📜

नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स

अभिधम्मावतारो

गन्थारम्भकथा

.

अनन्तकरुणापञ्ञं, तथागतमनुत्तरं;

वन्दित्वा सिरसा बुद्धं, धम्मं साधुगणम्पि च.

.

पण्डुकम्बलनामाय, सिलायातुलविक्कमो;

निसिन्नो देवराजस्स, विमले सीतले तले.

.

यं देवदेवो देवानं, देवदेवेहि पूजितो;

देसेसि देवलोकस्मिं, धम्मं देवपुरक्खतो.

.

तत्थाहं पाटवत्थाय, भिक्खूनं पिटकुत्तमे;

अभिधम्मावतारन्तु, मधुरं मतिवड्ढनं.

.

ताळं मोहकवाटस्स, विघाटनमनुत्तरं;

भिक्खूनं पविसन्तानं, अभिधम्ममहापुरं.

.

सुदुत्तरं तरन्तानं, अभिधम्ममहोदधिं;

सुदुत्तरं तरन्तानं, तरंव मकराकरं.

.

आभिधम्मिकभिक्खूनं, हत्थसारमनुत्तरं;

पवक्खामि समासेन, तं सुणाथ समाहिता.

१. पठमो परिच्छेदो

चित्तनिद्देसो

.

चित्तं चेतसिकं रूपं, निब्बानन्ति निरुत्तरो;

चतुधा देसयी धम्मे, चतुसच्चप्पकासनो.

तत्थ चित्तन्ति विसयविजाननं चित्तं, तस्स पन को वचनत्थो? वुच्चते – सब्बसङ्गाहकवसेन पन चिन्तेतीति चित्तं, अत्तसन्तानं वा चिनोतीतिपि चित्तं.

.

विचित्तकरणा चित्तं, अत्तनो चित्तताय वा;

पञ्ञत्तियम्पि विञ्ञाणे, विचित्ते चित्तकम्मके;

चित्तसम्मुति दट्ठब्बा, विञ्ञाणे इध विञ्ञुना.

तं पन सारम्मणतो एकविधं, सविपाकाविपाकतो दुविधं. तत्थ सविपाकं नाम कुसलाकुसलं, अविपाकं अब्याकतं. कुसलाकुसलाब्याकतजातिभेदतो तिविधं.

तत्थ कुसलन्ति पनेतस्स को वचनत्थो?

१०.

कुच्छितानं सलनतो, कुसानं लवनेन वा;

कुसेन लातब्बत्ता वा, कुसलन्ति पवुच्चति.

११.

छेके कुसलसद्दोयं, आरोग्ये अनवज्जके;

दिट्ठो इट्ठविपाकेपि, अनवज्जादिके इध.

तस्मा अनवज्जइट्ठविपाकलक्खणं कुसलं, अकुसलविद्धंसनरसं, वोदानपच्चुपट्ठानं. वज्जपटिपक्खत्ता अनवज्जलक्खणं वा कुसलं, वोदानभावरसं, इट्ठविपाकपच्चुपट्ठानं, योनिसोमनसिकारपदट्ठानं. सावज्जानिट्ठविपाकलक्खणमकुसलं. तदुभयविपरीतलक्खणमब्याकतं, अविपाकारहं वा.

तत्थ कुसलचित्तं एकवीसतिविधं होति, तदिदं भूमितो चतुब्बिधं होति – कामावचरं, रूपावचरं, अरूपावचरं, लोकुत्तरञ्चेति.

तत्थ कामावचरकुसलचित्तं भूमितो एकविधं, सवत्थुकावत्थुकभेदतो दुविधं, हीनमज्झिमपणीतभेदतो तिविधं, सोमनस्सुपेक्खाञाणप्पयोगभेदतो अट्ठविधं होति. सेय्यथिदं – सोमनस्ससहगतं ञाणसम्पयुत्तं असङ्खारिकमेकं, ससङ्खारिकमेकं, सोमनस्ससहगतं ञाणविप्पयुत्तं असङ्खारिकमेकं, ससङ्खारिकमेकं, उपेक्खासहगतं ञाणसम्पयुत्तं असङ्खारिकमेकं, ससङ्खारिकमेकं, उपेक्खासहगतं ञाणविप्पयुत्तं असङ्खारिकमेकं, ससङ्खारिकमेकन्ति इदं अट्ठविधम्पि कामावचरकुसलचित्तं नाम.

१२.

उद्दानतो दुवे कामा, क्लेसवत्थुवसा पन;

किलेसो छन्दरागोव, वत्थु तेभूमवट्टकं.

१३.

किलेसकामो कामेति, वत्थु कामीयतीति च;

सिज्झति दुविधोपेस, कामो वो कारकद्वये.

१४.

यस्मिं पन पदेसे सो, कामोयं दुविधोपि च;

सम्पत्तीनं वसेनाव-चरतीति च सो पन.

१५.

पदेसो चतुपायानं, छन्नं देवानमेव च;

मनुस्सानं वसेनेव, एकादसविधो पन.

१६.

कामोवचरतीतेत्थ, कामावचरसञ्ञितो;

अस्साभिलक्खितत्ता हि, ससत्थावचरो विय.

१७.

स्वायं रूपभवो रूपं, एवं कामोति सञ्ञितो;

उत्तरस्स पदस्सेव, लोपं कत्वा उदीरितो.

१८.

तस्मिं कामे इदं चित्तं, सदावचरतीति च;

कामावचरमिच्चेवं, कथितं कामघातिना.

१९.

पटिसन्धिं भवे कामे, अवचारयतीति वा;

कामावचरमिच्चेवं, परियापन्नन्ति तत्र वा.

२०.

इदं अट्ठविधं चित्तं, कामावचरसञ्ञितं;

दसपुञ्ञक्रियवत्थु-वसेनेव पवत्तति.

२१.

दानं सीलं भावना पत्तिदानं,

वेय्यावच्चं देसना चानुमोदो;

दिट्ठिज्जुत्तं संसुतिच्चापचायो,

ञेय्यो एवं पुञ्ञवत्थुप्पभेदो.

२२.

गच्छन्ति सङ्गहं दाने, पत्तिदानानुमोदना;

तथा सीलमये पुञ्ञे, वेय्यावच्चापचायना.

२३.

देसना सवनं दिट्ठि-उजुका भावनामये;

पुन तीणेव सम्भोन्ति, दस पुञ्ञक्रियापि च.

२४.

सब्बानुस्सतिपुञ्ञञ्च, पसंसा सरणत्तयं;

यन्ति दिट्ठिजुकम्मस्मिं, सङ्गहं नत्थि संसयो.

२५.

पुरिमा मुञ्चना चेव, परा तिस्सोपि चेतना;

होति दानमयं पुञ्ञं, एवं सेसेसु दीपये.

इदानि अस्स पनट्ठविधस्सापि कामावचरकुसलचित्तस्स अयमुप्पत्तिक्कमो वेदितब्बो. यदा हि यो देय्यधम्मप्पटिग्गाहकादिसम्पत्तिं, अञ्ञं वा सोमनस्सहेतुं आगम्म हट्ठपहट्ठो ‘‘अत्थि दिन्न’’न्ति आदिनयप्पवत्तं सम्मादिट्ठिं पुरक्खत्वा परेहि अनुस्साहितो दानादीनि पुञ्ञानि करोति, तदास्स सोमनस्ससहगतं ञाणसम्पयुत्तं असङ्खारिकं पठमं महाकुसलचित्तं उप्पज्जति. यदा पन वुत्तनयेनेव हट्ठपहट्ठो सम्मादिट्ठिं पुरक्खत्वा परेहि उस्साहितो करोति, तदास्स तमेव चित्तं ससङ्खारिकं होति. इमस्मिं पनत्थे सङ्खारोति अत्तनो वा परस्स वा पवत्तस्स पुब्बप्पयोगस्साधिवचनं. यदा पन ञातिजनस्स पटिपत्तिदस्सनेन जातपरिचया बालका भिक्खू दिस्वा सोमनस्सजाता सहसा यं किञ्चि हत्थगतं ददन्ति वा वन्दन्ति वा, तदा तेसं ततियचित्तमुप्पज्जति. यदा पन ते ‘‘देथ वन्दथ, अय्ये’’ति वदन्ति, एवं ञातिजनेन उस्साहिता हुत्वा हत्थगतं ददन्ति वा वन्दन्ति वा, तदा तेसं चतुत्थचित्तमुप्पज्जति. यदा पन देय्यधम्मप्पटिग्गाहकादीनं असम्पत्तिं वा अञ्ञेसं वा सोमनस्सहेतूनं अभावं आगम्म चतूसुपि विकप्पेसु सोमनस्सरहिता होन्ति, तदा सेसानि चत्तारि उपेक्खासहगतानि उप्पज्जन्ति. एवं सोमनस्सुपेक्खाञाणप्पयोगभेदतो अट्ठविधं कामावचरकुसलचित्तं वेदितब्बं.

२६.

दसपुञ्ञक्रियादीनं, वसेन च बहूनिपि;

एतानि पन चित्तानि, भवन्तीति पकासये.

२७.

सत्तरस सहस्सानि, द्वे सतानि असीति च;

कामावचरपुञ्ञानि, भवन्तीति विनिद्दिसे.

तं पन यथानुरूपं कामावचरसुगतियं भवभोगसम्पत्तिं अभिनिप्फादेति.

इतरेसु पन रूपावचरकुसलचित्तं सवत्थुकतो एकविधं, द्वीसु भवेसु उप्पज्जनतो दुविधं, हीनमज्झिमपणीतभेदतो तिविधं, पटिपदादिभेदतो चतुब्बिधं, झानङ्गयोगभेदतो पञ्चविधं. सेय्यथिदं – कामच्छन्दब्यापादथिनमिद्धउद्धच्चकुक्कुच्चविचिकिच्छाविप्पहीनं वितक्कविचारपीतिसुखचित्तेकग्गतासम्पयुत्तं पठमं, वितक्कविप्पहीनं विचारपीतिसुखचित्तेकग्गतासम्पयुत्तं दुतियं, वितक्कविचारविप्पहीनं पीतिसुखचित्तेकग्गतासम्पयुत्तं ततियं, वितक्कविचारपीतिविप्पहीनं सुखचित्तेकग्गतासम्पयुत्तं चतुत्थं, वितक्कविचारपीतिसुखविप्पहीनं उपेक्खाचित्तेकग्गतासम्पयुत्तं पञ्चमन्ति इदं पञ्चविधं रूपावचरकुसलचित्तं नाम.

तं पन यथासम्भवं पथवीकसिणादीसु आरम्मणेसु पवत्तिवसेन अनेकविधं होति. सब्बं पनेतं रूपावचरभावनापुञ्ञवसप्पवत्तं यथानुरूपं रूपावचरूपपत्तिनिप्फादकं होति. एवं ताव रूपावचरकुसलं वेदितब्बं.

सेसेसु पन द्वीसु अरूपावचरकुसलचित्तं ताव उपेक्खावेदनायोगभेदतो एकविधं, सवत्थुकावत्थुकभेदतो दुविधं, हीनमज्झिमपणीतभेदतो तिविधं, आरम्मणभेदतो चतुब्बिधं. कसिणुग्घाटिमाकासं, तत्थ पवत्तविञ्ञाणं, तस्स अपगमो, आकिञ्चञ्ञायतनन्ति इदमस्स चतुब्बिधमारम्मणं. यथापटिपाटिया एतस्सारम्मणस्स भेदतो चतुब्बिधं होति. सेय्यथिदं – सब्बसो रूपसञ्ञानं समतिक्कमा पटिघसञ्ञानं अत्थङ्गमा नानत्तसञ्ञानं अमनसिकारा आकासानञ्चायतनसञ्ञासहगतं, विञ्ञाणञ्चायतनसञ्ञासहगतं, आकिञ्चञ्ञायतनसञ्ञासहगतं, नेवसञ्ञानासञ्ञायतनसञ्ञासहगतन्ति इदं चतुब्बिधं अरूपावचरकुसलचित्तं नाम. सब्बं पनेतं अरूपावचरभावनापुञ्ञवसप्पवत्तं यथानुरूपं अरूपूपपत्तिनिप्फादकं होति. एवं अरूपावचरकुसलचित्तं वेदितब्बं.

इतरं पन लोकुत्तरकुसलचित्तं निब्बानारम्मणतो एकविधं, नियतानियतवत्थुकभेदतो दुविधं, तीहि विमोक्खमुखेहि पत्तब्बतो तिविधं, चतुमग्गयोगभेदतो चतुब्बिधं. सेय्यथिदं – सक्कायदिट्ठिविचिकिच्छासीलब्बतपरामाससञ्ञोजनप्पहानकरं सोतापत्तिमग्गचित्तं, रागदोसमोहानं तनुत्तकरं सकदागामिमग्गचित्तं, कामरागब्यापादानं निरवसेसप्पहानकरं अनागामिमग्गचित्तं, रूपरागअरूपरागमानउद्धच्चअविज्जापहानकरं अरहत्तमग्गचित्तन्ति इदं चतुब्बिधं लोकुत्तरकुसलचित्तं नाम. एकेकं पनेत्थ झानङ्गयोगभेदतो पञ्चविधं होति, तस्मा वीसतिविधं होति. सब्बं पनेतं लोकुत्तरभावनापुञ्ञवसप्पवत्तं मग्गानुरूपफलप्पवत्तिया चत्तारो अरियपुग्गले अभिनिप्फादेति. एवं लोकुत्तरकुसलं वेदितब्बं.

२८.

कामे अट्ठेव रूपे च, पञ्च चत्तारिरूपिसु;

चत्तारानुत्तरानेवं, कुसलानेकवीसति.

२९.

कुसलाकुसलापगतेन सता,

कुसले कुसलेन च यं कुसलं;

चतुभूमिगतं मुनिना वसिना,

लपितं लपितं सकलम्पि मया.

अकुसलं पन भूमितो एकविधं कामावचरमेव, नियतानियतवत्थुवसेन च एकहेतुकदुहेतुकवसेन च पटिसन्धिजनकाजनकवसेन च दुविधं, तीहि वेदनाहि योगतो च लोभमूलं दोसमूलं मोहमूलन्ति मूलतो च तिविधं होति. तत्थ लोभमूलं पन सोमनस्सुपेक्खादिट्ठिप्पयोगभेदतो अट्ठविधं होति. सेय्यथिदं – सोमनस्ससहगतं दिट्ठिगतसम्पयुत्तं असङ्खारिकमेकं, ससङ्खारिकमेकं, सोमनस्ससहगतं दिट्ठिगतविप्पयुत्तं असङ्खारिकमेकं, ससङ्खारिकमेकं, उपेक्खासहगतं दिट्ठिगतसम्पयुत्तं असङ्खारिकमेकं, ससङ्खारिकमेकं, उपेक्खासहगतं दिट्ठिगतविप्पयुत्तं असङ्खारिकमेकं, ससङ्खारिकमेकन्ति.

यदा हि ‘‘नत्थि कामेसु आदीनवो’’तिआदिना नयेन मिच्छादिट्ठिं पुरक्खत्वा केवलं हट्ठतुट्ठो कामे वा परिभुञ्जति, दिट्ठमङ्गलादीनि वा सारतो पच्चेति सभावतिक्खेनेव अनुस्साहितेन चित्तेन, तदास्स पठमं अकुसलचित्तं उप्पज्जति. यदा पन मन्देन समुस्साहितेन, तदा दुतियं. यदा मिच्छादिट्ठिं अपुरक्खत्वा केवलं हट्ठतुट्ठो मेथुनं धम्मं वा परिभुञ्जति, परसम्पत्तिं वा अभिज्झायति, परस्स भण्डं वा हरति सभावतिक्खेनेव अनुस्साहितेन चित्तेन, तदा ततियं. यदा मन्देन समुस्साहितेन, तदा चतुत्थं उप्पज्जति. यदा पन कामानं वा असम्पत्तिं आगम्म अञ्ञेसं वा सोमनस्सहेतूनं अभावेन चतूसुपि विकप्पेसु सोमनस्सरहिता होन्ति, तदा सेसानि चत्तारि उपेक्खासहगतानि उप्पज्जन्तीति. एवं सोमनस्सुपेक्खादिट्ठिप्पयोगभेदतो अट्ठविधं लोभमूलं वेदितब्बं.

दोसमूलं पन एकन्तसवत्थुकतो एकविधं, असङ्खारससङ्खारभेदतो दुविधं दोमनस्ससहगतं पटिघसम्पयुत्तं असङ्खारं, ससङ्खारन्ति. अस्स पन पाणातिपातादीसु तिक्खमन्दप्पवत्तिकाले उप्पत्ति वेदितब्बा.

मोहमूलम्पि विचिकिच्छुद्धच्चयोगतो दुविधं होति उपेक्खासहगतं विचिकिच्छासम्पयुत्तं, उपेक्खासहगतं उद्धच्चसम्पयुत्तन्ति. तस्स असन्निट्ठानविक्खेपकालेसु पवत्ति वेदितब्बाति.

एवं ताव द्वादसविधं अकुसलचित्तं वेदितब्बं, सब्बं पनेतं यथानुरूपं अपायेसु उपपत्तिया, सुगतियम्पि दुक्खविसेसस्स अभिनिप्फादकं होति.

३०.

लोभमूलवसेनट्ठ, दोसमूलवसा दुवे;

मोहमूलवसेन द्वे, एवं द्वादसधा सियुं.

३१.

पापापापेस्वपापेन, यं वुत्तं पापमानसं;

पापापापप्पहीनेन, तं मया समुदाहटं.

इतरं पन अब्याकतमविपाकारहतो एकविधं होति, जातिभेदतो दुविधं विपाकचित्तं किरियचित्तन्ति. तत्थ विपाकचित्तं भूमिभेदतो चतुब्बिधं कामावचरं रूपावचरं अरूपावचरं लोकुत्तरन्ति. तत्थ कामावचरं दुविधं कुसलविपाकं अकुसलविपाकन्ति. कुसलविपाकं दुविधं सहेतुकमहेतुकञ्चेति.

तत्थ सहेतुकविपाकचित्तं सककुसलं विय सोमनस्सुपेक्खाञाणप्पयोगभेदतो अट्ठविधं. सेय्यथिदं – सोमनस्ससहगतं ञाणसम्पयुत्तं असङ्खारं, ससङ्खारं, सोमनस्ससहगतं ञाणविप्पयुत्तं असङ्खारं, ससङ्खारं, उपेक्खासहगतं ञाणसम्पयुत्तं असङ्खारं, ससङ्खारं, उपेक्खासहगतं ञाणविप्पयुत्तं असङ्खारं, ससङ्खारन्ति इदं अट्ठविधं सहेतुकविपाकं नाम.

यथा पनस्स कुसलं दानादिवसेन छसु आरम्मणेसु पवत्तति, न इदं तथा. इदं हि पटिसन्धिभवङ्गचुतितदारम्मणवसेन परित्तधम्मपरियापन्नेसुयेव छसु आरम्मणेसु पवत्तति. सम्पयुत्तधम्मानञ्च विसेसे असतिपि आदासतलादीसु मुखनिमित्तं विय निरुस्साहं विपाकं, मुखं विय सउस्साहं कुसलन्ति वेदितब्बं. इमेसं पन विपच्चनट्ठानं वेदितब्बं. इमानि हि पटिसन्धिभवङ्गचुतितदारम्मणानि हुत्वा विपच्चन्ति.

३२.

कामावचरदेवानं, मनुस्सानं इमे पन;

दुहेतुकतिहेतूनं, भवन्ति पटिसन्धियो.

३३.

ततो पवत्तियं हुत्वा, भवङ्गं यावतायुकं;

बलवारम्मणे हुत्वा, तदारम्मणमेव च.

३४.

ततो मरणकालस्मिं, चुति हुत्वा पवत्तरे;

एवं चतूसु ठानेसु, विपच्चन्तीति निद्दिसे.

३५.

सभूमिकुसलेहेव, महापाका समा विना;

कम्मद्वारञ्च कम्मञ्च, पुञ्ञानं क्रियवत्थुकं.

३६.

अविञ्ञत्तिजनत्ता हि, अविपाकसभावतो;

अप्पवत्तनतो चेव, पाका पुञ्ञेहि नो समा.

३७.

परित्तारम्मणत्ता हि, तेसमेकन्ततो पन;

करुणामुदिता तेसु, न जायन्ति कदाचिपि.

३८.

तथा विरतियो तिस्सो, न पनेतेसु जायरे;

पञ्च सिक्खापदा वुत्ता, कुसलाति हि सत्थुना.

३९.

तथाधिपतिनोपेत्थ, न सन्तीति विनिद्दिसे;

छन्दादीनि धुरं कत्वा, अनुप्पज्जनतो पन.

४०.

असङ्खारससङ्खार-विधानं पन पुञ्ञतो;

ञेय्यं पच्चयतो चेव, विपाकेसु च विञ्ञुना.

४१.

हीनादीनं विपाकत्ता, पुञ्ञानं पुञ्ञवादिना;

हीनादयो भवन्तीति, विपाका परिदीपिता.

४२.

इदं अट्ठविधं चित्तं, एकन्तेन सवत्थुकं;

जायते कामलोकस्मिं, न पनञ्ञत्थ जायते.

एवं ताव सहेतुकविपाकचित्तं वेदितब्बं.

अहेतुकविपाकचित्तं पन अलोभादिहेतुविरहितं उपेक्खासहगतं चक्खुविञ्ञाणं, उपेक्खासहगतं सोतविञ्ञाणं, उपेक्खासहगतं घानविञ्ञाणं, उपेक्खासहगतं जिव्हाविञ्ञाणं, सुखसहगतं कायविञ्ञाणं, उपेक्खासहगतं अहेतुकमनोधातुसम्पटिच्छनं, सोमनस्ससहगतं अहेतुकमनोविञ्ञाणधातुसन्तीरणं, उपेक्खासहगतं अहेतुकमनोविञ्ञाणधातुसन्तीरणन्ति इदं पन अट्ठविधं अहेतुकविपाकचित्तं नाम.

इदं पन अट्ठविधं नियतवत्थुकतो एकविधं, नियतानियतारम्मणतो दुविधं. तत्थ विञ्ञाणपञ्चकं नियतारम्मणं, सेसत्तयं अनियतारम्मणं. सुखसोमनस्सुपेक्खावेदनायोगतो तिविधं. तत्थ सुखसहगतं कायविञ्ञाणं, द्विट्ठानिकं सन्तीरणं सोमनस्सुपेक्खायुत्तं, सेसमुपेक्खायुत्तन्ति.

दिट्ठारम्मणसुतारम्मणमुतारम्मणदिट्ठसुतमुतारम्मणदिट्ठ-सुतमुतविञ्ञातारम्मणवसेन पञ्चविधं. तत्थ दिट्ठारम्मणं चक्खुविञ्ञाणं, सुतारम्मणं सोतविञ्ञाणं, मुतारम्मणं घानजिव्हाकायविञ्ञाणत्तयं, दिट्ठसुतमुतारम्मणं मनोधातुसम्पटिच्छनं, दिट्ठसुतमुतविञ्ञातारम्मणं सेसमनोविञ्ञाणधातुद्वयन्ति.

वत्थुतो छब्बिधं. कथं? चक्खुविञ्ञाणस्स चक्खुमेव वत्थु, तथा सोतघानजिव्हाकायविञ्ञाणानं सोतघानजिव्हाकायवत्थु, अवसेसत्तयस्स हदयवत्थुमेवाति.

आरम्मणतो सत्तविधं होति. कथं? रूपारम्मणमेव चक्खुविञ्ञाणं, तथा सद्दगन्धरसफोट्ठब्बारम्मणानि पटिपाटिया सोतघानजिव्हाकायविञ्ञाणानि, रूपादिपञ्चारम्मणा मनोधातु, सेसमनोविञ्ञाणधातुद्वयं छळारम्मणन्ति.

तं सब्बं पन अहेतुकविपाकचित्तं किच्चतो अट्ठविधं होति. कथं? दस्सनकिच्चं चक्खुविञ्ञाणं, सवनघायनसायनफुसनसम्पटिच्छनसन्तीरणतदारम्मणकिच्चानि अवसेसानि.

तत्थ चक्खुतो पवत्तं विञ्ञाणं, चक्खुम्हि सन्निस्सितं विञ्ञाणन्ति वा चक्खुविञ्ञाणं, तथा सोतविञ्ञाणादीनि. तत्थ चक्खुसन्निस्सितरूपविजाननलक्खणं चक्खुविञ्ञाणं, रूपमत्तारम्मणरसं, रूपाभिमुखभावपच्चुपट्ठानं, रूपारम्मणाय किरियामनोधातुया अपगमपदट्ठानं. तथा सोतघानजिव्हाकायविञ्ञाणानि सोतादिसन्निस्सितसद्दादिविजाननलक्खणानि, सद्दादिमत्तारम्मणरसानि, सद्दादीसु अभिमुखभावपच्चुपट्ठानानि, सद्दादिआरम्मणानं किरियामनोधातूनं अपगमपदट्ठानानि. मनोधातुसम्पटिच्छनं पन चक्खुविञ्ञाणादीनं अनन्तरा रूपादिविजाननलक्खणं, रूपादिसम्पटिच्छनरसं, तथाभावपच्चुपट्ठानं, चक्खुविञ्ञाणादीनं अपगमपदट्ठानं.

सेसा पन द्वे अहेतुकमनोविञ्ञाणधातुयो छळारम्मणविजाननलक्खणा, सन्तीरणादिरसा, तथाभावपच्चुपट्ठाना, हदयवत्थुपदट्ठानाति वेदितब्बा. तत्थ पठमा एकन्तमिट्ठारम्मणे पवत्तिसब्भावतो सोमनस्सयुत्ताव हुत्वा पञ्चद्वारे सन्तीरणकिच्चं साधयमाना पञ्चसु द्वारेसु ठत्वा विपच्चति, छसु पन द्वारेसु बलवारम्मणे तदारम्मणं हुत्वा विपच्चति. दुतिया पन इट्ठमज्झत्तारम्मणे पवत्तिसब्भावतो उपेक्खासहगता हुत्वा सन्तीरणतदारम्मणपटिसन्धिभवङ्गचुतिवसेन पवत्तनतो पञ्चसु ठानेसु विपच्चति. कथं? मनुस्सलोके ताव जच्चन्धजच्चबधिरजच्चजळजच्चुम्मत्तकपण्डकउभतोब्यञ्जननपुंसकादीनं पटिसन्धिग्गहणकाले पटिसन्धि हुत्वा विपच्चति. पटिसन्धिया वीतिवत्ताय पवत्तियं यावतायुकं भवङ्गं हुत्वा विपच्चति. इट्ठमज्झत्ते पञ्चारम्मणवीथिया सन्तीरणं हुत्वा, बलवारम्मणे छद्वारे तदारम्मणं हुत्वा, मरणकाले चुति हुत्वाति इमेसु पन पञ्चसु ठानेसु विपच्चतीति. एवं ताव अहेतुकविपाकचित्तानि वेदितब्बानि.

४३.

कामावचरपुञ्ञस्स, विपाका होन्ति सोळस;

तं तिहेतुकपुञ्ञस्स, वसेन परिदीपये.

इदानि रूपावचरविपाकचित्तानि वुच्चन्ति. तानि नियतवत्थुकतो एकविधानि, झानङ्गयोगभेदतो पञ्चविधानि. कथं? वितक्कविचारपीतिसुखचित्तेकग्गतासम्पयुत्तं पठमं, विचारपीतिसुखचित्तेकग्गतासम्पयुत्तं दुतियं, पीतिसुखचित्तेकग्गतासम्पयुत्तं ततियं, सुखचित्तेकग्गतासम्पयुत्तं चतुत्थं, उपेक्खाचित्तेकग्गतासम्पयुत्तं पञ्चमन्ति इमानि पञ्चपि रूपावचरविपाकचित्तानि उपपत्तियं पटिसन्धिभवङ्गचुतिवसेन पवत्तन्ति.

इदानि अरूपावचरविपाकचित्तानि वुच्चन्ति. तानि सककुसलानि विय आरम्मणभेदतो चतुब्बिधानि होन्ति. कथं? आकासानञ्चायतनसञ्ञासहगतं, विञ्ञाणञ्चायतनसञ्ञासहगतं, आकिञ्चञ्ञायतनसञ्ञासहगतं, नेवसञ्ञानासञ्ञायतनसञ्ञासहगतन्ति इमानि चत्तारि अरूपावचरविपाकचित्तानि.

४४.

कुसलानुगतं कत्वा, भाजितं किं महग्गतं;

कामावचरपुञ्ञंव, नासमानफलं यतो.

४५.

अत्तनो कुसलेहेव, समानं सब्बथा इदं;

गजादीनं यथा छाया, गजादिसदिसा तथा.

४६.

कामावचरपुञ्ञंव, नापरापरियवेदनं;

झाना अपरिहीनस्स, सत्तस्स भवगामिनो.

४७.

कुसलानन्तरंयेव, फलं उप्पज्जतीति च;

ञापनत्थं पनेतस्स, कुसलानुगतं कतं.

४८.

पटिप्पदाक्कमो चेव, हीनादीनञ्च भेदतो;

झानागमनतो चेत्थ, वेदितब्बो विभाविना.

४९.

अभावोधिपतीनञ्च, अयमेव विसेसको;

सेसं सब्बं च सेसेन, कुसलेन समं मतं. –

एवं रूपावचरारूपावचरविपाका वेदितब्बा.

इदानि लोकुत्तरविपाकचित्तानि होन्ति. तानि चतुमग्गयुत्तचित्तफलत्ता चतुब्बिधानि होन्ति. कथं? सोतापत्तिमग्गफलचित्तं, सकदागामिमग्गफलचित्तं, अनागामिमग्गफलचित्तं, अरहत्तमग्गफलचित्तन्ति. एवं पनेत्थ एकेकं झानङ्गयोगभेदतो पञ्चविधं, पुन मग्गवीथिफलसमापत्तिवसेन पवत्तितो दुविधं. एवं लोकुत्तरकुसलविपाकचित्तानि वेदितब्बानि.

५०.

सुञ्ञतं अनिमित्तन्ति, तथापणिहितन्तिपि;

एतानि तीणि नामानि, मग्गस्सानन्तरे फले.

५१.

लब्भन्ति परभागस्मिं, वळञ्जनफलेसु न;

विपस्सनावसेनेव, तानि नामानि लब्भरे.

५२.

होन्ति साधिपतीनेव, लोकुत्तरफलानि तु;

विपाकेधिपती नत्थि, ठपेत्वा तु अनासवे.

५३.

अत्तनो मग्गभावेन, मग्गो ‘‘मग्गो’’ति वुच्चति;

फलं मग्गमुपादाय, मग्गो नामाति वुच्चति. –

एवं लोकुत्तरविपाका वेदितब्बा.

इदानि सत्ताकुसलविपाकानि वुच्चन्ति. अकुसलविपाकं उपेक्खासहगतं चक्खुविञ्ञाणं, उपेक्खासहगतं सोतविञ्ञाणं, उपेक्खासहगतं घानविञ्ञाणं, उपेक्खासहगतं जिव्हाविञ्ञाणं, दुक्खसहगतं कायविञ्ञाणं, उपेक्खासहगतं अहेतुकमनोधातुसम्पटिच्छनं, उपेक्खासहगतं अहेतुकमनोविञ्ञाणधातुसन्तीरणन्ति इमानि सत्त अकुसलविपाकचित्तानि.

एत्थ पन उपेक्खासहगताहेतुकमनोविञ्ञाणधातु एकादसविधेनापि अकुसलचित्तेन कम्मे आयूहिते कम्मकम्मनिमित्तगतिनिमित्तेसु अञ्ञतरं आरम्मणं कत्वा चतूसु अपायेसु पटिसन्धि हुत्वा विपच्चति, पटिसन्धिया वीतिवत्ताय दुतियचित्तवारं ततो पट्ठाय यावतायुकं भवङ्गं हुत्वा, अनिट्ठमज्झत्तारम्मणाय पञ्चविञ्ञाणवीथिया सन्तीरणं हुत्वा, बलवारम्मणे छसु द्वारेसु तदारम्मणं हुत्वा, मरणकाले चुति हुत्वा विपच्चति. एवं पञ्चसु ठानेसु विपच्चति. केवलं हि तानि कुसलविपाकाहेतुकचित्तानि कुसलकम्मपच्चयानि, इमानि अकुसलकम्मपच्चयानि. अयमिमेसं, तेसञ्च विसेसो.

५४.

अनिट्ठानिट्ठमज्झत्तगोचरे वत्तरे इमे;

सुखादित्तययुत्ता ते, दुक्खुपेक्खायुता इमे.

एवं कामावचरकुसलविपाकसहेतुकमट्ठविधं, अहेतुकमट्ठविधं, झानङ्गयोगभेदतो रूपावचरविपाकं पञ्चविधं, आरम्मणभेदतो अरूपावचरविपाकं चतुब्बिधं, मग्गसम्पयुत्तचित्तफलभेदतो लोकुत्तरविपाकं चतुब्बिधं, चक्खुविञ्ञाणादिभेदतो अकुसलविपाकं सत्तविधन्ति छत्तिंसविधं विपाकचित्तं वेदितब्बं.

५५.

एवं छत्तिंसधा पाकं, पाकसासनपूजितो;

सविपाकाविपाकेसु, कुसलो सुगतोब्रवि.

किरियाब्याकतचित्तं पन अविपाकतो एकविधं, परित्तमहग्गततो दुविधं, कामावचररूपावचरअरूपावचरभूमिभेदतो तिविधं. तत्थ कामावचरं दुविधं सहेतुकमहेतुकन्ति. तत्थ सहेतुकं एकविधं अरहतो एव उप्पज्जनतो. सोमनस्सुपेक्खाञाणप्पयोगभेदतो कामावचरकुसलं विय अट्ठविधं होति. सेय्यथिदं – सोमनस्ससहगतं ञाणसम्पयुत्तं असङ्खारिकं, ससङ्खारिकं, सोमनस्ससहगतं ञाणविप्पयुत्तं असङ्खारिकं, ससङ्खारिकं, उपेक्खासहगतं ञाणसम्पयुत्तं असङ्खारिकं, ससङ्खारिकं, उपेक्खासहगतं ञाणविप्पयुत्तं असङ्खारिकं, ससङ्खारिकन्ति इमानि अट्ठ सहेतुककिरियचित्तानि. एतानि पन यथानुरूपं दानादिवसेन खीणासवानंयेव पवत्तन्ति. एवं सहेतुककिरियचित्तानि वेदितब्बानि.

अहेतुककिरियचित्तं पन तिविधं किरियाहेतुकमनोधातुउपेक्खासहगतावज्जनचित्तं, किरियाहेतुकमनोविञ्ञाणधातुसोमनस्ससहगतं हसितुप्पादचित्तं, किरियाहेतुकमनोविञ्ञाणधातुउपेक्खासहगतं वोट्ठब्बनचित्तन्ति.

तत्थ किरियाहेतुकमनोधातु उपेक्खासहगता हदयवत्थुं निस्साय चक्खुद्वारे इट्ठइट्ठमज्झत्तअनिट्ठअनिट्ठमज्झत्तेसु रूपारम्मणेसु येन केनचि पसादे घट्टिते तं तं आरम्मणं गहेत्वा आवज्जनवसेन चक्खुविञ्ञाणस्स पुरेचारी हुत्वा भवङ्गं आवट्टयमाना उप्पज्जति. सोतद्वारादीसुपि एसेव नयो. इतरा पन द्वे अहेतुकमनोविञ्ञाणधातुयो साधारणासाधारणाति दुविधा होन्ति. तत्थ असाधारणा पन किरियाहेतुकमनोविञ्ञाणधातु सोमनस्ससहगता खीणासवस्सेव छसु द्वारेसु छसु अनुळारेसु आरम्मणेसु हसितुप्पादकिच्चा नियतवत्थुका उप्पज्जति. साधारणा पन अहेतुकमनोविञ्ञाणधातु उपेक्खासहगता छळारम्मणविजाननलक्खणा, तथाभावपच्चुपट्ठाना, सा तीसु भवेसु सब्बेसं सचित्तकसत्तानं साधारणा, न कस्सचि पन सचित्तकस्स न उप्पज्जति नाम. उप्पज्जमाना पनायं पञ्चद्वारमनोद्वारेसु वोट्ठब्बनावज्जनकिच्चा उप्पज्जति. छ असाधारणञाणानिपि एताय गहितारम्मणमेव गण्हन्ति. सब्बारम्मणगहणसमत्थताय सब्बञ्ञुतञ्ञाणगतिकाति वेदितब्बा. इमानि तीणि अहेतुककिरियचित्तानि.

इध ठत्वा हसनचित्तानि परिग्गण्हितब्बानि. तेरस हसनचित्तानि. कुसलतो चतूहि सोमनस्ससहगतेहि, अकुसलतो चतूहीति इमेहि अट्ठहि चित्तेहि पुथुज्जना हसन्ति, सेखा पन कुसलतो चतूहि, अकुसलतो द्वीहि दिट्ठिगतविप्पयुत्तसोमनस्ससहगतेहीति छहि हसन्ति, खीणासवा किरियतो पञ्चहि सोमनस्ससहगतेहि हसन्तीति.

५६.

सोमनस्सयुतानट्ठ, कुसलाकुसलानि च;

क्रियतो पन पञ्चेवं, हासचित्तानि तेरस.

५७.

पुथुज्जना हसन्तेत्थ, चित्तेहि पन अट्ठहि;

छहि सेखा असेखा च, हसन्ति पन पञ्चहि.

इदानि रूपावचरकिरियचित्तानि होन्ति. वितक्कविचारपीतिसुखचित्तेकग्गतासम्पयुत्तं पठमं, विचारपीतिसुखचित्तेकग्गतासम्पयुत्तं दुतियं, पीतिसुखचित्तेकग्गतासम्पयुत्तं ततियं, सुखचित्तेकग्गतासम्पयुत्तं चतुत्थं, उपेक्खाचित्तेकग्गतासम्पयुत्तं पञ्चमन्ति इमानि पञ्च रूपावचरकिरियचित्तानि.

इदानि अरूपावचरकिरियचित्तानि वुच्चन्ति. आकासानञ्चायतनसञ्ञासहगतं, विञ्ञाणञ्चायतनसञ्ञासहगतं, आकिञ्चञ्ञायतनसञ्ञासहगतं, नेवसञ्ञानासञ्ञायतनसञ्ञासहगतन्ति इमानि चत्तारि अरूपावचरकिरियचित्तानि. इमानि पन रूपारूपकिरियचित्तानि सकसकभूमिकुसलसदिसानि. केवलं पनेतानि किरियचित्तानि खीणासवानंयेव उप्पज्जन्ति, कुसलानि पन सेखपुथुज्जनानं. इमानि च खीणासवानं भावनाकारवसप्पवत्तानि, तानि पन सेखपुथुज्जनानं भावनापुञ्ञवसप्पवत्तानीति अयमेव इमेसं, तेसञ्च विसेसो.

५८.

या पुथुज्जनकालस्मिं, अभिनिब्बत्तिता पन;

रूपारूपसमापत्ति, सा खीणासवभिक्खुनो.

५९.

याव खीणासवो भिक्खु, न समापज्जतेव नं;

ताव ता कुसला एव, समापन्ना सचे क्रिया.

एवं सोमनस्सादिभेदतो कामावचरसहेतुककिरियचित्तमट्ठविधं, मनोधातुमनोविञ्ञाणधातुद्वयभेदतो अहेतुकं तिविधं, झानङ्गयोगभेदतो रूपावचरं पञ्चविधं, आरम्मणभेदतो अरूपावचरं चतुब्बिधं, एवं भूमिवसेन वीसतिविधं किरियचित्तं वेदितब्बन्ति.

६०.

एकादसविधं कामे, रूपे पञ्च अरूपिसु;

चत्तारीति च सब्बानि, क्रियाचित्तानि वीसति.

६१.

लोकुत्तरक्रियचित्तं, पन कस्मा न विज्जति;

एकचित्तक्खणत्ता हि, मग्गस्साति न विज्जति.

६२.

क्रियाक्रियापत्तिविभागदेसको,

क्रियाक्रियं चित्तमवोच यं जिनो;

हिताहितानं सक्रियाक्रियारतो,

क्रियाक्रियं तन्तु मया समीरितं.

एत्तावता एकवीसतिविधं कुसलं, द्वादसविधं अकुसलं छत्तिंसविधं विपाकं, वीसतिविधं किरियचित्तन्ति आदिम्हि निक्खित्तं चित्तं एकूननवुतिप्पभेदेन विधिना पकासितं होतीति.

६३.

एकवीसति पुञ्ञानि, द्वादसाकुसलानि च;

छत्तिंसेव विपाकानि, क्रियचित्तानि वीसति.

६४.

एकूननवुति सब्बे, चित्तुप्पादा महेसिना;

अट्ठ लोकुत्तरे कत्वा, निद्दिट्ठा हि समासतो.

६५.

पिटके अभिधम्मस्मिं, ये भिक्खू पाटवत्थिनो;

तेहायं उग्गहेतब्बो, चिन्तेतब्बो पुनप्पुनं.

६६.

अभिधम्मावतारेन, अभिधम्ममहोदधिं;

ये तरन्ति इमं लोकं, परञ्चेव तरन्ति तेति.

इति अभिधम्मावतारे चित्तनिद्देसो नाम

पठमो परिच्छेदो.

२. दुतियो परिच्छेदो

चेतसिकनिद्देसो

६७.

चित्तानन्तरमुद्दिट्ठा, ये च चेतसिका मया;

तेसं दानि करिस्सामि, विभाजनमितो परं.

तत्थ चित्तसम्पयुत्ता, चित्ते भवा वा चेतसिका. तेपि चित्तं विय सारम्मणतो एकविधा, सविपाकाविपाकतो दुविधा, कुसलाकुसलाब्याकतभेदतो तिविधा, कामावचरादिभेदतो चतुब्बिधा.

तत्थ कामावचरचित्तसम्पयुत्ता कामावचरा. तेसु कामावचरपठममहाकुसलचित्तसम्पयुत्ता ताव नियता सरूपेन आगता एकूनतिंस धम्मा होन्ति. सेय्यथिदं – फस्सो वेदना सञ्ञा चेतना वितक्को विचारो पीति चित्तेकग्गता सद्धा सति वीरियं पञ्ञा जीवितिन्द्रियं अलोभो अदोसो हिरी ओत्तप्पं कायप्पस्सद्धि चित्तप्पस्सद्धि कायलहुता चित्तलहुता कायमुदुता चित्तमुदुता कायकम्मञ्ञता चित्तकम्मञ्ञता कायपागुञ्ञता चित्तपागुञ्ञता कायुजुकता चित्तुजुकताति. पुन छन्दो, अधिमोक्खो, तत्रमज्झत्तता, मनसिकारो चाति चत्तारो नियतयेवापनका होन्ति. इमेहि चतूहि तेत्तिंस होन्ति. पुन करुणा मुदिता कायदुच्चरितविरति वचीदुच्चरितविरति मिच्छाजीवविरति चेति इमे पञ्च अनियता. इमे पन कदाचि उप्पज्जन्ति.

इमेसु पन करुणामुदितावसेन भावनाकाले करुणापुब्बभागो वा मुदितापुब्बभागो वा एता उप्पज्जन्ति, न पनेकतो उप्पज्जन्ति. यदा पन इमिना चित्तेन मिच्छाकम्मन्तादीहि विरमति, तदा सम्माकम्मन्तादीनि परिपूरेन्ति, एका विरति उप्पज्जति, करुणामुदिताहि सह, अञ्ञमञ्ञेन च न उप्पज्जन्ति. तस्मा एतेसु एकेन सह चतुत्तिंसेव धम्मा होन्ति.

६८.

आदिना पुञ्ञचित्तेन, तेत्तिंस नियता मता;

करुणामुदितेकेन, चतुत्तिंस भवन्ति ते.

६९.

कस्मा पनेत्थ मेत्ता च, उपेक्खा च न उद्धटा;

येवापनकधम्मेसु, धम्मराजेन सत्थुना.

७०.

अब्यापादेन मेत्तापि, तत्रमज्झत्तताय च;

उपेक्खा गहिता यस्मा, तस्मा न गहिता उभो.

७१.

कस्मा येवापना धम्मा, बुद्धेनादिच्चबन्धुना;

सरूपेनेव सब्बेते, पाळियं न च उद्धटा.

७२.

यस्मा अनियता केचि, यस्मा रासिं भजन्ति न;

यस्मा च दुब्बला केचि, तस्मा वुत्ता न पाळियं.

७३.

छन्दाधिमोक्खमुदिता मनसि च कारो,

मज्झत्तता च करुणा विरतित्तयं च;

पुञ्ञेसु तेन नियतानियता च सब्बे,

येवापना मुनिवरेन न चेव वुत्ता.

७४.

कस्मा पनेत्थ फस्सोव, पठमं समुदीरितो;

पठमाभिनिपातत्ता, चित्तस्सारम्मणे किर.

७५.

फुसित्वा पन फस्सेन, वेदनाय च वेदये;

सञ्जानाति च सञ्ञाय, चेतनाय च चेतये.

७६.

बलवपच्चयत्ता च, सहजातानमेव हि;

फस्सोव पठमं वुत्तो, तस्मा इध महेसिना.

७७.

अकारणमिदं सब्बं, चित्तानं तु सहेव च;

एकुप्पादादिभावेन, चित्तजानं पवत्तितो.

७८.

अयं तु पठमुप्पन्नो, अयं पच्छाति नत्थिदं;

बलवपच्चयत्तेपि, कारणञ्च न दिस्सति.

७९.

देसनाक्कमतो चेव, पठमं समुदीरितो;

इच्चेवं पन विञ्ञेय्यं, विञ्ञुना न विसेसतो.

८०.

न च परियेसितब्बोयं, तस्मा पुब्बापरक्कमो;

वचनत्थलक्खणादीहि, धम्मा एव विजानता.

यस्मा पन इमे धम्मा वचनत्थलक्खणादीहि वुच्चमाना पाकटा होन्ति सुविञ्ञेय्याव, तस्मा तेसं वचनत्थलक्खणादीनि पवक्खामि. सेय्यथिदं – फुसतीति फस्सो. स्वायं फुसनलक्खणो, सङ्घट्टनरसो, सन्निपातपच्चुपट्ठानो, फलट्ठेन वेदनापच्चुपट्ठानो वा, आपाथगतविसयपदट्ठानो. अयं हि अरूपधम्मोपि समानो आरम्मणेसु फुसनाकारेनेव पवत्तति, सो द्विन्नं मेण्डानं सन्निपातो विय दट्ठब्बो.

सुन्दरं मनोति सुमनो, सुमनस्स भावो सोमनस्सं, सोमनस्समेव वेदना सोमनस्सवेदना. सा वेदयितलक्खणा, इट्ठाकारानुभवनरसा राजा विय सुभोजनरसं, चेतसिकअस्सादपच्चुपट्ठाना, पस्सद्धिपदट्ठाना.

नीलादिभेदं आरम्मणं सञ्जानातीति सञ्ञा. सा सञ्जाननलक्खणा, पच्चाभिञ्ञाणकरणरसा वड्ढकिस्स अभिञ्ञाणकरणमिव, यथागहितनिमित्तवसेन अभिनिवेसकरणपच्चुपट्ठाना, यथोपट्ठितविसयपदट्ठाना.

चेतयतीति चेतना. सद्धिं अत्तना सम्पयुत्तधम्मे आरम्मणे अभिसन्दहतीति अत्थो. सा चेतयितलक्खणा, आयूहनरसा, संविदहनपच्चुपट्ठाना सककिच्चपरकिच्चसाधका जेट्ठसिस्समहावड्ढकिआदयो विय.

वितक्केतीति वितक्को. वितक्कनं वा वितक्को. स्वायं आरम्मणे चित्तस्स अभिनिरोपनलक्खणो, आहननपरियाहननरसो, आरम्मणे चित्तस्स आनयनपच्चुपट्ठानो.

आरम्मणे तेन चित्तं विचरतीति विचारो. विचरणं वा विचारो. अनुसञ्चरणन्ति वुत्तं होति. स्वायं आरम्मणानुमज्जनलक्खणो, तत्थ सहजातानुयोजनरसो, चित्तस्स अनुपबन्धपच्चुपट्ठानो.

पिनयतीति पीति. सा सम्पियायनलक्खणा, कायचित्तपीणनरसा, फरणरसा वा, ओदग्यपच्चुपट्ठाना.

चित्तस्स एकग्गभावो चित्तेकग्गता. समाधिस्सेतं नामं. सो अविसारलक्खणो, अविक्खेपलक्खणो वा, सहजातानं सम्पिण्डनरसो न्हानियचुण्णानं उदकं विय, उपसमपच्चुपट्ठानो, विसेसतो सुखपदट्ठानो.

सद्दहन्ति एताय, सयं वा सद्दहति, सद्दहनमत्तमेव वा एसाति सद्धा. सा पनेसा सद्दहनलक्खणा, पसादनरसा उदकप्पसादकमणि विय, अकालुसियपच्चुपट्ठाना, सद्धेय्यवत्थुपदट्ठाना.

सरन्ति एताय, सयं वा सरति, सरणमत्तमेव वा एसाति सति. सा अपिलापनलक्खणा, असम्मोसरसा, आरक्खपच्चुपट्ठाना, थिरसञ्ञापदट्ठाना.

वीरभावो वीरियं. वीरानं वा कम्मं वीरियं. तं पनेतं उस्साहनलक्खणं, सहजातानं उपत्थम्भनरसं, असंसीदनभावपच्चुपट्ठानं, संवेगपदट्ठानं.

पजानातीति पञ्ञा. सा पनेसा विजाननलक्खणा, विसयोभासनरसा पदीपो विय, असम्मोहपच्चुपट्ठाना अरञ्ञगतसुदेसको विय.

जीवन्ति तेन तंसम्पयुत्तधम्माति जीवितं. तं पन अत्तना अविनिब्भुत्तानं धम्मानं अनुपालनलक्खणं, तेसं पवत्तनरसं, तेसंयेव ठपनपच्चुपट्ठानं, यापयितब्बधम्मपदट्ठानं. सन्तेपि च तेसं अनुपालनलक्खणादिम्हि विधाने अत्थिक्खणेयेव तं ते धम्मे अनुपालेति उदकं विय उप्पलादीनि, यथासकं पच्चयुप्पन्नेपि च धम्मे अनुपालेति धाति विय कुमारं, सयंपवत्तितधम्मसम्बन्धेनेव पवत्तति नियामको विय, न भङ्गतो उद्धं पवत्तयति अत्तनो च पवत्तयितब्बानञ्च अभावा, न भङ्गक्खणे ठपेति सयं भिज्जमानत्ता खीयमानो विय वत्तिस्नेहोव पदीपसिखन्ति.

न लुब्भन्ति तेन, सयं वा न लुब्भति, अलुब्भनमत्तमेव वा तन्ति अलोभो. सो आरम्मणे चित्तस्स अलग्गभावलक्खणो कमलदले जलबिन्दु विय, अपरिग्गहरसो मुत्तभिक्खु विय, अनल्लीनभावपच्चुपट्ठानो असुचिम्हि पतितपुरिसो विय.

न दुस्सन्ति तेन, सयं वा न दुस्सति, अदुस्सनमत्तमेव वा तन्ति अदोसो. सो अचण्डिक्कलक्खणो, अविरोधलक्खणो वा अनुकूलमित्तो विय, आघातविनयनरसो, परिळाहविनयनरसो वा चन्दनं विय, सोम्मभावपच्चुपट्ठानो पुण्णचन्दो विय.

कायदुच्चरितादीहि हिरीयतीति हिरी. लज्जायेतं अधिवचनं. तेहियेव ओत्तप्पतीति ओत्तप्पं. पापतो उब्बेगस्सेतं अधिवचनं. तत्थ पापतो जिगुच्छनलक्खणा हिरी, ओत्तासलक्खणं ओत्तप्पं. उभोपि पापानं अकरणरसा, पापतो सङ्कोचनपच्चुपट्ठाना, अत्तगारवपरगारवपदट्ठाना. इमे धम्मा लोकपालाति दट्ठब्बा.

कायपस्सम्भनं कायपस्सद्धि. चित्तपस्सम्भनं चित्तपस्सद्धि. कायोति चेत्थ वेदनादयो तयो खन्धा. उभोपि पनेता एकतो हुत्वा कायचित्तदरथवूपसमलक्खणा, कायचित्तदरथनिम्मदनरसा, कायचित्तानं अपरिप्फन्दनसीतिभावपच्चुपट्ठाना, कायचित्तपदट्ठाना, कायचित्तानं अवूपसमताउद्धच्चादिकिलेसप्पटिपक्खभूताति वेदितब्बा.

कायलहुभावो कायलहुता. चित्तलहुभावो चित्तलहुता. कायचित्तानं गरुभाववूपसमलक्खणा, कायचित्तगरुभावनिम्मदनरसा, कायचित्तानं अदन्धतापच्चुपट्ठाना, कायचित्तपदट्ठाना, कायचित्तानं गरुभावकरथिनमिद्धादिकिलेसप्पटिपक्खभूताति वेदितब्बा.

कायमुदुभावो कायमुदुता. चित्तमुदुभावो चित्तमुदुता. कायचित्तानं थद्धभाववूपसमलक्खणा, कायचित्तानं थद्धभावनिम्मदनरसा, अप्पटिघातपच्चुपट्ठाना, कायचित्तपदट्ठाना, कायचित्तानं थद्धभावकरदिट्ठिमानादिकिलेसप्पटिपक्खभूताति वेदितब्बा.

कायकम्मञ्ञभावो कायकम्मञ्ञता. चित्तकम्मञ्ञभावो चित्तकम्मञ्ञता. कायचित्तानं अकम्मञ्ञभाववूपसमलक्खणा, कायचित्तानं अकम्मञ्ञभावनिम्मदनरसा, कायचित्तानं आरम्मणकरणसम्पत्तिपच्चुपट्ठाना, कायचित्तपदट्ठानं, कायचित्तानं अकम्मञ्ञभावकरअवसेसनीवरणादिकिलेसप्पटिपक्खभूताति वेदितब्बा.

कायपागुञ्ञभावो कायपागुञ्ञता. चित्तपागुञ्ञभावो चित्तपागुञ्ञता. कायचित्तानं अगेलञ्ञभावलक्खणा, कायचित्तानं गेलञ्ञनिम्मदनरसा, निरादीनवपच्चुपट्ठाना, कायचित्तपदट्ठाना, कायचित्तानं गेलञ्ञभावकरअस्सद्धादिकिलेसप्पटिपक्खभूताति दट्ठब्बा.

कायस्स उजुकभावो कायुजुकता. चित्तस्स उजुकभावो चित्तुजुकता. कायचित्तानं अकुटिलभावलक्खणा, कायचित्तानं अज्जवलक्खणा वा, कायचित्तानं कुटिलभावनिम्मदनरसा, अजिम्हतापच्चुपट्ठाना, कायचित्तपदट्ठाना, कायचित्तानं कुटिलभावकरमायासाठेय्यादिकिलेसप्पटिपक्खभूताति दट्ठब्बा.

छन्दोति कत्तुकम्यतायेतं अधिवचनं. तस्मा सो कत्तुकम्यतालक्खणो छन्दो, आरम्मणपरियेसनरसो, आरम्मणेन अत्थिकतापच्चुपट्ठानो, तदेवस्स पदट्ठानो.

अधिमुच्चनं अधिमोक्खो. सो सन्निट्ठानलक्खणो, असंसप्पनरसो, निच्छयपच्चुपट्ठानो, सन्निट्ठेय्यधम्मपदट्ठानो, आरम्मणे निच्चलभावेन इन्दखीलो विय दट्ठब्बो.

तेसु तेसु धम्मेसु मज्झत्तभावो तत्रमज्झत्तता. सा चित्तचेतसिकानं समवाहितलक्खणा, ऊनाधिकतानिवारणरसा, पक्खपातुपच्छेदनरसा वा, मज्झत्तभावपच्चुपट्ठाना.

किरिया कारो, मनस्मिं कारो मनसिकारो. पुरिममनतो विसदिसं मनं करोतीति च मनसिकारो.

स्वायं आरम्मणपटिपादको, वीथिपटिपादको, जवनपटिपादकोति तिप्पकारो. तत्थ आरम्मणपटिपादको मनस्मिं कारो मनसिकारो. सो सारणलक्खणो, सम्पयुत्तानं आरम्मणे संयोजनरसो, आरम्मणाभिमुखभावपच्चुपट्ठानो, आरम्मणपदट्ठानो, सङ्खारक्खन्धपरियापन्नो आरम्मणपटिपादकत्तेन सम्पयुत्तानं सारथी विय दट्ठब्बो. वीथिपटिपादकोति पञ्चद्वारावज्जनस्सेतं अधिवचनं, जवनपटिपादकोति मनोद्वारावज्जनस्सेतं अधिवचनं, न ते इध अधिप्पेता.

करुणाति परदुक्खे सति साधूनं हदयकम्पनं करोतीति करुणा, किनाति विनासेति वा परदुक्खन्ति करुणा. सा परदुक्खापनयनाकारप्पवत्तिलक्खणा, परदुक्खासहनरसा, अविहिंसापच्चुपट्ठाना, दुक्खाभिभूतानं अनाथभावदस्सनपदट्ठाना.

मोदन्ति ताय, सयं वा मोदतीति मुदिता. सा पमोदनलक्खणा, अनिस्सायनरसा, अरतिविघातपच्चुपट्ठाना, सत्तानं सम्पत्तिदस्सनपदट्ठाना. केचि पन मेत्तुपेक्खायोपि अनियते इच्छन्ति, तं न गहेतब्बं. अत्थतो हि अदोसो एव मेत्ता, तत्रमज्झत्तुपेक्खायेव उपेक्खाति.

कायदुच्चरिततो विरति कायदुच्चरितविरति. एसेव नयो सेसेसुपि द्वीसु. लक्खणादितो पन एता तिस्सोपि विरतियो कायदुच्चरितादिवत्थूनं अवीतिक्कमलक्खणा, कायदुच्चरितादिवत्थुतो सङ्कोचनरसा, अकिरियपच्चुपट्ठाना, सद्धाहिरिओत्तप्पअप्पिच्छतादिगुणपदट्ठाना. केचि पन इमासु एकेकं नियतं विरतिं इच्छन्ति. एवं कामावचरपठममहाकुसलचित्तेन इमे तेत्तिंस वा चतुत्तिंस वा धम्मा सम्पयोगं गच्छन्तीति वेदितब्बा.

यथा च पठमेन, एवं दुतियचित्तेनापि. ससङ्खारभावमत्तमेव हि एत्थ विसेसो. पुन ततियेन ञाणविप्पयोगतो ठपेत्वा अमोहं अवसेसा द्वत्तिंस वा तेत्तिंस वा वेदितब्बा. तथा चतुत्थेनापि ससङ्खारभावमत्तमेव विसेसो, पठमे वुत्तेसु पन ठपेत्वा पीतिं अवसेसा पञ्चमेन सम्पयोगं गच्छन्ति. सोमनस्सट्ठाने चेत्थ उपेक्खावेदना पविट्ठा. सा पन इट्ठानिट्ठविपरीतानुभवनलक्खणा, पक्खपातुपच्छेदनरसा. यथा च पञ्चमेन, एवं छट्ठेनापि. ससङ्खारमत्तमेव होति विसेसो. सत्तमेन पन ठपेत्वा पञ्ञं अवसेसा एकतिंस वा द्वत्तिंस वा धम्मा होन्ति, तथा अट्ठमेनापि. ससङ्खारमत्तमेव विसेसो. एवं ताव कामावचरकुसलचेतसिका वेदितब्बा.

८१.

उपेक्खायुत्तचित्तेसु, न दुक्खसुखपीतियो;

जायन्तेव विसुं पञ्च, करुणामुदितादयो.

अवसेसेसु पन रूपावचरचित्तसम्पयुत्ता रूपावचरा, तत्थ पठमचित्तसम्पयुत्ता ताव कामावचरपठमचित्ते वुत्तेसु ठपेत्वा विरतित्तयं अवसेसा वेदितब्बा. विरतियो पन कामावचरकुसललोकुत्तरेस्वेव उप्पज्जन्ति, न अञ्ञेसु. दुतियेन वितक्कवज्जा द्वत्तिंस वा तेत्तिंस वा. ततियेन विचारवज्जा एकतिंस वा द्वत्तिंस वा. चतुत्थेन ततो पीतिवज्जा तिंस वा एकतिंस वा. पञ्चमेन ततो करुणामुदितावज्जा तिंस होन्ति, सोमनस्सट्ठाने उपेक्खा पविट्ठा. एवं रूपावचरकुसलचेतसिका वेदितब्बा.

अरूपावचरचित्तसम्पयुत्ता अरूपावचरा, ते पन रूपावचरपञ्चमे वुत्तनयेन वेदितब्बा. अरूपावचरभावोवेत्थ विसेसो.

लोकुत्तरचित्तसम्पयुत्ता लोकुत्तरा, ते पन पठमज्झानिके मग्गचित्ते पठमरूपावचरचित्ते वुत्तनयेन दुतियज्झानिकादिभेदेपि मग्गचित्ते दुतियरूपावचरचित्तादीसु वुत्तनयेनेव वेदितब्बा. करुणामुदितानमभावो च नियतविरतिभावो च लोकुत्तरभावो चेत्थ विसेसो. एवं ताव कुसलचित्तसम्पयुत्तचेतसिका वेदितब्बा.

अकुसला पन चेतसिका भूमितो एकविधा कामावचरायेव, तेसु लोभमूलपठमाकुसलचित्तसम्पयुत्ता ताव नियता सरूपेनागता पन्नरस, येवापनका नियता चत्तारोति एकूनवीसति होन्ति. अनियता छ येवापनकाति सब्बे पञ्चवीसति होन्ति. सेय्यथिदं – फस्सो सोमनस्सवेदना सञ्ञा चेतना वितक्को विचारो पीति चित्तस्सेकग्गता वीरियं जीवितं अहिरिकं अनोत्तप्पं लोभो मोहो मिच्छादिट्ठीति इमे सरूपेनागता पन्नरस, छन्दो अधिमोक्खो उद्धच्चं मनसिकारोति इमे चत्तारो नियतयेवापनका, इमे पन पटिपाटिया दससु चित्तेसु नियता होन्ति, मानो इस्सा मच्छरियं कुक्कुच्चं थिनमिद्धन्ति इमे छयेव अनियतयेवापनका.

८२.

एवं येवापना सब्बे, नियतानियता दस;

निद्दिट्ठा पापचित्तेसु, हतपापेन तादिना.

तत्थ फस्सोति अकुसलचित्तसहजातो फस्सो. एस नयो सेसेसुपि. न हिरीयतीति अहिरिको, अहिरिकस्स भावो अहिरिकं. कायदुच्चरितादीहि ओत्तप्पतीति ओत्तप्पं, न ओत्तप्पं अनोत्तप्पं. तत्थ कायदुच्चरितादीहि अजिगुच्छनलक्खणं, अलज्जालक्खणं वा अहिरिकं, अनोत्तप्पं तेहेव असारज्जनलक्खणं, अनुत्तासलक्खणं वा.

लुब्भन्ति तेन, सयं वा लुब्भति, लुब्भनमत्तमेव वा तन्ति लोभो. सो आरम्मणगहणलक्खणो मक्कटालेपो विय, अभिसङ्गरसो तत्तकपाले पक्खित्तमंसपेसि विय, अपरिच्चागपच्चुपट्ठानो तेलञ्जनरागो विय, संयोजनियेसु धम्मेसु अस्साददस्सनपदट्ठानो.

मुय्हन्ति तेन, सयं वा मुय्हति, मुय्हनमत्तमेव वा तन्ति मोहो. सो चित्तस्स अन्धभावलक्खणो, अञ्ञाणलक्खणो वा, असम्पटिवेधरसो, आरम्मणसभावच्छादनरसो वा, अन्धकारपच्चुपट्ठानो, अयोनिसोमनसिकारपदट्ठानो.

मिच्छा पस्सन्ति ताय, सयं वा मिच्छा पस्सति, मिच्छादस्सनमत्तमेव वा एसाति मिच्छादिट्ठि. सा अयोनिसोअभिनिवेसलक्खणा, परामासरसा, मिच्छाभिनिवेसपच्चुपट्ठाना, अरियानं अदस्सनकामतादिपदट्ठाना.

उद्धतभावो उद्धच्चं. तं अवूपसमलक्खणं वाताभिघातचलजलं विय, अनवट्ठानरसं वाताभिघातचलधजपटाका विय, भन्तत्तपच्चुपट्ठानं पासाणाभिघातसमुद्धतभस्मं विय, अयोनिसोमनसिकारपदट्ठानं.

मञ्ञतीति मानो. सो उण्णतिलक्खणो, सम्पग्गहणरसो, केतुकम्यतापच्चुपट्ठानो, दिट्ठिविप्पयुत्तलोभपदट्ठानो.

इस्सतीति इस्सा. सा परसम्पत्तीनं उसूयनलक्खणा, तत्थेव अनभिरतिरसा, ततो विमुखभावपच्चुपट्ठाना, परसम्पत्तिपदट्ठाना.

मच्छरभावो मच्छरियं. तं अत्तनो सम्पत्तीनं निगुहणलक्खणं, तासंयेव परेहि साधारणभावअक्खमनरसं, सङ्कोचनपच्चुपट्ठानं, अत्तसम्पत्तिपदट्ठानं.

कुच्छितं कतं कुकतं, तस्स भावो कुक्कुच्चं. तं पच्छानुतापलक्खणं, कताकतानुसोचनरसं, विप्पटिसारपच्चुपट्ठानं, कताकतपदट्ठानं.

थिनता थिनं. मिद्धता मिद्धं. अनुस्साहनसंसीदनता, असत्तिविघातो चाति अत्थो. थिनञ्च मिद्धञ्च थिनमिद्धं. तत्थ थिनं अनुस्साहनलक्खणं, वीरियविनोदनरसं, संसीदनभावपच्चुपट्ठानं. मिद्धं अकम्मञ्ञतालक्खणं, ओनहनरसं, लीनतापच्चुपट्ठानं, उभयम्पि अयोनिसोमनसिकारपदट्ठानं. सेसा कुसले वुत्तनयेन वेदितब्बा.

एत्थ पन वितक्कवीरियसमाधीनं मिच्छासङ्कप्पमिच्छावायाममिच्छासमाधयो विसेसका. इति इमे एकूनवीसति चेतसिका पठमाकुसलचित्तेन सम्पयोगं गच्छन्तीति वेदितब्बा. यथा च पठमेन, एवं दुतियेनापि. ससङ्खारभावो चेत्थ थिनमिद्धस्स नियतभावो च विसेसो. ततियेन पठमे वुत्तेसु ठपेत्वा दिट्ठिं सेसा अट्ठारस वेदितब्बा. मानो पनेत्थ अनियतो होति, दिट्ठिया सह न उप्पज्जतीति. चतुत्थेन दुतिये वुत्तेसु ठपेत्वा दिट्ठिं अवसेसा वेदितब्बा. एत्थापि च मानो अनियतो होति. पञ्चमेन पठमे वुत्तेसु ठपेत्वा पीतिं अवसेसा सम्पयोगं गच्छन्तीति. सोमनस्सट्ठाने पनेत्थ उपेक्खा पविट्ठा. छट्ठेनापि पञ्चमे वुत्तसदिसा एव. ससङ्खारता, थिनमिद्धस्स नियतभावो च विसेसो. सत्तमेन पञ्चमे वुत्तेसु ठपेत्वा दिट्ठिं अवसेसा वेदितब्बा. मानो पनेत्थ अनियतो. अट्ठमेन छट्ठे वुत्तेसु ठपेत्वा दिट्ठिं अवसेसा वेदितब्बा. एत्थापि मानो अनियतो होति. एवं लोभमूलचेतसिका वेदितब्बा.

दोमनस्ससहगतेसु पटिघसम्पयुत्तेसु दोसमूलेसु द्वीसु पठमेन असङ्खारिकेन सम्पयुत्ता नियता सरूपेनागता तेरस. सेय्यथिदं – फस्सो दोमनस्सवेदना सञ्ञा चेतना चित्तेकग्गता वितक्को विचारो वीरियं जीवितं अहिरिकं अनोत्तप्पं दोसो मोहो चेति इमे तेरस धम्मा छन्दादीहि चतूहि नियतयेवापनकेहि सत्तरस होन्ति इस्सामच्छरियकुक्कुच्चेसु अनियतेसु तीसु एकेन सह अट्ठारस होन्ति, एतेपि तयो न एकतो उप्पज्जन्ति.

तत्थ दुट्ठु मनोति दुमनो, दुमनस्स भावो दोमनस्सं, दोमनस्सवेदनायेतं अधिवचनं. तेन सहगतं दोमनस्ससहगतं. तं अनिट्ठारम्मणानुभवनलक्खणं, अनिट्ठाकारसम्भोगरसं, चेतसिकाबाधपच्चुपट्ठानं, एकन्तेनेव हदयवत्थुपदट्ठानं.

दुस्सन्ति तेन, सयं वा दुस्सति, दुस्सनमत्तमेव वा तन्ति दोसो. सो चण्डिक्कलक्खणो पहतासीविसो विय, विसप्पनरसो विसनिपातो विय, अत्तनो निस्सयदहनरसो वा दावग्गि विय, दुस्सनपच्चुपट्ठानो लद्धोकासो विय सपत्तो, आघातवत्थुपदट्ठानो. अवसेसा हेट्ठा वुत्तप्पकाराव. इति इमे सत्तरस वा अट्ठारस वा नवमेन सम्पयोगं गच्छन्तीति वेदितब्बा. यथा च नवमेन, एवं दसमेनापि. ससङ्खारता, पनेत्थ थिनमिद्धसम्भवो च विसेसो.

द्वीसु पन मोहमूलेसु विचिकिच्छासम्पयुत्तेन एकादसमेन सम्पयुत्ता ताव फस्सो उपेक्खावेदना सञ्ञा चेतना वितक्को विचारो वीरियं जीवितं चित्तट्ठिति अहिरिकं अनोत्तप्पं मोहो विचिकिच्छाति सरूपेनागता तेरस, उद्धच्चं मनसिकारोति द्वे येवापनका नियता. तेहि सद्धिं पन्नरस होन्ति.

तत्थ पवत्तट्ठितिमत्ता एकग्गता. विगता चिकिच्छाति विचिकिच्छा. सभावं विचिनन्तो एताय किच्छति किलमतीति विचिकिच्छा. सा संसयलक्खणा, कम्पनरसा, अनिच्छयपच्चुपट्ठाना, अयोनिसोमनसिकारपदट्ठाना. सेसा वुत्तनया एव.

द्वादसमेन उद्धच्चसम्पयुत्तेन सम्पयुत्ता सरूपेनागता विचिकिच्छासहगते वुत्तेसु विचिकिच्छाहीना उद्धच्चं सरूपेन आगतं, तस्मा तेरसेव होन्ति. विचिकिच्छाय अभावेन पनेत्थ अधिमोक्खो उप्पज्जति, तेन सद्धिं चुद्दस होन्ति. अधिमोक्खसम्भवतो समाधि बलवा होति, अधिमोक्खमनसिकारा द्वे येवापनका, तेहि सह पन्नरसेव होन्ति. एवं ताव अकुसलचेतसिका वेदितब्बा.

इदानि अब्याकता वुच्चन्ति, अब्याकता पन दुविधा विपाककिरियभेदतो. तत्थ विपाका कुसला विय भूमिवसेन चतुब्बिधा कामावचरं रूपावचरं अरूपावचरं लोकुत्तरञ्चेति. तत्थ कामावचरविपाका सहेतुकाहेतुकवसेन दुविधा. तत्थ सहेतुकविपाकसम्पयुत्ता सहेतुका. ते सहेतुककामावचरकुसलसम्पयुत्तसदिसा. या पन करुणामुदिता अनियता, ता सत्तारम्मणत्ता विपाकेसु नुप्पज्जन्ति. कामावचरविपाकानं एकन्तपरित्तारम्मणत्ता विरतियो पनेत्थ एकन्तकुसलत्ता न लब्भन्ति. विभङ्गे ‘‘पञ्च सिक्खापदा कुसलायेवा’’ति हि वुत्तं. एवं कामावचरसहेतुकविपाकचेतसिका वेदितब्बा.

८३.

तेत्तिंसादिद्वये धम्मा, द्वत्तिंसेव ततो परे;

बात्तिंस पञ्चमे छट्ठे, एकतिंस ततो परे.

अहेतुकचित्तसम्पयुत्ता पन अहेतुका. तेसु चक्खुविञ्ञाणसम्पयुत्ता ताव फस्सो उपेक्खावेदना सञ्ञा चेतना जीवितं चित्तट्ठितीति सरूपेनागता छ, मनसिकारेन च सत्त होन्ति. सोतघानजिव्हाकायविञ्ञाणसम्पयुत्तापि सत्त सत्तेव चेतसिका. तत्थ कायविञ्ञाणसम्पयुत्तेसु पन उपेक्खाठाने सुखवेदना पविट्ठा. सा कायिकसातलक्खणा, पीणनरसा, सेसा वुत्तनया एव.

८४.

इट्ठारम्मणयोगस्मिं, चक्खुविञ्ञाणकादिसु;

सति कस्मा उपेक्खाव, वुत्ता चतूसु सत्थुना.

८५.

उपादाय च रूपेन, उपादारूपके पन;

सङ्घट्टनानिघंसस्स, दुब्बलत्ताति दीपये.

८६.

पसादं पनतिक्कम्म, कूटंव पिचुपिण्डकं;

भूतरूपेन भूतानं, घट्टनाय सुखादिकं.

तस्मा कायविञ्ञाणं सुखादिसम्पयुत्तन्ति वेदितब्बं. मनोधातुना सम्पयुत्ता सरूपेनागता चक्खुविञ्ञाणेन सद्धिं वुत्ता छ, वितक्कविचारेहि सह अट्ठ, अधिमोक्खमनसिकारेहि द्वीहि येवापनकेहि दस धम्मा होन्ति. तथा मनोविञ्ञाणधातुउपेक्खासहगतेन. सोमनस्ससहगतेन पीतिअधिका वेदनापरिवत्तनञ्च नानत्तं. तस्मावेत्थ एकादस धम्मा होन्ति. एवं अहेतुकापि कामावचरविपाकचेतसिका वेदितब्बा.

रूपावचरविपाकचित्तसम्पयुत्ता पन रूपावचरा. अरूपावचरविपाकचित्तसम्पयुत्ता अरूपावचरा. ते सब्बेपि अत्तनो अत्तनो कुसलचित्तसम्पयुत्तचेतसिकेहि सदिसायेवाति.

लोकुत्तरविपाकचित्तसम्पयुत्ता लोकुत्तरा. ते सब्बे तेसंयेव लोकुत्तरविपाकचित्तानं सदिसा कुसलचित्तसम्पयुत्तेहि चेतसिकेहि सदिसा. एवं रूपावचरारूपावचरलोकुत्तरविपाकचेतसिका वेदितब्बा.

अकुसलविपाकचित्तसम्पयुत्ता पन अकुसलविपाकचेतसिका नाम. ते पन कुसलविपाकाहेतुकचित्तेसु चक्खुविञ्ञाणादीसु वुत्तचेतसिकसदिसा. एत्थ पन कायविञ्ञाणे दुक्खवेदना पविट्ठा. सा कायिकाबाधलक्खणा. सेसा वुत्तनयायेवाति. एवं छत्तिंस विपाकचित्तसम्पयुत्तचेतसिका वेदितब्बा.

किरियाब्याकता च चेतसिका भूमितो तिविधा होन्ति कामावचरा रूपावचरा अरूपावचराति. तत्थ कामावचरा सहेतुकाहेतुकतो दुविधा होन्ति. तेसु सहेतुककिरियचित्तसम्पयुत्ता सहेतुका, ते पन अट्ठहि कामावचरकुसलचित्तसम्पयुत्तेहि समाना ठपेत्वा विरतित्तयं अनियतयेवापनकेसु करुणामुदितायेव उप्पज्जन्ति. अहेतुककिरियचित्तसम्पयुत्ता अहेतुका, ते कुसलविपाकाहेतुकमनोधातुमनोविञ्ञाणधातुचित्तसम्पयुत्तेहि समाना. मनोविञ्ञाणधातुद्वये पन वीरियिन्द्रियं अधिकं. वीरियिन्द्रियसम्भवतो पनेत्थ बलप्पत्तो समाधि होति. हसितुप्पादचित्तेन सम्पयुत्ता द्वादस धम्मा होन्ति पीतिया सह. अयमेत्थ विसेसो.

रूपावचरकिरियचित्तसम्पयुत्ता पन रूपावचरा. अरूपावचरकिरियचित्तसम्पयुत्ता अरूपावचरा. ते सब्बेपि सकसकभूमिकुसलचित्तसम्पयुत्तेहि समानाति. एवं वीसति किरियचित्तसम्पयुत्ता च चेतसिका वेदितब्बा.

एत्तावता कुसलाकुसलविपाककिरियभेदभिन्नेन एकूननवुतिया चित्तेन सम्पयुत्ता चेतसिका निद्दिट्ठा होन्ति.

८७.

कुसलाकुसलेहि विपाकक्रिया-

हदयेहि युता पन चेतसिका;

सकलापि च साधु मया कथिता,

सुगतेन महामुनिना कथिता.

८८.

अवगच्छति यो इमं अनुनं,

परमं तस्स समन्ततो मति;

अभिधम्मनये दूरासदे,

अतिगम्भीरठाने विजम्भते.

इति अभिधम्मावतारे चेतसिकनिद्देसो नाम

दुतियो परिच्छेदो.

३. ततियो परिच्छेदो

चेतसिकविभागनिद्देसो

८९.

सब्बे चेतसिका वुत्ता, बुद्धेनादिच्चबन्धुना;

नामसामञ्ञतोयेव, द्वेपञ्ञास भवन्ति ते.

सेय्यथिदं – फस्सो वेदना सञ्ञा चेतना वितक्को विचारो पीति चित्तेकग्गता वीरियं जीवितं छन्दो अधिमोक्खो मनसिकारो तत्रमज्झत्तता सद्धा सति हिरी ओत्तप्पं अलोभो अदोसो अमोहो कायप्पस्सद्धिआदीनि छ युगानि, तिस्सो विरतियो, करुणा मुदिता लोभो दोसो मोहो उद्धच्चं मानो दिट्ठि इस्सा मच्छरियं कुक्कुच्चं थिनं मिद्धं विचिकिच्छा अहिरिकं अनोत्तप्पञ्चाति.

९०.

चतुपञ्ञासधा कामे, रूपे पञ्चदसेरिता;

ते होन्ति द्वादसारूपे, चत्तालीसमनासवा.

९१.

एकवीससतं सब्बे, चित्तुप्पादा समासतो;

एतेसु तेसमुप्पत्तिं, उद्धरित्वा पनेककं.

९२.

फस्सादीनं तु धम्मानं, पवक्खामि इतो परं;

पाटवत्थाय भिक्खूनं, चित्तचेतसिकेस्वहं.

९३.

एकग्गता मनक्कारो, जीवितं फस्सपञ्चकं;

अट्ठेते अविनिब्भोगा, एकुप्पादा सहक्खया.

९४.

फस्सो च वेदना सञ्ञा, चेतना जीवितिन्द्रियं;

एकग्गता मनक्कारो, सब्बसाधारणा इमे.

९५.

वितक्को पञ्चपञ्ञास-चित्तेसु समुदीरितो;

चारो छसट्ठिचित्तेसु, जायते नत्थि संसयो.

९६.

एकपञ्ञासचित्तेसु, पीति तेसट्ठिया सुखं;

उपेक्खा पञ्चपञ्ञास-चित्ते दुक्खं तु तीसु हि.

९७.

होति द्वासट्ठिचित्तेसु, सोमनस्सिन्द्रियं पन;

दुक्खिन्द्रियं पनेकस्मिं, तथेकम्हि सुखिन्द्रियं.

९८.

पञ्चुत्तरसते चित्ते, वीरियं आह नायको;

चतुत्तरसते चित्ते, समाधिन्द्रियमब्रवि.

९९.

सब्बाहेतुकचित्तानि, ठपेत्वा चेकहेतुके;

एकुत्तरसते चित्ते, छन्दस्सुप्पत्तिमुद्दिसे.

१००.

ठपेत्वा दस विञ्ञाणे, विचिकिच्छायुतम्पि च;

दसुत्तरसते चित्ते, अधिमोक्खो उदीरितो.

१०१.

सद्धा सति हिरोत्तप्पं, अलोभादोसमज्झता;

छळेव युगळा चाति, धम्मा एकूनवीसति.

१०२.

एकनवुतिया चित्ते, जायन्ति नियता इमे;

अहेतुकेसु चित्तेसु, अपुञ्ञेसु न जायरे.

१०३.

एकूनासीतिया चित्ते, पञ्ञा जायति सब्बदा;

अट्ठवीसतिया चित्ते, करुणामुदिता सियुं.

१०४.

कामावचरपुञ्ञेसु, सब्बलोकुत्तरेसु च;

चत्तालीसविधे चित्ते, साट्ठके विरतित्तयं.

१०५.

सद्धा सति हिरोत्तप्पं, अलोभादित्तयम्पि च;

युगळानि छ मज्झत्तं, करुणामुदितापि च.

१०६.

तथा विरतियो तिस्सो, सब्बे ते पञ्चवीसति;

कुसलाब्याकता चापि, कुसलेन पकासिता.

१०७.

अहिरीकमनोत्तप्पं, मोहो उद्धच्चमेव च;

द्वादसापुञ्ञचित्तेसु, नियतायेव जायरे.

१०८.

लोभो दोसो च मोहो च, मानो दिट्ठि च संसयो;

मिद्धमुद्धच्चकुक्कुच्चं, थिनं मच्छरियम्पि च.

१०९.

अहिरीकमनोत्तप्पं, इस्सा च दोमनस्सकं;

एते अकुसला वुत्ता, एकन्तेन महेसिना.

११०.

लोभो अट्ठसु निद्दिट्ठो, वुत्ता चतूसु दिट्ठितु;

मानो दिट्ठिवियुत्तेसु, दोसोद्वीस्वेव जायते.

१११.

इस्सामच्छेरकुक्कुच्चा, द्वीसु जायन्ति नो सह;

विचिकिच्छा पनेकस्मिं, थिनमिद्धं तु पञ्चसु.

११२.

फस्सो च वेदना सञ्ञा, चेतना जीवितं मनो;

वितक्को च विचारो च, पीति वीरियसमाधि च.

११३.

छन्दो चेवाधिमोक्खो च, मनसिकारो च चुद्दस;

कुसलाकुसला चेव, होन्ति अब्याकतापि च.

११४.

एकूनतिंसचित्तेसु, झानं पञ्चङ्गिकं मतं;

चतुझानङ्गयुत्तानि, सत्ततिंसाति निद्दिसे.

११५.

एकादसविधं चित्तं, तिवङ्गिकमुदीरितं;

चतुतिंसविधं चित्तं, दुवङ्गिकमुदीरितं.

११६.

सभावेनावितक्केसु, झानङ्गानि न उद्धरे;

सब्बाहेतुकचित्तेसु, मग्गङ्गानि न उद्धरे.

११७.

तीणि सोळसचित्तेसु, इन्द्रियानि वदे बुधो;

एकस्मिं पन चत्तारि, पञ्च तेरससुद्धरे.

११८.

सत्त द्वादसचित्तेसु, इन्द्रियानि जिनोब्रवि;

एकेनूनेसु अट्ठेव, चत्तालीसमनेसु च.

११९.

चत्तालीसाय चित्तेसु, नवकं नायकोब्रवि;

एवं इन्द्रिययोगोपि, वेदितब्बो विभाविना.

१२०.

अमग्गङ्गानि नामेत्थ, अट्ठारस अहेतुका;

झानङ्गानि न विज्जन्ति, विञ्ञाणेसु द्विपञ्चसु.

१२१.

एकं चित्तं दुमग्गङ्गं, तिमग्गङ्गानि सत्तसु;

चत्तालीसाय चित्तेसु, मग्गो सो चतुरङ्गिको.

१२२.

पञ्चद्दससु चित्तेसु, मग्गो पञ्चङ्गिको मतो;

वुत्तो द्वत्तिंसचित्तेसु, मग्गो सत्तङ्गिकोपि च.

१२३.

मग्गो अट्ठसु चित्तेसु, मतो अट्ठङ्गिकोति हि;

एवं तु सब्बचित्तेसु, मग्गङ्गानि समुद्धरे.

१२४.

बलानि द्वे द्विचित्तेसु, एकस्मिं तीणि दीपये;

एकादससु चत्तारि, छ द्वादससु निद्दिसे.

१२५.

एकूनासीतिया सत्त, सोळसेवाबलानि तु;

चित्तमेवं तु विञ्ञेय्यं, सबलं अबलम्पि च.

१२६.

झानङ्गमग्गङ्गबलिन्द्रियानि,

चित्तेसु जायन्ति हि येसु यानि;

मया समासेन समुद्धरित्वा,

वुत्तानि सब्बानिपि तानि तेसु.

इति अभिधम्मावतारे चेतसिकविभागनिद्देसो नाम

ततियो परिच्छेदो.

४. चतुत्थो परिच्छेदो

एकविधादिनिद्देसो

१२७.

इतो परं पवक्खामि, नयमेकविधादिकं;

आभिधम्मिकभिक्खूनं, बुद्धिया पन वुद्धिया.

१२८.

सब्बमेकविधं चित्तं, विजाननसभावतो;

दुविधञ्च भवे चित्तं, अहेतुकसहेतुतो.

१२९.

पुञ्ञापुञ्ञविपाका हि, कामे दस च पञ्च च;

क्रिया तिस्सोति सब्बेपि, अट्ठारस अहेतुका.

१३०.

एकसत्तति सेसानि, चित्तुप्पादा महेसिना;

सहेतुकाति निद्दिट्ठा, तादिना हेतुवादिना.

१३१.

सवत्थुकावत्थुकतो, तथोभयवसेन च;

सब्बं वुत्तपकारं तु, तिविधं होति मानसं.

१३२.

सब्बो कामविपाको च, रूपे पञ्चदसापि च;

आदिमग्गो सितुप्पादो, मनोधातु क्रियापि च.

१३३.

दोमनस्सद्वयञ्चापि, तेचत्तालीस मानसा;

नुप्पज्जन्ति विना वत्थुं, एकन्तेन सवत्थुका.

१३४.

अरूपावचरपाका च, एकन्तेन अवत्थुका;

द्वाचत्तालीस सेसानि, चित्तानुभयथा सियुं.

१३५.

एकेकारम्मणं चित्तं, पञ्चारम्मणमेव च;

छळारम्मणकञ्चेति, एवम्पि तिविधं सिया.

१३६.

विञ्ञाणानि च द्वेपञ्च, अट्ठ लोकुत्तरानि च;

सब्बं महग्गतञ्चेव, ठपेत्वाभिञ्ञमानसं.

१३७.

तेचत्तालीस विञ्ञेय्या, एकेकारम्मणा पन;

मनोधातुत्तयं तत्थ, पञ्चारम्मणमीरितं.

१३८.

तेचत्तालीस सेसानि, छळारम्मणिका मता;

तथा च तिविधं चित्तं, कुसलाकुसलादितो.

१३९.

अहेतुं एकहेतुञ्च, द्विहेतुञ्च तिहेतुकं;

एवं चतुब्बिधं चित्तं, विञ्ञातब्बं विभाविना.

१४०.

हेट्ठा मयापि निद्दिट्ठा, अट्ठारस अहेतुका;

विचिकिच्छुद्धच्चसंयुत्तं, एकहेतुमुदीरितं.

१४१.

कामे द्वादसधा पुञ्ञ-विपाकक्रियतो पन;

दसधाकुसला चाति, बावीसति दुहेतुका.

१४२.

कामे द्वादसधा पुञ्ञ-विपाकक्रियतो पन;

सब्बं महग्गतञ्चेव, अप्पमाणं तिहेतुकं.

१४३.

रूपीरियापथविञ्ञत्ति-जनकाजनकादितो;

एवञ्चापि हि तं चित्तं, होति सब्बं चतुब्बिधं.

१४४.

द्वादसाकुसला तत्थ, कुसला कामधातुया;

तथा दस क्रिया कामे, अभिञ्ञामानसं द्वयं.

१४५.

समुट्ठापेन्ति रूपानि, कप्पेन्ति इरियापथं;

जनयन्ति च विञ्ञत्तिं, इमे द्वत्तिंस मानसा.

१४६.

कुसला च क्रिया चेव, ते महग्गतमानसा;

अट्ठानासवचित्तानि, छब्बीसति च मानसा.

१४७.

समुट्ठापेन्ति रूपानि, कप्पेन्ति इरियापथं;

चोपनं न च पापेन्ति, द्विकिच्चा नियता इमे.

१४८.

ठपेत्वा दस विञ्ञाणे, विपाका द्वीसु भूमिसु;

क्रिया चेव मनोधातु, इमानेकूनवीसति.

१४९.

समुट्ठापेन्ति रूपानि, न करोन्तितरद्वयं;

पुन द्वेपञ्चविञ्ञाणा, विपाका च अरूपिसु.

१५०.

सब्बेसं सन्धिचित्तञ्च, चुतिचित्तञ्चारहतो;

न करोन्ति तिकिच्चानि, इमे सोळस मानसा.

१५१.

एकद्वितिचतुट्ठान-पञ्चट्ठानपभेदतो;

पञ्चधा चित्तमक्खासि, पञ्चनिम्मललोचनो.

१५२.

कुसलाकुसला सब्बे, चित्तुप्पादा महाक्रिया;

महग्गता क्रिया चेव, चत्तारो फलमानसा.

१५३.

सब्बेव पञ्चपञ्ञास, निप्पपञ्चेन सत्थुना;

जवनट्ठानतोयेव, एकट्ठाने नियामिता.

१५४.

पुन द्वेपञ्चविञ्ञाणा, दस्सने सवने तथा;

घायने सायने ठाने, फुसने पटिपाटिया.

१५५.

मनोधातुत्तिकं ठाने, आवज्जने पटिच्छने;

अट्ठसट्ठि भवन्तेते, एकट्ठानिकतं गता.

१५६.

पुन द्विट्ठानिकं नाम, चित्तद्वयमुदीरितं;

सोमनस्सयुतं पञ्च-द्वारे सन्तीरणं सिया.

१५७.

तदारम्मणं छद्वारे, बलवारम्मणे सति;

तथा वोट्ठब्बनं होति, पञ्चद्वारेसु वोट्ठबो.

१५८.

मनोद्वारेसु सब्बेसं, होति आवज्जनं पन;

इदं द्विट्ठानिकं नाम, होति चित्तद्वयं पन.

१५९.

पटिसन्धिभवङ्गस्स, चुतिया ठानतो पन;

महग्गतविपाका ते, नव तिट्ठानिका मता.

१६०.

अट्ठ कामा महापाका, पटिसन्धिभवङ्गतो;

तदारम्मणतो चेव, चुतिट्ठानवसेन च.

१६१.

चतुट्ठानिकचित्तानि, अट्ठ होन्तीति निद्दिसे;

कुसलाकुसलपाकं तु-पेक्खासहगतद्वयं.

१६२.

सन्तीरणं भवे पञ्च-द्वारे छद्वारिकेसु च;

तदारम्मणतं याति, बलवारम्मणे सति.

१६३.

पटिसन्धिभवङ्गानं, चुतिट्ठानवसेन च;

पञ्चट्ठानिकचित्तन्ति, इदं द्वयमुदीरितं.

१६४.

पञ्चकिच्चं द्वयं चित्तं, चतुकिच्चं पनट्ठकं;

तिकिच्चं नवकं द्वे तु, द्विकिच्चा सेसमेककं.

१६५.

भवङ्गावज्जनञ्चेव, दस्सनं सम्पटिच्छनं;

सन्तीरणं वोट्ठब्बनं, जवनं भवति सत्तमं.

१६६.

छब्बिधं होति तं छन्नं, विञ्ञाणानं पभेदतो;

सत्तधा सत्तविञ्ञाण-धातूनं तु पभेदतो.

१६७.

एकेकारम्मणं छक्कं, पञ्चारम्मणभेदतो;

छळारम्मणतो चेव, होति अट्ठविधं मनो.

१६८.

तत्थ द्वेपञ्चविञ्ञाणा, होन्ति एकेकगोचरा;

रूपारम्मणिका द्वे तु, द्वे द्वे सद्दादिगोचरा.

१६९.

सब्बं महग्गतं चित्तं, पञ्चाभिञ्ञाविवज्जितं;

सब्बं लोकुत्तरञ्चेति, एकेकारम्मणं भवे.

१७०.

एकेकारम्मणं छक्क-मिदं ञेय्यं विभाविना;

पञ्चारम्मणिकं नाम, मनोधातुत्तयं भवे.

१७१.

कामावचरचित्तानि, चत्तालीसं तथेककं;

अभिञ्ञानि च सब्बानि, छळारम्मणिकानिति.

१७२.

चित्तं नवविधं होति, सत्तविञ्ञाणधातुसु;

पच्छिमञ्च तिधा कत्वा, कुसलाकुसलादितो.

१७३.

पुञ्ञापुञ्ञवसेनेव, विपाकक्रियभेदतो;

छसत्ततिविधो भेदो, मनोविञ्ञाणधातुया.

१७४.

मनोधातुं द्विधा कत्वा, विपाकक्रियभेदतो;

नवधा पुब्बवुत्तेहि, दसधा होति मानसं.

१७५.

धातुद्वयं तिधा कत्वा, पच्छिमं पुन पण्डितो;

एकादसविधं चित्तं, होतीति परिदीपये.

१७६.

मनोविञ्ञाणधातुम्पि, कुसलाकुसलादितो;

चतुधा विभजित्वान, वदे द्वादसधा ठितं.

१७७.

भवे चुद्दसधा चित्तं, चुद्दसट्ठानभेदतो;

पटिसन्धिभवङ्गस्स, चुतियावज्जनस्स च.

१७८.

पञ्चन्नं दस्सनादीनं, सम्पटिच्छनचेतसो;

सन्तीरणस्स वोट्ठब्ब-जवनानं वसेन च.

१७९.

तदारम्मणचित्तस्स, तथेव ठानभेदतो;

एवं चुद्दसधा चित्तं, होतीति परिदीपये.

१८०.

भूमिपुग्गलनानात्त-वसेन च पवत्तितो;

बहुधा पनिदं चित्तं, होतीति च विभावये.

१८१.

एकविधादिनये पनिमस्मिं,

यो कुसलो मतिमा इध भिक्खु;

तस्सभिधम्मगता पन अत्था,

हत्थगतामलका विय होन्ति.

इति अभिधम्मावतारे एकविधादिनिद्देसो नाम

चतुत्थो परिच्छेदो.

५. पञ्चमो परिच्छेदो

भूमिपुग्गलचित्तुप्पत्तिनिद्देसो

१८२.

इतो परं पवक्खामि, बुद्धिवुद्धिकरं नयं;

चित्तानं भूमीसुप्पत्तिं, पुग्गलानं वसेन च.

१८३.

देवाचेव मनुस्सा च, तिस्सो वापायभूमियो;

गतियो पञ्च निद्दिट्ठा, सत्थुना तु तयो भवा.

१८४.

भूमियो तत्थ तिंसेव, तासु तिंसेव पुग्गला;

भूमीस्वेतासु उप्पन्ना, सब्बे च पन पुग्गला.

१८५.

पटिसन्धिकचित्तानं, वसेनेकूनवीसति;

पटिसन्धि च नामेसा, दुविधा समुदीरिता.

१८६.

अचित्तका सचित्ता च, असञ्ञीनमचित्तका;

सेसा सचित्तका ञेय्या, सा पनेकूनवीसति.

१८७.

पटिसन्धिवसेनेव, होन्ति वीसति पुग्गला;

इध चित्ताधिकारत्ता, अचित्ता न च उद्धटा.

१८८.

अहेतुद्वितिहेतूति, पुग्गला तिविधा सियुं;

अरिया पन अट्ठाति, सब्बे एकादसेरिता.

१८९.

एतेसं पन सब्बेसं, पुग्गलानं पभेदतो;

चित्तानं भूमीसुप्पत्तिं, भणतो मे निबोधथ.

१९०.

तिंसभूमीसु चित्तानि, कति जायन्ति मे वद;

चुद्दसेव तु चित्तानि, होन्ति सब्बासु भूमिसु.

१९१.

सदा वीसति चित्तानि, कामेयेव भवे सियुं;

पञ्च रूपभवेयेव, चत्तारेव अरूपिसु.

१९२.

कामरूपभवेस्वेव, अट्ठारस भवन्ति हि;

द्वेचत्तालीस चित्तानि, होन्ति तीसु भवेसुपि.

१९३.

ठपेत्वा पन सब्बासं, चतस्सोपायभूमियो;

तेरसेव च चित्तानि, होन्ति छब्बीसभूमिसु.

१९४.

अपरानि चतस्सोपि, ठपेत्वारुप्पभूमियो;

चित्तानि पन जायन्ति, छ च छब्बीसभूमिसु.

१९५.

सुद्धावासिकदेवानं, ठपेत्वा पञ्च भूमियो;

पञ्च चित्तानि जायन्ते, पञ्चवीसतिभूमिसु.

१९६.

अपरानि दुवे होन्ति, पञ्चवीसतिभूमिसु;

ठपेत्वा नेवसञ्ञञ्च, चतस्सोपायभूमियो.

१९७.

द्वेपि चित्तानि जायन्ति, चतुवीसतिभूमिसु;

आकिञ्चञ्ञं नेवसञ्ञञ्च, ठपेत्वापायभूमियो.

१९८.

अपायभूमियो हित्वा, तिस्सो आरुप्पभूमियो;

द्वेयेव पन चित्तानि, होन्ति तेवीसभूमिसु.

१९९.

अरूपे च अपाये च, ठपेत्वा अट्ठ भूमियो;

एकादसविधं चित्तं, होन्ति द्वावीसभूमिसु.

२००.

सुद्धावासे अपाये च, ठपेत्वा नव भूमियो;

एकवीसासु निच्चम्पि, चत्तारोव भवन्ति हि.

२०१.

एकं सत्तरसस्वेव, चित्तं जायति भूमिसु;

सुद्धावासे ठपेत्वा तु, अपायारुप्पभूमियो.

२०२.

द्वादसेव तु जायन्ते, एकादससु भूमिसु;

ठपेत्वा पन सब्बापि, भूमियो हि महग्गता.

२०३.

कामावचरदेवानं, मनुस्सानं वसेन तु;

अट्ठ चित्तानि जायन्ते, सदा सत्तसु भूमिसु.

२०४.

पञ्चमज्झानपाकेको, जायते छसु भूमिसु;

चत्तारि पन चित्तानि, तीसु तीस्वेव भूमिसु.

२०५.

चत्तारि पन चित्तानि, होन्ति एकेकभूमिसु;

अरूपावचरपाकानं, वसेन परिदीपये.

२०६.

कुसलाकुसला कामे,

तेसं पाका अहेतुका;

आवज्जनद्वयञ्चाति,

सत्ततिंसेव मानसा.

२०७.

नरकादीस्वपायेसु, चतूसुपि च जायरे;

द्वेपञ्ञासावसेसानि, नुप्पज्जन्ति कदाचिपि.

२०८.

कामे देवमनुस्सानं, नव पाका महग्गता;

नेव जायन्ति जायन्ति, असीति हदया सदा.

२०९.

कामे अट्ठ महापाका, दोमनस्सद्वयम्पि च;

तथा घानादिविञ्ञाण-त्तयं पाका अपुञ्ञजा.

२१०.

नत्थि आरुप्पपाका च, रूपावचरभूमियं;

इमेहि सह चित्तेहि, तयो मग्गा फलद्वयं.

२११.

चत्तारो दिट्ठिसंयुत्ता, विचिकिच्छायुतम्पि च;

चत्तारो हेट्ठिमा पाका, सुद्धावासे न लब्भरे.

२१२.

सेसानि एकपञ्ञास, चित्तानि पन लब्भरे;

रूपावचरिका सब्बे, विपाका कामधातुया.

२१३.

दोमनस्सादिमग्गो च, क्रिया च द्वे अहेतुका;

तेचत्तालीस चित्तानि, नत्थि आरुप्पभूमियं.

२१४.

एवं भूमिवसेनेव, चित्तुप्पत्तिं विभावये;

तथा एकादसन्नम्पि, पुग्गलानं वसेन च.

२१५.

कुसलाकुसला कामे,

तेसं पाका अहेतुका;

आवज्जनद्वयञ्चाति,

सत्ततिंसेव मानसा.

२१६.

अहेतुकस्स सत्तस्स, जायन्ते पञ्चभूमिसु;

द्वेपञ्ञासावसेसानि, न जायन्ति कदाचिपि.

२१७.

अहेतुकस्स वुत्तेहि, कामपाका दुहेतुका;

दुहेतुकस्स जायन्ते, चत्तालीसं तथेककं.

२१८.

सब्बे महग्गता चेव, सब्बेपि च अनासवा;

तिहेतुका विपाका च, कामे नव क्रियापि च.

२१९.

दुहेतुनो न जायन्ति, चत्तालीसं तथाट्ठ च;

कामावचरसत्तस्स, तिहेतुपटिसन्धिनो.

२२०.

पुथुज्जनस्स जायन्ते, चतुपञ्ञास मानसा;

द्विहेतुकस्स वुत्तानि, चत्तालीसं तथेककं.

२२१.

चत्तारो ञाणसंयुत्ता, विपाका कामधातुया;

रूपारूपेसु पुञ्ञानि, चतुपञ्ञास मानसा.

२२२.

पुथुज्जनस्स जायन्ते, पञ्चतिंस न जायरे;

छदेवेसु मनुस्सेसु, सोतापन्नस्स देहिनो.

२२३.

पञ्ञासेवस्स चित्तानि, जायन्तीति विनिद्दिसे;

नवतिंसेव चित्तानि, नुप्पज्जन्तीति दीपये.

२२४.

सोतापन्नस्स वुत्तानि, ठपेत्वा पठमं फलं;

अत्तनोव फलेनस्स, सकदागामिनो सियुं.

२२५.

सोतापन्नस्स वुत्तानि, ठपेत्वा पटिघद्वयं;

दुतियं च फलं हित्वा, यानि चित्तानि तानिति;

अनागामिस्स सत्तस्स, जायन्तीति विनिद्दिसे.

२२६.

कति चित्तानि जायन्ते, कामे अरहतो पन;

चत्तारीसञ्च चत्तारि, कामे अरहतो सियुं.

२२७.

मग्गट्ठानं चतुन्नम्पि, पुग्गलानं सकं सकं;

मग्गचित्तं सिया तेसं, एकचित्तक्खणा हि ते.

२२८.

पुथुज्जनस्स तीस्वेव, पठमज्झानभूमिसु;

पञ्चतिंसेव चित्तानि, जायन्तेति विनिद्दिसे.

२२९.

घानादीसु च विञ्ञाण-त्तयं सत्त अपुञ्ञजा;

महापाका तथा पाका, उपरिज्झानभूमिका.

२३०.

विपाकापि च आरुप्पा, दोमनस्सद्वयम्पि च;

अट्ठारस क्रिया चेव, अट्ठ लोकुत्तरानि च.

२३१.

पठमज्झाननिब्बत्त-पुथुज्जनसरीरिनो;

एतानि चतुपञ्ञास, चित्तानि न च लब्भरे.

२३२.

सोतापन्नस्स चित्तानि, तत्थेकतिंस जायरे;

पुथुज्जनस्स वुत्तेसु, हित्वा चापुञ्ञपञ्चकं.

२३३.

सकदागामिनो तत्थ, ठपेत्वा पठमं फलं;

एकतिंसेव जायन्ते, पक्खिपित्वा सकं फलं.

२३४.

अनागामिस्स तत्थेव, ठपेत्वा दुतियं फलं;

एकतिंसेव जायन्ते, फलचित्तेन अत्तनो.

२३५.

विञ्ञाणं चक्खुसोतानं, पुञ्ञजं सम्पटिच्छनं;

सन्तीरणद्वयञ्चेव, क्रियचित्तानि वीसति.

२३६.

अरहत्तफलं पाको, पठमज्झानसम्भवो;

सत्तवीसति चित्तानि, अरहन्तस्स जायरे.

२३७.

पुथुज्जनस्स तीस्वेव, दुतियज्झानभूमिसु;

छत्तिंस दुतियज्झान-ततियज्झानपाकतो.

२३८.

पुथुज्जनस्स वुत्तेसु, हित्वा वापुञ्ञपञ्चकं;

सोतापन्नस्स बात्तिंस, फलेन सह अत्तनो.

२३९.

सोतापन्नस्स वुत्तेसु, ठपेत्वा पठमं फलं;

बात्तिंस फलचित्तेन, सकदागामिस्स अत्तनो.

२४०.

सकदागामीसु वुत्तेसु, ठपेत्वा दुतियं फलं;

अनागामिफलेनस्स, बात्तिंसेव भवन्ति हि.

२४१.

अरहन्तस्स तीस्वेव, अट्ठवीसति अत्तनो;

फलेन दुतियज्झान-ततियज्झानपाकतो.

२४२.

परित्तकसुभादीनं, देवानं तीसु भूमिसु;

पञ्चतिंसेव जायन्ते, चतुत्थज्झानपाकतो.

२४३.

सोतापन्नस्स तत्थेक-तिंस चित्तानि जायरे;

सकदागामिनो एवं, तथानागामिनोपि च.

२४४.

खीणासवस्स तत्थेव, सत्तवीसति मानसा;

तथा वेहप्फले चापि, सब्बेसं होन्ति मानसा.

२४५.

एकतिंसेव चित्तानि, सुद्धावासिकभूमिसु;

अनागामिकसत्तस्स, होन्तीति परिदीपये.

२४६.

अरहतो पन तत्थेव, मानसा सत्तवीसति;

एवं रूपीसु चित्तानि, विञ्ञेय्यानि विभाविना.

२४७.

चतुवीसति चित्तानि, पठमारुप्पभूमियं;

पुथुज्जनस्स सत्तस्स, जायन्तीति विनिद्दिसे.

२४८.

सोतापन्नस्स तत्थेव, ठपेत्वापुञ्ञपञ्चकं;

समवीसति चित्तानि, फलेन सह अत्तनो.

२४९.

सकदागामिनो तत्थ, तथानागामिनोपि च;

जायन्ति वीस चित्तानि, पुब्बपुब्बफलं विना.

२५०.

खीणासवस्स तत्थेव, दसपञ्च च मानसा;

पुथुज्जनस्स सत्तस्स, दुतियारुप्पभूमियं.

२५१.

होन्ति तेवीस चित्तानि, इति वत्वा विभावये;

तिण्णन्नम्पेत्थ सेखानं, चित्तानेकूनवीसति.

२५२.

चुद्दसेव तु चित्तानि, दुतियारुप्पभूमियं;

क्रियाद्वादस पाकेको, फलं खीणासवस्स तु.

२५३.

पुथुज्जनस्स सत्तस्स, ततियारुप्पभूमियं;

बावीसति च चित्तानि, भवन्तीति पकासये.

२५४.

अट्ठारसेव चित्तानि, सोतापन्नस्स जायरे;

सकदागामिनो तानि, ठपेत्वा पठमं फलं.

२५५.

सकदागामिवुत्तेसु, ठपेत्वा दुतियं फलं;

अट्ठारसेव चित्तानि, अनागामिस्स जायरे.

२५६.

तेरसेव च चित्तानि, ततियारुप्पभूमियं;

खीणासवस्स सत्तस्स, भवन्तीति विनिद्दिसे.

२५७.

एकवीसति चित्तानि, चतुत्थारुप्पभूमियं;

पुथुज्जनस्स सत्तस्स, जायन्तीति विनिद्दिसे.

२५८.

सोतापन्नस्स सत्तस्स, सत्तरस पकासये;

सकदागामिनो तानि, ठपेत्वा पठमं फलं.

२५९.

सकदागामिवुत्तेसु, ठपेत्वा दुतियं फलं;

होन्ति सत्तरसेवस्स, अनागामिस्स मानसा.

२६०.

द्वादसेव तु चित्तानि, चतुत्थारुप्पभूमियं;

जायन्ति अरहन्तस्स, इति वत्वा विभावये.

२६१.

हेट्ठिमानं अरूपीनं, ब्रह्मानं उपरूपरि;

अरूपकुसला चेव, उप्पज्जन्ति क्रियापि च.

२६२.

उद्धमुद्धमरूपीनं, हेट्ठिमा हेट्ठिमा पन;

आरुप्पानेव जायन्ते, दिट्ठादीनवतो किर.

२६३.

ठपेत्वा पठमं मग्गं, कुसलानुत्तरा तयो;

कामावचरपुञ्ञानि, अपुञ्ञानि तथा दस.

२६४.

चत्तारारुप्पपुञ्ञानि, सब्बे पाका अनुत्तरा;

पठमारुप्पपाको च, नव कामक्रियापि च.

२६५.

आरुप्पापि क्रिया सब्बा, तेचत्तालीस मानसा;

उप्पज्जन्ति पनेतानि, पठमारुप्पभूमियं.

२६६.

सब्बो कामविपाको च, सब्बो रूपोमहग्गतो;

चित्तुप्पादो मनोधातु, दोमनस्सद्वयम्पि च.

२६७.

आदिमग्गो तयो पाका, आरुप्पा च तथूपरि;

छचत्तालीस नत्थेत्थ, पठमारुप्पभूमियं.

२६८.

वुत्तेसु पन चित्तेसु, पठमारुप्पभूमियं;

ठपेत्वा पठमारुप्प-त्तयं पाको च अत्तनो.

२६९.

तालीसेतानि जायन्ते, दुतियारुप्पभूमियं;

एवं सेसद्वये ञेय्या, हित्वा हेट्ठिमहेट्ठिमं.

२७०.

अत्तनो अत्तनो पाका, चत्तारो च अनासवा;

विपाका होन्ति सब्बेव, चतूस्वारुप्पभूमिसु.

२७१.

वोट्ठब्बनेन चित्तेन, कामे अट्ठ महाक्रिया;

चतस्सोपि च आरुप्पा, तेरसेव क्रिया सियुं.

२७२.

खीणासवस्स जायन्ते, पठमारुप्पभूमियं;

द्वादसेव क्रिया होन्ति, दुतियारुप्पभूमियं.

२७३.

एकादस क्रिया होन्ति, ततियारुप्पभूमियं;

दसेव च क्रिया ञेय्या, चतुत्थारुप्पभूमियं.

२७४.

अरहतो पन चित्तानि, होन्ति एकूनवीसति;

अरहत्तं क्रिया सब्बा, ठपेत्वावज्जनद्वयं.

२७५.

चतुन्नञ्च फलट्ठानं, तिहेतुकपुथुज्जने;

तेरसेव च चित्तानि, भवन्तीति पकासये.

२७६.

चत्तारो ञाणसंयुत्ता, महापाका तथा नव;

रूपारूपविपाका च, तेरसेव भवन्तिमे.

२७७.

चतुन्नञ्च फलट्ठानं, दुहेतुकपुथुज्जने;

ञाणहीनानि चत्तारि, विपाका एव जायरे.

२७८.

पुथुज्जनानं तिण्णम्पि, चतुन्नं अरियदेहिनं;

सत्तरसेव चित्तानि, सत्तन्नम्पि भवन्ति हि.

२७९.

विञ्ञाणानि दुवे पञ्च, मनोधातुत्तयम्पि च;

सन्तीरणानि वोट्ठब्बं, होन्ति सत्तरसेविमे.

२८०.

हेट्ठा तिण्णं फलट्ठानं, तिहेतुकपुथुज्जने;

नवेव कुसला होन्ति, चतुन्नम्पि महग्गता.

२८१.

तिण्णं पुथुज्जनानञ्च, तिण्णमरियानमादितो;

तेरसेव तु चित्तानि, उप्पज्जन्तीति निद्दिसे.

२८२.

अट्ठेव कामपुञ्ञानि, दिट्ठिहीना अपुञ्ञतो;

चत्तारोपि च उद्धच्च-संयुत्तञ्चाति तेरस.

२८३.

हेट्ठा द्विन्नं फलट्ठानं, तथा सब्बपुथुज्जने;

दोमनस्सयुत्तं चित्तं, द्वयमेव तु जायते.

२८४.

तिण्णं पुथुज्जनानं तु, पञ्चेव पन जायरे;

चत्तारि दिट्ठियुत्तानि, विचिकिच्छायुतम्पि च.

२८५.

मग्गट्ठानं चतुन्नम्पि, मग्गचित्तं सकं सकं;

एकमेव भवे तेसं, इति वत्वा विभावये.

२८६.

मया भवेसु चित्तानं, पुग्गलानं वसेन च;

भिक्खूनं पाटवत्थाय, चित्तुप्पत्ति पकासिता.

२८७.

एवं सब्बमिदं चित्तं, भूमिपुग्गलभेदतो;

बहुधापि च होतीति, विञ्ञातब्बं विभाविना.

२८८.

सक्का वुत्तानुसारेन, भेदो ञातुं विभाविना;

गन्थवित्थारभीतेन, संखित्तं पनिदं मया.

२८९.

पुब्बापरं विलोकेत्वा, चिन्तेत्वा च पुनप्पुनं;

अत्थं उपपरिक्खित्वा, गहेतब्बं विभाविना.

२९०.

इमञ्चाभिधम्मावतारं सुसारं,

वरं सत्तमोहन्धकारप्पदीपं;

सदा साधु चिन्तेति वाचेति यो तं,

नरं रागदोसा चिरं नोपयन्ति.

इति अभिधम्मावतारे भूमिपुग्गलवसेन चित्तुप्पत्तिनिद्देसो नाम

पञ्चमो परिच्छेदो.

६. छट्ठो परिच्छेदो

आरम्मणविभागनिद्देसो

२९१.

एतेसं पन चित्तानं, आरम्मणमितो परं;

दस्सयिस्सामहं तेन, विना नत्थि हि सम्भवो.

२९२.

रूपं सद्दं गन्धं रसं, फोट्ठब्बं धम्ममेव च;

छधा आरम्मणं आहु, छळारम्मणकोविदा.

२९३.

तत्थ भूते उपादाय, वण्णो चतुसमुट्ठितो;

सनिदस्सनपटिघो, रूपारम्मणसञ्ञितो.

२९४.

दुविधो हि समुद्दिट्ठो, सद्दो चित्तोतुसम्भवो;

सविञ्ञाणकसद्दोव, होति चित्तसमुट्ठितो.

२९५.

अविञ्ञाणकसद्दो यो,

सो होतूतुसमुट्ठितो;

दुविधोपि अयं सद्दो,

सद्दारम्मणतं गतो.

२९६.

धरीयतीति गच्छन्तो, गन्धो सूचनतोपि वा;

अयं चतुसमुट्ठानो, गन्धारम्मणसम्मतो.

२९७.

रसमाना रसन्तीति, रसोति परिकित्तितो;

सोव चतुसमुट्ठानो, रसारम्मणनामको.

२९८.

फुसीयतीति फोट्ठब्बं, पथवीतेजवायवो;

फोट्ठब्बं चतुसम्भूतं, फोट्ठब्बारम्मणं मतं.

२९९.

सब्बं नामञ्च रूपञ्च, हित्वा रूपादिपञ्चकं;

लक्खणानि च पञ्ञत्ति-धम्मारम्मणसञ्ञितं.

३००.

छारम्मणानि लब्भन्ति, कामावचरभूमियं;

तीणि रूपे पनारूपे, धम्मारम्मणमेककं.

३०१.

खणवत्थुपरित्तत्ता, आपाथं न वजन्ति ये;

ते धम्मारम्मणा होन्ति, येसं रूपादयो किर.

३०२.

ते पटिक्खिपितब्बाव, अञ्ञमञ्ञस्स गोचरं;

नेव पच्चनुभोन्तानं, मनो तेसं तु गोचरं.

३०३.

तञ्च ‘‘पच्चनुभोती’’ति, वुत्तत्ता पन सत्थुना;

रूपादारम्मणानेव, होन्ति रूपादयो पन.

३०४.

दिब्बचक्खादिञाणानं, रूपादीनेव गोचरा;

अनापाथगतानेव, तानीतिपि न युज्जति.

३०५.

यं रूपारम्मणं होन्तं, तं धम्मारम्मणं कथं;

एवं सति पनेतेसं, नियमोति कथं भवे.

३०६.

सब्बं आरम्मणं एतं, छब्बिधं समुदीरितं;

तं परित्तत्तिकादीनं, वसेन बहुधा मतं.

३०७.

सब्बो कामविपाको च, क्रियाहेतुद्वयम्पि च;

पञ्चवीसति एकन्तं, परित्तारम्मणा सियुं.

३०८.

इट्ठादिभेदा पञ्चेव, रूपसद्दादयो पन;

विञ्ञाणानं द्विपञ्चन्नं, गोचरा पटिपाटिया.

३०९.

रूपादिपञ्चकं सब्बं, मनोधातुत्तयस्स तु;

तेरसन्नं पनेतेसं, रूपक्खन्धोव गोचरो.

३१०.

नारूपं न च पञ्ञत्तिं, नातीतं न चनागतं;

आरम्मणं करोन्ते च, वत्तमानो हि गोचरो.

३११.

तेरसेतानि चित्तानि, जायन्ते कामधातुयं;

चत्तारि रूपावचरे, नेव किञ्चि अरूपिसु.

३१२.

महापाकानमट्ठन्नं, सन्तीरणत्तयस्सपि;

छसु द्वारेसु रूपादिछपरित्तानि गोचरा.

३१३.

रूपादयो परित्ता छ, हसितुप्पादगोचरा;

पञ्चद्वारे पटुप्पन्ना, मनोद्वारे तिकालिका.

३१४.

दुतियारुप्पचित्तञ्च, चतुत्थारुप्पमानसं;

छब्बिधं नियतं होति, तं महग्गतगोचरं.

३१५.

निब्बानारम्मणत्ता हि, एकन्तेन अनञ्ञतो;

अट्ठानासवचित्तानं, अप्पमाणोव गोचरो.

३१६.

चत्तारो ञाणहीना च, कामावचरपुञ्ञतो;

क्रियतोपि च चत्तारो, द्वादसाकुसलानि च.

३१७.

परित्तारम्मणा चेव, ते महग्गतगोचरा;

पञ्ञत्तारम्मणत्ता हि, नवत्तब्बाव होन्ति ते.

३१८.

चत्तारो ञाणसंयुत्ता, पुञ्ञतो क्रियतोपि च;

तथाभिञ्ञाद्वयञ्चेव, क्रियावोट्ठब्बनम्पि च.

३१९.

एकादसन्नमेतेसं, तिविधो होति गोचरो;

पञ्ञत्तारम्मणत्ता हि, नवत्तब्बापि होन्तिमे.

३२०.

यानि वुत्तावसेसानि, चित्तानि पन तानि हि;

नवत्तब्बारम्मणानीति, विञ्ञेय्यानि विभाविना.

परित्तारम्मणत्तिकं समत्तं.

३२१.

दुतियारुप्पचित्तञ्च, चतुत्थारुप्पमानसं;

छब्बिधं पन एकन्त-अतीतारम्मणं सिया.

३२२.

विञ्ञाणानं द्विपञ्चन्नं, मनोधातुत्तयस्स च;

पञ्च रूपादयो धम्मा, पच्चुप्पन्नाव गोचरा.

३२३.

अट्ठ काममहापाका, सन्तीरणत्तयम्पि च;

हसितुप्पादचित्तन्ति, द्वादसेते तु मानसा.

३२४.

सियातीतारम्मणा पच्चु-प्पन्नानागतगोचरा;

कुसलाकुसला कामे, क्रियतो नव मानसा.

३२५.

अभिञ्ञामानसा द्वेपि, सियातीतादिगोचरा;

सन्तपञ्ञत्तिकालेपि, नवत्तब्बा भवन्तिमे.

३२६.

