचरविपाककिरियेहि विसेसाभावं दस्सेति अनधिगतभावतो. येसञ्हि रूपसञ्ञादीनं अरूपभावनाय समतिक्कमादिको लब्भति, ते दस्सेतुं ‘‘अरूपभावनाय अभावे चुतितो उद्धं उप्पत्तिरहान’’न्ति वुत्तन्ति. याति एकन्तरूपनिस्सिता अवसिट्ठपरित्तविपाकसञ्ञादयो.
आनेञ्जसन्तसमापत्तिसुखानुभवनभवविसेसूपपज्जनादयो आरुप्पसमापत्तीनं अत्थाति आह ‘‘रूपसञ्ञा…पे… न अत्थो’’ति.
इध उग्घाटितकसिणवसेन परित्तानन्तता होति निप्परियायदेसनत्ताति अधिप्पायो. यदि एवं परित्तकसिणुग्घाटिते कथमाकासानञ्चायतनवचनन्ति? तत्थापि अनन्तफरणसब्भावतो. तेनेवाह ‘‘अनन्तफरणतासब्भावे’’ति. यदि सब्बत्थ अनन्तफरणता अत्थि, अथ कस्मा ‘‘अनन्तो आकासो’’ति न वुत्तन्ति आह ‘‘समयववत्थापना’’तिआदि. तत्थ पटिपत्तीति झानभावनाकारमाह.
२६६. उग्घाटभावो उग्घाटिमं. यथा पाकिमं.
२६८. आकासे ¶ पवत्तितविञ्ञाणातिक्कमतो ततियाति पदुद्धारं कत्वा युत्तितो आगमतो च तदत्थं विभावेतुं ‘‘तदतिक्कमतो ही’’तिआदिमाह. आरुप्पसमापत्तीनं आरम्मणातिक्कमेन पत्तब्बत्ता विसेसतो आरम्मणे दोसदस्सनं तदेव अतिक्कमितब्बन्ति अयं युत्ति, आरम्मणे पन अतिक्कन्ते तदारम्मणं झानम्पि अतिक्कन्तमेव होति. भावनाय आरम्मणस्स विगमनं अपनयनं विभावना. पाळियन्ति विभङ्गे. ननु च पाळियं ‘‘तञ्ञेव विञ्ञाण’’न्ति अविसेसेन वुत्तं ‘‘न आकासानञ्चायतनविञ्ञाण’’न्ति. ‘‘न तञ्ञेवविञ्ञाणन्ति विसेसवचनेन अयमत्थो सिद्धो’’ति दस्सेन्तो ‘‘विञ्ञाणञ्चायतन’’न्तिआदिमाह.
अरूपावचरकुसलकथावण्णना निट्ठिता.
तेभूमककुसलवण्णना
२६९. सत्तहि ¶ महावारेहीति पटिच्चसहजातपच्चयनिस्सयसंसट्ठसम्पयुत्तपञ्हावारेहि अनुलोमपच्चनीयअनुलोमपच्चनीयपच्चनीयानुलोमादिनया अनुलोमादिनया. भारद्वाजगोतमादयो अट्ठचत्तालीस लोके गोत्तानि मूलभूतानि, तथा कट्ठकलापादयो अट्ठचत्तालीसेव चरणानीति आह ‘‘अट्ठचत्तालीस’’न्तिआदि. तत्थ तेसन्ति भब्बाभब्बानं. द्वारसीसेन द्वारवन्तानि गय्हन्तीति अधिप्पायेनाह ‘‘तंतंद्वारानि वा कायादीनी’’ति. अचित्तीकारेन वा कतं हीनं, अज्झुपेक्खनेन कतं मज्झिमं, सक्कच्चकतं पणीतं. आमिसकिञ्जक्खादिहेतु वा कतं हीनं, पुञ्ञफलकामताय कतं मज्झिमं, कत्तब्बमिच्चेव अरियभावे ठितेन कतं पणीतं. भवसम्पत्तिलोभेन वा पवत्तितं हीनं, अलोभज्झासयेन पवत्तितं मज्झिमं, परहिताय पवत्तितं पणीतं. परित्तकतं वा हीनं, मत्तसो कतं मज्झिमं, अधिमत्तसो कतं पणीतं. महग्गतेसु पन पटिलद्धमत्तं हीनं, नातिसुभावितं मज्झिमं, सुभावितं वसिप्पत्तं पणीतं. इमेसुपि एकेकस्स हीनादिकस्स आयूहननानत्तादिवसेन हीनादिभेदो लब्भतियेवाति दट्ठब्बं. सम्पयुत्तधम्मानं वसेनाति यो चित्तप्पभावितो चित्तसम्पयुत्तानं चित्ताधिपतेय्यभावो, सो तंनिमित्ते चित्ते उपचरितोति एवं वा एत्थ अत्थो.
तेभूमककुसलवण्णना निट्ठिता.
लोकुत्तरकुसलवण्णना
२७७. ‘‘केनट्ठेन ¶ लोकुत्तर’’न्तिआदि पटिसम्भिदावचनं (पटि. म. २.४३) अट्ठकथाय आभतं, तस्मा तत्थ ‘‘तिविधोपि अनुत्तरधम्मो लोकं तरती’’तिआदिना सङ्गहितोति तं तीहि पदेहि योजेत्वा दस्सेतुं ‘‘लोकं तरतीति एतेना’’तिआदिमाह. एकेकस्मिं योजेतब्बो लोकस्स अन्तगमनादिताय मग्गादीसुपि लब्भमानत्ता. मग्गेयेव वा तिविधोपि अत्थो योजेतब्बोति सम्बन्धो. अनतिवत्तनादीति आदि-सद्देन इन्द्रियानं एकरसता तदुपगवीरियवाहनं आसेवनाति इमे तयो भावनाविसेसे सङ्गण्हाति. यस्मा चेते भावनाविसेसा संकिलेसवोदानेसु वट्टविवट्टेसु च तंतंआदीनवानिसंसदस्सनभूताय पुब्बभागपञ्ञाय ¶ सम्पादितेन ञाणविसेसेन निप्फज्जन्ति, तस्मा वुत्तं ‘‘अञ्ञमञ्ञं…पे… वड्ढेती’’ति.
निस्सयो होतीति रुक्खो विय साखाय आधारभावेन वोहरीयतीति अत्थो. फलञाणफलङ्गानं निस्सयवचनं निस्सयपच्चयत्ता. ततोयेव निस्सयभावतो पतिट्ठाभावतो. अरियफलसन्निस्सयेन हि अरिया कतकिच्चा सुट्ठु निब्बिन्नसब्बभवापि चिरतरं लोके परहिताय तिट्ठन्ति. किलेसानं ओधिसो पजहनकापि अरियमग्गा अविसेसेन सब्बाकुसलानं सब्बकुसलपटिपक्खताय अञ्ञमग्गप्पहातब्बेसुपि केनचि पहानाकारेन पवत्तन्तीति तं पहानाकारं दस्सेन्तो ‘‘इतरेसं विज्जुतोभासेन विय तमस्सा’’ति आह. येन पाळियं हेट्ठिममग्गञाणानं विज्जूपमता दस्सिता. यदि एवं उपरिमग्गवज्झा किलेसा इतरेति इधाधिप्पेता. न तेसं समुच्छेदवचनं युत्तं. न हि भावनाय पहातब्बे दस्सनमग्गो समुच्छिन्दितुं सक्कोति. तथा च सति दस्सनेन पहातब्बा एव ते सियुं. अथ तदङ्गप्पहानं अधिप्पेतं, येन ‘‘विज्जुतोभासेन विय तमस्सा’’ति वुत्तं, तं पुब्बभागविपस्सनाय एव सिद्धं न च युत्तं लोकुत्तरमग्गो तदङ्गवसेन किलेसे पजहतीति. विक्खम्भनेपि एसेव नयो, अनुलोमञाणेनेव तस्स सातिसयं साधितत्ता. अथ पन पठममग्गवज्झा एव किलेसा इतरेति अधिप्पेता, एवं सन्ते तेसं इतरभावोव न सिया, न च अनपायगमनीया ¶ नाम किलेसा दस्सनेन पहातब्बा अत्थि, नापि पठममग्गवज्झा किलेसा तेन विज्जुतोभासेन विय तमो समुच्छिन्दितब्बाति वत्तुं युत्तन्ति उपपरिक्खितब्बोयं ‘‘इतरेसं…पे… समुच्छेदो’’ति. लोकियज्झानम्पि न विना पटिपदाय इज्झतीति इदं अधिप्पायवसेन नेतब्बं नेय्यत्थत्ताति तं अधिप्पायं विभावेन्तो ‘‘अकताधिकारस्सा’’ति आह. तेन यथावुत्तवचनस्स च सप्पदेसतं दस्सेति. ननु च कताधिकारस्स अरियस्स मग्गेन समिज्झमानम्पि झानं मग्गपटिपदावसेन पटिपदासहितमेवाति. न विना पटिपदाय इज्झतीति सक्का वत्तुं, तेनेतं वचनं निप्पदेसमेवाति अनुयोगं सन्धायाह ‘‘कताधिकारस्स पना’’तिआदि. इदानि तस्स वचनस्स अधिप्पायवसेन गहेतब्बत्थता पाळितोपि विञ्ञायतीति दस्सेन्तो आह ‘‘यथावुत्त…पे… कता’’ति.
‘‘यो कोचीति अविसेसवचन’’न्ति तस्स अपवादं दस्सेन्तो ‘‘सकिं द्विक्खत्तु’’न्ति आदिमाह. परिच्छिन्दित्वा गहणं परिजाननं. नामरूपववत्थापनादीनन्ति नामरूपववत्थापनपच्चयपरिग्गहलक्खणपटिवेधनिकन्तिपरियादानानं ¶ . किच्छसिद्धितोति नामरूपववत्थापनादीनं केसञ्चि सब्बेसम्पि वा किच्छसिद्धितो. एस नयो दुतियवारादीसुपि यथासम्भवं. सुखसिद्धियम्पीति नामरूपववत्थापनादीनं किच्छसिद्धि मग्गपातुभावदन्धभावस्स कारणभावे अनेकन्तिका. विपस्सनासहगतिन्द्रियानं पन मन्दता तस्स एकन्तकारणन्ति दस्सेति.
एतदन्तत्ता पटिपदायाति एतेन निप्परियायतो पटिपदाञाणदस्सनविसुद्धिसङ्खाताय विपस्सनापञ्ञाय चिराचिरप्पवत्तिवसेन मग्गस्स खिप्पदन्धाभिञ्ञता वुत्ताति दस्सेति. पुरिमानन्ति पुरिमवारानं, लक्खणपटिवेधादीनंयेव वा. हेट्ठिमकोटिया तिक्खत्तुं किलेसविक्खम्भने सति दुक्खापटिपदाभावो, न ततो हेट्ठाति निच्छितत्ता आह ‘‘तिक्खत्तुं विक्खम्भनवारतावसेना’’ति. तस्स सुखापटिपदा वेदितब्बा उक्कंसवसेनाति अधिप्पायो.
यस्मिं पुग्गले विसंवादनभेदनानिट्ठानत्थनियोजनानं पवत्ति, तत्थ सिनेहविरहेनेव तेसं पवत्ति, सो च पुग्गलो असङ्गहितो होतीति मुसावादादीनं विसंवादनादिकिच्चताय लूखता च अपरिग्गहता च वुत्ता. तप्पटिपक्खविरुद्धसभावत्ता सम्मावाचाय सिनिद्धभावता परिग्गाहकसभावता ¶ . सद्धाविसेसयोगतो वा तस्सा सिनिद्धभावो दट्ठब्बो. समुट्ठापेतीति पवत्तेति. जीवमानो वा सत्तो, सम्पयुत्तधम्मा वा वोदायन्ति एतेन सयं वा वोदायतीति वोदानं.
२८५. तण्हादिट्ठीहि पतिट्ठानं. अवसेसकिलेसाभिसङ्खारेहि आयूहना. सस्सतदिट्ठिया पतिट्ठानं. उच्छेददिट्ठिया आयूहना. लीनवसेन पतिट्ठानं. उद्धच्चवसेन आयूहना. कामसुखानुयोगवसेन पतिट्ठानं. अत्तकिलमथानुयोगवसेन आयूहना. सब्बाकुसलाभिसङ्खारवसेन पतिट्ठानं. सब्बलोकियकुसलाभिसङ्खारवसेन आयूहनाति ओघतरणसुत्तवण्णनायं वुत्तेसु पकारन्तरेसु इध अवुत्तानं वसेनपि पतिट्ठानायूहना वेदितब्बा.
अथ वा किलेसग्गहणेन तण्हासस्सतदिट्ठिसब्बाकुसलाभिसङ्खारा गहिता तंसभागताय तदेकट्ठताय च. तथा अभिसङ्खारग्गहणेन अवसेसकिलेसउच्छेददिट्ठिसब्बलोकियकुसलाभिसङ्खारा. लीनुद्धच्चकामसुखत्तकिलमथानुयोगानं विसुं वुत्तत्ता तेहि न योजेतब्बन्ति किलेसाभिसङ्खारवसेन पतिट्ठानायूहने वत्वा तण्हादिट्ठीनं तत्थ विसेसपच्चयतं दीपेतुं तदुभयवसेनपि योजना कता. नयदस्सनं वा एतं तत्थ दट्ठब्बं. एवमितरेपि पकारा योजेतब्बाति ¶ . ‘‘चतूहि, भिक्खवे, अङ्गेहि समन्नागतो पुग्गलो’’तिआदीसु (म. नि. ४.११२, ११४) अङ्ग-सद्दस्स कारणत्थता दट्ठब्बा.
२९९. मुसावादादीनि भासमानो करोति नाम किं वक्खमानं किरियं, का पन साति? मुसावादादिकिरियाति विदितोवायमत्थो. एवं वा एत्थ योजना दट्ठब्बा.
३०१. निप्फादितपच्चयानन्ति चीवरादिपच्चयानं. कुहनवत्थूनीति पापिच्छतं निस्साय लूखचीवरादिसेवनवसेन ‘‘यो ते विहारे वसति, सो अरहा’’तिआदिना (पारा. २२४) अत्तानं अरियगुणसामन्तं कत्वा भणनवसेन विसेसलाभिनो विय अत्तनो परिहरणवसेन च पवत्ता अकुसलचित्तुप्पादा परेसं विम्हापनकारणानि कुहनवत्थूनि.
३४३. सतिपि ¶ सगुणारम्मणेहि मग्गस्स अनिमित्तनामलाभे न निप्परियायेन विपस्सना अनिमित्तनामिकाति आगमनतो मग्गो अनिमित्तनामं न लभतीति आह ‘‘न पन सगुणारम्मणेहि…पे… सिद्धं होती’’ति. यस्मा पन आगमनतो सुञ्ञतं अप्पणिहितन्ति लद्धनामस्स मग्गस्स सगुणतो आरम्मणतो च तंनामाभावो न कदाचिपि अत्थि, तस्मा नामत्तयपारिपूरिहेतुआगमनतो नामलाभोति अधिप्पायेनाह ‘‘परिपुण्णनामसिद्धिहेतुत्ता’’ति. सब्बेसन्ति सब्बविमोक्खमुखागतानम्पि मग्गानं. नामत्तययोगोति सुञ्ञतापणिहितानिमित्तनामयोगो. ववत्थानं असङ्करो.
३५०. निमित्तधम्मा सङ्खारा तेहि सनिमित्ता सविग्गहा विय उपट्ठहन्तीति तेसं अभावितभावनस्स भावितभावनस्स च उपट्ठहनाकारं दस्सेन्तो ‘‘समूहादी’’तिआदिमाह. तेन च ‘‘विमोक्खेन सद्धिन्द्रियं अधिमत्तं होती’’ति (ध. स. अट्ठ. ३५०) वुत्तं, न ‘‘तस्मिं विमोक्खे’’ति, तस्मा ‘‘अनिमित्तविमोक्खोति अनिच्चानुपस्सनं आहा’’ति वुत्तं. इतरत्थापि एसेव नयो. अनिमित्तस्स अनिमित्तभावाभावो नत्थीति कस्मा वुत्तं, ननु च अनिच्चानुपस्सनाय अनिमित्तविमोक्खभावो परियायेनाति निप्परियायदेसनाय तस्सा अनिमित्तभावाभावो अत्थि एव, एवञ्च सति ‘‘अनिमित्तस्स अनिमित्तनामदानाभावो’’ति च न न सक्का वत्तुन्ति उपमासंसन्दनं सुट्ठुतरं युज्जति, तथा अनिमित्तेन मग्गस्स अनिमित्तभावो न युज्जतियेव. तेनाह ‘‘परमत्थतो नामं दातुं न सक्कोती’’ति? सच्चमेतं ¶ , परियायसिद्धंयेव पन अनिच्चानुपस्सनाय अनिमित्तभावं गहेत्वा मग्गसोधनवसेनायमनुयोगो कतो ‘‘अनिमित्तविमोक्खस्स अनिमित्तभावाभावो नत्थीतिविरुद्धं विय होती’’ति. एवञ्च कत्वा ‘‘अनिमित्तं…पे… दीपितो होती’’ति सयमेव वक्खतीति. सामञ्ञन्ति उपमोपमितब्बानं सम्बन्धमाह. न मग्गाधिपतीति मग्गो अधिपति मग्गाधिपतीति छन्दचित्तानं अयं समञ्ञा नत्थीति अत्थो. न च तेहि मग्गस्साति छन्दचित्तेहि मग्गो अधिपति एतस्साति मग्गाधिपतीति अयं समञ्ञा मग्गस्स नत्थि. कस्मा? तेसं छन्दचित्तानं अमग्गङ्गत्ता.
झानस्स सुञ्ञतादिनामकत्ताति एतेन इन्द्रियबलादीनम्पि मग्गसम्पयोगतो सुञ्ञतादिनामकता दस्सिताति दट्ठब्बं. सतिपि पच्चनीकामसने ¶ न तस्स मग्गस्स तं परिब्यत्तं यथा सरसताति आह ‘‘सरसप्पधानो’’ति. द्वीहीति सरसपच्चनीकेहि. अञ्ञनिरपेक्खेहीति आगमननिरपेक्खेहि. तस्माति यस्मा सरसतोव नामलाभे अववत्थानापत्ति सब्बस्स मग्गस्स सब्बनामभावापत्ति होति, तस्मा. अत्ताभि…पे… मग्गाति तेन आगमनतो नामलाभस्स पच्चनीकतो नामलाभभावं दस्सेति. सरसन्तरेति अनिमित्तभावादिके. पच्चनीकसहितेन सरसेनाति सुञ्ञताप्पणिहितभावेहि तदागमनेहि. निमित्तग्गहणानिवारणाति सङ्खारनिमित्तग्गाहस्स अनिसेधनतो. सुञ्ञताप्पणिहितस्सेव मग्गस्स वुत्तत्ता अनिच्चतो वुट्ठहन्तस्स मग्गो इध असङ्गहितो सियाति आसङ्कित्वा आह ‘‘अनिच्चानुपस्सना’’तिआदि. सङ्खारेहि वुट्ठानं न सिया, लक्खणेहि एव वुट्ठानं सियाति अधिप्पायो, लक्खणपटिवेधो न सिया अतदारम्मणत्ताति अत्थो. सङ्खारानञ्हि हुत्वा अभावउदयब्बयपटिपीळनावसवत्तनाकारेसु अनिच्चतादिलक्खणवोहारो.
आकारवन्तेसु गहितेसु तदाकारोपि गहितोयेव होतीति आह ‘‘लक्खणानिपि पटिविद्धानि होन्ति तदाकारसङ्खारग्गहणतो’’ति. यथावुत्ताधिप्पायेनाति ‘‘अनिच्च’’न्तिआदिना ‘‘सङ्खारेसू’’तिआदिनाव वुत्तप्पकाराधिप्पायेन. विसुन्ति सङ्खारेहि विनिवत्तेत्वा.
लोकुत्तरकुसलं
पकिण्णककथावण्णना
पञ्चधा ¶ उद्दिसति पञ्चुपादानक्खन्धे अज्झत्तदुकवसेन रूपदुकवसेन च भिन्दित्वा अभिन्दित्वा च निमित्तवचनेनेव उद्दिसति पवत्तस्सपि सङ्खारनिमित्तभावानतिवत्तनतो वुट्ठातब्बतासामञ्ञतो च. तेनेव उपादिन्नानुपादिन्नवसेन पवत्तं द्विधा कत्वा निद्दिसित्वापि ‘‘अयं ताव निमित्ते विनिच्छयो’’ति निमित्तवसेनेव निगमेति. एत्थ च निमित्तं अज्झत्तबहिद्धा, पवत्तं पन अज्झत्तमेवाति अयमेतेसं विसेसो. बोज्झङ्गादिविसेसन्ति बोज्झङ्गझानङ्गमग्गङ्गानं असदिसतं. असमापज्जितुकामतासङ्खाता वितक्कादिविरागभावना असमापज्जितुकामताविरागभावना. इतरस्साति पादकज्झानादिकस्स. अतब्भावतोति यथावुत्तविरागभावनाभावस्स अभावतो. इदं वुत्तं होति – यथा मग्गासन्नाय विपस्सनाय सोमनस्ससहगतत्ते मग्गस्स पठमादिज्झानिकता च उपेक्खासहगतत्ते ¶ पञ्चमज्झानिकता एव च तब्बसेन च बोज्झङ्गादीनं विसेसोति तेसं नियमे आसन्नकारणं पधानकारणञ्च वुट्ठानगामिनिविपस्सना, न एवं पादकज्झानादयोति.
इदानि अपादकपठमज्झानपादकानं पकिण्णकसङ्खारपठमज्झानानि सम्मसित्वा निब्बत्तितानञ्च मग्गानं एकन्तेन पठमज्झानिकभावतो विपस्सनानियमोयेवेत्थ एकन्तिको पधानञ्चाति इममत्थं विभावेन्तो ‘‘विपस्सनानियमेनेवा’’तिआदिमाह. तत्थ इतरेति दुतियज्झानिकादिमग्गा. पादकज्झानातिक्कन्तानं अङ्गानं असमापज्जितुकामताविरागभावनाभूता वुट्ठानगामिनिविपस्सना अधिट्ठानभूतेन पादकज्झानेन आहितविसेसा मग्गस्स झानङ्गादिविसेसनियामिका होतीति ‘‘पादकज्झानविपस्सनानियमेही’’ति वुत्तं. यथा च अधिट्ठानभूतेन पादकज्झानेन, एवं आरम्मणभूतेन सम्मसितज्झानेन उभयसब्भावे अज्झासयवसेन आहितविसेसा विपस्सना नियमेतीति आह ‘‘एवं सेसवादेसुपि…पे… योजेतब्बो’’ति.
पादकज्झानसङ्खारेसूति पठमज्झानसङ्खारेसु. ‘‘पठमज्झानं पादकं कत्वा’’ति (ध. स. अट्ठ. ३५०) हि वुत्तं. तंतंविरागाविरागभावनाभावेनाति वितक्कादीनं विरज्जनाविरज्जनभावनाभावेन. तेन आरम्मणज्झानस्सपि विपस्सनाय विसेसाधानं उपनिस्सयतमाह.
पादकज्झानसम्मसितज्झानानियेव बोज्झङ्गादिविसेसानं उपनिस्सयो कारणन्ति पादकज्झानसम्मसितज्झानुपनिस्सयो ¶ , तस्स सब्भावे. तदभावाभावतोति तस्स अज्झासयस्स अभावाभावतो.
चतुत्थज्झानिकस्स मग्गस्स आरुप्पे अरूपज्झानमेव पादकं सियाति आह ‘‘चतुत्थज्झानिकवज्जान’’न्ति. अरियमग्गस्स ओळारिकङ्गातिक्कमनूपनिस्सया विपस्सनाय अधिट्ठानारम्मणभूता दुतियज्झानादयो. पञ्चहि अङ्गेहीति पञ्चहि झानङ्गेहि. ‘‘तंतंवादेहि पञ्ञापियमानानि पादकज्झानादीनि वादसहचारिताय ‘वादा’ति वुच्चन्ती’’ति अधिप्पायेन ‘‘तयोपेते वादे’’ति आह. वदन्ति एतेहीति वा वादकरणभूतानि पादकज्झानादीनि वादा.
विपाकसन्तानस्स…पे… ¶ सुसङ्खतत्ताति एतेन यस्मिं सन्ताने कम्मं उप्पज्जति, तत्थ उप्पज्जमानमेव किञ्चि विसेसाधानं करोतीति दीपेति. यतो तस्मिंयेव सन्ताने तस्स विपाको, नाञ्ञत्थ.
पुरिमानुलोमं विय तन्ति यथा गोत्रभुट्ठाने उप्पन्नानुलोमतो पुरिमअनुलोमञाणं तं गोत्रभुट्ठाने उप्पन्नानुलोमं अनुबन्धति, एवं. तदपीति गोत्रभुट्ठाने उप्पन्नानुलोमञाणम्पि अञ्ञं अनुलोमञाणमेव अनुबन्धेय्य, तस्स अनन्तरं उप्पज्जेय्य. सा भूमीति सा पञ्चुपादानक्खन्धसङ्खाता किलेसानं उप्पत्तिट्ठानताय भूमि. एको भवोति गहेत्वा वुत्तन्ति एतेन सत्त भवे द्वे भवेति इदम्पि अधिप्पायवसेन नेतब्बत्थं, न यथारुतवसेनाति दस्सेति. तत्थायं अधिप्पायो – एकवारं कामावचरदेवेसु एकवारं मनुस्सेसूति एवम्पि मिस्सितूपपत्तिवसेन तेसु एकिस्सा एव उपपत्तिया अयं परिच्छेदो. यं पन ‘‘न ते भवं अट्ठममादियन्ती’’ति (खु. पा. ६.९; सु. नि. २३२) वुत्तं, तम्पि कामावचरभवंयेव सन्धायाह. महग्गतभवानं परिच्छेदो नत्थीति वदन्ति. तथा ‘‘ठपेत्वा द्वे भवे’’ति एत्थापि कामावचरदेवमनुस्सभवानं मिस्सकवसेनेव, तस्मा कामधातुयं ये द्वे भवाति कामावचरदेवमनुस्सवसेन ये द्वे भवाति अत्थो. पुरिमविकप्पेसु पुग्गलभेदेन पटिपदा भिन्दित्वा कस्सचि चलतीति, कस्सचि न चलतीति कत्वा ‘‘चलति एवा’’ति अवधारणमन्तरेन अत्थो वुत्तो. यस्मा पन अट्ठकथायं (ध. स. अट्ठ. ३५० लोकुत्तरकुसलपकिण्णककथा) ‘‘यथा च पटिपदा, एवं अधिपतिपि चलति एवा’’ति वुत्तं, तस्मा सब्बेसम्पि पटिपदासु अभेदेन गहितासु एकन्तेन चलनं सम्भवतीति ‘‘चलतिच्चेव वुत्तं, न न चलती’’ति ततियविकप्पो चलनावधारणो वुत्तो.
लोकुत्तरकुसलपकिण्णककथावण्णना निट्ठिता.
पठममग्गवीसतिमहानयवण्णना
३५७. झानमग्गादिपरियायेहि ¶ कथिते बोज्झनकाति अधिप्पेता, विसेसतो पुब्बभागे ‘‘झानं भावेमि मग्गं भावेमी’’ति पवत्तज्झासया होन्तीति अधिप्पायेन ‘‘यस्स पुब्बभागे’’तिआदिमाह.
३५८. उपनिस्सयवसेनाति ¶ तथा चित्तप्पवत्तिसङ्खातेन पुब्बभागाभिसङ्खारेन. तेनेवाह ‘‘यस्स ही’’तिआदि. तदनुरूपबलाति अधिपतिपच्चयलाभेन सत्तिविसेसयोगमाह. यदि पुब्बभागाभिसङ्खारवसेन छन्दादीनं अधिपतिभावो, किमत्थमेतेयेव एवं वुत्ता, ननु सद्धादीनम्पि पुब्बभागाभिसङ्खारो लब्भतीति आह ‘‘सेसधम्मान’’न्तिआदि. अतंसभावत्ताति सम्पयुत्तेहि सातिसयमनुवत्तितब्बभावरहितत्ता. किञ्चापि हि सद्धादयोपि इन्द्रियपच्चयताय सम्पयुत्तेहि अनुवत्तयन्ति, एकस्मिं पन चित्तुप्पादे समधुरेन अञ्ञेन विना सम्पयुत्तेहि अनुवत्तनीयभावो न तेसं यथा छन्दादीनन्ति तेयेव अधिपतिभावेन वुत्ता. एवञ्च कत्वा इन्द्रियसहजाताधिपतिपच्चयानं विसेसो परिब्यत्तो होति.
चतुमग्गनयसहस्सवण्णना
३६२. मानस्स दिट्ठिसदिसा पवत्ति. तथा हि सो अधिपति विय अञ्ञाधिपतिना दिट्ठिया सह नप्पवत्ततीति. एकदेस…पे… उपमा होति, न सब्बसामञ्ञेन, इतरथा सूरियत्थङ्गमने अन्धकारावत्थरणं विय अग्गमग्गतिरोधाने सच्चपटिच्छादकतमप्पवत्ति आपज्जेय्याति अधिप्पायो. अञ्ञमञ्ञन्ति अञ्ञे अञ्ञे. ‘‘आनीतं इदं सुत्त’’न्ति विभत्ति परिणामेतब्बा. यथावुत्तनयेनाति इमिस्सा अट्ठकथायं वुत्तनयेन. न उपमाय वुत्तत्ताति इमस्मिं सुत्ते न उपमाय वुत्तभावतो. यथावुत्तनयेनाति वा एतस्मिं सुत्ते वुत्तप्पकारेन नयेन इमिस्सा अट्ठकथायं उपमाय न वुत्तत्ता. अवयवा विय होन्ति, येन ते चेतसि नियुत्ता, चित्तस्स एतेति च चेतसिकातिआदिना वुच्चन्ति, न पन ‘‘फस्सिका’’तिआदिनाति दट्ठब्बं.
कुसलकथावण्णना निट्ठिता.
अकुसलपदं
धम्मुद्देसवारो
पठमचित्तवण्णना
३६५. खणत्तयस्स ¶ अकुसलेसु असम्भवतो समवायकालहेतुसमूहत्थो समय-सद्दो. लोभाभिभूताय एव इट्ठारम्मणस्मिं इतरत्र ¶ च इट्ठाकारग्गहणवसेन सोमनस्ससहगतभावोति एवमादिं सन्धाय ‘‘यथानुरूप’’न्ति वुत्तं. ‘‘किलेसातुरताय अनारोग्यट्ठेन किलेसवज्जसब्भावतो सावज्जट्ठेन अविज्जासम्भूतताय अकोसल्यसम्भूतट्ठेन अकुसल’’न्ति च ‘‘सावज्जदुक्खविपाकलक्खणं, अनत्थजननरसं, संकिलेसपच्चुपट्ठानं, अयोनिसोमनसिकारपदट्ठानं, गारय्हभावतो वा सावज्जलक्खणं, संकिलेसभावरसं, अनिट्ठविपाकपच्चुपट्ठानं, यथावुत्तपदट्ठानमेवा’’ति च एवमादिना वुत्तनयेन अनुगन्तब्बताय वुत्तं ‘‘वुत्तनयं अनुगन्त्वा’’ति.
गतं गमनं पवत्तीति कत्वा वुत्तं ‘‘गतमत्तं गतिमत्तं गहणमत्त’’न्ति. दिट्ठिया हि गति पवत्ति एवाति. आसन्नकारणत्ताति पदट्ठानताय, योनिसोमनसिकारो विय हि कुसलस्स अयोनिसोमनसिकारो अकुसलस्स अच्चासन्नहेतु. तथा हि सतिपि असद्धम्मसवनादिकारणे अयोनिसो अनावज्जिते अववत्थापिते च नत्थि अकुसलप्पवत्ति. तथा च वक्खति अट्ठकथायं ‘‘अयोनिसो अकुसल’’न्ति. एतेन एकन्तकारणता च वुत्तत्था होति. पटिसङ्खा सीतादिखमनं अप्पमादविहारोति वुत्तं ‘‘अप्पमज्जनं खमन’’न्ति. तेन सतिसंवरोति इध खन्तिसंवरो वुत्तोति अधिप्पायो इन्द्रियसंवरस्स वुत्तत्ता. पहानसंवरोति वीरियसंवरो. सो हि ‘‘उप्पन्नं कामवितक्कं नाधिवासेति पजहती’’तिआदिना (म. नि. १.२६; अ. नि. ४.१४; ६.५८) वुत्तोति.
सम्मापटिपत्तिया पटिपक्खभावेन गहेतब्बताकारो मोहो सम्मापटिपत्तिपटिपक्खभावग्गहणाकारो. तेन हि निवुता न सम्मा पटिपज्जन्ति. अभिज्झाय विसेसयोगो कम्मपथप्पत्ति.
अनुपपरिक्खा मोहो. सो चेत्थ दिट्ठिरहितो वेदितब्बो. दिट्ठिसहितस्स पन दिट्ठिया अनुविधायकत्ता तग्गहणेनेव गहणन्ति. अवत्थुस्मिन्ति असद्दहनीये वत्थुस्मिं. सानुनयो अधिमोक्खोति ¶ मोहदिट्ठीनं सद्धापतिरूपतमाह. अहिरिकानोत्तप्पमोहादीहि पमज्जनतो अहिरिकादीहि कारणेहि. आरक्खरहितचित्तेति चित्तस्स सतिविरहतंयेव दस्सेति. आरक्खपच्चुपट्ठाना हि सतीति. एतेन ‘‘अस्सद्धियचित्ते अन्धबालचित्ते’’ति पदद्वयं वुत्तत्थं होति. उपनाहादीति आदि-सद्देन ¶ रागादयो सङ्गय्हन्ति. रागादीनं परियुट्ठानादिसभावताय ‘‘अविसेसेना’’ति वुत्तं विसेसस्स एकच्चस्स असम्भवतो. इधाति, इमस्मिं चित्ते. निप्फादेतब्बे पयोजने भुम्मं ‘‘चम्मस्मिं दीपिनं हन्ती’’ति (वजिर. टी. १७-१८ वेरञ्जकण्डवण्णना) विय आरम्मणं वा अवूपसमो फलूपचारेन ‘‘सेम्हो गुळो’’ति विय.
धम्मुद्देसवारकथावण्णना निट्ठिता.
निद्देसवारकथावण्णना
३९०. सभावपटिच्छादवसेन पकतिअत्तादिअसन्तग्गहणस्स निस्सयत्ता निमित्तत्ता असन्तं बुज्झति, निच्चादिविसमग्गहणस्स सञ्ञादिविपरियेसस्स निस्सयत्ता असमं बुज्झतीति मोहो वुत्तो निमित्तस्स कत्तुभावेन उपचारितत्ता, अयञ्च अत्थो दिट्ठिसहितमोहवसेन दट्ठब्बो. एत्थ च पकतीति कापिलानं पधानं.
ततियचित्तवण्णना
४००. अपण्णकपदं विय अविरज्झनकपदम्पि कदाचि नियतभावं दीपेय्याति अनियततं दीपेतुं ‘‘उप्पत्तिअरहङ्गानी’’ति वुत्तं मानस्स अनियतत्ता. यदि हि मानो नियतो सिया, कामरागस्स मानरहिता पवत्ति न सिया, तथा भवरागस्स. एवं सति पट्ठाने चतुक्खत्तुं कामरागेन योजना न सिया, तिक्खत्तुंयेव सिया, भवरागमूलिका च न सिया, एवञ्च संयोजनानं संयोजनेहि अट्ठविधेन योजना सिया, न दसविधा दस्सिताति यथावुत्ताहि योजनाहि मानस्स अनियतभावो पकासितो. अथ वा मानेन सद्धिं पञ्च होन्ति यथावुत्तानि अपण्णकङ्गानि, किं पन होन्तीति अपेक्खायं येवापनकाति विदितोवायमत्थो. येवापनकानञ्हि पञ्चभावो इध विधीयति, न अपण्णकङ्गानन्ति सो यथा होति ¶ , तथा योजेतब्बं. किलेसदुके पटिच्चवारादीसु ‘‘किलेसं धम्मं पटिच्च किलेसो धम्मो उप्पज्जति हेतुपच्चया’’तिआदीसु ‘‘लोभं पटिच्च मोहो मानो थिनं उद्धच्चं अहिरिकं अनोत्तप्पं. लोभं पटिच्च मोहो मानो उद्धच्चं ¶ अहिरिकं अनोत्तप्पं. लोभं पटिच्च मोहो थिनं उद्धच्चं अहिरिकं अनोत्तप्पं. लोभं पटिच्च मोहो उद्धच्चं अहिरिकं अनोत्तप्प’’न्ति विभत्तत्ता ‘‘तथा किलेसदुकेपी’’ति वुत्तं. दिट्ठिविप्पयुत्तससङ्खारिकासङ्खारिकचित्तवसेन हि अयं पाठभेदोति.
‘‘कामरागो चतुधा एकतो उप्पज्जति, पटिघो तिधा, मानो एकधा, तथा विचिकिच्छा भवरागोति उद्दिसित्वा कामरागो मानसंयोजनअविज्जासंयोजनेहि चेव अविज्जासंयोजनमत्तेनेव च सद्धिं मानो भवरागाविज्जासंयोजनेहि सद्धिं भवरागो अविज्जासंयोजनेन सद्धि’’न्ति अट्ठकथाकण्डवण्णनायं (ध. स. अट्ठ. १४८५) वक्खमानत्ता ‘‘इध च वक्खती’’तिआदि वुत्तं. तत्थेव ‘‘लोभो छधा एकतो उप्पज्जति, पटिघो द्वेधा, तथा मोहो’’ति उद्दिसित्वा ‘‘लोभो असङ्खारिको दिट्ठिविप्पयुत्तो मोहउद्धच्चअहिरिकानोत्तप्पेहि, ससङ्खारिको मोहथिनउद्धच्चअहिरिकानोत्तप्पेहि, असङ्खारिको एव मोहमानउद्धच्चअहिरिकअनोत्तप्पेहि, ससङ्खारिको एव च मोहमानथिनउद्धच्चअहिरिकअनोत्तप्पेही’’ति वक्खमानत्ता ‘‘तथादसविधा किलेसान’’न्ति वुत्तं. ‘‘अह’’न्ति गहणताय अवंकत्वा गहणम्पि ‘‘सम्पग्गहो’’ति वुत्तं.
चतुत्थचित्तवण्णना
४०२. उस्साहं जनेन्ताति एत्थ चित्तपयोगसङ्खातो सङ्खारो एव उस्साहो, न वीरियुस्साहोति.
नवमचित्तवण्णना
४१३. विसप्पनानिट्ठरूपसमुट्ठानं येन कुपितस्स सकलसरीरं कम्पति, कुपिताकारो पञ्ञायति. एतेन सम्पत्तिअत्थो रसो दस्सितो होति, पवत्तिआकारवसेन वा विसप्पनरसो. तथा हि यस्स कुप्पति, तस्स अमित्तस्स सम्पत्ति येभुय्येन पटिघुप्पत्तिहेतु होतीति. एतेन किच्चत्थो रसो वुत्तो होतीति.
४१८. वचनत्थमेव ¶ वचनपरियायमेव.
एकादसमचित्तवण्णना
४२४. निच्छयाभावाति ¶ अधिमोक्खाभावा. असण्ठहनतोति सन्तानवसेन एकस्मिं आरम्मणे अनवट्ठानतो.
द्वादसमचित्तवण्णना
४२९. सहजाताधिपति नत्थि ‘‘छन्दवतो चे विचिकिच्छा उप्पज्जति, सा मय्हं उप्पज्जेय्या’’तिआदिप्पवत्तिया अभावा. अनुद्धटत्ता पटिसिद्धता, यथाधम्मसासने अवचनम्पि अभावं दीपेति.
अवचनतोति अ-कारस्स तदञ्ञवचनतं दस्सेति. एतेन च दस्सनेन पहातब्बेसु अभाववचनेन कारणसिद्धिया फलसिद्धीति तत्थ अभावस्स कारणमेव ताव दस्सेतुं ‘‘पटिसन्धिअनाकड्ढनतो’’ति वुत्तं. तेन तंसभावता तस्स चित्तुप्पादस्स वुत्ता होति. ततो च ‘‘बलवं पटिसन्धिं आकड्ढति, दुब्बलं नाकड्ढती’’ति इदं पटिसन्धिदानसभावेसु. यस्स पन पटिसन्धिदानसभावो एव नत्थि, न तस्स बलवभावो पटिसन्धिआकड्ढने कारणन्ति अयमत्थो दस्सितो होति. अनाकड्ढनं साधेति ‘‘यदि हि आकड्ढेय्या’’तिआदिना. यस्मा च नागतं, तस्मा नाकड्ढतीति अधिप्पायो. ‘‘यस्मा पन तं पटिसन्धिदानं नत्थि, तस्मा नागत’’न्ति वुत्तत्ता ‘‘अनाकड्ढनतो अनागमनं साधेतु’’न्ति वुत्तं.
अपायगमनीयस्साति अपायं गमेतीति अपायगमनीयं, तंसभावन्ति अत्थो. पटिसन्धिआकड्ढने सति उद्धच्चसहगतं एकन्तेन अपायगमनीयं सिया. तेन वुत्तं अट्ठकथायं (ध. स. अट्ठ. ४२९) ‘‘इतरस्सापि एत्थेव पटिसन्धिदानं भवेय्या’’ति. न हि अकुसलपटिसन्धि सुगतियं सम्भवतीति. ‘‘चतूहि अपायेहि च विप्पमुत्तो (खु. पा. ६.११; सु. नि. २३४) अविनिपातधम्मो’’ति (स. नि. २.४१; ५.९९८, १००४) वचनतो अपायगमनीयञ्च दस्सनेन पहातब्बं. तेनाह ‘‘अपायगमनीयस्स दस्सनेन पहातब्बत्ता’’ति. न चेतं दस्सनेन पहातब्बं, न सो तस्स अपायगमनीयो रागो दोसो ¶ मोहो तदेकट्ठा च किलेसाति एतेन सङ्गहोति सक्का वत्तुं नियोगतो भावनाय पहातब्बभावेन वुत्तत्ता. वुत्तञ्हेतं ‘‘कतमे धम्मा भावनाय पहातब्बा, उद्धच्चसहगतो चित्तुप्पादो’’ति (ध. स. १४०६).
