📜

नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स

अभिधम्ममातिकापाळि

एकं समयं भगवा देवेसु विहरति तावतिंसभवने पारिच्छत्तकमूले पण्डुकम्बलसिलायं. तत्र खो भगवा देवानं तावतिंसानं अभिधम्मकथं कथेसि.

१. धम्मसङ्गणीमातिका

तिकमातिका

कुसला धम्मा (ध. स. तिकमातिका १-२२), अकुसला धम्मा, अब्याकता धम्मा. सुखाय वेदनाय सम्पयुत्ता धम्मा, दुक्खाय वेदनाय सम्पयुत्ता धम्मा, अदुक्खमसुखाय वेदनाय सम्पयुत्ता धम्मा. विपाका धम्मा, विपाकधम्मधम्मा, नेवविपाकनविपाकधम्मधम्मा. उपादिण्णुपादानिया धम्मा, अनुपादिण्णुपादानिया धम्मा, अनुपादिण्णअनुपादानिया धम्मा. संकिलिट्ठसंकिलेसिका धम्मा, असंकिलिट्ठसंकिलेसिका धम्मा, असंकिलिट्ठअसंकिलेसिका धम्मा. सवितक्कसविचारा धम्मा, अवितक्कविचारमत्ता धम्मा, अवितक्कअविचारा धम्मा. पीतिसहगता धम्मा, सुखसहगता धम्मा, उपेक्खासहगता धम्मा. दस्सनेन पहातब्बा धम्मा, भावनाय पहातब्बा धम्मा, नेव दस्सनेन न भावनाय पहातब्बा धम्मा. दस्सनेन पहातब्बहेतुका धम्मा, भावनाय पहातब्बहेतुका धम्मा, नेव दस्सनेन न भावनाय पहातब्बहेतुका धम्मा. आचयगामिनो धम्मा, अपचयगामिनो धम्मा, नेवाचयगामिनापचयगामिनो धम्मा. सेक्खा धम्मा, असेक्खा धम्मा, नेवसेक्खनासेक्खा धम्मा. परित्ता धम्मा, महग्गता धम्मा, अप्पमाणा धम्मा. परित्तारम्मणा धम्मा, महग्गतारम्मणा धम्मा, अप्पमाणारम्मणा धम्मा. हीना धम्मा, मज्झिमा धम्मा, पणीता धम्मा. मिच्छत्तनियता धम्मा, सम्मत्तनियता धम्मा, अनियता धम्मा. मग्गारम्मणा धम्मा, मग्गहेतुका धम्मा, मग्गाधिपतिनो धम्मा. उप्पन्ना धम्मा, अनुप्पन्ना धम्मा, उप्पादिनो धम्मा. अतीता धम्मा, अनागता धम्मा, पच्चुप्पन्ना धम्मा. अतीतारम्मणा धम्मा, अनागतारम्मणा धम्मा, पच्चुप्पन्नारम्मणा धम्मा. अज्झत्ता धम्मा, बहिद्धा धम्मा, अज्झत्तबहिद्धा धम्मा. अज्झत्तारम्मणा धम्मा, बहिद्धारम्मणा धम्मा, अज्झत्तबहिद्धारम्मणा धम्मा. सनिदस्सनसप्पटिघा धम्मा, अनिदस्सनसप्पटिघा धम्मा, अनिदस्सनअप्पटिघा धम्मा (ध. स. तिकमातिका १-२२).

द्वावीसतितिकं.

दुकमातिका

हेतुगोच्छकं

हेतू धम्मा, न हेतू धम्मा. सहेतुका धम्मा, अहेतुका धम्मा. हेतुसम्पयुत्ता धम्मा, हेतुविप्पयुत्ता धम्मा. हेतू चेव धम्मा सहेतुका च, सहेतुका चेव धम्मा न च हेतू. हेतू चेव धम्मा हेतुसम्पयुत्ता च, हेतुसम्पयुत्ता चेव धम्मा न च हेतू. न हेतू खो पन धम्मा सहेतुकापि, अहेतुकापि. हेतुगोच्छकं.

चूळन्तरदुकं

सप्पच्चया धम्मा, अप्पच्चया धम्मा. सङ्खता धम्मा, असङ्खता धम्मा. सनिदस्सना धम्मा, अनिदस्सना धम्मा. सप्पटिघा धम्मा, अप्पटिघा धम्मा. रूपिनो धम्मा, अरूपिनो धम्मा. लोकिया धम्मा, लोकुत्तरा धम्मा. केनचि विञ्ञेय्या धम्मा, केनचि न विञ्ञेय्या धम्मा. चूळन्तरदुकं.

आसवगोच्छकं

आसवा धम्मा, नो आसवा धम्मा. सासवा धम्मा, अनासवा धम्मा. आसवसम्पयुत्ता धम्मा, आसवविप्पयुत्ता धम्मा. आसवा चेव धम्मा सासवा च, सासवा चेव धम्मा नो च आसवा. आसवा चेव धम्मा आसवसम्पयुत्ता च, आसवसम्पयुत्ता चेव धम्मा नो च आसवा. आसवविप्पयुत्ता खो पन धम्मा सासवापि, अनासवापि. आसवगोच्छकं.

सञ्ञोजनगोच्छकं

सञ्ञोजना धम्मा, नो सञ्ञोजना धम्मा. सञ्ञोजनिया धम्मा, असञ्ञोजनिया धम्मा. सञ्ञोजनसम्पयुत्ता धम्मा, सञ्ञोजनविप्पयुत्ता धम्मा. सञ्ञोजना चेव धम्मा सञ्ञोजनिया च, सञ्ञोजनिया चेव धम्मा नो च सञ्ञोजना. सञ्ञोजना चेव धम्मा सञ्ञोजनसम्पयुत्ता च, सञ्ञोजनसम्पयुत्ता चेव धम्मा नो च सञ्ञोजना. सञ्ञोजनविप्पयुत्ता खो पन धम्मा सञ्ञोजनियापि, असञ्ञोजनियापि. सञ्ञोजनगोच्छकं.

गन्थगोच्छकं

गन्था धम्मा, नो गन्था धम्मा. गन्थनिया धम्मा, अगन्थनिया धम्मा. गन्थसम्पयुत्ता धम्मा, गन्थविप्पयुत्ता धम्मा. गन्था चेव धम्मा गन्थनिया च, गन्थनिया चेव धम्मा नो च गन्था. गन्था चेव धम्मा गन्थसम्पयुत्ता च, गन्थसम्पयुत्ता चेव धम्मा नो च गन्था. गन्थविप्पयुत्ता खो पन धम्मा गन्थनियापि, अगन्थनियापि. गन्थगोच्छकं.

ओघगोच्छकं

ओघा धम्मा, नो ओघा धम्मा. ओघनिया धम्मा, अनोघनिया धम्मा. ओघसम्पयुत्ता धम्मा, ओघविप्पयुत्ता धम्मा. ओघा चेव धम्मा ओघनिया च, ओघनिया चेव धम्मा नो च ओघा. ओघा चेव धम्मा ओघसम्पयुत्ता च, ओघसम्पयुत्ता चेव धम्मा नो च ओघा. ओघविप्पयुत्ता खो पन धम्मा ओघनियापि, अनोघनियापि. ओघगोच्छकं.

योगगोच्छकं

योगा धम्मा, नो योगा धम्मा. योगनिया धम्मा, अयोगनिया धम्मा. योगसम्पयुत्ता धम्मा, योगविप्पयुत्ता धम्मा. योगा चेव धम्मा योगनिया च, योगनिया चेव धम्मा नो च योगा. योगा चेव धम्मा योगसम्पयुत्ता च, योगसम्पयुत्ता चेव धम्मा नो च योगा. योगविप्पयुत्ता खो पन धम्मा योगनियापि, अयोगनियापि. योगगोच्छकं.

नीवरणगोच्छकं

नीवरणा धम्मा, नो नीवरणा धम्मा. नीवरणिया धम्मा, अनीवरणिया धम्मा. नीवरणसम्पयुत्ता धम्मा, नीवरणविप्पयुत्ता धम्मा. नीवरणा चेव धम्मा नीवरणिया च, नीवरणिया चेव धम्मा नो च नीवरणा. नीवरणा चेव धम्मा नीवरणसम्पयुत्ता च, नीवरणसम्पयुत्ता चेव धम्मा नो च नीवरणा. नीवरणविप्पयुत्ता खो पन धम्मा नीवरणियापि, अनीवरणियापि. नीवरणगोच्छकं.

परामासगोच्छकं

परामासा धम्मा, नो परामासा धम्मा. परामट्ठा धम्मा, अपरामट्ठा धम्मा. परामाससम्पयुत्ता धम्मा, परामासविप्पयुत्ता धम्मा. परामासा चेव धम्मा परामट्ठा च, परामट्ठाचेव धम्मा नो च परामासा. परामासविप्पयुत्ता खो पन धम्मा परामट्ठापि, अपरामट्ठापि. परामासगोच्छकं.

महन्तरदुकं

सारम्मणा धम्मा, अनारम्मणा धम्मा. चित्ता धम्मा, नो चित्ता धम्मा. चेतसिका धम्मा, अचेतसिका धम्मा. चित्तसम्पयुत्ता धम्मा, चित्तविप्पयुत्ता धम्मा. चित्तसंसट्ठा धम्मा, चित्तविसंसट्ठा धम्मा. चित्तसमुट्ठाना धम्मा, नो चित्तसमुट्ठाना धम्मा. चित्तसहभुनो धम्मा, नो चित्तसहभुनो धम्मा. चित्तानुपरिवत्तिनो धम्मा, नो चित्तानुपरिवत्तिनो धम्मा. चित्तसंसट्ठसमुट्ठाना धम्मा, नो चित्तसंसट्ठसमुट्ठाना धम्मा. चित्तसंसट्ठसमुट्ठानसहभुनो धम्मा, नो चित्तसंसट्ठसमुट्ठानसहभुनो धम्मा. चित्तसंसट्ठसमुट्ठानानुपरिवत्तिनो धम्मा, नो चित्तसंसट्ठसमुट्ठानानुपरिवत्तिनो धम्मा. अज्झत्तिका धम्मा, बाहिरा धम्मा. उपादा धम्मा, नो उपादा धम्मा. उपादिण्णा धम्मा, अनुपादिण्णा धम्मा. महन्तरदुकं.

उपादानगोच्छकं

उपादाना धम्मा, नो उपादाना धम्मा. उपादानिया धम्मा, अनुपादानिया धम्मा. उपादानसम्पयुत्ता धम्मा, उपादानविप्पयुत्ता धम्मा. उपादाना चेव धम्मा उपादानिया च, उपादानिया चेव धम्मा नो च उपादाना. उपादाना चेव धम्मा उपादानसम्पयुत्ता च, उपादानसम्पयुत्ता चेव धम्मा नो च उपादाना. उपादानविप्पयुत्ता खो पन धम्मा उपादानियापि, अनुपादानियापि. उपादानगोच्छकं.

किलेसगोच्छकं

किलेसा धम्मा, नो किलेसा धम्मा. संकिलेसिका धम्मा, असंकिलेसिका धम्मा. संकिलिट्ठा धम्मा, असंकिलिट्ठा धम्मा. किलेससम्पयुत्ता धम्मा, किलेसविप्पयुत्ता धम्मा. किलेसा चेव धम्मा संकिलेसिका च, संकिलेसिका चेव धम्मा नो च किलेसा. किलेसा चेव धम्मा संकिलिट्ठा च, संकिलिट्ठा चेव धम्मा नो च किलेसा. किलेसा चेव धम्मा किलेससम्पयुत्ता च, किलेससम्पयुत्ता चेव धम्मा नो च किलेसा. किलेसविप्पयुत्ता खो पन धम्मा संकिलेसिकापि, असंकिलेसिकापि. किलेसगोच्छकं.

पिट्ठिदुकं

दस्सनेन पहातब्बा धम्मा, न दस्सनेन पहातब्बा धम्मा. भावनाय पहातब्बा धम्मा, न भावनाय पहातब्बा धम्मा. दस्सनेन पहातब्बहेतुका धम्मा, न दस्सनेन पहातब्बहेतुका धम्मा. भावनाय पहातब्बहेतुका धम्मा, न भावनाय पहातब्बहेतुका धम्मा. सवितक्का धम्मा, अवितक्का धम्मा. सविचारा धम्मा, अविचारा धम्मा. सप्पीतिका धम्मा, अप्पीतिका धम्मा. पीतिसहगता धम्मा, न पीतिसहगता धम्मा. सुखसहगता धम्मा, न सुखसहगता धम्मा. उपेक्खासहगता धम्मा, न उपेक्खासहगता धम्मा. कामावचरा धम्मा, न कामावचरा धम्मा. रूपावचरा धम्मा, न रूपावचरा धम्मा. अरूपावचरा धम्मा, न अरूपावचरा धम्मा. परियापन्ना धम्मा, अपरियापन्ना धम्मा. निय्यानिका धम्मा, अनिय्यानिका धम्मा. नियता धम्मा, अनियता धम्मा. सउत्तरा धम्मा, अनुत्तरा धम्मा. सरणा धम्मा, अरणा धम्मा. पिट्ठिदुकं.

अभिधम्मदुकमातिका.

सुत्तन्तिकदुकमातिका

विज्जाभागिनो धम्मा, अविज्जाभागिनो धम्मा. विज्जूपमा धम्मा, वजिरूपमा धम्मा. बाला धम्मा, पण्डिता धम्मा. कण्हा धम्मा, सुक्का धम्मा. तपनीया धम्मा, अतपनीया धम्मा. अधिवचना धम्मा, अधिवचनपथा धम्मा. निरुत्ति धम्मा, निरुत्तिपथा धम्मा. पञ्ञत्ति धम्मा, पञ्ञत्तिपथा धम्मा. नामञ्च, रूपञ्च. अविज्जा च, भवतण्हा च. भवदिट्ठि च, विभवदिट्ठि च. सस्सतदिट्ठि च, उच्छेददिट्ठि च. अन्तवा दिट्ठि च, अनन्तवा दिट्ठि च. पुब्बन्तानुदिट्ठि च, अपरन्तानुदिट्ठि च. अहिरिकञ्च, अनोत्तप्पञ्च. हिरी च, ओत्तप्पञ्च. दोवचस्सता च, पापमित्तता च. सोवचस्सता च, कल्याणमित्तता च. आपत्तिकुसलता च, आपत्तिवुट्ठानकुसलता च. समापत्तिकुसलता च, समापत्तिवुट्ठानकुसलता च. धातुकुसलता च, मनसिकारकुसलता च. आयतनकुसलता च, पटिच्चसमुप्पादकुसलता च. ठानकुसलता च, अट्ठानकुसलता च. अज्जवो च, मद्दवो च. खन्ति च, सोरच्चञ्च. साखल्यञ्च, पटिसन्थारो च. इन्द्रियेसु अगुत्तद्वारता च, भोजने अमत्तञ्ञुता च. इन्द्रियेसु गुत्तद्वारता च, भोजने मत्तञ्ञुता च. मुट्ठस्सच्चञ्च, असम्पजञ्ञञ्च. सति च, सम्पजञ्ञञ्च. पटिसङ्खानबलञ्च, भावनाबलञ्च. समथो च, विपस्सना च. समथनिमित्तञ्च, पग्गाहनिमित्तञ्च. पग्गाहो च, अविक्खेपो च. सीलविपत्ति च, दिट्ठिविपत्ति च. सीलसम्पदा च, दिट्ठिसम्पदा च. सीलविसुद्धि च, दिट्ठिविसुद्धि च. दिट्ठिविसुद्धि खो पन, यथादिट्ठिस्स च पधानं. संवेगो च संवेजनियेसु ठानेसु, संविग्गस्स च योनिसो पधानं. असन्तुट्ठिता च कुसलेसु धम्मेसु, अप्पटिवानिता च पधानस्मिं. विज्जा च, विमुत्ति च. खये ञाणं, अनुप्पादे ञाणन्ति.

सुत्तन्तिकदुकमातिका.

धम्मसङ्गणीमातिका निट्ठिता.

२. विभङ्गमातिका

खन्धविभङ्गो

पञ्चक्खन्धा – (विभ. १) रूपक्खन्धो वेदनाक्खन्धो सञ्ञाक्खन्धो सङ्खारक्खन्धो विञ्ञाणक्खन्धोति. खन्धविभङ्गं.

आयतनविभङ्गो

द्वादसायतनानि (विभ. १५४) – चक्खायतनं रूपायतनं सोतायतनं सद्दायतनं घानायतनं गन्धायतनं जिव्हायतनं रसायतनं कायायतनं फोट्ठब्बायतनं मनायतनं धम्मायतनन्ति. आयतनविभङ्गं.

धातुविभङ्गो

अट्ठारस धातुयो (विभ. १८३) – चक्खुधातु रूपधातु चक्खुविञ्ञाणधातु, सोतधातु सद्दधातु सोतविञ्ञाणधातु, घानधातु गन्धधातु घानविञ्ञाणधातु, जिव्हाधातु रसधातु जिव्हाविञ्ञाणधातु, कायधातु फोट्ठब्बधातु कायविञ्ञाणधातु, मनोधातु धम्मधातु मनोविञ्ञाणधातूति. धातुविभङ्गं.

सच्चविभङ्गो

चत्तारि अरियसच्चानि (विभ. १८९) – दुक्खं अरियसच्चं, दुक्खसमुदयं अरियसच्चं, दुक्खनिरोधं अरियसच्चं, दुक्खनिरोधगामिनी पटिपदा अरियसच्चन्ति. सच्चविभङ्गं.

इन्द्रियविभङ्गो

बावीसतिन्द्रियानि (विभ. २१९) – चक्खुन्द्रियं सोतिन्द्रियं घानिन्द्रियं जिव्हिन्द्रियं कायिन्द्रियं मनिन्द्रियं इत्थिन्द्रियं पुरिसिन्द्रियं जीवितिन्द्रियं सुखिन्द्रियं दुक्खिन्द्रियं सोमनस्सिन्द्रियं दोमनस्सिन्द्रियं उपेक्खिन्द्रियं सद्धिन्द्रियं वीरियिन्द्रियं सतिन्द्रियं समाधिन्द्रियं पञ्ञिन्द्रियं अनञ्ञातञ्ञस्सामीतिन्द्रियं अञ्ञिन्द्रियं अञ्ञाताविन्द्रियन्ति. इन्द्रियविभङ्गं.

पटिच्चसमुप्पादविभङ्गो

अविज्जापच्चया सङ्खारा (विभ. २२५), सङ्खारपच्चया विञ्ञाणं, विञ्ञाणपच्चया नामरूपं, नामरूपपच्चया सळायतनं, सळायतनपच्चया फस्सो, फस्सपच्चया वेदना, वेदनापच्चया तण्हा, तण्हापच्चया उपादानं, उपादानपच्चया भवो, भवपच्चया जाति, जातिपच्चया जरामरणं सोकपरिदेवदुक्खदोमनस्सुपायासा सम्भवन्ति, एवमेतस्स केवलस्स दुक्खक्खन्धस्स समुदयो होति. पटिच्चसमुप्पादविभङ्गं.

सतिपट्ठानविभङ्गो

चत्तारो सतिपट्ठाना (विभ. ३५५) – इध भिक्खु अज्झत्तं काये कायानुपस्सी विहरति, बहिद्धा काये कायानुपस्सी विहरति, अज्झत्तबहिद्धा काये कायानुपस्सी विहरति आतापी सम्पजानो सतिमा विनेय्य लोके अभिज्झादोमनस्सं.

अज्झत्तं वेदनासु वेदनानुपस्सी विहरति, बहिद्धा वेदनासु वेदनानुपस्सी विहरति, अज्झत्तबहिद्धा वेदनासु वेदनानुपस्सी विहरति आतापी सम्पजानो सतिमा विनेय्य लोके अभिज्झादोमनस्सं.

अज्झत्तं चित्ते चित्तानुपस्सी विहरति, बहिद्धा चित्ते चित्तानुपस्सी विहरति, अज्झत्तबहिद्धा चित्ते चित्तानुपस्सी विहरति आतापी सम्पजानो सतिमा विनेय्य लोके अभिज्झादोमनस्सं.

अज्झत्तं धम्मेसु धम्मानुपस्सी विहरति, बहिद्धा धम्मेसु धम्मानुपस्सी विहरति, अज्झत्तबहिद्धा धम्मेसु धम्मानुपस्सी विहरति आतापी सम्पजानो सतिमा विनेय्य लोके अभिज्झादोमनस्सं. सतिपट्ठानविभङ्गं.

सम्मप्पधानविभङ्गो

चत्तारो सम्मप्पधाना (विभ. ३९०) – इध भिक्खु अनुप्पन्नानं पापकानं अकुसलानं धम्मानं अनुप्पादाय छन्दं जनेति वायमति वीरियं आरभति चित्तं पग्गण्हाति पदहति.

उप्पन्नानं पापकानं अकुसलानं धम्मानं पहानाय छन्दं जनेति वायमति वीरियं आरभति चित्तं पग्गण्हाति पदहति.

अनुप्पन्नानं कुसलानं धम्मानं उप्पादाय छन्दं जनेति वायमति वीरियं आरभति चित्तं पग्गण्हाति पदहति.

उप्पन्नानं कुसलानं धम्मानं ठितिया असम्मोसाय भिय्योभावाय वेपुल्लाय भावनाय पारिपूरिया छन्दं जनेति वायमति वीरियं आरभति चित्तं पग्गण्हाति पदहति. सम्मप्पधानविभङ्गं.

इद्धिपादविभङ्गो

चत्तारो इद्धिपादा (विभ. ४३०) – इध भिक्खु छन्दसमाधिपधानसङ्खारसमन्नागतं इद्धिपादं भावेति, वीरियसमाधिपधानसङ्खारसमन्नागतं इद्धिपादं भावेति, चित्तसमाधिपधानसङ्खारसमन्नागतं इद्धिपादं भावेति, वीमंसासमाधिपधानसङ्खारसमन्नागतं इद्धिपादं भावेति. इद्धिपादविभङ्गं.

बोज्झङ्गविभङ्गो

सत्त बोज्झङ्गा (विभ. ४६६) – सतिसम्बोज्झङ्गो धम्मविचयसम्बोज्झङ्गो वीरियसम्बोज्झङ्गो पीतिसम्बोज्झङ्गो पस्सद्धिसम्बोज्झङ्गो समाधिसम्बोज्झङ्गो उपेक्खासम्बोज्झङ्गो. बोज्झङ्गविभङ्गं.

मग्गङ्गविभङ्गो

अरियो अट्ठङ्गिको मग्गो (विभ. ४८६). सेय्यथिदं – सम्मादिट्ठि सम्मासङ्कप्पो सम्मावाचा सम्माकम्मन्तो सम्माआजीवो सम्मावायामो सम्मासति सम्मासमाधि. मग्गङ्गविभङ्गं.

झानविभङ्गो

इध भिक्खु पातिमोक्खसंवरसंवुतो विहरति (विभ. ५०८) आचारगोचरसम्पन्नो अणुमत्तेसु वज्जेसु भयदस्सावी समादाय सिक्खति सिक्खापदेसु इन्द्रियेसु गुत्तद्वारो भोजने मत्तञ्ञू पुब्बरत्तापररत्तं जागरियानुयोगमनुयुत्तो सातच्चं नेपक्कं बोधिपक्खिकानं धम्मानं भावनानुयोगमनुयुत्तो.

सो अभिक्कन्ते पटिक्कन्ते सम्पजानकारी होति, आलोकिते विलोकिते सम्पजानकारी होति, समिञ्जिते पसारिते सम्पजानकारी होति, सङ्घाटिपत्तचीवरधारणे सम्पजानकारी होति, असिते पीते खायिते सायिते सम्पजानकारी होति, उच्चारपस्सावकम्मे सम्पजानकारी होति, गते ठिते निसिन्ने सुत्ते जागरिते भासिते तुण्हीभावे सम्पजानकारी होति.

सो विवित्तं सेनासनं भजति अरञ्ञं रुक्खमूलं पब्बतं कन्दरं गिरिगुहं सुसानं वनपत्थं अब्भोकासं पलालपुञ्जं अप्पसद्दं अप्पनिग्घोसं विजनवातं मनुस्सराहस्सेय्यकं पटिसल्लानसारुप्पं.

सो अरञ्ञगतो वा रुक्खमूलगतो वा सुञ्ञागारगतो वा निसीदति पल्लङ्कं आभुजित्वा उजुं कायं पणिधाय परिमुखं सतिं उपट्ठपेत्वा, सो अभिज्झं लोके पहाय विगताभिज्झेन चेतसा विहरति, अभिज्झाय चित्तं परिसोधेति, ब्यापादपदोसं पहाय अब्यापन्नचित्तो विहरति सब्बपाणभूतहितानुकम्पी, ब्यापादपदोसा चित्तं परिसोधेति, थिनमिद्धं पहाय विगतथिनमिद्धो विहरति आलोकसञ्ञी सतो सम्पजानो, थिनमिद्धा चित्तं परिसोधेति, उद्धच्चकुक्कुच्चं पहाय अनुद्धतो विहरति अज्झत्तं वूपसन्तचित्तो, उद्धच्चकुक्कुच्चा चित्तं परिसोधेति, विचिकिच्छं पहाय तिण्णविचिकिच्छो विहरति अकथंकथी कुसलेसु धम्मेसु, विचिकिच्छाय चित्तं परिसोधेति.

सो इमे पञ्च नीवरणे पहाय चेतसो उपक्किलेसे पञ्ञाय दुब्बलीकरणे विविच्चेव कामेहि विविच्च अकुसलेहि धम्मेहि सवितक्कं सविचारं विवेकजं पीतिसुखं पठमं झानं उपसम्पज्ज विहरति, वितक्कविचारानं वूपसमा अज्झत्तं सम्पसादनं चेतसो एकोदिभावं अवितक्कं अविचारं समाधिजं पीतिसुखं दुतियं झानं उपसम्पज्ज विहरति, पीतिया च विरागा उपेक्खको च विहरति सतो च सम्पजानो सुखञ्च कायेन पटिसंवेदेति, यं तं अरिया आचिक्खन्ति ‘‘उपेक्खको सतिमा सुखविहारी’’ति, ततियं झानं उपसम्पज्ज विहरति, सुखस्स च पहाना दुक्खस्स च पहाना पुब्बेव सोमनस्सदोमनस्सानं अत्थङ्गमा अदुक्खमसुखं उपेक्खासतिपारिसुद्धिं चतुत्थं झानं उपसम्पज्ज विहरति.

सब्बसो रूपसञ्ञानं समतिक्कमा पटिघसञ्ञानं अत्थङ्गमा नानत्तसञ्ञानं अमनसिकारा ‘‘अनन्तो आकासो’’ति आकासानञ्चायतनं उपसम्पज्ज विहरति, सब्बसो आकासानञ्चायतनं समतिक्कम्म ‘‘अनन्तं विञ्ञाण’’न्ति विञ्ञाणञ्चायतनं उपसम्पज्ज विहरति, सब्बसो विञ्ञाणञ्चायतनं समतिक्कम्म ‘‘नत्थि किञ्ची’’ति आकिञ्चञ्ञायतनं उपसम्पज्ज विहरति, सब्बसो आकिञ्चञ्ञायतनं समतिक्कम्म नेवसञ्ञानासञ्ञायतनं उपसम्पज्ज विहरति. झानविभङ्गं.

अप्पमञ्ञाविभङ्गो

चतस्सो अप्पमञ्ञायो (विभ. ६४२) – इध भिक्खु मेत्तासहगतेन चेतसा एकं दिसं फरित्वा विहरति, तथा दुतियं, तथा ततियं, तथा चतुत्थं. इति उद्धमधो तिरियं सब्बधि सब्बत्तताय सब्बावन्तं लोकं मेत्तासहगतेन चेतसा विपुलेन महग्गतेन अप्पमाणेन अवेरेन अब्यापज्जेन फरित्वा विहरति.

करुणासहगतेन चेतसा एकं दिसं फरित्वा विहरति, तथा दुतियं, तथा ततियं, तथा चतुत्थं. इति उद्धमधो तिरियं सब्बधिसब्बत्तताय सब्बावन्तं लोकं करुणासहगतेन चेतसा विपुलेन महग्गतेन अप्पमाणेन अवेरेन अब्यापज्जेन फरित्वा विहरति.

मुदितासहगतेन चेतसा एकं दिसं फरित्वा विहरति, तथा दुतियं, तथा ततियं, तथा चतुत्थं. इति उद्धमधो तिरियं सब्बधि सब्बत्तताय सब्बावन्तं लोकं मुदितासहगतेन चेतसा विपुलेन महग्गतेन अप्पमाणेन अवेरेन अब्यापज्जेन फरित्वा विहरति.

उपेक्खासहगतेन चेतसा एकं दिसं फरित्वा विहरति, तथा दुतियं, तथा ततियं, तथा चतुत्थं. इति उद्धमधो तिरियं सब्बधि सब्बत्तताय सब्बावन्तं लोकं उपेक्खासहगतेन चेतसा विपुलेन महग्गतेन अप्पमाणेन अवेरेन अब्यापज्जेन फरित्वा विहरति. अप्पमञ्ञाविभङ्गं.

सिक्खापदविभङ्गो

पञ्च सिक्खापदानि (विभ. ७०३) – पाणातिपाता वेरमणी सिक्खापदं, अदिन्नादाना वेरमणी सिक्खापदं, कामेसुमिच्छाचारा वेरमणी सिक्खापदं, मुसावादा वेरमणी सिक्खापदं, सुरामेरयमज्जपमादट्ठाना वेरमणी सिक्खापदं. सिक्खापदविभङ्गं.

पटिसम्भिदाविभङ्गो

चतस्सो पटिसम्भिदा (विभ. ७१८) – अत्थपटिसम्भिदा धम्मपटिसम्भिदा निरुत्तिपटिसम्भिदा पटिभानपटिसम्भिदा. पटिसम्भिदाविभङ्गं.

ञाणविभङ्गो

एकविधेन ञाणवत्थु (विभ. ७५१) – पञ्च विञ्ञाणा न हेतू, अहेतुका, हेतुविप्पयुत्ता, सप्पच्चया, सङ्खता, अरूपा, लोकिया, सासवा, संयोजनिया, गन्थनिया, ओघनिया, योगनिया, नीवरणिया, परामट्ठा, उपादानिया, संकिलेसिका, अब्याकता, सारम्मणा, अचेतसिका, विपाका, उपादिण्णुपादानिया, असंकिलिट्ठसंकिलेसिका, न सवितक्कसविचारा, न अवितक्कविचारमत्ता, अवितक्कअविचारा, न पीतिसहगता, नेव दस्सनेन न भावनाय पहातब्बा, नेव दस्सनेन न भावनाय पहातब्बहेतुका, नेवाचयगामिनापचयगामिनो, नेवसेक्खनासेक्खा, परित्ता, कामावचरा, न रूपावचरा, न अरूपावचरा, परियापन्ना, नो अपरियापन्ना, अनियता, अनिय्यानिका.

उप्पन्नवत्थुका, उप्पन्नारम्मणा, पुरेजातवत्थुका, पुरेजातारम्मणा, अज्झत्तिकवत्थुका, बाहिरारम्मणा, असम्भिन्नवत्थुका, असम्भिन्नारम्मणा, नानावत्थुका, नानारम्मणा, न अञ्ञमञ्ञस्स गोचरविसयं पच्चनुभोन्ति, न असमन्नाहारा उप्पज्जन्ति, न अमनसिकारा उप्पज्जन्ति, न अब्बोकिण्णा उप्पज्जन्ति, न अपुब्बं अचरिमं उप्पज्जन्ति, न अञ्ञमञ्ञस्स समनन्तरा उप्पज्जन्ति.

पञ्च विञ्ञाणा अनाभोगा, पञ्चहि विञ्ञाणेहि न कञ्चि धम्मं पटिविजानाति, अञ्ञत्र अभिनिपातमत्ता, पञ्चन्नं विञ्ञाणानं समनन्तरापि न कञ्चि धम्मं पटिविजानाति, पञ्चहि विञ्ञाणेहि न कञ्चि इरियापथं कप्पेति, पञ्चन्नं विञ्ञाणानं समनन्तरापि न कञ्चि इरियापथं कप्पेति, पञ्चहि विञ्ञाणेहि न कायकम्मं न वचीकम्मं पट्ठपेति, पञ्चन्नं विञ्ञाणानं समनन्तरापि न कायकम्मं न वचीकम्मं पट्ठपेति, पञ्चहि विञ्ञाणेहि न कुसलाकुसलं धम्मं समादियति, पञ्चन्नं विञ्ञाणानं समनन्तरापि न कुसलाकुसलं धम्मं समादियति, पञ्चहि विञ्ञाणेहि न समापज्जति न वुट्ठाति, पञ्चन्नं विञ्ञाणानं समनन्तरापि न समापज्जति न वुट्ठाति, पञ्चहि विञ्ञाणेहि न चवति न उप्पज्जति, पञ्चन्नं विञ्ञाणानं समनन्तरापि न चवति न उप्पज्जति, पञ्चहि विञ्ञाणेहि न सुपति न पटिबुज्झति न सुपिनं पस्सति, पञ्चन्नं विञ्ञाणानं समनन्तरापि न सुपति न पटिबुज्झति न सुपिनं पस्सति, याथावकवत्थुविभावना पञ्ञा. एवं एकविधेन ञाणवत्थु.

दुविधेन ञाणवत्थु – लोकिया पञ्ञा, लोकुत्तरा पञ्ञा. केनचि विञ्ञेय्या पञ्ञा, केनचि न विञ्ञेय्या पञ्ञा. सासवा पञ्ञा, अनासवा पञ्ञा. आसवविप्पयुत्ता सासवा पञ्ञा, आसवविप्पयुत्ता अनासवा पञ्ञा. संयोजनिया पञ्ञा, असंयोजनिया पञ्ञा. संयोजनविप्पयुत्ता संयोजनिया पञ्ञा, संयोजनविप्पयुत्ता असंयोजनिया पञ्ञा. गन्थनिया पञ्ञा, अगन्थनिया पञ्ञा. गन्थविप्पयुत्ता गन्थनिया पञ्ञा, गन्थविप्पयुत्ता अगन्थनिया पञ्ञा.

ओघनिया पञ्ञा, अनोघनिया पञ्ञा. ओघविप्पयुत्ता ओघनिया पञ्ञा, ओघविप्पयुत्ता अनोघनिया पञ्ञा. योगनिया पञ्ञा, अयोगनिया पञ्ञा. योगविप्पयुत्ता योगनिया पञ्ञा, योगविप्पयुत्ता अयोगनिया पञ्ञा. नीवरणिया पञ्ञा, अनीवरणिया पञ्ञा. नीवरणविप्पयुत्ता नीवरणिया पञ्ञा, नीवरणविप्पयुत्ता अनीवरणिया पञ्ञा. परामट्ठा पञ्ञा, अपरामट्ठा पञ्ञा. परामासविप्पयुत्ता परामट्ठा पञ्ञा, परामासविप्पयुत्ता अपरामट्ठा पञ्ञा. उपादिण्णा पञ्ञा, अनुपादिण्णा पञ्ञा. उपादानिया पञ्ञा, अनुपादानिया पञ्ञा. उपादानविप्पयुत्ता उपादानिया पञ्ञा, उपादानविप्पयुत्ता अनुपादानिया पञ्ञा.

संकिलेसिका पञ्ञा, असंकिलेसिका पञ्ञा. किलेसविप्पयुत्ता संकिलेसिका पञ्ञा, किलेसविप्पयुत्ता असंकिलेसिका पञ्ञा. सवितक्का पञ्ञा, अवितक्का पञ्ञा. सविचारा पञ्ञा, अविचारा पञ्ञा. सप्पीतिका पञ्ञा, अप्पीतिका पञ्ञा. पीतिसहगता पञ्ञा, न पीतिसहगता पञ्ञा. सुखसहगता पञ्ञा, न सुखसहगता पञ्ञा. उपेक्खासहगता पञ्ञा, न उपेक्खासहगता पञ्ञा. कामावचरा पञ्ञा, न कामावचरा पञ्ञा. रूपावचरा पञ्ञा, न रूपावचरा पञ्ञा. अरूपावचरा पञ्ञा, न अरूपावचरा पञ्ञा. परियापन्ना पञ्ञा, अपरियापन्ना पञ्ञा. निय्यानिका पञ्ञा, अनिय्यानिका पञ्ञा. नियता पञ्ञा, अनियता पञ्ञा. सउत्तरा पञ्ञा, अनुत्तरा पञ्ञा. अत्थजापिका पञ्ञा, जापितत्था पञ्ञा. एवं दुविधेन ञाणवत्थु.

तिविधेन ञाणवत्थु – चिन्तामया पञ्ञा, सुतमया पञ्ञा, भावनामया पञ्ञा. दानमया पञ्ञा, सीलमया पञ्ञा, भावनामया पञ्ञा. अधिसीले पञ्ञा, अधिचित्ते पञ्ञा, अधिपञ्ञाय पञ्ञा. आयकोसल्लं, अपायकोसल्लं, उपायकोसल्लं.

विपाका पञ्ञा, विपाकधम्मधम्मा पञ्ञा, नेवविपाकनविपाकधम्मधम्मा पञ्ञा. उपादिण्णुपादानिया पञ्ञा, अनुपादिण्णुपादानिया पञ्ञा, अनुपादिण्णअनुपादानिया पञ्ञा. सवितक्कसविचारा पञ्ञा, अवितक्कविचारमत्ता पञ्ञा, अवितक्कअविचारा पञ्ञा. पीतिसहगता पञ्ञा, सुखसहगता पञ्ञा, उपेक्खासहगता पञ्ञा. आचयगामिनी पञ्ञा, अपचयगामिनी पञ्ञा, नेवाचयगामिनापचयगामिनी पञ्ञा. सेक्खा पञ्ञा, असेक्खा पञ्ञा, नेवसेक्खनासेक्खा पञ्ञा. परित्ता पञ्ञा, महग्गता पञ्ञा, अप्पमाणा पञ्ञा. परित्तारम्मणा पञ्ञा, महग्गतारम्मणा पञ्ञा, अप्पमाणारम्मणा पञ्ञा. मग्गारम्मणा पञ्ञा, मग्गहेतुका पञ्ञा, मग्गाधिपतिनी पञ्ञा. उप्पन्ना पञ्ञा, अनुप्पन्ना पञ्ञा, उप्पादिनी पञ्ञा. अतीता पञ्ञा, अनागता पञ्ञा, पच्चुप्पन्ना पञ्ञा. अतीतारम्मणा पञ्ञा, अनागतारम्मणा पञ्ञा, पच्चुप्पन्नारम्मणा पञ्ञा. अज्झत्ता पञ्ञा, बहिद्धा पञ्ञा, अज्झत्तबहिद्धा पञ्ञा. अज्झत्तारम्मणा पञ्ञा, बहिद्धारम्मणा पञ्ञा, अज्झत्तबहिद्धारम्मणा पञ्ञा.

सवितक्कसविचारा पञ्ञा अत्थि विपाका, अत्थि विपाकधम्मधम्मा, अत्थि नेवविपाकनविपाकधम्मधम्मा. अत्थि उपादिण्णुपादानिया, अत्थि अनुपादिण्णुपादानिया, अत्थि अनुपादिण्णअनुपादानिया. अत्थि पीतिसहगता, अत्थि सुखसहगता, अत्थि उपेक्खासहगता. अत्थि आचयगामिनी, अत्थि अपचयगामिनी, अत्थि नेवाचयगामिनापचयगामिनी. अत्थि सेक्खा, अत्थि असेक्खा, अत्थि नेवसेक्खनासेक्खा. अत्थि परित्ता, अत्थि महग्गता, अत्थि अप्पमाणा. अत्थि परित्तारम्मणा, अत्थि महग्गतारम्मणा, अत्थि अप्पमाणारम्मणा. अत्थि मग्गारम्मणा, अत्थि मग्गहेतुका, अत्थि मग्गाधिपतिनी. अत्थि उप्पन्ना, अत्थि अनुप्पन्ना, अत्थि उप्पादिनी. अत्थि अतीता, अत्थि अनागता, अत्थि पच्चुप्पन्ना. अत्थि अतीतारम्मणा, अत्थि अनागतारम्मणा, अत्थि पच्चुप्पन्नारम्मणा. अत्थि अज्झत्ता, अत्थि बहिद्धा, अत्थि अज्झत्तबहिद्धा. अत्थि अज्झत्तारम्मणा, अत्थि बहिद्धारम्मणा, अत्थि अज्झत्तबहिद्धारम्मणा.

अवितक्कविचारमत्ता पञ्ञा अत्थि विपाका, अत्थि विपाकधम्मधम्मा, अत्थि नेवविपाकनविपाकधम्मधम्मा. अत्थि उपादिण्णुपादानिया, अत्थि अनुपादिण्णुपादानिया, अत्थि अनुपादिण्णअनुपादानिया. अत्थि आचयगामिनी, अत्थि अपचयगामिनी, अत्थि नेवाचयगामिनापचयगामिनी. अत्थि सेक्खा, अत्थि असेक्खा, अत्थि नेवसेक्खनासेक्खा. अत्थि उप्पन्ना, अत्थि अनुप्पन्ना, अत्थि उप्पादिनी. अत्थि अतीता, अत्थि अनागता, अत्थि पच्चुप्पन्ना. अत्थि अज्झत्ता, अत्थि बहिद्धा, अत्थि अज्झत्तबहिद्धा.

अवितक्कअविचारा पञ्ञा अत्थि विपाका, अत्थि विपाकधम्मधम्मा, अत्थि नेवविपाकनविपाकधम्मधम्मा. अत्थि उपादिण्णुपादानिया, अत्थि अनुपादिण्णुपादानिया, अत्थि अनुपादिण्णअनुपादानिया. अत्थि पीतिसहगता, अत्थि सुखसहगता, अत्थि उपेक्खासहगता. अत्थि आचयगामिनी, अत्थि अपचयगामिनी, अत्थि नेवाचयगामिनापचयगामिनी. अत्थि सेक्खा, अत्थि असेक्खा, अत्थि नेवसेक्खनासेक्खा. अत्थि परित्तारम्मणा, अत्थि महग्गतारम्मणा, अत्थि अप्पमाणारम्मणा. अत्थि मग्गारम्मणा, अत्थि मग्गहेतुका, अत्थि मग्गाधिपतिनी. अत्थि उप्पन्ना, अत्थि अनुप्पन्ना, अत्थि उप्पादिनी. अत्थि अतीता, अत्थि अनागता, अत्थि पच्चुप्पन्ना. अत्थि अतीतारम्मणा, अत्थि अनागतारम्मणा, अत्थि पच्चुप्पन्नारम्मणा. अत्थि अज्झत्ता, अत्थि बहिद्धा, अत्थि अज्झत्तबहिद्धा. अत्थि अज्झत्तारम्मणा, अत्थि बहिद्धारम्मणा, अत्थि अज्झत्तबहिद्धारम्मणा.

पीतिसहगता पञ्ञा, सुखसहगता पञ्ञा अत्थि विपाका, अत्थि विपाकधम्मधम्मा, अत्थि नेवविपाकनविपाकधम्मधम्मा. अत्थि उपादिण्णुपादानिया, अत्थि अनुपादिण्णुपादानिया, अत्थि अनुपादिण्णअनुपादानिया. अत्थि सवितक्कसविचारा, अत्थि अवितक्कविचारमत्ता, अत्थि अवितक्कअविचारा. अत्थि आचयगामिनी, अत्थि अपचयगामिनी, अत्थि नेवाचयगामिनापचयगामिनी. अत्थि सेक्खा, अत्थि असेक्खा, अत्थि नेवसेक्खनासेक्खा. अत्थि परित्ता, अत्थि महग्गता, अत्थि अप्पमाणा. अत्थि परित्तारम्मणा, अत्थि महग्गतारम्मणा, अत्थि अप्पमाणारम्मणा. अत्थि मग्गारम्मणा, अत्थि मग्गहेतुका, अत्थि मग्गाधिपतिनी. अत्थि उप्पन्ना, अत्थि अनुप्पन्ना, अत्थि उप्पादिनी. अत्थि अतीता, अत्थि अनागता, अत्थि पच्चुप्पन्ना. अत्थि अतीतारम्मणा, अत्थि अनागतारम्मणा, अत्थि पच्चुप्पन्नारम्मणा. अत्थि अज्झत्ता, अत्थि बहिद्धा, अत्थि अज्झत्तबहिद्धा. अत्थि अज्झत्तारम्मणा, अत्थि बहिद्धारम्मणा, अत्थि अज्झत्तबहिद्धारम्मणा.

उपेक्खासहगता पञ्ञा अत्थि विपाका, अत्थि विपाकधम्मधम्मा, अत्थि नेवविपाकनविपाकधम्मधम्मा. अत्थि उपादिण्णुपादानिया, अत्थि अनुपादिण्णुपादानिया, अत्थि अनुपादिण्णअनुपादानिया. अत्थि आचयगामिनी, अत्थि अपचयगामिनी, अत्थि नेवाचयगामिनापचयगामिनी. अत्थि सेक्खा, अत्थि असेक्खा, अत्थि नेवसेक्खनासेक्खा. अत्थि परित्ता, अत्थि महग्गता, अत्थि अप्पमाणा. अत्थि परित्तारम्मणा, अत्थि महग्गतारम्मणा, अत्थि अप्पमाणारम्मणा. अत्थि मग्गारम्मणा, अत्थि मग्गहेतुका, अत्थि मग्गाधिपतिनी. अत्थि उप्पन्ना, अत्थि अनुप्पन्ना, अत्थि उप्पादिनी. अत्थि अतीता, अत्थि अनागता, अत्थि पच्चुप्पन्ना. अत्थि अतीतारम्मणा, अत्थि अनागतारम्मणा, अत्थि पच्चुप्पन्नारम्मणा. अत्थि अज्झत्ता, अत्थि बहिद्धा, अत्थि अज्झत्तबहिद्धा. अत्थि अज्झत्तारम्मणा, अत्थि बहिद्धारम्मणा, अत्थि अज्झत्तबहिद्धारम्मणा. एवं तिविधेन ञाणवत्थु.

चतुब्बिधेन ञाणवत्थु – कम्मस्सकतञाणं, सच्चानुलोमिकं ञाणं, मग्गसमङ्गिस्स ञाणं, फलसमङ्गिस्स ञाणं. दुक्खे ञाणं, दुक्खसमुदये ञाणं, दुक्खनिरोधे ञाणं, दुक्खनिरोधगामिनिया पटिपदाय ञाणं. कामावचरा पञ्ञा, रूपावचरा पञ्ञा, अरूपावचरा पञ्ञा, अपरियापन्ना पञ्ञा. धम्मे ञाणं, अन्वये ञाणं, परिच्चे ञाणं, सम्मुति ञाणं. अत्थि पञ्ञा आचयाय, नो अपचयाय, अत्थि पञ्ञा अपचयाय, नो आचयाय, अत्थि पञ्ञा आचयाय चेव, अपचयाय च, अत्थि पञ्ञा नेवाचयाय, नो अपचयाय. अत्थि पञ्ञा निब्बिदाय, नो पटिवेधाय, अत्थि पञ्ञा पटिवेधाय, नो निब्बिदाय, अत्थि पञ्ञा निब्बिदाय चेव, पटिवेधाय च, अत्थि पञ्ञा नेव निब्बिदाय, नो पटिवेधाय. हानभागिनी पञ्ञा, ठितिभागिनी पञ्ञा, विसेसभागिनी पञ्ञा, निब्बेधभागिनी पञ्ञा.

चतस्सो पटिसम्भिदा. चतस्सो पटिपदा. चत्तारि आरम्मणानि. जरामरणे ञाणं, जरामरणसमुदये ञाणं, जरामरणनिरोधे ञाणं, जरामरणनिरोधगामिनिया पटिपदाय ञाणं. जातिया ञाणं…पे… भवे ञाणं…पे… उपादाने ञाणं…पे… तण्हाय ञाणं…पे… वेदनाय ञाणं…पे… फस्से ञाणं…पे… सळायतने ञाणं…पे… नामरूपे ञाणं…पे… विञ्ञाणे ञाणं…पे… सङ्खारेसु ञाणं, सङ्खारसमुदये ञाणं, सङ्खारनिरोधे ञाणं, सङ्खारनिरोधगामिनिया पटिपदाय ञाणं. एवं चतुब्बिधेन ञाणवत्थु.

पञ्चविधेन ञाणवत्थु – पञ्चङ्गिको सम्मासमाधि, पञ्चञाणिको सम्मासमाधि. एवं पञ्चविधेन ञाणवत्थु.

छब्बिधेन ञाणवत्थु – छसु अभिञ्ञासु पञ्ञा. एवं छब्बिधेन ञाणवत्थु.

सत्तविधेन ञाणवत्थु – सत्तसत्तति ञाणवत्थूनि. एवं सत्तविधेन ञाणवत्थु.

अट्ठविधेन ञाणवत्थु – चतूसु मग्गेसु, चतूसु फलेसु पञ्ञा. एवं अट्ठविधेन ञाणवत्थु.

नवविधेन ञाणवत्थु – नवसु अनुपुब्बविहारसमापत्तीसु पञ्ञा. एवं नवविधेन ञाणवत्थु.

दसविधेन ञाणवत्थु – दस तथागतस्स तथागतबलानि, येहि बलेहि समन्नागतो तथागतो आसभं ठानं पटिजानाति, परिसासु सीहनादं नदति, ब्रह्मचक्कं पवत्तेति. कतमानि दस? इध तथागतो ठानञ्च ठानतो अट्ठानञ्च अट्ठानतो यथाभूतं पजानाति, यम्पि तथागतो ठानञ्च ठानतो अट्ठानञ्च अट्ठानतो यथाभूतं पजानाति, इदम्पि तथागतस्स तथागतबलं होति. यं बलं आगम्म तथागतो आसभं ठानं पटिजानाति, परिसासु सीहनादं नदति, ब्रह्मचक्कं पवत्तेति.

पुन चपरं तथागतो अतीतानागतपच्चुप्पन्नानं कम्मसमादानानं ठानसो हेतुसो विपाकं यथाभूतं पजानाति. यम्पि तथागतो अतीतानागतपच्चुप्पन्नानं कम्मसमादानानं ठानसो हेतुसो विपाकं यथाभूतं पजानाति, इदम्पि तथागतस्स तथागतबलं होति. यं बलं आगम्म तथागतो आसभं ठानं पटिजानाति, परिसासु सीहनादं नदति, ब्रह्मचक्कं पवत्तेति.

पुन चपरं तथागतो सब्बत्थगामिनिं पटिपदं यथाभूतं पजानाति, यम्पि तथागतो सब्बत्थगामिनिं पटिपदं यथाभूतं पजानाति, इदम्पि तथागतस्स तथागतबलं होति. यं बलं आगम्म तथागतो आसभं ठानं पटिजानाति, परिसासु सीहनादं नदति, ब्रह्मचक्कं पवत्तेति.

पुन चपरं तथागतो अनेकधातुनानाधातुलोकं यथाभूतं पजानाति, यम्पि तथागतो अनेकधातुनानाधातुलोकं यथाभूतं पजानाति, इदम्पि तथागतस्स तथागतबलं होति. यं बलं आगम्म तथागतो आसभं ठानं पटिजानाति, परिसासु सीहनादं नदति, ब्रह्मचक्कं पवत्तेति.

पुन चपरं तथागतो सत्तानं नानाधिमुत्तिकतं यथाभूतं पजानाति, यम्पि तथागतो सत्तानं नानाधिमुत्तिकतं यथाभूतं पजानाति, इदम्पि तथागतस्स तथागतबलं होति. यं बलं आगम्म तथागतो आसभं ठानं पटिजानाति, परिसासु सीहनादं नदति, ब्रह्मचक्कं पवत्तेति.

पुन चपरं तथागतो परसत्तानं परपुग्गलानं इन्द्रियपरोपरियत्तं यथाभूतं पजानाति, यम्पि तथागतो परसत्तानं परपुग्गलानं इन्द्रियपरोपरियत्तं यथाभूतं पजानाति, इदम्पि तथागतस्स तथागतबलं होति. यं बलं आगम्म तथागतो आसभं ठानं पटिजानाति, परिसासु सीहनादं नदति, ब्रह्मचक्कं पवत्तेति.

पुन चपरं तथागतो झानविमोक्खसमाधिसमापत्तीनं संकिलेसं वोदानं वुट्ठानं यथाभूतं पजानाति, यम्पि तथागतो झानविमोक्खसमाधिसमापत्तीनं संकिलेसं वोदानं वुट्ठानं यथाभूतं पजानाति, इदम्पि तथागतस्स तथागतबलं होति. यं बलं आगम्म तथागतो आसभं ठानं पटिजानाति, परिसासु सीहनादं नदति, ब्रह्मचक्कं पवत्तेति.

पुन चपरं तथागतो पुब्बेनिवासानुस्सतिं यथाभूतं पजानाति, यम्पि तथागतो पुब्बेनिवासानुस्सतिं यथाभूतं पजानाति, इदम्पि तथागतस्स तथागतबलं होति. यं बलं आगम्म तथागतो आसभं ठानं पटिजानाति, परिसासु सीहनादं नदति, ब्रह्मचक्कं पवत्तेति.

पुन चपरं तथागतो सत्तानं चुतूपपातं यथाभूतं पजानाति, यम्पि तथागतो सत्तानं चुतूपपातं यथाभूतं पजानाति, इदम्पि तथागतस्स तथागतबलं होति. यं बलं आगम्म तथागतो आसभं ठानं पटिजानाति, परिसासु सीहनादं नदति, ब्रह्मचक्कं पवत्तेति.

पुन चपरं तथागतो आसवानं खयं यथाभूतं पजानाति, यम्पि तथागतो आसवानं खयं यथाभूतं पजानाति, इदम्पि तथागतस्स तथागतबलं होति. यं बलं आगम्म तथागतो आसभं ठानं पटिजानाति, परिसासु सीहनादं नदति, ब्रह्मचक्कं पवत्तेति.

इमानि दस तथागतस्स तथागतबलानि. येहि बलेहि समन्नागतो तथागतो आसभं ठानं पटिजानाति, परिसासु सीहनादं नदति, ब्रह्मचक्कं पवत्तेति. एवं दसविधेन ञाणवत्थु.

ञाणविभङ्गं.

खुद्दकवत्थुविभङ्गो

एककं

जातिमदो (विभ. ८३२), गोत्तमदो, आरोग्यमदो, योब्बनमदो, जीवितमदो, लाभमदो, सक्कारमदो, गरुकारमदो, पुरेक्खारमदो, परिवारमदो, भोगमदो, वण्णमदो, सुतमदो, पटिभानमदो, रत्तञ्ञुमदो, पिण्डपातिकमदो, अनवञ्ञातमदो, इरियापथमदो, इद्धिमदो, यसमदो, सीलमदो, झानमदो, सिप्पमदो, आरोहमदो, परिणाहमदो, सण्ठानमदो, पारिपूरिमदो, मदो, पमादो, थम्भो, सारम्भो, अत्रिच्छता, महिच्छता, पापिच्छता, सिङ्गं, तिन्तिणं, चापल्यं, असभागवुत्ति, अरति, तन्दी, विजम्भिता, भत्तसम्मदो, चेतसो च लीनत्तं, कुहना, लपना, नेमित्तिकता, निप्पेसिकता, लाभेन लाभं निजिगीसनता, ‘‘सेय्योहमस्मी’’ति मानो, ‘‘सदिसोहमस्मी’’ति मानो, ‘‘हीनोहमस्मी’’ति मानो. सेय्यस्स ‘‘सेय्योहमस्मी’’ति मानो, सेय्यस्स ‘‘सदिसोहमस्मी’’ति मानो, सेय्यस्स ‘‘हीनोहमस्मी’’ति मानो, सदिसस्स ‘‘सेय्योहमस्मी’’ति मानो, सदिसस्स ‘‘सदिसोहमस्मी’’ति मानो, सदिसस्स ‘‘हीनोहमस्मी’’ति मानो, हीनस्स ‘‘सेय्योहमस्मी’’ति मानो, हीनस्स ‘‘सदिसोहमस्मी’’ति मानो, हीनस्स ‘‘हीनोहमस्मी’’ति मानो, मानो, अतिमानो, मानातिमानो, ओमानो, अधिमानो, अस्मिमानो, मिच्छामानो, ञातिवितक्को, जनपदवितक्को, अमरवितक्को, परानुद्दयतापटिसंयुत्तो वितक्को, लाभसक्कारसिलोकपटिसंयुत्तो वितक्को, अनवञ्ञत्तिपटिसंयुत्तो वितक्को (विभ. ८३२). एककं.

दुकं

कोधो च उपनाहो च, मक्खो च पळासो च, इस्सा च मच्छरियञ्च, माया च साठेय्यञ्च, अविज्जा च भवतण्हा च, भवदिट्ठि च विभवदिट्ठि च, सस्सतदिट्ठि च उच्छेददिट्ठि च, अन्तवादिट्ठि च अनन्तवादिट्ठि च, पुब्बन्तानुदिट्ठि च अपरन्तानुदिट्ठि च, अहिरिकञ्च अनोत्तप्पञ्च, दोवचस्सता च पापमित्तता च, अनज्जवो च अमद्दवो च, अक्खन्ति च असोरच्चञ्च, असाखल्यञ्च अप्पटिसन्थारो च, इन्द्रियेसु अगुत्तद्वारता च भोजने अमत्तञ्ञुता च, मुट्ठस्सच्चञ्च असम्पजञ्ञञ्च, सीलविपत्ति च दिट्ठिविपत्ति च, अज्झत्तसंयोजनञ्च बहिद्धासंयोजनञ्च. दुकं.

तिकं

तीणि अकुसलमूलानि, तयो अकुसलवितक्का, तिस्सो अकुसलसञ्ञा, तिस्सो अकुसलधातुयो, तीणि दुच्चरितानि, तयो आसवा, तीणि संयोजनानि, तिस्सो तण्हा, अपरापि तिस्सो तण्हा, अपरापि तिस्सो तण्हा, तिस्सो एसना, तिस्सो विधा, तीणि भयानि, तीणि तमानि, तीणि तित्थायतनानि, तयो किञ्चना, तीणि अङ्गणानि, तीणि मलानि, तीणि विसमानि, अपरानिपि तीणि विसमानि, तयो अग्गी, तयो कसावा, अपरेपि तयो कसावा.

अस्साददिट्ठि अत्तानुदिट्ठि मिच्छादिट्ठि, अरति विहेसा अधम्मचरिया, दोवचस्सता पापमित्तता नानत्तसञ्ञा, उद्धच्चं कोसज्जं पमादो, असन्तुट्ठिता असम्पजञ्ञता महिच्छता, अहिरिकं अनोत्तप्पं पमादो, अनादरियं दोवचस्सता पापमित्तता, अस्सद्धियं अवदञ्ञुता कोसज्जं, उद्धच्चं असंवरो दुस्सील्यं, अरियानं अदस्सनकम्यता सद्धम्मं असोतुकम्यता उपारम्भचित्तता, मुट्ठस्सच्चं असम्पजञ्ञं चेतसो विक्खेपो, अयोनिसो मनसिकारो कुम्मग्गसेवना चेतसो च लीनत्तं. तिकं.

चतुक्कं

चत्तारो आसवा, चत्तारो गन्था, चत्तारो ओघा, चत्तारो योगा, चत्तारि उपादानानि, चत्तारो तण्हुप्पादा, चत्तारि अगतिगमनानि, चत्तारो विपरियासा, चत्तारो अनरियवोहारा, अपरेपि चत्तारो अनरियवोहारा, चत्तारि दुच्चरितानि, अपरापि चत्तारि दुच्चरितानि, चत्तारि भयानि, (अपरानिपि चत्तारि भयानि,) चतस्सो दिट्ठियो. चतुक्कं.

पञ्चकं

पञ्चोरम्भागियानि संयोजनानि, पञ्चुद्धम्भागियानि संयोजनानि, पञ्च मच्छरियानि, पञ्च सङ्गा, पञ्च सल्ला, पञ्च चेतोखिला, पञ्च चेतसोविनिबन्धा, पञ्च नीवरणानि, पञ्च कम्मानि आनन्तरिकानि, पञ्च दिट्ठियो, पञ्च वेरा, पञ्च ब्यसना, पञ्च अक्खन्तिया आदीनवा, पञ्च भयानि, पञ्च दिट्ठधम्मनिब्बानवादा. पञ्चकं.

छक्कं

छ विवादमूलानि, छ छन्दरागा धम्मा, छ विरोधवत्थूनि, छ तण्हाकाया, छ अगारवा, छ परिहानिया धम्मा, अपरेपि छ परिहानिया धम्मा, छ सोमनस्सुपविचारा, छ दोमनस्सुपविचारा, छ उपेक्खुपविचारा, छ गेहसितानि सोमनस्सानि, छ गेहसितानि दोमनस्सानि, छ गेहसिता उपेक्खा, छ दिट्ठियो. छक्कं.

सत्तकं

सत्त अनुसया, सत्त संयोजनानि, सत्त परियुट्ठानानि, सत्त असद्धम्मा, सत्त दुच्चरितानि, सत्त माना, सत्त दिट्ठियो. सत्तकं.

अट्ठकं

अट्ठ किलेसवत्थूनि, अट्ठ कुसीतवत्थूनि, अट्ठसु लोकधम्मेसु चित्तस्स पटिघातो, अट्ठ अनरियवोहारा, अट्ठ मिच्छत्ता, अट्ठ पुरिसदोसा, अट्ठ असञ्ञिवादा, अट्ठ नेवसञ्ञिनासञ्ञिवादा. अट्ठकं.

नवकं

नव आघातवत्थूनि, नव पुरिसमलानि, नवविधा माना, नव तण्हामूलका धम्मा, नव इञ्जितानि, नव मञ्ञितानि, नव फन्दितानि, नव पपञ्चितानि, नव सङ्खतानि. नवकं.

दसकं

दस किलेसवत्थूनि, दस आघातवत्थूनि, दस अकुसलकम्मपथा, दस संयोजनानि, दस मिच्छत्ता, दसवत्थुका मिच्छादिट्ठि, दसवत्थुका अन्तग्गाहिका दिट्ठि. दसकं.

अट्ठारस तण्हाविचरितानि अज्झत्तिकस्स उपादाय, अट्ठारस तण्हाविचरितानि बाहिरस्स उपादाय, तदेकज्झं अभिसञ्ञुहित्वा अभिसङ्खिपित्वा छत्तिंस तण्हाविचरितानि होन्ति, इति अतीतानि छत्तिंस तण्हाविचरितानि, अनागतानि छत्तिंस तण्हाविचरितानि, पच्चुप्पन्नानि छत्तिंस तण्हाविचरितानि, तदेकज्झं अभिसञ्ञुहित्वा अभिसङ्खिपित्वा अट्ठ तण्हाविचरितसतं होति, यानि च द्वासट्ठि दिट्ठिगतानि ब्रह्मजाले वेय्याकरणे वुत्तानि भगवता.

खुद्दकवत्थुविभङ्गं.

धम्महदयविभङ्गो

कति खन्धा, कति आयतनानि, कति धातुयो, कति सच्चानि, कति इन्द्रियानि, कति हेतू, कति आहारा, कति फस्सा, कति वेदना, कति सञ्ञा, कति चेतना, कति चित्तानि (विभ. ९७८)?

पञ्चक्खन्धा, द्वादसायतनानि, अट्ठारस धातुयो, चत्तारि सच्चानि, बावीसतिन्द्रियानि, नव हेतू, चत्तारो आहारा, सत्त फस्सा, सत्त वेदना, सत्त सञ्ञा, सत्त चेतना, सत्त चित्तानि (विभ. ९७८).

धम्महदयविभङ्गं.

विभङ्गमातिका निट्ठिता.

३. धातुकथामातिका

नयमातिका

सङ्गहो असङ्गहो (धातु. १). सङ्गहितेन असङ्गहितं. असङ्गहितेन सङ्गहितं. सङ्गहितेन सङ्गहितं. असङ्गहितेन असङ्गहितं. सम्पयोगो विप्पयोगो. सम्पयुत्तेन विप्पयुत्तं. विप्पयुत्तेन सम्पयुत्तं. सम्पयुत्तेन सम्पयुत्तं. विप्पयुत्तेन विप्पयुत्तं. सङ्गहितेन सम्पयुत्तं विप्पयुत्तं. सम्पयुत्तेन सङ्गहितं असङ्गहितं. असङ्गहितेन सम्पयुत्तं विप्पयुत्तं. विप्पयुत्तेन सङ्गहितं असङ्गहितं.

अब्भन्तरमातिका

पञ्चक्खन्धा. द्वादसायतनानि. अट्ठारस धातुयो. चत्तारि सच्चानि. बावीसतिन्द्रियानि. पटिच्चसमुप्पादो. चत्तारो सतिपट्ठाना. चत्तारो सम्मप्पधाना. चत्तारो इद्धिपादा. चत्तारि झानानि. चतस्सो अप्पमञ्ञायो. पञ्चिन्द्रियानि. पञ्च बलानि. सत्त बोज्झङ्गा. अरियो अट्ठङ्गिको मग्गो. फस्सो वेदना सञ्ञा चेतना चित्तं अधिमोक्खो मनसिकारो.

नयमुखमातिका

तीहि सङ्गहो. तीहि असङ्गहो. चतूहि सम्पयोगो. चतूहि विप्पयोगो.

लक्खणमातिका

सभागो. विसभागो.

बाहिरमातिका

सब्बापि धम्मसङ्गणी धातुकथाय मातिकाति.

धातुकथामातिका निट्ठिता.

४. पुग्गलपञ्ञत्तिमातिका

छ पञ्ञत्तियो (पु. प. मातिका १) – खन्धपञ्ञत्ति आयतनपञ्ञत्ति धातुपञ्ञत्ति सच्चपञ्ञत्ति इन्द्रियपञ्ञत्ति पुग्गलपञ्ञत्तीति.

पुग्गलपञ्ञत्तिमातिका निट्ठिता.

५. कथावत्थुमातिका

पुग्गलकथा

सुद्धसच्चिकट्ठअनुलोमपच्चनीकं

पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेनाति (कथा. १), आमन्ता. यो सच्चिकट्ठो परमत्थो, ततो सो पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेनाति? न हेवं वत्तब्बे.

आजानाहि निग्गहं – हञ्चि पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेन, तेन वत रे वत्तब्बे ‘‘यो सच्चिकट्ठो परमत्थो, ततो सो पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’ति. यं तत्थ वदेसि ‘‘वत्तब्बे खो ‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेन’, नो च वत्तब्बे ‘यो सच्चिकट्ठो परमत्थो, ततो सो पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’’ति, मिच्छा.

नो चे पन वत्तब्बे ‘‘यो सच्चिकट्ठो परमत्थो, ततो सो पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’ति, नो च वत रे वत्तब्बे ‘‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’ति. यं तत्थ वदेसि ‘‘वत्तब्बे खो ‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेन’, नो च वत्तब्बे ‘यो सच्चिकट्ठो परमत्थो, ततो सो पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’’ति, मिच्छा.

अनुलोमपञ्चकं.

पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेनाति? आमन्ता. यो सच्चिकट्ठो परमत्थो, ततो सो पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेनाति? न हेवं वत्तब्बे.

आजानाहि पटिकम्मं – हञ्चि पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेन, तेन वत रे वत्तब्बे ‘‘यो सच्चिकट्ठो परमत्थो, ततो सो पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेना’’ति. यं तत्थ वदेसि ‘‘वत्तब्बे खो ‘पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेन’, नो च वत्तब्बे ‘यो सच्चिकट्ठो परमत्थो, ततो सो पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेना’’’ति, मिच्छा.

नो चे पन वत्तब्बे ‘‘यो सच्चिकट्ठो परमत्थो, ततो सो पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेना’’ति, नो च वत रे वत्तब्बे ‘‘पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेना’’ति. यं तत्थ वदेसि ‘‘वत्तब्बे खो ‘पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेन’, नो च वत्तब्बे ‘यो सच्चिकट्ठो परमत्थो, ततो सो पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेना’’’ति, मिच्छा.

पटिकम्मचतुक्कं.

त्वं चे पन मञ्ञसि ‘‘वत्तब्बे खो ‘पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेन’, नो च वत्तब्बे ‘यो सच्चिकट्ठो परमत्थो, ततो सो पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेना’’’ति. तेन तव तत्थ हेताय पटिञ्ञाय हेवं पटिजानन्तं हेवं निग्गहेतब्बे, अथ तं निग्गण्हाम, सुनिग्गहितो च होसि –

हञ्चि पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेन, तेन वत रे वत्तब्बे ‘‘यो सच्चिकट्ठो परमत्थो, ततो सो पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेना’’ति. यं तत्थ वदेसि ‘‘वत्तब्बे खो ‘पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेन’, नो च वत्तब्बे ‘यो सच्चिकट्ठो परमत्थो, ततो सो पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेना’’’ति, मिच्छा.

नो चे पन वत्तब्बे ‘‘यो सच्चिकट्ठो परमत्थो, ततो सो पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेना’’ति, नो च वत रे वत्तब्बे ‘‘पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेना’’ति. यं तत्थ वदेसि ‘‘वत्तब्बे खो ‘पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेन’, नो च वत्तब्बे ‘यो सच्चिकट्ठो परमत्थो, ततो सो पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेना’’’ति, इदं ते मिच्छा.

निग्गहचतुक्कं.

एसे चे दुन्निग्गहिते हेवमेवं तत्थ दक्ख, ‘‘वत्तब्बे खो ‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेन’, नो च वत्तब्बे ‘यो सच्चिकट्ठो परमत्थो, ततो सो पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’’ति, नो च मयं तया तत्थ हेताय पटिञ्ञाय हेवं पटिजानन्ता हेवं निग्गहेतब्बा, अथ मं निग्गण्हासि, दुन्निग्गहिता च होम –

हञ्चि पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेन, तेन वत रे वत्तब्बे ‘‘यो सच्चिकट्ठो परमत्थो, ततो सो पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’ति. यं तत्थ वदेसि ‘‘वत्तब्बे खो ‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेन’, नो च वत्तब्बे ‘यो सच्चिकट्ठो परमत्थो, ततो सो पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’’ति, मिच्छा.

नो चे पन वत्तब्बे ‘‘यो सच्चिकट्ठो परमत्थो, ततो सो पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’ति, नो च वत रे वत्तब्बे ‘‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’ति, यं तत्थ वदेसि ‘‘वत्तब्बे खो ‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेन’, नो च वत्तब्बे ‘यो सच्चिकट्ठो परमत्थो, ततो सो पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’’ति, इदं ते मिच्छा.

उपनयनचतुक्कं.

हेवं निग्गहेतब्बे, तेन हि यं निग्गण्हासि – हञ्चि पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेन, तेन वत रे वत्तब्बे ‘‘यो सच्चिकट्ठो परमत्थो, ततो सो पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’ति. यं तत्थ वदेसि ‘‘वत्तब्बे खो ‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेन’, नो च वत्तब्बे ‘यो सच्चिकट्ठो परमत्थो, ततो सो पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’’ति, मिच्छा.

नो चे पन वत्तब्बे ‘‘यो सच्चिकट्ठो परमत्थो, ततो सो पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’ति, नो च वत रे वत्तब्बे ‘‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’ति. यं तत्थ वदेसि ‘‘वत्तब्बे खो ‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेन’, नो च वत्तब्बे ‘यो सच्चिकट्ठो परमत्थो, ततो सो पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’’ति, इदं ते मिच्छा. तेन हि ये कते निग्गहे, से निग्गहे दुक्कटे. सुकते पटिकम्मे. सुकता पटिपादनाति.

निग्गमनचतुक्कं.

पठमो निग्गहो.

सुद्धसच्चिकट्ठपच्चनीकानुलोमं

पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेनाति? आमन्ता. यो सच्चिकट्ठो परमत्थो, ततो सो पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेनाति? न हेवं वत्तब्बे.

आजानाहि निग्गहं – हञ्चि पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेन, तेन वत रे वत्तब्बे ‘‘यो सच्चिकट्ठो परमत्थो, ततो सो पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेना’’ति. यं तत्थ वदेसि ‘‘वत्तब्बे खो ‘पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेन’, नो च वत्तब्बे ‘यो सच्चिकट्ठो परमत्थो, ततो सो पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेना’’’ति, मिच्छा.

नो चे पन वत्तब्बे ‘‘यो सच्चिकट्ठो परमत्थो, ततो सो पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेना’’ति, नो च वत रे वत्तब्बे ‘‘पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेना’’ति, यं तत्थ वदेसि ‘‘वत्तब्बे खो ‘पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेन’, नो च वत्तब्बे ‘यो सच्चिकट्ठो परमत्थो, ततो सो पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेना’’’ति, मिच्छा.

पच्चनीकपञ्चकं.

पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेनाति? आमन्ता. यो सच्चिकट्ठो परमत्थो, ततो सो पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेनाति? न हेवं वत्तब्बे.

आजानाहि पटिकम्मं – हञ्चि पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेन, तेन वत रे वत्तब्बे ‘‘यो सच्चिकट्ठो परमत्थो, ततो सो पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’ति. यं तत्थ वदेसि ‘‘वत्तब्बे खो ‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेन’, नो च वत्तब्बे ‘यो सच्चिकट्ठो परमत्थो, ततो सो पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’’ति, मिच्छा.

नो चे पन वत्तब्बे ‘‘यो सच्चिकट्ठो परमत्थो, ततो सो पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’ति, नो च वत रे वत्तब्बे ‘‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’ति. यं तत्थ वदेसि ‘‘वत्तब्बे खो ‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेन’, नो च वत्तब्बे ‘यो सच्चिकट्ठो परमत्थो, ततो सो पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’’ति, मिच्छा.

पटिकम्मचतुक्कं.

त्वं चे पन मञ्ञसि ‘‘वत्तब्बे खो ‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेन’, नो च वत्तब्बे ‘यो सच्चिकट्ठो परमत्थो, ततो सो पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’’ति. तेन तव तत्थ हेताय पटिञ्ञाय हेवं पटिजानन्तं हेवं निग्गहेतब्बे, अथ तं निग्गण्हाम, सुनिग्गहितो च होसि –

हञ्चि पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेन, तेन वत रे वत्तब्बे ‘‘यो सच्चिकट्ठो परमत्थो, ततो सो पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’ति. यं तत्थ वदेसि ‘‘वत्तब्बे खो ‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेन’, नो च वत्तब्बे ‘यो सच्चिकट्ठो परमत्थो, ततो सो पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’’ति, मिच्छा.

नो चे पन वत्तब्बे ‘‘यो सच्चिकट्ठो परमत्थो, ततो सो पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’ति, नो च वत रे वत्तब्बे ‘‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’ति, यं तत्थ वदेसि ‘‘वत्तब्बे खो ‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेन’, नो च वत्तब्बे ‘यो सच्चिकट्ठो परमत्थो, ततो सो पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’’ति, इदं ते मिच्छा.

निग्गहचतुक्कं.

एसे चे दुन्निग्गहिते हेवमेवं तत्थ दक्ख, ‘‘वत्तब्बे खो ‘पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेन’, नो च वत्तब्बे ‘यो सच्चिकट्ठो परमत्थो, ततो सो पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेना’’’ति, नो च मयं तया तत्थ हेताय पटिञ्ञाय हेवं पटिजानन्ता हेवं निग्गहेतब्बा, अथ मं निग्गण्हासि, दुन्निग्गहिता च होम –

हञ्चि पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेन, तेन वत रे वत्तब्बे ‘‘यो सच्चिकट्ठो परमत्थो, ततो सो पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेना’’ति. यं तत्थ वदेसि ‘‘वत्तब्बे खो ‘पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेन’, नो च वत्तब्बे ‘यो सच्चिकट्ठो परमत्थो, ततो सो पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेना’’’ति, मिच्छा.

नो चे पन वत्तब्बे ‘‘यो सच्चिकट्ठो परमत्थो, ततो सो पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेना’’ति, नो च वत रे वत्तब्बे ‘‘पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेना’’ति. यं तत्थ वदेसि ‘‘वत्तब्बे खो ‘पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेन’, नो च वत्तब्बे ‘यो सच्चिकट्ठो परमत्थो, ततो सो पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेना’’’ति, इदं ते मिच्छा.

उपनयनचतुक्कं.

न हेवं निग्गहेतब्बे, तेन हि यं निग्गण्हासि – हञ्चि पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेन, तेन वत रे वत्तब्बे ‘‘यो सच्चिकट्ठो परमत्थो, ततो सो पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेना’’ति. यं तत्थ वदेसि ‘‘वत्तब्बे खो ‘पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेन’, नो च वत्तब्बे ‘यो सच्चिकट्ठो परमत्थो, ततो सो पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेना’’’ति, मिच्छा.

नो चे पन वत्तब्बे ‘‘यो सच्चिकट्ठो परमत्थो, ततो सो पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेना’’ति, नो च वत रे वत्तब्बे ‘‘पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेना’’ति. यं तत्थ वदेसि ‘‘वत्तब्बे खो ‘पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेन’, नो च वत्तब्बे ‘यो सच्चिकट्ठो परमत्थो, ततो सो पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेना’’’ति, इदं ते मिच्छा, तेन हि ये कते निग्गहे, से निग्गहे दुक्कटे. सुकते पटिकम्मे, सुकता पटिपादनाति.

निग्गमनचतुक्कं.

दुतियो निग्गहो.

ओकाससच्चिकट्ठअनुलोमपच्चनीकं

पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेनाति? आमन्ता. सब्बत्थ पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेनाति? न हेवं वत्तब्बे.

आजानाहि निग्गहं – हञ्चि पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेन, तेन वत रे वत्तब्बे ‘‘सब्बत्थ पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’ति. यं तत्थ वदेसि ‘‘वत्तब्बे खो ‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेन’, नो च वत्तब्बे ‘सब्बत्थ पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’’ति, मिच्छा.

नो चे पन वत्तब्बे ‘‘सब्बत्थ पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’ति, नो च वत रे वत्तब्बे ‘‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’ति. यं तत्थ वदेसि ‘‘वत्तब्बे खो ‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेन’, नो च वत्तब्बे ‘सब्बत्थ पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’’ति, मिच्छा…पे….

ततियो निग्गहो.

कालसच्चिकट्ठअनुलोमपच्चनीकं

पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेनाति? आमन्ता. सब्बदा पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेनाति? न हेवं वत्तब्बे.

आजानाहि निग्गहं – हञ्चि पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेन, तेन वत रे वत्तब्बे ‘‘सब्बदा पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’ति. यं तत्थ वदेसि ‘‘वत्तब्बे खो ‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेन’, नो च वत्तब्बे ‘सब्बदा पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’’ति मिच्छा.

नो चे पन वत्तब्बे ‘‘सब्बदा पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’ति, नो च वत रे वत्तब्बे ‘‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’ति. यं तत्थ वदेसि ‘‘वत्तब्बे खो ‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेन’, नो च वत्तब्बे ‘सब्बदा पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’’ति, मिच्छा…पे….

चतुत्थो निग्गहो.

अवयवसच्चिकट्ठअनुलोमपच्चनीकं

पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेनाति? आमन्ता. सब्बेसु पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेनाति? न हेवं वत्तब्बे.

आजानाहि निग्गहं – हञ्चि पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेन, तेन वत रे वत्तब्बे ‘‘सब्बेसु पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’ति. यं तत्थ वदेसि ‘‘वत्तब्बे खो ‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेन’, नो च वत्तब्बे ‘सब्बेसु पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’’ति? मिच्छा.

नो चे पन वत्तब्बे ‘‘सब्बेसु पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’ति, नो च वत रे वत्तब्बे ‘‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’ति. यं तत्थ वदेसि ‘‘वत्तब्बे खो ‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेन’, नो च वत्तब्बे ‘सब्बेसु पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’’ति, मिच्छा…पे….

पञ्चमो निग्गहो.

ओकाससच्चिकट्ठपच्चनीकानुलोमं

पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेनाति? आमन्ता. सब्बत्थ पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेनाति? न हेवं वत्तब्बे.

आजानाहि निग्गहं – हञ्चि पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेन, तेन वत रे वत्तब्बे ‘‘सब्बत्थ पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेना’’ति. यं तत्थ वदेसि ‘‘वत्तब्बे खो ‘पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेन’, नो च वत्तब्बे ‘सब्बत्थ पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेना’’’ति, मिच्छा.

नो चे पन वत्तब्बे ‘‘सब्बत्थ पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेना’’ति, नो च वत रे वत्तब्बे ‘‘पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेना’’ति. यं तत्थ वदेसि ‘‘वत्तब्बे खो ‘पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेन’, नो च वत्तब्बे ‘सब्बत्थ पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेना’’’ति, मिच्छा…पे….

छट्ठो निग्गहो.

कालसच्चिकट्ठपच्चनीकानुलोमं

पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेनाति? आमन्ता. सब्बदा पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेनाति? न हेवं वत्तब्बे.

आजानाहि निग्गहं – हञ्चि पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेन, तेन वत रे वत्तब्बे ‘‘सब्बदा पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेना’’ति. यं तत्थ वदेसि ‘‘वत्तब्बे खो ‘पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेन’, नो च वत्तब्बे ‘सब्बदा पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेना’’’ति, मिच्छा.

नो चे पन वत्तब्बे ‘‘सब्बदा पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेना’’ति, नो च वत रे वत्तब्बे ‘‘पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेना’’ति. यं तत्थ वदेसि ‘‘वत्तब्बे खो ‘पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेन’, नो च वत्तब्बे ‘सब्बदा पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेना’’’ति, मिच्छा…पे….

सत्तमो निग्गहो.

अवयवसच्चिकट्ठपच्चनीकानुलोमं

पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेनाति? आमन्ता. सब्बेसु पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेनाति? न हेवं वत्तब्बे.

आजानाहि निग्गहं – हञ्चि पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेन, तेन वत रे वत्तब्बे ‘‘सब्बेसु पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेना’’ति. यं तत्थ वदेसि ‘‘वत्तब्बे खो ‘पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेन’, नो च वत्तब्बे ‘सब्बेसु पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेना’’’ति, मिच्छा.

नो चे पन वत्तब्बे ‘‘सब्बेसु पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेना’’ति, नो च वत रे वत्तब्बे ‘‘पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेना’’ति. यं तत्थ वदेसि ‘‘वत्तब्बे खो ‘पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेन’, नो च वत्तब्बे ‘सब्बेसु पुग्गलो नुपलब्भति सच्चिकट्ठपरमत्थेना’’’ति, मिच्छा…पे….

अट्ठमो निग्गहो.

कथावत्थुमातिका निट्ठिता.

६. यमकमातिका

मूलयमकं

कुसलपदनयचतुक्कं

ये केचि कुसला धम्मा (यम. १.मूलयमक.१ आदयो), सब्बे ते कुसलमूला. ये वा पन कुसलमूला, सब्बे ते धम्मा कुसला.

ये केचि कुसला धम्मा, सब्बे ते कुसलमूलेन एकमूला. ये वा पन कुसलमूलेन एकमूला, सब्बे ते धम्मा कुसला.

ये केचि कुसलमूलेन एकमूला धम्मा, सब्बे ते कुसलमूलेन अञ्ञमञ्ञमूला. ये वा पन कुसलमूलेन अञ्ञमञ्ञमूला, सब्बे ते धम्मा कुसला.

ये केचि कुसला धम्मा, सब्बे ते कुसलमूलमूला. ये वा पन कुसलमूलमूला, सब्बे ते धम्मा कुसला.

ये केचि कुसला धम्मा, सब्बे ते कुसलमूलेन एकमूलमूला. ये वा पन कुसलमूलेन एकमूलमूला, सब्बे ते धम्मा कुसला.

ये केचि कुसलमूलेन एकमूलमूला धम्मा, सब्बे ते कुसलमूलेन अञ्ञमञ्ञमूलमूला. ये वा पन कुसलमूलेन अञ्ञमञ्ञमूलमूला, सब्बे ते धम्मा कुसला.

ये केचि कुसला धम्मा, सब्बे ते कुसलमूलका. ये वा पन कुसलमूलका, सब्बे ते धम्मा कुसला.

ये केचि कुसला धम्मा, सब्बे ते कुसलमूलेन एकमूलका. ये वा पन कुसलमूलेन एकमूलका, सब्बे ते धम्मा कुसला.

ये केचि कुसलमूलेन एकमूलका धम्मा, सब्बे ते कुसलमूलेन अञ्ञमञ्ञमूलका. ये वा पन कुसलमूलेन अञ्ञमञ्ञमूलका, सब्बे ते धम्मा कुसला.

ये केचि कुसला धम्मा, सब्बे ते कुसलमूलमूलका. ये वा पन कुसलमूलमूलका, सब्बे ते धम्मा कुसला.

ये केचि कुसला धम्मा, सब्बे ते कुसलमूलेन एकमूलमूलका. ये वा पन कुसलमूलेन एकमूलमूलका, सब्बे ते धम्मा कुसला.

ये केचि कुसलमूलेन एकमूलमूलका धम्मा, सब्बे ते कुसलमूलेन अञ्ञमञ्ञमूलमूलका. ये वा पन कुसलमूलेन अञ्ञमञ्ञमूलमूलका, सब्बे ते धम्मा कुसला.

अकुसलपदनयचतुक्कं

ये केचि अकुसला धम्मा, सब्बे ते अकुसलमूला. ये वा पन अकुसलमूला, सब्बे ते धम्मा अकुसला.

ये केचि अकुसला धम्मा, सब्बे ते अकुसलमूलेन एकमूला. ये वा पन अकुसलमूलेन एकमूला, सब्बे ते धम्मा अकुसला.

ये केचि अकुसलमूलेन एकमूला धम्मा, सब्बे ते अकुसलमूलेन अञ्ञमञ्ञमूला. ये वा पन अकुसलमूलेन अञ्ञमञ्ञमूला, सब्बे ते धम्मा अकुसला.

ये केचि अकुसला धम्मा, सब्बे ते अकुसलमूलमूला. ये वा पन अकुसलमूलमूला, सब्बे ते धम्मा अकुसला.

ये केचि अकुसला धम्मा, सब्बे ते अकुसलमूलेन एकमूलमूला. ये वा पन अकुसलमूलेन एकमूलमूला, सब्बे ते धम्मा अकुसला.

ये केचि अकुसलमूलेन एकमूलमूला धम्मा, सब्बे ते अकुसलमूलेन अञ्ञमञ्ञमूलमूला. ये वा पन अकुसलमूलेन अञ्ञमञ्ञमूलमूला, सब्बे ते धम्मा अकुसला.

ये केचि अकुसला धम्मा, सब्बे ते अकुसलमूलका. ये वा पन अकुसलमूलका, सब्बे ते धम्मा अकुसला.

ये केचि अकुसला धम्मा, सब्बे ते अकुसलमूलेन एकमूलका. ये वा पन अकुसलमूलेन एकमूलका, सब्बे ते धम्मा अकुसला.

ये केचि अकुसलमूलेन एकमूलका धम्मा, सब्बे ते अकुसलमूलेन अञ्ञमञ्ञमूलका. ये वा पन अकुसलमूलेन अञ्ञमञ्ञमूलका, सब्बे ते धम्मा अकुसला.

ये केचि अकुसला धम्मा, सब्बे ते अकुसलमूलमूलका. ये वा पन अकुसलमूलमूलका, सब्बे ते धम्मा अकुसला.

ये केचि अकुसला धम्मा, सब्बे ते अकुसलमूलेन एकमूलमूलका. ये वा पन अकुसलमूलेन एकमूलमूलका, सब्बे ते धम्मा अकुसला.

ये केचि अकुसलमूलेन एकमूलमूलका धम्मा, सब्बे ते अकुसलमूलेन अञ्ञमञ्ञमूलमूलका. ये वा पन अकुसलमूलेन अञ्ञमञ्ञमूलमूलका, सब्बे ते धम्मा अकुसला.

अब्याकतपदनयचतुक्कं

ये केचि अब्याकता धम्मा, सब्बे ते अब्याकतमूला. ये वा पन अब्याकतमूला, सब्बे ते धम्मा अब्याकता.

ये केचि अब्याकता धम्मा, सब्बे ते अब्याकतमूलेन एकमूला. ये वा पन अब्याकतमूलेन एकमूला, सब्बे ते धम्मा अब्याकता.

ये केचि अब्याकतमूलेन एकमूला धम्मा, सब्बे ते अब्याकतमूलेन अञ्ञमञ्ञमूला. ये वा पन अब्याकतमूलेन अञ्ञमञ्ञमूला, सब्बे ते धम्मा अब्याकता.

ये केचि अब्याकता धम्मा, सब्बे ते अब्याकतमूलमूला. ये वा पन अब्याकतमूलमूला, सब्बे ते धम्मा अब्याकता.

ये केचि अब्याकता धम्मा, सब्बे ते अब्याकतमूलेन एकमूलमूला. ये वा पन अब्याकतमूलेन एकमूलमूला, सब्बे ते धम्मा अब्याकता.

ये केचि अब्याकतमूलेन एकमूलमूला धम्मा, सब्बे ते अब्याकतमूलेन अञ्ञमञ्ञमूलमूला. ये वा पन अब्याकतमूलेन अञ्ञमञ्ञमूलमूला, सब्बे ते धम्मा अब्याकता.

ये केचि अब्याकता धम्मा, सब्बे ते अब्याकतमूलका. ये वा पन अब्याकतमूलका, सब्बे ते धम्मा अब्याकता.

ये केचि अब्याकता धम्मा, सब्बे ते अब्याकतमूलेन एकमूलका. ये वा पन अब्याकतमूलेन एकमूलका, सब्बे ते धम्मा अब्याकता.

ये केचि अब्याकतमूलेन एकमूलका धम्मा, सब्बे ते अब्याकतमूलेन अञ्ञमञ्ञमूलका. ये वा पन अब्याकतमूलेन अञ्ञमञ्ञमूलका, सब्बे ते धम्मा अब्याकता.

ये केचि अब्याकता धम्मा, सब्बे ते अब्याकतमूलमूलका. ये वा पन अब्याकतमूलमूलका, सब्बे ते धम्मा अब्याकता.

ये केचि अब्याकता धम्मा, सब्बे ते अब्याकतमूलेन एकमूलमूलका. ये वा पन अब्याकतमूलेन एकमूलमूलका, सब्बे ते धम्मा अब्याकता.

ये केचि अब्याकतमूलेन एकमूलमूलका धम्मा, सब्बे ते अब्याकतमूलेन अञ्ञमञ्ञमूलमूलका. ये वा पन अब्याकतमूलेन अञ्ञमञ्ञमूलमूलका, सब्बे ते धम्मा अब्याकता.

नामपदनयचतुक्कं

ये केचि नामा धम्मा, सब्बे ते नाममूला. ये वा पन नाममूला, सब्बे ते धम्मा नामा.

ये केचि नामा धम्मा, सब्बे ते नाममूलेन एकमूला. ये वा पन नाममूलेन एकमूला, सब्बे ते धम्मा नामा.

ये केचि नाममूलेन एकमूला धम्मा, सब्बे ते नाममूलेन अञ्ञमञ्ञमूला. ये वा पन नाममूलेन अञ्ञमञ्ञमूला, सब्बे ते धम्मा नामा.

ये केचि नामा धम्मा, सब्बे ते नाममूलमूला. ये वा पन नाममूलमूला, सब्बे ते धम्मा नामा.

ये केचि नामा धम्मा, सब्बे ते नाममूलेन एकमूलमूला. ये वा पन नाममूलेन एकमूलमूला, सब्बे ते धम्मा नामा.

ये केचि नाममूलेन एकमूलमूला धम्मा, सब्बे ते नाममूलेन अञ्ञमञ्ञमूलमूला. ये वा पन नाममूलेन अञ्ञमञ्ञमूलमूला, सब्बे ते धम्मा नामा.

ये केचि नामा धम्मा, सब्बे ते नाममूलका. ये वा पन नाममूलका, सब्बे ते धम्मा नामा.

ये केचि नामा धम्मा, सब्बे ते नाममूलेन एकमूलका. ये वा पन नाममूलेन एकमूलका, सब्बे ते धम्मा नामा.

ये केचि नाममूलेन एकमूलका धम्मा, सब्बे ते नाममूलेन अञ्ञमञ्ञमूलका. ये वा पन नाममूलेन अञ्ञमञ्ञमूलका, सब्बे ते धम्मा नामा.

ये केचि नामा धम्मा, सब्बे ते नाममूलमूलका. ये वा पन नाममूलमूलका, सब्बे ते धम्मा नामा.

ये केचि नामा धम्मा, सब्बे ते नाममूलेन एकमूलमूलका. ये वा पन नाममूलेन एकमूलमूलका, सब्बे ते धम्मा नामा.

ये केचि नाममूलेन एकमूलमूलका धम्मा, सब्बे ते नाममूलेन अञ्ञमञ्ञमूलमूलका. ये वा पन नाममूलेन अञ्ञमञ्ञमूलमूलका, सब्बे ते धम्मा नामा.

ये केचि कुसला धम्मा, सब्बे ते कुसलहेतू…पे… कुसलनिदाना…पे… कुसलसम्भवा…पे… कुसलप्पभवा…पे… कुसलसमुट्ठाना…पे… कुसलाहारा…पे… कुसलारम्मणा…पे… कुसलपच्चया…पे… कुसलसमुदया…पे….

मूलं हेतु निदानञ्च, सम्भवो पभवेन च;

समुट्ठानाहारारम्मणा, पच्चयो समुदयेन चाति.

मूलयमकमातिका निट्ठिता.

खन्धयमकं

पण्णत्तिवारो

पञ्चक्खन्धा (यम. १.खन्धयमक.१ आदयो) – रूपक्खन्धो वेदनाक्खन्धो सञ्ञाक्खन्धो सङ्खारक्खन्धो विञ्ञाणक्खन्धो.

पदसोधनवारो

अनुलोमं

रूपं रूपक्खन्धो, रूपक्खन्धो रूपं.

वेदना वेदनाक्खन्धो, वेदनाक्खन्धो वेदना.

सञ्ञा सञ्ञाक्खन्धो, सञ्ञाक्खन्धो सञ्ञा.

सङ्खारा सङ्खारक्खन्धो, सङ्खारक्खन्धो सङ्खारा.

विञ्ञाणं विञ्ञाणक्खन्धो, विञ्ञाणक्खन्धो विञ्ञाणं.

पच्चनीकं

रूपं न रूपक्खन्धो, न रूपक्खन्धो न रूपं.

न वेदना न वेदनाक्खन्धो, न वेदनाक्खन्धो न वेदना.

न सञ्ञा न सञ्ञाक्खन्धो, न सञ्ञाक्खन्धो न सञ्ञा.

न सङ्खारा न सङ्खारक्खन्धो, न सङ्खारक्खन्धो न सङ्खारा.

न विञ्ञाणं न विञ्ञाणक्खन्धो, न विञ्ञाणक्खन्धो न विञ्ञाणं.

पदसोधनमूलचक्कवारो

अनुलोमं

रूपं रूपक्खन्धो, खन्धा वेदनाक्खन्धो.

रूपं रूपक्खन्धो, खन्धा सञ्ञाक्खन्धो.

रूपं रूपक्खन्धो, खन्धा सङ्खारक्खन्धो.

रूपं रूपक्खन्धो, खन्धा विञ्ञाणक्खन्धो.

वेदना वेदनाक्खन्धो, खन्धा रूपक्खन्धो.

वेदना वेदनाक्खन्धो, खन्धा सञ्ञाक्खन्धो.

वेदना वेदनाक्खन्धो, खन्धा सङ्खारक्खन्धो.

वेदना वेदनाक्खन्धो, खन्धा विञ्ञाणक्खन्धो.

सञ्ञा सञ्ञाक्खन्धो, खन्धा रूपक्खन्धो.

सञ्ञा सञ्ञाक्खन्धो, खन्धा वेदनाक्खन्धो.

सञ्ञा सञ्ञाक्खन्धो, खन्धा सङ्खारक्खन्धो.

सञ्ञा सञ्ञाक्खन्धो, खन्धा विञ्ञाणक्खन्धो.

सङ्खारा सङ्खारक्खन्धो, खन्धा रूपक्खन्धो.

सङ्खारा सङ्खारक्खन्धो, खन्धा वेदनाक्खन्धो.

सङ्खारा सङ्खारक्खन्धो, खन्धा सञ्ञाक्खन्धो.

सङ्खारा सङ्खारक्खन्धो, खन्धा विञ्ञाणक्खन्धो.

विञ्ञाणं विञ्ञाणक्खन्धो, खन्धा रूपक्खन्धो.

विञ्ञाणं विञ्ञाणक्खन्धो, खन्धा वेदनाक्खन्धो.

विञ्ञाणं विञ्ञाणक्खन्धो, खन्धा सञ्ञाक्खन्धो.

विञ्ञाणं विञ्ञाणक्खन्धो, खन्धा सङ्खारक्खन्धो.

पच्चनीकं

न रूपं न रूपक्खन्धो, न खन्धा न वेदनाक्खन्धो.

न रूपं न रूपक्खन्धो, न खन्धा न सञ्ञाक्खन्धो.

न रूपं न रूपक्खन्धो, न खन्धा न सङ्खारक्खन्धो.

न रूपं न रूपक्खन्धो, न खन्धा न विञ्ञाणक्खन्धो.

न वेदना न वेदनाक्खन्धो, न खन्धा न रूपक्खन्धो.

न वेदना न वेदनाक्खन्धो, न खन्धा न सञ्ञाक्खन्धो.

न वेदना न वेदनाक्खन्धो, न खन्धा न सङ्खारक्खन्धो.

न वेदना न वेदनाक्खन्धो, न खन्धा न विञ्ञाणक्खन्धो.

न सञ्ञा न सञ्ञाक्खन्धो, न खन्धा न रूपक्खन्धो.

न सञ्ञा न सञ्ञाक्खन्धो, न खन्धा न वेदनाक्खन्धो.

न सञ्ञा न सञ्ञाक्खन्धो, न खन्धा न सङ्खारक्खन्धो.

न सञ्ञा न सञ्ञाक्खन्धो, न खन्धा न विञ्ञाणक्खन्धो.

सङ्खारा न सङ्खारक्खन्धो, न खन्धा न रूपक्खन्धो.

न सङ्खारा न सङ्खारक्खन्धो, न खन्धा न वेदनाक्खन्धो.

न सङ्खारा न सङ्खारक्खन्धो, न खन्धा न सञ्ञाक्खन्धो.

न सङ्खारा न सङ्खारक्खन्धो, न खन्धा न विञ्ञाणक्खन्धो.

न विञ्ञाणं न विञ्ञाणक्खन्धो, न खन्धा न रूपक्खन्धो.

न विञ्ञाणं न विञ्ञाणक्खन्धो, न खन्धा न वेदनाक्खन्धो.

न विञ्ञाणं न विञ्ञाणक्खन्धो, न खन्धा न सञ्ञाक्खन्धो.

न विञ्ञाणं न विञ्ञाणक्खन्धो, न खन्धा न सङ्खारक्खन्धो.

सुद्धखन्धवारो

अनुलोमं

रूपं खन्धो, खन्धा रूपं.

वेदना खन्धो, खन्धा वेदना.

सञ्ञा खन्धो, खन्धा सञ्ञा.

सङ्खारा खन्धो, खन्धा सङ्खारा.

विञ्ञाणं खन्धो, खन्धा विञ्ञाणं.

पच्चनीकं

न रूपं न खन्धो, न खन्धा न रूपं.

न वेदना न खन्धो, न खन्धा न वेदना.

न सञ्ञा न खन्धो, न खन्धा न सञ्ञा.

न सङ्खारा न खन्धो, न खन्धा न सङ्खारा.

न विञ्ञाणं न खन्धो, न खन्धा न विञ्ञाणं.

सुद्धखन्धमूलचक्कवारो

अनुलोमं

रूपं खन्धो, खन्धा वेदना.

रूपं खन्धो, खन्धा सञ्ञा.

रूपं खन्धो, खन्धा सङ्खारा.

रूपं खन्धो, खन्धा विञ्ञाणं.

वेदना खन्धो, खन्धा रूपं.

वेदना खन्धो, खन्धा सञ्ञा.

वेदना खन्धो, खन्धा सङ्खारा.

वेदना खन्धो, खन्धा विञ्ञाणं.

सञ्ञा खन्धो, खन्धा रूपं.

सञ्ञा खन्धो, खन्धा वेदना.

सञ्ञा खन्धो, खन्धा सङ्खारा.

सञ्ञा खन्धो, खन्धा विञ्ञाणं.

सङ्खारा खन्धो, खन्धा रूपं.

सङ्खारा खन्धो, खन्धा वेदना.

सङ्खारा खन्धो, खन्धा सञ्ञा.

सङ्खारा खन्धो, खन्धा विञ्ञाणं.

विञ्ञाणं खन्धो, खन्धा रूपं.

विञ्ञाणं खन्धो, खन्धा वेदना.

विञ्ञाणं खन्धो, खन्धा सञ्ञा.

विञ्ञाणं खन्धो, खन्धा सङ्खारा.

पच्चनीकं

रूपं न खन्धो, न खन्धा न वेदना.

न रूपं न खन्धो, न खन्धा न सञ्ञा.

न रूपं न खन्धो, न खन्धा न सङ्खारा.

न रूपं न खन्धो, न खन्धा न विञ्ञाणं.

न वेदना न खन्धो, न खन्धा न रूपं.

न वेदना न खन्धो, न खन्धा न सञ्ञा.

न वेदना न खन्धो, न खन्धा न सङ्खारा.

न वेदना न खन्धो, न खन्धा न विञ्ञाणं.

सञ्ञा न खन्धो, न खन्धा न रूपं.

न सञ्ञा न खन्धो, न खन्धा न वेदना.

न सञ्ञा न खन्धो, न खन्धा न सङ्खारा.

न सञ्ञा न खन्धो, न खन्धा न विञ्ञाणं.

न सङ्खारा न खन्धो, न खन्धा न रूपं.

न सङ्खारा न खन्धो, न खन्धा न वेदना.

न सङ्खारा न खन्धो, न खन्धा न सञ्ञा.

न सङ्खारा न खन्धो, न खन्धा न विञ्ञाणं.

न विञ्ञाणं न खन्धो, न खन्धा न रूपं.

न विञ्ञाणं न खन्धो, न खन्धा न वेदना.

न विञ्ञाणं न खन्धो, न खन्धा न सञ्ञा.

न विञ्ञाणं न खन्धो, न खन्धा न सङ्खारा.

खन्धयमकमातिका निट्ठिता.

आयतनयमकं

पण्णत्तिवारो

द्वादसायतनानि (यम. १.आयतनयमक.१ आदयो) – चक्खायतनं सोतायतनं घानायतनं जिव्हायतनं कायायतनं रूपायतनं सद्दायतनं गन्धायतनं रसायतनं फोट्ठब्बायतनं मनायतनं धम्मायतनं.

पदसोधनवारो

अनुलोमं

चक्खु चक्खायतनं, चक्खायतनं चक्खु.

सोतं सोतायतनं, सोतायतनं सोतं.

घानं घानायतनं, घानायतनं घानं.

जिव्हा जिव्हायतनं, जिव्हायतनं जिव्हा.

कायो कायायतनं, कायायतनं कायो.

रूपं रूपायतनं, रूपायतनं रूपं.

सद्दो सद्दायतनं, सद्दायतनं सद्दो.

गन्धो गन्धायतनं, गन्धायतनं गन्धो.

रसो रसायतनं, रसायतनं रसो.

फोट्ठब्बो फोट्ठब्बायतनं, फोट्ठब्बायतनं फोट्ठब्बो.

मनो मनायतनं, मनायतनं मनो.

धम्मो धम्मायतनं, धम्मायतनं धम्मो.

पच्चनीकं

चक्खु न चक्खायतनं, न चक्खायतनं न चक्खु.

न सोतं न सोतायतनं, न सोतायतनं न सोतं.

न घानं न घानायतनं, न घानायतनं न घानं.

न जिव्हा न जिव्हायतनं, न जिव्हायतनं न जिव्हा.

न कायो न कायायतनं, न कायायतनं न कायो.

न रूपं न रूपायतनं, न रूपायतनं न रूपं.

न सद्दो न सद्दायतनं, न सद्दायतनं न सद्दो.

न गन्धो न गन्धायतनं, न गन्धायतनं न गन्धो.

न रसो न रसायतनं, न रसायतनं न रसो.

न फोट्ठब्बो न फोट्ठब्बायतनं, न फोट्ठब्बायतनं न फोट्ठब्बो.

न मनो न मनायतनं, न मनायतनं न मनो.

न धम्मो न धम्मायतनं, न धम्मायतनं न धम्मो.

पदसोधनमूलचक्कवारो

अनुलोमं

चक्खु चक्खायतनं, आयतना सोतायतनं.

चक्खु चक्खायतनं, आयतना घानायतनं.

चक्खु चक्खायतनं, आयतना जिव्हायतनं…पे….

चक्खु चक्खायतनं, आयतना धम्मायतनं.

सोतं सोतायतनं, आयतना चक्खायतनं.

सोतं सोतायतनं, आयतना घानायतनं…पे….

सोतं सोतायतनं, आयतना धम्मायतनं.

घानं घानायतनं, आयतना चक्खायतनं…पे….

घानं घानायतनं, आयतना धम्मायतनं…पे….

धम्मो धम्मायतनं, आयतना चक्खायतनं.

धम्मो धम्मायतनं, आयतना सोतायतनं…पे….

धम्मो धम्मायतनं, आयतना मनायतनं. (चक्कं बन्धितब्बं.)

पच्चनीकं

न चक्खु न चक्खायतनं, नायतना न सोतायतनं.

न चक्खु न चक्खायतनं, नायतना न घानायतनं…पे….

न चक्खु न चक्खायतनं, नायतना न धम्मायतनं.

न सोतं न सोतायतनं, नायतना न चक्खायतनं…पे….

न सोतं न सोतायतनं, नायतना न धम्मायतनं.

न घानं न घानायतनं, नायतना न चक्खायतनं…पे….

न घानं न घानायतनं, नायतना न धम्मायतनं…पे….

न धम्मो न धम्मायतनं, नायतना न चक्खायतनं.

न धम्मो न धम्मायतनं, नायतना न सोतायतनं…पे….

न धम्मो न धम्मायतनं, नायतना न मनायतनं. (चक्कं बन्धितब्बं.)

सुद्धायतनवारो

अनुलोमं

चक्खु आयतनं, आयतना चक्खु.

सोतं आयतनं, आयतना सोतं.

घानं आयतनं, आयतना घानं.

जिव्हा आयतनं, आयतना जिव्हा.

कायो आयतनं, आयतना कायो.

रूपं आयतनं, आयतना रूपं.

सद्दो आयतनं, आयतना सद्दो.

गन्धो आयतनं, आयतना गन्धो.

रसो आयतनं, आयतना रसो.

फोट्ठब्बो आयतनं, आयतना फोट्ठब्बो.

मनो आयतनं, आयतना मनो.

धम्मो आयतनं, आयतना धम्मो.

पच्चनीकं

न चक्खु नायतनं, नायतना न चक्खु.

न सोतं नायतनं, नायतना न सोतं.

न घानं नायतनं, नायतना न घानं.

न जिव्हा नायतनं, नायतना न जिव्हा.

न कायो नायतनं, नायतना न कायो.

न रूपं नायतनं, नायतना न रूपं.

न सद्दो नायतनं, नायतना न सद्दो.

न गन्धो नायतनं, नायतना न गन्धो.

न रसो नायतनं, नायतना न रसो.

फोट्ठब्बो नायतनं, नायतना न फोट्ठब्बो.

न मनो नायतनं, नायतना न मनो.

न धम्मो नायतनं, नायतना न धम्मो.

सुद्धायतनमूलचक्कवारो

अनुलोमं

चक्खु आयतनं, आयतना सोतं…पे….

चक्खु आयतनं, आयतना धम्मो.

सोतं आयतनं, आयतना चक्खु…पे….

सोतं आयतनं, आयतना धम्मो.

घानं आयतनं, आयतना चक्खु…पे….

घानं आयतनं, आयतना धम्मो…पे….

धम्मो आयतनं, आयतना चक्खु.

धम्मो आयतनं, आयतना सोतं…पे….

धम्मो आयतनं, आयतना मनो. (चक्कं बन्धितब्बं.)

पच्चनीकं

न चक्खु नायतनं, नायतना न सोतं…पे….

न चक्खु नायतनं, नायतना न धम्मो.

न सोतं नायतनं, नायतना न चक्खु…पे….

न सोतं नायतनं, नायतना न धम्मो.

घानं नायतनं, नायतना न चक्खु…पे….

न घानं नायतनं, नायतना न धम्मो…पे….

न धम्मो नायतनं, नायतना न चक्खु.

न धम्मो नायतनं, नायतना न सोतं…पे….

न धम्मो नायतनं, नायतना न मनो. (चक्कं बन्धितब्बं.)

आयतनयमकमातिका निट्ठिता.

धातुयमकं

पण्णत्तिवारो

अट्ठारस धातुयो (यम. १.धातुरमक.१ आदयो) – चक्खुधातु सोतधातु घानधातु जिव्हाधातु कायधातु रूपधातु सद्दधातु गन्धधातु रसधातु फोट्ठब्बधातु चक्खुविञ्ञाणधातु सोतविञ्ञाणधातु घानविञ्ञाणधातु जिव्हाविञ्ञाणधातु कायविञ्ञाणधातु मनोधातु मनोविञ्ञाणधातु धम्मधातु.

पदसोधनवारो

अनुलोमं

चक्खु चक्खुधातु, चक्खुधातु चक्खु.

सोतं सोतधातु, सोतधातु सोतं…पे….

चक्खुविञ्ञाणं चक्खुविञ्ञाणधातु, चक्खुविञ्ञाणधातु चक्खुविञ्ञाणं…पे….

मनो मनोधातु, मनोधातु मनो.

मनोविञ्ञाणं मनोविञ्ञाणधातु, मनोविञ्ञाणधातु मनोविञ्ञाणं.

धम्मो धम्मधातु, धम्मधातु धम्मो.

पच्चनीकं

न चक्खु न चक्खुधातु, न चक्खुधातु न चक्खु.

न सोतं न सोतधातु, न सोतधातु न सोतं…पे….

न चक्खुविञ्ञाणं न चक्खुविञ्ञाणधातु, न चक्खुविञ्ञाणधातु न चक्खुविञ्ञाणं…पे….

न मनो न मनोधातु, न मनोधातु न मनो.

मनोविञ्ञाणं न मनोविञ्ञाणधातु, न मनोविञ्ञाणधातु न मनोविञ्ञाणं.

न धम्मो न धम्मधातु, न धम्मधातु न धम्मो.

पदसोधनमूलचक्कवारो

अनुलोमं

चक्खु चक्खुधातु, धातू सोतधातु…पे….

चक्खु चक्खुधातु, धातू धम्मधातु. (यथा आयतनयमके चक्कं बन्धितं, एवमिध चक्कं बन्धितब्बं.)

पच्चनीकं

न चक्खु न चक्खुधातु, न धातू न सोतधातु.

न चक्खु न चक्खुधातु, न धातू न घानधातु…पे….

न चक्खु न चक्खुधातु, न धातू न धम्मधातु…पे….

न धम्मो न धम्मधातु, न धातू न चक्खुधातु…पे….

न धम्मो न धम्मधातु, न धातू न मनोविञ्ञाणधातु. (चक्कं बन्धितब्बं.)

सुद्धधातुवारो

अनुलोमं

चक्खु धातु, धातू चक्खु…पे….

चक्खुविञ्ञाणं धातु, धातू चक्खुविञ्ञाणं…पे….

मनोविञ्ञाणं धातु, धातू मनोविञ्ञाणं.

धम्मो धातु, धातू धम्मो.

पच्चनीकं

न चक्खु न धातु, न धातू न चक्खु…पे….

न चक्खुविञ्ञाणं न धातु, न धातू न चक्खुविञ्ञाणं…पे….

मनोविञ्ञाणं न धातु, न धातू न मनोविञ्ञाणं.

न धम्मो न धातु, न धातू न धम्मो.

सुद्धधातुमूलचक्कवारो

अनुलोमं

चक्खु धातु, धातू सोतं…पे….

चक्खु धातु, धातू धम्मो…पे….

धम्मो धातु, धातू चक्खु…पे….

धम्मो धातु, धातू मनोविञ्ञाणं. (चक्कं बन्धितब्बं.)

पच्चनीकं

चक्खु न धातु, न धातू न सोतं…पे….

न चक्खु न धातु, न धातू न धम्मो…पे….

न धम्मो न धातु, न धातू न चक्खु…पे….

न धम्मो न धातु, न धातू न मनोविञ्ञाणं. (चक्कं बन्धितब्बं. )

धातुयमकमातिका निट्ठिता.

सच्चयमकं

पण्णत्तिवारो

चत्तारि सच्चानि (यम. १.सच्चयमक.१ आदयो) – दुक्खसच्चं समुदयसच्चं निरोधसच्चं मग्गसच्चं.

पदसोधनवारो

अनुलोमं

दुक्खं दुक्खसच्चं, दुक्खसच्चं दुक्खं.

समुदयो समुदयसच्चं, समुदयसच्चं समुदयो.

निरोधो निरोधसच्चं, निरोधसच्चं निरोधो.

मग्गो मग्गसच्चं, मग्गसच्चं मग्गो.

पच्चनीकं

दुक्खं न दुक्खसच्चं, न दुक्खसच्चं न दुक्खं.

न समुदयो न समुदयसच्चं, न समुदयसच्चं न समुदयो.

न निरोधो न निरोधसच्चं, न निरोधसच्चं न निरोधो.

न मग्गो न मग्गसच्चं, न मग्गसच्चं न मग्गो.

पदसोधनमूलचक्कवारो

अनुलोमं

दुक्खं दुक्खसच्चं, सच्चा समुदयसच्चं.

दुक्खं दुक्खसच्चं, सच्चा निरोधसच्चं.

दुक्खं दुक्खसच्चं, सच्चा मग्गसच्चं.

समुदयो समुदयसच्चं, सच्चा दुक्खसच्चं.

समुदयो समुदयसच्चं, सच्चा निरोधसच्चं.

समुदयो समुदयसच्चं, सच्चा मग्गसच्चं.

निरोधो निरोधसच्चं, सच्चा दुक्खसच्चं.

निरोधो निरोधसच्चं, सच्चा समुदयसच्चं.

निरोधो निरोधसच्चं, सच्चा मग्गसच्चं.

मग्गो मग्गसच्चं, सच्चा दुक्खसच्चं.

मग्गो मग्गसच्चं, सच्चा समुदयसच्चं.

मग्गो मग्गसच्चं, सच्चा निरोधसच्चं.

पच्चनीकं

दुक्खं न दुक्खसच्चं, न सच्चा न समुदयसच्चं.

न दुक्खं न दुक्खसच्चं, न सच्चा न निरोधसच्चं.

न दुक्खं न दुक्खसच्चं, न सच्चा न मग्गसच्चं.

न समुदयो न समुदयसच्चं, न सच्चा न दुक्खसच्चं.

न समुदयो न समुदयसच्चं, न सच्चा न निरोधसच्चं.

न समुदयो न समुदयसच्चं, न सच्चा न मग्गसच्चं.

न निरोधो न निरोधसच्चं, न सच्चा न दुक्खसच्चं.

न निरोधो न निरोधसच्चं, न सच्चा न समुदयसच्चं.

न निरोधो न निरोधसच्चं, न सच्चा न मग्गसच्चं.

न मग्गो न मग्गसच्चं, न सच्चा न दुक्खसच्चं.

न मग्गो न मग्गसच्चं, न सच्चा न समुदयसच्चं.

न मग्गो न मग्गसच्चं, न सच्चा न निरोधसच्चं.

सुद्धसच्चवारो

अनुलोमं

दुक्खं सच्चं, सच्चा दुक्खं.

समुदयो सच्चं, सच्चा समुदयो.

निरोधो सच्चं, सच्चा निरोधो.

मग्गो सच्चं, सच्चा मग्गो.

पच्चनीकं

दुक्खं न सच्चं, न सच्चा न दुक्खं.

न समुदयो न सच्चं, न सच्चा न समुदयो.

न निरोधो न सच्चं, न सच्चा न निरोधो.

न मग्गो न सच्चं, न सच्चा न मग्गो.

सुद्धसच्चमूलचक्कवारो

अनुलोमं

दुक्खं सच्चं, सच्चा समुदयो.

दुक्खं सच्चं, सच्चा निरोधो.

दुक्खं सच्चं, सच्चा मग्गो.

समुदयो सच्चं, सच्चा दुक्खं…पे… सच्चा मग्गो.

निरोधो सच्चं, सच्चा दुक्खं…पे… सच्चा मग्गो.

मग्गो सच्चं, सच्चा दुक्खं.

मग्गो सच्चं, सच्चा समुदयो.

मग्गो सच्चं, सच्चा निरोधो.

पच्चनीकं

न दुक्खं न सच्चं, न सच्चा न समुदयो.

न दुक्खं न सच्चं, न सच्चा न निरोधो.

न दुक्खं न सच्चं, न सच्चा न मग्गो.

समुदयो न सच्चं, न सच्चा न दुक्खं…पे… न सच्चा न मग्गो.

न निरोधो न सच्चं, न सच्चा न दुक्खं…पे… न सच्चा न मग्गो.

न मग्गो न सच्चं, न सच्चा न दुक्खं.

न मग्गो न सच्चं, न सच्चा न समुदयो.

न मग्गो न सच्चं, न सच्चा न निरोधो.

सच्चयमकमातिका निट्ठिता.

सङ्खारयमकं

पण्णत्तिवारो

तयो सङ्खारा (यम. २.सङ्खारयमक.१ आदयो) – कायसङ्खारो वचीसङ्खारो चित्तसङ्खारो. अस्सासपस्सासा कायसङ्खारो, वितक्कविचारा वचीसङ्खारो, सञ्ञा च वेदना च चित्तसङ्खारो, ठपेत्वा वितक्कविचारे सब्बेपि चित्तसम्पयुत्तका धम्मा चित्तसङ्खारो.

पदसोधनवारो

अनुलोमं

कायो कायसङ्खारो, कायसङ्खारो कायो.

वची वचीसङ्खारो, वचीसङ्खारो वची.

चित्तं चित्तसङ्खारो, चित्तसङ्खारो चित्तं.

पच्चनीकं

कायो न कायसङ्खारो, न कायसङ्खारो न कायो.

न वची न वचीसङ्खारो, न वचीसङ्खारो न वची.

न चित्तं न चित्तसङ्खारो, न चित्तसङ्खारो न चित्तं.

पदसोधनमूलचक्कवारो

अनुलोमं

कायो कायसङ्खारो, सङ्खारा वचीसङ्खारो.

कायो कायसङ्खारो, सङ्खारा चित्तसङ्खारो.

वची वचीसङ्खारो, सङ्खारा कायसङ्खारो.

वची वचीसङ्खारो, सङ्खारा चित्तसङ्खारो.

चित्तं चित्तसङ्खारो, सङ्खारा कायसङ्खारो.

चित्तं चित्तसङ्खारो, सङ्खारा वचीसङ्खारो.

पच्चनीकं

न कायो न कायसङ्खारो, न सङ्खारा न वचीसङ्खारो.

न कायो न कायसङ्खारो, न सङ्खारा न चित्तसङ्खारो.

न वची न वचीसङ्खारो, न सङ्खारा न कायसङ्खारो.

न वची न वचीसङ्खारो, न सङ्खारा न चित्तसङ्खारो.

न चित्तं न चित्तसङ्खारो, न सङ्खारा न कायसङ्खारो.

न चित्तं न चित्तसङ्खारो, न सङ्खारा न वचीसङ्खारो.

सुद्धसङ्खारवारो

अनुलोमं

कायसङ्खारो वचीसङ्खारो, वचीसङ्खारो कायसङ्खारो.

कायसङ्खारो चित्तसङ्खारो, चित्तसङ्खारो कायसङ्खारो.

वचीसङ्खारो चित्तसङ्खारो, चित्तसङ्खारो वचीसङ्खारो.

पच्चनीकं

न कायसङ्खारो न वचीसङ्खारो, न वचीसङ्खारो न कायसङ्खारो.

न कायसङ्खारो न चित्तसङ्खारो, न चित्तसङ्खारो न कायसङ्खारो.

न वचीसङ्खारो न चित्तसङ्खारो, न चित्तसङ्खारो न वचीसङ्खारो.

सङ्खारयमकमातिका निट्ठिता.

अनुसययमकं

सत्तानुसया (यम. २.अनुसययमक.१) – कामरागानुसयो पटिघानुसयो मानानुसयो दिट्ठानुसयो विचिकिच्छानुसयो भवरागानुसयो अविज्जानुसयो.

अनुसययमकमातिका निट्ठिता.

चित्तयमकं

सुद्धचित्तसामञ्ञं

पुग्गलवारो

१. उप्पादनिरोधकालसम्भेदवारो

यस्स चित्तं उप्पज्जति न निरुज्झति (यम. २.चित्तयमक.१ आदयो), तस्स चित्तं निरुज्झिस्सति न उप्पज्जिस्सति. यस्स वा पन चित्तं निरुज्झिस्सति न उप्पज्जिस्सति, तस्स चित्तं उप्पज्जति न निरुज्झति.

यस्स चित्तं न उप्पज्जति निरुज्झति, तस्स चित्तं न निरुज्झिस्सति उप्पज्जिस्सति. यस्स वा पन चित्तं न निरुज्झिस्सति उप्पज्जिस्सति, तस्स चित्तं न उप्पज्जति निरुज्झति.

२. उप्पादुप्पन्नवारो

यस्स चित्तं उप्पज्जति, तस्स चित्तं उप्पन्नं. यस्स वा पन चित्तं उप्पन्नं, तस्स चित्तं उप्पज्जति.

यस्स चित्तं न उप्पज्जति, तस्स चित्तं न उप्पन्नं. यस्स वा पन चित्तं न उप्पन्नं, तस्स चित्तं न उप्पज्जति.

३. निरोधुप्पन्नवारो

यस्स चित्तं निरुज्झति, तस्स चित्तं उप्पन्नं. यस्स वा पन चित्तं उप्पन्नं, तस्स चित्तं निरुज्झति.

यस्स चित्तं न निरुज्झति, तस्स चित्तं न उप्पन्नं. यस्स वा पन चित्तं न उप्पन्नं, तस्स चित्तं न निरुज्झति.

४. उप्पादवारो

यस्स चित्तं उप्पज्जति, तस्स चित्तं उप्पज्जित्थ. यस्स वा पन चित्तं उप्पज्जित्थ, तस्स चित्तं उप्पज्जति.

यस्स चित्तं न उप्पज्जति, तस्स चित्तं न उप्पज्जित्थ. यस्स वा पन चित्तं न उप्पज्जित्थ, तस्स चित्तं न उप्पज्जति.

यस्स चित्तं उप्पज्जति, तस्स चित्तं उप्पज्जिस्सति. यस्स वा पन चित्तं उप्पज्जिस्सति, तस्स चित्तं उप्पज्जति.

यस्स चित्तं न उप्पज्जति, तस्स चित्तं न उप्पज्जिस्सति. यस्स वा पन चित्तं न उप्पज्जिस्सति, तस्स चित्तं न उप्पज्जति.

यस्स चित्तं उप्पज्जित्थ, तस्स चित्तं उप्पज्जिस्सति. यस्स वा पन चित्तं उप्पज्जिस्सति, तस्स चित्तं उप्पज्जित्थ.

यस्स चित्तं न उप्पज्जित्थ, तस्स चित्तं न उप्पज्जिस्सति. यस्स वा पन चित्तं न उप्पज्जिस्सति, तस्स चित्तं न उप्पज्जित्थ.

५. निरोधवारो

यस्स चित्तं निरुज्झति, तस्स चित्तं निरुज्झित्थ. यस्स वा पन चित्तं निरुज्झित्थ, तस्स चित्तं निरुज्झति.

यस्स चित्तं न निरुज्झति, तस्स चित्तं न निरुज्झित्थ. यस्स वा पन चित्तं न निरुज्झित्थ, तस्स चित्तं न निरुज्झति.

यस्स चित्तं निरुज्झति, तस्स चित्तं निरुज्झिस्सति. यस्स वा पन चित्तं निरुज्झिस्सति, तस्स चित्तं निरुज्झति.

यस्स चित्तं न निरुज्झति, तस्स चित्तं न निरुज्झिस्सति. यस्स वा पन चित्तं न निरुज्झिस्सति, तस्स चित्तं न निरुज्झति.

यस्स चित्तं निरुज्झित्थ, तस्स चित्तं निरुज्झिस्सति. यस्स वा पन चित्तं निरुज्झिस्सति, तस्स चित्तं निरुज्झित्थ.

यस्स चित्तं न निरुज्झित्थ, तस्स चित्तं न निरुज्झिस्सति. यस्स वा पन चित्तं न निरुज्झिस्सति, तस्स चित्तं न निरुज्झित्थ.

६. उप्पादनिरोधवारो

यस्स चित्तं उप्पज्जति, तस्स चित्तं निरुज्झित्थ. यस्स वा पन चित्तं निरुज्झित्थ, तस्स चित्तं उप्पज्जति.

यस्स चित्तं न उप्पज्जति, तस्स चित्तं न निरुज्झित्थ. यस्स वा पन चित्तं न निरुज्झित्थ, तस्स चित्तं न उप्पज्जति.

यस्स चित्तं उप्पज्जति, तस्स चित्तं निरुज्झिस्सति. यस्स वा पन चित्तं निरुज्झिस्सति, तस्स चित्तं उप्पज्जति.

यस्स चित्तं न उप्पज्जति, तस्स चित्तं न निरुज्झिस्सति. यस्स वा पन चित्तं न निरुज्झिस्सति, तस्स चित्तं न उप्पज्जति.

यस्स चित्तं उप्पज्जित्थ, तस्स चित्तं निरुज्झिस्सति. यस्स वा पन चित्तं निरुज्झिस्सति, तस्स चित्तं उप्पज्जित्थ.

यस्स चित्तं न उप्पज्जित्थ, तस्स चित्तं न निरुज्झिस्सति. यस्स वा पन चित्तं न निरुज्झिस्सति, तस्स चित्तं न उप्पज्जित्थ.

७. उप्पज्जमानननिरोधवारो

यस्स चित्तं उप्पज्जति, तस्स चित्तं न निरुज्झति. यस्स वा पन चित्तं न निरुज्झति, तस्स चित्तं उप्पज्जति.

यस्स चित्तं न उप्पज्जति, तस्स चित्तं निरुज्झति. यस्स वा पन चित्तं निरुज्झति, तस्स चित्तं न उप्पज्जति.

८. उप्पज्जमानुप्पन्नवारो

यस्स चित्तं उप्पज्जमानं, तस्स चित्तं उप्पन्नं. यस्स वा पन चित्तं उप्पन्नं, तस्स चित्तं उप्पज्जमानं.

यस्स चित्तं न उप्पज्जमानं, तस्स चित्तं न उप्पन्नं. यस्स वा पन चित्तं न उप्पन्नं, तस्स चित्तं न उप्पज्जमानं.

९. निरुज्झमानुप्पन्नवारो

यस्स चित्तं निरुज्झमानं, तस्स चित्तं उप्पन्नं. यस्स वा पन चित्तं उप्पन्नं, तस्स चित्तं निरुज्झमानं.

यस्स चित्तं न निरुज्झमानं, तस्स चित्तं न उप्पन्नं. यस्स वा पन चित्तं न उप्पन्नं, तस्स चित्तं न निरुज्झमानं.

१०. उप्पन्नुप्पादवारो

यस्स चित्तं उप्पन्नं, तस्स चित्तं उप्पज्जित्थ. यस्स वा पन चित्तं उप्पज्जित्थ, तस्स चित्तं उप्पन्नं.

यस्स चित्तं न उप्पन्नं, तस्स चित्तं न उप्पज्जित्थ. यस्स वा पन चित्तं न उप्पज्जित्थ, तस्स चित्तं न उप्पन्नं.

यस्स चित्तं उप्पन्नं, तस्स चित्तं उप्पज्जिस्सति. यस्स वा पन चित्तं उप्पज्जिस्सति, तस्स चित्तं उप्पन्नं.

यस्स चित्तं न उप्पन्नं, तस्स चित्तं न उप्पज्जिस्सति. यस्स वा पन चित्तं न उप्पज्जिस्सति, तस्स चित्तं न उप्पन्नं.

११. अतीतानागतवारो

यस्स चित्तं उप्पज्जित्थ, नो च तस्स चित्तं उप्पन्नं, तस्स चित्तं उप्पज्जिस्सति. यस्स वा पन चित्तं उप्पज्जिस्सति, नो च तस्स चित्तं उप्पन्नं, तस्स चित्तं उप्पज्जित्थ.

यस्स चित्तं न उप्पज्जित्थ, नो च तस्स चित्तं न उप्पन्नं, तस्स चित्तं न उप्पज्जिस्सति. यस्स वा पन चित्तं न उप्पज्जिस्सति, नो च तस्स चित्तं न उप्पन्नं, तस्स चित्तं न उप्पज्जित्थ.

१२. उप्पन्नुप्पज्जमानवारो

उप्पन्नं उप्पज्जमानं, उप्पज्जमानं उप्पन्नं.

न उप्पन्नं न उप्पज्जमानं, न उप्पज्जमानं न उप्पन्नं.

१३. निरुद्धनिरुज्झमानवारो

निरुद्धं निरुज्झमानं, निरुज्झमानं निरुद्धं.

न निरुद्धं न निरुज्झमानं, न निरुज्झमानं न निरुद्धं.

१४. अतिक्कन्तकालवारो

यस्स चित्तं उप्पज्जमानं खणं खणं वीतिक्कन्तं अतिक्कन्तकालं, निरुज्झमानं खणं खणं वीतिक्कन्तं अतिक्कन्तकालं तस्स चित्तं. यस्स वा पन चित्तं निरुज्झमानं खणं खणं वीतिक्कन्तं अतिक्कन्तकालं, उप्पज्जमानं खणं खणं वीतिक्कन्तं अतिक्कन्तकालं तस्स चित्तं.

यस्स चित्तं न उप्पज्जमानं खणं खणं वीतिक्कन्तं अतिक्कन्तकालं, न निरुज्झमानं खणं खणं वीतिक्कन्तं अतिक्कन्तकालं तस्स चित्तं. यस्स वा पन चित्तं न निरुज्झमानं खणं खणं वीतिक्कन्तं अतिक्कन्तकालं, न उप्पज्जमानं खणं खणं वीतिक्कन्तं अतिक्कन्तकालं तस्स चित्तं.

सुद्धचित्तसामञ्ञं

धम्मवारो

१. उप्पादनिरोधकालसम्भेदवारो

यं चित्तं उप्पज्जति न निरुज्झति, तं चित्तं निरुज्झिस्सति न उप्पज्जिस्सति. यं वा पन चित्तं निरुज्झिस्सति न उप्पज्जिस्सति, तं चित्तं उप्पज्जति न निरुज्झति.

यं चित्तं न उप्पज्जति निरुज्झति, तं चित्तं न निरुज्झिस्सति उप्पज्जिस्सति. यं वा पन चित्तं न निरुज्झिस्सति उप्पज्जिस्सति, तं चित्तं न उप्पज्जति निरुज्झति.

२. उप्पादुप्पन्नवारो

यं चित्तं उप्पज्जति, तं चित्तं उप्पन्नं. यं वा पन चित्तं उप्पन्नं, तं चित्तं उप्पज्जति.

यं चित्तं न उप्पज्जति, तं चित्तं न उप्पन्नं. यं वा पन चित्तं न उप्पन्नं, तं चित्तं न उप्पज्जति.

३. निरोधुप्पन्नवारो

यं चित्तं निरुज्झति, तं चित्तं उप्पन्नं. यं वा पन चित्तं उप्पन्नं, तं चित्तं निरुज्झति.

यं चित्तं न निरुज्झति, तं चित्तं न उप्पन्नं. यं वा पन चित्तं न उप्पन्नं, तं चित्तं न निरुज्झति.