सेसानि पन सब्बानि, रूपारूपभवेसुपि;

नवत्तब्बानि होन्तेव, अतीतारम्मणादिना.

३२७.

कामतो च क्रिया पञ्च, रूपतो पञ्चमी क्रिया;

चित्तानं छन्नमेतेसं, नत्थि किञ्चि अगोचरं.

३२८.

निब्बानञ्च फलं मग्गं, रूपञ्चारूपमेव च;

सक्कोन्ति गोचरं कातुं, कति चित्तानि मे वद.

३२९.

चत्तारो ञाणसंयुत्ता,

पुञ्ञतो क्रियतो तथा;

अभिञ्ञाहदया द्वेपि,

क्रिया वोट्ठब्बनम्पि च.

३३०.

सक्कोन्ति गोचरं कातुं, चित्तानेकादसापि च;

निब्बानञ्च फलं मग्गं, रूपञ्चारूपमेव च.

३३१.

चित्तेसु पन सब्बेसु, कति चित्तानि मे वद;

अरहत्तफलं मग्गं, कातुं सक्कोन्ति गोचरं.

३३२.

सब्बेसु पन चित्तेसु, छ च चित्तानि मे सुण;

अरहत्तफलं मग्गं, कातुं सक्कोन्ति गोचरं.

३३३.

चत्तारो ञाणसंयुत्ता, क्रिया वोट्ठब्बनम्पि च;

क्रियाभिञ्ञा मनोधातु, छ च सक्कोन्ति गोचरं.

३३४.

चत्तारो ञाणसंयुत्ता-भिञ्ञाचित्तञ्च पुञ्ञतो;

नारहत्तं फलं मग्गं, कातुं सक्कोन्ति गोचरं.

३३५.

कस्मा अरहतो मग्ग-चित्तं वा फलमानसं;

पुथुज्जना वा सेक्खा वा, न सक्कोन्ति हि जानितुं.

३३६.

पुथुज्जनो न जानाति,

सोतापन्नस्स मानसं;

सोतापन्नो न जानाति,

सकदागामिस्स मानसं.

३३७.

सकदागामी न जानाति, अनागामिस्स मानसं;

अनागामी न जानाति, अरहन्तस्स मानसं.

३३८.

हेट्ठिमो हेट्ठिमो नेव, जानाति उपरूपरि;

उपरूपरि जानाति, हेट्ठिमस्स च मानसं.

३३९.

यो धम्मो यस्स धम्मस्स,

होति आरम्मणं पन;

तमुद्धरित्वा एकेकं,

पवक्खामि इतो परं.

३४०.

कुसलारम्मणं कामे, कुसलाकुसलस्स च;

अभिञ्ञामानसस्सापि, कुसलस्स क्रियस्स च.

३४१.

कामावचरपाकस्स, तथा कामक्रियस्स च;

एतेसं पन रासीनं, छन्नं आरम्मणं सिया.

३४२.

रूपावचरपुञ्ञानि, कामपाकं ततो विना;

पञ्चन्नं पन रासीनं, होन्ति आरम्मणानि हि.

३४३.

आरुप्पकुसलञ्चापि, तेभूमकुसलस्स च;

तेभूमकक्रियस्सापि, तथेवाकुसलस्सपि.

३४४.

अरूपावचरपाकानं, द्विन्नं पन चतुत्थदु;

इमेसं अट्ठरासीनं, होतारम्मणपच्चयो.

३४५.

अपरियापन्नपुञ्ञम्पि, कामावचरतोपि च;

रूपतो पञ्चमस्सापि, कुसलस्स क्रियस्स च.

३४६.

चतुन्नं पन रासीनं, होति आरम्मणं सदा;

तथेवाकुसलं काम-रूपावचरतो पन.

३४७.

कुसलस्स क्रियस्सापि, तथेवाकुसलस्स च;

कामावचरपाकानं, छन्नं रासीनमीरितं.

३४८.

विपाकारम्मणं कामे, कामावचरतोपि च;

रूपावचरतो चेव, कुसलस्स क्रियस्स च.

३४९.

कामावचरपाकानं, तथेवाकुसलस्स च;

छन्नञ्च पन रासीनं, होतारम्मणपच्चयो.

३५०.

विपाकारम्मणं रूपे, कामावचरतोपि च;

रूपावचरतो चेव, कुसलस्स क्रियस्स च.

३५१.

अपुञ्ञस्साति पञ्चन्नं, रासीनं होति गोचरो;

अरूपावचरपाकेसु, अयमेव नयो मतो.

३५२.

अपरियापन्नपाकम्पि, कामतो रूपतोपि च;

कुसलस्स क्रियस्सापि, होति आरम्मणं पन.

३५३.

क्रियचित्तमिदं कामे, कामावचरतोपि च;

रूपावचरतो चेव, कुसलस्स क्रियस्स च.

३५४.

कामावचरपाकस्स, तथेवाकुसलस्स च;

छन्नं रासीनमेतेसं, होतारम्मणपच्चयो.

३५५.

यं क्रियामानसं रूपे, कामपाकं ततो विना;

पञ्चन्नं पन रासीनं, होति आरम्मणं पन.

३५६.

क्रियाचित्तं पनारुप्पे, तेसं पञ्चन्नमेव च;

आरुप्पस्स क्रियस्सापि, छन्नं होतेव गोचरो.

३५७.

रूपं चतुसमुट्ठानं, रूपारम्मणसञ्ञितं;

कामावचरपुञ्ञस्स, तथेव कुसलस्स च.

३५८.

अभिञ्ञाद्वयचित्तस्स, कामपाकक्रियस्स च;

छन्नं रासीनमेतेसं, होतारम्मणपच्चयो.

३५९.

निब्बानारम्मणं काम-रूपावचरतो पन;

कुसलस्सुभयस्सापि, कामरूपक्रियस्स च.

३६०.

अपरियापन्नतो चेव, फलस्स कुसलस्स च;

छन्नं रासीनमेतेसं, होतारम्मणपच्चयो.

३६१.

नानप्पकारकं सब्बं, पञ्ञत्तारम्मणं पन;

तेभूमकस्स पुञ्ञस्स, तथेवाकुसलस्स च.

३६२.

रूपारूपविपाकस्स, तेभूमकक्रियस्स च;

नवन्नं पन रासीनं, होतारम्मणपच्चयो.

३६३.

रूपारम्मणिका द्वे तु, द्वे द्वे सद्धादिगोचरा;

पञ्चारम्मणिका नाम, चित्तुप्पादा तयो मता.

३६४.

इधेकचत्तालीसेव, छळारम्मणिका मता;

कामावचरचित्तान-मयमारम्मणक्कमो.

३६५.

पञ्चाभिञ्ञा विवज्जेत्वा, रूपारूपा अनासवा;

चित्तुप्पादा इमे सब्बे, धम्मारम्मणगोचरा.

३६६.

पठमारुप्पकुसलं, दुतियारुप्पचेतसो;

कुसलस्स विपाकस्स, क्रियस्सारम्मणं भवे.

३६७.

पठमारुप्पपाकोयं, दुतियारुप्पचेतसो;

कुसलस्स विपाकस्स, क्रियस्सारम्मणं न हि.

३६८.

पठमं तु क्रियाचित्तं, दुतियारुप्पचेतसो;

न पुञ्ञस्स न पाकस्स, होति आरम्मणं पन.

३६९.

पठमं तु क्रियाचित्तं, दुतियारुप्पचेतसो;

क्रियस्सारम्मणं होति, इति ञेय्यं विभाविना.

३७०.

पुथुज्जनस्स सेक्खस्स, अरूपारम्मणं द्विधा;

कुसलं कुसलस्सापि, विपाकस्स च तं सिया.

३७१.

खीणासवस्स भिक्खुस्स, पठमारुप्पमानसं;

आरम्मणं तिधा होति, इति वुत्तं महेसिना.

३७२.

क्रियस्सापि क्रिया होति, कुसलम्पि क्रियस्स च;

कुसलं तु विपाकस्स, एवं होति तिधा पन.

३७३.

ततियारुप्पचित्तम्पि, चतुत्थारुप्पचेतसो;

एवमेव द्विधा चेव, तिधा चारम्मणं सिया.

३७४.

यं यं पन इधारब्भ,

ये ये जायन्ति गोचरं;

सो सो तेसञ्च तेसञ्च,

होतारम्मणपच्चयो.

३७५.

यो पनिमस्स नरो किर पारं,

दुत्तरमुत्तरमुत्तरतीध;

सो अभिधम्ममहण्णवपारं,

दुत्तरमुत्तरमुत्तरतेव.

इति अभिधम्मावतारे आरम्मणविभागो नाम

छट्ठो परिच्छेदो.

७. सत्तमो परिच्छेदो

विपाकचित्तप्पवत्तिनिद्देसो

३७६.

अनन्तञाणेन निरङ्गणेन,

गुणेसिना कारुणिकेन तेन;

वुत्ते विपाके मतिपाटवत्थं,

विपाकचित्तप्पभवं सुणाथ.

३७७.

एकूनतिंस कम्मानि, पाका द्वत्तिंस दस्सिता;

तीसु द्वारेसु कम्मानि, विपाका छसु दिस्सरे.

३७८.

कुसलं कामलोकस्मिं, पवत्ते पटिसन्धियं;

तं तं पच्चयमागम्म, ददाति विविधं फलं.

३७९.

एकाय चेतनायेका, पटिसन्धि पकासिता;

नानाकम्मेहि नाना च, भवन्ति पटिसन्धियो.

३८०.

तिहेतुकं तु यं कम्मं, कामावचरसञ्ञितं;

तिहेतुकं दुहेतुञ्च, विपाकं देत्यहेतुकं.

३८१.

दुहेतुकं तु यं कम्मं, तं न देति तिहेतुकं;

दुहेतुकमहेतुञ्च, विपाकं देति अत्तनो.

३८२.

तिहेतुकेन कम्मेन,

पटिसन्धि तिहेतुका;

दुहेतुकापि होतेव,

न च होति अहेतुका.

३८३.

दुहेतुकेन कम्मेन,

पटिसन्धि दुहेतुका;

अहेतुकापि होतेव,

न च होति तिहेतुका.

३८४.

असङ्खारमसङ्खारं, ससङ्खारम्पि देति हि;

ससङ्खारमसङ्खारं, ससङ्खारं फलं तथा.

३८५.

एकाय चेतनायेत्थ, कुसलस्स च सोळस;

विधा विपाकचित्तानि, भवन्तीति पकासये.

३८६.

आरम्मणेन होतेव, वेदनापरिवत्तनं;

तदारम्मणचित्तम्पि, जवनेन नियामितं.

३८७.

कामावचरचित्तेन, कुसलेनादिना पन;

तुल्येन पाकचित्तेन, गहिता पटिसन्धि चे.

३८८.

बलवारम्मणे इट्ठे, चक्खुस्सापाथमागते;

मनोधातु भवङ्गस्मिं, ताय आवट्टिते पन.

३८९.

वीथिचित्तेसु जातेसु, चक्खुविञ्ञाणकादिसु;

जायते जवनं हुत्वा, पठमं काममानसं.

३९०.

सत्तक्खत्तुं जवित्वान, पठमे कुसले गते;

तदेवारम्मणं कत्वा, तेनेव सदिसं पुन.

३९१.

विपाकं जायते चित्तं, तदारम्मणसञ्ञितं;

सन्धिया तुल्यतो मूल-भवङ्गन्ति पवुच्चते.

३९२.

तञ्च सन्तीरणं एत्थ, दस्सनं सम्पटिच्छनं;

गणनूपगचित्तानि, चत्तारेव भवन्ति हि.

३९३.

यदा हि दुतियं चित्तं, कुसलं जवनं तदा;

तेन तुल्यविपाकम्पि, तदारम्मणकं सिया.

३९४.

सन्धिया असमानत्ता, द्वे नामानिस्स लब्भरे;

‘‘आगन्तुकभवङ्ग’’न्ति, ‘‘तदारम्मणक’’न्ति च.

३९५.

यदा हि ततियं पुञ्ञं, जवनं होति तेन च;

सदिसं ततियं पाकं, तदारम्मणकं सिया.

३९६.

‘‘आगन्तुकभवङ्ग’’न्ति, इदम्पि च पवुच्चति;

इमिना पन सद्धिं छ, पुरिमानि च पञ्चपि.

३९७.

यदा चतुत्थं कुसलं, जवनं होति तेन च;

तुल्यं चतुत्थं पाकं तु, तदारम्मणतं वजे.

३९८.

आगन्तुकभवङ्गं तु, तदारम्मणनामकं;

पुरिमानि छ पाकानि, इमिना होन्ति सत्त तु.

३९९.

तस्मिं द्वारे यदा इट्ठ-मज्झत्तारम्मणं पन;

आगच्छति तदापाथं, तदा वुत्तनयेनिध.

४००.

आरम्मणवसेनेव, वेदना परिवत्तति;

उपेक्खासहितं तस्मा, होति सन्तीरणं मनो.

४०१.

उपेक्खासहितेस्वेव, जवनेसु चतूसुपि;

तेहि तुल्यानि चत्तारि, पाकचित्तानि जायरे.

४०२.

वेदनायासमानत्ता, अच्चन्तं पुरिमेहि तु;

होन्ति पिट्ठिभवङ्गानि, चत्तारीति च नामतो.

४०३.

पञ्चिमानि विपाकानि, पुरिमेहि च सत्तहि;

सद्धिं द्वादस पाकानि, भवन्तीति विनिद्दिसे.

४०४.

चक्खुद्वारे तथा एवं, सोतादीस्वपि निद्दिसे;

द्वादस द्वादस पाका, समसट्ठि भवन्तिमे.

४०५.

एकाय चेतनायेव, कम्मे आयूहिते पन;

समसट्ठि विपाकानि, उप्पज्जन्ति न संसयो.

४०६.

गहितागहणेनेत्थ, चक्खुद्वारेसु द्वादस;

सोतविञ्ञाणकादीनि, चत्तारीति च सोळस.

४०७.

एवमेव ससङ्खार-तिहेतुकुसलेनपि;

असङ्खारससङ्खारु-पेक्खासहगतेहिपि.

४०८.

कम्मे आयूहिते तेसं, विपाकेहि च तीहिपि;

एसेव च नयो तेहि, दिन्नाय पटिसन्धिया.

४०९.

पठमं इट्ठमज्झत्त-गोचरस्स वसेनिध;

पवत्तिं पन दस्सेत्वा, उपेक्खासहितद्वये.

४१०.

दस्सेतब्बा तप्पच्छा तु, इट्ठस्मिं गोचरे इध;

एकेकस्मिं पन द्वारे, द्वादस द्वादसेव तु.

४११.

गहितागहणेनेत्थ, पाकचित्तानि सोळस;

पुब्बे वुत्तनयेनेव, ञेय्यं सब्बमसेसतो.

४१२.

तिहेतुकेन कम्मेन, पटिसन्धि तिहेतुका;

भवतीति अयं वारो, वुत्तो एत्तावता मया.

४१३.

सन्धिमेकं तु कम्मेकं, जनेति न ततो परं;

अनेकानि विपाकानि, सञ्जनेति पवत्तियं.

४१४.

एकस्मा हि यथा बीजा, जायते एकमङ्कुरं;

सुबहूनि फलानिस्स, होन्ति हेतुपवत्तितो.

४१५.

दुहेतुकेन कम्मेन, पटिसन्धि दुहेतुका;

होतीति हि अयं वारो, अनुपुब्बेन आगतो.

४१६.

दुहेतुकेन कम्मेन, सोमनस्सयुतेनिध;

असङ्खारिकचित्तेन, कम्मे आयूहिते पन.

४१७.

तेन तुल्येन पाकेन, गहिता पटिसन्धि चे;

इट्ठे आरम्मणे चक्खु-द्वारे आपाथमागते.

४१८.

सोमनस्सयुते ञाण-हीने कुसलमानसे;

सत्तक्खत्तुं जवित्वान, गते तस्मिं दुहेतुके.

४१९.

तदेवारम्मणं कत्वा, जायते तदनन्तरं;

तंसरिक्खकमेकं तु, असङ्खारिकमानसं.

४२०.

तं हि मूलभवङ्गन्ति, तदारम्मणमिच्चपि;

उभयम्पि च तस्सेव, नामन्ति परिदीपितं.

४२१.

दुहेतुकससङ्खारे, जवितेपि च तंसमं;

होतागन्तुकसङ्खातं, तदारम्मणमानसं.

४२२.

तथेव च दुहेतूनं, इट्ठमज्झत्तगोचरे;

द्विन्नं उपेक्खायुत्तानं, जवनानमनन्तरं.

४२३.

द्वे तादिसानि जायन्ते, तदारम्मणमानसा;

तेसं ‘‘पिट्ठिभवङ्ग’’न्ति, नामं ‘‘आगन्तुक’’न्ति च.

४२४.

सन्तीरणद्वयञ्चेव, दस्सनं सम्पटिच्छनं;

इमानि च भवङ्गानि, चक्खुद्वारे पनट्ठ हि.

४२५.

एवमट्ठट्ठ कत्वान, द्वारेसुपि च पञ्चसु;

चत्तालीस विपाकानि, भवन्तीति पवत्तियं.

४२६.

गहितागहणेनेत्थ, चक्खुद्वारे पनट्ठ च;

सोतघानादिना सद्धिं, द्वादसेव भवन्ति हि.

४२७.

एकाय चेतनायेवं, कम्मे आयूहिते पन;

द्वादसेव विपाकानि, भवन्तीति पकासितं.

४२८.

दुहेतुकत्तयेनापि, सेसेन सदिसेन तु;

पाकेनादिन्नसन्धिया, अयमेव नयो मतो.

४२९.

दुहेतुकेन कम्मेन, पटिसन्धि दुहेतुका;

होतीतिपि अयं वारो, वुत्तो एत्तावता मया.

४३०.

दुहेतुकेन कम्मेन, पटिसन्धि अहेतुका;

होतीति च अयं वारो, अनुपुब्बेन आगतो.

४३१.

दुहेतुकेसु चित्तेसु, कुसलेसु चतूसुपि;

तेसु अञ्ञतरेनेव, कम्मे आयूहिते पन.

४३२.

तस्सेव पाकभूताय, आदिन्नपटिसन्धिनो;

उपेक्खासहिताहेतु, मनोविञ्ञाणधातुया.

४३३.

पटिसन्धि न वत्तब्बा, सा कम्मसदिसाति हि;

कम्मं दुहेतुकं होति, पटिसन्धि अहेतुका.

४३४.

तस्स बुद्धिमुपेतस्स, इट्ठमज्झत्तगोचरे;

आपाथमागते चक्खु-द्वारे पुन च देहिनो.

४३५.

दुहेतूनं चतुन्नम्पि, पुञ्ञानं यस्स कस्सचि;

जवनस्सावसानस्मिं, अहेतुकमिदं मनो.

४३६.

तदारम्मणभावेन, जायते नत्थि संसयो;

तं तु मूलभवङ्गञ्च, तदारम्मणमेव च.

४३७.

वीथिचित्तेसु जातेसु, चक्खुविञ्ञाणकादिसु;

उपेक्खासहितंयेव, होति सन्तीरणम्पि च.

४३८.

तेसु एकं ठपेत्वान, गहितागहणेनिध;

गणनूपगचित्तानि, तीणियेव भवन्ति हि.

४३९.

इट्ठे आरम्मणे चक्खु-द्वारे आपाथमागते;

तदा सन्तीरणञ्चेव, तदारम्मणमानसं.

४४०.

सोमनस्सयुतंयेव, गहेत्वा तेसु एककं;

पुरिमानि च तीणीति, चत्तारोव भवन्ति हि.

४४१.

एवं चत्तारि चित्तानि, द्वारेसुपि च पञ्चसु;

होन्ति वीसति चित्तानि, विपाकानि पवत्तियं.

४४२.

चक्खुद्वारे तु चत्तारि, गहितागहणेनिध;

सोतघानादिना सद्धिं, होतेवाहेतुकट्ठकं.

४४३.

अहेतुपटिसन्धिस्स, न तदारम्मणं भवे;

दुहेतुकं तिहेतुं वा, दुहेतुपटिसन्धिनो.

४४४.

जाता सुगतियं येन, पाकेन पटिसन्धि तु;

तेन तुल्यम्पि हीनं वा, तदारम्मणकं भवे.

४४५.

मनुस्सलोकं सन्धाय, वुत्तञ्चाहेतुकट्ठकं;

चतूसुपि अपायेसु, पवत्ते पन लब्भति.

४४६.

थेरो नेरयिकानं तु, धम्मं देसेति वस्सति;

गन्धं वायुञ्च मापेति, यदा तेसं तदा पन.

४४७.

थेरं दिस्वा च सुत्वा च, धम्मं गन्धञ्च घायतं;

पिवतञ्च जलं वायुं, फुसतं मुदुमेव च.

४४८.

चक्खुविञ्ञाणकादीनि, पुञ्ञजानेव पञ्चपि;

सन्तीरणद्वयं एका, मनोधातूति अट्ठकं.

४४९.

अयं ताव कथा इट्ठ-इट्ठमज्झत्तगोचरे;

कामावचरपुञ्ञानं, जवनानं वसेनिध.

४५०.

नियमत्थं तु यं वुत्तं, तदारम्मणचेतसो;

कुसलं पन सन्धाय, तं वुत्तन्ति हि दीपितं.

४५१.

इधाकुसलचित्तेसु, सोमनस्सयुतेसुपि;

इट्ठे आरम्मणे तेसु, जवितेसु चतूसुपि.

४५२.

सोमनस्सयुताहेतु-मनोविञ्ञाणधातु हि;

तदारम्मणभावेन, जायते तदनन्तरं.

४५३.

छस्वाकुसलचित्तेसु, उपेक्खाय युतेसु हि;

गोचरे इट्ठमज्झत्ते, जवितेसु अनन्तरं.

४५४.

उपेक्खासहिताहेतु-मनोविञ्ञाणधातु हि;

तदारम्मणभावेन, जायते पन पुञ्ञजा.

४५५.

इट्ठारम्मणयोगस्मिं, कङ्खतो उद्धतस्स वा;

सोमनस्सयुतं होति, तदारम्मणमानसं.

४५६.

सोमनस्सयुते चित्ते, जवने जविते पन;

गवेसितब्बा पञ्चेव, तदारम्मणमानसा.

४५७.

उपेक्खासहिते चित्ते, जवने जविते पन;

छळेव गवेसितब्बा, तदारम्मणमानसा.

४५८.

तिहेतुसोमनस्सेन, आदिन्नपटिसन्धिनो;

झानतो परिहीनस्स, तं झानं पच्चवेक्खतो.

४५९.

दोमनस्सयुतं चित्तं, होति विप्पटिसारिनो;

तस्स किं जायते ब्रूहि, तदारम्मणमानसं.

४६०.

पट्ठाने पटिसिद्धा हि, दोमनस्सअनन्तरं;

सोमनस्सस्स उप्पत्ति, दोमनस्सस्स चस्स वा.

४६१.

महग्गतं पनारब्भ, जवने जवितेपि च;

तत्थेव पटिसिद्धं तु, तदारम्मणमानसं.

४६२.

तस्मा भवङ्गपातोव, तदारम्मणमेव वा;

न होति किं नु कातब्बं, वद त्वं आभिधम्मिक.

४६३.

उपेक्खासहिताहेतु-मनोविञ्ञाणधातु तु;

पुञ्ञापुञ्ञविपाका हि, तदारम्मणिका सिया.

४६४.

आवज्जनं किमस्साति, नत्थि तं जायते कथं;

भवङ्गावज्जनानं किं, मग्गस्सानन्तरस्स च.

४६५.

फलस्सपि निरोधा च, वुट्ठहन्तस्स भिक्खुनो;

फलचित्तस्स वा एवं, नत्थि आवज्जनं किर.

४६६.

विना आवज्जनेनापि, होति जायतु मानसं;

किमस्सारम्मणं ब्रूहि, यदि जानासि पण्डित.

४६७.

विना आरम्मणेनेव, न हि जायति मानसं;

रूपादीसु परित्तेसु, यं किञ्चारब्भ जायते.

४६८.

उतुबीजनियामो च, कम्मधम्मनियामता;

चित्तस्स च नियामोति, ञेय्या पञ्च नियामता.

४६९.

तत्थ एकप्पहारेन, फलपुप्फादिधारणं;

रुक्खानं पन सब्बेसं, अयं उतुनियामता.

४७०.

तेसं तेसं तु बीजानं, तंतंतुल्यफलुब्भवो;

मत्थके नाळिकेरस्स, छिद्दत्तं बीजजो अयं.

४७१.

तिहेतुकं तिहेतुञ्च, दुहेतुञ्च अहेतुकं;

विपाकं तु यतो देति, अयं कम्मनियामता.

४७२.

जातियं बोधिसत्तस्स, मेदनीकम्पनादिकं;

विसेसत्तमनेकम्पि, अयं धम्मनियामता.

४७३.

गोचरेन पसादस्मिं, घट्टिते पन तेनिध;

उप्पत्तावज्जनादीनं, अयं चित्तनियामता.

४७४.

अन्धज्जनानं हदयन्धकारं,

विद्धंसनं दीपमिमं जलन्तं;

सिक्खेथ धीरो सततं पयुत्तो,

मोहन्धकारापगमं यदिच्छेति.

इति अभिधम्मावतारे विपाकचित्तप्पवत्तिनिद्देसो नाम

सत्तमो परिच्छेदो.

८. अट्ठमो परिच्छेदो

पकिण्णकनिद्देसो

४७५.

इदानि पन सब्बेसं, एतेसं मानसं मया;

पाटवत्थाय भिक्खूनं, कथीयति पकिण्णकं.

४७६.

पन्थमक्कटको नाम, दिसासु पन पञ्चसु;

तत्थ सुत्तं पसारेत्वा, जालमज्झे निपज्जति.

४७७.

पठमाय दिसायेत्थ, सुत्ते पन पसारिते;

पाणकेन पटङ्गेन, घट्टिते मक्खिकाय वा.

४७८.

निपन्नट्ठानतो किञ्चि, चलित्वा उण्णनाभि तु;

गन्त्वा सुत्तानुसारेन, यूसं पिवति तस्स सा.

४७९.

पुनागन्त्वान तत्थेव, निपज्जति यथासुखं;

एवमेव करोतेव, दिसासु दुतियादिसु.

४८०.

पसादा पञ्च दट्ठब्बा, सुत्तं पञ्चदिसास्विव;

चित्तं पन च दट्ठब्बं, मज्झे मक्कटको विय.

४८१.

पाणकादीहि सुत्तस्स, तस्स सङ्घट्टना विय;

पसादानं तु दट्ठब्बा, घट्टनारम्मणेन हि.

४८२.

चलनं विय तंमज्झे, निपन्नायुण्णनाभिया;

पसादघट्टनं तत्थ, गहेत्वारम्मणं पन.

४८३.

मनोधातुक्रियाचित्तं, भवङ्गावट्टनं मतं;

तस्सा सुत्तानुसारंव, वीथिचित्तपवत्तनं.

४८४.

सीसे पनस्स विज्झित्वा, यूसपानंव चेतसो;

आरम्मणेसु दट्ठब्बं, जवनस्स पवत्तनं.

४८५.

पुनागन्त्वा यथा सुत्त-जालमज्झे निपज्जनं;

वत्थुंयेव च निस्साय, चित्तस्स परिवत्तनं.

४८६.

इदं तु पन ओपम्मं, अत्थं दीपेति किं तु हि;

आरम्मणेन पठमं, पसादे घट्टिते पन.

४८७.

पसादवत्थुतो चित्ता, वत्थुसन्निस्सितं मनो;

ततो हि पठमंयेव, जायतीति हि दीपितं.

४८८.

एकेकारम्मणं द्वीसु, द्वीसु द्वारेसु सब्बसो;

आगच्छति तेनापाथं, अयमत्थोपि दीपितो.

४८९.

रूपं चक्खुपसादम्हि, घट्टित्वा तङ्खणे पन;

मनोद्वारे तथापाथ-मागच्छति निसंसयो.

४९०.

खगो यथा हि रुक्खग्गे, निलीयन्तोव साखिनो;

साखं घट्टेति तस्सीध, छाया फरति भूमियं.

४९१.

साखाय घट्टनच्छाया, फरणानि च सब्बसो;

अपुब्बाचरिमं एक-क्खणस्मिंयेव जायरे.

४९२.

एवमेव च रूपस्स, पसादस्स च घट्टनं;

भवङ्गचलनस्सापि, पच्चयत्तेन अत्थतो.

४९३.

तथेव च मनोद्वारे, आपाथगमनम्पि च;

अपुब्बाचरिमं एक-क्खणस्मिंयेव होतिति.

४९४.

ततो भवङ्गं छिन्दित्वा, चक्खुद्वारे यथाक्कमं;

आवज्जने समुप्पन्ने, दस्सने सम्पटिच्छने.

४९५.

सन्तीरणे समुप्पन्ने, ततो वोट्ठब्बनेपि च;

कुसलं जवनं चित्तं, तथाकुसलमेव वा.

४९६.

एसो एव नयो सोत-द्वारादीसुपि विञ्ञुना;

अविसेसेन विञ्ञेय्यो, सद्दादीनं तु घट्टने.

४९७.

दोवारिकोपमादीनि, एतस्सत्थस्स दीपने;

उद्धरित्वान तानेत्थ, दस्सेतब्बानि विञ्ञुना.

४९८.

असम्भेदेन चक्खुस्स, रूपापाथगमेन च;

आलोकनिस्सयेनापि, समनक्कारहेतुना.

४९९.

पच्चयेहि पनेतेहि, समेतेहि चतूहिपि;

जायते चक्खुविञ्ञाणं, सम्पयुत्तेहि तं सह.

५००.

असम्भेदेन सोतस्स, सद्दापाथगमेन च;

आकासनिस्सयेनापि, समनक्कारहेतुना.

५०१.

पच्चयेहि पनेतेहि, समेतेहि चतूहिपि;

जायते सोतविञ्ञाणं, सम्पयुत्तेहि तं सह.

५०२.

असम्भेदेन घानस्स, गन्धापाथगमेन च;

वायोसन्निस्सयेनापि, समनक्कारहेतुना.

५०३.

पच्चयेहि पनेतेहि, समेतेहि चतूहिपि;

जायते घानविञ्ञाणं, सम्पयुत्तेहि तं सह.

५०४.

असम्भेदेन जिव्हाय, रसापाथगमेन च;

आपोसन्निस्सयेनापि, समनक्कारहेतुना.

५०५.

पच्चयेहि पनेतेहि, समेतेहि चतूहिपि;

जायते जिव्हाविञ्ञाणं, सम्पयुत्तेहि तं सह.

५०६.

असम्भेदेन कायस्स, फोट्ठब्बापाथसङ्गमा;

पथवीनिस्सयेनापि, समनक्कारहेतुना.

५०७.

पच्चयेहि पनेतेहि, समेतेहि चतूहिपि;

जायते कायविञ्ञाणं, सम्पयुत्तेहि तं सह.

५०८.

असम्भेदा मनस्सापि, धम्मापाथगमेन च;

वत्थुसन्निस्सयेनापि, समनक्कारहेतुना.

५०९.

पच्चयेहि पनेतेहि, समेतेहि चतूहिपि;

मनोविञ्ञाणमेवं तु, सम्पयुत्तेहि जायते.

५१०.

मनो भवङ्गचित्तन्ति, वेदितब्बं विभाविना;

आवज्जनक्रियाचित्तं, समनक्कारोति सञ्ञितं.

५११.

वत्थुसन्निस्सयेनाति, नायं सब्बत्थ गच्छति;

भवं तु पञ्चवोकारं, सन्धाय कथितो पन.

५१२.

पटिसन्धादिचित्तानि, सब्बानेकूनवीसति;

कामे दस च रूपेसु, पञ्च चत्तारिरूपिसु.

५१३.

कम्मं कम्मनिमित्तञ्च, तथा गतिनिमित्तकं;

इदं हि तिविधं तेसं, आरम्मणमुदीरितं.

५१४.

कामावचरसन्धीनं, परित्तारम्मणं मतं;

पच्चुप्पन्नमतीतं वा, होति नत्थि अनागतं.

५१५.

अट्ठेव च महापाका, तीणि सन्तीरणानि च;

एकादसविधं चित्तं, तदारम्मणसञ्ञितं.

५१६.

एकादसविधे चित्ते, तदारम्मणसञ्ञिते;

दस पुञ्ञविपाकानि, एकं होति अपुञ्ञजं.

५१७.

महापाका न जायन्ते, रूपारूपभवद्वये;

कामे रूपे भवे चेव, होति सन्तीरणत्तयं.

५१८.

तदारम्मणचित्तानि, यानि वुत्तानि सत्थुना;

तेसु चित्तं पनेकम्पि, रूपारूपभवद्वये.

५१९.

न तदारम्मणं हुत्वा, पवत्तति कदाचिपि;

कस्मा न होति चे तत्थ, बीजस्साभावतो पन.

५२०.

पटिसन्धिबीजं नत्थेत्थ, कामावचरसञ्ञितं;

रूपादिगोचरे तस्स, भवेय्य जनकं तु यं.

५२१.

चक्खुविञ्ञाणकादीनं, नत्थितापज्जतीति चे;

निन्द्रियानं पवत्तानु-भावतो चित्तसम्भवो.

५२२.

एकन्तेन यथा चेतं, तदारम्मणमानसं;

नप्पवत्तति सब्बम्पि, रूपारूपभवद्वये.

५२३.

अकामावचरधम्मेपि, तदेतं नानुबन्धति;

कस्मा अजनकत्ता हि, जनकस्सासमानतो.

५२४.

जनकं तेन तुल्यं वा, कामावचरसञ्ञितं;

कुसलाकुसलादिं तु, जवनं अनुबन्धति.

५२५.

कामावचरधम्मापि, ये महग्गतगोचरा;

हुत्वा वत्तन्ति ते चापि, इदं नेवानुबन्धति.

५२६.

परित्तारम्मणत्ता च, एकन्तेन पनस्स हि;

तथापरिचितत्ता च, नानुबन्धति सब्बदा.

५२७.

किं तेन युत्तिवादेन, वुत्तं अट्ठकथासु हि;

तदारम्मणचित्तानि, एकादसपि सब्बसो.

५२८.

नामगोत्तं पनारब्भ, जवने जवितेपि च;

तदारम्मणं न गण्हन्ति, रूपारूपभवेसु वा.

५२९.

यदा पञ्ञत्तिमारब्भ, जवने जवितेपि वा;

तथा विपस्सनायापि, लक्खणारम्मणाय च.

५३०.

तदारम्मणा न लब्भन्ति, मिच्छत्तनियतेसुपि;

न लोकुत्तरधम्मेपि, आरब्भ जवने गते.

५३१.

तथा महग्गते धम्मे, आरब्भ जवने पन;

पटिसम्भिदाञाणानि, आरब्भ जवितेपि च.

५३२.

मनोद्वारेपि सब्बेसं, जवनानमनन्तरं;

तदारम्मणचित्तानि, भवन्ति अनुपुब्बतो.

५३३.

विज्जति मनोद्वारे, घट्टनारम्मणस्स हि;

कथं भवङ्गतो होति, वुट्ठानं पन चेतसो.

५३४.

मनोद्वारेपि आपाथ-मागच्छन्तेव गोचरा;

घट्टनाय विना तस्मा, चित्तानं होति सम्भवो.

५३५.

द्वादसापुञ्ञचित्तानं, विपाका सत्तसत्तति;

भवन्ति चतुरासीति, पापपाका पवत्तियं.

५३६.

एकादसविधानं तु, हित्वा उद्धच्चमानसं;

एकादसविधा चेव, भवन्ति पटिसन्धियो.

५३७.

क्रियचित्तेसु सब्बेसु, जवनं न च होति यं;

तं वे करणमत्तत्ता, वातपुप्फसमं मतं.

५३८.

जवनत्तं तु सम्पत्तं, किच्चसाधनतो पन;

छिन्नमूलस्स रुक्खस्स, पुप्फंव अफलं सिया.

५३९.

पटिच्च पन एतस्मा, फलमेतीति पच्चयो;

यो धम्मो यस्स धम्मस्स, ठितियुप्पत्तियापि वा.

५४०.

उपकारो हि सो तस्स, पच्चयोति पवुच्चति;

सम्भवोपभवो हेतु, कारणं पच्चयो मतो.

५४१.

लोभादि पन यो धम्मो, मूलट्ठेनुपकारको;

हेतूति पन सो धम्मो, विञ्ञातब्बो विभाविना.

५४२.

लोभो दोसो च मोहो च,

तथालोभादयो तयो;

छळेव हेतुयो होन्ति,

जातितो नवधा सियुं.

५४३.

धम्मानं कुसलादीनं, कुसलादित्तसाधको;

मूलट्ठोति वदन्तेवं, एके आचरिया पन.

५४४.

एवं सन्ते तु हेतूनं, तंसमुट्ठानरूपिसु;

हेतुपच्चयता नेव, सम्पज्जति कदाचिपि.

५४५.

न हि ते पन रूपानं, साधेन्ति कुसलादिकं;

न तेसं पन रूपानं, पच्चया न च होन्ति ते.

५४६.

तस्मा हि कुसलादीनं, कुसलादित्तसाधको;

मूलट्ठोति न गन्तब्बो, विञ्ञुना समयञ्ञुना.

५४७.

सुप्पतिट्ठितभावस्स, साधनेनुपकारको;

मूलट्ठोति च हेतूनं, विञ्ञातब्बो विभाविना.

५४८.

कुसलाकुसला हेतू, क्रियाहेतू च सब्बसो;

धम्मानं सम्पयुत्तानं, तंसमुट्ठानरूपिनं.

५४९.

हेतुपच्चयतं याता, पञ्चवोकारभूमियं;

सम्पयुत्तानमेवेते, चतुवोकारभूमियं.

५५०.

कामे विपाकहेतूपि, कामावचरभूमियं;

अत्तना सम्पयुत्तानं, पटिसन्धिक्खणे पन.

५५१.

कटत्तारूपजातानं, तथेव च पवत्तियं;

चित्तजानञ्च रूपानं, हेतुपच्चयतं गता.

५५२.

रूपे विपाकहेतु च, रूपावचरभूमियं;

तथा वुत्तप्पकारानं, होन्ति ते हेतुपच्चया.

५५३.

हेतुयो पञ्चवोकारे, लोकुत्तरविपाकजा;

चित्तजानञ्च रूपानं, सम्पयुत्तानमेव च.

५५४.

ते हेतुपच्चया होन्ति, चतुवोकारभूमियं;

भवन्ति सम्पयुत्तानं, इतरे च सभूमियं.

५५५.

हेतुत्थो हेतुयो चेव, हेतुपच्चयसम्भवो;

एवमेव च विञ्ञेय्यो, सञ्जातसुखहेतुना.

५५६.

छन्दो चित्तञ्च वीरियं, वीमंसा चाति सत्थुना;

लोकाधिपतिना वुत्ता, चतुधाधिपती सियुं.

५५७.

छन्दं तु जेट्ठकं कत्वा, छन्दं कत्वा धुरं पन;

चित्तस्सुप्पत्तिकालस्मिं, छन्दाधिपति नामसो.

५५८.

एसेव च नयो ञेय्यो, सेसेसुपि च तीसुपि;

अधिप्पतीति निद्दिट्ठो, जेट्ठट्ठेनुपकारको.

५५९.

सुमतिमतिविबोधनं विचित्तं,

कुमतिमतिन्धनपावकं पधानं;

इममतिमधुरं अवेदि यो यो,

जिनवचनं सकलं अवेदि सो सो.

इति अभिधम्मावतारे पकिण्णकनिद्देसो नाम

अट्ठमो परिच्छेदो.

९. नवमो परिच्छेदो

पुञ्ञविपाकपच्चयनिद्देसो

५६०.

बात्तिंस पाकचित्तानि, लोकिकानेव यानि हि;

एतेसं पाकचित्तानं, पटिसन्धिपवत्तिसु.

५६१.

पुञ्ञापुञ्ञादिसङ्खारा, यथा येसञ्च पच्चया;

भवादीसु तथा तेपि, विञ्ञातब्बा विभाविना.

५६२.

तयो भवा चतस्सो च, योनियो गतिपञ्चकं;

विञ्ञाणट्ठितियो सत्त, सत्तावासा नवेरिता.

५६३.

कामे पुञ्ञाभिसङ्खार-सञ्ञिता अट्ठ चेतना;

नवन्नं पाकचित्तानं, कामे सुगतियं पन.

५६४.

नानाक्खणिककम्मूप-निस्सयपच्चयेहि च;

द्वेधा हि पच्चया तेसं, भवन्ति पटिसन्धियं.

५६५.

उपेक्खासहिताहेतु-मनोविञ्ञाणधातुया;

विना परित्तपाकानं, होन्ति द्वेधा पवत्तियं.

५६६.

तायेव चेतना रूप-भवे द्वेधाव पच्चया;

पञ्चन्नं पाकचित्तानं, भवन्ति हि पवत्तियं.

५६७.

अट्ठन्नं तु परित्तानं, कामे दुग्गतियं तथा;

पवत्ते पच्चया होन्ति, न होन्ति पटिसन्धियं.

५६८.

होन्ति वुत्तप्पकाराव, कामे सुगतियं तथा;

सोळसन्नं विपाकानं, पवत्ते पटिसन्धियं.

५६९.

रूपे पुञ्ञाभिसङ्खारा, रूपावचरभूमियं;

पञ्चन्नं पाकचित्तानं, पच्चया पटिसन्धियं.

५७०.

होन्तिमापुञ्ञसङ्खारा, कामे दुग्गतियं द्विधा;

विञ्ञाणस्स पनेकस्स, पच्चया पटिसन्धियं.

५७१.

छन्नं पन पवत्तेव, होन्ति नो पटिसन्धियं;

सत्तन्नम्पि भवन्तेव, पवत्ते पटिसन्धियं.

५७२.

कामे सुगतियं तेसं, सत्तन्नम्पि तथेव च;

पवत्ते पच्चया होन्ति, न होन्ति पटिसन्धियं.

५७३.

विञ्ञाणानं चतुन्नम्पि, तेसं रूपभवे तथा;

पवत्ते पच्चया होन्ति, न होन्ति पटिसन्धियं.

५७४.

सो च कामभवेनिट्ठ-रूपादिउपलद्धियं;

अनिट्ठरूपादयो पन, ब्रह्मलोके न विज्जरे.

५७५.

तथेवानेञ्जसङ्खारो, अरूपावचरभूमियं;

चतुन्नं पाकचित्तानं, पवत्ते पटिसन्धियं.

५७६.

एवं ताव भवेस्वेते, पटिसन्धिपवत्तिसु;

यथा च पच्चया होन्ति, तथा ञेय्या विभाविना.

५७७.

एसेव च नयो ञेय्यो, योनिआदीसु तत्रिदं;

आदितो पन पट्ठाय, मुखमत्तनिदस्सनं.

५७८.

अविसेसेन पुञ्ञाभि-सङ्खारो द्विभवेसुपि;

दत्वान पटिसन्धिं तु, सब्बपाकं जनेति सो.

५७९.

तथा चतूसु विञ्ञेय्यो, अण्डजादीसु योनिसु;

बहुदेवमनुस्सानं, गतीसु द्वीसु एव च.

५८०.

तथा नानत्तकायादि-विञ्ञाणानं ठितीसुपि;

तथा वुत्तप्पकारस्मिं, सत्तावासे चतुब्बिधे.

५८१.

एवं पुञ्ञाभिसङ्खारो, भवादीसु यथारहं;

एकवीसतिपाकानं, पच्चयो होति च द्विधा.

५८२.

कामे अपुञ्ञसङ्खारो, भवे चतूसु योनिसु;

तीसु गतीसु एकिस्सा, विञ्ञाणट्ठितियापि च.

५८३.

सत्तावासे पनेकस्मिं,

उहोति सो पच्चयो द्विधा;

सत्तन्नं पाकचित्तानं,

पवत्ते पटिसन्धियं.

५८४.

तथेवानेञ्जसङ्खारो, एकारूपभवे पुन;

एकिस्सा योनिया चेव, एकिस्सा गतियापि च.

५८५.

तीसु चित्तट्ठितीस्वेव, सत्तावासे चतुब्बिधे;

चतुन्नं पाकचित्तानं, द्वेधा सो होति पच्चयो.

५८६.

पटिसन्धिपवत्तीनं, वसेनेव भवादिसु;

विजानितब्बा सङ्खारा, यथा येसञ्च पच्चया.

५८७.

रूपारूपधम्मानं, सङ्कन्ति पन विज्जति;

सङ्कन्तिभावे असति, पटिसन्धि कथं सिया.

५८८.

नत्थि चित्तस्स सङ्कन्ति, अतीतभवतो इध;

ततो हेतुं विना तस्स, पातुभावो न विज्जति.

५८९.

सुलद्धपच्चयं रूपा-रूपमत्तं तु जायति;

उप्पज्जमानमेवं तु, लभित्वा पच्चयं पन.

५९०.

भवन्तरमुपेतीति, समञ्ञाय पवुच्चति;

न च सत्तो न च जीवो, न अत्ता वापि विज्जति.

५९१.

तयिदं पाकटं कत्वा, पटिसन्धिक्कमं पन;

दस्सयिस्सामहं साधु, निबोधथ सुदुब्बुधं.

५९२.

अतीतस्मिं भवे तस्स, आसन्नमरणस्स हि;

हरितं तालपण्णंव, पक्खित्तं आतपे पन.

५९३.

सुस्समाने सरीरस्मिं, नट्ठे चक्खुन्द्रियादिके;

हदयवत्थुमत्तस्मिं, ठिते कायप्पसादिके.

५९४.

वत्थुसन्निस्सितं चित्तं, होति तस्मिं खणेपि च;

पुब्बानुसेवितं कम्मं, पुञ्ञं वापुञ्ञमेव वा.

५९५.

कम्मं कम्मनिमित्तं वा, आलम्बित्वा पवत्तति;

एवं पवत्तमानं तं, विञ्ञाणं लद्धपच्चयं.

५९६.

अविज्जाय पटिच्छन्ना-दीनवे विसये पन;

तण्हा नमेति सङ्खारा, खिपन्ति सहजा पन.

५९७.

न मीयमानं तण्हाय, तं सन्ततिवसा पन;

ओरिमा पन तीरम्हा, आलम्बित्वान रज्जुकं.

५९८.

मातिकातिक्कमोवेतं, पुरिमं जहति निस्सयं;

अपरं कम्मसम्भूतं, लम्बित्वा वापि निस्सयं.

५९९.

तं पनारम्मणादीहि, पच्चयेहि पवत्तति;

पुरिमं चवनं एत्थ, पच्छिमं पटिसन्धि तु.

६००.

तदेतं नापि पुरिमा, भवतोपि इधागतं;

कम्मादिञ्च विना हेतुं, पातुभूतं न चेव तं.

६०१.

एत्थ चेतस्स चित्तस्स, पुरिमा भवतो पन;

इधानागमनेतीत-भवहेतूहि सम्भवे.

६०२.

पटिघोसदीपमुद्दादी, भवन्तेत्थ निदस्सना;

यथा आगन्त्वा अञ्ञत्र, होन्ति सद्दादिहेतुका.

६०३.

एवमेव च विञ्ञाणं, वेदितब्बं विभाविना;

सन्तानबन्धतो नत्थि, एकता वापि नानता.

६०४.

सति सन्तानबन्धे तु, एकन्तेनेकता सिया;

खीरतो दधिसम्भूतं, न भवेय्य कदाचिपि.

६०५.

अथापि पन एकन्त-नानता सा भवेय्य चे;

खीरसामी नरो नेव, दधिसामी भवेय्य सो.

६०६.

तस्मा एत्थ पनेकन्त-एकतानानतापि वा;

न चेव उपगन्तब्बा, विञ्ञुना समयञ्ञुना.

६०७.

ननु एवमसङ्कन्ति-पातुभावे तस्स सति;

ये इमस्मिं मनुस्सत्त-भावे खन्धाभिसम्भवा.

६०८.

तेसं इध निरुद्धत्ता, कम्मस्स फलहेतुनो;

परत्थागमतो चेव, इध तस्स कतस्स हि.

६०९.

अञ्ञस्स अञ्ञतो चेव, कम्मतो तं फलं सिया;

तस्मा न सुन्दरं एतं, विधानं सब्बमेव च.

एत्थाह

६१०.

सन्ताने यं फलं एतं, नाञ्ञस्स न च अञ्ञतो;

बीजानं अभिसङ्खारो, एतस्सत्थस्स साधको.

६११.

एकस्मिं पन सन्ताने, वत्तमानं फलं पन;

अञ्ञस्सातिपि वा नेव, अञ्ञतो वा न होति तं.

६१२.

बीजानं अभिसङ्खारा, एतस्सत्थस्स साधको;

बीजानं अभिसङ्खारे, कते तु मधुआदिना.

६१३.

तस्स बीजस्स सन्ताने, पठमं लद्धपच्चयो;

मधुरो फलसो तस्स, होति कालन्तरे पन.

६१४.

न हि तानि हि बीजानि, अभिसङ्खरणम्पि वा;

पापुणन्ति फलट्ठानं, एवं ञेय्यमिदम्पि च.

६१५.

बालकाले पयुत्तेन, विज्जासिप्पोसधादिना;

दीपेतब्बो अयं वुद्ध-कालस्मिं फलदायिना.

६१६.

एवं सन्तेपि तं कम्मं, विज्जमानम्पि वा पन;

फलस्स पच्चयो होति, अथ वाविज्जमानकं.

६१७.

विज्जमानं सचे होति, तप्पवत्तिक्खणे पन;

भवितब्बं विपाकेन, सद्धिमेव च हेतुना.

६१८.

अथ वाविज्जमानं तं, निरुद्धं पच्चयो भवे;

पवत्तिक्खणतो पुब्बे, पच्छा निच्चफलं सिया.

वुच्चते

६१९.

कटत्ता पच्चयो कम्मं, तस्मा निच्चफलं न च;

पाटिभोगादिकं कम्मं, वेदितब्बं निदस्सनं.

६२०.

कटत्तायेव तं कम्मं, फलस्स पन पच्चयो;

न चस्स विज्जमानत्तं, तस्स वाविज्जमानता.

६२१.

अभिधम्मावतारोयं, परमत्थपकासनो;

सोतब्बो पन सोतूनं, पीतिबुद्धिविवड्ढनो.

इति अभिधम्मावतारे पुञ्ञविपाकपच्चयनिद्देसो नाम

नवमो परिच्छेदो.

१०. दसमो परिच्छेदो

रूपविभागनिद्देसो

६२२.

वुत्तमादिम्हि यं रूपं, चित्तजानमनन्तरं;

तस्स दानि करिस्सामि, समासेन विभावनं.

६२३.

यं रुप्पतीति रूपन्ति, तथा रूपयतीति वा;

रूपारूपभवातीतो, सुरूपो रूपमब्रवि.

६२४.

तं रूपं दुविधं होति, भूतोपादायभेदतो;

चतुब्बिधा महाभूता, उपादा चतुवीसति.

६२५.

पथवीधातु आपो च,

तेजो वायो तथेव च;

चत्तारोमे महाभूता,

महाभूतेन देसिता.

६२६.

महन्ता पातुभूताति, महाभूतसमाति वा;

वञ्चकत्ता अभूतेन, महाभूताति सञ्ञिता.

६२७.

चक्खु सोतञ्च घानञ्च, जिव्हा कायो च रूपता;

सद्दो गन्धो रसो इत्थि-पुरिसिन्द्रियजीवितं.

६२८.

वत्थुमाहारता काय-वचीविञ्ञत्तियो दुवे;

आकासो चेव रूपस्स, लहुतादित्तयम्पि च.

६२९.

उपचयो सन्ततिरूपं, जरतानिच्चतापि च;

उपादाति पवुच्चन्ति, इमानि चतुवीसति.

६३०.

महाभूतानि निस्साय, अमुञ्चित्वा पवत्तितो;

उपादारूपमिच्चाह, निरुपादानमानसो.

६३१.

पथवी पत्थटत्ता च, वायो वायनतो भवे;

तेजो तेजेति रूपानि, आपो आपेति पालना.

६३२.

तेसं दानि पवक्खामि, रूपानं लक्खणादिकं;

लक्खणादीसु ञातेसु, धम्मा आवि भवन्ति हि.

६३३.

सामञ्ञं वा सभावो वा, धम्मानं लक्खणं मतं;

किच्चं वा तस्स सम्पत्ति, रसोति परिदीपितो.

६३४.

फलं वा पच्चुपट्ठानं, उपट्ठाननयोपि वा;

आसन्नकारणं यं तु, तं पदट्ठानसञ्ञितं.

तत्थ कक्खळत्तलक्खणा पथवीधातु, पतिट्ठानरसा, सम्पटिच्छनपच्चुपट्ठाना. पग्घरणलक्खणा आपोधातु, उपब्रूहनरसा, सङ्गहपच्चुपट्ठाना. उण्हत्तलक्खणा तेजोधातु, परिपाचनरसा, मद्दवानुप्पदानपच्चुपट्ठाना. वित्थम्भनलक्खणा वायोधातु, समुदीरणरसा, अभिनीहारपच्चुपट्ठाना. एकेकाय चेत्थ सेसभूतत्तयपदट्ठानाति वेदितब्बा.

चक्खतीति चक्खु, रूपं विभावेतीति अत्थो.

६३५.

तत्थ चक्खु द्विधा वुत्तं, पञ्ञामंसप्पभेदतो;

तत्थ पञ्ञामयं चक्खु, होति पञ्चविधं पन.

६३६.

बुद्धधम्मसमन्तेहि, ञाणदिब्बेहि नामतो;

यथानुक्कमतो तेसं, नानत्तं मे निबोधथ.

६३७.

आसयानुसये ञाणं, इन्द्रियानं परोपरे;

बुद्धचक्खुन्ति निद्दिट्ठं, मुनिना लोकचक्खुना.

६३८.

हेट्ठामग्गत्तये ञाणं, धम्मचक्खुन्ति सञ्ञितं;

ञेय्यं समन्तचक्खुन्ति, ञाणं सब्बञ्ञुता पन.

६३९.

यं ‘‘चक्खुं उदपादी’’ति, आगतं ञाणचक्खु तं;

अभिञ्ञाचित्तजा पञ्ञा, दिब्बचक्खुन्ति वुच्चति.

६४०.

मंसचक्खुपि दुविधं, ससम्भारपसादतो;

ससम्भारञ्च नामेत्थ, अक्खिकूपे पतिट्ठितं.

६४१.

अक्खिकूपट्ठिना हेट्ठा, उद्धञ्च भमुकट्ठिना;

उभतो अक्खिकूटेहि, मत्थलुङ्गेन अन्ततो.

६४२.

बहिद्धा अक्खिलोमेहि, परिच्छिन्नो च यो पन;

न्हारुसुत्तेन आबन्धो, मंसपिण्डो पवुच्चति.

६४३.

सकलोपि च लोकोयं, कमलस्स दलं विय;

पुथुलं विपुलं नीलं, इति जानाति लोचनं.

६४४.

चक्खु नाम न तं होति, वत्थु तस्साति वुच्चति;

इदं पन ससम्भार-चक्खुन्ति परिदीपितं.

६४५.

वण्णो गन्धो रसो ओजा,

चतस्सो चापि धातुयो;

भावसम्भवसण्ठानं,

जीवितानि तथेव च.

६४६.

कायचक्खुपसादाति,

सम्भारा होन्ति चुद्दस;

तथा वित्थारतो चेतं,

चतस्सो चापि धातुयो.

६४७.

वण्णो गन्धो रसो ओजा,

सण्ठानसम्भवो तथा;

दसेते चतुसमुट्ठाना,

चत्तालीस भवन्ति ते.

६४८.

चक्खु कायप्पसादो च, भावो जीवितमेव च;

चत्तालीसञ्च रूपानि, चत्तारि तु भवन्ति हि.

६४९.

इमेसं पन रूपानं, वसेन परिपिण्डितं;

इदं सम्भारचक्खुन्ति, पण्डितेहि पकासितं.

६५०.

यो पनेत्थ सितो अत्थि, परिबन्धो परित्तको;

चतुन्नं पन भूतानं, पसादो कम्मसम्भवो.

६५१.

इदं पसादचक्खुन्ति, अक्खातं पञ्चचक्खुना;

तदेतं तस्स मज्झे तु, ससम्भारस्स चक्खुनो.

६५२.

सेतेन मण्डलेनस्स, परिक्खित्तस्स सब्बसो;

कण्हमण्डलमज्झे वा, निविट्ठे दिट्ठमण्डले.

६५३.

सन्धारणादिकिच्चाहि, धातूहि च चतूहिपि;

कतूपकारं हुत्वान, उतुचित्तादिना पन.

६५४.

उपत्थम्भियमानं तं, आयुना कतपालनं;

वण्णगन्धरसादीहि, रूपेहि परिवारितं.

६५५.

चक्खुविञ्ञाणकादीनं, वत्थुद्वारञ्च साधयं;

ऊकासिरसमानेन, पमाणेनेव तिट्ठति.

वुत्तं हेतं –

६५६.

‘‘येन चक्खुपसादेन, रूपानिमनुपस्सति;

परित्तं सुखुमं एतं, ऊकासिरसमूपम’’न्ति.

६५७.

सोतादीसु च एसेव, नयो ञेय्यो विभाविना;

विसेसमत्तमेवेत्थ, पवक्खामि इतो परं.

सुणातीति सोतं, तं तनुतम्बलोमाचिते अङ्गुलिवेधकसण्ठाने पदेसे वुत्तप्पकाराहि धातूहि कतूपकारं उतुचित्ताहारेहि उपत्थम्भियमानं आयुना परिपालियमानं सोतविञ्ञाणादीनं वत्थुद्वारभावं साधयमानं तिट्ठति.

घायतीति घानं, तं ससम्भारघानबिलस्स अन्तो अजपदसण्ठाने पदेसे यथावुत्तप्पकारा हुत्वा तिट्ठति.

सायतीति जिव्हा, जीवितमव्हायतीति वा जिव्हा, सा ससम्भारजिव्हामज्झस्स उपरि उप्पलदलग्गसण्ठाने पदेसे यथावुत्तप्पकारा हुत्वा तिट्ठति.

कुच्छितानं मलानं आयोति कायो. यावता पन इमस्मिं काये उपादिन्नकं रूपं अत्थि, सब्बत्थ कायपसादो कप्पासपटले स्नेहो विय यथावुत्तप्पकारो हुत्वा तिट्ठति.

एत्थ पनेतेसं लक्खणादीनि पवक्खामि – दट्ठुकामतानिदानकम्मसमुट्ठानभूतपसादलक्खणं चक्खु, रूपेसु आविञ्छनरसं, चक्खुविञ्ञाणस्स आधारभावपच्चुपट्ठानं, दट्ठुकामतानिदानकम्मजभूतपदट्ठानं.

सोतुकामतानिदानकम्मसमुट्ठानभूतपसादलक्खणं सोतं, सद्देसु आविञ्छनरसं, सोतविञ्ञाणस्स आधारभावपच्चुपट्ठानं, सोतुकामतानिदानकम्मजभूतपदट्ठानं.

घायितुकामतानिदानकम्मसमुट्ठानभूतपसादलक्खणं घानं, गन्धेसु आविञ्छनरसं, घानविञ्ञाणस्स आधारभावपच्चुपट्ठानं, घायितुकामतानिदानकम्मजभूतपदट्ठानं.

सायितुकामतानिदानकम्मसमुट्ठानभूतपसादलक्खणाजिव्हा, रसेसु आविञ्छनरसा, जिव्हाविञ्ञाणस्स आधारभावपच्चुपट्ठाना, सायितुकामतानिदानकम्मजभूतपदट्ठाना.

फुसितुकामतानिदानकम्मसमुट्ठानभूतपसादलक्खणो कायो, फोट्ठब्बेसु आविञ्छनरसो, कायविञ्ञाणस्स आधारभावपच्चुपट्ठानो, फुसितुकामतानिदानकम्मजभूतपदट्ठानो.

केचि पनाहु –

६५८.

तेजाधिकानं भूतानं, पसादो पन चक्खुति;

आकासानिलतोयुब्बिअधिकानं तु सेसका.

६५९.

ते पनेवं तु वत्तब्बा, ‘‘सुत्तं आहरथा’’ति हि;

सुत्तमेव च ते अद्धा, न दक्खिस्सन्ति किञ्चिपि.

६६०.

विसेसे सति भूतानं, पसादो हि कथं भवे;

समानानं हि भूतानं, पसादो परिदीपितो.

६६१.

तस्मा निस्सयभूतानं, चतुन्नं सब्बसो पन;

पहायेव पनेतेसं, विसेसपरिकप्पनं.

६६२.

ञेय्या कम्मविसेसेन, पसादानं विसेसता;

न हि भूतविसेसेन, होति तेसं विसेसता.

६६३.

एवमेतेसु चक्खुञ्च, सोतं अपत्तगाहकं;

सेसं तु पन घानादित्तयं सम्पत्तगाहकं.

रूपन्ति रूपयतीति रूपं, वण्णविकारमापज्जमानं हदयङ्गतभावं पकासेतीति अत्थो. तं पन चक्खुपटिहननलक्खणं, चक्खुविञ्ञाणस्स विसयभावरसं, तस्सेव गोचरभावपच्चुपट्ठानं, चतुमहाभूतपदट्ठानं. यथा चेतं, तथा सब्बानिपि उपादारूपानीति.

सद्दोति सद्दयतीति सद्दो, सो पन सोतपटिहननलक्खणो, सोतविञ्ञाणस्स विसयभावरसो, तस्सेव गोचरभावपच्चुपट्ठानो.

रसोति रसन्ति तेनाति रसो, सो जिव्हापटिहननलक्खणो, जिव्हाविञ्ञाणस्स विसयभावरसो, तस्सेव गोचरभावपच्चुपट्ठानो.

गन्धोति अत्तानं गन्धयति सूचयतीति गन्धो, सो घानपटिहननलक्खणो, घानविञ्ञाणस्स विसयभावरसो, तस्सेव गोचरभावपच्चुपट्ठानो.

इत्थिन्द्रियन्ति –

६६४.

कम्मजो इत्थिभावोयं, पटिसन्धिसमुट्ठितो;

यञ्चेतं इत्थिलिङ्गादि, न तु तं इन्द्रियं सिया.

६६५.

इत्थिन्द्रियं पटिच्चेव, इत्थिलिङ्गादयो पन;

पवत्तेयेव जायन्ते, न तानि पटिसन्धियं.

६६६.

न च तं चक्खुविञ्ञेय्यं, मनोविञ्ञेय्यमेव तं;

इत्थिलिङ्गादयो चक्खुविञ्ञेय्या होन्ति वा न वा.

६६७.

एसेव च नयो ञेय्यो, सेसेपि पुरिसिन्द्रिये;

इदं पठमकप्पानं, उभयं तु पवत्तियं.

६६८.

समुट्ठातीति विञ्ञेय्यं, परतो पटिसन्धियं;

पवत्तेपि समुट्ठाय, पवत्ते परिवत्तति.

६६९.

महता पापकम्मेन, पुरिसत्तं विनस्सति;

महता कुसलेनेव, जायते पुरिसिन्द्रियं.

६७०.

दुब्बलाकुसलेनेव, इत्थिलिङ्गं विनस्सति;

दुब्बलेनेव पुञ्ञेन, इत्थिभावो हि जायते.

६७१.

उभतोब्यञ्जनस्सापि, एकमेविन्द्रियं सिया;

एवं सन्ते अभावो च, दुतियब्यञ्जनस्स तु.

६७२.

न चाभावो सिया कस्मा, न तं ब्यञ्जनकारणं;

तस्स कम्मसहायं हि, रागचित्तं तु कारणं.

उभयस्स पनेतस्स लक्खणादीनि वुच्चति. तत्थ इत्थिभावलक्खणं इत्थिन्द्रियं, ‘‘इत्थी’’ति पकासनरसं, इत्थिलिङ्गनिमित्तकुत्ताकप्पानं कारणभावपच्चुपट्ठानं.

पुरिसभावलक्खणं पुरिसिन्द्रियं, ‘‘पुरिसो’’ति पकासनरसं, पुरिसलिङ्गनिमित्तकुत्ताकप्पानं कारणभावपच्चुपट्ठानं.

जीवितन्ति –

६७३.

जीवितिन्द्रियनिद्देसे, वत्तब्बं यं सिया इध;

अरूपजीविते वुत्त-नयेनेव च तं वदे.

लक्खणादीनि पनस्स एवं वेदितब्बानि. सहजरूपपरिपालनलक्खणं जीवितिन्द्रियं, तेसं पवत्तनरसं, तेसमेव ठपनपच्चुपट्ठानं, यापयितब्बभूतपदट्ठानन्ति.

वत्थूति हदयवत्थु.

६७४.

यं निस्साय मनोधातु-मनोविञ्ञाणधातुयो;

वत्तन्ति पञ्चवोकारे, तं ‘‘वत्थू’’ति पवुच्चति.

मनोधातुमनोविञ्ञाणधातूनं निस्सयलक्खणं हदयवत्थु, तासञ्चेव धातूनं आधारणरसं, उब्बाहनपच्चुपट्ठानं.

आहारताति कबळीकारो आहारो. ओजट्ठमकं रूपं आहरतीति आहारो.

६७५.

याय ओजाय यापेन्ति, यत्थ यत्थ च पाणिनो;

अयं तु ‘‘कबळीकारो, आहारो’’ति पवुच्चति.

६७६.

अन्नपानादिकं वत्थु, अग्गिं हरति कम्मजं;

केवलं न च सक्कोति, पालेतुं जीवितं पन.

६७७.

ओजा सक्कोति पालेतुं, हरितुं न च पाचकं;

हरितुम्पि च पालेतुं, उभो सक्कोन्ति एकतो.

लक्खणादितो पनस्स ओजालक्खणो कबळीकारो आहारो, रूपाहरणरसो, उपत्थम्भनपच्चुपट्ठानो, कबळं कत्वा अज्झोहरितब्बवत्थुपदट्ठानोति वेदितब्बो.

कायविञ्ञत्तिनिद्देसे कायेन अत्तनो भावं विञ्ञापेन्तानं कायग्गहणानुसारेन गहिताय एताय भावो विञ्ञायतीति विञ्ञत्ति. सयं वा कायग्गहणानुसारेन विञ्ञायतीतिपि विञ्ञत्ति. ‘‘कायेन संवरो साधु, साधु वाचाय संवरो’’ति आगतो चोपनसङ्खातो कायोव विञ्ञत्ति कायविञ्ञत्ति. कायविप्फन्दनेन अधिप्पायविञ्ञापनहेतुत्ता सयञ्च तथा विञ्ञेय्यत्ता कायेन विञ्ञत्तीतिपि कायविञ्ञत्ति.

६७८.

तत्थ या सहजातस्स, चित्तजानिलधातुया;

रूपस्स चलने हेतु, एकाकारविकारता.

६७९.

कायविञ्ञत्ति नामायं, कायद्वारन्ति सा मता;

तत्थ या चेतनासिद्धा, पुञ्ञापुञ्ञवसा पन.

६८०.

कायकम्मन्ति निद्दिट्ठा, सत्थुना सा हितेसिना;

सम्पवत्ति पनेतिस्सा, वचीद्वारेपि जायते.

६८१.

लभित्वा पनुपत्थम्भं, एकावज्जनवीथियं;

हेट्ठाहि छहि चित्तेहि, वायोधातुसमुट्ठितं.

६८२.

सत्तमेन तु चित्तेन, वायोधातुसमुट्ठिता;

चालेति सहजं रूपं, विञ्ञत्तिसहितात्तना.

वचीविञ्ञत्तिनिद्देसे पन –

६८३.

पच्चयो चित्तजाताय, उपादिन्नकघट्टने;

यो आकारविकारेको, अयं पथविधातुया.

६८४.

वचीविञ्ञत्ति विञ्ञेय्या, सह सद्दवसा पन;

वचीद्वारन्ति निद्दिट्ठा, साव सक्यकुलिन्दुना.

६८५.

सद्दो न चित्तजो अत्थि, विना विञ्ञत्तिघट्टनं;

धातुसङ्घट्टनेनेव, सह सद्दो हि जायति.

६८६.

सा विञ्ञापनतो चेव, अयं विञ्ञेय्यतोपि च;

विञ्ञत्तीति सिया तस्सा, सम्भवो कारकद्वये.

६८७.

न विञ्ञत्तिद्वयं अट्ठ, रूपानि विय चित्तजं;

चित्तजानं विकारत्ता, चित्तजन्ति पवुच्चति.

तत्थ कायविञ्ञत्ति अधिप्पायपकासनरसा, कायविप्फन्दनहेतुभावपच्चुपट्ठाना, चित्तसमुट्ठानवायोधातुपदट्ठाना. तथा वचीविञ्ञत्ति अधिप्पायपकासनरसा, वचीघोसस्स हेतुभावपच्चुपट्ठाना, चित्तसमुट्ठानपथवीधातुपदट्ठाना.

६८८.

न कस्सतीति आकासो, रूपानं विवरो पन;

यो रूपानं परिच्छेदो, स्वाकासोति पवुच्चति.

सो रूपपरिच्छेदलक्खणो, रूपपरियन्तपकासनरसो, रूपमरियादपच्चुपट्ठानो, असम्फुट्ठभावछिद्दविवरभावपच्चुपट्ठानो वा, परिच्छिन्नरूपपदट्ठानो.

रूपस्स लहुतादित्तयनिद्देसे –

६८९.

हेट्ठा वुत्तनयेनेव, रूपस्स लहुतादिसु;

तिस्सो रूपविकाराति, विञ्ञातब्बा विभाविना.

६९०.

एतासं पन तिस्सन्नं, कमतो च पवत्तियं;

अरोगी मद्दितं चम्मं, धन्तहेमं निदस्सनं.

६९१.

कम्मं कातुं न सक्कोति, लहुतादित्तयं पन;

आहारादित्तयंयेव, तं करोति ततो तिजं.

तत्थ अदन्धतालक्खणा रूपस्स लहुता, रूपानं गरुभावविनोदनरसा, लहुपरिवत्तितापच्चुपट्ठाना, लहुरूपपदट्ठाना.

अथद्धतालक्खणा रूपस्स मुदुता, रूपानं थद्धभावविनोदनरसा, सब्बकिरियासु अविरोधितापच्चुपट्ठाना, मुदुरूपपदट्ठाना.

सरीरकिरियानुकूलकम्मञ्ञतालक्खणा रूपस्स कम्मञ्ञता, अकम्मञ्ञताविनोदनरसा, अदुब्बलभावपच्चुपट्ठाना, कम्मञ्ञतारूपपदट्ठाना. एता पन तिस्सोपि न अञ्ञमञ्ञं विजहन्ति.

उपचयसन्ततिनिद्देसे –

६९२.

रूपानमाचयो यो हि, वुत्तो उपचयोति सो;

अनुप्पबन्धता तेसं, सन्ततीति पवुच्चति.

६९३.

अत्थतो उभयम्पेतं, जातिरूपन्ति दीपितं;

वुत्तमाकारनानत्ता, वेनेय्यानं वसेन वा.

लक्खणादितो पन आचयलक्खणो रूपस्स उपचयो, पुब्बन्ततो रूपानं उम्मुज्जापनरसो, निय्यातनपच्चुपट्ठानो, परिपुण्णभावपच्चुपट्ठानो वा, उपचितरूपपदट्ठानो.

पवत्तिलक्खणा रूपस्स सन्तति, अनुप्पबन्धनरसा, अनुपच्छेदपच्चुपट्ठाना, अनुप्पबन्धरूपपदट्ठाना.

जरानिद्देसे जीरणं जरा.

६९४.

दुविधायं जरा नाम, पाकटापाकटाति च;

पाकटा रूपधम्मेसु, अरूपेसु अपाकटा.

रूपस्स परिपाकतालक्खणा रूपस्स जरता, उपनयनरसा, सभावानं अपगमेपि नसभावापगमपच्चुपट्ठाना वीहिपुराणभावो विय, परिपच्चमानरूपपदट्ठाना.

परिभेदलक्खणा रूपस्स अनिच्चता, संसीदनरसा, खयवयपच्चुपट्ठाना, परिभिज्जमानरूपपदट्ठानाति वेदितब्बाति.

एवं चतुवीसति उपादारूपानि वेदितब्बानि.

६९५.

भूतरूपानि चत्तारि, उपादा चतुवीसति;

अट्ठवीसति रूपानि, सब्बानेव भवन्ति हि.

६९६.

इमेसु पन रूपेसु, असम्मोहत्थमेव तं;

समोधानं समुट्ठानं, निप्फन्नं सङ्खतम्पि च.

६९७.

चोदनं परिहारञ्च, नयमेकविधादिकं;

सङ्खेपेन पवक्खामि, पकिण्णकमिदं सुण.

तत्थ समोधानन्ति सब्बमेव इदं रूपं सब्बसमोधानतो पथवीधातु आपोधातु तेजोधातु वायोधातु चक्खायतनं…पे… जरता अनिच्चताति अट्ठवीसतिविधं च होति, इतो अञ्ञं रूपं नाम नत्थि. केचि पन मिद्धवादिनो ‘‘मिद्धरूपं नाम अत्थी’’ति वदन्ति, ते ‘‘अद्धा मुनीसि सम्बुद्धो, नत्थि नीवरणा तवा’’ति च ‘‘थिनमिद्धनीवरणं अविज्जानीवरणञ्च नीवरणसम्पयुत्त’’न्ति सम्पयुत्तवचनतो च महापकरणपट्ठाने ‘‘नीवरणं धम्मं पटिच्च नीवरणो धम्मो उप्पज्जति नपुरेजातपच्चया’’ति अरूपेपि ‘‘कामच्छन्दनीवरणं पटिच्च थिनमिद्धउद्धच्चकुक्कुच्चाविज्जानीवरण’’न्ति एवमादीहि पाळीहि विरुज्झनतो च अरूपमेव मिद्धन्ति पटिक्खिपितब्बा.

६९८.

अरूपेपि पनेतस्स, मिद्धस्सुप्पत्ति पाठतो;

निट्ठमेत्थावगन्तब्बा, अरूपन्ति च विञ्ञुना.

अपरे ‘‘बलरूपेन सद्धिं एकूनतिंस, सम्भवरूपेन सद्धिं तिंस, जातिरूपेन सद्धिं एकतिंस, रोगरूपेन सद्धिं द्वत्तिंस रूपानी’’ति वदन्ति. तेपि तेसं विसुं विसुं अभावं दस्सेत्वा पटिक्खिपितब्बा. वायोधातुया गहिताय बलरूपं गहितमेव, अञ्ञं बलरूपं नाम नत्थि. आपोधातुया सम्भवरूपं, उपचयसन्ततीति जातिरूपं, जरताअनिच्चतादीहि रोगरूपं गहितं, अञ्ञं रोगरूपं नाम नत्थीति, तस्मा अट्ठवीसतिविधानेव रूपानीति.

एवं समोधानतो वेदितब्बानीति.

समुट्ठानन्ति चत्तारि रूपसमुट्ठानानि उतुचित्ताहारकम्मानीति.

६९९.

कम्मं उतु च चित्तञ्च, आहारो रूपहेतुयो;

एतेहेव च रूपानि, जायन्ति न पनञ्ञतो.

७००.

तस्मा एकसमुट्ठाना, एकादस भवन्ति हि;

अट्ठिन्द्रियानि वत्थुञ्च, विञ्ञत्तिद्वयमेव च.

७०१.

अट्ठिन्द्रियानि वत्थुञ्च, एकन्तेनेव कम्मजा;

चित्तजंयेव विञ्ञत्ति-द्वयं वुत्तं महेसिना.

७०२.

चित्तेन उतुना चेव, सद्दो द्वीहि समुट्ठितो;

उतुआहारचित्तेहि, लहुतादित्तयं कतं.

७०३.

वण्णो गन्धो रसो ओजा,

चतस्सो चापि धातुयो;

सन्तत्युपचयाकासा,

एकादस चतुब्भवा.

७०४.

एकादसेकतो जाता,

द्विजेकोव तिजा तयो;

चतुजेकादसक्खाता,

द्वे न केनचि जायरे.

७०५.

कम्मेन वीसति रूपा, सत्तरस तु चेतसा;

उतुना दसपञ्चेव, चुद्दसाहारतो पन.

७०६.

छसट्ठि सब्बानेतानि, समुट्ठानविभागतो;

अट्ठसट्ठि च होन्तेव, जरतानिच्चताहि ते.

७०७.

जरतानिच्चता चेव, न केनचि समुट्ठिता;

जातस्स पाकभेदत्ता, जायेय्युं यदि तानिपि.

७०८.

एवं सन्ते तु तेसम्पि, पाकभेदा सियुं न हि;

पाको पच्चति भेदो वा, न च भिज्जति नत्थि तं.

७०९.

जातस्स पाकभेदत्ता, द्वयमेतं न जायति;

सिया कत्थचि बुद्धेत्थ, ‘‘रूपस्सुपचयो’’ति हि.

७१०.

वचनेन यथा ‘‘जाति, जायती’’ति च दीपितं;

पाकोपि पच्चतेवं तु, भेदोपि परिभिज्जतु.

७११.

न चेव जायते जाति, इति ञेय्या विभाविना;

जायमानस्स धम्मस्स, निब्बत्तीति पकासिता.

७१२.

तत्थ यथा सिया जाति, येसं धम्मानमेव सा;

तप्पच्चयत्तवोहारं, अभिनिब्बत्तिसम्मुतिं.

७१३.

लभतेव तथा तेसं, पाकभेदा लब्भन्ति ते;

तप्पच्चयत्तवोहारं, अभिनिब्बत्तिसम्मुतिं.

७१४.

एवं इदं द्वयञ्चापि, होति कम्मादिसम्भवं;

न पाकभेदा वोहारं, तं लभन्ति कदाचिपि.

७१५.

कस्मा हि जनकानं तु, पच्चयानमभावतो;

आनुभावखणुप्पादे, जातिया पन लब्भति.

७१६.

तप्पच्चयत्तवोहारं, अभिनिब्बत्तिसम्मुतिं;

तस्मा लभति जाति च, लभती नेतरद्वयं.

७१७.

जिय्यतीति न वत्तब्बं, तं द्वयं भिज्जतीति वा;

आनुभावखणे तस्स, पच्चयानमभावतो.

७१८.

‘‘अनिच्चं सङ्खतञ्चेतं, जरामरण’’मिच्चपि;

वुत्तत्ता जायतिच्चेतं, अथ मञ्ञसि चे तुवं.

७१९.

एवम्पि च न वत्तब्बं, सा हि परियायदेसना;

अनिच्चानं तु धम्मानं, जरामरणतो तथा.

७२०.

अनिच्चं सङ्खतञ्चाति, वुत्तं विञ्ञत्तियो विय;

यदि एवं तयमेतं, अजातत्ता च सब्बथा.

७२१.

नत्थीति चे खंपुप्फंव, निच्चं वासङ्खतं विय;

नोभयं पनिदं कस्मा, निस्सयायत्तवुत्तितो.

७२२.

भावे पथवियादीनं, निस्सयानं तु भावतो;

तस्मा हि च खंपुप्फंव, न नत्थि पन तं तयं.

७२३.

यस्मा पथवियादीनं, अभावेन च लब्भति;

तस्मा न पन निच्चं वा, निब्बानं विय तं तयं.

निप्फन्नन्ति एत्थ चत्तारो महाभूता चक्खुसोतघानजिव्हाकायरूपसद्दगन्धरसइत्थिपुरिसजीवितिन्द्रियकबळीकाराहारहदयवत्थूति अट्ठारस रूपानि निप्फन्नानि नाम. सेसानि दस अनिप्फन्नानि नाम.

७२४.

अट्ठारस निप्फन्नानि, अनिप्फन्नावसेसका;

यदि होन्ति अनिप्फन्ना, भवेय्युं ते असङ्खता.

७२५.

तेसमेव च रूपानं, विकारत्ता असङ्खता;

कथं नाम भवेय्युं ते, निप्फन्ना चेव सङ्खता.

एवं निप्फन्नसङ्खतो वेदितब्बो.

चोदनापरिहारन्ति एत्थ –

७२६.

इत्थिभावो पुमत्तञ्च, जीवितं सम्भवोपि च;

तथा कायप्पसादोति, सब्बट्ठानाति वण्णिता.

७२७.

एवं सन्ते तु धम्मानं, होति सङ्करदोसता;

चक्खुकायपसादानं, एकत्तं उपपज्जति.

७२८.

अञ्ञं पन च अञ्ञस्मिं, न चत्थि परमत्थतो;

तस्मा कायिन्द्रियं चक्खु-पसादेन न सङ्करं.

७२९.

अञ्ञमञ्ञाविनिब्भोगवसेन तु पवत्तितो;

तेसं ठानन्तरं वत्तुं, न सक्का समयञ्ञुना.

७३०.

यावता अनुपादिन्नसन्तानं अत्थि तत्थ सो;

अत्थि कायपसादोति, तस्मा एवमुदीरितं.

७३१.

लक्खणादिवसेनापि, नानत्तं समुपागतं;

धजानं पञ्चवण्णानं, छाया उपमतं गता.

७३२.

तस्मा हि पन धम्मानं, अञ्ञमञ्ञं विमिस्सता;

न होतेवाति विञ्ञेय्या, विञ्ञुना समयञ्ञुना.

एवं निप्फन्नानिप्फन्नभावो, चोदनापरिहारो च वेदितब्बो.

नयमेकविधादिकन्ति –

७३३.

लोकिकत्ता नहेतुत्ता, सङ्खतत्ता च सासवा;

सब्बमेकविधं रूपं, पच्चयायत्तवुत्तितो.

७३४.

अज्झत्तिकबहिद्धा च, इन्द्रियानिन्द्रियापि च;

सुखुमोळारिका चेव, उपादिन्नादितो द्विधा.

७३५.

चक्खुआयतनादीनि, पञ्च अज्झत्तिकानि तु;

तेवीसतिविधं सेसं, बाहिरन्ति पवुच्चति.

७३६.

चक्खुसोतिन्द्रियादीनि, इन्द्रियानि पनट्ठ तु;

सेसञ्च तु वीसं रूपं, अनिन्द्रियमुदीरितं.

७३७.

चक्खुआयतनादीनि, नव फोट्ठब्बमेव च;

तं बारसविधं रूपं, ओळारिकमुदीरितं.

७३८.

सेसानि पन रूपानि, सुखुमानि तु सोळस;

कम्मजं तु उपादिन्नं, अनुपादिन्नमञ्ञथा.

एवञ्च दुविधं होति.

पुन सनिदस्सनसप्पटिघअनिदस्सनसप्पटिघ- अनिदस्सनअप्पटिघभेदतो च, कम्मजाकम्मजनेवकम्मजानाकम्मजभेदतो च तिविधं. तत्थ रूपायतनं सनिदस्सनसप्पटिघं, एकादसविधं सेसोळारिकरूपं अनिदस्सनसप्पटिघं, सेसं सोळसविधं सुखुमरूपं अनिदस्सनअप्पटिघं. कम्मतो जातं कम्मजं, अट्ठिन्द्रियानि, वत्थु च कम्मजं, तदञ्ञप्पच्चया जातं अकम्मजं, नकुतोचि जातं नेवकम्मजानाकम्मजं जरता अनिच्चता च. एवं तिविधं होति.

पुन दिट्ठसुतमुतविञ्ञातवसेन च, द्वारञ्चेव वत्थु च, द्वारमेव हुत्वा न वत्थु च, वत्थुमेव हुत्वा न द्वारञ्च, नेव द्वारञ्च न वत्थु चाति एवं भेदतो च, द्वारञ्चेविन्द्रियञ्च, द्वारंयेव हुत्वा नेविन्द्रियञ्च, इन्द्रियमेव हुत्वा न द्वारञ्च, नेव द्वारञ्च नेविन्द्रियञ्चाति एवं भेदतो च, वत्थु चेव इन्द्रियञ्च, इन्द्रियमेव हुत्वा न वत्थु च, वत्थुमेव हुत्वा नेविन्द्रियञ्च, नेविन्द्रियं न वत्थु चेति एवं भेदतो च चतुब्बिधं.

तत्थ दिट्ठं नाम रूपायतनं, सुतं नाम सद्दायतनं, मुतं नाम गन्धरसफोट्ठब्बायतनत्तयं, विञ्ञातं नाम अवसेसचक्खायतनादिपञ्चकं, सोळसविधं सुखुमरूपञ्च. चक्खायतनादिपञ्चकं द्वारञ्चेव वत्थु च, विञ्ञत्तिद्वयं द्वारमेव होति, न वत्थु, हदयवत्थु वत्थुमेव होति, न द्वारं, सेसं सब्बं रूपं नेव द्वारं न वत्थु च. ततियचतुक्के इन्द्रियमेव हुत्वा न द्वारन्ति इत्थिन्द्रियपुरिसिन्द्रियजीवितिन्द्रियानि. इमानि हि इन्द्रियानेव होन्ति, न द्वारानि, सेसमनन्तरचतुक्के वुत्तनयेनेव वेदितब्बं. चतुत्थचतुक्के ततियपदं हदयवत्थुं सन्धाय वुत्तं, सेसं वुत्तनयमेव. एवं चतुब्बिधं होतीति वेदितब्बं.

पुन एकजद्विजतिजचतुजनकुतोचिजातभेदतो, द्वारिन्द्रियं वत्थु च, द्वारमेव हुत्वा नेविन्द्रियं न वत्थु च, वत्थुमेव हुत्वा नेविन्द्रियं न द्वारञ्च, इन्द्रियमेव हुत्वा न वत्थु न द्वारञ्च, नेविन्द्रियं न वत्थु न द्वारञ्चाति एवं पभेदतो पञ्चविधं.

तत्थ –

७३९.

अट्ठिन्द्रियानि वत्थुञ्च, विञ्ञत्तिद्वयमेव च;

एकादसविधं रूपं, एकजन्ति पवुच्चति.

७४०.

सद्दो एको द्विजो नाम, लहुतादित्तयं तिजं;

एकादसविधं सेसं, चतुजन्ति पकासितं.

७४१.

जरतानिच्चता चेव, नकुतोचि भवे पन;

चक्खादिपञ्चकं द्वारं, इन्द्रियं वत्थुमेव च.

७४२.

विञ्ञत्तीनं द्वयं द्वारं, नेविन्द्रियं न वत्थु च;

हदयवत्थु वत्थूव, न द्वारं नेविन्द्रियं पन.

इत्थिपुरिसजीवितिन्द्रियानि इन्द्रियमेव न वत्थु न द्वारञ्च, सेसं पन रूपं नेविन्द्रियं न वत्थु न द्वारन्ति. एवं पञ्चविधन्ति वेदितब्बं.

पुन कम्मजचित्तजउतुचित्तजउतुचित्ताहारजचतुजनकुतोचिजातभेदतो, चक्खुविञ्ञेय्यसोतघानजिव्हाकायमनोविञ्ञेय्यवसेन छब्बिधं.

तत्थ अट्ठिन्द्रियानि वत्थु च कम्मजमेव, विञ्ञत्तिद्वयं चित्तजमेव, सद्दो उतुचित्तजो, लहुतादित्तयं उतुचित्ताहारजमेव, सेसं एकादसविधं चतुजं नाम, जरता अनिच्चता नकुतोचिजातं नाम. दुतियछक्के चक्खुविञ्ञेय्यं नाम चक्खुविञ्ञाणेन विञ्ञेय्यं रूपायतनं…पे… कायविञ्ञेय्यं नाम फोट्ठब्बायतनं, मनोविञ्ञेय्यं नाम सेसा पञ्च ओळारिका च सोळस सुखुमरूपानि चाति एकवीसतिविधं होति. एवं छब्बिधं होति.

पुन छवत्थुअवत्थुभेदतो च, चक्खुविञ्ञेय्यं सोतघानजिव्हाकायविञ्ञेय्यं मनोधातुविञ्ञेय्यं मनोविञ्ञाणधातुविञ्ञेय्यन्ति सत्तविधं होति.

तत्थ चक्खादिपञ्चवत्थूनि हदयवत्थुना सद्धिं छ वत्थूनि, सेसं बावीसतिविधं रूपं अवत्थु नाम, दुतियसत्तकमुत्तानमेव. एवं सत्तविधं होति.

पुन सत्तद्वाराद्वारभेदतो अट्ठविधं. तत्थ चक्खुद्वारादीनि पञ्च कायविञ्ञत्तिवचीविञ्ञत्तिद्वारेहि सद्धिं सत्त द्वारानि, सेसमद्वारन्ति एवं अट्ठविधं होति.

पुन अट्ठिन्द्रियानिन्द्रियभेदतो पन नवविधं.

पुन नवकम्मजाकम्मजभेदतो दसविधं.

पुन आयतनभेदतो एकादसविधं.

भवेसु रूपकलापपवत्तिभेदतो बहुविधन्ति वेदितब्बं.

७४३.

इतो परं पवक्खामि, कामरूपभवद्वये;

उप्पत्तिं पन रूपानं, पटिसन्धिपवत्तिसु.

७४४.

भुम्मवज्जेसु देवेसु, निरये निज्झामतण्हिके;

योनियो पुरिमा तिस्सो, न सन्तीति विनिद्दिसे.

७४५.

सेसे गतित्तये भुम्म-देवेसुपि च योनियो;

चतस्सो च भवन्तीति, वेदितब्बा विभाविना.

७४६.

गब्भसेय्यकसत्तस्स, पटिसन्धिक्खणे पन;

तिंस रूपानि जायन्ते, सभावस्सेव देहिनो.

७४७.

अभावगब्भसेय्यानं, अण्डजानञ्च वीसति;

भवन्ति पन रूपानि, कायवत्थुवसेन तु.

७४८.

गहितागहणेनेत्थ, एकादस भवन्ति ते;

एसेव च नयो ञेय्यो, सब्बेसु दसकेसुपि.

७४९.

जीवितेन यदा सद्धिं, जाते सुद्धकमट्ठकं;

जीवितनवकं नाम, होतीति समुदीरितं.

७५०.

जीवितनवकं कायपसादेनेकतो सिया;

तं कायदसकं नाम, होतीति परियापुटं.

७५१.

एसेव च नयो ञेय्यो, सद्धिं भावेन वत्थुना;

चक्खादीहि च योजेत्वा, दसका सत्त विञ्ञुना.

७५२.

ओपपातिकसत्तानं, मनुस्सेसूपपत्तियं;

कामावचरदेवानं, निच्चं रूपानि सत्तति.

७५३.

चक्खु सोतञ्च घानञ्च, जिव्हा कायो च वत्थु च;

भावो चाति हि सत्तन्नं, दसकानं वसा पन.

७५४.

ब्रह्मानं रूपिनं चक्खु-सोतवत्थुवसा पन;

दसकानि च तीणेव, नवकं जीवितस्स च.

७५५.

चतुन्नं तु कलापानं, वसेन पन रूपिनं;

चत्तालीसेव रूपानि, एकूनानि भवन्ति हि.

७५६.

जीवितनवकेनेव, असञ्ञुप्पत्ति दीपिता;

जच्चन्धबधिराघान-रहिते तु नपुंसके.

७५७.

वत्थुनो कायजिव्हानं, वसा तिंसावकंसतो;

उक्कंसस्सावकंसस्स, अन्तरे अनुरूपतो.

७५८.

परिपुण्णानं रूपानं, वसेन पन पाणिनं;

रूपानं तु समुप्पत्ति, वेदितब्बा विभाविना.

७५९.

सत्तवीसति रूपानि, कामावचरदेहिनो;

अप्पवत्तनतो होन्ति, द्विन्नं भावानमेकतो.

७६०.

घानं जिव्हा च कायो च, तथा भावद्वयम्पि च;

ब्रह्मानं पन रूपीनं, पञ्च रूपा न विज्जरे.

७६१.

चतुसन्तति कामस्मिं, रूपे होन्ति तिसन्तति;

द्विसन्तति असञ्ञेसु, बहिद्धा एकसन्तति.

७६२.

रूपं निब्बत्तमानं तु, सब्बेसं पन पाणिनं;

पठमं कम्मतोयेव, निब्बत्तति न संसयो.

७६३.

गब्भसेय्यकसत्तानं, पटिसन्धिक्खणे पन;

तञ्च खो सन्धिचित्तस्स, उप्पादेयेव जायरे.

७६४.

यथेव तस्स उप्पादे, तिंस रूपानि जायरे;

तथेव ठितिभङ्गेसु, तिंस तिंसेव जायरे.

७६५.

सब्बानेतानि रूपानि, रूपक्खन्धोति सञ्ञितो;

अनिच्चो अद्धुवोनत्ता, दुक्खक्खन्धोव केवलो.

७६६.

रोगतो गण्डतो रूपं, परतो च पलोकतो;

दिस्वान दुक्खतो रूपं, रूपे छन्दं विराजये.

७६७.

गन्तुं पनिच्छे पिटकेभिधम्मे,

यो धम्मसेनापतिना समत्तं;

हितत्थिना तेन च भिक्खुनायं,

सक्कच्च सम्मा पन सिक्खितब्बो.

इति अभिधम्मावतारे रूपविभागो नाम

दसमो परिच्छेदो.

११. एकादसमो परिच्छेदो

निब्बाननिद्देसो

७६८.

रूपानन्तरमुद्दिट्ठं, निब्बानं यं पनादितो;

तस्सिदानि अनुप्पत्तो, विभावननयक्कमो.

७६९.

तस्माहं तस्स दस्सेतुं, दुक्करस्स यथाबलं;

दुब्बोधस्स पवक्खामि, विभावनमितो परं.

तत्थ निब्बानन्ति भवाभवं विननतो वानं वुच्चति तण्हा, वानतो निक्खन्तत्ता निब्बानन्ति च पवुच्चति अमतं असङ्खतं परमं सुखं. वुत्तं हेतं ‘‘यो सो सब्बसङ्खारसमथो सब्बूपधिपटिनिस्सग्गो तण्हाक्खयो विरागो निरोधो निब्बान’’न्ति.

७७०.

यस्स चाधिगमा सब्ब-किलेसानं खयो भवे;

निब्बानमिति निद्दिट्ठं, निब्बानकुसलेन तं.

एतं च निब्बानं नाम तयिदं सन्तिलक्खणं, अच्चुतिरसं, अस्सासकरणरसं वा, अनिमित्तपच्चुपट्ठानं, निस्सरणपच्चुपट्ठानं वाति वेदितब्बं.

एत्थाह – न परमत्थतो निब्बानं नाम एको सभावो अत्थि, तित्थियानं अत्ता विय, ससविसाणं विय च अनुपलब्भनीयतोति? न, पञ्ञाचक्खुना उपपरिक्खियमानानं हितगवेसीनं यथानुरूपाय पटिपत्तिया उपलब्भनीयतो. यं हि पुथुज्जना नोपलब्भन्ति, तं ‘‘नत्थी’’ति न वत्तब्बं. अथायस्मता सारिपुत्तत्थेरेन धम्मसेनापतिना ‘‘कतमं नु खो, आवुसो, निब्बान’’न्ति निब्बानं पुट्ठेन ‘‘यो खो, आवुसो, रागक्खयो दोसक्खयो मोहक्खयो’’ति रागादीनं खयोव दस्सितो, तस्मा रागादीनं खयमत्तमेव निब्बानन्ति चे? तं न. कस्मा? अरहत्तस्सापि रागादीनं खयमत्तपसङ्गदोसापत्तितो. कथं? निब्बानं पुच्छानन्तरमेव ‘‘कतमं नु खो, आवुसो, अरहत्त’’न्ति पुट्ठेन ‘‘यो खो, आवुसो, रागक्खयो दोसक्खयो मोहक्खयो’’ति रागादीनं खयोव वुत्तो, तस्मा तव मतेन अरहत्तफलस्सापि रागादीनं खयमत्तता भवेय्य, न चेतं युत्तं अनुत्तरस्स लोकुत्तरफलचित्तस्स रागानं खयमत्ततापज्जनं, तस्मा मा एवं ब्यञ्जनच्छायाय वदेसि, उभिन्नं पन सुत्तानं अत्थो उपपरिक्खितब्बो.

यस्स पन धम्मस्साधिगमेन रागादीनं खयो होति, सो धम्मो रागादीनं खयस्स उपनिस्सयत्ता अक्खयोपि समानो ‘‘रागादीनं खयो निब्बान’’न्ति खयोपचारेन वुत्तो, ‘‘तिपुसं जरो गुळो सेम्हो’’तिआदीसु विय फलूपचारेन वुत्तन्ति वेदितब्बं. अरहत्तं पन खयन्ते उप्पन्नत्ता ‘‘खयो’’ति वुत्तं. यदि रागादीनं खयमत्तं निब्बानं भवेय्य, सब्बे बालपुथुज्जनापि समधिगतनिब्बाना सच्छिकतनिरोधा भवेय्युं. किञ्च भिय्यो – निब्बानस्स बहुत्तादिदोसापत्तितो च. एवञ्हि सति रागादिक्खयानं बहुभावतो निब्बानस्सापि बहुभावो भवेय्य, सङ्खतलक्खणञ्च निब्बानं भवेय्य, सङ्खतलक्खणत्ता सङ्खतपरियापन्नञ्च, सङ्खतपरियापन्नत्ता अनिच्चं दुक्खं निब्बानं भवेय्याति.

किञ्च भिय्यो – यदि खयो निब्बानं भवेय्य, गोत्रभुवोदानमग्गफलचित्तानं किं नु आरम्मणं वदेसि, वद भद्रमुखाति? रागादीनं खयमेव वदामीति. किं पन रागादयो गोत्रभुआदीनं खणे खीयन्ति, उदाहु खीयिस्सन्ति, अथ खीणाति? किं पनेत्थ ‘‘खीणेस्वेव खयं वदामी’’ति. सुट्ठु उपधारेत्वा वद भद्रमुखाति, यदि खीणेस्वेव खयं वदेसि, न गोत्रभुचित्तादीनं निब्बानारम्मणता सिज्झतीति. किं कारणं? गोत्रभुक्खणे रागादयो खीयिस्सन्ति, तथा वोदानक्खणे, मग्गक्खणे पन खीयन्ति, न खीणा, फलक्खणे खीणा. एवं सन्ते भवतो मतेन फलमेव खयारम्मणं, न इतरे, इतरेसं पन किमारम्मणं वदेसीति? अद्धा सो आरम्मणं अपस्सन्तो निरुत्तरो भविस्सति. अपिच किलेसक्खयो नाम सप्पुरिसेहि करीयति, यथानुरूपाय पटिपत्तिया उप्पादीयतीति अत्थो. निब्बानं पन न केनचि करीयति न उप्पादीयति, तस्मा निब्बानममतमसङ्खतं. तमकतं जानातीति अरियसावको ‘‘अकतञ्ञू’’ति पवुच्चति. वुत्तञ्चेतं –

७७१.

‘‘असद्धो अकतञ्ञू च,

सन्धिच्छेदो च यो नरो;

हतावकासो वन्तासो,

स वे उत्तमपोरिसो’’ति.

अपिच ‘‘निस्सरण’’न्ति भगवता वुत्तत्ता च. ‘‘निस्सरण’’न्ति हि निब्बानस्सेतं नामं. यथाह ‘‘तयो खोमे, भिक्खवे, धम्मा दुप्पटिविज्झा. कतमे तयो धम्मा दुप्पटिविज्झा? तिस्सो निस्सरणधातुयो. कामानमेतं निस्सरणं, यदिदं नेक्खम्मं. रूपानमेतं निस्सरणं, यदिदं अरूपं. यं खो पन किञ्चि भूतं सङ्खतं पटिच्चसमुप्पन्नं, निरोधो तस्स निस्सरण’’न्ति हि वुत्तं. एवं वुत्तस्स तस्स निब्बानस्स अभावपत्तिदोसतो पठमज्झानाकासानञ्चायतनानम्पि अभावो भवेय्य, तस्मा अयुत्तं अक्खयस्स निब्बानस्स खयदोसापज्जनन्ति, न तु खयो निब्बानं.

‘‘अत्थि निस्सरणं लोके, पञ्ञाय मे सुफुसित’’न्ति च ‘‘अत्थि, भिक्खवे, अजातं अभूतं अकतं असङ्खत’’न्ति च धम्मसामिना तथागतेन सम्मासम्बुद्धेन अनेकेसु सुत्तन्तेसु परमत्थवसेन वुत्तत्ता ‘‘अत्थि निब्बानं नाम एको धम्मो’’ति निट्ठमेत्थ गन्तब्बं. अपिच परित्तत्तिके ‘‘कतमे धम्मा अप्पमाणा’’ति पदमुद्धरित्वा – ‘‘चत्तारो मग्गा अपरियापन्ना चत्तारि च सामञ्ञफलानि निब्बानञ्च, इमे धम्मा अप्पमाणा’’ति वुत्तत्ता रागादीनं खयस्स अप्पमाणत्तं कथं युज्जति, तस्मा परमत्थतो अत्थियेव निब्बानं नाम एको सभावोति. तं पन पकतिवादीनं पकति विय, तित्थियानं अत्ता विय च ससविसाणं विय च नाविज्जमानं.

अथ पञ्ञत्तिमत्तं निब्बानन्ति चे, तम्पि अयुत्तं. कस्मा? निब्बानारम्मणानं चित्तचेतसिकानं नवत्तब्बारम्मणत्ता. कथं? परित्तारम्मणत्तिके च पन ‘‘कतमे धम्मा अप्पमाणारम्मणा’’ति पदमुद्धरित्वा ‘‘चत्तारो मग्गा अपरियापन्ना चत्तारि च सामञ्ञफलानि, इमे धम्मा अप्पमाणारम्मणा’’ति हि वुत्तं. यदि पनेतेसं पञ्ञत्तिआरम्मणं सिया, अप्पमाणारम्मणता न युज्जेय्य, नवत्तब्बारम्मणपक्खं भजेय्युं. ‘‘नवत्तब्बारम्मणा पन रूपावचरत्तिकचतुक्कज्झाना कुसलतो च विपाकतो च किरियतो च, चतुत्थस्स झानस्स विपाको, आकासानञ्चायतनं आकिञ्चञ्ञायतनं कुसलतो च विपाकतो च किरियतो च, इमे धम्मा नवत्तब्बारम्मणा’’ति हि वुत्तं, तस्मा न पञ्ञत्तिमत्तं निब्बानं. यस्मा च पण्णत्तिभावो निब्बानस्स न युज्जति, तस्मा मग्गफलानं आरम्मणपच्चयभूतं उप्पादादीनमभावतो निच्चं, रूपसभावाभावतो अरूपं, पपञ्चाभावतो निप्पपञ्चं निब्बानं नाम अत्थीति उपगन्तब्बन्ति.

७७२.

अच्चन्तमनन्तं सन्तं, अमतं अपलोकितं;

पणीतं सरणं खेमं, ताणं लेणं परायणं.

७७३.

सिवञ्च निपुणं सच्चं, दुक्खक्खयमनासवं;

सुदुद्दसं परं पारं, निब्बानमनिदस्सनं.

७७४.

तण्हाक्खयं धुवं दीपं, अब्यापज्झमनीतिकं;

अनालयमरूपञ्च, पदमच्चुतमक्खरं.

७७५.

विरागञ्च निरोधञ्च, विमुत्ति मोक्खमेव च;

इमेहि पन नामेहि, निब्बानं तु कथीयति.

७७६.

एवञ्च पन विञ्ञाय, निब्बानम्पि च अच्चुतं;

तस्स चाधिगमूपायो, कत्तब्बो विञ्ञुना सदा.

७७७.

सद्धाबुद्धिकरं तथागतमते सम्मोहविद्धंसनं,

पञ्ञासम्भवसम्पसादनकरं जानाति यो चे इमं;

अत्थब्यञ्जनसालिनं सुमधुरं सारञ्ञुविम्हापनं,

गम्भीरे निपुणाभिधम्मपिटके सो याभिनिट्ठं पदं.

इति अभिधम्मावतारे निब्बाननिद्देसो नाम

एकादसमो परिच्छेदो.

१२. द्वादसमो परिच्छेदो

पञ्ञत्तिनिद्देसो

एत्थाह – ‘‘किं एत्तकमेव ञेय्यं, उदाहु अञ्ञम्पि अत्थी’’ति? अत्थि पञ्ञत्ति नामाति. सा पनेसा पञ्ञपेतब्बतो, पञ्ञापनतो च ‘‘पञ्ञत्ती’’ति वुच्चति. तेनेवाह – ‘‘या तेसं तेसं धम्मानं सङ्खा समञ्ञा पञ्ञत्ति वोहारो नामं नामकम्मं नामधेय्यं निरुत्ति ब्यञ्जनं अभिलापो’’ति. तत्थ सङ्खायतीति सङ्खा, कथीयतीति अत्थो. किन्ति कथीयति? ‘‘अह’’न्ति ‘‘मम’’न्ति ‘‘परो’’ति ‘‘परस्सा’’ति ‘‘मञ्चो’’ति ‘‘पीठ’’न्ति अनेकेहि आकारेहि कथीयतीति सङ्खा. समञ्ञायतीति समञ्ञा. पञ्ञापीयतीति पञ्ञत्ति. वोहरीयतीति वोहारो. किन्ति वोहरीयति? ‘‘अह’’न्ति ‘‘मम’’न्ति ‘‘परो’’ति ‘‘परस्सा’’ति ‘‘मञ्चो’’ति ‘‘पीठ’’न्ति. एवं ताव पञ्ञपेतब्बतो पञ्ञत्तीति वुत्ता. ‘‘अह’’न्ति हि रूपादयो धम्मे उपादाय पटिच्च कारणं कत्वा यथा ते रूपादयो धम्मा उप्पादवयवन्तो, न एवंविधा, केवलं लोकसङ्केतेन सिद्धा या अयं ‘‘अह’’न्ति कथीयति चेव पञ्ञापीयति च, एसा पञ्ञत्तीति अत्थो.

इदानि पञ्ञापनतो पञ्ञत्तिं पकासेतुं ‘‘नामं नामकम्म’’न्तिआदिमाह. तत्थ नामन्ति तं तं धम्मं ‘‘एस इत्थन्नामो नामा’’ति पञ्ञपेति, तस्मा तं पञ्ञत्तीति पवुच्चति. नामकम्मन्तिआदीनि तस्सा एव वेवचनानि. अयं पञ्ञापनतो पञ्ञत्ति नाम.

सा पनेसा तज्जापञ्ञत्ति उपादापञ्ञत्ति उपनिधापञ्ञत्तीति तिविधा होति. तत्थ तज्जापञ्ञत्ति नाम चक्खुसोतरूपसद्दपथवीतेजोवायोतिआदिनयप्पवत्ता. उपादापञ्ञत्ति पन समूहासमूहवसेन दुविधा होति. तत्थ समूहपञ्ञत्ति नाम रूपारूपधम्मेसु एकस्स वा बहूनं वा नामं गहेत्वा समूहमेवोपादाय वुच्चति. कथं? अच्छतरच्छघटपटादिप्पभेदा. अयं समूहपञ्ञत्ति नाम. असमूहपञ्ञत्ति पन दिसाकासकालनिमित्ताभावनिरोधादिभेदा.

यदा पन सा विज्जमानं परमत्थं जोतयति, तदा ‘‘विज्जमानपञ्ञत्ती’’ति पवुच्चति. यदा अविज्जमानं समूहासमूहभेदं नाममत्तं जोतयति, तदा ‘‘अविज्जमानपञ्ञत्ती’’ति पवुच्चति. दुविधापि पनेसा सोतद्वारजवनानन्तरं गहितपुब्बसङ्केतमनोद्वारजवनविञ्ञाणेन विञ्ञायति. याय गहितपुब्बसङ्केतेन मनोद्वारजवनविञ्ञाणेन पञ्ञापीयति. यं सन्धाय ‘‘विज्जमानपञ्ञत्ति, अविज्जमानपञ्ञत्ति, विज्जमानेन अविज्जमानपञ्ञत्ति, अविज्जमानेन विज्जमानपञ्ञत्ति, विज्जमानेन विज्जमानपञ्ञत्ति, अविज्जमानेन अविज्जमानपञ्ञत्ती’’ति छक्कनयो वुत्तो. तत्थ परमत्थतो विज्जमानानं रूपादीनं पञ्ञापना विज्जमानपञ्ञत्ति. तथा अविज्जमानानमित्थिपुरिसादीनं पञ्ञापना अविज्जमानपञ्ञत्ति. ठपेत्वा पन वचनत्थं केनचि आकारेन अनुपलब्भमानानं पञ्चमसच्चादीनं, तित्थियपरिकप्पितानं वा पकतिपुरिसादीनं पञ्ञापनापि अविज्जमानपञ्ञत्तियेव. ‘‘तेविज्जो, छळभिञ्ञो’’ति एवमादिनयप्पवत्ता विज्जमानेन अविज्जमानपञ्ञत्ति. ‘‘इत्थिसद्दो, पुरिससद्दो’’ति एवमादिका अविज्जमानेन विज्जमानपञ्ञत्ति. ‘‘चक्खुविञ्ञाणं, सोतविञ्ञाण’’न्ति एवमादिका विज्जमानेन विज्जमानपञ्ञत्ति. ‘‘खत्तियकुमारो, ब्राह्मणकुमारो, भिक्खुकुमारो’’ति एवमादिका अविज्जमानेन अविज्जमानपञ्ञत्तीति एवं वुत्ता छ पञ्ञत्तियोपि एत्थेव सङ्गहं गच्छन्ति. अयं उपादापञ्ञत्ति नाम.

उपनिधापञ्ञत्तिपि एतिस्सा एव पभेदा, सा पन ‘‘दीघं उपनिधाय रस्सो, रस्सं उपनिधाय दीघो’’तिआदिनयप्पवत्ता ‘‘कपणं मानुसकं रज्जं दिब्बसुखं उपनिधाया’’ति एवमादिका च, तस्मा पञ्ञपेतब्बतो च पञ्ञापनतो च पञ्ञत्तीति वेदितब्बा. समञ्ञा समत्ता.

७७८.

परमत्थतो च पञ्ञत्ति, ततिया कोटि न विज्जति;

द्वीसु ठानेसु कुसलो, परवादेसु न कम्पति.

इति अभिधम्मावतारे पञ्ञत्तिनिद्देसो नाम

द्वादसमो परिच्छेदो.

१३. तेरसमो परिच्छेदो

कारकपटिवेधनिद्देसो

एत्थाह – निद्दिट्ठा कुसलादयो नाम धम्मा, न पनेतेसं कारको अत्ता निद्दिट्ठो. तस्स हि कारकस्स वेदकस्स अत्तनो अभावे कुसलाकुसलानं धम्मानं अभावो सिया, तेसमभावे तदायत्तवुत्तीनं तेसं विपाकानमभावो होति, तस्मा कुसलादीनं धम्मानं देसना निरत्थिकाति? अत्र वुच्चते – नायं निरत्थिका, सात्थिकावायं देसना. यदि कारकस्साभावा कुसलादीनमभावो सिया, तस्स परिकप्पितस्स अत्तनोपि अभावो सिया. किं कारणन्ति चे? तस्स अत्तनो अञ्ञस्स कारकस्साभावतो. कारकाभावेपि कत्ता अत्ता अत्थीति चे? तथा कुसलादीनम्पि असतिपि कत्तरि अत्थिता उपगन्तब्बा, कुतोयं तव तत्थानुरोधो, इध विरोधोति. अथापि यथा पन लोके कारकाभावेपि पथवीआपतेजउतुआदयो पटिच्च अङ्कुरादीनं अभिनिब्बत्ति दिस्सति, तथा एतेसम्पि कुसलादीनं धम्मानं हेतुपच्चयसामग्गिया अभिनिब्बत्ति होतीति वेदितब्बा.

अथापि चेत्थ तस्सा पञ्ञाय परिकप्पितो निच्चो धुवो कुसलादीनं कत्ता अत्ता परमत्थतो अत्थीति चे? तमुपपरिक्खिस्साम ताव, सो पन ताव अत्ता कारको वेदको किं सचेतनो वा, उदाहु अचेतनो वाति? किञ्चेत्थ – यदि अचेतनो सिया, पाकारतरुपासाणसदिसो सिया. तस्स कारकवेदकत्ताभावो सिया. यदि सचेतनो, सो चेतनाय अञ्ञो वा सिया, अनञ्ञो वा. अथानञ्ञो, चेतनाय नासे अत्तनोपि नासो सिया. किं कारणन्ति चे? चेतनाय अनञ्ञत्ता.

अथापि भवतो अधिप्पायो एवं सिया, अत्तनो पन नासो न भवति निच्चत्ता, चेतनाययेव नासो भवतीति? वुच्चते – अत्तनो अनासे सति चेतनायपि नासो न भवति. किं कारणन्ति चे? चेतनाय अनञ्ञत्ता. चेतनत्तानं अनञ्ञत्ते सति चेतनाययेव नासो भवति, न अत्तनोति अयुत्तमेतं. अथ चेतनाययेव विनासे विसेसकारणं नत्थि, अत्ताव नस्सतु, तिट्ठतु चेतना. अथ चेतनाय नासे अत्तनो नासो न भवतीति चे? चेतनाय अत्ता अञ्ञो सिया. अथ अञ्ञस्स अत्तस्स नासे सति सयं नासो न भवति, एवञ्च सति ‘‘चेतनाय अनञ्ञो अत्ता’’ति तव पटिञ्ञा हीना. अथापि चेतनत्तानं अनञ्ञत्ते सति अत्तनो अनासो चेतनायपि अनासो भवतु. अथ न भवति, पटिञ्ञा हीना. अथ वुत्तप्पकारतो विपरीतं वा सिया, अत्ता नस्सतु, चेतना तिट्ठतु. अथ पन एवं न भवतीति चे? अनञ्ञत्तपक्खं परिच्चज. अथ पन न परिच्चजसि, पटिञ्ञाहीनो भवसि.

अथायं भवतो अधिप्पायो सिया ‘‘नायं मम अत्ता चेतनाय अनञ्ञो, अञ्ञोयेवा’’ति? तत्र वुच्चते – इध पन अञ्ञत्तं दुविधं होति लक्खणकतमञ्ञत्तञ्च देसन्तरकतमञ्ञत्तञ्चाति. तत्थ किं त्वं चेतनत्तानं लक्खणकतमञ्ञत्तं वदेसि, उदाहु देसन्तरकतमञ्ञत्तन्ति? अहं लक्खणकतमञ्ञत्तं वदामीति. यथा हि रूपरसगन्धादीनमेकदेसे वत्तमानानम्पि लक्खणतो अञ्ञत्तं होति, एवं चेतनत्तानमेकदेसे वत्तमानानम्पि लक्खणतो अञ्ञत्तं होति, तस्मा लक्खणकतमञ्ञत्तं वदामीति. तत्र वुच्चते – यथा हि जातवेदस्स डय्हमाने आमकसङ्घटे आमकवण्णविनासे रसादीनं विनासो भवति, तथेव चेतनाय विनासे अत्तनोपि विनासो सिया. किं कारणन्ति चे? रूपरसादीनं विय एकदेसत्ताति.

अथेवं भवतो मति सिया ‘‘एकदेसत्ते सतिपि अत्तनो पन नासो न भवति, चेतनाययेव विनासो भवती’’ति? अत्र वुच्चते – अत्तनो अनासे चेतनायपि अनासोव होति. किं कारणन्ति चे? रूपरसादीनं विय अविनिब्भोगतो. अथ समाने एकदेसत्ते अविनिब्भोगभावेपि केन हेतुना चेतनाय एव नासो भवति, न पन अत्तनो. अथ विसेसकारणं नत्थि, तव लद्धिया अत्ताव नस्सतु, तिट्ठतु चेतना. अथ चेतनाय नासे अत्तनो नासो न भवति, उभिन्नं एकदेसता नत्थि. एवञ्च सति को दोसोति चे? यं पन तया वुत्तं, यथा रूपरसगन्धादीनं एकदेसे वत्तमानानम्पि लक्खणतो अञ्ञत्तं, तथा चेतनत्तानमेकदेसे वत्तमानानम्पि लक्खणतो अञ्ञत्तन्ति? तमयुत्तन्ति तव पटिञ्ञा हीना. अथ रूपरसादीनं विय समानेपि एकदेसत्ते यदि अत्तनो अनासे चेतनायपि अनासो न भवति, पटिञ्ञाहीनो असि. अथ वुत्तप्पकारतो विपरीतं वा सिया, तव अत्ता नस्सतु, चेतना तिट्ठतु. अथेवं न भवतीति चे? एकदेसताव नत्थीति.

अथ देसन्तरकतमञ्ञत्तं वदेसि, चेतनत्तानं अञ्ञत्ते सति घटपटसकटगेहादीनं विय अञ्ञत्तं सिया. चेतनाय विना अनञ्ञता ते अत्ता न घटेन विना पटो विय अञ्ञो सिया. अञ्ञो च हि घटो अञ्ञो च पटोति? न, एवञ्च सति को दोसोति चे? ‘‘अचेतनो अत्ता’’ति पुब्बे वुत्तदोसतो न परिमुच्चतीति. तस्मा परमत्थतो न कोचि कत्ता वा वेदको वा अत्ता अत्थीति दट्ठब्बन्ति.

यदि एवं अथ कस्मा भगवता –

७७९.

‘‘अस्मा लोका परं लोकं,

सो च सन्धावती नरो;

सो च करोति वेदेति,

सुखदुक्खं सयंकत’’न्ति च.

७८०.

‘‘सत्तो संसारमापन्नो,

दुक्खमस्स महब्भयं;

अत्थि माता अत्थि पिता,

अत्थि सत्तोपपातिको’’ति च.

७८१.

‘‘भारा हवे पञ्चक्खन्धा,

भारहारो च पुग्गलो;

भारादानं दुक्खं लोके,

भारनिक्खेपनं सुख’’न्ति च.

७८२.

‘‘यञ्हि करोति पुरिसो,

कायेन वाचा उद चेतसा;

तञ्हि तस्स सकं होति,

तञ्च आदाय गच्छती’’ति च.

७८३.

‘‘एकस्सेकेन कप्पेन,

पुग्गलस्सट्ठिसञ्चयो;

सिया पब्बतसमो रासि,

इति वुत्तं महेसिना’’ति च.

७८४.

‘‘असद्धो अकतञ्ञू च,

सन्धिच्छेदो च यो नरो;

हतावकासो वन्तासो,

स वे उत्तमपोरिसो’’ति च. –

वुत्तन्ति. सच्चं एवं वुत्तं भगवता, तञ्च खो सम्मुतिवसेन, न परमत्थतो. ननु भगवता इदम्पि वुत्तं –

७८५.

‘‘किं नु सत्तोति पच्चेसि, मार दिट्ठिगतं नु ते;

सुद्धसङ्खारपुञ्जोयं, नयिध सत्तुपलब्भती’’ति च.

७८६.

‘‘यथापि अङ्गसम्भारा,

होति सद्दो रथो इति;

एवं खन्धेसु सन्तेसु,

होति सत्तोति सम्मुती’’ति च.

तस्मा न वचनमत्तमेवावलम्बितब्बं, न च दळ्हमूळ्हगाहिना च भवितब्बं, गरुकुलमुपसेवित्वा सुत्तपदानं अधिप्पायो जानितब्बो, सुत्तपदेसु अभियोगो कातब्बो. द्वे सच्चानि भगवता वुत्तानि – ‘‘सम्मुतिसच्चं, परमत्थसच्चञ्चा’’ति. तस्मा द्वेपि सम्मुतिपरमत्थसच्चानि असङ्करतो ञातब्बानि. एवं असङ्करतो ञत्वा कोचि कारको वा वेदको वा निच्चो धुवो अत्ता परमत्थतो नत्थीति उपपरिक्खित्वा पच्चयसामग्गिया धम्मानं पवत्तिं सल्लक्खेत्वा पण्डितेन कुलपुत्तेन अत्थकामेन दुक्खस्सन्तकिरियाय पटिपज्जितब्बन्ति.

७८७.