‘‘कुसलाकुसलं ¶ कम्मं विपाकानं खन्धानं कटत्ता च रूपानं कम्मपच्चयेन पच्चयो’’ति (पट्ठा. १.१.४२७) वुत्तकम्मपच्चयभावो नानाक्खणिककम्मपच्चयभावो. सो च यदि उद्धच्चसहगतं पटिसन्धिं आकड्ढेय्य, तस्सापि सिया. तथा च सति उद्धच्चसहगतं दस्सनेन पहातब्बं सिया दस्सनेन पहातब्बानंयेव नानाक्खणिककम्मपच्चयभावस्स वुत्तत्ता. न चेतं दस्सेनेन पहातब्बन्ति सब्बं पुब्बे विय आवत्तति.
सहजातमेव विभत्तन्ति यथा दस्सनेन पहातब्बविभङ्गे ‘‘दस्सनेन पहातब्बो धम्मो नेव दस्सनेन न भावनाय पहातब्बस्स धम्मस्स कम्मपच्चयेन पच्चयो’’ति (पट्ठा. २.८.८६) सहजातं नानाक्खणिकन्ति उद्दिसित्वा ‘‘सहजाता दस्सनेन पहातब्बा चेतना चित्तसमुट्ठानानं रूपानं कम्मपच्चयेन पच्चयो, नानाक्खणिका दस्सनेन पहातब्बा चेतना विपाकानं खन्धानं कटत्ता च रूपानं कम्मपच्चयेन पच्चयो’’ति विभत्तं, एवं अविभजित्वा ‘‘भावनाय पहातब्बा चेतना चित्तसमुट्ठानानं रूपानं कम्मपच्चयेन पच्चयो’’ति (पट्ठा. २.८.८९) एत्तकमेव वुत्तं, न वुत्तं ‘‘नानाक्खणिका चेतना विपाकानं खन्धानं कटत्ता च रूपानं कम्मपच्चयेन पच्चयो’’ति. तेन न भावनाय पहातब्बस्स नानाक्खणिककम्मपच्चयभावोति विञ्ञायति. पच्चनीयेपि यथासम्भवं सङ्गाहकपच्चयानं वसेन पच्चयुद्धारे करियमाने. इतरत्थ चाति दस्सनेनपहातब्बपदे. तत्थ हि ‘‘दस्सनेन पहातब्बो धम्मो नेव दस्सनेन न भावनाय पहातब्बस्स धम्मस्स आरम्मणपच्चयेन पच्चयो, सहजातउपनिस्सयपच्छाजातकम्मपच्चयेन पच्चयो’’ति (पट्ठा. २.८.७१) कम्मपच्चयोपि वुत्तोति.
तदभावाति नानाक्खणिककम्मपच्चयत्ताभावा. न च नानाक्खणिककम्मपच्चयं विना पटिसन्धिआकड्ढनं अत्थीति ‘‘पटिसन्धिअनाकड्ढनतो तत्थ अनागता’’ति वुत्तं. एत्थाति ‘‘ठपेत्वा उद्धच्चसहगतं सेसानि एकादसेव पटिसन्धिं आकड्ढन्ती’’ति एत्थ. पवत्तिविपाकस्साति पवत्तियं विपाको पवत्तिएकदेसताय पवत्तिभूतो वा विपाको एतस्साति पवत्तिविपाकं, कम्मं, तस्स. अथ वा पवत्तियं विपाको पवत्तिविपाको. इमस्मिं पन अत्थे नानाक्खणिककम्मपच्चयो एतस्साति ¶ नाना…पे… यो, तब्भावो…पे… ताति एवं पदच्छेदो दट्ठब्बो. न सक्का निवारेतुं नानाक्खणिककम्मपच्चयं विना विपाकस्स अनुप्पज्जनतो.
इदानि ¶ पवत्तिविपाकानं नानाक्खणिककम्मपच्चयलाभिताय आहच्चभासिततं दस्सेतुं ‘‘वुत्तञ्चा’’तिआदिमाह. विपाकदानं पटिसन्धिविपाकधम्मताति मञ्ञमानो ‘‘यदि भावना’’तिआदिमाह. इतरो विपाकदानाभावेपि सिद्धो विपाकधम्मभावो तादिसानं अञ्ञेसम्पि लब्भमानत्ताति आह ‘‘अभिञ्ञाचित्तादीन’’न्ति. आदि-सद्देन अत्तनो कालमतिक्कन्तं दिट्ठधम्मवेदनीयं उपपज्जवेदनीयञ्च सङ्गण्हाति. वुत्तं सियाति इदं सहायपच्चयलाभतो पुथुज्जनसन्तानवुत्तिनो उद्धच्चसहगतस्स विपाकुप्पादनं, तदभावा सेक्खसन्ततियं तस्स विपाकानुप्पादनञ्च युत्तं सियाति वुत्तं. तेनेवाह ‘‘इदं पन ठानं सुट्ठु विचारेतब्ब’’न्तिआदि. तथा च वक्खति ‘‘पुथुज्जनेसु उप्पज्जमानानं सकभण्डे छन्दरागादीनं उद्धच्चसहगतचित्तुप्पादस्स च संयोजनत्तयतदेकट्ठकिलेसानं अनुपच्छिन्नताय अपरिक्खीणसहायानं विपाकुप्पादनं न सक्का पटिक्खिपितुन्ति उद्धच्चसहगतधम्मानं विपाको विभङ्गे वुत्तो’’ति. तस्स तादिसस्सेव सति सहाये विपाकुप्पादनवचनं, असति विपाकानुप्पादनवचनं विरुज्झतीति च पवत्तिविपाकदायिकं वा उद्धच्चसहगतस्स मनसि कत्वा ‘‘वुत्तं सिया’’ति वुत्तं. ‘‘पवत्तिविपाकञ्हि सन्धाय ‘तेसं विपाके ञाण’न्ति पटिसम्भिदाविभङ्गे (विभ. ७२५-७२६) वुत्त’’न्ति एके वण्णयन्ति. एवं उद्धच्चचेतनापि न होति, सापि विञ्ञाणपच्चयभावे अपनेतब्बाति इदम्पि पटिसन्धिविञ्ञाणमेव सन्धाय वुत्तन्ति.
अकुसलपदवण्णना निट्ठिता.
अब्याकतपदं
अहेतुककुसलविपाकवण्णना
४३१. कामावचर…पे… आदि वुत्तन्ति एत्थ आदि-सद्देन ‘‘उपचितत्ता’’ति पदं सङ्गय्हति ‘‘असाधारणकम्मपच्चयवसेना’’ति वुत्तत्ता. ‘‘उपचितत्ताति लद्धासेवनत्ता’’ति केचि वदन्ति ¶ , तं पठमजवनस्स न युज्जति अनासेवनत्ता. तथा च सति तस्स विपाकदानमेव न सियाति ततो अञ्ञथा अत्थं दस्सेन्तो ‘‘यथा’’तिआदिमाह. तत्थ विपाकाभिमुखन्ति विपाकदानाभिमुखं कतोकासं. कतोकासता च अनादिम्हि संसारे अनेकेसं कम्मानं कतानं अत्थिताय परस्स पटिबाहनेन होतीति ‘‘अञ्ञस्स विपाकं पटिबाहित्वा’’तिआदि वुत्तं. वड्ढितता ¶ च सकम्मस्स बलदानसमत्थतावसेन अत्तनो कारणेहि अभिसङ्खतता. असाधारणेन नामं उद्धटं ‘‘भेरीसद्दो यवङ्कुरो’’ति यथा. विञ्ञाणानन्ति चक्खुविञ्ञाणादीनं. विसेसपच्चयत्ताति अधिकपच्चयत्ता.
चक्खुसन्निस्सितञ्च तं रूपविजाननञ्चाति एतेन समानाधिकरणतं समासस्स दस्सेन्तो तत्थ च ‘‘चक्खुसन्निस्सित’’न्तिआदिपदद्वयस्स नीलुप्पलसद्दादीनं विय अञ्ञमञ्ञविसेसनविसेसितब्बभावमाह. अञ्ञविञ्ञाणन्ति रूपारम्मणं मनोविञ्ञाणं. रूपंयेवारम्मणन्ति पन अत्थे दिब्बचक्खुविञ्ञाणं दट्ठब्बं तंसदिसानं तदुपचारं कत्वा यथा ‘‘सा एव तित्तिरी तानि एव ओसधानी’’ति. झानपच्चयत्ताभावे न झानङ्गता नत्थीति पञ्चविञ्ञाणेसु उपेक्खादीनं उपचरितझानङ्गतं साधेति. न हि झानङ्गानं झानपच्चयतं वत्वा तेसं झानपच्चयभावो पटिक्खित्तोति. यदि एवं पञ्चविञ्ञाणेसु उपेक्खादयो झानरासिट्ठाने न वत्तब्बा सियुन्ति आह ‘‘झानपच्चयत्ताभावे’’तिआदि. उपेक्खादिभावतोति उपेक्खासुखदुक्खेकग्गताभावतो. अञ्ञट्ठानाभावतोति चित्तट्ठितिं एव सन्धाय वुत्तं.
४३६. अकुसलं भवङ्गनिस्सन्देन ‘‘पण्डर’’न्ति वुच्चति, भवङ्गे अपण्डरे तंमूलिका कुतो अकुसलस्स पण्डरताति ‘‘अकुसलस्स चा’’ति वुत्तं. पण्डरताय कारणं वत्तब्बं, यदि अञ्ञकारणा पण्डरता, सभावोवायन्ति चित्तस्स अकिलेससभावताय वुत्तं, न चेत्थ फस्सादीनम्पि पण्डरतापत्ति. यतो धम्मानं सभावकिच्चविसेसञ्ञुना भगवता विञ्ञाणंयेव तथा निद्दिट्ठन्ति.
४३९. अनतिक्कमनेन भावनाय. पसादघट्टनं विसयस्स योग्यदेसे अवट्ठानन्ति ‘‘पसादं घट्टेत्वा आपाथं गन्त्वा’’ति वुत्तं. महाभूतेसु पटिहञ्ञतीति एत्थ न सयं किञ्चि पटिहञ्ञति, नापि केनचि पटिहञ्ञीयति अफोट्ठब्बसभावत्ता. विसयविसयीभूतं पन अभिमुखभावप्पत्तिया विञ्ञाणुप्पत्तिया हेतुताय विसिट्ठभावप्पत्तं पटिहतपटिघातकभावेन वोहरीयति ¶ , तस्मा तेसु सप्पटिघवोहारो. ‘‘उपादारूपं घट्टेतीति एवमादि च उपचारवसेनेव वेदितब्बं. महाभूतारम्मणेन पन ¶ कायप्पसादनिस्सयभूतेसु महाभूतेसु घट्टियमानेसु पसादोपि घट्टितो एव नाम होतीति वत्वा वीमंसितब्ब’’न्ति वदन्ति. यथाधिप्पेतेन एकदेससामञ्ञेन उपमावचनतो निस्सितनिस्सयघट्टनानं सतिपि पुब्बापरभावे उपमत्ते उपमाभावेन गहेतब्बभावं दस्सेन्तो ‘‘उभयघट्टनदस्सनत्थ’’न्ति आह.
४५५. दस्सनादिप्पवत्तिभावतोति मनोधातुमनोविञ्ञाणधातूनं अदस्सनादिताय सा एतेसं एव विसेसो. अनञ्ञनिस्सयमनोपुब्बङ्गमतायाति अञ्ञनिस्सयमनोपुब्बङ्गमत्ताभावतो. अञ्ञनिस्सयविञ्ञाणस्स अनन्तरपच्चयत्ताभावेनाति इमिना किरियामनोधातुतोपि विसेसस्स वुत्तत्ता ‘‘मनोद्वारनिग्गमनमुखभावाभावतो’’ति वुत्तं, न वुत्तं ‘‘निग्गमनपवेसमुखभावाभावतो’’ति. तिविधेनपि हि मनोधातुविञ्ञाणधातूहि मनोविञ्ञाणधातुया विसेसो दस्सितोति. ततो एव विजाननविसेसविरहतोयेव. यदि मनोधातु ‘‘मनोविञ्ञाण’’न्ति न वुच्चति, छविञ्ञाणकायाति कथं मनोधातुया तत्थ सङ्गहो होतीति? सङ्गहो एव परियायदेसनत्ता. अत्थि हि एस परियायो ‘‘मननमत्तं विञ्ञाणं मनोविञ्ञाण’’न्ति यथा ‘‘मननमत्ता धातु मनोधातू’’ति. अपिच वत्थुकिच्चेहि मनोविञ्ञाणसभागत्ता तस्स उपरमुप्पादभावतो अन्तादिभावतो च मनोविञ्ञाणकायसङ्गहिता मनोधातु, न सेसविञ्ञाणकायसङ्गहिता अतंसभागत्ता, इध पन निप्परियायकतत्ता मनसो सम्भूय विसिट्ठमनोकिच्चयुत्तं मनोविञ्ञाणन्ति तदभावतो ‘‘मनोविञ्ञाणन्तिपि न वुच्चती’’ति इममेवत्थं साधेतुं ‘‘न हि तं विञ्ञाणं मनतो’’तिआदि वुत्तं. तेन मनोधातुया निप्परियायतो मनोविञ्ञाणकिच्चविरहंयेव दस्सेति. दस्सनादीनं पनातिआदिना अञ्ञविञ्ञाणविधुरं मनोधातुया च सभावं दस्सेति.
यदि जनकसदिसता नाम महाविपाकेसु वितक्कादीनं सम्मासङ्कप्पादिता, तिहेतुकतो निब्बत्तानं तिहेतुकानं, दुहेतुकतो निब्बत्तानं दुहेतुकानञ्च भवतु सम्मासङ्कप्पादिता, तिहेतुकतो पन निब्बत्तदुहेतुकानं कथन्ति आह ‘‘तत्थ ही’’तिआदि. तंसोतपतितता न सिया तस्सा अनानन्तरत्ता. ततो एव हीतिआदिना वुत्तसोतपतितं एवानन्तरेन वचनेन समत्थयति. यदि विज्जमानानम्पि ¶ मनोधातुआदीसु वितक्कादीनं पञ्चविञ्ञाणेसु विय अगणनूपगभावो, एवं सन्ते पट्ठाने कथं तेसं झानपच्चयतावचनं. ‘‘अब्याकतो धम्मो अब्याकतस्स ¶ धम्मस्स झानपच्चयेन पच्चयो’’ति (पट्ठा. १.१.४३१), ‘‘विपाकाब्याकतानि किरियाब्याकतानि झानङ्गानि सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं झानपच्चयेन पच्चयो’’ति (पट्ठा. १.१.४३१) हि वुत्तं. पच्चनीयेपि ‘‘अब्याकतं धम्मं पटिच्च अब्याकतो धम्मो उप्पज्जति न झानपच्चया, पञ्चविञ्ञाणसहितं एकं खन्धं पटिच्च तयो खन्धा’’तिआदिना (पट्ठा. १.१.९८) पञ्चविञ्ञाणानि एव उद्धटानि, न मनोधातुआदीनीति आह ‘‘झानपच्चयकिच्चमत्ततो’’तिआदि. न हेत्थ झानङ्गानं बलवदुब्बलभावो अधिकतो, अथ खो झानपच्चयभावमत्तन्ति अधिप्पायो.
४६९. समानवत्थुकं अनन्तरपच्चयं लभित्वाति दस्सनादितो मनोधातुया च बलवभावे कारणवचनं. यथारम्मणन्ति आरम्मणानुरूपं. यदि समाननिस्सयताय मनोधातुतो बलवतरत्तं विपाकमनोविञ्ञाणधातुया सोमनस्ससहगताय, वोट्ठब्बनं कथं मज्झत्तवेदनन्ति अनुयोगं मनसि कत्वा तस्स बलवभावं सम्पटिच्छित्वा सन्ततिपरिणामनब्यापारविसेसा न सोमनस्सवेदनन्ति परिहारं वदन्तो ‘‘वोट्ठब्बन’’न्तिआदिमाह. विपाको विय अनुभवनमेव न होतीति सति समत्थताय विपाकानं एकन्तेन आरम्मणरसानुभवनताय वुत्तं.
अहेतुककुसलविपाकवण्णना निट्ठिता.
अट्ठमहाविपाकचित्तवण्णना
४९८. विपाकधम्मानं कम्मद्वारं वुत्तं द्वारकथायं ‘‘तेभूमककुसलाकुसलो एकूनतिंसविधो मनो’’ति (ध. स. अट्ठ. मनोकम्मद्वारकथा). पयोगेनाति अत्तना परेहि वा कतेन उस्साहनपयोगेन. कुसलाकुसलानि विय येसं तं तदारम्मणं अनुबन्धभूतं. पठमपञ्चमचित्तानं अञ्ञमञ्ञबलवदुब्बलभावविचारेन दुतियछट्ठादीनम्पि सो विचारितो होतीति ‘‘एतेसु बलवं दुब्बलञ्च विचारेतु’’न्ति वुत्तं. यथा सालिआदीनं थद्धमुदुभूमिवसेन तिणादीनं ¶ अनीहरणनीहरणवसेन उतुआदिअवसेसपच्चयानं विपत्तिसम्पत्तिवसेन च फलविसेसयोगो, एवं कम्मस्स सुगतिदुग्गतिवसेन अविसुद्धविसुद्धपयोगवसेन उपपत्तिया विपत्तिसम्पत्तिवसेन ¶ च विसिट्ठफलताय परिणमनं, एवमेव गिम्हवस्सकालादीसु बीजानं फलविसेसयोगो विय तंतंकालविसेसेन कम्मस्स फलविसेसयोगो होतीति आह ‘‘कालवसेन परिणमती’’ति. सुक्कसोणितपच्चयानन्ति कम्मविसेसपरिभावितसन्तानुप्पन्नताय सुक्कसोणितानं आयुविसेसहेतुभावमाह सुक्कसोणितवसेनपि वण्णादिविसेसदस्सनतो, येन ‘‘पितूनं आकारं पुत्तो अनुविदहती’’ति वुच्चति. तंमूलकानन्ति अप्पायुकसंवत्तनियकम्ममूलकानं. आहारादीति आदि-सद्देन विसमूपक्कमादयो परिग्गण्हाति.
विपाकुद्धारकथावण्णना
यतो तिहेतुकादिकम्मतो. यस्मिञ्च ठानेति पटिसन्धिआदिट्ठाने, सुगतिदुग्गतियं वा. तिहेतुकतो दुहेतुकं अनिच्छन्तो पटिसन्धिन्ति अधिप्पायो. पवत्तिविपाकं पन तिहेतुकतो दुहेतुकम्पि इच्छति एव. तथा हि वक्खति अट्ठकथायं ‘‘यं पुरिमाय हेतुकित्तनलद्धिया न युज्जती’’ति (ध. स. अट्ठ. ४९८).
ये ‘‘तस्सेव कम्मस्स विपाकावसेसेना’’ति, ‘‘एकपुप्फं यजित्वान, असीति कप्पकोटियो (थेरगा. ९६). दुग्गतिं नाभिजानामी’’ति (अप. थेर २.४६.६४) च एवमादिवचनस्स अधिप्पायं अजानन्ता ‘‘किं नु खो एकेनपि कम्मेन अनेका पटिसन्धि होती’’ति, ‘‘दिस्वा कुमारं सतपुञ्ञलक्खण’’न्तिआदिवचनस्स (दी. नि. ३.२०५) अत्थं असल्लक्खेत्वा ‘‘किन्नु खो नानाकम्मेहि एका पटिसन्धि होती’’ति संसयपक्खन्दा, तेसं बीजङ्कुरोपमाय ‘‘एकस्मा एका, अनेकस्मा च अनेका पटिसन्धि होती’’ति विनिच्छितत्ता कम्मपटिसन्धिववत्थानतो साकेतपञ्हे विपाकुद्धारकथाय उस्सदकित्तनगहणस्स सम्बन्धं आह ‘‘कम्मवसेन…पे… दस्सेतु’’न्ति. पटिसन्धिजनककम्मवसेन पटिसन्धिविपाको एव अलोभलोभादिगुणदोसातिरेकभावहेतूति अत्थो दट्ठब्बो. तथा हि वुत्तं ‘‘सो तेन कम्मेन दिन्नपटिसन्धिवसेन निब्बत्तो लुद्धो होती’’तिआदि. एत्थ च लोभवसेन, दोस, मोह ¶ , लोभदोस, लोभमोह, दोसमोह, लोभदोसमोहवसेनाति तयो एकका, तयो द्विका, एको तिकोति लोभादिदस्सनवसेन अकुसलपक्खेयेव सत्त वारा. तथा कुसलपक्खे अलोभादिदस्सनवसेनाति चुद्दस वारा लब्भन्ति.
तत्थ ¶ ‘‘अलोभदोसामोहा, अलोभादोसमोहा, अलोभदोसामोहा बलवन्तो’’ति आगतेहि कुसलपक्खे ततियदुतियपठमवारेहि दोसुस्सदमोहुस्सददोसमोहुस्सदवारा गहिता. तथा अकुसलपक्खे ‘‘लोभादोसमोहा, लोभदोसामोहा, लोभादोसामोहा बलवन्तो’’ति आगतेहि ततियदुतियपठमवारेहि अदोसुस्सदअमोहुस्सदअदोसामोहुस्सदवारा गहितायेवाति अकुसलकुसलपक्खे तयो तयो वारे अन्तोगधे कत्वा अट्ठेव वारा दस्सिता. ये पन उभयेसं वोमिस्सतावसेनेव लोभालोभुस्सदवारादयो अपरे एकूनपञ्ञास वारा दस्सेतब्बा, ते असम्भवतो एव न दस्सिता. न हि एकस्मिं सन्ताने अन्तरेन अवत्थन्तरं लोभो बलवा अलोभो चाति युज्जति. पटिपक्खतोयेव हि एतेसं बलवदुब्बलभावो, सहजातधम्मतो वा. तेसु लोभस्स ताव पटिपक्खतो अलोभेन अनभिभूतताय बलवभावो, तथा दोसमोहानं अदोसामोहेहि. अलोभादीनं पन लोभादिअभिभवनतो सब्बेसञ्च समानजातियं समभिभूय पवत्तिवसेनेव सहजातधम्मतो बलवभावो. तेन वुत्तं अट्ठकथायं ‘‘लोभो बलवा, अलोभो मन्दो, अदोसामोहा बलवन्तो, दोसमोहा मन्दा’’ति. सो च तेसं मन्दबलवभावो पुरिमूपनिस्सयतो आसयस्स परिभावितताय वेदितब्बो. एत्थ च पठमदुतियेहि, सत्तमपठमेहि वा वारेहि तिहेतुककम्मतो पटिसन्धिपवत्तिवसेन तिहेतुकविपाको, इतरेहि तिहेतुकदुहेतुककम्मतो यथासम्भवं पटिसन्धिपवत्तिवसेन दुहेतुकाहेतुकविपाका दस्सिताति अयम्पि विसेसो वेदितब्बो.
इधाति विपाकुद्धारमातिकायं. तेन हेतुकित्तनं विसेसेति. जच्चन्धादिविपत्तिनिमित्तं मोहो, सब्बाकुसलं वा. यं पन वुत्तन्ति सम्बन्धो. तेन पटिसम्भिदामग्गवचनेन. गतिसम्पत्तिया सति ञाणसम्पयुत्ते पटिसन्धिम्हि ¶ निप्फादेतब्बे. अञ्ञत्थाति निकन्तिपटिसन्धिक्खणेसु. कम्मसरिक्खकोति इध सातिसयो सरिक्खभावो अधिप्पेतोति दट्ठब्बो. इतरथा तिहेतुकदुहेतुकापि अञ्ञमञ्ञं सरिक्खायेवाति दस्सितमेतन्ति. चक्खुविञ्ञाणादीनीति एत्थ पञ्चविञ्ञाणानि विय अपुब्बनिस्सयपवत्तिनी विजाननविसेसरहिता च मनोधातु इट्ठादिभागग्गहणे न समत्थाति ‘‘पाकटायेवा’’ति न वुत्ता, आदि-सद्देन वा सङ्गहिता. तदारम्मणपच्चयसब्बजवनवताति तदारम्मणस्स पच्चयभूतसकलजवनप्पवत्तिसहितेन. यं सन्धाय ‘‘इध परिपक्कत्ता आयतनान’’न्ति वुत्तं. अञ्ञकालेति अबुद्धिपवत्तिकाले.
अनुलोमेति धम्मानुलोमे. आसेवनपच्चयाति आसेवनभूता पच्चया. न मग्गे अमग्गपच्चये ¶ . सोपि मोघवारो लब्भेय्याति यदि वोट्ठब्बनम्पि आसेवनपच्चयो सिया, यथा ‘‘सुखाय वेदनाय सम्पयुत्तं धम्मं पटिच्च सुखाय वेदनाय सम्पयुत्तो धम्मो उप्पज्जति आसेवनपच्चया न (पट्ठा. १.२.३) मग्गपच्चया’’ति (पट्ठा. १.२.१४) अनुलोमपच्चनीये, पच्चनीयानुलोमे च ‘‘सुखा…पे… न मग्गपच्चया आसेवनपच्चया’’ति च वुत्तं हसितुप्पादचित्तवसेन, एवं वोट्ठब्बनवसेन ‘‘अदुक्खमसुखाय वेदनाय सम्पयुत्तं धम्मं पटिच्चा’’तिआदिना पुब्बे वुत्तनयेन पाठो सिया, तथा च सति वारद्वयवसेन गणनायं ‘‘आसेवनपच्चया न मग्गे द्वे. न मग्गपच्चया आसेवने द्वे’’ति च वत्तब्बं सिया, न पन वुत्तं, तस्मा न लब्भेय्यायं मोघवारोति अधिप्पायो.
वोट्ठब्बनम्पि यदि आसेवनपच्चयो सिया, दुतियमोघवारे अत्तनो विय ततियचतुत्थवारेसुपि सिया, तथा सति अत्तनापि कुसलाकुसलानं सिया. न हि…पे… अवुत्तो अत्थि ‘‘पुरिमा पुरिमा कुसला धम्मा’’तिआदिना अनवसेसतो वुत्तत्ता. वोट्ठब्बनस्स…पे… अवुत्तो ‘‘अब्याकतो धम्मो कुसलस्स धम्मस्स आसेवनपच्चयेन पच्चयो. अकुसलस्स…पे… पच्चयो’’ति वचनाभावतो. न केवलं अवुत्तो, अथ खो कुसलं…पे… पटिक्खित्तोव. अथापि सियातिआदि मग्गसोधनत्थमेव वुच्चति. समानवेदनानं एव आसेवनपच्चयभावस्स दस्सनतो ‘‘असमानवेदनानं वसेना’’ति वुत्तं. एवं ‘‘आसेवन पच्चयेन ¶ पच्चयो’’तिपि वत्तब्बं सिया, समानवेदनावसेनाति अधिप्पायो. अभिन्नजातिकस्स चाति च-सद्दो अभिन्नवेदनस्स चाति सम्पिण्डनत्थो. वेदनात्तिकेपि वोट्ठब्बनस्स आसेवनपच्चयत्तस्स अभावाति योजना. कुसलत्तिकादीसु यथादस्सितपाळिप्पदेसेसुपीति सम्पिण्डनत्थो पि-सद्दो. गणनाय कारणभूताय गणनाय निद्धारियमानाय सति गणनाय वा अब्भन्तरे. दुतियो मोघवारो वीमंसितब्बोति आसेवनपच्चयत्ताभावा जवनट्ठाने ठातुं न युज्जति. न हि विना आसेवनं जवनप्पवत्ति अत्थीति अधिप्पायो.
अपिचेत्थ ‘‘यं जवनभावप्पत्तं, तं छिन्नमूलकरुक्खपुप्फं विया’’ति (ध. स. अट्ठ. ५६६) वक्खमानत्ता अनुपच्छिन्नभवमूलानं पवत्तमानस्स वोट्ठब्बनस्स किरियभावो न सिया, वुत्तो च ‘‘यस्मिं समये मनोविञ्ञाणधातु उप्पन्ना होति किरिया नेव कुसला नाकुसला न च कम्मविपाका उपेक्खासहगता’’ति, तस्मा ‘‘जवनट्ठाने ठत्वाति जवनस्स उप्पज्जनट्ठाने ¶ द्विक्खत्तुं पवत्तित्वा, न जवनभावेना’’ति, ‘‘आसेवनं लभित्वाति च आसेवनं विय आसेवन’’न्ति वुच्चमाने न कोचि विरोधो, विप्फारिकस्स पन सतो द्विक्खत्तुं पवत्तियेवेत्थ आसेवनसदिसता. विप्फारिकताय हि विञ्ञत्तिसमुट्ठापकत्तञ्चस्स वुच्चति. विप्फारिकम्पि जवनं विय अनेकक्खत्तुं अप्पवत्तिया दुब्बलत्ता न निप्परियायतो आसेवनपच्चयभावेन पवत्तेय्याति न इमस्स पाठे आसेवनत्थं वुत्तं, अट्ठकथायं पन परियायतो वुत्तं यथा ‘‘फलचित्तेसु मग्गङ्गं मग्गपरियापन्न’’न्ति. अयमेत्थ अत्तनोमति. अयम्पि पोराणकेहि असंवण्णितत्ता साधुकं उपपरिक्खितब्बो.
एवञ्च कत्वाति वोट्ठब्बनावज्जनानं अनत्थन्तरभावतो ‘‘आवज्जना’’इच्चेव वुत्तं, वोट्ठब्बनट्ठानेपीति अधिप्पायो. तस्माति यस्मा वोट्ठब्बनं आवज्जनायेव अत्थतो उपेक्खासहगताहेतुककिरियमनोविञ्ञाणधातुभावतो, तस्मा. तं आवज्जना विय सति उप्पत्तियं कामावचरकुसलाकुसलकिरियजवनानं एकन्ततो अनन्तरपच्चयभावेनेव वत्तेय्य, नो अञ्ञथाति अधिप्पायेन ‘‘वोट्ठब्बनतो’’तिआदिमाह. चतुन्नन्ति मुञ्छामरणासन्नवेलादीसु मन्दीभूतवेगताय चत्तारिपि जवनानि उप्पज्जेय्युन्ति अधिप्पायेन वुत्तं. अयमेतस्स सभावोति ¶ आरम्मणमुखेनपि चित्तनियामंयेव दस्सेति. यदिपि ‘‘जवनापारिपूरिया…पे… युत्तो’’ति वुत्तं, ‘‘आवज्जनादीनं पच्चयो भवितुं न सक्कोती’’ति पन वुत्तत्ता चित्तप्पवत्तिवसेन पठममोघवारतो एतस्स न कोचि विसेसो. तेनेवाह ‘‘अयम्पि…पे… रेतब्बो’’ति. पटिसन्धिचित्तेयेव पवत्तियं ‘‘भवङ्ग’’न्ति वुच्चमाने न तस्स हेतुवसेन भेदोति ‘‘सहेतुकं भवङ्गं अहेतुकस्स भवङ्गस्स अनन्तरपच्चयेन पच्चयो’’ति (पट्ठा. ३.१.१०२) न सक्का वत्तुं, वुत्तञ्च, तस्मा सहेतुकं भवङ्गन्ति तदारम्मणं वुत्तन्ति विञ्ञायति.
सभावकिच्चेहि अत्तनो फलस्स पच्चयभावो, सभावकिच्चानं वा फलभूतानं पच्चयभावो सभावकिच्चपच्चयभावो. अप्पटिसिद्धं दट्ठब्बन्ति ‘‘दुहेतुकसोमनस्ससहगतअसङ्खारिकजवनावसाने एवा’’ति इमस्स अत्थस्स अनधिप्पेतत्ता. यथा च अहेतुकदुहेतुकपटिसन्धिकानं तिहेतुकजवनावसाने अहेतुकदुहेतुकतदारम्मणं अप्पटिसिद्धं, एवं तिहेतुकपटिसन्धिकस्स तिहेतुकजवनानन्तरं दुहेतुकतदारम्मणं, दुहेतुकपटिसन्धिकस्स च दुहेतुकानन्तरं अहेतुकतदारम्मणं अप्पटिसिद्धं दट्ठब्बं. ‘‘तिहेतुककम्मं तिहेतुकम्पि दुहेतुकम्पि अहेतुकम्पि विपाकं देती’’ति (ध. स. अट्ठ. ४९८) हि वुत्तं. परिपुण्णविपाकस्साति ¶ इमिनापि तिहेतुकजवनतो यथावुत्ततदारम्मणस्स अप्पटिसिद्धंयेव साधेति. न हि पच्चयन्तरसामग्गिया असति तदारम्मणं सब्बं अविपच्चन्तं कम्मं परिपुण्णविपाकं होतीति. मुखनिदस्सनमत्तमेव यथावुत्ततदारम्मणप्पवत्तिया अविभावितत्ता. तिहेतुकादिकम्मस्स हि उक्कट्ठस्स तिहेतुककम्मस्स सोळस, इतरस्स द्वादस, उक्कट्ठस्सेव दुहेतुककम्मस्स द्वादस, इतरस्स अट्ठाति एवं सोळसविपाकचित्तादीनि योजेतब्बानि. तस्माति यस्मा परिपुण्णविपाकस्स पटिसन्धिजनककम्मस्स वसेन विपाकविभावनाय मुखनिदस्सनमत्तमेवेतं, तस्मा.
एवञ्च कत्वाति नानाकम्मतो तदारम्मणुप्पत्तियं इतो अञ्ञथापि सम्भवतोति अत्थो. ‘‘उपेक्खा…पे… उप्पज्जती’’ति एत्थ केन किच्चेन उप्पज्जतीति? तदारम्मणकिच्चं ताव न होति जवनारम्मणस्स अनालम्बणतो, नापि सन्तीरणकिच्चं तथा अप्पवत्तनतो, पटिसन्धिचुतीसु वत्तब्बमेव ¶ नत्थि, पारिसेसतो भवङ्गकिच्चन्ति युत्तं सिया. न हि पटिसन्धिभूतंयेव चित्तं ‘‘भवङ्ग’’न्ति वुच्चतीति.
तन्निन्नन्ति आपाथगतविसयनिन्नं आवज्जनन्ति सम्बन्धो. अञ्ञस्स विय पठमज्झानादिकस्स विय. एतस्सपि सावज्जनताय भवितब्बन्ति अधिप्पायो. अतदत्थाति एत्थ तं-सद्देन निरोधं पच्चामसति. उप्पत्तियाति उप्पत्तितो. तन्ति नेवसञ्ञानासञ्ञायतनं. तस्स निरोधस्स. तथा च उप्पज्जतीति ‘‘अनन्तरपच्चयो होती’’ति पदस्स अत्थं विवरति. यथावुत्ता वुत्तप्पकारा. वोदानं दुतियमग्गादीनं पुरेचारिकञाणं. एतेसन्ति अरियमग्गचित्तमग्गानन्तरफलचित्तानं. एतस्साति यथावुत्तविपाकचित्तस्स.
उपनिस्सयतो तस्सेव चक्खुविञ्ञाणादिविपाकस्स दस्सनत्थं चक्खादीनं दस्सनादिअत्थतो दस्सनादिफलतो, दस्सनादिप्पयोजनतो वा. पुरिमचित्तानि आवज्जनादीनि. वत्थन्तररहितत्ते दस्सेतब्बे वत्थन्तरे विय आरम्मणन्तरेपि न वत्ततीति ‘‘वत्थारम्मणन्तररहित’’न्ति वुत्तं.
यदि विपाकेन कम्मसरिक्खेनेव भवितब्बं, एवं सति इमस्मिं वारे अहेतुकविपाकानं असम्भवो एव सिया तेसं अकम्मसरिक्खकत्ताति इममत्थं मनसि कत्वा आह ‘‘अहेतुकानं पना’’ति. अभिनिपातमत्तन्ति पञ्चन्नं विञ्ञाणानं किच्चमाह. ते हि आपाथगतेसु रूपादीसु अभिनिपातनमत्तेनेव ¶ वत्तन्ति. आदि-सद्देन सम्पटिच्छनादीनि सङ्गण्हाति. कुसलेसु कुसलाकुसलकिरियेसुपि वा विज्जमाना ससङ्खारिकासङ्खारिकता अञ्ञमञ्ञं असरिक्खत्ता पहानावट्ठानतो च विरुद्धा वियाति विपाकेसु सा तदनुकूला सिया, सा पन मूलाभावेन न सुप्पतिट्ठितानं सविसयाभिनिपतनमत्तादिवुत्तीनं नत्थीति वुत्तं ‘‘न ससङ्खारिकविरुद्धो’’तिआदि. उभयेनपि तेसं निब्बत्तिं अनुजानाति यथा ‘‘कटत्तारूपान’’न्ति अधिप्पायो. ‘‘विपाकधम्मधम्मो विपाकस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. विपाकधम्मधम्मे खन्धे अनिच्चतो दुक्खतो अनत्ततो विपस्सति, अस्सादेति अभिनन्दति, तं आरब्भ रागो उप्पज्जति, दोमनस्सं उप्पज्जति, कुसलाकुसले निरुद्धे’’तिआदिना (पट्ठा. १.३.९३) विपाकत्तिके विय सिया कुसलत्तिकेपि पाळीति कत्वा ‘‘कुसलत्तिके चा’’तिआदि वुत्तं. तत्थ हि ‘‘कुसलो धम्मो अब्याकतस्स धम्मस्स आरम्मणपच्चयेन पच्चयो’’ति उद्दिसित्वा ‘‘सेक्खा वा पुथुज्जना वा कुसलं अनिच्चतो ¶ दुक्खतो अनत्ततो विपस्सन्ति, कुसले निरुद्धे विपाको तदारम्मणता उप्पज्जति, कुसलं अस्सादेति अभिनन्दति, तं आरब्भ रागो उप्पज्जति, दिट्ठि, विचिकिच्छा, उद्धच्चं, दोमनस्सं उप्पज्जति, अकुसले निरुद्धे विपाको तदारम्मणता उप्पज्जती’’ति वुत्तं. अविज्जमानत्ता एव अवचनन्ति अधिप्पायेन तत्थ युत्तिं दस्सेति ‘‘विप्फारिकञ्ही’’तिआदिना.
एत्थ केचि ‘‘छळङ्गुपेक्खावतोपि किरियमयचित्तताय किरियजवनस्स विप्फारिककिरियभावो न सक्का निसेधेतुन्ति निदस्सनभावेन पण्णपुटमुपनीतं असमानं. किरियजवनानन्तरं तदारम्मणाभावस्स पाळियं अवचनम्पि अकारणं लब्भमानस्सपि कत्थचि केनचि अधिप्पायेन अवचनतो. तथा हि धम्मसङ्गहे अकुसलनिद्देसे लब्भमानोपि अधिपति न वुत्तो, तस्मा किरियजवनानन्तरं तदारम्मणाभावो वीमंसितब्बो’’ति वदन्ति. सतिपि किरियमयत्ते सब्बत्थ तादिभावप्पत्तानं खीणासवानं जवनचित्तं न इतरेसं विय विप्फारिकं, सन्तसभावताय पन सन्निसिन्नरसं सियाति तस्स पण्णपुटं दस्सितं. धम्मसङ्गहे अकुसलनिद्देसे अधिपतिनो विय पट्ठाने किरियजवनानन्तरं तदारम्मणस्स लब्भमानस्स अवचने न किञ्चि कारणं दिस्सति. तथा हि वुत्तं तत्थ अट्ठकथायं ‘‘हेट्ठा दस्सितनयत्ता’’ति (ध. स. अट्ठ. ४२९). न चेत्थ दस्सितनयत्ताति सक्का वत्तुं विपाकधम्मधम्मेहि कुसलाकुसलेहि अतंसभावानं नयदस्सनस्स अयुज्जमानकत्ता. अपिच तत्थ वीमंसाय केसुचि सब्बेसञ्च अधिपतीनं अभावतो एकरसं देसनं ¶ दस्सेतुं ‘‘उद्धटो’’ति च सक्का वत्तुं, इध पन न तादिसं अवचने कारणं लब्भतीति ‘‘अवचने कारणं नत्थी’’ति वुत्तं.
अधिप्पायेनाति अकुसलानन्तरं सहेतुकतदारम्मणं नत्थीति तस्स थेरस्स मतिमत्तन्ति दस्सेति. ‘‘कुसलाकुसले निरुद्धे सहेतुको विपाको तदारम्मणता उप्पज्जती’’ति (पट्ठा. ३.१.९८) वचनतो पन अकुसलानन्तरं सहेतुकतदारम्मणम्पि विज्जतियेवाति उप्पत्तिं वदन्तस्स युत्तग्गहणवसेनाति अधिप्पायो.
न एत्थ कारणं दिस्सतीति एतेन तिहेतुकजवनानन्तरं तिविधम्पि तदारम्मणं युत्तन्ति दस्सेति. येन अधिप्पायेनाति पठमथेरेन ताव एकेन ¶ कम्मुना अनेकतदारम्मणं निब्बत्तमानं कम्मविसेसाभावा तंतंजवनसङ्खातपच्चयविसेसेन विसिट्ठं होतीति इमिना अधिप्पायेन जवनवसेन तदारम्मणस्स ससङ्खारादिविधानं वुत्तं, विपाकेन नाम कम्मसरिक्खेन भवितब्बं, न कम्मविरुद्धसभावेन. अञ्ञथा अनिट्ठप्पसङ्गो सियाति एवमधिप्पायेन दुतियत्थेरो कम्मवसेनेव तदारम्मणविसेसं आह. ञाणस्स जच्चन्धादिदुग्गतिविपत्तिनिमित्तपटिपक्खता विय सुगतिविपत्तिनिमित्तपटिपक्खतापि सियाति मञ्ञमानो ततियत्थेरो ‘‘तिहेतुककम्मतो दुहेतुकपटिसन्धिम्पि नानुजानाती’’ति इमिना नयेन तेसु वादेसु अधिप्पायाविरोधवसेन युत्तं गहेतब्बं. महापकरणे आगतपाळियाति ‘‘सहेतुको धम्मो अहेतुकस्स धम्मस्स अनन्तरपच्चयेन पच्चयो’’ति (पट्ठा. ३.१.१०२) इमस्स विभङ्गे ‘‘सहेतुकं भवङ्गं अहेतुकस्स भवङ्गस्स अनन्तरपच्चयेन पच्चयो, सहेतुका खन्धा वुट्ठानस्स अनन्तरपच्चयेन पच्चयो’’ति एवमादिना पट्ठाने सहेतुकदुकादीसु आगतपाळियाति अत्थो.
