📜
नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स
अभिधम्मत्थसङ्गहो
गन्थारम्भकथा
१. सम्मासम्बुद्धमतुलं ¶ ¶ , ससद्धम्मगणुत्तमं.
अभिवादिय भासिस्सं, अभिधम्मत्थसङ्गहं.
चतुपरमत्थधम्मो
२. तत्थ वुत्ताभिधम्मत्था, चतुधा परमत्थतो.
चित्तं चेतसिकं रूपं, निब्बानमिति सब्बथा.
१. चित्तपरिच्छेदो
भूमिभेदचित्तं
३. तत्थ ¶ चित्तं ताव चतुब्बिधं होति कामावचरं रूपावचरं अरूपावचरं लोकुत्तरञ्चेति.
अकुसलचित्तं
४. तत्थ कतमं कामावचरं? सोमनस्ससहगतं दिट्ठिगतसम्पयुत्तं असङ्खारिकमेकं, ससङ्खारिकमेकं, सोमनस्ससहगतं दिट्ठिगतविप्पयुत्तं असङ्खारिकमेकं, ससङ्खारिकमेकं ¶ , उपेक्खासहगतं दिट्ठिगतसम्पयुत्तं असङ्खारिकमेकं, ससङ्खारिकमेकं, उपेक्खासहगतं दिट्ठिगतविप्पयुत्तं असङ्खारिकमेकं, ससङ्खारिकमेकन्ति इमानि अट्ठपि लोभसहगतचित्तानि नाम.
५. दोमनस्ससहगतं पटिघसम्पयुत्तं असङ्खारिकमेकं, ससङ्खारिकमेकन्ति इमानि द्वेपि पटिघसम्पयुत्तचित्तानि नाम.
६. उपेक्खासहगतं विचिकिच्छासम्पयुत्तमेकं, उपेक्खासहगतं उद्धच्चसम्पयुत्तमेकन्ति इमानि द्वेपि मोमूहचित्तानि नाम.
७. इच्चेवं सब्बथापि द्वादसाकुसलचित्तानि समत्तानि.
८. अट्ठधा लोभमूलानि, दोसमूलानि च द्विधा.
मोहमूलानि च द्वेति, द्वादसाकुसला सियुं.
अहेतुकचित्तं
९. उपेक्खासहगतं चक्खुविञ्ञाणं, तथा सोतविञ्ञाणं, घानविञ्ञाणं, जिव्हाविञ्ञाणं ¶ , दुक्खसहगतं कायविञ्ञाणं, उपेक्खासहगतं सम्पटिच्छनचित्तं, उपेक्खासहगतं सन्तीरणचित्तञ्चेति इमानि सत्तपि अकुसलविपाकचित्तानि नाम.
१०. उपेक्खासहगतं कुसलविपाकं चक्खुविञ्ञाणं, तथा सोतविञ्ञाणं, घानविञ्ञाणं, जिव्हाविञ्ञाणं, सुखसहगतं कायविञ्ञाणं, उपेक्खासहगतं सम्पटिच्छनचित्तं, सोमनस्ससहगतं सन्तीरणचित्तं, उपेक्खासहगतं सन्तीरणचित्तञ्चेति इमानि अट्ठपि कुसलविपाकाहेतुकचित्तानि नाम.
११. उपेक्खासहगतं ¶ पञ्चद्वारावज्जनचित्तं, तथा मनोद्वारावज्जनचित्तं, सोमनस्ससहगतं हसितुप्पादचित्तञ्चेति इमानि तीणिपि अहेतुककिरियचित्तानि नाम.
१२. इच्चेव सब्बथापि अट्ठारसाहेतुकचित्तानि समत्तानि.
१३. सत्ताकुसलपाकानि, पुञ्ञपाकानि अट्ठधा.
क्रियचित्तानि तीणीति, अट्ठारस अहेतुका.
सोभनचित्तं
१४. पापाहेतुकमुत्तानि, सोभनानीति वुच्चरे.
एकूनसट्ठि चित्तानि, अथेकनवुतीपि वा.
कामावचरसोभनचित्तं
१५. सोमनस्ससहगतं ञाणसम्पयुत्तं असङ्खारिकमेकं, ससङ्खारिकमेकं, सोमनस्ससहगतं ञाणविप्पयुत्तं असङ्खारिकमेकं, ससङ्खारिकमेकं, उपेक्खासहगतं ञाणसम्पयुत्तं असङ्खारिकमेकं, ससङ्खारिकमेकं. उपेक्खासहगतं ञाणविप्पयुत्तं असङ्खारिकमेकं, ससङ्खारिकमेकन्ति इमानि अट्ठपि कामावचरकुसलचित्तानि नाम.
१६. सोमनस्ससहगतं ञाणसम्पयुत्तं असङ्खारिकमेकं, ससङ्खारिकमेकं, सोमनस्ससहगतं ¶ ञाणविप्पयुत्तं असङ्खारिकमेकं, ससङ्खारिकमेकं, उपेक्खासहगतं ञाणसम्पयुत्तं असङ्खारिकमेकं, ससङ्खारिकमेकं, उपेक्खासहगतं ञाणविप्पयुत्तं असङ्खारिकमेकं, ससङ्खारिकमेकन्ति इमानि अट्ठपि सहेतुककामावचरविपाकचित्तानि नाम.
१७. सोमस्ससहगतं ञाणसम्पयुत्तं असङ्खारिकमेकं, ससङ्खारिकमेकं, सोमनस्ससहगतं ञाणविप्पयुत्तं असङ्खारिकमेकं ¶ , ससङ्खारिकमेकं, उपेक्खासहगतं ञाणसम्पयुत्तं असङ्खारिकमेकं, ससङ्खारिकमेकं, उपेक्खासहगतं ञाणविप्पयुत्तं असङ्खारिकमेकं, ससङ्खारिकमेकन्ति इमानि अट्ठपि सहेतुककामावचरकिरियचित्तानि नाम.
१८. इच्चेवं सब्बथापि चतुवीसति सहेतुककामावचरकुसलविपाककिरियचित्तानि समत्तानि.
१९. वेदनाञाणसङ्खारभेदेन चतुवीसति.
सहेतुकामावचरपुञ्ञपाकक्रिया मता.
२०. कामे तेवीस पाकानि, पुञ्ञापुञ्ञानि वीसति.
एकादस क्रिया चेति, चतुपञ्ञास सब्बथा.
रूपावचरचित्तं
२१. वितक्कविचारपीतिसुखेकग्गतासहितं पठमज्झानकुसलचित्तं, विचारपीतिसुखेकग्गतासहितं दुतियज्झानकुसलचित्तं, पीतिसुखेकग्गतासहितं ततियज्झानकुसलचित्तं, सुखेकग्गतासहितं चतुत्थज्झानकुसलचित्तं, उपेक्खेकग्गतासहितं पञ्चमज्झानकुसलचित्तञ्चेति इमानि पञ्चपि रूपावचरकुसलचित्तानि नाम.
२२. वितक्कविचारपीतिसुखेकग्गतासहितं पठमज्झानविपाकचित्तं, विचारपीतिसुखेकग्गतासहितं दुतियज्झानविपाकचित्तं, पीतिसुखेकग्गतासहितं ततियज्झानविपाकचित्तं, सुखेकग्गतासहितं ¶ चतुत्थज्झानविपाकचित्तं, उपेक्खेकग्गतासहितं पञ्चमज्झानविपाकचित्तञ्चेति इमानि पञ्चपि रूपावचरविपाकचित्तानि नाम.
२३. वितक्कविचारपीतिसुखेकग्गतासहितं पठमज्झानकिरियचित्तं, विचारपीतिसुखेकग्गतासहितं दुतियज्झानकिरियचित्तं, पीतिसुखेकग्गतासहितं ततियज्झानकिरियचित्तं ¶ , सुखेकग्गतासहितं चतुत्थज्झानकिरियचित्तं, उपेक्खेकग्गतासहितं पञ्चमज्झानकिरियचित्तञ्चेति इमानि पञ्चपि रूपावचरकिरियचित्तानि नाम.
२४. इच्चेवं सब्बथापि पन्नरस रूपावचरकुसलविपाककिरियचित्तानि समत्तानि.
२५. पञ्चधा झानभेदेन, रूपावचरमानसं.
पुञ्ञपाकक्रियाभेदा, तं पञ्चदसधा भवे.
अरूपावचरचित्तं
२६. आकासानञ्चायतनकुसलचित्तं, विञ्ञाणञ्चायतनकुसलचित्तं, आकिञ्चञ्ञायतनकुसलचित्तं, नेवसञ्ञानासञ्ञायतनकुसलचित्तञ्चेति इमानि चत्तारिपि अरूपावचरकुसलचित्तानि नाम.
२७. आकासानञ्चायतनविपाकचित्तं, विञ्ञाणञ्चायतनविपाकचित्तं, आकिञ्चञ्ञायतनविपाकचित्तं, नेवसञ्ञानासञ्ञायतनविपाकचित्तञ्चेति इमानि चत्तारिपि अरूपावचरविपाकचित्तानि नाम.
२८. आकासानञ्चायतनकिरियचित्तं, विञ्ञाणञ्चायतनकिरियचित्तं, आकिञ्चञ्ञायतनकिरियचित्तं, नेवसञ्ञानासञ्ञायतनकिरियचित्तञ्चेति इमानि चत्तारिपि अरूपावचरकिरियचित्तानि नाम.
२९. इच्चेवं सब्बथापि द्वादस अरूपावचरकुसलविपाककिरियचित्तानि समत्तानि.
३०. आलम्बणप्पभेदेन ¶ , चतुधारुप्पमानसं.
पुञ्ञपाकक्रियाभेदा, पुन द्वादसधा ठितं.
लोकुत्तरचित्तं
३१. सोतापत्तिमग्गचित्तं ¶ , सकदागामिमग्गचित्तं, अनागामिमग्गचित्तं, अरहत्तमग्गचित्तञ्चेति इमानि चत्तारिपि लोकुत्तरकुसलचित्तानि नाम.
३२. सोतापत्तिफलचित्तं, सकदागामिफलचित्तं, अनागामिफलचित्तं, अरहत्तफलचित्तञ्चेति इमानि चत्तारिपि लोकुत्तरविपाकचित्तानि नाम.
३३. इच्चेवं सब्बथापि अट्ठ लोकुत्तरकुसलविपाकचित्तानि समत्तानि.
३४. चतुमग्गप्पभेदेन, चतुधा कुसलं तथा.
पाकं तस्स फलत्ताति, अट्ठधानुत्तरं मतं.
चित्तगणनसङ्गहो
३५. द्वादसाकुसलानेवं, कुसलानेकवीसति.
छत्तिंसेव विपाकानि, क्रियचित्तानि वीसति.
३६. चतुपञ्ञासधा कामे, रूपे पन्नरसीरये.
चित्तानि द्वादसारुप्पे, अट्ठधानुत्तरे तथा.
३७. इत्थमेकूननवुतिपभेदं पन मानसं.
एकवीससतं वाथ, विभजन्ति विचक्खणा.
वित्थारगणना
३८. कथमेकूननवुतिविधं ¶ चित्तं एकवीससतं होति? वितक्कविचारपीतिसुखेकग्गतासहितं पठमज्झानसोतापत्तिमग्गचित्तं, विचारपीतिसुखेकग्गतासहितं दुतियज्झानसोतापत्तिमग्गचित्तं, पीतिसुखेकग्गतासहितं ततियज्झानसोतापत्तिमग्गचित्तं, सुखेकग्गतासहितं चतुत्थज्झानसोतापत्तिमग्गचित्तं, उपेक्खेकग्गतासहितं पञ्चमज्झानसोतापत्तिमग्गचित्तञ्चेति इमानि पञ्चपि सोतापत्तिमग्गचित्तानि नाम.
३९. तथा ¶ सकदागामिमग्गअनागामिमग्गअरहत्तमग्गचित्तञ्चेति समवीसति मग्गचित्तानि.
४०. तथा फलचित्तानि चेति समचत्तालीस लोकुत्तरचित्तानि भवन्तीति.
४१. झानङ्गयोगभेदेन, कत्वेकेकन्तु पञ्चधा.
वुच्चतानुत्तरं चित्तं, चत्तालीसविधन्ति च.
४२. यथा च रूपावचरं, गय्हतानुत्तरं तथा.
पठमादिझानभेदे, आरुप्पञ्चापि पञ्चमे.
एकादसविधं तस्मा, पठमादिकमीरितं;
झानमेकेकमन्ते तु, तेवीसतिविधं भवे.
४३. सत्ततिंसविधं पुञ्ञं, द्विपञ्ञासविधं तथा.
पाकमिच्चाहु चित्तानि, एकवीससतं बुधा.
इति अभिधम्मत्थसङ्गहे चित्तसङ्गहविभागो नाम
पठमो परिच्छेदो.
२. चेतसिकपरिच्छेदो
सम्पयोगलक्खणं
१. एकुप्पादनिरोधा ¶ च, एकालम्बणवत्थुका.
चेतोयुत्ता द्विपञ्ञास, धम्मा चेतसिका मता.
अञ्ञसमानचेतसिकं
२. कथं? फस्सो वेदना सञ्ञा चेतना एकग्गता जीवितिन्द्रियं मनसिकारो चेति सत्तिमे चेतसिका सब्बचित्तसाधारणा नाम.
३. वितक्को ¶ विचारो अधिमोक्खो वीरियं पीति छन्दो चाति छ इमे चेतसिका पकिण्णका नाम.
४. एवमेते तेरस चेतसिका अञ्ञसमानाति वेदितब्बा.
अकुसलचेतसिकं
५. मोहो अहिरिकं अनोत्तप्पं उद्धच्चं लोभो दिट्ठि मानो दोसो इस्सा मच्छरियं कुक्कुच्चं थिनं मिद्धं विचिकिच्छा चेति चुद्दसिमे चेतसिका अकुसला नाम.
सोभनचेतसिकं
६. सद्धा सति हिरी ओत्तप्पं अलोभो अदोसो तत्रमज्झत्तता कायपस्सद्धि चित्तपस्सद्धि कायलहुता चित्तलहुता कायमुदुता चित्तमुदुता कायकम्मञ्ञता चित्तकम्मञ्ञता कायपागुञ्ञता ¶ चित्तपागुञ्ञता कायुजुकता चित्तुजुकता चेति एकूनवीसतिमे चेतसिका सोभनसाधारणा नाम.
७. सम्मावाचा सम्माकम्मन्तो सम्माआजीवो चेति तिस्सो विरतियो नाम.
८. करुणा मुदिता अप्पमञ्ञायो नामाति सब्बथापि पञ्ञिन्द्रियेन सद्धिं पञ्चवीसतिमे चेतसिका सोभनाति वेदितब्बा.
तेरसञ्ञसमाना च, चुद्दसाकुसला तथा;
सोभना पञ्चवीसाति, द्विपञ्ञास पवुच्चरे.
सम्पयोगनयो
१०. तेसं ¶ चित्तावियुत्तानं, यथायोगमितो परं.
चित्तुप्पादेसु पच्चेकं, सम्पयोगो पवुच्चति.
११. सत्त सब्बत्थ युज्जन्ति, यथायोगं पकिण्णका.
चुद्दसाकुसलेस्वेव, सोभनेस्वेव सोभना.
अञ्ञसमानचेतसिकसम्पयोगनयो
१२. कथं? सब्बचित्तसाधारणा ताव सत्तिमे चेतसिका सब्बेसुपि एकूननवुतिचित्तुप्पादेसु लब्भन्ति.
१३. पकिण्णकेसु पन वितक्को ताव द्विपञ्चविञ्ञाणवज्जितकामावचरचित्तेसु चेव एकादससु पठमज्झानचित्तेसु चेति पञ्चपञ्ञासचित्तेसु उप्पज्जति.
१४. विचारो ¶ पन तेसु चेव एकादससु दुतियज्झानचित्तेसु चाति छसट्ठिचित्तेसु.
१५. अधिमोक्खो द्विपञ्चविञ्ञाणविचिकिच्छासहगतवज्जितचित्तेसु.
१६. वीरियं पञ्चद्वारावज्जनद्विपञ्चविञ्ञाणसम्पटिच्छनसन्तीरणवज्जितचित्तेसु.
१७. पीति दोमनस्सुपेक्खासहगतकायविञ्ञाणचतुत्थज्झानवज्जितचित्तेसु.
१८. छन्दो अहेतुकमोमूहवज्जितचित्तेसूति.
१९. ते पन चित्तुप्पादा यथाक्कमं –
छसट्ठि पञ्चपञ्ञास, एकादस च सोळस;
सत्तति वीसति चेव, पकिण्णकविवज्जिता.
पञ्चपञ्ञास ¶ छसट्ठिट्ठसत्तति तिसत्तति;
एकपञ्ञास चेकूनसत्तति सपकिण्णका.
अकुसलचेतसिकसम्पयोगनयो
२०. अकुसलेसु पन मोहो अहिरिकं अनोत्तप्पं उद्धच्चञ्चाति चत्तारोमे चेतसिका सब्बाकुसलसाधारणा नाम, सब्बेसुपि द्वादसा कुसलेसु लब्भन्ति.
२१. लोभो अट्ठसु लोभसहगतचित्तेस्वेव लब्भति.
२२. दिट्ठि चतूसु दिट्ठिगतसम्पयुत्तेसु.
२३. मानो चतूसु दिट्ठिगतविप्पयुत्तेसु.
२४. दोसो ¶ इस्सा मच्छरियं कुक्कुच्चञ्चाति द्वीसु पटिघसम्पयुत्तचित्तेसु.
२५. थिनमिद्धं पञ्चसु ससङ्खारिकचित्तेसु.
२६. विचिकिच्छा विचिकिच्छासहगतचित्तेयेवाति.
लोभमूले तयो गता;
दोसमूलेसु चत्तारो,
ससङ्खारे द्वयं तथा.
विचिकिच्छा विचिकिच्छा-चित्ते चाति चतुद्दस;
द्वादसाकुलेस्वेव, सम्पयुज्जन्ति पञ्चधा.
सोभनचेतसिकसम्पयोगनयो
२८. सोभनेसु पन सोभनसाधारणा ताव एकूनवीसतिमे चेतसिका सब्बेसुपि एकूनसट्ठिसोभनचित्तेसु संविज्जन्ति.
२९. विरतियो ¶ पन तिस्सोपि लोकुत्तरचित्तेसु सब्बथापि नियता एकतोव लब्भन्ति, लोकियेसु पन कामावचरकुसलेस्वेव कदाचि सन्दिस्सन्ति विसुं विसुं.
३०. अप्पमञ्ञायो पन द्वादससु पञ्चमज्झानवज्जितमहग्गतचित्तेसु चेव कामावचरकुसलेसु च सहेतुककामावचरकिरियचित्तेसु चाति अट्ठवीसतिचित्तेस्वेव कदाचि नाना हुत्वा जायन्ति, उपेक्खासहगतेसु पनेत्थ करुणामुदिता न सन्तीति केचि वदन्ति.
३१. पञ्ञा पन द्वादससु ञाणसम्पयुत्तकामावचरचित्तेसु चेव सब्बेसुपि पञ्चतिंसमहग्गतलोकुत्तरचित्तेसु चाति सत्तचत्तालीसचित्तेसु सम्पयोगं गच्छतीति.
३२. एकूनवीसति ¶ धम्मा, जायन्तेकूनसट्ठिसु.
तयो सोळसचित्तेसु, अट्ठवीसतियं द्वयं.
पञ्ञा पकासिता, सत्तचत्तालीसविधेसुपि;
सम्पयुत्ता चतुधेवं, सोभनेस्वेव सोभना.
३३. इस्सामच्छेरकुक्कुच्च-विरतिकरुणादयो.
नाना कदाचि मानो च, थिन मिद्धं तथा सह.
३४. यथावुत्तानुसारेन, सेसा नियतयोगिनो.
सङ्गहञ्च पवक्खामि, तेसं दानि यथारहं.
सङ्गहनयो
३५. छत्तिंसानुत्तरे धम्मा, पञ्चतिंस महग्गते.
अट्ठतिंसापि लब्भन्ति, कामावचरसोभने.
सत्तवीसतिपुञ्ञम्हि, द्वादसाहेतुकेति च;
यथासम्भवयोगेन, पञ्चधा तत्थ सङ्गहो.
लोकुत्तरचित्तसङ्गहनयो
३६. कथं ¶ ? लोकुत्तरेसु ताव अट्ठसु पठमज्झानिकचित्तेसु अञ्ञसमाना तेरस चेतसिका, अप्पमञ्ञावज्जिता तेवीसति सोभनचेतसिका चेति छत्तिंस धम्मा सङ्गहं गच्छन्ति, तथा दुतियज्झानिकचित्तेसु वितक्कवज्जा, ततियज्झानिकचित्तेसु वितक्कविचारवज्जा, चतुत्थज्झानिकचित्तेसु वितक्कविचारपीतिवज्जा, पञ्चमज्झानिकचित्तेसुपि उपेक्खासहगता ते एव सङ्गय्हन्तीति सब्बथापि अट्ठसु लोकुत्तरचित्तेसु पञ्चकज्झानवसेन पञ्चधाव सङ्गहो होतीति.
३७. छत्तिंस ¶ पञ्चतिंस च, चतुत्तिंस यथाक्कमं.
तेत्तिंसद्वयमिच्चेवं, पञ्चधानुत्तरे ठिता.
महग्गतचित्तसङ्गहनयो
३८. महग्गतेसु पन तीसु पठमज्झानिकचित्तेसु ताव अञ्ञसमाना तेरस चेतसिका, विरतित्तयवज्जिता द्वावीसति सोभनचेतसिका चेति पञ्चतिंस धम्मा सङ्गहं गच्छन्ति, करुणामुदिता पनेत्थ पच्चेकमेव योजेतब्बा, तथा दुतियज्झानिकचित्तेसु वितक्कवज्जा, ततियज्झानिकचित्तेसु वितक्कविचारवज्जा, चतुत्थज्झानिकचित्तेसु वितक्कविचारपीतिवज्जा, पञ्चमज्झानिकचित्तेसु पन पन्नरससु अप्पमञ्ञायो न लब्भन्तीति सब्बथापि सत्तवीसतिमहग्गतचित्तेसु पञ्चकज्झानवसेन पञ्चधाव सङ्गहो होतीति.
३९. पञ्चतिंस चतुत्तिंस, तेत्तिंस च यथाक्कमं.
बात्तिंस चेव तिंसेति, पञ्चधाव महग्गते.
कामावचरसोभनचित्तसङ्गहनयो
४०. कामावचरसोभनेसु पन कुसलेसु ताव पठमद्वये अञ्ञसमाना तेरस चेतसिका, पञ्चवीसति सोभनचेतसिका ¶ चेति अट्ठतिंस धम्मा सङ्गहं गच्छन्ति, अप्पमञ्ञाविरतियो पनेत्थ पञ्चपि पच्चेकमेव योजेतब्बा, तथा दुतियद्वये ञाणवज्जिता, ततियद्वये ञाणसम्पयुत्ता पीतिवज्जिता, चतुत्थद्वये ञाणपीतिवज्जिता ते एव सङ्गय्हन्ति. किरियचित्तेसुपि विरतिवज्जिता तथेव चतूसुपि दुकेसु चतुधाव सङ्गय्हन्ति. तथा विपाकेसु च अप्पमञ्ञाविरतिवज्जिता ते एव सङ्गय्हन्तीति सब्बथापि चतुवीसतिकामावचरसोभनचित्तेसु दुकवसेन द्वादसधाव सङ्गहो होतीति.
४१. अट्ठतिंस सत्ततिंस, द्वयं छत्तिंसकं सुभे.
पञ्चतिंस चतुत्तिंस, द्वयं तेत्तिंसकं क्रिये;
तेत्तिंस पाके बात्तिंस, द्वयेकतिंसकं भवे;
सहेतुकामावचरपुञ्ञ-पाकक्रियामने.
४२. नविज्जन्तेत्थ ¶ विरती, क्रियेसु च महग्गते.
अनुत्तरे अप्पमञ्ञा, कामपाके द्वयं तथा;
अनुत्तरे झानधम्मा, अप्पमञ्ञा च मज्झिमे;
विरती ञाणपीती च, परित्तेसु विसेसका.
अकुसलचित्तसङ्गहनयो
४३. अकुसलेसु पन लोभमूलेसु ताव पठमे असङ्खारिके अञ्ञसमाना तेरस चेतसिका, अकुसलसाधारणा चत्तारो चाति सत्तरस लोभदिट्ठीहि सद्धिं एकूनवीसति धम्मा सङ्गहं गच्छन्ति.
४४. तथेव दुतिये असङ्खारिके लोभमानेन.
४५. ततिये तथेव पीतिवज्जिता लोभदिट्ठीहि सह अट्ठारस.
४६. चतुत्थे ¶ तथेव लोभमानेन.
४७. पञ्चमे पन पटिघसम्पयुत्ते असङ्खारिके दोसो इस्सा मच्छरियं कुक्कुच्चञ्चाति चतूहि सद्धिं पीतिवज्जिता ते एव वीसति धम्मा सङ्गय्हन्ति, इस्सामच्छरियकुक्कुच्चानि पनेत्थ पच्चेकमेव योजेतब्बानि.
४८. ससङ्खारिकपञ्चकेपि तथेव थिनमिद्धेन विसेसेत्वा योजेतब्बा.
४९. छन्दपीतिवज्जिता पन अञ्ञसमाना एकादस, अकुसलसाधारणा चत्तारो चाति पन्नरस धम्मा उद्धच्चसहगते सम्पयुज्जन्ति.
५०. विचिकिच्छासहगतचित्ते च अधिमोक्खविरहिता विचिकिच्छासहगता तथेव पन्नरस ¶ धम्मा समुपलब्भन्तीति सब्बथापि द्वादसाकुसलचित्तुप्पादेसु पच्चेकं योजियमानापि गणनवसेन सत्तधाव सङ्गहिता भवन्तीति.
५१. एकूनवीसाट्ठारस, वीसेकवीस वीसति.
द्वावीस पन्नरसेति, सत्तधा कुसलेठिता.
५२. साधारणा च चत्तारो, समाना च दसापरे.
चुद्दसेते पवुच्चन्ति, सब्बाकुसलयोगिनो.
अहेतुकचित्तसङ्गहनयो
५३. अहेतुकेसु पन हसनचित्ते ताव छन्दवज्जिता अञ्ञसमाना द्वादस धम्मा सङ्गहं गच्छन्ति.
५४. तथा वोट्ठब्बने छन्दपीतिवज्जिता.
५५. सुखसन्तीरणे छन्दवीरियवज्जिता.
५६. मनोधातुत्तिकाहेतुकपटिसन्धियुगळे छन्दपीतिवीरियवज्जिता.
५७. द्विपञ्चविञ्ञाणे ¶ पकिण्णकवज्जिता तेयेव सङ्गय्हन्तीति सब्बथापि अट्ठारससु अहेतुकेसु गणनवसेन चतुधाव सङ्गहो होतीति.
५८. द्वादसेकादस दस, सत्त चाति चतुब्बिधो.
अट्ठारसाहेतुकेसु, चित्तुप्पादेसु सङ्गहो.
५९. अहेतुकेसु सब्बत्थ, सत्त सेसा यथारहं.
इति वित्थारतो वुत्तो, तेत्तिंसविधसङ्गहो.
६०. इत्थं ¶ चित्तावियुत्तानं, सम्पयोगञ्च सङ्गहं.
ञत्वा भेदं यथायोगं, चित्तेन सममुद्दिसे.
इति अभिधम्मत्थसङ्गहे चेतसिकसङ्गहविभागो नाम
दुतियो परिच्छेदो.
३. पकिण्णकपरिच्छेदो
१. सम्पयुत्ता यथायोगं, तेपञ्ञास सभावतो.
चित्तचेतसिका धम्मा, तेसं दानि यथारहं.
२. वेदनाहेतुतो किच्चद्वारालम्बणवत्थुतो.
चित्तुप्पादवसेनेव, सङ्गहो नाम नीयते.
वेदनासङ्गहो
३. तत्थ वेदनासङ्गहे ताव तिविधा वेदना सुखं दुक्खं अदुक्खमसुखा चेति, सुखं दुक्खं सोमनस्सं दोमनस्सं उपेक्खाति च भेदेन पन पञ्चधा होति.
४. तत्थ सुखसहगतं कुसलविपाकं कायविञ्ञाणमेकमेव, तथा दुक्खसहगतं अकुसलविपाकं.
५. सोमनस्ससहगतचित्तानि ¶ पन लोभमूलानि चत्तारि, द्वादस कामावचरसोभनानि, सुखसन्तीरणहसनानि च द्वेति अट्ठारस कामावचरसोमनस्ससहगतचित्तानि चेव पठमदुतियततियचतुत्थज्झानसङ्खातानि ¶ चतुचत्तालीस महग्गतलोकुत्तरचित्तानि चेति द्वासट्ठिविधानि भवन्ति.
६. दोमनस्ससहगतचित्तानि पन द्वे पटिघसम्पयुत्तचित्तानेव.
७. सेसानि सब्बानिपि पञ्चपञ्ञास उपेक्खासहगतचित्तानेवाति.
८. सुखं दुक्खमुपेक्खाति, तिविधा तत्थ वेदना.
सोमनस्सं दोमनस्समितिभेदेन पञ्चधा.
९. सुखमेकत्थ दुक्खञ्च, दोमनस्सं द्वये ठितं.
द्वासट्ठीसु सोमनस्सं, पञ्चपञ्ञासकेतरा.
हेतुसङ्गहो
१०. हेतुसङ्गहे हेतू नाम लोभो दोसो मोहो अलोभो अदोसो अमोहो चाति छब्बिधा भवन्ति.
११. तत्थ पञ्चद्वारावज्जनद्विपञ्चविञ्ञाणसम्पटिच्छनसन्तीरणवोट्ठब्बनहसनवसेन अहेतुकचित्तानि नाम.
१२. सेसानि सब्बानिपि एकसत्तति चित्तानि सहेतुकानेव.
१३. तत्थापि द्वे मोमूहचित्तानि एकहेतुकानि.
१४. सेसानि दस अकुसलचित्तानि चेव ञाणविप्पयुत्तानि द्वादस कामावचरसोभनानि चेति द्वावीसति द्विहेतुकचित्तानि.
१५. द्वादस ¶ ¶ ञाणसम्पयुत्तकामावचरसोभनानि चेव पञ्चतिंस महग्गतलोकुत्तरचित्तानि चेति सत्तचत्तालीस तिहेतुकचित्तानीति.
हेतू अकुसला तयो;
अलोभादोसामोहो च,
कुसलाब्याकता तथा.
१७. अहेतुकाट्ठारसेकहेतुका द्वे द्वावीसति.
द्विहेतुका मता सत्तचत्तालीसतिहेतुका.
किच्चसङ्गहो
१८. किच्चसङ्गहे किच्चानि नाम पटिसन्धिभवङ्गावज्जनदस्सनसवनघायनसायनफुसनसम्पटिच्छनसन्तीरणवोट्ठब्बनजवनतदारम्मणचुतिवसेन चुद्दसविधानि भवन्ति.
१९. पटिसन्धिभवङ्गावज्जनपञ्चविञ्ञाणठानादिवसेन पन तेसं दसधा ठानभेदो वेदितब्बो.
२०. तत्थ द्वे उपेक्खासहगतसन्तीरणानि चेव अट्ठ महाविपाकानि च नव रूपारूपविपाकानि चेति एकूनवीसति चित्तानि पटिसन्धिभवङ्गचुतिकिच्चानि नाम.
२२. तथा दस्सनसवनघायनसायनफुसनसम्पटिच्छनकिच्चानि च.
२४. मनोद्वारावज्जनमेव ¶ पञ्चद्वारे वोट्ठब्बनकिच्चं साधेति.
२५. आवज्जनद्वयवज्जितानि कुसलाकुसलफलकिरियचित्तानि पञ्चपञ्ञास जवनकिच्चानि.
२६. अट्ठ ¶ महाविपाकानि चेव सन्तीरणत्तयञ्चेति एकादस तदारम्मणकिच्चानि.
२७. तेसु पन द्वे उपेक्खासहगतसन्तीरणचित्तानि पटिसन्धिभवङ्गचुतितदारम्मणसन्तीरणवसेन पञ्चकिच्चानि नाम.
२८. महाविपाकानि अट्ठ पटिसन्धिभवङ्गचुतितदारम्मणवसेन चतुकिच्चानि नाम.
२९. महग्गतविपाकानि नव पटिसन्धिभवङ्गचुतिवसेन तिकिच्चानि नाम.
३०. सोमनस्ससन्तीरणं सन्तीरणतदारम्मणवसेन दुकिच्चं.
३१. तथा वोट्ठब्बनं वोट्ठब्बनावज्जनवसेन.
३२. सेसानि पन सब्बानिपि जवनमनोधातुत्तिकद्विपञ्चविञ्ञाणानि यथासम्भवमेककिच्चानीति.
३३. पटिसन्धादयो नाम, किच्चभेदेन चुद्दस.
दसधा ठानभेदेन, चित्तुप्पादा पकासिता.
३४. अट्ठसट्ठि तथा द्वे च, नवाट्ठ द्वे यथाक्कमं.
एकद्वितिचतुपञ्चकिच्चठानानि निद्दिसे.
द्वारसङ्गहो
३५. द्वारसङ्गहे ¶ द्वारानि नाम चक्खुद्वारं सोतद्वारं घानद्वारं जिव्हाद्वारं कायद्वारं मनोद्वारञ्चेति छब्बिधानि भवन्ति.
३६. तत्थ चक्खुमेव चक्खुद्वारं.
३७. तथा सोतादयो सोतद्वारादीनि.
३८. मनोद्वारं ¶ पन भवङ्गन्ति पवुच्चति.
३९. तत्थ पञ्चद्वारावज्जनचक्खुविञ्ञाणसम्पटिच्छनसन्तीरणवोट्ठब्बनकामावचरजवनतदारम्मणवसेन छचत्तालीस चित्तानि चक्खुद्वारे यथारहं उप्पज्जन्ति, तथा पञ्चद्वारावज्जनसोतविञ्ञाणादिवसेन सोतद्वारादीसुपि छचत्तालीसेव भवन्तीति सब्बथापि पञ्चद्वारे चतुपञ्ञास चित्तानि कामावचरानेव.
४०. मनोद्वारे पन मनोद्वारावज्जनपञ्चपञ्ञासजवनतदारम्मणवसेन सत्तसट्ठि चित्तानि भवन्ति.
४१. एकूनवीसति पटिसन्धिभवङ्गचुतिवसेन द्वारविमुत्तानि.
४२. तेसु पन पञ्चविञ्ञाणानि चेव महग्गतलोकुत्तरजवनानि चेति छत्तिंस यथारहमेकद्वारिकचित्तानि नाम.
४३. मनोधातुत्तिकं पन पञ्चद्वारिकं.
४४. सुखसन्तीरणवोट्ठब्बनकामावचरजवनानि छद्वारिकचित्तानि.
४५. उपेक्खासहगतसन्तीरणमहाविपाकानि ¶ छद्वारिकानि चेव द्वारविमुत्तानि च.
४६. महग्गतविपाकानि द्वारविमुत्तानेवाति.
४७. एकद्वारिकचित्तानि, पञ्चछद्वारिकानि च.
छद्वारिकविमुत्तानि, विमुत्तानि च सब्बथा.
छत्तिंसति तथा तीणि, एकतिंस यथाक्कमं;
दसधा नवधा चेति, पञ्चधा परिदीपये.
आलम्बणसङ्गहो
४८. आलम्बणसङ्गहे ¶ आरम्मणानि नाम रूपारम्मणं सद्दारम्मणं गन्धारम्मणं रसारम्मणं फोट्ठब्बारम्मणं धम्मारम्मणञ्चेति छब्बिधानि भवन्ति.
४९. तत्थ रूपमेव रूपारम्मणं, तथा सद्दादयो सद्दारम्मणादीनि.
५०. धम्मारम्मणं पन पसादसुखुमरूपचित्तचेतसिकनिब्बानपञ्ञत्तिवसेन छधा सङ्गय्हति.
५१. तत्थ चक्खुद्वारिकचित्तानं सब्बेसम्पि रूपमेव आरम्मणं, तञ्च पच्चुप्पन्नं. तथा सोतद्वारिकचित्तादीनम्पि सद्दादीनि, तानि च पच्चुप्पन्नानियेव.
५२. मनोद्वारिकचित्तानं पन छब्बिधम्पि पच्चुप्पन्नमतीतं अनागतं कालविमुत्तञ्च यथारहमारम्मणं होति.
५३. द्वारविमुत्तानञ्च पटिसन्धिभवङ्गचुतिसङ्खातानं छब्बिधम्पि यथासम्भवं येभुय्येन भवन्तरे ¶ छद्वारग्गहितं पच्चुप्पन्नमतीतं पञ्ञत्तिभूतं वा कम्मकम्मनिमित्तगतिनिमित्तसम्मतं आरम्मणं होति.
५४. तेसु चक्खुविञ्ञाणादीनि यथाक्कमं रूपादिएकेकारम्मणानेव.
५५. मनोधातुत्तिकं पन रूपादिपञ्चारम्मणं.
५६. सेसानि कामावचरविपाकानि हसनचित्तञ्चेति सब्बथापि कामावचरारम्मणानेव.
५७. अकुसलानि चेव ञाणविप्पयुत्तकामावचरजवनानि चेति लोकुत्तरवज्जितसब्बारम्मणानि.
५८. ञाणसम्पयुत्तकामावचरकुसलानि ¶ चेव पञ्चमज्झानसङ्खातं अभिञ्ञाकुसलञ्चेति अरहत्तमग्गफलवज्जितसब्बारम्मणानि.
५९. ञाणसम्पयुत्तकामावचरकिरियानि चेव किरियाभिञ्ञावोट्ठब्बनञ्चेति सब्बथापि सब्बारम्मणानि.
६०. आरुप्पेसु दुतियचतुत्थानि महग्गतारम्मणानि.
६१. सेसानि महग्गतचित्तानि सब्बानिपि पञ्ञत्तारम्मणानि.
६२. लोकुत्तरचित्तानि निब्बानारम्मणानीति.
६३. पञ्चवीस परित्तम्हि, छ चित्तानि महग्गते.
एकवीसति वोहारे, अट्ठ निब्बानगोचरे.
वीसानुत्तरमुत्तम्हि ¶ , अग्गमग्गफलुज्झिते;
पञ्च सब्बत्थ छच्चेति, सत्तधा तत्थ सङ्गहो.
वत्थुसङ्गहो
६४. वत्थुसङ्गहे वत्थूनि नाम चक्खुसोतघानजिव्हाकायहदयवत्थु चेति छब्बिधानि भवन्ति.
६५. तानि कामलोके सब्बानिपि लब्भन्ति.
६६. रूपलोके पन घानादित्तयं नत्थि.
६७. अरूपलोके पन सब्बानिपि न संविज्जन्ति.
६८. तत्थ पञ्चविञ्ञाणधातुयो यथाक्कमं एकन्तेन पञ्च पसादवत्थूनि निस्सायेव पवत्तन्ति.
६९. पञ्चद्वारावज्जनसम्पटिच्छनसङ्खाता पन मनोधातु च हदयं निस्सितायेव पवत्तन्ति.
७०. अवसेसा ¶ पन मनोविञ्ञाणधातुसङ्खाता च सन्तीरणमहाविपाकपटिघद्वयपठममग्गहसनरूपावचरवसेन हदयं निस्सायेव पवत्तन्ति.
७१. अवसेसा कुसलाकुसलकिरियानुत्तरवसेन पन निस्साय वा अनिस्साय वा.
७२. आरुप्पविपाकवसेन हदयं अनिस्सायेवाति.
७३. छवत्थुं ¶ निस्सिता कामे, सत्त रूपे चतुब्बिधा.
तिवत्थुं निस्सितारुप्पे, धात्वेका निस्सिता मता.
७४. तेचत्तालीस निस्साय, द्वेचत्तालीस जायरे.
निस्साय च अनिस्साय, पाकारुप्पा अनिस्सिता.
इति अभिधम्मत्थसङ्गहे पकिण्णकसङ्गहविभागो नाम
ततियो परिच्छेदो.
४. वीथिपरिच्छेदो
१. चित्तुप्पादानमिच्चेवं, कत्वासङ्गहमुत्तरं.
भूमिपुग्गलभेदेन, पुब्बापरनियामितं.
पवत्तिसङ्गहं नाम, पटिसन्धिपवत्तियं;
पवक्खामि समासेन, यथासम्भवतो कथं.
२.. वीथिमुत्तानं पन कम्मकम्मनिमित्तगतिनिमित्तवसेन तिविधा होति विसयप्पवत्ति.
४. तत्थ वत्थुद्वारारम्मणानि पुब्बे वुत्तनयानेव.
विञ्ञाणछक्कं
५. चक्खुविञ्ञाणं ¶ ¶ सोतविञ्ञाणं घानविञ्ञाणं जिव्हाविञ्ञाणं कायविञ्ञाणं मनोविञ्ञाणञ्चेति छ विञ्ञाणानि.
वीथिछक्कं
६. छ वीथियो पन चक्खुद्वारवीथि सोतद्वारवीथि घानद्वारवीथि जिव्हाद्वारवीथि कायद्वारवीथि मनोद्वारवीथि चेति द्वारवसेन वा, चक्खुविञ्ञाणवीथि सोतविञ्ञाणवीथि घानविञ्ञाणवीथि जिव्हाविञ्ञाणवीथि कायविञ्ञाणवीथि मनोविञ्ञाणवीथि चेति विञ्ञाणवसेन वा द्वारप्पवत्ता चित्तप्पवत्तियो योजेतब्बा.
वीथिभेदो
७. अतिमहन्तं महन्तं परित्तं अतिपरित्तञ्चेति पञ्चद्वारे मनोद्वारे पन विभूतमविभूतञ्चेति छधा विसयप्पवत्ति वेदितब्बा.
पञ्चद्वारवीथि
८. कथं? उप्पादठितिभङ्गवसेन खणत्तयं एकचित्तक्खणं नाम.
९. तानि पन सत्तरस चित्तक्खणानि रूपधम्मानमायू.
१०. एकचित्तक्खणातीतानि वा बहुचित्तक्खणातीतानि वा ठितिप्पत्तानेव पञ्चारम्मणानि पञ्चद्वारे आपाथमागच्छन्ति. तस्मा यदि एकचित्तक्खणातीतकं रूपारम्मणं चक्खुस्स आपाथमागच्छति, ततो द्विक्खत्तुं भवङ्गे चलिते भवङ्गसोतं वोच्छिन्दित्वा तमेव रूपारम्मणं आवज्जन्तं पञ्चद्वारावज्जनचित्तं उप्पज्जित्वा निरुज्झति, ततो तस्सानन्तरं तमेव ¶ रूपं पस्सन्तं चक्खुविञ्ञाणं, सम्पटिच्छन्तं सम्पटिच्छनचित्तं, सन्तीरयमानं सन्तीरणचित्तं, ववत्थपेन्तं वोट्ठब्बनचित्तञ्चेति यथाक्कमं उप्पज्जित्वा निरुज्झन्ति, ततो परं एकूनतिंस ¶ कामावचरजवनेसु यंकिञ्चि लद्धपच्चयं येभुय्येन सत्तक्खत्तुं जवति, जवनानुबन्धानि च द्वे तदारम्मणपाकानि यथारहं पवत्तन्ति, ततो परं भवङ्गपातो.
११. एत्तावता चुद्दस वीथिचित्तुप्पादा, द्वे भवङ्गचलनानि, पुब्बेवातीतकमेकचित्तक्खणन्ति कत्वा सत्तरस चित्तक्खणानि परिपूरेन्ति, ततो परं निरुज्झति, आरम्मणमेतं अतिमहन्तं नाम गोचरं.
१२. याव तदारम्मणुप्पादा पन अप्पहोन्तातीतकमापाथमागतं आरम्मणं महन्तं नाम, तत्थ जवनावसाने भवङ्गपातोव होति, नत्थि तदारम्मणुप्पादो.
१३. याव जवनुप्पादापि अप्पहोन्तातीतकमापाथमागतं आरम्मणं परित्तं नाम, तत्थ जवनम्पि अनुप्पज्जित्वा द्वत्तिक्खत्तुं वोट्ठब्बनमेव पवत्तति, ततो परं भवङ्गपातोव होति.
१४. याव वोट्ठब्बनुप्पादा च पन अप्पहोन्तातीतकमापाथमागतं निरोधासन्नमारम्मणं अतिपरित्तं नाम, तत्थ भवङ्गचलनमेव होति, नत्थि वीथिचित्तुप्पादो.
१५. इच्चेवं चक्खुद्वारे, तथा सोतद्वारादीसु चेति सब्बथापि पञ्चद्वारे तदारम्मणजवनवोट्ठब्बनमोघवारसङ्खातानं चतुन्नं वारानं यथाक्कमं आरम्मणभूता विसयप्पवत्ति चतुधा वेदितब्बा.
१६. वीथिचित्तानि सत्तेव, चित्तुप्पादा चतुद्दस.
चतुपञ्ञास वित्थारा, पञ्चद्वारे यथारहं.
अयमेत्थ पञ्चद्वारे वीथिचित्तप्पवत्तिनयो.
मनोद्वारवीथि परित्तजवनवारो
१७. मनोद्वारे ¶ ¶ पन यदि विभूतमारम्मणं आपाथमागच्छति, ततो परं भवङ्गचलनमनोद्वारावज्जनजवनावसाने तदारम्मणपाकानि पवत्तन्ति, ततो परं भवङ्गपातो.
१८. अविभूते पनारम्मणे जवनावसाने भवङ्गपातोव होति, नत्थि तदारम्मणुप्पादोति.
१९. वीथिचित्तानि तीणेव, चित्तुप्पादा दसेरिता.
वित्थारेन पनेत्थेक-चत्तालीस विभावये;
अयमेत्थ परित्तजवनवारो.
अप्पनाजवनवारो
२०. अप्पनाजवनवारे पन विभूताविभूतभेदो नत्थि, तथा तदारम्मणुप्पादो च.
२१. तत्थ हि ञाणसम्पयुत्तकामावचरजवनानमट्ठन्नं अञ्ञतरस्मिं परिकम्मोपचारानुलोमगोत्रभुनामेन चतुक्खत्तुं तिक्खत्तुमेव वा यथाक्कमं उप्पज्जित्वा निरुद्धानन्तरमेव यथारहं चतुत्थं, पञ्चमं वा छब्बीसतिमहग्गतलोकुत्तरजवनेसु यथाभिनीहारवसेन यं किञ्चि जवनं अप्पनावीथिमोतरति, ततो परं अप्पनावसाने भवङ्गपातोव होति.
२२. तत्थ सोमनस्ससहगतजवनानन्तरं अप्पनापि सोमनस्ससहगताव पाटिकङ्खितब्बा, उपेक्खासहगतजवनानन्तरं उपेक्खासहगताव, तत्थापि कुसलजवनानन्तरं कुसलजवनञ्चेव हेट्ठिमञ्च फलत्तयमप्पेति, किरियजवनानन्तरं किरियजवनं अरहत्तफलञ्चाति.
२३. द्वत्तिंस ¶ सुखपुञ्ञम्हा, द्वादसोपेक्खका परं,
सुखितक्रियतो अट्ठ, छ सम्भोन्ति उपेक्खका.
२४. पुथुज्जनान ¶ सेक्खानं, कामपुञ्ञतिहेतुतो.
तिहेतुकामक्रियतो, वीतरागानमप्पना.
अयमेत्थ मनोद्वारे वीथिचित्तप्पवत्तिनयो.
तदारम्मणनियमो
२५. सब्बत्थापि पनेत्थ अनिट्ठे आरम्मणे अकुसलविपाकानेव पञ्चविञ्ञाणसम्पटिच्छनसन्तीरणतदारम्मणानि.
२७. अतिइट्ठे पन सोमनस्ससहगतानेव सन्तीरणतदारम्मणानि, तत्थापि सोमनस्ससहगतकिरियजवनावसाने सोमनस्ससहगतानेव तदारम्मणानि भवन्ति, उपेक्खासहगतकिरियजवनावसाने च उपेक्खासहगतानेव होन्ति.
२८. दोमनस्ससहगतजवनावसाने च पन तदारम्मणानिचेव भवङ्गानि च उपेक्खासहगतानेव भवन्ति, तस्मा यदि सोमनस्सपटिसन्धिकस्स दोमनस्ससहगतजवनावसाने तदारम्मणसम्भवो नत्थि, तदा यं किञ्चि परिचितपुब्बं परित्तारम्मणमारब्भ उपेक्खासहगतसन्तीरणं उप्पज्जति, तमनन्तरित्वा भवङ्गपातोव होतीति वदन्ति आचरिया.
२९. तथा कामावचरजवनावसाने कामावचरसत्तानं कामावचरधम्मेस्वेव आरम्मणभूतेसु तदारम्मणं इच्छन्तीति.
३०. कामे जवनसत्तालम्बणानं नियमे सति.
विभूतेतिमहन्ते च, तदारम्मणमीरितं.
अयमेत्थ तदारम्मणनियमो.
जवननियमो
३१. जवनेसु ¶ ¶ च परित्तजवनवीथियं कामावचरजवनानि सत्तक्खत्तुं छक्खत्तुमेव वा जवन्ति.
३२. मन्दप्पवत्तियं पन मरणकालादीसु पञ्चवारमेव.
३३. भगवतो पन यमकपाटिहारियकालादीसु लहुकप्पवत्तियं चत्तारिपञ्च वा पच्चवेक्खणचित्तानि भवन्तीतिपि वदन्ति.
३४. आदिकम्मिकस्स पन पठमकप्पनायं महग्गतजवनानिअभिञ्ञाजवनानि च सब्बदापि एकवारमेव जवन्ति, ततो परं भवङ्गपातो.
३५. चत्तारो पन मग्गुप्पादा एकचित्तक्खणिका, ततो परं द्वे तीणि फलचित्तानि यथारहं उप्पज्जन्ति, ततो परं भवङ्गपातो.
३६. निरोधसमापत्तिकाले द्विक्खत्तुं चतुत्थारुप्पजवनं जवति, ततो परं निरोधं फुसति.
३७. वुट्ठानकाले च अनागामिफलं वा अरहत्तफलं वा यथारहमेकवारं उप्पज्जित्वा निरुद्धे भवङ्गपातोव होति.
३८. सब्बत्थापि समापत्तिवीथियं भवङ्गसोतो विय वीथिनियमो नत्थीति कत्वा बहूनिपि लब्भन्तीति.
३९. सत्तक्खत्तुं परित्तानि, मग्गाभिञ्ञा सकिं मता.
अवसेसानि लब्भन्ति, जवनानि बहूनिपि.
अयमेत्थ जवननियमो.
पुग्गलभेदो
४०. दुहेतुकानमहेतुकानञ्च ¶ ¶ पनेत्थ किरियजवनानि चेव अप्पनाजवनानि च लब्भन्ति.
४१. तथा ञाणसम्पयुत्तविपाकानि च सुगतियं.
४२. दुग्गतियं पन ञाणविप्पयुत्तानि च महाविपाकानि न लब्भन्ति.
४३. तिहेतुकेसु च खीणासवानं कुसलाकुसलजवनानि न लब्भन्ति.
४४. तथा सेक्खपुथुज्जनानं किरियजवनानि.
४५. दिट्ठिगतसम्पयुत्तविचिकिच्छाजवनानि च सेक्खानं.
४६. अनागामिपुग्गलानं पन पटिघजवनानि च न लब्भन्ति.
४७. लोकुत्तरजवनानि च यथारहं अरियानमेव समुप्पज्जन्तीति.
४८. असेक्खानं चतुचत्तालीस सेक्खानमुद्दिसे.
छप्पञ्ञासावसेसानं, चतुपञ्ञास सम्भवा.
अयमेत्थ पुग्गलभेदो.
भूमिविभागो
४९. कामावचरभूमियं पनेतानि सब्बानिपि वीथिचित्तानि यथारहमुपलब्भन्ति.
५०. रूपावचरभूमियं ¶ पटिघजवनतदारम्मणवज्जितानि.
५१. अरूपावचरभूमियं पठममग्गरूपावचरहसनहेट्ठिमारुप्पवज्जितानि च लब्भन्ति.
५२. सब्बत्थापि ¶ च तंतंपसादरहितानं तंतंद्वारिकवीथिचित्तानि न लब्भन्तेव.
५३. असञ्ञसत्तानं पन सब्बथापि चित्तप्पवत्ति नत्थेवाति.
५४. असीति वीथिचित्तानि, कामे रूपे यथारहं.
चतुसट्ठि तथारूपे, द्वेचत्तालीस लब्भरे.
अयमेत्थ भूमिविभागो.
५५. इच्चेवं छद्वारिकचित्तप्पवत्ति यथासम्भवं भवङ्गन्तरिता यावतायुकमब्बोच्छिन्ना पवत्तति.
इति अभिधम्मत्थसङ्गहे वीथिसङ्गहविभागो नाम
चतुत्थो परिच्छेदो.
५. वीथिमुत्तपरिच्छेदो
१. वीथिचित्तवसेनेवं, पवत्तियमुदीरितो.
पवत्तिसङ्गहो नाम, सन्धियं दानि वुच्चति.
२. चतस्सो भूमियो, चतुब्बिधा पटिसन्धि, चत्तारि कम्मानि, चतुधा मरणुप्पत्ति चेति वीथिमुत्तसङ्गहे चत्तारि चतुक्कानि वेदितब्बानि.
भूमिचतुक्कं
३. तत्थ ¶ अपायभूमि कामसुगतिभूमि रूपावचरभूमि अरूपावचरभूमि चेति चतस्सो भूमियो नाम.
४. तासु निरयो तिरच्छानयोनि पेत्तिविसयो असुरकायो चेति अपायभूमि चतुब्बिधा होति.
५. मनुस्सा ¶ चातुमहाराजिका तावतिंसा यामा तुसिता निम्मानरति परनिम्मितवसवत्ती चेति कामसुगतिभूमि सत्तविधा होति.
६. सा पनायमेकादसविधापि कामावचरभूमिच्चेव सङ्खं गच्छति.
७. ब्रह्मपारिसज्जा ब्रह्मपुरोहिता महाब्रह्मा चेति पठमज्झानभूमि.
८. परित्ताभा अप्पमाणाभा आभस्सरा चेति दुतियज्झानभूमि.
९. परित्तसुभा अप्पमाणसुभा सुभकिण्हा चेति ततियज्झानभूमि.
१०. वेहप्फला असञ्ञसत्ता सुद्धावासा चेति चतुत्थज्झानभूमीति रूपावचरभूमि सोळसविधा होति.
११. अविहा अतप्पा सुदस्सा सुदस्सी अकनिट्ठा चेति सुद्धावासभूमि पञ्चविधा होति.
१२. आकासानञ्चायतनभूमि विञ्ञाणञ्चायतनभूमि आकिञ्चञ्ञायतनभूमि नेवसञ्ञानासञ्ञायतनभूमि चेति अरूपभूमि चतुब्बिधा होति.
१३. पुथुज्जना ¶ न लब्भन्ति, सुद्धावासेसु सब्बथा.
सोतापन्ना च सकदागामिनो चापि पुग्गला.
१४. अरिया नोपलब्भन्ति, असञ्ञापायभूमिसु.
सेसट्ठानेसु लब्भन्ति, अरियानरियापि च.
इदमेत्थ भूमिचतुक्कं.
पटिसन्धिचतुक्कं
१५. अपायपटिसन्धि ¶ कामसुगतिपटिसन्धि रूपावचरपटिसन्धि अरूपावचरपटिसन्धि चेति चतुब्बिधा पटिसन्धि नाम.
१६. तत्थ अकुसलविपाकोपेक्खासहगतसन्तीरणं अपायभूमियं ओक्कन्तिक्खणे पटिसन्धि हुत्वा ततो परं भवङ्गं परियोसाने चवनं हुत्वा वोच्छिज्जति, अयमेकापायपटिसन्धि नाम.
१७. कुसलविपाकोपेक्खासहगतसन्तीरणं पन कामसुगतियं मनुस्सानञ्चेव जच्चन्धादीनं भुम्मस्सितानञ्च विनिपातिकासुरानं पटिसन्धिभवङ्गचुतिवसेन पवत्तति.
१८. महाविपाकानि पन अट्ठ सब्बत्थापि कामसुगतियं पटिसन्धिभवङ्गचुतिवसेन पवत्तन्ति.
१९. इमा नव कामसुगतिपटिसन्धियो नाम.
२०. सा पनायं दसविधापि कामावचरपटिसन्धिच्चेव सङ्खं गच्छति.
२१. तेसु ¶ चतुन्नं अपायानं मनुस्सानं विनिपातिकासुरानञ्च आयुप्पमाणगणनाय नियमो नत्थि.
२२. चातुमहाराजिकानं पन देवानं दिब्बानि पञ्चवस्ससतानि आयुप्पमाणं, मनुस्सगणनाय नवुतिवस्ससतसहस्सप्पमाणं होति, ततो चतुग्गुणं तावतिंसानं, ततो चतुग्गुणं यामानं, ततो चतुग्गुणं तुसितानं, ततो चतुग्गुणं निम्मानरतीनं, ततो चतुग्गुणं परनिम्मितवसवत्तीनं.
२३. नवसतञ्चेकवीस-वस्सानं कोटियो तथा.
वस्ससतसहस्सानि, सट्ठि च वसवत्तिसु.
२४. पठमज्झानविपाकं ¶ पठमज्झानभूमियं पटिसन्धिभवङ्गचुतिवसेन पवत्तति.
२५. तथा दुतियज्झानविपाकं ततियज्झानविपाकञ्च दुतियज्झानभूमियं.
२६. चतुत्थज्झानविपाकं ततियज्झानभूमियं.
२७. पञ्चमज्झानविपाकं चतुत्थज्झानभूमियं.
२८. असञ्ञसत्तानं पन रूपमेव पटिसन्धि होति. तथा ततो परं पवत्तियं चवनकाले च रूपमेव पवत्तित्वा निरुज्झति, इमा छ रूपावचरपटिसन्धियो नाम.
२९. तेसु ब्रह्मपारिसज्जानं देवानं कप्पस्स ततियो भागो आयुप्पमाणं.
३०. ब्रह्मपुरोहितानं उपड्ढकप्पो.
३३. अप्पमाणाभानं चत्तारिकप्पानि.
३४. आभस्सरानं ¶ अट्ठ कप्पानि.
३५. परित्तसुभानं सोळस कप्पानि.
३६. अप्पमाणसुभानं द्वत्तिंस कप्पानि.
३७. सुभकिण्हानं चतुसट्ठि कप्पानि.
३८. वेहप्फलानं असञ्ञसत्तानञ्च पञ्चकप्पसतानि.
४०. अतप्पानं द्वे कप्पसहस्सानि.
४१. सुदस्सानं चत्तारि कप्पसहस्सानि.
४२. सुदस्सीनं अट्ठ कप्पसहस्सानि.
४३. अकनिट्ठानं ¶ सोळस कप्पसहस्सानि.
४४. पठमारुप्पादिविपाकानि पठमारुप्पादिभूमीसु यथाक्कमं पटिसन्धिभवङ्गचुतिवसेन पवत्तन्ति. इमा चतस्सो अरूपपटिसन्धियो नाम.
४५. तेसु पन आकासानञ्चायतनूपगानं देवानं वीसतिकप्पसहस्सानि आयुप्पमाणं.
४६. विञ्ञाणञ्चायतनूपगानं देवानं चत्तालीसकप्पसहस्सानि.
४७. आकिञ्चञ्ञायतनूपगानं देवानं सट्ठिकप्पसहस्सानि.
४८. नेवसञ्ञानासञ्ञायतनूपगानं देवानं चतुरासीतिकप्पसहस्सानि.
४९. पटिसन्धि भवङ्गञ्च, तथा चवनमानसं.
एकमेव तथेवेकविसयञ्चेकजातियं.
इदमेत्थ पटिसन्धिचतुक्कं.
कम्मचतुक्कं
५०. जनकं ¶ उपत्थम्भकं उपपीळकं उपघातकञ्चेति किच्चवसेन.
५१. गरुकं आसन्नं आचिण्णं कटत्ताकम्मञ्चेति पाकदानपरियायेन.
५२. दिट्ठधम्मवेदनीयं उपपज्जवेदनीयं अपरापरियवेदनीयं अहोसिकम्मञ्चेति पाककालवसेन चत्तारि कम्मानि नाम.
५३. तथा अकुसलं कामावचरकुसलं रूपावचरकुसलं अरूपावचरकुसलञ्चेति पाकठानवसेन.
५४. तत्थ ¶ अकुसलं कायकम्मं वचीकम्मं मनोकम्मञ्चेति कम्मद्वारवसेन तिविधं होति.
५५. कथं? पाणातिपातो अदिन्नादानं कामेसुमिच्छाचारो चेति कायविञ्ञत्तिसङ्खाते कायद्वारे बाहुल्लवुत्तितो कायकम्मं नाम.
५६. मुसावादो पिसुणवाचा फरुसवाचा सम्फप्पलापो चेति वचीविञ्ञत्तिसङ्खाते वचीद्वारे बाहुल्लवुत्तितो वचीकम्मं नाम.
५७. अभिज्झा ब्यापादो मिच्छादिट्ठि चेति अञ्ञत्रापि विञ्ञत्तिया मनस्मिंयेव बाहुल्लवुत्तितो मनोकम्मं नाम.
५८. तेसु पाणातिपातो फरुसवाचा ब्यापादो च दोसमूलेन जायन्ति.
५९. कामेसुमिच्छाचारो अभिज्झा मिच्छादिट्ठि च लोभमूलेन.
६०. सेसानि ¶ चत्तारिपि द्वीहि मूलेहि सम्भवन्ति.
६१. चित्तुप्पादवसेन पनेतं अकुसलं सब्बथापि द्वादसविधं होति.
६२. कामावचरकुसलम्पि कायद्वारे पवत्तं कायकम्मं, वचीद्वारे पवत्तं वचीकम्मं, मनोद्वारे पवत्तं मनोकम्मञ्चेति कम्मद्वारवसेन तिविधं होति.
६४. चित्तुप्पादवसेन पनेतं अट्ठविधं होति.
६५. दानसीलभावनापचायनवेय्यावच्चपत्तिदानपत्तानुमोदनधम्मस्सवनधम्मदेसना दिट्ठिजुकम्मवसेन दसविधं होति.
६६. तं ¶ पनेतं वीसतिविधम्पि कामावचरकम्ममिच्चेव सङ्खं गच्छति.
६७. रूपावचरकुसलं पन मनोकम्ममेव, तञ्च भावनामयं अप्पनाप्पत्तं, झानङ्गभेदेन पञ्चविधं होति.
६८. तथा अरूपावचरकुसलञ्च मनोकम्मं, तम्पि भावनामयं अप्पनाप्पत्तं. आरम्मणभेदेन चतुब्बिधं होति.
६९. एत्थाकुसलकम्ममुद्धच्चरहितं अपायभूमियं पटिसन्धिं जनेति, पवत्तियं पन सब्बम्पि द्वादसविधं सत्ताकुसलपाकानि सब्बत्थापि कामलोके रूपलोके च यथारहं विपच्चति.
७०. कामावचरकुसलम्पि कामसुगतियमेव पटिसन्धिं जनेति, तथा पवत्तियञ्च महाविपाकानि ¶ , अहेतुकविपाकानि पन अट्ठपि सब्बत्थापि कामलोके रूपलोके च यथारहं विपच्चति.
७१. तत्थापि तिहेतुकमुक्कट्ठं कुसलं तिहेतुकं पटिसन्धिं दत्वा पवत्ते सोळस विपाकानि विपच्चति.
७२. तिहेतुकमोमकं द्विहेतुकमुक्कट्ठञ्च कुसलं द्विहेतुकं पटिसन्धिं दत्वा पवत्ते तिहेतुकरहितानि द्वादस विपाकानि विपच्चति.
७३. द्विहेतुकमोमकं पन कुसलं अहेतुकमेव पटिसन्धिं देति, पवत्ते च अहेतुकविपाकानेव विपच्चति.
७४. असङ्खारं ससङ्खार-विपाकानि न पच्चति.
ससङ्खारमसङ्खार-विपाकानीति केचन.
तेसं द्वादस पाकानि, दसाट्ठ च यथाक्कमं;
यथावुत्तानुसारेन यथासम्भवमुद्दिसे.
७५. रूपावचरकुसलं ¶ पन पठमज्झानं परित्तं भावेत्वा ब्रह्मपारिसज्जेसु उप्पज्जति.
७६. तदेव मज्झिमं भावेत्वा ब्रह्मपुरोहितेसु.
७७. पणीतं भावेत्वा महाब्रह्मेसु.
७८. तथा दुतियज्झानं ततियज्झानञ्च परित्तं भावेत्वा परित्ताभेसु.
७९. मज्झिमं भावेत्वा अप्पमाणाभेसु.
८१. चतुत्थज्झानं परित्तं भावेत्वा परित्तसुभेसु.
८२. मज्झिमं ¶ भावेत्वा अप्पमाणसुभेसु.
८३. पणीतं भावेत्वा सुभकिण्हेसु.
८४. पञ्चमज्झानं भावेत्वा वेहप्फलेसु.
८५. तदेव सञ्ञाविरागं भावेत्वा असञ्ञसत्तेसु.
८६. अनागामिनो पन सुद्धावासेसु उप्पज्जन्ति.
८७. अरूपावचरकुसलञ्च यथाक्कमं भावेत्वा आरुप्पेसु उप्पज्जन्तीति.
८८. इत्थं महग्गतं पुञ्ञं, यथाभूमिववत्थितं.
जनेति सदिसं पाकं, पटिसन्धिपवत्तियं.
इदमेत्थ कम्मचतुक्कं.
चुतिपटिसन्धिक्कमो
८९. आयुक्खयेन कम्मक्खयेन उभयक्खयेन उपच्छेदककम्मुना चेति चतुधा मरणुप्पत्ति नाम.
९०. तथा ¶ च मरन्तानं पन मरणकाले यथारहं अभिमुखीभूतं भवन्तरे पटिसन्धिजनकं कम्मं वा, तंकम्मकरणकाले रूपादिकमुपलद्धपुब्बमुपकरणभूतञ्च कम्मनिमित्तं वा, अनन्तरमुप्पज्जमानभवे उपलभितब्बमुपभोगभूतञ्च गतिनिमित्तं वा कम्मबलेन छन्नं द्वारानं अञ्ञतरस्मिं पच्चुपट्ठाति, ततो परं तमेव तथोपट्ठितं आरम्मणं आरब्भ विपच्चमानककम्मानुरूपं परिसुद्धं उपक्किलिट्ठं वा उपलभितब्बभवानुरूपं तत्थोणतंव चित्तसन्तानं अभिण्हं पवत्तति बाहुल्लेन, तमेव वा पन जनकभूतं कम्मं अभिनवकरणवसेन द्वारप्पत्तं होति.
९१. पच्चासन्नमरणस्स ¶ तस्स वीथिचित्तावसाने भवङ्गक्खये वा चवनवसेन पच्चुप्पन्नभवपरियोसानभूतं चुतिचित्तं उप्पज्जित्वा निरुज्झति, तस्मिं निरुद्धावसाने तस्सानन्तरमेव तथागहितं आरम्मणं आरब्भ सवत्थुकं अवत्थुकमेव वा यथारहं अविज्जानुसयपरिक्खित्तेन तण्हानुसयमूलकेन सङ्खारेन जनियमानं सम्पयुत्तेहि परिग्गय्हमानं सहजातानमधिट्ठानभावेन पुब्बङ्गमभूतं भवन्तरपटिसन्धानवसेन पटिसन्धिसङ्खातं मानसं उप्पज्जमानमेव पतिट्ठाति भवन्तरे.
९२. मरणासन्नवीथियं पनेत्थ मन्दप्पवत्तानि पञ्चेव जवनानि पाटिकङ्खितब्बानि, तस्मा यदि पच्चुप्पन्नारम्मणेसु आपाथगतेसु धरन्तेस्वेव मरणं होति, तदा पटिसन्धिभवङ्गानम्पि पच्चुप्पन्नारम्मणता लब्भतीति कत्वा कामावचरपटिसन्धिया छद्वारग्गहितं कम्मनिमित्तं गतिनिमित्तञ्च पच्चुप्पन्नमतीतारम्मणं उपलब्भति, कम्मं पन अतीतमेव, तञ्च मनोद्वारग्गहितं, तानि पन सब्बानिपि परित्तधम्मभूतानेवारम्मणानि.
९३. रूपावचरपटिसन्धिया पन पञ्ञत्तिभूतं कम्मनिमित्तमेवारम्मणं होति.
९४. तथा ¶ अरूपपटिसन्धिया च महग्गतभूतं पञ्ञत्तिभूतञ्च कम्मनिमित्तमेव यथारहमारम्मणं होति.
९५. असञ्ञसत्तानं पन जीवितनवकमेव पटिसन्धिभावेन पतिट्ठाति, तस्मा ते रूपपटिसन्धिका नाम.
९८. आरुप्पचुतिया होन्ति, हेट्ठिमारुप्पवज्जिता.
परमारुप्पसन्धी च, तथा कामतिहेतुका.
रूपावचरचुतिया ¶ , अहेतुरहिता सियुं;
सब्बा कामतिहेतुम्हा, कामेस्वेव पनेतरा.
अयमेत्थ चुतिपटिसन्धिक्कमो.
९९. इच्चेवं गहितपटिसन्धिकानं पन पटिसन्धिनिरोधानन्तरतो पभुति तमेवारम्मणमारब्भ तदेव चित्तं याव चुतिचित्तुप्पादा असति वीथिचित्तुप्पादे भवस्स अङ्गभावेन भवङ्गसन्ततिसङ्खातं मानसं अब्बोच्छिन्नं नदीसोतो विय पवत्तति.
१००. परियोसाने च चवनवसेन चुतिचित्तं हुत्वा निरुज्झति.
१०१. ततो परञ्च पटिसन्धादयो रथचक्कमिव यथाक्कमं एव परिवत्तन्ता पवत्तन्ति.
१०२. पटिसन्धिभवङ्गवीथियो, चुतिचेह तथा भवन्तरे.
पुन सन्धि भवङ्गमिच्चयं, परिवत्तति चित्तसन्तति.
पटिसङ्खायपनेतमद्धुवं ¶ , अधिगन्त्वा पदमच्चुतं बुधा;
सुसमुच्छिन्नसिनेहबन्धना, सममेस्सन्ति चिराय सुब्बता.
इति अभिधम्मत्थसङ्गहे वीथिमुत्तसङ्गहविभागो नाम
पञ्चमो परिच्छेदो.
६. रूपपरिच्छेदो
१. एत्तावता विभत्ता हि, सप्पभेदप्पवत्तिका.
चित्तचेतसिका धम्मा, रूपं दानि पवुच्चति.
२. समुद्देसा ¶ विभागा च, समुट्ठाना कलापतो.
पवत्तिक्कमतो चेति, पञ्चधा तत्थ सङ्गहो.
रूपसमुद्देसो
३. चत्तारि महाभूतानि, चतुन्नञ्च महाभूतानं उपादायरूपन्ति दुविधम्पेतं रूपं एकादसविधेन सङ्गहं गच्छति.
४. कथं? पथवीधातु आपोधातु तेजोधातु वायोधातु भूतरूपं नाम.
५. चक्खु सोतं घानं जिव्हा कायो पसादरूपं नाम.
६. रूपं सद्दो गन्धो रसो आपोधातुविवज्जितं भूतत्तयसङ्खातं फोट्ठब्बं गोचररूपं नाम.
७. इत्थत्तं पुरिसत्तं भावरूपं नाम.
९. जीवितिन्द्रियं जीवितरूपं नाम.
१०. कबळीकारो आहारो आहाररूपं नाम.
११. इति ¶ च अट्ठारसविधम्पेतं रूपं सभावरूपं सलक्खणरूपं निप्फन्नरूपं रूपरूपं सम्मसनरूपन्ति च सङ्गहं गच्छति.
१२. आकासधातु परिच्छेदरूपं नाम.
१३. कायविञ्ञत्ति वचीविञ्ञत्ति विञ्ञत्तिरूपं नाम.
१४. रूपस्स लहुता मुदुता कम्मञ्ञता विञ्ञत्तिद्वयं विकाररूपं नाम.
१५. रूपस्स उपचयो सन्तति जरता अनिच्चता लक्खणरूपं नाम.
१६. जातिरूपमेव ¶ पनेत्थ उपचयसन्ततिनामेन पवुच्चतीति एकादसविधम्पेतं रूपं अट्ठवीसतिविधं होति सरूपवसेन.
भूतप्पसादविसया, भावो हदयमिच्चपि;
जीविताहाररूपेहि, अट्ठारसविधं तथा.
परिच्छेदो च विञ्ञत्ति, विकारो लक्खणन्ति च;
अनिप्फन्ना दस चेति, अट्ठवीसविधं भवे.
अयमेत्थ रूपसमुद्देसो.
रूपविभागो
१८. सब्बञ्च पनेतं रूपं अहेतुकं सप्पच्चयं सासवं सङ्खतं लोकियं कामावचरं अनारम्मणं अप्पहातब्बमेवाति एकविधम्पि अज्झत्तिकबाहिरादिवसेन बहुधा भेदं गच्छति.
१९. कथं? पसादसङ्खातं पञ्चविधम्पि अज्झत्तिकरूपं नाम, इतरं बाहिररूपं.
२०. पसादहदयसङ्खातं ¶ छब्बिधम्पि वत्थुरूपं नाम, इतरं अवत्थुरूपं.
२१. पसादविञ्ञत्तिसङ्खातं सत्तविधम्पि द्वाररूपं नाम, इतरं अद्वाररूपं.
२२. पसादभावजीवितसङ्खातं अट्ठविधम्पि इन्द्रियरूपं नाम, इतरं अनिन्द्रियरूपं.
२३. पसादविसयसङ्खातं द्वादसविधम्पि ओळारिकरूपं सन्तिकेरूपं, सप्पटिघरूपञ्च, इतरं सुखुमरूपं दूरेरूपं अप्पटिघरूपञ्च.
२४. कम्मजं ¶ उपादिन्नरूपं, इतरं अनुपादिन्नरूपं.
२५. रूपायतनं सनिदस्सनरूपं, इतरं अनिदस्सनरूपं.
२६. चक्खादिद्वयं असम्पत्तवसेन, घानादित्तयं सम्पत्तवसेनाति पञ्चविधम्पि गोचरग्गाहिकरूपं, इतरं अगोचरग्गाहिकरूपं.
२७. वण्णो गन्धो रसो ओजा भूतचतुक्कञ्चेति अट्ठविधम्पि अविनिब्भोगरूपं, इतरं विनिब्भोगरूपं.
२८. इच्चेवमट्ठवीसति-विधम्पि च विचक्खणा.
अज्झत्तिकादिभेदेन, विभजन्ति यथारहं.
अयमेत्थ रूपविभागो.
रूपसमुट्ठाननयो
२९. कम्मं चित्तं उतु आहारो चेति चत्तारि रूपसमुट्ठानानि नाम.
३०. तत्थ कामावचरं रूपावचरञ्चेति पञ्चवीसतिविधम्पि कुसलाकुसलकम्ममभिसङ्खतं अज्झत्तिकसन्ताने कम्मसमुट्ठानरूपं पटिसन्धिमुपादाय खणे खणे समुट्ठापेति.
३१. अरूपविपाकद्विपञ्चविञ्ञाणवज्जितं ¶ पञ्चसत्ततिविधम्पि चित्तं चित्तसमुट्ठानरूपं पठमभवङ्गमुपादाय जायन्तमेव समुट्ठापेति.
३२. तत्थ अप्पनाजवनं इरियापथम्पि सन्नामेति.
३३. वोट्ठब्बनकामावचरजवनाभिञ्ञा पन विञ्ञत्तिम्पि समुट्ठापेन्ति.
३४. सोमनस्सजवनानि पनेत्थ तेरस हसनम्पि जनेन्ति.
३५. सीतुण्होतुसमञ्ञाता ¶ तेजोधातु ठितिप्पत्ताव उतुसमुट्ठानरूपं अज्झत्तञ्च बहिद्धा च यथारहं समुट्ठापेति.
३६. ओजासङ्खातो आहारो आहारसमुट्ठानरूपं अज्झोहरणकाले ठानप्पत्तोव समुट्ठापेति.
३७. तत्थ हदयइन्द्रियरूपानि कम्मजानेव.
४०. लहुतादित्तयं उतुचित्ताहारेहि सम्भोति.
४१. अविनिब्भोगरूपानि चेव आकासधातु च. चतूहि सम्भूतानि.
४२. लक्खणरूपानि न कुतोचि जायन्ति.
४३. अट्ठारस पन्नरस, तेरस द्वादसाति च.
कम्मचित्तोतुकाहार-जानि होन्ति यथाक्कमं.
४४. जायमानादिरूपानं, सभावत्ता हि केवलं.
लक्खणानि न जायन्ति, केहिचीति पकासितं.
अयमेत्थ रूपसमुट्ठाननयो.
कलापयोजना
४५. एकुप्पादा ¶ एकनिरोधा एकनिस्सया सहवुत्तिनो एकवीसति रूपकलापा नाम.
४६. तत्थ जीवितं अविनिब्भोगरूपञ्च चक्खुना सह चक्खुदसकन्ति पवुच्चति. तथा ¶ सोतादीहि सद्धिं सोतदसकं घानदसकं जिव्हादसकं कायदसकं इत्थिभावदसकं पुम्भावदसकं वत्थुदसकञ्चेति यथाक्कमं योजेतब्बं. अविनिब्भोगरूपमेव जीवितेन सह जीवितनवकन्ति पवुच्चति. इमे नव कम्मसमुट्ठानकलापा.
४७. अविनिब्भोगरूपं पन सुद्धट्ठकं, तदेव कायविञ्ञत्तिया सह कायविञ्ञत्तिनवकं, वचीविञ्ञत्तिसद्देहि सह वचीविञ्ञत्तिदसकं, लहुतादीहि सद्धिं लहुतादेकादसकं, कायविञ्ञत्तिलहुतादिद्वादसकं, वचीविञ्ञत्तिसद्दलहुतादितेरसकञ्चेति छ चित्तसमुट्ठानकलापा.
४८. सुद्धट्ठकं सद्दनवकं लहुतादेकादसकं सद्दलहुतादिद्वादसकञ्चेति चत्तारो उतुसमुट्ठानकलापा.
४९. सुद्धट्ठकं लहुतादेकादसकञ्चेति द्वेआहारसमुट्ठानकलापा.
५०. तत्थ सुद्धट्ठकं सद्दनवकञ्चेति द्वे उतुसमुट्ठानकलापा बहिद्धापि लब्भन्ति, अवसेसा पन सब्बेपि अज्झत्तिकमेवाति.
५१. कम्मचित्तोतुकाहार-समुट्ठाना यथाक्कमं.
नव छ चतुरो द्वेति, कलापा एकवीसति.
कलापानं परिच्छेद-लक्खणत्ता विचक्खणा;
न कलापङ्गमिच्चाहु, आकासं लक्खणानि च.
अयमेत्थ कलापयोजना.
रूपपवत्तिक्कमो
५२. सब्बानिपि ¶ पनेतानि रूपानि कामलोके यथारहं अनूनानि पवत्तियं उपलब्भन्ति.
५३. पटिसन्धियं ¶ पन संसेदजानञ्चेव ओपपातिकानञ्च चक्खुसोतघानजिव्हाकायभाववत्थुदसकसङ्खातानि सत्त दसकानि पातुभवन्ति उक्कट्ठवसेन, ओमकवसेन पन चक्खुसोतघानभावदसकानि कदाचिपि न लब्भन्ति, तस्मा तेसं वसेन कलापहानि वेदितब्बा.
५४. गब्भसेय्यकसत्तानं पन कायभाववत्थुदसकसङ्खातानि तीणि दसकानि पातुभवन्ति, तत्थापि भावदसकं कदाचि न लब्भति, ततो परं पवत्तिकाले कमेन चक्खुदसकादीनि च पातुभवन्ति.
५५. इच्चेवं पटिसन्धिमुपादाय कम्मसमुट्ठाना, दुतियचित्तमुपादाय चित्तसमुट्ठाना, ठितिकालमुपादाय उतुसमुट्ठाना, ओजाफरणमुपादाय आहारसमुट्ठाना चेति चतुसमुट्ठानरूपकलापसन्तति कामलोके दीपजाला विय, नदीसोतो विय च यावतायुकमब्बोच्छिन्ना पवत्तति.