यो इमं गन्थं अच्चन्तं, चिन्तेति सततम्पि सो;

कमेन परमा पञ्ञा, तस्स गच्छति वेपुलं.

७८८.

अतिमतिकरमाधिनीहरं,

विमतिविनासकरं पियक्करं;

पठति सुणति यो सदा इमं,

विकसति तस्स मतीध भिक्खुनो.

इति अभिधम्मावतारे कारकपटिवेधनिद्देसो नाम

तेरसमो परिच्छेदो.

१४. चुद्दसमो परिच्छेदो

रूपावचरसमाधिभावनानिद्देसो

७८९.

भावनानयमहं हितानयं,

मानयञ्च सुगतं सुखानयं;

ब्याकरोमि परमं इतो परं,

तं सुणाथ मधुरत्थवण्णनं.

७९०.

उत्तरं तु मनुस्सानं, धम्मतो ञाणदस्सनं;

पत्तुकामेन कातब्बं, आदितो सीलसोधनं.

७९१.

सङ्कस्सरसमाचारे, दुस्सीले सीलवज्जिते;

नत्थि झानं कुतो मग्गो, तस्मा सीलं विसोधये.

७९२.

सीलं चारित्तवारित्तवसेन दुविधं मतं;

तं पनाच्छिद्दमक्खण्डमकम्मासमनिन्दितं.

७९३.

कत्तब्बं अत्थकामेन, विवेकसुखमिच्छता;

सीलञ्च नाम भिक्खूनं, अलङ्कारो अनुत्तरो.

७९४.

रतनं सरणं खेमं, ताणं लेणं परायणं;

चिन्तामणि पणीतो च, सीलं यानमनुत्तरं.

७९५.

सीतलं सलिलं सीलं, किलेसमलधोवनं;

गुणानं मूलभूतञ्च, दोसानं बलघाति च.

७९६.

तिदिवारोहणञ्चेतं, सोपानं परमुत्तमं;

मग्गो खेमो च निब्बाननगरस्स पवेसने.

७९७.

तस्मा सुपरिसुद्धं तं, सीलं दुविधलक्खणं;

कत्तब्बं अत्थकामेन, पियसीलेन भिक्खुना.

७९८.

कातब्बो पन सीलस्मिं, परिसुद्धे ठितेनिध;

पलिबोधस्सुपच्छेदो, पलिबोधा दसाहु च.

७९९.

‘‘आवासो च कुलं लाभो,

गणो कम्मञ्च पञ्चमं;

अद्धानं ञाति आबाधो,

गन्थो इद्धीति ते दसा’’ति.

८००.

पलिबोधस्सुपच्छेदं, कत्वा दसविधस्सपि;

उपसङ्कमितब्बो सो, कम्मट्ठानस्स दायको.

८०१.

पियो गरु भावनीयो, वत्ता च वचनक्खमो;

गम्भीरञ्च कथं कत्ता, नो चट्ठाने नियोजको.

८०२.

एवमादिगुणोपेतमुपगन्त्वा हितेसिनं;

कल्याणमित्तं कालेन, कम्मट्ठानस्स दायकं.

८०३.

कम्मट्ठानं गहेतब्बं, वत्तं कत्वा पनस्स तु;

तेनापि चरितं ञत्वा, दातब्बं तस्स भिक्खुनो.

८०४.

चरितं पनिदं रागदोसमोहवसेन च;

सद्धाबुद्धिवितक्कानं, वसेन छब्बिधं मतं.

८०५.

वोमिस्सकनया तेसं, चतुसट्ठि भवन्ति ते;

तेहि अत्थो न चत्थीति, न मया इध दस्सिता.

८०६.

असुभा च दसेवेत्थ, तथा कायगतासति;

एकादस इमे राग-चरितस्सानुकूलता.

८०७.

चतस्सो अप्पमञ्ञायो, सवण्णकसिणा इमे;

अट्ठेव च सदा दोस-चरितस्सानुकूलता.

८०८.

तं मोहचरितस्सेत्थ, वितक्कचरितस्स च;

अनुकूलन्ति निद्दिट्ठं, आनापानं पनेककं.

८०९.

पुरिमानुस्सतिछक्कं, सद्धाचरितदेहिनो;

मरणूपसमायुत्ता, सतिमाहारनिस्सिता.

८१०.

सञ्ञा धातुववत्थानं, बुद्धिप्पकतिजन्तुनो;

इमे पन च चत्तारो, अनुकूलाति दीपिता.

८११.

चत्तारोपि च आरुप्पा, सेसानि कसिणानि च;

अनुकूला इमे सब्ब-चरितानन्ति वण्णिता.

८१२.

इदं सब्बं पनेकन्त-विपच्चनीकभावतो;

अतिसप्पायतो वुत्त-मिति ञेय्यं विभाविना.

८१३.

कम्मट्ठानानि सब्बानि, चत्तालीसाति निद्दिसे;

कसिणानि दस चेव, असुभानुस्सती दस.

८१४.

चतस्सो अप्पमञ्ञायो, चत्तारो च अरूपिनो;

चतुधातुववत्थानं, सञ्ञा चाहारता इति.

८१५.

कम्मट्ठानेसु एतेसु, उपचारवहा कति;

आनापानसतिं काय-गतं हित्वा पनट्ठपि.

८१६.

सेसानुस्सतियो सञ्ञा, ववत्थानन्ति तेरस;

उपचारवहा वुत्ता, सेसा ते अप्पनावहा.

८१७.

अप्पनायावहेस्वेत्थ, कसिणानि दसापि च;

आनापानसती चेव, चतुक्कज्झानिका इमे.

८१८.

असुभानि दस चेत्थ, तथा कायगतासति;

एकादस इमे धम्मा, पठमज्झानिका सियुं.

८१९.

आदिब्रह्मविहाराति, तिकज्झानवहा तयो;

चतुत्थापि च आरुप्पा, चतुत्थज्झानिका मता.

८२०.

वसेनारम्मणङ्गानं, दुविधो समतिक्कमो;

गोचरातिक्कमारूपे, रूपे झानङ्गतिक्कमो.

८२१.

दसेव कसिणानेत्थ, वड्ढेतब्बानि होन्ति हि;

न च वड्ढनिया सेसा, भवन्ति असुभादयो.

८२२.

दसेव कसिणानेत्थ, असुभानि दसापि च;

आनापानसती चेव, तथा कायगतासति.

८२३.

पटिभागनिमित्तानि, होन्ति आरम्मणानि हि;

सेसानेव पटिभाग-निमित्तारम्मणा सियुं.

८२४.

असुभानि दसाहार-सञ्ञा कायगतासति;

देवेसु नप्पवत्तन्ति, द्वादसेतानि सब्बदा.

८२५.

तानि द्वादस चेतानि, आनापानसतीपि च;

तेरसेव पनेतानि, ब्रह्मलोके न विज्जरे.

८२६.

ठपेत्वा चतुरारूपे, नत्थि किञ्चि अरूपिसु;

मनुस्सलोके सब्बानि, पवत्तन्ति न संसयो.

८२७.

चतुत्थं कसिणं हित्वा, कसिणा असुभानि च;

दिट्ठेनेव गहेतब्बा, इमे एकूनवीसति.

८२८.

सतियम्पि च कायम्हि, दिट्ठेन तचपञ्चकं;

सेसमेत्थ सुतेनेव, गहेतब्बन्ति दीपितं.

८२९.

आनापानसती एत्थ, फुट्ठेन परिदीपिता;

वायोकसिणमेवेत्थ, दिट्ठफुट्ठेन गय्हति.

८३०.

सुतेनेव गहेतब्बा, सेसा अट्ठारसापि च;

उपेक्खा अप्पमञ्ञा च, अरूपा चेव पञ्चिमे.

८३१.

आदितोव गहेतब्बा, न होन्तीति पकासिता;

पञ्चतिंसावसेसानि, गहेतब्बानि आदितो.

८३२.

कम्मट्ठानेसु हेतेसु, आकासकसिणं विना;

कसिणा नव होन्ते च, अरूपानं तु पच्चया.

८३३.

दसापि कसिणा होन्ति, अभिञ्ञानं तु पच्चया;

तयो ब्रह्मविहारापि, चतुक्कस्स भवन्ति तु.

८३४.

हेट्ठिमं हेट्ठिमारुप्पं, उपरूपरिमस्स हि;

तथा चतुत्थमारुप्पं, निरोधस्साति दीपितं.

८३५.

सब्बानि च पनेतानि, चत्तालीसविधानि तु;

विपस्सनाभवसम्पत्ति-सुखानं पच्चया सियुं.

८३६.

कम्मट्ठानं गहेत्वान, आचरियस्स सन्तिके;

वसन्तस्स कथेतब्बं, आगतस्सागतक्खणे.

८३७.

उग्गहेत्वा पनञ्ञत्र, गन्तुकामस्स भिक्खुनो;

नातिसङ्खेपवित्थारं, कथेतब्बं तु तेनपि.

८३८.

कम्मट्ठानं गहेत्वान, सम्मट्ठानं मनोभुनो;

अट्ठारसहि दोसेहि, निच्चं पन विवज्जिते.

८३९.

अनुरूपे विहारस्मिं, विहातब्बं तु गामतो;

नातिदूरे नच्चासन्ने, सिवे पञ्चङ्गसंयुते.

८४०.

खुद्दको पलिबोधोपि, छिन्दितब्बो पनत्थि चे;

दीघा केसा नखा लोमा, छिन्दितब्बा विभाविना.

८४१.

चीवरं रजितब्बं तं, किलिट्ठं तु सचे सिया;

सचे पत्ते मलं होति, पचितब्बोव सुट्ठु सो.

८४२.

अच्छिन्नपलिबोधेन, पच्छा तेन च भिक्खुना;

पविवित्ते पनोकासे, वसन्तेन यथासुखं.

८४३.

वज्जेत्वा मत्तिकं नीलं, पीतं सेतञ्च लोहितं;

सण्हायारुणवण्णाय, मत्तिकाय मनोरमं.

८४४.

कत्तब्बं कसिणज्झानं, पत्तुकामेन धीमता;

सेनासने विवित्तस्मिं, बहिद्धा वापि तादिसे.

८४५.

पटिच्छन्ने पनट्ठाने, पब्भारे वा गुहन्तरे;

संहारिमं वा कातब्बं, तं तत्रट्ठकमेव वा.

८४६.

संहारिमं करोन्तेन, दण्डकेसु चतूस्वपि;

चम्मं वा कटसारं वा, दुस्सपत्तम्पि वा तथा.

८४७.

बन्धित्वा तथा कातब्बं, मत्तिकाय पमाणतो;

भूमियं पत्थरित्वा च, ओलोकेतब्बमेव तं.

८४८.

तत्रट्ठं भूमियं वट्टं, आकोटित्वान खाणुके;

वल्लीहि तं विनन्धित्वा, कातब्बं कण्णिकं समं.

८४९.

वित्थारतो पमाणेन, विदत्थिचतुरङ्गुलं;

वट्टं वत्तति तं कातुं, विवट्टं पन मिच्छता.

८५०.

भेरीतलसमं साधु, कत्वा कसिणमण्डलं;

सम्मज्जित्वान तं ठानं, न्हत्वा आगम्म पण्डितो.

८५१.

हत्थपासपमाणस्मिं, तम्हा कसिणमण्डला;

पदेसे तु सुपञ्ञत्ते, आसनस्मिं सुअत्थते.

८५२.

उच्चे तत्थ निसीदित्वा, विदत्थिचतुरङ्गुले;

उजुकायं पणिधाय, कत्वा परिमुखं सतिं.

८५३.

कामेस्वादीनवं दिस्वा, नेक्खम्मं दट्ठु खेमतो;

परमं पीतिपामोज्जं, जनेत्वा रतनत्तये.

८५४.

‘‘भागी अस्समहं अद्धा, इमाय पटिपत्तिया;

पविवेकसुखस्सा’’ति, कत्वा उस्साहमुत्तमं.

८५५.

आकारेन समेनेव, उम्मीलित्वान लोचनं;

निमित्तं गण्हता साधु, भावेतब्बं पुनप्पुनं.

८५६.

न वण्णो पेक्खितब्बो सो, दट्ठब्बं न च लक्खणं;

वण्णं पन अमुञ्चित्वा, उस्सदस्स वसेन हि.

८५७.

चित्तं पण्णत्तिधम्मस्मिं, ठपेत्वेकग्गमानसो;

‘‘पथवी पथवि’’च्चेवं, वत्वा भावेय्य पण्डितो.

८५८.

पथवी मेदनी भूमि, वसुधा च वसुन्धरा;

एवं पथविनामेसु, एकं वत्तुम्पि वट्टति.

८५९.

उम्मीलित्वा निमीलित्वा, आवज्जेय्य पुनप्पुनं;

यावुग्गहनिमित्तं तु, नुप्पज्जति च ताव सो.

८६०.

एवं भावयतो तस्स, पुन एकग्गचेतसो;

यदा पन निमीलेत्वा, आवज्जन्तस्स योगिनो.

८६१.

यथा उम्मीलितेकाले, तथापाथं तु याति चे;

तदुग्गहनिमित्तं त-मुप्पन्नन्ति पवुच्चति.

८६२.

निमित्ते पन सञ्जाते, ततो पभुति योगिना;

निसीदितब्बं नो चेवं, तस्मिं ठाने विजानता.

८६३.

अत्तनो वसनट्ठानं, पविसित्वान धीमता;

तेन तत्थ निसिन्नेन, भावेतब्बं यथासुखं.

८६४.

पपञ्चपरिहारत्थं, पादानं पन धोवने;

तस्सेकतलिका द्वे च, इच्छितब्बा उपाहना.

८६५.

समाधितरुणो तस्स, असप्पायेन केनचि;

सचे नस्सति तं ठानं, गन्त्वावादाय तं पन.

८६६.

पीठे सुखनिसिन्नेन, भावेतब्बं पुनप्पुनं;

समन्नाहरितब्बञ्च, करे तक्काहतम्पि च.

८६७.

निमित्तं पन तं हित्वा, चित्तं धावति चे बहि;

निवारेत्वा निमित्तस्मिं, ठपेतब्बं तु मानसं.

८६८.

यत्थ यत्थ निसीदित्वा, तमिच्छति तपोधनो;

तत्थ तत्थ दिवारत्तिं, तस्सुपट्ठाति चेतसो.

८६९.

एवं तस्स करोन्तस्स, अनुपुब्बेन योगिनो;

विक्खम्भन्ति च सब्बानि, पञ्च नीवरणानिपि.

८७०.

समाधियति चित्तम्पि, उपचारसमाधिना;

पटिभागनिमित्तम्पि, उप्पज्जति च योगिनो.

८७१.

को पनायं विसेसो हि, इमस्स पुरिमस्स वा;

थविका नीहतादास-मण्डलं विय मज्जितं.

८७२.

मेघतो विय निक्खन्तं, सम्पुण्णचन्दमण्डलं;

पटिभागनिमित्तं तं, बलाका विय तोयदे.

८७३.

तदुग्गहनिमित्तं तं, पदालेत्वाव निग्गतं;

ततोधिकतरं सुद्धं, हुत्वापट्ठाति तस्स तं.

८७४.

तनुसण्ठानवन्तञ्च, वण्णवन्तं न चेव तं;

उपट्ठाकारमत्तं तं, पञ्ञजं भावनामयं.

८७५.

पटिभागे समुप्पन्ने, निमित्ते भावनामये;

होन्ति विक्खम्भितानेव, पञ्च नीवरणानिपि.

८७६.

किलेसा सन्निसिन्नाव, युत्तयोगस्स भिक्खुनो;

चित्तं समाहितंयेव, उपचारसमाधिना.

८७७.

आकारेहि पन द्वीहि, समाधियति मानसं;

उपचारक्खणे तस्स, पटिलाभे समाधिनो.

८७८.

नीवारणप्पहानेन, उपचारक्खणे तथा;

अङ्गानं पातुभावेन, पटिलाभक्खणे पन.

८७९.

द्विन्नं पन समाधीनं, किं नानाकरणं पन;

अङ्गानि थामजातानि, उपचारक्खणेन च.

८८०.

अप्पनाय पनङ्गानि, थामजातानि जायरे;

तस्मा तं अप्पनाचित्तं, दिवसम्पि पवत्तति.

८८१.

पल्लङ्केन च तेनेव, वड्ढेत्वा तं निमित्तकं;

अप्पनं अधिगन्तुं सो, सक्कोति यदि सुन्दरं.

८८२.

नो चे सक्कोति सो तेन,

तं निमित्तं तु योगिना;

चक्कवत्तिय गब्भोव,

रतनं विय दुल्लभं.

८८३.

सततं अप्पमत्तेन, रक्खितब्बं सतीमता;

निमित्तं रक्खतो लद्धं, परिहानि न विज्जति.

८८४.

आरक्खणे असन्तम्हि, लद्धं लद्धं विनस्सति;

रक्खितब्बं हि तस्मा तं, तत्रायं रक्खणाविधि.

८८५.

आवासो गोचरो भस्सं, पुग्गलो भोजनं उतु;

इरियापथोति सत्तेते, असप्पाये विवज्जये.

८८६.

सप्पाये सत्त सेवेय्य, एवञ्हि पटिपज्जतो;

न चिरेनेव कालेन, होति भिक्खुस्स अप्पना.

८८७.

यस्सप्पना न होतेव, एवम्पि पटिपज्जतो;

अप्पनाय च कोसल्लं, सम्मा सम्पादये बुधो.

८८८.

अप्पनाय हि कोसल्ल-मिदं दसविधं इध;

गन्थवित्थारभीतेन, मया विस्सज्जितन्ति च.

८८९.

एवञ्हि सम्पादयतो, अप्पनाकोसल्लं पन;

पटिलद्धे निमित्तस्मिं, अप्पना सम्पवत्तति.

८९०.

एवम्पि पटिपन्नस्स, सचे सा नप्पवत्तति;

तथापि न जहे योगं, वायमेथेव पण्डितो.

८९१.

चित्तप्पवत्तिआकारं, तस्मा सल्लक्खयं बुधो;

समतं वीरियस्सेव, योजयेथ पुनप्पुनं.

८९२.

ईसकम्पि लयं यन्तं, पग्गण्हेथेव मानसं;

अच्चारद्धं निसेधेत्वा, सममेव पवत्तये.

८९३.

लीनतुद्धतभावेहि, मोचयित्वान मानसं;

पटिभागनिमित्ताभि-मुखं तं पटिपादये.

८९४.

एवं निमित्ताभिमुखं, पटिपादयतो पन;

इदानेवप्पना तस्स, सा समिज्झिस्सतीति च.

८९५.

भवङ्गं पन पच्छिज्ज, पथवीकसिणं तथा;

तदेवारम्मणं कत्वा, मनोद्वारम्हि योगिनो.

८९६.

जायतेवज्जनं चित्तं, तत्रेवारम्मणे ततो;

जवनानि च जायन्ते, तस्स चत्तारि पञ्च वा.

८९७.

अवसाने पनेकं तु, रूपावचरिकं भवे;

तक्कादयो पनञ्ञेहि, भवन्ति बलवत्तरा.

८९८.

अप्पनाचेतसो तानि, परिकम्मोपचारतो;

वुच्चन्ति परिकम्मानि, उपचारानि चातिपि.

८९९.

अप्पनायानुलोमत्ता, अनुलोमानि एव च;

यं तं सब्बन्तिमं एत्थ, गोत्रभूति पवुच्चति.

९००.

गहितागहणेनेत्थ, परिकम्मप्पनादिकं;

दुतियं उपचारं तं, ततियं अनुलोमकं.

९०१.

चतुत्थं गोत्रभु दिट्ठं, पञ्चमं अप्पनामनो;

पठमं उपचारं वा, दुतियं अनुलोमकं.

९०२.

ततियं गोत्रभु दिट्ठं, चतुत्थं अप्पनामनो;

चतुत्थं पञ्चमं वाति, अप्पेति न ततो परं.

९०३.

छट्ठे वा सत्तमे वापि, अप्पना नेव जायति;

आसन्नत्ता भवङ्गस्स, जवनं पति तावदे.

९०४.

पुरिमेहासेवनं लद्धा, छट्ठं वा सत्तमम्पि वा;

अप्पेतीति पनेत्थाह, गोदत्तो आभिधम्मिको.

९०५.

धावन्तो हि यथा कोचि,

नरो छिन्नतटामुखो;

ठातुकामो परियन्ते,

ठातुं सक्कोति नेव सो.

९०६.

एवमेव पनच्छट्ठे, सत्तमे वापि मानसो;

न सक्कोतीति अप्पेतुं, वेदितब्बं विभाविना.

९०७.

एकचित्तक्खणायेव, होतायं अप्पना पन;

ततो भवङ्गपातोव, होतीति परिदीपितं.

९०८.

ततो भवङ्गं छिन्दित्वा, पच्चवेक्खणहेतुकं;

आवज्जनं ततो झान-पच्चवेक्खणमानसं.

९०९.

कामच्छन्दो च ब्यापादो, थिनमिद्धञ्च उद्धतो;

कुक्कुच्चं विचिकिच्छा च, पहीना पञ्चिमे पन.

९१०.

वितक्केन विचारेन, पीतिया च सुखेन च;

एकग्गताय संयुत्तं, झानं पञ्चङ्गिकं इदं.

९११.

नानाविसयलुद्धस्स, कामच्छन्दवसा पन;

इतो चितो भमन्तस्स, वने मक्कटको विय.

९१२.

एकस्मिं विसयेयेव, समाधानेव चेतसो;

‘‘समाधि कामच्छन्दस्स, पटिपक्खो’’ति वुच्चति.

९१३.

पामोज्जभावतो चेव, सीतलत्ता सभावतो;

‘‘ब्यापादस्स ततो पीति, पटिपक्खा’’ति भासिता.

९१४.

सविप्फारिकभावेन, नेक्खम्मादिपवत्तितो;

‘‘वितक्को थिनमिद्धस्स, पटिपक्खो’’ति वण्णितो.

९१५.

अवूपसन्तभावस्स, सयञ्चेवातिसन्ततो;

‘‘सुखं उद्धच्चकुक्कुच्च-द्वयस्स पटिपक्खकं’’.

९१६.

मतिया अनुरूपत्ता, ‘‘अनुमज्जनलक्खणो;

विचारो विचिकिच्छाय, पटिपक्खो’’ति दीपितो.

९१७.

पञ्चङ्गविप्पयुत्तं तं, झानं पञ्चङ्गसंयुतं;

सिवं तिविधकल्याणं, दसलक्खणसंयुतं.

९१८.

एवञ्चाधिगतं होति, पठमं तेन योगिना;

सुचिरट्ठितिकामेन, तस्स झानस्स सब्बसो.

९१९.

तं समापज्जितब्बं तु, विसोधेत्वान पापके;

तं समापज्जतो तस्स, सुचिरट्ठितिकं भवे.

९२०.

चित्तभावनवेपुल्लं, पत्थयन्तेन भिक्खुना;

पटिभागनिमित्तं तं, वड्ढेतब्बं यथाक्कमं.

९२१.

वड्ढनाभूमियो द्वे च, उपचारञ्च अप्पना;

उपचारम्पि वा पत्वा, वड्ढेतुं तञ्च वत्तति.

९२२.

अप्पनं पन पत्वा वा, तत्रायं वड्ढनक्कमो;

कसितब्बं यथाठानं, परिच्छिन्दति कस्सको.

९२३.

योगिना एवमेवम्पि, अङ्गुलद्वङ्गुलादिना;

परिच्छिज्ज परिच्छिज्ज, वड्ढेतब्बं यथिच्छकं.

९२४.

पत्तेपि पठमे झाने, आकारेहिपि पञ्चहि;

सुचिण्णवसिना तेन, भवितब्बं तपस्सिना.

९२५.

आवज्जनं समापत्ति, अधिट्ठानेसु तीसु च;

वुट्ठानपच्चवेक्खासु, वसिता पञ्च भासिता.

९२६.

आवज्जित्वा अधिट्ठित्वा, समापज्ज पुनप्पुनं;

वुट्ठित्वा पच्चवेक्खित्वा, वसिता पञ्च साधये.

९२७.

पठमे अवसिपत्ते, दुतियं यो पनिच्छति;

उभतो भट्ठोभवे योगी, पठमा दुतियापि च.

९२८.

कामस्सहगता सञ्ञा, मनक्कारा चरन्ति चे;

पमादयोगिनो झानं, होति तं हानभागियं.

९२९.

सति सन्तिट्ठते तस्मिं, सन्ता तदनुधम्मता;

मन्दस्स योगिनो झानं, होति तं ठितिभागियं.

९३०.

अतक्कसहिता सञ्ञा, मनक्कारा चरन्ति चे;

अप्पमत्तस्स तं झानं, विसेसभागियं सिया.

९३१.

निब्बिदासंयुता सञ्ञा, मनक्कारा चरन्ति चे;

निब्बेधभागियं झानं, होतीति परिदीपितं.

९३२.

तस्मा पञ्चसु एतेसु, सुचिण्णवसिना पन;

पठमा पगुणतो झाना, वुट्ठाय विधिना ततो.

९३३.

यस्मा अयं समापत्ति, आसन्नाकुसलारिका;

थूलत्ता तक्कचारानं, ततोयं अङ्गदुब्बला.

९३४.

इति आदीनवं दिस्वा, पठमे पन योगिना;

दुतियं सन्ततो झानं, चिन्तयित्वान धीमता.

९३५.

निकन्तिं परियादाय, झानस्मिं पठमे पुन;

दुतियाधिगमत्थाय, कातब्बो भावनक्कमो.

९३६.

अथस्स पठमज्झाना, वुट्ठाय विधिना यदा;

सतस्स सम्पजानस्स, झानङ्गं पच्चवेक्खतो.

९३७.

थूलतो तक्कचारा हि, उपतिट्ठन्ति योगिनो;

सेसमङ्गत्तयं तस्स, सन्तमेवोपतिट्ठति.

९३८.

थूलङ्गानं पहानाय, तदा तस्स च योगिनो;

सन्तङ्गपटिलाभाय, निमित्तं तु तदेव च.

९३९.

‘‘पथवी पथवि’’च्चेवं, करोतो मनसा पुन;

इदानि दुतियज्झान-मुप्पज्जिस्सति तं इति.

९४०.

भवङ्गं पन पच्छिज्ज, पथवीकसिणं पन;

तदेवारम्मणं कत्वा, मनोद्वारम्हि योगिनो.

९४१.

जायतावज्जनं चित्तं, तस्मिं आरम्मणे ततो;

जवनानि हि जायन्ते, तस्स चत्तारि पञ्च वा.

९४२.

अवसाने पनेकम्पि, तेसं जवनचेतसं;

रूपावचरिकं होति, दुतियज्झानमानसं.

९४३.

सम्पसादनमज्झत्तं, पीतिया च सुखेन च;

एकग्गताय संयुत्तं, झानं होति तिवङ्गिकं.

९४४.

हेट्ठा वुत्तनयेनेव, सेसं समुपलक्खये;

एवं दुवङ्गहीनं तु, तीहि अङ्गेहि संयुतं.

९४५.

झानं तिविधकल्याणं, दसलक्खणसंयुतं;

दुतियाधिगतं होति, भिक्खुना भावनामयं.

९४६.

दुतियाधिगते झाने, आकारेहि च पञ्चहि;

सुचिण्णवसिना हुत्वा, दुतियेपि सतीमता.

९४७.

तस्मा पगुणतो झाना, वुट्ठाय दुतिया पुन;

आसन्नतक्कचारारि, समापत्ति अयं इति.

९४८.

पीतिया पियतो तस्स, चेतसो उप्पिलापनं;

पीतिया पन थूलत्ता, ततोयं अङ्गदुब्बला.

९४९.

तत्थ आदीनवं दिस्वा, ततिये सन्ततो पन;

निकन्तिं परियादाय, झानस्मिं दुतिये पुन.

९५०.

ततियाधिगमत्थाय, कातब्बो भावनक्कमो;

अथस्स दुतियज्झाना, वुट्ठाय च यदा पन.

९५१.

सतस्स सम्पजानस्स, झानङ्गं पच्चवेक्खतो;

थूलतो पीतुपट्ठाति, सुखादि सन्ततो पन.

९५२.

थूलङ्गानं पहानाय, तदा तस्स च योगिनो;

सन्तङ्गपटिलाभाय, निमित्तं तु तदेव च.

९५३.

‘‘पथवी पथवि’’च्चेवं, करोतो मनसा पुन;

इदानि ततियं झान-मुप्पज्जिस्सति तं इति.

९५४.

भवङ्गं मनुपच्छिज्ज, पथवीकसिणं पन;

तदेवारम्मणं कत्वा, मनोद्वारम्हि योगिनो.

९५५.

जायतावज्जनं चित्तं, तस्मिं आरम्मणे ततो;

जवनानि च जायन्ते, तस्स चत्तारि पञ्च वा.

९५६.

अवसाने पनेकं तु, तेसं जवनचेतसं;

रूपावचरिकं होति, ततियज्झानमानसं.

९५७.

सतिया सम्पजञ्ञेन, सम्पन्नं तु सुखेन च;

एकग्गताय संयुत्तं, दुवङ्गं ततियं मतं.

९५८.

हेट्ठा वुत्तनयेनेव, सेसं समुपलक्खये;

एवमेकङ्गहीनं तु, द्वीहि अङ्गेहि संयुतं.

९५९.

झानं तिविधकल्याणं, दसलक्खणसंयुतं;

ततियाधिगतं होति, भिक्खुना भावनामयं.

९६०.

ततियाधिगते झाने, आकारेहि च पञ्चहि;

सुचिण्णवसिना हुत्वा, तस्मिं पन सतीमता.

९६१.

तस्मा पगुणतो झाना, वुट्ठाय ततिया पुन;

आसन्नपीतिदोसा हि, समापत्ति अयन्ति च.

९६२.

यदेवचेत्थ आभोगो, सुखमिच्चेव चेतसो;

एवं सुखस्स थूलत्ता, होतायं अङ्गदुब्बला.

९६३.

इति आदीनवं दिस्वा, झानस्मिं ततिये पुन;

चतुत्थं सन्ततो दिस्वा, चेतसा पन योगिना.

९६४.

निकन्तिं परियादाय, झानस्मिं ततिये पुन;

चतुत्थाधिगमत्थाय, कातब्बो भावनक्कमो.

९६५.

अथस्स ततियज्झाना, वुट्ठाय हि यदा पन;

सतस्स सम्पजानस्स, झानङ्गं पच्चवेक्खतो.

९६६.

थूलतो तस्सुपट्ठाति, सुखं तं मानसं ततो;

उपेक्खा सन्ततो तस्स, चित्तस्सेकग्गतापि च.

९६७.

थूलङ्गस्स पहानाय, सन्तङ्गस्सूपलद्धिया;

तदेव च निमित्तञ्हि, ‘‘पथवी पथवी’’ति च.

९६८.

करोतो मनसा एव, पुनप्पुनञ्च योगिनो;

चतुत्थं पनिदं झानं, उप्पज्जिस्सति तं इति.

९६९.

भवङ्गं पनुपच्छिज्ज, पथवीकसिणं तथा;

तदेवारम्मणं कत्वा, मनोद्वारम्हि योगिनो.

९७०.

जायतावज्जनं चित्तं, तस्मिं आरम्मणे ततो;

जवनानि च जायन्ते, तस्स चत्तारि पञ्च वा.

९७१.

अवसाने पनेकं तु, तेसं जवनचेतसं;

रूपावचरिकं होति, चतुत्थज्झानमानसं.

९७२.

एकङ्गविप्पहीनं तु, द्वीहि अङ्गेहि योगतो;

चतुत्थं पनिदं झानं, दुवङ्गन्ति पवुच्चति.

९७३.

एवं तिविधकल्याणं, दसलक्खणसंयुतं;

चतुत्थाधिगतं होति, भिक्खुना भावनामयं.

९७४.

यस्मा सुखमुपेक्खाय, न होतासेवनं पन;

उपेक्खासहगतानेव, जवनानि जवन्ति च.

९७५.

उपेक्खासहगतं तस्मा, चतुत्थं समुदीरितं;

अयमेत्थ विसेसो हि, सेसं वुत्तनयं पन.

९७६.

यं चतुक्कनये झानं, दुतियं तं द्विधा पन;

कत्वान पञ्चकनये, दुतियं ततियं कतं.

९७७.

ततियं तं चतुत्थञ्च, चतुत्थं पञ्चमं इध;

पठमं पठमंयेव, अयमेत्थ विसेसता.

९७८.

एवमेत्तावता वुत्ता, नातिसङ्खेपतो मया;

नातिवित्थारतो चायं, रूपावचरभावना.

९७९.

सुमधुरवरतरवचनो, कं नु जनं नेव रञ्जयति;

अतिनिसितविसदबुद्धि-पसादजन वेदनीयोयं.

इति अभिधम्मावतारे रूपावचरसमाधिभावनानिद्देसो

नाम चुद्दसमो परिच्छेदो.

१५. पन्नरसमो परिच्छेदो

अरूपावचरसमाधिभावनानिद्देसो

९८०.

रूपारूपमतीतेन, रूपारूपादिवेदिना;

यानि चारूपपुञ्ञानि, सरूपेनीरितानि तु.

९८१.

तेसं दानि पवक्खामि, भावनानयमुत्तमं;

योगावचरभिक्खूनं, हितत्थाय समासतो.

९८२.

‘‘रूपे खो विज्जमानस्मिं, दण्डादानादयो सियुं;

अनेकापि पनाबाधा, चक्खुरोगादयो’’इति.

९८३.

रूपे आदीनवं दिस्वा, रूपे निब्बिन्दमानसो;

तस्सातिक्कमनत्थाय, अरूपं पटिपज्जति.

९८४.

तम्हा कसिणरूपापि, सो निब्बिज्ज विसारदो;

अपक्कमितुकामो च, सूकराभिहतोव सा.

९८५.

चतुत्थे पन झानस्मिं, हुत्वा चिण्णवसी वसी;

चतुत्थज्झानतो धीमा, वुट्ठाय विधिना पुन.

९८६.

करोति पनिदं चित्तं, रूपमारम्मणं यतो;

आसन्नसोमनस्सञ्च, थूलसन्तविमोक्खतो.

९८७.

इति आदीनवं दिस्वा, चतुत्थे तत्थ सब्बसो;

निकन्तिं परियादाय, पठमारुप्पञ्च सन्ततो.

९८८.

चक्कवाळपरियन्तं, यत्तकं वा पनिच्छति;

तत्तकं पत्थरित्वान, फुट्ठोकासञ्च तेन तं.

९८९.

आकासो इति वानन्तो,

आकासो इति वा पुन;

मनसा हि करोन्तोव,

उग्घाटेति पवुच्चति.

९९०.

उग्घाटेन्तो हि कसिणं, न संवेल्लेति तं पन;

न चुद्धरति सो योगी, पूवं विय कपालतो.

९९१.

केवलं पन तं नेव, आवज्जति न पेक्खति;

नावज्जन्तो नपेक्खन्तो, उग्घाटेति हि नामसो.

९९२.

कसिणुग्घाटिमाकासं, निमित्तं पन तंव सो;

आकासो इति चित्तेन, आवज्जति पुनप्पुनं.

९९३.

आवज्जतो हि तस्सेवं,

करोतो तक्काहतम्पि च;

पञ्च नीवरणा तस्स,

विक्खम्भन्ति हि सब्बसो.

९९४.

आसेवति च भावेति, तं निमित्तं पुनप्पुनं;

करोतो पन तस्सेव, सन्तचित्तस्स योगिनो.

९९५.

तत्राकासे पनाप्पेति, पठमारुप्पमानसं;

इधापि पुरिमे भागे, तीणि चत्तारि वा पन.

९९६.

जवनानि उपेक्खाय, सम्पयुत्तानि होन्ति हि;

चतुत्थं पञ्चमं वापि, होति आरुप्पमानसं.

९९७.

पुन भावेतुकामेन, दुतियारुप्पमानसं;

सुचिण्णवसिना हुत्वा, पठमारुप्पमानसे.

९९८.

आसन्नरूपावचर-ज्झानपच्चत्थिकन्ति च;

दुतियारुप्पचित्तंव, न च सन्तमिदन्ति च.

९९९.

एवमादीनवं दिस्वा, पठमारुप्पमानसे;

निकन्तिं परियादाय, दुतियं सन्ततो पन.

१०००.

तमाकासं फरित्वान, पवत्तमानसं पन;

तञ्च विञ्ञाणमिच्चेवं, कत्तब्बं मनसा बहुं.

१००१.

आवज्जनञ्च कत्तब्बं, तथा तक्काहतम्पि च;

‘‘अनन्त’’न्ति ‘‘अनन्त’’न्ति, कातब्बं मनसा निध.

१००२.

तस्मिं पन निमित्तस्मिं, विचारेन्तस्स मानसं;

उपचारेन तं चित्तं, समाधियति योगिनो.

१००३.

आसेवति च भावेति, तं निमित्तं पुनप्पुनं;

तस्स चेवं करोन्तस्स, सतिसम्पन्नचेतसो.

१००४.

आकासं फुसविञ्ञाणे, दुतियारुप्पमानसं;

अप्पेति अप्पना यस्मिं, नयो वुत्तनयोव सो.

१००५.

आकासोयमनन्तोति, एवमाकासमेव तं;

फरित्वा पवत्तविञ्ञाणं, ‘‘विञ्ञाणञ्च’’न्ति वुच्चति.

१००६.

मनक्कारवसेनापि, अनन्तं परिदीपितं;

‘‘विञ्ञाणानन्त’’मिच्चेव, वत्तब्बं पनिदं सिया.

१००७.

अथ भावेतुकामेन, ततियारुप्पमानसं;

सुचिण्णवसिना हुत्वा, दुतियारुप्पमानसे.

१००८.

आसन्नपठमारुप्प-चित्तपच्चत्थिकन्ति च;

ततियारुप्पचित्तंव, न च सन्तमिदन्ति च.

१००९.

एवमादीनवं दिस्वा, दुतियारुप्पमानसे;

निकन्तिं परियादाय, ततियं सन्ततो पन.

१०१०.

एवं मनसि कत्वान, कातब्बो मनसा पुन;

पठमारुप्पविञ्ञाणा-भावो तस्सेव सुञ्ञतो.

१०११.

तं पनाकासविञ्ञाणं, अकत्वा मनसा पुन;

‘‘नत्थि नत्थी’’ति वातेन, ‘‘सुञ्ञं सुञ्ञ’’न्ति वा ततो.

१०१२.

आवज्जितब्बमेवञ्हि, कत्तब्बं मनसापि च;

तक्काहतञ्च कातब्बं, पुनप्पुनंव धीमता.

१०१३.

तस्मिं निमित्ते तस्सेवं, विचारेन्तस्स मानसं;

सति तिट्ठति भिय्योपि, समाधियति मानसं.

१०१४.

आसेवति च भावेति, तं निमित्तं पुनप्पुनं;

तस्स चेवं करोन्तस्स, सतिसम्पन्नचेतसो.

१०१५.

कसिणुग्घाटिमाकासं, फरित्वान समन्ततो;

विञ्ञाणस्स पवत्तस्स, नत्थिभावे अभावके.

१०१६.

ततियारुप्पविञ्ञाणं,

तं पनाप्पेति योगिनो;

अप्पनाय नयोपेत्थ,

होति वुत्तनयोव सो.

१०१७.

आकासगतविञ्ञाणं, दुतियारुप्पचक्खुना;

पस्सन्तो विहरित्वान, ‘‘नत्थि नत्थी’’तिआदिना.

१०१८.

परिकम्ममनक्कारे, तस्मिं अन्तरहिते पन;

तस्सापगममत्तंव, पस्सन्तो वसती च सो.

१०१९.

सन्निपातं यथा कोचि, दिस्वा सङ्घस्स कत्थचि;

गते सङ्घे तु तं ठानं, सुञ्ञमेवानुपस्सति.

१०२०.

पुन भावेतुकामेन, चतुत्थारुप्पमानसं;

सुचिण्णवसिना हुत्वा, ततियारुप्पमानसे.

१०२१.

आसन्नदुतियारुप्प-चित्तपच्चत्थिकन्ति च;

चतुत्थारुप्पचित्तंव, न च सन्तमिदन्ति च.

१०२२.

एवमादीनवं दिस्वा, ततियारुप्पमानसे;

निकन्तिं परियादाय, चतुत्थं सन्ततो पन.

१०२३.

एवं मनसि कत्वान, पुन तत्थेव धीमता;

अभावारम्मणं कत्वा, सम्पवत्तमिदं मनो.

१०२४.

‘‘सन्तं सन्तमिदं चित्त’’-मिच्चेवं तं पुनप्पुनं;

होति आवज्जितब्बञ्च, कातब्बं मनसापि च.

१०२५.

तस्मिं निमित्ते तस्सेवं, विचारेन्तस्स मानसं;

सति तिट्ठति भिय्योपि, समाधियति मानसं.

१०२६.

आसेवति च भावेति, तं निमित्तं पुनप्पुनं;

तस्स चेवं करोन्तस्स, सतिसम्पन्नचेतसो.

१०२७.

ततियारुप्पसङ्खात-खन्धेसु च चतूसुपि;

चतुत्थारुप्पविञ्ञाणं, तं पनाप्पेति योगिनो.

१०२८.

अप्पनाय नयोपेत्थ, हेट्ठा वुत्तनयूपमो;

अपिचेत्थ विसेसोयं, वेदितब्बो विभाविना.

१०२९.

‘‘अहो सन्ता वताय’’न्ति, समापत्ति पदिस्सति;

या पनाभावमत्तम्पि, कत्वा ठस्सति गोचरं.

१०३०.

सन्तारम्मणतायेव, ‘‘सन्ताय’’न्ति विपस्सति;

सन्ततो चे मनक्कारो, कथञ्च समतिक्कमो.

१०३१.

अनापज्जितुकामत्ता, होतेव समतिक्कमो;

‘‘समापज्जामहमेत’’-मिच्चाभोगो न विज्जति.

१०३२.

सन्ततो तं करोन्तो हि, मनसा सुखुमं परं;

असञ्ञं पन दुब्बल्यं, पापुणाति महग्गतं.

१०३३.

नेवसञ्ञी च नासञ्ञी,

याय सञ्ञाय होति सो;

केवलं तु सञ्ञाव,

एदिसी अथ खो पन.

१०३४.

एवमेव भवन्तेत्थ, सुखुमा वेदनादयो;

पत्तमक्खनतेलेन, मग्गस्मिं उदकेन च.

१०३५.

सावेतब्बो अयं अत्थो, चतुत्थारुप्पबोधने;

पटुसञ्ञाय किच्चस्स, नेवक्करणतो अयं.

१०३६.

‘‘नेवसञ्ञा’’ति निद्दिट्ठा, चतुत्थारुप्पसम्भवा;

पटुसञ्ञाय किच्चं सा, कातुं सक्कोति नेव च.

१०३७.

यथा दहनकिच्चं तु, तेजोधातु सुखोदके;

सा सङ्खारावसेसत्ता, सुखुमत्तेन विज्जति;

तस्मा पन च सा सञ्ञा, ‘‘नासञ्ञा’’ति पवुच्चति.

१०३८.

एता हि रूपमाकासं,

विञ्ञाणं तदभावकं;

अतिक्कमित्वा कमतो,

चतस्सो होन्ति आह च.

१०३९.

‘‘आरम्मणातिक्कमतो, चतस्सोपि भवन्तिमा;

अङ्गातिक्कममेतासं, न इच्छन्ति विभाविनो.

१०४०.

सुपणीततरा होन्ति,

पच्छिमा पच्छिमा इध;

उपमा तत्थ विञ्ञेय्या,

पासादतलसाटिका’’ति.

१०४१.

सङ्खेपेन मयारुप्प-समापत्तिनयो अयं;

दस्सितो दस्सितो सुद्ध-दस्सिना पियदस्सिना.

१०४२.

रूपारूपज्झानसमापत्तिविधानं,

जानातिमं सारतरं यो पन भिक्खु;

रूपारूपज्झानसमापत्तीसु दक्खो,

रूपारूपं याति भवं सो अभिभुय्य.

इति अभिधम्मावतारे अरूपावचरसमाधिभावनानिद्देसो नाम

पन्नरसमो परिच्छेदो.

१६. सोळसमो परिच्छेदो

अभिञ्ञानिद्देसो

१०४३.

इतो परं करिस्सामि, पञ्ञासुद्धिकरं परं;

पञ्चन्नम्पि अभिञ्ञानं, मुखमत्तनिदस्सनं.

१०४४.

रूपारूपसमापत्ती,

निब्बत्तेत्वा पनट्ठपि;

लोकिकापि अभिञ्ञायो,

भावेतब्बा विभाविना.

१०४५.

चतुत्थज्झानमत्तेपि, सुचिण्णवसिना सता;

अनुयोगमभिञ्ञासु, कातुं वत्तति योगिनो.

१०४६.

अभिञ्ञा नाम भिक्खूनं, साभिञ्ञानं अनुत्तरो;

अलङ्कारो हि ताणन्ति, सत्थन्ति च पवुच्चति.

१०४७.

निब्बत्तितास्वभिञ्ञासु, योगावचरभिक्खुना;

समाधिभावना हिस्स, तदा निट्ठङ्गता सिया.

१०४८.

दिब्बानि चक्खुसोतानि, इद्धिचित्तविजाननं;

पुब्बेनिवासञाणन्ति, पञ्चाभिञ्ञा इमा सियुं.

१०४९.

कसिणानुलोमतादीहि, चतुद्दसनयेहि च;

दमेतब्बमभिञ्ञायो, पत्तुकामेन मानसं.

१०५०.

दन्ते समाहिते सुद्धे, परियोदाते अनङ्गणे;

नुपक्लेसे मुदुभूते, कम्मनीये ठिताचले.

१०५१.

इति अट्ठङ्गसम्पन्ने, चित्ते इद्धिविधाय च;

अभिनीहरति चे चित्तं, सिज्झतिद्धिविकुब्बनं.

१०५२.

अभिञ्ञापादकज्झानं, समापज्ज ततो पन;

वुट्ठाय हि सतं वापि, सहस्सं वा यदिच्छति.

१०५३.

‘‘सतं होमि सतं होमी’’-च्चेवं कत्वान मानसं;

अभिञ्ञापादकज्झानं, समापज्ज ततो पन.

१०५४.

वुट्ठाय पुनधिट्ठाति,

सहाधिट्ठानचेतसा;

सतं होति हि सो योगी,

सहस्सादीस्वयं नयो.

१०५५.

पादकज्झानचित्तं तु, निमित्तारम्मणं सिया;

परिकम्ममनानेत्थ, सतारम्मणिकानि तु.

१०५६.

तदाधिट्ठानचित्तम्पि, सतारम्मणमेव तं;

पुब्बे वुत्तप्पनाचित्तं, विय गोत्रभुनन्तरं.

१०५७.

तमेकं जायते तत्थ, चतुत्थज्झानिकं मनो;

परिकम्मविसेसोव, सेसं पुब्बसमं इध.

इद्धिविधञाणं.

१०५८.

दिब्बसोतमिदं तत्थ, भावेतब्बं कथं सिया;

अभिञ्ञापादकज्झानं, समापज्ज ततो पुन.

१०५९.

वुट्ठाय परिकम्मेन, कामावचरचेतसा;

सद्दो आवज्जितब्बोव, महन्तो सुखुमोपि च.

१०६०.

तस्सेवं पन सद्दस्स, निमित्तं मनसि कुब्बतो;

दिब्बसोतमिदानिस्स, उप्पज्जिस्सति तं इति.

१०६१.

सद्देस्वञ्ञतरं सद्दं, कत्वा आरम्मणं ततो;

उप्पज्जित्वा निरुद्धे तु, मनोद्वारावज्जने पुन.

१०६२.

जवनानि हि जायन्ते, तस्स चत्तारि पञ्च वा;

पुरिमानेत्थ चित्तेसु, तीणि चत्तारि वा पन.

१०६३.

परिकम्मोपचारानु-लोमगोत्रभुनामका;

चतुत्थं पञ्चमं वापि, अप्पनाचित्तमीरितं.

१०६४.

सहजातं तु यं ञाणं, अप्पनामानसेन हि;

तं ञाणं दिब्बसोतन्ति, वदन्ति सुतकोविदा.

१०६५.

थामजातं करोन्तेन, तं ञाणं तेन योगिना;

‘‘एत्थन्तरगतं सद्दं, सुणामी’’ति च चेतसा.

१०६६.

अङ्गुलं द्वङ्गुलं भिय्यो,

विदत्थि रतनं तथा;

गामो देसो ततो याव,

चक्कवाळा ततो परं.

१०६७.

इच्चेवं तु परिच्छिज्ज, वड्ढेतब्बं यथाक्कमं;

एसो अधिगताभिञ्ञो, पादकारम्मणेन तु.

१०६८.

फुट्ठोकासगते सद्दे, सब्बे पन सुणाति सो;

सुणन्तो पाटियेक्कम्पि, सल्लक्खेतुं पहोति सो.

दिब्बसोतञाणं.

१०६९.

कथं पनुप्पादेतब्बं, चेतोपरियमानसं;

दिब्बचक्खुवसेनेव, इदं ञाणं पनिज्झति.

१०७०.

आलोकं पन वड्ढेत्वा, तस्मा दिब्बेन चक्खुना;

हदयं पन निस्साय, वत्तमानं तु लोहितं.

१०७१.

दिस्वा परस्स विञ्ञेय्यं,

होति चित्तं तु भिक्खुना;

सोमनस्सयुते चित्ते,

लोहितं लोहितं सिया.

१०७२.

दोमनस्सयुते चित्ते, वत्तमाने तु काळकं;

उपेक्खासहिते चित्ते, तिलतेलूपमं सिया.

१०७३.

तस्मा परस्स सत्तस्स, दिस्वा हदयलोहितं;

चेतोपरियञाणं तं, कातब्बं थामतं गतं.

१०७४.

एवं थामगते तस्मिं, यथानुक्कमतो पन;

चित्तमेव विजानाति, विना लोहितदस्सनं.

१०७५.

कामावचरचित्तञ्च, रूपारूपेसु मानसं;

सब्बमेव विजानाति, सरागादिप्पभेदकं.

चेतोपरियञाणं.

१०७६.

पुब्बेनिवासञाणेन, कत्तब्बा तदनुस्सति;

तं सम्पादेतुकामेन, आदिकम्मिकभिक्खुना;

झानानि पन चत्तारि, समापज्जानुपुब्बतो.

१०७७.

अभिञ्ञापादकज्झाना, वुट्ठाय हि ततो पुन;

भिक्खुना वज्जितब्बाव, निसज्जा सब्बपच्छिमा.

१०७८.

ततो पभुति सब्बम्पि, पटिलोमक्कमा पन;

सब्बमावज्जितब्बं तं, दिवसे रत्तियं कतं.

१०७९.

पटिलोमक्कमेनेव, दुतिये ततियेपि च;

दिवसे पक्खमासेसु, तथा संवच्छरेसुपि.

१०८०.

याव अस्मिं भवे सन्धि, ताव तेन च भिक्खुना;

कतमावज्जितब्बं तं, पुरिमस्मिं भवेपि च.

१०८१.

चुतिक्खणेपि निब्बत्तं, नामरूपञ्च साधुकं;

एवमावज्जिते तस्मिं, नामरूपे यदा पन.

१०८२.

तदेवारम्मणं कत्वा, नामरूपं चुतिक्खणे;

मनोद्वारे मनक्कारो, उप्पज्जति तदा पन.

१०८३.

आवज्जने निरुद्धस्मिं, तदेवारम्मणं पन;

कत्वा जवनचित्तानि, होन्ति चत्तारि पञ्च वा;

पुब्बे वुत्तनयेनेव, सेसं ञेय्यं विभाविना.

१०८४.

परिकम्मादिनामानि, पुरिमानि भवन्ति तु;

पच्छिमं अप्पनाचित्तं, रूपावचरिकं भवे.

१०८५.

तेन चित्तेन यं ञाणं, संयुत्तं तेन या पन;

संयुत्ता सति सा पुब्बे-निवासानुस्सतीरिता.

पुब्बेनिवासानुस्सतिञाणं.

१०८६.

रूपं पस्सितुकामेन, भिक्खुना दिब्बचक्खुना;

कसिणारम्मणं झानं, अभिञ्ञापादकं पन.

१०८७.

अभिनीहारक्खमं कत्वा, तेजोकसिणमेव वा;

ओदातकसिणं वापि, आलोककसिणम्पि वा.

१०८८.

इमेसु कतपुञ्ञेहि, कसिणेसु च तीसुपि;

आलोककसिणं एत्थ, सेट्ठन्ति परिदीपितं.

१०८९.

तस्मा तमितरं वापि, उप्पादेत्वा यथाक्कमं;

उपचारभूमियंयेव, ठत्वा तं पन पण्डितो.

१०९०.

वड्ढेत्वान ठपेतब्बं, न उप्पादेय्य अप्पनं;

उप्पादेति सचे होति, पादकज्झाननिस्सितं.

१०९१.

झानस्स वड्ढितस्सन्तो-गतं रूपं तु योगिना;

पस्सितब्बं भवे रूपं, पस्सतो पन तस्स तं.

१०९२.

परिकम्मस्स वारो हि, अतिक्कमति तावदे;

आलोकोपि ततो तस्स, खिप्पमन्तरधायति.

१०९३.

तस्मिं अन्तरहिते रूप-गतम्पि च न दिस्सति;

तेनाथ पादकज्झानं, पविसित्वा ततो पुन.

१०९४.

वुट्ठाय पन आलोको, फरितब्बोव भिक्खुना;

एवं अनुक्कमेनेव, आलोको थामवा सिया.

१०९५.

‘‘आलोको एत्थ होतू’’ति,

यत्तकं ठानमेव सो;

परिच्छिन्दति तत्थेव,

आलोको पन तिट्ठति.

१०९६.

दिवसम्पि निसीदित्वा, पस्सतो होति दस्सनं;

तिणुक्काय गतो मग्गं, पुरिसेत्थ निदस्सनं.

१०९७.

उप्पादनक्कमोपिस्स, तत्रायं दिब्बचक्खुनो;

वुत्तप्पकाररूपं तं, कत्वा आरम्मणं पन.

१०९८.

मनोद्वारे मनक्कारे, जाते यानि तदेव च;

रूपं आरम्मणं कत्वा, जायन्ति जवनानि हि.

१०९९.

कामावचरचित्तानि, तानि चत्तारि पञ्च वा;

हेट्ठा वुत्तनयेनेव, सेसं ञेय्यं विभाविना.

११००.

अत्थसाधकचित्तं तं, चतुत्थज्झानिकं मतं;

तंचित्तसंयुतं ञाणं, दिब्बचक्खुन्ति वुच्चति.

११०१.

अनागतंसञाणस्स, यथाकम्मुपगस्स च;

परिकम्मं विसुं नत्थि, इज्झन्ति दिब्बचक्खुना.

११०२.

चुतूपपातञाणम्पि, दिब्बचक्खुन्ति वा पन;

अत्थतो एकमेवेदं, ब्यञ्जने पन नानता.

दिब्बचक्खुञाणं.

११०३.

योध सुणाति करोति च चित्ते,

गन्थमिमं परमं पन भिक्खु;

सो अभिधम्ममहण्णवपारं,

याति अनेन तरेन तरित्वा.

इति अभिधम्मावतारे अभिञ्ञानिद्देसो नाम

सोळसमो परिच्छेदो.

१७. सत्तरसमो परिच्छेदो

अभिञ्ञारम्मणनिद्देसो

११०४.

अनागतंसञाणञ्च, यथाकम्मुपगम्पि च;

पञ्च इद्धिविधादीनि, सत्ताभिञ्ञा इमा पन.

११०५.

एतासं पन सत्तन्नं, अभिञ्ञानमितो परं;

पवक्खामि समासेन, आरम्मणविनिच्छयं.

११०६.

आरम्मणत्तिका वुत्ता, ये चत्तारो महेसिना;

सत्तन्नमेत्थ ञाणानं, सम्पवत्तिं सुणाथ मे.

११०७.

तत्थ इद्धिविधञाणं, परित्तादीसु सत्तसु;

आरम्मणविभागेसु, पवत्तति कथं पन.

११०८.

कायेनादिस्समानेन, गन्तुकामो यदाभवे;

चित्तसन्निस्सितं कत्वा, कायं चित्तवसेन तं.

११०९.

महग्गते च चित्तस्मिं, समारोपेति सो तदा;

कायारम्मणतो ञाणं, परित्तारम्मणं सिया.

१११०.

दिस्समानेन कायेन, गन्तुकामो यदा भवे;

कायसन्निस्सितं कत्वा, चित्तं कायवसेन तं.

११११.

पादकज्झानचित्तं तं, काये रोपेति सो तदा;

झानारम्मणतो ञाणं, तं महग्गतगोचरं.

१११२.

अनागतमतीतञ्च, करोति विसयं यदा;

अतीतारम्मणं होति, तदानागतगोचरं.

१११३.

कायेन दिस्समानेन, गमने पन भिक्खुनो;

पच्चुप्पन्नो भवे तस्स, गोचरोति विनिद्दिसे.

१११४.

कायं चित्तवसेनापि, चित्तं कायवसेन वा;

परिणामनकालस्मिं, अज्झत्तारम्मणं सिया.

१११५.

बहिद्धारम्मणं होति, बहिद्धारूपदस्सने;

एवमिद्धिविधं ञाणं, सम्पवत्तति सत्तसु.

१११६.

पच्चुप्पन्ने परित्ते च, बहिद्धज्झत्तिकेसुपि;

चतूस्वेतेसु धम्मेसु, दिब्बसोतं पवत्तति.

१११७.

पच्चुप्पन्नो परित्तो च, सद्दो आरम्मणं यतो;

परित्तारम्मणं पच्चु-प्पन्नारम्मणतं गतं.

१११८.

अत्तनो कुच्छिसद्दस्स, सवनेपि परस्स च;

अज्झत्तारम्मणञ्चेव, बहिद्धारम्मणम्पि च.

१११९.

चेतोपरियञाणम्पि, परित्तादीसु अट्ठसु;

आरम्मणविभागेसु, पवत्तति कथं पन.

११२०.

परित्तारम्मणं होति, परित्तानं पजानने;

जानने मज्झिमानं तु, तं महग्गतगोचरं.

११२१.

जानने पन मग्गस्स, फलस्सापि पजानने;

तदा पनस्स ञाणस्स, अप्पमाणोव गोचरो.

११२२.

तं मग्गारम्मणं होति, मग्गचित्तस्स जानने;

परियायेनेवेतस्स, मग्गारम्मणता मता.

११२३.

अतीते सत्तदिवस-ब्भन्तरे च यदा पन;

अनागते तथा सत्त-दिवसब्भन्तरेपि च.

११२४.

परेसं पन चित्तस्स, जानने समुदीरितं;

अतीतारम्मणञ्चेव, तदानागतगोचरं.

११२५.

कथञ्च पन तं पच्चुप्पन्नगोचरतं गतं;

पच्चुप्पन्नं तिधा वुत्तं, खणसन्ततिअद्धतो.

११२६.

तत्थ तिक्खणसम्पत्तं, पच्चुप्पन्नखणादिकं;

एकद्वेसन्ततिवारपरियापन्नमिदं पन.

११२७.

सन्ततिपच्चुप्पन्नन्ति, आहु सन्ततिकोविदा;

एकब्भवपरिच्छिन्नं, पच्चुप्पन्नन्ति पच्छिमं.

११२८.

खणादिकत्तयं पच्चु-प्पन्नं तमाहु केचिध;

चेतोपरियञाणस्स, होति आरम्मणं इति.

११२९.

यथा च पुप्फमुट्ठिम्हि, उक्खित्ते गगने पन;

अवस्सं एकमेकस्स, वण्टं वण्टेन विज्झति.

११३०.

एवं महाजनस्सापि, चित्ते आवज्जिते पन;

एकस्स चित्तमेकेन, अवस्सं पन विज्झति.

११३१.

येनावज्जति चित्तेन, येन जानाति चेतसा;

तेसं द्विन्नं सहट्ठाना-भावतो तं न युज्जति.

११३२.

जवनावज्जनानं तु, नानारम्मणपत्तितो;

अनिट्ठे पन हि ठाने, अयुत्तन्ति पकासितं.

११३३.

तस्मा सन्ततिअद्धान-पच्चुप्पन्नानमेव तु;

वसेन पच्चुप्पन्नं तं, होति आरम्मणं इदं.

११३४.

पच्चुप्पन्नम्पि अद्धाख्यं, इदं जवनवारतो;

दीपेतब्बन्ति निद्दिट्ठं, तत्रायं दीपनानयो.

११३५.

यदा परस्स चित्तञ्हि, ञातुमावज्जतिद्धिमा;

आवज्जनमनो तस्स, पच्चुप्पन्नखणव्हयं.

११३६.

आरम्मणं तदा कत्वा, तेन सद्धिं निरुज्झति;

जवनानि हि जायन्ते, तस्स चत्तारि पञ्च वा.

११३७.

एतेसं पच्छिमं चित्तं, इद्धिचित्तमुदीरितं;

कामावचरचित्तानि, सेसानीति विनिद्दिसे.

११३८.

एतेसं पन सब्बेसं, निरुद्धं तु तदेव च;

चित्तं आरम्मणं होति, तस्मा सब्बानि तानिपि.

११३९.

एकारम्मणतं यन्ति, न नानारम्मणानि हि;

अद्धावसा भवे पच्चु-प्पन्नारम्मणतो पन.

११४०.

एकारम्मणभावेपि, इद्धिमानसमेव च;

परस्स चित्तं जानाति, नेतरानि यथा पन.

११४१.

चक्खुद्वारे तु विञ्ञाणं, रूपं पस्सति नेतरं;

एवमेव च तं इद्धि-चित्तमेव च जानाति.

११४२.

परचित्तारम्मणत्ता, बहिद्धारम्मणं सिया;

चेतोपरियञाणम्पि, अट्ठस्वेव पवत्तति.

११४३.

पुब्बेनिवासञाणम्पि, परित्तादीसु अट्ठसु;

आरम्मणविभागेसु, पवत्तति कथं पन.

११४४.

कामावचरखन्धानं, समनुस्सरणे पन;

परित्तारम्मणंयेव, होतीति परिदीपये.

११४५.

रूपावचरिकारुप्पखन्धानुस्सरणे पन;

भवतीति हि ञातब्बं, तं महग्गतगोचरं.

११४६.

अतीते अत्तना मग्गं, भावितं तु फलम्पि वा;

समनुस्सरतो एव-प्पमाणारम्मणं सिया.

११४७.

समनुस्सरतो मग्गं, मग्गारम्मणमेव तं;

अतीतारम्मणंयेव, होति एकन्ततो इदं.

११४८.

चेतोपरियञाणम्पि, यथाकम्मुपगम्पि च;

अतीतारम्मणा होन्ति, किञ्चापि अथ खो पन.

११४९.

चेतोपरियञाणस्स, सत्तद्दिवसब्भन्तरं;

अतीतं चित्तमेवस्स, आरम्मणमुदीरितं.

११५०.

अतीते चेतनामत्तं, यथाकम्मुपगस्सपि;

पुब्बेनिवासञाणस्स, नत्थि किञ्चि अगोचरं.

११५१.

अज्झत्तारम्मणं अत्त-खन्धानुस्सरणे सिया;

बहिद्धारम्मणं अञ्ञ-खन्धानुस्सरणे भवे.

११५२.

सरणे नामगोत्तस्स, तं नवत्तब्बगोचरं;

पुब्बेनिवासञाणम्पि, अट्ठस्वेव पवत्तति.

११५३.

पच्चुप्पन्ने परित्ते च, बहिद्धज्झत्तिकेसुपि;

चतूस्वेतेसु धम्मेसु, दिब्बचक्खु पवत्तति.

११५४.

दिब्बसोतसमं दिब्ब-चक्खुआरम्मणक्कमे;

रूपं सद्दोति द्विन्नं तु, अयमेव विसेसता.

११५५.

अनागतंसञाणम्पि, परित्तादीसु अट्ठसु;

आरम्मणविभागेसु, पवत्तति कथं पन.

११५६.

निब्बत्तिस्सति यं कामा-वचरेति पजानतो;

परित्तारम्मणं होति, रूपारूपेस्वनागते.

११५७.

निब्बत्तिस्सति यञ्चापि, सिया महग्गतगोचरं;

भावेस्सति अयं मग्गं, फलं सच्छिकरिस्सति.

११५८.

एवं पजानने अप्प-माणारम्मणतं भवे;

मग्गं भावेस्सतिच्चेव, जानने मग्गगोचरं.

११५९.

एकन्तेन इदं ञाणं, होतानागतगोचरं;

चेतोपरियं तु किञ्चापि, होतानागतगोचरं.

११६०.

अथ खो पन तं सत्त-दिवसब्भन्तरं पन;

चित्तमेव च जानाति, न हि तं अञ्ञगोचरं.

११६१.

अनागतंसञाणस्स, अनागतंसगोचरं;

‘‘अहं देवो भविस्सामि’’-च्चेवमज्झत्तगोचरं.

११६२.

‘‘तिस्सो फुस्सो अमुत्रायं,

निब्बत्तिस्सतिनागते’’;

इच्चेवं जानने तस्स,

बहिद्धारम्मणं सिया.

११६३.

जानने नामगोत्तस्स, यस्स कस्सचिनागते;

पुब्बेनिवासञाणंव, तं नवत्तब्बगोचरं.

११६४.

यथाकम्मुपगञाणं, परित्तादीसु पञ्चसु;

आरम्मणविभागेसु, पवत्तति कथं पन.

११६५.

जानने कामकम्मस्स, परित्तारम्मणं सिया;

तथा महग्गतकम्मस्स, तं महग्गतगोचरं.

११६६.

अतीतमेव जानाति, तस्मा चातीतगोचरं;

अज्झत्तारम्मणं होति, अत्तनो कम्मजानने.

११६७.

बहिद्धारम्मणं होति, परकम्मपजानने;

एवं पवत्ति ञातब्बा, यथाकम्मुपगस्सपि.

११६८.

सत्तन्नम्पि अभिञ्ञानं, वुत्तो आरम्मणक्कमो;

एत्थ वुत्तनयेनेव, वेदितब्बो विभाविना.

११६९.

विविधत्थवण्णपदेहि सम्पन्नं,

मधुरत्थमतिनीहरं गन्थं;

सोतुजनस्स हदयपीतिकरं,

सुणेय्य कोचि मनुजो सचेतनो.

इति अभिधम्मावतारे अभिञ्ञारम्मणनिद्देसो नाम

सत्तरसमो परिच्छेदो.

१८. अट्ठारसमो परिच्छेदो

दिट्ठिविसुद्धिनिद्देसो

११७०.

समाधिं पन साभिञ्ञं, भावेत्वा तदनन्तरं;

भावेतब्बा यतो पञ्ञा, भिक्खुना तेन धीमता.

११७१.

ततोहं दानि वक्खामि, पञ्ञाभावनमुत्तमं;

समासेनेव भिक्खूनं, परं पीतिसुखावहं.

११७२.

का पञ्ञा पन को चत्थो,

किमस्सा लक्खणादिकं;

कतिधा सा कथं तेन,

भावेतब्बाति वुच्चते. –

११७३.

पञ्ञा विपस्सनापञ्ञा, पुञ्ञचित्तसमायुता;

पजानातीति पञ्ञा सा, जानना वा पकारतो.

११७४.

सञ्ञाविञ्ञाणपञ्ञानं, को विसेसो किमन्तरं;

सञ्ञाविञ्ञाणपञ्ञानं, जाननत्ते समेपि च.

११७५.

या सञ्जाननमत्तंव, सञ्ञा नीलादितो पन;

लक्खणप्पटिवेधं तु, कातुं सक्कोति नेव सा.

११७६.

विञ्ञाणं पन जानाति, नीलपीतादिगोचरं;

सक्कोतिपि अनिच्चादिलक्खणं पटिविज्झितुं.

११७७.

उस्सक्कित्वा न सक्कोति, मग्गं पापेतुमेव तं;

पञ्ञा वुत्तनयं कातुं, सक्कोति तिविधम्पि तं.

११७८.

इमेसं पन तिण्णम्पि, विसेसो समुदीरितो;

सब्बेसं पन धम्मानं, सभावपटिवेधनं.

११७९.

लक्खणं पन पञ्ञाय, लक्खणञ्ञूहि दीपितं;

सम्मोहनन्धकारस्स, विद्धंसनरसा मता.

११८०.

असम्मोहपच्चुपट्ठाना, समाधासन्नकारणा;

एवमेत्थ च विञ्ञेय्या, पञ्ञाय लक्खणादिका.

कतिधाति एत्थ –

११८१.

लक्खणेनेकधा वुत्ता,

लोकिकालोकिका द्विधा;

लोकियेनेत्थ मग्गेन,

युत्ता सा लोकिका सिया.

११८२.

लोकुत्तरेन मग्गेन, युत्ता लोकुत्तरा मता;

तिविधापि सिया पञ्ञा, चिन्तासुतमयादितो.

११८३.

तत्थत्तनोव चिन्ताय, निप्फन्नत्ताति तस्स सा;

होति चिन्तामया पञ्ञा, भूरिपञ्ञेन देसिता.

११८४.

परतो पन सुत्वान, लद्धा पञ्ञा अयं इध;

सुतेनेव च निप्फन्ना, पञ्ञा सुतमया मता.

११८५.

यथा वापि तथा चेत्थ, भावनाय वसेन तु;

निप्फन्ना अप्पनापत्ता, पञ्ञा सा भावनामया.

११८६.

पटिसम्भिदाचतुक्कस्स, वसेन चतुधा सिया;

अत्थधम्मनिरुत्तीसु, ञाणं ञाणेसु तीसुपि.

११८७.

यं किञ्चि पच्चयुप्पन्नं, विपाका च क्रिया तथा;

निब्बानं भासितत्थो च, पञ्चेते अत्थसञ्ञिता.

११८८.

फलनिब्बत्तको हेतु, अरियमग्गो च भासितं;

कुसलाकुसलञ्चेति, पञ्चेते धम्मसञ्ञिता.

११८९.

तस्मिं अत्थे च धम्मे च, या सभावनिरुत्ति तु;

निरुत्तीति च निद्दिट्ठा, निरुत्तिकुसलेन सा.

११९०.

ञाणं आरम्मणं कत्वा, तिविधं पच्चवेक्खतो;

तेसु ञाणेसु यं ञाणं, पटिभानन्ति तं मतं.

११९१.

परियत्तिपरिपुच्छाहि, सवनाधिगमेहि च;

पुब्बयोगेन गच्छन्ति, पभेदं पटिसम्भिदा.

कथं भावेतब्बाति एत्थ –

११९२.

खन्धादीसु हि धम्मेसु, भूमिभूतेसु योगिना;

उग्गहादिवसेनेत्थ, कत्वा परिचयं पन.

११९३.

सीलं चित्तविसुद्धिञ्च, सम्पादेत्वा ततो परं;

दिट्ठिसुद्धादयो पञ्च, सम्पादेन्तेन सुद्धिया.

११९४.

ताय पञ्ञाय युत्तेन, भीतेन जननादितो;

भावेतब्बा भवाभावं, पत्थयन्तेन भिक्खुना.

११९५.

रूपञ्च वेदना सञ्ञा, सङ्खारा चेव सब्बसो;

विञ्ञाणञ्चेति पञ्चेते, खन्धा सम्बुद्धदेसिता.

११९६.

तत्थ यं किञ्चि रूपं तं, अतीतानागतादिकं;

अज्झत्तं वा बहिद्धा वा, सुखुमोळारिकम्पि वा.

११९७.

हीनं वापि पणीतं वा, यं दूरे यञ्च सन्तिके;

सब्बं तमेकतो कत्वा, रूपक्खन्धोति वुच्चति.

११९८.

इतरेसुपि यं किञ्चि, तं वेदयितलक्खणं;

सब्बं तमेकतो कत्वा, वेदनाक्खन्धता कता.

११९९.

चित्तजं पन यं किञ्चि, तं सञ्जाननलक्खणं;

सब्बं तमेकतो कत्वा, सञ्ञाक्खन्धोति वुच्चति.

१२००.

यं किञ्चि चित्तसम्भूतं, अभिसङ्खारलक्खणं;

सब्बं तमेकतो कत्वा, सङ्खारक्खन्धता कता.

१२०१.

तत्थ चित्तं तु यं किञ्चि, तं विजाननलक्खणं;

सब्बं तमेकतो कत्वा, विञ्ञाणक्खन्धता कता.

१२०२.

चत्तारो च महाभूता, उपादा चतुवीसति;

अट्ठवीसतिधा चेतं, रूपं रूपन्ति गण्हति.

१२०३.

एकासीतिया चित्तेन, संयुत्ता वेदनादयो;

वेदनासञ्ञासङ्खार-विञ्ञाणक्खन्धसञ्ञिता.

१२०४.

चत्तारोरूपिनो खन्धे, नामन्ति परिगण्हति;

रूपक्खन्धो भवे रूपं, नामक्खन्धा अरूपिनो.

१२०५.

रुप्पनलक्खणं रूपं, नामं नमनलक्खणं;

इति सङ्खेपतो नाम-रूपं सो परिगण्हति.

१२०६.

फालेन्तो विय तालस्स, कन्दं तु यमकं द्विधा;

ववत्थपेति नामञ्च, रूपञ्चाति द्विधा पन.

१२०७.

नामतो रूपतो अञ्ञो,

सत्तो वा पुग्गलोपि वा;

अत्ता वा कोचि नत्थीति,

निट्ठं गच्छति सब्बदा.

१२०८.

एवं ववत्थपेत्वा सो, नामरूपं सभावतो;

सत्तसम्मोहघातत्थं, बहुसुत्तवसेनिध.

१२०९.

नामरूपमत्तञ्ञेव, नत्थि कोचिध पुग्गलो;

एवमेत्थ पण्डितो पोसो, ववत्थपेति तं पन.

वुत्तं हेतं –

१२१०.

‘‘यथापि अङ्गसम्भारा,

होति सद्दो रथो इति;

एवं खन्धेसु सन्तेसु,

होति सत्तोति सम्मुती’’ति.

१२११.

यथापि दारुयन्तम्पि, निज्जीवञ्च निरीहकं;

दारुरज्जुसमायोगे, तं गच्छतिपि तिट्ठति.

१२१२.

तथेदं नामरूपम्पि, निज्जीवञ्च निरीहकं;

अञ्ञमञ्ञसमायोगे, तं गच्छतिपि तिट्ठति.

तेनाहु पोराणा –

१२१३.

‘‘नामञ्च रूपञ्च इधत्थि सच्चतो,

न हेत्थ सत्तो मनुजो च विज्जति;

सुञ्ञं इदं यन्तमिवाभिसङ्खतं,

दुक्खस्स पुञ्जो तिणकट्ठसादिसो’’ति.

१२१४.

अञ्ञमञ्ञूपनिस्साय, दण्डकेसु ठितेसु हि;

एकस्मिं पतमाने तु, तथेव पततीतरो.

तेनाहु पोराणा –

१२१५.

‘‘यमकं नामरूपञ्च, उभो अञ्ञोञ्ञनिस्सिता;

एकस्मिं भिज्जमानस्मिं, उभो भिज्जन्ति पच्चया’’ति.

१२१६.

उतिन्नं नामरूपानं, नामं नित्तेजमेत्थ तं;

सकेनेव हि तेजेन, न सक्कोति पवत्तितुं.

१२१७.

न ब्याहरति नो सेति, न तिट्ठति न गच्छति;

न भेदेति न चोरेति, न भुञ्जति न खादति.

१२१८.

तथा रूपम्पि नित्तेजं, विना नामञ्च सब्बथा;

सकेनेव हि तेजेन, न सक्कोति पवत्तितुं.

१२१९.

भुञ्जामीति पिवामीति, खादामीति तथेव च;

रोदामीति हसामीति, रूपस्सेतं न विज्जति.

१२२०.

नामं निस्साय रूपं तु, रूपं निस्साय नामकं;

पवत्तति सदा सब्बं, पञ्चवोकारभूमियं.

१२२१.

इमस्स पन अत्थस्स, आविभावत्थमेव च;

जच्चन्धपीठसप्पीनं, वत्तब्बा उपमा इध.

१२२२.

यथा हि नावं निस्साय, मनुस्सा यन्ति अण्णवे;

एवं रूपम्पि निस्साय, नामकायो पवत्तति.

१२२३.

यथा मनुस्से निस्साय, नावा गच्छति अण्णवे;

एवं नामम्पि निस्साय, रूपकायो पवत्तति.

१२२४.

सत्तसञ्ञं विनोदेत्वा, नामरूपस्स सब्बथा;

याथावदस्सनं एतं, ‘‘दिट्ठिसुद्धी’’ति वुच्चति.

१२२५.

परिमुच्चितुकामो च, दुक्खतो जातिआदितो;

अन्तद्वयं विवज्जेत्वा, भावये पन पण्डितो.

१२२६.

दिट्ठिविसुद्धिमिमं परिसुद्धं,

सुट्ठुतरं तु करोति नरो यो;

दिट्ठिगतानि मलानि असेसं,

नासमुपेन्ति हि तस्स नरस्स.

इति अभिधम्मावतारे दिट्ठिविसुद्धिनिद्देसो नाम

अट्ठारसमो परिच्छेदो.

१९. एकूनवीसतिमो परिच्छेदो

कङ्खावितरणविसुद्धिनिद्देसो

१२२७.

एतस्स नामरूपस्स, जानित्वा हेतुपच्चये;

कङ्खा तीसु पनद्धासु, वितरित्वा ठितं पन.

१२२८.

कङ्खावितरणं नाम, ञाणं तं समुदीरितं;

तं सम्पादेतुकामेन, अत्थकामेन भिक्खुना.

१२२९.

नामरूपस्स को हेतु, कोनु वा पच्चयो भवे;

आवज्जित्वा तमिच्चेवं, रूपकायस्स तावदे.

१२३०.

केसा लोमा नखा दन्ता, तचो मंसं नहारु च;

अट्ठिमिञ्जञ्च वक्कञ्च, हदयं यकनम्पि च.

१२३१.

इच्चेवमादिबात्तिंस-कोट्ठासपच्चयस्स हि;

परिग्गण्हति कायस्स, मनसा हेतुपच्चये.

१२३२.

अविज्जा तण्हुपादानं, कम्मं हेतु चतुब्बिधो;

एतस्स रूपकायस्स, आहारो पच्चयो मतो.

१२३३.

जनको हेतु अक्खातो,

पच्चयो अनुपालको;

हेत्वङ्कुरस्स बीजं तु,

पच्चया पथवादयो.

१२३४.

इतिमे पञ्च धम्मा हि, हेतुपच्चयतं गता;

अविज्जादयो तयो तत्थ, माताव उपनिस्सया.

१२३५.

जनकं पन कम्मं तु, पुत्तस्स हि पिता विय;

धाती विय कुमारस्स, आहारो धारको भवे.

१२३६.

इच्चेवं रूपकायस्स, सो पच्चयपरिग्गहं;

कत्वा पुनपि ‘‘चक्खुञ्च, रूपमालोकमेव च.

१२३७.

पटिच्च चक्खुविञ्ञाणं, होति’’इच्चेवमादिना;

नयेन नामकायस्स, पच्चयं परिगण्हति.

१२३८.

सो एवं नामरूपस्स, वुत्तिं दिस्वान पच्चया;

यथा एतरहिदं तु, अतीतेपि तथेविदं.

१२३९.

पच्चया च पवत्तित्थ, तथेवानागतेपि च;

पवत्तिस्सति अद्धासु, तीस्वेवं अनुपस्सति.

१२४०.

तस्सेवं पस्सतो या सा, पुब्बन्ते पञ्चधा तथा;

अपरन्ते सिया कङ्खा, पञ्चधा समुदीरिता.

१२४१.

पच्चुप्पन्नेपि अद्धाने, छब्बिधा परिकित्तिता;

सब्बा चानवसेसाव, योगिनो सा पहिय्यति.

१२४२.

एको कम्मविपाकानं, वसेनापि च पण्डितो;

एतस्स नामरूपस्स, पच्चयं परिगण्हति.

१२४३.

कम्मं चतुब्बिधं दिट्ठ-धम्मवेदनियं तथा;

उपपज्जापरापरिया-होसिकम्मवसा पन.

तत्थ एकजवनवीथियं सत्तसु चित्तेसु कुसला वा अकुसला वा पठमजवनचेतना दिट्ठधम्मवेदनीयकम्मं नाम. तं इमस्मिंयेव अत्तभावे विपाकं देति, तथा असक्कोन्तं पन ‘‘अहोसिकम्मं नाहोसि कम्मविपाको, न भविस्सति कम्मविपाको, नत्थि कम्मविपाको’’ति इमस्स तिकस्स वसेन अहोसिकम्मं नाम होति. अत्थसाधिका पन सत्तमजवनचेतना उपपज्जवेदनीयकम्मं नाम. तमनन्तरे अत्तभावे विपाकं देति, तथा असक्कोन्तं वुत्तनयेन अहोसिकम्मं नाम होति. उभिन्नमन्तरे पञ्चजवनचेतना अपरापरियवेदनीयकम्मं नाम. तमनागते यदा ओकासं लभति, तदा विपाकं देति, सति संसारप्पवत्तिया अहोसिकम्मं नाम न होति.

१२४४.

अपरं चतुब्बिधं कम्मं, गरुकं बहुलम्पि च;

आसन्नञ्च कटत्ता च, कम्मन्ति समुदीरितं.

१२४५.

अञ्ञं चतुब्बिधं कम्मं, जनकं उपथम्भकं;

तथूपपीळकं कम्म-मुपघातकमेव च.

तत्थ जनकं नाम कुसलं वा अकुसलं वा कम्मं पटिसन्धियम्पि पवत्तेपि रूपारूपविपाकक्खन्धे जनेति. उपत्थम्भकं पन विपाकं जनेतुं न सक्कोति, अञ्ञेन कम्मेन दिन्नाय पटिसन्धिया जनिते विपाके उप्पज्जनकसुखदुक्खं उपत्थम्भेति, अद्धानं पवत्तेति. उपपीळकं पन अञ्ञेन कम्मेन दिन्नाय पटिसन्धिया जनिते विपाके उप्पज्जनकसुखदुक्खं पीळेति बाधति, अद्धानं पवत्तितुं न देति. उपघातकं पन सयं कुसलम्पि अकुसलम्पि समानं अञ्ञं दुब्बलकम्मं घातेत्वा तस्स विपाकं पटिबाहित्वा अत्तनो विपाकस्स ओकासं करोति. एवं पन कम्मेन ओकासे कते तंविपाकमुप्पन्नं नाम होति. इति इमं द्वादसविधं कम्मं कम्मवट्टे पक्खिपित्वा एवमेको कम्मविपाकवसेन नामरूपस्स पच्चयपरिग्गहं करोति.

इति एवं कम्मविपाकवट्टवसेन नामरूपस्स पवत्तिं दिस्वा ‘‘यथा इदं एतरहि, एवमतीतेपि अद्धाने कम्मविपाकवसेन पच्चयतो पवत्तित्थ, अनागतेपि पवत्तिस्सती’’ति इति कम्मञ्चेव विपाको चाति कम्मविपाकवसेन लोको पवत्ततीति तं समनुपस्सति. तस्सेवं समनुपस्सतो सब्बा सोळसविधा कङ्खा पहिय्यति.

१२४६.

हेतुफलस्स सम्बन्धवसेनेव पवत्तति;

केवलं नामरूपन्ति, सम्मा समनुपस्सति.

१२४७.

एवं कारणतो उद्धं, कारणं न च पस्सति;

पाकपवत्तितो उद्धं, न पाकपटिवेदकं.

तेनाहु पोराणा –

१२४८.

‘‘कम्मस्स कारको नत्थि, विपाकस्स च वेदको;

सुद्धधम्मा पवत्तन्ति, एवेतं सम्मदस्सनं.

१२४९.

एवं कम्मे विपाके च, वत्तमाने सहेतुके;

बीजरुक्खादिकानंव, पुब्बा कोटि न नायति.

१२५०.

अनागतेपि संसारे, अप्पवत्ति न दिस्सति;

एतमत्थमनञ्ञाय, तित्थिया असयंवसी.

१२५१.

सत्तसञ्ञं गहेत्वान, सस्सतुच्छेददस्सिनो;

द्वासट्ठिदिट्ठिं गण्हन्ति, अञ्ञमञ्ञविरोधिनो.

१२५२.

दिट्ठिबन्धनबद्धा ते, तण्हासोतेन वुय्हरे;

तण्हासोतेन वुय्हन्ता, न ते दुक्खा पमुच्चरे.

१२५३.

एवमेतं अभिञ्ञाय, भिक्खु बुद्धस्स सावको;

गम्भीरं निपुणं सुञ्ञं, पच्चयं पटिविज्झति.

१२५४.

कम्मं नत्थि विपाकम्हि, पाको कम्मे न विज्जति;

अञ्ञमञ्ञं उभो सुञ्ञा, न च कम्मं विना फलं.

१२५५.

यथा न सूरिये अग्गि, न मणिम्हि न गोमये;

न तेसं बहि सो अत्थि, सम्भारेहि च जायति.

१२५६.

तथा न अन्तो कम्मस्स, विपाको उपलब्भति;

बहिद्धापि न कम्मस्स, न कम्मं तत्थ विज्जति.

१२५७.

फलेन सुञ्ञं तं कम्मं, फलं कम्मे न विज्जति;

कम्मञ्च खो उपादाय, ततो निब्बत्तते फलं.

१२५८.

न हेत्थ देवो ब्रह्मा वा,

संसारस्सत्थि कारको;

सुद्धधम्मा पवत्तन्ति,

हेतुसम्भारपच्चया’’ति.

१२५९.

एवं नानप्पकारेहि, नामरूपस्स पच्चयं;

परिग्गहेत्वा अद्धासु, तरित्वा कङ्खमुट्ठितं.

१२६०.

कङ्खावितरणं नाम, ञाणं तं समुदीरितं;

धम्मट्ठिति यथाभूतं, तं सम्मादस्सनन्तिपि.

१२६१.

इमिना पन ञाणेन,

संयुत्तो बुद्धसासने;

होति लद्धपतिट्ठोव,

सोतापन्नो हि चूळको.

१२६२.

तस्मा सपञ्ञो पन अत्थकामो,

यो नामरूपस्स हेतुपच्चयानि;

परिग्गहं साधु करोति धीरो,

खिप्पं स निब्बानपुरं उपेति.

इति अभिधम्मावतारे कङ्खावितरणविसुद्धिनिद्देसो नाम

एकूनवीसतिमो परिच्छेदो.

२०. वीसतिमो परिच्छेदो

मग्गामग्गञाणदस्सनविसुद्धिनिद्देसो

१२६३.

कलापसम्मसनेनेव,

योगो करणियो सिया;

मग्गामग्गे तु ञाणं त-

मधिगन्तुं पनिच्छता.

१२६४.

पच्चुप्पन्नस्स धम्मस्स, निब्बत्ति उदयो मतो;

वयो विपरिणामोति, तस्सेव समुदीरिता.

१२६५.

अनुपस्सनापि ञाणन्ति, वरञाणेन देसितं;

सो पनेवं पजानाति, योगावचरमाणवो.

१२६६.

इमस्स नामरूपस्स, पुब्बे उप्पत्तितो पन;

निचयो रासि वा नत्थि, तथा उप्पज्जतोपि च.

१२६७.

रासितो निचया वापि, नत्थि आगमनन्ति च;

तथा निरुज्झमानस्स, न दिसागमनन्ति च.

१२६८.

निरुद्धस्सापि एकस्मिं, ठाने नत्थि चयोति च;

एत्थ वीणूपमा वुत्ता, एतस्सत्थस्स दीपने.

१२६९.

उदब्बयमनक्कारमेवं सङ्खेपतो पन;

कत्वा तस्सेव ञाणस्स, विभङ्गस्स वसेन तु.

१२७०.

‘‘अविज्जासमुदया रूपसमुदयो’’ति हि आदिना;

नयेनेकेकखन्धस्स, उदयब्बयदस्सने.

१२७१.

दस दसाति कत्वान, वुत्ता पञ्ञासलक्खणा;

तेसं पन वसेनापि, धम्मे समनुपस्सति.

१२७२.

एवं रूपुदयो होति, एवमस्स वयो इति;

उदेति एवं रूपम्पि, एवं रूपं तु वेति च.

१२७३.

एवं पच्चयतोपेत्थ, खणतो उदयब्बयं;

पस्सतो सब्बधम्मा च, पाकटा होन्ति तस्स ते.

१२७४.

उदके दण्डराजीव, आरग्गेरिव सासपो;

विज्जुप्पादाव धम्मा ते, परित्तट्ठायिनो सियुं.

१२७५.

कदलीसुपिनालातचक्कमायुपमा इमे;

असारा पन निस्सारा, हुत्वा खायन्ति योगिनो.

१२७६.

एवमेत्तावता तेन, उदयब्बयदस्सनं;

लक्खणानि च पञ्ञास, पटिविज्झ ठितं पन.

१२७७.

ञाणं अधिगतं होति, तरुणं पठमं पन;

यस्स चाधिगमा योगी, होतारद्धविपस्सको.

१२७८.

विपस्सनाय हेताय,

करुणायाथ योगिनो;

विपस्सकस्स जायन्ते,

उपक्लेसा दसेविमे.

१२७९.

ओभासो पीति पस्सद्धि, ञाणं सद्धा सती सुखं;

उपेक्खा वीरियं निकन्तीति, उपक्लेसा दसेविमे.

१२८०.

सम्पत्तपटिवेधस्स, सोतापन्नादिनोपि च;

तथा विप्पटिपन्नस्स, उपक्लेसा न जायरे.

१२८१.

सम्माव पटिपन्नस्स, युत्तयोगस्स भिक्खुनो;

सदा विपस्सकस्सेव, उप्पज्जन्ति किरस्सु ते.

१२८२.

विपस्सनाय ओभासो, ओभासोति पवुच्चति;

तस्मिं पन समुप्पन्ने, योगावचरभिक्खु सो.

१२८३.

मग्गप्पत्तो फलप्पत्तो, अहमस्मीति गण्हति;

अमग्गंयेव मग्गोति, तस्सेवं पन गण्हतो.

१२८४.

एवं विपस्सनावीथि,

ओक्कन्ता नाम होति सा;

ओभासमेव सो भिक्खु,

अस्सादेन्तो निसीदति.

१२८५.

पीति विप्पस्सनापीति, तस्स तस्मिं खणे पन;

तदा पञ्चविधा पीति, जायन्ते खुद्दिकादिका.

१२८६.

विपस्सनाय पस्सद्धि, पस्सद्धीति पवुच्चति;

योगिनो कायचित्तानि, पस्सद्धानेव होन्ति हि.

१२८७.

लहूनि च मुदूनेव, कम्मञ्ञानेव होन्ति हि;

पस्सद्धादीहि सो भिक्खु, अनुग्गहितमानसो.

१२८८.

अमानुसिं रतिं नाम,

अनुभोति अनुत्तरं;

यं सन्धाय च गाथायो,

भासिता हि महेसिना.

१२८९.

‘‘सुञ्ञागारं पविट्ठस्स, सन्तचित्तस्स भिक्खुनो;

अमानुसी रति होति, सम्मा धम्मं विपस्सतो.

१२९०.

‘‘यतो यतो सम्मसति, खन्धानं उदयब्बयं;

लभती पीतिपामोज्जं, अमतं तं विजानत’’न्ति.

१२९१.

ञाणादयो उपक्लेसा, ञेय्या वुत्तनयेनिध;

एते दस उपक्लेसा, वज्जनीयाव योगिना.

१२९२.

एत्थोभासादयो धम्मा,

उपक्लेसस्स वत्थुतो;

उपक्लेसाति निद्दिट्ठा,

उपक्लेसनिकन्ति तु.

१२९३.

तं तमावज्जमानस्स, भावना परिहायति;

असत्ते सत्तसञ्ञी च, होति अप्पस्सुतो नरो.

१२९४.

सब्बोभासादयो धम्मे, न मग्गोति विचारयं;

मग्गो विपस्सनाञाणं, इच्चेवं पन पण्डितो.

१२९५.

ववत्थपेति मग्गञ्च, अमग्गञ्चेव चेतसा;

तस्स चेवं अयं मग्गो, नायं मग्गोति योगिनो.

१२९६.

मग्गामग्गञ्च विञ्ञाय, ठितञाणमिदं पन;

मग्गामग्गेसुञाणन्ति, भूरिञाणेन देसितं.

१२९७.

मग्गामग्गञाणदस्सनेसु कोविदा,

सारासारवेदिनो समाहिताहिता;

मग्गामग्गञाणदस्सनन्ति तं इदं,

बुद्धा बुद्धसावका वदन्ति वादिनो.

इति अभिधम्मावतारे मग्गामग्गञाणदस्सनविसुद्धिनिद्देसो

नाम वीसतिमो परिच्छेदो.

२१. एकवीसतिमो परिच्छेदो

पटिपदाञाणदस्सनविसुद्धिनिद्देसो

१२९८.

अट्ठञाणवसेनेव, सिखापक्का विपस्सना;

नवमं पटिपदाञाण-दस्सनन्ति पवुच्चति.

१२९९.

अट्ठ ञाणानि नामेत्थ, वेदितब्बानि विञ्ञुना;

उपक्लेसविनिमुत्तं, ञाणं सुविसदं पन.

१३००.

उदयब्बये च भङ्गे च, भये आदीनवे तथा;

निब्बिदापस्सनाञाणं, ञाणं मुच्चितुकम्यता.

१३०१.

पटिसङ्खा च सङ्खारे, उपेक्खाञाणमट्ठमं;

इमानि अट्ठ ञाणानि, नवमं सच्चानुलोमकं.

१३०२.

सच्चानुलोमञाणन्ति, अनुलोमं पवुच्चति;

तं सम्पादेतुकामेन, योगावचरभिक्खुना.

१३०३.

उदयब्बयञाणं तं, आदिं कत्वा पनट्ठसु;

एतेसु पन ञाणेसु, योगो करणियो पन.

१३०४.

यथानुक्कमतो तस्स, तेसु ञाणेसु अट्ठसु;

अनिच्चादिवसेनेव, योगं कत्वा ठितस्स हि.

१३०५.

अनिच्चं दुक्खमनत्ताति, सङ्खारे अनुपस्सतो;

अट्ठन्नं पन ञाणानं, वसेन पन योगिनो.

१३०६.

विपस्सना सिखापत्ता, होति वुट्ठानगामिनी;

सच्चानुलोमञाणन्ति, अयमेव पवुच्चति.

१३०७.

सङ्खारुपेक्खाञाणं तं, आसेवन्तस्स योगिनो;

इदानि तस्स मग्गो च, समुप्पज्जिस्सतीति हि.

१३०८.

सङ्खारुपेक्खा सङ्खारे, अनिच्चा दुक्खाति वा तथा;

सम्मसित्वा भवङ्गं तु, पुन वोतरतेव सा.

१३०९.

भवङ्गानन्तरं सङ्खारु-पेक्खागतनयेन तु;

अनिच्चादिवसेनेव, सङ्खारे पन गोचरं.

१३१०.

कुरुमानं मनोद्वारे, जायतावज्जनं ततो;

भवङ्गावट्टनं कत्वा, जातस्सानन्तरं पन.

१३११.

सङ्खारे गोचरं कत्वा, पठमं जवनमानसं;

उप्पज्जतीति तं चित्तं, परिकम्मन्ति वुच्चति.

१३१२.

तदनन्तरमेवञ्ञं, सङ्खारारम्मणं पुन;

दुतियं जवनं होति, उपचारन्ति तं मतं.

१३१३.

तदनन्तरं तं होति, तथा सङ्खारगोचरं;

ततियं जवनचित्तं, अनुलोमन्ति सञ्ञितं.

१३१४.

पुरिमानं पनट्ठन्नं, ञाणानं अनुलोमतो;

बोधिपक्खियधम्मानं, उद्धञ्च अनुलोमतो.

१३१५.

तेनेव तं हि सच्चानुलोमञाणं पवुच्चति;

इदं हि पन सच्चानु-लोमञाणं महेसिना.

१३१६.

‘‘वुट्ठानगामिनीया हि, परियोसान’’न्ति भासितं;

ञेय्यं सब्बपकारेन, परियोसानन्ति गोत्रभु.

१३१७.

इतिनेकेहि नामेहि, कित्तिताया महेसिना;

वुट्ठानगामिनी सन्ता, परिसुद्धा विपस्सना.

१३१८.

वुट्ठातुकामो संसारदुक्खपङ्का महब्भया;

करेय्य सततं तत्थ, योगं पण्डितजातिको.

इति अभिधम्मावतारे पटिपदाञाणदस्सनविसुद्धिनिद्देसो नाम

एकवीसतिमो परिच्छेदो.

२२. बावीसतिमो परिच्छेदो

ञाणदस्सनविसुद्धिनिद्देसो

१३१९.

इतो परं तु भिक्खुस्स, होति गोत्रभुमानसं;

आवज्जनियठानत्ता, मग्गचित्तस्स तं पन.

१३२०.

न चप्पटिपदाञाण-दस्सनं वा तथेव च;

ञाणदस्सनसुद्धिं वा, भजते न कुदाचनं.

१३२१.

उभिन्नमन्तरा एतं, अब्बोहारिकमेव तं;

विपस्सनाय सोतस्मिं, पतितत्ता विपस्सना.

१३२२.

पोथुज्जनिकगोत्तं वा, अभिभुय्य पवत्तितो;

गोत्तं वुच्चति निब्बानं, ततो भवति गोत्रभु.

१३२३.

ञाणं चतूसु मग्गेसु, ञाणदस्सनसुद्धिकं;

तत्थ तं पठमं मग्गं, सम्पादेतुं पनिच्छता.

१३२४.

अञ्ञं किञ्चिपि कातब्बं, भिक्खुना तेन नत्थि तं;

यञ्हि तेन च कातब्बं, सिया तं कतमेव तु.

१३२५.

अनुलोमावसानञ्हि, सूरं तिक्खं विपस्सनं;

उप्पादेन्तेन तं सब्बं, कतमेव च योगिना.

१३२६.

तस्सानुलोमञाणस्स, अन्ते तु अनिमित्तकं;

विसङ्खारं निरोधञ्च, निब्बानं अमतं पदं.

१३२७.

गोचरं कुरुमानं तं, निब्बानारम्मणे पन;

पठमावज्जनञ्चेव, पठमाभोगतापि च.

१३२८.

मग्गस्सानन्तरादीहि, पच्चयेहि पनच्छहि;

तस्स पच्चयभावञ्च, साधयन्तं ततो पन.

१३२९.

विपस्सनाय मुद्धञ्हि, सिखापत्ताय ताय तं;

उप्पज्जति अनावत्तं-रम्मणं तस्स गोत्रभु.

१३३०.

एकेनावज्जनेनेव, एकिस्सायेव वीथिया;

नानारम्मणता चानु-लोमगोत्रभुचेतसं.

१३३१.

ठत्वा आवज्जनट्ठाने, तमनावज्जनम्पि च;

मग्गस्स पन तं सञ्ञं, दत्वा विय निरुज्झति.

१३३२.

मग्गोपि तेन तं दिन्नं, अमुञ्चित्वाव सञ्हितं;

तं ञाणमनुबन्धन्तो, जायते तदनन्तरं.

१३३३.

कदाचिपि अनिब्बिद्धपुब्बं मग्गो पनेस हि;

लोभं दोसञ्च मोहञ्च, विद्धंसन्तोव जायति.

१३३४.

न केवलमयं मग्गो, दोसनासनमेव च;

करोति अथ खोपायद्वारानिपि पिधेति च.

१३३५.

अनामतग्गसंसारवट्टदुक्खमहोदधिं;

अपारमतिघोरञ्च, सोसेति च असेसतो.

१३३६.

मिच्छामग्गं पनट्ठङ्गं, जायमानो च उज्झति;

सब्बवेरभयानेत्थ, निच्चं वूपसमेति च.

१३३७.

बुद्धस्सोरसपुत्तत्तं, उपनेति नयं पन;

आनिसंसे अनेकेपि, पवत्तयति योगिनो.

१३३८.

दायकेनानिसंसानं, अनेकेसमनेन च;

आदिमग्गेन संयुत्तं, ञाणन्ति ञाणदस्सनं.

पठममग्गञाणं.

१३३९.

तस्सेवानन्तरं तस्स, विपाका द्वेपि तीणि वा;

फलचित्तानि जायन्ते, न जायन्ते ततो परं.

१३४०.

केचि एकञ्च द्वे तीणि, चत्तारीति वदन्ति तु;

न पनेतं गहेतब्बं, अजानित्वा वदन्ति ते.

१३४१.

एकस्सासेवनं नत्थि, तस्मा द्वे अनुलोमका;

तेहि आसेवनं लद्धा, ततियं होति गोत्रभु.

१३४२.

चतुत्थं मग्गचित्तं तु,

तस्मा तीणि फलानि हि;

अनुलोमा तयो होन्ति,

चतुत्थं होति गोत्रभु.

१३४३.

पञ्चमं मग्गचित्तञ्च, फलानि द्वे ततो पन;

सत्तचित्तपरमाव, एकावज्जनवीथि हि.

१३४४.

एत्तावता पनेसो हि, सोतापन्नोति वुच्चति;

फलस्स परियोसाने, भवङ्गोत्तरणं सिया.

१३४५.

ततो भवङ्गं छिन्दित्वा, मग्गपेक्खनहेतुकं;

उप्पज्जति मनोद्वारे, आवज्जनमनो पन.

१३४६.

तस्मिं निरुद्धे मग्गस्स, पच्चवेक्खणसञ्ञिता;

जवनानि हि जायन्ते, सत्तेव पटिपाटिया.

१३४७.

एसेव च नयो ञेय्यो, फलादीनम्पि पेक्खने;

पच्चवेक्खणञाणानि, भवन्तेकूनवीसति.

१३४८.

मग्गो फलं पहीना च, किलेसा अवसिट्ठका;

निब्बानञ्चेति पञ्चेते, पच्चवेक्खणभूमियो.

१३४९.

एवं सो पच्चवेक्खित्वा, सोतापन्नोपपत्तिया;

योगमारभते धीरो, दुतियाय च भूमिया.

१३५०.

खन्धपञ्चकसङ्खातं, तं सङ्खारगतं पुन;

अनिच्चं दुक्खमनत्ताति, ञाणेन परिमज्जति.

१३५१.

ततो विपस्सनावीथि-मोगाहति च तावदे;

तस्सेवं पटिपन्नस्स, हेट्ठा वुत्तनयेन तु.

१३५२.

ततो सङ्खारुपेक्खाय, अवसाने तथेव च;

एकावज्जनवारस्मिं, गोत्रभुस्स अनन्तरं.

१३५३.

ब्यापादकामरागानं, तनुभावं तु साधयं;

सकदागामिमग्गोयं, जायते दुतियो पन.

दुतियमग्गञाणं.

१३५४.

इमस्सापि च ञाणस्स, हेट्ठा वुत्तनयेनिध;

फलचित्तानि ञेय्यानि, विञ्ञुना द्वेपि तीणि वा.

१३५५.

एत्तावता पनेसो हि, सकदागामि नामयं;

सकिदेव इमं लोकं, आगन्त्वान्तकरो भवे.

१३५६.

हेट्ठा वुत्तनयेनेव, पञ्चधा पच्चवेक्खणं;

एवं सो पच्चवेक्खित्वा, सकदागामिपत्तिया.

१३५७.

योगमारभते धीरो, ततियाय च भूमिया;

ब्यापादकामरागानं, पहानाय च पण्डितो.

१३५८.

खन्धपञ्चकसङ्खातं, तं सङ्खारगतं पन;

अनिच्चं दुक्खमनत्ताति, ञाणेन परिमज्जति.

१३५९.

ततो विपस्सनावीथि-मोगाहति च तावदे;

तस्सेवं पटिपन्नस्स, हेट्ठा वुत्तनयेन तु.

१३६०.

ततो सङ्खारुपेक्खाय, अवसाने तथेव च;

एकावज्जनवीथिम्हि, गोत्रभुस्स अनन्तरं.

१३६१.

ब्यापादकामरागानं, मूलघातं तु साधयं;

तस्सानागामिमग्गोयं, जायते ततियो पन.

ततियमग्गञाणं.

१३६२.

इमस्सापि च ञाणस्स, हेट्ठा वुत्तनयेनिध;

पवत्ति फलचित्तानं, वेदितब्बा विभाविना.

१३६३.

एत्तावता पनेसोपि, होतिनागामि नामयं;

तत्थेव परिनिब्बायी, अनावत्तिसभावतो.

१३६४.

हेट्ठा वुत्तनयेनेव, पञ्चधा पच्चवेक्खणं;

एवं सो पच्चवेक्खित्वा, अनागामिरियसावको.

१३६५.

योगमारभते धीरो, चतुत्थाय च भूमिया;

पत्तियारूपरागादि-पहानाय च पण्डितो.

१३६६.

तथेव सङ्खारगतं, अनिच्चादिवसेन सो;

परिवत्तति ञाणेन, तथेव परिमज्जति.

१३६७.

ततो विपस्सनावीथि-मोगाहति च तावदे;

तस्सेवं पटिपन्नस्स, हेट्ठा वुत्तनयेन तु.

१३६८.

ततो सङ्खारुपेक्खाय, अवसाने तथेव च;

एकावज्जनवारस्मिं, गोत्रभुस्स अनन्तरं.

१३६९.

तस्सारहत्तमग्गोयं,

जायते तु ततो परं;

रूपरागादिदोसानं,

विद्धंसाय करो पन.

चतुत्थमग्गञाणं.

१३७०.

इमस्सापि च ञाणस्स, हेट्ठा वुत्तनयेनिध;

पवत्ति फलचित्तानं, वेदितब्बा विभाविना.

१३७१.

एत्तावता पनेसो हि,

अरहा नाम अट्ठमो;

अरियो पुग्गलो होति,

महाखीणासवो अयं.

१३७२.

अनुप्पत्तसदत्थो च,

खीणसंयोजनो मुनि;

सदेवकस्स लोकस्स,

दक्खिणेय्यो अनुत्तरो.

१३७३.

एत्तावता चतस्सोपि, ञाणदस्सनसुद्धियो;

हितत्थाय च भिक्खूनं, सङ्खेपेनेव दस्सिता.

१३७४.

सद्धेन सम्मा पन भावनीया,

अरियाय पञ्ञाय च भावनाय;

विसुद्धिकामेन तपोधनेन,

भवक्खयं पत्थयता बुधेन.

इति अभिधम्मावतारे ञाणदस्सनविसुद्धिनिद्देसो नाम

बावीसतिमो परिच्छेदो.

२३. तेवीसतिमो परिच्छेदो

किलेसप्पहानकथा

१३७५.

एतेसु येन ये धम्मा, पहातब्बा भवन्ति हि;

तेसं दानि करिस्सामि, पकासनमितो परं.

इमेसु पन चतूसु मग्गञाणेसु ये धम्मा येन ञाणेन पहातब्बा, तेसं पहानमेवं वेदितब्बं. एतानि हि यथायोगं संयोजनकिलेसमिच्छत्तलोकधम्ममच्छरियविपल्लासगन्थागतिआसव- ओघयोगनीवरणपरामासउपादानानुसयमलअकुसलकम्मपथ- अकुसलचित्तुप्पादसङ्खातानं पहानकरानि.

तत्थ संयोजनानीति दस संयोजनानि. सेय्यथिदं – रूपरागारूपरागमानउद्धच्चाविज्जाति इमे पञ्च उद्धंभागियसंयोजनानि नाम. सक्कायदिट्ठि विचिकिच्छा सीलब्बतपरामासो कामरागो पटिघोति इमे पञ्च अधोभागियसंयोजनानि नाम.

किलेसाति दस किलेसा. सेय्यथिदं – लोभो दोसो मोहो मानो दिट्ठि विचिकिच्छा थिनं उद्धच्चं अहिरिकं अनोत्तप्पन्ति.

मिच्छत्ताति दस मिच्छत्ता. सेय्यथिदं – मिच्छादिट्ठि मिच्छासङ्कप्पो मिच्छावाचा मिच्छाकम्मन्तो मिच्छाआजीवो मिच्छावायामो मिच्छासति मिच्छासमाधि मिच्छाञाणं मिच्छाविमुत्तीति.

लोकधम्माति अट्ठ लोकधम्मा लाभो अलाभो यसो अयसो निन्दा पसंसा सुखं दुक्खन्ति. इध पन कारणूपचारेन लाभादिवत्थुकस्स अनुनयस्स, अलाभादिवत्थुकस्स पटिघस्स चेतं लोकधम्मगहणेन गहणं कतन्ति वेदितब्बं.

मच्छरियानीति पञ्च मच्छरियानि आवासमच्छरियं कुलमच्छरियं लाभमच्छरियं धम्ममच्छरियं वण्णमच्छरियन्ति. इमानि आवासादीसु अञ्ञेसं साधारणभावं असहनाकारेन पवत्तानि मच्छरियानि.

विपल्लासाति अनिच्चदुक्खअनत्तअसुभेसुयेव वत्थूसु ‘‘निच्चं सुखं अत्ता सुभ’’न्ति एवं पवत्ता सञ्ञाविपल्लासो चित्तविपल्लासो दिट्ठिविपल्लासोति इमे तयो विपल्लासा.

गन्थाति चत्तारो गन्था अभिज्झाकायगन्थो, ब्यापादो, सीलब्बतपरामासो, इदंसच्चाभिनिवेसो कायगन्थोति.

अगतीति छन्ददोसमोहभयानि. आसवाति चत्तारो आसवा – कामरागभवरागमिच्छादिट्ठिअविज्जासवोति. ओघयोगानीतिपि तेसमेवाधिवचनं. नीवरणानीति कामच्छन्दादयो. परामासोति मिच्छादिट्ठिया अधिवचनं.

उपादानाति चत्तारि उपादानानि कामुपादानादीनीति. अनुसयाति सत्त अनुसया कामरागानुसयो पटिघमानदिट्ठिविचिकिच्छाभवरागाविज्जानुसयोति. मलाति तयो मला – लोभो दोसो मोहोति.

अकुसलकम्मपथाति दस अकुसलकम्मपथा. सेय्यथिदं – पाणातिपातो अदिन्नादानं कामेसुमिच्छाचारो मुसावादो पिसुणवाचा फरुसवाचा सम्फप्पलापो अभिज्झा ब्यापादो मिच्छादिट्ठीति दस.

अकुसलचित्तुप्पादाति लोभमूलानि अट्ठ, दोसमूलानि द्वे, मोहमूलानि द्वेति इमे द्वादसाति.

एतेसं संयोजनादीनं एतानि यथासम्भवं पहानकरानि. कथं? संयोजनेसु ताव सक्कायदिट्ठिविचिकिच्छासीलब्बतपरामासा अपायगमनीया कामरागपटिघाति एते पठममग्गञाणवज्झा, सेसा कामरागपटिघा ओळारिका दुतियमग्गञाणवज्झा, सुखुमा ततियमग्गञाणवज्झा, रूपरागादयो पञ्चपि चतुत्थमग्गञाणवज्झा एव.

किलेसेसु दिट्ठिविचिकिच्छा पठममग्गञाणवज्झा, दोसो ततियमग्गञाणवज्झो, लोभमोहमानथिनउद्धच्चअहिरिकानोत्तप्पानि चतुत्थमग्गञाणवज्झानि.

मिच्छत्तेसु मिच्छादिट्ठि मुसावादो मिच्छाकम्मन्तो मिच्छाआजीवोति इमे पठममग्गञाणवज्झा, मिच्छासङ्कप्पो पिसुणवाचा फरुसवाचाति इमे ततियमग्गञाणवज्झा, चेतनायेव चेत्थ मिच्छावाचाति वेदितब्बा, सम्फप्पलापमिच्छावायामसतिसमाधिविमुत्तिञाणानि चतुत्थमग्गञाणवज्झानि.

लोकधम्मेसु पटिघो ततियमग्गञाणवज्झो, अनुनयो चतुत्थमग्गञाणवज्झो, यसे पसंसाय च अनुनयो चतुत्थमग्गञाणवज्झोति एके.

मच्छरियानि पठममग्गञाणवज्झानि एव.

विपल्लासेसु पन अनिच्चे निच्चं, अनत्तनि अत्ताति च सञ्ञाचित्तदिट्ठिविपल्लासा, दुक्खे सुखं, असुभे सुभन्ति दिट्ठिविपल्लासो चाति इमे पठममग्गञाणवज्झा, असुभे सुभन्ति सञ्ञाचित्तविपल्लासा ततियमग्गञाणवज्झा, दुक्खे सुखन्ति चतुत्थमग्गञाणवज्झा.

गन्थेसु सीलब्बतपरामासइदंसच्चाभिनिवेसकायगन्था पठममग्गञाणवज्झा, ब्यापादकायगन्थो ततियमग्गञाणवज्झो, अभिज्झाकायगन्थो चतुत्थमग्गञाणवज्झोव.

अगतियो पठममग्गञाणवज्झा.

आसवेसु दिट्ठासवो पठमञाणवज्झो, कामासवो ततियञाणवज्झो, इतरे द्वे चतुत्थञाणवज्झा. ओघयोगेसुपि एसेव नयो.

नीवरणेसु विचिकिच्छानीवरणं पठमञाणवज्झं, कामच्छन्दो ब्यापादो कुक्कुच्चन्ति तीणि ततियञाणवज्झानि, थिनमिद्धउद्धच्चानि चतुत्थञाणवज्झानि.

परामासो पठमञाणवज्झो.

उपादानेसु सब्बेसम्पि लोकियधम्मानं वत्थुकामवसेन ‘‘कामा’’ति आगतत्ता रूपारूपेसु रागोपि कामुपादाने पतति, तस्मा तञ्च कामुपादानं चतुत्थञाणवज्झं, सेसानि पठमञाणवज्झानि.

अनुसयेसु दिट्ठिविचिकिच्छानुसया पठमञाणवज्झा, कामरागपटिघानुसया ततियञाणवज्झा, मानभवरागाविज्जानुसया चतुत्थञाणवज्झा.

मलेसु दोसमलं ततियञाणवज्झं, इतरानि चतुत्थञाणवज्झानेव.

अकुसलकम्मपथेसु पाणातिपातो अदिन्नादानं मिच्छाचारो मुसावादो मिच्छादिट्ठीति इमे पठमञाणवज्झा, पिसुणवाचा फरुसवाचा ब्यापादोति ततियञाणवज्झा, सम्फप्पलापो अभिज्झा चतुत्थञाणवज्झाव.

अकुसलचित्तुप्पादेसु चत्तारो दिट्ठिगतचित्तुप्पादा, विचिकिच्छासम्पयुत्तो चाति पञ्च पठमञाणवज्झा, द्वे पटिघसम्पयुत्ता ततियञाणवज्झा, सेसा चतुत्थञाणवज्झाति.

यञ्च येन वज्झं, तं तेन पहातब्बं नाम. तेन वुत्तं ‘‘एतेसं संयोजनादीनं धम्मानं एतानि यथायोगं पहानकरानी’’ति.

१३७६.

एतेसु ञाणेसु च येन येन,

यो यो हि धम्मो समुपेति घातं;

सो सो असेसेन च तेन तेन,

सन्दस्सितो साधु मया पनेवं.

किलेसपहानक्कमकथायं.

१३७७.

परिञ्ञादीनि किच्चानि, यानि वुत्तानि सत्थुना;

सच्चाभिसमये तानि, पवक्खामि इतो परं.

१३७८.

एकेकस्स पनेतेसु,

ञाणस्सेकक्खणे सिया;

परिञ्ञा च पहानञ्च,

सच्छिकिरिया च भावना.

१३७९.

परिञ्ञादीनि एतानि, किच्चानेकक्खणे पन;

यथासभावतो तानि, जानितब्बानि विञ्ञुना.

१३८०.

पदीपो हि यथा लोके, अपुब्बाचरिमं इध;

चत्तारि पन किच्चानि, करोतेकक्खणे पन.

१३८१.

आलोकञ्च विदंसेति, नासेति तिमिरम्पि च;

परियादियति तेलञ्च, वट्टिं झापेति एकतो.

१३८२.

एवं तं मग्गञाणम्पि, अपुब्बाचरिमं पन;

चत्तारिपि च किच्चानि, करोतेकक्खणे पन.

१३८३.

परिञ्ञाभिसमयेनेव, दुक्खं अभिसमेति सो;

पहानाभिसमयेनेव, तथा समुदयम्पि च.

१३८४.

भावनाविधिनायेव, मग्गं अभिसमेति तं;

आरम्मणक्रियायेव, निरोधं सच्छिकरोति सो.

वुत्तम्पि चेतं ‘‘मग्गसमङ्गिस्स ञाणं दुक्खेपेतं ञाणं, दुक्खसमुदयेपेतं ञाणं, दुक्खनिरोधेपेतं ञाणं, दुक्खनिरोधगामिनिया पटिपदायपेतं ञाण’’न्ति. तत्थ यथा पदीपो वट्टिं झापेति, एवं मग्गञाणं दुक्खं परिजानाति. यथा अन्धकारं नासेति, एवं समुदयं पजहति. यथा आलोकं विदंसेति, एवं सहजातादिपच्चयताय सम्मासङ्कप्पादिमग्गं भावेति. यथा तेलं परियादियति, एवं किलेसपरियादानेन निरोधं सच्छिकरोतीति वेदितब्बं.

१३८५.

उग्गच्छन्तो यथादिच्चो, अपुब्बाचरिमं पन;

चत्तारि पन किच्चानि, करोतेकक्खणे इध.

१३८६.

ओभासेति च रूपानि, नासेति तिमिरम्पि च;

आलोकञ्च विदंसेति, सीतञ्च पटिहञ्ञति.

१३८७.

यथा च महती नावा, अपुब्बाचरिमं पन;

चत्तारि पन किच्चानि, करोतेकक्खणे पन.

१३८८.

जहती ओरिमं तीरं, सोतं छिन्दति सा पन;

तथा वहति भण्डञ्च, तीरमप्पेति पारिमं.

१३८९.

नावायोरिमतीरस्स, यथा पजहनं पन;

तथेव मग्गञाणस्स, दुक्खस्स परिजाननं.

१३९०.

यथा छिन्दति तं सोतं, तण्हं जहति तं तथा;

यथा वहति तं भण्डं, सहजातादिना पन.

१३९१.

तथेव पच्चयत्तेन, मग्गं भावेति नाम सो;

यथा पारं पन एवं, निरोधारम्मणं भवे.

१३९२.

लोकुत्तरेन निद्दिट्ठा, या लोकुत्तरभावना;

सा सङ्खेपनयेनेवं, मया साधु पकासिता.

१३९३.

को हि नाम नरो लोके,

लोकुत्तरसुखावहं;

भावनं पन पञ्ञाय,

न च भावेय्य पण्डितो.

१३९४.

इमं विदित्वा हितभावनं वनं,

उपेति यो वे सुखसंहितं हितं;

विधूय चित्तस्स अनुत्तमं तमं,

उपेति चाविग्गहकम्पदं पदं.

इति अभिधम्मावतारे ञाणदस्सनविसुद्धिनिद्देसो नाम

तेवीसतिमो परिच्छेदो.

२४. चतुवीसतिमो परिच्छेदो

पच्चयनिद्देसो

१३९५.

येसं पच्चयधम्मानं, वसा सप्पच्चया इमे;

धम्मा ते पच्चये चाहं, दस्सयिस्सामितो परं.

कतमे पच्चयाति? वुच्चते – हेतारम्मणाधिपतिअनन्तरसमनन्तरसहजात- अञ्ञमञ्ञनिस्सयूपनिस्सयपुरेजातपच्छाजातासेवनकम्मविपाकाहारिन्द्रिय- झानमग्गसम्पयुत्तविप्पयुत्तअत्थिनत्थिविगताविगतवसेन चतुवीसतिविधा होन्ति.