कामावचरकुसलविपाकवण्णना निट्ठिता.
रूपावचरारूपावचरविपाककथावण्णना
४९९. तस्मिं खणे विज्जमानानं छन्दादीनन्ति एतेन विपाकज्झाने दुक्खापटिपदादिभावस्स ¶ अविज्जमानतं दस्सेति. न हि कुसलज्झानं विय विपाकज्झानं परिकम्मवसेन निब्बत्ततीति. न चेत्थ पटिपदाभेदो विय कुसलानुरूपो विपाकस्स आरम्मणभेदोपि न परमत्थिको सियाति सक्का वत्तुं एकन्तेन सारम्मणत्ता अरूपधम्मानं विपाकस्स च कम्मनिमित्तारम्मणताय अञ्ञत्रापि विज्जमानत्ता. नानाक्खणेसु नानाधिपतेय्यन्ति ‘‘यस्मिं खणे यं झानं यदधिपतिकं, ततो अञ्ञस्मिं खणे तं झानं एकन्तेन तदधिपतिकं न होती’’ति कत्वा वुत्तं. चतुत्थज्झानस्सेवाति च पटिपदा विय अधिपतयो न एकन्तिकाति इममेवत्थं दस्सेति.
रूपावचरारूपावचरविपाककथावण्णना निट्ठिता.
लोकुत्तरविपाककथावण्णना
५०५. तण्हाविज्जादीहि ¶ आहितविसेसं लोकियकम्मं विपाकुप्पादनसमत्थं होति, न अञ्ञथाति वुत्तं ‘‘तण्हादीहि अभिसङ्खत’’न्ति. इतरस्साति सुञ्ञताप्पणिहितनामरहितस्स. यो सुद्धिकपटिपदाय विभावितो, यो च सुत्तन्तपरियायेन अनिमित्तोति वुच्चति. तेनेवाह ‘‘अनिच्चानुपस्सनानन्तरस्सपि मग्गस्सा’’तिआदि. वळञ्जन…पे… भेदो होति मग्गागमनवसेनाति अधिप्पायो. ‘‘मग्गानन्तरफलचित्तस्मिं येवा’’ति वचनं अपेक्खित्वा ‘‘सुञ्ञतादिनामलाभे सती’’ति सासङ्कं आह. अनिमित्तनामञ्च लभति मग्गागमनतो फलस्स नामलाभे विसेसाभावतोति अधिप्पायो. तादिसाय एवाति यादिसा मग्गे सद्धा, तादिसाय एव फले सद्धाय.
५५५. ‘‘कतमे धम्मा निय्यानिका? चत्तारो मग्गा’’ति वचनतो (ध. स. १२९५, १६०९) अनिय्यानिकपदनिद्देसे च ‘‘चतूसु भूमीसु विपाको’’ति (ध. स. १६१०) वुत्तत्ता न निप्परियायेन फलं निय्यानसभावं, निय्यानसभावस्स पन विपाको किलेसानं पटिप्पस्सद्धिप्पहानवसेन पवत्तमानो परियायतो तथा वुच्चतीति आह ‘‘निय्यानिकसभावस्सा’’तिआदि. पञ्चङ्गिको चाति एतेन मग्गविभङ्गे सब्बवारेसुपि फलस्स मग्गपरियायो ¶ आगतोति दस्सेति. तत्थ हि अरियमग्गक्खणे विज्जमानासुपि विरतीसु तदवसिट्ठानं पञ्चन्नं कारापकङ्गानं अतिरेककिच्चतादस्सनत्थं पाळियं पञ्चङ्गिकोपि मग्गो उद्धटोति. एवं बोज्झङ्गापीति यथा मग्गो, एवं मग्गबोज्झङ्गविभङ्गेसु फलेसु च बोज्झङ्गा उद्धटाति अत्थो.
लोकुत्तरविपाककथावण्णना निट्ठिता.
किरियाब्याकतकथावण्णना
५६८. पुरिमा पवत्तीति महाकिरियचित्तप्पवत्तिं आह. ताय हि खीणासवो एवं पच्चवेक्खति. तेनेवाह ‘‘इदं पन चित्तं विचारणपञ्ञारहित’’न्ति. एवन्ति यथा सोतद्वारे, एवं घानद्वारादीसुपि महाकिरियचित्तेहि तस्मिं तस्मिं विसये इदमत्थिकताय परिच्छिन्नाय इदं चित्तं वत्ततीति ¶ दस्सेति. पञ्चद्वारानुगतं हुत्वा लब्भमानन्ति पञ्चद्वारे पवत्तमहाकिरियचित्तानं पिट्ठिवट्टकभावेन इमस्स चित्तस्स पवत्तिं सन्धाय वुत्तं, पञ्चद्वारे एव वा इदमेव पवत्तन्ति सम्बन्धो. ‘‘लोलुप्प…पे… भूत’’न्ति वुत्तत्ता पञ्चद्वारे पठमं इमिना चित्तेन सोमनस्सितो हुत्वा पच्छा महाकिरियचित्तेहि तं तं अत्थं विचिनोतीति अयमत्थो वुत्तो विय दिस्सति. पुब्बेयेव पन मनोद्वारिकचित्तेन पधानसारुप्पट्ठानादिं परिच्छिन्दन्तस्स पञ्चद्वारे तादिसस्सेव तादिसेसु रूपादीसु इदं चित्तं पवत्ततीति वदन्ति. अयम्पि अत्थो पञ्चद्वारे एव पवत्तं लोलुप्पतण्हापहानादिपच्चवेक्खणाहेतु यथावुत्तकारणभूतं जातन्ति एवं योजेत्वा सक्का वत्तुं. एवञ्च सति इमस्स चित्तस्स पच्चयभूता पुरिमा पवत्तीति इदम्पि वचनं समत्थितं होति.
एत्थ च पञ्चद्वारे इमिना चित्तेन सोमनस्सुप्पादनमत्तं दट्ठब्बं, न हासुप्पादनं पञ्चद्वारिकचित्तानं अविञ्ञत्तिजनकत्ता, मनोद्वारे पन हासुप्पादनं होति. तेनेव हि अट्ठकथायं पञ्चद्वारे ‘‘सोमनस्सितो होती’’ति एत्तकमेव वुत्तं, मनोद्वारे च ‘‘हासयमान’’न्ति. इमिना हसितुप्पादचित्तेन पवत्तियमानम्पि भगवतो सितकरणं पुब्बेनिवासअनागतंससब्बञ्ञुतञ्ञाणानं ¶ अनुवत्तकत्ता ञाणानुपरिवत्तियेवाति. एवं पन ञाणानुपरिवत्तिभावे सति न कोचि पाळिअट्ठकथानं विरोधो, एवञ्च कत्वा अट्ठकथायं ‘‘तेसं ञाणानं चिण्णपरियन्ते इदं चित्तं उप्पज्जती’’ति वुत्तं. अवस्सञ्च एतं एवं इच्छितब्बं, अञ्ञथा आवज्जनचित्तस्सपि भगवतो पवत्ति न युज्जेय्य. तस्सपि हि विञ्ञत्तिसमुट्ठापकभावस्स निच्छितत्ता, न च विञ्ञत्तिसमुट्ठापकत्ते तंसमुट्ठिताय विञ्ञत्तिया कायकम्मादिभावं आवज्जनभावो विबन्धतीति.
ततो एवाति मूलाभावेन न सुप्पतिट्ठितत्ता एव. ‘‘अहेतुकानं झानङ्गानि बलानि चा’’ति सम्पिण्डनत्थो झानङ्गानि चाति च-सद्दो. यदि अपरिपुण्णत्ता बलभावस्स इमस्मिं अहेतुकद्वये बलानि अनुद्दिट्ठानि असङ्गहितानि च, अथ कस्मा निद्दिट्ठानीति आह ‘‘यस्मा पना’’तिआदि. सम्मा निय्यानिकसभावानं कुसलानं पटिभागभूतो विपाकोपि फलं विय तंसभावो सियाति सहेतुकविपाकचित्तानि अग्गहेत्वा किरियचित्तकतत्ता वा ‘‘महाकिरियचित्तेसू’’ति वुत्तं. अथ वा महाकिरियचित्तेसुचाति च-सद्देन सहेतुकविपाकचित्तानिपि गहितानीति वेदितब्बानि.
५७४. ‘‘इन्द्रिय ¶ …पे… इमस्सानन्तरं उप्पज्जमानानी’’ति वुत्तं तेसं ञाणानं कामावचरत्ता. इतरेसं महग्गतत्ता ‘‘परिकम्मानन्तरानी’’ति वुत्तं.
५७७. आहितो अहं मानो एत्थाति अत्ता, सो एव भवति उप्पज्जति, न परपरिकप्पितो विय निच्चोति अत्तभावो. अत्ताति वा दिट्ठिगतिकेहि गहेतब्बाकारेन भवति पवत्ततीति अत्तभावो.
किरियाब्याकतकथावण्णना निट्ठिता.
चित्तुप्पादकण्डवण्णना निट्ठिता.
२. रूपकण्डं
उद्देसवण्णना
केनचीति ¶ ¶ रूपेन वा अरूपेन वा. चित्तुप्पादेन ताव रूपस्स समयववत्थानं न सक्का कातुं अब्यापिताय अनेकन्तिकताय चाति इममत्थं दस्सेन्तो ‘‘अचित्तसमुट्ठानसब्भावतो’’तिआदिमाह. तत्थ अचित्तसमुट्ठानं रूपं चित्तस्स तीसु खणेसु उप्पज्जतीति इमस्मिं ताव वादे चित्तुप्पत्तिसमयेन रूपूपपत्तिसमयस्स ववत्थानं मा होतु, चित्तस्स उप्पादक्खणेयेव सब्बम्पि रूपं उप्पज्जतीति इमस्मिं पन वादे कथन्ति? एत्थापि अचित्तसमुट्ठानं रूपं चित्तेन सहुप्पादेपि अनिन्द्रियबद्धरूपं विय अचित्तपटि बन्धुप्पादताय न चित्तेन ववत्थापेतब्बसमयन्ति वुत्तं ‘‘अचित्तसमुट्ठानसब्भावतो’’ति. तेन चित्तुप्पादेन रूपस्स समयववत्थानं न ब्यापीति दस्सेति. अनेकचित्तसमुट्ठानताय ववत्थानाभावतोति सम्बन्धो. नियते हि समुट्ठापकचित्ते चित्तसमुट्ठानरूपस्स सिया ववत्थानन्ति.
केसञ्चीति कामावचरकुसलादीनं. कत्थचीति आरुप्पे. केसञ्चीति वा केसञ्चि पञ्चवोकारविपाकानं. कत्थचीति पटिसन्धिक्खणे चरिमक्खणे च. ‘‘तस्मिं समये फस्सो होती’’तिआदिना (ध. स. १) चित्तसहभाविनं एव चित्तेन समयववत्थानं कतन्ति वुत्तं ‘‘अचित्तसहभुभावतो’’ति. तेसन्ति उपादारूपानं. यो यस्स सहभावेन उपकारको, सो एव तस्स समयववत्थापकभावेन वुत्तोति आह ‘‘सहजात…पे… त्तनतो’’ति. नापि महाभूतेहीतिआदिना ववत्थानाभावमेव दस्सेति. केसञ्चीति अकम्मजादीनं. केहिचीति कम्मजादीहि. पवत्तितोति पवत्तनतो. सहाति एकस्मिं काले. अभावाति नियोगतो अभावा.
विञ्ञत्ति ¶ …पे… न सक्का वत्तुं महाभूतेहि समयववत्थाने करियमाने तेहि अयावभाविततायाति अधिप्पायो. एकस्मिं कालेतिआदिनापि महाभूतेहि समयनियमने ववत्थानाभावमेव विभावेति. ‘‘तथा विभजनत्थ’’न्ति, ‘‘अविभत्तं अब्याकतं अत्थीति दस्सेतु’’न्ति च इमेसं पदानं ‘‘विभत्तं अविभत्तञ्च सब्बं सङ्गण्हन्तो आहा’’ति इमिना सम्बन्धो. समयववत्थानं कत्वा निद्दिसियमानस्स निप्पदेसताय असम्भवतो ¶ एकदेसं निद्दिसित्वा सामञ्ञेन निगमनं युत्तं, अकत्वा पन समयववत्थानं सरूपतो निद्दिसनेन तथाति इममत्थं आह ‘‘समयववत्थानेना’’तिआदिना. अविभत्तेति विपाककिरियाब्याकतं विय न पुब्बे विभत्ते. विभजितब्बेति भेदवन्तताय विभजनारहे. दस्सितेति उद्दिसनवसेन दस्सिते. वुत्तमेवत्थं वित्थारतरेन दस्सेतुं ‘‘एत्थ पना’’तिआदिमाह.
विपाकादिधम्मानं नयनं नयो, सोव दस्सनन्ति नयदस्सनं. ‘‘देसना’’ति वुत्तं हेट्ठा गहणमेव नयदस्सनन्ति. दुतियविकप्पे पन कामावचरादिभावेन नीयतीति नयो, किरियाब्याकतं. तस्स दस्सनं नयदस्सनन्ति योजेतब्बं. दुकादीसु निद्देसवारे च हदयवत्थुनो अनागतत्ता तं अग्गहेत्वा पठमविकप्पो वुत्तो, एकके पन वत्थुपि गहितन्ति ‘‘हदयवत्थुञ्चा’’ति दुतियविकप्पे वुत्तं. किं पन कारणं दुकादीसु निद्देसवारे च हदयवत्थु न गहितन्ति? इतरवत्थूहि असमानगतिकत्ता देसनाभेदतो च. यथा हि चक्खुविञ्ञाणादीनि एकन्ततो चक्खादिनिस्सयानि, न एवं मनोविञ्ञाणं एकन्ततो हदयवत्थुनिस्सयं, निस्सितमुखेन च वत्थुदुकादिदेसना पवत्ता. यम्पि एकन्ततो हदयवत्थुनिस्सयं, तस्स वसेन ‘‘अत्थि रूपं मनोविञ्ञाणस्स वत्थू’’तिआदिना दुकादीसु वुच्चमानेसुपि तदनुकूलआरम्मणदुकादयो न सम्भवन्ति. न हि ‘‘अत्थि रूपं मनोविञ्ञाणस्स आरम्मणं, अत्थि रूपं न मनोविञ्ञाणस्स आरम्मण’’न्तिआदिना सक्का वत्तुन्ति वत्थारम्मणदुकदेसना भिन्नगतिका सियुं, समानगतिका च ता देसेतुं भगवतो अज्झासयो. एसा हि भगवतो देसना पकति. तेनेव हि निक्खेपकण्डे चित्तुप्पादविभागेन अवुच्चमानत्ता अवितक्काविचारपदविस्सज्जने विचारोति वत्तुं न सक्काति अवितक्कविचारमत्तपदविस्सज्जने लब्भमानोपि वितक्को न उद्धटो, अञ्ञथा वितक्को चाति वत्तब्बं सियाति. एवं इतरवत्थूहि असमानगतिकत्ता देसनाभेदतो च दुकादीसु उद्देसे न गहितं. उद्दिट्ठस्सेव हि निद्दिसनतो निद्देसेपि न गहितं हदयवत्थूति वदन्ति.
चक्खादिदसका ¶ सत्ताति चक्खुसोतघानजिव्हाकायइत्थिभावपुरिसभावदसका सत्त, एकसन्तानवसेन वा चक्खुसोतघानजिव्हाकायभाववत्थुदसका सत्त. निब्बानस्स असतिपि परमत्थतो भेदे परिकप्पितभेदोपि ¶ भेदोयेव वोहारविसयेति कत्वा सोपादिसेसादिभेदो वुत्तो.
५८४. किञ्चापि अञ्ञत्थ कुक्कुटण्डसण्ठाने परिमण्डल-सद्दो दिस्सति, चक्कसण्ठानता पन वट्टसण्ठाने चक्कवाळे वुच्चमानो परिमण्डल-सद्दो वट्टपरियायो सिया. अनेकत्था हि सद्दाति अधिप्पायेनाह ‘‘वट्टं परिमण्डल’’न्ति. एत्थ च सिनेरुयुगन्धरादीनं समुद्दतो उपरिअधोभागानं वसेन उब्बेधो वुत्तो, आयामवित्थारेहिपि सिनेरु चतुरासीतियोजनसहस्सपरिमाणोव. यथाह ‘‘सिनेरु, भिक्खवे, पब्बतराजा चतुरासीति योजनसहस्सानि आयामेन, चतुरासीति योजनसहस्सानि वित्थारेना’’ति (अ. नि. ७.६६). सिनेरुं पाकारपरिक्खेपवसेन परिक्खिपित्वा ठिता युगन्धरादयो, सिनेरुयुगन्धरादीनं अन्तरेपि सीतसमुद्दा नाम. ‘‘ते विसालतो यथाक्कमं सिनेरुआदीनं अच्चुग्गमनसमानपरिमाणा’’ति वदन्ति.
कोटिसतसहस्सचक्कवाळस्सेव आणाखेत्तभावो दससहस्सचक्कवाळस्स जातिखेत्तभावो विय धम्मतावसेनेव वेदितब्बो. विकप्पसमानसमुच्चयविभावनेसु विय अवधारणे अनियमे च वा-सद्दो वत्ततीति तथा योजना कता. अनेकत्था हि निपाताति. तत्थ अनेकन्तिकत्थो अनियमत्थो.
सीलादिविसुद्धिसम्पादनेन, चतुधातुववत्थानवसेनेव वा महाकिच्चताय महन्तेन वायामेन. सतिपि लक्खणादिभेदे एकस्मिं एव काले एकस्मिं सन्ताने अनेकसतसहस्सकलापवुत्तितो महन्तानि बहूनि भूतानि परमत्थतो विज्जमानानीति वा महाभूतानि यथा ‘‘महाजनो’’ति. एवन्ति ‘‘उपादाय पवत्त’’न्ति अत्थे सति पटिच्चसमुप्पन्नता वुत्ता होति पच्चयसम्भूततादीपनतो. उपादायतीति उपादायति एवाति अधिप्पायो. तेनेवाह ‘‘एकन्तनिस्सितस्सा’’ति. ‘‘भवति हि निस्सयरूपानं सामिभावो’’ति आधाराधेय्यसम्बन्धवचनिच्छाय अभावे आधारभूतोपि अत्थो संसामिसम्बन्धवचनिच्छाय सामिभावेन वुच्चति यथा ‘‘रुक्खस्स साखा’’ति अधिप्पायो.
तिविधरूपसङ्गहवण्णना
५८५. विञ्ञत्तिदुको ¶ ¶ चाति च-सद्देन चित्तसहभुचित्तानुपरिवत्तिदुकापि सङ्गहिताति वेदितब्बा. सक्का हि एतेन नयेन…पे… विञ्ञातुन्ति एत्थ पञ्चवीसाय ताव वत्थुदुकेसु पठमदुकपञ्चकादयो चुद्दसहिपि पकिण्णकदुकेहि अवसिट्ठेहि वत्थुदुकेहि पञ्चवीसाय आरम्मणदुकेहि पञ्चहि बाहिरायतनदुकेहि रूपधातुदुकादीहि पञ्चहि धातुदुकेहि पच्छिमकेहि तीहि इन्द्रियदुकेहि द्वादसहिपि सुखुमरूपदुकेहि पठमादिवज्जेहि अवसिट्ठेहि आयतनधातुइन्द्रियदुकेहि च योजनं गच्छन्ति. पञ्चवीसाय पन आरम्मणदुकेसु पुरिमको दुकपञ्चको उपादिन्नउपादिन्नुपादानियसनिदस्सनचित्तसमुट्ठानचित्तसहभुचित्तानुपरिवत्तिदुकवज्जेहि पकिण्णकदुकेहि सब्बेहिपि वत्थुदुकेहि रूपायतनरूपधातुदुकवज्जेहि आयतनधातुदुकेहि सब्बेहिपि इन्द्रियदुकसुखुमरूपदुकेहि योजनं गच्छति. दुतियदुकपञ्चकादीसु यथाक्कमं सद्दायतनसद्दधातुदुकादयो योजनं न गच्छन्ति, रूपायतनरूपधातुदुकादयो गच्छन्ति. पकिण्णकदुकेसु सनिदस्सनदुकञ्चाति अयमेव विसेसो. यथा च वत्थुदुकेसु, एवं चक्खायतनचक्खुधातुचक्खुन्द्रियादिदुकपञ्चकेसु. यथा च आरम्मणदुकेसु, एवं रूपायतनरूपधातुआदिदुकपञ्चकेसु तिकयोजना. इत्थिन्द्रियपुरिसिन्द्रियजीवितिन्द्रियदुका सुखुमरूपदुका च सब्बेहिपि दुकेहि योजनं गच्छन्तीति एवं ताव तिकयोजना वेदितब्बा. ननु चायम्पि योजना भगवता न देसिताति न कातब्बाति? नयिदं एकन्तिकं. कस्मा? भगवता दिन्ननयेन योजनापि भगवतोयेव देसना. तथा हि वुत्तं मातिकावण्णनायं (ध. स. अट्ठ. १-६) ‘‘हेतू चेव धम्मा अहेतुका चाति इदम्पि सम्भवती’’तिआदि. सम्भवो हि गहणस्स कारणन्ति च.
तिविधरूपसङ्गहवण्णना निट्ठिता.
चतुब्बिधादिरूपसङ्गहवण्णना
५८६. चित्ततो एव समुट्ठातीति चित्तसमुट्ठानन्ति इममेव अत्थं गहेत्वा ‘‘विञ्ञत्तिदुकादीहि समानगतिको चित्तसमुट्ठानदुको’’ति वुत्तं ¶ . विनिवत्तिते हि सामञ्ञे यं रूपं ¶ जनकपच्चयेसु चित्ततो समुट्ठाति, तं चित्ततो एव समुट्ठातीति. विञ्ञत्तिदुकादीहीति आदि-सद्देन चित्तसहभुचित्तानुपरिवत्तिदुके सङ्गण्हाति. लब्भमानोति यं तं रूपं उपादा, तं अत्थि चित्तसमुट्ठानं, अत्थि न चित्तसमुट्ठानं. यं तं रूपं नुपादा, तं अत्थि चित्तसमुट्ठानं, अत्थि न चित्तसमुट्ठानन्ति एवं लब्भमानो. सनिदस्सनदुकादीनन्ति आदि-सद्देन सप्पटिघमहाभूतदुकादयो सङ्गण्हाति. तेनाति चित्तसमुट्ठानदुकेन. तस्साति चित्तसमुट्ठानदुकस्सेव. अञ्ञे पनाति विञ्ञत्तिचित्तसमुट्ठानचित्तसहभुचित्तानुपरिवत्तिदुकेहि अञ्ञेपि पकिण्णकदुका.
सद्दायतनस्स एकन्ततो अनुपादिन्नत्ता ‘‘सोतसम्फस्सारम्मणदुकादयो वज्जेत्वा’’ति वुत्तं. चतुक्का लब्भन्तीति यं तं रूपं उपादिन्नं, तं अत्थि चक्खुसम्फस्सस्स आरम्मणं, अत्थि चक्खुसम्फस्सस्स नारम्मणं. यं तं रूपं अनुपादिन्नं, तं अत्थि चक्खुसम्फस्सस्स आरम्मणं, अत्थि चक्खुसम्फस्सस्स नारम्मणन्ति एवमादयो सब्बारम्मणबाहिरायतनादिलब्भमानदुकेहि योजनायं चतुक्का लब्भन्तीति सम्बन्धो. अवसेसेहीति आरम्मणबाहिरायतनरूपधातुदुकादितो लब्भमानदुकेहीति वुत्तदुकरासितो अवसेसेहि. तेसन्ति उपादिन्नउपादिन्नुपादानियचित्तसमुट्ठानदुकानं. अञ्ञेसन्ति उपादिन्नदुकादितो अञ्ञेसं उपादादुकादीनं. वत्थुदुकादीहीति आदि-सद्देन चक्खायतनदुकादयो सङ्गण्हाति. एत्थापि अवसेसेहि तेसं अञ्ञेसञ्च योजनाय चतुक्का न लब्भन्तीति सम्बन्धो.
चतुब्बिधादिरूपसङ्गहवण्णना निट्ठिता.
उद्देसवण्णना निट्ठिता.
रूपविभत्ति
एककनिद्देसवण्णना
५९४. पथवीआदीनं धम्मानं रुप्पनसभावो विय न हेतुआदिभावोपि साधारणोति न हेतूसु विभजितब्बोति वुत्तं ‘‘अविज्जमानविभागस्सा’’ति. तस्स पन विभागाभावदस्सनसरूपदस्सनमेव निद्देसो. एवञ्च कत्वा निब्बानस्सपि विभागरहितत्ता ‘‘असङ्खता धातू’’ति एत्तकमेव निद्देसवसेन वुत्तं.
यदिपि ¶ ¶ हिनोति एतेन पतिट्ठाति कुसलादिको धम्मोति अलोभादयो केवलं हेतुपदवचनीया, कारणभावसामञ्ञतो पन महाभूतादयोपि हेतु-सद्दाभिधेय्याति मूलट्ठवाचिना दुतियेन हेतु-सद्देन विसेसेत्वा आह ‘‘हेतुहेतू’’ति. सुप्पतिट्ठितभावसाधनतो कुसलादिधम्मानं मूलत्थेन उपकारकधम्मा ‘‘तयो कुसलहेतू’’तिआदिना (ध. स. १०५९-१०६०) पट्ठाने च तेयेव ‘‘हेतुपच्चयो’’ति वुत्ताति आह ‘‘मूलहेतु पच्चयहेतूति वा अयमत्थो’’ति. हिनोति एतेन, एतस्मा वा फलं पवत्ततीति हेतु, पटिच्च एतस्मा एति पवत्ततीति पच्चयोति एवं हेतुपच्चय-सद्दानं अनानत्थतं सन्धाय हेतुसद्दपरियायभावेन पच्चय-सद्दो वुत्तोति आह ‘‘हेतुपच्चयसद्दानं समानत्थत्ता’’ति. भूतत्तयनिस्सितानि च महाभूतानि चतुमहाभूतनिस्सितं उपादारूपन्ति सब्बम्पि रूपं सब्बदा सब्बत्थ सब्बाकारं चतुमहाभूतहेतुकं महाभूतानि च अनामट्ठभेदानि सामञ्ञतो गहितानीति वुत्तं ‘‘रूपक्खन्धस्स हेतू’’ति.
कम्मसमादानानन्ति समादानानं कम्मानं, समादियित्वा कतकम्मानं वा. अञ्ञेसु पच्चयेसु विपाकस्स तण्हाविज्जादीसु.
‘‘अट्ठानमेतं, भिक्खवे, अनवकासो, यं कायदुच्चरितस्स इट्ठो कन्तो मनापो विपाको निब्बत्तेय्य, नेतं ठानं विज्जति. ठानञ्च खो एतं, भिक्खवे, विज्जति, यं कायदुच्चरितस्स अनिट्ठो अकन्तो अमनापो विपाको निब्बत्तेय्य. ठानमेतं विज्जति. वची…पे… मनो…पे… विज्जति…पे… अट्ठानमेतं, भिक्खवे, अनवकासो, यं कायसुचरितस्स अनिट्ठो अकन्तो अमनापो विपाको निब्बत्तेय्या’’ति (म. नि. ३.१३१; विभ. ८०९),
‘‘कम्मं सत्ते विभजति, यदिदं हीनपणीतताया’’ति (म. नि. ३.२८९) – एवमादिवचनतो कम्मं विपाकस्स इट्ठानिट्ठतं नियमेतीति आह ‘‘इट्ठानिट्ठविपाकनियामकत्ता’’ति. गतिउपधिकालपयोगसम्पत्तिविपत्तियोयेव ठानं विपाकस्स ओकासभावतो. न हि तेहि विना कोचि विपाको निब्बत्ततीति. यथावुत्तट्ठाने सति अधिगन्तब्बं इट्ठानिट्ठारम्मणं ‘‘गति…पे… निप्फादित’’न्ति वुत्तं. विपाकस्स आरम्मणेन विना अभावतो आरम्मणम्पि ¶ तस्स पधानं कारणं. अनञ्ञसभावतोति हेतुआदिसभावाभावतो.
रुप्पनं ¶ रूपं. तं अस्स अत्थीति एत्थ ‘‘अस्सा’’ति वुच्चमानो पथवीआदिअत्थोयेव रुप्पतीतिपि वुच्चतीति आह ‘‘रुप्पनलक्खणयुत्तस्सेव रूपीरूपभावतो’’ति. एतं सभावन्ति एतं उप्पन्नभावे सति छहि विञ्ञाणेहि विञ्ञेय्यसभावं रूपे नियमेति रूपस्सेव तंसभावत्ता. न रूपं एतस्मिन्ति कालभेदवसेन अतंसभावस्सपि रूपस्स अत्थिताय न रूपं तत्थ नियन्तब्बन्ति दस्सेति. अत्थि हीतिआदिना तत्थ रूपस्सेव नियन्तब्बताभावंयेव विवरति. एतमेवातिआदिना उद्देसेन निद्देसं संसन्देति. एत्थ एतमेव रूपे यथावुत्तसभावं नियमेतब्बं निद्देसे एव-सद्देन नियमेति अवधारेतीति अत्थो. यथावुत्तो नियमोति उप्पन्नभावे सति छहि विञ्ञाणेहि विञ्ञेय्यभावो नियन्तब्बताय ‘‘नियमो’’ति वुत्तो, सो रूपे अत्थि एव रूपस्सेव तंसभावत्ता. विसिट्ठकालस्स वुत्तप्पकारं अवधारणंयेव वा यथावुत्तो नियमो, सो रूपे अत्थियेव सम्भवतियेव, न अरूपे विय न सम्भवतीति अत्थो दट्ठब्बो. कालभेदन्ति कालविसेसं. अनामसित्वाति अग्गहेत्वा. तं सब्बन्ति अनामट्ठकालभेदं ततोयेव अरूपेहि समानविञ्ञेय्यसभावं सब्बं रूपं. उप्पन्नन्ति एतेन कालभेदामसनेन विसेसेति ‘‘उप्पन्नं…पे… मेवा’’ति.
वत्तमानकालिकं सब्बं रूपं दिट्ठसुतमुतविञ्ञातसभावं, तं यथासकं छहि विञ्ञाणेहि विञ्ञेय्यसभावमेव, न तेहि अविञ्ञेय्यं. नापि उप्पन्नमेव छहि विञ्ञाणेहि विञ्ञेय्यसभावं एकन्तलक्खणनियमाभावापत्तितोति एवं अविपरीते अत्थे विभावितेपि चोदको अधिप्पायं अजानन्तो ‘‘ननु एव’’न्तिआदिना सब्बस्स सब्बारम्मणतापत्तिं चोदेति. इतरो ‘‘रूपं सब्बं सम्पिण्डेत्वा’’तिआदिना अत्तनो अधिप्पायं विभावेति. एत्थ एकीभावेन गहेत्वाति इदं ‘‘सम्पिण्डेत्वा’’ति एतस्स अत्थवचनं. एकन्तलक्खणं छहि विञ्ञाणेहि विञ्ञेय्यसभावोयेव. इदं वुत्तं होति – किञ्चापि पञ्चन्नं विञ्ञाणानं विसयन्तरे अप्पवत्तनतो न सब्बस्स सब्बारम्मणता, सब्बस्सपि पन रूपस्स छविञ्ञाणारम्मणभावतो यथासकं छहि विञ्ञाणेहि विञ्ञेय्यताय छहि विञ्ञाणेहि विञ्ञेय्यताव अत्थि, तं एकतो सङ्गहणवसेन गहेत्वा ‘‘उप्पन्नं सब्बं रूपं छहि विञ्ञाणेहि विञ्ञेय्य’’न्ति ¶ वुत्तं यथा ‘‘अभिञ्ञाप्पत्तं पञ्चमज्झानं छळारम्मणं होती’’ति. यथा हि दिब्बचक्खुदिब्बसोतादिअभिञ्ञाप्पत्तस्स पञ्चमज्झानस्स विसुं असब्बारम्मणत्तेपि एकन्तलक्खणवसेन एकीभावेन गहेत्वा आरम्मणवसेन पठमज्झानादितो विसेसं दस्सेतुं ‘‘अभिञ्ञाप्पत्तं पञ्चमज्झानं छळारम्मणं होती’’ति वुच्चति, एवं अरूपतो रूपस्स विसयवसेन विसेसं दस्सेतुं ‘‘उप्प ¶ …पे… विञ्ञेय्य’’न्ति वुत्तन्ति. छहि विञ्ञाणेहि विञ्ञेय्यभावो रूपे नियमेतब्बो, न पन रूपं तस्मिं नियमेतब्बं, अनियतदेसो च एव-सद्दोति अट्ठकथायं (ध. स. अट्ट. ५९४) ‘‘पच्चुप्पन्नरूपमेव चक्खुविञ्ञाणादीहि छहि वेदितब्ब’’न्ति वुत्तं. ‘‘पच्चुप्पन्नरूपमेवा’’तिआदिना तत्थ दोसमाह. तस्माति यस्मा पाळियं विञ्ञेय्यमेवाति एव-सद्दो वुत्तो, न च तस्स अट्ठानयोजनेन काचि इट्ठसिद्धि, अथ खो अनिट्ठसिद्धियेव सब्बरूपस्स एकन्तलक्खणनियमादस्सनतो, तस्मा. यथारुतवसेनेव नियमे गय्हमाने उप्प…पे… पत्ति नत्थि, ततो च सोतपतिततायपि पयोजनं नत्थीति. वुत्तनयेनाति ‘‘अरूपतो विधुर’’न्तिआदिना वुत्तनयेन.
ञाणस्स वा उत्तरस्स पुरिमञाणं वत्थुकारणन्ति ञाणवत्थु. ‘‘सजाती’’ति एत्थ स-कारो समानसद्दत्थोति दस्सेतुं ‘‘समानजातिकान’’न्ति वुत्तं. समानजातिता च सम्मावाचादीनं सीलनत्थो एव. एतेन समानसभावता सजातिसङ्गहोति वेदितब्बो. आरम्मणे चेतसो अविक्खेपप्पवत्तिया उपट्ठानुस्साहनानि विय तेसं अविक्खेपोपि अतिसयेन उपकारकोति ‘‘अञ्ञमञ्ञोपकारवसेना’’ति वुत्तं. तेनेव विज्जमानेसुपि अञ्ञेसु सहजातधम्मेसु एतेसंयेव समाधिक्खन्धसङ्गहो दस्सितो. यं पन सच्चविभङ्गवण्णनायं (विभ. अट्ठ. १८९) विसुद्धिमग्गादीसु (विसुद्धि. २.५६८) च ‘‘वायामसतियो किरियतो सङ्गहिता’’ति वुत्तं, तं असमाधिसभावतं तेसं समाधिस्स उपकारकत्तञ्च सन्धाय वुत्तं. तेनेव च तत्थ ‘‘समाधियेवेत्थ सजातितो समाधिक्खन्धेन सङ्गहितो’’ति (विसुद्धि. २.५६८; विभ. अट्ठ. १८९) वुत्तं. इध पन सजातिसङ्गहोति समाधितदुपकारकधम्मानं उप्पत्तिदेसवसेन सङ्गहो वुत्तोति. अविराधेत्वा विसयसभावावग्गहणं पटिवेधो, अप्पना च आरम्मणे दळ्हनिपातो तदवगाहोयेवाति ‘‘पटिवेधसदिसं किच्च’’न्ति वुत्तं. अथ वा आरम्मणपटिवेधस्स तदाहननपरियाहननमनुगुणताय ¶ समानन्ति पञ्ञावितक्कानं किच्चसरिक्खता वुत्ता.
एककनिद्देसवण्णना निट्ठिता.
दुकनिद्देसो
उपादाभाजनीयवण्णना
५९६. समन्ततो ¶ सब्बसो दस्सनट्ठेन चक्खु समन्तचक्खूति इममत्थं दस्सेतुं ‘‘सब्बसङ्खतासङ्खतदस्सन’’न्ति वुत्तं. एवमादिनाति एत्थ आदि-सद्दो ‘‘दुक्खं परिञ्ञेय्यं परिञ्ञात’’न्ति तीसुपि पदेसु पच्चेकं योजेतब्बो. ‘‘इदं दुक्खन्ति मे, भिक्खवे, पुब्बे अननुस्सुतेसु धम्मेसु चक्खुं उदपादि, ञाणं उदपादी’’तिआदिना (महाव. १५; पटि. म. २.३०) हि पाळि पवत्ताति. आकारेनाति द्वादसविधेन आकारेन. तम्पि कामावचरं विपस्सनापच्चवेक्खणञाणभावतो. ‘‘ञाणचक्खु सहअरियमग्गं विपस्सनाञाणन्तिपि युज्जती’’ति वदन्ति. अग्गमग्गेन पन सह विपस्सना पच्चवेक्खणञाणन्ति युत्तं विय दिस्सति.
यथावुत्ते मंसपिण्डे ससम्भारे चक्खुवोहारो सन्तानवसेन पवत्तमाने चतुसमुट्ठानिकरूपधम्मे उपादाय पवत्तोति ‘‘चतु…पे… सम्भारा’’ति वुत्तं. सण्ठानन्ति वण्णायतनमेवाति तेन तेन आकारेन सन्निविट्ठेसु महाभूतेसु तंतंसण्ठानवसेन वण्णायतनस्स विञ्ञायमानत्ता वुत्तं, न वण्णायतनस्सेव सण्ठानपञ्ञत्तिया उपादानत्ता. तथा हि अन्धकारे फुसित्वापि सण्ठानं विञ्ञायतीति. तथा च वक्खति ‘‘दीघादीनि फुसित्वापि सक्का जानितु’’न्ति, (ध. स. अट्ट. ६१६) ‘‘दीघादिसन्निवेसं भूतसमुदायं निस्साया’’ति (ध. स. मूलटी. ६१६) च. तेसं सम्भवसण्ठानानं आपोधातुवण्णायतनेहि अनत्थन्तरभावेपि तेहि विसुं वचनं तथाभूतानं सम्भवभूतानं सण्ठानभूतानञ्च. एतेन आपोधातुवण्णायतनानं वसेन वत्तमानअवत्थाविसेसो सम्भवो सण्ठानञ्चाति अयमत्थो दस्सितो होति. तत्थ सम्भवो चतुसमुट्ठानिको सोळसवस्सकाले उप्पज्जति. तस्स रागवसेन ठाना वचनं होतीति वदन्ति. अतथाभूतानं ¶ ततो अञ्ञथाभूतानं. यथावुत्ते सम्भारवत्थुसङ्खाते. विज्जमानत्ताति भिय्योवुत्तिवसेन वुत्तं. तथा हि खीणासवानं ब्रह्मानञ्च सम्भवो नत्थीति. आपोधातुविसेसत्ता सम्भवो आपोधातुसम्बन्धी आपोधातुतन्निस्सयनिस्सितोपि होतीति तस्स चतुधातुनिस्सितताय अविरोधो वुत्तो.
उतुचित्ताहारेहि उपत्थम्भियमानन्ति एत्थ ‘‘कलापन्तरगता उतुआहारा अधिप्पेता’’ति वदन्ति. अनेककलापगतभावं चक्खुस्स दस्सेति यतो उपद्दुतपटले निराकरणेपि चक्खु विज्जतीति ¶ . पटिघट्टनं विसयाभिमुखभावो निघंसपच्चयत्ता. निघंसो निस्सयभावापत्ति. यतो चक्खादिनिस्सिता सञ्ञा ‘‘पटिघसञ्ञा’’ति वुच्चति.
अनेकत्ताति इदं अवचनस्स कारणं, न हेतुकिरियाय विञ्ञायमानभावस्स. सो पन अपेक्खासिद्धितो एव वेदितब्बो. हेतुकिरियापेक्खा हि फलकिरियाति. चक्खुं सङ्गण्हातीति चक्खुविञ्ञाणस्स निस्सयभावानुपगमनेपि तंसभावानतिवत्तनतो तस्सा समञ्ञाय तत्थ निरुळ्हभावं दस्सेति. दस्सनपरिणायकट्ठो चक्खुस्स इन्दट्ठोयेवाति ‘‘यथा हि इस्सरो’’तिआदिना इस्सरोपमा वुत्ता. चक्खुविञ्ञाणं दस्सनकिच्चे परिणायन्तं चक्खु तंसहजाते चक्खुसम्फस्सादयोपि तत्थ परिणायतीति वुच्चतीति ‘‘ते धम्मे…पे… परिणायती’’ति वुत्तं, न पन चक्खुसम्फस्सादीनं दस्सनकिच्चत्ता. अथ वा चक्खुसम्फस्सादीनं इन्द्रियपच्चयभावेन उपकारकं चक्खुविञ्ञाणं दस्सनकिच्चे परिणायन्तं चक्खु तत्थ चक्खुसम्फस्सादयोपि तदनुवत्तके परिणायतीति अत्थायं परियायोति दस्सेन्तो आह ‘‘ते धम्मे…पे… णायती’’ति. अनेकत्थत्ता धातूनं चक्खतीति इमस्स ‘‘परिणायति पकासेती’’ति च अत्था वुत्ता. सण्ठानम्पि रूपायतनमेवाति ‘‘समविसमानि रूपानि चक्खतीति चक्खू’’ति वुत्तं. तंद्वारिकानं फस्सादीनं उपनिस्सयपच्चयभावो एव वळञ्जनत्थो.