५६. मरणकाले पन चुतिचित्तोपरिसत्तरसमचित्तस्स ठितिकालमुपादाय कम्मजरूपानि न उप्पज्जन्ति, पुरेतरमुप्पन्नानि च कम्मजरूपानि चुतिचित्तसमकालमेव पवत्तित्वा निरुज्झन्ति, ततो परं चित्तजाहारजरूपञ्च वोच्छिज्जति, ततो परं उतुसमुट्ठानरूपपरम्परा याव मतकळेवरसङ्खाता पवत्तन्ति.
५७. इच्चेवं मतसत्तानं, पुनदेव भवन्तरे.
पटिसन्धिमुपादाय, तथा रूपं पवत्तति.
५८. रूपलोके ¶ पन घानजिव्हाकायभावदसकानि च आहारजकलापानि च न लब्भन्ति, तस्मा तेसं पटिसन्धिकाले चक्खुसोतवत्थुवसेन तीणि दसकानि जीवितनवकञ्चेति चत्तारो कम्मसमुट्ठानकलापा, पवत्तियं चित्तोतुसमुट्ठाना च लब्भन्ति.
५९. असञ्ञसत्तानं पन चक्खुसोतवत्थुसद्दापि न लब्भन्ति, तथा सब्बानिपि चित्तजरूपानि, तस्मा तेसं पटिसन्धिकाले जीवितनवकमेव, पवत्तियञ्च सद्दवज्जितं उतुसमुट्ठानरूपं अतिरिच्छति.
६०. इच्चेवं ¶ कामरूपासञ्ञीसङ्खातेसु तीसु ठानेसु पटिसन्धिपवत्तिवसेन दुविधा रूपप्पवत्ति वेदितब्बा.
६१. अट्ठवीसति कामेसु, होन्ति तेवीस रूपिसु.
सत्तरसेव सञ्ञीनं, अरूपे नत्थि किञ्चिपि.
सद्दो विकारो जरता, मरणञ्चोपपत्तियं;
न लब्भन्ति पवत्ते तु, न किञ्चिपि न लब्भति.
अयमेत्थ रूपपवत्तिक्कमो.
निब्बानभेदो
६२. निब्बानं पन लोकुत्तरसङ्खातं चतुमग्गञाणेन सच्छिकातब्बं मग्गफलानमारम्मणभूतं वानसङ्खाताय तण्हाय निक्खन्तत्ता निब्बानन्ति पवुच्चति.
६३. तदेतं सभावतो एकविधम्पि सउपादिसेसनिब्बानधातु अनुपादिसेसनिब्बानधातु चेति दुविधं होति कारणपरियायेन.
६४. तथा ¶ सुञ्ञतं अनिमित्तं अप्पणिहितञ्चेति तिविधं होति आकारभेदेन.
६५. पदमच्चुतमच्चन्तं, असङ्खतमनुत्तरं.
निब्बानमिति भासन्ति, वानमुत्ता महेसयो.
इति चित्तं चेतसिकं, रूपं निब्बानमिच्चपि;
परमत्थं पकासेन्ति, चतुधाव तथागता.
इति अभिधम्मत्थसङ्गहे रूपसङ्गहविभागो नाम
छट्ठो परिच्छेदो.
७. समुच्चयपरिच्छेदो
१. द्वासत्ततिविधा ¶ वुत्ता, वत्थुधम्मा सलक्खणा.
तेसं दानि यथायोगं, पवक्खामि समुच्चयं.
२. अकुसलसङ्गहो मिस्सकसङ्गहो बोधिपक्खियसङ्गहो सब्बसङ्गहो चेति समुच्चयसङ्गहो चतुब्बिधो वेदितब्बो.
अकुसलसङ्गहो
३. कथं? अकुसलसङ्गहे ताव चत्तारो आसवा – कामासवो भवासवो दिट्ठासवो अविज्जासवो.
४. चत्तारो ओघा – कामोघो भवोघो दिट्ठोघो अविज्जोघो.
५. चत्तारो योगा – कामयोगो भवयोगो दिट्ठियोगो अविज्जायोगो.
६. चत्तारो गन्था – अभिज्झाकायगन्थो, ब्यापादो कायगन्थो, सीलब्बतपरामासो कायगन्थो, इदंसच्चाभिनिवेसो कायगन्थो.
७. चत्तारो ¶ उपादाना – कामुपादानं दिट्ठुपादानं सीलब्बतुपादानं अत्तवादुपादानं.
८. छ नीवरणानि – कामच्छन्दनीवरणं ब्यापादनीवरणं थिनमिद्धनीवरणं उद्धच्चकुक्कुच्चनीवरणं विचिकिच्छानीवरणं अविज्जानीवरणं.
९. सत्त ¶ अनुसया – कामरागानुसयो भवरागानुसयो पटिघानुसयो मानानुसयो दिट्ठानुसयो विचिकिच्छानुसयो अविज्जानुसयो.
१०. दस संयोजनानि – कामरागसंयोजनं रूपरागसंयोजनं अरूपरागसंयोजनं पटिघसंयोजनं मानसंयोजनं दिट्ठिसंयोजनं सीलब्बतपरामाससंयोजनं विचिकिच्छासंयोजनं उद्धच्चसंयोजनं अविज्जासंयोजनं सुत्तन्ते.
११. अपरानिपि दस संयोजनानि – कामरागसंयोजनं भवरागसंयोजनं पटिघसंयोजनं मानसंयोजनं दिट्ठिसंयोजनं सीलब्बतपरामाससंयोजनं विचिकिच्छासंयोजनं इस्सासंयोजनं मच्छरियसंयोजनं अविज्जासंयोजनं अभिधम्मे (विभ. ९६९).
१२. दस किलेसा – लोभो दोसो मोहो मानो दिट्ठि विचिकिच्छा थिनं उद्धच्चं अहिरिकं अनोत्तप्पं.
१३. आसवादीसु पनेत्थ कामभवनामेन तब्बत्थुका तण्हा अधिप्पेता, सीलब्बतपरामासो इदंसच्चाभिनिवेसो अत्तवादुपादो च तथापवत्तं दिट्ठिगतमेव पवुच्चति.
तयो गन्था च वत्थुतो;
उपादाना दुवे वुत्ता,
अट्ठ नीवरणा सियुं.
छळेवानुसया ¶ होन्ति, नव संयोजना मता;
किलेसा दस वुत्तोयं, नवधा पापसङ्गहो.
मिस्सकसङ्गहो
१५. मिस्सकसङ्गहे छ हेतू – लोभो दोसो मोहो अलोभो अदोसो अमोहो.
१६. सत्त ¶ झानङ्गानि – वितक्को विचारो पीति एकग्गता सोमनस्सं दोमनस्सं उपेक्खा.
१७. द्वादस मग्गङ्गानि – सम्मादिट्ठि सम्मासङ्कप्पो सम्मावाचा सम्माकम्मन्तो सम्माआजीवो सम्मावायामो सम्मासति सम्मासमाधि मिच्छादिट्ठि मिच्छासङ्कप्पो मिच्छावायामो मिच्छासमाधि.
१८. बावीसतिन्द्रियानि – चक्खुन्द्रियं सोतिन्द्रियं घानिन्द्रियं जिव्हिन्द्रियं कायिन्द्रियं इत्थिन्द्रियं पुरिसिन्द्रियं जीवितिन्द्रियं मनिन्द्रियं सुखिन्द्रियं दुक्खिन्द्रियं सोमनस्सिन्द्रियं दोमनस्सिन्द्रियं उपेक्खिन्द्रियं सद्धिन्द्रियं वीरियिन्द्रियं सतिन्द्रियं समाधिन्द्रियं पञ्ञिन्द्रियं अनञ्ञातञ्ञस्सामीतिन्द्रियं अञ्ञिन्द्रियं अञ्ञाताविन्द्रियं.
१९. नव बलानि – सद्धाबलं वीरियबलं सतिबलं समाधिबलं पञ्ञाबलं हिरिबलं ओत्तप्पबलं अहिरिकबलं अनोत्तप्पबलं.
२०. चत्तारो अधिपती – छन्दाधिपति वीरियाधिपति चित्ताधिपति वीमंसाधिपति.
२१. चत्तारो आहारा – कबळीकारो आहारो, फस्सो दुतियो, मनोसञ्चेतना ततिया, विञ्ञाणं चतुत्थं.
२२. इन्द्रियेसु ¶ पनेत्थ सोतापत्तिमग्गञाणं अनञ्ञातञ्ञस्सामीतिन्द्रियं.
२३. अरहत्तफलञाणं अञ्ञाताविन्द्रियं.
२४. मज्झे छ ञाणानि अञ्ञिन्द्रियानीति पवुच्चन्ति.
२५. जीवितिन्द्रियञ्च रूपारूपवसेन दुविधं होति.
२६. पञ्चविञ्ञाणेसु झानङ्गानि, अवीरियेसु बलानि, अहेतुकेसु मग्गङ्गानि न लब्भन्ति.
२७. तथा ¶ विचिकिच्छाचित्ते एकग्गता मग्गिन्द्रियबलभावं न गच्छति.
२८. द्विहेतुकतिहेतुकजवनेस्वेव यथासम्भवं अधिपति एकोव लब्भतीति.
२९. छ हेतू पञ्च झानङ्गा, मग्गङ्गा नव वत्थुतो.
सोळसिन्द्रियधम्मा च, बलधम्मा नवेरिता.
चत्तारोधिपति वुत्ता, तथाहाराति सत्तधा;
कुसलादिसमाकिण्णो, वुत्तोमिस्सकसङ्गहो.
बोधिपक्खियसङ्गहो
३०. बोधिपक्खियसङ्गहे चत्तारो सतिपट्ठाना कायानुपस्सनासतिपट्ठानं वेदनानुपस्सनासतिपट्ठानं चित्तानुपस्सनासतिपट्ठानं धम्मानुपस्सनासतिपट्ठानं.
३१. चत्तारो सम्मप्पधाना उप्पन्नानं पापकानं पहानाय वायामो, अनुप्पन्नानं पापकानं अनुप्पादाय वायामो, अनुप्पन्नानं कुसलानं उप्पादाय वायामो, उप्पन्नानं कुसलानं भिय्योभावाय वायामो.
३२. चत्तारो ¶ इद्धिपादा – छन्दिद्धिपादो वीरियिद्धिपादो चित्तिद्धिपादो वीमंसिद्धिपादो.
३३. पञ्चिन्द्रियानि – सद्धिन्द्रियं वीरियिन्द्रियं सतिन्द्रियं समाधिन्द्रियं पञ्ञिन्द्रियं.
३४. पञ्च बलानि – सद्धाबलं वीरियबलं सतिबलं समाधिबलं पञ्ञाबलं.
३५. सत्त बोज्झङ्गा – सतिसम्बोज्झङ्गो धम्मविचयसम्बोज्झङ्गो वीरियसम्बोज्झङ्गो पीतिसम्बोज्झङ्गो पस्सद्धिसम्बोज्झङ्गो समाधिसम्बोज्झङ्गो उपेक्खासम्बोज्झङ्गो.
३६. अट्ठ ¶ मग्गङ्गानि – सम्मादिट्ठि सम्मासङ्कप्पो सम्मावाचा सम्माकम्मन्तो सम्माआजीवो सम्मावायामो सम्मासति सम्मासमाधि.
३७. एत्थ पन चत्तारो सतिपट्ठानाति सम्मासति एकाव पवुच्चति.
३८. तथा चत्तारो सम्मप्पधानाति च सम्मावायामो.
३९. छन्दो चित्तमुपेक्खा च, सद्धापस्सद्धिपीतियो.
सम्मादिट्ठि च सङ्कप्पो, वायामो विरतित्तयं.
सम्मासति समाधीति, चुद्दसेते सभावतो;
सत्ततिंसप्पभेदेन, सत्तधा तत्थ सङ्गहो.
४०. सङ्कप्पपस्सद्धि च पीतुपेक्खा,
छन्दो च चित्तं विरतित्तयञ्च;
नवेकठाना विरियं नवट्ठ,
सती समाधी चतु पञ्च पञ्ञा;
सद्धा दुठानुत्तमसत्ततिंस-
धम्मानमेसो पवरो विभागो.
४१. सब्बे ¶ लोकुत्तरे होन्ति, न वा सङ्कप्पपीतियो.
लोकियेपि यथायोगं, छब्बिसुद्धिपवत्तियं.
सब्बसङ्गहो
४२. सब्बसङ्गहे पञ्चक्खन्धा – रूपक्खन्धो वेदनाक्खन्धो सञ्ञाक्खन्धो सङ्खारक्खन्धो विञ्ञाणक्खन्धो.
४३. पञ्चुपादानक्खन्धा ¶ – रूपुपादानक्खन्धो वेदनुपादानक्खन्धो सञ्ञुपादानक्खन्धो सङ्खारुपादानक्खन्धो विञ्ञाणुपादानक्खन्धो.
४४. द्वादसायतनानि – चक्खायतनं सोतायतनं घानायतनं जिव्हायतनं कायायतनं मनायतनं रूपायतनं सद्दायतनं गन्धायतनं रसायतनं फोट्ठब्बायतनं धम्मायतनं.
४५. अट्ठारस धातुयो – चक्खुधातु सोतधातु घानधातु जिव्हाधातु कायधातु रूपधातु सद्दधातु गन्धधातु रसधातु फोट्ठब्बधातु चक्खुविञ्ञाणधातु सोतविञ्ञाणधातु घानविञ्ञाणधातु जिव्हाविञ्ञाणधातु कायविञ्ञाणधातु मनोधातु धम्मधातु मनोविञ्ञाणधातु.
४६. चत्तारि अरियसच्चानि – दुक्खं अरियसच्चं, दुक्खसमुदयो अरियसच्चं, दुक्खनिरोधो अरियसच्चं, दुक्खनिरोधगामिनी पटिपदा अरियसच्चं.
४७. एत्थ पन चेतसिकसुखुमरूपनिब्बानवसेन एकूनसत्तति धम्मा धम्मायतनधम्मधातूति सङ्खं गच्छन्ति.
४८. मनायतनमेव सत्तविञ्ञाणधातुवसेन भिज्जति.
४९. रूपञ्च वेदना सञ्ञा, सेसचेतसिका तथा.
विञ्ञाणमिति पञ्चेते, पञ्चक्खन्धाति भासिता.
५०. पञ्चुपादानक्खन्धाति ¶ , तथा तेभूमका मता.
भेदाभावेन निब्बानं, खन्धसङ्गहनिस्सटं.
५१. द्वारारम्मणभेदेन, भवन्तायतनानि च.
द्वारालम्बतदुप्पन्न-परियायेन धातुयो.
५२. दुक्खं ¶ तेभूमकं वट्टं, तण्हा समुदयो भवे.
निरोधो नाम निब्बानं, मग्गो लोकुत्तरो मतो.
५३. मग्गयुत्ता फला चेव, चतुसच्चविनिस्सटा.
इति पञ्चप्पभेदेन, पवुत्तो सब्बसङ्गहो.
इति अभिधम्मत्थसङ्गहे समुच्चयसङ्गहविभागो नाम
सत्तमो परिच्छेदो.
८. पच्चयपरिच्छेदो
१. येसं सङ्खतधम्मानं, ये धम्मा पच्चया यथा.
तं विभागमिहेदानि, पवक्खामि यथारहं.
२. पटिच्चसमुप्पादनयो पट्ठाननयो चेति पच्चयसङ्गहो दुविधो वेदितब्बो.
३. तत्थ तब्भावभावीभावाकारमत्तोपलक्खितो पटिच्चसमुप्पादनयो, पट्ठाननयो पन आहच्चपच्चयट्ठितिमारब्भ पवुच्चति, उभयं पन वोमिस्सेत्वा पपञ्चेन्ति आचरिया.
पटिच्चसमुप्पादनयो
४. तत्थ अविज्जापच्चया सङ्खारा, सङ्खारपच्चया विञ्ञाणं, विञ्ञाणपच्चया नामरूपं, नामरूपपच्चया सळायतनं, सळायतनपच्चया फस्सो, फस्सपच्चया वेदना, वेदनापच्चया तण्हा, तण्हापच्चया उपादानं, उपादानपच्चया भवो ¶ , भवपच्चया जाति, जातिपच्चया ¶ जरामरणं सोकपरिदेवदुक्खदोमनस्सुपायासा सम्भवन्ति. एवमेतस्स केवलस्स दुक्खक्खन्धस्स समुदयो होतीति अयमेत्थ पटिच्चसमुप्पादनयो.
५. तत्थ तयो अद्धा द्वादसङ्गानि वीसताकारा तिसन्धि चतुसङ्खेपा तीणि वट्टानि द्वे मूलानि च वेदितब्बानि.
६. कथं? अविज्जासङ्खारा अतीतो अद्धा, जातिजरामरणं अनागतो अद्धा, मज्झे अट्ठ पच्चुप्पन्नो अद्धाति तयो अद्धा.
७. अविज्जा सङ्खारा विञ्ञाणं नामरूपं सळायतनं फस्सो वेदना तण्हा उपादानं भवो जाति जरामरणन्ति द्वादसङ्गानि.
८. सोकादिवचनं पनेत्थ निस्सन्दफलनिदस्सनं.
९. अविज्जासङ्खारग्गहणेन पनेत्थ तण्हुपादानभवापि गहिता भवन्ति, तथा तण्हुपादानभवग्गहणेन च अविज्जासङ्खारा, जातिजरामरणग्गहणेन च विञ्ञाणादिफलपञ्चकमेव गहितन्ति कत्वा –
१०. अतीते हेतवो पञ्च, इदानि फलपञ्चकं.
इदानि हेतवो पञ्च, आयतिं फलपञ्चकन्ति;
वीसताकारा तिसन्धि, चतुसङ्खेपा च भवन्ति.
११. अविज्जातण्हुपादाना च किलेसवट्टं, कम्मभवसङ्खातो भवेकदेसो सङ्खारा च कम्मवट्टं, उपपत्तिभवसङ्खातो भवेकदेसो अवसेसा च विपाकवट्टन्ति तीणि वट्टानि.
१२. अविज्जातण्हावसेन द्वे मूलानि च वेदितब्बानि.
१३. तेसमेव ¶ ¶ च मूलानं, निरोधेन निरुज्झति.
जरामरणमुच्छाय, पीळितानमभिण्हसो;
आसवानं समुप्पादा, अविज्जा च पवत्तति.
वट्टमाबन्धमिच्चेवं, तेभूमकमनादिकं;
पटिच्चसमुप्पादोति, पट्ठपेसि महामुनि.
पट्ठाननयो
१४. हेतुपच्चयो आरम्मणपच्चयो अधिपतिपच्चयो अनन्तरपच्चयो समनन्तरपच्चयो सहजातपच्चयो अञ्ञमञ्ञपच्चयो निस्सयपच्चयो उपनिस्सयपच्चयो पुरेजातपच्चयो पच्छाजातपच्चयो आसेवनपच्चयो कम्मपच्चयो विपाकपच्चयो आहारपच्चयो इन्द्रियपच्चयो झानपच्चयो मग्गपच्चयो सम्पयुत्तपच्चयो विप्पयुत्तपच्चयो अत्थिपच्चयो नत्थिपच्चयो विगतपच्चयो अविगतपच्चयोति अयमेत्थ पट्ठाननयो.
१५. छधा नामं तु नामस्स, पञ्चधा नामरूपिनं.
एकधा पुन रूपस्स, रूपं नामस्स चेकधा.
पञ्ञत्तिनामरूपानि, नामस्स दुविधा द्वयं;
द्वयस्स नवधा चेति, छब्बिधा पच्चया कथं.
१६. अनन्तरनिरुद्धा चित्तचेतसिका धम्मा पटुप्पन्नानं चित्तचेतसिकानं धम्मानं अनन्तरसमनन्तरनत्थिविगतवसेन, पुरिमानि जवनानि पच्छिमानं जवनानं आसेवनवसेन, सहजाता चित्तचेतसिका धम्मा अञ्ञमञ्ञं सम्पयुत्तवसेनेति च छधा नामं नामस्स पच्चयो होति.
१७. हेतुझानङ्गमग्गङ्गानि सहजातानं नामरूपानं हेतादिवसेन, सहजाता चेतना सहजातानं नामरूपानं, नानाक्खणिका चेतना कम्माभिनिब्बत्तानं नामरूपानं कम्मवसेन, विपाकक्खन्धा ¶ अञ्ञमञ्ञं सहजातानं रूपानं विपाकवसेनेति ¶ च पञ्चधा नामं नामरूपानं पच्चयो होति.
१८. पच्छाजाता चित्तचेतसिका धम्मा पुरेजातस्स इमस्स कायस्स पच्छाजातवसेनेति एकधाव नामं रूपस्स पच्चयो होति.
१९. छ वत्थूनि पवत्तियं सत्तन्नं विञ्ञाणधातूनं पञ्चारम्मणानि च पञ्चविञ्ञाणवीथिया पुरेजातवसेनेति एकधाव रूपं नामस्स पच्चयो होति.
२०. आरम्मणवसेन उपनिस्सयवसेनेति च दुविधा पञ्ञत्तिनामरूपानि नामस्सेव पच्चया होन्ति.
२१. तत्थ रूपादिवसेन छब्बिधं होति आरम्मणं.
२२. उपनिस्सयो पन तिविधो होति – आरम्मणूपनिस्सयो अनन्तरूपनिस्सयो पकतूपनिस्सयो चेति.
२३. तत्थ आरम्मणमेव गरुकतं आरम्मणूपनिस्सयो.
२४. अनन्तरनिरुद्धा चित्तचेतसिका धम्मा अनन्तरूपनिस्सयो.
२५. रागादयो पन धम्मा सद्धादयो च सुखं दुक्खं पुग्गलो भोजनं उतुसेनासनञ्च यथारहं अज्झत्तञ्च बहिद्धा च कुसलादिधम्मानं, कम्मं विपाकानन्ति च बहुधा होति पकतूपनिस्सयो.
२६. अधिपतिसहजातअञ्ञमञ्ञनिस्सयआहारइन्द्रियविप्पयुत्तअत्थिअविगतवसेनेति यथारहं नवधा नामरूपानि नामरूपानं पच्चया भवन्ति.
२७. तत्थ ¶ गरुकतमारम्मणं आरम्मणाधिपतिवसेन नामानं, सहजाताधिपति चतुब्बिधोपि सहजातवसेन सहजातानं नामरूपानन्ति च दुविधो होति अधिपतिपच्चयो.
२८. चित्तचेतसिका धम्मा ¶ अञ्ञमञ्ञं सहजातरूपानञ्च, महाभूता अञ्ञमञ्ञं उपादारूपानञ्च, पटिसन्धिक्खणे वत्थुविपाका अञ्ञमञ्ञन्ति च तिविधो होति सहजातपच्चयो.
२९. चित्तचेतसिका धम्मा अञ्ञमञ्ञं, महाभूता अञ्ञमञ्ञं, पटिसन्धिक्खणे वत्थुविपाका अञ्ञमञ्ञन्ति च तिविधो होति अञ्ञमञ्ञपच्चयो.
३०. चित्तचेतसिका धम्मा अञ्ञमञ्ञं सहजातरूपानञ्च, महाभूता अञ्ञमञ्ञं उपादारूपानञ्च, छ वत्थूनि सत्तन्नं विञ्ञाणधातूनन्ति च तिविधो होति निस्सयपच्चयो.
३१. कबळीकारो आहारो इमस्स कायस्स, अरूपिनो आहारा सहजातानं नामरूपानन्ति च दुविधो होति आहारपच्चयो.
३२. पञ्च पसादा पञ्चन्नं विञ्ञाणानं, रूपजीवितिन्द्रियं उपादिन्नरूपानं, अरूपिनो इन्द्रिया सहजातानं नामरूपानन्ति च तिविधो होति इन्द्रियपच्चयो.
३३. ओक्कन्तिक्खणे वत्थु विपाकानं, चित्तचेतसिका धम्मा सहजातरूपानं सहजातवसेन, पच्छाजाता चित्तचेतसिका धम्मा पुरेजातस्स इमस्स कायस्स पच्छाजातवसेन छ वत्थूनि पवत्तियं सत्तन्नं विञ्ञाणधातूनं पुरेजातवसेनेति च तिविधो होति विप्पयुत्तपच्चयो.
३४. सहजातं पुरेजातं, पच्छाजातञ्च सब्बथा.
कबळीकारो आहारो, रूपजीवितमिच्चयन्ति. –
पञ्चविधो होति अत्थिपच्चयो अविगतपच्चयो च.
३५. आरम्मणूपनिस्सयकम्मत्थिपच्चयेसु ¶ च सब्बेपि पच्चया समोधानं गच्छन्ति.
३६. सहजातरूपन्ति ¶ पनेत्थ सब्बत्थापि पवत्ते चित्तसमुट्ठानानं, पटिसन्धियं कटत्तारूपानञ्च वसेन दुविधं होतीति वेदितब्बं.
३७. इति तेकालिका धम्मा, कालमुत्ता च सम्भवा.
अज्झत्तञ्च बहिद्धा च, सङ्खतासङ्खता तथा;
पञ्ञत्तिनामरूपानं, वसेन तिविधा ठिता;
पच्चया नाम पट्ठाने, चतुवीसति सब्बथा.
३८. तत्थ रूपधम्मा रूपक्खन्धोव, चित्तचेतसिकसङ्खाता चत्तारो अरूपिनो खन्धा, निब्बानञ्चेति पञ्चविधम्पि अरूपन्ति च नामन्ति च पवुच्चति.
पञ्ञत्तिभेदो
३९. ततो अवसेसा पञ्ञत्ति पन पञ्ञापियत्ता पञ्ञत्ति, पञ्ञापनतो पञ्ञत्तीति च दुविधा होति.
४०. कथं? तंतंभूतविपरिणामाकारमुपादाय तथा तथा पञ्ञत्ता भूमिपब्बतादिका, सम्भारसन्निवेसाकारमुपादाय गेहरथसकटादिका, खन्धपञ्चकमुपादाय पुरिसपुग्गलादिका, चन्दावट्टनादिकमुपादाय दिसाकालादिका, असम्फुट्ठाकारमुपादाय कूपगुहादिका, तंतंभूतनिमित्तं भावनाविसेसञ्च उपादाय कसिणनिमित्तादिका चेति एवमादिप्पभेदा पन परमत्थतो अविज्जमानापि अत्थच्छायाकारेन चित्तुप्पादानमारम्मणभूता तं तं उपादाय उपनिधाय कारणं कत्वा तथा तथा परिकप्पियमाना सङ्खायति समञ्ञायति वोहरीयति पञ्ञापीयतीति पञ्ञत्तीति पवुच्चति. अयं पञ्ञत्ति पञ्ञापियत्ता पञ्ञत्ति नाम.
४१. पञ्ञापनतो पञ्ञत्ति पन नामनामकम्मादिनामेन परिदीपिता, सा विज्जमानपञ्ञत्ति अविज्जमानपञ्ञत्ति, विज्जमानेन ¶ अविज्जमानपञ्ञत्ति, अविज्जमानेन विज्जमानपञ्ञत्ति ¶ , विज्जमानेन विज्जमानपञ्ञत्ति, अविज्जमानेन अविज्जमानपञ्ञत्ति चेति छब्बिधा होति.
४२. तत्थ यदा पन परमत्थतो विज्जमानं रूपवेदनादिं एताय पञ्ञापेन्ति, तदायं विज्जमानपञ्ञत्ति. यदा पन परमत्थतो अविज्जमानं भूमिपब्बतादिं एताय पञ्ञापेन्ति, तदायं अविज्जमानपञ्ञत्तीति पवुच्चति. उभिन्नं पन वोमिस्सकवसेन सेसा यथाक्कमं छळभिञ्ञो, इत्थिसद्दो, चक्खुविञ्ञाणं, राजपुत्तोति च वेदितब्बा.
४३. वचीघोसानुसारेन, सोतविञ्ञाणवीथिया.
पवत्थानन्तरुप्पन्न-मनोद्वारस्स गोचरा.
अत्था यस्सानुसारेन, विञ्ञायन्ति ततो परं;
सायं पञ्ञत्ति विञ्ञेय्या, लोकसङ्केतनिम्मिता.
इति अभिधम्मत्थसङ्गहे पच्चयसङ्गहविभागो नाम
अट्ठमो परिच्छेदो.
९. कम्मट्ठानपरिच्छेदो
१. समथविपस्सनानं, भावनानमितो परं.
कम्मट्ठानं पवक्खामि, दुविधम्पि यथाक्कमं.
समथकम्मट्ठानं
२. तत्थ समथसङ्गहे ताव दस कसिणानि, दस असुभा, दस अनुस्सतियो, चतस्सो अप्पमञ्ञायो, एका सञ्ञा, एकं ववत्थानं, चत्तारो आरुप्पा चेति सत्तविधेन समथकम्मट्ठानसङ्गहो.
चरितभेदो
३. रागचरिता ¶ ¶ दोसचरिता मोहचरिता सद्धाचरिता बुद्धिचरिता वितक्कचरिता चेति छब्बिधेन चरितसङ्गहो.
भावनाभेदो
४. परिकम्मभावना उपचारभावना अप्पनाभावना चेति तिस्सो भावना.
निमित्तभेदो
५. परिकम्मनिमित्तं उग्गहनिमित्तं पटिभागनिमित्तञ्चेति तीणि निमित्तानि च वेदितब्बानि.
६. कथं? पथवीकसिणं आपोकसिणं तेजोकसिणं वायोकसिणं नीलकसिणं पीतकसिणं लोहितकसिणं ओदातकसिणं आकासकसिणं आलोककसिणञ्चेति इमानि दस कसिणानि नाम.
७. उद्धुमातकं विनीलकं विपुब्बकं विच्छिद्दकं विक्खायितकं विक्खित्तकं हतविक्खित्तकं लोहितकं पुळवकं अट्ठिकञ्चेति इमे दस असुभा नाम.
८. बुद्धानुस्सति धम्मानुस्सति संघानुस्सति सीलानुस्सति चागानुस्सति देवतानुस्सति उपसमानुस्सति मरणानुस्सति कायगतासति आनापानस्सति चेति इमा दस अनुस्सतियो नाम.
९. मेत्ता करुणा मुदिता उपेक्खा चेति इमा चतस्सो अप्पमञ्ञायो नाम, ब्रह्मविहारोति च पवुच्चति.
१०. आहारेपटिकूलसञ्ञा एका सञ्ञा नाम.
११. चतुधातुववत्थानं ¶ एकं ववत्थानं नाम.
१२. आकासानञ्चायतनादयो ¶ चत्तारो आरुप्पा नामाति सब्बथापि समथनिद्देसे चत्तालीस कम्मट्ठानानि भवन्ति.
सप्पायभेदो
१३. चरितासु पन दस असुभा कायगतासतिसङ्खाता कोट्ठासभावना च रागचरितस्स सप्पाया.
१४. चतस्सो अप्पमञ्ञायो नीलादीनि च चत्तारि कसिणानि दोसचरितस्स.
१५. आनापानं मोहचरितस्स वितक्कचरितस्स च,
१६. बुद्धानुस्सतिआदयो छ सद्धाचरितस्स.
१७. मरणउपसमसञ्ञाववत्थानानि बुद्धिचरितस्स.
१८. सेसानि पन सब्बानिपि कम्मट्ठानानि सब्बेसम्पि सप्पायानि, तत्थापि कसिणेसु पुथुलं मोहचरितस्स, खुद्दकं वितक्कचरितस्सेवाति.
अयमेत्थ सप्पायभेदो.
भावनाभेदो
१९. भावनासु सब्बत्थापि परिकम्मभावना लब्भतेव, बुद्धानुस्सतिआदीसु अट्ठसु सञ्ञाववत्थानेसु चाति दससुकम्मट्ठानेसु उपचारभावनाव सम्पज्जति, नत्थि अप्पना.
२०. सेसेसु पन समतिंसकम्मट्ठानेसु अप्पनाभावनापि सम्पज्जति.
२१. तत्थापि ¶ दस कसिणानि आनापानञ्च पञ्चकज्झानिकानि.
२२. दस ¶ असुभा कायगतासति च पठमज्झानिका.
२३. मेत्तादयो तयो चतुक्कज्झानिका.
२४. उपेक्खा पञ्चमज्झानिकाति छब्बीसति रूपावचरज्झानिकानि कम्मट्ठानानि.
२५. चत्तारो पन आरुप्पा आरुप्पज्झानिकाति.
अयमेत्थ भावनाभेदो.
गोचरभेदो
२६. निमित्तेसु पन परिकम्मनिमित्तं उग्गहनिमित्तञ्च सब्बत्थापि यथारहं परियायेन लब्भन्तेव.
२७. पटिभागनिमित्तं पन कसिणासुभकोट्ठासआनापानेस्वेव लब्भति, तत्थ हि पटिभागनिमित्तमारब्भ उपचारसमाधि अप्पनासमाधि च पवत्तन्ति.
२८. कथं? आदिकम्मिकस्स हि पथवीमण्डलादीसु निमित्तं उग्गण्हन्तस्स तमारम्मणं परिकम्मनिमित्तन्ति पवुच्चति, सा च भावना परिकम्मभावना नाम.
२९. यदा पन तं निमित्तं चित्तेन समुग्गहितं होति, चक्खुना पस्सन्तस्सेव मनोद्वारस्स आपाथमागतं, तदा तमेवारम्मणं उग्गहनिमित्तं नाम, सा च भावना समाधियति.
३०. तथा समाहितस्स पनेतस्स ततो परं तस्मिं उग्गहनिमित्ते परिकम्मसमाधिना भावनमनुयुञ्जन्तस्स यदा तप्पटिभागं वत्थुधम्मविमुच्चितं पञ्ञत्तिसङ्खातं भावनामयमारम्मणं चित्ते सन्निसन्नं समप्पितं होति, तदा तं पटिभागनिमित्तं समुप्पन्नन्ति पवुच्चति.
३१. ततो ¶ पट्ठाय परिपन्थविप्पहीना कामावचरसमाधिसङ्खाता उपचारभावना निप्फन्ना नाम होति.
३२. ततो ¶ परं तमेव परिभागनिमित्तं उपचारसमाधिना समासेवन्तस्स रूपावचरपठमज्झानमप्पेति.
३३. ततो परं तमेव पठमज्झानं आवज्जनं समापज्जनं अधिट्ठानं वुट्ठानं पच्चवेक्खणा चेति इमाहि पञ्चहि वसिताहि वसीभूतं कत्वा वितक्कादिकमोळारिकङ्गं पहानाय विचारादिसुखुमङ्गुपत्तिया पदहतो यथाक्कमं दुतियज्झानादयो यथारहमप्पेन्ति.
३४. इच्चेवं पथवीकसिणादीसु द्वावीसतिकम्मट्ठानेसु पटिभागनिमित्तमुपलब्भति.
३५. अवसेसेसु पन अप्पमञ्ञा सत्तपञ्ञत्तियं पवत्तन्ति.
३६. आकासवज्जितकसिणेसु पन यं किञ्चि कसिणं उग्घाटेत्वा लद्धमाकासं अनन्तवसेन परिकम्मं करोन्तस्स पठमारुप्पमप्पेति.
३७. तमेव पठमारुप्पविञ्ञाणं अनन्तवसेन परिकम्मं करोन्तस्स दुतियारुप्पमप्पेति.
३८. तमेव पठमारुप्पविञ्ञाणाभावं पन ‘‘नत्थि किञ्ची’’ति परिकम्मं करोन्तस्स ततियारुप्पमप्पेति.
३९. ततियारुप्पं ‘‘सन्तमेतं, पणीतमेत’’न्ति परिकम्मं करोन्तस्स चतुत्थारुप्पमप्पेति.
४०. अवसेसेसु च दससु कम्मट्ठानेसु बुद्धगुणादिकमारम्मणमारब्भ परिकम्मं कत्वा तस्मिं निमित्ते साधुकमुग्गहिते तत्थेव परिकम्मञ्च समाधियति, उपचारो च सम्पज्जति.
४१. अभिञ्ञावसेन ¶ पवत्तमानं पन रूपावचरपञ्चमज्झानं अभिञ्ञापादकपञ्चमज्झाना वुट्ठहित्वा अधिट्ठेय्यादिकमावज्जेत्वा परिकम्मं करोन्तस्स रूपादीसु आरम्मणेसु यथारहमप्पेति.
४२. अभिञ्ञा ¶ च नाम –
इद्धिविधं दिब्बसोतं, परचित्तविजानना;
पुब्बेनिवासानुस्सति, दिब्बचक्खूति पञ्चधा.
अयमेत्थ गोचरभेदो.
निट्ठितो च समथकम्मट्ठाननयो.
विपस्सनाकम्मट्ठानं
विसुद्धिभेदो
४३. विपस्सनाकम्मट्ठाने पन सीलविसुद्धि चित्तविसुद्धि दिट्ठिविसुद्धि कङ्खावितरणविसुद्धि मग्गामग्गञाणदस्सनविसुद्धि पटिपदाञाणदस्सनविसुद्धि ञाणदस्सनविसुद्धि चेति सत्तविधेन विसुद्धिसङ्गहो.
४४. अनिच्चलक्खणं दुक्खलक्खणं अनत्तलक्खणञ्चेति तीणि लक्खणानि.
४५. अनिच्चानुपस्सना दुक्खानुपस्सना अनत्तानुपस्सना चेति तिस्सो अनुपस्सना.
४६. सम्मसनञाणं उदयब्बयञाणं भङ्गञाणं भयञाणं आदीनवञाणं निब्बिदाञाणं मुच्चितुकम्यताञाणं पटिसङ्खाञाणं सङ्खारुपेक्खाञाणं अनुलोमञाणञ्चेति दस विपस्सनाञाणानि.
४७. सुञ्ञतो विमोक्खो, अनिमित्तो विमोक्खो, अप्पणिहितो विमोक्खो चेति तयो विमोक्खा.
४८. सुञ्ञतानुपस्सना ¶ अनिमित्तानुपस्सना अप्पणिहितानुपस्साना चेति तीणि विमोक्खमुखानि च वेदितब्बानि.
४९. कथं ¶ ? पातिमोक्खसंवरसीलं इन्द्रियसंवरसीलं आजीवपारिसुद्धिसीलं पच्चयसन्निस्सितसीलञ्चेति चतुपारिसुद्धिसीलं सीलविसुद्धि नाम.
५०. उपचारसमाधि अप्पनासमाधि चेति दुविधोपि समाधि चित्तविसुद्धि नाम.
५१. लक्खणरसपच्चुपट्ठानपदट्ठानवसेन नामरूप परिग्गहो दिट्ठिविसुद्धि नाम.
५२. तेसमेव च नामरूपानं पच्चयपरिग्गहो कङ्खावितरणविसुद्धि नाम.
५३. ततो परं पन तथापरिग्गहितेसु सप्पच्चयेसु तेभूमकसङ्खारेसु अतीतादिभेदभिन्नेसु खन्धादिनयमारब्भ कलापवसेन सङ्खिपित्वा ‘‘अनिच्चं खयट्ठेन, दुक्खं भयट्ठेन, अनत्ता असारकट्ठेना’’ति अद्धानवसेन सन्ततिवसेन खणवसेन वा सम्मसनञाणेन लक्खणत्तयं सम्मसन्तस्स तेस्वेव पच्चयवसेन खणवसेन च उदयब्बयञाणेन उदयब्बयं समनुपस्सन्तस्स च –
‘‘ओभासो पीति पस्सद्धि, अधिमोक्खो च पग्गहो;
सुखं ञाणमुपट्ठानमुपेक्खा च निकन्ति चे’’ति. –
ओभासादिविपस्सनुपक्किलेसपरिपन्थपरिग्गहवसेन मग्गामग्गलक्खणववत्थानं मग्गामग्गञाणदस्सनविसुद्धि नाम.
५४. तथा परिपन्थविमुत्तस्स पन तस्स उदयब्बयञाणतो पट्ठाय या वानुलोमा तिलक्खणं विपस्सनापरम्पराय पटिपज्जन्तस्स नव विपस्सनाञाणानि पटिपदाञाणदस्सनविसुद्धि नाम.
५५. तस्सेवं पटिपज्जन्तस्स ¶ पन विपस्सनापरिपाकमागम्म ‘‘इदानि अप्पना उप्पज्जिस्सती’’ति भवङ्गं वोच्छिज्जित्वा उप्पन्नमनोद्वारावज्जनानन्तरं द्वे तीणि विपस्सनाचित्तानि यं किञ्चि अनिच्चादिलक्खणमारब्भ परिकम्मोपचारानुलोमनामेन पवत्तन्ति.
५६. या ¶ सिखाप्पत्ता, सा सानुलोमा सङ्खारुपेक्खा वुट्ठानगामिनिविपस्सनाति च पवुच्चति.
५७. ततो परं गोत्रभुचित्तं निब्बानमालम्बित्वा पुथुज्जनगोत्तमभिभवन्तं, अरियगोत्तमभिसम्भोन्तञ्च पवत्तति.
५८. तस्सानन्तरमेव मग्गो दुक्खसच्चं परिजानन्तो समुदयसच्चं पजहन्तो, निरोधसच्चं सच्छिकरोन्तो, मग्गसच्चं भावनावसेन अप्पनावीथिमोतरति.
५९. ततो परं द्वे तीणि फलचित्तानि पवत्तित्वा भवङ्गपातोव होति, पुन भवङ्गं वोच्छिन्दित्वा पच्चवेक्खणञाणानि पवत्तन्ति.
६०. मग्गं फलञ्च निब्बानं, पच्चवेक्खति पण्डितो.
हीने किलेसे सेसे च, पच्चवेक्खति वान वा.
छब्बिसुद्धिकमेनेवं, भावेतब्बो चतुब्बिधो;
ञाणदस्सनविसुद्धि, नाम मग्गो पवुच्चति.
अयमेत्थ विसुद्धिभेदो.
विमोक्खभेदो
६१. तत्थ अनत्तानुपस्सना अत्ताभिनिवेसं मुञ्चन्ती सुञ्ञतानुपस्सना नाम विमोक्खमुखं होति.
६२. अनिच्चानुपस्सना ¶ विपल्लासनिमित्तं मुञ्चन्ती अनिमित्तानुपस्सना नाम.
६३. दुक्खानुपस्सना ¶ तण्हापणिधिं मुञ्चन्ती अप्पणिहितानुपस्सना नाम.
६४. तस्मा यदि वुट्ठानगामिनिविपस्सना अनत्ततो विपस्सति, सुञ्ञतो विमोक्खो नाम होति मग्गो.
६५. यदि अनिच्चतो विपस्सति, अनिमित्तो विमोक्खो नाम.
६६. यदि दुक्खतो विपस्सति, अप्पणिहितो विमोक्खो नामाति च मग्गो विपस्सनागमनवसेन तीणि नामानि लभति, तथा फलञ्च मग्गागमनवसेन मग्गवीथियं.
६७. फलसमापत्तिवीथियं पन यथावुत्तनयेन विपस्सन्तानं यथासकफलमुप्पज्जमानम्पि विपस्सनागमनवसेनेव सुञ्ञतादिविमोक्खोति च पवुच्चति, आरम्मणवसेन पन सरसवसेन च नामत्तयं सब्बत्थ सब्बेसम्पि सममेव च.
अयमेत्थ विमोक्खभेदो.
पुग्गलभेदो
६८. एत्थ पन सोतापत्तिमग्गं भावेत्वा दिट्ठिविचिकिच्छापहानेन पहीनापायगमनो सत्तक्खत्तुपरमो सोतापन्नो नाम होति.
६९. सकदागामिमग्गं भावेत्वा रागदोसमोहानं तनुकरत्ता सकदागामी नाम होति सकिदेव इमं लोकं आगन्त्वा.
७०. अनागामिमग्गं ¶ भावेत्वा कामरागब्यापादानमनवसेसप्पहानेन अनागामी नाम होति अनागन्त्वा इत्थत्तं.
७१. अरहत्तमग्गं भावेत्वा अनवसेसकिलेसप्पहानेन अरहा नाम होति खीणासवो लोके अग्गदक्खिणेय्योति.
अयमेत्थ पुग्गलभेदो.
समापत्तिभेदो
७२. फलसमापत्तिवीथियं ¶ पनेत्थ सब्बेसम्पि यथासकफलवसेन साधारणाव.
७३. निरोधसमापत्तिसमापज्जनं पन अनागामीनञ्चेव अरहन्तानञ्च लब्भति, तत्थ यथाक्कमं पठमज्झानादिमहग्गतसमापत्तिं समापज्जित्वा वुट्ठाय तत्थ गते सङ्खारधम्मे तत्थ तत्थेव विपस्सन्तो याव आकिञ्चञ्ञायतनं गन्त्वा ततो परं अधिट्ठेय्यादिकं पुब्बकिच्चं कत्वा नेवसञ्ञानासञ्ञायतनं समापज्जति, तस्स द्विन्नं अप्पनाजवनानं परतो वोच्छिज्जति चित्तसन्तति, ततो निरोधसमापन्नो नाम होति.
७४. वुट्ठानकाले पन अनागामिनो अनागामिफलचित्तं, अरहतो अरहत्तफलचित्तं एकवारमेव पवत्तित्वा भवङ्गपातो होति, ततो परं पच्चवेक्खणञाणं पवत्तति.
अयमेत्थ समापत्तिभेदो.
निट्ठितो च विपस्सनाकम्मट्ठाननयो.
उय्योजनं
७५. भावेतब्बं ¶ पनिच्चेवं, भावनाद्वयमुत्तमं.
पटिपत्तिरसस्सादं, पत्थयन्तेन सासनेति.
इति अभिधम्मत्थसङ्गहे कम्मट्ठानसङ्गहविभागो नाम
नवमो परिच्छेदो.
निगमनं
(क) चारित्तसोभितविसालकुलोदयेन ¶ ,
सद्धाभिवुड्ढपरिसुद्धगुणोदयेन;
नम्पव्हयेन पणिधाय परानुकम्पं,
यं पत्थितं पकरणं परिनिट्ठितं तं.
(ख) पुञ्ञेन तेन विपुलेन तु मूलसोमं;
धञ्ञाधिवासमुदितोदितमायुकन्तं;
पञ्ञावदातगुणसोभितलज्जिभिक्खू,
मञ्ञन्तु पुञ्ञविभवोदयमङ्गलाय.
इति अनुरुद्धाचरियेन रचितं
अभिधम्मत्थसङ्गहं नाम पकरणं.
नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स.
अभिधम्मत्थविभाविनीटीका
गन्थारम्भकथा
(क) विसुद्धकरुणाञाणं ¶ ¶ , बुद्धं सम्बुद्धपूजितं;
धम्मं सद्धम्मसम्भूतं, नत्वा संघं निरङ्गणं.
(ख) सारिपुत्तं महाथेरं, परियत्तिविसारदं;
वन्दित्वा सिरसा धीरं, गरुं गारवभाजनं.
(ग) वण्णयिस्सं समासेन, अभिधम्मत्थसङ्गहं;
आभिधम्मिकभिक्खूनं, परं पीतिविवड्ढनं.
(घ) पोराणेहि ¶ अनेकापि, कता या पन वण्णना;
न ताहि सक्का सब्बत्थ, अत्थो विञ्ञातवे इध.
(ङ) तस्मा लीनपदानेत्थ, साधिप्पायमहापयं;
विभावेन्तो समासेन, रचयिस्सामि वण्णनन्ति.
गन्थारम्भकथावण्णना
१. परमविचित्तनयसमन्नागतं सकसमयसमयन्तरगहनविग्गाहणसमत्थं सुविमलविपुलपञ्ञावेय्यत्तियजननं पकरणमिदमारभन्तोयमाचरियो पठमं ताव रतनत्तयपणामाभिधेय्य करणप्पकारपकरणाभिधानपयोजनानि दस्सेतुं ‘‘सम्मासम्बुद्ध’’न्त्यादिमाह.
एत्थ ¶ हि ‘‘सम्मासम्बुद्ध…पे… अभिवादिया’’ति इमिना रतनत्तयपणामो वुत्तो, अभिधम्मत्थसङ्गह’’न्ति एतेन अभिधेय्यकरणप्पकारपकरणाभिधानानि अभिधम्मत्थानं इध सङ्गहेतब्बभावदस्सनेन तेसं इमिना समुदितेन पटिपादेतब्बभावदीपनतो, एकत्थ सङ्गय्ह कथनाकारदीपनतो, अत्थानुगतसमञ्ञापरिदीपनतो च. पयोजनं पन सङ्गहपदेन सामत्थियतो दस्सितमेव अभिधम्मत्थानं एकत्थ सङ्गहे सति तदुग्गहपरिपुच्छादिवसेन तेसं सरूपावबोधस्स, तम्मूलिकाय च दिट्ठधम्मिकसम्परायिकत्थसिद्धिया अनायासेन संसिज्झनतो.
तत्थ रतनत्तयपणामप्पयोजनं ताव बहुधा पपञ्चेन्ति आचरिया, विसेसतो पन अन्तरायनिवारणं पच्चासीसन्ति. तथा हि वुत्तं सङ्गहकारेहि ‘‘तस्सानुभावेन हतन्तरायो’’ति (पारा. अट्ठ. १.गन्थारम्भकथा). रतनत्तयपणामो हि अत्थतो पणामकिरियाभिनिप्फादिका कुसलचेतना, सा च वन्दनेय्यवन्दकानं खेत्तज्झासयसम्पदाहि दिट्ठधम्मवेदनीयभूता यथालद्धसम्पत्तिनिमित्तकस्स कम्मस्स अनुबलप्पदानवसेन तन्निब्बत्तितविपाकसन्ततिया अन्तरायकरानि उपपीळकउपच्छेदककम्मानि पटिबाहित्वा तन्निदानानं यथाधिप्पेतसिद्धिविबन्धकानं रोगादिअन्तरायानमप्पवत्तिं साधेति. तस्मा पकरणारम्भे रतनत्तयपणामकरणं यथारद्धपकरणस्स अनन्तरायेन परिसमापनत्थञ्चेव सोतूनञ्च वन्दनापुब्बङ्गमाय पटिपत्तिया अनन्तरायेन उग्गहणधारणादिसंसिज्झनत्थञ्च. अभिधेय्यकथनं पन विदिताभिधेय्यस्सेव गन्थस्स विञ्ञूहि उग्गहणादिवसेन ¶ पटिपज्जितब्बभावतो. करणप्पकारप्पयोजनसन्दस्सनानि च सोतुजनसमुस्साहजननत्थं. अभिधानकथनं पन वोहारसुखत्थन्ति अयमेत्थ समुदायत्थो. अयं पन अवयवत्थो ¶ – ससद्धम्मगणुत्तमं अतुलं सम्मासम्बुद्धं अभिवादिय अभिधम्मत्थसङ्गहं भासिस्सन्ति सम्बन्धो.
तत्थ सम्मा सामञ्च सब्बधम्मे अभिसम्बुद्धोति सम्मा सम्बुद्धो, भगवा. सो हि सङ्खतासङ्खतभेदं सकलम्पि धम्मजातं याथावसरसलक्खणपटिवेधवसेन सम्मा सयं विचितोपचितपारमितासम्भूतेन सयम्भूञाणेन सामं बुज्झि अञ्ञासि. यथाह ‘‘सयं अभिञ्ञाय कमुद्दिसेय्य’’न्ति (महाव. ११; म. नि. १.२८५; २.३४१; ध. प. ३५३), अथ वा बुधधातुस्स जागरणविकसनत्थेसुपि पवत्तनतो सम्मा सामञ्च पटिबुद्धो अनञ्ञपटिबोधितो हुत्वा सयमेव सवासनसम्मोहनिद्दाय अच्चन्तं विगतो, दिनकरकिरणसमागमेन परमरुचिरसिरिसोभग्गप्पत्तिया विकसितमिव पदुमं अग्गमग्गञाणसमागमेन अपरिमितगुणगणालङ्कतसब्बञ्ञुतञ्ञाणप्पत्तिया सम्मा सयमेव विकसितो विकासमनुप्पत्तोत्यत्थो. यथावुत्तवचनत्थयोगेपि सम्मासम्बुद्धसद्दस्स भगवति समञ्ञावसेन पवत्तत्ता ‘‘अतुल’’न्ति इमिना विसेसेति. तुलाय सम्मितो तुल्यो, सोयेव तुलो यकारलोपवसेन. अथ वा सम्मितत्थे अकारपच्चयवसेन तुलाय सम्मितो तुलो, न तुलो अतुलो, सीलादीहि गुणेहि केनचि असदिसो, नत्थि एतस्स वा तुलो सदिसोति अतुलो सदेवके लोके अग्गपुग्गलभावतो. यथाह ‘‘यावता, भिक्खवे, सत्ता अपदा वा द्विपदा वा चतुप्पदा वा…पे… तथागतो तेसं अग्गमक्खायती’’तिआदि (अ. नि. ४.३४; ५.३२; इतिवु. ९०).
एत्तावता च हेतुफलसत्तूपकारसम्पदावसेन तीहाकारेहि भगवतो थोमना कता होति. तत्थ हेतुसम्पदा नाम महाकरुणासमायोगो बोधिसम्भारसम्भरणञ्च ¶ . फलसम्पदा पन ञाणपहानआनुभावरूपकायसम्पदावसेन चतुब्बिधा. तत्थ सब्बञ्ञुतञ्ञाणपदट्ठानं मग्गञाणं, तम्मूलकानि च दसबलादिञाणानि ञाणसम्पदा. सवासनसकलसंकिलेसानमच्चन्तमनुप्पादधम्मतापादनं पहानसम्पदा. यथिच्छितनिप्फादने आधिपच्चं आनुभावसम्पदा. सकललोकनयनाभिसेकभूता पन लक्खणानुब्यञ्जनप्पटिमण्डिता अत्तभावसम्पत्ति रूपकायसम्पदा नाम. सत्तूपकारो पन आसयपयोगवसेन दुविधो. तत्थ देवदत्तादीसु विरोधिसत्तेसुपि ¶ निच्चं हितज्झासयता, अपरिपाकगतिन्द्रियानं इन्द्रियपरिपाककालागमनञ्च आसयो नाम. तदञ्ञसत्तानं पन लाभसक्कारादिनिरपेक्खचित्तस्स यानत्तयमुखेन सब्बदुक्खनिय्यानिकधम्मदेसना पयोगो नाम.
तत्थ पुरिमा द्वे फलसम्पदा ‘‘सम्मासम्बुद्ध’’न्ति इमिना दस्सिता, इतरा पन द्वे, तथा सत्तूपकारसम्पदा च ‘‘अतुल’’न्ति एतेन, तदुपायभूता पन हेतुसम्पदा द्वीहिपि सामत्थियतो दस्सिता तथाविधहेतुब्यतिरेकेन तदुभयसम्पत्तीनमसम्भवतो, अहेतुकत्ते च सब्बत्थ तासं सम्भवप्पसङ्गतो.
तदेवं तिविधावत्थासङ्गहितथोमनापुब्बङ्गमं बुद्धरतनं वन्दित्वा इदानि सेसरतनानम्पि पणाममारभन्तो आह ‘‘ससद्धम्मगणुत्तम’’न्ति. गुणीभूतानम्पि हि धम्मसंघानं अभिवादेतब्बभावो सहयोगेन विञ्ञायति यथा ‘‘सपुत्तदारो आगतोति पुत्तदारस्सापि आगमन’’न्ति.
तत्थ अत्तानं धारेन्ते चतूसु अपायेसु, वट्टदुक्खेसु च अपतमाने कत्वा धारेतीति धम्मो, चतुमग्गफलनिब्बानवसेन नवविधो, परियत्तिया सह दसविधो वा धम्मो. धारणञ्च पनेतस्स अपायादिनिब्बत्तककिलेसविद्धंसनं, तं अरियमग्गस्स किलेससमुच्छेदकभावतो, निब्बानस्स च ¶ आरम्मणभावेन तस्स तदत्थसिद्धिहेतुताय निप्परियायतो लब्भति, फलस्स पन किलेसानं पटिप्पस्सम्भनवसेन मग्गानुकूलप्पवत्तितो, परियत्तिया च तदधिगमहेतुतायाति उभिन्नम्पि परियायतोति दट्ठब्बं. सतं सप्पुरिसानं अरियपुग्गलानं, सन्तो वा संविज्जमानो न तित्थियपरिकप्पितो अत्ता विय परमत्थतो अविज्जमानो सन्तो वा पसत्थो स्वाक्खाततादिगुणयोगतो न बाहिरकधम्मो विय एकन्तनिन्दितो धम्मोति सद्धम्मो, गणो च सो अट्ठन्नं अरियपुग्गलानं समूहभावतो उत्तमो च सुप्पटिपन्नतादिगुणविसेसयोगतो, गणानं, गणेसु वा देवमनुस्सादि समूहेसु उत्तमो यथावुत्तगुणवसेनाति गणुत्तमो, सह सद्धम्मेन, गणुत्तमेन चाति ससद्धम्मगणुत्तमो, तं ससद्धम्मगणुत्तमं.
अभिवादियाति विसेसतो वन्दित्वा, भयलाभकुलाचारादिविरहेन सक्कच्चं आदरेन कायवचीमनोद्वारेहि वन्दित्वात्यत्थो. भासिस्सन्ति कथेस्सामि. निब्बत्तितपरमत्थभावेन अभि विसिट्ठा ¶ धम्मा एत्थातिआदिना अभिधम्मो, धम्मसङ्गणीआदिसत्तपकरणं अभिधम्मपिटकं, तत्थ वुत्ता अत्था अभिधम्मत्था, ते सङ्गय्हन्ति एत्थ, एतेनाति वा अभिधम्मत्थसङ्गहं.
परमत्थधम्मवण्णना
२. एवं ताव यथाधिप्पेतप्पयोजननिमित्तं रतनत्तयपणामादिकं विधाय इदानि येसं अभिधम्मत्थानं सङ्गहणवसेन इदं पकरणं पट्ठपीयति, ते ताव सङ्खेपतो उद्दिसन्तो आह ‘‘तत्थ वुत्ता’’त्यादि. तत्थ तस्मिं अभिधम्मे सब्बथा कुसलादिवसेन, खन्धादिवसेन च वुत्ता अभिधम्मत्था परमत्थतो सम्मुतिं ठपेत्वा निब्बत्तितपरमत्थवसेन चित्तं विञ्ञाणक्खन्धो, चेतसिकं वेदनादिक्खन्धत्तयं, रूपं ¶ भूतुपादायभेदभिन्नो रूपक्खन्धो, निब्बानं मग्गफलानमारम्मणभूतो असङ्खतधम्मोति एवं चतुधा चतूहाकारेहि ठिताति योजना. तत्थ परमो उत्तमो अविपरीतो अत्थो, परमस्स वा उत्तमस्स ञाणस्स अत्थो गोचरोति परमत्थो.
चिन्तेतीति चित्तं, आरम्मणं विजानातीति अत्थो. यथाह ‘‘विसयविजाननलक्खणं चित्त’’न्ति (ध. स. अट्ठ. १ धम्मुदेसवारफस्सपञ्चमकरासिवण्णना). सतिपि हि निस्सयसमनन्तरादिपच्चयेन विना आरम्मणेन चित्तमुप्पज्जतीति तस्स तंलक्खणता वुत्ता, एतेन निरारम्मणवादिमतं पटिक्खित्तं होति. चिन्तेन्ति वा एतेन करणभूतेन सम्पयुत्तधम्माति चित्तं. अथ वा चिन्तनमत्तं चित्तं. यथापच्चयं हि पवत्तिमत्तमेव यदिदं सभावधम्मो नाम. एवञ्च कत्वा सब्बेसम्पि परमत्थधम्मानं भावसाधनमेव निप्परियायतो लब्भति, कत्तुकरणवसेन पन निब्बचनं परियायकथाति दट्ठब्बं. सकसककिच्चेसु हि धम्मानं अत्तप्पधानतासमारोपनेन कत्तुभावो च, तदनुकूलभावेन सहजातधम्मसमूहे कत्तुभावसमारोपनेन पटिपादेतब्बधम्मस्स करणत्तञ्च परियायतोव लब्भति, तथानिदस्सनं पन धम्मसभावविनिमुत्तस्स कत्तादिनो अभावपरिदीपनत्थन्ति वेदितब्बं. विचित्तकरणादितोपि चित्तसद्दत्थं पपञ्चेन्ति. अयं पनेत्थ सङ्गहो –
‘‘विचित्तकरणा चित्तं, अत्तनो चित्तताय वा;
चितं कम्मकिलेसेहि, चितं तायति वा तथा;
चिनोति अत्तसन्तानं, विचित्तारम्मणन्ति चा’’ति.
चेतसि ¶ भवं तदायत्तवुत्तितायाति चेतसिकं. न हि तं चित्तेन विना आरम्मणग्गहणसमत्थं असति चित्ते सब्बेन सब्बं अनुप्पज्जनतो, चित्तं पन केनचि चेतसिकेन विनापि ¶ आरम्मणे पवत्ततीति तं चेतसिकमेव चित्तायत्तवुत्तिकं नाम. तेनाह भगवा ‘‘मनोपुब्बङ्गमा धम्मा’’ति (ध. प. १-२), एतेन सुखादीनं अचेतनत्तनिच्चत्तादयो विप्पटिपत्तियोपि पटिक्खित्ता होन्ति. चेतसि नियुत्तं वा चेतसिकं.
रुप्पतीति रूपं, सीतुण्हादिविरोधिपच्चयेहि विकारमापज्जति, आपादीयतीति वा अत्थो. तेनाह भगवा ‘‘सीतेनपि रुप्पति, उण्हेनपि रुप्पती’’त्यादि (सं. नि. ३.७९), रुप्पनञ्चेत्थ सीतादिविरोधिपच्चयसमवाये विसदिसुप्पत्तियेव. यदि एवं अरूपधम्मानम्पि रूपवोहारो आपज्जतीति? नापज्जति सीतादिग्गहणसामत्थियतो विभूततरस्सेव रुप्पनस्साधिप्पेतत्ता. इतरथा हि ‘‘रुप्पती’’ति अविसेसवचनेनेव परियत्तन्ति किं सीतादिग्गहणेन, तं पन सीतादिना फुट्ठस्स रुप्पनं विभूततरं, तस्मा तदेवेत्थाधिप्पेतन्ति ञापनत्थं सीतादिग्गहणं कतं. यदि एवं कथं ब्रह्मलोके रूपवोहारो, न हि तत्थ उपघातका सीतादयो अत्थीति? किञ्चापि उपघातका नत्थि, अनुग्गाहका पन अत्थि, तस्मा तंवसेनेत्थ रुप्पनं सम्भवतीति, अथ वा तंसभावानतिवत्तनतो तत्थ रूपवोहारोति अलमतिप्पपञ्चेन.
भवाभवं विननतो संसिब्बनतो वानसङ्खाताय तण्हाय निक्खन्तं, निब्बाति वा एतेन रागग्गिआदिकोति निब्बानं.
१. चित्तपरिच्छेदवण्णना
भूमिभेदचित्तवण्णना
३. इदानि यस्मा विभागवन्तानं धम्मानं सभावविभावनं विभागेन विना न होति, तस्मा यथाउद्दिट्ठानं अभिधम्मत्थानं उद्देसक्कमेन विभागं दस्सेतुं चित्तं ताव भूमिजातिसम्पयोगादिवसेन ¶ विभजित्वा निद्दिसितुमारभन्तो आह ‘‘तत्थ चित्तं तावा’’त्यादि. ताव-सद्दो पठमन्ति एतस्सत्थे. यथाउद्दिट्ठेसु चतूसु अभिधम्मत्थेसु पठमं चित्तं निद्दिसीयतीति ¶ अयञ्हेत्थत्थो. चत्तारो विधा पकारा अस्साति चतुब्बिधं. यस्मा पनेते चतुभुम्मका धम्मा अनुपुब्बपणीता, तस्मा हीनुक्कट्ठुक्कट्ठतरतमानुक्कमेन तेसं निद्देसो कतो. तत्थ कामेतीति कामो, कामतण्हा, सा एत्थ अवचरति आरम्मणकरणवसेनाति कामावचरं. कामीयतीति वा कामो, एकादसविधो कामभवो, तस्मिं येभुय्येन अवचरतीति कामावचरं. येभुय्येन चरणस्स हि अधिप्पेतत्ता रूपारूपभवेसु पवत्तस्सापि इमस्स कामावचरभावो उपपन्नो होति. कामभवोयेव वा कामो एत्थ अवचरतीति कामावचरो, तत्थ पवत्तम्पि चित्तं निस्सिते निस्सयवोहारेन कामावचरं ‘‘मञ्चा उक्कुट्ठिं करोन्ती’’त्यादीसु वियाति अलमतिविसारणिया कथाय. होति चेत्थ –
‘‘कामोवचरतीत्येत्थ, कामेवचरतीति वा;
ठानूपचारतो वापि, तं कामावचरं भवे’’ति.
रूपारूपावचरेसुपि एसेव नयो यथारहं दट्ठब्बो. उपादानक्खन्धसङ्खातलोकतो उत्तरति अनासवभावेनाति लोकुत्तरं, मग्गचित्तं. फलचित्तं पन ततो उत्तिण्णन्ति लोकुत्तरं. उभयम्पि वा सह निब्बानेन लोकतो उत्तरं अधिकं यथावुत्तगुणवसेनेवाति लोकुत्तरं.
भूमिभेदचित्तवण्णना निट्ठिता.
अकुसलचित्तवण्णना
४. इमेसु पन चतूसु चित्तेसु कामावचरचित्तस्स कुसलाकुसलविपाककिरियभेदेन चतुब्बिधभावेपि पापाहेतुकवज्जानं एकूनसट्ठिया, एकनवुतिया वा चित्तानं सोभननामेन वोहारकरणत्थं ‘‘पापाहेतुकमुत्तानि ¶ ‘सोभनानी’ति वुच्चरे’’ति एवं वक्खमाननयस्स अनुरूपतो पापाहेतुकेयेव पठमं दस्सेन्तो, तेसु च भवेसु गहितपटिसन्धिकस्स सत्तस्स आदितो वीथिचित्तवसेन लोभसहगतचित्तुप्पादानमेव सम्भवतो तेयेव पठमं दस्सेत्वा तदनन्तरं द्विहेतुकभावसामञ्ञेन दोमनस्ससहगते, तदनन्तरं एकहेतुके च दस्सेतुं ‘‘सोमनस्ससहगत’’न्त्यादिना ¶ लोभमूलं ताव वेदनादिट्ठिसङ्खारभेदेन अट्ठधा विभजित्वा दस्सेति.
तत्थ सुन्दरं मनो, तं वा एतस्स अत्थीति सुमनो, चित्तं, तंसमङ्गिपुग्गलो वा, तस्स भावो तस्मिं अभिधानबुद्धीनं पवत्तिहेतुतायाति सोमनस्सं, मानसिकसुखवेदनायेतं अधिवचनं, तेन सहगतं एकुप्पादादिवसेन संसट्ठं, तेन सह एकुप्पादादिभावं गतन्ति वा सोमनस्ससहगतं. मिच्छा पस्सतीति दिट्ठि. सामञ्ञवचनस्सपि हि अत्थप्पकरणादिना विसेसविसयता होतीति इध मिच्छादस्सनमेव ‘‘दिट्ठी’’ति वुच्चति. दिट्ठियेव दिट्ठिगतं ‘‘सङ्खारगतं थामगत’’न्त्यादीसु विय गत-सद्दस्स तब्भाववुत्तित्ता. द्वासट्ठिया वा दिट्ठीसु गतं अन्तोगतं, दिट्ठिया वा गमनमत्तं न एत्थ गन्तब्बो अत्तादिको कोचि अत्थीति दिट्ठिगतं, ‘‘इदमेव सच्चं मोघमञ्ञ’’न्ति पवत्तो अत्तत्तनियादिअभिनिवेसो, तेन समं एकुप्पादादीहि पकारेहि युत्तन्ति दिट्ठिगतसम्पयुत्तं. सङ्खरोति चित्तं तिक्खभावसङ्खातमण्डनविसेसेन सज्जेति, सङ्खरीयति वा तं एतेन यथावुत्तनयेन सज्जीयतीति सङ्खारो, तत्थ तत्थ किच्चे संसीदमानस्स चित्तस्स अनुबलप्पदानवसेन अत्तनो वा परेसं वा पवत्तपुब्बप्पयोगो, सो पन अत्तनो पुब्बभागप्पवत्ते चित्तसन्ताने चेव परसन्ताने च पवत्ततीति तन्निब्बत्तितो चित्तस्स तिक्खभावसङ्खातो विसेसोविध सङ्खारो, सो यस्स नत्थि तं असङ्खारं ¶ , तदेव असङ्खारिकं. सङ्खारेन सहितं ससङ्खारिकं. तथा च वदन्ति –
‘‘पुब्बप्पयोगसम्भूतो, विसेसो चित्तसम्भवी;
सङ्खारो तंवसेनेत्थ, होत्यासङ्खारिकादिता’’ति.
अथ वा ‘‘ससङ्खारिकं असङ्खारिक’’न्ति चेतं केवलं सङ्खारस्स भावाभावं सन्धाय वुत्तं, न तस्स सहप्पवत्तिसब्भावाभावतोति भिन्नसन्तानप्पवत्तिनोपि सङ्खारस्स इदमत्थिताय तंवसेन निब्बत्तं चित्तं सङ्खारो अस्स अत्थीति ससङ्खारिकं ‘‘सलोमको सपक्खको’’त्यादीसु विय सह-सद्दस्स विज्जमानत्थपरिदीपनतो. तब्बिपरीतं पन तदभावतो वुत्तनयेन असङ्खारिकं. दिट्ठिगतेन विप्पयुत्तं विसंसट्ठन्ति दिट्ठिगतविप्पयुत्तं. उपपत्तितो युत्तितो इक्खति अनुभवति वेदयमानापि मज्झत्ताकारसण्ठितियाति उपेक्खा. सुखदुक्खानं वा उपेता युत्ता अविरुद्धा इक्खा ¶ अनुभवनन्ति उपेक्खा. सुखदुक्खाविरोधिताय हेसा तेसं अनन्तरम्पि पवत्तति. उपेक्खासहगतन्ति इदं वुत्तनयमेव.
कस्मा पनेत्थ अञ्ञेसुपि फस्सादीसु सम्पयुत्तधम्मेसु विज्जमानेसु सोमनस्ससहगतादिभावोव वुत्तोति? सोमनस्सादीनमेव असाधारणभावतो. फस्सादयो हि केचि सब्बचित्तसाधारणा, केचि कुसलादिसाधारणा, मोहादयो च सब्बाकुसलसाधारणाति न तेहि सक्का चित्तं विसेसेतुं, सोमनस्सादयो पन कत्थचि चित्ते होन्ति, कत्थचि न होन्तीति पाकटोव तंवसेन चित्तस्स विसेसो. कस्मा पनेते कत्थचि होन्ति, कत्थचि न होन्तीति? कारणस्स सन्निहितासन्निहितभावतो. किं पन नेसं कारणन्ति? वुच्चतेसभावतो, परिकप्पतो वा हि इट्ठारम्मणं, सोमनस्सपटिसन्धिकता, अगम्भीरसभावता च इध सोमनस्सस्स ¶ कारणं, इट्ठमज्झत्तारम्मणं, उपेक्खापटिसन्धिकता, गम्भीरसभावता च उपेक्खाय, दिट्ठिविपन्नपुग्गलसेवना, सस्सतुच्छेदासयता च दिट्ठिया, बलवउतुभोजनादयो पन पच्चया असङ्खारिकभावस्साति. तस्मा अत्तनो अनुरूपकारणवसेन नेसं उप्पज्जनतो कत्थचि चित्तेयेव सम्भवोति सक्का एतेहि चित्तस्स विसेसो पञ्ञापेतुन्ति. एवञ्च कत्वा नेसं सतिपि मोहहेतुकभावे लोभसहगतभावोव निगमने वुत्तो.
इमेसं पन अट्ठन्नम्पि अयमुप्पत्तिक्कमो वेदितब्बो. यदा हि ‘‘नत्थि कामेसु आदीनवो’’त्यादिना नयेन मिच्छादिट्ठिं पुरक्खत्वा हट्ठतुट्ठो कामे वा परिभुञ्जति, दिट्ठमङ्गलादीनि वा सारतो पच्चेति सभावतिक्खेनेव अनुस्साहितेन चित्तेन, तदा पठमं अकुसलचित्तमुप्पज्जति. यदा पन मन्देन समुस्साहितेन चित्तेन, तदा दुतियं. यदा पन मिच्छादिट्ठिं अपुरक्खत्वा केवलं हट्ठतुट्ठो मेथुनं वा सेवति, परसम्पत्तिं वा अभिज्झायति, परभण्डं वा हरति सभावतिक्खेनेव अनुस्साहितेन चित्तेन, तदा ततियं. यदा पन मन्देन समुस्साहितेन चित्तेन, तदा चतुत्थं. यदा पन कामानं वा असम्पत्तिं आगम्म, अञ्ञेसं वा सोमनस्सहेतूनं अभावेन चतूसुपि विकप्पेसु सोमनस्सरहिता होन्ति, तदा सेसानि चत्तारि उपेक्खासहगतानि उप्पज्जन्तीति. अट्ठपीति पि-सद्दो सम्पिण्डनत्थो, तेन वक्खमाननयेन अकुसलकम्मपथेसु नेसं लब्भमानकम्मपथानुरूपतो पवत्तिभेदं कालदेससन्तानारम्मणादिभेदेन अनेकविधतम्पि सङ्गण्हाति.
५. दुट्ठु ¶ मनो, तं वा एतस्साति दुम्मनो, तस्स भावो दोमनस्सं, मानसिकदुक्खवेदनायेतं अधिवचनं, तेन ¶ सहगतन्ति दोमनस्ससहगतं. आरम्मणे पटिहञ्ञतीति पटिघो, दोसो. चण्डिक्कसभावताय हेस आरम्मणं पटिहनन्तो विय पवत्तति. दोमनस्ससहगतस्स वेदनावसेन अभेदेपि असाधारणधम्मवसेन चित्तस्स उपलक्खणत्थं दोमनस्सग्गहणं, पटिघसम्पयुत्तभावो पन उभिन्नं एकन्तसहचारिता दस्सनत्थं वुत्तोति दट्ठब्बं. दोमनस्सञ्चेत्थ अनिट्ठारम्मणानुभवनलक्खणो वेदनाक्खन्धपरियापन्नो एको धम्मो, पटिघो चण्डिक्कसभावो सङ्खारक्खन्धपरियापन्नो एको धम्मोति अयमेतेसं विसेसो. एत्थ च यं किञ्चि अनिट्ठारम्मणं, नवविधआघातवत्थूनि च दोमनस्सस्स कारणं, पटिघस्स कारणञ्चाति दट्ठब्बं. द्विन्नं पन नेसं चित्तानं पाणातिपातादीसु तिक्खमन्दप्पवत्तिकाले उप्पत्ति वेदितब्बा. एत्थापि निगमने पि-सद्दस्स अत्थो वुत्तनयानुसारेन दट्ठब्बो.
६. सभावं विचिनन्तो ताय किच्छति किलमतीति विचिकिच्छा. अथ वा चिकिच्छितुं दुक्करताय विगता चिकिच्छा ञाणप्पटिकारो इमिस्साति विचिकिच्छा, ताय सम्पयुत्तं विचिकिच्छासम्पयुत्तं. उद्धतस्स भावो उद्धच्चं. उद्धच्चस्स सब्बाकुसलसाधारणभावेपि इध सम्पयुत्तधम्मेसु पधानं हुत्वा पवत्ततीति इदमेव तेन विसेसेत्वा वुत्तं. एवञ्च कत्वा धम्मुद्देसपाळियं सेसाकुसलेसु उद्धच्चं येवापनकवसेन वुत्तं, इध पन ‘‘उद्धच्चं उप्पज्जती’’ति सरूपेनेव देसितं. होन्ति चेत्थ –
‘‘सब्बाकुसलयुत्तम्पि, उद्धच्चं अन्तमानसे;
बलवं इति तंयेव, वुत्तमुद्धच्चयोगतो.
‘‘तेनेव हि मुनिन्देन, येवापनकनामतो;
वत्वा सेसेसु एत्थेव, तं सरूपेन देसित’’न्ति.
इमानि ¶ पन द्वे चित्तानि मूलन्तरविरहतो अतिसम्मूळ्हताय, संसप्पनविक्खिपनवसेन पवत्तविचिकिच्छुद्धच्चसमायोगेन चञ्चलताय च सब्बत्थापि रज्जनदुस्सनरहितानि उपेक्खासहगतानेव पवत्तन्ति, ततोयेव च सभावतिक्खताय उस्साहेतब्बताय अभावतो सङ्खारभेदोपि नेसं नत्थि. होन्ति चेत्थ –
‘‘मूळ्हत्ता ¶ चेव संसप्प-विक्खेपा चेकहेतुकं;
सोपेक्खं सब्बदा नो च, भिन्नं सङ्खारभेदतो.
‘‘न हि तस्स सभावेन, तिक्खतुस्साहनीयता;
अत्थि संसप्पमानस्स, विक्खिपन्तस्स सब्बदा’’ति.
मोहेन मुय्हन्ति अतिसयेन मुय्हन्ति मूलन्तरविरहतोति मोमूहानि.
७. इच्चेवन्त्यादि यथावुत्तानं द्वादसाकुसलचित्तानं निगमनं. तत्थ इति-सद्दो वचनवचनीयसमुदायनिदस्सनत्थो. एवं-सद्दो वचनवचनीयपटिपाटिसन्दस्सनत्थो. निपातसमुदायो वा एस वचनवचनीयनिगमनारम्भे. इच्चेवं यथावुत्तनयेन सब्बथापि सोमनस्सुपेक्खादिट्ठिसम्पयोगादिना पटिघसम्पयोगादिना विचिकिच्छुद्धच्चयोगेनाति सब्बेनापि सम्पयोगादिआकारेन द्वादस अकुसलचित्तानि समत्तानि परिनिट्ठितानि, सङ्गहेत्वा वा अत्तानि गहितानि, वुत्तानीत्यत्थो. तत्थ कुसलपटिपक्खानि अकुसलानि मित्तप्पटिपक्खो अमित्तो विय, पटिपक्खभावो च कुसलाकुसलानं यथाक्कमं पहायकपहातब्बभावेन वेदितब्बो.
८. अट्ठधात्यादि सङ्गहगाथा. लोभो च सो सुप्पतिट्ठितभावसाधनेन मूलसदिसत्ता मूलञ्च, कं एतेसन्ति लोभमूलानि चित्तानि वेदनादिभेदतो अट्ठधा सियुं ¶ . तथा दोसमूलानि सङ्खारभेदतो द्विधा. मोहमूलानि सुद्धो मोहोयेव मूलमेतेसन्ति मोहमूलसङ्खातानि सम्पयोगभेदतो द्वे चाति अकुसला द्वादस सियुन्त्यत्थो.
अकुसलचित्तवण्णना निट्ठिता.
अहेतुकचित्तवण्णना
९. एवं मूलभेदतो तिविधम्पि अकुसलं सम्पयोगादिभेदतो द्वादसधा विभजित्वा इदानि ¶ अहेतुकचित्तानि निद्दिसन्तो तेसं अकुसलविपाकादिवसेन तिविधभावेपि अकुसलानन्तरं अकुसलविपाकेयेव चक्खादिनिस्सयसम्पटिच्छनादिकिच्चभेदेन सत्तधा विभजितुं ‘‘उपेक्खासहगतं चक्खुविञ्ञाण’’न्त्यादिमाह. तत्थ चक्खति विञ्ञाणाधिट्ठितं हुत्वा समविसमं आचिक्खन्तं विय होतीति चक्खु. अथ वा चक्खति रूपं अस्सादेन्तं विय होतीति चक्खु. चक्खतीति हि अयं सद्दो ‘‘मधुं चक्खति, ब्यञ्जनं चक्खती’’त्यादीसु विय अस्सादनत्थो होति. तेनाह भगवा – ‘‘चक्खुं खो पन, मागण्डिय, रूपारामं रूपरतं रूपसम्मुदित’’न्त्यादि. यदि एवं ‘‘सोतं खो, मागण्डिय, सद्दारामं सद्दरतं सद्दसम्मुदित’’न्त्यादिवचनतो (म. नि. २.२०९) सोतादीनम्पि सद्दादिअस्सादनं अत्थीति तेसम्पि चक्खुसद्दाभिधेय्यता आपज्जेय्याति? नापज्जति निरुळ्हत्ता, निरुळ्हो हेस चक्खु-सद्दो दट्ठुकामतानिदानकम्मजभूतप्पसादलक्खणे चक्खुप्पसादेयेव मयूरादिसद्दा विय सकुणविसेसादीसु, चक्खुना सहवुत्तिया पन भमुकट्ठिपरिच्छिन्नो मंसपिण्डोपि ‘‘चक्खू’’ति वुच्चति. अट्ठकथायं पन अनेकत्थत्ता धातूनं चक्खति-सद्दस्स विभावनत्थतापि सम्भवतीति ‘‘चक्खति रूपं विभावेतीति चक्खू’’ति (विसुद्धि. २.५१०) वुत्तं. चक्खुस्मिं ¶ विञ्ञाणं तन्निस्सितत्थाति चक्खुविञ्ञाणं. तथा हेतं ‘‘चक्खुसन्निस्सितरूपविजाननलक्खण’’न्ति (ध. स. अट्ठ. ४३१; विसुद्धि. २.४५४) वुत्तं.