तत्थ हेतुपच्चयोति लोभो दोसो मोहो अलोभो अदोसो अमोहोति इमे छ धम्मा हेतुपच्चया. आरम्मणपच्चयोति सब्बलोकियलोकुत्तरं यं यं धम्मं आरब्भ ये ये धम्मा उप्पज्जन्ति चित्तचेतसिका धम्मा, ते ते धम्मा तेसं तेसं धम्मानं आरम्मणपच्चयेन पच्चयो.

अधिपतिपच्चयोति एत्थ सहजाताधिपतिआरम्मणाधिपतिवसेन दुविधो. तत्थ सहजाताधिपति छन्दचित्तवीरियवीमंसावसेन चतुब्बिधो, आरम्मणाधिपति पन दोमनस्सविचिकिच्छुद्धच्चकिरियाब्याकताकुसलविपाके च अनिट्ठसम्मतञ्च रूपं ठपेत्वा अवसेसं. अनन्तरपच्चयोति अनन्तरनिरुद्धा चित्तचेतसिका धम्मा. तथा समनन्तरपच्चयोपि.

सहजातपच्चयोति चित्तचेतसिका, महाभूता चेव हदयवत्थु च. तथा अञ्ञमञ्ञपच्चयोपि. निस्सयपच्चयोति वत्थुरूपानि चेव महाभूता, चित्तचेतसिका च. उपनिस्सयपच्चयोति आरम्मणानन्तरपकतूपनिस्सयवसेन तिविधो. तत्थ आरम्मणूपनिस्सयो आरम्मणाधिपतियेव, अनन्तरूपनिस्सयो पन अनन्तरपच्चयोव, पकतूपनिस्सयो पन कायिकसुखदुक्खउतुभोजनसेनासनपुग्गला सद्धासीलसुतचागपञ्ञारागदोसमोहादयो च.

पुरेजातपच्चयोति वत्थारम्मणवसेन दुविधो. तत्थ वत्थुपुरेजातो नाम वत्थुरूपानि, आरम्मणपुरेजातो नाम पच्चुप्पन्नरूपादीनेव. पच्छाजातपच्चयोति चित्तचेतसिका च. आसेवनपच्चयोति ठपेत्वा आवज्जनद्वयं लोकियकुसलाकुसलकिरियाब्याकता धम्माव.

कम्मपच्चयोति सहजातनानक्खणिकवसेन दुविधो. तत्थ सहजाता लोकियलोकुत्तरा एव, नानक्खणिका पन सासवकुसलाकुसलचेतना, अनासवकुसलचेतना अनन्तरमेव अत्तनो विपाकस्स पच्चयो होति. विपाकपच्चयोति विपाकचित्तचेतसिका. आहारपच्चयोति कबळीकाराहारफस्सचेतनाविञ्ञाणवसेन चतुब्बिधो.

इन्द्रियपच्चयोति रूपसत्तकमनजीवितसुखदुक्खसोमनस्सदोमनस्सउपेक्खासद्धावीरिय- सतिसमाधिपञ्ञाअनञ्ञातञ्ञस्सामीतिन्द्रियअञ्ञिन्द्रियअञ्ञताविन्द्रियानीति वीसतिन्द्रियानि, तेसु इत्थिन्द्रियपुरिसिन्द्रियानि वज्जेत्वा वीसतिन्द्रियानि होन्ति. झानपच्चयोति वितक्कविचारपीतिसुखचित्तेकग्गतावसेन पञ्चविधो. मग्गपच्चयोति दिट्ठिसङ्कप्पवायामसतिसमाधिवाचाकम्मन्ताजीवमिच्छादिट्ठिवसेन नवविधो.

सम्पयुत्तपच्चयोति चित्तचेतसिकाव. विप्पयुत्तपच्चयोति वत्थुपुरेजातानि चेव पच्छाजाता चित्तचेतसिका च. अत्थिपच्चयोति जीवितिन्द्रियकबळीकारआहारआरम्मणपुरेजातानि चेव निस्सयपच्चये वुत्तधम्मापि च. नत्थिपच्चयोति अनन्तरपच्चयोव. तथा विगतपच्चयो च. अविगतपच्चयोति अत्थिपच्चयोव. एवमिमे चतुवीसति पच्चया नाम.

एत्थ पन कतिहाकारेहि रूपं रूपस्स पच्चयो होतीति? यथारहं सहजातअञ्ञमञ्ञनिस्सयाहारिन्द्रियअत्थिअविगतवसेन सत्तधा पच्चयो होति.

रूपं अरूपस्स यथारहं आरम्मणाधिपतिसहजातअञ्ञमञ्ञनिस्सयूपनिस्सयपुरेजातिन्द्रियविप्प- युत्तअत्थिअविगतवसेन एकादसहि आकारेहि पच्चयो होति.

रूपं रूपारूपस्साति नत्थि.

१३९६.

सत्तधा रूपं रूपस्स, भवतेकादसेहि तं;

पच्चयो नामधम्मस्स, मिस्सकस्स न किञ्चि तु.

अरूपं अरूपस्स यथारहं हेतारम्मणाधिपतिअनन्तरसमनन्तरसहजातअञ्ञमञ्ञनिस्सयूपनिस्सया- सेवनकम्मविपाकाहारिन्द्रियझानमग्गसम्पयुत्तअत्थिनत्थिविगताविगत- वसेन एकवीसतिधा पच्चयो होति.

अरूपं रूपस्स यथारहं हेताधिपतिसहजातअञ्ञमञ्ञनिस्सयपच्छाजातकम्मविपाकाहारिन्द्रिय- झानमग्गविप्पयुत्तअत्थिअविगतवसेन पन्नरसधा पच्चयो होति.

अरूपं रूपारूपस्स यथारहं हेताधिपतिसहजातअञ्ञमञ्ञनिस्सयकम्मविपाकाहारिन्द्रियझानमग्ग- अत्थिअविगतवसेन तेरसधा पच्चयो होति.

१३९७.

एकवीसतिधा नामं, पच्चयो भवतत्तनो;

तिपञ्चहि तं रूपस्स, उभिन्नं तेरसधा पन.

रूपारूपं रूपस्स यथारहं सहजातनिस्सयअत्थिअविगतवसेन चतुधा पच्चयो होति.

रूपारूपं अरूपस्स यथारहं सहजातअञ्ञमञ्ञनिस्सयिन्द्रियअत्थिअविगतवसेन छधा पच्चयो होति.

रूपारूपं रूपस्साति नत्थि.

१३९८.

उभोपि रूपधम्मस्स, चतुधा होन्ति पच्चया;

छब्बिधा नामधम्मस्स, मिस्सकस्स न किञ्चि तु.

एतेसु पन पच्चयेसु कति रूपा, कति अरूपा, कतिमिस्सकाति? पुरेजातपच्चयो एको रूपधम्मोव, हेतुअनन्तरसमनन्तरपच्छाजातासेवनकम्मविपाकझानमग्गसम्पयुत्तनत्थि- विगतानं वसेन द्वादस पच्चया अरूपधम्माव, सेसा पन एकादस पच्चया रूपारूपमिस्सकाति वेदितब्बा.

पुन कालवसेन हेतुसहजातअञ्ञमञ्ञनिस्सयपुरेजातपच्छाजातविपाकाहारिन्द्रियझानमग्ग- सम्पयुत्तविप्पयुत्तअत्थिअविगतानं वसेन पन्नरस पच्चया पच्चुप्पन्नाव होन्ति. अनन्तरसमनन्तरासेवननत्थिविगतपच्चया अतीताव, कम्मपच्चयो अतीतो वा होति पच्चुप्पन्नो वा, आरम्मणाधिपतिउपनिस्सयपच्चया पन तिकालिका होन्ति कालविनिमुत्ता च.

१३९९.

पच्चुप्पन्नाव होन्तेत्थ,

पच्चया दस पञ्च च;

अतीता एव पञ्चेको,

द्वेकालिकोव दस्सितो;

तयो तिकालिका चेव,

विनिमुत्तापि कालतो.

सब्बे पनिमे चतुवीसति पच्चया यथारहं आरम्मणूपनिस्सयकम्मअत्थिपच्चयानं वसेन चतूसु पच्चयेसु सङ्गहं गच्छन्तीति वेदितब्बा.

इति अभिधम्मावतारे पच्चयनिद्देसो नाम

चतुवीसतिमो परिच्छेदो.

निगमनकथा

१४००.

अभिधम्मावतारोयं, वरो परमगम्भीरो;

इच्छता निपुणं बुद्धिं, भिक्खुना पन सोतब्बो.

१४०१.

सुमतिमतिविचारबोधनो,

विमतिविमोहविनासनो अयं;

कुमतिमतिमहातमोनासो,

पटुमतिभासकरो मतो मया.

१४०२.

यतो सुमतिना मतो नामतो,

आयाचितसम्मानतो मानतो;

ततो हि रचितो सदा तोसदा,

मया हितविभावना भावना.

१४०३.

अत्थतो गन्थतो चापि, युत्तितो चापि एत्थ च;

अयुत्तं वा विरुद्धं वा, यदि दिस्सति किञ्चिपि.

१४०४.

पुब्बापरं विलोकेत्वा, विचारेत्वा पुनप्पुनं;

धीमता सङ्गहेतब्बं, गहेतब्बं न दोसतो.

१४०५.

तिविधा ब्यप्पथानञ्हि, गतियो दुब्बिधापि चे;

तस्मा उपपरिक्खित्वा, वेदितब्बं विभाविना.

१४०६.

निकायन्तरलद्धीहि, असम्मिस्सो अनाकुलो;

महाविहारवासीनं, वाचनामग्गनिस्सितो.

१४०७.

मधुरक्खरसंयुत्तो, अत्थो यस्मा पकासितो;

तस्मा हितत्थकामेन, कातब्बो एत्थ आदरो.

१४०८.

सद्धम्मट्ठितिकामेन, करोन्तेन च यं मया;

पुञ्ञमधिगतं तेन, सुखं पप्पोन्तु पाणिनो.

१४०९.

अन्तरायं विना चायं, यथासिद्धिमुपागतो;

तथा कल्याणसङ्कप्पा, सिद्धिं गच्छन्तु पाणिनं.

१४१०.

नरनारिगणाकिण्णे, असंकिण्णकुलाकुले;

फीते सब्बङ्गसम्पन्ने, सुपसन्नसितोदके.

१४११.

नानारतनसम्पुण्णे, विविधापणसङ्कटे;

कावेरपट्टने रम्मे, नानारामोपसोभिते.

१४१२.

केलाससिखराकारपासादपटिमण्डिते;

कारिते कण्हदासेन, दस्सनीये मनोरमे.

१४१३.

विहारे विविधाकारचारुपाकारगोपुरे;

तत्थ पाचीनपासादे, मया निवसता सदा.

१४१४.

असल्लेखमसाखल्ये, सीलादिगुणसोभिना;

अयं सुमतिना साधु, याचितेन कतो सता.

१४१५.

देवा कालेन वस्सन्तु, वस्सं वस्सवलाहका;

पालयन्तु महीपाला, धम्मतो सकलं महिं.

१४१६.

याव तिट्ठति लोकस्मिं, हिमवा पब्बतुत्तमो;

ताव तिट्ठतु सद्धम्मो, धम्मराजस्स सत्थुनोति.

उरगपुरनिवसनेन आचरियेन भदन्तबुद्धदत्तेन सीलाचारसम्पन्नेन कतो अभिधम्मावतारो नामायं.

अभिधम्मावतारो निट्ठितो.

नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स

नामरूपपरिच्छेदो

गन्थारम्भकथा

.

सम्मा सम्माभिसम्बुद्धं, धम्मं धम्मप्पकासनं;

संघं संघुत्तमं लोके, वन्दित्वा वन्दनारहं.

.

नामरूपपरिच्छेदं, पवक्खामि समासतो;

महाविहारवासीनं, वण्णनानयनिस्सितं.

१. पठमो परिच्छेदो

नामत्तयविभागो

.

तत्थ चित्तं चेतसिकं, निब्बानन्ति मतं तिधा;

नामं रूपं तु दुविधं, भूतोपादायभेदतो.

.

कामभूमादिभेदेन, तत्थ चित्तं चतुब्बिधं;

चेतोयुत्ता द्विपञ्ञास, धम्मा चेतसिका मता.

.

चक्खुसोतघानजिव्हा-कायविञ्ञाणधातुयो;

सम्पटिच्छनचित्तञ्च, तथा सन्तीरणद्वयं.

.

सोमनस्ससहगतं, उपेक्खासहितन्ति च;

इच्चाहेतुकचित्तानि, पुञ्ञपाकानि अट्ठधा.

.

सोमनस्सयुतं तत्थ, हित्वा सन्तीरणं तथा;

सत्ताकुसलपाकानि, तानेवाति विनिद्दिसे.

.

पञ्चद्वारमनोद्वारावज्जनं हसनन्ति च;

क्रियचित्तमुदीरितं, तिविधम्पि अहेतुकं.

.

एवं अट्ठारसविधं, मानसं होतिहेतुकं;

मूलभेदेनाकुसलं, चित्तं तु तिविधं मतं.

१०.

सोमनस्ससहगतं, उपेक्खासहितं तथा;

दिट्ठिगतसम्पयुत्तं, विप्पयुत्तन्ति भेदितं.

११.

असङ्खारं ससङ्खारमिति भिन्नं पनट्ठधा;

लोभमूलं पकासेन्ति, तत्थाकुसलमानसं.

१२.

दोमनस्ससहगतं, पटिघेन समायुतं;

दोसमूलमसङ्खारं, ससङ्खारन्तिपि द्विधा.

१३.

विचिकिच्छासहगतं, उद्धच्चसहितन्ति च;

मोहमूलञ्च दुविधं, उपेक्खाय समायुतं.

१४.

द्वादसाकुसलानेवं, चित्तानीति विभावये;

हित्वाहेतुकपापानि, सोभनानि ततो परं.

१५.

सोमनस्ससहगतं, उपेक्खासहितं तथा;

द्विधा ञाणेन संयुत्तं, विप्पयुत्तन्ति भेदितं.

१६.

असङ्खारं ससङ्खारमिति भिन्नं पनट्ठधा;

सहेतुकामावचर-पुञ्ञपाकक्रिया भवे.

१७.

कामे तेवीस पाकानि, पुञ्ञापुञ्ञानि वीसति;

एकादस क्रिया चेति, चतुपञ्ञास सब्बथा.

१८.

तक्कचारपीतिसुखेकग्गतासहितं पन;

पठमज्झानकुसलं, विपाकञ्च क्रिया तथा.

१९.

दुतियं तक्कतो हीनं, ततियं तु विचारतो;

चतुत्थं पीतितो हीनं, उपेक्खेकग्गतायुतं.

२०.

पञ्चमं पञ्चदसधा, रूपावचरमीरितं;

पञ्चमज्झानमेवेकमरूपावचरं पन.

२१.

आकासानञ्चायतनं, पुञ्ञपाकक्रिया तथा;

विञ्ञाणञ्चायतनञ्च, आकिञ्चञ्ञायतनकं;

नेवसञ्ञानासञ्ञायतनं द्वादसधा भवे.

२२.

सोतापत्तिमग्गचित्तं, फलचित्तं तथापरं;

सकदागामानागामि, अरहत्तन्ति अट्ठधा.

२३.

झानङ्गयोगभेदेन, कत्वेकेकं तु पञ्चधा;

वित्थारानुत्तरं चित्तं, चत्तालीसविधं भवे.

२४.

रूपावचरचित्तानि, गय्हन्तानुत्तरानि च;

पठमादिज्झानभेदे, आरुप्पञ्चापि पञ्चमे.

२५.

द्वादसाकुसलानेवं, कुसलानेकवीसति;

छत्तिंसेव विपाकानि, क्रियचित्तानि वीसति.

२६.

एकवीससतं वाथ, एकूननवुतीविधं;

चित्तं तंसम्पयोगेन, भिन्ना चेतसिका तथा.

२७.

फस्सो च वेदना सञ्ञा, चेतनेकग्गता तथा;

जीवितं मनसीकारो, सब्बसाधारणा मता.

२८.

तक्कचाराधिमोक्खा च, वीरियं छन्दपीतियो;

पकिण्णका छ अक्खाता, तेरसञ्ञसमानता.

२९.

पकिण्णका न विञ्ञाणे, वितक्को दुतियादिसु;

विचारो ततियादिम्हि, अधिमोक्खो तु कङ्खिते.

३०.

सन्तीरणमनोधातुत्तिकेसु वीरियं तथा;

चतुत्थसुखिते पीति, छन्दोहेतुम्हि मोमुहे.

३१.

छसट्ठि पञ्चपञ्ञास, एकादस च सोळस;

सत्तति वीसति चेव, तानि चित्तानि दीपये.

३२.

मोहाहिरिकानोत्तप्प-मुद्धच्चं सब्बपापजं;

इस्सामच्छेरकुक्कुच्चदोसा तु पटिघे तथा.

३३.

लोभो लोभे तु दिट्ठि च, दिट्ठियुत्ते वियुत्तके;

मानो च थिनमिद्धं तु, ससङ्खारेसु पञ्चसु.

३४.

कङ्खिते विचिकिच्छाति, चुद्दसाकुसलानिमे;

द्वादसाकुसलेस्वेव, नियमेन ववत्थिता.

३५.

सद्धा सति हिरोत्तप्पं, अलोभादोसमज्झता;

कायचित्तानं पस्सद्धि, लहुता मुदुता तथा.

३६.

कम्मञ्ञता च पागुञ्ञउजुताति युगा छ च;

एकूनवीसति धम्मा, अञ्ञमञ्ञावियोगिनो;

एकूनसट्ठिचित्तेसु, सोभनेसु पवत्तिता.

३७.

सम्मावाचा च कम्मन्ताजीवाति विरती इमा;

लोकुत्तरे सदा सब्बा, सह कामसुभे विसुं.

३८.

करुणामुदिता नाना, रूपे पञ्चमवज्जिते;

कदाचि कामे कुसले, क्रियचित्ते सहेतुके.

३९.

तिहेतुकेसु चित्तेसु, पञ्ञा सब्बत्थ लब्भति;

एते सद्धादयो धम्मा, पञ्चवीसति सोभना.

४०.

इस्सामच्छेरकुक्कुच्चविरतीकरुणादयो;

नाना कदाचि मानो च, थिनमिद्धं तथा सह.

४१.

सत्त सब्बत्थ जायन्ति, छ तु धम्मा यथारहं;

चुद्दसाकुसलेस्वेव, सोभनेस्वेव सोभना.

४२.

द्वेपञ्ञास पनिच्चेवं, धम्मे सङ्गय्ह मानसे;

लब्भमाने विभावेय्य, पच्चेकम्पि विचक्खणो.

४३.

सोभनञ्ञसमाना च, पठमे विरती विना;

दुतियादीसु तक्कञ्च, विचारं ततियादिसु.

४४.

चतुत्थादीसु पीतिञ्च, करुणादिञ्च पञ्चमे;

हित्वा नेव वियोजेय्य, सङ्खिपित्वान पञ्चधा.

४५.

पञ्चतिंस चतुत्तिंस, तेत्तिंस च यथाक्कमं;

द्वत्तिंस तिंस एवाथ, जायन्तीति महग्गते.

४६.

गहेत्वा विरती सब्बा, हित्वान करुणादयो;

पठमे दुतियादिम्हि, वितक्कादिं विना तथा.

४७.

पञ्चधाव गणेय्येवं, छत्तिंसा च यथाक्कमं;

पञ्चतिंस चतुत्तिंस, तेत्तिंसद्वयमुत्तरे.

४८.

सोभनञ्ञसमाना च, कामेसु कुसले क्रिये;

हित्वा विरतियो पाके, विरतीकरुणादयो.

४९.

ञाणयुत्ते सोमनस्से, वियुत्ते ञाणवज्जिता;

उपेक्खके पीतिहीना, विप्पयुत्ते द्वयं विना.

५०.

चतुधा तिविधेस्वेवं, विगणेय्य द्वयं द्वयं;

न सन्तुपेक्खासहिते, करुणादीति केचन.

५१.

अट्ठतिंस सत्ततिंसद्वयं छत्तिंसकं सुभे;

पञ्चतिंस चतुत्तिंसद्वयं तेत्तिंसकं क्रिये.

५२.

तेत्तिंस पाके द्वत्तिंसद्वयेकतिंसकं भवे;

सहेतुकामावचरपुञ्ञपाकक्रियामने.

५३.

मोहादयो समाना च, पठमे लोभदिट्ठिया;

ततिये लोभमानेन, जायन्तेकूनवीसति.

५४.

अट्ठारस पीतिहीना, पञ्चमे सत्तमे तथा;

नवमे दोसकुक्कुच्चमच्छरिस्साहि वीसति.

५५.

पठमादीसु वुत्ताव, दुतियादीसु जायरे;

थिनमिद्धेनेकवीस, वीस द्वेवीसतिक्कमा.

५६.

छन्दपीतिं विनुद्धच्चे, कङ्खिते निच्छयं विना;

पञ्चदसेव कङ्खाय, असुभेसु विभावये.

५७.

सिते समाना निच्छन्दा, द्वादसेकादसेव तु;

पीतिं हित्वान वोट्ठब्बे, वीरियं सुखतीरणे.

५८.

द्वयं हित्वा मनोधातु, उपेक्खातीरणे दस;

सत्त साधारणा एव, पञ्चविञ्ञाणसम्भवा.

५९.

इति चेतसि सम्भूता,

द्वेपञ्ञास यथारहं;

ञेय्या चेतसिका धम्मा,

चेतोभेदप्पभेदिनो.

६०.

सुञ्ञतञ्चानिमित्तञ्च, तथापणिहितन्ति च;

तिविधाकारमीरेन्ति, निब्बानममतं बुधा.

६१.

यं आरब्भ पवत्तन्तं, तत्थानुत्तरमानसं;

सुञ्ञतादिविमोक्खोति, नाममालम्बतो लभे.

६२.

सोपादिसेसनिब्बानधातु चेव तथापरा;

अनुपादिसेसा चाति, दुविधा परियायतो.

६३.

तदेतं वाननिक्खन्तमच्चन्तं सन्तिलक्खणं;

अस्सासकरणरसं, खेमभावेन गय्हति.

६४.

तं नामेतीति निब्बानं, नमन्तीति ततोपरे;

तेपञ्ञासाति नामानि, चतुपञ्ञास सब्बथा.

६५.

चित्तचेतसिकयोजनानयं,

चित्तमुत्तममिदं पकासितं;

साधु चेतसि निधाय पण्डिता,

साधु सासनधरा भवन्ति ते.

६६.

बुद्धप्पवत्तमवगाहितबोधिञाण-

मिच्चाभिधम्ममवगाहितसब्बधम्मं;

ओगय्ह नामगतरासिमसेसयित्वा,

सङ्गय्ह सब्बमिध योजितमादरेन.

इति नामरूपपरिच्छेदे नामत्तयविभागो नाम

पठमो परिच्छेदो.

२. दुतियो परिच्छेदो

लक्खणरसुपट्ठानविभागो

६७.

सभावो लक्खणं नाम, किच्चसम्पज्जना रसो;

गय्हाकारो उपट्ठानं, पदट्ठानं तु पच्चयो.

६८.

अत्तुपलद्धिसङ्खाता, सम्पत्ता च पनत्थतो;

लक्खणरसुपट्ठाना, वोहाराभोगभेदिता.

६९.

तेपञ्ञाससभावेसु, तस्मा भेदं यथारहं;

लक्खणादिप्पकारेहि, पवक्खामि इतो परं.

७०.

चिन्तेतीति भवे चित्तं, चिन्तनमत्तमेव वा;

सम्पयुत्ताथ वा तेन, चिन्तेन्तीति च गोचरं.

७१.

फुसतीति भवे फस्सो, फुसनं वाथ केवलं;

सम्पयुत्ताथ वा तेन, फुसन्तीति च गोचरं.

७२.

एवं कत्तरि भावे च, करणे च यथारहं;

तेपञ्ञाससभावेसु, सद्दनिब्बचनं नये.

७३.

आलम्बणमनं चित्तं, तंविजाननलक्खणं;

सहजाधिट्ठानरसं, चिन्ताकप्पोति गय्हति.

७४.

आलम्बणसमोधानो,

फस्सो फुसनलक्खणो;

सङ्घट्टनरसो तत्थ,

सन्निपातोति गय्हति.

७५.

वेदनालम्बणरसा, सा वेदयितलक्खणा;

गोचरानुभवरसा, अनुभुत्तीति गय्हति.

७६.

आकारगहणं सञ्ञा, सा सञ्जाननलक्खणा;

निमित्तुप्पादनरसा, उपलक्खाति गय्हति.

७७.

चेतना चित्तविप्फारा, सायं ब्यापारलक्खणा;

कम्मन्तायूहनरसा, संविधानन्ति गय्हति.

७८.

एकग्गता अविक्खेपो, साविसाहारलक्खणा;

सम्पिण्डनरसा चित्तं, समोधानन्ति गय्हति.

७९.

यापनं सहजातान-मनुपालनलक्खणं;

जीवितं जीवनरसं, आयुबन्धोति गय्हति.

८०.

सारणा मनसीकारो, समन्नाहारलक्खणो;

संयोजनरसो चित्त-पटिपत्तीति गय्हति.

८१.

सङ्कप्पनलक्खणो तक्को, सहजाभिनिरोपनो;

आलम्बाहननरसो, सन्निरुज्झोति गय्हति.

८२.

विचारो अनुसन्धानो, अनुमज्जनलक्खणो;

चित्तानुयोजनरसो, अनुपेक्खाति गय्हति.

८३.

अधिमोक्खो असंसप्पो, सुसन्निट्ठानलक्खणो;

निच्चलापादनरसो, दळ्हवुत्तीति गय्हति.

८४.

वीरियं पन वायामो, महुस्साहनलक्खणो;

किच्चासंसीदनरसो, उपत्थम्भोति गय्हति.

८५.

आलम्बत्थिकता छन्दो, कत्तुकामतलक्खणो;

आलम्बणेसनरसो, हत्थादानन्ति गय्हति.

८६.

सहजातानुफरणा, सम्पियायनलक्खणा;

सम्पीननरसा पीति, पामोज्जमिति गय्हति.

८७.

चेतोसद्दहनं सद्धा, भूतोकप्पनलक्खणा;

हितपक्खन्दनरसा, अधिमुत्तीति गय्हति.

८८.

असम्मोसा सभावेसु, सति धारणलक्खणा;

धम्मापिलापनरसा, अप्पमादोति गय्हति.

८९.

हिरी जेगुच्छा पापेसु, सा हरायनलक्खणा;

हीळसंकोचनरसा, पापलज्जाति गय्हति.

९०.

पापसारज्जमोत्तप्पं, उब्बेगुत्तासलक्खणं;

भयसङ्कोचनरसं, अविस्सासोति गय्हति.

९१.

अलोभो अनभिसङ्गो, अपरिग्गहलक्खणो;

मुत्तप्पवत्तनरसो, असंसग्गोति गय्हति.

९२.

अदोसो चित्तसाखल्यं, अब्यापज्जनलक्खणो;

सण्हप्पवत्तनरसो, सोम्मभावोति गय्हति.

९३.

अमोहो खलिताभावो, पटिविज्झनलक्खणो;

विसयोभासनरसो, पटिबोधोति गय्हति.

९४.

तत्रमज्झत्ततोपेक्खा, समीकरणलक्खणा;

अपक्खपातनरसा, समवाहोति गय्हति.

९५.

पस्सद्धि कायचित्तानं, दरथाभावलक्खणा;

अपरिप्फन्दनरसा, सीतिभावोति गय्हति.

९६.

लहुता कायचित्तानं, अदन्धाकारलक्खणा;

अवित्थाररसा सल्लहुकवुत्तीति गय्हति.

९७.

मुदुता कायचित्तानं, कक्खळाभावलक्खणा;

किच्चाविरोधनरसा, अनुकुल्यन्ति गय्हति.

९८.

कम्मञ्ञता उभिन्नम्पि, अलंकिच्चस्स लक्खणा;

पवत्तिसम्पत्तिरसा, योगभावोति गय्हति.

९९.

तथा पागुञ्ञता द्विन्नं, विसदाकारलक्खणा;

सुखप्पवत्तनरसा, सेरिभावोति गय्हति.

१००.

उजुता कायचित्तानं, कुटिलाभावलक्खणा;

जिम्हनिम्मदनरसा, उजुवुत्तीति गय्हति.

१०१.

सम्मावाचा वचीसुद्धि, वाचासंयमलक्खणा;

मिच्छावाचोरमरसा, वचीवेलाति गय्हति.

१०२.

सम्माकम्मं क्रियासुद्धं, सम्माकरणलक्खणं;

मिच्छाकम्मोरमरसं, क्रियावेलाति गय्हति.

१०३.

सम्माजीवो विसुद्धेट्ठि, अल्लिट्ठाजीवलक्खणो;

मिच्छाजीवोरमरसो, सम्मावुत्तीति गय्हति.

१०४.

करुणा दीनसत्तेसु, दुक्खापनयलक्खणा;

सोत्थितापत्थनरसा, अनुकम्पाति गय्हति.

१०५.

सुखट्ठितेसु मुदिता, अनुमोदनलक्खणा;

चेतोविकासनरसा, अविरोधोति गय्हति.

१०६.

चेतोसारज्जना लोभो, अपरिच्चागलक्खणो;

आलम्बगिज्झनरसो, अभिलग्गोति गय्हति.

१०७.

चेतोब्यापज्जनं दोसो, सम्पदुस्सनलक्खणो;

आलम्बणघातरसो, चण्डिक्कमिति गय्हति.

१०८.

चेतोसम्मुय्हनं मोहो,

सो सम्मुय्हनलक्खणो;

सभावच्छादनरसो,

अन्धभावोति गय्हति.

१०९.

पापाजिगुच्छाहिरिकं, निल्लज्जाकारलक्खणं;

पापोपलापनरसं, मलग्गाहोति गय्हति.

११०.

असारज्जनमनोत्तप्पमनुत्तासनलक्खणं;

पापपक्खन्दनरसं, पागब्भमिति गय्हति.

१११.

दिट्ठि दळ्हविपल्लासो, सा परामासलक्खणा;

तुच्छाभिनिवेसनरसा, मिच्छागाहोति गय्हति.

११२.

‘‘अहस्मी’’ति मञ्ञमानो, सो समुन्नतिलक्खणो;

केतुसम्पग्गहरसो, अहंकारोति गय्हति.

११३.

परसम्पत्तीसु इस्सा, अक्खमाकारलक्खणा;

चेतोविकुचनरसा, विमुखत्तन्ति गय्हति.

११४.

परिग्गहेसु मच्छेरं, सन्निगूहनलक्खणं;

सामञ्ञासहनरसं, वेविच्छमिति गय्हति.

११५.

चेतोपहननं थीनं, तं संसीदनलक्खणं;

उस्साहभञ्जनरसं, संखित्तत्तन्ति गय्हति.

११६.

विघातो सहजातानं, मिद्धं मोहनलक्खणं;

सत्तिसंभञ्जनरसं, आतुरत्तन्ति गय्हति.

११७.

उद्धच्चं चित्तविक्खेपो, अवूपसमलक्खणं;

चेतोनवट्ठानरसं, भन्तत्तमिति गय्हति.

११८.

विप्पटिसारो कुक्कुच्चमनुसोचनलक्खणं;

अत्तानुसोचनरसं, पच्छातापोति गय्हति.

११९.

कङ्खायना विचिकिच्छा, असन्निट्ठानलक्खणा;

अनेकगाहनरसा, अप्पतिट्ठाति गय्हति.

१२०.

इच्चेवं लक्खणादीहि, विभावेय्य विचक्खणो;

तेपञ्ञाससभावेसु, सभावाकारलक्खणं.

१२१.

लक्खणत्थकुसला सलक्खणे,

लक्खणत्थपरमेपि केवलं;

लक्खणुग्गहसुखाय वण्णयुं,

लक्खणादिमुखतो सलक्खणं.

१२२.

अत्थं तमेवमनुगम्म मयेत्थ वुत्त-

मत्थानमत्थनयनत्थमनेकधापि;

पत्थेय्य मेत्थ वचनत्थनयेहि ञाण-

मत्थेसु बुद्धवचनत्थनयत्थिकेहि.

इति नामरूपपरिच्छेदे लक्खणरसुपट्ठानविभागो नाम

दुतियो परिच्छेदो.

३. ततियो परिच्छेदो

भेदसङ्गहविभागो

१२३.

एवं भेदसभावेसु, तेस्वेव पुन सङ्गहं;

सभावत्थविसेसेहि, पवक्खामि इतो परं.

१२४.

असाधारणञाणेहि, सत्था वत्थुविवेचको;

सङ्गहेत्वा सभागेहि, धम्मे दस्सेसि चक्खुमा.

१२५.

दिट्ठिभिनिवेसट्ठेन, यथाभूतसभावतो;

परमामसतिच्चेका, परामासोति भासिता.

१२६.

किलेसासुचिभावेन, वणस्सावरसो विय;

आलिम्पन्ताव सन्तानं, सवन्तीति पकासिता.

१२७.

कामतण्हा भवतण्हा, दिट्ठाविज्जाति आसवा;

चत्तारो आसवट्ठेन, तयो धम्मा सभावतो.

१२८.

एतेवो घाति वुत्ताव, द्वारालम्बाभिवाहिनो;

ओत्थरित्वा पराभूते, हरन्ता पाणिनो भवे.

१२९.

योगाति चाहु ते एव, पाणिनो भवयन्तके;

द्वारालम्बाभिसम्बन्धा, यन्तबन्धाव योजिता.

१३०.

सन्तानमधिगण्हन्ता, मालुवाव महातरुं;

गण्हन्ता दळ्हमालम्बं, मण्डूकमिव पन्नगो.

१३१.

कामतण्हा च दिट्ठि च, उपादाना चतुब्बिधा;

दिट्ठि दिट्ठिसीलब्बत-मत्तवादोति भेदिता.

१३२.

कायेन कायं गन्थेन्ता, दुप्पमुञ्चानुवेठिनो;

कथिता कायगन्थाति, तण्हाब्यापाददिट्ठियो.

१३३.

सीलब्बतपरामासो, इति दिट्ठि विभेदिता;

इदंसच्चाभिनिवेसो, इति चेवं चतुब्बिधा.

१३४.

नेक्खम्मं पलिबोधेन्ता, भावनापरिपन्थका;

सन्तानमण्डकोसाव, परियोनन्धकाति च.

१३५.

कामच्छन्दो च ब्यापादो, थिनमिद्धञ्च संसयो;

अविज्जुद्धच्चकुक्कुच्चमिति नीवरणा मता.

१३६.

आगाळ्हं परियादाय, ओगय्हनुप्पवत्तिनो;

योप्परोगाव सन्तान-मनुसेन्तीति भासिता.

१३७.

कामरागो भवरागो, पटिघो मानदिट्ठियो;

कङ्खाविज्जाति सत्तेव, छ धम्मानुसया मता.

१३८.

द्वारालम्बणबन्धेन, पाणीनं भवमण्डले;

संयोजनानि वुत्तानि, पासबन्धाव पक्खिनं.

१३९.

कामरूपारूपरागा, पटिघो मोहसंसयो;

दिट्ठि सीलब्बतं मानो, उद्धच्चेन दसा भवे.

१४०.

रूपारूपरागुद्धच्चं, अभिधम्मे विना पुन;

भवरागिस्स मच्छेरं, गहेत्वा दसधा सियुं.

१४१.

संक्लेपयन्ति सन्तानं, उपघातेन्ति पाणिनो;

सहजातेक्लेसेन्तीति, किलेसाति पकासिता.

१४२.

लोभो दोसो च मोहो च,

दिट्ठि मानो च संसयो;

थिनाहिरिकनोत्तप्प-

मुद्धच्चेन सियुं दस.

१४३.

नवसङ्गहिता एत्थ, दिट्ठिलोभा पकासिता;

सत्तसङ्गहिताविज्जा, पटिघो पञ्चसङ्गहो.

१४४.

चतुसङ्गहिता कङ्खा, मानुद्धच्चा तिसङ्गहा;

दुकसङ्गहितं थीनं, कुक्कुच्चमेकसङ्गहं.

१४५.

द्विधाहिरिकनोत्तप्प-मिस्सामच्छरियं तथा;

इच्चेवं दसधा वुत्ता, पापकेस्वेव सङ्गहा.

१४६.

परामासासवोघा च, योगुपादानगन्थतो;

नीवारणानुसयतो, संयोजनकिलेसतो.

१४७.

चुद्दसेव तु सङ्खेपा, सत्तपञ्ञास भेदतो;

यथाधम्मानुसारेन, चित्तुप्पादेसु योजये.

१४८.

ततोपरे नोपरामा-सादिभेदितसङ्गहा;

चित्तं चेतसिकं रूपं, निब्बानमिति दीपये.

१४९.

इच्चाकुसलधम्मानं, ञत्वा सङ्गहमुत्तरं;

मिस्सका नाम विञ्ञेय्या, यथासम्भवतो कथं;

१५०.

लोभो दोसो च मोहो च,

एकन्ताकुसला तयो;

अलोभादोसामोहो च,

कुसलाब्याकता तथा.

१५१.

पादपस्सेव मूलानि, थिरभावाय पच्चया;

मूलभावेन धम्मानं, हेतू धम्मा छ दीपिता.

१५२.

वितक्को च विचारो च, पीति चेकग्गता तथा;

सोमनस्सं दोमनस्सं, उपेक्खाति च वेदना.

१५३.

आहच्चुपनिज्झायन्ता, निज्झानट्ठेन पच्चया;

झानधम्माति सत्थाह, पञ्च वत्थुसभावतो.

१५४.

सम्मादिट्ठि च सङ्कप्पो, वायामो विरतित्तयं;

सम्मासति समाधी च, मिच्छादिट्ठि च सम्भवा.

१५५.

सम्मामिच्छा च नीयन्ता, निय्यानट्ठेन पच्चया;

मग्गङ्गा द्वादसक्खाता, नव धम्मा सभावतो.

१५६.

अत्तभावं पवत्तेन्ता, ओजट्ठमकवेदनं;

पटिसन्धिनामरूप-माहरन्ता यथाक्कमं.

१५७.

कबळीकारो आहारो,

फस्सो सञ्चेतना तथा;

विञ्ञाणमिति चत्तारो,

आहाराति पकासिता.

१५८.

धम्मानं सहजातानं, इन्द्रियट्ठेन पच्चया;

अत्तानमिस्सरट्ठेन, अनुवत्तापका तथा.

१५९.

सद्धा च सति पञ्ञा च, वीरियेकग्गतापि च;

वेदना जीवितं चित्तं, अट्ठ रूपिन्द्रियानि च.

१६०.

कथं जीवितमेकं तु, सुखं दुक्खन्ति वेदना;

सोमनस्सं दोमनस्सं, उपेक्खाति च भेदिता.

१६१.

पञ्ञादिमग्गेनञ्ञात-ञ्ञस्सामीतिन्द्रियं भवे;

मज्झे अञ्ञिन्द्रियमन्ते, अञ्ञाताविन्द्रियं तथा.

१६२.

सोळसेव सभावेन, इन्द्रियट्ठविभागतो;

इन्द्रियानीति वुत्तानि, बावीसति विभावये.

१६३.

दळ्हाधिट्ठितसन्ताना, विपक्खेहि अकम्पिया;

बलवन्तसभावेन, बलधम्मा पकासिता.

१६४.

सद्धा सति हिरोत्तप्पं, वीरियेकग्गता तथा;

पञ्ञाहिरिकानोत्तप्प-मिच्चेवं नवधा मता.

१६५.

जेट्ठा पुब्बङ्गमट्ठेन, पुञ्ञापुञ्ञपवत्तियं;

पच्चयाधिप्पतेय्येन, सहजानं यथारहं.

१६६.

चत्तारोधिपती वुत्ता, आधिप्पच्चसभावतो;

छन्दो चित्तञ्च वीरियं, वीमंसाति च तादिना.

१६७.

पञ्चसङ्गहिता पञ्ञा, वायामेकग्गता पन;

चतुसङ्गहिता चित्तं, सति चेव तिसङ्गहा.

१६८.

सङ्कप्पो वेदना सद्धा, दुकसङ्गहिता मता;

एकेकसङ्गहा सेसा, अट्ठवीसति भासिता;

इच्चेवं सत्तधा भेदो, वुत्तो मिस्सकसङ्गहो.

१६९.

हेतुझानङ्गमग्गङ्गा, आहारिन्द्रियतो तथा;

बलाधिप्पतितो चेव, पुञ्ञापुञ्ञादिमिस्सता;

छत्तिंसेव सभावेन, चतुसट्ठि पभेदतो.

१७०.

इच्चेवं सङ्गहेत्वान, विभावेय्य ततो परं;

चित्तुप्पादपभेदेसु, यथासम्भवतो कथं.

१७१.

सितावज्जनविञ्ञाणं, सम्पटिच्छनतीरणा;

अट्ठारसाहेतुकाव, मोमूहा एकहेतुका.

१७२.

सेसा तु कुसला ञाणवियुत्ता च द्विहेतुका;

चित्तुप्पादापरे सत्त-चत्तालीस तिहेतुका.

१७३.

पञ्चविञ्ञाणमज्झानं, द्विझानङ्गिकमीरितं;

चतुत्थपञ्चमज्झानं, तिझानं ततियं मता.

१७४.

चतुझानं तु दुतियं, कामे च सुखवज्जिता;

पञ्चझानं तु पठमं, कामे च सुखिता मता.

१७५.

पठमानुत्तरं झानं, अट्ठमग्गङ्गिकं मतं;

सत्तमग्गङ्गिकं नाम, सेसझानमनुत्तरं.

१७६.

लोकियं पठमं झानं, तथा कामे तिहेतुका;

पञ्चमग्गङ्गिका नाम, चित्तुप्पादा पकासिता.

१७७.

सेसं महग्गतं झानं, सम्पयुत्ता च दिट्ठिया;

ञाणेन विप्पयुत्ता च, चतुमग्गङ्गिका मता.

१७८.

पटिघुद्धच्चयुत्ता च, विप्पयुत्ता च दिट्ठिया;

तिमग्गङ्गं दुमग्गङ्गं, कङ्खितं समुदीरितं.

१७९.

न होन्ताहेतुके मग्गा, चित्तट्ठिति च कङ्खिते;

विदिता नियतता च, लोकियेसु न उद्धटा.

१८०.

कामेसु कबळीकारो, अनाहारो असञ्ञिनो;

चित्तुप्पादेसु सब्बत्थ, आहारत्तयमीरितं.

१८१.

इन्द्रियानि विभावेय्य, नवधानुत्तरे बुधो;

अट्ठधा समुदीरेय्य, लोकियेसु तिहेतुके.

१८२.

सत्तधा पन ञाणेन, विप्पयुत्ते पकासये;

सितवोट्ठब्बनापुञ्ञे, पञ्चधा कङ्खिते पन.

१८३.

चतुधा तिविधा सेसे, चित्तुप्पादे समीरये;

तिहेतुका सत्तबला, छबला तु दुहेतुका.

१८४.

चतुबला अकुसला, कङ्खितं तिबलं मतं;

द्विबलं सितवोट्ठब्ब-मबलं सेसमीरितं.

१८५.

जवनेधिपतीनं तु, यो कोचेको तिहेतुके;

द्विहेतुके वा कुसले, वीमंसा नोपलब्भति.

१८६.

लोकियेसु विपाकेसु,

मोहमूले अहेतुके;

यथासम्भववुत्तित्ता,

नत्थाधिपति कोचिपि.

१८७.

सम्भोति कायविञ्ञाणे, पुञ्ञपाके सुखिन्द्रियं;

दुक्खिन्द्रियम्पि तत्थेव, पापपाकम्हि भासितं.

१८८.

सन्तीरणञ्च हसनं, सोमनस्सानि सोळस;

पठमादिचतुज्झानं, सोमनस्सयुतं भवे.

१८९.

दोमनस्सयुत्ता द्वेव, चित्तुप्पादा पकासिता;

तदञ्ञे पन सब्बेपि, पञ्चपञ्ञासुपेक्खका.

१९०.

वेदनासम्पयोगञ्च, विनिब्भुज्जेवमट्ठधा;

हेतुयोगादिभेदेहि, चित्तुप्पादा पकासिता.

१९१.

तंतंवियोगभेदञ्च, पच्चेकमथ मिस्सितं;

यथावुत्तानुसारेन, यथासम्भवतो नये.

१९२.

इच्चेवं पन योजेत्वा, चित्तुप्पादेसु मिस्सकं;

ततो ञेय्या विसुद्धा च, बोधिपक्खियसङ्गहा.

१९३.

काये च वेदनाचित्ते, धम्मेसु च यथारहं;

असुभं दुक्खमनिच्च-मनत्ताति सुपट्ठिता.

१९४.

सम्मासति पनिच्चेका, किच्चगोचरभेदतो;

सतिपट्ठाननामेन, चत्तारोति पकासिता.

१९५.

उप्पन्नानुप्पन्नपाप-पहानानुप्पादनाय च;

अनुप्पन्नुप्पन्नेहि वा, निब्बत्तिअभिवुद्धिया.

१९६.

पदहन्तस्स वायामो, किच्चाभोगविभागतो;

सम्मप्पधाननामेन, चत्तारोति पकासिता.

१९७.

इद्धिया पादभूतत्ता, इद्धिपादाति भासिता;

छन्दो चित्तञ्च वीरियं, वीमंसाति चतुब्बिधा.

१९८.

पञ्च सद्धा सति पञ्ञा, वीरियेकग्गता तथा;

इन्द्रियानिन्द्रियट्ठेन, बलट्ठेन बलानि च.

१९९.

सति धम्मविचयो च, तथा वीरियपीतियो;

पस्सद्धेकग्गतापेक्खा, बुज्झन्तस्सङ्गभावतो.

२००.

बोज्झङ्गाति विसेसेन, सत्त धम्मा पकासिता;

निय्यानट्ठेन मग्गङ्गा, सम्मादिट्ठादिअट्ठधा.

२०१.

छसङ्गहेत्थ वायामो, सतिपञ्ञा समीरिता;

पञ्चसङ्गहिता नाम, समाधि चतुसङ्गहो.

२०२.

सद्धा दुसङ्गहा वुत्ता, सेसा एकेकसङ्गहा;

इच्चेवं सत्तधा भेदो, बोधिपक्खियसङ्गहो.

२०३.

सतिपट्ठानसम्मप्पधानतो इद्धिपादतो;

इन्द्रियबलबोज्झङ्गा, मग्गभेदा च भासिता.

२०४.

छन्दो चित्तमुपेक्खा च, सद्धापस्सद्धिपीतियो;

सम्मादिट्ठि च सङ्कप्पो, वायामो विरतित्तयं.

२०५.

सम्मासति समाधीति, दीपिता बोधिपक्खिया;

चुद्दसा धम्मतो होन्ति, सत्ततिंस पभेदतो.

२०६.

येहि धम्मेहि बुज्झन्तो, सच्चानि पटिविज्झति;

समत्तानुत्तरे होन्ति, न वा सङ्कप्पपीतियो.

२०७.

पुब्बभागेपि लब्भन्ति, लोकियम्हि यथारहं;

निब्बेधभावनाकाले, छब्बिसुद्धिपवत्तियं.

२०८.

इच्चेवं तिविधा भेदं, विभावेय्य यथारहं;

सभावभेदभिन्नानं, सभागत्थेहि सङ्गहं.

२०९.

भेदसङ्गहविदूहि वण्णितं, भेदसङ्गहविमुत्तिसासने;

भेदसङ्गहनयत्थमुत्तमं, भेदसङ्गहमुखं पकासितं.

२१०.

धम्मसभावविभागबुधेवं, धम्मदिसम्पतिसासनधम्मे;

धम्मविभूतिविभूसितचित्ता, धम्मरसामतभागि भवन्ति.

इति नामरूपपरिच्छेदे भेदसङ्गहविभागो नाम

ततियो परिच्छेदो.

४. चतुत्थो परिच्छेदो

पकिण्णकविभागो

२११.

इतो परं किच्चतो च, द्वारालम्बणवत्थुतो;

भूमिपुग्गलतो ठाना, जनका च यथारहं.

२१२.

सङ्गहो च पवत्ति च, पटिसन्धिपवत्तिसु;

चित्तुप्पादवसेनेव, संखिपित्वान निय्यते.

२१३.

रूपारूपमहापाका, मुपेक्खातीरणद्वयं;

चुतिसन्धिभवङ्गानि, चित्तानेकूनवीसति.

२१४.

आवज्जनं तु युगळं, दस्सनं सवनं तथा;

घायनं सायनञ्चेव, फुसनं सम्पटिच्छनं.

२१५.

तीणि तीरणचित्तानि, एकं वोट्ठब्बनं मतं;

पञ्चद्वारे मनोद्वारे, तदावज्जननामकं.

२१६.

पञ्चपञ्ञास जवनकिच्चानीति विनिद्दिसे;

क्रिया चावज्जनं हित्वा, कुसलाकुसलप्फलं.

२१७.

तदालम्बणचित्तानि, भवन्तेकादसेव हि;

महाविपाकचित्तानि, अट्ठ सन्तीरणत्तयं.

२१८.

पञ्चकिच्चन्ति भासन्ति, उपेक्खातीरणद्वयं;

चतुकिच्चा महापाका, तिककिच्चा महग्गता.

२१९.

दुकिच्चमिति वोट्ठब्बं, सुखतीरणमीरितं;

पञ्चविञ्ञाणजवनमनोधातुत्तिकं पन.

२२०.

एककिच्चाति भासन्ति, अट्ठसट्ठि विभाविनो;

इच्चेवं किच्चभेदेन, चित्तुप्पादा ववत्थिता.

२२१.

चक्खुसोतघानजिव्हा-कायधातु यथाक्कमं;

पञ्चद्वारा भवङ्गं तु, मनोद्वारं पवुच्चति.

२२२.

घानादयो तयो रूपे, पञ्च चक्खादयो तथा;

अरूपे नत्थुभयत्थ, तदालम्बणमानसं.

२२३.

छ द्वारा वीथिचित्तानि, सत्त कामीसु रूपिसु;

द्वारत्तयं छ चित्तानि, मनोद्वारमरूपिसु.

२२४.

पटिसन्धादिभूता हि, अवसाने चुतिट्ठिता;

मज्झे भवङ्गं छेत्वान, पच्चेकं वीथि जायति.

२२५.

रूपादारम्मणे चक्खु-पसादादिम्हि घट्टिते;

आवज्जनादयो होन्ति, भवङ्गद्विचला परं.

२२६.

परिणामे भवङ्गस्स, आलम्बे गहणारहे;

तथा वीथि मनोद्वारे, यथासम्भवतो भवे.

२२७.

आवज्जा पञ्चविञ्ञाणं, सम्पटिच्छनतीरणं;

वोट्ठब्बकामजवनं, तदालम्बणमानसं.

२२८.

सत्तेवं वीथिचित्तानि, चित्तुप्पादा चतुद्दस;

चतुपञ्ञास वित्थारा, पञ्चद्वारे यथारहं.

२२९.

उप्पादट्ठितिभङ्गानं, वसा चित्तक्खणं तयं;

रूपानं ठिति एकून-पञ्ञासञ्च दुके दुकं.

२३०.

परित्तेतिपरित्ते च, महन्तेतिमहन्तके;

वोट्ठब्बमोघजवनं, तदालम्बन्ति तं कमा.

२३१.

आवज्जनञ्च जवनं, मनोद्वारे तु गोचरे;

विभूते तु तदालम्बं, वित्थारा सत्तसट्ठि ते.

२३२.

कामे जवनसत्ताल-म्बणानं नियमे सति;

विभूतेतिमहन्ते च, तदालम्बणमीरितं.

२३३.

पञ्चद्वारे मनोधातु, पच्चेकम्हि यथाक्कमं;

पञ्चविञ्ञाणयुगळं, पच्चेकं तु पकासितं.

२३४.

मनोद्वारे तु जवनं, महग्गतमनुत्तरं;

सुखतीरणवोट्ठब्बं, परित्तजवनं छसु.

२३५.

महाविपाकचित्तानि, उपेक्खातीरणद्वयं;

छसु द्वारेसु जायन्ति, वीथिमुत्तानि चेकदा.

२३६.

सत्तति वीथिचित्तानि, विपाका तु महग्गता;

नव वीथिविमुत्ता च, दुविधापि दसीरिता.

२३७.

इच्चेवं द्वारभेदेन, विभावेत्वा ततो परं;

ञेय्या गोचरभेदेन, चित्तुप्पादा यथारहं.

२३८.

रूपसद्दगन्धरसफोट्ठब्बा पञ्च गोचरा;

सेसञ्च रूपपञ्ञत्तिनामञ्च धम्मगोचरं.

२३९.

पञ्चद्वारे वत्तमानं, पञ्चालम्बं यथाक्कमं;

छालम्बणं मनोद्वारे, अतीतानागतम्पि च.

२४०.

पञ्ञत्तातीतवत्तन्तं, छद्वारग्गहितं पन;

छळारम्मणसङ्खातं, येभुय्येन भवन्तरे.

२४१.

निमित्तगतिकम्मानं, कम्ममेवाथ गोचरं;

पटिसन्धिभवङ्गानं, चुतियाव यथारहं.

२४२.

पञ्चालम्बे मनोधातु, पच्चेकम्हि यथाक्कमं;

पञ्चविञ्ञाणयुगळं, पच्चेकं तु पकासितं.

२४३.

कामपाकानि सेसानि, हसनञ्च परित्तके;

ञाणहीनानिपुञ्ञानि, जवनानि अनिम्मले.

२४४.

तिहेतुकामपुञ्ञानि, पुञ्ञाभिञ्ञा च लोकिया;

सब्बालम्बे पवत्तन्ति, अग्गमग्गफलं विना.

२४५.

क्रियाभिञ्ञा च वोट्ठब्बं, क्रिया कामे तिहेतुका;

सब्बालम्बे पवत्तन्ति, निब्बाने निम्मला सियुं.

२४६.

दुतियञ्च चतुत्थञ्च, आरुप्पेसु महग्गते;

महग्गतञ्ञे वोहारे, अयमालम्बणे नयो.

२४७.

चक्खुसोतघानजिव्हा-कायहदयवत्थुना;

कामलोके छवत्थूनि, निस्सिता सत्त धातुयो.

२४८.

पञ्चविञ्ञाणधातू च, तासं पुब्बापरत्तयं;

मनोधातु ततो सेसा, मनोविञ्ञाणधातु च.

२४९.

चतस्सो धातुयो रूपे, तीणि वत्थूनि निस्सिता;

अरूपे तु अनिस्साय, धात्वेकाव पवत्तति.

२५०.

पञ्चप्पसादे निस्साय, पच्चेकं तु यथाक्कमं;

पञ्चविञ्ञाणयुगळं, भवतीति पकासितं.

२५१.

कामपाकानि सेसानि, मग्गावज्जनमादितो;

हसनं पटिघारूपा-वचरं वत्थुनिस्सितं.

२५२.

द्वेचत्तालीस निस्साय, अनिस्साय च जायरे;

अनिस्साय विपाकानि, आरुप्पेति समीरितं.

२५३.

इच्चेवं वत्थुभेदेन, चित्तुप्पादा पकासिता;

ततो परं विभावेय्य, भूमिभेदेन पण्डितो.

२५४.

निरये पेतलोके च, तिरच्छानासुरे तथा;

पापकम्मोपपज्जन्ति, पापपाकाय सन्धिया.

२५५.

भूमिस्सितेसु देवेसु, मनुस्सेसुपि हीनका;

अहेतुकाय जायन्ति, पुञ्ञपाकाय सन्धिया.

२५६.

चातुमहाराजिका च, तावतिंसा च यामका;

तुसिता चेव निम्मानरतिनो वसवत्तिनो.

२५७.

इच्चेवं छसु देवेसु, मनुस्सेसु च जायरे;

महाविपाकसन्धीहि, कामपुञ्ञकता जना.

२५८.

ब्रह्मानं पारिसज्जा च, तथा ब्रह्मपुरोहिता;

महाब्रह्मा च जायन्ति, पठमज्झानसन्धिया.

२५९.

परित्ता अप्पमाणाभा, जायन्ताभस्सरा तथा;

दुतियज्झानपाकाय, ततियाय च सन्धिया.

२६०.

परित्तसुभप्पमाणसुभा च सुभकिण्हका;

चतुत्थाय तु जायन्ति, ततियज्झानभूमिका.

२६१.

वेहप्फला असञ्ञी च, सुद्धावासाति सत्तसु;

पञ्चमाय च जायन्ति, असञ्ञीचित्तवज्जिता.

२६२.

अविहा च अतप्पा च, सुदस्सा च सुदस्सिनो;

अकनिट्ठाति पञ्चेते, सुद्धावासा पकासिता.

२६३.

आकासानञ्चायतनपाकादीहि यथाक्कमं;

आकासानञ्चायतनभूमिकादीसु जायरे.

२६४.

चुतिसन्धिभवङ्गानं, वसा पाका महग्गता;

कामे सहेतुका पाका, तदालम्बणतोपि च.

२६५.

यथावुत्तनियामेन, भूमीस्वेकाव जायरे;

चित्तुप्पादेसु सब्बत्थ, न त्वेवासञ्ञिनो मता.

२६६.

घानजिव्हाकायधातु-निस्सितं मानसं तथा;

पटिघद्वयमिच्चेवमट्ठ होन्तेव कामिसु.

२६७.

चक्खुसोतञ्च विञ्ञाणं, मनोधातु च तीरणं;

कामरूपेसु जायन्ति, यथासम्भवतो दस.

२६८.

वोट्ठब्बकामपुञ्ञानि, विप्पयुत्तानि दिट्ठिया;

उद्धच्चसहितञ्चेति, सब्बत्थेतानि चुद्दस.

२६९.

कङ्खितं दिट्ठियुत्तानि, सुद्धावासविवज्जिते;

सितञ्च रूपजवन-मारुप्पापायवज्जिते.

२७०.

कामक्रिया सहेतू च, उद्धं लोकुत्तरत्तयं;

चतुत्थारुप्पजवनं, सब्बत्थापायवज्जिते.

२७१.

सेसमारुप्पजवनं, हित्वापायं यथाक्कमं;

उद्धमारुप्पभूमिञ्च, जायतीति विभावये.

२७२.

सोतापत्तिफलादीनि, चत्तारानुत्तरानि तु;

सुद्धावासमपायञ्च, हित्वा सब्बत्थ जायरे.

२७३.

सुद्धावासमपायञ्च, हित्वारूपञ्च सब्बथा;

पठमानुत्तरो मग्गो, सेसट्ठानेसु जायति.

२७४.

सत्ततिंस अपायेसु, कामेसीति पकासिता;

पञ्चपञ्ञास सुद्धेसु, रूपेस्वेकूनसत्तति.

२७५.

छचत्तालीस आरुप्पे, उप्पज्जन्ति यथारहं;

इच्चेवं भूमिभेदेन, चित्तुप्पादा पकासिता.

२७६.

तिहेतुसत्ते सब्बानि, द्विहेतुकाहेतुके पन;

परित्तानि विवज्जेत्वा, ञाणपाकक्रियाजवे.

२७७.

पुथुज्जनानं सम्भोन्ति, दिट्ठियुत्तञ्च कङ्खितं;

सोतापन्नादितिण्णम्पि, फलं होति यथासकं.

२७८.

वीतरागस्स जवनं, क्रिया चन्तिमनुत्तरं;

पुथुज्जनादितिण्णम्पि, पटिघं समुदीरितं.

२७९.

जवा पुथुज्जनादीनं, चतुन्नं सेस सासवा;

सासवावज्जपाकानि, पञ्चन्नमपि दीपये.

२८०.

पुथुज्जनेसु तेसट्ठि, सोतापन्नादिकद्वये;

एकूनसट्ठि चित्तानि, अनागामिकपुग्गले.

२८१.

सत्तपञ्ञास जायन्ति, तेपञ्ञास अनासवे;

मग्गट्ठेसु सको मग्गो, पुग्गलेसु अयं नयो.

२८२.

तिहेतुकामचुतिया, सब्बापि पटिसन्धियो;

द्विहेताहेतुचुतिया, कामावचरसन्धियो.

२८३.

रूपावचरचुतिया, सहेतुपटिसन्धियो;

आरुप्पारुप्पचुतिया, हेट्ठिमारुप्पवज्जिता.

२८४.

पटिसन्धि तथा कामे, तिहेतुपटिसन्धियो;

भवन्तीति च मेधावी, चुतिसन्धिनयं नये.

२८५.

चुतियानन्तरं होति, पटिसन्धि ततो परं;

भवङ्गं तं पन छेत्वा, होति आवज्जनं ततो.

२८६.

अनिट्ठे पापपाकाव, चक्खुविञ्ञाणकादयो;

इट्ठे तु पुञ्ञपाकाव, यथासम्भवतो सियुं.

२८७.

पुब्बे वुत्तनयेनेव, वीथिचित्तानि योजये;

पञ्चद्वारे यथायोगं, मनोद्वारे च पण्डितो.

२८८.

सन्तीरणतदालम्ब-मिट्ठालम्बे पवत्तति;

सुखितं इट्ठमज्झत्ते, अनिट्ठे च उपेक्खितं.

२८९.

सुखोपेतं तदालम्बं, उपेक्खाक्रियतो परं;

न होति दोमनस्सम्हा, सोमनस्सं तु सब्बदा.

२९०.

तथोपेक्खातदालम्बं, सुखितक्रियतो परं;

अञ्ञत्थ नियमो नत्थि, तदालम्बपवत्तिया.

२९१.

सोमनस्सभवङ्गस्स, जवने दोमनस्सिते;

तदालम्बे असम्भोन्ते, उपेक्खातीरणं भवे.

२९२.

परिकम्मोपचारानु-लोमगोत्रभुतो परं;

पञ्चमं वा चतुत्थं वा, जवनं होति अप्पना.

२९३.

चतुझानं सुखोपेतं, ञाणयुत्ताननन्तरं;

उपेक्खाञाणयुत्तानं, पञ्चमं जायते परं.

२९४.

पुथुज्जनान सेक्खानं, कामपुञ्ञतिहेतुतो;

तिहेतुकामक्रियतो, वीतरागानमप्पना.

२९५.

आवज्जपञ्चविञ्ञाण-सम्पटिच्छनतीरणं;

पटिसन्धिचुति सब्बा, रूपारूपादिकप्पना.

२९६.

निरोधा वुट्ठहन्तस्स, उपरिट्ठफलं द्वयं;

पञ्चाभिञ्ञा तथा मग्गा, एकचित्तक्खणा मता.

२९७.

द्विक्खत्तुं हि निरोधस्स, समापत्तिक्खणे पन;

चतुत्थारुप्पजवनं, तदालम्बञ्च सब्बथा.

२९८.

द्विक्खत्तुं वाथ तिक्खत्तुं, मग्गस्सानन्तरं फलं;

भवङ्गादि च वोट्ठब्बं, जवनादि सकिं पन.

२९९.

तिहेतुकामजवनं, अप्पनाघटितं पन;

तिक्खत्तुं वा चतुक्खत्तुं, मनोद्वारे पवत्तति.

३००.

छद्वारेसु पनञ्ञत्थ, जवनं कामधातुजं;

पञ्च वारे छ वा सत्त, समुप्पज्जति सम्भवा.

३०१.

समापत्तिभवङ्गेसु, नियमो न समीरितो;

वीथिचित्तावसाने तु, भवङ्गं चुति वा भवे.

३०२.

इच्चानन्तरभेदेन, चित्तुप्पादट्ठितिं चुतिं;

ञत्वा गणेय्य सङ्गय्ह, लब्भमानवसा कथं?

३०३.

पञ्चद्वारावज्जनतो, दस चित्तानि दीपये;

सेसावज्जनतो पञ्च-चत्तालीसन्ति भासितं.

३०४.

पञ्चविञ्ञाणतो पापविपाका सम्पटिच्छना;

परमेकं दुवे पुञ्ञ-विपाका सम्पटिच्छना.

३०५.

सन्तीरणद्विहेतुम्हा, पाका द्वादस जायरे;

तिहेतुकामपाकम्हा, एकवीसति भासितं.

३०६.

रूपावचरपाकम्हा, परमेकूनवीसति;

नवट्ठारुप्पपाकम्हा, सत्त छ वा यथाक्कमं.

३०७.

पटिघम्हा तु सत्तेव, सितम्हा तेरसब्रवुं;

द्विहेतुपुञ्ञापुञ्ञम्हा, एकवीसति भावये.

३०८.

द्विहेतुकामक्रियतो, अट्ठारस उपेक्खका;

सुखितम्हा सत्तरस, विभावेन्ति विचक्खणा.

३०९.

कामपुञ्ञा तिहेतुम्हा, तेत्तिंसेव उपेक्खका;

सुखितम्हा तिपञ्ञास, भवन्तीति पकासितं.

३१०.

तिहेतुकामक्रियतो, चतुवीसतिपेक्खका;

सुखितम्हा तु दीपेय्य, पञ्चवीसति पण्डितो.

३११.

दस रूपजवम्हेकादस द्वादस तेरस;

यथाक्कमं पञ्चदस, आरुप्पा परिदीपये.

३१२.

फलम्हा चुद्दसेवाहु, मग्गम्हा तु सकं फलं;

परं सङ्गहमिच्चेवं, विगणेय्य विसारदो.

३१३.

पञ्चदसम्हाद्यावज्ज-मेकवीसतितोपरं;

एकम्हा पञ्चविञ्ञाणं, पञ्चम्हा सम्पटिच्छनं.

३१४.

सुखसन्तीरणं होति, पञ्चवीसतितो परं;

सम्भोन्ति सत्ततिंसम्हा, उपेक्खातीरणद्वयं.

३१५.

भवन्ति चत्तालीसम्हा, सुखपाका द्विहेतुका;

तथेकचत्तालीसम्हा, सुखपाका द्विहेतुका;

तथेकचत्तालीसम्हा, उपेक्खाय समायुता.

३१६.

होन्ति सत्ततितो कामे,

सुखपाका तिहेतुका;

द्विसत्ततिम्हा जायन्ति,

उपेक्खासहिता पुन.

३१७.

एकूनसट्ठितो रूपा, पाका पाका अरूपिनो;

कमाट्ठचत्तालीसम्हा, तथेकद्वितिहीनतो.

३१८.

फलद्वयं चतुक्कम्हा, पञ्चम्हान्तफलद्वयं;

तिका महग्गता जवा, मग्गा कामजवा द्वया.

३१९.

चित्तुप्पादानमिच्चेवं, गणितो पुब्बसङ्गहो;

ञेय्योयं ठानभेदोति, पुब्बापरनियामितो.

३२०.

रूपपाकमहापाका, मनोधातु च तीरणं;

रूपमेव जनेन्तीति, वुत्ता एकूनवीसति.

३२१.

अप्पनाजवनं सब्बं, महग्गतमनुत्तरं;

इरियापथरूपानि, जनेतीति समीरितं.

३२२.

वोट्ठब्बं कामजवनमभिञ्ञा च यथारहं;

इरियापथविञ्ञत्तिरूपानं जनका सियुं.

३२३.

पञ्चविञ्ञाणमारुप्पा, विपाका च न किञ्चिपि;

सब्बेसं पटिसन्धी च, चुति चारहतो तथा.

३२४.

रूपादित्तयमिच्चेवं, समुट्ठापेति मानसं;

उप्पज्जमानमेवेति, ञेय्यो जनकसङ्गहो.

३२५.

इति किच्चादिभेदेसु, पच्चेकस्मिं पकासितं;

नयं वुत्तानुसारेन, समासेत्वा वियोजये.

३२६.

पनुण्णसम्मोहमलस्स सासने,

विकिण्णवत्थूहि सुगन्थितं नयं;

पकिण्णमोगय्ह परत्थनिन्नये,

वितिण्णकङ्खाव भवन्ति पण्डिता.

३२७.

बहुनयविनिबन्धं कुल्लमेतं गहेत्वा,

जिनवचनसमुद्दं काममोगय्ह धीरा;

हितसकलसमत्थं वत्थुसारं हरित्वा,

हदय रतनगब्भं साधु सम्पूरयन्ति.

इति नामरूपपरिच्छेदे पकिण्णकविभागो नाम

चतुत्थो परिच्छेदो.

५. पञ्चमो परिच्छेदो

कम्मविभागो

३२८.

विभागं पन कम्मानं,

पवक्खामि इतो परं;

कम्मपाकक्रियाभेदे,

अमोहाय समासतो.

३२९.

कम्मपच्चयकम्मन्ति, चेतनाव समीरिता;

तत्थापि नानक्खणिका, पुञ्ञापुञ्ञाव चेतना.

३३०.

देति पाकमधिट्ठाय, सम्पयुत्ते यथारहं;

कम्मस्सायूहनट्ठेन, पवत्तत्ता हि चेतना.

३३१.

क्लेसानुसयसन्ताने, पाकधम्मा हि जायरे;

पहीनानुसयानं तु, क्रियामत्तं पवत्तति.

३३२.

मूलभावा च सब्बेसं, तथेवावज्जनद्वयं;

जनितानि च कम्मेहि, विपाकानि पवत्तरे.

३३३.

चित्तुप्पादवसेनेव, कम्मं तेत्तिंसधा ठितं;

कम्मचतुक्कभेदेहि, विभावेय्य विचक्खणो.

३३४.

पच्चुप्पन्नादिकण्हादि-जनकादिगरादितो;

दिट्ठधम्मादिकामादि-भेदा छधा यथाक्कमं.

३३५.

यं पापं सुखवोकिण्णं, अकिच्छेन करीयति;

पच्चुप्पन्नसुखं कम्मं, आयतिं दुक्खपाकजं.

३३६.

किच्छेन दुक्खवोकिण्णं, यदि पापं करीयति;

पच्चुप्पन्ने च तं दुक्खं, आयतिं दुक्खपाकजं.

३३७.

किच्छेन दुक्खवोकिण्णं, यदि पुञ्ञं करीयति;

पच्चुप्पन्नम्हि तं दुक्खं, आयतिं सुखपाकजं.

३३८.

यं पुञ्ञं सुखवोकिण्णं, अकिच्छेन करीयति;

पच्चुप्पन्नसुखञ्चेव, आयतिं सुखपाकजं.

३३९.

विससंसट्ठमधुरं, सविसं तित्तकं तथा;

गोमुत्तमधुभेसज्ज-मिच्चोपम्मं यथाक्कमं.

३४०.

समादाने विपाके च, सुखदुक्खप्पभेदितं;

कम्ममेवं चतुद्धाति, पकासेन्ति तथागता.

३४१.

आनन्तरियकम्मादि, एकन्तकटुकावहं;

कण्हं कण्हविपाकन्ति, कम्मं दुग्गतिगामिकं.

३४२.

पठमज्झानकम्मादि, एकन्तेन सुखावहं;

सुक्कं सुक्कविपाकन्ति, कम्मं सग्गूपपत्तिकं.

३४३.

वोकिण्णकम्म वोकिण्ण-सुखदुक्खूपपत्तिकं;

कण्हसुक्कं कण्हसुक्क-विपाकन्ति समीरितं.

३४४.

अकण्हसुक्कमीरेन्ति, अकण्हसुक्कपाकदं;

कम्मं लोकुत्तरं लोके, गतिकम्मक्खयावहं.

३४५.

इति वट्टप्पवत्तम्हि, क्लेसवोदानभेदितं;

कम्मक्खयेन सङ्गय्ह, चतुधा कम्ममीरितं.

३४६.

जनकञ्चेवुपत्थम्भ-मुपपीळोपघातकं;

चतुधा किच्चभेदेन, कम्ममेवं पवुच्चति.

३४७.

जनेति जनकं पाकं, तं छिन्दतुपपीळकं;

तं पवत्तेतुपत्थम्भं, तं घातेतोपघातकं.

३४८.

करोति अत्तनो पाक-स्सावकासन्ति भासितं;

पाकदायककम्मं तु, यं किञ्चि जनकं भवे.

३४९.

बाधमानककम्मं तु, तं पाकमुपपीळकं;

उपघातकमीरेन्ति, तदुपच्छेदकंपरे.

३५०.

गरुकासन्नमाचिण्णं, कटत्ताकम्मुना सह;

कम्मं चतुब्बिधं पाक-परियायप्पभेदतो.

३५१.

महग्गतानन्तरियं, गरुकम्मन्ति वुच्चति;

कतं चिन्तितमासन्न-मासन्नमरणेन तु.

३५२.

बाहुल्लेन समाचिण्णमाचिण्णन्ति पवुच्चति;

सेसं पुञ्ञमपुञ्ञञ्च, कटत्ताकम्ममीरितं.

३५३.

दिट्ठधम्मे वेदनीयमुपपज्जापरे तथा;

परियायवेदनीयमिति चाहोसिकम्मुना.

३५४.

पाककालवसेनाथ, कालातीतवसेन च;

चतुधेवम्पि अक्खातं, कम्ममादिच्चबन्धुना.

३५५.

दिट्ठधम्मे वेदनीयं, पठमं जवनं भवे;

अलद्धासेवनत्ताव, असमत्थं भवन्तरे.

३५६.

वेदनीयं तुपपज्जपरियोसानमीरितं;

परिनिट्ठितकम्मत्ता, विपच्चति अनन्तरे.

३५७.

सेसानि वेदनीयानि, परियायापरे पन;

लद्धासेवनतो पाकं, जनेन्ति सति पच्चये.

३५८.

वुच्चन्ताहोसिकम्मानि, कालातीतानि सब्बथा;

उच्छिन्नतण्हामूलानि, पच्चयालाभतो तथा.

३५९.

चतुधा पुन कामादिभूमिभेदेन भासितं;

पुञ्ञापुञ्ञवसा द्वेधा, कामावचरिकं भवे.

३६०.

अपुञ्ञं तत्थ सावज्ज-मनिट्ठफलदायकं;

तं कम्मफस्सद्वारेहि, दुविधं सम्पवत्तति.+

३६१.

कायद्वारं वचीद्वारं, मनोद्वारन्ति तादिना;

कम्मद्वारत्तयं वुत्तं, फस्सद्वारा छ दीपिता.

३६२.

कम्मद्वारे मनोद्वारे, पञ्चद्वारा समोहिता;

फस्सद्वारमनोद्वारं, कम्मद्वारत्तयं कतं.

३६३.

तथा हि कायविञ्ञत्तिं, जनेत्वा जातचेतना;

कायकम्मं वचीकम्मं, वचीभेदपवत्तिका.

३६४.

विञ्ञत्तिद्वयसम्पत्ता, मनोकम्मन्ति वुच्चति;

भेदोयं परियायेन, कम्मानमिति दीपितो.

३६५.

पाणघातादिकं कम्मं, काये बाहुल्लवुत्तितो;

कायकम्मं वचीकम्मं, मुसावादादिकं तथा.

३६६.

अभिज्झादि मनोकम्मं, तीसु द्वारेसु जायति;

द्वीसु द्वारेसु सेसानि, भेदोयं परमत्थतो.

३६७.

फस्सद्वारमनोद्वारे, विञ्ञत्तिद्वयमीरितं;

पञ्चद्वारे द्वयं नत्थि, अयमेत्थ विनिच्छयो.

३६८.

अक्खन्तिञाण कोसज्जं, दुस्सिल्यं मुट्ठसच्चता;

इच्चासंवरभेदेन, अट्ठद्वारेसु जायति.

३६९.

कम्मद्वारत्तयञ्चेव, पञ्चद्वारा तथापरे;

असंवरानं पञ्चन्नं, अट्ठ द्वारा पकासिता.

३७०.

तत्थ कम्मपथप्पत्तं, पटिसन्धिफलावहं;

पाणघातादिभेदेन, दसधा सम्पवत्तति.

३७१.

पाणातिपातो फरुसं, ब्यापादो च तथापरो;

इच्चेवं तिविधं कम्मं, दोसमूलेहि जायति.

३७२.

मिच्छाचारो अभिज्झा च, मिच्छादिट्ठि तथापरा;

इच्चेवं तिविधं कम्मं, लोभमूलेहि जायति.

३७३.

थेय्यादानं मुसावादो, पिसुणं सम्फलापनं;

कम्मं चतुब्बिधम्मेतं, द्विमूलेहि पवत्तति.

३७४.

छन्दादोसा भया मोहा, पापं कुब्बन्ति पाणिनो;

तस्मा छन्दादिभेदेन, चत्तालीसविधं भवे.

३७५.

इच्चापुञ्ञं पकासेन्ति, चतुरापायसाधकं;

अञ्ञत्थापि पवत्तम्हि, विपत्तिफलसाधनं.

३७६.

तिविधं पन पुञ्ञं तु, अनवज्जिट्ठपाकदं;

दानं सीलं भावना च, तीसु द्वारेसु जायति.

३७७.

महत्तगारवा स्नेहा, दया सद्धुपकारतो;

भोगजीवाभयधम्मं, ददतो दानमीरितं.

३७८.

पुञ्ञमाचारवारित्त-वत्तमारब्भ कुब्बतो;

पापा च विरमन्तस्स, होति सीलमयं तदा.

३७९.

दानसीलविनिमुत्तं, भावनाति पवुच्चति;

पुञ्ञं भावेन्ति सन्ताने, यस्मा तेन हितावहं.

३८०.

जनेत्वा कायविञ्ञत्तिं, यदा पुञ्ञं करीयति;

कायकम्मं तदा होति, दानं सीलञ्च भावना.

३८१.

वचीविञ्ञत्तिया सद्धिं, यदा पुञ्ञं करीयति;

वचीकम्मं मनोकम्मं, विना विञ्ञत्तिया कतं.

३८२.

तंतंद्वारिकमेवाहु, तंतंद्वारिकपापतो;

विरमन्तस्स विञ्ञत्तिं, विना वा सह वा पुन.

३८३.

दानं सीलं भावना च, वेय्यावच्चापचायना;

पत्तानुमोदना पत्ति-दानं धम्मस्स देसना;

सवनं दिट्ठिजुकम्म-मिच्चेवं दसधा ठितं.

३८४.

कामपुञ्ञं पकासेन्ति, कामे सुगतिसाधकं;

अञ्ञत्थापि पवत्तम्हि, सम्पत्तिफलसाधकं.

३८५.

चित्तुप्पादप्पभेदेन, कम्मं वीसतिधा ठितं;

कामावचरमिच्चेवं, विभावेन्ति विभाविनो.

३८६.

रूपावचरिकं कम्म-मप्पनाभावनामयं;

कसिणादिकमारब्भ, मनोद्वारे पवत्तति.

३८७.

पथवापो च तेजो च,

वायो नीलञ्च पीतकं;

लोहितोदातमाकासं,

आलोकोति विसारदा.

३८८.

कसिणानि दसीरेन्ति, आदिकम्मिकयोगिनो;

उद्धुमातं विनीलञ्च, विपुब्बकं विखादितं.

३८९.

विच्छिद्दकञ्च विक्खित्तं, हतविक्खित्तलोहितं;

पुळवं अट्ठिकञ्चेति, असुभं दसधा ठितं.

३९०.

बुद्धे धम्मे च सङ्घे च, सीले चागे च अत्तनो;

देवतोपसमायञ्च, वुत्तानुस्सतिभावना.

३९१.

मरणे सति नामेका, तथा कायगतासति;

आनापानसतिच्चेवं, दसधानुस्सतीरिता.

३९२.

मेत्ता करुणा मुदिता, उपेक्खा भावनाति च;

चतुब्रह्मविहारा च, अप्पमञ्ञाति भासिता.

३९३.

आहारे तु पटिक्कूल-सञ्ञेकाति पकासिता;

चतुधातुववत्थानं, चतुधातुपरिग्गहो.

३९४.

चत्तारोरुप्पका चेति, चत्तालीस समासतो;

कम्मट्ठानानि वुत्तानि, समथे भावनानये.

३९५.

आनापानञ्च कसिणं, पञ्चकज्झानिकं तहिं;

पठमज्झानिका वुत्ता, कोट्ठासासुभभावना.

३९६.

मेत्तादयो चतुज्झाना, उपेक्खा पञ्चमी मता;

आरुप्पारुप्पका सेसा, उपचारसमाधिका.

३९७.

कसिणासुभकोट्ठासे,

आनापाने च जायति;

पटिभागो तमारब्भ,

तत्थ वत्तति अप्पना.

३९८.

कम्मट्ठानेसु सेसेसु, पटिभागो न विज्जति;

तथा हि सत्तवोहारे, अप्पमञ्ञा पवत्तरे.

३९९.

कसिणुग्घाटिमाकासं, पठमारुप्पमानसं;

पठमारुप्पकाभाव-माकिञ्चञ्ञञ्च गोचरं.

४००.

आरुप्पा सम्पवत्तन्ति, आलम्बित्वा यथाक्कमं;

अञ्ञत्थ पन सब्बत्थ, नप्पवत्तति अप्पना.

४०१.

परिकम्मं परिकम्म-समाधि च ततो परं;

उपचारप्पना चेति, भावनायं चतुब्बिधं.

४०२.

परिकम्मनिमित्तञ्च, उग्गहो च ततो परं;

पटिभागोति तीणेव, निमित्तानि पकासयुं.

४०३.

निमित्तं गण्हतो पुब्ब-मादिकम्मिकयोगिनो;

परिकम्मनिमित्तन्ति, कसिणादिकमीरितं.

४०४.

तस्मिं पन निमित्तम्हि, आरभन्तस्स भावनं;

पठमं परिकम्मन्ति, भावनापि पवुच्चति.

४०५.

चित्तेनुग्गहिते तस्मिं, मनोद्वारे विभाविते;

तदुग्गहनिमित्तं तु, समुप्पन्नन्ति वुच्चति.

४०६.

पञ्चद्वारविनिमुत्ता, तमारब्भ समाहिता;

परिकम्मसमाधीति, भावना सा पकासिता.

४०७.

उग्गहाकारसम्भूतं, वत्थुधम्मविमुच्चितं;

पटिभागनिमित्तन्ति, भावनामयमीरितं.

४०८.

रूपादिविसयं हित्वा, तमारब्भ ततो परं;

भवङ्गन्तरितं हुत्वा, मनोद्वारं पवत्तति.

४०९.

सिखापत्तसमाधान-मुपक्लेसविमुच्चितं;

उपचारसमाधीति, कामावचरमीरितं.

४१०.

पटिभागनिमित्तम्हि, उपचारसमाधितो;

भावनाबलनिप्फन्ना, समुप्पज्जति अप्पना.

४११.

पुरिमं पुरिमं कत्वा, वसीभूतं ततो परं;

ओळारिकङ्गमोहाय, सुखुमङ्गप्पवत्तिया.

४१२.

अप्पना पदहन्तस्स, पवत्तति यथाक्कमं;

वितक्कादिविनिमुत्ता, विचारादिसमायुता.

४१३.

आवज्जना च वसिता, तंसमापज्जना तथा;

वुट्ठानाधिट्ठाना पच्च-वेक्खणाति च पञ्चधा.

४१४.

वितक्कञ्च विचारञ्च, सहातिक्कमतो पन;

चतुक्कज्झानमप्पेति, पञ्चकञ्च विसुं विसुं.

४१५.

अप्पनाय च पच्चेकझानस्सापि विसुं विसुं;

इच्छितब्बा हि सब्बत्थ, परिकम्मादिभावना.

४१६.

तं परित्तं मज्झिमञ्च, पणीतन्ति विभज्जति;

विमोक्खो च वसीभूतमभिभायतनन्ति च.

४१७.

परित्तादि परित्तादिगोचरन्ति चतुब्बिधं;

दुक्खापटिपदं दन्धाभिञ्ञमिच्चादितो तथा.

४१८.

तं छन्दचित्तवीरियवीमंसाधिप्पतेय्यतो;

विसेसट्ठितिनिब्बेधहानभागियतोपि च.

४१९.

पञ्चधा झानभेदेन, चतुधालम्बभेदतो;

समाधिभावनापुञ्ञमप्पनापत्तमीरितं.

४२०.

इति विक्खम्भितक्लेसं, रूपलोकूपपत्तिकं;

रूपावचरकम्मन्ति, विभावेन्ति विसारदा.

४२१.

अरूपावचरकम्मं, चतुधारुप्पसाधनं;

रूपधम्मविभागेन, भावितन्ति पवुच्चति.

४२२.

चतुपारिसुद्धिसीलं, धुतङ्गपरिवारितं;

सीलविसुद्धिसङ्खातं, पूरयित्वा ततो परं.

४२३.

पत्वा चित्तविसुद्धिञ्च, सोपचारसमाधिकं;

तथा दिट्ठिविसुद्धिञ्च, नामरूपपरिग्गहं.

४२४.

कङ्खावितरणं नाम, पच्चयट्ठितिदस्सनं;

विसोधेत्वा मग्गामग्ग-ञाणदस्सनमेव च.

४२५.

ततो परं विपस्सन्तो, विसुद्धीसु समाहितो;

सम्पादेत्वा पटिपदा-ञाणदस्सनमुत्तमं.

४२६.

ततो पप्पोति मेधावी, विसुद्धिं ञाणदस्सनं;

चतुमग्गसमञ्ञातं, सामञ्ञफलदायकं.

४२७.

छब्बिसुद्धिकमेनेवं, भावेतब्बं यथाक्कमं;

कम्मं लोकुत्तरं नाम, सब्बदुक्खक्खयावहं.

४२८.

इति छन्नं चतुक्कानं, वसा कम्मं विभावये;

येन कम्मविसेसेन, सन्तानमभिसङ्खतं.

४२९.

भूमीभवयोनिगतिठितिवासेसु सम्भवा;

पटिसन्धादिभावेन, पाकाय परिवत्तति.

४३०.

सायं कम्मसमञ्ञाता, कम्मजानि यथारहं;

जनेति रूपारूपानि, मनोसञ्चेतना कथं.

४३१.

भूमि लोकुत्तरा चेव, लोकियाति द्विधा ठिता;

परित्ता च महग्गता, अप्पमाणाति भेदिता.

४३२.

एकादस कामभवा, भवा सोळस रूपिनो;

चत्तारोरुप्पका चेति, तिविधो भव सङ्गहो.

४३३.

असञ्ञेको भवो नेव-

सञ्ञिनासञ्ञिको भवो;

सब्बो सञ्ञिभवो सेसो,

एवम्पि तिविधो भवो.

४३४.

आरुप्पा चतुवोकारा, एकवोकारसञ्ञिनो;

पञ्चवोकारको नाम, भवो सेसो पवुच्चति.

४३५.

निरये होति देवे च, योनेका ओपपातिका;

अण्डजा जलाबुजा च, संसेदजोपपातिका.

४३६.

पेतलोके तिरच्छाने, भुम्मदेवे च मानुसे;

असुरे च भवन्तेवं, चतुधा योनि सङ्गहा.

४३७.

गतियो निरयं पेता, तिरच्छाना च मानवा;

सब्बे देवाति पञ्चाह, पञ्चनिम्मललोचनो.

४३८.

तावतिंसेसु देवेसु, वेपचित्तासुरा गता;

कालकञ्चासुरा नाम, गता पेतेसु सब्बथा.

४३९.

सन्धिसञ्ञाय नानत्ता, कायस्सापि च नानतो;

नानत्तकायसञ्ञीति, कामसुग्गतियो मता.

४४०.

पठमज्झानभूमी च, चतुरापायभूमियो;

नानत्तकायएकत्त-सञ्ञीति समुदीरिता.

४४१.

एकत्तकायनानत्त-सञ्ञी दुतियभूमिका;

एकत्तकायएकत्त-सञ्ञी उपरिरूपिनो.

४४२.

विञ्ञाणट्ठितियो सत्त, तीहारुप्पेहि हेट्ठतो;

असञ्ञेत्थ न गण्हन्ति, विञ्ञाणाभावतो सदा.

४४३.

चतुत्थारुप्पभूमिञ्च, पटुविञ्ञाणहानितो;

तं द्वयम्पि गहेत्वान, सत्तावासा नवेरिता.

४४४.

देवा मनुस्सापायाति, तिविधा कामधातुयो;

पठमज्झानभूमादि-भेदा भूमि चतुब्बिधा.

४४५.

पठमारुप्पादिभेदा, चतुधारुप्पधातुयो;

सोतापन्नादिभेदेन, चतुधानुत्तरा मता.

४४६.

निरयादिप्पभेदेन, भिन्ना पच्चेकतो पुन;

एकतिंसविधा होन्ति, सत्तानं जातिभूमियो.

४४७.

एवं भूमादिभेदेसु, सत्ता जायन्ति सासवा;

कम्मानि च विपच्चन्ति, यथासम्भवतो कथं;

४४८.

अपायम्हा चुता सत्ता, कामधातुम्हि जायरे;

सब्बट्ठानेसु जायन्ति, सेसकामभवा चुता.

४४९.

सुद्धावासा चुता सुद्धा-वासेसुपरि जायरे;

असञ्ञिम्हा चुता काम-सुगतिम्होपपज्जरे.

४५०.

सेसरूपा चुता सत्ता, जायन्तापायवज्जिते;

आरुप्पतोपरि काम-सुगतिम्हि तहिम्पि च.

४५१.

पुथुज्जनाव जायन्ति, असञ्ञापायभूमिसु;

सुद्धावासेसु जायन्ति, अनागामिकपुग्गला.

४५२.

वेहप्फले अकनिट्ठे, भवग्गे च पतिट्ठिता;

न पुनञ्ञत्थ जायन्ति, सब्बे अरियपुग्गला.

४५३.

ब्रह्मलोकगता हेट्ठा, अरिया नोपपज्जरे;

दुक्खमूलसमुच्छेदा, परिनिब्बन्तिनासवा.

४५४.

जायन्तानञ्च जातान-मिति वुत्तनियामतो;

पवत्तातीतकं कम्मं, पटिसन्धिपवत्तियं.

४५५.

अरूपं चतुवोकारे, रूपमेव असञ्ञिसु;

जनेति रूपारूपानि, पञ्चवोकारभूमियं.

४५६.

आरुप्पानुत्तरं कम्मं, पाकमेव विपच्चति;

कटत्तारूपपाकानि, कामरूपनियामितं.

४५७.

कालोपधिप्पयोगानं, गतिया च यथारहं;

सम्पत्तिञ्च विपत्तिञ्च, कम्ममागम्म पच्चति.

४५८.

अपाये सन्धिमुद्धच्च-हीना दत्वा पवत्तियं;

सब्बापि पञ्चवोकारे, द्वादसापुञ्ञचेतना.

४५९.

सत्ताकुसलपाकानि, विपच्चन्ति यथारहं;

कामावचरपुञ्ञानि, कामेसुगतियं पन.

४६०.

सहेतुकानि पाकानि, पटिसन्धिपवत्तियं;

जनेन्ति पञ्चवोकारे, अहेतुपि यथारहं.

४६१.

तिहेतुपुञ्ञमुक्कट्ठं, पटिसन्धिं तिहेतुकं;

दत्वा सोळस पाकानि, पवत्ते तु विपच्चति.

४६२.

तिहेतुकोमकुक्कट्ठं, द्विहेतु च द्विहेतुकं;

सन्धिं देति पवत्ते तु, तिहेतुकविवज्जितं.

४६३.

द्विहेतुकोमकं पुञ्ञं, पटिसन्धिमहेतुकं;

दत्वाहेतुकपाकानि, पवत्ते तु विपच्चति.

४६४.

असङ्खारं ससङ्खार-विपाकानि न पच्चति;

ससङ्खारमसङ्खार-विपाकानीति केचन.

४६५.

परित्तं पठमज्झानं, मज्झिमञ्च पणीतकं;

भावेत्वा जायरे ब्रह्म-पारिसज्जादि तीसुपि.

४६६.

तथेव दुतियज्झानं, ततियञ्च यथाक्कमं;

भावेत्वा जायरे झानं, परित्ताभादि तीसुपि.

४६७.

तथा चतुत्थं तिविधं, भावेत्वान समाहिता;

परित्तसुभादिकेसु, तीसु जायन्ति योगिनो.

४६८.

पञ्चमं पन भावेत्वा, होन्ति वेहप्फलूपगा;

सञ्ञाविरागं भावेत्वा, असञ्ञीसूपपज्जरे.

४६९.

सुद्धावासेसु जायन्ति, अनागामिकपुग्गला;

आरुप्पानि तु भावेत्वा, आरुप्पेसु यथाक्कमं.

४७०.

एवं महग्गतं पुञ्ञं, यथाभूमिववत्थितं;

जनेति सदिसं पाकं, पटिसन्धिपवत्तियं.

४७१.

लोकुत्तरानि पुञ्ञानि, उप्पन्नानन्तरं पन;

समापत्तिक्खणे चेव, जनेन्ति सदिसं फलं.

४७२.

महग्गतानन्तरियं, परिपक्कसभावतो;

अनन्तरभवातीतं, कालातीतं न पच्चति.

४७३.

सुखुमालसभावा च, सुखुमत्ता महग्गता;

सन्ताने न विपच्चन्ति, पटिपक्खेहि दूसिते.

४७४.

समानासेवने लद्धे, विज्जमाने महब्बले;

अलद्धा तादिसं हेतुं, अभिञ्ञा न विपच्चति.

४७५.

सकं भूमिमतीतानं, न विपच्चतानुत्तरं;

कम्मन्तरस्सधिट्ठाना, सन्तानस्सेति दीपितं.

४७६.

इति तेत्तिंस कम्मानि, पाका छत्तिंस भासिता;

चित्तुप्पादा क्रिया सेसा, क्रियामत्तप्पवत्तितो.

४७७.

चित्तुप्पादवसेनेवमेकूननवुतीविधा;

तेपञ्ञास सभावेन, चित्तचेतसिका मता.

४७८.

इति चित्तं चेतसिकं, निब्बानन्ति नरुत्तरो;

नामं तिधा पकासेसि, चक्खुमा वदतं वरो.

४७९.

इति कम्मविपाकपण्डिता, मितकम्मविपाकसासने;

हितकम्मविपाकपारगू, चतुकम्मविपाकमब्रवुं.

४८०.

यत्थायं परमत्थवत्थुनियमे तुल्येन बाहुल्यतो,

अत्थानत्थविचारणं पति जनो सम्मोहमापादितो;

बुद्धो बोधितले यमाह सुगतो गन्त्वान देवालयं,

स्वायं कम्मविपाकनिच्छयनयो सङ्खेपतो दीपितो.

इति नामरूपपरिच्छेदे कम्मविभागो नाम

पञ्चमो परिच्छेदो.

६. छट्ठो परिच्छेदो

रूपविभागो

४८१.

इति पञ्चपरिच्छेद-परिच्छिन्नत्थसङ्गहं;

नामधम्ममसेसेन, विभावेत्वा सभावतो.

४८२.

सप्पभेदं पवक्खामि, रूपधम्ममितो परं;

भूतोपादायभेदेन, दुविधम्पि पकासितं.

४८३.

उद्देसलक्खणादीहि, विभागजनका तथा;

कलापुप्पत्तितो चापि, यथानुक्कमतो कथं?

४८४.

रुप्पतीति भवे रूपविकारप्पच्चयेसति;

रूपरूपं तथा रूपपरियापन्नतोपरं.

४८५.

भूतरूपं तु पथवी, आपो तेजो तथापरो;

वायो च भवतूपादारूपमेत्थाति भासितं.

४८६.

भूतरूपमुपादाय, पवत्तति न चञ्ञथा;

इच्चुपादायरूपन्ति, रूपं सेसमुदीरितं.

४८७.

चक्खु सोतञ्च घानञ्च, जिव्हा कायोति पञ्चधा;

पसादरूपमक्खातं, नोपसादं पनेतरं.

४८८.

रूपसद्दगन्धरसा, फोट्ठब्बमिति पञ्चधा;

रूपं पसादविसयं, पसादो गोचरंपरं.

४८९.

इत्थत्तं पुरिसत्तञ्च, भावरूपमुदीरितं;

जीवितिन्द्रियरूपन्ति, उपादिन्नपवत्तिकं.

४९०.

वत्थुरूपं तु हदयं, यं धातुद्वयनिस्सयं;

कबळीकारमाहाररूपमिच्चाहु पण्डिता.

४९१.

रूपधम्मसभावत्ता, रूपन्ति परिदीपितं;

इच्चेवमट्ठारसधा, रूपरूपमुदीरितं.

४९२.

अनिप्फन्नसभावत्ता, रूपाकारोपलक्खितं;

अनिप्फन्नं नाम रूपं, दसधा परिदीपितं.

४९३.

रूपप्परिच्छेदं रूपमिच्चाकासो पकासितो;

कायब्बचीविञ्ञत्तिकं, द्वयं विञ्ञत्तिरूपकं.

४९४.

लहुता मुदुता कम्म-ञ्ञता विञ्ञत्तिया सह;

विकाररूपमिच्चाहु, पञ्चधा च विभाविनो.

४९५.

उपचयो सन्तति च, जरतानिच्चताति च;

चतुधा लक्खणरूपं, रूपकण्डे विभावितं.

४९६.

इच्चेवमट्ठवीसतिविधानिपि विचक्खणो;

रूपानि लक्खणादीहि, विभावेय्य यथाक्कमं.

४९७.

खरता पथवीधातु, सायं कक्खळलक्खणा;

कलापाधिट्ठानरसा, पटिग्गाहोति गय्हति.

४९८.

आबन्धनमापोधातु, सा पग्घरणलक्खणा;

कलापाबन्धनरसा, सङ्गहत्तेन गय्हति.

४९९.

तेजनत्तं तेजोधातु, सायमुण्हत्तलक्खणा;

पाचनरसा मद्दवा-नुप्पादनन्ति गय्हति.

५००.

वायोधातु वायनत्तं, सा वित्थम्भनलक्खणा;

समीरणरसाभिनि-हारभावेन गय्हति.

५०१.

सब्बत्थाविनिभुत्तापि, असम्मिस्सितलक्खणा;

तंतंभावसमुस्सन्नसम्भारेसुपलक्खिता.

५०२.

अञ्ञमञ्ञेनुपत्थद्धा, सेसरूपस्स निस्सया;

चतुद्धेवं कलापेसु, महाभूता पवत्तरे.

५०३.

चक्खु सम्भारचक्खुम्हि, सत्तक्खिपटलोचिते;

कण्हमण्डलमज्झम्हि, पसादोति पवुच्चति.

५०४.

येन चक्खुपसादेन, रूपानि अनुपस्सति;

परित्तं सुखुमं चेतं, ऊकासिरसमूपमं.

५०५.

सोतं सोतबिलस्सन्तो,

तम्बलोमाचिते तथा;

अङ्गुलिवेधनाकारे,

पसादोति पवुच्चति.

५०६.

अन्तो अजपदट्ठाने, घानं घानबिले ठितं;

जिव्हा जिव्हाय मज्झम्हि, उप्पलाकारसन्निभे.

५०७.

इच्चेवं पन चत्तारो, तंतंदेसववत्थिता;

कायप्पसादो कायम्हि, उपादिन्नेति पञ्चधा.

५०८.

कप्पासपटलस्नेह-सन्निभा भूतनिस्सिता;

पसादा जीवितारक्खा, रूपादिपरिवारिता.

५०९.

धीता राजकुमाराव, कलापन्तरवुत्तिनो;

द्वारभूताव पच्चेकं, पञ्चविञ्ञाणवीथिया.

५१०.

रूपादाभिघातारहभूतानं वा यथाक्कमं;

दट्ठुकामनिदानादिकम्मभूतानमेव वा.

५११.

पसादलक्खणा रूपा-दाविञ्जनरसा तथा;

पञ्चविञ्ञाणयुगळं, द्वारभावेन गय्हरे.

५१२.

रूपं निभासो भूतानं, सद्दो निग्घोसनं तथा;

गन्धोव गन्धनं तत्थ, रसो च रसनीयता.

५१३.

इच्चेवं पन चत्तारो, गोचरा भूतनिस्सिता;

भूतत्तयञ्च फोट्ठब्बमापोधातुविवज्जितं.

५१४.

सद्दो अनियतो तत्थ, तदञ्ञो सहवुत्तिनो;

तंतंसभावभेदेन, तंतंद्वारोपलक्खितो.

५१५.

पञ्चेव पञ्चविञ्ञाणवीथिया विसया मता;

चक्खादिपटिहननलक्खणाव यथाक्कमं.

५१६.

पञ्चविञ्ञाणयुगळालम्बभावरसा तथा;

पञ्चविञ्ञाणयुगळं, गोचरत्तेन गय्हरे.

५१७.

इत्थिन्द्रियं पनित्थत्तमित्थिभावोति भासितो;

पुरिसत्तं तथा भावो, पुरिसिन्द्रियनामको.

५१८.

तं द्वयं पनुपादिन्नकाये सब्बत्थ लब्भति;

कलापन्तरभिन्नञ्च, भिन्नसन्तानवुत्ति च.

५१९.

वसे वत्तेति लिङ्गान-मित्थिपुम्भावलक्खणं;

इत्थीति च पुरिसोति, पकासनरसं तथा.

५२०.

इत्थीनं पुरिसानञ्च, लिङ्गस्स च यथाक्कमं;

निमित्तकुत्ताकप्पानं, कारणत्तेन गय्हति.

५२१.

सत्ता मरन्ति नासेन, यस्स पाणन्ति वुत्तिया;

सजीवमतकायानं, भेदो येनोपलक्खितो.

५२२.

तदेतं कम्मजातान-मनुपालनलक्खणं;

जीवितं जीवनरसं, आयुबद्धोति गय्हति.

५२३.

मनोधातुया च तथा, मनोविञ्ञाणधातुया;

निस्सयलक्खणं वत्थु-रूपं हदयसम्मतं.

५२४.

समाधानरसं तास-मुब्बाहत्तेन गय्हति;

यस्मिं कुप्पितकालम्हि, विक्खित्ता होन्ति पाणिनो.

५२५.

कायो यस्सानुसारेन, चित्तक्खेपेन खिज्जति;

यस्मिं निरुद्धे विञ्ञाण-सोतोपि च निरुज्झति.

५२६.

यं निस्साय पतिट्ठाति, पटिसन्धि भवन्तरे;

तदेतं कम्मसम्भूतं, पञ्चवोकारभूमियं.

५२७.

मज्झे हदयकोसम्हि, अड्ढपसतलोहिते;

भूतरूपमुपादाय, चक्खादि विय वत्तति.

५२८.

कबळीकारो आहारो, रूपाहरणलक्खणो;

कायानुयापनरसो, उपत्थम्भोति गय्हति.

५२९.

ओजाय याय यापेन्ति, आहारस्नेहसत्तिया;

पाणिनो कामलोकम्हि, सायमेवं पवुच्चति.

५३०.

आकासधातु रूपानं, परियोसानलक्खणा;

परिच्छेदरसा रूपमरियादोति गय्हति.

५३१.

सलक्खणपरिच्छिन्नरूपधम्मपरिग्गहे;

योगीनमुपकाराय, यं देसेसि दयापरो.

५३२.

परिच्छिन्नसभावानं, कलापानं यथारहं;

परियन्तानमेवेस, तदाकारो पवुच्चति.

५३३.

गमनादिवचीघोसपवत्तम्हि यथाक्कमं;

वायोपथविधातूनं, यो विकारो समत्थता.

५३४.

सहजोपादिन्नकानं, क्रियावाचापवत्तिया;

विप्फन्दघट्टनाहेतु, चित्तानुपरिवत्तको.

५३५.

स विकारविसेसोयं, विञ्ञत्तीति पकासितो;

विञ्ञापेतीति कायेन, वाचाय च विचिन्तितं.

५३६.

वायोपथवाधिकानं, भूतानमिति केचन;

पवुत्ता तादिना काय-परिग्गहसुखाय या.

५३७.

कायो यस्सानुभावेन,

सहाभोगोव खायति;

यं निरोधा पराभूतो,

सेति निच्चेतनो यथा.

५३८.

लोके पपञ्चा वत्तन्ति, बहुधा याय निम्मिता;

कप्पेन्ति कायमत्तानं, बाला याय च वञ्चिता.

५३९.

सायं कायवचीकम्म-द्वारभावेन लक्खिता;

ब्यापारघट्टनाहेतु-विकाराकारलक्खणा.

५४०.

कायवाचाअधिप्पाय-पकासनरसा तथा;

कायविप्फन्दघट्टन-हेतुभावेन गय्हति.

५४१.

लहुता पन रूपानं, अदन्धाकारलक्खणा;

अवित्थानरसा सल्ल-हुकवुत्तीति गय्हति.

५४२.

मुदुतापि च रूपानं, कक्खळाभावलक्खणा;

किच्चाविरुज्झनरसा, अनुकुल्यन्ति गय्हति.

५४३.

कम्मञ्ञता च रूपानं, अलंकिच्चस्स लक्खणा;

पवत्तिसम्पत्तिरसा, योग्गभावोति गय्हति.

५४४.

सप्पायमुतुमाहारं, लद्धा चित्तमनामयं;

लहू मुदु च कम्मञ्ञं, यदा रूपं पवत्तति.

५४५.

तथा पवत्तरूपस्स, पवत्ताकारभेदितं;

लहुतादित्तयम्पेतं, सहवुत्ति तदा भवे.

५४६.

सप्पायपटिवेधाय, पटिपत्तुपकारिका;

साकारा रूपसम्पत्ति, पञ्ञत्तेवं महेसिना.

५४७.

रूपस्सोपचयो नाम, रूपस्साचयलक्खणो;

रूपुम्मुज्जापनरसो, पारिपूरीति गय्हति.

५४८.

पवत्तिलक्खणा रूप-सन्ततीति पकासिता;

अनुप्पबन्धनरसा, अविच्छेदोति गय्हति.

५४९.

रूपमाचयरूपेन, जायतिच्चुपरूपरि;

पेक्खतोपचायाकारा, जाति गय्हति योगिना.

५५०.

अनुप्पबन्धाकारेन, जायतीति समेक्खतो;

तदायं सन्तताकारा, समुपट्ठासि चेतसि.

५५१.

एवमाभोगभेदेन, जातिरूपं द्विधा कतं;

अत्थूपलद्धिभावेन, जायन्तं वाथ केवलं.

५५२.

रूपविवित्तमोकासं, पुरक्खत्तेन चीयति;

अभावा पन भावाय, पवत्तमिति सन्तति.

५५३.

एवमाकारभेदापि, सब्बाकारवराकरो;

जातिरूपं द्विधाकासि, जातिरूपविरोचनो.

५५४.

जरता कालहरणं, रूपानं पाकलक्खणा;

नवतापायनरसा, पुराणत्तन्ति गय्हति.

५५५.

अन्तिमक्खणसम्पत्ति, परिभिज्जनलक्खणा;

अनिच्चता हरणरसा, खयभावेन गय्हति.

५५६.

इति लक्खणरूपं तु, तिविधं भिन्नकालिकं;

सभावरूपधम्मेसु, तंतंकालोपलक्खितं.

५५७.

येन लक्खीयति रूपं, भिन्नाकारं खणे खणे;

विपस्सनानयत्थाय, तमिच्चाह तथागतो.

५५८.

इच्चेवं सपरिच्छेदा, सविकारा सलक्खणा;

अकिच्छा पटिवेधाय, दयापन्नेन तादिना.

५५९.

रूपधम्मा सभावेन, विज्जमानाति भासिता;

अज्झत्तिकादिभेदेन, बहुधा भिज्जरे कथं;

५६०.

द्वारभूता पवत्तेन्ति, चित्तमत्ताति कप्पितं;

रूपमज्झत्तिकं तस्मा, पसादा बाहिरंपरं.

५६१.

वण्णो गन्धो रसोजा च, भूतरूपञ्च भासितं;

अविनिब्भोगरूपं तु, विनिब्भोगं पनेतरं.

५६२.

सत्तविञ्ञाणधातूनं, निस्सयत्ता यथारहं;

पसादा हदयञ्चेव, वत्थुना वत्थु देसितं.

५६३.

पञ्चविञ्ञाणुपादिन्न-लिङ्गादि च पवत्तितो;

पसादा जीवितं भावा, चेन्द्रियं नेन्द्रियंपरं.

५६४.

पञ्चविञ्ञाणकम्मानं, पवत्तिमुखभावतो;

द्वारं पसादविञ्ञत्ति-परमद्वारमीरितं.

५६५.

पटिहञ्ञन्तञ्ञमञ्ञं, पसादविसया पन;

तस्मा सप्पटिघं नाम, रूपमप्पटिघंपरं.

५६६.

द्वारालम्बणभावेन, सभावेनेव पाकटा;

ते एवोळारिकं तस्मा, सेसं सुखुममीरितं.

५६७.

ओळारिकसभावेन, परिग्गहसुखा तहिं;

ते एव सन्तिकेरूपं, दूरेरूपं पनेतरं.

५६८.

तण्हादिट्ठीहुपेतेन, कम्मुनादिन्नभावतो;

कम्मजातमुपादिन्नं, अनुपादिन्नकंपरं.

५६९.

चक्खुना दिस्समानत्ता, सनिदस्सननामकं;

रूपमेव ततो सेस-मनिदस्सनमब्रवुं.

५७०.

सनिदस्सनरूपञ्च, रूपं सप्पटिघं तथा;

अनिदस्सनमञ्ञं तु, थूलं सप्पटिघं मतं.

५७१.

अनिदस्सनरूपञ्च, सेसं अप्पटिघं तथा;

रूपं तिविधमिच्चेवं, विभजन्ति विचक्खणा.

५७२.

अप्पत्तगोचरग्गाहिरूपं चक्खादिकं द्वयं;

सम्पत्तग्गाहि घानादि-त्तयमग्गाहिकं रूपं.

५७३.

दिट्ठं रूपं सुतं सद्दो, मुतं गन्धादिकत्तयं;

विञ्ञाणेनेव ञेय्यत्ता, विञ्ञातमपरं भवे.

५७४.

हदयं वत्थुमेवेत्थ, द्वारं विञ्ञत्तिकद्वयं;

पसादा वत्थु च द्वारं, अञ्ञं तुभयवज्जितं.

५७५.

भेदित्वा रूपमिच्चेवं, तस्सेव पुन पण्डितो;

समुट्ठानजनकेहि, विभावेय्य यथारहं.

५७६.

कुसलाकुसलं कम्म-मतीतं कामिकं तथा;

रूपावचरमिच्चेवं, पञ्चवीसतिधा ठितं.

५७७.

पटिसन्धिमुपादाय, सञ्जनेति खणे खणे;

कामरूपेसु रूपानि, कम्मजानि यथारहं.

५७८.

जायन्तं पञ्चविञ्ञाण-पाकारुप्पविवज्जितं;

भवङ्गादिमुपादाय, समुप्पादेति मानसं.

५७९.

सीतुण्होतुसमञ्ञाता,

तेजोधातु ठितिक्खणे;

तथेवज्झोहटाहारो,

कामे कायप्पतिट्ठितो.

५८०.

अज्झत्तं पन चत्तारो, बाहिरो तुपलब्भति;

सब्बे कामभवे रूपे, आहारो न समीरितो.

५८१.

पवत्ते होन्ति चत्तारो, कम्ममेवोपपत्तियं;

जीवमानस्स सब्बेपि, मतस्सोतु सिया न वा.

५८२.

कम्मं चित्तोतुमाहार-मिच्चेवं पन पण्डिता;

रूपानं जनकत्तेन, पच्चयाति पकासयुं.

५८३.

हदयिन्द्रियरूपानि, कम्मजानेव चित्तजं;

विञ्ञत्तिद्वयमीरेन्ति, सद्दो चित्तोतुजो मतो.

५८४.

चित्तोतुकबळीकार-सम्भूता लहुतादयो;

कम्मचित्तोतुकाहार-जानि सेसानि दीपये.

५८५.

जायमानादिरूपानं, सभावत्ता हि केवलं;

लक्खणानि न जायन्ति, केहिचीति पकासितं.

५८६.

यदिजातादयो तेस-मवस्सं तंसभावता;

तेसञ्च लक्खणानन्ति, अनवत्था भविस्सति.

५८७.

अट्ठारस पन्नरस, तेरस द्वादसाति च;

कम्मचित्तोतुकाहार-जानि होन्ति यथाक्कमं.

५८८.

कलापानि यथायोगं, तानि सङ्गय्ह पण्डिता;

नव छ चतुरो द्वेति, एकवीसति भावयुं.

५८९.

जीवितञ्चाविनिब्भोग-रूपञ्च, सहवुत्तितो;

सङ्गय्ह चक्खुदसकं, चक्खुमादाय भासितं.

५९०.

तथा सोतञ्च घानञ्च, जिव्हं कायं यथाक्कमं;

इत्थिभावञ्च पुम्भावं, वत्थुमादाय दीपये.

५९१.

अविनिब्भोगरूपेन, जीवितनवकं भवे;

इच्चेवं कम्मजा नाम, कलापा नवधा ठिता.

५९२.

अविनिब्भोगरूपञ्च, सुद्धट्ठकमुदीरितं;

कायविञ्ञत्तिया सद्धिं, नवकन्ति पवुच्चति.

५९३.

वचीविञ्ञत्तिसद्देहि, दसकं भासितं तथा;

लहुतादेकादसकं, लहुतादीहि तीहिपि.

५९४.

कायविञ्ञत्तिलहुता-दीहि द्वादसकं मतं;

वचीविञ्ञत्तिलहुता-दीहि तेरसकं तथा.

५९५.

गहेत्वाकारभेदञ्च, तंतंकालोपलक्खितं;

इति चित्तसमुट्ठाना, छ कलापाति भासिता.

५९६.

सुद्धट्ठकं तु पठमं, सद्देन नवकं मतं;

लहुतादेकादसकं, लहुतादिसमायुतं.

५९७.

सद्देन लहुतादीहि, तथा द्वादसकं भवे;

कलापा उतुसम्भूता, चतुद्धेवं पकासिता.

५९८.

सुद्धट्ठकञ्च लहुता-देकादसकमिच्चपि;

कलापाहारसम्भूता, दुविधाव विभाविता.

५९९.

कलापानं परिच्छेद-लक्खणत्ता विचक्खणा;

न कलापङ्गमिच्चाहु, आकासं लक्खणानि च.

६००.

इच्चेवं चतुसम्भूता, कलापा एकवीसति;

सब्बे लब्भन्ति अज्झत्तं, बाहिरोतुसमुट्ठिता.

६०१.

अट्ठकं सद्दनवक-मिति द्वेधाव भासिता;

मतकायेपि ते एव, सियुमिच्चाहु पण्डिता.

६०२.

कामे सब्बेपि लब्भन्ति, सभावानं यथारहं;

सम्पुण्णायतनानं तु, पवत्ते चतुसम्भवा.

६०३.

दसकानेव सब्बानि, कम्मजानेव जातियं;

चक्खुसोतघानभाव-दसकानि न वा सियुं.

६०४.

वत्थुकायदसकानि, सभावदसकानि वा;

गब्भसेय्यकसत्तानं, ततो सेसानि सम्भवा.

६०५.

कम्मं रूपं जनेतेवं,

मानसं सन्धितो परं;

तेजोधातु ठितिप्पत्ता,

आहारज्झोहटो तथा.

६०६.

इच्चेवं चतुसम्भूता, रूपसन्तति कामिनं;

दीपजालाव सम्बन्धा, यावजीवं पवत्तति.

६०७.

आयुनो वाथ कम्मस्स, खयेनोभिन्नमेव वा;

अञ्ञेन वा मरन्तान-मुपच्छेदककम्मुना.

६०८.

सत्तरसचित्तक्खणमायु रूपानमीरितं;

सत्तरसमचित्तस्स, चुतिचित्तोपरी ततो.

६०९.

ठितिकालमुपादाय, कम्मजं न परं भवे;

ततो भिज्जतुपादिन्नं, चित्तजाहारजं ततो.

६१०.

इच्चेवं मतसत्तानं, पुनदेव भवन्तरे;

पटिसन्धिमुपादाय, तथा रूपं पवत्तति.

६११.

घानजिव्हाकायभावदसकाहारजं पन;

रूपं रूपभवे नत्थि, पटिसन्धिपवत्तियं.

६१२.

तत्थ गन्धरसोजा च, न लब्भन्तीति केचन;

कलापा च गणेतब्बा, तत्थेतं रूपवज्जिता.

६१३.

ठितिक्खणञ्च चित्तस्स, ते एव पटिसेधयुं;

चित्तभङ्गक्खणे रूप-समुप्पत्तिञ्च वारयुं.

६१४.

चक्खुसोतवत्थुसद्दचित्तजम्पि असञ्ञिसु;

अरूपे पन रूपानि, सब्बथापि न लब्भरे.

६१५.

इत्थं पनेत्थ विमलेन विभावनत्थं,

धम्मं सुधम्ममुपगम्म सुराधिवासं;

रूपं अरूपसविभागसलक्खणं तं,

वुत्तं पवुत्तमभिधम्मनये मयापि.

६१६.

रूपविभागमिमं सुविभत्तं, रूपयतो पन चेतसि निच्चं;

रूपसमिद्धजिनेरितधम्मे, रूपवती अभिवड्ढति पञ्ञा.

इति नामरूपपरिच्छेदे रूपविभागो नाम

छट्ठो परिच्छेदो.

७. सत्तमो परिच्छेदो

सब्बसङ्गहविभागो

६१७.

चतुपञ्ञास धम्मा हि, नामनामेन भासिता;

अट्ठारसविधा वुत्ता, रूपधम्माति सब्बथा.

६१८.

अभिञ्ञेय्या सभावेन, द्वासत्तति समीरिता;

सच्चिकट्ठपरमत्था, वत्थुधम्मा सलक्खणा.

६१९.

तेसं दानि पवक्खामि, सब्बसङ्गाहिकं नयं;

आभिधम्मिकभिक्खूनं, हत्थसारमनुत्तरं.

६२०.

दुका तिका च खन्धायतनतो धातुसच्चतो;

पटिच्चसमुप्पादा च, पच्चया च समञ्ञतो.

६२१.

पच्चयो एव निब्बानमपच्चयमसङ्खतं;

असङ्खारमनुप्पादं, सस्सतं निच्चलक्खणं.

६२२.

पच्चया चेव सङ्खारा, सङ्खता च ततोपरे;

उप्पादवयधम्मा च, पच्चयट्ठितिका तथा.

६२३.

निब्बानं रूपधम्मा च, विप्पयुत्ताव केवलं;

आरम्मणा एव नाम, नालम्बन्ति हि किञ्चिपि.

६२४.

एकुप्पादनिरोधा च, एकालम्बणवत्थुका;

संसट्ठा सम्पयुत्ता च, सहजाता यथारहं.

६२५.

अञ्ञमञ्ञेनुपत्थद्धा, सब्बत्थ सहवुत्तिनो;

सारम्मणारम्मणा च, चित्तचेतसिका मता.

६२६.

विपस्सनाय भूमीति, तत्थ तेभूमका मता;

लोकिया परियापन्ना, वट्टधम्मा सउत्तरा.

६२७.

सक्कायधम्मा सभया, तीरमोरिमनामकं;

संयोजनिया समला, तथा नीवरणीयका.

६२८.

संक्लेसिका परामट्ठा, उपादानीयसासवा;

ओघनीया योगनीया, गन्थनीयाति भासिता.

६२९.

अञ्ञे अपरियापन्ना, विवट्टा चाविपस्सिया;

लोकुत्तरानुत्तरा च, नोसंयोजनियादयो.

६३०.

कम्मजाता उपादिन्ना, नाम वुच्चन्ति सासवा;

अनुपादिन्नका नाम, ततो सेसा पवुच्चरे.

६३१.

धम्मा सप्पटिभागाति, कुसलाकुसला मता;

अप्पटिभागधम्माति, तदञ्ञे परिदीपये.

६३२.

सरणा च पहातब्बा, द्वादसाकुसला पन;

तदञ्ञे अरणा नाम, पहातब्बा न केहिचि.

६३३.

रूपिनो रूपधम्मा च, नामधम्मा अरूपिनो;

एवमादिप्पभेदेन, द्विधा भेदं विभावये.

६३४.