४. उप्पादवारो

यं चित्तं उप्पज्जति, तं चित्तं उप्पज्जित्थ. यं वा पन चित्तं उप्पज्जित्थ, तं चित्तं उप्पज्जति.

यं चित्तं न उप्पज्जति, तं चित्तं न उप्पज्जित्थ. यं वा पन चित्तं न उप्पज्जित्थ, तं चित्तं न उप्पज्जति.

यं चित्तं उप्पज्जति, तं चित्तं उप्पज्जिस्सति. यं वा पन चित्तं उप्पज्जिस्सति, तं चित्तं उप्पज्जति.

यं चित्तं न उप्पज्जति, तं चित्तं न उप्पज्जिस्सति. यं वा पन चित्तं न उप्पज्जिस्सति, तं चित्तं न उप्पज्जति.

यं चित्तं उप्पज्जित्थ, तं चित्तं उप्पज्जिस्सति. यं वा पन चित्तं उप्पज्जिस्सति, तं चित्तं उप्पज्जित्थ.

यं चित्तं न उप्पज्जित्थ, तं चित्तं न उप्पज्जिस्सति. यं वा पन चित्तं न उप्पज्जिस्सति, तं चित्तं न उप्पज्जित्थ.

५. निरोधवारो

यं चित्तं निरुज्झति, तं चित्तं निरुज्झित्थ. यं वा पन चित्तं निरुज्झित्थ, तं चित्तं निरुज्झति.

यं चित्तं न निरुज्झति, तं चित्तं न निरुज्झित्थ. यं वा पन चित्तं न निरुज्झित्थ, तं चित्तं न निरुज्झति.

यं चित्तं निरुज्झति, तं चित्तं निरुज्झिस्सति. यं वा पन चित्तं निरुज्झिस्सति, तं चित्तं निरुज्झति.

यं चित्तं न निरुज्झति, तं चित्तं न निरुज्झिस्सति. यं वा पन चित्तं न निरुज्झिस्सति, तं चित्तं न निरुज्झति.

यं चित्तं निरुज्झित्थ, तं चित्तं निरुज्झिस्सति. यं वा पन चित्तं निरुज्झिस्सति, तं चित्तं निरुज्झित्थ.

यं चित्तं न निरुज्झित्थ, तं चित्तं न निरुज्झिस्सति. यं वा पन चित्तं न निरुज्झिस्सति, तं चित्तं न निरुज्झित्थ.

६. उप्पादनिरोधवारो

यं चित्तं उप्पज्जति, तं चित्तं निरुज्झित्थ. यं वा पन चित्तं निरुज्झित्थ, तं चित्तं उप्पज्जति.

यं चित्तं न उप्पज्जति, तं चित्तं न निरुज्झित्थ. यं वा पन चित्तं न निरुज्झित्थ, तं चित्तं न उप्पज्जति.

यं चित्तं उप्पज्जति, तं चित्तं निरुज्झिस्सति. यं वा पन चित्तं निरुज्झिस्सति, तं चित्तं उप्पज्जति.

यं चित्तं न उप्पज्जति, तं चित्तं न निरुज्झिस्सति. यं वा पन चित्तं न निरुज्झिस्सति, तं चित्तं न उप्पज्जति.

यं चित्तं उप्पज्जित्थ, तं चित्तं निरुज्झिस्सति. यं वा पन चित्तं निरुज्झिस्सति, तं चित्तं उप्पज्जित्थ.

यं चित्तं न उप्पज्जित्थ, तं चित्तं न निरुज्झिस्सति. यं वा पन चित्तं न निरुज्झिस्सति, तं चित्तं न उप्पज्जित्थ.

७. उप्पज्जमानननिरोधवारो

यं चित्तं उप्पज्जति, तं चित्तं न निरुज्झति. यं वा पन चित्तं न निरुज्झति, तं चित्तं उप्पज्जति.

यं चित्तं न उप्पज्जति, तं चित्तं निरुज्झति. यं वा पन चित्तं निरुज्झति, तं चित्तं न उप्पज्जति.

८. उप्पज्जमानुप्पन्नवारो

यं चित्तं उप्पज्जमानं, तं चित्तं उप्पन्नं. यं वा पन चित्तं उप्पन्नं, तं चित्तं उप्पज्जमानं.

यं चित्तं न उप्पज्जमानं, तं चित्तं न उप्पन्नं. यं वा पन चित्तं न उप्पन्नं, तं चित्तं न उप्पज्जमानं.

९. निरुज्झमानुप्पन्नवारो

यं चित्तं निरुज्झमानं, तं चित्तं उप्पन्नं. यं वा पन चित्तं उप्पन्नं, तं चित्तं निरुज्झमानं.

यं चित्तं न निरुज्झमानं, तं चित्तं न उप्पन्नं. यं वा पन चित्तं न उप्पन्नं, तं चित्तं न निरुज्झमानं.

१०. उप्पन्नुप्पादवारो

यं चित्तं उप्पन्नं, तं चित्तं उप्पज्जित्थ. यं वा पन चित्तं उप्पज्जित्थ, तं चित्तं उप्पन्नं.

यं चित्तं न उप्पन्नं, तं चित्तं न उप्पज्जित्थ. यं वा पन चित्तं न उप्पज्जित्थ, तं चित्तं न उप्पन्नं.

यं चित्तं उप्पन्नं, तं चित्तं उप्पज्जिस्सति. यं वा पन चित्तं उप्पज्जिस्सति, तं चित्तं उप्पन्नं.

यं चित्तं न उप्पन्नं, तं चित्तं न उप्पज्जिस्सति. यं वा पन चित्तं न उप्पज्जिस्सति, तं चित्तं न उप्पन्नं.

११. अतीतानागतवारो

यं चित्तं उप्पज्जित्थ, नो च तं चित्तं उप्पन्नं, तं चित्तं उप्पज्जिस्सति. यं वा पन चित्तं उप्पज्जिस्सति, नो च तं चित्तं उप्पन्नं, तं चित्तं उप्पज्जित्थ.

यं चित्तं न उप्पज्जित्थ, नो च तं चित्तं न उप्पन्नं, तं चित्तं न उप्पज्जिस्सति. यं वा पन चित्तं न उप्पज्जिस्सति, नो च तं चित्तं न उप्पन्नं, तं चित्तं न उप्पज्जित्थ.

१२. उप्पन्नुप्पज्जमानवारो

उप्पन्नं उप्पज्जमानं, उप्पज्जमानं उप्पन्नं.

न उप्पन्नं न उप्पज्जमानं, न उप्पज्जमानं न उप्पन्नं.

१३. निरुद्धनिरुज्झमानवारो

निरुद्धं निरुज्झमानं, निरुज्झमानं निरुद्धं.

न निरुद्धं न निरुज्झमानं, न निरुज्झमानं न निरुद्धं.

१४. अतिक्कन्तकालवारो

यं चित्तं उप्पज्जमानं खणं खणं वीतिक्कन्तं अतिक्कन्तकालं, निरुज्झमानं खणं खणं वीतिक्कन्तं अतिक्कन्तकालं तं चित्तं. यं वा पन चित्तं निरुज्झमानं खणं खणं वीतिक्कन्तं अतिक्कन्तकालं, उप्पज्जमानं खणं खणं वीतिक्कन्तं अतिक्कन्तकालं तं चित्तं.

यं चित्तं न उप्पज्जमानं खणं खणं वीतिक्कन्तं अतिक्कन्तकालं, न निरुज्झमानं खणं खणं वीतिक्कन्तं अतिक्कन्तकालं तं चित्तं. यं वा पन चित्तं न निरुज्झमानं खणं खणं वीतिक्कन्तं अतिक्कन्तकालं, न उप्पज्जमानं खणं खणं वीतिक्कन्तं अतिक्कन्तकालं तं चित्तं.

सुद्धचित्तसामञ्ञं

पुग्गलधम्मवारो

१. उप्पादनिरोधकालसम्भेदवारो

यस्स यं चित्तं उप्पज्जति न निरुज्झति, तस्स तं चित्तं निरुज्झिस्सति न उप्पज्जिस्सति. यस्स वा पन यं चित्तं निरुज्झिस्सति न उप्पज्जिस्सति, तस्स तं चित्तं उप्पज्जति न निरुज्झति.

यस्स यं चित्तं न उप्पज्जति निरुज्झति, तस्स तं चित्तं न निरुज्झिस्सति उप्पज्जिस्सति. यस्स वा पन यं चित्तं न निरुज्झिस्सति उप्पज्जिस्सति, तस्स तं चित्तं न उप्पज्जति निरुज्झति.

२. उप्पादुप्पन्नवारो

यस्स यं चित्तं उप्पज्जति, तस्स तं चित्तं उप्पन्नं. यस्स वा पन यं चित्तं उप्पन्नं, तस्स तं चित्तं उप्पज्जति.

यस्स यं चित्तं न उप्पज्जति, तस्स तं चित्तं न उप्पन्नं. यस्स वा पन यं चित्तं न उप्पन्नं, तस्स तं चित्तं न उप्पज्जति.

३. निरोधुप्पन्नवारो

यस्स यं चित्तं निरुज्झति, तस्स तं चित्तं उप्पन्नं. यस्स वा पन यं चित्तं उप्पन्नं, तस्स तं चित्तं निरुज्झति.

यस्स यं चित्तं न निरुज्झति, तस्स तं चित्तं न उप्पन्नं. यस्स वा पन यं चित्तं न उप्पन्नं, तस्स तं चित्तं न निरुज्झति.

४. उप्पादवारो

यस्स यं चित्तं उप्पज्जति, तस्स तं चित्तं उप्पज्जित्थ. यस्स वा पन यं चित्तं उप्पज्जित्थ, तस्स तं चित्तं उप्पज्जति.

यस्स यं चित्तं न उप्पज्जति, तस्स तं चित्तं न उप्पज्जित्थ. यस्स वा पन यं चित्तं न उप्पज्जित्थ, तस्स तं चित्तं न उप्पज्जति.

यस्स यं चित्तं उप्पज्जति, तस्स तं चित्तं उप्पज्जिस्सति. यस्स वा पन यं चित्तं उप्पज्जिस्सति, तस्स तं चित्तं उप्पज्जति.

यस्स यं चित्तं न उप्पज्जति, तस्स तं चित्तं न उप्पज्जिस्सति. यस्स वा पन यं चित्तं न उप्पज्जिस्सति, तस्स तं चित्तं न उप्पज्जति.

यस्स यं चित्तं उप्पज्जित्थ, तस्स तं चित्तं उप्पज्जिस्सति. यस्स वा पन यं चित्तं उप्पज्जिस्सति, तस्स तं चित्तं उप्पज्जित्थ.

यस्स यं चित्तं न उप्पज्जित्थ, तस्स तं चित्तं न उप्पज्जिस्सति. यस्स वा पन यं चित्तं न उप्पज्जिस्सति, तस्स तं चित्तं न उप्पज्जित्थ.

५. निरोधवारो

यस्स यं चित्तं निरुज्झति, तस्स तं चित्तं निरुज्झित्थ. यस्स वा पन यं चित्तं निरुज्झित्थ, तस्स तं चित्तं निरुज्झति.

यस्स यं चित्तं न निरुज्झति, तस्स तं चित्तं न निरुज्झित्थ. यस्स वा पन यं चित्तं न निरुज्झित्थ, तस्स तं चित्तं न निरुज्झति.

यस्स यं चित्तं निरुज्झति, तस्स तं चित्तं निरुज्झिस्सति. यस्स वा पन यं चित्तं निरुज्झिस्सति, तस्स तं चित्तं निरुज्झति.

यस्स यं चित्तं न निरुज्झति, तस्स तं चित्तं न निरुज्झिस्सति. यस्स वा पन यं चित्तं न निरुज्झिस्सति, तस्स तं चित्तं न निरुज्झति.

यस्स यं चित्तं निरुज्झित्थ, तस्स तं चित्तं निरुज्झिस्सति. यस्स वा पन यं चित्तं निरुज्झिस्सति, तस्स तं चित्तं निरुज्झित्थ.

यस्स यं चित्तं न निरुज्झित्थ, तस्स तं चित्तं न निरुज्झिस्सति. यस्स वा पन यं चित्तं न निरुज्झिस्सति, तस्स तं चित्तं न निरुज्झित्थ.

६. उप्पादनिरोधवारो

यस्स यं चित्तं उप्पज्जति, तस्स तं चित्तं निरुज्झित्थ. यस्स वा पन यं चित्तं निरुज्झित्थ, तस्स तं चित्तं उप्पज्जति.

यस्स यं चित्तं न उप्पज्जति, तस्स तं चित्तं न निरुज्झित्थ. यस्स वा पन यं चित्तं न निरुज्झित्थ, तस्स तं चित्तं न उप्पज्जति.

यस्स यं चित्तं उप्पज्जति, तस्स तं चित्तं निरुज्झिस्सति. यस्स वा पन यं चित्तं निरुज्झिस्सति, तस्स तं चित्तं उप्पज्जति.

यस्स यं चित्तं न उप्पज्जति, तस्स तं चित्तं न निरुज्झिस्सति. यस्स वा पन यं चित्तं न निरुज्झिस्सति, तस्स तं चित्तं न उप्पज्जति.

यस्स यं चित्तं उप्पज्जित्थ, तस्स तं चित्तं निरुज्झिस्सति. यस्स वा पन यं चित्तं निरुज्झिस्सति, तस्स तं चित्तं उप्पज्जित्थ.

यस्स यं चित्तं न उप्पज्जित्थ, तस्स तं चित्तं न निरुज्झिस्सति. यस्स वा पन यं चित्तं न निरुज्झिस्सति, तस्स तं चित्तं न उप्पज्जित्थ.

७. उप्पज्जमानननिरोधवारो

यस्स यं चित्तं उप्पज्जति, तस्स तं चित्तं न निरुज्झति. यस्स वा पन यं चित्तं न निरुज्झति, तस्स तं चित्तं उप्पज्जति.

यस्स यं चित्तं न उप्पज्जति, तस्स तं चित्तं निरुज्झति. यस्स वा पन यं चित्तं निरुज्झति, तस्स तं चित्तं न उप्पज्जति.

८. उप्पज्जमानुप्पन्नवारो

यस्स यं चित्तं उप्पज्जमानं, तस्स तं चित्तं उप्पन्नं. यस्स वा पन यं चित्तं उप्पन्नं, तस्स तं चित्तं उप्पज्जमानं.

यस्स यं चित्तं न उप्पज्जमानं, तस्स तं चित्तं न उप्पन्नं. यस्स वा पन यं चित्तं न उप्पन्नं, तस्स तं चित्तं न उप्पज्जमानं.

९. निरुज्झमानुप्पन्नवारो

यस्स यं चित्तं निरुज्झमानं, तस्स तं चित्तं उप्पन्नं. यस्स वा पन यं चित्तं उप्पन्नं, तस्स तं चित्तं निरुज्झमानं.

यस्स यं चित्तं न निरुज्झमानं, तस्स तं चित्तं न उप्पन्नं. यस्स वा पन यं चित्तं न उप्पन्नं, तस्स तं चित्तं न निरुज्झमानं.

१०. उप्पन्नुप्पादवारो

यस्स यं चित्तं उप्पन्नं, तस्स तं चित्तं उप्पज्जित्थ. यस्स वा पन यं चित्तं उप्पज्जित्थ, तस्स तं चित्तं उप्पन्नं.

यस्स यं चित्तं न उप्पन्नं, तस्स तं चित्तं न उप्पज्जित्थ. यस्स वा पन यं चित्तं न उप्पज्जित्थ, तस्स तं चित्तं न उप्पन्नं.

यस्स यं चित्तं उप्पन्नं, तस्स तं चित्तं उप्पज्जिस्सति. यस्स वा पन यं चित्तं उप्पज्जिस्सति, तस्स तं चित्तं उप्पन्नं.

यस्स यं चित्तं न उप्पन्नं, तस्स तं चित्तं न उप्पज्जिस्सति, यस्स वा पन यं चित्तं न उप्पज्जिस्सति, तस्स तं चित्तं न उप्पन्नं.

११. अतीतानागतवारो

यस्स यं चित्तं उप्पज्जित्थ, नो च तस्स तं चित्तं उप्पन्नं, तस्स तं चित्तं उप्पज्जिस्सति. यस्स वा पन यं चित्तं उप्पज्जिस्सति, नो च तस्स तं चित्तं उप्पन्नं, तस्स तं चित्तं उप्पज्जित्थ.

यस्स यं चित्तं न उप्पज्जित्थ, नो च तस्स तं चित्तं न उप्पन्नं, तस्स तं चित्तं न उप्पज्जिस्सति. यस्स वा पन यं चित्तं न उप्पज्जिस्सति, नो च तस्स तं चित्तं न उप्पन्नं, तस्स तं चित्तं न उप्पज्जित्थ.

१२. उप्पन्नुप्पज्जमानवारो

उप्पन्नं उप्पज्जमानं, उप्पज्जमानं उप्पन्नं.

न उप्पन्नं न उप्पज्जमानं, न उप्पज्जमानं न उप्पन्नं.

१३. निरुद्धनिरुज्झमानवारो

निरुद्धं निरुज्झमानं, निरुज्झमानं निरुद्धं.

न निरुद्धं न निरुज्झमानं, न निरुज्झमानं न निरुद्धं.

१४. अतिक्कन्तकालवारो

यस्स यं चित्तं उप्पज्जमानं खणं खणं वीतिक्कन्तं अतिक्कन्तकालं, निरुज्झमानं खणं खणं वीतिक्कन्तं अतिक्कन्तकालं तस्स तं चित्तं. यस्स वा पन यं चित्तं निरुज्झमानं खणं खणं वीतिक्कन्तं अतिक्कन्तकालं, उप्पज्जमानं खणं खणं वीतिक्कन्तं अतिक्कन्तकालं तस्स तं चित्तं.

यस्स यं चित्तं न उप्पज्जमानं खणं खणं वीतिक्कन्तं अतिक्कन्तकालं, न निरुज्झमानं खणं खणं वीतिक्कन्तं अतिक्कन्तकालं तस्स तं चित्तं. यस्स वा पन यं चित्तं न निरुज्झमानं खणं खणं वीतिक्कन्तं अतिक्कन्तकालं, न उप्पज्जमानं खणं खणं वीतिक्कन्तं अतिक्कन्तकालं तस्स तं चित्तं.

सुत्तन्तचित्तमिस्सकविसेसो

यस्स सरागं चित्तं उप्पज्जति…पे… यस्स वीतरागं चित्तं उप्पज्जति. यस्स सदोसं चित्तं उप्पज्जति. यस्स वीतदोसं चित्तं उप्पज्जति. यस्स समोहं चित्तं उप्पज्जति. यस्स वीतमोहं चित्तं उप्पज्जति. यस्स संखित्तं चित्तं उप्पज्जति. यस्स विक्खित्तं चित्तं उप्पज्जति. यस्स महग्गतं चित्तं उप्पज्जति. यस्स अमहग्गतं चित्तं उप्पज्जति. यस्स सउत्तरं चित्तं उप्पज्जति. यस्स अनुत्तरं चित्तं उप्पज्जति. यस्स समाहितं चित्तं उप्पज्जति. यस्स असमाहितं चित्तं उप्पज्जति. यस्स विमुत्तं चित्तं उप्पज्जति. यस्स अविमुत्तं चित्तं उप्पज्जति.

अभिधम्मचित्तमिस्सकविसेसो

यस्स कुसलं चित्तं उप्पज्जति…पे… यस्स अकुसलं चित्तं उप्पज्जति. यस्स अब्याकतं चित्तं उप्पज्जति. यस्स सुखाय वेदनाय सम्पयुत्तं चित्तं उप्पज्जति.

(एतेन उपायेन याव सरणअरणा उद्धरितब्बा.)

यस्स अरणं चित्तं उप्पज्जति न निरुज्झति, तस्स अरणं चित्तं निरुज्झिस्सति न उप्पज्जिस्सति. यस्स वा पन अरणं चित्तं निरुज्झिस्सति न उप्पज्जिस्सति, तस्स अरणं चित्तं उप्पज्जति न निरुज्झति.

चित्तयमकमातिका निट्ठिता.

धम्मयमकं

पण्णत्तिवारो

पदसोधनवारो

अनुलोमं

कुसला कुसला धम्मा (यम. ३.धम्मयमक.१ आदयो). कुसला धम्मा कुसला.

अकुसला अकुसला धम्मा. अकुसला धम्मा अकुसला.

अब्याकता अब्याकता धम्मा. अब्याकता धम्मा अब्याकता.

पच्चनीकं

कुसला न कुसला धम्मा. न कुसला धम्मा न कुसला.

अकुसला न अकुसला धम्मा. न अकुसला धम्मा न अकुसला.

न अब्याकता न अब्याकता धम्मा. न अब्याकता धम्मा न अब्याकता.

पदसोधनमूलचक्कवारो

अनुलोमं

कुसला कुसला धम्मा. धम्मा अकुसला धम्मा.

कुसला कुसला धम्मा. धम्मा अब्याकता धम्मा.

अकुसला अकुसला धम्मा. धम्मा कुसला धम्मा.

अकुसला अकुसला धम्मा. धम्मा अब्याकता धम्मा.

अब्याकता अब्याकता धम्मा. धम्मा कुसला धम्मा.

अब्याकता अब्याकता धम्मा. धम्मा अकुसला धम्मा.

पच्चनीकं

न कुसला न कुसला धम्मा. न धम्मा न अकुसला धम्मा.

न कुसला न कुसला धम्मा. न धम्मा न अब्याकता धम्मा.

न अकुसला न अकुसला धम्मा. न धम्मा न कुसला धम्मा.

न अकुसला न अकुसला धम्मा. न धम्मा न अब्याकता धम्मा.

न अब्याकता न अब्याकता धम्मा. न धम्मा न कुसला धम्मा.

न अब्याकता न अब्याकता धम्मा. न धम्मा न अकुसला धम्मा.

सुद्धधम्मवारो

अनुलोमं

कुसला धम्मा. धम्मा कुसला.

अकुसला धम्मा. धम्मा अकुसला.

अब्याकता धम्मा. धम्मा अब्याकता.

पच्चनीकं

न कुसला न धम्मा. न धम्मा न कुसला.

न अकुसला न धम्मा. न धम्मा न अकुसला.

न अब्याकता न धम्मा. न धम्मा न अब्याकता.

सुद्धधम्ममूलचक्कवारो

अनुलोमं

कुसला धम्मा. धम्मा अकुसला.

कुसला धम्मा. धम्मा अब्याकता.

अकुसला धम्मा. धम्मा कुसला.

अकुसला धम्मा. धम्मा अब्याकता.

अब्याकता धम्मा. धम्मा कुसला.

अब्याकता धम्मा. धम्मा अकुसला.

पच्चनीकं

कुसला न धम्मा. न धम्मा न अकुसला.

न कुसला न धम्मा. न धम्मा न अब्याकता.

न अकुसला न धम्मा. न धम्मा न कुसला.

न अकुसला न धम्मा. न धम्मा न अब्याकता.

न अब्याकता न धम्मा. न धम्मा न कुसला.

न अब्याकता न धम्मा. न धम्मा न अकुसला.

धम्मयमकमातिका निट्ठिता.

इन्द्रिययमकं

पण्णत्तिवारो

बावीसतिन्द्रियानि (यम. ३.इन्द्रिययमक.१ आदयो) – चक्खुन्द्रियं सोतिन्द्रियं घानिन्द्रियं जिव्हिन्द्रियं कायिन्द्रियं मनिन्द्रियं इत्थिन्द्रियं पुरिसिन्द्रियं जीवितिन्द्रियं सुखिन्द्रियं दुक्खिन्द्रियं सोमनस्सिन्द्रियं दोमनस्सिन्द्रियं उपेक्खिन्द्रियं सद्धिन्द्रियं वीरियिन्द्रियं सतिन्द्रियं समाधिन्द्रियं पञ्ञिन्द्रियं अनञ्ञातञ्ञस्सामीतिन्द्रियं अञ्ञिन्द्रियं अञ्ञाताविन्द्रियं.

पदसोधनवारो

अनुलोमं

चक्खु चक्खुन्द्रियं, चक्खुन्द्रियं चक्खु.

सोतं सोतिन्द्रियं, सोतिन्द्रियं सोतं.

घानं घानिन्द्रियं, घानिन्द्रियं घानं.

जिव्हा जिव्हिन्द्रियं, जिव्हिन्द्रियं जिव्हा.

कायो कायिन्द्रियं, कायिन्द्रियं कायो.

मनो मनिन्द्रियं, मनिन्द्रियं मनो.

इत्थी इत्थिन्द्रियं, इत्थिन्द्रियं इत्थी.

पुरिसो पुरिसिन्द्रियं, पुरिसिन्द्रियं पुरिसो.

जीवितं जीवितिन्द्रियं, जीवितिन्द्रियं जीवितं.

सुखं सुखिन्द्रियं, सुखिन्द्रियं सुखं.

दुक्खं दुक्खिन्द्रियं, दुक्खिन्द्रियं दुक्खं.

सोमनस्सं सोमनस्सिन्द्रियं, सोमनस्सिन्द्रियं सोमनस्सं.

दोमनस्सं दोमनस्सिन्द्रियं, दोमनस्सिन्द्रियं दोमनस्सं.

उपेक्खा उपेक्खिन्द्रियं, उपेक्खिन्द्रियं उपेक्खा.

सद्धा सद्धिन्द्रियं, सद्धिन्द्रियं सद्धा.

वीरियं वीरियिन्द्रियं, वीरियिन्द्रियं वीरियं.

सति सतिन्द्रियं, सतिन्द्रियं सति.

समाधि समाधिन्द्रियं, समाधिन्द्रियं समाधि.

पञ्ञा पञ्ञिन्द्रियं, पञ्ञिन्द्रियं पञ्ञा.

अनञ्ञातञ्ञस्सामीति अनञ्ञातञ्ञस्सामीतिन्द्रियं, अनञ्ञातञ्ञस्सामीतिन्द्रियं अनञ्ञातञ्ञस्सामीति.

अञ्ञं अञ्ञिन्द्रियं, अञ्ञिन्द्रियं अञ्ञं.

अञ्ञातावी अञ्ञाताविन्द्रियं, अञ्ञाताविन्द्रियं अञ्ञातावी.

पच्चनीकं

चक्खु न चक्खुन्द्रियं, न चक्खुन्द्रियं न चक्खु.

न सोतं न सोतिन्द्रियं, न सोतिन्द्रियं न सोतं.

न घानं न घानिन्द्रियं, न घानिन्द्रियं न घानं.

न जिव्हा न जिव्हिन्द्रियं, न जिव्हिन्द्रियं न जिव्हा.

न कायो न कायिन्द्रियं, न कायिन्द्रियं न कायो.

न मनो न मनिन्द्रियं, न मनिन्द्रियं न मनो.

न इत्थी न इत्थिन्द्रियं, न इत्थिन्द्रियं न इत्थी.

न पुरिसो न पुरिसिन्द्रियं, न पुरिसिन्द्रियं न पुरिसो.

न जीवितं न जीवितिन्द्रियं, न जीवितिन्द्रियं न जीवितं.

न सुखं न सुखिन्द्रियं, न सुखिन्द्रियं न सुखं.

न दुक्खं न दुक्खिन्द्रियं, न दुक्खिन्द्रियं न दुक्खं.

न सोमनस्सं न सोमनस्सिन्द्रियं, न सोमनस्सिन्द्रियं न सोमनस्सं.

न दोमनस्सं न दोमनस्सिन्द्रियं, न दोमनस्सिन्द्रियं न दोमनस्सं.

न उपेक्खा न उपेक्खिन्द्रियं, न उपेक्खिन्द्रियं न उपेक्खा.

न सद्धा न सद्धिन्द्रियं, न सद्धिन्द्रियं न सद्धा.

न वीरियं न वीरियिन्द्रियं, न वीरियिन्द्रियं न वीरियं.

न सति न सतिन्द्रियं, न सतिन्द्रियं न सति.

न समाधि न समाधिन्द्रियं, न समाधिन्द्रियं न समाधि.

पञ्ञा न पञ्ञिन्द्रियं, न पञ्ञिन्द्रियं न पञ्ञा.

न अनञ्ञातञ्ञस्सामीति न अनञ्ञातञ्ञस्सामीतिन्द्रियं, न अनञ्ञातञ्ञस्सामीतिन्द्रियं न अनञ्ञातञ्ञस्सामीति.

न अञ्ञं न अञ्ञिन्द्रियं, न अञ्ञिन्द्रियं न अञ्ञं.

न अञ्ञातावी न अञ्ञाताविन्द्रियं, न अञ्ञाताविन्द्रियं न अञ्ञातावी.

पदसोधनमूलचक्कवारो

अनुलोमं

चक्खु चक्खुन्द्रियं, इन्द्रिया सोतिन्द्रियं.

चक्खु चक्खुन्द्रियं, इन्द्रिया घानिन्द्रियं.

चक्खु चक्खुन्द्रियं, इन्द्रिया जिव्हिन्द्रियं.

चक्खु चक्खुन्द्रियं, इन्द्रिया कायिन्द्रियं.

चक्खु चक्खुन्द्रियं, इन्द्रिया मनिन्द्रियं.

चक्खु चक्खुन्द्रियं, इन्द्रिया इत्थिन्द्रियं.

चक्खु चक्खुन्द्रियं, इन्द्रिया पुरिसिन्द्रियं.

चक्खु चक्खुन्द्रियं, इन्द्रिया जीवितिन्द्रियं.

चक्खु चक्खुन्द्रियं, इन्द्रिया सुखिन्द्रियं.

चक्खु चक्खुन्द्रियं, इन्द्रिया दुक्खिन्द्रियं.

चक्खु चक्खुन्द्रियं, इन्द्रिया सोमनस्सिन्द्रियं.

चक्खु चक्खुन्द्रियं, इन्द्रिया दोमनस्सिन्द्रियं.

चक्खु चक्खुन्द्रियं, इन्द्रिया उपेक्खिन्द्रियं.

चक्खु चक्खुन्द्रियं, इन्द्रिया सद्धिन्द्रियं.

चक्खु चक्खुन्द्रियं, इन्द्रिया वीरियिन्द्रियं.

चक्खु चक्खुन्द्रियं, इन्द्रिया सतिन्द्रियं.

चक्खु चक्खुन्द्रियं, इन्द्रिया समाधिन्द्रियं.

चक्खु चक्खुन्द्रियं, इन्द्रिया पञ्ञिन्द्रियं.

चक्खु चक्खुन्द्रियं, इन्द्रिया अनञ्ञातञ्ञस्सामीतिन्द्रियं.

चक्खु चक्खुन्द्रियं, इन्द्रिया अञ्ञिन्द्रियं.

चक्खु चक्खुन्द्रियं, इन्द्रिया अञ्ञाताविन्द्रियं.

सोतं सोतिन्द्रियं, इन्द्रिया चक्खुन्द्रियं…पे….

सोतं सोतिन्द्रियं, इन्द्रिया अञ्ञाताविन्द्रियं.

घानं घानिन्द्रियं, इन्द्रिया चक्खुन्द्रियं…पे….

घानं घानिन्द्रियं, इन्द्रिया अञ्ञाताविन्द्रियं.

जिव्हा जिव्हिन्द्रियं, इन्द्रिया चक्खुन्द्रियं…पे….

जिव्हा जिव्हिन्द्रियं, इन्द्रिया अञ्ञाताविन्द्रियं.

कायो कायिन्द्रियं, इन्द्रिया चक्खुन्द्रियं…पे….

कायो कायिन्द्रियं, इन्द्रिया अञ्ञाताविन्द्रियं.

मनो मनिन्द्रियं, इन्द्रिया चक्खुन्द्रियं…पे….

मनो मनिन्द्रियं, इन्द्रिया अञ्ञाताविन्द्रियं.

इत्थी इत्थिन्द्रियं, इन्द्रिया चक्खुन्द्रियं…पे….

इत्थी इत्थिन्द्रियं, इन्द्रिया अञ्ञाताविन्द्रियं.

पुरिसो पुरिसिन्द्रियं, इन्द्रिया चक्खुन्द्रियं…पे….

पुरिसो पुरिसिन्द्रियं, इन्द्रिया अञ्ञाताविन्द्रियं.

जीवितं जीवितिन्द्रियं, इन्द्रिया चक्खुन्द्रियं…पे….

जीवितं जीवितिन्द्रियं, इन्द्रिया अञ्ञाताविन्द्रियं.

सुखं सुखिन्द्रियं, इन्द्रिया चक्खुन्द्रियं…पे….

सुखं सुखिन्द्रियं, इन्द्रिया अञ्ञाताविन्द्रियं.

दुक्खं दुक्खिन्द्रियं, इन्द्रिया चक्खुन्द्रियं…पे….

दुक्खं दुक्खिन्द्रियं, इन्द्रिया अञ्ञाताविन्द्रियं.

सोमनस्सं सोमनस्सिन्द्रियं, इन्द्रिया चक्खुन्द्रियं…पे….

सोमनस्सं सोमनस्सिन्द्रियं, इन्द्रिया अञ्ञाताविन्द्रियं.

दोमनस्सं दोमनस्सिन्द्रियं, इन्द्रिया चक्खुन्द्रियं…पे….

दोमनस्सं दोमनस्सिन्द्रियं, इन्द्रिया अञ्ञाताविन्द्रियं.

उपेक्खा उपेक्खिन्द्रियं, इन्द्रिया चक्खुन्द्रियं…पे….

उपेक्खा उपेक्खिन्द्रियं, इन्द्रिया अञ्ञाताविन्द्रियं.

सद्धा सद्धिन्द्रियं, इन्द्रिया चक्खुन्द्रियं…पे….

सद्धा सद्धिन्द्रियं, इन्द्रिया अञ्ञाताविन्द्रियं.

वीरियं वीरियिन्द्रियं, इन्द्रिया चक्खुन्द्रियं…पे….

वीरियं वीरियिन्द्रियं, इन्द्रिया अञ्ञाताविन्द्रियं.

सति सतिन्द्रियं, इन्द्रिया चक्खुन्द्रियं…पे….

सति सतिन्द्रियं, इन्द्रिया अञ्ञाताविन्द्रियं.

समाधि समाधिन्द्रियं, इन्द्रिया चक्खुन्द्रियं…पे….

समाधि समाधिन्द्रियं, इन्द्रिया अञ्ञाताविन्द्रियं.

पञ्ञा पञ्ञिन्द्रियं, इन्द्रिया चक्खुन्द्रियं…पे….

पञ्ञा पञ्ञिन्द्रियं, इन्द्रिया अञ्ञाताविन्द्रियं.

अनञ्ञातञ्ञस्सामीति अनञ्ञातञ्ञस्सामीतिन्द्रियं, इन्द्रिया चक्खुन्द्रियं…पे….

अनञ्ञातञ्ञस्सामीति अनञ्ञातञ्ञस्सामीतिन्द्रियं, इन्द्रिया अञ्ञाताविन्द्रियं.

अञ्ञं अञ्ञिन्द्रियं, इन्द्रिया चक्खुन्द्रियं…पे….

अञ्ञं अञ्ञिन्द्रियं, इन्द्रिया अञ्ञाताविन्द्रियं.

अञ्ञातावी अञ्ञाताविन्द्रियं, इन्द्रिया चक्खुन्द्रियं…पे….

अञ्ञातावी अञ्ञाताविन्द्रियं, इन्द्रिया अञ्ञिन्द्रियं.

पच्चनीकं

न चक्खु न चक्खुन्द्रियं, न इन्द्रिया न सोतिन्द्रियं.

न चक्खु न चक्खुन्द्रियं, न इन्द्रिया न घानिन्द्रियं.

न चक्खु न चक्खुन्द्रियं, न इन्द्रिया न जिव्हिन्द्रियं.

न चक्खु न चक्खुन्द्रियं, न इन्द्रिया न कायिन्द्रियं.

न चक्खु न चक्खुन्द्रियं, न इन्द्रिया न मनिन्द्रियं.

न चक्खु न चक्खुन्द्रियं, न इन्द्रिया न इत्थिन्द्रियं.

न चक्खु न चक्खुन्द्रियं, न इन्द्रिया न पुरिसिन्द्रियं.

चक्खु न चक्खुन्द्रियं, न इन्द्रिया न जीवितिन्द्रियं.

न चक्खु न चक्खुन्द्रियं, न इन्द्रिया न सुखिन्द्रियं.

न चक्खु न चक्खुन्द्रियं, न इन्द्रिया न दुक्खिन्द्रियं.

न चक्खु न चक्खुन्द्रियं, न इन्द्रिया न सोमनस्सिन्द्रियं.

न चक्खु न चक्खुन्द्रियं, न इन्द्रिया न दोमनस्सिन्द्रियं.

न चक्खु न चक्खुन्द्रियं, न इन्द्रिया न उपेक्खिन्द्रियं.

न चक्खु न चक्खुन्द्रियं, न इन्द्रिया न सद्धिन्द्रियं.

न चक्खु न चक्खुन्द्रियं, न इन्द्रिया न वीरियिन्द्रियं.

न चक्खु न चक्खुन्द्रियं, न इन्द्रिया न सतिन्द्रियं.

न चक्खु न चक्खुन्द्रियं, न इन्द्रिया न समाधिन्द्रियं.

चक्खु न चक्खुन्द्रियं, न इन्द्रिया न पञ्ञिन्द्रियं.

न चक्खु न चक्खुन्द्रियं, न इन्द्रिया न अनञ्ञातञ्ञस्सामीतिन्द्रियं.

न चक्खु न चक्खुन्द्रियं, न इन्द्रिया न अञ्ञिन्द्रियं.

न चक्खु न चक्खुन्द्रियं, न इन्द्रिया न अञ्ञाताविन्द्रियं.

न सोतं न सोतिन्द्रियं, न इन्द्रिया न चक्खुन्द्रियं…पे… न इन्द्रिया न अञ्ञाताविन्द्रियं.

न घानं न घानिन्द्रियं, न इन्द्रिया न चक्खुन्द्रियं…पे… न इन्द्रिया न अञ्ञाताविन्द्रियं.

न जिव्हा न जिव्हिन्द्रियं, न इन्द्रिया न चक्खुन्द्रियं…पे… न इन्द्रिया न अञ्ञाताविन्द्रियं.

न कायो न कायिन्द्रियं, न इन्द्रिया न चक्खुन्द्रियं…पे… न इन्द्रिया न अञ्ञाताविन्द्रियं.

न मनो न मनिन्द्रियं, न इन्द्रिया न चक्खुन्द्रियं…पे… न इन्द्रिया न अञ्ञाताविन्द्रियं.

न इत्थी न इत्थिन्द्रियं, न इन्द्रिया न चक्खुन्द्रियं…पे… न इन्द्रिया न अञ्ञाताविन्द्रियं.

पुरिसो न पुरिसिन्द्रियं, न इन्द्रिया न चक्खुन्द्रियं…पे… न इन्द्रिया न अञ्ञाताविन्द्रियं.

न जीवितं न जीवितिन्द्रियं, न इन्द्रिया न चक्खुन्द्रियं…पे… न इन्द्रिया न अञ्ञाताविन्द्रियं.

सुखं न सुखिन्द्रियं, न इन्द्रिया न चक्खुन्द्रियं…पे… न इन्द्रिया न अञ्ञाताविन्द्रियं.

न दुक्खं न दुक्खिन्द्रियं, न इन्द्रिया न चक्खुन्द्रियं…पे… न इन्द्रिया न अञ्ञाताविन्द्रियं.

न सोमनस्सं न सोमनस्सिन्द्रियं, न इन्द्रिया न चक्खुन्द्रियं…पे… न इन्द्रिया न अञ्ञाताविन्द्रियं.

न दोमनस्सं न दोमनस्सिन्द्रियं, न इन्द्रिया न चक्खुन्द्रियं…पे… न इन्द्रिया न अञ्ञाताविन्द्रियं.

न उपेक्खा न उपेक्खिन्द्रियं, न इन्द्रिया न चक्खुन्द्रियं…पे… न इन्द्रिया न अञ्ञाताविन्द्रियं.

न सद्धा न सद्धिन्द्रियं, न इन्द्रिया न चक्खुन्द्रियं…पे… न इन्द्रिया न अञ्ञाताविन्द्रियं.

न वीरियं न वीरियिन्द्रियं, न इन्द्रिया न चक्खुन्द्रियं…पे… न इन्द्रिया न अञ्ञाताविन्द्रियं.

न सति न सतिन्द्रियं, न इन्द्रिया न चक्खुन्द्रियं…पे… न इन्द्रिया न अञ्ञाताविन्द्रियं.

न समाधि न समाधिन्द्रियं, न इन्द्रिया न चक्खुन्द्रियं…पे… न इन्द्रिया न अञ्ञाताविन्द्रियं.

न पञ्ञा न पञ्ञिन्द्रियं, न इन्द्रिया न चक्खुन्द्रियं…पे… न इन्द्रिया न अञ्ञाताविन्द्रियं.

न अनञ्ञातञ्ञस्सामीति न अनञ्ञातञ्ञस्सामीतिन्द्रियं, न इन्द्रिया न चक्खुन्द्रियं…पे… न इन्द्रिया न अञ्ञाताविन्द्रियं.

अञ्ञं न अञ्ञिन्द्रियं, न इन्द्रिया न चक्खुन्द्रियं…पे… न इन्द्रिया न अञ्ञाताविन्द्रियं.

न अञ्ञातावी न अञ्ञाताविन्द्रियं, न इन्द्रिया न चक्खुन्द्रियं…पे… न इन्द्रिया न अञ्ञिन्द्रियं.

सुद्धिन्द्रियवारो

अनुलोमं

चक्खु इन्द्रियं, इन्द्रिया चक्खु.

सोतं इन्द्रियं, इन्द्रिया सोतं.

घानं इन्द्रियं, इन्द्रिया घानं.

जिव्हा इन्द्रियं, इन्द्रिया जिव्हा.

कायो इन्द्रियं, इन्द्रिया कायो.

मनो इन्द्रियं, इन्द्रिया मनो.

इत्थी इन्द्रियं, इन्द्रिया इत्थी.

पुरिसो इन्द्रियं, इन्द्रिया पुरिसो.

जीवितं इन्द्रियं, इन्द्रिया जीवितं.

सुखं इन्द्रियं, इन्द्रिया सुखं.

दुक्खं इन्द्रियं, इन्द्रिया दुक्खं.

सोमनस्सं इन्द्रियं, इन्द्रिया सोमनस्सं.

दोमनस्सं इन्द्रियं, इन्द्रिया दोमनस्सं.

उपेक्खा इन्द्रियं, इन्द्रिया उपेक्खा.

सद्धा इन्द्रियं, इन्द्रिया सद्धा.

वीरियं इन्द्रियं, इन्द्रिया वीरियं.

सति इन्द्रियं, इन्द्रिया सति.

समाधि इन्द्रियं, इन्द्रिया समाधि.

पञ्ञा इन्द्रियं, इन्द्रिया पञ्ञा.

अनञ्ञातञ्ञस्सामीति इन्द्रियं, इन्द्रिया अनञ्ञातञ्ञस्सामीति.

अञ्ञं इन्द्रियं, इन्द्रिया अञ्ञं.

अञ्ञातावी इन्द्रियं, इन्द्रिया अञ्ञातावी.

पच्चनीकं

न चक्खु न इन्द्रियं, न इन्द्रिया न चक्खु.

न सोतं न इन्द्रियं, न इन्द्रिया न सोतं.

न घानं न इन्द्रियं, न इन्द्रिया न घानं.

न जिव्हा न इन्द्रियं, न इन्द्रिया न जिव्हा.

न कायो न इन्द्रियं, न इन्द्रिया न कायो.

न मनो न इन्द्रियं, न इन्द्रिया न मनो.

न इत्थी न इन्द्रियं, न इन्द्रिया न इत्थी.

न पुरिसो न इन्द्रियं, न इन्द्रिया न पुरिसो.

न जीवितं न इन्द्रियं, न इन्द्रिया न जीवितं.

न सुखं न इन्द्रियं, न इन्द्रिया न सुखं.

न दुक्खं न इन्द्रियं, न इन्द्रिया न दुक्खं.

न सोमनस्सं न इन्द्रियं, न इन्द्रिया न सोमनस्सं.

न दोमनस्सं न इन्द्रियं, न इन्द्रिया न दोमनस्सं.

न उपेक्खा न इन्द्रियं, न इन्द्रिया न उपेक्खा.

न सद्धा न इन्द्रियं, न इन्द्रिया न सद्धा.

न वीरियं न इन्द्रियं, न इन्द्रिया न वीरियं.

न सति न इन्द्रियं, न इन्द्रिया न सति.

न समाधि न इन्द्रियं, न इन्द्रिया न समाधि.

न पञ्ञा न इन्द्रियं, न इन्द्रिया न पञ्ञा.

न अनञ्ञातञ्ञस्सामीति न इन्द्रियं, न इन्द्रिया न अनञ्ञातञ्ञस्सामीति.

न अञ्ञं न इन्द्रियं, न इन्द्रिया न अञ्ञं.

न अञ्ञातावी न इन्द्रियं, न इन्द्रिया न अञ्ञातावी.

सुद्धिन्द्रियमूलचक्कवारो

अनुलोमं

चक्खु इन्द्रियं, इन्द्रिया सोतं.

चक्खु इन्द्रियं, इन्द्रिया घानं.

चक्खु इन्द्रियं, इन्द्रिया जिव्हा.

चक्खु इन्द्रियं, इन्द्रिया कायो.

चक्खु इन्द्रियं, इन्द्रिया मनो.

चक्खु इन्द्रियं, इन्द्रिया इत्थी.

चक्खु इन्द्रियं, इन्द्रिया पुरिसो.

चक्खु इन्द्रियं, इन्द्रिया जीवितं.

चक्खु इन्द्रियं, इन्द्रिया सुखं.

चक्खु इन्द्रियं, इन्द्रिया दुक्खं.

चक्खु इन्द्रियं, इन्द्रिया सोमनस्सं.

चक्खु इन्द्रियं, इन्द्रिया दोमनस्सं.

चक्खु इन्द्रियं, इन्द्रिया उपेक्खा.

चक्खु इन्द्रियं, इन्द्रिया सद्धा.

चक्खु इन्द्रियं, इन्द्रिया वीरियं.

चक्खु इन्द्रियं, इन्द्रिया सति.

चक्खु इन्द्रियं, इन्द्रिया समाधि.

चक्खु इन्द्रियं, इन्द्रिया पञ्ञा.

चक्खु इन्द्रियं, इन्द्रिया अनञ्ञातञ्ञस्सामीति.

चक्खु इन्द्रियं, इन्द्रिया अञ्ञं.

चक्खु इन्द्रियं, इन्द्रिया अञ्ञातावी.

सोतं इन्द्रियं, इन्द्रिया चक्खु…पे… इन्द्रिया अञ्ञातावी.

घानं इन्द्रियं, इन्द्रिया चक्खु…पे… इन्द्रिया अञ्ञातावी.

जिव्हा इन्द्रियं, इन्द्रिया चक्खु…पे… इन्द्रिया अञ्ञातावी.

कायो इन्द्रियं, इन्द्रिया चक्खु…पे… इन्द्रिया अञ्ञातावी.

मनो इन्द्रियं, इन्द्रिया चक्खु…पे… इन्द्रिया अञ्ञातावी.

इत्थी इन्द्रियं, इन्द्रिया चक्खु…पे… इन्द्रिया अञ्ञातावी.

पुरिसो इन्द्रियं, इन्द्रिया चक्खु…पे… इन्द्रिया अञ्ञातावी.

जीवितं इन्द्रियं, इन्द्रिया चक्खु…पे… इन्द्रिया अञ्ञातावी.

सुखं इन्द्रियं, इन्द्रिया चक्खु…पे… इन्द्रिया अञ्ञातावी.

दुक्खं इन्द्रियं, इन्द्रिया चक्खु…पे… इन्द्रिया अञ्ञातावी.

सोमनस्सं इन्द्रियं, इन्द्रिया चक्खु…पे… इन्द्रिया अञ्ञातावी.

दोमनस्सं इन्द्रियं, इन्द्रिया चक्खु…पे… इन्द्रिया अञ्ञातावी.

उपेक्खा इन्द्रियं, इन्द्रिया चक्खु…पे… इन्द्रिया अञ्ञातावी.

सद्धा इन्द्रियं, इन्द्रिया चक्खु…पे… इन्द्रिया अञ्ञातावी.

वीरियं इन्द्रियं, इन्द्रिया चक्खु…पे… इन्द्रिया अञ्ञातावी.

सति इन्द्रियं, इन्द्रिया चक्खु…पे… इन्द्रिया अञ्ञातावी.

समाधि इन्द्रियं, इन्द्रिया चक्खु…पे… इन्द्रिया अञ्ञातावी.

पञ्ञा इन्द्रियं, इन्द्रिया चक्खु…पे… इन्द्रिया अञ्ञातावी.

अनञ्ञातञ्ञस्सामीति इन्द्रियं, इन्द्रिया चक्खु…पे… इन्द्रिया अञ्ञातावी.

अञ्ञं इन्द्रियं, इन्द्रिया चक्खु…पे… इन्द्रिया अञ्ञातावी.

अञ्ञातावी इन्द्रियं, इन्द्रिया चक्खु…पे… इन्द्रिया अञ्ञं.

पच्चनीकं

न चक्खु न इन्द्रियं, न इन्द्रिया न सोतं.

न चक्खु न इन्द्रियं, न इन्द्रिया न घानं.

न चक्खु न इन्द्रियं, न इन्द्रिया न जिव्हा.

न चक्खु न इन्द्रियं, न इन्द्रिया न कायो.

न चक्खु न इन्द्रियं, न इन्द्रिया न मनो.

न चक्खु न इन्द्रियं, न इन्द्रिया न इत्थी.

चक्खु न इन्द्रियं, न इन्द्रिया न पुरिसो.

न चक्खु न इन्द्रियं, न इन्द्रिया न जीवितं.

न चक्खु न इन्द्रियं, न इन्द्रिया न सुखं.

न चक्खु न इन्द्रियं, न इन्द्रिया न दुक्खं.

न चक्खु न इन्द्रियं, न इन्द्रिया न सोमनस्सं.

चक्खु न इन्द्रियं, न इन्द्रिया न दोमनस्सं.

न चक्खु न इन्द्रियं, न इन्द्रिया न उपेक्खा.

न चक्खु न इन्द्रियं, न इन्द्रिया न सद्धा.

न चक्खु न इन्द्रियं, न इन्द्रिया न वीरियं.

न चक्खु न इन्द्रियं, न इन्द्रिया न सति.

न चक्खु न इन्द्रियं, न इन्द्रिया न समाधि.

न चक्खु न इन्द्रियं, न इन्द्रिया न पञ्ञा.

न चक्खु न इन्द्रियं, न इन्द्रिया न अनञ्ञातञ्ञस्सामीति.

न चक्खु न इन्द्रियं, न इन्द्रिया न अञ्ञं.

न चक्खु न इन्द्रियं, न इन्द्रिया न अञ्ञातावी.

न सोतं न इन्द्रियं, न इन्द्रिया न चक्खु…पे… न इन्द्रिया न अञ्ञातावी.

न घानं न इन्द्रियं, न इन्द्रिया न चक्खु…पे… न इन्द्रिया न अञ्ञातावी.

न जिव्हा न इन्द्रियं, न इन्द्रिया न चक्खु…पे… न इन्द्रिया न अञ्ञातावी.

न कायो न इन्द्रियं, न इन्द्रिया न चक्खु…पे… न इन्द्रिया न अञ्ञातावी.

न मनो न इन्द्रियं, न इन्द्रिया न चक्खु…पे… न इन्द्रिया न अञ्ञातावी.

न इत्थी न इन्द्रियं, न इन्द्रिया न चक्खु…पे… न इन्द्रिया न अञ्ञातावी.

न पुरिसो न इन्द्रियं, न इन्द्रिया न चक्खु…पे… न इन्द्रिया न अञ्ञातावी.

न जीवितं न इन्द्रियं, न इन्द्रिया न चक्खु…पे… न इन्द्रिया न अञ्ञातावी.

न सुखं न इन्द्रियं, न इन्द्रिया न चक्खु…पे… न इन्द्रिया न अञ्ञातावी.

दुक्खं न इन्द्रियं, न इन्द्रिया न चक्खु…पे… न इन्द्रिया न अञ्ञातावी.

न सोमनस्सं न इन्द्रियं, न इन्द्रिया न चक्खु…पे… न इन्द्रिया न अञ्ञातावी.

दोमनस्सं न इन्द्रियं, न इन्द्रिया न चक्खु…पे… न इन्द्रिया न अञ्ञातावी.

न उपेक्खा न इन्द्रियं, न इन्द्रिया न चक्खु…पे… न इन्द्रिया न अञ्ञातावी.

न सद्धा न इन्द्रियं, न इन्द्रिया न चक्खु…पे… न इन्द्रिया न अञ्ञातावी.

न वीरियं न इन्द्रियं, न इन्द्रिया न चक्खु…पे… न इन्द्रिया न अञ्ञातावी.

न सति न इन्द्रियं, न इन्द्रिया न चक्खु…पे… न इन्द्रिया न अञ्ञातावी.

न समाधि न इन्द्रियं, न इन्द्रिया न चक्खु…पे… न इन्द्रिया न अञ्ञातावी.

न पञ्ञा न इन्द्रियं, न इन्द्रिया न चक्खु…पे… न इन्द्रिया न अञ्ञातावी.

न अनञ्ञातञ्ञस्सामीति न इन्द्रियं, न इन्द्रिया न चक्खु…पे… न इन्द्रिया न अञ्ञातावी.

न अञ्ञं न इन्द्रियं, न इन्द्रिया न चक्खु…पे… न इन्द्रिया न अञ्ञातावी.

न अञ्ञातावी न इन्द्रियं, न इन्द्रिया न चक्खु…पे… न इन्द्रिया न अञ्ञं.

इन्द्रिययमकमातिका निट्ठिता.

यमकमातिका निट्ठिता.

७. पट्ठानमातिका

हेतुपच्चयो आरम्मणपच्चयो अधिपतिपच्चयो अनन्तरपच्चयो समनन्तरपच्चयो सहजातपच्चयो अञ्ञमञ्ञपच्चयो निस्सयपच्चयो उपनिस्सयपच्चयो पुरेजातपच्चयो पच्छाजातपच्चयो आसेवनपच्चयो कम्मपच्चयो विपाकपच्चयो आहारपच्चयो इन्द्रियपच्चयो झानपच्चयो मग्गपच्चयो सम्पयुत्तपच्चयो विप्पयुत्तपच्चयो अत्थिपच्चयो नत्थिपच्चयो विगतपच्चयो अविगतपच्चयोति (पट्ठा. १.१.पच्चयुद्देस).

पट्ठानमातिका निट्ठिता.

निगमनं

सत्तप्पकरणनामतो, अभिधम्ममदेसयि;

देवातिदेवो देवानं, देवलोकम्हि तं पुरे.

तस्सायं मातिका सब्बा, सकलस्सापि उद्धरा;

चिरट्ठितत्थं धम्मस्स, तं पग्गण्हन्तु साधवो.

द्वावीसति तिका चेव, तथेव हेतुगोच्छकं;

चूळन्तरदुका सत्त, गोच्छका च ततो परं.

महन्तरदुका चापि, ततो चुद्दस निद्दिसे;

गोच्छकानि दुवे पिट्ठि-दुकानिट्ठारसेदिसा.

द्वाचत्तालीस सुत्तन्त-दुका तेवन्ति पञ्चधा;

सत्तप्पकरणिका भिन्ना, धम्मसङ्गणिमातिका.

अभिधम्ममातिकापाळि निट्ठिता.

नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स

मोहविच्छेदनी

गन्थारम्भकथा

. कारुञ्ञभावितं यस्स, ञाणचक्खु महोदयं.

अन्धभूतस्स लोकस्स, जातं सामञ्ञलोचनं.

. तं बुद्धं सुगतं धीरं, ससद्धम्मं ससावकं.

वन्दित्वानुस्सरित्वा च, थोमेत्वा च विनायकं.

. थेरे च थिरसीलादि-गुणालङ्कारसोभिते.

सासनुज्जोतके धीरे, पुब्बके वंसपालके.

. विसुद्धिदेवदेवो यं, देवानं तिदसालये.

पञ्ञाय देसयी तस्स, अभिधम्मस्स मातिका.

. या तस्सा विपुलत्थाय, धम्मसङ्गणिआदिहि.

अनेकेहि पकारेहि, पाळिअट्ठकथाहि च.

. अत्थो विनिच्छयो चेव,

विभत्तो सागरूपमो;

अनन्तनयवोकिण्णो,

दुक्खोगाहो यतो ततो.

. समासेनाभिधम्मत्थं, मातिकामुखतोखिलं.

ञातुकामेहि सुद्धेहि, अन्तेवासीहि याचितो.

. सङ्कड्ढित्वान नयतो, पाळिअट्ठकथागतं.

अत्थं विनिच्छयञ्चेव, समासेन निराकुलं.

. सामत्थियगतं अत्थं, निकायन्तरनिस्सटं.

महाविहारवासीनं, कमाभतनयानुगं.

१०. दीपयन्तो नयञ्ञूनं, सदा सम्मोदकारिनिं.

मोहविच्छेदनिं नाम, करिस्सामत्थवण्णनन्ति.

गन्थारम्भकथा निट्ठिता.

१. धम्मसङ्गणीमातिका

तिकपदत्थवण्णना

तत्थ अभिधम्मस्स मातिकाति एत्थ केनट्ठेन अभिधम्मो? धम्मातिरेकधम्मविसेसट्ठेन. अतिरेकविसेसत्थदीपको हि एत्थ अभि-सद्दो ‘‘बाळ्हा मे दुक्खा वेदना अभिक्कमन्ति, नो पटिक्कमन्ति (सं. नि. ४.८७; ५.१९५, १०२२; म. नि. ३.३८४, ३८९), अभिक्कन्तवण्णा’’तिआदीसु (सं. नि. १.१; खु. पा. ५.१; सु. नि. मङ्गलसुत्त; वि. व. ८५७) विय, तस्मा यथा समुस्सितेसु बहूसु छत्तेसु चेव धजेसु च यं अतिरेकप्पमाणं, विसेसवण्णसण्ठानञ्च छत्तं, तं अतिच्छत्तं, यो अतिरेकप्पमाणो, विसेसवण्णसण्ठानो च धजो, सो अतिद्धजोति च वुच्चति, एवमेव अयम्पि धम्मो धम्मातिरेकधम्मविसेसट्ठेन ‘‘अभिधम्मो’’ति वुच्चति. भगवता हि सुत्तन्तं पत्वा खन्धायतनधातुसच्चइन्द्रियपच्चयाकारादयो धम्मा एकदेसेन विभत्ता, न निप्पदेसेन, अभिधम्मं पत्वा पन अनेकेहि नयविसेसेहि निप्पदेसतोव विभत्ता. एवं धम्मातिरेकधम्मविसेसट्ठेन ‘‘अभिधम्मो’’ति वेदितब्बो.

केनट्ठेन मातिका? मातुसमट्ठेन. माता वियाति हि मातिका यथा पदुमिकं मुखन्ति. यथा हि माता नानाविधे पुत्ते पसवति, ते पालेति, पोसेति च, एवमयम्पि नानाविधे धम्मे, अत्थे च पसवति, ते च अविनस्समाने पालेति, पोसेति च, तस्मा ‘‘मातिका’’ति वुच्चति. मातिकं हि निस्साय धम्मसङ्गणीआदिसत्तप्पकरणवसेन वित्थारियमाना अनन्तापरिमाणा धम्मा, अत्था च ताय पसुता, पालिता, पोसिता विय च होन्ति. तथा हि धम्मसङ्गणिप्पकरणे चतस्सो विभत्तियो चित्तविभत्ति रूपविभत्ति निक्खेपरासि अत्थुद्धारोति. तत्थ नानानयेहि एकूननवुतिचित्तविभाविनी चित्तविभत्ति वित्थारियमाना अनन्तापरिमाणभाणवारा होति, तदनन्तरं एकविधादिना रूपविभाविनी रूपविभत्ति वित्थारियमाना अनन्तापरिमाणभाणवारा होति, तदनन्तरं मूलखन्धद्वारादीनि निक्खिपित्वा देसितो निक्खेपरासि वित्थारियमानो अनन्तापरिमाणभाणवारो होति, तदनन्तरं तेपिटकस्स बुद्धवचनस्स अट्ठकथाभूतो अत्थुद्धारो वित्थारियमानो अनन्तापरिमाणभाणवारो होति. एवमिदं धम्मसङ्गणिप्पकरणं वाचनामग्गतो अतिरेकतेरसमत्तभाणवारम्पि समानं वित्थारियमानं अनन्तापरिमाणभाणवारं होति.

तथा विभङ्गप्पकरणे खन्धविभङ्गो आयतनधातुसच्चइन्द्रियपच्चयाकारसतिपट्ठानसम्मप्पधानइद्धिपादबोज्झङ्गमग्गङ्गझानअप्पमञ्ञासिक्खापदपटिसम्भिदाञाणखुद्दकवत्थुधम्महदयविभङ्गाति अट्ठारस विभङ्गा विभत्ता, ते सुत्तन्तभाजनीयअभिधम्मभाजनीयादिनानानयेहि वित्थारियमाना पच्चेकं अनन्तापरिमाणभाणवारा होन्ति. एवमिदं विभङ्गप्पकरणं वाचनामग्गतो पञ्चतिंसमत्तभाणवारम्पि समानं वित्थारियमानं अनन्तापरिमाणभाणवारं होति.

तथा धातुकथापकरणं ‘‘सङ्गहो असङ्गहो’’तिआदिना चुद्दसविधेन विभत्तं वाचनामग्गतो अतिरेकछभाणवारमत्तम्पि समानं वित्थारियमानं अनन्तापरिमाणभाणवारं होति.

तथा पुग्गलपञ्ञत्तिप्पकरणं खन्धपञ्ञत्ति आयतनधातुसच्चइन्द्रियपुग्गलपञ्ञत्तीति छब्बिधेन विभत्तं वाचनामग्गतो अतिरेकपञ्चभाणवारमत्तम्पि वित्थारियमानं अनन्तापरिमाणभाणवारं होति.

तथा कथावत्थुप्पकरणं सकवादे पञ्च सुत्तसतानि, परवादे पञ्च सुत्तसतानीति सुत्तसहस्सं समोधानेत्वा विभत्तं वाचनामग्गतो सङ्गीतिआरोपितनयेन दीघनिकायप्पमाणम्पि वित्थारियमानं अनन्तापरिमाणभाणवारं होति.

तथा यमकप्पकरणं मूलयमकं खन्धायतनधातुसच्चसङ्खारअनुसयचित्तधम्मइन्द्रिययमकन्ति दसविधेन विभत्तं वाचनामग्गतो वीसभाणवारसतम्पि वित्थारियमानं अनन्तापरिमाणभाणवारं होति.

पट्ठानप्पकरणं हेतुपच्चयआरम्मणपच्चयादिचतुवीसतिपच्चये गहेत्वा तिकपट्ठानादिचतुवीसतिविधेन विभत्तं पच्चेकं कतिपयभाणवारम्पि वित्थारियमानं अनन्तापरिमाणभाणवारं होति. एवं अनन्तापरिमाणानं धम्मानं, अत्थानञ्च पसवनतो, पालनतो, पोसनतो च ‘‘माता वियाति मातिका’’ति वुच्चति. पालनपोसनञ्चेत्थ सम्मुट्ठानं, विरद्धानञ्च पाळिअत्थानं मातिकानुसारेन सल्लक्खेत्वा समानयनतो, रक्खणतो च वेदितब्बं. सा पनायं परिच्छेदतो धम्मसङ्गणीमातिका विभङ्गमातिका धातुकथामातिका पुग्गलपञ्ञत्तिमातिका कथावत्थुमातिका यमकमातिका पट्ठानमातिकाति सत्तन्नं पकरणानं आदिम्हि ठपिता सत्तविधा होति.

तत्थ धम्मसङ्गणीमातिका आदि, सापि तिकमातिका दुकमातिकाति दुविधा. तत्थ द्वावीसति तिका तिकमातिका नाम. द्वेचत्तालीससतदुका दुकमातिका नाम, सा पुन आहच्चभासिता सावकभासिताति दुविधा. तत्थ द्वावीसति तिका चेव, ‘‘हेतू धम्मा न हेतू धम्मा…पे… सरणा धम्मा अरणा धम्मा’’ति इमे च सतं दुकाति अयं आहच्चभासिता सम्मासम्बुद्धदेसिता सत्तन्नं पकरणानं मातिका नाम, तदनन्तरा ‘‘विज्जाभागिनो धम्मा अविज्जाभागिनो धम्मा…पे… खयेञाणं अनुप्पादेञाण’’न्ति इमे द्वाचत्तालीस सुत्तन्तिकदुका धम्मसेनापतिसारिपुत्तत्थेरेन ठपितत्ता सावकभासिता नाम. इमे ठपेन्तो पन थेरो न सामुक्कंसिकेन अत्तनो ञाणेन ठपेसि, एकुत्तरियं पन एककनिपातदुकनिपातसङ्गीतिसुत्तदसुत्तरसुत्तेहि समोधानेत्वा आभिधम्मिकत्थेरानं सुत्तन्तं पत्वा अकिलमनत्थं ठपेसि.

सा पुन सप्पदेसनिप्पदेसवसेन द्वे कोट्ठासा होन्ति. एत्थ हि नव तिका, एकसत्तति च दुका सप्पदेसानं सावसेसानं नामरूपानं परिग्गहितत्ता सप्पदेसा नाम, अवसेसा तेरस तिका, एकसत्तति च दुका निप्पदेसानं निरवसेसानं नामरूपानं गहितत्ता निप्पदेसा नाम. तेसं विभागो तत्थ तत्थेव आवि भविस्सति. तथा नामलाभवसेन द्विधा. सब्बेव हि एते तिकदुका आदिपदवसेन, सब्बपदवसेन चाति द्विधा नामं लभन्ति. तत्थ ‘‘कुसला धम्मा, अकुसला धम्मा, अब्याकता धम्मा’’ति अयं ताव आदिपदवसेन लद्धनामो कुसलत्तिको नाम. ‘‘सुखाय वेदनाय सम्पयुत्ता धम्मा…पे… धम्मा’’ति अयं सब्बपदवसेन लद्धनामो वेदनात्तिको नाम. एवं सब्बेसम्पि तिकदुकानं नामं वेदितब्बं.

सा पनेसा पञ्चदसहि परिच्छेदेहि ववत्थिता. तिकानं हि एको परिच्छेदो, दुकानं चुद्दस. ‘‘हेतू धम्मा नहेतू धम्मा’’तिआदयो हि छ दुका गन्थतो च अत्थतो च अञ्ञमञ्ञसम्बन्धेन कण्णिका विय, घटा विय च हुत्वा ठितत्ता ‘‘हेतुगोच्छको’’ति वुच्चति. ततो अपरे ‘‘सप्पच्चया धम्मा’’तिआदयो सत्त दुका अञ्ञमञ्ञं असम्बन्धा केवलं दुकसामञ्ञेन उच्चिनित्वा गोच्छकन्तरे ठपितत्ता, अञ्ञेहि च अन्तरदुकेहि चूळकत्ता ‘‘चूळन्तरदुका’’ति वेदितब्बा. ततो परं आसवदुकादीनं छन्नं दुकानं वसेन आसवगोच्छको नाम. ततो संयोजनदुकादीनं छन्नं वसेन संयोजनगोच्छको नाम. तथा गन्थओघयोगनीवरणदुकादीनं छन्नं छन्नं वसेन गन्थओघयोगनीवरणगोच्छका नाम. परामासदुकादीनं पञ्चन्नं वसेन परामासगोच्छको नाम. ततो परं सारम्मणदुकादयो चतुद्दस दुका महन्तरदुका नाम. ततो परं उपादानदुकादयो छ दुका उपादानगोच्छको नाम. ततो किलेसदुकादयो अट्ठदुका किलेसगोच्छको नाम. ततो परं दस्सनेनपहातब्बदुकादयो अट्ठारस दुका अभिधम्ममातिकाय परियोसाने ठपितत्ता पिट्ठिदुका नाम. विज्जाभागियदुकादयो पन द्वाचत्तालीस दुका सुत्तन्तिकदुका नाम. एवमेतिस्सा पञ्चदसहि परिच्छेदेहि ववत्थिताय ताव अयं अत्थवण्णना भविस्सति.

कुसलत्तिकवण्णना

यस्मा पनेत्थ तिकमातिका आदि, तत्थापि कुसलत्तिको आदि, तस्मा कुसलत्तिकस्स ताव –

अत्थतो भूमिभेदा च, पच्चेकं सम्पयोगतो;

उद्देसतो च धम्मानं, लक्खणादिविभागतो.

सङ्गहा सुञ्ञतो चेव, विसयादिप्पभेदतो;

यथानुरूपं सब्बत्थ, वेदितब्बो विनिच्छयो.

तत्थ अत्थतो ताव कुसला धम्माति एत्थ कुसलसद्दो आरोग्यानवज्जछेकसुखविपाकेसु दिस्सति. अयं हि ‘‘कच्चि नु भोतो कुसलं, कच्चि भोतो अनामय’’न्तिआदीसु (जा. १.१५.२४६; २.२०.१२९) आरोग्ये दिस्सति. ‘‘कतमो पन, भन्ते, कायसमाचारो कुसलो? यो खो, महाराज, कायसमाचारो अनवज्जो’’तिआदीसु (म. नि. २.३६१) अनवज्जे. ‘‘कुसलो त्वं रथस्स अङ्गपच्चङ्गान’’न्तिआदीसु (म. नि. २.८७) छेके. ‘‘कुसलस्स कम्मस्स कतत्ता उपचितत्ता’’तिआदीसु (ध. स. ४३१) सुखविपाके. स्वायमिध आरोग्येपि अनवज्जेपि सुखविपाकेपि वत्तति. यथेव हि रूपकाये निब्याधिताय आरोग्यट्ठेन कुसलं वुत्तं, एवं अरूपधम्मेपि किलेसब्याधिनो अभावेन आरोग्यट्ठेन कुसलं वेदितब्बं. किलेसवज्जस्स पन अभावा अनवज्जट्ठेन कुसलं.

धम्म-सद्दो पनायं परियत्तिहेतुगुणनिस्सत्तनिज्जीवतादीसु दिस्सति. अयं हि ‘‘धम्मं परियापुणाति सुत्तं गेय्य’’न्तिआदीसु (अ. नि. ४.१०२) परियत्तियं दिस्सति. ‘‘हेतुम्हि ञाणं धम्मपटिसम्भिदा’’तिआदीसु (विभ. ७२०) हेतुम्हि. ‘‘न हि धम्मो अधम्मो च, उभो समविपाकिनो’’तिआदीसु (थेरगा. ३०४) गुणे. ‘‘धम्मेसु धम्मानुपस्सी विहरती’’तिआदीसु (दी. नि. २.३७३) निस्सत्तनिज्जीवतायं, स्वायमिधापि निस्सत्तनिज्जीवतायमेव वट्टति.

वचनत्थो पनेत्थ – कुच्छिते पापधम्मे सलयन्ति चलयन्ति कम्पेन्ति विद्धंसेन्तीति कुसला. कुच्छितेन वा आकारेन सयन्तीति कुसा, ते कुसे लुनन्ति छिन्दन्तीति कुसला. कुच्छितानं वा सानतो तनुकरणतो ञाणं कुसं नाम, तेन कुसेन लातब्बा परिवत्तेतब्बाति कुसला. अथ वा कोसल्लं वुच्चति पञ्ञा, ततो कोसल्लतो सम्भूतत्ता कुसला. इदं पन अनन्तरे वुत्तञ्चाति निब्बचनद्वयं किञ्चापि निप्परियायतो ञाणसम्पयुत्तानमेव युज्जति, रुळ्हीवसेन पन तंसदिसताय ञाणविप्पयुत्तानम्पीति गहेतब्बं. यथा वा कुसा उभयभागगतं हत्थप्पदेसं लुनन्ति, एवमिमेपि उप्पन्नानुप्पन्नभावेन उभयभागगतं संकिलेसपक्खं लुनन्ति, तस्मा कुसा विय लुनन्तीति कुसला. अत्तनो पन सभावं धारेन्तीति धम्मा, धारीयन्ति वा पच्चयेहि, धारीयन्ति वा यथासभावतो आधारीयन्तीतिपि धम्मा. न कुसला अकुसला, मित्तपटिपक्खा अमित्ता विय कुसलपटिपक्खाति अत्थो. न ब्याकताति अब्याकता, कुसलाकुसलभावेन अकथिताति अत्थो. तेसु अनवज्जसुखविपाकलक्खणा कुसला, सावज्जदुक्खविपाकलक्खणा अकुसला, अविपाकलक्खणा अब्याकता.

किं पनेतानि कुसलाति वा धम्माति वातिआदीनि एकत्थानि, उदाहु नानत्थानीति? किञ्चेत्थ यदि ताव एकत्थानि, ‘‘कुसला धम्मा’’ति इदं ‘‘कुसला कुसला’’ति वुत्तसदिसं होति. अथ नानत्थानि, तिकदुकानं छक्कचतुक्कभावो आपज्जति, पदानञ्च असम्बन्धो ‘‘कुसला रूपं चक्खुमा’’तिआदीनं विय. अथापि यदि एतानि एकत्थानि, कुसलाकुसलाब्याकतपदानं तिण्णम्पि धम्मानं धम्मसभावेन एकत्ता कुसलादीनम्पि एकत्तं आपज्जति. अथ ‘‘कुसलपदतो अकुसलादिपदस्स अञ्ञत्तं सिया’’ति वदथ, न एतानि एकत्थानि. तदा धम्मो नाम भावो. भावतो च अञ्ञो अभावोति. एवं अञ्ञोञ्ञापेक्खाय अभावत्तमापन्नेहि धम्मेहि अनञ्ञे कुसलादयोपि अभावा एव सियुन्ति? सब्बमेतं अकारणं, कस्मा? यथानुमतिवोहारसिद्धितो, न हि ‘‘कुसला धम्मा’’तिआदीनि पदानि यथा कुसला कुसलाति, एवं अत्थविसेसाभावेन पण्डितेहि अनुमतानि, नापि कुसला रूपं चक्खुमा-सद्दा विय अञ्ञमञ्ञं अनोलोकितत्थभावेन, अथ खो अनवज्जइट्ठविपाकत्तादिसङ्खातस्स अत्थविसेसस्स, सभावसाधारणादिअत्थसामञ्ञस्स च जोतकत्तेन यथाक्कमं अनुमतानि. कुसल-सद्दो हि धम्म-सद्दस्स पुरतो वुच्चमानो कुसलाकुसलादिसब्बसाधारणसामञ्ञत्थदीपकं धम्म-सद्दं अकुसलादितो निवत्तेत्वा अत्तनो अत्तनो अत्थविसेसविसिट्ठत्थदीपकं करोति. एवं पच्चेकं भिन्नविसयानम्पि नेसं विसेसनविसेसितब्बभावेन पवत्तियं एकत्थताय पण्डितानुमतताय यथावुत्तदोसारोपने कारणं वुत्तं, सब्बमेतं अकारणं. एवं ततो परेसुपि सब्बत्थ यथानुरूपतो ञातब्बं. अयं ताव पदत्थतो विनिच्छयो.

कुसलपदत्थो

भूमिभेदाति तेसु कुसलाकुसलाब्याकतेसु धम्मेसु कुसला ताव धम्मा भूमिभेदतो चतुब्बिधा होन्ति – कामावचरा रूपावचरा अरूपावचरा लोकुत्तराति. अयं भूमिभेदतो विनिच्छयो.

सम्पयोगतोति एवं भूमिभेदतो चतुब्बिधानम्पि नेसं पच्चेकं सम्पयोगतो विनिच्छयो वेदितब्बो. तत्थ कामावचरा ताव सम्पयोगतो अट्ठविधा होन्ति. सेय्यथिदं? सोमनस्ससहगतं ञाणसम्पयुत्तं असङ्खारं, तथा ससङ्खारं. उपेक्खासहगतं ञाणसम्पयुत्तं असङ्खारं, तथा ससङ्खारं. सोमनस्ससहगतं ञाणविप्पयुत्तं असङ्खारं, तथा ससङ्खारं. उपेक्खासहगतं ञाणविप्पयुत्तं असङ्खारं, तथा ससङ्खारन्ति. तत्थ इट्ठारम्मणता, सद्धाबाहुल्लता, विसुद्धदिट्ठिता, आनिसंसदस्साविता च एकादस पीतिसम्बोज्झङ्गकारणानि चाति इमेहि ताव कारणेहि सोमनस्ससहगतभावो वेदितब्बो. ञाणसम्पत्तिं पन पत्थेत्वा कतकम्मतो, ब्रह्मादिउपपत्तितो, पञ्ञादसकवसेन इन्द्रियपरिपाकतो, विक्खम्भनेन किलेसदूरिभावतो च सत्तविधधम्मविचयसम्बोज्झङ्गकारणतो च ञाणसम्पयुत्तता वेदितब्बा. अत्तनो वा परेसं वा वसेन पवत्तो पुब्बपयोगो सङ्खारो नाम.

तेन उप्पन्नं ससङ्खारं, तदभावा असङ्खारञ्च वेदितब्बं. एतेसु हि यथावुत्तसोमनस्सञाणहेतुं आगम्म पहट्ठो ‘‘अत्थि दिन्न’’न्ति आदिनयप्पवत्तं सम्मादिट्ठिं पुरक्खत्वा असंसीदन्तो, परेहि च अनुस्साहितो दानादीनि पुञ्ञानि करोति, तदास्स सोमनस्ससहगतं ञाणसम्पयुत्तं पठमं कुसलं उप्पज्जति. यदा पन वुत्तनयेन हट्ठतुट्ठो सम्मादिट्ठिं पुरक्खत्वा अमुत्तचागितादिवसेन संसीदमानो, अत्तनो पटिसङ्खारेन वा परेहि वा उस्साहितो करोति, तदास्स तदेव ससङ्खारं दुतियं कुसलं होति. यदा पन ञातिजनादिपटिपत्तिदस्सनेन जातपरिचया बालदारकादयो भिक्खुआदिदस्सनेन सोमनस्सजाता सहसा दानवन्दनादीनि करोन्ति, तदा ञाणविप्पयुत्तं ततियं कुसलं उप्पज्जति. यदा पन ञातिआदीहि उस्साहिता एवं पटिपज्जन्ति, तदा तदेव चतुत्थं ससङ्खारचित्तं होति. यदा पन सोमनस्सहेतुनो अभावेन विसुं चतूसुपि विकप्पेसु सोमनस्सरहिता होन्ति, तदा सेसानि चत्तारि उपेक्खासहगतानि कुसलानि उप्पज्जन्ति. एवं पच्चेकं सम्पयोगतो विनिच्छयो वेदितब्बो.

उद्देसतो च धम्मानन्ति एवं सम्पयोगतो अट्ठविधेसु कुसलेसु पच्चेकं धम्मानं उद्देसतोपि विनिच्छयो वेदितब्बो. तत्थ पठमकुसले ताव पाळिया सरूपेन आगता तिंस धम्मा, येवापनका नवाति एकूनचत्तालीस धम्मा होन्ति. सेय्यथिदं – फस्सो वेदना सञ्ञा चेतना चित्तं वितक्को विचारो पीति वीरियं चित्तेकग्गता जीवितं सद्धा सति हिरी ओत्तप्पं अलोभो अदोसो अमोहो कायपस्सद्धि चित्तपस्सद्धि कायलहुता चित्तलहुता कायमुदुता चित्तमुदुता कायकम्मञ्ञता चित्तकम्मञ्ञता कायपागुञ्ञता चित्तपागुञ्ञता कायुजुकता चित्तुजुकताति इमे सरूपेन आगता तिंसधम्मा. छन्दो अधिमोक्खो मनसिकारो तत्रमज्झत्तता करुणा मुदिता कायदुच्चरितविरति वचीदुच्चरितविरति मिच्छाजीवविरतीति इमे येवापनका नवाति.

पदभाजनीये पन –

‘‘यस्मिं समये कामावचरं कुसलं चित्तं उप्पन्नं होति…पे… तस्मिं समये फस्सो होति, वेदना…पे… सञ्ञा चेतना चित्तं वितक्को विचारो पीति सुखं चित्तस्सेकग्गता सद्धिन्द्रियं वीरियिन्द्रियं सतिन्द्रियं समाधिन्द्रियं पञ्ञिन्द्रियं मनिन्द्रियं सोमनस्सिन्द्रियं जीवितिन्द्रियं सम्मादिट्ठि सम्मासङ्कप्पो सम्मावायामो सम्मासति सम्मासमाधि सद्धाबलं वीरियबलं सतिबलं समाधिबलं पञ्ञाबलं हिरिबलं ओत्तप्पबलं अलोभो अदोसो अमोहो अनभिज्झा अब्यापादो सम्मादिट्ठि हिरी ओत्तप्पं कायपस्सद्धि चित्तपस्सद्धि कायलहुता चित्तलहुता कायमुदुता चित्तमुदुता कायकम्मञ्ञता चित्तकम्मञ्ञता कायपागुञ्ञता चित्तपागुञ्ञता कायुजुकता चित्तुजुकता सति सम्पजञ्ञं समथो विपस्सना पग्गाहो अविक्खेपो होती’’ति (ध. स. १) –

एवं सरूपतो उद्दिट्ठा छपञ्ञास धम्मा ‘‘ये वा पन तस्मिं समये अञ्ञेपि अत्थि पटिच्चसमुप्पन्ना अरूपिनो धम्मा’’ति (ध. स. १) एवं येवापनकवसेन सामञ्ञतो उद्दिट्ठा, अट्ठकथायं चस्सा तेसु तेसु सुत्तप्पदेसेसु आगते गहेत्वा सरूपतो निद्दिट्ठा छन्दादयो नवाति पञ्चसट्ठि धम्मा आगता. यस्मा पन तेसु सरूपेन आगता झानङ्गइन्द्रियमग्गङ्गबलमूलादीनं वसेन एकस्सेव बहुकिच्चतादस्सनत्थं पुनप्पुनं गहेत्वा परियायेन छपञ्ञासविधेन देसितापि अगहितग्गहणेन यथावुत्ता समतिंसेव धम्मा होन्ति, ते पन सविभत्तिका अविभत्तिकाति दुविधा. तत्थ फस्सादयो अट्ठारस एककत्ता अविभत्तिका. वेदनादयो द्वादस धम्मा अट्ठतिंसप्पभेदेन यथायोगं विभत्तत्ता सविभत्तिका, येवापनका पन अविभत्तिका एव. तस्मा ते सब्बेपि निप्परियायेन एकूनचत्तालीस धम्माव होन्ति. होन्ति चेत्थ –

फस्सादिपञ्चकं पञ्चझानङ्गानिन्द्रियट्ठकं;

मग्गङ्गपञ्चकं सत्तबलं मूलत्तिकम्पि च.

कम्मपथत्तिकञ्चेव, लोकपालदुकं तथा;

पस्सद्धिआदी छ दुका, तीणि पिट्ठिदुकानिति.

सत्तरसहि रासीहि, छपञ्ञासेव पाळियं;

वुत्ता सभावतो तिंस, धम्मा अगहितग्गहे.

फस्सो जीवितसञ्ञा च, चेतना चारपीतियो;

छ दुका कायपस्सद्धि-पमुखाट्ठारसेकका.

चित्तं वितक्को सद्धा च, हिरिओत्तप्पियम्पि च;

अलोभो च अदोसो च, सत्त द्विधा विभाविता.

वेदना तिविधा वीरियं, सति च चतुधा मता;

छद्धा एकग्गता पञ्ञा, सत्तधाव विभाविता.

विरती अप्पमञ्ञायो, मनक्कारो छन्दमज्झत्ता;

धिमोक्खो येवापनका, नवेते पठमे मने.

पञ्चसट्ठिविधेनेव, परियायेन देसिता;

नवाधिका च तेत्तिंस, धम्माव परमत्थतोति.

एत्थ च सरूपेन आगता तिंस धम्मा, येवापनकेसु चत्तारो चाति चतुत्तिंस धम्मा एकक्खणे नियता लब्भन्ति, सेसा पन करुणादयो पञ्च करुणापुब्बभागमुदितापुब्बभागवसेन, कायदुच्चरितवचीदुच्चरितमिच्छाजीवेहि विरमणवसेन च चित्तस्स पवत्तिकालेसु एव उप्पज्जित्वा अञ्ञथानुप्पज्जनतो अनियता. ते च यस्मा दुक्खितसुखितसत्तवसेन, कायदुच्चरितादित्तयवसेन च पच्चेकं भिन्नविसयत्ता एकतो न उप्पज्जन्ति, तस्मा करुणापुब्बभागादिवसेन पवत्तेसु पञ्चसु चित्तक्खणेसु नियता चतुत्तिंस, करुणादीसु एकन्ति पञ्चतिंस धम्मा उप्पज्जन्ति, केवलं पन दानादिवसेन पवत्तियं नियता चतुत्तिंसेव उप्पज्जन्तीति वेदितब्बं. अयं धम्मुद्देसतो विनिच्छयो.

लक्खणादिविभागतोति एवं उद्दिट्ठानं धम्मानं लक्खणरसादितो विनिच्छयो वेदितब्बो. फुसतीति फस्सो. स्वायं फुसनलक्खणो, सङ्घट्टनरसो, सन्निपातपच्चुपट्ठानो, आपाथगतविसयपदट्ठानो. अयं हि अरूपधम्मोपि समानो आरम्मणे फुसनाकारेन पवत्ततीति फुसनलक्खणो, सा चस्स फुसनाकारप्पवत्ति अम्बिलादिदस्सने खेळुप्पादादिना ञातब्बा. एकदेसेन पन अनल्लीयमानोपि रूपं विय चक्खुं, सद्दो विय च सोतं चित्तमारम्मणञ्च सङ्घट्टेतीति सङ्घट्टनरसो. तिकसन्निपातसङ्खातस्स पन अत्तनो कारणस्स वसेन पवेदितत्ता सन्निपातपच्चुपट्ठानो, फलट्ठेन पच्चुपट्ठानेन पनेस वेदनापच्चुपट्ठानो नाम होति. तज्जासमन्नाहारेन चेव इन्द्रियेन च परिक्खते विसये अनन्तरायेन उप्पज्जनतो आपाथगतविसयपदट्ठानोति वुच्चति. वेदनाधिट्ठानभावतो पनेस निच्चम्मा गावी विय दट्ठब्बो. लक्खणादीसु च तेसं तेसं धम्मानं सभावो वा सामञ्ञं वा लक्खणं नाम, किच्चं वा सम्पत्ति वा रसो नाम, उपट्ठानाकारो वा फलं वा पच्चुपट्ठानं नाम, आसन्नकारणं पदट्ठानं नाम. एवं उपरिपि सब्बत्थ लक्खणादीनं नानत्तं वेदितब्बं.

वेदयतीति वेदना, सा वेदयितलक्खणा, सभावभेदतो पनेसा पञ्चविधा होति – सुखं दुक्खं सोमनस्सं दोमनस्सं उपेक्खाति. तत्थ इट्ठफोट्ठब्बानुभवनलक्खणं सुखं, सम्पयुत्तानं उपब्रूहनरसं, कायिकअस्सादपच्चुपट्ठानं, कायिन्द्रियपदट्ठानं. अनिट्ठफोट्ठब्बानुभवनलक्खणं दुक्खं, सम्पयुत्तानं मिलापनरसं, कायिकाबाधपच्चुपट्ठानं, कायिन्द्रियपदट्ठानं. इट्ठारम्मणानुभवनलक्खणं सोमनस्सं, यथा तथा वा इट्ठाकारसम्भोगरसं, सम्पयुत्तानं उपब्रूहनरसं वा, चेतसिकअस्सादपच्चुपट्ठानं, इट्ठाकारदस्सनपदट्ठानं. अनिट्ठारम्मणानुभवनलक्खणं दोमनस्सं, यथा तथा वा अनिट्ठाकारसम्भोगरसं, सम्पयुत्तानं मिलापनरसं वा, चेतसिकाबाधपच्चुपट्ठानं, एकन्तेन हदयवत्थुपदट्ठानं. मज्झत्तवेदयितलक्खणा उपेक्खा, सम्पयुत्तानं नातिउपब्रूहनमिलापनरसा, सन्तभावपच्चुपट्ठाना, निप्पीतिकचित्तपदट्ठाना. एत्थ च सुखं, दुक्खञ्च एकन्तमब्याकतं, दोमनस्समेकन्तमकुसलं, सोमनस्सुपेक्खा पन सिया कुसला, सिया अकुसला, सिया अब्याकता. इध पन कुसला सोमनस्सवेदना अधिप्पेता.

नीलादिभेदं आरम्मणं सञ्जानातीति सञ्ञा. सा सञ्जाननलक्खणा, पच्चाभिञ्ञाणरसा, पुनसञ्जाननपच्चयनिमित्तकरणरसा वा दारुआदीसु तच्छकादयो विय, यथागहितनिमित्तवसेन अभिनिवेसकरणपच्चुपट्ठाना हत्थिदस्सकअन्धा विय, आरम्मणे अनोगाळ्हवुत्तिताय अचिरट्ठानपच्चुपट्ठाना वा विज्जु विय, यथाउपट्ठितविसयपदट्ठाना तिणपुरिसेसु मिगपोतकानं पुरिसाति उप्पन्नसञ्ञा विय.

चेतेतीति चेतना, सद्धिं अत्तना सम्पयुत्तधम्मे आरम्मणे अभिसन्दहतीति अत्थो. सा चेतनाभावलक्खणा, आयूहनरसा, सा च कुसलाकुसलेसु एव होति. इतरेसु पन तंसदिसताय संविदहनपच्चुपट्ठाना सकिच्चपरकिच्चसाधका जेट्ठसिस्समहावड्ढकिआदयो विय. अच्चायिककम्मानुस्सरणादीसु पनायं सम्पयुत्तेसु उस्साहनभावेन पवत्तमाना पाकटा होति.

आरम्मणं चिन्तेतीति चित्तं, विञ्ञाणं. वित्थारतो पनस्स वचनत्थो चित्तदुके आवि भविस्सति. तदेतं विजाननलक्खणं चित्तं, पुब्बङ्गमरसं, निरन्तरप्पवत्तितो सन्धानपच्चुपट्ठानं, नामरूपपदट्ठानं.

वितक्केति ऊहेति, वितक्कनमत्तमेव वा सोति वितक्को. स्वायमारम्मणे चित्तस्स अभिरोपनलक्खणो, आहननपरियाहननरसो, आरम्मणे चित्तस्स आनयनपच्चुपट्ठानो.

आरम्मणे तेन चित्तं विचरति, विचरणमत्तमेव वा सोति विचारो. स्वायमारम्मणानुमज्जनलक्खणो, तत्थ सहजातानुयोजनरसो, चित्तस्स अनुप्पबन्धनपच्चुपट्ठानो. अभिनिरोपनानुमज्जनवसेन पनेसं यथाक्कमं ओळारिकसुखुमताय घण्टाभिघातो विय चेतसो पठमाभिनिपातो वितक्को, घण्टानुरवो विय अनुप्पबन्धो विचारो. विप्फारवा चेत्थ वितक्को आकासे उप्पतितुकामपक्खिनो पक्खविक्खेपो विय, सन्तवुत्ति विचारो आकासे उप्पतितस्स पक्खिनो पक्खपसारणं विय. सो पन नेसं विसेसो पठमदुतियज्झानेसु पाकटो होति. उभोपि पनेते सम्पयुत्तधम्मपदट्ठाना.

पिणयतीति पीति. सा सम्पियायनलक्खणा, कायचित्तपीणनरसा, फरणरसा वा, ओदग्यपच्चुपट्ठाना, सोमनस्ससहगतचित्तपदट्ठाना.

वीरानं भावो, कम्मं वा वीरियं, विविधेन वा उपायेन ईरयितब्बं पवत्तयितब्बन्ति वीरियं. तञ्च उस्साहलक्खणं, सहजातानं उपत्थम्भनरसं, असंसीदनभावपच्चुपट्ठानं, ‘‘संविग्गो योनिसो पदहती’’ति (अ. नि. ४.११३) वचनतो संवेगपदट्ठानं, वीरियारम्भवत्थुपदट्ठानं वा. इदं पन कुसलपक्खे पदट्ठानं, अकुसलादिपक्खे पन साधारणवसेन यथा तथा वा दुक्खविनोदनकामतापदट्ठानं, सम्पयुत्तधम्मपदट्ठानं वा. तं समारद्धं सब्बासं सम्पत्तीनं मूलं होतीति दट्ठब्बं.

एको अग्गो विसयो अस्साति एकग्गं, चित्तं, तस्स भावो एकग्गता, चित्तस्स एकग्गता चित्तेकग्गता, समाधिस्सेतं नामं. सा अविसारणलक्खणा, सहजातानं सम्पिण्डनरसा नहानीयचुण्णानं उदकं विय, उपसमपच्चुपट्ठाना, ञाणपच्चुपट्ठाना वा, सुखपदट्ठाना, अकुसलादिसाधारणवसेन पनेत्थापि पच्चुपट्ठानपदट्ठानानि वुत्तनयेन योजेत्वा ञातब्बानि. निवाते दीपच्चीनं ठिति विय चेतसो ठितीति दट्ठब्बा.

एत्थ च किञ्चापि आरम्मणं भिन्दित्वा अनुपविसन्ता विय कुसलपक्खे चत्तारो धम्मा आरम्मणं ओगाहन्ति सद्धा सति एकग्गता पञ्ञाति, तेनेव सद्धा ‘‘ओकप्पना’’ति वुत्ता, सति च ‘‘अपिलापना’’ति, एकग्गता ‘‘अवट्ठिती’’ति, पञ्ञा ‘‘परियोगाहना’’ति च वुत्ता. अकुसलपक्खे च तयो तण्हा दिट्ठि अविज्जाति. तेन ते एव ‘‘ओघा’’ति वुत्ता. तथापि नेसं लक्खणादितो नानत्तम्पि सिद्धमेव. अकुसलपक्खे पन एकग्गता उद्धच्चसमागतत्ता ‘‘ओगाहना’’ति न वुत्ता. अकुसलधम्मा हि एकविसये सम्पिण्डनकिच्चेन समाधिना युत्तापि उदकसित्तरजुट्ठानं विय तङ्खणञ्ञेव विकिरणसभावा होन्ति. तेनेव हेत्थ उपचारप्पनाप्पत्ति न होति, कुसलधम्मा पन यस्मा उदकं आसिञ्चित्वा आसिञ्चित्वा आकोटनमज्जनादीनि कत्वा उपलित्तट्ठानं विय सकलम्पि दिवसं निच्चलपवत्तनसमत्थाति उपचारप्पनाप्पत्तापि होति, तस्मा तत्थ ओगाहनाति वुत्ताति गहेतब्बं.

जीवन्ति तेन, जीवनमत्तं वा तन्ति जीवितं, तं सहजातानुपालनलक्खणं, तेसं पवत्तनरसं, तेसञ्ञेव ठपनपच्चुपट्ठानं, यापयितब्बधम्मपदट्ठानं. अत्तनो ठितिक्खणे एव चेतं ते धम्मे अनुपालेति उदकं विय उप्पलादीनि, न भङ्गक्खणे. सयं भिज्जमानत्ता सयं पवत्तितधम्मसम्बन्धेनेव पवत्तति नियामको वियाति दट्ठब्बं.

सद्दहन्ति एताय, सयं वा सद्दहति, सद्दहनमत्तं वा एसाति सद्धा. सा सद्दहनलक्खणा, ओकप्पनलक्खणा वा, पसादनरसा उदकप्पसादकमणि विय, पक्खन्दनरसा वा ओघुत्तारकवीरपुरिसो विय, अकालुसियपच्चुपट्ठाना, अधिमुत्तिपच्चुपट्ठाना वा, सद्धेय्यवत्थुपदट्ठाना, सद्धम्मसवनादिसोतापत्तियङ्गपदट्ठाना वा, हत्थवित्तबीजानि विय दट्ठब्बा.

सरन्ति ताय, सयं वा सरति, सरणमत्तमेव वा एसाति सति. सा अपिलापनलक्खणा, असम्मोसनरसा, आरक्खपच्चुपट्ठाना, विसयाभिमुखभावपच्चुपट्ठाना वा, थिरसञ्ञापदट्ठाना, कायादिसतिपट्ठानपदट्ठाना वा. आरम्मणे दळ्हपतिट्ठितत्ता पन एसिका विय, चक्खुद्वारादिरक्खणतो दोवारिको विय च दट्ठब्बा.

कायदुच्चरितादीहि हिरीयतीति हिरी, लज्जायेतं अधिवचनं. तेहियेव ओत्तप्पतीति ओत्तप्पं, पापतो उब्बेगस्सेतं अधिवचनं. तत्थ पापतो जिगुच्छनलक्खणा हिरी, उत्तासलक्खणं ओत्तप्पं. लज्जनाकारेन पापकानं अकरणरसा हिरी, उत्तासाकारेन ओत्तप्पं. असुचिमक्खितस्स, अग्गिसन्तत्तस्स च अयोगुळस्स गहेतुं अविसहनं विय एतेसं यथाक्कमं जिगुच्छनसन्तासाकारेहि पापाकरणं वेदितब्बं. वुत्ताकारेनेव च पापतो संकोचनपच्चुपट्ठानानि एतानि, अत्तपरगारवपदट्ठानानि कुलवधूवेसिया भावो विय, लोकपालकानि चाति दट्ठब्बानि. उभिन्नम्पि पनेसं समुट्ठानं अधिपति सभावो लक्खणेन चाति मातिकं ठपेत्वा यथाक्कमं अज्झत्तबहिद्धासमुट्ठानता, अत्तलोकाधिपतिता, लज्जाभयसभावसण्ठितता, सप्पतिस्सववज्जभयदस्सावितालक्खणता च अट्ठसालिनियं (ध. स. अट्ठ. १ बलरासिवण्णना) वित्थारतो विभत्ता, अत्थिकेहि तं तत्थेव गहेतब्बं.

न लुब्भति एतेन, सयं वा न लुब्भति, अलुब्भनमत्तमेव वा तन्ति अलोभो. अदोसामोहेसुपि एसेव नयो. तेसु अलोभो आरम्मणे चित्तस्स अगेधलक्खणो, अलग्गभावलक्खणो वा कमलदले जलबिन्दु विय, अपरिग्गहरसो मुत्तभिक्खु विय, अनल्लीनभावपच्चुपट्ठानो असुचिम्हि पतितपुरिसो विय.

अदोसो अचण्डिक्कलक्खणो, अविरोधलक्खणो वा अनुकूलमित्तो विय, आघातविनयनरसो, परिळाहविनयनरसो वा चन्दनं विय, सोम्मभावपच्चुपट्ठानो पुण्णचन्दो विय.

अमोहो यथासभावप्पटिवेधलक्खणो, अक्खलितप्पटिवेधलक्खणो वा कुसलिस्सासक्खित्तउसुप्पटिवेधो विय, विसयोभासनरसो अनुद्धटो पदीपो विय, असम्मोहपच्चुपट्ठानो अरञ्ञगतसुदेसको विय. तयोपि चेते सब्बकुसलानं मूलभूताति दट्ठब्बा.

अपिच अलोभो चेत्थ दानहेतु, अदोसो सीलहेतु, अमोहो भावनाहेतु. तीहिपि चेतेहि यथापटिपाटिया नेक्खम्मसञ्ञा अब्यापादसञ्ञा अविहिंसासञ्ञा होन्ति, तथा अधिकऊनविपरीतग्गहणानं अभावो, तथा पियविप्पयोगअप्पियसम्पयोगइच्छितालाभदुक्खानं, जातिजरामरणदुक्खानं, पेतनिरयतिरच्छानगतिदुक्खानञ्च अभावो, तथा भोगमित्तअत्तसम्पत्तिपच्चयभावो, तथा कामसुखपरिच्चागअत्तकिलमथपरिच्चागमज्झिमपटिपत्तीनं सम्भवो, तथा असुभअप्पमाणधातुसञ्ञानं, अनिच्चदुक्खअनत्तसञ्ञानं, दिब्बब्रह्मअरियविहारानञ्च सम्भवो होतीति एवमादीहि नयेहि तेसं वित्थारो वेदितब्बो.

एत्थ च अमोहो नाम पञ्ञा, सा पजाननलक्खणा. विञ्ञाणं विजाननलक्खणं. सञ्ञा सञ्जाननलक्खणा. किं पनेतासं सञ्ञाविञ्ञाणपञ्ञानं नानत्तन्ति? सञ्जाननविजाननपजाननमेव. एतासं हि समानेपि जाननभावे सञ्ञाय ‘‘नीलं पीत’’न्तिआदिना पुन सञ्ञुप्पादकमत्तेन आकारेन सञ्जाननमत्तमेव होति, अजातबुद्धिदारकस्स विय चित्तवट्टादिभावमत्ताकारेन कहापणादिदस्सनं, न ततो उद्धं. विञ्ञाणस्स पन यथावुत्तेन च ततो विसिट्ठेन च अनिच्चादिना आकारेन जाननं होति, गामिकपुरिसस्स विय यथावुत्तेन चेव उपभोगारहतादिना च आकारेन कहापणादिदस्सनं, न ततो उद्धं. पञ्ञाय पन तेहि च यथावुत्तेहि नानप्पकारेहि च मग्गपातुभावादिहेतूहि सब्बेहि आकारेहि पजाननं होति, हेरञ्ञिकस्स विय यथावुत्तेहि चेव छेककूटअद्धसारादिसब्बेहि आकारेहि च कहापणादिदस्सनं. पञ्ञाय हि अजानितब्बं नाम नत्थि. एवं सञ्जाननविजाननपजाननाकारेहि एतासं नानत्तं वेदितब्बं. एत्थ च चक्खुविञ्ञाणादीनि वितक्कवीरियादिसहजातपच्चयविरहतो रूपादीसु सञ्ञाकिच्चतो अधिकविजाननकिच्चं कातुं न सक्कोन्ति, बलपरिणायकानि विय सेनङ्गानि पञ्ञानुवत्तकानेव होन्तीति वेदितब्बानि. तेनाह भगवा ‘‘पञ्चहि विञ्ञाणेहि न कञ्चि धम्मं पटिविजानाति अञ्ञत्र अभिनिपातमत्ता’’तिआदि (विभ. ७६६).

कायपस्सम्भनं कायपस्सद्धि. चित्तपस्सम्भनं चित्तपस्सद्धि. कायोति पनेत्थ वेदनादयो तयो खन्धा. उभोपि पनेता कायचित्तदरथवूपसमलक्खणा, कायचित्तदरथनिम्मद्दनरसा, कायचित्तानं अपरिप्फन्दसीतिभावपच्चुपट्ठाना, कायचित्तपदट्ठाना. कायचित्तानञ्च अवूपसमकरउद्धच्चादिकिलेसपटिपक्खभूताति दट्ठब्बा.

कायलहुभावो कायलहुता. चित्तलहुभावो चित्तलहुता. एवं उपरिपि पदत्थो दट्ठब्बो. कायचित्तानं गरुभाववूपसमलक्खणा कायलहुता, चित्तलहुता च, तेसं गरुभावनिम्मद्दनरसा, तेसं अदन्धतापच्चुपट्ठाना, तेसं गरुभावकरथिनमिद्धादिकिलेसपटिपक्खभूताति दट्ठब्बा.

कायचित्तानं थद्धभाववूपसमलक्खणा कायमुदुता, चित्तमुदुता च, तेसं थद्धभावनिम्मद्दनरसा, अप्पटिघातपच्चुपट्ठाना, कायचित्तपदट्ठाना, तेसं थद्धभावकरदिट्ठिमानादिकिलेसपटिपक्खभूताति दट्ठब्बा.

कायचित्तानं अकम्मञ्ञभाववूपसमलक्खणा कायकम्मञ्ञता, चित्तकम्मञ्ञता च, तेसं अकम्मञ्ञभावनिम्मद्दनरसा, कायचित्तानं आरम्मणकरणसम्पत्तिपच्चुपट्ठाना, तेसं अकम्मञ्ञभावकरावसेसनीवरणपटिपक्खभूताति दट्ठब्बा. पसादनीयवत्थूसु पसादावहा, हितकिरियासु विनियोगक्खमभावावहा सुवण्णविसुद्धि वियाति दट्ठब्बा.

कायचित्तानं अगेलञ्ञभावलक्खणा कायपागुञ्ञता, चित्तपागुञ्ञता च, तेसं गेलञ्ञनिम्मद्दनरसा, निरादीनवपच्चुपट्ठाना, तेसं गेलञ्ञकरअस्सद्धियादिकिलेसपटिपक्खभूताति दट्ठब्बा. कायचित्तानं अज्जवलक्खणा कायुजुकता, चित्तुजुकता च, तेसं कुटिलभावनिम्मद्दनरसा, अजिम्हतापच्चुपट्ठाना, तेसं कुटिलभावकरमायासाठेय्यादिपटिपक्खभूताति दट्ठब्बा. सब्बेपेते पस्सद्धिआदयो धम्मा कायचित्तपदट्ठानाति वेदितब्बा.

किं पनेत्थ पस्सद्धादयो धम्मा उद्धच्चादिं विनोदेतुं न सक्कोन्ति, येन इमे पस्सद्धादयो धम्मा न विसुं विभत्ताति? नो न सक्कोन्ति, इमे पन सहिता एव सक्कोन्ति, इतरथा तेसं उप्पत्तिया एव असम्भवतो. यथा वा पस्सद्धादीसु विज्जमानेसु मोहाहिरिकादीनं उजुपटिपक्खभावेन अमोहहिरिआदयो होन्ति, एवमेतेपि उद्धच्चादिउजुपटिपक्खभावेन इच्छितब्बाति गहेतब्बा. यस्मा चेत्थ द्वीहि द्वीहि एव यथासकं पटिपक्खा हरितब्बा, तस्मा ते एते एव द्विधा विभत्ता, न अमोहादयोति ञातब्बा.

येवापनकेसु छन्दोति कत्तुकामतायेतं अधिवचनं, तस्मा सो कत्तुकामतालक्खणो, आरम्मणपरियेसनरसो, आरम्मणेन अत्थिकतापच्चुपट्ठानो, तदेवस्स पदट्ठानं. आरम्मणग्गहणे चायं चेतसो हत्थप्पसारणं विय दट्ठब्बो. अयञ्च यस्मा विरज्जितब्बादीसुपि नेक्खम्मादिना सह लोभविसदिसेन कत्तुकामताकारेन पवत्तति, तस्मा असेखानम्पि उप्पज्जति. लोभो पन सुभसुखादिविपल्लासपुब्बकेन अभिसङ्गाकारेनेव पवत्ततीति अयमेतेसं विसेसो. एवं मेत्ताकरुणादीनम्पि लोभादीहि विसेसो यथानुरूपं ञातब्बो.

अधिमुच्चनं अधिमोक्खो. सो सन्निट्ठानलक्खणो, असंसप्पनरसो, निच्छयपच्चुपट्ठानो, सन्निट्ठातब्बधम्मपदट्ठानो, आरम्मणे निच्चलभावेन इन्दखीलो विय दट्ठब्बो. ननु च सद्धापि अधिमोक्खोति वुच्चति. तथा हि अधिमोक्खलक्खणे इन्दट्ठं कारेतीति सद्धिन्द्रियन्ति वुच्चतीति? सच्चं, सा च खो सम्पसादनभावेन अधिमोक्खो, अयं पन यथा तथा वा निच्छयभावेनाति न कोचि विरोधो.

किरिया कारो, मनस्मिं कारो मनसिकारो, पुरिममनतो विसदिसं मनं करोतीतिपि मनसिकारो, स्वायं आरम्मणपटिपादको वीथिपटिपादको जवनपटिपादकोति तिप्पकारो, तत्थ आरम्मणपटिपादको इध मनसिकारो. सो सारणलक्खणो, सम्पयुत्तानं आरम्मणेसु पयोजनरसो, आरम्मणाभिमुखभावपच्चुपट्ठानो, आरम्मणपदट्ठानो, सङ्खारक्खन्धपरियापन्नो. आरम्मणपटिपादकत्तेन सम्पयुत्तानं सारथि विय दट्ठब्बो. वीथिपटिपादकोति पन पञ्चद्वारावज्जनस्सेतं अधिवचनं. जवनपटिपादकोति मनोद्वारावज्जनस्स, न ते इध अधिप्पेता. एत्थ चायं मनसिकारो समन्नाहारमत्ताकारेन आरम्मणे सम्पयुत्तानं पयोजको, चेतना चेतोकिरियाभावेन, वितक्को पन सङ्कप्पाकारेन, उपनिज्झायनाकारेन च अभिनिरोपको. तेनेव हेत्थ पदभाजनीये ‘‘तक्को सङ्कप्पोति च, झानङ्ग’’न्ति च वुच्चतीति अयमेतेसं विसेसो.

तेसु तेसु धम्मेसु मज्झत्तता तत्रमज्झत्तता. सा चित्तचेतसिकानं समवाहितलक्खणा, ऊनाधिकतानिवारणरसा, पक्खपातुपच्छेदनरसा वा, मज्झत्तभावपच्चुपट्ठाना, समप्पवत्तसम्पयुत्तधम्मपदट्ठाना. सम्पयुत्तधम्मानं अज्झुपेक्खणेन समप्पवत्तानं आजानीयानं अज्झुपेक्खकसारथि विय दट्ठब्बा.

परदुक्खे सति साधूनं हदयकम्पनं करोतीति करुणा, किरति वा परदुक्खं हिंसति च, किरीयति वा दुक्खितेसु पसारीयतीति करुणा. सा परदुक्खापनयनाकारप्पवत्तिलक्खणा, परदुक्खासहनरसा, अविहिंसापच्चुपट्ठाना, दुक्खाभिभूतानं अनाथभावदस्सनपदट्ठाना. मोदन्ति ताय तंसमङ्गिनो, सयं वा मोदति, मोदनमत्तमेव वा तन्ति मुदिता. सा पमोदलक्खणा, अनिस्सायनरसा, अरतिविघातपच्चुपट्ठाना, सत्तानं सम्पत्तिदस्सनपदट्ठाना.

कस्मा पनेत्थ मेत्तुपेक्खा न वुत्ताति? पुब्बे गहितत्ता. अदोसो एव हि सत्तेसु हितफरणवसेन पवत्तियं मेत्ता. तत्रमज्झत्तता एव च इट्ठानिट्ठसत्तेसु मज्झत्ताकारेन पवत्तियं उपेक्खा. ते च धम्मा नियता, केवलं पन नेसं सत्तेसु मेत्तुपेक्खाभावेन पवत्ति अनियताति. कायदुच्चरिततो विरति कायदुच्चरितविरति. सेसपदद्वयेपि एसेव नयो. लक्खणादितो पनेता तिस्सोपि कायदुच्चरितादिवत्थूनं अवीतिक्कमलक्खणा, ततो संकोचनरसा, तेसं अकिरियपच्चुपट्ठाना, सद्धाहिरोत्तप्पअप्पिच्छतादिगुणपदट्ठाना, पापकिरियतो चित्तस्स विमुखभावभूताति दट्ठब्बा. एवं लक्खणादितो विनिच्छयो वेदितब्बो.

सङ्गहाति एवं ये इमे इमस्मिं कामावचरपठमकुसले विभत्ता एकूनचत्तालीस धम्मा, सब्बेते खन्धतो चतुब्बिधा होन्ति – वेदनाक्खन्धो सञ्ञाक्खन्धो सङ्खारक्खन्धो विञ्ञाणक्खन्धोति. तत्थ रासट्ठेन सोमनस्सवेदना वेदनाक्खन्धो, तथा सञ्ञा सञ्ञाक्खन्धो, चित्तं विञ्ञाणक्खन्धो, अवसेसा फस्सादयो छत्तिंस धम्मा सङ्खारक्खन्धोति वेदितब्बा.

ननु च यदि रासट्ठेन खन्धो, फस्सादीनं ताव अनेकत्ता सङ्खारक्खन्धता युत्ता, कथं पन वेदनादीनं तिण्णं खन्धताति? उपचारतो. पच्चेकं हि अतीतादिभेदभिन्नेसु वेदनासञ्ञाविञ्ञाणेसु निरुळ्होपि खन्ध-सद्दो तदेकदेसेसु एकेकवेदनादीसुपि समुदायोपचारेन वोहरीयतीति तदेकदेसेपि तब्बोहारो, यथा रुक्खस्स साखाय छिज्जमानाय ‘‘रुक्खो छिज्जती’’तिआदीसु वियाति. एवं खन्धतो चतुब्बिधा होन्ति.

ते पुन आयतनतो दुविधा होन्ति – मनायतनं धम्मायतनन्ति. सञ्जातिसमोसरणट्ठानट्ठेन हेत्थ चित्तं मनायतनं, सेसा पन अट्ठतिंस धम्मा धम्मायतनन्ति. एवं आयतनतो दुविधा होन्ति. ते पुन धातुवसेन दुविधा मनोविञ्ञाणधातु धम्मधातूति. निस्सत्तनिज्जीवट्ठेन हेत्थ चित्तं मनोविञ्ञाणधातु, सेसा धम्मधातूति. एवं धातुवसेन दुविधा.

तथा आहारानाहारवसेन. तत्थ फस्सो चेतना चित्तन्ति इमे तयो धम्मा विसेसपच्चयत्तेन यथाक्कमं ‘‘फस्साहारो मनोसञ्चेतनाहारो विञ्ञाणाहारो’’ति वुच्चन्ति, अवसेसा न आहाराति. किं पनेते पच्चया न होन्ति, ये न आहाराति वुच्चेय्युन्ति? नो न होन्ति, विसेसपच्चया पन न होन्ति, फस्सादयो पन तेसं धम्मानं विसेसपच्चया होन्ति, विसेसतो वेदनादयो च आहरन्ति. फस्साहारो हि तिस्सो वेदनायो आहरति, मनोसञ्चेतनाहारो तयो भवे, विञ्ञाणाहारो पटिसन्धिनामरूपं. ननु च सो विपाको, इदं पन कुसलविञ्ञाणन्ति? किञ्चापि एवं, तंसरिक्खताय पन विञ्ञाणाहारोत्वेव वुत्तं. यस्मा वा इमे ‘‘अरूपिनो आहारा सम्पयुत्तकानं धम्मानं तंसमुट्ठानानञ्च रूपानं आहारपच्चयेन पच्चयो’’ति (पट्ठा. १.१.१५) वचनतो कबळीकाराहारो विय रूपकायस्स उपत्थम्भकट्ठेन नामकायस्स आहारपच्चया होन्ति, तस्मा इमेव ‘‘आहारा’’ति वुत्ताति वेदितब्बं. एवं आहारानाहारवसेन दुविधा.

तथा इन्द्रियानिन्द्रियतो. तत्थ सद्धा वीरियं सति एकग्गता अमोहो चित्तं सोमनस्सवेदना जीवितन्ति इमे अट्ठ धम्मा अधिपतियट्ठेन यथाक्कमं ‘‘सद्धिन्द्रियं वीरियिन्द्रियं सतिन्द्रियं समाधिन्द्रियं पञ्ञिन्द्रियं मनिन्द्रियं सोमनस्सिन्द्रियं जीवितिन्द्रिय’’न्ति वुच्चन्ति, अवसेसा न ‘‘इन्द्रियानी’’ति. एवं इन्द्रियानिन्द्रियतो दुविधा.

तथा झानङ्गाझानङ्गवसेन. तत्थ वितक्को विचारो पीति सोमनस्सं एकग्गताति इमे पञ्च धम्मा उपनिज्झायनट्ठेन ‘‘झानङ्गानी’’ति वुच्चन्ति, इतरे ‘‘अझानङ्गानी’’ति. एवं झानङ्गाझानङ्गवसेन दुविधा.

तथा मग्गङ्गामग्गङ्गवसेन. तत्थ अमोहो वितक्को विरतित्तयं वीरियं सति एकग्गताति इमे अट्ठ धम्मा निय्यानट्ठेन, विमोक्खट्ठेन च यथाक्कमं ‘‘सम्मादिट्ठि सम्मासङ्कप्पो सम्मावाचा सम्माकम्मन्तो सम्माआजीवो सम्मावायामो सम्मासति सम्मासमाधी’’ति नामेन ‘‘मग्गङ्गानी’’ति वुच्चन्ति, इतरे ‘‘अमग्गङ्गानी’’ति. पाळियं पन लोकियचित्ते विरतीनं अनियतत्ता, येवापनकत्ता च ता वज्जेत्वा ‘‘पञ्चङ्गिको मग्गो होती’’ति (ध. स. ५८, १२१) वुच्चति. एवं मग्गङ्गामग्गङ्गवसेन दुविधा.

तथा बलाबलवसेन. तत्थ सद्धावीरियं सति समाधि पञ्ञा हिरी ओत्तप्पन्ति इमे सत्त धम्मा अकम्पियट्ठेन बलानीति वुच्चन्ति, इतरे अबलानीति. एवं बलाबलवसेन दुविधा.

तथा हेतुनहेतुवसेन. तत्थ अलोभो अदोसो अमोहोति इमे तयो धम्मा मूलट्ठेन हेतूति वुच्चन्ति, इतरे नहेतूति. एवं हेतुनहेतुवसेन दुविधा. एवं फस्साफस्सवेदनावेदना सञ्ञासञ्ञाचित्ताचित्तादिवसेनपि वुत्तनयानुसारेन यथायोगं सङ्गहविभागो वेदितब्बो. अयमेत्थ सङ्खेपो, वित्थारो पन पदभाजनीयसङ्गहवारे (ध. स. १०३ आदयो), तदट्ठकथायञ्च (ध. स. अट्ठ. ५८-१२०) गहेतब्बो. एवं सङ्गहतो विनिच्छयो वेदितब्बो.

सुञ्ञतो चेवाति एवं खन्धादीहि सङ्गहितेसु तेसु धम्मेसु तब्बिनिमुत्तो कारकवेदकादिसभावो अत्ता वा सस्सतो वा भावो न उपलब्भति. सुञ्ञा ते धम्मा अत्तेन वा अत्तनियेन वा, केवलं पटिच्चसमुप्पन्ना, सलक्खणधारणतो धम्ममत्ता, निच्चसुखादिसारविरहतो असारा, पवत्तकनियामकाभावतो अपरिणायका अनिच्चा, दुक्खा, अनत्ता, अनत्तनिया च हुत्वा पवत्तन्तीति अयमेत्थ सङ्खेपो, वित्थारो पन पदभाजनीयसुञ्ञतवारे, तदट्ठकथायञ्च गहेतब्बोति. एवं सुञ्ञतो विनिच्छयो वेदितब्बो.

निट्ठिता पठमकुसलस्स अत्थवण्णना.

दुतियादीसुपि पठमकुसले वुत्तनयेन धम्मुद्देसादिना सब्बो विनिच्छयो वेदितब्बो. न केवलञ्च एत्थेव, इतो परेसुपि सब्बत्थ हेट्ठा वुत्तसदिसानं पदानं, धम्मानञ्च अत्थो, सब्बो च विनिच्छयो एत्थ वुत्तनयेनेव वेदितब्बो. इतो परं पन अपुब्बमेव वण्णयिस्साम. दुतियचित्ते ताव ससङ्खारभावमत्तमेव पठमचित्ततो विसेसो, सेसं तादिसमेव. दुतियकुसलं.

ततियेपि धम्मुद्देसे अमोहाभावा इन्द्रियमग्गङ्गबलमूलसङ्गहेसु पञ्ञिन्द्रियसम्मादिट्ठिमग्गङ्गपञ्ञाबलअमोहमूलानं परिहानिया सद्धिन्द्रियादीनं भावोव विसेसो, सेसं तादिसमेव. तथा चतुत्थे ससङ्खारभावमत्तमेव विसेसो. ततियचतुत्थानि.

पञ्चमछट्ठसत्तमट्ठमेसु पन सुखसोमनस्सट्ठानेसु उपेक्खाभावो, पीतिया च अभावो. तेनेव झानङ्गसङ्गहवारे चतुरङ्गज्झानताव विसेसो, सेसं पठमदुतियततियचतुत्थचित्तसदिसमेव. उपेक्खासहगतेसु चेत्थ चतूसु करुणामुदिता न उप्पज्जन्तीति केचि वदन्ति, परिकम्मभूतानं पनेत्थ तासं उप्पत्तिया महाअट्ठकथायं अनुञ्ञातत्ता उपचारप्पत्ता पन उप्पज्जन्ति, न इतराति गहेतब्बं. पञ्चमछट्ठसत्तमट्ठमानि.

विसयादिप्पभेदतोति एवं धम्मुद्देसादिना विभत्तानि अट्ठ कामावचरकुसलानि आरम्मणविभागतो पच्चेकं छब्बिधानि होन्ति रूपारम्मणं…पे… धम्मारम्मणन्ति. तत्थ नीलादिभेदभिन्ना, अतीतानागतपच्चुप्पन्नअज्झत्तिकबाहिरओळारिकसुखुमादिभेदभिन्ना च वण्णधातु रूपारम्मणं नाम. एवं सद्दारम्मणादीसुपि यथानुरूपं भेदो वेदितब्बो.

एत्थ फोट्ठब्बन्ति आपोधातुवज्जितभूतत्तयं, धम्मारम्मणन्ति पञ्चारम्मणानि वज्जेत्वा अवसेसा रूपारूपपञ्ञत्तियो वेदितब्बा, सेसं तादिसमेव. केचि पनेत्थ ‘‘चक्खुविञ्ञाणादीनमापाथगतानि एतानारम्मणानि रूपारम्मणादिवोहारं लभन्ति, अनापाथगतानि पन अतीतानागतदूरसुखुमादिभेदभिन्नानि धम्मारम्मणानेवा’’ति वदन्ति, तं न युत्तं दिब्बचक्खादीनं रूपारम्मणतादिवचनतो.

अनापाथगता एव हि तानि दिब्बचक्खुआदीनं आरम्मणं, न च तानि धम्मारम्मणानि. रूपादयो हि पञ्च पच्चेकं द्वीसु द्वीसु द्वारेसु एकस्मिं खणे आपाथमागन्त्वा तंतंद्वारिकजवनानं, तदनन्तरे मनोद्वारिकानञ्च अपरभागे च दिट्ठसुतादिवसेनानुस्सरन्तस्स सुद्धमनोद्वारिकानञ्च आरम्मणानि होन्ति. तथा हि नानावण्णविचित्तचेतियादिदस्सनं करोन्तस्स, धम्मं सुणन्तस्स, भेरिसद्दादीहि वा पूजादिं करोन्तस्स च गन्धमालादीनि घायित्वा, खादनीयभोजनीयादिञ्च सायित्वा, सुखसम्फस्सानि अत्थरणपावुरणादीनि च फुसित्वा मनापभावं ञत्वा तेहि चेतियपूजं करोन्तस्स, तत्थ तत्थ अकुसलं वा उप्पादेन्तस्स, तस्मिं तस्मिं खणे गय्हमानानि रूपादिपञ्चारम्मणानि साखाय अक्कमनं, पथवियं छायाफरणञ्च एकक्खणे कुरुमानं रुक्खग्गे निलीयमानं पक्खिनो सरीरं विय यथासकं पसादञ्च घट्टेत्वा तस्मिंयेव खणे भवङ्गचलनपच्चयभावेन मनोद्वारेपि आपाथमागन्त्वा ततो भवङ्गं विच्छिन्दित्वा उप्पन्नानं आवज्जनादिवोट्ठब्बनपरियोसानानं, वीथिचित्तानं, तदनन्तरानञ्च कुसलाकुसलादिजवनानं आरम्मणं हुत्वा तदनन्तरासु मनोद्वारवीथीसु च अपरभागे तथारूपं पच्चयं आगम्म अत्तना पूजादिकरणकालेसु, दिट्ठसुतघायितसायितफुट्ठवसेनानुस्सरन्तस्स, पच्चक्खतो अनुभुय्यमानानि विय मनोद्वारे च आरम्मणानि होन्ति.

अथापि पञ्चहि द्वारेहि अगहितपुब्बानि बुद्धरूपादीनि, दिब्बरूपादीनि च पञ्चारम्मणानि सवनवसेन सल्लक्खेत्वा जवनक्खणे वा अपरभागे सुतवसेनेव अनुस्सरित्वा वा पसादं, कम्मफलसद्धादिं, लोभादिञ्च उप्पादेन्तस्सापि मनोद्वारे आपाथमागच्छन्ति. अभिञ्ञानं पन सुद्धमनोद्वारे एव, तस्मा एवं पञ्चद्वारे, मनोद्वारे, सुद्धमनोद्वारे च आपाथगतानि अतीतादिभेदभिन्नानि सब्बानिपि पञ्चारम्मणानि कदाचिपि धम्मारम्मणं न होन्ति, तदितरा नामरूपपञ्ञत्तियो धम्मारम्मणन्ति गहेतब्बं. ननु चेतानि इट्ठकन्तमनापानि आरम्मणानि लोभस्स वत्थु, कथमेत्थ कुसलं उप्पज्जतीति? नियमादिकारणतो. चित्तं हि ‘‘कुसलमेव मया कत्तब्ब’’न्ति पुब्बे नियमितवसेन सब्बत्थ अकुसलप्पवत्तिं निवत्तेत्वा कुसले परिणामनवसेन च अभिण्हं आसेवितकुसलसमुदाचारवसेन च सप्पुरिसूपनिस्सयादिउपनिस्सयवसेन च योनिसोआभुजितवसेन चाति इमेहि कारणेहि कुसलं हुत्वा उप्पज्जतीति वेदितब्बं. एवमिमेसु छसु आरम्मणेसु उप्पज्जनतो पच्चेकं छब्बिधानि होन्ति. आरम्मणववत्थानकथा.

एवं आरम्मणभेदभिन्नेसु रूपारम्मणं ताव कुसलं दसपुञ्ञकिरियवत्थुवसेन दसविधं होति. तत्थ एकेकं पन कायकम्मं वचीकम्मं मनोकम्मन्ति तिविधं. तत्थ कायद्वारे पवत्तं कायकम्मं, वचीद्वारे पवत्तं वचीकम्मं, मनोद्वारे पवत्तं मनोकम्मं. तत्थ कायद्वारन्ति कायविञ्ञत्ति. वचीद्वारन्ति वचीविञ्ञत्ति. तासं विभागो रूपविभत्तियं आवि भविस्सति. मनोद्वारन्ति सब्बं चेतनासम्पयुत्तं चित्तं वुच्चति, विसेसतो कुसलाकुसलं. तं हि सहजातानं चेतनानं, कायङ्गवाचङ्गचोपनं असम्पापुणित्वा पवत्तानं सुद्धमनोकम्मानं पवत्तिओकासदानतो द्वारन्ति वुच्चति, इमेसु पन तीसु द्वारेसु पवत्ता चेतना कायकम्मादयो नाम. अपिच पाणातिपातादयो, पाणातिपातावेरमणिआदयो च कायकम्मं नाम, मुसावादादयो, मुसावादावेरमणिआदयो च वचीकम्मं नाम, अभिज्झादयो, अनभिज्झादयो च मनोकम्मं नाम.

कुसलपक्खे पन दानादिदसपुञ्ञकिरियवत्थूनि च यथारहं कायवचीमनोकम्मानि होन्ति. एवं येभुय्यवुत्तितो चेस कायकम्मादिभावो वुत्तो पाणातिपातादीनम्पि वचीद्वारादीसु पवत्तितो केसञ्चि पुरिसानं वनचरकादिभावो विय, द्वारानञ्च कायकम्मद्वारादिभावो केसञ्चि गामानं ब्राह्मणगामादिभावो विय. अकुसले ताव एत्थ पाणातिपातादिकायकम्मं कायद्वारे, वचीद्वारे च यथारहं समुट्ठाति, नो मनोद्वारे. तथा मुसावादादिवचीकम्मं. पाणातिपातादिनिप्फादनत्थं हि मनोद्वारे एव चिन्तेन्तस्स चेतनाब्यापादादीसु कम्मपथप्पत्तेसु वा कम्मपथं अप्पत्तेसु वा मनोकम्मेसु एव पविसनतो कायकम्मादिभावं न पापुणाति. ननु विज्जामयेनापि केवलं मनोकम्मेन पाणातिपातादिं करोन्तीति? न अलोणभोजनदब्भसयनमन्तपरिजप्पनादिकायवचीपयोगं विना तस्सासिज्झनतो. अभिज्झादिमनोकम्मं पन तीसुपि द्वारेसु समुट्ठाति. अभिज्झाय हि कायेन परभण्डग्गाहादीनं, ब्यापादेन दण्डपरामसनादीनं, मिच्छादिट्ठिया तित्थियवन्दनादीनं करणकाले, वाचाय परसम्पत्तिपत्थनाय ‘‘हञ्ञन्तु बज्झन्तू’’ति अनत्थपत्थनाय च तित्थियत्थुतितदत्थदीपनादीनञ्च यथाक्कमं पवत्तिकाले च तस्स मनोकम्मस्स कायवाचासु पवत्ति वेदितब्बा.

कामावचरकुसलं पन पाणातिपातावेरमणिआदिकं कायवचीमनोकम्मं पच्चेकं द्वारत्तयेपि पवत्तति. तत्थ पाणातिपातादीहि सम्फप्पलापपरियोसानेहि सत्तहि विरमन्तस्स ताव हत्थमुद्दाय, वचीभेदेन च समादियनकाले, मनसा विरमणकाले च तेसं कायवचीकम्मानं तीसु द्वारेसु पवत्ति वेदितब्बा. अनभिज्झादीहि सहगतेन चेतसा तज्जस्स कायपयोगस्स, ‘‘परवित्तुपकरणं चिरट्ठितिकं होतु, सब्बे सत्ता अवेरा होन्तु, सो भगवा अरहं सम्मासम्बुद्धो’’तिआदिना वचीपयोगस्स, केवलं मनोपयोगस्स च करणकाले मनोकम्मस्स तीसुपि द्वारेसु पवत्ति वेदितब्बा. एत्थ च पञ्चद्वारे उप्पन्नानि जवनानि कायवचीकम्मानि न होन्ति, मनोकम्मानि एव. तानि च न कम्मपथप्पत्तानि, केवलं कुसलादीनि होन्ति. मनोद्वारे पटुतरप्पवत्तानि एव हि कम्मपथप्पत्तानि मनोकम्मानि होन्ति, रूपारूपजवनानि पन एकन्तं भावनामयं मनोकम्ममेव मनोद्वारे एव च पवत्तन्ति.

किञ्चापि अभिञ्ञाञाणानि विञ्ञत्तिद्वयजनकानि, तथापि कायवचीकम्मवोहारं न लभन्ति, लोकुत्तरकुसलं पन कायवचीद्वारेसु अनुप्पज्जमानम्पि मिच्छावाचाकम्मन्ताजीवानं समुच्छेदप्पहानकारीनं विरतीनं वसेन कायवचीकम्मम्पि होति, तदितरमग्गङ्गवसेन मनोकम्मम्पीति एकक्खणे तीणिपि कम्मानि होन्ति, तञ्च भावनामयं, द्वारं पनस्स मनोद्वारमेव. यथा च पाणातिपातावेरमणियादीनं वसेन कुसलस्स द्वारत्तये पवत्ति वुत्ता, एवं दसपुञ्ञकिरियवत्थूनम्पि वसेन वत्तब्बा. अट्ठकथासु पन न विचारिता, तथापि नयतो एवं वेदितब्बा.

तेसु दानं कायकम्ममेव, वचीकम्मम्पि वा. पत्तानुप्पदानं, अब्भनुमोदनं, देसना वचीकम्ममेव. सीलं अपचितिसहगतं, वेय्यावच्चसहगतञ्च कायकम्मम्पि अत्थि, वचीकम्मम्पि अत्थि. तत्थ सीलस्स कायवचीकम्मभावो सिद्धो एव. अपचितिया पन पुप्फपूजादिना, वन्दनादिना वा पवत्तिकाले कायकम्मभावो, थुतिमयपूजादिना पवत्तिकाले वचीकम्मभावो च वेदितब्बो. वेय्यावच्चस्सापि सहत्था करणकाले कायकम्मभावो, गिलानादीनं चतुपच्चयसमादापनादिवसेन, गरूहि आणत्तसद्देन आरोचनपक्कोसनादिवसेन वचीकम्मभावो च वेदितब्बो. भावना, सवनं, दिट्ठिजुकम्मञ्च मनोकम्ममेव, अब्भनुमोदनम्पीति केचि. सवनम्पि हि सोतद्वारानुसारेन मनोद्वारे एव धम्मत्थसल्लक्खणवसेन पवत्तिकाले मनोकम्ममेव.