एवं सोतविञ्ञाणादीसुपि यथारहं दट्ठब्बं. ‘‘तथा’’ति इमिना उपेक्खासहगतभावं अतिदिसति. विञ्ञाणाधिट्ठितं हुत्वा सुणातीति सोतं. घायति गन्धोपादानं करोतीति घानं. जीवितनिमित्तं रसो जीवितं, तं अव्हायति तस्मिं निन्नतायाति जिव्हा निरुत्तिनयेन. कुच्छितानं पापधम्मानं आयो पवत्तिट्ठानन्ति कायो. कायिन्द्रियञ्हि फोट्ठब्बग्गहणसभावत्ता तदस्सादवसप्पवत्तानं, तम्मूलकानञ्च पापधम्मानं विसेसकारणन्ति तेसं पवत्तिट्ठानं विय गय्हति. ससम्भारकायो वा कुच्छितानं केसादीनं आयोति कायो. तंसहचरितत्ता पन पसादकायोपि तथा वुच्चति. दु कुच्छितं हुत्वा खनति कायिकसुखं, दुक्खमन्ति वा दुक्खं. दुक्करमोकासदानं एतस्साति दुक्ख’’न्तिपि अपरे. पञ्चविञ्ञाणग्गहितं रूपादिआरम्मणं सम्पटिच्छति तदाकारप्पवत्तियाति सम्पटिच्छनं. सम्मा तीरेति यथासम्पटिच्छितं रूपादिआरम्मणं वीमंसतीति सन्तीरणं. अञ्ञमञ्ञविरुद्धानं कुसलाकुसलानं पाकाति विपाका, विपक्कभावमापन्नानं अरूपधम्मानमेतं अधिवचनं. एवञ्च कत्वा कुसलाकुसलकम्मसमुट्ठानानम्पि ¶ कटत्तारूपानं नत्थि विपाकवोहारो. अकुसलस्स विपाकचित्तानि अकुसलविपाकचित्तानि.
१०. सुखयति कायचित्तं, सुट्ठु वा खनति कायचित्ताबाधं, सुखेन खमितब्बन्ति वा सुखं. ‘‘सुकरमोकासदानं एतस्साति सुख’’न्ति अपरे. कस्मा पन यथा अकुसलविपाकसन्तीरणं एकमेव वुत्तं, एवमवत्वा कुसलविपाकसन्तीरणं द्विधा वुत्तन्ति? इट्ठइट्ठमज्झत्तारम्मणवसेन वेदनाभेदसम्भवतो. यदि एवं तत्थापि अनिट्ठअनिट्ठमज्झत्तारम्मणवसेन वेदनाभेदेन भवितब्बन्ति? नयिदमेवं अनिट्ठारम्मणे ¶ उप्पज्जितब्बस्सपि दोमनस्सस्स पटिघेन विना अनुप्पज्जनतो, पटिघस्स च एकन्ताकुसलसभावस्स अब्याकतेसु असम्भवतो. न हि भिन्नजातिको धम्मो भिन्नजातिकेसु उपलब्भति, तस्मा अत्तना समानयोगक्खमस्स असम्भवतो अकुसलविपाकेसु दोमनस्सं न सम्भवतीति तस्स तंसहगतता न वुत्ता. अथ वा यथा कोचि बलवता पोथियमानो दुब्बलपुरिसो तस्स पटिप्पहरितुं असक्कोन्तो तस्मिं उपेक्खकोव होति, एवमेव अकुसलविपाकानं परिदुब्बलभावतो अनिट्ठारम्मणेपि दोमनस्सुप्पादो नत्थीति सन्तीरणं उपेक्खासहगतमेव.
चक्खुविञ्ञाणादीनि पन चत्तारि उभयविपाकानिपि वत्थारम्मणघट्टनाय दुब्बलभावतो अनिट्ठे इट्ठेपि च आरम्मणे उपेक्खासहगतानेव. तेसञ्हि चतुन्नम्पि वत्थुभूतानि चक्खादीनि उपादारूपानेव, तथा आरम्मणभूतानिपि रूपादीनि, उपादारूपकेन च उपादारूपकस्स सङ्घट्टनं अतिदुब्बलं पिचुपिण्डकेन पिचुपिण्डकस्स फुसनं विय, तस्मा तानि सब्बथापि उपेक्खासहगतानेव. कायविञ्ञाणस्स पन फोट्ठब्बसङ्खातभूतत्तयमेव आरम्मणन्ति तं कायप्पसादे सङ्घट्टितम्पि तं अतिक्कमित्वा तन्निस्सयेसु महाभूतेसु पटिहञ्ञति. भूतरूपेहि च भूतरूपानं सङ्घट्टनं बलवतरं अधिकरणिमत्थके पिचुपिण्डकं ठपेत्वा कूटेन पहटकाले कूटस्स पिचुपिण्डकं अतिक्कमित्वा अधिकरणिग्गहणं विय, तस्मा वत्थारम्मणघट्टनाय बलवभावतो कायविञ्ञाणं अनिट्ठे दुक्खसहगतं, इट्ठे सुखसहगतन्ति. सम्पटिच्छनयुगळ्हं पन अत्तना असमाननिस्सयानं चक्खुविञ्ञाणादीनमनन्तरं उप्पज्जतीति समाननिस्सयतो अलद्धानन्तरपच्चयताय सभागूपत्थम्भरहितो विय पुरिसो नातिबलवं सब्बथापि विसयरसमनुभवितुं न सक्कोतीति सब्बथापि उपेक्खासहगतमेव. वुत्तविपरियायतो कुसलविपाकसन्तीरणं इट्ठइट्ठमज्झत्तारम्मणेसु ¶ सुखोपेक्खासहगतन्ति. यदि एवं आवज्जनद्वयस्स ¶ उपेक्खासम्पयोगं कस्मा वक्खति, ननु तम्पि समाननिस्सयानन्तरं पवत्ततीति? सच्चं, तत्थ पन पुरिमं पुब्बे केनचि अग्गहितेयेव आरम्मणे एकवारमेव पवत्तति, पच्छिमम्पि विसदिसचित्तसन्तानपरावत्तनवसेन ब्यापारन्तरसापेक्खन्ति न सब्बथापि विसयरसमनुभवितुं सक्कोति, तस्मा मज्झत्तवेदनासम्पयुत्तमेवाति. होन्ति चेत्थ –
‘‘वत्थालम्बसभावानं, भूतिकानञ्हि घट्टनं;
दुब्बलं इति चक्खादि-चतुचित्तमुपेक्खकं.
‘‘कायनिस्सयफोट्ठब्ब-भूतानं घट्टनाय तु;
बलवत्ता न विञ्ञाणं, कायिक मज्झवेदनं.
‘‘समाननिस्सयो यस्मा, नत्थानन्तरपच्चयो;
तस्मा दुब्बलमालम्बे, सोपेक्खं सम्पटिच्छन’’न्ति.
कुसलस्स विपाकानि, सम्पयुत्तहेतुविरहतो अहेतुकचित्तानि चाति कुसलविपाकाहेतुकचित्तानि. निब्बत्तकहेतुवसेन निप्फन्नानिपि हेतानि सम्पयुत्तहेतुवसेनेव अहेतुकवोहारं लभन्ति, इतरथा महाविपाकेहि इमेसं नानत्तासम्भवतो. किं पनेत्थ कारणं यथा इधेवं अकुसलविपाकनिगमने अहेतुकग्गहणं न कतन्ति? ब्यभिचाराभावतो. सति हि सम्भवे, ब्यभिचारे च विसेसनं सात्थकं सिया. अकुसलविपाकानं पन लोभादिसावज्जधम्मविपाकभावेन तब्बिधुरेहि, अलोभादीहि सम्पयोगायोगतो, सयं अब्याकतनिरवज्जसभावानं लोभादिअकुसलधम्मसम्पयोगविरोधतो च नत्थि कदाचिपि सहेतुकताय सम्भवोति अहेतुकभावाब्यभिचारतो ¶ न तानि अहेतुकसद्देन विसेसितब्बानि.
११. इदानि अहेतुकाधिकारे अहेतुककिरियचित्तानिपि किच्चभेदेन तिधा दस्सेतुं ‘‘उपेक्खासहगत’’न्त्यादि वुत्तं. चक्खादिपञ्चद्वारे घट्टितमारम्मणं आवज्जेति तत्थ आभोगं करोति, चित्तसन्तानं वा भवङ्गवसेन पवत्तितुं अदत्वा वीथिचित्तभावाय परिणामेतीति पञ्चद्वारावज्जनं, किरियाहेतुकमनोधातुचित्तं. आवज्जनस्स अनन्तरपच्चयभूतं भवङ्गचित्तं मनोद्वारं वीथिचित्तानं पवत्तिमुखभावतो. तस्मिं दिट्ठसुतमुतादिवसेन आपाथमागतमारम्मणं आवज्जेति ¶ , वुत्तनयेन वा चित्तसन्तानं परिणामेतीति मनोद्वारावज्जनं, किरियाहेतुकमनोविञ्ञाणधातुउपेक्खासहगतचित्तं. इदमेव च पञ्चद्वारे यथासन्तीरितं आरम्मणं ववत्थपेतीति वोट्ठब्बनन्ति च वुच्चति. हसितं उप्पादेतीति हसितुप्पादं, खीणासवानं अनोळारिकारम्मणेसु पहट्ठाकारमत्तहेतुकं किरियाहेतुकमनोविञ्ञाणधातुसोमनस्ससहगतचित्तं.
१२. सब्बथापीति अकुसलविपाककुसलविपाककिरियभेदेन. अट्ठारसाति गणनपरिच्छेदो. अहेतुकचित्तानीति परिच्छिन्नधम्मनिदस्सनं.
अहेतुकचित्तवण्णना निट्ठिता.
सोभनचित्तवण्णना
१४. एवं द्वादसाकुसलअहेतुकाट्ठारसवसेन समतिंस चित्तानि दस्सेत्वा इदानि तब्बिनिमुत्तानं सोभनवोहारं ठपेतुं ‘‘पापाहेतुकमुत्तानी’’त्यादि वुत्तं. अत्तना अधिसयितस्स अपायादिदुक्खस्स पापनतो पापेहि ¶ , हेतुसम्पयोगाभावतो अहेतुकेहि च मुत्तानि चतुवीसतिकामावचरपञ्चतिंसमहग्गतलोकुत्तरवसेन एकूनसट्ठिपरिमाणानि, अथ वा अट्ठ लोकुत्तरानि झानङ्गयोगभेदेन पच्चेकं पञ्चधा कत्वा एकनवुतिपि चित्तानि सोभनगुणावहनतो, अलोभादिअनवज्जहेतुसम्पयोगतो च सोभनानीति वुच्चरे कथीयन्ति.
कामावचरसोभनचित्तवण्णना
१५. इदानि सोभनेसु कामावचरानमेव पठमं उद्दिट्ठत्ता तेसुपि अब्याकतानं कुसलपुब्बकत्ता पठमं कामावचरकुसलं, ततो तब्बिपाकं, तदनन्तरं तदेकभूमिपरियापन्नं किरियचित्तञ्च पच्चेकं वेदनाञाणसङ्खारभेदेन अट्ठधा दस्सेतुं ‘‘सोमनस्ससहगत’’न्त्यादि वुत्तं. तत्थ जानाति यथासभावं पटिविज्झतीति ञाणं. सेसं वुत्तनयमेव. एत्थ च बलवसद्धाय दस्सनसम्पत्तिया पच्चयपटिग्गाहकादिसम्पत्तियाति एवमादीहि कारणेहि सोमनस्ससहगतता, पञ्ञासंवत्तनिककम्मतो, अब्यापज्जलोकूपपत्तितो, इन्द्रियपरिपाकतो, किलेसदूरीभावतो ¶ च ञाणसम्पयुत्तता, तब्बिपरियायेन उपेक्खासहगतता चेव ञाणविप्पयुत्तता च, आवाससप्पायादिवसेन कायचित्तानं कल्लभावतो, पुब्बे दानादीसु कतपरिचयतादीहि च असङ्खारिकता, तब्बिपरियायेन ससङ्खारिकता च वेदितब्बा.
तत्थ यदा पन यो देय्यधम्मपटिग्गाहकादिसम्पत्तिं, अञ्ञं वा सोमनस्सहेतुं आगम्म हट्ठपहट्ठो ‘‘अत्थि दिन्न’’न्त्यादिनयप्पवत्तं सम्मादिट्ठिं पुरक्खत्वा मुत्तचागतादिवसेन असंसीदन्तो अनुस्साहितो परेहि दानादीनि पुञ्ञानि करोति, तदास्स चित्तं सोमनस्ससहगतं ञाणसम्पयुत्तं असङ्खारिकं होति. यदा पन वुत्तनयेनेव हट्ठतुट्ठो सम्मादिट्ठिं ¶ पुरक्खत्वापि अमुत्तचागतादिवसेन संसीदमानो परेहि वा उस्साहितो करोति, तदास्स तदेव चित्तं ससङ्खारिकं होति. यदा पन ञातिजनस्स पटिपत्तिदस्सनेन जातपरिचया बालदारका भिक्खू दिस्वा सोमनस्सजाता सहसा किञ्चिदेव हत्थगतं ददन्ति वा वन्दन्ति वा, तदा तेसं ततियं चित्तं उप्पज्जति. यदा पन ‘‘देथ, वन्दथा’’ति ञातीहि उस्साहिता एवं पटिपज्जन्ति, तदा चतुत्थं चित्तं उप्पज्जति. यदा पन देय्यधम्मपटिग्गाहकादीनं असम्पत्तिं, अञ्ञेसं वा सोमनस्सहेतूनं अभावं आगम्म चतूसुपि विकप्पेसु सोमनस्सरहिता होन्ति, तदा सेसानि चत्तारि उपेक्खासहगतानि उप्पज्जन्तीति. अट्ठपीति पि-सद्देन दसपुञ्ञकिरियादिवसेन अनेकविधतं सम्पिण्डेति. तथा हि वदन्ति –
‘‘कमेन पुञ्ञवत्थूहि, गोचराधिपतीहि च;
कम्महीनादितो चेव, गणेय्य नयकोविदो’’ति.
इमानि हि अट्ठ चित्तानि दसपुञ्ञकिरियवत्थुवसेन पवत्तनतो पच्चेकं दस दसाति कत्वा असीति चित्तानि होन्ति, तानि च छसु आरम्मणेसु पवत्तनतो पच्चेकं छग्गुणितानि सासीतिकानि चत्तारि सतानि होन्ति, अधिपतिभेदेन पन ञाणविप्पयुत्तानं चत्तालीसाधिकद्विसतपरिमाणानं वीमंसाधिपतिसम्पयोगाभावतो तानि तिण्णं अधिपतीनं वसेन तिगुणितानि वीसाधिकानि सत्तसतानि, तथा ञाणसम्पयुत्तानि च चतुन्नं अधिपतीनं वसेन चतुग्गुणितानि ससट्ठिकानि नव सतानीति एवं अधिपतिवसेन सहस्सं सासीतिकानि च छ सतानि होन्ति, तानि कायवचीमनोकम्मसङ्खातकम्मत्तिकवसेन तिगुणितानि चत्तालीसाधिकानि पञ्च ¶ सहस्सानि होन्ति, तानि च हीनमज्झिमपणीतभेदतो तिगुणितानि वीससताधिकपन्नरससहस्सानि होन्ति. यं पन वुत्तं आचरियबुद्धदत्तत्थेरेन –
‘‘सत्तरस ¶ सहस्सानि, द्वे सतानि असीति च;
कामावचरपुञ्ञानि, भवन्तीति विनिद्दिसे’’ति.
तं अधिपतिवसेन गणनपरिहानिं अनादियित्वा सोतपतितवसेन वुत्तन्ति दट्ठब्बं, कालदेसादिभेदेन पन नेसं भेदो अप्पमेय्योव.
कुच्छिते (ध. स. अट्ठ. १) पापधम्मे सलयन्ति कम्पेन्ति विद्धंसेन्ति अपगमेन्तीति वा कुसलानि. अथ वा कुच्छिताकारेन सन्ताने सयनतो पवत्तनतो कुससङ्खाते पापधम्मे लुनन्ति छिन्दन्तीति कुसलानि. अथ वा कुच्छिते पापधम्मे सानतो तनुकरणतो ओसानकरणतो वा कुससङ्खातेन ञाणेन, सद्धादिधम्मजातेन वा लातब्बानि सहजातउपनिस्सयभावेन यथारहं पवत्तेतब्बानीति कुसलानि, तानेव यथावुत्तत्थेन कामावचरानि कुसलचित्तानि चाति कामावचरकुसलचित्तानि.
१६. यथा पनेतानि पुञ्ञकिरियवसेन, कम्मद्वारवसेन, कम्मवसेन, अधिपतिवसेन च पवत्तन्ति, नेवं विपाकानि दानादिवसेन अप्पवत्तनतो, विञ्ञत्तिसमुट्ठापनाभावतो, अविपाकसभावतो, छन्दादीनि पुरक्खत्वा अप्पवत्तितो च, तस्मा तंवसेन परिहापेत्वा यथारहं गणनभेदो योजेतब्बो. इमानिपि इट्ठइट्ठमज्झत्तारम्मणवसेन यथाक्कमं सोमनस्सुपेक्खासहितानि. पटिसन्धादिवसप्पवत्तियं कम्मस्स बलवाबलवभावतो, तदारम्मणप्पवत्तियं येभुय्येन जवनानुरूपतो, कदाचि तत्थापि कम्मानुरूपतो च ञाणसम्पयुत्तानि, ञाणविप्पयुत्तानि च होन्ति. यथापयोगं विना सप्पयोगञ्च यथाउपट्ठितेहि कम्मादिपच्चयेहि उतुभोजनादिसप्पायासप्पायवसेन असङ्खारिकससङ्खारिकानि.
१७. किरियचित्तानम्पि ¶ कुसले वुत्तनयेन यथारहं सोमनस्ससहगतादिता वेदितब्बा.
१८. सहेतुककामावचरकुसलविपाककिरियचित्तानीति एत्थ सहेतुकग्गहणं विपाककिरियापेक्खं ¶ विसेसनं कुसलस्स एकन्तसहेतुकत्ता. होति हि यथालाभयोजना, ‘‘सक्खरकथलम्पि मच्छगुम्बम्पि चरन्तम्पि तिट्ठन्तम्पी’’त्यादीसु (दी. नि. १.२४९) विय सक्खरकथलस्स चरणायोगतो मच्छगुम्बापेक्खाय चरणकिरिया योजीयतीति.
१९. सहेतुकामावचरपुञ्ञपाककिरिया वेदनाञाणसङ्खारभेदेन पच्चेकं वेदनाभेदतो दुविधत्ता, ञाणभेदतो चतुब्बिधत्ता, सङ्खारभेदतो अट्ठविधत्ता च सम्पिण्डेत्वा चतुवीसति मताति योजना. ननु च वेदनाभेदो ताव युत्तो तासं भिन्नसभावत्ता. ञाणसङ्खारभेदो पन कथन्ति? ञाणसङ्खारानं भावाभावकतोपि भेदो ञाणसङ्खारकतोव यथा वस्सकतो सुभिक्खो दुब्भिक्खोति, तस्मा ञाणसङ्खारकतो भेदो ञाणसङ्खारभेदोति न एत्थ कोचि विरोधोति.
२०. इदानि सब्बानिपि कामावचरचित्तानि सम्पिण्डेत्वा दस्सेतुं ‘‘कामे तेवीसा’’त्यादि वुत्तं. कामे भवे सत्त अकुसलविपाकानि, सहेतुकाहेतुकानि सोळस कुसलविपाकानीति एवं तेवीसति विपाकानि द्वादस अकुसलानि, अट्ठ कुसलानीति पुञ्ञापुञ्ञानि वीसति अहेतुका तिस्सो सहेतुका अट्ठाति एकादस किरिया चाति सब्बथापि कुसलाकुसलविपाककिरियानं अन्तोगधभेदेन चतुपञ्ञासेव कालदेससन्तानादिभेदेन अनेकविधभावेपीत्यत्थो.
कामावचरसोभनचित्तवण्णना निट्ठिता.
रूपावचरचित्तवण्णना
२१. इदानि ¶ तदनन्तरुद्दिट्ठस्स रूपावचरस्स निद्देसक्कमो अनुप्पत्तोति तस्स झानङ्गयोगभेदेन पञ्चधा विभागं दस्सेतुं ‘‘वितक्क…पे… सहित’’न्त्यादिमाह. वितक्को च विचारो च पीति च सुखञ्च एकग्गता चाति इमेहि सहितं वितक्कविचारपीतिसुखेकग्गतासहितं. तत्थ आरम्मणं वितक्केति सम्पयुत्तधम्मे अभिनिरोपेतीति वितक्को, सो सहजातानं आरम्मणाभिनिरोपनलक्खणो, यथा हि कोचि गामवासी पुरिसो राजवल्लभं सम्बन्धिनं मित्तं वा निस्साय राजगेहं अनुपविसति, एवं वितक्कं निस्साय चित्तं आरम्मणं आरोहति. यदि एवं कथं अवितक्कं चित्तं आरम्मणं आरोहतीति? तम्पि वितक्कबलेनेव ¶ अभिनिरोहति. यथा हि सो पुरिसो परिचयेन तेन विनापि निरासङ्को राजगेहं पविसति, एवं परिचयेन वितक्केन विनापि अवितक्कं चित्तं आरम्मणं अभिनिरोहति. परिचयोति चेत्थ सवितक्कचित्तस्स सन्ताने अभिण्हप्पवत्तिवसेन निब्बत्ता चित्तभावना. अपि चेत्थ पञ्चविञ्ञाणं अवितक्कम्पि वत्थारम्मणसङ्घट्टनबलेन, दुतियज्झानादीनि च हेट्ठिमभावनाबलेन अभिरोहन्ति.
आरम्मणे तेन चित्तं विचरतीति विचारो. सो आरणनुमज्जनलक्खणो. तथा हेस ‘‘अनुसन्धानता’’ति (ध. स. ८) निद्दिट्ठो. एत्थ च विचारतो ओळारिकट्ठेन, तस्सेव पुब्बङ्गमट्ठेन च पठमघण्टाभिघातो विय चेतसो पठमाभिनिपातो वितक्को, अनुरवो विय अनुसञ्चरणं विचारो. विप्फारवाचेत्थ वितक्को चित्तस्स परिप्फन्दनभूतो, आकासे उप्पतितुकामस्स सकुणस्स पक्खविक्खेपो विय, पदुमाभिमुखपातो विय च गन्धानुबन्धचेतसा भमरस्स, सन्तवुत्ति विचारो चित्तस्स नातिपरिप्फन्दनभूतो, आकासे उप्पतितस्स ¶ सकुणस्स पक्खप्पसारणं विय, पदुमस्स उपरिभागे परिब्भमनं विय च पदुमाभिमुखपतितस्स भमरस्स.
पिनयति कायचित्तं तप्पेति, वड्ढेतीति वा पीति, सा सम्पियायनलक्खणा, आरम्मणं कल्लतो गहणलक्खणाति वुत्तं होति, सम्पयुत्तधम्मे सुखयतीति सुखं, तं इट्ठानुभवनलक्खणं सुभोजनरसस्सादको राजा विय. तत्थ आरम्मणप्पटिलाभे पीतिया विसेसो पाकटो कन्तारखिन्नस्स वनन्तोदकदस्सने विय, यथालद्धस्स अनुभवने सुखस्स विसेसो पाकटो यथादिट्ठउदकस्स पानादीसु वियाति. नानारम्मणविक्खेपाभावेन एकं आरम्मणं अग्गं इमस्साति एकग्गं, चित्तं, तस्स भावो एकग्गता, समाधि. सो अविक्खेपलक्खणो. तस्स हि वसेन ससम्पयुत्तं चित्तं अविक्खित्तं होति.
पठमञ्च देसनाक्कमतो चेव उप्पत्तिक्कमतो च आदिभूतत्ता तं झानञ्च आरम्मणूपनिज्झानतो, पच्चनीकझापनतो चाति पठमज्झानं, वितक्कादिपञ्चकं. झानङ्गसमुदाये येव हि झानवोहारो नेमिआदिअङ्गसमुदाये रथवोहारो विय, तथा हि वुत्तं विभङ्गे ‘‘झानन्ति वितक्को विचारो पीति सुखं चित्तस्सेकग्गता’’ति (विभ. ५६९). पठमज्झानेन सम्पयुत्तं कुसलचित्तं पठमज्झानकुसलचित्तं.
कस्मा ¶ पन अञ्ञेसु फस्सादीसु सम्पयुत्तधम्मेसु विज्जमानेसु इमेयेव पञ्च झानङ्गवसेन वुत्ताति? वुच्चते – उपनिज्झानकिच्चवन्तताय, कामच्छन्दादीनं उजुपटिपक्खभावतो च. वितक्को हि आरम्मणे चित्तं अभिनिरोपेति. विचारो अनुप्पबन्धेति, पीति चस्स पीननं, सुखञ्च उपब्रूहनं करोति, अथ नं ससम्पयुत्तधम्मं एतेहि अभिनिरोपनानुप्पबन्धनपीननउपब्रूहनेहि अनुग्गहिता एकग्गता समाधानकिच्चेन ¶ अत्तानं अनुवत्तापेन्ती एकत्तारम्मणे समं, सम्मा च आधियति. इन्द्रियसमतावसेन समं पटिपक्खधम्मानं दूरीभावेन लीनुद्धच्चाभावेन सम्मा च ठपेतीति एवमेते समेव उपनिज्झानकिच्चं आवेणिकं. कामच्छन्दादिपटिपक्खभावे पन समाधि कामच्छन्दस्स पटिपक्खो रागप्पणिधिया उजुपच्चनीकभावतो. कामच्छन्दवसेन हि नानारम्मणेहि पलोभितस्स परिब्भमन्तस्स चित्तस्स समाधानं एकग्गताय होति. पीति ब्यापादस्स पामोज्जसभावत्ता. वितक्को थिनमिद्धस्स योनिसो सङ्कप्पनवसेन सविप्फारप्पवत्तितो सुखं अवूपसमानुतापसभावस्स उद्धच्चकुक्कुच्चस्स वूपसन्तसीतलसभावत्ता. विचारो विचिकिच्छाय आरम्मणे अनुमज्जनवसेन पञ्ञापतिरूपसभावत्ता. एवं उपनिज्झानकिच्चवन्तताय, कामच्छन्दादीनं उजुपटिपक्खभावतो च इमेयेव पञ्च झानङ्गभावेन ववत्थिताति. यथाहु –
‘‘उपनिज्झानकिच्चत्ता, कामादिपटिपक्खतो;
सन्तेसुपि च अञ्ञेसु, पञ्चेव झानसञ्ञिता’’ति.
उपेक्खा पनेत्त सन्तवुत्तिसभावत्ता सुखेव अन्तोगधाति दट्ठब्बं. तेनाहु –
‘‘उपेक्खा सन्तवुत्तित्ता, सुखमिच्चेव भासिता’’ति. (विभ. अट्ठ. २३२; विसुद्धि. २.६४४);
पहानङ्गादिवसेन पनस्स विसेसो उपरि आवि भविस्सति, तथा अरूपावचरलोकुत्तरेसुपि लब्भमानकविसेसो. अथेत्थ कामावचरकुसलेसु विय सङ्खारभेदो कस्मा न गहितो. इदम्पि हि केवलं समथानुयोगवसेन पटिलद्धं ससङ्खारिकं, मग्गाधिगमवसेन पटिलद्धं असङ्खारिकन्ति सक्का वत्तुन्ति? नयिदमेवं मग्गाधिगमवसेनसत्तितो ¶ पटिलद्धस्सापि अपरभागे परिकम्मवसेनेव उप्पज्जनतो, तस्मा सब्बस्सपि झानस्स परिकम्मसङ्खातपुब्बाभिसङ्खारेन ¶ विना केवलं अधिकारवसेन अनुप्पज्जनतो ‘‘असङ्खारिक’’न्तिपि, अधिकारेन च विना केवलं परिकम्माभिसङ्खारेनेव अनुप्पज्जनतो ‘‘ससङ्खारिक’’न्तिपि न सक्का वत्तुन्ति. अथ वा पुब्बाभिसङ्खारवसेनेव उप्पज्जमानस्स न कदाचि असङ्खारिकभावो सम्भवतीति ‘‘असङ्खारिक’’न्ति च ब्यभिचाराभावतो ‘‘ससङ्खारिक’’न्ति च न वुत्तन्ति.
पि-सद्देन चेत्थ चतुक्कपञ्चकनयवसेन सुद्धिकनवको, तञ्च दुक्खप्पटिपदादन्धाभिञ्ञादुक्खप्पटिपदाखिप्पाभिञ्ञासुखप्पटिपदादन्धाभिञ्ञासुखप्पटिपदाखिप्पाभिञ्ञावसेन पटिपदाचतुक्केन योजेत्वा देसितत्ता चत्तारो नवका, परित्तं परित्तारम्मणं, परित्तं अप्पमाणारम्मणं, अप्पमाणं परित्तारम्मणं, अप्पमाणं अप्पमाणारम्मणन्ति आरम्मणचतुक्केन योजितत्ता चत्तारो नवका, ‘‘दुक्खप्पटिपदं दन्धाभिञ्ञं परित्तं परित्तारम्मणं, दुक्खप्पटिपदं दन्धाभिञ्ञं परित्तं अप्पमाणारम्मण’’न्त्यादिना आरम्मणप्पटिपदामिस्सकनयवसेन सोळस नवकाति पञ्चवीसति नवकाति एवमादिभेदं सङ्गण्हाति.
२२. झानविसेसेन निब्बत्तितविपाको एकन्ततो तंतंझानसदिसोवाति विपाकं झानसदिसमेव विभत्तं. इममेव हि अत्थं दीपेतुं भगवता विपाकनिद्देसेपि कुसलं उद्दिसित्वाव तदनन्तरं महग्गतलोकुत्तरविपाका विभत्ता.
२५. रूपावचरमानसं झानभेदेन पञ्चहि चतूहि तीहि द्वीहि पुन द्वीहि झानङ्गेहि सम्पयोगभेदेन पञ्चधा पञ्चङ्गिकं चतुरङ्गिकं तिवङ्गिकं दुवङ्गिकं पुन दुवङ्गिकन्ति पञ्चविधं होति अविसेसेन, पुन तं पुञ्ञपाककिरियानं पच्चेकं पञ्चन्नं पञ्चन्नं भेदा पञ्चदसधा भवेत्यत्थो.
रूपावचरचित्तवण्णना निट्ठिता.
अरूपावचरचित्तवण्णना
२६. इदानि ¶ ¶ अरूपावचरं आरम्मणभेदेन चतुधा विभजित्वा दस्सेन्तो आह ‘‘आकासानञ्चायतना’’तिआदि. तत्थ उप्पादादिअन्तरहितताय नास्स अन्तोति अनन्तं, आकासञ्च तं अनन्तञ्चाति आकासानन्तं, कसिणुग्घाटिमाकासो. ‘‘अनन्ताकास’’न्ति च वत्तब्बे ‘‘अग्याहितो’’त्यादीसु विय विसेसनस्स परनिपातवसेन ‘‘आकासानन्त’’न्ति वुत्तं. आकासानन्तमेव आकासानञ्चं सकत्थे भावपच्चयवसेन. आकासानञ्चमेव आयतनं ससम्पयुत्तधम्मस्स झानस्स अधिट्ठानट्ठेन देवानं देवायतनं वियाति आकासानञ्चायतनं. तस्मिं अप्पनाप्पत्तं पठमारुप्पज्झानम्पि इध ‘‘आकासानञ्चायतन’’न्ति वुत्तं यथा पथवीकसिणारम्मणं झानं ‘‘पथवीकसिण’’न्ति. अथ वा आकासानञ्चं आयतनं अस्साति आकासानञ्चायतनं, झानं, तेन सम्पयुत्तं कुसलचित्तं आकासानञ्चायतनकुसलचित्तं.
विञ्ञाणमेव अनन्तं विञ्ञाणानन्तं, पठमारुप्पविञ्ञाणं. तञ्हि उप्पादादिअन्तवन्तम्पि अनन्ताकासे पवत्तनतो अत्तानं आरब्भ पवत्ताय भावनाय उप्पादादिअन्तं अग्गहेत्वा अनन्ततो फरणवसेन पवत्तनतो च ‘‘अनन्त’’न्ति वुच्चति. विञ्ञाणानन्तमेव विञ्ञाणञ्चं आकारस्स रस्सत्तं, न-कारस्स लोपञ्च कत्वा. दुतियारुप्पविञ्ञाणेन वा अञ्चितब्बं पापुणितब्बन्ति विञ्ञाणञ्चं, तदेव आयतनं दुतियारुप्पस्स अधिट्ठानत्ताति विञ्ञाणञ्चायतनं. सेसं पुरिमसमं.
नास्स ¶ पठमारुप्पस्स किञ्चनं अप्पमत्तकं अन्तमसो भङ्गमत्तम्पि अवसिट्ठं अत्थीति अकिञ्चनं, तस्स भावो आकिञ्चञ्ञं, पठमारुप्पविञ्ञाणाभावो. तदेव आयतनन्त्यादि पुरिमसदिसं.
ओळारिकाय सञ्ञाय अभावतो, सुखुमाय च सञ्ञाय अत्थिताय नेवस्स ससम्पयुत्तधम्मस्स सञ्ञा अत्थि, नापि असञ्ञं अविज्जमानसञ्ञन्ति नेवसञ्ञानासञ्ञं, चतुत्थारुप्पज्झानं. दीघं कत्वा पन ‘‘नेवसञ्ञानासञ्ञ’’न्ति वुत्तं. नेवसञ्ञानासञ्ञमेव आयतनं मनायतनधम्मायतनपरियापन्नत्ताति नेवसञ्ञानासञ्ञायतनं. अथ वा सञ्ञाव विपस्सनाय गोचरभावं गन्त्वा निब्बेदजननसङ्खातस्स पटुसञ्ञाकिच्चस्स अभावतो नेवसञ्ञा च ¶ उण्होदके तेजोधातु विय सङ्खारावसेससुखुमभावेन विज्जमानत्ता न असञ्ञाति नेवसञ्ञानासञ्ञा, सा एव आयतनं इमस्स ससम्पयुत्तधम्मस्स झानस्स निस्सयादिभावतोति नेवसञ्ञानासञ्ञायतनं. सञ्ञावसेन चेत्थ झानूपलक्खणं निदस्सनमत्तं. वेदनादयोपि हि तस्मिं झाने नेववेदनानावेदनादिकायेवाति. नेवसञ्ञानासञ्ञायतनेन सम्पयुत्तं कुसलचित्तं नेवसञ्ञानासञ्ञायतनकुसलचित्तं. पि-सद्देन चेत्थ आरम्मणप्पटिपदामिस्सकनयवसेन सोळसक्खत्तुकदेसनं (ध. स. २६५-२६८), अञ्ञम्पि च पाळियं आगतनयभेदं सङ्गण्हाति.
३०. आरम्मणानं अतिक्कमितब्बानं, कसिणाकासविञ्ञाणतदभावसङ्खातानं आलम्बितब्बानञ्च आकासादिचतुन्नं गोचरानं पभेदेन आरुप्पमानसं चतुब्बिधं होति. तञ्हि यथाक्कमं पञ्चमज्झानारम्मणं कसिणनिमित्तं अतिक्कम्म तदुग्घाटेन लद्धं आकासमालम्बित्वा तम्पि अतिक्कम्म तत्थ पवत्तं विञ्ञाणमालम्बित्वा तम्पि अतिक्कम्म तदभावभूतं अकिञ्चनभावमालम्बित्वा तम्पि अतिक्कम्म तत्थ पवत्तं ततियारुप्पविञ्ञाणमालम्बित्वा ¶ पवत्तति, न पन रूपावचरकुसलं विय पुरिमपुरिमअङ्गातिक्कमवसेन पुरिमपुरिमस्सापि आरम्मणं गहेत्वा. तेनाहु आचरिया –
‘‘आरम्मणातिक्कमतो, चतस्सोपि भवन्तिमा;
अङ्गातिक्कममेतासं, न इच्छन्ति विभाविनो’’ति; (ध. स. अट्ठ. २६८);
अरूपावचरचित्तवण्णना निट्ठिता.
सोभनचित्तवण्णना निट्ठिता.
लोकुत्तरचित्तवण्णना
३१. इदानि लोकुत्तरकुसलं चतुमग्गयोगतो, फलञ्च तदनुरूपप्पवत्तिया चतुधा विभजित्वा दस्सेतुं ‘‘सोतापत्तिमग्गचित्त’’न्त्यादि वुत्तं. निब्बानं पतिसवनतो उपगमनतो, निब्बानमहासमुद्दनिन्नताय ¶ सोतसदिसत्ता वा ‘‘सोतो’’ति वुच्चति अरियो अट्ठङ्गिको मग्गो, तस्स आपत्ति आदितो पज्जनं पापुणनं पठमसमन्नागमो सोतापत्ति आ-उपसग्गस्स आदिकम्मनि पवत्तनतो. निब्बानं मग्गेति, निब्बानत्थिकेहि वा मग्गीयति, किलेसे मारेन्तो गच्छतीति वा मग्गो, तेन सम्पयुत्तं चित्तं मग्गचित्तं, सोतापत्तिया लद्धं मग्गचित्तं सोतापत्तिमग्गचित्तं. अथ वा अरियमग्गसोतस्स आदितो पज्जनं एतस्साति सोतापत्ति, पुग्गलो, तस्स मग्गो सोतापत्तिमग्गो, तेन सम्पयुत्तं चित्तं सोतापत्तिमग्गचित्तं.
सकिं एकवारं पटिसन्धिवसेन इमं मनुस्सलोकं आगच्छतीति सकदागामी, इध पत्वा इध परिनिब्बायी, तत्थ पत्वा तत्थ परिनिब्बायी, इध पत्वा तत्थ परिनिब्बायी, तत्थ पत्वा इध परिनिब्बायी, इध पत्वा तत्थ निब्बत्तित्वा इध परिनिब्बायीति पञ्चसु सकदागामीसु पञ्चमको इधाधिप्पेतो. सो हि इतो ¶ गन्त्वा पुन सकिं इध आगच्छतीति. तस्स मग्गो सकदागामिमग्गो. किञ्चापि मग्गसमङ्गिनो तथागमनासम्भवतो फलट्ठोयेव सकदागामी नाम, तस्स पन कारणभूतो पुरिमुप्पन्नो मग्गो मग्गन्तरावच्छेदनत्थं फलट्ठेन विसेसेत्वा वुच्चति ‘‘सकदागामिमग्गो’’ति. एवं अनागामिमग्गोति. सकदागामिमग्गेन सम्पयुत्तं चित्तं सकदागामिमग्गचित्तं.
पटिसन्धिवसेन इमं कामधातुं न आगच्छतीति अनागामी, तस्स मग्गो अनागामिमग्गो, तेन सम्पयुत्तं चित्तं अनागामिमग्गचित्तं. अग्गदक्खिणेय्यभावेन पूजाविसेसं अरहतीति अरहा, अथ वा किलेससङ्खाता अरयो, संसारचक्कस्स वा अरा किलेसा हता अनेनाति अरहा, पापकरणे रहाभावतो वा अरहा, अट्ठमको अरियपुग्गलो, तस्स भावो अरहत्तं, चतुत्थफलस्सेतं अधिवचनं, तस्स आगमनभूतो मग्गो अरहत्तमग्गो, तेन सम्पयुत्तं चित्तं अरहत्तमग्गचित्तं.
पि-सद्देन एकेकस्स मग्गस्स नयसहस्सवसेन चतुन्नं चतुसहस्सभेदं सच्चविभङ्गे (विभ. २०६; विभ. अट्ठ. २०६-२१४) आगतं सट्ठिसहस्सभेदं नयं हेट्ठा वुत्तनयेन अनेकविधत्तम्पि सङ्गण्हाति. तत्थायं नयसहस्समत्तपरिदीपना, कथं? सोतापत्तिमग्गो ताव झाननामेन पटिपदाभेदं अनामसित्वा केवलं सुञ्ञतो अप्पणिहितोति द्विधा विभत्तो, पुन पटिपदाचतुक्केन योजेत्वा पच्चेकं चतुधा विभत्तोति एवं झाननामेन दसधा विभत्तो. तथा मग्गसतिपट्ठानसम्मप्पधानइद्धिपादइन्द्रियबलबोज्झङ्गसच्चसमथधम्मखन्धआयतनधातुआहारफस्सवेदनासञ्ञाचेतनाचित्तनामेहिपि ¶ पच्चेकं दसदसाकारेहि विभत्तो तथा तथा बुज्झनकानं पुग्गलानं वसेन. तस्मा ¶ झानवसेन दसमग्गादीनं एकूनवीसतिया वसेन दस दसाति वीसतिया ठानेसु द्वे नयसतानि होन्ति. पुन तानि चतूहि अधिपतीहि योजेत्वा पच्चेकं चतुधा विभत्तानीति एवं अधिपतीहि अमिस्सेत्वा द्वे सतानि, मिस्सेत्वा अट्ठ सतानीति सोतापत्तिमग्गे नयसहस्सं होति, तथा सकदागामिमग्गादीसुपि.
३२. सोतापत्तिया लद्धं, सोतापत्तिस्स वा फलचित्तं विपाकभूतं चित्तं सोतापत्तिफलचित्तं. अरहत्तञ्च तं फलचित्तञ्चाति अरहत्तफलचित्तं.
३४. चतुमग्गप्पभेदेनाति इन्द्रियानं अपाटवपाटवतरतमभेदेन भिन्नसामत्थियताय सक्कायदिट्ठिविचिकिच्छासीलब्बतपरामासानं निरवसेसप्पहानं कामरागब्यापादानं तनुभावापादनं तेसमेव निरवसेसप्पहानं रूपारूपरागमानुद्धच्चाविज्जानं अनवसेसप्पहानन्ति एवं संयोजनप्पहानवसेन चतुब्बिधानं सोतापत्तिमग्गादीनं अट्ठङ्गिकमग्गानं सम्पयोगभेदेन चतुमग्गसङ्खातं लोकुत्तरकुसलं चतुधा होति, विपाकं पन तस्सेव कुसलस्स फलत्ता तदनुरूपतो तथा चतुधाति एवं अनुत्तरं अत्तनो उत्तरितराभावेन अनुत्तरसङ्खातं लोकुत्तरं चित्तं अट्ठधा मतन्ति योजना.
किरियानुत्तरस्स पन असम्भवतो द्वादसविधता न वुत्ता. कस्मा पन तस्स असम्भवोति? मग्गस्स एकचित्तक्खणिकत्ता. यदि हि मग्गचित्तं पुनप्पुनं उप्पज्जेय्य, तदुप्पत्तिया किरियभावो सक्का वत्तुं. तं पन किलेससमुच्छेदकवसेनेव उपलभितब्बतो एकवारप्पवत्तेनेव च तेन असनिसम्पातेन विय तरुआदीनं समूलविद्धंसनस्स तंतंकिलेसानं अच्चन्तं अप्पवत्तिया साधितत्ता पुन उप्पज्जमानेपि कातब्बाभावतो दिट्ठधम्मसुखविहारत्थञ्च फलसमापत्तिया एव ¶ निब्बानारम्मणवसेन पवत्तनतो न कदाचि सेक्खानं असेक्खानं वा उप्पज्जति. तस्मा नत्थि सब्बथापि लोकुत्तरकिरियचित्तन्ति.
लोकुत्तरचित्तवण्णना निट्ठिता.
चित्तगणनसङ्गहवण्णना
३५. ‘‘द्वादसाकुसलानेव’’न्त्यादि ¶ यथावुत्तानं चतुभूमिकचित्तानं गणनसङ्गहो.
३६. एवं जातिवसेन सङ्गहं दस्सेत्वा पुन भूमिवसेन दस्सेतुं ‘‘चतुपञ्ञासधा कामे’’त्यादि वुत्तं. कामे भवे चित्तानि चतुपञ्ञासधा ईरये, रूपे भवे पन्नरस ईरये, आरुप्पे भवे द्वादस ईरये, अनुत्तरे पन नवविधे धम्मसमुदाये चित्तानि अट्ठधा ईरये, कथेय्यात्यत्थो. एत्थ च कामतण्हादिविसयभावेन कामभवादिपरियापन्नानि चित्तानि सकसकभूमितो अञ्ञत्थ पवत्तमानानिपि कामभवादीसु चित्तानीति वुत्तानि, यथा मनुस्सित्थिया कुच्छिस्मिं निब्बत्तोपि तिरच्छानगतो तिरच्छानयोनिपरियापन्नत्ता तिरच्छानेस्वेव सङ्गय्हति. कत्थचि अपरियापन्नानि नवविधलोकुत्तरधम्मसमूहेकदेसभूतानि ‘‘रुक्खे साखा’’त्यादीसु विय अनुत्तरे चित्तानीति वुत्तानि. अथ वा ‘‘कामे, रूपे’’ति च उत्तरपदलोपनिद्देसो. अरूपे भवानि आरुप्पानि. नत्थि एतेसं उत्तरं चित्तन्ति अनुत्तरानीति उपयोगबहुवचनवसेन कामे कामावचरानि चित्तानि चतुपञ्ञासधा ईरये, रूपे रूपावचरानि चित्तानि पन्नरस ईरये, आरुप्पे आरुप्पानि चित्तानि द्वादस ईरये. अनुत्तरे लोकुत्तरानि चित्तानि अट्ठधा ईरयेति एवमेत्थ सम्बन्धो दट्ठब्बो.
३७. इत्थं ¶ यथावुत्तेन जातिभेदभिन्नचतुभूमिकचित्तभेदवसेन एकूननवुतिप्पभेदं कत्वा मानसं चित्तं विचक्खणा विसेसेन अत्थचक्खणसभावा पण्डिता विभजन्ति. अथ वा एकवीससतं एकुत्तरवीसाधिकं सतं विभजन्ति.
चित्तगणनसङ्गहवण्णना निट्ठिता.
वित्थारगणनवण्णना
३८. झानङ्गवसेन पठमज्झानसदिसत्ता पठमज्झानञ्च तं सोतापत्तिमग्गचित्तञ्चेति पठमज्झानसोतापत्तिमग्गचित्तं. पादकज्झानसम्मसितज्झानपुग्गलज्झासयेसुपि, हि अञ्ञतरवसेन तंतंझानसदिसत्ता ¶ वितक्कादिअङ्गपातुभावेन चत्तारोपि मग्गा पठमज्झानादिवोहारं लभन्ता पच्चेकं पञ्चधा विभजन्ति. तेनाह ‘‘झानङ्गयोगभेदेना’’त्यादि, तत्थ पठमज्झानादीसु यं यं झानं समापज्जित्वा ततो ततो वुट्ठाय सङ्खारे सम्मसन्तस्स वुट्ठानगामिनिविपस्सना पवत्ता, तं पादकज्झानं वुट्ठानगामिनिविपस्सनाय पदट्ठानभावतो. यं यं झानं सम्मसन्तस्स सा पवत्ता, तं सम्मसितज्झानं. ‘‘अहो वत मे पठमज्झानसदिसो मग्गो पञ्चङ्गिको, दुतियज्झानादीसु वा अञ्ञतरसदिसो चतुरङ्गादिभेदो मग्गो भवेय्या’’ति एवं योगावचरस्स उप्पन्नज्झासयो पुग्गलज्झासयो नाम.
तत्थ येन पठमज्झानादीसु अञ्ञतरं झानं समापज्जित्वा ततो वुट्ठाय पकिण्णकसङ्खारे सम्मसित्वा मग्गो उप्पादितो होति, तस्स सो मग्गो पठमज्झानादीसु तंतंपादकज्झानसदिसो होति. सचे पन विपस्सनापादकं किञ्चि झानं नत्थि, केवलं पठमज्झानादीसु अञ्ञतरं झानं सम्मसित्वा ¶ मग्गो उप्पादितो होति, तस्स सो सम्मसितज्झानसदिसो होति. यदा पन यं किञ्चि झानं समापज्जित्वा ततो वुट्ठाय अञ्ञतरं सम्मसित्वा मग्गो उप्पादितो होति, तदा पुग्गलज्झासयवसेन द्वीसु अञ्ञतरसदिसो होति. सचे पन पुग्गलस्स तथाविधो अज्झासयो नत्थि, हेट्ठिमहेट्ठिमज्झानतो वुट्ठाय उपरूपरिझानधम्मे सम्मसित्वा उप्पादितमग्गो पादकज्झानं अनपेक्खित्वा सम्मसितज्झानसदिसो होति. उपरूपरिझानतो पन वुट्ठाय हेट्ठिमहेट्ठिमज्झानधम्मे सम्मसित्वा उप्पादितमग्गो सम्मसितज्झानं अनपेक्खित्वा पादकज्झानसदिसो होति. हेट्ठिमहेट्ठिमज्झानतो हि उपरूपरिझानं बलवतरन्ति. वेदनानियमो पन सब्बत्थापि वुट्ठानगामिनिविपस्सनानियमेन होति. तथा सुक्खविपस्सकस्स सकलज्झानङ्गनियमो. तस्स हि पादकज्झानादीनं अभावेन तेसं वसेन नियमाभावतो विपस्सनानियमेन पञ्चङ्गिकोव मग्गो होतीति. अपिच समापत्तिलाभिनोपि झानं पादकं अकत्वा पकिण्णकसङ्खारे सम्मसित्वा उप्पादितमग्गोपि विपस्सनानियमेनेव पञ्चङ्गिकोव होतीति अयमेत्थ अट्ठकथादितो उद्धटो विनिच्छयसारो. थेरवाददस्सनादिवसप्पवत्तो पन पपञ्चो अट्ठकथादीसु वुत्तनयेन वेदितब्बो. यथा चेत्थ, एवं सब्बत्थापि वित्थारनयो तत्थ तत्थ वुत्तनयेन गहेतब्बो. गन्थभीरुकजनानुग्गहत्थं पनेत्थ सङ्खेपकथा अधिप्पेता.
४२. यथा रूपावचरं चित्तं पठमादिपञ्चविधझानभेदेन गय्हति ‘‘पठमज्झान’’न्त्यादिना वुच्चति ¶ , तथा अनुत्तरम्पि चित्तं ‘‘पठमज्झानसोतापत्तिमग्गचित्त’’न्त्यादिना गय्हति. आरुप्पञ्चापि उपेक्खेकग्गतायोगेन अङ्गसमताय पञ्चमज्झाने गय्हति, पञ्चमज्झानवोहारं लभतीत्यत्थो. अथ वा ¶ रूपावचरं चित्तं अनुत्तरञ्च पठमादिझानभेदे ‘‘पठमज्झानकुसलचित्तं, पठमज्झानसोतापत्तिमग्गचित्तन्त्यादिना यथा गय्हति, तथा आरुप्पञ्चापि पञ्चमे झाने गय्हतीति योजना. आचरियस्सापि हि अयमेव योजना अधिप्पेताति दिस्सति नामरूपपरिच्छेदे उजुकमेव तथा वुत्तत्ता. वुत्तञ्हि तत्थ –
‘‘रूपावचरचित्तानि, गय्हन्तानुत्तरानि च;
पठमादिझानभेदे, आरुप्पञ्चापि पञ्चमे’’ति. (नाम. परि. २४);
तस्माति यस्मा रूपावचरं विय अनुत्तरम्पि पठमादिझानभेदे गय्हति, आरुप्पञ्चापि पञ्चमे गय्हति, यस्मा वा झानङ्गयोगभेदेन एकेकं पञ्चधा कत्वा अनुत्तरं चित्तं चत्तालीसविधन्ति वुच्चति, रूपावचरलोकुत्तरानि विय च पठमादिझानभेदे, तथा आरुप्पञ्चापि पञ्चमे गय्हति, तस्मा पठमादिकमेकेकं झानं लोकियं तिविधं, लोकुत्तरं अट्ठविधन्ति एकादसविधं. अन्ते तु झानं तेवीसतिविधं तिविधरूपावचरद्वादसविधअरूपावचरअट्ठलोकुत्तरवसेनात्यत्थो.
४३. पादकज्झानादिवसेन गणनवुड्ढि कुसलविपाकेस्वेव सम्भवतीति तेसमेव गणनं एकवीससतगणनाय अङ्गभावेन दस्सेन्तो आह ‘‘सत्ततिंसा’’त्यादि.
इति अभिधम्मत्थविभाविनिया नाम अभिधम्मत्थसङ्गहवण्णनाय
चित्तपरिच्छेदवण्णना निट्ठिता.
२. चेतसिकपरिच्छेदवण्णना
सम्पयोगलक्खणवण्णना
१. एवं ¶ ¶ ताव चित्तं भूमिजातिसम्पयोगसङ्खारझानारम्मणमग्गभेदेन यथारहं विभजित्वा इदानि चेतसिकविभागस्स अनुप्पत्तत्ता पठमं ताव चतुब्बिधसम्पयोगलक्खणसन्दस्सनवसेन चेतसिकलक्खणं ठपेत्वा, तदनन्तरं अञ्ञसमानअकुसलसोभनवसेन तीहि रासीहि चेतसिकधम्मे उद्दिसित्वा, तेसं सोळसहाकारेहि सम्पयोगं, तेत्तिंसविधेन सङ्गहञ्च दस्सेतुं ‘‘एकुप्पादनिरोधा चा’’त्यादि आरद्धं. चित्तेन सह एकतो उप्पादो च निरोधो च येसं ते एकुप्पादनिरोधा. एकं आलम्बणञ्च वत्थु च येसं ते एकालम्बणवत्थुका. एवं चतूहि लक्खणेहि चेतोयुत्ता चित्तेन सम्पयुत्ता द्विपञ्ञास लक्खणा धारणतो धम्मा नियतयोगिनो, अनियतयोगिनो च चेतसिका मता.
तत्थ यदि एकुप्पादमत्तेनेव चेतोयुत्ताति अधिप्पेता, तदा चित्तेन सह उप्पज्जमानानं रूपधम्मानम्पि चेतोयुत्तता आपज्जेय्याति एकनिरोधग्गहणं. एवम्पि चित्तानुपरिवत्तिनो विञ्ञत्तिद्वयस्स पसङ्गो नसक्का निवारेतुं, तथा ‘‘एकतो उप्पादो वा निरोधो वा एतेसन्ति एकुप्पादनिरोधा’’ति परिकप्पेन्तस्स पुरेतरमुप्पज्जित्वा चित्तस्स भङ्गक्खणे निरुज्झमानानम्पि रूपधम्मानन्ति एकालम्बणग्गहणं. ये एवं तिविधलक्खणा, ते नियमतो एकवत्थुयेवातिदस्सनत्थं एकवत्थुकग्गहणन्ति अलमतिप्पपञ्चेन.
सम्पयोगलक्खणवण्णना निट्ठिता.
अञ्ञसमानचेतसिकवण्णना
२. कथन्ति ¶ सरूपसम्पयोगाकारानं कथेतुकम्यतापुच्छा. फुसतीति फस्सो (ध. स. अट्ठ. १ धम्मुदेसवारफस्सपञ्चमकरासिवण्णना), स्वायं ¶ फुसनलक्खणो. अयञ्हि अरूपधम्मोपि समानो आरम्मणे फुसनाकारेनेव पवत्तति, सा चस्स फुसनाकारप्पवत्ति अम्बिलखादकादीनं पस्सन्तस्स परस्स खेळुप्पादादि विय दट्ठब्बा. वेदयति आरम्मणरसं अनुभवतीति वेदना, सा वेदयितलक्खणा. आरम्मणरसानुभवनञ्हि पत्वा सेससम्पयुत्तधम्मा एकदेसमत्तेनेव रसं अनुभवन्ति, एकंसतो पन इस्सरवताय वेदनाव अनुभवति. तथा हेसा ‘‘सुभोजनरसानुभवनकराजा विया’’ति वुत्ता. सुखादिवसेन पनस्सा भेदं सयमेव वक्खति. नीलादिभेदं आरम्मणं सञ्जानाति सञ्ञं कत्वा जानातीति सञ्ञा, सा सञ्जाननलक्खणा. सा हि उप्पज्जमाना दारुआदीसु वड्ढकिआदीनं सञ्ञाणकरणं विय पच्छा सञ्जाननस्स कारणभूतं आकारं गहेत्वा उप्पज्जति. निमित्तकारिकाय तावेतं युज्जति, निमित्तेन सञ्जानन्तिया पन कथन्ति? सापि पुन अपराय सञ्ञाय सञ्जाननस्स निमित्तं आकारं गहेत्वा उप्पज्जतीति न एत्थ कोचि असम्भवो.
चेतेति अत्तना सम्पयुत्तधम्मे आरम्मणे अभिसन्दहति, सङ्खताभिसङ्खरणे वा ब्यापारमापज्जतीति चेतना. तथा हि अयमेव अभिसङ्खरणे पधानत्ता विभङ्गे सुत्तन्तभाजनिये सङ्खारक्खन्धं विभजन्तेन ‘‘सङ्खतमभिसङ्खरोन्तीति सङ्खारा’’ति (सं. नि. ३.७९) वत्वा ‘‘चक्खुसम्फस्सजा चेतना’’त्यादिना (विभ. २१) निद्दिट्ठा. सा चेतयितलक्खणा, जेट्ठसिस्समहावड्ढकिआदयो विय सकिच्चपरकिच्चसाधिकाति दट्ठब्बं. एकग्गतावितक्कविचारपीतीनं सरूपविभावनं हेट्ठा आगतमेव.
जीवन्ति ¶ तेन सम्पयुत्तधम्माति जीवितं, तदेव सहजातानुपालने आधिपच्चयोगेन इन्द्रियन्ति जीवितिन्द्रियं, तं अनुपालनलक्खणं उप्पलादिअनुपालकं उदकं विय. करणं कारो, मनस्मिं कारो मनसिकारो, सो चेतसो आरम्मणे समन्नाहारलक्खणो. वितक्को हि सहजातधम्मानं आरम्मणे अभिनिरोपनसभावत्ता ते तत्थ पक्खिपन्तो विय होति, चेतना अत्तना आरम्मणग्गहणेन यथारुळ्हे धम्मेपि तत्थ तत्थ नियोजेन्ती बलनायको विय होति, मनसिकारो ते आरम्मणाभिमुखं पयोजनतो आजानीयानं पयोजनकसारथि वियाति अयमेतेसं विसेसो. धम्मानञ्हि तं तं याथावसरसलक्खणं सभावतो पटिविज्झित्वा भगवता ते ते धम्मा विभत्ताति भगवति सद्धाय ‘‘एवं विसेसा इमे धम्मा’’ति ओकप्पेत्वा उग्गहणपरिपुच्छादिवसेन तेसं सभावसमधिगमाय योगो करणीयो, न पन तत्थ तत्थ विप्पटिपज्जन्तेहि ¶ सम्मोहो आपज्जितब्बोति अयमेत्थ आचरियानं अनुसासनी. सब्बेसम्पि एकूननवुतिचित्तानं साधारणा नियमतो तेसु उप्पज्जनतोति सब्बचित्तसाधारणा नाम.
३. अधिमुच्चनं अधिमोक्खो, सो सन्निट्ठानलक्खणो, आरम्मणे निच्चलभावेन इन्दखीलो विय दट्ठब्बो. वीरानं भावो, कम्मं, विधिना ईरयितब्बं पवत्तेतब्बन्ति वा वीरियं, उस्साहो, सो सहजातानं उपत्थम्भनलक्खणो. वीरियवसेन हि तेसं ओलीनवुत्तिता न होति. एवञ्च कत्वा इमस्स वितक्कादीहि विसेसो सुपाकटो होति. छन्दनं छन्दो, आरम्मणेन अत्थिकता, सो कत्तुकामतालक्खणो. तथा हेस ‘‘आरम्मणग्गहणे चेतसो हत्थप्पसारणं विया’’ति (ध. स. अट्ठ. १ येवापनकवण्णना) वुच्चति. दानवत्थुविस्सज्जनवसेन ¶ पवत्तकालेपि चेस विस्सज्जितब्बेन तेन अत्थिकोव खिपितब्बउसूनं गहणे अत्थिको इस्सासो विय. सोभनेसु तदितरेसु च पकारेन किण्णा विप्पकिण्णाति पकिण्णका.
४. सोभनापेक्खाय इतरे, इतरापेक्खाय सोभना च अञ्ञे नाम, तेसं समाना न उद्धच्चसद्धादयो विय अकुसलादिसभावायेवाति अञ्ञसमाना.
अञ्ञसमानचेतसिकवण्णना निट्ठिता.
अकुसलचेतसिकवण्णना
५. एवं ताव सब्बचित्तसाधारणवसेन, पकिण्णकवसेन च सोभनेतरसभावे तेरस धम्मे उद्दिसित्वा इदानि हेट्ठा चित्तविभागे निद्दिट्ठानुक्कमेन अकुसलधम्मपरियापन्ने पठमं, ततो सोभनधम्मपरियापन्ने च दस्सेतुं ‘‘मोहो’’त्यादि वुत्तं. अहेतुका पन आवेणिकधम्मा नत्थीति न ते विसुं वुत्ता. आरम्मणे मुय्हतीति मोहो, अञ्ञाणं, सो आरम्मणसभावच्छादनलक्खणो. आरम्मणग्गहणवसप्पवत्तोपि हेस तस्स यथासभावप्पटिच्छादनाकआरेनेव पवत्तति. न हिरीयति न लज्जतीति अहिरिको, पुग्गलो, धम्मसमूहो वा. अहिरिकस्स भावो अहिरिक्कं, तदेव अहिरिकं. न ओत्तप्पतीति अनोत्तप्पं. तत्थ गूथतो गामसूकरो ¶ विय कायदुच्चरितादितो अजिगुच्छनलक्खणं अहिरिकं, अग्गितो सलभो विय ततो अनुत्तासलक्खणं अनोत्तप्पं. तेनाहु पोराणा –
‘‘जिगुच्छति नाहिरिको, पापा गूथाव सूकरो;
न भायति अनोत्तप्पी, सलभो विय पावका’’ति.
उद्धतस्स ¶ भावो उद्धच्चं, तं चित्तस्स अवूपसमलक्खणं पासाणाभिघातसमुद्धतभस्मं विय. लुब्भतीति लोभो, सो आरम्मणे अभिसङ्गलक्खणो मक्कटालेपो विय. चित्तस्स आलम्बितुकामतामत्तं छन्दो, लोभो तत्थ अभिगिज्झनन्ति अयमेतेसं विसेसो. ‘‘इदमेव सच्चं, मोघमञ्ञ’’न्ति मिच्छाभिनिवेसलक्खणा दिट्ठि. ञाणञ्हि आरम्मणं यथासभावतो जानाति, दिट्ठि यथासभावं विजहित्वा अयाथावतो गण्हातीति अयमेतेसं विसेसो. ‘‘सेय्योहमस्मी’’त्यादिना मञ्ञतीति मानो, सो उण्णतिलक्खणो. तथा हेस ‘‘केतुकम्यतापच्चुपट्ठानो’’ति (ध. स. अट्ठ. ४००) वुत्तो. दुस्सतीति दोसो, सो चण्डिक्कलक्खणो पहटासीविसो विय, इस्सतीति इस्सा, सा परसम्पत्तिउसूयनलक्खणा. मच्छरस्स भावो मच्छरियं, ‘‘मा इदं अच्छरियं अञ्ञेसं होतु, मय्हमेव होतू’’ति पवत्तं वा मच्छरियं, तं अत्तसम्पत्तिनिगूहनलक्खणं. कुच्छितं कतन्ति कुकतं. कताकतदुच्चरितसुचरितं. अकतम्पि हि कुकत’’न्ति वोहरन्ति ‘‘यं मया अकतं. तं कुकत’’न्ति. इध पन कताकतं आरब्भ उप्पन्नो विप्पटिसारचित्तुप्पादो कुकतं, तस्स भावो कुक्कुच्चं, तं कताकतदुच्चरितसुचरितानुसोचनलक्खणं. थिननं थिनं, अनुस्साहनावसंसीदनवसेन संहतभावो. मिद्धनं मिद्धं, विगतसामत्थियता, असत्तिविघातो वा, तत्थ थिनं चित्तस्स अकम्मञ्ञतालक्खणं, मिद्धं वेदनादिक्खन्धत्तयस्साति अयमेतेसं विसेसो. तथा हि पाळियं (ध. स. ११६२-११६३) ‘‘तत्थ कतमं थिनं? या चित्तस्स अकल्लता अकम्मञ्ञता. तत्थ कतमं मिद्धं? या कायस्स अकल्लता अकम्मञ्ञता’’त्यादिना इमेसं निद्देसो पवत्तो. ननु च ‘‘कायस्सा’’ति वचनतो रूपकायस्सपि अकम्मञ्ञता मिद्धन्ति तस्स रूपभावोपि आपज्जतीति? नापज्जति, तत्थ तत्थ आचरियेहि आनीतकारणवसेनेवस्स ¶ पटिक्खित्तत्ता. तथा हि मिद्धवादिमतप्पटिक्खेपनत्थं तेसं वादनिक्खेपपुब्बकं अट्ठकथादीसु बहुधा वित्थारेन्ति आचरिया. अयं पनेत्थ सङ्गहो –
‘‘केचि ¶ मिद्धम्पि रूपन्ति, वदन्तेतं न युज्जति;
पहातब्बेसु वुत्तत्ता, कामच्छन्दादयो विय.
‘‘पहातब्बेसु अक्खात-मेतं नीवरणेसु हि;
रूपन्तु न पहातब्ब-मक्खातं दस्सनादिना.
‘‘‘न तुम्हं भिक्खवे रूपं, पजहेथा’ति पाठतो;
पहेय्यभावलेसोपि, यत्थ रूपस्स दिस्सति.
‘‘तत्थ तब्बिसयच्छन्द-रागहानि पकासिता;
वुत्तञ्हि तत्थ यो छन्द-रागक्खेपोतिआदिकं.
‘‘रूपारूपेसु मिद्धेसु, अरूपं तत्थ देसितं;
इति चे नत्थि तं तत्थ, अविसेसेन पाठतो.
‘‘सक्का हि अनुमातुं यं, मिद्धं रूपन्ति चिन्तितं;
तम्पि नीवरणं मिद्ध-भावतो इतरं विय.
‘‘सम्पयोगाभिधाना च, न तं रूपन्ति निच्छयो;
अरूपीनञ्हि खन्धानं, सम्पयोगो पवुच्चति.
‘‘तथारुप्पे समुप्पत्ति, पाठतो नत्थि रूपता;
निद्दा खीणासवानन्तु, कायगेलञ्ञतो सिया’’ति.
अकुसलचेतसिकवण्णना निट्ठिता.
सोभनचेतसिकवण्णना
६. सद्दहतीति ¶ सद्धा, बुद्धादीसु पसादो, सा सम्पयुत्तधम्मानं पसादनलक्खणा उदकप्पसादकमणि विय. सरणं ¶ सति, असम्मोसो, सा सम्पयुत्तधम्मानं सारणलक्खणा. हिरीयति कायदुच्चरितादीहि जिगुच्छतीति हिरी, सा पापतो जिगुच्छनलक्खणा. ओत्तप्पतीति ओत्तप्पं, तं पापतो उत्तासलक्खणं. अत्तगारववसेन पापतो जिगुच्छनतो कुलवधू विय हिरी, परगारववसेन पापतो उत्तासनतो वेसिया विय ओत्तप्पं. लोभप्पटिपक्खो अलोभो, सो आरम्मणे चित्तस्स अलग्गतालक्खणो मुत्तभिक्खु विय. दोसप्पटिपक्खो अदोसो, सो अचण्डिक्कलक्खणो अनुकूलमित्तो विय. तेसु धम्मेसु मज्झत्तता तत्रमज्झत्तता, सा चित्तचेतसिकानं अज्झुपेक्खनलक्खणा समप्पवत्तानं अस्सानं अज्झुपेक्खको सारथि विय.
कायस्स पस्सम्भनं कायप्पस्सद्धि. चित्तस्स पस्सम्भनं चित्तप्पस्सद्धि. उभोपि चेता कायचित्तदरथवूपसमलक्खणा. कायस्स लहुभावो कायलहुता. तथा चित्तलहुता. ता कायचित्तगरुभाववूपसमलक्खणा. कायस्स मुदुभावो कायमुदुता. तथा चित्तमुदुता. ता कायचित्तथद्धभाववूपसमलक्खणा. कम्मनि साधु कम्मञ्ञं, तस्स भावो कम्मञ्ञता, कायस्स कम्मञ्ञता कायकम्मञ्ञता. तथा चित्तकम्मञ्ञता. ता कायचित्तअकम्मञ्ञभाववूपसमलक्खणा. पगुणस्स भावो पागुञ्ञं, तदेव पागुञ्ञता, कायस्स पागुञ्ञता कायपागुञ्ञता. तथा चित्तपागुञ्ञता. ता कायचित्तानं गेलञ्ञवूपसमलक्खणा. कायस्स उजुकभावो कायुजुकता. तथा चित्तुजुकता. ता कायचित्तानं अज्जवलक्खणा. यथाक्कमं पनेता कायचित्तानं सारम्भादिकरधातुक्खोभपटिपक्खपच्चयसमुट्ठाना, कायोति चेत्थ वेदनादिक्खन्धत्तयस्स गहणं. यस्मा चेते द्वे द्वे धम्माव एकतो हुत्वा यथासकं पटिपक्खधम्मे हनन्ति, तस्मा इधेव ¶ दुविधता वुत्ता, न समाधिआदीसु. अपिच चित्तप्पस्सद्धिआदीहि चित्तस्सेव पस्सद्धादिभावो होति, कायप्पस्सद्धिआदीहि पन रूपकायस्सपि तंसमुट्ठानपणीतरूपफरणवसेनाति तदत्थसन्दस्सनत्थञ्चेत्थ दुविधता वुत्ता. सोभनानं सब्बेसम्पि साधारणा नियमेन तेसु उप्पज्जनतोति सोभनसाधारणा.
७. सम्मा वदन्ति एतायाति सम्मावाचा, वचीदुच्चरितविरति. सा चतुब्बिधा मुसावादा ¶ वेरमणि, पिसुणवाचा वेरमणि, फरुसवाचा वेरमणि, सम्फप्पलापा वेरमणीति. कम्ममेव कम्मन्तो सुत्तन्तवनन्तादयो विय. सम्मा पवत्तो कम्मन्तो सम्माकम्मन्तो, कायदुच्चरितविरति. सा तिविधा पाणातिपाता वेरमणि, अदिन्नादाना वेरमणि, कामेसुमिच्छाचारा वेरमणीति. सम्मा आजीवन्ति एतेनाति सम्माआजीवो, मिच्छाजीवविरति. सो पन आजीवहेतुककायवचीदुच्चरिततो विरमणवसेन सत्तविधो, कुहनलपनादिमिच्छाजीवविरमणवसेन बहुविधो वा. तिविधापि पनेता पच्चेकं सम्पत्तसमादानसमुच्छेदविरतिवसेन तिविधा विरतियो नाम यथावुत्तदुच्चरितेहि विरमणतो.
८. करोति परदुक्खे सति साधूनं हदयखेदं जनेति, किरति वा विक्खिपति परदुक्खं, किणाति वा तं हिंसति, किरियति वा दुक्खितेसु पसारियतीति करुणा, सा परदुक्खापनयनकामतालक्खणा. ताय हि परदुक्खं अपनीयतु वा, मा वा, तदाकारेनेव सा पवत्तति. मोदन्ति एतायाति मुदिता, सा परसम्पत्तिअनुमोदनलक्खणा, अप्पमाणसत्तारम्मणत्ता अप्पमाणा, ता एव अप्पमञ्ञा. ननु च ‘‘चतस्सो अप्पमञ्ञा’’ति वक्खति, कस्मा पनेत्थ द्वेयेव वुत्ताति? अदोसतत्रमज्झत्तताहि मेत्तुपेक्खानं गहितत्ता. अदोसोयेव हि सत्तेसु हितज्झासयवसप्पवत्तो ¶ मेत्ता नाम. तत्रमज्झत्ततायेव तेसु पटिघानुनयवूपसमप्पवत्ता उपेक्खा नाम. तेनाहु पोराणा –
‘‘अब्यापादेन मेत्ता हि, तत्रमज्झत्तताय च;
उपेक्खा गहिता यस्मा, तस्मा न गहिता उभो’’ति. (अभिध. ७०);
पकारेन जानाति अनिच्चादिवसेन अवबुज्झतीति पञ्ञा, सा एव यथासभावावबोधने आधिपच्चयोगतो इन्द्रियन्ति पञ्ञिन्द्रियं. अथ सञ्ञाविञ्ञाणपञ्ञानं किं नानाकरणन्ति? सञ्ञा ताव नीलादिवसेन सञ्जाननमत्तं करोति, लक्खणप्पटिवेधं कातुं न सक्कोति. विञ्ञाणं लक्खणप्पटिवेधम्पि साधेति, उस्सक्कित्वा पन मग्गं पापेतुं न सक्कोति. पञ्ञा पन तिविधम्पि करोति, बालगामिकहेरञ्ञिकानं कहापणावबोधनमेत्थ निदस्सनन्ति. ञाणविप्पयुत्तसञ्ञाय चेत्थ आकारग्गहणवसेन उप्पज्जनकाले विञ्ञाणं अब्बोहारिकं, सेसकाले बलवं. ञाणसम्पयुत्ता पन उभोपि तदनुगतिका होन्ति. सब्बथापि पञ्चवीसतीति सम्बन्धो.
९. ‘‘तेरसञ्ञसमाना’’त्यादि ¶ तीहि रासीहि वुत्तानं सङ्गहो.
सोभनचेतसिकवण्णना निट्ठिता.
सम्पयोगनयवण्णना
१०. चित्तेन सह अवियुत्ता चित्तावियुत्ता, चेतसिकाति वुत्तं होति. उप्पज्जतीति उप्पादो, चित्तमेव उप्पादो चित्तुप्पादो ¶ . अञ्ञत्थ पन ससम्पयुत्तं चित्तं चित्तुप्पादोति वुच्चति ‘‘उप्पज्जति चित्तं एतेनाति उप्पादो, धम्मसमूहो, चित्तञ्च तं उप्पादो चाति चित्तुप्पादो’’ति कत्वा. समाहारद्वन्देपि हि पुल्लिङ्गं कत्थचि सद्दविदू इच्छन्ति. तेसं चित्तावियुत्तानं चित्तुप्पादेसु पच्चेकं सम्पयोगो इतो परं यथायोगं पवुच्चतीति सम्बन्धो.
अञ्ञसमानचेतसिकसम्पयोगनयवण्णना
१३. सभावेन अवितक्कत्ता द्विपञ्चविञ्ञाणानि वज्जितानि एतेहि, तेहि वा एतानि वज्जितानीति द्विपञ्चविञ्ञाणवज्जितानि, चतुचत्तालीस कामावचरचित्तानि. तेसु चेव एकादससु पठमज्झानचित्तेसु च वितक्को जायति सेसानं भावनाबलेन अवितक्कत्ताति अधिप्पायो.
१४. तेसु चेव पञ्चपञ्ञाससवितक्कचित्तेसु, एकादससु दुतियज्झानचित्तेसु चाति छसट्ठिचित्तेसु विचारो जायति.
१५. द्विपञ्चविञ्ञाणेहि, विचिकिच्छासहगतेन चाति एकादसहि वज्जितेसु अट्ठसत्ततिचित्तेसु अधिमोक्खो जायति.
१६. पञ्चद्वारावज्जनेन, द्विपञ्चविञ्ञाणेहि, सम्पटिच्छनद्वयेन, सन्तीरणत्तयेन चाति सोळसहि वज्जितेसु तेसत्ततिया चित्तेसु वीरियं जायति.
१७. दोमनस्ससहगतेहिद्वीहि ¶ , उपेक्खासहगतेहि पञ्चपञ्ञासचित्तेहि, कायविञ्ञाणद्वयेन, एकादसहि चतुत्थज्झानेहि चाति सत्ततिचित्तेहि वज्जितेसु एकपञ्ञासचित्तेसु पीति जायति.
१८. अहेतुकेहि ¶ अट्ठारसहि, मोमूहेहि द्वीहि चाति वीसतिया चित्तेहि वज्जितेसु एकूनसत्ततिचित्तेसु छन्दो जायति.
१९. ते पनाति पकिण्णकविवज्जिता तंसहगता च. यथाक्कमन्ति वितक्कादिछपकिण्णकवज्जिततंसहितकमानुरूपतो. ‘‘छसट्ठि पञ्चपञ्ञासा’’त्यादि एकवीससतगणनवसेन, एकूननवुतिगणनवसेन च यथारहं योजेतब्बं.
अञ्ञसमानचेतसिकसम्पयोगनयवण्णना निट्ठिता.
अकुसलचेतसिकसम्पयोगनयवण्णना
२०. ‘‘सब्बाकुसलसाधारणा’’ति वत्वा तदेव समत्थेतुं ‘‘सब्बेसुपी’’त्यादि वुत्तं. यो हि कोचि पाणातिपातादीसु पटिपज्जति, सो सब्बोपि मोहेन तत्थ अनादीनवदस्सावी अहिरिकेन ततो अजिगुच्छन्तो, अनोत्तप्पेन अनोत्तप्पन्तो, उद्धच्चेन अवूपसन्तो च होति, तस्मा ते सब्बाकुसलेसु उपलब्भन्ति.
२१. लोभसहगतचित्तेस्वेवाति एव-कारो अधिकारत्थायपि होतीति ‘‘दिट्ठिसहगतचित्तेसू’’तिआदीसुपि अवधारणं दट्ठब्बं. सक्कायादीसु हि अभिनिविसन्तस्स तत्थ ममायनसम्भवतो दिट्ठि लोभसहगतचित्तेस्वेव लब्भति. मानोपि अहंमानवसेन पवत्तनतो दिट्ठिसदिसोव पवत्ततीति दिट्ठिया सह एकचित्तुप्पादेन पवत्तति केसरसीहो विय अपरेन तथाविधेन सह एकगुहायं, न चापि दोसमूलादीसु उप्पज्जति अत्तसिनेहसन्निस्सयभावेन एकन्तलोभपदट्ठानत्ताति सो दिट्ठिविप्पयुत्तेस्वेव लब्भति.
२४. तथा ¶ ¶ परसम्पत्तिं उसूयन्तस्स, अत्तसम्पत्तिया च परेहि साधारणभावं अनिच्छन्तस्स, कताकतदुच्चरितसुचरिते अनुसोचन्तस्स च तत्थ तत्थ पटिहननवसेनेव पवत्तनतो इस्सामच्छरियकुक्कुच्चानि पटिघचित्तेस्वेव.
२५. अकम्मञ्ञतापकतिकस्स तथा सभावतिक्खेसु असङ्खारिकेसु पवत्तनायोगतो थिनमिद्धं ससङ्खारिकेस्वेव लब्भति.
२७. सब्बापुञ्ञेस्वेव चत्तारो चेतसिका गता, लोभमूलेयेव यथासम्भवं तयो गता, दोसमूलेस्वेव द्वीसु चत्तारो गता, तथा ससङ्खारेयेव द्वयन्ति योजना. विचिकिच्छा विचिकिच्छाचित्ते चाति च-सद्दो अवधारणे. विचिकिच्छा विचिकिच्छाचित्तेयेवाति सम्बन्धो.
अकुसलचेतसिकसम्पयोगनयवण्णना निट्ठिता.
सोभनचेतसिकसम्पयोगनयवण्णना
२९. लोकुत्तरचित्तेसु पादकज्झानादिवसेन कदाचि सम्मासङ्कप्पविरहो सिया, न पन विरतीनं अभावो मग्गस्स कायदुच्चरितादीनं समुच्छेदवसेन, फलस्स च तदनुकूलवसेन पवत्तनतोति वुत्तं ‘‘विरतियो पना’’त्यादि. सब्बथापीति सब्बेहिपि तंतंदुच्चरितदुराजीवानं विधमनवसप्पवत्तेहि आकारेहि. न हि एतासं लोकियेसु विय लोकुत्तरेसुपि मुसावादादीनं विसुं विसुं पहानवसेन पवत्ति होति सब्बेसमेव दुच्चरितदुराजीवानं तेन तेन मग्गेन केसञ्चि सब्बसो, केसञ्चि अपायगमनीयादिअवत्थाय पहानवसेन एकक्खणे समुच्छिन्दनतो. ननु चायमत्थो ‘‘एकतोवा’’ति इमिनाव सिद्धोति? तं न, तिस्सन्नं एकतोवुत्तिपरिदीपनमत्तेन चतुब्बिधवचीदुच्चरितादीनं पटिपक्खाकारप्पवत्तिया अदीपितत्ता. केचि पन इममत्थं असल्लक्खेत्वाव ¶ ‘‘‘सब्बथापी’ति इदं अतिरित्त’’न्ति वदन्ति, तत्थ तेसं अञ्ञाणमेव कारणं. ‘‘नियता’’ति इमिनापि लोकियेसु विय कदाचि सम्भवं निवारेति. तथा हेता लोकियेसु येवापनकवसेन देसिता, इध पन सरूपेनेव. कामावचरकुसलेस्वेवाति अवधारणेन ¶ कामावचरविपाककिरियेसु महग्गतेसु च सम्भवं निवारेति. तथा चेव उपरि वक्खति. कदाचीति मुसावादादिएकेकदुच्चरितेहि पटिविरमणकाले. कदाचि उप्पज्जन्तापि न एकतो उप्पज्जन्ति वीतिक्कमितब्बवत्थुसङ्खातानं अत्तनो आरम्मणानं सम्भवापेक्खत्ताति वुत्तं ‘‘विसुं विसु’’न्ति.