बाला धम्मा तपनीया, कण्हा च कटुकप्फला;

असेवितब्बा सावज्जा, द्वादसाकुसला मता.

६३५.

पण्डिता चातपनीया, सुक्का च सुखदायका;

सेवितब्बानवज्जा च, कुसला एकवीसति.

६३६.

क्रिया विपाका रूपञ्च, निब्बानन्ति चतुब्बिधा;

वुत्ता अब्याकता नाम, धम्मा तब्बिपरीततो.

६३७.

हीना धम्मा परित्ता च, कामावचरभूमिका;

रूपारूपा पवुच्चन्ति, मज्झिमा च महग्गता.

६३८.

अप्पमाणा पणीता च, धम्मा लोकुत्तरा मता;

संकिलिट्ठसंक्लेसिका, द्वादसाकुसला तथा.

६३९.

असंकिलिट्ठसंक्लेसिका, धम्मा तेभूमकापरे;

असंक्लिट्ठासंक्लेसिका, नव लोकुत्तरा सियुं.

६४०.

विपाका ते पवुच्चन्ति, विपाका चतुभूमका;

विपाकधम्मा नामाति, कुसलाकुसला मता.

६४१.

क्रिया रूपञ्च निब्बानं, न पाकं न तु पच्चति;

आचयगामिनो धम्मा, पुञ्ञापुञ्ञाव सासवा.

६४२.

वुत्तापचयगामिनो, कुसलानुत्तरा पन;

क्रिया रूपञ्च निब्बानं, पाका चोभयवज्जिता.

६४३.

पठमानुत्तरो मग्गो, दस्सनं भावनापरे;

तदञ्ञे द्वयनिम्मुत्ता, सब्बेपि परमत्थतो.

६४४.

सत्त लोकुत्तरा हेट्ठा, वुत्ता सेक्खाति तादिना;

अरहत्तफलमेव, असेक्खन्ति पकासितं.

६४५.

लोकियापि च निब्बानं, भासितोभयवज्जिता;

एवमादिप्पकारेहि, तिविधाति विभावये.

६४६.

अतीतानागतं रूपं, पच्चुप्पन्नमथापरं;

अज्झत्तं वा बहिद्धा वा, सुखुमोळारिकं तथा.

६४७.

हीनं पणीतं यं दूरे, सन्तिके वा तदेकतो;

सब्बं रूपं समोधाय, रूपक्खन्धोति वुच्चति.

६४८.

तथेव वेदनाक्खन्धो, नाम या काचि वेदना;

सञ्ञाक्खन्धोति सञ्ञा च, रासिभावेन भासिता.

६४९.

वट्टधम्मेसु अस्सादं, तदस्सादोपसेवनं;

विनिभुज्ज निदस्सेतुं, खन्धद्वयमुदाहटं.

६५०.

विवादमूलसंसार-कमहेतुनिदस्सनं;

सन्धाय वेदना सञ्ञा, कता नानाति केचन.

६५१.

चित्तसंसट्ठधम्मानं, चेतनामुखतो पन;

सङ्खारक्खन्धनामेन, धम्मा चेतसिका मता.

६५२.

सब्बभेदं तथा चित्तं, विञ्ञाणक्खन्ध सम्मतं;

भेदाभावेन निब्बानं, खन्धसङ्गहनिस्सटं.

६५३.

आलम्बनीयभावेन, उपादानोपकारतो;

पञ्चुपादानक्खन्धाति, लोकुत्तरविवज्जिता.

६५४.

यथा थूलं हितत्थाय, परिग्गाहकयोगिनं;

धम्मा तेभूमका एक-भूमिभावाय देसिता.

६५५.

भाजनं भोजनं तस्स, ब्यञ्जनं भोजको तथा;

भुञ्जिता चाति पञ्चेते, उपमेन्ति यथाक्कमं.

६५६.

गिलानसाला गेलञ्ञं, असप्पायोपसेवना;

समुट्ठानं गिलानोति, उपमेन्ति च पण्डिता.

६५७.

चारको कारणं तत्थ, अपराधो च कारको;

अपराधकतो चोरो, इति चोपमिता पुन.

६५८.

निच्चाधिपीळनट्ठेन, भाराति परिदीपिता;

क्लेसदुक्खमुखेनेते, खादका च निरन्तरं.

६५९.

अनत्थावहिता निच्चमुक्खित्तासिकवेरिनो;

मच्चुमाराभिधेय्यत्ता, वधकाति च भासिता.

६६०.

विमद्दासहनं रूपं, फेणपिण्डंव दुब्बलं;

मुहुत्तरमणीयत्ता, वेदना बुब्बुळूपमा.

६६१.

मरीचिकूपमा सञ्ञा, विपल्लासकभावतो;

सङ्खारापि च निस्सारा, कदलिक्खन्धसादिसा.

६६२.

नानप्पकारं चिन्तेन्तं, नानाक्लेसविमोहितं;

पलम्भतीति विञ्ञाणं, मायासममुदीरितं.

६६३.

इच्चेवं पञ्चुपादानक्खन्धा खन्धा च केवलं;

पञ्चक्खन्धाति नामेन, देसिताति विभावये.

६६४.

अज्झत्तञ्च बहिद्धा च, विञ्ञाणुप्पत्तिकारणं;

द्वारालम्बणभेदेन, द्वेधायतनमीरितं.

६६५.

चक्खादज्झत्तिकं तत्थ, छद्वारायतनं भवे;

बाहिरायतनं नाम, तथा रूपादिगोचरं.

६६६.

इति वीथिप्पवत्तानं, द्वारालम्बणसङ्गहो;

आगमे अभिधम्मे तु, सब्बथापि यथारहं.

६६७.

तथाहनन्तरातीतो, जायमानस्स पच्छतो;

मनो सब्बोपि सब्बस्स, मनस्सायतनं भवे.

६६८.

तथा पुब्बङ्गमट्ठेन, सहजानमरूपिनं;

द्वारभावेन विञ्ञाणं, सब्बमायतनं मतं.

६६९.

मनायतनमिच्चेवं, पसादायतनं तथा;

पञ्चविञ्ञाणधम्मानं, इति छद्धा विभावये.

६७०.

पञ्चप्पसादविसया, पञ्चायतनसम्मता;

सेसं रूपञ्च निब्बानं, सब्बे चेतसिकाति च.

६७१.

एकूनसट्ठिधम्मानं, धम्मायतनसङ्गहो;

इति छद्धा पकासेन्ति, बाहिरायतनं बुधा.

६७२.

सुञ्ञगामोव दट्ठब्ब-मज्झत्तिकमसारतो;

गामघातकचोराव, तं हनन्तंव बाहिरं.

६७३.

नामप्पवत्तिमुळ्हानं, तदुप्पत्तिककारणं;

द्वादसायतनानीति, वुत्तमित्थं महेसिना.

६७४.

समत्ता भावमत्तेन, धारेन्तीति सलक्खणं;

द्वारालम्बतदुप्पन्न-परियायेन भेदिता.

६७५.

मनायतनमेत्थाह, सत्त विञ्ञाणधातुयो;

एकादस यथावुत्ता, इच्चट्ठारस धातुयो.

६७६.

अन्तादिका मनोधातु, मनोविञ्ञाणधातुया;

पवेसापगमे द्वार-परियायेन तिट्ठति.

६७७.

भेरीतलदण्डघोस-समं छक्कं यथाक्कमं;

कट्ठारणिपावकादि-समञ्च तिविधं भवे.

६७८.

दुक्खं समुदयो चेव, निरोधो च तथापरो;

मग्गो चाति चतुद्धाह, सच्चं सच्चपरक्कमो.

६७९.

भारो च भारदानञ्च, भारनिक्खेपनं तथा;

भारनिक्खेपनूपायो, इच्चोपम्मं यथाक्कमं.

६८०.

रोगो रोगनिदानञ्च, रोगवूपसमो तथा;

रोगभेसज्जमिच्चेव-मुपमाहि च दीपितं.

६८१.

विसरुक्खो रुक्खमूलं, रुक्खच्छेदो तथापरो;

रुक्खच्छेदकसत्थन्ति, चतुधोपमितं तथा.

६८२.

तीरमोरिमसङ्खातं, महोघो पारिमं तथा;

तदतिक्कमुपायोति, उपमेन्ति च तं बुधा.

६८३.

सच्छिकत्वान पच्चक्ख-मिच्चोपम्मं यथाक्कमं;

समाचिक्खि विमोक्खाय, सच्चं तच्छनियामतो.

६८४.

तथा हि दुक्खं नाबाधं, नाञ्ञं दुक्खा च बाधकं;

बाधकत्तनियामेन, दुक्खसच्चमितीरितं.

६८५.

तं विना नाञ्ञतो दुक्खं, न होति न च तं ततो;

दुक्खहेतुनियामेन, सच्चमाह विसत्तिकं.

६८६.

नाञ्ञा निब्बानतो सन्ति, न च सन्तं न तं यतो;

सन्तभावनियामेन, निब्बानं सच्चमुत्तमं.

६८७.

नाञ्ञं मग्गाच निय्यानं, अनिय्यानो न चापि सो;

तस्मा निय्यानभावेन, मग्गो सच्चन्ति सम्मतो.

६८८.

इति तच्छाविपल्लास-भूतभावो चतूसुपि;

सच्चट्ठोति विनिद्दिट्ठो, दुक्खादीस्वविसेसतो.

६८९.

पीळनट्ठो सङ्खतट्ठो, सन्तापट्ठो च भासितो;

विपरीणामट्ठो चाति, दुक्खस्सेवं चतुब्बिधा.

६९०.

आयूहना निदाना च, संयोगा पलिबोधतो;

दुक्खस्समुदयस्सापि, चतुधत्था पकासिता.

६९१.

निस्सारणा विवेका चा-सङ्खतामततो तथा;

अत्था दुक्खनिरोधस्स, चतुधाव समीरिता.

६९२.

निय्यानतो हेतुतो च,

दस्सनाधिपतेय्यतो;

मग्गस्सापि चतुद्धेव-

मिति सोळसधा ठिता.

६९३.

सच्चिकट्ठपरमत्थं, तच्छाभिसमयट्ठतो;

तथत्थमपि सच्चट्ठं, पट्ठपेन्तेत्थ पण्डिता.

६९४.

तदेतं पटिविज्झन्ति, अरियाव चतुब्बिधं;

वुत्तमरियसच्चन्ति, तस्मा नाथेन तं कथं;

६९५.

जाति जरा च मरणं, सोको च परिदेवना;

दुक्खञ्च दोमनस्सञ्च, उपायासो तथापरो.

६९६.

अप्पियेहि च संयोगो, विप्पयोगो पियेहि च;

यम्पि न लभतिच्छन्तो, तम्पि दुक्खमिदं मतं.

६९७.

अपायेसुपपज्जन्ता, चवन्ता देवलोकतो;

मनुस्सेसु च जीरन्ता, नानाब्यसनपीळिता.

६९८.

सोचन्ता परिदेवन्ता, वेदेन्ता दुक्खवेदनं;

दोमनस्सेहि सन्तत्ता, उपायासविघातिनो.

६९९.

अनिट्ठेहि अकन्तेहि, अप्पियेहि समायुता;

सङ्खारेहि च सत्तेहि, नानानत्थविधायिभि.

७००.

इट्ठेहि पियकन्तेहि, मनापेहि वियोजिता;

सङ्खारेहि च सत्तेहि, नानासम्पत्तिदायिभि.

७०१.

दुक्खापगममिच्छन्ता, पत्थयन्ता सुखागमं;

अलब्भनेय्यधम्मेसु, पिपासातुरमानसा.

७०२.

किच्छाधिपन्ना कपणा, विप्फन्दन्ता रुदम्मुखा;

तण्हादासा पराभूता, भवसंसारसंकटे.

७०३.

यं तेभूमकनिस्सन्दं, कटुकं गाळ्हवेदनं;

वेदेन्ति संसारफलं, तंजातादिं विना कुतो.

७०४.

तस्मा जातादिभेदेहि, बाधमाना भयावहा;

दुक्खा च दुक्खवत्थु च, बहुधापि पपञ्चिता.

७०५.

ते सब्बे पञ्चुपादान-क्खन्धा एव समासतो;

दुक्खाधिट्ठानभावेन, दुक्खताय नियामिता.

७०६.

तस्मा तेभूमका धम्मा, सब्बे तण्हाविवज्जिता;

दुक्खसच्चन्ति देसेसि, देसनाकुसलो मुनि.

७०७.

विरागतेजालाभेन, तण्हास्नेहसिनेहितं;

विसरुक्खोव जातादिनानानत्थफलोदयं.

७०८.

नन्दिरागानुबन्धेन, सन्तानमवकड्ढितं;

पुनब्भवाभिनिब्बत्तिभावेन परिवत्तति.

७०९.

पतिट्ठितञ्च तत्थेतमत्तस्नेहानुसेवनं;

गोचरानुनयाबद्धं, रागमुच्छासमोहितं.

७१०.

क्लेसरासिपरिक्लिट्ठं, ब्यसनोपद्दवाहतं;

दुक्खसल्लसमाविद्धं, विहञ्ञति निरन्तरं.

७११.

हवे विरागतेजेन, विच्छिन्ने सति सब्बथा;

केन बन्धेन सन्तान-मानेस्सति भवन्तरं.

७१२.

भवन्तरमसम्पत्ते, सन्तानम्हि विवट्टिते;

किमधिट्ठाय जातादिदुक्खधम्मा पवत्तरे.

७१३.

तस्मा मोक्खविपक्खेन, तण्हादुक्खविधायिनी;

दुक्खसमुदयो नाम, सच्चमिच्चाह नायको.

७१४.

सब्बदुक्खविनिमुत्तं, सब्बक्लेसविनिस्सटं;

दुक्खनिरोधनामेन, सच्चं वुच्चति अच्चुतं.

७१५.

दुक्खञ्च परिजानन्तो, पजहं दुक्खसम्भवं;

निब्बानं पदमारब्भ, भावनावीथिमोसटो.

७१६.

निय्यानट्ठङ्गिको मग्गो, सब्बदुक्खविमुत्तिया;

दुक्खनिरोधगामीति, सच्चं तस्मा तमीरितं.

७१७.

चतुसच्चविनिमुत्ता, सेसा लोकुत्तरा मता;

मग्गङ्गसम्पयुत्ता च, फलधम्मा च सब्बथा.

७१८.

इत्थं सहेतुकं दुक्खं, सोपायामतनिब्बुतिं;

पटिपत्तिहितत्थाय, विभावेति विनायको.

७१९.

सप्पाटिहारियं धम्मं, देसेत्वान अनुत्तरो;

चतुधारियसच्चानि, विभजीति विभावये.

७२०.

तब्भावभाविभावेन, पच्चयाकारलक्खितं;

तियद्धं द्वादसङ्गञ्च, वीसताकारसङ्गहं.

७२१.

तिसन्धि चतुसङ्खेपं, तिवट्टञ्च तिलक्खणं;

तेभूमकं द्विमूलञ्च, चतुक्कनयमण्डितं.

७२२.

पच्चेकं चतुगम्भीर-मनुपुब्बववत्थितं;

अविज्जाकूटसङ्खातं, बन्धाविच्छेदमण्डलं.

७२३.

सोकादीनत्थनिस्सन्दं, केवलं दुक्खपिण्डितं;

पटिच्चसमुप्पादोति, भवचक्कं पवुच्चति.

७२४.

पटिविद्धाय विज्जाय, भङ्गाविज्जाय सब्बथा;

विवट्टतानुपुब्बेन, हेतुभङ्गा यथाकथं.

७२५.

अस्मिं सति इदं होति, अस्सुप्पादा इदं भवे;

असतास्मिं न तं होति, तस्स भङ्गाव भिज्जति.

७२६.

एतमत्थं पुरक्खत्वा, पच्चयट्ठिति दस्सिता;

पटिच्चसमुप्पादस्स, इदप्पच्चयता नये.

७२७.

तथा हि जातियापाह, पच्चयत्तं महामुनि;

जरामरणधम्मानं, मत्ताभेदेपि वत्थुतो.

७२८.

आहच्चपच्चयट्ठम्हि, नेदिसी पच्चयट्ठिति;

तत्थ धम्मन्तरस्सेव, पच्चयट्ठो विभावितो.

७२९.

वुत्तमाचरियेनेतं, पट्ठाननयसङ्गहे;

लब्भमाननयं ताव, दस्सनत्थं पपञ्चितो.

७३०.

एत्थ तस्मानुपेक्खित्वा, आहच्च नियमं बुधो;

तब्भावभाविमत्तेन, पच्चयत्थं विभावये.

७३१.

तत्थाविज्जा च सङ्खारा, अद्धातीतोति भासिता;

विञ्ञाणं नामरूपञ्च, सळायतनसञ्ञितं.

७३२.

फस्सो च वेदना तण्हा, उपादानं भवोति च;

पच्चुप्पन्नो भवे अद्धा, भवे अद्धा अनागतो.

७३३.

जाति जरा मरणन्ति, द्वेधा होति च सब्बथा;

कालत्तयववत्थानं, तियद्धमिति दीपये.

७३४.

तत्थाविज्जाति अञ्ञाणं, चतुसच्चेसु भासितं;

पुब्बन्ते चापरन्ते च, पच्चयट्ठितियं तथा.

७३५.

अपुञ्ञातिसङ्खारोति, वुत्ता द्वादस चेतना;

तथा पुञ्ञाभिसङ्खारो, कामरूपेसु भासितो.

७३६.

आनेञ्जातिसङ्खारोति, वुत्तारुप्पा चतुब्बिधा;

कायब्बचीमनोद्वारं, पत्वा तायेव चेतना.

७३७.

वुत्ता कायवचीचित्तसङ्खाराति महेसिना;

सङ्खाराति विभत्तेवमेकूनतिंस चेतना.

७३८.

एकूनवीसतिविधं, पटिसन्धिक्खणे तथा;

पवत्ते द्वत्तिंसविधं, विञ्ञाणं पाकमानसं.

७३९.

तिविधं वेदना सञ्ञा, सङ्खाराति विभेदितं;

नामरूपं तु दुविधं, भूतोपादायभेदतो.

७४०.

सळायतनसङ्खातं, चक्खादज्झत्तिकं मतं;

चक्खुसम्फस्सादिभेदा, फस्सो छधा पकासितो.

७४१.

सुखा दुक्खा उपेक्खाति, वेदना तिविधा भवे;

कामे भवे च विभवे, तण्हाति तिविधा मता.

७४२.

कामुपादानादिभेदा, उपादाना चतुब्बिधा;

कम्मोपपत्तिभेदेन, भवो नाम द्विधा मतो.

७४३.

अत्तभावाभिनिब्बत्ति, जाति नाम जरा पन;

पुराणभावो मरणं, परियोसानमीरितं.

७४४.

द्वादसङ्गप्पभेदेन, विभत्तेवं महेसिना;

पटिच्चसमुप्पादोति, पच्चया एव केवला.

७४५.

पटिच्च फलभावेन, सापेक्खं ठितमत्तनि;

अपच्चक्खाय सङ्गन्त्वा, उप्पादेन्तीति पच्चया.

७४६.

अविज्जासङ्खारानं तु, गहणे गहिताव ते;

तण्हुपादानभवापि, इति पञ्चेत्थ हेतुयो.

७४७.

तण्हुपादानभवानं, गहणे गहिता पुन;

अविज्जा सङ्खारा चाति, पञ्चेवेत्थापि हेतुयो.

७४८.

विञ्ञाणादिसरूपेन, दस्सितं फलपञ्चकं;

जातिज्जरामरणेन, तदेव गहितं पुन.

७४९.

अतीते हेतवो पञ्च, इदानि फलपञ्चकं;

इदानि हेतवो पञ्च, आयतिं फलपञ्चकं.

७५०.

इत्थं भेदेन सङ्गय्ह, द्वादसङ्गं विचक्खणा;

अत्थापत्तिविसेसेन, वीसताकारमीरयुं.

७५१.

हेतुफलं फलहेतु, पुन हेतुफलन्ति च;

तिसन्धि चतुसङ्खेपं, तमेवाहु विभाविनो.

७५२.

अविज्जातण्हुपादाना, क्लेसवट्टन्ति भासिता;

भवेकदेसो सङ्खारा, कम्मवट्टं ततोपरं.

७५३.

विपाकवट्टमिच्चेवं, विवट्टेनाविवट्टितं;

तिवट्टवट्टितं हुत्वा, वट्टमेतं पवत्तति.

७५४.

अनिच्चञ्च खयट्ठेन, दुक्खमेतं भयट्ठतो;

अनत्तासारकट्ठेन, वट्टमेवं तिलक्खणं.

७५५.

संसारस्सेव वुत्तायं, पच्चयानं परम्परा;

पटिच्चसमुप्पादोति, ततो तेभूमको मतो.

७५६.

बन्धाविज्जाण्डकोसेन, विज्जादिभेदवज्जिता;

विमुत्तिरसमप्पत्ता, भवतण्हापिपासिता.

७५७.

अभिसङ्खारभावेन, पटिबन्धति सन्तति;

तथाभिसङ्खता पाक-भावाय परिवत्तति.

७५८.

विपाका पुन कम्मानि, पाकानि पुन कम्मतो;

इच्चेवं परियायेन, संसारोयं पवत्तति.

७५९.

इच्चाविज्जाभवतण्हा, वट्टोपत्थम्भका मता;

सम्पयुत्तानुसयिता, तस्मा वट्टं द्विमूलकं.

७६०.

पच्चयपच्चयुप्पन्न-सन्तानभेदतो पन;

नानाभूतानमेकन्तं, बीजरुक्खादयो विय.

७६१.

तथापि तेसं धम्मानं, वत्थुलक्खणभेदतो;

दीपवट्टिसिखानंव, नत्थि एकन्तमेकता.

७६२.

हेतुहेतुसमुप्पन्ना, ईहाभोगविवज्जिता;

पच्चयाय च पच्चेतु-मब्यापारा ततो मता.

७६३.

अविज्जादीनमेवाथ, सम्भवे सम्भवन्ति च;

सङ्खारादिसभावाति, ठितेवंधम्मताय ते.

७६४.

इत्थमेकत्तनानत्ता, अब्यापारो तथापरो;

एत्थेवंधम्मता चेति, नया वुत्ता चतुब्बिधा.

७६५.

फलानं पच्चयुप्पत्ति, पच्चयत्थो च हेतुसु;

सभावपटिवेधो च, देसना चित्तताति च.

७६६.

अत्थधम्मपटिवेध-देसनानं यथाक्कमं;

अतिगम्भीरभावेन, चतुगम्भीरमीरितं.

७६७.

पधानकारणत्ता हि, अविज्जादिपरम्परा;

कमेन सङ्खारादीनं, पच्चयाति ववत्थिता.

७६८.

तथा हि जातिया एव, जरामरणसम्भवो;

अजातानं जरा वाथ, मरणं वा कुतो भवे.

७६९.

सावोपपत्तिसङ्खाता, जाति कम्मभवोदिता;

अङ्कुरो विय बीजम्हा, तत्थ तत्थोपलब्भति.

७७०.

सम्पयोगानुसयतो, उपादानप्पतिट्ठिता;

आयूहन्ति च कम्मानि, आकड्ढन्तोपपत्तिकं.

७७१.

उपादानियधम्मेसु, तण्हास्नेहपिपासिता;

दळ्ही कुब्बन्तुपादानं, पियरूपाभिनन्दिनो.

७७२.

वेदनीयेसु धम्मेसु, अस्सादमनुपस्सतो;

वेदनापच्चया तण्हा, समुट्ठाय पवड्ढति.

७७३.

इट्ठानिट्ठञ्च मज्झत्तं, फुसन्ता पन गोचरं;

वेदेन्ति वेदनं नाम, नाफुसन्ता कुदाचनं.

७७४.

फुसतालम्बणञ्चेसो, सळायतनसम्भवे;

द्वाराभावे कुतो तस्स, समुप्पत्ति भविस्सति.

७७५.

सळायतनमेतञ्च, नामरूपूपनिस्सितं;

छफस्सद्वारभावेन, पवत्तति यथारहं.

७७६.

पुब्बङ्गमाधिट्ठानेन, विञ्ञाणेन पतिट्ठहे;

नामरूपं उपत्थद्धं, पटिसन्धिपवत्तियं.

७७७.

सङ्खारजनितं हुत्वा, पतिट्ठाति भवन्तरे;

विञ्ञाणं जनकाभावे, तस्सुप्पत्ति कथं भवे.

७७८.

अविज्जायानुसयिते, पटिवेधविरोधिते;

वट्टानुगतसन्ताने, पटिसन्धिफलावहे.

७७९.

पाकधम्मा सभावेन, पवत्तन्ति हि चेतना;

अविज्जापच्चया होन्ति, सङ्खाराति ततो मता.

७८०.

पटिविद्धेसु सच्चेसु, पच्चयानं परम्परा;

विघातीयति सब्बापि, ततो वट्टं विवट्टति.

७८१.

इच्चाविज्जाविरोधेन, तस्सा वट्टप्पवत्तिया;

सङ्घातनिकभावेन, अविज्जा कूटसम्मता.

७८२.

जरामरणसङ्घाट-पटिपीळितचेतसं;

क्लेसमुच्छापरेतानं, सा चाविज्जा पवड्ढति.

७८३.

इच्चाबद्धमविच्छेदं, इदप्पच्चयमण्डलं;

चक्कनेमिसमावट्टं, कमेन परिवत्तति.

७८४.

वट्टस्स द्वादसङ्गस्स, तस्स तेभूमकस्स तु;

दुक्खक्खन्धस्स दस्सेसि, निस्सन्देन निदस्सनं.

७८५.

सोकञ्च परिदेवञ्च, तथा दुक्खञ्च कायिकं;

दोमनस्समुपायासं, नानाब्यसनसम्भवं.

७८६.

इच्चातुरमनिच्चन्तं, महोपद्दवसङ्कुलं;

बहुपक्लेसुपस्सट्ठं, दुक्खमेतन्ति पिण्डितं.

७८७.

इच्चेवं पञ्चुपादान-क्खन्धभेदितसङ्गहो;

अत्तभावभवरथो, हत्थमुत्तंव यन्तकं.

७८८.

गतिट्ठितिनिवासेसु, संसरन्तो निरन्तरं;

चक्केनेतेन यातीति, भवचक्कमिदं मतं.

७८९.

अविज्जाण्डं पदालेत्वा, पटिवेधप्पवत्तिया;

पच्चयप्पच्चयुप्पन्ना, सुपट्ठन्ति सभावतो.

७९०.

अनिच्चा दुक्खनत्ता च, भङ्गवन्तो भयावहा;

सादीनवाति सङ्खाय, विवट्टमभितिट्ठति.

७९१.

ततो सानुसया तण्हा, निरुज्झति पुनब्भवे;

सन्तानरतियाभावा, न पक्खन्दति सन्धियं.

७९२.

अविरुळ्हिकभावेन, तत्थ वट्टविरोधिते;

अभिसङ्खारभावेन, न पवत्तन्ति चेतना.

७९३.

पटिसन्धिपवत्तीपि, न जनेन्ति भवन्तरे;

इच्चाविज्जानिरोधेन, निरुद्धा कम्मचेतना.

७९४.

पच्चयत्थनिरोधेन, सङ्खारानं निरोधतो;

विञ्ञाणं जनकाभावा, निरुद्धमिति वुच्चति.

७९५.

विञ्ञाणादिनिरोधा च, नामरूपादिकं तथा;

दुक्खक्खन्धस्सिमस्सेवं, निरोधोति पवुच्चति.

७९६.

इति वट्टविवट्टानं, वसा द्वेधा विभावितो;

पटिच्चसमुप्पादोति, देसितोयं महेसिना.

७९७.

सब्बसङ्खतधम्मानं, सब्बे धम्मापि पच्चया;

जनका चेवुपत्थम्भा, संविभत्ता यथारहं.

७९८.

आहच्च पच्चयट्ठेन, चतुवीसतिधा ठिता;

हेतालम्बणाधिपतानन्तरसमनन्तरा.

७९९.

सहजातअञ्ञमञ्ञ-निस्सया चोपनिस्सयो;

पुरेजाता पच्छाजाता-सेवना कम्ममेव च.

८००.

पाकाहारिन्द्रियज्झान-मग्गङ्गसम्पयुत्तका;

विप्पयुत्तत्थि नत्थि च, विगताविगतन्ति च.

८०१.

पञ्चातीताव कम्मं तु, वत्तमानञ्च ईरितं;

सब्बथापि तयो वुत्ता, वत्तमाना ततोपरे.

८०२.

छधा नामं तु नामस्स, पञ्चधा नामरूपिनं;

एकधा पुन रूपस्स, रूपं नामस्स चेकधा.

८०३.

पञ्ञत्तिनामरूपानि, नामस्स दुविधा द्वयं;

द्वयस्स नवधा चेति, छब्बिधा पच्चया कथं.

८०४.

निरुद्धानन्तरा एव, जायन्तानमनन्तरं;

नामधम्माव नामानं, जनकत्तोपकारका.

८०५.

निरन्तरप्पवत्तिया, अनुरूपमनन्तरा;

अनन्तरपच्चयेन, पच्चयोति पकासिता.

८०६.

समनन्तरभावेन, तेसं ते एव पच्चया;

समनन्तरनामेन, पच्चयोति पकासिता.

८०७.

अत्थिभावाय धम्मानं, नत्थितायोपकारका;

नत्थिपच्चयनामेन, वुत्ता ते एव तादिना.

८०८.

ओकासदानभावेन, विगतावोपकारका;

धम्मा ते एव वुच्चन्ति, विगतप्पच्चयोति च.

८०९.

जवा पगुणभावाय, जवानमुपकारका;

आसेवनपच्चयोति, निरुद्धानन्तरा मता.

८१०.

संसट्ठसहजातानं, सम्पयोगेन पच्चया;

सम्पयुत्तपच्चयोति, नामा नामानमीरिता.

८११.

इच्चेको वत्तमानो च, पञ्चातीता यथारहं;

अरूपानमरूपा च, पच्चया छब्बिधा मता.

८१२.

पवत्ते चित्तजातानं, कम्मजानञ्च सन्धियं;

रूपानं सहजातान-मरूपानञ्च तादिना.

८१३.

हेतुभूता छ धम्मापि, मूलट्ठेनोपकारका;

हेतुपच्चयभावेन, पच्चयोति पकासिता.

८१४.

तथा निज्झायनट्ठेन, तेसमेवोपकारका;

झानपच्चयनामेन, झानधम्मा विभाविता.

८१५.

तथेव निय्यानट्ठेन, पच्चयाति पकासिता;

मग्गपच्चयनामेन, मग्गङ्गा च महेसिना.

८१६.

तेसमेव च धम्मानं, सहजाताति चेतना;

कम्मब्यापाराभावेन, वत्तमाना च पच्चया.

८१७.

कटत्तारूपपाकानं, नानक्खणिकचेतना;

अभिसङ्खारभावेन, जनकप्पच्चया मता.

८१८.

इच्चेवं दुविधा भेदा, विप्फारट्ठेन चेतना;

कम्मपच्चयनामेन, पच्चयोति पकासिता.

८१९.

रूपानं सहजातानं, अञ्ञमञ्ञमरूपिनं;

पच्चया सन्तभावेन, विपाका समुदीरिता.

८२०.

एकोतीतोपि चत्तारो, वत्तमानाति पञ्चधा;

पच्चया नामधम्माव, नामरूपानमीरिता.

८२१.

इमस्स रूपकायस्स, पच्छाजातोपकारको;

पच्छाजातपच्चयोति, नामं रूपानमेकधा.

८२२.

सत्तविञ्ञाणधातूनं, छ वत्थूनि पवत्तियं;

पञ्चविञ्ञाणवीथिया, पञ्चालम्बा यथाक्कमं.

८२३.

पुरेजातविसेसेन, नामानमुपकारका;

पुरेजातपच्चयोति, रूपं नामस्स चेकधा.

८२४.

चित्तचेतसिका धम्मा, यं यमारब्भ जायरे;

आलम्बणपच्चयोति, सब्बमेतं पवुच्चति.

८२५.

यमालम्बं गरुं कत्वा, नामधम्मा पवत्तरे;

स्वायमेवालम्बणूप-निस्सयोति पकासितो.

८२६.

अनन्तरपच्चयेन, ये धम्मा पच्चया मता;

ते एव वानन्तरूप-निस्सयोति पकासितो.

८२७.

रागसद्धादयो धम्मा, अज्झत्तमनुवासिता;

सत्तसङ्खारधम्मा च, बहिद्धोपनिसेविता.

८२८.

रागसद्धादिधम्मानं, कम्मं पाकानमिच्चयं;

पकतूपनिस्सयोति, पट्ठपेसि तथागतो.

८२९.

इच्चेवं बलवट्ठेन, निस्सयेनोपकारका;

उपनिस्सयनामेन, पच्चयोयं तिधा मतो.

८३०.

रूपारूपं पनिच्चेवं, तेकालिकमकालिका;

पञ्ञत्ति चेव नामानं, पच्चयो दुविधो मतो.

८३१.

आलम्बाधिप्पतिभूतं, नामानं गरुगोचरं;

सहजाधिप्पतीधम्मा, सहजानं यथारहं.

८३२.

नामरूपानमिच्चेव-माधिप्पच्चेन पच्चयो;

अधिप्पतिपच्चयोति, दुविधा परिदीपितो.

८३३.

सहजा नामरूपानं, महाभूता च रूपिनं;

पटिसन्धिक्खणे वत्थु, नामानमिति सब्बथा.

८३४.

सहजातविसेसेन, धम्मानमुपकारका;

सहजातपच्चयोति, तिविधेवं विभाविता.

८३५.

अरूपिनो चतुक्खन्धा, महाभूता चतुब्बिधा;

सन्धियं वत्थुनामानि, सहजानीति सब्बथा.

८३६.

उपकारपवत्ता च, अञ्ञमञ्ञस्स तादिना;

अञ्ञमञ्ञपच्चयोति, विभत्ता तिविधा मता.

८३७.

सत्तविञ्ञाणधातूनं, भूतोपादायरूपिनं;

सहजातनामरूप-धम्मानञ्च यथाक्कमं.

८३८.

वत्थु भूता चतुक्खन्धा, निस्सयेनोपकारका;

निस्सयप्पच्चयो नाम, पच्चयोति मतो तिधा.

८३९.

कबळीकारो आहारो, रूपकायस्स पच्चयो;

अरूपिनो पनाहारा, सहजानं यथारहं.

८४०.

नामरूपानमिच्चेवं, यापनट्ठेन पच्चया;

आहारपच्चयोतेव, दुविधेवं पकासितो.

८४१.

पसादजीवितारूपि-न्द्रियधम्मा यथाक्कमं;

पञ्चविञ्ञाणुपादिन्न-रूपानं नामरूपिनं.

८४२.

सहजातानमिच्चेव-मिस्सरट्ठेन पच्चया;

इन्द्रियप्पच्चयोतेव, तिविधा समुदाहटो.

८४३.

सत्तविञ्ञाणधातूनं, छ वत्थूनि यथारहं;

पच्छाजाता च कायस्स, चित्तचेतसिका तथा.

८४४.

अरूपा सहजातानं, रूपानन्ति मता तिधा;

विप्पयुत्तपच्चयोति, विप्पयोगोपकारका.

८४५.

सहजातं पुरेजातं, पच्छाजातञ्च सब्बथा;

कबळीकारो आहारो, रूपजीवितमिच्चयं.

८४६.

अत्थिपच्चयसङ्खातो, पच्चयो पञ्चधा मतो;

विज्जमानसभावेन, पच्चयट्ठा यथारहं.

८४७.

ते एवाविगता हुत्वा, वत्तमानोपकारका;

अविगतपच्चयोति, सुगतेन ववत्थिता.

८४८.

अट्ठेवं वत्तमानानि, नामरूपानि पच्चया;

सब्बत्थाधिप्पती चाति, नवधा नामरूपिनं.

८४९.

इत्थमुद्दिट्ठनिद्दिट्ठा, पट्ठाननयसङ्गहा;

कुसलाकुसलादीहि, सुविभत्ता महेसिना.

८५०.

पञ्ञत्तिनामरूपानं, वसेन तिविधा ठिता;

पच्चयाति पकासेन्ति, चतुवीसति पण्डिता.

८५१.

पञ्ञत्ति पञ्ञपीयत्ता, पञ्ञापेतीति च द्विधा;

नामरूपविनिमुत्ता, पञ्ञत्ता तादिना कथं.

८५२.

भूतपरिणामाकारमुपादाय तथा तथा;

भूमिपब्बतपासाणतिणरुक्खलतादयो.

८५३.

सम्भाराकारमारब्भ, सन्निवेसविसेसिता;

यानगामवनुय्यानकटसारपटादयो.

८५४.

कारकवेदकाकारं, विञ्ञत्तिन्द्रियलक्खितं;

खन्धपञ्चकमाहच्च, मच्चासुरसुरादयो.

८५५.

चन्दादावट्टनादीहि, दिसाकालादिसम्मुति;

पारम्परियकादीहि, जातिगोत्तकुलादयो.

८५६.

तंतंक्रियादिभेदेहि, पञ्ञत्ता कथिनादयो;

तंतंकलापासम्फुट्ठा, कूपाकासगुहादयो.

८५७.

तं तं निमित्तमारब्भ, चिन्तयन्तस्सुपट्ठिता;

कसिणादिकवोहारा, भावनामयगोचरा.

८५८.

पुब्बोपलब्भाभावेन, कसिणुग्घाटिमादयो;

निरोधा च समापत्ति, विसेसाभावलक्खिता.

८५९.

इति तं तमुपादाय, समञ्ञाता तथा तथा;

सङ्खा समञ्ञा पञ्ञत्ति, वोहारोति पकासिता.

८६०.

आलम्बणट्ठाकारेन, सन्ताभावेपि वत्थुतो;

चिन्तावोहारनिप्फन्ना, अत्थच्छायाव भासिनी.

८६१.

पञ्ञापीयत्ता पञ्ञत्ति, नामायमिति भासिता;

उपादाय च पञ्ञत्ति, सा एवोपनिधाय च.

८६२.

पञ्ञत्ति पञ्ञापनतो, पण्डितेहि पकासिता;

अविज्जमाना पञ्ञत्ति, विज्जमानातिपि द्विधा.

८६३.

लोकवोहारिकट्ठेन, पञ्ञत्तं परमत्थतो;

अविज्जमानमेताय, पञ्ञापेन्ति यदा तदा.

८६४.

अविज्जमानपञ्ञत्ति, विज्जमानं यदा पुन;

पञ्ञापेन्ति तदा एसा, विज्जमानन्ति वुच्चति.

८६५.

इत्थं पञ्ञत्तिधम्मञ्च, सम्मतत्थविसेसतो;

भावधम्मञ्च रूपादि-सलक्खणविसेसतो.

८६६.

पञ्ञापेतीति पञ्ञत्ति, नामायमिति भासिता;

या नामं नामकम्मादिनामेन समुदीरिता.

८६७.

सा एवाविज्जमानेन-विज्जमानादिभेदिता;

इत्थिसद्दो छळाभिञ्ञो, राजपुत्तो तु भासिता.

८६८.

क्रियानिमित्तत्थयोग-रुळ्हिजातोपचारिका;

सम्बन्धोपचयावत्था, सण्ठानापेक्खिता तथा.

८६९.

देवदत्तोथ मेधावी, वेदना चन्दिमा तथा;

खत्तियो नरसीहो च, भाता लोहितकं युवा.

८७०.

कुण्डलं दुस्समिच्चेवमादिभेदितसङ्गहा;

सम्मतत्थसभावेसु, वोहाराकारलक्खिता.

८७१.

सायं यादिच्छकान्वत्थसङ्केतक्खणसम्भवा;

वोहारत्थविसेसेन, ञेय्याकारानुसारिनी.

८७२.

वचीघोसानुसारेन, सोतविञ्ञाणवीथिया;

पवत्तानन्तरुप्पन्न-मनोद्वारस्स गोचरा.

८७३.

अत्था यस्सानुसारेन, विञ्ञायन्ति ततो परं;

सम्मता च सभावा च, पुब्बसङ्केतभागिनो.

८७४.

यायं वालम्बणाकारविसेसे पटिदिस्सति;

वेदनादिवचीघोसं, सभावानुगचेतसो.

८७५.

सायं पञ्ञत्ति विञ्ञेय्या, लोकसङ्केतनिम्मिता;

वचीविञ्ञत्तिसहितो, सद्दो एवाति केचन.

८७६.

इत्थं पञ्ञत्तिधम्माति, वुत्तं पञ्ञत्तिकद्वयं;

तथाधिवचना धम्मा, निरुत्तीति च तादिना.

८७७.

अविसंवादकट्ठेन, लोकवोहारसाधकं;

समञ्ञासच्चमिच्चेवं, आचिक्खन्ति विचक्खणा.

८७८.

सत्था यं परमत्थमुत्तमगुणो नामञ्च रूपन्ति च,

द्वेधाकासि सभावधम्मकुसलो निब्बिज्झ धम्मन्तरं;

वोहारत्थविसेसञेय्यमपरं ब्याकासि पञ्ञत्तितो,

आरद्धं कमतो मयेवमखिलं तं सुट्ठु निट्ठापितं.

८७९.

यं धम्मं धम्मराजा निरतिकमभिसम्बोधि मग्गेन बुद्धा,

कत्वा कण्डम्बमूले परममनुपमं पाटिहीरं खणेन;

पात्वाका तत्थ पत्वा पुरवरगणमुल्लापलावण्णरंसि,

तत्थादायत्थसारं कथितमतिचिरं ठातु पाठानुकूलं.

इति नामरूपपरिच्छेदे सब्बसङ्गहविभागो नाम

सत्तमो परिच्छेदो.

निट्ठितो च नामरूपपरिच्छेदे सब्बथापि

अभिधम्मपरमत्थविभागो.

८. अट्ठमो परिच्छेदो

कसिणासुभविभागो

८८०.

इतो परं पवक्खामि, भावनानयमुत्तमं;

नामरूपं परिग्गय्ह, पटिपज्जितुमीहतो.

८८१.

भावना दुविधा तत्थ, समथो च विपस्सना;

समथो दुविधो तत्थ, परित्तो च महग्गतो.

८८२.

उपचारमनुप्पत्तो, परित्तोति पवुच्चति;

महग्गतप्पनापत्तो, समथो लोकियो मतो.

८८३.

कसिणानि दसासुभा, दसधानुस्सती तथा;

अप्पमञ्ञा च सञ्ञा च, ववत्थारुप्पकानि च.

८८४.

कम्मट्ठानानि तत्थाहु, चत्तालीस विचक्खणा;

यत्थानुयोगं कुब्बन्ता, भावेन्ति समथद्वयं.

८८५.

तं पयोगविसुद्धेन, पत्वानोपायसम्पदं;

अज्झासयं विसोधेत्वा, भावेतब्बन्ति भासितं.

८८६.

कथं करोन्तो चारित्तं, वारित्तञ्च विवज्जिय;

पातिमोक्खं समादाय, सद्धाय परिपूरये.

८८७.

पटिसङ्खाय सोधेत्वा, छद्वारेसु मलासवं;

छळिन्द्रियानि मेधावी, सतारक्खेन गोपये.

८८८.

पापकाजीवनिस्सङ्गो, कुहकाचारनिस्सटो;

आजीवं परिसोधेय्य, पहितत्तेट्ठिसुद्धिया.

८८९.

इदमत्थितमारब्भ, पटिसङ्खाय योनिसो;

पञ्ञवा सम्पजञ्ञेन, परिभुञ्जेय्य पच्चये.

८९०.

संवरं पातिमोक्खे च, सीलमिन्द्रियसंवरं;

आजीवपारिसुद्धिञ्च, तथा पच्चयनिस्सितं.

८९१.

समादाय चतुद्धेव-मधिट्ठेय्य ततो परं;

तस्सेव परिवाराय, धुतङ्गानि यथारहं.

८९२.

पंसुकूलिकमङ्गं ति-चीवरं चीवरायुगं;

पिण्डपातिकमङ्गञ्च, सपदानिकमुत्तमं.

८९३.

खलुपच्छाभत्तिकङ्गं, धुतङ्गं पत्तपिण्डिकं;

एकासनिकमिच्चेवं, पञ्चधा भोजने ठितं.

८९४.

आरञ्ञिकं यथासन्थ-

तिकङ्गं रुक्खमूलिकं;

अब्भोकासिकसोसानि-

कङ्गा नेसज्जिकं तथा.

८९५.

छ सेनासनमारब्भ, धुतङ्गानीति तेरस;

कप्पियेपि च लोलुप्प-समाचारविमुत्तिया.

८९६.

सामीचिपटिपत्तीति, कत्वा सल्लेखवुत्तिया;

पच्चयत्तयमाहच्च, पञ्ञत्तानि महेसिना.

८९७.

चतुपारिसुद्धिसीलं, धुतङ्गपरिवारितं;

पूरेत्वान विसुद्धेवं, पयोगपरिसुद्धिया.

८९८.

ततो पणिधिसम्पन्नो, भावनाय विसारदो;

उपायं पटिपादेय्य, पविवेकरतो कथं?

८९९.

आवासो च कुलं लाभो,

गणो कम्मञ्च पञ्चमं;

अद्धानं ञाति आबाधो,

गन्थो इद्धीति ते दस.

९००.

छेत्वान निपको योगी,

पलिबोधे यथारहं;

निरालयो निरारम्भो,

पपञ्चोपसमे रतो.

९०१.

पियं गरुं भावनियं, वत्तारं वचनक्खमं;

कत्तारमतिगम्भीरकथं ठाननियोजकं.

९०२.

बहुस्सुतं गुणवन्त-मागम्माचरियं बुधो;

खमो पदक्खिणग्गाही, निय्यातत्तुजु भद्रको.

९०३.

आराधेत्वान गण्हेय्य, तं कम्मट्ठानदायकं;

कम्मट्ठानं परिक्खित्वा, चरियारहमत्तनो.

९०४.

रागो दोसो च मोहो च,

चरिया तीहि पण्डिता;

सद्धाबुद्धिवितक्केहि,

छब्बिधा च विभावयुं.

९०५.

रागुस्सन्नस्स सप्पाया, कोट्ठासासुभभावना;

दोसुस्सन्नस्सप्पमञ्ञा, नीलादि च चतुब्बिधा.

९०६.

वितक्कं मोहुस्सन्नानं, आनापानं पकासितं;

छ सद्धाचरितस्साहु, बुद्धानुस्सतिआदयो.

९०७.

मरणोपसमासञ्ञाववत्थानानि बुद्धिनो;

सेसानि पन सब्बेसं, तत्थापि कसिणं बुधा.

९०८.

वितक्कपकतिकस्स, परित्तं मोहचारिनो;

महन्तमिति सप्पायं, गहेत्वान ततो परं.

९०९.

महावासं नवं जिण्णं, पन्थसोण्डिकसन्तिकं;

पण्णपुप्फफलाकिण्णं, बहुसम्मानपत्थितं.

९१०.

सीमन्तदारुनगर-क्खेत्तपच्चन्तनिस्सितं;

विसभागमसप्पायं, पट्टनं मित्तदुल्लभं.

९११.

ठानानिट्ठारसेतानि, परिवज्जेय्य पण्डितो;

सेवेय्य भावनायोग्गं, सेनासनमतन्दितो.

९१२.

नातिदूरं नाच्चासन्नं, अप्पसद्दमनाकुलं;

गमनागमनसम्पन्नं, अप्पडंसानुपद्दवं.

९१३.

अकिच्छपच्चयुप्पादं, लज्जीभिक्खुगणोचितं;

विवेकट्ठानबहुलं, बहुस्सुतनिसेवितं.

९१४.

अप्पभयं निरासङ्कं, अप्पदोसं महागुणं;

विहारमनुसेवन्तो, तत्थ निस्सङ्गचेतसा.

९१५.

ततो केसनखच्छेद-रजनादिमसेसतो;

खुद्दकं पलिबोधञ्च, छिन्दित्वान यथारहं.

९१६.

आवासं गोचरं भस्सं, पुग्गलं भोजनं तथा;

वज्जेन्तोतुमसप्पायं, इरियापथमत्तनो.

९१७.

सेवन्तो सत्त सप्पाये, ते एवाति पधानवा;

भावनूपायसम्पन्नो, वूपकट्ठो रहोगतो.

९१८.

कामेस्वादीनवं दिस्वा, नेक्खम्मं दट्ठु खेमतो;

परियुट्ठाननिब्बिन्दो, सोधेय्यज्झासयं कथं.

९१९.

अप्पस्सादा महादुक्खा, कामा हि कटुकप्फला;

दुस्संहारा दुरारक्खा, बह्वादीनवसण्ठिता.

९२०.

अट्ठिका खज्जमानाव, विघाताय पभिज्जिता;

गय्हन्तत्तवधायेते, मंसपेसीव पक्खिभि.

९२१.

पटिवाते तिणुक्काव, परिग्गाहकदाहिनो;

अङ्गारकासुसङ्कासा, सब्बङ्गपरितासका.

९२२.

सुपिने परिभुत्ताव, नालं कस्सचि तित्तिया;

न तु कस्सचि अच्चन्ता, अलङ्काराव याचिता.

९२३.

छज्जन्ता फलरुक्खाव, पटिपन्नपभञ्जिनो;

असिसूनूपमा निच्च-मधिकोट्टेन्ति पाणिनो.

९२४.

सत्तिसूलूपमा दळ्हं, तण्हासल्लानुवेधिनो;

घोरानत्थविसाकिण्णा, कण्हसप्पसिरूपमा.

९२५.

सब्बासवपरिक्लिट्ठा, सब्बासंक्लेसवत्थुका;

गम्मा च चपला नीचा, पुथुज्जनममायिता.

९२६.

बहुसाधारणा चेते, सपत्तजनपत्थिता;

महोपद्दवुपयट्ठा, बह्वायासा भयावहा.

९२७.

महारम्भसमारद्धा, खिप्पाकारविधंसिनो;

सोकसल्लं पवेसेन्ता, विगच्छन्ति सुवे सुवे.

९२८.

नालं कस्सचि ताणाय, नालमस्सासनाय च;

अविसासनियावस्सं, कितवा मारकिंकरा.

९२९.

सत्तानमुपघाताय, मधुराकारनिम्मिता;

रक्खसी विय सन्तान-माविसन्ति मनोहरा.

९३०.

आविट्ठा येहि दुम्मेधा, ब्यसनाहितसम्भवा;

विपल्लासपराभूता, ब्यापज्जन्ता विहञ्ञरे.

९३१.

चेतोसङ्कप्परचिता, नन्दिरागोपसेवना;

मधुलित्तासिधाराव, ब्यापारेनोपसेविता.

९३२.

मनोरमसुभाकारा, पियरूपोपलम्भिनो;

मित्तमुखं सपत्ताव, वञ्चयन्ति महाजनं.

९३३.

वञ्चिता येहि दुम्मेधा, सब्बसम्पत्तिधंसिता;

खेममग्गा परिब्भट्ठा, धारेन्ति वधमत्तनो.

९३४.

विरूपरूपाकारेन, निम्मथेन्ता पलोभिनो;

अभावितानं बालानं, मानसं निहनन्तिमे.

९३५.

यत्थ रागसल्लविद्धा, सल्लेनेव वने मिगा;

तत्थ तत्थानुधावन्ता, विप्फन्दन्ति निरन्तरं.

९३६.

ममंकारेन वुड्ढन्ता, घोरमासीविसं यथा;

विस्सट्ठा भोगधम्मेसु, अस्सादेन्ति अविद्दसु.

९३७.

अनयब्यसनायेते, वसी कुब्बन्ति पाणिनो;

विचित्ताकारसण्ठाना, पिसाचनगरं यथा.

९३८.

अनत्थावहिता बाला, वागुरं नावबुज्झरे;

तत्थेव पटिवमन्ति, यथा हञ्ञन्ति मुच्छिता.

९३९.

सीघवाही महोघोयं, क्लेसवट्टं महब्भयो;

सकण्टकञ्च गहनं, पङ्कोव दुरतिक्कमो.

९४०.

चेतोसंमोहनट्ठानं, पमादपटिसन्धितं;

ओहारि सिथिलं चेतं, दुप्पमुञ्चञ्च बन्धनं.

९४१.

जालंव वित्थतं लोके,

मारपासो समोड्डितो;

पञ्जरं चारको चेसो,

सत्तानमनयावहो.

९४२.

यत्थानुरागसम्बद्धा, पलिगुण्ठितसायिनो;

मक्कटालेपबद्धाव, नित्थुनन्ति विघातिनो.

९४३.

बळिसंवामिसच्छन्नं, सविसं विय भोजनं;

मिगलुद्दनिवापोव, विनासाय समोड्डिता.

९४४.

मीनका वङ्कगिद्धाव, ये गिलित्वा पुथुज्जना;

घोरं मच्चुमुखं पत्वा, सोचन्तापायभागिनो.

९४५.

पापक्खेत्तमिदं ठानं, मिच्छालोभनिसेवनं;

दुच्चरीतङ्कुरारोहं, अपायफलपूरणं.

९४६.

अज्झोसिता पनेत्थ च, लोभमुच्छाविदाहिनो;

कोधूपनाहजलिता, इस्सामच्छेरधूपिता.

९४७.

सारम्भायुधसन्नद्धा, विप्फुरन्ता मनोरथा;

आबन्धिच्छा महाकच्छा, ठन्ति लोकविपत्तिया.

९४८.

अवज्जं नत्थि एतेस-मकत्तब्बं न विज्जति;

सम्मुट्ठसच्चता तेसु, न पतिट्ठाति साधुता.

९४९.

परोपघाताभिरता, दयाधम्मपरम्मुखा;

सब्बसत्तेस्वविस्सासी, सब्बत्थ परिसङ्किता.

९५०.

भयसन्तासबहुला, सब्बानत्थानुसारिनो;

साधेन्ता चतुरापायं, पापकम्मपुरक्खका.

९५१.

महासङ्कटुपब्युळ्हा, पलिबोधपरिप्फुटा;

हञ्ञन्ति दुक्खधम्मेहि, कामे बाला भवेपरे.

९५२.

ततो मच्चुनिरासङ्का, खिड्डारतिविमोहिता;

किम्पक्कमिव भक्खन्ता, रम्मकारविरोधिनो.

९५३.

गामसूकरपोताव, कामासुचिपरिप्लुता;

चमरीकतकम्मन्ता, अस्मिं लोके पलोभिता.

९५४.

खज्जमाना किलेसेहि, किमीहिव निरन्तरं;

परिहानिं पनञ्ञाय, परिवारेन्ति मुच्छिता.

९५५.

ततो जराहि सन्तत्तं, योब्बनञ्चोपमुय्हति;

कामा च परिहायन्ति, जीवितञ्चोपरुज्झति.

९५६.

परं पमादाभिवट्ठा, पापक्लेसमहोदका;

ततो तण्हानदी पूरा, पापेतापायसागरं.

९५७.

इधलोकपरिच्चत्ता, परलोकत्थधंसिता;

गङ्गाकुणपकाकाव, सेन्ति सोकपरायणा.

९५८.

इच्चत्तत्थं परत्थञ्च, सत्ता कामनिबन्धना;

विद्धंसेत्वा विनस्सन्ति, इध चेव परत्थ च.

९५९.

इति सादीनवा कामा, घोरा सालसिलूपमा;

यत्थ बाला विसीदन्ति, नत्थि सङ्गो विजानतं.

९६०.

इत्थं कामभयट्टानं, सिक्खत्तयमनुत्तरं;

समाचिक्खि विमोक्खाय, नेक्खम्ममिति चक्खुमा.

९६१.

सब्बासवविघाताय, पटिपत्ति अनुत्तरा;

अन्तद्वयमनागम्म, मज्झिमायं पकासिता.

९६२.

सब्बदुक्खसमुग्घाती, विसुद्धि परमुत्तमा;

विज्जाचरणसम्पत्ति, सब्बसम्पत्तिसाधिका.

९६३.

पुञ्ञक्खेत्तमिदं ठानं, तपोकम्मनिसेवनं;

सद्धासीलङ्कुरारोहं, सम्पत्तिफलपूरणं.

९६४.

क्लेसचारकमोक्खाय, द्वारमेतमनुत्तरं;

महोघुत्तरणं कुल्लं, सोत्थि पारिमपापकं.

९६५.

पापचोरविघाताय, खेममग्गो अनुत्तरो;

अकण्टको अगहनो, उजु सब्भि पवेदितो.

९६६.

महाबन्धनमोक्खाय,

अब्भुतो जिनघोसितो;

पलिबोधपरिच्चागो,

अब्भोकासो अलेपनो.

९६७.

सङ्गपङ्कसमुत्तारो, गन्थानं विनिवेठनं;

तण्हादासब्यनित्थारो, सेरिभावो सुखावहो.

९६८.

सब्बयोगविसंयोगो, सब्बसोकनिरुन्धनो;

सब्बालयविसङ्खारो, सब्बदुक्खविनिग्गमो.

९६९.

मारपाससमुच्छेदी, पत्तमेतमनुत्तरं;

मोहन्धकारविद्धंसी, विज्जालोकविरोचनो.

९७०.

अब्यापज्जमिदं ठान-मभयं निरुपद्दवं;

तपोकम्मानमोकासो, मारचक्खुविमोहनो.

९७१.

सब्बसन्तापहरणमिदं सीतंव चन्दनं;

निम्मलं धम्मसलिलं, संक्लेसमलसोधनं.

९७२.

संसारसेतु सुहता, बोधिपक्खियपत्थता;

सोकसल्लसमुद्धारी, यन्तं सुकतयोजितं.

९७३.

चित्तातङ्कसमुद्धंसी, परिभोगसुखोसधं;

लोकामिसानं वमनं, चेतोदोसविरेचनं.

९७४.

अच्चन्ततित्तिकारणमीरेन्ति धम्मभोजनं;

पिपासहरणं पानं, विमुत्तिरसपेसलं.

९७५.

वण्णकित्तिसुगन्धाय, गुणमाला सुगन्थिता;

पापकोपीनवसनं, हिरोत्तप्पविचित्तितं.

९७६.

अच्चन्तपरिसुद्धो च, सद्धम्मरतनावलि;

अरियानमलङ्कारो, अनुपायि सिरिङ्करो.

९७७.

चिन्तानं दुन्निमित्तानमिदं सन्तिकरं परं;

विपत्तिपटिघाताय, परित्तमिदमुत्तमं.

९७८.

अन्तरायविनासाय, मङ्गलं जिनदेसितं;

मिच्छागाहविमोक्खाय, सोत्थि सम्बुद्धभासिता.

९७९.

अनिवत्ति च पच्चक्खमावेनिकमभारियं;

अमतोसधमच्चन्तमजरामरसाधनं.

९८०.

यमेतं समधिट्ठाय, सम्बोधित्तयमुत्तमं;

पप्पोन्ति सब्बसम्पत्तिगुणपारमिपूरितं.

९८१.

सब्बाकारवरोपेत-मेतं नेक्खम्मसम्मतं;

सीलगम्भीरपरिक्खं, धुतङ्गोदिततोरणं.

९८२.

समाधिवीथिवित्थिन्नं, सतिपाकारगोपुरं;

सद्धासमिद्धिसम्फुल्लं, पञ्ञापासादसोभितं.

९८३.

सम्माजीवधजं रम्मं, हिरोत्तप्पपटिच्छदं;

विमुत्तामतसम्भोगं, वेनेय्यजनसेवितं.

९८४.

अभेज्जं पापवेरीहि, पुरं सुगतमापितं;

अनीतिमनुपसग्गं, पटिपन्ना महेसयो.

९८५.

परमस्साससम्पत्ता, परिपुण्णमनोरथा;

सब्बसङ्गमतिक्कम्म, निक्खन्ता अकुतो भया.

९८६.

सम्मदत्थमभिञ्ञाय, मच्चुधेय्यपहायिनो;

सब्बदुक्खोघनित्तिण्णा, पारं गच्छन्ति पण्डिता.

९८७.

इति सब्बङ्गसम्पन्नं, महेसिगणसेवितं;

नेक्खम्मं कामनिक्खन्तं, सद्धम्मपथमुत्तमं.

९८८.

विराधेन्ति पराभूता, मुच्छिता येन दुज्जना;

तं पापसमुदाचारं, परियुट्ठानमब्रवुं.

९८९.

चेतोनीवरणं चेतं, पञ्ञाचक्खुनिरोधनं;

सीलोपघातकरणं, चित्तविक्खेपसङ्गमो.

९९०.

अयसानं पदट्ठानं, गुणतेजविनासनं;

सब्बसम्पत्तिदहनं, चतुरापायसाधकं.

९९१.

सब्बासवमलोपेतो, सब्बोपक्लेससञ्चयो;

पापयक्खसमो चेसो, दोसासीविससङ्गमो.

९९२.

पमादपथमक्कन्तं, अमित्तगणसङ्गमं;

महब्भयसमुट्ठानं, महाब्यसनसङ्करं.

९९३.

अपायदुक्खमारुळ्हं, अहितावहितं पदं;

सब्बानत्थकरं घोरं, सब्बदुक्खविधायकं.

९९४.

धिरत्थु पापधम्मानं, सब्बकल्याणहायिनं;

लद्धापि खणसम्पत्ति, दुल्लभा येहि नासिता.

९९५.

तेसं हि समुदाचारो, दुल्लभं बुद्धसासनं;

समुद्धंसेति असनि, यथा रतनपब्बतं.

९९६.

सद्धम्मधनचोरा ते, नेक्खम्मपतिबन्धका;

पटिपत्तिं विलुम्पन्ता, पलिबुन्धन्ति पाणिनो.

९९७.

विस्सासिवधकापेते, विस्सट्ठावस्सघातिनो;

येहि बालाहता सेन्ति, निस्सयेजिनसासने.

९९८.

तेपि वासेन्ति दुम्मेधा, निस्सङ्का मोहपारुता;

अन्तोमनसि उच्छङ्के, घोरमासीविसं यथा.

९९९.

अत्तनो च विनासाय, निस्सटं क्लेसपञ्जरे;

चिनन्ता नावबुज्झन्ति, विपत्तिपथयायिनो.

१०००.

हलाहलंव खादन्ता, आलिङ्गन्ताव पापकं;

अवस्समुपहञ्ञन्ति, पापधम्मोपलाळिनो.

१००१.

पापचिन्ता परिब्युळ्हा, वितक्कमथिता जना;

लोकद्वयापि धंसेन्ति, अत्थद्वयविनासिनो.

१००२.

कोधूपनाहि विगच्छा, इस्सामच्छेरदूसिता;

मक्खी पलासी सारम्भी, अप्पतिस्सा अगारवा.

१००३.

मानातिमानबहुला, मुधामुखरचण्डिका;

उद्धता च पमत्ता च, दब्बिता केतुगाहिनो.

१००४.

चेतोखिलखिलभूता, विनिबन्धानुवेठिता;

महोघो विय सस्सानि, विनासेन्ति तपोगुणं.

१००५.

विसयस्सादविक्खित्ता, विकिण्णा पाकतिन्द्रिया;

मुट्ठस्सती कुसीता च, जीवन्ति मोघजीवितं.

१००६.

महग्घसा बाहुलिका, दुप्पञ्ञा कायदळ्हिका;

गन्थनीवरणाबद्धा, इच्छालोभवसीकता.

१००७.

मलग्गहितसन्ताना, तिरच्छानकथारता;

विनयोपसमापेता, विसमाचारगोचरा.

१००८.

दुब्भरता च दुप्पोसा, सुकुमारसुखालया;

असन्तुट्ठा महिच्छा च, लोलुप्पाचारलक्खिता.

१००९.

दुग्गन्धेनेव सुनखा, आमगन्धेन मुच्छिता;

तत्थ तत्थाभिधावन्ता, न पतिट्ठन्ति सासने.

१०१०.

निल्लज्जा वीतसारज्जा, लोकधम्मेसु मुच्छिता;

पापिच्छा कुहनच्छन्ना, मिच्छाजीवपलोभिता.

१०११.

सठा पगब्भा मायावी, अन्तोपूति अवस्सुता;

सङ्कस्सरसमाचारा, कसम्बु सिथिला जळा.

१०१२.

सिङ्गारचपलाचित्ता, पूतिकायानुरागिनो;

सीदन्ता पलिमापन्ना, न विरुळ्हन्ति सासने.

१०१३.

पापपुग्गलसंसट्ठा, पापदिट्ठिपरागता;

असद्धा धम्मनिच्छिन्ना, दुट्ठा दुब्बचनिट्ठुरा.

१०१४.

सामञ्ञं परिधंसेन्ता, दूसेन्ता जिनसासनं;

अतिक्कम्म जिनोवादं, बाला दुग्गतिभागिनो.

१०१५.

कामगिद्धा दुराचारा, दुस्सीला मोहपारुता;

खज्जन्ता कद्दमीभूता, जिनसासनकण्टका.

१०१६.

हिताहितमजानन्ता, अनुरोधविरोधिनो;

चेतोपहतसन्ताना, विपल्लासपलम्भिता.

१०१७.

विपन्नाकुलकम्मन्ता, पापकारी पराजिता;

सोचन्ति दीघमद्धानं, अपायम्हि समप्पिता.

१०१८.

इत्थं हितसमुच्छेदी, कुमग्गोयं रजापथो;

पापधम्मप्पवत्तीति, विदित्वा पुन पण्डितो.

१०१९.

परियुट्ठानसंक्लेसं, विप्फरन्तं विसारदो;

पटिसङ्खाय रुन्धेय्य, मन्तेनेव महाविसं.

१०२०.

खिप्पमादित्तचेलोव, पापपावकमुट्ठितं;

भावनाजलसेकेन, निब्बापेय्य निरन्तरं.

१०२१.

अप्पमादेन मेधावी, नगेनेव महानदिं;

पापोघं पटिबन्धन्तो, पिदहेय्य खणे खणे.

१०२२.

सभयं विय कन्तारं, घोरमासीविसं यथा;

पपातमिव गम्भीरं, मिळ्हं विय च पण्डितो.

१०२३.

पहाय परियुट्ठानं, नेक्खम्ममधिमुच्चति;

कल्याणमित्तो वज्जेसु, भयदस्सावि सुब्बतो.

१०२४.

कामरागविसंयुत्तो, भोगधननिरालयो;

इच्छालोभविनिमुत्तो, अममो अपरिग्गहो.

१०२५.

सोरतो सखिलो सण्हो, मेत्तायन्तो दयापरो;

अनाहटमनो धीरो, सन्तचित्तो खमापरो.

१०२६.

हितेसी सब्बपाणीनं,

इस्सामच्छेरमुच्चितो;

कोधोपनाहब्यापाद

विरोधोपसमे रतो.

१०२७.

अनोलीनमनो योगी, निच्चारद्धपरक्कमो;

सुसमाहितसङ्कप्पो, विप्पसन्नो अनाविलो.

१०२८.

ओकप्पेन्तो विमुच्चन्तो, पञ्ञवा पटिपत्तियं;

पिहयन्तो ममायन्तो, सम्मासम्बुद्धसासनं.

१०२९.

इति नीवरणापेतो, ञाणालोकजुतिन्धरो;

पूजेति सम्मासम्बुद्धं, सद्धम्मपटिपत्तिया.

१०३०.

हिरोत्तप्पगुणोपेतो,

कल्याणाचारगोचरो;

मक्खप्पलासरहितो,

सप्पतिस्सो सगारवो.

१०३१.

अज्जवाचारचारित्तो, मायासाठेय्यनिस्सटो;

थम्भसारम्भनिस्सङ्गो, मद्दवाचारपेसलो.

१०३२.

मानातिमानविमुखो, सद्धम्मगरुसादरो;

परप्पमादनिम्मद्दी, संवेगबहुलो सदा.

१०३३.

वोदातचित्तसङ्कप्पो, पापिच्छामलवज्जितो;

मिच्छादिट्ठिमतिक्कन्तो, सद्धम्मेसु पतिट्ठितो.

१०३४.

चेतोखिलसमुच्छेदी, विनिबन्धविवेठको;

मानसं सम्पहंसेति, संकिलेसविमुत्तिया.

१०३५.

पविवित्तो असंसट्ठो, सन्तो अप्पिच्छतारतो;

अरियावंसालङ्कारो, सुप्पोसो सुभरो सुखी.

१०३६.

सल्लेखवुत्ति धुतवा, पापापचयतप्परो;

पासादिकसमाचारो, पसादबहुलो मुनि.

१०३७.

अनुद्धतो अचपलो,

दन्तो गुत्तो यतिन्द्रियो;

चेतोसमाधिगरुको,

सम्पजानो सतीयुतो.

१०३८.

उस्साहजातो सद्धम्मे, छन्दजातो निरन्तरं;

सातच्चकारी स्वाकारो, पटिपत्तिपरायणो.

१०३९.

चेतोकाळकापगतो, भावनारसमुत्तमं;

रङ्गं निद्धोतवत्थंव, साधुकं पटिगण्हति.

१०४०.

इति सम्पादिताकारो, परिसुद्धमनोरथो;

निरादीनवसञ्चारो, सोत्थिपत्तो निरङ्गणो.

१०४१.

पापगाहविनिमुत्तो, राहुमुत्तोव चन्दिमा;

गुणरंसिपरिक्खित्तो, सोभेति जिनसासनं.

१०४२.

इच्चालोभमदोसञ्च, मोहाभावमथापरं;

नेक्खम्मं पविवेकञ्च, तथा निस्सरणं बुधो.

१०४३.

समारब्भ विसोधेन्तो, अज्झासयमसेसतो;

धीरो सम्पटिपादेति, भावनासुखमुत्तमं.

१०४४.

ततो पणीताधिमुत्ति, पलिबोधविनिस्सटो;

परिपन्थविनिमुत्तो, विगतावरणालयो.

१०४५.

भावनानिन्नसन्तानो, कल्लचित्तो विसारदो;

कसिणादिकमारब्भ, भावेय्य समथं कथं.

१०४६.

पथवीकसिणं ताव, विदत्थिचतुरङ्गुलं;

कत्वानारुणवण्णाय, मत्तिकाय सुमण्डलं.

१०४७.

युगमत्ते ठपेत्वान, ठाने सुखनिसिन्नको;

पथवीति समञ्ञाय, कत्वाभोगं तु भावये.

१०४८.

अकतेपि खलादिम्हि, अकिच्छेनेव मण्डले;

निमित्तं जायतिच्चाहु, पुब्बयोगवतो पन.

१०४९.

आपोमण्डलमुग्गण्हे, भाजनादिगते जले;

तेजम्हि तेजोकसिणं, पटच्छिद्दादिसंगते.

१०५०.

सस्सग्गादिम्हि कम्मन्ते, वायोकसिणमण्डलं;

पटिभागसमाचारो, फुट्ठट्ठानेव जायति.

१०५१.

नीलादिकसिणं वत्थे, पुप्फे वा वण्णधातुयं;

आकासमण्डलं भित्ति-छिद्दादिम्हि उपट्ठितं.

१०५२.

छिद्दप्पविट्ठमालोकं, उग्गण्हेय्य पतिट्ठितं;

सूरियालोकादिभेदं, भूमियं वाथ भित्तियं.

१०५३.

दसधा कसिणेस्वेवं, यत्थ कत्थचि योगिनो;

परिकम्मं करोन्तस्स, उग्गहो नाम जायति.

१०५४.

चित्तस्सुपट्ठिते तस्मिं, पस्सन्तस्सेव चक्खुना;

उग्गहम्हि निमित्तम्हि, पटिपादेय्य भावनं.

१०५५.

विक्खेपं विनिवारेन्तो, परिपन्थे विराजयं;

निमित्ताभिमुखेनेव, मानसं पटिपादये.

१०५६.

आसेवन्तस्स तस्सेवं, चित्तं होति समाहितं;

संक्लेसा सन्निसीदन्ति, पटिभागो च जायति.

१०५७.

तत्थ पण्णत्तिसङ्खाते, निमित्ते भावनामये;

तथेव पटिभागम्हि, ततो युञ्जेय्य भावनं.

१०५८.

तत्थाधिमुत्तो सतिमा, निमित्तविधिकोविदो;

इन्द्रियानि समानेन्तो, सप्पायमुपलक्खयं.

१०५९.

निग्गय्ह उद्धतं चित्तं, पग्गय्ह लीनमानसं;

ऊहतं सम्पहंसेन्तो, उपेक्खन्तो समाहितं.

१०६०.

रेणुम्हि उप्पलदले, सुत्ते नावाय नाळिया;

यथा मधुकरादीनं, पवत्ति सम्म वण्णिता.

१०६१.

चित्तपवत्तिआकारं, साधुकं लक्खयं बुधो;

तथा समेनाकारेन, पहितत्तो परक्कमे.

१०६२.

समप्पवत्तमाकारं, सल्लक्खेत्वा निरन्तरं;

पदहन्तस्स तस्सेवं, अप्पना नाम जायति.

१०६३.

पटिभागनिमित्तं तु, वड्ढेय्य कसिणं पुन;

उपचारभूमियं वा, अप्पनायं व कत्थचि.

१०६४.

एकङ्गुलद्वङ्गुलादि-वसेनेव यथाक्कमं;

फरन्तो मनसायेव, निपुणो यावदिच्छकं.

१०६५.

तत्थेवं पठमज्झानं, पत्वान पगुणं ततो;

कत्वा चिण्णवसीभूता, तम्हा वुट्ठाय पण्डितो.

१०६६.

वितक्कादिकथूलङ्गं, पहानाय यथाक्कमं;

तथेव पटिपज्जन्तो, पप्पोति दुतियादयो.

१०६७.

दसधा कसिणानेवं, भावेत्वा पन योगिनो;

चतुक्कपञ्चकज्झानं, कत्वा विक्खेपनिस्सटा.

१०६८.

सुपक्खालितुपक्लेसा, सन्तचित्ता समाहिता;

पविवेकरसस्सादं, अनुभोन्ति यथासुखं.

१०६९.

असुभं पन भावेन्तो, निमित्तं यत्थ कत्थचि;

उद्धुमातादिभेदम्हि, उग्गण्हेय्यासुभे कथं?

१०७०.

एकाहादिमतिक्कन्तं, उद्धुमातकमीरितं;

विगतच्छवि बीभच्छं, नीलाकारं विनीलकं.

१०७१.

विकिण्णपुब्बकुधितं, परिभिन्नं विपुब्बकं;

विच्छेदितङ्गपच्चङ्गं, विच्छिद्दकं कळेवरं.

१०७२.

विविधाकारपाणेहि, खज्जमानं विखादितं;

विनासितङ्गपच्चङ्गं, विक्खित्तन्ति पवुच्चति.

१०७३.

पादादिभङ्गविक्खित्तं, हतविक्खित्तकं मतं;

लोहितं लोहिताकिण्णं, पुळवं किमिसङ्कुलं.

१०७४.

अट्ठिसङ्खलिकामत्तं, अट्ठिकन्ति च सब्बथा;

सण्ठानाकारभेदेन, दसधासुभदेसना.

१०७५.

तत्थेवं दसधा भेदे, निज्जीवकुणपासुभे;

उज्झिते भूमिभागस्मिं, मतकाये कळेवरे.

१०७६.

लब्भमानकमाकारं, ओलोकेत्वा सलक्खणं;

उग्गहेत्वान चित्तेन, तंतंनामेन भावये.

१०७७.

पटिकूलञ्च जेगुच्छं, दुग्गन्धञ्च विरूपकं;

हरायितमजञ्ञञ्च, हीळितं विक्खितासिवं.

१०७८.

इच्चेवमसुभाकारे,

कत्वाभोगं तु योगिनो;

भावेन्तस्सुपचारो च,

पटिभागो च जायति.

१०७९.

पटिभागनिमित्तं तु, उपचारेन सेवतो;

अप्पेति पठमज्झान-मेत्थेवं समथे नयो.

१०८०.

विना सद्धम्मं पनिदं, सरीरं बालनन्दितं;

विपत्तिपरियोसानं, अवस्सं भेदगामिकं.

१०८१.

यथा इदं तथा एतं, यथा एतं तथा इदं;

जीवमानञ्च निज्जीवमेव धम्मपरायणं.

१०८२.

सभावो सोपि देहस्स,

सब्बस्सापि च सब्बथा;

विचितब्बा धिरेनापि,

एसायं नियता गति.

१०८३.

अनिच्चं खयधम्मञ्च, दुक्खमेव भयावहं;

अनत्ता च पराभूता, विब्भिज्जति खणे खणे.

१०८४.

विनासमानस्साकारं, तत्थेवं पन पस्सतो;

विपस्सनाभावनाति, तमीरेन्ति तथागता.

१०८५.

भावनं दुविधम्पेतं, भावेन्ति पुन पण्डिता;

जीवमानेपि कायम्हि, तंतदाकारसम्भवे.

१०८६.

जीवमानोपि कायोयं,

कुणपोव सभावतो;

तमलङ्कारपटिच्छन्नो,

बालानं न पकासति.

१०८७.

बहि मट्ठमुपट्ठाति, अन्तो कुणपपूरितं;

उग्घरन्तं पग्घरन्तं, नवद्वारमलस्सवं.

१०८८.

सरीरं निच्चदुग्गन्धं, नानाकिमिसमाकुलं;

तचमंसपटिच्छन्नं, अट्ठिपञ्जरसण्ठितं.

१०८९.

वच्चकूपमिदं नाम, द्वत्तिंसासुचिपूरितं;

नरानुक्कारभूमीव, नेकवस्सगणोचिता.

१०९०.

सुसानगमनोसानं, बहुसाधारणासुभं;

गण्डभूतं सल्लभूतं, बहुदुक्खनिबन्धनं.

१०९१.

नानाब्याधिसमाकिण्णं, नानोपद्दवसंकुलं;

नानानत्थसमोधानं, नानासंक्लेसवत्थुकं.

१०९२.

पोसितम्पि चिरं कालं, ममंकारममायितं;

लहुदुज्जनमित्तोव, पीळितं सम्पदुस्सति.

१०९३.

परिहायति निस्सारं, जरतापि तं योब्बनं;

मच्चुभज्जितमच्चन्त-मसेसं परिभिज्जति.

१०९४.

तथापि जालसन्तानो, बहुसम्भारसङ्खतो;

वत्थालङ्कारसञ्छन्नो, मालागन्धादिसोभितो.

१०९५.

सविञ्ञत्तिविकारेहि, विचित्ताकारमण्डितो;

कायो लीळविलासेहि, पलम्भेति महाजनं.

१०९६.

वञ्चिता येन दुम्मेधा, कामक्लेसमलीमया;

पूरेन्ति चतुरापायं, मारधेय्यानुसारिनो.

१०९७.

एवमादीनवं ञत्वा, पूतिकाये विचक्खणा;

असुभादिकमाकार-मारब्भ छन्दुपट्ठहुं.

१०९८.

यस्मिं पतन्ति कुणपे विपरीतसञ्ञा,

संक्लेसपापवसगा विसमं चरन्ता;

तं पस्सथेतमसुभम्पि विनासधम्मं,

इच्चेवमाह सुगतो दसधा विभागं.

१०९९.

सत्थारा कसिणञ्च यं दसविधं विक्खेपविक्खम्भनं,

कामक्लेसविनासनं दसविधं यञ्चासुभं भासितं;

दिब्बब्रह्मसुखावहं समपदं विज्जोदयं योगिना,

कम्मट्ठानमलं तमुत्तमगुणेनासेवितं सेवितुं.

इति नामरूपपरिच्छेदे कसिणासुभविभागो नाम

अट्ठमो परिच्छेदो.

९. नवमो परिच्छेदो

दसानुस्सतिविभागो

११००.

सद्धापब्बजितो योगी, भावेन्तोनुस्सतिं पन;

दसानुस्सतिभेदेसु, भावेय्यञ्ञतरं कथं.

११०१.

अरहं सुगतो लोके, भगवा लोकपारगू;

विज्जाचरणसम्पन्नो, विमुत्तिपरिनायको.

११०२.

जेट्ठो सम्माभिसम्बुद्धो, सेट्ठो पुरिससारथी;

सत्था देवमनुस्सानं, बुद्धो अप्पटिपुग्गलो.

११०३.

सब्बलोकहितो बन्धु, समत्तरतनालयो;

सत्तानमनुकम्पाय, जातो नाथो सिवंकरो.

११०४.

चक्खुमा तित्थकुसलो, धम्मस्सामी तथागतो;

मच्चुधेय्यविमोक्खाय, पटिपादयि पाणिनो.

११०५.

सत्थवाहो महायोग्गो, मग्गामग्गयुधन्धरो;

सिरिसत्थमधिग्गय्ह, विचरित्थ महापथं,

११०६.

अनोमो असमो धीरो,

लोकहीतपरक्कमो;

सब्बाकारवरोपेतो,

अच्छेरब्भुतपुग्गलो.

११०७.

अत्थभूतो धम्मभूतो,

ब्रह्मभूतो महायसो;

ञाणालोकपरिच्छिन्न-

ञेय्यासेसपरिग्गहो.

११०८.

आनुभाववसिप्पत्तो, आसभण्डाननिच्चलो;

महन्तमरियादोयमनन्तगतिगोचरो.

११०९.

सब्बा भिञ्ञाबलप्पत्तो, वेसारज्जविसारदो;

सब्बसम्पत्तिनिट्ठानो, गुणपारमिपूरको.

१११०.

अप्पमेय्यो महानागो, महावीरो महामुनि;

महेसी महिताचारो, महामहो महिद्धिको.

११११.

सब्बत्थसिद्धिसञ्चारो, महेसीगणपूजितो;

राजाधिराजमहितो, देवब्रह्माभिवन्दितो.

१११२.

अभिभूय तयो लोके, आदिच्चोव नभन्तरे;

विरोचति महातेजो, अन्धकारे पभङ्करो.

१११३.

ब्यामप्पभापरिक्खित्तो, केतुमालाहलङ्कतो;

द्वत्तिंसलक्खणासीतिअनुब्यञ्जनसोभितो.

१११४.

छब्बण्णरंसिललितो, रतनग्घियसन्निभो;

समिद्धिरूपसोभग्गो, दस्सनेय्यंव पिण्डितं.

१११५.

फुल्लं पदुमसण्डंव, कप्परुक्खोवलङ्कतो;

नभंव तारकाकिण्णं, उत्तमो पटिदिस्सति.

१११६.

सत्थुकप्पमहावीरपुत्तेहि परिवारितो;

सब्बलोकमहिद्धाय, धम्मराजा सयंवसी.

१११७.

निद्धोतमलचन्दोव, नक्खत्तपरिवारितो;

खत्तसङ्घपरिब्युळ्हो, चक्कवत्तीव सोभति.

१११८.

इच्चानन्तगुणाकिण्णमसेसमलनिस्सटं;

सब्बसम्पत्तिदातारं, विपत्तिविनिबन्धकं.

१११९.

दयापरमहोरत्तं, भगवन्तमनुस्सरं;

भावेति पञ्ञवा योगी, बुद्धानुस्सतिभावनं.

११२०.

स्वाखातो तेन सद्धम्मो, सम्बुद्धेन सतीमता;

पच्चत्तपटिवेधेन, पस्सितब्बो यथारहं.

११२१.

तण्हादलिद्दनासाय, मनोरथसमिद्धिया;

कालन्तरमनागम्म, पच्चक्खफलदायको.

११२२.

उपनिस्सयवन्तानं, ‘‘एहि पस्सा’’ति दस्सियो;

पच्चत्तमेव विञ्ञूहि, वेदितब्बो सभावतो.

११२३.

सब्बासवसमुग्घाती, सुद्धो सोवत्थिको सिवो;

पिहितापायकुम्मग्गो, मग्गो निब्बानपत्तिया.

११२४.

क्लेससंकटदुग्गम्हा, दुक्खक्खन्धमहब्भया;

खेमन्तभूमिं निय्याति, अच्चन्तमनुपद्दवं.

११२५.

पुञ्ञतित्थमिदं नाम, मङ्गलञ्च सिवङ्करं;

हितोदयसुखाधान-ममताहारमुत्तमं.

११२६.

अविज्जापटलुद्धारविज्जानेत्तोसधं वरं;

पञ्ञाधारमिदं सत्थं, क्लेसगण्डप्पभेदकं.

११२७.

चतुरोघनिमुग्गानं, सेतुबन्धो समुग्गतो;

भवचारकरुद्धानं, महाद्वारो अपारुतो.

११२८.

सोकोपायासविद्धानं, परिदेवसमङ्गिनं;

सल्लनीहरणोपायो, अच्चन्तसुखमीरितो.

११२९.

ब्यसनोपद्दवापेतो, संक्लेसमलनिस्सटो;

उजुसम्मत्तनियतो, पटिपत्तिविसुद्धिया.

११३०.

सुद्धसीलपरिक्खारो, समाधिमयपञ्जरो;

सम्मासङ्कप्पचक्कङ्गो, सम्मावायामवाहनो.

११३१.

सतिसारथिसंयुत्तो, सम्मादिट्ठिपुरेजवो;

एस धम्मरथो याति, योगक्खेमस्स पत्तिया.

११३२.

विपत्तिपटिबाहाय, सब्बसम्पत्तिसिद्धिया;

सब्बखन्धविमोक्खाय, धम्मं देसेसि चक्खुमा.

११३३.

हितेसी सब्बपाणीनं, दयापन्नो महामुनि;

धम्मालोकं पकासेसि, चक्खुमन्तानमुत्तमो.

११३४.

यं धम्मं सम्मदञ्ञाय, खेममग्गप्पतिट्ठिता;

पापकापगता धीरा, पस्सद्धिदरथासया.

११३५.

भवयोगा विनिमुत्ता, पहीनभयभेरवा;

अच्चन्तसुखमेधेन्ति, सोत्थिपत्ता महेसयो.

११३६.

तमेवमुत्तमं धम्मं, चिन्तेन्तो पन पण्डितो;

भावेतीति पकासेन्ति, धम्मानुस्सतिभावनं.

११३७.

चत्तारो च पटिपन्ना, चत्तारो च फले ठिता;

एस सङ्घो उजुभूतो, पञ्ञासीलसमाहितो.

११३८.

पलापापगतो सुद्धो, पटिपत्तिपतिट्ठितो;

परिग्गहितसद्धम्मो, समिद्धिगुणसोभितो.

११३९.

पहीनापायगमनो, पापक्लेसविनिस्सटो;

परिपन्थसमुच्छेदी, भवचारकभेदको.

११४०.

उत्तमदमथप्पत्तो, सुविनीतो महेसिना;

विज्जाविमुत्तिवोदातो, आजानीयपथे ठितो.

११४१.

सुगतोरसि सम्भूतो, सुचिधम्मसिरिन्धरो;

पटिपादितसम्पत्तो, धम्मसासनसेवितो.

११४२.

भयभेरवनिस्सङ्गो, जिनतेजानुपालितो;

मोनेय्यपथसञ्चारो, सुगतोवादभाजनो.

११४३.

अप्पमादपरित्ताणो, सीलालङ्कारभूसितो;

चेतोसमाधिसन्नद्धो, पञ्ञायुधसमुज्जलो.

११४४.

उजुमग्गमधिट्ठाय, मारकायप्पदालनो;

अपराजितसङ्गामो, ललितोदातविक्कमो.

११४५.

मच्चुधेय्यमतिक्कन्तो, बोधिधम्मप्पतिट्ठितो;

छळाभिञ्ञाबलप्पत्तो, समाराधितसासनो.

११४६.

अनुबोधिमनुप्पत्तो, पभिन्नपटिसम्भिदो;

सामञ्ञपारमिप्पत्तो, तोसेति जिनमानसं.

११४७.

नेकाकारवरूपेतो, नानासम्पत्तिफुल्लितो;

विपत्तिपथनित्तिण्णो, अभिबुद्धिपरायणो.

११४८.

आहुनेय्यो पाहुनेय्यो,

दक्खिणेय्यो सुदुल्लभो;

सदेवकस्स लोकस्स,

पुञ्ञक्खेत्तमनुत्तरं.

११४९.

यत्थ सुद्धिम्हि निद्दोसे, सद्धाबीजं पतिट्ठितं;

अच्चन्तं परिपाचेति, सम्पत्तिफलमुत्तमं.

११५०.

यं फलं परिभुञ्जन्ता, विमुत्तिरससेवनं;

अच्चन्तसुखिता धीरा, भवन्ति अजरामरा.

११५१.

तं फलं पत्थयन्तेन, सङ्घानुस्सतिभावना;

भावेतब्बा पनिच्चेवमिति भासन्ति पण्डिता.

११५२.

पञ्चसीलं दससीलं, पातिमोक्खमुपोसथं;

चातुपारिसुद्धिसीलं, धुतङ्गपरिवारितं.

११५३.

एवमेतेसु यं किञ्चि, समादाय रहोगतो;

तमानिसंसं गुणतो, फलतो च विचिन्तये.

११५४.

आदि चेतं पतिट्ठा च, मुखं पमुखमुत्तमं;

मूलं कुसलधम्मानं, पभवं पटिपत्तिया.

११५५.

सासनोतरणद्वारं, तित्थं सद्धम्मवापिया;

पारिसुद्धिपदट्ठानं, मग्गो खेमन्तपापको.

११५६.

साधु सिक्खासमादानं, बाहुसच्चविभूसनं;

अरियाचारचारित्त-मवण्णमलवज्जनं.

११५७.

कुलपुत्तअलङ्कारो, पापजल्लपवाहनं;

अनपायि सुगन्धञ्च, महापुरिससेवितं.

११५८.

पच्छानुतापहरणं, पीतिपामोज्जवड्ढनं;

नेक्खम्मभावनोपेतं, पब्बज्जावेससोभनं.

११५९.

सोपानं सग्गलोकस्स, दळ्हापायविधानकं;

अनुपद्दवसम्पत्ति, समत्थगुणसूदनी.

११६०.

क्लेसपञ्जरविच्छेदि, विपत्तिपथवारणं;

सोत्थिकम्मसमुट्ठानं, असाधारणमङ्गलं.

११६१.

‘‘सुलद्धा वत मे लद्धा, सद्धा सुगतसासने;

सीलं मे यस्स कल्याणं, परिसुद्धमखण्डितं.

११६२.

‘‘दुल्लभो वत मे लद्धो,

महालाभो अनप्पको;

योहमक्खलिताचारो,

उपघातविवज्जितो.

११६३.

‘‘धम्मङ्कुरितसन्तानो, मूलजातोस्मि सासने;

उजुमग्गं समारुळ्हो, पिहिता सभया दिसा.

११६४.

‘‘अवञ्चा वत मे जाति, आरद्धा खणसम्पदा;

पतिट्ठितोम्हि सद्धम्मे, सफलं मम जीवितं’’.

११६५.

इत्थं नानप्पकारेन, चिन्तेन्तो गुणमत्तनो;

सीलक्खन्धस्स भावेति, सीलानुस्सतिभावनं.

११६६.

सद्धाय सीलवन्तेसु, दत्वा दानं यथारहं;

निद्धोतमलमच्छेरो, विवित्तो तमनुस्सरे.

११६७.

दानं निधानमनुगं, असाधारणमुत्तमं;

अविनाससुखाधानं, अच्चन्तं सब्बकामदं.

११६८.

कोपदाहोपसमनं, मच्छेरमलसोधनं;

पमादनिद्दावुट्ठानं, लोभपासविमोचनं.

११६९.

चेतोविकारदमनं, मिच्छामग्गनिवारणं;

वित्तिलाभसुखस्सादो, विभवोदयमङ्गलं.

११७०.

सद्धादिगुणवोदानं, अज्झासयविकासनं;

सताचारपरिक्खारो, तनुचेतोविभूसनं.

११७१.

अप्पमञ्ञापदट्ठानं, अप्पमेय्येन वण्णितं;

महापुरिसचारित्तं, सपदानं महेसिना.

११७२.

धम्माधिगतभोगानं, सारादानमनुत्तरं;

महत्ताधिगमूपायं, लोकसन्ततिकारणं.

११७३.

अत्थकारी च सम्माहं, परिच्चागसमायुतो;

अत्तनो च परेसञ्च, हिताय पटिपन्नका.

११७४.

उजुमद्दवचित्तोस्मि, कालुस्सियविनिस्सटो;

पापसंक्लेसविमुखो, पाणभूतानुकम्पको.

११७५.

सीलवन्तपतिट्ठोस्मि, कपणानं परायणो;

बुद्धसासनुपट्ठाको, ञातिमित्तोपजीविको.

११७६.

दानवोस्सग्गसम्मुखो,

संविभागरतो सुखी;

कप्परुक्खोव फलितो,

जातो लोकाभिवड्ढिया.

११७७.

पिहितापायमग्गोस्मि, मग्गद्वारमपारुतं;

सम्पत्ता सब्बसम्पत्ति, दलिद्दस्स मनापिकं.

११७८.

‘‘संसारद्धानपाथेय्यं, सब्बदुक्खविनोदनं;

सुबन्धं मम सब्बत्थ, गहितो च कटग्गहो’’.

११७९.

एवं दानगुणं नानप्पकारेन विचिन्तयं;

भावेति दायकोयोगी, चागानुस्सतिभावनं.

११८०.

सद्धं सीलं सुतं चागं, पञ्ञं पण्डितजातिको;

सम्पादयित्वा सद्धम्मे, देवतायो अनुस्सरे.

११८१.

चातुमहाराजिका च, तावतिंसा च यामका;

तुसिता चेव निम्मानरतिनो वसवत्तिनो.

११८२.

तदुत्तरिञ्च ये देवा, दिब्बकायमधिट्ठिता;

तेपि सद्धादिधम्मेसु, चिरकालं पतिट्ठिता.

११८३.

सुसमाहितसङ्कप्पा, दानसीलधुरन्धरा;

धम्ममग्गमधिट्ठाय, हिरोत्तप्पपुरक्खता.

११८४.

तं लोकमुपपन्नासे, सस्सिरीकं परायणं;

इद्धिमन्तो जुतिमन्तो, वण्णवन्तो यसस्सिनो.

११८५.

दिब्बसम्पत्तिसम्पत्ता, नानाभोगसमप्पिता;

पालेन्तो दीघमद्धानं, अनुभोन्ति महासुखं.

११८६.

ते सब्बेपि च मय्हम्पि, विज्जन्ति अनुपायिनो;

सद्धादिकुसला धम्मा, देवधम्माति विस्सुता.

११८७.

सद्धम्मगुणसम्पत्ति-दाता मङ्गलनायिका;

दुल्लभापि च मे लद्धा, सद्धा सुगतसासने.

११८८.

वज्जोपवादरहितो, पापकम्मपरम्मुखो;

परिसुद्धसमाचारो, पसन्नामलचेतनो.

११८९.

निच्चमोहितसोतोस्मि,

तथागतसुभासिते;

सुतभाजनभूतो च,

सतिमा सुसमाहितो.

११९०.

मच्छेरमलनित्तिण्णो, लोभक्खन्धविमुच्चितो;

ओपानभूतो लोकस्मिं, विस्सट्ठसुखयाचनो.

११९१.

वत्थुत्तयमहत्ते च, हिताहितविनिच्छये;

पञ्ञा वत्थुसभावे च, तिखिणा मम वत्तति.

११९२.

समाराधितसद्धम्मो, कतपुञ्ञमहुस्सवो;

देवधम्मसमिद्धोस्मि, कल्याणचरिताकरो.

११९३.

देवताहि समानोहं, गुणालङ्कारभूसितो;

हत्थपत्ता च देविद्धि, निप्फन्ना दिब्बसम्पदा.

११९४.

देवसामञ्ञमिच्चेवं, चिन्तेन्तो गुणमत्तनो;

भावेति गुणसम्पन्नो, देवतानुस्सतिं परं.

११९५.

जातिधम्मा जराब्याधिसोकोपायासभञ्जिते;

अनिच्चे दुक्खेनत्ते च, निब्बिन्नोपधिसम्भवे.

११९६.

विरागो च निरोधो च, चागो मुत्ति अनालयो;

योयमादाननिस्सग्गो, निब्बानमिति वुच्चति.

११९७.

उपसन्तमिदं ठानमिति चिन्तेति पण्डितो;

अनुपादानसंक्लिट्ठमसङ्खारमनासवं.

११९८.

अप्पमाणं पणीतञ्च, सिवं परममच्चुतं;

अनन्तगुणमच्चन्त-मविकारमनामयं.

११९९.

खेमं तं पारिमतीर-महायनकरं परं;

ताणं लेणञ्च दीपञ्च, पतिट्ठानं परायणं.

१२००.

वट्टानुबन्धविच्छेदो, भवतण्हाविसोसनं;

सब्बूपधिसमुग्घातो, दुक्खनिब्बापनं सुखं.

१२०१.

सब्बपापविनासोयं, सब्बक्लेसविसोधनं;

सोकोपायाससन्तापभयभेरवमोचनं.

१२०२.

पलिबोधसमुच्छेदो, पपञ्चविनिवेठनं;

सब्बसङ्खारसमथो, सब्बलोकविनिस्सटो.

१२०३.

पारिसुद्धिकरा धातु, भवनिस्सरणं पदं;

उत्तमारियसम्पत्ति, अनोमममतं पदं.

१२०४.

सब्बथा भद्दमतुलं, निब्बानमिति पस्सतो;

उपसमानुस्सतीति, भावनायं पवुच्चति.

१२०५.

सत्तानुस्सतिमिच्चेवं, भावेन्तो पन पण्डितो;

पामोज्जबहुलो होति, पसन्नो बुद्धसासने.

१२०६.

पटिपस्सद्धदरथ-मुपचारसमाधिना;

समाधियति चित्तञ्च, परिसुद्धमनामयं.

१२०७.

भावनामयमेतञ्च, कत्वा पुञ्ञमनप्पकं;

वासनागतिसम्पत्ति-भोगभागीति वुच्चति.

१२०८.

उपनिस्सयसम्पन्नो, पत्वा निब्बेधमुत्तमं;

दिट्ठेव धम्मे दुक्खग्गिं, निब्बापेति अनासवो.

१२०९.

लोकप्पवत्ति चिन्तेत्वा, मरणानुस्सतिं पन;

भावेय्य सकमच्चन्तं, चिन्तेन्तो मरणं कथं.

१२१०.

अनिमित्तमनञ्ञातं, मच्चानमिध जीवितं;

कसिरञ्च परित्तञ्च, तञ्च दुक्खेन संयुतं.

१२११.

अप्पोदकम्हि मच्छेव, बन्धमाने रुदम्मुखे;

मच्चु गच्छति आदाय, पेक्खमाने महाजने.

१२१२.

पुरक्खत्वाव मरणं, जायन्ति पटिसन्धियं;

जाता पुन मरिस्सन्ति, एवंधम्मा हि पाणिनो.

१२१३.

यमेकरत्तिं पठमं, गब्भे वसति मानवो;

अब्भुट्ठितोव सो याति, स गच्छं न निवत्तति.

१२१४.

सत्ता मरन्ति गब्भेपि, जायमाना च दारका;

कुमारा योब्बनप्पत्ता, बलप्पत्ता महत्तरा.

१२१५.

अथावस्सं मरन्तेव, जिण्णा दण्डपरायणा;

सूरा पुञ्ञबलत्थामा, नानाब्याधिनिपीळिता.

१२१६.

अज्ज सुवेति मरणं, परियेसति पाणिनो;

सेना युद्धपयाताव, सब्बे मच्चुभयाकुला.

१२१७.

सत्तारतनलङ्कारा, चतुरिद्धिसमुग्गता;

चक्कवत्ती महातेजा, राजमण्डलसोभिनो.

१२१८.

कप्पुट्ठानमहावाता, पातिताव महासिला;

पतन्ति मच्चुविक्खित्ता, परो चेतान मानवा.

१२१९.

येपि दीघायुका देवा, वण्णवन्ता महिद्धिका;

आनुभावबलप्पत्ता, महाभोगसुखेधिनो.

१२२०.

तेपि मच्चुसमुद्धत्ता, भवन्ति भयसंकुला;

वेरम्भक्खित्तपक्खीव, मादिसेसु कथाव का.

१२२१.

अच्चन्तरायबहुलो, मरणाहितसम्भवो;

निच्चं चक्कसमारुळ्हो, लोकोयं परिवत्तति.

१२२२.

एत्थन्तरे मरणस्स, वेमज्झे मम वत्ततो;

अस्सासेपि अविस्सट्ठे, जीविका चे कथाव का.

१२२३.

अच्छेरं वत लोकस्मिं, खणमत्तम्पि जीवितं;

निस्सितोपद्दवट्ठाने, महाब्यसनपीळिते.

१२२४.

अद्धुवं जीवितं निच्च-मच्चन्तं मरणं मम;

सभावो मरणन्तेव, विसेसो पन जीवितं.

१२२५.

अत्थमारब्भ गच्छन्तो, आदिच्चोव नभन्तरे;

मरणायाभिधावन्तो, विहायामि सुवे सुवे.

१२२६.

वज्झप्पत्तो महाचोरो,

निय्याताघातनं यथा;

मरणाय पयातोहं,

तथेवमनिवत्तियो.

१२२७.

अम्बुजोव वङ्कघस्तो, ताणलेणविवज्जितो;

निच्चं मच्चुवसं यन्तो, विस्सट्ठो किमहं चरे.

१२२८.

को मे हासो किमानन्दो,

किमहं मोहपारुतो;

मदप्पमादविक्खित्तो,

विचरामि निरङ्कुसो?

१२२९.

हन्दाहमारभिस्सामि, सम्मासम्बुद्धसासने;

आतापी पहितत्तो च, हिरोत्तप्पसमाहितो.

१२३०.

पटिपत्तिपरो हुत्वा, पापधम्मनिरङ्कतो;

निब्बापयामि अच्चन्तं, सब्बदुक्खहुतावहं.

१२३१.

इत्थं पनत्तनो योगी, मरणं पटिचिन्तयं;

मरणानुस्सतिं नाम, भावेतीति पवुच्चति.

१२३२.

तदेतं पन भावेत्वा, उपचारसमाहितो;

निब्बेदबहुलो होति, अप्पमादधुरन्धरो.

१२३३.

मिच्छाधम्मं विराजेत्वा, नन्दिरागनिरालयो;

सब्बासवपरिक्खीणो, पप्पोति अमतं पदं.

१२३४.

गहेत्वा पन मेधावी, द्वत्तिंसाकारभावनं;

करेय्य ताव पच्छा वे, अनुपुब्बमभिण्हसो.

१२३५.

केसा लोमा नखा दन्ता, तचो मंसं नहारु च;

अट्ठि च मिञ्ज वक्कं च, हदयं यकनं तथा.

१२३६.

किलोमं पिहक पप्फासं, अन्तं गुणमुदरियं;

मत्थलुङ्गं करीसञ्च, पित्तं सेम्हमथापरं.

१२३७.

पुब्बो च लोहितं सेदो,

मेदो अस्सु वसाथ वा;

खेळो सिङ्घाणिका चेव,

लसिका मुत्तमिच्चपि.

१२३८.

घनबन्धसुभाकार-विपल्लासानुसारिनं;

यथाभूतावबोधाय, विभत्ताव महेसिना.

१२३९.

काये बात्तिंस कोट्ठासा,

कुणपाव समुस्सिता;

सारगय्हूपगापेता,

धिक्कता धीरहीळिता.

१२४०.

असुभाव पटिक्कूला, जेगुच्छा सुचिवज्जिता;

निन्दिता चक्खुमन्तेहि, अन्धबालोपलाळिता.

१२४१.

विचित्तछविसञ्छन्ना, तचभत्तसमोहिता;

परिस्सवपरिक्लिट्ठा, कुथिता पूतिगन्धिता.

१२४२.

धोवियन्तापि सततं, अजहन्ता मलस्सवं;

सुगन्धानुविलित्तापि, दुग्गन्धपरिणामिनो.

१२४३.

अहंकारममत्तेन, विस्सट्ठसुखसङ्गहा;

सङ्घाटघनसम्बद्धा, सम्मोहेन्ति महाजनं.

१२४४.

छन्दरागसमूपेता, यत्थ मुळ्हा पुथुज्जना;

सेवन्ति विसमं घोरं, चतुरापायभागिनो.

१२४५.

तत्थ चित्तं विराजेतुं, पटिपन्नो यथाक्कमं;

चेतोविभावनत्थाय, कोट्ठासेसु विचक्खणो.

१२४६.

वचसा मनसा चेव, यथावुत्तानुसारतो;

अनुलोमपटिलोमं, सज्झायित्वा ततो परं.

१२४७.

वण्णसण्ठानदिसतो, ववत्थपेय्य पण्डितो;

ततोकासपरिच्छेदा, पच्चेकं तु यथाक्कमं.

१२४८.

वण्णसण्ठानगन्धा च,

आसयोकासतो ततो;

विभावेय्यासुभाकार-

मेकेकस्मिं तु पञ्चधा.

१२४९.

दसधाभोगमिच्चेवं, कत्वा भावयतो पन;

सन्तिभूता पकासेन्ति, रथचक्कारसादिसा.

१२५०.

हित्वा अप्पगुणे तत्थ, गण्हं सुप्पगुणं बुधो;

अप्पनं पटिभागञ्च, पप्पोतेकेकवत्थुसु.

१२५१.

असुभाकारमारब्भ, भावना चे पवत्तति;

कम्मट्ठानं पटिक्कूलं, पठमज्झानिकं सिया.

१२५२.

नीलादिवण्णमारब्भ, पटिभागो यदा तदा;

नीलादिकसिणं हुत्वा, पञ्चकज्झानिकं भवे.

१२५३.

लक्खणाकारमारब्भ, चिन्तना चे पवत्तति;

विपस्सनाकम्मट्ठान-मिति भासन्ति पण्डिता.

१२५४.

तिधा पभेदमिच्चेवं, भावेन्तो पुन बुद्धिमा;

कायगतासतिं नाम, भावेतीति पवुच्चति.

१२५५.

सोयमज्झत्तं निब्बिन्नो, बहिद्धा च निरालयो;

उब्बेगबहुलो योगी, पमादमतिवत्तति.

१२५६.

कामबन्धविनिमुत्तो, पापा मेधावि निस्सटो;

सच्छिकत्वान सामञ्ञं, अमतं परिभुञ्जति.

१२५७.

आनापानस्सतिं नाम, सम्मासम्बुद्धवण्णितं;

कम्मट्ठानाधिराजानं, भावेन्तो पन पण्डितो.

१२५८.

अप्पनञ्चोपचारञ्च, समथञ्च विपस्सनं;

लोकुत्तरं लोकियञ्च, सुखेनेवाधिगच्छति.

१२५९.

सुखुमा निपुणा तिक्खा, परिपक्का बले ठिता;

बोधिपक्खियधम्मा च, वोदायन्ति विसेसतो.

१२६०.

कम्मट्ठाने तथा हेत्थ, गणना अनुबन्धना;

फुसना ठपना चेव, सल्लक्खणविवट्टना.

१२६१.

पारिसुद्धि ततो पच्छा, तेसञ्च पटिपस्सना;

इच्चेवमट्ठधा भेदा, मातिकायं पकासिता.

१२६२.

विभत्ता सतिपट्ठान-वसा सोळसधा ततो;

आनापानप्पभेदेन, भिन्ना द्वत्तिंसधा पुन.

१२६३.

तमेव परियादाय, समथञ्च विपस्सनं;

महत्तवेपुल्लगतं, भावेय्य सतिमा कथं.

१२६४.

आनापानं परिग्गय्ह, पविवित्तो रहोगतो;

गणेय्य पठमं ताव, निसिन्नो सुखमासने.

१२६५.

पञ्चन्नं न ठपेतब्बं, हेट्ठा न दसतोपरि;

नेतब्बमनुपुब्बेन, गणेतब्बमखण्डितं.

१२६६.

अन्तो बहि च विक्खेप-मकत्वान पुनप्पुनं;

फुट्ठट्ठानम्हि सतिमा, अनुबन्धेय्य मानसं.

१२६७.

नासिकग्गोत्तरोट्ठे च, कत्वाभोगं ततोपरं;

सततस्साससम्फस्सं, आवज्जन्तस्स योगिनो.

१२६८.

पुथुलं वाथ दीघं वा, मण्डलं वाथ वित्थतं;

तारकादिसमाकारं, निमित्तं तत्थ जायति.

१२६९.

चित्तं समाहितं होति, उपचारसमाधिना;

उपक्लेसा पहिय्यन्ति, पटिभागे समुट्ठिते.

१२७०.

निमित्ते ठपयं चित्तं, ततो पापेति अप्पनं;

पञ्चज्झानवसेनायं, समथे भावनानयो.

१२७१.

आरभित्वाभिनिवेस-मानापाने पुनापरो;

अज्झत्तञ्च बहिद्धा च, ततो तदनुसारतो.

१२७२.

भूमिधम्मे यथाभूतं, विपस्सित्वा विसारदो;

अप्पेतानुत्तरज्झान-मयं सुद्धिविपस्सना.

१२७३.

आनापानसमापत्तिं, कत्वा पादकमुत्तरं;

भावेन्तस्स वसेनाहु, नयं सोळसधा कथं.

१२७४.

दीघमस्सासपस्सासा, रस्सं वाथ तथा द्वयं;

सतिमा मतिसम्पन्नो, पठमं परिगण्हति.

१२७५.

आदिमज्झावसानं तु, करोन्तो विदितं तथा;

समाहितो सब्बकाय-पटिसंवेदि सिक्खति.

१२७६.

ततो ते एव सङ्खारे, पस्सम्भेन्तोपरूपरि;

वुत्तो पस्सम्भयं कायसङ्खारं सिक्खतीति च.

१२७७.

आनापानसतिच्चेवं, कायसङ्खारनिस्सिता;

कायानुपस्सना नाम, चतुधापि च भासिता.

१२७८.

सम्पयुत्तेन ञाणेन, पीतिमालम्बणेन च;

विपस्सनाय समथे, कुब्बन्तो पाकटं सुखं.

१२७९.

वेदनासञ्ञासङ्खाते, चित्तसङ्खारके तथा;

पीतादिपटिसंवेदी, सिक्खतीति पवुच्चति.

१२८०.

थूले ते एव सङ्खारे, समेतुं परिभावयं;

वुत्तो ‘‘पस्सम्भयं चित्तं, सङ्खारं सिक्खती’’ति च.

१२८१.

तस्सा तंतंमुखेनेत्थ, सम्पज्जनविसेसतो;

वेदनानुपस्सनाय, चतुधा समुदीरिता.

१२८२.

अप्पेन्तो पच्चवेक्खन्तो, बुज्झन्तो च पकासितं;

करोन्तो मानसं चित्त-पटिसंवेदि सिक्खति.

१२८३.

तमेवाभिप्पमोदेन्तो, सप्पीतिकसमाधिना;

‘‘अभिप्पमोदयं चित्तं, सिक्खती’’ति पवुच्चति.

१२८४.

अप्पनायोपचारेन, तमेवाथ समादहं;

योगी ‘‘समादहं चित्तं, सिक्खती’’ति पकासितो.

१२८५.

पच्चनीकेहि विक्खम्भ-समुच्छेदेहि मोचयं;

तथा ‘‘विमोचयं चित्तं, सिक्खती’’तिपि भासितो.

१२८६.

आनापानं पभेदाय, कम्मट्ठानं यथारहं;

चित्तानुपस्सना नाम, पवत्तायं चतुब्बिधा.

१२८७.

विपस्सनायनिच्चानु-गतत्ता हि विसेसतो;

विपस्सन्तो अनिच्चानु-पस्सी सिक्खति पण्डितो.

१२८८.

ततो विरागानुपस्सी, निब्बिन्दित्वा विराजयं;

तथा निरोधानुपस्सी, भूमिधम्मे निरोधयं.

१२८९.

पक्खन्दनपरिच्चागपटिनिस्सग्गतो पन;

पटिनिस्सग्गानुपस्सी, सिक्खतीति पवुच्चति.

१२९०.

आनापानमुखेनेव, भूमिधम्मविपस्सना;

धम्मानुपस्सना नाम, भासितेवं चतुब्बिधा.

१२९१.

इति सोळसधाकारं, सिक्खत्तयपतिट्ठितं;

चतुब्बिधम्पि पूरेति, सतिपट्ठानभावनं.

१२९२.

परिग्गय्ह सतिञ्चेव-मुस्साहन्तो विपस्सनं;

द्वत्तिंसाकारभेदेहि, सतोकारीति वुच्चति.

१२९३.

इत्थञ्च गणनादीहि, भावेत्वा समथं ततो;

विपस्सनाधिवचनं, कत्वा सल्लक्खणं पुन.

१२९४.

पत्वा विवट्टनामग्गं, पारिसुद्धिफले ठितो;

पच्चवेक्खणसङ्खातं, पप्पोति सतिपस्सनं.

१२९५.

आनापानसतिच्चेवमसेसं परिपूरिता;

साकारं सप्पभेदञ्च, भाविताति पवुच्चति.

१२९६.

आनापानसमाधिमेतमतुलं बुद्धापदानुत्तमं,

पापक्लेसरजोहरं सुखमुखं दुक्खग्गिनिब्बापनं;

भावेत्वा सतिसम्पजञ्ञविपुला विक्खेपविद्धंसका,

पप्पोन्तुत्तरमुत्तमामतपदं बोधित्तयब्यापकं.

१२९७.

बुद्धं धम्मञ्च सङ्घं पुथुननमहितं सुद्धसीलं सुदानं,

धम्मट्ठा देवतायोपसमथ मरणं कायमानञ्चपानं;

पञ्ञत्तारब्भयायं सतिसमवहिता बोधिमग्गोदयाय,

सायं सद्धम्मनेत्ती सहितसिवगुणा सेवितब्बादरेन.

इति नामरूपपरिच्छेदे दसानुस्सतिविभागो नाम

नवमो परिच्छेदो.

१०. दसमो परिच्छेदो

सेसकम्मट्ठानविभागो

१२९८.

ब्यापादादीनवं दिस्वा, खेमभावञ्च खन्तियं;

अप्पमञ्ञा तु भावेन्तो, विनेय्य पटिघं कथं.

१२९९.

चेतोसन्तापनो कोधो,

सम्पसादविकोपनो;

विरूपबीभच्छकरो,

मुखवण्णप्पधंसनो.

१३००.

सीलकालुस्सियुप्पादो, चित्तविक्खेपसम्भवो;

पञ्ञापज्जोतविद्धंसी, पटिपत्तिविबन्धको.

१३०१.

अपायेकायनो मग्गो, पापकण्टकबन्धको;

धम्ममग्गसमुच्छेदी, मग्गद्वारपिधानको.

१३०२.

यसोवण्णविसङ्खारो, गुणमूलप्पभञ्जको;

दुक्खधम्मसमोधानो, ब्यसनोपद्दवाकरो.

१३०३.

दुन्निमित्तमिदं जातं, सब्बसम्पत्तिधंसनं;

धूमकेतुसमुप्पादो, सब्बलोकविनासको.

१३०४.

सब्बकल्याणधम्मानं, अवमङ्गलमुट्ठितं;

हितारम्भसमुग्घाती, अन्तरायसमागमो.

१३०५.

सब्बाकारपटिक्कूलं, सब्बविद्देसकारणं;

विपत्तिमुखमुप्पन्नं, अमित्तजनपत्थितं.

१३०६.

सपत्तकरणं घोरं, सब्बानत्थविधायकं;

भयमन्तरतो जातं, तं जनो नावबुज्झति.

१३०७.

खुरधारं लिहन्ताव, गिलन्ताव हुतासनं;

तित्तलाबुंव खादन्ता, गण्हन्तादित्तमायुधं.

१३०८.

ब्यापादमत्तसम्भव-मत्तघञ्ञाय केवलं;

उपलाळेन्ति दुम्मेधा, घोरमासीविसं यथा.

१३०९.

दोसतेजेन रुक्खोव, सुसिरारुळ्हपावको;

अन्तोनुदय्हमानापि, विप्फन्दन्ति विघातिनो.

१३१०.

नावबुज्झन्ति दुम्मेधा, चेतोसङ्कप्पवायुना;

उक्कामुखामिवादित्त-मुज्जलन्ता पुनप्पुनं.

१३११.

भयमग्गसमारुळ्हा, खेममग्गविरोधिनो;

ब्यापन्ना किब्बिसाकिण्णा, अत्थद्वयविरोधिनो.

१३१२.

अनाथा सल्लकाविद्धा, विसट्टा अनुसोचिनो;

अन्धा विय मिगारञ्ञे, भमन्ति हतचक्खुका.

१३१३.

असंविहितकम्मन्ता, बाला कोधवसानुगा;

खिप्पं लक्खिं परिच्चत्ता, यसोभोगेहि धंसरे.

१३१४.

दुप्पटिप्पादितारम्भा, कोधसङ्खोभमोहिता;

धम्मामतरसस्सादं, न विन्दन्ति अविद्दसु.

१३१५.

बह्वादीनवमिच्चेव-मन्तो ब्याधिमिवुट्ठितं;

जातानलमिवुच्छङ्गे, अज्झुपेक्खन्ति दुज्जना.

१३१६.

चोदयमाना दुक्खेहि, क्लेसाचिण्णमलीमहा;

पापकम्मेहि पूरेन्ता, सेन्ति मच्चुपथे चिरं.

१३१७.

तमेवं पटिसङ्खाय, पटिघं पन योनिसो;

वाळमिगंव धावन्तं, आविसन्तंव रक्खसं.

१३१८.

पावकंव परिब्युळ्हं, भायमानस्स योगिनो;

सोत्थिभावाय खेमन्त-मुपञ्ञत्तं महेसिना.

१३१९.

माता कल्याणधम्मानं, खमा नाम महिद्धिका;

समप्पवत्ति सत्तेसु, सब्बसम्पत्तिसाधिका.

१३२०.

कोधानलजलासेको,

सोकोपायासनासनं;

आघातसल्लनिद्धारी,

उपनाहविमोचनं.

१३२१.

वण्णकित्तिसमुट्ठानं, गुणमूलाभिसेवनं;

अपारुतमुखंवेत-मत्थद्वयसमिद्धिया.

१३२२.

विघातपरियादान-मासवानमसेसतो;

पटिपस्सम्भनं चेतो-पीतिकरणचन्दनं.

१३२३.

सब्बदुक्खसमुग्घाति, सुखुपट्ठानमुत्तमं;

ब्यसनोदयविच्छेदो, भयभेरवनिग्गमो.

१३२४.

चेतोपसादसन्धानो, पासादिकफलावहो;

पवरो बोधिसम्भारो, नरानरनिसेवितो.

१३२५.

पापकन्तारनित्थारो, चतुरापायरोधको;

द्वारावापुरणञ्चेतं, देवलोकूपपत्तिया.

१३२६.

पञ्ञासीलसमाधानं, पटिपत्तिविसोधनो;

पियङ्करो सोम्मभावो, दुल्लभो बहुपत्थितो.

१३२७.

क्लेससङ्खोभविक्खेप-विप्फन्दपटिबन्धनं;

तितिक्खागुणमक्खात-मारक्खविधिमत्तनो.

१३२८.

विहिंसारतिसारम्भ-पटिरोधविमोचनं;

वेरिकिब्बिसविद्धंसी, लोकानुग्गहकारणं.

१३२९.

धम्मपज्जोतकरणं, संयोगमलसोधनं;

सम्मोहतिमिरुद्धारि, सम्पत्तिपटिपादनं.

१३३०.

इच्चत्तत्थं परत्थञ्च, सम्पादेत्वा खमापरो;

साधेति सब्बसम्पत्ति-मिध चेव परत्थ च.

१३३१.

तितिक्खागुणसम्पन्नो, पाणभूतानुकम्पको;

अनाकुलितकम्मन्तो, सोरतो सखिलो सुचि.

१३३२.

निवातो समिताचारो, सुभगो पियदस्सनो;

पटिसङ्खाबलप्पत्तो, धितिमा मतिपाटवो.

१३३३.

अक्खोभो अधिवासेन्तो,

सब्बानत्थे परिस्सये;

भीमसङ्गामावचरो,

हत्थिनागोव सोभति.

१३३४.

इत्थं समन्ततो भद्दं, तितिक्खं पच्चवेक्खतो;

पस्सम्भेति समुट्ठाय, खमा ब्यापादसम्भमं.