तत्थ दानं अपचिति वेय्यावच्चं पत्तानुप्पदानं देसनाति इमानि पञ्च कायवचीद्वारेसु एव पवत्तन्ति, न मनोद्वारे. एत्थ च पत्तानुप्पदानदेसनानं कायविकारेन पत्तिं देन्तस्स, धम्मं देसेन्तस्स च कायद्वारेपि पवत्ति वेदितब्बा. सीलं भावना अब्भनुमोदनं सवनं दिट्ठिजुकम्मन्ति इमानि पन पञ्च तीसुपि द्वारेसु पवत्तन्ति, ‘‘न पुनेवं करिस्सामी’’ति चेत्थ मनसाव दुच्चरिततो विरमन्तस्स, अब्भनुमोदन्तस्स च वसेन सीलब्भनुमोदनानं मनोद्वारेपि पवत्ति वेदितब्बा. यं पन अट्ठसालिनियं ‘‘दानमयं कायवचीमनोकम्मवसेन तिविधं होती’’तिआदि वुत्तं, तं पुब्बचेतनावसेन मनोद्वारे पवत्तं गहेत्वा परियायतो वुत्तं, निप्परियायतो कायवचीद्वारप्पवत्ता सन्निट्ठानचेतनाव. तेनेव हि तत्थेव वुत्तं ‘‘विनयपरियायं पत्वा हि ‘दस्सामि करिस्सामी’ति वाचा भिन्ना होतीति. इमिना लक्खणेन दानं नाम होति, अभिधम्मपरियायं पत्वा पन विज्जमानकवत्थुं आरब्भ मनसा चिन्तितकालतो पट्ठाय कुसलं होति. अपरभागे कायेन वा वाचाय वा कत्तब्बं करिस्सती’’ति (ध. स. अट्ठ. १). इतरथा ‘‘दस्सामी’’ति चिन्तितमत्तेनापि दानं नाम भवेय्य, तथा च तादिसं वत्थुं यथाचिन्तितनियामेन अदेन्तस्स धुरनिक्खेपे अदिन्नादानम्पि सिया. एवं मनसा पाणातिपातादयोपि सियुं, तञ्च न युत्तं, तस्मा वुत्तनयेनेव गहेतब्बं. अथ वा ‘‘सब्बं सापतेय्यं दिन्नञ्ञेव हरतू’’ति परिच्चजनसम्भवतो दानस्स मनोद्वारेपि पवत्ति वेदितब्बा.

एत्थ च दानसीलादिकायकम्मानं कायद्वारे पवत्तियं कम्मं कायकम्ममेव, द्वारम्पि कायद्वारमेव. वचीद्वारे पवत्तियं कम्मं कायकम्ममेव, द्वारं पन वचीद्वारं. मनोद्वारे पवत्तियम्पि कम्मं कायकम्मं, द्वारं पन मनोद्वारं. देसनाब्भनुमोदनादीनं वचीकम्मानं वचीद्वारे पवत्तियं कम्मम्पि वचीकम्मं, द्वारम्पि वचीद्वारमेव. कायद्वारे पवत्तियम्पि कम्मं वचीकम्ममेव, द्वारं पन कायद्वारं. मनोद्वारे पवत्तियम्पि कम्मं वचीकम्मं, द्वारं पन मनोद्वारं. भावनादिमनोकम्मानं मनोद्वारे पवत्तियं कम्मम्पि मनोकम्मं, द्वारम्पि मनोद्वारमेव. कायद्वारे पवत्तियम्पि कम्मं मनोकम्ममेव, द्वारं पन कायद्वारं. वचीद्वारे पवत्तियम्पि कम्मं मनोकम्ममेव, द्वारं पन वचीद्वारं. एवं पाणातिपातादीनं, पाणातिपातावेरमणिआदीनञ्च वुत्तानुसारेन कम्मववत्थानं, द्वारववत्थानञ्च यथानुरूपं योजेत्वा असङ्करतो ञातब्बं.

द्वारकम्मववत्थानकथा निट्ठिता.

इदानि यस्मा दसविधानि चेतानि पुञ्ञकिरियवत्थूनि तीसु एवं सङ्गय्हन्ति दानमये सीलमये भावनामयेति. पत्तानुप्पदानं हि दानमये सङ्गय्हति, ‘‘अब्भनुमोदनम्पी’’ति (ध. स. अट्ठ. १५६-१५९ पुञ्ञकिरियवत्थादिकथा) अट्ठकथायं. अपचितिवेय्यावच्चानि सीलमये. देसनासवनदिट्ठिजुकम्मानि भावनामये, तस्मा रूपारम्मणस्स कुसलस्स दानसीलभावनावसेन द्वारत्तयप्पवत्तिं योजेत्वा दस्सेस्साम. तदनुसारेनेव इतरेसं वसेनापि सक्का ञातुन्ति. कुसलं हि वण्णारम्मणं हुत्वा उप्पज्जमानं दानसीलभावनावसेनेव तीसु द्वारेसु पवत्तति. कथं? यदा हि नीलपीतादिवण्णविचित्तं पुप्फवत्थादिदेय्यधम्मं लभित्वा ‘‘वण्णदानं मे भविस्सती’’ति वण्णवसेन आभुजित्वा चेतियादीसु सहत्थेन पूजेति, तदा रूपारम्मणं दानमयं कायद्वारे पवत्तति, तञ्च पुब्बचेतना सन्निट्ठानचेतना अपरचेतनाति तिविधं होति. एवं उपरिपि सब्बवारेसु तिविधता वेदितब्बा. यदा पन तदेव यथावुत्तवत्थुं वाचाय आणापेत्वा पुत्तदारादीहि दापेति, तदारूपारम्मणं दानमयं वचीद्वारे पवत्तति. यदा पन तदेव विज्जमानकवत्थुं ‘‘दस्सामी’’ति चिन्तेति, पच्चासीसति, यथाधिप्पायं निप्फादेस्सति, तदा पुब्बचेतनावसेन परियायतो दानमयं मनोद्वारे पवत्तति नाम. एवं रूपारम्मणं दानमयं द्वारवसेन तिविधं होति.

यदा पन वुत्तप्पकारवण्णं देय्यधम्मं लभित्वा ‘‘एवं मनापवण्णानं परिच्चजनं नाम मय्हं कुलवंसागतवत्तमेत’’न्ति सहत्था पूजेति, तादिसवण्णवन्तं वा परपरिग्गहितादिभोगसम्पत्तिं परिच्चजित्वा सीलं रक्खति, तदा रूपारम्मणं सीलं कायद्वारे च पवत्तति. यदा पन वुत्तप्पकारवण्णं देय्यधम्मं कुलवंसादिवसेन वाचाय आणापेत्वा परेहि दापेति, तादिसं वा परपरिग्गहितादिं वाचाय अपनेत्वा सीलं रक्खति, तदा रूपारम्मणं सीलं वचीद्वारे पवत्तति. यदा पन तादिसं विज्जमानकवत्थुं कुलवंसादिवसेन ‘‘दस्सामी’’ति, तादिसं परपरिग्गहितादिकं अनामसित्वा ‘‘सीलं रक्खिस्सामी’’ति वा चिन्तेति, तदा रूपारम्मणं सीलं मनोद्वारे पवत्तति. एवं रूपारम्मणं सीलमयं द्वारवसेन तिविधं होति.

यदा पन वुत्तप्पकारं वण्णवन्तं दत्वा तदेव वण्णं, सब्बं वा रूपायतनं चङ्कमन्तो अनिच्चादितो विपस्सति, तदा रूपारम्मणं भावनामयं कायद्वारे पवत्तति. तदेव वचीभेदं कत्वा सम्मसन्तस्स रूपारम्मणं भावनामयं वचीद्वारे पवत्तति. तदेव कायङ्गवाचङ्गं अचोपेत्वा सम्मसन्तस्स रूपारम्मणं भावनामयं मनोद्वारे पवत्तति. एवं रूपारम्मणं भावनामयं द्वारवसेन तिविधं होति. इति रूपारम्मणस्स कुसलस्स तिविधपुञ्ञकिरियवत्थुवसेन नवसु कम्मद्वारेसु पवत्तिविभागो वेदितब्बो. इमिनाव नयेन रूपारम्मणस्स कुसलस्स दसपुञ्ञकिरियवत्थुवसेनापि तिंसाय कम्मद्वारेसु पवत्तिविभागो योजेत्वा ञातब्बो. यथा च रूपारम्मणस्स, एवं सद्दारम्मणादीनम्पि पञ्चन्नं कुसलानं पुञ्ञकिरियवत्थुद्वारेहि विभागो, योजनानयो च यथानुरूपं ञातब्बो.

अपिच सद्दं नाम कन्दमूलं विय हत्थेन गहेत्वा दातुं न सक्का. यदा पन ‘‘सद्ददानं मे’’ति आभुजित्वा भेरिआदितूरिये तिण्णं रतनानं देति, तेहि उपहारं वा करोति, धम्मकथिकादीनं सरभेसज्जादिं देति, धम्मस्सवनं घोसेति, सरभञ्ञधम्मकथादिं वा करोति, तदा कुसलं सद्दारम्मणं होति. एवं गन्धादिवत्थुपरिच्चागेपि गन्धादिआरम्मणं. धम्मारम्मणं पन ओजाजीवितिन्द्रियतदायत्तानं वसेन ञातब्बं. यदा हि ओजवन्तानि अन्नपानसप्पिनवनीतादीनि ‘‘ओजदानं मे भविस्सती’’ति देति, गिलानानं भेसज्जं वा वेज्जं वा उपनेत्वा, पाणोपरोधकं आवुधजालकुमिनादिं विनासेत्वा वा, वज्झप्पत्ते पाणिनो मोचेत्वा वा ‘‘जीवितदानं मे भविस्सति जीवितायत्तवुत्तिताय, पञ्चपसादसोळससुखुमरूपचित्तचेतसिकानं वसेन पसादादिदानं मे भविस्सती’’ति च मनसि करोति, तदा कुसलं धम्मारम्मणं होति. सेसं तादिसमेव.

अयं नानावत्थूसु ठितारम्मणानं योजना. एकवत्थुस्मिम्पि छारम्मणं लब्भतेव. पिण्डपातस्मिं हि मनापो वण्णो, खादनकाले मुरुमुरायनसद्दो, गन्धो, रसो, फोट्ठब्बं, ओजा, तदायत्ता वा जीवितपसादादयो, तब्बिसयानि च विञ्ञाणादीनीति छारम्मणम्पि वेदितब्बं. एवं चीवरादीसु चेव वत्थादीसु च यथानुरूपं ञातब्बं. एत्थपि दानसीलभावनामयता, कायवचीमनोकम्मभावो च वुत्तनयेनेव वेदितब्बो. यथा च कुसलानं, एवं अकुसलानम्पि आरम्मणकम्मद्वारववत्थानं, अपुञ्ञकिरियवत्थूसु योजनानयो च वुत्तानुसारेन यथायोगं ञातब्बो.

एवं आरम्मणतो, पुञ्ञकिरियवत्थुतो, कम्मतो, द्वारतो च अनेकसहस्सप्पभेदेसु चेतेसु कुसलेसु उपड्ढानि पन ञाणसम्पयुत्तानि चतुन्नं अधिपतीनं वसेन पच्चेकं चतुब्बिधानि, ञाणविप्पयुत्तानि पन उपड्ढानि वीमंसाधिपतिवज्जिताधिपतित्तयवसेन पच्चेकं तिविधानि, तदुभयानि पुन हीनत्तिकवसेन पच्चेकं तिविधानि, तानि पुन अपरिमाणेसु पन चक्कवाळेसु पच्चेकं अपरिमाणेसु सत्तेसु एकेकस्मिं अतीतानागतपच्चुप्पन्नओळारिकसुखुमतादीहि अनन्तेहि पकारेहि उप्पज्जनतो अनन्तापरिमाणानि होन्ति. तानि सब्बानि सम्बुद्धो अनन्तेन बुद्धञाणेन महातुलाय तुलयमानो विय, महातुम्बे पक्खिपित्वा मिनयमानो विय सब्बाकारतो परिच्छिन्दित्वा महाकरुणाय कामावचरट्ठेन सरिक्खताय एकत्तं उपनेत्वा, पुन सोमनस्सुपेक्खासहगतट्ठेन, ञाणसम्पयुत्तविप्पयुत्तट्ठेन, असङ्खारिकससङ्खारिकट्ठेन च कोट्ठासे कत्वा देसेसि, यथा तं लोकविदू सत्था देवमनुस्सानन्ति. अयमेत्थ सङ्खेपो, वित्थारो पन आदितो पट्ठाय धम्मसङ्गणिया (ध. स. १), तदट्ठकथाय च अट्ठसालिनिया (ध. स. अट्ठ. १) सब्बाकारतो ञातब्बोति. एवं विसयादिप्पभेदतो विनिच्छयो वेदितब्बो.

कामावचरकुसलधम्मा निट्ठिता.

रूपावचरधम्मा पन कुसला झानङ्गसम्पयोगभेदतो पञ्चविधा होन्ति. सेय्यथिदं – वितक्कविचारपीतिसुखेकग्गतासम्पयुत्तं पठमज्झानिकं, ततो वूपसन्तं अतिक्कन्तवितक्कं विचारपीतिसुखेकग्गतासम्पयुत्तं दुतियज्झानिकं, ततो वूपसन्तं अतिक्कन्तविचारं पीतिसुखेकग्गतासम्पयुत्तं ततियज्झानिकं, ततो वूपसन्तं विरत्तपीतिकं सुखेकग्गतासम्पयुत्तं चतुत्थज्झानिकं, ततो वूपसन्तं अत्थङ्गतसुखं उपेक्खेकग्गतासम्पयुत्तं पञ्चमज्झानिकन्ति. एवं सम्पयोगभेदतो विनिच्छयो वेदितब्बो.

धम्मुद्देसादितो पन पठमज्झाने ताव कामावचरपठमकुसले वुत्तेसु ठपेत्वा विरतित्तयं सेसा छत्तिंस धम्मा होन्ति. तत्थ छन्दादयो चत्तारो, करुणा, मुदिता चाति छ येवापनका. सेसं सुञ्ञतवारपरियोसानं सब्बं कामावचरपठमकुसले वुत्तसदिसमेव. केवलं हि विरतीनं अभावो, सङ्गहवारे पञ्चमग्गङ्गभावो, भूमन्तरवसेन रूपावचरभावो च विसेसो, सेसं तादिसमेव. पठमज्झानं.

तथा दुतियज्झानेपि केवलं धम्मुद्देसे वितक्काभावो, सङ्गहवारे चतुक्कज्झानङ्गमग्गङ्गभावो च विसेसो, सेसं पठमसदिसमेव. दुतियं.

तथा ततियज्झानेपि केवलं धम्मुद्देसे विचाराभावो, सङ्गहवारे तिवङ्गिकज्झानता च विसेसो, सेसं दुतियसदिसमेव. ततियं.

तथा चतुत्थे केवलं धम्मुद्देसे पीतिया अभावो, कोट्ठासवारे दुवङ्गिकज्झानभावो च विसेसो, सेसं ततियसदिसमेव. चतुत्थं.

तथा पञ्चमे केवलं धम्मुद्देसे करुणामुदितादीनं अभावो, सोमनस्सट्ठाने उपेक्खाभावो, कोट्ठासवारे झानिन्द्रियेसु उपेक्खाझानङ्गभावो, उपेक्खिन्द्रियभावो च विसेसो, सेसं चतुत्थसममेव. पञ्चमं.

पदभाजनीये पन वितक्कविचारानं वूपसमा दुतियं, पीतिया च विरागा ततियं, सोमनस्सस्स च अत्थङ्गमा चतुत्थन्ति चतुक्कनयोपि आगतो, सो तिक्खपञ्ञानं एकप्पहारेनेव वितक्कविचारसमतिक्कमसम्भवतो वुत्तो. तत्थ दुतियादीनं सब्बसो पञ्चकनये ततियादिसमत्ता तत्थ वुत्तनयेनेव सब्बो विनिच्छयो वेदितब्बो तत्थेव अन्तोगधभावो चाति. चतुक्कनयो.

विसयादिप्पभेदतो पन विनिच्छयं पञ्चकनयेनेव वक्खाम, तदनुसारतो एव चतुक्कनयवसेनापि सक्का ञातुन्ति. एवं उपरि लोकुत्तरेपि. पञ्चविधापि चेते रूपावचरकुसलधम्मा कसिणारम्मणभेदतो पच्चेकं अट्ठविधा होन्ति पथवीकसिणं आपोतेजोवायोनीलपीतलोहितोदातकसिणञ्चाति, आलोकाकासकसिणेहि सद्धिं दसविधा होन्ति. पदभाजनीये (ध. स. २०२) पन आलोककसिणस्स ओदातकसिणेन सङ्गहितत्ता अग्गहणं दट्ठब्बं, आकासकसिणस्स पन उग्घाटनासम्भवतो अनारुप्पज्झानिकत्ता. तं हि पुनप्पुनं उग्घाटियमानम्पि आकासमेव होति, तस्मा तत्थुप्पन्नं रूपावचरपञ्चमज्झानं भवविसेसाय, दिट्ठधम्मसुखविहाराय च संवत्तति, अभिञ्ञाय, विपस्सनाय च पादकम्पि होति, अनारुप्पत्ता पन निरोधपादकं न होति. सेसानि पन नव कसिणानि निरोधपादकानिपीति अयमेतेसं विसेसो. आनापानज्झानस्सापि पनेत्थ वायोकसिणे सङ्गहो दट्ठब्बोति. कसिणकथा.

एवं कसिणवसेन अट्ठविधा चेते अभिभायतनवसेन पन पच्चेकं अट्ठविधा होन्ति. भगवता हि –

‘‘अज्झत्तं अरूपसञ्ञी बहिद्धा रूपानि पस्सति परित्तानि, तानि अभिभुय्य…पे… अप्पमाणानि. तानि अभिभुय्य …पे… परित्तानि सुवण्णदुब्बण्णानि…पे… अप्पमाणानि सुवण्णदुब्बण्णानि सुविसुद्धं नीलं पीतं लोहितं ओदात’’न्ति (ध. स. २११ आदयो) –

अट्ठ अभिभायतनानि देसितानि, तानि च कसिणेस्वेव अभिभवित्वा समापज्जनवसेन झानुप्पत्तिविसेसतो, अनारम्मणविसेसतो. तत्थ हि अज्झत्तं अरूपसञ्ञीति अलाभिताय वा अनत्थिकताय वा अज्झत्तरूपे कसिणवसेन परिकम्मसञ्ञाविरहितोव. बहिद्धा रूपानि पस्सतीति बहिद्धा अट्ठ कसिणरूपानि परिकम्मवसेन चेव अप्पनावसेन च पस्सति. परित्तानीति खुद्दकपरिमाणानि, तानि अभिभुय्य पस्सन्तो च सम्पन्नगहणिको कटच्छुमत्तं भत्तं लभित्वा ‘‘किं एत्थ भुञ्जितब्बं अत्थी’’ति सङ्कड्ढित्वा सब्बं एककबळमेव करोति, एवमेव ञाणुत्तरिको ‘‘किमेत्थ परित्तके आरम्मणे समापज्जितब्बं अत्थि, नायं मम भारो’’ति तानि अभिभवित्वा सह निमित्तुप्पादेनेव अप्पनं निब्बत्तेति, तस्मा तं झानं ‘‘अभिभायतन’’न्ति वुच्चति. अप्पमाणानीति महन्तानि. तानि अभिभुय्याति महग्घसो एकं भत्तपातिं लभित्वा विय ञाणुत्तरो अप्पमाणं लभित्वा ‘‘एतं वा होतु अञ्ञं वा, किमेत्थ समापज्जितब्ब’’न्ति अप्पनं निब्बत्तेति. सुवण्णदुब्बण्णानीति परिसुद्धापरिसुद्धवण्णानि. परिसुद्धानि हि नीलादीनि, अपरिसुद्धानि च सुवण्णदुब्बण्णानीति इध अधिप्पेतानि, एतानिपि ‘‘सुवण्णानि वा होन्तु दुब्बण्णानि वा, परित्तअप्पमाणवसेनेव अभिभायतनानी’’ति आगमट्ठकथासु (दी. नि. अट्ट. २.१७३; म. नि. अट्ठ. २.२४९; अ. नि. अट्ठ. ३.८.६५) वण्णितानि. वण्णाभोगस्स हि अत्थिताय पुरिमानि अभिभायतनानि वण्णाभोगरहितसहितताय एत्थ केवलतो विसेससब्भावा चतुधा वुत्तानि, नीलादीनि पन चत्तारि सुविसुद्धवण्णवसेन सुखारोहताय ञाणुत्तरिको अभिभवित्वा अप्पनं निब्बत्तेति, तस्मा आरम्मणविसेसाभावेपि झानुप्पत्तिविसेसतो इमेसं अट्ठन्नं अभिभायतनानं वसेन पच्चेकं अट्ठविधा होन्तीति वेदितब्बा. अभिभायतनकथा.

तानि पुन यथा च अभिभायतनवसेन, एवं विमोक्खवसेनापि पच्चेकं तिविधा होन्ति. भगवता हि ‘‘रूपी रूपानि पस्सति, अज्झत्तं अरूपसञ्ञी बहिद्धा रूपानि पस्सति, सुभन्त्वेव अधिमुत्तो होती’’ति (ध. स. २४० आदयो; दी. नि. ३.३३९, ३५८; अ. नि. ८.६६) तयो विमोक्खा देसिता. ते च कसिणेस्वेव अधिमुच्चनवसेन झानुप्पत्तिविसेसतो, भावनारम्मणविसेसतो किमिदं अधिमुच्चनं नाम? पच्चनीकधम्मेहि सुट्ठु विमुच्चनं, आरम्मणेसु च सुट्ठु अभिरति, पितु मातु अङ्के विस्सट्ठङ्गपच्चङ्गस्स दारकस्स सयनं विय अनिग्गहितभावेन निरासङ्कताय आरम्मणे पवत्तीति वुत्तं होति. तत्थ रूपीति अज्झत्तं केसादीसु उप्पादितं रूपज्झानं रूपं नाम, तदस्स अत्थीति रूपी. अज्झत्तम्पि हि केसादीसु नीलं, मेदादीसु पीतं, मंसादीसु लोहितं, दन्तादीसु ओदातञ्च वण्णकसिणवसेन आभुजित्वा परिकम्मं करोन्तस्स रूपज्झानानि, कसिणं उग्घाटेत्वा च अरूपज्झानानि उप्पज्जन्तेव. रूपानि पस्सतीति बहिद्धापि नीलकसिणादिरूपानि झानचक्खुना पस्सति, इमिना अज्झत्तबहिद्धवत्थुकेसु कसिणेसु झानप्पटिलाभो दस्सितो. अज्झत्तं अरूपसञ्ञीति अत्तनो केसादीसु अनुप्पादितरूपावचरज्झानो, इमिना बहिद्धा पटिलद्धज्झानता दस्सिता. सुभन्त्वेव अधिमुत्तो होतीति इमिना सुविसुद्धेसु नीलादिवण्णकसिणेसु ‘‘सुभ’’न्ति अधिमुत्तिवसेन पटिलद्धज्झानता दस्सिता. एवं आरम्मणविसेसाभावेपि अधिमुत्तिवसेन झानुप्पत्तिविसेसतो इमेसं तिण्णं विमोक्खानं वसेन पच्चेकं तिविधा होन्तीति वेदितब्बा. विमोक्खकथा.

यथा च विमोक्खतो, एवं पटिपदाभेदतो पच्चेकं चतुब्बिधा होन्ति दुक्खपटिपदं दन्धाभिञ्ञं, दुक्खपटिपदं खिप्पाभिञ्ञं, सुखपटिपदं दन्धाभिञ्ञं, सुखपटिपदं खिप्पाभिञ्ञन्ति. तत्थ पठमसमन्नाहारतो पट्ठाय याव उपचारं उप्पज्जति, ताव पवत्ता झानभावना ‘‘पटिपदा’’ति वुच्चति. सा एकच्चस्स दुक्खा नीवरणादिपच्चनीकधम्मसमुदाचारगहनताय असुखसेवना होति, एकच्चस्स तदभावतो सुखा. उपचारतो पन पट्ठाय याव अप्पना, ताव पवत्ता पञ्ञा ‘‘अभिञ्ञा’’ति वुच्चति. सा एकच्चस्स दन्धा असीघप्पवत्तिनी, एकच्चस्स खिप्पा. असप्पायसेविनो दुक्खा पटिपदा होति दन्धा च अभिञ्ञा, सप्पायसेविनो सुखा पटिपदा होति खिप्पा च अभिञ्ञा. पुब्बापरकालेसु सप्पायासप्पायसेवनवसेन वोमिस्सता च वेदितब्बा. तथा पलिबोधुपच्छेदादिकं पुब्बकिच्चं असम्पादेन्तस्स पटिपदा दुक्खा, सम्पादेन्तस्स सुखा पटिपदा. अप्पनाकोसल्लं असम्पादेन्तस्स दन्धाभिञ्ञा, सम्पादेन्तस्स खिप्पा. किलेसिन्द्रियानं वा तिक्खमुदुताय पठमा, विपरियायेन चतुत्था, वोमिस्सताय मज्झिमा द्वेति वेदितब्बा. तण्हाविज्जाभिभवनानभिभवनवसेन वा समथविपस्सनासु कताधिकाराकताधिकारतावसेन वापि एतासं पभेदो वेदितब्बो. पठमज्झानादिआगमनवसेनापि दुतियादीनं पटिपदाभिञ्ञाभेदो होतियेवाति दट्ठब्बं. एवं पटिपदावसेन पच्चेकं चतुब्बिधा होन्तीति वेदितब्बा. पटिपदाकथा.

यथा च पटिपदाहि, एवं आरम्मणभेदतोपि पच्चेकं चतुब्बिधा होन्ति परित्तं परित्तारम्मणं, परित्तं अप्पमाणारम्मणं, अप्पमाणं परित्तारम्मणं, अप्पमाणं अप्पमाणारम्मणन्ति. तत्थ यं अप्पगुणं, उपरिज्झानस्स पच्चयो भवितुं न सक्कोति, इदं परित्तं. यं पन अवड्ढिते आरम्मणे पवत्तं, तं परित्तं आरम्मणं अस्साति परित्तारम्मणं. विपरियायतो अप्पमाणं अप्पमाणारम्मणं. तदुभयवोमिस्सताय मज्झे इतरद्वयं वेदितब्बं. एवं आरम्मणभेदतो चतुब्बिधा होन्तीति वेदितब्बा. आरम्मणकथा.

यथा च पटिपदारम्मणेहि, एवं अधिपतीनं वसेन पच्चेकं चतुब्बिधता, हीनत्तिकवसेन पुन तिविधता च योजेत्वा वेदितब्बा.

दसकसिणमूलविभागकथा निट्ठिता.

यथा कसिणमूलेसु, एवं ब्रह्मविहारमूलेसुपि यथायोगं विभागो वेदितब्बो – मेत्ताकरुणामुदितावसेन हि आदितो चत्तारि झानानि पच्चेकं तिविधा होन्ति मेत्तासहगतं, करुणासहगतं, मुदितासहगतन्ति. पञ्चमज्झानं पन उपेक्खाब्रह्मविहारवसेन एकविधं उपेक्खासहगतन्ति. पुरिमेसु हि तीसु पञ्चमज्झानं नुप्पज्जति. कस्मा? सोमनस्साविप्पयोगतो, सोमनस्ससमुट्ठितानं ब्यापादविहिंसारतीनं यथाक्कमं निस्सरणत्ता, पच्छिमे च तिकचतुक्कज्झानं नुप्पज्जति. कस्मा? उपेक्खावेदनासम्पयोगतो, तस्सा च पटिघानुनयनिस्सरणतो मज्झत्ताकारेन पवत्तितो, तानि पुन पटिपदारम्मणाधिपतिहीनत्तिकभेदेहि पुब्बे वुत्तनयेन योजेत्वा वेदितब्बानि. एत्थ च अप्पसत्तारम्मणवसेन परित्तारम्मणता, बहुसत्तारम्मणवसेन अप्पमाणारम्मणता च एकस्मिं सत्ते अप्पनं पापेत्वा अनुक्कमेन एकावासएकवीथिगामादिगतसत्तेसु पापनवसेन वड्ढना च वेदितब्बा. धम्मुद्देसे पनेत्थ करुणासहगते मुदिताविरहिता पञ्चतिंस धम्मा, तेसु छन्दादयो चत्तारो, करुणा चाति पञ्चेव येवापनका, करुणा च नियताति वेदितब्बा. एवं मुदितासहगतेपि. केवलं करुणाविरहिता मुदिता नियता पवत्ताति अयमेत्थ विसेसो. अवसेसब्रह्मविहारद्वये, पन कसिणासुभादीसु च सब्बत्थ करुणामुदिताविरहिता च चतुत्तिंस धम्मा, तत्थ च छन्दादयो चत्तारोव येवापनका वेदितब्बाति. ब्रह्मविहारमूलविभागकथा.

असुभभेदतो पन पठमज्झानमेवेकं दसविधं होति उद्धुमातकसञ्ञासहगतं विनीलकविपुब्बकविच्छिद्दकविक्खायितकविक्खित्तकहतविक्खित्तकलोहितकपुळवकअट्ठिकसञ्ञासहगतन्ति, दसविधेपि चेतस्मिं असुभे पटिकूलत्ता, दुब्बलत्ता च वितक्कबलेनेव झानं तिट्ठति, न विना वितक्केन सीघसोताय नदिया अरित्तबलेनेव नावा विय, तस्मा पठमज्झानमेवेत्थ उप्पज्जति, समथविपस्सनादिआनिसंसदस्साविताय, पनेत्थ नीवरणप्पहानेन च पीतिसोमनस्सं उप्पज्जति बहुवेतनलाभदस्सनेन पुप्फछड्डकस्स गूथरासिम्हि विय, उपसन्तब्याधिदुक्खस्स च रोगिनो वमनविरेचनप्पवत्तियं वियाति दट्ठब्बं. तं पन दसविधम्पि पठमज्झानं पटिपदारम्मणाधिपतिहीनत्तिकवसेन पच्चेकं योजेत्वा वेदितब्बं. एत्थ च असुभारम्मणस्स अवड्ढनीयताय खुद्दके उद्धुमातकादिट्ठाने उप्पन्नं निमित्तं परित्तारम्मणं, महन्ते अप्पमाणारम्मणं वेदितब्बं. एतेसु पन दससु असुभेसु सामञ्ञतो द्वत्तिंसाकारवसेन, नवसिवथिकपब्बवसेन च पवत्ता कायगतासति सङ्गहिता, वण्णकसिणेसु च केसादीनं कोट्ठासानं नीलादिवण्णारम्मणा, चतुक्कपञ्चकज्झानवसेन उप्पन्ना कायगतासति च सङ्गहिता. पदभाजनीये विसुं न वुत्ता, तस्मा तेसं वसेनापि विभागो वेदितब्बो. असुभमूलविभागकथा.

एवं आरम्मणादिभेदतो च भिन्नानं रूपावचरकुसलधम्मानं कालदेसादिभेदेन अनन्तता, भगवता च एकत्तं उपनेत्वा देसितभावो, वित्थारनयातिदेसो च कामावचरकुसले वुत्तानुसारेन यथानुरूपं ञातब्बो. इतो परं अरूपावचरादीसुपि विसेसमत्तमेव वक्खाम. एवं विसयादिप्पभेदतो विनिच्छयो वेदितब्बो.

रूपावचरकुसलधम्मा निट्ठिता.

अरूपावचरा पन कुसलधम्मा सम्पयोगतो न भिन्ना, सब्बेपि उपेक्खेकग्गतासम्पयुत्ताव, धम्मुद्देसादितोपि सब्बसो रूपावचरपञ्चमज्झानसदिसा. अरूपावचरभावो एव हेत्थ विसेसो. विसयादिप्पभेदतोति एत्थ पन आरम्मणतो ते चतुब्बिधा होन्ति. सेय्यथिदं – आकासानञ्चायतनं विञ्ञाणञ्चायतनं आकिञ्चञ्ञायतनं नेवसञ्ञानासञ्ञायतनन्ति. तत्थ हि कसिणुग्घाटिमाकासे ‘‘अनन्तो आकासो’’ति पवत्तं पठमं, तस्मिं पठमारुप्पविञ्ञाणे ‘‘अनन्तं विञ्ञाण’’न्ति पवत्तं दुतियं, तस्स पठमारुप्पविञ्ञाणस्स अभावे ‘‘नत्थि किञ्ची’’ति पवत्तं ततियं, तस्मिं ततिये ‘‘सन्तमेतं पणीतमेत’’न्ति पवत्तं चतुत्थं. पुरिमपुरिमेहि पच्छिमपच्छिमं सन्तसन्ततरसन्ततमन्ति च वेदितब्बं.

ननु रूपावचरेसु वितक्कादिअङ्गसमतिक्कमतो उपरूपरिझानानं सन्ततरादिभावो वुत्तो, अङ्गातिक्कमरहितेसु पन आरुप्पेसु कथन्ति? आरम्मणातिक्कमतो. एतेसु हि कसिणरूपसमतिक्कमतो पठमं झानं रूपावचरपञ्चमज्झानतो सन्तं, ततोपि कसिणुग्घाटिमाकासातिक्कमतो दुतियं, ततोपि आकासे पवत्तविञ्ञाणातिक्कमतो ततियं, ततोपि आकासे पवत्तविञ्ञाणस्स समतिक्कमतो चतुत्थन्ति. एवं अङ्गसमत्तेपि थूलथूलातिक्कमेन सुखुमसुखुमारम्मणताय उपरूपरिज्झानानं सन्ततरादिभावो वेदितब्बो समायामवित्थारानम्पि वत्थानं सुत्तसुखुमतरादिभावो विय. ननु अभावारम्मणताय ततियारुप्पं सन्तपणीततो मनसि करोन्तस्स चतुत्थारुप्पस्स कथं तत्थ निकन्तिपरियादानं, कथं च समतिक्कमो वा होतीति? असमापज्जितुकामताय, सा च अत्तनो सन्तपणीतताय. यथा हि राजा दन्तकारादिसिप्पिकानं अतिसुखुममनापसिप्पं दिस्वा ‘‘छेका वतिमे आचरिया’’ति तेसं छेकताय तुस्सन्तोपि न तं सिप्पिकभावं पत्थेति, तं समतिक्कम्म राजभावे एव तिट्ठति, एवंसम्पदमिदं दट्ठब्बं. एवं आरम्मणभेदतो चतुब्बिधानम्पेतेसं पुन पटिपदारम्मणाधिपतिहीनत्तिकभेदेहि पुब्बे वुत्तनयेनेव पच्चेकं भेदो वेदितब्बो.

एत्थ च रूपावचरचतुत्थज्झाननिकन्ति परियादानदुक्खताय पठमारुप्पस्स, पठमारुप्पादिनिकन्तिपरियादानदुक्खताय दुतियारुप्पादीनञ्च दुक्खपटिपदता, परियादिण्णनिकन्तिकस्स तदप्पनापरिवासदन्धताय दन्धाभिञ्ञता, विपरियायेन इतरा च वेदितब्बा. परित्तकसिणुग्घाटिमाकासमूलकानं पन चतुन्नं परित्तारम्मणता, विपरियायानं अप्पमाणारम्मणता वेदितब्बा. रूपारूपावचरा पनेत्थ अधिपतिसहिताव उप्पज्जन्ति, न विना अधिपतीहि. कामावचरा तु अधिपतिरहितापि उप्पज्जन्ति, ते च आरम्मणाधिपति सहजाताधिपतीति द्वेपि लब्भन्ति. रूपारूपावचरा पन सहजाताधिपतिमेव, नेतरं. तत्थ च छन्दाधिपतिना सहजाता धम्मा छन्दाधिपतेय्या, छन्दो पन अधिपति एव, न छन्दाधिपतेय्यो. इतरे पन अधिपतेय्याव, नाधिपतयो अञ्ञस्स अत्तना सहजातस्स छन्दस्स, इतरेसञ्च अधिपतियत्थस्स अभावा. एकस्मिं हि चित्तुप्पादे छन्दादीसु चतूसुपि विज्जमानेसु यथापच्चयं सहजाताधिपति एकोव लब्भति. एवं वीरियाधिपतियादीसुपि यथानुरूपं ञातब्बं. एवं विसयादिप्पभेदतो विनिच्छयो ञातब्बो.

अरूपावचरकुसलधम्मा निट्ठिता.

लोकुत्तरा पन कुसला मग्गसम्पयोगभेदतो चतुब्बिधा. सेय्यथिदं – सोतापत्तिमग्गसम्पयुत्तं सकदागामिमग्गसम्पयुत्तं अनागामिमग्गसम्पयुत्तं अरहत्तमग्गसम्पयुत्तन्ति. ननु चतूसुपि चेतेसु मग्गसम्पयोगो समानो अट्ठन्नम्पि मग्गङ्गानं सब्बत्थ उप्पत्तितो कथं तत्थ भेदोति? अनुसयप्पहानसङ्खातस्स मग्गकिच्चस्स भेदतो. अनुसये मारेन्तो गच्छतीति हि मग्गो. मग्गा हि यथासकं अनुसये पजहन्ति एव, निमित्ता वुट्ठहन्ति, पवत्तञ्च छिन्दन्ति नामाति वुच्चन्ति. निमित्तन्ति च पञ्चक्खन्धा, पवत्तन्तिपि ते एव. तं दुविधं उपादिन्नकं, अनुपादिन्नकञ्च.

तत्थपि सोतापत्तिमग्गो दिट्ठानुसयं, विचिकिच्छानुसयं, तदेकट्ठे च किलेसे, तंसहजातानि दिट्ठिसम्पयुत्तानि, विचिकिच्छासम्पयुत्तञ्चाति पञ्चाकुसलचित्तानि च उप्पज्जमानोव समुग्घातेति, समुग्घातेन्तो च अपायभवतो चेव सुगतिभवतो च ठपेत्वा सत्त भवे तदवसेसतो वुट्ठाति. तत्थ यदेतं पठममग्गानुप्पत्तियं उप्पज्जमानारहं दिट्ठिविचिकिच्छासम्पयुत्तपञ्चचित्तसमुट्ठानं रूपं, तं रूपक्खन्धो, तानि पञ्च चित्तानि विञ्ञाणक्खन्धो, तंसम्पयुत्ता वेदनादयो इतरे तयो खन्धा. इमे अनुपादिन्नपञ्चक्खन्धा अनुपादिन्ननिमित्तं, अनुपादिन्नप्पवत्तं नाम. ततो पठममग्गो वुट्ठाति, तं छिन्दति नाम. यदेतं अपायभवे, सुगतियञ्च ठपेत्वा सत्त भवे तदवसेसे च पठममग्गानुप्पत्तियं आयतिं उप्पज्जमानारहं कम्मजक्खन्धपञ्चकं, तं उपादिन्ननिमित्तं, उपादिन्नप्पवत्तं नाम. ततो पठममग्गो वुट्ठाति, तञ्च छिन्दति नाम. ततोव पठममग्गो अनुसयं पजहन्तोव निमित्ता वुट्ठहति, पवत्तञ्च छिन्दति नामाति वेदितब्बं. एवं इतरमग्गेसुपि उपादिन्नानुपादिन्ननिमित्तप्पवत्तं वुट्ठानं छिन्दनं यथानुरूपं ञातब्बं.

सकदागामिमग्गो पन ओळारिककामरागानुसयं, पटिघानुसयं, तदेकट्ठे च किलेसे, तंसहजातानि च तथा पवत्तानि चत्तारि दिट्ठिविप्पयुत्तानि, द्वे च दोमनस्ससहगतानीति छ अकुसलचित्तानि च उप्पज्जमानोव समुग्घातेति, समुग्घातेन्तो च कामसुगतितो ठपेत्वा एकभवं तदवसेसतो वुट्ठाति, पतनुभूताव तंसमङ्गिनो कामरागब्यापादा अधिमत्ता, ते च कदाचि विरळाव उप्पज्जन्तीति वेदितब्बा.

अनागामिमग्गोपि तानेव तनुसहगतकामरागप्पटिघानुसयवसेन उप्पन्नानि छ चित्तानि उप्पज्जमानोव समुग्घातेति, समुग्घातेन्तो च कामभवतो वुट्ठाति. अरहत्तमग्गो पन रूपरागअरूपरागमानाविज्जानुसये, उद्धच्चं, तदेकट्ठे सब्बे किलेसे च तंसहजातानि चत्तारि दिट्ठिविप्पयुत्तानि, उद्धच्चसहगतञ्चाति पञ्चाकुसलचित्तानि च उप्पज्जमानोव समुग्घातेति, समुग्घातेन्तो च रूपारूपतो, सब्बभवतोपि वुट्ठाति. सेसं पठममग्गे वुत्तानुसारतो वेदितब्बं. एवं अनुसयप्पहानसङ्खातकिच्चभेदतो चतुन्नं मग्गानं भेदो वेदितब्बो.

तदेवं मग्गसम्पयोगभेदतो चतुब्बिधं, पुन झानङ्गसम्पयोगभेदतो पच्चेकं पञ्चविधा होन्ति. कथं? पठममग्गसम्पयुत्तं ताव वितक्कविचारपीतिसुखेकग्गतासम्पयुत्तं पठमज्झानिकं, विचारपीतिसुखेकग्गतासम्पयुत्तं दुतियज्झानिकं, पीतिसुखेकग्गतासम्पयुत्तं ततियज्झानिकं, सुखेकग्गतासम्पयुत्तं चतुत्थज्झानिकं, उपेक्खेकग्गतासम्पयुत्तं पञ्चमज्झानिकञ्चाति पञ्चविधं होति. एवं दुतियमग्गादिसम्पयुत्ता चाति वीसतिविधा होन्ति, एत्थ च चतुक्कनयवसेन सोळसविधतापि योजेतब्बा. किं पनेत्थ एवं झानङ्गयोगभेदस्स नियामकं कारणन्ति? सङ्खारुपेक्खाञाणं. तस्मिं हि वुट्ठानगामिनिविपस्सनाभूते सोमनस्ससहगते अरियमग्गा पञ्चमज्झानिका न उप्पज्जन्ति, सोमनस्ससहगता चतुक्कज्झानिकाव उप्पज्जन्ति, उपेक्खासहगते च चतुक्कज्झानिका न उप्पज्जन्ति, उपेक्खासहगता पञ्चमज्झानिकाव उप्पज्जन्ति.

ननु चेत्थ सङ्खारुपेक्खाञाणं सोमनस्सुपेक्खासहगतत्ता चतुक्कपञ्चमज्झानिकानं सोमनस्सुपेक्खासहगतभावस्स नियामकहेतु, वितक्कादिअङ्गसमतिक्कमतो पन नेसं दुतियादिज्झानभावस्स नियामकेन अञ्ञेन भवितब्बं. न हि सङ्खारुपेक्खाञाणं वितक्कादिविकलं उप्पज्जति. येन तं नियामकं भवेय्य, किं तं नियामककारणन्ति? पादकज्झानं, सम्मसितज्झानं वा. रूपारूपावचरेसु हि यं यं झानं समापज्जित्वा ततुट्ठाय ये केचि पकिण्णकसङ्खारे सम्मसित्वा ये मग्गे उप्पादेति, ते सब्बे तंतंझानसदिसाव होन्ति. यं यं वा पन झानं, तंसम्पयुत्ते च अनिच्चादितो विपस्सित्वा ये ये मग्गे उप्पादेति, ते च तंतंझानसदिसाव होन्ति भूमिवण्णसदिसवण्णा गोधा विय. तत्थ च सुक्खविपस्सकस्स उप्पन्नमग्गापि, समापत्तिलाभिना झानं पादकं अकत्वा असम्मसित्वाव उप्पादितमग्गापि पठमज्झानं पादकं कत्वा तं तं वा सम्मसित्वा उप्पादितमग्गापि सब्बे एकसदिसा पठमज्झानिकाव होन्ति. न हि लोकुत्तरमग्गो अप्पनं अप्पत्तो नाम अत्थि. दुतियततियचतुत्थज्झानानि पादकानि कत्वा वा तत्थ गते धम्मे सम्मसित्वा वा उप्पादितमग्गा यथाक्कमं चतुरङ्गिका, तिवङ्गिका, दुवङ्गिका च होन्ति. पञ्चमज्झानं, पन आरुप्पज्झानानि च पादकं कत्वा वा तत्थ गते धम्मे सम्मसित्वा वा उप्पादितमग्गा उपेक्खेकग्गतावसेन दुवङ्गिकाव होन्ति. एतेसञ्च पञ्चन्नं झानिकानम्पि पुब्बभागे विपस्सना सोमनस्ससहगतापि होति उपेक्खासहगतापि, वुट्ठानगामिनी पन विपस्सना चतुक्कज्झानिकानं सोमनस्ससहगता होति. पञ्चमज्झानिकानं पन उपेक्खासहगतावाति तदेव पादकज्झानं, सम्मसितज्झानं वा नियामककारणन्ति वेदितब्बं. एवं सम्पयोगतो विनिच्छयो.

धम्मुद्देसादितो पन पठमज्झानिकेसु ताव चतूसु कामावचरपठमकुसले वुत्तधम्मेसु ठपेत्वा करुणामुदिता सत्ततिंस धम्मा होन्ति. विरतियो पनेत्थ नियता, पाळियञ्च (ध. स. २७७) रूपेन निद्दिट्ठा, छन्दादयो च चत्तारो येवापनकाति वेदितब्बा.

सङ्गहवारे पन बोधिपक्खियधम्मेसु पुब्बे सङ्गहितावसेसानं सतिपट्ठानसम्मप्पधानइद्धिपादबोज्झङ्गानं वसेन अतिरेका चत्तारो सङ्गहा वेदितब्बा. पठमज्झानिकमग्गसम्पयुत्तेसु हि धम्मेसु सति उपट्ठानट्ठेन सतिपट्ठानं, सा विसयभेदेन चतुब्बिधा, इतरे अस्सतिपट्ठानाति सब्बेव ते द्विधा होन्ति. तथा वीरियं पदहनट्ठेन सम्मप्पधानं, तं किच्चभेदेन चतुब्बिधं, इतरे असम्मप्पधानाति. तथा छन्दो वीरियं चित्तं अमोहोति चत्तारो धम्मा इज्झनकट्ठेन यथाक्कमं ‘‘छन्दिद्धिपादो वीरियचित्तवीमंसिद्धिपादो’’ति नामेन ‘‘इद्धिपादा’’ति वुच्चन्ति, इतरे ‘‘अनिद्धिपादा’’ति. तथा सति अमोहो वीरियं पीति पस्सद्धि समाधि तत्रमज्झत्तताति इमे सत्त धम्मा बुज्झनट्ठेन यथाक्कमं ‘‘सतिसम्बोज्झङ्गो धम्मविचयसम्बोज्झङ्गो वीरियपीतिपस्सद्धिसमाधिउपेक्खासम्बोज्झङ्गो’’ति वुच्चन्ति, इतरे अबोज्झङ्गाति एवं चत्तारो सङ्गहा.

सेसं सब्बं लक्खणादितो पट्ठाय सुञ्ञतवारपरियोसानं कामावचरपठमकुसले वुत्तसदिसमेव, केवलं पन मग्गङ्गसङ्गहे ‘‘अट्ठङ्गिको मग्गो होती’’ति (ध. स. ३३७) पदभाजनीये सरूपेनेव निद्दिट्ठं, इन्द्रियसङ्गहे पञ्ञिन्द्रियट्ठाने पठममग्गस्स अनञ्ञातञ्ञस्सामीतिन्द्रियं गहेत्वा इतरमग्गानं अञ्ञिन्द्रियं गहेत्वाव अट्ठिन्द्रियन्ति अट्ठिन्द्रियता, सब्बत्थ लोकुत्तरता च विसेसो, सेसं तादिसमेव. पठमज्झानिका चत्तारो मग्गा.

तथा दुतियज्झानिकेसुपि केवलं धम्मुद्देसे वितक्काभावो, सङ्गहवारे चतुरङ्गज्झानता, सत्तङ्गमग्गता च विसेसो, सेसं पठमज्झानिकसदिसमेव. दुतियज्झानिकमग्गा.

तथा ततियज्झानिकेसुपि केवलं धम्मुद्देसे विचाराभावो, सङ्गहवारे तिवङ्गिकज्झानता च विसेसो, सेसं दुतियज्झानिकसदिसमेव. ततियज्झानिकमग्गा.

तथा चतुत्थज्झानिकेसुपि केवलं धम्मुद्देसे पीतिया अभावो, कोट्ठासवारे दुवङ्गिकज्झानता, छळङ्गिकबोज्झङ्गता च विसेसो, सेसं ततियज्झानिकसदिसमेव. चतुत्थज्झानिकमग्गा.

तथा पञ्चमज्झानिकेसुपि केवलं सब्बत्थ वेदनापरिवत्तनमेव विसेसो, सेसं चतुत्थज्झानिकसदिसमेव. पञ्चमज्झानिकमग्गा. एवं धम्मुद्देसादितो विनिच्छयो.

विसयादिप्पभेदतो पन सब्बेपि लोकुत्तरकुसला आरम्मणतो निब्बानारम्मणाव, तस्मा न ततो नेसं भेदो, पटिपदादिभेदतो पन पुब्बे वुत्तनयेन पच्चेकं भेदो वेदितब्बो. एत्थ च यो नामरूपपरिग्गहतो पट्ठाय किलमन्तो विपस्सनं आरभित्वा दुक्खेन कसिरेन किलेसे विक्खम्भेति, तस्स दुक्खा पटिपदा होति. यो पन विक्खम्भितकिलेसो, सो विपस्सनापरिवासं वासेन्तो चिरेन मग्गपातुभावं पापुणाति, तस्स दन्धाभिञ्ञा होति. इमिना नयेन इतरा तिस्सोपि पटिपदाभिञ्ञायो वेदितब्बा. यथा च पटिपदादिभेदतो, एवं विमोक्खभेदतोपि पच्चेकं द्विधा होन्ति – सुञ्ञतविमोक्खो अप्पणिहितविमोक्खोति.

तत्थ सुञ्ञतन्ति, अप्पणिहितन्ति च लोकुत्तरमग्गस्स नामं. सो हि आगमनतो सगुणतो आरम्मणतोति तीहि कारणेहि नामं लभति. कथं? इध भिक्खु विपस्सनाकम्मट्ठानिको आदितो पट्ठाय ‘‘अनिच्चं दुक्खमनत्ता’’ति तिविधं अनुपस्सनं आरोपेत्वा सम्मसन्तो विचरति, सचस्स वुट्ठानगामिनिविपस्सना तेभूमके सङ्खारे अनत्ततो विपस्सति, अयं अत्तसुञ्ञतादस्सनट्ठेन सुञ्ञता नाम होति. सचे दुक्खतो विपस्सति, अयं तण्हापणिधिरहितट्ठेन अप्पणिहिता नाम होति, ता उभोपि आगमनीयट्ठाने ठत्वा अत्तनो अत्तनो मग्गस्स यथाक्कमं सुञ्ञतमग्गो अप्पणिहितमग्गोति नामं देन्ति. एवं आगमनतो नामलाभो वेदितब्बो. ननु सुत्तन्तेसु सचे वुट्ठानगामिनिविपस्सना अनिच्चतो पस्सति, तस्सा वसेन मग्गो अनिमित्तविमोक्खो होतीति कत्वा तयो विमोक्खा कथिताति? सच्चं, अपि च खो परियायतो कथिता, निप्परियायतो पन सयम्पि सनिमित्ता अत्तनो मग्गस्स अनिमित्तनामं दातुं असक्कुणेय्यताय द्वे एव विमोक्खा होन्तीति. तिस्सोपि हि विपस्सना निच्चनिमित्तं, सुखनिमित्तञ्च उग्घाटनेन अनिमित्तवोहारं लभन्ति, तिस्सोपि निमित्तभूतेसु खन्धेसु चरणतो सनिमित्ताव, तस्मा सयं आगमनीयट्ठाने ठत्वा अत्तनो मग्गस्स निप्परियायतो अनिमित्तनामं दातुं न सक्कोन्ति. यस्मा पन मग्गो सयं रागादीहि सुञ्ञो, रागादिनिमित्तपणिधिरहितो च, तस्मा सगुणेनेव सुञ्ञतनामं, अप्पणिहितनामञ्च लभति. एवमस्स सगुणतो नामलाभो वेदितब्बो. यस्मा पन निब्बानं रागादीहि, सङ्खारेहि च सुञ्ञत्ता, रागादिनिमित्तपणिधिरहितत्ता च ‘‘सुञ्ञतं, अनिमित्तं, अप्पणिहित’’न्ति च वुच्चति, तस्मा तं आरम्मणं कत्वा उप्पन्नमग्गोपि ‘‘सुञ्ञतो, अनिमित्तो, अप्पणिहितो’’ति च नामं लभति. एवं आरम्मणतो नामलाभो वेदितब्बो.

तेसु इध आगमनतोव मग्गो नामं लभति, न सगुणतो, नापि आरम्मणतो, सगुणारम्मणतो नामलाभस्स सुत्तन्तेसु परियायदेसितत्ता. तेनेव हेत्थ मग्गानं सगुणारम्मणतोपि अनिमित्तविमोक्खतं अग्गहेत्वा सुञ्ञतअप्पणिहितविमोक्खताव आगमनतो वुत्ता, तञ्चागमनं दुविधं विपस्सनागमनं, मग्गागमनञ्च. तत्थ विपस्सनागमनतो मग्गो च सुञ्ञतादिनामं लभति, मग्गागमनतो च लभतेव, इध पन मग्गस्स अधिप्पेतत्ता विपस्सनागमनतोव वेदितब्बं. एवं विमोक्खभेदतो पच्चेकं द्विधा होन्ति. एवं विसयादिप्पभेदतो विनिच्छयो.

लोकुत्तरकुसलधम्मा निट्ठिता.

निट्ठिता च मोहविच्छेदनिया नाम

अभिधम्ममातिकत्थसंवण्णनाय

‘‘कुसला धम्मा’’ति पदस्स अत्थवण्णना.

अकुसलपदत्थो

लोभमूलवण्णना

अकुसला पन धम्मा भूमितो एकविधा कामावचराव, सम्पयोगतो पन मूलवसेन तिविधा होन्ति लोभमूला दोसमूला मोहमूलाति. तत्थ लोभमूला अट्ठविधा सोमनस्ससहगतं दिट्ठिगतसम्पयुत्तं असङ्खारं, तथा ससङ्खारं, सोमनस्ससहगतं दिट्ठिगतविप्पयुत्तं असङ्खारं, तथा ससङ्खारं, उपेक्खासहगतं दिट्ठिगतसम्पयुत्तं असङ्खारं, तथा ससङ्खारं, उपेक्खासहगतं दिट्ठिगतविप्पयुत्तं असङ्खारं, तथा ससङ्खारन्ति.

तत्थ इट्ठारम्मणे लोभबहुलतादीहि कारणेहि सोमनस्ससहगतता, असद्धम्मसवनअकल्याणमित्ततादीहि दिट्ठिसम्पयुत्तता च वेदितब्बा. यदा हि ‘‘नत्थि कामेसु आदीनवो’’तिआदिना नयेन मिच्छादिट्ठिं पुरक्खत्वा हट्ठतुट्ठो कामे वा परिभुञ्जति, दिट्ठमङ्गलादीनि वा सारतो पच्चेति सभावतिक्खेनेव अनुस्साहितेन चित्तेन, तदा पठमं अकुसलचित्तं उप्पज्जति. यदा मन्देन समुस्साहितेन, तदा दुतियं. यदा मिच्छादिट्ठिं अपुरक्खत्वा केवलं हट्ठतुट्ठो मेथुनं वा सेवति, परसम्पत्तिं वा अभिज्झायति, परभण्डं वा हरति सभावतिक्खेनानुस्साहितेन, तदा ततियं. यदा समुस्साहितेन, तदा चतुत्थं. यदा पन कामानं वा असम्पत्तिं आगम्म, अञ्ञेसं वा सोमनस्सहेतूनं अभावेन चतूसुपि विकप्पेसु सोमनस्सरहितता होति, तदा सेसानि चत्तारि उपेक्खासहगतानि उप्पज्जन्तीति अयं सम्पयोगतो विनिच्छयो.

धम्मुद्देसतो पन पठमाकुसले ताव नियता पाळियं सरूपेनागता सोळस, येवापनकवसेन चत्तारोति वीसति धम्मा होन्ति. कथं? फस्सो वेदना सञ्ञा चेतना चित्तं वितक्को विचारो पीति वीरियं एकग्गता जीवितं अहिरिकं अनोत्तप्पं लोभो मोहो मिच्छादिट्ठीति इमे सरूपेनागता सोळस धम्मा, छन्दो अधिमोक्खो मनसिकारो उद्धच्चन्ति इमे येवापनका चत्तारोति. पदभाजनीये पन पुब्बे वुत्तनयेनेव ‘‘फस्सपञ्चकं झानङ्गपञ्चकं वीरियसमाधिमनोसोमनस्सजीवितवसेन इन्द्रियानि पञ्च, मिच्छादिट्ठिसङ्कप्पवायामसमाधिवसेन मग्गङ्गानि चत्तारि, वीरियसमाधिअहिरिकानोत्तप्पवसेन बलानि चत्तारि, लोभो मोहोति द्वे मूलानि, अभिज्झा मिच्छादिट्ठीति द्वे कम्मपथानि, अहिरिकं अनोत्तप्पन्ति लोकनासदुकं, समथो पग्गाहो अविक्खेपो चाति एवं सरूपेनागतानं द्वत्तिंसधम्मानं सोळससु एव समवरोधो, सविभत्तिकाविभत्तिकभेदो च कामावचरपठमकुसले वुत्तानुसारतो ञातब्बो. अयं धम्मुद्देसतो विनिच्छयो.

लक्खणादिविभागतो पन न हिरीयतीति अहिरिको, अहिरिकस्स भावो अहिरिक्कं, न ओत्तप्पं अनोत्तप्पं. तेसु अहिरिक्कं कायदुच्चरितादीहि अजिगुच्छनलक्खणं, अलज्जालक्खणं वा, अनोत्तप्पं तेहेव असारज्जनलक्खणं, अनुत्तासलक्खणं वा, सेसं हिरिओत्तप्पानं वुत्तप्पटिपक्खवसेन वेदितब्बं.

लुब्भति तेन, सयं वा लुब्भति, लुब्भनमत्तमेव वा तन्ति लोभो. सो आरम्मणगहणलक्खणो मक्कटालेपो विय, अभिसङ्गरसो तत्तकपाले खित्तमंसपेसि विय, अपरिच्चागपच्चुपट्ठानो तेलञ्जनरागो विय, सञ्ञोजनीयधम्मेसु अस्साददस्सनपदट्ठानो. तण्हानदिभावेन वड्ढमानो सीघसोता नदी विय महासमुद्दं अपायमेव गहेत्वा गच्छतीति दट्ठब्बो.

मुय्हन्ति तेन, सयं वा मुय्हति, मुय्हनमत्तमेव वा तन्ति मोहो. सो चित्तस्स अन्धकारलक्खणो, अञ्ञाणलक्खणो वा, असम्पटिवेधरसो, आरम्मणसभावच्छादनरसो वा, असम्मापटिपत्तिपच्चुपट्ठानो, अन्धकारपच्चुपट्ठानो वा, अयोनिसोमनसिकारपदट्ठानो, सब्बाकुसलानं मूलन्ति दट्ठब्बो.

मिच्छा पस्सन्ति ताय, सयं वा मिच्छा पस्सति, मिच्छादस्सनमत्तमेव वा एसाति मिच्छादिट्ठि. सा अयोनिसो अभिनिवेसलक्खणा, परामासरसा, मिच्छाभिनिवेसपच्चुपट्ठाना, अरियानं अदस्सनकामतादिपदट्ठाना, परमं वज्जन्ति दट्ठब्बा.

उद्धतभावो उद्धच्चं. तं अवूपसमलक्खणं, अनवट्ठानरसं, भन्ततापच्चुपट्ठानं, अयोनिसोमनसिकारपदट्ठानं, चित्तविक्खेपोति दट्ठब्बो. सेसो पनेत्थ सुञ्ञतवारपरियोसानो सब्बोपि विनिच्छयो कुसलाधिकारे वुत्तानुसारतो वेदितब्बो. केवलं सङ्गहवारे पाळियं आगतवसेन पञ्चिन्द्रियता, चतुरङ्गमग्गता, चतुब्बिधबलता, द्वेहेतुता, सब्बत्थ अकुसलभावो च विसेसो, सेसं तादिसमेव. पठमाकुसलं निट्ठितं.

यथा च पठमे, एवं दुतियेपि ससङ्खारता, येवापनकेसु थिनमिद्धानं सम्भवो, नियतता च विसेसो. तत्थ थिननता थिनं, मिद्धनता मिद्धं, अनुस्साहनसंसीदनता, सत्तिविघातो चाति अत्थो. तत्थ थिनं अनुस्साहलक्खणं, वीरियविनोदनरसं, संसीदनपच्चुपट्ठानं. मिद्धं अकम्मञ्ञतालक्खणं, ओनहनरसं, लीनतापच्चुपट्ठानं, पचलायिकानिद्दापच्चुपट्ठानं वा, उभयम्पि अरतितन्दिविजम्भिकादीसु अयोनिसोमनसिकारपदट्ठानं. दुतियं.

ततिये सब्बोपि विनिच्छयो पठमाकुसले वुत्तनयोव. केवलं दिट्ठिया अभावो, येवापनकेसु मानस्स सम्भवो, अनियतता च, सङ्गहवारे तिवङ्गिकमग्गता च विसेसो, सेसं तादिसमेव. तत्थ मञ्ञतीति मानो. सो उण्णतिलक्खणो, सम्पग्गहरसो, केतुकम्यतापच्चुपट्ठानो, दिट्ठिविप्पयुत्तलोभपदट्ठानो, उम्मादो विय दट्ठब्बो. ततियं.

यथा च ततिये, एवं चतुत्थेपि. थिनमिद्धञ्चेत्थ ससङ्खारता च अधिका, सेसं तादिसमेव. चतुत्थं.

पञ्चमछट्ठसत्तमट्ठमेसु सोमनस्सट्ठाने उपेक्खासम्भवो, पीतिया च अभावो, ततो एव सङ्गहवारे चतुरङ्गज्झानता च विसेसो, सेसं सब्बं पठमदुतियततियचतुत्थचित्तसदिसमेव.

लोभमूला निट्ठिता.

दोसमूलवण्णना

दोसमूला पन द्विधा दोमनस्ससहगतं पटिघसम्पयुत्तं असङ्खारं, तथा ससङ्खारं. एवं सम्पयोगतो. धम्मुद्देसादितो पन पठमे ताव पठमाकुसले वुत्तेसु पीतिलोभदिट्ठियो वज्जेत्वा दोसं, येवापनकेसु अनियतानि इस्सामच्छरियकुक्कुच्चानि, सोमनस्सट्ठाने दोमनस्सञ्च पक्खिपित्वा एकवीसति धम्मा होन्ति. येवापनका चेत्थ सत्त. तत्थ दुस्सन्ति तेन, सयं वा दुस्सति, दुस्सनमत्तमेव वा तन्ति दोसो. सो चण्डिक्कलक्खणो पहटासीविसो विय, विसप्पनरसो विसनिपातो विय, अत्तनो निस्सयदहनरसो वा दावग्गि विय, दुस्सनपच्चुपट्ठानो लद्धोकासो विय सपत्तो, आघातवत्थुपदट्ठानो, विससंसट्ठपूतिमुत्तं विय दट्ठब्बो. इस्सायना इस्सा. सा परसम्पत्तीनं उसूयनलक्खणा, तत्थेव अनभिरतिरसा, ततो विमुखभावपच्चुपट्ठाना, परसम्पत्तिपदट्ठाना, सञ्ञोजनन्ति दट्ठब्बा. मच्छेरभावो मच्छरियं. तं लद्धानं वा लभितब्बानं वा अत्तनो सम्पत्तीनं निगूहनलक्खणं, तासञ्ञेव परेहि साधारणभावअक्खमनरसं, सङ्कोचनपच्चुपट्ठानं, कटुकञ्चुकतापच्चुपट्ठानं वा, अत्तसम्पत्तिपदट्ठानं, चेतसो विरूपभावोति दट्ठब्बं. कुच्छितं कतं कुकतं, तस्स भावो कुक्कुच्चं. तं पच्छानुतापलक्खणं, कताकतानुसोचनरसं, विप्पटिसारपच्चुपट्ठानं, कताकतपदट्ठानं, दासब्यमिव दट्ठब्बं. सङ्गहवारे दुक्खेन सद्धिं चतुरङ्गज्झानता, दोमनस्सेन पञ्चिन्द्रियता, तिवङ्गिकमग्गता, दोसमोहवसेन द्विहेतुकता च वेदितब्बा. सेसो पन सब्बो विनिच्छयो पठमाकुसले वुत्तसदिसो एव. यथा च पठमे, एवं दुतियेपि, ससङ्खारता पन थिनमिद्धेहि सद्धिं नवयेवापनकता च विसेसो, सेसं तादिसमेव.

दोसमूला निट्ठिता.

मोहमूलवण्णना

मोहमूलापि द्विधा उपेक्खासहगतं विचिकिच्छासम्पयुत्तं, तथा उद्धच्चसम्पयुत्तन्ति. तत्थ पठमे धम्मुद्देसतो ताव फस्सपञ्चकं वितक्को विचारो वीरियं एकग्गता जीवितं अहिरिकं अनोत्तप्पं मोहो विचिकिच्छाति सरूपेनागता चुद्दस, उद्धच्चं मनसिकारोति येवापनका द्वे चाति सोळस धम्मा होन्ति, एकग्गता चेत्थ चित्तट्ठितिमत्ता, इन्द्रियमग्गबलभावं न सम्पापुणाति. ततो एव सङ्गहवारे समाधिं वज्जेत्वा उपेक्खाय सद्धिं चत्तारि इन्द्रियानि, द्वे मग्गङ्गानि, तीणि बलानि होन्ति. मोहो पनेत्थ एकोव हेतु. सेसो पनेत्थ सब्बो विनिच्छयो वुत्तनयो एव.

तत्थ विगता चिकिच्छा एतिस्साति विचिकिच्छा. सा संसयलक्खणा, कम्पनरसा, अनिच्छयपच्चुपट्ठाना, अनेकंसभावपच्चुपट्ठाना वा, अयोनिसोमनसिकारपदट्ठाना, पटिपत्तिअन्तरायकराति दट्ठब्बा. यथा च विचिकिच्छासम्पयुत्ते, एवं उद्धच्चसम्पयुत्तेपि. केवलं विचिकिच्छाय अभावो, अधिमोक्खस्स च भावो, ततो एव बलवतरसमाधिता, तेनेव सङ्गहवारे समाधिना सद्धिं पञ्चिन्द्रियता, तिवङ्गिकमग्गता, चतुब्बलता च होति. उद्धच्चञ्चेत्थ सरूपेनेव निद्दिट्ठं, अधिमोक्खमनसिकारा द्वे येवापनकवसेनाति अयं विसेसो, सेसं तादिसमेव. इमानि पन द्वे चित्तानि नानाविसये, एकविसये च असण्ठहनतो पवट्टनकानि. उद्धच्चसहगतं हि लद्धाधिमोक्खताय लद्धपतिट्ठं एकारम्मणेयेव पतिट्ठाय पतिट्ठाय पवट्टति चतुरस्समणि विय, इतरं नानारम्मणेसु वट्टमणि वियाति दट्ठब्बं. उद्धच्चसहगतञ्च ठपेत्वा सेसा एकादस पटिसन्धिं जनेन्तीति वेदितब्बं.

विसयादिप्पभेदतो पनेते द्वादसपि वत्थारम्मणवसेन ताव छब्बिधा होन्ति. तेसु लोभमोहमूला पन दस पञ्चद्वारे हदयवत्थुं निस्सायेव, मनोद्वारे निस्साय वा अनिस्साय वा जवनकिच्चं साधयमाना छब्बिधा. तथा दोसमूला निस्सायेव पन पवत्तन्ति. लोभमूला पन अदिन्नादानकाममिच्छाचारमुसावादपेसुञ्ञसम्फप्पलापाभिज्झासङ्खातानं छन्नं कम्मपथानं वसेन छब्बिधा. दिट्ठिसम्पयुत्ता पनेत्थ मिच्छादिट्ठिवसेनापीति सत्तविधा होन्ति. दोसमूला पन पाणाभिपातादिन्नादानमुसावादपेसुञ्ञफरुससम्फप्पलापब्यापादवसेन सत्तविधा होन्ति. दसन्नम्पि पनेसं द्वारकम्मवसेन चेव वीमंसावज्जिताधिपतित्तयवसेन च कुसले वुत्तनयेन विभागो वेदितब्बो. एकन्तहीनत्ता हीनत्तिकभेदो नत्थि. आरम्मणाधिपति पनेत्थ लोभमूलेसु एव, न इतरेसु, मोहमूलेसु पन सहजाताधिपतिपि नत्थि, तथा कम्मपथभेदोपि. न हि पवट्टमानं कञ्चि अधिपतिं करोति. दोसो वा सविसयं, विचिकिच्छाचित्तञ्च पटिपत्तिमन्तरायकरत्तेन दुच्चरितहेतुभूतम्पि पाणातिपातादीनं दोसलोभमूलचित्तेहेव सन्निट्ठापनियतो कम्मपथभेदं न गच्छति, पुब्बभागे एव पन हेतु होति. तेनेवस्स अपायहेतुता पठममग्गवज्झताति दट्ठब्बं. अतीतादिभेदतो पन द्वादसन्नं पच्चेकमनन्तता, सेसो च विनिच्छयो कुसलाधिकारे वुत्तनयेनेव वेदितब्बोति.

अकुसला धम्मा निट्ठिता.

अब्याकतपदत्थो

अहेतुककुसलविपाकवण्णना

अब्याकता पन धम्मा जातितो चतुब्बिधा विपाककिरियरूपनिब्बानवसेन. तत्थ विपाकाब्याकता धम्मा जातितो च द्विधा होन्ति कुसलाकुसलविपाकवसेन. तत्थ कुसलविपाका भूमितो चतुब्बिधा कामरूपारूपावचरलोकुत्तरविपाकवसेन. तत्थ कामावचरविपाका अहेतुका सहेतुकाति दुविधा. तत्थ अलोभादिसहजातहेतुविरहिता अहेतुका. ते सम्पयोगवत्थारम्मणादिभेदतो अट्ठविधा. सेय्यथिदं – उपेक्खासहगतं चक्खुविञ्ञाणं, तथा सोतघानजिव्हाविञ्ञाणं, सुखसहगतं कायविञ्ञाणं, उपेक्खासहगता मनोधातु, सोमनस्ससहगता मनोविञ्ञाणधातु, तथा उपेक्खासहगता चाति. चक्खुविञ्ञाणादीनि हि चत्तारि चक्खुपसादादीसु चतूसु उपादायरूपेसु उपादायरूपानं घट्टनानिघंसस्स पिचुपिण्डे पिचुपिण्डस्सेवातिदुब्बलताय उपेक्खावेदनासम्पयुत्तानेव होन्ति. कायविञ्ञाणं पन कायिन्द्रिये फोट्ठब्बभूतत्तयघट्टनानिघंसस्स अधिकरणिमत्थके ठपितपिचुपिण्डे कूटपहारस्सेव बलवताय पसादनिस्सयेसुपि भूतेसु पटिघातसम्भवतो सुखसहगतं होति, मनोधातु अत्तनो गहणदुब्बलताय अतिइट्ठेपि उपेक्खासहगताव, मनोविञ्ञाणधातु पन अतिइट्ठे सोमनस्ससहगता, इट्ठमज्झत्ते उपेक्खासहगताति अयं सम्पयोगतो विनिच्छयो.

धम्मुद्देसादितो पन चक्खुविञ्ञाणे ताव फस्सपञ्चकं, एकग्गता, जीवितन्ति सरूपेनागता सत्त, येवापनकवसेन मनसिकारो एको चाति अट्ठ धम्मा होन्ति. सङ्गहतो पनेत्थ खन्धायतनधातुआहारिन्द्रियवसेन पञ्चेवसङ्गहा. तत्थ चक्खुविञ्ञाणधातुधम्मधातुवसेन धातुसङ्गहो, मनो उपेक्खाजीवितिन्द्रियवसेन इन्द्रियसङ्गहो च वेदितब्बो. सेसं वुत्तनयमेव. एत्थ च विज्जमानापि वेदना झानङ्गतं न गच्छति, इन्द्रियं पन होति. एकग्गता इन्द्रियमग्गङ्गबलभावम्पि न गच्छति अतिदुब्बलत्ता. वितक्कपच्छिमकं हि झानं, हेतुपच्छिमको मग्गो, बलञ्च. यथा चेत्थ, एवं सोतघानजिव्हाकायविञ्ञाणेसुपि. केवलं पन सङ्गहवारे सोतविञ्ञाणधातुआदिवसेन धातुसङ्गहो, कायविञ्ञाणे वेदनापरिवत्तनञ्च विसेसो. यथा चेत्थ, एवं मनोधातुयापि. केवलं पन वितक्कविचारा द्वे येवापनका च अधिमोक्खोति तयो धम्मा अधिका. सङ्गहवारे मनोधातुधम्मधातुवसेन धातुसङ्गहो, वितक्कविचारुपेक्खेकग्गताहि चतूहि झानङ्गसङ्गहो च विसेसो. पाळियं पनेत्थ किञ्चापि झानङ्गसङ्गहो न उद्धटो, तथापि सवितक्केसु नियमेन झानङ्गतासम्भवतो गहेतब्बोव. यथा चेत्थ, एवं मनोविञ्ञाणधातुद्वयेपि. सोमनस्ससहगतताय पनेत्थ पीति अधिका, सङ्गहवारे च पञ्चङ्गज्झानता, वेदनापरिवत्तनं, उभयत्थापि मनोविञ्ञाणधातुधम्मधातुवसेन धातुसङ्गहो च विसेसो, सेसं तादिसमेव.

विसयादिप्पभेदतो पन चक्खुविञ्ञाणादीनि पञ्च यथाक्कमं चक्खादिएकेकमेव वत्थुं निस्साय पच्चुप्पन्ने, इट्ठे च रूपादिएकेकारम्मणे एव किरियमनोधातुअनन्तरं आलोकाकासवायुजलपथवीसहकारीनि पसादकादीनि दस्सनसवनघायनसायनफुसनकिच्चानि साधयमानानि चक्खुद्वारादीसु एकेकस्मिं एव विपच्चन्ति. एवमेतेसं वत्थुद्वारारम्मणकिच्चानि विसुं नियतानि. ठानं पन तेसं पञ्चन्नम्पि एकमेव, तेन नेसं न भेदो. मनोधातु पन हदयवत्थुं निस्सायेव पच्चुप्पन्नेसु रूपादीसु पञ्चसुपि आरम्मणेसु पञ्चविञ्ञाणानन्तरं सम्पटिच्छनकिच्चं साधयमाना पञ्चसुपि द्वारेसु पवत्तति, सोमनस्ससहगता मनोविञ्ञाणधातु पन हदयवत्थुं निस्सायेव अतिइट्ठे पच्चुप्पन्ने पञ्चारम्मणे विपाकमनोधातुअनन्तरं सन्तीरणकिच्चं, छसुपि द्वारेसु छसु बलवकामावचरारम्मणेसु अतीतादीसु जवनानन्तरं तदारम्मणकिच्चञ्च साधयमाना विपच्चति. एवमेतिस्सा द्वारारम्मणकिच्चट्ठानानि अनिबद्धानि, ततो तेहि भेदो होति, वत्थु पन तत्थेव निबद्धं, ततो न भेदो, एवमुपेक्खासहगतायपि. केवलं पनेसा द्वारविनिमुत्तापि हुत्वा सुगतियं जच्चन्धबधिरजच्चुम्मत्तकादीनं पटिसन्धिकाले पुरिमचुतिचित्तानन्तरं कम्मबलेनोपट्ठितं कम्मकम्मनिमित्तगतिनिमित्तेसु अञ्ञतरं अतीतादिभेदं छब्बिधम्पि कामावचरारम्मणमारब्भ पटिसन्धिकिच्चं, तदनन्तरतो पट्ठाय यावतायुकं भवङ्गकिच्चं, अन्ते चुतिकिच्चञ्च, वुत्तनयेन सन्तीरणतदारम्मणकिच्चानि च साधयमाना इमेसु पञ्चसु ठानेसु विपच्चतीति अयं विसेसो, सेसं तादिसमेव.

एत्थ च वधबन्धादिवसप्पवत्ते अनिट्ठारम्मणे खन्तिपटिसङ्खानादिवसेन कुसलुप्पत्तितो तन्निब्बत्तानं पटिसन्धिआदिविञ्ञाणानं कम्मनिमित्तञ्चे आरम्मणं होति, अनिट्ठेनेव तेन भवितब्बं. एवं इट्ठविसये उप्पन्नानं कुसलविपाकानं अनिट्ठारम्मणेसु अनुप्पत्तितो कम्मगतिनिमित्तमेव तेसं आरम्मणं होतीति विञ्ञायति. विचारेत्वा यथा अविरोधो होति, तथा गहेतब्बं. एवं इट्ठविसये उप्पन्नकुसलतो निब्बत्तानम्पि पटिसन्धिआदिविञ्ञाणानं कम्मनिमित्तारम्मणताय अविरोधो ञातब्बो. अतीतादिभेदतो पन अट्ठन्नम्पि पच्चेकमनन्तरता हेट्ठा वुत्तनयेन गहेतब्बा.

अहेतुककुसलविपाका निट्ठिता.

सहेतुककुसलविपाकवण्णना

अलोभादिविपाकहेतुसम्पयुत्ता पन सहेतुका, ते सम्पयोगतो कामावचरकुसला विय अट्ठविधा. सोमनस्सञाणादिसम्पयोगो पनेत्थ आगमनादितो वेदितब्बो. तिहेतुकं हि कामावचरकुसलं तिहेतुकद्विहेतुकपटिसन्धियो दत्वा पवत्ते छसु द्वारेसु सोळस विपाकानि देति, दुहेतुकं पन कुसलं दुहेतुकाहेतुकपटिसन्धियो दत्वा पवत्ते छसु द्वारेसु तिहेतुकरहितानि द्वादस विपाकानि देति. असङ्खारिकससङ्खारिकभावो पनेत्थ पच्चयविसेसतोपि होति. बलवपच्चयेनापि हि उप्पन्नं असङ्खारिकं होति, दुब्बलेनापि इतरं. केचि पन असङ्खारिकेन ससङ्खारविपाकानं, ससङ्खारिकेन च असङ्खारिकानं उप्पत्तिं न इच्छन्ति. यस्मा पनेतानि पटिसन्धिदायकतो अञ्ञेनापि कम्मेन पवत्ते अकुसलविपाकानि पवत्तन्ति, पट्ठाने च ‘‘सहेतुकं भवङ्गं अहेतुकस्स भवङ्गस्स अनन्तरपच्चयेन पच्चयो’’ति (पट्ठा. ३.१.१०२) वुत्तं, तस्मा अहेतुकपटिसन्धिकस्स पुग्गलस्स सुगतियं पवत्ते सहेतुकानिपि विपाकानि पवत्तन्ति. दुग्गतियं, पन रूपावचरभूमियञ्च अहेतुकानेव पवत्तन्ति. तेसुपि अतिइट्ठे आरम्मणे सोमनस्ससहगतानि, इट्ठमज्झत्ते उपेक्खासहगतानीति एवं आगमनादितो सम्पयोगभेदो वेदितब्बो.

धम्मुद्देसादितो पन याव सुञ्ञतवारपरियोसाना कामावचरकुसलसदिसोव सब्बो विनिच्छयो, केवलञ्चेत्थ येवापनकेसु करुणामुदिता न सन्ति सत्तारम्मणत्ता. एकन्तपरित्तारम्मणा हि कामावचरविपाका. विरतियोपेत्थ लोकियेसु एकन्तकुसलसभावत्ता न सन्ति. ‘‘पञ्चसिक्खापदा कुसला एवा’’ति (विभ. ७१५ आदयो) हि वुत्तं. फस्सादयो चेत्थ विपाकत्ता आदासे मुखनिमित्तं विय निरुस्साहसन्ता, कुसला पन मुखं विय सउस्साहा. सङ्गहवारे च पञ्चङ्गिको मग्गो होति, अयं विसेसो. सेसं तादिसमेव.

विसयादिप्पभेदतो पन य्वायं कुसलेसु कम्मद्वारपुञ्ञकिरियाधिपतीहि भेदो वुत्तो, सो इध नत्थि अविञ्ञत्तिजनकतो, अविपाकधम्मतो, तथा अप्पवत्तितो च. हीनत्तिकभेदो पन अत्थि हीनमज्झिमप्पणीतानं कुसलानं विपाकत्ता, तथा द्वारारम्मणादिभेदो. एते हि हदयवत्थुं निस्साय द्वारविनिमुत्ता हुत्वा देवमनुस्सेसु द्विहेतुकतिहेतुकानं हेट्ठा वुत्तनयेन पटिसन्धिभवङ्गचुतिकिच्चानि, छद्वारे छसु आरम्मणेसु तदारम्मणकिच्चञ्च साधयमाना एवं चतूसु ठानेसु विपच्चन्ति. एवमेतेसं द्वारारम्मणकिच्चट्ठानानि अनिबद्धानि, ततो तेहि भेदो होति. वत्थु पन तत्थेव निबद्धं, ततो न भेदो. अतीतादिभेदतो पनेत्थापि अनन्तता वुत्तनया एवाति.

कामावचरसहेतुककुसलविपाका निट्ठिता.

रूपावचरविपाकवण्णना

रूपावचरविपाकापि सम्पयोगभेदतो अत्तनो कुसला विय पञ्चविधा होन्ति. सब्बो चेत्थ विनिच्छयभेदो कुसले वुत्तनयो एव. विपाकभावतो पनेत्थ यथा हत्थिआदीनं छाया तंसदिसा, एवं कुसलागमनतो च झानङ्गादिसम्पयुत्तधम्मसमायोगो, पटिपदादिभेदो च होति. अपिचेत्थ तिविधाय पठमज्झानभूमिया पठमज्झानविपाका, तथा दुतियज्झानभूमिया दुतियज्झानविपाका ततियज्झानविपाका च, ततियज्झानभूमिया चतुत्थज्झानविपाका, वेहप्फलपञ्चसुद्धावासवसेन छब्बिधाय चतुत्थज्झानभूमिया पञ्चमज्झानविपाका च वुत्तनयेन पटिसन्धिभवङ्गचुतिकिच्चानि साधयमाना हदयवत्थुं निस्साय द्वारविनिमुत्ताव कम्मनिमित्तसङ्खातपञ्ञत्तारम्मणा हुत्वा विपच्चन्तीति अयं विसेसो, सेसं तादिसमेव.

रूपावचरविपाका निट्ठिता.

अरूपावचरविपाकवण्णना

एवं अरूपावचरविपाकापि आरम्मणभेदतो अत्तनो कुसला विय चतुब्बिधा होन्ति. विनिच्छयो च सब्बो कुसले वुत्तनयोव. कुसलतो चेत्थ विसेसो रूपावचरविपाके वुत्तनयेन वेदितब्बो. केवलं पनेत्थ कम्मनिमित्तभूतपञ्ञत्तारम्मणो आकासानञ्चायतनविपाको पठमारुप्पभूमियं, तथा महग्गतारम्मणो विञ्ञाणञ्चायतनविपाको दुतियारुप्पभूमियं, कम्मनिमित्तभूतपञ्ञत्तारम्मणो आकिञ्चञ्ञायतनविपाको ततियारुप्पभूखियं, महग्गतारम्मणो नेवसञ्ञानासञ्ञायतनविपाको चतुत्थारुप्पभूमियञ्च अवत्थुका वुत्तनयेन पटिसन्धिभवङ्गचुतिकिच्चानि साधयमानाव पवत्तन्तीति अयमेव विसेसो.

अरूपावचरविपाका निट्ठिता.

लोकुत्तरविपाकवण्णना

तथा लोकुत्तरविपाकापि अत्तनो कुसला विय तंतंमग्गफलत्ता चतुब्बिधा, झानङ्गयोगभेदतो पच्चेकं पञ्च पञ्च कत्वा वीसतिविधाव होन्ति. विनिच्छयो चेत्थ कुसले वुत्तनयोव. केवलं सङ्गहवारे सोतापत्तिमग्गफलं सकदागामिमग्गफलं अनागामिमग्गफलन्ति इमेसं तिण्णं अञ्ञिन्द्रियं, अरहत्तफलस्स च अञ्ञाताविन्द्रियं पञ्ञिन्द्रियट्ठाने गहेत्वा अट्ठिन्द्रियता, बोज्झङ्गमग्गङ्गादिबोधिपक्खियधम्मा, पटिपदादिभेदो च मग्गागमनवसेनेव होतीति वेदितब्बो. अधिपतिभेदोपेत्थ लब्भति. लोकुत्तरकुसला हि अत्तनो फलानं अनन्तरुप्पत्तितो, जवनवुत्तितो च अधिपतिं विधातुं सक्कोन्ति, लोकिया पन विपरीततो न सक्कोन्ति. तेनाहु पोराणा ‘‘विपाके अधिपती नत्थि ठपेत्वा लोकुत्तर’’न्ति (ध. स. अट्ठ. ५०५). विमोक्खभेदतो पनेते मग्गागमनतो तिविधा होन्ति सुञ्ञतअनिमित्तअप्पणिहितविमोक्खवसेन. मग्गा हि विपस्सनागमनतो ‘‘सुञ्ञतो अप्पणिहितो’’ति द्वे नामानि लभित्वा सगुणारम्मणतो परियायेन अनिमित्तातिपि वुच्चन्ति, तस्मा सयं आगमनीयट्ठाने ठत्वा अत्तनो अत्तनो अनन्तरफलानं निप्परियायतो तीणिपि नामानि देन्ति. अपरभागे पन फलसमापत्तिभूतानं न देन्ति. तत्थ विपस्सनागमनतोव मग्गे वुत्तनयेन दुविधो नामलाभो वेदितब्बो. ते च न मग्गा विय एकचित्तक्खणिका, मग्गवीथियं पन द्वत्तिक्खत्तुं, फलसमापत्तिवीथियं सकलम्पि दिवसं अप्पनाजवनवसेनेव निरन्तरं महग्गतजवनानि विय पवत्तन्तीति अयं विसेसो.

लोकुत्तरविपाका निट्ठिता.

अकुसलविपाका पन कामावचराव, लोभादिसम्पयुत्तहेतु अभावतो अहेतुका एव च होन्ति. ते सम्पयोगतो उपेक्खासहगतं चक्खुविञ्ञाणं, तथा सोतघानजिव्हाविञ्ञाणानि, तथा दुक्खसहगतं कायविञ्ञाणं, उपेक्खासहगता मनोधातु, तथा मनोविञ्ञाणधातूति सत्तविधा. विनिच्छयो पनेस सब्बत्थ तादिसाहेतुककुसलविपाकेसु वुत्तनयो एव. केवलं पनानिट्ठारम्मणता, कायविञ्ञाणस्स दुक्खसहगतता, उपेक्खासहगतमनोविञ्ञाणधातुया उद्धच्चवज्जिताकुसलपच्चया चतूसु अपायेसु पटिसन्धिभवङ्गचुतिकिच्चानि, सुगतियञ्च सन्तीरणतदारम्मणकिच्चानि च साधनवसेन पवत्ति च विसेसो, सेसं तादिसमेव.

अकुसलविपाका निट्ठिता.

निट्ठिता च विपाकाब्याकता.

अहेतुककिरियावण्णना

किरियाब्याकता पन कामरूपारूपावचरवसेन तिविधा. तत्थ कामावचरकिरिया अहेतुका सहेतुकाति दुविधा. तत्थ सहजातहेतुविरहिता अहेतुका. ता सम्पयोगादितो तिविधा उपेक्खासहगता मनोधातु, सोमनस्ससहगता मनोविञ्ञाणधातु, तथा उपेक्खासहगताति. किरियाति करणमत्तं, किच्चमत्तन्ति अत्थो. सब्बेसुयेव हि किरियचित्तेसु यं आवज्जनकिच्चद्वयं, तं अजवनवुत्तितो मोघपुप्फं विय. यं जवनवुत्तिकं, तं निरानुसयसन्तानप्पवत्तितो छिन्नमूलरुक्खपुप्फं विय अफलं होति. तंतंआवज्जनजवनकिच्चसाधनवसेन पवत्तत्ता पन किच्चमत्ततं उपादाय ‘‘किरिया’’ति वुत्तं. तत्थ मनोधातुया विपाकमनोधातुयं वुत्तनयेन सब्बो विनिच्छयो वेदितब्बो. केवलं पन पञ्चद्वारे इट्ठेसु वा अनिट्ठेसु वा पञ्चारम्मणेसु पञ्चपसादे घट्टितेसु उप्पन्नभवङ्गुपच्छेदानन्तरं तमेव पञ्चारम्मणमारब्भ हदयवत्थुं निस्सायेवावज्जनकिच्चं साधयमाना पञ्चसुपि द्वारेसु पवत्ततीति अयं विसेसो.

मनोविञ्ञाणधातुद्वयम्पि यथाक्कमं कुसलविपाकाहेतुकमनोविञ्ञाणधातुद्वयसदिसं, वीरियं पनेत्थ अधिकं, वीरियूपत्थम्भोव समाधि बलवा होति. ततो एवेत्थ सङ्गहवारे वीरियसमाधिमनोसोमनस्सजीवितिन्द्रियानं पञ्चन्नं वसेन इन्द्रियसङ्गहो होति, इधापि बलसङ्गहो नत्थेव. यं पनेत्थ पदभाजनीये समाधिवीरियानं निद्देसे ‘‘समाधिबलं वीरियबल’’न्ति (ध. स. ५७०-५७२) बलवेवचनं वुत्तं, तं इतराहेतुकचित्तसम्पयुत्तेहि इमेसं बलवतरतादस्सनत्थं परियायतो वुत्तं. ततो एव हि सङ्गहवारे ‘‘द्वे बलानि होन्ती’’ति न वुत्तं, तस्मा अहेतुकेसु निप्परियायतो बलं नत्थि एवाति गहेतब्बं.

विसयादिप्पभेदतो पनेत्थ सोमनस्ससहगता ताव हदयवत्थुञ्ञेव निस्साय पञ्चद्वारे वोट्ठब्बनकिच्चाय च, मनोद्वारे अनुळारेसु छसु कामावचरारम्मणेसु आवज्जनकिच्चाय च मनोविञ्ञाणधातुया अनन्तरं जवनकिच्चं साधयमाना खीणासवानञ्ञेव हसितं उप्पादेन्ती पवत्तति. हसितं हि सोमनस्ससहगतकामावचरेहेव जवनेहि, तेसु असेखानं पञ्चहि किरियाजवनेहि, सेखानं पन कुसलेहि चेव दिट्ठिविप्पयुत्तलोभमूलेहि चाति छहि, पुथुज्जनानं दिट्ठिसम्पयुत्तेहि चाति अट्ठहीति तेरसहि चित्तेहि उप्पज्जति. उपेक्खासहगता पन पञ्चद्वारे हदयवत्थुञ्ञेव निस्साय सन्तीरणकिच्चाय विपाकमनोविञ्ञाणधातुया अनन्तरं वोट्ठब्बनकिच्चं, मनोद्वारे सब्बेसु छसुपि आरम्मणेसु सवत्थुका, अवत्थुका वा भवङ्गचलनानन्तरं आवज्जनकिच्चं साधयमाना पवत्तति. अयं हि तीसु भवेसु कस्सचि सचित्तकपुग्गलस्स न किस्मिञ्चि विसये न उप्पज्जति, सब्बञ्ञुतञ्ञाणसदिसं महागमनं नामेतं चित्तन्ति अयं विसेसो, सेसं तादिसमेव.

अहेतुककिरिया निट्ठिता.

सहेतुककामावचरकिरियावण्णना

अलोभादिकिरियाहेतुसम्पयुत्ता पन सहेतुका, ते सम्पयोगतो कुसला विय अट्ठविधा. सब्बोपेत्थ विनिच्छयो कुसलेसु वुत्तनयो एव. केवलं पनेत्थ विरतियो न सन्ति, कुसला च सेखपुथुज्जनानं वुत्तनयेन छसु द्वारेसु वत्थुं निस्साय वा अनिस्साय वा जवनकिच्चं साधयमाना पवत्तन्ति, इमे पन असेखानन्ति अयं विसेसो. कामावचरकिरिया.

रूपावचरकिरियावण्णना

रूपावचरकिरिया च कुसला विय पञ्चविधा. विनिच्छयो च तत्थ वुत्तनयो एव. केवलं हि कुसला सेखपुथुज्जनानं पञ्ञत्तारम्मणा, अभिञ्ञावसेन पवत्तं पञ्चमज्झानं सब्बारम्मणञ्च हुत्वा मनोद्वारे हदयवत्थुञ्ञेव निस्साय जवनकिच्चं साधयमाना पवत्तन्ति, इमे पन असेखानन्ति अयमेव विसेसो. रूपावचरकिरिया.

अरूपावचरकिरियावण्णना

अरूपावचरकिरिया च कुसला विय चतुब्बिधा. विनिच्छयो च तत्थ वुत्तनयो एव. केवलं हि कुसला सेखपुथुज्जनानं सवत्थुका, अवत्थुका वा हेट्ठा वुत्तनयेन यथायोगं पञ्ञत्तिमहग्गतारम्मणा मनोद्वारे जवनकिच्चं सायेमाना पवत्तन्ति, इमे पन असेखानन्ति अयं विसेसो. अरूपावचरकिरिया.

किरियाब्याकता निट्ठिता.

पकिण्णककथावण्णना

एत्थ ठत्वा सब्बे चित्तचेतसिकधम्मे जातिसङ्गहादितो समोधानेत्वा पकिण्णककथा वत्तब्बा. यथावुत्तानि हि चित्तानि कुसलानि एकवीसति, अकुसलानि द्वादस, विपाकानि छत्तिंस, किरियानि वीसति चाति सब्बानिपि एकूननवुतिविधानि, लोकुत्तरानं झानङ्गयोगभेदतो चत्तालीसविधत्ता एकवीससतं वा होन्ति. तेसु कामावचरानि चतुपञ्ञास, रूपावचरानि पन्नरस, अरूपावचरानि द्वादस, लोकुत्तरानि अट्ठ, चत्तालीसं वा. कामावचरेसु च कुसलानि अट्ठ, विपाकानि तेवीसति, किरियानि एकादस, अहेतुकानि अट्ठारस. सेसानि पन चतुभूमकानिपि सहेतुकानि. तेसु च जातितो चित्तगणना पुब्बे वुत्ताव. चेतसिका पन सद्धा सति हिरीओत्तप्पं अलोभो अदोसो कायपस्सद्धादयो द्वादस, तत्रमज्झत्तता अमोहो अप्पमञ्ञाद्वयं, विरतित्तयञ्च मोहो अहिरिकं अनोत्तप्पं उद्धच्चञ्च लोभो दिट्ठि दोसो विचिकिच्छा च मानो इस्सा मच्छरियं कुक्कुच्चं थिनं मिद्धञ्च फस्सो वेदना सञ्ञा चेतना एकग्गता जीवितिन्द्रियञ्च मनसिकारो च वितक्को विचारो पीति वीरियं छन्दो अधिमोक्खो चाति द्वेपञ्ञास होन्ति.

तत्थ तत्रमज्झत्तता, अप्पमञ्ञाद्वयं, मानादीनि छ, मनसिकारो छन्दो अधिमोक्खो चाति द्वादस धम्मा यथाठाने येवापनका एव, विरतित्तयं, उद्धच्चञ्च कत्थचि येवापनका. तेसु च तत्रमज्झत्तता मनसिकारो छन्दो अधिमोक्खो उद्धच्चं विरतियोति इमे ठपेत्वा सेसा अट्ठ यथाठाने अनियता एव, विरतियो पन कत्थचि अनियता, इमे पन एकादस ठपेत्वा सेसा एकचत्तालीस धम्मा नियता एव. तत्थ सद्धादयो पञ्चवीसति धम्मा कुसलाब्याकतायेव, मोहादयो चुद्दस अकुसला एव, फस्सादयो तेरस कुसलाकुसलाब्याकता तिजातिका. एकन्ततो हि कुसला वा अब्याकता वा धम्मा नत्थि, कुसलचित्तसम्पयुत्तसमये पन कुसला, अब्याकतचित्तसम्पयुत्तसमये अब्याकता च होन्ति. मोहादयो पन सरूपेनेव अकुसला, इतरे च तंसम्पयोगेन सब्बेपि चेते अत्थना सम्पयुत्तचित्तभेदेन भेदवन्तोव होन्तीति वेदितब्बा.

तेसु हि सद्धादयो एकूनवीसति सब्बेसु कुसलेसु चेव सहेतुकाब्याकतेसु चाति एकूनसट्ठिचित्तेसु उप्पज्जन्ति, ततो पच्चेकं एकूनसट्ठिप्पभेदा च होन्ति. एवमञ्ञेपि ञातब्बा. अमोहो तेसु ञाणविप्पयुत्तानि द्वादस ठपेत्वा सेसेसु, अप्पमञ्ञा पन कामावचरेसु सहेतुककिरियकुसलेसु चेव पञ्चमज्झानवज्जितरूपावचरेसु चाति अट्ठवीसतिचित्तेसु, विरतियो पन कामावचरकुसलेसु, लोकुत्तरेसु चाति सोळससु. एवमेते पञ्चवीसति धम्मा कुसलाब्याकतेसु उप्पज्जनतो कुसलाब्याकता नाम जाता. अकुसलेसु पन मोहादयो चत्तारो द्वादससुपि अकुसलचित्तेसु उप्पज्जन्ति, लोभो अट्ठसु लोभमूलेसु, दिट्ठि तत्थ दिट्ठिसम्पयुत्तेसु, मानो दिट्ठिविप्पयुत्तेसु, दोसो इस्सा मच्छरियं कुक्कुच्चं पटिघसम्पयुत्तेसु, थिनमिद्धं पञ्चसु ससङ्खारिकेसु, विचिकिच्छा विचिकिच्छासम्पयुत्ते एवाति. एवमेते चुद्दसपि सयं अकुसलत्ता, अकुसलेस्वेव उप्पज्जनतो च अकुसला नाम.

इतरेसु च फस्सादयो सत्त धम्मा सब्बचित्तेसु, न हि तं चित्तमत्थि, यं इमेसु एकेनापि विना उप्पज्जति. सब्बत्थका हि एते. वितक्कादयो पन यथायोगिका. तेसु हि वितक्को ताव द्विपञ्चविञ्ञाणवज्जितकामावचरेसु चेव एकादससु पठमज्झानिकरूपावचरलोकुत्तरेसु चाति पञ्चपञ्ञासचित्तेसु उप्पज्जति. विचारो पन तेसु चेव तथा दुतियज्झानिकचित्तेसु चाति छसट्ठिचित्तेसु. पीति चतुत्थज्झानिकवज्जितसोमनस्ससहगतेसु. वीरियं द्विपञ्चविञ्ञाणमनोधातुसन्तीरणत्तिकवज्जितेसु. छन्दो अहेतुकमोमूहवज्जितेसु. अधिमोक्खो द्विपञ्चविञ्ञाणविचिकिच्छायुत्तवज्जितेसु. एवमेते तेरस कुसलाकुसलाब्याकतेसु उप्पज्जनतो तिजातिका नाम जाता. सम्पयुत्तचित्तभेदेन चेसं पच्चेकं गणनाभेदोपि वेदितब्बो. यथा हि चित्तं सलक्खणतो एकविधम्पि सम्पयोगावत्थादिभेदेनेव भिन्नं, तथा चेतसिकापि पच्चेकन्ति ञातब्बा, विसेसं पन नेसं वक्खाम.

वत्थुसङ्गहे पन नेसं चित्तेसु ताव कामावचरविपाकमनोधातुहसितानि, दोससम्पयुत्तपटिघरूपावचरपठममग्गानि चाति तेचत्तालीस चित्तानि हेट्ठा वुत्तनयेन यथासकं वत्थूनि निस्सायेव उप्पज्जन्ति, अरूपावचरविपाकानि पन अनिस्सायेव, सेसानि द्वेचत्तालीस निस्सायपि, आरुप्पेसुपि उप्पज्जनतो अनिस्सायपि. अरूपीनं हि छपि वत्थूनि न सन्ति, रूपीनं पन घानादीनि तीणि, सब्बत्थ च तंतंवत्थुरहितानं सब्बत्थ नियतविञ्ञाणानिपि, असञ्ञीनं पन सब्बानिपि वत्थुविञ्ञाणानि न सन्ति. तेसं हि जीवितनवकमेव रूपं पटिसन्धि, पवत्तियं भवङ्गं, मरणकाले चुति च हुत्वा पवत्तति. यथा चेत्थ चित्तानं, एवं तंसम्पयुत्तचेतसिकानम्पि वत्थुतो सङ्गहभेदो वेदितब्बो. अयं पन विसेसो – तेसु हि दोसो इस्सा मच्छरियं कुक्कुच्चञ्च हदयवत्थुं निस्साय कामलोके एव उप्पज्जति. करुणामुदिता पन रूपलोकेपि, न अरूपे. तत्थ हि रूपावचरपुब्बभागानिपि न उप्पज्जन्ति, सेसा पन सब्बे निस्सायपि अनिस्सायपि तीसुपि भवेसु उप्पज्जन्ति. तत्थ हि फस्सादयो सत्त छपि वत्थूनि, इतरे पन हदयमेवाति, सेसं चित्तसमं.

किच्चद्वारसङ्गहे पन नेसं चित्तं यथा च चुद्दसहि किच्चेहि छद्वारिकद्वारविनिमुत्तभावेन, एवं पवत्तिक्कमो वेदितब्बो. यदा हि कुसलाकुसलबलेन तीसु भूमीसु सत्ता निब्बत्तन्ति, तदा तेसं मरणकाले येभुय्येन छन्नं द्वारानमञ्ञतरस्मिं पच्चुपट्ठितं कम्मकम्मनिमित्तगतिनिमित्तानमञ्ञतरं गहेत्वा उपेक्खासहगतविपाकाहेतुकमनोविञ्ञाणधातुद्वयञ्चेव अट्ठ महाविपाकानि, नव रूपारूपविपाकानि चेति एकूनवीसति चित्तानि हेट्ठा वुत्तनयेन यथासकभूमीसु पटिसन्धि हुत्वा उप्पज्जन्ति, तानेव भवङ्गचुतिवसेन द्वारविनिमुत्तानि नाम होन्ति. मरणकाले हि सत्तानं असञ्ञिसत्तविरहितानं भवन्तरे पटिसन्धिजनकं अतीतं कम्मं वा तंकम्मकरणकाले विसयोपकरणादिभूतं रूपादिछब्बिधम्पि अतीतादिभेदं कालविनिमुत्तञ्च कम्मनिमित्तं वा उपपज्जमानभवानुरूपं कप्परुक्खमातुकुच्छिनिरयग्गिजालादिगतिनिमित्तं वा कम्मबलेन यथारहं छन्नं द्वारानमञ्ञतरस्मिं सायन्हे पब्बतच्छाया पथवियं विय चित्तसन्ताने अल्लीयमानं उपट्ठाति. एवं उपट्ठिते च तस्मिं आरम्मणे कम्मबलेन निरन्तरं पवत्तमानचित्तसन्तानस्स आयुक्खयकम्मक्खयउभयक्खयउपच्छेदककम्मानमञ्ञतरेन पच्चासन्नमरणस्स तस्स तस्स वीथिचित्तभवङ्गानन्तरं चुतिचित्तं होति, तदनन्तरं कम्मकम्मनिमित्तादीसु यथागहितं आरब्भ यथारहं तीसु भवेसु यं किञ्चि पटिसन्धिचित्तं भवन्तरे पठमचित्तं हुत्वा उप्पज्जति.

तत्थ च दुहेतुकाहेतुकचुतियानन्तरं दस कामावचरपटिसन्धियोव होन्ति, न इतरा, कामावचरतिहेतुकाय चुतिया सब्बापि होन्ति, रूपावचराय पन चुतियापि अहेतुकपटिसन्धिरहिता, अरूपावचराय चुतिया हेट्ठिमवज्जितारुप्पपटिसन्धियो चेव कामावचरतिहेतुकपटिसन्धियो च, असञ्ञीनं पन रूपचुतितो भवन्तरे गहितपुब्बं कम्मादिमेवारब्भ अहेतुकरहिता कामावचरपटिसन्धियोव होन्ति, न इतरा. पुथुज्जनानं, पन सोतापन्नसकदागामीनञ्च चुतिया सुद्धावासेसु पटिसन्धि न होति, सेखानं द्विहेतुकाहेतुकासञ्ञिपटिसन्धियो, असेखानं पन सब्बापि पटिसन्धियो न होन्ति. ते हि चुतितो निरुपधिसेसनिब्बानेन अनुपादापरिनिब्बानप्पत्ता नाम होन्ति. एवं गहितपटिसन्धिनिरोधतो परं तदेव चित्तं तस्मिञ्ञेवारम्मणे भवङ्गं हुत्वा चुतिपरियोसानं असति वीथिचित्तुप्पादे सुपिनम्पि अदिस्वा निद्दोक्कमनकालादीसु अपरिमाणसङ्खम्पि नदीसोतं विय निरन्तरं पवत्तति. एवं एकूनवीसतिविञ्ञाणानं पटिसन्धिभवङ्गचुतिवसेन पवत्तिक्कमो वेदितब्बो.

एवं पन वत्तमाने भवङ्गसन्ताने यदा इन्द्रियपरिपाकमागम्म सभागपच्चयन्तरसहितं अतिमहन्तं रूपारम्मणं चक्खुद्वारे घट्टेति, तदा घट्टनानुभावेन द्विक्खत्तुं तत्थ भवङ्गचलनं होति, तदनन्तरं भवङ्गं वोच्छिन्दित्वा तस्मिं रूपारम्मणे किरियमनोधातु आवज्जनकिच्चं साधयमाना उप्पज्जित्वा निरुज्झति, तथा तदनन्तरं चक्खुविञ्ञाणद्वये यथारहमेकं दस्सनकिच्चं, तदनन्तरं विपाकमनोधातुद्वया अञ्ञतरं सम्पटिच्छनकिच्चं, तदनन्तरं विपाकमनोविञ्ञाणधातुत्तया अञ्ञतरं सन्तीरणकिच्चं, तदनन्तरं उपेक्खासहगतकिरियाहेतुकमनोविञ्ञाणधातु वोट्ठब्बनकिच्चं, तदनन्तरं एकूनतिंसकामावचरजवनेसु यं किञ्चि यथारहं सत्तक्खत्तुं, छक्खत्तुं, मरणकालादीसु पञ्चक्खत्तुमेव वा जवनकिच्चं साधयमानं, तदनन्तरं एकादससु तदारम्मणकिच्चेसु महाविपाकसन्तीरणेसु यथारहमेकं सकिं, द्विक्खत्तुं वा तदारम्मणकिच्चं साधयमानं उप्पज्जित्वा निरुज्झति, तदनन्तरं भवङ्गसन्तति एव पवत्तति. एवं चक्खुद्वारे सत्तकिच्चानि छचत्तालीस चित्तानि सम्भवन्ति.

यदा पन वुत्तनयेन सद्दारम्मणादीनि सोतद्वारादीसु घट्टेन्ति, तदापि चक्खुद्वारे विय पच्चेकञ्च छचत्तालीसेव भवन्ति. केवलं हेत्थ आवज्जनानन्तरं चक्खुविञ्ञाणट्ठाने सोतविञ्ञाणादिद्वयानि यथाक्कमं सवनादिकिच्चानि साधयमानानि उप्पज्जन्तीति. एवं पञ्चद्वारे अतिमहन्ते पञ्चारम्मणे चतुपञ्ञास कामावचरचित्तानेव सम्भवन्ति. केचि पनेत्थ ‘‘ससङ्खारिकजवनानि पञ्चद्वारे न उप्पज्जन्ति पुब्बप्पयोगासम्भवा, मनोद्वारेयेवेतानि उप्पज्जन्ती’’ति वदन्ति.

महन्ते पन तदारम्मणवज्जितानि. विसयस्स जवनसमकालमेव अतीतत्ता जवनावसाने भवङ्गं होति. परित्ते पन जवनम्पि नत्थि. वोट्ठब्बनं हेत्थ जवनट्ठाने ठत्वा द्वत्तिक्खत्तुं पवत्तित्वा निरुज्झति, ततो परं भवङ्गं होति. अयं पन वारो ‘‘दिट्ठं विय मे, सुतं विय मे’’तिआदिकथनकाले लब्भति. अतिपरित्ते पन वोट्ठब्बनप्पादा असण्ठहनतो भवङ्गचलनमत्तमेव, न आवज्जनादीनि. आवज्जनेन हि भवङ्गे आवट्टिते वोट्ठब्बनं अप्पत्वा अन्तरा चक्खुविञ्ञाणानन्तरं चित्तं भवङ्गं ओतरिस्सतीति नेतं ठानं विज्जति, नापि अप्पवत्तमाने विसये पञ्चद्वारिकवीथिचित्तानि पवत्तन्तीति. अयं पञ्चद्वारे विसयप्पवत्तिभेदेन चित्तप्पवत्तिनियमो.

मनोद्वारे पन छसु आरम्मणेसु आपाथगतेसु वुत्तनयेन भवङ्गचलनमनोद्वारावज्जनानन्तरं कुसलाकुसलफलनावज्जनकिरियचित्तेसु पञ्चपञ्ञासजवनकिच्चेसु यं किञ्चि कामावचरारम्मणमारब्भ पवत्तति, ततो पभुति कामावचरारम्मणे तदारम्मणं होति. अप्पनाजवने अयं पवत्तिक्कमो – समथविपस्सनाकम्मट्ठानिकानं हि यथासकविसये उप्पादितपुब्बभागभावनानं ‘‘इदानि अप्पना उप्पज्जिस्सती’’ति भवङ्गचलनावज्जनावसाने ञाणसम्पयुत्तकामावचरजवनेसु अञ्ञतरस्मिं यथारहं परिकम्मोपचारानुलोमगोत्रभुनामेन चतुक्खत्तुं, तिक्खत्तुमेव वा उप्पज्जित्वा निरुद्धे चतुत्थं, पञ्चमं वा महग्गतजवनेसु यं किञ्चि पठमकप्पनाभिञ्ञाभूतं एकवारमेव, झानसमापत्तिभूतं अनन्तवारम्पि जवति. लोकुत्तरजवनेसु पन कुसलानि एकसन्ताने एकवारमेव जवन्ति, तदनन्तरं यथासकं फलचित्तञ्च द्वत्तिवारं, फलसमापत्तिवीथियं फलमेव अनन्तवारम्पि जवति, निरोधसमापत्तियं पन अनुपुब्बनिरोधवसेन पठमज्झानतो यावाकिञ्चञ्ञायतना यथाक्कमं आवज्जनपरिकम्मादिवसेनेव समापज्जित्वा वुट्ठितस्स गोत्रभुतो अनन्तरं चतुत्थारुप्पजवने द्विक्खत्तुं जवित्वा निरुद्धे यथापरिच्छिन्नकालञ्च चित्तं न उप्पज्जति, वुट्ठानकाले च आवज्जनपरिकम्मचित्तनियामेन अनागामिफलं, अरहत्तफलं वा यथारहमेकवारमेव उप्पज्जति. तत्थ च कुसलगोत्रभुतो अनन्तरं कुसलञ्चेव आदितो फलत्तयञ्च अप्पेति, किरियागोत्रभुतो किरियं, अरहत्तफलञ्च. तत्थापि सोमनस्ससहगततो सोमनस्ससहगतमेव, उपेक्खासहगततो च उपेक्खासहगतमेव अप्पेति. असेखानमेव चेत्थ अरहत्तफलकिरियाजवनानि, यथासकं सेखानमेव सेसलोकुत्तरानि, सेखपुथुज्जनानमेव कुसलाकुसलानि, तिहेतुकानमेव अप्पना होन्ति, अयं जवननियमो.

अप्पनाजवनतो परं पन तदारम्मणं नत्थि. जवनारम्मणेसु हि कामावचरभूतेस्वेव कामावचरपटिसन्धिकानमेव अतिमहन्ते, विभूते च विसये तदारम्मणमुप्पज्जति. अतिइट्ठे पनारम्मणे सन्तीरणकिरियाजवनतदारम्मणानि सोमनस्ससहगतानि, इट्ठमज्झत्ते, अनिट्ठे च उपेक्खासहगतानि होन्ति. यदा पन दोमनस्सानन्तरं सोमनस्सस्स पट्ठाने पटिक्खित्तत्ता सोमनस्सपटिसन्धिकस्स अतिइट्ठादीसु पटिघे जविते तदारम्मणभवङ्गानि न उप्पज्जन्ति, तदा अञ्ञं परिचितपुब्बं परित्तारम्मणमारब्भ अनावज्जनम्पि निरोधतो वुट्ठहन्तस्स सामञ्ञफलं विय अन्तरा उपेक्खासहगतसन्तीरणं उप्पज्जति, तमनन्तरित्वा भवङ्गं होतीति अयं तदारम्मणनियमो.

एवं पन भवङ्गानन्तरं छद्वारे आवज्जनादीनि वीथिचित्तानि. इति यावतायुकं इमिनाव कमेन चित्तनियामतो विञ्ञाणानि पवत्तन्ति. वीथिचित्तानन्तरं, पन भवङ्गानन्तरं वा सब्बपच्छिमं तं एकूनवीसतिविधं भवङ्गमेव तस्मिञ्ञेवारम्मणे चुतिकिच्चञ्च साधयमानं पवत्तति, तस्मिं निरुद्धे सत्तो चुतो नाम होति. ततोपि चुतितो पुन पटिसन्धिभवङ्गवीथिचुतियोति एवं पुनप्पुनं चित्तसन्तानं यन्तयुत्तगोणो विय भवादीसु यावानुपादाय आसवेहि न विमुच्चति, तावाविच्छिन्नं पवत्तति एव. एवं पवत्तमाने च चित्तसन्ताने ‘‘त्वं भवङ्गं नाम होति, त्वं तदनन्तरं आवज्जनं…पे… त्वं तदनन्तरं तदारम्मणं नाम होति, त्वं पन भवङ्ग’’न्तिआदिना नियामको कत्ता नाम नत्थि, चित्तनियामेनेवेतं पवत्तति.

पञ्चविधो हि नियामो – बीजनियामो उतुनियामो कम्मनियामो धम्मनियामो चित्तनियामोति, तत्थ अङ्कुरपण्णदण्डपुप्फफलादिक्कमेन तेसं तेसं बीजानं अञ्ञोञ्ञविसदिसरुक्खतिणगच्छलतादिसन्ताने अत्तना सदिसफलदानं बीजनियामो नाम. तस्मिं तस्मिं समये तेसं तेसं रुक्खानं एकप्पहारेन पुप्फफलपल्लवानं गहणं उतुनियामो नाम. तस्स तस्स वा कुसलाकुसलकम्मस्स तंतंसदिसासदिसरूपारूपविपाकदानं, कम्मसरिक्खकविपाकदानञ्च कम्मनियामो नाम. बोधिसत्तानं पटिसन्धिग्गहणे, मातुकुच्छितो अभिनिक्खमने, अभिसम्बोधिधम्मचक्कप्पवत्तनादीसु च द्वत्तिंस पुब्बनिमित्तानि धम्मनियामो नाम. यथावुत्तेन भवङ्गावज्जनादिकिच्चक्कमेनेव चित्तप्पवत्ति चित्तनियामो नाम. इमिना पन चित्तनियामेन यथाक्कमं किच्चवन्तेसु चेतेसु चित्तेसु द्विपञ्चविञ्ञाणमनोधातुजवनानि यथासम्भवं एककिच्चट्ठानानि, सेसानि पन द्वितिचतुपञ्चकिच्चट्ठानानि, तानि च पुब्बे वुत्तानि, सुविञ्ञेय्यानि च. एवं एकद्वारिकादीनि च. यथा च चित्तानं, एवं तंसम्पयुत्तचेतसिकानम्पि किच्चद्वारवसेन सङ्गहो वेदितब्बो. अयं पन विसेसो – किच्चतो हि सब्बत्थका ताव सत्त चित्तं विय चुद्दस किच्चानि करोन्ति. वितक्कविचाराधिमोक्खा पन तयो दस्सनादिपञ्चकिच्चानि वज्जेत्वा नव, वीरियं ततो सम्पटिच्छनसन्तीरणानि वज्जेत्वा सत्त, पीति वोट्ठब्बनावज्जनानिपि वज्जेत्वा सन्तीरणेन सद्धिं छ, विरतिअप्पमञ्ञावज्जिता पन वीसति कुसलाब्याकता चेव छन्दो च सन्तीरणम्पि वज्जेत्वा पञ्च, ततो अप्पमञ्ञा तदारम्मणम्पि वज्जेत्वा चत्तारि, विरतियो पन कुसला जवनकिच्चमेव करोन्ति. द्वारतो च विरतियो मनोद्वारिका एव, तथा करुणामुदिता, द्वारविनिमुत्ता च पन होन्ति. मनोद्वारे एव हि दुच्चरितविरमणं सत्तपञ्ञत्तिग्गहणञ्च होति. अकुसला पन छद्वारिका, तत्थापि मानइस्सामच्छरियकुक्कुच्चानि मनोद्वारिकानेवाति केचि. अवसेसा छद्वारिका चेव द्वारविनिमुत्ता च. सेसं चित्तसदिसमेव. आरम्मणसङ्गहो पन नेसं परित्तारम्मणत्तिके आवि भविस्सतीति. अयं पकिण्णककथा.

चित्तुप्पादकण्डवण्णना निट्ठिता.

अब्याकतपदं पन नेव ताव निट्ठितं. अब्याकतेसु हि विपाकाब्याकतं, किरियाब्याकतञ्च विभत्तं, रूपाब्याकतं, पन निब्बानाब्याकतञ्च अवसिट्ठं. तत्थ रूपाब्याकतं ताव भूमितो कामावचरमेव, न भिन्नं, तथा सम्पयोगतोपि असम्भवो एव. सारम्मणधम्मानमेव, हि अञ्ञमञ्ञसम्पयोगो, न इतरेसन्ति. धम्मुद्देसतो पनेतं अट्ठवीसतिविधं होति. सेय्यथिदं – पथवीधातु आपोधातु तेजोधातु वायोधातु चक्खु सोतं घानं जिव्हा कायो रूपं सद्दो गन्धो रसो इत्थिन्द्रियं पुरिसिन्द्रियं जीवितिन्द्रियं हदयवत्थु कायविञ्ञत्ति वचीविञ्ञत्ति आकासो रूपस्स लहुता मुदुता कम्मञ्ञता रूपस्स उपचयो सन्तति जरता अनिच्चता कबळीकारो आहारोति. पदभाजनीये पनेत्थ किञ्चापि हदयवत्थु न आगतं, उपरि पन पट्ठानपाळियं ‘‘यं रूपं निस्साय मनोधातु च मनोविञ्ञाणधातु च वत्तन्ती’’तिआदिना (पट्ठा. १.१.८) सरूपेनेव आगमिस्सतीति तं इध गहितं. केचि पन मिद्धरूपं बलरूपं सम्भवरूपं जातिरूपं रोगरूपन्ति इमानिपि पञ्च गहेत्वा ‘‘तेत्तिंस रूपानि होन्ती’’ति वदन्ति, ते तेसं अभावं, अन्तोगधभावञ्च वत्वा पटिक्खिपितब्बा. इमेसु हि मिद्धं रूपमेव न होति अरूपधम्मत्ता नीवरणानं. मिद्धेनेव हि पचलायिकाकारेन रूपप्पवत्ति होति, बलरूपं पन वायोधातुया अन्तोगधं तंसभावत्ता, सम्भवरूपं आपोधातुया, जातिरूपं उपचयसन्ततीसु, रोगरूपञ्च जरताअनिच्चतासु पविसति सप्पच्चयसमुट्ठितरूपविकारभेदेसु रोगब्यपदेसतोति सब्बं रूपं अट्ठवीसतिविधमेव होति. अयं धम्मुद्देसतो विनिच्छयो.

लक्खणादितो पनेत्थ कक्खळत्तलक्खणा पथवीधातु, पतिट्ठानरसा, सम्पटिच्छनपच्चुपट्ठाना. पग्घरणलक्खणा आपोधातु, ब्रूहनरसा, सङ्गहपच्चुपट्ठाना. उण्हत्तलक्खणा तेजोधातु, परिपाचनरसा, मद्दवानुप्पदानपच्चुपट्ठाना. वित्थम्भनलक्खणा वायोधातु, समुदीरणरसा, अभिनीहारपच्चुपट्ठाना. चतस्सोपि चेता सेसभूतत्तयपदट्ठाना. रूपाभिघातारहभूतप्पसादलक्खणं, दट्ठुकामतानिदानकम्मसमुट्ठानभूतप्पसादलक्खणं वा चक्खु, रूपेसु आविञ्छनरसं, चक्खुविञ्ञाणस्स आधारभावपच्चुपट्ठानं, दट्ठुकामतानिदानकम्मजभूतपदट्ठानं. इदं पन यदेतं अक्खिकूपके पतिट्ठितं नहारुसुत्तकेन मत्थलुङ्गेन आबद्धमंसयुत्तं, यत्थ सेतम्पि अत्थि कण्हम्पि लोहितम्पि चत्तारिपि महाभूतानि, यञ्च सेम्हुस्सदत्ता सेतं, पित्तुस्सदत्ता कण्हं, रुहिरुस्सदत्ता लोहितकं, पथवुस्सदत्ता पत्थिण्णं होति, आपुस्सदत्ता पग्घरति, तेजुस्सदत्ता परिदय्हति, वायुस्सदत्ता परिब्भमति, यञ्च लोके नीलपखुमसमाकिण्णं कण्हसुक्कमण्डलविचित्तं नीलुप्पलदलसन्निभं दीघं पुथुलं चक्खूति वुच्चति, तस्स ससम्भारचक्खुनो सेतमण्डलपरिक्खित्तस्स कण्हमण्डलस्स मज्झे अभिमुखे ठितानं सरीरसण्ठानुप्पत्तिदेसे सत्तसु पिचुपटलेसु आसित्ततेलं पिचुपटलानि विय सत्त अक्खिपटलानि ब्यापेत्वा धारणनहापनमण्डनबीजनकिच्चाहि चतूहि धातीहि खत्तियकुमारो विय सन्धारणाबन्धनपरिपाचनसमुदीरणकिच्चाहि चतूहि धातूहि कतूपकारं आयुना अनुपालियमानं वण्णगन्धरसादीहि परिवुतं उतुचित्ताहारेहि उपत्थम्भियमानं पमाणतो ऊकासिरमत्तं चक्खुविञ्ञाणादीनं यथारहं वत्थुद्वारभावं साधयमानं तिट्ठति. वुत्तम्पि चेतं धम्मसेनापतिना –

‘‘येन चक्खुपसादेन, रूपानि मनुपस्सति;

परित्तं सुखुमं एतं, ऊकासिरसमूपम’’न्ति.

सद्दाभिघातारहभूतप्पसादलक्खणं, सोतुकामतानिदानकम्मसमुट्ठानभूतप्पसादलक्खणं वा सोतं, सद्देसु आविञ्छनरसं, सोतविञ्ञाणस्स आधारभावपच्चुपट्ठानं, सोतुकामतानिदानकम्मजभूतपदट्ठानं. इदं पन ससम्भारसोतबिलस्स अन्तो तनुतम्बलोमाचिते अङ्गुलिवेधकसण्ठाने पदेसे वुत्तप्पकाराहि धातुआदीहि कतूपकारानुपालनपरिवारोपत्थम्भं सोतविञ्ञाणादीनं यथारहं वत्थुद्वारभावं साधयमानं तिट्ठति.

गन्धाभिघातारहभूतप्पसादलक्खणं, घायितुकामतानिदानकम्मसमुट्ठानभूतप्पसादलक्खणं वा घानं, गन्धेसु आविञ्छनरसं, घानविञ्ञाणस्स आधारभावपच्चुपट्ठानं, घायितुकामतानिदानकम्मजभूतपदट्ठानं. इदञ्च ससम्भारघानबिलस्स अन्तो अजपदसण्ठाने पदेसे वुत्तप्पकारोपकारानुपालनपरिवारोपत्थम्भं घानविञ्ञाणादीनं यथारहं वत्थुद्वारभावं साधयमानं तिट्ठति.

रसाभिघातारहभूतप्पसादलक्खणा, सायितुकामतानिदानकम्मसमुट्ठानभूतप्पसादलक्खणा वा जिव्हा, रसेसु आविञ्छनरसा, जिव्हाविञ्ञाणस्स आधारभावपच्चुपट्ठाना, सायितुकामतानिदानकम्मजभूतपदट्ठाना. एसा च ससम्भारजिव्हामज्झस्स उपरि उप्पलदलग्गसण्ठाने पदेसे वुत्तप्पकारोपकारानुपालनपरिवारोपत्थम्भा जिव्हाविञ्ञाणादीनं यथारहं वत्थुद्वारभावं साधयमाना तिट्ठति.

फोट्ठब्बाभिघातारहभूतप्पसादलक्खणो, फुसितुकामतानिदानकम्मसमुट्ठानभूतप्पसादलक्खणो वा कायो, फोट्ठब्बेसु आविञ्छनरसो, कायविञ्ञाणस्स आधारभावपच्चुपट्ठानो, फुसितुकामतानिदानकम्मजभूतपदट्ठानो. अयं पन इमस्मिं काये यावता उपादिन्ना पथवीआपोकोट्ठासा होन्ति, तत्थ सब्बत्थ कप्पासपटले स्नेहो विय अनुगतो वुत्तप्पकारोपकारानुपालनपरिवारोपत्थम्भो कायविञ्ञाणादीनं यथारहं वत्थुद्वारभावं साधयमानो तिट्ठति. केचि (ध. स. अट्ठ. ६००) पन ‘‘तेजाधिकानं भूतानं पसादो चक्खु, विवरवायुआपपथविअधिकानं सोतघानजिव्हाकाया’’ति वदन्ति. अपरे (ध. स. अ. ६००) ‘‘तेजोसभावं चक्खु, आकासपथविआपवायुसभावा सोतघानजिव्हाकाया’’ति वदन्ति. ‘‘तेजादिसहकारित्ता, तेजादिगुणरूपादिविसयत्ता चा’’ति कारणञ्च यथाक्कमं वदन्ति. ते च वत्तब्बा – को पनेवमाह ‘‘सहकारिसभावेहेव इन्द्रियेहि भवितब्ब’’न्ति, ‘‘रूपादयो वा तेजादीनं गुणा’’ति. अविनिब्भोगेसु हि भूतेसु ‘‘अयं इमस्स गुणो, अयं इमस्स गुणो’’ति न लब्भा वत्तुन्ति. अथापि वदेय्युं ‘‘तेजादिअधिकेसु सम्भारेसु रूपादीनं अधिकभावदस्सनतो इच्छितब्बमेतं ‘रूपादयो तेजादीनं गुणा’’’ति, ते वत्तब्बा इच्छेय्याम, यदि आपाधिकस्स आसवस्स गन्धतो पथविअधिके कप्पासे गन्धो अधिकतरो सिया, तेजाधिकस्स च उण्होदकस्स वण्णतोपि सीतूदकस्स वण्णो परिहायेथ. यस्मा पनेतं उभयम्पि नत्थि, तस्मा पहायेथ तमेतेसं निस्सयभूतानं विसेसकप्पनं. यथा अविसेसेपि एककलापे भूतानं रूपरसादयो अञ्ञमञ्ञं विसदिसा होन्ति, एवं चक्खुपसादादयोपीति गहेतब्बमेतं. किं पनेसं विसेसकारणं नत्थीति? नो नत्थि. किं पन तन्ति? कम्ममेव नेसं असाधारणं कारणं जनकतण्हाजनितानं भूतानं विसेसतो. भूतविसेसे हि सति पसादोव नुप्पज्जति. समानानं हि भूतानं पसादो, न विसमानानन्ति पोराणा. एवं कम्मविसेसतो विसेसवन्तेसु चेतेसु चक्खुसोतानि असम्पत्तविसयग्गाहकानि अत्तनो निस्सयं अनल्लीननिस्सयेव विसये विञ्ञाणहेतुत्ता. घानजिव्हाकाया पन सम्पत्तविसयग्गाहका निस्सयवसेन चेव सयञ्च अत्तनो निस्सयं अल्लीने एव विसये विञ्ञाणहेतुत्ता.

केचि पन ‘‘चक्खुसोतानिपि सम्पत्तविसयग्गाहकानेव, दूरे ठितेसुपि चन्दरूपादीसु सीघयायिनयनरंसिसञ्ञोगेन, सद्दानञ्च परम्परायागन्त्वा सोतबिले घट्टनेन विञ्ञाणुप्पत्तितो. तेनेव हि कुट्टादिअन्तरितेसु, विच्छिद्दपब्बतलेणादिगतेसु च रूपसद्देसु विञ्ञाणं न उप्पज्जती’’ति वदन्ति. तेसम्पि हि चक्खुनो दूरासन्नेसु चन्दरुक्खादीसु अनुपलक्खितकालभेदेन रंसिसमायोजनसामत्थियं, सद्दानम्पि दूरासन्नानं अविदितताभेदं आगन्त्वा सोतबिलघट्टनसामत्थियं विञ्ञाणुप्पत्तिहेतुभूतं उपगन्तब्बं. ततो परं तत्थेव ठितानञ्ञेव विञ्ञाणुप्पादनसामत्थियोपगमनं. कुट्टलेणादिअन्तरितानञ्च रूपसद्दानं सहकारिपच्चयविरहतो अनापाथगमनं. इतरथा तेसम्पि तादिसेसु इन्द्रियसञ्ञोगं न धावितब्बं. गमननिवारणम्पि उप्पत्तिनिवारणमेव, तथेव सहकारिपच्चयविरहतो यादिसेव तेसं इन्द्रियसञ्ञोगो होति, तादिसे विञ्ञाणुप्पत्ति होतीति गहेतब्बं.

चक्खु ताव दूरे ठितानं चन्दादीनम्पि गहणतो असम्पत्तग्गाहकं होतु, सोतं पन दूरे रुक्खं छिन्दन्तानं, वत्थं धोवन्तानञ्च दूरतोव पञ्ञायमानकायविकारादिना सद्धिं सद्दं गहेतुं असमत्थताय कथं सणिकं ववत्थापयमानं तं असम्पत्तग्गाहकं होतीति? तत्थापि च कुठारिवत्थादीनं पठमनिपातसद्दानं मन्दताय यथा हत्थछिज्जमानसाखापलासचलनादिसमुट्ठितमन्दसद्दानं परम्परायागमनं नत्थि, तथा अनापाथगमनम्पि, पच्छा पन घट्टनानिघंसस्स बलवताय उप्पन्नमहासद्दानं आगमनं विय तत्थेव ठितानञ्ञेव आपाथगमनं होति, इतरथा दूरासन्नादिववत्थानानि न सियुं गन्धादीनं विय, तस्मा असम्पत्तगोचरानेवेतानि, घानादीनि च सम्पत्तगोचरानीति वेदितब्बानि.