५९९. तंद्वारिका…पे… उप्पत्ति वुत्ताति चक्खुविञ्ञाणे उप्पन्ने सम्पटिच्छनादीनि बलवारम्मणे जवनं एकन्तेन उप्पज्जतीति कत्वा वुत्तं. तथा चेव हि अन्तरा चक्खुविञ्ञाणे वा सम्पटिच्छने वा सन्तीरणे वा ठत्वा निवत्तिस्सतीति नेतं ठानं विज्जतीति निच्छितं. तेन पच्चयेनाति तंपकारेन पच्चयेन. तंसदिसानन्ति गरुं कत्वा अस्सादनादिप्पवत्तिविसेसरहितताय दस्सनसदिसानं मनोधातुसन्तीरणवोट्ठब्बनानं. पञ्चद्वारिकजवनानं ¶ अस्सादनादितो अञ्ञथा गरुं कत्वा पवत्ति नत्थि रूपधम्मविसयत्ताति ‘‘अस्सादनाभिनन्दनभूतानी’’ति एत्तकमेव वुत्तं. मनोद्वारिकजवनपिट्ठिवट्टकानम्पि हि पञ्चद्वारिकजवनानं अस्सादनाभिनन्दनभावेन रूपं गरुं कत्वा पवत्ति नत्थीति न सक्का वत्तुन्ति. रूपं आरम्मणाधिपति अकुसलस्सेव होति. तथा हि पट्ठाने ‘‘अब्याकतो धम्मो अकुसलस्स धम्मस्स अधिपतिपच्चयेन पच्चयो. आरम्मणाधिपति चक्खुं गरुं कत्वा अस्सादेति अभिनन्दती’’तिआदिना (पट्ठा. १.१.४१६) रूपधम्मोपि आरम्मणाधिपति विभत्तो. ‘‘अब्याकतो धम्मो अब्याकतस्स धम्मस्स अब्याकतो धम्मो कुसलस्सा’’ति एत्थ पन ¶ फलनिब्बानानेव आरम्मणाधिपतिभावेन विभत्तानीति. गणनाय च ‘‘आरम्मणआरम्मणाधिपतिउपनिस्सयपुरेजातअत्थिअविगतन्ति एक’’न्ति (पट्ठा. १.१.४४५) वुत्तं. यदि कुसलस्सपि सिया, द्वेति वत्तब्बं सियाति. तानीति यथावुत्तजवनानि पटिनिद्दिट्ठानि. तंसम्पयुत्तानि चाति जवनसम्पयुत्तानि. अञ्ञानि चक्खुसम्फस्सादीनि. यदि रूपस्स आरम्मणपच्चयभावमत्तं अधिप्पेतं, ‘‘तं रूपारम्मणेति एतेनेव सिज्झेय्या’’ति एत्तकमेव वदेय्य. यस्मा पन रूपं तंद्वारिकजवनानं पच्चयविसेसोपि होति, तस्मा तस्स विसेसस्स दीपनत्थं ‘‘आरब्भा’’ति वचनं वुत्तं सियाति आह ‘‘आरम्मणपच्चयतो अञ्ञपच्चयभावस्सपि दीपक’’न्ति.
६००. सोतविञ्ञाणप्पवत्तियं सवनकिरियावोहारोति सोतस्स सवनकिरियाय कत्तुभावो सोतविञ्ञाणस्स पच्चयभावेनाति वुत्तं ‘‘सोतविञ्ञाणस्स निस्सयभावेन सुणाती’’ति. जीवितनिमित्तमाहाररसो जीवितं, तस्मिं निन्नताय तं अव्हायतीति जिव्हाति एवं सिद्धेन जिव्हा-सद्देन पकासियमाना रसाव्हायनसङ्खाता सायनकिरिया लब्भतीति कत्वा वुत्तं ‘‘जिव्हासद्देन विञ्ञायमाना किरियासायन’’न्ति. तथा च वक्खति ‘‘जीवितमव्हायतीति जिव्हा’’ति (विभ. अट्ठ. १५४). आयोति उप्पत्तिदेसो. पसादकायस्स कायिकानं दुक्खसुखानं निस्सयभावतो इतरेसं उपनिस्सयभावतो ‘‘दुक्खदुक्खविपरिणामदुक्खानं आयो’’ति वुत्तं. ब्यापितायाति ब्यापिभावे, ब्यापिभावेन वा. कायप्पसादभावोति कायप्पसादसब्भावो. अनुविद्धत्ताति अनुयुत्तभावतो, संसट्ठभावतोति अत्थो. तस्माति यस्मा यावता इमस्मिं ¶ काये उपादिन्नकपवत्तं नाम अत्थि, सब्बत्थ कायायतनं कप्पासपटले स्नेहो वियाति वुत्तं, तस्मा. पण्डरसभावा पसादा आपाथगतं विसयं विञ्ञाणुप्पत्तिहेतुभावेन पकासेन्ता विय होन्तीति तेसं विसयावभासनकिच्चता वुत्ता. समाननिस्सयानन्ति एकनिस्सयानं. अविनिब्भुत्तेसु हि रूपरसादीसु यंनिस्सयं रूपं, तंनिस्सयो एव रसादीति. अञ्ञमञ्ञसभावानुपगमेनाति लक्खणसङ्कराभावमाह.
यस्मा पच्चयन्तरसहितोयेव चक्खुप्पसादो रूपाभिहननवसेन पवत्तति, न पच्चयन्तररहितो, तस्मा रूपाभिघातो होतु वा मा वा होतु, एवंसभावो सो रूपधम्मोति दस्सेतुं ‘‘रूपाभिघातारहो’’ति वुत्तं यथा ‘‘विपाकारहसभावा कुसलाकुसला’’ति. विसयविसयीनं अञ्ञमञ्ञं अभिमुखभावो अभिघातो वियाति अभिघातो, सो रूपे चक्खुस्स ¶ , चक्खुम्हि वा रूपस्स होतीति वुत्तं ‘‘रूपे, रूपस्स वा अभिघातो’’ति. तेनेवाह ‘‘यम्हि चक्खुम्हि अनिदस्सनम्हि सप्पटिघम्हि रूपं सनिदस्सनं सप्पटिघं पटिहञ्ञि वा’’ति (ध. स. ५९७), ‘‘चक्खु अनिदस्सनं सप्पटिघं रूपम्हि सनिदस्सनम्हि सप्पटिघम्हि पटिहञ्ञि वा’’ति (ध. स. ५९८) च आदि. एत्थ च तंतंभवपत्थनावसेन चक्खादीसु अविगतरागस्स अत्तभावनिप्फादकसाधारणकम्मवसेन पुरिमं चक्खुलक्खणं वुत्तं, सुदूरसुखुमादिभेदस्सपि रूपस्स गहणसमत्थमेव चक्खु होतूति एवं निब्बत्तितआवेणिककम्मवसेन दुतियं. एस नयो सेसेसुपि. अथ वा सतिपि पञ्चन्नं पसादभावसामञ्ञे सविसयावभासनसङ्खातस्स पसादब्यापारस्स दस्सनवसेन पुरिमं वुत्तं, पसादकारणस्स सतिपि कम्मभावसामञ्ञे अत्तनो कारणभेदेन भेददस्सनवसेन दुतियं.
कामतण्हाति कामभवे तण्हा. तथा रूपतण्हा दट्ठब्बा. तस्स तस्स भवस्स मूलकारणभूता तण्हा तस्मिं तस्मिं भवे उप्पज्जनारहायतनविसयापि नाम होतीति कामतण्हादीनं दट्ठुकामतादिवोहारारहता वुत्ता. दट्ठुकामताति हि दट्ठुमिच्छा रूपतण्हाति अत्थो. तथा सेसासुपीति. एत्थ च दट्ठुकामतादीनं तंतंअत्तभावनिब्बत्तककम्मायूहनक्खणतो सति पुरिमनिब्बत्तियं वत्तब्बं नत्थि. असतिपि तस्स मग्गेन असमुग्घातितभावेनेव कारणन्ति दट्ठब्बं. यतो ¶ मग्गेन असमुच्छिन्नं कारणलाभे सति उप्पज्जित्वा अत्तनो फलस्स कारणभावूपगमनतो विज्जमानमेवाति उप्पन्नअत्थितापरियायेहि वुच्चति ‘‘अरियं अट्ठङ्गिकं मग्गं भावेन्तो अरियं अट्ठङ्गिकं मग्गं बहुलीकरोन्तो उप्पन्नुप्पन्ने पापके अकुसले धम्मे अन्तरायेव अन्तरधापेति’’ (सं. नि. ५.१५७), ‘‘सन्तं वा अज्झत्तं कामच्छन्दं अत्थि मे अज्झत्तं कामच्छन्दोति पजानाती’’ति (दी. नि. २.३८२; म. नि. १.११५) च एवमादीसु.
एत्थाह – चक्खादीनं इन्द्रियानं किं एककम्मुना उप्पत्ति, उदाहु नानाकम्मुनाति? उभयथापीति पोराणा. तत्थ नानाकम्मुना ताव उप्पत्तियं चक्खादीनं विसेसे वत्तब्बं नत्थि कारणस्स भिन्नत्ता. एककम्मुना पन उप्पत्तियं तेसं कथं विसेसोति? कारणस्स भिन्नत्तायेव. तंतंभवपत्थनाभूता हि तण्हा तंतंभवपरियापन्नायतनाभिलासताय सयं विचित्तरूपा उपनिस्सयभावेन तंतंभवनिब्बत्तककम्मस्स विचित्तभेदतं विदहति. यतो तदाहितविसेसं तं तथारूपसमत्थतायोगेन अनेकरूपापन्नं विय अनेकं विसिट्ठसभावं फलं निब्बत्तेति. तथा च वक्खति ‘‘कम्ममेव नेसं विसेसकारण’’न्ति. न चेत्थ समत्थताभावतो अञ्ञं ¶ वेदितब्बं कारणविसेसेनाहितविसेसस्स विसिट्ठफलनिप्फादनयोग्यताभावतो. तथा हि सति एकस्सपि कम्मस्स अनेकिन्द्रियहेतुताविसेसयोगं एकम्पि कम्मन्तिआदिना युत्तितो आगमतोपि परतो सयमेव वक्खति. तथा च एकस्सेव कुसलचित्तस्स सोळसादिविपाकचित्तनिब्बत्तिहेतुभावो वुच्चति. लोकेपि एकस्सेव सालिबीजस्स परिपुण्णापरिपुण्णतण्डुलफलनिब्बत्तिहेतुता दिस्सति. किं वा एताय युत्तिचिन्ताय, न चिन्तितब्बमेवेतं. यतो कम्मविपाको चक्खादीनि कम्मविपाको च सब्बाकारतो बुद्धानंयेव कम्मविपाकञाणफलयुत्तानं विसयो, न अञ्ञेसं अतक्कावचरताय. तेनेव च भगवता ‘‘कम्मविपाको अचिन्तेय्यो न चिन्तेतब्बो, यो चिन्तेय्य उम्मादस्स विघातस्स भागी अस्सा’’ति (अ. नि. ४.७७) आदीनवं दस्सेत्वा पटिक्खित्तं. आविञ्छनं पुग्गलस्स विञ्ञाणस्स वा तंनिन्नभावप्पत्तिया हेतुभावो.
सब्बेसन्ति पदस्स पकरणतो पारिसेसतो वा लब्भमानं अत्थविसेसं अजानन्तो यथारुतवसेनेव अत्थं गहेत्वा ‘‘को एत्थ विसेसो’’तिआदिना ¶ चोदेति. इतरो तेजादीनं पच्चेकं अधिकभावे विय द्विन्नं तिण्णं वा अधिकभावेपि यथावुत्ताधिकभावेनेव एककादिवसेन लब्भमानाय ओमत्ततायपि कायप्पसादो न होतीति विञ्ञायमानत्ता पकरणतो पारिसेसतो वा चतुन्नम्पि भूतानं समभावेन कायो होतीति अयमत्थो सिद्धोति सब्ब-सद्दो इध समभावदीपकोति दस्सेतुं ‘‘इदं पना’’तिआदिमाह. इममत्थं दीपेतीति च यथावुत्तेन ञायेन ‘‘सब्बेस’’न्ति वचनतो अयमत्थो लब्भति, न तस्स वाचकत्ताति दस्सेति. तेनेवाह ‘‘अनुवत्त…पे… वसेन वुत्तत्ता’’ति. एकदेसाधिकभावनिवारणेनेव हि एकदेसोमत्ततानिवारणम्पि विञ्ञायतीति. एकदेसो अवयवो. चतुधातुसमुदायनिस्सयस्स हि पसादस्स तदेकधातुअधिकता अवयवाधिकता होतीति.
‘‘पुरिमा चेत्थ द्वेपि वादिनो निकायन्तरिया’’ति वदन्ति. आलोकादिसहकारीकारणसहितानंयेव चक्खादीनं रूपादिअवभासनसमत्थता विवरस्स च सोतविञ्ञाणुपनिस्सयभावो गुणोति तेसं लद्धीति अधिप्पायेन ‘‘तंतंभूतगुणेही’’तिआदि वुत्तं. तेजादीनं विय विवरस्स भूतभावाभावतो ‘‘यथायोग’’न्ति वुत्तं. अथ वा रूपादयो विय विवरम्पि भूतगुणोति पराधिप्पायं दस्सेन्तो ‘‘तंतंभूतगुणेही’’ति आह. तेजस्स पन आलोकरूपेन, आकाससङ्खातस्स विवरस्स सद्देन, वायुस्स गन्धेन, उदकस्स रसेन, पथविया फोट्ठब्बेनाति इममत्थं ¶ सन्धाय ‘‘यथायोगं तंतंभूतगुणेही’’ति वुत्तं सिया. रूपादिग्गहणेति रूपादिविसये चक्खुविञ्ञाणादिके निप्फादेतब्बेति अत्थो. उपकरितब्बतोति सहकारीकारणभूतेहि यथावुत्तभूतगुणेहि चक्खादीनं सकिच्चकरणे उपकरितब्बतो. सभावेन सुय्यमानस्साति केनचि अनुच्चारियमानस्सेव लब्भमानत्ता वुत्तं. घट्टनं पन विना वायुसद्दोपि नत्थीति. अथ वा वायुम्हि सद्दो सभावेन सुय्यतीति आपे रसो मधुरोति च तस्स लद्धियेवाति दट्ठब्बं. दुतियवादिस्सपि निग्गहो होति तस्सपि तेजादिगुणा रूपादयोति एवंलद्धिकत्ता.
रूपादिविसेसगुणेहीति रूपादिविसेसगुणयुत्तेहि. तेज…पे… वायूहीति सहाकासेहि तेजादिपरमाणूहि. कप्पासतो विसदिसायाति ¶ कप्पासपथवितो विसेसयुत्ताय ततो अधिकसामत्थिययुत्तायाति अधिप्पायो. तस्सायेवाति कप्पासपथवियायेव. यस्मा सा विज्जमानानिपि अविसेसभूतानि अत्थीति गहेतुं असक्कुणेय्यभावेन अभिभवित्वा ठिता, तस्मा तस्सायेव गन्धो अधिकतरो भवेय्याति अत्थो. अयञ्च सब्बो उत्तरो ‘‘तस्स तस्स भूतस्स अधिकताया’’तिआदिना अट्ठकथायं (ध. स. अट्ठ. ६००) वुत्तत्ता तथागतानं वादं सम्पटिच्छित्वा वदन्तस्स कणादस्स वसेन वुत्तो. ‘‘अत्तनो पन मतेन कणादकपिलादयो केवलं पथवादिद्रब्यमेवातिआदि लद्धि. कणादसासनाय अधिमुत्तानं सासने अनवगाळ्हानं केसञ्चि अयं वादो’’ति च वदन्ति. एतस्सुभयस्साति आसवगन्धतो कप्पासगन्धो अधिको सीतुदकवण्णतो उण्होदकवण्णो च अधिकोति एतस्स उभयस्स. तेजादिअधिकेसु च सम्भारेसु रूपादीनं विसेसस्स अदस्सनतो न रूपादयो तेजादीनं विसेसगुणोति सिद्धन्ति आह ‘‘तदभा…पे… त्तिता’’ति. तेन न रूपं तेजस्स विसेसगुणो एकन्ततो तेजादिके सम्भारे विसेसेन अदस्सनतो, यो यस्स विसेसगुणो, न सो तदधिके सम्भारे एकन्ततो विसेसेन दिस्सति यथा पथवीअधिके सम्भारे आपोधातूति दस्सेति. एवं सेसेसुपि यथायोगं योजेतब्बं. को पन वादो नानाकलापेति सभावतो नानत्ताभावेपि मूलकारणनानत्तवसेन अत्थि कोचि विसेसो असङ्घातेति दस्सेति, यतो परमरणादिकिरियासमत्थता नेसं केसञ्चियेव दिस्सतीति.
एकम्पीति पि-सद्देन अनेकस्मिं वत्तब्बमेव नत्थीति दस्सेति. पञ्चायतनिकत्तभावे पत्थना या दट्ठुकामतादिभावेन वुत्ता, ताय निप्फन्नं. एतेन कारणविसेसेन फलविसेसमाह. न हीतिआदिना वुत्तमेवत्थं समत्थयति. तन्ति कम्मं. विसेसेनाति अत्तनो कारणेन आहितातिसयेन ¶ . तेनेव सोतस्स न होति पच्चयो, ततो अञ्ञेनेव पन होतीति अधिप्पायो. तेन अनेकसभावेन कारणेन आहितविसेसं एकम्पि कम्मं अनेकसभावं फलं निप्फादेतुं समत्थं होतीति दस्सेति. इदानि कम्मस्स वुत्तप्पकारविसेसाभावे ¶ दोसमाह ‘‘इन्द्रियन्तराभावप्पत्तितो’’ति. तस्सत्थो – कारणविसेसाभावे फलविसेसस्स असम्भवतो यं विसेसयुत्तं कम्मं चक्खुस्स कारणं, तस्स ततो अञ्ञविसेसाभावे तदञ्ञिन्द्रियुप्पादकतापि न सियाति सोतिन्द्रियादीनं ततो अनुप्पत्ति एव सिया. एवमितरत्थापि. विसेसोति चेत्थ कम्मस्स तंतंइन्द्रियुप्पादनसमत्थता अधिप्पेता, सा च पुब्बे दस्सितसभावोव.
अनेकाहि महग्गतचेतनाहि एकाय वा परित्तचेतनासहिताय पटिसन्धिक्खणे कटत्तारूपानं निब्बत्तीति न सक्का विञ्ञातुन्ति ‘‘सब्बेसं…पे… विञ्ञायती’’ति वुत्तं. इदानि तमेव असक्कुणेय्यतं वित्थारतो दस्सेतुं ‘‘नानाचेतनाया’’तिआदि वुत्तं. तस्सायं सङ्खेपत्थो – ‘‘पटिस…पे… पच्चयो’’ति एत्थ यदि नानाकम्मवसेन इन्द्रियानं उप्पत्ति अधिप्पेता, एवं सति महग्गतकम्मेन च कामावचरकम्मेन च तंतंपटिसन्धिक्खणे कटत्तारूपं उप्पन्नं सिया, न चेतं युत्तं ‘‘महग्गतचेतना कम्मपच्चयो’’ति (पट्ठा. २.१२.७८) वुत्तत्ता. नापि तंतंभवनियतरूपिन्द्रियेहि विकलिन्द्रियता गतिसम्पत्तिया ओपपातिकयोनियं पटिसन्धिक्खणे युत्ता. अथ महग्गताहि एव नानाचेतनाहि निब्बत्तं, न चेका पटिसन्धि अनेककम्मनिब्बत्ता होति. निच्छितञ्हेतं साकेतपञ्हेनाति. एवं एकेन महग्गतकम्मुना चक्खुन्द्रियसोतिन्द्रियहदयवत्थूनं उप्पत्तिञापकेन इमिना वचनेन परित्तकम्मुनापि एकेन यथारहं अनेकेसं इन्द्रियानं उप्पत्ति सिद्धावाति वुत्तं ‘‘सिद्धमेकेन कम्मेन अनेकिन्द्रियुप्पत्ति होती’’ति.
सम्पत्तोयेव नाम सम्पत्तिकिच्चकरणतोति इममत्थं दस्सेतुं ‘‘पटि…पे… नकतो’’ति वुत्तं. अतिसुखुमभावतो मंसचक्खुअगोचरेन रूपायतनेन समन्नागतसङ्घातवुत्तिताय च ‘‘वायु विया’’ति वुत्तं. चित्तसमुट्ठानं सद्दायतनं सोतविञ्ञाणस्स कदाचिपि आरम्मणपच्चयो न सिया धातुपरम्पराय घट्टेन्तस्स उतुसमुट्ठानत्ता. तेनाह ‘‘न हि…पे… पज्जती’’ति. पट्ठाने (पट्ठा. १.१.२) च ‘‘सद्दायतनं सोतविञ्ञाणस्स आरम्मणपच्चयेन पच्चयो’’ति अविसेसेन वुत्तं.
ननु चिरेन सुय्यन्तीति दूरे ठितानं लहुकं सवनं नत्थि, तेसम्पि वा लहुकं सवनेन दूरासन्नभावानं ¶ विसेसो न सियाति अधिप्पायो. न ¶ , दू…पे… तोति न दूरे ठितेहि रजकादिसद्दा चिरेन सोतविञ्ञाणेन सुय्यन्ति, सचे सवनूपचारे सो सद्दो दूरे आसन्ने च ठितानं यथाभूते आपाथगते सद्दे मनोविञ्ञाणसङ्खाततो गहणविसेसतो चिरेन सुतो सीघं सुतोति अभिमानोति अत्थो. एतमेवत्थं वित्थारतो दस्सेन्तो ‘‘यथा ही’’तिआदिमाह. निच्छय…पे… अभिमानो होति, सोतविञ्ञाणप्पवत्ति पन उभयत्थापि समाना, यस्मा सो पन सद्दो…पे… आगच्छतीति. यदि धातुपरम्पराय सद्दो नप्पवत्तति, कथं पटिघोसादीनं उप्पत्तीति आह ‘‘दूरे…पे… पच्चयो होती’’ति. उप्पत्तिवसेन आगतानीति एतेन रूपधम्मापि यत्थ उप्पज्जन्ति, तत्थेव भिज्जन्ति, न देसन्तरं सङ्कमन्तीति दस्सेति. घट्टनसभावानेवाति तेसं भूतानं सद्दसमुप्पत्तिहेतुभावमाह. सोतपदेसस्साति सोतदेसस्स, सोतदेसे ठितस्साति अत्थो.
चक्खुमतो पुग्गलस्स अज्झासयवसेनाति चित्रविचित्ररूपायतने येभुय्येन सत्तानं चक्खुद्वारिकजवनस्स अनुकड्ढनवसेन पवत्तिं सन्धाय वुत्तं. कण्णकूपच्छिद्देयेव पवत्तनतोति एतेन अधिट्ठानतो बहिद्धा इन्द्रियं पवत्तीति वादं पटिसेधेति. अधिट्ठानदेसे एव हि इन्द्रियं वत्तति तत्थ किच्चादिप्पयोगदस्सनतो. सतिपि पनस्स बहिद्धा वुत्तियं न विसयग्गहणे समत्थता, अञ्ञथा अधिट्ठानपिदहनेपि विसयग्गहणं भवेय्याति. आरम्मणग्गहणहेतुतो चाति कण्णकूपच्छिद्देयेव ठत्वा आरम्मणकरणस्स विञ्ञाणस्स वा हेतुभावतो.
तब्बोहारेनाति गन्धगन्धग्गहणस्स सहचरिताय गन्धोपि तथा वुत्तोति अधिप्पायो. गन्धो पच्चयोति गन्धो सहकारीपच्चयोति अत्थो. खेळादिको पच्चयोति योजेतब्बं. तथा पथवीति सहकारीपच्चयन्तरभूता अज्झत्तिकबाहिरा पथवी आरम्मणग्गहणे पच्चयोति अत्थो. आधारभूताति तेजोवायोधातूनं आधारभूता. निस्सयभूतानन्ति निस्सयमहाभूतानं आपोतेजोवायोधातूनं. सब्बदाति उप्पीळनकाले च अनुप्पीळनकाले च. तत्थाति चतुरासीतिपभेदे उपरिमकायसङ्खाते रूपसमूहे. विनिब्भुज्जितुं असक्कुणेय्यानन्ति इदं चक्खुदसकं इदं कायदसकं इदं भावदसकन्ति एवं कलापतोपि विनिब्भुज्जितुं असक्कुणेय्यानं.
६१६. दीघादीनं ¶ फुसित्वा जानितब्बतोति इदं दीघादीनं न कायविञ्ञाणगोचरत्ता वुत्तं, दीघादिवोहाररूपादीनं पन फोट्ठब्बं फुसित्वा कायविञ्ञाणवीथिया परतो पवत्तेन मनोविञ्ञाणेनपि ¶ जानितब्बत्ता वुत्तं. दीघादिसन्निवेसन्ति दीघादिसन्निवेसवन्तं. एकस्मिं इतरस्स अभावाति छायातपानं आलोकन्धकारानञ्च असहट्ठायितं आह. कथं पन आलोको अन्धकारं विधमतीति? ‘‘आलोकप्पवत्तिसमानकालं अन्धकारसभावेन पवत्तमानं वण्णायतनं भिज्जति. अन्धकारस्स निस्सयो हुत्वा पवत्तमानानि भूतानि कमेन तथारूपस्स वण्णायतनस्स निस्सयभावं गच्छन्ती’’ति केचि. सह अन्धकारेन तन्निस्सयभूतानं निरोधसमनन्तरं तंसन्ततियं तादिसे पच्चयसन्निपाते आलोकनिस्सयभूतानं उप्पत्तीति वेदितब्बं. न हि निस्सयमहाभूतेहि विना आलोकप्पवत्ति अत्थि, नापि अन्धकारसङ्खातं वण्णायतनमेव निरुज्झति तंनिस्सयेहि पयुज्जमानकएककलापभूतोपादारूपानं सहेव निरुज्झनतो. पदीपसिखामणिरंसियो विय पथवीपाकाररुक्खादीनि मुञ्चित्वापि अन्धकारो पवत्ततीति वदन्ति. मन्दं पन पाकारादिआधाररहितं न सुट्ठु पञ्ञायति, बहलं आधारं निस्साय पवत्ततीति युत्तन्ति च वदन्ति.
६२०. ‘‘अमनुस्ससद्दो’’ति एत्थ अ-कारो न मनुस्सतामत्तनिवत्तिअत्थो सदिसभावदीपनताय अनधिप्पेतत्ता, मनुस्सतो पन अनञ्ञतानिवत्तिअत्थोति दस्सेतुं ‘‘अमनुस्स…पे… ट्ठादयोपी’’ति आह. तथा कित्तेतब्बोति ‘‘वंसफालनसद्दो’’तिआदिना वत्थुवसेन कित्तेतब्बो.
६३२. कम्मचित्तादिनाति आदि-सद्देन उतुआहारे सङ्गण्हाति. तंतदाकारानीति इत्थिलिङ्गादिआकारानि. इत्थिन्द्रियं पटिच्च समुट्ठहन्तीति अञ्ञमञ्ञपच्चयानिपि इत्थिलिङ्गादीनि येभुय्येन इत्थिन्द्रियसहिते एव सन्ताने सब्भावा इतरत्थ च अभावा इन्द्रियहेतुकानि वुत्तानि. अञ्ञथाति इत्थिलिङ्गादिआकारतो अञ्ञथा, इत्थिन्द्रियाभावे वा. इत्थिग्गहणस्स चाति इत्थीति चित्तप्पवत्तिया. तेसं रूपानन्ति इत्थिलिङ्गादिआकाररूपानं. यदि इत्थिन्द्रियं इत्थिलिङ्गादिआकाररूपानं सहकारीकारणं, अथ कस्मा तस्स इन्द्रियादिपच्चयभावो तेसं न वुत्तोति? नेव तं सहकारीकारणं, अथ खो तेसं तब्भावभावितामत्तेन तं कारणन्ति वुच्चतीति दस्सेतुं आह ‘‘यस्मा पना’’तिआदि.
६३३. लिङ्गं ¶ परिवत्तमानं पुरिमलिङ्गाधारजातिअनुरूपमेव हुत्वा परिवत्ततीति कत्वा वुत्तं ‘‘पटिसन्धियं विय पवत्तेपी’’ति. यस्स…पे… नोति आदिवचनतोति आदि-सद्देन ‘‘यस्स ¶ वा पन पुरिसिन्द्रियं उप्पज्जति, तस्स इत्थिन्द्रियं उप्पज्जतीति नो’’ति (यम. ३.इन्द्रिययमक.१८८) सङ्गण्हाति.
६३५. द्वारभावेन कुच्छितानं आसवधम्मानं पवत्तिट्ठानताय पसादविसेसे विय विञ्ञत्तिविसेसेपि कायवोहारप्पवत्ति दट्ठब्बा. वित्थम्भनसभावताय वायोधातुया थम्भनं ‘‘वायोधातुकिच्च’’न्ति वुत्तं. किच्चम्पि हि धम्मानं सभावोयेवाति. पथवीधातुया आकारो वचीविञ्ञत्तीति वत्तुं वट्टतीति योजना.
६३६. वितक्क…पे… गहिताति यथाधिप्पेतत्थाभिब्यञ्जिकाय वाचाय समुट्ठापनाधिप्पायप्पवत्तिं सन्धाय वुत्तं. तदा हि सा तेहि परिग्गहिता नाम होतीति. एकस्सपि अक्खरस्स अनेकेहि जवनेहि निब्बत्तेतब्बत्ता तथा निब्बत्तियमानताय असमत्थसभावत्ता न विञ्ञातविसेसा न भिन्ना एवाति आह ‘‘सव…पे… भिन्ना’’ति. अब्बोकिण्णेति अन्तरन्तरा उप्पज्जमानेहि असंसट्ठे. ‘‘पच्छिमचित्त’’न्ति अविसेसेन चुतिचित्तं वुत्तन्ति अधिप्पायेन ‘‘अञ्ञेसम्पि चुतिचित्तं…पे… ञायती’’ति वुत्तं.
अथ वा ‘‘ये च रूपावचरं अरूपावचरं उपपज्जित्वा परिनिब्बायिस्सन्ति, तेसं चवन्तानं तेसं वचीसङ्खारो निरुज्झिस्सति, नो च तेसं कायसङ्खारो निरुज्झिस्सती’’ति (यम. २.सङ्खारयमक.८८) रूपारूपभवूपपज्जनकानं कामावचरचुतिचित्तस्सपि कायसङ्खारासमुट्ठापनवचनेन खीणासवेहि अञ्ञेसम्पि…पे… ञायती’’ति वुत्तं. यस्मा च –
‘‘यस्स कायसङ्खारो निरुज्झति, तस्स वचीसङ्खारो निरुज्झिस्सतीति आमन्ता’’ति (यम. २.सङ्खारयमक.१०८),
‘‘यस्स कायसङ्खारो निरुज्झति, तस्स चित्तसङ्खारो निरुज्झिस्सतीति आमन्ता’’ति (यम. २.सङ्खारयमक.१०८) च,
‘‘पच्छिमचित्तस्स भङ्गक्खणे तेसं कायसङ्खारो च न निरुज्झति चित्तसङ्खारो च न निरुज्झिस्सती’’ति (यम. २.सङ्खारयमक.११३) –
आदिवचनतो ¶ ¶ च पच्छिमचित्तस्स पुरतो सोळसमेन चित्तेन ततो ओरिमेन वा सद्धिं अस्सासपस्सासा न उप्पज्जन्तीति सिद्धं. यदि उप्पज्जेय्युं, ‘‘पच्छिमचित्तस्स भङ्गक्खणे तेसं कायसङ्खारो न निरुज्झती’’ति न वदेय्य, वुत्तञ्चेतं, तस्मा हेट्ठिमकोटिया चुतितो पुरिमेन सत्तरसमेन उप्पन्ना अस्सासपस्सासा चुतिया हेट्ठा दुतियेन चित्तेन सद्धिं निरुज्झन्ति. तेन ‘‘यस्स चित्तस्स अनन्तरा कामावचरानं पच्छिमचित्तं उप्पज्जिस्सती’’ति चुतिचित्तस्सानन्तरपच्चयभूतस्सपि चित्तस्स कायसङ्खारासमुट्ठापनता वुत्ता.
अथ वा यस्स चित्तस्साति येन चित्तेन सब्बपच्छिमो कायसङ्खारो उप्पज्जति. तं चित्तं वुत्तन्ति गहेतब्बं, न पच्छिमचित्तस्स अनन्तरपच्चयभूतं. अनन्तराति हि कायसङ्खारुप्पादनं अन्तरं विना, यतो पच्छा कायसङ्खारुप्पादनेन अनन्तरितं हुत्वा पच्छिमचित्तं उप्पज्जिस्सतीति अत्थो. कस्मा? ‘‘इतरेसं वचीसङ्खारो च निरुज्झिस्सति कायसङ्खारो च निरुज्झिस्सती’’ति (यम. २.सङ्खारयमक.८८) वुत्तत्ता. अञ्ञथापच्छिमचित्ततो पुरिमततियचित्तसमङ्गीनं कायसङ्खारो उप्पज्जतीति आपज्जतीति. एवं सब्बेसम्पि चुतिचित्तस्स रूपजनकताभावे आगमं दस्सेत्वा इदानि युत्तिं दस्सेतुं ‘‘न ही’’तिआदिमाह. तत्थ गब्भगमनादीति आदि-सद्देन उदकनिमुग्गअसञ्ञीभूतकालकतचतुत्थज्झानसमापन्नरूपारूपभवसमङ्गीनिरोधसमापन्नभावे सङ्गण्हाति.
६३७. अनेकेसं कलापानं एकतो हुत्वा एकघनपिण्डभावेन पवत्तनतो कलापन्तरभूतानं कलापन्तरभूतेहि सम्फुट्ठभावो वुत्तो. यतो तेसं दुविञ्ञेय्यनानत्तं, न पन अविनिब्भुत्तभावतो. तंतंभूतविवित्तताति तेसं तेसं भूतानं विभत्तभावो कलापन्तरभूतेहि विभत्तसभावता असंकिण्णताति अत्थो. यस्मा पन यथावुत्ता विवित्तता रूपानं ओसानं होति, तस्मा ‘‘रूपपरियन्तो’’ति वुत्तं. अथ वा तंतंभूतसुञ्ञता. येसञ्हि परिच्छेदो आकासो, तेसं परियन्तताय तेहि सुञ्ञभावोति लक्खितब्बो. ततोयेव च सो भूतन्तरेहि विय तेहि असम्फुट्ठोति वुच्चतीति. अञ्ञथाति परिच्छिन्दितब्बेहि असम्फुट्ठभावाभावे.
६३८. तंतंविकाराधिकरूपेहीति ¶ एत्थ कथं चम्मसुवण्णेसु मुदुताकम्मञ्ञता लब्भन्ति, ननु लहुतादिविकारा एकन्ततो इन्द्रियबद्धरूपे एव पवत्तनतो अनिन्द्रियबद्धे न लब्भन्तीति? सच्चमेतं, इध पन तंसदिसेसु तब्बोहारवसेन वुत्तं. तथा हि तूलपिचुआदीसु गरुभावादिहेतूनं ¶ भूतानं अधिकभावाभावतो लहुआदिवोहारो. निद्दिसितब्बधम्मनिस्सयरूपे एव वा सन्धाय ‘‘तंतंविकाराधिकरूपेही’’ति वुत्तन्ति दट्ठब्बं. सब्बे सब्बेसं पच्चया लहुतादीनं अञ्ञमञ्ञाविजहनतोति अधिप्पायो.
६४१. आचयसद्देनेवाति निद्देसे वुत्तआचयसद्देनेव. यो आयतनानं आदिचयत्ता आचयो पुनप्पुनं निब्बत्तमानानं, सोव रूपस्स उपरिचयत्ता उपचयोति अधिप्पेतं अत्थं पाळियं योजेत्वा दस्सेतुं ‘‘पाळियं पना’’तिआदि वुत्तं. उप-सद्दो पठमत्थो ‘‘दानं, भिक्खवे, पण्डितुपञ्ञत्त’’न्तिआदीसु (अ. नि. ३.४५) विय. उपरिअत्थोच ‘‘सम्मट्ठे उपसित्ते च, ते निसीदिंसु मण्डपे’’तिआदीसु विय. अञ्ञथाति उप-सद्दस्स उपरिअत्थस्सेव गहणे.
६४३. फलविपच्चनपकतियाति फलविपच्चनसभावेन. फलमेव वा पकतीति आयुसंहानादिना फलसभावेन जरानिद्देसोति अत्थो. तथा हि ‘‘फलूपचारेन वुत्ता’’ति वुत्तं. सुपरिणतरूपपरिपाककाले हानिदसकादीसु.
६४५. कत्तब्बसभावतोति मूलफलादीनं इधाधिप्पेतआहारवत्थूनं मुखेन असनादिकत्तब्बसभावतो. विसभूते सङ्घाते ओजा मन्दा होतीति सविसत्ताभावतो सुखुमता वुत्ता. अङ्गमङ्गानुसारिनो रसस्स सारोति रसहरणीधमनिजालानुसारेन सरीरावयवे अनुप्पविट्ठस्स आहाररसस्स अब्भन्तराहारपच्चयो स्नेहो, यो लोके रसधातूति वुच्चति.
उपादाभाजनीयकथावण्णना निट्ठिता.
नोउपादाभाजनीयकथावण्णना
६४६. ‘‘एकं ¶ महाभूतं पटिच्च तयो महाभूता तयो महाभूते पटिच्च एकं महाभूत’’न्तिआदिवचनतो (पट्ठा. १.१.५३) एकं महाभूतं अवसेसमहाभूते निस्सयति, तेहि उपादारूपेन च निस्सीयतीति आह ‘‘निस्सयति च निस्सीयति चा’’ति.
६४७. महाभूतानं ¶ अञ्ञमञ्ञाविजहनतो एकस्मिम्पि कलापे अनेकं फोट्ठब्बं अत्थीति फोट्ठब्बसभावेसुयेव अनेकेसुपि आरम्मणेसु आपाथगतेसु आभोगादिवसेन एकंयेव विञ्ञाणुप्पत्तिहेतु होतीति अयं विचारो दस्सितो. इतरेसुपि पन यथायोगं दस्सेतब्बो. तत्थ रसारम्मणं ताव इन्द्रियनिस्सयं अल्लीयित्वा विञ्ञाणुप्पत्तिहेतुभावतो सतिपि अनेकेसं रसानं आपाथगमने एकस्मिं खणे एकप्पकारंयेव यथावुत्तनयेन जिव्हाविञ्ञाणुप्पत्तिहेतु होति, तथा गन्धारम्मणं. रूपसद्दारम्मणानि पन इन्द्रियनिस्सयं असम्पत्वाव विञ्ञाणुप्पत्तिहेतुभावतो योग्यदेसे अवट्ठितानि यत्तकानि सहकारीपच्चयन्तरगतं उपकारं लभन्ति, तत्तकानि एकस्मिं खणे एकज्झं आरम्मणं न होन्तीति न वत्तब्बानि. तथा हि सद्दो निग्घोसादिको अनेककलापगतो तथा वण्णोपि सिविकुब्बहननियामेन एकज्झं आरम्मणं होतीति. एत्थापि च आभुजितवसेन आरम्मणाधिमत्ततावसेन अनेककलापसन्निपातेपि कत्थचि विञ्ञाणुप्पत्ति होतियेव. पसादाधिमत्तता पित्तादिविबन्धाभावेन पसादस्स तिक्खता. कथं पन चित्तस्साति चित्तसामञ्ञतो एकत्तनयवसेन पुच्छति.
६५१. तादिसायाति या पचुरजनस्स अत्थीतिपि न गहिता. सन्ती समाना. एवन्ति यथाससम्भारुदकं ससम्भारपथविया आबन्धकं, एवं परमत्थुदकं परमत्थपथवियाति दस्सेति. तदनुरूपपच्चयेहीति अत्तनो आबन्धनानुगुणेहि आबन्धियमानेहि सन्धारणादिकिच्चेहि पुरिमेहि च पथवीआदीहि. अफुसित्वा पतिट्ठा होति, अफुसित्वा आबन्धतीति इमिना फुसितब्बफुसनकभावो आपोधातुयं नत्थीति फोट्ठब्बवसेन उभयधम्मतं आह. अञ्ञमञ्ञं निस्सयता अञ्ञमञ्ञनिस्सयता. अथ वा ¶ अञ्ञमञ्ञता च निस्सयता च अञ्ञमञ्ञनिस्सयता. यदि फोट्ठब्बाफोट्ठब्बधातूनं फोट्ठब्बभावेन विना अञ्ञमञ्ञनिस्सयता, पथवीआदीनं कक्खळादिसभावो एव फोट्ठब्बभावोति तब्बिरहेन कथं तेसं आपोधातुया निस्सयादिभावोति आह ‘‘अविनिब्भोगवुत्तीसू’’तिआदि. अञ्ञमञ्ञपच्चयभूतेसूति एतेन उपादारूपं निवत्तेति. अथ वा पुब्बे अट्ठकथाधिप्पाये ठत्वा फोट्ठब्बाफोट्ठब्बधातूनं विसिट्ठं अञ्ञमञ्ञनिस्सयतं वत्वा इदानि अत्तनो अधिप्पाये ठत्वा अविसेसेन तं दस्सेन्तो आह ‘‘अविनिब्भोगवुत्तीसू’’तिआदि. तंयेव अविसिट्ठं अञ्ञमञ्ञनिस्सयतं दळ्हं कत्वा दस्सेन्तो ‘‘नापि सहजातेसू’’तिआदिमाह. तत्थ अफुसनं ताव एककलापगतत्ता न विचारेतब्बं, फुसनं पन कथन्ति? एककलापगतत्ता एव. विसुं सिद्धानंयेव हि विसयमहाभूतानं कायप्पसादनिस्सयभूतेसु फुसनं दिस्सति.