१३३५.

दिब्बोसधमिवातङ्कं, मेघज्जवं हुतासनं;

खिप्पमन्तरधापेति, तितिक्खा कोधमत्तनो.

१३३६.

ततोनेकगुणोपेतं, नेकदोसप्पभञ्जनं;

खन्तिधम्ममधिट्ठाय, पसन्नधीरमानसो.

१३३७.

भावेय्य पठमं ताव, मेत्ताभावनमुत्तमं;

अत्तानमुपमं कत्वा, सत्तेसु हितवुड्ढिया.

१३३८.

सब्बे सत्ता च पाणा च, भूता जीवा च पुग्गला;

अब्यापज्जा तथावेरा, अनीघा च सुखेधिनो.

१३३९.

विज्जासम्पत्तिभोगेहि, पवड्ढन्तु यसस्सिनो;

परिवारबलप्पत्ता, भयोपद्दववज्जिता.

१३४०.

सखिला सुखसम्भासा, अञ्ञमञ्ञाविरोधिनो;

मोदन्तु सुहिता सब्बे, मा किञ्चि पापमागमा.

१३४१.

सद्धापामोज्जबहुला, दानसीलमहुस्सवा;

गुणभूसितसन्ताना, आयुं पालेन्तनामयं.

१३४२.

सम्मादिट्ठिं पुरोधाय, सद्धम्मपटिपत्तिया;

आराधेन्तु हितोपाय-मच्चन्तं सुखसाधनं.

१३४३.

इति नानप्पकारेन, सत्तेसु हितमानसं;

माताव पियपुत्तम्हि, पवत्तेय्य निरन्तरं.

१३४४.

सिनेहं परिवज्जेन्तो, ब्यापादञ्च विनासयं;

परिसुद्धेन चित्तेन, हितकामोव केवलं.

१३४५.

मेत्ताय मित्ते मज्झत्ते, वेरिके च यथाक्कमं;

करोन्तो सीमसम्भेदं, अत्तनि च समं फरे.

१३४६.

आसेवन्तस्स तस्सेवं, हिताभोगसमाहितं;

सत्तपञ्ञत्तिमारब्भ, समाधियति मानसं.

१३४७.

ततो अनीघो एकग्गो, उपसन्तमनोरथो;

झानत्तिकं चतुक्कं वा, मेत्ताचेतोविमुत्तिया.

१३४८.

भूमिदेसदिसासत्त-भेदभिन्नेसु ओधिसो;

यथासम्भवमप्पेति, सब्बसत्तेस्वनोधिसो.

१३४९.

तदेवमेकसत्तम्हि, परिच्छेदनियामतो;

बहुकेसु च सत्तेसु, सब्बेसु च पवत्तति.

१३५०.

तथासेवितसन्तानो,

मेत्ताचेतोविमुत्तिया;

करुणाभावनायोग-

मारभेय्य ततो परं.

१३५१.

सत्तानं दुक्खिताकार-मावज्जित्वान योनिसो;

‘‘अहो दुक्खा विमुच्चन्तु, सब्बे सत्ता’’ति चिन्तयं.

१३५२.

कथं माणवकोयञ्च, भयभेरवकम्पितो;

ब्यसनोपद्दवाविद्धो, विप्फन्दति विघातवा.

१३५३.

तथा हेते विमोसाय, पटिपन्ना विरोधिनो;

सब्यापज्जा विहञ्ञन्ति, चेतोदुक्खसमप्पिता.

१३५४.

अथञ्ञे परिदेवन्ति, विपत्तिविनिपातिका;

पधुपायिकसङ्कप्पा, सोकोपायासभागिनो.

१३५५.

अथापरे पराभूता, कामक्लेसवसीकता;

मोहन्धकारपक्खन्ता, सत्ता गच्छन्ति दुग्गतिं.

१३५६.

ते तत्थ कटुकं घोरमनुभोन्ता सकं फलं;

दुक्खसूलसमाविद्धा, बाहा पग्गय्ह कन्दरे.

१३५७.

दीघरत्ताधिमुत्ताय, देवलोकसमिद्धिया;

देवकाया विहायन्ति, अकामा परिवत्तिनो.

१३५८.

चिरकालं जलित्वान, सूरियोव नभन्तरे;

ब्रह्मानोपि पतन्तेव, ब्रह्मलोकापरायणा.

१३५९.

खन्धपञ्चकमिच्चेवं, दुक्खागारं समुब्बहं;

नानागतीसु विक्खित्तं, पाणजातं विहञ्ञति.

१३६०.

अनाथमनयापन्नं, परिहानिभयाकुलं;

वातमण्डलिकक्खित्तपक्खीव परिवत्तति.

१३६१.

इति दिस्वान सुत्वा वा, सम्भावेत्वान वा पुन;

दुक्खापगममिच्छन्तो, दुक्खापगम पत्थयं.

१३६२.

सुखितेसु च मेधावी, दुक्खाकारमनुस्सरं;

पवत्तेय्य दयापन्नो, करुणाभावनप्पनं.

१३६३.

‘‘अहो सत्ता विमुच्चन्तु, दुक्खधम्मेहि सब्बथा;

साधु समेन्तुपायासा, सोका च परिदेवना.

१३६४.

‘‘खीयन्तु पापधम्मा च, पस्सम्भेन्तामया तथा;

संक्लेसा पलिबोधा च, समुच्छिज्जन्तु पाणिनं.

१३६५.

‘‘ब्यापादा च विहायन्तु, विनिवत्तन्तुपद्दवा;

ब्यसनानि विनस्सन्तु, विगच्छन्तु विपत्तियो.

१३६६.

‘‘विहेसा च विघाता च, खीयन्तु भयभेरवा;

पटिक्कमन्तु विस्सट्ठा, सोत्थिं पस्सन्तु पाणिनो’’.

१३६७.

इच्चेवमनुकम्पन्तो, सब्बसत्तेपि सब्बथा;

सब्बदुक्खसमुग्घातं, पत्थेन्तो करुणायति.

१३६८.

सोकुप्पत्तं निवारेन्तो, विहिंसं दूरतो हरं;

मेत्तायमिव पापेति, करुणाझानमप्पनं.

१३६९.

करुणानन्तरं योगी, भावेय्य मुदितं ततो;

सत्तानं सुखिताकारमावज्जेत्वान योनिसो.

१३७०.

कथं चिराय ब्रह्मानो, महातेजा महिद्धिका;

पीतिभक्खा सुभट्ठायी, पमोदन्ति निरामया.

१३७१.

देवकाया महाभोगा,

महेसक्खा यसस्सिनो;

अच्छरापरिवारेहि,

परिचारेन्ति नन्दने.

१३७२.

राजाभिसेकसम्पत्ता, छत्तचामरभूसिता;

आधिप्पच्चमधिट्ठाय, सुखिता राजभोगिनो.

१३७३.

यथोपट्ठितभोगेहि, तदञ्ञेपि च पाणिनो;

यथाकामितनिप्फन्ना, मोदन्ति सुखपीतिका.

१३७४.

चतुरापायिका सत्ता, पापकम्मपरिक्खया;

ततो चुताभिनन्दन्ति, सुखट्ठाने पतिट्ठिता.

१३७५.

सब्बालयसमुग्घातं, पत्वा लोकुत्तरं पदं;

पटिपस्सद्धदरथा, सुखं मोदन्तनप्पकं.

१३७६.

इति दिस्वान सुत्वा वा, सम्भावेत्वा पुनप्पुनं;

सत्तानमधिवासेन्तो, सुखाकारं पमोदति.

१३७७.

‘‘अहो साधु अहो सुट्ठु,

मोदन्ति वत पाणिनो;

अहो सुलद्धं सत्तानं,

समिद्धिमभिपत्थितं.

१३७८.

‘‘पसन्नमुखवण्णा च, परिपुण्णमनोरथा;

पीतिपामोज्जबहुला, चिरं जीवन्तुनामया.

१३७९.

‘‘भयमग्गमतिक्कन्ता, दुक्खसङ्घाटनिस्सटा;

खेममग्गमनुप्पत्ता, पीतिसम्पत्तिफुल्लिता.

१३८०.

‘‘समग्गा सुहिता चेते, पटिसन्धानपेसला;

सम्पत्तिमभिवेदेन्ति, कल्याणगुणभूसिता’’.

१३८१.

इति सम्मा पिहायन्तो, सुखाधिगमसम्पदं;

सत्तानमभिरोचेन्तो, मुदिताय समं फरं.

१३८२.

हित्वा पलासाभिसङ्गं, इस्सारतिनिरङ्कतो;

मेत्तायमिव पापेति, मुदिताझानमप्पनं.

१३८३.

मुदितं पन भावेत्वा, भावेय्युपेक्खमुत्तमं;

विरोधानुनयं हित्वा, हुत्वा मज्झत्तमानसो.

१३८४.

सभावभूत लोकस्स,

लाभालाभं यसायसं;

निन्दापसंसं पस्सन्तो,

सुखं दुक्खञ्च केवलं.

१३८५.

कथं कम्मस्सकतत्तायं लोकानुपरिवत्तति;

लोकधम्मे पराभूतो, अत्ताधेय्यविवज्जितो.

१३८६.

किं नामत्थि समत्थेत्थ, पवत्तेतुं यथारुचि;

कस्स वा रुचिया होन्ति, सुखिता वाथ दुक्खिता.

१३८७.

यथापच्चयसम्भूता, सुखदुक्खा हि पाणिनो;

न सक्का परिवत्तेतुं, अञ्ञेन पुन केनचि.

१३८८.

मिच्छामग्गमधिट्ठाय, विपज्जन्ति च मानवा;

सम्मामग्गं पुरोधाय, सम्पज्जन्ति पुनत्तना.

१३८९.

तत्थ कायवसेनेते, परिवत्तन्ति अञ्ञथा;

यथारुचितकम्मन्ता, पच्चेकवसवत्तिनो.

१३९०.

निरत्थकविहेसायं, मञ्ञे लोकविचारणा;

सन्तमेतं पणीतञ्च, यदिदं तत्रुपेक्खनं.

१३९१.

अहं को नाम के चेते, किमट्ठानबुधन्तरो;

परेसुपरि पेक्खन्तो, विहञ्ञामीति अत्तनो.

१३९२.

सुखिता होन्तु वा मा वा, दुक्खा मुच्चन्तु वा न वा;

समिद्धा वा दलिद्दा वा, का ममेत्थ विचारणा.

१३९३.

अत्तानं परिहारन्तु, यथाकामं तु पाणिनो;

पलिबोधो पपञ्चो वा, ब्यापादो वा न मे तहिं.

१३९४.

इति सङ्खायुपेक्खन्तो, हितकामोपि पाणिनं;

अपक्खपातुपेक्खाय, समं फरति योनिसो.

१३९५.

अञ्ञाणुपेक्खा निक्खन्तो, अनुरोधं विराजिय;

मेत्तायमिव पापेति, पञ्चमज्झानमप्पनं.

१३९६.

अप्पमञ्ञा चतस्सेव-माचिक्खि वदतं वरो;

महापुरिसधोरय्हो, हितकामो महामुनि.

१३९७.

न लिङ्गविसभागम्हि, आदिकम्मिकयोगिना;

भावेतब्बा मतसत्ते, मेत्तमेव न सब्बथा.

१३९८.

पत्तब्बसम्पदाकारं, दुक्खाकारञ्च पाणिसु;

आवज्जं मुदिताकारमनत्ताधीनतं तथा.

१३९९.

अत्तनि दुग्गते मित्ते, मज्झत्तेति यथाक्कमं;

पठमं भावनायोगमारभित्वा ततो परं.

१४००.

अत्तनि मित्ते मज्झत्ते, वेरिकेति चतूसुपि;

करोन्तो सीमसम्भेदं, सब्बत्थ सममानसो.

१४०१.

भूमिकादिप्पभेदेहि, परिच्छिज्जोधिसो तथा;

अपरिच्छिज्ज वा चेता, भावेतब्बाति भासिता.

१४०२.

असङ्खोतितसन्ताना, ताहि भूतानुकम्पका;

विहरन्तुत्तमा ब्रह्मविहाराति ततो मता.

१४०३.

अप्पमाणालम्बणत्ता, तथा सुप्पटिपत्तिया;

सत्तेसु अप्पमाणत्ता, अप्पमञ्ञाति सम्मता.

१४०४.

असम्पत्तहिता सत्ता, दुक्खिता लद्धसम्पदा;

कम्मस्सकाति चिन्तेत्वा, ततो तेसु यथाक्कमं.

१४०५.

‘‘सम्पत्तीहि समिज्झन्तु,

दुक्खा मुच्चन्तु पाणिनो;

अहो सत्ता सुखप्पत्ता,

होन्तु सत्ता यथा तथा’’.

१४०६.

इच्चाभिवुद्धिमिच्छन्तो, दुक्खापगमनं तथा;

समिद्धे अनुमोदन्तो, उपेक्खन्तो च पीणिते.

१४०७.

माताव दहरे पुत्ते, गिलाने योब्बने ठिते;

सकिच्चपसुते चेव, चतुधा सम्पवत्तति.

१४०८.

इत्थं चतुधा सत्तेसु, सम्मा चित्तपवत्तना;

सब्बथापि चतुद्धाव, ततो वुत्ता महेसिना.

१४०९.

इच्चेता पन भावेन्तो, पसन्नमुखमानसो;

सुखं सुपति सुत्तोपि, पापं किञ्चि न पस्सति.

१४१०.

पटिबुज्झतनुत्रासो, जागरोव पमोदति;

चेतसो च समाधानं, खिप्पमेवाधिगच्छति.

१४११.

परिस्सया पहीयन्ति, विगच्छन्ति चुपद्दवा;

देवतापि च रक्खन्ति, अमुय्हन्तं अनाकुलं.

१४१२.

फुल्लंव कमलं काले, चन्दंव विमलं जनो;

सोम्मकोमलधम्मेहि, पियचक्खूहि पस्सति.

१४१३.

असंहीरो असंकुप्पो, सब्बावत्थासु पण्डितो;

समं पवत्तितारम्भो, लोकमेसोनुगण्हति.

१४१४.

खणमत्तोपचारेका, पवत्तेकम्हि पुग्गले;

अप्पमाणा फलित्वेव, वण्णयन्ति महेसिनो.

१४१५.

पगेव सब्बसत्तेसु, अप्पनापत्तभावना;

चतस्सोपि समीभूता, वसीभूता निरन्तरं.

१४१६.

पुञ्ञधाराभिसन्दन्ता, परिपूरेन्ति पण्डितं;

अप्पमेय्यमहोघोव, सागरं वीचिमालिनं.

१४१७.

अप्पमञ्ञामयानं हि, पुञ्ञानं सोळसिं कलं;

सब्बोपधिकपुञ्ञानि, नाग्घन्तीति पकासितं.

१४१८.

अवञ्झा तस्स पब्बज्जा, यस्स हेतासु गारवो;

सुखुमोदग्यबहुलो, तिस्सो सिक्खा सुसिक्खति.

१४१९.

अमोघं रट्ठपिण्डञ्च, भुञ्जतेसो विसेसतो;

तम्पि महप्फलं होति, सद्धादेय्यं पतिट्ठितं.

१४२०.

सद्धादिकुसला धम्मा, पवड्ढन्ति अखण्डिता;

सम्बुद्धिचरियानञ्च, महत्तं तस्स पाकटं.

१४२१.

अकिच्छपटिवेधाय, पादकज्झानमुत्तमं;

उजु चेकायनो मग्गो, ब्रह्मलोकूपपत्तिया.

१४२२.

वासनाभागिया चेता, बोधिसम्भारकूलिका;

सोवग्गिका सुखाहारा, लोकारक्खा निरुत्तरा.

१४२३.

अप्पमेय्यानिसंसेवं, अप्पमेय्यगुणोदया;

अप्पमञ्ञा ततो तासु, न पमज्जेय्य पण्डितो.

१४२४.

पटिक्कूलं पनाहारे, भावेन्तो सञ्ञमुत्तमं;

कबळीकारमाहार-मन्नपानादिसङ्गहं.

१४२५.

असितं खायितं पीतं, सायितञ्च रहोगतो;

पटिक्कूलन्ति चिन्तेय्य, गमनादिवसा कथं.

१४२६.

तपोवनमिदं हित्वा, रमणीयमनाकुलं;

आहारहेतु गन्तब्बो, गामो गामजनाकुलो.

१४२७.

तत्थासुचिपरिक्लिट्ठे, दुज्जनावारसङ्करे;

दीनमेसयतुत्तिट्ठं, गेहे गेहे तु भोजनं.

१४२८.

तं खेळमलसंक्लिट्ठं, जिव्हग्गपरिवत्तितं;

दन्तचुण्णितसम्भिन्नं, वण्णगन्धं विलिस्सति.

१४२९.

पित्तसेम्हपरिब्युळ्हं, पुब्बलोहितमिस्सितं;

पविसन्तं पटिक्कूलं, जेगुच्छं धिक्कतासिवं.

१४३०.

कुच्छियं कुणपाकिण्णे, दुग्गन्धपरिभाविते;

सुवानवमथाकारं, वन्तंव स्वानदोणियं.

१४३१.

तत्तचन्दनिकायंव, नानाकिमिसमाकुले;

तत्थ बुब्बुळकच्छन्नं, कुथितं परिपच्चति.

१४३२.

संपच्चन्तं पनेतञ्च, सभावञ्च विसेवितं;

वड्ढेति केसलोमादिं, नानाकुणपसञ्चयं.

१४३३.

विपच्चन्तमथोपेतमनेकोपद्दवावहं;

कुट्ठगण्डकिलासादिमहाब्याधिसतोदयं.

१४३४.

पूतिभूतञ्च तं पक्क-मनेकद्वारसञ्चितं;

मेदपिण्डंव कुथितं, परिस्सवति सन्ततं.

१४३५.

येन पूतिगतो कायो, निच्चं दुग्गन्धवायिको;

धोवियन्तोपि सततं, सुचिभावं न गच्छति.

१४३६.

कुच्छितो सोयमाहारो,

कायासुचिनिसेवनो;

निस्सन्दमलनिट्ठानो,

उपक्लेसफलावहो.

१४३७.

कामरागसमुट्ठानं, रोगजातिनिबन्धनं;

मदप्पमादाधिट्ठानं, पापकम्ममहापथो.

१४३८.

अहितोदयमग्गोयं, भयभेरवसम्भवो;

ब्यसनागमनद्वारं, अपायावहितं मुखं.

१४३९.

चरन्तत्तसमत्ताव, यत्थोदरियमुच्छिता;

क्लिट्ठकम्मानि दुम्मेधा, करोन्ता दुक्खभागिनो.

१४४०.

तत्थ चित्तविरागाय, किं पक्कफलसन्निभे;

रसस्सादपियाकारे, घोरादीनवसञ्चिते.

१४४१.

भावेन्तस्स पटिक्कूल-सञ्ञमेवं विभाविनो;

उपचारपथं पत्वा, चित्तं होति समाहितं.

१४४२.

सोयं पस्सम्भिताहार-

विसदो सो विचक्खणो;

मदप्पमादनिक्खन्तो,

रसस्सादनिरालयो.

१४४३.

लिम्पेन्तो विय भेसज्ज-मक्खरब्भञ्जको यथा;

पुत्तमंसंव खादन्तो, आहारं परिभुञ्जति.

१४४४.

अरियवंसानुपजातो,

अप्पिच्छादिगुणोदितो;

कामजालं पदालेत्वा,

सोत्थिं पप्पोति पण्डितो.

१४४५.

चतुधातुववत्थानं, भावेन्तो पन पञ्चधा;

धातुयो परिगण्हेय्य, चतस्सोपि सभावतो.

१४४६.

सङ्खेपेन च वित्थारा, सम्भारा च सलक्खणा;

अज्झत्तञ्च बहिद्धा च, चतुधा विभजे कथं.

१४४७.

यं किञ्चि केसलोमादि, कक्खळत्तं पवुच्चति;

अज्झत्तं पथवीधातु, बहिद्धा तु ततोपरा.

१४४८.

यूसभूतन्ति यं किञ्चि,

आपोव परिपाचकं;

तेजो वायोति गण्हेय्य,

वित्थम्भकमसेसतो.

१४४९.

वित्थारतोपि सम्भारा, केसलोमादि वीसति;

पथवीधातु पित्तादि, द्वादसापोति भावये.

१४५०.

तेजेन येन कायोयं, सन्तप्पति जिरीयति;

परिदय्हति सम्मा च, पच्चन्ति असितादयो.

१४५१.

तदेतं चतुकोट्ठासं, कायसम्भवमत्तनो;

तेजोधातूति गण्हेय्य, वायोधातूतिचापरं.

१४५२.

उद्धञ्चाधोगमावाता, कुच्छिकोट्ठासया तथा;

अङ्गमङ्गानुसारी च, छधानापानमिच्चपि.

१४५३.

तं तं लक्खणमारब्भ, निद्धारेत्वा सलक्खणं;

परिगण्हेय्य सब्बत्थ, चतुधा धातुसङ्गहं.

१४५४.

इच्चेवं चतुकोट्ठासो,

धातुमत्तो कळेवरो;

निच्चेतनो च निस्सत्तो,

निस्सारो परभोजनो.

१४५५.

रित्तो तुच्छो च सुञ्ञो च,

विवित्तो च पवज्जितो;

अत्ता वा अत्तनीयं वा,

नत्थेवेत्थ कथञ्चिपि.

१४५६.

केवलं चेतनाविद्धो, कायोयं परिवत्तति;

कम्पितो याय यन्तंव, साधिप्पायोव खायति.

१४५७.

आयु उस्मा च विञ्ञाणं, यदा कायं जहन्तिमं;

अपविद्धो तदा सेति, निरत्थंव कलिङ्गरं.

१४५८.

विपरीतं पपञ्चेन्ता, बहुधा मोहपारुता;

यत्थ मिच्छाविपल्लासपराभूता पुथुज्जना.

१४५९.

संसारद्धानकन्तारं, चतुरापायसङ्करं;

ब्यसनेकायनोपायं, नातिवत्तन्ति दुज्जना.

१४६०.

सोयमेवं चतुद्धाति,

धातुभेदेन पस्सतो;

तस्सोपचारिको नाम,

समथो होति चेतसि.

१४६१.

इत्थं धातुववत्थानं, कत्वा तदनुसारतो;

उपादारूपधम्मे च, नामधम्मे च सब्बथा.

१४६२.

भूमिभूते परिग्गय्ह, पस्सन्तो पच्चयट्ठितिं;

अज्झत्तञ्च बहिद्धा च, विपस्सन्तोदयब्बयं.

१४६३.

यथाभूतमभिञ्ञाय, निब्बिन्दन्तो विरज्जति;

विरागा च विमुच्चित्वा, पारगूति पवुच्चति.

१४६४.

आरुप्पं पन भावेन्तो, कम्मट्ठानमनाविलं;

चतुक्कपञ्चकज्झानं, पत्वा कसिणमण्डले.

१४६५.

परिचिण्णवसीभूता, झाना वुट्ठाय पञ्चमा;

चिन्तेति दण्डादानादिरूपदोसमभिण्हसो.

१४६६.

निब्बिन्दन्तो ततो रूपे, तदाकारे च गोचरे;

तदालम्बणधम्मे च, पत्थेन्तो समतिक्कमं.

१४६७.

पत्थरित्वान यं किञ्चि, आकासकसिणं विना;

उग्घाटेति तमेवाथ, कसिणं धितिमा सतो.

१४६८.

तं मनसि करोति, नावज्जति न पेक्खति;

चिन्ताभोगविनिमुत्तो, कसिणं पति सब्बथा.

१४६९.

तदप्पायसमञ्ञातमाकासं पति मानसं;

साधुकं पटिपादेति, योनिसो पटिचिन्तयं.

१४७०.

तस्सावज्जनसम्पन्नं, उपायपटिपादितं;

कसिणापगमाकासं, चिन्तनारब्भ वत्तति.

१४७१.

इत्थमन्तरधापेत्वा, कसिणं तु ततो परं;

सब्बावन्तमनन्तरं, फरताकासगोचरं.

१४७२.

तत्थ वुत्तनयेनेव, भावेन्तस्सोपचारतो;

पठमारुप्पमप्पेति, आकासानन्तगोचरे.

१४७३.

ततो तम्हा वसीभूता, वुट्ठहित्वा विचिन्तयं;

‘‘आसन्नरूपावचरज्झानपच्चत्थिक’’न्ति तं.

१४७४.

निकन्तिं परियादाय, तम्हा आकासगोचरा;

अप्पेतुं दुतियारुप्प-मतिसन्तन्ति गच्छति.

१४७५.

पठमारुप्पविञ्ञाण-मनन्तं फरतो ततो;

दुतियारुप्पमप्पेति, विञ्ञाणानन्तगोचरे.

१४७६.

पठमारुप्पविञ्ञाण-मभावेन्तो ततो परं;

अप्पेति ततियारुप्प-माकिञ्चञ्ञम्हि गोचरे.

१४७७.

ततो च ततियारुप्पं, ‘‘सन्तमेत’’न्ति पस्सतो;

चतुत्थारुप्पमप्पेति, ततियारुप्पगोचरे.

१४७८.

गूथम्हि मण्डपे लग्गो, एको तन्निस्सितोपरो;

एको बहि अनिस्साय, तं तं निस्साय चापरो.

१४७९.

ठितो चतूहि एतेहि, पुरिसेहि यथाक्कमं;

समानताय ञातब्बा, चतस्सोपि विभाविना.

१४८०.

इच्चालम्बणभेदेहि, चतुधारुप्पभावना;

अङ्गभेदं पनेतासं, न कथेन्ति तथापि च.

१४८१.

सुप्पणीततरा होन्ति, उद्धमुद्धं यथाक्कमं;

चातुमहाराजिकादिदिब्बसम्पत्तियो यथा.

१४८२.

आनेञ्जमिति भावेत्वा, समापत्तिं चतुब्बिधं;

सुसमाहितसङ्कप्पो, सम्पन्नाचलमानसो.

१४८३.

विपस्सन्तो यथाभूतं, सच्छिकत्वा फलुत्तमं;

उभतोभागविमुत्तो, अरहाति पवुच्चति.

१४८४.

कम्मट्ठानविधिं ञत्वा, चत्तालीसविधं ततो;

अभिञ्ञायोपि विञ्ञेय्या, समथे भावनानये.

१४८५.

इद्धिविधा दिब्बसोता, चेतोपरियजानना;

पुब्बेनिवासानुस्सति, दिब्बचक्खु तथापरा.

१४८६.

चेतोसमाधिनिस्सट्ठा, पञ्चाभिञ्ञा पकासिता;

रूपावचरधम्माव, पञ्चमज्झानभूमिका.

१४८७.

बहुभावादिधिट्ठानं, कोमारादिविकुब्बना;

मनोमयाभिनिम्मानमिच्चेवं तिविधिद्धियो.

१४८८.

दिब्बे च मानुसे सद्दे,

तथा दूरे च सन्तिके;

सुणन्ति याय सा दिब्बा,

सोतधातूति भासिता.

१४८९.

चेतोपरियञाणन्ति, परपुग्गलचेतसो;

सरागवीतरागादिपरिच्छेदकमीरितं.

१४९०.

पुब्बेनिवुत्थखन्धानुस्सरणे ञाणमीरितं;

पुब्बेनिवासानुस्सतिञाण नामेन तादिना.

१४९१.

चवमाने च जायन्ते, सत्ते रूपमरूपकं;

तथा मानुसकं रूपं, थूलं सुखुम सन्तिकं.

१४९२.

दूरे पकासं छन्नञ्च, येन पस्सन्ति योगिनो;

चुतूपपातञाणं तं, दिब्बचक्खूति वुच्चति.

१४९३.

अनागतंसञाणञ्च, यथाकम्मुपगं तथा;

तन्निस्सितत्ता गच्छन्ति, दिब्बचक्खुम्हि सङ्गहं.

१४९४.

इति पञ्चविधं पत्तुमभिञ्ञं पन पण्डितो;

कत्वान पञ्चमज्झाने, पञ्चधा वसितं चिदं.

१४९५.

तथा समाहिते चित्ते, परिसुद्धे निरङ्गणे;

मुदुभूते कम्मनिये, आनेञ्जम्हि पतिट्ठिते.

१४९६.

अभिञ्ञापादकज्झाना, ततो वुट्ठाय पञ्चमा;

अभिञ्ञापरिकम्माय, निन्नामेय्याथ मानसं.

१४९७.

अधिट्ठेय्यादिकं तं तमावज्जित्वा यथारहं;

परिकम्मं करित्वान, समापज्जेय्य पादकं.

१४९८.

पुनदेव च वुट्ठाय, परिकम्मं यथा पुरे;

करोन्तस्स पनप्पेति, अभिञ्ञाणेन पञ्चमं.

१४९९.

अधिट्ठन्तं विकुब्बन्तं, निम्मिनन्तं यथारहं;

सद्दे सुणन्तं सत्तानं, परिजानञ्च मानसं.

१५००.

सरं पुब्बेनिवासञ्च, पस्सं सुगतिदुग्गतिं;

यथाकम्मं विपाकञ्च, पजानन्तमनागतं.

१५०१.

यथासम्भवमिच्चेवमुपायकुसलो मुनि;

उपनिस्सयसम्पन्नो, अभिञ्ञमधिगच्छति.

१५०२.

पत्ताभिञ्ञो महायोगी, परियोदातमानसो;

परिपक्केन ञाणेन, विपस्सित्वा तिलक्खणं.

१५०३.

लद्धासवक्खयं ञाणं, छधाभिञ्ञमनुत्तरं;

महाखीणासवो नाम, छळभिञ्ञो पवुच्चति.

१५०४.

चत्तालीसविधं पनित्थममलोचेतोमलक्खालनं,

कम्मट्ठाननयं यमाह सुगतो सम्मा समाधानकं;

संखित्तं कथितं तमेत्थ सकलं साभिञ्ञमेत्तावता,

कत्तब्बा मुनिनेत्थ साधुमतिना सम्भावना सब्बथा.

१५०५.

वरगुणगणभूसितानुसिट्ठं,

इति समथमिमं तु भावयित्वा;

परममनुपमं भजन्ति धीरा,

हितसुखमुखमुत्तमानुबुद्धं.

इति नामरूपपरिच्छेदे सेसकम्मट्ठानविभागो नाम

दसमो परिच्छेदो.

निट्ठितो च नामरूपपरिच्छेदे सब्बथापि

समथभावनाविभागो.

११. एकादसमो परिच्छेदो

विपस्सनाविभागो

१५०६.

द्विधा समुट्ठानधुरा, तिविधा भूमियो मता;

तिविधाभिनिवेसा च, सरीरं तु चतुब्बिधं.

१५०७.

तिविधा भावना तत्थ, सङ्खारेसु यथारहं;

दुविधाकारमारब्भ, निज्झायति तिलक्खणं.

१५०८.

अट्ठारसाकारभिन्ना, दसावत्था विभाविता;

तिधा विभागा साधेति, विमोक्खत्तयमुत्तमं.

१५०९.

चतुसच्चपटिवेधा, सत्तट्ठारियपुग्गला;

क्लेसहानी यथायोगं, चतस्सो पटिसम्भिदा.

१५१०.

तिविधा च समापत्ति, निरोधा च तथापरा;

निस्सन्दफलमिच्चाहु, तस्सा सासनकोविदा.

१५११.

विपस्सनाभावनाय-मिति भासन्ति पण्डिता;

तमिदानि पवक्खामि, यथानुक्कमतो कथं.

१५१२.

भूमिधम्मे परिग्गय्ह, विचिनन्तस्स योगिनो;

सतिया समथा वाथ, समुट्ठाति विपस्सना.

१५१३.

सभावपटिवेधे च, सद्धम्मपटिपत्तियं;

पञ्ञासद्धाद्वयं तस्सा, धुरमाहु धुरन्धरा.

१५१४.

तेभूमकसभावानं, सप्पच्चयपरिग्गहो;

ञातपरिञ्ञा नामायं, भूमीति पठमा मता.

१५१५.

कलापतो सम्मसनं, उदयब्बयदस्सनं;

परिञ्ञातीरणा नाम, दुतिया भूमि भासिता.

१५१६.

पहानपरिञ्ञा भूमि, ततियाहु ततोपरं;

भङ्गादिञाणमिच्चेवं, तिविधा भूमियो मता.

१५१७.

खणसन्ततिअद्धान-वसेनेत्थ समीरिता;

अनिच्चा दुक्खानत्ताति, तिविधाभिनिवेसना.

१५१८.

दिट्ठिकङ्खावितरणा, मग्गामग्गपटिप्पदा;

विसुद्धियो चतस्सोपि, सरीरन्ति निदस्सिता.

१५१९.

सलक्खणववत्थानं, पच्चयाकारनिच्छयो;

कुम्मग्गपरिहारो च, तिलक्खणविपस्सना.

१५२०.

इति लक्खणभिन्नत्ता, लब्भन्तेकक्खणेपि च;

देसिता हेतुभूतेन, कमेनेवं विसुद्धियो.

१५२१.

सीलब्बिसुद्धिआदीनं, तथा साव परम्परा;

चित्तब्बिसुद्धिआदीनमत्थायाति पकासिता.

१५२२.

दिस्समानसभावानं, पस्सन्तो पच्चयट्ठिति;

परिपन्थविमुत्तो हि, पटिपादेति भावनं.

१५२३.

तथापि च विसेसेन, पटिपन्नस्स योगिनो;

तत्थ तत्थ विभूतत्ता, ठानतो भेदिता कथं.

१५२४.

रूपपुब्बङ्गमं वाथ, नामपुब्बङ्गमं तथा;

अज्झत्तं वा बहिद्धा वा, यथापाकटधम्मतो.

१५२५.

नामरूपादिभेदेन, भूमिधम्मपरिग्गहो;

वुत्ता दिट्ठिविसुद्धीति, अत्तदिट्ठिप्पहानतो.

१५२६.

आहच्च पच्चयुप्पन्ना, तथा तब्भावभाविनो;

पवत्तन्तीति सङ्खारे, पस्सतो पन योनिसो.

१५२७.

पच्चयग्गाहिनी पञ्ञा, नामरूपप्पवत्तिया;

कङ्खा तरन्ति तायाति, कङ्खावितरणा मता.

१५२८.

अनिच्चा दुक्खानत्ताति, पच्चयायत्तवुत्तितो;

सङ्खिपित्वा कलापेन, सम्मसीयन्ति सङ्खता.

१५२९.

उप्पादवयभावोपि, लक्खणत्तयसाधको;

पच्चयाकारमारब्भ, लक्खीयति विसेसतो.

१५३०.

तस्मा सम्मसनञाणं, उदयब्बयदस्सनं;

कङ्खावितरणायं तु, सङ्गय्हति विसुद्धियं.

१५३१.

तत्थ संक्लेसविक्खेपं, कुम्मग्गं परिवज्जतो;

मग्गामग्गविसुद्धीति, ञाणदस्सनमीरितं.

१५३२.

ततो कथेन्ति अक्लिट्ठमुदयब्बयदस्सनं;

आदिं कत्वा पटिपदाञाणदस्सनसुद्धियं.

१५३३.

पच्चयपच्चयुप्पन्ने, यथावत्थुववत्थिते;

पहातुमीहमानानं, निय्यानपटिपत्तितो.

१५३४.

उपक्लेसविसुद्धो हि, पुनदेवोदयब्बयं;

अधिट्ठहित्वा भङ्गादि-ञाणेहि पटिपज्जति.

१५३५.

तथा चाभिनवुप्पन्ने, भिज्जमाने विपस्सतो;

संवेगकड्ढितं ञाणं, भङ्गादिमनुतिट्ठति.

१५३६.

ततो पुब्बे पवत्ता हि, संक्लेसापायसम्भवा;

पटिपत्तिविसुद्धीति, न सङ्गय्हति भावना.

१५३७.

सम्पादेन्तो पनिच्चेता, चतस्सोपि विसुद्धियो;

अनिच्चा दुक्खानत्ताति, भावेय्य तिविधा कथं.

१५३८.

पच्चयपच्चयुप्पन्ना, जातानन्तरभेदिनो;

अनिच्चा च पभङ्गू च, पलुज्जन्ति चवन्ति च.

१५३९.

अद्धुवा च असारा च, विभवा च विनासिनो;

सङ्खता विपरिणाम-धम्मा इत्तरकालिका.

१५४०.

खयधम्मा वयधम्मा, लहुकालप्पवत्तिनो;

तावकालिकधम्मा च, परित्तट्ठितिका तथा.

१५४१.

खणत्तयपरिच्छिन्ना, पुब्बापरविचित्तका;

पुरक्खता निरोधस्स, सस्सता न कुदाचनं.

१५४२.

जायन्ति परिहानाय, न तु जायन्ति वुद्धिया;

जिय्यमानाव तिट्ठन्ति, जिण्णा भङ्गपरायणा.

१५४३.

अहुत्वायेवुप्पज्जन्ति, न कुतोचिपि आगता;

हुत्वा अन्तरधायन्ति, न तु कत्थचि सञ्चिता.

१५४४.

तं तं पच्चयसामग्गि-मत्तलाभाय निस्सिता;

निरोधधम्मा जायन्ति, जाता ब्यन्ति भवन्ति ते.

१५४५.

यथा नदी पब्बतेय्या, यथा दीपसिखा तथा;

सीघसीघं पवत्तन्ता, उप्पज्जन्ति वयन्ति च.

१५४६.

जाता जाता निरुज्झन्ति, अञ्ञे अञ्ञे तु जायरे;

अवीचि अनुसम्बन्धा, न जानन्ति विसेसतो.

१५४७.

इति नानप्पकारेन, विपस्सन्तो विचक्खणो;

अनिच्चभावनं धीरो, परिपाचेति साधुकं.

१५४८.

दुक्खा च दुक्खवत्थू च, अभिण्हपरिपीळिता;

रोगा गण्डा च सल्ला च, अघतो च उपद्दवा.

१५४९.

भयोपसग्गाघमूला,

सासवादीनवीतिता;

अलेणासरणाताणा,

वधका मारकामिसा.

१५५०.

जातिधम्मा जराब्याधि-

सोकोपायासभागिनो;

परिदेवसभावा च,

संक्लेसा दुक्खभागिनो.

१५५१.

जेगुच्छा पटिकूला च, बीभच्छा च विरूपिनो;

अजञ्ञा चपला हीना, दुग्गन्धा बालसेविता.

१५५२.

सोकन्तरिकतानिच्चं, तण्हाय कड्ढिता भुसं;

कपणा दुग्गता दीना, विपन्ना च विघातिनो.

१५५३.

अत्तलाभं गवेसन्ति, तंतंपच्चयनिस्सिता;

दुक्खाधिट्ठानमच्चन्तं, जाता पुन विहञ्ञरे.

१५५४.

अग्गिकूपे निमुग्गाव, क्लेससन्तापभागिनो;

ओविद्धा विय सत्तीहि, सङ्खारा निच्चदुक्खिता.

१५५५.

जायमाना च जिय्यन्ता, मिय्यन्ता च खणे खणे;

पसुका विय निच्चम्मा, हञ्ञन्ति सेरिकातुरा.

१५५६.

तिलानि तिलयन्तेव, उच्छुयन्तेव उच्छुयो;

उदयब्बयावस्सं ते, पीळयन्ति अभिण्हसो.

१५५७.

मनोरमनवाकारा, विपल्लासपरिक्खता;

इरियापथसञ्छन्ना, नोपतिट्ठन्ति दुक्खतो.

१५५८.

सङ्खारेसु पनेतेसु, वेदनास्सादरोधिनो;

साव सन्दुलसम्बद्धा, सम्मोहपरिवारिता.

१५५९.

‘‘अदुं दुक्खमिदं दुक्ख’’-मिति संसारचारिनो;

दुक्खहेतुमजानन्ता, सम्भमन्ति अविद्दसु.

१५६०.

सुखाकारमपस्सन्ता, दुक्खभारनिपीळिता;

पत्थेन्ति दुक्खमेवञ्ञं, बाला ब्यसनभागिनो.

१५६१.

चवन्ता उपपज्जन्ता, रुक्खसाखंव मक्कटो;

दुक्खमेकं विमुच्चन्ति, ततो गण्हन्ति चापरं.

१५६२.

ते दीघरत्तं सोचन्ति, तण्हासल्लसमप्पिता;

दिट्ठिपाससमुपेता, मानत्थम्भानुसायिनो.

१५६३.

तमाकारं पनिच्चेवं, विपस्सन्तो विसारदो;

दुक्खानुपस्सनं नाम, परिपाचेति भावनं.

१५६४.

धम्मट्ठितिनियामा हि, खन्धायतनधातुयो;

अनत्तासस्सतन्ता च, ईहाभोगविवज्जिता.

१५६५.

पयोजनमधिट्ठाय, न तु ब्यापारयन्ति च;

पच्चयपच्चयुप्पन्ना, जनेतुं वाथ जायितुं.

१५६६.

तथापि हेतुसामग्गि-सम्भवे सम्भवन्ति ते;

तब्भावभाविभावेन, अञ्ञमञ्ञपवत्तिता.

१५६७.

अजायितुं न सक्कोन्ति, सति पच्चयसम्भवे;

पच्चयानमलाभे तु, न जायन्ति कुदाचनं.

१५६८.

न किञ्चेत्थ अपेक्खित्वा, समग्गा होन्ति पच्चया;

न जनेतुं न सक्कोन्ति, समग्गा च कुदाचनं.

१५६९.

यथापच्चयलाभेन, पवत्तन्ति यथा तथा;

रक्खिता वा विधाता वा, नत्थि अस्सामिका तथा.

१५७०.

‘‘अहं मम’’न्ति गण्हन्ता, परिणामेन्ति अञ्ञथा;

विस्ससन्ता हरन्तेते, पराभूता पलम्भिनो.

१५७१.

रित्ता तुच्छा च सुञ्ञा च, विवित्ता सारवज्जिता;

सलक्खणपरिच्छिन्ना, धम्मा नत्थेत्थ पुग्गलो.

१५७२.

जायमाना च जिय्यन्ता, मिय्यमाना च सङ्खता;

विवसा परिवत्तन्ति, वसो तेसं न कत्थचि.

१५७३.

न तेसु कस्सचिस्सेरं, न तेसञ्चत्थि कत्थचि;

न चत्तनीति सङ्खारा, आधिपच्चविवज्जिता.

१५७४.

कदलीपत्तवट्टीव, अञ्ञमञ्ञपतिट्ठिता;

सहजातग्घनीभूता, नोपट्ठन्ति अनत्ततो.

१५७५.

अरूपनिस्सितं रूपं, अरूपं रूपनिस्सितं;

जच्चन्धपीठसप्पीव, अञ्ञमञ्ञववत्थितं.

१५७६.

यन्तसुत्तेन यन्तंव, काययन्तं पवत्तति;

नामावकड्ढितं तत्थ, नत्थि अत्ता सयंवसी.

१५७७.

चेतोविप्फारनिप्फन्ना, वायोधातुसमुट्ठिता;

इरियापथविञ्ञत्तिविकारा पालका मता.

१५७८.

ओविद्धवेदनासल्लविकारपरिणामतो;

बालानं चित्तनिप्फन्ना, अत्ताति परिकप्पना.

१५७९.

सुद्धसङ्खारपुञ्जोयं, नेत्थ सत्तोपलब्भति;

तं तं पच्चयमागम्म, दुक्खक्खन्धोव जायति.

१५८०.

एवमादिप्पकारेहि, विपस्सन्तो अनत्ततो;

अनत्तभावनं नाम, भावेतीति पवुच्चति.

१५८१.

भावेन्तो तिविधम्पेतं, निज्झायति तिलक्खणं;

निमित्तञ्च पवत्तञ्च, समारब्भ यथाक्कमं.

१५८२.

अत्तलाभनिमित्तञ्च, तंतंपच्चयनिस्सिता;

तब्भावभाविभावेन, लक्खीयन्ति निमित्ततो.

१५८३.

जायमाना च जिय्यन्ता, मिय्यमाना च सङ्खता;

तं तं भावमतिक्कम्म, पवत्तन्ति खणे खणे.

१५८४.

हेतुनिस्सयनाकारो, निमित्तन्ति ततो मतो;

पवत्तं वत्तनाकारो, खणसन्ततिअद्धतो.

१५८५.

अपुब्बाभिनवुप्पत्ति, उप्पादोति पकासितो;

पुब्बापरियसन्धानं, पटिसन्धीति भासिता.

१५८६.

आयूहन्तीति वुच्चन्ति, तदत्थं पन वावटा;

इच्चादिपरियायेहि, बह्वाकारापि सङ्खता.

१५८७.

निमित्ते च पवत्ते च, वत्थुतो यन्ति सङ्गहं;

तं द्वयाकारमारब्भ, पतिट्ठाति तिलक्खणं.

१५८८.

पच्चयाधीनधम्मानं, उप्पादवयलक्खिता;

अनिच्चतानिमित्तट्ठा, पवत्तेसु न पाकटा.

१५८९.

पुब्बापरविचित्तानमसमत्थानमत्तनि;

सन्निस्सयेन निप्फन्नो, भावदुब्बल्यसाधको.

१५९०.

हेतुसङ्खातभावो हि, सङ्खारानमनिच्चता;

पवत्तमाना दस्सेति, तं सभावं पनत्तनो.

१५९१.

निच्चा धुवा चे सङ्खारा, कस्मा पेक्खन्ति पच्चये;

अहुत्वा यदि निस्साय, जाता का तत्थ निच्चता;

१५९२.

अत्तलाभं लभित्वान, हेतुसामग्गिलाभतो;

यापेस्सन्ति तमञ्ञत्र, कथं नामत्तदुब्बला.

१५९३.

पच्चये अनपेक्खित्वा, यदि नत्थि समत्थता;

अत्तलाभूपलाभाय, किं समत्थानुपालने;

१५९४.

जनका पच्चयानञ्हि, तदायूहनतो परं;

परिहारितुमारद्धा, जिया खित्तसरो यथा.

१५९५.

अच्चीव वट्टिनिक्खन्ता, मेघमुत्ताव विज्जुता;

पच्चयुद्धटविस्सट्ठा, धम्मा भङ्गपरायणा.

१५९६.

तस्मा निमित्तमाकारं, पस्सन्तो स विपस्सको;

‘‘विनस्सन्ति अवस्स’’न्ति, सद्दहन्तो विमुच्चति.

१५९७.

अनिच्चतो तथा हेवं, विपस्सन्तस्स योगिनो;

सद्धाविमोक्ख बाहुल्यं, भवतीति पकासितं.

१५९८.

इति सङ्खारधम्मेसु, निमित्ताकारनिच्छितं;

अनिच्चलक्खणं धीरो, निज्झायति नियामतो.

१५९९.

बाधकत्तभयाकारा, पवत्ते दुक्खिता विय;

पवत्तमाना पीळेन्ति, सङ्खारा च भयावहा.

१६००.

उप्पादाभिनवाकारं, अतिक्कम्म ततो परं;

जराजच्चरिता हुत्वा, भञ्जमाना कथं सुखा.

१६०१.

तस्मा पवत्तमाकारं, निज्झायन्तो निरन्तरं;

सङ्खारे दुक्खतो दिस्वा, हित्वान पणिधिं तहिं.

१६०२.

तदायूहननिस्सङ्गो, पस्सद्धदरथो सुखी;

समाधिबहुलो योगी, वूपसन्तोति वुच्चति.

१६०३.

ब्यापारवसिताकारं, सङ्खारानं विपस्सतो;

निमित्ते च पवत्ते च, उपट्ठाति अनत्ततो.

१६०४.

अनत्ताधीननिप्फन्ना, वसातीतप्पवत्तिनो;

भावदुब्बल्यनिस्सारा, कथमत्ता भविस्सरे.

१६०५.

तमेवं पटिविज्झन्तो, मञ्ञतानत्तलक्खणं;

विपस्सनारसस्सादी, संवेगबहुलो भवे.

१६०६.

इच्चाहच्च पवत्तानं, लक्खणानं सभावतो;

ववत्थितो तत्थ तत्थ, तंतंलक्खणनिच्छयो.

१६०७.

तथापिपाकटट्ठाने, हेतुभूते च योनिसो;

ववत्थपेति सङ्खाय, लक्खणानि विचक्खणो.

१६०८.

उप्पादवयभावेन, दिस्समाना हि सङ्खता;

पुब्बापरविवेकेन, दस्सेन्ति तदनिच्चतं.

१६०९.

तथा च विपरिणामं, विपस्सन्तो विसारदो;

निमित्तफलनिप्फन्नं, तमत्थमधिमुच्चति.

१६१०.

दुक्खप्पवत्तिहेतुत्ता, निमित्तमपि पण्डितो;

भयावहनियामेन, बाधकन्तेव पस्सति.

१६११.

तथा हि पच्चयारब्भ, सङ्खारा निस्सयन्ति चे;

ततोवस्सं भविस्सन्ति, महब्भयसमोहिता.

१६१२.

निरोधधम्मा जायन्ति, सल्लविद्धाव दुक्खिता;

जरातुरा विपज्जन्ता, भिज्जन्ताव विघातिनो.

१६१३.

तेनेवानिच्चतो दिट्ठा, दुक्खभावेन खायरे;

सङ्खतत्ता सभावो हि, दुक्खाय परिवत्तति.

१६१४.

अनिच्चा पुन सङ्खारा, दुक्खाति च ववत्थिता;

अनत्तत्तनियामेन, निदस्सेन्ति सलक्खणं.

१६१५.

कथं अत्तपराधीना, पच्चयुप्पन्नभङ्गुरा;

विपत्तिनियता वाथ, बाधमाना भयावहा.

१६१६.

आहच्चाकारभेदेन, तिविधा हि विपस्सना;

अनिच्चा दुक्खानत्ताति, अयमेत्थ विनिच्छयो.

१६१७.

तिधाभूता पनिच्चेता, पहानाकारभेदिता;

महाविपस्सना नाम, अट्ठारसविधा कथं.

१६१८.

हेतुसामग्गिनिप्फन्नमनिच्चन्ति तिलक्खणं;

अनिच्चतं विपस्सन्तो, निच्चसञ्ञं विमुञ्चति.

१६१९.

अनिच्चतायाधिट्ठाननिमित्तं पन पस्सतो;

अनिमित्ते विमुच्चन्ती, अनिमित्तानुपस्सना.

१६२०.

निरुज्झमानधम्मानं, ब्यन्तिभावं विपस्सतो;

समुदयं पजहन्ती, निरोधाअनुपस्सना.

१६२१.

सिथिला जातु निस्सारा, दुब्बला लहुघातिनो;

खयधम्माति सङ्खाय, घनसञ्ञं विमुञ्चति.

१६२२.

अत्तलाभमतिक्कम्म, वयन्तीति विचिन्तयं;

जहतायूहनं तत्थ, पुत्ते सूतिपजा विय.

१६२३.

अनवत्तितभावानं, अञ्ञथत्तं विपस्सतो;

विकारपरिणामेसु, धुवसञ्ञा विरज्जति.

१६२४.

आलम्बञ्च तदालम्ब-ञाणभङ्गञ्च भावयं;

सारादानाभिनिवेसं, अधिपञ्ञाय मुच्चति.

१६२५.

इच्चानिच्चानिमित्ता च, निरोधा च खया वया;

विपरीणामाधिसञ्ञा, धम्मानुपस्सनाति च.

१६२६.

सत्तानुपस्सनाभेदमनिच्चाकारदस्सनं;

निच्चसञ्ञादिभङ्गाय, परिदीपेन्ति पण्डिता.

१६२७.

तं तमाकारमारब्भ, तथा बाहुल्यवुत्तितो;

तंलक्खणानुगता च, भेदा तस्सेव सत्तधा.

१६२८.

सुखसञ्ञं निस्सज्जन्ती, वुत्ता दुक्खानुपस्सना;

निब्बिन्ना निब्बिदाञाणं, विरागा रागवज्जिता.

१६२९.

जाताप्पणिहिता नाम, मुञ्चन्ती पणिधिं तथा;

निरालयाभिनिवेसा, आदीनवानुपस्सना.

१६३०.

पञ्चानुपस्सनाभेदं, तदिदं दुक्खदस्सनं;

सुखसञ्ञादिभङ्गाय, पवत्तन्ति पकासितं.

१६३१.

अनत्ततो विपस्सन्तो, अत्तसञ्ञा विमुच्चति;

जहतत्ताभिनिवेसं, झायन्तो पुन सुञ्ञतो.

१६३२.

द्वयानुपस्सनाभेदमनत्ताकारदस्सनं;

अत्तसञ्ञाभिनिवेसं, विमोक्खाय विभावितुं.

१६३३.

पटिनिस्सग्गतो दिस्वा, सङ्खारेसु तिलक्खणं;

जहन्तो सङ्खतादानं, पक्खन्दति असङ्खते.

१६३४.

यथाभूतेन ञाणेन, विपस्सन्तो विमुच्चति;

सम्मोहाभिनिवेसम्हा, अविपल्लत्थदस्सनो.

१६३५.

मोहताभोगविमुत्ता, पटिसङ्खानुपस्सना;

जहन्तप्पटिसङ्खं तु, पटिसङ्खाय लक्खणं.

१६३६.

दिट्ठिसङ्खातदोसत्ता, विभावेन्तो विवट्टतो;

संयोगाभिनिवेसम्हा, पटिलीनो विमुच्चति.

१६३७.

मुच्चीतुकम्यताञाणं, पटिनिस्सग्गसम्मतं;

यथा भूतं तथा ञाणं, पच्चयाकारनिस्सितं.

१६३८.

सङ्खारुपेक्खाञाणं तु, पटिसङ्खानुपस्सना;

वुट्ठानगामिनी नाम, विवट्टन्ति पवुच्चति.

१६३९.

चतस्सोपि पनिच्चेता, आदानादिप्पभञ्जिता;

लक्खणत्तयमाहच्च, पवत्तन्ति यथा तथा.

१६४०.

निमित्तमारब्भ तथा पवत्तं,

तिलक्खणं झायति याय योगी;

तमित्थमट्ठारसभेदभिन्नं,

विपस्सनाभावनमाहु धीरा.

१६४१.

विपस्सनानयमिममुत्तमं सुभं,

निदस्सितं जिनवचनानुसारतो;

विभावयं मनसि हितावहं परं,

निरामयं पदमनुपापुणिस्सति.

इति नामरूपपरिच्छेदे विपस्सनाविभागो नाम

एकादसमो परिच्छेदो.

१२. द्वादसमो परिच्छेदो

दसावत्थाविभागो

१६४२.

इच्चट्ठारसधा भिन्ना, पटिपक्खप्पहानतो;

लक्खणाकारभेदेन, तिविधापि च भावना.

१६४३.

कलापतो सम्मसनं, उदयब्बयदस्सनं;

भङ्गे ञाणं भये ञाणं, ञाणमादीनवेपि च.

१६४४.

तथेव निब्बिदाञाणं, ञाणं मुच्चितुकम्यता;

पटिसङ्खा च सङ्खारु-पेक्खाञाणानुलोमकं.

१६४५.

इच्चावत्थापभेदेन, दसधापि विभाविता;

सभागत्थविसेसेन, तिधा सङ्गहिता पुन.

१६४६.

यथाभूतं नाम ञाणत्तयं सम्मसनादिकं;

भयादिञाणं तिविधं, निब्बिदाति पवुच्चति.

१६४७.

तथा मुच्चितुकामादि, विरागोव चतुब्बिधं;

लक्खणत्तयनिज्झानवसेन पुन वुट्ठिता.

१६४८.

सुञ्ञतञ्चानिमित्तञ्च, तथाप्पणिहितन्ति च;

साधेति मग्गसङ्खातं, विमोक्खत्तयमुत्तमं.

१६४९.

इति भावेतुकामस्स, विभावेति यथाक्कमं;

दसावत्थाविभागेन, समादाय यथा कथं.

१६५०.

विसुद्धो पठमं ताव, साधु सीलविसुद्धिया;

उपचारप्पनायञ्च, ठत्वा चित्तविसुद्धियं.

१६५१.

सप्पच्चयं परिग्गय्ह, नामरूपं सभावतो;

दिट्ठिकङ्खावितरणं, पत्वा सुद्धिं ततो परं.

१६५२.

अतीतानागते खन्धे, पच्चुप्पन्ने च सासवे;

कलापतो सम्मसित्वा, सम्मसेय्य तिलक्खणं.

१६५३.

आदाननिक्खेपनतो,

वयोवुद्धत्थगामितो;

आहारतोपि उतुतो,

कम्मतो चापि चित्ततो.

१६५४.

धम्मतारूपतो चापि, रूपसत्तकतो नये;

कलापतो यमकतो, खणिका पटिपाटितो.

१६५५.

दिट्ठिमुग्घाटयन्तो च, मानमुग्घाटयं तथा;

निकन्तिपरियादानो, नामसत्तकतो नये.

१६५६.

निच्चा चे न निरुज्झेय्युं, न बाधेय्युं सुखा यदि;

वसे वत्तेय्युमत्ता चे, तदभावा न तादिसा.

१६५७.

सम्भवन्ति हि सङ्खारा, सति पच्चयसम्भवे;

ततो पच्चयनिप्फन्ना, अवस्सं भेदगामिनो.

१६५८.

तदनिच्चा खयट्ठेन, दुक्खा नाम भयट्ठतो;

अनत्तासारकट्ठेन, सङ्खाराति विभावयं.

१६५९.

कालेन सम्मसे रूपं, नामं कालेन सम्मसे;

अज्झत्तञ्च बहिद्धा च, समासब्यासतो ततो.

१६६०.

यथोपट्ठितभेदेन, सम्मसन्तो समूहतो;

कलापतो सम्मसनमिति भावेति पण्डितो.

१६६१.

तस्सेवं सम्मसन्तस्स, कम्मञ्ञं होति मानसं;

सूपट्ठन्ति च सङ्खारा, वोदायति च भावना.

१६६२.

ततो परं विपस्सन्तो, परिग्गण्हाति पण्डितो;

पच्चुप्पन्नसभावानं, खन्धानमुदयब्बयं.

१६६३.

तण्हासम्मोहकम्मेहि,

खन्धपञ्चकसभावो;

रूपमाहारतो होति,

फस्सतो वेदनादयो.

१६६४.

विञ्ञाणं नामरूपम्हा, सम्भोतीति च पस्सतो;

तस्स पच्चयतो होति, खन्धेसुदयदस्सनं.

१६६५.

तण्हादीनं निरोधा च,

निरोधो होति पस्सतो;

तथा वीसतिधा होति,

तत्थेव वयदस्सनं.

१६६६.

निब्बत्तिविपरिणामलक्खणं पन पस्सतो;

खणतो दसधा नेसमुदयब्बयदस्सनं.

१६६७.

इत्थं पञ्ञासधा भेदो,

खन्धानमुदयब्बयो;

आयतनादिभेदोपि,

योजेतब्बो यथारहं.

१६६८.

तदेवमनुपस्सन्तो, खन्धायतनधातुयो;

अनिच्चा दुक्खानत्ताति, भावेति बहुधा बुधो.

१६६९.

भावनापसुतस्सेवं, पस्सतो बोधिपक्खिया;

पातुभूता पवत्तन्ति, विसेसेन विसारदा.

१६७०.

सलक्खणपरिच्छिन्ने, तिलक्खणववत्थिते;

छन्दो सासवसङ्खारे, सारदं परियेसति.

१६७१.

तत्थ पुब्बङ्गमं हुत्वा, संपक्खन्दति मानसं;

सङ्कप्पोभिनिरोपेति, आहरन्तो पुनप्पुनं.

१६७२.

यथावत्थुसभावेन, ततो सद्धाधिमुच्चति;

सति सूपट्ठिता होति, परिग्गय्ह सभावतो.

१६७३.

पञ्ञा सम्पटिविज्झन्ती, समाहच्च विपस्सति;

पग्गहेत्वान वायामो, पटिपादेति भावनं.

१६७४.

ततो पीतिमनो होति, निप्फादितमनोरथो;

पामोज्जबहुलो हुत्वा, पस्सद्धदरथो पन.

१६७५.

विक्खेपुद्धच्चनित्तिण्णो, समाधियति निच्चलो;

उपेक्खा भावनावीथिं, अधिट्ठाति ततो परं.

१६७६.

आरुळ्हयोग्गाचरियो, आजानीयरथो विय;

वाताभावे पदीपोव, पसन्नेकमुखट्ठिता.

१६७७.

सुखुमा निपुणाकारा, खुरधारागता विय;

गण्हन्ती भावनागब्भं, पवड्ढति विपस्सना.

१६७८.

सम्पत्तपटिवेधस्स,

तस्सेवं तं विपस्सतो;

जायतेको उपक्लेसो,

दसोपक्लेसवत्थुका.

१६७९.

ओभासो पीति पस्सद्धि, अधिमोक्खो च पग्गहो;

सुखं ञाणमुपट्ठानमुपेक्खा च निकन्ति च.

१६८०.

जातेस्वेतेसु यं किञ्चि, उळारं जातविम्हयो;

दिस्वा विपस्सनामग्गा, वोक्कमित्वा ततो परं.

१६८१.

तमहंकारविक्खित्तो, अस्सादेन्तो ममायति;

होताधिमानिको वाथ, मञ्ञन्तो तमनुत्तरं.

१६८२.

सिया चेवमुपक्लिट्ठा, पतिता वाथ भावना;

तत्थेवं पटिसङ्खाय, पटिविज्झति पण्डितो.

१६८३.

न तण्हादिट्ठिमानेहि, परियोगाहहेतुतो;

लक्खणालम्बणत्ता च, लोकियायं विपस्सना.

१६८४.

दिट्ठिमाननिकन्ती च, कुम्मग्गा परिपन्थका;

मग्गो विसुद्धिया नाम, विसुद्धा च विपस्सना.

१६८५.

सारथीव रथं भन्तमिति सङ्खाय साधुकं;

पविट्ठमग्गं विक्खित्तं, सम्पादेति यथा पुरे.

१६८६.

इत्थं मग्गे अमग्गे च, याथावपटिवेधकं;

मग्गामग्गविसुद्धीति, ञाणदस्सनमीरितं.

१६८७.

चेतोपवत्तनाकारमिति सल्लक्खयं बुधो;

साधुकं पटिविज्झन्तो, सुखुमं निपुणं ततो.

१६८८.

परिपन्थे विमोचेत्वा, बोधेत्वा बोधिपक्खिये;

भावनं पटिपादेन्तो, पुनदेवोदयब्बयं.

१६८९.

समधिट्ठाय मेधावी, विपस्सति तिलक्खणं;

उदयब्बयञाणन्ति, तमीरेन्ति ततो परं.

१६९०.

सङ्खारानं विभूतत्ता, साकारानं विसेसतो;

तिलक्खणानं दिट्ठत्ता, सङ्खारेसु सभावतो.

१६९१.

परिपन्था विमुत्तस्स, मग्गामग्गविसुद्धिया;

यथावीथिप्पवत्तस्स, पटिपत्तिविसुद्धिया.

१६९२.

इन्द्रियानं सुतिक्खत्ता, परिपक्का विपस्सना;

उदयम्हा विमुच्चित्वा, भङ्गे ठाति यथा कथं.

१६९३.

उप्पादो पच्चयायत्तो, धम्मानमिति निच्छिते;

निरोधानुगता जाति, सिद्धावस्सं नियामतो.

१६९४.

ततोदयाव पट्ठाय, अत्थाय सूरियो विय;

विनासाय पवत्तन्ता, वयन्तेवाति पेक्खति.

१६९५.

उदयाभोगमोहाय, वयन्तिच्चेव सब्बथा;

भेदस्सभावमारब्भ, धम्मेसु सति तिट्ठति.

१६९६.

अतीता च निरुद्धाव, निरुज्झिस्सन्तिनागता;

निरुज्झन्तेव वत्तन्ता, इच्चेवमनुपस्सतो.

१६९७.

निज्झरोव गिरग्गम्हि, वारिवोणतपोक्खरे;

पदीपो विय झायन्तो, आरग्गेरिव सासपो.

१६९८.

आतपे विय उस्सावो, परिस्सावे जलं विय;

मद्दितं फेणपिण्डंव, लोणपिण्डमिवोदके.

१६९९.

उदके दण्डराजीव, विज्जुताव वलाहके;

जलं तत्तकपालेव, सलिले विय बुब्बुळं.

१७००.

वातब्भाहततूलंव, तीरं पत्ताव वीचियो;

फलं बन्धनमुत्तंव, तिणानीव हुतावहे.

१७०१.

जायन्तापि च जिय्यन्ता, मिय्यन्ता च निरन्तरं;

निरोधायाभिधावन्ता, भङ्गाभिमुखपातिनो.

१७०२.

विगच्छन्ताव दिस्सन्ति, खीयन्तन्तरधायिनो;

विद्धंसयन्ता सङ्खारा, पतन्ता च विनासिनो.

१७०३.

भङ्गञाणं तमक्खातं, येन ञाणेन पस्सतो;

अनिच्चन्तानुधावन्ति, तिविधापि विपस्सना.

१७०४.

उदयब्बयभङ्गेसु, पाकटा हि अनिच्चता;

भयादीनवनिब्बेदे, दुक्खतानत्तता ततो.

१७०५.

इत्थं भङ्गमधिट्ठाय, पस्सन्तस्स तिलक्खणं;

सङ्खारा सभया हुत्वा, समुपट्ठन्ति योगिनो.

१७०६.

वाळमिगानुबद्धाव, निम्मुज्जन्ता वियण्णवे;

अमनुस्सगहिताव, परिक्खित्ताव वेरिहि.

१७०७.

कण्हसप्पसमालीळ्हा, चण्डहत्थिसमुट्ठिता;

पपातावाटपक्खन्ता, पतन्ताव हुतावहे.

१७०८.

वज्झप्पत्ता महाचोरा, छिज्जन्ता विय सीसतो;

सूलमारोपियन्ताव, पब्बतेनोत्थटा विय.

१७०९.

जातिसङ्कटपक्खन्ता, जराब्याधिनिपीळिता;

मरणासनिसम्मद्दा, महाब्यसनभागिनो.

१७१०.

मच्चुनब्भाहता निच्चं, दुक्खभारसमोत्थटा;

सोकोपायासनिस्सन्दा, परिदेवपरायणा.

१७११.

तण्हादिट्ठिममत्तेन, सत्ता एत्थाधिमुच्छिता;

बद्धा भयेन बद्धाव, मुत्ताव भयमुत्तका.

१७१२.

इति सङ्खारधम्मेसु, भयुप्पत्तिमुदिक्खतो;

भयञाणन्ति भासन्ति, भयमुत्ता महेसयो.

१७१३.

सभया पुन सङ्खारा, सन्दिस्सन्ति समन्ततो;

अहितावहितानिच्चमादीनवं निरन्तरं.

१७१४.

गूथकूपंव कुथितं, भस्मच्छन्नोव पावको;

सरक्खसंव सलिलं, सविसं विय भोजनं.

१७१५.

वनं वाळमिगाकिण्णं, मग्गो चोरमहब्भयो;

भिज्जमाना महानावा, फलन्ता असनी यथा.

१७१६.

आवुधाकुलसन्नद्धा, युद्धभूमिपतिट्ठिता;

सङ्गताव महासेना, घोरानत्थनियामिता.

१७१७.

रथं चक्कसमारुळ्हं, वुय्हन्तं वळवामुखं;

कप्पुट्ठानमहारम्भं, कप्पो पत्तन्तरो यथा.

१७१८.

तथा लोका तयोपेते,

महोपद्दवसङ्कुला;

डय्हन्तेकादसग्गीहि,

परिप्फन्दपरायणा.

१७१९.

महारञ्ञमिवादित्तं, भवयोनिगतिट्ठिति-

सत्तावासा समीभूता, जलितङ्गारकासुका.

१७२०.

आसीविसा महाभूता, वधका खन्धपञ्चका;

चक्खादयो सुञ्ञा गामा, गोचरा गामघातका.

१७२१.

इच्चानयसमाकिण्णं, भवसागरमण्डलं;

लेणं ताणं पतिट्ठा वा, सरणं वा न विज्जति.

१७२२.

एत्थाभिरोधिनो बाला, वङ्कघस्ताव मीनका;

महासकटुपब्बुळ्हा, महब्भयपतिट्ठिता.

१७२३.

जायमानाव जिय्यन्ता, नानाब्यसनपीळिता;

विपत्तावट्टपतिता, मरणाबद्धनिच्छया.

१७२४.

मोहन्धकारपिहिता, चतुरोघसमोत्थटा;

वितुन्ना दुक्खसल्लेन, विहञ्ञन्ति विघातिनो.

१७२५.

इत्थञ्च विसपुप्फंव, नानानत्थफलावहं;

दुक्खानुबन्धसम्बाधं, आबाधंव समुट्ठितं.

१७२६.

आसीविसंव कुपितं, घोरं भयनिबन्धनं;

असिसूनंव सारम्भं, दुक्खायूहनकं पदं.

१७२७.

सविदाहपरिप्फन्दपक्कबन्धमिवोदकं;

उप्पादञ्च पवत्तञ्च, निमित्तायूहनं तथा.

१७२८.

पटिसन्धिञ्च पस्सन्तं, ञाणमादीनवं मतं;

तेभूमकेसु तेनायमवुद्धिं पटिविज्झति.

१७२९.

भयभेरवपक्खन्ते, बह्वादीनवपच्चये;

सङ्खारे समवेक्खन्तो, निब्बिन्दति निरालयो.

१७३०.

विसं जीवितुकामोव, वेरिके विय भीरुको;

सुपण्णं नागराजाव, चोरं विय महद्धनो.

१७३१.

दुक्खानुसयसम्बाधे, बाधमाने विभावयं;

संवेजेति निरानन्दे, परिपन्थभयाकुले.

१७३२.

सुद्धो मुत्तकरीसंव, सुहितो वमितं विय;

सुविलित्तोव दुग्गन्धं, सुन्हातो अङ्गणं विय.

१७३३.

रागदोसपरिक्लिट्ठे, चतुरासवपूतिके;

हीनलोकामिसासारे, संक्लेसविसदूसिते.

१७३४.

सङ्खारेपि जिगुच्छन्तो, नाभिनन्दति पण्डितो;

तस्सेतं नन्दिनिस्सट्ठं, निब्बिदाञाणमब्रवुं.

१७३५.

सभयादीनवे दिस्वा, सङ्खारे पुन पण्डितो;

निब्बिन्दन्तो ततो तेहि, परिमुच्चितुमिच्छति.

१७३६.

मीनाव कुमीने बद्धा, पञ्जरे विय पक्खिनो;

चोरो चारकबद्धोव, पेळायन्तोव पन्नगो.

१७३७.

पङ्के सन्नो महानागो, चन्दो राहुमुखं गतो;

मिगो यथा पासगतो, तथा संसारचारके.

१७३८.

अविज्जापरियोनद्धे, खन्धपञ्चकसन्थरे;

दिट्ठिजालपटिच्छन्ने, विपल्लासपरिक्खिते.

१७३९.

पञ्चनीवरणाबद्धे, मानत्थम्भसमुस्सये;

इच्छापपातगम्भीरे, विपत्तिविनिपातने.

१७४०.

जराब्याधिसमुप्पादे, धूमकेतुपपत्तिके;

कोधूपनाहदहने, सोकोपायासधूपिते.

१७४१.

मदप्पमादावरोधे, भवतण्हावकड्ढने;

विप्पयोगसमुत्तासे, निच्चापायभयाकुले.

१७४२.

छालम्बाभिहते निच्चं, फस्सद्वाराधिकुट्टने;

सञ्चेतनाकारणिके, वेदनाकम्मकारणे.

१७४३.

अनत्थालापनिग्घोसे, क्लेसरक्खसलालिते;

मरणारम्भनिट्ठाने, बद्धो मुत्तिं गवेसति.

१७४४.

अग्गिं विय च सम्फुट्ठ-मसुचिं गहितं विय;

पेतं खादितुकामंव, विक्कन्तेन्तमिवावुधं.

१७४५.

महाब्यसनुपस्सट्ठे, सङ्खारे मोत्तुमिच्छतो;

मुच्चितुकम्यताञाणमुप्पन्नन्ति पवुच्चति.

१७४६.

दुज्जहे पलिबज्झन्ते, गन्थानुसयसङ्गमे;

तण्हुपादानगहणे, नन्दिरागानुबन्धने.

१७४७.

दिट्ठिमानमदत्थद्धे, लोभपासनिरन्तरे;

संयोजनमहादुग्गे, चिरकालप्पपञ्चिते.

१७४८.

सङ्खारे मुञ्चतच्चन्तं, आविज्झित्वाव पन्नगं;

लक्खणानुपनिज्झाय, सुखुमं पन योनिसो.

१७४९.

मज्झत्तगहणो तस्मा, निरपेक्खविमुत्तिया;

वग्गुलीवाफलं रुक्खं, वीमंसति विसेसतो.

१७५०.

विहतं विय कप्पासं, विहनन्तो पुनप्पुनं;

गन्धं विय च पिसेन्तो, पिसितंयेव साधुकं.

१७५१.

अनिच्चा दुक्खानत्ताति, सतिमा सुसमाहितो;

आहच्च पटिविज्झन्तो, लक्खणानि विपस्सति.

१७५२.

विपस्सन्तस्स तस्सेवं, पटिसङ्खानुपस्सना-

ञाणमिच्चाहु निपुणं, विचिनन्तं विसारदा.

१७५३.

इति सम्मा विपस्सन्तो, सच्छिकत्वा तिलक्खणं;

यथाभूतसभावेन, तत्थेवमनुपस्सति.

१७५४.

अनिच्चा वत सङ्खारा, निच्चाति गहिता पुरे;

दुक्खाव सुखतो दिट्ठा, अनत्ताव पनत्ततो.

१७५५.

अनिच्चा दुक्खानत्ता च, सङ्खता पुन सब्बथा;

अलब्भनेय्यधम्मा च, तथेवाकामकारिया.

१७५६.

धातुमत्ता पराधीना, अत्ताधेय्यविवज्जिता;

मच्चुधेय्यवसानीता, उपधिहतगोचरा.

१७५७.

अहं ममन्ति वोहारो, परो वाथ परस्स वा;

अत्ता वा अत्तनीयं वा, वत्थुतो नत्थि कत्थचि.

१७५८.

यथापि अङ्गसम्भारा, होति सद्दो रथो इति;

एवं खन्धेसु सन्तेसु, होति सत्तोति सम्मुति.

१७५९.

तत्थ कप्पेन्ति अत्तानं, बाला दुम्मेधिनो जना;

अज्झत्तं वा बहिद्धा वा, पस्सतो नत्थि किञ्चनं.

१७६०.

सुखितो दुक्खितो वाथ, पुग्गलो नाम कत्थचि;

वत्थुतो नत्थि सब्बत्थ, सङ्खारा तंसभाविनो.

१७६१.

जायमाना च जिय्यन्ता, मिय्यमाना च सङ्खता;

अत्ताव दुक्खिता हेते, न तु दुक्खाय कस्सचि.

१७६२.

दुक्खमेव हि सम्भोति, दुक्खं तिट्ठति वेति च;

नाञ्ञत्र दुक्खा सम्भोति, नाञ्ञं दुक्खा निरुज्झति.

१७६३.

एत्थ गय्हूपगं नत्थि, पलासेतं पपञ्चितं;

निरुद्धस्स समायूहा, निरत्थकसमुब्भवा.

१७६४.

अनिच्चा होन्तु सङ्खारा, दुक्खिता वा ममेत्थ किं;

अनत्ता वाति? सङ्खारुपेक्खाञाणं पवत्तति.

१७६५.

इति दिस्वा यथाभूतं, याव भङ्गा ततो परं;

गण्हन्ती भावनागब्भं, परिपक्का विपस्सना.

१७६६.

अवस्सं भङ्गनिट्ठाने, भयादीनवनिच्छिते;

निब्बिन्दित्वा विरज्जन्तो, पटिसङ्खायुपेक्खति.

१७६७.

तत्थ मुत्तकरीसंव, खेळपिण्डंव उज्झितं;

विस्सट्ठपरपुत्तंव, विस्सट्ठभरियं विय.

१७६८.

पवत्तञ्च निमित्तञ्च, पटिसङ्खायुपेक्खतो;

सब्बसङ्खारधम्मेसु, गतियोनिभवेसु वा.

१७६९.

वारि पोक्खरपत्तेव, सूचिकग्गेव सासपो;

खित्तं कुक्कुटपत्तंव, दद्दुलंव हुतावहे.

१७७०.

न पसारीयती चित्तं, न तु सज्जति बज्झति;

आलया पतिलीयन्ति, परिवत्तति वट्टतो.

१७७१.

सीतं घम्माभितत्तोव,

छातज्झत्तोव भोजनं;

पिपासितोव पानीयं,

ब्याधितोव महोसधं.

१७७२.

भीतो खेमन्तभूमिंव, दुग्गतोव महानिधिं;

अञ्जसं मग्गमुळ्होव, दीपं विय च अण्णवे.

१७७३.

अजरामरमच्चन्तं, असङ्खारमनासवं;

सब्बदुक्खक्खयं ठानं, निब्बानमभिकङ्खति.

१७७४.

वुट्ठानगामिनी चायं, सिखप्पत्ता विपस्सना;

सकुणी तीरदस्सीव, सानुलोमा पवत्तति.

१७७५.

अप्पवत्तमनिमित्तं, पस्सन्तो पन सन्ततो;

पक्खीव निप्फलं रुक्खं, हित्वा वुट्ठाति सङ्खता.

१७७६.

उपचारसमाधीति, कामावचरभावना;

मुत्तोयं लोकियो मग्गो, पुब्बभागविपस्सना.

१७७७.

परिपक्का कमेनेवं, परिभावितभावना;

परिच्चजन्ती सङ्खारे, पक्खन्दन्ती असङ्खते.

१७७८.

जनेतानुत्तरं मग्ग-मासेवनविसेसतो;

कट्ठसङ्घट्टना जाता, अच्चिधूमाव भासुरं.

१७७९.

उग्गच्छति यथादिच्चो, पुरक्खत्वारुणं तथा;

विपस्सनं पुरक्खत्वा, मग्गधम्मो पवत्तति.

१७८०.

तथा पवत्तमानो च, निब्बानपदगोचरो;

विमोक्खत्तयनामेन, यथारहमसेसतो.

१७८१.

क्लेसदूसितसन्ताने, अभिहन्त्वा विगच्छति;

एकचित्तक्खणुप्पादो, असनी विय पब्बतं.

१७८२.

पुब्बे वुत्तनयेनेव, अप्पनानयमीरये;

पादकज्झानभेदेन, झानङ्गनियमो भवे.

१७८३.

परिकम्मोपचारानु-लोमसङ्खातगोचरा;

यं किञ्चि लक्खणाकारं, विपस्सन्ता पवत्तरे.

१७८४.

ततो गोत्रभु निब्बान-मालम्बित्वान जायति;

बहिद्धा खन्धतो तस्मा, वुट्ठानन्ति पवुच्चति.

१७८५.

ततो मग्गो किलेसम्हा, विमुच्चन्तो पवत्तति;

वुट्ठानं उभतो तस्मा, खन्धतो च किलेसतो.

१७८६.

द्वे तथा तीणि वा होन्ति, फलानि च ततो परं;

भवङ्गपातो तं छेत्वा, जायते पच्चवेक्खणा.

१७८७.

मग्गं फलञ्च निब्बानं, पच्चवेक्खति पण्डितो;

हीने किलेसे सेसे च, पच्चवेक्खति वा न वा.

१७८८.

भावेत्वा पठमं मग्ग-मित्थमादिफले ठितो;

ततो परं परिग्गय्ह, नामरूपं यथा पुरे.

१७८९.

कमेन च विपस्सन्तो, पुनदेव यथारहं;

यथानुक्कममप्पेति, सकदागामिआदयो.

१७९०.

इत्थं विभत्तपरिपाकविभावनायं,

बुद्धानुबुद्धपरिभावितभावनायं;

पच्चुद्धरेति भवसागरपारगामी,

मग्गो महेसि गुणसागरपारगामी.

१७९१.

इच्चेतं दसविध भावनाविभागं,

भावेत्वा परमहितावहं कमेन;

पप्पोन्ति पदमजरामरं चिराय,

संक्लेसं सकलमवस्सजन्ति धीरा.

इति नामरूपपरिच्छेदे दसावत्थाविभागो नाम

द्वादसमो परिच्छेदो.

१३. तेरसमो परिच्छेदो

निस्सन्दफलविभागो

१७९२.

विपस्सनाय निस्सन्दमिति वुत्तमितो परं;

सच्चानं पटिवेधादिं, पवक्खामि यथाक्कमं.

१७९३.

परिञ्ञा च पहानञ्च, सच्छिकिरिया च भावना;

इति दुक्खादिसच्चेसु, किच्चमाहु चतुब्बिधं.

१७९४.

तं सब्बं मग्गकालम्हि, करिस्सति ततो परं;

पटिपस्सद्धकिच्चत्ता, कतं होति फले कथं.

१७९५.

छिन्नतालो फलस्सेव, छिन्नानुसयमूलका;

खन्धा नालमधिट्ठानं, विपल्लासपवत्तिया.

१७९६.

अच्चन्तपटिपक्खत्ता, चतुमग्गपवत्तिया;

परं क्लेसा न जायन्ति, दड्ढबीजङ्कुरं यथा.

१७९७.

निय्यानट्ठविसेसेन, अञ्ञमञ्ञस्स पच्चयो;

मग्गोव मग्गं भावेति, जायमानोथ वा पुन.

१७९८.

मग्गप्पवत्तिसन्ताने, भावनाति पवुच्चति;

वत्तमानेन तं किच्चं, निप्फादितमसेसतो.

१७९९.

इति तीणिपि सच्चानि, किच्चतो पटिविज्झति;

निब्बानं सच्छिकुब्बन्तो, मग्गो एकक्खणे सह.

१८००.

किच्चप्पवत्तितो चेत्थ, पटिवेधोति वुच्चति;

तञ्च साधेति मग्गोयं, निय्यन्तो सन्तिगोचरो.

१८०१.

परिच्चजित्वा सङ्खारे, मग्गस्सारब्भ निब्बुतिं,

निय्यानमेव सच्चेसु, किच्चसाधनमीरितं.

१८०२.

मग्गो एव हि निय्याति, सेसा तस्सोपकारका;

अप्पेन्ता झानधम्मा च, बुज्झन्ता बोधिपक्खिया.

१८०३.

तस्मा तस्सेव वुट्ठानं, पकासेन्ति विसेसतो;

खन्धेहि च किलेसेहि, विमोक्खत्तयतो कथं.

१८०४.

कत्वानाभिनिवेसं तु, यत्थ तत्थ यथा तथा;

भूमिधम्मं परिग्गय्ह, विपस्सित्वा ततो परं.

१८०५.

यतो कुतोचि वुट्ठानं, यदि होति अनिच्चतो;

हुत्वाधिमोक्खबहुलो, सद्धिन्द्रियविसेसतो.

१८०६.

अनिमित्तविमोक्खेन, निय्यन्तो सत्तपुग्गलो;

सद्धानुसारी पठमे, मज्झे सद्धाविमुत्तको.

१८०७.

अन्ते पञ्ञाविमुत्तोति, तमीरेन्ति तथागता;

सङ्खारे दुक्खतो दिस्वा, वुट्ठहन्तो स पुग्गलो.

१८०८.

पस्सद्धिबहुलो हुत्वा, समाधिन्द्रियलाभतो;

तथेवाप्पणिहितेन, निय्यन्तो तिविधो भवे.

१८०९.

अनत्ततो वुट्ठहित्वा, वेदबाहुल्ययोगतो;

सुञ्ञतेनाथ निय्यन्तो, पञ्ञिन्द्रियविसेसतो.

१८१०.

धम्मानुसारी पठमे, दिट्ठिप्पत्तो ततो परं;

अन्ते पञ्ञाविमुत्तोति, तम्पि दीपेन्ति पण्डिता.

१८११.

आनेञ्जपादकज्झान-नामकायविसेसतो;

सच्छिकत्वान निब्बानं, मज्झे छ कायसक्खिनो.

१८१२.

अरूपतो च मग्गेन, आनेञ्जेन च रूपतो;

विमुत्तो उभतोभाग-विमुत्तो अरहा भवे.

१८१३.

तिविमोक्खमुखीभूता, इति वुट्ठानसाधिका;

सत्तपुग्गलभेदञ्च, सम्पादेति विपस्सना.

१८१४.

अधिमुच्चति सद्धा च, यथावत्थुसभावतो;

ञेय्यधम्मेसु सब्बत्थ, पञ्ञा च पटिविज्झति.

१८१५.

तस्मा सद्धा च पञ्ञा च, वत्थुनिच्छयलक्खणा;

वत्थुप्पतिट्ठिता चायं, तिलक्खणविपस्सना.

१८१६.

तस्मा सद्धाधुरो योगी, दिस्वोळारिकलक्खणं;

ततो परमनत्ताति, सुखुमे अधिमुच्चति.

१८१७.

तस्सेवमधिमुत्तस्स, सद्धा वा पन केवला;

समाधिन्द्रियाधिका च, वुट्ठानघटिका भवे.

१८१८.

थूललक्खणमोहाय, पञ्ञाधुरे विपस्सतो;

धम्मसभावमाहच्च, सुखुमं पटिविज्झति.

१८१९.

तस्मा सद्धाधुरस्सेव, वुट्ठानद्वयमादितो;

अन्ते सद्धानुगतस्स, पञ्ञा सुपरिपूरति.

१८२०.

पञ्ञाधुरस्स सेसन्ति, केचि आचरिया पन;

धुरसंसन्दनं नाम, वुट्ठानेसु विभावयुं.

१८२१.

सत्तक्खत्तुपरमो च,

कोलंकोलो तथापरो;

एकबीजीति तिविधो,

सोतापन्नो पवुच्चति.

१८२२.

सकिंदेव इमं लोकं, आगन्त्वा पुन पुग्गलो;

सकदागामिनामेन, दुतियोपि पकासितो.

१८२३.

अन्तरापरिनिब्बायी, उपहच्चापरो तथा;

असङ्खारं ससङ्खारं, उद्धंसोतोति पञ्चधा.

१८२४.

अनागामी च ततियो, चतुत्थो अरहाति च;

इत्थं फलट्ठा चत्तारो, मग्गट्ठा च ततोपरे.

१८२५.

भावनापरियायेन, पटिवेधानुरूपतो;

चत्तारो च युगा होन्ति, अट्ठ चारियपुग्गला.

१८२६.

दिट्ठिकङ्खा पहीयन्ति, आदिमग्गेन सब्बथा;

अपायगमनीयम्पि, पापमञ्ञं पहीयति.

१८२७.

सकदागामिमग्गेन, खीयन्तोळारिका तथा;

अनागामिकमग्गेन, कामदोसाव सब्बथा.

१८२८.

अरहत्तेन सब्बेपि, क्लेसा खीयन्ति सब्बथा;

क्लेसहानि यथायोग-मिति ञेय्या विभाविना.

१८२९.

पटिसम्भिदा चतस्सो, अत्थे धम्मे निरुत्तियं;

पटिभाने च भासन्ति, ञाणं भेदगतं बुधा.

१८३०.

हेतुप्फलञ्च निब्बानं, भासितत्थो तथापरो;

पाकाक्रियाति पञ्चेते, अत्थनामेन भासिता.

१८३१.

हेतु चारियमग्गो च, भासितञ्च तथापरं;

कुसलाकुसलञ्चेति, पञ्च धम्मो पकासितो.

१८३२.

तत्थेवं दसधा भेदे, अत्थधम्मे यथारहं;

यो वोहारो सभावेन, सा निरुत्तीति सम्मता.

१८३३.

तंतंगोचरकिच्चादि-भेदभिन्नं तहिं तहिं;

पवत्तमानं यं ञाणं, पटिभानं तमीरितं.

१८३४.

पुब्बयोगो बाहुस्सच्चं,

देसभासा तथागमो;

परिपुच्छा चाधिगमो,

निस्सयो मित्तसम्पदा.

१८३५.

इच्चूपनिस्सयं लद्धा, भिज्जति पटिसम्भिदा;

असेक्खभूमियं वाथ, सेक्खभूमियमेव वा.

१८३६.

सरस्सतो आगमतो, तथालम्बणतोपि च;

नामुप्पत्तिं पकासेन्ति, फलस्स तिविधं बुधा.

१८३७.

तिधा ततो समापत्ति, सोतापत्तिफलादिका;

सुञ्ञता चानिमित्ता च, तथाप्पणिहिताति च.

१८३८.

तञ्च वुत्तनयेनेव, समापज्जितुमिच्छतो;

विपस्सन्तस्स सङ्खारे, फलमप्पेति अत्तनो.

१८३९.

निरोधं तु समापत्तिं, रूपारूपस्स लाभको;

समापज्जतानागामी, अरहा च यथा तथा.

१८४०.

रूपारूपसमापत्तिं, समापज्ज यथाक्कमं;

वुट्ठहित्वा विपस्सन्तो, तत्थ तत्थेव सङ्खते.

१८४१.

युगनन्धं पवत्तेत्वा, समथञ्च विपस्सनं;

यावाकिञ्चञ्ञायतन-मित्थं पत्वा ततो परं.

१८४२.

अधिट्ठेय्यमधिट्ठाय, कत्वाभोगं यथारहं;

मग्गारूपसमापत्तिं, समापज्जति पण्डितो.

१८४३.

ततो निरोधं फुसति, चित्तुप्पादद्वया परं;

तस्सेवं मनसाभावो, निरोधोति पवुच्चति.

१८४४.

फलचित्तसमुप्पादा, वुट्ठानं तस्स दीपितं;

ततो भवङ्गं छेत्वान, पच्चवेक्खति बुद्धिमा.

१८४५.

इच्चानेकगुणाधारं, पञ्ञाभावनमुत्तमं;

भावेय्य मतिमा योगी, पत्थेन्तो हितमत्तनो.

१८४६.

इत्थं सुसम्पादितसीलचित्त-

पञ्ञाविसुद्धी पटिपादयन्ता;

पत्वान सम्बोधिमपेतसोका,

पालेन्ति सोत्थिं परमं चिराय.

१८४७.

ते पत्तिपत्ता परमप्पतीता,

पक्खालितक्लेसमला महेसी;

अच्चन्तवोदातगुणोदितत्ता,

लोकस्स होन्तुत्तमदक्खिणेय्या.

इति नामरूपपरिच्छेदे निस्सन्दफलविभागो नाम

तेरसमो परिच्छेदो.

निट्ठितो च सब्बथापि विपस्सनाविभागो.

निगमनकथा

१८४८.

एत्तावता पटिञ्ञातो, पवक्खामीति आदितो;

नामरूपपरिच्छेदो, परिनिट्ठापितो मया.

१८४९.

तेरसेव परिच्छेदा, विभत्ता सत्त साधिका;

नामरूपपरिच्छेदे, भाणवारा पकासिता.

१८५०.

अभिधम्मपरमत्था, समथो च विपस्सना;

विसुं विसुं विभत्ताति, विभागेत्थ तिधा मता.

१८५१.

सोयं विज्जाविमोक्खा च, हदयेसु विभाविनं;

वल्लभत्तमधिट्ठाय, सासनेत्थ गवेसिनं.

१८५२.

मनोगततमुद्धंसी, रविरंसीव पण्डितो;

दस्सेतु चिरमालोकं, सद्धम्मरतनालये.

१८५३.

पण्डिच्चं परमत्थेसु, पाटवं पटिपत्तियं;

पत्थयन्तेन भिक्खून-मित्थं सुगतसासने.

१८५४.

नामरूपपरिच्छेद-मसंकिण्णमनाकुलं;

कुब्बता हितकामेन, सुकतेन कतेन मे.

१८५५.

महामेरुनिभं गेहं, महाचेतियभूसितं;

महाविहारमारुळ्ह-महाबोधिमहुस्सवं.

१८५६.

अलङ्कातुं पहोन्तालं, चिरकालं तपोधना;

लङ्कादीपस्सलङ्कारं, कलङ्कापगतालयं.

१८५७.

नामरूपपरिच्छेदो,

अन्तरायं विना यथा;

निट्ठितोयं तथा लोके,

निट्ठन्तज्झासया सुभा.

इति अनुरुद्धाचरियेन विरचितं

नामरूपपरिच्छेदपकरणं निट्ठितं.

नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स

परमत्थविनिच्छयो

गन्थारम्भकथा

.

वन्दित्वा वन्दनेय्यानं, उत्तमं रतनत्तयं;

पवक्खामि समासेन, परमत्थविनिच्छयं.

पठमो परिच्छेदो

१. चित्तविभागो

१. सरूपसङ्गहकथा

.

चित्तं चेतसिकं रूपं, निब्बानन्ति निरुत्तरो;

चतुधा देसयी धम्मे, चतुसच्चप्पकासनो.

.

चित्तमेकूननवुतिविधं तत्थ विभावये;

एकनवुतिविधं वा, एकवीससतम्पि वा.

.

द्वेपञ्ञास सरूपेन, धम्मा चेतसिका मता;

चित्तुप्पादवसा भिन्ना, सम्पयोगानुसारतो.

.

अट्ठवीसविधं रूपं, भूतोपादायभेदतो;

दुविधं रूपरूपं तु, अट्ठारसविधं भवे.

.

निब्बानं पन दीपेन्ति, असङ्खतमनुत्तरं;

अत्थनामवसा द्वेधा, पञ्ञत्तीति पवुच्चति.

.

तेसं दानि पवक्खामि, विभागं तु यथाक्कमं;

चतुधा परमत्थानं, द्विधा पञ्ञत्तिया कथं.

.

कुसलादिविभागेन, तत्थ चित्तं चतुब्बिधं;

तथा भूमिविभागेन, कामभूमादितो कथं.

.

सोमनस्ससहगतं, उपेक्खासहितं तथा;

ञाणेन सम्पयुत्तञ्च, विप्पयुत्तन्ति भेदितं.

१०.

असङ्खारं ससङ्खारमिति भिन्नं पुनट्ठधा;

कामावचरकुसलं, कामे सुगतिसाधकं.

११.

तक्कचारपीतिसुख-चित्तस्सेकग्गतायुतं;

पठमज्झानकुसलं, पञ्चङ्गिकमुदाहटं.

१२.

वितक्कहीनं दुतियं, झानं तु चतुरङ्गिकं;

विचारहीनं ततियं, झानं पन तिवङ्गिकं.

१३.

पीतिहीनं चतुत्थञ्च, उपेक्खेकग्गतायुतं;

पञ्चमञ्च पकासेन्ति, उभयम्पि दुवङ्गिकं.

१४.

एवं झानङ्गभेदेन, चित्तं पञ्चविधं भवे;

रूपावचरकुसलं, रूपभूमिपवत्तकं.

१५.

आकासानञ्चायतनं, कुसलं पठमं भवे;

विञ्ञाणञ्चायतनन्ति, दुतियं ततियं तथा.

१६.

आकिञ्चञ्ञायतनं तु, चतुत्थं पन मानसं;

नेवसञ्ञानासञ्ञाय-तनञ्चेति चतुब्बिधं.

१७.

आरुप्पकुसलं नाम, उपेक्खेकग्गतायुतं;

दुवङ्गिकमिदं सब्बं, आरुप्पभवसाधकं.

१८.

सोतापत्तिमग्गचित्तं, पठमानुत्तरं तथा;

सकदागामि अनागामि, अरहत्तन्ति सब्बथा.

१९.

चतुधा मग्गभेदेन, झानभेदेन पञ्चधा;

वीसतापरियापन्नकुसलं द्वयमिस्सितं.

२०.

इत्थं भूमिविभागेन, कुसलं तु चतुब्बिधं;

एकवीसापि बावीसं, सत्ततिंसविधम्पि वा.

२१.

सोमनस्ससहगतं, उपेक्खासहितं तथा;

दिट्ठिगतसम्पयुत्तं, विप्पयुत्तन्ति भेदितं.

२२.

असङ्खारं ससङ्खारमिति भिन्नं पुनट्ठधा;

लोभमूलं पकासेन्ति, लोभमोहद्विहेतुकं.

२३.

दोमनस्ससहगतं, पटिघेन समायुतं;

असङ्खारं ससङ्खारमिति भिन्नं द्विधा पन.

२४.

दोसमूलं पकासेन्ति, दोसमोहद्विहेतुकं;

विचिकिच्छासहगतं, उद्धच्चसहितन्ति च.

२५.

उपेक्खावेदनायुत्तं, मोमूहं दुविधं पन;

मोहमूलं पकासेन्ति, मोहेनेवेकहेतुकं.

२६.

द्वादसाकुसला नाम, चतुरापायसाधका;

एते सुगतियञ्चापि, विपत्तिफलदायका.

२७.

चक्खुसोतघानजिव्हा-कायविञ्ञाणनामका;

पञ्चविञ्ञाणयुगळा, युगळं सम्पटिच्छनं.

२८.

सन्तीरणद्वयञ्चेव, उपेक्खासहितं तथा;

पुञ्ञापुञ्ञवसेनेव, विपाका दुविधा ठिता.

२९.

उपेक्खासहिता तत्थ, मानसा द्वादसेरिता;

कायविञ्ञाणयुगळं, सुखदुक्खयुतं कमा.

३०.

सोमनस्ससहगतं, यं सन्तीरणमानसं;

तं पुञ्ञपाकमेवाहु, पापपाकं न विज्जति.

३१.

पञ्चद्वारमनोद्वार-वसेन दुविधं पन;

उपेक्खावेदनायुत्तं, क्रियावज्जननामकं.

३२.

सोमनस्ससहगतं, हसितुप्पादमानसं;

क्रियाजवनमिच्चेवं, तिविधाहेतुकक्रिया.

३३.

अट्ठेव पुञ्ञपाकानि, पापपाकानि सत्तधा;

क्रियचित्तानि तीणीति, अट्ठारस अहेतुका.

३४.

सपुञ्ञेहि समाना च, महापाकमहाक्रिया;

महग्गतक्रिया पाका, फलचित्तानि च कमा.

३५.

इत्थमेकूननवुति-विधं चित्तं भवे तथा;

एकनवुतिविधं वा, एकवीससतम्पि वा.

३६.

तक्कचारपीतिसुखचित्तस्सेकग्गतायुतं;

सोतापत्तिमग्गचित्तं, पठमज्झानिकं मतं.

३७.

दुतियं तक्कतो हीनं, ततियं तु विचारतो;

चतुत्थं पीतितो हीनं, उपेक्खेकग्गतायुतं.

३८.

पञ्चमन्ति च पञ्चेते, पठमानुत्तरा मता;

दिट्ठिकङ्खासीलब्बतपरामासप्पहायिनो.

३९.

तथेव सकदागामिमग्गचित्तञ्च पञ्चधा;

रागदोसमोहत्तयतनुत्तकरमीरितं.

४०.

कामदोससमुग्घातकरं निरवसेसतो;

ततियानुत्तरञ्चापि, कुसलं पञ्चधा तथा.

४१.

रूपरागारूपरागमानुद्धच्चापि चापरा;

अविज्जा चेति पञ्चुद्धंभागियानमसेसतो.

४२.

संयोजनानं सेसानं, समुग्घातकरं परं;

चतुत्थानुत्तरं मग्गचित्तं पञ्चविधन्ति च.

४३.

चत्तारि पञ्चकानेव, मग्गेसु च फलेसु च;

सेसानि चेकासीतीति, एकवीससतं भवे.

४४.

लोकुत्तरानं अट्ठन्नं, इच्चेवं पञ्चधा पुन;

झानङ्गमग्गबोज्झङ्ग-विभागाय यथारहं.

४५.

पादकज्झानमामट्ठझानं अज्झासयो तथा;

वुट्ठानगामिनी चेव, नियामेति विपस्सनाति.

इति चित्तविभागे सरूपसङ्गहकथा निट्ठिता.

पठमो परिच्छेदो.

दुतियो परिच्छेदो

२. पकिण्णककथा

४६.

कुसलानेकवीसेव, द्वादसाकुसलानि च;

छत्तिंसति विपाकानि, क्रियाचित्तानि वीसति.

४७.

कामेसु चतुपञ्ञास, रूपेसु दस पञ्च च;

द्वादसारुप्पचित्तानि, अट्ठानुत्तरमानसा.

४८.

कामे तेवीस पाकानि, पुञ्ञापुञ्ञानि वीसति;

एकादस क्रिया चेति, चतुपञ्ञास सब्बथा.

४९.

पुञ्ञपाकक्रियाभेदा, तयो रूपेसु पञ्चका;

आरुप्पेति चतुक्कानि, सत्तवीस महग्गता.

५०.

चतुमग्गफलानं तु, वसेनट्ठपि झानतो;

दसोभयम्पि मिस्सेत्वा, तालीसानुत्तरा सियुं.

५१.

पुञ्ञपाकक्रियापापा, सन्ति कामे महग्गते;

पापं नत्थि क्रियापापा, न विज्जन्ति अनुत्तरे.

५२.

पापाहेतुकमुत्तानि, अनवज्जानि सब्बथा;

एकूनसट्ठि चित्तानि, पुञ्ञपाकक्रियावसा.

५३.

कम्मचित्तानि तेत्तिंस, पुञ्ञापुञ्ञानि सब्बथा;

छत्तिंस तेसं पाकानि, क्रिया वीस न चोभयं.

५४.

चक्खुविञ्ञाणधातादि, पञ्चविञ्ञाणनामका;

पञ्चद्वारावज्जनञ्च, दुविधं सम्पटिच्छनं.

५५.

मनोधातुत्तयं नाम, छसत्तति ततो परे;

मनोविञ्ञाणधातूति, सत्तधा धातुभेदतो.

५६.

मनोविञ्ञाणधातुञ्च, मनोधातुत्तयं तथा;

कत्वा मनोविञ्ञाणन्ति, छ विञ्ञाणा पकित्तिता.

५७.

आवज्जनं दस्सनञ्च, सवनं घायनं तथा;

सायनं फुसनञ्चेव, सम्पटिच्छनतीरणं.

५८.

वोट्ठब्बनञ्च जवनं, तदारम्मणनामकं;

भवङ्गं चुति सन्धीति, चित्तं चुद्दसधा ठितं.

५९.

आवज्जनादयो द्वे द्वे, युगा सत्त यथाक्कमं;

तीणि तीरणचित्तानि, एकं वोट्ठब्बनं मतं.

६०.

कुसलाकुसला सब्बे, फला चावज्जनं विना;

क्रिया च पञ्चपञ्ञास, जवनन्ति पवुच्चरे.

६१.

सन्तीरणमहापाका, तदारम्मणनामका;

एकादस पवत्तन्ति, जवनारम्मणे यतो.

६२.

महग्गतमहापाका, उपेक्खातीरणद्वयं;

चुतिसन्धिभवङ्गानि, चित्तानेकूनवीसति.

६३.

जवनावज्जनादीनि, वोट्ठब्बसुखतीरणा;

महग्गतमहापाका, उपेक्खातीरणाति च.

६४.

अट्ठसट्ठि तथा द्वे च, नवट्ठ द्वे यथाक्कमं;

एकद्वितिचतुप्पञ्चकिच्चट्ठानानि निद्दिसे.

६५.

रूपपाका महापाका, मनोधातु च तीरणं;

रूपं जनेन्ति एकूनवीसति नेतरद्वयं.

६६.

अभिञ्ञावज्जिता सब्बे, अप्पनाजवना पन;

रूपं जनेन्ति छब्बीस, पणामेन्तिरियापथं.

६७.

अभिञ्ञाद्वयवोट्ठब्बपरित्तजवना पन;

द्वत्तिंस रूपविञ्ञत्तिइरियापथसाधका.

६८.

पञ्चविञ्ञाणमारुप्प-विपाका सब्बसन्धियो;

चुति खीणासवस्सेति, सोळसेते न किञ्चिपि.

६९.

रूपं जनेन्ति चित्तानि, सत्तसत्तति सब्बथा;

अट्ठपञ्ञास चित्तानि, पणामेन्तिरियापथं.

७०.

द्वत्तिंस चतुविञ्ञत्तिं, समुट्ठापेन्ति मानसा;

न जनेन्ति तस्सम्पेकं, यथावुत्तानि सोळस.

७१.

सोमनस्ससहगता, परित्तजवना पन;

हसनम्पि जनेन्तीति, चतुकिच्चानि तेरस.

७२.

सब्बम्पि पञ्चवोकारे, किच्चमेतं पकासितं;

आरुप्पे पन सब्बम्पि, रूपायत्तं न विज्जति.

७३.

असञ्ञीनं तु सब्बानि, चित्तानेव न लब्भरे;

रूपक्खन्धोव तेसं तु, अत्तभावोति वुच्चति.

७४.

पाणातिपातथेय्यादिवसेनोपचितं पन;

उद्धच्चरहितापुञ्ञं, चतुरापायभूमियं.

७५.

दत्वा सन्धिं पवत्ते तु, पञ्चवोकारभूमियं;

उद्धच्चसहितञ्चापि, सत्त पाकानि पच्चति.

७६.

दानसीलादिभेदेन, पवत्तं कुसलं पन;

कामे मानसमुक्कट्ठं, चतुक्कं तु तिहेतुकं.

७७.

दत्वा तिहेतुकं सन्धिं, कामे सुगतियं पन;

सोळस पुञ्ञपाकानि, पवत्ते तु विपच्चति.

७८.

तिहेतुकोमकं पुञ्ञं, उक्कट्ठञ्च द्विहेतुकं;

दत्वा द्विहेतुकं सन्धिं, कामे सुगतियं तथा.

७९.

पवत्ते पन ञाणेन, सम्पयुत्तं विवज्जिय;

द्वादस पुञ्ञपाकानि, विपच्चति यथारहं.

८०.

द्विहेतुकोमकं पुञ्ञं, पटिसन्धिमहेतुकं;

देति मानुसके चेव, विनिपातासुरे तथा.

८१.

अट्ठाहेतुकपाकानि, पवत्ते तु विपच्चरे;

चत्तारिपि चतुक्कानि, पञ्चवोकारभूमियं.

८२.

भावनामयपुञ्ञं तु, महग्गतमनुत्तरं;

यथाभूमिनियामेन, देति पाकं यथासकं.

८३.

कटत्तारूपपाकानि, पञ्चवोकारभूमियं;

आरुप्पानुत्तरे पाकं, तथा रूपमसञ्ञिसु.

८४.

पुञ्ञापुञ्ञानि कम्मानि, तेत्तिंसापि च यब्बथा;

सञ्जनेन्ति यथायोगं, पटिसन्धिपवत्तियं.

इति चित्तविभागे पकिण्णककथा निट्ठिता.

दुतियो परिच्छेदो.

ततियो परिच्छेदो

३. वीथिसङ्गहकथा

८५.

चक्खुसोतघानजिव्हा-कायायतन पञ्चधा;

पसादा हदयञ्चेति, छ वत्थूनि विनिद्दिसे.

८६.

चक्खुसोतघानजिव्हा-कायद्वारा च पञ्चधा;

मनोद्वारं भवङ्गन्ति, छ द्वारा चित्तवीथिया.

८७.

रूपसद्दगन्धरस-फोट्ठब्बा पञ्च गोचरा;

धम्मारम्मणपञ्ञत्ति, छ द्वारारम्मणक्कमा.

८८.

निमित्तगतिकम्मानि, कम्ममेवाथ गोचरा;

पटिसन्धिभवङ्गानं, चुतिया च यथारहं.

८९.

मरणासन्नसत्तस्स, यथोपट्ठितगोचरं;

छद्वारेसु तमारब्भ, पटिसन्धि भवन्तरे.

९०.

एकचित्तक्खणा होति, यावजीवं ततो परं;

भवङ्गं परियोसाने, चुति चेकक्खणा भवे.

९१.

दुहेताहेतुचुतिया, कामावचरसन्धियो;

तिहेतुकामचुतिया, सब्बापि पटिसन्धियो.

९२.

रूपावचरचुतिया, सहेतुपटिसन्धियो;

आरुप्पतोपरि कामे, तत्थ वापि तिहेतुका.

९३.

पटिसन्धि भवङ्गञ्च, एकमेवेकजातियं;

चुति चारम्मणञ्चस्स, एवमेव यथारहं.

९४.

रूपादारम्मणे चक्खु-प्पसादादिम्हि घट्टिते;

मज्झे भवङ्गं छिन्दित्वा, वीथि नाम पवत्तति.

९५.

आवज्जपञ्चविञ्ञाणसम्पटिच्छनतीरणा;

वोट्ठब्बकामजवनतदारम्मणनामका.

९६.

सत्तेव ठानसङ्खेपा, पञ्चद्वारिकमानसा;

चतुपञ्ञास सब्बेपि, वित्थारेन सरूपतो.

९७.

आवज्जसब्बजवनतदारम्मणनामका;

सत्तसट्ठि सरूपेन, मनोद्वारिकमानसा.

९८.

इट्ठे आरम्मणे होन्ति, पुञ्ञपाकानि सब्बथा;

अनिट्ठे पापपाकानि, नियमोयं पकासितो.

९९.

तत्थापि अतिइट्ठम्हि, तदारम्मणतीरणं;

सोमनस्सयुतं इट्ठमज्झत्तम्हि उपेक्खितं.

१००.

गोचरेतिपरित्तम्हि, अतिअप्पायुके पन;

भवङ्गमेव चलति, मोघवारोति सो कतो.

१०१.

वोट्ठब्बनं परित्तम्हि, द्वत्तिक्खत्तुं पवत्तति;

ततो भवङ्गपातोव, सोपि मोघोति वुच्चति.

१०२.

जवनञ्च महन्तम्हि, जवित्वान ततो परं;

न सम्भोति तदालम्बं, सोपि मोघोति वुच्चति.

१०३.

गोचरेतिमहन्तम्हि, अतिदीघायुके पन;

सम्भोति च तदालम्बं, सम्पुण्णोति पवुच्चति.

१०४.

गोचरेतिमहन्तम्हि, तदारम्मणसम्भवो;

पञ्चद्वारे मनोद्वारे, विभूते पन गोचरे.

१०५.

कामावचरसत्तानं, कामावचरगोचरे;

परित्तजवनेस्वेव, तदारम्मणमुद्दिसे.

१०६.

नातितिक्खे नातिसीघे, नातितेजुस्सदे जवे;

सममन्दप्पवत्तम्हि, तदारम्मणमिच्छितं.

१०७.

सुखोपेतं तदालम्बं, उपेक्खाक्रियतो परं;

न होतुपेक्खासहितं, सुखितक्रियतो तथा.

१०८.

न होति दोमनस्सम्हा, सोमनस्सिकमानसं;

तदारम्मणमञ्ञञ्च, भवङ्गं चुति वा तथा.

१०९.

रज्जनादिवसेनेत्थ, जवनाकुसलं भवे;

कुसलं पन सम्भोति, सद्धापञ्ञादिसम्भवे.

११०.

तदेव वीतरागानं, क्रिया नाम पवुच्चति;

अविपाकतमापन्नं, वट्टमूलपरिक्खया.

१११.

अप्पनाजवनं सेसं, महग्गतमनुत्तरं;

छब्बीसति यथायोगं, अप्पनावीथियं भवे.

११२.

परिकम्मं करोन्तस्स, कसिणादिकगोचरे;

सुसमाहितचित्तस्स, उपचारसमाधिना.

११३.

परिकम्मोपचारानुलोमगोत्रभुतो परं;

पञ्चमं वा चतुत्थं वा, जवनं होति अप्पना.

११४.

पुथुज्जनान सेक्खानं, कामपुञ्ञतिहेतुतो;

तिहेतुकामक्रियतो, वीतरागानमप्पना.

११५.

तत्रापि सुखितजवं, सुखितद्वयतो परं;

उपेक्खितम्हा सम्भोति, उपेक्खेकग्गतायुतं.

११६.

पञ्च वारे छ वा सत्त, परित्तजवनं भवे;

सकिं द्वे वा तदालम्बं, सकिमावज्जनादयो.

११७.

अप्पनाजवनञ्चेकं, पठमुप्पत्तियं पन;

ततो परं वसीभूतं, अहोरत्तं पवत्तति.

११८.

सकिं द्वे वा निरोधस्स, समापत्तिक्खणे पन;

चतुत्थारुप्पजवनं, ततो चित्तं निरुज्झति.

११९.

निरोधा वुट्ठहन्तस्स, उपरिट्ठफलद्वयं;

पञ्चाभिञ्ञा तथा मग्गा, एकचित्तक्खणा मता.

१२०.

फलमेकद्वयं तथा, तिस्सो वा मग्गवीथियं;

समापत्तिक्खणे तम्पि, अहोरत्तं पवत्तति.

१२१.

पञ्चद्वारे न लब्भन्ति, लोकुत्तरमहग्गता;

वीथिमुत्तमनोधातु, पञ्च चित्तानि अन्तिमे.

१२२.

परित्तानेव सब्बानि, पञ्चद्वारेसु सम्भवा;

मनोद्वारम्हि वोट्ठब्ब-तदालम्बजवा सियुं.

१२३.

घानजिव्हाकायवीथि, तदारम्मणमेव च;

रूपे नत्थि तथारूपे, चक्खुसोतापि वीथियो.

१२४.

सब्बापि वीथियो कामे,

रूपे तिस्सो पकासिता;

एका वीथि पनारूपे,

नत्थासञ्ञीसु काचिपि.

१२५.

सत्तापि वीथिचित्तानि, कामे रूपे छ सम्भवा;

अरूपे द्वे मनोद्वारा-वज्जनं जवनन्ति चाति.

इति चित्तविभागे वीथिसङ्गहकथा निट्ठिता.

ततियो परिच्छेदो.

चतुत्थो परिच्छेदो

४. वीथिपरिकम्मकथा

१२६.

पठमावज्जनं पञ्च-दसन्नं परतो भवे;

दुतियावज्जनं होति, एकवीसतितो परं.

१२७.

एकम्हा पञ्चविञ्ञाणं, पञ्चम्हा सम्पटिच्छनं;

सुखसन्तीरणं होति, पञ्चवीसतितो परं.

१२८.

सत्ततिंसतितो होति, उपेक्खातीरणद्वयं;

वोट्ठब्बनसरूपानं, द्विन्नं कामजवा परं.

१२९.

मग्गाभिञ्ञा परं द्विन्नं, तिण्णन्नं लोकियप्पना;

फला चतुन्नं पञ्चन्नं, उपरिट्ठफलद्वयं.

१३०.

भवन्ति चत्तालीसम्हा, सुखपाका द्विहेतुका;

तथेकचत्तालीसम्हा, उपेक्खाय समायुता.

१३१.

होन्ति सत्ततितो कामे, सुखपाका तिहेतुका;

द्वासत्ततिम्हा जायन्ति, उपेक्खासहिता पन.

१३२.

एकूनसट्ठितो रूप-पाका पाका अरूपिनो;

कमाट्ठचत्तालीसम्हा, तथेकद्वितिहीनतो.

१३३.

पुब्बसङ्गहमिच्चेवं, विगणेत्वा विचक्खणो;

परसङ्गहसङ्ख्यादिं, विभावेय्य विसारदो.

१३४.

पञ्चद्वारावज्जनतो, दस चित्तानि दीपये;

सेसावज्जनतो पञ्चचत्तालीसन्ति भासितं.

१३५.

पञ्चविञ्ञाणतो पापविपाका सम्पटिच्छना;

परमेकं द्वयं पुञ्ञविपाका सम्पटिच्छना.

१३६.

सन्तीरणा द्विहेतुम्हा, पाका द्वादस जायरे;

तिहेतुकामपाकम्हा, एकवीसति लब्भरे.

१३७.

रूपावचरपाकम्हा, परमेकूनवीसति;

नवट्ठारूपपाकम्हा, सत्त छापि यथाक्कमं.

१३८.

पटिघम्हा तु सत्तेव, सितम्हा तेरसेरिता;

पापपुञ्ञद्विहेतुम्हा, एकवीसति भावये.

१३९.

द्विहेतुकामक्रियतो, अट्ठारस उपेक्खका;

सत्तरस सुखोपेता, विभावेय्य विचक्खणो.

१४०.

कामपुञ्ञतिहेतुम्हा, तेत्तिंसेव उपेक्खका;

तेपञ्ञास सुखोपेता, भवन्तीति पकासितं.

१४१.

तिहेतुकामक्रियतो, चतुवीसतिपेक्खका;

सुखितम्हा तु दीपेय्य, पञ्चवीसति पण्डितो.

१४२.

दसरूपजवम्हेका-दसद्वादस तेरस;

यथाक्कमं पञ्चदस, आरुप्पा परिदीपये.

१४३.

फलम्हा चुद्दसेवाहु, मग्गम्हा तु सकं फलं;

परं सङ्गहमिच्चेवं, विगणेय्य विसारदो.

१४४.

पुब्बापरसमोधान-मिति ञत्वा ततो परं;

वत्थुवीथिसमोधानं, यथासम्भवमुद्दिसे.

१४५.

पञ्च वत्थूनि निस्साय, कमतो पञ्चमानसा;

तेत्तिंस पन निस्साय, हदयं मानसा सियुं.

१४६.

कामपाकमनोधातु-हसितुप्पादमानसा;

दोसमूलानि मग्गो च, रूपज्झानाव सब्बथा.

१४७.

दसावसेसापुञ्ञानि, कामपुञ्ञमहाक्रिया;

वोट्ठब्बारूपजवनं, सत्त लोकुत्तरानि च.

१४८.

द्वेचत्तालीस चित्तानि, पञ्चवोकारभूमियं;

निस्साय हदयं होन्ति, अरूपे निस्सयं विना.

१४९.

आरुप्पपाका चत्तारो, अनिस्सायेति सब्बथा;

वित्थारेनट्ठधा भिन्नं, सङ्खेपा तिविधं भवे.

१५०.

तेचत्तालीस निस्साय, अनिस्साय चतुब्बिधं;

निस्सितानिस्सिता सेसा, द्वेचत्तालीस मानसा.

१५१.

पञ्च चित्तप्पना होन्ति, कमेनेकेकवीथियं;

मनोधातुत्तिकं नाम, पञ्चद्वारिकमीरितं.

१५२.

सुखतीरणवोट्ठब्ब-परित्तजवना पन;

एकतिंसापि जायन्ते, छसु वीथीसु सम्भवा.

१५३.

महापाका पनट्ठापि, उपेक्खातीरणद्वयं;

छसु द्वारेसु जायन्ति, दस मुत्ता च वीथिया.

१५४.

चुतिसन्धिभवङ्गानं, वसा पाका महग्गता;

नव वीथिविमुत्ताति, दसधा वीथिसङ्गहो.

१५५.

एकद्वारिकचित्तानि, पञ्चछद्वारिका तथा;

छद्वारिकविमुत्ता च, विमुत्ताति च सब्बथा.

१५६.

छत्तिंस तयेकतिंस, दस चेव नवेति च;

ञत्वा वीथिसमोधानं, गोचरञ्च समुद्दिसे.

१५७.

कमतो पञ्चविञ्ञाणा, लोकुत्तरमहग्गता;

अभिञ्ञावज्जिता सब्बा, पञ्चतालीस मानसा.

१५८.

यथासम्भवतो होन्ति, रूपादेकेकगोचरा;

पञ्चगोचरमीरेन्ति, मनोधातुत्तिकं पन.

१५९.

सन्तीरणमहापाका, परित्तजवनानि च;

वोट्ठब्बनमभिञ्ञा च, तेचत्तालीस सम्भवा.

१६०.

छारम्मणेसु होन्तीति, अट्ठधा तिविधा पुन;

एकारम्मणचित्तानि, पञ्चछारम्मणानि च.

१६१.

सङ्खेपा मानसा पञ्च-चत्तालीस तयो तथा;

तेचत्तालीस चेवेति, सत्तधापि सियुं कथं.

१६२.

कामपाकमनोधातु-हसितुप्पादमानसा;

पञ्चवीस यथायोगं, परित्तारम्मणा मता.

१६३.