३०. अप्पनाप्पत्तानं अप्पमञ्ञानं न कदाचि सोमनस्सरहिता पवत्ति अत्थीति ‘‘पञ्चम…पे… चित्तेसु चा’’ति वुत्तं. विनीवरणादिताय महत्तं गतानि, महन्तेहि वा झायीहि गतानि पत्तानीति महग्गतानि. नाना हुत्वाति भिन्नारम्मणत्ता अत्तनो आरम्मणभूतानं दुक्खितसुखितसत्तानं आपाथगमनापेक्खताय विसुं विसुं हुत्वा. एत्थाति इमेसु कामावचरकुसलचित्तेसु, करुणामुदिताभावनाकाले अप्पनावीथितो पुब्बे परिचयवसेन उपेक्खासहगतचित्तेहिपि परिकम्मं होति, यथा तं पगुणगन्थं सज्झायन्तस्स कदाचि अञ्ञविहितस्सपि सज्झायनं, यथा च पगुणविपस्सनाय सङ्खारे सम्मसन्तस्स कदाचि परिचयबलेन ञाणविप्पयुत्तचित्तेहिपि सम्मसनन्ति उपेक्खासहगतकामावचरेसु करुणामुदितानं असम्भववादो केचिवादो कतो. अप्पनावीथियं पन तासं एकन्ततो सोमनस्ससहगतेस्वेव सम्भवो दट्ठब्बो भिन्नजातिकस्स विय भिन्नवेदनस्सपि आसेवनपच्चयाभावतो.
३२. तयो सोळसचित्तेसूति सम्मावाचादयो तयो धम्मा अट्ठलोकुत्तरकामावचरकुसलवसेन सोळसचित्तेसु जायन्ति.
३३. एवं ¶ नियतानियतसम्पयोगवसेन वुत्तेसु अनियतधम्मे एकतो दस्सेत्वा सेसानं नियतभावं दीपेतुं ‘‘इस्सामच्छेरा’’त्यादि वुत्तं. इस्सामच्छेरकुक्कुच्चविरतिकरुणादयो नाना कदाचि जायन्ति, मानो च कदाचि ‘‘सेय्योहमस्मी’’त्यादिवसप्पवत्तियं जायति. थिनमिद्धं तथा कदाचि अकम्मञ्ञतावसप्पवत्तियं सह अञ्ञमञ्ञं अविप्पयोगिवसेन जायतीति योजना. अथ वा मानो चाति एत्थ च-सद्दं ‘‘सहा’’ति एत्थापि योजेत्वा थिनमिद्धं तथा कदाचि सह च ससङ्खारिकपटिघे, दिट्ठिगतविप्पयुत्तससङ्खारिकेसु च इस्सामच्छरियकुक्कुच्चेहि, मानेन च सद्धिं, कदाचि तदितरससङ्खारिकचित्तसम्पयोगकाले, तंसम्पयोगकालेपि वा नाना च जायतीति योजना दट्ठब्बा. अपरे पन आचरिया ‘‘मानो च थिनमिद्धञ्च तथा कदाचि नाना कदाचि सह च जायती’’ति एत्तकमेव योजेसुं.
३४. सेसाति ¶ यथावुत्तेहि एकादसहि अनियतेहि इतरे एकचत्तालीस. केचि पन ‘‘यथावुत्तेहि अनियतयेवापनकेहि सेसा नियतयेवापनका’’ति वण्णेन्ति, तं तेसं मतिमत्तं, इध येवापनकनामेन केसञ्चि अनुद्धटत्ता. केवलञ्हेत्थ नियतानियतवसेन चित्तुप्पादेसु यथारहं लब्भमानचेतसिकमत्तसन्दस्सनं आचरियेन कतं, न येवापनकनामेन केचि उद्धटाति.
एवं ताव ‘‘फस्सादीसु अयं धम्मो एत्तकेसु चित्तेसु उपलब्भती’’ति चित्तपरिच्छेदवसेन सम्पयोगं दस्सेत्वा इदानि ‘‘इमस्मिं चित्तुप्पादे एत्तका चेतसिका’’ति चेतसिकरासिपरिच्छेदवसेन सङ्गहं दस्सेतुं ‘‘सङ्गहञ्चा’’त्यादि वुत्तं.
सोभनचेतसिकसम्पयोगनयवण्णना निट्ठिता.
सम्पयोगनयवण्णना निट्ठिता.
सङ्गहनयवण्णना
३५. ‘‘छत्तिंसा’’त्यादि ¶ तत्थ तत्थ यथारहं लब्भमानकधम्मवसेन गणनसङ्गहो.
३६. पठमज्झाने नियुत्तानि चित्तानि, तं वा एतेसं अत्थीति पठमज्झानिकचित्तानि. अप्पमञ्ञानं सत्तारम्मणत्ता, लोकुत्तरानञ्च निब्बानारम्मणत्ता वुत्तं ‘‘अप्पमञ्ञावज्जिता’’ति. ‘‘तथा’’ति इमिना अञ्ञसमाना, अप्पमञ्ञावज्जिता सोभनचेतसिका च सङ्गहं गच्छन्तीति आकड्ढति. उपेक्खासहगताति वितक्कविचारपीतिसुखवज्जा सुखट्ठानं पविट्ठउपेक्खाय सहगता. पञ्चकज्झानवसेनाति वितक्कविचारे विसुं विसुं अतिक्कमित्वा भावेन्तस्स नातितिक्खञाणस्स वसेन देसितस्स झानपञ्चकस्स वसेन. ते पन एकतो अतिक्कमित्वा भावेन्तस्स तिक्खञाणस्स वसेन देसितचतुक्कज्झानवसेन दुतियज्झानिकेसु वितक्कविचारवज्जितानं सम्भवतो चतुधा एव सङ्गहो होतीति अधिप्पायो.
३७. तेत्तिंसद्वयं चतुत्थपञ्चमज्झानचित्तेसु.
महग्गतचित्तसङ्गहनयवण्णना
३८. तीसूति ¶ कुसलविपाककिरियवसेन तिविधेसु सीलविसुद्धिवसेन सुविसोधितकायवचीपयोगस्स केवलं चित्तसमाधानमत्तेन महग्गतज्झानानि पवत्तन्ति, न पन कायवचीकम्मानं विसोधनवसेन, नापि दुच्चरितदुराजीवानं समुच्छिन्दनपटिप्पस्सम्भनवसेनाति वुत्तं ‘‘विरतिवज्जिता’’ति. पच्चेकमेवाति विसुं विसुंयेव. पन्नरससूति रूपावचरवसेन तीसु, आरुप्पवसेन द्वादससूति पन्नरससु. अप्पमञ्ञायो न लब्भन्तीति एत्थ कारणं वुत्तमेव.
महग्गतचित्तसङ्गहनयवण्णना निट्ठिता.
कामावचरसोभनचित्तसङ्गहनयवण्णना
४०. पच्चेकमेवाति ¶ एकेकायेव. अप्पमञ्ञानं हि सत्तारम्मणत्ता, विरतीनञ्च वीतक्कमितब्बवत्थुविसयत्ता नत्थि तासं एकचित्तुप्पादे सम्भवोति लोकियविरतीनं एकन्तकुसलसभावत्ता नत्थि अब्याकतेसु सम्भवोति वुत्तं ‘‘विरतिवज्जिता’’ति. तेनाह ‘‘पञ्च सिक्खापदा कुसलायेवा’’ति (विभ. ७१५). इतरथा सद्धासतिआदयो विय ‘‘सिया कुसला, सिया अब्याकता’’ति वदेय्य. फलस्स पन मग्गपटिबिम्बभूतत्ता, दुच्चरितदुराजीवानं पटिप्पस्सम्भनतो च न लोकुत्तरविरतीनं एकन्तकुसलता युत्ताति तासं तत्थ अग्गहणं. कामावचरविपाकानम्पि एकन्तपरित्तारम्मणत्ता, अप्पमञ्ञानञ्च सत्तारम्मणत्ता, विरतीनम्पि एकन्तकुसलत्ता वुत्तं ‘‘अप्पमञ्ञाविरतिवज्जिता’’ति.
ननु च पञ्ञत्तादिआरम्मणम्पि कामावचरकुसलं होतीति तस्स विपाकेनपि कुसलसदिसारम्मणेन भवितब्बं यथा तं महग्गतलोकुत्तरविपाकेहीति? नयिदमेवं, कामतण्हाधीनस्स फलभूतत्ता. यथा हि दासिया पुत्तो मातरा इच्छितं कातुं असक्कोन्तो सामिकेनेव इच्छितिच्छितं करोति, एवं कामतण्हायत्तताय दासिसदिसस्स कामावचरकम्मस्स विपाकभूतं चित्तं तेन गहितारम्मणं अग्गहेत्वा कामतण्हारम्मणमेव गण्हातीति. द्वादसधाति कुसलविपाककिरियभेदेसु पच्चेकं चत्तारो चत्तारो दुकाति कत्वा तीसु द्वादसधा.
४२. इदानि ¶ इमेसु पठमज्झानिकादीहि दुतियज्झानिकादीनं भेदकरधम्मे दस्सेतुं ‘‘अनुत्तरे झानधम्मा’’त्यादि वुत्तं. अनुत्तरे चित्ते वितक्कविचारपीतिसुखवसेन झानधम्मा विसेसका भेदका. मज्झिमे महग्गते अप्पमञ्ञा, झानधम्मा ¶ च. परित्तेसु कामावचरेसु विरती, ञाणपीती च अप्पमञ्ञा च विसेसका, तत्थ विरती कुसलेहि विपाककिरियानं विसेसका, अप्पमञ्ञा कुसलकिरियेहि विपाकानं, ञाणपीती पन तीसु पठमयुगळादीहि दुतिययुगळादीनन्ति दट्ठब्बं.
कामावचरसोभनचित्तसङ्गहनयवण्णना निट्ठिता.
अकुसलचित्तसङ्गहनयवण्णना
४४. दुतिये असङ्खारिकेति दिट्ठिविप्पयुत्ते असङ्खारिके लोभमानेन तथेव अञ्ञसमाना, अकुसलसाधारणा च एकूनवीसति धम्माति सम्बन्धो.
४५. ततियेति उपेक्खासहगतदिट्ठिसम्पयुत्ते असङ्खारिके.
४६. चतुत्थेति दिट्ठिविप्पयुत्ते असङ्खारिके.
४७. इस्सामच्छरियकुक्कुच्चानि पनेत्थ पच्चेकमेव योजेतब्बानि भिन्नारम्मणत्तायेवाति अधिप्पायो.
५०. अधिमोक्खस्स निच्छयाकारप्पवत्तितो द्वेळ्हकसभावे विचिकिच्छाचित्ते सम्भवो नत्थीति ‘‘अधिमोक्खविरहिता’’ति वुत्तं.
५१. एकूनवीसति पठमदुतियअसङ्खारिकेसु, अट्ठारस ततियचतुत्थअसङ्खारिकेसु, वीस पञ्चमे ¶ असङ्खारिके, एकवीस पठमदुतियससङ्खारिकेसु, वीसति ततियचतुत्थससङ्खारिकेसु, द्वावीस पञ्चमे ससङ्खारिके, पन्नरस मोमूहद्वयेति एवं अकुसले सत्तधा ठिताति योजना.
५२. साधारणाति ¶ अकुसलानं सब्बेसमेव साधारणभूता चत्तारो समाना च छन्दपीतिअधिमोक्खवज्जिता अञ्ञसमाना अपरे दसाति एते चुद्दस धम्मा सब्बाकुसलयोगिनोति पवुच्चन्तीति योजना.
अकुसलचित्तसङ्गहनयवण्णना निट्ठिता.
अहेतुकचित्तसङ्गहनयवण्णना
५४. ‘‘तथा’’ति इमिना अञ्ञसमाने पच्चामसति.
५६. मनोविञ्ञाणधातुया विय विसिट्ठमननकिच्चायोगतो मननमत्ता धातूति मनोधातु. अहेतुकपटिसन्धियुगळेति उपेक्खासन्तीरणद्वये.
५८. द्वादस हसनचित्ते, एकादस वोट्ठब्बनसुखसन्तीरणेसु, दस मनोधातुत्तिकाहेतुकपटिसन्धियुगळवसेन पञ्चसु, सत्त द्विपञ्चविञ्ञाणेसूति अट्ठारसाहेतुकेसु चित्तुप्पादेसु सङ्गहो चतुब्बिधो होतीति योजना.
५९. तेत्तिंसविधसङ्गहोति अनुत्तरे पञ्च, तथा महग्गते, कामावचरसोभने द्वादस, अकुसले सत्त, अहेतुके चत्तारोति तेत्तिंसविधसङ्गहो.
६०. इत्थं यथावुत्तनयेन चित्तावियुत्तानं चेतसिकानं चित्तपरिच्छेदवसेन वुत्तं सम्पयोगञ्च चेतसिकरासिपरिच्छेदवसेन वुत्तं सङ्गहञ्च ञत्वा यथायोगं चित्तेन समं भेदं उद्दिसे ‘‘सब्बचित्तसाधारणा ताव सत्त एकूननवुतिचित्तेसु उप्पज्जनतो पच्चेकं एकूननवुतिविधा ¶ , पकिण्णकेसु ¶ वितक्को पञ्चपञ्ञासचित्तेसु उप्पज्जनतो पञ्चपञ्ञासविधो’’त्यादिना कथेय्याति अत्थो.
अहेतुकचित्तसङ्गहनयवण्णना निट्ठिता.
इति अभिधम्मत्थविभाविनिया नाम अभिधम्मत्थसङ्गहवण्णनाय
चेतसिकपरिच्छेदवण्णना निट्ठिता.
३. पकिण्णकपरिच्छेदवण्णना
१. इदानि यथावुत्तानं चित्तचेतसिकानं वेदनादिविभागतो, तंतंवेदनादिभेदभिन्नचित्तुप्पादविभागतो च पकिण्णकसङ्गहं दस्सेतुं ‘‘सम्पयुत्ता यथायोग’’न्त्यादि आरद्धं. यथायोगं सम्पयुत्ता चित्तचेतसिका धम्मा सभावतो अत्तनो अत्तनो सभाववसेन एकूननवुतिविधम्पि चित्तं आरम्मणविजाननसभावसामञ्ञेन एकविधं, सब्बचित्तसाधारणो फस्सो फुसनसभावेन एकविधोत्यादिना तेपञ्ञास होन्ति.
२. इदानि तेसं धम्मानं यथारहं वेदना…पे… वत्थुतो सङ्गहो नाम वेदनासङ्गहादिनामको पकिण्णकसङ्गहो चित्तुप्पादवसेनेव तंतंवेदनादिभेदभिन्नचित्तुप्पादानं वसेनेव न कत्थचि तंविरहेन नीयते उपनीयते, आहरीयतीत्यत्थो.
वेदनासङ्गहवण्णना
३. तत्थाति तेसु छसु सङ्गहेसु. सुखादिवेदनानं, तंसहगतचित्तुप्पादानञ्च विभागवसेन सङ्गहो वेदनासङ्गहो. दुक्खतो, सुखतो च अञ्ञा अदुक्खमसुखा म-कारागमवसेन. ननु च ‘‘द्वेमा, भिक्खवे, वेदना सुखा दुक्खा’’ति (सं. नि. ४.२६७) वचनतो द्वे एव वेदनाति? सच्चं, तं पन अनवज्जपक्खिकं ¶ अदुक्खमसुखं सुखवेदनायं ¶ , सावज्जपक्खिकञ्च दुक्खवेदनायं सङ्गहेत्वा वुत्तं. यम्पि कत्थचि सुत्ते ‘‘यं किञ्चि वेदयितमिदमेत्थ दुक्खस्सा’’ति (सं. नि. ४.२५९) वचनं, तं सङ्खारदुक्खताय सब्बवेदनानं दुक्खसभावत्ता वुत्तं. यथाह – ‘‘सङ्खारानिच्चतं, आनन्द, मया सन्धाय भासितं सङ्खारविपरिणामतञ्च यं किञ्चिवेदयितमिदमेत्थ दुक्खस्सा’’ति (सं. नि. ४.२५९; इतिवु. अट्ठ. ५२). तस्मा तिस्सोयेव वेदनाति दट्ठब्बा. तेनाह भगवा – ‘‘तिस्सो इमा, भिक्खवे, वेदना सुखा दुक्खा अदुक्खमसुखा चा’’ति (इतिवु. ५२-५३; सं. नि. ४.२४९-२५१). एवं तिविधापि पनेता इन्द्रियदेसनायं ‘‘सुखिन्द्रियं दुक्खिन्द्रियं सोमनस्सिन्द्रियं दोमनस्सिन्द्रियं उपेक्खिन्द्रिय’’न्ति (विभ. २१९) पञ्चधा देसिताति तंवसेनपेत्थ विभागं दस्सेतुं ‘‘सुखं दुक्ख’’न्त्यादि वुत्तं. कायिकमानसिकसातासातभेदतो हि सुखं दुक्खञ्च पच्चेकं द्विधा विभजित्वा ‘‘सुखिन्द्रियं सोमनस्सिन्द्रियं दुक्खिन्द्रियं दोमनस्सिन्द्रिय’’न्ति (विभ. २१९) देसिता, उपेक्खा पन भेदाभावतो उपेक्खिन्द्रियन्ति एकधाव. यथा हि सुखदुक्खानि अञ्ञथा कायस्स अनुग्गहमुपघातञ्च करोन्ति, अञ्ञथा मनसो, नेवं उपेक्खा, तस्मा सा एकधाव देसिता, तेनाहु पोराणा –
‘‘कायिकं मानसं दुक्खं, सुखञ्चोपेक्खवेदना;
एकं मानसमेवेति, पञ्चधिन्द्रियभेदतो’’ति. (स. स. ७४);
तत्थ इट्ठफोट्ठब्बानुभवनलक्खणं सुखं. अनिट्ठफोट्ठब्बानुभवनलक्खणं दुक्खं. सभावतो, परिकप्पतो वा इट्ठानुभवनलक्खणं सोमनस्सं. तथा अनिट्ठानुभवनलक्खणं दोमनस्सं. मज्झत्तानुभवनलक्खणा उपेक्खा.
५. चतुचत्तालीस पच्चेकं लोकियलोकुत्तरभेदेन एकादसविधत्ता.
७. सेसानीति ¶ सुखदुक्खसोमनस्सदोमनस्ससहगतेहि अवसेसानि अकुसलतो छ, अहेतुकतो चुद्दस, कामावचरसोभनतो द्वादस, पञ्चमज्झानिकानि तेवीसाति सब्बानिपि पञ्चपञ्ञास.
वेदनासङ्गहवण्णना निट्ठिता.
हेतुसङ्गहवण्णना
१०. लोभादिहेतूनं ¶ विभागवसेन, तंसम्पयुत्तवसेन च सङ्गहो हेतुसङ्गहो. हेतवो नाम छब्बिधा भवन्तीति सम्बन्धो. हेतुभावो पन नेसं सम्पयुत्तानं सुप्पतिट्ठितभावसाधनसङ्खातो मूलभावो. लद्धहेतुपच्चया हि धम्मा विरुळ्हमूला विय पादपा थिरा होन्ति, न अहेतुका विय जलतले सेवालसदिसा. एवञ्च कत्वा एते मूलसदिसताय ‘‘मूलानी’’ति च वुच्चन्ति. अपरे पन ‘‘कुसलादीनं कुसलादिभावसाधनं हेतुभावो’’ति वदन्ति, एवं सति हेतूनं अत्तनो कुसलादिभावसाधनो अञ्ञो हेतु मग्गितब्बो सिया. अथ सेससम्पयुत्तहेतुपटिबद्धो तेसं कुसलादिभावो, एवम्पि मोमूहचित्तसम्पयुत्तस्स हेतुनो अकुसलभावो अप्पटिबद्धो सिया. अथ तस्स सभावतो अकुसलभावोपि सिया, एवं सति सेसहेतूनम्पि सभावतोव कुसलादिभावोति तेसं विय सम्पयुत्तधम्मानम्पि सो हेतुपटिबद्धो न सिया. यदि च हेतुपटिबद्धो कुसलादिभावो, तदा अहेतुकानं अब्याकतभावो न सियाति अलमतिनिप्पीळनेन. कुसलादिभावो पन कुसलाकुसलानं योनिसोअयोनिसोमनसिकारप्पटिबद्धो. यथाह – ‘‘योनिसो, भिक्खवे, मनसिकरोतो अनुप्पन्ना ¶ चेव कुसला धम्मा उप्पज्जन्ति, उप्पन्ना च कुसला धम्मा अभिवड्ढन्ती’’त्यादि (अ. नि. १.६७), अब्याकतानं पन अब्याकतभावो निरनुसयसन्तानप्पटिबद्धो कम्मप्पटिबद्धो अविपाकभावप्पटिबद्धो चाति दट्ठब्बं.
१६. इदानि हेतूनं जातिभेदं दस्सेतुं ‘‘लोभो दोसो चा’’त्यादि वुत्तं.
हेतुसङ्गहवण्णना निट्ठिता.
किच्चसङ्गहवण्णना
१८. पटिसन्धादीनं किच्चानं विभागवसेन, तंकिच्चवन्तानञ्च परिच्छेदवसेन सङ्गहो किच्चसङ्गहो. भवतो भवस्स पटिसन्धानं पटिसन्धिकिच्चं. अविच्छेदप्पवत्तिहेतुभावेन भवस्स अङ्गभावो भवङ्गकिच्चं. आवज्जनकिच्चादीनि हेट्ठा वुत्तवचनत्थानुसारेन यथारहं योजेतब्बानि. आरम्मणे ¶ तंतंकिच्चसाधनवसेन अनेकक्खत्तुं, एकक्खत्तुं वा जवमानस्स विय पवत्ति जवनकिच्चं. तंतंजवनग्गहितारम्मणस्स आरम्मणकरणं तदारम्मणकिच्चं. निब्बत्तभवतो परिगळ्हनं चुतिकिच्चं.
१९. इमानि पन किच्चानि ठानवसेन पाकटानि होन्तीति तं दानि पभेदतो दस्सेतुं ‘‘पटिसन्धी’’त्यादि वुत्तं, तत्थ पटिसन्धिया ठानं पटिसन्धिठानं. कामं पटिसन्धिविनिमुत्तं ठानं नाम नत्थि, सुखग्गहणत्थं पन ‘‘सिलापुत्तकस्स सरीर’’न्त्यादीसु विय अभेदेपि भेदपरिकप्पनाति दट्ठब्बं. एवं सेसेसुपि. दस्सनादीनं पञ्चन्नं विञ्ञाणानं ठानं पञ्चविञ्ञाणठानं. आदि-सद्देन सम्पटिच्छनठानादीनं सङ्गहो.
तत्थ ¶ चुतिभवङ्गानं अन्तरा पटिसन्धिठानं. पटिसन्धिआवज्जनानं, जवनावज्जनानं, तदारम्मणावज्जनानं, वोट्ठब्बनावज्जनानं, कदाचि जवनचुतीनं, तदारम्मणचुतीनञ्च अन्तरा भवङ्गठानं. भवङ्गपञ्चविञ्ञाणानं, भवङ्गजवनानञ्च अन्तरा आवज्जनठानं. पञ्चद्वारावज्जनसम्पटिच्छनानमन्तरा पञ्चविञ्ञाणठानं. पञ्चविञ्ञाणसन्तीरणानमन्तरा सम्पटिच्छनठानं. सम्पटिच्छनवोट्ठब्बनानमन्तरा सन्तीरणठानं. सन्तीरणजवनानं, सन्तीरणभवङ्गानञ्च अन्तरा वोट्ठब्बनठानं. वोट्ठब्बनतदारम्मणानं, वोट्ठब्बनभवङ्गानं, वोट्ठब्बनचुतीनं, मनोद्वारावज्जनतदारम्मणानं, मनोद्वारावज्जनभवङ्गानं, मनोद्वारावज्जनचुतीनञ्च अन्तरा जवनठानं. जवनभवङ्गानं, जवनचुतीनञ्च अन्तरा तदारम्मणठानं. जवनपटिसन्धीनं, तदारम्मणपटिसन्धीनं, भवङ्गपटिसन्धीनं वा अन्तरा चुतिठानं नाम.
२०. द्वे उपेक्खासहगतसन्तीरणानि सुखसन्तीरणस्स पटिसन्धिवसप्पवत्तिभावाभावतोतिअधिप्पायो. एवञ्च कत्वा पट्ठाने ‘‘उपेक्खासहगतं धम्मं पटिच्च उपेक्खासहगतो धम्मो उप्पज्जति न हेतुपच्चया’’ति (पट्ठा. ४.१३.१७९) एवमागतस्स उपेक्खासहगतपदस्स विभङ्गे ‘‘अहेतुकं उपेक्खासहगतं एकं खन्धं पटिच्च द्वे खन्धा, द्वे खन्धे पटिच्च एको खन्धो, अहेतुकपटिसन्धिक्खणे उपेक्खासहगतं एकं खन्धं पटिच्च द्वे खन्धा, द्वे खन्धे पटिच्च एको खन्धो’’ति (पट्ठा. ४.१३.१७९) एवं पवत्तिपटिसन्धिवसेन पटिच्चनयो उद्धटो, पीतिसहगतसुखसहगतपदविभङ्गे पन ‘‘अहेतुकं पीतिसहगतं एकं खन्धं पटिच्चतयो खन्धा…पे… द्वे खन्धा. अहेतुकं सुखसहगतं एकं खन्धं पटिच्च द्वे खन्धा ¶ …पे… एको खन्धो’’ति (पट्ठा. ४.१३.१४४, १६७) पवत्तिवसेनेव उद्धटो, न पन ‘‘अहेतुकपटिसन्धिक्खणे’’त्यादिना पटिसन्धिवसेन, तस्मा यथाधम्मसासने अवचनम्पि अभावमेव दीपेतीति न तस्स पटिसन्धिवसेन पवत्ति ¶ अत्थि. यत्थ पन लब्भमानस्सपि कस्सचि अवचनं, तत्थ कारणं उपरि आवि भविस्सति.
२५. मनोद्वारावज्जनस्स परित्तारम्मणे द्वत्तिक्खत्तुं पवत्तमानस्सपि नत्थि जवनकिच्चं तस्स आरम्मणरसानुभवनाभावतोति वुत्तं ‘‘आवज्जनद्वयवज्जितानी’’ति. एवञ्च कत्वा वुत्तं अट्ठकथायं ‘‘जवनट्ठाने ठत्वा’’ति (ध. स. अट्ठ. ४९८ विपाकुद्धारकथा). इतरथा ‘‘जवनं हुत्वा’’ति वत्तब्बं सियाति. कुसलाकुसलफलकिरियचित्तानीति एकवीसति लोकियलोकुत्तरकुसलानि, द्वादस अकुसलानि, चत्तारि लोकुत्तरफलचित्तानि, अट्ठारस तेभूमककिरियचित्तानि. एकचित्तक्खणिकम्पि हि लोकुत्तरमग्गादिकं तंसभाववन्तताय जवनकिच्चं नाम, यथा एकेकगोचरविसयम्पि सब्बञ्ञुतञ्ञाणं सकलविसयावबोधनसामत्थिययोगतो न कदाचि तंनामं विजहतीति.
२७. एवं किच्चभेदेन वुत्तानेव यथासकं लब्भमानकिच्चगणनवसेन सम्पिण्डेत्वा दस्सेतुं ‘‘तेसु पना’’त्यादि वुत्तं.
३३. पटिसन्धादयो चित्तुप्पादा नामकिच्चभेदेन पटिसन्धादीनं नामानं, किच्चानञ्च भेदेन, अथ वा पटिसन्धादयो नाम तन्नामका चित्तुप्पादा पटिसन्धादीनं किच्चानं भेदेन चुद्दस, ठानभेदेन पटिसन्धादीनंयेव ठानानं भेदेन दसधा पकासिताति योजना. एककिच्चठानद्विकिच्चठानतिकिच्चठानचतुकिच्चठानपञ्चकिच्चठानानि चित्तानि यथाक्कमं अट्ठसट्ठि, तथा द्वे च नव च अट्ठ च द्वे चाति निद्दिसेति सम्बन्धो.
किच्चसङ्गहवण्णना निट्ठिता.
द्वारसङ्गहवण्णना
३५. द्वारानं ¶ ¶ , द्वारप्पवत्तचित्तानञ्च परिच्छेदवसेन सङ्गहो द्वारसङ्गहो. आवज्जनादीनं अरूपधम्मानं पवत्तिमुखभावतो द्वारानि वियाति द्वारानि.
३७. आवज्जनादीनं मनानं, मनोयेव वा द्वारन्ति मनोद्वारं. भवङ्गन्ति आवज्जनानन्तरं भवङ्गं. तेनाहु पोराणा –
‘‘सावज्जनं भवङ्गन्तु, मनोद्वारन्ति वुच्चती’’ति;
३९. तत्थाति तेसु चक्खादिद्वारेसु चक्खुद्वारे छचत्तालीस चित्तानि यथारहमुप्पज्जन्तीति सम्बन्धो. पञ्चद्वारावज्जनमेकं, चक्खुविञ्ञाणादीनि उभयविपाकवसेन सत्त, वोट्ठब्बनमेकं, कामावचरजवनानि च कुसलाकुसलनिरावज्जनकिरियवसेन एकूनतिंस, तदारम्मणानि च अग्गहितग्गहणेन अट्ठेवाति छचत्तालीस. यथारहन्ति इट्ठादिआरम्मणे योनिसोअयोनिसोमनसिकारनिरनुसयसन्तानादीनं अनुरूपवसेन. सब्बथापीति आवज्जनादितदारम्मणपरियोसानेन सब्बेनपि पकारेन कामावचरानेवाति योजना. सब्बथापि चतुपञ्ञास चित्तानीति वा सम्बन्धो. सब्बथापि तंतंद्वारिकवसेन ठितानि अग्गहितग्गहणेन चक्खुद्वारिकेसु छचत्तालीसचित्तेसु सोतविञ्ञाणादीनं चतुन्नं युगळानं पक्खेपेन चतुपञ्ञासपीत्यत्थो.
४१. चक्खादिद्वारेसु अप्पवत्तनतो, मनोद्वारसङ्खातभवङ्गतो आरम्मणन्तरग्गहणवसेन अप्पवत्तितो च पटिसन्धादिवसेन पवत्तानि एकूनवीसति द्वारविमुत्तानि.
४२. द्विपञ्चविञ्ञाणानि ¶ सकसकद्वारे, छब्बीसति महग्गतलोकुत्तरजवनानि मनोद्वारेयेव उप्पज्जनतो छत्तिंस चित्तानि यथारहं सकसकद्वारानुरूपं एकद्वारिकचित्तानि.
४५. पञ्चद्वारेसु ¶ सन्तीरणतदारम्मणवसेन, मनोद्वारे च तदारम्मणवसेन पवत्तनतो छद्वारिकानि चेव पटिसन्धादिवसप्पवत्तिया द्वारविमुत्तानि च.
४७. पञ्चद्वारिकानि च छद्वारिकानि च पञ्चछद्वारिकानि. छद्वारिकानि च तानि कदाचि द्वारविमुत्तानि चाति छद्वारिकविमुत्तानि. अथ वा छद्वारिकानि च छद्वारिकविमुत्तानि चाति छद्वारिकविमुत्तानीति एकदेससरूपेकसेसो दट्ठब्बो.
द्वारसङ्गहवण्णना निट्ठिता.
आलम्बणसङ्गहवण्णना
४८. आरम्मणानं सरूपतो, विभागतो, तंविसयचित्ततो च सङ्गहो आलम्बणसङ्गहो. वण्णविकारं आपज्जमानं रूपयति हदयङ्गतभावं पकासेतीति रूपं, तदेव दुब्बलपुरिसेन दण्डादि विय चित्तचेतसिकेहि आलम्बीयति, तानि वा आगन्त्वा एत्थ रमन्तीति आरम्मणन्ति रूपारम्मणं. सद्दीयतीति सद्दो, सोयेव आरम्मणन्ति सद्दारम्मणं. गन्धयति अत्तनो वत्थुं सूचेति ‘‘इदमेत्थ अत्थी’’ति पेसुञ्ञं करोन्तं विय होतीति गन्धो, सोयेव आरम्मणं गन्धारम्मणं. रसन्ति तं सत्ता अस्सादेन्तीति रसो, सोयेव आरम्मणं रसारम्मणं. फुसीयतीति फोट्ठब्बं, तदेव आरम्मणं फोट्ठब्बारम्मणं. धम्मोयेव आरम्मणं धम्मारम्मणं.
४९. तत्थाति ¶ तेसु रूपादिआरम्मणेसु, रूपमेवाति वण्णायतनसङ्खातं रूपमेव. सद्दादयोति सद्दायतनादिसङ्खाता सद्दादयो, आपोधातुवज्जितभूतत्तयसङ्खातं फोट्ठब्बायतनञ्च.
५०. पञ्चारम्मणपसादानि ठपेत्वा सेसानि सोळस सुखुमरूपानि.
५२. छब्बिधम्पीति ¶ रूपादिवसेन छब्बिधम्पि. विनासाभावतो अतीतादिकालवसेन नवत्तब्बत्ता निब्बानं, पञ्ञत्ति च कालविमुत्तं नाम. यथारहन्ति कामावचरजवनअभिञ्ञासेसमहग्गतादिजवनानं अनुरूपतो. कामावचरजवनानञ्हि हसितुप्पादवज्जानं छब्बिधम्पि तिकालिकं, कालविमुत्तञ्च आरम्मणं होति. हसितुप्पादस्स तिकालिकमेव. तथा हिस्स एकन्तपरित्तारम्मणतं वक्खति. दिब्बचक्खादिवसप्पवत्तस्स पन अभिञ्ञाजवनस्स यथारहं छब्बिधम्पि तिकालिकं, कालविमुत्तञ्च आरम्मणं होति. विभागो पनेत्थ नवमपरिच्छेदे आवि भविस्सति. सेसानं पन कालविमुत्तं, अतीतञ्च यथारहमारम्मणं होति.
५३. द्वार…पे… सङ्खातानं छब्बिधम्पि आरम्मणं होतीति सम्बन्धो, तं पन नेसं आरम्मणं न आवज्जनस्स विय केनचि अग्गहितमेव गोचरभावं गच्छति, न च पञ्चद्वारिकजवनानं विय एकन्तपच्चुप्पन्नं, नापि मनोद्वारिकजवनानं विय तिकालिकमेव, अविसेसेन कालविमुत्तं वा, नापि मरणासन्नतो पुरिमभागजवनानं विय कम्मकम्मनिमित्तादिवसेन आगमसिद्धिवोहारविनिमुत्तन्ति आह ‘‘यथासम्भवं…पे… सम्मत’’न्ति. तत्थ यथासम्भवन्ति तंतंभूमिकपटिसन्धिभवङ्गचुतीनं तंतंद्वारग्गहितादिवसेन सम्भवानुरूपतो. कामावचरानञ्हि ¶ पटिसन्धिभवङ्गानं ताव रूपादिपञ्चारम्मणं छद्वारग्गहितं यथारहं पच्चुप्पन्नमतीतञ्च कम्मनिमित्तसम्मतमारम्मणं होति, तथा चुतिचित्तस्स अतीतमेव. धम्मारम्मणं पन तेसं तिण्णन्नम्पि मनोद्वारग्गहितमेव अतीतं कम्मकम्मनिमित्तसम्मतं, तथा रूपारम्मणं एकमेव मनोद्वारग्गहितं एकन्तपच्चुप्पन्नं गतिनिमित्तसम्मतन्ति एवं कामावचरपटिसन्धादीनं यथासम्भवं छद्वारग्गहितं पच्चुप्पन्नमतीतञ्च कम्मकम्मनिमित्तगतिनिमित्तसम्मतमारम्मणं होति.
महग्गतपटिसन्धादीसु पन रूपावचरानं, पठमततियारुप्पानञ्च धम्मारम्मणमेव मनोद्वारग्गहितं पञ्ञत्तिभूतं कम्मनिमित्तसम्मतं, तथा दुतियचतुत्थारुप्पानं अतीतमेवाति एवं महग्गतपटिसन्धिभवङ्गचुतीनं मनोद्वारग्गहितं पञ्ञत्तिभूतं, अतीतं वा कम्मनिमित्तसम्मतमेव आरम्मणं होति.
येभुय्येन भवन्तरे छद्वारग्गहितन्ति बाहुल्लेन अतीतानन्तरभवे मरणासन्नप्पवत्तछद्वारिकजवनेहि गहितं. असञ्ञीभवतो चुतानञ्हि पटिसन्धिविसयस्स अनन्तरातीतभवे ¶ न केनचि द्वारेन गहणं अत्थीति तदेवेत्थ येभुय्यग्गहणेन ब्यभिचारितं. केवलञ्हि कम्मबलेनेव तेसं पटिसन्धिया कम्मनिमित्तादिकमारम्मणं उपट्ठाति. तथा हि सच्चसङ्खेपे असञ्ञीभवतो चुतस्स पटिसन्धिनिमित्तं पुच्छित्वा –
‘‘भवन्तरकतं कम्मं, यमोकासं लभे ततो;
होति सा सन्धि तेनेव, उपट्ठापितगोचरे’’ति. (स. स. १७१) –
केवलं कम्मबलेनेव पटिसन्धिगोचरस्स उपट्ठानं वुत्तं. इतरथा हि जवनग्गहितस्सपि आरम्मणस्स कम्मबलेनेव उपट्ठापियमानत्ता ‘‘तेनेवा’’ति सावधारणवचनस्स अधिप्पायसुञ्ञता ¶ आपज्जेय्याति. ननु च तेसम्पि पटिसन्धिगोचरो कम्मभवे केनचि द्वारेन जवनग्गहितो सम्भवतीति? सच्चं सम्भवति कम्मकम्मनिमित्तसम्मतो, गतिनिमित्तसम्मतो पन सब्बेसम्पि मरणकालेयेव उपट्ठातीति कुतो तस्स कम्मभवे गहणसम्भवो. अपिचेत्थ मरणासन्नपवत्तजवनेहि गहितमेव सन्धाय ‘‘छद्वारग्गहित’’न्ति वुत्तं, एवञ्च कत्वा आचरियेन इमस्मिंयेव अधिकारे परमत्थविनिच्छये वुत्तं –
‘‘मरणासन्नसत्तस्स, यथोपट्ठितगोचरं;
छद्वारेसु तमारब्भ, पटिसन्धि भवन्तरे’’ति. (परम. वि. ८९);
‘‘पच्चुप्पन्न’’न्त्यादिना अनागतस्स पटिसन्धिगोचरभावं निवारेति. न हि तं अतीतकम्मकम्मनिमित्तानि विय अनुभूतं, नापि पच्चुप्पन्नकम्मनिमित्तगतिनिमित्तानि विय आपाथगतञ्च होतीति, कम्मकम्मनिमित्तादीनञ्च सरूपं सयमेव वक्खति.
५४. तेसूति रूपादिपच्चुप्पन्नादिकम्मादिआरम्मणेसु विञ्ञाणेसु. रूपादीसु एकेकं आरम्मणं एतेसन्ति रूपादिएकेकारम्मणानि.
५५. रूपादिकं पञ्चविधम्पि आरम्मणमेतस्साति रूपादिपञ्चारम्मणं.
५६. सेसानीति द्विपञ्चविञ्ञाणसम्पटिच्छनेहि अवसेसानि एकादस कामावचरविपाकानि ¶ . सब्बथापि कामावचरारम्मणानीति सब्बेनपि छद्वारिकद्वारविमुत्तछळारम्मणवसप्पवत्ताकारेन निब्बत्तानिपि एकन्तकामावचरसभावछळारम्मणगोचरानि. एत्थ हि विपाकानि ताव सन्तीरणादिवसेन रूपादिपञ्चारम्मणे, पटिसन्धादिवसेन छळारम्मणसङ्खाते कामावचरारम्मणेयेव पवत्तन्ति.
हसनचित्तम्पि ¶ पधानसारुप्पट्ठानं दिस्वा तुस्सन्तस्स रूपारम्मणे, भण्डभाजनट्ठाने महासद्दं सुत्वा ‘‘एवरूपा लोलुप्पतण्हा मे पहीना’’ति तुस्सन्तस्स सद्दारम्मणे, गन्धादीहि चेतियपूजनकाले तुस्सन्तस्स गन्धारम्मणे, रससम्पन्नं पिण्डपातं सब्रह्मचारीहि भाजेत्वा परिभुञ्जनकाले तुस्सन्तस्स रसारम्मणे, आभिसमाचारिकवत्तपरिपूरणकाले तुस्सन्तस्स फोट्ठब्बारम्मणे, पुब्बेनिवासञाणादीहि गहितकामावचरधम्मं आरब्भ तुस्सन्तस्स धम्मारम्मणेति एवं परित्तधम्मपरियापन्नेस्वेव छसु आरम्मणेसु पवत्तति.
५७. द्वादसाकुसलअट्ठञाणविप्पयुत्तजवनवसेन वीसति चित्तानि अत्तनो जळभावतो लोकुत्तरधम्मे आरब्भ पवत्तितुं न सक्कोन्तीति नवविधलोकुत्तरधम्मे वज्जेत्वा तेभूमकानि, पञ्ञत्तिञ्च आरब्भ पवत्तन्तीति आह ‘‘अकुसलानि चेवा’’त्यादि. इमेसु हि अकुसलतो चत्तारो दिट्ठिगतसम्पयुत्तचित्तुप्पादा परित्तधम्मे आरब्भ परामसनअस्सादनाभिनन्दनकाले कामावचरारम्मणा, तेनेवाकारेन सत्तवीसति महग्गतधम्मे आरब्भ पवत्तियं महग्गतारम्मणा, सम्मुतिधम्मे आरब्भ पवत्तियं पञ्ञत्तारम्मणा. दिट्ठिविप्पयुत्तचित्तुप्पादापि तेयेव धम्मे आरब्भ केवलं अस्सादनाभिनन्दनवसेन पवत्तियं, पटिघसम्पयुत्ता च दुस्सनविप्पटिसारवसेन, विचिकिच्छासहगतो अनिट्ठङ्गमनवसेन, उद्धच्चसहगतो विक्खिपनवसेन, अवूपसमवसेन च पवत्तियं परित्तमहग्गतपञ्ञत्तारम्मणो, कुसलतो चत्तारो, किरियतो चत्तारोति अट्ठ ञाणविप्पयुत्तचित्तुप्पादा सेक्खपुथुज्जनखीणासवानं असक्कच्चदानपच्चवेक्खणधम्मस्सवनादीसु परित्तधम्मे आरब्भ पवत्तिकाले कामावचरारम्मणा, अतिपगुणज्झानपच्चवेक्खणकाले ¶ महग्गतारम्मणा, कसिणनिमित्तादीसु परिकम्मादिकाले पञ्ञत्तारम्मणाति दट्ठब्बं.
५८. अरहत्तमग्गफलवज्जितसब्बारम्मणानि सेक्खपुथुज्जनसन्तानेस्वेव पवत्तनतो. सेक्खापि हि ठपेत्वा लोकियचित्तं अरहतो मग्गफलसङ्खातं पाटिपुग्गलिकचित्तं जानितुं न सक्कोन्ति अनधिगतत्ता, तथा पुथुज्जनादयोपि सोतापन्नादीनं, सेक्खानं पन अत्तनो अत्तनो मग्गफलपच्चवेक्खणेसु ¶ परसन्तानगतमग्गफलारम्मणाय अभिञ्ञाय परिकम्मकाले, अभिञ्ञाचित्तेनेव मग्गफलानं परिच्छिन्दनकाले च अत्तनो अत्तनो समानानं, हेट्ठिमानञ्च मग्गफलधम्मे आरब्भ कुसलजवनानं पवत्ति अत्थीति अरहत्तमग्गफलस्सेव पटिक्खेपो कतो. कामावचरमहग्गतपञ्ञत्तिनिब्बानानि पन सेक्खपुथुज्जनानं सक्कच्चदानपच्चवेक्खणधम्मस्सवनसङ्खारसम्मसनकसिणपरिकम्मादीसु तंतदारम्मणिकाभिञ्ञानं परिकम्मकाले, गोत्रभुवोदानकाले, दिब्बचक्खादीहि रूपविजाननादिकाले च कुसलजवनानं गोचरभावं गच्छन्ति.
५९. सब्बथापि सब्बारम्मणानीति कामावचरमहग्गतसब्बलोकुत्तरपञ्ञत्तिवसेन सब्बथापि सब्बारम्मणानि, न पन अकुसलादयो विय सप्पदेससब्बारम्मणानीत्यत्थो. किरियजवनानञ्हि सब्बञ्ञुतञ्ञाणादिवसप्पवत्तियं, वोट्ठब्बनस्स च तंतंपुरेचारिकवसप्पवत्तियं न च किञ्चि अगोचरं नाम अत्थि.
६०. पठमततियारुप्पारम्मणत्ता आरुप्पेसु दुतियचतुत्थानि महग्गतारम्मणानि.
६१. सेसानि…पे… पञ्ञत्तारम्मणानीति पन्नरस रूपावचरानि, पठमततियारुप्पानि चाति एकवीसति कसिणादिपञ्ञत्तीसु पवत्तनतो पञ्ञत्तारम्मणानि.
६३. तेवीसतिकामावचरविपाकपञ्चद्वारावज्जनहसनवसेन ¶ पञ्चवीसति चित्तानि परित्थम्हि कामावचरारम्मणे येव भवन्ति. कामावचरञ्हि महग्गतादयो उपादाय मन्दानुभावताय परिसमन्ततो अत्तं खण्डितं वियाति परित्तं. ‘‘छ चित्तानि महग्गतेयेवा’’त्यादिना सब्बत्थ सावधारणयोजना दट्ठब्बा.
आलम्बणसङ्गहवण्णना निट्ठिता.
वत्थुसङ्गहवण्णना
६४. वत्थुविभागतो ¶ , तब्बत्थुकचित्तपरिच्छेदवसेन च सङ्गहो वत्थुसङ्गहो. वसन्ति एतेसु चित्तचेतसिका तन्निस्सयत्ताति वत्थूनि.
६५. तानि कामलोके सब्बानिपि लब्भन्ति परिपुण्णिन्द्रियस्स तत्थेव उपलब्भनतो. पि-सद्देन पन अन्धबधिरादिवसेन केसञ्चि असम्भवं दीपेति.
६६. घानादित्तयं नत्थि ब्रह्मानं कामविरागभावनावसेन गन्धरसफोट्ठब्बेसु विरत्तताय तब्बिसयप्पसादेसुपि विरागसभावतो. बुद्धदस्सनधम्मस्सवनादिअत्थं पन चक्खुसोतेसु अविरत्तभावतो चक्खादिद्वयं तत्थ उपलब्भति.
६७. अरूपलोके सब्बानिपि छ वत्थूनि न संविज्जन्ति अरूपीनं रूपविरागभावनाबलेन तत्थ सब्बेन सब्बं रूपप्पवत्तिया अभावतो.
६८. पञ्चविञ्ञाणानेव निस्सत्तनिज्जीवट्ठेन धातुयोति पञ्चविञ्ञाणधातुयो.
७०. मनोयेव ¶ विसिट्ठविजाननकिच्चयोगतो विञ्ञाणं निस्सत्तनिज्जीवट्ठेन धातु चाति मनोविञ्ञाणधातु. मनसो विञ्ञाणधातूति वा मनोविञ्ञाणधातु. सा हि मनतोयेव अनन्तरपच्चयतो सम्भूयमनसोयेव अनन्तरपच्चयभूताति मनसो सम्बन्धिनी होति. सन्तीरणत्तयस्स, अट्ठमहाविपाकानं, पटिघद्वयस्स, पठममग्गस्स, हसितुप्पादस्स, पन्नरसरूपावचरानञ्च वसेन पवत्ता यथावुत्तमनोधातुपञ्चविञ्ञाणधातूहि अवसेसा मनोविञ्ञाणधातु सङ्खाता च तिंस धम्मा न केवलं मनोधातुयेव, तथा हदयं निस्सायेव पवत्तन्तीति सम्बन्धो.
सन्तीरणमहाविपाकानि हि एकादस द्वाराभावतो, किच्चाभावतो च आरुप्पे न उप्पज्जन्ति ¶ . पटिघस्स अनीवरणावत्थस्स अभावतो तंसहगतं चित्तद्वयं रूपलोकेपि नत्थि, पगेव आरुप्पे. पठममग्गोपि परतोघोसपच्चयाभावे सावकानं अनुप्पज्जनतो, बुद्धपच्चेकबुद्धानञ्च मनुस्सलोकतो अञ्ञत्थ अनिब्बत्तनतो, हसनचित्तञ्च कायाभावतो, रूपावचरानि अरूपीनं रूपविरागभावनावसेन तदारम्मणेसु झानेसुपि विरत्तभावतो अरूपभवे न उप्पज्जन्तीति सब्बानिपि एतानि तेत्तिंस चित्तानि हदयं निस्सायेव पवत्तन्ति.
७१. पञ्चरूपावचरकुसलतो अवसेसानि द्वादस लोकियकुसलानि, पटिघद्वयतो अवसेसानि दस अकुसलानि, पञ्चद्वारावज्जनहसनरूपावचरकिरियेहि अवसेसानि तेरस किरियचित्तानि, पठममग्गतो अवसेसानि सत्त अनुत्तरानि चाति इमेसं वसेन द्वेचत्तालीसविधा मनोविञ्ञाणधातुसङ्खाता धम्मा पञ्चवोकारभववसेन हदयं निस्साय वा, चतुवोकारभववसेन अनिस्सायवा पवत्तन्ति.
७३. कामे ¶ भवे छवत्थुं निस्सिता सत्त विञ्ञाणधातुयो, रूपे भवे तिवत्थुं निस्सिता घानविञ्ञाणादित्तयवज्जिता चतुब्बिधा विञ्ञाणधातुयो, आरुप्पे भवे अनिस्सिता एका मनोविञ्ञाणधातु मताति योजना.
७४. कामावचरविपाकपञ्चद्वारावज्जनपटिघद्वयहसनवसेन सत्तवीसति कामावचरानि, पन्नरस रूपावचरानि, पठममग्गोति तेचत्तालीस निस्सायेव जायरे, ततोयेव अवसेसा आरुप्पविपाकवज्जिता द्वेचत्तालीस निस्साय च अनिस्साय च जायरे, पाकारुप्पा चत्तारो अनिस्सितायेवाति सम्बन्धो.
वत्थुसङ्गहवण्णना निट्ठिता.
इति अभिधम्मत्थविभाविनिया नाम अभिधम्मत्थसङ्गहवण्णनाय
पकिण्णकपरिच्छेदवण्णना निट्ठिता.
४. वीथिपरिच्छेदवण्णना
१. इच्चेवं ¶ यथावुत्तनयेन चित्तुप्पादानं चतुन्नं खन्धानं उत्तरं वेदनासङ्गहादिविभागतो उत्तमं पभेदसङ्गहं कत्वा पुन कामावचरादीनं तिण्णं भूमीनं, द्विहेतुकादिपुग्गलानञ्च भेदेन लक्खितं ‘‘इदं एत्तकेहि परं, इमस्स अनन्तरं एत्तकानि चित्तानी’’ति एवं पुब्बापरचित्तेहि नियामितं पटिसन्धिपवत्तीसु चित्तुप्पादानं पवत्तिसङ्गहं नाम तन्नामकं सङ्गहं यथासम्भवतो समासेन पवक्खामीति योजना.
२. वत्थुद्वारारम्मणसङ्गहा हेट्ठा कथितापि परिपुण्णं कत्वा पवत्तिसङ्गहं दस्सेतुं पुन निक्खित्ता.
३. विसयानं द्वारेसु, विसयेसु च चित्तानं पवत्ति विसयप्पवत्ति.
वीथिछक्कवण्णना
६. ‘‘चक्खुद्वारे ¶ पवत्ता वीथि चित्तपरम्परा चक्खुद्वारवीथी’’त्यादिना द्वारवसेन, ‘‘चक्खुविञ्ञाणसम्बन्धिनी वीथि तेन सह एकारम्मणएकद्वारिकताय सहचरणभावतो चक्खुविञ्ञाणवीथी’’त्यादिना विञ्ञाणवसेन वा वीथीनं नाम योजना कातब्बाति दस्सेतुं ‘‘चक्खुद्वारवीथी’’त्यादि वुत्तं.
वीथिछक्कवण्णना निट्ठिता.
वीथिभेदवण्णना
७. ‘‘अतिमहन्त’’न्त्यादीसु ¶ एकचित्तक्खणातीतं हुत्वा आपाथागतं सोळसचित्तक्खणायुकं अतिमहन्तं नाम. द्वितिचित्तक्खणातीतं हुत्वा पन्नरसचुद्दसचित्तक्खणायुकं महन्तं नाम. चतुचित्तक्खणतो पट्ठाय याव नवचित्तक्खणातीतं हुत्वा तेरसचित्तक्खणतो पट्ठाय याव अट्ठचित्तक्खणायुतं परित्तं नाम. दसचित्तक्खणतो पट्ठाय याव पन्नरसचित्तक्खणातीतं हुत्वा सत्तचित्तक्खणतो पट्ठाय याव द्विचित्तक्खणायुकं अतिपरित्तं नाम. एवञ्च कत्वा वक्खति ‘‘एकचित्तक्खणातीतानी’’त्यादि. विभूतं पाकटं. अविभूतं अपाकटं.
वीथिभेदवण्णना निट्ठिता.
पञ्चद्वारवीथिवण्णना
८. कथन्ति केन पकारेन अतिमहन्तादिवसेन विसयववत्थानन्ति पुच्छित्वा चित्तक्खणवसेन तं पकासेतुं ‘‘उप्पादठिती’’त्यादि आरद्धं. उप्पज्जनं उप्पादो, अत्तपटिलाभो. भञ्जनं भङ्गो, सरूपविनासो. उभिन्नं वेमज्झे भङ्गाभिमुखप्पवत्ति ठिति नाम. केचि पन चित्तस्स ठितिक्खणं पटिसेधेन्ति. अयञ्हि नेसं अधिप्पायो – चित्तयमके (विभ. मूलटी. २० पकिण्णककथावण्णना; यम. २.चित्तयमक.८१, १०२) ‘‘उप्पन्नं उप्पज्जमान’’न्ति एवमादिपदानं विभङ्गे ‘‘भङ्गक्खणे उप्पन्नं ¶ , नो च उप्पज्जमानं, उप्पादक्खणे उप्पन्नञ्चेव उप्पज्जमानञ्चा’’त्यादिना (यम. २.चित्तयमक.८१, १०२) भङ्गुप्पादाव कथिता, न ठितिक्खणो. यदि च चित्तस्स ठितिक्खणोपि अत्थि, ‘‘ठितिक्खणे भङ्गक्खणे चा’’ति वत्तब्बं सिया. अथ मतं ‘‘उप्पादो पञ्ञायति, वयो पञ्ञायति, ठितस्स अञ्ञथत्तं पञ्ञायतीति (अ. नि. ३.४७) सुत्तन्तपाठतो ठितिक्खणो अत्थी’’ति, तत्थपि एकस्मिं धम्मे अञ्ञथत्तस्स अनुप्पज्जनतो, पञ्ञाणवचनतो च पबन्धठितियेव अधिप्पेता, न च खणठिति, न च अभिधम्मे लब्भमानस्स अवचने कारणं अत्थि, तस्मा यथाधम्मसासने अवचनम्पि अभावमेव दीपेतीति. तत्थ वुच्चते यथेव हि एकधम्माधारभावेपि उप्पादभङ्गानं अञ्ञो उप्पादक्खणो, अञ्ञो भङ्गक्खणोति उप्पादावत्थाय भिन्ना भङ्गावत्था इच्छिता. इतरथा हि ‘‘अञ्ञोयेव धम्मो उप्पज्जति, अञ्ञो निरुज्झती’’ति आपज्जेय्य, एवमेव उप्पादभङ्गावत्थाहि भिन्ना ¶ भङ्गाभिमुखावत्थापि इच्छितब्बा, सा ठिति नाम. पाळियं पन वेनेय्यज्झासयानुरोधतो नयदस्सनवसेन सा न वुत्ता. अभिधम्मदेसनापि हि कदाचि वेनेय्यज्झासयानुरोधेन पवत्तति, यथा रूपस्स उप्पादो उपचयो सन्ततीति द्विधा भिन्दित्वा देसितो, सुत्ते च ‘‘तीणिमानि, भिक्खवे, सङ्खतस्स सङ्खतलक्खणानि. कतमानि तीणि? उप्पादो पञ्ञायति, वयो पञ्ञायति, ठितस्स अञ्ञथत्तं पञ्ञायती’’ति एवं सङ्खतधम्मस्सेव लक्खणदस्सनत्थं उप्पादादीनं वुत्तत्ता न सक्का पबन्धस्स पञ्ञत्तिसभावस्स असङ्खतस्स ठिति तत्थ वुत्ताति विञ्ञातुं. उपसग्गस्स च धात्वत्थेयेव पवत्तनतो ‘‘पञ्ञायती’’ति एतस्स विञ्ञायतीति अत्थो. तस्मा न एत्तावता चित्तस्स ठितिक्खणो पटिबाहितुं युत्तोति सुवुत्तमेतं ‘‘उप्पादठितिभङ्गवसेना’’ति. एवञ्च कत्वा वुत्तं अट्ठकथायम्पि ‘‘एकेकस्स ¶ उप्पादठितिभङ्गवसेन तयो तयो खणा’’ति (विभ. अट्ठ. २६ पकिण्णककथा).
९. अरूपं लहुपरिणामं, रूपं गरुपरिणामं गाहकगाहेतब्बभावस्स तंतंखणवसेन उप्पज्जनतोति आह ‘‘तानी’’त्यादि. तानीति तादिसानि. सत्तरसन्नं चित्तानं खणानि विय खणानि सत्तरसचित्तक्खणानि, तानि चित्तक्खणानि सत्तरसाति वा सम्बन्धो. विसुं विसुं पन एकपञ्ञास चित्तक्खणानि होन्ति. रूपधम्मानन्ति विञ्ञत्तिलक्खणरूपवज्जानं रूपधम्मानं. विञ्ञत्तिद्वयञ्हि एकचित्तक्खणायुकं. तथा हि तं चित्तानुपरिवत्तिधम्मेसु वुत्तं. लक्खणरूपेसु च जाति चेव अनिच्चता च चित्तस्स उप्पादभङ्गक्खणेहि समानायुका, जरता पन एकूनपञ्ञासचित्तक्खणायुका. एवञ्च कत्वा वदन्ति –
‘‘तं सत्तरसचित्तायु, विना विञ्ञत्तिलक्खण’’न्ति (स. स. ६०);
केचि (विभ. मूलटी. २०) पन ‘‘पटिच्चसमुप्पादट्ठकथायं ‘एत्तावता एकादस चित्तक्खणा अतीता होन्ति, अथावसेसपञ्चचित्तक्खणायुके’ति (विसुद्धि. २.६२३; विभ. अट्ठ. २२७) वचनतो सोळसचित्तक्खणानि रूपधम्मानमायू. उप्पज्जमानमेव हि रूपं भवङ्गचलनस्स पच्चयो होती’’ति वदन्ति, तयिदमसारं ‘‘पटिसन्धिचित्तेन सहुप्पन्नं कम्मजरूपं ततो पट्ठाय सत्तरसमेन सद्धिं निरुज्झति, पटिसन्धिचित्तस्स ठितिक्खणे उप्पन्नं अट्ठारसमस्स उप्पादक्खणे निरुज्झती’’त्यादिना (विभ. अट्ठ. २६ पकिण्णककथा) अट्ठकथायमेव सत्तरसचित्तक्खणस्स आगतत्ता. यत्थ पन सोळसचित्तक्खणानेव पञ्ञायन्ति, तत्थ चित्तप्पवत्तिया ¶ पच्चयभावयोग्यक्खणवसेन नयो नीतो. हेट्ठिमकोटिया हि एकचित्तक्खणम्पि ¶ अतिक्कन्तस्सेव रूपस्स आपाथागमनसामत्थियन्ति अलमतिवित्थारेन.
१०. एकचित्तस्स खणं विय खणं एकचित्तक्खणं, तं अतीतं एतेसं, एतानि वा तं अतीतानीति एकचित्तक्खणातीतानि. आपाथमागच्छन्तीति रूपसद्दारम्मणानि सकसकट्ठाने ठत्वाव गोचरभावं गच्छन्तीति आभोगानुरूपं अनेककलापगतानि आपाथं आगच्छन्ति, सेसानि पन घानादिनिस्सयेसु अल्लीनानेव विञ्ञाणुप्पत्तिकारणानीति एकेककलापगतानिपि. एकेककलापगतापि हि पसादा विञ्ञाणस्स आधारभावं गच्छन्ति, ते पन भवङ्गचलनस्स अनन्तरपच्चयभूतेन भवङ्गेन सद्धिं उप्पन्ना. ‘‘आवज्जनेन सद्धिं उप्पन्ना’’ति अपरे.
द्विक्खत्तुं भवङ्गे चलितेति विसदिसविञ्ञाणुप्पत्तिहेतुभावसङ्खातभवङ्गचलनवसेन पुरिमग्गहितारम्मणस्मिंयेव द्विक्खत्तुं भवङ्गे पवत्ते. पञ्चसु हि पसादेसु योग्यदेसावत्थानवसेन आरम्मणे घट्टिते पसादघट्टनानुभावेन भवङ्गसन्तति वोच्छिज्जमाना सहसा अनोच्छिज्जित्वा यथा वेगेन धावन्तो ठातुकामोपि पुरिसो एकद्विपदवारे अतिक्कमित्वाव तिट्ठति, एवं द्विक्खत्तुं उप्पज्जित्वाव ओच्छिज्जति. तत्थ पठमचित्तं भवङ्गसन्ततिं चालेन्तं विय उप्पज्जतीति भवङ्गचलनं, दुतियं तस्स ओच्छिज्जनाकारेन उप्पज्जनतो भवङ्गुपच्छेदोति वोहरन्ति. इध पन अविसेसेन वुत्तं ‘‘द्विक्खत्तुं भवङ्गे चलिते’’ति.
ननु च रूपादिना पसादे घट्टिते तन्निस्सितस्सेव चलनं युत्तं, कथं पन हदयवत्थुनिस्सितस्स भवङ्गस्साति? सन्ततिवसेन एकाबद्धत्ता. यथा हि भेरिया एकस्मिं तले ठितसक्खराय मक्खिकाय निसिन्नाय अपरस्मिं तले दण्डादिना पहटे अनुक्कमेन भेरिचम्मवरत्तादीनं चलनेन सक्खराय ¶ चलिताय मक्खिकाय उप्पतित्वा गमनं होति, एवमेव रूपादिना पसादे घट्टिते तन्निस्सयेसु महाभूतेसु चलितेसु अनुक्कमेन तंसम्बन्धानं सेसरूपानम्पि चलनेन हदयवत्थुम्हि चलिते तन्निस्सितस्स भवङ्गस्स चलनाकारेन पवत्ति होति. वुत्तञ्च –
‘‘घट्टिते ¶ अञ्ञवत्थुम्हि, अञ्ञनिस्सितकम्पनं;
एकाबद्धेन होतीति, सक्खरोपमया वदे’’ति. (स. स. १७६);
भवङ्गसोतन्ति भवङ्गप्पवाहं. आवज्जन्तन्ति ‘‘किं नामेत’’न्ति वदन्तं विय आभोगं कुरुमानं. पस्सन्तन्ति पच्चक्खतो पेक्खन्तं. ननु च ‘‘चक्खुना रूपं दिस्वा’’ति (दी. नि. १.२१३; अ. नि. ३.६२; विभ. ५१७) वचनतो चक्खुन्द्रियमेव दस्सनकिच्चं सादेति, न विञ्ञाणन्ति? नयिदमेवं, रूपस्स अन्धभावेन रूपदस्सने असमत्थभावतो. यदि च तं रूपं पस्सति, तथा सति अञ्ञविञ्ञाणसमङ्गिनोपि रूपदस्सनप्पसङ्गो सिया. यदि एवं विञ्ञाणस्स तं किच्चं साधेति, विञ्ञाणस्स अप्पटिबन्धत्ता अन्तरितरूपस्सपि दस्सनं सिया. होतु अन्तरितस्सपि दस्सनं, यस्स फलिकादितिरोहितस्स आलोकपटिबन्धो नत्थि, यस्स पन कुट्टादिअन्तरितस्स अलोकपटिबन्धो अत्थि. तत्थ पच्चयाभावतो विञ्ञाणं नुप्पज्जतीति न तस्स चक्खुविञ्ञाणेन गहणं होति. ‘‘चक्खुना’’ति पनेत्थ तेन द्वारेन करणभूतेनाति अधिप्पायो. अथ वा निस्सितकिरिया निस्सयप्पटिबद्धा वुत्ता यथा ‘‘मञ्चा उक्कुट्ठिं करोन्ती’’ति.
सम्पटिच्छन्तन्ति तमेव रूपं पटिग्गण्हन्तं विय. सन्तीरयमानन्ति तमेव रूपं वीमंसन्तं विय. ववत्थपेन्तन्ति तमेव रूपं सुट्ठु सल्लक्खेन्तं विय. योनिसोमनसिकारादिवसेन लद्धो पच्चयो एतेनाति लद्धपच्चयं. यं किञ्चि जवनन्ति सम्बन्धो. मुच्छामरणासन्नकालेसु च छप्पञ्चपि जवनानि पवत्तन्तीति आह ¶ ‘‘येभुय्येना’’ति. जवनानुबन्धानीति पटिसोतगामिनावं नदीसोतो विय किञ्चि कालं जवनं अनुगतानि. तस्स जवनस्स आरम्मणं आरम्मणमेतेसन्ति तदारम्मणानि ‘‘ब्रह्मस्सरो’’त्यादीसु विय मज्झेपदलोपवसेन, तदारम्मणानि च तानि पाकानि चाति तदारम्मणपाकानि. यथारहन्ति आरम्मणजवनसत्तानुरूपं. तथा पवत्तिं पन सयमेव पकासयिस्सति, भवङ्गपातोति वीथिचित्तवसेन अप्पवत्तित्वा चित्तस्स भवङ्गपातो विय, भवङ्गवसेन उप्पत्तीति वुत्तं होति. एत्थ च वीथिचित्तप्पवत्तिया सुखग्गहणत्थं अम्बोपमादिकं आहरन्ति, तत्रिदं अम्बोपमामत्तं (ध. स. अट्ठ. ४९८ विपाकुद्धारकथा) – एको किर पुरिसो फलितम्बरुक्खमूले ससीसं पारुपित्वा निद्दायन्तो आसन्ने पतितस्स एकस्स अम्बफलस्स सद्देन पबुज्झित्वा सीसतो वत्थं अपनेत्वा चक्खुं उम्मीलेत्वा दिस्वा च तं गहेत्वा मद्दित्वा उपसिङ्घित्वा पक्कभावं ञत्वा ¶ परिभुञ्जित्वा मुखगतं सह सेम्हेन अज्झोहरित्वा पुन तत्थेव निद्दायति. तत्थ पुरिसस्स निद्दायनकालो विय भवङ्गकालो, फलस्स पतितकालो विय आरम्मणस्स पसादघट्टनकालो, तस्स सद्देन पबुद्धकालो विय आवज्जनकालो, उम्मीलेत्वा ओलोकितकालो विय चक्खुविञ्ञाणप्पवत्तिकालो, गहितकालो विय सम्पटिच्छनकालो, मद्दनकालो विय सन्तीरणकालो, उपसिङ्घनकालो विय वोट्ठब्बनकालो, परिभोगकालो विय जवनकालो, मुखगतं सह सेम्हेन अज्झोहरणकालो विय तदारम्मणकालो, पुन निद्दायनकालो विय पुन भवङ्गकालो.
इमाय च उपमाय किं दीपितं होति? आरम्मणस्स पसादघट्टनमेव किच्चं, आवज्जनस्स विसयाभुजनमेव, चक्खुविञ्ञाणस्स दस्सनमत्तमेव, सम्पटिच्छनादीनञ्च पटिग्गण्हनादिमत्तमेव ¶ , जवनस्सेव पन आरम्मणरसानुभवनं, तदारम्मणस्स च तेन अनुभूतस्सेव अनुभवनन्ति एवं किच्चवसेन धम्मानं अञ्ञमञ्ञं असंकिण्णता दीपिता होति. एवं पवत्तमानं पन चित्तं ‘‘आवज्जनं नाम हुत्वा भवङ्गानन्तरं होति, त्वं दस्सनादीसु अञ्ञतरं हुत्वा आवज्जनानन्तर’’न्त्यादिना नियुञ्जके कारके असतिपि उतुबीजनियामादि (ध. स. अट्ठ. ४९८ विपाकुद्धारकथा) विय चित्तनियामवसेनेव पवत्ततीति वेदितब्बं.
११. एत्तावता सत्तरस चित्तक्खणानि परिपूरेन्तीति सम्बन्धो.
१२. अप्पहोन्तातीतकन्ति अप्पहोन्तं हुत्वा अतीतं. नत्थि तदारम्मणुप्पादोति चुद्दसचित्तक्खणायुके ताव आरम्मणस्स निरुद्धत्ताव तदारम्मणं नुप्पज्जति. न हि एकवीथियं केसुचि पच्चुप्पन्नारम्मणेसु कानिचि अतीतारम्मणानि होन्ति. पन्नरसचित्तक्खणायुकेसुपि जवनुप्पत्तितो परं एकमेव चित्तक्खणं अवसिट्ठन्ति द्विक्खत्तुं तदारम्मणुप्पत्तिया अप्पहोनकभावतो नत्थि दुतियतदारम्मणस्स उप्पत्तीति पठमम्पि नुप्पज्जति. द्विक्खत्तुमेव हि तदारम्मणुप्पत्ति पाळियं नियमिता चित्तप्पवत्तिगणनायं सब्बवारेसु ‘‘तदारम्मणानि द्वे’’ति (विभ. अट्ठ. २२७) द्विन्नमेव चित्तवारानं आगतत्ता. यं पन परमत्थविनिच्छये वुत्तं –
‘‘सकिं ¶ द्वे वा तदालम्बं, सकिमावज्जनादयो’’ति (परम. वि. ११६), तं मज्झिमभाणकमतानुसारेन वुत्तन्ति दट्ठब्बं. यस्मा पन मज्झिमभाणकानं वादो हेट्ठा वुत्तपाळिया असंसन्दनतो सम्मोहविनोदनीयं (विभ. अट्ठ. २२७) पटिक्खित्तोव, तस्मा आचरियेनपि अत्तना अनधिप्पेतत्तायेव इध चेव नामरूपपरिच्छेदे च सकिं तदारम्मणुप्पत्ति न वुत्ता.
१३. वोट्ठब्बनुप्पादतो ¶ परं छचित्तक्खणावसिट्ठायुकम्पि आरम्मणं अप्पायुकभावेन परिदुब्बलत्ता जवनुप्पत्तिया पच्चयो न होति. जवनञ्हि उप्पज्जमानं नियमेन सत्तचित्तक्खणायुकेयेव उप्पज्जतीति अधिप्पायेनाह ‘‘जवनम्पि अनुप्पज्जित्वा’’ति. हेतुम्हि चायं त्वापच्चयो, जवनस्सपि अनुप्पत्तियाति अत्थो. इतरथा हि अपरकालकिरियाय समानकत्तुकता न लब्भतीति. द्वत्तिक्खत्तुन्ति द्विक्खत्तुं वा तिक्खत्तुं वा. केचि पन ‘‘तिक्खत्तु’न्ति इदं वचनसिलिट्ठतामत्तप्पयोजन’’न्ति वदन्ति, तं पन तेसं अभिनिवेसमत्तं. न हि ‘‘द्विक्खत्तुं वोट्ठब्बनमेव परिवत्तती’’ति वुत्तेपि वचनस्स असिलिट्ठभावो अत्थि, न च तिक्खत्तुं पवत्तिया बाधकं किञ्चि वचनं अट्ठकथादीसु अत्थि. एवञ्च कत्वा तत्थ तत्थ सीहळसंवण्णनाकारापि ‘‘द्विक्खत्तुं वा तिक्खत्तुं वा’’इच्चेव वण्णेन्ति. वोट्ठब्बनमेव परिवत्ततीति वोट्ठब्बनमेव पुनप्पुनं उप्पज्जति. तं पन अप्पत्वा अन्तरा चक्खुविञ्ञाणादीसु ठत्वा चित्तप्पवत्तिया निवत्तनं नत्थि.
आनन्दाचरियो पनेत्थ (ध. स. मूलटी. ४९८ विपाकुद्धारकथावण्णना) ‘‘आवज्जना कुसलाकुसलानं खन्धानं अनन्तरपच्चयेन पच्चयो’’ति (पट्ठा. १.१.४१७) आवज्जनाय कुसलाकुसलानं अनन्तरपच्चयभावस्स वुत्तत्ता वोट्ठब्बनावज्जनानञ्च अत्थन्तराभावतो सति उप्पत्तियं वोट्ठब्बनं कामावचरकुसलाकुसलकिरियजवनानं एकन्ततो अनन्तरपच्चयभावेनेव पवत्तेय्य, नो अञ्ञथाति मुच्छाकालादीसु मन्दीभूतवेगताय जवनपारिपूरिया परित्तारम्मणं नियमितब्बं, न वोट्ठब्बनस्स द्वत्तिक्खत्तुं पवत्तियाति दीपेति. किञ्चापि एवं दीपेति, तिहेतुकविपाकानि पन अनन्तरपच्चयभावेन वुत्तानेव. खीणासवानं चुतिवसेन पवत्तानि न कस्सचि अनन्तरपच्चयभावं गच्छन्तीति तानि विय वोट्ठब्बनम्पि पच्चयवेकल्लतो कुसलाकुसलादीनं अनन्तरपच्चयो ¶ न होतीति न न सक्का वत्तुं, तस्मा अट्ठकथासु आगतनयेनेवेत्थ परित्तारम्मणं नियमितन्ति.
१४. नत्थि ¶ वीथिचित्तुप्पादो उपरिमकोटिया सत्तचित्तक्खणायुकस्सपि द्वत्तिक्खत्तुं वोट्ठब्बनुप्पत्तिया अप्पहोनकभावतो वीथिचित्तानं उप्पादो नत्थि, भवङ्गपातोव होतीति अधिप्पायो. भवङ्गचलनमेवाति अवधारणफलं दस्सेतुं ‘‘नत्थि वीथिचित्तुप्पादो’’ति वुत्तं. अपरे पन ‘‘नत्थि भवङ्गुपच्छेदो’’ति अवधारणफलं दस्सेन्ति, तं पन वीथिचित्तुप्पादाभाववचनेनेव सिद्धं. सति हि वीथिचित्तुप्पादे भवङ्गं उपच्छिज्जति. भवङ्गुपच्छेदनामेन पन हेट्ठापि विसुं अवुत्तत्ता इध अविसेसेन वुत्तं.
१५. सब्बसो वीथिचित्तुप्पत्तिया अभावतो पच्छिमवारोविधमोघवारवसेन वुत्तो, अञ्ञत्थ (ध. स. अट्ठ. ४९८ विपाकुद्धारकथा) पन दुतियततियवारापि तदारम्मणजवनेहि सुञ्ञत्ता ‘‘मोघवारा’’ति वुत्ता. आरम्मणभूताति विसयभूता, पच्चयभूता च. पच्चयोपि हि ‘‘आरम्मण’’न्ति वुच्चति ‘‘न लच्छति मारो ओतारं, न लच्छति मारो आरम्मण’’न्त्यादीसु (दी. नि. ३.८०) विय. तेनेवेत्थ मोघवारस्सपि आरम्मणभूता विसयप्पवत्तीति सिद्धं. अतिपरित्तारम्मणञ्हि मोघवारपञ्ञापनस्स पच्चयो होति. इतरथा हि भवङ्गचलनस्स सकसकगोचरेयेव पवत्तनतो पच्छिमवारस्स अतिपरित्तारम्मणे पवत्ति नत्थीति ‘‘चतुन्नं वारानं आरम्मणभूता’’ति वचनं दुरुपपादनं सियाति.
१६. पञ्चद्वारे यथारहं तंतंद्वारानुरूपं, तंतंपच्चयानुरूपं, तंतंआरम्मणादिअनुरूपञ्च उप्पज्जमानानि वीथिचित्तानि आवज्जनदस्सनादिसम्पटिच्छनसन्तीरणवोट्ठब्बनजवनतदारम्मणवसेन अविसेसतो सत्तेव होन्ति. चित्तुप्पादा चित्तानं ¶ विसुं विसुं उप्पत्तिवसेन उप्पज्जमानचित्तानियेव वा चतुद्दस आवज्जनादिपञ्चकसत्तजवनतदारम्मणद्वयवसेन. वित्थारा पन चतुपञ्ञास सब्बेसमेव कामावचरानं यथासम्भवं तत्थ उप्पज्जनतो,
एत्थाति विसयप्पवत्तिसङ्गहे.
पञ्चद्वारवीथिवण्णना निट्ठिता.
मनोद्वारवीथि
परित्तजवनवारवण्णना
१७. मनोद्वारिकचित्तानं ¶ अतीतानागतम्पि आरम्मणं होतीति तेसं अतिमहन्तादिवसेन विसयववत्थानं कातुं न सक्काति विभूताविभूतवसेनेवेतं नियमेतुं ‘‘यदि विभूतमारम्मण’’न्त्यादि वुत्तं.
१९. एत्थाति मनोद्वारे. एकचत्तालीस पञ्चद्वारावेणिकानं द्विपञ्चविञ्ञाणमनोधातुत्तयवसेन तेरसचित्तानं तत्थ अप्पवत्तनतो.
परित्तजवनवारवण्णना निट्ठिता.
अप्पनाजवनवारवण्णना
२०. विभूताविभूतभेदो नत्थि आरम्मणस्स विभूतकालेयेव अप्पनासम्भवतो.
२१. तत्थ हि छब्बीसतिमहग्गतलोकुत्तरजवनेसु यं किञ्चि जवनं अप्पनावीथिमोतरतीति सम्बन्धो. परिकम्मोपचारानुलोमगोत्रभुनामेन यथाक्कमं उप्पज्जित्वा निरुद्देति ¶ योजना. पठमचित्तञ्हि अप्पनाय परिकम्मत्ता पटिसङ्खारकभूतत्ता परिकम्मं. दुतियं समीपचारित्ता उपचारं. नाच्चासन्नोपि हि नातिदूरप्पवत्ति समीपचारी नाम होति, अप्पनं उपेच्च चरतीति वा उपचारं. ततियं पुब्बभागे परिकम्मानं, उपरिअप्पनाय च अनुकूलत्ता अनुलोमं. चतुत्थं परित्तगोत्तस्स, पुथुज्जनगोत्तस्स च अभिभवनतो, महग्गतगोत्तस्स, लोकुत्तरगोत्तस्स च भावनतो वड्ढनतो गोत्रभु, इमानि चत्तारि नामानि चतुक्खत्तुं पवत्तियं अनवसेसतो लब्भन्ति, तिक्खत्तुं पवत्तियं पन उपचारानुलोमगोत्रभुनामेनेव लब्भन्ति. अट्ठकथायं (विसुद्धि. २.८०४) पन पुरिमानं तिण्णं ¶ , द्विन्नं वा अविसेसेनपि परिकम्मादिनामं वुत्तं, चतुक्खत्तुं, तिक्खत्तुमेव वा पञ्चमं, चतुत्थं वा उप्पज्जितब्बअप्पनानुरूपतोति अधिप्पायो. परिकम्मादिनामानं अनवसेसतो लब्भमानवारदस्सनत्थं ‘‘चतुक्खत्तु’’न्ति आदितो वुत्तं, गणनपटिपाटिवसेन पन ‘‘पञ्चमं वा’’ति ओसाने वुत्तं.