झायतीति ¶ परिपच्चति. न उण्हा हुत्वाति एतस्स उण्हसभावा हुत्वाति अयमत्थोति कत्वा ‘‘तेजोसभावतंयेव पटिक्खिपती’’ति वुत्तं. उण्हपटिपक्खत्ता सीतस्स उण्हताय पटिक्खेपे सीततासङ्का सियाति आह ‘‘न सीतत्तं अनुजानाती’’ति. तेजोसभागतंयेव वा सीततायपि दस्सेतुं ‘‘न सीतत्तं अनुजानाती’’ति वुत्तं. तेनेवाह ‘‘तेजो एव हि सीत’’न्ति. मन्दे हि उण्हभावे सीतबुद्धीति तेजो एव हि सीतं. कथं पनेतं विञ्ञायतीति? सीतबुद्धिया अववत्थितभावतो पारापारं विय. तथा हि आतपे ठत्वा छायं पविट्ठानं सीतबुद्धि होति, तत्थेव पथवीगब्भतो निग्गतानं उण्हबुद्धीति. यदि तेजोयेव सीतं, उण्हभावेन सद्धिं सीतभावोपि एकस्मिं कलापे उपलब्भेय्याति आह ‘‘सीतुण्हानञ्चा’’तिआदि. उण्हसीतकलापेसु सीतुण्हानं अप्पवत्ति. द्विन्नं…पे… युज्जति, न आपोधातुवायोधातूनं सीतभावेति अधिप्पायो. आपोधातुया हि वायोधातुया सीतभावे उण्हभावेन सद्धिं एकस्मिं कलापे सीतभावो लब्भेय्य, न पन लब्भति. न चेत्थ आपोधातुअधिके वायोधातुअधिके वा कलापे सीतभावोति सक्का विञ्ञातुं तादिसेपि कत्थचि कलापे अलब्भमानत्ता सीतभावस्साति. खरतादिसभावाधिकस्स भूतसङ्घातस्स दवतादिसभावाधिकतापत्ति भावञ्ञथत्तं. तं पन यथा होति, तं दस्सेतुं ‘‘पच्च…पे… प्पत्ती’’ति आह.
६५२. एकन्तनचित्तसमुट्ठानादीति ¶ आदि-सद्देन एकन्तअनुपादिन्नुपादानियादिं सङ्गण्हाति. पुरिमानम्पीति ‘‘यं वा पनञ्ञम्पी’’ति एतस्मा वचनतो पुरिमानं अनुपादिन्नानं सद्दायतनकायविञ्ञत्तिआदीनं नचित्तसमुट्ठानानञ्च चक्खायतनसोतायतनादीनं. नकम्मस्सकतत्ताभावादिकन्ति नकम्मस्सकतत्ताभावं नचित्तसमुट्ठानभावन्ति एवमादिकं. एकन्ताकम्मजादीसूति आदि-सद्देन एकन्ताचित्तजं गय्हति. ता जरताअनिच्चता. अनेकन्तेसु न गहिताति एकन्ततो अकम्मजेसु सद्दायतनादीसु अचित्तजेसु च चक्खायतनादीसु गहेत्वा चतुसमुट्ठानिकत्ता अनेकन्तेसु रूपायतनादीसु न गहिताति अत्थो.
६६६. अनिप्फन्नत्ताति अञ्ञं अनपेक्खित्वा सभावतो असिद्धत्तं. तस्साति विञ्ञत्तिद्वयस्स.
नोउपादाभाजनीयकथावण्णना निट्ठिता.
दुकनिद्देसवण्णना निट्ठिता.
चतुक्कनिद्देसवण्णना
९६६. ‘‘सब्बं ¶ रूपं मनसा विञ्ञात’’न्ति वचनतो यदि विञ्ञाततो अञ्ञं दिट्ठादि न होतीति ‘‘कतमं तं रूपं दिट्ठ’’न्तिआदिना पुच्छा न कता, एवं सन्ते चतुक्कभावो कथन्ति अनुयोगं मनसि कत्वा आह ‘‘दस्सनादिग्गहणविसेसतो’’ति. दस्सनं सवनं मिनित्वा जाननं विजाननञ्चाति एतस्मा दस्सनादिग्गहणविसेसतो. एतेन गाहकभेदेन गहेतब्बभेदोति दस्सेति. इदानि समुखेनपि गहेतब्बभेदो लब्भतीति दस्सेतुं ‘‘दिट्ठा…पे… भावतो’’ति वुत्तं.
पञ्चकनिद्देसवण्णना
९६९. तदिदं नयकरणं छब्बिधादीसु तीसु सङ्गहेसु योजितं.
पकिण्णककथावण्णना
९७५. एकन्ततो नीवरणत्ता मिद्धस्स ‘‘नत्थि नीवरणा’’ति वचनेन गहणन्ति दस्सेतुं ‘‘मिद्धस्सपि नीवरणस्सा’’ति वुत्तं. न च रूपं पहातब्बं निप्परियायप्पहानस्स इध ¶ अधिप्पेतत्ता. एत्थ केचि ‘‘नामकायरूपकायगेलञ्ञसभावतो दुविधं मिद्धं. तत्थ पुरिमं ‘नीवरणा’ति वचनेन वुत्तं, इतरं रूपसभाव’’न्ति वदन्ति. तत्थ यं तं अरूपतो अञ्ञं मिद्धं परिकप्पितं, तम्पि नीवरणं मिद्धसभावतो इतरं मिद्धं वियाति परिकप्पितमिद्धस्सपि न सक्का नीवरणभावं निवत्तेतुन्ति तेसं वचनस्स नीवरणप्पहानवचनेन विरोधं दस्सेन्तो ‘‘न च रूपकाय’’न्तिआदिमाह. अथ वा खीणासवानं सोप्पनसभावतो सोप्पस्स च मिद्धहेतुकत्ता अत्थि मिद्धरूपन्ति वादं सन्धाय उत्तरमाह ‘‘न च रूपकायगेलञ्ञ’’न्तिआदिना. तत्थ मिद्धमेव सोप्पहेतूति नायं अवधारणा इच्छिता, सोप्पहेतु एव मिद्धन्ति पन इच्छिताति मिद्धतो अञ्ञोपि सोप्पहेतु अत्थि, को पन सो? रूपकायगेलञ्ञं. न च रूप…पे… वचनतोति योजना दट्ठब्बा.
वचीघोसादीति आदि-सद्देन हुंकारादिसद्दो सङ्गय्हति. अङ्गुलिफोटादिसद्दो उतुसमुट्ठानोयेव, चित्तपच्चयो पन होति. रूपभावमत्तानीति जरामरणसभावानं रूपानं तंधम्ममत्तानि, ततो एव न जातिआदिधम्मवन्तानीति आह ‘‘न सयं सभाववन्तानी’’ति. यथा ¶ जरा अनिच्चता च रूपभावमत्तं, एवं जातिपीति जातिया रूपभावमत्तताय उपसंहरणत्थो तथा-सद्दो.
तेसं रूपधम्मानं. सङ्खातादि-सद्दो विय अभिनिब्बत्तित-सद्दोपि वत्तमानकालिकोपि होतीति ‘‘अभिनिब्बत्तियमानधम्मक्खणस्मि’’न्ति वुत्तं. एवमपीति यदिपि जिरणभिज्जनभावा जिरणादिसभावानं धम्मानं जनकपच्चयकिच्चानुभावक्खणे अभावतो तप्पच्चयभाववोहारं अभिनिब्बत्तिवोहारञ्च न लभन्ति, एवमपि तेसं उपादिन्नता वत्तब्बाति सम्बन्धो. ‘‘जरामरणं पटिच्चसमुप्पन्न’’न्ति वचनतो तस्स परियायतं विवरति ‘‘तेसं उप्पादे सती’’तिआदिना.
यदि एवन्ति यदि निस्सयपटिबद्धवुत्तिका जातिआदयो, एवं सति. ‘‘महाभूतानं उपादायरूप’’न्ति वचनतो भूतनिस्सितेसु केवलो उपादायवोहारोति उपादाये निस्सितापि अपरेन उपादाय-सद्देन विसेसेत्वा वत्तब्बाति अधिप्पायेन ‘‘उपादायुपादायभावो आपज्जती’’ति आह. कारणकारणेपि कारणे विय वोहारो होति ¶ ‘‘चोरेहि गामो दड्ढो’’ति यथाति दस्सेन्तो ‘‘भूत…पे… त्तनतो’’ति आह. इदानि परम्परा विना निप्परियायतो उप्पादादीनं भूतपटिबद्धभावं सह निदस्सनेन दस्सेतुं ‘‘अपि चा’’तिआदिमवोच. विकारपरिच्छेदापि उपादायरूपविकारादिभावे भूतपटिबद्धभावाविनिवत्तितो एकस्मिं कलापे एकेकाव विकारादयोति जीवितिन्द्रियं विय कलापानुपालकं कलापविकारादिभावतो च ‘‘उपादायरूपानि’’इच्चेव वुच्चन्तीति आह ‘‘एवं विका…पे… योजेतब्बानी’’ति.
असङ्खतभावनिवारणत्थं परिनिप्फन्नता वुत्ताति इदं अपरिनिप्फन्नसभाववतो अनुपलब्भमानताय ससविसाणं विय केनचि न सङ्खतन्ति असङ्खतं नाम सियाति इमिस्सा आसङ्काय निवत्तनवसेन वुत्तं. अथ वा रूपविकारादिभावतो रूपभावो विय रूपे सति सन्ति, असति न सन्तीति सिद्धाय पटिच्चसमुप्पन्नताय साधिता परिनिप्फन्नता तेसं सङ्खतभावं साधेन्ती असङ्खतभावं निवारणत्थं जायतीति वुत्तं ‘‘असङ्खतभावनिवारणत्थं परिनिप्फन्नता वुत्ता’’ति.
पकिण्णककथावण्णना निट्ठिता.
रूपकण्डवण्णना निट्ठिता.
३. निक्खेपकण्डं
तिकनिक्खेपकथावण्णना
९८५. यथावुत्तफस्सपञ्चमकादिरासिकिच्चरहितत्ता ¶ ¶ केचि धम्मे विसुं ठपेत्वा सोवचस्सतादिअवुत्तविसेससङ्गण्हनत्थञ्च, वेनेय्यज्झासयवसेन वा छन्दादयो ‘‘येवापना’’ति वुत्ताति येवापनकानं पदुद्धारेन निद्देसानरहताय कारणं वुत्तन्ति हदयवत्थुस्स तथा निद्देसानरहताय कारणं वदन्तो ‘‘सुखुमुपा…पे… हितस्सा’’ति आह. सुखुमभावेपि इन्द्रियादिसभावानि उपादायरूपानि आधिपच्चादिवसेन पाकटानि होन्ति, न अतंसभावं सुखुमुपादायरूपन्ति हदयवत्थुस्स पदुद्धारेन कुसलत्तिकपदभाजने निद्देसानरहता वुत्ता. सुखुमभावतोयेव हि तं महापकरणेपि ‘‘यं रूपं निस्साय मनोधातु च मनोविञ्ञाणधातु च वत्तन्ती’’ति (पट्ठा. १.१.८) निस्सितधम्ममुखेन दस्सितन्ति. वेनेय्यज्झासयवसेन वा हदयवत्थु पदुद्धारेन न दस्सितन्ति दट्ठब्बं. येन पन अधिप्पायेन रूपकण्डे हदयवत्थु दुविधेन रूपसङ्गहादीसु न वुत्तं, सो रूपकण्डवण्णनाय विभावितो एवाति. निक्खिपित्वाति पदस्स पक्खिपित्वाति अत्थोति अधिप्पायेन ‘‘वित्थारदेसनं अन्तोगधं कत्वा’’ति वुत्तं. मूलादिवसेन हि देसिता कुसलादिधम्मा तंतंचित्तुप्पादादिवसेनपि देसिता एव नाम होन्ति तंसभावानतिवत्तनतोति.
मूलवसेनाति सुप्पतिट्ठितभावसाधनवसेन. एतानि हेतुपदादीनि हिनोति फलं एतस्मा पवत्ततीति हेतु, पटिच्च एतस्मा एतीति पच्चयो, जनेतीति जनको, निब्बत्तेतीति निब्बत्तकोति सेसानं वचनत्थो. ‘‘मूलट्ठस्स…पे… वुत्त’’न्ति कस्मा वुत्तं, ननु ‘‘पीळनट्ठो’’तिआदीसु विय मूलभावो मूलट्ठो, तीणि कुसलमूलानीति अयञ्च मूलतो निक्खेपोति? न, मूलस्स अत्थो मूलट्ठो ¶ , सो एव मूलट्ठोति सुप्पतिट्ठितभावसाधनट्ठेन मूलसभावानं अलोभादिधम्मानं कुसलधम्मेसु किच्चविसेसस्स अधिप्पेतत्ता. तेनेवाह ‘‘अत्थोति धम्मकिच्च’’न्ति. अथ वा अत्थवसेनाति ‘‘तीणि कुसलमूलानी’’ति वुत्तानं तेसं मूलानं सभावसङ्खातअत्थवसेन, न गाथाय वुत्तअत्थवसेन. यस्मा ¶ पन सो मूलट्ठोयेव च होति, तस्मा वुत्तं ‘‘अलोभादीन’’न्तिआदि. अलोभादयो विय वेदनाक्खन्धादयोपि अधिकतत्ता तं-सद्देन पटिनिद्दिसितब्बाति वुत्तं ‘‘ते कुसलमूला तंसम्पयुत्ता’’ति. तेहि अलोभादीहीति एत्थ आदि-सद्देन वा वेदनाक्खन्धादयोपि सङ्गहिताति दस्सेतुं ‘‘ते कुसलमूला तंसम्पयुत्ता’’ति वुत्तं.
‘‘कतमे धम्मा कुसला’’ति पुच्छित्वा फस्सादिभेदतो चत्तारो खन्धे दस्सेत्वा ‘‘इमे धम्मा कुसला’’ति (ध. स. १) वुत्तता खन्धा च कुसलन्ति वुत्तं ‘‘खन्धेहि सभावतो कुसले परियादियती’’ति. वेदनाक्खन्धो वाति कुसलं…पे… विञ्ञाणक्खन्धो वाति. अञ्ञस्स अत्तनो फलस्स. मूलेहि कुसलानं अनवज्जताय हेतुं दस्सेतीति इदं न मूलानं कुसलस्स अनवज्जभावसाधकत्ता वुत्तं, अथ खो तस्स अनवज्जताय सुप्पतिट्ठितभावसाधकत्ता. यदि हि मूलेहि कतो कुसलानं अनवज्जभावो भवेय्य, तंसमुट्ठानरूपस्सपि सो भवेय्य, मूलानं वा तेसं पच्चयभावो न सिया, होति च सो. वुत्तञ्हेतं ‘‘हेतू हेतु…पे… पच्चयो’’ति (पट्ठा. १.१.१.). किञ्च भिय्यो कुसलानं विय अकुसलाब्याकतानम्पि तब्भावो मूलपटिबद्धो भवेय्य, तथा सति अहेतुकानं अकुसलाब्याकतानं तब्भावो न सिया, तस्मा कुसलादीनं योनिसोमनसिकारादिपटिबद्धो कुसलादिभावो, न मूलपटिबद्धो, मूलानि पन कुसलादीनं सुप्पतिट्ठितभावसाधनानीति वेदितब्बं. सहेतुका हि धम्मा विरुळ्हमूला विय पादपा सुप्पतिट्ठिता थिरा होन्ति, न तथा अहेतुकाति. तंसम्पयोगकतं अनवज्जसभावन्ति इदम्पि न अनवज्जसभावस्स तंसम्पयोगेन निप्फादितत्ता वुत्तं, अनवज्जसभावं पन विसेसेत्वा दस्सेतुं वुत्तं. अलोभादिसम्पयोगतो हि कुसलादीनं खन्धानं अनवज्जभावो सुप्पतिट्ठितो जायति, न अहेतुकाब्याकतानं विय न सुप्पतिट्ठितोति. यदि एवं न तेसं खन्धानं कुसलादिभावो दस्सितो सिया? न, अधिकारतो कुसलभावस्स विञ्ञायमानत्ता. कम्म-सद्दो विय विपाकधम्मतावाचिनो न मूलक्खन्धसद्दा, सो च इध अविसेसतो वुत्तोति आह ‘‘कम्मेहि सुखविपाकतं दस्सेती’’ति. आदिकल्याणतं कुसलानं ¶ दस्सेतीति योजना. अनवज्जहेतुसभावसुखविपाकभावनिदानादिसम्पत्तियो दट्ठब्बा, योनिसोमनसिकारअवज्जपटिपक्खताइट्ठविपाकतावसेनपि निदानादिसम्पत्तियो ¶ योजेतब्बा. योनिसोमनसिकारतो हि कुसला अलोभादिमूलका, अलोभादिसम्पयोगतो च लोभादिपटिपक्खसुखविपाकाव जाताति.
९८६. ‘‘कस्मा वुत्त’’न्ति अनुयुञ्जित्वा चोदको ‘‘ननू’’तिआदिना अत्तनो अधिप्पायं विवरति. इतरो यथावुत्तमोहस्स इध सम्पयुत्त-सद्देन अवुच्चमानतं ‘‘सच्चमेत’’न्ति सम्पटिच्छित्वा ‘‘तेना’’तिआदिना परिहारमाह. तस्सत्थो – ‘‘तंसम्पयुत्ता’’तिपदेन किञ्चापि यथावुत्तमोहो पधानभावेन न गहितो, नानन्तरियकताय पन गुणभावेन गहितोति. अञ्ञत्थ अभावाति यथावुत्तसम्पयुत्ततो अञ्ञत्थ अभावा. न हि विचिकिच्छुद्धच्चसहगतो मोहो विचिकिच्छुद्धच्चादिधम्मेहि विना होतीति.
९८७. उप्पादादिसङ्खतलक्खणविनिवत्तनत्थं ‘‘अनिच्चदुक्खअनत्तता’’ति वुत्तं. उप्पादादयो पन तदवत्थधम्मविकारभावतो तंतंधम्मग्गहणेन गहितायेव. तथा हि वुत्तं ‘‘जरामरणं द्वीहि खन्धेहि सङ्गहित’’न्ति (धातु. ७१), ‘‘रूपस्स उपचयो’’ति च आदि. केसकुम्भादि सब्बं नामं नामपञ्ञत्ति, रूपवेदनादिउपादाना ब्रह्मविहारादिगोचरा उपादापञ्ञत्ति सत्तपञ्ञत्ति, तंतंभूतनिमित्तं भावनाविसेसञ्च उपादाय गहेतब्बो झानगोचरविसेसो कसिणपञ्ञत्ति. परमत्थे अमुञ्चित्वा वोहरियमानाति इमिना विहारमञ्चादिपञ्ञत्तीनं सत्तपञ्ञत्तिसदिसतं दस्सेति, यतो ता सत्तपञ्ञत्तिग्गहणेन गय्हन्ति. हुत्वा अभावपटिपीळनअवसवत्तनाकारभावतो सङ्खतधम्मानं आकारभावतो सङ्खतधम्मानं आकारविसेसभूतानि लक्खणानि विञ्ञत्तिआदयो विय वत्तब्बानि सियुं, तानि पन निस्सयानपेक्खं न लब्भन्तीति पञ्ञत्तिसभावानेव तज्जापञ्ञत्तिभावतोति न वुत्तानि, सत्तघटादितो विसेसदस्सनत्थं पन अट्ठकथायं विसुं वुत्तानीति. न हि को…पे… वत्तुं युत्तं कुसलत्तिकस्स निप्पदेसत्ता.
९८८. भवति एत्थाति भूमि, निस्सयपच्चयभावतो सुखस्स भूमि सुखभूमि. सुखवेदनासहितं चित्तं. तस्स भूमिभेदेन निद्धारणत्थं तंनिस्सयभूता ¶ सम्पयुत्तधम्मा ‘‘कामावचरे’’ति वुत्ता. तस्स वा एकदेसभूतस्स समुदायभावतो आधारणभावेन अपेक्खित्वा तंसमानभूमि ‘‘कामावचरे’’ति वुत्ता. तत्थ ‘‘सुखभूमियं कामावचरे’’ति द्वेपि भुम्मवचनानि भिन्नाधिकरणभावेन अट्ठकथायं वुत्तानीति उभयेसम्पि समानाधिकरणभावेन अत्थयोगं ¶ दस्सेतुं ‘‘सुखभूमीति कामावचरादयोपि युज्जन्ती’’ति वुत्तं. यथेव हि चित्तं, एवं सब्बेपि परित्तसुखेन सम्पयुत्ता धम्मा तस्स निस्सयभावतो भूमि कामावचराति. अट्ठकथायम्पि वा अयमत्थो वुत्तोयेवाति दट्ठब्बं. ‘‘चित्त’’न्ति हि चित्तुप्पादोपि वुच्चति. तेन वुत्तं ‘‘चित्तं उप्पन्नन्ति एत्थ चित्तमेव अग्गहेत्वा परोपण्णासकुसलधम्मेहि सद्धिंयेव चित्तं गहित’’न्ति. एवञ्च कत्वाति सुखभूमियन्ति चित्तुप्पादस्स विञ्ञायमानत्ता. विभागदस्सनं विसेसदस्सनं. भासितब्बं भासितं, तदेव अत्थोति भासितत्थो. अभिधेय्यत्थो. तदत्थविञ्ञापनेनाति तिकदुकानं कुच्छितानं सलनादिअत्थदीपकेन.
९९४. को पन वादो खन्धारम्मणस्साति पुब्बापरभावेन वत्तमाने अरहतो खन्धे एकत्तनयवसेन सन्तानतो ‘‘अम्हाकं मातुलत्थेरो’’तिआदिना आलम्बित्वा पवत्तमानं उपादानं तस्स उपादानक्खन्धेयेव गण्हाति. सतिपि तंसन्ततिपरियापन्ने लोकुत्तरक्खन्धे तत्थ पवत्तितुं असमत्थभावतो का पन कथा खन्धे आरब्भ पवत्तमाने. एतेन नत्थि मग्गो विसुद्धिया, नत्थि निब्बानन्ति एवमादिवसेन पवत्ता मिच्छादिट्ठिआदयो न मग्गादिविसया तंतंपञ्ञत्तिविसयाति दीपितं होति.
९९८. एवं सं…पे… लेसिकाति अनुपादानियेहि असंकिलेसिकानं भेदाभावमाह.
१००६. अविज्जमानो च सो निच्चादिविपरियासाकारो चाति अवि…पे… साकारोति पदच्छेदो. दिट्ठिया निच्चादिअविज्जमानाकारेन गय्हमानत्तेपि न तदाकारो विय परमत्थतो अविज्जमानो, अथ खो विज्जमानो ¶ कायो सक्कायोति अविज्जमाननिच्चादिविपरियासाकारतो विसेसनन्ति लोकुत्तरा न इदं विसेसनं अरहन्ति ‘‘सन्तो विज्जमानो कायो सक्कायो’’ति. वत्थु अविसेसितं होतीति इदं ‘‘सती काये’’ति एत्थ काय-सद्दो समूहत्थताय अनामसितविसेसं खन्धपञ्चकं वदतीति अधिप्पायेन वुत्तं. पसादकायो विय कुच्छितानं रागादीनं उप्पत्तिट्ठानताय कायोति वुच्चतीति एवं पन अत्थे सति दिट्ठिया वत्थु विसेसितमेव होतीति लोकुत्तरापि अपनीता. न हि लोकुत्तरा खन्धा उप्पत्तिट्ठानताय ‘‘कायो’’ति वुच्चन्तीति. सुद्धिया अहेतुभूतेनाति गोसीलादिना, लोकियसीलेन वा लोकुत्तरसीलस्स अपदट्ठानेन. ‘‘अवीतिक्कमनीयतासततंचरितब्बताहि वा सीलं, तपोचरणभावेन समादिन्नताय वतं. अत्तनो गवादिभावाधिट्ठानं सीलं, गच्छन्तोयेव भक्खनादिगवादिकिरियाकरणं ¶ वतं. अकत्तब्बाभिमततो निवत्तनं वा सीलं, तंसमादानवतो वेसभोजनकिच्चचरणादिविसेसपटिपत्ति वत’’न्ति च सीलब्बतानं विसेसं वदन्ति.
१००७. इमस्सुप्पादा इदं उप्पज्जतीति उप्पादोति न जननमत्तं अधिप्पेतं, अथ खो अनिरोधोपीति ‘‘अविघातं जनसद्दो वदती’’ति आह. तत्थायं जन-सद्दे नयो, जनिताति जना, अविहताति अत्थो. पुथू जना एतेसन्ति पुथुज्जनाति पुथुसत्थुमानिनो सत्ता. अभिसङ्खरणादिअत्थो वा जन-सद्दो अनेकत्थत्ता धातूनं. खन्धायतनादीनं सवनाधीनत्ता पञ्ञाचक्खुपटिलाभस्स तेसं सवनाभावदीपकं ‘‘अस्सुतवा’’ति इदं पदं अन्धतं वदति.
कतं जानन्तीति अत्तना परेहि च कतं कुसलाकुसलं तेहि निप्फादितं सुखदुक्खं याथावतो जानन्ति. परेसं अत्तना, अत्तनो च परेहि कतं उपकारं यथावुत्ताकारेन पाकटं करोन्ति. ब्याधिआदीहि दुक्खितस्स उपट्ठानादिकातब्बं, संसारदुक्खदुक्खितस्सेव वा यथावुत्ताकारेन कातब्बं करोन्ति. अरियकरधम्मा अरियसच्चानीति पुरिमसच्चद्वयवसेन वुत्तं ‘‘विपस्सियमाना अनिच्चादयो’’ति. परिञ्ञादिविसेसेन वा पस्सियमानाति अत्थे सति अनिच्चादयोति आदि-सद्देन निच्चम्पि निब्बानं गहितन्ति चतुसच्चवसेनपि योजेतब्बं, अनिच्चत्तादयो वा ‘‘अनिच्चादयो’’ति वुत्ताति दट्ठब्बं.
अवसेसकिलेसा किलेससोतं. ञाणन्ति याथावतो जाननं. यथाभूतावबोधेन हि तस्स तानि अनुप्पत्तिधम्मतं आपादितताय सन्ताने ¶ अप्पवेसारहानि ‘‘संवुतानि पिहितानी’’ति च वुच्चन्ति. तथाति सब्बसङ्खारानं विप्पकारस्स खमनाकारेन. अविपरीतधम्मा एताय निज्झायं खमन्तीति पञ्ञा खन्तीति. अदुट्ठस्सेव तितिक्खाभावतो तथापवत्ता खन्धाति अदोसप्पधाना खन्धा वुत्ताति ‘‘अदोसो एव वा’’ति ततियो विकप्पो वुत्तो. सतिपटिपक्खत्ता अभिज्झादोमनस्सानं ‘‘मुट्ठस्सच्च’’न्ति वुत्ता. अक्खन्ति दोसो. सस्सतादिअन्तविनिमुत्ता धम्मट्ठितीति सस्सतुच्छेदादिगाहो तप्पटिलोमभावो वुत्तो. दिट्ठधम्मनिब्बानवादो निब्बाने पटिलोमभावो. चरिमानुलोमञाणवज्झतण्हादिको किलेसोति वुत्तो, पटिपदाञाणदस्सनञाणदस्सनानि विय गोत्रभुञाणं किलेसानं अप्पवत्तिकरणभावेन वत्तति, किलेसविसयातिलङ्घनभावेन पन पवत्ततीति कत्वा वुत्तं ‘‘सङ्खार…पे… पहान’’न्ति.
दिट्ठियादीनं ¶ समुदयसभागता कम्मस्स विकुप्पादने सहकारीकारणभावो, दस्सनादिब्यापारं वा अत्तानञ्च दस्सनादिकिच्चं चक्खादीनन्ति एवञ्हि यथातक्कितं अत्तानं रूपन्ति गण्हाति. यथादिट्ठन्ति तक्कदस्सनेन यथोपलद्धन्ति अधिप्पायो. न हि दिट्ठिगतिको रूपायतनमेव अत्ताति गण्हातीति. इमिस्सापवत्तियाति सामञ्ञेन रूपं अत्ताति सब्बसङ्गाहकभूताय पवत्तिया. रूपे…पे… मानन्ति चक्खादीसु तंसभावो अत्ताति पवत्तमानं अत्तग्गहणं. अनञ्ञत्तादिग्गहणन्ति अनञ्ञत्तं अत्तनियअत्तनिस्सितअत्ताधारतागहणं. वण्णादीनन्ति वण्णरुक्खपुप्फमणीनं. ननु च रुक्खपुप्फमणियो परमत्थतो न विज्जन्ति? सच्चं न विज्जन्ति, तदुपादानं पन विज्जतीति तं समुदितादिप्पकारं इध रुक्खादिपरियायेन वुत्तन्ति रुक्खादिनिदस्सनेपि न दोसो छायारुक्खादीनं विय रूपस्स अत्तनो च संसामिभावादिमत्तस्स अधिप्पेतत्ता.
१००८. जातिआदिसभावन्ति जातिभवादीनं निब्बत्तिनिब्बत्तनादिसभावं, उप्पादनसमत्थता पच्चयभावो.
१००९. सामञ्ञेन ‘‘तदेकट्ठा किलेसा’’ति (ध. स. १०१०), परतो ‘‘अवसेसो लोभो’’तिआदिवचनतो (ध. स. १०११) पारिसेसतो सामत्थियतो वा लब्भमानताय सतिपि आगतत्ते सरूपेन पभेदेन वा दिट्ठिआदयो विय अनागतत्ता लोभादयो ‘‘अनागता’’ति वुत्ताति आह ‘‘इध ¶ …पे… स्सेतु’’न्ति. अत्थतो विञ्ञायति लोभादीहि सहजाता हुत्वा दिट्ठिया एव पाळियं वुत्तकिलेसभावतो. इतिपि अत्थो युज्जति संयोजनकिलेसानम्पि पटिनिद्देसारहत्ता सम्पयुत्तसमुट्ठानभावतो च. संयोजनरहितेहीति संयोजनभावरहितेहि थिनउद्धच्चअहिरिकानोत्तप्पेहि, थिनअहिरिकानोत्तप्पेहि वा.
१०१३. एकदे…पे… वदति अवयवेनपि समुदायो वुच्चतीति. हेतु एतेसं अत्थीति वा हेतुका. अनियतोति न अवधारितो. पुरिमपदावधारणवसेन गहेतब्बत्थत्ता विवरणीयत्थवा. अत्थतो निक्खिपितुन्ति ‘‘तयो कुसलहेतू अलोभो अदोसो अमोहो’’तिआदीसु (ध. स. १०६०) विय पुरिमनयेन दस्सितधम्मेयेव हेतुपहातब्बहेतुकभेदतो अत्थदस्सनवसेन निद्दिसितुन्ति अत्थो.
१०२९. अभिञ्ञायुत्तवज्जानं ¶ महग्गतानं परित्तारम्मणत्ताभावा ‘‘महग्गता वा इद्धिविधादयो’’ति वुत्तं. अतीतंसञाणस्स कामावचरत्ता ‘‘चेतो…पे… ञाणसम्पयुत्ता’’ति आह.
१०३५. अनन्तरे नियुत्तानीति चुतिअनन्तरं फलं अनन्तरं, तस्मिं नियुत्तानि तं एकन्तेन निप्फादनतो अनतिक्कमनकानीति अत्थो. वुत्तप्पकारस्स अनन्तरस्स करणं अनन्तरं, तं सीलानीति योजेतब्बं. अनेकेसु आनन्तरियेसु कतेसु किञ्चापि बलवतोयेव पटिसन्धिदानं, न इतरेसं, अत्तना पन कातब्बकिच्चस्स तेनेव कतत्ता तस्स विपाकस्स उपत्थम्भनवसेन पवत्तनतो न इतरानि तेन निवारितफलानि नाम होन्ति, को पन वादो पटिपक्खेसु कुसलेसूति वुत्तं ‘‘पटिपक्खेन अनिवारणीयफलत्ता’’ति. ‘‘अनेकस्मिम्पि…पे… नत्थी’’ति कस्मा वुत्तं, ननु अनेकेसु आनन्तरियेसु कतेसु बलवंयेव पटिसन्धिदायकन्ति तेन इतरेसं विपाको पटिबाहितो होतीति आह ‘‘न च तेस’’न्तिआदि. तञ्च तेसं अञ्ञमञ्ञं अप्पटिबाहकत्तं मातिकावण्णनायं वित्थारेन विचारितमेव.
अत्थतो आपन्नं अग्गहेत्वा यथारुतवसेनेव पाळिया अत्थं गहेत्वा तेसं वादानं तप्परभावेन पवत्तिं सन्धाय अहेतुकवादादीनं विसेसं ¶ दस्सेतुं ‘‘पुरिमवादो’’तिआदि वुत्तं. अनिय्यानिकनिय्यानिकभेदं पन सम्भारकम्मं बन्धमोक्खहेतूति बन्धमोक्खहेतुं पटिसेधेन्तोपि कम्मं पटिसेधेति. सुमङ्गलविलासिनियं पन विपाकस्स कम्मकिलेससमाधिपञ्ञानं हेतुभावतो विपाकोपि बन्धमोक्खहेतूति ‘‘नत्थि हेतूति वदन्तो उभयं पटिबाहती’’ति (दी. नि. अट्ठ. १.१७०-१७२) वुत्तं. तत्थ कम्मं पटिसेधेन्तेनपि विपाको पटिसेधितो होति, विपाकं पटिसेधेन्तेनपि कम्मन्ति तयोपि एते वादा अत्थतो उभयपटिसेधकाति वेदितब्बा. नियतमिच्छादिट्ठिन्ति अहेतुकवादादिपटिसंयुत्ते असद्धम्मे उग्गहपरिपुच्छाविनिच्छयपसुतस्स ‘‘नत्थि हेतू’’तिआदिना रहो निसीदित्वा चिन्तेन्तस्स तस्मिं आरम्मणे मिच्छासति सन्तिट्ठति, चित्तं एकग्गं होति, जवनानि जवन्ति. पठमजवने सतेकिच्छो होति, तथा दुतियादीसु. सत्तमे अतेकिच्छभावं पत्तो नाम होति. या एवं पवत्ता दिट्ठि, तं सन्धाय वुत्तं ‘‘नियतमिच्छादिट्ठि’’न्ति. ततो पुरिमभावा अनियता.
१०३९. सहजात अञ्ञमञ्ञ निस्सय अत्थि अविगतादिविसिट्ठभावेपि मग्गपच्चयस्स सम्पयोगविसिट्ठतादीपनेनेव सहजातादिविसिट्ठतापि विञ्ञायतीति पाळियं ‘‘सम्पयुत्तो’’ति वुत्तन्ति ¶ ‘‘सम्पयोगविसिट्ठेना’’ति वुत्तं. मग्ग…पे… दस्सेतुं, न पन मग्गङ्गानं अञ्ञमञ्ञं मग्गपच्चयभावाभावतोति अधिप्पायो. एवं सतीति यदि मग्गङ्गानं मग्गपच्चयलाभिताय पकासनो पठमनयो, एवं सन्ते. मग्गङ्गानिपि वेदनादयो विय मग्गहेतुकभावेन वत्तब्बत्ता अमग्गसभावानं अलोभादीनं तदञ्ञेसं तदुभयसभावानं धम्मानं पच्चयभावदीपने ततियनये विय न ठपेतब्बानीति आह ‘‘ठपेत्वाति न वत्तब्बं सिया’’ति. पुब्बेति पुरिमनये.
दुतियनयेपीति पि-सद्देन पठमनयं सम्पिण्डेति. तेन सम्मादिट्ठिया पुरिमस्मिं नयद्वये ठपितत्ता तस्स सहेतुकभावदस्सनो ततियनयो आरद्धोति दस्सेति. ततियनये सम्मादिट्ठिया सहेतुकभावदस्सनं अनिच्छन्तो चोदको ‘‘कथं दस्सितो’’ति चोदेत्वा ‘‘ननू’’तिआदिना अत्तनो अधिप्पायं विवरति. इतरो ‘‘यथा ही’’तिआदिना दस्सनेन पहातब्बहेतुभावेन वुत्तानम्पि लोभादीनं अञ्ञमञ्ञं सहजेकट्ठसम्पयुत्तसङ्खारक्खन्धपरियापन्नतो दस्सनेन पहातब्बहेतुकसङ्गहो ¶ विय मग्गहेतुभावेन वुत्तायपि सम्मादिट्ठिया मग्गहेतुकभावोपि युज्जति मग्गहेतुसम्पयुत्तसङ्खारक्खन्धपरियापन्नभावतोति दस्सेति.
ततो अञ्ञस्सेवाति ततो सम्मादिट्ठिसङ्खातहेतुतो अञ्ञस्स अलोभादोसस्सेव. अञ्ञेनाति ‘‘मग्गो हेतू’’ति इतो अञ्ञेन. अलोभादोसानंयेव अधिप्पेतत्ता तेसंयेव आवेणिकेन मग्गहेतूति इमिना परियायेन. साधारणेन परियायेनाति तिण्णम्पि हेतूनं अधिप्पेतत्ता मग्गामग्गसभावानं साधारणेन मग्गहेतुमग्गहेतूति इमिना परियायेन. तेसन्ति हेतूनं. अञ्ञेसन्ति हेतुसम्पयुत्तानं. अत्थविसेसवसेनाति ‘‘मग्गहेतुका’’ति पाळिया अत्थविसेसवसेन. अमोहेन अलोभादोसामोहेहि च सेसधम्मानं सहेतुकभावदस्सनवसेन पवत्ता दुतियततियनया ‘‘सरूपतो हेतुहेतुमन्तदस्सन’’न्ति वुत्ता. तथाअदस्सनतोति सरूपेन अदस्सनतो. अत्थेन…पे… गमनतोति ‘‘मग्गङ्गानि ठपेत्वा तंसम्पयुत्तो’’ति (ध. स. १०३९) वचनतो मग्गसभावानं धम्मानं मग्गपच्चयतासङ्खातो सम्पयुत्तानं हेतुभावो सरूपतो दस्सितो. मग्गहेतुभूताय पन सम्मादिट्ठिया सम्पयुत्तानं हेतुहेतुभावो अत्थतो ञापितो होतीति अत्थो.
१०४०. असभावधम्मो गरुकातब्बो न होतीति ‘‘सभावधम्मो’’ति वुत्तं. तेनेव पट्ठानवण्णनायं (पट्ठा. अट्ठ. १.३) ‘‘आरम्मणाधिपति जातिभेदतो कुसलाकुसलविपाककिरियरूपनिब्बानवसेन छब्बिधो’’ति वक्खति. मग्गादीनि ठपेत्वाति मग्गादीनि ¶ पहाय. अञ्ञेसन्ति मग्गादितो अञ्ञेसं. अधि…पे… वस्साति आरम्मणाधिपतिपच्चयभावस्स. पञ्ञुत्तरत्ता कुसलानं लोकुत्तरकथाय च पञ्ञाधुरत्ता वीमंसाधिपतिस्स सेसाधिपतीनं पधानता वेदितब्बा.
१०४१. पदेससत्तविसयत्ता पठमविकप्पस्स सकलसत्तवसेन दस्सेतुं ‘‘कप्पसहस्सातिक्कमेपि वा’’तिआदि वुत्तं. लद्धोकासं यं भविस्सतीति लद्धोकासं यं कम्मं पापुणिस्सति. कप्पसहस्सातिक्कमे अवस्सं उप्पज्जनविपाकत्ता तदपि…पे… वुच्चतीति. अलद्धत्तलाभताय उप्पादादिक्खणं ¶ अप्पत्तस्स विपाकस्स अनुप्पन्नभावो नत्थिभावो पाकटभावाभावतोति वुत्तं ‘‘नत्थि नाम न होतीति अनुप्पन्नो नाम न होती’’ति. तत्थाति अरूपभवङ्गे.
अविपक्कविपाकं कम्मं सहकारीकारणसमवायालाभेन अकतोकासं विपाकाभिमुखभावाभावतो विपक्कविपाककम्मसरिक्खकन्ति वुत्तं ‘‘अलद्धो…पे… देय्या’’ति. किच्चनिप्फत्तिया असति उप्पन्नम्पि कम्मं अनुप्पन्नसमानन्ति ‘‘ओकासो न भवेय्या’’ति एतस्स समत्थता न सियाति अत्थमाह. तेन अपचयगामिकम्मकिच्चस्स ओकासाभावो दस्सितो. पुब्बे निरत्थकत्ता उप्पत्तिया ओकासो न भवेय्याति पयोजनाभावतो कम्मुप्पत्तिया ओकासाभावो वुत्तो. ‘‘विपाकतो अञ्ञस्स पवत्तिओकासो न भवेय्या’’ति इमिना असम्भवतोति अयमेतेसं विसेसो. धुवविपाकस्स कम्मस्स विपाकेन निदस्सनमत्तभूतेनाति अधिप्पायो. अरियमग्गआनन्तरियकम्मानं विय महग्गतकम्मानं नियतसभावताभावा अट्ठसमापत्तीनं ‘‘बलवविरहे’’तिआदिना सविसेसनधुवविपाकता वुत्ता. एत्थ च ‘‘पञ्च आनन्तरियकम्मानी’’ति निदस्सनमत्तं दट्ठब्बं नियतमिच्छादिट्ठियापि धुवविपाकत्ता. यस्स कम्मस्स कतत्ता यो विपाको नियोगतो उप्पज्जिस्सति, सो तस्स अनागतकालेपि उप्पादिवोहारं लभति. सो च उप्पादिवोहारो आयूहितकम्मवसेन वुच्चमानो भाविना आयूहितभावेन मग्गो अनुप्पन्नोति एत्थ वुत्तोति दस्सेतुं ‘‘यं आयूहितं भविस्सती’’तिआदि वुत्तं.
१०५०. उपादानेहि आदिन्नाति सम्बन्धो. अञ्ञेति उपादानारम्मणेहि अञ्ञे अनुपादानियाति अत्थो. आदिकेन गहणेनाति ‘‘अहं फलं सच्छाकासि’’न्ति एवं पच्चवेक्खणञाणसङ्खातेन गहणेन. इदानि उपेतत्थदीपकस्स उप-सद्दस्स वसेन उपादिन्न-सद्दस्स ¶ अत्थं वत्तुं ‘‘उपादिन्नसद्देन वा’’तिआदि वुत्तं. तत्थ निब्बानस्स अनज्झत्तभावतो ‘‘अमग्गफलधम्मायेव वुत्ता’’ति आह. इतरेहीति अज्झत्तपदादीहि.
तिकनिक्खेपकथावण्णना निट्ठिता.