कसिणुग्घाटिमाकासं, पठमारुप्पमानसं;

तस्सेव नत्थिभावं तु, ततियारुप्पकं तथा.

१६४.

आलम्बित्वा पवत्तन्ति, आरुप्पा कमतो ततो;

दुतियञ्च चतुत्थञ्च, छ महग्गतगोचरा.

१६५.

अप्पमाणसमञ्ञा ते, निब्बाने पन गोचरे;

अट्ठ लोकुत्तरा धम्मा, नियमेन ववत्थिता.

१६६.

कसिणासुभकोट्ठासे,

आनापाने च योगिनो;

पटिभागनिमित्तम्हि,

अप्पमञ्ञानुयुञ्जतो.

१६७.

सत्तपण्णत्तियञ्चेव, रूपज्झानं पवत्तति;

यथावुत्तनिमित्तम्हि, सेसमारुप्पकन्ति च.

१६८.

अभिञ्ञावज्जिता एकवीस महग्गता सब्बा;

सब्बे पण्णत्तिसङ्खाते, नवत्तब्बे पवत्तरे.

१६९.

जायन्ताकुसला ञाणविप्पयुत्तजवा तथा;

अप्पमाणं विना वीस, परित्तादीसु तीसुपि.

१७०.

तिहेतुकामपुञ्ञानि, पुञ्ञाभिञ्ञा च पञ्चिमे;

चतूसुपि पवत्तन्ति, अरहत्तद्वयं विना.

१७१.

क्रियाभिञ्ञा च वोट्ठब्बं, क्रियाकामे तिहेतुका;

छ सब्बत्थापि होन्तीति, सत्तधा मानसा ठिता.

१७२.

एकतिच्चतुकोट्ठासगोचरा तिविधा पन;

समसट्ठि तथा वीस, कमेनेकादसेति च.

१७३.

पञ्चद्वारेसु पञ्चापि, पच्चुप्पन्नाव गोचरा;

तेकालिका नवत्तब्बा, मनोद्वारे यथारहं.

१७४.

अज्झत्ता च बहिद्धा च, पञ्चद्वारेसु गोचरा;

मनोद्वारे नवत्तब्बो, नत्थिभावोपि लब्भति.

१७५.

पञ्चद्वारेसु पञ्चन्न-मेकमेको च गोचरो;

छापि आरम्मणा होन्ति, मनोद्वारम्हि सब्बथा.

१७६.

पञ्चद्वारेसु गहितं, तदञ्ञम्पि च गोचरं;

मनोद्वारे ववत्थानं, गच्छतीति हि देसितं.

१७७.

अतीता वत्तमाना च, सम्भवा कामसन्धिया;

छद्वारगहिता होन्ति, तिविधा तेपि गोचरा.

१७८.

कम्मनिमित्तमेवेकं, मनोद्वारे उपट्ठितं;

नवत्तब्बमतीतञ्च, धम्मारम्मणसङ्गहं.

१७९.

आलम्बित्वा यथायोगं, पटिसन्धिमहग्गता;

अन्ते चुति भवे मज्झे, भवङ्गम्पि पवत्ततीति.

इति चित्तविभागे वीथिपरिकम्मकथा निट्ठिता.

चतुत्थो परिच्छेदो.

पञ्चमो परिच्छेदो

५. भूमिपुग्गलकथा

१८०.

इतो परं पवक्खामि, भूमिपुग्गलभेदतो;

चित्तानं पन सब्बेसं, कमतो सङ्गहं कथं.

१८१.

निरयञ्च तिरच्छानयोनि पेतासुरा तथा;

चतुरापायभूमीति, कामे दुग्गतियो मता.

१८२.

चातुमहाराजिका च, तावतिंसा च यामका;

तुसिता चेव निम्मानरतिनो वसवत्तिनो.

१८३.

छळेते देवलोका च, मानवाति च सत्तधा;

कामसुगतियो चेकादसधा कामभूमियो.

१८४.

ब्रह्मानं पारिसज्जा च, तथा ब्रह्मपुरोहिता;

महाब्रह्मा च तिविधा, पठमज्झानभूमियो.

१८५.

परित्ताभाप्पमाणाभा, तथेवाभस्सराति च;

दुतियज्झानभूमि च, तिविधाव पकासिता.

१८६.

परित्तसुभाप्पमाणासुभा च सुभकिण्हका;

तिविधापि पवुच्चन्ति, ततियज्झानभूमियो.

१८७.

वेहप्फला असञ्ञी च, सुद्धावासा च पञ्चधा;

इच्चेता पन सत्तापि, चतुत्थज्झानभूमियो.

१८८.

अविहा च अतप्पा च, सुदस्सा च सुदस्सिनो;

अकनिट्ठाति पञ्चेते, सुद्धावासा पकासिता.

१८९.

इति सोळसधा भिन्ना, ब्रह्मलोका पवुच्चरे;

रूपिब्रह्मानमावासा, रूपावचरभूमियो.

१९०.

आकासानञ्चायतननामादीहि पकासिता;

अरूपिब्रह्मलोका च, चतुधारूपभूमियो.

१९१.

सोतापन्नादिभेदेन, चतुधानुत्तरा मता;

पञ्चतिंस पनिच्चेवं, सब्बथापि च भूमियो.

१९२.

जायन्ति चतुरापाये, पापपाकाय सन्धिया;

कामावचरदेवेसु, महापाकेहि जायरे.

१९३.

अहेतुका पुञ्ञपाकाहेतुकेन तु जायरे;

भुम्मदेवमनुस्सेसु, महापाकेहि चेतरे.

१९४.

विपाकं पठमज्झानं, पठमज्झानभूमियं;

दुतियं ततियञ्चेव, दुतियज्झानभूमियं.

१९५.

ततियम्हि चतुत्थं तु, चतुत्थम्हि च पञ्चमं;

आरुप्पा च कमेनेव, आरुप्पे होन्ति सन्धियो.

१९६.

कायवाचामनोद्वारे, कम्मं पाणवधादिकं;

कत्वा पापकचित्तेहि, जायन्तापायभूमियं.

१९७.

कायवाचामनोद्वारे, दानं सीलञ्च भावनं;

कामपुञ्ञेहि कत्वान, कामसुगतियं सियुं.

१९८.

परित्तं मज्झिमं झानं, पणीतञ्च यथाक्कमं;

भावेत्वा तिविधा होन्ति, तीसु भूमीसु योगिनो.

१९९.

वेहप्फलेसु जायन्ति, भावेत्वा पञ्चमं तथा;

सञ्ञाविरागतञ्चेव, भावेत्वासञ्ञिभूमियं.

२००.

सुद्धावासेसु जायन्ति, अनागामिकपुग्गला;

आरुप्पानि च भावेत्वा, अरूपेसु यथाक्कमं.

२०१.

लोकुत्तरं तु भावेत्वा, यथासकमनन्तरं;

समापत्तिक्खणे चेव, अप्पेति फलमानसं.

२०२.

अपायम्हा चुता सत्ता, कामधातुम्हि जायरे;

सब्बट्ठानेसु जायन्ति, कामसुगतितो चुता.

२०३.

चुता जायन्ति रूपम्हा, सब्बत्थापायवज्जिते;

कामसुगतियं होन्ति, अरूपासञ्ञतो चुता.

२०४.

तथारूपचुता होन्ति, तत्थेवोपरिमेव च;

वट्टमूलसमुच्छेदा, निब्बायन्ति अनासवा.

२०५.

सुद्धावासेस्वनागामि-पुग्गलावोपपज्जरे;

कामधातुम्हि जायन्ति, अनागामिविवज्जिता.

२०६.

हेट्ठुपपत्तिब्रह्मानं, अरियानं न कत्थचि;

असञ्ञसत्तापायेसु, नत्थेवारियपुग्गला.

२०७.

वेहप्फले अकनिट्ठे, भवग्गे च पतिट्ठिता;

न पुनाञ्ञत्थ जायन्ति, सब्बे अरियपुग्गला.

२०८.

छसु देवेस्वनागामी, वीतरागा न तिट्ठरे;

न चिरट्ठायिनो तत्थ, लोकियापि च योगिनो.

२०९.

गिहिलिङ्गे न तिट्ठन्ति, मनुस्सेसु अनासवा;

पब्बज्जायञ्च भुम्मे च, ब्रह्मत्तेपि च तिट्ठरे.

२१०.

यानि पञ्ञास वस्सानि,

मनुस्सानं स पिण्डितो;

एको रत्तिदिवो तेन,

मासेको तिंस रत्तियो.

२११.

द्वादसमासियो वस्सो, तेन पञ्चसतं भवे;

चातुमहाराजिकानं, पमाणमिदमायुनो.

२१२.

तं नवुतिवस्ससत-सहस्सं पन पिण्डितं;

गणनाय मनुस्सानं, चतुभागूपरूपरि.

२१३.

यं मनुस्सवस्ससतं, तदेको दिवसो कतो;

तेन वस्ससहस्सायु, तावतिंसेसु देसितो.

२१४.

कोटित्तयं सट्ठिसतसहस्सञ्चाधिकं भवे;

गणनाय मनुस्सानं, तावतिंसेसु पिण्डितं.

२१५.

आयुप्पमाणमिच्चेवं, देवानमुपरूपरि;

द्विक्खत्तुं द्विगुणं कत्वा, चतुभागमुदाहटं.

२१६.

गणनाय मनुस्सानं, तत्थ चुद्दस कोटियो;

चत्तालीससतसहस्साधिका यामभूमियं.

२१७.

तुसितानं पकासेन्ति, सत्तपञ्ञास कोटियो;

सट्ठिसतसहस्सानि, वस्सानि अधिकानि च.

२१८.

निम्मानरतिदेवानं, द्विसतं तिंस कोटियो;

चत्तालीसवस्ससतसहस्सानि च सब्बथा.

२१९.

नवकोटिसतञ्चेकवीसतिवस्सकोटियो;

सट्ठिवस्ससतसहस्साधिका वसवत्तिसु.

२२०.

कप्पस्स ततियो भागो, उपड्ढञ्च यथाक्कमं;

कप्पेको द्वे च चत्तारो, अट्ठ कप्पा च सोळस.

२२१.

द्वत्तिंस चतुसट्ठी च, नवसु ब्रह्मभूमिसु;

वेहप्फला असञ्ञी च, पञ्चकप्पसतायुका.

२२२.

कप्पसहस्सं द्वे चत्तारि, अट्ठ सोळस चक्कमा;

सहस्सानि च कप्पानं, सुद्धावासानमुद्दिसे.

२२३.

वीसकप्पसहस्सानि, चत्तालीसञ्च सट्ठि च;

चतुरासीतिसहस्सा, कप्पा चारुप्पके कमा.

२२४.

आयुप्पमाणनियमो, नत्थि भुम्मे च मानवे;

वस्सानं गणना नत्थि, चतुरापायभूमियं.

२२५.

पुथुज्जनारिया चेति, दुविधा होन्ति पुग्गला;

तिहेतुकादिभेदेन, तिविधा च पुथुज्जना.

२२६.

मग्गट्ठा च फलट्ठा च,

अट्ठेवारियपुग्गला;

आदितो सत्त सेक्खा च,

असेक्खो चारहापरो.

२२७.

अहेतुकाव लब्भन्ति, सत्ता दुग्गतियं पन;

तिहेतुकाव लब्भन्ति, रूपारूपे सचित्तका.

२२८.

कामावचरदेवेसु, अहेतुकविवज्जिता;

विनिपातासुरे चेव, मानवे च तयोपि च.

२२९.

अरिया नाम लब्भन्ति, असञ्ञापायवज्जिते;

पुथुज्जना तु लब्भन्ति, सुद्धावासविवज्जिते.

२३०.

सुद्धावासमपायञ्च, हित्वासञ्ञिभवं तिधा;

सोतापन्नादयो द्वेपि, सेसट्ठानेसु लब्भरे.

२३१.

इति सब्बप्पभेदेन, भूमिपुग्गलसङ्गहं;

ञत्वा विञ्ञू विभावेय्य, तत्थ चित्तानि सम्भवाति.

इति चित्तविभागे भूमिपुग्गलकथा निट्ठिता.

पञ्चमो परिच्छेदो.

छट्ठो परिच्छेदो

६. भूमिपुग्गलचित्तप्पवत्तिकथा

२३२.

कामसुगतियं होन्ति, महापाका यथारहं;

महग्गतविपाका च, यथासन्धिववत्थिता.

२३३.

वोट्ठब्बकामपुञ्ञानि, वियुत्तानि च दिट्ठिया;

उद्धच्चसहितञ्चेति, होन्ति सब्बत्थ चुद्दस.

२३४.

सन्तीरणमनोधातु-चक्खुसोतमना पन;

दस चित्तानि जायन्ति, सब्बत्थारूपवज्जिते.

२३५.

दिट्ठिगतसम्पयुत्ता, विचिकिच्छायुता तथा;

पञ्च सब्बत्थ जायन्ति, सुद्धावासविवज्जिते.

२३६.

दोसमूलद्वयञ्चेव, घानादित्तयमानसा;

अट्ठ सब्बत्थ जायन्ति, महग्गतविवज्जिते.

२३७.

चतुत्थारुप्पजवनं, अनागामिफलादयो;

महाक्रिया च जायन्ति, तेरसापायवज्जिते.

२३८.

हेट्ठारुप्पजवा द्वे द्वे, छापायुपरिवज्जिते;

सितरूपजवा होन्ति, अरूपापायवज्जिते.

२३९.

सोतापत्तिफलादीनि, सुद्धापायविवज्जिते;

पठमानुत्तरं सुद्धा-पायारूपविवज्जिते.

२४०.

अवत्थाभूमिभूतत्ता, न गय्हन्ति अनुत्तरा;

एकवोकारभूमि च, रूपमत्ता न गय्हति.

२४१.

सभुम्मा सब्बभुम्मा च, एकद्वित्तयवज्जिता;

तथारूपसुद्धावास-ब्रह्मापायवसाति च.

२४२.

मानसा पञ्च कोट्ठासा, सत्तरस चतुद्दस;

छत्तिंसतेकवीसा च, एकञ्चेव यथाक्कमं.

२४३.

अट्ठारसापि होन्तेते, नवधापि पुनेकधा;

चतुधा तिविधा चेव, एकधाति च भेदतो.

२४४.

तेरसापि च कोट्ठासा, भवन्तेकतिभूमका;

छसत्तेकादससत्त-रसभूमकमानसा.

२४५.

एकद्वयतिचतुक्कपञ्चकाधिकवीसजा;

छब्बीसतिंसजा चेति, यथानुक्कमतो भवे.

२४६.

चत्तारि पुन चत्तारि, एकमट्ठट्ठ चेककं;

चत्तारेकादस द्वे द्वे, सत्त तेवीस चुद्दस.

२४७.

क्रियाजवमहापाका, लोकुत्तरमहग्गता;

द्वेपञ्ञास न लब्भन्ति, चतुरापायभूमियं.

२४८.

कामावचरदेवेसु, छसु भुम्मे च मानवे;

कामसुगतियं नत्थि, नव पाका महग्गता.

२४९.

दोसमूलमहापाका, घानादित्तयमानसा;

नत्थारूपविपाका च, वीसती रूपभूमियं.

२५०.

कङ्खादिट्ठियुता पञ्चारूपपाका चतुब्बिधा;

पञ्चादोनुत्तरा चेव, सुद्धावासे न लब्भरे.

२५१.

आदावज्जनमग्गा च, पटिघारूपमानसा;

कामपाका सितारूपे, तेचत्तालीस नत्थि ते.

२५२.

सत्ततिंस परित्ता च, लब्भन्तापायभूमियं;

मानसासीति लब्भन्ति, कामसुगतियं पन.

२५३.

एकूनसत्तति रूपे, सुद्धे पञ्ञास पञ्च च;

छचत्तालीस आरुप्पे, नत्थासञ्ञीसु किञ्चिपि.

२५४.

इत्थमेकद्वितिचतुपञ्चभुम्मानि सोळस;

दस पञ्चदसेवाथ, चतुत्तिंस चतुद्दस.

२५५.

अपायाहेतुकानं तु, महापाकक्रियाजवे;

हित्वा सेसपरित्तानि, चित्तानि पन लब्भरे.

२५६.

द्विहेतुकाहेतुकानं, सेसानं काममानसा;

लब्भन्ति पन हित्वान, ञाणपाकक्रियाजवे.

२५७.

तिहेतुकानं सत्तानं, तत्थ तत्थूपपत्तियं;

तत्थ तत्थूपपन्नानं, लब्भमानानि लब्भरे.

२५८.

तिहेतुकानं सब्बेपि, मानसापायपाणिनं;

सत्ततिंसावसेसानं, एकतालीस निद्दिसे.

२५९.

पुथुज्जनान सेक्खानं, न सन्ति जवनक्रिया;

न सन्ति वीतरागानं, पुञ्ञापुञ्ञानि सब्बथा.

२६०.

कङ्खादिट्ठियुता पञ्च, सेक्खानं नत्थि मानसा;

दोसमूलद्वयञ्चापि, नत्थानागामिनो पन.

२६१.

ववत्थितारियेस्वेव, यथासकमनुत्तरा;

मग्गट्ठानं सको मग्गो, नत्थञ्ञं किञ्चि सब्बथा.

२६२.

पुथुज्जनानं द्विन्नम्पि, फलट्ठानं यथाक्कमं;

ततियस्स फलट्ठस्स, चतुत्थस्स च सम्भवा.

२६३.

तेसट्ठि चेव चित्तानि, लब्भन्तेकूनसट्ठि च;

सत्तपञ्ञास चित्तानि, तेपञ्ञास च सब्बथा.

२६४.

चतुपञ्ञास पञ्ञास, पञ्ञासद्वयहीनका;

कामेसु तेसं सम्भोन्ति, चतुतालीस चक्कमा.

२६५.

तेचत्तालीस चेकूनचत्तालीस यथाक्कमं;

भवन्तेकूनतालीस, पञ्चत्तिंस च रूपिसु.

२६६.

सत्तवीस च तेवीस, तेवीस च यथाक्कमं;

आरुप्पेसुपि लब्भन्ति, तेसमट्ठारसेव च.

२६७.

पुथुज्जना च चत्तारो, अपायाहेतुकादयो;

अरिया चेव अट्ठाति, द्वादसन्नं वसा सियुं.

२६८.

छब्बिधा चित्तकोट्ठासा, एकपुग्गलिका तथा;

चतुपञ्चछसत्तट्ठ-पुग्गलट्ठाति चक्कमा.

२६९.

छब्बीस चुद्दसेवाथ, तेरस द्वे च मानसा;

दस सत्ताधिका चेव, पुन सत्ताधिका दसाति.

इति चित्तविभागे भूमिपुग्गलचित्तप्पवत्तिकथा निट्ठिता.

छट्ठो परिच्छेदो.

सत्तमो परिच्छेदो

७. भूमिपुग्गलसम्भवकथा

२७०.

द्विहेतुकाहेतुकानं, न सम्पज्जति अप्पना;

अरहत्तञ्च नत्थीति, नत्थेव जवनक्रिया.

२७१.

ञाणपाका न वत्तन्ति, जळत्ता मूलसन्धिया;

द्विहेतुकतदालम्बं, सिया सुगतियं न वा.

२७२.

तिहेतुकानं सत्तानं, समथञ्च विपस्सनं;

भावेन्तानं पवत्तन्ति, छब्बीसतिपि अप्पना.

२७३.

अरहन्तान सत्तानं, भवन्ति जवनक्रिया;

यथाभूमिनियामेन, ञाणपाका च लब्भरे.

२७४.

वज्झा पठममग्गेन, कङ्खादिट्ठियुता पन;

पटिघं ततियेनेव, कम्ममन्तेन सासवं.

२७५.

तस्मा तेसं न वत्तन्ति, तानि चित्तानि सब्बथा;

मग्गट्ठानं तु मग्गोव, नाञ्ञं सम्भोति किञ्चिपि.

२७६.

अहेतुकविपाकानि, लब्भमानाय वीथिया;

सब्बथापि च सब्बेसं, सम्भवन्ति यथारहं.

२७७.

पञ्चद्वारे मनोद्वारे, धुवमावज्जनद्वयं;

परित्तपुञ्ञापुञ्ञानि, लब्भन्ति लहुवुत्तितो.

२७८.

क्रियाजवनमप्पना, नत्थापायेसु कारणं;

नत्थि सहेतुका पाका, दुग्गतत्ता हि सन्धिया.

२७९.

ब्रह्मानं पटिघं नत्थि, झानविक्खम्भितं तथा;

हेट्ठाझानं विरत्तत्ता, न भावेन्ति अरूपिनो.

२८०.

पुब्बेव दिट्ठसच्चाव, अरियारूपभूमका;

तस्मादिमग्गो नत्थेत्थ, कायाभावा सितं तथा.

२८१.

सुद्धावासापि पत्ताव, हेट्ठानुत्तरपञ्चकं;

सत्तपापपहीना च, तस्मा नत्थेत्थ तानि च.

२८२.

पञ्चद्वारिकचित्तानि, द्वाराभावे न विज्जरे;

सहेतुकविपाका च, यथाभूमिववत्थिता.

२८३.

सम्भवासम्भवञ्चेवं, ञत्वा पुग्गलभूमिसु;

लब्भमानवसा तत्थ, चित्तसङ्गहमुद्दिसे.

२८४.

कुसलादिप्पभेदा च, तथा भूमादिभेदतो;

वत्थुद्वारारम्मणतो, भूमिपुग्गलतोपि च.

२८५.

विभागो यो समुद्दिट्ठो,

चित्तानञ्च तु सम्भवा;

ञेय्यो चेतसिकानञ्च,

सम्पयोगानुसारतोति.

इति चित्तविभागे भूमिपुग्गलसम्भवकथा निट्ठिता.

सत्तमो परिच्छेदो.

निट्ठितो च चित्तविभागो.

अट्ठमो परिच्छेदो

२. चेतसिकविभागो

८. चेतसिकसम्पयोगकथा

२८६.

इति चित्तविधिं ञत्वा, द्वेपञ्ञास विभाविना;

ञेय्या चेतसि सम्भूता, धम्मा चेतसिका कथं.

२८७.

फस्सो च वेदना सञ्ञा, चेतनेकग्गता तथा;

जीवितं मनसिकारो, सत्त साधारणा इमे.

२८८.

वितक्को च विचारो च, पीति च वीरियं तथा;

छन्दो च अधिमोक्खो च, छ पकिण्णकनामका.

२८९.

पुञ्ञापुञ्ञेसु पाकेसु, क्रियासु च यथारहं;

मानसेसु पवत्तन्ति, विप्पकिण्णा पकिण्णका.

२९०.

सद्धा सतिन्द्रियञ्चेव, हिरोत्तप्पबलद्वयं;

अलोभो च अदोसो च, पञ्ञा मज्झत्ततापि च.

२९१.

अट्ठेते उत्तमा नाम, धम्मा उत्तमसाधना;

निवज्जाति पवुच्चन्ति, युगळा छ ततोपरे.

२९२.

पस्सद्धि कायचित्तानं, लहुता मुदुता तथा;

कम्मञ्ञता च पागुञ्ञ-ता च उजुकताति च.

२९३.

अप्पमञ्ञाद्वयं नाम, करुणामुदिता सियुं;

सम्मावाचा च कम्मन्ता-जीवा च विरतित्तयं.

२९४.

पञ्चवीस पनिच्चेते, अनवज्जा यथारहं;

पापाहेतुकमुत्तेसु, अनवज्जेसु जायरे.

२९५.

लोभो दोसो च मोहो च,

मानो दिट्ठि च संसयो;

थिनमिद्धञ्च उद्धच्चं,

कुक्कुच्चञ्च तथा दस.

२९६.

अहिरीकमनोत्तप्पं, इस्सा मच्छरियन्ति च;

होन्ति चुद्दस सावज्जा, सावज्जेस्वेव सम्भवा.

२९७.

द्वेपञ्ञास चतुद्धेवं, धम्मा चेतसिका ठिता;

तेसं दानि पवक्खामि, सम्पयोगञ्च सङ्गहं.

२९८.

सत्त साधारणा सब्ब-चित्तसाधारणा ततो;

चित्तेन सद्धि अट्ठन्नं, विप्पयोगो न कत्थचि.

२९९.

वितक्को पञ्चविञ्ञाणं, दुतियादिविवज्जिते;

विचारोपि च तत्थेव, ततियादिविवज्जिते.

३००.

सोमनस्सयुते पीति-चतुत्थज्झानवज्जिते;

वीरियं पठमावज्ज-विपाकाहेतुवज्जिते.

३०१.

छन्दो सम्भोति सब्बत्थ, मोमूहाहेतुवज्जिते;

अधिमोक्खो विचिकिच्छा-पञ्चविञ्ञाणवज्जिते.

३०२.

छसट्ठि पञ्चपञ्ञास, सत्तति चेव सोळस;

वीसतेकादसेवाथ, पकिण्णकविवज्जिता.

३०३.

मानसा पञ्चपञ्ञास, सवितक्का छसट्ठि च;

सविचारेकपञ्ञास, सप्पीतिकमना तथा.

३०४.

तेसत्तति सवीरिया, सछन्देकूनसत्तति;

साधिमोक्खा पवुच्चन्ति, अट्ठसत्तति मानसा.

३०५.

पञ्ञाप्पमञ्ञाविरती, हित्वा एकूनसट्ठिसु;

पापाहेतुकमुत्तेसु, सद्धादेकूनवीसति.

३०६.

द्विहेतुकाहेतुपापवज्जितेसु समासतो;

पञ्ञा तु जायते सत्तचत्तालीसेसु सब्बथा.

३०७.

महाक्रियाकामपुञ्ञ-रूपज्झानेसु जायरे;

अप्पमञ्ञाट्ठवीसेसु, हित्वा झानं तु पञ्चमं.

३०८.

लोकुत्तरेसु सब्बत्थ, सहेव विरतित्तयं;

कामपुञ्ञेसु सम्भोति, यथासम्भवतो विसुं.

३०९.

विरतीअप्पमञ्ञासु, पञ्चस्वपि यथारहं;

कदाचिदेव सम्भोति, एकेकोव न चेकतो.

३१०.

अहिरीकमनोत्तप्पं, मोहउद्धच्चमेव च;

पापसाधारणा नाम, चत्तारो पापसम्भवा.

३११.

लोभो च लोभमूलेसु, दिट्ठियुत्तेसु दिट्ठि च;

मानो दिट्ठिवियुत्तेसु, दिट्ठिमाना न चेकतो.

३१२.

दोसमूलेसु दोसो च, इस्सा मच्छरियं तथा;

कुक्कुच्चमिति चत्तारो, विचिकिच्छा तु कङ्खिते.

३१३.

सहेव थिनमिद्धं तु, ससङ्खारेसु पञ्चसु;

इति चुद्दस सावज्जा, सावज्जेस्वेव निच्छिता.

३१४.

मानो च थिनमिद्धञ्च, सह वाथ विसुं न वा;

इस्सामच्छेरकुक्कुच्चा, अञ्ञमञ्ञं विसुं न वाति.

इति चेतसिकविभागे चेतसिकसम्पयोगकथा निट्ठिता.

अट्ठमो परिच्छेदो.

नवमो परिच्छेदो

९. चेतसिकसङ्गहकथा

३१५.

सत्त साधारणा चेव, छ धम्मा च पकिण्णका;

सद्धादि पञ्चवीसेति, अट्ठतिंस समिस्सिता.

३१६.

कामावचरपुञ्ञेसु, लब्भन्ति पठमद्वये;

सत्ततिंसेव दुतिये, पञ्ञामत्तविवज्जिता.

३१७.

ततिये च यथावुत्ता, पीतिमत्तविवज्जिता;

छत्तिंसेव चतुत्थम्हि, पञ्ञापीतिद्वयं विना.

३१८.

महाक्रियासु युज्जन्ति, हित्वा विरतियो तथा;

पञ्चतिंस चतुत्तिंसद्वयं तेत्तिंसकं कमा.

३१९.

ठपेत्वा अप्पमञ्ञा च, महापाकेसु योजिता;

तेत्तिंसा चेव द्वत्तिंसद्वयेकत्तिंसकं कमा.

३२०.

अप्पमञ्ञा गहेत्वान, हित्वा विरतियो तथा;

पञ्चतिंसेव पठमे, रूपावचरमानसे.

३२१.

वितक्कं दुतिये हित्वा, विचारञ्च ततो परं;

चतुत्थे पन पीतिञ्च, अप्पमञ्ञञ्च पञ्चमे.

३२२.

यथावुत्तपकाराव, चतुत्तिंस यथाक्कमं;

तेत्तिंस चेव द्वत्तिंस, समतिंसञ्च लब्भरे.

३२३.

पञ्चमेन समाना च, ठपेत्वारुप्पमानसा;

भूमारम्मणभेदञ्च, अङ्गानञ्च पणीततं.

३२४.

अप्पमञ्ञा ठपेत्वान, गहेत्वा विरतित्तयं;

छत्तिंसानुत्तरे होन्ति, पठमज्झानमानसे.

३२५.

वितक्कं दुतिये हित्वा, विचारञ्च ततो परं;

पीतिं हित्वा चतुत्थे च, पञ्चमेपि च सब्बथा.

३२६.

यथावुत्तप्पकाराव, पञ्चतिंस यथाक्कमं;

चतुत्तिंसञ्च तेत्तिंस, तथा तेत्तिंस चापरे.

३२७.

एवं बावीसधा भेदो, अनवज्जेसु सङ्गहो;

एकूनसट्ठिचित्तेसु, अट्ठतिंसानमीरितो.

३२८.

विरती अप्पमञ्ञा च, गहेत्वा पन सब्बसो;

एकमेकं गहेत्वा च, पच्चक्खाय च सब्बथा.

३२९.

कामेसु सत्तधा पुञ्ञे, चतुधा च क्रिये तथा;

रूपज्झानचतुक्के च, कत्तब्बोयम्पि सङ्गहो.

३३०.

इमिना पनुपायेन, समसत्तति भेदतो;

अनवज्जेसु विञ्ञेय्यो, चित्तुप्पादेसु सङ्गहो.

३३१.

इति सब्बप्पकारेन, अनवज्जविनिच्छयं;

ञत्वा योजेय्य मेधावी, सावज्जेसु च सङ्गहं.

३३२.

सत्त साधारणा चेव, छ धम्मा च पकिण्णका;

चत्तारो पापसामञ्ञा, धम्मा सत्तरसेविमे.

३३३.

एकूनवीसासङ्खारे, पठमे लोभदिट्ठिया;

दुतिये लोभमानेन, यथावुत्ता च तत्तका.

३३४.

अट्ठारस विना पीतिं, ततिये लोभदिट्ठिया;

चतुत्थेपि विना पीतिं, लोभमानेन तत्तका.

३३५.

पटिघे च विना पीतिं, असङ्खारे तथेव ते;

लब्भन्ति दोसकुक्कुच्च-मच्छरियाहि वीसति.

३३६.

असङ्खारेसु वुत्ता च, ससङ्खारेसु पञ्चधा;

थिनमिद्धेनेकवीस, वीस द्वेवीसतिक्कमा.

३३७.

छन्दं पीतिञ्च उद्धच्चे, हित्वा पञ्चदसेव ते;

हित्वा विमोक्खं कङ्खञ्च, गहेत्वा कङ्खिते तथा.

३३८.

सत्तवीसतिधम्मानं, इति द्वादस सङ्गहा;

द्वादसापुञ्ञचित्तेसु, विञ्ञातब्बा विभाविना.

३३९.

हित्वा छानियते धम्मे, गहेत्वा च यथारहं;

चतुत्तिंसापि विञ्ञेय्या, सङ्गहा तत्थ विञ्ञुना.

३४०.

द्वादसाकुसलेस्वेव, ञत्वा सङ्गहमुत्तरं;

ञेय्याहेतुकचित्तेसु, सङ्गहं कमतो कथं?

३४१.

सत्त साधारणा छन्दवज्जिता च पकिण्णका;

हसितुप्पादचित्तम्हि, द्वादसेव पकासिता.

३४२.

वोट्ठब्बे च विना पीतिं, वीरियं सुखतीरणे;

एकादस यथावुत्ता, धम्मा द्वीसुपि देसिता.

३४३.

मनोधातुत्तिके चेव, उपेक्खातीरणद्वये;

दस होन्ति यथावुत्ता, हित्वा वीरियपीतियो.

३४४.

सत्त साधारणा एव, पञ्चविञ्ञाणसम्भवा;

इच्चाहेतुकचित्तेसु, पञ्चधा सङ्गहो ठितो.

३४५.

इति चेतसिके धम्मे, चित्तेसु गणिते पुन;

चित्तेन सह सङ्गय्ह, गणेय्यापि च पण्डितो.

३४६.

अट्ठतिंसाति ये वुत्ता, चित्तेन सह ते पुन;

एकूनचत्तालीसेति, सब्बत्थेकाधिकं नये.

३४७.

बावीसेवं दस द्वे च, पञ्च चेति यथारहं;

सङ्गहा सम्पयुत्तानं, तालीसेकूनका कथा.

३४८.

वितक्को च विचारो च, पीति पञ्ञा तथा पन;

अप्पमञ्ञा विरतीति, नव धम्मा यथारहं.

३४९.

गहेतब्बापनेतब्बा, भवन्ति अनवज्जके;

परिवत्तेति सब्बत्थ, वेदना तु यथारहं.

३५०.

छन्दाधिमोक्खवीरिया, सद्धादेकूनवीसति;

फस्सादयो छळेवाति, न चलन्तट्ठवीसति.

३५१.

तेरसेव तु सावज्जे, छळेवाहेतुमानसे;

न चलन्ति दस अञ्ञे, चुद्दसा छ च सम्भवाति.

इति चेतसिकविभागे चेतसिकसङ्गहकथा निट्ठिता.

नवमो परिच्छेदो.

दसमो परिच्छेदो

१०. पभेदकथा

३५२.

एकुप्पादा निरोधा च, एकालम्बणवत्थुका;

सहगता सहजाता, संसट्ठा सहवुत्तिनो.

३५३.

तेपञ्ञास पनिच्चेते, सम्पयुत्ता यथारहं;

चित्तचेतसिका धम्मा, अट्ठारसविधापि च.

३५४.

एकधा छब्बिधा चेव, चतुधा सत्तधा ठिता;

चित्तुप्पादपभेदेन, भिन्दितब्बा विभाविना.

३५५.

अट्ठ धम्माविनिब्भोगा, भिन्नासीति नवुत्तरा;

सत्तसतं दस द्वे च, सब्बे होन्ति समिस्सिता.

३५६.

सन्तीरणमनोधातु, सितवोट्ठब्बना तथा;

अपुञ्ञा कामपुञ्ञा च, महापाका महाक्रिया.

३५७.

पठमज्झानधम्मा च, लोकुत्तरमहग्गता;

पञ्चपञ्ञास सब्बेपि, वितक्का होन्ति भेदिता.

३५८.

विचारापि च तेयेव, दुतियज्झाननामका;

एकादसापरे चेति, छसट्ठि परिदीपिता.

३५९.

अपुञ्ञा कामपुञ्ञा च, महापाका महाक्रिया;

चतुक्का चेव चत्तारो, सितञ्च सुखतीरणं.

३६०.

पठमादितिकज्झाना, लोकुत्तरमहग्गता;

इच्चेवमेकपञ्ञास, पीतियो होन्ति सब्बथा.

३६१.

सितवोट्ठब्बना द्वे च, सावज्जा चानवज्जका;

भिन्नमेवं तु वीरियं, तेसत्ततिविधं भवे.

३६२.

सावज्जा चानवज्जा च, मोमूहद्वयवज्जिता;

छन्दा भवन्ति सब्बेपि, सट्ठिभेदा नवुत्तरा.

३६३.

सन्तीरणमनोधातु, सितवोट्ठब्बना तथा;

सावज्जा चानवज्जा च, विचिकिच्छाविवज्जिता.

३६४.

अधिमोक्खा पनिच्चेवं, अट्ठसत्तति भेदिता;

तिसतं नवुति द्वे च, भिन्ना होन्ति पकिण्णका.

३६५.

एकूनसट्ठि वा होन्ति, सद्धादेकूनवीसति;

सहस्सञ्च सतञ्चेकं, एकवीसञ्च सब्बथा.

३६६.

ञाणेन सम्पयुत्ता च, कामे द्वादसधापरे;

पञ्चतिंसाति पञ्ञापि, सत्ततालीसधा कथा.

३६७.

रूपज्झानचतुक्का च, कामपुञ्ञा महाक्रिया;

अट्ठवीसप्पमञ्ञेवं, छप्पञ्ञास भवन्ति च.

३६८.

अनुत्तरा कामपुञ्ञा, तिस्सो विरतियो पन;

होन्ति सोळसधा भिन्ना, अट्ठतालीस पिण्डिता.

३६९.

पञ्चवीसानवज्जेवं, सम्पयुत्ता चतुब्बिधा;

सहस्सद्विसतञ्चेव, द्वि च सत्तति भेदतो.

३७०.

चत्तारो पापसामञ्ञा, भिन्ना द्वादसधा पन;

अट्ठतालीसधा होन्ति, ते सब्बे परिपिण्डिता.

३७१.

लोभो पनट्ठधा भिन्नो, थिनमिद्धञ्च पञ्चधा;

चतुधा दिट्ठिमानो च, चतुधा दिट्ठियो विसुं.

३७२.

द्विधा दोसादिचत्तारो, विचिकिच्छेकधाति च;

सावज्जा सत्तधा वुत्ता, भिन्नासीति तिकुत्तरा.

३७३.

इच्चट्ठारसधा वुत्ता, तेपञ्ञासापि भेदतो;

द्विसहस्सञ्च तु सतं, भवन्तेकूनसट्ठि च.

३७४.

वितक्कविचारपीतिसुखोपेक्खासु पञ्चसु;

भिन्दित्वा झानभेदेन, गहेतब्बा अनुत्तरा.

३७५.

अञ्ञत्र पन सब्बत्थ, नत्थि भेदप्पयोजनं;

अट्ठेव कस्मा गय्हन्ति, अभेदेनाति लक्खये.

३७६.

पठमादिचतुज्झाना, लोकुत्तरमहग्गता;

इच्चेकमेकदसधा, चतुतालीस पिण्डिता.

३७७.

तेवीस पञ्चमा चेति, सत्तसट्ठि समिस्सिता;

अप्पना तत्थ सब्बापि, अट्ठपञ्ञास दीपिता.

३७८.

पञ्चतिंसेव सङ्खेपा, लोकुत्तरमहग्गता;

अप्पना तत्थ सब्बापि, छब्बीसति पकासिता.

३७९.

इद्धिविधं दिब्बसोतं, चेतोपरियनामका;

पुब्बेनिवासानुस्सति, दिब्बचक्खूति पञ्चधा.

३८०.

अभिञ्ञाञाणमीरेन्ति, रूपावचरपञ्चमा;

कुसलञ्च क्रिया चेति, भेदितं दुविधम्पि च.

३८१.

तं द्वयम्पि सम्मिस्सेत्वा, पञ्चाभिञ्ञा च लोकिया;

आसवक्खयञाणञ्च, छळभिञ्ञा पवुच्चरे.

३८२.

लोकिया च दसाभिञ्ञा, भिन्दित्वा कुसलक्रिया;

सत्तसत्तति झानानि, अट्ठसट्ठि पनप्पना.

३८३.

सत्तसत्तति चित्तानि, चतुपञ्ञास सब्बथा;

पचितानि च चित्तानि, एकतिंससतं सियुन्ति.

इति चेतसिकविभागे पभेदकथा निट्ठिता.

दसमो परिच्छेदो.

एकादसमो परिच्छेदो

११. रासिसरूपकथा

३८४.

सब्बं सभावसामञ्ञ-विसेसेन यथारहं;

गतरासिवसेनाथ, अट्ठारसविधं कथं.

३८५.

फस्सपञ्चकरासी च, झानिन्द्रियमथापरे;

मग्गबलहेतुकम्म-पथलोकियरासयो.

३८६.

निरवज्जा छ पस्सद्धि-आदिका च सतीमता;

युगनन्धा च समथा, तथा येवापनाति च.

३८७.

फस्सो च वेदना सञ्ञा, चेतना चित्तमेव च;

फस्सपञ्चकरासीति, पञ्च धम्मा पकासिता.

३८८.

वितक्को च विचारो च, पीति चेकग्गता तथा;

सुखं दुक्खमुपेक्खाति, सत्त झानङ्गनामका.

३८९.

सद्धिन्द्रियञ्च वीरियं, सति चेव समाधि च;

पञ्ञा चतुब्बिधा वुत्ता, मनो पञ्चापि वेदना.

३९०.

जीवितिन्द्रियमेकन्ति, चक्खादीनि च सत्तधा;

बावीसतिन्द्रिया नाम, धम्मा सोळस देसिता.

३९१.

आदिमग्गे अनञ्ञात-ञ्ञस्सामीतिन्द्रियं भवे;

मज्झे अञ्ञिन्द्रियं अन्ते, अञ्ञाताविन्द्रियन्ति च.

३९२.

पञ्ञानुत्तरचित्तेसु, होन्ति तीणिन्द्रियानिपि;

तिहेतुकेसु सेसेसु, एकं पञ्ञिन्द्रियं मतं.

३९३.

सुखं दुक्खिन्द्रियञ्चेव, सोमनस्सिन्द्रियं तथा;

दोमनस्समुपेक्खाति, पञ्चधा वेदना कथा.

३९४.

रूपारूपवसा द्वेधा, जीवितिन्द्रियमेककं;

चक्खुसोतघानजिव्हाकायित्थिपुरिसिन्द्रिया.

३९५.

तत्थ जीवितरूपञ्च, अट्ठेत्थ न तु गय्हरे;

तस्मा नामिन्द्रियानेव, दसपञ्च विनिद्दिसे.

३९६.

सम्मादिट्ठि च सङ्कप्पो, वायामो विरतित्तयं;

सम्मासति समाधि च, मिच्छादिट्ठि च धम्मतो.

३९७.

मग्गङ्गानि नवेतानि, द्वादसापि यतो द्विधा;

सम्मामिच्छाति सङ्कप्पो, वायामो च समाधि च.

३९८.

लोकपालदुकञ्चेव, हिरोत्तप्पमथापरं;

अहिरीकमनोत्तप्पं, दुकं लोकविनासकं.

३९९.

पञ्च सद्धादयो चेति, बलधम्मा नवेरिता;

कण्हसुक्कवसेनापि, पटिपक्खे अकम्पिया.

४००.

छ हेतू हेतुरासिम्हि,

लोभालोभादिका तिका;

मोमूहे कङ्खितुद्धच्चा,

तत्थ वुत्ताति अट्ठधा.

४०१.

मिच्छादिट्ठि अभिज्झा च, ब्यापादो विरतित्तयं;

सम्मादिट्ठिनभिज्झा च, अब्यापादो च चेतना.

४०२.

दस कम्मपथानेत्थ, वुत्ता विरतिचेतना;

लोकपालविनासाति, वुत्ता लोकदुका द्विधा.

४०३.

पस्सद्धिआदियुगळा, निरवज्जा छ रासयो;

सति च सम्पजञ्ञञ्च, उपकारदुकं भवे.

४०४.

युगनन्धदुकं नाम, समथो च विपस्सना;

पग्गहो च अविक्खेपो, समथद्दुकमीरितं.

४०५.

ये सरूपेन निद्दिट्ठा, चित्तुप्पादेसु तादिना;

ते ठपेत्वावसेसा तु, येवापनकनामका.

४०६.

छन्दो च अधिमोक्खो च, तत्रमज्झत्तता तथा;

उद्धच्चं मनसिकारो, पञ्चापण्णकनामका.

४०७.

मानो च थिनमिद्धञ्च, इस्सा मच्छरियं तथा;

कुक्कुच्चमप्पमञ्ञा च, तिस्सो विरतियोपि च.

४०८.

एते अनियता नाम, एकादस यथारहं;

ततो च सेसा सब्बेपि, नियताति पकित्तिता.

४०९.

केचि रासिं न भजन्ति, केचि चानियता यतो;

तस्मा येवापनातेव, धम्मा सोळस देसिता.

४१०.

सत्ततिंसावसेसा तु, तत्थ तत्थ यथारहं;

सरूपेनेव निद्दिट्ठा, चित्तुप्पादेसु सब्बथा.

४११.

देसितानुत्तरुद्धच्चे, नामतो विरतुद्धवा;

तथानुत्तरचित्तेसु, नियतं विरतित्तयं.

४१२.

चित्तं वितक्को सद्धा च,

हिरोत्तप्पबलद्वयं;

अलोभो च अदोसो च,

लोभो दोसो च दिट्ठि च.

४१३.

अहिरीकमनोत्तप्पं,

उद्धच्चं विरतित्तयं;

सोळसेते यथायोगं,

द्वीसु ठानेसु देसिता.

४१४.

वेदना तीसु वीरियं, सति च चतुरासिका;

समाधि छसु पञ्ञा च, सत्तट्ठानेसु दीपिता.

४१५.

एकवीस पनिच्चेते, सविभत्तिकनामका;

सेसा द्वत्तिंसति धम्मा, सब्बेपि अविभत्तिकाति.

इति चेतसिकविभागे रासिसरूपकथा निट्ठिता.

एकादसमो परिच्छेदो.

द्वादसमो परिच्छेदो

१२. रासिविनिच्छयकथा

४१६.

तत्थ विञ्ञाणकाया छ, सत्त विञ्ञाणधातुयो;

फस्सा चक्खादिसम्फस्सा, छब्बिधा सत्तधापि च.

४१७.

चक्खुसम्फस्सजादीहि, भेदेहि पन वेदना;

सञ्ञा च चेतना चेव, भिन्ना छधा च सत्तधा.

४१८.

चित्तुप्पादेसु धम्मा च, खन्धायतनधातुयो;

आहारा च यथायोगं, फस्सपञ्चकरासियं.

४१९.

सब्बे सङ्गहिता होन्ति, तस्मा नामपरिग्गहो;

मूलरासि च सो सब्ब-सङ्गहोति पवुच्चति.

४२०.

झानरासिम्हि पञ्चेव, धम्मा सत्तप्पभेदतो;

इन्द्रियानि च बावीस, धम्मतो पन सोळस.

४२१.

नव मग्गङ्गधम्मा च, भिन्ना द्वादसधापि ते;

छळेव हेतुयो तत्थ, देसिता कङ्खितुद्धवा.

४२२.

दस कम्मपथा धम्मा, छळेव पन देसिता;

सेसाव दसधम्मेहि, समाना चतुरासयो.

४२३.

पञ्ञा दसविधा तत्थ, वेदना नवधा ठिता;

समाधि सत्तधा होति, वीरियं पन पञ्चधा.

४२४.

सति भिन्ना चतुधाव, वितक्को तिविधो मतो;

द्विधा चित्तादयो होन्ति, दसपञ्चेव सम्भवा.

४२५.

सेसा द्वत्तिंस सब्बेपि, धम्मा एकेकधापि च;

हित्वा रूपिन्द्रियानेते, विभागा अट्ठधा कथं.

४२६.

फस्सो च चेतना सञ्ञा, विचारो पीति जीवितं;

निरवज्जा छ युगळा, सावज्जमोहकङ्खिता.

४२७.

येवापनकधम्मा च, विरतुद्धच्चवज्जिता;

द्वादसा चेति सब्बेपि, द्वत्तिंसकेकधा तथा.

४२८.

चित्तं मनिन्द्रियं चित्तं, सद्धा सद्धिन्द्रियं बलं;

बलेसु लोकिया वुत्ता, लोकिये च दुकद्वये.

४२९.

लोभालोभादिका द्वे द्वे,

चत्तारो हेतुरासियं;

मिच्छादिट्ठि च मग्गङ्गे,

पञ्चकम्मपथेपि ते.

४३०.

येवापनकरासिम्हि, देसिता विरतुद्धवा;

मग्गहेतूसु चेवेति, द्विधा पञ्चदस ठिता.

४३१.

वितक्को झानमग्गेसु, तिविधा नवधा पन;

वेदना मूलरासिम्हि, तथा झानिन्द्रियेसु च.

४३२.

इन्द्रियमग्गरासिम्हि, बलपिट्ठिदुकत्तिके;

चतुधा सति तत्थेव, वीरियम्पि च पञ्चधा.

४३३.

समाधि सत्तधा वुत्तो, झानङ्गेसु च तत्थ च;

तत्थेव दसधा पञ्ञा, हेतुकम्मपथेसु च.

४३४.

दसनवसत्तपञ्चचतुतिद्वेकधा ठिता;

छळेकका पञ्चदस, द्वत्तिंस च यथाक्कमं.

४३५.

अट्ठ विभागसङ्खेपा, पदानि दसधा सियुं;

तेपञ्ञासेव धम्मा च, अट्ठारस च रासयो.

४३६.

इति धम्मववत्थाने, धम्मसङ्गणियं पन;

चित्तुप्पादपरिच्छेदे, उद्देसनयसङ्गहो.

४३७.

पदानि चतुरासीति, देसितानि सरूपतो;

येवापनकनामेन, सोळसेव यथारहं.

४३८.

तत्थानियतनामानि, पदानेकादसेव तु;

वुत्तानेकूननवुति, नियतानेव सम्भवा.

४३९.

असम्भिन्नपदानेत्थ, तेपञ्ञासेव सब्बथा;

चित्तचेतसिकानं तु, वसेन परिदीपये.

४४०.

विभागपदधम्मानं, वसेनेवं पकासितो;

चित्तचेतसिकानं तु, कमतो रासिनिच्छयोति.

इति चेतसिकविभागे रासिविनिच्छयकथा निट्ठिता.

द्वादसमो परिच्छेदो.

तेरसमो परिच्छेदो

१३. रासियोगकथा

४४१.

इति रासिवीथिं ञत्वा, लब्भमानवसा बुधो;

तेसमेवाथ योगम्पि, चित्तुप्पादेसु दीपये.

४४२.

कामावचरकुसलस्स, पठमद्वयमानसे;

सब्बेपि रासयो होन्ति, यथासम्भवतो कथं.

४४३.

फस्सपञ्चकरासी च, झानपञ्चकरासि च;

इन्द्रियट्ठकरासी च, मग्गपञ्चकरासि च.

४४४.

बलसत्तकरासी च, हेतुकम्मपथत्तिका;

दसावसेसा रासी च, लोकपालदुकादयो.

४४५.

येवापनकनवकं, नियतुद्धच्चवज्जिता;

अप्पमञ्ञाद्वयञ्चेव, तिस्सो विरतियोति च.

४४६.

इति सत्तरसेवेते, देसिता च सरूपतो;

येवापनकरासी च, लब्भन्तिट्ठारसापि च.

४४७.

छप्पञ्ञास पदानेत्थ, देसितानि सरूपतो;

धम्मा पन समतिंस, तत्थ होन्ति सरूपतो.

४४८.

तानि येवापनकेहि, पञ्चसट्ठि पदानि च;

धम्मा चेकूनतालीस, भवन्ति पन सम्भवा.

४४९.

तत्थ द्वादस धम्मा च, देसिता सविभत्तिका;

अवसेसा तु सब्बेपि, अविभत्तिकनामका.

४५०.

एकद्वि च तिचतुक्क-छसत्तट्ठानिका पन;

सत्तवीस च सत्तेको, द्वेकेको च यथाक्कमं.

४५१.

नियता तु चतुत्तिंस, धम्माव सहवुत्तितो;

यथासम्भववुत्तितो, पञ्चधा नियता कथा.

४५२.

तत्थ चानियते सब्बे, गहेत्वा च पहाय च;

पच्चेकञ्च गहेत्वापि, सत्तधा योजनक्कमो.

४५३.

सकिमेकूनतालीस, चतुत्तिंस यथाक्कमं;

पञ्चक्खत्तुञ्च योजेय्य, पञ्चतिंसाति पण्डितो.

४५४.

रासयो च पदानीध, धम्मन्तरविभत्तियो;

सरूपयेवापनके, नियतानियते यथा.

४५५.

योजनानयभेदञ्च, गणनासङ्गहट्ठिति;

लब्भमानानुमानेन, सल्लक्खेन्तो तहिं तहिं.

४५६.

ञाणं ञाणवियुत्तम्हि, हित्वा पीतिं उपेक्खिते;

वेदना परिवत्तेन्तो, कामपुञ्ञे च सेसके.

४५७.

महाक्रिये च योजेय्य, पहाय विरतित्तयं;

अप्पमञ्ञा च हित्वाथ, महापाके च योजये.

४५८.

तक्कादिं कमतो हित्वा, सब्बत्थ विरतित्तयं;

पञ्चमे अप्पमञ्ञाय, हित्वा रूपे च योजये.

४५९.

हित्वाप्पमञ्ञा योजये, यथाझानमनुत्तरे;

लोकुत्तरिन्द्रियञ्चेव, गहेत्वा विरतित्तयं.

४६०.

झानानि चतुतालीस, सुखयुत्तानि वत्तरे;

उपेक्खितानि तेवीस, पञ्चमज्झाने च सब्बथा.

४६१.

अप्पमञ्ञाविरतियो, कामपुञ्ञेसु लब्भरे;

अप्पमञ्ञा रूपज्झान-चतुक्के च महाक्रिये.

४६२.

लोकुत्तरेसु सब्बत्थ, सम्भोति विरतित्तयं;

नत्थिद्वयम्पि आरुप्पे, महापाके च पञ्चमे.

४६३.

वितक्कादित्तयं पञ्ञा, पञ्च चानियता चला;

हानिबुद्धिवसा सेसा, न चलन्ति कुदाचनं.

४६४.

बावीसतिविधो चेत्थ, सङ्गहो अनवज्जके;

द्वयद्वयवसा चेव, झानपञ्चकतोपि च.

४६५.

इति ञत्वानवज्जेसु, रासिसङ्गह सम्भवं;

सावज्जेसुपि विञ्ञेय्या, विञ्ञुना रासयो कथं.

४६६.

लोभमूलेसु पठमे, फस्सपञ्चकरासि च;

झानपञ्चकरासी च, तथेविन्द्रियपञ्चकं.

४६७.

मग्गबलचतुक्कञ्च, हेतुकम्मपथदुका;

लोकनासकरासी च, समथो समथद्दुका.

४६८.

तत्रमज्झत्ततं हित्वा, येवापनकनामका;

चत्तारो चेति लब्भन्ति, तत्थेकादस रासयो.

४६९.

द्वत्तिंसेव पदानेत्थ, देसितानि सरूपतो;

तानि येवापनकेहि, छत्तिंसेव भवन्ति च.

४७०.

असम्भिन्नपदानेत्थ, समवीसति सम्भवा;

सविभत्तिकनामा च, नव धम्मा पकासिता.

४७१.

एकद्वयतिचतुक्क-छट्ठाननियता पन;

एकादस छळेका च, कमेनेको पुनेकको.

४७२.

नत्थेवानियता हेत्थ, येवापनकनामका;

योजनानयभेदो च, तस्मा तत्थ न विज्जति.

४७३.

मानो च थिनमिद्धञ्च, इस्सा मच्छरियं तथा;

कुक्कुच्चमिति सावज्जे, छळेवानियता मता.

४७४.

मानो दिट्ठिवियुत्तेसु, ससङ्खारेसु पञ्चसु;

थिनमिद्धं तयो सेसा, पटिघद्वययोगिनो.

४७५.

इच्चेवमट्ठ सावज्जा, अनवज्जट्ठवीसति;

छत्तिंस मानसा सब्बे, होन्तानियतयोगिनो.

४७६.

तेहि युत्ता यथायोगं, एकद्वित्तयपञ्चहि;

द्वे द्वावीसं तयो चेव, नव चाथ यथाक्कमं.

४७७.

इति वुत्तानुसारेन, लब्भमानवसा पन;

तदञ्ञेसुपि योजेय्य, सावज्जेसु यथाक्कमं.

४७८.

लोभमूलेसु लोभञ्च, दोसञ्च पटिघद्वये;

मोहमूले कङ्खुद्धच्चं, गहेत्वा हेतुरासियं.

४७९.

दिट्ठिं दिट्ठिवियुत्तम्हि, हित्वा पीतिमुपेक्खिते;

वेदनं परिवत्तेन्तो, दोसमूले च पण्डितो.

४८०.

तथा कम्मपथं दिट्ठिं,

पीतिं छन्दञ्च मोमुहे;

कङ्खिते अधिमोक्खञ्च,

हित्वा योजेय्य रासयो.

४८१.

चित्तस्स ठितिं पत्तासु, चित्तस्सेकग्गता पन;

कङ्खिते परिहीनाव, इन्द्रियादीसु पञ्चसु.

४८२.

इति द्वादसधा ञत्वा, सावज्जेसुपि सङ्गहं;

अहेतुकेपि विञ्ञेय्या, यथासम्भवतो कथं.

४८३.

अट्ठारसाहेतुकेसु, पञ्चविञ्ञाणमानसे;

फस्सपञ्चकरासी च, झानट्ठानदुकं तथा.

४८४.

इन्द्रियत्तिकरासी च, येवापनकनामको;

एको मनसिकारोति, चत्तारो रासयो सियुं.

४८५.

असम्भिन्ना पनट्ठेव, द्वे तत्थ सविभत्तिका;

एकद्वयतिकट्ठाना, छळेको च पुनेकको.

४८६.

मनोधातुत्तिकाहेतु-पटिसन्धियुगे पन;

वितक्को च विचारो च, अधिका झानरासियं.

४८७.

सुखसन्तीरणे पीति, दुतियावज्जने पन;

वीरियञ्च समाधिञ्च, लब्भतिन्द्रियरासियं.

४८८.

अधिका हसिते होन्ति, पीति च वीरियादयो;

येवापनाधिमोक्खो च, पञ्चविञ्ञाणवज्जिते.

४८९.

इच्चानवज्जे बावीस,

सावज्जे द्वादसापरे;

योगा हेतुम्हि पञ्चेते,

तालीसेकूनका कथाति.

इति चेतसिकविभागे रासियोगकथा निट्ठिता.

तेरसमो परिच्छेदो.

चुद्दसमो परिच्छेदो

१४. रासिसम्भवकथा

४९०.

नवेव येवापनका, अट्ठारस च रासयो;

नवभिंसतिसम्भिन्ना, दस द्वे सविभत्तिका.

४९१.

एकद्वयतिचतुछसत्तट्ठानानवज्जके;

सत्तवीसति सत्तेको, द्वयमेको पुनेकको.

४९२.

दसेव येवापनका, एकादस च रासयो;

अट्ठवीसतिसम्भिन्ना, दसेव सविभत्तिका.

४९३.

एकद्वयतिचतुक्कछट्ठाननियता पन;

अट्ठारस च सत्तेको, एको चेकोव पापके.

४९४.

द्वे येवापनका होन्ति, रासयो च चतुब्बिधा;

तेरसेत्थ असम्भिन्ना, तयोव सविभत्तिका.

४९५.

एकद्वयतिकट्ठाना, दस द्वेको अहेतुके;

इच्चानवज्जा सावज्जा-हेतुके योगनिच्छयो.

४९६.

सत्तापि नत्थि सावज्जे, निरवज्जे पकासको;

अहेतुके च मग्गादिरासयो नत्थि चुद्दस.

४९७.

अनवज्जा तु सावज्जे, सावज्जकानवज्जके;

चित्तुप्पादम्हि नत्थेव, नत्थोभयमहेतुके.

४९८.

सावज्जा पन सावज्जे, अनवज्जानवज्जके;

गहेतब्बा तु सब्बत्थ, साधारणा पकिण्णका.

४९९.

झानपञ्चकचित्तेसु, सत्तसट्ठिसु निद्दिसे;

झानङ्गयोगभेदेन, रासिभेदं तहिं तहिं.

५००.

चतुछक्कानवज्जेसु, ञाणपीतिकतं तथा;

चतुवीस परित्तेसु, चतुधा भेदमुद्दिसे.

५०१.

सरागवीतरागानं, अप्पमञ्ञापवत्तियं;

करुणामुदिता होन्ति, कामपुञ्ञमहाक्रिये.

५०२.

उपचारप्पनापत्ता, सुखिता सत्तगोचरा;

तस्मा न पञ्चमारुप्पे, महापाके अनुत्तरे.

५०३.

सोतापतितुपेक्खासु, परिकम्मादिसम्भवे;

झानानं तुल्यपाकत्ता, तप्पाकेसु च लब्भरे.

५०४.

विरती च सरागानं, वीतिक्कमनसम्भवा;

सम्पत्ते च समादाने, कामपुञ्ञेसु लब्भरे.

५०५.

तंतंद्वारिकदुस्सिल्य-चेतनुच्छेदकिच्चतो;

मग्गे च तुल्यपाकत्ता, फले च नियता सियुं.

५०६.

पवत्ताकारविसयभिन्ना पञ्चापि सम्भवा;

लोकिये लब्भमानापि, विसुं चेव सियुं न वा.

५०७.

पापा लब्भन्ति पापेसु, सत्त छक्केकका कमा;

सरूपयेवोभयका, नियतट्ठ छळेतरे.

५०८.

साधारणा च सब्बत्थ, यथावुत्ता पकिण्णका;

तत्थ चेकग्गता नत्थि, इन्द्रियादीसु कङ्खिते.

५०९.

छन्दाधिमोक्खा येवापि, वीसेकादसवज्जिते;

उद्धच्चमेकादससु, मज्झत्तमनवज्जके.

५१०.

सब्बत्थ मनसिकारो, तिद्वेकद्वितिकापरे;

अट्ठट्ठवीसचतूसु, पञ्चद्वीसु यथाक्कमं.

५११.

समुदायवसेनेत्थ, उद्धच्चविरतित्तयं;

सविभत्तिकमञ्ञत्थ, अविभत्तिकमेव तं.

५१२.

चित्तुप्पादेसु तेनेतं, विभत्तिअविभत्तिकं;

इति साधु सल्लक्खेय्य, सम्भवासम्भवं बुधोति.

इति चेतसिकविभागे रासिसम्भवकथा निट्ठिता.

चुद्दसमो परिच्छेदो.

पन्नरसमो परिच्छेदो

१५. रासिसङ्गहकथा

५१३.

तेत्तिंस चेव द्वत्तिंस, एकतिंस च तिंस च;

एकद्वत्तिंसहीना च, तिंस धम्मानवज्जके.

५१४.

दस धम्मा तु सावज्जे, छपञ्चचतुराधिका;

एकादस दस नव, सत्तधाहेतुके पन.

५१५.

इत्थं चुद्दसधा भिन्ना, कोट्ठासा तु सरूपतो;

विभत्ता तेहि युत्ता च, चित्तुप्पादा यथाक्कमं.

५१६.

तिकट्ठका पञ्चवीस, दस पञ्चाधिका नव;

अट्ठारसेति सत्तेते, अनवज्जा तथेतरे.

५१७.

द्वे चत्तारो छळेकं द्वे,

पञ्चाथ दसधापरे;

सावज्जाहेतुका चेति,

कोट्ठासा होन्ति चुद्दस.

५१८.

नव चापि छ चत्तारो, चतुपञ्चछसत्तका;

नव द्वे द्वे तथेको च, येवापनकसङ्गहा.

५१९.

तेहि युत्ता पनट्ठाथ, वीसेकतिंस मानसा;

द्वे द्वे द्वे तीणि चेकं द्वे, अट्ठ दस यथाक्कमं.

५२०.

सत्ततिंसकतो याव, एकतिंसानवज्जके;

तिकट्ठकादिके सत्त, ठिता नियतसङ्गहा.

५२१.

पापेसु वीस चेकून-वीसट्ठारस सोळस;

चतुधा द्वीसु चतूसु, चतूसु द्वीसु चट्ठिता.

५२२.

एकद्विपञ्चदससु, च द्विधाहेतुकेसु च;

तिकद्वेकाधिका धम्मा, दसट्ठ च यथाक्कमं.

५२३.

पञ्चद्वेकद्विभिपञ्च, कोट्ठासा नियता ठिता;

तेहि युत्ता पनट्ठाथ, वीस द्वे द्वे तिकेकका.

५२४.

पुब्बापरद्वयापुञ्ञे, कामपाके अहेतुके;

पञ्चमानुत्तरारुप्पे, नत्थानियतसम्भवो.

५२५.

छत्तिंसमानसेस्वेव, लब्भन्तानियता न वा;

तेपञ्ञासावसेसा तु, सब्बे नियतयोगिनो.

५२६.

नियतानियते कत्वा, लब्भन्तोभयथा तथा;

सरूपयेवोभयका, तिविधेवं तु सङ्गहा.

५२७.

ञेय्या वुत्तानुसारेन, तेहि युत्ताव मानसा;

ततो पुन विभावेय्य, सब्बसङ्गाहिकं नयं.

५२८.

एकूनतालीसकतो, यावेकत्तिंसका ठिता;

नवधा अनवज्जेसु, तेहि युत्ता च मानसा.

५२९.

द्वे चत्तारो दसेवाथ, तिकपञ्चाधिका दस;

तेवीस कमतो सत्त, द्वे च पञ्चदसापरे.

५३०.

द्वे च द्वे तिकद्वे द्वेका, सावज्जेसु च सोळस;

एकूनवीस वीसाथ, वीसेकद्वितयाधिका.

५३१.

अहेतुके पनट्ठाथ, दसेकद्वितयाधिका;

दसपञ्च द्विकेकाति, भवन्तेकूनवीसति.

५३२.

लब्भमानानुसारेन, धम्मानं पन सङ्गहो;

सक्का वुत्तनयेनेव, विञ्ञातुं पन विञ्ञुनाति.

इति चेतसिकविभागे रासिसङ्गहकथा निट्ठिता.

पन्नरसमो परिच्छेदो.

सोळसमो परिच्छेदो

१६. चित्तुप्पादकथा

५३३.

चित्तुप्पादेसु धम्मानं, इति ञत्वा विनिच्छयं;

चित्तुप्पादानमेवाथ, ञातब्बो भेदसङ्गहो.

५३४.

वेदनाहारतो चेव, हेताधिपतितो तथा;

झानिन्द्रियमग्गबला, येवापनपथादितो.

५३५.

तत्थ सुखा च दुक्खा च, अदुक्खमसुखाति च;

तिस्सो च वेदना वुत्ता, सम्भोगत्थविसेसतो.

५३६.

सुखं दुक्खं सोमनस्सं, दोमनस्समथापरं;

उपेक्खिन्द्रियमिच्चेवं, पञ्चिन्द्रियविभागतो.

५३७.

कायविञ्ञाणयुगळे, सुखदुक्खा हि वेदना;

सोमनस्सं दोमनस्सं, इति नामं लभन्ति न.

५३८.

अञ्ञत्थ पन सब्बत्थ, सुखा दुक्खा च वेदना;

सोमनस्सं दोमनस्सं, इति नामं लभन्ति च.

५३९.

अदुक्खि असुखोपेक्खा, मज्झत्ताति च वेदना;

पञ्चपञ्ञासचित्तेसु, तदञ्ञेसु पकासिता.

५४०.

सुखदुक्खिन्द्रिययुत्तं, कायविञ्ञाणकद्वयं;

दोमनस्सिन्द्रिययुत्तं, पटिघद्वयमानसं.

५४१.

अट्ठारस परित्तानि, चतुक्कज्झानमादितो;

सोमनस्सिन्द्रिययुत्ता, द्वासट्ठिविध मानसा.

५४२.

द्वत्तिंस च परित्तानि, तेवीस झानपञ्चमा;

होन्तिपेक्खिन्द्रिययुत्ता, पञ्चपञ्ञास मानसा.

५४३.

सुखयुत्ता तु तेसट्ठि, दुक्खयुत्ता तयो तहिं;

अदुक्खमसुखयुत्ता, पञ्चपञ्ञासुपेक्खका.

५४४.

ओजट्ठमकरूपञ्च, वेदनं सन्धिमानसं;

नामरूपञ्च कमतो, आहरन्तीति देसिता.

५४५.

आहारा कबळीकारो, फस्सो सञ्चेतना तथा;

विञ्ञाणञ्चेति चत्तारो, उपत्थम्भा च सम्भवा.

५४६.

चित्तुप्पादेसु सब्बत्थ,

आहारारूपिनो तयो;

कबळीकारो आहारो,

कामे कायानुपालको.

५४७.

अलोभो च अदोसो च,

अमोहो च तथापरो;

लोभो दोसो च मोहो च,

हेतू धम्मा छ देसिता.

५४८.

कुसलाकुसला हेतू, तयो अब्याकताति च;

नवद्वादसधा तत्थ, विपाकक्रियभेदतो.

५४९.

दस पञ्चाधिका होन्ति, भूमिभेदा ततो तहिं;

पुञ्ञपाकक्रियाभेदा, तालीस चतुनूनका.

५५०.

सन्तीरणमनोधातु-पञ्चविञ्ञाणमानसे;

वोट्ठब्बने च हसिते, हेतु नाम न विज्जति.

५५१.

लोभमूलेसु लोभो च,

मोहो च पटिघद्वये;

दोसो मोहो च लब्भन्ति,

मोहो एकोव मोमुहे.

५५२.

ञाणेन विप्पयुत्तेसु,

अलोभादिद्वयं भवे;

ततो सेसेसु सब्बत्थ,

अलोभादितयोपि च.

५५३.

तिहेतुका सत्तचत्ता-लीस होन्ति द्विहेतुका;

बावीस द्वेकहेतुका, अट्ठारस अहेतुका.

५५४.

छन्दो चित्तञ्च वीरियं, वीमंसाति चतुब्बिधा;

सहजाताधिपा धम्मा, वुत्ताधिपतयो सियुं.

५५५.

यमालम्बं गरुं कत्वा, नामधम्मा पवत्तरे;

आरम्मणाधिपनामेन, तदालम्बणमीरितं.

५५६.

तिहेतुकजवेस्वेको, चतूसुपि यथारहं;

द्विहेतुकेसु सम्भोति, वीमंसाधिपतिं विना.

५५७.

अनुत्तरे कामपुञ्ञे, तिहेतुकमहाक्रिये;

लोभमूले च सावज्जे, लब्भतालम्बणाधिपो.

५५८.

तत्थ चानियता कामे, लब्भमानापि लब्भरे;

महग्गतानुत्तरेसु, नियताव यथारहं.

५५९.

क्रियाद्विहेतुपटिघे,

नत्थेवालम्बणाधिपो;

मोमूहाहेतुके पाके,

लोकिये च न कोचिपि.

५६०.

उभयाधिपयुत्ता च, सहजाधिपयोगिनो;

उभयानियताधिप्पा, सहजानियताधिपा.

५६१.

उभयविप्पयुत्ता च, पञ्चधा तत्थ मानसा;

अट्ठट्ठारस वीसं छ, सत्ततिंस यथाक्कमं.

५६२.

पञ्चाधिपतियोगा च, चतुराधिपयोगिनो;

तिविधाधिपयुत्ता च, विमुत्तापि च सब्बथा.

५६३.

सोळसाथ समत्तिंस, छळेवाथ यथाक्कमं;

सत्ततिंसतिविधाति, चतुधेवम्पि निद्दिसे.

५६४.

वीमंसाधिपयुत्ता च, सहजाधिपयोगिनो;

आलम्बाधिपयुत्ता च, विप्पमुत्तापि सब्बथा.

५६५.

चतुत्तिंस द्विपञ्ञास, अट्ठवीस यथाक्कमं;

सत्ततिंसति चेवेति, चतुधेवम्पि निद्दिसे.

५६६.

सहजाधिपलद्धा तु, द्वेपञ्ञासेव सब्बथा;

आलम्बाधिपलद्धा च, उभयाधिपलाभिनो.

५६७.

अट्ठवीसेव सब्बेपि, द्वेपञ्ञासेव साधिपा;

सेसा निराधिपा सब्बे, सत्ततिंसापि सब्बथा.

५६८.

वेदनादिवसेनेवं, ञत्वा भेदं चतुब्बिधं;

झानिन्द्रियमग्गबल-वसेनापि विभावये.

५६९.

वितक्कहेट्ठिमं झानं, मनोपरं मनिन्द्रियं;

हेतुपरञ्च मग्गङ्गं, बलं वीरियपच्छिमं.

५७०.

अवितक्के पकतिया, तस्मा झानं न विज्जति;

अहेतुके च मग्गङ्गं, बलञ्चावीरिये यथा.

५७१.

अट्ठ रूपिन्द्रियानेत्थ, अगय्हन्तेव सब्बथा;

मग्गिन्द्रियबलट्ठेसु, समाधि च न कङ्खिते.

५७२.

कामपुञ्ञेस्वनियता, विरतीपि अनुद्धता;

पञ्ञानुत्तरचित्तेसु, इन्द्रियत्तयभाजिता.

५७३.

सेसा वुत्तानुसारेन, लब्भमानज्झानादिका;

तेहि युत्ता च विञ्ञेय्या, चित्तुप्पादा यथाक्कमं.

५७४.

सोमनस्सयुत्ता कामे, लोकुत्तरमहग्गते;

पठमज्झानचित्ता च, पञ्चझानङ्गिका मता.

५७५.

दुक्खुपेक्खायुत्ता कामे, पञ्चविञ्ञाणवज्जिता;

दुतियज्झानचित्ता च, चतुझानङ्गिका सियुं.

५७६.

झानङ्गत्तयसंयुत्ता, ततियज्झानमानसा;

चतुत्थपञ्चमारुप्पा, झानङ्गद्वययोगिनो.

५७७.

पञ्चविञ्ञाणयुगळे, झानङ्गं नत्थि किञ्चिपि;

इत्थं झानानं भेदेन, पञ्चधा मानसा ठिता.

५७८.

एकूनतिंसति सत्त-तिंस चेकादसापरे;

चतुत्तिंस दसेवाथ, गणिका तु यथाक्कमं.

५७९.

लोकुत्तरेसु सब्बेसु, इन्द्रियानि नवुच्चरे;

तिहेतुकेसु सब्बेसु, लोकियेसु पनट्ठधा.

५८०.

ञाणेन विप्पयुत्तेसु, सत्तधाव समुद्धरे;

सितवोट्ठब्बना पुञ्ञे, पञ्चधाव पकासये.

५८१.

विचिकिच्छासहगते, चतुधाव विनिद्दिसे;

तीणिन्द्रियानि वुत्तानि, सेसाहेतुकमानसे.

५८२.

अट्ठ चेकूनतालीस, द्वादस वाथ तेरस;

एकञ्च सोळस चेति, छब्बिधा तत्थ सङ्गहो.

५८३.

पठमानुत्तरं झानं, अट्ठमग्गङ्गिकं मतं;

सत्तमग्गङ्गिकं नाम, सेसं झानमनुत्तरं.

५८४.

लोकियं पठमं झानं, तथा कामे तिहेतुकं;

पञ्चमग्गङ्गिका नाम, चित्तुप्पादा पकासिता.

५८५.

सेसं महग्गतं झानं, सम्पयुत्ता च दिट्ठिया;

ञाणेन विप्पयुत्ता च, चतुमग्गङ्गिका मता.

५८६.

दोसमूलद्वयञ्चेव, उद्धच्चसहितं तथा;

दिट्ठिया विप्पयुत्ता च, मग्गङ्गत्तययोगिनो.

५८७.

विचिकिच्छासम्पयुत्तो, वुत्तो मग्गो दुवङ्गिको;

अमग्गाहेतुको चेति, सत्तधा तत्थ सङ्गहो.

५८८.

अट्ठ द्वत्तिंसति चेव, दस पञ्चाधिकापरे;

तालीस कमतो सत्त, एकञ्चट्ठदसापरे.

५८९.

बलानि पन सत्तेव, सब्बत्थापि तिहेतुके;

ञाणेन विप्पयुत्तेसु, छ बलानि समुद्दिसे.

५९०.

चतुधाकुसले होन्ति, तिविधा कङ्खिते पन;

द्विबलं सितवोट्ठब्बं, अबलं सेसमीरितं.

५९१.

छब्बिधो सङ्गहो तत्थ, सत्ततालीसथापरे;

द्वादसेकादसेकं द्वे, सोळसेति यथाक्कमं.

५९२.

इत्थं पञ्च छ सत्त छ-कोट्ठासा कमतो ठिता;

चतुवीसति सब्बेपि, झानङ्गादिवसा कथा.

इति चेतसिकविभागे चित्तुप्पादकथा निट्ठिता.

सोळसमो परिच्छेदो.

सत्तरसमो परिच्छेदो

१७. दिट्ठिसङ्गहकथा

५९३.

येवापनकनामेन, धम्मा छन्दादयो तथा;

खन्धादयो च कोट्ठासा, उद्दिट्ठा हि यथारहं.

५९४.

तत्थ छन्दादयो धम्मा, विभत्ताव यथारहं;

खन्धादिरासयो वापि, विञ्ञेय्या दानि सम्भवा.

५९५.

वेदना वेदनाक्खन्धो, चक्खुसम्फस्सजादिका;

सञ्ञा च सञ्ञाक्खन्धोति, छब्बिधापि पकासिता.

५९६.

सङ्खारक्खन्धनामेन, सेसा चेतसिका मता;

वुत्ता विञ्ञाणकाया छ, विञ्ञाणक्खन्धनामतो.

५९७.

रूपक्खन्धो पुनेकोव, सम्पयुत्तावियोगिनो;

अरूपिनो च चत्तारो, पञ्चक्खन्धा पवुच्चरे.

५९८.

मनायतननामं तु, चित्तमेव तथापरा;

चक्खुविञ्ञाणधातादिसत्तविञ्ञाणधातुयो.

५९९.

सब्बे चेतसिका धम्मा, धम्मायतनसङ्गहा;

धम्मधातूति च वुत्ता, द्विपञ्ञासापि सब्बथा.

६००.

सुखुमानि च रूपानि, निब्बानञ्चेत्थ गय्हरे;

ओळारिकानि रूपानि, दसायतनधातुयो.

६०१.

चक्खुसोतघानजिव्हा-कायायतननामका;

रूपसद्दगन्धरस-फोट्ठब्बायतनानि च.

६०२.

द्वादसायतना सब्बे, होन्तट्ठारसधातुयो;

खन्धा ठपेत्वा निब्बानं, नत्थि पण्णत्ति तीसुपि.

६०३.

आहारादि च कोट्ठासा, पुब्बे वुत्तनयाव ते;

इति मिस्सकसङ्खेपो, विञ्ञातब्बो विभाविना.

६०४.

द्वादसाकुसलेस्वेव, चुद्दसापि ववत्थिता;

ये सावज्जाव तेसम्पि, सङ्गहो दानि निय्यते.

६०५.

कामासवो भवासवो, दिट्ठाविज्जासवाति च;

चत्तारो आसवा वुत्ता, तयो धम्मा सरूपतो.

६०६.

आसवा आसवट्ठेन,

ओघा वुय्हनतो तथा;

योजेन्तीति च योगाति,

ते चत्तारो च देसिता.

६०७.

कामब्भवो च पटिघो, मानो दिट्ठि च संसयो;

सीलब्बतपरामासो, भवरागो तथापरो.

६०८.

इस्सा मच्छरियाविज्जा, इति संयोजना दस;

अट्ठ धम्मा सरूपेन, अभिधम्मे पकासिता.

६०९.

इस्सामच्छरियं हित्वा, कत्वा मानुद्धवं तहिं;

भिन्दित्वा भवरागञ्च, रूपारूपवसा द्विधा.

६१०.

पञ्चोरम्भागिया चेव, पञ्चुद्धम्भागियाति च;

दस संयोजना वुत्ता, सुत्ते सत्त सरूपतो.

६११.

गन्था धम्मा च चत्तारो, तयो धम्मा सरूपतो;

अभिज्झाकायगन्थो च, ब्यापादो च पवुच्चति.

६१२.

सीलब्बतपरामासो, कायगन्थो तथापरो;

इदंसच्चाभिनिवेसो, इति दिट्ठि विभेदितो.

६१३.

कामच्छन्दो च ब्यापादो, थिनमिद्धमथापरं;

तथा उद्धच्चकुक्कुच्चं, कङ्खाविज्जाति अट्ठिमे.

६१४.

धम्मा निवरणा नाम, छधा च पन देसिता;

मिच्छादिट्ठि पनेकाव, परामासोति वुच्चति.

६१५.

उपादानानि चत्तारि, कामुपादादिनामका;

दिट्ठिसीलब्बतं अत्त-वादुपादानमेव च.

६१६.

लोभदिट्ठिवसा द्वेव, तिविधा दिट्ठि देसिता;

दिट्ठि सीलब्बतमत्त-वादो चेति महेसिना.

६१७.

लोभो दोसो च मोहो च,

मानो दिट्ठि च संसयो;

थिनमुद्धच्चमेवाथ,

लोकनासयुगं तथा.

६१८.

इत्थं किलेसवत्थूनि, किलेसाति पकासिता;

दसेते तु समानाव, परतो च सरूपतो.

६१९.

कामरागो च पटिघो, मानो दिट्ठि च संसयो;

भवरागो अविज्जाति, छ सत्तानुसया मता.

६२०. गाहापलिबोधा च, पपञ्चा चेव मञ्ञना.

तण्हा मानो च दिट्ठि च, दिट्ठि तण्हा च निस्सया.

६२१.

परामासेकको द्वेव, निस्सया मञ्ञना तयो;

आसवोघयोगगन्था, उपादाना च दुब्बिधा.

६२२.

अट्ठ नीवरणा वुत्ता, सत्तधानुसया कथा;

संयोजना किलेसा च, दसेव परतो ठिता.

६२३.

एकद्वितिछसत्तट्ठदसका तु यथारहं;

धम्मा सरूपतो होन्ति, यथावुत्तेसु रासिसु.

६२४.

कामरागभवरागा, कामासवभवासवा;

रूपरागारूपराग, इति लोभो विभेदितो.

६२५.

इदंसच्चाभिनिवेसो, दिट्ठि सीलब्बतं तथा;

अत्तवादो परामासो, इति दिट्ठि पवुच्चति.

६२६.

दिट्ठि पञ्चदसविधा, लोभट्ठारसधा तहिं;

सेसा सपररासीहि, समाना द्वादसट्ठिता.

६२७.

एकादससमुट्ठाने, दिट्ठिलोभा ववत्थिता;

अविज्जा सत्तसु वुत्ता, पटिघो पन पञ्चसु.

६२८.

मानो च विचिकिच्छा च, चतुट्ठानेसु उद्धटो;

तीसु द्वीसु च थीनन्ति, अट्ठेते सविभत्तिका.

६२९.

इस्सामच्छेरकुक्कुच्चमिद्धलोकविनासका;

छाविभत्तिकधम्माति, असम्भिन्ना चतुद्दस.

६३०.

रूपरागारूपराग-कामासवभवासवा;

होन्ति दिट्ठिवियुत्तेसु, पुब्बे वुत्तनया पन.

६३१.

इति सावज्जसङ्खेपं, ञत्वा पुन विचक्खणो;

बोधिपक्खियधम्मानं, सङ्गहम्पि विभावये.

६३२.

येसु सञ्ञाचित्तदिट्ठि-विपल्लासा यथाक्कमं;

सुभं सुखं निच्चमत्ता, इति द्वादसधा ठिता.

६३३.

तत्थ काये वेदनासु, चित्ते धम्मेसु चक्कमा;

असुभं दुक्खमनिच्चमनत्ताति उपट्ठिता.

६३४.

यथावुत्तविपल्लासपहानाय यथारहं;

भिन्ना विसयकिच्चानं, वसेन पन सम्भवा.

६३५.

चत्तारो सतिपट्ठाना, कायानुपस्सनादयो;

इति वुत्ता पनेकाव, सम्मासति महेसिना.

६३६.

उप्पन्नानुप्पन्नपापपहानानुप्पन्नाय च;

अनुप्पन्नुप्पन्नेहि वा, निब्बत्ति अभिवुद्धिया.

६३७.

पदहन्तस्स वायामो, किच्चाभोगविभागतो;

सम्मप्पधाना चत्तारो, इति वुत्ता महेसिना.

६३८.

छन्दो च वीरियं चित्तं, वीमंसाति च तादिना;

चत्तारो इद्धिपादाति, विभत्ता चतुराधिपा.

६३९.

सद्धिन्द्रियञ्च वीरियं, सति चेव समाधि च;

पञ्ञिन्द्रियञ्च पञ्चेव, बोधिपक्खियसङ्गहे.

६४०.

इन्द्रियानिन्द्रियट्ठेन, बलट्ठेन बलानि च;

इति भिन्ना विभत्ता च, दुविधापि महेसिना.

६४१.

सती च धम्मविचयो, तथा वीरियपीतियो;

पस्सद्धि च समाधि च, उपेक्खाति च तादिना.

६४२.

देसिता सत्त बोज्झङ्गा, बुज्झन्तस्स सभावतो;

कायचित्तवसा भिन्नं, कत्वा पस्सद्धिमेककं.

६४३.

सम्मादिट्ठि च सङ्कप्पो, वायामो विरतित्तयं;

सम्मासति समाधी च, मग्गो अट्ठङ्गिको मतो.

६४४.

इति सत्तेव सङ्खेपा, सत्ततिंस पभेदतो;

एकं कत्वान पस्सद्धिं, असम्भिन्ना चतुद्दस.

६४५.

नवधा वीरियं वुत्तं, छसु रासीसु पञ्चसु;

अट्ठधा सति सेसा तु, समानपदरासिका.

६४६.

पञ्चस्वेव तु पञ्ञा च, समाधि चतुरासिको;

सद्धा द्वीसु विभत्ताति, पञ्चेते सविभत्तिका.

६४७.

नवा विभत्तिका सेसा, छन्दो चित्तमथापरं;

पीति पस्सद्धिपेक्खा च, सङ्कप्पो विरतित्तयं.

६४८.

इति वुत्तनया सब्बे, बोधिपक्खियसङ्गहा;

लोकुत्तरेसु सम्भोन्ति, सब्बथापि यथारहं.

६४९.

पुब्बभागे यथायोगं, लोकियेसु च लब्भरे;

निब्बेदभावनाकाले, छब्बिसुद्धिपवत्तियं.

६५०.

इति मिस्सकसावज्जा, बोधिपक्खियसङ्गहा;

येवापनकरासिम्हि, यथासम्भवतो ठिता.

६५१.

कम्मपथा तु सम्भोन्ति, पुञ्ञापुञ्ञेसु सब्बथा;

अपथा च सुचरिता, तथा दुच्चरितापि च.

६५२.

तत्थ कम्मपथट्ठाने, अनभिज्झादयो पन;

उपचारेन वुच्चन्ति, विपाकेसु क्रियेसु वाति.

इति चेतसिकविभागे दिट्ठिसङ्गहकथा निट्ठिता.

सत्तरसमो परिच्छेदो.

निट्ठितो च सब्बथापि चेतसिकविभागो.

अट्ठारसमो परिच्छेदो

३. रूपविभागो

१८. सरूपकथा

६५३.

तेपञ्ञास पनिच्चेवं, नामधम्मा पकासिता;

अट्ठवीसविधं दानि, रूपं नाम कथीयति.

६५४.

पथवापो च तेजो च, वायो चेति चतुब्बिधो;

चक्खुसोतघानजिव्हा, कायोति पन पञ्च च.

६५५.

रूपसद्दगन्धरसा, चत्तारो च अथापरं;

इत्थिपुम्भावयुगळं, जीवितं हदयम्पि च.

६५६.

कायविञ्ञत्ति चेवाथ, वचीविञ्ञत्ति च द्वयं;

आकासधातु रूपस्स, लहुता मुदुता तस्स.

६५७.

कम्मञ्ञता उपचयो, सन्तति जरता पन;

अनिच्चता च कबळीकाराहारोति सब्बथा.

६५८.

अट्ठवीसविधं होति, रूपमेतं सरूपतो;

तस्स लक्खणभेदेन, सभावञ्च विभावये.

६५९.

सन्धारणं तु पथवीधातु कक्खळलक्खणा;

आबन्धनमापोधातु, आपग्घरणलक्खणा.

६६०.

परिपाचनता तेजोधातु उण्हत्तलक्खणा;

समुदीरणता वायोधातु वित्थम्भलक्खणा.

६६१.

सब्बत्थाविनिभुत्तापि, असम्मिस्सकलक्खणा;

तंतंभावसमुस्सन्नसम्भारेसुपलक्खिता.

६६२.

अञ्ञमञ्ञेनुपत्थद्धा, सेसरूपस्स निस्सया;

चतुधेवं कलापेसु, महाभूता पवत्तरे.

६६३.

चक्खु सम्भारचक्खुम्हि, सत्तक्खिपटलोचिते;

कण्हमण्डलमज्झम्हि, पसादोति पवुच्चति.

६६४.

येन चक्खुपसादेन, रूपानि अनुपस्सति;

परित्तं सुखुमञ्चेतं, ऊकासिरसमूपमं.

६६५.

सोतं सोतबिलस्सन्तो,

तम्बलोमाचिते तथा;

अङ्गुलिवेधनाकारे,

पसादोति पकासितो.

६६६.

अन्तो अजपदट्ठाने, घानं घानबिले ठितं;

जिव्हा जिव्हाय मज्झम्हि, उप्पलाकारसन्निभे.

६६७.

इच्चेवं पन चत्तारो, तंतंदेसववत्थिता;

कायप्पसादोपादिन्ने, सब्बकेति यथाक्कमं.

६६८.

रूपाद्याभिघातारहभूतानं वा यथारहं;

दट्ठुकामनिदानादिकम्मभूतानमेव वा.

६६९.

पसादलक्खणा भूतरूपानं भूतनिस्सिता;

कप्पासपटलस्नेहसन्निभाति च वण्णिता.

६७०.

पञ्चापि जीवितारक्खा, रूपादिपरिवारिता;

धीतराव कुमाराव, कलापन्तरवुत्तिनो.

६७१.

रूपं निभासो भूतानं, सद्दो निग्घोसनं तथा;

गन्धो च गन्धनं तत्थ, रसो च रसनीयता.

६७२.

भूतत्तयञ्च फोट्ठब्बं, आपोधातुविवज्जितं;

सद्दो अनियतो तत्थ, तदञ्ञे सहवुत्तिनो.

६७३.

चक्खादिपटिहननलक्खणा तु यथाक्कमं;

पञ्चेव पञ्चविञ्ञाणवीथिया विसया मता.

६७४.

इत्थिन्द्रियं पनित्थित्तं, इत्थिभावोति देसितो;

पुरिसत्तं तथाभावो, पुरिसिन्द्रिय नामको.

६७५.

तं द्वयं पनुपादिन्ने, काये सब्बत्थ लब्भति;

कलापन्तरभिन्नञ्च, भिन्नसन्तानवत्ति च.

६७६.

रूपानं कम्मजातानं, अनुपालनलक्खणं;

जीवितिन्द्रियरूपन्ति, आयु नाम पवुच्चति.

६७७.

मनोधातुया च तथा, मनोविञ्ञाणधातुया;

निस्सयलक्खणं वत्थुरूपं हदयनिस्सितं.

६७८.

मज्झे हदयकोसम्हि, अड्ढप्पसतलोहिते;

भूतरूपमुपादाय, चक्खादि विय वत्तति.

६७९.

आकासधातु रूपानं, परिच्छेदकलक्खणा;

तंतंरूपकलापानं, परियन्तोति वुच्चति.

६८०.

चित्तं सहजरूपानं, कायस्स गमनादिसु;

सन्थम्भनसन्धारणचलनस्स तु पच्चयो.

६८१.

वायोधातुविकारोयं, कायविञ्ञत्तिनामको;

वायोधाताधिकानं तु, भूतानमिति केचना.

६८२.

तथा चित्तसमुट्ठिनो, वचीघोसप्पवत्तियं;

उपादिन्नरूपकायघट्टनस्स तु पच्चयो.

६८३.

पथवीधातुविकारोयं, वचीविञ्ञत्तिनामको;

पथवीधाताधिकानं तु, भूतानमिति केचना.

६८४.

द्वेपि कायवचीकम्मद्वारभूता यथाक्कमं;

ते पन घट्टनाहेतु-विकाराकारलक्खणा.

६८५.

विञ्ञापेतीति कायेन, वाचाय च विचिन्तितं;

सयञ्च विञ्ञायतीति, विञ्ञत्तीति पकित्तिता.

६८६.

लहुता पन रूपानं, अदन्धाकारलक्खणा;

मुदुतापि च रूपानं, मद्दवाकारलक्खणा.

६८७.

कम्मञ्ञता च रूपानं, योग्गताकारलक्खणा;

गारवथद्धता योग्गपटिपक्खा यथाक्कमं.

६८८.

सप्पायमुतुमाहारं, लभित्वा चित्तसम्पदं;

लहू मुदु च कम्मञ्ञं, यदा रूपं पवत्तति.

६८९.

तथापवत्तरूपस्स, पवत्ताकारभेदितं;

लहुतादित्तयम्पेतं, सहवुत्ति तदा भवे.

६९०.

सप्पायं पटिवेधाय, पटिपत्तुपकारिता;

साकारा रूपसम्पत्ति, पञ्ञत्ताव महेसिना.

६९१.

रूपस्सोपचयो नाम, रूपस्साचयलक्खणो;

पवत्तिलक्खणा रूपसन्ततीति पकासिता.

६९२.

रूपमाचयरूपेन, जायतिच्चुपरूपरि;

पेक्खतोपचयाकारा, जाति गय्हति योगिनो.

६९३.

अनुप्पबन्धाकारेन, जायतीति सपेक्खतो;

तदायं सन्तताकारा, जाति गय्हति तस्स तु.

६९४.

एवमाभोगभेदेन, जातिरूपं द्विधा कतं;

अत्तूपलद्धिभावेन, जायन्तं वाथ केवलं.

६९५.

रूपं विवित्तोकासस्स, पूरकट्ठेन चीयति;

अभावा पुनभावाय, पवत्तं सन्ततीति च.

६९६.

एवमाकारभेदाव, सब्बाकारवराकरो;

जातिरूपं द्विधाकासि, जातिरूपविरोचनो.

६९७.

जरता नवताहाया, रूपानं पाकलक्खणा;

अनिच्चतन्ति मप्पत्ति, परिभिज्जनलक्खणा.

६९८.

इति लक्खणरूपं तु, तिविधं भिन्नकालिकं;

सभावरूपधम्मेसु, तंतंकालोपलक्खितं.

६९९.

येन लक्खीयति रूपं, भिन्नाकारं खणे खणे;

विपस्सनानयत्थाय, तमिच्चाह तथागतो.

७००.

कबळीकारो आहारो,

यापेतब्बोजलक्खणो;

आहारो सेन्द्रियजातो,

रूपकायानुपालको.

७०१.

इच्चेवं सपरिच्छेदा, सविकारा सलक्खणा;

अकिच्चपटिवेधाय, दयापन्नेन तादिना.

७०२.

तत्थ तत्थ यथायोगं, देसिताति पकासिता;

रूपधम्मा सरूपेन, अट्ठवीसति सब्बथा.

७०३.

कत्वान जातिमेकं तु, तत्थोपचयसन्ततिं;

सत्तवीसति रूपानि, भवन्तीति विनिद्दिसे.

७०४.

भूतत्तयं तु फोट्ठब्बं, कत्वा छब्बीसधापि च;

उभयं जातिफोट्ठब्बं, गहेत्वा पञ्चवीसति.

७०५.

रूपधम्मानमिच्चेवं, विभावेय्य विसारदो;

सरूपं नामसङ्खेपं, सभावञ्च सलक्खणन्ति.

इति रूपविभागे सरूपकथा निट्ठिता.

अट्ठारसमो परिच्छेदो.

एकूनवीसतिमो परिच्छेदो

१९. पभेदकथा

७०६.

अट्ठवीसविधम्पेतं, रूपं दानि यथारहं;

भूतरूपादिभेदेहि, विभजेय्य विचक्खणो.

७०७.

पथवादिकमिदन्ति, भूतरूपं चतुब्बिधं;

उपादारूपमञ्ञं तु, चतुवीसतिविधं भवे.

७०८.

पञ्चविधम्पि चक्खादिरूपमज्झत्तिकं मतं;

तेवीसतिविधं सेसं, बाहिरन्ति पवुच्चति.

७०९.

रूपसद्दगन्धरसफोट्ठब्बा सत्त पञ्चधा;

पञ्चप्पसादविसया, पञ्चारम्मणनामका.

७१०.

एकवीसतिविधं सेसं, धम्मारम्मणसङ्गहं;

मनोविञ्ञाणविञ्ञेय्यं, मनोद्वारस्स गोचरं.

७११.

पसादा विसया चेव, पञ्चका द्वेपि सम्भवा;

द्वादसापि सरूपेन, दसायतनधातुयो.

७१२.

यदेदं पन सब्बम्पि, रूपं सप्पटिघं मतं;

तदेवोळारिकं नाम, सन्तिकेति पवुच्चति.

७१३.

सेसमप्पटिघं नाम, धम्मायतनधातु च;

सुखुमञ्चेव रूपञ्च, रूपं सोळसधा ठितं.

७१४.

छब्बिधा वत्थुरूपं तु, पसादहदयम्पि च;

अवत्थुरूपं सेसं तु, द्वावीसतिविधं भवे.

७१५.

पसादा चेव विञ्ञत्ति, द्वाररूपं तु सत्तधा;

सेसं अद्वाररूपं तु, एकवीसविधम्पि च.

७१६.

पसादा भावयुगळं, जीवितञ्चेति अट्ठधा;

इन्द्रियरूपमञ्ञं तु, वीसधानिन्द्रियं सिया.

७१७.

वण्णो गन्धो रसो ओजा, भूतरूपन्ति अट्ठधा;

अविनिब्भोगमितरं, विनिब्भोगं तु वीसधा.

७१८.

अविनिब्भोगरूपानि, सद्दवत्थिन्द्रियानि च;

निप्फन्नं अट्ठारसधा, रूपरूपन्ति वेदितं.

७१९.

परिच्छेदो पनाकासो, विञ्ञत्तिलहुतादयो;

विकारा लक्खणा चेव, रूपस्सुपचयादयो.

७२०.

दसधापि अनिप्फन्नं, नत्थेतं परमत्थतो;

रूपस्सेतन्ति कत्वान, रूपमिच्चेव वुच्चति.

७२१.

रूपायतनमेवेकं, सनिदस्सनमीरितं;

अनिदस्सनमञ्ञं तु, सत्तवीसतिविधम्पि च.

७२२.

कम्मजं पनुपादिन्नं, अनुपादिन्नकापरं;

तिविधं चित्तजञ्चेव, उतुजाहारजन्ति च.

७२३.

चक्खुसम्फस्सवत्थूति, चक्खुधातु पकित्तिता;

न वत्थु तस्स सेसं तु, सत्तवीसतिविधं भवे.

७२४.

सोतसम्फस्सवत्थादि-वसा च दुविधा तथा;

तिविधा च विभावेय्य, यथासम्भवतो कथं.

७२५.

सनिदस्सनरूपञ्च, वण्णो सप्पटिघम्पि च;

अनिदस्सनमञ्ञं तु, थूलं सप्पटिघं भवे.

७२६.

अनिदस्सनरूपञ्च, सेसमप्पटिघम्पि च;

सोळसाति च सब्बम्पि, रूपं तिविधमुद्दिसे.

७२७.

अपत्तगाहकं नाम, चक्खुसोतद्वयं पन;

सम्पत्तगाहकं नाम, घानादित्तयमीरितं.

७२८.

अगाहकमतो सेसं, तेवीसतिविधं भवे;

किञ्चि सारम्मणं नाम, न गय्हतीति सब्बथा.

७२९.

उपादा अज्झत्तिकं रूपं, उपादा बाहिरं तथा;

नोपादा बाहिरञ्चेति, एवम्पि तिविधं भवे.

७३०.

अज्झत्तिकमुपादिन्नं, बाहिरञ्च तथापरं;

अनुपादिन्नकञ्चेति, एवमादिवसापि च.

७३१.

दिट्ठं रूपं सुतं सद्दो, गन्धादि तिविधं मुतं;

विञ्ञातमञ्ञविञ्ञेय्यं, मनसाति चतुब्बिधं.

७३२.

रूपरूपं परिच्छेदो, विकारो लक्खणं कमा;

अट्ठारसेककं पञ्च, चतुक्कन्ति च तं तथा.

७३३.

द्वारञ्च होति वत्थु च, न वत्थु द्वारमेव तु;

न द्वारं वत्थुमेवाथ, नोभयन्ति च निद्दिसे.

७३४.

उपादा अनुपादिन्नं, अनुपादिन्नकं तथा;

नोपादा दुविधञ्चेति, चतुद्धेवम्पि देसितं.

७३५.

सप्पटिग्घमुपादा च, रूपमप्पटिघं तथा;

नोपादा दुविधञ्चेति, चतुद्धा एवमादितो.

७३६.

एकादसेकजरूपं, हदयिन्द्रियनवकं;

कम्मजं चित्तजञ्चेव, तथा विञ्ञत्तिकं द्वयं.

७३७.

सद्दो चित्तोतुजो तस्मा, रूपमेकं द्विजं मतं;

चित्तोताहारसम्भूतं, लहुतादित्तयं तिजं.

७३८.

नवाकासाविनिब्भोगा, कम्मादिचतुसम्भवा;

अथ लक्खणरूपन्ति, रूपमेवं तु पञ्चधा.

७३९.

नवाकासाविनिब्भोगा, नव वत्थिन्द्रियानि च;

अट्ठारसविधं रूपं, कम्मजं होति पिण्डितं.

७४०.

सद्दाकासाविनिब्भोगा, विञ्ञत्तिलहुतादयो;

पञ्चदसविधं रूपं, चित्तसम्भवमुद्दिसे.

७४१.

सद्दाकासाविनिब्भोगा, लहुतादित्तयन्ति च;

उतुसम्भवमीरेन्ति, रूपं तेरसधा ठितं.

७४२.

परिच्छेदाविनिब्भोगा, लहुतादित्तयम्पि च;

एवमाहारजं नाम, रूपं द्वादसधा ठितं.

७४३.

जाति जरा च मरणं, न कुतोचिपि जायति;

एवम्पि पञ्चधा होति, रूपजातिविभागतो.

७४४.

पञ्चवीसतिविधं कम्मं, कामरूपववत्थितं;

जनेति कम्मजं रूपं, कामरूपभवद्वये.

७४५.

पञ्चविञ्ञाणमारुप्प-विपाका सब्बसन्धियो;

चुति खीणासवस्सेति, सोळसेते विवज्जये.

७४६.

पञ्चसत्तति सेसानि, चित्तानिमानि सम्भवा;

जनेन्ति चित्तजं रूपं, पञ्चवोकारभूमियं.

७४७.

जनेभि उतुजं रूपं, तेजोधातु भवद्वये;

कामभूमियमोजा तु, जनेताहारजं तथा.

७४८.

कम्मं जनेति रूपानि, अत्तजानि खणे खणे;

चित्तमुप्पादकालम्हि, उप्पादानन्तरं परं.

७४९.

उतुसम्भवमीरेन्ति, रूपं तेरसधा ठितं;

परिच्छेदाविनिब्भोगा, लहुतादित्तयम्पि च.

७५०.

सन्धियम्पि कम्मजं तु, पवत्तेपि च सम्भवा;

जनेति रूपं सेसानि, पवत्ते, न तु सन्धियं.

७५१.

इन्द्रियबद्धसन्ताने, कम्मादि तिविधम्पि च;

जनेति रूपं मतके, बाहिरे तु यथारहं.

७५२.

इति कम्मादयो रूपं, जनेन्ति च यथासकं;

सेसानम्पि च रूपानं, पच्चया होन्ति सम्भवा.

७५३.

इति रूपविभागञ्च, जातिभेदञ्च सम्भवा;

जनकादिप्पभेदञ्च, रूपानं तत्थ दीपयेति.

इति रूपविभागे पभेदकथा निट्ठिता.

एकूनवीसतिमो परिच्छेदो.

वीसतिमो परिच्छेदो

२०. कलापकथा

७५४.

इति वुत्तप्पकारेन, सब्बं रूपम्पि पिण्डितं;

सहवुत्तिनियामेन, एकवीसविधं कथं.

७५५.

कम्मं चित्तोतुकाहारसमुट्ठाना यथाक्कमं;

नव छ चतुरो द्वे च, कलापा एकवीसति.

७५६.

जीवितञ्चाविनिब्भोग-रूपानि च यथाक्कमं;

चक्खादिकेहि योजेत्वा, दसका अट्ठ दीपिता.

७५७.

चक्खुसोतघानजिव्हादसका च चतुब्बिधा;

कायित्थिपुम्भाववत्थुदसका च तथापरे.

७५८.

जीवितेनाविनिब्भोगरूपानि नवकन्ति च;

नवेते कम्मजा नाम, कलापा समुदीरिता.

७५९.

अविनिब्भोगरूपानि, सुद्धट्ठकमथापरं;

कायविञ्ञत्तिनवकं, कायविञ्ञत्तिया सह.

७६०.

वचीविञ्ञत्तिदसकं, सद्देन सहवुत्तितो;

लहुतादेकादसकं, तिण्णन्नं सह सम्भवा.

७६१.

कायविञ्ञत्तिलहुतादीहि द्वादसकं भवे;

वचीविञ्ञत्तिलहुतादीहि तेरसकं तथा.

७६२.

इति चित्तसमुट्ठाना, कलापा पकासिता;

रूपाकारविकारम्पि, सङ्गहेत्वा यथारहं.

७६३.

सुद्धट्ठकं तु पठमं, सद्देन नवकं भवे;

लहुतादेकादसकं, लहुतादीहि तीहिपि.

७६४.

सद्देन लहुतादीहि, तथा द्वादसकन्ति च;

कलापा उतुसम्भूता, चतुधाव पकित्तिता.

७६५.

सुद्धट्ठकञ्च पठमं, आहारजमथापरं;

लहुतादेकादसकं, इति द्वे ओजजा मता.

७६६.

कलापानं परिच्छेदलक्खणत्ता विचक्खणा;

न कलापङ्गमिच्चाहु, आकासं लक्खणानि च.

७६७.

तत्थ चेकूननवुति, तेसट्ठि च यथाक्कमं;

तालीसेकूनवीसा च, कलापङ्गानि तानि च.

७६८.

लक्खणाकासरूपानि, कलापेसु तहिं तहिं;

पञ्च पञ्चेति रूपानि, तिसतं सोळसाधिकं.

७६९.

अगहीतग्गहणेन, अट्ठवीसविधानिपि;

रूपकोट्ठासनामेन, पञ्चवीसति भावये.

७७०.

भूतत्तयं तु फोट्ठब्बं, कत्वापचयसन्ततिं;

जातिमेकञ्च कत्वा वा, विनाथ हदयं तहिं.

७७१.

धम्मसङ्गणियं हेतं, रूपकण्डे सरूपतो;

वत्थुरूपं न निद्दिट्ठं, पट्ठाने देसितं तु तं.

७७२.

द्वे सद्दनवका चेव,

तयो सुद्धट्ठकापि च;

द्वे द्वे चित्तोतुसम्भूता,

एको आहारजोति च.

७७३.

तेसमुट्ठानिका पञ्च, कम्मजानि नवेति च;

रूपरूपवसेनेते, कलापा चुद्दसेरिता.

७७४.

दसकेस्वेव सङ्गय्ह, जीवितनवकं तहिं;

भावद्दसकमेकं वा, कत्वा वत्थुं विना तथा.

७७५.

सद्दा चित्तोतुजा द्वेव, तेसमुट्ठानिका तयो;

सुद्धट्ठका च सत्तेव, कम्मजा दसकानि च.

७७६.

छन्नवूतिविधं तत्थ, रूपं भासन्ति पण्डिता;

अगहीतग्गहणेन, अट्ठारसविधं भवे.

७७७.

तेसमेव कलापानं, सत्तकच्छक्कपञ्चका;

चतुक्का च तिकद्विका, एकका च यथारहं.

७७८.

द्वे सत्त नव छ तयो, तयोपि च यथाक्कमं;

चत्तारोति चतुत्तिंस, सहवुत्तिकरासयो.

७७९.

चक्खुसोतघानजिव्हा-कायवत्थुवसा सियुं;

इत्थिपुम्भावदसकसहिता सत्तका द्विधा.

७८०.

चक्खुसोतघानहीना, पच्चेकं द्वे सभावका;

अभावतो भावहीनो, इत्थं छक्कापि सत्तधा.

७८१.

चक्खुसोतविहीना च,

चक्खुघानविहीनका;

सोतघानविहीना च,

सभावा द्वे तयो तयो.

७८२.

चक्खादेकेकतो हीना,

तिविधापि अभावतो;

इच्चेवं पञ्चका नाम,

नवका रासयो सियुं.

७८३.

चक्खादित्तयहीनाव, एकतो द्वे सभावका;

चक्खादित्तयतो द्वीहि, तयो हीना अभावका.

७८४.

रूपलोके चक्खुसोत-वत्थुजीवितनवका;

चत्तारोव कलापाति, चतुक्का छ यथारहं.

७८५.

जिव्हाकायवत्थुवसा,

अभावो द्वे सभावका;

कायभाववत्थुवसा,

इति होन्ति तयो तिका.

७८६.

कायवत्थुवसेनेको, द्वे च चित्तोतुसम्भवा;

सद्दनवकट्ठकाति, दुकातिविधा सियुं.

७८७.

जीवितनवकञ्चेकं, तेसमुट्ठानिकानि च;

सुद्धट्ठकानि तीणीति, चत्तारो एकका सियुं.

७८८.

चतुत्तिंस पनिच्चेते, सन्धियञ्च पवत्तियं;

रूपरूपकलापानं, रासयो होन्ति सम्भवा.

७८९.

सत्तति सट्ठिमिच्चेवमादिना च यथारहं;

कलापरासिरूपानि, तत्थ तत्थ विभावये.

७९०.

सोळस पञ्चदसेतिआदिभेदवसापि च;

अगहीतग्गहणेन, तत्थ तत्थ विनिद्दिसे.

७९१.

चतुचत्तालीससतं, कलापा होन्ति पिण्डिता;

छब्बीस तत्थ रूपानि, सहस्सञ्च चतुस्सतं.

७९२.

इच्चापायचतुक्के च, कामे सुगतिसत्तके;

रूपे च पञ्चदसके, असञ्ञापायभूमियं.

७९३.

चतुकोट्ठासिकेस्वेव, सत्तवीसविधेसुपि;

जातिट्ठानेसु सत्तानं, सन्धियञ्च पवत्तियं.

७९४.

इन्द्रियबद्धसन्ताने, तथानिन्द्रियकम्हि च;

बहिसङ्खारसन्ताने, मतकाये च सम्भवा.

७९५.

लब्भमानकलापा च, कलापानञ्च रासयो;

तत्थ वित्थारसङ्खेपा, रूपानं गणनापि च.

७९६.

एत्थ रूपा अवुत्ता हि, यथावुत्तानुसारतो;

वित्थारेत्वान विञ्ञेय्या, सब्बथापि च विञ्ञुनाति.

इति रूपविभागे कलापकथा निट्ठिता.

वीसतिमो परिच्छेदो.

एकवीसतिमो परिच्छेदो

२१. उप्पत्तिकथा

७९७.

अट्ठवीसति रूपानि, कलापा चेकवीसति;

वुत्ता चेत्तावता तेसं, उप्पादो दानि निय्यते.

७९८.

अण्डजा जलाबुजा च, संसेदजोपपातिका;

इच्चुप्पत्तिपभेदेन, चतस्सो योनियो मता.

७९९.

भुम्मवज्जेसु देवेसु,

पेते निज्झामतण्हिके;

निरयेसु च सम्भोति,

योनेकावोपपातिका.

८००.

भुम्मदेवे मनुस्सेसु,

तिरच्छानासुरे तथा;

पेतेसु चावसेसेसु,

चतस्सोपि च योनियो.

८०१.

तत्थण्डजा जलाबुजा, गब्भसेय्यसमुग्गमो;

संसेदजोपपातिका, ओपपातिकनामका.

८०२.

तत्थ सम्पुण्णायतनो, गब्भसेय्यसमुग्गमो;

अभावो द्वे सभावा च, इत्थिपुम्भावमिस्सिता.

८०३.

परिपुण्णापरिपुण्णो, ओपपातिकनामको;

अभावो द्वे सभावा च, चतुरापायभूमियं.

८०४.

सम्पुण्णायतनोवेसो,

कामे सुगतियं पन;

आदिकप्पे अभावो च,

द्वे सभावा ततो परं.

८०५.

अपरिपुण्णायतनो, अभावो च महग्गते;

इच्चेवं दसधा होन्ति, सब्बा सन्धिसमुग्गमा.

८०६.

तत्थेव दसधा भिन्ने, अत्तभावसमुग्गमे;

सन्धियञ्च पवत्ते च, रूपुप्पत्तिं विभावये.

८०७.

तत्थाभावकसत्तानं, गब्भसेय्यसमुग्गमे;

कायवत्थुवसा द्वेव, दसका होन्ति कम्मजा.

८०८.

रूपसन्ततिसीसानि, द्वे च रूपानि वीसति;

अगहीतग्गहणेन, तत्थेकादस निद्दिसे.

८०९.

ततो परं पवत्तिम्हि, वड्ढमानस्स जन्तुनो;

चक्खुदसकादयो च, चत्तारो होन्ति सम्भवा.

८१०.

इच्चाभावकसत्तानं, छळेवुत्तमकोटिया;

हेट्ठिमकोटिया द्वेव, गब्भसेय्यसमुग्गमे.

८११.

चक्खुसोतघानवसा, तत्थ तिद्वेकहीनका;

एको तयो तयो चेव, सियुंतिचतुपञ्चका.

८१२.

ओपपातिकसङ्खाते, अभावकसमुग्गमे;

जिव्हाकायवत्थुवसा, तयो हेट्ठिमकोटिया.

८१३.

उत्तमकोटिया होन्ति, छळेवोभिन्नमन्तरे;

चतुक्कपञ्चका तत्थ, द्वेकहीना तयो तयो.

८१४.

छक्कादयो अभावानं,

इच्चेवं पञ्चसङ्गहा;

एको तयो तयो चेको,

एकोति च यथाक्कमं.

८१५.

सभावकानं द्विन्नम्पि, दुविधा सत्तकादयो;

भावादिका यथावुत्ता, नवधा नवधा सियुं.

८१६.

सत्तेवुत्तमतो हेट्ठा, तिचतुक्का तदन्तरे;

चतुक्कपञ्चकच्छक्का, पञ्चछक्कापि च द्विधा.

८१७.

तिण्णन्नम्पि वसेनेव, सत्तकच्छक्कपञ्चका;

चतुक्कतिकदुक्का च, छ कोट्ठासा यथारहं.

८१८.

द्वे सत्त च नव पञ्च, तयो चेको यथाक्कमं;

रूपसन्ततिसीसानं, रासयो सत्तवीसति.

८१९.

कम्मजाता यथायोगं, पवत्तन्ति खणे खणे;

कामावचरसत्तानं, पटिसन्धिपवत्तियं.

८२०.

तत्थ सन्ततिसीसानि, रूपानि च यथारहं;

पुब्बे वुत्तनयेनेव, सब्बत्थापि विनिद्दिसे.

८२१.

सीतुण्होतुसमञ्ञाता,

तेजोधातु ठितिक्खणे;

भूता सन्धिक्खणे रूपं,

जनेति उतुजट्ठकं.

८२२.

पटिसन्धिमतिक्कम्म, चित्तं चित्तजमट्ठकं;

भवङ्गादिमुपादाय, जनेतुप्पत्तियं पन.

८२३.

भुत्ताहारो ठितिप्पत्तो, मातरा च सयम्पि च;

सरीरानुगतो हुत्वा, जनेताहारजट्ठकं.

८२४.

इति सुद्धट्ठकानि च, तेसमुट्ठानिकापरे;

सद्दविञ्ञत्तिलहुता, सम्भवे सम्भवन्ति च.

८२५.

इत्थं चतुसमुट्ठाना, कलापा कामभूमियं;

यावजीवं पवत्तन्ति, दीपजालाव सन्तति.

८२६.

चक्खुसोतवत्थुवसा, दसका च तयो परं;

जीवितनवकञ्चेव, रूपावचरभूमियं.

८२७.

होन्ति सन्धिपवत्तीसु, चत्तारो कम्मजा सदा;

पुब्बे वुत्तनयेनेव, पवत्ते उतुचित्तजा.

८२८.

जीवितनवकञ्चेकं, पटिसन्धिपवत्तियं;

पवत्ते उतुजञ्चेति, द्वेधासञ्ञीनमुद्दिसे.

८२९.

इच्चुप्पत्तिकमं ञत्वा, विभावेय्य ततो परं;

कलापानञ्च रूपानं, सम्भवासम्भवम्पि च.

८३०.

इन्द्रियबद्धसन्ताने, सब्बे सम्भोन्ति सम्भवा;

कलापा चेव रूपानि, तथा सन्ततिरासयो.

८३१.

बहिद्धा मतकाये च, नोपलब्भन्ति कम्मजा;

चित्तोजजा कलापा च, उतुजा लहुतादयो.

८३२.

तथा सुद्धट्ठकसद्द-नवकञ्चोतु सब्बथा;

कलापा तत्थ लब्भन्ति, द्वे च रूपानि उद्दिसे.

८३३.

तेसमुट्ठानिका सब्बे, कलापा नत्थि सन्धियं;

उप्पादकाले सब्बत्थ, जरतानिच्चतापि च.

८३४.

कलापा कम्मजा सन्ति, जातिरूपञ्च सन्धियं;

रूपानि च कलापा च, सब्बेपि च पवत्तियं.

८३५.

सन्ति सब्बानि रूपानि, कामेसु चतुसम्भवा;

जीवितनवकं हित्वा, कलापा होन्ति वीसति.

८३६.

दसकेस्वेव गहितं, विसुं कामे न लब्भति;

जीवितनवकं नाम, रूपलोके विसुं सिया.

८३७.

आहारजकलापा च, भावा द्वे चादिकप्पिके;

आदिकाले न लब्भन्ति, पच्छा लब्भन्ति केचिपि.

८३८.

घानजिव्हाकायभाव-दसका रूपभूमियं;

आहारजकलापा च, न लब्भन्तेव सब्बथा.

८३९.

चक्खुसोतवत्थुसद्दा, कलापा चित्तजापि च;

असञ्ञिभूमियं पुब्बे, वुत्तापि च न लब्भरे.

८४०.

कलापा सत्त रूपानि, पञ्च रूपेस्वसञ्ञिसु;

नत्थेकादस रूपानि, कलापेकूनवीसति.

८४१.

तस्मा तेवीस रूपानि, कलापा पन चुद्दस;

तेसमुट्ठानिका सन्ति, रूपावचरभूमियं.

८४२.

सत्तरसेव रूपानि, कलापा द्वे द्विसम्भवा;

असञ्ञीनं तु सम्भोन्ति, नत्थारूपेसु किञ्चिपि.

८४३.

उप्पत्तिक्कममिच्चेवं, सम्भवासम्भवम्पि च;

कलापानञ्च रूपानं, यथायोगं विभावयेति.

इति रूपविभागे उप्पत्तिकथा निट्ठिता.

एकवीसतिमो परिच्छेदो.

द्वावीसतिमो परिच्छेदो

२२. पकिण्णककथा

८४४.

इत्थं रूपानमुप्पत्तिं, दीपेत्वा दानि वुच्चति;

पवत्तिकोसल्लत्थाय, तत्थेवेतं पकिण्णकं.

८४५.

दुविधा सन्धियो तत्थ, मिस्सामिस्सविभागतो;

तिविधापि चेकचतु-पञ्चवोकारभेदतो.

८४६.

रूपमत्ता असञ्ञीनं, नामाभावा अमिस्सिता;

नाममत्ता अरूपीनं, रूपाभावाति च द्विधा.

८४७.

कामावचरिका चेव, रूपावचरिकाति च;

दुविधा मिस्सिता चेति, भवन्ति च चतुब्बिधा.

८४८.

एकच्चतुवोकारा च, अमिस्सा पञ्च सन्धियो;

छब्बीसतिविधा मिस्सा, पञ्चवोकारसन्धियो.

८४९.