अहिसुंसुमारपक्खिकुक्कुरसिङ्गालसदिसानि चेतानि. यथा हि अहि नाम बहिसित्तसम्मट्ठट्ठाने नाभिरमति, तं विहाय तिणपण्णगहनवम्मिकादिविसमज्झासयोव होति, एवं चक्खुपि सम्मट्ठभित्तिआदिं विहाय इत्थिपुरिसपुप्फलताचित्तादिविसमज्झासयं होति. यथा च सुंसुमारोपि बहि चरणं विहाय उदके बिलज्झासयो होति, एवं सोतम्पि वातपानच्छिद्दादिबिलज्झासयं होति. यथा हि गिज्झादिपक्खीपि भूमिरुक्खादिं विहाय आकासे पक्खन्दनज्झासयो होति, एवं घानम्पि उद्धग्गं हुत्वा गन्धपवेसकवाताकड्ढनत्थं आकासज्झासयं होति. यथा कुक्कुरो बहिगामचारं विहाय आमिसगवेसी गामज्झासयो महानसादिनिन्नचित्तो होति, एवं जिव्हापि आपज्झासया होति. यथा च सिङ्गालो बहिसुसानचारं विहाय मंसगवेसी सुसानज्झासयो होति, एवं कायोपि अनुपादिन्नं सुखसम्फस्ससयनादिं लभित्वापि उपादिन्नज्झासयो होति. अञ्ञं हि उपादिन्नकं अलभमाना सत्ता अत्तनो जण्णुकानि उरन्तरं पवेसेत्वा हत्थतले सीसं कत्वापि निपज्जन्ति. आलोकविवरवायुजलपथविपच्चयानि चेतानि विञ्ञाणुप्पादकानि. एवमेतेसं पञ्चन्नं पसादानं लक्खणरसपच्चुपट्ठानपदेसनिस्सयगोचरज्झासयप्पच्चयभेदेन ववत्थानं वेदितब्बं.

चक्खुपटिहननलक्खणं रूपं, चक्खुविञ्ञाणस्स विसयभावरसं, तस्सेव गोचरभावपच्चुपट्ठानं, चतुमहाभूतपदट्ठानं, यथा चेतस्स, एवं सब्बेसम्पि उपादारूपानं पदट्ठानं वेदितब्बं, विसेसं पन वक्खाम. तयिदं रूपं नीलपीतलोहितोदातकाळमञ्जिट्ठसामछायातपआलोकन्धकारादिवसेन अनेकविधं. केचि पन ‘‘अन्धकारो नाम आलोकाभावमत्तो एव, ततो एव तत्थ गतरूपानि न दिस्सन्ती’’ति वदन्ति, तं न युत्तं. यथा हि नीलमेघमणिआदीनं छाया आलोकविसदिसा वण्णायतनभूता होति, एवं भित्तिच्छदनभूमिपब्बतादिच्छाया च घनीभूता घटरूपादिच्छादनतो आलोकविसदिसो अन्धकारोति दट्ठब्बो, सोतपटिहननलक्खणो सद्दो, सोतविञ्ञाणस्स विसयभावरसो, तस्सेव गोचरभावपच्चुपट्ठानो. सो गीतभेरिसद्दादिवसेन अनेकविधो. घानपटिहननलक्खणो गन्धो, घानविञ्ञाणस्स विसयभावरसो, तस्सेव गोचरभावपच्चुपट्ठानो. सो मूलगन्धसारगन्धादिवसेन अनेकविधो. जिव्हापटिहननलक्खणो रसो, जिव्हाविञ्ञाणस्स विसयभावरसो, तस्सेव गोचरभावपच्चुपट्ठानो. सो मूलरसतचरसादीनं वसेन अनेकविधो.

इत्थिभावलक्खणं इत्थिन्द्रियं, इत्थीति पकासनरसं, इत्थिलिङ्गनिमित्तकुत्ताकप्पानं कारणभावपच्चुपट्ठानं. पुरिसभावलक्खणं पुरिसिन्द्रियं, पुरिसोति पकासनरसं, पुरिसलिङ्गनिमित्तकुत्ताकप्पानं कारणभावपच्चुपट्ठानं. उभिन्नम्पेसं इत्थिपुरिसलिङ्गादीनं कारणभावो न सरसतो अत्थि केनचि पच्चयेन नेसं पच्चयभावस्स पट्ठाने अनागतत्ता, अत्तनो पन जनकपच्चयभूतआगमनतोव. इत्थिपुरिसानं पटिनियतलिङ्गनिमित्तकुत्ताकप्पभावानुगुणरूपानम्पि नियमेन उप्पज्जनतो, लिङ्गनिमित्तादिवोहारानञ्च तप्पधानतो पच्चयभावो, इन्द्रियभावो च परियायतो वुत्तो. तेनेव हि इत्थिउभतोब्यञ्जनकस्स पुरिसिन्द्रियाभावेपि पुरिसलिङ्गनिमित्तादिब्यञ्जनं, पुरिसउभतोब्यञ्जनकस्स इत्थिन्द्रियाभावेपि इत्थिलिङ्गनिमित्तादिब्यञ्जनञ्च पुरिमकम्मतो एव उप्पज्जति. यदि हि नेसं तंतंइन्द्रियेनेव पटिनियतब्यञ्जनानि उप्पज्जेय्युं, दुतियब्यञ्जनस्स अभावो आपज्जति. न हि तेसं भावद्वयं अत्थि. यदि सिया, सब्बदापि ब्यञ्जनद्वयस्स भावप्पसङ्गो सिया. इत्थिउभतोब्यञ्जनकस्स हि इत्थिन्द्रियमेव विज्जति, न इतरं. तस्स पन यदा इत्थियं रागचित्तं उप्पज्जति, तदा पुरिसब्यञ्जनं पातुभवति, इत्थिब्यञ्जनं पटिच्छन्नं होति. तथा इतरस्स इतरं. यस्मा पनेसं एकमेव इन्द्रियं नियतं, तस्मा इत्थिउभतोब्यञ्जनको सयम्पि गब्भं गण्हाति, परम्पि गण्हापेति. पुरिसउभतोब्यञ्जनको परं गण्हापेति, सयं पन न गण्हाति. यथा तेसं उभतोब्यञ्जनकानं कम्मसहायं रागचित्तमेव ब्यञ्जनकारणं, न भावो, एवं पकतित्थिपुरिसानम्पि भावद्वयजनककम्मादिपच्चयो एव तंतंलिङ्गनिमित्तादिकारणन्ति गहेतब्बं. उभयम्पि चेतं पठमकप्पिकानं पवत्ते समुट्ठाति, ततो अपरभागे पटिसन्धियमेव, सब्बेसं पन पवत्ते एव परिवत्तति. इमेसु च पुरिसलिङ्गं उत्तमं, इत्थिलिङ्गं हीनं, तस्मा पुरिसलिङ्गं बलवअकुसलेन अन्तरधायति, इत्थिलिङ्गं दुब्बलकुसलेन पतिट्ठाति. इत्थिलिङ्गं पन अन्तरधायन्तं दुब्बलाकुसलेन अन्तरधायति, इतरं बलवकुसलेन पतिट्ठाति. एवं उभयम्पि सुगतियं अकुसलेनेव अन्तरधायति, कुसलेनेव पतिट्ठाति. कायप्पसादो विय च सकलसरीरब्यापकमेव, न च कायप्पसादादीनं ठितोकासे तिट्ठति.

यदि एवं न सब्बत्थ कायभाविन्द्रियानीति? नेवं परमत्थतो सब्बत्थ, विनिब्भुजित्वा पनेसं ओकासभेदं पञ्ञापेतुं न सक्का रूपरसादीनं विय. न हि परमत्थतो रूपे रसो अत्थि. यदि सिया, रूपग्गहणेनेव गहणं गच्छेय्य. एवं कायभाविन्द्रियानि परमत्थतो न सब्बत्थ, न च सब्बत्थ नत्थि विवेचेतुं असक्कुणेय्यताय हेट्ठा वुत्तलक्खणादिववत्थानतोपि चेसं असम्मिस्सता देसतो न विवेकाभावेपि. न केवलञ्च इमानेव, सब्बानिपि रूपानि असम्मिस्सानेव होन्ति. यथा हि पञ्चवण्णेन कप्पासेन वट्टिं कत्वा दीपे जलिते किञ्चापि जाला एकाबद्धा विय होन्ति, तस्स तस्स पन अंसुनो पाटियेक्कं जाला अञ्ञमञ्ञं असम्मिस्साव. एवं कायभाविन्द्रियादीनि एकस्मिं ठाने समोसटानिपि भिन्नट्ठानेसु हेट्ठुपरियादिवसेन नत्थि, तानिपि असम्मिस्सानेव होन्ति.

सहजरूपानं अनुपालनलक्खणं जीवितिन्द्रियं, तेसं पवत्तनरसं, तेसंयेव ठपनपच्चुपट्ठानं, यापयितब्बधम्मपदट्ठानं. अत्थिक्खणे एव चेतं सहजरूपानि अनुपालेति उदकं विय उप्पलादीनि, न भङ्गक्खणे सयं भिज्जमानत्ता, यथासकं पच्चयुप्पन्नेपि च धम्मे पालेति धाती विय कुमारं, सयंपवत्तितधम्मसम्बन्धेनेव च पवत्तति नियामको वियाति दट्ठब्बं.

मनोधातुमनोविञ्ञाणधातूनं निस्सयलक्खणं हदयवत्थु, तासञ्ञेव धातूनं धारणरसं, उब्बहनपच्चुपट्ठानं. इदं पन हदयवत्थु यदेतं अन्तोसरीरे द्विन्नं थनानं मज्झे बाहिरपत्तानि अपनेत्वा अधोमुखट्ठपितरत्तपदुममकुलसण्ठानं बहि मट्ठं, अन्तो कोसातकीफलस्स अब्भन्तरसदिसं, पञ्ञवन्तानं थोकं विकसितं, मन्दपञ्ञानं मकुळितं, हदयमंसयमकं परिक्खिपित्वा वक्कयकनकिलोमकपिहकादयो तिट्ठन्ति. तस्स ससम्भारहदयमंसस्स अन्तो पुन्नागट्ठिपतिट्ठानमत्ते आवाटके सण्ठितं अद्धपसतमत्तलोहितं सण्ठाति. तञ्च रागचरितस्स रत्तं, दोसचरितस्स काळकं, मोहचरितस्स मंसधोवनउदकसदिसं, वितक्कचरितस्स कुलत्थयूसवण्णं, सद्धाचरितस्स कणिकारपुप्फवण्णं, बुद्धिचरितस्स अच्छं विप्पसन्नं अनाविलं पण्डरं परिसुद्धं निद्धोतजातिमणि विय जुतिमन्तं होति, ब्यापेत्वा सन्धारणादिकिच्चेहि भूतेहि कतूपकारं आयुना अनुपालियमानं वण्णादिपरिवुतं उतुचित्ताहारेहि उपत्थम्भियमानं मनोधातुमनोविञ्ञाणधातूनञ्चेव तंसम्पयुत्तानञ्च वत्थुभावं साधयमानं तिट्ठति.

अभिक्कमादिप्पवत्तकचित्तसमुट्ठानवायोधातुया सहजरूपकायसन्थम्भनसन्धारणचलनस्स पच्चयाकारविकारलक्खणा कायविञ्ञत्ति, अधिप्पायप्पकासनरसा, कायविप्फन्दनहेतुभावपच्चुपट्ठाना, चित्तसमुट्ठानवायोधातुपदट्ठाना. वचीभेदप्पवत्तकचित्तसमुट्ठानपथवीधातुया उपादिन्नघट्टनस्स पच्चयाकारविकारलक्खणा वचीविञ्ञत्ति, अधिप्पायप्पकासनरसा, वचीघोसस्स हेतुभावपच्चुपट्ठाना, चित्तसमुट्ठानपथवीधातुपदट्ठाना. उभोपेता कायविप्फन्दनवचीघोसेहि सयं विञ्ञेय्यत्ता, अधिप्पायविञ्ञापनतो च ‘‘कायवचीविञ्ञत्तियो’’ति वुच्चन्ति. चक्खुसोतपथस्मिं हि ठत्वा केनचि हत्थविकारसीसुक्खिपनादिकायविकारे, सद्दे वा कते तथापवत्तरूपसद्दायतनानि चक्खुसोतविञ्ञेय्यानि, न तानि विञ्ञत्तियो, चित्तसमुट्ठितकलापगताय पन वायोधातुया सहजातरूपकायसन्धारणचलनादीनं पच्चयभूतो विकारो कायविञ्ञत्ति, तथा चित्तसमुट्ठितपथवीधातुया उपादिन्नघट्टनस्स पच्चयभूतो आकारविकारो वचीविञ्ञत्ति. न च ता चक्खुसोतविञ्ञेय्या, ता पन मनोद्वारिकजवनेहि तालपण्णादिसञ्ञाय उदपानादीनि विय यथागहितकायविकारवचीघोसानुसारेन तिरच्छानानम्पि विञ्ञेय्या, तदनुसारेनेव ‘‘इदञ्चिदञ्च एस कारेति, वदति चा’’ति अधिप्पायो च विञ्ञेय्यो होति, तस्मा सयं विञ्ञेय्यतो, अधिप्पायविञ्ञापनतो च ‘‘विञ्ञत्तियो’’ति वुच्चन्ति.

तत्थ च मनोद्वारिकजवनवीथियं सत्तसु कामावचरजवनेसु कायविञ्ञत्तिजनकेसु पुरिमेहि छहि जवनेहि समुट्ठितवायोधातुयो उपत्थम्भनसन्धारणकिच्चमेव कातुं सक्कोन्ति, अभिक्कमादिं पन निप्फादेतुं न सक्कोन्ति. सत्तमजवनसमुट्ठिता पन हेट्ठा छहि जवनेहि समुट्ठितवायोधातुयोपत्थम्भं लभित्वा सत्तहि युगेहि आकड्ढितब्बभारं सकटं सत्तमयुगयुत्तगोणो विय इतरछयुगयुत्तगोणोपत्थम्भं लभित्वा रूपकायस्स अभिक्कमपटिक्कमादिं कारेतुं सक्कोति, एवं वचीविञ्ञत्तिजनकेपि सत्तमजवनेहि समुट्ठिताय पथवीधातुयापि उपादिन्नघट्टनस्स पच्चयभावो वेदितब्बो. इध पन पुरिमजवनसमुट्ठिताय उपत्थम्भकत्तं, सत्तमजवनसमुट्ठिताय चलनपच्चयत्तञ्च नत्थि तेसं वायोधातुकिच्चत्ता, पुरिमसहगता पन पच्छिमा पथवीधातु उपादिन्नघट्टनसमत्था होति, सेसं तादिसमेव. चित्तसमुट्ठितकाये पन वायोधातुया चलन्ते तदुपत्थम्भिततेसमुट्ठानिकानम्पि चलनतो सकलकायस्स अभिक्कमादयो होन्ति उदके गच्छन्ते तत्थ पतिततिणपण्णानि वियाति दट्ठब्बं.

रूपपरिच्छेदलक्खणा आकासधातु, रूपपरियन्तप्पकासनरसा, रूपमरियादपच्चुपट्ठाना, असम्फुट्ठभावपच्चुपट्ठाना, छिद्दविवरभावपच्चुपट्ठाना वा, परिच्छिन्नरूपपदट्ठाना, याय परिच्छिन्नेसु रूपेसु ‘‘इदमितो उद्धं, अधो, तिरिय’’न्ति च होति.

अदन्धतालक्खणा रूपस्सलहुता, रूपानं गरुभावविनोदनरसा, लहुपरिवत्तितापच्चुपट्ठाना, लहुरूपपदट्ठाना. अथद्धतालक्खणा रूपस्समुदुता, रूपानं थद्धभावविनोदनरसा, सब्बकिरियासु अविरोधितापच्चुपट्ठाना, मुदुरूपपदट्ठाना. सरीरकिरियानुकूलकम्मञ्ञभावलक्खणा रूपस्सकम्मञ्ञता, अकम्मञ्ञताविनोदनरसा, अदुब्बलभावपच्चुपट्ठाना, कम्मञ्ञतारूपपदट्ठाना. एता पन तिस्सोपि अञ्ञमञ्ञं न विजहन्ति, गरुथद्धअकम्मञ्ञरूपपटिपक्खभावेन च समुट्ठितानं उतुचित्ताहारजानं लहुमुदुकम्मञ्ञभूतानं रूपानं विकारताय च परियायतो गरुथद्धाकम्मञ्ञभावविनोदनकिच्चा वुत्ता, न पन सभावतो सयं अविज्जमानत्ता.

आचयलक्खणो रूपस्सउपचयो, पुब्बन्ततो रूपानं उम्मुज्जापनरसो, निय्यातनपच्चुपट्ठानो, परिपुण्णभावपच्चुपट्ठानो वा, उपचितरूपपदट्ठानो. पवत्तिलक्खणा रूपस्ससन्तति, अनुप्पबन्धनरसा, अनुपच्छेदपच्चुपट्ठाना, अनुप्पबन्धकरूपपदट्ठाना. उभयम्पेतं जातिरूपस्सेवाधिवचनं. सम्पिण्डितानं हि चतुसमुट्ठानिकरूपानं पठमुप्पत्ति उपचयो नाम, उपरूपरुप्पत्ति सन्तति नाम. तेनेव तासं पदभाजनीये ‘‘यो रूपस्स उपचयो, सा रूपस्स सन्तती’’ति (ध. स. ६४२) वुत्तं, आकारनानत्ततो पन विसुं उद्दिट्ठा.

रूपपरिपाकलक्खणा रूपस्सजरता, उपनयनरसा, सभावानपगमेपि नवभावापगमपच्चुपट्ठाना वीहिपुराणभावो विय, परिपच्चमानरूपपदट्ठाना. खणे खणे भिज्जमानापि चेसा उपादिन्नेसु खण्डदन्तादितो, अनुपादिन्नेसु रुक्खलतादीसु वण्णविकारादितो च अन्तरन्तरा च सुविञ्ञेय्यविकारत्ता ‘‘पाकटजरा, सवीचिजरा’’ति च वुच्चति, मणिकनकचन्दसूरियादीसु दुविञ्ञेय्यत्ता, निरन्तरत्ता च ‘‘अपाकटजरा, अवीचिजरा’’ति वुच्चति. ईदिसेसु हि कप्पविनासादिकाले विकारतो जरा पञ्ञायेय्य. सब्बदापि पन अपञ्ञायमानविकारत्ता अरूपधम्मेसु जरा पटिच्छन्नजरा नाम. न च तत्थ वण्णविकारादयो जरा तेसं चक्खुविञ्ञेय्यतो. न हि जरा चक्खुविञ्ञेय्या, मनोविञ्ञेय्या पन होति. यथा ओघेन परिभिन्नभूमिआदिदस्सनेन अदिट्ठोपि ओघो सुविञ्ञेय्यो होति, एवं विकारदस्सनेन जराति गहेतब्बं.

परिभेदलक्खणा रूपस्सअनिच्चता, संसीदनरसा, खयवयपच्चुपट्ठाना, परिभिज्जमानरूपपदट्ठाना. न केवलञ्चेतानि उपचयादिचतूहि गहितानि जातिजरामरणानि रूपधम्मानमेव, अरूपधम्मानम्पि होन्तियेव. एतानि च इमेसं सत्तानं अरञ्ञप्पवेसकपविट्ठपरिपातकपतितघातकचोरेहि यथाक्कमं सदिसानीति दट्ठब्बानि.

ओजालक्खणो कबळीकारो आहारो, रूपाहरणरसो, उपत्थम्भनपच्चुपट्ठानो, कबळं कत्वा आहरितब्बवत्थुपदट्ठानो. अयं लक्खणादितो विनिच्छयो.

सङ्गहतो पन सब्बम्पेतं रूपं खन्धतो एकविधं रूपक्खन्धोव होति, तथा अहेतुकं सप्पच्चयं सङ्खतं लोकियं सासवं सञ्ञोजनीयं ओघनीयं योगनीयं नीवरणीयं परामट्ठं संकिलेसिकं अनारम्मणं अप्पहातब्बन्तिआदिना च एकविधं, तं पुन भूतोपादायवसेन दुविधं, तथा निप्फन्नानिप्फन्नादिवसेन च. तत्थ पथवीआदीनि चत्तारि महाभूतानि भूतरूपं नाम, सेसं उपादारूपं नाम. पथवीआदयो सत्तरस, कबळीकारो आहारो चेति अट्ठारसविधम्पि परमत्थतो विज्जमानत्ता निप्फन्नरूपं नाम, इतरं अनिप्फन्नरूपं नाम. चक्खादयो पञ्च पसादा, भावद्वयं, जीवितिन्द्रियन्ति अट्ठविधम्पि इन्द्रियरूपं नाम, इतरं अनिन्द्रियं. तानि इन्द्रियानि चेव हदयञ्चाति नवविधम्पि उपादिन्नं, इतरं अनुपादिन्नं, पञ्च पसादा, चत्तारो रूपसद्दगन्धरसा, आपोधातुविवज्जितभूतत्तयञ्चाति द्वादसविधम्पि ओळारिकरूपं, सन्तिकेरूपं, सप्पटिघरूपञ्च, सेसं सुखुमरूपं, दूरेरूपं, अप्पटिघरूपञ्च. पसादा, हदयञ्च वत्थुरूपं, इतरं अवत्थुरूपं. पसादा, विञ्ञत्तिद्वयञ्च द्वाररूपं, इतरं अद्वारं. पसादा अज्झत्तिकरूपं, गोचरग्गाहिकरूपञ्च, इतरं बाहिरं, अगोचरग्गाहिकरूपञ्च. चत्तारि भूतरूपानि, रूपगन्धरसओजा चाति इदं सुद्धट्ठकं अविनिब्भोगरूपं नाम, इतरं विनिब्भोगरूपं.

चक्खु नचक्खूति एवमादिवसेन च दुविधं होति. पुन तं सनिदस्सनत्तिकवसेन तिविधं होति. तत्थ रूपायतनं सनिदस्सनसप्पटिघं, सेसमोळारिकरूपं अनिदस्सनसप्पटिघं, सब्बम्पि सुखुमरूपं अनिदस्सनअप्पटिघं. तथा कम्मजादित्तिकवसेन. तत्थ नवविधं उपादिन्नरूपं, सुद्धट्ठकं, आकासो च कम्मजं नाम, विञ्ञत्तिद्वयं, लहुतादित्तयञ्च सद्दो अकम्मजं नाम, उपचयादिचतुब्बिधं लक्खणरूपं अजं नाम. सुद्धट्ठकं, आकासो, विञ्ञत्तिद्वयं, लहुतादित्तयं, सद्दो च चित्तजं नाम, तदवसेसं लक्खणरूपविरहितं अचित्तजं नाम, लक्खणरूपं अजं नाम. सुद्धट्ठकं, आकासो, लहुतादित्तयञ्च आहारजं नाम, सेसं लक्खणवज्जितं अनाहारजं नाम, लक्खणं अजं नाम. सुद्धट्ठकं, आकासो, लहुतादित्तयं, सद्दो च उतुजं नाम, सेसं लक्खणविरहितं अनुतुजं नाम, लक्खणं अजं नाम. लक्खणानि हि जायमानजीयमानपरिभिज्जमानधम्मानं सभावताय कुतोचि जातिवोहारं न लभन्ति भेसम्पि जातिआदिप्पसङ्गतो. न हि ‘‘जाति जायति, जरा जीरति, मरणं मीयती’’ति वोहरितुं युत्तं अनवट्ठानतो. तदवसेसानं पन आकासविञ्ञत्तादिअनिप्फन्नानं यदिपि परमत्थतो अविज्जमानताय न कुतोचि उप्पत्ति अत्थि, तथापि तथा तथा पवत्तरूपं उपादाय नेसं विज्जमानवोहारस्सेव हेतुसमुप्पन्नवोहारस्सापि विरोधाभावतो सहेतुकता वुत्ता. यं पन पाळियं ‘‘रूपायतनं…पे… रूपस्स उपचयो रूपस्स सन्तति कबळीकारो आहारो. इमे धम्मा चित्तसमुट्ठाना’’तिआदीसु (ध. स. १२०२) जातियापि कुतोचि जातत्तं वुत्तं, तं रूपजनकपच्चयानं किच्चानुभावलक्खणे दिट्ठत्ता रूपुप्पत्तिक्खणे विज्जमानतं सन्धाय वुत्तं, जरामरणानं पन रूपुप्पत्तिक्खणे अभावतो न वुत्तं. ‘‘जरामरणं, भिक्खवे, अनिच्चं सङ्खतं पटिच्चसमुप्पन्न’’न्ति (सं. नि. २.२०) इदं पन जरामरणसीसेन तथापवत्तविञ्ञाणनामरूपादीनमेव गहितत्ता वुत्तन्ति वेदितब्बं. यं तं रूपं अज्झत्तिकं, तं उपादा, यं तं रूपं बाहिरं, तं अत्थि उपादा, अत्थि नो उपादाति एवमादिना नयेनापि तिविधं होति.

पुन तं सब्बं दिट्ठसुतमुतविञ्ञातवसेन चतुब्बिधं होति. तत्थ रूपायतनं दिट्ठं नाम, सद्दो सुतं नाम, गन्धरसफोट्ठब्बानि पत्वाव गहेतब्बतो मुतं नाम, सेसं मनसा विञ्ञातब्बतो विञ्ञातं नाम. तथा रूपरूपचतुक्कादिवसेन चतुब्बिधं, तत्थ अट्ठारसविधं निप्फन्नं रूपरूपं नाम, आकासो परिच्छेदरूपं नाम, विञ्ञत्तिद्वयं, लहुतादित्तयञ्च विकाररूपं नाम, उपचयादिचतुब्बिधं लक्खणरूपं नाम. तथा हदयवत्थु वत्थु, न द्वारं नाम, विञ्ञत्तिद्वयं द्वारं, न वत्थु नाम, चक्खादयो पञ्च पसादा वत्थु चेव द्वारञ्च नाम, सेसं नेव वत्थु न द्वारं नामाति एवमादिना नयेन चतुब्बिधं.

तं पुन एकजादिवसेन पञ्चविधं. नवविधं हि उपादिन्नरूपं कम्मेनेव, विञ्ञत्तिद्वयञ्च चित्तेनेव उप्पज्जनतो एकजं नाम, सद्दो उतुचित्तेहि उप्पज्जनतो द्विजं नाम, लहुतादित्तयं उतुचित्ताहारेहि उप्पज्जनतो तिजं नाम, सुद्धट्ठकं, आकासो च चतूहिपि उप्पज्जनतो चतुज्जं नाम, लक्खणानि अजं नाम. एवमादिना पञ्चविधं होति.

तं पुन चक्खुसोतघानजिव्हाकायमनइन्द्रियविञ्ञेय्यवसेन छब्बिधं. सत्तविञ्ञाणधातुविञ्ञेय्यवसेन सत्तविधं. तदेव मनोविञ्ञाणधातुविञ्ञेय्यं भूतोपादायवसेन द्विधा कत्वा अट्ठविधं होति. तत्थ हि आपोधातु मनोविञ्ञाणेनेव विञ्ञेय्यं भूतरूपं नाम, इतरं पसादसहितसुखुमरूपं मनोविञ्ञाणविञ्ञेय्योपादायरूपं नाम. तदेव पुन मनोविञ्ञाणविञ्ञेय्योपादायरूपं इन्द्रियानिन्द्रियवसेन द्विधा कत्वा नवविधं होति. तं पुन पसादविसयआपोधातुभावहदयजीवितपरिच्छेदविकारलक्खणआहारवसेन दसविधं होति.

तदेव पुन चक्खायतनं सोतायतनं घानायतनं जिव्हायतनं कायायतनं रूपायतनं सद्दायतनं गन्धायतनं रसायतनं फोट्ठब्बायतनं धम्मायतनन्ति एवं आयतनतो एकादसविधं होति, तथा धातुवसेन. तत्थ आपोधातुविवज्जितभूतत्तयं फोट्ठब्बायतनं फोट्ठब्बधातु ‘‘कायविञ्ञेय्यं, कायविञ्ञाणविञ्ञेय्य’’न्ति च वुच्चति, सुखुमरूपं धम्मायतनं धम्मधातूति, तदेव पसादसहितं ‘‘मनोविञ्ञेय्यं, मनोविञ्ञाणविञ्ञेय्य’’न्ति च वुत्तं. सेसं सुविञ्ञेय्यमेव.

कस्मा पनेत्थ आपोधातुविवज्जितानञ्ञेव भूतानं फोट्ठब्बता वुत्ता, ननु आपोधातुपि सीतवसेन फुसित्वा वेदितब्बाति? न सीतस्सापि तेजोधातुत्ता. उण्हमेव हि सीतन्ति ब्यपदिस्सति. कठिनाकठिनतं उपादाय रुक्खादिविरळच्छाया विय, तं वा उपादाय सन्दच्छायादि, अञ्ञथा कस्सेतं सीतत्तं सभावं सिया. ‘‘आपोधातुया’’ इति चे. यदि एवं उण्होदकादीसु आपत्तं न सिया आपोतेजानञ्च सहपवत्तानं विरुद्धलक्खणत्ता, न च सा तेजोसन्निधाने सीतत्तं विहाय तिट्ठति. न हि सभावा केनचि सहभावेन तंसभावं जहन्ति अभावापत्तितो, नापिस्सा सीतभावं मुञ्चित्वा अपरसभावो अत्थि, येन सहभावो युज्जेय्य. यदि सिया ‘‘आपो सीतत्त’’न्ति, भावद्वयं सिया अञ्ञोञ्ञविलक्खणसभावत्ता भावस्स, अथापि न सीतत्तं, आपोधातुया सरूपं सीतगुणो, सो च उण्हसन्निधाने विगच्छति, गुणीरूपमेव तिट्ठतीति चे? तदा तहिं सयं अफोट्ठब्बाव आपोधातु, न नियतफस्सवतीति च सिया, यो च सीतफस्सो गुणोति सुवुत्तो, सो अम्हेहि तेजोधातुविसेसोति.

अयमेव विसेसोति चे, ननु सीतत्तं, उण्हत्तञ्च अञ्ञोञ्ञविरुद्धं, कथं तेजोधातुया सभावं सियाति? नायं दोसो एककलापे तेसं सम्भवाभावतो, भिन्नकलापेसु पन पवत्तियं आलोकन्धकारनीलपीतादीनं वण्णायतनता विय तेजोधातुत्तं न विरुज्झतीति. यदि आपोधातुया न सीतत्तं सरूपं, किं पनस्सा सरूपन्ति? द्रवता. यदि एवं द्रवतापि फुसित्वा ञातब्बतो फोट्ठब्बं सियाति? न सीतादिं फुसित्वा मनसाव वण्णं दिस्वा ञातब्बतो. अन्धकारे सयन्ता हि अतिसीतलताय पत्तादिं फुसित्वा ‘‘उदकं एत्था’’ति आसङ्किता होन्ति, उदकं वा फुसित्वा सप्पादिसञ्ञिनो, तस्मा अफोट्ठब्बमेव आपोधातु, इतरभूतत्तयमेव फोट्ठब्बन्ति गहेतब्बं.

किं पनेतं भूतत्तयं एकतो आरम्मणं कत्वा कायविञ्ञाणं उप्पज्जितुं सक्कोति, न सक्कोतीति? न सक्कोति. कस्मा? आभुजितवसेन वा उस्सदवसेन वा तेसु एकमेवारम्मणं कत्वा उप्पज्जनतो. आभुजितवसेन हि ओदनथालियं सित्थं गहेत्वा थद्धमुदुभावं वीमंसन्तस्स, उण्होदकभाजने वा हत्थं ओतारेत्वा उण्हभावं वीमंसन्तस्स, उण्हसमये वा वातपानं विवरित्वा वातेन सरीरं पहरापेन्तस्स च तत्थ तत्थ किञ्चापि इतरं भूतत्तयम्पि अत्थि, यथाभुजितं पन तंतंपथवीतेजोवायोधातुमेव यथाक्कमं आरब्भ कायविञ्ञाणं उप्पज्जति. एवं आभुजितवसेन आरम्मणं करोति नाम. उस्सदवसेन पन भुञ्जनसमये सक्खरं डंसन्तस्स, मग्गे वा अग्गिं अक्कमन्तस्स, बलववातेन वा कण्णसक्खलियम्पि पहरन्तस्स च तत्थ तत्थ किञ्चापि इतरभूतत्तयम्पि अत्थि, यथाउस्सदं पन तंतंपथवीतेजोवायोधातुमेवारब्भ यथाक्कमं कायविञ्ञाणं उप्पज्जति. अग्गिम्हि वा निमुग्गसकलसरीरस्स यदिपि एकप्पहारेन अग्गिना कायो घट्टीयति, यस्मिं यस्मिं पन ठाने कायप्पसादो उस्सन्नो होति, यत्थ यत्थ वा पन विसयघट्टनानिघंसो बलवा होति, तत्थ तत्थेव पठमं कायविञ्ञाणं उप्पज्जति, पच्छा इतरट्ठानेसु. खणपरित्तताय पन सहसा परिवत्तित्वा उप्पज्जनवसेन एकप्पहारेन सकलसरीरं डय्हमानं विय खायति. न हि एकस्मिं खणे बहूनि विञ्ञाणानि उप्पज्जन्ति, ब्यापेत्वा वा एकं. एकेकस्मिं पन अविनिब्भोगे कायदसके एकमेव कायविञ्ञाणं उस्सदवसेन उप्पज्जति, एवं इतरवत्थूसुपि विञ्ञाणानं अविनिब्भोगे पदेसे एकेकानमेव उप्पत्ति वेदितब्बा. एवं उस्सदवसेन आरम्मणं करोति नाम.

केन पन चित्तस्स आरम्मणसङ्कन्ति होतीति? अज्झासयतो, विसयाधिमत्ततो वा. नानाठानेसु हि चित्तपटिमादीनि पस्सितुकामस्स पठमं एकट्ठाने दिस्वा ततो इतरट्ठानेसु च रूपानि पस्सितुं सरसेनावज्जनं उप्पज्जति. एवं अज्झासयतो सङ्कन्ति होति. रूपारम्मणं पन महन्तम्पि पस्सन्तस्स सब्बतूरियनिग्घोसे उट्ठिते तं वा सुणन्तस्स मनुञ्ञामनुञ्ञे अधिमत्तगन्धरसफोट्ठब्बे इन्द्रियेसु घट्टिते इतरितरे चित्तं सङ्कमति, एवं विसयाधिमत्ततो सङ्कन्ति होतीति अयमेत्थ सङ्गहतो विनिच्छयो. सुञ्ञतो, पन अतीतादिवसेन पच्चेकं अनन्तप्पभेदतो च विनिच्छयो चित्तविभत्तियं वुत्तनयानुसारेन यथानुरूपं वेदितब्बो.

समुट्ठानतो, पनेत्थ भवयोनीसु पवत्तिक्कमतो च पकिण्णककथा वेदितब्बा – चतुसमुट्ठानिकानि हि रूपानि उप्पज्जमानानि द्वीसु भवेसु चतूसु योनीसु दसकादिकलापवसेनेव पटिसन्धिप्पवत्तीसु यथासम्भवं समुप्पज्जन्ति. तत्थ कम्मजेसु ताव वीसतिया कामावचरकुसलाकुसलेहि कामलोकेयेव संसेदजानं, ओपपातिकानञ्च छ वत्थूनि, भावद्वये अञ्ञतरं, जीवितञ्चाति अट्ठ रूपानि यथासम्भवं पटिसन्धितो पट्ठाय पातुभवन्ति. तानि च सुद्धट्ठकं, जीवितञ्च जीवितनवकं, तदेव नवकं चक्खुना सह चक्खुदसकं, सोतेन सोतदसकं, घानेन घानदसकं, जिव्हाय जिव्हादसकं, कायेन कायदसकं, हदयवत्थुना वत्थुदसकं, भावञ्ञतरेन भावदसकञ्चाति नव कलापा हुत्वा उप्पज्जन्ति. नपुंसकानं पनेत्थ भावदसकं नत्थि, तथा जच्चन्धादीनं चक्खुसोतघानदसकानि. एवं अण्डजजलाबुजानम्पि, तेसं पन पटिसन्धिचित्तेन सह कायवत्थुभावदसकानेव उप्पज्जन्ति, ततो पवत्तिकाले जीवितनवकचक्खुदसकादीनि यथानुरूपं उप्पज्जन्ति. रूपभवे पन घानदसकादित्तयं, भावदसकद्वयं, उदरग्गिनवकञ्च नत्थि, सेसानि पञ्चहि रूपावचरकुसलकम्मेहि पटिसन्धितो पभुति उप्पज्जन्ति. अञ्ञञ्ञीनं पन पञ्चमज्झानकुसलेन जीवितनवकमेव. एवं कामरूपावचरकम्मसमुट्ठिता नव रूपकलापा द्वीसु भवेसु चतूसु योनीसु यथासम्भवं पटिसन्धितो पट्ठाय याव चुतिचित्तोपरिसत्तरसमचित्तस्स ठिति, ताव चित्तस्स उप्पादठितिभङ्गसङ्खातेसु तीसु खणेसु निरन्तरं अज्झत्तसन्ताने एव उप्पज्जन्ति, ततो पभुति अनुप्पज्जित्वा चुतिचित्तेन सह निरुज्झन्ति.

चित्तजानि पन पञ्चवोकारभवे द्विपञ्चविञ्ञाणआरुप्पविपाकवज्जितपञ्चसत्ततिचित्तेहि अत्तनो अत्तनो उप्पत्तिक्खणे एव समुट्ठापितानि पठमभवङ्गमुपादाय चुतिचित्तपरियोसानं अज्झत्तसन्ताने एव सुद्धट्ठकं, तदेव कायविञ्ञत्तिया सह कायविञ्ञत्तिनवकं, वचीविञ्ञत्तिसद्देहि वचीविञ्ञत्तिदसकं, लहुतादित्तयेन लहुतादेकादसकं, कायविञ्ञत्तिलहुतादीहि द्वादसकं, वचीविञ्ञत्तिसद्दलहुतादीहि तेरसकञ्चाति छ कलापा हुत्वा यथायोगं पवत्तन्ति. रूपजनकचित्तेसु चेत्थ सोमनस्ससहगतकामावचरजवनानि इरियापथविञ्ञत्तिहसनसहितं सब्बं चित्तजरूपं समुट्ठापेन्ति, सेसकामावचरजवनाभिञ्ञावोट्ठब्बनानि हसनवज्जं, अप्पनाजवनानि च इरियापथादिविरहितमेव, यथापवत्तं पन इरियापथं अविनस्समानं उपत्थम्भेन्ति. सेसानि पन रूपावचरविपाकमनोधातुतदारम्मणानि एकूनवीसति तम्पि न करोन्ति, सुद्धट्ठकं, सद्दनवकं, लहुतादेकादसकं, सद्दलहुतादिद्वादसकञ्चाति चत्तारो कलापे उप्पादेन्ति, तत्थापि सब्बेसम्पि पटिसन्धिचित्तानि, अरहन्तानं चुतिचित्तानि, अरूपभवूपपन्नानि च न किञ्चि रूपं समुट्ठापेन्ति, आरुप्पविपाकद्विपञ्चविञ्ञाणानि सब्बथा न उप्पादेन्तीति.

आहारजानि पन कामभवे एव अज्झोहटाहारे ठितेन ठितिप्पत्तेन ओजासङ्खातेन आहारेन समुट्ठितानि अज्झत्तसन्ताने एव सुद्धट्ठकं, लहुतादेकादसकञ्चाति द्वे कलापा हुत्वा यावतायुकं पवत्तन्ति, न रूपभूमियं. उतुजानि अज्झत्तिकबाहिरेन तेजोधातुसङ्खातेन ठितिप्पत्तेन उतुना अज्झत्तसन्ताने समुट्ठितानि सुद्धट्ठकं, सद्दनवकं, लहुतादेकादसकं, सद्दलहुतादेकादसकं, सद्दलहुतादिद्वादसकञ्चाति चत्तारो कलापा हुत्वा यावतायुकं, बहिद्धा पन पथवीपब्बतदेवब्रह्मविमानादीसु सुद्धट्ठकं, समुद्दघोसादिसद्दनवकञ्चाति द्वे कलापाव हुत्वा पवत्तन्ति. आकासलक्खणानि चेत्थ सब्बकलापेसु विज्जमानानिपि कलापसङ्गहे वोहाराभावा न गणीयन्ति. पटिसन्धिक्खणे चेत्थ उतुचित्ताहारजानि न होन्ति, न सब्बत्थापि उप्पत्तिक्खणे जरामरणानीति एवं चतुसमुट्ठानिकरूपस्स भवयोनीसु, पटिसन्धिप्पवत्तीसु च पवत्तिक्कमो वेदितब्बो.

अपिच द्वाचत्तालीसाय कोट्ठासानं वसेनापि चेत्थ तस्स अज्झत्तं, महाभूतादिवसेन बहिद्धा च पवत्ति एवं वेदितब्बा – अज्झत्तिका हि केसा लोमा…पे… करीसं मत्थलुङ्गन्ति इमे वीसति पथवाधिककोट्ठासा, पित्तं…पे… मुत्तन्ति इमे द्वादस आपाधिककोट्ठासा, येन च सन्तप्पति, येन च जीरति, येन च परिडय्हति, येन च असितपीतखायितसायितं सम्मापरिणामं गच्छतीति इमे चत्तारो तेजाधिककोट्ठासा, उद्धंगमो अधोगमो कुच्छिसयो कोट्ठासयो अङ्गमङ्गानुसारी अस्सासपस्सासो चाति इमे छ वायुअधिककोट्ठासाति द्वेचत्तालीस कोट्ठासा होन्ति. तेसु उदरियं करीसं पुब्बो मुत्तन्ति इमे चत्तारो कोट्ठासा उतुजा. एवमेतेसु एकेकं उतुजट्ठकमेव होति, सेदो अस्सु खेळो सिङ्घाणिकाति इमे चत्तारो उतुचित्तजा, तेसु एकेकस्मिं द्वे द्वे अट्ठका होन्ति. असितादिपरिपाचको तेजो कम्मजोव, तत्थ जीवितनवकमेव. अस्सासपस्सासो पन चित्तजोव, तत्थ चित्तजसद्दनवकमेव. इमे दस कोट्ठासे ठपेत्वा सेसा द्वत्तिंस चतुजा.

तत्थ अट्ठसु तेजोवायोकोट्ठासेसु एकेकस्मिं जीवितनवकञ्चेव तीणि च उतुचित्ताहारजट्ठकानि होन्ति, वायोकोट्ठासेसु चेत्थ उतुचित्तजसद्दनवकम्पि होति, सेसेसु चतुवीसतिया कोट्ठासेसु केसलोमनखदन्तानं मंसविनिमुत्तट्ठानं ठपेत्वा सब्बत्थ द्वे कायभावदसकानि, तीणि च अट्ठकानि, मंसमुत्तेसु पन केसादीसु उतुजट्ठकमेव होति. तानि च यथावुत्तदसकनवकट्ठकानि सकलसरीरब्यापीसु तचमंसरुहिरादीसु, अब्यापीसु च केसादीसु कोट्ठासेसु अविनिब्भोगे एकस्मिं अणुपदेसे होन्तीति पच्चेकं अनन्तापरिमाणा, अनन्तधातुपच्चयत्ता तेसं सरीरस्मिं हि परमाणुभेदसञ्चुण्णानि अनन्तानि चत्तारि महाभूतानि चेव सउपादारूपानि च अञ्ञोञ्ञपच्चयभूतानि अज्झत्तं द्वाचत्तालीसकोट्ठाससरीरारोहपरिणाहसण्ठानादिना, बहिद्धा च पथवीपब्बतादिना च आकारेन यथापच्चयं समुप्पन्नानि. मायाकारादयो विय न बालजनप्पबोधकानि होन्ति.

पथवीधातु चेत्थ सुखुमसञ्चुण्णा रजभूता एव आपोधातुया सङ्गहिता, तेजोधातुया अनुपालिता, वायोधातुया वित्थम्भिता, वण्णादीहि परिवारिता न विकिरियमाना अज्झत्तं इत्थिपुरिसमिगपक्खिदेवब्रह्मादिसरीरभावं, बहिद्धा च पथवीपब्बतरुक्खदेवब्रह्मलोकचन्दसूरियनक्खत्तमणिकनकादिभावञ्च उपगच्छति, यूसगता बन्धनभूता पनेत्थ आपोधातु पथवीपतिट्ठिता. अवसेसानुपालनवित्थम्भनपरिपाचनपरिवारिता न पग्घरति, अपग्घरमाना पीणितभावं दस्सेति, उसुमत्तगता तेजोधातु सेसधातुपतिट्ठानसङ्गहवित्थम्भनपरिवारिता इमं कायं परिपाचेति, वण्णसम्पत्तिञ्चस्स अपूतिभावञ्च साधेति, वायोधातु वित्थम्भनसमुदीरणसभावा सेसधातुपतिट्ठानसङ्गहानुपालनपरिवारिता वित्थम्भेति चालेति, सरीरविमानादीनं गमनादिपदवीतिहरणादीनं ठितिञ्च सम्पादेति. चतस्सोपि चेता सम्भूय पथवीअधिकताय केसादिभावं, पथवीपब्बतादिभावञ्च, आपाधिकताय पित्तादिभावं, समुद्दजलादिभावञ्च, वायुअधिकताय उद्धङ्गमवातादिभावं, पथवीसन्धारकवातादिभावञ्च, तेजाधिकताय परिपाचकग्गिआदिभावं, नरकग्गिआदिभावञ्च साधेन्ति, यासं पकोपेन रोगजरामरणञ्चेव कप्पविनासादयो च होन्ति. एवमेतासं चुण्णविचुण्णानं धातूनं सञ्चयत्ता पच्चेकं अनन्तापरिमाणा कलापा एव अज्झत्तिककोट्ठासा होन्ति, तथा बाहिरानि रूपानि. तानि च तेन तेन पच्चयेन तथातथाकारेन समुदिताव उप्पज्जन्ति चेव उप्पज्जिस्सन्ति च.

यदि पठमं धातुयो अणुरूपेन ठत्वा पच्छा संयुज्जन्ति, तथा ठाने विनियोगाभावतो अपरेनापि परियायेन चेत्थ कम्मजं कम्मपच्चयं कम्मपच्चयउतुसमुट्ठानं, आहारजं आहारपच्चयं आहारपच्चयउतुसमुट्ठानं, उतुजं उतुपच्चयं उतुपच्चयउतुसमुट्ठानं, चित्तजं चित्तपच्चयं चित्तपच्चयउतुसमुट्ठानन्ति एवं समुट्ठानभेदो वेदितब्बो. तत्थ उपादिन्नरूपं कम्मजं नाम, मंसमुत्तकेसलोमदन्तसिङ्घाणिकादि कम्मपच्चयं नाम, सम्पत्तिकरमहामेघपथवीपब्बतादि, चक्करतनदेवविमानादि च कम्मपच्चयउतुसमुट्ठानं नाम. आहारतो समुट्ठितं सुद्धट्ठकं आहारजं नाम, कबळीकारो आहारो आहारजस्स जनको हुत्वा कम्मजस्स अनुपालको होतीति तदनुपालितं कम्मजरूपं आहारपच्चयं नाम, विसभागाहारं सेवित्वा आतपे गच्छन्तस्स काळकुट्ठादीनि उप्पज्जन्ति, इदं आहारपच्चयउतुसमुट्ठानं नाम. कम्मजउतुतो समुट्ठितं सुद्धट्ठकं उतुजं नाम, तस्मिं उतु अञ्ञं अट्ठकं समुट्ठापेति, इदं उतुपच्चयं नाम, तस्मिम्पि उतु अञ्ञं अट्ठकं समुट्ठापेति, इदं उतुपच्चयउतुसमुट्ठानं नाम. एवं उपादिन्नके तिस्सो एव सन्ततियो घट्टेतुं सक्कोन्ति, अनुपादिन्नके पन वलाहको उतुजं नाम, वुट्ठिधारा उतुपच्चयं नाम, देवे पन वुट्ठे पथवी गन्धं मुञ्चति, बीजानि विरुहन्तीति एवं यं अनन्तं सन्ततिवसेन पवत्तं, एतं उतुपच्चयउतुसमुट्ठानं नाम. चित्ततो समुट्ठितं सुद्धट्ठकादि चित्तजं नाम, चित्तेन पच्छाजातपच्चयभावेन उपत्थम्भितो कायो चित्तपच्चयं नाम, अभिञ्ञाचित्तेन बहिद्धा समुट्ठापितहत्थिअस्सादिकं चित्तपच्चयउतुसमुट्ठानं नाम. पकिण्णककथा.

रूपाब्याकतं निट्ठितं.

निब्बानाब्याकतवण्णना

निब्बानाब्याकतं पन भूमितो लोकुत्तरमेव, धम्मतोपि च एकमेव, भेदो नत्थि, लक्खणादितो पन सन्तिलक्खणं निब्बानं, निवत्तिलक्खणं, असङ्खतलक्खणं वा, अच्चुतिरसं, अनिमित्तपच्चुपट्ठानं, असङ्खतताय पनस्स कारकहेतुविरहतो पदट्ठानं नत्थि, पापकहेतुवसेन पनेतं ‘‘दुक्खनिरोधगामिनिपटिपदा’’तिआदिवचनतो (विभ. २०६) ‘‘अरियमग्गपदट्ठान’’न्ति वत्तुं वट्टति. सङ्गहतो पन भेदाभावा खन्धेसु सङ्गहं न गच्छति, आयतनादीसु धम्मायतनधम्मधातूसु सङ्गहं गच्छति. सुञ्ञतो पन अत्तसुञ्ञं, सलक्खणधारणतो अनत्तकं धम्ममत्तं, असङ्खतताय वा अच्चन्तत्ता च अनिच्चतासुञ्ञं, दुक्खतासुञ्ञं, रागादिसुञ्ञं, निमित्तसुञ्ञन्ति पवत्तं सुञ्ञन्ति गहेतब्बं.

भेदतो पन सन्तिलक्खणादिसभावतो एकविधम्पि कारणपरियायतो सउपादिसेसनिब्बानधातु, अनुपादिसेसनिब्बानधातु चेति दुविधं होति. सरसवसेन पन परिकप्पिताकारभेदतो सुञ्ञतं अनिमित्तं अप्पणिहितन्ति तिविधं होति. सङ्खतधम्मभेदमुपादाय पटिक्खिपितब्बाकारतो न चित्तं, न चेतसिकं, न रूपं, न अतीतं, न अनागतं, न पच्चुप्पन्नं, न मग्गो, न फलन्तिआदिना अनन्तप्पकारं होति.

निब्बानाब्याकतं निट्ठितं.

एवं इमस्मिं कुसलत्तिके अवुत्तो सभावधम्मो नाम नत्थि. असभावधम्मेसु पनेत्थ किञ्चापि रूपधम्मानं परिच्छेदाकासलक्खणानि एव वुत्तानि, कसिणादिपटिभागनिमित्तानि पन कसिणुग्घाटिमाकासो, विञ्ञाणाभावो, निरोधसमापत्ति, तिस्सो नामपुग्गलउपादापञ्ञत्तियो, अरूपधम्मानं अनिच्चतादिलक्खणादयो च न वुत्ता, तथापि तेसम्पि सभावधम्मब्यतिरेकाभावतो गहणं होति, तस्मा अयं तिको निप्पदेसत्तिकोति वेदितब्बो. यथा चेत्थ, एवं इतो परेसुपि तिकदुकेसु पञ्ञत्तिग्गहणाभावेपि निरवसेसपरमत्थग्गहणेनेव निप्पदेसता, विपरियायतो सप्पदेसता च वेदितब्बा. यत्थ पन सम्मुतिग्गहणं अत्थि, तत्थ वक्खाम.

रूपनिब्बानकण्डो निट्ठितो.

इति मोहविच्छेदनिया

अभिधम्ममातिकत्थसंवण्णनाय

कुसलत्तिकसंवण्णना निट्ठिता.

वेदनात्तिकादिवण्णना

इदानि कुसलत्तिकानन्तरं वेदनात्तिकादीनं अत्थवण्णना अनुप्पत्ता, यस्मा पन य्वायं कुसलत्तिकस्स –

‘‘अत्थतो भूमिभेदा च, पच्चेकं सम्पयोगतो;

उद्देसतो च धम्मानं, लक्खणादिविभागतो’’ति. –

आदिना मातिकं निक्खिपित्वा ‘‘कुसला ताव धम्मा भूमितो चतुब्बिधा होन्ति कामावचरा…पे… लोकुत्तरा’’तिएवमादिना विनिच्छयनयो वुत्तो, सो एव सेसत्तिकदुकानम्पि यथायोगं होति. यथा हि एत्थ, एवं ‘‘सुखाय वेदनाय सम्पयुत्ता ताव धम्मा भूमितो तिविधा होन्ति कामावचरा रूपावचरा लोकुत्तरा’’तिआदिना अनुक्कमेन सब्बत्तिकदुकानम्पि पण्डितेहि सक्का विनिच्छयनयं सल्लक्खेतुं, तस्मा तं वित्थारनयं वज्जेत्वा निक्खेपकण्डे, अत्थुद्धारकण्डे च वुत्तानुसारतो नातिसङ्खेपवित्थारनयेन वेदनात्तिकादीनं तिकदुकानं –

पदत्था तंसरूपा च, नवत्तब्बविभागतो;

विनिच्छयो विजानीयो, तत्थ तत्थ यथारहं.

तत्थ वेदनात्तिके पदत्थतो ताव ‘‘सुखाय वेदनाया’’तिआदीसु सुख-सद्दो सुखवेदनासुखमूलसुखारम्मणसुखहेतुसुखपच्चयट्ठानअब्याबज्झनिब्बानादीसु दिस्सति. अयं हि ‘‘सुखस्स च पहाना’’तिआदीसु (दी. नि. १.२३२; ध. स. १६५; विभ. ५९४) सुखवेदनाय दिस्सति. ‘‘सुखो बुद्धानमुप्पादो’’तिआदीसु (ध. प. १९४) सुखमूले. ‘‘यस्मा च खो, महालि, रूपं सुखं सुखानुपतितं सुखावक्कन्त’’न्तिआदीसु (सं. नि. ३.६०) सुखारम्मणे. ‘‘सुखस्सेतं, भिक्खवे, अधिवचनं, यदिदं पुञ्ञानी’’तिआदीसु (अ. नि. ७.६२; इतिवु. २२) सुखहेतुम्हि. ‘‘यावञ्चिदं, भिक्खवे, न सुकरं अक्खानेन पापुणितुं, याव सुखा सग्गा (म. नि. ३.२५५). न ते सुखं पजानन्ति, ये न पस्सन्ति नन्दन’’न्ति (सं. नि. १.११) आदीसु सुखपच्चयट्ठाने. ‘‘दिट्ठधम्मसुखविहारा एते धम्मा’’तिआदीसु (म. नि. १.८२) अब्याबज्झे. ‘‘निब्बानं परमं सुख’’न्तिआदीसु (ध. प. २०३-२०४; म. नि. २१५, २१७) निब्बाने. इध पनायं सुखवेदनायमेव दट्ठब्बो.

वेदना-सद्दो ‘‘विदिता वेदना उप्पज्जन्ती’’तिआदीसु (म. नि. ३.२०८) वेदयितस्मिं येव वत्तति. दुक्ख-सद्दो दुक्खवेदनादुक्खवत्थुदुक्खारम्मणदुक्खपच्चयदुक्खपच्चयट्ठानादीसु दिस्सति. अयं हि ‘‘दुक्खस्स च पहाना’’तिआदीसु (दी. नि. १.२३२; ध. स. १६५; विभ. ५९४) दुक्खवेदनायं दिस्सति. ‘‘जातिपि दुक्खा’’तिआदीसु (दी. नि. २.३८७; विभ. १९०) दुक्खवत्थुस्मिं. ‘‘यस्मा च खो, महालि, रूपं दुक्खं दुक्खानुपतितं दुक्खावक्कन्त’’न्तिआदीसु (सं. नि. ३.६०) दुक्खारम्मणे. ‘‘दुक्खो पापस्स उच्चयो’’तिआदीसु (ध. प. ११७) दुक्खपच्चये. ‘‘यावञ्चिदं, भिक्खवे, न सुकरं अक्खानेन पापुणितुं, याव दुक्खा निरया’’तिआदीसु (म. नि. ३.२५०) दुक्खपच्चयट्ठाने. इध पनायं दुक्खवेदनायमेव दट्ठब्बो.

वचनत्थो पनेत्थ – सुखयति सत्तं, सुट्ठु वा खादति, खनति च कायचित्ताबाधन्ति सुखा, कायिकचेतसिकानं सुखसोमनस्सानमेतं अधिवचनं. दुक्खयतीति दुक्खा, कायिकचेतसिकानं दुक्खदोमनस्सानमेतं अधिवचनं. न दुक्खा न सुखाति अदुक्खमसुखा, उपेक्खायेतं अधिवचनं. म-कारो पदसन्धिकरो. एवं तीहि पदेहि पञ्चविधापि वेदना गहिता. सब्बापि आरम्मणरसं वेदियन्ति अनुभवन्तीति वेदना. यो पनायं तीसुपि पदेसु सम्पयुत्त-सद्दो, तस्सत्थो – समं पकारेहि युत्ताति सम्पयुत्ता, कतरेहि पकारेहीति? ‘‘अत्थि केचि धम्मा केहिचि धम्मेहि सहगता सहजाता संसट्ठा एकुप्पादा एकनिरोधा एकवत्थुका एकारम्मणा’’ति (कथा. ४७३) एवं वुत्तेहि इमेहि एकुप्पादतादीहि चतूहि पकारेहि. उक्कट्ठनिद्देसो चेस. आरुप्पे हि विनापि एकवत्थुकभावं सम्पयोगो लब्भतीति. सेसं वुत्तत्थमेव. अयं तावेत्थ पदत्थतो विनिच्छयो.

तंसरूपाति तस्स पदत्थस्स सरूपमत्तदस्सनतो. तत्थ सुखसहगतं कायविञ्ञाणं, सोमनस्ससहगतानि अट्ठारस कामावचरचित्तानि, पठमदुतियततियचतुत्थज्झानिकानि चतुचत्तालीस रूपावचरलोकुत्तरचित्तानि चाति तेसट्ठि चित्तानि सुखाय वेदनाय सम्पयुत्ता नाम. तथा दुक्खसहगतं कायविञ्ञाणं, द्वे दोमनस्ससहगतानि चाति तीणि चित्तानि दुक्खाय वेदनाय सम्पयुत्ता नाम. सेसानि उपेक्खासहगतानि पञ्चपञ्ञास चित्तानि अदुक्खमसुखाय वेदनाय सम्पयुत्ता नाम. यथा च चित्तानं सुखादिसम्पयोगो, एवं तंचित्तसम्पयुत्तानं चेतसिकानम्पि. न केवलञ्च एत्थेव, इतो परेसुपि तिकदुकेसु चित्तवसेनेव तंसम्पयुत्तचेतसिकानम्पि सङ्गहो वेदितब्बो. यत्थ पन विसेसो होति, तत्थ वक्खाम. इध पन चेतसिकेसु सप्पीतिकानि वेदनावज्जितानि छ चेतसिकानि एव पञ्चहिपि वेदनाहि सम्पयुत्तानि, इतरानि पन कायिकसुखदुक्खवज्जिताहि तीहेव. तेसु च पीतिवज्जिता पञ्च यथायोगिका चेव मोहो अहिरिकं अनोत्तप्पं उद्धच्चं थिनं मिद्धञ्चाति इमे एकादस यथायोगं तीहिपि. तत्थापि वितक्कविचारा महग्गतलोकुत्तरभूताय सुखाय एव, पीति पन सब्बत्थ सुखाय एव, दोसइस्सामच्छेरकुक्कुच्चानि दुक्खाय एव, विचिकिच्छा उपेक्खाय एव, सेसानि अट्ठवीसतिसोमनस्सुपेक्खाहि एव वेदनाहि सम्पयुत्तानि, तत्थापि करुणामुदिता महग्गतभूताय सुखाय एवाति अयं विसेसो. सेसं चित्तसम्पयोगसदिसं. अयं सरूपतो विनिच्छयो.

नवत्तब्बविभागतोति इमस्मिं तिके सब्बा वेदना सब्बं रूपं निब्बानं सम्मुतियोति इमे धम्मा ‘‘सुखाय वेदनाय सम्पयुत्ता’’ति वा ‘‘दुक्खाय वेदनाय सम्पयुत्ता’’ति वा ‘‘अदुक्खमसुखाय वेदनाय सम्पयुत्ता’’ति वा न वत्तब्बा. न हि वेदना वेदनाय सम्पयुत्ता होति रूपादयो वा, तस्मा इमे इमस्मिं तिके न लब्भन्ति. अयञ्च सप्पदेसत्तिको होति. यथा चेत्थ, एवं इतो परेसुपि तिकदुकेसु नवत्तब्बयोजना. यं यस्मिञ्च न वुत्तं अत्थि, तस्स सप्पदेसता वेदितब्बा. इतो परं पन यत्थ असङ्गहिता धम्मा होन्ति, तत्थ तेसं विभागं दस्सेत्वा ‘‘इमे नवत्तब्बा’’ति एत्तकमेव वक्खाम, तेनस्स सप्पदेसतापि ञातब्बा. यत्थ पन असङ्गहिता नत्थि, तं निप्पदेसन्ति वक्खाम. तेन तत्थ नवत्तब्बाभावोपि विञ्ञातब्बो. सब्बत्थ पन मातिकं अनुद्धरित्वाव पदत्थं, तंसरूपविभागञ्च वक्खाम. अयं नवत्तब्बविभागतो विनिच्छयो.

वेदनात्तिकं निट्ठितं.

विपाकत्तिके अञ्ञमञ्ञविसिट्ठानं कुसलाकुसलानं पाकाति विपाका, विपक्कभावमापन्नानं अरूपधम्मानमेतं अधिवचनं. किञ्चापि अरूपधम्मा विय रूपधम्मापि कम्मसमुट्ठाना अत्थि, अनारम्मणत्ता पन ते कम्मसरिक्खका न होन्तीति सारम्मणा अरूपधम्माव कम्मसरिक्खत्ता विपाकाति वुत्ता बीजसरिक्खकं फलं विय. यथा हि सालिबीजतो निक्खन्तसीसमेव सालिफलन्ति वुच्चति, न अङ्कुरादीनि, तानि पन ‘‘सालिजातानि, सालिनिब्बत्तानि चा’’ति वुच्चन्ति, एवं कम्मसदिसा अरूपधम्माव ‘‘विपाका’’ति वुच्चन्ति, रूपधम्मा पन कम्मजा ‘‘उपादिन्ना’’ति वुच्चन्ति. विपाकधम्मधम्माति विपाकसभावा धम्मा. यथा हि जातिजरासभावा सत्ता ‘‘जातिधम्मा जराधम्मा’’ति वुच्चन्ति, एवं विपाकजनकट्ठेन विपाकसभावा विपाकपकतिका धम्माति अत्थो. ततियपदं उभयसभावपटिक्खेपवसेन वुत्तं, अयं पदत्थो.

तत्थ चतूसु भूमीसु छत्तिंस विपाकचित्तानि विपाका नाम, तथा एकवीसति कुसलानि, द्वादस अकुसलानि चाति तेत्तिंस विपाकधम्मधम्मा नाम, तीसु भूमीसु वीसति किरियचित्तानि, सब्बञ्च रूपं, निब्बानञ्चाति इमे नेवविपाकनविपाकधम्मधम्मा नाम. चेतसिकेसु पन चुद्दस अकुसला विपाकधम्मधम्मा एव, विरतियो सिया विपाका, सिया विपाकधम्मधम्मा, तदवसेसा पन सिया विपाका, सिया विपाकधम्मधम्मा, सिया नेवविपाकनविपाकधम्मधम्माति चित्तं विय तिविधा होन्तीति अयं विसेसो, सेसं चित्तसमं, इदञ्च निप्पदेसत्तिकन्ति वेदितब्बं.

विपाकत्तिकं निट्ठितं.

आरम्मणकरणवसेन तण्हादिट्ठीहि उपेतेन कम्मुना आदिन्ना फलभावेन गहिताति उपादिन्ना, आरम्मणभावं उपगन्त्वा उपादानसम्बन्धेन उपादानानं हिताति उपादानिया, उपादानस्स आरम्मणपच्चयभूतानमेतं अधिवचनं. उपादिन्ना च ते उपादानिया चाति उपादिन्नुपादानिया, सासवकम्मनिब्बत्तानं रूपारूपधम्मानमेतं अधिवचनं. इमिना नयेन सेसपदद्वयेपि पटिसेधसहितो अत्थो वेदितब्बो.

तत्थ द्वत्तिंस लोकियविपाकचित्तानि, नव कम्मजकलापा च उपादिन्नुपादानिया नाम. अवसेसलोकियचित्तानि चेव अकम्मजरूपकलापा च अनुपादिन्नुपादानिया नाम. लोकुत्तरचित्तनिब्बानानि अनुपादिन्नअनुपादानिया नाम. किञ्चापि खीणासवानं उपादानक्खन्धा ‘‘अम्हाकं मातुलत्थेरो’’तिआदिना वदन्तानं परेसं उपादानस्स आरम्मणपच्चया होन्ति, मग्गफलनिब्बानानि पन दिवसं सन्तत्तअयोगुळो विय मक्खिकाहि तेजुस्सदत्ता उपादानेहि अनुपादिन्नानेव. असंकिलिट्ठअसंकिलेसिकेसुपि एसेव नयो. चेतसिकेसु पन कुसला अनुपादिन्नुपादानिया एव, करुणामुदिता सिया उपादिन्नुपादानिया, सिया अनुपादिन्नुपादानिया विरतियो पन सिया अनुपादिन्नुपादानिया, सिया अनुपादिन्नअनुपादानिया, सेसा चित्तं विय तिविधा होन्ति, इदञ्च निप्पदेसत्तिकन्ति वेदितब्बं. उपादिन्नुपादानियत्तिकं.

संकिलेसेतीति संकिलेसो, विबाधति उपतापेतीति अत्थो. संकिलेसेन सम्पयुत्ता संकिलिट्ठा, संकिलेससहगताति अत्थो. अत्तानं आरम्मणं कत्वा पवत्तनेन संकिलेसं अरहन्ति, संकिलेसे वा नियुत्ता तस्स आरम्मणभावं अनतिक्कमनतोति संकिलेसिका, संकिलेसस्स आरम्मणपच्चयभूतानमेतं अधिवचनं. संकिलिट्ठा च ते संकिलेसिका चाति संकिलिट्ठसंकिलेसिका. सेसपदद्वयं पुरिमत्तिके वुत्तनयेनेव वेदितब्बं.

तत्थ द्वादस अकुसलचित्तुप्पादा संकिलिट्ठसंकिलेसिका नाम. सेसलोकियचित्तानि चेव सब्बं रूपञ्च असंकिलिट्ठसंकिलेसिका नाम. लोकुत्तरचित्तानि, निब्बानञ्च असंकिलिट्ठअसंकिलेसिका नाम. चेतसिकेसु पन अकुसला संकिलिट्ठसंकिलेसिकाव, करुणामुदिता असंकिलिट्ठअसंकिलेसिकाव, सेसकुसलाब्याकता सिया संकिलिट्ठसंकिलेसिका, सिया असंकिलिट्ठसंकिलेसिका, सिया असंकिलिट्ठअसंकिलेसिकाति तिधापि होन्ति, इदञ्च निप्पदेसत्तिकं. संकिलिट्ठसंकिलेसिकत्तिकं.

सम्पयोगवसेन वत्तमानेन सह वितक्केन सवितक्का, तथा सह विचारेन सविचारा, सवितक्का च ते सविचारा चाति सवितक्कसविचारा. उभयरहिता अवितक्कअविचारा. वितक्कविचारेसु विचारोव मत्ता पमाणमेतेसन्ति विचारमत्ता, विचारतो उत्तरिं वितक्केन सद्धिं सम्पयोगं न गच्छन्तीति अत्थो. अवितक्का च ते विचारमत्ता चाति अवितक्कविचारमत्ता.

तत्थ द्विपञ्चविञ्ञाणवज्जितकामावचरचित्तानि चेव एकादस महग्गतलोकुत्तरपठमज्झानिकचित्तानि च तंसम्पयुत्तेसु वितक्कविचारे ठपेत्वा सेसा च सवितक्कसविचारा नाम. तेसु वितक्को एकादस दुतियज्झानिकमहग्गतलोकुत्तरानि च तंसम्पयुत्तेसु विचारं ठपेत्वा सेसा च अवितक्कविचारमत्ता नाम. दुतियज्झानिकेसु विचारो, सेसा पञ्चचत्तालीस महग्गतलोकुत्तरचित्तानि, द्विपञ्चविञ्ञाणानि, तंसम्पयुत्ता च सब्बञ्च रूपं, निब्बानञ्च अवितक्कअविचारा नाम. अपिच कुसलचेतसिका सवितक्कसविचाराव, वितक्को अवितक्कविचारमत्तोव, विचारो पन दुतियज्झानिकेसु सिया अवितक्कअविचारो, सवितक्कचित्तेसु सिया न वत्तब्बो, अवसेसा पन सब्बे चेतसिका धम्मा तिधापि होन्ति. इमस्मिं पन तिके वितक्कसहजातो विचारोव न वत्तब्बो. वितक्कत्तिकं.

पीतिया सह एकुप्पादादिभावं गताति पीतिसहगता, पीतिसम्पयुत्ताति अत्थो. सेसपदद्वयेपि एसेव नयो. उपेक्खाति चेत्थ अदुक्खमसुखा वेदना वुत्ता. सा हि सुखदुक्खाकारप्पवत्तिं उपेक्खति मज्झत्ताकारसण्ठितत्ता तेनाकारेन पवत्ततीति उपेक्खा. इति वेदनात्तिकतो पदद्वयमेव गहेत्वा निप्पीतिकसुखस्स सप्पीतिकसुखतो विसेसदस्सनवसेन अयं तिको वुत्तो.

तत्थ पीति पञ्चविधा खुद्दिका खणिका ओक्कन्तिका उब्बेगा फरणाति. तत्थ खुद्दिका पीति सरीरे लोमहंसनमत्तमेव कातुं सक्कोति. खणिका पीति खणे खणे विज्जुप्पादसदिसा होति. ओक्कन्तिका पीति समुद्दतीरं वीचि विय कायं ओक्कमित्वा ओक्कमित्वा भिज्जति. उब्बेगा पीति बलवती होति कायं उद्धग्गं कत्वा आकासे लङ्घापनप्पमाणप्पत्ता. फरणाय पीतिया पन उप्पन्नाय सकलसरीरं धमित्वा पूरितवत्थि विय, महता उदकोघेन पक्खन्दपब्बतकुच्छि विय च अनुपरिप्फुटं होति. तत्थ फरणा रूपावचरलोकुत्तराव, सेसा कामावचराव.

सुखं पन कायिकं, चेतसिकञ्चेति दुविधं होति. सतिपि च नेसं कत्थचि अविप्पयोगे इट्ठारम्मणपटिलाभतुट्ठि पीति, पटिलद्धरसानुभवनं सुखं. यत्थ पीति, तत्थ सुखं. यत्थ सुखं, तत्थ न नियमतो पीति. सङ्खारक्खन्धसङ्गहिता पीति, वेदनाक्खन्धसङ्गहितं सुखं. कन्तारखिन्नस्स वनन्तोदकदस्सनसवनेसु विय पीति, वनच्छायापवेसनउदकपरिभोगेसु विय सुखं. तस्मिं तस्मिं समये पाकटभावतो चेतं वुत्तन्ति वेदितब्बं.

तत्थ सुखसहगता, उपेक्खासहगता च वेदनात्तिके वुत्ताव, सुखसहगतं पन कायविञ्ञाणं, महग्गतलोकुत्तरचतुत्थज्झानिकचित्ते च वज्जेत्वा सेसा पीतिसहगता नाम, तत्थ पीति न पीतिसहगता, सुखसहगताव होति, सुखं पन पीतिसहगतं नाम सिया न पीतिसुखसहगता. इमस्मिं तिके द्वे दोमनस्ससहगतचित्तुप्पादा, दुक्खसहगतं कायविञ्ञाणं, रूपं, निब्बानञ्च नवत्तब्बा. चेतसिकेसु पन पीति सुखसहगताव, विचिकिच्छा उपेक्खासहगताव, लोभदिट्ठिमाना, पञ्चवीसति कुसलाब्याकता च तिधापि होन्ति, चेतसिकसुखं सिया पीतिसहगतं, पठमदुतियततियज्झानिकेसु चतुत्थज्झानिकेसु सिया नवत्तब्बं, कायिकं पन सुखं दुक्खं दोमनस्सं सब्बा च उपेक्खा दोसो इस्सा मच्छरियं कुक्कुच्चञ्च नवत्तब्बाव, सेसा सत्तरस धम्मा सिया तिधापि होन्ति नवत्तब्बापि. सेसं सुविञ्ञेय्यमेव. पीतित्तिकं.

दस्सनेनाति सोतापत्तिमग्गेन. सो हि पठमं निब्बानदस्सनतो ‘‘दस्सन’’न्ति वुत्तो. गोत्रभु पन किञ्चापि पठमतरं पस्सति, यथा पन रञ्ञो सन्तिकं केनचिदेव करणीयेन आगतो पुरिसो दूरतोव रथिकाय चरन्तं हत्थिक्खन्धगतं राजानं दिस्वापि ‘‘दिट्ठो ते राजा’’ति पुट्ठो दिस्वापि कातब्बकिच्चस्स अकतत्ता ‘‘न पस्सामी’’ति वदति, एवमेव निब्बानं दिस्वा कत्तब्बस्स किलेसप्पहानस्स अभावा ‘‘दस्सन’’न्ति न वुच्चति. तं हि ञाणं मग्गस्स आवज्जनट्ठाने तिट्ठति. भावनायाति सेसमग्गत्तयेन. सेसमग्गत्तयं हि पठममग्गेन दिट्ठस्मिंयेव धम्मे भावनावसेन उप्पज्जति, अदिट्ठपुब्बं कञ्चि न पस्सति, तस्मा ‘‘भावना’’ति वुच्चति. ततियपदं उभयपटिक्खेपवसेन वुत्तं.

तत्थ चत्तारो दिट्ठिगतसम्पयुत्तचित्तुप्पादा, विचिकिच्छासहगतो चाति पञ्च दस्सनेन पहातब्बाव, उद्धच्चसहगतो भावनाय एव पहातब्बो, अवसेसा छ अकुसलचित्तुप्पादा अपायहेतुभावेन पवत्तितो, अप्पवत्तितो च सिया दस्सनेनपहातब्बा, सिया भावनायपहातब्बा, अकुसलवज्जिता पन सब्बे चित्तुप्पादा, रूपं, निब्बानञ्च नेवदस्सनेननभावनायपहातब्बा. चेतसिकेसु पन दिट्ठि विचिकिच्छा इस्सा मच्छरियं कुक्कुच्चं दस्सनेनपहातब्बाव, सेसा अकुसला सिया दस्सनेनपहातब्बा, सिया भावनायपहातब्बाति तिजातिका तेरसविधा होन्ति, वुत्तावसेसा नेवदस्सनेननभावनायपहातब्बाव. यं पन ‘‘सोतापत्तिमग्गञाणेन अभिसङ्खारविञ्ञाणस्स निरोधेन सत्त भवे ठपेत्वा अनमतग्गे संसारे ये उप्पज्जेय्युं नामञ्च रूपञ्च, एत्थेते निरुज्झन्ती’’तिआदिना (चूळनि. अजितमाणवपुच्छानिद्देस ६) नयेन कुसलाब्याकतानम्पि पहानं अनुञ्ञातं, तं तेसं मग्गानं अभावितत्ता ये उप्पज्जेय्युं, ते उपनिस्सयपच्चयानं किलेसानं पहीनत्ता पहीनाति इमं परियायं सन्धाय वुत्तं, इदञ्च निप्पदेसत्तिकं. दस्सनेनपहातब्बत्तिकं.

दस्सनेन पहातब्बो हेतु एतेसन्ति दस्सनेनपहातब्बहेतुका. दुतियपदेपि एसेव नयो. ततियपदे पन नेवदस्सनेननभावनायपहातब्बो हेतु एतेसन्ति एवमत्थं अग्गहेत्वा नेवदस्सनेननभावनाय पहातब्बो हेतु एतेसं अत्थीति एवमत्थो गहेतब्बो. इतरथा हि अहेतुकानं अग्गहणं भवेय्य. हेतु एव हि तेसं नत्थि, यो दस्सनभावनाहि पहातब्बो सिया. सहेतुकेसुपि हेतुवज्जानं पहानं आपज्जति, न हेतूनं. हेतुयेव हि एतेसं नेवदस्सनेननभावनायपहातब्बोति वुत्तो, न ते धम्मा. उभयम्पि चेतं अनधिप्पेतं, तस्मा वुत्तनयेन अत्थो गहेतब्बो. इतो परं सब्बो विनिच्छयो अनन्तरत्तिकसदिसोव. केवलं चेतसिकेसु विचिकिच्छुद्धच्चसम्पयुत्तो मोहो दस्सनभावनाहि पहातब्बहेतुकेसु न पविसति सहजातस्स अञ्ञस्स हेतुनो अभावा, नेवदस्सनेननभावनायपहातब्बहेतुकेसु पन पविसति. लोभदोसमूलचित्तेसु पन हेतूसु मोहो लोभेन चेव दोसेन च सहेतुको, लोभदोसा च मोहेनेवाति इमे पहातब्बहेतुकपदे पविट्ठाति अयं विसेसो, सेसं तादिसमेवाति. दस्सनेनपहातब्बहेतुकत्तिकं.

कम्मकिलेसेहि आचीयतीति आचयो, पटिसन्धिचुतिगतिपवत्तिसङ्खातानं उपादिन्नक्खन्धानमेतं अधिवचनं. तस्स कारणं हुत्वा निप्फादनभावेन तं आचयं गच्छन्ति, यस्स वा पवत्तन्ति, तं पुग्गलं यथावुत्तमेव आचयं गमेन्तीति आचयगामिनो. ततो एव आचयसङ्खाता चया अपेतत्ता निब्बानं अपेतं चयाति अपचयो, तं आरम्मणं कत्वा पवत्तनतो अपचयं गच्छन्तीति अपचयगामिनो. अपिच पाकारं इट्ठकवड्ढकी विय पवत्तं आचिनन्ता गच्छन्तीति आचयगामिनो. तेनेव वड्ढकिना चितं चितं विद्धंसयमानो पुरिसो विय तदेव पवत्तं अपचिनन्ता गच्छन्तीति अपचयगामिनो. ततियपदं उभयपटिक्खेपेन वुत्तं.

तत्थ लोकियकुसलाकुसलानि आचयगामिनो नाम, चत्तारि मग्गानि अपचयगामिनो नाम, सब्बानि विपाकफलकिरियानि, रूपं, निब्बानञ्च नेवआचयगामिनो न अपचयगामिनो नाम. चेतसिकेसु पन अकुसला आचयगामिनो एव, करुणा मुदिता सिया आचयगामिनो, सिया नेवाचयगामिनो न अपचयगामिनो नाम, सेसा तिधापि होन्ति, इदञ्च निप्पदेसत्तिकं. आचयगामित्तिकं.

तीसु सिक्खासु जाता, सत्तन्नं वा सेखानं एतेतिपि सेखा, अपरियोसितसिक्खत्ता सयमेव सिक्खन्तीतिपि सेखा. उपरि सिक्खितब्बाभावतो न सेखाति असेखा, वुद्धिप्पत्ता वा सेखातिपि असेखा. ततियपदं उभयपटिक्खेपेन वुत्तं.

तत्थ चत्तारि लोकुत्तरकुसलानि, हेट्ठिमानि च तीणि सामञ्ञफलानीति सत्त सेखा नाम, अरहत्तफलं असेखा नाम, लोकियचित्तानि, रूपं, निब्बानञ्च नेवसेखा नासेखा नाम. चेतसिकेसु पन अकुसला च अप्पमञ्ञा च नेवसेखा नासेखा एव, सेसा तिधापि होन्ति, इदञ्च निप्पदेसत्तिकं. सेखत्तिकं.

समन्ततो खण्डितत्ता अप्पमत्तकं परित्तन्ति वुच्चति ‘‘परित्तं गोमयपिण्ड’’न्ति (सं. नि. ३.९६) आदीसु विय. कामावचरधम्मा हि अप्पानुभावताय परित्ता वियाति परित्ता. किलेसविक्खम्भनसमत्थताय, महन्तविपुलफलताय, दीघसन्तानताय च महन्तभावं गता, महन्तेहि वा उळारच्छन्दवीरियचित्तपञ्ञेहि गता पटिपन्नातिपि महग्गता. पमाणकरा धम्मा रागादयो पमाणं नाम, आरम्मणतो वा सम्पयोगतो वा नत्थि एतेसं पमाणं, पमाणस्स च पटिपक्खाति अप्पमाणा.

तत्थ चतुपञ्ञास कामावचरचित्तानि, रूपञ्च परित्ता नाम, सत्तवीसति रूपारूपावचरचित्तानि महग्गता नाम, लोकुत्तरचित्तानि, निब्बानञ्च अप्पमाणा नाम. चेतसिकेसु पन अकुसला परित्ता एव, अप्पमञ्ञा परित्तमहग्गता एव, विरतियो परित्तअप्पमाणा एव, सेसा तिधापि होन्ति, इदञ्च निप्पदेसत्तिकं. परित्तत्तिकं.

परित्तं आरम्मणं एतेसन्ति परित्तारम्मणा. सेसपदद्वयेपि एसेव नयो. सयं परित्ता वा होन्तु महग्गता वा, परित्तादिधम्मे आरब्भ पवत्ता तदारम्मणाति वुच्चन्ति.

तत्थ तेवीसति कामावचरविपाका, किरियामनोधातुअहेतुकजवनञ्च परित्तारम्मणाव, विञ्ञाणञ्चायतननेवसञ्ञानासञ्ञायतनकुसलविपाककिरियानि महग्गतारम्मणाव, अट्ठ लोकुत्तरचित्तानि अप्पमाणारम्मणाव, अकुसलचित्तानि च अट्ठ ञाणविप्पयुत्तजवनानि च सिया परित्तारम्मणा, सिया महग्गतारम्मणा, सिया नवत्तब्बारम्मणताय न वत्तब्बा, न कदाचि अप्पमाणारम्मणा, अट्ठ ञाणसम्पयुत्तकामावचरजवनानि, अभिञ्ञा, मनोद्वारावज्जनञ्चाति एकादस तिधापि होन्ति नवत्तब्बापि. तेसु च कुसलानि पञ्च अरहत्तमग्गफलवज्जितसब्बारम्मणानि. तत्थापि तंतंसेखानमेव यथासकं मग्गफलानि आरम्मणानि होन्ति, किरियानि छ सब्बथापि सब्बारम्मणानि, अभिञ्ञावज्जितरूपावचरानि चेव छ आकासानञ्चायतनआकिञ्चञ्ञायतनचित्तानि च नियमेन पञ्ञत्तारम्मणताय, रूपनिब्बानानञ्च अनारम्मणताय सब्बथा नवत्तब्बाति. चेतसिकेसु पन अकुसला अकुसलचित्तसदिसाव, विरतियो सिया परित्तारम्मणा, सिया अप्पमाणारम्मणा, करुणामुदिता नवत्तब्बाव, सेसा तिधापि होन्ति सिया नवत्तब्बाति. सेसं सुविञ्ञेय्यमेव. परित्तारम्मणत्तिकं.

हीनाति लामका, अकुसला धम्मा. हीनपणीतानं मज्झे भवाति मज्झिमा, अवसेसा तेभूमका रूपारूपधम्माव. उत्तमट्ठेन, अतप्पकट्ठेन च पणीता, लोकुत्तरचित्तनिब्बानानि. चेतसिकेसु पन अकुसला हीनाव, करुणामुदिता मज्झिमाव, सेसकुसलाब्याकता मज्झिमपणीताव, सेसा तिधापि होन्ति, इदञ्च निप्पदेसत्तिकं. सेसं सुविञ्ञेय्यमेव. हीनत्तिकं.

‘‘हितसुखावहा मे भविस्सन्ती’’ति एवं आसीसितापि तथा अभावतो, असुभादीसुयेव सुभन्तिआदिविपरीतप्पवत्तितो च मिच्छा सभावाति मिच्छत्ता, विपाकदाने सति खन्धभेदानन्तरमेव विपाकदानतो नियता, मिच्छत्ता च ते नियता चाति मिच्छत्तनियता. वुत्तविपरीतेन अत्थेन सम्मा सभावाति सम्मत्ता, सम्मत्ता च ते नियता चाति सम्मत्तनियता. उभयथापि न नियताति अनियता.

आनन्तरिकभावेन पवत्तियं सिया मिच्छत्तनियता, अञ्ञथा पवत्तियं सिया अनियता. अहेतुकअकिरियनत्थिकदिट्ठीसु हि अञ्ञतरा दिट्ठि यस्स नियता, तं बुद्धसतम्पि विबोधेतुं न सक्कोति. येन च अनन्तरे एव अत्तभावे फलदानतो आनन्तरिकेसु मातुघातकपितुघातकअरहन्तघातकसङ्घभेदकलोहितुप्पादकसङ्खातेसु पञ्चसु कम्मेसु एकम्पि कम्मं पटिघचित्तेन कतं होति, सो सिनेरुप्पमाणेपि सुवण्णथूपे कत्वा सकलचक्कवाळं पूरेत्वा निसिन्नसम्बुद्धप्पमुखं सङ्घं यावजीवं चतूहि पच्चयेहि उपट्ठहित्वापि तेन कुसलेन आनन्तरिकस्स विपाकं पटिबाहितुं न सक्कोति, आनन्तरिकेन पन अधिकेन आनन्तरिकं पटिबाहति, तस्मा नियतमिच्छादिट्ठि आनन्तरिका च मग्गफलानं, महग्गतानञ्च पटिबाहकताय अनन्तरमेव निरये विपाकदानतो मिच्छत्तनियता च जाता, चत्तारो पन मग्गा सम्मत्तनियता नाम, सेसचित्तरूपनिब्बानानि अनियता नाम. चेतसिकेसु पन मोहो अहिरिकं अनोत्तप्पं उद्धच्चं लोभो दिट्ठि दोसो थिनं मिद्धन्ति इमे नव सिया मिच्छत्तनियता, सिया अनियता, सेसअकुसला, करुणा, मुदिता च अनियता एव, सेसकुसलाब्याकता सिया सम्मत्तनियता, सिया अनियता, तिजातिका पन तिधापि होन्ति, इदञ्च निप्पदेसत्तिकन्ति. मिच्छत्तत्तिकं.

निब्बानं मग्गति, किलेसे वा मारेन्तो गच्छतीति मग्गो, अरियमग्गो, सो आरम्मणमेतेसन्ति मग्गारम्मणा. लोकियो अट्ठङ्गिकोपि मग्गो पच्चयट्ठेन एतेसं हेतूति मग्गहेतुका, मग्गसम्पयुत्ता धम्मा. मग्गे वा हेतूति मग्गहेतू, अलोभादयो. ते एतेसं हेतूति मग्गहेतुका. सम्मादिट्ठि सयं मग्गो चेव हेतु च, इति मग्गभूतो हेतु एतेसन्ति मग्गहेतुका, लोकुत्तराव. अभिभवित्वा पवत्तनट्ठेन मग्गो अधिपति आरम्मणभूतो, सहजातो वा एतेसन्ति मग्गाधिपतिनो, तदुभयं.

तत्थ रूपावचरचतुत्थज्झानकुसलकिरिया च अभिञ्ञाभूता, मनोद्वारावज्जनञ्च सिया मग्गारम्मणा, सिया नवत्तब्बा, अरियानं हि चेतोपरियअनागतंसञाणानि परेसञ्ञेव मग्गचित्तस्स जाननकाले मग्गारम्मणानि, पुब्बेनिवासञाणमनोद्वारावज्जनानि पन अत्तनो, परेसञ्चापि तदञ्ञारम्मणकाले पन नवत्तब्बानि, चेतोपरियञाणस्स पन नियमेन परचित्तविसयत्ता तेन अत्तना अधिगतमग्गं अरिया आलम्बितुं न सक्कोन्ति, अनागतंसञाणेन पन अत्तनो अनागते उप्पज्जनकस्स उपरिमग्गस्स अविसयत्ता न सक्कोन्ति. अरिया हि यथासकं, हेट्ठिमञ्च मग्गफलं जानितुं सक्कोन्ति, न उपरिमं. तानि पन अभिञ्ञाजवनानि मग्गेन असहजातत्ता न मग्गहेतुकानि. मग्गं गरुंकत्वा अप्पवत्तनतो न मग्गाधिपतीनि. न हि तानि किञ्चि आरम्मणं अधिपतिं करोन्ति, अन्तमसो लोकुत्तरमपि. कस्मा? अत्तनो महग्गतताय राजानं दिस्वा तस्स मातापितरो विय, मनोद्वारावज्जनं पन अत्तनो अहेतुकताय राजानं दिस्वा खुज्जचेटकादयो विय. चत्तारि मग्गट्ठचित्तानि सब्बदा मग्गहेतुका एव, तानेव च वीमंसावीरियानं अधिपतिभावेन पवत्तियं सिया मग्गाधिपतिनो, इतरेसं छन्दचित्तानं अधिपतिभावेन पवत्तियं सिया नवत्तब्बा, अट्ठ ञाणसम्पयुत्तकामावचरजवनानि सिया मग्गारम्मणा, सिया मग्गाधिपतिनो, सिया नवत्तब्बा. तानि हि अत्तना, परेहि च पटिविद्धमग्गपच्चवेक्खणकाले मग्गारम्मणा, अत्तनो मग्गं गरुंकत्वा पच्चवेक्खणकाले मग्गाधिपतिनो च तथाअप्पवत्तियं नवत्तब्बा च होन्ति. अरिया हि परेसं मग्गफलानि पच्चवेक्खन्ता गरुं करोन्तापि अत्तनो मग्गफलानि विय गरुं न करोन्ति, अपि सम्मासम्बुद्धानं. तेसु सोतापन्नो सोतापन्नानमेव मग्गफलानि जानितुं सक्कोति, नाञ्ञेसं, सकदागामी पन सकदागामीनम्पि, न अनागामिअरहन्तानं, अनागामी पन अनागामीनम्पि, न अरहन्तानं, अरहा पन सब्बेसम्पि मग्गफलानि जानाति, सोभनलोकियचित्तरूपनिब्बानानि नवत्तब्बानेव. चेतसिकेसु पन विरतियो लोकुत्तरकुसले मग्गसदिसाव, अञ्ञत्थ नवत्तब्बा, करुणा, मुदिता, अकुसला च नवत्तब्बा, सेसा तिधापि होन्ति नवत्तब्बा च. सेसं सुविञ्ञेय्यमेवाति. मग्गारम्मणत्तिकं.

उप्पन्नाति एत्थ वत्तमानभूतापगतओकासकतभूमिलद्धवसेन उप्पन्ना अनेकप्पभेदा होन्ति. तत्थ सब्बम्पि उप्पादजराभङ्गसमङ्गीसङ्खातं सङ्खतं वत्तमानुप्पन्नं नाम, आरम्मणरसं अनुभवित्वा निरुद्धं अनुभूतापगतसङ्खातं कुसलाकुसलञ्च उप्पादादित्तयं अनुप्पत्वा निरुद्धं भूतापगतसङ्खातं, सेससङ्खतञ्च भूतापगतुप्पन्नं नाम, ‘‘यानिस्स तानि पुब्बेकतानि कम्मानी’’ति एवमादिना नयेन वुत्तं कम्मं अतीतम्पि समानं अञ्ञं विपाकं पटिबाहित्वा अत्तनो विपाकस्सोकासं कत्वा ठितत्ता, तथाकतोकासञ्च विपाकं अनुप्पन्नम्पि एकंसेन उप्पज्जनकतो ओकासकतुप्पन्नं नाम, तासु तासु भूमीसु असमूहतं अकुसलं भूमिलद्धुप्पन्नं नाम. एत्थ च विपस्सनाय आरम्मणभूता तेभूमका पञ्चक्खन्धा भूमि नाम, तेसु खन्धेसु उप्पत्तारहकिलेसजाता भूमिलद्धं नाम, तेहि किलेसेहि सा भूमि लद्धा होतीति एवमेतेसु उप्पन्नेसु इध वत्तमानुप्पन्ना अधिप्पेता.

तत्रायं वचनत्थो – पुब्बन्ततो उप्पादतो पट्ठाय याव भङ्गा पन्ना गता पवत्ताति उप्पन्ना, पच्चुप्पन्नाति अत्थो. न उप्पन्नाति अनुप्पन्ना. परिनिट्ठितकारणेकदेसत्ता अवस्सं उप्पज्जिस्सन्तीति उप्पादिनो, उभयेनापि अनागताव दस्सिता. अयं हि तिको द्विन्नं अद्धानं वसेन पूरेत्वा दस्सितो. लद्धोकासस्स हि कम्मस्स विपाको उप्पादी नाम. यदि पन आयूहितकुसलाकुसलं कम्मं सब्बं विपाकं ददेय्य, अस्स ओकासो न भवेय्य. तं पन दुविधं होति धुवविपाकं, अद्धुवविपाकञ्च. तत्थ पञ्चानन्तरिकअट्ठसमापत्तिचतुत्थमग्गादि धुवविपाकं नाम. तं पन कम्मं खणप्पत्तम्पि अत्थि अप्पत्तम्पि. तत्थ खणप्पत्तं उप्पन्नं नाम, अप्पत्तं अनुप्पन्नं नाम. तस्स दुविधस्स च विपाको दुविधो होति खणप्पत्तो च अप्पत्तो च. तत्थ खणप्पत्तो उप्पन्नो नाम, अप्पत्तो चित्तानन्तरे वा उप्पज्जतु, कप्पसतसहस्सातिक्कमे वा धुवपच्चयट्ठेन उप्पादी नाम होति. मेत्तेय्यस्स बोधिसत्तस्स मग्गो अनुप्पन्नो नाम होति, फलं उप्पादी नाम. तत्थ चतूसु भूमीसु विपाको, कम्मजरूपञ्च वत्तमानुप्पन्ना नाम, उप्पज्जनारहा उप्पादिनो नाम, न पन वत्तब्बा ‘‘अनुप्पन्ना’’ति. कुसलाकुसलकिरिया, कम्मजरूपञ्च सिया उप्पन्ना, सिया अनुप्पन्ना, न पन वत्तब्बा ‘‘उप्पादिनो’’ति. चेतसिकेसु पन अकुसला अकुसलचित्तसदिसाव, सेसा दुविधापि होन्ति, अतीता, पनेत्थ निब्बानञ्च नवत्तब्बा. सेसं सुविञ्ञेय्यमेवाति. उप्पन्नत्तिकं.

अत्तनो सभावं, उप्पादादिक्खणं वा पत्वा तं अतिक्कमित्वा इता गता पत्ताति अतीता. तदुभयम्पि न आगताति अनागता. तं तं कारणं पटिच्च उप्पन्नाति पच्चुप्पन्ना, सब्बे सङ्खता नामरूपधम्मा. न सङ्खतधम्मेसु तेकालिकभावं अप्पत्तो नाम अत्थि, सब्बेपि ते तिधा होन्ति. निब्बानं पनेत्थ नवत्तब्बन्ति. अतीतत्तिकं.

अतीतं आरम्मणं एतेसन्ति अतीतारम्मणा. सेसपदद्वयेपि एसेव नयो.

तत्थ कुसलविपाककिरियावसेन छब्बिधानि विञ्ञाणञ्चायतननेवसञ्ञानासञ्ञायतनानि हेट्ठा अतीतसमापत्तिं आरब्भ पवत्तितो अतीतारम्मणानि, द्विपञ्चविञ्ञाणमनोधातुयो पच्चुप्पन्नारम्मणाव, सेसा एकादस कामावचरविपाका, अहेतुकहसनचित्तञ्च तिधापि होन्ति, सेसकामावचरकिरियकुसलाकुसला च अभिञ्ञाभूतरूपावचरचतुत्थज्झानकुसलकिरिया च तिधापि होन्ति नवत्तब्बा च. तेसु कामावचरानं अतीतादीसु छसु आरम्मणेसु पवत्तिविभागो हेट्ठा वुत्तोव. नवत्तब्बता पन तेसु ञाणविप्पयुत्तजवनकुसलानं पञ्ञत्तारम्मणवसेनेव, न निब्बानारम्मणवसेन, तेसुपि तिहेतुकजवनावज्जनानं मग्गफलरूपारूपज्झानानं, पुरेचारिकभावेनापि निब्बानचतुक्कज्झानविसयानञ्च पच्चवेक्खणभावेनापि नवत्तब्बता वेदितब्बा, अभिञ्ञानं पन इद्धिविधञाणस्स ताव कायवसेन चित्तं परिणामेत्वा कायसन्निस्सितं कत्वा दिस्समानेन कायेन गच्छन्तस्स अतीतं पादकज्झानचित्तं आरब्भ पवत्तनतो अतीतारम्मणं, ‘‘अनागतेसु रूपानि एवं होन्तू’’ति अधिट्ठहन्तस्स अनागतारम्मणं, कायं पन चित्तसन्निस्सितं कत्वा अदिस्समानेन कायेन गमनकाले, अज्झत्तं कुमारवण्णादीनं, बहिद्धापासादकूटागारादीनञ्च पच्चुप्पन्नानं निम्मानकाले च पच्चुप्पन्नारम्मणञ्च ताव होतीति एवं इद्धिविधस्स छब्बिधम्पि अज्झत्तिकं, बाहिरञ्च तेकालिकं आरम्मणं होतीति वेदितब्बं.

दिब्बसोतस्स कुच्छिगतं अज्झत्तिकं, बाहिरञ्च पच्चुप्पन्नं सद्दायतनमेवारम्मणं. चेतोपरियञाणस्स अतीते सत्तदिवसब्भन्तरे, अनागते सत्तदिवसब्भन्तरे च परेसञ्ञेव चित्तं अतीतञ्च अनागतञ्चारम्मणं होति. सत्तदिवसातिक्कमे पनेतं परचित्तं जानितुं न सक्कोति. अतीतंसअनागतंसञाणानं हि एस विसयो, न एतस्स. पच्चुप्पन्नचित्तजाननकाले पनस्स पच्चुप्पन्नमारम्मणं होति.

पच्चुप्पन्नञ्च नामेतं तिविधं खणपच्चुप्पन्नं सन्ततिपच्चुप्पन्नं अद्धापच्चुप्पन्नञ्चाति. तत्थ उप्पादट्ठितिभङ्गप्पत्तं खणपच्चुप्पन्नं नाम. सन्ततिपच्चुप्पन्नं पन दुविधं रूपारूपवसेन. तत्थ आतपट्ठाना आगन्त्वा गब्भं पविट्ठस्स याव अन्धकारभावो न विगच्छति, अन्तोगब्भे वा वसित्वा दिवा आतपट्ठानं ओलोकेन्तस्स याव अक्खीनं फन्दनभावो न वूपसम्मति, अयं रूपसन्तति नाम. द्वे तयो जवनवारा अरूपसन्तति नाम, तदुभयं सन्ततिपच्चुप्पन्नन्ति वेदितब्बं. एकभवपरिच्छिन्नं अद्धापच्चुप्पन्नं नाम. इमस्मिं पन चेतोपरियञाणविसये कतिपयजवनवारा अद्धापच्चुप्पन्नं नाम. तत्थ खणपच्चुप्पन्नं चित्तं चेतोपरियञाणस्स आरम्मणं न होति आवज्जनेन सद्धिं निरुज्झनतो. न हि आवज्जनजवनानं एत्थ भिन्नारम्मणता युत्ता. रूपसन्ततिपच्चुप्पन्नं पन कतिपयजवनवारपरिच्छिन्नं अद्धापच्चुप्पन्नं अस्स आरम्मणं होति. इद्धिमा हि परस्स चित्तं जानितुकामो आवज्जेति, तं आवज्जितक्खणे पच्चुप्पन्नचित्तमारम्मणं कत्वा तेनेव सह निरुज्झति. ततो तदेव निरुद्धं चित्तमालम्बित्वा चत्तारि, पञ्च वा जवनानि उप्पज्जन्ति, तेसं पच्छिमं इद्धिचित्तं, सेसानि कामावचरजवनानि. तेसञ्च एकारम्मणत्तेपि इद्धिचित्तमेव परस्स चित्तं जानाति, न इतरानि. यथा चक्खुद्वारवीथियं चक्खुविञ्ञाणमेव रूपं पस्सति, न इतरानि, तेसु च आवज्जनमेव निप्परियायतो पच्चुप्पन्नारम्मणं, इतरानि पन अद्धासन्ततिवसेन परियायतोति गहेतब्बं, एवमेतस्स अतीतानागतपच्चुप्पन्नं चित्तमेवारम्मणं होति, तञ्च खो परस्सेव, न अत्तनो.

पुब्बेनिवासञाणं पन नामगोत्तकसिणपञ्ञत्तादिअनुस्सरणे, निब्बानानुस्सरणे च नवत्तब्बारम्मणं, सङ्खतधम्मानुस्सरणे अतीतारम्मणमेव. तस्स हि अतीतेसु सासवानासवेसु, अज्झत्तिकबाहिरेसु च धम्मेसु अनारम्मणं नाम नत्थि, बुद्धानं सब्बञ्ञुतञ्ञाणसमगतिकं होति. यथाकम्मूपगञाणस्स अज्झत्तिकं, बाहिरञ्च अतीतं कुसलाकुसलचेतनामत्तमेव. ‘‘चेतोपरियञाणस्स चित्तमेवारम्मणं होति, न तंसम्पयुत्तधम्मा’’ति अट्ठकथासु वुत्तं, पट्ठाने पन ‘‘कुसला खन्धा इद्धिविधञाणस्स चेतोपरियञाणस्स पुब्बेनिवासानुस्सतिञाणस्स यथाकम्मूपगञाणस्स अनागतंसञाणस्स आरम्मणपच्चयेन पच्चयो’’ति (पट्ठा. १.१.४०४) वुत्तत्ता चेतोपरियञाणयथाकम्मूपगञाणानं चित्तसम्पयुत्तापि चेतनासम्पयुत्तापि चत्तारो खन्धा आरम्मणं होन्ति एवाति दट्ठब्बं.

दिब्बचक्खुञाणस्स पन अज्झत्तिकं, बाहिरञ्च पच्चुप्पन्नं वण्णायतनमेवारम्मणं. अनागतंसञाणस्स छब्बिधम्पि अनागतमेव अज्झत्तञ्च बाहिरञ्चारम्मणं, इदम्पि पुब्बेनिवासञाणं विय अनागते सब्बञ्ञुतञ्ञाणसदिसन्ति. एवं अभिञ्ञानं अतीतानागतपच्चुप्पन्नेसु, नवत्तब्बेसु च अज्झत्तिकबाहिरेसु छसु आरम्मणेसु यथायोगं पवत्ति वेदितब्बा. सेसानि पन्नरस रूपावचरचित्तानि, आकासानञ्चायतनआकिञ्चञ्ञायतनकुसलविपाककिरियानि, अट्ठ लोकुत्तरचित्तानि, रूपनिब्बानानि च नवत्तब्बानि. चेतसिकेसु पन अप्पमञ्ञा नवत्तब्बाव. सेसं सुविञ्ञेय्यमेव. अतीतारम्मणत्तिकं.

‘‘एवं पवत्तमाना मयं अत्ताति गहणं गमिस्सामा’’ति इमिना विय अधिप्पायेन अत्तानं अधिकारं कत्वा पवत्ताति अज्झत्ता. अज्झत्त-सद्दो पनायं गोचरज्झत्ते नियकज्झत्ते अज्झत्तज्झत्ते विसयज्झत्तेति चतूसु अत्थेसु दिस्सति. ‘‘अज्झत्तरतो समाहितो’’तिआदीसु (ध. प. ३६२) हि अयं गोचरज्झत्ते दिस्सति. ‘‘अज्झत्तं वा धम्मेसु धम्मानुपस्सी विहरती’’तिआदीसु (दी. नि. २.३७३) नियकज्झत्ते. ‘‘छ अज्झत्तिकानि आयतनानी’’तिआदीसु (म. नि. ३.३०४) अज्झत्तज्झत्ते. ‘‘अज्झत्तं सुञ्ञतं उपसम्पज्ज विहरती’’तिआदीसु (म. नि. ३.१८७) विसयज्झत्ते, इस्सरियट्ठानेति अत्थो. फलसमापत्ति हि बुद्धानं इस्सरियट्ठानं नाम. इध पनायं नियकज्झत्ते वत्तति, तस्मा अत्तनो सन्ताने पवत्ता पाटिपुग्गलिका रूपारूपधम्मा इध अज्झत्ताति वेदितब्बा. ततो बहिभूता इन्द्रियबद्धा वा अनिन्द्रियबद्धा वा रूपारूपपञ्ञत्तियो बहिद्धा नाम, ततियपदं तदुभयवसेन वुत्तं.

तत्थ सब्बानि चित्तचेतसिकानि इन्द्रियबद्धरूपं तिधा होन्ति, अनिन्द्रियबद्धरूपं, निब्बानपञ्ञत्तियो च बहिद्धाव. इमस्मिं हि तिके कुसलत्तिके अलब्भमाना पञ्ञत्तियोपि लब्भन्ति ठपेत्वा आकिञ्चञ्ञायतनारम्मणं, तदेव इध नवत्तब्बं. तेनेव हि भगवता अनन्तरत्तिके ‘‘कसिणादिपञ्ञत्तारम्मणानि कामरूपावचरादिचित्तानि बहिद्धारम्मणानि, आकिञ्चञ्ञायतनञ्च नवत्तब्ब’’न्ति वुत्तं, इदञ्च निप्पदेसत्तिकं. अज्झत्तत्तिकं.

यथावुत्ते अज्झत्तादिके आरम्मणं कत्वा पवत्तानं वसेन अयं तिको वुत्तो. तत्थ छब्बिधानि विञ्ञाणञ्चायतननेवसञ्ञानासञ्ञायतनचित्तानि अज्झत्तारम्मणानेव, आकासानञ्चायतनत्तयं, रूपावचरलोकुत्तरचित्तानि च बहिद्धारम्मणानेव, वोट्ठब्बनवज्जिता अहेतुकमहाविपाका तिधापि होन्ति, अवसेसा पन आकिञ्चञ्ञायतनवज्जितानि आवज्जनजवनानि, अभिञ्ञा च सिया तिधापि होन्ति, आकिञ्चञ्ञायतनारम्मणस्स आवज्जनपरिकम्मपच्चवेक्खणादिभावप्पवत्तियं सिया नवत्तब्बाति. तेसं अज्झत्तादिआरम्मणता अनन्तरत्तिके, हेट्ठा च वुत्तनयानुसारेन ञातब्बा, आकिञ्चञ्ञायतनत्तयं, पन रूपनिब्बानानि च नवत्तब्बाव. चेतसिकेसु पन अप्पमञ्ञाविरती बहिद्धारम्मणाव, सेसा तिधापि होन्ति नवत्तब्बा च. सेसं सुविञ्ञेय्यमेव. अज्झत्तारम्मणत्तिकं.

दट्ठब्बभावसङ्खातेन सह निदस्सनेनाति सनिदस्सना, पटिहननभावसङ्खातेन सह पटिघेनाति सप्पटिघा, सनिदस्सना च ते सप्पटिघा चाति सनिदस्सनसप्पटिघा, रूपायतनमेव. नीलादिभेदमुपादाय पन बहुवचननिद्देसो. नत्थि एतेसं दट्ठब्बभावसङ्खातं निदस्सनन्ति अनिदस्सना, अनिदस्सना च ते वुत्तनयेन सप्पटिघा चाति अनिदस्सनसप्पटिघा, सेसानि ओळारिकरूपानि. ततियपदं उभयपटिक्खेपेन वुत्तं, सुखुमरूपचित्तचेतसिकनिब्बानानि अनिदस्सनअप्पटिघा नाम, इदञ्च निप्पदेसत्तिकन्ति वेदितब्बं. सनिदस्सनत्तिकं.

तिकमातिकत्थवण्णना निट्ठिता.

अभिधम्मदुकमातिकत्थवण्णना

दुकमातिकाय पन हेट्ठा अनागतपदत्थवण्णनंयेव करिस्साम. हेतुगोच्छके ताव हेतू धम्माति एत्थ हेतुहेतु पच्चयहेतु उत्तमहेतु साधारणहेतूति चतुब्बिधा हेतू. तत्थ अलोभादयो छ धम्मा हेतुहेतू नाम, उपादारूपादीनं महाभूतादयो पच्चयहेतू नाम, विपाकुप्पत्तियं कुसलाकुसलं, इट्ठानिट्ठारम्मणञ्च उत्तमहेतू नाम, सङ्खारादीनं अविज्जादयो साधारणहेतू नाम. इध पन हेतुहेतु अधिप्पेतो. हेतू धम्माति मूलट्ठेन हेतुसङ्खाता धम्मा, ‘‘हेतुधम्मा’’तिपि पाठो, सोयेवत्थो. न हेतूति तेसञ्ञेव पटिक्खेपवचनं.

तत्थ अलोभो अदोसो अमोहोति कुसलाब्याकता तयो, लोभो दोसो मोहोति अकुसला तयो चाति इमे छ धम्मा हेतू नाम. इमे ठपेत्वा अवसेसा चेतसिका, सब्बानि च चित्तानि, रूपनिब्बानानि चाति इमे धम्मा न हेतू नाम, इदञ्च निप्पदेसदुकन्ति वेदितब्बं. हेतुदुकं पठमं.

सम्पयोगतो पवत्तेन सह हेतुनाति सहेतुका. तथेव पवत्तो नत्थि एतेसं हेतूति अहेतुका.

तत्थ अहेतुकचित्तवज्जितानि एकसत्तति चित्तानि सहेतुका नाम. तेसु द्वे मोहमूलानि मोहेनेव सहेतुकानि, अट्ठ लोभमूलानि लोभमोहेहि द्वीहि, द्वे दोसमूलानि दोसमोहेहि, द्वादस ञाणविप्पयुत्तकुसलाब्याकतानि अलोभादोसेहि, सेसानि सत्तचत्तालीस अलोभादीहि तीहिपि सहेतुकानीति, मोहमूलेसु पन मोहो, द्विपञ्चविञ्ञाणं, मनोधातु, सन्तीरणत्तयं, वोट्ठब्बनं, हसितुप्पादकानि अट्ठारस चित्तानि, रूपनिब्बानानि चाति इमे धम्मा अहेतुका नाम. चेतसिकेसु पन लोभदोसा, विचिकिच्छा च मोहेनेव सहेतुका, दिट्ठिमानो लोभमोहेहि द्वीहि, इस्सामच्छरियकुक्कुच्चानि दोसमोहेहि, मोहो पन सिया लोभेन, सिया दोसेनाति द्वीहि सहेतुकोपि मोहमूलेसु अहेतुकोपि, थिनमिद्धानि सिया लोभमोहेहि, सिया दोसमोहेहीति तीहिपि सहेतुकानि, अहिरिकानोत्तप्पउद्धच्चानि तथा च केवलमोहेन च, अमोहो पन अलोभादोसेहेव द्वीहि, अलोभो सिया अदोसामोहेहि, सिया अदोसेनाति द्वीहि, अदोसो सिया अलोभामोहेहि, सिया अलोभेनाति द्वीहि, सेसा पन द्वावीसति कुसलाब्याकता सिया तीहि, सिया द्वीहिपि हेतूहि सहेतुका, छन्दो पन यथायोगं तीहि, पीतिदोसवज्जितेहि पञ्चहि सिया सहेतुकापि अहेतुकापि, सेसा एकादस तिजातिका छहि हेतूहि सहेतुकापि अहेतुकापि, वेदना चेत्थ दोमनस्सभूता द्विहेतुकाव, सोमनस्सउपेक्खा यथायोगं दोसवज्जितेहि पञ्चहि सहेतुकापि अहेतुकापि, सुखदुक्खभूता अहेतुकाव, इदञ्च निप्पदेसदुकन्ति. दुतियं.

एकुप्पादादिताय हेतुना सम्पयुत्ताति हेतुसम्पयुत्ता. हेतुना विप्पयुत्ताति हेतुविप्पयुत्ता. अयं हेतुसम्पयुत्तदुको अनन्तरे वुत्तसहेतुकदुकेन अत्थतो निन्नानाकरणो. सहेतुकदुको एव हि भगवता देसनाविलासेन, तथा बुज्झनकपुग्गलानं वा अज्झासयवसेन हेतुसम्पयुत्तदुकभावेनापि वुत्तो. एवं उपरिपि समानत्थदुकानं वचने कारणं वेदितब्बं. ततियं.

चतुत्थादयो पन यस्मा पठमदुकदुतियततियदुकेसु पठमपदेन योजेत्वा द्वे दुका, पठमदुके च पच्छिमपदं दुतियदुकेन योजेत्वा एकं दुकन्ति तयो दुका देसिता, तस्मा तेसं पदत्थो वुत्तनयोव.

तत्थ च यथेव ‘‘हेतू चेव धम्मा सहेतुका च, सहेतुका चेव धम्मा न च हेतू’’ति अयं दुको सम्भवति, तथा ‘‘हेतू चेव धम्मा अहेतुका च, अहेतुका चेव धम्मा न च हेतू’’ति अयम्पि सम्भवति. इमिना नयेन हेतुसम्पयुत्तदुकेन योजनायपि एको लब्भति. यथा च ‘‘न हेतू खो पन धम्मा सहेतुकापि, अहेतुकापी’’ति अयं लब्भति, तथा ‘‘हेतू खो पन धम्मा सहेतुकापि, अहेतुकापी’’ति अयम्पि. यथा चेत्थ सहेतुकदुके द्वे दुका, एवं हेतुसम्पयुत्तदुकेपि ‘‘न हेतू खो पन धम्मा हेतुसम्पयुत्तापि, हेतुविप्पयुत्तापी’’ति च ‘‘हेतू खो पन धम्मा हेतुसम्पयुत्तापि, हेतुविप्पयुत्तापी’’ति च द्वे दुका लब्भन्तीति अपरेपि पञ्च दुका हेतुगोच्छके योजेतुं सक्का. ते पन भगवता वुत्तानुसारेनेव सक्का ञातुन्ति छसु एव सङ्गहिताति वेदितब्बा. तत्थ ये ताव एकस्मिं चित्ते द्वे तयो हेतू एकतो उप्पज्जन्ति, ते हेतू चेव अञ्ञोञ्ञापेक्खाय सहेतुका च नाम. सहेतुकचित्तेसु पन हेतुं ठपेत्वा सेसा चित्तचेतसिका धम्मा सहेतुका चेव न च हेतू नाम. इमस्मिं दुके सब्बे अहेतुकधम्मा न वत्तब्बा. चेतसिकेसु पन हेतुवज्जिता अकुसला चेव कुसलाब्याकता च, छन्दो च सहेतुको चेव न हेतु एव, सेसा तिजातिका, तथा नवत्तब्बा च, मोहो पन हेतु चेव सहेतुको च नवत्तब्बो च. चतुत्थं.

अनन्तरदुकोपि इमिना दुकेन सब्बथापि सदिसोवाति. पञ्चमं.

सहेतुकचित्तेसु हेतुवज्जिता चित्तचेतसिका धम्मा नहेतू सहेतू नाम, अहेतुकचित्तरूपनिब्बानानि नहेतू अहेतुका नाम. इमस्मिं पन दुके छ हेतू न वत्तब्बा. सेसं सुविञ्ञेय्यमेवाति. छट्ठं.

हेतुगोच्छकं निट्ठितं.

सत्तसु चूळन्तरदुकेसु अत्तनो निप्फादकेन सह पच्चयेनाति सप्पच्चया, चित्तचेतसिकरूपानि. नत्थि एतेसं उप्पादे वा ठितियं वा पच्चयो अहुत्वा भवनस्सेवाभावाति अप्पच्चया, निब्बानमेव. देसनाय पनेत्थ परमताय सोतपतितवसेन बहुवचननिद्देसो कतो. एवं सनिदस्सनादीसुपि. इदञ्च इतो परानि छ च निप्पदेसदुकानीति वेदितब्बानि. ततो परञ्च यत्थ ‘‘इमे न वत्तब्बा’’ति न वक्खाम, तं निप्पदेसन्ति गहेतब्बं. सप्पच्चयदुकं.

पच्चयेहि समागन्त्वा कताति सङ्खता. न सङ्खताति असङ्खता. इदञ्च सब्बथा सप्पच्चयदुकसदिसमेव. सप्पच्चयसङ्खतउभयदुकं सब्बथा सदिसमेव. सङ्खतदुकं.

रूपायतनं सनिदस्सनं नाम. सेसरूपचित्तचेतसिकनिब्बानानि अनिदस्सना नाम. सनिदस्सनदुकं.

पसादविसयरूपानि द्वादस सप्पटिघा नाम. सेसरूपचित्तचेतसिकनिब्बानानि अप्पटिघा नाम. सप्पटिघदुकं.

अविनिब्भोगवसेन रूपं एतेसं अत्थीति रूपिनो, रुप्पनलक्खणं वा रूपं, तं एतेसं अत्थीति रूपिनो, भूतोपादायरूपमेव. न रूपिनो अरूपिनो, चित्तचेतसिकनिब्बानानि. रूपिदुकं.

लोको वुच्चति लुज्जनपलुज्जनट्ठेन वट्टं, तस्मिं परियापन्नभावेन लोके नियुत्ताति लोकिया, पञ्चुपादानक्खन्धा. ततो लोकतो तत्थ अपरियापन्नभावेन उत्तिण्णाति लोकुत्तरा, अरियमग्गफलनिब्बानानि. चेतसिकेसु पनेत्थ यं वत्तब्बं, तं असेखत्तिके वुत्तनयेन वेदितब्बं. लोकियदुकं.

केनचि विञ्ञेय्याति चक्खुविञ्ञाणादीसु केनचि एकेन चक्खुविञ्ञाणेन वा सोतविञ्ञाणादिना वा विजानितब्बा. केनचि न विञ्ञेय्याति तेनेव चक्खुविञ्ञाणेन वा सोतविञ्ञाणादिना वा न केनचि विजानितब्बानि. एवं हि सति द्विन्नम्पि पदानं अत्थनानत्ततो दुको होति. पदभाजनीयस्मिम्पि ‘‘ये ते धम्मा चक्खुविञ्ञेय्या, न ते धम्मा सोतविञ्ञेय्या’’ति (ध. स. ११०१) एत्तकं एकदुकन्ति अग्गहेत्वा ‘‘ये ते धम्मा चक्खुविञ्ञेय्या, न ते धम्मा सोतविञ्ञेय्या, ये वा पन ते धम्मा सोतविञ्ञेय्या, न ते धम्मा चक्खुविञ्ञेय्या’’ति (ध. स. ११०१) अयमेको दुकोति वेदितब्बो. तस्स पन रूपं चक्खुविञ्ञेय्यं, सद्दो न चक्खुविञ्ञेय्योति अयमत्थो. एवं सेसेसुपि दुकपरिच्छेदो ञातब्बो. तत्थ रूपायतनं चक्खुना वा चक्खुविञ्ञाणेन वा विञ्ञेय्यं नाम. सेसरूपारूपधम्मा तेनेव चक्खुना वा चक्खुविञ्ञाणेन वा केनचि नविञ्ञेय्या. एवं सोतघानजिव्हाकायतब्बिञ्ञाणमूलिकासुपि चतूसु योजनासु विभागो यथानुरूपं ञातब्बो. रूपादयो पन पञ्चविसया मनोधातुत्तयेन केनचि विञ्ञेय्या. सेसरूपारूपधम्मा तेनेव मनोधातुत्तयेन केनचि नविञ्ञेय्या. किञ्चापि सामञ्ञतो मनोविञ्ञाणेन अविञ्ञेय्यस्स अभावतो पाळियं मनोविञ्ञाणविञ्ञेय्यवसेन दुको न वुत्तो, तथापि विसेसतो वत्तब्बोव. तथा हि छब्बिधापि कामावचरधम्मा कामावचरविपाकादिना मनोविञ्ञाणेन केनचि विञ्ञेय्या, रूपारूपावचरलोकुत्तरपञ्ञत्तियो तेनेव केनचि नविञ्ञेय्या. तथा कामरूपारूपावचरपञ्ञत्तियो अकुसलादिना केनचि विञ्ञेय्या, लोकुत्तरा तेनेव केनचि नविञ्ञेय्या. तथा निब्बानं लोकुत्तरेन केनचि विञ्ञेय्यं, सेसलोकियलोकुत्तरा तेनेव केनचि नविञ्ञेय्याति इमिना नयेन रूपारूपावचरादिभेदेन मनोविञ्ञाणेन केनचि विञ्ञेय्याविञ्ञेय्यधम्मा यथायोगं योजेतब्बा. एवं सब्बे धम्मा केनचि विञ्ञेय्या, केनचि न विञ्ञेय्या नाम. इमस्मिञ्च दुके पञ्ञत्तियोपि लब्भन्तीति वेदितब्बाति. केनचिविञ्ञेय्यदुकं.

चूळन्तरदुका निट्ठिता.

आसवगोच्छके आसमन्ततो सवन्तीति आसवा, चक्खुतोपि…पे… मनतोपि सवन्ति, पवत्तन्तीति वुत्तं होति. धम्मतो यावगोत्रभुं, ओकासतो यावभवग्गा सवन्तीति वा आसवा, एते धम्मे, एतञ्च ओकासं अन्तोकरित्वा पवत्तन्तीति अत्थो. अन्तोकरणत्थो हि अयं -कारो. चिरपारिवासियट्ठेन मदिरादिआसवा वियातिपि आसवा. यदि च चिरपारिवासियट्ठेन आसवा, एते एव भवितुं अरहन्ति. अनादित्ता आयतं वा संसारदुक्खं सवन्ति पसवन्तीतिपि आसवा. ततो अञ्ञे नो आसवा नाम.

तत्थ कामासवो भवासवो दिट्ठासवो अविज्जासवोति इमे चत्तारो आसवा नाम. तत्थ अट्ठसु लोभसहगतचित्तेसु उप्पन्नो सब्बोपि लोभो कामासवो नाम. अट्ठसालिनियं पन ‘‘पञ्चकामगुणिको रागो कामासवो’’ति (ध. स. अट्ठ. ११०२) च, ‘‘दिट्ठिसहजातो रागो कामासवो न होति, दिट्ठिरागो नाम होती’’ति (ध. स. अट्ठ. ११०५) च, ‘‘यो ब्रह्मानं विमानकप्परुक्खाभरणेसु छन्दरागो उप्पज्जति, सो कामासवो न होति पञ्चकामगुणिकस्स रागस्स इधेव पहीनत्ता’’ति च वुत्तं. पाळियं पन ‘‘कामासवो अट्ठसु लोभसहगतेसु चित्तुप्पादेसु उप्पज्जती’’ति (ध. स. १४६५) च, ‘‘कामासवं पटिच्च दिट्ठासवो अविज्जासवो’’ति (पट्ठा. ३.३.१) च वुत्तत्ता भवासवं ठपेत्वा अवसेसो सब्बोपि लोभो कामासवोति पञ्ञायति दिट्ठिसम्पयुत्तरागस्स, ब्रह्मानं वत्थाभरणादीसु रागस्स च भवासवत्ताभावा. दिट्ठिविप्पयुत्तरागो एव हि रूपारूपभवपत्थनावसेन पवत्तियं भवासवो होति ‘‘रूपधातुया अरूपधातुया एत्थ भवरागानुसयो अनुसेती’’तिआदिवचनतो (यम. २.अनुसययमक.२), न च कामासवभवासवविनिमुत्तो लोभो अत्थि. यदि सिया, ‘‘लोभो सिया आसवो, सिया नो आसवो’’ति पाळियं वत्तब्बो भवेय्य, ‘‘दिट्ठिविप्पयुत्तलोभेन सम्पयुत्तो अविज्जासवो सिया आसवसम्पयुत्तो, सिया आसवविप्पयुत्तो’’ति च वत्तब्बो सिया. पदभाजनीये च कामासवनिद्देसे आगतस्स ‘‘कामेसु कामच्छन्दो’’ति (ध. स. ११०३) इमस्स पदस्स अट्ठसालिनियं ‘‘पञ्चकामगुणेसु कामच्छन्दो’’ति (ध. स. अ. ११०३) अत्थो वुत्तो, तस्स पन पदस्स वत्थुकामेसु किलेसकामोतिपि अत्थयोजना सक्का कातुं तेभुमकस्स धम्मस्स वत्थुकामत्ता, तत्थ सब्बत्थ रागस्स च किलेसकामत्ता. वुत्तं हेतं धम्मसेनापतिना महानिद्देसे

‘‘कतमे वत्थुकामा? मनापिका रूपा…पे… सब्बेपि कामावचरा धम्मा, सब्बेपि रूपावचरा धम्मा, सब्बेपि अरूपावचरा धम्मा…पे… इमे वुच्चन्ति वत्थुकामा.

‘‘कतमे किलेसकामा? छन्दो कामो रागो कामो…पे… यो कामेसु कामच्छन्दो कामरागो कामनन्दी कामतण्हा कामस्नेहो कामपरिळाहो काममुच्छा कामज्झोसानं कामोघो कामयोगो कामुपादानं कामच्छन्दनीवरणं…पे… इमे वुच्चन्ति किलेसकामा’’ति (महानि. १).

अपिचेत्थ ‘‘कामोघो कामयोगो’’तिआदिना किलेसकामस्स कामोघादिभावं वदता धम्मसेनापतिना वत्थुकामत्तविसयस्स रागस्स आसवादिभावो अनुञ्ञातो, न पञ्चकआमगुणिकस्सेव रागस्स. न च ओघासवेसु कोचि विसेसो अत्थि. अट्ठसालिनियम्पि हि उपादानगोच्छकस्स पदभाजनीये ‘‘कामेसु कामच्छन्दो’’ति (ध. स. १२२०) इमस्स ‘‘वत्थुकामेसु कामच्छन्दो’’ति (ध. स. अ. १२२०) अयमेवत्थो वुत्तो. ततो अञ्ञेसु हेतुगन्थकिलेसगोच्छकेसु लोभस्सेव अनवसेसपरियादानं वुत्तं, न इतरगोच्छकेसु. तेसु च लोभस्स पाळिअनुसारतो ओलोकियमाने किलेसकाममत्तको. अनवसेसलोभपरियादानं पञ्ञायति. वीमंसित्वा गहेतब्बं.

चतूसु पन दिट्ठिगतविप्पयुत्तचित्तेसु उप्पन्नो रूपारूपभवेसु छन्दरागभावेन, कामज्झोसाननिकन्तिभावेन च पवत्तो लोभो भवासवो नाम. अट्ठसालिनियं पन ‘‘सस्सतदिट्ठिसहजातो रागो भवासवो’’ति (ध. स. अट्ठ. ११०२) वुत्तं. पाळियं पन ‘‘भवासवो चतूसु दिट्ठिगतविप्पयुत्तलोभसहगतेसू’’ति (ध. स. १४६५) नियमितत्ता न सक्का गहेतुं, अधिप्पायो पन गवेसितब्बो. द्वासट्ठिपभेदा सब्बापि दिट्ठि दिट्ठासवो नाम. अट्ठवत्थुको सब्बोपि मोहो अविज्जासवो नाम. तेसु दिट्ठासवो पठमेन मग्गेन पहीयति, कामासवो चतूहिपीति वत्तुं युत्तं, ‘‘ततियेना’’ति पन वुत्तं. भवासवो, अविज्जासवो च चतुत्थेन पहीयति. इमेसञ्च कामासवभवासवानं लोभसभावत्ता सभावतो तयो धम्मा विभागतो चत्तारो आसवा नाम जाता. इमे ठपेत्वा सेसा लोकियलोकुत्तरा सब्बे धम्मा नो आसवा नाम. आसवदुकं पठमं.

अत्तानं आरम्मणं कत्वा पवत्तेहि सह आसवेहीति सासवा, सब्बे लोकियधम्मा. एवं पवत्तमाना नत्थि एतेसं आसवाति अनासवा, नव लोकुत्तरधम्माव. चेतसिका पनेत्थ लोकियदुके वुत्तसदिसाव. सासवदुकं दुतियं.

ततियादीनं चतुन्नं दुकानं पदत्थो वुत्तनयोव. सेसमेत्थ हेतुगोच्छके वुत्तनयेन वेदितब्बं. अयं पन विसेसो – यथा तत्थ ‘‘न हेतू खो पन धम्मा सहेतुकापि, अहेतुकापी’’ति अयं ओसानदुको पठमदुके दुतियपदं दुतियदुकेन योजेत्वा वुत्तो, एवमिध ‘‘नो आसवा खो पन धम्मा सासवापि, अनासवापी’’ति न वुत्तो. अयञ्च तत्थ तत्थ वुत्तनयेन इह सङ्गहितोति वेदितब्बो. यथा चेत्थ, एवं सञ्ञोजनगोच्छकादीसुपि यथानुरूपं ञातब्बं.

तत्थ द्वादस अकुसलचित्तुप्पादा आसवसम्पयुत्ता नाम. दोसमोहमूलचित्तेसु मोहो, कुसलाब्याकतचित्तरूपनिब्बानानि च आसवविप्पयुत्ता नाम. चेतसिकेसु पन मोहं ठपेत्वा सेसा अकुसला आसवसम्पयुत्ताव, मोहो पन तिजातिको च द्विधापि होति, सेसा आसवविप्पयुत्ता एवाति. ततियं.

चत्तारो आसवा आसवा चेव सासवा च नाम. तदवसेसा लोकियधम्मा सासवा चेव नो च आसवा नाम. इध पन लोकुत्तरा न वत्तब्बा. चेतसिकेसु पन आसवाति वुत्तेहि सेसा अकुसला, करुणामुदिता च सासवा चेव नो च आसवा एव, सेसा तथा च न वत्तब्बा च. चतुत्थं.

ये पन लोभमूलेसु लोभमोहा, लोभदिट्ठिमोहो चाति द्वे तयो एकतो कत्वा उप्पज्जन्ति, ते आसवा चेव आसवसम्पयुत्ता च नाम. द्वादस अकुसलचित्तानि चेव आसववज्जिता तंसम्पयुत्ता च आसवसम्पयुत्ता चेव नो च आसवा नाम. इध पन आसवविप्पयुत्ता न वत्तब्बा. चेतसिकेसु पन आसववज्जिता अकुसला आसवसम्पयुत्ता चेव नो च आसवा एव, मोहो सिया आसवो चेव आसवसम्पयुत्तो च, सिया न वत्तब्बो, तिजातिका सिया आसवसम्पयुत्ता चेव नो च आसवा, सिया न वत्तब्बा, कुसलाब्याकता न वत्तब्बाव. सेसं सुविञ्ञेय्यमेव. पञ्चमं.

लोकुत्तरवज्जिता आसवविप्पयुत्ता सासवा नाम. लोकुत्तरा आसवविप्पयुत्ता अनासवा नाम. इध पन आसवसम्पयुत्ता न वत्तब्बाव. चेतसिकेसु पन करुणामुदिता आसवविप्पयुत्ता सासवा एव, मोहो तथा च न वत्तब्बो च, सेसकुसलाब्याकता द्विधापि होन्ति, तिजातिका द्विधापि न वत्तब्बाव, मोहवज्जिता पन अकुसला न वत्तब्बाव. छट्ठं.

आसवगोच्छकं निट्ठितं.

संयोजनगोच्छके यस्स संविज्जन्ति, तं पुग्गलं वट्टस्मिं संयोजेन्ति बन्धन्तीति संयोजना. ततो अञ्ञे नो संयोजना.

तत्थ कामरागसंयोजनं भवरागपटिघमानदिट्ठिविचिकिच्छासीलब्बतपरामासइस्सामच्छरियअविज्जासंयोजनन्ति इमे दस धम्मा संयोजना नाम. तेसु कामभवदिट्ठिअविज्जासंयोजनानि आसवगोच्छके वुत्तनयानेव. ‘‘अनत्थं मे अचरि, चरति, चरिस्सति, पियस्स मे अनत्थं अचरि, चरति, चरिस्सति, अप्पियस्स मे अत्थं अचरि, चरति, चरिस्सती’’ति (ध. स. १०६६) एवं वुत्तेहि नवहि आकारेहि सत्तेसु, अट्ठानकोपवसेन सङ्खारेसु च उप्पज्जमानो सब्बोपि दोसो पटिघसंयोजनं नाम.