दुकनिक्खेपकथावण्णना
१०६२. मेत्ताय ¶ अयनं उपगमनं मेत्तायनं, तञ्च अत्तनो सन्ताने मेत्ताय लाभो उप्पादनं सत्तानं अनुपगमो अत्थतो मज्जनमेवाति ‘‘मेत्ता, मेदन’’न्ति वत्वा ‘‘सिनेहन’’न्ति आह.
१०६५. तस्मिं तस्मिं विसये चित्तं संरञ्जतीति चित्तस्स संरञ्जनं. तण्हाविचरितादीति आदि-सद्देन एसनादयो सङ्गहिता. तण्हाय विपुलता विसयवसेन पवत्तिवसेन वा वेदितब्बा. अनिच्चादिसभावस्स रूपादिकस्स निच्चादितो गहणं अभिनिवेसो विसेसतो तण्हावसेन होति तण्हारहिताय दिट्ठिया अभावाति उपचारवसेन निमित्तस्स कत्तुभावमाह ‘‘निच्चादितो गण्हन्ती विसंवादिका होती’’ति. पाकटेन सद्देन लब्भमानत्ता यथारुतविञ्ञायमानत्ता च विसत्तिकासद्दस्स विसतसभावो ‘‘पधानो अत्थो’’ति वुत्तो. ‘‘अन्तलिक्खचरो पासो, य्वायं चरति मानसो. तेन तं बाधयिस्सामी’’तिआदिवसेन (सं. नि. १.१५१; महाव. ३३) मारेन गहितताय.
१०६६. अनत्थचरणादिअनभिसन्धानकताय अट्ठानभूतेसु च वस्सवातादिसङ्खारेसु उप्पन्नकोपो विय सत्तेसु अत्थाचरणादिना आरोपनाधिप्पायेसुयेव तदज्झारोपनवसेन पवत्तो यदिपि अनायतनुप्पत्तिया अट्ठानाघातोयेव होति, सत्तविसयत्ता पन सति चित्तस्स एकन्तब्यापत्तियं कम्मपथभेदो होतियेवाति सक्का विञ्ञातुं, अट्ठानुप्पत्तियं पनस्स न सिया कम्मपथभेदोति आह ‘‘सत्तेसु उप्पन्नो अट्ठानकोपो करोती’’ति. पटिघादिपदानं घट्टनापुरिमयामविकारुप्पत्तिसमञ्ञादीसुपि ¶ दस्सनतो ‘‘पटिविरोधादिपदानि तेसं विसेसनत्थानी’’ति वुत्तं.
१०९१. द्वे धम्मा तयो धम्माति सद्दन्तरसन्निधानेन परिच्छेदवतो बहुवचनस्स दस्सनतो ‘‘अपरिच्छेदेन बहुवचनेना’’ति वुत्तं. उद्देसो कतोति इति-सद्दो हेतुअत्थो. तेन बहुवचनेन उद्देसकरणं बहुवचनेन पुच्छाय कारणन्ति दीपेति. उद्देसानुविधायिनी हि पुच्छाति. तथा हि सङ्खापरिच्छिन्ने उद्देसे ‘‘कतमे वा तयो’’ति सङ्खापरिच्छिन्नाव पुच्छा ¶ करीयतीति. उद्देसेन धम्मानं अत्थितामत्तवचनिच्छायं सभावभूमिकारणफलादिपरिच्छेदो विय सङ्खापरिच्छेदोपि न कातब्बोति अधिप्पायेन ‘‘अनिद्धारितपरिच्छेदे’’तिआदि वुत्तं. ‘‘अपच्चया धम्मा’’ति पदतो पन हेट्ठा अनेकभेदभिन्ना धम्मा अपरिच्छेदेन बहुवचनेनेव उद्दिट्ठा, उद्धञ्च तथा उद्दिसीयन्तीति तं सोतपतितताय भेदाभावेपि परमत्थतो अप्पच्चयधम्मस्स असङ्खतधम्मस्स च सोपादिसेसनिरुपादिसेसरागक्खयादिअसङ्खतादिवचनवचनीयभावेन उपचरितभेदेगहिते पदद्वयेन अत्थि काचि भेदमत्ताति अपरिच्छेदेन बहुवचनेन उद्देसो कतोति युत्तं सिया. उद्देसानुसारीनि पुच्छानिगमनानीति तानिपि तथा पवत्तानि. निद्देसो पन यथाधिप्पेतसभावादिपरिच्छेदविभावनवसेनेव कातब्बोति असङ्खता धातु इच्चेव कतो परमत्थतो भेदाभावदीपनत्थन्ति दट्ठब्बं. कथेतुकामतावसेन पुच्छन्तो यस्स कथेति, तेन कातब्बपुच्छाय करणतो तग्गतं अजाननं संसयं वा अनुविधाययेव पुच्छतीति ‘‘सभाव…पे… अजानन्तस्स वसेन पुच्छा करीयती’’ति वुत्तं. निद्देसतो पुब्बेतिआदिना अट्ठकथायं वुत्तं पुच्छानुसन्धिंयेव विभावेति.
११०१. भिन्दित्वाति विभजित्वा. रूपाव…पे… विञ्ञेय्याति कामावचरकुसलमहाकिरियविञ्ञाणेन महग्गतधम्मानं सम्मसनवसेन यथायोगं महग्गतप्पमाणधम्मानं पच्चवेक्खणादिवसेन रूपरागारूपरागसम्पयुत्तेन अकुसलमनोविञ्ञाणेन महग्गतधम्मानं अभिनिवेसनअस्सादनवसेन तंतंपञ्ञत्तियञ्च तंतंवोहारवसेन पवत्तेन आवज्जनेन च यथावुत्तविञ्ञाणानं पुरेचारिकेन कामावचरधम्मा न विञ्ञेय्या. इतरेनाति परित्तारम्मणेन. कामावचरानमेव आरम्मणानन्ति निद्धारणे सामिवचनं. रूपारम्मणादीहि विञ्ञाणेहि तत्थ रूपारम्मणेन विञ्ञाणेनपि सद्दादीनं अविञ्ञेय्यता रूपस्स च विञ्ञेय्यता. एवं सेसेसुपि योजना दट्ठब्बा. चक्खुद्वारिकेन सद्दादीनं अविञ्ञेय्यता रूपस्स विञ्ञेय्यतातिआदिना द्वारभेदवसेन ¶ योजेतब्बं. इतरन्ति इट्ठमज्झत्तं अनिट्ठमनिट्ठमज्झत्तञ्च. रूपावचरादयो कामावचरविपाकादीहीति रूपावचरारूपावचरलोकुत्तरपञ्ञत्तियो कामावचरविपाकेहि लोकुत्तरा कामावचरतो ञाणविप्पयुत्तकुसलकिरियेहि अकुसलेहि च अविञ्ञेय्याति योजेतब्बं. निब्बानस्स अविजाननसभावो एव अत्तसम्भवो.
११०२. रूपारूपावचरकम्मूपपत्तिभवे ¶ दिट्ठिरहितो लोभो भवासवोति यथावुत्तविसयो दिट्ठिसहितो सब्बकामावचरधम्मविसयो च लोभो कामासवो भवितुं युत्तोति वुत्तं ‘‘भवासवं…पे… सिया’’ति. कामासवभवासवविनिमुत्तस्स हि लोभस्स अभावं सयमेव वक्खतीति. पाळियन्ति अट्ठकथाकण्डपाळियं. तत्थ यथा ‘‘कामासवो अट्ठसु लोभसहगतचित्तुप्पादेसु उप्पज्जती’’ति वुत्तं, एवं ‘‘भवासवो अट्ठसु लोभसहगतचित्तुप्पादेसु उप्पज्जती’’ति अवत्वा ‘‘चतूसुदिट्ठिगतविप्पयुत्तलोभसहगतचित्तुप्पादेसु उप्पज्जती’’ति (ध. स. १४६५) वुत्तत्ता ‘‘भवासवो…पे… युत्तेसु एव उप्पज्जती’’ति पाळियं वुत्तोति सावधारणं वुत्तं. तथा च वक्खति ‘‘भवासवो चतूसु दिट्ठिगतविप्पयुत्तेसु अविज्जासवेन सद्धिं एकधाव एकतो उप्पज्जती’’ति (ध. स. अट्ठ. १४७३). सोपि रागोति सस्सतदिट्ठिसहगतो रागो. कामभवपत्थना विय कामासवोति युत्तं वत्तुं. सस्सतदिट्ठिसहगतरागकामभवपत्थनानम्पि हि भवासवोति वत्तब्बपरियायो अत्थीति ‘‘सस्सतदिट्ठिसहगतो रागो भवरागवसेन पत्थना भवासवो नामा’’ति वुत्तं, न तेसं इध अधिप्पेतभवासवभावदस्सनत्थन्ति अट्ठकथायं अधिप्पायो दट्ठब्बो. तथा हि ‘‘रूपारूपसङ्खाते कम्मतो च उपपत्तितो च दुविधेपि भवे आसवो भवासवो’’ति वुत्तन्ति. तत्थ कामभवपत्थनाय ताव कामासवभावो होतु, रूपारूपभवेसु सस्सताभिनिवेससहगतरागस्स कथन्ति? सोपि यथावुत्तविसये कामनवसेन पवत्तितो कामासवोयेव नाम. सब्बेपि हि तेभूमका धम्मा कमनीयट्ठेन कामाति. न चेत्थ अनिट्ठप्पसङ्गो दिट्ठिविप्पयुत्तलोभस्स भवासवभावेन विसुं उद्धटत्ता. अवस्सञ्चेतमेवं विञ्ञातब्बं, इतरथा रूपारूपभवेसु उच्छेददिट्ठिसहगतस्सपि लोभस्स भवासवभावो आपज्जेय्याति. कामासवादयो एव दिट्ठधम्मिकसम्परायिकासवभावेन द्विधा वुत्ता.
११०३. इध पाळियापि भवासवविनिमुत्तलोभस्स कामासवभावो न न सक्का योजेतुन्ति दस्सेतुं ‘‘कामासवनिद्देसे चा’’तिआदि वुत्तं. ‘‘धम्मच्छन्दो सद्धा’’ति केचि.
११०५. उपादानक्खन्धेस्वेव ¶ ¶ पवत्तति तब्बिनिमुत्तस्स धम्मस्स जीवग्गहणविसयस्स परमत्थतो अभावा. रूपे…पे… विञ्ञाणे वा पन न पतिट्ठाति रूपादीनं अविपरीतसभावमत्ते अट्ठत्वा सयं समारोपितस्स तेसु परिकप्पनामत्तसिद्धस्स कस्सचि आकारस्स अभिनिवेसनतो. तेनेवाह ‘‘ततो अञ्ञं कत्वा’’ति. ततो उपादानक्खन्धतो. वेदनादयोपि हि केचि दिट्ठिगतिका अनिच्चाति पस्सन्तीति. ततोति वा सरीरसङ्खातरूपक्खन्धतो. ‘‘अञ्ञं जीवं अञ्ञं सरीर’’न्ति हि वुत्तं. होतीति भवति सस्सतं अत्ताति अत्थो. अञ्ञन्ति ब्रह्मइस्सरादितो अञ्ञं.
अरूपभवो विय रूपरागप्पहानेन रूपभवो कामरागप्पहानेन पत्तब्बो. रूपीब्रह्मानञ्च पञ्चकामगुणिको रागो पहीयति, न विमानादीसु रागोति सो अकामरागोति कत्वा कामासवो न होतीति अट्ठकथायं पटिक्खित्तं. टीकाकारेहि पन कामासवभवासवविनिमुत्तलोभाभावदस्सनेन रूपीब्रह्मानं विमानादिरागस्सपि कामच्छन्दादिभावतो दिट्ठिविप्पयुत्तरूपारूपभवरागविनिमुत्तो सब्बो लोभो कामासवोति दस्सितो. तत्थ युत्तं विचारेत्वा गहेतब्बं. सिया आसवसम्पयुत्तो कामरागेन भवरागेन वा सहुप्पत्तियं, सिया आसवविप्पयुत्तो तदञ्ञरागेन सहुप्पत्तियं, ‘‘चतूसु दिट्ठिगता’’तिआदिपाळिया अभावदस्सनेन कामासवभवासवविनिमुत्तलोभाभावं दस्सेत्वा ‘‘कामासवो’’तिआदिपाळिदस्सनेन दिट्ठिरागस्स कामासवभावं साधेति. पहातब्बदस्सनत्थन्ति पहातब्बतादस्सनत्थं. पहानेति पहाननिमित्तं.
११२१. जातियाति खत्तियसभावादिजातिसम्पत्तिया. गोत्तेनाति गोतमगोत्तादिउक्कट्ठगोत्तेन. कोलपुत्तियेनाति महाकुलभावेन. वण्णपोक्खरतायाति वण्णसम्पन्नसरीरताय. ‘‘पोक्खर’’न्ति हि सरीरं वुच्चतीति. मानं जप्पेतीति मानं पवत्तेति करोति. पवत्तो मानो पवत्तमानो. पुग्गलविसेसन्ति सेय्यस्स सेय्योतिआदिभेदं पुग्गलविसेसं. सेय्यं भिन्दित्वा पवत्तमानो सेय्यमानो. तिण्णन्ति सेय्यस्स सेय्यादीनं तिण्णं ‘‘सेय्योहमस्मी’’तिआदिना अञ्ञं पुग्गलं अनिस्साय वुत्तानं. सेय्यादिवसेन अत्तनो मननं पग्गहो मानो, तस्स करणं सेय्योहमस्मीतिआदिपवत्तियेवाति वुत्तं ‘‘सेय्योति आदिकिच्चकरण’’न्ति.
११४०. सब्बोपि ¶ लोभो अभिज्झासभावोति अभिज्झा आसवद्वयसभावा, कामरागो कामासवसभावो एवाति आसवद्वयएकासवभावो अभिज्झाकामरागानं विसेसो वुत्तो. न अभिज्झा ¶ च धम्मा ठपेत्वा दिट्ठिं अविज्जञ्च नोआसवसभावा. अभिज्झा च आसवद्वयसभावा एव, नअभिज्झासभावो च लोभो नत्थीति अधिप्पायेन ‘‘नोआसवलोभस्स सब्भावो विचारेतब्बो’’ति आह. गणनाय हेतुया सत्ताति वुत्तन्ति पञ्हावारपाठं सन्धाय वुत्तं. तत्थ हि ‘‘आसवो धम्मो आसवस्स धम्मस्स हेतुपच्चयेन पच्चयो. आसवो धम्मो नोआसवस्स धम्मस्स. आसवो धम्मो आसवस्स च नोआसवस्स च. नोआसवो धम्मो नोआसवस्स. नोआसवो धम्मो आसवस्स. नोआसवो धम्मो आसवस्स च नोआसवस्स च. आसवो च नोआसवो च धम्मा नोआसवस्स हेतुपच्चयेन पच्चयो’’ति (पट्ठा. ३.३.१६) इमेसं वारानं वसेन ‘‘गणनाय सत्ता’’ति वुत्तं. तत्थ यदि नोआसवसभावोपि लोभो सिया, दिट्ठिसम्पयुत्तचित्तस्स वसेन ‘‘आसवो च नोआसवो च धम्मा मोहयथावुत्तलोभा आसवस्स धम्मस्स दिट्ठिया हेतुपच्चयेन पच्चयो’’ति सत्तमो, पाळियं आगतं सत्तमं अट्ठमं कत्वा ‘‘आसवो च नोआसवो च धम्मा आसवस्स च नोआसवस्स च धम्मस्स हेतुपच्चयेन पच्चयो’’ति नवमो पञ्हो वुच्चेय्य, न पन वुत्तोति. एवं दिट्ठिसम्पयुत्तलोभस्स नोआसवभावाभावं दस्सेत्वा इतरस्सपि तं दस्सेतुं ‘‘दिट्ठिविप्पयुत्ते चा’’तिआदि वुत्तं.
११६२. यथारूपे रूपप्पबन्धे वत्तमाने पुग्गलो गच्छति तिट्ठति निसीदतीति वुच्चति, तथा विसदरूपस्स उप्पादकं चित्तं इरियापथूपत्थम्भकं. तं पन कुसलतो किरियतो च पञ्चमज्झानचित्तं अभिञ्ञाप्पत्तं अप्पत्तञ्च भिन्दित्वा सत्तपञ्ञास जवनानि वोट्ठब्बनञ्चाति अट्ठपञ्ञासविधं. सहजातधम्मानं अकम्मञ्ञभावकरत्ता थिनमिद्धसहगतचित्तं विसदानि रूपानि न समुट्ठपेति न उपत्थम्भेति चाति वुत्तं ‘‘इरियापथं सन्धारेतुं असक्कोन्त’’न्ति.
११६३. विपक्खेपि भावतो अनेकन्तिकत्ता रूपत्तासाधकत्तं. गरुभावप्पत्ति लहुताविरहो दट्ठब्बो. सतिपि अञ्ञेसम्पि अकुसलादीनं लहुताविरहे ¶ थिनमिद्धानं एकन्ततो लहुतापटिपक्खत्ता कारणानुरूपत्ता च फलस्स ‘‘थिनमिद्धसमुट्ठितरूपेही’’ति वुत्तं. न जागर…पे… सन्ततिन्ति एतेन नामकाये सुपनस्स असिद्धतं दस्सेति. मिद्धस्स फलत्ताति एत्थ मिद्धंयेव निद्दाकारणन्ति नायं नियमो इच्छितो, निद्दाकारणमेव पन मिद्धन्ति नियमो इच्छितोति दट्ठब्बो. तथा हि खीणासवानं निद्दाय मिद्धतो अञ्ञं कारणं करजकायस्स दुब्बलभावो अट्ठकथायं दस्सितोति.
छादनं ¶ , अवत्थरणं वा ओनाहो, सो रूपस्सेव सभावोति परस्स आसङ्कं मनसि कत्वा आह ‘‘तेन सह वुत्ता ओनाहपरियोनाहा चा’’ति. असङ्कोचवसेन विसदा पवत्ति विप्फारिकभावो. आवरणभावो वियाति एतेन आवरणसभावत्तेपि मिद्धस्स तब्बिधुरो अनञ्ञसाधारणत्ता ओनहनादिभावोति दस्सेति. सामञ्ञञ्हि पञ्चन्नम्पि कामच्छन्दादीनं आवरणसभावोति आवरणभावसदिसस्स ओनहनादिभावस्स नामकाये लब्भमानस्स गहितताति एत्थाधिप्पायो.
पानन्ति अनुयोगोति च तंकिरियासाधिका चेतना अधिप्पेताति सुरापानस्स सुरा…पे… योगस्स च अकुसलभावेन उपक्किलेसदुब्बलीकरणभावो युत्तोति वुत्तो. ‘‘सुरामेरयस्स अज्झोहरणं पानं पमादट्ठानानुयोगो चा’’ति परस्स अधिप्पायो. नीवरणं हुत्वा वातिआदिना इदं दस्सेति ‘‘नीवरणसभावानं नीवरणसम्पयुत्तभावदस्सनपराय चोदनाय नीवरणन्ति कत्थचि अदिट्ठपयोगस्स असम्पयुत्तस्स रूपस्स यथालाभतो गहणं ञायोयेव न होति, सिद्धनीवरणभावसम्पयुत्तसभावानंयेव पन गहणन्ति तंसभावा अरूपधम्मायेव दस्सिता, न रूपन्ति थिनं विय मिद्धम्पि अरूपमेवाति विञ्ञायती’’ति. यन्ति येन वचनेन. असम्भववचनतोति असम्भववचनभावतो.
तेनाति तेन रूपारम्मणस्स छन्दरागस्स पहानवचनेन. रूपप्पहानतो अञ्ञोति कत्वा रूपे छन्दरागप्पहानं ‘‘अञ्ञो कारो’’ति वुत्तं. यं अट्ठकथायं ‘‘अञ्ञथा’’ति वुत्तं. इदन्तिआदिना ‘‘तं पजहथा’’ति पाळिया न निप्परियायप्पहानं अधिप्पेतन्ति दस्सेति. अरूपस्सेव युज्जतीति ¶ सुदुद्दसं दूरङ्गमादिप्पवत्तकं चित्तं तंसम्पयुत्तो अरूपधम्मोयेव विबन्धितुं समत्थोति दस्सेति. चेतसो परियुट्ठानन्ति कुसलचित्तस्स गहणं. नीवरणानि हि उप्पज्जमानानि उप्पज्जितुं अप्पदानेन कुसलवारं गण्हन्तीति वुच्चन्ति. गहणञ्चेत्थ परियुट्ठानं ‘‘चोरा मग्गे परियुट्ठिंसू’’तिआदीसु विय.
११७६. उद्धच्चं कुक्कुच्चञ्च सह वुत्तन्ति उद्देसपुच्छानिगमने सन्धाय वुत्तं. यं पन अट्ठकथायं उद्धच्चस्स कुक्कुच्चेन विनाभावकारणं वत्वा ‘‘भिन्दित्वा वुत्त’’न्ति वुत्तं, तं ‘‘नीवरणा चेव नीवरणसम्पयुत्ता चा’’ति पदस्स निद्देसे उद्धच्चकुक्कुच्चानं विसुं निद्दिट्ठतं सन्धाय वुत्तं. कामच्छन्दस्स उक्कट्ठनीवरणता ओरम्भागियभावो. सो हि रूपरागारूपरागप्पकारकामच्छन्दं ¶ उपादाय ततो तिब्बकिच्चताय ‘‘उक्कट्ठनीवरण’’न्ति वुच्चति. कामच्छन्दनीवरणन्त्वेव लोभो वुत्तो, न भिन्दित्वा. कामच्छन्दनीवरणस्स च अनवसेसतो अनागामिमग्गेन पहाने वुच्चमाने चतुत्थमग्गवज्झो लोभो अनीवरणसभावो आपज्जतीति आह ‘‘यदि…पे… सिया’’ति. नोनीवरणो रूपरागारूपरागप्पकारो लोभधम्मो नीवरणस्स अविज्जादिकस्स. आदि-सद्देन ‘‘नोनीवरणो धम्मो नीवरणस्स च नोनीवरणस्स च धम्मस्स. नीवरणो च नोनीवरणो च धम्मा नीवरणस्स धम्मस्स. नीवरणो च नोनीवरणो च धम्मा नोनीवरणस्स धम्मस्स. नीवरणो च नोनीवरणो च धम्मा नीवरणस्स च नोनीवरणस्स च धम्मस्स हेतुपच्चयेन पच्चयो’’ति (पट्ठा. ३.८.२५) इमे पञ्हे सङ्गण्हाति. चत्तारीति वुत्तं नीवरणपदमूलकानं तिण्णं नोनीवरणमूलकस्स एकस्स वसेन. नीवरणनोनीवरणतदुभयमूलकानं पन तिण्णं तिण्णं वसेन नवाति वुत्तं. तस्माति यथादस्सितनयाय पाळिया अभावा नोनीवरणलोभाभावा.
१२१९. तेनेवाति पुरिमदिट्ठिआकारेनेव उप्पज्जमानेन. दिट्ठिगतिकेहि वुच्चमानानं ‘‘निच्चं सुभ’’न्ति एवमादिवचनानं, दिट्ठिरहितेहि वुच्चमानानं गगनकुसुमादिलोकवोहारवचनानञ्च वत्थूनि वाचावत्थुमत्तानीति आह ‘‘वाचा…पे… वा’’ति.
१२२१. चित्तेन ¶ परलोके ठितोति यस्मिं लोके निब्बत्तिवसेन सयं ठितो, ततो अञ्ञं लोकं परलोकोति चित्तेन गहेत्वा ठितो.
१२३६. न हि पुरिमेहीतिआदिना पठममग्गादीहि समुग्घाटितअपायगमनीयभावादिका एव रागादयो दुतियमग्गादीहि पहीयन्तीति दस्सेति.
१२८७. उपट्ठितेपि दुग्गतिनिमित्तादिके न तथा तिब्बो लोभो उप्पज्जति, यथा सुगतिनिमित्तादिकेति आह ‘‘बलवनिकन्तिविरहेना’’ति.
१३०१. एकस्मिं चित्तुप्पादे उप्पन्नानं विय एकस्मिं सन्ताने उप्पन्नानम्पि सहपवत्तिपरियायो अत्थीति पहानेकट्ठेन रागरणेन विचिकिच्छुद्धच्चसहगतमोहस्स सरणता वुत्ता. उद्धच्चविचिकिच्छाहि यो मोहो सहजातो भवे, सोपि रागेन सरणो पहानेकट्ठभावतोति ¶ . लोभदोसमोहतदेकट्ठकिलेसतंसम्पयुत्तक्खन्धतंसमुट्ठानकम्मभेदतो सब्बस्सपि अकुसलस्स सङ्गहणवसेन पवत्तो सरणपदनिद्देसो अरणविभङ्गसुत्तेनपि अञ्ञदत्थु संसन्दतीति दस्सेतुं ‘‘अरणविभङ्गसुत्ते’’तिआदिमाह. यं पन अट्ठकथायं सम्पयोगप्पहानेकट्ठभावदीपनेन रागादीनं सब्बेसं वा अकुसलधम्मानं सरणभावदस्सनं, तं पाळिया यथादस्सितधम्मानं अञ्ञमञ्ञसरणभावदस्सनपरं, तदञ्ञधम्मानं सरणभावपटिसेधनपरन्ति अरणविभङ्गसुत्तविरोधोति दट्ठब्बं. सुत्तन्तदेसनाय वा परियायकथाभावतो निप्परियायतो सरणभावो विय अरणभावोपि अकुसलधम्मानंयेवाति तथापवत्ताय अट्ठकथाय न कोचि सुत्तविरोधोति दट्ठब्बं.
सुत्तन्तिकदुकनिक्खेपकथावण्णना
१३१३. अहं-सद्देन हेतुभूतेन यो अत्थोति एत्थ अहं-सद्दो अत्थोति अधिप्पेतो. अत्थावबोधनत्थो हि सद्दप्पयोगो. अत्थपराधीनो केवलो अत्थपदत्थको, सो पदत्थविपरियेसकारिना पन इति-सद्देन परतो पयुत्तेन सद्दपदत्थको जायति यथा गावीति अयमाहाति गो-सद्दं आहाति विञ्ञायति. तेन विञ्ञत्तिविकारसहितो सद्दो पञ्ञत्तीति दस्सेति. तथा हि ‘‘बुद्धस्स भगवतो ¶ वोहारो लोकियसोते पटिहञ्ञती’’तिआदिना (कथा. ३४७) पञ्ञत्तिया वचनभावं साधयति. अञ्ञथातिआदिना पञ्ञत्तिया असद्दसभावत्ते दोसमाह. अधिवचनादिता सिया, तथा च अधिवचनादीनं अधिवचनपथादितो विसेसो न सियाति दुकोयेव न सम्भवेय्याति अधिप्पायो. अट्ठकथायं पन सकसन्ततिपरियापन्ने रूपादयो धम्मे समूहतो सन्तानतो च एकत्तवसेन गहेत्वा अहन्ति वोहरियमाना उपादापञ्ञत्ति सङ्खायति वोहरीयतीति सङ्खाति अधिप्पेता. तथा सेसेसु यथासम्भवं दट्ठब्बं. तेनेवाह ‘‘दत्तोति एत्तावता सत्तपञ्ञत्तिं दस्सेत्वा अञ्ञम्पि उपादापञ्ञत्तिं दस्सेतु’’न्तिआदि. पदत्थस्साति अहं-सद्दादिपदाभिधेय्यस्स, परमत्थस्स वा. अधिवचनं सद्दोति अधिप्पायेन ‘‘वदन्तेना’’तिआदि वुत्तं. सो हि अत्तना ञापेतब्बमत्थं सयं ञातो एव ञापेतीति अग्गहितसम्बन्धस्स न सद्दो अत्थप्पकासनसमत्थोति वुत्तं ‘‘पुब्बे गहितसञ्ञेना’’ति. विसेसेन ञायतीति समञ्ञाति सं-सद्दस्स विसेसत्थतं आह.
करीयतीति इदं इमस्सत्थस्स अधिवचनन्ति एवं निक्खिपीयति. नामभूतं वचनमेव तं तं ¶ अत्थं निद्धारेत्वा सहेतुकं कत्वा वदति ब्यञ्जयति चाति आह ‘‘नाममिच्चेव वुत्तं होती’’ति. तेनेवाह ‘‘न हि पथवी’’तिआदि. पथवीसङ्खातन्ति पथवी-सद्दाभिधेय्यं.
आचरियाति अट्ठकथाय संवण्णनका आचरिया, न अट्ठकथाचरियाति अधिप्पायेन वदति. मातिकायन्ति मातिकावण्णनायं. तेनाति मातिकावण्णनावचनेन. इमिस्सा पाळिया अट्ठकथाय च अत्थदस्सनस्स एतस्स यथावुत्तस्स आचरियवादस्स विरोधो सिया, तमेव विरोधं ‘‘न ही’’तिआदिना विवरति. तत्थ अधिवचनपथादिभावेन वुत्तानं धम्मानं पकासकस्स सभावस्स विञ्ञत्तिविकारसहितसद्दस्सेव वचनमत्तं अधिकारं कत्वा पवत्तिआदि युज्जति, न असभावस्साति अधिप्पायेन ‘‘उप्पादवयकिच्चरहितस्सा’’तिआदि वुत्तं. तत्थ अनिद्धारितसभावस्साति परमत्थतो अनुपलद्धसभावस्स.
दुविधाति पञ्ञापनपञ्ञापितब्बभेदतो दुविधा. यथावुत्तप्पकाराति उप्पादवयकिच्चरहितातिआदिप्पकारा. अट्ठकथायं पुग्गलपञ्ञत्तिवण्णनायं. ननु ¶ च तत्थ उपनिधापञ्ञत्तिआदयो अपरापि पञ्ञत्तियो वुत्ता, अथ कस्मा ‘‘छ पञ्ञत्तियोव वुत्ता’’ति वुत्तं? सच्चं वुत्ता, ता पन विज्जमानपञ्ञत्तिआदीसु छसु एव अन्तोगधाति ‘‘अट्ठकथायं विज्जमानपञ्ञत्तिआदयो छ पञ्ञत्तियोव वुत्ता’’ति वुत्तं.
तत्थ रूपादि विय अविज्जमानत्ता पञ्ञापितब्बत्ता च अविज्जमानपञ्ञत्ति, अविज्जमानस्स च सत्तरथादिअत्थस्स पञ्ञापनतो अविज्जमानपञ्ञत्तीति एवं अविज्जमानपञ्ञत्तिवचनेन यथावुत्ता दुविधापि पञ्ञत्ति सङ्गहिताति आह ‘‘अविज्जमान…पे… वुत्ता’’ति. इतरेहीति विज्जमानपञ्ञत्तिआदीहि अवसेसेहि पञ्चहि, रूपवेदनादीनं सत्तरथादीनञ्च अत्थानं पकारेहि ञापनतो तंतंवाचको सद्दोयेव विसयभेदतो विज्जमानपञ्ञत्तिआदिभेदा पञ्ञत्ति सङ्खादीहि दसहि पदेहि वुत्ताति अयं पुरिमो अत्थो, सो च यथारुतवसेनेव पाळिया विञ्ञायमानत्ता ‘‘पाळिअनुगतो उजुको’’ति च वुत्तो. यदि चातिआदीसु सत्तादिका यथावुत्तप्पकारा उपादापञ्ञत्ति यदि अविज्जमानपञ्ञत्ति, सा अत्थीति न वत्तब्बा. अविज्जमाना च सा पञ्ञापितब्बतो पञ्ञत्ति चाति तेसं आचरियानं लद्धीति अधिप्पायो. इदानि तस्सा लद्धिया वसेन पञ्ञत्तिपथाति वुत्तधम्मानम्पि विज्जमानपञ्ञत्तिभावापत्तिचोदनेन तत्थ दोसं दस्सेति ‘‘यथा चा’’तिआदिना. ततोति यस्मा ¶ अविज्जमानत्ता पञ्ञापितब्बत्ता च सत्तरथादीनं अविज्जमानपञ्ञत्तिभावो विय विज्जमानत्ता पञ्ञापितब्बत्ता च सब्बेसं सभावधम्मानं विज्जमानपञ्ञत्तिभावो आपज्जति, तस्माति अत्थो.
‘‘अथा’’तिआदिना पञ्ञत्तिपथनिद्देसतो विसिट्ठस्स पञ्ञत्तिधम्मनिद्देसस्स सयमेव कारणमासङ्कति. ‘‘नापी’’तिआदिना तस्स कारणस्स असिद्धतं दस्सेति. ‘‘पुरिसोति सङ्खा’’तिआदीसु सङ्खादयोपि नामादीहि अत्थतो अविसिट्ठा वुत्ताति आह ‘‘सङ्खादिसद्दानं समानत्थत्ता’’ति. वचनग्गहणं वचनुच्चारणं. अञ्ञस्साति नामपञ्ञत्तिं सन्धायाह. तेसन्ति सङ्केतग्गहणवचनग्गहणानं. असमत्थता न सम्भवतीति योजना. तमेव असम्भवं ‘‘यदि ही’’तिआदिना विवरति. पञ्ञत्तियाति नामपञ्ञत्तिया. पञ्ञत्तिपञ्ञापनेति याय नामपञ्ञत्तिया उपादायपञ्ञत्ति रूपादयो च पञ्ञापीयन्ति, या च सोतद्वारविञ्ञाणसन्तानानन्तरमुप्पन्नेन गहितपुब्बसङ्केतेन मनोद्वारविञ्ञाणसन्तानेन गय्हति, सा अयं नामाति तस्सा ¶ पञ्ञापने असङ्करतो ठपने. अथ वा सोतद्वारविञ्ञाणसन्तानानन्तरमुप्पन्नेन मनोद्वारविञ्ञाणसन्तानेन पञ्ञत्तिया गाहापने परिच्छिन्दने. तस्सा अञ्ञा पञ्ञत्ति वत्तब्बा सियाति तस्सा नामपञ्ञत्तिया ञापने सङ्केतग्गहणवचनग्गहणानं सहकारीकारणभूता अञ्ञा नामपञ्ञत्ति अत्थीति वत्तब्बा अनुञ्ञातब्बा सिया. ततो अत्थविजाननमेव न सियाति केवलानि सङ्केतग्गहणवचनग्गहणानि अत्थपञ्ञापने विय पञ्ञत्तिञापनेपि असमत्थानि, पञ्ञत्ति च ञातायेव तेसं सहकारीकारणं तंजाननत्थं पञ्ञत्तिअनन्तरपरिकप्पने च अनवत्थानापत्तीति अत्थाधिगमस्स सम्भवो एव न भवेय्य.
सङ्केतो रूपादीसु न किञ्चि होति, भूतादिनिमित्तं भावनाविसेसञ्च उपादाय वोहरियमाना कसिणादिपञ्ञत्ति विय तं तं सङ्केतितब्बं सङ्केतकरणञ्च उपादाय वोहारमत्तो, तस्स च पञ्ञापिका नामपञ्ञत्तीति यथावुत्तदोसापत्तिं दस्सेन्तो ‘‘नापि सङ्केतग्गहण’’न्ति अवोच. ननु च अत्थविजाननासम्भवचोदनेनेव सङ्केतग्गहणाभवोपि दस्सितोति? सच्चमेतं, सङ्केते पन आचरियानं मतिभेदो विज्जति. तत्थ एकपक्खिको अयं दोसोति दस्सनत्थं तस्स विसुं वचनं वुच्चमाना रूपादयो धम्मावचनत्था पञ्ञापितब्बा च, तदभिधायको सद्दो पञ्ञत्तीति. एत्तावता सब्बवोहारो सिज्झतीति अधिप्पायेन ‘‘वचन…पे… जनं नत्थी’’ति आह. पञ्ञत्तिया वचनभावो सिद्धो पटिहननसोतब्बतादीपकत्ता ¶ तेसं पाठानन्ति अधिप्पायो. आदि-सद्देन ‘‘अत्थि केचि बुद्धस्स भगवतो वोहारं सुणन्ति, निरुत्तिपटिसम्भिदा पच्चुप्पन्नारम्मणा’’ति एवमादिं सङ्गण्हाति. तस्माति यस्मा ‘‘पञ्ञत्तिधम्मा’’ति पदस्स यथावुत्तपञ्ञत्तियो अत्थोति एतस्मिं पक्खे मातिकावण्णनाय विरोधो, अट्ठकथायं अवुत्तता, इमिस्सा पाळिया अननुगमो, सब्बे धम्मा पञ्ञत्तीति निद्दिसितब्बता, पञ्ञत्तिपथपदस्स नवत्तब्बता, अनवत्थानापत्तितो अत्थविजाननासम्भवोति अनेके दोसा, विञ्ञत्तिविकारसहितस्स पन सद्दस्स पञ्ञत्तिभावे यथावुत्तदोसाभावो अनेकेसं पाठप्पदेसानञ्च अनुलोमनं, तस्मा. तत्थ युत्तं गहेतब्बन्ति अधिप्पायेनाह ‘‘पाळि…पे… तब्बो’’ति.
यदि ¶ सत्तातिआदिना सद्दस्स पञ्ञत्तिभावे अट्ठकथाय विरोधमाह. एवं पञ्ञत्तिभावे यदि सद्दस्स पञ्ञत्तिभावो, तस्स परमत्थतो विज्जमानत्ता रूपादिअत्थस्स च पञ्ञापनतो विज्जमानपञ्ञत्तिभावो एव सिया, न अविज्जमानपञ्ञत्तिभावो. न हि ते सत्तादयो पञ्ञत्तीति. एवञ्च अविज्जमानपञ्ञत्तिया अभावो एव सिया. वुत्ता च अट्ठकथायं (प. प. अट्ठ. १ मातिकावण्णना) ‘‘अविज्जमानपञ्ञत्ती’’ति. इतरो विसयस्स अविज्जमानत्ता तस्स अविज्जमानपञ्ञत्तिभावोति यथावुत्तविरोधाभावं दस्सेन्तो ‘‘अविज्जमानान’’न्तिआदिमाह. इदानि सत्तादिविसयस्स केनचिपि परियायेन अत्थिताय अभावदस्सनेन तब्बिसयाय पञ्ञत्तिया अविज्जमानपञ्ञत्तिभावंयेव ववत्थपेति ‘‘अयञ्च वादो’’ति. विज्जमाना एव सत्तादयो रूपादिसभावाभाववसेन ‘‘अविज्जमाना’’ति वुच्चन्ति, न सब्बथा अभावतो. तथा हि तथा तथा पञ्ञापियमानभावेन विञ्ञायन्तीति यथावुत्तरूपो वादो ‘‘रूपं अत्थीति? हेवत्थि हेव नत्थीति. सेवत्थि सेव नत्थीति. न हेवं वत्तब्बे. सेवत्थि सेव नत्थीति. आमन्ता. अत्थट्ठो नत्थट्ठो’’ति (कथा. ३०६) एवं पवत्ताय हेवत्थिकथाय. तत्थ हि रूपादयो धम्मा रूपादिसभावेन अत्थि, वेदनादिसभावेन नत्थि, तस्मा सब्बमेविदं एवं अत्थि एवं नत्थीति एवंलद्धिके सन्धाय ‘‘रूपं अत्थी’’ति पुच्छा सकवादिस्स. ‘‘हेवत्थि हेव नत्थी’’ति विस्सज्जनं परवादिस्स. अथ नं सकवादी यदि रूपमेव एवं अत्थि एवं नत्थीति लद्धि, एवं सन्ते सो एव अत्थि सो एव नत्थि नामाति पुच्छन्तो ‘‘सेवत्थी’’ति आह. इतरो तेनेव सभावेन अत्थितं, तेनेव नत्थितं सन्धाय पटिक्खिपति. दुतियं पुट्ठो सकभावेन अत्थितं, परभावेन नत्थितं सन्धाय पटिजानाति. ततो सकवादी ‘‘अत्थट्ठो नत्थट्ठो’’तिआदिना अत्थिता वा नत्थिता वा अञ्ञमञ्ञविरुद्धा एकस्मिं धम्मे विना कालभेदेन असम्भवत्ताति किं एकत्तं आपज्जतीति दस्सेन्तो ¶ परवादिं निग्गण्हातीति. पटिसिद्धोति च ‘‘रूपं ‘रूप’न्ति हेवत्थि, रूपं ‘वेदना’ति हेव नत्थी’’तिआदिना (कथा. ३०६) वुत्ताय रूपवेदनासञ्ञासङ्खारविञ्ञाणानं सकभावेन अत्थिताय परभावेन नत्थिताय च पटिसेधनेन सत्तादीनम्पि तथाभावो पटिसेधितो होतीति कत्वा वुत्तं.
रूपादयो ¶ न होन्तीति रूपादिसभावा न होन्ति. तथा तथाति समूहसन्तानादिवसेन. विचित्तसञ्ञा परिकप्पवसेन उप्पज्जति. यदि सत्तरथादिसञ्ञावलम्बितो वचनत्थो विज्जमानो न होति, ननु सत्तरथादिअभिलापा अनरियवोहारा जायन्तीति आह ‘‘न च ते अभिलापा’’तिआदि. अत्तनो वसेन किञ्चि अहोन्तं पञ्ञापकस्स वचनस्सेव वसेन पञ्ञापितब्बत्ता पञ्ञत्तिवोहारं लभति. इमिनाव अधिप्पायेनातिआदि ‘‘सयं अविज्जमानो’’तिआदिना वुत्तमेवत्थं सन्धायाह. तन्ति सत्तादिग्गहणं. ‘‘ब्रह्मविहारचतुक्कं सत्तपञ्ञत्तिं आरब्भ पवत्तत्ता नवत्तब्बारम्मणं नाम होती’’तिआदिना अट्ठकथायं (ध. स. अट्ठ. १४२१) तत्थ तत्थ न वत्तब्बन्ति वुत्तं. यदि परित्तादिभावेन न वत्तब्बं, कथं अविज्जमानस्स सत्तादिकस्स पच्चयभावोति आह ‘‘खन्धसमूहसन्तान’’न्तिआदि. तन्ति खन्धसमूहसन्तानं. तदुपादानभूतन्ति पुग्गलोति गहणपञ्ञत्तीनं कारणभूतं. यदि पुग्गलसञ्ञाय सेवमानस्स कुसलादिउप्पत्ति होति, कथं पुग्गलदस्सनं मिच्छादस्सनन्ति पटिसिद्धन्ति आह ‘‘यस्मा पना’’तिआदि. पथवीधातु उपलब्भतीति पुग्गलाभावे विपक्खवसेन निदस्सनमाह. इदञ्हेत्थ अनुमानं. न रूपादयो विवेचेत्वा पुग्गलो उपलब्भति तेसं अग्गहणे तथारूपाय बुद्धिया अभावतो सेवनादयो वियाति. पुग्गलो उपलब्भति सच्छिकट्ठपरमत्थेन यो छविञ्ञाणविञ्ञेय्योति संसरति मुच्चति चाति एवं दिट्ठिया परिकप्पितपुग्गलोव पटिसेधितो, न वोहारपुग्गलोति दस्सेन्तो ‘‘पटिसे…पे… दिट्ठी’’ति आह.