यथारहन्ति खिप्पाभिञ्ञदन्धाभिञ्ञानुरूपं. खिप्पाभिञ्ञस्स हि तिक्खत्तुं पवत्तकामावचरजवनानन्तरं चतुत्थं अप्पनाचित्तमुप्पज्जति. दन्धाभिञ्ञस्स चतुक्खत्तुं पवत्तजवनानन्तरं पञ्चमं अप्पना उप्पज्जति, यस्मा पन अलद्धासेवनं अनुलोमं गोत्रभुं उप्पादेतुं न सक्कोति, लद्धासेवनम्पि च छट्ठं सत्तमं भवङ्गस्स आसन्नभावेन पपातासन्नपुरिसो विय अप्पनावसेन पतिट्ठातुं न सक्कोति, तस्मा चतुत्थतो ओरं, पञ्चमतो परं वा अप्पना न होतीति दट्ठब्बं. यथाभिनीहारवसेनाति रूपारूपलोकुत्तरमग्गफलानुरूपसमथविपस्सनाभावनाचित्ताभिनीहरणानुरूपतो, अप्पनाय वीथि अप्पनावीथि. ‘‘ततो परं भवङ्गपातोव होती’’ति एत्तकेयेव वुत्ते चतुत्थं, पञ्चमं वा ओतिण्णअप्पनातो ¶ परं भवङ्गपातोव होति, न मग्गानन्तरं फलचित्तं, समापत्तिवीथियञ्च झानफलचित्तानि पुनप्पुनन्ति गण्हेय्युन्ति पुन ‘‘अप्पनावसाने’’ति वुत्तं. निकायन्तरिया किर लोकियप्पनासु पठमकप्पनातो परं सत्तमजवनपूरणत्थं द्वत्तिक्खत्तुं कामावचरजवनानम्पि पवत्तिं वण्णेन्तीति तेसं मतिनिसेधनत्थं ‘‘भवङ्गपातोवा’’ति सावधारणं वुत्तं.
२२. तत्थाति तेसु अट्ठञाणसम्पयुत्तकामावचरजवनेसु, तेसु च छब्बीसतिमहग्गतलोकुत्तरजवनेसु. तत्थाति वा तस्मिं अप्पनावारे. सोमनस्ससहगतजवनानन्तरन्ति सोमनस्ससहगतानं चतुन्नं कुसलकिरियजवनानं अनन्तरं. सोमनस्ससहगतावाति चतुक्कज्झानस्स, सुक्खविपस्सकादीनं मग्गफलस्स च वसेन सोमनस्ससहगताव, न पन उपेक्खासहगता भिन्नवेदनानं अञ्ञमञ्ञं आसेवनपच्चयभावस्स अनुद्धटत्ता. पाटिकङ्खितब्बाति पसंसितब्बा, इच्छितब्बाति वुत्तं होति. तत्थापीति तस्मिं एकवेदनजवनवारेपि. कुसलजवनानन्तरन्ति चतुब्बिधञाणसम्पयुत्तकुसलजवनानन्तरं कुसलजवनमप्पेति, न किरियजवनं भिन्नसन्ताने निब्बत्तनतो. हेट्ठिमञ्च फलत्तयमप्पेति समापत्तिवीथियन्त्यधिप्पायो.
२३. सुखपुञ्ञम्हा ¶ सोमनस्ससहगततिहेतुककुसलद्वयतो परं अग्गफलविपाककिरियवज्जितलोकियलोकुत्तरचतुक्कज्झानजवनवसेन द्वत्तिंस, उपेक्खका तिहेतुककुसलद्वयतो परं तथेव पञ्चमज्झानानि द्वादस, सुखितक्रियतो तिहेतुकद्वयतो परं किरियज्झानचतुक्कस्स, अग्गफलचतुक्कस्स च वसेन अट्ठ, उपेक्खका तिहेतुकद्वयतो परं उपेक्खासहगतरूपारूपकिरियपञ्चकस्स, अग्गफलस्स च वसेन छ अप्पना सम्भोन्ति.
अप्पनाजवनवारवण्णना निट्ठिता.
मनोद्वारवीथिवण्णना निट्ठिता.
अप्पनाजवनवारवण्णना निट्ठिता.
तदारम्मणनियमवण्णना
२५. सब्बत्थापीति ¶ पञ्चद्वारमनोद्वारेपि.
२६. इट्ठेति इट्ठमज्झत्ते. अतिइट्ठारम्मणञ्हि विसुं वक्खति. कुसलविपाकानि पञ्चविञ्ञाणसम्पटिच्छनसन्तीरणतदारम्मणानीति सम्बन्धो. इट्ठमज्झत्ते सन्तीरणतदारम्मणानि उपेक्खासहगतानेवाति आह ‘‘अतिइट्ठे पन सोमनस्ससहगतानेवा’’ति. विपाकस्स हि कम्मानुभावतो पवत्तमानस्स आदासे मुखनिमित्तं विय निब्बिकप्पताय पकप्पेत्वा गहणाभावतो यथारम्मणमेव वेदनायोगो होति, कुसलाकुसलानं पन अप्पहीनविपल्लासेसु सन्तानेसु पवत्तिया अतिइट्ठेपि इट्ठमज्झत्तअनिट्ठाकारतो, अनिट्ठेपि इट्ठइट्ठमज्झत्ताकारतो गहणं होति. तथा हि अस्सद्धादीनं बुद्धादीसु अतिइट्ठारम्मणेसुपि उपेक्खाजवनं होति, तित्थियादीनञ्च दोमनस्सजवनं, गम्भीरपकतिकादीनञ्च पटिक्कूलारम्मणे उपेक्खाजवनं, सुनखादीनञ्च तत्थ सोमनस्सजवनं, पुरिमपच्छाभागप्पवत्तानि पन विपाकानि यथावत्थुकानेव ¶ . अपिच असुचिदस्सने सुमनायमानानं सुनखादीनन्ति. चक्खुविञ्ञाणादीनं पन अतिइट्ठानिट्ठेसु पवत्तमानानम्पि उपेक्खासहगतभावे कारणं हेट्ठा कथितमेव.
२७. तत्थापीति तदारम्मणेसुपि. सोमनस्ससहगतकिरियजवनावसानेति सहेतुकाहेतुकसुखसहगतकिरियपञ्चकावसाने. खीणासवानं चित्तविपल्लासाभावेन किरियजवनानिपि यथारम्मणमेव पवत्तन्तीति वुत्तं ‘‘सोमनस्ससहगतकिरियजवनावसाने’’त्यादि. केचि पन आचरिया ‘‘पट्ठाने (ध. स. मूलटी. ४९८ विपाकुद्धारकथावण्णना) ‘कुसलाकुसले निरुद्धे विपाको ¶ तदारम्मणता उप्पज्जती’ति (पट्ठा. ३.१.९८) कुसलाकुसलानमेवानन्तरं तदारम्मणं वुत्तन्ति नत्थि किरियजवनानन्तरं तदारम्मणुप्पादो’’ति वदन्ति. तत्थ वुच्चते – यदि अब्याकतानन्तरम्पि तदारम्मणं वुच्चेय्य. परित्तारम्मणे वोट्ठब्बनानन्तरम्पि तस्स पवत्तिं मञ्ञेय्युन्ति किरियजवनानन्तरं तदारम्मणं न वुत्तं, न पन अलब्भनतो. लब्भमानस्सपि हि केनचि अधिप्पायेन कत्थचि अवचनं दिस्सति, यथा तं धम्मसङ्गहे लब्भमानम्पि हदयवत्थु देसनाभेदपरिहारत्थं न वुत्तन्ति.
२८. दोमनस्स…पे… उपेक्खासहगतानेव भवन्ति, न सोमनस्ससहगतानि अञ्ञमञ्ञं विरुद्धसभावत्ता. तेनेव हि पट्ठाने दोमनस्सानन्तरं सोमनस्सं, तदनन्तरञ्च दोमनस्सं अनुद्धटं. तथा हि ‘‘सुखाय वेदनाय सम्पयुत्तो धम्मो सुखाय वेदनाय सम्पयुत्तस्स धम्मस्स अनन्तरपच्चयेन पच्चयो’’त्यादिना (पट्ठा. १.२.४५) सुखदुक्खवेदनाय सम्पयुत्ता धम्मा अत्तनो अत्तनो समानवेदनासम्पयुत्तानं अदुक्खमसुखवेदनाय सम्पयुत्तकानञ्च अनन्तरपच्चयभावेन द्वीसु द्वीसु वारेसु वुत्ता, अदुक्खमसुखवेदनाय सम्पयुत्तका पन समानवेदनासम्पयुत्तानं, इतरवेदनाद्वयसम्पयुत्तानञ्च धम्मानं अनन्तरपच्चयभावेन तीसु वारेसूति एवं वेदनात्तिके सत्तेव अनन्तरपच्चयवारा वुत्ता. यदि च दोमनस्सानन्तरं सोमनस्सं, सोमनस्सानन्तरं वा दोमनस्सं उप्पज्जेय्य, सुखदुक्खवेदनासम्पयुत्तानम्पि अञ्ञमञ्ञं अनन्तरपच्चयवसेन द्वे वारे वड्ढेत्वा नव वारा वत्तब्बा सियुं, न पनेवं वुत्ता. तस्मा न तेसं तदनन्तरं उप्पत्ति अत्थि. एत्थ च ‘‘सोमनस्ससहगतकिरियजवनावसाने’’त्यादिना अयम्पि नियमो अनुञ्ञातो –
‘‘परित्तकुसलादोस-पापसातक्रियाजवा ¶ ;
पञ्चस्वेकं तदालम्बं, सुखितेसु यथारहं.
‘‘पापाकामसुभा ¶ चेव, सोपेक्खा च क्रियाजवा;
सोपेक्खेसु तदालम्बं, छस्वेकमनुरूपतो’’ति.
अयञ्हि जवनेन तदारम्मणनियमो अब्यभिचारी. ‘‘ञाणसम्पयुत्तजवनतो ञाणसम्पयुत्ततदारम्मण’’न्त्यादिनयप्पवत्तो पन अनेकन्तिको. येभुय्येन हि अकुसलजवनेसु परिचितस्स कदाचि कुसलजवनेसु जवितेसु, कुसलजवनेसु वा परिचितस्स कदाचि अकुसलजवनेसु जवितेसु अकुसलानन्तरं पवत्तपरिचयेन तिहेतुकजवनतोपि परं अहेतुकतदारम्मणं होति, तथा कुसलानन्तरं पवत्तपरिचयेन अकुसलजवनतो परं तिहेतुकतदारम्मणम्पि, पटिसन्धिनिब्बत्तककम्मतो पन अञ्ञकम्मेन तदारम्मणप्पवत्तियं वत्तब्बमेव नत्थि. तथा च वुत्तं पट्ठाने ‘‘अहेतुके खन्धे अनिच्चतो दुक्खतो अनत्ततो विपस्सन्ति, कुसलाकुसले निरुद्धे अहेतुको विपाको तदारम्मणता उप्पज्जति, कुसलाकुसले निरुद्धे सहेतुको विपाको तदारम्मणता उप्पज्जती’’ति (पट्ठा. ३.१.९८).
तस्माति यस्मा दोमनस्सजवनावसाने उपेक्खासहगतानेव होन्ति. तस्मा दोमनस्ससहगतजवनावसाने उपेक्खासहगतसन्तीरणं उप्पज्जतीति सम्बन्धो. ‘सोमनस्सपटिसन्धिकस्सा’ति इमिनाव भवङ्गपाताभावो दीपितोव होति दोमनस्सानन्तरं सोमनस्साभावतोति तं अवत्वा तदारम्मणाभावमेव परिकप्पेन्तो आह ‘‘यदि तदारम्मणसम्भवो नत्थी’’ति. सोमनस्सपटिसन्धिकस्स तित्थियादिनो बुद्धादिअतिइट्ठारम्मणे पि पटिहतचित्तस्स दोमनस्सजवने जविते वुत्तनयेन सोमनस्सतदारम्मणस्स अतिइट्ठारम्मणे च उपेक्खासहगततदारम्मणस्स अनुप्पज्जनतो, केनचि वा असप्पायेन परिहीनलोकियज्झानं आरब्भ ‘‘पणीतधम्मो मे नट्ठो’’ति विप्पटिसारं ¶ जनेन्तस्स दोमनस्सजवने सति अकामावचरारम्मणे तदारम्मणाभावतो यदि तदारम्मणस्स उप्पत्तिसम्भवो नत्थीति अधिप्पायो.
परिचितपुब्बन्ति पुब्बे परिचितं, तस्मिं भवे येभुय्येन गहितपुब्बं. उपेक्खासहगतसन्तीरणं ¶ उप्पज्जति निरावज्जनम्पि. यथा तं निरोधा वुट्ठहन्तस्स फलचित्तन्त्यधिप्पायो. यथाहु –
‘‘निरावज्जं कथं चित्तं, होति नेतञ्हि सम्मतं;
नियमो न विनावज्जं, निरोधा फलदस्सना’’ति.
केन पन किच्चेन इदं चित्तं पवत्ततीति? तदारम्मणकिच्चेन ताव न पवत्तति जवनारम्मणस्स अग्गहणतो, नापि सन्तीरणकिच्चेन यथासम्पटिच्छितस्स सन्तीरणवसेन अप्पवत्तनतो, पटिसन्धिचुतीसु वत्तब्बमेव नत्थि, पारिसेसतो पन भवस्स अङ्गभावतो भवङ्गकिच्चेनाति युत्तं सिया. आचरियधम्मपालत्थेरेनपि (ध. स. अनुटी. ४९८ विपाकुद्धारकथावण्णना) हि अयमत्थो दस्सितोव. यं पन पटिसन्धिभवङ्गानं धम्मतो, आरम्मणतो च समानतं वक्खति, तं येभुय्यतोति दट्ठब्बं. न हि इदमेकं ठानं वज्जेत्वा पटिसन्धिभवङ्गानं विसदिसता अत्थि. तमनन्तरित्वाति तं अत्तनो अनन्तरं अब्यवहितं कत्वा, तदनन्तरन्त्यत्थो.
२९. कामावचर…पे… इच्छन्तीति एत्थ कामावचरजवनावसानेयेव तदारम्मणं इच्छन्ति कामतण्हानिदानकम्मनिब्बत्तत्ता. न हि तं कामतण्हाहेतुकेन कम्मुना जनितं अतंसभावस्स रूपारूपावचरलोकुत्तरजवनस्स अनन्तरं उप्पज्जति. किंकारणा? अजनकत्ता, जनकसमानत्ताभावतो च. यथा हि गेहतो बहि निक्खमितुकामो बालको जनकं, तंसदिसं वा अङ्गुलियं गहेत्वा निक्खमति, नाञ्ञं राजपुरिसादिं, एवं भवङ्गविसयतो ¶ अञ्ञत्थ पवत्तमानं तदारम्मणं जनकं कामावचरकुसलाकुसलं, तंसदिसं वा कामावचरकिरियजवनं अनुबन्धति, न पन तस्स विसदिसानि महग्गतलोकुत्तरजवनानि. तथा कामावचरसत्तानमेव तदारम्मणं इच्छन्ति, न ब्रह्मानं तदारम्मणूपनिस्सयस्स कामावचरपटिसन्धिबीजस्साभावतो. तथा कामावचरधम्मेस्वेव आरम्मणभूतेसु इच्छन्ति. न इतरेसु अपरिचितत्ता. यथा हि सो बालको जनकं, तंसदिसं वा अनुगच्छन्तोपि अरञ्ञादिअपरिचितट्ठानं गच्छन्तं अननुबन्धित्वा पमुखङ्गणादिम्हि परिचितट्ठानेयेव अनुबन्धति, एवमिदम्पि रूपावचरादिअपरिचितारम्मणं आरब्भ पवत्तन्तं नानुबन्धति. अपिच कामतण्हायत्तकम्मजनितत्तापि एतं कामतण्हारम्मणेसु परित्तधम्मेस्वेव पवत्ततीति वुत्तोवायमत्थो. होन्ति चेत्थ –
‘‘जनकं ¶ तंसमानं वा, जवनं अनुबन्धति;
न तु अञ्ञं तदालम्बं, बालदारकलीलया.
‘‘बीजस्साभावतो नत्थि, ब्रह्मानम्पि इमस्स हि;
पटिसन्धिमनो बीजं, कामावचरसञ्ञितं.
‘‘ठाने परिचितेयेव, तं इदं बालको विय;
अनुयातीति नाञ्ञत्थ, होति तण्हावसेन वा’’ति.
ननु च ‘‘कामावचरपटिसन्धिबीजाभावतो’’ति वुत्तं, तथा च चक्खुविञ्ञाणादीनम्पि अभावो आपज्जतीति? नापज्जति इन्द्रियप्पवत्तिआनुभावतो, द्वारवीथिभेदे चित्तनियमतो च.
तदारम्मणनियमवण्णना निट्ठिता.
जवननियमवण्णना
३२. मन्दप्पवत्तियन्ति ¶ मरणासन्नकाले वत्थुदुब्बलताय मन्दीभूतवेगत्ता मन्दं हुत्वा पवत्तियं. मरणकालादीसूति आदि-सद्देन मुच्छाकालं सङ्गण्हाति.
३३. भगवतो…पे… वदन्तीति भगवतो यमकपाटिहारियकालादीसु उदकक्खन्धअग्गिक्खन्धप्पवत्तनादिअत्थं विसुं विसुं पादकज्झानं समापज्जित्वा ततो वुट्ठाय झानधम्मे विसुं विसुं आवज्जेन्तस्स आवज्जनवसिताय मत्थकप्पत्तिया आवज्जनतप्परोव चित्ताभिनीहारो होतीति यथावज्जितझानङ्गारम्मणानि चत्तारि, पञ्चवा पच्चवेक्खणजवनचित्तानि पवत्तन्तीति वदन्ति (विसुद्धि. १.७८) अट्ठकथाचरिया. ‘‘भगवतो’’ति च इदं निदस्सनमत्तं अञ्ञेसम्पि धम्मसेनापतिआदीनं एवरूपे अच्चायिककाले अपरिपुण्णजवनानं पवत्तनतो. तथा च वुत्तं अट्ठकथायं ‘‘अयञ्च मत्थकप्पत्ता वसिता भगवतो यमकपाटिहारियकाले ¶ अञ्ञेसं वा एवरूपे काले’’ति (विसुद्धि. १.७८). ‘‘चत्तारि पञ्च वा’’ति च पनेतं तिक्खिन्द्रियमुदिन्द्रियवसेन गहेतब्बन्ति आचरियधम्मपालत्थेरेन (विसुद्धि. महा. १.७८) वुत्तं, तस्मा भगवतो चत्तारि, अञ्ञेसं पञ्चपीति युत्तं विय दिस्सति.
३४. आदिकम्मिकस्साति आदितो कतयोगकम्मस्स. पठमं निब्बत्ता अप्पना पठमकप्पना. अभिञ्ञाजवनानम्पि ‘‘पठमकप्पनाया’’ति अधिकारो सियाति आह ‘‘सब्बदापी’’ति, पठमुप्पत्तिकाले, चिण्णवसीकाले च पञ्चाभिञ्ञाजवनानि एकवारमेव जवन्तीत्यत्थो.
३५. मग्गायेव उप्पज्जनतो मग्गुप्पादा. यथारहन्ति पञ्चमं वा चतुत्थं वा उप्पन्नमग्गानुरूपं. सत्तजवनपरमत्ता हि एकावज्जनवीथिया ¶ चतुत्थं उप्पन्नमग्गतो परं तीति फलचित्तानि, पञ्चमं उप्पन्नमग्गतो परं द्वे वा होन्ति.
३६. निरोधसमापत्तिकालेति निरोधस्स पुब्बभागे. चतुत्थारुप्पजवनन्ति कुसलकिरियानं अञ्ञतरं नेवसञ्ञानासञ्ञायतनजवनं. अनागामिखीणासवायेव निरोधसमापत्तिं समापज्जन्ति, न सोतापन्नसकदामिनोति वुत्तं ‘‘अनागामिफलं वा अरहत्तफलं वा’’ति. विभत्तिविपल्लासो चेत्थ दट्ठब्बो ‘‘अनागामिफले वा अरहत्तफले वा’’ति. तेनाह ‘‘निरुद्धे’’ति. यथारहन्ति तंतंपुग्गलानुरूपं.
३८. सब्बत्थापि समापत्तिवीथियन्ति सकलायपि झानसमापत्तिवीथियं, फलसमापत्तिवीथियञ्च.
३९. परित्तानि जवनानि सत्तक्खत्तुं मतानि उक्कंसकोटिया. मग्गाभिञ्ञा पन सकिं एकवारमेव मता. अवसेसानि अभिञ्ञामग्गवज्जितानि महग्गतलोकुत्तरजवनानि बहूनिपि लब्भन्ति समापत्तिवीथियं अहोरत्तम्पि पवत्तनतो. अपि-सद्देन लोकियज्झानानि पठमकप्पनायं, अन्तिमफलद्वयञ्च निरोधानन्तरं एकवारं, फलचित्तानि मग्गानन्तरं द्वत्तिक्खत्तुम्पीति सम्पिण्डेति.
जवननियमवण्णना निट्ठिता.
पुग्गलभेदवण्णना
४०. इदानि ¶ दुहेतुकाहेतुकापायिकाहेतुकतिहेतुकवसेन चतुब्बिधानं पुथुज्जनानं, मग्गट्ठफलट्ठवसेन अट्ठविधानं अरियानन्ति द्वादसन्नं पुग्गलानं उप्पज्जनकवीथिचित्तपरिच्छेददस्सनत्थं पठमं ताव तेसं वज्जितब्बचित्तानि दस्सेतुमाह ‘‘दुहेतुकानमहेतुकानञ्चा’’त्यादि. पटिसन्धिविञ्ञाणसहगतालोभादोसवसेन द्वे हेतू ¶ इमेसन्ति द्विहेतुका. तादिसानं हेतूनं अभावतो अहेतुका. म-कारो पदसन्धिकरो. अप्पनाजवनानि न लब्भन्ति विपाकावरणसब्भावतो. द्विहेतुकाहेतुकपटिसन्धि हि ‘‘विपाकावरण’’न्ति वुच्चति. अप्पनाजवनाभावतोयेव अरहत्तं नत्थीति किरियजवनानि न लब्भन्ति.
४१. ‘‘सहेतुकं (पट्ठा. ३.१.१०२) भवङ्गं अहेतुकस्स भवङ्गस्स अनन्तरपच्चयेन पच्चयो’’ति पाठतो अहेतुकानम्पि नानाकम्मेन द्विहेतुकतदारम्मणं सम्भवति, द्विहेतुकानं वत्तब्बमेव नत्थि. मूलसन्धिया पन जळभावतो उभिन्नम्पि नत्थि तिहेतुकतदारम्मणन्ति आह ‘‘तथा ञाणसम्पयुत्तविपाकानि चा’’ति. आचरियजोतिपालत्थेरेन पन ‘‘सहेतुकं भवङ्ग’’न्ति अविसेसेन वुत्तत्ता अहेतुकानम्पि तिहेतुकतदारम्मणं वत्वा इध ञाणसम्पयुत्तविपाकाभाववचनस्स परिहासवसेन ‘‘सो एव पुच्छितब्बो, यो तस्स कत्ता’’ति वुत्तं, तं पन परिहासवसेन वुत्तम्पि आचरियं पुच्छित्वाव विजाननत्थं वुत्तवचनं विय ठितं. तथा हि आचरियेनेवेत्थ कारणं परमत्थविनिच्छये वुत्तं –
‘‘ञाणपाका न वत्तन्ति, जळत्ता मूलसन्धिया’’ति; (परम. वि. २७१);
अपरे पन ‘‘यथा अहेतुकानं सहेतुकतदारम्मणं होति, एवं द्विहेतुकानं तिहेतुकतदारम्मणम्पी’’ति वण्णेन्ति, तेसं मतानुरोधेन च इधापि ञाणसम्पयुत्तविपाकपटिक्खेपो अहेतुकेयेव सन्धायाति वदन्ति. तत्थ पन पमाणपाठाभावतो आचरियेन उभिन्नम्पि साधारणवसेन ञाणसम्पयुत्तविपाकाभावे कारणं वत्वा समकमेव चित्तपरिच्छेदस्स दस्सितत्ता तेसं वचनं वीमंसित्वा सम्पटिच्छितब्बं. अहेतुकापेक्खाय चेत्थ ¶ ‘‘सुगतिय’’न्ति वचनं, तं पन अत्थतो अनुञ्ञातद्विहेतुकविपाकानं तत्थेव सम्भवदस्सनपरं. तेनाह ‘‘दुग्गतियं पना’’त्यादि.
४३. तिहेतुकेसूति ¶ पटिसन्धिविञ्ञाणसहगतालोभादोसामोहवसेन तिहेतुकेसु पुथुज्जादीसू नवविधपुग्गलेसु.
४५. दिट्ठी…पे… सेक्खानन्ति सिक्खाय अपरिपूरकारिताय सिक्खनसीलताय ‘‘सेक्खा’’ति लद्धनामानं सोतापन्नसकदागामीनं पुग्गलानं पठममग्गेनेव सक्कायदिट्ठिविचिकिच्छानं पहीनत्ता तंसहगतजवनानि चेव च-सद्देन आकड्ढितानि खीणासवावेणिकानि किरियजवनानि च न लब्भन्ति.
४६. पटिघजवनानि चाति दोमनस्सजवनानि चेव दिट्ठिसम्पयुत्तविचिकिच्छासहगतकिरियजवनानि च.
४७. लोकुत्तर…पे… समुप्पज्जन्तीति चतुन्नं मग्गानं एकचित्तक्खणिकभावेन पुग्गलन्तरेसु असम्भवतो, हेट्ठिमहेट्ठिमानञ्च उपरूपरिसमापत्तिया अनधिगतत्ता, उपरूपरिपुग्गलानञ्च असमुग्घाटितकम्मकिलेसनिरोधेन पुथुज्जनेहि विय सोतापन्नानं सोतापन्नादीहि पुग्गलन्तरभावूपगमनेन पटिप्पस्सद्धत्ता च अट्ठपि लोकुत्तरजवनानि यथासकं मग्गफलट्ठानं अरियानमेव समुप्पज्जन्ति.
४८. इदानि तेसं तेसं पुग्गलानं यथापटिक्खित्तजवनानि वज्जेत्वा पारिसेसतो लब्भमानजवनानि सम्पिण्डेत्वा दस्सेतुं ‘‘असेक्खान’’न्त्यादि वुत्तं. तिविधसिक्खाय परिपूरकारिभावतो असेक्खानं खीणासवानं तेत्तिंसविधकुसलाकुसलस्स, हेट्ठिमफलत्तयस्स, वीथिमुत्तानञ्च नवमहग्गतविपाकानं वसेन पञ्चचत्तालीसवज्जितानि सेसानि ¶ तेवीसतिकआमावचरविपाकवीसतिकिरियअरहत्तफलवसेन चतुचत्तालीस वीथिचित्तानि सम्भवा यथालाभं कामभवे ठितानं वसेन उद्दिसे.
सेक्खानं अट्ठारसकिरियजवनदिट्ठिविचिकिच्छासहगतपञ्चकअग्गफलमहग्गतविपाकवसेन तेत्तिंस वज्जेत्वा तेवीसतिकामावचरविपाकआवज्जनद्वयएकवीसतिकुसलसत्ताकुसलहेट्ठिमफलत्तयवसेन छप्पञ्ञास वीथिचित्तानि यथासम्भवं उद्दिसे अविसेसतो. विसेसतो पन सोतापन्नसकदागामीनं एकपञ्ञास, अनागामीनं एकूनपञ्ञास, अवसेसानं चतुन्नं पुथुज्जनानं ¶ अट्ठारसकिरियजवनसब्बलोकुत्तरमहग्गतविपाकवसेन पञ्चतिंस वज्जेत्वा अवसेसानि कामावचरविपाकआवज्जनद्वयलोकियकुसलाकुसलवसेन चतुपञ्ञास वीथिचित्तानि यथासम्भवतो उद्दिसे अविसेसतो. विसेसतो पन तिहेतुकानं चतुपञ्ञासेव लब्भन्ति, द्विहेतुकाहेतुकानं ञाणसम्पयुत्तविपाकअप्पनाजवनवज्जितानि एकचत्तालीस, आपायिकानं तानेव द्विहेतुकविपाकवज्जितानि सत्ततिंस वीथिचित्तानीति दट्ठब्बं.
पुग्गलानं वसेन चित्तप्पवत्तिभेदो पुग्गलभेदो.
पुग्गलभेदवण्णना निट्ठिता.
भूमिविभागवण्णना
४९. सब्बानिपि वीथिचित्तानि उपलब्भन्ति छन्नं द्वारानं, सब्बेसञ्च पुग्गलानं तत्थ सम्भवतो. यथारहन्ति तंतंभवानुरूपं, तंतंपुग्गलानुरूपञ्च.
५२. त्यादिना ¶ घानविञ्ञाणादीनम्पि पटिक्खेपो हेस्सतीति रूपावचरभूमियं पटिघजवनतदारम्मणानेव पटिक्खित्तानि. सब्बत्थापीति कामभवे, रूपभवे, अरूपभवे च.
५४. कामभवे यथारहं वीथिमुत्तवज्जानि असीति वीथिचित्तानि, रूपभवे पटिघद्वयअट्ठतदारम्मणघानादिविञ्ञाणछक्कवीथिमुत्तकवसेन पञ्चवीसति वज्जेत्वा सेसानि आवज्जनद्वयनवअहेतुकविपाकतेपञ्ञासजवनवसेन चतुसट्ठि, अरूपे भवे तेवीसतिकामावचरविपाकपठममग्गपञ्चदसरूपावचरपटिघद्वयआरुप्पविपाककिरियमनोधातुहसनवसेन सत्तचत्तालीस वज्जेत्वा सेसानि छब्बीसति परित्तजवनअट्ठआरुप्पजवनसत्तलोकुत्तरजवनमनोद्वारावज्जनवसेन द्वेचत्तालीस चित्तानि लब्भरे उपलब्भन्ति.
केचि ¶ पन ‘‘रूपभवे अनिट्ठारम्मणाभावतो इधागतानंयेव ब्रह्मानं अकुसलविपाकसम्भवोति तानि परिहापेत्वा पञ्चपरित्तविपाकेहि सद्धिं रूपभवे सट्ठियेव वीथिचित्तानी’’ति वदन्ति. इध पन तत्थ ठत्वापि इमं लोकं पस्सन्तानं अनिट्ठारम्मणस्स असम्भवो न सक्का वत्तुन्ति तेहि सद्धिंयेव तत्थ चतुसट्ठि वुत्तानि. एवञ्च कत्वा वुत्तं धम्मानुसारणियं ‘‘यदा ब्रह्मानो कामावचरं अनिट्ठारम्मणं आलम्बन्ति, तदा तं सुगतियम्पि अकुसलविपाकचक्खुसोतविञ्ञाणमनोधातुसन्तीरणानं उप्पत्ति सम्भवती’’ति.
भूमिवसेन विभागो भूमिविभागो.
भूमिविभागवण्णना निट्ठिता.
५५. यथासम्भवन्ति तंतंद्वारेसु, तंतंभवेसु वा सम्भवानुरूपतो. यावतायुकन्ति पटिसन्धितो परं भवनिकन्तिवसेन पवत्तमनोद्वारिकचित्तवीथितो पट्ठाय चुतिचित्तावसानं ¶ , ततो पुब्बे पवत्तभवङ्गावसानं वा अब्बोच्छिन्ना असति निरोधसमापत्तियन्ति अधिप्पायो.
इति अभिधम्मत्थविभाविनिया नाम अभिधम्मत्थसङ्गहवण्णनाय
वीथिपरिच्छेदवण्णना निट्ठिता.
५. वीथिमुत्तपरिच्छेदवण्णना
१. एत्तावता वीथिसङ्गहं दस्सेत्वा इदानि वीथिमुत्तसङ्गहं दस्सेतुमारभन्तो आह ‘‘वीथिचित्तवसेनेव’’न्त्यादि. एवं यथावुत्तनयेन वीथिचित्तवसेन पवत्तियं पटिसन्धितो अपरभागे चुतिपरियोसानं पवत्तिसङ्गहो नाम सङ्गहो उदीरितो, इदानि तदनन्तरं सन्धियं पटिसन्धिकाले, तदासन्नताय तंगहणेनेव गहितचुतिकाले च पवत्तिसङ्गहो वुच्चतीति योजना.
भूमिचतुक्कवण्णना
३. पुञ्ञसम्मता ¶ अया येभुय्येन अपगतोति अपायो, सोयेव भूमि भवन्ति एत्थ सत्ताति अपायभूमि. अनेकविधसम्पत्तिअधिट्ठानताय सोभना गन्तब्बतो उपपज्जितब्बतो गतीति सुगति, कामतण्हासहचरिता सुगति कामसुगति, सायेव भूमीति कामसुगतिभूमि. एवं सेसेसुपि.
४. अयतो सुखतो निग्गतोति निरयो. तिरो अञ्चिताति तिरच्छाना, तेसं योनि तिरच्छानयोनि. यवन्ति ताय सत्ता अमिस्सितापि समानजातिताय मिस्सिता विय होन्तीति योनि. सा पन अत्थतो खन्धानं पवत्तिविसेसो. पकट्ठेन सुखतो इता गताति पेता, निज्झामतण्हिकादिभेदानं पेतानं विसयो पेत्तिविसयो ¶ . एत्थ पन तिरच्छानयोनिपेत्तिविसयग्गहणेन खन्धानंयेव गहणं तेसं तादिसस्स परिच्छिन्नोकासस्स अभावतो. यत्थ वा ते अरञ्ञपब्बतपादादिके निबद्धवासं वसन्ति, तादिसस्स ठानस्स वसेन ओकासोपि गहेतब्बो. न सुरन्ति इस्सरियकीळादीहि न दिब्बन्तीति असुरा, पेतासुरा. इतरे पन न सुरा सुरप्पटिपक्खाति असुरा, इध च पेतासुरानमेव गहणं इतरेसं तावतिंसेसु गहणस्स इच्छितत्ता. तथा हि वुत्तं आचरियेन –
‘‘तावतिंसेसु देवेसु, वेपचित्तासुरा गता’’ति; (नाम. परि. ४३८);
५. सतिसूरभावब्रह्मचरिययोग्यतादिगुणेहि उक्कट्ठमनताय मनो उस्सन्नं एतेसन्ति मनुस्सा. तथा हि परमसतिनेपक्कादिप्पत्ता बुद्धादयोपि मनुस्सभूतायेव. जम्बुदीपवासिनो चेत्थ निप्परियायतो मनुस्सा. तेहि पन समानरूपादिताय सद्धिं परित्तदीपवासीहि इतरमहादीपवासिनोपि ‘‘मनुस्सा’’ति वुच्चन्ति. लोकिया पन ‘‘मनुनो आदिखत्तियस्स अपच्चं पुत्ताति मनुस्सा’’ति वदन्ति. मनुस्सानं निवासभूता भूमि इध मनुस्सा. एवं सेसेसुपि.
चतूसु महाराजेसु भत्ति एतेसं, चतुन्नं वा महाराजानं निवासट्ठानभूते चातुमहाराजे भवाति चातुमहाराजिका. माघेन माणवेन सद्धिं तेत्तिंस सहपुञ्ञकारिनो एत्थ निब्बत्ताति तंसहचरितट्ठानं तेत्तिंसं, तदेव तावतिंसं, तंनिवासो एतेसन्ति तावतिंसाति वदन्ति. यस्मा पन ¶ ‘‘सहस्सं चातुमहाराजिकानं सहस्सं तावतिंसान’’न्ति (अ. नि. ३.८१) वचनतो सेसचक्कवाळेसुपि छकामावचरदेवलोका अत्थि, तस्मा नाममत्तमेव एतं तस्स देवलोकस्साति गहेतब्बं. दुक्खतो याता अपयाताति ¶ यामा. अत्तनो सिरिसम्पत्तिया तुसं पीतिं इता गताति तुसिता. निम्माने रति एतेसन्ति निम्मानरतिनो. परनिम्मितेसु भोगेसु अत्तनो वसं वत्तेन्तीति परनिम्मितवसवत्तिनो.
७. महाब्रह्मानं परिचारिकत्ता तेसं परिसति भवाति ब्रह्मपारिसज्जा. तेसं पुरोहितट्ठाने ठितत्ता ब्रह्मपुरोहिता. तेहि तेहि झानादीहि गुणविसेसेहि ब्रूहिता परिवुद्धाति ब्रह्मानो, वण्णवन्तताय चेव दीघायुकतादीहि च ब्रह्मपारिसज्जादीहि महन्ता ब्रह्मानोति महाब्रह्मानो. तयोपेते पणीतरतनपभावभासितसमानतलवासिनो.
८. उपरिमेहि परित्ता आभा एतेसन्ति परित्ताभा. अप्पमाणा आभा एतेसन्ति अप्पमाणाभा. वलाहकतो विज्जु विय इतो चितो च आभा सरति निस्सरति एतेसं सप्पीतिकज्झाननिब्बत्तक्खन्धसन्तानत्ताति आभस्सरा. दण्डदीपिकाय वा अच्चि विय एतेसं सरीरतो आभा छिज्जित्वा छिज्जित्वा पतन्ती विय सरति निस्सरतीति आभस्सरा. यथावुत्ताय वा पभाय आभासनसीलाति आभस्सरा. एतेपि तयो पणीतरतनपभावभासितेकतलवासिनो.
९. सुभाति एकग्घना अचला सरीराभा वुच्चति, सा उपरिब्रह्मेहि परित्ता एतेसन्ति परित्तसुभा. अप्पमाणा सुभा एतेसन्ति अप्पमाणसुभा. पभासमुदयसङ्खातेहि सुभेहि किण्णा आकिण्णाति सुभकिण्हा. ‘‘सुभाकिण्णा’’ति च वत्तब्बे आ-सद्दस्स रस्सत्तं, अन्तिमण-कारस्स च ह-कारं कत्वा ‘‘सुभकिण्हा’’ति वुत्तं. एतेपि पणीतरतनपभावभासितेकतलवासिनो.
१०. झानप्पभावनिब्बत्तं ¶ विपुलं फलमेतेसन्ति वेहप्फला. सञ्ञाविरागभावनानिब्बत्तरूपसन्ततिमत्तत्ता नत्थि सञ्ञा, तंमुखेन वुत्तावसेसा अरूपक्खन्धा च एतेसन्ति असञ्ञा. तेयेव सत्ताति असञ्ञसत्ता. एतेपि पणीतरतनपभावभासितेकतलवासिनो. सुद्धानं ¶ अनागामिअरहन्तानमेव आवासाति सुद्धावासा. अनुनयपटिघाभावतो वा सुद्धो आवासो एतेसन्ति सुद्धावासा, तेसं निवासभूमिपि सुद्धावासा.
११. इमेसु पन पठमतलवासिनो अप्पकेन कालेन अत्तनो ठानं न विजहन्तीति अविहा. दुतियतलवासिनो न केनचि तप्पन्तीति अतप्पा. ततियतलवासिनो परमसुन्दररूपत्ता सुखेन दिस्सन्तीति सुदस्सा. चतुत्थतलवासिनो सुपरिसुद्धदस्सनत्ता सुखेन पस्सन्तीति सुदस्सिनो. पञ्चमतलवासिनो पन उक्कट्ठसम्पत्तिकत्ता नत्थि एतेसं कनिट्ठभावोति अकनिट्ठा.
१२. आकासानञ्चायतने पवत्ता पठमारुप्पविपाकभूतचतुक्खन्धा एव, तेहि परिच्छिन्नओकासो वा आकासानञ्चायतनभूमि. एवं सेसेसुपि.
१३. पुथुज्जना, सोतापन्ना च सकदागामिनो चापि पुग्गला सुद्धावासेसु सब्बथा न लब्भन्तीति सम्बन्धो. पुथुज्जनादीनञ्च पटिक्खेपेन अनागामिअरहन्तानमेव तत्थ लाभो वुत्तो होति.
१४. सेसट्ठानेसूति सुद्धावासअपायअसञ्ञिवज्जितेसु सेसट्ठानेसु अरिया, अनरियापि च लब्भन्ति.
भूमिचतुक्कवण्णना निट्ठिता.
पटिसन्धिचतुक्कवण्णना
१६. ओक्कन्तिक्खणेति ¶ पटिसन्धिक्खणे.
१७. जातिया अन्धो जच्चन्धो. किञ्चापि जातिक्खणे अण्डजजलाबुजा सब्बेपि अचक्खुकाव ¶ . तथापि चक्खादिउप्पज्जनारहकालेपि चक्खुप्पत्तिविबन्धककम्मप्पटिबाहितसामत्थियेन दिन्नपटिसन्धिना, इतरेनपि वा कम्मेन अनुप्पादेतब्बचक्खुको सत्तो जच्चन्धो नाम. अपरे पन ‘‘जच्चन्धोति पसूतियंयेव अन्धो, मातुकुच्छियं अन्धो हुत्वा निक्खन्तोति अत्थो, तेन दुहेतुकतिहेतुकानं मातुकुच्छियं चक्खुस्स अविपज्जनं सिद्ध’’न्ति वदन्ति. जच्चन्धादीनन्ति एत्थ आदिग्गहणेन जच्चबधिरजच्चमूगजच्चजळजच्चुम्मत्तकपण्डकउभतोब्यञ्जनकनपुंसकमम्मादीनं सङ्गहो. अपरे पन ‘‘एकच्चे अहेतुकपटिसन्धिका अविकलिन्द्रिया हुत्वा थोकं विचारणपकतिका होन्ति, तादिसानम्पि आदिसद्देन सङ्गहो’’ति वदन्ति. भुम्मदेवे सिता निस्सिता तग्गतिकत्ताति भुम्मस्सिता. सुखसमुस्सयतो विनिपाताति विनिपातिका.
१८. सब्बत्थापि कामसुगतियन्ति देवमनुस्सवसेन सत्तविधायपि कामसुगतियं.
२१. तेसूति यथावुत्तपटिसन्धियुत्तेसु पुग्गलेसु, अपायादीसु वा. आयुप्पमाणगणनाय नियमो नत्थि केसञ्चि चिरायुकत्ता, केसञ्चि चिरतरायुकत्ता च. तथाचाहु –
‘‘आपायिकमनुस्सायु-
परिच्छेदो न विज्जति;
तथा हि कालो मन्धाता,
यक्खा केचि चिरायुनो’’ति. –
अपायेसु ¶ हि कम्ममेव पमाणं, तत्थ निब्बत्तानं याव कम्मं नखीयति. ताव चवनाभावतो, तथा भुम्मदेवानं. तेसुपि हि निब्बत्ता केचि सत्ताहादिकालं तिट्ठन्ति, केचि कप्पमत्तम्पि, तथा मनुस्सानम्पि कदाचि तेसम्पि असङ्ख्येय्यायुकत्ता कदाचि दसवस्सायुकत्ता. ‘‘यो चिरं जीवति, सो वस्ससतं जीवति, अप्पं वा भिय्यो (दी. नि. २.७; सं. नि. १.१४५; अ. नि. ७.७४), दुतियं वस्ससतं न पापुणाती’’ति इदं पन अज्जतनकालिके सन्धाय वुत्तं.
२२. दिब्बानि पञ्चवस्ससतानीति मनुस्सानं पञ्ञास वस्सानि एकदिनं, तदनुरूपतो माससंवच्छरे ¶ परिच्छिन्दित्वा दिब्बप्पमाणानि पञ्चवस्ससतानि आयुप्पमाणं होति. वुत्तम्पि चेतं –
‘‘यानि पञ्ञास वस्सानि, मनुस्सानं दिनो तहिं;
तिंसरत्तिदिवो मासो, मासा द्वादस संवच्छरं;
तेन संवच्छरेनायु, दिब्बं पञ्चसतं मत’’न्ति.
मनुस्सगणनायाति मनुस्सानं संवच्छरगणनाय. ततो चतुग्गुणन्ति चातुमहाराजिकानं पञ्ञासमानुस्सकवस्सपरिमितं दिवसं, दिब्बानि च पञ्चवस्ससतानि दिगुणं कत्वा दिब्बवस्ससहस्सानि तावतिंसानं सम्भवतीति एवं दिवससंवच्छरदिगुणवसेन चतुग्गुणं, तं पन दिब्बगणनाय वस्ससहस्सं, मनुस्सगणनाय सट्ठिवस्ससतसहस्साधिकतिकोटिप्पमाणं होति. ततो चतुग्गुणं यामानन्ति तावतिंसानमायुप्पमाणतो वुत्तनयेन चतुग्गुणं, दिब्बगणनाय द्विसहस्सं, मनुस्सगणनाय चत्तालीसवस्ससतसहस्साधिका चुद्दस वस्सकोटियो होन्ति. ततो चतुग्गुणं तुसितानन्ति दिब्बानि चत्तारि वस्ससहस्सानि, मनुस्सगणनाय सट्ठिवस्ससतसहस्साधिका सत्तपञ्ञास ¶ वस्सकोटियो. ततो चतुग्गुणं निम्मानरतीनन्ति दिब्बानि अट्ठवस्ससहस्सानि, मनुस्सगणनाय द्वे वस्सकोटिसतानि चत्तालीसवस्ससतसहस्साधिका तिंस वस्सकोटियो च. ततो चतुग्गुणं परनिम्मितवसवत्तीनन्ति दिब्बानि सोळस वस्ससहस्सानि.
२३. मनुस्सगणनं पन सयमेव दस्सेन्तो आह ‘‘नवसतञ्चा’’त्यादि. वस्सानं सम्बन्धि नवसतं एकवीस कोटियो, तथा सट्ठि च वस्ससतसहस्सानि वसवत्तीसु आयुप्पमाणन्ति सम्बन्धो.
२५. दुतियज्झानभूमियन्ति चतुक्कनयवसेन वुत्तं. ततो परं पवत्तियं, चवनकाले च तथारूपमेव भवङ्गचुतिवसेन पवत्तित्वा निरुज्झतीति योजना.
२९. तेसूति ताहि गहितपटिसन्धिकेसु ब्रह्मेसु. कप्पस्साति असङ्ख्येय्यकप्पस्स. न हि ब्रह्मपारिसज्जादीनं तिण्णं महाकप्पवसेन आयुपरिच्छेदो सम्भवति एककप्पेपि तेसं अविनासाभावेन ¶ परिपुण्णकप्पे असम्भवतो. तथा हेस (विसुद्धि. २.४०९) लोको सत्तवारेसु अग्गिना विनस्सति, अट्ठमे वारे उदकेन, पुन सत्तवारेसु अग्गिना, अट्ठमे वारे उदकेनाति एवं अट्ठसु अट्ठकेसु परिपुण्णेसु पच्छिमे वारे वातेन विनस्सति. तत्थ पठमज्झानतलं उपादाय अग्गिना, दुतियततियज्झानतलं उपादाय उदकेन, चतुत्थज्झानतलं उपादाय वातेन विनस्सति. वुत्तम्पि चेतं –
‘‘सत्त सत्तग्गिना वारा, अट्ठमे अट्ठमे दका;
चतुसट्ठि यदा पुण्णा, एको वायुवरो सिया.
‘‘अग्गिनाभस्सरा ¶ हेट्ठा, आपेन सुभकिण्हतो;
वेहप्फलतो वातेन, एवं लोको विनस्सती’’ति. –
तस्मा तिण्णम्पि पठमज्झानतलानं एककप्पेपि अविनासाभावतो सकलकप्पे तेसं सम्भवो नत्थीति असङ्ख्येय्यकप्पवसेन तेसं आयुपरिच्छेदो दट्ठब्बो. दुतियज्झानादितलतो पट्ठाय पन परिपुण्णस्स महाकप्पस्स वसेन, न असङ्ख्येय्यकप्पवसेन. असङ्ख्येय्यकप्पोति च योजनायामवित्थारतो सेतसासपरासितो वस्ससतवस्ससतच्चयेन एकेकबीजस्स हरणेन सासपरासिनो परिक्खयेपि अक्खयसभावस्स महाकप्पस्स चतुत्थभागो. सो पन सत्थरोगदुब्भिक्खानं अञ्ञतरसंवट्टेन बहूसु विनासमुपगतेसु अवसिट्ठसत्तसन्तानप्पवत्तकुसलकम्मानुभावेन दसवस्सतो पट्ठाय अनुक्कमेन असङ्ख्येय्यायुकप्पमाणेसु सत्तेसु पुन असद्धम्मसमादानवसेन कमेन परिहायित्वा दसवस्सायुकेसु जातेसु रोगादीनं अञ्ञतरसंवट्टेन सत्तानं विनासप्पत्तियाव ‘‘अयमेको अन्तरकप्पो’’ति एवं परिच्छिन्नस्स अन्तरकप्पस्स वसेन चतुसट्ठिअन्तरकप्पप्पमाणो होति, ‘‘वीसतिअन्तरकप्पप्पमाणो’’ति च वदन्ति.
४५. आकासानञ्चायतनं उपगच्छन्तीति आकासानञ्चायतनूपगा.
४९. एकमेवाति भूमितो, जातितो, सम्पयुत्तधम्मतो, सङ्खारतो च समानमेव. एकजातियन्ति एकस्मिं भवे.
पटिसन्धिचतुक्कवण्णना निट्ठिता.
कम्मचतुक्कवण्णना
५०. इदानि ¶ ¶ कम्मचतुक्कं चतूहाकारेहि दस्सेतुं ‘‘जनक’’न्त्यादि आरद्धं, जनयतीति जनकं. उपत्थम्भेतीति उपत्थम्भकं. उपगन्त्वा पीळेतीति उपपीळकं. उपगन्त्वा घातेतीति उपघातकं.
तत्थ पटिसन्धिपवत्तीसु विपाककटत्तारूपानं निब्बत्तका कुसलाकुसलचेतना जनकं नाम. सयं विपाकं निब्बत्तेतुं असक्कोन्तम्पि कम्मन्तरस्स चिरतरविपाकनिब्बत्तने पच्चयभूतं, विपाकस्सेव वा सुखदुक्खभूतस्स विच्छेदपच्चयानुप्पत्तिया, उपब्रूहनपच्चयुप्पत्तिया च जनकसामत्थियानुरूपं चिरतरप्पवत्तिपच्चयभूतं कुसलाकुसलकम्मं उपत्थम्भकं नाम. कम्मन्तरजनितविपाकस्स ब्याधिधातुसमतादिनिमित्तविबाधनेन चिरतरप्पवत्तिविनिबन्धकं यं किञ्चि कम्मं उपपीळकं नाम. दुब्बलस्स पन कम्मस्स जनकसामत्थियं उपहच्च विच्छेदकपच्चयुप्पादनेन तस्स विपाकं पटिबाहित्वा सयं विपाकनिब्बत्तककम्मं उपघातकं नाम.
जनकोपघातकानञ्हि अयं विसेसो – जनकं कम्मन्तरस्स विपाकं अनुपच्छिन्दित्वाव विपाकं जनेति, उपघातकं उपच्छेदनपुब्बकन्ति इदं ताव अट्ठकथासु (विसुद्धि. २.६८७; अ. नि. अट्ठ. २.३.३४) सन्निट्ठानं. अपरे पन आचरिया ‘‘उपपीळककम्मं बह्वाबाधतादिपच्चयोपसंहारेन कम्मन्तरस्स विपाकं अन्तरन्तरा विबाधति. उपघातकं पन तं सब्बसो उपच्छिन्दित्वा अञ्ञस्स ओकासं देति, न पन सयं विपाकनिब्बत्तकं. एवञ्हि जनकतो इमस्स विसेसो सुपाकटो’’ति वदन्ति. किच्चवसेनाति जननउपत्थम्भनउपपीळनउपच्छेदनकिच्चवसेन.
५१. गरुकन्ति महासावज्जं, महानुभावञ्च अञ्ञेन कम्मेन पटिबाहितुं असक्कुणेय्यकम्मं. आसन्नन्ति मरणकाले अनुस्सरितं, तदा कतञ्च. आचिण्णन्ति अभिण्हसो कतं ¶ , एकवारं कत्वापि वा अभिण्हसो समासेवितं. कटत्ताकम्मन्ति गरुकादिभावं असम्पत्तं कतमत्ततोयेव कम्मन्ति वत्तब्बकम्मं.
तत्थ कुसलं वा होतु अकुसलं वा, गरुकागरुकेसु यं गरुकं अकुसलपक्खे मातुघातकादिकम्मं ¶ , कुसलपक्खे महग्गतकम्मं वा, तदेव पठमं विपच्चति सतिपि आसन्नादिकम्मे परित्तं उदकं ओत्थरित्वा गच्छन्तो महोघो विय. तथा हि तं ‘‘गरुक’’न्ति वुच्चति. तस्मिं असति दूरासन्नेसु यं आसन्नं मरणकाले अनुस्सरितं, तदेव पठमं विपच्चति, आसन्नकाले कते वत्तब्बमेव नत्थि. तस्मिम्पि असति आचिण्णानाचिण्णेसु च यं आचिण्णं सुसील्यं वा, दुस्सील्यं वा, तदेव पठमं विपच्चति. कटत्ताकम्मं पन लद्धासेवनं पुरिमानं अभावेन पटिसन्धिं आकड्ढतीति गरुकं सब्बपठमं विपच्चति. गरुके असति आसन्नं, तस्मिम्पि असति आचिण्णं, तस्मिम्पि असति कटत्ताकम्मं. तेनाह ‘‘पाकदानपरियायेना’’ति, विपाकदानानुक्कमेनात्यत्थो. अभिधम्मावतारादीसु पन आसन्नतो आचिण्णं पठमं विपच्चन्तं कत्वा वुत्तं. यथा पन गोगणपरिपुण्णस्स वजस्स द्वारे विवटे अपरभागे दम्मगवबलवगवेसु सन्तेसुपि यो वजद्वारस्स आसन्नो होति, अन्तमसो दुब्बलजरग्गवोपि, सोयेव पठमतरं निक्खमति, एवं गरुकतो अञ्ञेसु कुसलाकुसलेसु सन्तेसुपि मरणकालस्स आसन्नत्ता आसन्नमेव पठमं विपाकं देतीति इध तं पठमं वुत्तं.
५२. दिट्ठधम्मो पच्चक्खभूतो पच्चुप्पन्नो अत्तभावो, तत्थ वेदितब्बं विपाकानुभवनवसेनाति दिट्ठधम्मवेदनीयं. दिट्ठधम्मतो अनन्तरं उपपज्जित्वा वेदितब्बं उपपज्जवेदनीयं. अपरे अपरे दिट्ठधम्मतो अञ्ञस्मिं यत्थ कत्थचि अत्तभावे वेदितब्बं कम्मं अपरापरियवेदनीयं. अहोसि एव कम्मं ¶ , न तस्स विपाको अहोसि, अत्थि, भविस्सति चाति एवं वत्तब्बकम्मं अहोसिकम्मं.
तत्थ पटिपक्खेहि अनभिभूतताय, पच्चयविसेसेन पटिलद्धविसेसताय च बलवभावप्पत्ता तादिसस्स पुब्बाभिसङ्खारस्स वसेन सातिसया हुत्वा तस्मिंयेव अत्तभावे फलदायिनी पठमजवनचेतना दिट्ठधम्मवेदनीयं नाम. सा हि वुत्तप्पकारेन बलवजनसन्ताने गुणविसेसयुत्तेसु उपकारानुपकारवसप्पवत्तिया, आसेवनालाभेन अप्पविपाकताय च इतरद्वयं विय पवत्तसन्तानुपरमापेक्खं, ओकासलाभापेक्खञ्च कम्मं न होतीति इधेव पुप्फमत्तं विय पवत्तिविपाकमत्तं अहेतुकफलं देति. अत्थसाधिका पन सत्तमजवनचेतना सन्निट्ठापकचेतनाभूता वुत्तनयेन पटिलद्धविसेसा अनन्तरत्तभावे विपाकदायिनी उपपज्जवेदनीयं नाम. सा च पटिसन्धिं दत्वाव पवत्तिविपाकं देति. पटिसन्धिया ¶ पन अदिन्नाय पवत्तिविपाकं देतीति नत्थि. चुति अनन्तरञ्हि उपपज्जवेदनीयस्स ओकासो. पटिसन्धिया पन दिन्नाय जातिसतेपि पवत्तिविपाकं देतीति आचरिया. यथावुत्तकआरणविरहतो दिट्ठधम्मवेदनीयादिभावं असम्पत्ता आदिपरियोसानचेतनानं मज्झे पवत्ता पञ्च चेतना विपाकदानसभावस्स अनुपच्छिन्नत्ता यदा कदाचि ओकासलाभे सति पटिसन्धिपवत्तीसु विपाकं अभिनिप्फादेन्ती अपरापरियवेदनियं नाम. सकसककालातीतं पन पुरिमकम्मद्वयं, ततियम्पि च संसारप्पवत्तिया वोच्छिन्नाय अहोसिकम्मं नाम.
पाककालवसेनाति पच्चुप्पन्ने, तदनन्तरे, यदा कदाचीति एवं पुरिमानं तिण्णं यथापरिच्छिन्नकालवसेन, इतरस्स तंकालाभाववसेन च. अहोसिकम्मस्स हि कालातिक्कमतोव तं वोहारो.
५३. पाकठानवसेनाति ¶ पटिसन्धिया विपच्चनभूमिवसेन.
५४. इदानि अकुसलादिकम्मानं कायकम्मद्वारादिवसेन पवत्तिं, तंनिद्देसमुखेन च तेसं पाणातिपातादिवसेन दसविधादिभेदञ्च दस्सेतुं ‘‘तत्थ अकुसल’’न्त्यादि आरद्धं. कायद्वारे पवत्तं कम्मं कायकम्मं. एवं वचीकम्मादीनि.
५५. पाणस्स सणिकं पतितुं अदत्वा अतीव पातनं पाणातिपातो. कायवाचाहि अदिन्नस्स आदानं अदिन्नादानं. मेथुनवीतिक्कमसङ्खातेसु कामेसु मिच्छा चरणं कामेसु मिच्छाचारो.
तत्थ पाणोति वोहारतो सत्तो, परमत्थतो जीवितिन्द्रियं. तस्मिं पाणे पाणसञ्ञिनो जीवितिन्द्रियुपच्छेदकप्पयोगसमुट्ठापिका वधकचेतना पाणातिपातो. परभण्डे तथासञ्ञिनो तदादायकप्पयोगसमुट्ठापिका थेय्यचेतना अदिन्नादानं. असद्धम्मसेवनवसेन कायद्वारप्पवत्ता अगन्तब्बट्ठानवीतिक्कमचेतना कामेसुमिच्छाचारो नाम. सुरापानम्पि एत्थेव सङ्गय्हतीति वदन्ति रससङ्खातेसु कामेसु मिच्छाचारभावतो. कायविञ्ञत्तिसङ्खाते कायद्वारेति कायेन अधिप्पायविञ्ञापनतो, सयञ्च कायेन विञ्ञेय्यत्ता कायविञ्ञत्तिसङ्खाते अभिक्कमादिजनकचित्तजवायोधात्वाधिककलापस्स विकारभूते सन्थम्भनादीनं सहकारीकारणभूते चोपनकायभावतो, कम्मानं पवत्तिमुखभावतो च कायद्वारसङ्खाते कम्मद्वारे.
किञ्चापि ¶ हि तंतंकम्मसहगतचित्तुप्पादेनेव सा विञ्ञत्ति जनीयति. तथापि तस्सा तथा पवत्तमानाय तंसमुट्ठापककम्मस्स कायकम्मादिवोहारो होतीति सा तस्सेव पवत्तिमुखभावेन वत्तुं लब्भति. ‘‘कायद्वारे वुत्तितो’’ति ¶ एत्तकेयेव वुत्ते ‘‘यदि एवं कम्मद्वारववत्थानं न सिया. कायद्वारे हि पवत्तं ‘कायकम्म’न्ति वुच्चति, कायकम्मस्स च पवत्तिमुखभूतं ‘कायद्वार’न्ति. पाणातिपातादिकं पन वाचाय आणापेन्तस्स कायकम्मं वचीद्वारेपि पवत्ततीति द्वारेन कम्मववत्थानं न सिया, तथा मुसावादादिं कायविकारेन करोन्तस्स वचीकम्मं कायद्वारेपि पवत्ततीति कम्मेन द्वारववत्थानम्पि न सिया’’ति अयं चोदना पच्चुपट्ठेय्याति बाहुल्लवुत्तिया ववत्थानं दस्सेतुं ‘‘बाहुल्लवुत्तितो’’ति वुत्तं. कायकम्मञ्हि कायद्वारेयेव बहुलं पवत्तति, अप्पं वचीद्वारे, तस्मा कायद्वारेयेव बहुलं पवत्तनतो कायकम्मभावो सिद्धो वनचरकादीनं वनचरकादिभावो विय. तथा कायकम्ममेव येभुय्येन कायद्वारे पवत्तति, न इतरानि, तस्मा कायकम्मस्स येभुय्येन एत्थेव पवत्तनतो कायकम्मद्वारभावो सिद्धो ब्राह्मणगामादीनं ब्राह्मणगामादिभावो वियाति नत्थि कम्मद्वारववत्थाने कोचि विबन्धोति अयमेत्थाधिप्पायो.
५६. मुसाति अभूतं वत्थु, तं तच्छतो वदन्ति एतेनाति मुसावादो. पिसति सामग्गिं सञ्चुण्णेति विक्खिपति, पियभावं सुञ्ञं करोतीति वा पिसुणा. अत्तानम्पि परम्पि फरुसं करोति, ककचो विय खरसम्फस्साति वा फरुसा. सं सुखं, हितञ्च फलति विसरति विनासेतीति सम्फं, अत्तनो, परेसञ्च अनुपकारं यं किञ्चि, तं पलपति एतेनाति सम्फप्पलापो.
तत्थ अभूतं वत्थुं भूततो परं विञ्ञापेतुकामस्स तथा विञ्ञापनप्पयोगसमुट्ठापिका चेतना मुसावादो. सो परस्स अत्थभेदकरोव कम्मपथो होति, इतरो ¶ कम्ममेव. परेसं भेदकामताय, अत्तप्पियकामताय वा परभेदकरवचीपयोगसमुट्ठापिका संकिलिट्ठचेतना पिसुणवाचा, सापि द्वीसु भिन्नेसुयेव कम्मपथो. परस्स मम्मच्छेदकरवचीपयोगसमुट्ठापिका एकन्तफरुसचेतना फरुसवाचा. न हि चित्तसण्हताय सति फरुसवाचा नाम होति. सीताहरणादिअनत्थविञ्ञापनप्पयोगसमुट्ठापिका संकिलिट्ठचेतना सम्फप्पलापो, सो पन परेहि तस्मिं अनत्थे गहितेयेव कम्मपथो. वचीविञ्ञत्तिसङ्खाते वचीद्वारेति वाचाय अधिप्पायं विञ्ञापेति, सयञ्च वाचाय विञ्ञायतीति वचीविञ्ञत्तिसङ्खाते वचीभेदकरप्पयोगसमुट्ठापकचित्तसमुट्ठानपथवीधात्वाधिककलापस्स ¶ विकारभूते चोपनवाचाभावतो, कम्मानं पवत्तिमुखभावतो च वचीद्वारसङ्खाते कम्मद्वारे. बाहुल्लवुत्तितोति इदं वुत्तनयमेव.
५७. परसम्पत्तिं अभिमुखं झायति लोभवसेन चिन्तेतीति अभिज्झा. ब्यापज्जति हितसुखं एतेनाति ब्यापादो. मिच्छा विपरीततो पस्सतीति मिच्छादिट्ठि.
तत्थ ‘‘अहो वत इदं मम सिया’’ति एवं परभण्डाभिज्झायनं अभिज्झा, सा परभण्डस्स अत्तनो नामनेनेव कम्मपथो होति. ‘‘अहो वतायं सत्तो विनस्सेय्या’’ति एवं मनोपदोसो ब्यापादो. ‘‘नत्थि दिन्न’’न्त्यादिना नयेन विपरीतदस्सनं मिच्छादिट्ठि. एत्थ पन नत्थिकअहेतुकअकिरियदिट्ठीहियेव कम्मपथभेदो. इमेसं पन अङ्गादिववत्थानवसेन पपञ्चो तत्थ तत्थ (दी. नि. अट्ठ. १.८; ध. स. अट्ठ. १ अकुसलकम्मपथकथा; पारा. अट्ठ. २.१७२) आगतनयेन दट्ठब्बो. अञ्ञत्रापि विञ्ञत्तियाति कायवचीविञ्ञत्तिं विनापि, तं असमुट्ठापेत्वापीत्यत्थो. विञ्ञत्तिसमुट्ठापकचित्तसम्पयुत्ता चेत्थ अभिज्झादयो चेतनापक्खिकाव होन्ति.
५८. दोसमूलेन ¶ जायन्तीति सहजातादिपच्चयेन दोससङ्खातमूलेन, दोसमूलकचित्तेन वा जायन्ति, न लोभमूलादीहि. हसमानापि हि राजानो दोसचित्तेनेव पाणवधं आणापेन्ति, तथा फरुसवाचाब्यापादेसुपि यथारहं दट्ठब्बं. मिच्छादस्सनस्स अभिनिविसितब्बवत्थूसु लोभपुब्बङ्गममेव अभिनिविसनतो आह ‘‘मिच्छादिट्ठि च लोभमूलेना’’ति. सेसानि चत्तारिपि द्वीहि मूलेहि सम्भवन्तीति यो ताव अभिमतं वत्थुं, अनभिमतं वा अत्तबन्धुपरित्ताणादिप्पयोजनं सन्धाय हरति, तस्स अदिन्नादानं लोभमूलेन होति. वेरनिय्यातनत्थं हरन्तस्स दोसमूलेन. नीतिपाठकप्पमाणतो दुट्ठनिग्गहणत्थं परसन्तकं हरन्तानं राजूनं, ब्राह्मणानञ्च ‘‘सब्बमिदं ब्राह्मणानं राजूहि दिन्नं, तेसं पन सब्बदुब्बलभावेन अञ्ञे परिभुञ्जन्ति, अत्तसन्तकमेव ब्राह्मणा परिभुञ्जन्ती’’त्यादीनि वत्वा सकसञ्ञाय एवं यं किञ्चि हरन्तानं, कम्मफलसम्बन्धापवादीनञ्च मोहमूलेन. एवं मुसावादादीसुपि यथारहं योजेतब्बं.
६३. छसु आरम्मणेसु तिविधकम्मवसेन उप्पज्जमानम्पेतं तिविधनियमेन उप्पज्जतीति आह ‘‘तथा दानसीलभावनावसेना’’ति. दसधा निद्दिसियमानानं हि द्विन्नं, पुन द्विन्नं, तिण्णञ्च ¶ यथाक्कमं दानादीसु तीस्वेव सङ्गहो. कारणं पनेत्थ परतो वक्खाम. छळारम्मणेसु पन तिविधकम्मद्वारेसु च नेसं पवत्तियोजना अट्ठकथादीसु (ध. स. अट्ठ. १५६-१५९) आगतनयेन गहेतब्बा.
६५. दीयति एतेनाति दानं, परिच्चागचेतना. एवं सेसेसुपि. सीलतीति सीलं, कायवचीकम्मानि समादहति, सम्मा ठपेतीत्यत्थो, सीलयति वा उपधारेतीति सीलं ¶ , उपधारणं पनेत्थ कुसलानं अधिट्ठानभावो. तथा हि वुत्तं ‘‘सीले पतिट्ठाया’’त्यादि (सं. नि. १.२३, १९२). भावेति कुसले धम्मे आसेवति वड्ढेति एतायाति भावना. अपचायति पूजावसेन सामीचिं करोति एतेनाति अपचायनं. तंतंकिच्चकरणे ब्यावटस्स भावो वेय्यावच्चं. अत्तनो सन्ताने निब्बत्ता पत्ति दीयति एतेनाति पत्तिदानं. पत्तिं अनुमोदति एतायाति पत्तानुमोदना. धम्मं सुणन्ति एतेनाति धम्मस्सवनं. धम्मं देसेन्ति एतायाति धम्मदेसना. दिट्ठिया उजुकरणं दिट्ठिजुकम्मं.
तत्थ सानुसयसन्तानवतो परेसं पूजानुग्गहकामताय अत्तनो विज्जमानवत्थुपरिच्चजनवसप्पवत्तचेतना दानं नाम, दानवत्थुपरियेसनवसेन, दिन्नस्स सोमनस्सचित्तेन अनुस्सरणवसेन च पवत्ता पुब्बपच्छाभागचेतना एत्थेव समोधानं गच्छन्ति. एवं सेसेसुपि यथारहं दट्ठब्बं. निच्चसीलादिवसेन पञ्च, अट्ठ, दस वा सीलानि समादियन्तस्स, परिपूरेन्तस्स, असमादियित्वापि सम्पत्तकायवचीदुच्चरिततो विरमन्तस्स, पब्बजन्तस्स, उपसम्पदमाळके संवरं समादियन्तस्स, चतुपारिसुद्धिसीलं परिपूरेन्तस्स च पवत्तचेतना सीलं नाम. चत्तालीसाय कम्मट्ठानेसु, खन्धादीसु च भूमीसु परिकम्मसम्मसनवसप्पवत्ता अप्पनं अप्पत्ता गोत्रभुपरियोसानचेतना भावना नाम, निरवज्जविज्जादिपरियापुणनचेतनापि एत्थेव समोधानं गच्छति.
वयसा, गुणेहि च जेट्ठानं चीवरादीसु पच्चासारहितेन असंकिलिट्ठज्झासयेन पच्चुट्ठानआसनाभिनीहारादिविधिना बहुमानकरणचेतना अपचायनं नाम. तेसमेव, गिलानानञ्च यथावुत्तज्झासयेन तंतंकिच्चकरणचेतना वेय्यावच्चं नाम. अत्तनो सन्ताने निब्बत्तस्स पुञ्ञस्स परेहि ¶ साधारणभावं पच्चासीसनचेतना पत्तिदानं नाम. परेहि दिन्नस्स, अदिन्नस्सपि वा पुञ्ञस्स मच्छेरमलविनिस्सटेन चित्तेन अब्भानुमोदनचेतना पत्तानुमोदना नाम ¶ . एवमिमं धम्मं सुत्वा तत्थ वुत्तनयेन पटिपज्जन्तो ‘‘लोकियलोकुत्तरगुणविसेसस्स भागी भविस्सामि, बहुस्सुतो वा हुत्वा परेसं धम्मदेसनादीहि अनुग्गण्हिस्सामी’’ति एवं अत्तनो, परेसं वा हितफरणवसप्पवत्तेन असंकिलिट्ठज्झासयेन हितूपदेससवनचेतना धम्मस्सवनं नाम, निरवज्जविज्जादिसवनचेतनापि एत्थेव सङ्गय्हति. लाभसक्कारादिनिरपेक्खताय योनिसो मनसि करोतो हितूपदेसचेतना धम्मदेसना नाम, निरवज्जविज्जादिउपदिसनचेतनापि एत्थेव सङ्गहं गच्छति. ‘‘अत्थि दिन्न’’न्त्यादिनयप्पवत्तसम्मादस्सनवसेन दिट्ठिया उजुकरणं दिट्ठिजुकम्मं नाम.
यदि एवं ञाणविप्पयुत्तचित्तुप्पादस्स दिट्ठिजुकम्मपुञ्ञकिरियभावो न लब्भतीति? नो न लब्भति पुरिमपच्छिमचेतनानम्पि तंतंपुञ्ञकिरियास्वेव सङ्गण्हनतो. किञ्चापि हि उजुकरणवेलायं ञाणसम्पयुत्तमेव चित्तं होति, पुरिमपच्छाभागे पन ञाणविप्पयुत्तम्पि सम्भवतीति तस्सपि दिट्ठिजुकम्मभावो उपपज्जतीति अलमतिप्पपञ्चेन.
इमेसु पन दससु पत्तिदानानुमोदना दाने सङ्गहं गच्छन्ति तंसभावत्ता. दानम्पि हि इस्सामच्छेरानं पटिपक्खं, एतेपि. तस्मा समानप्पटिपक्खताय एकलक्खणत्ता ते दानमयपुञ्ञकिरियवत्थुम्हि सङ्गय्हन्ति. अपचायनवेय्यावच्चासीलमयपुञ्ञेव सङ्गय्हन्ति चारित्तसीलभावतो. देसनासवनदिट्ठिजुका पन कुसलधम्मासेवनभावतो भावनामये सङ्गहं गच्छन्तीति (दी. नि. टी. ३.३०५) आचरियधम्मपालत्थेरेन वुत्तं. अपरे पन ‘‘देसेन्तो, सुणन्तो च देसनानुसारेन ञाणं ¶ पेसेत्वा लक्खणानि पटिविज्झ पटिविज्झ देसेति, सुणाति च, तानि च देसनासवनानि पटिवेधमेवाहरन्तीति देसनासवनाभावनामये सङ्गहं गच्छन्ती’’ति वदन्ति. धम्मदानसभावतो देसना दानमये सङ्गहं गच्छतीतिपि सक्का वत्तुं. तथा हि वुत्तं ‘‘सब्बदानं धम्मदानं जिनाती’’ति (ध. प. ३५४). तथा दिट्ठिजुकम्मं सब्बत्थापि सब्बेसं नियमनलक्खणत्ता. दानादीसु हि यं किञ्चि ‘‘अत्थि दिन्न’’न्त्यादिनयप्पवत्ताय सम्मादिट्ठिया विसोधितं महप्फलं होति महानिसंसं, एवञ्च कत्वा दीघनिकायट्ठकथायं (दी. नि. अट्ठ. ३.३०५; ध. स. अट्ठ. १५६-१५९ पुञ्ञाकिरियवत्थादिकथा) ‘‘दिट्ठिजुकम्मं सब्बेसं नियमलक्खण’’न्ति वुत्तं. एवं दानसीलभावनावसेन तीसु इतरेसं सङ्गण्हनतो सङ्खेपतो तिविधमेव पुञ्ञकिरियवत्थु होतीति दट्ठब्बं, तथा चेव आचरियेन हेट्ठा दस्सितं.
६७. मनोकम्ममेव ¶ विञ्ञत्तिसमुट्ठापकत्ताभावेन कायद्वारादीसु अप्पवत्तनतो. तञ्च रूपावचरकुसलं भावनामयं दानादिवसेन अप्पवत्तनतो. अप्पनाप्पत्तं पुब्बभागप्पवत्तानं कामावचरभावतो. झानङ्गभेदेनाति पटिपदादिभेदतो अनेकविधत्तेपि अङ्गातिक्कमवसेन निब्बत्तज्झानङ्गभेदतो पञ्चविधं होति.
६८. आरम्मणभेदेनाति कसिणुग्घाटिमाकासं, आकासविसयं मनो, तदभावो, तदालम्बं विञ्ञाणन्ति चतुब्बिधन्ति इमेसं चतुन्नं आरम्मणानं भेदेन.
६९. एत्थाति इमेसु पाकट्ठानवसेन चतुब्बिधेसु कम्मेसु. उद्धच्चरहितन्ति उद्धच्चसहगतचेतनारहितं एकादसविधं अकुसलकम्मं. किं पनेत्थ कारणं अधिमोक्खविरहेन सब्बदुब्बलम्पि विचिकिच्छासहगतं पटिसन्धिं आकड्ढति, अधिमोक्खसम्पयोगेन ततो बलवन्तम्पि उद्धच्चसहगतं नाकड्ढतीति ¶ ? पटिसन्धिदानसभावाभावतो. बलवं आकड्ढति, दुब्बलं नाकड्ढतीति हि अयं विचारणा पटिसन्धिदानसभावेसुयेव. यस्स पन पटिसन्धिदानसभावोयेव नत्थि, न तस्स बलवभावो पटिसन्धिआकड्ढने कारणं.
कथं पनेतं विञ्ञातब्बं उद्धच्चसहगतस्स पटिसन्धिदानसभावो नत्थीति? दस्सनेनपहातब्बेसु अनागतत्ता. तिविधा हि अकुसला दस्सनेन पहातब्बा, भावनाय पहातब्बा, सिया दस्सनेन पहातब्बा, सिया भावनाय पहातब्बाति. तत्थ दिट्ठिसहगतविचिकिच्छासहगतचित्तुप्पादा दस्सनेन पहातब्बा नाम पठमं निब्बानदस्सनवसेन ‘‘दस्सन’’न्ति लद्धनामेन सोतापत्तिमग्गेन पहातब्बत्ता. उद्धच्चसहगतचित्तुप्पादो भावनाय पहातब्बो नाम अग्गमग्गेन पहातब्बत्ता. उपरिमग्गत्तयञ्हि पठममग्गेन दिट्ठनिब्बाने भावनावसेन पवत्तनतो ‘‘भावना’’ति वुच्चति. दिट्ठिविप्पयुत्तदोमनस्ससहगतचित्तुप्पादा पन सिया दस्सनेन पहातब्बा, सिया भावनाय पहातब्बा तेसं अपायनिब्बत्तकावत्थाय पठममग्गेन, सेसबहलाबहलावत्थाय उपरिमग्गेहि पहीयमानत्ता. तत्थ सिया दस्सनेन पहातब्बम्पि दस्सनेन पहातब्बसामञ्ञेन इध ‘‘दस्सनेन पहातब्ब’’न्ति वोहरन्ति.
यदि च उद्धच्चसहगतं पटिसन्धिं ददेय्य, तदा अकुसलपटिसन्धिया सुगतियं असम्भवतो अपायेस्वेव ददेय्य. अपायगमनीयञ्च अवस्सं दस्सनेन पहातब्बं सिया. इतरथा ¶ अपायगमनीयस्स अप्पहीनत्ता सेक्खानं अपायुप्पत्ति आपज्जति, न च पनेतं युत्तं ‘‘चतूहपायेहि च विप्पमुत्तो (खु. पा. ६.११; सु. नि. २३४), अविनिपातधम्मो’’ति (पारा. २१; सं. नि. ५.९९८) आदिवचनेहि सह विरुज्झनतो. सति च पनेतस्स दस्सनेन पहातब्बभावे ‘‘सिया दस्सनेन पहातब्बा’’ति इमस्स विभङ्गे वत्तब्बं सिया, न च पनेतं वुत्तन्ति ¶ . अथ सिया ‘‘अपायगामिनियो रागो दोसो मोहो तदेकट्ठा च किलेसा’’ति एवं दस्सनेन पहातब्बेसु वुत्तत्ता उद्धच्चसहगतचेतनाय तत्थ सङ्गहो सक्का वत्तुन्ति. तं न, तस्स एकन्ततो भावनाय पहातब्बभावेन वुत्तत्ता. वुत्तञ्हेतं – ‘‘कतमे धम्मा भावनाय पहातब्बा? उद्धच्चसहगतो चित्तुप्पादो’’ति (ध. स. १४०६), तस्मा दस्सनेन पहातब्बेसु अवचनं इमस्स पटिसन्धिदानाभावं साधेति. ननु च पटिसम्भिदाविभङ्गे –
‘‘यस्मिं समये अकुसलं चित्तं उप्पन्नं होति उपेक्खासहगतं उद्धच्चसम्पयुत्तं रूपारम्मणं वा…पे… धम्मारम्मणं वा, यं यं वा पनारब्भ तस्मिं समये फस्सो होति…पे… अविक्खेपो होति, इमे धम्मा अकुसला. इमेसु धम्मेसु ञाणं धम्मपटिसम्भिदा, तेसं विपाके ञाणं अत्थपटिसम्भिदा’’ति (विभ. ७३०-७३१) –
एवं उद्धच्चसहगतचित्तुप्पादं उद्धरित्वा तस्स विपाकोपि उद्धटोति कथमस्स पटिसन्धिदानाभावो सम्पटिच्छितब्बोति? नायं पटिसन्धिदानं सन्धाय उद्धटो. अथ खो पवत्तिविपाकं सन्धाय. पट्ठाने पन –
‘‘सहजाता दस्सनेन पहातब्बा चेतना चित्तसमुट्ठानानं रूपानं कम्मपच्चयेन पच्चयो, नानाक्खणिका दस्सनेन पहातब्बा चेतना विपाकानं खन्धानं, कटत्ता च रूपानं कम्मपच्चयेन पच्चयो’’ति (पट्ठा. २.८.८९) –
दस्सनेन पहातब्बचेतनाय एव सहजातनानाक्खणिककम्मपच्चयभावं उद्धरित्वा ‘‘सहजाता भावनाय पहातब्बा चेतना चित्तसमुट्ठानानं रूपानं कम्मपच्चयेन पच्चयो’’ति ¶ (पट्ठा. २.८.८९) भावनाय पहातब्बचेतनाय सहजातकम्मपच्चयभावोव उद्धटो, न पन नानाक्खणिककम्मपच्चयभावो, न च नानाक्खणिककम्मपच्चयं विना पटिसन्धिआकड्ढनं अत्थि ¶ , तस्मा नत्थि तस्स सब्बथापि पटिसन्धिदानन्ति. यं पनेके वदन्ति ‘‘उद्धच्चचेतना उभयविपाकम्पि न देति पट्ठाने नानाक्खणिककम्मपच्चयभावस्स अनुद्धटत्ता’’ति, तं तेसं मतिमत्तं पटिसम्भिदाविभङ्गे उद्धच्चसहगतानम्पि पवत्तिविपाकस्स उद्धटत्ता, पट्ठाने च पटिसन्धिविपाकभावमेव सन्धाय नानाक्खणिककम्मपच्चयभावस्स अनुद्धटत्ता. यदि हि पवत्तिविपाकं सन्धाय नानाक्खणिककम्मपच्चयभावो वुच्चेय्य, तदा पटिसन्धिविपाकम्पिस्स मञ्ञेय्युन्ति लब्भमानस्सपि पवत्तिविपाकस्स वसेन नानाक्खणिककम्मपच्चयभावो न वुत्तो, तस्मा न सक्का तस्स पवत्तिविपाकं निवारेतुं. तेनाह ‘‘पवत्तियं पना’’त्यादि. आचरियबुद्धमित्तादयो पन अत्थि उद्धच्चसहगतं भावनाय पहातब्बम्पि. अत्थि न भावनाय पहातब्बम्पि, तेसु भावनाय पहातब्बं सेक्खसन्तानप्पवत्तं, इतरं पुथुज्जनसन्तानप्पवत्तं, फलदानञ्च पुथुज्जनसन्तानप्पवत्तस्सेव न इतरस्साति एवं उद्धच्चसहगतं द्विधा विभजित्वा एकस्स उभयविपाकदानं, एकस्स सब्बथापि विपाकाभावं वण्णेन्ति. यो पनेत्थ तेसं विनिच्छयो, यञ्च तस्स निराकरणं, यञ्च सब्बथापि विपाकाभाववादीनं मतपटिक्खेपनं इध अवुत्तं, तं सब्बं परमत्थमञ्जूसादीसु, विसेसतो च अभिधम्मत्थविकासिनिया नाम अभिधम्मावतारसंवण्णनायं वुत्तनयेन वेदितब्बं.