‘‘सेय्योहमस्मि, सदिसोहमस्मि, हीनोहमस्मी’’ति एवं तीहि आकारेहि पवत्तो सब्बो मानो मानसंयोजनं नाम. तत्थ सेय्यस्सेव सतो पुग्गलस्स ‘‘सेय्योहमस्मि, सदिसो, हीनो’’ति च तिधा मानो उप्पज्जति, तथा सदिसहीनानम्पि. तत्थ सेय्यस्स सेय्यमानोव याथावमानो. तथा सदिसस्स सदिसमानो, हीनस्स हीनमानो च. तिण्णम्पि इतरे द्वे द्वे माना अयाथावमानाति ञातब्बा.

सत्थुधम्मसङ्घसिक्खासु, पुब्बन्तापरन्ततदुभयपटिच्चसमुप्पन्नेसु च कङ्खतावसेन पवत्ता सब्बापि विचिकिच्छा विचिकिच्छासंयोजनं नाम.

गोसीलगोवतादीहि सुद्धीति गहणाकारप्पवत्ता दिट्ठि एव सीलब्बतपरामाससंयोजनं नाम.

तदवसेसा दिट्ठि दिट्ठिसंयोजनन्ति गहेतब्बं.

परलाभसक्कारगरुकारमाननवन्दनपूजनादीसु असहनाकारेन पवत्ता इस्सा इस्सासंयोजनं नाम. आवासमच्छरियं कुललाभवण्णधम्ममच्छरियन्ति पञ्चविधं मच्छरियं मच्छरियसंयोजनं नाम. सकलारामेपि हि परिवेणोवरकादीसु वा वसन्तो तत्थ अञ्ञस्स वत्तसम्पन्नस्स पेसलस्स भिक्खुनो आगमनं न इच्छति, आगतस्सापि खिप्पं गमनञ्ञेव इच्छति, इदं आवासमच्छरियं नाम. भण्डनकारकादीनं पन तत्थ वासं अनिच्छतो आवासमच्छरियं नाम न होति.

अत्तनो पन उपट्ठाककुले वा ञातिकुले वा अञ्ञस्स पेसलस्स उपसङ्कमनं अनिच्छतो कुलमच्छरियं होति, पापपुग्गलस्स अनिच्छतो पन न होति. सो हि तेसं पसादभेदाय पटिपज्जतीति.

अत्तना लभनट्ठाने चतुपच्चयं लभन्ते सीलवन्ते दिस्वा ‘‘मा लभन्तू’’ति चिन्तेन्तस्स लाभमच्छरियं होति. यो पन सद्धादेय्यं विनिपातेति, पूतिभावम्पि गच्छन्तं अञ्ञस्स न देति, तं लभन्तं दिस्वा ‘‘सचे इमं अञ्ञो सीलवा लभेय्य, परिभोगं गच्छेय्या’’ति चिन्तेन्तस्स मच्छरियं नाम नत्थि.

वण्णो नाम अत्तना सदिसो सरीरवण्णोपि गुणवण्णोपि. तत्थ ‘‘रूपवा पासादिको’’ति परस्स सरीरवण्णं, ‘‘सीलवा, धुतवा’’तिआदिना गुणवण्णञ्च अत्तनो वण्णभणनट्ठाने वुच्चमानं असहन्तस्स दुविधं वण्णमच्छरियं नाम होति, अपेसलं पन विपन्नं पसंसित्वा परिसासु उपत्थम्भेन्तं दिस्वा पापगरहिताय असहन्तस्स न होति.

धम्मोति परियत्तियेव, न पटिवेधो अरियानं तत्थ मच्छरियाभावा. परियत्तिं पन गुळ्हगन्थं अञ्ञेसं अकथेतुकामस्स धम्ममच्छरियं नाम होति, धम्मानुग्गहेन पन लोलस्स, कालेन समणो, कालेन निगण्ठादि च हुत्वा विचरन्तस्स पवेणिआगतं तन्तिं ‘‘सण्हसुखुमं धम्मन्तरं भिन्दित्वा आलुळिस्सति, अम्हाकं समयं भिन्दिस्सती’’ति च न देन्तस्स, पुग्गलानुग्गहेन वा पकतिया सठस्स मायाविनो ‘‘सण्हसुखुमधम्मं उग्गण्हित्वा अञ्ञं ब्याकरित्वा नस्सिस्सती’’ति न देन्तस्स च धम्ममच्छरियं न होति. यथा च भिक्खूनं, एवं गहट्ठानम्पि पञ्चविधं मच्छरियं यथानुरूपं ञातब्बं. सङ्खेपतो पन गहट्ठपब्बजितानं अत्तसम्पत्तिनिगूहनलक्खणं मच्छरियं नामाति गहेतब्बं.

इमेसु च संयोजनेसु दिट्ठिविचिकिच्छासीलब्बतपरामासइस्सामच्छरियानि सोतापत्तिमग्गेन पहीयन्ति, पटिघो अनागामिमग्गेन, कामरागो चतूहिपीति वत्तब्बं, ‘‘ततियेना’’ति पन वुत्तं. मानभवरागअविज्जा अरहत्तमग्गेन. तत्थ च अयाथावमानो पठममग्गेन पहीयतीति दट्ठब्बो, इमेसं कामरागभवरागानं लोभसभावत्ता दिट्ठिसीलब्बतपरामासानं मिच्छादिट्ठिसभावत्ता सभावतो अट्ठेव धम्मा दस संयोजना नाम जाता. इमे दस ठपेत्वा सेसा लोकियलोकुत्तरधम्मा नो संयोजना नाम. सेसं आसवदुकसदिसं. संयोजनदुकं पठमं.

आरम्मणभावं उपगन्त्वा संयोजनसंवड्ढनेन संयोजनानं हिताति संयोजनिया, सासवधम्मा एव. तथा नीवरणियाति एत्थापि. न संयोजनिया असंयोजनिया, अनासवा. सेसं सासवदुकसदिसमेव. दुतियं.

ततियादयोपि आसवगोच्छके ततियादिसदिसा एव, विसेसमत्तमेवेत्थ वक्खाम. तत्थ हि द्वादसाकुसलचित्तानि संयोजनसम्पयुत्ता नाम, उद्धच्चसहगतो मोहो, सेसचित्तरूपनिब्बानानि संयोजनविप्पयुत्ता नाम. सेसं सममेव. ततियं.

दस संयोजनानि संयोजना चेव संयोजनिया च नाम. तदवसेसलोकियधम्मा संयोजनिया चेव नो च संयोजना नाम. सेसं सुविञ्ञेय्यमेव. चतुत्थं.

ये पन उद्धच्चविरहितेसु एकादससु अकुसलचित्तेसु विचिकिच्छामोहा दोसमोहा दोसइस्सामोहा दोसमच्छरियमोहा लोभमानमोहा लोभदिट्ठिमोहा चाति द्वे तयो एकतो उप्पज्जन्ति, ते संयोजना चेव संयोजनसम्पयुत्ता च नाम. द्वादसाकुसलचित्तानि चेव संयोजनवज्जिततंसम्पयुत्ता च संयोजनसम्पयुत्ता चेव नो च संयोजना नाम. सेसमिध अनन्तरदुकञ्च आसवगोच्छके पञ्चमछट्ठदुकसदिसमेव. केवलं आसवपदट्ठाने संयोजनपदमेव विसेसो. पञ्चमछट्ठदुकानि.

संयोजनगोच्छकं निट्ठितं.

गन्थगोच्छके यस्स संविज्जन्ति, तं चुतिपटिसन्धिवसेन वट्टस्मिं गन्थेन्ति घटेन्तीति गन्था. ततो अञ्ञे नो गन्था.

तत्थ अभिज्झाकायगन्थो, ब्यापादो, सीलब्बतपरामासो, इदंसच्चाभिनिवेसो कायगन्थोति इमे चत्तारो धम्मा गन्था नाम. तत्थ अभिज्झा एव नामकायं वुत्तनयेन गन्थेतीति अभिज्झाकायगन्थो. एवं सेसेसुपि. सब्बञ्ञुभासितम्पि पटिक्खिपित्वा ‘‘सस्सतो लोको, इदमेव सच्चं, मोघमञ्ञ’’न्ति इमिना आकारेन अभिनिविसनतो सीलब्बतपरामासविरहिता सब्बापि दिट्ठि इदंसच्चाभिनिवेसो नाम. सेसा वुत्तत्थाव. इमेसु च पच्छिमा द्वे गन्था पठमेन मग्गेन पहीयन्ति, ब्यापादो ततियेन, अभिज्झा चतूहिपि. इमे च सभावतो तयो धम्मा चत्तारो गन्था नाम जाता. इमे पन ठपेत्वा सेसा सब्बे धम्मा नो गन्था नाम. गन्थदुकं पठमं.

आरम्मणकरणवसेन गन्थेहि गन्थितब्बाति गन्थनिया. न गन्थनिया अगन्थनिया. सेसं सासवदुकसदिसमेव. दुतियं.

मोहमूलवज्जितानि दस अकुसलचित्तानि, दिट्ठिविप्पयुत्तचित्तेसु लोभं, दोसमूलेसु च दोसं ठपेत्वा तंसम्पयुत्ता च गन्थसम्पयुत्ता नाम. यथावुत्तो लोभो, दोसो, मोहमूलानि, कुसलाब्याकतानि चित्तानि, रूपनिब्बानानि च गन्थविप्पयुत्ता नाम. चेतसिकेसु पन दिट्ठिमानइस्सामच्छरियकुक्कुच्चथिनमिद्धानि गन्थसम्पयुत्ता एव. दोसविचिकिच्छा, कुसलाब्याकता च गन्थविप्पयुत्ता एव, सेसा द्विधापि होन्ति. ततियं.

चत्तारो गन्था गन्था चेव गन्थनिया च नाम. तदवसेसा लोकिया गन्थनिया चेव नो च गन्था नाम. तथा चेतसिकेसु गन्थवज्जिता अकुसला, अप्पमञ्ञा च, सेसा चेतसिका पन तथा च न वत्तब्बा च, इध पन लोकुत्तरा न वत्तब्बा. चतुत्थं.

दिट्ठि गन्थाचेव गन्थसम्पयुत्ता च नाम. लोभो तथा च न वत्तब्बो च, गन्थसम्पयुत्तेसु गन्थे ठपेत्वा सेसा गन्थसम्पयुत्ता चेव नो च गन्था नाम. इध पन गन्थविप्पयुत्ता न वत्तब्बा. चेतसिकेसु पन मानइस्सामच्छरियकुक्कुच्चथिनमिद्धानि गन्थसम्पयुत्ता चेव नो च गन्था एव, मोहाहिरिकानोत्तप्पउद्धच्चानि तिजातिका च सिया, तथा नवत्तब्बा च, सेसा न वत्तब्बा. सेसं सुविञ्ञेय्यमेव. पञ्चमं.

लोकुत्तरवज्जिता गन्थविप्पयुत्ता गन्थनिया नाम. लोकुत्तरा पन गन्थविप्पयुत्ता अगन्थनिया नाम. इध पन गन्थसम्पयुत्ता न वत्तब्बा. चेतसिकेसु पन दोसो विचिकिच्छा करुणा मुदिता गन्थविप्पयुत्ता गन्थनिया एव, मोहाहिरिकानोत्तप्पउद्धच्चलोभा तथा न वत्तब्बा च, सेसा कुसलाब्याकता द्विधापि होन्ति, तिजातिका पन द्विधापि न वत्तब्बा च, सेसा अकुसलापि न वत्तब्बा च. छट्ठं.

गन्थगोच्छकं निट्ठितं.

ओघयोगगोच्छकानि सब्बथा आसवगोच्छकसदिसानि. पदत्थमत्तमेव, हेत्थ नाममत्तञ्च विसेसो. तत्थ यस्स संविज्जन्ति, तं वट्टस्मिं ओहनन्ति ओसीदापेन्तीति ओघा. आरम्मणं कत्वा अतिक्कमनीयतो ओघेहि अतिक्कमितब्बाति ओघनिया. तथा योगनियाति एत्थापि. वट्टस्मिं योजेन्तीति योगा. सेसं तादिसमेव.

ओघयोगगोच्छकानि निट्ठितानि.

नीवरणगोच्छके चित्तं नीवरन्ति परियोनन्धन्तीति नीवरणा. तत्थ कामच्छन्दनीवरणं ब्यापादनीवरणं थिनमिद्धनीवरणं उद्धच्चकुक्कुच्चनीवरणं विचिकिच्छानीवरणं अविज्जानीवरणन्ति इमे छ नीवरणा नाम. तत्थ थिनन्ति सप्पिपिण्डो विय अविप्फारिकताय चित्तस्स घनभावो, थद्धताति अत्थो. मेधतीति मिद्धं, अकम्मञ्ञभावो, पचलायिकभावकरोति अत्थो. इदञ्च सेखपुथुज्जनानं निद्दाय पुब्बभागे, अपरभागे च पचलायनहेतुकं उप्पज्जति, न निद्दोक्कमनकाले. खीणासवानम्पि हि करजकायस्स दुब्बलभावेन असम्मिस्सभवङ्गसन्ततिवसेन निद्दोक्कमनं होति, तं पन तेसं थिनमिद्धहेतुकं न होति, इतरेसमेव होति.

केचि पन रूपमेव ‘‘मिद्ध’’न्ति वदन्ति, तं न युत्तं, ‘‘थिनमिद्धनीवरणं अविज्जानीवरणेन नीवरणञ्चेव नीवरणसम्पयुत्तञ्चा’’ति अरूपधम्मेहि सम्पयोगवचनतो अरूपमेव. अकुसलञ्च ‘‘थिनमिद्धनीवरणस्स पहीनत्ता’’तिआदिपहानवचनतो. अकुसला एव हि पहातब्बा, तस्मा आरुप्पेपि चेतं उप्पज्जति. ‘‘नीवरणं धम्मं पटिच्च नीवरणो धम्मो उप्पज्जति न पुरेजातपच्चया’’ति (पट्ठा. ३.८.८) एतस्स विभङ्गे ‘‘आरुप्पे कामच्छन्दनीवरणं पटिच्च थिनमिद्धउद्धच्चअविज्जानीवरण’’न्ति (पट्ठा. ३.८.८) सब्बं वित्थारेतब्बं. ‘‘सोप्पं पचलायिका’’ति (ध. स. ११६३) पदभाजनीये पनस्स फलूपचारेन वुत्तन्ति वेदितब्बं. थिनं मिद्धञ्चाति इदं द्वयं नीवरणट्ठाने एकनीवरणं वुत्तं, तथा उद्धच्चकुक्कुच्चञ्चाति इदं द्वयं. तत्थ कुक्कुच्चन्ति ‘‘अकतं वत मे कल्याणं, कतं पाप’’न्तिआदिना उप्पज्जमानो विप्पटिसारो. तेनेवस्स पदभाजनीये ‘‘चेतसो विप्पटिसारो मनोविलेखो’’ति च वुत्तं. ‘‘अकप्पिये कप्पियसञ्ञिता’’तिआदि पन कुक्कुच्चमूलदस्सनत्थं. एवंसञ्ञिताय हि कते वीतिक्कमे पच्छा ‘‘दुट्ठु मया कत’’न्ति सुदिन्नादीनं विय विप्पटिसारो उप्पज्जति. यं पन विनये ‘‘अथ खो आयस्मा सारिपुत्तो…पे… कुक्कुच्चायन्तो न पटिग्गहेसी’’ति (पाचि. २०४) कुक्कुच्चं आगतं, तं नीवरणकुक्कुच्चं. न हि अरहतो नीवरणं अत्थि, नीवरणवतिरूपकं पन ‘‘कप्पति, न कप्पती’’ति वीमंसनसङ्खातं विनयकुक्कुच्चं नामेतन्ति वेदितब्बं. सेसनीवरणानि वुत्तत्थानि एव. इमेसु च कुक्कुच्चविचिकिच्छा पठमेन मग्गेन पहीयन्ति, ब्यापादो ततियेन, थिनमिद्धुद्धच्चाविज्जा चतुत्थेन, कामच्छन्दो चतूहिपीति वत्तब्बं, ‘‘ततियेना’’ति पन वुत्तं. इमे च सभावतो अट्ठ धम्मा छ नीवरणा नाम जाता, इमे पन ठपेत्वा सेसा नो नीवरणा नाम. नीवरणदुकं पठमं.

दुतियं सासवदुकसदिसमेव. द्वादस अकुसलचित्तानि नीवरणसम्पयुत्ता नाम. सेसचित्तरूपनिब्बानानि नीवरणविप्पयुत्ता नाम. चेतसिकेसु अकुसला नीवरणसम्पयुत्ताव, कुसलाब्याकता नीवरणविप्पयुत्ताव, सेसा द्विधापि होन्ति. ततियं.

छ नीवरणा नीवरणा चेव नीवरणिया च नाम. सेसा लोकिया नीवरणिया चेव नो च नीवरणा नाम. लोकुत्तरा न वत्तब्बा. सेसं आसवगोच्छके चतुत्थसदिसमेव. चतुत्थं.

छ नीवरणा नीवरणा चेव नीवरणसम्पयुत्ता च नाम. तदञ्ञे नीवरणसम्पयुत्ता पन नीवरणसम्पयुत्ता चेव नो च नीवरणा नाम. तथा चेतसिकेसु नीवरणविरहिता अकुसला, तिजातिका पन तथा च न वत्तब्बा च, कुसलाब्याकता न वत्तब्बाव. इध पन नीवरणविप्पयुत्ता सब्बे न वत्तब्बा. पञ्चमं.

लोकुत्तरवज्जिता नीवरणविप्पयुत्ता नीवरणिया नाम. लोकुत्तरा नीवरणविप्पयुत्ता अनीवरणिया नाम. इध पन नीवरणसम्पयुत्ता न वत्तब्बा. चेतसिकेसु पन करुणामुदिता नीवरणविप्पयुत्ता नीवरणियाव, कुसलाब्याकता द्विधापि होन्ति, तिजातिका तथा च न वत्तब्बा च, अकुसला पन न वत्तब्बाव. छट्ठं.

नीवरणगोच्छकं निट्ठितं.

परामासगोच्छके धम्मानं यथाभूतं अनिच्चादिआकारं अतिक्कमित्वा ‘‘निच्च’’न्तिआदिवसेन पवत्तमाना परतो आमसन्तीति परामासा. मिच्छादिट्ठि. बहुवचननिद्देसे कारणं वुत्तमेव. तदञ्ञे सब्बे धम्मा नो परामासा नाम. परामासदुकं पठमं.

परामासेहि आरम्मणकरणवसेन परामट्ठत्ता परामट्ठा. सेसं आसवदुकसदिसमेव. दुतियं.

दिट्ठिसम्पयुत्तचित्तेसु दिट्ठिविरहिता धम्मा परामाससम्पयुत्ता नाम. सेसचित्तरूपनिब्बानानि परामासविप्पयुत्ता नाम. इध पन दिट्ठि न वत्तब्बा, सेसचेतसिकेसु पन मानदोसइस्सामच्छरियकुक्कुच्चविचिकिच्छा, कुसलाब्याकता च परामासविप्पयुत्ता एव, सेसा द्विधापि होन्ति. ततियं.

दिट्ठि एव परामासा चेव परामट्ठा च नाम. सेसलोकिया परामट्ठा चेव नो च परामासा नाम. इध पन लोकुत्तरा न वत्तब्बा. सेसं सुविञ्ञेय्यमेव. चतुत्थं.

इमस्मिं पन गोच्छके ‘‘परामासा चेव धम्मा परामाससम्पयुत्ता चा’’ति अयं दुको न लब्भति. न हि दिट्ठि दिट्ठिया सम्पयुज्जति. पच्छिमदुके लोकुत्तरवज्जिता परामासविप्पयुत्ता परामट्ठा नाम. लोकुत्तरा परामासविप्पयुत्ता अपरामट्ठा नाम. इध पन परामासो, तंसम्पयुत्ता च न वत्तब्बा. सेसं वुत्तनयमेव.

परामासगोच्छकं निट्ठितं.

महन्तरदुकेसु आरम्मणं अग्गहेत्वा अप्पवत्तितो सह आरम्मणेनाति सारम्मणा, चित्तचेतसिका. नत्थि आरम्मणमेतेसन्ति अनारम्मणा, रूपनिब्बानानि. सारम्मणदुकं.

चिन्तनट्ठेन चित्तं, चित्तताय वा चित्तं. तं हि वत्थुद्वारारम्मणकिच्चादिभेदतो, अतीतादिभेदतो च अत्तनो विचित्तताय चित्तन्ति वुच्चति चित्तकरणताय वा. लोकस्मिं हि चित्तकम्मतो उत्तरितरं चित्तं नाम नत्थि, तस्मिम्पि चरणं नाम चित्तं अतिचित्तं होति. यं वा पनञ्ञम्पि लोके सिप्पजातं, सब्बं तं चित्तेनेव करीयति. एवं तस्स तस्स चित्तस्स निप्फादकं चित्तम्पि तथेव चित्तं होति. यथा चिन्तितस्स वा अनवसेसस्स अनिप्फज्जनतो ततोपि चित्तमेव चित्ततरं, तथा यदेतं देवमनुस्सनिरयतिरच्छानभेदासु गतीसु कुसलाकुसलकम्मनानत्तं, तेन तासु गतीसु अपदद्विपदादिउच्चत्तनीचत्तादिनानत्तं, तस्मिं तस्मिं अत्तभावे दीघरस्सथूलाथूलसुवण्णदुब्बण्णादिलाभालाभादि चाति एवमादि अज्झत्तं चित्तं, बहिद्धा च पथवीपब्बततिणरुक्खलतादिदेवब्रह्मविमानकप्परुक्खादिभूतं कम्मपच्चयं चित्तं, तम्पि चित्तेनेव कतं, ततो चित्तमेव चित्ततरं चिन्तितनियामेन सब्बाकारस्स असम्भवतो. एवं चिन्तनट्ठेन, चित्तविचित्तट्ठेन, चित्तकरणट्ठेन च ‘‘चित्त’’न्ति विञ्ञाणं वेदितब्बं, तदेव विञ्ञाणं चित्तं नाम. चेतसिकरूपनिब्बानानि नो चित्ता नाम. चित्तदुकं.

अविप्पयोगवसेन चेतसि नियुत्ता चेतसिका, फस्सादयो द्विपञ्ञास धम्मा. चित्तरूपनिब्बानानि अचेतसिका नाम. चेतसिकदुकं.

चेतसिका एव चित्तसम्पयुत्ता नाम. रूपनिब्बानानि चित्तविप्पयुत्ता नाम, इध पन चित्तं न वत्तब्बं. चित्तसम्पयुत्तदुकं.

निरन्तरभावूपगमनताय उप्पादतो याव भङ्गाचित्तेन संसट्ठाति चित्तसंसट्ठा. एकतो वत्तमानापि निरन्तरभावं अनुपगमनताय चित्तेन विसंसट्ठाति चित्तविसंसट्ठा. सेसं अनन्तरदुकसदिसमेव. चित्तसंसट्ठदुकं.

समुट्ठहन्ति एतेनाति समुट्ठानं, चित्तं समुट्ठानं एतेसन्ति चित्तसमुट्ठाना, चेतसिकानि चेव चित्तजरूपकलापा च. चित्तं, पन अचित्तजरूपकलापा, निब्बानञ्च नो चित्तसमुट्ठाना नाम. चित्तसमुट्ठानदुकं.

सह भवन्तीति सहभुनो, चित्तेन सहभुनो चित्तसहभुनो, चेतसिकानि चेव कायवचीविञ्ञत्तियो च. चित्तं, पन विञ्ञत्तिवज्जितरूपनिब्बानानि च नो चित्तसहभुनो नाम. चित्तसहभुदुकं.

अनुपरिवत्तन्तीति अनुपरिवत्तिनो, किं अनुपरिवत्तन्ति? चित्तं, चित्तस्स अनुपरिवत्तिनो चित्तानुपरिवत्तिनो. सेसं अनन्तरदुकसदिसमेव. चित्तानुपरिवत्तिदुकं.

इतो परे पन तयो दुका चेतसिकदुकसदिसाव, केवलं पदत्थमत्तमेव विसेसो. तत्थ चित्तसंसट्ठा च ते चित्तसमुट्ठाना एव चाति चित्तसंसट्ठसमुट्ठाना. चित्तसंसट्ठा च ते चित्तसमुट्ठाना च चित्तसहभुनो एव चाति चित्तसंसट्ठसमुट्ठानसहभुनो, चित्तसंसट्ठा च ते चित्तसमुट्ठाना च चित्तानुपरिवत्तिनो एव चाति चित्तसंसट्ठसमुट्ठानानुपरिवत्तिनो. सेसं सुविञ्ञेय्यमेव.

तदनन्तरे पन अज्झत्तिकदुके अज्झत्तज्झत्तं अज्झत्तत्तिके वुत्तवसेन अज्झत्ताव अज्झत्तिका. पसादरूपचित्तसङ्खातानि छ अज्झत्तिकानि आयतनानि. ततो बहिभूता बाहिरा. सेसरूपचेतसिकनिब्बानपञ्ञत्तिसङ्खातानि छ बाहिरायतनानि, इध पन पञ्ञत्तियोपि लब्भन्ति. अज्झत्तिकदुकं.

उपादियन्तेव भूतानि, न भूता विय उपादियन्तीति उपादा, चतुवीसति उपादारूपानि एव. न उपादियन्तीति नो उपादा, चतुमहाभूतचित्तचेतसिकनिब्बानानि. उपादादुकं.

द्वत्तिंस लोकियविपाकचित्तानि, कम्मजरूपञ्च उपादिन्ना नाम. सेसलोकियलोकुत्तरानि, निब्बानञ्च अनुपादिन्ना नाम. सेसं उपादिन्नुपादानियत्तिके वुत्तानुसारेन ञातब्बं. उपादिन्नदुकं.

महन्तरदुका निट्ठिता.

उपादानगोच्छकेभुसं आदियन्तीति उपादाना, दळ्हग्गाहं गण्हन्तीति अत्थो. दळ्हत्थो हि एत्थ उप-सद्दो ‘‘उपायासो’’तिआदीसु विय. ततो अञ्ञे नो उपादाना. तत्थ कामुपादानं दिट्ठुपादानं सीलब्बतुपादानं अत्तवादुपादानन्ति इमे उपादाना नाम. तत्थ वत्थुकामेसु उप्पन्नो किलेसकामोव वुत्तनयेन उपादानन्ति कामुपादानं. एवं सेसेसुपि. तत्थ वीसतिवत्थुका सक्कायदिट्ठि अत्तवादुपादानं नाम. सेसानि पुब्बे वुत्तानेव. पच्छिमानि पनेत्थ तीणि उपादानानि तथापवत्तदिट्ठि एव. तानि च पठमेन मग्गेन पहीयन्ति, कामुपादानं चतूहिपि. इमे च सभावतो द्वे धम्मा विभागतो चतुरुपादाना नाम जाता. इमे पन ठपेत्वा सेसा सब्बे धम्मा नो उपादाना नाम. उपादानदुकं पठमं.

उपादानियदुको संयोजनियदुकसदिसोव. दुतियं.

अट्ठलोभसहगतचित्तानि, तंसम्पयुत्तेसु दिट्ठिविप्पयुत्तलोभं ठपेत्वा सेसा च उपादानसम्पयुत्ता नाम. दिट्ठिविप्पयुत्तलोभदोसमोहमूलानि, कुसलाब्याकतानि च चित्तानि, रूपनिब्बानानि च उपादानविप्पयुत्ता नाम. चेतसिकेसु पन दिट्ठिमाना उपादानसम्पयुत्ताव, दोसइस्सामच्छरियकुक्कुच्चविचिकिच्छा, कुसलाब्याकता च उपादानविप्पयुत्ता एव. सेसा दुविधापि होन्ति. ततियं.

चत्तारि उपादानानि उपादाना चेव उपादानिया च नाम. तदवसेसा लोकिया उपादानिया चेव नो उपादाना नाम. इध पन लोकुत्तरा न वत्तब्बा. सेसं वुत्तनयमेव. चतुत्थं.

पञ्चमछट्ठदुका पाठतो गन्थगोच्छके पञ्चमछट्ठदुकसदिसाव, केवलं पञ्चमदुके ‘‘चेतसिकेसु मानो उपादानसम्पयुत्तो चेव नो च उपादानो एव, मोहाहिरिकानोत्तप्पउद्धच्चथिनमिद्धानि तिजातिकानि तथा च न वत्तब्बा चा’’ति इदञ्च, छट्ठदुके ‘‘चेतसिकेसु दोसइस्सामच्छरियकुक्कुच्चविचिकिच्छा अप्पमञ्ञा उपादानविप्पयुत्ता उपादानिया एव, मोहाहिरिकानोत्तप्पउद्धच्चलोभथिनमिद्धानि तथा च न वत्तब्बानि चा’’ति एत्तकमेव पाठतो विसेसो, अत्थतो पन नाममत्तकोव विसेसो. सेसो सुविञ्ञेय्योव. पञ्चमछट्ठानि.

उपादानगोच्छकं निट्ठितं.

किलेसगोच्छके संकिलिट्ठत्तिके वुत्तनयेन पदत्थो वेदितब्बो. लोभो दोसो मोहो मानो दिट्ठि विचिकिच्छा थिनं उद्धच्चं अहिरिकं अनोत्तप्पन्ति इमे दस धम्मा किलेसा नाम. इमे च वुत्तत्था एव, इध पन लोभो, हेतुगन्थनीवरणउपादानगोच्छकेसु लोभो च निप्पदेसतो चतुमग्गवज्झोपि एकेनेव कोट्ठासेन ठितो, सेसगोच्छकेसु सो सब्बोपि लोभो ‘‘कामासवो भवासवो’’तिआदिना द्वे द्वे कोट्ठासा हुत्वा ठितो, इमिना पन अट्ठकथावचनेनापि भवासवादिब्यतिरित्तो सब्बो चतुमग्गवज्झोपि रागो कामासवादीसु सङ्गहितो. कामच्छन्दनीवरणं पन भवरागोपि न पञ्चकामगुणिकरागमत्तोवाति पञ्ञायति, ‘‘आरुप्पे कामच्छन्दनीवरणं पटिच्च थिनमिद्धनीवरण’’न्तिआदिपाळितो (पट्ठा. ३.८.८) चेतं दट्ठब्बं पञ्चकामगुणिकरागस्स रूपारूपभूमीसु अनुप्पज्जनतो. इमेसु च किलेसेसु दिट्ठिविचिकिच्छा पठमेन मग्गेन पहीयन्ति, दोसो ततियेन, लोभादयो चतूहिपि. इमे पन दस धम्मे ठपेत्वा सेसा नो किलेसा नाम. किलेसदुकं पठमं.

संकिलेसिकदुको सासवदुकसदिसोव. दुतियं.

संकिलिट्ठदुको, किलेससम्पयुत्तदुको चाति द्वेपि समानत्थाव. ते च नीवरणगोच्छके ततियदुकसदिसाव. ततियचतुत्थानि.

दस किलेसा किलेसा चेव संकिलेसिका च नाम. सेसा लोकियधम्मा संकिलेसिका चेव नो च किलेसा नाम. इध पन लोकुत्तरा न वत्तब्बा. सेसं नीवरणगोच्छके चतुत्थदुकसदिसमेव. पञ्चमं.

छट्ठसत्तमदुकानिपि अञ्ञमञ्ञं समानत्थानेव. तानि छट्ठसत्तमानि नीवरणगोच्छके यथाक्कमं पाठतो पञ्चमछट्ठदुकसदिसानि, अत्थतो पन नाममत्तकोव विसेसो. सेसो सुविञ्ञेय्यो. छट्ठसत्तमअट्ठमानि.

किलेसगोच्छकं निट्ठितं.

पिट्ठिदुकेसु आदितो चत्तारो दुका दस्सनेनपहातब्बत्तिके, दस्सनेनपहातब्बहेतुके च वुत्तनयेन वेदितब्बा. केवलं पन तत्थ पठमत्तिके वुत्तेसु दस्सनेनपहातब्बे धम्मे ठपेत्वा सेसा इध पठमदुकस्स दुतियपदे दस्सनेनपहातब्बेसु पविसन्ति, भावनायपहातब्बे ठपेत्वा सेसा इध दुतियदुके नभावनायपहातब्बेसु पविसन्ति. तत्थ च दुतियत्तिके वुत्तेसु दस्सनेनपहातब्बहेतुके ठपेत्वा सेसा इध ततियदुके नदस्सनेनपहातब्बहेतुके, भावनायपहातब्बहेतुके च ठपेत्वा सेसा इध चतुत्थदुके नभावनायपहातब्बहेतुकेसु पविसन्ति.

पदत्थो च दस्सनेन पहातब्बो हेतु एतेसं अत्थीति दस्सनेनपहातब्बहेतुका. एवं भावनायपहातब्बहेतुकाति एत्थापि अत्थो वेदितब्बो. एवं हि सति अहेतुकानं अग्गहणं सियाति एत्तकमेव विसेसो. तिकद्वयमेव हि भगवा देसनाविलासेन चत्तारो दुके कत्वा देसेसि. सेसं तादिसमेव. चत्तारो दुका निट्ठिता.

पञ्चपञ्ञाससवितक्कचित्तेसु वितक्कविरहिता चित्तचेतसिका धम्मा सवितक्का नाम. वितक्को, पन सेसचित्तरूपनिब्बानानि च अवितक्का नाम. पञ्चमं.

छसट्ठिया सविचारचित्तेसु विचारविरहिता धम्मा सविचारा नाम. विचारो, पन सेसचित्तरूपनिब्बानानि च अविचारा नाम. सेसं इध, अनन्तरे वुत्तदुके च वितक्कत्तिके वुत्तानुसारेन ञातब्बं. छट्ठं.

इतो परेसु सप्पीतिकदुको, पीतिसहगतदुको च समानत्थाव, ते च सुखसहगतउपेक्खासहगतदुका चाति चत्तारोपि दुका पीतित्तिके वुत्तनयाव. केवलं पनेतेसं दुकानं पठमं पदं तत्थ पविसति, पीतित्तिके इतरीतरपदद्वयसङ्गहिता, असङ्गहिता च सब्बे अत्था हेट्ठा वुत्तनयेनेत्थ दुकानं दुतियपदेसु अत्थतो सङ्गहिता, इमे च निप्पदेसदुकाति अयमेव विसेसो. सत्तमअट्ठमनवमदसमा.

तदनन्तरेसु कामावचराति एत्थ ‘‘हेट्ठतो अवीचिनिरयं परियन्तं करित्वा उपरितो परनिम्मितवसवत्ती देवे अन्तो करित्वा यं तस्मिं अन्तरे एत्थावचरा एत्थ परियापन्ना’’ति एवं (ध. स. १२८७) पाळियं परिच्छिन्नानं चतुन्नं अपायानं, मनुस्सानं, छन्नं देवलोकानञ्च वसेन ओकासतो एकादसविधो कामभवो ‘‘कामो’’ति वुच्चति उत्तरपदलोपेन यथा ‘‘रूपूपपत्तिया’’तिआदीसु रूपभवो ‘‘रूप’’न्ति. तस्मिं कामे अवचरन्ति पवत्तन्तीति कामावचरा. येभुय्यतो चेतं वुत्तं रूपारूपेसु चेतेसञ्च इध पवत्तितो ‘‘थलचरा’’तिआदीसु विय. कामभवसङ्खाते वा कामे पटिसन्धिं अवचारेन्तीतिपि कामावचरा, कुसलाकुसलानि. उद्धच्चसहगतचित्तं पन अब्याकतचित्तसदिसं. तदायत्तताय, आरम्मणकरणवसेन वा किलेसकामो एत्थ अवचरतीतिपि कामावचरं. कामञ्चेस रूपारूपावचरधम्मेसुपि अवचरति, रुळ्हितो पन ‘‘वदतीति वच्छो’’तिआदीसु विय इमे एव ‘‘कामावचरा’’ति वुच्चन्ति. अपिच कामतण्हा रूपतण्हा अरूपतण्हाति एत्थ वुत्तकामतण्हासङ्खातो कामो एत्थ अवचरतीतिपि कामावचरा. एवं ब्रह्मानं विमानाभरणादीसु छन्दरागस्सापि कामतण्हाभावो सिद्धो, रूपतण्हाविसयानम्पि च ब्रह्मानं कम्मजरूपादीनं कामतण्हायपि विसयताय कामावचरता सिद्धा होति. न रूपारूपावचरानं तदभावतो तदञ्ञे न कामावचरा. इमिना नयेन रूपावचरादिदुकानम्पि पदत्थो यथारहं ञातब्बो. तत्थ चतुपञ्ञास कामावचरचित्तानि, सब्बञ्च रूपं कामावचरा नाम. सेसचित्तनिब्बानानि न कामावचरा नाम. चेतसिकेसु वत्तब्बं परियापन्नदुके एव आवि भविस्सति. एकादसमं.

पन्नरस रूपावचरचित्तानि रूपावचरा नाम. सेसचित्तरूपनिब्बानानि न रूपावचरा नाम. द्वादसमं.

द्वादस अरूपावचरचित्तानि अरूपावचरा नाम. सेसचित्तरूपनिब्बानानि न अरूपावचरा नाम. तेरसमं.

तेभूमकवट्टे परियापन्ना अन्तोगधाति परियापन्ना, लोकियधम्माव. तत्थ न परियापन्नाति अपरियापन्ना, लोकुत्तरा. चेतसिकेसु पन कामावचरादिदुकानं चतुन्नम्पि साधारणो विनिच्छयो एवं वेदितब्बो – अकुसलचेतसिका कामावचराव, अप्पमञ्ञा कामरूपावचरा, विरतियो पन कामावचरपरियापन्ना, वितक्कविचारपीतियो पन कामरूपावचरपरियापन्ना, सेसा चतुभूमकाति. चुद्दसमं.

वट्टमूलं छिन्दन्ता निब्बानं आरम्मणं कत्वा वट्टतो नीयन्तीति निय्यानिका, चत्तारि लोकुत्तरमग्गचित्तानि. इमिना लक्खणेन न निय्यन्तीति अनिय्यानिका, सेसचित्तरूपनिब्बानानि. सेसं सुविञ्ञेय्यमेव. पञ्चदसमं.

चुतिया वा अत्तनो वा पवत्तिया अनन्तरं फलदाने नियतत्ता नियता, मिच्छत्तनियता, सम्मत्तनियता च. तथा अनियतत्ता अनियता, सेसधम्मा. सेसं वुत्तनयमेव. सोळसमं.

अञ्ञे धम्मे उत्तरन्ति अतिक्कमन्तीति उत्तरा, अत्तानं उत्तरितुं समत्थेहि सह उत्तरेहीति सउत्तरा, लोकियाव. नत्थि एतेसं उत्तराति अनुत्तरा, लोकुत्तरा. सत्तरसमं.

रणन्ति कन्दन्ति एतेहीति रणा, येहि अभिभूता सत्ता नानप्पकारतो परिदेवन्ति, तेसं अकुसलमूलानं एतं अधिवचनं, तेहि सम्पयोगवसेन, पहानेकट्ठतावसेन च सह रणेहीति सरणा. एतेनाकारेन नत्थि एतेसं रणाति अरणा.

तत्थ द्वादस अकुसलचित्तानि सरणा नाम. सरणधम्मेसु चेत्थ लोभदोसमोहा रणा चेव सरणा च, तेसु लोभदोसा मोहेनेव सम्पयोगतो सरणा, तथा विचिकिच्छुद्धच्चसहगतचित्तं, तंसम्पयुत्ता च. मोहो पन तेसु सम्पयोगतो सरणो, दिट्ठिसम्पयुत्तरागेन, पन भवरागेन च रणभूतेन पहानेकट्ठतावसेनेव सरणो. लोभदोसमोहमूलसम्पयुत्तेसु पन मोहो लोभेन चेव दोसेन च, सेसा लोभमोहेन चेव दोसमोहेन च सम्पयोगतो सरणाति वेदितब्बा. सब्बानि कुसलाब्याकतचित्तानि, रूपनिब्बानानि च अरणा नाम. चेतसिकेसु पन अकुसला सरणाव, कुसलाब्याकता अरणाव, तिजातिका पन द्विधापि होन्तीति. अट्ठारसमं.

पिट्ठिदुका निट्ठिता.

अभिधम्मदुकमातिकत्थवण्णना निट्ठिता.

सुत्तन्तिकदुकमातिकत्थवण्णना

सुत्तन्तिकदुकेसु वेदेति, विविधेन वा आकारेन जानातीति विज्जा, विपस्सनाञाणमनोमयिद्धिछअभिञ्ञावसप्पवत्ता पञ्ञा, तस्मिं विज्जाभागे विज्जाकोट्ठासे विज्जासभावे वत्तन्तीति विज्जाभागिनो. ता एव विज्जा, तं वा विज्जं सम्पयोगवसेन भजन्तीतिपि विज्जाभागिनो, अट्ठविधविज्जासम्पयुत्तधम्मा. तासु या काचि एका विज्जा विज्जा, सेसा विज्जाभागिनोति एवं विज्जापि विज्जासम्पयुत्तधम्मापि विज्जाभागिनोत्वेव वेदितब्बा, इध पन विज्जासम्पयुत्ता धम्माव अधिप्पेता. न विजानातीति अविज्जा, चतुसच्चच्छादकवसेन चतुब्बिधो मोहो, तस्मिं अविज्जाभागे अविज्जाकोट्ठासे अविज्जासभावे वत्तन्तीति अविज्जाभागिनो. ता एव अविज्जा, तं वा अविज्जं सम्पयोगवसेन भजन्तीतिपि अविज्जाभागिनो, अविज्जासम्पयुत्तधम्मा. एवं अविज्जापि अविज्जासम्पयुत्तधम्मापि अविज्जाभागिनोत्वेव वेदितब्बा, इध पन अविज्जासम्पयुत्तधम्माव अधिप्पेता.

तत्थ अरहत्तमग्गचित्तं, पञ्ञाविरहिततंसम्पयुत्ता च विज्जाभागिनो च ञाणसम्पयुत्तकामावचरजवनानि, ञाणविरहिततंसम्पयुत्ता च विपस्सनाभावेन पवत्तियं विज्जाभागिनो, अञ्ञदा न वत्तब्बा. रूपावचरचतुत्थज्झानिकजवनचित्तानि, पञ्ञाविरहिततंसम्पयुत्ता च मनोमयिद्धिभावेन च पञ्चाभिञ्ञाभावेन च पवत्तियं विज्जाभागिनो, अञ्ञदा न वत्तब्बा. तत्थ द्वादसाकुसलचित्तानि, अविज्जाविरहिततंसम्पयुत्ता च अविज्जाभागिनोव, इध पन अविज्जा, सेसचित्तरूपनिब्बानानि च न वत्तब्बाव. चेतसिकेसु पन मोहअप्पमञ्ञा न वत्तब्बाव, सेसा कुसलाब्याकता सिया विज्जाभागिनो, सिया न वत्तब्बा, तिजातिका द्विधापि न वत्तब्बा च. सेसं सुविञ्ञेय्यमेव. पठमं.

पुन अनज्झोत्थरणवसेन किलेसन्धकारं विद्धंसेतुं असमत्थताय विज्जु उपमा एतेसन्ति विज्जूपमा, आदितो तीसु मग्गेसु ञाणंव. निस्सेसं विद्धंसनसमत्थताय वजिरं उपमा एतेसन्ति वजिरूपमा, अरहत्तमग्गे ञाणं. यथा हि मेघन्धकारे मग्गपटिपन्नस्स पटिच्छादनअन्धकारं विधमित्वा विज्जुया उप्पन्नक्खणे चातुदिसा मग्गा पाकटा होन्ति, विज्जुया निरुद्धाय पुन अन्धकारो ओत्थरित्वा मग्गं पटिच्छादेति, एवं विपस्सनायानिकस्स यथासकं सच्चच्छादककिलेसन्धकारं विधमित्वा तीसु मग्गेसु यथाक्कमं उप्पन्नेसु चत्तारि सच्चानि पाकटानि होन्ति, तेसु निरुद्धेसु पुन अवसिट्ठकिलेसन्धकारो चतुसच्चं पटिच्छादेति, तस्मा तीसु मग्गेसु पञ्ञा विज्जूपमा वुत्ता. यथा पन वजिरस्स अभेज्जो पासाणो नाम नत्थि, तञ्च निस्सेसतो वजिरं खेपेति, वजिरेन च गतमग्गे पासाणस्स पुन पाकतिकभावो नत्थि, एवं अरहत्तमग्गञाणस्स अवज्झकिलेसो नाम नत्थि, तञ्च निस्सेसतो अरहत्तमग्गञाणं खेपेति, तेन च खेपिते किलेसे अवसिट्ठकिलेसाभावतो तस्स पुन पच्चुदावत्तनं नाम नत्थि, तस्मा चतुत्थमग्गे पञ्ञा वजिरूपमा वुत्ता. पञ्ञा एव हेत्थ सिया विज्जूपमा, सिया न वत्तब्बा च होति. सेसचेतसिकचित्तरूपनिब्बानानि पन सब्बानि न वत्तब्बानेव. दुतियं.

बालेसु ठितत्ता, यत्थ ठिता तदुपचारेन बाला, बालकरत्ता वा बाला, द्वादसाकुसलचित्तानि. इध पन अहिरिकञ्च अनोत्तप्पञ्च बाला नाम. पण्डितेसु ठितत्ता पण्डिता, पण्डितकरत्ता वा पण्डिता, एकवीसति कुसलचित्तानि. इध पन हिरी च ओत्तप्पञ्च पण्डिता नाम. सेसचित्तरूपनिब्बानानि न वत्तब्बानि. सेसं सुविञ्ञेय्यमेव. ततियं.

कण्हाति काळका, चित्तस्स अपभस्सरभावकरणा. सुक्काति ओदाता, पभस्सरभावकरणा. सेसं सब्बं बालदुकसदिसमेव. चतुत्थं.

इध चेव सम्पराये च तपेन्तीति तपनीया. न तपनीया अतपनीया. सेसं बालदुकसदिसमेव. पञ्चमं.

‘‘सिरिवड्ढको धनवड्ढको’’तिआदयो विय वचनमत्तमेव अधिकारं कत्वा पवत्ता अधिवचना नाम. नामधेय्यन्ति तेसं तेसं धम्मानं नामानि. तानि चतुब्बिधानि सामञ्ञनामं गुणनामं कित्तिमनामं ओपपातिकनामन्ति. तत्थ पठमकप्पिकेसु महाजनेन सम्मन्नित्वा ठपितत्ता ‘‘महासम्मतो’’ति रञ्ञो नामन्ति एवरूपं सामञ्ञनामं नाम. ‘‘धम्मकथिको पंसुकूलिको काळो रस्सो’’ति एवरूपं गुणतो आगतं, ‘‘भगवा अरहं सम्मासम्बुद्धो’’तिआदीनिपि तथागतस्स अनेकानि नामसतानि गुणनामं नाम. यं पन जातस्स कुमारस्स ञातका कप्पेत्वा पकप्पेत्वा ‘‘अयं असुको नामा’’ति नामं करोन्ति, इदं कित्तिमनामं नाम. या पन पुरिमपञ्ञत्ति अपरपञ्ञत्तियं निपतति, सेय्यथिदं – पुरिमकप्पेपि चन्दो चन्दो एव, एतरहिपि अनागतेपि चन्दो एव. तथा ‘‘सूरियो समुद्दो पथवी रूपं वेदना सञ्ञा सङ्खारा विञ्ञाणं निब्बान’’न्तिएवमादि ओपपातिकनामं नाम. तानि पुन विज्जमानपञ्ञत्ति अविज्जमानपञ्ञत्ति विज्जमानेनअविज्जमानपञ्ञत्ति अविज्जमानेनविज्जमानपञ्ञत्ति विज्जमानेनविज्जमानपञ्ञत्ति अविज्जमानेनअविज्जमानपञ्ञत्तीति एवं नामपञ्ञत्तिवसेन छब्बिधानि होन्ति.

तत्थ परमत्थतो उपलब्भमाना यथावुत्तद्वासत्ततिविधा नामरूपधम्मा विज्जमाना नाम, तेसं पकारेहि ञापनतो पञ्ञत्ति विज्जमानपञ्ञत्ति नाम, ‘‘चित्तं फस्सो पथवी रूपं निब्बान’’न्तिआदयो परमत्थवाचका सद्दा. उपादिन्ननामरूपधम्मे पन उपादाय पञ्ञत्ता सत्तपुग्गलइत्थिपुरिसदेवमनुस्सतिरच्छानादिभेदा, अनुपादिन्नरूपधम्मे उपादाय पञ्ञत्ता भूमिपब्बतरुक्खसकटचन्दसूरियनक्खत्तदिसाकालकसिणादिभेदा च परमत्थतो अनुपलब्भमाना अविज्जमाना नाम, तेसं पञ्ञत्ति अविज्जमानपञ्ञत्ति नाम. तथा ‘‘अत्ता भूमी’’तिआदयो अत्थपञ्ञत्तिवाचका सद्दा च चित्तसन्ततिवण्णुपगन्तिआदि विज्जमानत्थवाचका सद्दा विज्जमानेनअविज्जमानपञ्ञत्ति नाम. ‘‘पुरिसस्स चित्तं, मेघवण्णो’’तिआदीसु अविज्जमानेनविज्जमानपञ्ञत्ति नाम. ‘‘चित्तलहुता पथवीगन्धो’’तिआदि विज्जमानेनविज्जमानपञ्ञत्ति नाम. ‘‘मनुस्ससरीरं रुक्खसाखा’’तिआदि अविज्जमानेनअविज्जमानपञ्ञत्ति नाम. एवं छब्बिधापि चेता अधिप्पायं विञ्ञापेतुकामताचित्तसमुट्ठापितसविञ्ञत्तिसद्दानुसारेन ञातसङ्केतस्स सोतविञ्ञाणवीथिअनन्तरं उप्पन्नेहि मनोद्वारिकविञ्ञाणेहि ‘‘इमस्सेदं नाम’’न्ति अनेकसद्देसु एकत्तमारोपेत्वा ववत्थापिता अत्थाभिमुखं नमनतो पकारेहि अत्थस्स ञापनतो ‘‘नामपञ्ञत्ती’’ति वुच्चन्ति, तेसं अधिवचनानं पथा अत्था अधिवचनपथा, सम्मुतिपरमत्थभेदा सब्बे धम्मा सद्दवचनीयसभावा. छट्ठं.

इतो परं द्वे दुका अधिवचनदुकसदिसाव, केवलं पदत्थमत्तमेव विसेसो. तत्थ अभिसङ्खरोन्तीति सङ्खाराति एवं निद्धारेत्वा सहेतुकं कत्वा वुच्चमाना निरुत्ति नाम, ‘‘तक्को वितक्को सङ्कप्पो’’ति एवं तेन तेन पकारेन ञापनतो पञ्ञत्ति नाम, यथावुत्तनामपञ्ञत्तियोव. न हि अधिवचननिरुत्तिपञ्ञत्तीसु अत्थतो कोचिपि भेदो अत्थि, निब्बत्तिनिमित्तभेददस्सनत्थं पन नेसं विभागेन पदत्थो दस्सितो. इमेसु च तीसु दुकेसु पञ्ञत्तिसहिता सब्बे धम्मा लब्भन्ति, अनन्तरे नामरूपदुके पञ्ञत्तिरहिताति इमे चत्तारो दुका इमेसु सुत्तन्तिकदुकेसु निप्पदेसा, सेसा पन अट्ठतिंसापि सप्पदेसाति वेदितब्बा. सत्तमट्ठमानि.

नामकरणट्ठेन, नमनट्ठेन, नामनट्ठेन च नामं, अरूपक्खन्धनिब्बानानि. तानि हि सब्बदापि वेदना सञ्ञा सङ्खारा विञ्ञाणं निब्बानन्ति ओपपातिकनामवसेन अत्तनो नामं करोन्ताव पवत्तन्ति चन्दसूरियादयो विय. न हि तेसं सामञ्ञगुणकित्तिमवसेन नामकरणकिच्चं अत्थीति. एवं नामकरणट्ठेन नामं वेदितब्बं. आरम्मणाभिमुखं पन नमनट्ठेन, अञ्ञमञ्ञं तत्थ नामनट्ठेन च चत्तारो अरूपक्खन्धाव नामं. निब्बानं पन आरम्मणाधिपतिपच्चयताय अत्तनि अनवज्जधम्मानं नामनट्ठेनेव नामं वेदितब्बं. रुप्पनट्ठेन रूपं, रूपक्खन्धो. नवमं.

अविज्जाति दुक्खादिपटिच्छादको सब्बो मोहो. भवतण्हाति भवपत्थनावसेन पवत्तो लोभो. तथा अप्पवत्तो पनेत्थ लोभो, सेसचेतसिकचित्तरूपनिब्बानानि च न वत्तब्बानि. इतो परं पन एवं नवत्तब्बविभागं अदस्सेत्वा पदत्थसरूपमत्तमेव दस्सयिस्साम, दस्सितावसेसा न वत्तब्बाति गहेतब्बा. दसमं.

भवो वुच्चति सस्सतं. ‘‘भविस्सति अत्ता च लोको चा’’ति सस्सतवसेन उप्पज्जनकदिट्ठि भवदिट्ठि नाम. विभवो वुच्चति उच्छेदो. ‘‘न भविस्सति अत्ता च लोको चा’’ति उच्छेदवसेन उप्पज्जनकदिट्ठि विभवदिट्ठि नाम. उभयेनापि मिच्छादिट्ठि गहिता. तथा अनन्तरेसुपि तीसु दुकेसु. एकादसमं.

खन्धपञ्चकं ‘‘अत्ता च लोको चा’’ति गहेत्वा ‘‘सस्सतो अत्ता च लोको चा’’ति पवत्ता दिट्ठि सस्सतदिट्ठि नाम. तथा ‘‘उच्छिज्जिस्सती’’ति पवत्ता दिट्ठि उच्छेददिट्ठि नाम. ‘‘अन्तवा’’ति पवत्ता अन्तवादिट्ठि नाम. ‘‘अनन्तवा’’ति पवत्ता अनन्तवादिट्ठि नाम. पुब्बन्तं अनुगता ब्रह्मजाले वुत्तनयेन अतीतकोट्ठासं आरम्मणं कत्वा पवत्ता अट्ठारसविधा पुब्बन्तानुदिट्ठि नाम. अपरन्तं अनुगता तत्थेव आगतनयेन अनागतकोट्ठासं आरम्मणं कत्वा पवत्ता चतुचत्तालीसविधा अपरन्तानुदिट्ठि नाम. अयमेत्थ सङ्खेपो, वित्थारो पन ब्रह्मजाले (दी. नि. १.२८), तदट्ठकथाय (दी. नि. अट्ठ. १.२८) च वेदितब्बो. द्वादसमतेरसमचुद्दसमानि.

अहिरिकदुकं, हिरिदुकञ्च सुविञ्ञेय्यमेव. पञ्चदसमसोळसमानि.

दुक्खं वचो एतस्मिं विप्पटिकूलगाहिम्हि विपच्चनीकसाते अनादरे पुग्गलेति दुब्बचो, सहधम्मिकं दस्सेत्वा ओवदियमाने अनादरकारको पुग्गलो, तस्स कम्मं दोवचस्सं, तस्स भावो दोवचस्सता, अनादरवसेन पवत्ता द्वे पटिघचित्ता, तंसम्पयुत्ता च. पापा अस्सद्धादयो पुग्गला एतस्स मित्ताति पापमित्तो, तस्स भावो पापमित्तता, पापपुग्गलेसु दळ्हभत्तिवसेन, कायचित्तेहि तंसेवनातन्निन्नतावसेन च पवत्तानि अट्ठ लोभचित्तानि. सत्तरसमं.

सोवचस्सता, कल्याणमित्तता च वुत्तपटिपक्खवसेन वेदितब्बा. अत्थतो पन तथापवत्तानि सहेतुककामावचरकुसलकिरियचित्तानि. अट्ठारसमं.

पञ्चसु, सत्तसु वा आपत्तीसु कुसलभावो आपत्तिकुसलता, सह वत्थुना तासं आपत्तीनं आपज्जनपरिच्छेदजाननवसेन पवत्ता कामावचरजवनपञ्ञा. आपत्तीहि वुट्ठाने कुसलभावो आपत्तिवुट्ठानकुसलता, वुट्ठानविधानेन सद्धिं आपत्तिवुट्ठानपरिच्छेदजाननवसेन पवत्ता यथावुत्तचित्तसम्पयुत्तपञ्ञाव. एकूनवीसतिमं.

समापज्जितब्बतो समापत्ति, तासु लोकियलोकुत्तरासु सवितक्कसविचारादीसु समापत्तीसु कुसलता समापत्तिकुसलता, सह परिकम्मेन अप्पनापरिच्छेदजाननवसेन पवत्ता पञ्ञा. समापत्तीहि वुट्ठाने कुसलभावो समापत्तिवुट्ठानकुसलता, यथापरिच्छिन्नकालेयेव ताहि वुट्ठानकपञ्ञा कामावचरजवनपञ्ञाव. वीसतिमं.

अट्ठारससु धातूसु कुसलभावो धातुकुसलता, सवनधारणपटिवेधपच्चवेक्खणपञ्ञा. तासञ्ञेव धातूनं मनसिकारे कुसलभावो मनसिकारकुसलता, तासं सम्मसनपटिवेधपच्चवेक्खणपञ्ञा. एस नयो आयतनकुसलतायपि. तत्थ हि सवनधारणपच्चवेक्खणा कामावचराव, पटिवेधो लोकुत्तरोव, सम्मसनं कामावचरलोकुत्तरं. अञ्ञमञ्ञं पटिच्च सहितं फलं उप्पादेतीति पटिच्चसमुप्पादो, अविज्जादीहि निद्दिट्ठो पच्चयसमूहो, तस्मिं द्वादसङ्गे अनुलोमपटिच्चसमुप्पादे कुसलभावो पटिच्चसमुप्पादकुसलता, ‘‘इमिना पच्चयेन इदं होती’’ति जाननवसेन पवत्ता लोकियजवनपञ्ञाव. एकवीसतिमद्वावीसतिमानि.

तिट्ठति एत्थ फलं तदायत्तवुत्तितायाति ठानं, कारणं, तस्मिं ठाने कुसलता ठानकुसलता. न ठाने कुसलता अट्ठानकुसलता. तेवीसतिमं.

उजुभावो अज्जवो. मुदुभावो मद्दवो. कायचित्तुजुकतामुदुकताद्वयं. चतुवीसतिमं.

अधिवासनसङ्खाता खमनं खन्ति, तथापवत्तकामावचरजवनानि. पापतो सुट्ठु ओरतो विरतोति सोरतो, तस्स भावो सोरच्चं. कायवचीमनोसंवरसीलसङ्खातानि लोकियलोकुत्तरजवनानि. पञ्चवीसतिमं.

सम्मोदकपियवादितासङ्खातो सखिलभावो साखल्यं, यथा परेहि सद्धिं अत्तनो छिद्दं विवरं न होति, एवं धम्मामिसेहि पटिसन्थरणं पटिच्छादनं पटिसन्थारो. आगन्तुकस्स हि पच्चुग्गमनपत्तचीवरपटिग्गहणआसनदानबीजनपादधोवनमक्खनादिना, पानीयेन आपुच्छनेन, काले आगतस्स यागुआदीनं, विकाले पानकादीनञ्च दानेन, पुनदिवसे पिण्डाय चरणट्ठानदस्सनपवेसननिक्खमनकालारोचनादिना च पब्बजिता, गहट्ठानञ्च विनये आगतनयेन यथानुरूपं आमिसपटिसन्थारो कातब्बो. आगन्तुकं पन उपसङ्कमित्वा ‘‘तुम्हे कतरभाणका’’ति अपुच्छित्वा ‘‘आचरियुपज्झाया वो कतरं गन्थं वळञ्जेन्ती’’ति पुच्छित्वा तस्स विसये पञ्हपुच्छनेन सचे न सक्कोति, सयं कथेत्वा दानेन, धम्मकथनपञ्हविस्सज्जनकम्मट्ठानकथनकुक्कुच्चदिट्ठिविनोदनादिना, परिवासादिविनयकम्मकरणेन, पब्बाजनउपसम्पदादिना च धम्मपटिसन्थारो कातब्बो. अयमेत्थ सङ्खेपो, वित्थारतो पनायं सद्धिं आनिसंसदीपकवत्थूहि अट्ठसालिनियं (ध. स. अट्ठ. १३५१) ञातब्बो. एतस्मिं दुविधे पटिसन्थारे कुसलभावो पटिसन्थारकुसलता, तथापवत्तकामावचरजवनानि एव. छब्बीसतिमं.

इन्द्रियेसु मनच्छट्ठेसु आपाथगतरूपादीसु आरम्मणेसु निमित्तगहणादिना इन्द्रियसंवरभेदसङ्खातो अगुत्तद्वारभावो इन्द्रियेसु अगुत्तद्वारता. पटिग्गहणपरिभोगवसेन भोजने मत्तं अजाननभावो भोजने अमत्तञ्ञुता, तथापवत्तअकुसलचित्तानि. सत्तवीसतिमं.

अनन्तरदुकेपि वुत्तपटिपक्खवसेन कामावचरसहेतुककुसलकिरियचित्तानि वेदितब्बानि. अट्ठवीसतिमं.

सतिविप्पवाससङ्खातो मुट्ठसतिभावो मुट्ठस्सच्चं, सब्बे अकुसला धम्मा, असम्पजाननभावो असम्पजञ्ञं, मोहो. एकूनतिंसतिमं.

अनन्तरदुके चतुभूमिका सतिपञ्ञाव वुत्ता. तिंसतिमं.

अप्पटिसङ्खाने अप्पटिवानसङ्खाते अकम्पियट्ठेन योनिसोदस्सनसङ्खातं पटिसङ्खानमेव बलन्ति पटिसङ्खानबलं, कामावचरपञ्ञाव. सत्तबोज्झङ्गादिभावनावसेन पवत्ता चतुभूमकधम्मा भावनाबलं. एकतिंसतिमं.

पच्चनीकधम्मे समेतीति समथो, सो तिविधो चित्तसमथो अधिकरणसमथो सब्बसङ्खारसमथोति. तत्थ च पुब्बभागासु अट्ठसमापत्तीसु एकग्गता चित्तसमथो नाम, सम्मुखाविनयादि सत्तविधो अधिकरणसमथो नाम, निब्बानं सब्बसङ्खारसमथो नाम. इध पन चतुभूमको समाधि अधिप्पेतो. अनिच्चादिवसेन विविधेनाकारेन पस्सतीति विपस्सना, लोकियलोकुत्तरा विपस्सनापञ्ञाव. बात्तिंसतिमं.

समथोव तं आकारं गहेत्वा पुन पवत्तेतब्बस्स समथस्स निमित्तन्ति समथनिमित्तं. पग्गाहनिमित्तेपि एसेव नयो. चतुभूमकसमाधिवीरियानि एव. तेत्तिंसतिमं.

अनन्तरदुकेपि वीरियसमाधी एव वुत्ता. चतुत्तिंसतिमं.

सीलविनासिका असंवरसङ्खाता सीलस्स विपत्तीति सीलविपत्ति, तथापवत्ता अकुसलधम्मा. सम्मादिट्ठिया विपत्ति दिट्ठिविपत्ति, मिच्छादिट्ठि एव. पञ्चतिंसतिमं.

सोरच्चमेव सीलस्स सम्पादनतो सीलपरिपूरणतो सीलस्स सम्पदाति सीलसम्पदा. दिट्ठिपारिपूरिभूतं ञाणमेव दिट्ठिया सम्पदाति दिट्ठिसम्पदा. चतुभूमका सीलपञ्ञाव. तथा अनन्तरदुकेपि. छत्तिंसतिमं.

विसुद्धिभावं सम्पत्ता सीलसङ्खाता सीलस्स विसुद्धि सीलविसुद्धि. निब्बानसङ्खातं विसुद्धिं पापेतुं समत्था दस्सनसङ्खाता दिट्ठिया विसुद्धि दिट्ठिविसुद्धि. सत्तत्तिंसतिमं.

कम्मस्सकतासच्चानुलोमिकमग्गफलसम्पयुत्तपञ्ञा दिट्ठि विसुद्धि नाम. यथादिट्ठिस्स तदनुरूपं पधानं यथादिट्ठिस्स च पधानं नाम. अट्ठतिंसतिमं.

संवेगजनकानि जातिजराब्याधिमरणसङ्खातानि कारणानि संवेजनीयट्ठानानि नाम, तेसु जातिआदिपटिच्चसमुप्पन्नभयसङ्खातं संविजनं संवेगो नाम, तथापवत्तकुसलादि एव. एवं संवेगजातस्स योनिसो उपायेन पधानं संविग्गस्स योनिसो पधानं, लोकियलोकुत्तरवीरियमेव. एकूनचत्तालीसतिमं.

कुसलधम्मपूरणे असन्तुट्ठिभावो असन्तुट्ठिता. यो पन दानं दत्वा ततो तेन असन्तुट्ठो हुत्वा सरणगमनं आकङ्खति, ततो पञ्चसीलादिं, पब्बज्जं, बुद्धवचनानं उग्गण्हनं, समथविपस्सनं, ततो तेनापि असन्तुट्ठो अनुक्कमेन अरहत्तं गण्हाति, अयं असन्तुट्ठिता कुसलेसु धम्मेसु. अधिकुसलधम्मानं भावनाय उक्कण्ठमानो पधानं पटिवापेति निवत्तापेतीति पटिवानि, न पटिवानि अप्पटिवानि, तस्स भवो अप्पटिवानिता. अरहत्तं अप्पत्वा पधानस्मिं अनिवत्तनता अनोसक्कनता, तथापवत्तलोकियलोकुत्तरकुसला धम्मा. चत्तालीसतिमं.

विजाननतो विज्जा, पुब्बेनिवासचुतूपपातआसवक्खयञाणानि. विमुच्चनतो विमुत्ति, अट्ठ समापत्तियो, निब्बानञ्च. अट्ठ समापत्तियो हि आरम्मणे अधिमुच्चनतो, सयं विक्खम्भितकिलेसेहि विमुच्चनट्ठेन च विमुत्तीति वुत्ता, निब्बानं पन सब्बकिलेसेहि अच्चन्तविमुच्चनट्ठेन. एकचत्तालीसतिमं.

किलेसक्खयकरेसु चतूसु अरियमग्गेसु ञाणं खये ञाणं नाम. पटिसन्धिवसेन अनुप्पादभूते तंतंमग्गवज्झकिलेसानं अनुप्पादपरियोसाने उप्पन्नअरियफले ञाणं अनुप्पादे ञाणं नाम. सेसं सब्बत्थ सुविञ्ञेय्यमेव. द्वाचत्तालीसतिमं.

सुत्तन्तिकदुकमातिकत्थवण्णना निट्ठिता.

मोहविच्छेदनिया अभिधम्ममातिकत्थवण्णनाय

धम्मसङ्गणीमातिकत्थवण्णना निट्ठिता.

२. विभङ्गमातिका

इदानि धम्मसङ्गणीमातिकानन्तरं विभङ्गमातिकाय अत्थवण्णना अनुप्पत्ता. तस्सा पन –

अत्थतो धम्मभेदेन, विभङ्गनयदस्सना;

पाळिमुत्तनया चापि, होति संवण्णनानयो.

सा पनेसा अट्ठारसन्नं विभङ्गानं आदिम्हि ठपिता अट्ठारसविधा होति – खन्धविभङ्गमातिका-आयतन-धातु-सच्च-इन्द्रिय-पच्चयाकार-सतिपट्ठान-सम्मप्पधान-इद्धिपादबोज्झङ्ग-मग्गङ्गझान-अप्पमञ्ञा-सिक्खापद-पटिसम्भिदा-ञाण-खुद्दकवत्थु-धम्महदयविभङ्गमाति

खन्धविभङ्गमातिकत्थवण्णना

तत्थ आदिभूताय खन्धविभङ्गमातिकाय अत्थतो ताव – पञ्चक्खन्धाति एत्थ पञ्चाति गणनपरिच्छेदो, तेन न ततो हेट्ठा, न उद्धन्ति दस्सेति. खन्धाति परिच्छिन्नधम्मनिदस्सनं. तत्रायं खन्ध-सद्दो सम्बहुलेसु ठानेसु निपतति रासिम्हि गुणे पण्णत्तियं रुळ्हियन्ति. तत्थ ‘‘महाउदकक्खन्धो’’तिआदीसु (सं. नि. ५.१०३७; अ. नि. ४.५१; ५.४५; ६.३७) हि रासितो खन्धो नाम. ‘‘सीलक्खन्धो समाधिक्खन्धो’’तिआदीसु (दी. नि. ३.३५५) गुणतो. ‘‘अद्दसा खो भगवा महन्तं दारुक्खन्ध’’न्तिआदीसु (सं. नि. ४.२४१) पण्णत्तितो. ‘‘विञ्ञाणं विञ्ञाणक्खन्धो’’तिआदीसु (ध. स. ६३) एकम्पि चित्तं रुळ्हितो खन्धो नाम, स्वायमिध रासितो अधिप्पेतो. रासट्ठो हि खन्ध-सद्दो, कोट्ठासट्ठोतिपि वत्तुं वट्टति. लोकस्मिं हि इणं गहेत्वा चोदियमाना ‘‘द्वीहि खन्धेहि दस्साम, तीहि खन्धेहि दस्सामा’’ति वदन्ति, तस्मा खन्धोति कोट्ठासोति वुत्तं होति. रूपक्खन्धोति एत्थ रुप्पतीति रूपं, सीतुण्हादीहि पसिद्धाकारेन रुप्पति घट्टीयति, पीळियतीति अत्थो. वुत्तं हेतं भगवता –

‘‘रुप्पतीति खो, भिक्खवे, तस्मा रूपन्ति वुच्चति. केन रुप्पति? सीतेनपि रुप्पति, उण्हेनपि रुप्पति, जिघच्छायपि रुप्पति, पिपासायपि रुप्पती’’तिआदि (सं. नि. ३.७९).

रूपञ्च तं खन्धो चाति रूपक्खन्धो, रूपरासि रूपकोट्ठासोति अत्थो. वेदनाक्खन्धादीसुपि एसेव नयोति अयं तावेत्थ अत्थतो संवण्णनानयो.

धम्मभेदतो पनेत्थ हेट्ठा कुसलत्तिके विभत्ता अतीतादिभेदभिन्ना सब्बे रूपधम्मा रूपक्खन्धो नाम. तथा चतुभूमका वेदनासञ्ञायो वेदनाक्खन्धो नाम, सञ्ञाक्खन्धो नाम. वेदनासञ्ञा पन ठपेत्वा सेसा फस्सादयो पञ्ञास चेतसिका सङ्खारक्खन्धो नाम. पञ्चसु खन्धेसु निब्बानमेव असङ्गहितं, उपादानक्खन्धेसु पन सब्बे लोकुत्तरधम्मा. अयमेव हि खन्धेहि उपादानक्खन्धानं विसेसो. खन्धा अविसेसतो वुत्ता, उपादानक्खन्धा सासवोपादानियभावेन विसेसेत्वा. इध पन अविसेसेन वुत्तत्ता निब्बानं ठपेत्वा अवसेसा सब्बे धम्मा सङ्गहं गच्छन्तीति अयं धम्मभेदतो संवण्णनानयो.

विभङ्गनयदस्सनाति विभङ्गपाळिया आगतअत्थनयदस्सनतो. विभङ्गपाळियं हि सुत्तन्तभाजनीयं अभिधम्मभाजनीयं पञ्हापुच्छकन्ति तीहि नयेहि खन्धविभङ्गो विभत्तो. तथा आयतनविभङ्गादयो. केवलं हि इन्द्रियविभङ्गे, सिक्खापदविभङ्गे च सुत्तन्तभाजनीयं नत्थि. पच्चयाकारविभङ्गे पञ्हापुच्छकं नत्थि. ञाणविभङ्गादीसु पन तीसु तयोपि नया न सन्ति. तेसु हि ञाणविभङ्गो एकविधतो पट्ठाय याव दसविधा विभत्तो, खुद्दकवत्थुविभङ्गो एकविधतो पट्ठाय याव द्वासट्ठिपभेदा विभत्तो, धम्महदयविभङ्गो पन सब्बसङ्गहादीहि दसहि वारेहि विभत्तो, तस्मा तेसं तेसं नयानं मुखमत्तदस्सनवसेन तत्थ तत्थ संवण्णना भविस्सन्ति. तत्रिदं खन्धविभङ्गे तिण्णं नयानं मुखमत्तदस्सनं. सेय्यथिदं – सुत्तन्तभाजनीये ताव रूपक्खन्धो –

‘‘तत्थ कतमो रूपक्खन्धो? यं किञ्चि रूपं अतीतानागतपच्चुप्पन्नं अज्झत्तं वा बहिद्धा वा ओळारिकं वा सुखुमं वा हीनं वा पणीतं वा यं दूरे सन्तिके वा, तदेकज्झं अभिसञ्ञूहित्वा अभिसङ्खिपित्वा अयं वुच्चति रूपक्खन्धो’’ति (विभ. २) –

एवं उद्दिसित्वा वित्थारतो विभत्तो, तथा वेदनाक्खन्धादयोपि. तत्थ नियकज्झत्तं नाम अज्झत्तरूपं अज्झत्तं नाम, ततो अञ्ञं परपुग्गलगतं, अविञ्ञाणञ्च बहिद्धा नाम, तथा वेदनादयोपि. पसादविसयरूपं पन ओळारिकं नाम, सेसं सुखुमं नाम. अनिट्ठरूपं हीनं नाम, इट्ठरूपं पणीतं नाम.

ननु इट्ठानिट्ठं नाम पाटेक्कं पटिविभत्तं नाम नत्थि, एकं एकच्चस्स इट्ठं होति मनापं, तदेव अञ्ञस्स च अनिट्ठं होति. वत्थादीनि हि सूकरादीनं नप्पियानि होन्ति, न मनुस्सादीनं, तेसञ्च वत्थाभरणादीनि पियानि, न सूकरादीनन्ति, तस्मा रुचिवसेनेव इट्ठानिट्ठता गहेतब्बा? न, इट्ठानिट्ठानं पाटेक्कं विभत्तत्ता. कुसलकम्मजं हि कुसलविपाकविसयोव इट्ठं नाम, अकुसलकम्मजं अकुसलविपाकविसयोव अनिट्ठं नाम, सञ्ञाविपल्लासेन पन कोचि इट्ठमेव बुद्धरूपादिं जवनक्खणे अनिट्ठतो मनसि करोति, अनिट्ठञ्च निरयग्गिसत्थविसादिं इट्ठतो मनसि करोति. जवनेहि एव विपल्लासभावो, न विपाकेहीति विपाकवसेन इट्ठानिट्ठं नियतं वेदितब्बं.

सम्मोहविनोदनिया पन विभङ्गट्ठकथाय –

‘‘सुखसम्फस्सं हि गूथकललं चक्खुद्वारघानद्वारेसु अनिट्ठं, कायद्वारे इट्ठं होति. चक्कवत्तिनो मणिरतनेन पोथियमानस्स, सुवण्णसूले उत्तासियमानस्स च मणिरतनसुवण्णसूलानि चक्खुद्वारे इट्ठानि होन्ति, कायद्वारे अनिट्ठानी’’ति (विभ. अट्ठ. ६) –

एवं द्वारवसेन एकस्सेव वत्थुनो इट्ठता, अनिट्ठता च वुत्ता. सा च एकक्खणे न युत्ता एककलापगतभूतोपादायरूपानं एकसामग्गियमुप्पत्तितो. न हि भूतेसु अकुसलवसेन अनिट्ठेसु उप्पज्जन्तेसु तदुपादायरूपादिकुसलेन इट्ठानि उप्पज्जन्ति, भिन्नक्खणे पन इट्ठानि मणिरतनादीनि तेहि पोथियमानस्स अकुसलपच्चयेन उतुना अनिट्ठानि विपरिणमन्ति, कुसलपच्चयेन अनिट्ठानि गूथकललादीनि इट्ठानीति, अयं नो अत्तनोमति. एवं विभत्तेसु च इट्ठानिट्ठेसु तं तं रूपं उपादायुपादाय हीनं, पणीतञ्च दट्ठब्बं. सुखुमं पन रूपं दूरेरूपं नाम, ओळारिकं सन्तिकेरूपं नाम. तं तं वा पन रूपं उपादायुपादाय रूपं दूरे सन्तिके दट्ठब्बं. सेसं वुत्तनयमेव.

वेदनादीसु पन अकुसला वेदना ओळारिका, इतरा सुखुमा. कुसलाकुसला ओळारिका, अब्याकता सुखुमा. दुक्खा वेदना ओळारिका, इतरा सुखुमा. सुखदुक्खा वा ओळारिका, इतरा सुखुमा. असमापन्नस्स वा वेदना ओळारिका, समापन्नस्स सुखुमा. सासवा ओळारिका, अनासवा सुखुमा. तं तं वा पन वेदनं उपादायुपादाय ओळारिकसुखुमता दट्ठब्बा. अकुसला वेदना कुसलाब्याकताहि दूरे, ता च ताय दूरेति एवं जातिसभावपुग्गलभूमिभेदतो वुत्तनयेन दूरेवेदना दट्ठब्बा, कुसला वेदना कुसलाय सन्तिकेति एवं जातिआदिसामञ्ञतो सन्तिकेवेदना दट्ठब्बा. तं तं वा पन वेदनं उपादायुपादाय वेदना दूरेसन्तिके दट्ठब्बा. एवं सञ्ञाक्खन्धादीसुपि यथानुरूपं ओळारिकसुखुमतादयो वेदितब्बाति. अयमेत्थ सङ्खेपो, वित्थारो पन विभङ्गपाळिअट्ठकथासु (विभ. ८ आदयो; विभ. अट्ठ. ८ आदयो) गहेतब्बोति अयं सुत्तन्तभाजनीयनयो.

अभिधम्मभाजनीयनये रूपक्खन्धस्स ताव एकविधादितो याव एकादसविधा रूपकण्डे वुत्तनयेन वेदितब्बा. वेदनाक्खन्धो पन एकविधो फस्ससम्पयुत्तो, दुविधो सहेतुकदुकवसेन, तिविधो कुसलत्तिकवसेन, चतुब्बिधो चतुभूमकवसेन, पञ्चविधो सभावभेदेन, छब्बिधो छद्वारिकवसेन, सत्तविधो सत्तविञ्ञाणसम्पयोगवसेन, अट्ठविधो तेसु कायविञ्ञाणसम्पयुत्तं सुखदुक्खवसेन द्विधा भिन्दित्वा, नवविधो तेसु मनोविञ्ञाणसम्पयुत्तं कुसलत्तिकवसेन तिधा भिन्दित्वा, दसविधो तेसु कायविञ्ञाणसम्पयुत्तं दुविधा, मनोविञ्ञाणसम्पयुत्तञ्च तिधा भिन्दित्वाति एवं सहेतुकदुकमूलं पठमवारं वत्वा पुन कुसलत्तिकट्ठाने वेदनात्तिकपीतित्तिकसनिदस्सनत्तिकवज्जिते सब्बत्तिके योजेत्वा याव दसविधा, अपरेपि अट्ठारस वारा वुत्ता. यथा चेत्थ सहेतुकदुकमूलिका सब्बत्तिकयोजना, एवं हेतुसम्पयुत्तदुकादीसु अनुरूपदुकमूलिकापि सरणदुकपरियोसाना पच्चेकं सब्बत्तिकयोजनापि वेदितब्बाति अयं दुकमूलको योजनानयो. यथा च एकेकदुकेन सब्बत्तिकयोजनावसेन दुकमूलको नयो वुत्तो, एवं एकेकत्तिकेन यथानुरूपं सब्बदुकयोजनावसेन तिकमूलको, तदुभयमिस्सकवसेन उभतोवड्ढनको च नयो वेदितब्बो. यथा चेत्थ वेदनाक्खन्धे, एवं सञ्ञाक्खन्धादीसुपि यथारहं दुकमूलकादिनया वेदितब्बाति अयं अभिधम्मभाजनीयनयो.

पञ्हापुच्छकनये पन पञ्चन्नं खन्धानं कति कुसला, कति अकुसला, कति अब्याकता, कति सुखाय वेदनाय सम्पयुत्ता…पे… कति सरणा, कति अरणाति? रूपक्खन्धो अब्याकतो, चत्तारो खन्धा सिया कुसला, सिया अकुसला, सिया अब्याकता, रूपं, वेदना च वेदनात्तिके न वत्तब्बा, सेसा तिधापि होन्ति, रूपं नेवविपाकनविपाकधम्मधम्मं, सिया उपादिन्नुपादानियं, सिया अनुपादिन्नुपादानियं, असंकिलिट्ठसंकिलेसिकं, सेसा चत्तारो खन्धा तीहि तिकेहि तिधापि होन्ति. रूपं अवितक्कअविचारं, तयो खन्धा तिधापि होन्ति, सङ्खारक्खन्धो तिधा च न वत्तब्बो च. रूपं न वत्तब्बं, वेदना सिया पीतिसहगता, न वत्तब्बा, तयो तिधा च न वत्तब्बा च. रूपं नेवदस्सनेननभावनायपहातब्बं, नदस्सनेननभावनायपहातब्बहेतुकं, नेवाचयगामिनअपचयगामि, नेवसेखंनासेखं, परित्तं, सेसा तिधापि होन्ति. परित्तारम्मणत्तिके रूपं अनारम्मणं, सेसा तिधा च न वत्तब्बा च. रूपं मज्झिमं, अनियतं, सेसा तिधापि. मग्गारम्मणत्तिके च रूपं अनारम्मणं, सेसा तिधापि वा न वत्तब्बा. उप्पन्नातीतत्तिकेसु पञ्चपि तिधा होन्ति. अतीतारम्मणत्तिके रूपं अनारम्मणं, सेसा तिधा च न वत्तब्बा च. अज्झत्तत्तिके पञ्चपि तिधा होन्ति. अज्झत्तारम्मणत्तिके रूपं अनारम्मणं, सेसा तिधापि न वत्तब्बा च. चत्तारो खन्धा अनिदस्सनअप्पटिघा, रूपक्खन्धो तिधापि होति.

चत्तारो खन्धा नहेतू, सङ्खारक्खन्धो सिया हेतु, सिया न हेतु. रूपं अहेतुकं, हेतुविप्पयुत्तं, सेसा द्विधापि. तयो खन्धा सिया सहेतुका चेव न च हेतू, सिया न वत्तब्बा च, सङ्खारक्खन्धो द्विधा च न वत्तब्बो च, रूपं न वत्तब्बमेव. तथा अनन्तरदुकेपि. रूपं नहेतुअहेतुकं, तयो द्विधापि, सङ्खारक्खन्धो द्विधा च न वत्तब्बो च. पञ्चपि सप्पच्चया, सङ्खता, चत्तारो अनिदस्सना, अप्पटिघा, रूपं द्विधापि. रूपं रूपी, सेसा अरूपिनो. रूपं लोकियं, सेसा द्विधापि. पञ्चपि केनचि विञ्ञेय्या, न च केनचि विञ्ञेय्या च. चत्तारो नो आसवा, सङ्खारा द्विधापि, न वत्तब्बा च. रूपं सासवो, आसवविप्पयुत्तो, सेसा द्विधापि. रूपं सासवा चेव नो च आसवा, तयो तथा च न वत्तब्बा च. सङ्खारो द्विधा च न वत्तब्बो च. रूपं न वत्तब्बमेव, तयो सिया आसवसम्पयुत्ता चेव नो च आसवा, सिया न वत्तब्बा, सङ्खारो द्विधा च न वत्तब्बो च. रूपं आसवविप्पयुत्तं सासवञ्च, सेसा द्विधा च न वत्तब्बा च. इमिना नयेन संयोजनगोच्छकादीसुपि योजना वेदितब्बा. केवलं हि परामाससम्पयुत्तदुके रूपं परामासविप्पयुत्तं, तयो द्विधापि, सङ्खारो द्विधापि, दिट्ठिवसेन न वत्तब्बो च. ततिये एत्तकमेव विसेसो. रूपं अनारम्मणं, सेसा सारम्मणा. विञ्ञाणं चित्तं, सेसा नो चित्ता. तयो चेतसिका, द्वे अचेतसिका. तयो चित्तसम्पयुत्ता, रूपं चित्तविप्पयुत्तं. विञ्ञाणं न वत्तब्बं. तथा चित्तसंसट्ठदुकेपि. तयो चित्तसमुट्ठाना, विञ्ञाणं नो चित्तसमुट्ठानं. रूपं द्विधापि. तथा अनन्तरदुकद्वयेपि. तयो चित्तसंसट्ठसमुट्ठाना, द्वे नो चित्तसंसट्ठसमुट्ठाना. तथा अनन्तरदुकद्वयेपि. विञ्ञाणं अज्झत्तिकं, तयो बाहिरा, रूपं द्विधापि. चत्तारो नो उपादा. रूपं द्विधापि. पञ्चपि सिया उपादिन्ना, सिया अनुपादिन्ना, नो उपादाना.

किलेसगोच्छको वुत्तनयोव. रूपं नेवदस्सनेननभावनाय पहातब्बं, सेसा द्विधापि. एवं यावपीतिदुका योजना वेदितब्बा.

रूपं न वेदना, न सुखा, न सुखसहगता, सेसा द्विधापि. तथा अनन्तरदुकेपि. रूपं कामावचरं, सेसा द्विधापि. एवं याव सरणदुका योजना वेदितब्बा. अयं पञ्हापुच्छकनयो.

इमे पन नया वित्थारतो पाळिअट्ठकथाहि ञातब्बा. अत्थविनिच्छयो च नेसं धम्मसङ्गणीमातिकत्थसंवण्णनाय वुत्तानुसारेन ञातब्बो. इतो परं अतिरेकं अवत्वा अपुब्बमेव वण्णयिस्सामाति अयं विभङ्गनयदस्सनतो संवण्णनानयो.

इदानि पनेत्थ –

कमतोनूनाधिकतो, दट्ठब्बसमभेदतो;

पाळिमुत्तनयो ञेय्यो, खन्धकोसल्लमिच्छता.

तत्थ कमतोति एत्थ उप्पत्तिक्कमो पहानक्कमो पटिपत्तिक्कमो भूमिक्कमो देसनाक्कमोति बहुविधेसु कमेसु खन्धानं देसनाक्कमोव युज्जति, न इतरे, असम्भवा. अभेदेन हि पञ्चसु खन्धेसु अत्तग्गाहपतितं वेनेय्यजनं समूहघनविनिब्भोगदस्सनेन अत्तग्गाहतो मोचेतुकामो भगवा हितकामो तस्स तस्स जनस्स सुखग्गहणत्थं चक्खुआदीनं विसयभूतं ओळारिकं पठमं रूपक्खन्धं देसेसि, ततो इट्ठानिट्ठविसयसंवेदकं ओळारिकं वेदनं, यं वेदेति, तं सञ्जानातीति एवं वेदनाविसयस्स आकारग्गाहिकं सञ्ञं, सञ्ञावसेनाभिसङ्खारके सङ्खारे, तेसं वेदनादीनं निस्सयाधिपतिभूतं विञ्ञाणन्ति अयं तावेत्थ कमो.

अनूनाधिकतोति कस्मा पन भगवता पञ्चेव खन्धा वुत्ता अनूना अनधिकाति? सब्बसङ्खतसभागेकसङ्गहतो, अत्तत्तनियग्गाहवत्थुस्स एतप्परमतो, अञ्ञेसञ्च तदवरोधतो. अनेकप्पभेदेसु हि सङ्खतधम्मेसु सभागवसेन सङ्गय्हमानेसु रूपं रूपसभागेकसङ्गहवसेन एको खन्धो होति, वेदना वेदनासभागेकसङ्गहवसेन एको खन्धो होति. एस नयो सञ्ञादीसुपि, तस्मा सब्बसङ्खतसभागेकसङ्गहतो पञ्चेव वुत्ता. एतपरमञ्चेतं अत्तत्तनियग्गाहवत्थु, यदिदं रूपादयो पञ्च, तस्मा अत्तत्तनियग्गाहवत्थुस्स एतपरमतोपि पञ्चेव वुत्ता. येपि चञ्ञे सीलादयो पञ्च धम्मक्खन्धा वुत्ता, तेपि सङ्खारक्खन्धपरियापन्नत्ता एत्थेव अवरोधं गच्छन्ति, तस्मा अञ्ञेसं तदवरोधतोपि पञ्चेव वुत्ताति अयं अनूनाधिकतो.

दट्ठब्बसमभेदतोति दट्ठब्बभेदतो, उपमाभेदतो च. तत्थ दट्ठब्बभेदतो ताव पञ्चुपादानक्खन्धा सामञ्ञतो उक्खित्तासिकपच्चत्थिकतो, भारतो, खादकतो, अनिच्चदुक्खअनत्तसङ्खातवधकतो च दट्ठब्बा. विसेसतो पन फेणपिण्डं विय रूपं दट्ठब्बं, उदकबुब्बुळमरीचिककदलिक्खन्धमाया विय यथाक्कमं वेदनादयो दट्ठब्बा. यथा हि फेणपिण्डो विमद्दासहो, सो च पत्तथालकादिअत्थं गहितोपि तमत्थं न साधेति, भिज्जति, एवं रूपम्पि विमद्दासहं, तञ्च सुभादिवसेन गहितम्पि न तथा तिट्ठति, असुभादियेव होति.

यथा वा फेणपिण्डो अनेकसन्धिघटितो बहुन्नं उदकसप्पादिपाणकानं आवासो, आदितो चेस बदरपक्कमत्तो हुत्वा अनुपुब्बवड्ढनको उट्ठितमत्तोपि चेस भिज्जति, थोकं गन्त्वापि, समुद्दं पत्वा पन अवस्समेव भिज्जति, एवं रूपम्पि छिद्दावछिद्दं अनेकसन्धिघटितं असीतिकिमिकुलवोकिण्णं, आदितो चेतं कललमत्तं हुत्वा अनुपुब्बवड्ढनकं, कललमत्तेपि चेतं भिज्जति, अब्बुदादिभावेपि आयुक्खयं पत्वा अवस्समेव भिज्जति. एवं फेणपिण्डसदिसं दट्ठब्बं.

यथा पन बुब्बुळो मुहुत्तरमणीयो अगय्हुपगो न चिरट्ठितिकोव, एवं वेदनापि. यथा च बुब्बुळो उदकतलं, उदकबिन्दुं, उदकजल्लकं सङ्कड्ढित्वा पुटं कत्वा गहणवातञ्चाति चत्तारि कारणानि पटिच्च उप्पज्जति, एवं वेदनापि वत्थुं, आरम्मणं, किलेसजल्लं, फस्ससङ्घट्टनञ्चाति चत्तारि कारणानि पटिच्च उप्पज्जतीति सा बुब्बुळसदिसा दट्ठब्बा.

यथा पन मरीचिका जलासयादिभावेन विप्पलम्भिका, एवं सञ्ञापि निच्चादिभावेनाति मरीचिसदिसा दट्ठब्बा. यथा पन कदलिक्खन्धो अगय्हुपगो बहुवट्टिसमोधानो, एवं सङ्खारक्खन्धोपि अगय्हुपगोनिच्चादिसारविरहितो, फस्सादिबहुधम्मसमोधानो च होतीति सो कदलिक्खन्धसदिसो दट्ठब्बो. यथा पन माया असुवण्णरजतादिरूपानिपि तथा गाहापेत्वा महाजनं वञ्चेति, एवं विञ्ञाणम्पि अनिच्चादिरूपं तेनेव चित्तेन आगच्छन्तं विय निच्चादितो च गाहापेत्वा वञ्चेतीति तं मायासदिसं दट्ठब्बं. वुत्तञ्च –

‘‘फेणपिण्डूपमं रूपं, वेदना बुब्बुळूपमा;

मरीचिकूपमा सञ्ञा, सङ्खारा कदलूपमा;

मायूपमञ्च विञ्ञाणं, देसितादिच्चबन्धुना’’ति. (सं. नि. ३.९५);

अयमेत्थ दट्ठब्बभेदो.

उपमाभेदतो च पन गिलानसालूपमो रूपुपादानक्खन्धो, गेलञ्ञूपमो वेदनुपादानक्खन्धो, गेलञ्ञसमुट्ठानूपमो सञ्ञुपादानक्खन्धो, असप्पायसेवनूपमो सङ्खारुपादानक्खन्धो, गिलानूपमो विञ्ञाणुपादानक्खन्धो. अपिच चारककारणअपराधकारणकारकअपराधिकूपमा एते भाजनभोजनब्यञ्जनपरिवेसकभुञ्जकूपमा चाति अयमेत्थ उपमाभेदो. एवं पाळिमुत्तकविनिच्छयनयो ञेय्यो.

खन्धविभङ्गमातिकत्थवण्णना निट्ठिता.

आयतनविभङ्गमातिकत्थवण्णना

आयतनविभङ्गमातिकाय पन अत्थतो ताव – द्वादसायतनानीति एत्थ आयतनतो, आयानं तननतो, आयतस्स च नयनतो आयतनानि. चक्खुरूपादीसु हि तंतंद्वारारम्मणा चित्तचेतसिका धम्मा सेन सेन अनुभवनादिना किच्चेन आयतन्ति उपट्ठहन्ति घटेन्ति वायमन्ति, ते च पन आयभूते धम्मे एतानि तनोन्ति वित्थारेन्ति, इदञ्च अतीव आयतं संसारदुक्खं नयन्तेव, पवत्तयन्तीति वुत्तं होति, तस्मा ‘‘आयतनानी’’ति वुच्चन्ति.

अपिच निवासट्ठानट्ठेन, आकरट्ठेन, समोसरणट्ठानट्ठेन, सञ्जाभिदेसट्ठेन, कारणट्ठेन च सासने, लोके च ‘‘आयतन’’न्ति वुच्चन्ति. चक्खुआदीसु हि ते ते चित्तचेतसिका धम्मा तदायत्तवुत्तिताय निवसन्ति, तेसु च आकरभूतेसु आकिण्णा वत्थारम्मणवसेन च समोसरन्ति, चक्खादयोव नेसं सञ्जातिदेसो, कारणञ्च, तस्मा निवासट्ठानादिना अत्थेन चक्खादीनि आयतनानीति वेदितब्बानि.

चक्खायतनन्तिआदीसु चक्खतीति चक्खु, रूपं अस्सादेति, विभावेति चाति अत्थो. रूपयतीति रूपं. वण्णविकारं आपज्जमानं हदयङ्गतभावं पकासेतीति अत्थो. सुणातीति सोतं. सप्पतीति सद्दो, उदाहरीयतीति अत्थो. घायतीति घानं. गन्धयतीति गन्धो, अत्तनो वत्थुं सूचयतीति अत्थो. जीवितं अव्हायतीति जिव्हा. रसन्ति तं सत्ताति रसो, अस्सादेन्तीति अत्थो. कुच्छितानं सासवधम्मानं आयोति कायो, उप्पत्तिदेसो. फुसीयतीति फोट्ठब्बं. मनतीति मनो. अत्तनो लक्खणं धारेन्तीति धम्मा. चक्खु च तं यथावुत्तेनत्थेन आयतनञ्चाति चक्खायतनं…पे… धम्मा च ते आयतनञ्चाति धम्मायतनन्ति अयं तावेत्थ पदत्थो.

धम्मभेदतो पनेत्थ सब्बम्पि विञ्ञाणं मनायतनं नाम. चेतसिकसुखुमरूपनिब्बानानि धम्मायतनं नाम. सेसानि सुविञ्ञेय्यानि. इमेसु च आयतनेसु अतीतादिभेदभिन्ना, कालविनिमुत्ता च लोकियलोकुत्तरा सब्बे नामरूपधम्मा, पञ्ञत्तियो च सङ्गहिताति वेदितब्बा. ‘‘जाति द्वीहि खन्धेहि एकेनायतनेन एकाय धातुया सङ्गहिता’’तिआदिवचनतो (धातु. ७१) हि रूपारूपलक्खणानं जातिजराभङ्गानं सङ्खारक्खन्धधम्मायतनधम्मधातूसु सङ्गहितत्ता इतरासम्पि पञ्ञत्तीनं यथारहं तत्थ सङ्गहितभावो वेदितब्बोति अयमेत्थ धम्मभेदो.

विभङ्गनयतो पनेत्थ सुत्तन्तभाजनीये ताव ‘‘चक्खुं अनिच्चं दुक्खं अनत्ता विपरिणामधम्मं. रूपा अनिच्चा दुक्खा अनत्ता विपरिणामधम्मा…पे… धम्मा अनिच्चा दुक्खा अनत्ता विपरिणामधम्मा’’ति (विभ. १५४) एवं विसयिविसयायतनवसेन आयतनानि वुत्तानीति अयं सुत्तन्तभाजनीयनयो.

अभिधम्मभाजनीये पन पसादविसयायतनानि ताव ‘‘तत्थ कतमं चक्खायतनं? यं चक्खु चतुन्नं महाभूतानं उपादाय पसादो’’तिआदिना (विभ. १५६) रूपकण्डे (ध. स. ५९७) वुत्तनयेन विभत्तानि. मनायतनं पन एकविधतो पट्ठाय यावदसविधा वेदनाक्खन्धे वुत्तनयेन विभत्तं. धम्मायतनं पन ‘‘तत्थ कतमं धम्मायतनं? वेदनाक्खन्धो सञ्ञाक्खन्धो सङ्खारक्खन्धो, यञ्च रूपं अनिदस्सनअप्पटिघं धम्मायतनपरियापन्नं असङ्खता च धातू’’ति (विभ. १६७) उद्दिसित्वा ‘‘तत्थ कतमो वेदनाक्खन्धो’’तिआदिना (विभ. १६७) वेदनाक्खन्धादीसु वुत्तनयेन विभत्तं. सुखुमरूपनिब्बानानि रूपकण्डे वुत्तनयानेवाति अयं अभिधम्मभाजनीयनयो.

पञ्हापुच्छकनयं पन इतो परं वित्थारतो अदस्सेत्वा तिकदुकानं आदिअन्तेहि चेव विसेसत्थदीपकेहि च तिकदुकेहि योजेत्वा दस्सयिस्साम, सेसेहिपि तिकदुकेहि योजनानयो खन्धे वुत्तनयेन सक्का ञातुन्ति. कथं द्वादसन्नं आयतनानं कति कुसला…पे… कति अरणाति? दसायतना अब्याकता, द्वायतना सिया कुसला, सिया अकुसला, सिया अब्याकता. वेदनात्तिके दसायतनानि न वत्तब्बानि, मनायतनं तिधापि, धम्मायतनं तिधा न वत्तब्बञ्च…पे… रूपायतनं सनिदस्सनसप्पटिघं, नवायतनानि अनिदस्सनसप्पटिघानि, मनायतनधम्मायतनानि अनिदस्सनअप्पटिघानि, एकादसायतनानि न हेतू, धम्मायतनं सिया हेतु, सिया न हेतु…पे… एकादसायतनानि सप्पच्चयानि, धम्मायतनं सिया सप्पच्चयं, सिया अप्पच्चयं…पे… दसायतनानि रूपं, मनायतनं अरूपं, धम्मायतनं द्विधापि…पे… दसायतनानि अरणानि, द्वायतनानि सिया सरणानि, सिया अरणानीति अयं पञ्हापुच्छकनयो.

इदानि पन –

कमतो तावत्ततो च, तेसं दट्ठब्बभेदतो;

पाळिमुत्तनयेनेत्थ, विञ्ञातब्बो विनिच्छयो.

तत्थ कमतोति इधापि देसनाक्कमोव युज्जति. अज्झत्तिकेसु हि आयतनेसु सनिदस्सनसप्पटिघविसयत्ता चक्खायतनं पाकटन्ति पठमं देसितं, ततो अनिदस्सनसप्पटिघविसयानि सोतायतनादीनि. अथ वा दस्सनानुत्तरियसवनानुत्तरियहेतुभावतो बहूपकारत्ता चक्खुसोतायतनानि पठमं देसितानि, ततो घानायतनादीनि तीणि, पञ्चन्नम्पि पन गोचरविसयत्ता अन्ते मनायतनं, चक्खायतनादीनं गोचरत्ता तेसं अनन्तरं रूपायतनादीनि. अपिच विञ्ञाणुप्पत्तिकारणववत्थानतोपि अयमेतेसं कमो वेदितब्बो. वुत्तं हेतं ‘‘चक्खुञ्च पटिच्च रूपे च उप्पज्जति चक्खुविञ्ञाणं…पे… मनञ्च पटिच्च धम्मे च उप्पज्जति मनोविञ्ञाण’’न्ति (म. नि. ३.४२१; सं. नि. ४.६०, ११३; महानि. १०७) अयं तावेत्थ कमो.

तावत्ततोति तावभावतो. इदं वुत्तं होति – चक्खादयोपि हि धम्मा एव, एवं सति धम्मायतनमिच्चेव अवत्वा कस्मा द्वादसायतनानि वुत्तानीति चे? छविञ्ञाणकायुप्पत्तिया द्वारारम्मणववत्थानतो अयमेतेसं भेदो होतीति द्वादस वुत्तानि. चक्खुविञ्ञाणवीथिपरियापन्नस्स हि विञ्ञाणकायस्स चक्खायतनमेव उप्पत्तिद्वारं, रूपायतनमेवारम्मणं. तथा इतरानि इतरेसं. छट्ठस्स पन भवङ्गमनसङ्खातो मनायतनेकदेसोव उप्पत्तिद्वारं, असाधारणञ्च धम्मायतनं आरम्मणन्ति. इति छन्नं विञ्ञाणकायानं उप्पत्तिद्वारारम्मणववत्थानतो द्वादस वुत्तानीति अयमेत्थ तावत्तता.

दट्ठब्बभेदतोति एत्थ पन सब्बानि चेतानि आयतनानि अनागमनतो, अनिग्गमनतो च दट्ठब्बानि. न हि तानि पुब्बे उदया कुतोचि आगच्छन्ति, नपि उद्धं वया कुहिञ्चि गच्छन्ति, अथ खो पुब्बे उदया अप्पटिलद्धसभावानि उद्धं वया परिभिन्नसभावानि, पुब्बन्तापरन्तवेमज्झे पच्चयायत्तवुत्तिताय अवसानि पवत्तन्ति, तस्मा अनागमनतो, अनिग्गमनतो च दट्ठब्बानि. तथा निरीहतो, अब्यापारतो च. न हि चक्खुरूपादीनं एवं होति ‘‘अहो वत अम्हाकं सामग्गियं विञ्ञाणं नाम उप्पज्जेय्या’’ति, न च तानि विञ्ञाणुप्पादनत्थं द्वारभावेन, वत्थुभावेन, आरम्मणभावेन वा ब्यापारमापज्जन्ति, अथ खो धम्मतावेसा यं चक्खुरूपादिसामग्गियं चक्खुविञ्ञाणादीनि सम्भवन्ति, तस्मा निरीहतो, अब्यापारतो च दट्ठब्बानि. अपिच अज्झत्तिकानि सुञ्ञो गामो विय दट्ठब्बानि धुवसुभसुखत्तभावविरहितत्ता, बाहिरानि गामघातकचोरा विय. तथा अज्झत्तिकानि छपाणका विय दट्ठब्बानि, बाहिरानि तेसं गोचरा वियाति अयमेत्थ दट्ठब्बभेदो. एवं पाळिमुत्तनयेनेत्थ विञ्ञातब्बो विनिच्छयो.

आयतनविभङ्गमातिकत्थवण्णना निट्ठिता.

धातुविभङ्गमातिकत्थवण्णना

धातुविभङ्गमातिकाय पन अत्थतो ताव – अट्ठारस धातुयोति एत्थ विदहति, धीयते, विधानं, विधीयते एताय, एत्थ वा धीयतीति धातु. लोकिया हि धातुयो कारणभावेन ववत्थिता. अनेकप्पकारं संसारदुक्खं विदहन्ति निप्फादेन्ति, सत्तेहि च धीयन्ते धारीयन्ति, दुक्खविधानमत्तमेव चेता, एताहि च कारणभूताहि संसारदुक्खं सत्तेहि अनुविधीयति, यथाविहितञ्च दुक्खं एतास्वेव धीयति ठपीयतीति एतेहि अत्थेहि यथासम्भवं ‘‘धातुयो’’ति वुच्चन्ति.

यथा वा सरीरसङ्खातस्स समुदायस्स अवयवभूतेसु रससोणितादीसु अञ्ञमञ्ञं विसभागलक्खणपरिच्छिन्नेसु धातुसमञ्ञा, एवमेतेसुपि पञ्चक्खन्धसङ्खातस्स अत्तभावस्स चक्खादीसु धातुसमञ्ञा वेदितब्बा. लोकियलोकुत्तरसाधारणत्थवसेन पन अत्तनो सभावं धारेन्तीति धातुयो. निज्जीवमत्तानमेतं अधिवचनं, तस्मा यथावुत्तेनत्थेन चक्खु च तं धातु चाति चक्खुधातु. एवं सेसेसुपीति अयं तावेत्थ पदत्थो.

धम्मभेदतो पनेत्थ आयतनेसु वुत्तनयेन वेदितब्बो. अपिच पञ्चद्वारावज्जनसम्पटिच्छनद्वयविञ्ञाणं मनोधातु नाम. पञ्चविञ्ञाणमनोधातुवज्जितं पन सब्बम्पि विञ्ञाणं मनोविञ्ञाणधातु नाम. सेसं सुविञ्ञेय्यमेव.

विभङ्गनयतो पनेत्थ सुत्तन्तभाजनीये ताव – ‘‘पथवीधातु आपो तेजो वायो आकासविञ्ञाणधातू’’ति छ धातुयो उद्दिसित्वा आदितो पञ्च अज्झत्तिकबाहिरवसेन, पच्छिमा च छ विञ्ञाणवसेन विभत्ता, अपरापि ‘‘सुखधातु दुक्खसोमनस्सदोमनस्सुपेक्खाअविज्जाधातू’’ति छ धातुयो उद्दिसित्वा तथा तथा विभत्ता, पुन अपरापि ‘‘कामधातु ब्यापादविहिंसानेक्खम्मअब्यापादअविहिंसाधातू’’ति छ धातुयो उद्दिसित्वा, एवं तीहि छक्केहि पच्चेकं तेभूमका अट्ठारस धातुयो सरूपतो, लक्खणाहारतो, निस्सयविसयपयोगविनाभावादितो च वुत्ताति वेदितब्बाति अयं सुत्तन्तभाजनीयनयो.

अभिधम्मभाजनीये पन सरूपेनेव अट्ठारस धातुयो उद्दिसित्वा पसादविसयधातुयो आयतने वुत्तनयेन विभत्ता, सत्त विञ्ञाणधातुयो पन –

‘‘तत्थ कतमा चक्खुविञ्ञाणधातु? चक्खुञ्च पटिच्च रूपे च उप्पज्जति चित्तं…पे… चक्खुविञ्ञाणधातु. अयं वुच्चति चक्खुविञ्ञाणधातु…पे… कायविञ्ञाणधातु.

‘‘तत्थ कतमा मनोधातु? चक्खुविञ्ञाणधातुया…पे… कायविञ्ञाणधातुया…पे… निरुद्धसमनन्तरा उप्पज्जति चित्तं…पे… सब्बधम्मेसु वा पन पठमसमन्नाहारो उप्पज्जति चित्तं…पे… अयं वुच्चति मनोधातु.

‘‘तत्थ कतमा धम्मधातु? वेदनाक्खन्धो सञ्ञाक्खन्धो सङ्खारक्खन्धो, यञ्च रूपं अनिदस्सनं अप्पटिघं धम्मायतनपरियापन्नं, असङ्खता च धातु…पे… अयं वुच्चति धम्मधातु.

‘‘तत्थ कतमा मनोविञ्ञाणधातु…पे… मनोधातुयापि उप्पज्जित्वा निरुद्धसमनन्तरा उप्पज्जति चित्तं…पे… मनञ्च पटिच्च धम्मे च उप्पज्जति चित्तं…पे… अयं वुच्चति मनोविञ्ञाणधातू’’ति (विभ. १८४) –

एवं विभत्ता. तत्थ सब्बधम्मेसु वा पन पठमसमन्नाहारोति एत्थ पञ्चविञ्ञाणविसयेसु सब्बधम्मेसूति एवं अत्थो गहेतब्बो. मनोधातुयापि उप्पज्जित्वा निरुद्धसमनन्तराति एत्थ पन पि-कारो सम्पिण्डनत्थो, तस्मा मनोधातुयापि सन्तीरणवोट्ठब्बनादिमनोविञ्ञाणधातुयापीति एवमत्थो गहेतब्बो. मनञ्च पटिच्चातिआदीसु मनोद्वारे भवङ्गमनञ्चेव चतुभूमकधम्मारम्मणञ्च पटिच्च सहावज्जनकजवनं निब्बत्ततीति अत्थो. अयं अभिधम्मभाजनीयनयो.

पञ्हापुच्छकनये पन अट्ठारसन्नं धातूनं कति कुसला…पे… कति अरणाति? सोळस धातुयो अब्याकता, द्वे धातुयो तिधापि होन्ति…पे… दस धातुयो नेवविपाकनविपाकधम्मधम्मा, पञ्च धातुयो विपाका, मनोधातु सिया विपाका, सिया नेवविपाकनविपाकधम्मधम्मा, द्वे धातुयो तिधापि होन्ति. दस धातुयो उपादिन्नुपादानिया, सद्दधातुयो अनुपादिन्नुपादानिया, पञ्च धातुयो सिया उपादिन्नुपादानिया, सिया अनुपादिन्नुपादानिया, द्वे धातुयो तिधापि…पे… दस धातुयो सिया उप्पन्ना, सिया उप्पादिनो, सद्दधातु सिया उप्पन्ना, सिया अनुप्पन्ना, सिया न वत्तब्बा उप्पादिनोति, छ धातुयो तिधापि. धम्मधातु तिधाव…पे… रूपधातु सनिदस्सनसप्पटिघा, नव धातुयो अनिदस्सनसप्पटिघा, अट्ठ धातुयो अनिदस्सनअप्पटिघा. सत्तरस धातुयो न हेतू, धम्मधातु द्विधाव…पे… सोळस धातुयो अरणा, द्वे धातुयो द्विधापीति अयं पञ्हापुच्छकनयो.

इदानि पनेतासं –

कमतावत्ततो दट्ठब्बा, पच्चयानं विभागतो;

धातूनमिध विञ्ञेय्यो, पाळिमुत्तविनिच्छयो.

तत्थ कमतो ताव इधापि देसनाक्कमोव युज्जति. सो च पनायं हेतुफलानुपुब्बववत्थानवसेन वुत्तो. चक्खुधातु रूपधातूति इदं हि द्वयं हेतु, चक्खुविञ्ञाणधातूति इदं फलं. एवं सब्बत्थ. अयं तावेत्थ कमो.

तावत्ततो पन या इध सुत्तन्तभाजनीये तीहि छक्केहि वुत्ता धातुयो चेव, तेसु तेसु सुत्ताभिधम्मपदेसेसु ‘‘आभाधातु…पे… अनेकधातुनानाधातुलोको’’तिआदिना आगता चाति अञ्ञापि बहुधातुयो दिस्सन्ति, तासम्पि वसेन परिच्छेदं अवत्वा कस्मा अट्ठारसेव वुत्ताति? तासम्पि तदन्तोगधत्ता.

अपिच विजाननसभावे विञ्ञाणे जीवसञ्ञीनं तस्सा चक्खुविञ्ञाणादिभेदेन अनेकतं, चक्खुरूपादिपच्चयायत्तवुत्तिताय अनिच्चतञ्च पकासेत्वा तस्मिं दीघरत्तानुसयितजीवसञ्ञासमूहननत्थञ्च अट्ठारसेव वुत्ता. किञ्च भिय्यो – वेनेय्यज्झासयवसेन च. वेनेय्या हि अरूपमूळ्हो रूपमूळ्हो उभयमूळ्होति तिविधा होन्ति. तेसं तिण्णम्पि यथाक्कमं नातिसङ्खेपवित्थारतो अरूपभेदविभाविनी खन्धदेसना, रूपभेदविभाविनी आयतनदेसना, तदुभयभेदविभाविनी धातुदेसना सप्पायाति वेनेय्यज्झासयवसेन अट्ठारसेव वुत्ताति. वुत्तञ्च –

‘‘सङ्खेपवित्थारनयेन तथा तथा हि,

धम्मं पकासयति एस यथा यथास्स;

सद्धम्मतेजविहतं विलयं खणेन,

वेनेय्यसत्तहदयेसु तमो पयाती’’ति. (विभ. अट्ठ. १८३);

अयमेत्थ तावत्तता.

दट्ठब्बतो पनेता सब्बापि सङ्खता धातुयो पुब्बन्तापरन्तविवित्ततो, धुवसुभसुखत्तभावसुञ्ञतो, पच्चयायत्तवुत्तितो च दट्ठब्बा. विसेसतो पनेत्थ भेरितलं विय चक्खुधातु दट्ठब्बा, दण्डो विय रूपधातु, सद्दो विय चक्खुविञ्ञाणधातु. तथा तिस्सोपि चेता यथाक्कमं आदासतलमुखमुखनिमित्तानि विय. तथा तिलयन्तचक्कतेलानि विय, अधरारणीउत्तरारणीअग्गी विय च दट्ठब्बा. एस नयो सोतधातुआदीसुपि. मनोधातु पन यथासम्भवतो चक्खुविञ्ञाणधातुआदीनं पुरेचरानुचरा विय दट्ठब्बा. धम्मधातुयं पन वेदना सल्लसूलमिव, सञ्ञा रित्तमुट्ठि विय, सङ्खारा विसरुक्खमिव, सुखुमरूपं खुरचक्कं विय, असङ्खता धातु खेमन्तभूमि विय च दट्ठब्बा, मनोविञ्ञाणधातु पन मक्कटो विय, अस्सखळुङ्को विय, यत्थकामनिपातितो वेहासक्खित्तदण्डो विय, रङ्गनटो विय च दट्ठब्बा. अयमेत्थ दट्ठब्बता.

पच्चयानं विभागतो पनेत्थ चक्खुविञ्ञाणधातुया चक्खु निस्सयपच्चयो, रूपं आरम्मणपच्चयो, किरियामनोधातु अनन्तरपच्चयो, तयो अरूपिनो खन्धा सहजातपच्चयो. एवं सोतविञ्ञाणादीसुपि. मनोविञ्ञाणधातुया पन मनोधातु अनन्तरपच्चयो, धम्मधातु आरम्मणपच्चयो, सम्पयुत्तनिस्सयसहजातादिपच्चयोति अयं पच्चयविभागो. एवं विञ्ञेय्यो पाळिमुत्तविनिच्छयो.

धातुविभङ्गमातिकत्थवण्णना निट्ठिता.

सच्चविभङ्गमातिकत्थवण्णना

सच्चविभङ्गमातिकाय पन अत्थतो ताव – चत्तारि अरियसच्चानीति एत्थायं सच्च-सद्दो अनेकेसु अत्थेसु दिस्सति. सेय्यथिदं – ‘‘सच्चं भणे न कुज्झेय्या’’तिआदीसु (ध. प. २२४) वाचासच्चे. ‘‘सच्चे ठिता समणब्राह्मणा’’तिआदीसु (जा. २.२१.४३३) विरतिसच्चे. ‘‘कस्मा नु सच्चानि वदन्ति नाना, पवादियासे कुसलावदाना’’तिआदीसु (सु. नि. ८९१) दिट्ठिसच्चे. ‘‘एकं हि सच्चं, न दुतियमत्थी’’तिआदीसु (सु. नि. ८९०) परमत्थसच्चे, निब्बाने चेव मग्गे च. ‘‘चतुन्नं अरियसच्चानं कति कुसला’’तिआदीसु (विभ. २१६) अरियसच्चे. स्वायमिधापि अरियसच्चे वत्तति. केनट्ठेन सच्चानि? तथट्ठेन. कोयं तथट्ठो नाम? यो पञ्ञाचक्खुना उपपरिक्खमानानं मायाव विपरीतो, मरीचीव विसंवादको, तित्थियानं अत्था विय अनुपलब्भमानसभावो च न होति, अथ खो बाधनप्पभवसन्तिनिय्यानभूतेन तच्छाविपरीतभूतभावेन अरियञाणस्स गोचरो होति. अयं तथट्ठो सच्चट्ठोति वेदितब्बो. वुत्तञ्च –

‘‘इति तच्छाविपल्लासभूतभावं चतूसुपि;

दुक्खादीस्वविसेसेन, सच्चट्ठं आहु पण्डिता’’ति (विभ. अट्ठ. १८९; सारत्थ. टी. महावग्ग ३.१४).

अरियानि च तानि सच्चानि चाति अरियसच्चानि. अरियानीति उत्तमानि, अविसंवादकानीति अत्थो. अरियेहि बुद्धादीहि पटिविज्झितब्बानि सच्चानि, अरियस्स वा सम्मासम्बुद्धस्स सन्तकानि सच्चानि तेन उप्पादितत्ता, पकासितत्ता च, अरियभावकरानि वा सच्चानि तेसं अभिसम्बुद्धत्ता अरियभावसिद्धितोति अरियसच्चानि. ‘‘दुक्खं अरियसच्च’’न्तिआदीसु पन दु-इति अयं सद्दो कुच्छिते दिस्सति. कुच्छितं हि पुत्तं ‘‘दुपुत्तो’’ति वदन्ति. खं-सद्दो पन तुच्छे. तुच्छं हि आकासं ‘‘ख’’न्ति वुच्चति. इदञ्च पठमसच्चं कुच्छितं अनेकोपद्दवाधिट्ठानतो, तुच्छं बालजनपरिकप्पितधुवसुभसुखत्तभावविरहिततो, तस्मा कुच्छितत्ता, तुच्छत्ता च ‘‘दुक्ख’’न्ति वुच्चति. सं-इति च अयं सद्दो ‘‘समागमो, समेत’’न्तिआदीसु संयोगं दीपेति. -इति अयं सद्दो ‘‘उप्पन्नं उदित’’न्तिआदीसु उप्पत्तिं. अय-सद्दो पन कारणं दीपेति. इदञ्च दुतियसच्चं अवसेसपच्चयसमायोगे सति दुक्खस्सुप्पत्तिकारणन्ति ‘‘दुक्खसमुदयो’’ति वुच्चति.

ततियसच्चं पन यस्मा नि-सद्दो अभावं, रोध-सद्दो चारकं दीपेति, तस्मा अभावो एत्थ, एतस्मिं वा अधिगते संसारचारकसङ्खातस्स दुक्खनिरोधस्स सब्बगतिसुञ्ञत्ता, तप्पटिपक्खत्ता चाति ‘‘दुक्खनिरोध’’न्ति वुच्चति, दुक्खस्स वा अनुप्पादनिरोधपच्चयत्ता. चतुत्थं पन यस्मा एतं दुक्खनिरोधं गच्छति, सत्तं वा तं गमयति आरम्मणवसेन तदभिमुखत्ता, पटिपदा च होति दुक्खनिरोधप्पत्तिया, तस्मा ‘‘दुक्खनिरोधगामिनी पटिपदा’’ति वुच्चति.

अपिच दुक्खादीनं चत्तारो चत्तारो अत्था विभत्ता तथा अवितथा अनञ्ञथा, ये दुक्खादीनि अभिसमेन्तेहि अभिसमेतब्बा. यथाह –

‘‘दुक्खस्स पीळनट्ठो सङ्खतट्ठो सन्तापट्ठो विपरिणामट्ठो, इमे चत्तारो दुक्खस्स दुक्खट्ठा तथा अवितथा अनञ्ञथा. समुदयस्स आयूहनट्ठो निदानट्ठो संयोगट्ठो पलिबोधट्ठो …पे… निरोधस्स निस्सरणट्ठो विवेकट्ठो असङ्खतट्ठो अमतट्ठो…पे… मग्गस्स निय्यानट्ठो हेत्वट्ठो दस्सनट्ठो आधिपतेय्यट्ठो…पे… अनञ्ञथा’’ति (पटि. म. २.८).

एवं विभत्तानं चतुन्नं चतुन्नं अत्थानं वसेन दुक्खादीनि वेदितब्बानि. अयं तावेत्थ पदत्थो.

धम्मभेदतो पन तण्हावज्जिता सब्बलोकियधम्मा, संकिलेसिकवज्जिता वा दुक्खसच्चं नाम, तण्हा पन सब्बा अकुसला वा लोकियकुसला वा धम्मा समुदयसच्चं नाम, निब्बानं निरोधसच्चं नाम, लोकुत्तरकुसलचित्तसम्पयुत्तानि अट्ठमग्गङ्गानि दुक्खनिरोधगामिनी पटिपदा अरियसच्चं नाम. इमेहि पन मग्गङ्गेहि सम्पयुत्ता चित्तचेतसिका धम्मा चेव सामञ्ञफलानि चेत्थ असङ्गहितानीति वेदितब्बानि. तानि हि ‘‘यदनिच्चं तं दुक्ख’’न्ति (सं. नि. ३.१५) वचनतो सङ्खारदुक्खसङ्गहितानिपि. याय परिञ्ञाय भगवति ब्रह्मचरियं वुस्सति तथत्तेन न होन्ति, दुक्खं अरियसच्चन्ति न वुच्चन्ति, तानि ठपेत्वा सब्बे लोकियलोकुत्तरधम्मा सङ्गहिताति दट्ठब्बा. अयं धम्मभेदो.

विभङ्गनयतो पनेत्थ सुत्तन्तभाजनीये दुक्खसच्चं ताव –

‘‘तत्थ कतमं दुक्खं अरियसच्चं? जातिपि दुक्खा, जरापि दुक्खा, मरणम्पि दुक्खं, सोकपरिदेवदुक्खदोमनस्सुपायासापि दुक्खा, अप्पियेहि सम्पयोगो दुक्खो, पियेहि विप्पयोगो दुक्खो, यम्पिच्छं न लभति, तम्पि दुक्खं, संखित्तेन पञ्चुपादानक्खन्धा दुक्खा’’ति (विभ. १९०) –

उद्दिसित्वा विभत्तं. तत्थ दुक्खं तिविधं होति दुक्खदुक्खं विपरिणामदुक्खं सङ्खारदुक्खन्ति. तत्थ दुक्खदुक्खं दुविधं परियायदुक्खं निप्परियायदुक्खन्ति. तत्थ कायिकचेतसिकदुक्खदोमनस्सवेदना निप्परियायदुक्खं नाम, तदवसेसा पन दुक्खदुक्खस्स वत्थुभूता पञ्चुपादानक्खन्धा परियायदुक्खं नाम. सुखसोमनस्सवेदना विपरिणामदुक्खं नाम. सब्बे पन पञ्चुपादानक्खन्धा, सब्बसङ्खता वा सङ्खारदुक्खं नाम. इमेसं तिण्णं दुक्खानं वसेन यथायोगं तीसु भवेसु जातिआदीनं दुक्खदुक्खता वेदितब्बा. कामभवस्मिं हि जाति ताव सयं न दुक्खा, अपायगतिमनुस्सगतिआदीसु पन निरयग्गिसन्तापादिमूलकं, गब्भोक्कन्तिकादिमूलकं, जिघच्छापिपासादिमूलकञ्च दुक्खं तस्स सब्बस्स कायिकचेतसिकदुक्खस्स वत्थुभावेन परियायतो दुक्खन्ति. तथा जरामरणादयोपि. केवलं जरा कायदुब्बलतामूलस्स, पुत्तदारादिपरिभवमूलस्स च, मरणं पन मारणन्तिकवेदनाभूतस्स, निरयादिगतिनिमित्तदस्सनमूलस्स च दुक्खस्स वत्थुभावतो, सोकादयो सोकादिमूलस्स कायिकचेतसिकदुक्खस्स वत्थुभावत्ता चेव सयं दुक्खत्ता च दुक्खाति वेदितब्बा. विपरिणामदुक्खसङ्खारदुक्खता चेसं पसिद्धायेव. एवं कामभवे जातिआदीनं तीहिपि दुक्खेहि दुक्खता वेदितब्बा. रूपारूपभवेसु पन यस्मा सोकपरिदेवदुक्खदोमनस्सुपायासा न सन्ति, तस्मा तत्थ जातिआदीनं विपरिणामदुक्खसङ्खारदुक्खवसेन च दुक्खता वेदितब्बा, न दुक्खदुक्खवसेनाति अयं दुक्खसच्चे नयो.

समुदयसच्चं पन ‘‘कामतण्हा भवतण्हा विभवतण्हा’’ति (विभ. २०३) तत्तकमेव उद्दिसित्वा ‘‘सा खो पनेसा तण्हा कत्थ उप्पज्जमाना उप्पज्जती’’ति (विभ. २०३) पुच्छित्वा छन्नं छन्नं इन्द्रियविसयविञ्ञाणफस्सवेदनासञ्ञाचेतनातण्हावितक्कविचारानं विसयभूतानं वसेन तण्हाय ‘‘एत्थेसा तण्हा उप्पज्जमाना उप्पज्जती’’ति एवं उप्पत्तिं पकासेत्वा वित्थारतो विभत्तं.

निरोधसच्चं पन ‘‘तस्सा एव तण्हाय असेसविरागनिरोधो चागो पटिनिस्सग्गो मुत्ति अनालयो’’ति (विभ. २०४) वत्वा पुन ‘‘सा खो पनेसा तण्हा कत्थ निरुज्झमाना निरुज्झती’’ति (विभ. २०४) पुच्छित्वा समुदयसच्चे वुत्तइन्द्रियादीनं वसेन पटिलोमतो तण्हाय निरोधं पकासेत्वा वित्थारतो विभत्तं. तत्थ असेसविरागनिरोधोतिआदीनि पदानि निब्बानवेवचनानि. निब्बानं हि आगम्म तण्हा असेसा विरज्जति, निरुज्झति, चजीयति, पटिनिस्सज्जीयति, मुच्चति, न अल्लीयति, तस्मा ‘‘असेसविरागनिरोधो चागो पटिनिस्सग्गो मुत्ति अनालयो’’ति वुच्चति. एकमेव हि निब्बानं, नामानि पनस्स सब्बसङ्खतानं नामपटिपक्खवसेन अनेकानि होन्ति.

ननु पाटेक्कं निब्बानं नाम नत्थि, किलेसक्खयमत्तमेव निब्बानं, तेनेव च तासु तासु सुत्ताभिधम्मदेसनासु ‘‘रागक्खयो दोसक्खयो’’तिआदिना (सं. नि. ४.३१४) वुत्तन्ति चे? न, अरहत्तनिब्बानानं एकतापज्जनतो. अरहत्तम्पि हि ‘‘यो खो, आवुसो, रागक्खयो दोसक्खयो मोहक्खयो, इदं वुच्चति अरहत्त’’न्ति (सं. नि. ४.३१४) रागादीनं परिक्खयन्ते उप्पन्नत्ता उपचारेन अरहत्तं रागक्खयादिभावेन वुच्चति, तथा रागादीनं खयहेतुत्ता निब्बानम्पि रागक्खयादिभावेन वुत्तन्ति गहेतब्बं. इतरथा निब्बानस्स बहुत्तं आपज्जति रागादीनं बहुन्नं खयस्सापि बहुत्ता. सब्बकिलेसानम्पि खयस्स एकत्तेन पठममग्गेन दिट्ठिआदीनं खये सब्बकिलेसक्खयो आपज्जति, ओळारिकत्तञ्चस्स सिया तिरच्छानानम्पि उप्पन्नरागक्खयस्स पाकटत्तेन निब्बानप्पत्तितो, गोत्रभूक्खणेपि च रागादिक्खयो होति गोत्रभुनो निब्बानविसयत्ता, मग्गस्स पन निब्बानारम्मणताअप्पसङ्गो. न हि अत्तना खेपियमानकिलेसक्खयमारब्भ मग्गो उप्पज्जति, अभावो चस्स आपज्जति रागादिक्खयभूतस्स पन अभावस्स पक्खवसेन तुच्छरूपत्ता, तस्सापि भावत्ताभावाव विवेकलक्खणं न सिया, सङ्खतता चस्स सिया. न हि कदाचि उपलब्भमानं असङ्खतं भवितुमरहति सब्बेसम्पि अहेतुकत्तापत्तितो, सङ्खतत्तेपि चस्स न निब्बानत्तं उप्पत्तिजराभङ्गसमङ्गिताय दुक्खत्ता, तथा च अभावस्सापि अभावो, अनवट्ठानञ्च खीणानम्पि रागादीनं पुन उप्पज्जनं येसं तेसमेव अभावो अभावस्स विनट्ठत्ता.

अपिच कारणन्तरेन वा भावे उप्पन्ने रागादीनं न काचि हानि होति. न हि अञ्ञस्सुप्पत्तियं अञ्ञं विगच्छति. अभावो भावस्स विरोधि, विरोधिसन्निधाने च इतरं विगच्छतीति चे? किमिदं विगमनं नाम. यदि तम्पि भावरूपं, समानदोसता चस्स सिया अनवट्ठानञ्च, न च अत्थसिद्धि. यदि तुच्छरूपं, किं पठममेवस्स तुच्छरूपताय उपगताय दूरम्पि गन्त्वा उपगन्तब्बाति सिद्धा, रागादिक्खयभूतस्स निब्बानस्स तुच्छरूपताय अभावो, न च अभावो एव निब्बानं. अतीतानागतदोसानमभावे निब्बानप्पत्तिया अभावतो वत्तमानानञ्च अभावो नाम. अभावो नाम न किलेसविगममत्तो, अपि तु अनुप्पत्तिभावेन. अच्चन्तविगमो निब्बानेनापि सम्पादीयतीति चे? न, तस्स कारणभावा. विपस्सना कारणमिति चे? न, अत्तादिविकप्पजनकसङ्खतधम्मदस्सनेन विना अनत्तादिविकप्पभूताय विपस्सनाय अनुप्पत्तितो. यदि हि उप्पज्जेय्य, ताय सब्बेपि सत्ता विमुत्ता एव सियुं, नो च कदाचि न पुच्छेय्य विरुद्धधम्मदस्सनाभावा. न हि दस्सनं विना विकप्पो सम्भवति, न च अत्ताति विकप्पजनकरूपादिदस्सनमेव तब्बिरुद्धविकप्पजनकं होति. बुद्धानञ्च परम्परोपदेसेन रूपादीसु विपस्सनाविकप्पो उप्पज्जतीति चे? न, तेसम्पि विरुद्धदस्सनाभावेन विपस्सनाविकप्पानुप्पत्तितो. न हि यादिसाय कारणसामग्गिया यादिसं कारियं उप्पज्जति, तादिसाय एव तब्बिरुद्धं उप्पज्जति अहेतुकत्तप्पसङ्गतो. न च विरुद्धदस्सनाभावेन एकस्स विपस्सनाविकप्पजनकसामत्थियाभावतो तादिसानं परम्परायपि तब्भावो, तदुपदेसो च सम्भवति. तिलक्खणूपदेसनानन्तरिकताय पन बुद्धानं निब्बानसच्छिकिरिया सिद्धि, तेनेवस्स किलेसानमच्चन्तप्पहानस्स, विपस्सनोपदेससामत्थियस्स च सिद्धीति निब्बानमेव तदुभयकारणं, नाञ्ञन्ति गहेतब्बं.

कस्मा पन निब्बानदस्सनेन रागादीनं अच्चन्तप्पहानं, तिलक्खणञ्च होति. न हि अञ्ञस्स दस्सनेन इतररागप्पहानं, तिलक्खणञाणञ्च युत्तन्ति? न, असङ्खतदस्सनेन सङ्खतस्स वा दोसस्स वा पाकटत्ता. दिट्ठअच्चन्तसुखानं हि वट्टसुखे, तन्निस्सयारम्मणादीसु च सुखाभिमानो, वट्टाभिरति च पहीयति दिट्ठपरतीरस्स नाविकस्स नावायेकदेसे सुखाभिमानाभिरतियो विय. अपिच सङ्खतधम्मेसु अल्लिना रागादयो असङ्खतधम्मे सण्ठातुं न सक्कोन्ति अग्गिक्खन्धे विय मक्खिका, थले विय च जलचरा, निब्बानदस्सनेन पहीनदोसस्स चित्तस्स याथावतो तेसु सङ्खतेसु तिलक्खणदस्सनं सम्भवति भेसज्जालेपेन विहतकाचतिमिरादिदोसस्स चक्खुनो घटादिरूपदस्सनं विय, दिट्ठदोसेसु चस्स सङ्खारेसु न पुन रागादीनमुप्पत्ति ञाता सुचिभावे विय वच्चकूपेति वेदितब्बं.