गाथाय पञ्चसु खन्धेसु रूपं वेदना सञ्ञा चेतना विञ्ञाणन्ति एतेसु कं नाम धम्मं सत्तोति जानासि नु, एतेसु एकम्पि सत्तोति गण्हितुं नारहतीति दस्सेति. अथ एतेहि अञ्ञो एको सत्तो अत्थीति पच्चेसि. एवम्पि मार दिट्ठिगतं नु ते. नु-सद्दो दिट्ठिगतमेवेति अवधारणत्थो. कस्मा? यस्मा सुद्धसङ्खारपुञ्जोयं. तमेवत्थं विवरति ‘‘नयिध सत्तूपलब्भती’’ति. यस्मा पच्चक्खतो वा अनुमानतो वा अनुपलद्धितो नत्थि एत्थ कोचि सत्तो नामाति अधिप्पायो. यदि सत्तो नत्थि, कथं सत्तो संसारमापादीतिआदि नीयतीति. किमेत्थ ¶ नेतब्बं, सत्तोति वोहारसत्तो अधिप्पेतो, यस्मा सत्त-सद्दो वोहारे ¶ पवत्ततीति. दुतियगाथाय सम्बन्धं दस्सेन्तो ‘‘सत्तो पना’’तिआदिमाह. अङ्गसम्भाराति अङ्गसम्भारतो अक्खचक्कईसादिअङ्गसम्भारमुपादायाति अत्थो. सत्तोति वोहारो.
अविज्जमानस्साति अच्चन्तं अविज्जमानस्स ससविसाणादिकस्स. यदि अच्चन्तं अविज्जमानं, कथं तं गय्हतीति आह ‘‘परिकप्पित’’न्ति. लोकसञ्ञातं घटादि. एत्थ पन यथा अत्तानं आरब्भ उप्पज्जमानकधम्मानं तंसन्ततिपतितानञ्च किलेसुपतापाभावेन अस्सत्थभावपच्चयताय उप्पादादिरहितम्पि निब्बानं ‘‘अस्सासनकरस’’न्ति वुच्चति, एवं अत्तानं आरब्भ पवत्तनकधम्मवसेन उप्पादादिरहितापि पञ्ञत्ति पवत्ताति वुत्ता. हेतुअत्थो वा अन्तोनीतोति पवत्तिता वोहारिताति अत्थो दट्ठब्बो. तथा नामपञ्ञत्ति पञ्ञपेतब्बमत्थं गहितायेव पञ्ञापेति, विञ्ञत्ति विय अधिप्पायं विञ्ञापेतीति सा गहेतब्बाभावतो वुच्चमानत्थद्वारेन वुच्चमानाति वुत्ता. पञ्ञापितब्बपञ्ञत्तिया पन वुच्चमानभावे वत्तब्बमेव नत्थि. तथा पकारतो ञापनभावेन ञापेतब्बञापनन्ति कत्वा गहेतब्बत्तायेव च तस्सा अनिद्धारितसभावता पटिक्खित्ता दट्ठब्बा. न हि सभावधम्मानं कक्खळफुसनादि सरूपतो सद्देन वचनीयभावं भजति, अपिच खो नेसं कालदेसादिभेदभिन्नानं विनिवत्तअञ्ञजातियको सजातियसाधारणो पुब्बसङ्केतानुरूपं अज्झारोपसिद्धो सामञ्ञाकारो वचनीयो. तत्थापि न विना केनचि पवत्तिनिमित्तेन सद्दो पवत्ततीति तस्स पवत्तिनिमित्तभूतो लोकसङ्केतसिद्धो तंतंवचनत्थनियतो सामञ्ञाकारविसेसो नाम पञ्ञत्तीति पुब्बाचरिया. सो हि तस्मिं तस्मिं अत्थे सद्दं नामेति, तस्स तस्स वा अत्थस्स नामसञ्ञं करोतीति नामं, पकारेहि ञापनतो पञ्ञत्ति चाति.
कस्स पन सो आकारविसेसोति? पञ्ञापेतब्बत्थस्साति वेदितब्बं. अनेकाकारा हि अत्थाति. एवञ्च कत्वा तस्सा पञ्ञत्तिया गहेतब्बतावचनञ्च समत्थितं भवति, अवस्सञ्च एतमेवं सम्पटिच्छितब्बं. अञ्ञथा वचनवचनीयभेदानं सङ्करो सिया, सब्बोपि अत्थो सब्बस्स सद्दस्स वचनीयो, सब्बो च सद्दो सब्बस्स अत्थस्स वाचकोति न चेत्थ सङ्केतग्गहणेनेव तेसं पवत्ताति सक्का वत्तुं ववत्थितेसु एव तेसु सङ्केतग्गहणस्स पवत्तितो.
अपरे ¶ पन ‘‘यथा धूमतो अग्गिअनुमाने न केवलेन धूमेनेव अग्गि विञ्ञायति, धूमस्स पन ¶ अग्गिना अविनाभावसङ्खातो सम्बन्धो विञ्ञायमानो धूमेन अग्गि विञ्ञायति, एवं सद्देन अत्थविजानने न केवलेन सद्देन तदत्थो विञ्ञायति. तंतंसद्दस्स पन तेन तेन अत्थेन अविनाभावसङ्खातो सम्बन्धो विञ्ञायमानो तेन तेन सद्देन अत्थं ञापेतीति वेदितब्बं. अञ्ञथा अग्गहितसम्बन्धेनपि सद्दसवनमत्तेन तदत्थो विञ्ञायेय्याति. यो यमेत्थ यथावुत्तरूपो सम्बन्धो, सो तस्स तस्स अत्थस्स सञ्ञापनभावेन नामन्ति परमत्थतो अभावा लोकसङ्केतवसेन लोकसङ्केतोति वा सिद्धो ञातोति लोकसङ्केतसिद्धोति, सद्देन पकासियमानानं अत्थप्पकारानं अधिगमहेतुताय पकारतो ञापनतो पञ्ञत्तीति च वुत्तो’’ति वण्णयन्ति.
सङ्खतासङ्खतविनिमुत्तस्सपि ञेय्यविसेसस्स अभावे घटादिसद्दाभिधेय्या विय पथवीफस्सादिसद्दवचनीयोपि न लब्भतियेवाति सब्बवोहारलोपो सिया. यस्मा च रूपारूपधम्मा पबन्धसङ्खाततंतंविसेसाकारवसेनेव पवत्तन्ति, न केवला, तस्मा तेसं ते सण्ठानसमूहअवत्थाविसेसाकारा यदिपि परमत्थतो किञ्चि न होन्ति, परमत्थतो पन विज्जमानानं रूपादीनं उपादानानं वसेन विज्जमानभावं लभित्वा तंतंगहणानुरूपं तंतंअभिलापाधिकरणं भवति. उपादायपञ्ञत्ति हि उपादानतो यथा अञ्ञा अनञ्ञाति च न वत्तब्बा, एवं सब्बथा अत्थि नत्थीति च न वत्तब्बा. तयोपि हि एते सन्तायेवाति एवं ताव मातिकावण्णनाय न कोचि विरोधो. सङ्खायति संकथीयतीति सङ्खाति अयमत्थो कथेतब्बभावेन वचनत्थेयेव निरुळ्हो, न वचनस्मिन्ति वचनपक्खस्स उजुकता सम्भवति. वचनपक्खोयेव पाळिअनुगतो, न परम्परागतो यथावुत्तो अत्थोति कुतो पनेतं लब्भा. न हि अनीतो अत्थो पाळिअननुगतो, नापि सब्बा पाळिनीतत्था एवाति यथावुत्ता दुविधा पञ्ञत्तियो अट्ठकथायं छहि पञ्ञत्तीहि यथासम्भवं वुत्तायेवाति सिद्धमेतं अत्थीति न वत्तब्बाति.
यदि परमत्थतो अत्थितापटिसेधो, इट्ठमेतं. अथ वोहारतो, सत्तरथघटादीहि सत्तरथादिवचनप्पयोगोयेव न सम्भवेय्याति. न ¶ हि वचनीयरहितो वचनप्पयोगो अत्थीति. परमत्थधम्मानं असभावधम्मभूताय पञ्ञत्तिया विभागदस्सनत्था अधिवचनादिदुकत्तयदेसनाति न परमत्थधम्मानं रूपादीनं पञ्ञत्तिभावापत्तीति. न च पञ्ञत्तिपथपञ्ञत्तिधम्मनिद्देसानं अविसेसवचनं युत्तं, सद्दस्सेव पन पञ्ञत्तिभावे सिया काचि तेसं विसेसमत्ता. पञ्ञापितब्बस्स अपरमत्थसभावस्सेव पञ्ञत्तिभावो अधिप्पेतोति न सब्बो पञ्ञत्तिपथो पञ्ञत्तिसद्देन वुत्तो, पञ्ञत्ति च पञ्ञापेतब्बभावेन वुत्ताति पञ्ञत्तिपथपदं वत्तब्बमेव. एवञ्चेतं ¶ इच्छितब्बं. इतरथा सद्दस्स च पञ्ञापितब्बताय पञ्ञत्तिपथभावोति पञ्ञत्तिपदं न वत्तब्बं सियाति च सक्का वत्तुं, निक्खेपकण्डे विभत्तायेव पञ्ञत्ति ‘‘पुरिसो मागण्डियो’’ति एत्थापि दस्सिताति न न सक्का वत्तुं. तथापि हि यथावुत्तउपादायपञ्ञत्तिनामपञ्ञत्तीनं सभावसम्भवतोति सङ्खादिसद्दानं समानत्थतापि तेसं मतिमत्तमेव, विञ्ञत्ति विय अधिप्पायं विञ्ञापेन्ता सयं ञातायेव नामपञ्ञत्ति पञ्ञापेतब्बमत्थं पञ्ञापेति गहितसरूपताय पदीपो विय रूपगतविधंसनेति न पञ्ञत्तिअन्तरपरिकप्पनेन पयोजनं अत्थि पञ्ञापेतब्बत्थपञ्ञापने, नामपञ्ञत्तिपञ्ञापने पन उपादानभेदभिन्ना उपादायपञ्ञत्ति विय तंतंवचनवचनत्थभेदभिन्ना नामपञ्ञत्तीति अञ्ञा पञ्ञत्ति इच्छिता एव. न च अनवत्थानदोसो तंतंवचनस्स तदत्थविभावने सहकारीकारणभावेन पटिनियतसरूपत्ता. एतेन सङ्केतग्गहणाभावोपि पटिसिद्धो दट्ठब्बो, तथा नामपञ्ञत्तिया पयोजनाभावो. दस्सितप्पयोजना हि सा पुब्बेति.
‘‘वोहारो लोकियसोते पटिहञ्ञती’’तिआदीसु सोतब्बस्स सद्दस्स वसेन तब्बिसयभूता वोहारादयो पटिहननसोतब्बतापरियायेन वुत्ताति दट्ठब्बा. सद्दोयेव वा तत्थ वोहारादिसहचारिताय तथा वुत्तो. न हि सक्का सब्बत्थ एकरसा देसना पवत्तीति वत्तुं. तथा हि कत्थचि सुखा दुक्खा, सुखापि वेदना दुक्खाति वुच्चन्ति, दुक्खा सुखा, दुक्खापि सुखाति, एवं यथावुत्ता दुविधापि पञ्ञत्ति अधिवचनादिपाठस्स अत्थभावेन अट्ठकथायं वुत्तायेवाति. अयं सङ्खतासङ्खतविनिमुत्तं ञेय्यविसेसं इच्छन्तानं वसेन विनिच्छयो.
१३१६. सतिपि परेसं सामञ्ञादिनामकारकानं नामकरणभावे परानपेक्खताय ततो अतिविय युत्तो इध नामकरणसभावो उक्कंसपरिच्छेदेन ¶ नामकरणत्थोति अधिप्पेतोति दस्सेतुं ‘‘अञ्ञं अनपेक्खित्वा’’तिआदिमाह. नामकरणसभावता न होति असभाविकताय कदाचिदेव पवत्तितो चाति अधिप्पायो. सभावसिद्धत्ताति वेदनादीनं वेदनादिनामकरणधम्मतं आह. यदि वेदनादीनं केनचि अकतं सकनामं आदाययेव पवत्तनतो ओपपातिकनामानं नामकरणट्ठेन नामभावो, एवं सति पथवीआदीनम्पि नामभावो आपज्जति, अञ्ञथा पथवीआदिनिदस्सनमेव न सियाति अनुयोगं मनसि कत्वा आह ‘‘पथवीआदिनिदस्सनेना’’तिआदि. एकदेससामञ्ञेन हि यथाधिप्पेतेन उपमा होति, न सब्बसामञ्ञेनाति. एवम्पि यदि सभावसिद्धनामत्ता वेदनादयो नामं, पथवीआदीनम्पि अनिवत्तनीयो ¶ नामभावोति आह ‘‘निरुळ्हत्ता’’तिआदि. तेन यंनिमित्तं वेदनादीसु नामसद्दप्पवत्ति, सतिपि तदञ्ञेसं तंनिमित्तयोगे गो-सद्दो विय कुक्कुटादिसत्तपिण्डे निरुळ्हतो वेदनादीसु नाम-सद्दो पवत्तोति दस्सेति. तथा हि अनेकेसु सुत्तपदेसेसु तेसंयेव नामवोहारो दिस्सति. नामतानापत्ति वुत्ता केसकुम्भादिनामन्तरापज्जनतो. एतमेवत्थं निदस्सनभावेन ‘‘न ही’’तिआदिना विवरति. यदिपि समूहादिघनविनिब्भोगाभावतो वेदनादिअरूपधम्मेसुपि पिण्डाकारेन गहणं पवत्तति, तं पन येभुय्येन अत्थातिपरिकप्पमुखेन एकधम्मवसेनेव, न समूहवसेनाति वुत्तं ‘‘अञ्ञेन…पे… नत्थी’’ति.
पकासकपकासितब्बभावो विसयिविसयभावो एव. अधिवचनसम्फस्सो मनोसम्फस्सो. सो नाममन्तरेन गहेतुं असक्कुणेय्यताय पाकटोति निदस्सनभावेन वुत्तो. ‘‘अधिवचनसम्फस्सो विया’’ति वचनेन मनोसम्फस्सतप्पकारानमेव नामभावो सिया, न पटिघसम्फस्सतप्पकारानन्ति आसङ्काय निवत्तनत्थं ‘‘पटिघसम्फस्सोपी’’तिआदिमाह. तत्थ पञ्चविञ्ञाणसहगतो फस्सो पटिघसम्फस्सो. पि-सद्दो सम्भावने. इदं वुत्तं होति – विसयीविसयसङ्घट्टनसमुप्पत्तिया अञ्ञफस्सतो ओळारिकोपि पटिघसम्फस्सो न रूपधम्मा विय विभूताकारो, ततो नामायत्तगहणियभावो नामस्सेवाति. अरूपताय वातिआदिना सामञ्ञतो विसेसतो च पटिघसम्फस्सस्स उपचारवसेन नामभावमाह. पच्छिमपुरिमानन्ति ‘‘नामञ्च रूपञ्चा’’ति इमं अनुपुब्बिं सन्धाय वुत्तं. सतिपि रूपस्सातिआदिना नामवोहारहेतुं ¶ अनञ्ञसाधारणं निब्बानस्स अधिपतिपच्चयभावं एव विभावेति, यतो अरियानं अञ्ञविसयविनिस्सटं निन्नपोणपब्भारभावेन असङ्खतधातुयं एव चित्तं पवत्ततीति.
१३१८. वट्टस्मिं आदीनवपटिच्छादनतो तदस्सादनाभिनन्दनतो च वट्टस्स मूलं पधानकारणन्ति वट्टमूलं.
१३२०. एकेकस्मिं रूपादिके यथाभिनिविट्ठे वत्थुस्मिं अहंमानाधारनिमित्ततं कुसलाकुसलतब्बिपाकलोकाधारतञ्च समारोपेत्वा पवत्तग्गहणविसेसो. या काचि दिट्ठि निविसमाना धम्मसभावं अतिच्चपरामसनाकारेनेव निविसतीति वुत्तं ‘‘परामसन्तीति अत्थो’’ति.
१३३२. चेतनाप्पधानो सङ्खारक्खन्धोति कत्वा ‘‘याय चेतनाया’’तिआदि वुत्तं.
१३३३. दुन्नामं ¶ गारय्हनामं. अनुपसङ्कमन्तस्सातिआदिना सेवनभजनानं विसेसमाह.
१३३६. आपत्तिआपत्तिवुट्ठानपरिच्छेदजाननूपायदस्सनं सह वत्थुना सह कम्मवाचायादिवचनन्ति इममत्थं दस्सेन्तो ‘‘वत्थुवीतिक्कमतो’’तिआदिमाह. ‘‘आपत्तिकुसलता आपत्तिवुट्ठानकुसलता’’ति (ध. स. दुकमातिका ११९) हि वुत्तन्ति. कारणजाननेन फलं सुट्ठु ञातं होतीति तं दस्सेतुं ‘‘आपत्तिया वा’’तिआदिमाह.
१३४४. अनुप्पज्जमानानेव अनुप्पज्जन्तानेव.
१३४८. अकरणेन अनादरवसेनाति अधिप्पायो.
१३५०. फेग्गुरुक्खस्स सिग्गुआदिकस्स.
१३५२. चक्खुन्द्रियासंवरस्साति चक्खुन्द्रियासंवरणस्स. असंवुतचक्खुन्द्रियस्सेव हेतूति चक्खुद्वारिकस्स अभिज्झादिअन्वास्सवनस्स तंद्वारिकविञ्ञाणस्स ¶ विय चक्खुन्द्रियं पधानकारणं. सति हि असंवुतत्ते चक्खुन्द्रियस्स ते ते अन्वास्सवन्तीति असंवरियमानचक्खुन्द्रियहेतुको सो असंवरो तथावुत्तोति अट्ठकथाय अधिप्पायं दस्सेति. इदानि यथावुत्ते अधिप्पाये ठत्वा ‘‘यत्वाधिकरणन्ति ही’’तिआदिना पाळिया योजनं दस्सेति. कस्स चाति पकारं पुच्छति, कथंविधस्स कथंसण्ठितस्साति अत्थो. न हि सरूपे वुत्ते पुन सरूपपुच्छाय पयोजनं अत्थि. अन्वास्सवन्ति अभिज्झादयो. तदुपलक्खितन्ति अन्वास्सवूपलक्खितं चक्खुन्द्रियं असंवुतन्ति योजना.
यथासम्भवन्ति दुस्सील्यासंवरो मनोद्वारवसेन, सेसासंवरो छद्वारवसेन योजेतब्बो. मुट्ठस्सच्चादीनं सतिपटिपक्खाकुसलधम्मादिभावतो सिया पञ्चद्वारे उप्पत्ति, न त्वेव कायिकवाचसिकवीतिक्कमभूतस्स दुस्सील्यस्स तत्थ उप्पत्ति पञ्चद्वारिकजवनानं अविञ्ञत्तिजनकत्ताति तमेव यथासम्भवं ‘‘न हि पञ्चद्वारे’’तिआदिना विवरति.
यथा किन्ति येन पकारेन जवने उप्पज्जमानो असंवरो ‘‘चक्खुन्द्रिये असंवरो’’ति वुच्चति ¶ , तं निदस्सनं किन्ति अत्थो. तत्थायं पवत्तिक्कमो – पञ्चद्वारे रूपादिआरम्मणे आपाथगते नियमितादिवसेन कुसलाकुसलजवने उप्पज्जित्वा भवङ्गं ओतिण्णे मनोद्वारिकजवनं तंयेवारम्मणं कत्वा भवङ्गं ओतरति, पुन तस्मिंयेव द्वारे ‘‘इत्थिपुरिसो’’तिआदिना ववत्थपेत्वा जवनं भवङ्गं ओतरति. पुन वारे पसादरज्जनादिवसेन जवनं जवति. पुन यदि तं आरम्मणं आपाथं आगच्छति, तंसदिसमेव पञ्चद्वारादीसु जवनं तदा उप्पज्जमानकं सन्धाय ‘‘एवमेव जवने दुस्सील्यादीसु उप्पन्नेसु तस्मिं असंवरे सति द्वारम्पि अगुत्त’’न्तिआदि वुत्तं. अयं पन उक्कट्ठनयो परिचितारम्मणं सन्धाय वुत्तो, अपरिचिते अन्तरन्तरा पञ्चद्वारे उप्पज्जित्वा तदनुरूपं मनोद्वारेपि उप्पज्जतीति. द्वारभवङ्गादीनं जवनेन सम्बन्धो एकसन्ततिपरियापन्नतो दट्ठब्बो.
सति द्वारभवङ्गादिकेति पच्चयभावेन पुरिमनिप्फन्नं जवनकाले असन्तम्पि भवङ्गादि चक्खादि विय फलनिप्फत्तिया सन्तञ्ञेव नामाति वुत्तं. न हि धरमानंयेव सन्तन्ति वुच्चतीति. बाहिरं विय कत्वाति परमत्थतो जवनस्स बाहिरभावे इतरस्स च अब्भन्तरभावे असतिपि ‘‘पभस्सरमिदं ¶ , भिक्खवे, चित्तं, तञ्च खो आगन्तुकेहि उपक्किलेसेहि उपक्किलिट्ठ’’न्तिआदिवचनतो (अ. नि. १.४९) आगन्तुकभूतस्स कदाचि कदाचि उप्पज्जमानस्स जवनस्स बाहिरभावो तब्बिधुरसभावस्स इतरस्स अब्भन्तरभावो परियायतो वुत्तोति दस्सेति. असंवरहेतुभावापत्तितोति द्वारादीनं असंवरहेतुभावापज्जनस्स पाकटभावं सन्धायाह. उप्पन्ने हि असंवरे द्वारादीनं तस्स हेतुभावो पञ्ञायतीति. द्वारभवङ्गादिमूसनन्ति द्वारभवङ्गादीसु मूसनं. यस्मिञ्हि द्वारे असंवरो उप्पज्जति, सो तत्थ द्वारादीनं संवरूपनिस्सयभावं उपच्छिन्दन्तोयेव पवत्ततीति. तेनेवाह ‘‘कुसलभण्डविनासन’’न्ति.
एत्थ च ‘‘चक्खुना रूपं दिस्वा’’तिआदिपाळियं संवरो, संवरितब्बं, संवरणुपायो, यतो च सो संवरो, यत्थ च सो संवरोति इमं पभेदं दस्सेत्वा योजेतब्बा. कथं? ‘‘रक्खति…पे… संवरं आपज्जती’’ति एतेन संवरो वुत्तो. सतिं पच्चुट्ठपेतीति अयञ्हेत्थ अत्थोति. चक्खादि संवरितब्बं. न निमित्तग्गाही होति नानुब्यञ्जनग्गाहीति संवरणुपायो. ‘‘यत्वाधिकरण’’न्तिआदिना संवरणावधि. रूपादयो संवरविसयोति. किञ्च पटिसङ्खाभावनाबलसङ्गहितभावेन दुविधोपि इन्द्रियसंवरो? तत्थ पुरिमेन विसयेसु आदीनवदस्सनं, इतरेन आदीनवप्पहानं. तथा पुरिमेन परियुट्ठानप्पहानं, इतरेन अनुसयप्पहानं ¶ . तथा पुरिमो लोकियमग्गसङ्गहितो, दुतियो लोकुत्तरमग्गसङ्गहितोति अयम्पि विसेसो वेदितब्बो.
१३५३. दवत्थादिअभिलासोति दवो एव अत्थो पयोजनन्ति दवत्थो, सो आदि येसं ते दवत्थादयो. तेसु, तेसं वा अभिलासो, दवो वा अत्थो एतस्साति दवत्थो, तदादिको दवत्थादि, को पन सोति आह ‘‘अभिलासो’’ति. आहारपरिभोगे असन्तुस्सनाति आहारपरिभोगे अतित्ति. बहुनो उळारस्स च पत्थनावसेन पवत्ता भिय्योकम्यता असन्तुस्सनाति एवमेत्थ अत्थो युज्जति.
१३५५. मज्जनाकारेन पवत्ति मानस्सेवाति कत्वा ‘‘मानोव मानमदो’’ति वुत्तं. तथा हि जातिमदादयो ‘‘मानो मञ्ञना’’तिआदिना मानभावेनेव ¶ विभत्ताति. खुदा नाम कम्मजतेजो. तं पन अभुत्ते भुत्ते च उप्पज्जतीति यं तत्थ आमासयसङ्खातस्स सरीरदेसस्स पीळनतो विहिंसासद्दवचनीयं, तदेव दस्सेतब्बं, इतरञ्च निवत्तेतब्बन्ति अभुत्तपच्चया उप्पज्जनकत्तेन खुदा विसेसिताति आह ‘‘खुदाय विसेसन’’न्ति. ये पन ‘‘कम्मजतेजपच्चया दुक्खा वेदना खुदा’’ति वदन्ति, तेसं अभुत्तपच्चया उप्पज्जनकाति विसेसनमेव न युज्जति. सतिपि तस्मिं भूतत्थकथने विहिंसूपरतिपुराणवेदनापटिहननानं विसेसाभावो आपज्जतीति पुरिमोयेवेत्थ अत्थो. एतासं को विसेसोति अभुत्तपच्चया उप्पज्जनकवेदना, भुत्तपच्चया न उप्पज्जनकवेदनाति द्वेपि चेता वेदना यावता अनागतायेवाति अधिप्पायो. सतिपि अनागतत्ते पुरिमा उप्पन्नसदिसी, इतरा पन अतंसदिसी अच्चन्तं अनुप्पन्नावाति अयमेत्थ विसेसो. तेनेव ‘‘यथापवत्ता’’ति पुरिमायं वुत्तं, इतरत्थ च ‘‘अप्पवत्ता’’ति. अथ वा अभुत्तपच्चया उप्पज्जनकवेदना पुब्बे कतकम्मस्स विपाकत्ता पुराणवेदना नाम. अप्पच्चवेक्खणादिअयुत्तपरिभोगपच्चया पच्चवेक्खणादियुत्तपरिभोगतो आयतिं न उप्पज्जिस्सतीति भुत्तपच्चया न उप्पज्जनकवेदना नववेदना नाम. विहिंसानिमित्तता विहिंसानिब्बत्तता.
यापेन्ति एतेनाति यापनाति वुत्तस्स सरीरयापनकारणस्स जीवितिन्द्रियस्सपियापनकारणन्ति इमस्स विसेसस्सदस्सनत्थं ‘‘जीवितिन्द्रिययापनत्थाया’’ति वत्वा न केवलं जीवितिन्द्रियस्सेव यापनकारणमाहारो, अथ खो ठानादिपवत्तिआकारविसेसयुत्तस्स सकलसरीरस्सपि ¶ यापनकारणन्ति तंदीपनत्थं यात्राति वचनन्ति यापना मे भविस्सतीति अविसेसेन वुत्तन्ति दस्सेन्तो ‘‘चतुन्नं इरियापथानं अविच्छेदसङ्खाता यापना यात्रा’’ति आह. अट्ठानयोजनअपरिभोगदुप्परिभोगादिवसेन सद्धादेय्यस्स विनासनं सद्धादेय्यविनिपातनं. येनाति गणभोजनलक्खणप्पत्तस्स थूपीकतादिकस्स वा पटिग्गहणेन. सावज्जं सनिन्दं परिभोगं करोतीति वा अत्थो.
इरिया…पे… वुत्तन्ति सुखं पवत्तमानेहि इरियापथेहि तेसं तथापवत्तिया कारणन्ति गहितत्ता विदितत्ता यथावुत्तभुञ्जनपिवनानि पुब्बकालकिरियाभावेन वुच्चमानानि इरियापथकत्तुकानि विय वुत्तानीति अत्थो. यथा हि ‘‘पञ्ञाय चस्स दिस्वा आसवा परिक्खीणा होन्ती’’ति ¶ (म. नि. १.२७१; २.१८२) दस्सनस्स खयहेतुता, ‘‘घतं पिवित्वा बलं भवति, सीहं दिस्वा भयं भवती’’ति च पानदस्सनानं बलभयहेतुता वुच्चति, एवं भुञ्जनपिवनानं इरियापथसुखप्पवत्तिहेतुभावो वुत्तोति एवमेत्थ अत्थो दट्ठब्बो. सुलभानवज्जभावो विय अप्पभावोपि पच्चयानं परमसल्लेखवुत्तीनं सुखविहाराय परियत्तोति चीवरसेनासनानं अप्पभावुक्कंसानुजाननवसेन पवत्ताहि अनन्तरगाथाहि इधापि धम्मसेनापतिना सुखविहाराय परियत्तो अप्पभावुक्कंसो अनुञ्ञातोति विञ्ञायतीति ‘‘पुनपी’’तिआदिना ‘‘भुत्वाना’’ति पाठं समत्थयति.
१३६८. सतिआदिधम्माति सतिपञ्ञासमाधिवीरियसम्मावाचादिधम्मा, ये छहि दुकेहि परिग्गहिता.
१३७३. पटिविज्झितब्बेहि पटिवेधो वुत्तो. विसयेनपि हि विसयी वुच्चति सहचरभावतो. यथा –
‘‘उप्पादेत्वान संवेगं, दुक्खेनस्स च हेतुना;
वड्ढयित्वा सम्मसित्वा, मुत्तिया मग्गमब्रवी’’ति
‘‘सच्चपरियोसाने’’ति च.
यथा ¶ दुक्खादीनं परिञ्ञादिवसेन पवत्तमानं पटिवेधञाणं असम्मोहतो ते अविलोमेत्वा अविरोधेत्वा पवत्तति नाम, एवं तदुपनिस्सयभावं विपस्सनाञाणम्पि यथाबलं ते अविलोमेत्वा पवत्ततीति चतुन्नं सच्चानं अनुलोमन्ति वुत्तन्ति दुतियो अत्थविकप्पो वुत्तो. एत्थ च ‘‘चतुन्नं सच्चान’’न्ति पदं विना उपचारेन वुत्तं, पुरिमस्मिं उपचारेनाति दट्ठब्बं. सम्मादिट्ठिप्पधानत्ता वा सेसमग्गङ्गानं मग्गसच्चेकदेसस्स पटिवेधस्स अनुलोमं समुदायानुलोमं वुत्तं, चतुसच्चेकदेसस्स मग्गस्स वा.
१३८०. खयसमयेति खयसमूहे. ‘‘किलेसानं खयवसेन पवत्तधम्मपुञ्जे’’ति च वदन्ति.
१३८१. अपरिबन्धभावेन निरासङ्का, आरम्मणे अभिरतिभावेन च पवत्ति अधिमुच्चनट्ठोति आह ‘‘अनि…पे… त्तनट्ठेना’’ति.
१३८२. अरियमग्गप्पवत्तिया ¶ उत्तरकालं पवत्तमानं फलञाणं तंतंमग्गवज्झकिलेसानं खयपरियोसाने पवत्तत्ता ‘‘खीणन्ते ञाण’’न्ति वुत्तं. यस्मा पन तं मग्गानन्तरं उप्पज्जति, तस्मा मग्गेन ठानसो खीणेसु किलेसेसु तेसं खीणभावानन्तरं पवत्तमानं खीणभावानं पठमकाले पवत्तन्तिपि वुच्चतीति दुतियो विकप्पो वुत्तो.
दुकनिक्खेपकथावण्णना निट्ठिता.
निक्खेपकण्डवण्णना निट्ठिता.
४. अट्ठकथाकण्डं
तिकअत्थुद्धारवण्णना
१३८४. नयगमनन्ति ¶ ¶ नीयति, नेति, नीयन्ति वा एतेनाति नयो, गम्मति एतेनाति गमनं, नयोव, नयस्स वा गमनं नयगमनं. गति एव वा गमनं. पठमेन आदि-सद्देन अभिधम्मभाजनीयादिसङ्गहासङ्गहादिएककादिसुद्धिकसच्छि कट्ठादिमूलमूलादिका पञ्चपकरणिका नयगति सङ्गय्हति. अनुलोमादीति पन पच्चनीयअनुलोमपच्चनीयपच्चनीयानुलोमपकारा एकमूलादिप्पकारा च. एत्थ अत्थेसु निच्छितेसूति एतस्मिं अट्ठकथाकण्डे चित्तुप्पादवसेन भूमन्तरविसेसयोगतो सब्बेसं मातिकापदानं अत्थेसु सङ्खेपतो ववत्थापितेसु.
पञ्हुद्धारन्तिआदीसु ‘‘सिया कुसलं धम्मं पटिच्च कुसलो धम्मो उप्पज्जेय्य हेतुपच्चया’’तिआदिना (पट्ठा. १.१.२५) कुसलपदं आदिं कत्वा कुसलाकुसलाब्याकतन्ता तिस्सो कुसलादिका, कुसलाब्याकतअकुसलाब्याकतकुसलाकुसलन्ता तिस्सो, कुसलाकुसलाब्याकतन्ता एकाति कुसलादिका सत्त पुच्छा, तथा अकुसलादिका, अब्याकतादिका, कुसलाब्याकतादिका, अकुसलाब्याकतादिका, कुसलाकुसलादिका, कुसलाकुसलाब्याकतादिकाति सत्तन्नं सत्तकानं वसेन धम्मानुलोमे कुसलत्तिकं निस्साय हेतुपच्चये एकूनपञ्ञास पुच्छा, तथा सेसपच्चयेसु सेसतिकेसु धम्मपच्चनीयादीसु च. तं सन्धाय ‘‘एकूनपञ्ञासाय एकूनपञ्ञासाया’’ति वुत्तं. ‘‘सिया हेतुं धम्मं पटिच्च हेतुधम्मो उप्पज्जेय्य हेतुपच्चया’’तिआदिना (पट्ठा. ३.१.१) ‘‘हेतुं पटिच्च हेतु, हेतुं पटिच्च नहेतु, हेतुं पटिच्च हेतु च नहेतु च. नहेतुं पटिच्च नहेतु, नहेतुं पटिच्च हेतु, नहेतुं पटिच्च हेतु च नहेतु च. हेतुञ्च नहेतुञ्च पटिच्च हेतु, हेतुञ्च नहेतुञ्च पटिच्च नहेतु, हेतुञ्च नहेतुञ्च ¶ पटिच्च हेतु च नहेतु चा’’ति एकेकस्मिं दुके हेतुपच्चयादीसु एकमेकस्मिं पच्चये नव नव पुच्छा होन्ति. ता सन्धाय ‘‘नवसु नवसु पञ्हेसू’’ति वुत्तं.
लब्भमानस्साति कुसलत्तिके ताव पटिच्चवारे हेतुपच्चये ‘‘कुसलं धम्मं पटिच्च कुसलो धम्मो उप्पज्जति हेतुपच्चया, कुसलं एकं ¶ खन्धं पटिच्च तयो खन्धा’’तिआदिना (पट्ठा. १.१.५३) कुसलेन कुसलं, कुसलेन अब्याकतं, कुसलेन कुसलाब्याकतं, अकुसलेन अकुसलं, अकुसलेन अब्याकतं, अकुसलेन अकुसलाब्याकतं, अब्याकतेन अब्याकतं, कुसलाब्याकतेन अब्याकतं, अकुसलाब्याकतेन अब्याकतन्ति नवन्नं नवन्नं पञ्हानं अत्थतो सम्भवन्तस्स पञ्हस्स विस्सज्जनवसेन उद्धरणं, तथा सेसपच्चयवारत्तिकादीसु. तेसुयेवाति यथावुत्तेसु एव पञ्हेसु अत्थसम्भवतो यथाविभत्तानं पञ्हविस्सज्जनानं ‘‘हेतुया नवा’’तिआदिना गणनाठपनं. पसटे धम्मेति यथा हेट्ठा कण्डद्वये ‘‘यस्मिं समये कामावचरं कुसलं चित्त’’न्तिआदिना (ध. स. १) विप्पकिण्णे मुत्तपुप्फे विय फस्सादयो धम्मे. अविसिट्ठनिद्देसो सामञ्ञनिद्देसो. विञ्ञातधम्मस्स पुग्गलस्साति अधिप्पायो.
यदि चित्तुप्पादरूपकण्डेसु चतुभूमिचित्तुप्पादादिवसेन विञ्ञातधम्मस्स अत्थुद्धारदेसना आरद्धा, एवं सन्ते इध कस्मा कुसलत्तिकनिद्देसो वुत्तोति आह ‘‘यदिपि कुसलत्तिकवित्थारो’’तिआदि. धम्मविसेसनभावतोति ‘‘धम्मा’’ति पदस्स पधानभावं दस्सेति. अतो हि तदभिधेय्या पुच्छितब्बा जाता. विञ्ञाताहीति भूमीनं विसेसनलक्खणयोगमाह. एत्थ पधानन्ति किञ्चापि उद्देसे कुसलपदेन धम्मा विसेसितब्बा, ‘‘चतूसु भूमीसु कुसल’’न्ति इमस्मिं पन निद्देसे भूमीहि विसेसितब्बत्ता कुसलपदं पधानन्ति विसेसनभावेन वचनिच्छाय अभावतो सतिपि विसेसितब्बधम्मानं कामावचरादिफस्सादिभेदे तदनपेक्खं अनवज्जसुखविपाकतासङ्खातं अत्तनो कुसलाकारमेव गहेत्वा पवत्तमानत्ता ‘‘एकत्तमेव उपादाय पवत्तती’’ति वुत्तं. सब्बेपि हि कुसला धम्मा अनवज्जसुखविपाकताय एकसभावायेवाति.
१३८५. यथायोगं योजेतब्बन्ति चतूहि भूमीहि आधारभूताहि विसेसेत्वा समयफस्सादिभेदं अनामसित्वा विपाकभावेन एकत्तं नेत्वा ‘‘चतूसु भूमीसु विपाको’’ति वुत्तन्ति योजेतब्बं. एस नयो ‘‘तीसु भूमीसु किरियाब्याकत’’न्तिआदीसुपि.
उप्पज्जति ¶ एत्थाति उप्पादो, चेतसिका. ते हि चित्तस्स सब्बथापि निस्सयादिपच्चयभावतो एत्थ च उप्पत्तिया आधारभावेन अपेक्खिता. यथा ¶ च चेतसिका चित्तस्स, एवं चित्तम्पि चेतसिकानं निस्सयादिपच्चयभावतो आधारभावेन वत्तब्बतं अरहतीति यथावुत्तं उप्पादसद्दाभिधेय्यतं न विनिवत्तति. इदं वुत्तं होति – ‘‘चित्तुप्पादो’’ति एत्थ उप्पादस्स विसेसनभावेन पवत्तमानम्पि चित्तं अत्तनि यथावुत्तउप्पादअत्थसम्भवतो अपरिच्चत्तविसेसितब्बभावमेव हुत्वा तस्स विसेसनभावं पटिपज्जतीति. यदाह ‘‘अवयवेन समुदायोपलक्खणवसेन अत्थो सम्भवती’’ति. चित्तसमानगतिकस्स इध चित्तग्गहणेन गहेतब्बताय ‘‘द्वेपञ्चविञ्ञाणानी’’ति निदस्सनेन वक्खमानत्ता ‘‘चित्त…पे… गहणं कत’’न्ति वुत्तं. तत्थ अञ्ञस्साति रूपस्स.
१४२०. पञ्चद्वारे वत्तब्बमेव नत्थि एकन्तपरित्तारम्मणत्ता पञ्चद्वारिकचित्तानं. इट्ठानिट्ठारम्मणानुभवनन्ति विपाकस्स पकप्पेत्वा आरम्मणग्गहणाभावमाह. ततो कम्मानुरूपं पवत्तमानो विपाको परित्तकम्मविपाकताय परित्तारम्मणेयेव पवत्तितुमरहति, न महग्गतप्पमाणारम्मणेति अधिप्पायो. समाधिप्पधानस्सपि कस्सचि कम्मस्स अप्पनाअप्पत्तस्स एकन्तेन सदिसविपाकताअभावतो ‘‘अप्पनाप्पत्तस्सा’’ति कम्मं विसेसितं. वण्णलक्खणादिं अग्गहेत्वा लोकसञ्ञानुरोधेनेव गहिते पथवादिके परिकम्मसञ्ञाय समुप्पादितत्ता पटिभागनिमित्तसङ्खातं सञ्ञावसं आरम्मणं अस्साति सञ्ञावसारम्मणं. तादिसेनेवाति समाधिप्पधानताय अप्पनाप्पत्तीहि विय सञ्ञावसारम्मणताय च निब्बिसेसेनेव. सोपीति पि-सद्दो सम्पिण्डनत्थो. तेनेतं दस्सेति ‘‘अत्तनो कम्मस्स समानभूमिकधम्मारम्मणताय विय तस्स आरम्मणारम्मणतायपि विपाको कम्मानुरूपोयेव नाम होती’’ति.
यदि एवं कस्मा महग्गतप्पमाणारम्मणस्स परित्तकम्मस्स विपाको तदारम्मणारम्मणो न होतीति? अप्पनाप्पत्तकम्मविपाकस्स विय तस्स कम्मारम्मणारम्मणताय नियमाभावतो कम्मानुरूपताय च अनेकरूपत्ता. यथा अत्तनो कम्मसदिसस्स महग्गतजवनस्स परित्तारम्मणस्सपि तदारम्मणं नानुबन्धकं परिचयाभावतो, एवं अत्तनो कम्मस्स निमित्तभूतेपि तस्स सहकारीकारणाहि अपरियादिन्ने महग्गतप्पमाणे आरम्मणे परिचयाभावतो परित्तविपाको न पवत्तति, कम्मनिमित्तारम्मणो पन जायमानो परित्तेनेव तेन होतीति आह ¶ ‘‘पटिसन्धिआदिभूतो’’तिआदि. यस्मा पनातिआदिना पाळियाव यथावुत्तमत्थं ¶ निच्छिनोति. नानाक्खणिककम्मपच्चयो हि एत्थ अधिप्पेतो पच्चयपच्चयुप्पन्नानं भिन्नारम्मणताय वुत्तत्ता. न चातिआदिना परित्तविपाका एव इध पच्चयुप्पन्नभावेन वुत्ताति दस्सेति. इधाति इमस्मिं अत्थुद्धारकण्डे.