सब्बत्थापि कामलोकेति सुगतिदुग्गतिवसेन सब्बस्मिम्पि कामलोके. यथारहन्ति द्वारारम्मणानुरूपं. अपायेसुपि यं नागसुपण्णादीनं महासम्पत्तिविसयं विपाकविञ्ञाणं, यञ्च निरयवासीनं महामोग्गल्लानत्थेरदस्सनादीसु उप्पज्जति विपाकविञ्ञाणं ¶ , तं कुसलकम्मस्सेव फलं. न हि अकुसलस्स इट्ठविपाको सम्भवति. वुत्तञ्हेतं ‘‘अट्ठानमेतं, भिक्खवे, अनवकासो, यं अकुसलस्स कम्मस्स इट्ठो कन्तो विपाको संविज्जती’’ति (म. नि. ३.१३१; अ. नि. १.२८४-२८६; विभ. ८०९), तस्मा कुसलकम्मं अपायेसुपि अहेतुकविपाकानि जनेति. अञ्ञभूमिकस्स च कम्मस्स अञ्ञभूमिकविपाकाभावतो कामविरागभावनाय कामतण्हाविसयविञ्ञाणुप्पादनायोगतो एकन्तसदिसविपाकत्ता च महग्गतानुत्तरकुसलानं रूपावचरकम्मेन अहेतुकविपाकुप्पत्तिया अभावतो रूपलोकेपि यथारहं रूपादिविसयानि तानि अभिनिप्फादेतीति वुत्तं ‘‘सब्बत्थापि कामलोके’’त्यादि.
७१. एवं पन विपच्चन्तं कम्मं सोळसकद्वादसकअट्ठकवसेन तिधा विपच्चतीति दस्सेतुं ‘‘तत्थापि’’त्यादि वुत्तं. तत्थापीति एवं विपच्चमानेपि कुसलकम्मे. उक्कट्ठन्ति कुसलपरिवारलाभतो ¶ , पच्छा आसेवनप्पवत्तिया वा विसिट्ठं. यञ्हि कम्मं अत्तनो पवत्तिकाले पुरिमपच्छाभागप्पवत्तेहि कुसलकम्मेहि परिवारितं, पच्छा वा आसेवनलाभेन समुदाचिण्णं. तं उक्कट्ठं. यं पन करणकाले अकुसलकम्मेहि परिवारितं, पच्छा वा ‘‘दुक्कटमेतं मया’’ति विप्पटिसारुप्पादनेन परिभावितं, तं ओमकन्ति दट्ठब्बं.
पटिसन्धिन्ति एकमेव पटिसन्धिं. न हि एकेन कम्मेन अनेकासु जातीसु पटिसन्धि होति, पवत्तिविपाको पन जातिसतेपि जातिसहस्सेपि होति. यथाह ‘‘तिरच्छानगते दानं दत्वा सतगुणा दक्खिणा पाटिकङ्खितब्बा’’ति (म. नि. ३.३७९). यस्मा पनेत्थ ञाणं जच्चन्धादिविपत्तिनिमित्तस्स मोहस्स, सब्बाकुसलस्सेव वा पटिपक्खं, तस्मा तंसम्पयुत्तं कम्मं जच्चन्धादिविपत्तिपच्चयं न होतीति तिहेतुकं अतिदुब्बलम्पि समानं ¶ दुहेतुकपटिसन्धिमेव आकड्ढति, नाहेतुकं. दुहेतुकञ्च कम्मं ञाणसम्पयोगाभावतो ञाणफलुप्पादने असमत्थं, यथा तं अलोभसम्पयोगाभावतो अलोभफलुप्पादने असमत्थं अकुसलकम्मन्ति तं अतिउक्कट्ठम्पि समानं दुहेतुकमेव पटिसन्धिं आकड्ढति, न तिहेतुकन्ति वुत्तं ‘‘तिहेतुकमोमकं दुहेतुकमुक्कट्ठञ्चा’’त्यादि.
एत्थ सिया – यथा पटिसम्भिदामग्गे ‘‘गतिसम्पत्तिया ञाणसम्पयुत्ते अट्ठन्नं हेतूनं पच्चया उपपत्ति होती’’ति (पटि. म. १.२३१) कुसलस्स कम्मस्स जवनक्खणे तिण्णं, निकन्तिक्खणे द्विन्नं, पटिसन्धिक्खणे तिण्णञ्च हेतूनं वसेन अट्ठन्नं हेतूनं पच्चया ञाणसम्पयुत्तूपपत्ति, तथा ‘‘गतिसम्पत्तिया ञाणविप्पयुत्ते छन्नं हेतूनं पच्चया उपपत्ति होती’’ति (पटि. म. १.२३३) जवनक्खणे द्विन्नं, निकन्तिक्खणे द्विन्नं, पटिसन्धिक्खणे द्विन्नञ्च हेतूनं वसेन छन्नं हेतूनं पच्चया ञाणविप्पयुत्तूपपत्ति वुत्ता, एवं ‘‘गतिसम्पत्तिया ञाणविप्पयुत्ते सत्तन्नं हेतूनं पच्चया उपपत्ति होती’’ति तिहेतुककम्मेन दुहेतुकपटिसन्धिया अवुत्तत्ता नत्थि तिहेतुकस्स दुहेतुकपटिसन्धिआकड्ढनन्ति? नयिदमेवं दुहेतुकोमककम्मेन अहेतुकपटिसन्धिया विय तिहेतुकोमककम्मेन सामत्थियानुरूपतो दुहेतुकपटिसन्धियाव दातब्बत्ता, कम्मसरिक्खकविपाकदस्सत्थं पन महाथेरेन सावसेसो पाठो कतो. इतरथा ‘‘चतुन्नं हेतूनं पच्चया’’ति वचनाभावतो दुहेतुककम्मेन अहेतुकूपपत्तियापिअभावो आपज्जति, तस्मा यथा सुगतियं जच्चन्धबधिरादिविपत्तिया अहेतुकूपपत्तिं वज्जेत्वा गतिसम्पत्तिया सहेतुकूपपत्तिदस्सनत्थं दुहेतुकूपपत्ति एव उद्धटा, न अहेतुकूपपत्ति, एवं कम्मसरिक्खकविपाकदस्सनत्थं ¶ तिहेतुककम्मेन ¶ तिहेतुकूपपत्ति एव उद्धटा, न दुहेतुकूपपत्ति, न पन अलब्भनतोति दट्ठब्बं.
७४. एवं एकाय चेतनाय सोळस विपाकानि एत्थेव द्वादसकमग्गो अहेतुकट्ठकम्पीति पवत्तस्स तिपिटकचूळनागत्थेरवादस्स वसेन विपाकप्पवत्तिं दस्सेत्वा इदानि एकाय चेतनाय द्वादस विपाकानि एत्थेव दसकमग्गो अहेतुकट्ठकम्पीति आगतस्स मोरवापीवासीमहाधम्मरक्खितत्थेरवादस्सपि वसेन दस्सेतुं असङ्खारं ससङ्खारविपाकानी’’त्यादि वुत्तं. यथा मुखे चलिते आदासतले मुखनिमित्तं चलति, एवं असङ्खारकुसलस्स असङ्खारविपाकोव होति, न ससङ्खारोति एवं आगमनतोव सङ्खारभेदोति अयमेत्थाधिप्पायो. यस्मा पन विपाकस्स सङ्खारभेदो पच्चयवसेन इच्छितो, न कम्मवसेन, तस्मा एस केचिवादो कतो.
तेसन्ति तेसं एवंवादीनं. यथाक्कमन्ति तिहेतुकुक्कट्ठादीनं अनुक्कमेन. द्वादस विपाकानीति तिहेतुकुक्कट्ठअसङ्खारिकससङ्खारिककम्मस्स वसेन यथाक्कमं ससङ्खारिकचतुक्कवज्जितानि, असङ्खारिकचतुक्कवज्जितानि च द्वादस विपाकानि, तथा तिहेतुकोमकस्स, दुहेतुकुक्कट्ठस्स च कम्मस्स वसेन दुहेतुकससङ्खारद्वयवज्जितानि, दुहेतुकासङ्खारद्वयवज्जितानि च दस विपाकानि, दुहेतुकोमकस्स वसेन दुहेतुकद्वयवज्जितानि च अट्ठ विपाकानि यथावुत्तस्स ‘‘तिहेतुकमुक्कट्ठ’’न्त्यादिना वुत्तनयस्स अनुसारेन अनुस्सरणेन यथासम्भवं तस्स तस्स सम्भवानुरूपतो उद्दिसे.
७५. परितो अत्तं खण्डितं विय अप्पानुभावन्ति परित्तं. पकट्ठभावं नीतन्ति पणीतं, उभिन्नं मज्झे भवं मज्झिमं. तत्थ ‘‘पटिलद्धमत्तं ¶ अनासेवितं परित्त’’न्ति अविसेसतोव अट्ठकथायं वुत्तं, तथा ‘‘नातिसुभावितं अपरिपुण्णवसीभावं मज्झिमं. अतिविय सुभावितं पन सब्बसो परिपुण्णवसीभावं पणीत’’न्ति. आचरियेन पनेत्थ परित्तम्पि ईसकं लद्धासेवनमेवाधिप्पेतन्ति दिस्सति. तथा हानेन नामरूपपरिच्छेदे –
‘‘समानासेवने ¶ लद्धे, विज्जमाने महब्बले;
अलद्धा तादिसं हेतुं, अभिञ्ञा न विपच्चती’’ति. (नाम. परि. ४७४);
समानभूमिकतोव आसेवनलाभेन बलवभावतो महग्गतधम्मानं विपाकदानं वत्वा तदभावतो अभिञ्ञाय अविपच्चनं वुत्तं. हीनेहि छन्दचित्तवीरियवीमंसाहि निब्बत्तितं वा परित्तं. मज्झिमेहि छन्दादीहि मज्झिमं. पणीतेहि पणीतन्ति अलमतिप्पपञ्चेन.
८४. पञ्चमज्झानं भावेत्वाति अभिञ्ञाभावं असम्पत्तं पञ्चमज्झानं तिविधम्पि भावेत्वा. अभिञ्ञाभावप्पत्तस्स पन अविपाकभावो ‘‘अलद्धा तादिस’’न्त्यादिना (नाम. परि. ४७४) आचरियेन साधितो. मूलटीकाकारादयो पन अञ्ञथापि तं साधेन्ति. तं पन सङ्खेपतो, तत्थ तत्थ वित्थारतो च अभिधम्मत्थविकासिनियं वुत्तनयेन दट्ठब्बं. सञ्ञाविरागं भावेत्वाति ‘‘सञ्ञा रोगो, सञ्ञा गण्डो’’त्यादिना, ‘‘धी चित्तं धिब्बतं चित्त’’न्त्यादिना वा नयेन अरूपप्पवत्तिया आदीनवदस्सनेन तदभावे च पणीतभावसन्निट्ठानेन वायोकसिणे केसञ्चि मतेन परिच्छिन्नाकासकसिणे वा भावनाबलेन तेन पटिलभितब्बभावे अरूपस्स अनिब्बत्तिसभावापादनवसेन अरूपविरागभावनं भावेत्वा अञ्ञसत्तेसु उप्पज्जन्ति कम्मकिरियवादिनो तित्थिया एवात्यधिप्पायो ¶ . ते पन येन इरियापथेन इध मरन्ति. तेनेव तत्थ निब्बत्तन्तीति दट्ठब्बं.
८६. अनागामिनो पन सुद्धावासेसु उप्पज्जन्तीति अनागामिनोयेव अरिया पुथुज्जनादिकाले, पच्छापि वा पञ्चमज्झानं तिविधम्पि भावेत्वा सद्धादिइन्द्रियवेमत्ततानुक्कमेन पञ्चसु सुद्धावासेसु उप्पज्जन्ति.
८७. यथाक्कमं भावेत्वा यथाक्कमं आरुप्पेसु उप्पज्जन्तीति योजना यथाक्कमन्ति च पठमारुप्पादिअनुक्कमेन. सब्बम्पि चेतं तस्स तस्सेव झानस्स आवेणिकभूमिवसेन वुत्तं. निकन्तिया पन सति पुथुज्जनादयो यथालद्धज्झानस्स भूमिभूतेसु सुद्धावासवज्जितेसु यत्थ कत्थचि निब्बत्तन्ति, तथा कामभवेपि कामावचरकम्मबलेन. ‘इज्झति, भिक्खवे, सीलवतो चेतोपणिधि विसुद्धत्ता’ति (अ. नि. ८.३५) हि वुत्तं. अनागामिनो पन कामरागस्स सब्बसो ¶ पहीनत्ता कामभवेसु निकन्तिं न उप्पादेन्तीति कामलोकवज्जिते यथालद्धज्झानभूमिभूते यत्थ कत्थचि निब्बत्तन्ति. सुद्धावासेसु हि अनागामिनोयेव निब्बत्तन्तीति नियमो अत्थि. ते पन अञ्ञत्थ न निब्बत्तन्तीति नियमो नत्थि. एवञ्च कत्वा वुत्तं आचरियेन –
‘‘सुद्धावासेस्वनागामि-पुग्गलावोपपज्जरे;
कामधातुम्हि जायन्ति, अनागामिविवज्जिता’’ति. (परम. वि. २०५);
सुक्खविपस्सकापि पनेते मरणकाले एकन्तेनेव समापत्तिं निब्बत्तेन्ति समाधिम्हि परिपूरकारीभावतोति दट्ठब्बं. ‘‘इत्थियोपि पन अरिया वा अनरिया वा अट्ठसमापत्तिलाभिनियो ब्रह्मपारिसज्जेसुयेव निब्बत्तन्ती’’ति अट्ठकथायं (विभ. अट्ठ. ८०९; अ. नि. अट्ठ. १.१.२७९ आदयो; म. नि. अट्ठ. ३.१३०) वुत्तं. अपिचेत्थ वेहप्फलअकनिट्ठचतुत्थारुप्पभवानं सेट्ठभवभावतो ¶ तत्थ निब्बत्ता अरिया अञ्ञत्थ नुप्पज्जन्ति, तथा अवसेसेसु उपरूपरि ब्रह्मलोकेसु निब्बत्ता हेट्ठिमहेट्ठिमेसु. वुत्तञ्हेतं आचरियेन –
‘‘वेहप्फले अकनिट्ठे, भवग्गे च पतिट्ठिता;
न पुनाञ्ञत्थ जायन्ति, सब्बे अरियपुग्गला;
ब्रह्मलोकगता हेट्ठा, अरिया नोपपज्जरे’’ति. (नाम. परि. ४५२-४५३);
कम्मचतुक्कवण्णना निट्ठिता.
चुतिपटिसन्धिक्कमवण्णना
८९. ‘‘आयुक्खयेना’’त्यादीसु सतिपि कम्मानुभावे तंतंगतीसु यथापरिच्छिन्नस्स आयुनो परिक्खयेन मरणं आयुक्खयमरणं. सतिपि तत्थ तत्थ परिच्छिन्नायुसेसे गतिकालादिपच्चयसामग्गियञ्च ¶ तंतंभवसाधकस्स कम्मुनो परिनिट्ठितविपाकत्ता मरणं कम्मक्खयमरणं. आयुकम्मानं समकमेव परिक्खीणत्ता मरणं उभयक्खयमरणं. सतिपि तस्मिं दुविमे पुरिमभवसिद्धस्स कस्सचि उपच्छेदककम्मुनो बलेन सत्थहरणादीहि उपक्कमेहि उपच्छिज्जमानसन्तानानं, गुणमहन्तेसु वा कतेन केनचि उपक्कमेन आयूहितउपच्छेदककम्मुना पटिबाहितसामत्थियस्स कम्मस्स तंतंअत्तभावप्पवत्तने असमत्थभावतो दुसिमारकलाबुराजादीनं विय तङ्खणेयेव ठानाचावनवसेन पवत्तमरणं उपच्छेदकमरणं नाम. इदं पन नेरयिकानं उत्तरकुरुवासीनं केसञ्चि देवानञ्च न होति. तेनाहु –
‘‘उपक्कमेन वा केसञ्चुपच्छेदककम्मुना’’ति. (स. स. ६२);
मरणस्स उप्पत्ति पवत्ति मरणुप्पत्ति.
९०. मरणकालेति ¶ मरणासन्नकाले. यथारहन्ति तंतंगतीसु उप्पज्जनकसत्तानुरूपं, कत्थचि पन अनुप्पज्जमानस्स खीणासवस्स यथोपट्ठितं नामरूपधम्मादिकमेव चुतिपरियोसानानं गोचरभावं गच्छति, न कम्मकम्मनिमित्तादयो. उपलद्धपुब्बन्ति चेतियदस्सनादिवसेन पुब्बे उपलद्धं. उपकरणभूतन्ति पुप्फादिवसेन उपकरणभूतं. उपलभितब्बन्ति अनुभवितब्बं. उपभोगभूतन्ति अच्छराविमानकप्परुक्खनिरयग्गिआदिकं उपभुञ्जितब्बं. अच्छराविमानकप्परुक्खमातुकुच्छिआदिगतं हि रूपायतनं सुगतिनिमित्तं. निरयग्गिनिरयपालादिगतं दुग्गतिनिमित्तं. गतिया निमित्तं गतिनिमित्तं.
कम्मबलेनाति पटिसन्धिनिब्बत्तकस्स कुसलाकुसलकम्मस्स आनुभावेन. छन्नं द्वारानन्ति वक्खमाननयेन यथासम्भवं छन्नं उपपत्तिद्वारानं, यदि कुसलकम्मं विपच्चति, तदा परिसुद्धं कुसलचित्तं पवत्तति, अथ अकुसलकम्मं, तदा उपक्किलिट्ठं अकुसलचित्तन्ति आह ‘‘विपच्चमानक…पे… किलिट्ठं वा’’ति. तेनाह भगवा ‘‘निमित्तस्सादगधितं वा, भिक्खवे, विञ्ञाणं तिट्ठमानं तिट्ठति, अनुब्यञ्जनस्सादगधितं वा, तस्मिं चे समये कालं करोति, ठानमेतं विज्जति, यं द्विन्नं गतीनं अञ्ञतरं गतिं उपपज्जेय्य निरयं वा तिरच्छानयोनिं वा’’ति (सं. नि. ४.२३५). तत्थोणतं वाति तस्मिं उपपज्जितब्बभवे ओणतं विय, तत्थोणतं एवाति वा पदच्छेदो. ‘‘बाहुल्लेना’’ति एत्थ अधिप्पायो ‘‘येभुय्येन भवन्तरे’’ति एत्थ ¶ वुत्तनयेन दट्ठब्बो. अथ वा ‘‘यथारह’’न्ति इमिनाव सो सक्का सङ्गहेतुन्ति ‘‘बाहुल्लेना’’ति इमिना सहसा ओच्छिज्जमानजीवितानं सणिकं मरन्तानं विय न अभिक्खणमेवाति दीपितन्ति विञ्ञायति. अभिनवकरणवसेनाति तङ्खणे करियमानं विय अत्तानं अभिनवकरणवसेन.
९१. पच्चासन्नमरणस्साति ¶ एकवीथिप्पमाणायुकवसेन, ततो वा किञ्चि अधिकायुकवसेन समासन्नमरणस्स. वीथिचित्तावसानेति तदारम्मणपरियोसानानं, जवनपरियोसानानं वा वीथिचित्तानं अवसाने. तत्थ ‘‘कामभवतो चवित्वा तत्थेव उप्पज्जमानानं तदारम्मणपरियोसानानि, सेसानं जवनपरियोसानानी’’ति धम्मानुसारणियं वुत्तं. भवङ्गक्खयेवाति यदि एकजवनवीथितो अधिकतरायुसेसो सिया, तदा भवङ्गावसाने वा उप्पज्जित्वा निरुज्झति. अथ एकचित्तक्खणायुसेसो सिया, तदा वीथिचित्तावसाने, तञ्च अतीतकम्मादिविसयमेव. ‘‘तस्सानन्तरमेवा’’ति इमिना अन्तराभववादिमतं पटिक्खिपति.
यथारहन्ति कम्मकरणकालस्स, विपाकदानकालस्स च अनुरूपवसेन. अथ वा विपच्चमानककम्मानुरूपं अनुसयवसेन, जवनसहजातवसेन वा पवत्तिअनुरूपतोत्यत्थो. ननु च ‘‘अविज्जानुसयपरिक्खित्तेना’’त्यादि वुत्तं. जवनसहजातानञ्च कथं अनुसयभावोति? नायं दोसो अनुसयसदिसताय तासम्पि अनुसयवोहारभावतो. इतरथा अकुसलकम्मसहजातानं भवतण्हासहजातानं वा चुतिआसन्नजवनसहजातानञ्च सङ्गहो न सिया. अविज्जाव अप्पहीनट्ठेन अनुसयनतो पवत्तनतो अनुसयो, तेन परिक्खित्तेन परिवारितेन. तण्हानुसयोव मूलं पधानं सहकारीकारणभूतं इमस्साति तण्हानुसयमूलको. सङ्खारेनाति कुसलाकुसलकम्मेन कम्मसहजातफस्सादिधम्मसमुदायेन चुतिआसन्नजवनसहजातेन वा, तेन जनियमानं. अविज्जाय हि पटिच्छन्नादीनवविसये तण्हा नामेति, खिपनकसङ्खारसम्मता यथावुत्तसङ्खारा खिपन्ति, यथाहु –
‘‘अविज्जातण्हासङ्खार-सहजेहि अपायिनं;
विसयादीनवच्छादिनमनक्खिपकेहि तु.
‘‘अप्पहीनेहि ¶ ¶ सेसानं, छादनं नमनम्पि च;
खिपका पन सङ्खारा, कुसलाव भवन्तिहा’’ति. (स. स. १६४-१६५);
सम्पयुत्तेहि परिग्गय्हमानन्ति अत्तना सम्पयुत्तेहि फस्सादीहि धम्मेहि सम्पयुत्तपच्चयादिना परिवारेत्वा गय्हमानं, सहजातानमधिट्ठानभावेन पुब्बङ्गमभूतन्ति अत्तना सहजातानं पतिट्ठानभावेन पधानभूतं. ‘‘मनोपुब्बङ्गमा धम्मा’’ति (ध. प. १-२) हि वुत्तं. भवन्तरपटिसन्धानवसेनाति पुरिमभवन्तरस्स, पच्छिमभवन्तरस्स च अञ्ञमञ्ञं एकाबद्धं विय पटिसन्दहनवसेन उप्पज्जमानमेव पतिट्ठाति, न इतो गन्त्वात्यधिप्पायो. न हि पुरिमभवपरियापन्नो कोचि धम्मो भवन्तरं सङ्कमति, नापि पुरिमभवपरियापन्नहेतूहि विना उप्पज्जति पटिघोसपदीपमुद्दा वियाति अलमतिप्पपञ्चेन.
९२. मन्दं हुत्वा पवत्तानि मन्दप्पवत्तानि. पच्चुप्पन्नारम्मणेसु आपाथगतेसु मनोद्वारे गतिनिमित्तवसेन, पञ्चद्वारे कम्मनिमित्तवसेनात्यधिप्पायो. पटिसन्धिभवङ्गानम्पि पच्चुप्पन्नारम्मणता लब्भतीति मनोद्वारे ताव पटिसन्धिया चतुन्नं भवङ्गानञ्च, पञ्चद्वारे पन पटिसन्धियाव पच्चुप्पन्नारम्मणभावो लब्भति. तथा हि कस्सचि मनोद्वारे आपाथमागतं पच्चुप्पन्नं गतिनिमित्तं आरब्भ उप्पन्नाय तदारम्मणपरियोसानाय चित्तवीथिया अनन्तरं चुतिचित्ते उप्पन्ने तदनन्तरं पञ्चचित्तक्खणायुके आरम्मणे पवत्ताय पटिसन्धिया चतुन्नं भवङ्गानं, पञ्चद्वारे च ञातकादीहि उपट्ठापितेसु देय्यधम्मेसु वण्णादिके आरब्भ यथारहं पवत्ताय चित्तवीथिया चुतिचित्तस्स च अनन्तरं एकचित्तक्खणायुके आरम्मणे पवत्ताय पटिसन्धिया पच्चुप्पन्नारम्मणे पवत्ति उपलब्भतीति अयमेत्थ सङ्खेपो, वित्थारो ¶ पन विसुद्धिमग्गे(विसुद्धि. २.६२० आदयो) विभङ्गट्ठकथायं (विभ. अट्ठ. २२७) वा सङ्खारपच्चयाविञ्ञाणपदवण्णनायं वुत्तनयेन दट्ठब्बो. छद्वारग्गहितन्ति कम्मनिमित्तं छद्वारग्गहितं, गतिनिमित्तं छट्ठद्वारग्गहितन्ति यथासम्भवं योजेतब्बं. अपरे पन अविसेसतो वण्णेन्ति. सच्चसङ्खेपेपि तेनेवाधिप्पायेन इदं वुत्तं –
‘‘पञ्चद्वारे सिया सन्धि, विना कम्मं द्विगोचरे’’ति; (स. स. १७३);
अट्ठकथायं (विसुद्धि. २.६२४-६२५; विभ. अट्ठ. २२७) ¶ पन ‘‘गतिनिमित्तं मनोद्वारे आपाथमागच्छती’’ति वुत्तत्ता, तदारम्मणाय च पञ्चद्वारिकपटिसन्धिया अदस्सितत्ता, मूलटीकादीसु च ‘‘कम्मबलेन उपट्ठापितं वण्णायतनं सुपिनं पस्सन्तस्स विय दिब्बचक्खुस्स विय च मनोद्वारेयेव गोचरभावं गच्छती’’ति (विसुद्धि. महा. २.६२३) नियमेत्वा वुत्तत्ता तेसं वचनं न सम्पटिच्छन्ति आचरिया. ‘‘पच्चुप्पन्नञ्चा’’ति एत्थ गतिनिमित्तं ताव पच्चुप्पन्नारम्मणं युज्जति, कम्मनिमित्तं पन पटिसन्धिजनककम्मस्सेव निमित्तभूतं अधिप्पेतन्ति कथं तस्स चुतिआसन्नजवनेहि गहितस्स पच्चुप्पन्नभावो सम्भवति. न हि तदेव आरम्मणुपट्ठापकं, तदेव पटिसन्धिजनकं भवेय्य उपचितभावाभावतो अनस्सादितत्ता च. ‘‘कतत्ता उपचितत्ता’’ति (ध. स. ४३१) हि वचनतो पुनप्पुनं लद्धासेवनमेव कम्मं पटिसन्धिं आकड्ढति. पटिसम्भिदामग्गे (पटि. म. १.२३२) च निकन्तिक्खणे द्विन्नं हेतूनं पच्चयापि सहेतुकपटिसन्धिया वुत्तत्ताकतूपचितम्पि कम्मं तण्हाय अस्सादितमेव विपाकं अभिनिप्फादेति, तदा च पटिसन्धिया समानवीथियं विय पवत्तमानानि चुतिआसन्नजवनानि कथं पुनप्पुनं लद्धासेवनानि सियुं, कथञ्च तानि तदा कण्हाय परामट्ठानि. अपिच पच्चुप्पन्नं कम्मनिमित्तं चुतिआसन्नप्पवत्तानं पञ्चद्वारिकजवनानं आरम्मणं होति. ‘‘पञ्चद्वारिककम्मञ्च पटिसन्धिनिमित्तकं न ¶ होति परिदुब्बलभावतो’’ति अट्ठकथायं (विसुद्धि. २.६२०; विभ. अट्ठ. २२७) वुत्तन्ति सच्चमेतं. ञातकादीहि उपट्ठापितेसु पन पुप्फादीसु सन्निहितेस्वेव मरणसम्भवतो तत्थ वण्णादिकं आरब्भ चुतिआसन्नवीथितो पुरिमभागप्पवत्तानं पटिसन्धिजननसमत्थानं मनोद्वारिकजवनानं आरम्मणभूतेन सह समानत्ता तदेकसन्ततिपतितं चुतिआसन्नजवनग्गहितम्पि पच्चुप्पन्नं वण्णादिकं कम्मनिमित्तभावेन वुत्तं. एवञ्च कत्वा वुत्तं आनन्दाचरियेन ‘‘पञ्चद्वारे च आपाथमागच्छन्तं पच्चुप्पन्नं कम्मनिमित्तं आसन्नकतकम्मारम्मणसन्ततियं उप्पन्नं, तंसदिसञ्च दट्ठब्ब’’न्ति (विभ. मूलटी. २२७; विसुद्धि. महा. २.६२३).
९४. यथारहन्ति दुतियचतुत्थपठमततियानं पटिसन्धीनं अनुरूपतो.
९८. आरुप्पचुतिया परं हेट्ठिमारुप्पवज्जिता आरुप्पपटिसन्धियो होन्ति उपरूपरिअरूपीनं हेट्ठिमहेट्ठिमकम्मस्स अनायूहनतो, उपचारज्झानस्स पन बलवभावतो तस्स विपाकभूता कामतिहेतुका पटिसन्धियो होन्ति. रूपावचरचुतिया परं अहेतुकरहिता उपचारज्झानानुभावेनेव ¶ दुहेतुकतिहेतुकपटिसन्धियो सियुं, कामतिहेतुम्हा चुतितो परं सब्बा एव कामरूपारूपभवपरियापन्ना यथारहं अहेतुकादिपटिसन्धियो सियुं. इतरो दुहेतुकाहेतुकचुतितो परं कामेस्वेव भवेसु तिहेतुकादिपटिसन्धियो सियुं.
चुतिपटिसन्धिक्कमवण्णना निट्ठिता.
९९. पटिसन्धिया ¶ निरोधस्स अनन्तरतो पटिसन्धिनिरोधानन्तरतो. तदेव चित्तन्ति तंसदिसताय तब्बोहारप्पवत्तत्ता तदेव चित्तं यथा ‘‘तानियेव ओसधानी’’ति. असति वीथिचित्तुप्पादेति अन्तरन्तरा वीथिचित्तानं उप्पादे असति, चुतिचित्तं हुत्वा निरुज्झति तदेव चित्तन्ति सम्बन्धो.
१०१. परिवत्तन्ता पवत्तन्ति याव वट्टमूलसमुच्छेदात्यधिप्पायो.
१०२. यथा इह भवेपटिसन्धि चेव भवङ्गञ्च वीथियो च चुति च, तथा पुन भवन्तरे पटिसन्धिभवङ्गन्ति एवमादिका अयं चित्तसन्तति परिवत्ततीति योजना. केचि पन इमस्मिं परिच्छेदे वीथिमुत्तसङ्गहस्सेव दस्सितत्ता पटिसन्धिभवङ्गचुतीनमेव इध गहणं युत्तन्त्याधिप्पायेन ‘‘पटिसन्धिभवङ्गवीथियो’’ति इमस्स पटिसन्धिभवङ्गप्पवाहाति अत्थं वदन्ति, तं तेसं मतिमत्तं पवत्तिसङ्गहदस्सनावसाने तत्थ सङ्गहितानं सब्बेसमेव निगमनस्स अधिप्पेतत्ता. एवञ्हि सति ‘‘पटिसङ्खाय पनेतमद्धुव’’न्ति एत्थ सब्बेसमेव एत-सद्देन परामसनं सुट्ठु उपपन्नं होति. एतं यथावुत्तं वट्टपवत्तं अद्धुवं अनिच्चं पलोकधम्मं पटिसङ्खाय पच्चवेक्खित्वा बुधा पण्डिता चिराय चिरकालं सुब्बता हुत्वा अच्चुतं धुवं अचवनधम्मं पदं निब्बानं अधिगन्त्वा मग्गफलञाणेन सच्छिकत्वा ततोयेव सुट्ठु समुच्छिन्नसिनेहबन्धना समं निरुपधिसेसनिब्बानधातुं एस्सन्ति पापुणिस्सन्ति.
इति अभिधम्मत्थविभाविनिया नाम अभिधम्मत्थसङ्गहवण्णनाय
वीथिमुत्तपरिच्छेदवण्णना निट्ठिता.
६. रूपपरिच्छेदवण्णना
१. एवं ¶ ¶ ताव चित्तचेतसिकवसेन दुविधं अभिधम्मत्थं दस्सेत्वा इदानि रूपं, तदनन्तरञ्च निब्बानं दस्सेतुमारभन्तो आह ‘‘एत्तावता’’त्यादि. सप्पभेदप्पवत्तिका उद्देसनिद्देसपटिनिद्देसवसेन तीहि परिच्छेदेहि वुत्तप्पभेदवन्तो, पवत्तिपटिसन्धिवसेन द्वीहि परिच्छेदेहि वुत्तप्पवत्तिवन्तो च चित्तचेतसिका धम्मा एत्तावता पञ्चहि परिच्छेदेहि विभत्ता हि यस्मा, इदानि यथानुप्पत्तं रूपं पवुच्चतीति योजना.
२. इदानि यथापटिञ्ञातरूपविभागत्थं मातिकं ठपेतुं ‘‘समुद्देसा’’त्यादि वुत्तं. सङ्खेपतो उद्दिसनं समुद्देसो. एकविधादिवसेन विभजनं विभागो, समुट्ठाति एतस्मा फलन्ति समुट्ठानं, कम्मादयो रूपजनकपच्चया. चक्खुदसकादयो कलापा. पवत्तिक्कमतो चेति भवकालसत्तभेदेन रूपानं उप्पत्तिक्कमतो.
रूपसमुद्देसवण्णना
३. उपादिन्नानुपादिन्नसन्तानेसु ससम्भारधातुवसेन महन्ता हुत्वा भूता पातुभूताति महाभूता (ध. स. अट्ठ. ५८४). अथवा अनेकविधअब्भुतविसेसदस्सनेन, अनेकाभूतदस्सनेन वा महन्तानि अब्भुतानि, अभूतानि वा एतेसूति महाभूता, मायाकारादयो. तेहि समाना सयं अनीलादिसभावानेव नीलादिउपादायरूपदस्सनादितोति महाभूता. मनापवण्णसण्ठानादीहि वा सत्तानं वञ्चिका यक्खिनिआदयो विय मनापइत्थिपुरिसरूपदस्सनादिना सत्तानं वञ्चकत्ता महन्तानि अभूतानि एतेसूति महाभूता. वुत्तम्पि हेतं –
‘‘महन्ता ¶ पातुभूताति, महाभूतसमाति वा;
वञ्चकत्ता अभूतेन, ‘महाभूता’ति सम्मता’’ति. (अभिध. ६२६);
अथ वा महन्तपातुभावतो महन्तानि भवन्ति एतेसु उपादारूपानि, भूतानि चाति महाभूतानि. महाभूते उपादाय पवत्तं रूपं उपादायरूपं. यदि एवं ‘‘एकं महाभूतं पटिच्च ततो ¶ महाभूता’’त्यादिवचनतो (पट्ठा. १.१.५३) एकेकमहाभूता सेसमहाभूतानं निस्सया होन्तीति तेसम्पि उपादायरूपतापसङ्गोति? नयिदमेवं उपादायेव पवत्तरूपानं तंसमञ्ञासिद्धितो. यञ्हि महाभूते उपादियति, सयञ्च अञ्ञेहि उपादीयति. न तं उपादायरूपं. यं पन उपादीयतेव, न केनचि उपादीयति, तदेव उपादायरूपन्ति नत्थि भूतानं तब्बोहारप्पसङ्गो. अपिच चतुन्नं महाभूतानं उपादायरूपन्ति उपादायरूपलक्खणन्ति नत्थि तयो उपादाय पवत्तानं उपादायरूपताति.
४. पथनट्ठेन पथवी, तरुपब्बतादीनं पकतिपथवी विय सहजातरूपानं पतिट्ठानभावेन पक्खायति, उपट्ठातीति वुत्तं होति, पथवी एव धातु सलक्खणधारणादितो निस्सत्तनिज्जीवट्ठेन सरीरसेलावयवधातुसदिसत्ता चाति पथवीधातु. आपेति सहजातरूपानि पत्थरति, आपायति वा ब्रूहेति वड्ढेतीति आपो. तेजेति परिपाचेति, निसेति वा तिक्खभावेन सेसभूतत्तयं उस्मापेतीति तेजो. वायति देसन्तरुप्पत्तिहेतुभावेन भूतसङ्घातं पापेतीति वायो. चतस्सोपि पनेता यथाक्कमं कथिनत्तदवत्तउण्हत्तवित्थम्भनत्तलक्खणाति दट्ठब्बं.
५. चक्खादीनं वचनत्थो हेट्ठा कथितोव. पसादरूपं नाम चतुन्नं महाभूतानं पसन्नभावहेतुकत्ता. तं ¶ पन यथाक्कमं दट्ठुकामतासोतुकामताघायितुकामतासायितुकामताफुसितुकामतानिदानकम्मसमुट्ठानभूतप्पसादलक्खणं. तत्थ चक्खु ताव मज्झे कण्हमण्डलस्स ऊकासिरप्पमाणे अभिमुखे ठितानं सरीरसण्ठानुप्पत्तिपदेसे तेलमिव पिचुपटलानि सत्तक्खिपटलानि ब्यापेत्वा धारणनहापनमण्डनबीजनकिच्चाहि चतूहि धातीहि विय खत्तियकुमारो सन्धारणबन्धनपरिपाचनसमुदीरणकिच्चाहि चतूहि धातूहि कतूपकारं उतुचित्ताहारेहि उपत्थम्भियमानं आयुना परिपालियमानं वण्णादीहि परिवारितं यथायोगं चक्खुविञ्ञाणादीनं वत्थुद्वारभावं सधेन्तं पवत्तति, इतरं ‘‘ससम्भारचक्खू’’ति वुच्चति. एवं सोतादयोपि यथाक्कमं सोतबिलब्भन्तरे अङ्गुलिवेधनाकारं उपचिततनुतम्बलोमं, नासिकब्भन्तरे अजपदसण्ठानं, जिव्हामज्झे उप्पलदलग्गसण्ठानं पदेसं अभिब्यापेत्वा पवत्तन्ति, इतरं पन ठपेत्वा कम्मजतेजस्स पतिट्ठानट्ठानं केसग्गलोमग्गनखग्गसुक्खचम्मानि च अवसेसं सकलसरीरं फरित्वा पवत्तति. एवं सन्तेपि इतरेहि तस्स सङ्करो न होति भिन्ननिस्सयलक्खणत्ता. एकनिस्सयानिपि हि रूपरसादीनि लक्खणभेदतो असंकिण्णाति किं पन भिन्ननिस्सया पसादा.
६. आपोधातुया ¶ सुखुमभावेन फुसितुं असक्कुणेय्यत्ता वुत्तं ‘‘आपोधातु विवज्जितं भूतत्तयसङ्खात’’न्ति. किञ्चापि हि सीतता फुसित्वा गय्हति, सा पन तेजोयेव. मन्दे हि उण्हत्ते सीतबुद्धि सीततासङ्खातस्स कस्सचि गुणस्स अभावतो. तयिदं सीतबुद्धिया अनवट्ठितभावतो विञ्ञायति पारापारे विय. तथा हि घम्मकाले आतपे ठत्वा छायं पविट्ठानं सीतबुद्धि होति, तत्थेव चिरकालं ठितानं उण्हबुद्धि. यदि च आपोधातु सीतता सिया, उण्हभावेन सह एकस्मिं कलापे ¶ उपलब्भेय्य, न चेवं उपलब्भति, तस्मा विञ्ञायति ‘‘न आपोधातु सीतता’’ति. ये पन ‘‘दवता आपोधातु, सा च फुसित्वा गय्हती’’ति वदन्ति, ते वत्तब्बा ‘‘दवता नाम फुसित्वा गय्हतीति इदं आयस्मन्तानं अभिमानमत्तं सण्ठाने विया’’ति. वुत्तञ्हेतं पोराणेहि –
‘‘दवतासहवुत्तीनि, तीणि भूतानि सम्फुसं;
दवतं सम्फुसामीति, लोकोयमभिमञ्ञति.
‘‘भूते फुसित्वा सण्ठानं, मनसा गण्हतो यथा;
पच्चक्खतो फुसामीति, विञ्ञेय्या दवता तथा’’ति.
गोचररूपं नाम पञ्चविञ्ञाणविसयभावतो. गावो इन्द्रियानि चरन्ति एत्थाति गोचरन्ति हि आरम्मणस्सेतं नामं. तं पनेतं पञ्चविधम्पि यथाक्कमं चक्खुविञ्ञाणादीनं गोचरभावलक्खणं, चक्खादिपटिहननलक्खणं वा.
७. इत्थिया भावो इत्थत्तं (ध. स. अट्ठ. ६३२). पुरिसस्स भावो पुरिसत्तं. तत्थ इत्थिलिङ्गनिमित्तकुत्ताकप्पहेतुभावलक्खणं इत्थत्तं, पुरिसलिङ्गादिहेतुभावलक्खणं पुरिसत्तं. तत्थ इत्थीनं अङ्गजातं इत्थिलिङ्गं. सराधिप्पाया इत्थिनिमित्तं ‘‘इत्थी’’ति सञ्जाननस्स पच्चयभावतो. अविसदठानगमननिसज्जादि इत्थिकुत्तं. इत्थिसण्ठानं इत्थाकप्पो. पुरिसलिङ्गादीनिपि वुत्तनयेन दट्ठब्बानि. अट्ठकथायं पन अञ्ञथा इत्थिलिङ्गादीनि वण्णितानि. तं पन एवं सङ्गहेत्वा वदन्ति –
‘‘लिङ्गं ¶ हत्थादिसण्ठानं, निमित्तं मिहितादिकं;
कुत्तं सुप्पादिना कीळा, आकप्पो गमनादिक’’न्ति.
भावरूपं नाम भवति एतेन इत्थादिअभिधानं, बुद्धि चाति कत्वा. तं पनेतं कायिन्द्रियं विय सकलसरीरं फरित्वा तिट्ठति.
८. हदयमेव ¶ मनोधातुमनोविञ्ञाणधातूनं निस्सयत्ता वत्थु चाति हदयवत्थु. तथा हि तं धातुद्वयनिस्सयभावलक्खणं, तञ्च हदयकोसब्भन्तरे अड्ढपसतमत्तं लोहितं निस्साय पवत्तति. रूपकण्डे अवुत्तस्सपि पनेतस्स आगमतो, युत्तितो च अत्थिभावो दट्ठब्बो. तत्थ, तं रूपं निस्साय मनोधातु च मनोविञ्ञाणधातु च वत्तन्ति ‘‘यं रूपं मनोधातुया च मनोविञ्ञाणधातुया च तंसम्पयुत्तकानञ्च धम्मानं निस्सयपच्चयेन पच्चयो’’ति (पट्ठा. १.१.८) एवमागतं पट्ठानवचनं आगमो. युत्ति पनेवं दट्ठब्बा –
‘‘निप्फन्नभूतिकाधारा, द्वे धातू कामरूपिनं;
रूपानुबन्धवुत्तित्ता, चक्खुविञ्ञाणादयो विय.
‘‘चक्खादिनिस्सितानेता, तस्सञ्ञाधारभावतो;
नापि रूपादिके तेसं, बहिद्धापि पवत्तितो.
‘‘न चापि जीवितं तस्स, किच्चन्तरनियुत्तितो;
न च भावद्वयं तस्मिं, असन्तेपि पवत्तितो.
‘‘तस्मा तदञ्ञं वत्थु तं, भूतिकन्ति विजानियं;
वत्थालम्बदुकानन्तु, देसनाभेदतो इदं;
धम्मसङ्गणिपाठस्मिं, न अक्खातं महेसिना’’ति.
९. जीवन्ति तेनाति जीवितं, तदेव कम्मजरूपपरिपालने आधिपच्चयोगतो इन्द्रियन्ति जीवितिन्द्रियं. तथा हेतं कम्मजरूपपरिपालनलक्खणं. यथासकं खणमत्तट्ठायीनम्पि हि सहजातानं ¶ पवत्तिहेतुभावेनेव अनुपालकं. न हि तेसं कम्मंयेव ठितिकारणं होति आहारजादीनं आहारादि विय कम्मस्स तङ्खणाभावतो. इदं पन सह पाचनग्गिना अनवसेसउपादिन्नकायं ब्यापेत्वा पवत्तति.
१०. कबळं ¶ कत्वा अज्झोहरीयतीति कबळीकारो आहारो, इदञ्च सवत्थुकं कत्वा आहारं दस्सेतुं वुत्तं. सेन्द्रियकायोपत्थम्भनहेतुभूता पन अङ्गमङ्गानुसारी रसहरसङ्खाता अज्झोहरितब्बाहारसिनेहभूता ओजा इध आहाररूपं नाम. तथा हेतं सेन्द्रियकायोपत्थम्भनहेतुभावलक्खणं, ओजट्ठमकरूपाहरणलक्खणं वा.
११. कक्खळत्तादिना अत्तनो अत्तनो सभावेन उपलब्भनतो सभावरूपं नाम. उप्पादादीहि, अनिच्चतादीहि वा लक्खणेहि सहितन्ति सलक्खणं. परिच्छेदादिभावं विना अत्तनो सभावेनेव कम्मादीहि पच्चयेहि निप्फन्नत्ता निप्फरूपं नाम. रुप्पनसभावो रूपं, तेन युत्तम्पि रूपं, यथा ‘‘अरिससो, नीलुप्पल’’न्ति, स्वायं रूप-सद्दो रुळ्हिया अतंसभावेपि पवत्ततीति अपरेन रूप-सद्देन विसेसेत्वा ‘‘रूपरूप’’न्ति वुत्तं यथा ‘‘दुक्खदुक्ख’’न्ति. परिच्छेदादिभावं अतिक्कमित्वा सभावेनेव उपलब्भनतो लक्खणत्तयारोपनेन सम्मसितुं अरहत्ता सम्मसनरूपं.
१२. न कस्सतीति अकासो. अकासोयेव आकासो, निज्जीवट्ठेन धातु चाति आकासधातु. चक्खुदसकादिएकेककलापगतरूपानं कलापन्तरेहि असंकिण्णभावापादनवसेन परिच्छेदकं, तेहि वा परिच्छिज्जमानं, तेसं परिच्छेदमत्तं वा रूपं परिच्छेदरूपं. तञ्हि तं तं रूपकलापं परिच्छिन्दन्तं विय होति. विज्जमानेपि च कलापन्तरभूतेहि कलापन्तरभूतानं सम्फुट्ठभावे तंतंरूपविवित्तता रूपपरियन्तो आकासो. येसञ्च सो परिच्छेदो, तेहि सयं असम्फुट्ठोयेव. अञ्ञथा परिच्छिन्नता न सिया तेसं रूपानं ब्यापीभावापत्तितो. अब्यापिता ¶ हि असम्फुट्ठता. तेनाह भगवा ‘‘असम्फुट्ठं चतूहि महाभूतेही’’ति (ध. स. ६३७).
१३. चलमानकायेन अधिप्पायं विञ्ञापेति, सयञ्च तेन विञ्ञायतीति कायविञ्ञत्ति. सविञ्ञाणकसद्दसङ्खातवाचाय अधिप्पायं विञ्ञापेति, सयञ्च ताय विञ्ञायतीति वचीविञ्ञत्ति. तत्थ अभिक्कमादिजनकचित्तसमुट्ठानवायोधातुया सहजातरूपसन्थम्भनसन्धारणचलितेसु ¶ सहकारीकारणभूतो फन्दमानकायफन्दनतंहेतुकवायोधातुविनिमुत्तो महन्तं पासाणं उक्खिपन्तस्स सब्बथामेन गहणकाले उस्साहनविकारो विय रूपकायस्स परिफन्दनपच्चयभावेन उपलब्भमानो विकारो कायविञ्ञत्ति. सा हि फन्दमानकायेन अधिप्पायं विञ्ञापेति. न हि विञ्ञत्तिविकाररहितेसु रुक्खचलनादीसु ‘‘इदमेस कारेती’’ति अधिप्पायग्गहणं दिट्ठन्ति. हत्थचलनादीसु च फन्दमानकायग्गहणानन्तरं अविञ्ञायमानन्तरेहि मनोद्वारजवनेहि गय्हमानत्ता सयञ्च कायेन विञ्ञायति.
कथं पन विञ्ञत्तिवसेन हत्थचलनादयो होन्तीति? वुच्चते – एकावज्जनवीथियं सत्तसु जवनेसु सत्तमजवनसमुट्ठानवायोधातु विञ्ञत्तिविकारसहिताव पठमजवनादिसमुट्ठानाहि वायोधातूहि लद्धोपत्थम्भा देसन्तरुप्पत्तिहेतुभावेन चलयति चित्तजं, पुरिमजवनादिसम्भूता पन सन्थम्भनसन्धारणमत्तकरा तस्स उपकाराय होन्तीति. यथा हि सत्तहि युगेहि आकड्ढितब्बसकटे सत्तमयुगयुत्तायेव गोणा हेट्ठा छसु युगेसु युत्तगोणेहि लद्धूपत्थम्भा सकटं चालेन्ति, पठमयुगादियुत्ता पन उपत्थम्भनसन्धारणमत्तमेव साधेन्ता तेसं उपकाराय होन्ति, एवंसम्पदमिदं दट्ठब्बं.
देसन्तरुप्पत्तियेव ¶ चेत्थ चलनं उप्पन्नदेसतो केसग्गमत्तम्पि धम्मानं सङ्कमनाभावतो. इतरथा नेसं अब्यापारकता, खणिकता च न सिया. देसन्तरुप्पत्तिहेतुभावोति च यथा अत्तना सहजरूपानि हेट्ठिमजवनसमुट्ठितरूपेहि पतिट्ठितट्ठानतो अञ्ञत्थ उप्पज्जन्ति, एवं तेहि सह तत्थ उप्पत्तियेवाति दट्ठब्बं, एत्थ पन चित्तजे चलिते तंसम्बन्धेन इतरम्पि चलति नदीसोते पक्खित्तसुक्खगोमयपिण्डं विय. तथा चलयितुं असक्कोन्ति योपि पठमजवनादिसमुट्ठानवायोधातुयो विञ्ञत्तिविकारसहितायेव येन दिसाभागेन अयं अभिक्कमादीनि पवत्तेतुकामो, तदभिमुखभावविकारसम्भवतो. एवञ्च कत्वा मनोद्वारावज्जनस्सपि विञ्ञत्तिसमुट्ठापकत्तं वक्खति. वचीभेदकरचित्तसमुट्ठानपथवीधातुया अक्खरुप्पत्तिट्ठानगतउपादिन्नरूपेहि सह घट्टनपच्चयभूतो एको विकारो वचीविञ्ञत्ति. यं पनेत्थ वत्तब्बं, तं कायविञ्ञत्तियं वुत्तनयेन दट्ठब्बं.
अयं पन विसेसो – यथा तत्थ ‘‘फन्दमानकायग्गहणानन्तर’’न्ति वुत्तं, एवमिध ‘‘सुय्यमानसद्दसवनानन्तर’’न्ति योजेतब्बं. इध च सन्थम्भनादीनं अभावतो सत्तमजवनसमुट्ठितात्यादिनयो ¶ न लब्भति. घट्टनेन हि सद्धिंयेव सद्दो उप्पज्जति. घट्टनञ्च पठमजवनादीसुपि लब्भतेव. एत्थ च यथा उस्सापेत्वा बद्धगोसीसतालपण्णादिरूपानि दिस्वा तदनन्तरप्पवत्ताय अविञ्ञायमानन्तराय मनोद्वारवीथिया गोसीसादीनं उदकसहचारितप्पकारं सञ्ञाणं गहेत्वा उदकग्गहणं होति, एवं विप्फन्दमानसमुच्चारियमानकायसद्दे गहेत्वा तदनन्तरप्पवत्ताय अविञ्ञायमानन्तराय मनोद्वारवीथिया पुरिमसिद्धसम्बन्धूपनिस्सयाय साधिप्पायविकारग्गहणं होतीति अयं द्विन्नं साधारणा उपमा.
१४. लहुभावो ¶ लहुता. मुदुभावो मुदुता. कम्मञ्ञभावो कम्मञ्ञता. यथाक्कमञ्चेता अरोगिनो विय रूपानं अगरुता सुपरिमद्दितचम्मस्स विय अकथिनता सुधन्तसुवण्णस्स विय सरीरकिरियानं अनुकूलभावोति दट्ठब्बं. अञ्ञमञ्ञं अविजहन्तस्सपि हि लहुतादित्तयस्स तंतंविकाराधिकरूपेहि नानत्तं वुच्चति, दन्धत्तकरधातुक्खोभप्पटिपक्खपच्चयसमुट्ठानो हि रूपविकारो लहुता. थद्धत्तकरधातुक्खोभप्पटिपक्खपच्चयसमुट्ठानो मुदुता. सरीरकिरियानं अननुकूलभावकरधातुक्खोभप्पटिपक्खपच्चयसमुट्ठानो कम्मञ्ञताति.
१५. उपचयनं उपचयो, पठमचयोत्यत्थो ‘‘उपञ्ञत्त’’न्त्यादीसु विय उप-सद्दस्स पठमत्थजोतनतो. सन्तानो सन्तति, पबन्धोत्यत्थो. तत्थ पटिसन्धितो पट्ठाय याव चक्खादिदसकानं उप्पत्ति, एत्थन्तरे रूपुप्पादो उपचयो नाम. ततो परं सन्तति नाम. यथासकं खणमत्तट्ठायीनं रूपानं निरोधाभिमुखभाववसेन जीरणं जरा, सायेव जरता, निच्चधुवभावेन न इच्चं अनुपगन्तब्बन्ति अनिच्चं, तस्स भावो अनिच्चता, रूपपरिभेदो. लक्खणरूपं नाम धम्मानं तंतंअवत्थावसेन लक्खणहेतुत्ता.
१६. जातिरूपमेवाति पटिसन्धितो पट्ठाय रूपानं खणे खणे उप्पत्तिभावतो जातिसङ्खातं रूपुप्पत्तिभावेन चतुसन्ततिरूपप्पटिबद्धवुत्तित्ता रूपसम्मतञ्च जातिरूपमेव उपचयसन्ततिभावेन पवुच्चति पठमुपरिनिच्चत्तसङ्खातप्पवत्तिआकारभेदतो वेनेय्यवसेन ‘‘उपचयो सन्तती’’ति (ध. स. ६४२) विभजित्वा वुत्तत्ता. एवञ्च कत्वा तासं निद्देसे अत्थतो अभेदं दस्सेतुं ‘‘यो आयतनानं आचयो, सो रूपस्स उपचयो. यो रूपस्स उपचयो, सा ¶ रूपस्स सन्तती’’ति (ध. स. ६४१-६४२) वुत्तं. एकादसविधम्पीति सभागसङ्गहवसेन एकादसप्पकारम्पि.
१७. चत्तारो ¶ भूता, पञ्च पसादा, चत्तारो विसया, दुविधो भावो, हदयरूपमिच्चपि इदं जीविताहाररूपेहि द्वीहि सह अट्ठारसविधं, तथा परिच्छेदो च दुविधा विञ्ञत्ति, तिविधो विकारो, चतुब्बिधं लक्खणन्ति रूपानं परिच्छेदविकारादिभावं विना विसुं पच्चयेहि अनिब्बत्तत्ता इमे अनिप्फन्ना दस चेति अट्ठवीसतिविधं भवे.
रूपसमुद्देसवण्णना निट्ठिता.
रूपविभागवण्णना
१८. इदानि यथाउद्दिट्ठरूपानं एकविधादिनयदस्सनत्थं ‘‘सब्बञ्च पनेत’’न्त्यादि वुत्तं. सम्पयुत्तस्स अलोभादिहेतुनो अभावा अहेतुकं. यथासकं पच्चयवन्तताय सप्पच्चयं. अत्तानं आरब्भ पवत्तेहि कामासवादीहि सहितत्ता सासवं. पच्चयेहि अभिसङ्खतत्ता सङ्खतं. उपादानक्खन्धसङ्खाते लोके नियुत्तताय लोकियं. कामतण्हाय अवचरितत्ता कामावचरं. अरूपधम्मानं विय कस्सचि आरम्मणस्स अग्गहणतो नास्स आरम्मणन्ति अनारम्मणं. तदङ्गादिवसेन पहातब्बताभावतो अप्पहातब्बं. इति-सद्दो पकारत्थो, तेन ‘‘अब्याकत’’न्त्यादिकं सब्बं एकविधनयं सङ्गण्हाति.
१९. अज्झत्तिकरूपं अत्तभावसङ्खातं अत्तानं अधिकिच्च उद्दिस्स पवत्तत्ता. कामं अञ्ञेपि हि अज्झत्तसम्भूता अत्थि, रुळ्हीवसेन पन चक्खादिकंयेव अज्झत्तिकं. अथ वा ‘‘यदि मयं न होम, त्वं कट्ठकलिङ्गरूपमो भविस्ससी’’ति वदन्ता विय अत्तभावस्स ¶ सातिसयं उपकारत्ता चक्खादीनेव विसेसतो अज्झत्तिकानि नाम. अत्तसङ्खातं वा चित्तं अधिकिच्च तस्स द्वारभावेन पवत्ततीति अज्झत्तं, तदेव अज्झत्तिकं. ततो बहिभूतत्ता इतरं तेवीसतिविधं बाहिररूपं.
२०. इतरं बावीसतिविधं अवत्थुरूपं.
२२. अट्ठविधम्पि ¶ इन्द्रियरूपं पञ्चविञ्ञाणेसु लिङ्गादीसु सहजरूपपरिपालने च आधिपच्चयोगतो. पसादरूपस्स हि पञ्चविधस्स चक्खुविञ्ञाणादीसु आधिपच्चं अत्तनो पटुमन्दादिभावेन तेसम्पि पटुमन्दादिभावापादनतो. भावद्वयस्सापि इत्थिलिङ्गादीसु आधिपच्चं यथासकं पच्चयेहि उप्पज्जमानानम्पि तेसं येभुय्येन सभावकसन्तानेयेव तंतदाकारेन उप्पज्जनतो, न पन इन्द्रियपच्चयभावतो. जीवितस्स च कम्मजपरिपालने आधिपच्चं तेसं यथासकं खणट्ठानस्स जीवितिन्द्रियप्पटिबद्धत्ता. सयञ्च अत्तना ठपितधम्मसम्बन्धेनेव पवत्तति नाविको विय.
२३. विसयविसयिभावप्पत्तिवसेन थूलत्ता ओळारिकरूपं. ततोयेव गहणस्स सुकरत्ता सन्तिकेरूपं आसन्नरूपं नाम. यो सयं, निस्सयवसेन च सम्पत्तानं, असम्पत्तानञ्च पटिमुखभावो अञ्ञमञ्ञपतनं, सो पटिघो वियाति पटिघो. यथा हि पटिघाते सति दुब्बलस्स चलनं होति, एवं अञ्ञमञ्ञं पटिमुखभावे सति अरूपसभावत्ता दुब्बलस्स भवङ्गस्स चलनं होति. पटिघो यस्स अत्थि तं सप्पटिघं. तत्थ सयं सम्पत्ति फोट्ठब्बस्स, निस्सयवसेन सम्पत्ति घानजिव्हाकायगन्धरसानं, उभयथापि असम्पत्ति चक्खुसोतरूपसद्दानन्ति दट्ठब्बं. इतरं सोळसविधं ओळारिकतादिसभावाभावतो सुखुमरूपादिकं.
२४. कम्मतो ¶ जातं अट्ठारसविधं उपादिन्नरूपं तण्हादिट्ठीहि उपेतेन कम्मुना अत्तनो फलभावेन आदिन्नत्ता गहितत्ता. इतरं अग्गहितग्गहणेनदसविधं अनुपादिन्नरूपं.
२५. दट्ठब्बभावसङ्खातेन निदस्सनेन सह वत्ततीति सनिदस्सनं. चक्खुविञ्ञाणगोचरभावो हि निदस्सनन्ति वुच्चति तस्स च रूपायतनतो अनञ्ञत्तेपि अञ्ञेहि धम्मेहि तं विसेसेतुं अञ्ञं विय कत्वा वत्तुं वट्टतीति सह निदस्सनेन सनिदस्सनन्ति. धम्मभावसामञ्ञेन हि एकीभूतेसु धम्मेसु यो नानत्तकरो विसेसो, सो अञ्ञो विय कत्वा उपचरितुं युत्तो. एवञ्हि अत्थविसेसावबोधो होति.
२६. असम्पत्तवसेनाति अत्तानं असम्पत्तस्स गोचरस्स वसेन, अत्तना विसयप्पदेसं वा असम्पत्तवसेन. चक्खुसोतानि हि रूपसद्देहि असम्पत्तानि, सयं वा तानि असम्पत्तानेव आरम्मणं गण्हन्ति. तेनेतं वुच्चति –
‘‘चक्खुसोतं ¶ पनेतेसु, होतासम्पत्तगाहकं;
विञ्ञाणुप्पत्तिहेतुत्ता, सन्तराधिकगोचरे.
‘‘तथा हि दूरदेसट्ठं, फलिकादितिरोहितं;
महन्तञ्च नगादीनं, वण्णं चक्खु उदिक्खति.
‘‘आकासादिगतो कुच्छि-चम्मानन्तरिकोपि च;
महन्तो च घण्टादीनं, सद्दो सोतस्स गोचरो.
‘‘गन्त्वा विसयदेसं तं, फरित्वा गण्हतीति चे;
अधिट्ठानविधानेपि, तस्स सो गोचरो सिया.
‘‘भूतप्पबन्धतो सो चे, याति इन्द्रियसन्निधिं;
कम्मचित्तोजसम्भूतो, वण्णो सद्दो च चित्तजो.
‘‘न तेसं गोचरा होन्ति, न हि सम्भोन्ति ते बहि;
वुत्ता च अविसेसेन, पाठे तंविसयाव ते.
‘‘यदि ¶ चेतं द्वयं अत्तसमीपंयेव गण्हति;
अक्खिवण्णं तथा मूलं, पस्सेय्य भमुकस्स च.
‘‘दिसादेसववत्थानं, सद्दस्स न भवेय्य च;
सिया च सरवेधिस्स, सकण्णे सरपातन’’न्ति.
गोचरग्गाहिकरूपं विञ्ञाणाधिट्ठितं हुत्वा तंतंगोचरग्गहणसभावत्ता. इतरं तेवीसतिविधं अगोचरग्गाहिकरूपं गोचरग्गहणाभावतो.
२७. वण्णितब्बो दट्ठब्बोति वण्णो. अत्तनो उदयानन्तरं रूपं जनेतीति ओजा. अविनिब्भोगरूपं ¶ कत्थचिपि अञ्ञमञ्ञं विनिभुञ्जनस्स विसुं विसुं पवत्तिया अभावतो. रूपलोके गन्धादीनं अभाववादिमतम्पि हि तत्थ तत्थ (विभ. मूलटी. २२७; विभ. अनुटी. २२७) आचरियेहि पटिक्खित्तमेव.
२८. इच्चेवन्ति एत्थपि इति-सद्दो पकारत्थो, तेन इध अनागतम्पि सब्बं दुकतिकादिभेदं सङ्गण्हाति.
रूपविभागवण्णना निट्ठिता.
रूपसमुट्ठाननयवण्णना
२९. कानि पन तानि कम्मादीनि, कथं, कत्थ, कदा च रूपसमुट्ठानानीति आह ‘‘तत्था’’त्यादि. पटिसन्धिमुपादायाति पटिसन्धिचित्तस्स उप्पादक्खणं उपादाय. खणे खणेति एकेकस्स चित्तस्स तीसु तीसु खणेसु, निरन्तरमेवाति वुत्तं होति. अपरे पन चित्तस्स ठितिक्खणं (विभ. मूलटी. २० पकिण्णककथावण्णना), भङ्गक्खणे च रूपुप्पादं (विभ. मूलटी. २० पकिण्णककथावण्णना) पटिसेधेन्ति. तत्थ किञ्चापि ठितिक्खणाभावे तेसं उपपत्ति चेव तत्थ वत्तब्बञ्च हेट्ठा कथितमेव, इधापि ¶ पन भङ्गक्खणे रूपुप्पादाभावे उपपत्तिया तत्थ वत्तब्बेन च सह सुखग्गहणत्थं सङ्गहेत्वा वुच्चति –
‘‘उप्पन्नुप्पज्जमानन्ति, विभङ्गे एवमादिनं;
भङ्गक्खणस्मिं उप्पन्नं, नो च उप्पज्जमानकं.
‘‘उप्पज्जमानमुप्पादे, उप्पन्नञ्चातिआदिना;
भङ्गुप्पादाव अक्खाता, न चित्तस्स ठितिक्खणो.
‘‘‘उप्पादो ¶ च वयो चेव, अञ्ञथत्तं ठितस्स च;
पञ्ञायती’ति (अ. नि. ३.४७) वुत्तत्ता, ठिति अत्थीति चे मतं.
‘‘अञ्ञथत्तस्स एकस्मिं, धम्मे अनुपलद्धितो;
पञ्ञाणवचना चेव, पबन्धट्ठिति तत्थपि.
‘‘वुत्ता तस्मा न चित्तस्स, ठिति दिस्सति पाळियं;
अभिधम्मे अभावोपि, निसेधोयेव सब्बथा.
‘‘यदा समुदयो यस्स, निरुज्झति तदास्स किं;
दुक्खमुप्पज्जतीत्येत्थ, पञ्हे नोति निसेधतो.
‘‘रूपुप्पादो न भङ्गस्मिं, तस्मा सब्बेपि पच्चया;
उप्पादेयेव चित्तस्स, रूपहेतूति केचन.
‘‘वुच्चते तत्थ एकस्मिं, धम्मेयेव यथा मता;
उप्पादावत्थतो भिन्ना, भङ्गावत्था तथेव तु.
‘‘भङ्गस्साभिमुखावत्था, इच्छितब्बा अयं ठिति;
नयदस्सनतो एसा, विभङ्गे न तु देसिता.
‘‘लक्खणं सङ्खतस्सेव, वत्तुमुप्पादआदिनं;
देसितत्ता न तत्थापि, पबन्धस्स ठितीरिता.
‘‘उपसग्गस्स धातूनमत्थेयेव पवत्तितो;
पञ्ञायतीति चेतस्स, अत्थो विञ्ञायते इति.
‘‘भङ्गे ¶ ¶ रूपस्स नुप्पादो, चित्तजानं वसेन वा;
आरुप्पंवाभिसन्धाय, भासितो यमकस्स हि.
‘‘सभावोयं यथालाभ-योजनाति ततो नहि;
न चित्तट्ठिति भङ्गे च, न रूपस्स असम्भवो’’ति.
३१. रूपविरागभावनानिब्बत्तत्ता हेतुनो तब्बिधुरताय, अनोकासताय च अरूपविपाका, रूपजनने विसेसपच्चयेहि झानङ्गेहि सम्पयोगाभावतो द्विपञ्चविञ्ञाणानि चाति चुद्दस चित्तानि रूपं न समुट्ठापेन्तीति वुत्तं ‘‘आरुप्पविपाकद्विपञ्चविञ्ञाणवज्जित’’न्ति. पटिसन्धिचित्तं, पन चुतिचित्तञ्च एकूनवीसति भवङ्गस्सेव अन्तोगधत्ता चित्तन्तरं न होतीति न तस्स वज्जनं कतं. किञ्चापि न कतं, पच्छाजातपच्चयरहितं, पन आहारादीहि च अनुपत्थद्धं दुब्बलवत्थुं निस्साय पवत्तत्ता, अत्तनो च आगन्तुकताय कम्मजरूपेहि चित्तसमुट्ठानरूपानं ठानं गहेत्वा ठितत्ता च पटिसन्धिचित्तं रूपसमुट्ठापकं न होति. चुतिचित्ते पन अट्ठकथायं (ध. स. अट्ठ. ६३६; विभ. अट्ठ. २६ पकिण्णककथा) ताव ‘‘वूपसन्तवट्टमूलस्मिं सन्ताने सातिसयं सन्तवुत्तिताय खीणासवस्सेव चुतिचित्तं रूपं न समुट्ठापेती’’ति (ध. स. मूलटी. ६३६) वुत्तं. आनन्दाचरियादयो पन ‘‘सब्बेसम्पि चुतिचित्तं रूपं न समुट्ठापेती’’ति वदन्ति. विनिच्छयो पन नेसं सङ्खेपतो मूलटीकादीसु, वित्थारतो च अभिधम्मत्थविकासिनियं वुत्तनयेन दट्ठब्बो. पठमभवङ्गमुपादायाति पटिसन्धिया अनन्तरनिब्बत्तपठमभवङ्गतो पट्ठाय. जायन्तमेव समुट्ठापेति, न पन ठितं, भिज्जमानं वा अनन्तरादिपच्चयलाभेन उप्पादक्खणेयेव जनकसामत्थिययोगतो.
३२. इरियाय कायिककिरियाय पवत्तिपथभावतो इरियापथो, गमनादि, अत्थतो तदवत्था रूपप्पवत्ति. तम्पि ¶ सन्धारेति यथापवत्तं उपत्थम्भेति. यथा हि वीथिचित्तेहि अब्बोकिण्णे भवङ्गे पवत्तमाने अङ्गानि ओसीदन्ति, न एवमेतेसु द्वत्तिंसविधेसु, वक्खमानेसु च छब्बीसतिया जागरणचित्तेसु पवत्तमानेसु. तदा पन अङ्गानि उपत्थद्धानि यथापवत्तइरियापथभावेनेव पवत्तन्ति.
३३. विञ्ञत्तिम्पि समुट्ठापेन्ति, न केवलं रूपिरियापथानेव. अविसेसवचनेपि पनेत्थ मनोद्वारप्पवत्तानेव ¶ वोट्ठब्बनजवनानि विञ्ञत्तिसमुट्ठापकानि, तथा हासजनकानि च पञ्चद्वारप्पवत्तानं परिदुब्बलभावतोति दट्ठब्बं. कामञ्चेत्थ रूपविनिमुत्तो इरियापथो, विञ्ञत्ति वा नत्थि, तथापि न सब्बं रूपसमुट्ठापकं चित्तं इरियापथूपत्थम्भकं, विञ्ञत्तिविकारजनकञ्च होति. यं पन चित्तं विञ्ञत्तिजनकं, तं एकंसतो इरियापथूपत्थम्भकं इरियापथस्स विञ्ञत्तिया सह अविनाभावतो. इरियापथूपत्थम्भकञ्च रूपजनकन्ति इमस्स विसेसदस्सनत्थं रूपतो इरियापथविञ्ञत्तीनं विसुं गहणं.
३४. तेरसाति कुसलतो चत्तारि, अकुसलतो चत्तारि, किरियतो पञ्चाति तेरस. तेसु हि पुथुज्जना अट्ठहि कुसलाकुसलेहि हसन्ति, सेक्खा दिट्ठिसहगतवज्जितेहि, असेक्खा पन पञ्चहि किरियचित्तेहि, तत्थापि बुद्धा चतूहि सहेतुककिरियचित्तेहेव हसन्ति, न अहेतुकेन ‘‘अतीतंसादीसु अप्पटिहतञाणं पत्वा इमेहि तीहि धम्मेहि समन्नागतस्स बुद्धस्स भगवतो सब्बं कायकम्मं ञाणपुब्बङ्गमं ञाणानुपरिवत्ती’’ति वचनतो (महानि. ६९; चूळनि. मोघराजमाणवपुच्छानिद्देस ८५; पटि. म. ३.५). न हि विचारणपञ्ञारहितस्स हसितुप्पादस्स बुद्धानं पवत्ति युत्ताति वदन्ति. हसितुप्पादचित्तेन पन पवत्तियमानम्पि तेसं सितकरणं पुब्बेनिवासअनागतंससब्बञ्ञुतञ्ञाणानं अनुवत्तकत्ता ञाणानुपरिवत्तियेवाति. एवञ्च कत्वा अट्ठकथायं ¶ (ध. स. अट्ठ. ५६८) ‘‘तेसं ञाणानं चिण्णपरियन्ते इदं चित्तं हासयमानं उप्पज्जती’’ति वुत्तं, तस्मा न तस्स बुद्धानं पवत्ति सक्का निवारेतुं.
३५. पच्छाजातादिपच्चयूपत्थम्भलाभेन ठितिक्खणेयेव उतुओजानं बलवभावोति वुत्तं ‘‘तेजोधातु ठितिप्पत्ता’’त्यादि.
३७. तत्थ हदयइन्द्रियरूपानि नव कम्मतोयेव जातत्ता कम्मजानेव. यञ्हि जातं, जायति, जायिस्सति च, तं ‘‘कम्मज’’न्ति वुच्चति यथा दुद्धन्ति.
४०. पच्चुप्पन्नपच्चयापेक्खत्ता लहुतादित्तयं कम्मजं न होति, इतरथा सब्बदाभावीहि भवितब्बन्ति वुत्तं ‘‘लहुतादित्तयं उतुचित्ताहारेहि सम्भोती’’ति.
४३. एकन्तकम्मजानि ¶ नव, चतुजेसु कम्मजानि नवाति अट्ठारस कम्मजानि, पञ्चविकाररूपसद्दअविनिब्भोगरूपआकासवसेन पन्नरस चित्तजानि, सद्दो, लहुतादित्तयं, अविनिब्भोगाकासरूपानि नवाति तेरस उतुजानि, लहुतादित्तयअविनिब्भोगाकासवसेन द्वादस आहारजानि.
४४. केवलं जायमानादिरूपानं जायमानपरिपच्चमानभिज्जमानरूपानं सभावत्ता सभावमत्तं विना अत्तनो जातिआदिलक्खणाभावतो लक्खणानि केहिचि पच्चयेहि न जायन्तीति पकासितं. उप्पादादियुत्तानञ्हि चक्खादीनं जातिआदीनि लक्खणानि विज्जन्ति, न एवं जातिआदीनं. यदि तेसम्पि जातिआदीनि सियुं, एवं अनवत्थानमेव आपज्जेय्य. यं पन ‘‘रूपायतनं…पे… कबळीकारो आहारो. इमे धम्मा चित्तसमुट्ठाना’’त्यादीसु (ध. स. १२०१) जातिया कुतोचिजातत्तं अनुञ्ञातं ¶ , तम्पि रूपजनकपच्चयानं रूपुप्पादनं पति अनुपरतब्यापारानं पच्चयभावूपगमनक्खणे जायमानधम्मविकारभावेन उपलब्भमानतं सन्धायाति दट्ठब्बं. यम्पि ‘‘जाति, भिक्खवे, अनिच्चा सङ्खता पटिच्चसमुप्पन्ना. जरामरणं, भिक्खवे, अनिच्चं सङ्खतं पटिच्चसमुप्पन्न’’न्ति वचनं (सं. नि. २.२०), तत्थापि पटिच्चसमुप्पन्नानं लक्खणभावतोति अयमेत्थाभिसन्धि. तेनाहु पोराणा –
‘‘पाठे कुतोचि जातत्तं, जातिया परियायतो;
सङ्खतानं सभावत्ता, तीसु सङ्खततोदिता’’ति.
रूपसमुट्ठाननयवण्णना निट्ठिता.
कलापयोजनावण्णना
४५. यस्मा पनेतानि रूपानि कम्मादितो उप्पज्जमानानिपि न एकेकं समुट्ठहन्ति, अथ खो पिण्डतोव. तस्मा पिण्डानं गणनपरिच्छेदं, सरूपञ्च दस्सेतुं ‘‘एकुप्पादा’’त्यादि वुत्तं ¶ . सहवुत्तिनोति विसुं विसुं कलापगतरूपवसेन सहवुत्तिनो, न सब्बकलापानं अञ्ञमञ्ञं सहुप्पत्तिवसेन.
४६. दस परिमाणा अस्साति दसकं, समुदायस्सेतं नामं, चक्खुना उपलक्खितं, तप्पधानं वा दसकं चक्खुदसकं. एवं सेसेसुपि.
४७. वचीविञ्ञत्तिग्गहणेन सद्दोपि सङ्गहितो होति तस्सा तदविनाभावतोति वुत्तं ‘‘वचीविञ्ञत्तिदसक’’न्ति.
५०. किं ¶ पनेते एकवीसति कलापा सब्बेपि सब्बत्थ होन्ति, उदाहु केचि कत्थचीति आह ‘‘तत्था’’त्यादि.
कलापयोजनावण्णना निट्ठिता.
रूपपवत्तिक्कमवण्णना
५२. इदानि नेसं सम्भववसेन, पवत्तिपटिसन्धिवसेन, योनिवसेन च पवत्तिं दस्सेतुं ‘‘सब्बानिपि पनेतानी’’त्यादि वुत्तं. यथारहन्ति सभावकपरिपुण्णायतनानं अनुरूपतो.
५३. कमलकुहरगब्भमलादिसंसेदट्ठानेसु जाता संसेदजा. उपपातो नेसं अत्थीति ओपपातिका, उक्कंसगतिपरिच्छेदवसेन चेत्थ विसिट्ठउपपातो गहितो यथा ‘‘अभिरूपस्स कञ्ञा दातब्बा’’ति. सत्त दसकानि पातुभवन्ति परिपुण्णायतनभावेन उपलब्भनतो. कदाचि न लब्भन्ति जच्चन्धजच्चबधिरजच्चाघाननपुंसकआदिकप्पिकानं वसेन. तत्थ सुगतियं महानुभावेन कम्मुना निब्बत्तमानानं ओपपातिकानं इन्द्रियवेकल्लायोगतो चक्खुसोतघानालाभो संसेदजानं, भावालाभो पठमकप्पिकओपपातिकानं वसेनपि. दुग्गतियं पन चक्खुसोतभावालाभो द्विन्नम्पि वसेन, घानालाभो संसेदजानमेव वसेन, न ओपपातिकानं ¶ वसेनाति दट्ठब्बं. तथा हि धम्महदयविभङ्गे ‘‘कामधातुया उपपत्तिक्खणे कस्सचि एकादसायतनानि पातुभवन्ति, कस्सचि दस, कस्सचि अपरानिपि दस, कस्सचि नव, कस्सचि सत्ता’’ति (विभ. १००७) वचनतो परिपुण्णिन्द्रियस्स ओपपातिकस्स सद्दायतनवज्जितानि एकादसायतनानि वुत्तानि. अन्धस्स चक्खायतनवज्जितानि ¶ दस, तथा बधिरस्स सोतायतनवज्जितानि, अन्धबधिरस्स तदुभयवज्जितानि नव, गब्भसेय्यकस्स चक्खुसोतघानजिव्हासद्दायतनवज्जितानिसत्तायतनानि वुत्तानि. यदि पन अघानकोपि ओपपातिको सिया, अन्धबधिराघानकानं वसेन तिक्खत्तुं दस, अन्धबधिरअन्धाघानकबधिराघानकानं वसेन तिक्खत्तुं नव, अन्धबधिराघानकस्स वसेन च अट्ठ आयतनानि वत्तब्बानि सियुं, न पनेवं वुत्तानि. तस्मा नत्थि ओपपातिकस्स घानवेकल्लन्ति. तथा च वुत्तं यमकट्ठकथायं ‘‘अघानको ओपपातिको नत्थि. यदि भवेय्य, कस्सचि अट्ठायतनानीति वदेय्या’’ति (यम. अट्ठ. आयतनयमक. १८-२१).