कस्मा पन केसञ्चि सत्तानं एव निब्बानसच्छिकिरियासम्भवो, न सब्बेसन्ति? अनादिबुद्धपरम्परोपदेससापेक्खत्ता, तेसञ्च उपदेसकानं सब्बत्थ सब्बदा अभावतो, सोतूनञ्च खणसम्पत्तिया अच्चन्तदुल्लभत्ता, चक्कवाळानञ्च अनन्तत्ता, तस्मा केचि एव बुद्धुप्पादकाले तिलक्खणोपदेसलाभेन निब्बानं सच्छिकरोन्ति, न सब्बेति गहेतब्बं.

कथं पनेत्थ रागादीनं अच्चन्तविगमो निब्बानेन साधीयतीति? न ताव सो, अतीतानागतानं तेसमिदानि अभावा, पुब्बे च तस्स विज्जमानत्ता, वत्तमानानं सरसनिरोधतो. कथञ्चस्स तुच्छरूपस्स निब्बानस्स हेतुत्ते यथावुत्तदोसानमवसरोति चे? न, तस्स भावरूपत्ता. पुब्बभागपटिपत्तिया हि निब्बानमारब्भ अनुसयाजननभावेन उप्पन्नमग्गा एव किलेसानमनुप्पादनिरोधो तदुप्पत्तिया आयतिं उप्पज्जनारहानं अनुप्पत्तितो अग्गिसन्निधाने अङ्कुराजनकभावेन उप्पन्नसालिक्खन्धस्स बीजताभावरूपता विय. न हि अभावो नाम कोचि परमत्थतो अत्थि, यो कारणेन जनीयति तब्बिरुद्धक्खणुप्पादनभावोवुप्पादनं अनेकक्खणुप्पादनेन खन्धकाराभावुप्पादनं विय, तस्मा किलेसानं अनुप्पत्तिनिरोधसङ्खातस्स अरियमग्गस्स उपनिस्सयत्ता उपनिस्सयोपचारेन निब्बानं ‘‘असेसविरागनिरोधो’’तिआदिना वुत्तं. सरूपेनेव कस्मा न वुत्तन्ति चे? अभिसुखुमत्ता, अनुपलद्धपुब्बत्ता च, सुखुमता चस्स भगवतो अप्पोस्सुक्कतावचनतो, अरियेन चक्खुना पस्सितब्बतो च वेदितब्बा.

एत्थ पन परवादी आह – ‘‘नत्थेव निब्बानं अनुपलब्भनीयतो’’ति. न अनुपलब्भनीयं तस्स सिद्धत्ता. उपलब्भति हि तं तदनुरूपपटिपत्तिया अरियेहि. अपिच निब्बानं नत्थीति न वत्तब्बं सब्बसत्तानं विरुद्धधम्मानं भावेन अपवग्गाभावप्पसङ्गतो. न च तं युत्तं उण्हादिपटिपक्खस्स सीतादिनो विय भवपटिपक्खस्स निब्बानस्सपि अवस्संभावा. वुत्तञ्च –

‘‘यथापि उण्हे विज्जन्ते, अपरं विज्जति सीतलं;

एवं तिविधग्गि विज्जन्ते, निब्बानं इच्छितब्बक’’न्ति. (बु. वं. २.११) –

आदि. अच्चन्तनिरोधहेतुनो विपस्सनोपदेसस्स दस्सनतो च अत्थेव निब्बानं तं विना तस्सासम्भवतोति वुत्तोवायमत्थो. तदेतं पुरिमाय कोटिया अभावतो अप्पभवं, ततोव अजरामरणं, निच्चञ्च होतीति अणुआदीनम्पि निच्चभावपत्ति निब्बानस्सेव निच्चत्ताति चे? न, भिन्नाधिकरणत्तेन हेतुलक्खणस्सानुपपत्तितो. अणुआदीनम्पि असङ्खतता इति चे? न, असङ्खततासिद्धितो असङ्खतानञ्चानेकत्तानुपपत्तितो. यदि हि असङ्खतं नाम भवेय्य, एकेनेव भवितब्बं देसकालसभावभेदस्स कारणभेदकत्ता, भिन्नसभावानम्पि अहेतुकत्ते अतिप्पसङ्गतो.

सङ्खतेहि सभावभिन्नस्स निब्बानस्स कथं अहेतुकताति चे? असङ्खतसभावेन सङ्खतसभावेहि भिन्नस्स कारणानपेक्खत्ता. असङ्खतत्ते हि समाने भवसभावभेदो कारणभेदं सूचयति, तस्मा एकमेव निच्चं भवितुमरहति, तञ्च यथावुत्तयुत्तितो, सब्बञ्ञुवचनतो च परमत्थतो विज्जमानं निब्बानमेव. वुत्तं हेतं भगवता ‘‘अत्थि, भिक्खवे, अजातं अभूतं अकतं असङ्खत’’न्ति (इतिवु. ४३). अयं दुक्खनिरोधसच्चे नयो.

इतरं पन ‘‘सम्मादिट्ठि…पे… सम्मासमाधी’’ति उद्दिसित्वा वित्थारतो विभत्तं. विनिच्छयो पनेत्थ मग्गङ्गविभङ्गे आवि भविस्सतीति अयं सुत्तन्तभाजनीयनयो.

अभिधम्मभाजनीये पन –

‘‘चत्तारि सच्चानि दुक्खं दुक्खसमुदयो दुक्खनिरोधो दुक्खनिरोधगामिनी पटिपदा. तत्थ तण्हा दुक्खसमुदयो. अवसेसा सासवधम्मा…पे… दुक्खं. तण्हाय पहानं दुक्खनिरोधो. अट्ठङ्गिको मग्गो दुक्खनिरोधगामिनी पटिपदा’’ति (विभ. २०६) –

वत्वा अट्ठ मग्गङ्गानि वित्थारतो निद्दिसित्वा ‘‘अवसेसा धम्मा दुक्खनिरोधगामिनिया पटिपदाय सम्पयुत्ता’’ति (विभ. २०६ आदयो) एवं पठमवारे चत्तारि सच्चानि विभत्तानि. तानि पुन अपरेहिपि ‘‘तण्हा, अवसेसा च किलेसा समुदयो, तथा तण्हा, अवसेसा च किलेसा, अवसेसा च अकुसला समुदयो, तथा तण्हा, अवसेसा च किलेसा, अवसेसा च अकुसला, तीणि च कुसलमूलानि, सासवानि समुदयो, तथा तण्हा, अवसेसा च किलेसा, अवसेसा च अकुसला, तीणि च कुसलमूलानि, सासवानि, अवसेसा च सासवकुसलधम्मा समुदयो. अवसेसा सासवधम्मा दुक्खं, तस्स तस्स समुदयस्स पहानं निरोधो, अट्ठङ्गिको मग्गो पटिपदा’’ति इमेहि वारेहि विभत्तानि. तत्थ ‘‘अरियसच्चानी’’ति अवत्वा निप्पदेसतो पच्चयसङ्खातं समुदयं दस्सेतुं ‘‘सच्चानी’’ति वुत्तं. अरियसच्चेसु हि तण्हाव समुदयो, न इतरे. न च केवलं तण्हाव दुक्खं समुदानेति, अवसेसा कुसलाकुसलापि पच्चयं समुदानेन्तियेवाति तेपि समुदयतो दस्सेतुं ‘‘सच्चानि’’त्वेव वुत्तं. ततो परं यस्मा अट्ठङ्गिको मग्गोव पटिपदाति. सम्पयुत्ता पन फस्सादयो सब्बेपि धम्मा पटिपदा एव, तस्मा तं नयं दस्सेतुं सब्बसङ्गाहिकवारेपि सब्बानि विभत्तानि. एत्थ हि अरियधनानेव सङ्गहितानि. सेसं सदिसमेवाति अयं अभिधम्मभाजनीयनयो.

पञ्हापुच्छकनये पन चतुन्नं अरियसच्चानं कति कुसला…पे… कति अरणा? समुदयसच्चं अकुसलं, निरोधसच्चं अब्याकतं, दुक्खसच्चं तिधापि. समुदयो सवितक्कसविचारो, निरोधो अवितक्कअविचारो, मग्गो तिधापि, दुक्खं तिधापि, न वत्तब्बं च. तीणि सच्चानि अनिदस्सनअप्पटिघानि, दुक्खं तिधापि. समुदयो हेतु, निरोधो न हेतु, सेसा द्विधापि. द्वे सच्चानि लोकियानि, मग्गनिरोधा लोकुत्तरा. समुदयसच्चं सरणं, द्वे सच्चानि अरणानि, दुक्खं दुविधापि. अयं पञ्हापुच्छकनयो. इदानि पनेत्थ –

कमतोनूनाधिकतो, लक्खणादीहि सुञ्ञतो;

ञाणकिच्चोपमा ञेय्यो, पाळिमुत्तविनिच्छयो.

तत्थ कमतो ताव इधापि देसनाक्कमोव युज्जति. एत्थ ओळारिकत्ता, सब्बसत्तसाधारणत्ता च सुविञ्ञेय्यन्ति दुक्खसच्चं पठमं वुत्तं, ततो तस्सेव हेतुदस्सनत्थं समुदयसच्चं, ततो ‘‘हेतुनिरोधा भवनिरोधो’’ति ञापनत्थं निरोधसच्चं, तदधिगमुपायदस्सनत्थं अन्ते मग्गसच्चं. भवसुखस्सादगधितानं संवेगजननत्थं पठमं दुक्खमाह, ततो ‘‘भवं नेव अहेतुकं आगच्छति, न इस्सरनिम्मानादिना होति, इतो पन होती’’ति ञापनत्थं समुदयसच्चं, ततो सहेतुकेन दुक्खेन अभिभूतत्ता संविग्गमानसानं तन्निस्सरणदस्सनेन अस्सासजननत्थं निरोधं, ततो निरोधसम्पापकं मग्गन्ति अयमेत्थ कमो.

अनूनाधिकतो पन कस्मा चत्तारि एव सच्चानीति चे? ततो अञ्ञस्स असम्भवतो, अञ्ञतरस्स च अनपनेय्यतो. अपिच पवत्तिमाचिक्खन्तो भगवा सहेतुकं आचिक्खति, निवत्तिञ्च सउपायं. इति पवत्तिनिवत्तितदुभयहेतूनं एतपरमतो चत्तारि एव वुत्तानीति अयमेत्थानूनाधिकतो.

लक्खणादीहि पनेत्थ लक्खणतो बाधनलक्खणं दुक्खसच्चं, सन्तापनरसं, पवत्तिपच्चुपट्ठानं. पभवलक्खणं समुदयसच्चं, अनुपच्छेदकरणरसं, पलिबोधपच्चुपट्ठानं. सन्तिलक्खणं निरोधसच्चं, अच्चुतिरसं, अनिमित्तपच्चुपट्ठानं. निय्यानलक्खणं मग्गसच्चं, किलेसपहानकरणरसं, वुट्ठानपच्चुपट्ठानं. अपिच पवत्तिपवत्तकनिवत्तिनिवत्तकलक्खणानि पटिपाटिया, तथा सङ्खततण्हाअसङ्खतदस्सनलक्खणानि चाति इमानेत्थ लक्खणानि.

सुञ्ञतो पनेतानि यथाक्कमं वेदककारकनिब्बुतगमकाभावतो सुञ्ञानि. वुत्तञ्च –

‘‘दुक्खमेव हि, न कोचि दुक्खितो,

कारको न, किरियाव विज्जति;

अत्थि निब्बुति, न निब्बुतो पुमा,

मग्गमत्थि, गमको न विज्जती’’ति. (विभ. अट्ठ. १८९);

अथ वा –

धुवसुभसुखत्तसुञ्ञं,

पुरिमद्वयमत्तसुञ्ञममतपदं;

धुवसुभसुखअत्तविरहितो,

मग्गो इति सुञ्ञतो तेसु. (विभ. अट्ठ. १८९);

निरोधसुञ्ञानि वा तीणि. निरोधो च सेसत्तयसुञ्ञो. फलसुञ्ञो वा हेत्थ हेतु समुदयमग्गेसु दुक्खनिरोधानं अभावा पकतिवादीनं पकति विय. हेतुसुञ्ञञ्च फलं दुक्खसमुदयानं, निरोधमग्गानञ्च असमवाया, न हेतुसमवेतं हेतुफलं. हेतुफलसमवायवादीनं द्विअणुकादीनि वियाति अयमेत्थ सुञ्ञता.

ञाणकिच्चतोति एत्थ दुविधं सच्चञाणं अनुबोधञाणं, पटिवेधञाणञ्च. तत्थ अनुबोधञाणं लोकियं, तं अनुस्सवादिवसेन निरोधे, मग्गे च पवत्तति. पटिवेधञाणं लोकुत्तरं, तं सच्चावबोधपटिपक्खकिलेसे खेपेन्तं निरोधमारम्मणं कत्वा किच्चतो चत्तारिपि सच्चानि पटिविज्झति. यं पनेतं लोकियं, तत्थ दुक्खञाणं परियुट्ठानाभिभवनवसेन पवत्तमानं सक्कायदिट्ठिं निवत्तेति, समुदयञाणं उच्छेददिट्ठिं, निरोधञाणं सस्सतदिट्ठिं, मग्गञाणं अकिरियदिट्ठिं. दुक्खञाणं वा तेसु धुवसुभसुखत्तभावरहितेसु खन्धेसु धुवसुभसुखत्तभावसञ्ञासङ्खातं फले विप्पटिपत्तिं, समुदयञाणं ‘‘इस्सरपधानकालसभावादीहि लोको पवत्तती’’ति अकारणे कारणाभिमानप्पवत्तं हेतुम्हि विप्पटिपत्तिं, निरोधञाणं अरूपलोकादीसु अपवग्गग्गाहभूतं निरोधे विप्पटिपत्तिं, मग्गञाणं कामसुखल्लिकअत्तकिलमथानुयोगप्पभेदे अविसुद्धिमग्गे विसुद्धिमग्गग्गाहवसेन पवत्तं उपाये विप्पटिपत्तिं निवत्तेति. इदमेत्थ ञाणकिच्चं.

उपमातो पनेत्थ भारो विय हि दुक्खसच्चं दट्ठब्बं, भारादानमिव समुदयसच्चं, भारनिक्खेपनमिव निरोधसच्चं, भारनिक्खेपनुपायो विय मग्गसच्चं. अपिच रोगतन्निदानतदुपसमभेसज्जेहि, ओरिमतीरमहोघपारिमतीरतंसम्पापकोपायेहि चाति एवमादीहि यथाक्कमं योजेत्वापि एतानि उपमातो वेदितब्बानि. अयमेत्थ उपमा. एवं ञेय्यो पाळिमुत्तविनिच्छयो.

सच्चविभङ्गमातिकत्थवण्णना निट्ठिता.

इन्द्रियविभङ्गमातिकत्थवण्णना

इन्द्रियविभङ्गमातिकाय पन अत्थतो ताव – द्वावीसति इन्द्रियानीति एत्थ इन्द्रियट्ठसम्भवतो इन्द्रियानि. को पनेस इन्द्रियट्ठो नामाति? इन्दलिङ्गट्ठो, इन्ददेसितट्ठो, इन्ददिट्ठट्ठो, इन्दसिट्ठट्ठो, इन्दजुट्ठट्ठो च, सो सब्बोपि इध यथायोगं युज्जति. कुसलाकुसलं कम्मं इन्दो नाम कम्मेसु कस्सचि इस्सरियाभावतो, तेनेवेत्थ कम्मसञ्जनितानि ताव इन्द्रियानि अत्तनो जनककम्मं उल्लिङ्गेन्ति, तेन च सिट्ठानीति इन्दलिङ्गट्ठेन, इन्दसिट्ठट्ठेन च इन्द्रियानि. सम्मासम्बुद्धो पन परमिस्सरियभावतो इन्दो, ततो सब्बानिपेतानि इन्द्रियानि भगवता यथाभूततो पकासितानि, अभिसम्बुद्धानि चाति इन्ददेसितट्ठेन, इन्ददिट्ठट्ठेन च इन्द्रियानि. तेनेव भगवता कानिचि गोचरासेवनाय, कानिचि भावनासेवनाय सेवितानीति इन्दजुट्ठट्ठेनपि इन्द्रियानि. अपिच आधिपच्चसङ्खातेन इस्सरियट्ठेनापि एतानि इन्द्रियानि.

चक्खुन्द्रियन्तिआदीसु चक्खादीनं पदत्थो हेट्ठा पकासितो. पच्छिमेसु पन तीसु पुब्बभागे अनञ्ञातं अमतं पदं, चतुसच्चधम्मं वा जानिस्सामीति एवं पटिपन्नस्स उप्पज्जनतो, इन्द्रियट्ठसम्भवतो च अनञ्ञातञ्ञस्सामीतिन्द्रियं. आजाननतो अञ्ञा एव इन्द्रियन्ति अञ्ञिन्द्रियं. अञ्ञाताविनो चतूसु सच्चेसु निट्ठितञाणकिच्चस्स खीणासवस्स इन्द्रियन्ति अञ्ञाताविन्द्रियं. तत्थ च पसादिन्द्रियानन्तरं चक्खुविञ्ञाणादिवीथिचित्तप्पवत्तियं रूपादीनं नियतभावस्स, अत्तनो तिक्खमन्दतानुविधानस्स च आपादनतो आधिपच्चं वेदितब्बं. मनिन्द्रियादीनं पन अत्तनो अत्तनो विजाननादिलक्खणे आधिपच्चं वेदितब्बं. सेसं सुविञ्ञेय्यमेव. अयं तावेत्थ पदत्थो.

धम्मभेदतो पनेत्थ जीवितिन्द्रियं रूपारूपवसेन द्विधा. सुखिन्द्रियादीनि पञ्च वेदनाभावतो एकधम्मो, तथा पञ्ञिन्द्रियादीनि चत्तारि अमोहभावतो. सेसानि पन इन्द्रियानि एकेकधम्मा एवाति एवं परमत्थतो सोळस धम्माव द्वावीसतिन्द्रियभावेन देसितानि. सेसानि पनेत्थ चेतसिकरूपनिब्बानानि असङ्गहितानीति अयं धम्मभेदो.

विभङ्गनयतो पनेत्थ सुत्तन्तभाजनीयं नाम न गहितं. कस्मा? सुत्तन्ते इमाय पटिपाटिया द्वावीसतिया इन्द्रियानं अनागतत्ता. सुत्तन्तस्मिं हि कत्थचि द्वे इन्द्रियानि कथितानि, कत्थचि तीणि, कत्थचि पञ्च, एवं पन निरन्तरं द्वावीसति आगतानि नाम नत्थि. अभिधम्मभाजनीयेपि विसेसो नत्थि.

पञ्हापुच्छकनये पन द्वावीसतिया इन्द्रियानं कति कुसला…पे… कति अरणाति? अनञ्ञातञ्ञस्सामीतिन्द्रियं कुसलं, दोमनस्सिन्द्रियं अकुसलं, सद्धासतिपञ्ञाअञ्ञिन्द्रियानि चत्तारि कुसलाब्याकतानि, मनजीवितसोमनस्सउपेक्खावीरियसमाधिन्द्रियानि छ तिधापि, सेसानि दस अब्याकतानि. छ इन्द्रियानि सिया सुखाय वेदनाय सम्पयुत्ता, सिया अदुक्खमसुखाय वेदनाय सम्पयुत्ताति, तीणि तिधापि, जीवितं तिधा च न वत्तब्बञ्च, द्वादसिन्द्रियानि न वत्तब्बानि एव. तीणि विपाकानि, द्वे विपाकधम्मधम्मानि, रूपिन्द्रियानि सत्त नेवविपाकनविपाकधम्मधम्मानि, अञ्ञिन्द्रियं सिया विपाकं, सिया विपाकधम्मधम्मं, नविन्द्रियानि तिधापि. नविन्द्रियानि उपादिन्नुपादानियानि, दोमनस्सिन्द्रियं अनुपादिन्नुपादानियं, तीणि अनुपादिन्नअनुपादानियानि, नव तिधापि. दोमनस्सिन्द्रियं सवितक्कसविचारं, उपेक्खिन्द्रियं तथा च अवितक्कअविचारञ्च, नव अवितक्कअविचारानि, एकादस तिधापि. सत्त रूपिन्द्रियानि चेव सुखदुक्खदोमनस्सिन्द्रियानि चाति दस परित्तानि, पच्छिमानि तीणि अप्पमाणानि, सेसानि नव तिधाव. तत्थ च सोमनस्सिन्द्रियं रूपावचरवसेनेव महग्गतं, तदवसेसानि अरूपावचरवसेनापीति वेदितब्बं. पञ्चिन्द्रियानि अनिदस्सनसप्पटिघानि, सत्तरस अनिदस्सनअप्पटिघानेव.

पञ्ञिन्द्रियादीनि चत्तारि हेतू, सेसा न हेतू…पे… दोमनस्सिन्द्रियं सरणं, मनजीवितसोमनस्सउपेक्खावीरियसमाधिन्द्रियानि द्विधापि, सेसानि पन्नरस अरणानेवाति अयं पञ्हापुच्छकनयो.

इन्द्रियेसु पनेतेसु, पाळिमुत्तविनिच्छयो;

कमतो दानि विञ्ञेय्यो, तत्थ कोसल्लमिच्छता.

कमतोति अयम्पि देसनाक्कमोव. तत्थ अज्झत्तधम्मे परिञ्ञाय अरियभूमिपटिलाभो होतीति अत्तभावपरियापन्नानि चक्खुन्द्रियादीनि पठमं देसितानि. सो मनुस्सत्तभावो यं धम्मं उपादाय ‘‘इत्थी’’ति वा ‘‘पुरिसो’’ति वा सङ्खं गच्छति, ‘‘अयं सो’’ति निदस्सनत्थं ततो इत्थिन्द्रियं, पुरिसिन्द्रियञ्च. सो दुविधोपि जीवितिन्द्रियपटिबद्धवुत्तीति ञापनत्थं ततो जीवितिन्द्रियं. याव तस्स पवत्ति, ताव एतेसं वेदयितानं अनिवत्ति. यञ्च किञ्चि वेदयितं, सब्बं तं सुखं दुक्खन्ति ञापनत्थं ततो सुखिन्द्रियादीनि. तन्निरोधत्थं पन एते धम्मा भावेतब्बाति पटिपत्तिदस्सनत्थं ततो सद्धादीनि. ‘‘इमाय पटिपत्तिया एस धम्मो पठमं अत्तनि पातुभवती’’ति पटिपत्तिया अमोघभावदस्सनत्थं ततो अनञ्ञातञ्ञस्सामीतिन्द्रियं. तस्सेव फलत्ता, ततो अनन्तरं भावेतब्बत्ता च ततो अञ्ञिन्द्रियं. इतो परं भावनाय इमस्स अधिगमो, अधिगते च पन इमस्मिं नत्थि किञ्चि उत्तरि करणीयन्ति ञापनत्थं अन्ते परमस्सासभूतं अञ्ञाताविन्द्रियं देसितन्ति एवं कमतो पाळिमुत्तविनिच्छयनयो विञ्ञेय्यो.

इन्द्रियविभङ्गमातिकत्थवण्णना निट्ठिता.

पच्चयाकारविभङ्गमातिकत्थवण्णना

पच्चयाकारविभङ्गमातिकाय पन अत्थतो ताव – अविज्जापच्चयातिआदीसु अविन्दियं कायदुच्चरितादिं विन्दति पटिलभति, विन्दियं वा कायसुचरितादिं न विन्दति, धम्मानं वा यथासभावं अविदितं करोति, अन्तविरहिते वा संसारे सत्ते जवापेति, अविज्जमानेसु वा जवति, विज्जमानेसु वा न जवतीति अविज्जा. पटिच्च फलमेति एतस्माति पच्चयो, धम्मानं उप्पत्तिया, ठितिया च उपकारको धम्मो. अविज्जा च सा पच्चयो चाति अविज्जापच्चयो, तस्मा अविज्जापच्चया. सङ्खतमभिसङ्खरोन्तीति सङ्खारा.

इतो परं सङ्खारपच्चया विञ्ञाणन्तिआदीसु वुत्तं वुत्तनयेनेव वेदितब्बं. अवुत्तेसु पन विजानातीति विञ्ञाणं. नमतीति नामं, रुप्पतीति रूपं, नामञ्च रूपञ्च नामरूपञ्च नामरूपन्ति एकदेससरूपेकसेसनयेन वेदितब्बं. आये तनोति, आयतञ्च नयतीति आयतनं, छट्ठायतनञ्च सळायतनञ्च सळायतनन्ति एकसेसनयेन वेदितब्बं. फुसतीति फस्सो. वेदयतीति वेदना. परितस्सतीति तण्हा. उपादियतीति उपादानं. भवति, भावयति चाति भवो. जननं जाति. जीरणं जरा. मरन्ति एतेनाति मरणं. सोचनं सोको. परिदेवनं परिदेवो. दुक्खयति, उप्पादट्ठितिवसेन द्विधा खणतीतिपि दुक्खं. दुम्मनस्स भावो दोमनस्सं. भुसो आयासो उपायासो. सम्भवन्तीति निब्बत्तन्ति. न केवलञ्च सोकादीहेव, अथ खो अविज्जापच्चया सङ्खारा सम्भवन्तीतिआदिना सब्बपदेहिपि सम्भवन्ति-सद्दस्स योजना कातब्बा. एवं हि पच्चयपच्चयुप्पन्नववत्थानं कतं होति.

एवन्ति निद्दिट्ठनयनिदस्सनं, तेन अविज्जादीहेव कारणेहि, न इस्सरनिम्मानादीहीति दस्सेति. एतस्साति यथावुत्तस्स. केवलस्साति असम्मिस्सस्स, सकलस्स वा, दुक्खक्खन्धस्साति दुक्खसमूहस्स, न सत्तस्स, न सुखसुभादीनं. समुदयोति निब्बत्ति, होतीति सम्भवति. अयं तावेत्थ पदत्थो.

धम्मभेदतो पनेत्थ अविज्जाति सुत्तन्तपरियायेन दुक्खादीसु चतूसु, अभिधम्मपरियायेन पुब्बन्तादीहि सद्धिं अट्ठसु वा ठानेसु अञ्ञाणं. सङ्खारा पन पुञ्ञापुञ्ञानेञ्जाभिसङ्खारा तयो, कायवचीचित्तसङ्खारा तयो चाति छब्बिधा. तत्थ अट्ठ कामावचरकुसलचेतना, पञ्च रूपावचरकुसलचेतना चेति तेरस चेतना पुञ्ञाभिसङ्खारो नाम. द्वादस अकुसलचेतना अपुञ्ञाभिसङ्खारो नाम. चतस्सो अरूपावचरकुसलचेतना आनेञ्जाभिसङ्खारो नाम. इमेसं पन तिण्णं सङ्खारानं एव द्वारतो पवत्तिदस्सनत्थं अयं सङ्खारादित्तिको वुत्तो.

अट्ठ कामावचरकुसलचेतना चेव द्वादसाकुसलचेतना च कायद्वारे पवत्तियं कायसङ्खारो, वचीद्वारे पवत्तियं वचीसङ्खारो, एता चेव मनोद्वारे पवत्तियं, मनोद्वारे एव पवत्तनका रूपारूपकुसलचेतना च चित्तसङ्खारोति वुच्चन्ति. अभिञ्ञाचेतना, पनेत्थ उद्धच्चचेतना च परतो पटिसन्धिविञ्ञाणपच्चयभावे अपनेतब्बापि अविज्जापच्चया सम्भवतो इध गहेतब्बावाति अयं तिको पुरिमत्तिकमेव पविसतीति अत्थतो लोकियकुसलाकुसलचेतनाव अविज्जापच्चया सङ्खाराति वेदितब्बं. इदञ्च सुत्तन्तभाजनीयनयेन, अभिधम्मभाजनीयनयेन पन लोकियलोकुत्तरे एकेकचित्तक्खणे द्वादसङ्गस्स पटिच्चसमुप्पादस्स गहणतो सब्बापि चेतना सङ्खाराति वेदितब्बं. एवं विञ्ञाणनामरूपादीसुपि सब्बचित्तसम्पयुत्तवसेन च धम्मभेदो वेदितब्बो. सुत्तन्तभाजनीयनयेनेव पन दस्सयिस्साम.

सङ्खारपच्चया विञ्ञाणञ्च चक्खुविञ्ञाणादिछब्बिधं बात्तिंसलोकियविपाकविञ्ञाणमेव होति, लोकुत्तरानि पन वट्टकथाय न युज्जन्तीति न गहितानि. विञ्ञाणपच्चया नामरूपं पन सब्बलोकियविञ्ञाणसम्पयुत्ता तयो अरूपिनो खन्धा. रूपं सब्बानि भूतुपादायरूपानि. सळायतनं मनच्छट्ठानि इन्द्रियानि. फस्सो चक्खुसम्फस्सादिको छविपाकफस्सो, तथा वेदनापि. तण्हा रूपतण्हादिभेदतो छब्बिधो लोभो. उपादानं कामुपादानादितो चतुब्बिधा लोभदिट्ठियोव. भवो पन दुविधो कम्मभवो, उपपत्तिभवोति. तत्थ कम्मभवो तेभूमककुसलाकुसलचेतना च तंसम्पयुत्ता अभिज्झादयो च. उपपत्तिभवो पन कम्माभिनिब्बत्ता पञ्चपि खन्धा. सो पभेदतो कामरूपारूपभवा तयो, सञ्ञा असञ्ञा नेवसञ्ञानासञ्ञा भवा तयो, एकचतुपञ्चवोकारभवा तयोति नवविधो निद्दिट्ठो. जातिआदीनि पुब्बे वुत्तानि. तेसु जातिग्गहणेन विञ्ञाणनामरूपसळायतनफस्सवेदनाव गहिता तदविनाभावतो. तथा जरामरणग्गहणेनापि तेसञ्ञेव पाकभेदत्ता. सोकादयो पन जरामरणेन द्वादसमेन अङ्गेन एकसङ्खेपं कत्वा वुत्ता, न विसुं अङ्गभावेन. किमत्थन्ति चे? भवचक्कस्स अविच्छेददस्सनत्थं. सोकादितो हि अविज्जा सिद्धा होति अविज्जाविप्पयोगतो, अविज्जासमुप्पत्तितो च. जरामरणब्भाहतस्स हि बालस्सेव ते सम्भवन्ति, तेहि च अविज्जाय सिद्धाय पुन अविज्जापच्चया सङ्खाराति एवं हेतुफलपरम्पराय भवचक्कं अविच्छिन्नं, अनादिकं, अपरियन्तं, अपरियोसानञ्च होति.

यदि एवं, कस्मा अविज्जा आदितो वुत्ताति? पधानदस्सनत्थं पन आदितो वुत्ता. तिण्णं हि वट्टानं अविज्जा पधानो हेतु तस्सा भावे भावतो, निरोधेन च निरुज्झनतो. एवं अविज्जादीहि द्वादसहि अङ्गेहि सुत्तन्तभाजनीयनयेन सब्बे लोकियधम्माव पच्चयपच्चयुप्पन्नभावेन वुत्ताति वेदितब्बा. अभिधम्मपरियायेन पन लोकुत्तरापीति अयमेत्थ धम्मभेदो.

विभङ्गनयतो पनेत्थ पञ्हापुच्छकनयो नत्थि, सुत्तन्तभाजनीयनयापि धम्मभेदे वुत्तनयेनेव वित्थारतो विभत्ताति वेदितब्बो. अभिधम्मभाजनीये पन –

‘‘अविज्जापच्चया सङ्खारो, सङ्खारपच्चया विञ्ञाणं, विञ्ञाणपच्चया नामं, नामपच्चया छट्ठायतनं, छट्ठायतनपच्चया फस्सो, फस्सपच्चया वेदना, वेदनापच्चया तण्हा, तण्हापच्चया उपादानं, उपादानपच्चया भवो, भवपच्चया जाति, जातिपच्चया जरामरणं, एवमेतस्स केवलस्स दुक्खक्खन्धस्स समुदयो होति.

‘‘अविज्जापच्चया सङ्खारो…पे… विञ्ञाणपच्चया नामं, नामपच्चया फस्सो…पे… समुदयो होति.

‘‘अविज्जापच्चया…पे… विञ्ञाणपच्चया नामरूपं, नामरूपपच्चया छट्ठायतनं, छट्ठायतनपच्चया फस्सो…पे… समुदयो होति.

‘‘अविज्जापच्चया …पे… विञ्ञाणपच्चया नामरूपं, नामरूपपच्चया सळायतनं, छट्ठायतनपच्चया फस्सो…पे… समुदयो होती’’ति (विभ. २४३) –

एवं पच्चयचतुक्कं, पुन ‘‘अविज्जापच्चया सङ्खारो अविज्जाहेतुको’’तिआदिना (विभ. २४४) वुत्तनयेनेव हेतुचतुक्कं, पुन ‘‘अविज्जापच्चया सङ्खारो अविज्जासम्पयुत्तो’’तिआदिना (विभ. २४५) सम्पयुत्तचतुक्कं, पुन ‘‘अविज्जापच्चया सङ्खारो, सङ्खारपच्चयापि अविज्जा’’तिआदिना (विभ. २४६) अञ्ञमञ्ञपच्चयचतुक्कन्ति एवं अविज्जामूलकानि चत्तारि चतुक्कानि वुत्तानि. एवं ‘‘सङ्खारपच्चया अविज्जा’’तिआदिना सङ्खारादिमूलकादिउपादानमूलकपरियोसानानि अट्ठसु पदेसु चत्तारि चत्तारि चतुक्कानीति बात्तिंस चतुक्कानि मातिकं कत्वा निक्खिपित्वा पुन अकुसलकुसलविपाककिरियचित्तेसु लोकियलोकुत्तरेसु एकेकस्मिं चित्ते यथानिक्खित्तेहि छत्तिंसबात्तिंसमातिकाचतुक्केहि वित्थारतो यथानुरूपं पच्चयाकारो विभत्तो. इदञ्च यस्मा न केवलं अयं पच्चयाकारो नानाचित्तेसु एव होति, एकचित्तेपि होतियेव. नापि वट्टचित्ते एव होति, तण्हाभावतो विवट्टचित्तेपि, तस्मा तं निप्पदेसतो एकचित्तक्खणिकं पच्चयाकारं दस्सेतुं वुत्तं. तेनेव हेत्थ ‘‘अविज्जापच्चया सङ्खारा’’ति अवत्वा ‘‘अविज्जापच्चया सङ्खारो’’ति एकवचनेन वुत्तं एकचित्तक्खणे बहुचेतनाभावा. तत्थ यदेतं पठमचतुक्कं, तत्थ पठमवारो नामरूपट्ठाने नामं, सळायतनट्ठाने छट्ठायतनञ्च गहेत्वा रूपारूपादिसब्बभवसाधारणवसेन, एकचित्तक्खणपरियापन्नधम्मग्गहणवसेन च रूपं छड्डेत्वा वुत्तो रूपस्स सब्बभवासाधारणत्ता, बहुचित्तक्खणिकत्ता च. दुतियो नामरूपट्ठाने नामं, ‘‘नामपच्चया फस्सो’’ति सळायतनट्ठाने फस्समेव गहेत्वा फस्सस्स सळायतनं विनापि पच्चयविसेससम्भवदस्सनवसेन चेव महानिदानसुत्तनयदस्सनवसेन (दी. नि. २.९५ आदयो) च वुत्तो. ततियो सळायतनट्ठाने छट्ठायतनमेव गहेत्वा गब्भसेय्यकानं अपरिपुण्णायतनानं, रूपभविकादीनञ्च वसेन वुत्तो. चतुत्थो ‘‘नामपच्चया सळायतनं, सळायतनपच्चया फस्सो’’ति एवं इतरायतनेहिपि सळायतनस्स विसेसतो फस्सपच्चयतंव दस्सेत्वा ओपपातिकानं, परिपुण्णायतनानं कामभविकानञ्च वसेन वुत्तो. एवं दुतियचतुक्कादीसुपि.

सब्बत्थापि चेत्थ यस्मा सोकादयो सब्बे एकचित्तक्खणे न सम्भवन्ति, सब्बस्मिञ्च चित्ते, भवे च नप्पवत्तन्ति, तस्मा न गहिता. जातिजरामरणानि पनेत्थ अरूपधम्मानं लक्खणमत्तानि, तानि च अचित्तक्खणमत्तानिपि समानानि चित्तक्खणे अन्तोगधत्ता परियायतो पच्चयुप्पन्ने कत्वा अङ्गपरिपूरणत्थं गहितानि. भवोति चेत्थ उपादानादिपच्चयविरहिता चत्तारो अरूपिनो खन्धा, तण्हापच्चया उपादानन्ति एत्थ कामुपादानं वज्जेत्वा तीणि उपादानानि एव गहेतब्बानि. द्विन्नम्पि एकलक्खणानं धम्मानं एकक्खणे असम्भवा लोभमूलविरहितेसु दोसमोहमूलेसु चेव कुसलाब्याकतेसु च चित्तेसु वेदनापच्चया पटिघं विचिकिच्छा उद्धच्चन्ति एवं तण्हाठाने यथायोगं पटिघादयो तयो. तेसु विचिकिच्छावज्जितेसु चेव दिट्ठिविप्पयुत्तेसु च उपादानट्ठाने अधिमोक्खो गहितो. विचिकिच्छाय पन सद्धिं अधिमोक्खस्सापि असम्भवा विचिकिच्छापच्चया भवोति च गहितो. उपादानट्ठाने च अधिमोक्खो च गहितो. लोकियानञ्चेत्थ कुसलाब्याकतानं उपनिस्सयवसेन अविज्जापच्चयता वुत्ता. लोकुत्तरानं पन यस्मा अप्पहीनाविज्जो अविज्जाय पहानत्थं, पटिप्पस्सम्भनत्थञ्च लोकुत्तरं भावेति, तस्मा समतिक्कमनवसेन अविज्जापच्चयता वुत्ता, न सहजातवसेन. तेनेव तेसं निद्देसवारेसु ‘‘तत्थ कतमा अविज्जा’’ति अविभजित्वा ‘‘तत्थ कतमो अविज्जापच्चया सङ्खारो’’ति (विभ. २४०) विभत्तं. किरियधम्मानं पन केनचि परियायेन अविज्जामूलकत्तं नत्थीति ‘‘सङ्खारपच्चया विञ्ञाण’’न्तिआदिना सङ्खारमूलकादिको नयो वुत्तो, न अविज्जामूलको. अपिच लोकियकुसलादीसु तेसं धम्मानं दुक्खसच्चपरियापन्नत्ता ‘‘एवमेतस्स केवलस्स दुक्खक्खन्धस्स समुदयो होती’’ति (विभ. २२५) एवं अप्पना कता, लोकुत्तरकुसलादीसु ‘‘एवमेतेसं धम्मान’’न्ति. अयं लोकियतो लोकुत्तरानं देसनाय विसेसोति अयं अभिधम्मभाजनीये नयो.

इदानि पच्चयनया, कारकादीहि सुञ्ञतो;

मूलद्धसन्धिसङ्खेपाकारवट्टविभागतो.

वारणोपमतोपेत्थ, गम्भीरनयभेदतो;

यथारहं विजानीयो, पाळिमुत्तविनिच्छयो.

तत्थ पच्चयनयो सामञ्ञतो, विसेसतो चाति दुविधो होति. तत्थ तब्भावभाविमत्ततापकासको सामञ्ञतो पच्चयनयो. विसेसतो पन पट्ठाने आगतेसु हेतुपच्चयादिचतुवीसतिया पच्चयेसु यथानुरूपं पच्चयविसेसुप्पन्नमत्ततापकासको. सा च नेसं चतुवीसतिया पच्चयानं विभागता पट्ठानमातिकत्थसंवण्णनाय आवि भविस्सति. तत्थ सामञ्ञतो सङ्खारादयो अविज्जादिपच्चयभावे एव भाविनोति वेदितब्बा. यस्स हि चतूसु सच्चेसु, पुब्बन्तादीसु च अविज्जा अप्पहीना होति, सो दुक्खे ताव पुब्बन्तादीसु च अञ्ञाणेन तीसु भवेसु जातिजरारोगमरणादिअनेकादीनववोकिण्णं पुञ्ञफलसङ्खातं सङ्खारविपरिणामदुक्खं दुक्खतो अजानन्तो सुखसञ्ञाय पत्थेत्वा तीहि द्वारेहि पुञ्ञानेञ्जाभिसङ्खारे आरभति. समुदये अञ्ञाणेन दुक्खहेतुभूतेसुपि तण्हापरिक्खारेसु दुक्खहेतुकं आपायिकादिदुक्खं, दुक्खहेतुभूतेसु कामूपसेवनादीसु च आदीनवं अपस्सन्तो सुखहेतुसञ्ञाय चेव किलेसाभिभूतताय च तिविधेपि सङ्खारे आरभति. निरोधे, पन मग्गे च अञ्ञाणेन अनिरोधभूते गतिविसेसे निरोधसञ्ञी, निरोधस्स च वा अमग्गभूतेसुपि यञ्ञामरतपादीसुपि निरोधमग्गसञ्ञी हुत्वा तिविधेपि सङ्खारे आरभति. इदप्पच्चयतापटिच्चसमुप्पन्नेसु धम्मेसु अञ्ञाणेन ‘‘अहेतू अप्पच्चया सत्ता उप्पज्जन्ति, न होन्ति परं मरणा’’ति वा ‘‘अत्ताव जानाति वा न जानाति वा, सोव सङ्खारे सङ्खरोति, सोव पटिसन्धियं उप्पज्जति, तस्स अणुइस्सरादयो कललादिभावेन सरीरं सण्ठापेन्ता इन्द्रियानि सम्पादेन्ति, सोव इन्द्रियसम्पन्नो फुसति, वेदयति, तण्हियति, उपादानादीनि च करोती’’ति वा ‘‘सब्बे सत्ता नियतिसङ्गतिभवपरिणता’’ति वा विकप्पेति. सो एवं अविज्जाय अन्धीकतो –

‘‘यथापि नाम जच्चन्धो, नरो अपरिणायको;

एकदा याति मग्गेन, उम्मग्गेनापि एकदा.

‘‘संसारे संसरं बालो, तथा अपरिणायको;

करोति एकदा पुञ्ञं, अपुञ्ञमपि एकदा’’ति. (विभ. अट्ठ. २२६ सङ्गारपदनिद्देस) –

वुत्तनयेन तिविधे सङ्खारे अभिसङ्खरोतीति. किं पनेत्थ एकाव अविज्जा सङ्खारानं पच्चयो होति, ननु एकस्मा कारणा एकंव कारियं उप्पज्जति, अनेकं कारियं न उप्पज्जति, अनेकस्मा वा एकन्ति, अनेकस्मा कारणा अनेकं कारियं उप्पज्जतीति? सच्चं, पधानत्तपाकटत्तअसाधारणत्तदीपनत्थं पनेत्थ अनेकेसु कारणेसुपि एका अविज्जा एव पच्चयभावेन निद्दिट्ठा ‘‘फस्सपच्चया वेदना (उदा. ३), सेम्हसमुट्ठाना आबाधा’’तिआदीसु (अ. नि. १०.६०; महानि. ५; चूळनि. खग्गविसाणसुत्तनिद्देस १२८) विय. अविज्जा हि पधानो हेतु, सङ्खारानं पाकटो, असाधारणो च तण्हादिहेतूनम्पि हेतुत्ता, न वत्थारम्मणादीनि खीणासवस्स तेसं सम्भवेपि सङ्खारानं अभावाति. एवं तावेत्थ वट्टसङ्खारानं अविज्जाय एव भावे भावो वेदितब्बो. तथा विञ्ञाणस्सापि उपचितकम्माभावे अभावतो, सब्बत्थ सब्बेसञ्च सब्बविपाकविञ्ञाणुप्पत्तिप्पसङ्गतो च सङ्खारानं एव भावे भावो वेदितब्बो. यथा चेत्थ, एवं उपरिपि नामरूपादीनं विञ्ञाणादिभावे भावो यथानुरूपं अनुभवयुत्तीहि ञातब्बोति अयं सामञ्ञतो पच्चयनयो.

विसेसतो पन अविज्जा पुञ्ञाभिसङ्खारानं ताव आरम्मणपच्चयेन, उपनिस्सयपच्चयेन चाति द्विधा पच्चयो होति. सा हि अविज्जं आरब्भ सम्मसनादिवसेन उप्पत्तियं कामावचरानं, अभिञ्ञाचित्तेन समोहचित्तस्स जाननकाले रूपावचरानञ्च पुञ्ञाभिसङ्खारानं ताव आरम्मणपच्चयेन पच्चयो होति, अविज्जासमतिक्कमनत्थाय पन अविज्जासम्मूळ्हताय कामरूपभवसम्पत्तियो पत्थेत्वाव कामरूपावचरपुञ्ञानि करोन्तस्स उपनिस्सयपच्चयेन पच्चयो होति. अपुञ्ञाभिसङ्खारानं पनेसा अविज्जं आरब्भ रागादीनं उप्पज्जनकाले आरम्मणादिपच्चयेन अविज्जासम्मूळ्हताय पाणातिपातादीनि करोन्तस्स निस्सयपच्चयेन, दुतियजवनादीनं अनन्तरूपनिस्सयासेवननत्थिविगतपच्चयेहि यं किञ्चि अकुसलं करोन्तस्स हेतुसहजातअञ्ञमञ्ञनिस्सयसम्पयुत्तअत्थिअविगतपच्चयेहीति एवं अनेकधा पच्चयो होति, आनेञ्जाभिसङ्खारानं पन एकेन उपनिस्सयपच्चयेनेव पच्चयो होति.

सङ्खारपच्चया विञ्ञाणपदे पन तयोपि सङ्खारा विञ्ञाणस्स यथारहं तीसु भवेसु पटिसन्धिपवत्तीसु कम्मपच्चयेन चेव उपनिस्सयपच्चयेन चाति द्विधा पच्चया होन्ति. अभिधम्मभाजनीयनयेन सहजातस्स विञ्ञाणस्स सहजातअञ्ञमञ्ञनिस्सयसम्पयुत्तकम्मत्थिअविगतादिपच्चयेहि पच्चया होन्ति.

विञ्ञाणपच्चया नामरूपपदे पन विञ्ञाणं विपाकभूतं, अविपाकभूतञ्च नामस्स केवलस्स वा रूपमिस्सकस्स वा पटिसन्धिपवत्तीसु सहजातअञ्ञमञ्ञनिस्सयसम्पयुत्तविपाकआहारइन्द्रियअत्थिअविगतपच्चयेहि यथारहं नवधा, अट्ठधा वा पच्चयो होति. पटिसन्धियं विपाकविञ्ञाणं वत्थुरूपस्स सहजातअञ्ञमञ्ञनिस्सयविपाकआहारइन्द्रियविप्पयुत्तअत्थि अविगतपच्चयेहि नवधा पच्चयो होति. ठपेत्वा पन वत्थुरूपं सेसरूपस्स तेहेव अञ्ञमञ्ञपच्चयरहितेहि अट्ठहि पच्चयो होति. अभिसङ्खारविञ्ञाणं पन एकवोकारपञ्चवोकारभवेसु कम्मजरूपस्स सुत्तन्तिकपरियायेन उपनिस्सयवसेन पच्चयो होति. पवत्तियं पन सब्बम्पि विञ्ञाणं तस्स तस्स नामरूपस्स यथारहं पच्चयो होति. तत्थ अरूपभवे विञ्ञाणं नामस्सेव, असञ्ञिभवे रूपस्सेव, पञ्चवोकारभवे नामरूपस्स पच्चयो होतीति वेदितब्बं. तेनेव नामञ्च रूपञ्च नामरूपञ्च नामरूपन्ति निब्बचनं कतन्ति.

नामरूपपच्चया सळायतनपदे पन नामं विपाकभूतं, अविपाकभूतञ्च अरूपभवे छट्ठायतनस्स अवकंसतो सहजातअञ्ञमञ्ञनिस्सयसम्पयुत्तविपाकअत्थिअविगतवसेन यथारहं सत्तधा पच्चयो होति. इतरेसं पनेतं पञ्चन्नं चक्खायतनादीनं पञ्चवोकारभवे पटिसन्धियं चतुमहाभूतसहायं हुत्वा सहजातनिस्सयविपाकविप्पयुत्तअत्थिअविगतवसेन छधा पच्चयो होति. किञ्चि पनेत्थ हेतुपच्चयेन, किञ्चि आहारपच्चयेन चाति तेसं वसेन सब्बवारेसु उक्कंसावकंसो वेदितब्बो. पवत्ते पन चक्खादीनं पञ्चन्नं विपाकमविपाकम्पि नामं पच्छाजातविप्पयुत्तअत्थिअविगतवसेन चतुधा पच्चयो होतीति. एवं ताव नाममेव सळायतनस्स पच्चयो होतीति वेदितब्बं.

रूपं पन वत्थुभूतं पटिसन्धियं छट्ठायतनस्स सहजातअञ्ञमञ्ञनिस्सयविप्पयुत्तअत्थिअविगतवसेन छधा पच्चयो होति. चतुमहाभूतरूपं चक्खादीनं पञ्चन्नं पटिसन्धियं, पवत्ते च सहजातनिस्सयअत्थिअविगतपच्चयेहि चतुधा पच्चयो होति. रूपजीवितिन्द्रियं पन इन्द्रियअत्थिअविगतवसेन तिविधा. तथा आहारो आहारत्थिअविगतवसेन. सो च आहारूपजीवीनं पवत्तेयेव, नो पटिसन्धियं. तानि पन पञ्च चक्खायतनादीनि पञ्चविञ्ञाणसङ्खातस्स छट्ठस्स मनायतनस्स निस्सयपुरेजातइन्द्रियविप्पयुत्तअत्थिअविगतवसेन छधा पच्चया होन्ति पवत्तेयेव, नो पटिसन्धियं. तथा पञ्चविञ्ञाणविरहितमनायतनस्स वत्थुरूपं निस्सयपुरेजातविप्पयुत्तअत्थिअविगतवसेन पञ्चधा पच्चयो होतीति. एवं रूपमेव छट्ठायतनस्स, सळायतनस्स च पच्चयो होतीति वेदितब्बं. खन्धत्तयवत्थुरूपसङ्खातं पन नामरूपं छट्ठायतनस्स पटिसन्धियं सहजातअञ्ञमञ्ञनिस्सयसम्पयुत्तविप्पयुत्तविपाकअत्थिअविगतादिवसेन यथारहं पच्चयो होतीति. एवं नामञ्च रूपञ्च नामरूपञ्च यथारहं छट्ठायतनस्स, सळायतनस्स च पच्चयो होतीति वेदितब्बं.

सळायतनपच्चया फस्सपदे पन छट्ठायतनं विपाकं, अविपाकञ्च सब्बत्थ सम्पयुत्तफस्सस्स सहजातादिवसेन नवधा, अट्ठधा वा पच्चयो होति. चक्खायतनादीनि पञ्च यथाक्कमं पवत्ते चक्खुसम्फस्सादीनं पञ्चन्नं निस्सयपुरेजातइन्द्रियविप्पयुत्तअत्थिअविगतवसेन छधा, रूपायतनादीनि पञ्च तेसं आरम्मणपुरेजातअत्थिअविगतवसेन तिधा. मनोसम्फस्सस्स पन तानि, धम्मारम्मणञ्च तथा च आरम्मणाधिपतिमत्तेन चाति बहुधा पच्चया होन्ति. एवं छट्ठायतनञ्च सळायतनञ्च छब्बिधस्सापि फस्सस्स पच्चयो होतीति वेदितब्बं.

फस्सपच्चया वेदनापदे सब्बोपि फस्सो सहजातानं वेदनानं सहजातअञ्ञमञ्ञनिस्सयविपाकआहारसम्पयुत्तअत्थिअविगतवसेन अट्ठधा, सत्तधा वा पच्चयो होति, असहजातानं उपनिस्सयवसेनेवाति.

वेदनापच्चया तण्हापदे विपाकवेदना अनुसयपतिताय तण्हाय उपनिस्सयवसेन, सहजातादिवसेन च पच्चयो होति. यस्मा पन –

दुक्खी सुखं पत्थयति, सुखी भिय्योपि इच्छति;

उपेक्खा पन सन्तत्ता, सुखमिच्चेव भासिता;

तण्हाय पच्चया तस्मा, होन्ति तिस्सोपि वेदनाति. (विसुद्धि. २.६४४);

तण्हापच्चया उपादानपदे तण्हा असहजाता चतुन्नम्पि उपादानानं उपनिस्सयवसेन चेव अनन्तरादिवसेन च, सहजाता पन कामुपादानवज्जितानं तिण्णं हेतुसहजात अञ्ञमञ्ञनिस्सयसम्पयुत्तअत्थिअविगतवसेन सत्तधा पच्चयो होति.

उपादानपच्चया भवपदे चतुब्बिधम्पि उपादानं असहजातस्स सब्बकम्मभवस्स चेव उपपत्तिभवस्स च उपनिस्सयवसेनेव पच्चयो होति, सहजातस्स पन कम्मभवस्स हेतुसहजातादिवसेन पच्चयो होति.

भवपच्चया जातिपदे भवोति कम्मभवोव अधिप्पेतो, सो च जातिया कम्मपच्चयउपनिस्सयपच्चयवसेन द्विधा पच्चयो होति.

जातिपच्चया जरामरणादिपदे जाति पन जरामरणानं, सोकादीनञ्च तब्भावभावीभावमत्ततो सुत्तन्तिकनयेन उपनिस्सयकोटियाव पच्चयो होतीति अयं तावेत्थ पच्चयनयो.

कारकादीहि सुञ्ञतो पनेते अविज्जादयो द्वादस धम्मा यस्मा एवं पच्चयपच्चयुप्पन्नभावेन अञ्ञमञ्ञं पटिबद्धा अञ्ञनिरपेक्खा हुत्वा अविच्छिन्ना अनादिका पवत्तन्ति, तस्मा ततो अञ्ञेन ब्रह्मादिना कारकेन, पकतिअणुकालादिहेतुना वा कारकवेदकरूपेन परपरिकप्पितेन अत्तना वा रहिता. न चेते अत्ता, न अत्तनि, न अत्तवन्तो, सुञ्ञा एते अत्तेन वा अत्तनियेन वा धुवभावेन वा सुभभावेन वा सुखभावेन वाति अयं कारकादीहि सुञ्ञता.

मूलद्धसन्धिसङ्खेपाकारवट्टविभागतोति एत्थ मूलतो ताव अविज्जा, तण्हा चाति द्वे धम्मा मूलन्ति वेदितब्बा. अद्धतो पनेत्थ अविज्जा, सङ्खाराति द्वे अङ्गानि अतीतो अद्धा, विञ्ञाणादीनि भवावसानानि अट्ठ पच्चुप्पन्नो अद्धा, जाति चेव जरामरणञ्चाति द्वे अनागतो अद्धाति तयो अद्धा वेदितब्बा. सन्धितो पन सङ्खारानं, पटिसन्धिविञ्ञाणस्स च अन्तरा एको हेतुफलसन्धि, वेदनाय च तण्हाय च अन्तरा एको फलहेतुसन्धि, भवस्स च जातिया च अन्तरा एको हेतुफलसन्धि चाति तयो सन्धी वेदितब्बा. सङ्खेपतो पन सन्धीनं आदिपरियोसानववत्थिता चत्तारो सङ्खेपा होन्ति. सेय्यथिदं – अविज्जासङ्खारा एको सङ्खेपो, विञ्ञाणनामरूपसळायतनफस्सवेदना दुतियो, तण्हुपादानभवा ततियो, जातिजरामरणानि चतुत्थोति एवं चत्तारो सङ्खेपा वेदितब्बा.

आकारतो पनेत्थ –

अतीते हेतुयो पञ्च, इदानि फलपञ्चकं;

इदानि हेतुयो पञ्च, आयतिं फलपञ्चकन्ति. –

एवं वीसति आकारा होन्ति.

एत्थ हि सरूपतो वुत्ता अविज्जासङ्खारा, तेसं गहणेन तदविनाभावतो गहिता तण्हुपादानभवाति इमे पञ्च धम्मा अतीते हेतुयो नाम, सरूपतो वुत्ता विञ्ञाणादयो पञ्च धम्मा इदानि फलपञ्चकं नाम, सरूपतो पन वुत्ता तण्हुपादानभवा, तेसं गहणेन तदविनाभावतो गहिता अविज्जासङ्खाराति इमे पञ्च इदानि हेतुयो नाम. जातिआदिअपदेसेन वुत्ता विञ्ञाणादयो पञ्च धम्मा आयतिं फलपञ्चकं नामाति एवं वीसति आकारा वेदितब्बा. वट्टतो पनेत्थ सङ्खारभवा कम्मवट्टं, अविज्जातण्हुपादाना किलेसवट्टं, सेसानि विपाकवट्टन्ति तीणि वट्टानि होन्ति. याव च तेसु किलेसवट्टं अरियमग्गेन न उपच्छिज्जति, ताव इदं भवचक्कं अनुपच्छिन्नं पवत्ततीति अयमेत्थ मूलद्धसन्धिसङ्खेपाकारवट्टविभागो.

वारणोपमतोति एत्थ वारणतो ताव – ‘‘अविज्जापच्चया सङ्खारा’’ति इदमहेतुकविसमहेतुकदस्सननिवारणं, ‘‘सङ्खारपच्चया विञ्ञाण’’न्ति उच्छेदअत्तसङ्कन्तिदस्सननिवारणं, ‘‘विञ्ञाणपच्चया नामरूप’’न्ति अत्ताति परिकप्पितवत्थुभेददस्सनतो घनसञ्ञानिवारणं, ‘‘नामरूपपच्चया सळायतन’’न्तिआदि अत्ता पस्सति…पे… विजानाति फुसति, वेदयति, तण्हियति, उपादियति, भवति, जायति, जीयति, मीयतीति एवमादिदस्सननिवारणन्ति इदमेत्थ मिच्छादस्सननिवारणं.

उपमातो पनेत्थ अन्धो विय अविज्जा, तस्स उपक्खलनं विय सङ्खारा, पतनं विय विञ्ञाणं, तेन गण्डपातुभावो विय नामरूपं, तस्स गण्डभेदपीळका विय सळायतनं, तस्स सङ्घट्टनं विय फस्सो, तज्जनितदुक्खं विय वेदना, दुक्खस्स पटिकाराभिलासो विय तण्हा, असप्पायग्गहणं विय उपादानं, असप्पायालेपनं विय भवो, तेन गण्डविकारपातुभावो विय जाति, तब्बिकारभेदो विय जरामरणं. यथासभावदस्सननिवारणादितो वा एते अविज्जादयो अक्खिपटलादि उपमाहिपि वेदितब्बाति अयमेत्थ उपमा.

गम्भीरनयभेदतोति एत्थ गम्भीरभेदो ताव इमेसं अविज्जादीनं पच्चेकं धम्मत्थदेसनापटिवेधगम्भीरता वेदितब्बा. इमे हि अविज्जादयो धम्मा येनाकारेन यदवत्था च सङ्खारादीनं फलानं पच्चया होन्ति, सो नेसं पच्चयट्ठो दुरवबोधतो गम्भीरोति अयमेत्थ धम्मगम्भीरता. धम्मोति हेतु ‘‘हेतुम्हि ञाणं धम्मपटिसम्भिदा’’ति (विभ. ७२०) वचनतो. जरामरणादीनं फलानं जातिआदीहि पच्चयेहि सम्भूतसमुदागतट्ठो दुरवबोधतो गम्भीरोति अयं अत्थगम्भीरता. अत्थोति फलं ‘‘हेतुफले ञाणं अत्थपटिसम्भिदा’’ति (विभ. ७२०) वचनतो. तेसं पन हेतूनं, फलानञ्च तेन तेनाकारेन अविपरीततो देसनापि सब्बञ्ञुतञ्ञाणस्सेव गोचरतो गम्भीराति अयं देसनागम्भीरता. यो पनेसं अविज्जासङ्खारादीनं अदस्सनायूहनादिसभावो, सो मन्दपञ्ञेहि दुप्परियोगाहत्ता गम्भीरोति अयं पटिवेधगम्भीरताति अयमेत्थ गम्भीरभेदो.

नयभेदो पनेत्थ एकत्तनयो नानत्तनयो अब्यापारनयो एवंधम्मतानयोति इमेसं चतुन्नं अत्थनयानं वसेन वेदितब्बो. तत्थ हि ‘‘अविज्जापच्चया सङ्खारा, सङ्खारपच्चया विञ्ञाण’’न्ति एवं बीजस्स अङ्कुरादिभावेन रुक्खभावप्पत्ति विय सन्तानानुपच्छेदो एकत्तनयो नाम. यं सम्मा पस्सन्तो हेतुफलसम्बन्धेन सन्तानानुपच्छेदावबोधतो उच्छेददिट्ठिं पजहति, मिच्छा पस्सन्तो हेतुफलसम्बन्धेन पवत्तमानस्स सन्तानानुपच्छेदस्स एकत्तग्गहणतो सस्सतदिट्ठिं उपादियति.

अविज्जादीनं पन यथासकं लक्खणववत्थानं नानत्तनयो नाम. यं सम्मा पस्सन्तो नवनवानं उप्पाददस्सनतो सस्सतदिट्ठिं पजहति, मिच्छा पस्सन्तो एकसन्तानपतितस्स भिन्नसन्तानस्सेव नानत्तग्गहणतो उच्छेददिट्ठिं उपादियति.

अविज्जाय पन ‘‘सङ्खारा मया उप्पादेतब्बा, सङ्खारानं वा विञ्ञाणं अम्हेही’’ति एवमादिब्यापाराभावो अब्यापारनयो नाम. यं सम्मा पस्सन्तोकारकस्स अभावावबोधतो अत्तदिट्ठिं पजहति, मिच्छा पस्सन्तो यो असतिपि ब्यापारे अविज्जादीनं सभावनियमसिद्धो हेतुभावो, तस्स अग्गहणतो अकिरियदिट्ठिं उपादियति.

अविज्जादीहि पन कारणेहि सङ्खारादीनंयेव सम्भवो खीरादीहि दधिआदीनं विय, न अञ्ञेसन्ति अयं एवंधम्मतानयो नाम. यं सम्मा पस्सन्तो पच्चयानुरूपतो फलावबोधतो अहेतुकदिट्ठिं, अकिरियदिट्ठिञ्च पजहति, मिच्छा पस्सन्तो पच्चयानुरूपं फलप्पवत्तिं अग्गहेत्वा यतो कुतोचि यस्स कस्सचि असम्भवग्गहणतो अहेतुकदिट्ठिं चेव नियतवादञ्च उपादियतीति अयमेत्थ नयभेदोति एवं विजानीयो पाळिमुत्तविनिच्छयो.

पच्चयाकारविभङ्गमातिकत्थवण्णना निट्ठिता.

सतिपट्ठानविभङ्गमातिकत्थवण्णना

सतिपट्ठानविभङ्गमातिकाय पन अत्थतो ताव – चत्तारोति गणनपरिच्छेदो, तेन न ततो हेट्ठा, न उद्धन्ति दीपेति. सतिपट्ठानाति एत्थ द्वे सतिपट्ठाना सतिगोचरोपि सतिपि. ‘‘चतुन्नं, भिक्खवे, सतिपट्ठानानं समुदयञ्च अत्थङ्गमञ्च देसेस्सामी’’तिआदीसु (सं. नि. ५.४०८) हि सतिगोचरो ‘‘सतिपट्ठान’’न्ति वुच्चति, तस्सत्थो पतिट्ठाति तस्मिन्ति पट्ठानं, का पतिट्ठाति? सति. सतिया पट्ठानं सतिपट्ठानं. पधानं ठानन्ति वा पट्ठानं, सतिया पट्ठानं सतिपट्ठानं. ‘‘चत्तारो सतिपट्ठाना भाविता बहुलीकता सत्त बोज्झङ्गे परिपूरेन्ती’’तिआदीसु (म. नि. ३.१४७) पन सति. तस्सत्थो पतिट्ठातीति पट्ठानं, उपट्ठाति ओक्कन्तित्वा पक्खन्दित्वा पवत्ततीति अत्थो. सतियेव पट्ठानत्थेन सतिपट्ठानं. अथ वा सरणट्ठेन सति, सा च उपट्ठानट्ठेन पट्ठानन्ति सतिपट्ठानं, इदमिध अधिप्पेतं. यदि एवं, कस्मा सतिपट्ठानाति बहुवचनं कतं? सतिया बहुत्ता. आरम्मणभेदेन हि बहुका ता सतियो.

इधाति इमस्मिं सासने, तेन अज्झत्तादिवसेन सब्बप्पकारचतुचत्तालीसविधसतिपट्ठाननिब्बत्तकस्स पुग्गलस्स निस्सयभूतं सासनमेव, नाञ्ञं सासनन्ति दीपेति. वुत्तं हेतं ‘‘इधेव, भिक्खवे, समणो…पे… सुञ्ञा परप्पवादा समणेहि अञ्ञेही’’ति (दी. नि. २.२१४; म. नि. १.१३९; अ. नि. ४.२४१).

भिक्खूति संसारे भयं इक्खनको. तेन किञ्चापि भगवतो देवलोके निसीदित्वा सतिपट्ठानं देसेन्तस्स सन्तिके देवगणं मुञ्चित्वा एकभिक्खुपि निसिन्नो नाम नत्थि, तथापि देवो वा होतु मनुस्सो वा गहट्ठो वा पब्बजितो वा, संसारे भयन्ति सम्मा इक्खमानो यथानुसिट्ठं पटिपज्जमानोव भिक्खु नाम होति, नाञ्ञोति दस्सेति. यथाह ‘‘अलङ्कतो चेपी’’ति (ध. प. १४२).

अज्झत्तन्ति नियकज्झत्तं. कायेति एत्थ आयन्ति ततोति आयो. के आयन्ति? कुच्छिता केसादयो, इति कुच्छितानं आयोति कायो. अथ वा अङ्गपच्चङ्गानं, केसादीनञ्च समूहट्ठेनपि कायो, रूपकायो, तस्मिं अत्तनो कायेति अत्थो. कायानुपस्सीति कायं अनुपस्सनसीलो. ‘‘काये’’ति च वत्वा पुन ‘‘कायानुपस्सी’’ति दुतियकाय-ग्गहणं ‘‘एवं न काये अङ्गपच्चङ्गविनिमुत्तएकधम्मानुपस्सी, नापि केसलोमादिविनिमुत्तइत्थिपुरिसानुपस्सी, न च भूतुपादायविनिमुत्तएकधम्मानुपस्सी, अथ खो रथसम्भारनगरावयवकदलिक्खन्धविभागानुपस्सको विय यथाक्कमं अङ्गपच्चङ्गकेसादिभूतुपादायसमूहानुपस्सी एवा’’ति दस्सनत्थं कतं. तथा हेत्थ यथावुत्तधम्मसमूहविनिमुत्तो इत्थिपुरिसादिको, अञ्ञो वा कोचि धम्मो न दिस्सति, यथावुत्तधम्मसमूहमत्तेयेव पन बाला तथा तथा सुभादितो च मिच्छाभिनिवेसं करोन्ति, अयं पन योगी तत्थ कायानुपस्सी एव अनिच्चदुक्खअनत्तासुभानुपस्सी एवाति वुत्तं होति. अथ वा य्वायं महासतिपट्ठाने अस्सासपस्सासादिको चुद्दसविधो कायो वुत्तो, तस्स सब्बस्स इमस्मिंयेव काये अनुपस्सनतो ‘‘काये कायानुपस्सी’’ति एवमादिनापि अत्थो दट्ठब्बो.

विहरतीति इरियति, चतूसु इरियापथेसु एकेनागतं सरीरबाधनं अञ्ञेन इरियापथेन विच्छिन्दित्वा अपतमानं अत्तभावं हरति, पवत्तेतीति अत्थो. बहिद्धा कायेति परस्स काये. अज्झत्तबहिद्धा कायेति कालेन अत्तनो, कालेन परस्स काये. कालेन हि अज्झत्तबहिद्धाकायेसुपि एकस्मिं खणे कायानुपस्सना उप्पज्जति, पगुणकम्मट्ठानस्स पन अपरापरं सञ्चरणकालो एत्थ कथितो. आतापीति कायपरिग्गाहकवीरियेन वीरियवा. सो हि यस्मा किलेसानं आतापनतो आतापो वुच्चति वीरियं, सो चस्स अत्थि, तस्मा आतापीति वुच्चति. सम्पजानोति कायपरिग्गाहकेन सम्पजञ्ञेन समन्नागतो. सतिमाति कायपरिग्गाहिकाय सतिया समन्नागतो. अयं पन यस्मा सतिया आरम्मणं परिग्गहेत्वा पञ्ञाय अनुपस्सति, वीरियेन च अन्तरा वोसानं नापज्जति, तस्मा येसं धम्मानं आनुभावेन तं सतिपट्ठानं सम्पज्जति, तेसं दस्सनत्थं ‘‘आतापी सम्पजानो सतिमा’’ति इदं वुत्तन्ति वेदितब्बं.

इति कायानुपस्सनासतिपट्ठानं, सम्पयोगङ्गञ्च दस्सेत्वा इदानि पहानङ्गं दस्सेतुं ‘‘विनेय्य लोके अभिज्झादोमनस्स’’न्ति वुत्तं. तत्थ विनेय्याति तदङ्गविनयेन वा विक्खम्भनविनयेन वा विनयित्वा. लोकेति य्वायं अज्झत्तादिभेदो कायो वुत्तो, स्वेव इध लुज्जनपलुज्जनट्ठेन लोको नाम. विभङ्गे पन यस्मा रूपकाये पहीनअभिज्झादयो वेदनादीसुपि पहीयन्ति एव, तस्मा पञ्चपि उपादानक्खन्धा ‘‘लोको’’ति वुत्तं. तस्मिं लोके अभिज्झादोमनस्ससङ्खातं कामच्छन्दब्यापादं विनेय्याति सम्बन्धो. इमस्स च नीवरणेसु बलवधम्मद्वयस्स पहानदस्सनेन सेसनीवरणानम्पि पहानं वुत्तंयेवाति वेदितब्बं. विसेसेन चेत्थ अभिज्झादोमनस्सविनयेन यथाक्कमं कायसम्पत्तिविपत्तिमूलानं अनुरोधविरोधानं, अत्तअभिरतितदसुभाकारादिभावनानभिरतीनं, अभूतगुणपक्खेपभूतदोसापनयनानञ्च पहानं वुत्तं, तेन योगावचरस्स योगानुभावनिब्बत्तफलं, योगसमत्थता च दीपिता होति.

अज्झत्तं वेदनासूतिआदीसुपि अज्झत्तादीनि वुत्तनयेन वेदितब्बानि. एत्थ पन वेदनाति तिस्सो वेदना लोकिया, तथा चित्तं, धम्मा च, तेसं विभागो विभङ्गनये आवि भविस्सति. केवलं पनेत्थ यथा वेदनादयो अनुपस्सन्तो वेदनादिअनुपस्सी नाम होति, सो नयो दस्सेतब्बो. सेय्यथिदं – वेदनासु ताव सुखा वेदना दुक्खतो, दुक्खा सल्लतो, इतरा च अनिच्चतो अनुपस्सितब्बा. यथाह –

‘‘यो सुखं दुक्खतो अद्द, दुक्खमद्दक्खि सल्लतो;

अदुक्खमसुखं सन्तं, अद्दक्खि नं अनिच्चतो’’ति (सं. नि. ४.२५३; इतिवु. ५३).

सब्बा एव एता दुक्खतो अनुपस्सितब्बा ‘‘यं किञ्चि वेदयितं, तं दुक्खस्मिन्ति वदामी’’ति (सं. नि. ४.२५९) वचनतो. एवं अनुपस्सन्तो पन अनिच्चादिसत्तानुपस्सनावसेन वा अनुपस्सन्तोपि ‘‘इमं वेदनं को वेदयति, कस्सायं वेदना, किं कारणायं वेदना’’ति उपपरिक्खित्वा ‘‘न कोचि सत्तादिको वेदयति, न केसञ्चि सत्तादीनं वेदना, वत्थारम्मणादिकारणा पनायं वेदना उप्पज्जती’’ति अनुपस्सन्तोपि वेदनानुपस्सी नाम होति. अथ वा सुखादीनं उप्पत्तिक्खणे दुक्खादीनं असम्भवा अनिच्चा अद्धुवा विपरिणामधम्माति एवं वा अनुपस्सन्तो वेदनानुपस्सी नाम होति. इमिनाव नयेन पाळिनयानुसारेन सेसचित्तधम्मानम्पि अनुपस्सनाकारो वेदितब्बो. विसेसतो पनेत्थ चित्तेसु अनिच्चतावसेन, धम्मेसु अनत्ततावसेन च अनुपस्सन्तो चित्तानुपस्सी, धम्मानुपस्सी च नाम होतीति वेदितब्बं. सेसं सुविञ्ञेय्यमेव. अयं तावेत्थ पदत्थो.

धम्मभेदो पनेत्थ नत्थि, सरणवसेन च एकाव सति आरम्मणवसेन ‘‘चत्तारो सतिपट्ठाना’’ति वुत्ताति.

विभङ्गनयतो पनेत्थ सुत्तन्तभाजनीये ताव अज्झत्तबहिद्धातदुभयकाये केसादिकोट्ठासभावनावसेन पठमं सतिपट्ठानं वित्थारितं. तथा अज्झत्तादीसु पच्चेकं सामिसनिरामिसवसेन दुविधानं सुखदुक्खअदुक्खमसुखवेदनानं वसेन दुतियं, सरागवीतरागसदोसवीतदोससमोहवीतमोहसंखित्तविक्खित्तमहग्गतअमहग्गतसउत्तरानुत्तरसमाहितासमाहितविमुत्ताविमुत्तभेदतो सोळसविधेहि चित्तपजाननवसेन ततियं, पञ्चनीवरणानं, सत्तबोज्झङ्गानञ्च सम्भवासम्भवउप्पादपहानपहीनानुप्पत्तिभावनापारिपूरिहेतुज्झानवसेन चतुत्थं सतिपट्ठानं वित्थारितं. अयं सुत्तन्तभाजनीयनयो.

अभिधम्मभाजनीये पन ताव ‘‘चत्तारो सतिपट्ठाना. इध भिक्खु काये कायानुपस्सी विहरति वेदनासु…पे… धम्मेसु धम्मानुपस्सी विहरती’’ति (विभ. ३८०) एवं मातिकं ठपेत्वा धम्मसङ्गणियं वुत्तनयस्स वित्थारेसु अट्ठसु लोकुत्तरचित्तेसु सम्पयुत्तसतिवसेनेव वित्थारतो विभत्ता.

पञ्हापुच्छकनयेपि चतुन्नं सतिपट्ठानानं कति कुसला…पे… कति अरणा? सिया कुसला, सिया अब्याकता…पे… अनुपादिन्नअनुपादानियाव, असंकिलिट्ठअसंकिलेसिकाव…पे… अनिदस्सनअप्पटिघाव. न हेतू अहेतुकाव…पे… अनुत्तरा अरणावाति लोकुत्तरवसेनेव विभत्ता. सम्मासम्बुद्धेन हि सुत्तन्तभाजनीयस्मिञ्ञेव लोकियलोकुत्तरमिस्सका सतिपट्ठाना कथिता, अभिधम्मभाजनीयपञ्हापुच्छकेसु पन लोकुत्तरायेव. तेसु च लोकिया नानाचित्तेसु एव लब्भन्ति. अञ्ञेनेव हि चित्तेन कायं पग्गण्हन्ति, अञ्ञेन वेदनादयोति. लोकुत्तरा पन चत्तारोपि मग्गक्खणे एकचित्तेयेव लब्भन्ति. एकस्मिञ्हि मग्गचित्तक्खणे आरम्मणतो निब्बानारम्मणा एकाव सति कायादीसु सुभसुखनिच्चअत्तविपल्लाससमुच्छेदकताय चतुकिच्चसाधनट्ठेन चत्तारिपि नामानि लभतीति अयमेत्थ विभङ्गनयो.

कमतो सतिपट्ठाने, अनूनाधिकतोपि च;

पाळिमुत्तनयो ञेय्यो, तत्थ कोसल्लमिच्छता.

तत्थ कमतो ताव अयम्पि देसनाक्कमोव, सोपि पाकटापाकटवसेन वुत्तो. इमासु हि रूपकम्मट्ठानं पाकटन्ति पठमं कायानुपस्सना वुत्ता. ततो अरूपकम्मट्ठानं. तत्थापि आरम्मणं अनुभवन्ती उप्पज्जमाना वेदना पाकटाति अनन्तरा वेदनानुपस्सना, ततो आरम्मणं विजानन्तं विञ्ञाणं पाकटन्ति चित्तानुपस्सना, चित्ते पाकटे तन्निस्सिता सुखुमापि धम्मा पाकटा होन्तीति अन्ते धम्मानुपस्सना वुत्ता. अयं तावेत्थ कमो.

अनूनाधिकतोति एत्थ पन कस्मा भगवता चत्तारोव सतिपट्ठाना वुत्ता, अनूना अनधिकाति? तण्हाचरितदिट्ठिचरितसमथयानिकविपस्सनायानिकानं मन्दतिक्खवसेन द्विधा पवत्तानं विसुद्धिमग्गवसेन. मन्दस्स हि तण्हाचरितस्स ओळारिकं कायानुपस्सनासतिपट्ठानं विसुद्धिमग्गो, तिक्खस्स सुखुमं वेदनानुपस्सनासतिपट्ठानं, दिट्ठिचरितस्सापि मन्दस्स नातिप्पभेदगतं चित्तानुपस्सनासतिपट्ठानं, तिक्खस्स अतिप्पभेदगतं धम्मानुपस्सनासतिपट्ठानं विसुद्धिमग्गो. समथयानिकस्स च मन्दस्स अकिच्छेन अधिगन्तब्बनिमित्तं पठमं सतिपट्ठानं विसुद्धिमग्गो, तिक्खस्स दुतियं, विपस्सनायानिकस्सापि मन्दस्स ततियं, तिक्खस्स चतुत्थं विसुद्धिमग्गोति वेनेय्यज्झासयतो चत्तारो वुत्ता. सुभसुखनिच्चअत्तभावविपल्लासप्पहानत्थं वा चतुरोघयोगासवगन्थउपादानअगतिप्पहानत्थम्पि चतुब्बिधाहारपरिञ्ञत्थञ्च चत्तारोव वुत्ता, अनूना अनधिकाति अयमेत्थ अनूनाधिकता. एवं पाळिमुत्तनयो ञेय्यो.

सतिपट्ठानविभङ्गमातिकत्थवण्णना निट्ठिता.

सम्मप्पधानविभङ्गमातिकत्थवण्णना

सम्मप्पधानविभङ्गमातिकाय पन अत्थतो ताव – सम्मप्पधानाति कारणप्पधाना उपायप्पधाना. योनिसो पदहनतो परमं धानं पधानं, पधानवीरियानीति अत्थो. इध भिक्खूति इमस्मिं सासने पटिपन्नको भिक्खु. अनुप्पन्नानन्ति अनिब्बत्तानं. पापकानन्ति लामकानं. अकुसलानं धम्मानन्ति अकोसल्लसम्भूतानं धम्मानं. अनुप्पादायाति न उप्पादनत्थाय. छन्दं जनेतीति कत्तुकम्यतासङ्खातं कुसलच्छन्दं जनेति उप्पादेति. वायमतीति पयोगं परक्कमं करोति. वीरियं आरभतीति कायिकचेतसिकवीरियं करोति. चित्तं पग्गण्हातीति तेनेव सहजातवीरियेन चित्तं उक्खिपति. पदहतीति पधानवीरियं करोति. पटिपाटिया पनेतानि चत्तारिपि पदानि वीरियस्सेव आसेवनाभावनाबहुलीकम्मसातच्चकिरियाहि योजेतब्बानि.

उप्पन्नानन्ति अनुप्पन्नाति अवत्तब्बतं आपन्नानं. पहानायाति पजहनत्थाय. अनुप्पन्नानं कुसलानं धम्मानन्ति अनिब्बत्तानं कोसल्लसम्भूतानं धम्मानं. उप्पादायाति उप्पादनत्थाय. उप्पन्नानन्ति निब्बत्तानं. ठितियाति ठितत्थाय. असम्मोसायाति अनस्सनत्थं. भिय्योभावायाति पुनप्पुनं भवनाय. वेपुल्लायाति विपुलभावाय. भावनायाति वड्ढिया. पारिपूरियाति परिपूरणत्थाय. सेसं पदतो उत्तानमेव.

अत्थतो पनेत्थ ‘‘अनुप्पन्नानं पापकान’’न्तिआदीसु असमुदाचारवसेन वा अननुभूतारम्मणवसेन वा किलेसानं अनुप्पत्ति वेदितब्बा. अञ्ञथा हि अनमतग्गे संसारे अनुप्पन्ना अकुसलधम्मा नाम नत्थि. कुसलधम्मेसु पन रतनत्तयप्पसादविपस्सनादिविवट्टूपनिस्सयकुसलादिवसेन अनुप्पन्नापि अत्थि. तेसम्पि उप्पन्नपुब्बत्ते सति सब्बसत्तानं इतो पुब्बे च आसवक्खयप्पसङ्गतो. एकन्तप्पवत्तसाधका तेसं. तत्थ एकच्चस्स वत्तगन्थधुतङ्गसमाधिविपस्सनानवकम्मेसु अञ्ञतरस्मिं निच्चप्पयुत्तस्स, घटतो, वायमतो च ब्रह्मलोका आगतत्ता भववसेन किलेसेसु अलद्धासेवनस्स सत्तस्स किलेसा न समुदाचरन्ति, अपरभागे पनस्स वत्तादीनि विस्सज्जेत्वा कुसीतस्स चरतो चेव अकल्याणमित्तादितो किलेसेसु लद्धासेवनस्स च अयोनिसोमनसिकारं, सतिवोस्सग्गञ्च आगम्म उप्पज्जन्ति. एवं ताव असमुदाचारवसेन किलेसानं अनुप्पत्ति वेदितब्बा.

एकच्चस्स पन तस्मिं अत्तभावे अननुभूतपुब्बं दिब्बादिभेदं मनापियं आरम्मणं लभित्वा तत्थ अयोनिसोमनसिकारसतिवोस्सग्गे आगम्म किलेसा उप्पज्जन्ति, अलभित्वा एवं अननुभूतारम्मणवसेन किलेसानं अनुप्पत्ति वेदितब्बा.

‘‘उप्पन्नानं पापकान’’न्ति एत्थ पन चतुब्बिधं उप्पन्नं वत्तमानभूतापगतओकासकतभूमिलद्धवसेन, तेसं विभागो उप्पन्नत्तिके वुत्तोव. अपरम्पि चतुब्बिधं उप्पन्नं समुदाचारआरम्मणाधिग्गहितअविक्खम्भितअसमुग्घातितवसेन. तत्थ सम्पति वत्तमानंयेव समुदाचारुप्पन्नं नाम. सेसं पाकटमेव. यस्मा पनेत्थ इमेसु उप्पन्नेसु वत्तमानभूतापगतओकासकतसमुदाचारसङ्खातं चतुब्बिधं उप्पन्नं न मग्गादिवज्झं, तस्मा भूमिलद्धआरम्मणाधिग्गहितअसमुग्घातितसङ्खातं चतुब्बिधं उप्पन्नं सन्धायेत्थ ‘‘उप्पन्नानं पापकानं पहानाया’’ति वुत्तं.

कथं पन मग्गक्खणे अनुप्पन्नानं कुसलानं उप्पादाय वायामो होति, कथञ्च उप्पन्नानं ठितियाति? मग्गप्पवत्तिया एव. मग्गो हि पवत्तमानो पुब्बे अनुप्पन्नपुब्बत्ता अनुप्पन्नो नाम वुच्चति. या चस्स पवत्ति, अयमेव ठिति नामाति अयं तावेत्थ पदत्थो.

धम्मभेदो पनेत्थापि एकस्सेव वीरियस्स किच्चभेदतो चतुधा वुत्ताति अयमेत्थ पाळिमुत्तविनिच्छयो.

विभङ्गनयतो पन सुत्तन्तभाजनीये ताव चत्तारो सम्मप्पधाना लोकियलोकुत्तरकुसलचित्तसम्पयुत्तवीरियवसेन अकुसलादिपदेहि सद्धिं वित्थारतो विभत्ता. अभिधम्मभाजनीयपञ्हापुच्छकेसु पनेते लोकुत्तरकुसलचित्तसम्पयुत्तवसेनेव विभत्ता, फलचित्तसम्पयुत्ता पन न गहिता. तेनेव पञ्हापुच्छके ‘‘कुसला एव, विपाकधम्मधम्मा एव, अपचयगामिनोव, सेखावा’’तिआदिना वुत्ता. सेसो पनेत्थ विनिच्छयो सतिपट्ठाने वुत्तनयानुसारेन वेदितब्बो.

सम्मप्पधानविभङ्गमातिकत्थवण्णना निट्ठिता.

इद्धिपादविभङ्गमातिकत्थवण्णना

इद्धिपादविभङ्गमातिकाय पन चत्तारो इद्धिपादाति एत्थ इज्झतीति इद्धि, समिज्झति निप्फज्जतीति अत्थो, इद्धि एव पादो इद्धिपादो, इद्धिकोट्ठासोति अत्थो. इज्झन्ति वा एताय सत्ता इद्धा वुद्धा उक्कंसगता होन्तीतिपि इद्धि, पज्जन्ति एतेनाति पादो, पतिट्ठा अधिगमूपायोति अत्थो, इद्धिया पादो इद्धिपादो. छन्दसमाधिपधानसङ्खारसमन्नागतन्ति एत्थ छन्दहेतुको, छन्दाधिको वा समाधि छन्दसमाधि, कत्तुकम्यताछन्दं अधिपतिं करित्वा पटिलद्धसमाधिस्सेतं अधिवचनं. पधानभूता सङ्खारा पधानसङ्खारा, चतुकिच्चसाधकस्स सम्मप्पधानवीरियस्सेतं अधिवचनं. समन्नागतन्ति तेन छन्दसमाधिना, पधानसङ्खारेन च उपेतं. इद्धिपादन्ति यथावुत्तत्थेन ‘‘इद्धी’’ति सङ्ख्यं गतानं उपचारज्झानादिकुसलचित्तसम्पयुत्तानं छन्दसमाधिपधानसङ्खारानं अधिट्ठानट्ठेन पादभूतसेसचित्तचेतसिकरासिं. भावेतीति वड्ढेति, अत्तनो सन्ताने पुनप्पुनं जनेतीति अत्थो. इमिना नयेन सेसेसुपि अत्थो वेदितब्बो. तत्थ वीमंसाति पञ्ञा. सेसं पदतो सुविञ्ञेय्यमेव.

अत्थतो पनेत्थ तेन किं कथितं? चतुन्नं भिक्खूनं मत्थकप्पत्तं कम्मट्ठानं कथितं. यथा हि चतूसु अमच्चपुत्तेसु ठानन्तरं पत्थेत्वा विचरन्तेसु एको उपट्ठानेन, एको सूरभावेन, एको जातिसम्पत्तिया, एको मन्तबलेनाति एवं ते पच्चेककारणेन राजानं आराधेत्वा ठानन्तरं पापुणन्ति, एवं भिक्खूपि छन्दवीरियचित्तवीमंसासु एकेकं जेट्ठं धुरं पुब्बङ्गमं कत्वा लोकुत्तरधम्मनिब्बत्तका होन्ति. एत्थ च छन्दो समाधि पधानसङ्खारोति तयो धम्मा इद्धीपि होन्ति इद्धिपादापि, सेसा पन सम्पयुत्ता चत्तारो खन्धा इद्धिपादा एव. एवं सेसाधिपतियुत्तचित्तेसुपि इद्धिपादाति वेदितब्बा.

अपिच झानविपस्सनासु पुब्बभागो इद्धिपादो. यो पटिलाभो, सा इद्धि. पठमज्झानादीनं हि पुब्बभागपरिकम्मानि इद्धिपादो नाम, पठमज्झानादयो इद्धि नाम. पठममग्गादीनं पुब्बभागविपस्सना इद्धिपादो नाम, पठममग्गादयो इद्धि नाम. पटिलाभवसेनापि दीपेतुं वट्टति. पठमज्झानादयो हि पठममग्गादयो च इद्धिपादो नाम, दुतियज्झानादयो, दुतियमग्गादयो च इद्धि नामाति अयं तावेत्थ पदत्थो.

धम्मभेदो पनेत्थ विभङ्गनयेनेव पाकटो भविस्सति. तत्थ हि सुत्तन्तभाजनीये ताव छन्दादीनं पदानं विभङ्गं वत्वा अन्ते ‘‘इद्धिपादोति तथाभूतस्स वेदनाक्खन्धो…पे… विञ्ञाणक्खन्धो. इद्धिपादं भावेतीति ते धम्मे आसेवति भावेति बहुलीकरोति, तेन वुच्चति इद्धिपादं भावेती’’ति (विभ. ४३४) एवं सब्बे लोकियलोकुत्तरधम्मा इद्धिपादोति वुत्ता.

अभिधम्मभाजनीये पन छन्दादीनि पदानि विभजित्वा अन्ते ‘‘इद्धिपादोति तथाभूतस्स फस्सो…पे… पग्गाहो अविक्खेपो’’ति (विभ. ४४७) एवं सब्बे लोकुत्तरकुसलधम्मा इद्धिपादाति वत्वा पुन ‘‘छन्दिद्धिपादो वीरियिद्धिपादो चित्तिद्धिपादो वीमंसिद्धिपादो’’ति (विभ. ४५७) मातिकं ठपेत्वा ‘‘तत्थ कतमो छन्दिद्धिपादो? इध भिक्खु यस्मिं समये लोकुत्तरं झानं भावेति…पे… यो तस्मिं समये छन्दो छन्दिकता…पे… अयं वुच्चति छन्दिद्धिपादो’’तिआदिना लोकुत्तरकुसलचित्तसम्पयुत्तछन्दवीरियचित्तवीमंसा एव इद्धिपादाति वुत्ता. तथा पञ्हापुच्छकेपि कुसला एव, अनिदस्सनअप्पटिघा एव, वीमंसिद्धिपादो हेतु, सेसा न हेतू…पे… चित्तिद्धिपादो न वत्तब्बो, सेसा चित्तसम्पयुत्ता…पे… अनुत्तराव, अरणावाति. सेसमेत्थ सतिपट्ठाने वुत्तसदिसमेव. पाळिमुत्तकनयो पनेत्थापि न उद्धटोति.

इद्धिपादविभङ्गमातिकत्थवण्णना निट्ठिता.

बोज्झङ्गविभङ्गमातिकत्थवण्णना

बोज्झङ्गविभङ्गमातिकाय पन अत्थतो ताव – सत्त बोज्झङ्गाति एत्थ बोधिया, बोधिस्स वा अङ्गाति बोज्झङ्गा. इदं वुत्तं होति – याय एव धम्मसामग्गिया मग्गक्खणे उप्पज्जमानाय लीनुद्धच्चादिअनेकेसं उपद्दवानं पटिपक्खभूताय सतिधम्मविचयादिसत्तविधाय धम्मसामग्गिया अरियसावको बुज्झति, किलेसनिद्दाय उट्ठहति, सच्चानि वा पटिविज्झति, तस्सा धम्मसामग्गिसङ्खाताय बोधिया अङ्गाति बोज्झङ्गा झानङ्गमग्गङ्गानि विय. यो पनेस यथावुत्तप्पकाराय एताय धम्मसामग्गिया बुज्झतीति कत्वा अरियसावको ‘‘बोधी’’ति वुच्चति, तस्स बोधिस्स अङ्गाति बोज्झङ्गा सेनङ्गरथङ्गादयो विय. अपिच ‘‘बोधाय संवत्तन्तीति बोज्झङ्गा’’तिआदिना पटिसम्भिदानयेनापि बोज्झङ्गत्थो वेदितब्बो. पसत्थो, सुन्दरो वा बोज्झङ्गो सम्बोज्झङ्गो, सतियेव सम्बोज्झङ्गो सतिसम्बोज्झङ्गो. एवं सेसेसुपि. तत्थ धम्मे विचिनाति अनिच्चादितो परिवीमंसति जानाति, धम्मे वा एतेन सत्ता विचिनन्तीति धम्मविचयो, पञ्ञा. उपेक्खति समरसानं धम्मानं हापनवड्ढने अवावटताय पटिसङ्खानाकारेन मज्झत्ता होतीति उपेक्खा, तत्रमज्झत्तता. पटिसङ्खानलक्खणो हि उपेक्खासम्बोज्झङ्गोति. सेसं सुविञ्ञेय्यमेव. अयं तावेत्थ पदत्थो. धम्मभेदोपेत्थ सुविञ्ञेय्योव.

विभङ्गनयतो पनेत्थ सुत्तन्तभाजनीये ताव लोकियलोकुत्तरवसेन सेसेसु लोकुत्तरकुसलविपाकवसेन विभत्ता. पञ्हापुच्छके पन सिया कुसला, सिया अब्याकता, पीतिसम्बोज्झङ्गो सुखाय वेदनाय सम्पयुत्तोव, सेसा द्वीहि…पे… पीतिसम्बोज्झङ्गो सुखसहगतोव, सेसा तिधापि, अनिदस्सनअप्पटिघा, धम्मविचयसम्बोज्झङ्गो हेतु, सेसा न हेतू…पे… रूपावचराव, अरणावाति. सेसं सतिपट्ठाने वुत्तनयमेव. अयमेत्थ विभङ्गनयो.

इदानि पन –

कमतो तावत्ततो च, हेतुभूमिविभागतो;

विवेकतो च विञ्ञेय्यो, पाळिमुत्तविनिच्छयो.

तत्थ कमतो ताव अयम्पि देसनाक्कमोव. सब्बेसं हि बोज्झङ्गानं उपकारत्ता सतिसम्बोज्झङ्गो पठमं वुत्तो, ततो यस्मा उपट्ठितसतिको धम्मे पञ्ञाय पविचिनाति, पविचितधम्मो वीरियं आरभति, आरद्धवीरियस्स पीति उप्पज्जति, पीतिमनस्स कायोपि चित्तम्पि पस्सम्भति, पस्सद्धकायस्स सुखिनो चित्तं समाधियति, समाहितचित्तो तं चित्तं साधुकं अज्झुपेक्खिता होति, तस्मा धम्मविचयसम्बोज्झङ्गादयो यथाक्कमं वुत्ताति अयं तावेत्थ कमो.

तावत्ततो पन कस्मा ते सत्तेव वुत्ता, अनूना अनधिकाति? लीनुद्धच्चपटिपक्खतो, सब्बत्तिकतो च. एत्थ हि तयो बोज्झङ्गा लीनस्स पटिपक्खा. यथाह – ‘‘यस्मिं च खो, भिक्खवे, समये लीनं चित्तं होति, कालो तस्मिं समये धम्मविचयसम्बोज्झङ्गस्स भावनाय, कालो वीरिय…पे… पीतिसम्बोज्झङ्गस्स भावनाया’’ति (सं. नि. ५.२३४). तयो उद्धच्चस्स पटिपक्खा. यथाह – ‘‘यस्मिं च खो, भिक्खवे, समये उद्धतं चित्तं होति, कालो तस्मिं समये पस्सद्धिसम्बोज्झङ्गस्स भावनाय, कालो समाधि…पे… उपेक्खासम्बोज्झङ्गस्स भावनाया’’ति (सं. नि. ५.२३४). एको पनेत्थ लोणधूपनं विय सब्बब्यञ्जनेसु सब्बबोज्झङ्गेसु इच्छितब्बो. यथाह – ‘‘सतिञ्च ख्वाहं, भिक्खवे, सब्बत्थिकं वदामी’’ति (सं. नि. ५.२३४). एवं लीनुद्धच्चपटिपक्खतो च सब्बत्थिकतो च सत्तेव वुत्ताति अयं तावत्ततो.

हेतुभूमिविभागतोति एत्थ हेतुविभागतो ताव – चत्तारो सतिसम्बोज्झङ्गस्स उप्पादाय संवत्तन्ति सतिसम्पजञ्ञं मुट्ठस्सतिपुग्गलपरिवज्जनता उपट्ठितस्सतिपुग्गलसेवनता तदधिमुत्तताति. तथा सत्त धम्मा दुतियस्स परिपुच्छकता वत्थुविसदकिरिया इन्द्रियसमत्तपटिपादना दुप्पञ्ञपुग्गलपरिवज्जना पञ्ञवन्तपुग्गलसेवना गम्भीरञाणचरियपच्चवेक्खणता तदधिमुत्तताति. तत्थ अज्झत्तिकबाहिरानं सरीरपरिक्खारभूतानं वत्थूनं विसदभावकरणं वत्थुविसदकिरिया नाम. तथा एकादस धम्मा ततियस्स अपायभयगमनवीथिदायज्जमहत्तसत्थुमहत्तजातिमहत्तसब्रह्मचारिमहत्तानं पच्चवेक्खणता आनिसंसदस्साविता पिण्डपातापचायनता कुसीतपुग्गलपरिवज्जनता आरद्धवीरियपुग्गलसेवनता तदधिमुत्तताति. तत्थ ‘‘बुद्धादीहि गतमग्गो मया गन्तब्बो’’ति पच्चवेक्खणा वीथिपच्चवेक्खणा नाम. ‘‘दायकेहि दिन्नपिण्डपातस्स महप्फलतं सम्पादेस्सामी’’ति अत्तानं दमनं पिण्डपातापचायनं नाम. तथा एकादस धम्मा चतुत्थस्स बुद्धधम्मसङ्घसीलचागदेवतोपसमानुस्सतियो सत्त, लूखपुग्गलपरिवज्जनता सिनिद्धपुग्गलसेवनता पसादनीयसुत्तन्तपच्चवेक्खणता तदधिमुत्तताति. तथा सत्त धम्मा पञ्चमस्स पणीतभोजनसेवनता, उतुसुखइरियापथसुखसेवनता द्वे मज्झत्तप्पयोगता सारद्धकायपुग्गलपरिवज्जनता सन्तकायपुग्गलसेवनता तदधिमुत्तताति. एकादस धम्मा छट्ठस्स वत्थुविसदकिरिया इन्द्रियसमत्तपटिपादना निमित्तकुसलता समये चित्तस्स पग्गहनिग्गहसम्पहंसनज्झुपेक्खना चतस्सो, असमाहितसमाहितपुग्गलानं परिवज्जनसेवनता द्वे, झानविमोक्खपच्चवेक्खणता तदधिमुत्तताति. तत्थ कसिणादिनिमित्तानं उग्गहणकुसलता निमित्तकुसलता नाम. पञ्च धम्मा सत्तमस्स सत्तसङ्खारकेलायनमज्झत्तपुग्गलानं परिवज्जनसेवनता द्वे द्वे, तदधिमुत्तताति. अयमेत्थ सङ्खेपो, वित्थारो पन सम्मोहविनोदनिया विभङ्गट्ठकथाय गहेतब्बोति अयमेत्थ हेतुविभागो.

भूमिविभागतो पनेते कामावचरा, लोकुत्तरा वा होन्ति, कामावचरेसु बलवविपस्सनादीसु एव बोज्झङ्गा लब्भन्ति, न इतरेसु. लोकुत्तरेसु पन सब्बत्थ लब्भन्ति, रूपावचरारूपावचरचित्तेसु सब्बथा न लब्भन्ति अबोधिपक्खिकत्ता. केचि पन थेरा विपस्सनापादकेसु कसिणासुभब्रह्मविहारज्झानेसुपि बोज्झङ्गे उद्धरन्ति, न च ते पटिसिद्धा अट्ठकथाचरियेहि, तस्मा तेसं मतेन रूपावचरापि होन्ति, न केनचि परियायेन अरूपावचराति अयमेत्थ भूमिविभागो.

विवेकतोति एत्थ विवेकोति विवित्तता, स्वायं पञ्चविधो तदङ्गविक्खम्भनसमुच्छेदपटिपस्सद्धिनिस्सरणविवेकवसेन. तदङ्गविवेकोति विपस्सना, विक्खम्भनविवेकोति अट्ठ समापत्तियो, समुच्छेदविवेकोति मग्गो, पटिपस्सद्धिविवेकोति फलं, निस्सरणविवेकोति सब्बनिमित्तनिस्सटं निब्बानं. तत्रिमे तदङ्गसमुच्छेदपटिपस्सद्धिनिस्सरणविवेकनिस्सिता होन्ति. तथा हेते विपस्सनाक्खणे किच्चतो तदङ्गविवेकनिस्सिता, अज्झासयतो निस्सरणविवेकनिस्सिता. मग्गकाले पन किच्चतो समुच्छेदविवेकनिस्सिता, आरम्मणतो निस्सरणविवेकनिस्सिता, फलक्खणे किच्चतो पटिपस्सद्धिविवेकनिस्सिता. आरम्मणतो निस्सरणविवेकनिस्सिता च होन्ति. केसञ्चि थेरानं मते विपस्सनापादकरूपावचरज्झानक्खणे विक्खम्भनविवेकनिस्सितावाति पञ्चविवेकनिस्सितापि होन्तीति अयमेत्थ विवेको. एवं विञ्ञेय्यो पाळिमुत्तविनिच्छयो.

बोज्झङ्गविभङ्गमातिकत्थवण्णना निट्ठिता.

मग्गङ्गविभङ्गमातिकत्थवण्णना

मग्गङ्गविभङ्गमातिकाय पन अत्थतो ताव – अरियोति तंतंमग्गवज्झकिलेसेहि आरकत्ता, अरियभावकरत्ता च अरियो, अट्ठ अङ्गानि अस्साति अट्ठङ्गिको, निब्बानत्थिकेहि मग्गीयति, निब्बानं वा मग्गति, किलेसे वा मारेन्तो गच्छतीति मग्गो. सेय्यथिदन्ति सो कतमोति चे, इदानि स्वायं मग्गो चतुरङ्गिनी विय सेना अङ्गमत्तमेव होति, अङ्गविनिमुत्तो नत्थीति दस्सेन्तो ‘‘सम्मादिट्ठि…पे… सम्मासमाधी’’ति आह. तत्थ सम्मा पस्सतीति सम्मादिट्ठि, पञ्ञा. सम्मा सङ्कप्पेति तक्केतीति सम्मासङ्कप्पो, वितक्को. सेसं सुविञ्ञेय्यमेव. ततो धम्मभेदोपि विभङ्गनयोपि बोज्झङ्गेसु वुत्तसदिसो.

अभिधम्मभाजनीये पन विरतित्तयवज्जितो पञ्चङ्गिकोपि मग्गो विभत्तो, तञ्च पञ्चन्नं अङ्गानं किच्चाधिकतं, विरतीनञ्च अवुत्तसिद्धतं सन्धाय, विरतिवज्जितस्स पन लोकुत्तरमग्गस्स अभावा सोपि अट्ठङ्गिकोवाति वेदितब्बो.

पञ्हापुच्छकेपि सम्मासङ्कप्पो सुखाय वेदनाय सम्पयुत्तोव, सेसा द्वीहि. सम्मासङ्कप्पो अवितक्कविचारमत्तो, पीतिसहगतो सुखसहगतोव, न उपेक्खासहगतो, सेसा तिधापि. सम्मादिट्ठि हेतु, सेसा नहेतूति अयं विसेसो. सेसं सममेव. इदानि पन –

कमतो किच्चभेदतो, भूमिभेदविवेकतो;

मग्गङ्गेसु विजानीयो, पाळिमुत्तविनिच्छयो.

तत्थ कमतो ताव अयम्पि देसनाक्कमोव. भगवता हि निब्बानाधिगमाय पटिपन्नस्स पञ्ञापज्जोतपञ्ञासत्थताय अविज्जन्धकारविधमनतो बहूपकारत्ता पठमं सम्मादिट्ठि देसिता. ततो हेरञ्ञिकस्स कहापणपरिवत्तकहत्थो विय यथासभावदस्सनस्स सम्मादिट्ठिया बहूपकारत्ता सम्मासङ्कप्पो. स्वायं यथा सम्मादिट्ठिया, एवं सम्मावाचायपि उपकारको. यथाह ‘‘पुब्बे खो, गहपति, तक्केत्वा विचारेत्वा पच्छा वाचं भिन्दती’’ति (म. नि. १.४६३), तस्मा तदनन्तरं सम्मावाचा. यस्मा पन वाचाय संविदहित्वा लोके कम्मन्ते पयोजेन्ति, तस्मा तदनन्तरं सम्माकम्मन्तो. कायवचीदुच्चरितं पहाय उभयसुचरितं पूरेन्तस्सेव यस्मा आजीवट्ठमकं सीलं पूरति, न इतरस्स, तस्मा तदुभयानन्तरं सम्माआजीवो वुत्तो. एवं ‘‘विसुद्धदिट्ठिसीलेनापि एत्तावता परितोसं अकत्वा इदं वीरियं आरभितब्ब’’न्ति दस्सेतुं तदनन्तरं सम्मावायामो. आरद्धवीरियेनापि कायादीसु सति सूपट्ठिता कातब्बाति दस्सनत्थं तदनन्तरं सम्मासति. सूपट्ठिताय सतिया एकत्तारम्मणे चित्तं समाधातुं सक्काति तदनन्तरं सम्मासमाधि वुत्तोति अयं तावेत्थ कमो.

किच्चतो पनेसं एकेकस्स तीणि तीणि किच्चानि, सेय्यथिदं – सम्मादिट्ठि ताव अञ्ञेहिपि अत्तनो पच्चनीककिलेसेहि सद्धिं मिच्छादिट्ठिं पजहति, आरम्मणतो निरोधसच्चं सच्छिकरोति, असम्मोहतो सेससच्चानि पटिविज्झति. एवं सम्मासङ्कप्पादीनं मिच्छासङ्कप्पपजहनादिवसेन यथानुरूपन्ति किच्चता वेदितब्बा. विसेसतो पनेत्थ सम्मासङ्कप्पो सहजातधम्मे अभिनिरोपेति, सम्मावाचा परिग्गण्हाति, सम्माकम्मन्तो समुट्ठापेति, सम्माआजीवो वोदापेति, सम्मावायामो पग्गण्हाति, सम्मासति उपट्ठापेति, सम्मासमाधि समादहतीति इदमेत्थ किच्चं.

भेदतो पन पुब्बभागे सम्मादिट्ठि ‘‘दुक्खे ञाण’’न्तिआदिना चतूसु सच्चेसु ञाणवसेन नानक्खणा नानारम्मणा नानानामा होति, दुतियो पन नेक्खम्मअब्यापादअविहिंसासङ्कप्पवसेन, विरतियो चतुब्बिधवचीदुच्चरिततिविधकायदुच्चरितमिच्छाजीवविरमणसङ्खातचेतनावसेनपि विरतिवसेनपि, छट्ठसत्तमा चतुब्बिधसम्मप्पधानसतिपट्ठानवसेन नानक्खणा नानारम्मणा नानानामा होन्ति. मग्गकाले पनेते सम्मादिट्ठिआदयो एकक्खणा एकारम्मणा. किच्चतो पन तानि पुब्बभागे नानानामानि लभन्ति, सम्मासमाधि पन पुब्बभागेपि मग्गक्खणेपि चतुक्कपञ्चकज्झानवसेन नानक्खणो नानानामो, मग्गक्खणे पन एकारम्मणो होति. एकस्स हि पठममग्गो पादकज्झानादिनियमतो पठमज्झानादिको वा दुतियज्झानादीसु अञ्ञतरज्झानिको वा, दुतियमग्गादयोपिस्स पठममग्गसदिसज्झानिका वा विसदिसज्झानिका वाति सो मग्गकालेपि नानक्खणो नानानामो वाति अयमेत्थ भेदो.

भूमितोविवेकतो च विनिच्छयो बोज्झङ्गेसु वुत्तानुसारेन वेदितब्बोति एवं विजानीयो पाळिमुत्तविनिच्छयो.

मग्गङ्गविभङ्गमातिकत्थवण्णना निट्ठिता.

झानविभङ्गमातिकत्थवण्णना

झानविभङ्गमातिकाय पन अत्थतो ताव – पातिमोक्खसंवरसंवुतोतिआदीसु पातिमोक्खन्ति सिक्खापदसीलं. तं हि यो नं पाति रक्खति, तं मोक्खेति मोचेति आपायिकादीहि दुक्खेहि, तस्मा ‘‘पातिमोक्ख’’न्ति वुच्चति. संवरणं, संवरन्ति वा तेनाति संवरो, पातिमोक्खमेव संवरो पातिमोक्खसंवरो, कम्मवाचापरियोसाने इज्झनकस्स अत्थतो चेतनादिरूपस्स पातिमोक्खसंवरसीलस्सेवेतं अधिवचनं. तेन संवुतो पिहितकायवचीपयोगोति पातिमोक्खसंवरसंवुतो. विहरतीति इरियति पवत्तेति. आचारगोचरसम्पन्नोति एत्थ आचरितब्बतो आचारो, गावो चरन्ति एत्थाति गोचरो, गुन्नं चरणट्ठानं. तंसदिसताय पन सब्बोपि पवत्तिविसयो गोचरोति वेदितब्बो. तेसं विभागो निद्देसे वुत्तनयेनेव वेदितब्बो.

निद्देसे हि –

‘‘आचारगोचरसम्पन्नोति अत्थि आचारो, अत्थि अनाचारो. तत्थ कतमो अनाचारो? कायिको वीतिक्कमो, वाचसिको वीतिक्कमो, कायिकवाचसिको वीतिक्कमो, अयं वुच्चति अनाचारो, सब्बम्पि दुस्सील्यं अनाचारो, इधेकच्चो वेळुदानेन वा पत्त…पे… पुप्फफलसिनानदन्तकट्ठदानेन वा चाटुकम्यताय वा मुग्गसुप्यताय वा पारिभटुताय वा जङ्घपेसनिकेन वा अञ्ञतरञ्ञतरेन वा बुद्धपतिकुट्ठेन मिच्छाआजीवेन जीविकं कप्पेति, अयं वुच्चति अनाचारो.

‘‘तत्थ कतमो आचारो? कायिको अवीतिक्कमो’’तिआदिना (विभ. ५१३) –

वुत्तविपरियायेन आचारो निद्दिट्ठो.

‘‘गोचरोति अत्थि गोचरो, अत्थि अगोचरो. तत्थ कतमो अगोचरो? इधेकच्चो वेसियागोचरो वा होति, विधवा…पे… थुल्लकुमारीपण्डकभिक्खुनीपानागारगोचरो वा, संसट्ठो विहरति राजूहि राजमहामत्तेहि तित्थियेहि तित्थियसावकेहि अननुलोमिकेन संसग्गेन, यानि वा पन तानि कुलानि अस्सद्धानि अप्पसन्नानि…पे… तथारूपानि कुलानि सेवति भजति पयिरुपासति, अयं वुच्चति अगोचरो.

‘‘तत्थ कतमो गोचरो? इधेकच्चो न वेसियागोचरो होती’’तिआदिना (विभ. ५१४) –

वुत्तविपरियायेन गोचरो निद्दिट्ठो.

अपिचेत्थ थेरानं भिक्खूनं पुरतो गमननिसीदनचङ्कमनघट्टनाभिभवनादिकायिकाचित्तीकारकिरियानञ्चेव थेरे भिक्खू अनापुच्छा धम्मकथनखुंसनादिवाचसिकाचित्तीकारकिरियानञ्च अनाचारानं पटिपक्खवसेन कायिकवाचसिको आचारो वेदितब्बो. अपिच भिक्खु सगारवो सप्पतिस्सो हिरोत्तप्पसम्पन्नो सुनिवत्थो सुपारुतो पासादिकेन अभिक्कन्तादिना ओक्खित्तचक्खु इरियापथसम्पन्नो आभिसमाचारिकेसु सक्कच्चकारी गरुचित्तीकारबहुलो विहरति, अयं वुच्चति आचारो. गोचरो पन तिविधो उपनिस्सयगोचरो आरक्खगोचरो उपनिबन्धगोचरोति. तत्थ दसकथावत्थुगुणसमन्नागतो कल्याणमित्तो उपनिस्सयगोचरो नाम. अन्तरघरादीसु ओक्खित्तचक्खुतादीहि दिसा विदिसा अनोलोकेत्वा गमनं आरक्खगोचरो नाम. चत्तारो पन सतिपट्ठाना उपनिबन्धगोचरो नाम. यत्थ चित्तं उपनिबन्धति, अयं तिविधोपेत्थ गोचरोति वेदितब्बो. इमिनाति इमिना आचारेन, गोचरेन च समन्नागतो आचारगोचरसम्पन्नो नाम.

अणुमत्तेसु वज्जेसूति अणुप्पमाणेसु दोसेसु. भयदस्सावीति भयदस्सनसीलो, अणुमत्तं रेणुं सिनेरुसदिसं पस्सन्तो विय सब्बलहुकम्पि दुक्कटदुब्भासितमत्तं पाराजिकसदिसं कत्वा वज्जतो भयतो दस्सनसीलोति अत्थो. समादाय सिक्खति सिक्खापदेसूति यं किञ्चि सिक्खापदेसु सिक्खितब्बं, तं सुट्ठु आदाय गहेत्वा सिक्खति.

इन्द्रियेसु गुत्तद्वारोति मनच्छट्ठेसु इन्द्रियेसु रूपादिआरम्मणनिमित्तादीनं अग्गहणसङ्खातसतिसंवरेन पिहितद्वारो. भोजने मत्तञ्ञूति पिण्डपाते पटिग्गहणपरिभोगेसु पच्चवेक्खणञाणवसेन चेव अप्पिच्छतादीहि च मत्तजाननको, पिण्डपातवसेन चेत्थ चतुन्नं पच्चयानं गहणं वेदितब्बं. अथ वा भुञ्जितब्बतो भोजनन्ति चतुन्नं पच्चयानं गहणं वेदितब्बं. पुब्बरत्तापररत्तन्ति एत्थ अड्ढरत्तिसङ्खाताय रत्तिया पुब्बे पुब्बरत्तं, इमिना पठमयामञ्चेव पच्छाभत्तञ्च गण्हाति. रत्तिया पच्छा अपररत्तं, इमिना पच्छिमयामञ्चेव पुरेभत्तञ्च गण्हाति. पच्छिमयामो पनस्स भिक्खुनो निद्दाकिलमथविनोदनोकासोति न गहितो.

जागरियानुयोगमनुयुत्तोति असुभभावनासङ्खातस्स भावनारामस्स अनुयोगसङ्खातं आसेवनभावनं अनुयुत्तो चङ्कमननिसज्जाहि योनिसोमनसिकारेन आवरणीयेहि धम्मेहि चित्तपरिसोधने युत्तप्पयुत्तोति अत्थो. सातच्चं नेपक्कन्ति सततं पवत्तयितब्बतो सातच्चसङ्खातं वीरियं, परिपाकगतत्ता नेपक्कसङ्खातञ्च पञ्ञं अनुयुत्तोति सम्बन्धो. इमिना वीरियपञ्ञाहि युत्तस्सेव जागरियानुयोगसिद्धीति दस्सेति.

इदानि तं जागरियानुयोगं सरूपतो दस्सेन्तो ‘‘बोधिपक्खिकानं धम्मान’’न्तिआदिमाह. बोधिपक्खिकानं धम्मानन्ति चतुसच्चावबोधसङ्खातस्स मग्गञाणस्स पक्खे भवानं चतुसच्चसतिपट्ठानादिसत्ततिंसधम्मानं. निद्देसे पनस्स लोकियभावनाय विसेसबोधिपक्खियधम्मे एकारम्मणे पवत्तनसमत्थताय सत्त बोज्झङ्गा एव निद्दिट्ठा. तेसं गहणेन पन सेसानम्पि तत्थ गहणं वेदितब्बं. सो अभिक्कन्ते पटिक्कन्तेतिआदीसु अभिक्कन्तं वुच्चति पुरतो गमनं, पटिक्कन्तं निवत्तनं, तदुभयञ्च ठाननिसज्जासयनेसुपि पुरतो, पच्छतो च कायस्स अभिगमनअपगमनवसेन लब्भति. सम्पजानकारी होतीति सम्पजञ्ञेन सब्बकिच्चकारी, सम्पजञ्ञस्सेव वा कारी, सम्पजञ्ञ-ग्गहणेन चेत्थ अविप्पयोगतो सतिपि गहिताव होति. तेनेवस्स निद्देसे ‘‘सतो सम्पजानो अभिक्कमती’’तिआदि वुत्तं.

आलोकितेतिआदीसु आलोकितं नाम पुरतो पेक्खनं. विलोकितं नाम अनुदिसापेक्खनं. इमेसं पन द्विन्नं गहणेन हेट्ठा उपरि पच्छतो पेक्खनसङ्खातानि ओलोकितुल्लोकितापलोकितानिपि गहितानीति वेदितब्बानि.

समिञ्जिते पसारितेति पब्बानं समिञ्जने, पसारणे च. सङ्घाटिपत्तचीवरधारणेति एत्थ सङ्घाटिचीवरानं निवासनपारुपनवसेन, पत्तस्स भिक्खापटिग्गहणादिवसेन च परिभोगो धारणं नाम. असितेति पिण्डपातादिभोजने. पीतेति यागुआदिपाने. खायितेति पिट्ठखज्जादिखादने. सायितेति मधुफाणितादिसायिते. उच्चारपस्सावकम्मेति उच्चारस्स च पस्सावस्स च करणे. गतेति गमने. ठितेति ठाने. निसिन्नेति निसज्जाय. सुत्तेति सयने. जागरितेति जागरणे. एत्थ च भिक्खाचारगमनादिवसेन ‘‘अभिक्कन्ते’’ति वुत्तं. विहारे पन चङ्कमनादिइरियापथवसेनेव ‘‘गते’’तिआदि वुत्तन्ति वेदितब्बं. भासितेति कथने. तुण्हीभावेति अकथने.

सब्बेसु पन तेसु अभिक्कन्तादीसु पच्चेकं सात्थकसम्पजञ्ञं सप्पायसम्पजञ्ञं गोचरसम्पजञ्ञं असम्मोहसम्पजञ्ञन्ति चतुब्बिधं सम्पजञ्ञं वेदितब्बं. तत्थ अभिक्कमितुकामतादिचित्ते उप्पन्ने चित्तवसेनेव गमनादिं अकत्वा ‘‘किं नु मे तत्थ गतेन अत्थो’’ति परिग्गण्हित्वा चेतियदस्सनादिनो तस्स तस्स अत्थस्स परिग्गण्हनं सात्थकसम्पजञ्ञं नाम. सात्थकेसु पनेतेसु गमनादीसु जीवितब्रह्मचरियन्तरायानञ्चेव सल्लेखपटिपत्तिविघातकरानं कायिकचेतसिकपरिक्किलेसानञ्च सब्बेसानं सब्भावाभावं परिग्गहेत्वा सप्पायपरिग्गण्हनं सप्पायसम्पजञ्ञं नाम. एवं परिग्गहितसात्थकसप्पायस्स पन अट्ठतिंसाय कम्मट्ठानेसु, विपस्सनाय वा अत्तनो अभिरुचितं कम्मट्ठानसङ्खातं गोचरं अविस्सज्जेत्वाव अभिक्कमादीनं करणं गोचरसम्पजञ्ञं नाम. अभिक्कमादीसु पन अन्धबालपुथुज्जना ‘‘अत्ता अभिक्कमादीनि करोति, अहं करोमी’’ति वा सम्मुय्हन्ति, तथा असम्मुय्हित्वा ‘‘अभिक्कमितुकामतादिचित्तकिरियवायोधातु विप्फारादिकारणसामग्गिया अयं कायसङ्खातो अट्ठिसङ्घाटो अभिक्कमादीनि करोति, ततो अञ्ञो अब्भन्तरे अत्ता वा सत्तो वा अभिक्कमन्तो वा पटिक्कमन्तो वा…पे… तुण्ही भवन्तो वा नत्थी’’ति एवमादिना याथावतो जाननवसेन पञ्ञाय पवत्तनं असम्मोहसम्पजञ्ञं नाम. अयमेत्थ सङ्खेपो, वित्थारो पन सम्मोहविनोदनियं (विभ. अट्ठ. ५०८) गहेतब्बो.

इदानि यस्मा यस्स अब्भन्तरे यथावुत्ता एत्तका गुणा नत्थि, तस्स अरञ्ञवासो पन मक्कटादीनं विय अनुच्छविको न होति, उपचारमत्तम्पिस्स झानं न उप्पज्जति. यस्स पन सन्ति, तस्स अरञ्ञवासो अनुच्छविको होति. सो हि तत्थ सब्बप्पकारज्झानं निब्बत्तेतुं सक्कोति, अरञ्ञवासञ्चेव आरञ्ञके च उपसोभेति, सकलञ्च सासनं पसादेति, तस्मा एवरूपस्स भिक्खुनो उपासनट्ठानयोगपथं सप्पायसेनासनं दस्सेन्तो ‘‘सो विवित्तं सेनासनं भजती’’तिआदिमाह. तत्थ विवित्तन्ति सुञ्ञं. सेति चेव आसति च एत्थाति सेनासनं, मञ्चादि, विहारादि च. तेनेवस्स निद्देसे ‘‘मञ्चो पीठ’’न्तिआदि वुत्तं.

इदानि अञ्ञम्पिस्स पभेदं दस्सेतुं ‘‘अरञ्ञ’’न्तिआदि वुत्तं. तत्थ अरञ्ञन्ति विनयपरियायेन ताव ठपेत्वा गामञ्च गामूपचारञ्च अवसेसं, सुत्तन्तपरियायेन च आरञ्ञकं भिक्खुं सन्धाय पञ्चधनुसतिकं पच्छिमं अरञ्ञन्ति वुत्तं, अभिधम्मपरियायेन पन गामद्वारस्स इन्दखीलतो बहि सब्बं ‘‘अरञ्ञ’’न्ति गहेतब्बं. ‘‘निक्खमित्वा बहि इन्दखीला’’ति (विभ. ५२९) हि वुत्तं. कन्दरन्ति कं वुच्चति उदकं, तेन दरितं उदकेन भिन्नं पब्बतपदेसं, यं ‘‘नितुम्ब’’न्तिपि ‘‘नदीकुञ्ज’’न्तिपि वदन्ति. तत्थ हि रजतपट्टसदिसवालिकापुलिने मणिवितानसदिसे सन्दच्छाये वनगहने निसीदित्वा मणिक्खन्धसदिसे उदके सन्दमाने सीतेन वातेन बीजियमानस्स समणधम्मं करोतो चित्तं एकग्गं होति. गिरिगुहन्ति द्विन्नं पब्बतानमन्तरं, एकस्मिञ्ञेव वा उमङ्गसदिसं महाविवरं. वनपत्थन्ति गामन्तं अतिक्कमित्वा मनुस्सानं अनुपचारट्ठानं, यत्थ न कसन्ति न वपन्ति. तेनेवस्स निद्देसे ‘‘वनपत्थन्ति दूरानमेतं सेनासनानं अधिवचन’’न्तिआदि वुत्तं.

अब्भोकासन्ति अच्छन्नं. आकङ्खमानो पनेत्थ चीवरकुटिं कत्वा वसति. पलालपुञ्जन्ति पलालरासिं. महापलालपुञ्जतो हि पलालं निक्कड्ढित्वा पब्भारलेणसदिसे आलये करोन्ति, गच्छगुम्बादीनम्पि उपरि पलालं पक्खिपित्वा हेट्ठा निसीदन्ति, तं सन्धायेतं वुत्तं. अप्पसद्दन्तिआदीसु वचनसद्देन विरहितत्ता अप्पसद्दं. नगरनिग्घोससद्देन चेव मिगपक्खिनिग्घोसेन च रहितत्ता अप्पनिग्घोसं. विजनवातन्ति अनुसञ्चरकजनस्स सरीरवातेन विरहितत्ता विजनवातं, ‘‘विजनवाद’’न्तिपि पाठो. सेनासनस्स अन्तो जनवादसद्देन रहितन्ति अत्थो. मनुस्सानं रहस्स किरियारहत्ता मनुस्सराहस्सेय्यकं, ततो ततो पटिनिवत्तित्वा सम्मदेव कम्मट्ठाने चित्तस्स लीयनतो पटिसल्लानसङ्खातस्स विवेकस्स भावनारामस्स अनुरूपत्ता पटिसल्लानसारुप्पं. भजतीति सम्बन्धो. अरञ्ञगतोतिआदीसु अरञ्ञं, रुक्खमूलञ्च ठपेत्वा अवसेसं सब्बम्पि सेनासनं सुञ्ञागारेन सङ्गहितं.

पल्लङ्कं आभुजित्वाति समन्ततो ऊरुबद्धासनं बन्धित्वा. उजुं कायं पणिधायाति उपरिमकायं उजुं ठपेत्वा, अट्ठारस पिट्ठिकण्टके कोटिया कोटिं पटिपादेत्वा. एवं निसिन्नस्स हि चम्ममंसनहारूनि न पणमन्ति, अथस्स तेसं अपणमनपच्चया खणे खणे वेदना न उप्पज्जन्ति, ततो चित्तं एकग्गं होति, कम्मट्ठानं वुद्धिं उपगच्छति. परिमुखं सतिं उपट्ठपेत्वाति कम्मट्ठानाभिमुखं सतिं पट्ठपेत्वा, मुखसमीपे वा कत्वा. तेनेवस्स निद्देसे ‘‘अयं सति उपट्ठिता होति सूपट्ठिता, नासिकग्गे वा मुखनिमित्ते वा’’ति (विभ. ५३७) वुत्तं. मुखनिमित्तन्ति चेत्थ उत्तरोट्ठस्स वेमज्झपदेसो, यत्थ नासिकावातो पटिहञ्ञति. अथ वा ‘‘परीति परिग्गहट्ठो, मुखन्ति निय्यानट्ठो, सतीति उपट्ठानट्ठो, तेन वुच्चति परिमुखं सति’’न्ति (पटि. म. १.१६४) वं पटिसम्भिदायं वुत्तनयेनपेत्थ अत्थो दट्ठब्बो. तत्रायं सङ्खेपत्थो ‘‘परिग्गहितनिय्यानं सतिं कत्वा’’ति.

अभिज्झं लोकेतिआदीसु अभिमुखं झायति चिन्तेतीति अभिज्झा, रागो. लुज्जनपलुज्जनट्ठेन लोको, पञ्चुपादानक्खन्धा. तेसु कामच्छन्दं विक्खम्भेत्वाति अत्थो. विक्खम्भनवसेनेव विगताभिज्झेन, न चक्खुविञ्ञाणादिसदिसेनाति अत्थो. चेतसाति चित्तेन, इत्थम्भूतो विहरतीति अत्थो. अभिज्झायाति अभिज्झातो. चित्तं परिसोधेतीति यथा नं सा मुञ्चित्वा न पुन गण्हाति, एवं परिमोचेतीति अत्थो. ब्यापज्जति इमिना चित्तं पूतिकुम्मासादयो विय पकतिं जहातीति ब्यापादो. विकारप्पत्तिया पदुस्सति, परं वा पदूसेति विनासेतीति पदोसो, उभयम्पेतं कोधस्सेवाधिवचनं. यस्मा चेतं सब्बकम्मट्ठानसाधारणवसेन देसीयति, तस्मा ‘‘सब्बपाणभूतहितानुकम्पी’’ति एवं मेत्तावसेन अवत्वा ‘‘अब्यापन्नचित्तो’’ति एत्तकमेव वुत्तं.

थिनं चित्तस्स गेलञ्ञं, मिद्धं चेतसिकानं. आलोकसञ्ञीति रत्तियम्पि दिवापि दिट्ठआलोकसञ्जाननसञ्ञाय समन्नागतो, ताय पन आलोकसञ्ञाय थिनमिद्धविनोदनस्स विसेसतो सतिसम्पजञ्ञं इच्छितब्बन्ति आह ‘‘सतो सम्पजानो’’ति.

अनुद्धतोति अविक्खित्तो तथा एव अज्झत्तं वूपसन्तचित्तो. तिण्णविचिकिच्छोति विचिकिच्छं अतिक्कमित्वा ठितो. अकथंकथी कुसलेसु धम्मेसूति अनवज्जधम्मेसु ‘‘कथं इमे, कथं इमे’’ति एवं पवत्तनतो कथंकथीसङ्खाताय विचिकिच्छाय विरहितो. एवं पञ्चनीवरणप्पहानं दस्सेत्वा इदानि यस्मा अप्पहीननीवरणस्स झानं न उप्पज्जति, न हि कामच्छन्दादीहि नानाविसयविक्खित्तचित्तं एकत्तारम्मणे समाधियति, न कामधातुसमतिक्कमनाय वा पटिपज्जति, तस्मा ‘‘सो इमे पञ्च नीवरणे पहाया’’तिआदि वुत्तं. तत्थ सोति यो यथावुत्तसीलादिगुणे पतिट्ठाय अरञ्ञादिअनुरूपसेनासनगतो अत्तनो चरियानुकुलकम्मट्ठाने लीनुद्धच्चरहिताय सातच्चकिरियाय उप्पादितुपचारज्झानेन पहीनपञ्चनीवरणो पठमज्झानाधिगमाय वायमति, सोति अत्थो.

चेतसो उपक्किलेसेति चित्तस्स अप्पभस्सरभावकरणे. पञ्ञाय दुब्बलीकरणेति यस्मा इमे नीवरणा उप्पज्जमाना अनुप्पन्नाय लोकियलोकुत्तराय पञ्ञाय उप्पज्जितुं न देन्ति, उप्पन्नाय पन लोकियअट्ठसमापत्तिया, अभिञ्ञाभूताय वा मूलं उपच्छिन्दित्वा पातेन्ति, तस्मा ‘‘पञ्ञाय दुब्बलीकरणा’’ति वुच्चन्ति. विविच्चेव कामेहीतिआदीसु कामेहीति वत्थुकामकिलेसकामेहि. विविच्चेवाति विविच्चित्वा विना हुत्वा, अपक्कमित्वाति अत्थो. नियमत्थेन पनेत्थ एव-कारेन झानपटिपक्खभूतानं कामानं परिच्चागेनेव पठमज्झानाधिगमो, अन्धकारपरिच्चागेनेव दीपप्पवत्ति वियाति दस्सेति. उत्तरपदेपि चेस एव-कारो आनेत्वा ‘‘विविच्चेव अकुसलेहि धम्मेही’’ति सम्बन्धितब्बो. न हि सक्का कामतो अञ्ञेहि नीवरणसङ्खातेहि अकुसलधम्मेहि अविविच्चापि झानं उपसम्पज्ज विहरितुं. पदद्वयेपि पन ‘‘विविच्चा’’ति इमिना कायविवेकादीसु, तदङ्गविवेकादीसु च तदङ्गनिस्सरणविवेकवज्जिता सब्बेपि विवेका इध अधिप्पेता. वत्थुकामविवेकवचनतो हि कायविवेको वुत्तो, किलेसकामेहि पन सेसाकुसलेहि च विवेकवचनतो चित्तउपधिविवेका, विक्खम्भनादिविवेका च वुत्ता. लोकुत्तरज्झानम्पि सङ्गहितत्ता दट्ठब्बं. एवमेतेन पदद्वयेन यथाक्कमं कामच्छन्दनीवरणसेसनीवरणविक्खम्भनादिको वुत्तो. एवं ओघादीसुपि यथारहं योजेतब्बं.