इत्थं भूमिप्पभेदेन, एकतिंसविधापि च;

सन्ततिरासिभेदेन, सियुं तिंसविधा कथं.

८५०.

रूपसन्ततिसीसानं,

रासयो सत्तवीसति;

वुत्ता कामे वसा तेसं,

सत्तका कामसन्धियो.

८५१.

वेदनासञ्ञासङ्खार-विञ्ञाणक्खन्धसङ्गहा;

सब्बत्थापि चतस्सोव, नामसन्ततियो सियुं.

८५२.

इच्चुभिन्नं वसा होन्ति, तत्थेकादसकादयो;

सन्ततिरासयो पुब्बे, विभत्ता सत्तकादयो.

८५३.

एकादसकदसक-नवट्ठसत्तका सियुं;

छक्केन सद्धिं विञ्ञेय्या, तस्मा तत्थ छ सङ्गहा.

८५४.

अट्ठ सन्ततियो होन्ति, रूपलोकेन मिस्सिता;

अट्ठको रासि तत्थेको, तस्मा सन्तति वुच्चति.

८५५.

जीवितनवको त्वेको, असञ्ञी पटिसन्धियं;

अरूपीनं चतस्सोपि, नामसन्ततियो सियुं.

८५६.

इच्चेककचतुक्कानं, वसेन द्वे अमिस्सिता;

अट्ठवीसञ्च मिस्साति, तिंसेव होन्ति सन्धियो.

८५७.

एकुप्पादनिरोधा च, अमिस्सा तत्थ रासयो;

मिस्सितानं विभागोयं, यथायोगं कथीयति.

८५८.

उप्पादट्ठितिभङ्गानं, वसा तीणि खणानिपि;

समानानेव नामानं, एकचित्तक्खणं मतं.

८५९.

तुल्यमुप्पादभङ्गानं, रूपानम्पि खणद्वयं;

एकूनपञ्ञासमत्तं, ठितिक्खणमुदीरितं.

८६०.

नामरूपानमुप्पादो, भङ्गोपि हि समो मतो;

दन्धं हि वत्तिकं रूपं, नामं तु लहुवत्तिकं.

८६१.

तथा हि रूपे तिट्ठन्ते, चित्तुप्पादा तु सोळस;

उप्पज्जित्वा पवत्तित्वा, भिज्जन्ति च लहुं लहुं.

८६२.

तस्मा हि एकपञ्ञास-खणरूपक्खणं तथा;

सत्तरसचित्तक्खणं, तिखणन्ति च वुच्चति.

८६३.

चित्तक्खणं हि तिण्णन्नं, तत्थ विञ्ञत्तिकद्वयं;

लक्खणत्तयरूपं तु, सलक्खणववत्थितं.

८६४.

तस्मा हित्वा द्वयञ्चेतं, बावीसतिविधम्पि च;

रूपं नाम चतुक्कञ्च, सलक्खणनियामितं.

८६५.

एकुप्पादनिरोधा च, तत्थ तुल्यक्खणा मता;

अतुल्यक्खणधम्मानं, सिया भेदं यथारहं.

८६६.

पटिसन्धिक्खणे जातं, तस्मा रूपं ततो परं;

सत्तरसमचित्तस्स, भङ्गेन सह भिज्जति.

८६७.

तस्स ठितिक्खणे जातं, रूपम्पि च ततो परं;

अट्ठारसमचित्तस्स, उप्पादे पन भिज्जति.

८६८.

तस्स भङ्गक्खणे जातं, रूपम्पि च ततो परं;

अट्ठारसमचित्तस्स, ठितिकालेसु भिज्जति.

८६९.

तथा दुतियचित्तस्स, उप्पादम्हि समुट्ठितं;

अट्ठारसमचित्तस्स, भङ्गेन सह भिज्जति.

८७०.

इति वुत्तनियामेन, सजातिक्खणतो परं;

ठत्वा एकूनपञ्ञास, खणानि पुन भिज्जति.

८७१.

तस्मा एकूनपञ्ञास, कलापा सह वत्तरे;

एको जायति एको च, भिज्जतीति च सब्बथा.

८७२.

एकसन्ततिसम्बन्धा, कलापा सह कम्मजा;

यथानुपुब्बघटिता, एकपञ्ञास लब्भरे.

८७३.

सत्तवीस पनिच्चेवं, कामे द्वे रूपभूमियं;

रूपसन्ततिसीसानं, रासयो सत्तकादयो.

८७४.

एकूनतिंस सब्बेपि, कम्मजाता यथारहं;

एकपञ्ञास घटिका, पवत्तन्ति खणे खणे.

८७५.

तत्थ सन्धिक्खणे जातं, सत्तरसमचेतसो;

उप्पादे भिज्जतिच्चेवं, वुत्तो अट्ठकथानयो.

८७६.

तं नयं पटिबाहित्वा, चित्तेन सह भिज्जति;

चित्तेन सह जातन्ति, वुत्तमाचरियेन हि.

८७७.

आनापानतक्कचारा, एकुप्पादनिरोधका;

वुत्ता हि यमके कायवचीसङ्खारनामका.

८७८.

चित्तुप्पादक्खणे जाता, उतु तस्स ठितिक्खणे;

रूपं जनेति तत्थापि, उतु भङ्गक्खणेपि च.

८७९.

अनुपुब्बक्कमेनेवं, जातं रूपं तथापरं;

अट्ठारसमउप्पादट्ठितिआदीसु भिज्जति.

८८०.

इत्थं कलापा घटिता, उतुजाहारजापि च;

एकसन्ततिसम्बन्धा, एकपञ्ञास लब्भरे.

८८१.

कलापा चित्तजा यस्मा, उप्पादक्खणसम्भूता;

घटिका सह लब्भन्ति, तस्मा सत्तरसेव ते.

८८२.

सब्बेपि रूपजनका, चित्तुप्पादे यथासकं;

जनेन्ति ठितिभङ्गेसु, न जनेन्तीति केचना.

८८३.

कुसलाब्याकतादीनं, एकुप्पादनिरोधता;

धम्मानं यमके वुत्ता, इति पाळि वदन्ति च.

८८४.

कुसलादिकसम्बन्धा, तत्थ तत्थ हि देसिता;

इति वत्वा पुरे वुत्तं, इच्छन्ताचरिया नयं.

८८५.

इच्चेवं चतुसम्भूता, रूपसन्ततिरासयो;

रूपानि च कलापा च, एकाबद्धा यथारहं.

८८६.

सुत्तपवत्तमत्तानं, सम्बुद्धानम्पि पाणिनं;

याव मरणकालापि, पवत्तन्ति निरन्तरं.

८८७.

आयुक्खया च मरणं, तथा कम्मक्खया सिया;

उभिन्नं वा खया चाथ, उपच्छेदककम्मुना.

८८८.

चतुधापि मरन्तस्स, तस्सेवं तु यथारहं;

सत्तरसचित्तक्खणमत्तसेसम्हि जीविते.

८८९.

उपरिच्चुतिचित्तस्स, सत्तरसमचेतसो;

ठितिकालमुपादाय, न तु जायति कम्मजं.

८९०.

तस्सुप्पादक्खणे जातं,

रूपञ्च चुतिया सह;

भिज्जतीति मतो नाम,

ततो होति स पुग्गलो.

८९१.

चित्तजाहारजञ्चापि, न जायति ततो परं;

उतुसम्भवरूपं तु, अवसिस्सति वा न वा.

८९२.

ततो वुत्तनयेनेव, मतसत्तो यथारहं;

मिस्सामिस्साहि सन्धीहि, पुनदेवोपपज्जति.

८९३.

ततो वुत्तनयेनेव, एकूनतिंस कम्मजा;

तेसमुट्ठानिका पञ्च, चतुत्तिंस समिस्सिता.

८९४.

कलापा रासयो होन्ति, सत्तवीसतिभूमिसु;

इति सब्बपकारेन, रूपधम्मा पकासिताति.

इति रूपविभागे पकिण्णककथा निट्ठिता.

द्वावीसतिमो परिच्छेदो.

निट्ठितो च सब्बथापि रूपविभागो.

तेवीसतिमो परिच्छेदो

४. निब्बानविभागो

२३. मूलविसुद्धिकथा

८९५.

इत्थं चित्तं चेतसिकं, रूपञ्चेवाति सङ्खता;

वुत्ता असङ्खतं दानि, निब्बानन्ति पवुच्चति.

८९६.

सीलविसुद्धि आदिम्हि, ततो चित्तविसुद्धि च;

दिट्ठिविसुद्धिनामा च, कङ्खावितरणापि च.

८९७.

ततो परं मग्गामग्ग-ञाणदस्सननामिका;

तथा पटिपदाञाण-दस्सना ञाणदस्सनं.

८९८.

इच्चानुक्कमतो वुत्ता, सत्त होन्ति विसुद्धियो;

सत्तमानुत्तरा तत्थ, पुब्बभागा छ लोकिया.

८९९.

संवरो पातिमोक्खो च, तथेविन्द्रियसंवरो;

आजीवपारिसुद्धि च, सीलं पच्चयनिस्सितं.

९००.

इति सीलविसुद्धीति, सुद्धमेतं पवुच्चति;

चतुपारिसुद्धिसीलं, धुतङ्गपरिवारितं.

९०१.

कसिणानि दसासुभा, दसानुस्सतियो पन;

अप्पमञ्ञा च सञ्ञा च, ववत्थारुप्पकाति च.

९०२.

समथक्कम्मट्ठानानि, तालीसट्ठकथानये;

पाळियं तु विभत्तानि, अट्ठतिंसाति वण्णितं.

९०३.

पथवापो च तेजो च,

वायो नीलञ्च पीतकं;

लोहितोदातमाकासं,

आलोककसिणन्ति च.

९०४.

कसिणानि दसेतानि, वुत्तानट्ठकथानये;

अट्ठेव पाळियं हित्वा, अन्ते तु कसिणद्वयं.

९०५.

उद्धुमातं विनीलञ्च, विपुब्बकं विखायितं;

विच्छिद्दकञ्च विक्खित्तं, हतविक्खित्तलोहितं.

९०६.

पुळवकं अट्ठिकञ्चेति, असुभा दस देसिता;

रूपकायविभागाय, दसकायविपत्तिया.

९०७.

बुद्धे धम्मे च सङ्घे च, सीले चागे च अत्तना;

देवतोपसमायञ्च, सत्तानुस्सतियो कमा.

९०८.

मरणस्सति नामेका, तथा कायगतासति;

आनापानस्सतिच्चेवं, दसानुस्सतियो मता.

९०९.

मेत्ता करुणा मुदिता, उपेक्खाति चतुब्बिधा;

वुत्ता ब्रह्मविहारा च, अप्पमञ्ञाति तादिना.

९१०.

एकाहारे पटिक्कूल-सञ्ञा नामेकमेव तु;

चतुधातुववत्थानं, चतुधातुपरिग्गहो.

९११.

आकासानञ्चायतनं, विञ्ञाणञ्चमथापरं;

आकिञ्चञ्ञं तथा नेव-सञ्ञानासञ्ञनामकं.

९१२.

इच्चानुक्कमतो वुत्ता, अरूपज्झानिका पन;

अरूपकम्मट्ठानानि, चत्तारोपि पकित्तिता.

९१३.

कसिणासुभकोट्ठासे, आनापाने च सब्बथा;

दिस्वा सुत्वा फुसित्वा वा, परिकम्मं तु कुब्बतो.

९१४.

उग्गहो नाम सम्भोति, निमित्तं तत्थ युञ्जतो;

पटिभागो तमारब्भ, तत्थ वत्तति अप्पना.

९१५.

साधु सत्ता सुखी होन्तु, दुक्खा मुच्चन्तु पाणिनो;

अहो सत्ता सुखप्पत्ता, होन्तु यदिच्छकाति च.

९१६.

उद्दिस्स वा अनोदिस्स, युञ्जतो सत्तगोचरे;

अप्पमञ्ञा पनप्पेन्ति, अनुपुब्बेन वत्तिका.

९१७.

कसिणुग्घाटिमाकासे, पठमारुप्पमानसे;

तस्सेव नत्थिभावे च, ततियारुप्पकेति च.

९१८.

युञ्जन्तस्स पनेतेसु, गोचरेसु चतूसुपि;

अप्पेन्ति अनुपुब्बेन, आरुप्पापि चतुब्बिधा.

९१९.

आनापानञ्च कसिणं, पञ्चकज्झानिकं तहिं;

पठमज्झानिका वुत्ता, कोट्ठासासुभभावना.

९२०.

सुखितज्झानिका तिस्सो, अप्पमञ्ञा च हेट्ठिमा;

उपेक्खारुप्पका पञ्च, उपेक्खाझानिकाति च.

९२१.

एका दसेका दस च, तयो पञ्चेति सब्बथा;

परिकम्मवसा तिंस, छ कोट्ठासा यथाक्कमं.

९२२.

पञ्चकादिसुखोपेक्खा, झानभेदा चतुब्बिधा;

एकच्चतुपञ्चझान-वसेन तिविधा सियुं.

९२३.

रूपारूपवसा द्वे च, अप्पनातो पुनेकधा;

इच्चेवमप्पना कम्म-ट्ठानभेदा समिस्सिता.

९२४.

द्वे च सञ्ञाववत्थाना, अट्ठानुस्सतियोति च;

सेसा दस पवुच्चन्ति, उपचारसमाधिका.

९२५.

परिकम्मोपचारानुलोमगोत्रभुतो परं;

पञ्चमं वा चतुत्थं वा, जवनं होति अप्पना.

९२६.

अप्पनाजवनं सब्बं, लोकुत्तरमहग्गतं;

तिहेतुकपरित्तानि, पुरिमानि यथारहं.

९२७.

आवज्जना च वसिता, तंसमापज्जना तथा;

अधिट्ठाना च वुट्ठाना, पच्चवेक्खण पञ्चमा.

९२८.

वसिताहि वसीभूता, इति कत्वान पञ्चहि;

भावेन्तस्स पनप्पेन्ति, उपरूपरि अप्पना.

९२९.

युञ्जन्तस्स तु वुट्ठाय, कसिणज्झानपञ्चमा;

पञ्चाभिञ्ञा हि अप्पेन्ति, रूपसद्दादिगोचरे.

९३०.

लोकुत्तरा पनप्पेन्ति, सब्बे निब्बानगोचरे;

अनिच्चदुक्खानत्ताति, भूमिधम्मे विपस्सतो.

९३१.

तत्थ च पादकज्झानं, सम्मट्ठज्झानमेव वा;

अज्झासयो च वुट्ठान-गामिनी च विपस्सना.

९३२.

मग्गानं झानभेदाय, यथायोगं नियामता;

यथासकं फलानं तु, मग्गा होन्ति नियामता.

९३३.

मग्गानन्तरमेवाथ, भूमिधम्मे विपस्सतो;

फलसमापत्तियम्पि, अप्पेति फलमानसं.

९३४.

अनुपुब्बसमापत्तिं, समापज्जिस्स वुट्ठितो;

झानधम्मे विपस्सित्वा, तत्थ तत्थेव पण्डितो.

९३५.

चतुत्थारुप्पमप्पेत्वा, एकद्विजवनापरं;

निरोधं नाम फुसति, समापत्तिमचित्तकं.

९३६.

अरहा वा अनागामी, पञ्चवोकारभूमियं;

यथासकं फलुप्पादो, वुट्ठानन्ति ततो मतो.

९३७.

अप्पनापरियोसाने, सिया सब्बत्थ सम्भवा;

भवङ्गपातो तं छेत्वा, जायते पच्चवेक्खणा.

९३८.

इति वुत्तानुसारेन, अप्पनानयसङ्गहं;

यथायोगं विभावेय्य, तत्थ तत्थ विचक्खणो.

९३९.

चित्तविसुद्धि नामायं, चित्तसंक्लेससोधनो;

उपचारप्पनाभेदो, समथो पुब्बभागियोति.

इति निब्बानविभागे मूलविसुद्धिकथा निट्ठिता.

तेवीसतिमो परिच्छेदो.

चतुवीसतिमो परिच्छेदो

२४. परिग्गहविसुद्धिकथा

९४०.

सीलचित्तविसुद्धीहि, यथावुत्ताहि मण्डितो;

पयोगासयसम्पन्नो, निब्बानाभिरतो ततो.

९४१.

खन्धायतनधातादिप्पभेदेहि यथारहं;

लक्खणपच्चुपट्ठान-पदट्ठानविभागतो.

९४२.

परिग्गहेत्वा सङ्खारे, नामरूपं यथाकथं;

ववत्थपेन्तो तत्थेवमनुपस्सति पञ्ञवा.

९४३.

नामरूपमिदं सुद्धं, अत्तभावोति वुच्चति;

नत्थेत्थ कोचि अत्ता वा, सत्तो जीवो च पुग्गलो.

९४४.

यथापि अङ्गसम्भारा, होति सद्दो रथो इति;

एवं खन्धेसु सन्तेसु, होति सत्तोति सम्मुति.

९४५.

खन्धायतनधातूनं, यथायोगमनुक्कमो;

अब्बोच्छिन्नो पवत्तन्तो, संसारोति पवुच्चति.

९४६.

इति नानप्पकारेन, तेभूमकपरिग्गहो;

भूमिधम्मववत्थानं, सुद्धसङ्खारदस्सनं.

९४७.

अत्तदिट्ठिपहानेन, दिट्ठिसंक्लेससोधनं;

दिट्ठिविसुद्धि नामाति, ञाणमेतं पवुच्चति.

९४८.

परिग्गहितसङ्खारो, नामरूपमपत्थिया;

ततो परं यथायोगं, परिग्गण्हति पच्चये.

९४९.

दुक्खसमुदयो तत्थ, तण्हा संसारनायिका;

समोधानेति सङ्खारे, तत्थ तत्थुपपत्तिया.

९५०.

तण्हासम्भवमेवेतं, तस्मा दुक्खं पवुच्चति;

तदप्पवत्ति निब्बानं, मग्गो तंपापकोति च.

९५१.

चतुसच्चववत्थान-मुखेनेवम्पि पच्चये;

परिग्गण्हन्ति एकच्चे, सङ्खारानमथापरे.

९५२.

आलोकाकासवायापपथविञ्चुपनिस्सयं;

भवङ्गपरिणामञ्च, लभित्वाव यथारहं.

९५३.

छ वत्थूनि च निस्साय, छ द्वारारम्मणानि च;

पटिच्च मनसिकारं, पवत्तन्ति अरूपिनो.

९५४.

यथासकसमुट्ठानं, विभागेहि च रूपिनो;

पवत्तन्ति एकच्चेति, परिग्गण्हन्ति पच्चये.

९५५.

अविज्जापच्चया होन्ति, सङ्खारा तु ततो तथा;

विञ्ञाणं नामरूपञ्च, सळायतननामकं.

९५६.

फस्सो च वेदना तण्हा, उपादानं भवो ततो;

जाति जरा मरणञ्च, पवत्तति यथारहं.

९५७.

ततो सोको परिदेवो, दुक्खञ्चेव तथापरं;

दोमनस्समुपायासो, सम्भोति च यथारहं.

९५८.

एतस्स केवलस्सेवं, दुक्खक्खन्धस्स सम्भवो;

पटिच्चसमुप्पादोव, नत्थञ्ञो कोचि कारको.

९५९.

तत्थाविज्जादयो द्वेपि, अद्धातीतो अनागतो;

जातादयोपरे अट्ठ, पच्चुप्पन्नोति वण्णितो.

९६०.

पुञ्ञापुञ्ञानेञ्जवसा, सङ्खारा तिविधा तथा;

भवेकदेसो कम्मञ्च, कम्मवट्टन्ति वुच्चति.

९६१.

अविज्जातण्हुपादाना, क्लेसवट्टमथापरे;

विपाकवट्टं सत्तापि, उपपत्तिभवोपि च.

९६२.

अविज्जासङ्खारानं तु, गहणे गहिताव ते;

तण्हुपादानभवाति, अतीते पञ्च हेतवो.

९६३.

तण्हुपादानभवानं, गहणे गहिताव ते;

अविज्जा सङ्खारा चेति, पच्चुप्पन्नेपि पञ्चके.

९६४.

विञ्ञाणादिसरूपेन, दस्सितं फलपञ्चकं;

तथा तदेव जातादि-नामेनानागतन्ति च.

९६५.

अतीते हेतवो पञ्च, इदानि फलपञ्चकं;

इदानि हेतवो पञ्च, आयतिं फलपञ्चकं.

९६६.

हेतुफलं फलहेतु, पुन हेतुफलानि च;

तिसन्धि चतुसङ्खेपं, वीसताकारमब्रवुं.

९६७.

अत्थधम्मपटिवेध-देसनानं यथारहं;

गम्भीरत्ता चतुन्नम्पि, चतुगम्भीरता मता.

९६८.

एकत्तनानत्तनया, अब्यापारनयोपरो;

तथेवंधम्मता चेति, नया वुत्ता चतुब्बिधा.

९६९.

जरामरणसोकादि-पीळितानमभिण्हसो;

आसवानं समुप्पादा, अविज्जा च पवत्तति.

९७०.

अविज्जापच्चया होन्ति, सङ्खारापि यथा पुरे;

बद्धाविच्छेदमिच्चेवं, भवचक्कमनादिकं.

९७१.

तण्हाविज्जानाभिकं तं, जरामरणनेमिकं;

सेसाकारादिघटिकं, तिभवारथयोजितं.

९७२.

तिअद्धञ्च तिवट्टञ्च, तिसन्धिघटिकं तथा;

चतुसङ्खेपगम्भीरनयमण्डितदेसनं.

९७३.

वीसताकारविभागं, द्वादसाकारसङ्गहं;

धम्मट्ठितीति दीपेन्ति, इदप्पच्चयतं बुधा.

९७४.

पटिच्चसमुप्पादोयं, पच्चयाकारनामतो;

सङ्खेपतो च वित्थारा, विविधाकारभेदतो.

९७५.

जनेति पच्चयुप्पन्ने, अविज्जादिपवत्तिया;

अविज्जादिनिरोधेन, निरोधेति च सब्बथा.

९७६.

पच्चयप्पच्चयुप्पन्न-वसेनेव पवत्तति;

संसारोयन्ति एकच्चे, परिग्गण्हन्ति पच्चये.

९७७.

समन्तपट्ठानमहापकरणविभागतो;

एकच्चे परिग्गण्हन्ति, चतुवीसति पच्चये.

९७८.

इति नानप्पकारेन, पच्चयानं परिग्गहो;

सप्पच्चयनामरूपं, ववत्थानन्ति वेदितं.

९७९.

इदप्पच्चयताञाणं, पच्चयाकारदस्सनं;

धम्मट्ठिति यथाभूतञाणदस्सननामकं.

९८०.

कालत्तयविभागेसु, कङ्खासंक्लेससोधनं;

कङ्खावितरणा नाम, विसुद्धीति पवुच्चतीति.

इति निब्बानविभागे परिग्गहविसुद्धिकथा निट्ठिता.

चतुवीसतिमो परिच्छेदो.

पञ्चवीसतिमो परिच्छेदो

२५. विपस्सनावुद्धिकथा

९८१.

सीलचित्तदिट्ठिकङ्खावितरणविसुद्धियो;

पत्वा कलापतो ताव, सम्मसेय्य ततो परं.

९८२.

कलापतो सम्मसनं, उदयब्बयदस्सनं;

भङ्गञाणं भयञाणं, तथादीनवनिब्बिदा.

९८३.

मुच्चितुकम्यताञाणं, पटिसङ्खानुपस्सना;

सङ्खारुपेक्खानुलोममिच्चानुक्कमतो ठिता.

९८४.

विपस्सनाति चक्खाता, दसञाणपरम्परा;

लक्खणत्तयमाहच्च, सङ्खारेसु पवत्तति.

९८५.

तस्मा कलापतो ताव, सम्मसेय्य तिलक्खणं;

सम्मसित्वा अतीतादिखन्धायतनधातुयो.

९८६.

अनिच्चा ते खयट्ठेन, खन्धा दुक्खा भयट्ठतो;

अनत्ता असारकट्ठेन, इच्चाभिण्हं विचिन्तयं.

९८७.

तस्सेवं सम्मसन्तस्स, उपट्ठाति तिलक्खणं;

सङ्खारेसु ततो योगी, खणसन्ततिअद्धतो.

९८८.

पच्चुप्पन्नान धम्मानं, उदयञ्च वयं तथा;

पञ्ञासाकारभेदेहि, अनुपस्सति तत्थ हि.

९८९.

अविज्जातण्हाकम्मानं, उदया च निरोधतो;

समुदया निरोधा च, पञ्चन्नं दस्सिता तथा.

९९०.

रूपस्साहारतो तिण्णं, फस्सतो नामरूपतो;

विञ्ञाणस्सेति सब्बेपि, चत्तालीस समिस्सिता.

९९१.

निब्बत्तिलक्खणं भङ्ग-

लक्खणञ्चेत्थ पस्सतो;

खणतोदयतो चेति,

समपञ्ञास होन्ति ते.

९९२.

इति खन्धमुखेनेते, विभत्ता उदयब्बया;

आयतन्नादिभेदेहि, योजेतब्बा यथारहं.

९९३.

उदयञ्च वयञ्चेवं, पस्सतो तस्स योगिनो;

विभूता होन्ति सङ्खारा, समुट्ठाति तिलक्खणं.

९९४.

बोधिपक्खियधम्मा च,

ते पस्सन्ति विसेसतो;

ततो जायन्तुपक्लेसा,

दसोपक्लेसवत्थुका.

९९५.

ओभासो पीति पस्सद्धि, अधिमोक्खो च पग्गहो;

सुखं ञाणमुपट्ठानं, उपेक्खा च निकन्ति च.

९९६.

तण्हामानदिट्ठिग्गाहवसेन तिविधेपि ते;

अस्सादेन्तो उन्नमन्तो, ममायन्तो किलिस्सति.

९९७.

मग्गं फलञ्च निब्बानं, पत्तोस्मीति अकोविदो;

वेक्खबुज्झाति मञ्ञन्तो, पप्पोति अधिमानिको.

९९८.

मग्गादयो न होन्तेते,

तण्हागाहादिवत्थुतो;

तण्हामानदिट्ठियो चुपक्लेसा परिपन्थका.

९९९.

पोराणमेव खन्धानं, उदयब्बयदस्सनं;

तिलक्खणारम्मणतो, मग्गो निब्बानपच्चयो.

१०००.

इति मग्गं अमग्गञ्च, विसोधेन्तस्स सिज्झति;

विसुद्धिमग्गामग्गञाणदस्सननामिका.

१००१.

तथापरा विसुद्धीनं, उदयब्बयदस्सनं;

आदिं कत्वा पटिपदाञाणदस्सननामिका.

१००२.

पच्छा संक्लेसविक्खेपविसुद्धन्तं यथा पुरे;

पटिपज्जति मेधावी, उदयब्बयदस्सनं.

१००३.

इति खोदयब्बयानुपस्सनाञाणवीथियं;

सिक्खन्तस्साचिरेनेव, परिपक्का विपस्सना.

१००४.

पहायोदयवोहारं, वयमेवाधिमुच्चतो;

उप्पादाभोगमोहाय, भङ्गमेवानुतिट्ठति.

१००५.

ततो निज्झरधाराव, गङ्गावारोदकं विय;

भिज्जमानतिणानिव, पटिपज्जा सिखा विय.

१००६.

पतन्ते च वयन्ते च, भिज्जन्तिच्चेव सङ्खते;

पस्सतो तस्स भङ्गानुपस्सनाञाणमीरितं.

१००७.

ततो भयानुपस्सना, सभयाति विपस्सतो;

आदीनवानुपस्सना-ञाणं आदीनवाति च.

१००८.

निब्बिदानुपस्सना च, निब्बिन्दन्तस्स योगिनो;

मुच्चितुकम्यताञाणं, ततो मुच्चितुमिच्छतो.

१००९.

निच्चा चे न निरुज्झेय्य, न बाधेय्य सुखा यदि;

वसे वत्तेय्य अत्ता चे, तदभावा न ते तथा.

१०१०.

सुट्ठु मुच्चितुमिच्चेवं, पटिपच्चक्खतो ततो;

पटिसङ्खानुपस्सना-ञाणं जातन्ति वुच्चति.

१०११.

साधुकं पटिसङ्खाय, सङ्खारेसु तिलक्खणं;

सुपरिञ्ञातसङ्खारे, तथेव पटिपस्सति.

१०१२.

अनिच्चा दुक्खानत्ता च, सङ्खाराव न चापरो;

अत्ता वा अत्तनीयं वा, नाहं न तु ममाति च.

१०१३.

ततोव तत्थ मज्झत्तो, नन्दिरागविनिस्सटो;

अत्तत्तनियभावेन, सङ्खारेस्वज्झुपेक्खति.

१०१४.

सङ्खारुपेक्खासङ्खातं, ञाणं तस्स इतीरितं;

ततो वुट्ठानघटितं, अनुलोमन्ति वुच्चति.

१०१५.

सुपरिञ्ञातसङ्खारे, सुसम्मट्ठतिलक्खणे;

उपेक्खन्तस्स तस्सेव, सिखापत्ता विपस्सना.

१०१६.

सङ्खारधम्मे आरब्भ, ताव कालं पवत्तति;

तीरदस्सीव सकुणो, याव पारं न पस्सति.

१०१७.

यदा पस्सति निब्बानं, वुट्ठानगहिता तदा;

वुट्ठानगामिनी नाम, सानुलोमा पवुच्चति.

१०१८.

इति द्वीहि विसुद्धीहि, विसुद्धाय विपस्सतो;

विपस्सनापटिपदं, पूरेतीति पवुच्चतीति.

इति निब्बानविभागे विपस्सनावुद्धिकथा निट्ठिता.

पञ्चवीसतिमो परिच्छेदो.

छब्बिसतिमो परिच्छेदो

२६. वुट्ठानविसुद्धिकथा

१०१९.

तस्सेवं पटिपन्नस्स, सिखापत्ता विपस्सना;

वुट्ठानगामिनी नाम, यदा होति तदा पन.

१०२०.

परिकम्मोपचारानुलोमगोत्रभुतो परं;

मग्गो ततो फलं होति, भवङ्गा पच्चवेक्खणा.

१०२१.

परिकम्मोपचारानुलोमसङ्खातगोचरा;

मग्गस्सावज्जनं हुत्वा, निब्बाने होति गोत्रभु.

१०२२.

चतुत्थं पञ्चमं वाथ, छट्ठं वापि यथारहं;

अप्पेति मग्गजवनं, निब्बाने सकिमेव तं.

१०२३.

ततो फलानि तीणि द्वे, एकं वाथ यथाक्कमं;

मग्गावसेसनिरोधमग्गवुट्ठानवीथियं.

१०२४.

ततो भवङ्गपातोव,

तं छेत्वा पच्चवेक्खणा;

तिस्सो पञ्चविधा होन्ति,

यथायोगं तथा हि च.

१०२५.

मग्गं फलञ्च निब्बानं, अवस्सं पच्चवेक्खति;

हीने किलेसे सेसे च, पच्चवेक्खति वा न वा.

१०२६.

ततो च पुन सङ्खारे, विपस्सन्तो यथा पुरे;

अप्पेति अनुपुब्बेन, सेसमग्गफलानि च.

१०२७.

तत्थ वुच्चन्ति निब्बान-फलमग्गविपस्सना;

सुञ्ञता चानिमित्ता च, तथापणिहितानि च.

१०२८.

सुञ्ञताविपस्सनादिनामेन हि विपस्सति;

विमोक्खमुखभूताति, तिविधा भाजिता तथा.

१०२९.

सुञ्ञतादिकनामेन, विमोक्खा तिविधा मता;

निब्बानफलमग्गा च, समापत्तिसमाधयो.

१०३०.

तत्थेव पठमभूमिं, पत्तो अरियपुग्गलो;

सत्तक्खत्तुपरमो सो, सोतापन्नोति वुच्चति.

१०३१.

पत्तो दुतियभूमिञ्च, सकदागामिनामको;

सकिमेव इमं लोकं, आगन्त्वा होति मानुसं.

१०३२.

पत्तो ततियभूमिञ्च, अनागामीति वुच्चति;

ब्रह्मलोका अनागन्त्वा, इधकामोपपत्तिया.

१०३३.

पत्तो चतुत्थभूमिञ्च, अरहा अग्गपुग्गलो;

दिट्ठेव धम्मे दुक्खग्गिं, निब्बापेतीति वुच्चति.

१०३४.

इति मग्गफलट्ठानं, वसा अरियपुग्गला;

द्विधापि चतुधा युग्गा, अट्ठ होन्ति विभागतो.

१०३५.

उभतोभागविमुत्त-

विभागादिवसा पन;

विभत्ता होन्ति सत्तेते,

यथायोगं तथा हि च.

१०३६.

सद्धाधुरस्सानिच्चतो, वुट्ठानं दुक्खतोपि च;

पञ्ञाधुरस्सानत्ततो, इति दीपेन्ति पण्डिता.

१०३७.

सद्धानुसारि आदिम्हि, मज्झे सद्धाविमुत्तको;

अन्ते पञ्ञाविमुत्तोव, तस्मा सद्धाधुरो सिया.

१०३८.

धम्मानुसारि आदिम्हि, दिट्ठिप्पत्तो ततोपरि;

अन्ते पञ्ञाविमुत्तोव, होति पञ्ञाधुरोपि च.

१०३९.

समथयानिका चेव, रूपानुत्तरपादका;

विपस्सनायानिका च, सब्बे सुक्खविपस्सका.

१०४०.

धुरवुट्ठानभेदेन, होन्ति पञ्चेव सब्बथा;

आरुप्पपादका चापि, आदिम्हि दुविधा तथा.

१०४१.

छसु ठानेसु मज्झके, कायसक्खीति भाजिता;

उभतोभागविमुत्तो, अरहत्ते पतिट्ठितो.

१०४२.

इत्थं वुत्तयानधुर-वुट्ठानानं विभागतो;

मग्गप्फलभूमियो च, सत्तट्ठारियपुग्गला.

१०४३.

तत्थ चानुत्तरञाणं, सच्चानं पटिवेधकं;

समुच्छेदप्पहानेन, क्लेसानुसयसोधनं.

१०४४.

चतुमग्गविभागेन, वुट्ठानन्ति पकित्तितं;

ञाणदस्सनविसुद्धि, नाम होति तथापि च.

१०४५.

मग्गो च परिजानाति, दुक्खं तेभूमकं तथा;

यथायोगं पजहति, तण्हासमुदयम्पि च.

१०४६.

निरोधं सच्छिकरोति, मग्गसच्चमनुत्तरं;

भावनावीथिमोतिण्णो, भावेतीति पवुच्चति.

१०४७.

दिट्ठिग्गतविचिकिच्छा-सीलब्बतमसेसतो;

अपायगमनीयञ्च, रागदोसादिकत्तयं.

१०४८.

तदेकट्ठे किलेसे च, सहजातप्पहानतो;

पजहाति सोतापत्ति-मग्गो पठमभूमिको.

१०४९.

तदेकट्ठे पजहति, रागदोसादिकेपि च;

थूले तु सकदागामि-मग्गो दुतियभूमिको.

१०५०.

पजहाति अनागामि-मग्गो निरवसेसतो;

कामरागब्यापादे च, तदेकट्ठे च सम्भवा.

१०५१.

रूपारूपरागमानु-द्धच्चाविज्जाति पञ्चकं;

अग्गमग्गो पजहति, क्लेसे सेसे च सब्बथा.

१०५२.

इति सच्चपटिवेधं, क्लेसक्खयफलावहं;

मग्गञाणं पकासेन्ति, विसुद्धिं सत्तमं बुधा.

१०५३.

छब्बिसुद्धिकमेनेवं, सब्बथाय विसुद्धिया;

सत्तमायानुपत्तब्बं, निब्बानन्ति पवुच्चति.

१०५४.

क्लेसक्खयकरं ताणं, संसारातिक्कमं परं;

पारिमं तीरमभयं, सब्बसङ्खारनिस्सटं.

१०५५.

तेनम्मदनिम्मदनं, पिपासविनयादिना;

क्लेससंसारसङ्खार-पटिपक्खनिदस्सितं.

१०५६.

अजरामरमच्चन्त-मनुप्पादमसङ्खतं;

अनुत्तरमसङ्खारं, अनन्तमतुलञ्च तं.

१०५७.

परमत्थमनोपम्मं, सन्ति अप्पटिमं सुखं;

निरोधसच्च निब्बानं, एकन्तं अमतं पदं.

१०५८.

सोपादिसेसनिब्बान-धातु चेव तथापरा;

अनुपादिसेसा चेति, दुविधा परियायतो.

१०५९.

सुञ्ञतं चानिमित्तञ्च, तथापणिहितन्ति च;

अत्तादिगाहाभावेन, तिविधापि च भाजितं.

१०६०.

क्लेससंसारसङ्खार-पच्चनीकविभागतो;

भवक्खयादिभेदेहि, बहुधापि पवुच्चति.

१०६१.

तदेवमच्चुतं धम्मं, लोकुत्तरमकालिकं;

वानाभावा वानातीतो, ‘‘निब्बान’’न्ति पकित्तितं.

इति निब्बानविभागे वुट्ठानविसुद्धिकथा निट्ठिता.

छब्बीसतिमो परिच्छेदो.

निट्ठितो च सब्बथापि निब्बानविभागो.

सत्तवीसतिमो परिच्छेदो

५. पञ्ञत्तिविभागो

२७. पभेदकथा

१०६२.

चित्तं चेतसिकं रूपं, निब्बानम्पि च भाजितं;

तस्मा दानि यथायोगं, पञ्ञत्तिपि पवुच्चति.

१०६३.

सा चायं अत्थपञ्ञत्ति-नामपञ्ञत्तिभेदतो;

दुविधा होति पञ्ञत्ति, अत्थपञ्ञत्ति तत्थ च.

१०६४.

सत्तसम्भारसण्ठान-सङ्घाटपरिणामतो;

विकप्पुपट्ठानाकारवोहाराभिनिवेसतो.

१०६५.

तथा पवत्तसङ्केतसिद्धा अत्था पकप्पिता;

पञ्ञापीयन्ति नामाति, पञ्ञत्तीति पकित्तिता.

१०६६.

अत्था हि परमत्थत्था, पञ्ञत्तत्थाति च द्विधा;

तत्थ च परमत्थत्था, सच्चिकट्ठा सलक्खणा.

१०६७.

पञ्ञत्तत्था सच्चिकट्ठसलक्खणसभावतो;

अञ्ञथा गहिता तंतमुपादाय पकप्पिता.

१०६८.

तस्मा उपादापञ्ञत्ति, अत्थपञ्ञत्तिनामका;

पञ्ञपेतब्बनामाव, पञ्ञत्तत्थाव सब्बथा.

१०६९.

परमत्था यथावुत्ता, चित्तचेतसिकादयो;

पञ्ञत्ता इत्थिपुरिसमञ्चपीठपटादयो.

१०७०.

येन वुच्चति तं नामं, पञ्ञपेतीति वुच्चति;

पञ्ञत्तीति च सा नामपञ्ञत्तीति ततो मता.

१०७१.

सङ्खा समञ्ञा पञ्ञत्ति, वोहारोति च भाजिता;

चतुधा पञ्ञपेतब्बपञ्ञत्तीति हि वण्णिता.

१०७२.

ततो नामं नामकम्मं, नामधेय्यं अथापरं;

निरुत्ति ब्यञ्जनमभिलापोति पन भाजिता.

१०७३.

नामपञ्ञत्ति नामाति, पञ्ञत्ति दुविधा कता;

सब्बेव धम्मा पञ्ञत्तिपथाति पन भाजिता.

१०७४.

परमत्थपञ्ञत्तत्था, दुविधा होन्ति तत्थ च;

पञ्ञत्तिपथाव होन्ति, परमत्था सलक्खणा.

१०७५.

पञ्ञत्तत्था पञ्ञत्ति च, पञ्ञपेतब्बमत्ततो;

पञ्ञत्तिपथा च नामपञ्ञत्तिपथभावतो.

१०७६.

नामम्पि पञ्ञापेतब्बमेव किञ्चापि केनचि;

नाममेवम्पेतं तत्थ, पञ्ञत्तिच्चेव वण्णितं.

१०७७.

पञ्ञपेतब्बधम्मा च, तेसं पञ्ञापितापि च;

इच्छितब्बापि पञ्ञत्तिपथा पञ्ञत्तिनानता.

१०७८.

इति वुत्तानुसारेन, वुत्तं अट्ठकथानये;

नयं गहेत्वा एत्थापि, पञ्ञत्ति दुविधा कता.

१०७९.

तस्मिम्पि परमत्था च, सच्चिकट्ठसलक्खणा;

अत्था पञ्ञत्तिमत्ता च, अत्थपञ्ञत्तिनामका.

१०८०.

तेसं पञ्ञापिका चेव, नामपञ्ञत्तिनामिका;

इच्चेवं वण्णनामग्गे, ञेय्यत्ता तिविधा कता.

१०८१.

परमत्थसच्चं नाम, परमत्थाव तत्थ च;

सच्चिकट्ठसभावत्ता, अविसंवादका हि ते.

१०८२.

सम्मुतिसच्चं पञ्ञत्तिद्वयं वोहारवुत्तिया;

लोकसमञ्ञाधिप्पायाविसंवादकभावतो.

१०८३.

इति सच्चद्वयम्पेतं, अक्खासि पुरिसुत्तमो;

तेनापि नामसंविञ्ञू, वोहरेय्युभयम्पि वा.

इति पञ्ञत्तिविभागे पभेदकथा निट्ठिता.

सत्तवीसतिमो परिच्छेदो.

अट्ठवीसतिमो परिच्छेदो

२८. अत्थपञ्ञत्तिकथा

१०८४.

तत्थ च पुब्बापरिय-पवत्तक्खन्धसम्मता;

विञ्ञत्तिन्द्रियविप्फार-विसेसोपनिबन्धना.

१०८५.

देवयक्खमनुस्सादि-नानाभेदा सलक्खिका;

सत्तपञ्ञत्ति नामायं, स्वायं सत्तोति सम्मतो.

१०८६.

वट्टत्तयमुपादाय,

खन्धायतनवुत्तिया;

कारको वेदको वायं,

सन्धावति भवे भवे.

१०८७.

तस्मा संसारमापन्नो, सत्तो नाम स पुग्गलो;

अहमत्तापरा इत्थी, पुरिसोति च कप्पितो.

१०८८.

स्वायं खन्धादितो सत्तो, अञ्ञोति च न वुच्चति;

खन्धादिविनिमुत्तस्स, सत्तस्सेव अभावतो.

१०८९.

खन्धा खन्धानमेवायं, सत्तोति च न वुच्चति;

खन्धवोहारतो तस्स, अञ्ञवोहारसम्भवा.

१०९०.

इच्चेवं खन्धनानत्ते-कत्तमुत्तोपि अत्थतो;

तब्बिसेसावचरित-वोहारो च तु दिस्सति.

१०९१.

तेनायं पुग्गलो सत्तो, जायतिज्जिय्यतीति च;

मीयतीति च तस्सायं, संसारोति पवुच्चति.

१०९२.

मतो जातो च न स्वेव, खन्धभेदोपचारतो;

नापरो स्वेव सन्तानभेदाभावोपचारतो.

१०९३.

नानत्तेकत्तमिच्चेवं, पुग्गलस्सोपचारतो;

उच्छेदसस्सतत्तं वा, तस्मा नोपेति पुग्गलो.

१०९४.

इच्चायं पुग्गलो नाम, सत्तो संसारकारको;

खन्धादिकमुपादाय, पञ्ञत्तोति पवुच्चति.

१०९५.

तस्मा पुग्गलसङ्खाता, संसारोपनिबन्धना;

सत्तपञ्ञत्ति नामाति, विञ्ञातब्बा विभाविना.

१०९६.

अज्झत्तिका च केसादिकोट्ठासा बाहिरेसु च;

भूमिपब्बतपासाणतिणरुक्खलतादिका.

१०९७.

भूतसम्भारनिब्बत्तिविभागपरिकप्पिता;

तमुपादाय सम्भारपञ्ञत्तीति पवुच्चति.

१०९८.

भूतसम्भारसण्ठानविभागपरिकप्पिता;

सण्ठानपञ्ञत्ति नाम, थम्भकुम्भादिका मता.

१०९९.

भूतसम्भारसङ्घातविसेसपरिकप्पिता;

सङ्घातपञ्ञत्ति नाम, रथगेहादिका मता.

११००.

भूतसम्भारविसेसपरिणामपकप्पिता;

परिणामपञ्ञत्तीति, दधिभत्तादिका मता.

११०१.

इत्थमज्झत्तबहिद्धा, धम्मा सम्भारसम्भूता;

सन्तानवुत्ति सङ्केतसिद्धा पञ्ञत्ति पञ्चधा.

११०२.

तथा तथा समुप्पन्नविकप्पाभोगसम्मता;

विकप्पपञ्ञत्ति नाम, कालाकासदिसादिका.

११०३.

तं तं निमित्तमागम्म, ततोपट्ठानकप्पिता;

उपट्ठानपञ्ञत्तीति, पटिभागादिका मता.

११०४.

विसेसाकारमत्तापि, अत्थन्तरपकप्पिता;

आकारपञ्ञत्ति नाम, विञ्ञत्तिलहुतादिका.

११०५.

तं तं कारणमागम्म, तथा वोहारकप्पिता;

वोहारपञ्ञत्ति नाम, कथिनापत्तिआदिका.

११०६.

बालो यो सो च मे अत्ता,

सो भविस्सामि मं च तु;

निच्चो धुवो सस्सतोति-

आदिका पन सब्बथा.

११०७.

तब्बोहारनिमित्तानं, अभावेपि पवत्तितो;

अभिनिवेसपञ्ञत्ति, नाम तित्थियकप्पिता.

११०८.

इच्चेवं लोकसासनतित्थायतनकप्पिता;

सन्तानमुत्तसङ्केतसिद्धा अत्थापि पञ्चधा.

११०९.

सङ्कानवुत्तिसन्तानमुत्तभेदवसा द्विधा;

अत्थपञ्ञत्ति नामायं, दसधा परिदीपिता.

१११०.

इति वुत्तप्पकारेसु, पञ्ञत्तत्थेसु पण्डिता;

पञ्ञत्तिमत्तं सन्धाय, वोहरन्ति यथाकथं.

११११.

तदञ्ञे पन बाला च, तित्थियापि अकोविदा;

पञ्ञत्तिमतिधावित्वा, गण्हन्ति परमत्थतो.

१११२.

ते तथा गहिताकारा, अञ्ञाणगहिता जना;

मिच्छत्ताभिनिविट्ठा च, वड्ढन्ति भवबन्धनं.

१११३.

दुविधेसुपि अत्थेसु, तस्मा पण्डितजातिको;

परमत्थपञ्ञत्तीसु, विभागमिति लक्खयेति.

इति पञ्ञत्तिविभागे अत्थपञ्ञत्तिकथा निट्ठिता.

अट्ठवीसतिमो परिच्छेदो.

एकूनतिंसतिमो परिच्छेदो

२९. नामपञ्ञत्तिकथा

१११४.

नामवोहारसङ्केतकारणोपनिबन्धना;

यथावुत्तत्थसद्दानं, अन्तरा चिन्तना गता.

१११५.

नामपञ्ञत्ति नामायं, अत्थसद्दविनिस्सटा;

तंद्वयाबद्धसङ्केतञेय्याकारोपलक्खिता.

१११६.

या गय्हति नामघोसगोचरुप्पन्नवीथिया;

पवत्तानन्तरुप्पन्न-मनोद्वारिकवीथिया.

१११७.

मञ्चपीठादिसद्दं हि, सोतविञ्ञाणवीथिया;

सुत्वा तमेव चिन्तेत्वा, मनोद्वारिकवीथिया.

१११८.

ततो सङ्केतनिप्फन्नं, नामं चिन्ताय गय्हति;

नामपञ्ञत्तिअत्था तु, ततो गय्हन्ति सम्भवा.

१११९.

सद्दनामत्थपञ्ञत्तिपरमत्थवसेन हि;

चतुधा तिविधा वाथ, चिन्तना तत्थ इच्छिता.

११२०.

इत्थमट्ठकथामग्गं, वण्णेन्तेन हि दस्सितो;

नयो आचरियेनेति, विभागोयं पकासितो.

११२१.

नत्थञ्ञा काचि विञ्ञत्ति, विकारसहितो पन;

सद्दोव नामपञ्ञत्ति, इच्चेकच्चेहि वण्णितं.

११२२.

तदेतं नामपञ्ञत्तिभावेनेकविधम्पि च;

नेरुत्तिकयादिच्छकवसा नामं द्विधा भवे.

११२३.

सञ्ञासु धातुरूपानि, पच्चयञ्च ततो परं;

कत्वा वण्णागमादिञ्च, सद्दलक्खणसाधितं.

११२४.

नेरुत्तिकमुदीरेन्ति, नामं यादिच्छकं पदं;

यदिच्छाय कतमत्तं, ब्यञ्जनत्थविवज्जितं.

११२५.

तिविधम्पि तदन्वत्थकादिमञ्चोपचारिमं;

निब्बचनत्थसापेक्खं, तत्थान्वत्थमुदीरितं.

११२६.

यदिच्छाकतसङ्केतं, कादिमञ्चोपचारिमं;

अतम्भूतस्स तब्भाववोहारोति पवुच्चति.

११२७.

तथा सामञ्ञनामञ्च, गुणनामञ्च कित्तिमं;

ओपपातिकमिच्चेवं, नामं होति चतुब्बिधं.

११२८.

महाजनसम्मतञ्च, अन्वत्थञ्चेव तादिसं;

तीणि नामानि चन्दादिनामं तत्थोपपातिकं.

११२९.

यादिच्छकमावत्थिकं, नेमित्तकमथापरं;

लिङ्गिकं रुळ्हिकञ्चेति, नामं पञ्चविधं भवे.

११३०.

यादिच्छकं यथावुड्ढं, वच्छदम्मादिकं पन;

आवत्थिकं नेमित्तकं, सीलवापञ्ञवादिकं.

११३१.

लिङ्गिकं दिट्ठलिङ्गं तु, दण्डीछत्तीतिआदिकं;

रुळ्हिकं लेसमत्तेन, रुळ्हं गोमहिंसादिकं.

११३२.

विज्जमानाविज्जमान-पञ्ञत्तोभयमिस्सिता;

विभत्ता नामपञ्ञत्ति, छब्बिधा होति तत्थ हि.

११३३.

विज्जमानपञ्ञत्तीति, विज्जमानत्थदीपिता;

वुच्चति खन्धायतन-धातुपञ्चिन्द्रियादिका.

११३४.

अविज्जमानपञ्ञत्ति-नामिका परमत्थतो;

अविज्जमानमञ्चादि, अत्थपञ्ञत्तिदीपिता.

११३५.

विज्जमानेन अविज्ज-मानपञ्ञत्तिनामिका;

तेविज्जो छळभिञ्ञो च, सीलवा पञ्ञवापि च.

११३६.

अविज्जमानेन विज्ज-मानपञ्ञत्तिनामिका;

इत्थिरूपं इत्थिसद्दो, इत्थिचित्तन्तिआदिका.

११३७.

विज्जमानेन तु विज्ज-मानपञ्ञत्तिनामिका;

चक्खुविञ्ञाणं च चक्खु-सम्फस्सो चेवमादिका.

११३८.

अविज्जमानेनाविज्ज-मानपञ्ञत्तिनामिका;

खत्तियपुत्तो ब्राह्मण-पुत्तो इच्चेवमादिका.

११३९.

इति वुत्तानुसारेन, नामपञ्ञत्तिया बुधो;

सरूपं विसयञ्चेव, विभागञ्च विभावये.

११४०.

इच्चेवं परमत्था च, यथावुत्ता चतुब्बिधा;

पञ्ञत्ति दुविधा चेति, ञेय्यत्था छब्बिधा मताति.

इति पञ्ञत्तिविभागे नामपञ्ञत्तिकथा निट्ठिता.

एकूनतिंसतिमो परिच्छेदो.

निट्ठितो च सब्बथापि पञ्ञत्तिविभागो.

निगमनकथा

११४१.

सेट्ठे कञ्चिवरे रट्ठे, कावेरिनगरे वरे;

कुले सञ्जातभूतेन, बहुस्सुतेन ञाणिना.

११४२.

अनुरुद्धेन थेरेन, अनिरुद्धयसस्सिना;

तम्बरट्ठे वसन्तेन, नगरे तञ्जनामके.

११४३.

तत्थ सङ्घविसिट्ठेन, याचितेन अनाकुलं;

महाविहारवासीनं, वाचनामग्गनिस्सितं.

११४४.

परमत्थं पकासेन्तं, परमत्थविनिच्छयं;

पकरणं कतं तेन, परमत्थत्थवेदिनाति.

इति अनुरुद्धाचरियेन रचितो

परमत्थविनिच्छयो निट्ठितो.

नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स

सच्चसङ्खेपो

गन्थारम्भकथा

.

नमस्सित्वा तिलोकग्गं, ञेय्यसागरपारगुं;

भवाभावकरं धम्मं, गणञ्च गुणसागरं.

.

निस्साय पुब्बाचरियमतं अत्थाविरोधिनं;

वक्खामि सच्चसङ्खेपं, हितं कारकयोगिनं.

१. पठमो परिच्छेदो

रूपसङ्खेपो

.

सच्चानि परमत्थञ्च, सम्मुतिञ्चाति द्वे तहिं;

थद्धभावादिना ञेय्यं, सच्चं तं परमत्थकं.

.

सन्निवेसविसेसादिञेय्यं सम्मुति तं द्वयं;

भावसङ्केतसिद्धीनं, तथत्ता सच्चमीरितं.

.

परमत्थो सनिब्बानपञ्चक्खन्धेत्थ रासितो;

खन्धत्थो च समासेत्वा, वुत्तोतीतादिभेदनं.

.

वेदनादीसुपेकस्मिं, खन्धसद्दो तु रुळ्हिया;

समुद्दादेकदेसे तु, समुद्दादिरवो यथा.

.

तत्थ सीतादिरुप्पत्ता, रूपं भ्वापानलानिलं;

भूतं कथिनदवतापचनीरणभावकं.

.

चक्खु सोतञ्च घानञ्च, जिव्हा कायो पभा रवो;

गन्धो रसोजा इत्थी च, पुमा वत्थु च जीवितं.

.

खं जाति जरता भङ्गो, रूपस्स लहुता तथा;

मुदुकम्मञ्ञता कायवचीविञ्ञत्ति भूतिकं.

१०.

चक्खादी दट्ठुकामादिहेतुकम्मजभूतिका;

पसादा रूपसद्दादी, चक्खुञाणादिगोचरा.

११.

ओजा हि यापना इत्थिपुमलिङ्गादिहेतुकं;

भावद्वयं तु कायंव, ब्यापि नो सहवुत्तिकं.

१२.

निस्सयं वत्थु धातूनं, द्विन्नं कम्मजपालनं;

जीवितं उप्पलादीनं, उदकंव ठितिक्खणे.

१३.

खं रूपानं परिच्छेदो, जातिआदित्तयं पन;

रूपनिब्बत्ति पाको च, भेदो चेव यथाक्कमं.

१४.

लहुतादित्तयं तं हि, रूपानं कमतो सिया;

अदन्धथद्धता चापि, कायकम्मानुकूलता.

१५.

अभिक्कमादिजनकचित्तजस्सानिलस्स हि;

विकारो कायविञ्ञत्ति, रूपत्थम्भादिकारणं.

१६.

वचीभेदकचित्तेन, भूतभूमिविकारता;

वचीविञ्ञत्तुपादिन्नघट्टनस्सेव कारणं.

१७.

रूपमब्याकतं सब्बं, विप्पयुत्तमहेतुकं;

अनालम्बं परित्तादि, इति एकविधं नये.

१८.

अज्झत्तिकानि चक्खादी, पञ्चेतेव पसादका;

वत्थुना वत्थु तानेव, द्वारा विञ्ञत्तिभी सह.

१९.

सेसं बावीसति चेकवीस वीसति बाहिरं;

अप्पसादमवत्थुं च, अद्वारञ्च यथाक्कमं.

२०.

पसादा पञ्च भावायु, इन्द्रियनिन्द्रियेतरं;

विनापं आदितो याव, रसा थूलं न चेतरं.

२१.

अट्ठकं अविनिब्भोगं, वण्णगन्धरसोजकं;

भूतं तं तु विनिब्भोगमितरन्ति विनिद्दिसे.

२२.

अट्ठारसादितो रूपा, निप्फन्नं तु न चेतरं;

फोट्ठब्बमापवज्जं तु, भूतं कामे न चेतरं.

२३.

सेक्खसप्पटिघासेक्खपटिघं द्वयवज्जितं;

वण्णं तदितरं थूलं, सुखुमञ्चेति तं तिधा.

२४.

कम्मजाकम्मजंनेवकम्माकम्मजतो तिधा;

चित्तोजउतुजादीनं, वसेनापि तिधा तथा.

२५.

दिट्ठं सुतं मुतञ्चापि, विञ्ञातं वत चेतसा;

एकमेकञ्च पञ्चापि, वीसति च कमा सियुं.

२६.

हदयं वत्थु विञ्ञत्ति, द्वारं चक्खादिपञ्चकं;

वत्थु द्वारञ्च सेसानि, वत्थु द्वारञ्च नो सिया.

२७.

निप्फन्नं रूपरूपं खं, परिच्छेदोथ लक्खणं;

जातिआदित्तयं रूपं, विकारो लहुतादिकं.

२८.

यथा सङ्खतधम्मानं, लक्खणं सङ्खतं तथा;

परिच्छेदादिकं रूपं, तज्जातिमनतिक्कमा.

२९.

कम्मचित्तानलाहारपच्चयानं वसेनिध;

ञेय्या पवत्ति रूपस्स, पिण्डानञ्च वसा कथं.

३०.

कम्मजं सेन्द्रियं वत्थु, विञ्ञत्ति चित्तजा रवो;

चित्तग्गिजो लहुतादित्तयं चित्तानलन्नजं.

३१.

अट्ठकं जाति चाकासो, चतुजा जरता खयं;

कुतोचि नेव जातं तप्पाकभेदं हि तं द्वयं.

३२.

जातियापि न जातत्तं, कुतोचिट्ठकथानया;

लक्खणाभावतो तस्सा, सति तस्मिं न निट्ठिति.

३३.

कम्मचित्तानलन्नेहि, पिण्डा नव च सत्त च;

चत्तारो द्वे च विञ्ञेय्या, सजीवे द्वे अजीवके.

३४.

अट्ठकं जीवितेनायुनवकं भाववत्थुना;

चक्खादी पञ्च दसका, कलापा नव कम्मजा.

३५.

सुद्धट्ठविञ्ञत्तियुत्तनवकोपि च दसको;

सुद्धसद्देन नवको, लहुतादिदसेकको.

३६.

विञ्ञत्तिलहुतादीहि, पुन द्वादस तेरस;

चित्तजा इति विञ्ञेय्या, कलापा सत्त वा छ वा.

३७.

सुद्धट्ठं सद्दनवकं, लहुतादिदसेककं;

सद्देनलहुतादीहि, चतुरोतुजकण्णिका.

३८.

सुद्धट्ठलहुतादीहि, अन्नजा द्वेतिमे नव;

सत्त चत्तारि द्वे चेति, कलापा वीसती द्विभि.

३९.

तयट्ठका च चत्तारो, नवका दसका नव;

तयो द्वेको च एकेन, दस द्वीहि च तीहि च.

४०.

चतुन्नम्पि च धातूनं, अधिकंसवसेनिध;

रूपभेदोथ विञ्ञेय्यो, कम्मचित्तानलन्नजो.

४१.

केसादिमत्थलुङ्गन्ता, पथवंसाति वीसति;

पित्तादिमुत्तकन्ता ते, जलंसा द्वादसीरिता.

४२.

येन सन्तप्पनं येन, जीरणं दहनं तथा;

येनसितादिपाकोति, चतुरंसानलाधिका.

४३.

उद्धाधोगमकुच्छिट्ठा, कोट्ठासेय्यङ्गसारि च;

अस्सासोति च विञ्ञेय्या, छळंसा वायुनिस्सिता.

४४.

पुब्बमुत्तकरीसञ्चुदरियं चतुरोतुजा;

कम्मा पाचग्गि चित्तम्हा-स्सासोति छपि एकजा.

४५.

सेदसिङ्घानिकस्सु च, खेळो चित्तोतुसम्भवा;

द्विजा द्वत्तिंस कोट्ठासा, सेसा एव चतुब्भवा.

४६.

एकजेस्वादिचतूसु, उतुजा चतुरट्ठका;

जीवीतनवको पाचेस्सासे चित्तभवट्ठको.

४७.

द्विजेसु मनतेजेहि, द्वे द्वे होन्ति पनट्ठका;

सेसतेजानिलंसेसु, एकेकम्हि तयो तयो.

४८.

अट्ठकोजमनग्गीहि, होन्ति अट्ठसु कम्मतो;

अट्ठायुनवका एवं, इमे अट्ठ चतुब्भवा.

४९.

चतुवीसेसु सेसेसु, चतुजेसुट्ठका तयो;

एकेकम्हि च विञ्ञेय्या, पिण्डा चित्तानलन्नजा.

५०.

कम्मजा कायभावव्हा, दसकापि सियुं तहिं;

चतुवीसेसु अंसेसु, एकेकम्हि दुवे दुवे.

५१.

पञ्चापि चक्खुसोतादी, पदेसदसका पुन;

नवका सद्दसङ्खाता, द्वेतिच्चेवं कलापतो.

५२.

तेपञ्ञास दसेकञ्च, नवुत्तरसतानि च;

दसका नवका चेव, अट्ठका च सियुं कमा.

५३.

सेकपञ्चसतं काये, सहस्सं तं पवत्तति;

परिपुण्णिन्द्रिये रूपं, निप्फन्नं धातुभेदतो.

५४.

चित्तुप्पादे सियुं रूप-हेतू कम्मादयो पन;

ठिति न पाठे चित्तस्स, न भङ्गे रूपसम्भवो.

५५.

‘‘अञ्ञथत्तं ठितस्सा’’ति, वुत्तत्ताव ठितिक्खणं;

अत्थीति चे पबन्धेन, ठिति तत्थ पवुच्चति.

५६.

अथ वा तिक्खणे कम्मं, चित्तमत्तुदयक्खणे;

उतुओजात्तनो ठाने, रूपहेतू भवन्ति हि.

५७.

सेय्यस्सादिक्खणे काय-

भाववत्थुवसा तयो;

दसका होन्तिभाविस्स,

विना भावं दुवे सियुं.

५८.

ततो परञ्च कम्मग्गिचित्तजा ते च पिण्डिका;

अट्ठका च दुवे पुब्बे, वुत्तवुत्तक्खणे वदे.

५९.

कालेनाहारजं होति, चक्खादिदसकानि च;

चतुपच्चयतो रूपं, सम्पिण्डेवं पवत्तति.

६०.

तं सत्तरसचित्तायु, विना विञ्ञत्तिलक्खणं;

सन्ततामरणा रूपं, जरादिफलमावहं.

६१.

भङ्गा सत्तरसुप्पादे, जायते कम्मजं न तं;

तदुद्धं जायते तस्मा, तक्खया मरणं भवे.

६२.

आयुकम्मुभयेसं वा, खयेन मरणं भवे;

उपक्कमेन वा केसञ्चुपच्छेदककम्मुना.

६३.

ओपपातिकभाविस्स, दसका सत्त कम्मजा;

कामे आदो भवन्तग्गिजाहि पुब्बेव भूयते.

६४.

आदिकप्पनरानञ्च, अपाये अन्धकस्स च;

बधिरस्सापि आदो छ, पुब्बेवेतरजा सियुं.

६५.

तत्थेवन्धबधिरस्स, पञ्च होन्ति अभाविनो;

युत्तिया इध विञ्ञेय्या, पञ्च वा चतुरोपि वा.

६६.

चक्खादित्तयहीनस्स, चतुरोव भवन्तिति;

वुत्तं उपपरिक्खित्वा, गहेतब्बं विजानता.

६७.

रूपे जीवितछक्कञ्च, चक्खादिसत्तकत्तयं;

पञ्च छ उतुचित्तेहि, पञ्च छासञ्ञिनं भवे.

६८.

पञ्चधात्वादिनियमा, पाठे गन्धरसोजनं;

नुप्पत्ति तत्थ भूतानं, अफोट्ठब्बपवत्तिनं.

६९.

थद्धुण्हीरणभावोव, नत्थि धात्वादिकिच्चतो;

अञ्ञं गन्धादीनं तेसं, तक्किच्चेनोपलद्धितो.

७०.

रूपे सप्पटिघत्तादि, तत्थ रुप्पनता विय;

घट्टनञ्च रवुप्पादस्सञ्ञत्थस्सेव हेतुता.

७१.

इच्छितब्बमिमेकन्तमेवं पाठाविरोधतो;

अथ वा तेहि विञ्ञेय्यं, दसकं नवकट्ठकं.

७२.

सब्बं कामभवे रूपं, रूपे एकूनवीसति;

असञ्ञीनं दस गन्धरसोजाहि च ब्रह्मुनं.

इति सच्चसङ्खेपे रूपसङ्खेपो नाम

पठमो परिच्छेदो.

२. दुतियो परिच्छेदो

खन्धत्तयसङ्खेपो

७३.

वेदनानुभवो तेधा, सुखदुक्खमुपेक्खया;

इट्ठानिट्ठानुभवनमज्झानुभवलक्खणा.

७४.

कायिकं मानसं दुक्खं, सुखोपेक्खा च वेदना;

एकं मानसमेवेति, पञ्चधिन्द्रियभेदतो.

७५.

यथा तथा वा सञ्ञाणं, सञ्ञा सतिनिबन्धनं;

छधा छद्वारसम्भूतफस्सजानं वसेन सा.

७६.

सङ्खारा चेतना फस्सो,

मनक्कारायु सण्ठिति;

तक्को चारो च वायामो,

पीति छन्दोधिमोक्खको.

७७.

सद्धा सति हिरोत्तप्पं, चागो मेत्ता मति पुन;

मज्झत्तता च पस्सद्धी, कायचित्तवसा दुवे.

७८.

लहुता मुदुकम्मञ्ञपागुञ्ञमुजुता तथा;

दया मुदा मिच्छावाचा, कम्मन्ताजीवसंवरो.

७९.

लोभो दोसो च मोहो च, दिट्ठि उद्धच्चमेव च;

अहिरीकं अनोत्तप्पं, विचिकिच्छितमेव च.

८०.

मानो इस्सा च मच्छेरं, कुक्कुच्चं थिनमिद्धकं;

इति एतेव पञ्ञास, सङ्खारक्खन्धसञ्ञिता.

८१.

ब्यापारो चेतना फस्सो, फुसनं सरणं तहिं;

मनक्कारो पालनायु, समाधि अविसारता.

८२.

आरोपनानुमज्जट्ठा, तक्कचारा पनीहना;

वीरियं पीनना पीति, छन्दो तु कत्तुकामता.

८३.

अधिमोक्खो निच्छयो सद्धा,

पसादो सरणं सति;

हिरी पापजिगुच्छा हि,

ओत्तप्पं तस्स भीरुता.

८४.

अलग्गो च अचण्डिक्कं, चागो मेत्ता मति पन;

याथावबोधो मज्झत्तं, समवाहितलक्खणं.

८५.

छ युगानि कायचित्तदरगारवथद्धता-

अकम्मञ्ञत्तगेलञ्ञकुटिलानं विनोदना.

८६.

तानुद्धतादिथिनादिदिट्ठादीनं यथाक्कमं;

सेसकादिअसद्धादिमायादीनं विपक्खिनो.

८७.

दुक्खापनयनकामा, दया मोदा पमोदना;

वचीदुच्चरितादीनं, विरामो विरतित्तयं.

८८.

लोभो दोसो च मोहो च,

गेधचण्डमनन्धना;

कमेन दिट्ठि दुग्गाहो,

उद्धच्चं भन्ततं मतं.

८९.

अहिरीकमलज्जत्तं, अनोत्तप्पमतासता;

संसयो विचिकिच्छा हि, मानो उन्नतिलक्खणो.

९०.

परस्सकसम्पत्तीनं,

उसूया च निगूहना;

इस्सामच्छेरका तापो,

कताकतस्स सोचना.

९१.

थिनं चित्तस्स सङ्कोचो, अकम्मञ्ञत्तता पन;

मिद्धमिच्चेवमेतेसं, लक्खणञ्च नये बुधो.

९२.

वेदनादिसमाधन्ता, सत्त सब्बगसञ्ञिता;

तक्कादिअधिमोक्खन्ता, छ पकिण्णकनामका.

९३.

सद्धादयो विरमन्ता, अरणा पञ्चवीसति;

लोभादिमिद्धकन्तानि, सरणानि चतुद्दस.

९४.

इस्सामच्छेरकुक्कुच्चदोसा कामे दया मुदा;

कामे रूपे च सेसा छ-चत्तालीस तिधातुजा.

९५.

छन्दनिच्छयमज्झत्तमनक्कारा सउद्धवा;

दयादी पञ्च मानादी, छ येवापन सोळस.

९६.

छन्दादी पञ्च नियता, तत्थेकादस नेतरा;

अहिरीकमनोत्तप्पं, लोकनासनकं द्वयं.

९७.

एते द्वे मोहुद्धच्चाति, चत्तारो पापसब्बगा;

लोकपालदुकं वुत्तं, हिरिओत्तप्पनामकं.

९८.

आरम्मणूपनिज्झाना, झानङ्गा तक्कचारका;

पीति एकग्गता चेति, सत्त वित्तित्तयेन वे.

९९.

सद्धा सति मतेकग्ग-धिति लोकविनासका;

पालका नव चेतानि, बलानि अविकम्पतो.

१००.

एत्थ सद्धादिपञ्चायु, कत्वात्र चतुधा मतिं;

वेदनाहि द्विसत्तेते, इन्द्रियानाधिपच्चतो.

१०१.

मनरूपिन्द्रियेहेते, सब्बे इन्द्रियनामका;

बावीसति भवन्तायुद्वयं कत्वेकसङ्गहं.

१०२.

दिट्ठीहेकग्गतातक्कसतीविरतियो पथा;

अट्ठ निय्यानतो आदिचतुरो भित्वान द्वादस.

१०३.

फस्सो च चेतना चेव,

द्वेवेत्थाहारणत्ततो;

आहारा मनवोजाहि,

भवन्ति चतुरोथवा.

१०४.

हेतु मूलट्ठतो पापे,

लोभादित्तयमीरितं;

कुसलाब्याकते चापि,

अलोभादित्तयं तथा.

१०५.

दिट्ठिलोभदुसा कम्मपथापायस्स मग्गतो;

तब्बिपक्खा सुगतिया, तयोति छ पथीरिता.

१०६.

पस्सद्धादियुगानि छ, वग्गत्ता युगळानि तु;

उपकारा सति धी च, बहूपकारभावतो.

१०७.

ओघाहरणतो योगा,

योजनेनाभवग्गतो;

सवनेनासवा दिट्ठि-

मोहेजेत्थ दुधा लुभो.

१०८.

दळ्हग्गाहेन दिट्ठेजा, उपादानं तिधा तहिं;

दिट्ठि दोसेन ते गन्था, गन्थतो दिट्ठिह द्विधा.

१०९.

पञ्चावरणतो काम-कङ्खादोसुद्धवं तपो;

थिनमिद्धञ्च मोहेन, छ वा नीवरणानिथ.

११०.

कत्वा तापुद्धवं एकं, थिनमिद्धञ्च वुच्चति;

किच्चस्साहारतो चेव, विपक्खस्स च लेसतो.

१११.

दिट्ठेजुद्धवदोसन्ध-

कङ्खाथिनुण्णती दस;

लोकनासयुगेनेते,

किलेसा चित्तक्लेसतो.

११२.

लोभदोसमूहमान-दिट्ठिकङ्खिस्समच्छरा;

संयोजनानि दिट्ठेजा, भित्वा बन्धनतो दुधा.

११३.

तानि मोहुद्धवंमानकङ्खादोसेजदिट्ठियो;

दुधादिट्ठि तिधा लोभं, भित्वा सुत्ते दसीरिता.

११४.

दिट्ठिलोभमूहमानदोसकङ्खा तहिं दुधा;

कत्वा लोभमिमे सत्तानुसया समुदीरिता.

११५.

दिट्ठि एव परामासो, ञेय्यो एवं समासतो;

अत्थो सङ्खारक्खन्धस्स, वुत्तो वुत्तानुसारतो.

इति सच्चसङ्खेपे खन्धत्तयसङ्खेपो नाम

दुतियो परिच्छेदो.

३. ततियो परिच्छेदो

चित्तपवत्तिपरिदीपनो

११६.

चित्तं विसयग्गाहं तं, पाकापाकदतो दुधा;

कुसलाकुसलं पुब्बं, परमब्याकतं मतं.

११७.

कुसलं तत्थ कामादिभूमितो चतुधा सिया;

अट्ठ पञ्च चत्तारि च, चत्तारि कमतो कथं.

११८.

सोमनस्समतियुत्तमसङ्खारमनमेकं;

ससङ्खारमनञ्चेकं, तथा हीनमतिद्वयं.

११९.

तथोपेक्खामतियुत्तं, मतिहीनन्ति अट्ठधा;

कामावचरपुञ्ञेत्थ, भिज्जते वेदनादितो.

१२०.

दानं सीलञ्च भावना, पत्तिदानानुमोदना;

वेय्यावच्चापचायञ्च, देसना सुति दिट्ठिजु.

१२१.

एतेस्वेकमयं हुत्वा, वत्थुं निस्साय वा न वा;

द्वारहीनादियोनीनं, गतियादिप्पभेदवा.

१२२.

तिकालिकपरित्तादिगोचरेस्वेकमादिय;

उदेति कालमुत्तं वा, मतिहीनं विनामलं.

१२३.

छगोचरेसु रूपादिपञ्चकं पञ्च गोचरा;

सेसं रूपमरूपञ्च, पञ्ञत्ति छट्ठगोचरो.

१२४.

ञाणयुत्तवरं तत्थ, दत्वा सन्धिं तिहेतुकं;

पच्छा पच्चति पाकानं, पवत्ते अट्ठके दुवे.

१२५.

तेसुयेव निहीनं तु, दत्वा सन्धिं दुहेतुकं;

देति द्वादस पाके च, पवत्ते धीयुतं विना.

१२६.

एवं धीहीनमुक्कट्ठं, सन्धियञ्च पवत्तियं;

हीनं पनुभयत्थापि, हेतुहीनेव पच्चति.

१२७.

कामसुगतियंयेव, भवभोगददं इदं;

रूपापाये पवत्तेव, पच्चते अनुरूपतो.

१२८.

वितक्कचारपीतीहि, सुखेकग्गयुतं मनं;

आदि चारादिपीतादिसुखादीहि परं तयं.

१२९.

उपेक्खेकग्गतायन्तमारुप्पञ्चेवमङ्गतो;

पञ्चधा रूपपुञ्ञं तु, होतारम्मणतो पन.

१३०.

आदिस्सासुभमन्तस्सु-

पेक्खा मेत्तादयो तयो;

आदो चतुन्नं पञ्चन्नं,

सस्सासकसिणानि तु.

१३१.

नभतम्मनतस्सुञ्ञतच्चित्तचतुगोचरे;

कमेनातिक्कमारुप्पपुञ्ञं होति चतुब्बिधं.

१३२.

अमलं सन्तिमारब्भ, होति तं मग्गयोगतो;

चतुधा पादकज्झानभेदतो पुन वीसति.

१३३.

दिट्ठिकङ्खानुदं आदि, कामदोसतनूकरं;

परं परं तदुच्छेदी, अन्तं सेसकनासकं.

१३४.

एवं भूमित्तयं पुञ्ञं, भावनामयमेत्थ हि;

पठमं वत्थुं निस्साय, दुतियं उभयेनपि.

१३५.

ततिये आदि निस्साय,

सेसा निस्साय वा न वा;

होन्ति आदिद्वयं तत्थ,

साधेति सकभूभवं.

१३६.

साधेतानुत्तरं सन्तिं, अभिञ्ञा पनिधेव तु;

झानूदयफलत्ता न, फलदानापि सम्भवा.

१३७.

नाञ्ञभूफलदं कम्मं, रूपपाकस्स गोचरो;

सकम्मगोचरोयेव, न चञ्ञोयमसम्भवो.

१३८.

पापं कामिकमेवेकं, हेतुतो तं द्विधा पुन;

मूलतो तिविधं लोभ-दोसमोहवसा सिया.

१३९.

सोमनस्सकुदिट्ठीहि, युत्तमेकमसङ्खरं;

ससङ्खारमनञ्चेकं, हीनदिट्ठिद्वयं तथा.

१४०.

उपेक्खादिट्ठियुत्तम्पि, तथा दिट्ठिवियुत्तकं;

वेदनादिट्ठिआदीहि, लोभमूलेवमट्ठधा.

१४१.

सदुक्खदोसासङ्खारं, इतरं दोसमूलकं;

मोहमूलम्पि सोपेक्खं, कङ्खुद्धच्चयुतं द्विधा.

१४२.

तत्थ दोसद्वयं वत्थुं, निस्सायेवितरे पन;

निस्साय वा न वा होन्ति, वधादिसहिता कथं.

१४३.

फरुस्सवधब्यापादा, सदोसेन सलोभतो;

कुदिट्ठिमेथुनाभिज्झा, सेसा कम्मपथा द्विभि.

१४४.

सन्धिं चतूस्वपायेसु, देति सब्बत्थ वुत्तियं;

पच्चते गोचरं तस्स, सकलं अमलं विना.

१४५.

अब्याकतं द्विधा पाक-क्रिया तत्थादि भूमितो;

चतुधा कामपाकेत्थ, पुञ्ञपाकादितो दुधा.

१४६.

पुञ्ञपाका द्विधाहेतु-सहेतूति द्विरट्ठका;

अहेतू पञ्च ञाणानि, गहणं तीरणा उभो.

१४७.

कायञाणं सुखी तत्थ, सोमनस्सादि तीरणं;

सोपेक्खानि छ सेसानि, सपुञ्ञंव सहेतुकं.

१४८.

केवलं सन्धिभवङ्ग-तदालम्बचुतिब्बसा;

जायते सेसमेतस्स, पुब्बे वुत्तनया नये.

१४९.

मनुस्सविनिपातीनं, सन्धादि अन्ततीरणं;

होति अञ्ञेन कम्मेन, सहेतुपि अहेतुनं.

१५०.

पापजा पुञ्ञजाहेतु-समा तीरं विनादिकं;

सदुक्खं कायविञ्ञाणं, अनिट्ठारम्मणा इमे.

१५१.

ते सातगोचरा तेसु, द्विट्ठानं आदितीरणं;

पञ्चट्ठानापरा द्वे ते, परित्तविसयाखिला.

१५२.

सम्पटिच्छद्विपञ्चन्नं, पञ्च रूपादयो तहिं;

पच्चुप्पन्नाव सेसानं, पाकानं छ तिकालिका.

१५३.

रूपारूपविपाकानं, सब्बसो सदिसं वदे;

सकपुञ्ञेन सन्धादि-सकिच्चत्तयतं विना.

१५४.

समानुत्तरपाकापि, सकपुञ्ञेन सब्बसो;

हित्वा मोक्खमुखं तं हि, द्विधा मग्गे तिधा फले.

१५५.

क्रिया तिधामलाभावा,

भूमितो तत्थ कामिका;

द्विधा हेतुसहेतूति,

तिधाहेतु तहिं कथं.

१५६.

आवज्जहसितावज्जा, सोपेक्खसुखुपेक्खवा;

पञ्चछकामावचरा, सकलारम्मणा च ते.

१५७.

सहेतुरूपरूपा च, सकपञ्ञंवारहतो;

वुत्तिया न फले पुप्फं, यथा छिन्नलता फलं.

१५८.

अनासेवनयावज्ज-द्वयं पुथुज्जनस्स हि;

न फले वत्तमानम्पि, मोघपुप्फं फलं यथा.

१५९.

तिसत्त द्विछ छत्तिंस, चतुपञ्च यथाक्कमं;

पुञ्ञं पापं फलं क्रिया, एकूननवुतीविधं.

१६०.

सन्धि भवङ्गमावज्जं, दस्सनादिकपञ्चकं;

गहतीरणवोट्ठब्ब-जवतग्गोचरं चुति.

१६१.

इति एसं द्विसत्तन्नं, किच्चवुत्तिवसाधुना;

चित्तप्पवत्ति छद्वारे, सङ्खेपा वुच्चते कथं.

१६२.

कामे सरागिनं कम्म-निमित्तादि चुतिक्खणे;

खायते मनसोयेव, सेसानं कम्मगोचरो.

१६३.

उपट्ठितं तमारब्भ, पञ्चवारं जवो भवे;

तदालम्बं ततो तम्हा, चुति होति जवेहि वा.

१६४.

अविज्जातण्हासङ्खार-सहजेहि अपायिनं;

विसयादीनवच्छादि-नमनक्खिपकेहि तु.

१६५.

अप्पहीनेहि सेसानं, छादनं नमनम्पि च;

खिपका पन सङ्खारा, कुसलाव भवन्तिह.

१६६.

किच्चत्तये कते एवं, कम्मदीपितगोचरे;

तज्जं वत्थुं सहुप्पन्नं, निस्साय वा न वा तहिं.

१६७.

तज्जा सन्धि सिया हित्वा, अन्तरत्तं भवन्तरे;

अन्तरत्तं विना दूरे, पटिसन्धि कथं भवे.

१६८.

इहेव कम्मतण्हादि-हेतुतो पुब्बचित्ततो;

चित्तं दूरे सिया दीप-पटिघोसादिकं यथा.

१६९.

नासञ्ञा चवमानस्स, निमित्तं न चुती च यं;

उद्धं सन्धिनिमित्तं किं, पच्चयोपि कनन्तरो.

१७०.

पुब्बभवे चुति दानि, कामे जायनसन्धिया;

अञ्ञचित्तन्तराभावा, होतानन्तरकारणं.

१७१.

भवन्तरकतं कम्मं, यमोकासं लभे ततो;

होति सा सन्धि तेनेव, उपट्ठापितगोचरे.

१७२.

यस्मा चित्तविरागत्तं, कातुं नासक्खि सब्बसो;

तस्मा सानुसयस्सेव, पुनुप्पत्ति सिया भवे.

१७३.

पञ्चद्वारे सिया सन्धि, विना कम्मं द्विगोचरे;

भवसन्धानतो सन्धि, भवङ्गं तं तदङ्गतो.

१७४.

तमेवन्ते चुति तस्मिं, गोचरे चवनेन तु;

एकसन्ततिया एवं, उप्पत्तिट्ठितिभेदका.

१७५.

अथञ्ञारम्मणापाथ-गते चित्तन्तरस्स हि;

हेतुसङ्ख्यं भवङ्गस्स, द्विक्खत्तुं चलनं भवे.

१७६.

घट्टिते अञ्ञवत्थुम्हि, अञ्ञनिस्सितकम्पनं;

एकाबद्धेन होतीति, सक्खरोपमया वदे.

१७७.

मनोधातुक्रियावज्जं, ततो होति सकिं भवे;

दस्सनादि सकद्वार-गोचरो गहणं ततो.

१७८.

सन्तीरणं ततो तम्हा, वोट्ठब्बञ्च सकिं ततो;

सत्तक्खत्तुं जवो कामे, तम्हा तदनुरूपतो.

१७९.

तदालम्बद्विकं तम्हा, भवङ्गंतिमहन्तरि;

जवा महन्ते वोट्ठब्बा, परित्ते नितरे मनं.

१८०.

वोट्ठब्बस्स परित्ते तु, द्वत्तिक्खत्तुं जवो विय;

वदन्ति वुत्तिं तं पाठे, अनासेवनतो न हि.

१८१.

नियमोपिध चित्तस्स, कम्मादिनियमो विय;

ञेय्यो अम्बोपमादीहि, दस्सेत्वा तं सुदीपये.

१८२.

मनोद्वारेतरावज्जं, भवङ्गम्हा सिया ततो;

जवोकामे विभूते तु, कामव्हे विसये ततो.

१८३.

कामीनं तु तदालम्बं, भवङ्गं तु ततो सिया;

अविभूते परित्ते च, भवङ्गं जवतो भवे.

१८४.

अविभूते विभूते च, परित्ते अपरित्तके;

जवायेव भवङ्गं तु, ब्रह्मानं चतुगोचरे.

१८५.

महग्गतं पनारब्भ, जविते दोससंयुते;

विरुद्धत्ता भवङ्गं न, किं सिया सुखसन्धिनो.

१८६.

उपेक्खातीरणं होति, परित्तेनावज्जं कथं.

नियमो न विनावज्जं, मग्गतो फलसम्भवा.

१८७.

महग्गतामला सब्बे, जवा गोत्रभुतो सियुं;

निरोधा च फलुप्पत्ति, भवङ्गं जवनादितो.

१८८.

सहेतुसासवा पाका, तीरणा द्वे चुपेक्खका;

इमे सन्धि भवङ्गा च, चुति चेकूनवीसति.

१८९.

द्वे द्वे आवज्जनादीनि, गहणन्तानि तीणि तु;

सन्तीरणानि एकंव, वोट्ठब्बमितिनामकं.

१९०.

अट्ठ काममहापाका, तीणि सन्तीरणानि च;

एकादस भवन्तेते, तदारम्मणनामका.

१९१.

कुसलाकुसलं सब्बं, क्रिया चावज्जवज्जिता;

फलानि पञ्चपञ्ञास, जवनानि भवन्तिमे.

इति सच्चसङ्खेपे चित्तपवत्तिपरिदीपनो नाम

ततियो परिच्छेदो.

४. चतुत्थो परिच्छेदो

विञ्ञाणक्खन्धपकिण्णकनयसङ्खेपो

१९२.

एकधादिनयोदानि, पटुवड्ढाय योगिनं;

वुच्चते विसयग्गाहा, सब्बमेकविधं मनं.

१९३.

एकासीति तिभूमट्ठं, लोकियं सुत्तरञ्च तं;

सेसं लोकुत्तरं अट्ठ, अनुत्तरञ्चिती द्विधा.

१९४.

लोकपाकक्रियाहेतू, चेकहेतूति सत्तहि;

तिंस नाधिपति साधि-पति सेसातिपी द्विधा.

१९५.

छन्दचित्तीहवीमंसा-स्वेकेन मतिमा युतं;

विना वीमंसमेकेन, ञाणहीनमनं युतं.

१९६.

परित्तानप्पमाणानि, महग्गतमनानिति;

तिधा छनव चट्ठ च, तिनवा च यथाक्कमं.

१९७.

द्विपञ्च चित्तं विञ्ञाणं, तिस्सो हि मनोधातुयो;

छसत्तति मनोञाण-धातूति तिविधा पुन.

१९८.

एकारम्मणचित्तानि, अनभिञ्ञं महग्गतं;

अमलं पञ्चविञ्ञाणं, नवपञ्च भवन्तिमे.

१९९.

पञ्चालम्बं मनोधातु, साभिञ्ञं कामधातुजं;

सेसं छारम्मणं तं हि, तेचत्तालीस सङ्ख्यतो.

२००.

कामपाकदुसा चादि-मग्गो चादिक्रिया दुवे;

रूपा सब्बेतिरूपे न, तेचत्तालीस होन्तिमे.

२०१.

विनाव रूपेनारुप्प-विपाका चतुरो सियुं;

द्वेचत्तालीस सेसानि, वत्तन्तुभयथापि च.

२०२.

चतुधापि अहेत्वेकद्विहेतुकतिहेतुतो;

अट्ठारस द्वे बावीस, सत्तचत्तालिसं भवे.

२०३.

कामे जवा सवोट्ठब्बा, अभिञ्ञाद्वयमेव च;

रूपिरियापथविञ्ञत्तिकरामे चतुरट्ठका.

२०४.

छब्बीसति जवा सेसा, करा रूपिरियापथे;

द्विपञ्चमनवज्जानि, कामरूपफलानि च.

२०५.

आदिक्रियाति चेकून-वीस रूपकरा इमे;

सेसा चुद्दस भिन्नावचुति सन्धि न तीणिपि.

२०६.

एककिच्चादितो पञ्च-विधा तत्थेककिच्चका;

द्विपञ्चचित्तं जवनं, मनोधातुट्ठसट्ठिमे.

२०७.

द्विकिच्चादीनि वोट्ठब्बं, सुखतीरं महग्गते;

पाका काममहापाका, सेसा तीरा यथाक्कमं.

२०८.

दस्सनं सवनं दिट्ठं, सुतं घायनकादिकं;

तयं मुतं मनोधातुत्तयं दिट्ठं सुतं मुतं.

२०९.

दिट्ठं सुतं मुतं ञातं, साभिञ्ञं सेसकामिकं;

विञ्ञातारम्मणं सेसमेवं छब्बिधमीरये.

२१०.

सत्तधा सत्तविञ्ञाणधातूनं तु वसा भवे;

वुच्चतेदानि तस्सेव, अनन्तरनयक्कमो.

२११.

पुञ्ञेस्वादिद्वया कामे, रूपपुञ्ञमनन्तकं;

तप्पादकुत्तरानन्तं, भवङ्गञ्चादितीरणं.

२१२.

दुतियन्तद्वया तीरं, भवङ्गं ततियद्वया;

ते अनन्तामलं पुञ्ञं, मज्झत्तञ्च महग्गतं.

२१३.

सब्बवारे सयञ्चेति, तेपञ्ञास तिसत्त च;

तेत्तिंस च भवन्तेते, रूपेसु पन पुञ्ञतो.

२१४.

तप्पाका च मतियुत्त-कामपाका सयं दस;

आरुप्पपुञ्ञतो ते च, सको पाको सयं पुन.

२१५.

अधोपाका च अन्तम्हा, ततियञ्च फलन्तिमे;

दसेकद्वितिपञ्चाहि, मग्गा चेकं सकं फलं.

२१६.

लोभमूलेकहेतूहि, अन्तकामसुभा विय;

सत्त दोसद्वया काम-भवङ्गपेक्खवा सयं.

२१७.

महापाकतिहेतूहि, सावज्जा सब्बसन्धियो;

कामच्चुतीहि सेसाहि, सावज्जा कामसन्धियो.

२१८.

कामच्चुति च वोट्ठब्बं, सयञ्च सुखतीरतो;

पटिच्छा तीरणानि द्वे, इतरा सकतीरणं.

२१९.

सकं सकं पटिच्छं तु, विञ्ञाणेहि द्विपञ्चहि;

रूपपाकेहि सावज्जा, सन्धियोहेतुवज्जिता.

२२०.

अरूपपाकेस्वादिम्हा, कामपाका तिहेतुका;

अन्तावज्जम्पि चारुप्प-पाका च नव होन्तिमे.

२२१.

दुतियादीहि तेयेव, अधोपाकं विना विना;

फला तिहेतुका पाका, सयञ्चेति चतुद्दस.

२२२.

द्विपञ्चादिक्रिया हासा, सयञ्चारुप्पवज्जिता;

ञाणयुत्तभवङ्गाति, दस वोट्ठब्बतो पन.

२२३.

कामे जवा भवङ्गा च, कामरूपे सयम्पि वा;

नवपञ्च सहेतादि-किरियद्वयतो पन.

२२४.

सयं भवङ्गमतिमा, रूपे सातक्रियापि च;

तप्पादकन्तिमञ्चेति, बावीस ततिया पन.

२२५.

ते च पाका सयञ्चन्ते, फलं मज्झा महग्गता;

क्रियाति वीसति होन्ति, सेसद्वीहि दुकेहि तु.

२२६.

वुत्तपाका सयञ्चेति, चुद्दसेवं क्रियाजवा;

तदारम्मणं मुञ्चित्वा, पट्ठाननयतो नये.

२२७.

अथ सातक्रिया सातं, सेसं सेसक्रियापि च;

तदालम्बं यथायोगं, वदे अट्ठकथानया.

२२८.

महग्गता क्रिया सब्बा, सकपुञ्ञसमा तहिं;

अन्ता फलन्तिमं होति, अयमेव विसेसता.

२२९.

इमस्सानन्तरा धम्मा, एत्तकाति पकासिता;

इमं पनेत्तकेहीति, वुच्चतेयं नयोधुना.

२३०.

द्वीहि कामजवा तीहि, रूपारूपा चतूहि तु;

मग्गा छहि फलादि द्वे, सेसा द्वे पन सत्तहि.

२३१.

एकम्हा दस पञ्चहि, पटिच्छा सुखतीरणं;

कामे दोसक्रियाहीन-जवेहि गहतो सका.

२३२.

कामे जवा क्रियाहीना, तदालम्बा सवोट्ठब्बा;

सगहञ्चेति तेत्तिंसचित्तेहि परतीरणा.

२३३.

कामपुञ्ञसुखीतीरकण्हवोट्ठब्बतो द्वयं;

महापाकन्तिमं होति, अनारुप्पचुतीहि च.

२३४.

सत्ततिंस पनेतानि, एत्थ हित्वा दुसद्वयं;

एतेहि पञ्चतिंसेहि, जायते दुतियद्वयं.

२३५.

सुखतीरादि सत्तेते, क्रियतो चापि सम्भवा;

ञेय्या सेसानि चत्तारि, भवङ्गेन च लब्भरे.

२३६.

मग्गवज्जा सवोट्ठब्बसुखितीरजवाखिला;

चुतीति नवकट्ठाहि, ततियद्वयमादिसे.

२३७.

एतेहि दोसवज्जेहि, सत्ततीहितरद्वयं;

रूपपाका विनारुप्पपाकाहेतुदुहेतुके.

२३८.

तेहेवेकूनसट्ठीहि, होन्तिरुप्पादिकं विना;

हासावज्जे जवे रूपे, अट्ठछक्केहि तेहि तु.

२३९.

साधोपाकेहि तेहेव, दुतियादीनि अत्तना;

अधोधोजवहीनेहि, एकेकूनेहि जायरे.

२४०.

सुखतीरभवङ्गानि, सयञ्चाति तिसत्तहि;

अन्तावज्जं अनारुप्पभवङ्गेहि पनेतरं.

२४१.

वुत्तानन्तरसङ्खातो, नयो दानि अनेकधा;

पुग्गलादिप्पभेदापि, पवत्ति तस्स वुच्चते.

२४२.

पुथुज्जनस्स जायन्ते, दिट्ठिकङ्खायुतानि वे;

सेक्खस्सेवामला सत्त, अनन्तानितरस्स तु.

२४३.

अन्तामलं अनावज्जक्रिया चेकूनवीसति;

कुसलाकुसला सेसा, होन्ति सेक्खपुथुज्जने.

२४४.

इतरानि पनावज्जद्वयं पाका च सासवा;

तिण्णन्नम्पि सियुं एवं, पञ्चधा सत्तभेदतो.

२४५.

कामे सोळस घानादित्तयं दोसमहाफला;

रूपारूपे सपाकोति, पञ्चवीसति एकजा.

२४६.

कामपाका च सेसादिमग्गो आदिक्रिया दुवे;

रूपे जवाति बावीस, द्विजा सेसा तिधातुजा.

२४७.

वित्थारोपि च भूमीसु, ञेय्यो कामसुभासुभं;

हासवज्जमहेतुञ्च, अपाये सत्ततिंसिमे.

२४८.

हित्वा महग्गते पाके, असीति सेसकामिसु;

चक्खुसोतमनोधातु, तीरणं वोट्ठब्बम्पि च.

२४९.

दोसहीनजवा सो सो, पाको रूपे अनारिये;

पञ्चसट्ठि छसट्ठी तु, परित्ताभादीसु तीसु.

२५०.

आदिपञ्चामला कङ्खादिट्ठियुत्ते विना तहिं;

तेयेव पञ्चपञ्ञास, जायरे सुद्धभूमिसु.

२५१.

आदिमग्गदुसाहासरूपहीनजवा सको;

पाको वोट्ठब्बनञ्चाति, तितालीसं सियुं नभे.

२५२.

अधोधोमनवज्जा ते,

पाको चेव सको सको;

दुतियादीसु जायन्ते,

द्वे द्वे ऊना ततो ततो.

२५३.

अरूपेस्वेकमेकस्मिं, रूपेस्वादित्तिकेपि च;

तिके च ततिये एकं, द्वे होन्ति दुतियत्तिके.

२५४.

अन्तिमं रूपपाकं तु, छसु वेहप्फलादिसु;

कामसुगतियंयेव, महापाका पवत्तरे.

२५५.

घायनादित्तयं कामे, पटिघद्वयमेव च;

सत्तरसेसु पठमं, अमलं मानवादिसु.

२५६.

अरियापायवज्जेसु, चतुरोदिप्फलादिका;

अपायारुप्पवज्जेसु, हासरूपसुभक्रियं.

२५७.

अपायुद्धत्तयं हित्वा, होताकाससुभक्रियं;

तथापायुद्धद्वे हित्वा, विञ्ञाणकुसलक्रियं.

२५८.

भवग्गापायवज्जेसु, आकिञ्चञ्ञसुभक्रियं;

दिट्ठिकङ्खायुता सुद्धे, विना सब्बासु भूमिसु.

२५९.

अमलानि च तीणन्ते,

भवग्गे च सुभक्रिया;

महाक्रिया च होन्तेते,

तेरसेवानपायिसु.

२६०.

अनारुप्पे मनोधातु, दस्सनं सवतीरणं;

कामे अनिट्ठसंयोगे, ब्रह्मानं पापजं फलं.

२६१.

वोट्ठब्बं कामपुञ्ञञ्च, दिट्ठिहीनं सउद्धवं;

चुद्दसेतानि चित्तानि, जायरे तिंसभूमिसु.

२६२.

इन्द्रियानि दुवे अन्तद्वयवज्जेस्वहेतुसु;

तीणि कङ्खेतराहेतुपापे चत्तारि तेरस.

२६३.

छ ञाणहीने तब्बन्तसासवे सत्त निम्मले;

चत्तालीसे पनट्ठेवं, ञेय्यमिन्द्रियभेदतो.

२६४.

द्वे बलानि अहेत्वन्तद्वये तीणि तु संसये;

चत्तारितरपापे छ, होन्ति सेसदुहेतुके.

२६५.

एकूनासीतिचित्तेसु, मतियुत्तेसु सत्त तु;

अबलानि हि सेसानि, वीरियन्तं बलं भवे.

२६६.

अझानङ्गानि द्वेपञ्च, तक्कन्ता हि तदङ्गता;

झाने पीतिविरत्ते त-प्पादके अमले दुवे.

२६७.

ततिये सामले तीणि, चत्तारि दुतिये तथा;

कामे निप्पीतिके चापि, पञ्चङ्गानि हि सेसके.

२६८.

मग्गा द्वे संसये दिट्ठिहीनसेसासुभे तयो;

दुहेतुकेतरे सुद्धज्झाने च दुतियादिके.

२६९.

चत्तारो पञ्च पठमझानकामतिहेतुके;

सत्तामले दुतियादि-झानिके अट्ठ सेसके.

२७०.

हेत्वन्ततो हि मग्गस्स, अमग्गङ्गमहेतुकं;

छमग्गङ्गयुतं नत्थि, बलेहिपि च पञ्चहि.

२७१.

सुखितीरतदालम्बं, इट्ठे पुञ्ञजुपेक्खवा;

इट्ठमज्झेतरं होति, तब्बिपक्खे तु गोचरे.

२७२.

दोसद्वया तदालम्बं, न सुखिक्रियतो पन;

सब्बं सुभासुभे नट्ठे, तदालम्बणवाचतो.

२७३.

क्रियतो वा तदालम्बं, सोपेक्खाय सुखी न हि;

इतरा इतरञ्चेति, इदं सुट्ठुपलक्खये.

२७४.

सन्धिदायककम्मेन, तदालम्बपवत्तियं;

नियामनं जवस्साह, कम्मस्सेवञ्ञकम्मतो.

२७५.

चित्ते चेतसिका यस्मिं,

ये वुत्ता ते समासतो;

वुच्चरे दानि द्वेपञ्चे,

सब्बगा सत्त जायरे.

२७६.

तक्कचाराधिमोक्खेहि, तेयेव जायरे दस;

पञ्चट्ठानमनोधातु-पञ्चके सुखतीरणे.

२७७.

एते पीताधिका हासे, वायामेन च द्वाधिका;

वोट्ठब्बनेपि एतेव, दसेका पीतिवज्जिता.

२७८.

पापसाधारणा ते च, तिपञ्चुद्धच्चसञ्ञुते;

कङ्खायुत्तेपि एतेव, सकङ्खा हीननिच्छया.

२७९.

कङ्खावज्जा पनेतेव, सदोसच्छन्दनिच्छया;

सत्तरस दुसे होन्ति, सलोभन्तद्वये पन.

२८०.

दोसवज्जा सलोभा ते,

ततियादिदुकेसु ते;

दिट्ठिपीतिद्वयाधिका,

द्विनवेकूनवीसति.

२८१.

पीतिचारप्पनावज्जा, आदितो याव तिंसिमे;

उप्पज्जन्ति चतुत्थादि-रूपारूपमनेसु वे.

२८२.

पीतिचारवितक्केसु,

एकेन द्वितितिक्कमा;

ततियादीसु तेयेव,

तिंसेकद्वेतयोधिका.

२८३.

एतेवादिद्वये कामे, दुतियादिदुकेसु हि;

मतिं पीतिं मतिप्पीतिं, हित्वा ते कमतो सियुं.

२८४.

झाने वुत्ताव तज्झानिकामले विरताधिका;

तत्थेता नियता वित्तिं, वदे सब्बत्थ सम्भवा.

२८५.

कामपुञ्ञेसु पच्चेकं,

जयन्तानियतेसु हि;

विरतीयो दयामोदा,

कामे सातसुभक्रिये.

२८६.

मज्झत्तेपि वदन्तेके, सहेतुकसुभक्रिये;

सुखज्झानेपि पच्चेकं, होन्तियेव दयामुदा.

२८७.

थिनमिद्धं ससङ्खारे, दिट्ठिहीनद्वये तहिं;

मानेन वा तयो सेसदिट्ठिहीने विधेकको.

२८८.

इस्सामच्छेरकुक्कुच्चा, विसुं दोसयुतद्वये;

तत्थन्तके सियुं थिनमिद्धकेन तयोपि वा.

२८९.

ये वुत्ता एत्तका एत्थ, इति चेतसिकाखिला;

तत्थेत्तकेस्विदन्तेवं, वुच्चतेयं नयोधुना.

२९०.

तेसट्ठिया सुखं दुक्खं, तीसुपेक्खापि वेदना;

पञ्चपञ्ञासचित्तेसु, भवे इन्द्रियतो पन.

२९१.

एकत्थेकत्थ चेव द्वेसट्ठिया द्वीसु पञ्चहि;

पञ्ञासायाति विञ्ञेय्यं, सुखादिन्द्रियपञ्चकं.

२९२.

दसुत्तरसते होति, निच्छयो वीरियं ततो;

पञ्चहीने ततोकूने, समाधिन्द्रियमादिसे.

२९३.

छन्दो एकसतेकूनवीस सद्धादयो पन;

ञाणवज्जा नवहीनसते होन्ति मती पन.

२९४.

एकूनासीतिया चारो, छसट्ठीसु पनप्पना;

पञ्चपञ्ञासके पीति, एकपञ्ञासके सिया.

२९५.

विरती छट्ठके वीसे, करुणामुदिताथ वा;

अट्ठसोपेक्खचित्तेन, अट्ठवीसतिया सियुं.

२९६.

अहीरिकमनोत्तप्पमोहुद्धच्चा द्वादसेव;

लोभो अट्ठसु चित्तेसु, थिनमिद्धं तु पञ्चसु.

२९७.

मानो चतूसु दिट्ठि च, तथा द्वीसु मनेसु हि;

दोसो इस्सा च मच्छेरं, कुक्कुच्चञ्च भवन्तिमे.

२९८.

एकस्मिं विमती होति, एवं वुत्तानुसारतो;

अप्पवत्तिनयो चापि, सक्का ञातुं विजानता.

२९९.

अस्मिं खन्धेव विञ्ञेय्यो, वेदनादीस्वयं नयो;

एकधादिविधो युत्ति-वसातेनावियोगतो.

३००.

उपमा फेणुपिण्डो च, बुब्बुळो मिगतण्हिका;

कदली माया विञ्ञेय्या, खन्धानं तु यथाक्कमं.

३०१.

तेसं विमद्दासहनखणसोभप्पलोभन-

निसारवञ्चकत्तेहि, समानत्तं समाहटं.

३०२.

ते सासवा उपादानक्खन्धा खन्धावनासवा;

तत्थादी दुक्खवत्थुत्ता, दुक्खा भारा च खादका.

३०३.

खन्धानिच्चादिधम्मा ते, वधका सभया इती;

असुखद्धम्मतो चिक्खा, उक्खित्तासिकरी यथा.

इति सच्चसङ्खेपे विञ्ञाणक्खन्धपकिण्णकनयसङ्खेपो नाम

चतुत्थो परिच्छेदो.

५. पञ्चमो परिच्छेदो

निब्बानपञ्ञत्तिपरिदीपनो

३०४.

रागादीनं खयं वुत्तं, निब्बानं सन्तिलक्खणं;

संसारदुक्खसन्तापतत्तस्सालं समेतवे.

३०५.

खयमत्तं न निब्बानं, सगम्भीरादिवाचतो;

अभावस्स हि कुम्मानं, लोमस्सेव न वाचता.

३०६.

खयोति वुच्चते मग्गो, तप्पापत्ता इदं खयं;

अरहत्तं वियुप्पाद-वयाभावा धुवञ्च तं.

३०७.

सङ्खतं सम्मुतिञ्चापि, ञाणमालम्ब नेव हि;

छिन्दे मले ततो वत्थु, इच्छितब्बमसङ्खतं.

३०८.

पत्तुकामेन तं सन्तिं, छब्बिसुद्धिं समादिय;

ञाणदस्सनसुद्धी तु, साधेतब्बा हितत्थिना.

३०९.

चेतनादिविधा सील-सुद्धि तत्थ चतुब्बिधा;

सोपचारसमाधी तु, चित्तसुद्धीति वुच्चते.

३१०.

सम्पादेत्वादिद्वेसुद्धिं, नमना नामं तु रुप्प-

तो रूपं नत्थि अत्तादिवत्थूति च ववत्थपे.

३११.

मणिन्धनातपे अग्गि, असन्तोपि समागमे;

यथा होति तथा चित्तं, वत्थालम्बादिसङ्गमे.

३१२.

पङ्गुलन्धा यथा गन्तुं, पच्चेकमसमत्थका;

यन्ति युत्ता यथा एवं, नामरूपव्हया क्रिया.

३१३.

न नामरूपतो अञ्ञो, अत्तादि इति दस्सनं;

सोधनत्ता हि दुद्दिट्ठिं, दिट्ठिसुद्धीति वुच्चति.

३१४.

अविज्जातण्हुपादान-कम्मेनादिम्हि तं द्वयं;

रूपं कम्मादितो नामं, वत्थादीहि पवत्तियं.

३१५.

सदा सब्बत्थ सब्बेसं, सदिसं न यतो ततो;

नाहेतुनाञ्ञो अत्तादिनिच्चहेतूति पस्सति.

३१६.

एवं तीरयते कङ्खा, याय पञ्ञाय पच्चये;

दिट्ठत्ता सुद्धि सा कङ्खातरणं इति वुच्चति.

३१७.

पत्तञ्ञातपरिञ्ञो सो, अत्रट्ठो यततेयति;

तीरणव्हपरिञ्ञाय, विसुद्धत्थं सदादरो.

३१८.

तिकालादिवसा खन्धे, समासेत्वा कलापतो;

अनिच्चा दुक्खानत्ताति, आदो एवं विपस्सति.

३१९.

खन्धानिच्चा खयट्ठेन, भयट्ठेन दुखाव ते;

अनत्तासारकट्ठेन, इति पस्से पुनप्पुनं.

३२०.

आकारेहि अनिच्चादिचत्तालीसेहि सम्मसे;

लक्खणानं विभूतत्थं, खन्धानं पन सब्बसो.

३२१.

एवञ्चापि असिज्झन्ते, नवधा निसितिन्द्रियो;

सत्तकद्वयतो सम्मा, रूपारूपे विपस्सये.

३२२.

रूपमादाननिक्खेपा, वयोवुद्धत्तगामितो;

सम्मसेवन्नजादीहि, धम्मतारूपतोपि च.

३२३.

नामं कलापयमतो, खणतो कमतोपि च;

दिट्ठिमाननिकन्तीनं, पस्से उग्घाटनादितो.

३२४.

अविज्जातण्हाकम्मन्न-हेतुतो रूपं उब्भवे;

विनाहारं सफस्सेहि, वेदनादित्तयं भवे.

३२५.

तेहियेव विना फस्सं,

नामरूपाधिकेहि तु;

चित्तं हेतुक्खया सो सो,

वेति वे तस्स तस्स तु.

३२६.

हेतुतोदयनासेवं, खणोदयवयेनपि;

इति पञ्ञासाकारेहि, पस्से पुनूदयब्बयं.

३२७.

योगिस्सेवं समारद्धउदयब्बयदस्सिनो;

पातुभोन्ति उपक्लेसा, सभावा हेतुतोपि च.

३२८.

ते ओभासमतुस्साहपस्सद्धिसुखुपेक्खना;

सति पीताधिमोक्खो च, निकन्ति च दसीरिता.

३२९.

तण्हादिट्ठुन्नतिग्गाहवत्थुतो तिंसधा ते च;

तदुप्पन्ने चले बालो, अमग्गे मग्गदस्सको.

३३०.

विपस्सना पथोक्कन्ता, तदासि मतिमाधुना;

न मग्गो गाहवत्थुत्ता, तेसं इति विपस्सति.

३३१.

उपक्लेसे अनिच्चादि-वसगे सोदयब्बये;

पस्सतो वीथिनोक्कन्तदस्सनं वुच्चते पथो.

३३२.

मग्गामग्गे ववत्थेत्वा, या पञ्ञा एवमुट्ठिता;

मग्गामग्गिक्खसङ्खाता, सुद्धि सा पञ्चमी भवे.

३३३.

पहानव्हपरिञ्ञाय, आदितो सुद्धिसिद्धिया;

तीरणव्हपरिञ्ञाय, अन्तगो यततेधुना.

३३४.

जायते नवञाणी सा, विसुद्धि कमतोदय-

ब्बयादी घटमानस्स, नव होन्ति पनेत्थ हि.

३३५.

सन्ततीरियतो चेव, घनेनापि च छन्नतो;

लक्खणानि न खायन्ते, संकिलिट्ठा विपस्सना.

३३६.

ततोत्र सम्मसे भिय्यो, पुनदेवुदयब्बयं;

तेनानिच्चादिसम्पस्सं, पटुतं परमं वजे.

३३७.

आवट्टेत्वा यदुप्पादट्ठितिआदीहि पस्सतो;

भङ्गेव तिट्ठते ञाणं, तदा भङ्गमती सिया.

३३८.

एवं पस्सयतो भङ्गं, तिभवो खायते यदा;

सीहादिव भयं हुत्वा, सिया लद्धा भयिक्खणा.

३३९.

सादीनवा पतिट्ठन्ते, खन्धादित्तघरं विय;

यदा तदा सिया लद्धा, आदीनवानुपस्सना.

३४०.

सङ्खारादीनवं दिस्वा, रमते न भवादिसु;

मति यदा तदा लद्धा, सिया निब्बिदपस्सना.

३४१.

ञाणं मुच्चितुकामं ते, सब्बभूसङ्खते यदा;

जालादीहि च मच्छादी, तदा लद्धा चज्जमति.

३४२.

सङ्खारे असुभानिच्चदुक्खतोनत्ततो मति;

पस्सन्ती चत्तुमुस्सुक्का, पटिसङ्खानुपस्सना.

३४३.

वुत्तात्र पटुभावाय, सब्बञाणपवत्तिया;

मीनसञ्ञाय सप्पस्स, गाहलुद्दसमोपमा.

३४४.

अत्तत्तनियतो सुञ्ञं, द्विधा ‘‘नाहं क्वचा’’दिना;

चतुधा छब्बिधा चापि, बहुधा पस्सतो भुसं.

३४५.

आवट्टतिग्गिमासज्ज,

न्हारूव मति सङ्खतं;

चत्तभरियो यथा दोसे,

तथा तं समुपेक्खते.

३४६.

ताव सादीनवानम्पि, लक्खणे तिट्ठते मति;

न पस्से याव सा तीरं, सामुद्दसकुणी यथा.

३४७.

सङ्खारुपेक्खाञाणायं, सिखापत्ता विपस्सना;

वुट्ठानगामिनीति च, सानुलोमाति वुच्चति.

३४८.

पत्वा मोक्खमुखं सत्त, साधेतिरियपुग्गले;

झानङ्गादिप्पभेदे च, पादकादिवसेन सा.

३४९.

अनिच्चतो हि वुट्ठानं, यदि यस्सासि योगिनो;

सोधिमोक्खस्स बाहुल्ला, तिक्खसद्धिन्द्रियो भवे.

३५०.

दुक्खतोनत्ततो तञ्चे, सिया होन्ति कमेन ते;

पस्सद्धिवेदबाहुल्ला, तिक्खेकग्गमतिन्द्रिया.

३५१.

पञ्ञाधुरत्तमुद्दिट्ठं, वुट्ठानं यदिनत्ततो;

सद्धाधुरत्तं सेसेहि, तं वियाभिनिवेसतो.

३५२.

द्वे तिक्खसद्धसमथा, सियुं सद्धानुसारिनो;

आदो मज्झेसु ठानेसु, छसु सद्धाविमुत्तका.

३५३.

इतरो धम्मानुसारीदो, दिट्ठिप्पत्तो अनन्तके;

पञ्ञामुत्तोभयत्थन्ते, अझानिझानिका च ते.

३५४.

तिक्खसद्धस्स चन्तेपि, सद्धामुत्तत्तमीरितं;

विसुद्धिमग्गे मज्झस्स, कायसक्खित्तमट्ठसु.

३५५.

वुत्तं मोक्खकथायं यं, तिक्खपञ्ञारहस्स तु;

दिट्ठिपत्तत्तं हेतञ्च, तञ्च नत्थाभिधम्मिके.

३५६.

ते सब्बे अट्ठमोक्खानं, लाभी चे छसु मज्झसु;

कायसक्खी सियुं अन्ते, उभतोभागमुत्तका.

३५७.

अनुलोमानि चत्तारि, तीणि द्वे वा भवन्ति हि;

मग्गस्स वीथियं मन्दमज्झतिक्खमतिब्बसा.

३५८.

विसुद्धिमग्गे चत्तारि, पटिसिद्धानि सब्बथा;

एवमट्ठसालिनिया, वुत्तत्ता एवमीरितं.

३५९.

भवङ्गासन्नदोसोपि, नप्पनाय थिरत्ततो;

सुद्धिं पटिपदाञाणदस्सनेवं लभे यति.

३६०.

आवज्जं विय मग्गस्स, छट्ठसत्तमसुद्धिनं;

अन्तरा सन्तिमारब्भ, तेहि गोत्रभु जायते.

३६१.

संयोजनत्तयच्छेदी, मग्गो उप्पज्जते ततो;

फलानि एकं द्वे तीणि, ततो वुत्तमतिक्कमा.

३६२.

तथा भावयतो होति, रागदोसतनूकरं;

दुतियो तप्फलं तम्हा, सकदागामि तप्फली.

३६३.

एवं भावयतो रागदोसनासकरुब्भवे;

ततियो तप्फलं तम्हा, तप्फलट्ठोनागामिको.

३६४.

एवं भावयतो सेसदोसनासकरुब्भवे;

चतुत्थो तप्फलं तम्हा, अरहा तप्फलट्ठको.

३६५.

कतकिच्चो भवच्छेदो, दक्खिणेय्योपधिक्खया;

निब्बुतिं याति दीपोव, सब्बदुक्खन्तसञ्ञितं.

३६६.

एवं सिद्धा सिया सुद्धि, ञाणदस्सनसञ्ञिता;

वुत्तं एत्तावता सच्चं, परमत्थं समासतो.

३६७.

सच्चं सम्मुति सत्तादिअवत्थु वुच्चते यतो;

न लब्भालातचक्कंव, तं हि रूपादयो विना.

३६८.

तेन तेन पकारेन, रूपादिं न विहाय तु;

तथा तथाभिधानञ्च, गाहञ्च वत्तते ततो.

३६९.

लब्भते परिकप्पेन, यतो तं न मुसा ततो;

अवुत्तालम्बमिच्चाहु, परित्तादीस्ववाचतो.

३७०.

पापकल्याणमित्तोयं, सत्तोति खन्धसन्तति;

एकत्तेन गहेत्वान, वोहरन्तीध पण्डिता.

३७१.

पथवादि वियेकोपि, पुग्गलो न यतो ततो;

कुदिट्ठिवत्थुभावेन, पुग्गलग्गहणं भवे.

३७२.

एतं विसयतो कत्वा, सङ्खादीहि पदेहि तु;

अविज्जमानपञ्ञत्ति, इति तञ्ञूहि भासिता.

३७३.

पञ्ञत्ति विज्जमानस्स, रूपादिविसयत्ततो;

कायं पञ्ञत्ति चे सुट्ठु, वदतो सुण सच्चतो.

३७४.

सविञ्ञत्तिविकारो हि, सद्दो सच्चद्वयस्स तु;

पञ्ञापनत्ता पञ्ञत्ति, इति तञ्ञूहि भासिता.

३७५.

पच्चुप्पन्नादिआलम्बं, निरुत्तिपटिसम्भिदा-

ञाणस्साति इदञ्चेवं, सति युज्जति नाञ्ञथा.

३७६.

सद्दाभिधेय्यसङ्खादि, इति चे सब्बवत्थुनं;

पञ्ञापेतब्बतो होति, पञ्ञत्तिपदसङ्गहो.

३७७.

‘‘सब्बे पञ्ञत्तिधम्मा’’ति, देसेतब्बं तथा सति;

अथ पञ्ञापनस्सापि, पञ्ञापेतब्बवत्थुनं.

३७८.

विभागं ञापनत्थं हि, तथुद्देसो कतोति चे;

न कत्तब्बं विसुं तेन, पञ्ञत्तिपथसङ्गहं.

३७९.

पञ्ञापियत्ता चतूहि, पञ्ञत्तादिपदेहि सा;

परेहि पञ्ञापनत्ता, इति आचरियाब्रवुं.

३८०.

रूपादयो उपादाय, पञ्ञापेतब्बतो किर;

अविज्जमानोपादायपञ्ञत्ति पठमा ततो.

३८१.

सोतविञ्ञाणसन्तानानन्तरं पत्तजातिना;

गहितपुब्बसङ्केतमनोद्वारिकचेतसा.

३८२.

पञ्ञापेन्ति गहिताय, याय सत्तरथादयो;

इति सा नामपञ्ञत्ति, दुतियाति च कित्तिता.

३८३.

सद्दतो अञ्ञनामावबोधेनत्थावबोधनं;

किच्छसाधनतो पुब्बनयो एव पसंसियो.

३८४.

सा विज्जमानपञ्ञत्ति, तथा अविज्जमानता;

विज्जमानेन चाविज्जमाना तब्बिपरीतका.

३८५.

अविज्जमानेन विज्जमानतब्बिपरीतका;

इच्चेता छब्बिधा तासु, पठमा मतिआदिका.

३८६.

सत्तो सद्धो नरुस्साहो,

सेनियो मनचेतना;

इच्चेवमेता विञ्ञेय्या,

कमतो दुतियादिका.

३८७.

एवं लक्खणतो ञत्वा,

सच्चद्वयमसङ्करं;

कातब्बो पन वोहारो,

विञ्ञूहि न यथा तथाति.

इति सच्चसङ्खेपे निब्बानपञ्ञत्तिपरिदीपनो नाम

पञ्चमो परिच्छेदो.

सच्चसङ्खेपो निट्ठितो.