संसेदजानं पन घानाभावो न सक्का निवारेतुं ‘‘कामधातुया उपपत्तिक्खणे’’त्यादिपाळिया (विभ. १००७) ओपपातिकयोनिमेव सन्धाय, सत्तायतनग्गहणस्स च अञ्ञेसं असम्भवतो गब्भसेय्यकमेव सन्धाय वुत्तत्ता. यं पन ‘‘संसेदजयोनिका परिपुण्णायतनभावेन ओपपातिकसङ्गहं कत्वा वुत्ता’’ति अट्ठकथावचनं, तम्पि परिपुण्णायतनंयेव संसेदजानं ओपपातिकेसु सङ्गहवसेन वुत्तं. अपरे पन यमके घानजिव्हानं सहचारिता वुत्ताति अजिव्हस्स असम्भवतो अघानकस्सपि अभावमेव वण्णेन्ति, तत्थापि यथा चक्खुसोतानि रूपभवे घानजिव्हाहि विना पवत्तन्ति, न एवं घानजिव्हा अञ्ञमञ्ञं विना पवत्तन्ति द्विन्नम्पि रूपभवे अनुप्पज्जनतोति एवं विसुं विसुं कामभवे अप्पवत्तिवसेन तेसं सहचारिता वुत्ताति न न सक्का वत्तुन्ति.
५४. गब्भे मातुकुच्छियं सेन्तीति गब्भसेय्यका, तेयेव रूपादीसु सत्तताय सत्ताति गब्भसेय्यकसत्ता. एते ¶ अण्डजजलाबुजा. तीणि दसकानि पातुभवन्ति, यानि ‘‘कललरूप’’न्ति वुच्चन्ति, परिपिण्डितानि च तानि जातिउण्णाय एकस्स अंसुनो पसन्नतिलतेले पक्खिपित्वा उद्धटस्स पग्घरित्वा अग्गे ठितबिन्दुमत्तानि अच्छानि विप्पसन्नानि. कदाचि न लब्भति अभावकसत्तानं वसेन. ततो परन्ति पटिसन्धितो परं. पवत्तिकालेति सत्तमे सत्ताहे, टीकाकारमतेन एकादसमे सत्ताहे वा. कमेनाति चक्खुदसकपातुभावतो सत्ताहातिक्कमेन सोतदसकं ¶ , ततो सत्ताहातिक्कमेन घानदसकं, ततो सत्ताहातिक्कमेन जिव्हादसकन्ति एवं अनुक्कमेन. अट्ठकथायम्पि हि अयमत्थो दस्सितोव.
५५. ठितिकालन्ति पटिसन्धिचित्तस्स ठितिकालं. पटिसन्धिचित्तसहजाता हि उतु ठानप्पत्ता तस्स ठितिक्खणे सुद्धट्ठकं समुट्ठापेति, तदा उप्पन्ना भङ्गक्खणेत्यादिना अनुक्कमेन उतु रूपं जनेति. ओजाफरणमुपादायाति गब्भसेय्यकस्स मातु अज्झोहटाहारतो संसेदजोपपातिकानञ्च मुखगतसेम्हादितो ओजाय रसहरणीअनुसारेन सरीरे फरणकालतो पट्ठाय.
५६. चुतिचित्तं उपरिमं एतस्साति चुतिचित्तोपरि. कम्मजरूपानि न उप्पज्जन्ति तदुप्पत्तियं मरणाभावतो. कम्मजरूपविच्छेदे हि ‘‘मतो’’ति वुच्चति. यथाह –
‘‘आयु उस्मा च विञ्ञाणं, यदा कायं जहन्तिमं;
अपविद्धो तदा सेति, निरत्थंव कलिङ्गर’’न्ति. (सं. नि. ३.९५ थोकं विसदिसं);
पुरेतरन्ति सत्तरसमस्स उप्पादक्खणे. ततोपरं चित्तजाहारजरूपञ्च वोच्छिज्जतीति अजीवकसन्ताने तेसं उप्पत्तिया ¶ अभावतो यथानिब्बत्तं चित्तजं, आहारजञ्च ततो परं किञ्चि कालं पवत्तित्वा निरुज्झति. अपरे पन आचरिया ‘‘चित्तजरूपं चुतिचित्ततो पुरेतरमेव वोच्छिज्जती’’ति वण्णेन्ति.
५८. रूपलोके घानजिव्हाकायानं अभावे कारणं वुत्तमेव. भावद्वयं पन बहलकामरागूपनिस्सयत्ता ब्रह्मानञ्च तदभावतो तत्थ न पवत्तति. आहारजकलापानि च न लब्भन्ति अज्झोहटाहाराभावेन सरीरगतस्सपि आहारस्स रूपसमुट्ठापनाभावतो. बाहिरञ्हि उतुं, आहारञ्च उपनिस्सयं लभित्वा उतुआहारा रूपं समुट्ठापेन्ति. जीवितनवकन्ति कायाभावतो कायदसकट्ठानियं जीवितनवकं.
५९. अतिरिच्छति सेसब्रह्मानं पटिसन्धियं, पवत्ते च उपलभितब्बरूपतो अवसिट्ठं होति ¶ , मरणकाले पन ब्रह्मानं सरीरनिक्खेपाभावतो सब्बेसम्पि तिसमुट्ठानानि, द्विसमुट्ठानानि च सहेव निरुज्झन्ति.
६१. रूपेसु तेवीसति घानजिव्हाकायभावद्वयवसेन पञ्चन्नं अभावतो. केचि पन ‘‘लहुतादित्तयम्पि तेसु नत्थि दन्धत्तकरादिधातुक्खोभाभावतो’’ति वदन्ति, तं अकारणं. न हि वूपसमेतब्बापेक्खा तब्बिरोधिधम्मप्पवत्ति तथा सति सहेतुककिरियचित्तेसु लहुतादीनं अभावप्पसङ्गतो. ‘‘सद्दो विकारो’’त्यादि सब्बेसम्पि साधारणवसेन वुत्तं.
रूपपवत्तिक्कमवण्णना निट्ठिता.
निब्बानभेदवण्णना
६२. एत्तावता ¶ चित्तचेतसिकरूपानि विभागतो निद्दिसित्वा इदानि निब्बानं निद्दिसन्तो आह ‘‘निब्बानं पना’’त्यादि. ‘‘चतुमग्गञाणेन सच्छिकातब्ब’’न्ति इमिना निब्बानस्स तंतंअरियपुग्गलानं पच्चक्खसिद्धतं दस्सेति. ‘‘मग्गफलानमारम्मणभूत’’न्ति इमिना कल्याणपुथुज्जनानं अनुमानसिद्धतं. सङ्खतधम्मारम्मणञ्हि, पञ्ञत्तारम्मणं वा ञाणं किलेसानं समुच्छेदपटिप्पस्सम्भने असमत्थं, अत्थि च लोके किलेससमुच्छेदादि. तस्मा अत्थि सङ्खतसम्मुतिधम्मविपरीतो किलेसानं समुच्छेदपटिप्पस्सद्धिकरानं मग्गफलानं आरम्मणभूतो निब्बानं नाम एको धम्मोति सिद्धं. पच्चक्खानुमानसिद्धतासन्दस्सनेन च अभावमत्तं निब्बानन्ति विप्पटिपन्नानं वादं निसेधेतीति अलमतिप्पपञ्चेन. खन्धादिभेदे तेभूमकधम्मे हेट्ठुपरियवसेन विननतो संसिब्बनतो वानसङ्खाताय तण्हाय निक्खन्तत्ता विसयातिक्कमवसेन अतीतत्ता.
६३. सभावतोति अत्तनो सन्तिलक्खणेन. उपादीयति कामुपादादीहीति उपादि, पञ्चक्खन्धस्सेतं अधिवचनं, उपादियेव सेसो किलेसेहीति उपादिसेसो, तेन सह वत्ततीति सउपादिसेसा ¶ , सा एव निब्बानधातूति सउपादिसेसनिब्बानधातु. कारणपरियायेनाति सउपादिसेसादिवसेन पञ्ञापने कारणभूतस्स उपादिसेस भावाभावस्स लेसेन.
६४. आरम्मणतो, सम्पयोगतो च रागदोसमोहेहि सुञ्ञत्ता सुञ्ञं, सुञ्ञमेव सुञ्ञतं, तथा रागादिनिमित्तरहितत्ता अनिमित्तं. रागादिपणिधिरहितत्ता अप्पणिहितं. सब्बसङ्खारेहि वा सुञ्ञत्ता सुञ्ञतं. सब्बसङ्खारनिमित्ताभावतो ¶ अनिमित्तं. तण्हापणिधिया अभावतो अप्पणिहितं.
६५. चवनाभावतो अच्चुतं. अन्तस्स परियोसानस्स अतिक्कन्तत्ता अच्चन्तं. पच्चयेहि असङ्खतत्ता असङ्खतं. अत्तनो उत्तरितरस्स अभावतो, सहधम्मेन वत्तब्बस्स उत्तरस्स वा अभावतो अनुत्तरं. वानतो तण्हातो मुत्तत्ता सब्बसो अपगतत्ता वानमुत्ता. महन्ते सीलक्खन्धादिके एसन्ति गवेसन्तीति महेसयो. ‘‘इति चित्त’’न्त्यादि छहि परिच्छेदेहि विभत्तानं चित्तादीनं निगमनं.
निब्बानभेदवण्णना निट्ठिता.
इति अभिधम्मत्थविभाविनिया नाम अभिधम्मत्थसङ्गहवण्णनाय
रूपपरिच्छेदवण्णना निट्ठिता.
७. समुच्चयपरिच्छेदवण्णना
१. सलक्खणा चिन्तनादिसलक्खणा चित्तचेतसिकनिप्फन्नरूपनिब्बानवसेन द्वासत्ततिपभेदा वत्थुधम्मा सभावधम्मा वुत्ता, इदानि तेसं यथायोगं सभावधम्मानं एकेकसमुच्चयवसेन योगानुरूपतो अकुसलसङ्गहादिभेदं समुच्चयं रासिं पवक्खामीति योजना.
२. अकुसलानमेव ¶ सभागधम्मवसेन सङ्गहो अकुसलसङ्गहो. कुसलादिवसेन मिस्सकानं सङ्गहो मिस्सकसङ्गहो, सच्चाभिसम्बोधिसङ्खातस्स अरियमग्गस्स पक्खे भवानं बोधिपक्खियानं धम्मानं सतिपट्ठानादिभेदानं सभागवत्थुवसेन सङ्गहो बोधिपक्खियसङ्गहो. खन्धादिवसेन सब्बेसं सङ्गहो सब्बसङ्गहो.
अकुसलसङ्गहवण्णना
३. पुब्बकोटिया ¶ अपञ्ञायनतो चिरपारिवासियट्ठेन, वणतो वा विस्सन्दमानयूसा विय चक्खादितो विसयेसु विस्सन्दनतो आसवा. अथ वा भवतो आभवग्गं धम्मतो आगोत्रभुं सवन्ति पवत्तन्तीति आसवा. अवधिअत्थो चेत्थ आ-कारो, अवधि च मरियादाभिविधिवसेन दुविधो. तत्थ ‘‘आपाटलिपुत्तं वुट्ठो देवो’’त्यादीसु विय किरियं बहि कत्वा पवत्तो मरियादो. ‘‘आभवग्गं सद्दो अब्भुग्गतो’’त्यादीसु विय किरियं ब्यापेत्वा पवत्तो अभिविधि. इध पन अभिविधिम्हि दट्ठब्बो. तथा हेते निब्बत्तिट्ठानभूते च भवग्गे, गोत्रभुम्हि च आरम्मणभूते पवत्तन्ति. विज्जमानेसु च अञ्ञेसु आभवग्गं, आगोत्रभुञ्च सवन्तेसु मानादीसु अत्तत्तनियग्गहणवसेन अभिब्यापनतो मदकरणट्ठेन आसवसदिसताय च एतेयेव आसवभावेन निरुळ्हाति दट्ठब्बं. कामोयेव आसवो कामासवो, कामरागो. रूपारूपभवेसु छन्दरागो भवासवो. झाननिकन्तिसस्सतदिट्ठिसहगतो च रागो एत्थेव सङ्गय्हति. तत्थ पठमो उपपत्तिभवेसु रागो, दुतियो कम्मभवे, ततियो भवदिट्ठिसहगतो. द्वासट्ठिविधा दिट्ठि दिट्ठासवो. दुक्खादीसु चतूसु सच्चेसु, पुब्बन्ते, अपरन्ते, पुब्बापरन्ते, पटिच्चसमुप्पादेसु चाति अट्ठसु ठानेसु अञ्ञाणं अविज्जासवो.
४. ओत्थरित्वा हरणतो, ओहननतो वा हेट्ठा कत्वा हननतो ओसीदापनतो ‘‘ओघो’’ति वुच्चति जलप्पवाहो, एते च सत्ते ओत्थरित्वा हनन्ता वट्टस्मिं सत्ते ओसीदापेन्ता विय होन्तीति ओघसदिसताय ओघा ¶ , आसवायेव पनेत्थ यथावुत्तट्ठेन ‘‘ओघा’’ति च वुच्चन्ति.
५. वट्टस्मिं, भवयन्तके वा सत्ते कम्मविपाकेन भवन्तरादीहि, दुक्खेन वा सत्ते योजेन्तीति योगा, हेट्ठा वुत्तधम्माव.
६. नामकायेन ¶ रूपकायं, पच्चुप्पन्नकायेन वा अनागतकायं गन्थेन्ति दुप्पमुञ्चं वेठेन्तीति कायगन्था. गोसीलादिना सीलेन, वतेन, तदुभयेन च सुद्धीति एवं परतो असभावतो आमसनं परामासो. ‘‘इदमेव सच्चं, मोघमञ्ञ’’न्ति अभिनिविसनं दळ्हग्गाहो इदं सच्चाभिनिवेसो.
७. मण्डूकं पन्नगो विय भुसं दळ्हं आरम्मणं आदियन्तीति उपादानानि. कामोयेव उपादानं, कामे उपादियतीति वा कामुपादानं. ‘‘इमिना मे सीलवतादिना संसारसुद्धी’’ति एवं सीलवतादीनं गहणं सीलब्बतुपादानं. वदन्ति एतेनाति वादो, खन्धेहि ब्यतिरित्ताब्यतिरित्तवसेन वीसति परिकप्पितस्स अत्तनो वादो अत्तवादो. सोयेव उपादानन्ति अत्तवादुपादानं.
८. झानादिवसेन उप्पज्जनककुसलचित्तं निसेधेन्ति तथा तस्स उप्पज्जितुं न देन्तीति नीवरणानि, पञ्ञाचक्खुनो वा आवरणट्ठेन नीवरणा. पञ्चसु कामगुणेसु अधिमत्तरागसङ्खातो कामोयेव छन्दनट्ठेन छन्दो चाति कामच्छन्दो. सोयेव नीवरणन्ति कामच्छन्दनीवरणं. ब्यापज्जति विनस्सति एतेन चित्तन्ति ब्यापादो, ‘‘अनत्थं मे अचरी’’त्यादिनयप्पवत्तनवविधआघातवत्थुपदट्ठानताय नवविधो, अट्ठानकोपेन सह दसविधो वा दोसो, सोयेव ¶ नीवरणन्ति ब्यापादनीवरणं. थिनमिद्धमेव नीवरणं थिनमिद्धनीवरणं. तथा उद्धच्चकुक्कुच्चनीवरणं. कस्मा पनेते भिन्नधम्मा द्वे द्वे एकनीवरणभावेन वुत्ताति? किच्चाहारपटिपक्खानं समानभावतो. थिनमिद्धानञ्हि चित्तुप्पादस्स लयापादनकिच्चं समानं, उद्धच्चकुक्कुच्चानं अवूपसन्तभावकारणं. तथा पुरिमानं द्विन्नं तन्दीविजम्भिता आहारो, हेतूत्यत्थो, पच्छिमानं ञातिब्यसनादिवितक्कनं. पुरिमानञ्च द्विन्नं वीरियं पटिपक्खभूतं, पच्छिमानं समथोति, तेनाहु पोराणा –
‘‘किच्चाहारविपक्खानं, एकत्ता एकमेत्थ हि;
कतमुद्धच्चकुक्कुच्चं, थिनमिद्धञ्च तादिना.
‘‘लीनतासन्तता किच्चं, तन्दी ञातिवितक्कनं;
हेतु वीरियसमथा, इमे तेसं विरोधिनो’’ति.
९. अप्पहीनट्ठेन ¶ अनु अनु सन्ताने सेन्तीति अनुसया, अनुरूपं कारणं लभित्वा उप्पज्जन्तीत्यत्थो. अप्पहीना हि किलेसा कारणलाभे सति उपज्जनारहा सन्ताने अनु अनु सयिता विय होन्तीति तदवत्था ‘‘अनुसया’’ति वुच्चन्ति. ते पन निप्परियायतो अनागता किलेसा, अतीतपच्चुप्पन्नापि तंसभावत्ता तथा वुच्चन्ति. न हि कालभेदेन धम्मानं सभावभेदो अत्थि, यदि अप्पहीनट्ठेन अनुसया, ननु सब्बेपि किलेसा अप्पहीना अनुसया भवेय्युन्ति? न मयं अप्पहीनतामत्तेन ‘‘अनुसया’’ति वदाम, अथ खो अप्पहीनट्ठेन थामगता किलेसा अनुसयाति. थामगमनञ्च अनञ्ञसाधारणो कामरागादीनमेव आवेणिको सभावोति अलं विवादेन. कामरागोयेव अनुसयो कामरागानुसयो.
१०. संयोजेन्ति बन्धन्तीति संयोजनानि.
१२. चित्तं ¶ किलिस्सति उपतप्पति, बाधीयति वा एतेहीति किलेसा.
१३. कामभवनामेनाति कामभवसङ्खातानं आरम्मणानं नामेन. तथापवत्तन्ति सीलब्बतादीनं परतो आमसनादिवसेन पवत्तं.
१४. आसवा च ओघा च योगा च गन्था च वत्थुतो धम्मतो वुत्तनयेन तयो. तथा उपादाना दुवे वुत्ता तण्हादिट्ठिवसेन. नीवरणा अट्ठ सियुं थिनमिद्धउद्धच्चकुक्कुच्चानं विसुं गहणतो. अनुसया छळेव होन्ति कामरागभवरागानुसयानं तण्हासभावेन एकतो गहितत्ता. नव संयोजना मता उभयत्थ वुत्तानं तण्हासभावानं, दिट्ठिसभावानञ्च एकेकं सङ्गहितत्ता. किलेसा पन सुत्तन्तवसेन, अभिधम्मवसेनपि दस. इति एवं पापानं अकुसलानं सङ्गहो नवधा वुत्तो. एत्थ च –
नवाट्ठसङ्गहा लोभ-दिट्ठियो सत्तसङ्गहा;
अविज्जा पटिघो पञ्च-सङ्गहो चतुसङ्गहा;
कङ्खा तिसङ्गहा मानुद्धच्चा थिनं द्विसङ्गहं.
कुक्कुच्चमिद्धाहिरिका-नोत्तप्पिस्सा ¶ निगूहना;
एकसङ्गहिता पापा, इच्चेवं नवसङ्गहा.
अकुसलसङ्गहवण्णना निट्ठिता.
मिस्सकसङ्गहवण्णना
१५. हेतूसु वत्तब्बं हेट्ठा वुत्तमेव.
१६. आरम्मणं उपगन्त्वा चिन्तनसङ्खातेन उपनिज्झायनट्ठेन यथारहं पच्चनीकधम्मझापनट्ठेन च झानानि च तानि अङ्गानि च समुदितानं ¶ अवयवभावेन अङ्गीयन्ति ञायन्तीति झानङ्गानि. अवयवविनिमुत्तस्स च समुदायस्स अभावेपि सेनङ्गरथङ्गादयो विय विसुं विसुं अङ्गभावेन वुच्चन्ति एकतो हुत्वा झानभावेन. दोमनस्सञ्चेत्थ अकुसलझानङ्गं, सेसानि कुसलाकुसलाब्याकतझानङ्गानि.
१७. सुगतिदुग्गतीनं, निब्बानस्स च अभिमुखं पापनतो मग्गा, तेसं पथभूतानि अङ्गानि, मग्गस्स वा अट्ठङ्गिकस्स अङ्गानि मग्गङ्गानि. सम्मा अविपरीततो पस्सतीति सम्मादिट्ठि. सा पन ‘‘अत्थि दिन्न’’न्त्यादिवसेन दसविधा, परिञ्ञादिकिच्चवसेन चतुब्बिधा वा. सम्मा सङ्कप्पेन्ति एतेनाति सम्मासङ्कप्पो. सो नेक्खम्मसङ्कप्पअब्यापादसङ्कप्पअविहिंसासङ्कप्पवसेन तिविधो. सम्मावाचादयो हेट्ठा विभाविताव. सम्मा वायमन्ति एतेनाति सम्मावायामो. सम्मा सरन्ति एतायाति सम्मासति. इमेसं पन भेदं उपरि वक्खति. सम्मा सामञ्च आधीयति एतेन चित्तन्ति सम्मासमाधि, पठमज्झानादिवसेन पञ्चविधा एकग्गता. मिच्छादिट्ठिआदयो दुग्गतिमग्गत्ता मग्गङ्गानि.
१८. दस्सनादीसु चक्खुविञ्ञाणादीहि, येभुय्येन तंसहितसन्तानप्पवत्तियं लिङ्गादीहि, जीवने जीवन्तेहि कम्मजरूपसम्पयुत्तधम्मेहि, मनने जानने सम्पयुत्तधम्मेहि, सुखितादिभावे सुखितादीहि ¶ सहजातेहि, सद्दहनादीसु सद्दहनादिवसप्पवत्तेहि तेहेव, ‘‘अनञ्ञातं ञस्सामी’’ति पवत्तियं तथापवत्तेहि सहजातेहि, आजानने अञ्ञभाविभावे च आजाननादिवसप्पवत्तेहि सहजातेहि अत्तानं अनुवत्तापेन्ता धम्मा इस्सरट्ठेन इन्द्रियानि नामाति आह ‘‘चक्खुन्द्रिय’’न्त्यादि. अट्ठकथायं (विभ. अट्ठ. २१९; विसुद्धि. २.५२५) पन अपरेपि इन्दलिङ्गट्ठादयो इन्द्रियट्ठा वुत्ता. जीवितिन्द्रियन्ति रूपारूपवसेन दुविधं जीवितिन्द्रियं. ‘‘अनमतग्गे संसारे अनञ्ञातं ¶ अमतं पदं, चतुसच्चधम्ममेव वा ञस्सामी’’ति एवमज्झासयेन पटिपन्नस्स इन्द्रियं अनञ्ञातञ्ञस्सामीतिन्द्रियं. आजानाति पठममग्गेन दिट्ठमरियादं अनतिक्कमित्वा जानाति इन्द्रियञ्चाति अञ्ञिन्द्रियं. अञ्ञाताविनो चत्तारि सच्चानि पटिविज्झित्वा ठितस्स अरहतो इन्द्रियं अञ्ञाताविन्द्रियं. धम्मसरूपविभावनत्थञ्चेत्थ पञ्ञिन्द्रियग्गहणं, पुग्गलज्झासयकिच्चविसेसविभावनत्थं अनञ्ञातञ्ञस्सामीतिन्द्रियादीनं गहणं.
एत्थ च सत्तपञ्ञत्तिया विसेसनिस्सयत्ता अज्झत्तिकायतनानि आदितो वुत्तानि, मनिन्द्रियं पन अज्झत्तिकायतनभावसामञ्ञेन एत्थेव वत्तब्बम्पि अरूपिन्द्रियेहि सह एकतो दस्सनत्थं जीवितिन्द्रियानन्तरं वुत्तं, सायं पञ्ञत्ति इमेसं वसेन ‘‘इत्थी पुरिसो’’ति विभागं गच्छतीति दस्सनत्थं तदनन्तरं भावद्वयं, तयिमे उपादिन्नधम्मा इमस्स वसेन तिट्ठन्तीति दस्सनत्थं ततो परं जीवितिन्द्रियं, सत्तसञ्ञितो धम्मपुञ्जो पबन्धवसेन पवत्तमानो इमाहि वेदनाहि संकिलिस्सतीति दस्सनत्थं ततो वेदनापञ्चकं, ताहि पन विसुद्धिकामानं वोदानसम्भारदस्सनत्थं ततो सद्धादिपञ्चकं, सम्भूतवोदानसम्भारा च इमेहि विसुज्झन्तीति विसुद्धिप्पत्ता, निट्ठितकिच्चा च होन्तीति दस्सनत्थं अन्ते तीणि वुत्तानि. एत्तावता अधिप्पेतत्थसिद्धीति अञ्ञेसं अग्गहणन्ति इदमेतेसं अनुक्कमेन देसनाय कारणन्ति अलमतिप्पपञ्चेन.
१९. असद्धियकोसज्जपमादउद्धच्चअविज्जाअहिरिकअनोत्तप्पसङ्खातेहि पटिपक्खधम्मेहि अकम्पियट्ठेन, सम्पयुत्तधम्मेसु थिरभावेन च सद्धादीनि सत्त बलानि, अहिरिकानोत्तप्पद्वयं पन सम्पयुत्तधम्मेसु थिरभावेनेव.
२०. अत्ताधीनप्पवत्तीनं पतिभूता धम्मा अधिपती. ‘‘छन्दवतो किंनाम न सिज्झती’’त्यादिकं हि पुब्बाभिसङ्खारूपनिस्सयं लभित्वा ¶ उप्पज्जमाने चित्ते छन्दादयो धुरभूता ¶ सयं सम्पयुत्तधम्मे साधयमाना हुत्वा पवत्तन्ति, ते च तेसं वसेन पवत्तन्ति, तेन ते अत्ताधीनानं पतिभावेन पवत्तन्ति. अञ्ञेसं अधिपतिधम्मानं अधिपतिभावनिवारणवसेन इस्सरियं अधिपतिता. सन्तेसुपि इन्द्रियन्तरेसु केवलं दस्सनादीसु चक्खुविञ्ञाणादीहि अनुवत्तापनमत्तं इन्द्रियताति अयं अधिपतिइन्द्रियानं विसेसो.
२१. ओजट्ठमकरूपादयो आहरन्तीति आहारा. कबळीकाराहारो हि ओजट्ठमकरूपं आहरति, फस्साहारो तिस्सो वेदना, मनोसञ्चेतनाहारसङ्खातं कुसलाकुसलकम्मं तीसु भवेसु पटिसन्धिं. विञ्ञाणाहारसङ्खातं पटिसन्धिविञ्ञाणं सहजातनामरूपेआहरति, किञ्चापि सकसकपच्चयुप्पन्ने आहरन्ता अञ्ञेपि अत्थि. अज्झत्तिकसन्ततिया पन विसेसपच्चयत्ता इमेयेव चत्तारो ‘‘आहारा’’ति वुत्ता.
कबळीकाराहारभक्खानञ्हि सत्तानं रूपकायस्स कबळीकाराहारो विसेसपच्चयो कम्मादिजनितस्सपि तस्स कबळीकाराहारूपत्थम्भबलेनेव दसवस्सादिप्पवत्तिसम्भवतो. तथा हेस ‘‘धाति विय कुमारस्स, उपत्थम्भनकयन्तं विय गेहस्सा’’ति वुत्तो. फस्सोपि सुखादिवत्थुभूतं आरम्मणं फुसन्तोयेव सुखादिवेदनापवत्तनेन सत्तानं ठितिया पच्चयो होति. मनोसञ्चेतना कुसलाकुसलकम्मवसेन आयूहमानायेव भवमूलनिप्फादनतो सत्तानं ठितिया पच्चयो होति. विञ्ञाणं विजानन्तमेव नामरूपप्पवत्तनेन सत्तानं ठितिया पच्चयो होतीति एवमेतेयेव अज्झत्तसन्तानस्स विसेसपच्चयत्ता ‘‘आहारा’’ति वुत्ता, फस्सादीनं दुतियादिभावो देसनाक्कमतो, न उप्पत्तिक्कमतो.
२६. पञ्चविञ्ञाणानं ¶ वितक्कविरहेन आरम्मणेसु अभिनिपातमत्तत्ता तेसु विज्जमानानिपि उपेक्खासुखदुक्खानि उपनिज्झानाकारस्स अभावतो झानङ्गभावेन न उद्धटानि. ‘‘वितक्कपच्छिमकं हि झानङ्ग’’न्ति वुत्तं. द्विपञ्चविञ्ञाणमनोधातुत्तिकसन्तीरणत्तिकवसेन सोळसचित्तेसु वीरियाभावतो तत्थ विज्जमानोपि समाधि बलभावं न गच्छति. ‘‘वीरियपच्छिमकं बल’’न्ति हि वुत्तं. तथा अट्ठारसाहेतुकेसु हेतुविरहतो मग्गङ्गानि न लब्भन्ति. ‘‘हेतुपच्छिमकं मग्गङ्ग’’न्ति (ध. स. अट्ठ. ४३८) हि वुत्तन्ति इममत्थं मनसि निधायाह ‘‘द्विपञ्चविञ्ञाणेसू’’त्यादि. झानङ्गानि न लब्भन्तीति सम्बन्धो.
२७. अधिमोक्खविरहतो ¶ विचिकिच्छाचित्ते एकग्गता चित्तट्ठितिमत्तं, न पन मिच्छासमाधिसमाधिन्द्रियसमाधिबलवोहारं गच्छतीति आह ‘‘तथा विचिकिच्छाचित्ते’’त्यादि.
२८. द्विहेतुकतिहेतुकग्गहणेन एकहेतुकेसु अधिपतीनं अभावं दस्सेति. जवनेस्वेवाति अवधारणं लोकियविपाकेसु अधिपतीनं असम्भवदस्सनत्थं. न हि ते छन्दादीनि पुरक्खत्वा पवत्तन्ति. वीमंसाधिपतिनो द्विहेतुकजवनेसु असम्भवतो चित्ताभिसङ्खारूपनिस्सयस्स च सम्भवानुरूपतो लब्भमानतं सन्धायाह ‘‘यथासम्भव’’न्ति. एकोव लब्भति, इतरथा अधिपतिभावायोगतो, तेनेव हि भगवता ‘‘हेतू हेतुसम्पयुत्तकानं धम्मानं हेतुपच्चयेन पच्चयो’’त्यादिना (पट्ठा. १.१.१) हेतुपच्चयनिद्देसे विय ‘‘अधिपती अधिपतिसम्पयुत्तकान’’न्त्यादिना अवत्वा ‘‘छन्दाधिपति छन्दसम्पयुत्तकान’’न्त्यादिना (पट्ठा. १.१.३) एकेकाधिपतिवसेनेव अधिपतिपच्चयो उद्धटो.
२९. वत्थुतो ¶ धम्मवसेन हेतुधम्मा छ, झानङ्गानि पञ्च सोमनस्सदोमनस्सुपेक्खानं वेदनावसेन एकतो गहितत्ता, मग्गङ्गा नव मिच्छासङ्कप्पवायामसमाधीनं वितक्कवीरियचित्तेकग्गतासभावेन सम्मासङ्कप्पादीहि एकतो गहितत्ता. इन्द्रियधम्मा सोळस पञ्चन्नं वेदनिन्द्रियानं वेदनासामञ्ञेन, तिण्णं लोकुत्तरिन्द्रियानं पञ्ञिन्द्रियस्स च ञाणसामञ्ञेन एकतो गहितत्ता, रूपारूपजीवितिन्द्रियानञ्च विसुं गहितत्ता, बलधम्मा पन यथावुत्तनयेनेव नव ईरिता, अधिपतिधम्मा चत्तारो वुत्ता, आहारा तथा चत्तारो वुत्ताति कुसलादीहि तीहि समाकिण्णो ततोयेव मिस्सकसङ्गहो एवंनामको सङ्गहो सत्तधा वुत्तो. एत्थ च –
पञ्चसङ्गहिता पञ्ञा, वायामेकग्गता पन;
चतुसङ्गहिता चित्तं, सति चेव तिसङ्गहा.
सङ्कप्पो वेदना सद्धा, दुकसङ्गहिता मता;
एकेकसङ्गहा सेसा, अट्ठवीसति भासिता.
मिस्सकसङ्गहवण्णना निट्ठिता.
बोधिपक्खियसङ्गहवण्णना
३०. पट्ठातीति ¶ पट्ठानं, असुभग्गहणादिवसेन अनुपविसित्वा कायादिआरम्मणे पवत्ततीत्यत्थो, सतियेव पट्ठानं सतिपट्ठानं. तं पन कायवेदनाचित्तधम्मेसु असुभदुक्खानिच्चानत्ताकारग्गहणवसेन, सुभसुखनिच्चअत्तसञ्ञाविपल्लासप्पहानवसेन च चतुब्बिधन्ति वुत्तं ‘‘चत्तारो सतिपट्ठाना’’ति. कुच्छितानं केसादीनं आयोति कायो, सरीरं, अस्सासपस्सासानं वा समूहो कायो ¶ , तस्स अनुपस्सना परिकम्मवसेन, विपस्सनावसेन च सरणं कायानुपस्सना. दुक्खदुक्खविपरिणामदुक्खसङ्खारदुक्खभूतानं वेदनानं वसेन अनुपस्सना वेदनानुपस्सना. तथा सरागमहग्गतादिवसेन सम्पयोगभूमिभेदेन भिन्नस्सेव चित्तस्स अनुपस्सना चित्तानुपस्सना. सञ्ञासङ्खारानं धम्मानं भिन्नलक्खणानमेव अनुपस्सना धम्मानुपस्सना.
३१. सम्मा पदहन्ति एतेनाति सम्मप्पधानं, वायामो. सो च किच्चभेदेन चतुब्बिधोति आह ‘‘चत्तारो सम्मप्पधाना’’त्यादि. असुभमनसिकारकम्मट्ठानानुयुञ्जनादिवसेन वायमनं वायामो. भिय्योभावायाति अभिवुद्धिया.
३२. इज्झति अधिट्ठानादिकं एतायाहि इद्धि, इद्धिविधञाणं इद्धिया पादो इद्धिपादो, छन्दोयेव इद्धिपादो छन्दिद्धिपादो.
३५. बुज्झतीति बोधि, आरद्धविपस्सकतो पट्ठाय योगावचरो. याय वा सो सतिआदिकाय धम्मसामग्गिया बुज्झति सच्चानि पटिविज्झति, किलेसनिद्दातो वा वुट्ठाति, किलेससङ्कोचाभावतो वा मग्गफलप्पत्तिया विकसति, सा धम्मसामग्गी बोधि, तस्स बोधिस्स, तस्सा वा बोधिया अङ्गभूता कारणभूताति बोज्झङ्गा, ते पन धम्मवसेन सत्तविधाति आह ‘‘सतिसम्बोज्झङ्गो’’त्यादि. सतियेव सुन्दरो बोज्झङ्गो, सुन्दरस्स वा बोधिस्स, सुन्दराय वा बोधिया अङ्गोति सतिसम्बोज्झङ्गो. धम्मे विचिनाति उपपरिक्खतीति धम्मविचयो, विपस्सनापञ्ञा. उपेक्खाति इध तत्रमज्झत्तुपेक्खा.
४०. ‘‘सत्तधा ¶ तत्थ सङ्गहो’’ति वत्वान पुन तं दस्सेतुं ‘‘सङ्कप्पपस्सद्धि चा’’त्यादि वुत्तं ¶ . तत्थ वीरियं नवट्ठानं सम्मप्पधानचतुक्कवीरियिद्धिपादवीरियिन्द्रियवीरियबलसम्बोज्झङ्गसम्मावायामवसेन नवकिच्चत्ता, सति अट्ठट्ठाना सतिपट्ठानचतुक्कसतिन्द्रियसतिबलसतिसम्बोज्झङ्गसम्मासतिवसेन अट्ठकिच्चत्ता. समाधि चतुट्ठानो समाधिन्द्रियसमाधिबलसमाधिसम्बोज्झङ्गसम्मासमाधिवसेन चतुकिच्चत्ता, पञ्ञा पञ्चट्ठाना वीमंसिद्धिपादपञ्ञिन्द्रियपञ्ञाबलधम्मविचयसम्बोज्झङ्गसम्मादिट्ठिवसेन पञ्चकिच्चत्ता, सद्धा द्विट्ठाना सद्धिन्द्रियसद्धाबलवसेन द्विकिच्चत्ता. एसो उत्तमानं बोधिपक्खियभावेन विसिट्ठानं सत्ततिंस धम्मानं पवरो उत्तमो विभागो.
४१. लोकुत्तरे अट्ठविधेपि सब्बे सत्ततिंस धम्मा होन्ति, सङ्कप्पपीतियो न वा होन्ति, दुतियज्झानिके सङ्कप्पस्स, चतुत्थपञ्चमज्झानिके पीतिया च असम्भवतो न होन्ति वा, लोकियेपि चित्ते सीलविसुद्धादि छब्बिसुद्धिपवत्तियं यथायोगं तंतंकिच्चस्स अनुरूपवसेन केचि कत्थचि विसुं विसुं होन्ति, कत्थचि न वा होन्ति.
बोधिपक्खियसङ्गहवण्णना निट्ठिता.
सब्बसङ्गहवण्णना
४२. अतीतानागतपच्चुप्पन्नादिभेदभिन्ना ते ते सभागधम्मा एकज्झं रासट्ठेन खन्धा. तेनाह भगवा – ‘‘तदेकज्झं अभिसंयूहित्वा अभिसङ्खिपित्वा अयं वुच्चति रूपक्खन्धो’’त्यादि (विभ. २), ते पनेते खन्धा भाजनभोजनब्यञ्जनभत्तकारकभुञ्जकविकप्पवसेन पञ्चेव वुत्ताति आह ‘‘रूपक्खन्धो’’त्यादि ¶ . रूपञ्हि वेदनानिस्सयत्ता भाजनट्ठानियं, वेदना भुञ्जितब्बत्ता भोजनट्ठानिया, सञ्ञा वेदनास्सादलाभहेतुत्ता ब्यञ्जनट्ठानिया, सङ्खारा अभिसङ्खरणतो भत्तकारकट्ठानिया, विञ्ञाणं उपभुञ्जकत्ता भुञ्जकट्ठानियं. एत्तावता च अधिप्पेतत्थसिद्धीति पञ्चेव वुत्ता. देसनाक्कमेपि इदमेव कारणं यत्थ भुञ्जति, यञ्च भुञ्जति, येन च भुञ्जति, यो च भोजको, यो च भुञ्जिता, तेसं अनुक्कमेन दस्सेतुकामत्ता.
४३. उपादानानं ¶ गोचरा खन्धा उपादानक्खन्धा, ते पन उपादानविसयभावेन गहिता रूपादयो पञ्चेवाति वुत्तं ‘‘रूपुपादानक्खन्धो’’त्यादि. सब्बसभागधम्मसङ्गहत्थं हि सासवा, अनासवापि धम्मा अविसेसतो ‘‘पञ्चक्खन्धा’’ति देसिता. विपस्सनाभूमिसन्दस्सनत्थं पन सासवाव ‘‘उपादानक्खन्धा’’ति. यथा पनेत्थ वेदनादयो सासवा, अनासवा च, न एवं रूपं, एकन्तकामावचरत्ता. सभागरासिवसेन पन तं खन्धेसु देसितं, उपादानियभावेन, पन रासिवसेन च उपादानक्खन्धेसूति दट्ठब्बं.
४४. आयतन्ति एत्थ तंतंद्वारारम्मणा चित्तचेतसिका तेन तेन किच्चेन घट्टेन्ति वायमन्ति, आयभूते वा ते धम्मे एतानि तनोन्ति वित्थारेन्ति, आयतं वा संसारदुक्खं नयन्ति पवत्तेन्ति, चक्खुविञ्ञाणादीनं कारणभूतानीति वा आयतनानि. अपिच लोके निवासआकरसमोसरणसञ्जातिट्ठानं ‘‘आयतन’’न्ति वुच्चति, तस्मा एतेपि तंतंद्वारिकानं, तंतदारम्मणानञ्च चक्खुविञ्ञाणादीनं निवासट्ठानताय, तेसमेव आकिण्णभावेन पवत्तानं आकरट्ठानताय, द्वारारम्मणतो समोसरन्तानं समोसरणट्ठानताय, तत्थेव उप्पज्जन्तानं सञ्जातिट्ठानताय च आयतनानि. तानि पन द्वारभूतानि अज्झत्तिकायतनानि ¶ छ, आरम्मणभूतानि च बाहिरायतनानि छाति द्वादसविधानीति आह ‘‘चक्खायतन’’न्त्यादि. चक्खु च तं आयतनञ्चाति चक्खायतनं. एवं सेसेसुपि.
एत्थ अज्झत्तिकायतनेसु सनिदस्सनसप्पटिघारम्मणत्ता चक्खायतनं विभूतन्ति तं पठमं वुत्तं, तदनन्तरं अनिदस्सनसप्पटिघारम्मणानि इतरानि, तत्थापि असम्पत्तग्गाहकसामञ्ञेन चक्खायतनानन्तरं सोतायतनं वुत्तं, इतरेसु सीघतरं आरम्मणग्गहणसमत्थत्ता घानायतनं पठमं वुत्तं. पुरतो ठपितमत्तस्स हि भोजनादिकस्स गन्धो वातानुसारेन घाने पटिहञ्ञति, तदनन्तरं पन पदेसवुत्तिसामञ्ञेन जिव्हायतनं वुत्तं, ततो सब्बट्ठानिकं कायायतनं, ततो पञ्चन्नम्पि गोचरग्गहणसमत्थं मनायतनं, यथावुत्तानं पन अनुक्कमेन तेसं तेसं आरम्मणानि रूपायतनादीनि वुत्तानि.
४५. अत्तनो सभावं धारेन्तीति धातुयो. अथ वा यथासम्भवं अनेकप्पकारं संसारदुक्खं विदहन्ति, भारहारेहि विय च भारो सत्तेहि धीयन्ति धारियन्ति, अवसवत्तनतो दुक्खविधानमत्तमेव चेता, सत्तेहि च संसारदुक्खं अनुविधीयति एताहि, तथाविहितञ्च एतास्वेव ¶ मीयति ठपियति, रससोणितादिसरीरावयवधातुयो विय, हरितालमनोसिलादिसेलावयवधातुयो विय च ञेय्यावयवभूता चाति धातुयो. यथाहु –
‘‘विदहति विधानञ्च, धीयते च विधीयते;
एताय धीयते एत्थ, इति वा धातुसम्मता;
सरीरसेलावयव-धातुयो विय धातुयो’’ति.
ता पन मनायतनं सत्तविञ्ञाणधातुवसेन सत्तधा भिन्दित्वा अवसेसेहि एकादसायतनेहि सह अट्ठारसधातू ¶ वुत्ताति आह ‘‘चक्खुधातू’’त्यादि. कमकारणं वुत्तनयेन दट्ठब्बं.
४६. अरियकरत्ता अरियानि, तच्छभावतो सच्चानीति अरियसच्चानि. इमानि हि चत्तारो पटिपन्नके, चत्तारो फलट्ठेति अट्ठअरियपुग्गले साधेन्ति असति सच्चप्पटिवेधे तेसं अरियभावानुपगमनतो, सति च तस्मिं एकन्तेन तब्भावूपगमनतो च. दुक्खसमुदयनिरोधमग्गानमेव पन यथाक्कमं बाधकत्तं पभवत्तं निस्सरणत्तं निय्यानिकत्तं, नाञ्ञेसं, बाधकादिभावोयेव च दुक्खादीनं, न अबाधकादिभावो, तस्मा अञ्ञत्थाभावतत्थब्यापितासङ्खातेन लक्खणेन एतानि तच्छानि. तेनाहु पोराणा –
‘‘बोधानुरूपं चत्तारो, छिन्दन्ते चतुरो मले;
खीणदोसे च चत्तारो, साधेन्तारियपुग्गले.
‘‘अञ्ञत्थ बाधकत्तादि, न हि एतेहि लब्भति;
नाबाधकत्तमेतेसं, तच्छानेतानिवेततो’’ति.
अरियानं वा सच्चानि तेहि पटिविज्झितब्बत्ता, अरियस्स वा सम्मासम्बुद्धस्स सच्चानि तेन देसितत्ताति अरियसच्चानि. तानि पन संकिलिट्ठासंकिलिट्ठफलहेतुवसेन चतुब्बिधानीति आह ‘‘चत्तारि अरियसच्चानी’’त्यादि. तत्थ कुच्छितत्ता, तुच्छत्ता च दुक्खं. कम्मादिपच्चयसन्निट्ठाने दुक्खुप्पत्तिनिमित्तताय समुदयो समुदेति एतस्मा दुक्खन्ति कत्वा, दुक्खस्स ¶ समुदयो दुक्खसमुदयो. दुक्खस्स अनुप्पादनिरोधो एत्थ, एतेनाति वा दुक्खनिरोधो. दुक्खनिरोधं गच्छति, पटिपज्जन्ति च तं एतायाति दुक्खनिरोधगामिनिपटिपदा.
४७. चेतसिकानं, सोळससुखुमरूपानं, निब्बानस्स च वसेन एकूनसत्तति धम्मा आयतनेसु धम्मायतनं, धातूसु धम्मधातूति च सङ्खं गच्छन्ति.
४९. सेसा ¶ चेतसिकाति वेदनासञ्ञाहि सेसा पञ्ञास चेतसिका. कस्मा पन वेदनासञ्ञा विसुं कताति? वट्टधम्मेसु अस्सादतदुपकरणभावतो. तेभूमकधम्मेसु हि अस्सादवसप्पवत्ता वेदना, असुभे सुभादिसञ्ञाविपल्लासवसेन च तस्सा तदाकारप्पवत्तीति तदुपकरणभूता सञ्ञा, तस्मा संसारस्स पधानहेतुताय एता विनिभुज्जित्वा देसिताति. वुत्तञ्हेतं आचरियेन –
‘‘वट्टधम्मेसु अस्सादं, तदस्सादुपसेवनं;
विनिभुज्ज निदस्सेतुं, खन्धद्वयमुदाहट’’न्ति. (नाम. परि. ६४९);
५०. ननु च आयतनधातूसु निब्बानं सङ्गहितं, खन्धेसु कस्मा न सङ्गहितन्ति आह ‘‘भेदाभावेना’’त्यादि. अतीतादिभेदभिन्नानञ्हि रासट्ठेन खन्धवोहारोति निब्बानं भेदाभावतो खन्धसङ्गहतो निस्सटं, विनिमुत्तन्त्यत्थो.
५१. छन्नं द्वारानं, छन्नं आरम्मणानञ्च भेदेन आयतनानि द्वादस भवन्ति, छन्नं द्वारानं छन्नं आरम्मणानं तदुभयं निस्साय उप्पन्नानं तत्तकानमेव विञ्ञाणानं परियायेन कमेन धातुयो अट्ठारस भवन्ति.
५२. तिस्सो भूमियो इमस्साति तिभूमं, तिभूमंयेव तेभूमकं. वत्तति एत्थ कम्मं, तब्बिपाको चाति वट्टं. तण्हाति कामतण्हादिवसेन तिविधा, पुन छळारम्मणवसेन अट्ठारसविधा, अतीतानागतपच्चुप्पन्नवसेन चतुपञ्ञासविधा, अज्झत्तिकबाहिरवसेन अट्ठसतप्पभेदा तण्हा. कस्मा पन अञ्ञेसुपि दुक्खहेतूसु सन्तेसु तण्हायेव समुदयोति वुत्ताति? पधानकारणत्ता. कम्मविचित्तताहेतुभावेन, हि कम्मसहायभावूपगमनेन च दुक्खविचित्तताकारणत्ता ¶ तण्हा दुक्खस्स विसेसकारणन्ति ¶ . मग्गो दुक्खनिरोधगामिनिपटिपदानामेन वुत्तो मग्गो लोकुत्तरो मतोति मग्गोति पुन मग्गग्गहणं योजेतब्बं.
५३. मग्गयुत्ता अट्ठङ्गिकविनिमुत्ता सेसा मग्गसम्पयुत्ता फस्सादयो फलञ्चेव ससम्पयुत्तन्ति एते चतूहि सच्चेहि विनिस्सटा विनिग्गता निप्परियायतो, परियायतो पन अञ्ञाताविन्द्रियनिद्देसेपि ‘‘मग्गङ्गं मग्गपरियापन्न’’न्ति (ध. स. ५५५) वुत्तत्ता फलधम्मेसु सम्मादिट्ठादीनं मग्गसच्चे, इतरेसञ्च मग्गफलसम्पयुत्तानं सङ्खारदुक्खसामञ्ञेन दुक्खसच्चे सङ्गहो सक्का कातुं. एवञ्हि सति सच्चदेसनायपि सब्बसङ्गाहिकता उपपन्ना होति. कस्मा पनेते खन्धादयो बहू धम्मा वुत्ताति? भगवतापि तथेव देसितत्ता. भगवतापि कस्मा तथा देसिताति? तिविधसत्तानुग्गहस्स अधिप्पेतत्ता. नामरूपतदुभयसम्मुळ्हवसेन हि तिक्खनाभितिक्खमुदिन्द्रियवसेन, सङ्खित्तमज्झिमवित्थाररुचिवसेन च तिविधा सत्ता. तेसु नामसम्मुळ्हानं खन्धग्गहणं नामस्स तत्थ चतुधा विभत्तत्ता, रूपसम्मुळ्हानं आयतनग्गहणं रूपस्स तत्थ अड्ढेकादसधा विभत्तत्ता, उभयमुळ्हानं धातुग्गहणं उभयेसम्पि तत्थ वित्थारतो विभत्तत्ता, तथा तिक्खिन्द्रियानं, सङ्खित्तरुचिकानञ्च खन्धाग्गहणन्त्यादि योजेतब्बं. तं पनेतं तिविधम्पि पवत्तिनिवत्तितदुभयहेतुवसेन दिट्ठमेव उपकारावहं. नो अञ्ञथाति सच्चग्गहणन्ति दट्ठब्बं.
सब्बसङ्गहवण्णना निट्ठिता.
इति अभिधम्मत्थविभाविनिया नाम अभिधम्मत्थसङ्गहवण्णनाय
समुच्चयपरिच्छेदवण्णना निट्ठिता.
८. पच्चयपरिच्छेदवण्णना
१. इदानि ¶ यथावुत्तनामरूपधम्मानं पटिच्चसमुप्पादपट्ठाननयवसेन पच्चये दस्सेतुं ‘‘येस’’न्त्यादि आरद्धं. येसं पच्चयेहि सङ्खतत्ता सङ्खतानं पच्चयुप्पन्नधम्मानं ये पच्चयधम्मा यथा येनाकारेन पच्चया ठितिया, उप्पत्तिया च उपकारका, तं विभागं तेसं पच्चयुप्पन्नानं, तेसं ¶ पच्चयानं, तस्स च पच्चयाकारस्स पभेदं इह इमस्मिं समुच्चयसङ्गहानन्तरे ठाने यथारहं तंतंपच्चयुप्पन्नधम्मे सति तंतंपच्चयानं तंतंपच्चयभावाकारानुरूपं इदानि पवक्खामीति योजना.
२. तत्थ पच्चयसामग्गिं पटिच्च समं गन्त्वा फलानं उप्पादो एतस्माति पटिच्चसमुप्पादो, पच्चयाकारो. नानप्पकारानि ठानानि पच्चया एत्थात्यादिना पट्ठानं, अनन्तनयसमन्तपट्ठानमहापकरणं, तत्थ देसितनयो पट्ठाननयो.
३. तत्थाति तेसु द्वीसु नयेसु. तस्स पच्चयधम्मस्स भावेन भवनसीलस्स भावो तब्भावभावीभावो, सोयेव आकारमत्तं, तेन उपलक्खितो तब्भावभावीभावाकारमत्तोपलक्खितो. एतेनेव तदभावाभावाकारमत्तोपलक्खिततापि अत्थतो दस्सिता होति. अन्वयब्यतिरेकवसेन हि पच्चयलक्खणं दस्सेतब्बं. तेनाह भगवा – ‘‘इमस्मिं सति इदं होति, इमस्सुप्पादा इदमुप्पज्जति. इमस्मिं असति इदं न होति, इमस्स निरोधा इदं निरुज्झती’’ति (म. नि. १.४०४, ४०६; सं. नि. २.२१; उदा. १, २). पटिच्च फलं एति एतस्माति पच्चयो. तिट्ठति फलं एत्थ तदायत्तवुत्तितायाति ठिति, आहच्च विसेसेत्वा पवत्ता पच्चयसङ्खाता ठिति आहच्चपच्चयट्ठिति. पटिच्चसमुप्पादनयो हि तब्भावभावीभावाकारमत्तं उपादाय पवत्तत्ता हेतादिपच्चयनियमविसेसं अनपेक्खित्वा ¶ अविसेसतोव पवत्तति, अयं पन हेतादितंतंपच्चयानं तस्स तस्स धम्मन्तरस्स तंतंपच्चयभावसामत्थियाकारविसेसं उपादाय विसेसेत्वा पवत्तोति आहच्चपच्चयट्ठितिमारब्भ पवुच्चतीति. केचि पन ‘‘आहच्च कण्ठतालुआदीसु पहरित्वा वुत्ता ठिति आहच्चपच्चयट्ठिती’’ति वण्णेन्ति. तं पन सवनमत्तेनेव तेसं अवहसितब्बवचनतं पकासेति. न हि पटिच्चसमुप्पादनयो, अञ्ञो वा कोचि नयो कण्ठतालुआदीसु अनाहच्च देसेतुं सक्काति. वोमिस्सेत्वाति पट्ठाननयम्पि पटिच्चसमुप्पादेयेव पक्खिपित्वा तब्भावभावीभावेन हेतादिपच्चयवसेन च मिस्सेत्वा आचरिया सङ्गहकारादयो पपञ्चेन्ति वित्थारेन्ति, मयं पन विसुं विसुंयेव दस्सयिस्सामात्यधिप्पायो.
पटिच्चसमुप्पादनयवण्णना
४. न ¶ विजानातीति अविज्जा, अविन्दियं वा कायदुच्चरितादिं विन्दति पटिलभति, विन्दियं वा कायसुचरितादिं न विन्दति, वेदितब्बं वा चतुसच्चादिकं न विदितं करोति, अविज्जमाने वा जवापेति, विज्जमाने वा न जवापेतीति अविज्जा, चतूसु अरियसच्चेसु पुब्बन्तादीसु चतूसु अञ्ञाणस्सेतं नामं. अविज्जा एव पच्चयो अविज्जापच्चयो. ततो अविज्जापच्चया सङ्खतमभिसङ्खरोन्तीति सङ्खारा, कुसलाकुसलकम्मानि. ते तिविधा पुञ्ञाभिसङ्खारो अपुञ्ञाभिसङ्खारो आनेञ्जाभिसङ्खारोति. तत्थकामरूपावचरा तेरस कुसलचेतना पुञ्ञाभिसङ्खारो, द्वादस अकुसलचेतना अपुञ्ञाभिसङ्खारो, चतस्सो आरुप्पचेतना आनेञ्जाभिसङ्खारोति एवमेता एकूनतिंस चेतना सङ्खारा नाम. पटिसन्धिवसेन एकूनवीसतिविधं, पवत्तिवसेन द्वत्तिंसविधं विपाकचित्तं विञ्ञाणं नाम. नामञ्च रूपञ्च नामरूपं. तत्थ नामं इध वेदनादिक्खन्धत्तयं, रूपं पन भूतुपादायभेदतो दुविधं ¶ कम्मसमुट्ठानरूपं, तदुभयम्पि इध पटिसन्धिविञ्ञाणसहगतन्ति दट्ठब्बं. नामरूपपच्चयाति एत्थ नामञ्च रूपञ्च नामरूपञ्च नामरूपन्ति सरूपेकसेसो वेदितब्बो. चक्खादीनि छ अज्झत्तिकायतनानि, केसञ्चि मतेन रूपादीनि छ बाहिरायतनानिपि वा आयतनं नाम. छ आयतनानि च छट्ठायतनञ्च सळायतनं. चक्खुसम्फस्सादिवसेन छद्वारिको फस्सो फस्सो नाम. सुखदुक्खुपेक्खावसेन तिविधा वेदना.
कामतण्हा भवतण्हा विभवतण्हाति तिविधा तण्हा. छळारम्मणादिवसेन पन अट्ठसतप्पभेदा होन्ति कामुपादानादिवसेन चत्तारि उपादानानि. एत्थ च दुब्बला तण्हा तण्हा नाम, बलवती उपादानं. असम्पत्तविसयपत्थना वा तण्हा तमसि चोरानं हत्थप्पसारणं विय, सम्पत्तविसयग्गहणं उपादानं चोरानं हत्थप्पत्तस्स गहणं विय. अप्पिच्छतापटिपक्खा तण्हा, सन्तोसप्पटिपक्खं उपादानं. परियेसनदुक्खमूलं तण्हा, आरक्खदुक्खमूलं उपादानन्ति अयमेतेसं विसेसो. कम्मभवो उपपत्तिभवोति दुविधो भवो. तत्थ पठमो भवति एतस्मा फलन्ति भवो, सो कामावचरकुसलाकुसलादिवसेन एकूनतिंसविधो. दुतियो पन भवतीति भवो, सो कामभवादिवसेन नवविधो. उपादानपच्चया भवोति चेत्थ उपपत्तिभवोपि अधिप्पेतो. भवपच्चया जातीति कम्मभवोव. सो हि जातिया पच्चयो होति, न इतरो. सो हि पठमाभिनिब्बत्तक्खन्धसभावो जातियेव, न च ¶ तदेव तस्स कारणं युत्तं. तेसं तेसं सत्तानं तंतंगतिआदीसु अत्तभावपटिलाभो जाति. तथानिब्बत्तस्स च अत्तभावस्स पुराणभावो जरा. एतस्सेव एकभवपरिच्छिन्नस्स परियोसानं मरणं. ञातिब्यसनादीहि फुट्ठस्स चित्तसन्तापो सोको. तस्सेव वचीपलापो परिदेवो. कायिकदुक्खवेदना ¶ दुक्खं. मानसिकदुक्खवेदना दोमनस्सं. ञातिब्यसनादीहि फुट्ठस्स अधिमत्तचेतोदुक्खप्पभावितो भुसो आयासो उपायासो.
एत्थ च सतिपि वत्थारम्मणादिके पच्चयन्तरे अविज्जादिएकेकपच्चयग्गहणं पधानभावतो, पाकटभावतो चाति दट्ठब्बं. एत्थ च अविज्जानुसयितेयेव सन्ताने सङ्खारानं विपाकधम्मभावेन पवत्तनतो अविज्जापच्चयासङ्खारासम्भवन्ति, विञ्ञाणञ्च सङ्खारजनितं हुत्वा भवन्तरे पतिट्ठाति. न हि जनकाभावे तस्सुप्पत्ति सिया, तस्मा सङ्खारपच्चया विञ्ञाणं. नामरूपञ्च पुब्बङ्गमाधिट्ठानभूतविञ्ञाणुपत्थद्धं पटिसन्धिपवत्तीसु पतिट्ठहतीति विञ्ञाणपच्चयानामरूपं, सळायतनञ्च नामरूपनिस्सयमेव छब्बिधफस्सस्स द्वारभावेन यथारहं पवत्तति, नो अञ्ञथाति नामरूपपच्चया सळायतनं. फस्सो च सळायतनसम्भवेयेव आरम्मणं फुसति. न हि द्वाराभावे तस्सुप्पत्ति सियाति सळायतनपच्चया फस्सो. इट्ठानिट्ठमज्झत्तञ्च आरम्मणं फुसन्तोयेव वेदनं वेदयति, नो अञ्ञथाति फस्सपच्चया वेदना. वेदनीयेसु च धम्मेसु अस्सादानुपस्सिनो वेदनाहेतुका तण्हा समुट्ठातीति वेदनापच्चया तण्हा. तण्हासिनेहपिपासितायेव च उपादानियेसु धम्मेसु उपादाय दळ्हभावाय संवत्तन्ति. तण्हाय हि रूपादीनि अस्सादेत्वा अस्सादेत्वा कामेसु पातब्यतं आपज्जन्तीति तण्हा कामुपादानस्स पच्चयो. तथा रूपादिभेदेगधितो ‘‘नत्थि दिन्न’’न्त्यादिना मिच्छादस्सनं संसारतो मुच्चितुकामो असुद्धिमग्गे सुद्धिमग्गपरामासं खन्धेसु अत्तत्तनियगाहभूतं अत्तवाददस्सनद्वयञ्च गण्हाति, तस्मा दिट्ठुपादादीनम्पि पच्चयोति तण्हापच्चया उपादानं. यथारहं सम्पयोगानुसयवसेन उपादानपतिट्ठितायेव सत्ता कम्मायूहनाय संवत्तन्तीति उपादानं भवस्स पच्चयो. उपपत्तिभवसङ्खाता च जाति कम्मभवहेतुकायेव ¶ . बीजतो अङ्कुरो विय तत्थ तत्थ समुपलब्भतीति भवो जातिया पच्चयो नाम. सति च जातिया एव जरामरणसम्भवो. न हि अजातानं जरामरणसम्भवो होतीति जाति जरामरणानं पच्चयोति एवमेतेसं तब्भावभावीभावो दट्ठब्बो.
एवमेतस्स केवलस्स दुक्खक्खन्धस्स समुदयो होतीति यथावुत्तेन पच्चयपरम्परविधिना, न ¶ पन इस्सरनिम्मानादीहि एतस्स वट्टसङ्खातस्स केवलस्स सुखादीहि असम्मिस्सस्स, सकलस्स वा दुक्खक्खन्धस्स दुक्खरासिस्स न सुखसुभादीनं समुदयो निब्बत्ति होति. एत्थ इमस्मिं पच्चयसङ्गहाधिकारे.
५. अतति सततं गच्छति पवत्ततीति अद्धा, कालो.
६. अविज्जासङ्खारा अतीतो अद्धा अतीतभवपरियापन्नहेतूनमेवेत्थ अधिप्पेतत्ता, अद्धाग्गहणेन च अविज्जादीनं धम्मानमेव गहणं तब्बिनिमुत्तस्स कस्सचि कालस्स अनुपलब्भनतो. निरुद्धानुप्पादा एव हि धम्मा अतीतानागतकालवसेन उप्पादादिक्खणत्तयपरियापन्ना च पच्चुप्पन्नकालवसेन वोहरीयन्ति. जातिजरामरणं अनागतो अद्धा पच्चुप्पन्नहेतुतो अनागते निब्बत्तनतो. मज्झे पच्चुप्पन्नो अद्धा अतीतहेतुतो इध निब्बत्तनकफलसभावत्ता, अनागतफलस्स इध हेतुसभावत्ता च मज्झे विञ्ञाणादीनि अट्ठङ्गानि पच्चुप्पन्नो अद्धा.
८. ननु सोकपरिदेवादयोपि अङ्गभावेन वत्तब्बाति आह ‘‘सोकादिवचन’’न्त्यादि. सोकादिवचनं जातिया निस्सन्दस्स अमुख्यफलमत्तस्स निदस्सनं, न पन विसुं अङ्गदस्सनन्त्यत्थो.
९. तण्हुपादानभवापि ¶ गहिता होन्तीति किलेसभावसामञ्ञतो अविज्जाग्गहणेन तण्हुपादानानि, कम्मभवसामञ्ञतो सङ्खारग्गहणेन कम्मभवो गहितो. तथा तण्हुपादानभवग्गहणेन च अविज्जासङ्खारा गहिताति सम्बन्धो. एत्थापि वुत्तनयेन तेसं गहणेन तेसं सङ्गहो दट्ठब्बो, विञ्ञाणनामरूपसळायतनफस्सवेदनानं जातिजराभङ्गाव जातिजरामरणन्ति च वुत्ताति आह ‘‘जातिजरामरणग्गहणेना’’त्यादि.
१०. अतीते हेतवो पञ्चाति सरूपतो वुत्तानं द्विन्नं अविज्जासङ्खारानं, सङ्गहवसेन गहितानं तिण्णं तण्हुपादानभवानञ्च वसेन पच्चुप्पन्नफलस्स पच्चया अतीतभवे निब्बत्ता हेतवो पञ्च, इदानि फलपञ्चकन्ति अतीतहेतुपच्चया इध पच्चुप्पन्ने निब्बत्तं विञ्ञाणादिफलपञ्चकं. इदानि हेतवो पञ्चाति सरूपतो वुत्तानं तण्हादीनं तिण्णं, सङ्गहतो लद्धानं ¶ अविज्जासङ्खारानं द्विन्नञ्च वसेन आयतिं फलस्स पच्चया इदानि हेतवो पञ्च. आयतिं फलपञ्चकन्ति जातिजरामरणग्गहणेन वुत्तं पच्चुप्पन्नहेतुपच्चया अनागते निब्बत्तनकविञ्ञाणादिफलपञ्चकन्ति एवं वीसति अतीतादीसु तत्थ तत्थ आकिरियन्तीति आकारा.
अतीतहेतूनं, इदानि फलपञ्चकस्स च अन्तरा एको सन्धि, इदानि फलपञ्चकस्स, इदानि हेतूनञ्च अन्तरा एको, इदानि हेतूनं, आयतिं फलस्स च अन्तरा एकोति एवं तिसन्धि. वुत्तञ्हेतं – ‘‘सङ्खारविञ्ञाणानमन्तरा एको, वेदनातण्हानमन्तरा एको, भवजातीनमन्तरा एको सन्धी’’ति. एत्थ हि हेतुतोफलस्स अविच्छेदप्पवत्तिभावतो हेतुफलसम्बन्धभूतो पठमो सन्धि, तथा ततियो, दुतियो पन फलतो हेतुनो अविच्छेदप्पवत्तिभावतो फलहेतुसम्बन्धभूतो. फलभूतोपि हि ¶ धम्मो अञ्ञस्स हेतुसभावस्स धम्मस्स पच्चयोति. सङ्खिपीयन्ति एत्थ अविज्जादयो, विञ्ञाणादयो चाति सङ्खेपो, अतीतहेतु, एतरहि विपाको, एतरहि हेतु आयतिं विपाकोति चत्तारो सङ्खेपाति चतुसङ्खेपा.
११. कम्मभवसङ्खातो भवेकदेसोति एत्थ आयतिं पटिसन्धिया पच्चयचेतना भवो नाम, पुरिमकम्मभवस्मिं इध पटिसन्धिया पच्चयचेतना सङ्खाराति वेदितब्बा. अवसेसा चाति विञ्ञाणादिपञ्चकजातिजरामरणवसेन सत्तविधा पच्चुप्पन्नफलवसेन वुत्तधम्मा. उपपत्तिभवसङ्खातो भवेकदेसोति पन अनागतपरियापन्ना वेदितब्बा. भव-सद्देन कम्मभवस्सपि वुच्चमानत्ता भवेकदेस-सद्दो वुत्तो.
१२. पुब्बन्तस्स अविज्जा मूलं. अपरन्तस्स तण्हा मूलन्ति आह अविज्जातण्हावसेन द्वे मूलानी’’ति.
१३. तेसमेव अविज्जातण्हासङ्खातानं वट्टमूलानं निरोधेन अनुप्पादधम्मतापत्तिया सच्चप्पटिवेधतो सिद्धाय अप्पवत्तिया वट्टं निरुज्झति. अभिण्हसो अभिक्खणं जरामरणसङ्खाताय मुच्छाय पीळितानं सत्तानं सोकादिसमप्पितानं कामासवादिआसवानं समुप्पादतो पुन अविज्जा च पवत्तति. ‘‘आसवसमुदया अविज्जासमुदयो’’ति (म. नि. १.१०३) हि वुत्तं. एतेन अविज्जायपि पच्चयो दस्सितो होति, इतरथा पटिच्चसमुप्पादचक्कं ¶ अबद्धं सियाति. इच्चेवं वुत्तनयेन आबद्धं अविच्छिन्नं अनादिकं आदिरहितं तिभूमकपरियापन्नत्ता तेभूमकं किलेसकम्मविपाकवसेन तिवट्टभूतं पटिच्चसमुप्पादोति पट्ठपेसि पञ्ञपेसि महामुनि सम्मासम्बुद्धो.
पटिच्चसमुप्पादनयवण्णना निट्ठिता.
पट्ठाननयवण्णना
१४. एवं ¶ पटिच्चसमुप्पादनयं विभागतो दस्सेत्वा इदानि पट्ठाननयं दस्सेतुं ‘‘हेतुपच्चयो’’त्यादि वुत्तं. तत्थ हिनोति पतिट्ठाति एतेनाति हेतु. अनेकत्थत्ता धातुसद्दानं हि-सद्दो इध पतिट्ठत्थोति दट्ठब्बो. हिनोति वा एतेन कम्मनिदानभूतेन उद्धं ओजं अभिहरन्तेन मूलेन विय पादपो तप्पच्चयं फलं गच्छति पवत्तति वुद्धिं विरूळ्हिं आपज्जतीति हेतु. हेतु च सो पच्चयो चाति हेतुपच्चयो. हेतु हुत्वा पच्चयो, हेतुभावेन पच्चयोति वुत्तं होति. मूलट्ठेन हेतु, उपकारट्ठेन पच्चयोति सङ्खेपतो मूलट्ठेन उपकारको धम्मो हेतुपच्चयो. सो पन पवत्ते चित्तसमुट्ठानानं, पटिसन्धियं कम्मसमुट्ठानानञ्च रूपानं उभयत्थ सम्पयुत्तानं नामधम्मानञ्च रुक्खस्स मूलानि विय सुप्पतिट्ठितभावसाधनसङ्खातमूलट्ठेन उपकारका छ धम्माति दट्ठब्बं.
आलम्बीयति दुब्बलेन विय दण्डादिकं चित्तचेतसिकेहि गय्हतीति आरम्मणं. चित्तचेतसिका हि यं यं धम्मं आरब्भ पवत्तन्ति, ते ते धम्मा तेसं तेसं धम्मानं आरम्मणपच्चयो नाम. न हि सो धम्मो अत्थि, यो चित्तचेतसिकानं आरम्मणपच्चयभावं न गच्छेय्य. अत्ताधीनप्पवत्तीनं पतिभूतो पच्चयो अधिपतिपच्चयो.
न विज्जति पच्चयुप्पन्नेन सह अन्तरं एतस्स पच्चयस्साति अनन्तरपच्चयो. सण्ठानाभावेन सुट्ठु अनन्तरपच्चयो समनन्तरपच्चयो. अत्तनो अत्तनो अनन्तरं अनुरूपचित्तुप्पादजननसमत्थो पुरिमपुरिमनिरुद्धो धम्मो ‘‘अनन्तरपच्चयो’’, ‘‘समनन्तरपच्चयो’’ति च ¶ वुच्चति. ब्यञ्जनमत्तेनेव हि नेसं विसेसो. अत्थतो पन उभयम्पि समनन्तरनिरुद्धस्सेवाधिवचनं. न हि तेसं अत्थतो भेदो उपलब्भति ¶ . यं पन केचि वदन्ति ‘‘अत्थानन्तरताय अनन्तरपच्चयो, कालानन्तरताय समनन्तरपच्चयो’’ति, तं ‘‘निरोधा वुट्ठहन्तस्स नेवसञ्ञानासञ्ञायतनं फलसमापत्तिया समनन्तरपच्चयेन पच्चयो’’त्यादीहि (पट्ठा. १.१.४१७) विरुज्झति. नेवसञ्ञानासञ्ञायतनं हि सत्ताहादिकालं निरुद्धं फलसमापत्तिया समनन्तरपच्चयो, तस्मा अभिनिवेसं अकत्वा ब्यञ्जनमत्ततोवेत्थ नानाकरणं पच्चेतब्बं, न अत्थतो. पुब्बधम्मनिरोधस्स हि पच्छाजातधम्मुप्पादनस्स च अन्तराभावेन उप्पादनसमत्थताय निरोधो अनन्तरपच्चयता, ‘‘इदमितो उद्धं, इदं हेट्ठा, इदं समन्ततो’’ति अत्तना एकत्तं उपनेत्वा विय सुट्ठु अनन्तरभावेन उप्पादेतुं समत्थं हुत्वा निरोधो समनन्तरपच्चयताति एवं ब्यञ्जनमत्ततोव भेदो. निरोधपच्चयस्सपि हि नेवसञ्ञानासञ्ञायतनस्स असञ्ञुप्पत्तिया पुरिमस्स च चुतिचित्तस्स कालन्तरेपि उप्पज्जन्तानं फलपटिसन्धीनं अन्तरा समानजातियेन अरूपधम्मेन ब्यवधानाभावतो भिन्नजातिकानञ्च रूपधम्मानं ब्यवधानकरणे असमत्थताय निरन्तरुप्पादने एकत्तं उपनेत्वा विय उप्पादने च समत्थता अत्थीति तेसम्पि अनन्तरसमनन्तरपच्चयता लब्भति, तस्मा धम्मतो अविसेसेपि तथा तथा बुज्झनकानं वेनेय्यानं वसेन उपसग्गत्थविसेसमत्ततोव भेदो पच्चेतब्बोति.
अत्तनो अनुप्पत्तिया सहुप्पन्नानम्पि अनुप्पत्तितो पकासस्स पदीपो विय सहुप्पन्नानं सहुप्पादभावेन पच्चयो सहजातपच्चयो, अरूपिनो चतुक्खन्धा, चत्तारो महाभूता, पटिसन्धिक्खणे वत्थुविपाका च धम्मा.
अञ्ञमञ्ञं उपत्थम्भयमानं तिदण्डं विय अत्तनो उपकारकधम्मानं उपत्थम्भकभावेन पच्चयो अञ्ञमञ्ञपच्चयो. अञ्ञमञ्ञतावसेनेव ¶ च उपकारकता अञ्ञमञ्ञपच्चयता, न सहजातमत्तेनाति अयमेतेसं द्विन्नं विसेसो. तथा हि सहजातपच्चयभावीयेव कोचि अञ्ञमञ्ञपच्चयो न होति चित्तजरूपानं सहजातपच्चयभाविनो नामस्स उपादारूपानं सहजातपच्चयभावीनं महाभूतानञ्च अञ्ञमञ्ञपच्चयभावस्स अनुद्धटत्ता. यदि हि सहजातभावेनेव अत्तनो उपकारकानं उपकारकता अञ्ञमञ्ञपच्चयता सिया, तदा सहजातअञ्ञमञ्ञपच्चयेहि समानेहि भवितब्बन्ति.
चित्तकम्मस्स ¶ पटो विय सहजातनामरूपानं निस्सयभूता चतुक्खन्धा, तरुपब्बतादीनं पथवी विय आधारणतोयेव सहजातरूपसत्तविञ्ञाणधातूनं यथाक्कमं निस्सया भूतरूपं, वत्थु चाति इमे निस्सयपच्चयो नाम निस्सीयति निस्सितकेहीति कत्वा, बलवभावेन निस्सयो पच्चयो उपनिस्सयपच्चयो उप-सद्दस्स अतिसयजोतकत्ता, तस्स पन भेदं वक्खति.
छ वत्थूनि, छ आरम्मणानि चाति इमे पच्चयुप्पन्नतो पठमं उप्पज्जित्वा पवत्तमानभावेन उपकारको पुरेजातपच्चयो. पच्छाजातपच्चये असति सन्तानट्ठितिहेतुभावं आगच्छन्तस्स कायस्स उपत्थम्भनभावेन उपकारका पच्छाजाता चित्तचेतसिका धम्मा पच्छाजातपच्चयो. सो गिज्झपोतकसरीरानं आहारासा चेतना विय दट्ठब्बो.
पुरिमपुरिमपरिचितगन्थो विय उत्तरउत्तरगन्थस्स कुसलादिभावेन अत्तसदिसस्स पगुणबलवभावविसिट्ठअत्तसमानजातियतागाहणं आसेवनं, तेन पच्चया सजातियधम्मानं सजातियधम्माव आसेवनपच्चयो. भिन्नजातिका हि भिन्नजातिकेहि आसेवनपगुणेन पगुणबलवभावविसिट्ठं कुसलादिभावसङ्खातं अत्तनो गतिं ¶ गाहापेतुं न सक्कोन्ति, न च सयं ततो गण्हन्ति, ते पन अनन्तरातीतानि लोकियकुसलाकुसलानि चेव अनावज्जनकिरियजवनानि चाति दट्ठब्बं. चित्तप्पयोगसङ्खातकिरियाभावेन सहजातानं नानाक्खणिकानं विपाकानं, कटत्तारूपानञ्च उपकारिका चेतना कम्मपच्चयो.
अत्तनो निरुस्साहसन्तभावेन सहजातनामरूपानं निरुस्साहसन्तभावाय उपकारका विपाकचित्तचेतसिका विपाकपच्चयो. ते हि पयोगेन असाधेतब्बताय कम्मस्स कटत्ता निप्फज्जमानमत्ततो निरुस्साहसन्तभावा होन्ति, न किलेसवूपसमसन्तभावा. तथा सन्तभावतोयेव हि भवङ्गादयो दुब्बिञ्ञेय्या. अभिनिपातसम्पटिच्छनसन्तीरणमत्ता पन विपाका दुब्बिञ्ञेय्याव. जवनप्पवत्तियाव नेसं रूपादिग्गहितता विञ्ञायति.
रूपारूपानं उपत्थम्भकत्तेन उपकारका चत्तारो आहारा आहारपच्चयो. सतिपि हि जनकभावे उपत्थम्भकत्तमेव आहारस्स पधानकिच्चं. जनयन्तोपि आहारो अविच्छेदवसेन उपत्थम्भेन्तो व जनेतीति उपत्थम्भकभावो व आहारभावो. तेसु तेसु किच्चेसु पच्चयुप्पन्नधम्मेहि अत्तानं अनुवत्तापनसङ्खाताधिपतियट्ठेन पच्चयो इन्द्रियपच्चयो.
आरम्मणूपनिज्झानलक्खणूपनिज्झानवसेन ¶ उपगन्त्वा आरम्मणनिज्झानका वितक्कादयो झानपच्चयो. सुगतितो पुञ्ञतो, दुग्गहितो पापतो वा निय्यानट्ठेन उपकारका सम्मादिट्ठादयो मग्गपच्चयो.
परमत्थतो भिन्नापि एकीभावगता विय एकुप्पादादिभावसङ्खातसम्पयोगलक्खणेन उपकारका नामधम्मा व सम्पयुत्तपच्चयो. अञ्ञमञ्ञसम्बन्धताय युत्तापि समाना विप्पयुत्तभावेन ¶ विसंसट्ठताय नानत्तुपगमनेन उपकारका वत्थुचित्तचेतसिका विप्पयुत्तपच्चयो.
पच्चुप्पन्नसभावसङ्खातेन अत्थिभावेन तादिसस्सेव धम्मस्स उपत्थम्भकत्तेन उपकारका ‘‘सहजातं पुरेजात’’न्त्यादिना वक्खमानधम्मा अत्थिपच्चयो. सतिपि हि जनकत्ते ठितियंयेव सातिसयो अत्थिपच्चयानं ब्यापारोति उपत्थम्भकताव तेसं गहिता. एकस्मिं फस्सादिसमुदाये पवत्तमाने दुतियस्स अभावतो अत्तनो ठितिया ओकासं अलभन्तानं अनन्तरमुप्पज्जमानकचित्तचेतसिकानं ओकासदानवसेन उपकारका अनन्तरनिरुद्धा चित्तचेतसिका नत्थिपच्चयो.
अत्तनो सभावाविगमनेन अप्पवत्तमानानं विगतभावेन उपकारकायेव धम्मा विगतपच्चयो. निरोधानुपगमनवसेन उपकारका अत्थिपच्चया व अविगतपच्चयो. ससभावतामत्तेन उपकारकता अत्थिपच्चयता, निरोधानुपगमनवसेन उपकारकता अविगतपच्चयताति पच्चयताविसेसो नेसं धम्माविसेसेपि दट्ठब्बो. धम्मानञ्हि समत्थताविसेसं सब्बाकारेन ञत्वा भगवता चतुवीसतिपच्चया देसिताति भगवति सद्धाय ‘‘एवं विसेसा एते धम्मा’’ति सुतमयञाणं उप्पादेत्वा चिन्ताभावनामयञाणेहि तदभिसमयाय योगो करणीयो. अविसेसेपि हि धम्मसामग्गियस्स तथा तथा विनेतब्बपुग्गलानं वसेन हेट्ठा वुत्तोपि पच्चयो पुन पकारन्तेन वुच्चति अहेतुकदुकं वत्वापि हेतुविप्पयुत्तदुकं वियाति दट्ठब्बं.