एत्तावता च पठमस्स झानस्स पहानङ्गं दस्सेत्वा इदानि सम्पयोगङ्गं दस्सेतुं ‘‘सवितक्कं सविचार’’न्तिआदि वुत्तं. तत्थ वितक्केन च विचारेन च सह वत्तति रुक्खो विय पुप्फेन, फलेन चाति इदं झानं ‘‘सवितक्कं सविचार’’न्ति वुच्चति. विवेकजन्ति एत्थ विवित्ति विवेको, नीवरणविगमोति अत्थो. विवित्तोति वा विवेको, नीवरणविवित्तो झानसम्पयुत्तधम्मरासीति अत्थो, तस्मा विवेकतो, तस्मिं वा विवेके जातन्ति विवेकजं. पीतिसुखन्ति एत्थ पीतीति अप्पनाप्पत्ता फरणापीति, सुखञ्च तंसम्पयुत्तं, इति अयञ्च पीति इदञ्च सुखं अस्स झानस्स, अस्मिं वा अत्थीति इदं झानं ‘‘पीतिसुख’’न्ति वुच्चति. अथ वा पीति च सुखञ्च पीतिसुखं, विवेकजं पीतिसुखं अस्स, अस्मिं वाति विवेकजं पीतिसुखं, एवं एकपदवसेन ‘‘विवेकजपीतिसुख’’न्ति वत्तब्बे निग्गहीतागमं कत्वा ‘‘विवेकजं पीतिसुख’’न्तिपि वत्तुं युज्जति. यथेव हि झानं, एवं पीतिसुखम्पि विवेकजमेव होतीति. पठमं झानन्ति गणनानुपुब्बतो पठमं, पठमं उप्पत्तितोपि पठमं. आरम्मणूपनिज्झानतो, पच्चनीकझापनतो वा झानं, इमिना नयेन उपरि ‘‘दुतियं झान’’न्तिआदीसु अत्थो वेदितब्बो. उपसम्पज्ज विहरतीति एवं पञ्चङ्गविप्पहीनं पञ्चङ्गसमन्नागतं तिविधकल्याणं दसलक्खणसम्पन्नं पठमं झानं अधिगन्त्वा तदनुरूपेन इरियापथविहारेन पवत्ततीति अत्थो. एत्थ च चित्तेकग्गता किञ्चापि ‘‘सवितक्कसविचार’’न्ति इमस्मिं पाठे न निद्दिट्ठा, तथापि विभङ्गे ‘‘झानन्ति वितक्को विचारो पीति सुखं चित्तस्सेकग्गता’’ति (विभ. ५६९) वुत्तत्ता अङ्गमेव.

एवं पठमज्झानाधिगमं दस्सेत्वा इदानि तदनन्तरं अधिगतपठमज्झानस्स तं आवज्जनसमापज्जनवुट्ठानाधिट्ठानपच्चवेक्खणसङ्खाताहि पञ्चहि वसीहि वसीभूतं कत्वा ततो वुट्ठाय तत्थ आसन्ननीवरणपच्चत्थिकताय चेव ओळारिकवितक्कविचारक्खोभसमङ्गिताय च दोसं दिस्वा निकन्तिं परियादाय वितक्कादिभेदोळारिकङ्गप्पहानाय, पीतिआदिसन्तङ्गपटिलाभाय च तदेव कम्मट्ठानं पुनप्पुनं मनसिकरोतो दुतियं झानं उप्पज्जति, तप्पादकञ्च लोकुत्तरज्झानं पुग्गलाधिट्ठानेन दस्सेतुं ‘‘वितक्कविचारानं वूपसमा’’तिआदिमाह. तत्थ वूपसमाति समतिक्कमा, दुतियज्झानक्खणे अपातुभावाति वुत्तं होति. अज्झत्तन्ति अत्तनि जातं, अत्तसन्ताने निब्बत्तन्ति अत्थो. सम्पसादनन्ति सद्धासङ्खातसम्पसादनयोगतो झानम्पि सम्पसादनं नीलवण्णयोगतो नीलवत्थं विय. एकोदिभावन्ति एत्थ वितक्कविचारेहि अनज्झारुळ्हत्ता एको अग्गो सेट्ठो उदेतीति एकोदि, समाधि. तं भावेति वड्ढेतीति दुतियज्झानं एकोदिभावं. सो पनायं एकोदि यस्मा चेतसो, न सत्तस्स, न जीवस्स, तस्मा एतं ‘‘चेतसो एकोदिभाव’’न्ति वुत्तं.

ननु चायं सद्धा पठमज्झानेपि अत्थि, अयञ्च एकोदिनामको समाधि, अथ कस्मा इदमेव एवं वुत्तन्ति? वुच्चते – इमस्मिञ्हि झाने वितक्कविचारक्खोभाभावेन बलवती सद्धा, समाधि च, तस्मा इदमेव एवं वुत्तन्ति. अवितक्कं अविचारन्ति भावनाय पहीनत्ता नत्थि एतस्मिं, एतस्स वा वितक्को विचारो, न ततियज्झानादि विय, चक्खुविञ्ञाणादि विय च अभावप्पत्तितो, तस्मा इमस्स ‘‘वितक्कविचारानं वूपसमा’’ति इदं कारणवचनन्ति दट्ठब्बं. समाधिजन्ति पठमज्झानसमाधितो, सम्पयुत्तसमाधितो वा जातं, वितक्कादिक्खोभाभावेन चेतस्स वण्णभणनत्थं इदमेव ‘‘समाधिज’’न्ति वुत्तं. उपसम्पज्ज विहरतीति एवं दुवङ्गविप्पहीनं तिवङ्गसमन्नागतं तिविधकल्याणादियुत्तं दुतियं झानं अधिगन्त्वा वुत्तनयेन वत्ततीति अत्थो.

एवं दुतियज्झानाधिगमं दस्सेत्वा इदानि तदनन्तरं अधिगतदुतियज्झानस्स तं वुत्तनयेनेव वसीभूतं कत्वा तत्थ आसन्नवितक्कविचारपच्चत्थिकताय चेव ओळारिकपीतङ्गसमङ्गिताय च दोसं दिस्वा निकन्तिं परियादाय तदोळारिकङ्गप्पहानाय सेससन्तङ्गपटिलाभाय तदेवारम्मणं पुनप्पुनं मनसिकरोतो ततियं झानं उप्पज्जति, तप्पादकञ्च लोकुत्तरं, तं दस्सेतुं ‘‘पीतिया च विरागा’’तिआदिमाह. तत्थ विरज्जनं विरागो, समतिक्कमो, तस्मा विरागा. च-कारेन वितक्कविचारानं वूपसमं सम्पिण्डेति ‘‘पीतिया च विरागा, वितक्कविचारानञ्च वूपसमा’’ति. इदञ्चेतस्स आगमनमग्गपरिदीपनत्थं, वण्णभणनत्थञ्च वुत्तं. उपेक्खको विहरतीति एत्थ उपपत्तितो इक्खति अपक्खपतिता हुत्वा पस्सतीति उपेक्खा, तत्रमज्झत्तता. ताय विसदाय पीतिविरागपदट्ठानाय थामगताय समन्नागतत्ता ततियज्झानसमङ्गी ‘‘उपेक्खको’’ति वुच्चति, वितक्कादिक्खोभाभावेन पनेसा एत्थेव परिब्यत्तकिच्चा जाता, न पठमज्झानादीसूति. सतो च सम्पजानोति पुग्गलाधिट्ठानेन सति च सम्पजञ्ञञ्च वुत्तं, इदञ्च सतिसम्पजञ्ञबलेनेव ठितं तंपीतिसहचरितं सुखं, ततो अपनीतं वच्छो विय बन्धनबलेन धेनुं पीतिं न उपगच्छति, इमस्मिञ्च सति अतिमधुरे सुखे योगिनो न सारज्जन्ति, नो अञ्ञथाति इमम्पि अत्थविसेसं दस्सेतुं इधेव वुत्तन्ति वेदितब्बं. सुखञ्च कायेन पटिसंवेदेतीति एत्थ किञ्चापि ततियज्झानसमङ्गिनो सुखपटिसंवेदनाभोगो नत्थि, एवं सन्तेपि यस्मा तस्स नामकायेन सम्पयुत्तं अतिपणीतं सुखं, तंसमुट्ठितेन तस्स अतिपणीतेन रूपेन रूपकायो फुट्ठो, यस्स फुट्ठत्ता झाना वुट्ठितोपि कायिकसुखं पटिसंवेदेय्य, तस्मा एतमत्थं दस्सेन्तो ‘‘सुखञ्च कायेन पटिसंवेदेती’’ति आह. यं तन्तिआदीसु न्ति यस्मा, यं झानहेतूति अत्थो. न्ति तं ततियज्झानसमङ्गिपुग्गलं बुद्धादयो अरिया आचिक्खन्ति पसंसन्ति. किन्ति? ‘‘उपेक्खको सतिमा सुखविहारी’’ति. एवं एकङ्गविप्पहीनं दुवङ्गसमन्नागतं तिविधकल्याणादियुत्तं ततियं झानं अधिगन्त्वा पवत्ततीति अत्थो. यं पन झानं विभङ्गे ‘‘झानन्ति उपेक्खा सति सम्पजञ्ञं सुखं चित्तस्सेकग्गता’’ति (विभ. ५९१) वुत्तं, तं सपरिक्खारं झानं दस्सेतुं परियायेन वुत्तं. उपनिज्झानलक्खणानं पन सुखचित्तेकग्गतानं वसेन दुवङ्गिकमेवेतं वेदितब्बं. यथाह – ‘‘दुवङ्गिकं झानं होती’’तिआदि (विभ. ६२४).

एवं ततियज्झानाधिगमं दस्सेत्वा इदानि तदनन्तरं अधिगतततियज्झानस्स तं वसीभूतं कत्वा ततो वुट्ठाय तत्थ वुत्तनयेन दोसं दिस्वा निकन्तिं परियादाय ओळारिकसुखङ्गप्पहानाय, उपेक्खेकग्गतासङ्खातसेससन्तङ्गपटिलाभाय च तदेव निमित्तं मनसिकरोतो चतुत्थं झानं उप्पज्जति, तप्पादकञ्च लोकुत्तरं, तं पुग्गलाधिट्ठानेन दस्सेतुं ‘‘सुखस्स च पहाना’’तिआदिमाह. तत्थ सुखस्स च पहाना दुक्खस्स च पहानाति कायिकस्स सुखस्स, दुक्खस्स च पहाना. पुब्बेवाति तञ्च खो पुब्बेव, न चतुत्थज्झानक्खणेति अत्थो. सोमनस्सदोमनस्सानं अत्थङ्गमाति चेतसिकस्स सुखस्स, दुक्खस्स च पुब्बेव पहाना. कदा पन तेसं पहानं होतीति? चतुन्नं झानानं उपचारक्खणे. दुक्खदोमनस्ससुखसोमनस्सानि हि यथाक्कमं पठमादिचतुन्नं झानानं उपचारक्खणे एव पहीयन्ति. यदि एवं, कस्मा पनेस ‘‘विविच्चेव…पे… पठमं झानं उपसम्पज्ज विहरति, एत्थुप्पन्नं दुक्खिन्द्रियं अपरिसेसं निरुज्झति…पे… चतुत्थं झानं उपसम्पज्ज विहरति, एत्थुप्पन्नं सोमनस्सिन्द्रियं अपरिसेसं निरुज्झती’’ति (सं. नि. ५.५१०) एवं झानेस्वेव निरोधो वुत्तोति? अतिसयनिरोधस्स वुत्तत्ता. उपचारक्खणेसु हि यो निरोधो, सो निरोधो एव, नातिसयनिरोधो, सो पन झानक्खणेसु एव. ततो एव हि तत्थ तत्थ अपरिसेसग्गहणं कतन्ति, तत्थ तत्थ पन पहीनापि एता वेदना एत्थ दुविञ्ञेय्यलक्खणाय अदुक्खमसुखाय वेदनाय दुक्खादिब्यतिरेकेन सुखग्गहणत्थं, वण्णभणनत्थञ्चस्स झानस्स समाहटा, पच्चयदस्सनत्थञ्चस्स. यथाह – ‘‘चत्तारो खो, आवुसो, पच्चया अदुक्खमसुखाय चेतोविमुत्तिया समापत्तिया, इधावुसो, भिक्खु सुखस्स च पहाना’’तिआदि (म. नि. १.४५८).

उपेक्खासतिपारिसुद्धिन्ति तत्रमज्झत्ततासङ्खाताय उपेक्खाय जनितसतिया पारिसुद्धि. निरुपक्लेसताय हि तं परिसुद्धत्तं. न केवलञ्चेत्थ उपेक्खाय सति एव परिसुद्धा, अपिच खो सब्बेपि सम्पयुत्तधम्मा, सतिसीसेन पनायं देसना कताति. उपसम्पज्ज विहरतीति एवं एकङ्गविप्पहीनं दुवङ्गसमन्नागतं तिविधकल्याणादियुत्तं चतुत्थं झानं अधिगन्त्वा तदनुरूपेन इरियापथविहारेन पवत्ततीति अत्थो.

एवं रूपावचरलोकुत्तरचतुक्कज्झानं दस्सेत्वा इदानि अरूपावचरज्झानं दस्सेन्तो यं तत्थ पठमं, एवं अधिगतरूपावचरचतुत्थज्झानस्स करजरूपे दण्डादानादीनञ्चेव चक्खुरोगादिआबाधानञ्च वसेन दिट्ठादीनवस्स करजरूपस्स समतिक्कमाय आकासकसिणविरहितेसु नवसु कसिणेसु अञ्ञतरस्मिं चतुत्थं झानं उप्पादेत्वा तस्सारम्मणभूतं कसिणपटिभागरूपम्पि करजरूपपटिभागताय, अरञ्ञे सप्पानुबन्धस्स भयेन पलायतो रज्जुतालपण्णादिं सप्पपटिभागताय विय समतिक्कमितुकामस्स पञ्चहाकारेहि तं झानं वसीभूतं कत्वा ततो वुट्ठाय तत्थ निब्बेजनीयरूपपटिभागारम्मणताय, आसन्नसोमनस्सपच्चत्थिकताय च दोसं दिस्वा निकन्तिं परियादाय अङ्गेसु समतिक्कमितब्बाभावेन आरम्मणसमतिक्कमभूतं आकासानञ्चायतनं सन्ततो मनसिकरित्वा चक्कवाळपरियन्तं वा यत्तकं वा इच्छति, तत्तकं कसिणं पत्थरित्वा वा कसिणं अमनसिकरित्वा तेन फुट्ठोकासं ‘‘आकासो आकासो’’ति वा ‘‘अनन्तो आकासो’’ति वा मनसिकारेन कसिणं उग्घाटेत्वा वा तं कसिणुग्घाटिमाकासनिमित्तं ‘‘आकासो’’ति पुनप्पुनं मनसिकरोतो आकासानञ्चायतनं उप्पज्जति, तं ताव दस्सेतुं ‘‘सब्बसो रूपसञ्ञानं समतिक्कमा’’तिआदिमाह.

तत्थ सब्बसोति सब्बाकारेन, सब्बासं वा अनवसेसानन्ति अत्थो. रूपसञ्ञानन्ति सञ्ञासीसेन वुत्तानं कुसलविपाककिरियवसेन पञ्चदसरूपावचरज्झानानञ्चेव तदारम्मणानञ्च. रूपज्झानम्पि हि ‘‘रूपे सञ्ञा रूपसञ्ञा’’ति एवं सञ्ञासीसेन वुच्चति, तदारम्मणकसिणम्पि रूपन्ति सञ्ञा नाममस्साति ‘‘रूपसञ्ञ’’न्ति वुच्चति. समतिक्कमाति विरागा, निरोधा च. विभङ्गे पन सञ्ञासु समतिक्कन्तासु आरम्मणं समतिक्कन्तमेव होतीति ‘‘समापन्नस्स वा उपपन्नस्स वा दिट्ठधम्मसुखविहारिस्स वा’’तिआदिना (विभ. ६०२) सञ्ञानमेव समतिक्कमो वुत्तो, आरम्मणे अविरत्तस्स सञ्ञासमतिक्कमो नत्थेवाति तं समतिक्कमवसेनापि अत्थवण्णना कातब्बाव.

पटिघसञ्ञानं अत्थङ्गमाति चक्खादीनं वत्थूनं, रूपादीनञ्च आरम्मणानं पटिघातेन समुप्पन्ना द्विपञ्चविञ्ञाणसञ्ञा पटिघसञ्ञा, तासं अत्थङ्गमा. किञ्चापि ता रूपावचरज्झानसमापन्नस्सापि न सन्ति, अथ खो न पहीनत्ता न सन्ति. न हि रूपविरागाय रूपावचरभावना संवत्तति, रूपायत्ताव एतासं पवत्ति, अयं पन भावना रूपविरागाय संवत्तति, तस्मा ता एत्थ पहीनाति वत्तुं वट्टति. नानत्तसञ्ञानं अमनसिकाराति नानत्ते गोचरे पवत्तानं, नानत्तानं वा मनोविञ्ञाणधातुवसेन पवत्तानञ्च चतुचत्तालीसकामावचरसञ्ञानं अमनसिकारा अनावज्जना. एत्थ च रूपपटिघसञ्ञानं इमिना झानेन निब्बत्तभवेपि अनुप्पत्तितो ‘‘समतिक्कमा अत्थङ्गमा’’ति एवं अभावो एव वुत्तो. ‘‘नानत्तसञ्ञानं अमनसिकारा’’ति अट्ठकामावचरकुसलानं नवकिरियानं दसाकुसलानं वसेन सत्तवीसतिसञ्ञानं अरूपभवेपि मनसिकारेन उप्पत्तिसम्भवतो तासं अमनसिकारा इच्चेव वुत्तन्ति वेदितब्बं.

अनन्तो आकासोति एत्थ नास्स उप्पादन्तो वा वयन्तो वा पञ्ञायतीति अनन्तो. आकासोति कसिणुग्घाटिमाकासो वुच्चति, मनसिकारवसेनपेत्थ अनन्तता वेदितब्बा. तेनेव विभङ्गे वुत्तं ‘‘तस्मिं आकासे चित्तं ठपेति…पे… अनन्तं फरति, तेन वुच्चति अनन्तो आकासो’’ति (विभ. ६०५). इदं पनस्स भावनाकारदस्सनं. आकासानञ्चायतनन्ति एत्थ नास्स अन्तोति अनन्तं आकासमेव अनन्तं आकासानन्तं, आकासानन्तमेव आकासानञ्चं, तदेव आकासानञ्चं अधिट्ठानट्ठेन, सञ्जातिसमोसरणट्ठेन च आयतनं, तं आरम्मणमस्स ससम्पयुत्तधम्मस्स झानस्साति आकासानञ्चायतनं. तं उपसम्पज्ज वुत्तनयेन विहरतीति अत्थो.

एवं आकासानञ्चायतनाधिगमं दस्सेत्वा इदानि यं तदनन्तरं अधिगतपठमारुप्पस्स तं वसीभूतं कत्वा तत्थ आसन्नरूपज्झानपच्चत्थिकताय, रूपपटिभागाकासारम्मणताय च दोसं दिस्वा निकन्तिं परियादाय तं समतिक्कमाय आकासं फरित्वा पवत्तं विञ्ञाणं ‘‘अनन्तं विञ्ञाण’’न्ति पुनप्पुनं मनसिकरोतो विञ्ञाणञ्चायतनं उप्पज्जति, तं दस्सेतुं ‘‘सब्बसो आकासानञ्चायतनं समतिक्कम्मा’’तिआदि वुत्तं. तत्थ पुब्बे वुत्तनयेन झानम्पि आकासानञ्चायतनं आरम्मणम्पि. आरम्मणम्पि हि पुरिमनयेन आकासानञ्चञ्च तं पठमारुप्पस्स आरम्मणत्ता वुत्तनयेन आयतनञ्चाति ‘‘आकासानञ्चायतन’’न्ति वुच्चति. इति उभयस्सापि अप्पवत्तिकरणेन, अमनसिकरणेन च एकज्झं कत्वा ‘‘आकासानञ्चायतनं समतिक्कम्मा’’ति इदं वुत्तन्ति वेदितब्बं.

अनन्तं विञ्ञाणन्ति तञ्ञेव पठमारुप्पविञ्ञाणं आकासं अनन्ततो फरित्वा पवत्तं ‘‘अनन्तं विञ्ञाण’’न्ति एवं मनसिकरोतोति वुत्तं होति, मनसिकारवसेन वा अनन्तं. विभङ्गेपि हि ‘‘अनन्तं फरती’’ति (विभ. ६१०) वुत्तं. विञ्ञाणञ्चायतनन्ति एत्थ वुत्तनयेन अनन्तमेव आनञ्चं, विञ्ञाणञ्च तं आनञ्चञ्चाति विञ्ञाणानन्तन्ति वत्तब्बे रुळ्हितो ‘‘विञ्ञाणञ्च’’न्ति वुत्तं, तदेव आयतनमारम्मणमस्साति विञ्ञाणञ्चायतनं. सेसं वुत्तनयमेव.

एवं विञ्ञाणञ्चायतनं दस्सेत्वा इदानि यं तदनन्तरं अधिगतदुतियारुप्पस्स तं वसीभूतं कत्वा तत्थ आसन्नाकासानञ्चायतनपच्चत्थिकताय, तदारम्मणताय च दोसं दिस्वा निकन्तिं परियादाय तं समतिक्कमाय पठमारुप्पविञ्ञाणाभावं ‘‘नत्थि नत्थी’’ति वा ‘‘सुञ्ञं सुञ्ञ’’न्ति वा ‘‘विवित्तं विवित्त’’न्ति वा पुनप्पुनं मनसिकरोतो आकिञ्चञ्ञायतनं उप्पज्जति, तं दस्सेतुं ‘‘सब्बसो’’तिआदिमाह. इधापि वुत्तनयेन झानस्स, तदारम्मणस्स च विञ्ञाणञ्चायतनस्स समतिक्कमोव वेदितब्बो. नत्थि किञ्चीति ‘‘नत्थि नत्थि, सुञ्ञं सुञ्ञं, विवित्तं विवित्त’’न्ति एवं मनसिकरोतोति अत्थो.

आकिञ्चञ्ञायतनन्ति एत्थ नास्स किञ्चनन्ति अकिञ्चनं, अन्तमसो भङ्गमत्तम्पिस्स अवसिट्ठं नत्थीति वुत्तं होति, अकिञ्चनस्स भावो आकिञ्चञ्ञं, आकासानञ्चायतनविञ्ञाणापगमस्सेतं अधिवचनं, आकिञ्चञ्ञं आयतनमारम्मणमस्साति आकिञ्चञ्ञायतनं. सेसं सुविञ्ञेय्यमेव.

एवं आकिञ्चञ्ञायतनाधिगमं दस्सेत्वा इदानि यं तदनन्तरं अधिगतततियारुप्पस्स तं वसीभूतं कत्वा तत्थ आसन्नविञ्ञाणञ्चायतनपच्चत्थिकताय दोसं दिस्वा निकन्तिं परियादाय तं समतिक्कमाय तदेव आकिञ्चञ्ञायतनं ‘‘सन्तं सन्त’’न्ति पुनप्पुनं मनसिकरोतो नेवसञ्ञानासञ्ञायतनं उप्पज्जति, तं दस्सेतुं ‘‘सब्बसो’’तिआदिमाह. तत्थ नेवसञ्ञानासञ्ञायतनन्ति ओळारिकाय सञ्ञाय अभावतो, सुखुमाय च भावतो नेवस्स ससम्पयुत्तधम्मस्स झानस्स सञ्ञा नासञ्ञाति नेवसञ्ञानासञ्ञं, तदेव धम्मायतनमनायतनपरियापन्नत्ता आयतनन्ति नेवसञ्ञानासञ्ञायतनं.

अथ वा यायमेत्थ सञ्ञा, सा पटुसञ्ञाकिच्चं कातुं असमत्थताय नेवसञ्ञा, सङ्खारावसेससुखुमभावेन विज्जमानत्ता नासञ्ञाति नेवसञ्ञानासञ्ञा, नेवसञ्ञानासञ्ञा च सा सम्पयुत्तधम्मानं अधिट्ठानट्ठेन आयतनञ्चाति नेवसञ्ञानासञ्ञायतनं. न केवलञ्चेत्थ सञ्ञाव एदिसी, अपि तु फस्सोपि नेवफस्सो नाफस्सो, चित्तम्पि नेवचित्तं नाचित्तं, एवं सेससम्पयुत्तधम्मापि, सञ्ञासीसेन पनायं देसना कताति वेदितब्बा. तत्थ सङ्खारावसेससुखुमभावेनाति अच्चन्तसुखुमभावप्पत्तसङ्खारभावेन. सेसं वुत्तनयमेव.

अयं पनेत्थ आदितो पट्ठाय पिण्डत्थप्पकासना – ‘‘इध भिक्खु पातिमोक्खसंवरसंवुतो’’तिआदिना सासने लोकियलोकुत्तरज्झाननिब्बत्तकपुग्गलस्स पतिट्ठाभूतसीलेसु पातिमोक्खसंवरसीलविसुद्धिं उपदिसति. ‘‘विहरती’’ति इमिना तदनुरूपविहारसमङ्गिभावं. ‘‘आचारगोचरसम्पन्नो’’ति इमिना आजीवपारिसुद्धिसीलं, तदुपकारके च धम्मे. ‘‘अणुमत्तेसू’’तिआदिना यथावुत्तसीलेहि अचवनं, तेसञ्च अनवसेसतो समादानं. ‘‘इन्द्रियेसु गुत्तद्वारो’’ति इमिना इन्द्रियसंवरसीलं. ‘‘भोजने मत्तञ्ञू’’ति इमिना पच्चयसन्निस्सितसीलं, सन्तोसादिगुणञ्च. ‘‘पुब्बरत्तापररत्त’’न्तिआदिना सीलधुतङ्गेसु पतिट्ठितस्स भावनारामस्स तदुपकारके धम्मे. ‘‘बोधिपक्खिकान’’न्तिआदिना पटिपत्तिया निब्बेधभागियतं. ‘‘सो अभिक्कन्ते’’तिआदिना यथावुत्तगुणानं अपरिहानाय, वक्खमानानञ्च पटिलाभाय सतिसम्पयोगं. ‘‘सो विवित्त’’न्तिआदिना भावनानुरूपसेनासनपरिग्गहं. ‘‘सो अरञ्ञगतो’’तिआदिना झानभावनारम्भप्पकारं. ‘‘सो अभिज्झ’’न्तिआदिना झानभावनाभियोगेन पहीनपञ्चनीवरणस्स उपचारज्झानुप्पत्तिं. ‘‘सो इमे पञ्च नीवरणे’’तिआदिना तस्स उपरूपरि वायमतो रूपारूपज्झानुप्पत्तिक्कमं उपदिसति. अयं तावेत्थ पदत्थो.

धम्मभेदो पनेत्थ विभङ्गनये पाकटो भविस्सति. तीसु हि नयेसु महग्गतलोकुत्तरा कुसलविपाककिरियचित्तसम्पयुत्ता वितक्कविचारपीतिसुखउपेक्खाएकग्गतासङ्खाता झानधम्मा नानानयेहि विभत्ता, झानसम्पयुत्ता पन सेसकामावचरधम्माव इध सङ्गहिता. किञ्चापि पनेत्थ पातिमोक्खसंवरसीलादयोपि वुत्ता, तथापि ते झानानं पुब्बभागप्पटिपत्तिदस्सनवसेन चेव झानसम्पयुत्तधम्मवसेन च वुत्ता, इध पन न सङ्गहिताति वेदितब्बा.

पञ्हापुच्छके पन सिया कुसला, सिया अब्याकता, तीणि झानानि सुखाय वेदनाय सम्पयुत्ता, चतुत्थं अदुक्खमसुखाय वेदनाय सम्पयुत्तं, उपेक्खा पनेत्थ वेदना न वत्तब्बा, सिया विपाका, सिया विपाकधम्मधम्मा, पठमज्झानं वितक्कविचारवज्जितं सवितक्कसविचारं, वितक्को पनेत्थ अवितक्कविचारमत्तो, विचारो न वत्तब्बो, तीणि झानानि अवितक्कअविचारा, द्वे झानानि पीतिवज्जितानि पीतिसहगतानि, तीणि सुखवज्जितानि सुखसहगतानि, चतुत्थं उपेक्खावज्जितं उपेक्खासहगतं, ततियज्झाने सुखं, उपेक्खा च इध न वत्तब्बं…पे… सिया महग्गता, सिया अप्पमाणा, तीणि सिया अप्पमाणारम्मणा, सिया न वत्तब्बा, चतुत्थं तिधापि न वत्तब्बञ्च, तीणि सिया मग्गहेतुका, सिया मग्गाधिपतिनो, सिया न वत्तब्बा, चतुत्थं तिधापि न वत्तब्बञ्च…पे… पीति बहिद्धारम्मणानि, चतुत्थं तिधापि न वत्तब्बञ्च…पे… अनिदस्सनअप्पटिघा न हेतू…पे… नोचित्तचेतसिका अरणाति. सेसं सुविञ्ञेय्यमेव. पाळिमुत्तनयो पनेत्थ नत्थि, इतो परं पन एत्तकम्पि अवत्वा विज्जमानट्ठाने एव वक्खाम.

झानविभङ्गमातिकत्थवण्णना निट्ठिता.

अप्पमञ्ञाविभङ्गमातिकत्थवण्णना

अप्पमञ्ञाविभङ्गमातिकाय पन अत्थतो ताव – चतस्सो अप्पमञ्ञायोतिआदीसु फरणअप्पमाणवसेन अप्पमञ्ञायो. एता हि आरम्मणवसेन अप्पमाणे वा सत्ते फरन्ति, एकसत्तम्हि वा अनवसेसफरणवसेन अप्पमाणतो फरन्तीति एवं फरणअप्पमाणवसेन ‘‘अप्पमञ्ञायो’’ति वुच्चन्ति, सत्त अप्पमाणवसेनापि वत्तुं वट्टति. मेत्तासहगतेनाति मेत्ताय समन्नागतेन. एकं दिसन्ति पुरत्थिमादीसु चतूसु दिसासु यं किञ्चि एकं दिसं, तंदिसापरियापन्नसत्तफरणवसेन चेतं वुत्तं. फरित्वाति फुसित्वा आरम्मणं कत्वा. विहरतीति पवत्तेति. तथा दुतियन्तिआदीसु. यथा एकं दिसं फरित्वा, तथेव तदनन्तरं दुतियं, ततियं, चतुत्थञ्चाति अत्थो. इति उद्धमधो तिरियन्ति एतेनेव नयेन उपरिमं दिसं, हेट्ठिमं दिसं, अनुदिसञ्च अनुक्कमेन मेत्तासहगतेन चेतसा फरित्वा विहरतीति अत्थो. एत्तावता एकमेकं दिसं परिग्गहेत्वा ओधिसो मेत्ताफरणतं दस्सितं.

सब्बधीतिआदि पन अनोधिसो दस्सनत्थं वुत्तं. तत्थ सब्बधीति सब्बत्थ. सब्बत्ततायाति सब्बेसु हीनमज्झिमुक्कट्ठमित्तसपत्तमज्झत्तादिप्पभेदेसु अत्तताय, तेसु विभागं अकत्वा अत्तसमतायाति वुत्तं होति. अथ वा सब्बत्ततायाति सब्बेन चित्तभावेन, ईसकम्पि बहि अविक्खेपमानोति अत्थो. सब्बावन्तन्ति सब्बसत्तवन्तं, सब्बसत्तयुत्तन्ति अत्थो. लोकन्ति सत्तलोकं. पुन ‘‘मेत्तासहगतेना’’ति इदं ‘‘विपुलेना’’तिआदीहि विसेसनेहि सम्बन्धदस्सनवसेन वा वुत्तं, निगमनवसेन वा. तत्थ फरणवसेन विपुलता वेदितब्बा. भूमिवसेन पन महग्गतता. पगुणवसेन, अप्पमाणसत्तारम्मणवसेन च अप्पमाणता. ब्यापादपच्चत्थिकप्पहानेन अवेरता. दोमनस्सप्पहानेन निद्दुक्खता, सङ्खतता, अब्यापज्जता च दट्ठब्बा. एवं करुणासहगतेनातिआदीसुपि अत्थो वेदितब्बोति अयं तावेत्थ पदत्थो.

धम्मभेदो पनेत्थ सुविञ्ञेय्योव. विभङ्गनयेन पन तीसु रूपावचरकुसलविपाककिरियाचित्तेसु सम्पयुत्ता सत्तेसु मेत्तादिब्रह्मविहारभूता अदोसो करुणा मुदिता तत्रमज्झत्तताति चत्तारो धम्मा नानानयेहि विभत्ता, तंसम्पयुत्ता पन कामावचरभूता च एता इध न गहिता. अरूपावचरलोकुत्तरेसु पनेता अप्पमञ्ञा नत्थेवाति. पञ्हापुच्छके पनेता ताव सिया कुसला, सिया अब्याकता. तिस्सो सुखाय, चतुत्था अदुक्खमसुखाय वेदनाय सम्पयुत्ता. विपाकत्तिके तिधापि, उपेक्खा अवितक्कअविचारा, सेसा तिधापि, महग्गताव, परित्तारम्मणअतीतारम्मणत्तिकेसु न वत्तब्बाव, बहिद्धारम्मणाव, अनिदस्सनअप्पटिघाव, मेत्ता हेतु, सेसा न हेतू, नो चित्ता, चेतसिका, रूपावचरा, सउत्तराव. सेसं सुविञ्ञेय्यमेवाति.

अप्पमञ्ञाविभङ्गमातिकत्थवण्णना निट्ठिता.

सिक्खापदविभङ्गमातिकत्थवण्णना

सिक्खापदविभङ्गमातिकाय पन अत्थतो ताव – सिक्खापदानीति सिक्खितब्बपदानि, सिक्खाकोट्ठासाति अत्थो. अपिच सब्बेपि कुसला धम्मा सिक्खितब्बतो सिक्खा, तासं पतिट्ठानट्ठेन पदं, पञ्चसु पन सीलङ्गेसु यं किञ्चि अङ्गं. पाणातिपातादीसु पाणस्स अतीव पातो पाणातिपातो, पाणवधोति अत्थो. पाणोति चेत्थ वोहारतो सत्तो, परमत्थतो जीवितिन्द्रियं, तस्मिं पन पाणे पाणसञ्ञिनो जीवितिन्द्रियुपच्छेदकउपक्कमसमुट्ठापिका कायवचीद्वारानं अञ्ञतरद्वारप्पवत्ता वधकचेतना पाणातिपातो, तस्मा पाणातिपाता. वेरमणीति विरति, सा एव वुत्तनयेन सिक्खापदन्ति वेरमणिसिक्खापदं. अदिन्नन्ति न दिन्नं, परपरिग्गहितं, परपरिग्गहितस्स अदिन्नस्स आदानं अदिन्नादानं. परस्स हरणं थेय्यं चोरिकाति वुत्तं होति. अत्थतो पन परपरिग्गहिते तथासञ्ञिनो तदादायकउपक्कमसमुट्ठापिका थेय्यचेतना अदिन्नादानं. कामेसूति वत्थुकामेसु. मिच्छाचाराति किलेसकामवसेन लामकाचारा, पुरिसस्स मातुरक्खितादिसङ्खातासु, इत्थिया अत्तनो नियमितपुरिसतो परपुरिससङ्खातेसु च अगमनीयट्ठानेसु वीतिक्कमाचाराति वुत्तं होति. अत्थतो पन अगमनीयवत्थूसु मग्गेनमग्गप्पटिपादनोपक्कमसमुट्ठापिका, अधिवासनाकारप्पवत्ता वा मेथुनचेतना कामेसुमिच्छाचारो. मुसाति अभूतं अतच्छं वत्थु, वादोति तस्स अभूततं ञत्वाव भूततो तच्छतो विञ्ञापनं. लक्खणतो पन अतथं वत्थुं ञत्वा तथतो परं विञ्ञापेतुकामस्स अत्थभञ्जककायवचीपयोगसमुट्ठापिका चेतना मुसावादो. सुराति पिट्ठसुरा पूवसुरा ओदनसुरा किण्णपक्खित्ता सम्भारसंयुत्ताति पञ्च सुरा. मेरयन्ति पुप्फासवो फलासवो गुळासवो मध्वासवो सम्भारसंयुत्तोति पञ्च आसवा. तदुभयम्पि मदनीयट्ठेन मज्जं, याय चेतनाय तं मज्जं पिवति, सा पमादकारणत्ता पमादट्ठानं, तस्मा सुरामेरयमज्जपमादट्ठाना. सेसं सुविञ्ञेय्यमेवाति अयं तावेत्थ पदत्थो.

धम्मभेदो पन विभङ्गनये पाकटो भविस्सति. एवं उपरिपि. विभङ्गनयेसु चेत्थ सुत्तन्तभाजनीयं नत्थि, अभिधम्मभाजनीये पनेतानि पञ्च सिक्खापदानि कामावचरकुसलचित्तसम्पयुत्तानं विरतीनं वसेन नानप्पकारतो पठमवारे विभत्तानि, तथा दुतियवारे चेतनावसेन, विरतिचेतनासम्पयुत्ता पनेत्थ धम्मा न सिक्खापदानि, सिक्खापदसम्पयुत्ता पन होन्ति, तथा ततियनये फस्सादीनं सब्बेसं धम्मानं वसेन नानप्पकारतो विभत्ताति.

पञ्हापुच्छके पन चेतनाय, फस्सादीनञ्च परियायसिक्खापदत्ता निप्परियायसिक्खापदभूतानं विरतीनं वसेनेव विभत्तानि. तत्थ हि पञ्च सिक्खापदानि कुसला एव, सिया सुखाय, सिया अदुक्खमसुखाय सम्पयुत्ता…पे… परित्तारम्मणाव, पच्चुप्पन्नारम्मणाव, बहिद्धारम्मणाव, अनिदस्सनअप्पटिघाव, न हेतू, सहेतुका, नो चित्ता, चेतसिका, कामावचरा, सउत्तराव, अरणावाति. एत्थ च यानि सिक्खापदानि सत्तारम्मणानि वुत्तानि, तानि च विरतिसभावत्ता यस्मा ‘‘सत्तो’’ति सङ्खं गते परित्तधम्मे एव पच्चुप्पन्ने एव धम्मे आरम्मणं करोन्ति, तस्मा परित्तारम्मणाति च वुत्ताति वेदितब्बा. इदानि विरमितब्बपाणातिपातादीनं –

धम्मकम्मपथालम्ब-वेदनामूलकम्मतो;

सावज्जङ्गादितो ञेय्यो, पाळिमुत्तविनिच्छयो.

तत्थ धम्मतो ताव – पञ्चपेते पाणातिपातादयो चेतनासभावाव होन्ति. कम्मपथतो पञ्च कम्मपथाव. आरम्मणतो पन पाणातिपातो जीवितिन्द्रियारम्मणो, अदिन्नादानं सत्तारम्मणं, सङ्खारारम्मणं वा, तथा मुसावादो, मिच्छाचारो इत्थिपुरिसारम्मणो, सुरापानं सङ्खारारम्मणं. वेदनातो पन पाणातिपातो दुक्खवेदनो, अदिन्नादानं तिवेदनं, तथा मुसावादो, मिच्छाचारो पन सुखमज्झत्तवसेन द्विवेदनो, तथा सुरापानं. मूलतो पन पठमो दोसमोहमूलो, दुतियं सिया लोभमोहमूलं, सिया दोसमोहमूलं, तथा मुसावादो, मिच्छाचारो पन लोभमोहमूलोव, तथा सुरापानं. कम्मतो पनेत्थ मुसावादो वचीकम्मं, सेसा कायकम्ममेव.

सावज्जतो पन पाणातिपातो ताव अमनुस्सके पाणे अप्पसावज्जो, मनुस्सके महासावज्जो. तेसु च खुद्दकसरीरे अप्पसावज्जो, महासरीरे महासावज्जो. कस्मा? पयोगमहन्तताय. पयोगसमत्तेपि अप्पगुणे अप्पसावज्जो, महागुणे महासावज्जो. सरीरगुणानं समभावे सति किलेसानं, उपक्कमानञ्च मुदुतिब्बताय अप्पमहासावज्जो होति, खीणासवे पन महासावज्जतरोति. अदिन्नादानं वत्थुनो हीनप्पणीतताय चेव गुणविरहिततब्बन्तसन्तकताय च. तत्थापि तं तं उपादायुपादाय च अप्पमहासावज्जं, खीणासवसन्तके महासावज्जतरन्ति वेदितब्बं. मिच्छाचारो दुस्सीलसीलवन्तवत्थुवीतिक्कमनेन. तत्थापि तं तं उपादायुपादाय च अप्पमहासावज्जो, खीणासववत्थुवीतिक्कमने महासावज्जतरोति च वेदितब्बो. मुसावादो यमत्थं भञ्जति, तस्स अप्पमहन्ततं, वत्थुसामिनो गुणविरहिततं, तब्बन्ततञ्च उपादायुपादाय अप्पमहासावज्जो होति. अपिच अत्तनो सन्तकं अदातुकामताय, हसाधिप्पायेन वा ‘‘नत्थेत’’न्तिआदिनयप्पवत्तो अप्पसावज्जो, अदिट्ठं ‘‘दिट्ठ’’न्तिआदिना कूटसक्खिआदिभावेन वा पवत्तो महासावज्जो, मुसा वत्वा पन सङ्घभेदने महासावज्जतरो. सुरापानं बिन्दुमत्ततो पट्ठाय तं तं उपादायुपादाय अप्पसावज्जं, बहुके महासावज्जं, कायविकारजननपहोनकपाने पन महासावज्जतरमेव.

अङ्गादितो पन पाणातिपातस्स पाणो पाणसञ्ञिता वधकचित्तं उपक्कमो तेन मरणन्ति पञ्च अङ्गानि. साहत्थिको आणत्तिको निस्सग्गिको थावरो विज्जामयो इद्धिमयोति छ पयोगा. अदिन्नादानस्स परपरिग्गहितता तथासञ्ञिता थेय्यचित्तं उपक्कमो तेन हरणन्ति पञ्च अङ्गानि. साहत्थिकादयो छ एव पयोगा. ते च खो यथानुरूपं थेय्यावहारादीनं वसेन पवत्ता. मिच्छाचारस्स अगमनीयवत्थुता सेवनचित्तं मग्गेन मग्गप्पटिपत्तीति तीणि अङ्गानि. साहत्थिको एकोव पयोगो. एवं सेसानम्पि पयोगो वेदितब्बो. मुसावादस्स अतथं वत्थु, विसंवादनचित्तं, तज्जो वायामो, परस्स तदत्थविजाननन्ति चत्तारि अङ्गानि. सुरापानस्स सुरादीनं अञ्ञतरता अज्झोहरणन्ति द्वे अङ्गानीति.

एवं पाणातिपातादीनं धम्मादितो विनिच्छयं ञत्वा इदानि पाणातिपातावेरमणिआदीनं पञ्चन्नम्पि –

धम्मकम्मपथालम्ब-समादानपयोगतो;

खण्डतो च विजानीयो, पाळिमुत्तविनिच्छयो.

तत्थ धम्मकम्मपथतो विनिच्छयो वुत्तनयोव. आरम्मणतो पनेतानि जीवितिन्द्रियादितंतंवीतिक्कमितब्बवत्थारम्मणानि. समादानतो एकस्स सन्तिके वा सयमेव वा ‘‘पञ्च सीलानि अधिट्ठहामी’’ति एकतो वा पाटिएक्कं वा समादियन्तेन एतानि समादिन्नानेव होन्ति. पयोगतो पन सब्बानिपि साहत्थिकपयोगानेव. खण्डतो गहट्ठा यं यं वीतिक्कमन्ति, तं तदेव खण्डं होति, नेतरे. गहट्ठा अनिबद्धसीला होन्ति, यं यं सक्कोन्ति, तं तदेव गोपेन्ति. सामणेरानं पन एकस्मिं वीतिक्कमिते सब्बानिपि भिज्जन्तीति एवं विजानीयो पाळिमुत्तविनिच्छयो.

सिक्खापदविभङ्गमातिकत्थवण्णना निट्ठिता.

पटिसम्भिदाविभङ्गमातिकत्थवण्णना

पटिसम्भिदाविभङ्गमातिकाय अत्थतो ताव – चतस्सो पटिसम्भिदाति चत्तारो पभेदा. निद्देसे पन ‘‘अत्थे ञाणं अत्थप्पटिसम्भिदा’’तिआदिना (विभ. ७१८) ञाणवसेन निद्दिट्ठत्ता ञाणस्सेव, न अञ्ञस्स कस्सचीति वेदितब्बं. अत्थपटिसम्भिदाति अत्थविसयञाणप्पभेदा, अत्थप्पभेदसल्लक्खणविभावनववत्थानकरणसमत्थतावसेन अत्थे पभेदगतं ञाणन्ति अत्थो. सेसपदेसुपि एसेव नयो. एत्थ च अत्थोति हेतुफलं. सो हि हेतुवसेन अरणीयतो गन्तब्बतो, उप्पादेतब्बतो च ‘‘अत्थो’’ति वुच्चति. पभेदतो पनेसोपि पञ्चविधो होति यं किञ्चि पच्चयुप्पन्नं, निब्बानं, भासितत्थो, विपाको, किरियाति.

धम्मोति पच्चयो, सो हि फलं विदहति पवत्तेति उप्पादेति चेव पापेति चाति ‘‘धम्मो’’ति वुच्चति. पभेदतो पनेसोपि पञ्चविधो होति यो कोचि फलनिब्बत्तको हेतु, अरियमग्गो, भासितं, कुसलं, अकुसलन्ति.

निरुत्तीति यथावुत्तानं धम्मानं, अत्थानञ्च वाचको सभावनिरुत्तिसङ्खातो सद्दो. इमा धम्मत्थनिरुत्तियो आरम्मणं कत्वा पच्चवेक्खन्तस्स तत्थ तत्थ पभेदगतं ञाणं निरुत्तिपटिसम्भिदा नाम.

एत्थ च निरुत्तिपटिसम्भिदा सद्दारम्मणा, न पञ्ञत्तारम्मणा, पटिसम्भिदापत्तो हि ‘‘फस्सो वेदना’’तिआदिकं सद्दं सुत्वा ‘‘अयं सभावनिरुत्ती’’ति जानाति, ‘‘फस्सा वेदनो’’तिआदिकं पन ‘‘न सभावनिरुत्ती’’ति जानाति. सभावनिरुत्तीति (विभ. अट्ठ. ७१८) च मागधिका भासा, याय सम्मासम्बुद्धा तेपिटकं बुद्धवचनं तन्तिं आरोपेन्ति, ब्रह्मानो च अगामके अरञ्ञे किञ्चि वचनं असुत्वा वड्ढितदारका च अत्तनो धम्मताय भासन्ति, या च अपायेसु मनुस्से देवलोके चेव मागधभासा उस्सन्ना, पच्छा च ततो अन्धकयोनकदमिळादिदेसभासा चेव सक्कतादिअट्ठारसमहाभासा च निब्बत्ता, सा हि यस्मा इतरासु भासासु परिवत्तन्तासुपि न परिवत्तति, सब्बकालं अत्तनो सभावे एव तिट्ठति, तस्मा ‘‘सभावनिरुत्ती’’ति वुच्चति. या ब्रह्मवोहारो, अरियवोहारोति च वुच्चति, ताय पन मागधभासाय तन्तिं आरुळ्हस्स बुद्धवचनस्स पटिसम्भिदापत्तानं सोतपथागमनमेव पपञ्चो. सोते पन सङ्घट्टितमत्ते एव नयसतेन नयसहस्सेन अत्थो उपट्ठाति. अञ्ञाय पन भासाय तन्तिं आरुळ्हं तं तेसं चित्तं सहसा नारोहति, किच्छेन उग्गहेतब्बं होति, पुथुज्जनानञ्च सकलं बुद्धवचनं उग्गहेत्वापि पटिसम्भिदापत्ति नाम नत्थि, अरियसावको नो पटिसम्भिदापत्तो नाम नत्थि, पटिसम्भिदापत्तो अञ्ञं सद्दं नामाख्यातोपसग्गनिपातभेदतो जानाति, न जानातीति? यदग्गेन सद्दं सुत्वा ‘‘अयं सभावनिरुत्ति, अयं न सभावनिरुत्ती’’ति जानाति, तदग्गेन एतम्पि जानिस्सति, न चेतं पटिसम्भिदाकिच्चन्ति वेदितब्बं.

पटिभानन्ति धम्मत्थादिविसयं सब्बत्थकञाणं, तं ञाणं आरम्मणं कत्वा पच्चवेक्खन्तस्स पभेदगतं ञाणं पटिभानपटिसम्भिदा नाम, इमा चतस्सोपि पटिसम्भिदा अधिगमेन परियत्तिउग्गहणेन सक्कच्चधम्मस्सवनेन अत्थपरिपुच्छाय पुब्बयोगेनाति पञ्चहि कारणेहि विसदा होन्ति, सेखभूमियं, असेखभूमियञ्चाति द्वीसु ठानेसु पभेदं गच्छन्तीति वेदितब्बा. अयं तावेत्थ पदत्थो.

धम्मभेदो पनेत्थापि विभङ्गनये पाकटो भविस्सति. विभङ्गनयेसु हि तीसुपि धम्मनिरुत्तिपटिभानपटिसम्भिदा तिस्सोपि कामावचरजवनसम्पयुत्तञाणानं वसेन तब्बिसयप्पभेदेन सद्धिं नानप्पकारतो विभत्ता. अत्थपटिसम्भिदा पन तेसं ञाणानञ्चेव अट्ठलोकुत्तरचित्तसम्पयुत्तानञ्च वसेन तब्बिसयप्पभेदेन सद्धिं. लोकुत्तरञाणानिपि हि मग्गप्पत्तब्बताय अत्थभूतनिब्बानारम्मणत्ता ‘‘अत्थपटिसम्भिदा’’ति वुच्चति.

पञ्हापुच्छके पन सिया कुसला, सिया अब्याकता, तिस्सो पटिसम्भिदा सिया विपाकधम्मधम्मा, सिया नेवविपाकनविपाकधम्मधम्मा, अत्थपटिसम्भिदा तिधापि, तिस्सो पटिसम्भिदा परित्ता, अत्थपटिसम्भिदा सिया परित्ता, सिया अप्पमाणा, निरुत्तिपटिसम्भिदा परित्तारम्मणा, बहिद्धारम्मणा च, सेसा तिधापि, निरुत्तिपटिसम्भिदा पच्चुप्पन्नारम्मणाव, अत्थपटिसम्भिदा तिधापि न वत्तब्बा च, अनिदस्सनअप्पटिघा, हेतू, सहेतुका, तिस्सो पटिसम्भिदा सउत्तरा, अत्थपटिसम्भिदा द्विधापि, अरणा चाति. सेसं सुविञ्ञेय्यमेव.

पटिसम्भिदाविभङ्गमातिकत्थवण्णना निट्ठिता.

ञाणविभङ्गमातिकत्थवण्णना

ञाणविभङ्गमातिकाय पन अत्थतो ताव – एकविधेनाति एकप्पकारेन, एककोट्ठासेन वा. ञाणवत्थूति एत्थ पन ञाणञ्च तं वत्थु च नानप्पकारानं सम्पत्तीनन्ति ञाणवत्थु. पञ्च विञ्ञाणाति चक्खुविञ्ञाणादीनि पञ्च. न हेतू अहेतुकातिआदीसु हेट्ठा हेतुदुकादीसु वुत्तनयानुसारेन सब्बत्थ अत्थो वेदितब्बो. अपिच हेतुदुकादीसु पञ्च विञ्ञाणा हेतू धम्माति वा सहेतुका धम्माति वा न वत्तब्बा, एकन्तेन पन न हेतू एव, अहेतुका एवाति. एवं ‘‘याथावकवत्थुविभावना पञ्ञा’’ति इमिना उपरि एकविधपरिच्छेदावसाने वक्खमानेन सम्बन्धोति. इमिना नयेन सब्बत्थ यथानुरूपं अत्थो वेदितब्बो. तत्थ च अचेतसिकाति चित्तानि एव पञ्चविञ्ञाणसम्पयुत्तानं इध अपरामट्ठत्ता.

उप्पन्नवत्थुका उप्पन्नारम्मणाति खणपच्चुप्पन्नवसेन अनागतपटिक्खेपो. न हि तानि अनागतेसु पञ्चसु वत्थारम्मणेसु उप्पज्जन्ति. पुरेजातवत्थुका पुरेजातारम्मणाति सहुप्पत्तिपटिक्खेपो. न हि तानि सहुप्पन्नं वत्थारम्मणं पटिच्च उप्पज्जन्ति. अज्झत्तिकवत्थुकाति अज्झत्तज्झत्तभूते पञ्च पसादे वत्थुं कत्वा उप्पज्जनका. एत्थ च पञ्च विञ्ञाणा सयम्पि अज्झत्तिका, अज्झत्तिकवत्थुका च, मनोविञ्ञाणं हदयनिस्सितं अज्झत्तिकं, बाहिरवत्थुकं, पञ्चविञ्ञाणसम्पयुत्ता तयो खन्धा बाहिरा, अज्झत्तिकवत्थुका, मनोविञ्ञाणसम्पयुत्ता तयो खन्धा बाहिरा, बाहिरवत्थुकाति एवं चतुक्कं वेदितब्बं.

असम्भिन्नवत्थुका असम्भिन्नारम्मणाति अनिरुद्धवत्थारम्मणा. न हि तानि निरुद्धवत्थारम्मणं पटिच्च उप्पज्जन्ति. नानावत्थुका नानारम्मणाति तानि यथाक्कमं चक्खुरूपादिनियतेकेकवत्थारम्मणताय अञ्ञमञ्ञं भिन्नवत्थुका, भिन्नारम्मणा च. न हि चक्खुविञ्ञाणं चक्खुं मुञ्चित्वा सोतादीसु अञ्ञतरं वत्थुं कत्वा रूपं मुञ्चित्वा सद्दादीसु अञ्ञतरारम्मणं पटिच्च उप्पज्जति, न इतरानि चेतरानि. न अञ्ञमञ्ञस्स गोचरविसयं पच्चनुभोन्तीति इमिना च नेसं नानारम्मणतंयेव विभावेति. न असमन्नाहारा उप्पज्जन्तीति अनावज्जने न उप्पज्जन्ति, पञ्चद्वारावज्जनेन अनावज्जिते विसये न उप्पज्जन्तीति अत्थो. न अमनसिकाराति तमेवेत्थ परियायन्तरेन विभावेति. न अब्बोकिण्णाति अञ्ञमञ्ञं निरन्तरा हुत्वा न उप्पज्जन्ति. न अपुब्बं अचरिमन्ति एकक्खणेपि सह न उप्पज्जन्ति. न केवलञ्च एतानि, अञ्ञानिपि विञ्ञाणानि द्वे वा तदुत्तरिं वा एकतो न उप्पज्जन्ति, एकेकमेव पन विञ्ञाणं उप्पज्जतीति वेदितब्बं. यथाह – ‘‘अञ्ञं उप्पज्जते चित्तं, अञ्ञं चित्तं निरुज्झती’’तिआदि (दी. नि. अट्ठ. १.२१४; म. नि. अट्ठ. १.१०९; सं. नि. अट्ठ. ३.५.३६८; विभ. अट्ठ. ५२३). न अञ्ञमञ्ञस्स समनन्तराति इमिना अनब्बोकिण्णताय एव विभावना.

अनाभोगाति अनावज्जनभूता आवज्जनट्ठाने ठत्वा आवज्जनकिच्चं कातुं न समत्थाति अत्थो. न कञ्चि धम्मं पटिविजानातीति ‘‘मनोपुब्बङ्गमा धम्मा’’ति (ध. प. १-२) एवं वुत्तं एकम्पि कुसलाकुसलं धम्मं कोचिपि पुग्गलो न पटिविजानाति, तेहि विञ्ञाणेहि न साधेतीति अत्थो. अञ्ञत्र अभिनिपातमत्ताति ठपेत्वा रूपादिआरम्मणानं अभिनिपातमत्तं आपाथगमनमत्तं, ब्यत्ततरोपि पुग्गलो पञ्चविञ्ञाणेहि आपाथगतारम्मणपटिविजाननमत्ततो अञ्ञं कुसलाकुसलपटिविजाननं कातुं न सक्कोतीति अत्थो.

पञ्चन्नं विञ्ञाणानं समनन्तरापीति मनोधातुयापि. अपि-सद्दो चेत्थ सम्पिण्डनत्थो, तेन न केवलं मनोधातुयाव, ततो परेहिपि पञ्चद्वारिकविञ्ञाणेहि तदारम्मणपरियोसानेहि न किञ्चि कुसलाकुसलं धम्मं पटिविजानातीति अयमत्थो दस्सितोति गहेतब्बो. किञ्चापि पञ्चद्वारे कुसलाकुसलादीनि जवनानि उप्पज्जन्ति, तथापि तानि मोघपुप्फानि विय अब्बोहारिकानीति दट्ठब्बानि. न कञ्चि इरियापथं कप्पेतीतिआदीसुपि एसेव नयो. न हि पञ्चद्वारिकविञ्ञाणेहि गमनादीसु कञ्चि इरियापथं कप्पेति, न कायवचीकम्मं पट्ठपेति, न विञ्ञत्तिं वा समुट्ठापेति, न कुसलाकुसलं धम्मं समादियति, न लोकियलोकुत्तरं समाधिं समापज्जति, न ततो वुट्ठाति, न भवतो चवति, न भवन्तरे उप्पज्जति, सब्बम्पेतं किच्चं मनोद्वारिकचित्तेनेव होति. यथा चेतेसं एतानि किच्चानि नत्थि, एवं नियामोक्कमनादीनिपि. न हि कोचि पञ्चद्वारिकजवनेहि मिच्छत्तनियामं, सम्मत्तनियामं वा ओक्कमति, न चेतानि नामगोत्तं वा कसिणादिपञ्ञत्तिं वा तिलक्खणादिं वा आरब्भ भवन्ति. न सुपतीतिआदीसु सब्बेहि पञ्चद्वारिकचित्तेहि न निद्दं ओक्कमति, न किञ्चि सुपिनं पस्सति. निद्दायन्तस्स हि इन्द्रियेसु महापदीपतुरियसद्दादिओळारिकेहिपि रूपादिपञ्चारम्मणेहि घट्टितेसु पठमं पञ्चद्वारिकानि आवज्जनानि भवङ्गं आवट्टेतुं न सक्कोन्ति, मनोद्वारिकमेव आवज्जनं सक्कोति, तस्मिञ्च उप्पन्ने मनोद्वारिकजवनं जवित्वा भवङ्गं ओतरति. दुतियवारे पन पञ्चद्वारिकआवज्जनेसु यं किञ्चि यथारहं भवङ्गं आवट्टेति, ततो तदारम्मणपरियोसानानि तंतंद्वारिकवीथिचित्तानि यथाक्कमं पवत्तित्वा भवङ्गं ओतरन्ति. ततियवारे पन मनोद्वारिकावज्जनजवनानि पवत्तन्ति, तस्मिं खणे रूपादिपञ्चारम्मणववत्थानं होति, सत्तो च निद्दाय पटिबुद्धोति, एवं मनोद्वारिकचित्तेनेव पटिबुज्झति.

सुपिनम्पि हि तेनेव पस्सति, न पञ्चद्वारिकेन, तञ्च पनेतं सुपिनं पस्सन्तो चतूहि कारणेहि पस्सति धातुक्खोभतो वा अनुभूतपुब्बतो वा देवतोपसंहारतो वा पुब्बनिमित्ततो वा. इमेसं पन संसग्गसन्निपाततोपि बहुधा पपञ्चेन्ति. तत्थ यं वातपित्तादिधातुक्खोभतो, अनुभूतपुब्बतो च सुपिनं पस्सति, न तं सच्चं. यं देवतोपसंहारतो पस्सति, तं सच्चं वा होति अलिकं वा. कुद्धा हि देवता विपरीतम्पि कत्वा दस्सेन्ति. यं पुब्बनिमित्ततो पस्सति, तं एकन्तसच्चमेव बोधिसत्तकोसलराजादीनं पञ्चसोळसमहासुपिनानि विय. तञ्च पनेतं चतुब्बिधं सुपिनं सेखपुथुज्जनाव पस्सन्ति, न असेखा पहीनविपल्लासत्ता. किं पनेतं पस्सन्तो सुत्तो पस्सति पटिबुद्धो वा? किञ्चेत्थ, यदि सुत्तो पस्सति, सुपिनस्स कुसलादिसभावतो, भवङ्गस्स च तदभावा अभिधम्मविरोधो आपज्जति. अथ पटिबुद्धो, सुपिनं पस्सन्तेन कतस्स अब्बोहारिकस्सापि वीतिक्कमस्स सब्बोहारिकस्सेव एकन्तसावज्जत्ता अनापत्ति न सियाति विनयविरोधो आपज्जति. पकारन्तरो च नत्थि, येन सुपिनं पस्सेय्याति सुपिनस्स अभावोव आपज्जतीति? नापज्जति. कस्मा? यस्मा कपिमिद्धपरेतो पस्सति ‘‘कपिमिद्धपरेतो खो, महाराज, सुपिनं पस्सती’’ति (मि. प. ५.३.५) वचनतो, या पन निद्दा मक्कटनिद्दा विय पुनप्पुनं कुसलादिचित्तवोकिण्णत्ता लहुपरिवत्ता, तं कपिमिद्धं, तेन सुत्तो सुपिनं पस्सति, तस्मा सुपिनो कुसलोपि होति अकुसलोपि, आवज्जनतदारम्मणवसेन अब्याकतोपि, सुपिने च कतं कुसलाकुसलदुब्बलताय पटिसन्धिं आकड्ढितुं न सक्कोति, पवत्ते वेदनीयं पन होति. ‘‘याथावकवत्थुविभावना पञ्ञा’’ति एत्थ यो पञ्चन्नं विञ्ञाणानं यथावुत्तो न हेतुकट्ठो, अहेतुकट्ठो…पे… न सुपिनं पस्सनट्ठो, सो याथावट्ठो, तंतंयाथावत्थुं विभावेतीति याथावकवत्थुविभावना पञ्ञा. एवं एकविधेन ञाणवत्थूति एवं वुत्तेन एकेन पकारेन एकेन आकारेन, एककोट्ठासेन ञाणवत्थु होतीति.

एककं निट्ठितं.

दुकेसु अत्थजापिकाति एत्थ अत्थपटिसम्भिदाविभङ्गे वुत्तेसु पञ्चसु अत्थेसु यथानुरूपं अत्थं जापेति जनेति पवत्तेतीति अत्थजापिका, चतुभूमककुसलचित्तेसु चेव असेखानं अभिञ्ञासमापत्तीनं परिकम्मादिभूतकामावचरकिरियाचित्तेसु च सम्पयुत्ता पञ्ञा. तासु हि यस्मा कुसलसम्पयुत्ताव पञ्ञा अत्तनो अत्तनो भूमिपरियापन्नं विपाकसङ्खातं अत्थं जापेति जनेति. कामावचरकिरियासम्पयुत्ता पन परिकम्मादिभूता अभिञ्ञासमापत्तिकिरिया अरहत्तफलसङ्खातं अत्थं जापेति जनेति, तस्मा एता अत्थजापिकाति वुत्ता. अट्ठकथासु पन पाळियं अवुत्तापि तीसु भूमीसु किरियजवनपञ्ञा अनन्तरादिपच्चयवसेन अत्तनो अनन्तरं किरियत्थं जापेतीति ‘‘अत्थजापिका’’त्वेव वुत्ता. जापितत्था पञ्ञाति सहजातं विपाकत्थं जापेत्वा ठिता, अत्तनो वा कारणेहि जापिता जनिता पवत्तिता सयम्पि अत्थभूताति जापितत्था. चतुभूमकविपाकेसु च किरियाभिञ्ञासमापत्तीसु च सम्पयुत्ता पञ्ञा. अट्ठकथासु पन पाळियं अवुत्ता सेसकिरियासम्पयुत्तापि पञ्ञा यथासकं कारणेहि जापिता, सयञ्च अत्थभूताति ‘‘जापितत्था’’त्वेव वुत्ता. सेसं सुविञ्ञेय्यमेव.

दुकं निट्ठितं.

तिकेसु पन चिन्तामयत्तिके परतो अदिस्वा असुत्वाव अत्तनो धम्मताय ‘‘एवं सति एवं भविस्सती’’ति एवं चिन्तामयअनुबुद्धिया उप्पादिता अनवज्जकम्मायतनसिप्पायतनविज्जाट्ठानेसु पञ्ञा चेव कम्मस्सकतञाणं, सच्चानुलोमिकञाणञ्च चिन्तामया नाम पञ्ञा. तत्थ वड्ढकिकम्मपुप्फछड्डककम्मादि हीनञ्चेव कसिवाणिज्जादि उक्कट्ठञ्च कम्ममेव कम्मायतनं. नळकारपेसकारसिप्पादि हीनञ्चेव मुद्दागणनालेखादि उक्कट्ठञ्च सिप्पमेव सिप्पायतनं. नागमण्डलपरित्तादि धम्मिकविज्जाव विज्जाट्ठानं. तेसु चिन्ताबलेनेव उप्पन्ना पञ्ञा. बोधिसत्तादयो हि सत्तहिताय अदिट्ठं असुतं तंतंअनवज्जकम्मसिप्पतदुपकरणकरणप्पकारञ्च ञाणबलेन चिन्तेत्वा निप्फादेन्ति. नागमण्डलपरित्तादिविज्जम्पि उप्पादेन्ति, एवं कतानिपि तानि पुब्बे उग्गण्हित्वा करोन्तेहि कतसिप्पसदिसानेव होन्ति. कम्मस्सकतञाणं नाम कुसलकम्मं सत्तानं सकं, अकुसलं नो सकन्ति एवं जाननपञ्ञा. अथ वा कुसलकम्ममेव सत्तानं सकं तदायत्थवुत्तिताय, नाञ्ञन्ति एवं जाननपञ्ञापि. सच्चानुलोमिकं ञाणन्ति विपस्सनाञाणं. तं हि मग्गसच्चस्स परमत्थसच्चस्स अनुलोमनतो ‘‘सच्चानुलोमिक’’न्ति वुच्चति. इदम्पि हि ञाणद्वयं परतो असुत्वा चिन्ताबलेन उप्पादितं चिन्तामयञाणमेव होति. इदञ्च न येसं केसञ्चि सत्तानं उप्पज्जति, अभिञ्ञातानं पन पुञ्ञवन्तानं महासत्तानमेव उप्पज्जति. तत्थापि सच्चानुलोमिकञाणं पच्छिमभविकानं द्विन्नञ्ञेव बोधिसत्तानं उप्पज्जतीति वेदितब्बं. सुतमया पञ्ञाति परतो सुत्वा सुतवसेन उप्पादिता यथावुत्तकम्मायतनादिपञ्ञाव. परतो असुत्वा पन कम्मायतनादि परेन कयिरमानं, कतं वा दिस्वा उग्गहेत्वा वा पटिलद्धापि पञ्ञा ‘‘सुतमया’’त्वेव वुच्चति. तदुभयापि चिन्तामया, सुतमया च कामावचराव. भावनामया पन पञ्ञा चिन्तामयवसेन, सुतमयवसेन वा पवत्तितकामावचरपुब्बभागभावनानिप्फत्तिया समुप्पन्ना महग्गतलोकुत्तरजवनपञ्ञा.

दानमयत्तिके देय्यधम्मपरिच्चागवसेन पवत्ता दानमया, सीलपूरणवसेन पवत्ता सीलमया, तदुभयापि कामावचराव. भावनामया पनेत्थ समथविपस्सनावसेन पवत्ता चतुभूमकपञ्ञा. निद्देसे पनस्स किञ्चापि ‘‘समापन्नस्स पञ्ञा’’ति (विभ. ७६८) एवं महग्गतलोकुत्तरपञ्ञाव वुत्ता, तथापि तं उक्कट्ठवसेन वुत्तं. कामावचरानं पन पुब्बभागभावनानं, अनुस्सतिउपचारभावनानञ्च भावनामये सङ्गहोति दट्ठब्बं. पुरिमत्तिके पनेतासं चिन्तामये सङ्गहितत्ता भावनामये असङ्गहो, तत्थापि भावनाबलनिप्फन्नानमेव सङ्गहो दट्ठब्बो.

अधिसीलत्तिके पातिमोक्खसंवरसीलं विपस्सनाहेतुत्ता सेससीलतो अधिकं सीलन्ति अधिसीलं, तस्मिं सम्पयुत्ता पञ्ञा अधिसीले पञ्ञा. विपस्सनापादिका पन अट्ठ समापत्तियो सेसचित्तेहि अधिकत्ता अधिचित्तं, तस्मिं पञ्ञा अधिचित्ते पञ्ञा, चित्तसीसेन चेत्थ समाधि निद्दिट्ठो. सविपस्सना पन मग्गफलपञ्ञा सेसाहि अधिकत्ता अधिपञ्ञा नाम. सा च अधिपञ्ञाय पञ्ञाति देसनाय समरसताय वुत्ता. सीलादयो ‘‘सीलं चित्तं पञ्ञा, अधिसीलं अधिचित्तं अधिपञ्ञा’’ति पच्चेकं दुविधा होन्ति. तेसु पुरिमा पञ्चसीलदससीलानि, वट्टपादिकअट्ठसमापत्तियो, निब्बेधभागियकम्मस्सकतपञ्ञा च यथाक्कमं होन्ति. ते च धम्मा अनुप्पन्नेपि तथागते बोधिसत्तानं, तापसपरिब्बाजकानं, चक्कवत्तिराजादीनञ्च काले पवत्तन्ति, पच्छिमा पन वुत्तावसेसा उप्पन्ने एव तथागते वित्थारिका होन्ति, नो अनुप्पन्नेति वेदितब्बो. एत्थ च रतनत्तये दानापचायनादिवसेन, सरणगमनसद्धम्मसवनादिवसेन च पवत्ता विवट्टूपनिस्सयभूता कुसलधम्मापि अधिसीलअधिपञ्ञासु गहिता एवाति गहेतब्बा.

आयकोसल्लत्तिके आयोति वड्ढि, सा अकुसलादिअनत्थहानितो, कुसलादिअत्थुप्पत्तितो च दुविधा. अपायोति अवड्ढि, सापि कुसलादिअत्थहानितो, अकुसलादिअनत्थुप्पत्तितो च दुविधा. तेसु कोसल्लं, कुसलसभावा पञ्ञा. अपायकोसल्लं पञ्ञवतो एव ‘‘एवं मनसिकारादिप्पवत्तियं अवड्ढि उप्पज्जति, वड्ढि परिहायती’’ति ञत्वा तदुभयपटिपत्तिसम्भवतो. उपायकोसल्लन्ति अत्र उपायो अच्चायिककिच्चादीसु ठानुप्पत्तिकउपायजाननपञ्ञा, तिविधापि चेता कामावचरपञ्ञाति वेदितब्बा. सेसं सुविञ्ञेय्यमेव.

तिकं निट्ठितं.

चतुक्केसु पन पठमे कम्मस्सकतञाणं सच्चानुलोमिकं ञाणञ्च वुत्तमेव, इध पन ठपेत्वा सच्चानुलोमिकञाणं सब्बापि सासवा कुसला पञ्ञा कम्मस्सकतञाणन्ति वेदितब्बं. चतूसु मग्गेसु, फलेसु च पञ्ञाव मग्गसमङ्गिस्स ञाणं, फलसमङ्गिस्स ञाणञ्चाति.

सच्चचतुक्के अरियमग्गफलपञ्ञाव चतूसु सच्चेसु एकपटिवेधवसेन ‘‘दुक्खे ञाण’’न्तिआदिना चतूसु ठानेसु गहिता. किञ्चापि हि कामावचरञाणम्पि चतूसु सच्चेसु आरम्मणवसेन पवत्तति, पटिवेधकिच्चवसेन पन इधाधिप्पेतत्ता पाळियं तं न गहितन्ति वेदितब्बं.

धम्मचतुक्के मग्गफलेसु पञ्ञा धम्मे ञाणं नाम. तेसु हि मग्गञाणं ताव चतुसच्चधम्मानं एकपटिवेधवसेन जाननतो ‘‘धम्मे ञाण’’न्ति वुच्चति. फलञाणं पन निरोधसच्चवसेन धम्मे ञाणन्ति वेदितब्बं. मग्गानुभावनिब्बत्तं पन अतीतानागतेसु सच्चपटिवेधनयसङ्गहणवसेन पवत्तं पच्चवेक्खणञाणं अन्वये ञाणं नाम. तस्स च येहि नयेहि अरिया अतीतमद्धानं चतुसच्चधम्मं जानिंसु, तेपि इमञ्ञेव चतुसच्चं एवमेव जानिंसु, अनागतमद्धानम्पि जानिस्सन्तीति एवं जाननवसेन पवत्ति आकारो वेदितब्बो. सरागादिवसेन परचित्तपरिच्छेदञाणं परिये ञाणं नाम. धम्मन्वयपरियञाणानि पन ठपेत्वा सब्बलोकियपञ्ञाञाणन्ति सम्मतत्ता सम्मुतिम्हि ञाणन्ति सम्मुतिञाणं नाम.

आचयचतुक्के कामावचरकुसले पञ्ञा आचयाय नो अपचयाय. सा हि चुतिपटिसन्धिं आचिनोति एव, नो अपचिनोति. मग्गपञ्ञा पन अपचयाय नो आचयाय. रूपारूपकुसलपञ्ञा आचयाय चेव अपचयाय च. सा हि विक्खम्भनवसेन किलेसे च तम्मूलके च विपाकधम्मे अपचिनोति. सेसा अब्याकता पञ्ञा नेवाचयाय नो अपचयाय.

निब्बिदाचतुक्के रूपावचरपठमज्झानपञ्ञा निब्बिदाय नो पटिवेधाय. सा हि कामविवेकेन पत्तब्बत्ता किलेसनिब्बिदाय पवत्तति, अभिञ्ञापादकभावं पन अप्पत्तताय नेवाभिञ्ञापटिवेधाय संवत्तति. चतुत्थज्झानपञ्ञा पटिवेधाय नो निब्बिदाय. सा हि अभिञ्ञापादकभावेनापि अभिञ्ञाभावप्पत्तियापि पटिवेधाय संवत्तति. पठमज्झानक्खणे एव नीवरणनिब्बिन्दनत्ता नो निब्बिदाय. दुतियततियज्झानपञ्ञा पन सोमनस्ससहगतताय पठमज्झानसन्निस्सिता वा अवितक्कताय चतुत्थज्झानसन्निस्सिता वा कातब्बा. मग्गपञ्ञा पन निब्बिदाय चेव पटिवेधाय च. एत्थ हि चतुसच्चपटिवेधवसेन निब्बिदाय चेवेतासं छळभिञ्ञाप्पत्तिया पटिवेधाय च संवत्तनं वेदितब्बं. सेसा लोकियलोकुत्तरा पञ्ञा नेव निब्बिदाय नो पटिवेधाय.

हानभागियचतुक्के हानं भजतीति हानभागिनी, एवं सेसेसुपि. निब्बेधोति चेत्थ अरियमग्गो तन्निब्बत्तकविपस्सनापादकत्ता. निब्बेधभागिनीति चतूसुपि ठानेसु रूपारूपकुसलपञ्ञाव वुत्ता. तानि हि अत्तनो सभावा परिहायित्वा हेट्ठा ओरोहणपच्चयभूता हानभागिनी. उपनिज्झानपच्चयभूता विसेसभागिनी, तं पन झाननिकन्तिया बलवताय विसेसं, हानिं वा अनुस्सुक्कित्वा ठितिकोट्ठासिका ठितिभागिनी, अरियमग्गपदट्ठानविपस्सनापादकभूताव निब्बेधभागिनी च होन्तीति वेदितब्बा.

चतस्सो पटिसम्भिदाति अत्थधम्मनिरुत्तिपटिभानपटिसम्भिदाव. चतस्सो पटिपदाति दुक्खापटिपदादन्धाभिञ्ञादयो हेट्ठा वुत्ताव. चत्तारि आरम्मणानीति परित्ता, परित्तारम्मणातिआदिका हेट्ठा वुत्तनयाव. जरामरणादिचतुक्केसुपि मग्गञाणवसेनेव चतस्सो योजना वुत्ता. सेसं सुविञ्ञेय्यमेव.

चतुक्कं निट्ठितं.

पञ्चकेसु पन पञ्चङ्गिको सम्मासमाधीति पीतिफरणता सुखफरणता चेतोफरणता आलोकफरणता पच्चवेक्खणनिमित्तन्ति एवं पाळियं वुत्तेहि पञ्चहि ञाणङ्गेहि समन्नागतो समाधि. तत्थ पीतिं फरमाना उप्पज्जतीति द्वीसु झानेसु पञ्ञा पीतिफरणता नाम, सुखं फरमाना उप्पज्जतीति तीसु झानेसु पञ्ञा सुखफरणता नाम. परेसं चेतोफरमाना उप्पज्जतीति चेतोपरियञाणं चेतोफरणता नाम. आलोकफरणे उप्पज्जतीति दिब्बचक्खुञाणं आलोकफरणता नाम. पच्चवेक्खणञाणं पच्चवेक्खणनिमित्तं नाम. एत्थ च पीतिफरणता, सुखफरणता च द्वे पादा विय, चेतोफरणता, आलोकफरणता च द्वे हत्था विय, पच्चवेक्खणनिमित्तं सीसं विय, अभिञ्ञापादकज्झानं मज्झिमकायो विय. इति भगवा पञ्चङ्गिकं सम्मासमाधिं अङ्गपच्चङ्गसम्पन्नं पुरिसं विय कत्वा दस्सेति. इमिना च समाधिना अङ्गानि पञ्च ञाणङ्गानि वुत्तानीति वेदितब्बानि.

पञ्चञाणिको सम्मासमाधीति –

‘‘‘अयं समाधि पच्चुप्पन्नसुखो चेव आयतिञ्च सुखविपाको’ति पच्चत्तञ्ञेव ञाणं उप्पज्जति, ‘अयं समाधि अरियो निरामिसो’ति…पे… ‘महापुरिससेवितो’ति…पे… ‘सन्तो पणीतो पटिपस्सद्धिलद्धो एकोदिभावाधिगतो न ससङ्खारनिग्गय्हवारितगतो’ति…पे… ‘सो खो पनाहं इमं समाधिं सतोव समापज्जामि, सतो वुट्ठहामी’ति पच्चत्तञ्ञेव ञाणं उप्पज्जती’’ति (विभ. ८०४) –

एवं पाळियं वुत्तेहि पञ्चहि पच्चवेक्खणञाणेहि युत्तो अरहत्तफलसङ्खातो समापत्तिफलसमाधि. सो एवं हि अप्पितप्पितक्खणे सुखत्ता पच्चुप्पन्नसुखो, पुरिमो पुरिमो पच्छिमस्स पच्छिमस्स समाधिसुखस्स चेव अत्तना समुट्ठापितम्पि पणीतरूपेन फुट्ठसकलकायताय फलसमापत्तितो वुट्ठितकाले अतिपणीतं कायविञ्ञाणसुखस्स पच्चयत्ता आयतिं सुखविपाको उप्पज्जति, इमिनापि परियायेन आयतिं सुखविपाकोति एकं अङ्गं, किलेसेहि आरकत्ता अरियो कामामिसवट्टामिसलोकामिसानं अभावा निरामिसोति एकं, बुद्धादीहि महापुरिसेहि सेवितत्ता अकापुरिससेविसोति एकं, अङ्गारम्मणे सन्तताय, सब्बकिलेसदरथसन्तताय च सन्तो अतप्पनीयट्ठेन पणीतो किलेसपटिपस्सद्धिभावस्स लद्धत्ता पटिपस्सद्धलद्धो एकोदिभावेन च अधिगतो अप्पगुणसासवसमाधि विय ससङ्खारेन सप्पयोगेन पच्चनीकधम्मे निग्गय्ह किलेसे वारेत्वा अनधिगतत्ता न ससङ्खारनिग्गय्हवारितगतो. पुग्गलस्सायं समाधीति एवं खीणासवस्स सतिवेपुल्लप्पत्तिया यथापरिच्छिन्नकालवसेन इमं समाधिं सतोव समापज्जति, उट्ठहति चाति एकमङ्गन्ति इमेहि पञ्चहि अङ्गेहि सब्बाकारतो युत्तत्ता ‘‘पञ्चञाणिको सम्मासमाधी’’ति वुच्चति.

पञ्चकं निट्ठितं.

छक्के छसु अभिञ्ञासु पञ्ञाति इद्धिविधे ञाणं, दिब्बसोतधातुया ञाणं, चेतोपरिये ञाणं, पुब्बेनिवासानुस्सतियं ञाणं, चुतूपपाते ञाणं, आसवानं खये ञाणन्ति एवं वुत्तानि छळभिञ्ञाचित्तसम्पयुत्तानि ञाणानि. तेसु पच्छिमं लोकुत्तरं, सेसानि रूपावचरपञ्चमज्झानिकानीति.

छक्कं निट्ठितं.

सत्तके सत्तसत्तति ञाणवत्थूनीति ‘‘अविज्जापच्चया सङ्खारा’’ति पच्चवेक्खणञाणं एकं, ‘‘असति अविज्जाय नत्थि सङ्खारा’’ति एकन्ति द्वे ञाणानि, एवं अतीतेपि द्वे, अनागतेपि द्वेति छ, तं छब्बिधम्पि ञाणं ‘‘खयधम्म’’न्तिआदिना पच्चवेक्खणञाणेन सद्धिं सत्त ञाणानि. एवं सेसेसुपि जातिपरियोसानेसु चाति एवं एकादससु पटिच्चसमुप्पादङ्गेसु पच्चेकं कालत्तयेपि अन्वयब्यतिरेकञाणं तेसं वयदस्सनञाणस्स च वसेन सत्त सत्त कत्वा सत्तसत्तति ञाणानि.

सत्तकं निट्ठितं.

अट्ठकं सुविञ्ञेय्यमेव.

नवके नवसु अनुपुब्बविहारसमापत्तीसु पञ्ञाति निरोधसमापत्तिं समापज्जन्तस्स अनुपटिपाटिया विहातब्बतो उप्पादेतब्बतो अनुपुब्बविहारसङ्खातासु रूपारूपसमापत्तीसु सम्पयुत्ता अट्ठ पञ्ञा चेव तदनन्तरं निरोधं फुसित्वा वुट्ठितस्स निरोधं सन्ततो पच्चवेक्खणञाणञ्चाति नव.

नवकं निट्ठितं.

दसके तथागतस्साति यथा विपस्सीआदयो पुब्बका इसयो आगता, तथा आगतस्स सम्मासम्बुद्धस्स. तथागतबलानीति अञ्ञेहि असाधारणानि तथागतस्सेव बलानि, यथा वा पुब्बबुद्धानं बलानि पुञ्ञुस्सयसम्पत्तिया आगतानि, तथा आगतानि बलानीतिपि अत्थो. तत्थ दुविधं तथागतस्स बलं कायबलं, ञाणबलञ्च. तेसु कायबलं हत्थिकुलानुसारेन वेदितब्बं. वुत्तं हेतं पोराणेहि –

‘‘काळावकञ्च गङ्गेय्यं, पण्डरं तम्बपिङ्गलं;

गन्धमङ्गलहेमञ्च, उपोसथछद्दन्तिमे दसा’’ति. (विभ. अट्ठ. ७६०; म. नि. अट्ठ. १.१४८; सं. नि. अट्ठ. २.२.२२; अ. नि. १०.२१; उदा. अट्ठ. ७५; बु. वं. अट्ठ. १.३९; पटि. म. अट्ठ. २.२.४४; चूळनि. अट्ठ. ८१);

इमानि हि दस हत्थिकुलानि. तत्थ काळावकन्ति पकतिहत्थिकुलं, यं दसन्नं पुरिसानं कायबलं, तं एकस्स काळावकहत्थिनो बलं, यं तेसं दसन्नं बलं, तं एकस्स गङ्गेय्यस्स, तेसं दसन्नं पण्डरस्स, तेसं दसन्नं तम्बस्स, तेसं दसन्नं पिङ्गलस्स, तेसं दसन्नं गन्धहत्थिनो, तेसं दसन्नं मङ्गलस्स, तेसं दसन्नं हेमस्स, तेसं दसन्नं उपोसथस्स, तेसं दसन्नं बलं छद्दन्तस्स, यं दसन्नं छद्दन्तानं बलं, तं तथागतस्स नारायणबलन्ति वुच्चति. तदेतं पकतिहत्थिगणनाय हत्थीनं कोटिसहस्सं, पुरिसगणनाय दसन्नं पुरिसकोटिसहस्सानं बलं होति. इदं ताव तथागतस्स कायबलं. यानि पन दसबलचतुवेसारज्जादीनि अनेकानि ञाणसहस्सानि, एतं ञाणबलं नाम. इधापि ञाणबलमेव अधिप्पेतं. ञाणञ्हि अकम्पियट्ठेन, उपत्थम्भनट्ठेन च बलन्ति वुत्तं.

येहि बलेहि समन्नागतोति येहि दसहि ञाणबलेहि उपेतो. आसभण्ठानन्ति सेट्ठट्ठानं. अपिच गवसतजेट्ठको उसभो, गवसहस्सजेट्ठको वसभो. वजसतजेट्ठको वा उसभो, वजसहस्सजेट्ठको वसभो, सब्बगवसेट्ठो निसभो, सेतो पासादिको महाभारवहो सब्बपरिस्सयसहो असनिसतसद्देहिपि अकम्पनीयो निसभो, सो इध उसभोति अधिप्पेतो. इदम्पि हि तस्स परियायवचनं. उसभस्स इदन्ति आसभं. ठानन्ति तस्स निसभबलसमन्नागतस्स चतूहि पादेहि पथविं उप्पीळेत्वा अचलट्ठानं, इदं पन आसभं वियाति आसभं. यथेव हि निसभसङ्खातो उसभो उसभबलेन समन्नागतो चतूहि पादेहि पथविं उप्पीळेत्वा अचलट्ठानेन तिट्ठति, एवं तथागतोपि हि दसबलसमन्नागतो चतुवेसारज्जपादेहि अट्ठपरिसपथविं उप्पीळेत्वा सदेवके लोके केनचि अप्पधंसियो अचलेन ठानेन तिट्ठति, तञ्चेस पटिजानाति उपगच्छति न पच्चक्खाति अत्तनि आरोपेति, तेन वुत्तं ‘‘आसभं ठानं पटिजानाती’’ति (विभ. ७६०).

परिसासूति अट्ठसु परिसासु. सीहनादं नदतीति सेट्ठनादं अभीतनादं, सीहनादसदिसं वा नादं नदति. अयमत्थो सीहनादसुत्तेन दीपेतब्बो. यथा वा सीहो सहनतो च हननतो च ‘‘सीहो’’ति वुच्चति, एवं तथागतोपि लोकधम्मानं सहनतो, परप्पवादानञ्च हननतो ‘‘सीहो’’ति वुच्चति, तस्स नादं नदति.

ब्रह्मचक्कन्तिआदीसु ब्रह्मन्ति उत्तमं विसुद्धं. चक्क-सद्दो पनायं ‘‘चत्तारिमानि, भिक्खवे, चक्कानि, येहि समन्नागतानं देवमनुस्सान’’न्तिआदीसु (अ. नि. ४.३१) सम्पत्तियं दिस्सति. ‘‘पादतलेसु चक्कानि जातानी’’तिआदीसु (दी. नि. २.३५; ३.२०४; म. नि. २.३८६) लक्खणे. ‘‘चक्कंव वहतो पद’’न्ति (ध. प. १) एत्थ रथङ्गे. ‘‘चतुचक्कं नवद्वार’’न्ति (सं. नि. १.२९) एत्थ इरियापथे. ‘‘चक्कं पवत्तय सब्बपाणिन’’न्ति (जा. १.७.१४९) एत्थ दाने. ‘‘दिब्बं चक्करतनं पातुरहोसी’’ति (दी. नि. ३.८५) एत्थ रतनचक्के. ‘‘इच्छाहतस्स पोसस्स, चक्कं भमति मत्थके’’ति (जा. १.१.१०४; १.५.१०३) एत्थ उरचक्के. ‘‘खुरपरियन्तेन चेपि चक्केना’’ति (दी. नि. १.१६६) एत्थ पहरणचक्के. ‘‘असनिचक्क’’न्ति (दी. नि. ३.६१; सं. नि. २.१६२) एत्थ असनिमण्डले. ‘‘मया पवत्तितं चक्क’’न्ति (सु. नि. ५६२) एत्थ धम्मचक्के. इध पन धम्मचक्के पवत्तति.

धम्मचक्कञ्च दुविधं होति पटिवेधञाणञ्च देसनाञाणञ्च. तत्थ पञ्ञापभावितं अत्तनो अरियफलावहं लोकुत्तरं पटिवेधञाणं, करुणापभावितं सावकानं अरियफलावहं कामावचरं देसनाञाणं, उभयम्पि पनेतं अञ्ञेहि असाधारणं बुद्धानञ्ञेव ओरसञाणं, तं पवत्तेति उप्पादेति विभावेति वित्थारिकं करोतीति अत्थो.

इदानि यानि दस ञाणानि आदितो ‘‘तथागतबलानी’’ति निक्खित्तानि, तानि वित्थारेतुं ‘‘कतमानि दस? इध तथागतो’’तिआदिमाह. तत्थ ठानञ्च ठानतोति कारणञ्च कारणतो. कारणं हि यस्मा तत्थ फलं तिट्ठति तदायत्तवुत्तिताय उप्पज्जति चेव पवत्तति च, तस्मा ठानन्ति वुच्चति. अट्ठानञ्च अट्ठानतोति अकारणञ्च अकारणतो. यम्पीति येन ञाणेन यथाभूतं पजानाति, इदम्पि ठानाठानञाणं तथागतस्स तथागतबलं नाम होतीति अत्थो. एवं उपरिपि सब्बत्थ योजना वेदितब्बा. कथं पनेत्थ भगवा ठानञ्च ठानतो, अट्ठानञ्च अट्ठानतो यथाभूतं पजानातीति? अट्ठानमेतं अनवकासो, यं दिट्ठिसम्पन्नो पुग्गलो कञ्चि सङ्खारं निच्चतो उपगच्छेय्य…पे… कञ्चि धम्मं अत्ततो उपगच्छेय्य, मातरं जीविता वोरोपेय्य, पितरं…पे… अरहन्तं जीविता वोरोपेय्य, पदुट्ठचित्तेन तथागतस्स लोहितं उप्पादेय्य, सङ्घं भिन्देय्य, अञ्ञं सत्थारं उद्दिसेय्य, अट्ठमं भवं निब्बत्तेय्य, नेतं ठानं विज्जति, पुथुज्जनो पनेतं सब्बं करेय्याति ठानमेतं विज्जतीति पजानाति, तथा यं एकिस्सा लोकधातुया द्वे अरहन्तो सम्मासम्बुद्धा अपुब्बं अचरिमं उप्पज्जेय्युं, तथा द्वे राजानो चक्कवत्ती उप्पज्जेय्युं, नेतं ठानं विज्जति, एको पन उप्पज्जति, ठानमेतं विज्जतीति पजानाति, तथा यं कायदुच्चरितादीनं तिण्णं दुच्चरितानं इट्ठो विपाको, सुचरितानञ्च अनिट्ठो विपाको निब्बत्तेय्याति नेतं ठानं विज्जति, तब्बिपरीतो पन नेसं विपाको निब्बत्तेय्याति ठानमेतं विज्जतीति, ये ये धम्मा येसं येसं धम्मानं हेतू पच्चया उप्पादाय, तं तं ठानं, इतरे अट्ठानन्ति यथाभूतं पजानाति, एत्थ पनायं सङ्खेपतो अट्ठकथाविनिच्छयो. ‘‘सुखतो उपगच्छेय्या’’ति इदं ‘‘एकन्तसुखी अत्ता’’तिआदिना (म. नि. ३.२७) दिट्ठिविपल्लासवसेन सुखतो गाहं सन्धाय वुत्तं, सञ्ञाचित्तविपल्लासवसेन पन अरियसावकोपि किलेसपरिळाहाभिभूतो मत्तहत्थिपरितासितो विय, सुचिकामो गूथकूपं विय कञ्चि सङ्खारं सुखतो उपगच्छति, अत्ततो उपगमनवारे कसिणादिपण्णत्तिया, निब्बानस्स च सङ्गण्हनत्थं ‘‘सङ्खार’’न्ति अवत्वा ‘‘कञ्चि धम्म’’न्ति वुत्तं.

मातरन्तिआदीसु किञ्चापि अरियसावको सीसच्छेदं पापुणन्तोपि कुन्थकिपिल्लिकं उपादाय पाणातिपातं, अदिन्नादानादीसु वा यंकिञ्चि दुच्चरितं अपायहेतुभूतं कातुं भवन्तरेपि न सक्कोति, पुथुज्जनभावस्स पन महासावज्जतादस्सनत्थमेत्थ पञ्चानन्तरियानेव उद्धटानि. सावज्जो हि पुथुज्जनभावो, यत्र हि नाम आनन्तरियानिपि करिस्सतीति. एत्थ च मनुस्सभूतस्सेव मनुस्सभूतं जनिकं मातरं, पितरं वा अपि परिवत्तलिङ्गं जीविता वोरोपेन्तस्स कम्मं आनन्तरियं होति. तिरच्छानभूतं पन मातरं, पितरं वा सयं वा तिरच्छानभूतो मनुस्सभूतं, तिरच्छानभूतं वा जीविता वोरोपेन्तो आनन्तरियं न फुसति, कम्मं पन भारियं, आनन्तरियं आहच्चेव तिट्ठति. अरहन्तम्पि मनुस्सभूतमेव घातेन्तो आनन्तरियं फुसति. तस्स च पुथुज्जनकाले पहारं दत्वा अरहत्तं पत्वा तस्मिं तेनेव रोगेन मतेपि अरहन्तघातको होति, न यक्खभूतं अरहन्तं, सेसअरियपुग्गले वा मनुस्सभूतेपि घातेन्तो, कम्मं पन आनन्तरियसदिसं होति. यं पन पुथुज्जनकाले दिन्नं दानं अरहत्तं पत्वा परिभुञ्जति, पुथुज्जनस्सेव तं दिन्नं होति, सेसअरियपुग्गले मारेन्तस्स आनन्तरियं नत्थि, कम्मं पन गरुकं होति. एत्थ च एळकादिचतुक्कं वेदितब्बं – ‘‘एळकं मारेमी’’ति हि अभिसन्धिना एळकट्ठाने निपन्नं मातरं, पितरं, अरहन्तं वा मारेन्तो आनन्तरियं फुसति, एळकाभिसन्धिना वा मातादिअभिसन्धिना वा एळकं मारेन्तो आनन्तरियं न फुसति, मातादिअभिसन्धिना ते एव मारेन्तो फुसतेव. एस नयो चोरचतुक्कादीसुपि.

लोहितुप्पादे तथागतस्स अभेज्जकायताय कुद्धचित्तस्स परस्स उपक्कमेन चम्मच्छेदो, लोहितपग्घरणं वा नत्थि, देवदत्तेन पन पविद्धसिलातो भिज्जित्वा गतसक्खलिकप्पहारेन विय सरीरस्स अन्तोयेव एकस्मिं ठाने यथा खुद्दिकमक्खिकापिवनमत्तम्पि लोहितं विसमं समोसरति, तथा करोन्तस्स आनन्तरियं होति, न पन जीवकस्सेव मुदुचित्तेन दुट्ठलोहितं नीहरित्वा फासुकं करोन्तस्स, पुञ्ञमेव पनस्स होति, परिनिब्बुते भगवति चेतियं भिन्दन्तस्स, बोधिं छिन्दन्तस्स, धातूसु उपक्कमन्तस्स च आनन्तरियं न होति, कम्मं पन आनन्तरियसदिसं होति. बोधिरुक्खस्स पन थूपं वा सधातुकं पटिमं वा बाधयमानं साखं, चेतियवत्थुं भिन्दित्वा गच्छन्तं बोधिमूलञ्च छिन्दित्वा हरितुं वट्टति. सचेपि साखाय निलीना सकुणा चेतिये वच्चं पातेन्ति, छिन्दितुं वट्टति. परिभोगचेतियतो हि सरीरचेतियमेव महन्ततरं. धातुनिधानरहितं पटिमाघरं वा बोधिघरं वा बाधेन्तं साखं छिन्दितुं न वट्टति, ओजोहरणसाखं, पनस्स पूतिट्ठानं वा छिन्दितुं वट्टति, सरीरपटिजग्गने विय पुञ्ञमेव होति.

सङ्घभेदे समानसंवाससीमाय समानसंवासके सङ्घे एकतो ठिते विसुं वग्गसङ्घं गहेत्वा पञ्चहि कारणेहि सङ्घं भिन्दन्तस्स सङ्घभेदो होति आनन्तरियकम्मञ्च. वुत्तं हेतं ‘‘पञ्चहि, उपालि, आकारेहि सङ्घो भिज्जति. कतमेहि पञ्चहि? कम्मेन उद्देसेन वोहरन्तो अनुस्सावनेन सलाकग्गाहेना’’ति (परि. ४५८). तत्थ कम्मेनाति अपलोकनादीसु चतूसु अञ्ञतरेन कम्मेन. उद्देसेनाति पातिमोक्खुद्देसेन. वोहरन्तो कथयन्तो ताहि ताहि उपपत्तीहि ‘‘अधम्मं धम्मो’’तिआदीनि अट्ठारस भेदकरवत्थूनि दीपेन्तो. अनुस्सावनेनाति ‘‘ननु तुम्हे जानाथ मय्हं बहुस्सुतादिभावं, कथं हि नाम मादिसो उद्धम्मं उब्बिनयं सत्थुसासनं गाहेय्य, किमहं अपायतो न भायामी’’तिआदिना नयेन कण्णमूले वचीभेदं कत्वा अनुस्सावनेन. सलाकग्गाहेनाति एवं वोहारानुस्सावनेहि तेसं चित्तं उपत्थम्भेत्वा अनिवत्तिधम्मं कत्वा ‘‘गण्हथ इमं सलाक’’न्ति सलाकग्गाहेन.

एत्थ च कम्ममेव उद्देसो वा पमाणं, वोहारानुस्सावनसलाकग्गाहा पन पुब्बभागा. तेसु निप्फन्नेसुपि अभिन्नोव होति सङ्घो. यदा पन वोहारानुस्सावनेहि चत्तारो वा अतिरेके वा भिक्खू सलाकं गाहेत्वा वग्गं सङ्घं गहेत्वा विसुं कम्मं वा उद्देसं वा करोति, तदा सङ्घो भिन्नो नाम होति. अभेदपुरेक्खारस्स पन समग्गसञ्ञाय वट्टति. समग्गसञ्ञाय हि करोन्तस्स नेव भेदो होति, न आनन्तरियं, तथा ततो ऊनपरिसाय करोन्तस्स. वुत्तं हेतं ‘‘एकतो, उपालि, चत्तारो होन्ति एकतो चत्तारो, नवमो अनुस्सावेती’’तिआदि (चूळव. ३५१).

इमेसु पन पञ्चसु आनन्तरियेसु सङ्घभेदो वचीकम्मं, सेसानि कायकम्मानि, सब्बानेव खो तानि कायद्वारतोपि वचीद्वारतोपि समुट्ठहन्ति. सङ्घभेदोपि हि हत्थमुद्दाय भेदं करोन्तस्स कायद्वारतोपि समुट्ठाति, सङ्घभेदो चेत्थ कप्पट्ठितियो. कप्पविनासे एव हि सङ्घभेदतो मुच्चति, सेसानं पन तथा नियमो नत्थि. येन च पञ्चपेतानि कम्मानि कतानि होन्ति, तस्स सङ्घभेदोव निरये विपच्चति, सेसानि ‘‘अहोसि कम्मं नाहोसि कम्मविपाको’’ति एवमादीसु सङ्ख्यं गच्छन्ति. सङ्घभेदाभावे लोहितुप्पादो, तदभावे अरहन्तघातो, तदभावे मातुघातो, पितुघातो वा, तस्मिम्पि सीलसम्पन्नतरे. पुरिमानि चेत्थ चत्तारि सब्बेसं गहट्ठपब्बजितानं साधारणानि, सङ्घभेदो पन पकतत्तस्स भिक्खुनोव, असाधारणो अञ्ञेसं, भिक्खुनीपि हि सङ्घं न भिन्दति, पगेव इतरे. पञ्चपि चेतानि दुक्खवेदनासम्पयुत्तानि, दोसमूलानि चाति वेदितब्बानि.

अट्ठमं भवं निब्बत्तेय्याति एत्थ अरियसावकस्स अट्ठमभवागहणं केन नियामितन्ति? विपस्सनाय. यस्स हि सा तिक्खा, सो एकं एव भवं निब्बत्तित्वा अरहत्तं पत्वा एकबीजी नाम होति. यस्स मन्दा, सो दुतिये…पे… छट्ठे वा भवे अरहत्तं पत्वा कोलंकोलो नाम होति. यस्स पन अतिमन्दा, सो सत्तमं भवं नातिक्कमति, तत्थ नियमेन अरहत्तं पापुणित्वा सत्तक्खत्तुपरमो नाम होति. सचेपि हिस्स सत्तमे भवे निद्दं ओक्कन्तस्स मत्थके असनि वा पब्बतकूटो वा पतेय्य, तस्मिम्पि काले अरहत्तं पत्वाव परिनिब्बाति. उत्तमकोटिया हि सत्तमभवानतिक्कमनञ्ञेव सन्धायेव ‘‘नियतो सम्बोधिपरायणो’’ति (म. नि. १.६६; २.१६९; सं. नि. ५.९९८) वुत्तोति.

एकिस्सा लोकधातुया द्वे अरहन्तो सम्मासम्बुद्धातिआदीसु दससहस्सचक्कवाळसङ्खातं जातिखेत्तं एका लोकधातु नाम आणाविसयखेत्तेसु बुद्धुप्पत्तिसङ्काय एवाभावतो. तत्थ द्विन्नं बुद्धानं उप्पत्तिपटिसेधं अकत्वा जातिखेत्ते एव कतो. ठपेत्वा इमं चक्कवाळं अञ्ञस्मिं चक्कवाळे बुद्धा न उप्पज्जन्ति बुद्धत्तहेतूनं अनादिबुद्धपरम्परादीनं तथाभावा. ततो एव हि सत्ता निरवसेसतो निब्बुतिं न पापुणन्ति. यदि हि सब्बचक्कवाळेसु बुद्धा उप्पज्जेय्युं, सब्बे सत्ता इतो पुब्बे निरवसेसतो निब्बुतिं पापुणेय्युं, न च तं अत्थि, तस्मा अनादिबुद्धपरम्पराय विवट्टूपनिस्सयसम्पन्नानं निवासभूते इमस्मिं चक्कवाळे एव उप्पज्जन्तीति वेदितब्बा. ते चेत्थापि दुल्लभा, तेसं दुल्लभत्ता एवेत्थ कप्पानं असङ्ख्येय्यम्पि बुद्धुप्पादरहितं होति. यदि च ते सुलभा भवेय्युं, एकस्मिं विवट्टट्ठायिअसङ्ख्येय्ये चतुसट्ठिबुद्धानम्पि उप्पज्जितुं सक्का भवेय्य अन्तरकप्पस्स बुद्धन्तरत्ता. भद्दकप्पेसु चेत्थ पञ्च बुद्धा एव उप्पज्जन्ति. कथं पनेत्थापि दुल्लभतरा चक्कवाळन्तरेसु उप्पज्जेय्युं, बुद्धानञ्च दुल्लभता कारणदुल्लभताय, तस्मा इमस्मिञ्ञेव चक्कवाळे बुद्धा उप्पज्जन्ति? एत्थापि न देवब्रह्मलोकेसु, मनुस्सलोके एव पन उप्पज्जन्ति एत्थेव सब्बसो तिविधसद्धम्माधारस्स सङ्घरतनस्स पातुभावतो, इतरलोकेसु निरवसेसतो पकारासम्भवतो च.

यदि हि बुद्धा देवलोकादीसु उप्पज्जेय्युं, मनुस्सा भयेन उपसङ्कमितुमेव न सक्कोन्ति, पगेव धम्मसवनपब्बज्जादिं कातुं, तेनेव अम्हाकं बोधिसत्तो अत्तनो रूपकायानुभावादिसम्पत्तिया उप्पन्नअमनुस्ससङ्काकुतूहलं जनं निज्झापेतुं उत्तानसेय्यकादिनियामेन वड्ढित्वा दारपरिग्गहादिं अकासि, एवं कत्वा पब्बजितम्पि नं राजगहे पिण्डाय पविसित्वा पण्डवपब्बतपस्से निसीदित्वा पिण्डपातं परिभुञ्जन्तं बिम्बिसारो नानप्पकारतो मनुस्सभावं विचिनित्वाव उपसङ्कमितुं विसहि, नो अञ्ञथा. लोकनित्थारणत्थाय हि बुद्धा उप्पज्जन्ति, न अत्तनो सक्कारादिअत्थाय, तस्मा मनुस्सेसु एव उप्पज्जन्तीति वेदितब्बो. तत्थापि इमस्मिं जम्बुदीपे एव, तत्थापि इमस्मिं मज्झिमपदेसे एव. न केवलञ्च बुद्धाव, पच्चेकबुद्धा, अग्गसावकमहासावका च चक्कवत्तिआदयो च अञ्ञेपि पुञ्ञवन्तसत्ता एत्थेव उप्पज्जन्ति.

अपुब्बं अचरिमन्ति एत्थ मातुकुच्छिस्मिं पटिसन्धिग्गहणतो पुरे पुब्बं नाम, धातुअन्तरधानतो पच्छा चरिमं नाम, उभिन्नमन्तरा अपुब्बं अचरिमं नाम. एत्थन्तरे अञ्ञस्स बुद्धस्स उप्पत्ति निवारिता, धातुअन्तरधाने पन जाते अञ्ञस्स उप्पत्ति न निवारिता. किञ्चापि न निवारिता, अन्तरकप्पं पन खेपेत्वाव उप्पज्जन्तीति वेदितब्बं.

पञ्च हि अन्तरधानानि नाम अधिगमअन्तरधानं पटिपत्तिअन्तरधानं परियत्तिअन्तरधानं लिङ्गअन्तरधानं धातुअन्तरधानन्ति. तत्थ अधिगमोति मग्गफलाभिञ्ञापटिसम्भिदायो, सो परिहायमानो पटिसम्भिदातो पट्ठाय परिहायति. परिनिब्बानतो हि वस्ससहस्समेव पटिसम्भिदा निब्बत्तेतुं सक्कोन्ति, ततो परं अभिञ्ञा, तापि निब्बत्तेतुं असक्कोन्ता सुक्खविपस्सकखीणासवा होन्ति, ततो अनागामिनो, ततो सकदागामिनो, सोतापन्ना च होन्ति, तेसु धरन्तेसुपि अधिगमो अनन्तरहितोव होति, पच्छिमकस्स पन सोतापन्नस्स जीवितक्खयेन अधिगमो अन्तरहितो नाम होति. इदं अधिगमअन्तरधानं.

ततो मग्गफलानि निब्बत्तेतुं असक्कोन्ता ‘‘नत्थि दानि नो अरियधम्मपटिवेधो’’ति झानविपस्सनासु वोसानं आपज्जित्वा कोसज्जबहुला चतुपारिसुद्धिसीलमत्तं रक्खन्तो अञ्ञमञ्ञं न चोदेन्ति, न सारेन्ति, अकुक्कुच्चका होन्ति, ततो पट्ठाय खुद्दानुखुद्दकानि मद्दन्ति, ततो गरुकापत्तिं आपज्जन्ति, पाराजिकमत्तमेव रक्खन्ति, तेसु धरन्तेसुपि पटिपत्ति अनन्तरहिताव होति, पच्छिमकस्स पन भिक्खुनो सीलभेदेन वा जीवितक्खयेन वा पटिपत्ति अन्तरहिता नाम होति. इदं पटिपत्तिअन्तरधानं नाम.

परियत्तीति साट्ठकथं तेपिटकं बुद्धवचनं, गच्छन्ते गच्छन्ते काले अधम्मिकेहि कलियुगराजादीहि विपन्नसस्सादिसम्पत्तिताय पच्चयदायका दुग्गता होन्ति, भिक्खू च पच्चयेहि किलमन्ता अन्तेवासिके गहेतुं न सक्कोन्ति. ततो अट्ठकथा परिहायति, पाळिवसेनेव परियत्तिं धारेन्ति, ततो पाळिं सकलं धारेतुं न सक्कोन्ति, पठमं अभिधम्मपिटकं परिहायति, तञ्चस्स परिहायनं मत्थकतो पठाय. पठममेव हि महापकरणं परिहायति, ततो यमकं कथावत्थु पुग्गलपञ्ञत्ति धातुकथा विभङ्गो धम्मसङ्गहो च अनुक्कमेन परिहायन्ति, ततो मत्थकतो पट्ठाय सुत्तन्तपिटकं परिहायति, पठमं हि अङ्गुत्तरनिकायो एकादसकनिपाततो पट्ठाय यावएककनिपाता परिहायति, ततो मत्थकतो पट्ठाय संयुत्तनिकायो, पठमं हि महावग्गो परिहायति, ततो सळायतनवग्गो खन्धकवग्गो निदानवग्गो सगाथावग्गोति, एवं मज्झिमनिकायदीघनिकायादयो च मत्थकतो पट्ठाय परिहायन्ति, ततो विनयपिटकमेव तिट्ठति, तम्पि परिवारतो पट्ठाय याव महाविभङ्गा परिहायति, ततो उपोसथक्खन्धकतो मातिकामत्तमेव धारेन्ति, तदापि याव चतुप्पदिकापि गाथा मनुस्सेसु पवत्तति, ताव परियत्ति अनन्तरहिताव होति, ताय अन्तरहिताय परियत्ति अन्तरहिता नाम होति. इदं परियत्तिअन्तरधानं नाम.

गच्छन्ते गच्छन्ते काले पत्तचीवरग्गहणादिआकप्पं न पासादिकं होति, निगण्ठादयो विय अलाबुपत्तादिं अग्गबाहाय पक्खिपित्वापि ओलम्बित्वापि सिक्काय ओलग्गेत्वापि विचरन्ति, चीवररजनम्पि न सारुप्पं, ओट्ठट्ठिकवण्णं कत्वा धारेन्ति, ततो रजनम्पि ओवट्टिकविज्झनम्पि न होति, दसा छेत्वा परिब्बाजका विय कासावमत्तमेव धारेन्ति, ततो परिक्खीणे काले खुद्दककासावखण्डं हत्थे वा गीवाय वा बन्धित्वा कसिकम्मादीनि कत्वा दारभरणादिं करोन्ति, तदा दक्खिणं देन्तो जनो सङ्घं उद्दिस्स एतेसं देति, इदं सन्धाय भगवता वुत्तं ‘‘भविस्सन्ति खो पनानन्द, अनागतमद्धानं गोत्रभुनो कासावकण्ठा दुस्सीला पापधम्मा, तेसु दुस्सीलेसु सङ्घं उद्दिस्स दानं दस्सन्ति, तदापहं, आनन्द, सङ्घगतं दक्खिणं असङ्ख्येय्यं अप्पमेय्यं वदामी’’ति (म. नि. ३.३८०). ततो ‘‘पपञ्चो एस, किं इमिना अम्हाक’’न्ति तं कासावखण्डं छिन्दित्वा अरञ्ञे खिपन्ति, एतस्मिं काले लिङ्गं अन्तरहितं नाम होति. इदं लिङ्गअन्तरधानं नाम.

ततो तत्थ तत्थ सक्कारसम्मानं अलभमाना धातुयो बुद्धानं अधिट्ठानबलेन सक्कारसम्मानलब्भमानकट्ठानं गमिस्सन्ति, ततो सब्बत्थ अलभमाना सब्बधातुयो महाबोधिमण्डमेव गमिस्सन्ति. सासपमत्तापि हि धातु न अन्तरा नस्सिस्सति, ता पन बोधिमण्डे पल्लङ्केन निसिन्नबुद्धसरीरसिरिं, यमकपाटिहारियञ्च दस्सेस्सन्ति, ततो धातुसरीरतो तेजो समुट्ठाय तं सरीरं अपण्णत्तिकभावं गमेति, तदा दससहस्सचक्कवाळे देवता परिनिब्बानदिवसे विय परिदेवित्वा पूजासक्कारं कत्वा पक्कमन्ति. इदं धातुअन्तरधानं नाम.

इमस्स पञ्चविधस्स अन्तरधानस्स परियत्तिअन्तरधानमेव मूलं. परियत्तियं हि सति पटिवेधादयोपि नट्ठा नाम न होन्ति, असति नट्ठाति. यथा च निधिकुम्भिया जाननत्थाय पासाणपिट्ठे उपनिबद्धअक्खरेसु धरन्तेसु निधिकुम्भि नट्ठा नाम न होति, अक्खरेसु पन नट्ठेसु नट्ठा, एवंसम्पदमिदं वेदितब्बं. यथाह –

‘‘याव तिट्ठन्ति सुत्तन्ता,

विनयो याव दिप्पति;

ताव दक्खन्ति आलोकं,

सूरिये अब्भुट्ठिते यथा.

‘‘सुत्तन्तेसु असन्तेसु,

पमुट्ठे विनयम्हि च;

तमो भविस्सति लोके,

सूरिये अत्थङ्गते यथा.

‘‘सुत्तन्ते रक्खिते सन्ते,

पटिपत्ति होति रक्खिता;

पटिपत्तियं ठितो धीरो,

योगक्खेमा न धंसती’’ति; (अ. नि. अट्ठ. १.१.१३०; सारत्थ. टी. पाचित्तिय ३.४३८);

एवमिमेसु पञ्चसु अन्तरधानेसु धातुअन्तरधानतो पच्छा चरिमं नामाति वेदितब्बं.

कस्मा पन द्वे सम्मासम्बुद्धा अपुब्बं अचरिमं न उप्पज्जन्तीति? निरत्थकतोव. एकोव हि सम्मासम्बुद्धो अनन्तेसु चक्कवाळेसु सब्बसत्तानम्पि यदि उपनिस्सयो भवेय्य, एकक्खणे सपाटिहारियं सब्बानुकूलं धम्मं देसेत्वा ते विनेतुं सक्कोति, किमङ्गं पन नानक्खणेसु, तस्मा एकस्मिं काले अनेकेसं सम्मासम्बुद्धानं उप्पत्ति निरत्थिकाव. अनत्थकता पन अनच्छरियअगारवविवादादिदोसतो चेव महापथविया द्विन्नं बुद्धानं धारणे असमत्थताय विकिरणादिदोसतो च वेदितब्बा. चक्कवत्तिनो पन एकस्मिं चक्कवाळे द्वे एकतो न उप्पज्जन्ति, एकोव उप्पज्जति. नानाचक्कवाळेसु पन बहूपि एकतो उप्पज्जन्तीति वेदितब्बा. एत्थ हि ‘‘एकिस्सा लोकधातुया’’ति एतस्स एकस्मिं चक्कवाळेति अत्थो गहेतब्बो. अपुब्बं अचरिमञ्चेत्थ चक्करतनपातुभावअन्तरधानानं वेमज्झं वेदितब्बं. अन्तरधानञ्चस्स चक्कवत्तिनो कालकिरियतो, पब्बज्जातो वा सत्तमे दिवसे होति, तस्स च आनुभावेन द्विन्नं एकत्थ सहअनुप्पत्ति च वेदितब्बा. सेसं सुविञ्ञेय्यमेव. ठानाठानञाणबलं पठमं.

दुतिये कम्मसमादानानन्ति समादियित्वा कतानं कुसलाकुसलानं, कम्ममेव वा कम्मसमादानं. ठानसो हेतुसोति पच्चयतो चेव हेतुसङ्खातकारणतो च. तत्थ गतिउपधिकालपयोगा विपाकस्स पच्चया, कम्मं हेतु. तदुभयतो कम्मविपाकं यथाभूतं पजानाति. कथं? भगवा हि ‘‘एकच्चस्स बहूनि पापकम्मानि गतिउपधिकालपयोगानं सम्पत्तिया पटिबाहितानि न विपच्चन्ति, तेसं विपत्तिं आगम्म विपच्चन्ति, एकच्चस्स बहूनि कल्याणकम्मानि तेसं विपत्तिया पटिबाहितानि न विपच्चन्ति, तेसं सम्पत्तिं आगम्म विपच्चन्ती’’ति पजानाति.

तत्थ गतिविपत्तीति चत्तारो अपाया. गतिसम्पत्तीति मनुस्सदेवगतियो. उपधीति अत्तभावो. तस्स समिद्धि सम्पत्ति नाम, असमिद्धि विपत्ति नाम. कालसम्पत्तीति सुराजसुमनुस्सकालसङ्खातो सम्पन्नकालो, तप्पटिपक्खो कालविपत्ति नाम. तस्स तस्स पन कम्मस्स सम्मापयोगो पयोगसम्पत्ति, मिच्छापयोगो पयोगविपत्ति नाम. तत्थ हि एकच्चस्स कुसलकम्मेन देवगतिआदीसु गतियं निब्बत्तस्स तं गतिसम्पत्तिं आगम्म कुसलानि एव विपच्चन्ति. ताय पन गतिसम्पत्तिया पटिबाहितानि अकुसलानि तत्थ विपच्चितुं न सक्कोन्ति. तानि पुन निरयादीसु अपायेसु निब्बत्तस्स तं गतिविपत्तिं आगम्म यथासुखं विपच्चन्ति. ताय पन गतिविपत्तिया पटिबाहितानि कुसलानि तत्थ विपच्चितुं न सक्कोन्ति. एकच्चस्स दस्सनीयेनाभिरूपेन कायेन समन्नागतस्स यदिपि सो दासो वा होति हीनजच्चो वा, तं उपधिसम्पत्तिं आगम्म कुसलानि एवस्स विपच्चन्ति. तादिसं हि सुरूपं ‘‘अयं किलिट्ठकम्मस्स नानुच्छविको’’ति उच्चेसु अमच्चादिट्ठानेसु ठपेन्ति, चण्डालिम्पि सुरूपं अग्गमहेसिआदिट्ठानेसु ठपेन्ति. ताय पन उपधिसम्पत्तिया पटिबाहितानि अकुसलानस्स विपच्चितुं न सक्कोन्ति. तानि पन उपधिविपत्तियं च ठितस्स यथासुखं विपच्चन्ति. राजकुलादीसु हि उप्पन्नम्पि दुरूपं हीनेसु ठपेन्ति. एकच्चस्स पन पठमकप्पिकानं वा चक्कवत्तिरञ्ञो वा बुद्धानं वा सुराजसुमनुस्सानं सम्पन्ने काले निब्बत्तस्स तं कालसम्पत्तिं आगम्म कुसलानि एव विपच्चन्ति, न अकुसलानि. तानि पुन दुराजदुमनुस्सानं विपन्ने काले तं कालविपत्तिं आगम्म विपच्चन्ति, न पन कुसलानि ताय कालविपत्तिया पटिबाहितत्ता. एकच्चस्स पन सीलसंयमादिअनवज्जपयोगेन चेव सावज्जेन वा अनवज्जेन वा देसकालानुसारेन आयुधसिप्पादिपयोगसामत्थियेन च समन्नागतस्स तं पयोगसम्पत्तिं आगम्म कुसलानि एव विपच्चन्ति, न अकुसलानि. तानि पुन यथावुत्तविपरीतपयोगविपत्तिं आगम्म विपच्चन्ति, न पन कुसलानि ताय पटिबाहितत्ता. युद्धादीसु हि पाणातिपातादिअकुसलं करोन्तापि तंतंआयुधसिप्पादिपयोगसम्पत्तिं निस्सायेव सेनापतिट्ठानादिमहासम्पत्तिं लभन्ति, न पन तं अकुसलं निस्साय. यथा दानवेय्यावच्चादीसु कुसलं करोन्तापि अधिमत्तवायामादिपयोगविपत्तिं निस्साय अनयब्यसनम्पि पापुणन्ति, न पन तं कुसलं निस्साय. एवमेताहि चतूहि सम्पत्तीहि, विपत्तीहि च कुसलाकुसलानं विपच्चनाविपच्चनविभागं भगवा यथाभूतं पजानाति. अयं तावेत्थ विभङ्गनयेन दुतियबलस्स विभावना.

अपरेन चस्स –

‘‘अहोसि कम्मं अहोसि कम्मविपाको, अहोसि कम्मं नाहोसि कम्मविपाको, अहोसि कम्मं अत्थि कम्मविपाको, अहोसि कम्मं नत्थि कम्मविपाको, अहोसि कम्मं भविस्सति कम्मविपाको, अहोसि कम्मं न भविस्सति कम्मविपाको, अत्थि कम्मं नत्थि कम्मविपाको, अत्थि कम्मं नत्थि कम्मविपाको, अत्थि कम्मं भविस्सति कम्मविपाको, अत्थि कम्मं न भविस्सति कम्मविपाको, भविस्सति कम्मं भविस्सति कम्मविपाको, भविस्सति कम्मं न भविस्सति कम्मविपाको’’ति (पटि. म. १.२३४) –

इमिना पटिसम्भिदायं वुत्तेनापि नयेन विभावना वेदितब्बा. तत्थ यं अतीतत्तभावे आयूहितं कम्मं वुत्तं, हेतुपच्चयं आगम्म तत्थेव विपाकं अदासि. इदं सन्धाय ‘‘अहोसि कम्मं अहोसि कम्मविपाको’’ति पठमं पदं वुत्तं. यं अतीतेसु पन दिट्ठधम्मवेदनीयादीसु बहूसु एकं दिट्ठधम्मवेदनीयं लद्धपच्चयं विपाकं देति, सेसानि अविपाकानि. एकं उपपज्जवेदनीयं पन पटिसन्धिं आकड्ढति, एकं आनन्तरियं निरयपटिसन्धिं देति, सेसानि अविपाकानि. अट्ठसु समापत्तीसु एकाय ब्रह्मलोके निब्बत्तति, सेसा अविपाका. इदं सन्धाय ‘‘अहोसि कम्मं नाहोसि कम्मविपाको’’ति दुतियं पदं वुत्तं. यं अतीतं कम्मं एतरहि विपाकं देति, इदं सन्धाय ततियं. यं पुरिमनयेन न विपच्चति, इदं सन्धाय चतुत्थं. यं अनागते विपाकं दस्सति, इदं सन्धाय पञ्चमं. यं न विपच्चति, इदं सन्धाय छट्ठं. यं एतरहि आयूहितं कम्मं एतरहेव विपाकं देति, इदं सन्धाय सत्तमं. यं न विपच्चति, इदं सन्धाय अट्ठमं. इमिना नयेन सेसपदानम्पि अत्थो दट्ठब्बो. इदं तथागतस्साति इदं सब्बेहि एतेहि पकारेहि अतीतानागतपच्चुप्पन्नानं कम्मन्तरविपाकन्तरानं यथाभूततो जाननञाणन्ति अत्थो. दुतियबलं.

ततिये सब्बत्थगामिनिन्ति सब्बगतिगामिनिञ्च अगतिगामिनिञ्च. पटिपदन्ति मग्गं. यथाभूतं पजानातीति बहूसुपि मनुस्सेसु पाणातिपातादीसु एकमेव अकुसलं एकतो करोन्तेसु इमस्स चेतना निरयगामिनी भविस्सति, इमस्स तिरच्छानयोनिगामिनी, इमस्स पेत्तिविसयगामिनी, निरयादीसुपि पनेसा एवरूपे एवरूपे ठाने एवञ्चेवञ्च विपाकं दस्सति, इमस्स पटिसन्धिं आकड्ढितुं न सक्कोति, अञ्ञेन कम्मेन दिन्नपटिसन्धिकस्स दुब्बलं उपधिवेपक्कं भविस्सति. बहूसु वा एकतो दानादिकुसलं, विपस्सनं वा पट्ठपेन्तेसु इमस्स चेतना मनुस्सगतिगामिनी भविस्सति, इमस्स देवगतिगामिनी, तत्थापि एवञ्चेवञ्च विपाकं दस्सति, इमस्स वा विपस्सना एकं मग्गं द्वे वा तयो वा चत्तारो वा पटिसम्भिदादिसहिते वा रहिते वा निप्फादेस्सति, इमस्स न कञ्चि पटिवेधं साधेस्सतीतिआदिना अनन्तेहि आकारेहि एकवत्थुस्मिम्पि उप्पन्नं कुसलाकुसलसङ्खातं सब्बत्थगामिनिपटिपदं अविपरीततो पजानातीति. ततियबलं.

चतुत्थे अनेकधातुन्ति चक्खुधातुआदीहि, कामधातुआदीहि वा बहुधातुं. नानाधातुन्ति तासञ्ञेव धातूनं विलक्खणत्ता नानप्पकारं धातुं. लोकन्ति खन्धायतनधातुलोकं. यथाभूतं पजानातीति तासं तासं धातूनं खन्धायतनधातुविभङ्गादीसु वुत्तनयेन अनन्तप्पभेदं नानत्तं अविपरीततो पजानाति. न केवलञ्च तथागतो उपादिन्नकसङ्खारलोकस्सेव नानत्तं पजानाति, अथ खो अनुपादिन्नकसङ्खारलोकस्सापि पच्चेकबुद्धादीहि पटिविज्झितुं असक्कुणेय्यं नानत्तं पजानातियेव. तेहि उपादिन्नकलोकस्सापि नानत्तं एकदेसतोव जानन्ति, अनुपादिन्नस्स पन नेव जानन्ति, सब्बञ्ञुबुद्धस्सेवेतं विसयो. एवं हि इमाय नाम धातुया उस्सन्नाय इमेसं रुक्खगच्छलतादीनं, खन्धदण्डवल्लितचपत्तपुप्फफलादिनो सण्ठानवण्णगन्धरसओजाहि, देसकालेहि च अनन्तप्पभेदं नानत्तं, पथवीपब्बतादीनञ्च नानत्तं होतीति अनन्तेहि आकारेहि जानितुं सक्कोति, नाञ्ञेति. चतुत्थबलं.

पञ्चमे नानाधिमुत्तिकन्ति हीनादीहि अधिमुत्तीहि नानाधिमुत्तिकभावं. यथाभूतं पजानातीति तीसुपि कालेसु हीनाधिमुत्तिका हीनाधिमुत्तिके एव सेवन्ति, पणीताधिमुत्तिका च पणीताधिमुत्तिके. तत्थापि अस्सद्धा अस्सद्धे, दुस्सीला दुस्सीले, मिच्छादिट्ठिका मिच्छादिट्ठिके, सद्धा सद्धे, सीलसुतचागपञ्ञादिसम्पन्ना च ते ते एव सेवन्तीति नानप्पकारतो जानाति. सद्धासीलादिसम्पन्ना हि तब्बिरहिते अत्तनो आचरियुपज्झायेपि न सेवन्ति, तेपि इतरे, अत्तना अत्तना पन सदिसे एव सेवन्तीति. पञ्चमबलं.

छट्ठे परसत्तानन्ति पधानसत्तानं. परपुग्गलानन्ति ततो परेसं हीनसत्तानं. एकत्थमेव वा एतं पदद्वयं वेनेय्यवसेन द्विधा वुत्तं. इन्द्रियपरोपरियत्तन्ति सद्धादीनं इन्द्रियानं परभावञ्च अपरभावञ्च, वुद्धिञ्च हानिञ्चाति अत्थो. यथाभूतन्ति सब्बेसं सत्तानं आसयानुसयचरिताधिमुत्तिआदीहि सद्धादि तिक्खिन्द्रियमुदिन्द्रियतं सब्बाकारतो जानाति. तत्थ आसयोति निवासट्ठानं, यत्थ सत्तानं चित्तसन्तानं निच्चं निवसति. सो दुविधो वट्टासयो विवट्टासयो च. तत्थ सस्सतुच्छेदवसेन पवत्तं सब्बं दिट्ठिगतं वट्टासयो नाम. सप्पच्चयनामरूपपरिग्गहतो पट्ठाय सब्बं विपस्सनाञाणं, मग्गञाणञ्च विवट्टासयो नाम. मग्गञाणम्पि हि ‘‘दसयिमे, भिक्खवे, अरियावासा, यदरिया आवसिंसू’’तिआदिवचनतो (अ. नि. १०.१९) आसयोव. इमं पन भगवा सत्तानं आसयं जानन्तो उभिन्नं दिट्ठिञाणानं अप्पवत्तिक्खणेपि जानाति एव. कामरागादिकिलेसाधिमुत्तञ्ञेव हि पुग्गलं भगवा तथेव जानाति. ‘‘अयं नेक्खम्मादिअभिरतो विवट्टासयो’’ति नेक्खम्मादिं सेवन्तञ्ञेव जानाति, ‘‘अयं कामादिअभिरतो वट्टासयो’’ति अनुसयचरितादिजाननेपि एसेव नयो. तत्थ अनुसयो कामरागानुसयादितो सत्तविधो. चरितन्ति तीहि द्वारेहि अभिसङ्खतलोकियकुसलाकुसलं. अधिमुत्तीति अज्झासयो. एवमेत्थ आसयानुसयञाणं, इन्द्रियपरोपरियत्तञाणञ्चाति द्वे ञाणानि एकतो हुत्वा एकं बलञाणं नाम जातन्ति. छट्ठबलं.

सत्तमे झानविमोक्खसमाधिसमापत्तीनन्ति पठमादीनं चतुन्नं झानानं, ‘‘रूपी रूपानि पस्सती’’तिआदीनं अट्ठन्नं विमोक्खानं, सवितक्कसविचारादीनं तिण्णं समाधीनं, पठमज्झानसमापत्तिआदीनं नवन्नं अनुपुब्बसमापत्तीनं. संकिलेसन्ति हानभागियधम्मं. वोदानन्ति विसेसभागियं धम्मं. वुट्ठानन्ति येन कारणेन झानादीहि वुट्ठहन्ति, तं कारणं. तं पन दुविधं वोदानम्पि भवङ्गम्पि. हेट्ठिमं हि पगुणं झानं अत्तनो वोदानवसेन उपरिमस्स झानस्स पदट्ठानतो ‘‘वुट्ठान’’न्ति वुच्चति, तम्हा तम्हा पन समाधिम्हा भवङ्गवसेनेव वुट्ठानतो भवङ्गम्पि. निरोधतो पन फलसमापत्तियाव वुट्ठहन्ति. इदं पाळिमुत्तकवुट्ठानं नाम, तं सब्बं भगवा यथाभूतं सब्बाकारेन पजानाति. सत्तमबलं.

अट्ठमे पुब्बेनिवासानुस्सतीति पुब्बेनिवुत्थक्खन्धानुस्सरणं, तं नामगोत्तवण्णाहारसुखदुक्खादीहि तत्थ तत्थ भवे विज्जमानेहि अनन्तेहि आकारेहि यथाभूतं पजानातीति. अट्ठमबलं.

नवमे चुतूपपातन्ति चुतिञ्च उपपातञ्च, तं चवमानउपपज्जमानहीनपणीतसुवण्णदुब्बण्णादितो अनन्तपभेदे यथाकम्मूपगे सत्ते दिब्बचक्खुञाणेन वण्णायतनग्गहणमुखेन दिस्वा सब्बाकारतो पजानातीति. नवमबलं.

दसमे आसवानं खयन्ति आसवनिरोधं निब्बानं, तं अरहत्तमग्गञाणेन चतुसच्चपटिवेधतो पजानातीति. दसमबलं.