सतिवेपुल्लप्पत्तानं सतिविरहितस्स कायकम्मस्स सम्भवं दस्सेतुं ‘‘वासनावसेना’’ति वुत्तं. अवीतरागानं अपरित्तेपि कत्थचि आरम्मणे सिया चेतसो उप्पिलावितत्तन्ति ‘‘किलेसविरहे’’ति विसेसेत्वा वुत्तं. आदराकरणवसेनेवाति आदराकरणमत्तवसेनेवाति विसेसनिवत्तिअत्थो एव-सद्दो तमेव निवत्तेतब्बं विसेसं दस्सेति, नाञ्ञथा. कोसज्जादीति आदि-सद्देन दोसादयो सङ्गण्हाति. आदराकरणं निरुस्सुक्कता एवाति आदरं करोन्ता निरुस्सुक्कभावेनेव न होन्ति, न पन आदरं न करोन्तियेवाति दट्ठब्बं. एकच्चे पन ‘‘अकम्मञ्ञसरीरताय अञ्ञविहितताय च खीणासवानं असक्कच्चदानादिपवत्ति न अनादरवसेना’’ति वदन्ति.
१४२१. अतिपगुणानन्ति सुभावितानं सुट्ठुतरं वसिप्पत्तानं. एवं पगुणज्झानेसुपि पवत्ति होति तत्थ विचारणुस्साहस्स मन्दभावतोति अधिप्पायो. पुब्बे दस्सितन्ति ‘‘तीणि लक्खणानीति अहन्ति वा’’तिआदिना पुब्बे दस्सितं. ‘‘अविज्जमानो अपरमत्थभावतो, विज्जमानो च लोकसङ्केतसिद्धिया सम्मुतिसच्चभावतो अत्थो अरीयति चित्तेन गम्मति ञायती’’ति आचरिया वदन्ति. यतो तब्बिसया चित्तुप्पादा नवत्तब्बं आरम्मणं एतेसन्ति नवत्तब्बारम्मणाति अञ्ञपदत्थसमासवसेन वुच्चन्ति. अयं पन वादो हेवत्थिकवादो विय होतीति तस्स अच्चन्तं अविज्जमानतं मञ्ञन्तो इतो च अञ्ञथा अविज्जमानपञ्ञत्तिं दस्सेतुं ‘‘सम्मुतिसच्चे पना’’तिआदिमाह. कथं पन तस्स अच्चन्तमविज्जमानत्ते तब्बिसयानं धम्मानं पवत्ति नवत्तब्बारम्मणभावो चाति आह ‘‘अविज्जमानम्पी’’तिआदि. परित्तादिआरम्मणाति न वत्तब्बाति वुत्ताति परित्तादयो विय तस्स विसुं ववत्थितभावं निसेधेति.
विक्खिपनं नानारम्मणेसु चित्तस्स पवत्तनं. अनवट्ठानं एकस्मिंयेव पवत्तितुं अप्पदानं. दुतियादिमग्गपुरेचारिकं फलसमापत्तिपुरेचारिकञ्च कामावचरञाणं ¶ निब्बानारम्मणताय लोकुत्तरचित्तस्स आवज्जनट्ठानियताय च पठममग्गपुरेचारिकञाणेन समानन्ति कत्वा वुत्तं ‘‘गोत्रभुवोदाने गोत्रभूति गहेत्वा’’ति.
सब्बत्थपादकन्ति ¶ निप्फादेतब्बे, पयोजने वा भुम्मं ‘‘चेतसो अवूपसमे’’तिआदीसु विय. तेन सब्बेसु विपस्सनादीसु निप्फादेतब्बेसूति अत्थो. तेनेवाह ‘‘सब्बेसू’’तिआदि. अतीतंसञाणस्स कामावचरत्ता इद्धिविधादीसु तस्स अग्गहणं दट्ठब्बं. तस्स पन अतीतसत्तदिवसतो हेट्ठा याव पच्चुप्पन्नपटिसन्धि, ताव विसयोति वदन्ति. अतीतसत्तदिवसेसुपि खन्धपटिबद्धानं तस्स विसयभावो युत्तो विय दिस्सति.
पादकज्झानचित्तं परिकम्मेहि गहेत्वाति पादकज्झानं समापज्जित्वा वुट्ठाय ‘‘इदं चित्तं विय अयं कायो सीघगमनो होतू’’ति पुब्बभागपरिकम्मेहि रूपकायस्स विय पादकज्झानचित्तस्सपि गहेतब्बतं सन्धाय वुत्तं. इदं पन अधिट्ठानं एवं पवत्ततीति वेदितब्बं. अधिप्पेतट्ठानपापुणनत्थं गन्तुकामतं पुरक्खत्वा पादकज्झानं समापज्जित्वा वुट्ठाय ‘‘इदं चित्तं विय अयं कायो सीघगमनो होतू’’ति करजकायारम्मणं परिकम्मं कत्वा भवङ्गं ओतरित्वा वुट्ठाय पादकज्झानं समापज्जित्वा पुन भवङ्गे ओतिण्णे मनोद्वारावज्जनं रूपकायं आरम्मणं कत्वा उप्पज्जति अनुलोमानि च. ततो अधिट्ठानचित्तम्पि तमेवारम्मणं कत्वा उप्पज्जति. तस्सानुभावेन यथाधिप्पेतट्ठानं गतोयेव होति. एवं अदिस्समानेन कायेन गच्छन्तो पनायं किं तस्स अधिट्ठानचित्तस्स उप्पादक्खणे गच्छति, उदाहु ठितिक्खणे भङ्गक्खणे वाति? तीसु खणेसु गच्छतीति इच्छन्ति. चित्तेति पादकज्झानचित्ते. समोदहतीति चित्तानुगतिकं चित्तं विय सीघगमनं करोतीति अत्थो. यथा हि चित्तं इच्छितक्खणे अतिदूरेपि विसयं आरब्भ पवत्तति, एवं रूपकायस्सपि लहुपरिवत्तिभावापादनं चित्तवसेन कायपरिणामनं. न चेत्थ रूपधम्मानं दन्धपरिवत्तिभावतो एकचित्तक्खणेन देसन्तरुप्पत्ति न युज्जतीति वत्तब्बा अधिट्ठानचित्तेन रूपकायस्स लहुपरिवत्तिभावस्स आपादितत्ता. तेनेवाह ‘‘चित्तवसेन कायं अधिट्ठहित्वा सुखसञ्ञञ्च लहुसञ्ञञ्च ओक्कमित्वा अदिस्समानेन कायेन ब्रह्मलोकं गच्छती’’ति (विसुद्धि. २.३९७). अचिन्तेय्यो हि इद्धिमन्तानं इद्धिविसयोति.
चित्तसन्तानं ¶ रूपकाये समोदहितन्ति यत्तकेहि चित्तेहि दिस्समानेन कायेन यथाधिप्पेतट्ठानप्पत्ति, तत्तकानं चित्तानं पबन्धस्स दन्धगमनकरणतो इमस्स अधिट्ठानस्स करजकाये आरोपितं तदनुगुणन्ति अत्थो. इदम्पि अधिट्ठानपादकज्झानं समापज्जित्वा वुट्ठाय ‘‘अयं कायो विय इदं चित्तं दन्धगमनं होतू’’ति समापज्जित्वा वुट्ठितज्झानचित्तारम्मणं परिकम्मं ¶ कत्वा भवङ्गं ओतरित्वा भवङ्गतो वुट्ठाय पादकज्झानं समापज्जित्वा पुन भवङ्गे ओतिण्णे मनोद्वारावज्जनं पादकज्झानं आरम्मणं कत्वा उप्पज्जति अनुलोमानि च. ततो अधिट्ठानचित्तम्पि तमेवारम्मणं कत्वा उप्पज्जति. तस्सानुभावेन अन्तरा पञ्चविञ्ञाणादीसु उप्पन्नेसुपि अपतन्तो इच्छितट्ठानं गच्छति. एवं गच्छन्तो च सचे इच्छति, पथवीकसिणवसेन आकासे मग्गं निम्मिनित्वा पदसा गच्छति. सचे इच्छति, वायोकसिणवसेन वायुं अधिट्ठहित्वा तूलपिचु विय वायुना गच्छति. अपिच गन्तुकामताव एत्थ पमाणं. सति हि गन्तुकामताय एवं कताधिट्ठानो अधिट्ठानवेगक्खित्तोवेसो इस्सासपक्खित्तो सरो विय दिस्समानो गच्छतीति. तत्थ आकासे मग्गं निम्मिनित्वा गच्छन्तो विनापि अभिञ्ञाञाणेन पकतिपथवियं विय गच्छति. तेनेव ‘‘पदसा गच्छती’’ति वुत्तं. वायुं अधिट्ठहित्वा गच्छन्तो अभिञ्ञाञाणसमुट्ठितवायोधातुपरम्पराय गच्छति. उभयत्थापि अन्तरा वनरामणीयकादीनि पेक्खमानो आपाथगते सद्दे च सुणमानो गच्छतीति वदन्ति. केचि पन ‘‘अदिस्समानेन कायेन एकचित्तक्खणेनेव इच्छितट्ठानगमने दिस्समानेन कायेन पदसा वायुना च गमने अभिञ्ञाचित्तसमुट्ठितकायविञ्ञत्तिविप्फारेन गमन’’न्ति वदन्ति. अपरे ‘‘अभिञ्ञाचित्तस्स विञ्ञत्तिनिब्बत्तनकिच्चं नत्थी’’ति वदन्ति.
अधिट्ठानद्वयन्ति चित्तकायवसेन कायचित्तपरिणामनभूतं रूपकायपादकज्झानचित्तारम्मणं उभयं अधिट्ठानं. तंसम्पयुत्तायाति यथावुत्तअधिट्ठानद्वयसम्पयुत्ताय. सुखसञ्ञालहुसञ्ञाभावतोति सुखसञ्ञालहुसञ्ञासब्भावतो, तब्भावं आपज्जनतोति अत्थो. सुखसञ्ञाति चेत्थ उपेक्खासम्पयुत्ता सञ्ञा. उपेक्खा हि ‘‘सन्तं सुख’’न्ति वुत्ता. सायेव च सञ्ञा नीवरणेहि चेव वितक्कादीहि पच्चनीकेहि च विमुत्तत्ता ‘‘लहुसञ्ञा’’तिपि वेदितब्बा. ताहि समोक्कन्ताहि रूपकायोपि तूलपिचु विय सल्लहुको होति. सो एवं वातक्खित्ततूलपिचुना ¶ विय सल्लहुकेन एकचित्तक्खणेन अदिस्समानेन च कायेन यथारुचि गच्छतीति.
‘‘मुत्तो वतम्हि ताय अनत्थसंहिताय दुक्करकारिकाय, साधु वतम्हि सम्मासम्बोधिं सम्बुज्झ’’न्ति (सं. नि. १.१३७) पवत्तं भगवतो चेतोपरिवितक्कमञ्ञाय मारो ‘‘अमुत्तभावमस्स करिस्सामी’’ति,
‘‘तपोकम्मा ¶ अपक्कम्म, यं न सुज्झन्ति माणवा;
असुद्धो मञ्ञसि सुद्धो, सुद्धिमग्गा अपरद्धो’’ति. (सं. नि. १.१३७) –
आहाति एवमादिं सन्धाय ‘‘मारादीनम्पि भगवतो चित्तजाननं वुत्त’’न्ति वुत्तं. निब्बानपच्चवेक्खणञ्च पुब्बेनिवासानुस्सतिञाणेन निब्बाना…पे… ञातेसु पवत्ततीति सम्बन्धो. निब्बाना…पे… ञातेसूति इदं अभिञ्ञाञाणस्स परतो पवत्तमानं पच्चवेक्खणं अभिञ्ञाञाणस्स विसये विय अभिञ्ञाञाणविसयविसयेपि कदाचि पवत्तितुं अरहतीति कत्वा वुत्तं. अप्पमाणारम्मणतन्ति अप्पमाणखन्धारम्मणतन्ति अत्थो. तस्माति यस्मा पुब्बेनिवासानुस्सतिञाणस्स निब्बानारम्मणभावदीपको कोचि पाठो नत्थि, तस्मा. पच्चवेक्खणकिच्चे वुच्चमानेति रुळ्हिं अग्गहेत्वा मग्गादीनं अतीतानं पति पति अवेक्खनं अनुस्सरणं पच्चवेक्खणन्ति पुब्बेनिवासानुस्सतिञाणस्स किच्चंयेव पच्चवेक्खणन्ति वुच्चमानेति अत्थो. अनुञ्ञाताति दिस्सतीति ‘‘मग्गफलनिब्बानपच्चवेक्खणतो’’ति इदमेव सन्धाय वुत्तं. अयञ्हेत्थ अत्थो – पुब्बेनिवासानुस्सतिञाणेन निब्बानारम्मणे खन्धे दिस्वा ‘‘इमे धम्मा किं नु खो आरब्भ पवत्ता’’ति आवज्जेन्तस्स पुब्बेनिवासानुस्सतिञाणं निब्बानारम्मणे पवत्ततीति. अनागतंसञाणेपि एसेव नयो.
यदि एवं कस्मा परित्तत्तिके ‘‘अप्पमाणो धम्मो महग्गतस्स धम्मस्स आरम्मणपच्चयेन पच्चयो’’ति (पट्ठा. २.१२.५८) एत्थ ‘‘अप्पमाणा खन्धा चेतोपरियञाणस्स पुब्बेनिवासअनागतंसञाणस्स आरम्मणपच्चयेन पच्चयो’’ति अज्झत्तत्तिके च ‘‘बहिद्धाधम्मो बहिद्धाधम्मस्स, बहिद्धाधम्मो अज्झत्तस्स धम्मस्स आरम्मणपच्चयेन पच्चयो’’ति एतेसं विभङ्गेसु ‘‘बहिद्धा खन्धा ¶ इद्धिविधञाणस्स चेतोपरियपुब्बेनिवासयथाकम्मूपगअनागतंसआवज्जनाय आरम्मणपच्चयेन पच्चयो’’ति (पट्ठा. २.२०.२९) एत्तकमेव वुत्तं, न वुत्तं निब्बानन्ति. चेतोपरियइद्धिविधादिञाणेहि सह वुत्तत्ताति चे, एवम्पि विसुं विभजितब्बं सिया. न हि विसुं विभजनारहं सह विभजतीति? न, अवचनस्स अञ्ञकारणत्ता. यानि हि पुथुज्जनानं पुब्बेनिवासअनागतंसञाणानि, तेसं अविसयो एव निब्बानं. अरियानं पन मग्गफलपच्चवेक्खणेहि सच्छिकतनिब्बानानं इमेहि ञाणेहि पच्चक्खकरणे पयोजनं नत्थीति साधारणेन इद्धिविधञाणादीनं गहितत्ता निब्बानं न वुत्तन्ति दट्ठब्बं ¶ . निब्बत्तक्खन्धजाननमाह, न निब्बत्तकक्खन्धजाननं. यथाकम्मूपगञाणकिच्चञ्हि तन्ति. अत्थो सम्भवतीति इदं अनागतंसञाणस्सपि अनिब्बानारम्मणतं सन्धाय वुत्तं.
१४२९. मग्गारम्मणत्तिके यस्मा चित्तुप्पादकण्डे बोधितेसु चित्तुप्पादेसु एकन्ततो मग्गारम्मणायेव केचि नत्थि, मग्गारम्मणायेव पन कदाचि मग्गाधिपतिनो होन्ति, तस्मा ‘‘कतमे धम्मा मग्गारम्मणा’’ति एकमेव पुच्छं कत्वा तयोपि कोट्ठासा लब्भमानवसेन विभत्ता. इमिना नयेन परतोपि एवरूपेसु ठानेसु अत्थो वेदितब्बो. ‘‘चित्तुप्पादा’’ति, ‘‘मग्गारम्मणा’’ति च वुत्तधम्मानंयेव मग्गहेतुकत्ताभावं साधेतुं ‘‘असहजातत्ता’’ति इदं हेतुवचनन्ति ‘‘असम्पयुत्तत्ताति अत्थो’’ति वुत्तं. तेनेवाह ‘‘न हि अरूपधम्मान’’न्तिआदि. ‘‘अञ्ञधम्मारम्मणकाले एवा’’ति अवधारणस्स अग्गहितत्ता गरुं अकत्वा मग्गारम्मणकालेपि मग्गाधिपतिभावेन न वत्तब्बाति अयम्पि अत्थो अट्ठकथायं परिग्गहितोयेवाति दट्ठब्बं. ‘‘गरुं कत्वा पच्चवेक्खणकाले’’ति हि वुत्तत्ता गरुं अकत्वा पच्चवेक्खणकालेपि अत्थि एव. तदा च मग्गाधिपतिभावेन न वत्तब्बा ते धम्माति भिय्योपि सिद्धोवायमत्थो.
१४३४. अतीतारम्मणावाति उद्धटं, ‘‘अतीतारम्मणा’’ति पन अट्ठकथापाठो बहूसु पोत्थकेसु दिस्सति. तस्माति यस्मा पटिच्चसमुप्पादविभङ्गवण्णनायं (विभ. अ. २२७) ‘‘मरणसमये ञातका ‘अयं, तात, तवत्थाय बुद्धपूजा करीयति, चित्तं पसादेही’ति वत्वा’’तिआदिना पञ्चद्वारे रूपादिआरम्मणूपसंहरणं तत्थ तदारम्मणपरियोसानानं चुद्दसन्नं ¶ चित्तानं पवत्तिञ्च वत्वा तस्मिंयेव एकचित्तक्खणट्ठितिके आरम्मणे पटिसन्धिचित्तं उप्पज्जतीति पच्चुप्पन्नारम्मणभावं पटिसन्धिया वक्खति, तस्माति अत्थो. द्वे भवङ्गानि आवज्जनं मरणस्सासन्नभावेन मन्दीभूतवेगत्ता पञ्च जवनानि द्वे तदारम्मणानि चुतिचित्तन्ति एकादस चित्तक्खणा अतीताति आह ‘‘पञ्चचित्तक्खणावसिट्ठायुके’’ति. इतरत्थाति अञ्ञतदारम्मणाय चुतिया. इदानि तमेव ‘‘इतरत्था’’ति सङ्खेपतो वुत्तमत्थं वित्थारतो दस्सेतुं ‘‘यदा ही’’तिआदिमाह. चुतिया तदारम्मणरहितत्ता पटिसन्धिया च पच्चुप्पन्नारम्मणत्ता ‘‘रूपा…पे… ज्जन्तस्सा’’ति उदाहटं. छ भवङ्गानि पच्चुप्पन्नारम्मणानि होन्ति, नव चित्तक्खणा अतीताति सत्तचित्तक्खणावसिट्ठायुके गतिनिमित्ते पटिसन्धिया पवत्तत्ताति दट्ठब्बं.
विज्जमानमेव ¶ कायं आरम्मणं करोतीति एतेन सुखलहुसञ्ञोक्कमनेन पच्चुप्पन्नस्सेव भूतुपादायरूपसङ्घातस्स लहुपरिवत्तिभावापादनं, न भाविनोति दस्सेति.
एत्थन्तरेति अपाकटकालतो पट्ठाय याव पाकटकालो, एतस्मिं अन्तरे. यस्मा पन कस्सचि किञ्चि सीघं पाकटं होति, कस्सचि दन्धं, तस्मा ‘‘एकद्वेसन्ततिवारा’’ति अनियमेत्वा वुत्तं. ‘‘वचनसिलिट्ठतावसेन वुत्त’’न्ति एके, केचि पन ‘‘एत्थन्तरे पवत्ता रूपधम्मा अरूपधम्मा च पच्चुप्पन्नाति गहिते एको सन्ततिवारो होति, तं पन द्विधा विभजित्वा अपाकटकालं आदिं कत्वा येभुय्येन पाकटकालतो ओरभावो एको कोट्ठासो येभुय्येन पाकटकालं आदिं कत्वा याव सुपाकटकालो एकोति एते द्वे सन्ततिवारा. इमिना नयेन सेससन्ततिवारभेदापि वेदितब्बा. तत्थ कालवसेन सब्बेसं समानभावं अग्गहेत्वा धम्मानं सदिसप्पवत्तिवसेन सन्ततिपरिच्छेदो दीपितब्बो’’ति वदन्ति. किञ्चि किञ्चि कालं सदिसं पवत्तमानापि हि उतुचित्तादिसमुट्ठाना रूपधम्मा सन्ततिवाराति वुच्चन्ति. यदाह ‘‘अतिपरित्ता’’तिआदिना, अरूपसन्ततिपि चेत्थ यथावुत्तरूपसन्ततिपरिच्छिन्ना सङ्गहितायेवाति दट्ठब्बं. पच्चुप्पन्नेसु धम्मेसु संहीरतीति तण्हादिट्ठीहि आकड्ढनीयट्ठानभावेन वुत्तं. ‘‘यो चावुसो, मनो ये च धम्मा’’ति विसयिविसयभूता एकभवभूता च एकसन्ततिपरियापन्ना धम्मा विभागं अकत्वा गय्हमाना अद्धापच्चुप्पन्नं होति, सति पन विभागकरणे ¶ खणसन्ततिपच्चुप्पन्नता लब्भतीति आह ‘‘अद्धापच्चुप्पन्नं होन्तं एतं उभयं होती’’ति.
तस्साति महाजनस्स. अतीतादिविभागं अकत्वाति आवज्जनादीनं समानाकारप्पवत्तिया उपायं दस्सेति. सिद्धं होतीति खणपच्चुप्पन्नारम्मणत्तेपि परिकम्मचेतोपरियञाणानं अयं पाळि सुट्ठु नीता होतीति अत्थो. अतीतत्तिको च एवं अभिन्नो होतीति एवं खणपच्चुप्पन्नेयेव धम्मे इध पच्चुप्पन्नोति गय्हमाने अञ्ञपदसङ्गहितस्सेव अनन्तरपच्चयभावं पकासेन्तो अतीतत्तिको च पट्ठाने अभेदतो सम्मा अत्थस्स उद्धटत्ता अविनासितो होति. अथ वा अतीतत्तिकोति पट्ठाने अतीतत्तिकपाळि, इमाय अतीतत्तिकपाळिया यथावुत्तकारणतोयेव अभिन्नो अविसिट्ठो अञ्ञदत्थु संसन्दति समेतीति अत्थो.
यथासम्भवन्ति आवज्जनाय अनागतारम्मणता, जवनानं पच्चुप्पन्नातीतारम्मणता अनागतपच्चुप्पन्नातीतारम्मणताति ¶ योजेतब्बं. नानारम्मणता न सिया अद्धावसेन पच्चुप्पन्नारम्मणत्ताति अधिप्पायो. अयञ्च अत्थो एकिस्सा जवनवीथिया एकस्मिंयेव चित्ते पवत्तियं आवज्जनादीनं अनागतादिआरम्मणता सम्भवतीति सम्भवदस्सनवसेन वुत्तोति यथाधिप्पेतस्स अभिञ्ञाचित्तस्स खणपच्चुप्पन्ने पवत्तिं योजेत्वा दस्सेतुं ‘‘तेना’’तिआदिमाह. तीणीति ‘‘अतीतारम्मणो धम्मो अतीतारम्मणस्स धम्मस्स आसेवनपच्चयेन पच्चयो, अनागतारम्मणो धम्मो अनागतारम्मणस्स धम्मस्स, पच्चुप्पन्नारम्मणो धम्मो पच्चुप्पन्नारम्मणस्स धम्मस्स आसेवनपच्चयेन पच्चयो’’ति (पट्ठा. २.१९.३४) पदन्तरसङ्गहितधम्मानपेक्खा धम्मा तीणि पञ्हविस्सज्जनानीति अत्थो. अनासेवनं नत्थीति आसेवनलाभे सति यथाधम्मसासने अवचनस्स कारणं नत्थीति अवचनेन तत्थ इतरेसं पञ्हानं पटिसेधो विञ्ञायतीति अधिप्पायो.
एतस्स वादस्साति ‘‘आवज्जनजवनानं अनागतपच्चुप्पन्नारम्मणत्तेपि चेतोपरियञाणं सिद्ध’’न्ति वादस्स. निस्सयभावोति अत्थसम्भवतो यथावुत्तनयस्स जोतकभावो. यन्ति चित्तं. तस्साति आवज्जनजवनानं ¶ खणपच्चुप्पन्ननिरुद्धारम्मणतावचनस्स. एत्थ च कालविसेसं आमसति, अनागतायेव च आवज्जना पवत्ततीति नयिदं युज्जमानकं. अथ ‘‘यं इमस्स चित्तं भविस्सति, तं जानामी’’ति आभोगं करोति, एवं सति परिकम्माभिञ्ञाचित्तानम्पि अनागतारम्मणत्तमेवाति सब्बत्थ आवज्जनजवनानं अनागतपच्चुप्पन्नारम्मणता न सिज्झतीति आह ‘‘पवत्ति…पे… वुत्तत्ता’’ति. दोसापत्तियाति दोसापज्जनेन, दोसापत्तितो वा. रासिएकदेसावज्जनपटिवेधेति यथारुतवसेनेव पुरिमवादिपक्खमाह, सम्पत्तसम्पत्तावज्जनजाननेति अत्तना निद्धारितपक्खं. पुरिमवादिनो नानुजानेय्युन्ति अद्धासन्ततिपच्चुप्पन्नपदत्थता अभिधम्ममातिकायं आगतपच्चुप्पन्नपदस्स नत्थीति अधिप्पाये ठत्वा नानुजानेय्युं. एत्थ च सतिपि सभावभेदे आकारभेदाभावतो एकत्तनयवसेन आवज्जनपरिकम्माभिञ्ञाचित्तानं नानारम्मणतादोसो नत्थीति खणपच्चुप्पन्नारम्मणता चेतोपरियञाणस्स पुरिमवादीनं अधिप्पायविभावनमुखेन दस्सिता. अट्ठकथायं पन ‘‘सभावभेदे सति नानारम्मणतादोसाभावो नत्थि एवाति एकस्मिं एव चित्ते अद्धासन्ततिवसेन पच्चुप्पन्नारम्मणता विभाविता’’ति द्वीसुपि वादेसु यं युत्तं, तं विचारेत्वा गहेतब्बं.
तेनेवाति यस्मा अतीतत्तिके उप्पन्नत्तिके च चेतोपरियञाणस्स वत्तमानधम्मारम्मणभावजोतनो पाठो न दिस्सति, तेनेव कारणेन. द्वीसु ञाणेसूति पुब्बेनिवासचेतोपरियञाणेसु ¶ . कम्ममुखेन गय्हन्तीति सतिपि आरम्मणभावे चत्तारो खन्धा यथाकम्मूपगञाणेन कम्मद्वारेन कुसलाकुसला इच्चेव गय्हन्ति, न पन विभागसोति दस्सेति. लोभादिसम्पयोगविसेसेन दुच्चरितभावो, अलोभादिसम्पयोगविसेसेन च सुचरितभावो लक्खीयतीति दुच्चरितसुचरितानि विभावेन्तं लोभादयोपि विभावेतियेव नाम होतीति आह ‘‘दुच्चरित…पे… भावनं होती’’ति.
१४३५. असभावधम्मस्स ‘‘अह’’न्तिआदिपञ्ञत्तिया अज्झत्तधम्मुपादानताय सिया कोचि अज्झत्तपरियायो, न पन सभावधम्मस्स असत्तसन्तानेव तस्साति वुत्तं ‘‘सभाव…पे… अहोन्त’’न्ति. तथा हि ‘‘अत्तनो खन्धादीनि पच्चवेक्खन्तस्सा’’ति एत्थ ‘‘अज्झत्तारम्मणा’’ति पदस्स अत्थविवरणवसेन ‘‘अज्झत्तं गय्हमानं अहन्ति पञ्ञत्तिं आदि-सद्देन गण्हाती’’ति ¶ वक्खति. यदि एवं तस्स अज्झत्तत्तिकेपि अज्झत्तभावो वत्तब्बो सिया? न, बहिद्धाभावस्स विय अज्झत्तभावस्सपि अज्झत्तत्तिके निप्परियायवसेन अधिप्पेतत्ताति. यदाह ‘‘असभा…पे… न वुत्त’’न्ति. आकिञ्चञ्ञायतनादीति आदि-सद्देन सावज्जनानि तस्स पुरेचारिकउपचारचित्तानि तस्स आरम्मणेन पवत्तनकपच्चवेक्खणअस्सादनादिचित्तानि च सङ्गण्हाति.
आकिञ्चञ्ञायतनं तं-सद्देन आकड्ढित्वा वदति, न पन तं सब्बन्ति वुत्तं, यञ्च तस्स पुरेचारिकन्ति अत्थो. लेसवचनन्ति एकदेससारुप्पेन समानारम्मणभावेन एकदेसस्सेव वचनं. लिस्सति सिलिस्सति एकदेसेन अल्लीयतीति हि लेसो. येसन्ति कामावचरकुसलाकुसलमहाकिरियावज्जनचित्तानं कुसलकिरियाभेदस्स रूपावचरचतुत्थस्स च. एवं उपेक्खासहगतनिद्देसादीसूति येसं अदुक्खमसुखाय वेदनाय सम्पयुत्तता वुत्ता, तेसु एकमेव उपेक्खासहगतनिद्देसं वत्वा इतरं न वत्तब्बं सियाति अत्थो. आदि-सद्देन हेतुसम्पयुत्तकामावचरादिनिद्देसे सङ्गण्हाति. तत्थापि हि परित्तसहेतुकादिभावेन वुत्तेसु धम्मेसु एकमेव वत्वा इतरं न वत्तब्बं सियाति. अभावनानिट्ठप्पवत्तियाति अभावनानिट्ठप्पवत्तिया अभावनाकारस्स उक्कंसप्पवत्तियाति अत्थो, अभावस्स वा उक्कंसप्पवत्तिया. नवत्तब्बं जातं अज्झत्तारम्मणादिभावेनाति अधिप्पायो. तानीति आकिञ्चञ्ञायतनेन समानारम्मणानि आवज्जनादीनि. यदि एवं ‘‘अभावनासामञ्ञे’’ति कस्मा वुत्तं. न हि आकिञ्चञ्ञायतनारम्मणस्स पच्चवेक्खणअस्सादनादिवसेन पवत्तचित्तानं अभावनाकारेन पवत्ति ¶ अत्थीति? न, अभावेतब्बताय अधिप्पेतत्ता. न भावीयतीति हि अभावनं, न न भावेतीति.
गहणविसेसनिम्मितानीतिआदीसु अयमधिप्पायो – यदिपि भावनाञाणनिम्मिताकारमत्तेसु सभावतो अविज्जमानेसु विसयेसु येभुय्येन महग्गता धम्मा पवत्तन्ति, बहिद्धाकारग्गहणवसेन पन कसिणादीनं बहिद्धाभावोति तदारम्मणधम्मा बहिद्धारम्मणाति वुत्तं. कसिणानञ्हि सन्तानं मुञ्चित्वा उपट्ठानं विसेसतो वड्ढितकसिणवसेन विञ्ञायति, पठमारुप्पविञ्ञाणाभावस्स पन न बहिद्धाकारो, नापि अज्झत्ताकारोति ¶ उभयाकारविधुरे तस्मिं अनञ्ञसाधारणेन पवत्तियाकारेन पवत्तमानं आकिञ्चञ्ञायतनमेव नवत्तब्बारम्मणं वुत्तं, न इतरे इतराकारप्पवत्तितोति. कामावचरकुसलानन्ति निदस्सनमत्तं दट्ठब्बं.
आकिञ्चञ्ञायतनविपाकं नेवसञ्ञानासञ्ञायतनस्स विपाकादिकस्साति अत्थवसेन विभत्ति परिणामेतब्बा. अभिनीहारासम्भवतोति समापत्तिचित्तस्स अभिनीहरणासम्भवतो. कुसलमेव विपाकस्स आरम्मणन्ति कत्वा ‘‘विपाकस्सा’’तिआदि वुत्तं.
असभावधम्मत्तेपि बहिद्धाकारेन गहणीयभावतो कसिणानं बहिद्धाभावो विय एकन्ततो इध अज्झत्तधम्मुपादानताय अहन्ति पञ्ञत्तिया सिया अज्झत्तभावोति वुत्तं ‘‘अज्झत्त’’न्तिआदि. ‘‘खन्धादीति आदि-सद्देन धातुआयतनादि सङ्गय्हती’’ति च वदन्ति. एस नयोति ‘‘अरूपक्खन्धे खन्धाति गहेत्वा’’तिआदिकं वण्णनानीतिं आह. परेसं खन्धादिग्गहणेति परेसं खन्धादीति इमस्स पदस्स कथने उच्चारणे. सब्बं उपादापञ्ञत्तिं आह आदिसद्देनाति सम्बन्धो.
तिकअत्थुद्धारवण्णना निट्ठिता.
दुकअत्थुद्धारवण्णना
१४७३. अञ्ञथाति ¶ वुत्तप्पकारस्स दस्सने. वुत्तप्पकारस्स दस्सनतो एव हि अट्ठकथायं ससङ्खारिकानं थिनमिद्धविरहे असङ्खारिकसदिसी योजना न दस्सिता. भवरागादीसूति भवरागमूलिकादीसु योजनासु.
१५११. द्वेति उद्धच्चाविज्जानीवरणानि. तीणीति कामच्छन्दब्यापादविचिकिच्छासु एकेकेन उद्धच्चाविज्जानीवरणानि. द्वे वा तीणि वाति पाळियं वा-सद्दस्स लुत्तनिद्दिट्ठतं आह. अथ वा निपातसद्दसन्निधानेपि नामपदादीहि एव समुच्चयादिअत्थो वुच्चति, न निपातपदेहि तेसं अवाचकत्ताति अन्तरेनपि निपातपदं अयमत्थो लब्भति. तथा वचनिच्छाय सम्भवो एव हेत्थ पमाणन्ति पाळियं ‘‘द्वे तीणी’’ति वुत्तं. यत्थ ¶ सहुप्पत्तीतिआदिना ‘‘द्वे तीणी’’ति लक्खणवचनन्ति सब्बसाधारणमत्थमाह. तथा हि ‘‘एवञ्च कत्वा किलेसगोच्छके चा’’ति वुत्तं. तस्सायमधिप्पायो – किलेसद्वयसहितस्सेव चित्तुप्पादस्स अभावेपि पाळियं द्विग्गहणं कतं, किलेसानञ्च सम्भवन्तानं सब्बेसं सरूपेन गहणं न कतन्ति द्वे तयोति लक्खणकरणन्ति विञ्ञायतीति.
यदि सब्बाकुसले उप्पज्जनकस्सपि उद्धच्चस्स एको एव चित्तुप्पादो विसयभावेन वुच्चति, अविज्जानीवरणस्सपि तथा वत्तब्बन्ति अधिप्पायेन ‘‘कस्मा वुत्त’’न्तिआदिना चोदेति. इतरो उद्धच्चनीवरणस्सेव तथा वत्तब्बतं अविज्जानीवरणस्स तथा वत्तब्बताभावञ्च दस्सेतुं ‘‘सुत्तन्ते’’तिआदिमाह. तत्थ सुत्तन्ते वुत्तेसु पञ्चसु नीवरणेसूति उद्धच्चसहगते उद्धच्चस्स अविज्जानीवरणेन नीवरणसहिततं आसङ्कित्वा वुत्तं. ननु च सुत्तन्तेपि ‘‘अविज्जानीवरणानं सत्तान’’न्तिआदीसु (सं. नि. २.१२४) अविज्जा ‘‘नीवरण’’न्ति वुत्ताति? सच्चमेतं, झानङ्गानं पटिपक्खभावेन पन सुत्तन्ते बहुलं कामच्छन्दादयो पञ्चेव नीवरणानि वुत्तानीति येभुय्यवुत्तिवसेन एतं वुत्तन्ति दट्ठब्बं.
केचि पन ‘‘यथा निक्खेपकण्डे कुसलपटिपक्खभूतानि दुब्बलानिपि नीवरणानि पट्ठाने विय दस्सितानि. तथा हि पट्ठाने (पट्ठा. ३.८.१) ‘नीवरणं धम्मं पटिच्च नीवरणो धम्मो उप्पज्जति न पुरेजातपच्चया. अरूपे कामच्छन्दनीवरणं पटिच्च थिनमिद्धनीवरणं उद्धच्चनीवरण’न्तिआदि ¶ वुत्तं, न एवं अट्ठकथाकण्डे. अट्ठकथाकण्डे पन झानपटिपक्खभूतानियेव नीवरणानि निद्दिट्ठानीति ‘उद्धच्चनीवरणं उद्धच्चसहगते चित्तुप्पादे उप्पज्जती’ति वुत्तं. अट्ठकथायं पन उद्धच्चनीवरणस्स कामच्छन्दादीहि एकतो उप्पत्तिदस्सनं निक्खेपकण्डानुसारेन कतं एकतो उप्पत्तिया पभेददस्सनत्थं. तत्थ हि पाळियंयेव तानि वित्थारतो वुत्तानी’’ति वदन्ति. अयञ्च वादो ‘‘उद्धच्चनीवरणं उद्धच्चसहगते चित्तुप्पादे उप्पज्जती’’ति इदमेव वचनं ञापकन्ति कत्वा वुत्तो. अञ्ञथा अविज्जानीवरणं विय वत्तब्बं सिया. न ति इतो अञ्ञं परियुट्ठानपट्ठायीनियेव नीवरणानि अत्थुद्धारकण्डे अधिप्पेतानीति इमस्स अत्थस्स साधकं वचनं अत्थि, इदं वचनं द्वेतीणिवचनस्स सामञ्ञेन सब्बनीवरणसङ्गाहकत्ता यथावुत्तवचनस्स विसयविसेसप्पकासनसङ्खातेन ¶ पयोजनन्तरेन वुत्तभावस्स दस्सितत्ता च ञापकं न भवतीति दिस्सति, तस्मा विचारेत्वा गहेतब्बं.
अग्गहेत्वाति यथारुतवसेनेव अत्थं अग्गहेत्वा यथा निक्खेपकण्डपट्ठानादीहि न इमिस्सा पाळिया विरोधो होति, एवं अधिप्पायो गवेसितब्बोति यथावुत्तमेवत्थं निगमेति.
१५७७. तेसन्ति लोभादितो अञ्ञेसं. दस्सिताति कथं दस्सिता? मानो ताव लोभमोहउद्धच्चअहिरिकानोत्तप्पेहि, लोभमोहथिनउद्धच्चअहिरिकानोत्तप्पेहि, तथा दिट्ठि, विचिकिच्छा मोहउद्धच्चअहिरिकानोत्तप्पेहि, थिनं लोभमोहदिट्ठिउद्धच्चअहिरिकानोत्तप्पेहि, लोभमोहमानउद्धच्चअहिरिकानोत्तप्पेहि, लोभमोहउद्धच्चअहिरिकानोत्तप्पेहि, दोसमोहउद्धच्चअहिरिकानोत्तप्पेहि, उद्धच्चं लोभमोहदिट्ठिअहिरिकानोत्तप्पेहि, लोभमोहदिट्ठिथिनअहिरिकानोत्तप्पेहि, लोभमोहमानअहिरिकानोत्तप्पेहि, लोभमोहमानथिनअहिरिकानोत्तप्पेहि, लोभमोहथिनअहिरिकानोत्तप्पेहि, लोभमोहअहिरिकानोत्तप्पेहि, दोसमोहअहिरिकानोत्तप्पेहि, दोसमोहथिनअहिरिकानोत्तप्पेहि, मोहविचिकिच्छाअहिरिकानोत्तप्पेहि, मोहअहिरिकानोत्तप्पेहि एकतो उप्पज्जति.
यथा च उद्धच्चं, एवं अहिरिकानोत्तप्पानि च योजेत्वा वेदितब्बानि. कथं? अहिरिकं लोभमोहदिट्ठिउद्धच्चानोत्तप्पेहि, लोभमोहदिट्ठिथिनउद्धच्चानोत्तप्पेहि, लोभमोहमानउद्धच्चानोत्तप्पेहि, लोभमोहमानथिनउद्धच्चानोत्तप्पेहि, लोभमोहथिनउद्धच्चानोत्तप्पेहि, लोभमोहउद्धच्चानोत्तप्पेहि, दोसमोहउद्धच्चानोत्तप्पेहि, दोसमोहथिनउद्धच्चानोत्तप्पेहि, मोहविचिकिच्छाउद्धच्चानोत्तप्पेहि ¶ , मोहउद्धच्चानोत्तप्पेहि च एकतो उप्पज्जति. अनोत्तप्पं लोभमोहदिट्ठिउद्धच्चाहिरिकेहि, लोभमोहदिट्ठिथिनउद्धच्चाहिरिकेहि, लोभमोहमानउद्धच्चाहिरिकेहि, लोभमोहमानथिनउद्धच्चाहिरिकेहि, लोभमोहथिनउद्धच्चाहिरिकेहि, लोभमोहउद्धच्चाहिरिकेहि, दोसमोहउद्धच्चाहिरिकेहि, दोसमोहथिनउद्धच्चाहिरिकेहि, मोहविचिकिच्छाउद्धच्चाहिरिकेहि ¶ , मोहउद्धच्चाहिरिकेहि च एकतो उप्पज्जतीति एवमेत्थ मानादीनम्पि एकतो उप्पत्ति वेदितब्बा. सेसं उत्तानत्थमेव.
अट्ठकथाकण्डवण्णना निट्ठिता.
इति धम्मसङ्गणीमूलटीकाय लीनत्थपदवण्णना
धम्मसङ्गणी-अनुटीका समत्ता.