१५. नामं चतुक्खन्धसङ्खातं नामं तादिसस्सेव नामस्स छधा छहाकारेहि पच्चयो होति, तदेव नामरूपीनं समुदितानं ¶ पञ्चधा पच्चयो होति, रूपस्स पुन भूतुपादायभेदस्स एकधा पच्चयो होति, रूपञ्च नामस्स एकधा पच्चयो, पञ्ञत्तिनामरूपानि नामस्स द्विधा द्विप्पकारा ¶ पच्चया होन्ति, द्वयं पन नामरूपद्वयं समुदितं द्वयस्स तादिसस्सेव नामरूपद्वयस्स नवधा पच्चयो चेति एवं पच्चया छब्बिधा ठिता.
१६. विपाकब्याकतं कम्मवसेन विपाकभावप्पत्तं कम्मवेगक्खित्तपतितं विय हुत्वा पवत्तमानं अत्तनो सभावं गाहेत्वा परिभावेत्वा नेव अञ्ञं पवत्तेति, न च पुरिमविपाकानुभावं गहेत्वा उप्पज्जति. ‘‘न मग्गपच्चया आसेवने एक’’न्ति (पट्ठा. १.१.२२१) वचनतो च अहेतुककिरियेसु हसितुप्पादस्सेव आसेवनताउद्धरणेन आवज्जनद्वयं आसेवनपच्चयो न होति, तस्मा जवनानेव आसेवनपच्चयभावं गच्छन्तीति आह ‘‘पुरिमानि जवनानी’’त्यादि. अविसेसवचनेपेत्थ लोकियकुसलाकुसलाब्याकतजवनानेव दट्ठब्बानि लोकुत्तरजवनानं आसेवनभावस्स अनुद्धटत्ता.
एवञ्च कत्वा वुत्तं पट्ठानट्ठकथायं (पट्ठा. अट्ठ. १.१२) ‘‘लोकुत्तरो पन आसेवनपच्चयो नाम नत्थी’’ति. तत्थ हि कुसलं भिन्नजातिकस्स पुरेचरत्ता न तेन आसेवनगुणं गण्हापेति, फलचित्तानि च जवनवसेन उप्पज्जमानानिपि विपाकाब्याकते वुत्तनयेन आसेवनं न गण्हन्ति, न च अञ्ञं गाहापेन्ति. यम्पि ‘‘आसेवनविनिमुत्तं जवनं नत्थी’’ति आचरियधम्मपालत्थेरेन वुत्तं, तम्पि येभुय्यवसेन वुत्तन्ति विञ्ञायति. इतरथा आचरियस्स असमपेक्खिताभिधायकत्तप्पसङ्गो सिया. मग्गो पन गोत्रभुतो आसेवनं न गण्हातीति नत्थि भूमिआदिवसेन नानाजातिताय अनधिप्पेतत्ता. तथा हि वुत्तं पट्ठाने ‘‘गोत्रभु ¶ मग्गस्स आसेवनपच्चयेन पच्चयो, वोदानं मग्गस्स आसेवनपच्चयेन पच्चयो’’ति (पट्ठा. १.१.४२६). एकुप्पादादिचतुब्बिधसम्पयोगलक्खणाभावतो सहुप्पन्नानम्पि रूपधम्मानं सम्पयुत्तपच्चयता नत्थीति वुत्तं ‘‘चित्तचेतसिका धम्मा अञ्ञमञ्ञ’’न्ति.
१७. हेतुझानङ्गमग्गङ्गानि सहजातानं नाम रूपानन्ति तयोपेते पटिसन्धियं कम्मसमुट्ठानानं, पवत्तियं चित्तसमुट्ठानानञ्च रूपानं, उभयत्थ सहजातानं नामानञ्च हेतादिपच्चयेन पच्चया होन्ति. ‘‘सहजातरूपन्ति हि सब्बत्थ पटिसन्धियं कम्मसमुट्ठानानं, पवत्तियं चित्तसमुट्ठानान’’न्ति वक्खति. सहजाता चेतनाति अन्तमसो चक्खुविञ्ञाणादीहिपि सहजातचेतना. सहजातानं नाम रूपानन्ति सब्बापि चेतना नामानं, पटिसन्धिसहगता चेतना कम्मसमुट्ठानरूपानं, पवत्तियं रूपसमुट्ठापकचित्तसहगता चेतना चित्तसमुट्ठानरूपानञ्च. नानाक्खणिका ¶ चेतनाति विपाकक्खणतो नानाक्खणे अतीतभवादीसु निब्बत्ता कुसलाकुसलचेतना. नामरूपानन्ति उभयत्थापि नामरूपानं. विपाकक्खन्धाति पटिसन्धिविञ्ञाणादिका विपाका अरूपक्खन्धा. कम्मसमुट्ठानम्पि हि रूपं विपाकवोहारं न लभति अरूपधम्मभावेन, सारम्मणभावेन च कम्मसदिसेसु अरूपधम्मेस्वेव विपाक-सद्दस्स निरुळ्हत्ता.
१८. पुरेजातस्स इमस्स कायस्साति पच्चयधम्मतो पुरे उप्पन्नस्स इमस्स रूपकायस्स. कथं पन पच्चयुप्पन्नस्स पुरे निब्बत्तियं पच्छाजातस्स पच्चयताति? ननु वुत्तं ‘‘पच्छाजातपच्चये असति सन्तानट्ठितिहेतुकभावं आगच्छन्तस्सा’’ति, तस्मा सन्तानप्पवत्तस्स हेतुभावुपत्थम्भने इमस्स ब्यापारोति न कोचि विरोधो.
१९. पटिसन्धियं ¶ चक्खादिवत्थूनं असम्भवतो, सति च सम्भवे तंतंविञ्ञाणानं पच्चयभावानुपगमनतो, हदयवत्थुनो च पटिसन्धिविञ्ञाणेन सहुप्पन्नस्स पुरेजातकताभावतो वुत्तं ‘‘छवत्थूनि पवत्तिय’’न्ति. ‘‘पञ्चारम्मणानि पञ्चविञ्ञाणवीथिया’’ति च इदं आरम्मणपुरेजातनिद्देसे आगतं सन्धाय वुत्तं. पञ्हावारे पन ‘‘सेक्खा वा पुथुज्जना वा चक्खुं अनिच्चतो दुक्खतो अनत्ततो विपस्सन्ती’’त्यादिना (पट्ठा. १.१.४२४) अविसेसेन पच्चुप्पन्नचक्खादीनम्पि गहितत्ता धम्मारम्मणम्पि आरम्मणपुरेजातं मनोविञ्ञाणवीथिया लब्भति. अत्थतो हेतं सिद्धं, यं पच्चुप्पन्नधम्मारम्मणं गहेत्वा मनोद्वारिकवीथि पवत्तति, तं तस्स आरम्मणपुरेजातं होतीति.
२२. पकतिया एव पच्चयन्तररहितेन अत्तनो सभावेनेव उपनिस्सयो पकतूपनिस्सयो. आरम्मणानन्तरेहि असंमिस्सो पुथगेव कोचि उपनिस्सयोति वुत्तं होति. अथ वा पकतो उपनिस्सयो पकतूपनिस्सयो. पकतोति चेत्थ प-कारो उपसग्गो, सो अत्तनो फलस्स उप्पादनसमत्थभावेन सन्ताने निप्फादितभावं, आसेवितभावञ्च दीपेति, तस्मा अत्तनो सन्ताने निप्फन्नो रागादि, सद्धादि, उपसेवितो वा उतुभोजनादि पकतूपनिस्सयो. तथा चेव निद्दिसति.
२३. गरुकतन्ति गरुं कत्वा पच्चवेक्खितं. तथा हि ‘‘दानं दत्वा सीलं समादियित्वा ¶ उपोसथकम्मं कत्वा तं गरुं कत्वा पच्चवेक्खती’’त्यादिना (पट्ठा. १.१.४१३) दानसीलउपोसथकम्मपुब्बेकतसुचिण्णझानगोत्रभुवोदानमग्गादीनि गरुं कत्वा पच्चवेक्खणवसेन अस्स निद्देसो पवत्तो.
२४. ‘‘पुरिमा ¶ पुरिमा कुसला खन्धा पच्छिमानं पच्छिमानं कुसलानं खन्धानं उपनिस्सयपच्चयेन पच्चयो’’त्यादिना (पट्ठा. १.१.४२३) नयेन अनन्तरपच्चयेन सद्धिं नानत्तं अकत्वा अनन्तरूपनिस्सयस्स आगतत्ता वुत्तं ‘‘अनन्तरनिरुद्धा’’त्यादि. एवं सन्तेपि अत्तनो अनन्तरं अनुरूपचित्तुप्पादवसेन अनन्तरपच्चयो, बलवकारणवसेन अनन्तरूपनिस्सयपच्चयोति अयमेतेसं विसेसो.
२५. यथारहं अज्झत्तञ्च बहिद्धा च रागादयो…पे… सेनासनञ्चाति योजना. रागादयो हि अज्झत्तं निप्फादिता, पुग्गलादयो बहिद्धा सेविता. तथा हि वुत्तं आचरियेन –
‘‘रागसद्धादयो धम्मा, अज्झत्तमनुवासिता;
सत्तसङ्खारधम्मा च, बहिद्धोपनिसेविता’’ति. (नाम. परि. ८२७);
अथ वा अज्झत्तञ्च बहिद्धा च कुसलादिधम्मानन्ति यथाठितवसेनेव योजना अत्तनो हि रागादयो च अत्तनो कुसलादिधम्मानं कल्याणमित्तस्स सद्धादिके निस्साय कुसलं करोन्तानं परेसञ्च निस्सया होन्ति.
तत्थ कामरागादयो निस्साय कामभवादीसु निब्बत्तनत्थं, रागादिवूपसमत्थञ्च दानसीलउपोसथज्झानाभिञ्ञाविपस्सनामग्गभावना, रागादिहेतुका च उपरूपरिरागादयो होन्तीति यथारहं दट्ठब्बं. यं यञ्हि निस्साय यस्स यस्स सम्भवो, तं तं तस्स तस्स पकतूपनिस्सयो होति. पच्चयमहापदेसो हेस, यदिदं ‘‘उपनिस्सयपच्चयो’’ति वुत्तं. तथा चाह ‘‘बहुधा होति पकतूपनिस्सयो’’ति. सद्धादयोति सीलसुतचागपञ्ञा. अत्तनो सद्धादिकञ्हि उपनिस्साय अत्तनो दानसीलादयो, तथा कल्याणमित्तानं सद्धादयो उपनिस्साय ¶ परेसञ्च दानसीलादयो ¶ होन्तीति पाकटमेतं. सुखं दुक्खन्ति कायिकं सुखं दुक्खं. पुग्गलोति कल्याणमित्तादिपुग्गलो. भोजनन्ति सप्पायादिभोजनं, उतुपि तादिसोव.
२७. ‘‘अधिपति…पे… पच्चया होन्ती’’ति सङ्खेपेन वुत्तमत्थं वित्थारेतुं ‘‘तत्थ गरुकतमारम्मण’’न्त्यादि वुत्तं. गरुकतमारम्मणन्ति पच्चवेक्खणअस्सादादिना गरुकतं आरम्मणं. तञ्हि झानमग्गफलविपस्सनानिब्बानादिभेदं पच्चवेक्खणअस्सादादिमग्गफलादिधम्मे अत्ताधीने करोतीति आरम्मणाधिपति नाम. गरुकातब्बतामत्तेन आरम्मणाधिपति. गरुकतोपि बलवकारणट्ठेन आरम्मणूपनिस्सयोति अयमेतेसं विसेसो. सहजाता…पे… नामरूपानन्ति छन्दचित्तवीरियवीमंसानं, वसेन चतुब्बिधोपि सहजाताधिपति यथारहं सहजातनामरूपानं पवत्तियंयेव सहजाताधिपतिवसेन पच्चयो.
२८. रूपधम्मस्स अरूपधम्मं पति सहजातपच्चयता पटिसन्धियं वत्थुवसेन वुत्ताति आह ‘‘वत्थुविपाका अञ्ञमञ्ञ’’न्ति –
३०. यस्मा पन अञ्ञमञ्ञुपत्थम्भनवसेनेव अञ्ञमञ्ञपच्चयता, न सहजातमत्ततोति पवत्तियं रूपं नामानं अञ्ञमञ्ञपच्चयो न होति, तस्मा वुत्तं ‘‘चित्तचेतसिका धम्मा अञ्ञमञ्ञ’’न्ति. तथा उपादारूपानि च भूतरूपानं अञ्ञमञ्ञपच्चया न होन्तीति वुत्तं ‘‘महाभूता अञ्ञमञ्ञ’’न्ति.
३१. ननु च ‘‘अरूपिनो आहारा सहजातानं नामरूपान’’न्ति वुत्तं, एवञ्च सति असञ्ञीनं सहजाताहारस्स असम्भवतो ‘‘सब्बे सत्ता आहारट्ठितिका’’ति कथमिदं नीयतीति? वुच्चते – मनोसञ्चेतनाहारवसप्पवत्तस्स कम्मस्स ¶ , तंसहगतानम्पि वा सेसाहारानं कम्मूपनिस्सयपच्चयेहि पच्चयत्तपरियायं गहेत्वा सब्बसत्तानं आहारट्ठितिकता वुत्ता, न आहारपच्चयभावतोति.
३२. ‘‘पञ्च पसादा’’त्यादीसु ननु इत्थिन्द्रियपुरिसिन्द्रिया न गहिताति? सच्चं न गहिता. यदिपि तेसं लिङ्गादीहि अनुवत्तनीयता अत्थि, सा पन न पच्चयभावतो. यथा हि जीविताहारा येसं पच्चया होन्ति, तेसं अनुपालका उपत्थम्भका अत्थि, अविगतपच्चयभूता च ¶ होन्ति, न एवं इत्थिपुरिसभावा लिङ्गादीनं केनचि उपकारेन उपकारा होन्ति. केवलं पन यथासकेहेव कम्मादिपच्चयेहि पवत्तमानं लिङ्गादीनं यथा इत्थादिग्गहणस्स पच्चयभावो होति, ततो अञ्ञेनाकारेन तं-सहितसन्ताने अप्पवत्तितो लिङ्गादीहि अनुवत्तनीयता, इन्द्रियता च नेसं वुच्चति, तस्मा न तेसं इन्द्रियपच्चयभावो वुत्तो.
३३. येसं नामानं चक्खादीनं अब्भन्तरतो निक्खमन्तानं विय पवत्तानं, येसञ्च रूपानं नामसन्निस्सयेनेव उप्पज्जमानानं सम्पयोगासङ्का होति, तेसमेव विप्पयुत्तपच्चयता. रूपानं पन रूपेहि सासङ्का नत्थि. वत्थुसन्निस्सयेनेव जायन्तानं विसयभावमत्तं आरम्मणन्ति तेनापि तेसं सम्पयोगासङ्का नत्थीति येसं सम्पयोगासङ्का अत्थि, तेसमेव विप्पयुत्तपच्चयतापि वुत्ताति आह ‘‘ओक्कन्तिक्खणे वत्थू’’त्यादि.
३४. सब्बथा सब्बाकारेन यथारहं नामवसेन वुत्तं तिविधं सहजातं, दुविधं पुरेजातं, एकविधं पच्छाजातञ्च पच्चयजातं, आहारेसु कबळीकारो आहारो, रूपजीवितिन्द्रियन्ति अयं पञ्चविधोपि अत्थिपच्चयो, अविगतपच्चयो च होति. पच्चुप्पन्नसभावेन अत्थिभावेन तादिसस्सेव धम्मस्स ¶ उपत्थम्भकत्ता अत्थिभावाभावेन अनुपकारकानमेव अत्थिभावेन उपकारकता अत्थिपच्चयभावोति नत्थि निब्बानस्स सब्बदा भाविनो अत्थिपच्चयता, अविगतपच्चयता च. उप्पादादियुत्तानं वा नत्थिभावोपकारकताविरुद्धो, विगतभावोपकारकताविरुद्धो च उपकारकभावो अत्थिपच्चयतादिकाति न तस्स तप्पच्चयत्तप्पसङ्गो. रूपजीवितिन्द्रियञ्चेत्थ ओजा विय ठितिक्खणेव उपकारकत्ता सहजातपच्चयेसु न गय्हतीति विसुं वुत्तं.
३५. इदानि सब्बेपि पच्चया सङ्खेपतोपि चतुधायेवाति दस्सेतुं ‘‘आरम्मणू…पे… गच्छन्ती’’ति वुत्तं. न हि सो कोचि पच्चयो अत्थि, यो चित्तचेतसिकानं आरम्मणभावं न गच्छेय्य, सकसकपच्चयुप्पन्नस्स च उपनिस्सयभावं न गच्छति, कम्महेतुकत्ता च लोकप्पवत्तिया फलहेतूपचारवसेन सब्बेपि कम्मसभावं नातिवत्तन्ति, ते च परमत्थतो लोकसम्मुतिवसेन च विज्जमानायेवाति सब्बेपि चतूसु समोधानं गच्छन्ति.
३६. इदानि यं वुत्तं तत्थ तत्थ ‘‘सहजातरूप’’न्ति, तं सब्बं न अविसेसतो दट्ठब्बन्ति ¶ दस्सेतुं ‘‘सहजातरूप’’न्त्यादि वुत्तं. पटिसन्धियञ्हि चित्तसमुट्ठानरूपाभावतो पवत्तियं कम्मसमुट्ठानानञ्च चित्तचेतसिकेहि सहुप्पत्तिनियमाभावतो सहजातरूपन्ति सब्बत्थापि पवत्ते चित्तसमुट्ठानानं रूपानं, पटिसन्धियं कटत्तारूपसङ्खातकम्मजरूपानञ्च वसेन दुविधं होति. कम्मस्स कतत्ता निब्बत्तमानानि रूपानि कटत्तारूपानि.
३७. इति एवं वुत्तनयेन सम्भवा यथासम्भवं तेकालिका अनन्तरसमनन्तरआसेवननत्थिविगतवसेन पञ्चन्नं अतीतकालिकानं, कम्मपच्चयस्स अतीतवत्तमानवसेन द्विकालिकस्स, आरम्मणअधिपतिउपनिस्सयपच्चयानं तिकालिकानं ¶ , इतरेसं पन्नरसन्नं पच्चुप्पन्नकालिकानञ्च वसेन कालत्तयवन्तो, निब्बानपञ्ञत्तिवसेन कालविमुत्ता च, चक्खादिरागादिसद्धादिवसेन अज्झत्तिका च, पुग्गलउतुभोजनादिवसेन ततो बहिद्धा च, पच्चयुप्पन्नभावेन सङ्खता च, कथा तप्पटिपक्खभावेन असङ्खता च धम्मा पञ्ञत्तिनामरूपानं वसेन सङ्खेपतो तिविधा ठिता सब्बथा पट्ठाने अनन्तनयसमन्तपट्ठाने पकरणे चतुवीसतिसङ्खाता पच्चया नामाति योजना.
३८. तत्थाति तेसु पञ्ञत्तिनामरूपेसु.
पट्ठाननयवण्णना निट्ठिता.
पञ्ञत्तिभेदवण्णना
३९. वचनीयवाचकभेदा दुविधा पञ्ञत्तीति वुत्तं ‘‘पञ्ञापियत्ता’’त्यादि. पञ्ञापियत्ताति तेन तेन पकारेन ञापेतब्बत्ता, इमिना रूपादिधम्मानं समूहसन्तानादिअवत्थाविसेसादिभेदा सम्मुतिसच्चभूता उपादापञ्ञत्तिसङ्खाता अत्थपञ्ञत्ति वुत्ता. सा हि नामपञ्ञत्तिया पञ्ञापीयति. पञ्ञापनतोति पकारेहि अत्थपञ्ञत्तिया ञापनतो. इमिना हि पञ्ञापेतीति ‘‘पञ्ञत्ती’’ति लद्धनामानं अत्थानं अभिधानसङ्खाता नामपञ्ञत्ति वुत्ता.
४०. भूतपरिणामाकारमुपादायाति ¶ पथवादिकानं महाभूतानं पबन्धवसेन पवत्तमानानं पत्थटसङ्गहतादिआकारेन परिणामाकारं परिणतभावसङ्खातं आकारं उपादाय निस्सयं कत्वा. तथा तथाति भूमादिवसेन. भूमिपब्बतादिकाति भूमिपब्बतरुक्खादिका सन्तानपञ्ञत्ति. सम्भारसन्निवेसाकारन्ति दारुमत्तिकातन्तादीनं सम्भारानं उपकरणानं ¶ सन्निवेसाकारं रचनादिविसिट्ठतंतंसण्ठानादिआकारं. रथसकटादिकाति रथसकटगामघटपटादिका समूहपञ्ञत्ति. चन्दावट्टनादिकन्ति चन्दिमसूरियनक्खत्तानं सिनेरुं पदक्खिणवसेन उदयादिआवट्टनाकारं. दिसाकालादिकाति पुरत्थिमदिसादिका दिसापञ्ञत्ति, पुब्बण्हादिका कालपञ्ञत्ति, मासोतुवेसाखमासादिका तंतंनामविसिट्ठा मासादिपञ्ञत्ति च. असम्फुट्ठाकारन्ति तंतंरूपकलापेहि असम्फुट्ठं सुसिरादिआकारं. कूपगुहादिका ति कूपगुहछिद्दादिका आकासपञ्ञत्ति. तंतंभूतनिमित्तन्ति पथवीकसिणादितंतंभूतनिमित्तं. भावनाविसेसन्ति परिकम्मादिभेदं भावनाय पबन्धविसेसं. कसिणनिमित्तादिकाति कसिणासुभनिमित्तादिभेदा योगीनं उपट्ठिता उग्गहपटिभागादिभेदा निमित्तपञ्ञत्ति. एवमादिप्पभेदाति कसिणुग्घाटिमाकासनिरोधकसिणादिभेदा च. अत्थच्छायाकारेनाति परमत्थधम्मस्स छायाकारेन पटिभागाकारेन.
४१. नामनामकम्मादिनामेनाति नामं नामकम्मं नामधेय्यं निरुत्ति ब्यञ्जनं अभिलापोति इमेहि छहि नामेहि. तत्थ अत्थेसु नमतीति नामं. तं अन्वत्थरुळ्हीवसेन दुविधं, सामञ्ञगुणकिरियायदिच्छावसेन चतुब्बिधं. नाममेव नामकम्मं. तथा नामधेय्यं. अक्खरद्वारेन अत्थं नीहरित्वा उत्ति कथनं निरुत्ति, अत्थं ब्यञ्जयतीति ब्यञ्जनं. अभिलपतीति अभिलापो, सद्दगतअक्खरसन्निवेसक्कमो. सा पनायं नामपञ्ञत्ति विज्जमानअविज्जमानतदुभयसंयोगवसेन छब्बिधा होतीति दस्सेतुं ‘‘विज्जमानपञ्ञत्ती’’त्यादि वुत्तं, एताय पञ्ञापेन्तीति ‘‘रूपवेदना’’त्यादिना पकासेन्ति.
४२. उभिन्नन्ति विज्जमानाविज्जमानानं द्विन्नं. पञ्चाभिञ्ञा, आसवक्खयञाणन्ति छ अभिञ्ञा अस्साति छळभिञ्ञो. एत्थ ¶ च अभिञ्ञानं विज्जमानत्ता, तप्पटिलाभिनो पुग्गलस्स अविज्जमानत्ता च अयं विज्जमानेन अविज्जमानपञ्ञत्ति नाम. तथा इत्थिया अविज्जमानत्ता, सद्दस्स च विज्जमानत्ता इत्थिसद्दोति अविज्जमानेन विज्जमानपञ्ञत्ति. पसादचक्खुनो, तन्निस्सितविञ्ञाणस्स च विज्जमानत्ता चक्खुविञ्ञाणन्ति विज्जमानेन विज्जमानपञ्ञत्ति ¶ . रञ्ञो च पुत्तस्स च सम्मुतिसच्चभूतत्ता राजपुत्तोति अविज्जमानेन अविज्जमानपञ्ञत्ति.
४३. वचीघोसानुसारेनाति भूमिपब्बतरूपवेदनादिवचीमयसद्दस्स अनुसारेन अनुगमनेन अनुस्सरणेन आरम्मणकरणेन पवत्ताय सोतविञ्ञाणवीथिया पवत्तितो अनन्तरं उप्पन्नस्स मनोद्वारस्स नामचिन्तनाकारप्पवत्तस्स मनोद्वारिकविञ्ञाणसन्तानस्स ‘‘इदमीदिसस्स अत्थस्स नाम’’न्ति पुब्बेयेव गहितसङ्केतोपनिस्सयस्स गोचरा आरम्मणभूता ततो नामग्गहणतो परं यस्सा सम्मुतिपरमत्थविसयाय नामपञ्ञत्तिया अनुसारेन अनुगमनेन अत्था सम्मुतिपरमत्थभेदा विञ्ञायन्ति, सायं भूमिपब्बतरूपवेदनादिका पञ्ञापेतब्बत्थपञ्ञापिका लोकसङ्केतेन निम्मिता लोकवोहारेन सिद्धा, मनोद्वारग्गहिता अक्खरावलिभूता पञ्ञत्ति विञ्ञेय्या पञ्ञापनतो पञ्ञत्तिसङ्खाता नामपञ्ञत्तीति विञ्ञेय्या.
एत्थ च सोतविञ्ञाणवीथिया अनन्तरभाविनिं मनोद्वारिकवीथिम्पि सोतविञ्ञाणवीथिग्गहणेनेव सङ्गहेत्वा ‘‘सोतविञ्ञाणवीथिया’’ति वुत्तं. घटादिसद्दञ्हि सुणन्तस्स एकमेकं सद्दं आरब्भ पच्चुप्पन्नातीतारम्मणवसेन द्वे द्वे जवनवारा, बुद्धिया गहितनामपण्णत्तिभूतं अक्खरावलिमारब्भ एकोति एवं सोतविञ्ञाणवीथिया अनन्तराय अतीतसद्दारम्मणाय ¶ जवनवीथिया अनन्तरं नामपञ्ञत्तिया गहणं, ततो परं अत्थावबोधोति आचरिया.
पञ्ञत्तिभेदवण्णना निट्ठिता.
इति अभिधम्मत्थविभाविनिया नाम अभिधम्मत्थसङ्गहवण्णनाय
पच्चयपरिच्छेदवण्णना निट्ठिता.
९. कम्मट्ठानपरिच्छेदवण्णना
१. इतो ¶ पच्चयनिद्देसतो परं नीवरणानं समनट्ठेन समथसङ्खातानं, अनिच्चादिविविधाकारतो दस्सनट्ठेन विपस्सनासङ्खातानञ्च द्विन्नं भावनानं दुविधम्पि कम्मट्ठानं दुविधभावनाकम्मस्स पवत्तिट्ठानताय कम्मट्ठानभूतमारम्मणं उत्तरुत्तरयोगकम्मस्स पदट्ठानताय कम्मट्ठानभूतं भावनावीथिञ्च यथाक्कमं समथविपस्सनानुक्कमेन पवक्खामीति योजना.
समथकम्मट्ठानं
चरितभेदवण्णना
३. रागो व चरिता पकतीति रागचरिता. एवं दोसचरितादयोपि. चरितसङ्गहोति मूलचरितवसेन पुग्गलसङ्गहो, संसग्गवसेन पन तेसट्ठि चरिता होन्ति. वुत्तञ्हि –
‘‘रागादिके तिके सत्त, सत्त सद्धादिके तिके;
एकद्वितिकमूलम्हि, मिस्सतो सत्तसत्तक’’न्ति.
एत्थ हि रागचरिता दोसचरिता मोहचरिता रागदोसचरिता रागमोहचरिता दोसमोहचरिता रागदोसमोहचरिताति ¶ एवं रागादिके तिके सत्तकमेकं. तथा सद्धाचरिता बुद्धिचरिता वितक्कचरिता सद्धाबुद्धिचरिता सद्धाबुद्धिवितक्कचरिता बुद्धिवितक्कचरिता सद्धाबुद्धिवितक्कचरिताति सद्धादिकेपि तिके एकन्ति एवं द्वे तिके अमिस्सेत्वा चुद्दस चरिता होन्ति. रागादितिके पन एकद्वितिकमूलवसेन सद्धादितिकेन सह योजिते रागसद्धाचरिता रागबुद्धिचरिता रागवितक्कचरिता रागसद्धाबुद्धिचरिता रागसद्धावितक्कचरिता रागबुद्धिवितक्कचरिता रागसद्धाबुद्धिवितक्कचरिताति रागमूलनये एकं सत्तकं, तथा ‘‘दोससद्धाचरिता दोसबुद्धिचरिता दोसवितक्कचरिता’’त्यादिना दोसमूलनयेपि एकं, ‘‘मोहसद्धाचरिता’’त्यादिना मोहमूलनयेपि एकन्ति एवं एकमूलनये सत्तकत्तयं होति. यथा ¶ चेत्थ, एवं द्विमूलकनयेपि ‘‘रागदोससद्धाचरिता रागदोसबुद्धिचरिता रागदोसवितक्कचरिता’’त्यादिना सत्तकत्तयं. तिमूलकनये पन ‘‘रागदोसमोहसद्धाचरिता’’त्यादिना एकं सत्तकन्ति एवं मिस्सतो सत्तसत्तकवसेन एकूनपञ्ञास चरिता होन्ति. इति इमा एकूनपञ्ञास, पुरिमा च चुद्दसाति तेसट्ठि चरिता दट्ठब्बा. केचि पन दिट्ठिया सद्धिं ‘‘चतुसट्ठी’’ति वण्णेन्ति.
चरितभेदवण्णना निट्ठिता.
भावनाभेदवण्णना
४. भावनाय पटिसङ्खारकम्मभूता, आदिकम्मभूता वा पुब्बभागभावना परिकम्मभावना नाम. नीवरणविक्खम्भनतो पट्ठाय गोत्रभूपरियोसाना कामावचरभावना उपचारभावना नाम. अप्पनाय समीपचारित्ता गामूपचारादयो विय. महग्गतभावप्पत्ता अप्पनाभावना नाम अप्पनासङ्खातवितक्कपमुखत्ता ¶ . सम्पयुत्तधम्मेहि आरम्मणे अप्पेन्तो विय पवत्ततीति वितक्को अप्पना. तथा हि सो ‘‘अप्पना ब्यप्पना’’ति (ध. स. ७) निद्दिट्ठो. तप्पमुखतावसेन पन सब्बेपि महग्गतानुत्तरझानधम्मा ‘‘अप्पना’’ति वुच्चन्ति.
भावनाभेदवण्णना निट्ठिता.
निमित्तभेदवण्णना
५. परिकम्मस्स निमित्तं आरम्मणत्ताति परिकम्मनिमित्तं, कसिणमण्डलादि. तदेव चक्खुना दिट्ठं विय मनसा उग्गहेतब्बं निमित्तं, उग्गण्हन्तस्स वा निमित्तन्ति उग्गहनिमित्तं. तप्पटिभागं वण्णादिकसिणदोसरहितं निमित्तं उपचारप्पनानं आरम्मणत्ताति पटिभागनिमित्तं.
६. पथवीयेव ¶ कसिणं एकदेसे अट्ठत्वा अनन्तस्स फरितब्बताय सकलट्ठेनाति पथवीकसिणं, कसिणमण्डलं. पटिभागनिमित्तं, तदारम्मणञ्च झानं ‘पथवीकसिण’न्ति वुच्चति. तथा आपोकसिणादीसुपि. तत्थ पथवादीनि चत्तारि भूतकसिणानि. नीलादीनि चत्तारि वण्णकसिणानि, परिच्छिन्नाकासो आकासकसिणं, चन्दादिआलोको आलोककसिणन्ति दट्ठब्बं.
७. उद्धं धुमातं सूनं छवसरीरं उद्धुमातं, तदेव कुच्छितट्ठेनउद्धुमातकं. एवं सेसेसुपि. सेतरत्तादिना विमिस्सितं येभुय्येन नीलवण्णं छवसरीरं विनीलकं विसेसतो नीलकन्ति कत्वा. विस्सवन्तपुब्बकं विपुब्बकं. मज्झे द्विधा छिन्नं विच्छिद्दकं. सोणसिङ्गालादीहि विविधाकारेन खायितं ¶ विक्खायितकं. सोणसिङ्गालादीहि विविधेनाकारेन खण्डित्वा तत्थ तत्थ खित्तं विक्खित्तकं. काकपदादिआकारेन सत्थेन हनित्वा विविधं खित्तं हतविक्खित्तकं. लोहितपग्घरणकं लोहितकं. किमिकुलपग्घरणकं पुळवकं. अन्तमसो एकम्पि अट्ठि अट्ठिकं.
८. अनु अनु सरणं अनुस्सति, अरहतादिबुद्धगुणारम्मणा अनुस्सति बुद्धानुस्सति. स्वाक्खाततादिधम्मगुणारम्मणा अनुस्सति धम्मानुस्सति. सुप्पटिपन्नतादिसंघगुणारम्मणा अनुस्सति संघानुस्सति. अखण्डतादिना सुपरिसुद्धस्स अत्तनो सीलगुणस्स अनुस्सरणं सीलानुस्सति. विगतमलमच्छेरतादिवसेन अत्तनो चागानुस्सरणं चागानुस्सति. ‘‘येहि सद्धादीहि समन्नागता देवा देवत्तं गता, तादिसा गुणा मयि सन्ती’’ति एवं देवता सक्खिट्ठाने ठपेत्वा अत्तनो सद्धादिगुणानुस्सरणं देवतानुस्सति. सब्बदुक्खूपसमभूतस्स निब्बानस्स गुणानुस्सरणं उपसमानुस्सति. जीवितिन्द्रियुपच्छेदभूतस्स मरणस्स अनुस्सरणं मरणानुस्सति. केसादिकायकोट्ठासे गता पवत्ता सति कायगतासति. आनञ्च अपानञ्च आनापानं, अस्सासपस्सासा, तदारम्मणा सति आनापानस्सति.
९. मिज्जति सिनिय्हतीति मेत्ता, मित्तेसु भवाति वा मेत्ता, सा सत्तानं हितसुखूपसंहरणलक्खणा. परदुक्खापनयनकामतालक्खणा करुणा. परसम्पत्तिपमोदलक्खणा मुदिता. इट्ठानिट्ठेसु मज्झत्ताकारप्पवत्तिलक्खणा उपेक्खा. अप्पमाणसत्तारम्मणत्ता अप्पमञ्ञा. उत्तमविहारभावतो, उत्तमानं वा विहारभावतो ब्रह्मविहारो.
१०. गमनपरियेसनपरिभोगादिपच्चवेक्खणवसेन ¶ ¶ कबळीकाराहारे पटिकूलन्ति पवत्ता सञ्ञा आहारे पटिकूलसञ्ञा.
११. पथवीधातुआदीनं चतुन्नं धातूनं सलक्खणतो केसादिससम्भारादितो च ववत्थानं चतुधातुववत्थानं.
१२. अरूपे आरम्मणे पवत्ता आरुप्पा.
निमित्तभेदवण्णना निट्ठिता.
सप्पायभेदवण्णना
१३. इदानि तस्स तस्स पुग्गलस्स चरितानुकूलकम्मट्ठानं दस्सेतुं ‘‘चरितासु पना’’त्यादिमाह. रागो व चरितं पकति एतस्साति रागचरितो, रागबहुलो पुग्गलो, रागस्स उजुविपच्चनीकभावतो असुभकम्मट्ठानं तस्स सप्पायं. आनापानं मोहचरितस्स, वितक्कचरितस्स च सप्पायं बुद्धिविसयभावेन मोहप्पटिपक्खत्ता, वितक्कसन्धावनस्स निवारकत्ता च. छ बुद्धानुस्सतिआदयो सद्धाचरितस्स सप्पाया सद्धावुद्धिहेतुभावतो.
१७. मरणउपसमसञ्ञाववत्थानानि बुद्धिचरितस्स सप्पायानि गम्भीरभावतो बुद्धिया एव विसयत्ता.
१८. सेसानीति चतुब्बिधभूतकसिणआकासआलोककसिणआरुप्पचतुक्कवसेन दसविधानि. तत्थापीति तेसु दससु कम्मट्ठानेसु. पुथुलं मोहचरितस्स सप्पायं सम्बाधे ओकासे चित्तस्स भिय्योसोमत्ताय सम्मुय्हनतो. खुद्दकं वितक्कचरितस्स सप्पायं महन्तारम्मणस्स वितक्कसन्धावनपच्चयत्ता. उजुविपच्चनीकतो चेव अतिसप्पायताय ¶ चेतं वुत्तं. रागादीनं पन अविक्खम्भिका, सद्धादीनं वा अनुपकारिका कसिणादिभावना नाम नत्थि.
सप्पायभेदवण्णना निट्ठिता.
भावनाभेदवण्णना
१९. सब्बत्थापीति ¶ चत्तालीसकम्मट्ठानेसुपि नत्थि अप्पना, बुद्धगुणादीनं परमत्थभावतो, अनेकविधत्ता, एकस्सपि गम्भीरभावतो च. बुद्धानुस्सतिआदीसु दससु कम्मट्ठानेसु अप्पनावसेन समाधिस्स पतिट्ठातुं असक्कुणेय्यत्ता अप्पनाभावं अप्पत्वा समाधि उपचारभावेन पतिट्ठाति. लोकुत्तरसमाधि, पन दुतियचतुत्थारुप्पसमाधि च सभावधम्मेपि भावनाविसेसवसेन अप्पनं पापुणाति. विसुद्धिभावनानुक्कमवसेन हि लोकुत्तरो अप्पनं पापुणाति. आरम्मणसमतिक्कमभावनावसेन आरुप्पसमाधि. अप्पनाप्पत्तस्सेव हि चतुत्थज्झानसमाधिनो आरम्मणसमतिक्कमनमत्तं होति.
२१. पञ्चपि झानानि एतेसमत्थि, तत्थ नियुत्तानीति वा पञ्चकज्झानिकानि.
२२. असुभभावनाय पटिकूलारम्मणत्ता चण्डसोताय नदिया अरित्तबलेन नावा विय वितक्कबलेनेव तत्थ चित्तं पवत्ततीति असुभकम्मट्ठाने अवितक्कज्झानासम्भवतो ‘‘पठमज्झानिका’’ति वुत्तं.
२३. मेत्ताकरुणामुदितानं दोमनस्ससहगतब्यापादविहिंसानभिरतीनं पहायकत्ता दोमनस्सप्पटिपक्खेन सोमनस्सेनेव सहगतता युत्ताति ‘‘मेत्तादयो तयो चतुक्कज्झानिका’’ति वुत्ता.
२४. ‘‘सब्बे ¶ सत्ता सुखिता होन्तु, दुक्खा मुच्चन्तु, लद्धसुखसम्पत्तितो मा विगच्छन्तू’’ति मेत्तादिवसप्पवत्तब्यापारत्तयं पहाय कम्मस्सकतादस्सनेन सत्तेसु मज्झत्ताकारप्पवत्तभावनानिब्बत्ताय तत्रमज्झत्तुपेक्खाय बलवतरत्ता उपेक्खाब्रह्मविहारस्स सुखसहगतासम्भवतो ‘‘उपेक्खा पञ्चमज्झानिका’’ति वुत्ता.
भावनाभेदवण्णना निट्ठिता.
गोचरभेदवण्णना
२६. यथारहन्ति ¶ तंतंआरम्मणानुरूपतो. कस्सचि आरम्मणस्स अपरिब्यत्तताय ‘‘परियायेना’’ति वुत्तं.
२७. कसिणासुभकोट्ठासानापानस्सतीस्वेव हि परिब्यत्तनिमित्तसम्भवोति.
२८. पथवीमण्डलादीसु निमित्तं उग्गण्हन्तस्साति आदिम्हि ताव चतुपारिसुद्धिसीलं विसोधेत्वा दसविधं पलिबोधं उपच्छिन्दित्वा पियगरुभावनीयादिगुणसमन्नागतं कल्याणमित्तं उपसङ्कमित्वा अत्तनो चरियानुकूलं कम्मट्ठानं गहेत्वा अट्ठारसविधं अननुरूपविहारं पहाय पञ्चङ्गसमन्नागते अनुरूपविहारे विहरन्तस्स केसनखहरणादिखुद्दकपलिबोधुपच्छेदं कत्वा कसिणमण्डलादीनि पुरतो कत्वा आनापानकोट्ठासादीसु चित्तं ठपेत्वा निसीदित्वा ‘‘पथवी पथवी’’त्यादिना तंतंभावनानुक्कमेन पथवीकसिणादीसु तंतदारम्मणेसु निमित्तं उग्गण्हन्तस्स. अयमेत्थ सङ्खेपो. वित्थारतो पन भावना विसुद्धिमग्गतो (विसुद्धि. १.५४ आदयो) गहेतब्बा. दुविधम्पि हि भावनाविधानं इध आचरियेन ¶ अतिसङ्खेपतो वुत्तं, तदत्थदस्सनत्थञ्च वित्थारनये आहरियमाने अतिप्पपञ्चो सियाति मयम्पि तं न वित्थारेस्साम. यदा पन तं निमित्तं चित्तेन समुग्गहितन्ति एवं पवत्तानुपुब्बभावनावसेन यदा तं परिकम्मनिमित्तं चित्तेन सम्मा उग्गहितं होति. मनोद्वारस्स आपाथमागतन्ति चक्खुं निम्मीलेत्वा, अञ्ञत्थ गन्त्वा वा मनसि करोन्तस्स कसिणमण्डलसदिसमेव हुत्वा मनोद्वारिकजवनानं आपाथं आगतं होति.
२९. समाधियतीति विसेसतो चित्तेकग्गतापत्तिया समाहिता होति.
३०. चित्तसमाधानवसेन पुग्गलोपि समाहितोयेवाति वुत्तं ‘‘तथा समाहितस्सा’’ति. तप्पटिभागन्ति उग्गहनिमित्तसदिसं, ततोयेव हि तं ‘‘पटिभागनिमित्त’’न्ति वुच्चति. तं पन उग्गहनिमित्ततो अतिपरिसुद्धं होति. वत्थुधम्मविमुच्चितन्ति परमत्थधम्मतो विमुत्तं, वत्थुधम्मतो वा कसिणमण्डलगतकसिणदोसतो विनिमुत्तं. भावनाय निब्बत्तत्ता भावनामयं. समप्पितन्ति सुट्ठु अप्पितं.
३१. ततो पट्ठायाति पटिभागनिमित्तुप्पत्तितो पट्ठाय.
३३. पञ्चसु झानङ्गेसु एकेकारम्मणे उप्पन्नावज्जनानन्तरं चतुपञ्चजवनकतिपयभवङ्गतो ¶ परं अगन्त्वा अपरापरं झानङ्गावज्जनसमत्थता आवज्जनवसिता नाम. समापज्जितुकामतानन्तरं कतिपयभवङ्गतो परं अगन्त्वा उप्पन्नावज्जनानन्तरं समापज्जितुं समत्थता समापज्जनवसिता नाम. सेतु विय सीघसोताय नदिया ओघं भवङ्गवेगं उपच्छिन्दित्वा यथापरिच्छिन्नकालं झानं ठपेतुं समत्थता भवङ्गपाततो रक्खणयोग्यता अधिट्ठानवसिता नाम. यथा परिच्छिन्नकालं अनतिक्कमित्वा झानतो वुट्ठानसमत्थता वुट्ठानवसिता नाम. अथ वा यथापरिच्छिन्नकालतो उद्धं गन्तुं अदत्वा ठपनसमत्थता अधिट्ठानवसिता ¶ नाम. यथापरिच्छिन्नकालतो अन्तो अवुट्ठहित्वा यथाकालवसेनेव वुट्ठानसमत्थता वुट्ठानवसिता नामाति अलमतिप्पपञ्चेन. पच्चवेक्खणवसिता पन आवज्जनवसिताय एव सिद्धा. आवज्जनानन्तरजवनानेव हि पच्चवेक्खणजवनानि नाम. वितक्कादिओळारिकङ्गं पहानायाति दुतियज्झानादीहि वितक्कादिओळारिकङ्गानं झानक्खणे अनुप्पादाय. पदहतोति परिकम्मं करोन्तस्स. तस्स पन उपचारभावना निप्फन्ना नाम होति वितक्कादीसु निकन्तिविक्खम्भनतो पट्ठायाति दट्ठब्बं. यथारहन्ति तंतंझानिककसिणादिआरम्मणानुरूपं.
३६. आकासकसिणस्स उग्घाटेतुं असक्कुणेय्यत्ता वुत्तं ‘‘आकासवज्जितेसू’’ति. कसिणन्ति कसिणपटिभागनिमित्तं. उग्घाटेत्वाति अमनसिकारवसेन उद्धरित्वा. अनन्तवसेन परिकम्मं करोन्तस्साति ‘‘अनन्तं आकासं, अनन्तं आकास’’न्ति आकासं आरब्भ परिकम्मं करोन्तस्स, न पन केवलं ‘‘अनन्तं अनन्त’’न्ति. एवं विञ्ञाणञ्चायतनेपि. ‘‘अनन्त’’न्ति अवत्वापि ‘‘आकासो आकासो (विसुद्धि. १.२७६), विञ्ञाणं विञ्ञाण’’न्ति (विसुद्धि. १.२८१) मनसि कातुं वट्टतीति आचरिया.
३९. ‘‘सन्तमेतं, पणीतमेत’’न्ति परिकम्मं करोन्तस्साति अभावमत्तारम्मणताय ‘‘एतं सन्तं, एतं पणीत’’न्ति भावेन्तस्स.
४०. अवसेसेसु चाति कसिणादीहि सह अप्पनावहकम्मट्ठानतो अवसेसेसु बुद्धानुस्सतिआदीसु अट्ठसु ¶ , सञ्ञाववत्थानेसु चाति दससु कम्मट्ठानेसु. परिकम्मं कत्वाति ‘‘सो भगवा इतिपि अरहं, इतिपि सम्मासम्बुद्धो’’त्यादिना (विसुद्धि. १.१२४) वुत्तविधानेन परिकम्मं कत्वा. साधुकमुग्गहितेति बुद्धादिगुणनिन्नपोणपब्भारचित्ततावसेन सुट्ठु उग्गहिते. परिकम्मञ्च समाधियतीति परिकम्मभावना समाहिता निप्फज्जति. उपचारो च सम्पज्जतीति नीवरणानि विक्खम्भेन्तो उपचारसमाधि च उप्पज्जति.
४१. अभिञ्ञावसेन ¶ पवत्तमानन्ति अभिविसेसतो जाननट्ठेन अभिञ्ञासङ्खातं इद्धिविधादिपञ्चलोकियाभिञ्ञावसेन पवत्तमानं, अभिञ्ञापादकपञ्चमज्झाना वुट्ठहित्वाति कसिणानुलोमादीहि चुद्दसहाकारेहि (विसुद्धि. २.३६५) चित्तं परिदमेत्वा अभिनीहारक्खमं कत्वा उपेक्खेकग्गतायोगतो अनुरूपत्ता च रूपावचरपञ्चमज्झानमेव अभिञ्ञानं पादकं पतिट्ठाभूतं पथवादिकसिणारम्मणं पञ्चमज्झानं, तं समापज्जित्वा ततो वुट्ठाय. अधिट्ठेय्यादिकमावज्जेत्वाति इद्धिविधञाणस्स परिकम्मकाले अधिट्ठातब्बं विकुब्बनीयं सतादिकं कोमाररूपादिकं, दिब्बसोतस्स परिकम्मकाले थूलसुखुमभेदं सद्दं, चेतोपरियञाणस्स परिकम्मकाले परस्स हदयङ्गतवण्णदस्सनेन सरागादिभेदं चित्तं, पुब्बेनिवासानुस्सतिञाणस्स परिकम्मसमये पुरिमभवेसु चुतिचित्तादिभेदं पुब्बे निवुत्थक्खन्धं, दिब्बचक्खुस्स परिकम्मसमये ओभासफरितट्ठानगतं रूपं वा आवज्जेत्वा.
परिकम्मं करोन्तस्साति ‘‘सतं होमि, सहस्सं होमी’’त्यादिना परिकम्मं करोन्तस्स. रूपादीसूति परिकम्मविसयभूतेसु रूपपादकज्झानसद्दपरचित्तपुब्बेनिवुत्थक्खन्धादिभेदेसु आरम्मणेसु. एत्थ हि इद्धिविधञाणस्स ताव पादकज्झानं, कायो, रूपादिअधिट्ठाने रूपादीनि चाति छ आरम्मणानि ¶ . तत्थ पादकज्झानं अतीतमेव, कायो पच्चुप्पन्नो, इतरं पच्चुप्पन्नमनागतं वा. दिब्बसोतस्स पन सद्दोयेव, सो च खो पच्चुप्पन्नो. परचित्तविजाननाय पन अतीते सत्तदिवसेसु, अनागते सत्तदिवसेसु च पवत्तं परित्तादीसु यं किञ्चि तिकालिकं चित्तमेव आरम्मणं होतीति महाअट्ठकथाचरिया (विसुद्धि. २.४१६; ध. स. अट्ठ. १४३४).
सङ्गहकारा पन ‘‘चत्तारोपि खन्धा’’ति (ध. स. अट्ठ. १४३४) वदन्ति, कथं पनस्सा पच्चुप्पन्नचित्तारम्मणता, ननु च आवज्जनाय गहितमेव इद्धिचित्तस्स आरम्मणं होति, आवज्जनाय च पच्चुप्पन्नचित्तमारम्मणं कत्वा निरुज्झमानाय तंसमकालमेव परस्स चित्तम्पि निरुज्झतीति आवज्जनजवनानं कालवसेन एकारम्मणता न सिया, मग्गफलवीथितो अञ्ञत्थ आवज्जनजवनानं कथञ्च नानारम्मणता न अधिप्पेताति? अट्ठकथायं (विसुद्धि. २.४१६; ध. स. अट्ठ. १४३४) ताव सन्ततिअद्धापच्चुप्पन्नारम्मणता योजिता. आनन्दाचरियो (ध. स. मूलटी. १४३४ थोक विसदिसं) पन भणति ‘‘पादकज्झानतो वुट्ठाय पच्चुप्पन्नादिविभागं अकत्वा केवलं ‘इमस्स चित्तं ¶ जानामि’च्चेव परिकम्मं कत्वा पुनपि पादकज्झानं समापज्जित्वा वुट्ठाय अविसेसेनेव चित्तं आवज्जेत्वा तिण्णं, चतुन्नं वा परिकम्मानं अनन्तरं चेतोपरियञाणेन परस्स चित्तं पटिविज्झति रूपं विय दिब्बचक्खुना. पच्छा कामावचरचित्तेन सरागादिववत्थानम्पि करोति नीलादिववत्थानं विय. तानि च सब्बानि अभिमुखीभूतचित्तारम्मणानेव, अनिट्ठे च ठाने नानारम्मणतादोसो नत्थि अभिन्नाकारप्पवत्तितो’’ति. पुब्बेनिवासानुस्सतिञाणस्स पुब्बे निवुत्थक्खन्धा, खन्धप्पटिबद्धानि च नामगोत्तानि, निब्बानञ्च आरम्मणं होति, दिब्बचक्खुस्स पन रूपमेव ¶ पच्चुप्पन्नन्ति अयमेतेसं आरम्मणविभागो. यथारहमप्पेतीति तंतंपरिकम्मानुरूपतो अप्पेति.
४२. इदानि आरम्मणानं भेदेन अभिञ्ञाभेदं दस्सेतुं ‘‘इद्धिविधा’’त्यादिमाह. अधिट्ठानादि इद्धिप्पभेदो एतिस्साति इद्धिविधा. दिब्बानं सोतसदिसताय, दिब्बविहारसन्निस्सितताय च दिब्बञ्च तं सोतञ्चाति दिब्बसोतं. परेसं चित्तं विञ्ञायति एतायाति परचित्तविजानना. अत्तनो सन्ताने निवुत्थवसेन चेव गोचरनिवासवसेन च पुब्बे अतीतभवेसु खन्धादीनं अनुस्सरणं पुब्बेनिवासानुस्सति. वुत्तनयेन दिब्बञ्च तं चक्खु चाति दिब्बचक्खु. ‘चुतूपपातञाण’न्ति पन दिब्बचक्खुमेव वुच्चति. यथाकम्मूपगञाणअनागतंसञाणानिपि दिब्बचक्खुवसेनेव इज्झन्ति. न हि तेसं विसुं परिकम्मं अत्थि. तत्थ अनागतंसञाणस्स ताव अनागते सत्तदिवसतो परं पवत्तनकं चित्तचेतसिकं दुतियदिवसतो पट्ठाय पवत्तनकञ्च यं किञ्चि आरम्मणं होति. तञ्हि सविसये सब्बञ्ञुतञ्ञाणगतिकन्ति. यथा कम्मूपगञाणस्स पन कुसलाकुसलसङ्खाता चेतना, चत्तारोपि वा खन्धा आरम्मणन्ति दट्ठब्बं.
गोचरवसेन भेदो गोचरभेदो.
गोचरभेदवण्णना निट्ठिता.
समथकम्मट्ठानवण्णना निट्ठिता.
विपस्सनाकम्मट्ठानं
विसुद्धिभेदवण्णना
४३. अनिच्चादिवसेन ¶ विविधाकारेन पस्सतीति विपस्सना, अनिच्चानुपस्सनादिका भावनापञ्ञा. तस्सा कम्मट्ठानं, सायेव वा कम्मट्ठानन्ति विपस्सनाकम्मट्ठानं. तस्मिं विपस्सनाकम्मट्ठाने सत्तविधेन विसुद्धिसङ्गहोति सम्बन्धो.
४४. अनिच्चतायेव ¶ लक्खणं लक्खितब्बं, लक्खीयति अनेनाति वा अनिच्चलक्खणं. उदयवयपटिपीळनसङ्खातदुक्खभावो व लक्खणन्ति दुक्खलक्खणं. परपरिकप्पितस्स अत्तनो अभावो अनत्तता, तदेव लक्खणन्ति अनत्तलक्खणं.
४५. तिण्णं लक्खणानं अनु अनु पस्सना अनिच्चानुपस्सनादिका.
४६. खन्धादीनं कलापतो सम्मसनवसप्पवत्तं ञाणं सम्मसनञाणं. उप्पादभङ्गानुपस्सनावसप्पवत्तञाणं उदयब्बयञाणं. उदयं मुच्चित्वा वये पवत्तं ञाणं भङ्गञाणं. सङ्खारानं भयतो अनुपस्सनावसेन पवत्तं ञाणं भयञाणं, दिट्ठभयानं आदीनवतो पेक्खणवसेन पवत्तं ञाणं आदीनवञाणं, दिट्ठादीनवेसु निब्बिन्दनवसप्पवत्तं ञाणं निब्बिदाञाणं. निब्बिन्दित्वा सङ्खारेहि मुच्चितुकम्यतावसेन पवत्तं ञाणं मुच्चितुकम्यताञाणं. मुच्चनस्स उपायसम्पटिपादनत्थं पुन सङ्खारानं परिग्गहवसप्पवत्तं ञाणं पटिसङ्खाञाणं. पटिसङ्खातधम्मेसु भयनन्दीविवज्जनवसेन अज्झुपेक्खित्वा पवत्तं ञाणं सङ्खारुपेक्खाञाणं. पुरिमानं नवन्नं किच्चनिप्फत्तिया, उपरि च सत्ततिंसाय बोधिपक्खियधम्मानं अनुकूलं ञाणं अनुलोमञाणं.
४७. अत्तसुञ्ञताय सुञ्ञतो. संयोजनादीहि विमुच्चनट्ठेन विमोक्खो. निच्चनिमित्तादिनो अभावतो अनिमित्तो. पणिहितस्स तण्हापणिधिस्स अभावतो अप्पणिहितो.
४९. यो ¶ नं पाति, तं मोक्खेति अपायादीहि दुक्खेहीति पातिमोक्खं, तदेव कायदुच्चरितादीहि संवरणतो संवरो, समाधानोपधारणट्ठेन सीलञ्चाति पातिमोक्खसंवरसीलं. मनच्छट्ठानं इन्द्रियानं रूपादीसु संवरणवसेन ¶ पवत्तं सीलं इन्द्रियसंवरसीलं. मिच्छाजीव विवज्जनेन आजीवस्स परिसुद्धिवसप्पवत्तं आजीवपारिसुद्धिसीलं. पच्चये सन्निस्सितं तेसं इदमत्थिकताय पच्चवेक्खणसीलं पच्चयसन्निस्सितसीलं. चतुब्बिधत्ता देसनासंवरपरियेट्ठिपच्चवेक्खणवसेन, परिसुद्धत्ता च चतुपारिसुद्धिसीलं नाम.
५०. चित्तविसुद्धि नाम चित्तस्स विनीवरणभावापादनवसेन विसोधनतो, चित्तसीसेन निद्दिट्ठत्ता, विसुद्धत्ता चाति वा कत्वा.
५१. ‘‘धम्मानं सामञ्ञसभावो लक्खणं, किच्चसम्पत्तियो रसो, उपट्ठानाकारो, फलञ्च पच्चुपट्ठान’’न्ति एवं वुत्तानं लक्खणादीनं ‘‘फुसनलक्खणो फस्सो, कक्खळलक्खणा पथवी’’त्यादिना वित्थारतो, ‘‘नमनलक्खणं नामं, रुप्पनलक्खणं रूप’’न्त्यादिना सङ्खेपतो च परिग्गहो पच्चत्तलक्खणादिवसेन परिच्छिज्ज गहणं दुक्खसच्चववत्थानं दिट्ठिविसुद्धि नाम ‘‘नामरूपतो अत्ता नत्थी’’ति दस्सनतो दिट्ठि च अत्तदिट्ठिमलविसोधनतो विसुद्धि चाति कत्वा.
५२. पच्चयपरिग्गहोति नामञ्च रूपञ्च पटिसन्धियं ताव अविज्जातण्हाउपादानकम्महेतुवसेन निब्बत्तति. पवत्तियञ्च रूपं कम्मचित्तउतुआहारपच्चयवसेन, नामञ्च चक्खुरूपादिनिस्सयारम्मणादिपच्चयवसेन, विसेसतो च योनिसोमनसिकारादिचतुचक्कसम्पत्तिया कुसलं, तब्बिपरियायेन अकुसलं, कुसलाकुसलवसेन विपाको भवङ्गादिवसेन आवज्जनं, खीणासवसन्तानवसेन किरियजवनं, आवज्जनञ्च उप्पज्जतीति एवं साधारणासाधारणवसेन तीसु अद्धासु नामरूपप्पवत्तिया पच्चक्खादिसिद्धस्स कम्मादिपच्चयस्स परिग्गण्हनं समुदयसच्चस्स ववत्थानं कङ्खावितरणविसुद्धि नाम ‘‘अहोसिं नु खो अहमतीतमद्धान’’न्त्यादिकाय ¶ (म. नि. १.१८; सं. नि. २.२०) सोळसविधाय, ‘‘सत्थरिकङ्खती’’त्यादिकाय (ध. स. ११२३; विभ. ९१५) अट्ठविधाय च कङ्खाय वितरणतो अतिक्कमनतो कङ्खावितरणा, अहेतुकविसमहेतुदिट्ठिमलविसोधनतो विसुद्धि चाति कत्वा.
५३. ततो ¶ पच्चयपरिग्गहतो परं तथापरिग्गहितेसु पच्चत्तलक्खणादिववत्थानवसेन, पच्चयववत्थानवसेन च परिग्गहितेसु लोकुत्तरवज्जेसु तिभूमिपरियापन्नेसु नामरूपेसु अतीतादिभेदभिन्नेसु खन्धादिनयमारब्भ पञ्चक्खन्धछद्वारछळारम्मणछद्वारप्पवत्तधम्मादिवसेन आगतं खन्धादिनयं आरब्भ कलापवसेन पिण्डवसेन सङ्खिपित्वा यं अतीते जातं रूपं, तं अतीतेव निरुद्धं. यं अनागते भावि रूपं, तम्पि तत्थेव निरुज्झिस्सति. यं पच्चुप्पन्नं, तं अनागतं अप्पत्वा एत्थेव निरुज्झति, तथा अज्झत्तबहिद्धसुखुमओळारिकहीनपणीतरूपादयो. तस्मा ‘‘अनिच्चं अत्तादिवसेन न इच्चं अनुपगन्तब्बं खयट्ठेन खयगमनतो, दुक्खं भयट्ठेन भयकरत्ता, अनत्ता असारकट्ठेन अत्तसारादिअभावेना’’ति च ‘‘चक्खुं अनिच्चं…पे… मनो. रूपं…पे… धम्मा. चक्खुविञ्ञाणं…पे… मनोविञ्ञाणं अनिच्चं दुक्खं अनत्ता’’त्यादिना (पटि. म. १.४८) अतीतादिअद्धावसेन, अतीतादिसन्तानवसेन, अतीतादिखणवसेन च सम्मसनञाणेन हुत्वाअभावउदयब्बयपटिपीळनअवसवत्तनाकारसङ्खातलक्खणत्तयसम्मसनवसप्पवत्तेन कलापसम्मसनञाणेन लक्खणत्तयं सम्मसन्तस्स परिमज्जन्तस्स.
सम्मसनञाणे पन उप्पन्ने पुन तेस्वेव सङ्खारेसु ‘‘अविज्जासमुदया रूपसमुदयो, तण्हाकम्मआहारसमुदया रूपसमुदयो, तथा अविज्जानिरोधा रूपनिरोधो, तण्हाकम्मआहारनिरोधा रूपनिरोधो’’ति ¶ (पटि. म. १.५०) एवं रूपक्खन्धे वेदनासञ्ञासङ्खारक्खन्धेसुपि आहारं अपनेत्वा ‘‘फस्ससमुदया फस्सनिरोधा’’ति च एवं फस्सं पक्खिपित्वा, विञ्ञाणक्खन्धे ‘‘नामरूपसमुदया नामरूपनिरोधा’’ति नामरूपं पक्खिपित्वा पच्चयसमुदयवसेन, पच्चयनिरोधवसेन च, पच्चये अनामसित्वा पच्चुप्पन्नक्खन्धेसु निब्बत्तिलक्खणमत्तस्स, विपरिणामलक्खणमत्तस्स च दस्सनेन खणवसेन चाति एकेकस्मिं खन्धे पच्चयवसेन चतुधा, खणवसेन एकधा चाति पञ्चधा उदयं, पञ्चधा वयन्ति दसदसउदयब्बयदस्सनवसेन समपञ्ञासाकारेहि उदयब्बयञाणेन उदयब्बयं समनुपस्सन्तस्स आरद्धविपस्सकस्स योगिनो विपस्सनाचित्तसमुट्ठानो सरीरतो निच्छरणकआलोकसङ्खातो ओभासो, विपस्सनाचित्तसहजाता खुद्दिकादिपञ्चविधा (ध. स. अट्ठ. १ धम्मुद्देसवार झानङ्गरासिवण्णना) पीति, तथा कायचित्तदरथवूपसमलक्खणा कायचित्तवसेन दुविधा पस्सद्धि, बलवसद्धिन्द्रियसङ्खातो अधिमोक्खो, सम्मप्पधानकिच्चसाधको वीरियसम्बोज्झङ्गसङ्खातो पग्गहो, अतिपणीतं सुखं, इन्दविस्सट्ठवजिरसदिसं तिलक्खणविपस्सनाभूतं ¶ ञाणं, सतिपट्ठानभूता चिरकतादिअनुस्सरणसमत्था उपट्ठानसङ्खाता सति, समप्पवत्तविपस्सनासहजाता उपेक्खासम्बोज्झङ्गभूता तत्रमज्झत्तुपेक्खा, मनोद्वारे आवज्झनुपेक्खा चाति दुविधापि उपेक्खा, ओभासादीसु उप्पन्नेसु ‘‘न वत मे इतो पुब्बे एवरूपो ओभासो उप्पन्नपुब्बो’’त्यादिना (विसुद्धि. २.७३३) नयेन तत्थ आलयं कुरुमाना सुखुमतण्हा रूपनिकन्तिचाति ओभासादीसु दससु विपस्सनुपक्किलेसेसु उप्पन्नेसु ‘‘न वत मे इतो पुब्बे एवरूपा ओभासादयो उप्पन्नपुब्बा अद्धा मग्गप्पत्तोस्मि, फलप्पत्तोस्मी’’ति (विसुद्धि. २.७३३) अग्गहेत्वा ‘‘इमे ओभासादयो ¶ तण्हादिट्ठिमानवत्थुताय न मग्गो, अथ खो विपस्सनुपक्किलेसा एव, तब्बिनिमुत्तं पन वीथिपटिपन्नं विपस्सनाञाणं मग्गो’’ति एवं मग्गामग्गलक्खणस्स ववत्थानं निच्छयनं मग्गामग्गस्स जाननतो, दस्सनतो, अमग्गे मग्गसञ्ञाय विसोधनतो च मग्गामग्गञाणदस्सनविसुद्धि नाम.
५४. यावानुलोमाति याव सच्चानुलोमञाणा. नव विपस्सनाञाणानीति (विसुद्धि. २.७३७ आदयो) खन्धानं उदयञ्च वयञ्च जाननकं उदयब्बयञाणं, उदयं मुञ्चित्वा भङ्गमत्तानुपेक्खकं भङ्गञाणं, भङ्गवसेन उपट्ठितानं सीहादीनं विय भायितब्बाकारानुपेक्खकं भयञाणं, तथानुपेक्खितानं आदित्तघरस्स विय आदीनवाकारानुपेक्खकं आदीनवञाणं, दिट्ठादीनवेसु निब्बिन्दनवसेन पवत्तं निब्बिदाञाणं, जालादितो मच्छादिका विय तेहि तेभूमकधम्मेहि मुच्चितुकामतावसेन पवत्तं मुच्चितुकम्यताञाणं, मुच्चनुपायसम्पादनत्थं दिट्ठादीनवेसुपि समुद्दसकुणी विय पुनप्पुनं सम्मसनवसप्पत्तं पटिसङ्खानुपस्सनाञाणं, चत्तभरियो पुरिसो विय दिट्ठादीनवेसु तेसु सङ्खारेसु उपेक्खनाकारप्पवत्तं सङ्खारुपेक्खाञाणं, अनिच्चादिलक्खणविपस्सनताय हेट्ठा पवत्तानं अट्ठन्नं विपस्सनाञाणानं, उद्धं मग्गक्खणे अधिगन्तब्बानं सत्ततिंसबोधिपक्खियधम्मानञ्च अनुलोमतो मग्गवीथियं गोत्रभुतो पुब्बे पवत्तं सच्चानुलोमिकञाणसङ्खातं नवमं अनुलोमञाणन्ति इमानि नव ञाणानि ञाणदस्सनविसुद्धिया पटिपदाभावतो तिलक्खणजाननट्ठेन, पच्चक्खतो दस्सनट्ठेन, पटिपक्खतो विसुद्धत्ता च पटिपदाञाणदस्सनविसुद्धि नाम.
५५. विपस्सनाय परिपाको विपस्सनापरिपाको, सङ्खारुपेक्खाञाणं. तं आगम्म पटिच्च. इदानि अप्पना उप्पज्जिस्सतीति ¶ ‘‘इदानि अप्पनासङ्खातो लोकुत्तरमग्गो उप्पज्जिस्सती’’ति वत्तब्बक्खणे. यं किञ्चीति सङ्खारुपेक्खाय गहितेसु तीसु एकं यं किञ्चि.
५६. विपस्सनाय ¶ मत्थकप्पत्तिया सिखाप्पत्ता. अनुलोमञाणसहितताय सानुलोमा. सा एव सङ्खारेसु उदासीनत्ता सङ्खारुपेक्खा. यथानुरूपं अपायादितो, सङ्खारनिमित्ततो च वुट्ठहनतो वुट्ठानसङ्खातं मग्गं गच्छतीति वुट्ठानगामिनी.
५७. अभिसम्भोन्तन्ति पापुणन्तं.
५८. परिजानन्तोति ‘‘एत्तकं दुक्खं, न इतो ऊनाधिक’’न्ति परिच्छिज्ज जानन्तो. सच्छिकरोन्तोति आरम्मणकरणवसेन पच्चक्खं करोन्तो. मग्गसच्चं भावनावसेनाति मग्गसच्चसङ्खातस्स सम्पयुत्तमग्गसङ्खातस्स चतुत्थसच्चस्स सहजातादिपच्चयो हुत्वा वड्ढनवसेन. एकस्सेव ञाणस्स चतुकिच्चसाधनं पदीपादीनं वट्टिदाहादिचतुकिच्चदस्सनतो, ‘‘यो, भिक्खवे, दुक्खं पस्सती’’त्यादि (सं. नि. ५.११००; विसुद्धि. २.८३९) आगमतो च सम्पटिच्छितब्बं.
५९. द्वे तीणि फलचित्तानि पवत्तित्वाति मग्गुप्पत्तिया अनुरूपतो द्वे वा तीणि वा फलचित्तानि अपनीतग्गिम्हि ठाने उण्हत्तनिब्बापनत्थाय घटेहि अभिसिञ्चमानमुदकं विय समुच्छिन्नकिलेसेपि सन्ताने दरथपटिप्पस्सम्भकानि हुत्वा पवत्तित्वा, तेसं पवत्तियाति वुत्तं होति. पच्चवेक्खणञाणानीति मग्गफलादिविसयानि कामावचरञाणानि, यानि सन्धाय ‘‘विमुत्तस्मिं विमुत्तमिति ञाणं होती’’ति (महाव. २३) वुत्तं.
६०. इदानि पच्चवेक्खणाय भूमिं दस्सेतुं ‘‘मग्गं फलञ्चा’’त्यादि वुत्तं. तत्थ ‘‘इमिनाव वताहं मग्गेन आगतो’’ति ¶ मग्गं पच्चवेक्खति. ततो ‘‘अयं नाम मे आनिसंसो लद्धो’’ति तस्स फलं, ततो ‘‘अयं नाम मे धम्मो आरम्मणतो सच्छिकतो’’ति निब्बानञ्च पण्डितो पच्चवेक्खति. ततो ‘‘इमे नाम मे किलेसा पहीना’’ति पहीने किलेसे, ‘‘इमे नाम अवसिट्ठा’’ति अवसिट्ठकिलेसे पच्चवेक्खति वा, न वा. कोचि सेक्खो पच्चवेक्खति, कोचि न पच्चवेक्खति. तत्थ कामचारोत्यधिप्पायो. तथा हि महानामो सक्को ‘‘को सु नाम मे धम्मो अज्झत्तं अप्पहीनो’’ति (म. नि. १.१७५; विसुद्धि. २.८१२) अप्पहीने किलेसे पुच्छि. अरहतो पन अवसिट्ठकिलेसपच्चवेक्खणं नत्थि सब्बकिलेसानं ¶ पहीनत्ता, तस्मा तिण्णं सेक्खानं पन्नरस अरहतो चत्तारीति एकूनवीसति पच्चवेक्खणञाणानीति दट्ठब्बं.
छब्बिसुद्धिकमेनाति (विसुद्धि. २.६६२ आदयो) सीलचित्तविसुद्धीनं वसेन मूलभूतानं द्विन्नं, दिट्ठिविसुद्धिआदीनं वसेन सरीरभूतानं चतुन्नन्ति एतासं छन्नं विसुद्धीनं कमेन. चतुन्नं सच्चानं जाननता, पच्चक्खकरणतो, किलेसमलेहि विसुद्धत्ता च ञाणदस्सनविसुद्धि नाम.
एत्थाति विपस्सनाकम्मट्ठाने.
विसुद्धिभेदवण्णना निट्ठिता.
विमोक्खभेदवण्णना
६१. तत्थ तस्मिं उद्देसे. सङ्खारेसु ‘‘यो अत्ताभिनिवेसो कम्मस्स कारको फलस्स च वेदको एसो मे अत्ता’’ति एवं अभिनिवेसो दळ्हग्गाहो, तं मुञ्चन्ती ¶ ‘‘अनत्ता’’ति पवत्ता अनुपस्सनाव अत्तसुञ्ञताकारानुपस्सनतो सुञ्ञतानुपस्सना नाम विमोक्खमुखं पटिपक्खतो विमुत्तिवसेन विमोक्खसङ्खातस्स लोकुत्तरं मग्गफलस्स द्वारं होति.
६२. सङ्खारेसु ‘‘अनिच्च’’न्ति पवत्ता अनुपस्सना अनिच्चे ‘‘निच्च’’न्ति (अ. नि. ४.४९; पटि. म. १.२३६; विभ. ९३९) पवत्तं सञ्ञाचित्तदिट्ठिविपल्लाससङ्खातं विपल्लासनिमित्तं मुञ्चन्ती पजहन्ती विपल्लासनिमित्तरहिताकारानुपस्सनतो अनिमित्तानुपस्सना नाम विमोक्खमुखं होतीति सम्बन्धो.
६३. ‘‘दुक्ख’’न्ति पवत्तानुपस्सना सङ्खारेसु ‘‘एतं मम, एतं सुख’’न्त्यादिना नयेन पवत्तं ¶ कामभवतण्हासङ्खातं तण्हापणिधिं तण्हापत्थनं मुञ्चन्ती दुक्खाकारदस्सनेन परिच्चजन्ती पणिधिरहिताकारानुपस्सनतो अप्पणिहितानुपस्सना नाम.
६४. तस्माति यस्मा एतासं तिस्सन्नं एतानि तीणि नामानि, तस्मा यदि वुट्ठानगामिनिविपस्सना अनत्ततो विपस्सति. मग्गो सुञ्ञतो नाम विमोक्खो होति आगमनवसेन लद्धनामत्ता.
६६. विपस्सनागमनवसेनाति विपस्सनासङ्खातागमनवसेन. आगच्छति एतेन मग्गो, फलञ्चाति विपस्सनामग्गो इध आगमनं नाम.
६७. यथावुत्तनयेनाति पुब्बे वुत्तअनत्तानुपस्सनादिवसेन. यथासकं फलमुप्पज्जमानम्पीति यथालद्धमग्गस्स फलभूतं अत्तनो अत्तनो फलं उप्पज्जमानम्पि मग्गागमनवसेन अलभित्वा विपस्सनागमनवसेनेव तीणि नामानि लभति ¶ फलसमापत्तिकाले तदा मग्गप्पवत्ताभावेन तस्स द्वारभावायोगतो. आरम्मणवसेनाति सब्बसङ्खारसुञ्ञतत्ता, सङ्खारनिमित्तरहितत्ता, तण्हापणिधिरहितत्ता च सुञ्ञतअनिमित्तअप्पणिहितनामवन्तं निब्बानं आरब्भ पवत्तत्ता तस्स वसेन. सरसवसेनाति रागादिसुञ्ञतत्ता, रूपनिमित्तादिआरम्मणरहितत्ता, किलेसपणिधिरहितत्ता अत्तनो गुणवसेन. सब्बत्थाति मग्गवीथियं, फलसमापत्तिवीथियञ्च. सब्बेसम्पीति मग्गस्स, फलस्सपि.
विमोक्खभेदवण्णना निट्ठिता.
पुग्गलभेदवण्णना
६८. सत्तक्खत्तुं सत्तसु वारेसु कामसुगतियं पटिसन्धिग्गहणं परमं एतस्साति सत्तक्खत्तुपरमो न पन अट्ठमादिकामभवगामीत्यधिप्पायो. यं सन्धाय वुत्तं ‘‘न ते भवं अट्ठममादियन्ती’’ति ¶ (खु. पा. ६.९; सु. नि. २३२; नेत्ति. ११५). रूपारूपसुगतिभवं पन सत्तवारतो परम्पि गच्छतीति आचरिया.
६९. रागदोसमोहानन्ति मोहग्गहणं रागदोसेकट्ठमोहं सन्धायाति दट्ठब्बं.
७०. खीणा चत्तारो आसवा एतस्साति खीणासवो. दक्खिणारहेसु अग्गत्ता अग्गदक्खिणेय्यो.
पुग्गलभेदवण्णना निट्ठिता.
समापत्तिभेदवण्णना
७२. सब्बेसम्पीति चतुन्नम्पि अरियपुग्गलानं.
७३. चित्तचेतसिकानं ¶ अप्पवत्तिसङ्खातस्स निरोधस्स समापत्ति निरोधसमापत्ति, दिट्ठेव धम्मे चित्तनिरोधं पत्वा विहरणं. अनागामीनञ्चाति कामरूपभवट्ठानं अट्ठसमापत्तिलाभीनमेव अनागामीनं, तथा खीणासवानञ्च. तत्थाति निरोधसमापत्तियं. याव आकिञ्चञ्ञायतनं गन्त्वाति एवं समथविपस्सनानं युगनद्धभावापादनवसेन याव आकिञ्चञ्ञायतनं, ताव गन्त्वा. अधिट्ठेय्यादिकन्ति कायपटिबद्धं ठपेत्वा विसुं विसुं ठपितचीवरादिपरिक्खारगेहादीनं अग्गिआदिना अविनासनाधिट्ठानं, संघपटिमाननसत्थुपक्कोसनानं पुरेतरं वुट्ठानं, सत्ताहब्भन्तरे आयुसङ्खारप्पवत्तिओलोकनन्ति चतुब्बिधं अधिट्ठानादिकं पुब्बकिच्चं कत्वा.
समापत्तिभेदवण्णना निट्ठिता.
विपस्सनाकम्मट्ठानवण्णना निट्ठिता.
उय्योजनवण्णना
७५. पटिपत्तिरसस्सादन्ति ¶ झानसुखफलसुखादिभेदं समथविपस्सनापटिपत्तिरसस्सादं.
इति अभिधम्मत्थविभाविनिया नाम अभिधम्मत्थसङ्गहवण्णनाय
कम्मट्ठानपरिच्छेदवण्णना निट्ठिता.
निगमनवण्णना
(क) चारित्तेन कुलाचारेन सोभिते विसालकुले उदयो निब्बत्ति यस्स, तेन, कम्मादिविसयाय सद्धाय अभिवुद्धो परिसुद्धो च दानसीलादिगुणानं उदयो यस्स, तेन, नम्पव्हयेन नम्पनामकेन, परानुकम्पं सासने सुखोतरणपरिपाचनलक्खणं परानुग्गहं, पणिधाय पत्थेत्वा यं पकरणं पत्थितं अभियाचितं, तं एत्तावता परिनिट्ठितन्ति योजना.
(ख) तेन ¶ पकरणप्पसुतेन विपुलेन पुञ्ञेन पञ्ञावदातेन अरियमग्गपञ्ञापरिसुद्धेन सीलादिगुणेन सोभिता. ततोयेव लज्जिनो भिक्खू, धञ्ञानं अधिवासभूतं, उदितोदितं अच्चन्तप्पसिद्धं, मूलसोमं नाम विहारं, पुञ्ञविभवस्स उदयसङ्खाताय मङ्गलत्थाय आयुकन्तं मञ्ञन्तु, तत्थ निवासिनो भिक्खू ईदिसा होन्तूत्यधिप्पायो.
निगमनवण्णना निट्ठिता.
निट्ठिता चायं अभिधम्मत्थविभाविनी नाम.
अभिधम्मत्थसङ्गहटीका.
निगमनकथा
१. रम्मे पुलत्थिनगरे नगराधिराजे,
रञ्ञा परक्कमभुजेन महाभुजेन;
कारापिते ¶ वसति जेतवने विहारे;
यो रम्महम्मियवरूपवनाभिरामे.
२. सम्पन्नसीलदमसंयमतोसितेहि,
सम्मानितो वसिगणेहि गुणाकरेहि;
पत्तो मुनिन्दवचनादिसु नेकगन्थ-
जातेसु चाचरियतं महितं विदूहि.
३. ञाणानुभावमिह यस्स च सूचयन्ती,
संवण्णना च विनयट्ठकथादिकानं;
सारत्थदीपनिमुखा मधुरत्थसार-
सन्दीपनेन सुजनं परितोसयन्ती.
४. तस्सानुकम्पमवलम्बिय ¶ सारिपुत्त-
त्थेरस्स थामगतसारगुणाकरस्स;
यो नेकगन्थविसयं पटुतं अलत्थं,
तस्सेस ञाणविभवो विभवेकहेतु.
५. सोहमेतस्स संसुद्ध-वायामस्सानुभावतो.
अद्धासासनदायादो, हेस्सं मेत्तेय्यसत्थुनो.
६. जोतयन्तं तदा तस्स, सासनं सुद्धमानसं.
पस्सेय्यं सक्करेय्यञ्च, गरुं मे सारिसम्भवं.
७. दिनेहि चतुवीसेहि, टीकायं निट्ठिता यथा.
तथा कल्याणसङ्कप्पा, सीघं सिज्झन्तु पाणिनन्ति.
इति भदन्तसारिपुत्तमहाथेरस्स सिस्सेन रचिता
अभिधम्मत्थविभाविनी नाम
अभिधम्मत्थसङ्गहटीका निट्ठिता.