इमानीति यानि हेट्ठा ‘‘तथागतस्स दस तथागतबलानी’’ति अवोच, इमानि तानीति अप्पनं करोति. यस्मा चेतोपरियञाणादीनि सावकादीनम्पि यथारहं विज्जमानानिपि सविसयं किञ्चिदेव जानन्ति, न च सब्बाकारतो. बुद्धानं पन सब्बञ्ञुतञ्ञाणं विय सब्बधम्मेसु यथासकं विसये सब्बत्थ सब्बाकारतो एकक्खणे अप्पटिहतं पवत्तति, तस्मा ‘‘तथागतबलानी’’ति वुच्चन्ति. यदि एवं सब्बञ्ञुतञ्ञाणस्सेवायं पभेदो होति, कस्मा पन ‘‘दसबलञाणानी’’ति विसुं विभत्तानीति? विसयकिच्चभूमिभेदतो नेसं अञ्ञत्ता. दसबलञाणेसु हि पठमं कारणाकारणमेव जानाति, दुतियं कम्मन्तरविपाकन्तरमेव जानाति, ततियं कम्मपरिच्छेदमेव, चतुत्थं नानत्तकारणमेव, पञ्चमं सत्तानं अज्झासयाधिमुत्तिमेव, छट्ठं इन्द्रियानं तिक्खमुदुभावमेव, सत्तमं झानादीहि सद्धिं तेसं संकिलेसादिमेव, अट्ठमं पुब्बेनिवुत्थक्खन्धसन्ततिमेव, नवमं सत्तानं चुतिपटिसन्धिमेव, दसमं सच्चपरिच्छेदमेव, नाञ्ञं.

सब्बञ्ञुतञ्ञाणं पन एतेहि जानितब्बञ्च ततो उत्तरिञ्च सब्बं अतीतादिभेदं एकक्खणे सब्बाकारतो जानाति, एतेसं पन किच्चं न सब्बं करोति. तं हि झानं हुत्वा अप्पेतुं, इद्धि हुत्वा विकुब्बितुं, मग्गो हुत्वा किलेसे खेपेतुं न सक्कोति. दसबलञाणानि पन तं सब्बं यथारहं कातुं सक्कोन्ति. तेसु च पटिपाटिया सत्त ञाणानि कामावचरानि, ततो द्वे रूपावचरानि, अवसाने एकं लोकुत्तरं. सब्बञ्ञुतञ्ञाणं पन कामावचरमेवाति एवं विसयकिच्चभूमिभेदतो अञ्ञमेव दसबलञाणं. अञ्ञं सब्बञ्ञुतञ्ञाणन्ति. अयं ताव पदत्थानुसारतो विनिच्छयो. धम्मभेदादितो पन सब्बोपि विनिच्छयो एकविधकोट्ठासतो पट्ठाय एत्थ वुत्तानुसारतोव ञातब्बो, सुत्तन्तभाजनीयादयो हि विभङ्गनयभेदा एत्थ, इतो परेसु च विभङ्गेसु नत्थीति.

ञाणविभङ्गमातिकत्थवण्णना निट्ठिता.

खुद्दकवत्थुविभङ्गमातिकत्थवण्णना

खुद्दकवत्थुविभङ्गमातिकाय पनायं निक्खेपपरिच्छेदेन सद्धिं अत्थतो विनिच्छयो. मातिकाय हि आदितो ताव – जातिमदोतिआदयो तेसत्तति एकका निक्खित्ता, ततो कोधो च उपनाहो चातिआदयो अट्ठारस दुका, अकुसलमूलादयो पञ्चतिंस तिका, आसवचतुक्कादयो चुद्दस चतुक्का, ओरम्भागियसंयोजनादयो पन्नरस पञ्चका, विवादमूलादयो चुद्दस छक्का, अनुसयादयो सत्त सत्तका, किलेसवत्थुआदयो अट्ठ अट्ठका, आघातवत्थुआदयो नव नवका, किलेसवत्थुआदयो सत्त दसका, छन्नं अट्ठारसकानं वसेन अट्ठसततण्हाविचरितानि च यथाक्कमं निक्खिपित्वा अन्ते द्वासट्ठि दिट्ठिगतानि ब्रह्मजालसुत्ते अतिदस्सितानीति सब्बानिपि तेसट्ठिअधिकानि अट्ठकिलेससतानि निक्खित्तानीति वेदितब्बानि. अयं ताव निक्खेपपरिच्छेदो.

अत्थतो पन ‘‘जातिमदो’’तिआदीसु जातिउच्चाकुलीनतं निस्साय ‘‘खत्तियादीनं चतुन्नम्पि वण्णानं अहं उत्तमजातिको, इमे न उत्तमजातिका’’ति एवं अत्तुक्कंसनपरवम्भनवसेन उप्पन्नो मज्जनाकारप्पवत्तो मानो जातिमदो नाम. सेसपदेसुपि एसेव नयो. तत्थ आदिच्चगोत्तकस्सपगोत्तादिउत्तमगोत्तं निस्साय गोत्तमदो. निराबाधतं, योब्बञ्ञं, ‘‘चिरं सुखं जीविं जीवामि जीविस्सामी’’ति एवं जीवितं, बहुलाभञ्च निस्साय यथाक्कमं आरोग्यमदादयो वुत्ता. सुकतपणीतपच्चयलाभं, माननवन्दनादिगरुकारं मञ्ञेव पमुखं कत्वा पञ्हं पुच्छन्ति, परिवारेत्वा गच्छन्तीति एवं पुरेक्खारं, महापरिवारं, सुचिपरिवारञ्च निस्साय यथाक्कमं सक्कारमदादयो च वेदितब्बा. भोगो पन किञ्चापि लाभग्गहणेनेव गहितो, निहितधनवसेन पनेत्थ लाभो वेदितब्बो, ‘‘अन्नपानवत्थाभरणमालागन्धादिउपभोगसमिद्धिवसेनापि वत्तुं वट्टती’’तिपि वदन्ति. सरीरवण्णं, गुणवण्णञ्च निस्साय वण्णमदो. बाहुसच्चं, पटिभानं, ‘‘वण्णं बुद्धवंसं राजवंसं जनपदवंसं गामवंसं रत्तिन्दिवपरिच्छेदं नक्खत्तमुहुत्तयोगं जानामी’’ति एवं रत्तञ्ञुतं वा निस्साय यथाक्कमं सुतमदादयो च वेदितब्बा. जातिपिण्डपातिकतं, अनवञ्ञाततं, इरियापथपासादिकतं, महिद्धिकतञ्च निस्साय यथाक्कमं पिण्डपातिकमदादयो. किञ्चापि परिवार-ग्गहणेन यसो गहितो. परिवारस्स पन सवसवत्तकभावेन पत्थटतं कित्तियसञ्ञेव वा निस्साय यसमदो. परिसुद्धसीलं, उपचारप्पनाझानं, सिप्पकोसल्लं, सरीरस्स आरोहसम्पदं, परिणाहसम्पदं, अनूननिद्दोसअङ्गपच्चङ्गताय सरीरपारिपूरिञ्च निस्साय सीलमदादयो वेदितब्बा.

इमिना एत्तकेन ठानेन सवत्थुकं मानं दस्सेत्वा इदानि अवत्थुकमेव सामञ्ञतो मानं दस्सेन्तो ‘‘मदो’’ति आह. पमादोतिआदीसु पञ्चकामगुणेसु चित्तवोस्सग्गसङ्खातो सुचरितासेवनाय, दुच्चरितसेवनाय च हेतुभूतो पमज्जनाकारप्पवत्तो अकुसलचित्तुप्पादो पमादो नाम, स्वायं सतिवोस्सग्गलक्खणो. वातभरितभत्ता विय मातापितूसुपि अनोणतभावसङ्खातो कक्खळमानो थम्भो नाम, स्वायं चित्तस्स उद्धुमातभावलक्खणो. अञ्ञेसं गेहादिउपकरणसम्पदं, विज्जासम्पदं वा दिस्वा तद्दिगुणसमारम्भनवसप्पवत्तो अकुसलचित्तुप्पादो सारम्भो नाम. गन्थोपि हि सारम्भवसेन उग्गहेतुं न वट्टति, अकुसलमेव होति. स्वायं करणुत्तरियलक्खणो.

अत्र अत्र विसये इच्छा अस्साति अत्रिच्छो, पुग्गलो, तस्स भावो अत्रिच्छता. एवं महिच्छतादीसुपि अत्थो वेदितब्बो. तत्थ यं यं लद्धं, तेन तेन असन्तुस्सित्वा अपरस्स अपरस्स पत्थनावसेन पवत्तो लोभो अत्रिच्छता. याय अत्तना लद्धं पणीतम्पि लामकं विय खायति, परेन लद्धं लामकम्पि पणीतं विय खायति. सायं अपरापरलाभपत्थनालक्खणा. सन्तगुणविभावनावसप्पवत्तो चेव तदुप्पन्नेहि अतिमहन्तेहिपि वत्थूहि असन्तुस्सनाकारप्पवत्तो च लोभो महिच्छता. याय समन्नागतो पुग्गलो पच्चयेहि दुप्पूरो अग्गि विय उपादानेन, समुद्दो विय च उदकेन. या चायं सन्तगुणसम्भावनता, पटिग्गहणे च परिभोगे च अमत्तञ्ञुता, एतं महिच्छतालक्खणं.

असन्तानं पन सद्धासीलानं, मग्गफलादीनञ्च लोकियलोकुत्तरानं गुणानं विभावनावसप्पवत्तो चेव तदुप्पन्नेहि अतिमहन्तेहिपि पच्चयेहि असन्तुस्सनाकारप्पवत्तो च लोभो पापिच्छता. या चायं असन्तगुणसम्भावनता, पटिग्गहणे च परिभोगे च अमत्तञ्ञुता एतं पापिच्छतालक्खणं.

सिङ्गन्ति विज्झनट्ठेन सिङ्गं, नागरिकभावसङ्खातस्स किलेससिङ्गस्सेतं अधिवचनं, तं अत्थतो सिङ्गारकरणवसप्पवत्तो लोभोव. तिन्तिणन्ति खीयनं, तं अत्थतो निवासट्ठाने सुनखानं विय अञ्ञमञ्ञं सत्तानं ‘‘तव सन्तकं, मम सन्तक’’न्ति खिय्यनाकारप्पवत्तो दोसोव. चापल्यन्ति चपलता, तं पत्तचीवरादिपरिक्खारानं, अत्तभावस्स च मण्डनविभूसनकेळायनवसप्पवत्तो रागोव, येन समन्नागतो जिण्णोपि दहरो विय होति. असभागवुत्तीति विसभागवुत्ति विसभागकिरिया, सा गरुट्ठानियेसुपि अनादरवसेन विपच्चनीकग्गाहितावसप्पवत्तो दोसोव, याय समन्नागतो गिलानेपि मातापितुआचरियुपज्झायादिके न ओलोकेति, तेहि सद्धिं लाभसक्कारकारणा कलहं करोति, तेसु हिरोत्तप्पं, चेतियादीसु चित्तीकारञ्च न पच्चुपट्ठपेति. अरतीति पन्तेसु सेनासनेसु, समथविपस्सनासु च अनभिरमणा उक्कण्ठितता, सा तथापवत्तो अकुसलचित्तुप्पादो. तन्दीति आलस्यं. विजम्भिताति कायस्स आनमनादिआकारेन फन्दना विजम्भना. भत्तसम्मदोति भत्तमुच्छाय कायस्स अकम्मञ्ञता. चेतसो च लीनत्तन्ति चित्तसङ्कोचो. अत्थतो पनेतानि सब्बानिपि थिनमिद्धवसेन चित्तस्स गिलानाकारोव.

कुहनातिआदीसु लाभसक्कारसिलोकसन्निस्सितस्स पापिच्छस्स तेन तेन उपायेन विम्हापना कुहना नाम. सा तिविधा पच्चयपटिसेवनसामन्तजप्पनइरियापथसण्ठापनवसेन. तत्थ चीवरादीहि निमन्तितस्स तदत्थिकस्सेव सतो पापिच्छतं निस्साय पटिक्खिपनेन, ते च गहपतिके अत्तनि सुप्पतिट्ठितसद्धे ञत्वा पुन तेसं ‘‘अहो अय्यो अप्पिच्छो न किञ्चि पटिग्गण्हितुं इच्छति, सुलद्धं वत नो अस्स, सचे अप्पमत्तकं किञ्चि पटिग्गण्हेय्या’’ति नानाविधेहि उपायेहि पणीतानि चीवरादीनि उपनामेन्तानं तदनुग्गहकामतञ्ञेव आविकत्वा पटिग्गहणेन च ततो पभुति अपि सकटभारेहि उपनामनहेतुभूतं विम्हापनं पच्चयपटिसेवनसङ्खाता कुहना नाम. पापिच्छस्सेव पन सतो ‘‘यो एवरूपं चीवरं धारेति, सो समणो महेसक्खो’’तिआदिना उत्तरिमनुस्सधम्माधिगमपरिदीपनवाचाय तथा तथा विम्हापनं सामन्तजप्पनसङ्खाता कुहना नाम. पापिच्छस्सेव पन सतो समाहितस्सेव सम्भावनाधिप्पायकतेन पणिधाय सण्ठपितेन गमनादिइरियापथेन विम्हापनं इरियापथसण्ठपनसङ्खाता कुहना नाम.

आलपनातिआदिना पन वुत्तपच्चयपटिसंयुत्ता वाचायेव दस्सिता. अनुप्पियभाणिता, चाटुकम्यता, मुग्गसूप्यता, पारिभटयता च आलपना नाम. तत्थ आलपनातिआदितोव लपना. अनुप्पियभाणिताति सच्चानुरूपं, धम्मानुरूपं वा अनपलोकेत्वा पुनप्पुनं पियभणनं. चाटुकम्यताति नीचवुत्तिता, अत्तानं हेट्ठतो ठपेत्वा पवत्तनं. मुग्गसूप्यताति मुग्गसूपसदिसता, अपक्कमुग्गसदिसेन अप्पसच्चेन समन्नागतवचनता. पारिभटयताति कुलदारकानं अङ्केन परिहरणादिकं परिभटस्स किच्चं. एवमयं सब्बोपि किरियाभेदो ‘‘लपना’’त्वेव वुच्चति. परेसं पन पच्चयदानसञ्ञाजनकं कायवचीकम्मं नेमित्तिकता नाम, या ‘‘परिकथोभासनिमित्तकम्म’’न्ति वुच्चति. अक्कोसनवम्भनगरहणादीहि यथा दायको अवण्णं भायति, एवं तं निप्पीळनं निप्पेसिकता नाम. अयं हि यस्मा वेळुपेसिकाय विय अब्भङ्गं इमाय परस्स गुणं निप्पेसेति निपुञ्छति, यस्मा वा गन्धजातं पिसित्वा गन्धमग्गना विय परगुणे निप्पिसित्वा विचुण्णेत्वा एसा लाभमग्गना होति, तस्मा ‘‘निप्पेसिकता’’ति वुच्चति. एकस्मिं पन कुले लद्धामिसं अञ्ञत्थ दानवसेन लाभेन लाभस्स पत्थना लाभेन लाभं निजिगीसना नाम. इमे च कुहनादयो पञ्चपि तथा तथा पवत्ता लोभादिअकुसलचित्तुप्पादाति वेदितब्बा. ‘‘सेय्योहमस्मी’’तिआदयो द्वादस माना हेट्ठा संयोजनगोच्छके वुत्तानुसारेन सुविञ्ञेय्याव. तत्थ च आदितो तयो माना पुग्गलं अनिस्साय जातिगोत्तरूपभोगसिप्पसुतादिमानवत्थुवसेनेव कथिता, ततो परं पन नव माना सेय्यसदिसहीनपुग्गले निस्साय कथिता.

एवमेतेहि द्वादसहि पदेहि सवत्थुके माने कथेत्वा इदानि अवत्थुकं दस्सेतुं ‘‘मानो’’तिआदि वुत्तं. ततो परं अतिमानोतिआदीसु ‘‘जातिआदीहि मया सदिसो नत्थी’’ति अतिक्कमित्वा मञ्ञनावसेन पवत्तो मानो अतिमानो नाम. ‘‘इमे मया पुब्बे सदिसा, इदानि अहं सेट्ठो, इमे हीनतरा’’ति उप्पन्नो मानो भारातिभारो विय मानातिमानो नाम. अत्तानं पन अवमञ्ञनावसेन पवत्तो मानो ओमानो नाम, सो ‘‘हीनोहमस्मी’’ति पवत्तहीनमानसदिसोव. अनधिगतेसु अरियधम्मेसु ‘‘अधिगता मया’’ति उप्पन्नो मानो अधिकमानत्ता अधिमानो नाम, अयं पन सोतापन्नादिअरियसावकानं ‘‘अहं सकदागामी’’तिआदिना न उप्पज्जति तेसं मग्गफलनिब्बानपहीनकिलेसावसिट्ठकिलेसपच्चवेक्खणेन अरियगुणपटिवेधे निक्कङ्खत्ता. दुस्सीलस्स पन न उप्पज्जतेव, सीलवतोपि परिच्चत्तकम्मट्ठानस्स न उप्पज्जति, परिसुद्धसीलस्सेव पन सुद्धसमथलाभिनो, सुद्धविपस्सनालाभिनो, तदुभयलाभिनो वा उप्पज्जति. तेसु तदुभयलाभी अरहत्ते एव अधिमञ्ञित्वा पतिट्ठाति सुविक्खम्भितकिलेसत्ता, परिमद्दितसङ्खारत्ता च, इतरे सोतापन्नादीसुपीति वेदितब्बा. पञ्चसु पन खन्धेसु ‘‘अहमस्मी’’तिआदिना पवत्तो मानो अस्मिमानो नाम. पापकेन पन परूपघातकेन कम्मायतनसिप्पायतनविज्जाट्ठानादिना अत्तानं सेय्यादितो जप्पनवसेन पवत्तो मानो मिच्छामानो नाम.

ञातिवितक्कोतिआदीसु ‘‘मय्हं ञातका सुखजीविनो सम्पत्तियुत्ता’’ति एवं गेहसितपेमेन ञातके उद्दिस्स उप्पन्नो वितक्को ञातिवितक्को नाम, ‘‘ञातका खयं गता वयं गता सद्धा पसन्ना’’तिआदिना पन नेक्खम्मसितो ञातिवितक्को नाम न होति. एवं जनपदवितक्केपि, तस्स पन ‘‘अम्हाकं जनपदो सुभिक्खो सुन्दरो’’तिआदिना पवत्तिआकारो वेदितब्बो. अमरत्थाय वितक्को, अमरो वा वितक्कोति अमरवितक्को. तत्थ यो उक्कुटिकप्पधानादीहि दुक्खे निज्जिण्णे सम्पराये अत्ता सुखी अमरो होतीति एवं पवत्तो, सो अमरत्थाय वितक्को नाम. यो पन दिट्ठिगतिकस्स एकस्मिं पक्खे असण्ठहित्वा ‘‘एवम्पि मे नो, तथापि मे नो, अञ्ञथापि मे नो’’तिआदिना अमरमच्छो विय गहेतुं असक्कुणेय्यताय पवत्तो, सो अमरो वितक्को नाम. तं दुविधम्पि एकतो कत्वा इध ‘‘अमरवितक्को’’ति वुत्तो.

अनुद्दयता पतिरूपकेन पन गिहीहि सहसोकिसहनन्दितादिवसेन गेहसितपेमेन युत्तो परानुद्दयतापटिसंयुत्तो वितक्को नाम. लाभेन चेव सक्कारेन च कित्तिसद्देन च सद्धिं आरम्मणकरणवसेन युत्तो गेहसितो वितक्को लाभसक्कारसिलोकपटिसंयुत्तो वितक्को नाम, तस्स पन ‘‘अहो वत मे लाभादयो उप्पज्जेय्यु’’न्तिआदिना पवत्तिआकारो वेदितब्बो. ‘‘अहो वत मं परे न अवजानेय्यु’’न्ति उप्पन्नो गेहसितो वितक्को अनवञ्ञत्तिपटिसंयुत्तो वितक्को नाम. एककं.

दुकादीसु कोधादयो हेट्ठा वुत्तत्थे वज्जेत्वा अवसेसानञ्ञेव वण्णना होति. तत्थ दुकेसु ताव उपनाहोतिआदीसु पुब्बभागे कोधो ‘‘अक्कोच्छिम’’न्तिआदिना आसेवनेन अपरकाले वेरचित्ते दळ्हतरं आबद्धो उपनाहो नाम, येन समन्नागतो वेरं निस्सज्जितुं न सक्कोति वसातेलमक्खितपिलोतिका विय, सोधियमानम्पिस्स चित्तं न परिसुज्झति, स्वायं वेरुपनिबन्धनलक्खणो.

परगुणं पन विनासेत्वा तत्थ दोसमक्खनवसेन पवत्तो कोधो मक्खो नाम. अयं हि पठमतरं अत्तनो चित्तं गूथो विय गूथग्गाहकं हत्थं मक्खेति, पच्छा परन्ति ‘‘मक्खो’’ति वुत्तो, स्वायं परगुणमक्खनलक्खणो. पळासेतीति पळासो, परस्स गुणे दस्सेत्वा अत्तनो गुणेहि समे करोतीति अत्थो. तथापवत्तो लोभो, स्वायं युगग्गाहलक्खणो.

द्वारत्तयेपि विज्जमानस्सेव दोसस्स पटिच्छादनतो चक्खुमोहनमाया वियाति माया, सा कतदोसपटिच्छादनलक्खणा. सठस्स भावो, कम्मं वा साठेय्यं, केराटियं, तं अविज्जमानगुणप्पकासनलक्खणं.

अनज्जवादयो हेट्ठा वुत्तअज्जवादिपटिपक्खअकुसलवसेन वेदितब्बा. अज्झत्तसंयोजनन्तिआदीसु अज्झत्तन्ति कामभवो, तत्थ सत्ते बन्धनवसेन पवत्तानि पञ्चोरम्भागियसंयोजनानि अज्झत्तसंयोजनं नाम. बहिद्धाति रूपारूपभवो. तत्थ बन्धनवसेन पवत्तानि पञ्च उद्धम्भागियसंयोजनानि बहिद्धासंयोजनं नाम. कामभवे हि सत्तानं आलयो बहुको, न इतरेसु, तस्मा सो अज्झत्तं इतरे च बहिद्धाति वेदितब्बा. दुकं.

तिकेसु पन लोभादीनि तीणि अकुसलमूलानि नाम. कामब्यापादविहिंसासम्पयुत्ता वितक्का तयो अकुसलवितक्का नाम. ते एव सञ्ञासीसेन तिस्सो अकुसलसञ्ञा. सभावट्ठेन तिस्सो अकुसलधातुयोति च वुच्चन्ति. कायवचीमनोदुच्चरितानि तीणि दुच्चरितानि नाम, तानि द्वारत्तयप्पवत्तानं पाणातिपातादीनं, सब्बाकुसलानं वा वसेन योजेतब्बानि. सुत्तन्तपरियायेन पन दिट्ठासववज्जिता कामासवादयो तयो आसवा नाम. सक्कायदिट्ठिविचिकिच्छासीलब्बतपरामासा तीणि संयोजनानि नाम.

कामतण्हा भवतण्हा विभवतण्हा च तिस्सो तण्हा नाम. तत्थ सस्सतदिट्ठिसहगतो रागो भवतण्हा, उच्छेददिट्ठिसहगतो रागो विभवतण्हा, अवसेसा पन सब्बापि तण्हा कामतण्हा. कामधातुपटिसंयुत्तो वा रागो कामतण्हा, रूपारूपधातुपटिसंयुत्तो भवतण्हा, उच्छेददिट्ठिसहगतो विभवतण्हाति वेदितब्बा. कामतण्हा रूपतण्हा अरूपतण्हा च अपरापि तिस्सो तण्हा नाम. रूपतण्हा अरूपतण्हा निरोधतण्हा च पुन अपरापि तिस्सो तण्हा नाम. तत्थ निरोधतण्हाति उच्छेददिट्ठिसहगतो. कामेसना भवेसना ब्रह्मचरियेसना च तिस्सो एसना नाम. तत्थ ब्रह्मचरियेसनाति सस्सतुच्छेददिट्ठिसङ्खातब्रह्मचरियस्स गवेसना. ‘‘सेय्योहमस्मीति विधा, सदिसोहमस्मीति विधा, हीनोहमस्मीति विधा’’ति एवं वुत्तमानविधा तिस्सो विधा नाम. मानो हि सेय्यादिवसेन विदहनतो मञ्ञनतो ‘‘विधा’’ति वुच्चति. जातिजरामरणानि पटिच्च उप्पन्नानि भयानि तीणि भयानि नाम. ‘‘अतीतं वा अद्धानं आरब्भा’’तिआदिना वुत्तानि तीणि, बुद्धादीसु कङ्खनविचिकिच्छनवसेन पवत्ता तिस्सो अविज्जा तीणि तमानि नाम. विचिकिच्छासीसेन तस्स विभङ्गे तंसम्पयुत्ता अविज्जाव वुत्ता, तस्सा एव पटिच्छादकत्तेनपि तमभावतोति दट्ठब्बं.

यं किञ्चि पन सत्तस्स सुखादिकं उप्पज्जति, तं सब्बं पुब्बेकतहेतूति एकं तित्थायतनं, इस्सरनिम्मानहेतूति दुतियं, अहेतुअप्पच्चयाति ततियन्ति इमानि तीणि तित्थायतनानि नाम. तत्थ पठमवादी कुसलाकुसलकिरियउतुचित्ताहारादिकं, गतिउपधिआदिकं, सप्पुरिसूपनिस्सयसद्धम्मस्सवनादिकञ्च सब्बं पच्चयपच्चयुप्पन्नं पटिक्खिपित्वा एकं कम्मविपाकमेव सम्पटिच्छति, इतरे पन द्वेपि सब्बं हेतुं पटिक्खिपित्वा इस्सरहेतुकं, अहेतुकञ्च सम्पटिच्छन्ति, तेसं तिण्णं वादानं वसेनेव पयोजनाभावादितो यथानुरूपं दोसो ञातब्बो. गन्थवित्थारभयेन पनेत्थ न वित्थारयिम्ह.

रागदोसमोहा पन तयो पलिबोधट्ठेन किञ्चना नाम. ते एव हि किलेसट्ठेन अङ्गणानि, मलीनभावकरणट्ठेन मलानि, पक्खलनपातहेतुतो विसमानि च होन्ति. पाणातिपातादीनि कायवचीमनोविसमानि अपरानिपि तीणि विसमानि नाम. रागदोसमोहा अनुदहनट्ठेन तयो अग्गी, कसटनिरोजट्ठेन कसावा च होन्ति. पाणातिपातादीनि कायकसावादयो पन अपरेपि तयो कसावा नाम. अस्साददिट्ठित्तिके कामपरिभोगे ‘‘नत्थि कामेसु दोसो’’ति एवं पवत्ता सस्सतदिट्ठि अस्साददिट्ठि नाम. वीसतिवत्थुका पन अत्तदिट्ठि अत्तानं अनुगतत्ता अत्तानुदिट्ठि नाम. तस्सा पन ‘‘रूपं अत्ततो समनुपस्सति, रूपवन्तं वा अत्तानं, अत्तनि वा रूपं, रूपस्मिं वा अत्तानं समनुपस्सती’’ति एवं रूपक्खन्धे चतस्सो दिट्ठियो. एवं सेसक्खन्धेसुपीति वीसतिवत्थुकता वेदितब्बा.

तत्थ च रूपं अत्ततोदिआदिना पञ्चक्खन्धे अत्ततो गहणवसेन पवत्ता पञ्च उच्छेददिट्ठियो, सेसा पन सस्सतदिट्ठियोति वेदितब्बा. ‘‘नत्थि दिन्न’’न्तिआदिनयप्पवत्ता पन नत्थिकदिट्ठि मिच्छादिट्ठि नाम, लामकदिट्ठीति अत्थो. अरतित्तिके पाणिलेड्डुदण्डादीहि सत्तानं विहिंसना विहेसा नाम. द्वारत्तयप्पवत्तअकुसलधम्मस्स चरिया अधम्मचरिया नाम. दोवचस्सतातिके साव कामब्यापादविहिंसासञ्ञा नानारम्मणेसु पवत्तितो, नानाभूतत्ता च नानत्तसञ्ञा नाम. उद्धच्चत्तिके कुसीतस्स भावो कोसज्जं, पमादोव. अनादरियत्तिके ओवादस्स अनादियनवसप्पवत्तो कोधो अनादरियं नाम. अस्सद्धियत्तिके रतनत्तयकम्मफलानं असद्दहनवसप्पवत्ता अकुसलधम्मा अस्सद्धियं नाम. पञ्चविधमच्छरियवसेन ‘‘देही’’ति वचनस्स अजानना अवदञ्ञुता नाम.

उद्धच्चत्तिके मनच्छट्ठेसु इन्द्रियेसु अगुत्तद्वारता असंवरो नाम. कायिकवाचसिकवीतिक्कमो दुस्सील्यं नाम. अरियत्तिके बुद्धपच्चेकबुद्धसावकानं दस्सनोपासनादीसु अनिच्छा अरियानं अदस्सनकम्यता नाम. बोधिपक्खिकसद्धम्मस्स सवनधारणादीसु अनिच्छा सद्धम्मं असोतुकम्यता नाम. परस्स दोसारोपने रन्धगवेसितासङ्खातो उपारम्भोव उपारम्भचित्तता नाम. मुट्ठस्सच्चत्तिके उद्धच्चं चेतसो विक्खेपो नाम. अयोनिसोमनसिकारत्तिके ‘‘अनिच्चे निच्च’’न्तिआदिना, सच्चपटिपक्खवसेन वा अनुपायमनसिकारसङ्खातं आवज्जनचित्तं अयोनिसोमनसिकारो नाम. मिच्छादिट्ठिमिच्छासङ्कप्पादयो अट्ठ मिच्छामग्गा कुम्मग्गो नाम, मिच्छामग्गस्स आसेवना कुम्मग्गसेवना नाम. थिनमिद्धं चेतसो च लीनत्तं नाम. तिकं.

चतुक्केसु चीवरादीसु चतूसु पच्चयेसु ‘‘कत्थ मनापं लभिस्सामी’’ति तण्हाय उप्पादो चत्तारो तण्हुप्पादा नाम. न गच्छन्ति एताहि अरियाति अगतियो, छन्ददोसमोहभया. ता हि अगन्तब्बमग्गगमनानि अकत्तब्बकरणानि चत्तारि अगतिगमनानि नाम. तत्थ छन्दोति पक्खपातरागो. भयन्ति तथापवत्तो दोसो. अनिच्चादीसु ‘‘निच्चं सुखं अत्ता सुभ’’न्ति एवं पवत्ता चत्तारो विपरियासा विपरीततो धम्मे एसनतो. तेसु वा आसनतो पविसनतो चत्तारो विपरियासा नाम. ते सञ्ञाचित्तदिट्ठिविपरियासवसेन पच्चेकं तयो तयो हुत्वा द्वादस होन्ति. तेसु अनिच्चे निच्चं, अनत्तनि अत्ताति सञ्ञाचित्तदिट्ठिविपरियासा छ, दुक्खे सुखं, असुभे सुभन्ति दिट्ठिविपरियासा द्वे चाति अट्ठ सोतापत्तिमग्गेन पहीयन्ति, असुभे सुभन्ति सञ्ञाचित्तविपरियासा द्वे अनागामिमग्गेन, दुक्खे सुखन्ति सञ्ञाचित्तविपरियासा द्वे अरहत्तमग्गेनाति वेदितब्बा.

अदिट्ठे दिट्ठं, असुते सुतं, अमुते मुतं, अविञ्ञाते विञ्ञातन्ति एवं पवत्ता चत्तारो अनरियवोहारा नाम. दिट्ठादीसु पन अदिट्ठं असुतं अमुतं अविञ्ञातन्ति एवं पवत्ता अपरेपि चत्तारो अनरियवोहारा नाम. इमे च पुरिमेहि सद्धिं अट्ठ अनरियवोहारातिपि वुच्चन्ति. पाणातिपातअदिन्नादानकामेसुमिच्छाचारमुसावादा चत्तारि दुच्चरितानि नाम. मुसावादादिवचीदुच्चरितानि अपरानिपि चत्तारि वचीदुच्चरितानि नाम. जातिजराब्याधिमरणभयानि चत्तारि भयानि नाम. राजचोरअग्गिउदकभयानि चत्तारि, समुद्दं ओरोहन्तस्स पन उप्पज्जनकानि ऊमिकुम्भीलआवट्टसुसुकाभयानि च चत्तारि, अत्तानुवादपरानुवाददण्डदुग्गतिभयानि चत्तारि चाति इमानि वा अपरानि तीणि चतुक्कानि चत्तारि भयानि नाम. तत्थ सुसुकाति चण्डमच्छा. सब्बानिपि चेतानि भयानि पटिघचित्तानीति वेदितब्बानि. सब्बं सुखदुक्खादिकं सयंकतं परंकतं उभयकतं अधिच्चसमुप्पन्नन्ति एवं उप्पज्जमाना इमा चतस्सो दिट्ठियो नाम. चतुक्कं.

पञ्चकेसु पञ्चोरम्भागियातिआदीसु ओरं वुच्चति कामधातु हेट्ठाभावतो, तत्थ उपपत्तिनिप्फादनतो तं ओरं भजन्तीति सक्कायदिट्ठिविचिकिच्छासीलब्बतपरामासकामरागपटिघा पञ्च ओरम्भागियसंयोजनानि नाम. उद्धन्ति रूपारूपधातु उपरिभावतो, तं वुत्तनयेन भजन्तीति रूपरागअरूपरागमानउद्धच्चअविज्जा पञ्च उद्धम्भागियसंयोजनानि नाम. रागदोसमोहमानदिट्ठियो पञ्च लग्गनट्ठेन सङ्गा नाम. ते एव पञ्च अनुपविसनट्ठेन, तुदनट्ठेन च पञ्च सल्ला नाम. सत्थुधम्मसङ्घसिक्खासु कङ्खनानि चत्तारि, सब्रह्मचारीसु कुपितचित्तता चाति इमे पञ्च चित्तस्स थद्धकचवरखाणुकभावकरणत्ता चेतोखिला नाम. कामेसु अवीतरागो. काये…पे… रूपे…पे… यावदत्थं भुञ्जित्वा सेय्यसुखं पस्ससुखं मिद्धसुखं अनुयुत्तो विहरति, अञ्ञतरं देवनिकायं पणिधाय ब्रह्मचरियं चरतीति एवं पवत्ता पञ्च धम्मा चित्तं बन्धित्वा मुट्ठियं कत्वा विय गहणतो चेतसोविनिबन्धा नाम. तत्थ कायेति अज्झत्तिके काये, रूपेति बहिद्धारूपे. सञ्ञी अत्ता, असञ्ञी अत्ता, नेवसञ्ञीनासञ्ञी अत्ता, संविज्जमानो पन अत्ता उच्छिज्जति, दिट्ठधम्मनिब्बानं वा पापुणातीति एवं पवत्ता पञ्च दिट्ठियो नाम.

पाणातिपातादिमज्जपानपरियोसाना पञ्च वेरकरणट्ठेन वेरा नाम. ञातिभोगरोगसीलदिट्ठिब्यसनानि पञ्च ब्यसना नाम. तत्थ ब्यसनाति विनाससहजाता, ततो उप्पन्ना अकुसला. बहुजनस्स अप्पियता, वेरबहुलता, वज्जबहुलता, सम्मूळ्हमरणं, अपायगमनन्ति इमे पञ्च अक्खन्तिया आदीनवा, अनधिवासनाय दोसाति अत्थो. आजीवकभयं असिलोकभयं परिससारज्जभयं मरणभयं दुग्गतिभयन्ति इमानि पञ्च भयानि नाम. यावदत्थं पञ्चकामगुणपरिभोगेन चेव पठमज्झानादीहि चतूहि झानेहि चाति पञ्चहि कारणेहि अत्ता परमदिट्ठधम्मनिब्बानप्पत्तो होतीति पवत्ता वादा पञ्च दिट्ठधम्मनिब्बानवादा नाम. पञ्चकं.

छक्केसु पन कोधो मक्खो इस्सा साठेय्यं पापिच्छता सन्दिट्ठिपरामासिताति इमानि छ विवादमूलानि. मनापियेसु रूपादीसु छसु आरम्मणेसु छन्दरागोति इमे छ छन्दरागा गेहसिता धम्मा नाम. अमनापियेसु छसु आरम्मणेसु पटिघो छ विरोधवत्थूनि नाम. विरोधो एव वत्थु विरोधवत्थु. छसु आरम्मणेसु तण्हाव छ तण्हाकाया नाम. सत्थुधम्मसङ्घसिक्खासु, अप्पमादे, पटिसन्थारे च अगारवा छ अगारवा नाम. कम्मारामता, भस्सनिद्दासङ्गणिकसंसग्गपपञ्चारामता च छ परिहानिया धम्मा नाम, परिहानिकराति अत्थो. तत्थ सवनदस्सनसमुल्लपनपरिभोगकायसंसग्गेसु पञ्चसु युत्तपयुत्तता संसग्गारामता. तण्हामानदिट्ठिपपञ्चेसु युत्तपयुत्तता पपञ्चारामताति वेदितब्बं. कम्मभस्सनिद्दासङ्गणिकारामता चत्तारो, दोवचस्सता, पापमित्तता द्वे चाति इमे अपरेपि छ परिहानिया धम्मा नाम.

सोमनस्सट्ठानियेसु रूपादीसु छसु आरम्मणेसु उप्पन्ना गेहसितसोमनस्ससम्पयुत्ता विचारा सोमनस्सुपविचारा नाम, वितक्कादयो धम्मा, तंसम्पयुत्ता चाति गहेतब्बा. एस नयो इतरद्वयेपि. अञ्ञाणसहिता पनेत्थ वेदनुपेक्खा उपेक्खाति वेदितब्बा, या ‘‘अञ्ञाणुपेक्खा’’तिपि वुच्चति. इट्ठानिट्ठमज्झत्तेसु छसु आरम्मणेसु यथाक्कमं उप्पन्ना वेदना ‘‘छ गेहसितानि सोमनस्सानी’’तिआदिना छक्कत्तयेन वुत्ता. ‘‘अत्थि मे अत्ता’’ति वा, ‘‘नत्थि मे अत्ता’’ति वा, ‘‘अत्तना वा अत्तानं सञ्जानामी’’ति वा, ‘‘अत्तना वा अनत्तानं सञ्जानामी’’ति वा, ‘‘अत्तना वा अत्तानं सञ्जानामी’’ति वा, ‘‘सो मे अयं अत्ता कारको वेदको निच्चो धुवो’’ति एवं उप्पज्जमाना इमा छ दिट्ठियो नाम. तत्थ अत्थीति सस्सतदिट्ठि. नत्थीति उच्छेददिट्ठि. पञ्चपि खन्धे ‘‘अत्ता’’ति गहेत्वा सञ्ञाक्खन्धेन सेसानं जाननवसेन अत्तना वा अत्तानं सञ्जानामीति दिट्ठि, सञ्ञाक्खन्धं पन ‘‘अत्ता’’ति, इतरे च ‘‘अनत्ता’’ति गहेत्वा अत्तना वा अनत्तानं सञ्जानामीति दिट्ठि, सञ्ञाक्खन्धं पन ‘‘अनत्ता’’ति, इतरे च ‘‘अत्ता’’ति गहेत्वा अनत्तना वा अत्तानं सञ्जानामीति दिट्ठि च वेदितब्बा. छक्कं.

सत्तकेसु पन कामरागपटिघमानदिट्ठिविचिकिच्छाभवरागअविज्जा सत्त थामगतट्ठेन, अप्पहीनट्ठेन च चित्तसन्ताने अनु अनु सयनतो अनुसया नाम. ते एव सत्ते वट्टस्मिं संयोजनतो संयोजनानि. समुदाचारवसेन परियुट्ठानतो परियुट्ठानाति वेदितब्बा. अस्सद्धियं अहिरिकं अनोत्तप्पं अप्पस्सुतता कोसज्जं मुट्ठस्सच्चं दुप्पञ्ञताति इमे सत्त असतं असप्पुरिसानं, असन्ता वा लामका धम्माति असद्धम्मा नाम. पाणातिपातादयो कायवचीदुच्चरितानि सत्त दुच्चरितानि नाम. मानो अतिमानो मानातिमानो ओमानो अधिमानो अस्मिमानो मिच्छामानोति इमे सत्त माना नाम. ‘‘मनुस्सलोके मातापेत्तिकसम्भवो अत्ता उच्छिज्जति, तथा छसु देवलोकेसु दिब्बो कबळीकारभक्खो अत्ता, रूपलोके रूपी मनोमयो अत्ता, चतूसु अरूपभवेसु चतुब्बिधो अरूपी अत्ता तत्थ तत्थ उच्छिज्जति विनस्सति न होति परं मरणा’’ति एवं पवत्ता सत्त उच्छेददिट्ठियो सत्त दिट्ठियो नाम. एत्थ च आदितो तिस्सो दिट्ठियो रूपक्खन्धं अत्ततो गहेत्वा पवत्ता उच्छेददिट्ठियो, सेसा चतस्सो अरूपक्खन्धेति ञातब्बा. सत्तकं.

अट्ठकेसु पन लोभो दोसो मोहो मानो दिट्ठि विचिकिच्छा थिनं उद्धच्चञ्चाति अट्ठ किलेसवत्थूनि नाम. ‘‘यं किञ्चि कम्मं कत्तब्बं मे’’ति एकं, तथा ‘‘कतं मे’’ति, ‘‘मग्गो मे गन्तब्बो’’ति, ‘‘गतो’’ति, ‘‘अप्पकं मे भुत्त’’न्ति, ‘‘सुभुत्त’’न्ति, ‘‘आबाधो मे उप्पन्नो’’ति, ‘‘अचिरवुट्ठितो गेलञ्ञा’’ति एकन्ति इमानि अट्ठ कुसीतवत्थूनि नाम, कुसीतस्स कोसज्जकारणानीति अत्थो. लाभे अलाभे च यसे अयसे च पसंसाय निन्दाय च सुखे दुक्खे च यथाक्कमं रागदोसेहि चित्तस्स पटिहननं अट्ठसु लोकधम्मेसु चित्तस्स पटिघातो नाम. हेट्ठा द्वीहि चतुक्केहि वुत्ता अट्ठ अनरियवोहारा नाम. मिच्छादिट्ठिमिच्छासङ्कप्पादयो अट्ठ मिच्छत्ता नाम. भिक्खूहि विज्जमानाय आपत्तिया चोदियमानस्स ‘‘न सरामी’’ति निब्बेठनं एकं, ‘‘त्वं बालो’’तिआदिना चोदकपटिप्फरणं एकं, तथा ‘‘तुवं चेतमापन्नो’’ति चोदकस्स पच्चारोपनं, अञ्ञेनञ्ञं पटिचरणं, सङ्घे बाहाविक्खेपभणनं, तुण्हीभावेन विहेठनं, सङ्घं, चोदकञ्च अनादियित्वा पक्कमनं, चोदनाभया सिक्खापच्चक्खानन्ति इमे अट्ठ पुरिसदोसा नाम. असञ्ञी अत्ता रूपी, अरूपी, रूपी च अरूपी च, नेवरूपीनारूपी, अन्तवा, अनन्तवा, अन्तवा च अनन्तवा च, नेवन्तवानानन्तवाति एवं पवत्ता अट्ठ असञ्ञीवादा नाम. नेवसञ्ञीनासञ्ञी अत्ता रूपी अरूपीतिआदिना पवत्ता अट्ठ नेवसञ्ञीनासञ्ञीवादा नाम. अट्ठकं.

नवकेसु पन ‘‘अनत्थं मे अचरि, चरति, चरिस्सति, पियस्स मे अनत्थं अचरि, चरति, चरिस्सति, अप्पियस्स मे अत्थं अचरि, चरति, चरिस्सती’’ति एवं पवत्ता नव आघाता एव आघातवत्थूनि नाम. कोधो मक्खो इस्सा मच्छरियं माया साठेय्यं मुसावादो पापिच्छता मिच्छादिट्ठीति इमानि नव पुरिसमलानि नाम. ‘‘सेय्यस्स सेय्योहमस्मी’’तिआदयो नवविधा माना नाम. ‘‘तण्हं पटिच्च परियेसना, परियेसनं पटिच्च लाभो, तं पटिच्च विनिच्छयो, तं पटिच्च छन्दरागो, तं पटिच्च अज्झोसानं, तथा परिग्गहो, मच्छरियं, आरक्खो, आरक्खाधिकरणं दण्डादानसत्थादानकलहविग्गहविवादादिअनेके पापका धम्मा’’ति एवं वुत्ता इमे नव तण्हामूलका धम्मा नाम. तत्थ विनिच्छयोति ञाणतण्हादिट्ठिवितक्कवसेन चतूसु विनिच्छयेसु वितक्कविनिच्छयो इध अधिप्पेतो. लाभं हि लभित्वा ‘‘इदं रूपारम्मणत्थाय, इदं सद्दारम्मणादिअत्थाया’’ति एवं वितक्केनेव विनिच्छयो. छन्दरागो दुब्बलरागो, अज्झोसानन्ति बलवसन्निट्ठानं. परिग्गहोति तण्हादिट्ठिवसेन परिग्गहकरणन्ति वेदितब्बं. ‘‘अस्मी’’ति, ‘‘अहमस्मी’’ति, ‘‘अयमहमस्मी’’ति, ‘‘भविस्स’’न्ति, ‘‘रूपी भविस्स’’न्ति, ‘‘अरूपी भविस्स’’न्ति, ‘‘सञ्ञी भविस्स’’न्ति, ‘‘असञ्ञी भविस्स’’न्ति, ‘‘नेवसञ्ञीनासञ्ञी भविस्स’’न्ति एवं वुत्तानि इमानि नव चलनट्ठेन इञ्जितानि नाम. इमानेव मञ्ञनट्ठेन मञ्ञितानि, विप्फन्दनतो विप्फन्दितानि, पपञ्चनतो पपञ्चितानि, तानेव तेहि तेहि कारणेहि सङ्खतत्ता सङ्खतानि च नाम होन्ति. सब्बेहि तेहि पञ्चहि नवकेहि मानो एव कथितो. सोपि हि ‘‘अस्मी’’तिआदीहि सञ्ञीहि च आकारेहि दिट्ठि विय पवत्ततीति. नवकं.

दसकेसु पन लोभो दोसो मोहो मानो दिट्ठि विचिकिच्छा थिनं उद्धच्चं अहिरिकं अनोत्तप्पन्ति इमे दस किलेसा एव किलेसवत्थूनि नाम. ‘‘अनत्थं मे अचरी’’तिआदयो नव खाणुकण्टकादीसु अट्ठानआघातेन सद्धिं दस आघातवत्थूनि नाम. पाणातिपातादयो दस अकुसलकम्मपथा नाम. कामरागसंयोजनं पटिघमानदिट्ठिविचिकिच्छासीलब्बतपरामासभवरागइस्सामच्छरियअविज्जासंयोजनन्ति इमानि दस संयोजनानि नाम. मिच्छादिट्ठिमिच्छासङ्कप्पादयो अट्ठ, मिच्छाञाणमिच्छाविमुत्तीहि सद्धिं दस मिच्छत्ता नाम. तत्थ मिच्छाञाणन्ति पापकिरियासु उपायचिन्तावसेन चेव पापकं कत्वा ‘‘सुकतं मया’’ति पच्चवेक्खणवसेन च पवत्तो मोहो. मिच्छाविमुत्तीति अविमुत्तस्सेव सतो विमुत्तसञ्ञिता. ‘‘नत्थि दिन्नं, नत्थि यिट्ठ’’न्तिआदीहि दसहि आकारेहि पवत्तं नत्थिकदस्सनं दसवत्थुका मिच्छादिट्ठि नाम. ‘‘सस्सतो लोको, तथा असस्सतो, अन्तवा, अनन्तवा, तं जीवं तं सरीर’’न्ति वा, ‘‘अञ्ञं जीवं अञ्ञं सरीर’’न्ति वा, ‘‘होति तथागतो परं मरणा’’ति वा, ‘‘न होति…पे… होति च न होति च, नेव होति न न होति तथागतो परं मरणा’’ति वा एवं पवत्ता दसवत्थुका अन्तग्गाहिका दिट्ठि नाम. तत्थ लोकोति खन्धादयो, ‘‘अन्तवा’’ति इदं परित्तं कसिणज्झानं सन्धाय वुत्तं. ‘‘अनन्तवा’’ति इदं विपुलन्ति गहेतब्बं. तथागतोति सत्तो. दसकं.

अट्ठारसकेसु तण्हाविचरितानीति तण्हासमुदाचारा तण्हापवत्तियो. अज्झत्तिकस्सुपादायाति अज्झत्तिकं खन्धपञ्चकं उपादाय. इदं हि उपयोगत्थे सामिवचनं. तत्थ ‘‘अस्मीति होति, इत्थस्मीति होति, एवस्मीति होति, अञ्ञथास्मीति होति, तथा भविस्सन्ति, इत्थं भविस्सन्ति, एवं भविस्सन्ति, अञ्ञथा भविस्सन्ति होति, तथा अस्मीति, सातस्मीति होति, तथा सियन्ति, इत्थं सियन्ति, एवं सियन्ति, अञ्ञथा सियन्ति होति, तथा अपाहं सियन्ति, अपाहं इत्थं सियन्ति, अपाहं एवं सियन्ति, अपाहं अञ्ञता सियन्ति होती’’ति एवं वुत्तानि इमानि अज्झत्तिकस्सुपादाय अट्ठारस तण्हाविचरितानि नाम.

तत्थ अस्मीति होतीति अज्झत्तिकेसु खन्धपञ्चकेसु समूहतो ‘‘अहमस्मी’’ति गहणे सतीति अत्थो. एवं पन गहणे सति ततो परं अनुपनिधाय, उपनिधाय वाति द्विधा गहणं होति. तत्थ अनुपनिधायाति अञ्ञं आकारं अनुपनिधाय अनुपगम्म सकभावमेवारम्मणं कत्वा इत्थस्मीति होति. तस्स ‘‘खत्तियादीसु इदंपकारो अह’’न्ति तण्हामानदिट्ठिवसेन गहणं होतीति अत्थो. उपनिधाय गहणं पन दुविधं होति समतो च असमतो च. तत्थ समतो गहणं एवस्मीति इदं, तस्स यथा अयं खत्तियो, ब्राह्मणादयो वा देवमनुस्सरूपीअरूपिआदयो वा, एवमहमस्मीति अत्थो. अञ्ञथास्मीति इदं पन असमतो गहणं, तस्स यथा इमे खत्तियादयो, ततो अञ्ञथा अहं हीनो वा अधिको वाति अत्थो. इमानि ताव पच्चुप्पन्नवसेन चत्तारि तण्हाविचरितानि, भविस्सन्तिआदीनि पन चत्तारि अनागतवसेन वुत्तानि. तेसं पुरिमचतुक्के वुत्तनयवसेन अत्थो वेदितब्बो. तत्थ अस्मीतिआदिद्वयं सस्सतुच्छेदग्गाहवसेन वुत्तं. तत्थ हि अस्मीति सस्सतं, सीदतीति सातं, असस्सतं, इतो परानि सियन्तिआदीनि चत्तारि संसयपरिवितक्कवसेन वुत्तानि. अपाहं सियन्तिआदीनि चत्तारि ‘‘अपि नामाहं भवेय्य’’न्ति एवं पवत्तपत्थनाकप्पनवसेन वुत्तानीति दट्ठब्बं. अट्ठारसकं पठमं.

दुतिये बाहिरस्सुपादायाति बाहिरं खन्धपञ्चकं उपादाय. तत्थ ‘‘इमिना अस्मीति होति, इमिना इत्थस्मीति होति, इमिना एवस्मीति होति, इमिना अञ्ञथास्मीति होती’’तिआदिना अनन्तरे वुत्तनयेन बाहिरस्सुपादाय अट्ठारस तण्हाविचरितानीति वेदितब्बानि. ‘‘इमिना’’ति पदमत्तमेव हेत्थ पुरिमेहि विसेसो. तत्थ इमिनाति इमिना बाहिरेन रूपेन वा…पे… विञ्ञाणेन वाति अत्थो. तत्थ च छत्तखग्गबीजनिअन्नपानधनधञ्ञादिउपकरणवसेन बाहिरं रूपं वेदितब्बं. दासदासिञातिपरिजनहत्थिअस्सादिउपकरणवसेन वेदनादयो वेदितब्बा. इमेहि बाहिरेहि रूपादीहि ‘‘इत्थस्मीति एवस्मी’’तिआदिना सब्बत्थ योजना वेदितब्बा. अट्ठारसकं दुतियं.

इतरेसु पन तदेकज्झं अभिसंयूहित्वातिआदीसु तदुभयं अट्ठारसकं एकतो योजेत्वा छत्तिंसतण्हाविचरितानि होन्ति, एवं एकेकस्स पुग्गलस्स अतीतकाले द्विन्नं अट्ठारसकानं वसेन छत्तिंस, तथा अनागते छत्तिंस होन्ति. पच्चुप्पन्ने पन एकस्स यथालाभवसेन तानिपि लब्भन्ति, सब्बसत्तानं वसेन पच्चुप्पन्नेपि छत्तिंस लब्भन्ति. इति एवं वुत्तेन पकारेन तं सब्बं एकतो कत्वा सब्बसत्तानं कालत्तयेपि छन्नं अट्ठारसकानं वसेन अट्ठसतं तण्हाविचरितानि होन्तीति अत्थो. अट्ठतण्हाविचरितसतं होतीति एत्थापि एवमेव अत्थो दट्ठब्बो.

तण्हाविचरितानि निट्ठितानि.

यानि चातिआदीसु यानि चेत्थ द्वासट्ठि दिट्ठिगतानि वत्तब्बानि, तानि ब्रह्मजालनामके दीघनिकायस्स पठमसुत्तन्ते (दी. नि. १.२९ आदयो) सत्थारा सयं आहच्च भासितानीति अत्थो. ब्रह्मजाले हि चत्तारो सस्सतवादा, चत्तारो एकच्चसस्सतिका, चत्तारो अन्तानन्तिका, चत्तारो अमराविक्खेपिका, द्वे अधिच्चसमुप्पन्निका, सोळस सञ्ञीवादा, अट्ठ असञ्ञीवादा, अट्ठ नेवसञ्ञीनासञ्ञीवादा, सत्त उच्छेदवादा, पञ्च दिट्ठधम्मनिब्बानवादाति इमानि द्वासट्ठि दिट्ठिगतानि सनिदानानि नानानयतो वुत्तानि, तत्थ वुत्तनयेनेव नेसं विभागो वेदितब्बो. अयं तावेत्थ पदत्थानुसारतो विनिच्छयो, सेसोपेत्थ विनिच्छयो पदत्थे वुत्तानुसारतोव सुविञ्ञेय्योति.

खुद्दकवत्थुविभङ्गमातिकत्थवण्णना निट्ठिता.

धम्महदयविभङ्गमातिकत्थवण्णना

धम्महदयविभङ्गमातिकाय पन पदत्थादितो विनिच्छयो पुब्बे वुत्तोव. यस्मा पन भगवता हेट्ठा नानानयतो विभत्तानञ्ञेव खन्धायतनादीनं द्वादसन्नं धम्मकोट्ठासानं पुन सब्बसङ्गाहिकचतुभूमुप्पत्तितप्परियापन्नतादीहि दसहि वारेहि अपुब्बनयसहस्सविभावकेहि सब्बधम्माधिप्पायसङ्खातेहि धम्महदयेहि विभागदस्सनत्थमेवायं विभङ्गो वुत्तो, तस्मा विभङ्गनयतो चेत्थ विनिच्छयो होति. विभङ्गे हि पठमं ‘‘कति खन्धा’’तिआदिना सपुच्छकं द्वादसपदिकं मातिकं निक्खिपित्वा हेट्ठा वुत्तानुसारेनेव चतुभूमकसामञ्ञतो सब्बसङ्गाहिकवारो नाम विभत्तो, तत्थ सत्त फस्सादयो सत्तन्नं विञ्ञाणधातूनं वसेन वेदितब्बा.

दुतियो पन वारो तेसं चतूसु भूमीसु चतूहि कोट्ठासेहि उप्पत्तानुप्पत्तिदस्सनवसेन पवत्तो. तत्थ पठमकोट्ठासे ताव –

‘‘कामधातुया कति खन्धा…पे… कति चित्तानि? कामधातुया पञ्चक्खन्धा, द्वादसायतनानि, अट्ठारस धातुयो, तीणि सच्चानि, बावीसतिन्द्रियानि, नव हेतू, चत्तारो आहारा, सत्त फस्सा, वेदना, सञ्ञा, चेतना, चित्तानी’’ति –

मातिकं निक्खिपित्वा विभत्ता. तत्थ यस्मा चतुभूमकापि धम्मा येभुय्येन कामावचरसत्तानं उप्पज्जन्ति, न कामावचराव. तेनेत्थ ‘‘पञ्चक्खन्धा’’तिआदिना चतुभूमकापि वुत्ता. तत्थुप्पज्जनकधम्मा हेत्थ अधिप्पेता, न तंभूमिपरियापन्नाव. रूपधातुआदीसुपि एसेव नयो.

एत्थ च तीणि सच्चानीति इदं निरोधसच्चस्स देसविनिमुत्तताय कत्थचि देसे अनिद्दिसितब्बतो तं वज्जेत्वा वुत्तं. कारणसापेक्खा हि धम्मा अत्तनो निस्सयकारणभूतं देसं समावसन्ति अकारणस्स अनिस्सयत्ता, यथा वा कदाचि उपलब्भमाना धम्मा कालनियतताय अत्तनो सङ्खतत्तंव सूचेन्ति. अञ्ञथा इतरकालेसुपि भावस्स च पसङ्गतो, एतरहिपि वा अभावस्स, एवं क्वचि देसे उपलब्भमानापीति गहेतब्बं. सब्बदेसअब्यापिता पन असङ्खतस्स, सङ्खतस्स वा असम्भवतो एव नोपपज्जति, तस्मा देसकालविनिमुत्तमेव असङ्खतन्ति गहेतब्बं.

दुतियकोट्ठासे पन –

‘‘रूपधातुया पञ्चक्खन्धा, छ आयतनानि, नव धातुयो, तीणि सच्चानि, चुद्दसिन्द्रियानि, अट्ठ हेतू, तयो आहारा, चत्तारो फस्सा…पे… चत्तारि चित्तानी’’ति –

मातिकं निक्खिपित्वा विभत्ता. यस्मा पन रूपीनं घानादीनं अभावेन विज्जमानानिपि गन्धायतनादीनि आयतनादिकिच्चं न करोन्ति, तस्मा ते वज्जेत्वा ‘‘छ आयतनानि, नव धातुयो’’तिआदि वुत्तं न तेसं अभावा. केचि पन ‘‘रूपलोके गन्धरसा कबळीकारो आहारो च महाभूतानञ्च फोट्ठब्बकिच्चता नत्थि, तेनेव पाळियं न उद्धटा’’ति वत्वा तं साधेतुं बहुं हेतुपटिरूपकं वत्वा पपञ्चेन्ति, तं तेसं मतिमत्तमेवाति न गहेतब्बं. गन्धादीनं अविनिब्भोगत्ता, फोट्ठब्बत्ता, धातुसभावत्ता च घानादित्तयभावद्वयसुखदुक्खदोमनस्सिन्द्रियानि, पन दोमनस्सहेतुकबळीकाराहारघानादित्तयसम्फस्सादीनि च वज्जेत्वा चुद्दसिन्द्रियादिभावो वेदितब्बो.

ततियकोट्ठासे पन –

‘‘अरूपधातुया चत्तारो खन्धा, द्वे आयतनानि, द्वे धातुयो, तीणि सच्चानि, एकादसिन्द्रियानि, अट्ठ हेतू, तयो आहारा, एको फस्सो…पे… एकं चित्त’’न्ति –

मातिकं निक्खिपित्वा विभत्ता. एत्थ च चक्खुसोतअनञ्ञातञ्ञस्सामीतिन्द्रियानम्पि अभावा एकादसिन्द्रियानि वेदितब्बानि.

चतुत्थकोट्ठासे पन –

‘‘अपरियापन्ने चत्तारो खन्धा, द्वे आयतनानि, द्वे धातुयो, द्वे सच्चानि, द्वादसिन्द्रियानि, छ हेतू, तयो आहारा, एको फस्सो…पे… एकं चित्त’’न्ति –

मातिकं निक्खिपित्वा विभत्ता. यस्मा च ओकासवसेन वा सत्तुप्पत्तिवसेन वा अपरियापन्नधातु नाम नत्थि, तस्मा ‘‘अपरियापन्नधातुया’’ति अवत्वा निब्बत्तितलोकुत्तरमेव दस्सेतुं ‘‘अपरियापन्ने चत्तारो खन्धा’’तिआदि वुत्तं. एवं चतूहि कोट्ठासेहि दुतियो वारो वेदितब्बो.

ततियो पन वारो –

‘‘रूपक्खन्धो कामधातुपरियापन्नो, चत्तारो खन्धा सिया कामधातुपरियापन्ना, सिया न कामधातुपरियापन्ना’’तिआदिना –

चतूसु भूमीसु चतूहि कोट्ठासेहि तंतंभूमिपरियापन्नधम्मदस्सनवसेन पवत्तो, सो च हेट्ठा वुत्तानुसारेन सक्का ञातुन्ति न वित्थारितो. तत्थ च कामधातुपरियापन्नोति कामावचरभावेन तत्थ अन्तोगधो कामावचरोति अत्थो. सेसेसुपि एसेव नयो.

चतुत्थो पन वारो तीसु भूमीसु चतूहि कोट्ठासेहि पटिसन्धिक्खणे उप्पज्जनकानुप्पज्जनकधम्मदस्सनवसेन पवत्तो. तत्थ पठमकोट्ठासे ताव –

‘‘कामधातुया उपपत्तिक्खणे सब्बेसं पञ्चक्खन्धा पातुभवन्ति, कस्सचि एकादसायतनानि पातुभवन्ति, कस्सचि दसायतनानि पातुभवन्ति, कस्सचि अपरानि दस, कस्सचि नव, कस्सचि सत्त, कस्सचि एकादस धातुयो…पे… सत्त धातुयो. सब्बेसं एकं सच्चं पातुभवति. कस्सचि चुद्दसिन्द्रियानि, कस्सचि तेरस, कस्सचि अपरानि तेरस, कस्सचि द्वादस, कस्सचि दस, कस्सचि नव, कस्सचि अपरानि नव, कस्सचि अट्ठ, कस्सचि अपरानि अट्ठ, कस्सचि सत्त, कस्सचि पञ्च, कस्सचि चत्तारिन्द्रियानि पातुभवन्ति, कस्सचि तयो हेतू पातुभवन्ति, कस्सचि द्वे, कस्सचि अहेतुका पातुभवन्ति. सब्बेसं चत्तारो आहारा, एको फस्सो…पे… एकं चित्तं पातुभवती’’ति –

मातिकं निक्खिपित्वा विभत्ता. तत्थ पटिसन्धिक्खणे कामावचरानं ओपपातिकानं, आपायिकानं, देवमनुस्सानं परिपुण्णायतनानं सद्दायतनवज्जितानि एकादसायतनानि पातुभवन्ति, तानेव एकादस धातुयो होन्ति. सद्दो हि एकन्तेन पटिसन्धियं न उप्पज्जति, तेसञ्ञेव पन जच्चन्धानं दस, जच्चबधिरानं अपरानि दस, जच्चन्धबधिरानं नव, गब्भसेय्यकानं रूपगन्धरसकायफोट्ठब्बमनोधम्मवसेन सत्त आयतनधातुयो पातुभवन्ति. ओपपातिकानं तिहेतुकानं मनच्छट्ठानि इन्द्रियानि, भावद्वये एकं, जीवितिन्द्रियं, सोमनस्सुपेक्खिन्द्रियेसु एकं, सद्धादीनि पञ्चाति चुद्दसिन्द्रियानि, तेसं द्विहेतुकानं पञ्ञिन्द्रियं वज्जेत्वा तेरस, पठमकप्पिकानं मनुस्सानं तिहेतुकानं भाविन्द्रियं वज्जेत्वा अपरानिपि तेरस, तेसञ्ञेव दुहेतुकानं द्वादस, गब्भसेय्यकानं पन तिहेतुकानं पुरिमेसु चुद्दससु चक्खादीनि चत्तारि वज्जेत्वा दस, तेसं दुहेतुकानं नव, ओपपातिकानं अहेतुकानं परिपुण्णायतनानं पुरिमेसु चुद्दससु सद्दादीनि वज्जेत्वा अपरानि नव, तेसञ्ञेव जच्चन्धानं अट्ठ, तथा बधिरानं, अन्धबधिरानं पन सत्त, गब्भसेय्यकानं पन अहेतुकानं कायमनोभावजीवितउपेक्खिन्द्रियानि पञ्च, तेसञ्ञेव नपुंसकानं चत्तारि पातुभवन्ति. अहेतुकचित्तेसु हि विज्जमानापि एकग्गता समाधिन्द्रियतं न गच्छति, मनोविञ्ञाणधातुवसेन पन ‘‘एको फस्सो’’तिआदयो वेदितब्बा.

दुतियकोट्ठासे पन –

‘‘रूपधातुया उपपत्तिक्खणे ठपेत्वा असञ्ञसत्तानं देवानं पञ्चक्खन्धा पातुभवन्ति. पञ्चायतनानि, पञ्च धातुयो, एकं सच्चं, दसिन्द्रियानि, तयो हेतू, तयो आहारा, एको फस्सो…पे… एकं चित्त’’न्ति –

मातिकं निक्खिपित्वा विभत्ता. तत्थ चक्खुरूपसोतमनोधम्मानं वसेन पञ्चायतनधातुयो वेदितब्बा. एत्थापि गन्धरसफोट्ठब्बानं अग्गहणे कारणं पुब्बे वुत्तमेव. चक्खुसोतमनोजीवितिन्द्रियानि, सोमनस्सुपेक्खानं अञ्ञतरं, सद्धादीनि पञ्चाति दसिन्द्रियानि वेदितब्बानि.

ततियकोट्ठासे पन –

‘‘असञ्ञसत्तानं देवानं उपपत्तिक्खणे एको खन्धो पातुभवति रूपक्खन्धो, द्वे आयतनानि रूपायतनं धम्मायतनं, द्वे धातुयो रूपधातु धम्मधातु, एकं दुक्खसच्चं, एकं रूपजीवितिन्द्रियं, असञ्ञसत्ता देवा अहेतुका, अनाहारा, अफस्सका…पे… अचित्तका’’ति –

सनिद्देसमातिका निक्खित्ता. एत्थ च रूपम्पि किञ्चापि तेसं आयतनादिकिच्चं न करोति, सविञ्ञाणकरूपीसु पन गहितत्ता इधापि गहितं. गन्धादयो पन तत्थ न गहितत्ता इधापि न गहिता, नो अविज्जमानताय. एकतलवासिकानं वा सेसब्रह्मानं चक्खुविसयत्ता इधापि रूपायतनं उद्धटं, असञ्ञीनं पन पञ्चायतनानि, एको आहारो उप्पज्जतीति वेदितब्बं.

चतुत्थकोट्ठासे –

‘‘अरूपधातुया उपपत्तिक्खणे चत्तारो खन्धा, द्वे आयतनानि, द्वे धातुयो, एकं सच्चं, अट्ठिन्द्रियानि, तयो हेतू, तयो आहारा, एको फस्सो…पे… एकं चित्त’’न्ति –

मातिकापदानि निक्खिपित्वा विभत्ता. एत्थ च मनोजीवितउपेक्खिन्द्रियानि, सद्धादीनि पञ्चाति अट्ठिन्द्रियानि वेदितब्बानि. सेसं सुविञ्ञेय्यमेव. एवं चतूहि कोट्ठासेहि चतुत्थो वारो वेदितब्बो.

पञ्चमो पन वारो तेसं धम्मानं भूमन्तरवसेन ‘‘कामावचरधम्मा, न कामावचरा…पे… परियापन्ना’’ति चत्तारो दुके मातिकावसेन निक्खिपित्वा विभजनवसेन पवत्तो, सो हेट्ठा वुत्तत्थोव.

छट्ठो पन वारो सम्मुतिदेवउपपत्तिदेवविसुद्धिदेवे निद्दिसित्वा मनुस्सदेवगतीसु उप्पादककम्मआयुप्पमाणदस्सनवसेन वुत्तो. तत्थायं सङ्खेपत्थो – सत्ता हि दानसीलादिकामावचरकुसलं कत्वा मनुस्सलोके खत्तियमहासालादिकुलेसु चेव चातुमहाराजिकतावतिंसयामतुसितनिम्मानरतिपरनिम्मितवसवत्तिसङ्खातेसु छसु देवलोकेसु च उप्पज्जन्ति, तत्थ सिनेरुपब्बतवेमज्झपरिभण्डपब्बततो पट्ठाय हेट्ठा याव भूमि तिरियं चक्कवाळपब्बतं आहच्च एत्थन्तरे पब्बतआकासरुक्खपथविनिस्सिता चातुमहाराजचन्दसूरिया सब्बे चातुमहाराजिका. ततो उद्धं चक्कवाळपरियन्तं तावतिंसादयो यथाक्कमं उपरूपरि ठिताति वेदितब्बा. देवलोकोपि परम्परचक्कवाळपब्बतं अप्पत्तो नाम नत्थि.

पठमज्झानं पन परित्तं भावेत्वा ब्रह्मपारिसज्जेसु उप्पज्जन्ति, मज्झिमं भावेत्वा ब्रह्मपुरोहितेसु, पणीतं भावेत्वा महाब्रह्मेसु, इमे तयोपि जना पठमज्झानभूमियं एकतले वसन्ति. आयुआभादिभेदेन पनेसं भेदो, एवं उपरिपि.

चतुक्कनये पन दुतियज्झानं, पञ्चकनये दुतियततियज्झानञ्च परित्तं, मज्झिमं, पणीतञ्च भावेत्वा परित्ताभाअप्पमाणाभाआभस्सरेसु उप्पज्जन्ति. ततियज्झानं परित्तादिवसेन भावेत्वा परित्तसुभअप्पमाणसुभसुभकिण्हेसु. चतुत्थज्झानं पन भावेत्वा आरम्मणमनसिकारछन्दाधिमुत्तिआदिनानत्ततो केचि असञ्ञीसु, केचि वेहप्फलेसु, केचि अविहेसु, अतप्पेसु, सुदस्सेसु, सुदस्सीसु, केचि अकनिट्ठेसु, आकासानञ्चायतनादीसु चतूसु च यथाक्कमं उप्पज्जन्ति. तत्थ हि एकच्चे तित्थिया ‘‘चित्तं निस्साय रज्जनदुस्सनादयो, तन्निदानानि च दुक्खानि समुप्पज्जन्ती’’ति चित्ते दोसं दिस्वा ‘‘दिट्ठधम्मनिब्बानमेत’’न्ति सञ्ञाविरागं जनेत्वा तत्रूपपत्तिया झानं भावेत्वा रूपकायमत्ता ठिता वा निसिन्ना वा निपन्ना वा हुत्वा निब्बत्तित्वा तत्थेव पञ्चकप्पसतानि तिट्ठन्तीति वेदितब्बा.

अट्ठसमापत्तिलाभीनं कतरं झानं विपच्चतीति? पगुणं, सब्बेसु पगुणेसु यस्स विपाकभूमिं पत्थेति, तंपत्थनाय च असति यं मरणसमये समापज्जति, तं, तस्मिम्पि असति उत्तमवसेन नेवसञ्ञानासञ्ञायतनं विपच्चति. सुद्धावासेसु च अविहादीसु अनागामिवज्जिता सत्ता न उप्पज्जन्ति, अनागामिनो पन असञ्ञीवज्जितब्रह्मलोकेसु सब्बत्थ उप्पज्जितुं लभन्ति. सब्बेसम्पि च अरियानं तत्रूपपत्तितो उपरूपपत्तिपि, न हेट्ठूपपत्ति. ते हि पठमज्झानभूमियं निब्बत्ता अनागामिनो नव ब्रह्मलोके सोधेत्वा मत्थके वेहप्फलेसु ठिता परिनिब्बन्ति, न निवत्तन्ति अरियानं हेट्ठूपपत्तिअभावा. वेहप्फलअकनिट्ठनेवसञ्ञानासञ्ञायतनभवा तयोपि सेट्ठभवा नाम. इमेसु तीसु ठानेसु निब्बत्ता अनागामिनो नेव उद्धं गच्छन्ति, न अधो. तत्थेव परिनिब्बायन्ति. मनुस्सलोके च सेखा गिहिभावे यावजीवं तिट्ठन्ति, न असेखा. ते हि अरहत्तं पत्तदिवसे पब्बजन्ति वा, परिनिब्बन्ति वा. भुम्मदेवेसु पन खीणासवापि यावजीवं तिट्ठन्ति. छसु कामावचरदेवेसु सोतापन्नसकदागामिनोव तिट्ठन्ति, अनागामिनो पन तदहेव रूपभवं गन्तुं वट्टति खीणासवेन परिनिब्बातुन्ति गहेतब्बं. एवं इमासु सत्तवीसतिया भूमीसु परियापन्नमनुस्सदेवब्रह्मलोकेसु निब्बत्तसत्तेसु मनुस्सानं ताव इमस्मिं बुद्धुप्पादेव वस्ससतं आयुप्पमाणं, अप्पं वा भिय्यो. आपायिकानं, भुम्मदेवानञ्च कदाचि आयुपरिच्छेदो नत्थि, कम्ममेव पमाणं. ते हि सत्ताहेनपि मरन्ति, कप्पम्पि तिट्ठन्तीति.

चातुमहाराजिकानं पन मानुसकानि पञ्ञास वस्सानि एकं रत्तिन्दिवं, ताय रत्तिया तिंस रत्तियो मासो, तेन मासेन द्वादसमासियो संवच्छरो, तेन संवच्छरेन दिब्बानि पञ्चवस्ससतानि आयुप्पमाणं. तानि मनुस्सगणनाय नवुतिवस्ससतसहस्सानि होन्ति. तावतिंसानं मानुसकं वस्ससतं एकं रत्तिन्दिवं कत्वा एवमागतं दिब्बं वस्ससहस्सं. एवं यामादीनं वस्सगणनञ्च दिगुणं कत्वा हेट्ठिमतो दिगुणचतुग्गुणं आयुप्पमाणं वेदितब्बं.

ब्रह्मेसु पन ब्रह्मपारिसज्जानं कप्पस्स ततियो भागो आयुप्पमाणं, ब्रह्मपुरोहितानं उपड्ढकप्पो, महाब्रह्मानं एको कप्पो, परित्ताभानं द्वे कप्पाति एवं उपरूपरि दिगुणं कत्वा याव सुभकिण्हा योजेतब्बं. सुभकिण्हानं हि चतुसट्ठिकप्पं आयुप्पमाणं, असञ्ञीनं, वेहप्फलानञ्च पञ्चकप्पसतानि, अविहानं कप्पसहस्सन्ति उपरूपरि दिगुणवसेन याव अकनिट्ठा योजेतब्बं. अकनिट्ठानं हि सोळसकप्पसहस्सानि, अरूपानं चतुन्नं यथाक्कमं वीसति, चत्तारि, सट्ठि, चतुरासीति कप्पसहस्सानि आयुप्पमाणन्ति.

उक्खित्ता पुञ्ञतेजेन, कामरूपगतिं गता;

भवग्गतम्पि सम्पत्ता, पुनागच्छन्ति दुग्गतिं.

ताव दीघायुका सत्ता, चवन्ति आयुसङ्खया;

नत्थि कोचि भवो निच्चो, इति वुत्तं महेसिना.

तस्मा हि धीरा निपका, निपुणा अत्थचिन्तका;

जरामरणमोक्खाय, भावेन्ति मग्गमुत्तमं.

भावयित्वा सुचिं मग्गं, निब्बानोगधगामिनं;

सब्बासवे परिञ्ञाय, परिनिब्बन्ति अनासवाति. (विभ. १०२९);

अयं छट्ठवारे नयो.

सत्तमो पन वारो तेसं खन्धादीनं अभिञ्ञेय्यादिभावविभावनवसेन पवत्तो. तत्थ हि –

‘‘रूपक्खन्धो अभिञ्ञेय्यो, परिञ्ञेय्यो, न पहातब्बो, न भावेतब्बो, न सच्छिकातब्बो. चत्तारो खन्धा अभिञ्ञेय्या परिञ्ञेय्या, सिया पहातब्बा, सिया भावेतब्बा, सिया सच्छिकातब्बा, सिया न पहातब्बा न भावेतब्बा न सच्छिकातब्बा’’तिआदिना –

द्वादसपि कोट्ठासा वित्थारतो विभत्ता. तत्थ लक्खणपरिग्गाहिकाय पञ्ञाय खन्धादयो सब्बे धम्मा अभिञ्ञेय्या. ञाततीरणपहानपरिञ्ञासु यथायोगं याय कायचि परिञ्ञाय वसेन सब्बेपि धम्मा परिञ्ञेय्या. लोकुत्तरधम्मापि ञातपरिञ्ञेय्याव. अकुसला पन पहातब्बा. मग्गो भावेतब्बो, फलं, निब्बानञ्च सच्छिकातब्बं. तत्थ रूपक्खन्धो ञाततीरणवसेन परिञ्ञेय्यो. विपस्सनाविसये हि सब्बं तीरणपरिञ्ञाय परिञ्ञेय्यन्ति. इमिना नयेन सब्बत्थ अभिञ्ञेय्यादिभावो वेदितब्बो.

अट्ठमो पन वारो तेसं सारम्मणताविभावनवसेन पवत्तो, नवमो पनेसं दिट्ठसुतमुतविञ्ञातेसु सङ्गहदस्सनवसेन. दसमो कुसलत्तिकादीहि सरणदुकपरियोसानेहि तिकदुकेहि विभागदस्सनवसेन पवत्तो, तेपि हेट्ठा वुत्तनयावाति अयमेत्थ सङ्खेपो, वित्थारो पनेत्थ हेट्ठा वुत्तोयेव. आदितो पट्ठाय सब्बत्थ विभङ्गपाळिअट्ठकथासु (विभ. ९७८ आदयो; विभ. अट्ठ. ९७८ आदयो) गहेतब्बोति.

धम्महदयविभङ्गमातिकत्थवण्णना निट्ठिता.

मोहविच्छेदनिया अभिधम्ममातिकत्थवण्णनाय

विभङ्गमातिकत्थवण्णना निट्ठिता.

३. धातुकथामातिका

इदानि विभङ्गमातिकानन्तरं –

अयं धातुकथादीनं, सम्पत्ता अत्थवण्णना;

मातिकानं यतो तस्मा, पञ्चन्नम्पि यथारहं.

अनुत्तानत्थतो चेव, सङ्खेपेनत्थनिच्छया;

विभङ्गनयतो चेव, होति संवण्णनानयो.

तत्थ धातुकथामातिकाय ताव संवण्णना होति. सा पनेसा निक्खेपतो पञ्चधा ठिता – नयमातिका अब्भन्तरमातिका नयमुखमातिका लक्खणमातिका बाहिरमातिकाति. तत्थ ‘‘सङ्गहो, असङ्गहो…पे… विप्पयुत्तेन सङ्गहितं असङ्गहित’’न्ति अयं चुद्दसहि पदेहि निक्खित्ता सङ्गहादिकेन नयेन धातुकथाय धम्मा विभत्ताति दस्सेतुं ठपितत्ता नयमातिका नाम, या ‘‘मूलमातिका’’तिपि वुच्चति.

‘‘पञ्चक्खन्धा…पे… मनसिकारो’’ति अयं पञ्चवीसाधिकेन पदसतेन निक्खित्ता सङ्गहादिनयेन विभजितब्बभावेन धातुकथाय अब्भन्तरे एव ठपितत्ता अब्भन्तरमातिका नाम, या ‘‘धातुकथामातिका’’तिपि वुच्चति.

‘‘तीहि सङ्गहो, तीहि असङ्गहो, चतूहि सम्पयोगो, चतूहि विप्पयोगो’’ति अयं चतूहि पदेहि निक्खित्ता खन्धादीसु च कुसलत्तिकादीसु च मातिकाधम्मेसु तीहि खन्धायतनधातुपदेहेव सङ्गहो असङ्गहो च, तथा चतूहि अरूपक्खन्धेहि सम्पयोगो, विप्पयोगो चाति इमेसं सङ्गहासङ्गहादीनं नयानं मुखानीति दस्सेतुं ठपितत्ता नयमुखमातिका नाम.

‘‘सभागो विसभागो’’ति अयं द्वीहि पदेहि निक्खित्ता सभागविसभागलक्खणवसेनेव सङ्गहासङ्गहनया चेव सम्पयोगविप्पयोगनया च होन्तीति दस्सेतुं ठपितत्ता लक्खणमातिका नाम. सब्बापि धम्मसङ्गणी धातुकथाय मातिकाति अयं छसट्ठि तिकपदानि, द्वे च दुकपदसतानि सङ्खिपित्वा निक्खित्ता धातुकथा मातिकातो बहि ठपितत्ता बाहिरमातिका नाम. एवमेतिस्सा पञ्चविधाय मातिकाय अयमनुत्तानत्थवण्णना.

सङ्गहोतिआदीसु हि सङ्गहो ताव जातिसञ्जातिकिरियागणनवसेन चतुब्बिधो. तत्थ ‘‘सब्बे खत्तिया आगच्छन्तु, या चावुसो विसाख, सम्मावाचा, यो च सम्माकम्मन्तो, यो च सम्माआजीवो, इमे धम्मा सीलक्खन्धे सङ्गहिता’’ति (म. नि. १.४६२) अयं जातिसङ्गहो नाम. ‘‘सब्बे कोसलका आगच्छन्तु, यो चावुसो विसाख, सम्मावायामो, या च सम्मासति, यो च सम्मासमाधि, इमे धम्मा समाधिक्खन्धे सङ्गहिता’’ति (म. नि. १.४६२) अयं सञ्जातिसङ्गहो नाम, एकट्ठाने जातिसम्बन्धभावेन सङ्गहोति अत्थो. ‘‘सब्बे हत्थारोहा आगच्छन्तु, या चावुसो विसाख, सम्मादिट्ठि, यो च सम्मासङ्कप्पो, इमे धम्मा पञ्ञाक्खन्धे सङ्गहिता’’ति (म. नि. १.४६२) अयं किरियासङ्गहो नाम. ‘‘हञ्चि चक्खायतनं रूपक्खन्धगणनं गच्छति, तेन वत रे वत्तब्बे ‘चक्खायतनं रूपक्खन्धेन सङ्गहित’’’न्ति (कथा. ४७१) अयं गणनसङ्गहो नाम, अयमिध अधिप्पेतो. तप्पटिपक्खेन असङ्गहो वेदितब्बो. तेसं विकप्पतो सङ्गहितेन असङ्गहितादीनि, एकुप्पादेकनिरोधएकवत्थुकएकारम्मणतावसेन सम्पयोगो, तप्पटिपक्खतो विप्पयोगो, तेसं विकप्पतो सम्पयुत्तेन विप्पयुत्तादीनि, तदुभयसंसग्गविकप्पतो सङ्गहितेन सम्पयुत्तं विप्पयुत्तन्तिआदीनि च वेदितब्बानि. सेसं वुत्तत्थमेव. अयं तावेत्थ अनुत्तानपदत्थो.

सङ्गहासङ्गहपदत्थवण्णना

अत्थविनिच्छयतो पन यस्मा अब्भन्तरमातिकाय रूपक्खन्धादीनि, बाहिरमातिकाय कुसलादीनि च ‘‘सङ्गहो असङ्गहो’’तिआदिकेहि नयमातिकापदेहि ‘‘तीहि सङ्गहो, तीहि असङ्गहो’’तिआदिनयमुखमातिकावसेन यथारहं निद्देसत्थाय भगवता ठपितानि, तस्मा खन्धादीनं सङ्गहादीनं पाळियं वुत्तानुसारेनेव सङ्खेपतो अत्थविनिच्छयो होति. इमिना नयेन विभङ्गनयो सक्का ञातुन्ति तं विसुं न वक्खाम.

तत्थ सङ्गहासङ्गहवारे खन्धानं ताव अयं निद्देसे नयो – रूपक्खन्धो एकेन खन्धेन एकादसहि आयतनेहि एकादसहि धातूहि सङ्गहितो. चतूहि खन्धेहि एकेनायतनेन सत्तहि धातूहि असङ्गहितो. तत्थ एकादसहीति मनायतनवज्जेहि. धम्मायतनेनापि हि केचि रूपधम्मा सङ्गहिता. एकादसहीति सत्तविञ्ञाणधातुवज्जाहि. सेसं सुविञ्ञेय्यमेव.

वेदनादयो तयो खन्धा यथासकं एकेन खन्धेन एकेनायतनेन एकाय धातुया सङ्गहिता, चतूहि खन्धेहि एकादसहि आयतनेहि सत्तरसहि धातूहि असङ्गहिता, तथा विञ्ञाणक्खन्धोपि. केवलं पनेत्थ सत्तहि विञ्ञाणधातूहि सङ्गहितो, एकादसहि धातूहि असङ्गहितोति एत्तकमेव विसेसो. तत्थ हि वेदनादीनं तिण्णं खन्धानं एकेन धम्मायतनेन च एकाय धम्मधातुया च सङ्गहितता वेदितब्बा. पाळियं पनेत्थ खन्धपदनिद्देसे, उपरि आयतनादिनिद्देसेसु च ‘‘रूपक्खन्धो च वेदनाक्खन्धो च द्वीहि खन्धेहि एकादसहायतनेहि एकादसहि धातूहि सङ्गहिता’’तिआदिना (धातु. १५) द्विमूलकादिनयेनापि वित्थारनयो विभत्तो, सोपि इमिना एकमूलनयानुसारेन सब्बत्थ सुविञ्ञेय्योति न वित्थारयिम्हा. अयं खन्धपदनिद्देसनयो.

आयतनधातुपदानम्पि खन्धपदे वुत्तानुसारेनेव तीहि सङ्गहो, तीहि असङ्गहो च यथायोगं योजेत्वा ञातब्बो. केवलं पनेत्थ धम्मायतनधम्मधातूसु असङ्खतस्स खन्धसङ्गहाभावा तं ठपेत्वा सेसानं खन्धेसु सङ्गहो वेदितब्बो.

सच्चेसु दुक्खसच्चं सब्बेहि खन्धायतनधातूहि. समुदयमग्गसच्चानि सङ्खारक्खन्धेन, धम्मायतनधम्मधातूहि च सङ्गहितानि. निरोधसच्चं खन्धेन असङ्गहितं, धम्मायतनधम्मधातूहि एव सङ्गहितं.

इन्द्रियेसु जीवितिन्द्रियं द्वीहि रूपक्खन्धसङ्खारक्खन्धेहि. सुखिन्द्रियादीनि पञ्च वेदनाक्खन्धेन, सद्धादीनि सङ्खारक्खन्धेन, सब्बानि चेतानि जीवितिन्द्रियादीनि, इत्थिन्द्रियपुरिसिन्द्रियादीनिपि धम्मायतनधम्मधातूहि सङ्गहितानि. सेसिन्द्रियानि सुविञ्ञेय्यानि.

पटिच्चसमुप्पादेसु नामरूपं विञ्ञाणवज्जितेहि चतूहि खन्धेहि, एकादसहि आयतनधातूहि च सङ्गहितं. एत्थ हि पवत्तियं नामरूपस्सापि गहितत्ता सद्दायतनम्पि गहितन्ति वेदितब्बं. सळायतनं द्वीहि खन्धेहि, पसादविञ्ञाणभूतेहि छहि आयतनेहि, द्वादसहि धातूहि सङ्गहितं. उपपत्तिभवो पन कामभवभूतो पञ्चहि खन्धेहि, सद्दायतनवज्जितेहि एकादसहि आयतनेहि, सत्तरसहि धातूहि. रूपभवो पञ्चहि खन्धेहि, सद्दादिचतुक्कघानादित्तयतब्बिञ्ञाणवज्जेहि पञ्चहायतनेहि, अट्ठहि धातूहि सङ्गहितो. असञ्ञीभवो एकेन रूपक्खन्धेन, रूपधम्मवसेन द्वीहि आयतनधातूहि सङ्गहितो. घानादित्तयं पनेत्थ आयतनादिकिच्चाकरणतो आयतनधातूहि असङ्गहितम्पि रूपक्खन्धेन सङ्गहितन्ति दट्ठब्बं. भवस्स च एकन्तमुपादिन्नत्ता पवत्तिविपाकानं चक्खुविञ्ञाणादीनं गहणेपि अनुपादिन्नसद्दायतनस्स इध अग्गहणं दट्ठब्बं. अरूपभवो चतूहि खन्धेहि द्वीहि आयतनधातूहि. जातिजरामरणानि नामरूपधम्मानं लक्खणत्ता द्वीहि रूपक्खन्धसङ्खारक्खन्धेहि. सोकदुक्खदोमनस्सानि वेदनाक्खन्धेन. उपायासो सङ्खारक्खन्धेन, धम्मायतनधम्मधातूहि च सङ्गहितो. परिदेवो रूपक्खन्धसद्दायतनसद्दधातूहि. सेसानि पनेत्थ पटिच्चसमुप्पादङ्गानि, सतिपट्ठानसम्मप्पधाना च सुविञ्ञेय्याव.

इद्धिपादा द्वीहि खन्धेहि, आयतनेहि, धातूहि सङ्गहिता. एत्थ च चित्तिद्धिपादस्स धम्मधातुमनोविञ्ञाणधातुनियमतो सोळसहि धातूहि असङ्गहो वेदितब्बो. झानानि द्वीहि वेदनासङ्खारक्खन्धेहि, एकेनायतनेन, एकाय धातुया च सङ्गहितानि. अप्पमञ्ञा एकेन खन्धेन, एकेन आयतनेन, एकाय धातुया सङ्गहिता. एवं पञ्चिन्द्रियादीनिपि. केवलं पन चित्तं सत्तहि विञ्ञाणधातूहि सङ्गहितन्ति एत्तकमेव विसेसो. सब्बेसम्पि चेस वुत्तावसेसेहि खन्धायतनधातूहि असङ्गहितभावो वेदितब्बो.

इमिना नयेन बाहिरमातिकायपि ‘‘कुसला धम्मा, अकुसला धम्मा चतूहि खन्धेहि, द्वीहि आयतनेहि, धातूहि सङ्गहिता. अब्याकता पन असङ्खतं खन्धतो ठपेत्वा पञ्चहि खन्धेहि द्वादसहि आयतनेहि अट्ठारसहि धातूहि सङ्गहिता’’तिआदिना योजेत्वा सङ्गहासङ्गहो ञातब्बोति अयमेत्थ सङ्खेपो, वित्थारो पन धातुकथापाळिअट्ठकथासु (धातु. ७७ आदयो; धातु. अट्ठ. ७७) गहेतब्बोति.

निट्ठितो ‘‘सङ्गहो असङ्गहो’’ति पदस्स

अत्थविनिच्छयो.

सङ्गहितेनअसङ्गहितपदत्थवण्णना

सङ्गहितेनअसङ्गहितपदे सब्बेसं रूपक्खन्धादिपदानं निद्देसो न सम्भवति. यानि पनेत्थ पदानि रूपेकदेसं, अरूपेन असम्मिस्सं विञ्ञाणेकदेसञ्च अञ्ञेन असम्मिस्सं दीपेन्ति, तेसमिध निद्देसो. तानि पन मनायतनधम्मायतनवज्जितानं दसायतनानं, धम्मधातुवज्जितानं सत्तरसन्नं धातूनं, सत्तरूपिन्द्रियानञ्च वसेन वेदितब्बानि, न रूपक्खन्धादीनं. तेनेव पाळियं

‘‘दसायतना सत्तरस धातुयो,

सत्तिन्द्रिया असञ्ञाभवो एकवोकारभवो;

परिदेवो सनिदस्सनसप्पटिघं,

अनिदस्सनं पुनदेव सप्पटिघं उपादा’’ति. (धातु. १७८) –

एवं उद्दानगाथा वुत्ता. रूपक्खन्धेन हि रूपक्खन्धोव सङ्गहितो, एवं वेदनाक्खन्धादीहि च वेदनाक्खन्धादयोव. तेपि च येहि केहिचि आयतनधातूहि असङ्गहिता नाम नत्थीति तेसं सङ्गहितेन असङ्गहितत्ताभावा यथावुत्तायतनानं वसेनेवेत्थ अत्थविनिच्छयो होति. इदं हेत्थ लक्खणं – यं खन्धपदेन सङ्गहितं हुत्वा आयतनधातुपदेहि असङ्गहितं, खन्धायतनपदेहि वा सङ्गहितं हुत्वा धातुपदेन असङ्गहितं, तस्स खन्धायतनधातूहि असङ्गहो वुच्चति. कथं? चक्खायतनेन ये धम्मा खन्धसङ्गहेन सङ्गहिता, आयतनसङ्गहेन, धातुसङ्गहेन च असङ्गहिता, ते धम्मा कतिहि खन्धेहि, आयतनेहि, धातूहि असङ्गहिता? ते धम्मा चतूहि खन्धेहि द्वीहि आयतनेहि अट्ठहि धातूहि असङ्गहिता. एवं रूपायतनादीसुपि पसादविसयभूतेसु धातूसु, रूपिन्द्रियादीसु च योजनक्कमो वेदितब्बो.

तत्रायं नयो – चक्खायतनेन ये रूपधम्मा खन्धसङ्गहेन रूपक्खन्धोति सङ्गहिता, आयतनधातुसङ्गहेन चक्खायतनेन असङ्गहिता, चक्खुधातुया असङ्गहिता, चक्खायतनचक्खुधातूहि एकस्सेवेतस्स चक्खुस्स विसुं आयतनधातूसु सङ्गहितत्ता ते चक्खायतनविरहिता सब्बे रूपधम्मा चतूहि अरूपक्खन्धेहि चक्खायतनं मनायतनन्ति द्वीहि आयतनेहि चक्खुधातु सत्तविञ्ञाणधातूति अट्ठहि धातूहि असङ्गहिता. उपरि रूपायतनादीसुपि एसेव नयो. इमस्मिं हि वारे चक्खायतनस्स अत्तनो तीहिपि खन्धायतनधातुसङ्गहेहि सङ्गहितताय असङ्गहितत्ताभावा खन्धसङ्गहेन सङ्गहितं, आयतनसङ्गहेन असङ्गहितं, धातुसङ्गहेन असङ्गहितन्ति एवं तीहिपि सङ्गहितासङ्गहितविसेसनेहि विसिट्ठस्सेव ‘‘कतिहि खन्धेही’’तिआदिना खन्धादीहि असङ्गहस्स वुच्चमानत्ता च अरूपक्खन्धेहि सह बहिभूतता वेदितब्बा. यथा चेत्थ चक्खायतनेन उपलक्खितानं रूपधम्मानंयेव सङ्गहितेन असङ्गहितता, न चक्खायतनस्स, एवं उपरि रूपायतनादीहि उपलक्खितवारेपि यथारहं ञातब्बा.

सेसेसु पन चक्खुविञ्ञाणधातुया ये धम्मा खन्धसङ्गहेन सङ्गहिता, आयतनसङ्गहेन सङ्गहिता, धातुसङ्गहेन असङ्गहिता, ते धम्मा चतूहि खन्धेहि एकादसहि आयतनेहि द्वादसहि धातूहि असङ्गहिता. एवं सेसविञ्ञाणधातूसुपि. पटिच्चसमुप्पादङ्गेसु असञ्ञीभवेन ये धम्मा…पे… ते धम्मा चतूहि खन्धेहि दसहायतनेहि सोळसहि धातूहि असङ्गहिता. उपादाधम्मेहि ये धम्मा…पे… ते धम्मा चतूहि खन्धेहि एकादसहायतनेहि सत्तरसहि धातूहि असङ्गहिताति इमे चत्तारो वारा अपुब्बविसेसा समायेव. तत्थ चक्खुविञ्ञाणवारे द्वादसहीति छ विञ्ञाणधातुयो वज्जेत्वा अवसेसाहि धातूहि सेसा छ विञ्ञाणधातुयोव खन्धायतनसङ्गहेहि सङ्गहिता, धातुसङ्गहेनेव असङ्गहिता. अवसेसाहि द्वादसहि धातूहि असङ्गहिताति. एस नयो सेसविञ्ञाणधातूसुपि.

दुतिये तीहायतनेहीति रूपायतनधम्मायतनमनायतनेहि. असञ्ञिब्रह्मलोके हि रूपायतनधम्मायतनवसेन द्वे आयतनानि उपपत्तिभवभावेन पाळियं आगतानि, ते पन खन्धेहि सङ्गहितानि, आयतनधातूसु असङ्गहितानि. तदवसेसानि नव रूपायतनानि, तानि तेहेव च द्वीहि मनायतनधम्मायतनेहि च असङ्गहितानि नाम होन्ति. नवहि धातूहीति रूपधातुधम्मधातूहि सद्धिं सत्तहि विञ्ञाणधातूहि.

ततिये दसहीति रूपायतनधम्मायतनवज्जेहि. सोळसहीति रूपधातुधम्मधातुवज्जाहि. अनिदस्सनसप्पटिघानि नाम नव ओळारिकायतनानि, तानि तेहि खन्धसङ्गहेन सङ्गहितानि, आयतनधातुसङ्गहेहि च असङ्गहितानि, रूपायतनधम्मायतनानि द्वेपि सेसेहि आयतनधातूहि असङ्गहितानि नाम होन्ति.

चतुत्थे एकादसहीति फोट्ठब्बायतनवज्जेहि फोट्ठब्बायतनस्स उपादाधम्मेहि आयतनादीसु असङ्गहितत्ता. सेसं सुविञ्ञेय्यमेव. अयं सङ्गहितेनअसङ्गहितपदे नयो.

असङ्गहितेनसङ्गहितपदत्थवण्णना

असङ्गहितेनसङ्गहितपदे पन यानि पदानि विञ्ञाणेन वा ओळारिकरूपेन वा असम्मिस्सं धम्मायतनेकदेसं दीपेन्ति, तानेव निद्दिसीयन्ति, तानि पन वेदनादीनं तिण्णं खन्धानं, दुक्खसच्चवज्जितानं तिण्णं सच्चानं, पसादमनोवज्जितानं सोळसन्नं इन्द्रियानं, अविज्जासङ्खारफस्सवेदनातण्हुपादानकम्मभवजातिजरामरणसोकदुक्खदोमनस्सुपायासवसेन चुद्दसपच्चयाकारपदानञ्च वसेन वेदितब्बानि, न रूपक्खन्धादीनं. तेनेव अट्ठकथायं

‘‘तयो खन्धा तथा सच्चा, इन्द्रियानि च सोळस;

पदानि पच्चयाकारे, चुद्दसूपरि चुद्दस.

‘‘समतिंस पदा होन्ति, गोच्छकेसु दसस्वथ;

दुवे चूळन्तरदुका, अट्ठ होन्ति महन्तरा’’ति. (धातु. अट्ठ. १७९) –

एवं उद्दानगाथा वुत्ता. इदं हेत्थ लक्खणं – यं खन्धपदेन असङ्गहितं, आयतनधातुपदेहि सङ्गहितं, तस्सेव तीहि विसेसनेहि विसिट्ठस्स खन्धादीहि सङ्गहो वुच्चति. कथं? वेदनाक्खन्धेन ये धम्मा खन्धसङ्गहेन असङ्गहिता, आयतनधातुसङ्गहेहि सङ्गहिता, ते धम्मा कतिहि खन्धेहि, आयतनेहि, धातूहि सङ्गहिता? ते धम्मा असङ्खतं खन्धतो ठपेत्वा तीहि खन्धेहि एकेनायतनेन एकाय धातुया सङ्गहिताति.

तत्रायं नयो – वेदनाक्खन्धेन हि निब्बानं, सुखुमरूपं, सञ्ञासङ्खारा च खन्धसङ्गहेन असङ्गहिता हुत्वा धम्मायतनधम्मधातुसङ्गहेन सङ्गहिता. तेसु निब्बानं खन्धसङ्गहं न गच्छति, सेसा तीहि रूपसञ्ञासङ्खारक्खन्धेहि सङ्गहं गच्छन्ति, आयतनधातुयो पनेत्थ धम्मायतनधम्मधातूनं वसेनेव सब्बत्थ वेदितब्बा इतरासं असम्भवा, इमेसु च निब्बानम्पि सङ्गहं गच्छति. तेनेव हि ‘‘असङ्खतं खन्धतो ठपेत्वा’’ति वुत्तं. तस्सायमत्थो – खन्धसङ्गहे एव असङ्खतं ठपेत्वा, न इतरसङ्गहेसूति एवं सञ्ञाक्खन्धादीसुपि योजना वेदितब्बा. अयं पन विसेसो – जीवितिन्द्रियेन ये धम्मा…पे… ते धम्मा द्वीहि वेदनासञ्ञाक्खन्धेहि सङ्गहिता, रूपारूपजीवितिन्द्रियेहि निब्बानवेदनासञ्ञाविञ्ञाणक्खन्धा खन्धसङ्गहेन असङ्गहिता, तेसु च निब्बानवेदनासञ्ञाव आयतनधातुसङ्गहेन सङ्गहिताति. सेसं सुविञ्ञेय्यमेव. अयं असङ्गहितेनसङ्गहितपदे नयो.

सङ्गहितेनसङ्गहितपदत्थवण्णना

सङ्गहितेनसङ्गहितपदे पन यानि पदानि सङ्खारेकदेसं अञ्ञेन असम्मिस्सं दीपेन्ति वेदनेकदेसं वा सुखुमरूपं वा सद्देकदेसं वा, तानेव निद्दिसीयन्ति. खन्धायतनधातूसु एकम्पि कोट्ठासं सकलेन गहेत्वा ठितपदानि न युज्जन्ति. तानि पन द्विन्नं समुदयमग्गसच्चानं, पन्नरसिन्द्रियानं, एकादसपटिच्चपदादीनञ्च वसेन वेदितब्बानि. इदं हेत्थ लक्खणं – यं अत्तना खन्धादिवसेन सङ्गहितेहि खन्धादितो सङ्गहितं, तस्सेव पठमं उद्धटपदस्स पुन खन्धादीहि सङ्गहो वुच्चति.

तत्रायं आदिपदे नयो – समुदयसच्चेन ये धम्मा खन्धादीहि तीहि सङ्गहेहिपि सङ्गहिता, तेहि धम्मेहि ये धम्मा खन्धादीहि तीहिपि सङ्गहिता, ते धम्मा एकेन खन्धेन एकेनायतनेन एकाय धातुया सङ्गहिताति. समुदयसच्चेन हि तण्हावज्जा सेसा सङ्खारा खन्धादीहि सङ्गहेहि सङ्गहिता, पुन तेहि च तण्हाव सङ्गहिता, सा च पुन सङ्खारक्खन्धधम्मायतनधम्मधातूहि सङ्गहिता. सेसेसुपि एसेव नयो. अयं सङ्गहितेनसङ्गहितपदे नयो.

असङ्गहितेनअसङ्गहितपदत्थवण्णना

असङ्गहितेनअसङ्गहितपदे पन यानि पदानि पञ्चक्खन्धगाहकेहि दुक्खसच्चादीहि, विञ्ञाणेन सद्धिं सुखुमरूपगाहकेहि अचेतसिकादीहि च पदेहि विवज्जितानि रूपक्खन्धादीनि, तानेव निद्दिसीयन्ति. इदं हेत्थ लक्खणं – यं पठमं उद्धटेन रूपक्खन्धादिपदेन खन्धादितो असङ्गहितं, यं तेहि असङ्गहितं, तस्सेव पुन खन्धादीहि असङ्गहो वुच्चति.

तत्रायं एकपदयोजना – रूपक्खन्धेन ये धम्मा खन्धादीहि तीहिपि असङ्गहेहि असङ्गहिता, तेहि धम्मेहि ये धम्मा खन्धादीहि तीहि असङ्गहिता, ते धम्मा एकेन खन्धेन एकेनायतनेन सत्तहि धातूहि असङ्गहिता. रूपक्खन्धेन हि चत्तारो खन्धा, निब्बानञ्च खन्धसङ्गहेन असङ्गहिता, आयतनादीहि पन विञ्ञाणमेव ठपेत्वा वेदनादयो धम्मायतनेन रूपक्खन्धेकदेसेन सङ्गहिताति विञ्ञाणमेव तीहिपि खन्धसङ्गहादीहि रूपक्खन्धेन असङ्गहितं नाम. तेन पुन विञ्ञाणेन सद्धिं सनिब्बाना चत्तारो खन्धा खन्धादीहि असङ्गहिता, ते सब्बेपि पुन विञ्ञाणभूतेन एकेन खन्धेन एकेनायतनेन सत्तहि धातूहि असङ्गहिताति. अयं असङ्गहितेनअसङ्गहितपदे नयो.

सम्पयोगविप्पयोगपदत्थवण्णना

सम्पयोगविप्पयोगपदे पन यानि पदानि निब्बानेन, रूपेन वा मिस्सेसु सत्तसु विञ्ञाणधातूसु एकायपि अविप्पयुत्ते अरूपधम्मे पकासेन्ति, तेसं धम्मायतनदुक्खसच्चादीनं निद्देसो न सम्भवति. काहिचि पन विञ्ञाणधातूहि विप्पयुत्तानं रूपमिस्सारूपधम्मानं, केवलानारम्मणानं वा सकलरूपक्खन्धानं वा पकासकानं रूपभवरूपक्खन्धकुसलादिपदानं सम्पयोगपदे एव निद्देसो न सम्भवति, विप्पयोगपदे पन सम्भवति. अरूपक्खन्धानं पन पच्चेकं, द्विन्नं, तिण्णं, तदेकदेसानं वा तदुभयेपि सम्भवति. ‘‘चतूहि सम्पयोगो, चतूहि विप्पयोगो, सभागो विसभागो’’ति हि वचनतो चतूहि अरूपक्खन्धेहेव सभागानं एकसन्ताने एकक्खणेव उप्पन्नानं अरूपक्खन्धानं एव अञ्ञमञ्ञं सम्पयोगो लब्भति. रूपधम्मानं पन रूपेन, निब्बानेन वा, निब्बानस्स च रूपेन सद्धिं सम्पयोगो नाम नत्थि, तथा रूपनिब्बानानं अरूपक्खन्धेहि. विसभागा हि ते तेसं यथा अरूपक्खन्धानं रूपनिब्बानेहि, एवं भिन्नसन्तानिकेहि नानक्खणिकेहि अरूपधम्मेहिपि सद्धिं नत्थियेव. तेपि हि तेसं सन्तानक्खणविसभागताय विसभागा एव. अयं पन विसभागता इध सामञ्ञतो न गहिता तेसं अविसेसेन सम्पयोगस्सापि सम्भवा. यत्थ पन विसेसेत्वा चक्खुविञ्ञाणतंसम्पयुत्तादयो निक्खित्ता, तत्थायम्पि विसभागता गहिता. यत्थ पन ये अनिद्धारितविसेसना, तत्थापि सब्बथा सम्पयोगलक्खणं न सम्भवति. सो च तस्स एकन्तेन विसभागोति इध गय्हति.

तत्रायं नयो – रूपक्खन्धो केनचि सम्पयुत्तोति? नत्थि. कतिहि विप्पयुत्तो? चतूहि खन्धेहि एकेनायतनेन सत्तहि धातूहि विप्पयुत्तो, एकेनायतनेन एकाय धातुया केहिचि विप्पयुत्तो. एस नयो चक्खायतनादिअनारम्मणेसुपि. सारम्मणेसु पन वेदनाक्खन्धो तीहि खन्धेहि एकेनायतनेन सत्तहि धातूहि सम्पयुत्तो, एकेनायतनेन एकाय धातुया केहिचि सम्पयुत्तो. एकेन खन्धेन दसहि आयतनेहि दसहि धातूहि विप्पयुत्तो, एकेनायतनेन एकाय धातुया केहिचि विप्पयुत्तो. एस नयो सञ्ञाक्खन्धादीसुपि.

तत्थ एकेनाति मनायतनेन. सत्तहीति विञ्ञाणधातूहि. केहिचीति धम्मायतनधम्मधातुपरियापन्नेहि वेदनासञ्ञासङ्खारेहि. दुतियनये तीहीति अत्तानं ठपेत्वा सेसेहि अरूपक्खन्धेहि. केहिचि विप्पयुत्तोति धम्मायतनधम्मधातूसु सञ्ञासङ्खारेहि. केहिचि विप्पयुत्तोति रूपनिब्बानेहि. एवं उपरिपि सब्बत्थ यथानुरूपं ञातब्बं. सेसं वुत्तनयमेव. अयं पन विसेसो ‘‘समुदयमग्गसच्चादयो एकाय मनोविञ्ञाणधातुया सम्पयुत्ता, अधिमोक्खो पन मनोधातुमनोविञ्ञाणधातूहि द्वीहेवा’’ति. अयं सम्पयोगविप्पयोगपदे नयो.

सम्पयुत्तेनविप्पयुत्तपदत्थवण्णना

सम्पयुत्तेनविप्पयुत्तपदे पन सम्पयोगारहपदेसु यानि पदानि धम्मधातुया सम्पयुत्ते धम्मे, विञ्ञाणञ्च अञ्ञेन असम्मिस्सं दीपेन्ति, तेसमेव निद्देसो. तानि पन चतुन्नं अरूपक्खन्धपदानं, मनायतनस्स, सत्तन्नं विञ्ञाणधातूनं, मनोपेक्खावसेन द्विन्नं इन्द्रियानं, विञ्ञाणफस्सवेदनानं तिण्णं पटिच्चसमुप्पादपदानं, फस्ससत्तकस्स, अदुक्खमसुखसवितक्कसविचारउपेक्खासहगतानं वसेन तिण्णं तिकपदानं, सत्तमहन्तरदुकपदादीनञ्च वसेन वेदितब्बानि, न इतरेसं असम्भवा. तेनेव अट्ठकथायं

‘‘चत्तारो खन्धायतनञ्च एकं,

द्वे इन्द्रिया धातुपदानि सत्त;

तयो पटिच्चा अथ फस्ससत्तकं,

तिके तयो सत्त महन्तरे च;

एकं सवितक्कं सविचारमेकं,

युत्तं उपेक्खाय च एकमेवा’’ति. (धातु. अट्ठ. ३०६) –

उद्दानगाथा वुत्ता. इदं हेत्थ लक्खणं – ये धम्मा पठमं उद्धटपदेन सम्पयुत्ता, तेहि ये धम्मा विप्पयुत्ता, तेसं खन्धादीहि विप्पयोगो वुच्चति.

तत्रायं नयो – वेदनाक्खन्धेन ये धम्मा सम्पयुत्ता, तेहि धम्मेहि ये धम्मा विप्पयुत्ता, ते धम्मा चतूहि खन्धेहि एकेनायतनेन सत्तहि धातूहि विप्पयुत्ता, एकेनायतनेन एकाय धातुया केहिचि विप्पयुत्ता. चक्खुविञ्ञाणधातुया ये धम्मा सम्पयुत्ता, तेहि धम्मेहि ये धम्मा विप्पयुत्ता, ते धम्मा न केहिचि खन्धायतनेहि विप्पयुत्ता, एकाय पन धातुया विप्पयुत्ताति एवं सब्बत्थ योजना वेदितब्बा.

तत्थ ते धम्माति रूपनिब्बानधम्मा, ते वेदनाय सम्पयुत्तेहि विप्पयुत्ता. एकेनाति मनायतनेन. दुतियनये ते धम्माति सप्पीतिका ते धम्मा. न केहिचीति पठमं उद्धटं चक्खुविञ्ञाणधातुं ठपेत्वा सेसा छविञ्ञाणधातू, तंसम्पयुत्ता, रूपं, निब्बानञ्च. तेहि सब्बेसं खन्धायतनानं सङ्गहितत्ता न केहिचि खन्धेहि, आयतनेहि वा विप्पयुत्ता. न हि सयं अत्तना विप्पयुज्जति, सम्पयुज्जति वाति. एकायाति चक्खुविञ्ञाणधातुया. सेसं सुविञ्ञेय्यमेव. अयं सम्पयुत्तेनविप्पयुत्तपदे नयो.

विप्पयुत्तेनसम्पयुत्तपदत्थवण्णना

विप्पयुत्तेनसम्पयुत्तपदे पन विप्पयुत्तेन सम्पयुत्तो नाम धम्मो नत्थि, देसनासम्पदमत्ताय पन मोघम्पेतं पदं उद्धटं, तेनेव पाळियं सब्बवारेसुपि ‘‘नत्थि नत्थि’’ इच्चेव वुत्तं. रूपक्खन्धादिअनारम्मणधम्मेहि विप्पयुत्ता चत्तारो खन्धा, तेसञ्च अञ्ञेहि सम्पयोगो नत्थि. वेदनादीहिपि रूपनिब्बानादीनि विप्पयुत्तानि, तेसञ्च केनचि सम्पयोगोव नत्थीति. अयं विप्पयुत्तेनसम्पयुत्तपदे नयो.

सम्पयुत्तेनसम्पयुत्तपदत्थवण्णना

सम्पयुत्तेनसम्पयुत्तपदे पन यानि पदानि रूपेन असम्मिस्सं अरूपक्खन्धेकदेसमेव दीपेन्ति, तेसमेव निद्देसो, न रूपारूपसम्मिस्सानं, सब्बरूपक्खन्धदीपकानं तेसं सम्पयुत्ततायोगाभावा. सब्बारूपक्खन्धेनापि हि कुसलादिना अञ्ञो सम्पयुत्तो नाम नत्थि. इदं हेत्थ लक्खणं – ये धम्मा पठमं उद्धटा, अत्तना सम्पयुत्तेन पुन सम्पयुत्ता, तेसञ्ञेव खन्धादीहि सम्पयोगो वुच्चति.

तत्रायं नयो – वेदनाक्खन्धेन ये धम्मा सम्पयुत्ता, तेहि धम्मेहि ये धम्मा सम्पयुत्ता, ते धम्मा तीहि खन्धेहि एकेनायतनेन सत्तहि धातूहि सम्पयुत्ता, एकेनायतनेन…पे… केहिचि सम्पयुत्ता. समुदयसच्चेन ये धम्मा सम्पयुत्ता, तेहि धम्मेहि ये धम्मा सम्पयुत्ता, ते धम्मा तीहि खन्धेहि एकेनायतनेन एकाय मनोविञ्ञाणधातुया सम्पयुत्ता, एकेन खन्धेन एकेनायतनेन एकाय धातुया केहिचि सम्पयुत्ताति. सेसं सुविञ्ञेय्यमेव. अयं सम्पयुत्तेनसम्पयुत्तपदे नयो.

विप्पयुत्तेनविप्पयुत्तपदत्थवण्णना

विप्पयुत्तेनविप्पयुत्तपदे पन सम्पयोगपदे वुत्तपदानेव निद्दिसीयन्ति. इदं हेत्थ लक्खणं – ये धम्मा पठमं उद्धटपदेन विप्पयुत्तेहि पुन विप्पयुत्ता, तेसं खन्धादीहि विप्पयोगो वुच्चति.

तत्रायं नयो – रूपक्खन्धेन ये धम्मा विप्पयुत्ता, तेहि धम्मेहि ये धम्मा विप्पयुत्ता, ते धम्मा चतूहि खन्धेहि एकेनायतनेन सत्तहि धातूहि विप्पयुत्ता, एकेनायतनेन…पे… केहिचि विप्पयुत्ता. वेदनाक्खन्धेन ये धम्मा विप्पयुत्ता, तेहि धम्मेहि ये धम्मा विप्पयुत्ता, ते धम्मा एकेन खन्धेन दसहायतनेहि दसहि धातूहि विप्पयुत्ता, एकेन…पे… केहिचि विप्पयुत्ताति. सेसं सुविञ्ञेय्यमेव. अयं विप्पयुत्तेनविप्पयुत्तपदे नयो.

सङ्गहितेनसम्पयुत्तविप्पयुत्तपदत्थवण्णना

सङ्गहितेनसम्पयुत्तविप्पयुत्तपदे पन सङ्गहितेनसङ्गहितपदे निद्दिट्ठानि समुदयसच्चादिपदानेव निद्दिसीयन्ति. इदं हेत्थ लक्खणं – ये धम्मा पठमं उद्धटपदेन खन्धादीहि तीहिपि सङ्गहिता, तेसं खन्धादीहि सम्पयोगो, विप्पयोगो च वुच्चति.

तत्रायं नयो – समुदयसच्चेन ये धम्मा खन्धादीहि तीहिपि सङ्गहेहि सङ्गहिता, ते धम्मा तीहि खन्धेहि एकेनायतनेन सत्तहि धातूहि सम्पयुत्ता, एकेन खन्धेन एकेनायतनेन एकाय धातुया केहिचि सम्पयुत्ता. एकेन खन्धेन दसहायतनधातूहि विप्पयुत्ता, एकेनायतनेन एकाय धातुया केहिचि विप्पयुत्ता. इत्थिन्द्रियेन ये धम्मा खन्धादीहि तीहिपि सङ्गहिता, ते धम्मा न केहिचि सम्पयुत्ता, चतूहि खन्धेहि एकेनायतनेन सत्तहि धातूहि विप्पयुत्ता, एकेन…पे… केहिचि विप्पयुत्ताति.

तत्थ एकेनाति मनायतनेन. एकेन खन्धेनाति सङ्खारक्खन्धेन. केहिचीति सङ्खारक्खन्धे तण्हाय धम्मायतनधम्मधातूसु तण्हावेदनासञ्ञाहि. सेसं सुविञ्ञेय्यमेव. अयं सङ्गहितेनसम्पयुत्तविप्पयुत्तपदे नयो.

सम्पयुत्तेनसङ्गहितासङ्गहितपदत्थवण्णना

सम्पयुत्तेनसङ्गहितासङ्गहितपदे पन सम्पयुत्तेनसम्पयुत्तपदे निद्दिट्ठानि वेदनाक्खन्धादिपदानेव निद्दिसीयन्ति. इदं हेत्थ लक्खणं – ये धम्मा पठमं उद्धटपदेन सम्पयुत्ता, तेसं खन्धादीहि सङ्गहो, असङ्गहो च वुच्चति.

तत्रायं नयो – वेदनाक्खन्धेन ये धम्मा सम्पयुत्ता, ते धम्मा तीहि खन्धेहि द्वीहि आयतनेहि अट्ठहि धातूहि सङ्गहिता, सेसेहि असङ्गहिता. विञ्ञाणक्खन्धेन ये धम्मा सम्पयुत्ता, ते धम्मा तीहि खन्धेहि एकेनायतनेन एकाय धातुया सङ्गहिता, सेसेहि असङ्गहिताति.

तत्थ तीहीति सञ्ञाक्खन्धादीहि तीहि. तेहि वेदनाय सम्पयुत्ता. द्वीहीति धम्मायतनमनायतनेहि. सेसं सुविञ्ञेय्यमेव. अयं सम्पयुत्तेनसङ्गहितासङ्गहितपदे नयो.

असङ्गहितेनसम्पयुत्तविप्पयुत्तपदत्थवण्णना

असङ्गहितेनसम्पयुत्तविप्पयुत्तपदे पन यानि पदानि सुखुमरूपं अविञ्ञाणं, अरूपं सविञ्ञाणं वा, केवलं अरूपं वा थूलरूपस्सपि केवलं वा, सुखुमरूपं दीपेन्ति, तेसमेव निद्देसो. इदं हेत्थ लक्खणं – ये धम्मा पठमं उद्धटधम्मेहि खन्धादीहि तीहिपि असङ्गहिता, तेसं खन्धादीहि सम्पयोगो, विप्पयोगो च वुच्चति.

तत्रायं नयो – रूपक्खन्धेन ये धम्मा खन्धादीहि असङ्गहिता, ते धम्मा तीहि खन्धेहि सम्पयुत्ता, एकेनायतनेन एकाय धातुया केहिचि सम्पयुत्ता, एकेन खन्धेन दसहि आयतनधातूहि विप्पयुत्ता, एकेनायतनेन एकाय धातुया केहिचि विप्पयुत्ता. एवं धम्मायतनइत्थिन्द्रियादीसुपि योजना.

अरूपभवेन ये धम्मा खन्धादीहि असङ्गहिता, ते सम्पयुत्ताति नत्थि. ते चतूहि खन्धेहि एकेनायतनेन सत्तहि धातूहि विप्पयुत्ता, एकेनायतनेन एकाय धातुया केहिचि विप्पयुत्ता. एवं इद्धिपादकुसलादिपदेसुपि योजना.

तत्थ रूपक्खन्धेन विञ्ञाणस्सेव तीहिपि असङ्गहितत्ता तस्स तीहि वेदनादीहि सम्पयोगो, इतरेहि च विप्पयोगो ञातब्बो. सेसं सुविञ्ञेय्यमेव. अयं असङ्गहितेनसम्पयुत्तविप्पयुत्तपदे नयो.

विप्पयुत्तेनसङ्गहितासङ्गहितपदत्थवण्णना

विप्पयुत्तेनसङ्गहितासङ्गहितपदे पन यानि पदानि केवलानं सारम्मणानं, अनारम्मणानं वा धम्मानं पकासकानि च सभावजातिभूमिकालसन्तानवसेन भिन्नताय केहिचि अरूपक्खन्धेहि विप्पयुत्तानं अनारम्मणधम्ममिस्सारूपक्खन्धानं पकासकानि दुक्खसच्चअब्याकतपरित्तअतीतअज्झत्तादिपदानि, तेसमेव निद्देसो इतरेसं धम्मायतनजीवितिन्द्रियनामरूपसळायतनजातिजरामरणअज्झत्तबहिद्धाअनिदस्सनअप्पटिघनहेतुआदीनं तेसं केनचि विप्पयोगासम्भवा. इदं हेत्थ लक्खणं – ये धम्मा पठमं उद्धटपदेन विप्पयुत्ता, तेसं खन्धादीहि सङ्गहो, असङ्गहो च वुच्चति.

तत्रायं नयो – रूपक्खन्धेन ये धम्मा विप्पयुत्ता, ते धम्मा चतूहि खन्धेहि द्वीहायतनेहि अट्ठहि धातूहि सङ्गहिता, एकेन खन्धेन दसहि आयतनधातूहि असङ्गहिता. दुक्खसच्चेन ये धम्मा विप्पयुत्ता, ते धम्मा चतूहि खन्धेहि द्वीहायतनेहि द्वीहि धातूहि सङ्गहिता. तत्थ दुक्खसच्चेन विप्पयुत्ता नाम लोकुत्तरचित्तचेतसिकानि, ते च धम्मा वेदनाक्खन्धादिचतुक्खन्धेहि मनोविञ्ञाणधम्मधातुवसेन द्वीहि धातूहि सङ्गहिताति. सेसं सुविञ्ञेय्यमेव. अयं विप्पयुत्तेनसङ्गहितासङ्गहितपदे नयो. अयमेत्थ सङ्खेपतो विभङ्गनयेन सद्धिं अत्थनिच्छयो, वित्थारो पन धातुकथापाळिअट्ठकथासु (धातु. १२; धातु. अट्ठ. १-२) गहेतब्बोति.

मोहविच्छेदनिया अभिधम्ममातिकत्थवण्णनाय

धातुकथामातिकत्थवण्णना निट्ठिता.

४. पुग्गलपञ्ञत्तिमातिका

एककमातिकत्थवण्णना

इदानि पुग्गलपञ्ञत्तिमातिकासंवण्णनानयो होति. तत्थ अनुत्तानत्थतो ताव छ पञ्ञत्तियोति एत्थ ‘‘आचिक्खति देसेति पञ्ञपेति पट्ठपेती’’ति (सं. नि. २.२०) आगतट्ठाने सन्दस्सना पकासना पञ्ञत्ति नाम. ‘‘सुपञ्ञत्तं मञ्चपीठ’’न्ति (पारा. २६९) आगतट्ठाने ठपना निक्खिपना पञ्ञत्ति नाम, इध उभयम्पि वट्टति. छ पञ्ञत्तियोति हि छ पञ्ञापना छ सन्दस्सना पकासनातिपि, छ ठपना निक्खिपनातिपि वुत्तं होति. नामपञ्ञत्तियेव हि ते ते विज्जमानाविज्जमाने धम्मे सन्दस्सेतीतिपि. तेन तेन कोट्ठासेन ठपेतीतिपि. खन्धपञ्ञत्तीतिआदि पन सङ्खेपतो तासं पञ्ञत्तीनं सरूपदस्सनं. तत्थ खन्धानं ‘‘खन्धा’’ति पञ्ञापना सन्दस्सना पकासना च ठपना निक्खिपना च खन्धपञ्ञत्ति नाम…पे… पुग्गलानं ‘‘पुग्गला’’ति पञ्ञापना सन्दस्सना पकासना च ठपना निक्खिपना च पुग्गलपञ्ञत्ति नाम. इमा एव छ पञ्ञत्तियो विज्जन्ति. अञ्ञासम्पि सम्मुतिपरमत्थकथानं पञ्ञत्तीनं अनन्तत्ता, उपलक्खणवसेन पन पधानभावतो च एताव वुत्ता. पाळिमुत्तकनयेन पन सब्बसङ्गाहिका विज्जमानपञ्ञत्तिआदयो छ नामपञ्ञत्तियो अट्ठकथासु (पु. प. अट्ठ. मातिकावण्णना १) आगता, ता च हेट्ठा वुत्ताति इध न वुत्ता. तासु इध पुग्गलपञ्ञत्तिपदेन अविज्जमानपञ्ञत्ति, सेसेहि विज्जमानपञ्ञत्ति चाति द्वे एव लब्भन्ति.

अट्ठकथामुत्तकेन पन आचरियनयेन अपरापि छ पञ्ञत्तियो – उपादापञ्ञत्ति उपनिधापञ्ञत्ति समोधानपञ्ञत्ति उपनिक्खित्तपञ्ञत्ति तज्जापञ्ञत्ति सन्ततिपञ्ञत्तीति, या ‘‘अत्थपञ्ञत्ती’’ति वुच्चति. तत्थ या खन्धपञ्चकं उपादाय निस्साय सम्मता सत्तादिका, अङ्गानि उपादाय रथादिका, चन्दादिपरिवत्तादयो उपादाय कालदिसादिका, तंतंभूतनिमित्तं, भावनाविसेसञ्च उपादाय कसिणादिउग्गहपटिभागनिमित्तादिकाति अयं एवरूपा सभावधम्मेहि एकत्तेन वा सच्छिकट्ठपरमत्थेन अनुपलब्भसभावा उपादापञ्ञत्ति नाम. पञ्ञापेतब्बट्ठेन चेसा पञ्ञत्ति वुत्ता, न पन पञ्ञापनट्ठेन. या तस्स तस्सत्थस्स पञ्ञापना, सा अविज्जमानपञ्ञत्तियेव.

या पन अञ्ञं पठमादिं उपनिधाय अपेक्खित्वा दुतियं रस्सं दीघं दूरं सन्तिकन्तिआदिका तदञ्ञापेक्खूपनिधा, छत्तपाणीतिआदिका हत्थगतूपनिधा, कुण्डलीतिआदिका सम्पयुत्तूपनिधा, धञ्ञसकटन्ति आदिका समारोपितूपनिधा, इन्दसालगुहातिआदिका अविदूरगतूपनिधा, सुवण्णवण्णोतिआदिका पटिभागूपनिधा, ब्राह्मणगामोतिआदिका तब्बहुलूपनिधा, मणिकटकन्तिआदिका तब्बिसिट्ठूपनिधाति एवमादि अनेकप्पकारा पञ्ञापना, अयं उपनिधापञ्ञत्ति नाम.

धञ्ञरासीतिआदिका पन समोधानपञ्ञत्ति नाम. पुरिमस्स पुरिमस्स उपनिक्खिपित्वा द्वे तीणीतिआदिका उपनिक्खित्तपञ्ञत्ति नाम. तंतंसभावनिस्सिता पथवीआदिका तज्जापञ्ञत्ति नाम. आसीतिकोतिआदिका पन सन्ततिपञ्ञत्ति नाम.

अट्ठकथामुत्तकेनेव आचरियनयेन अपरापि धम्मकथिकादिका किच्चपञ्ञत्ति, किसथूलादिका सण्ठानपञ्ञत्ति, इत्थिपुरिसादिका लिङ्गपञ्ञत्ति, कामावचरादिका, कोसलकादिका च भूमिपञ्ञत्ति, तिस्सो नागोतिआदिका पच्चत्तपञ्ञत्ति, निरोधादिका असङ्खतपञ्ञत्ति चाति छ पञ्ञत्तियो.

एतासु पन द्वादससु तज्जापञ्ञत्ति, एकच्चा भूमिपञ्ञत्ति, असङ्खतपञ्ञत्ति च विज्जमानपञ्ञत्तिसङ्खाता नामपञ्ञत्ति, तदञ्ञा परमत्थावसेसा, पन अत्थपञ्ञत्तीति दीपिता अविज्जमानादिपञ्ञत्तियो चाति. अयं तावेत्थ अनुत्तानत्थतो संवण्णना.

अत्थनिच्छयो पनेत्थापि पाळिनयेनेव सद्धिं होति, न विना पाळिं तस्स वत्तुमसक्कुणेय्यत्ता. पाळियञ्च यस्मा आदितो पञ्च पञ्ञत्तियो, तदत्थभूता खन्धादयो च हेट्ठा विभङ्गप्पकरणे निप्पदेसतो कथिताति ता इध ‘‘कित्तावता खन्धानं खन्धपञ्ञत्ति, यावता पञ्चक्खन्धा रूपक्खन्धो’’तिआदिना सङ्खेपेनेव निद्दिट्ठा, ता चेत्थापि वुत्तत्था. पुग्गलपञ्ञत्ति पन हेट्ठा न वुत्ताति ‘‘कित्तावता पुग्गलानं पुग्गलपञ्ञत्ति? समयविमुत्तो, असमयविमुत्तो’’तिआदिना एककादिभेदेन याव दसका दसधा मातिकं ठपेत्वा वित्थारेनेव विभत्ता, सा च ञातब्बपभेदतो अवुच्चमाना दुब्बिञ्ञेय्या, तस्मा पुग्गलपञ्ञत्तिया एव चेत्थ पाळिनयानुसारेन सङ्खेपतो अत्थनिच्छयो होति, सो चेत्थ मातिकायं वुत्ते सब्बपुग्गले अनुद्धरित्वा ञातब्बानं दुब्बिञ्ञेय्यानं पुग्गलानं एककादिभेदतोव मातिकं उद्धरित्वा विभजनवसेन सङ्खेपतोव होति. कथं? ‘‘समयविमुत्तो असमयविमुत्तो, कुप्पधम्मो अकुप्पधम्मो, चेतनाभब्बो अनुरक्खणाभब्बो, भयूपरतो अभयूपरतो, भब्बागमनो अभब्बागमनो, नियतो अनियतो, पटिपन्नको फले ठितो, समसीसी ठितकप्पी, सोतापन्नो सत्तक्खत्तुपरमो कोलंकोलो एकबीजी, सकदागामी, अनागामी अन्तरापरिनिब्बायी उपहच्चपरिनिब्बायी असङ्खारपरिनिब्बायी ससङ्खारपरिनिब्बायी उद्धंसोतो अकनिट्ठगामी, अरहा’’ति एककमातिका.

तत्थ यो अप्पनं निब्बत्तेतुं युत्तपत्तकाले रूपारूपसमापत्तिसङ्खातेहि अट्ठहि विमोक्खेहि पच्चनीकधम्मतो विमुच्चित्वा तीसु मग्गेसु येन केनचि यथासकं आसवे खेपेत्वा वुट्ठितो, अयं समयविमुत्तो नाम. ‘‘एकच्चे आसवा परिक्खीणा’’तिआदिवचनतो (पु. प. १) हि अट्ठसमापत्तिलाभी पुथुज्जनो वा खीणासवो वा इध न गहितो, समापत्तिलाभिनो पन फलट्ठसेखाव गहिताति वेदितब्बा. सुक्खविपस्सकखीणासवो, सब्बेपि च अरिया मग्गविमोक्खं सन्धाय असमयविमुत्ता नाम. बाहिरानञ्हि अट्ठन्नं समापत्तीनं समापज्जन्तस्स पविवेकट्ठानलाभादिसमयोपि अत्थि, वत्तकरणकालादिअसमयोपि अत्थि. मग्गविमोक्खेन विमुच्चनस्स पन तादिसो समयो वा असमयो वा नत्थि, यस्स सद्धा बलवती, विपस्सना च आरद्धा, तस्स गच्छन्तस्स वा भुञ्जन्तस्स वा मग्गफलपटिवेधो नाम न होतीति नत्थि, तस्मा सब्बे अरिया अरियविमोक्खे असमयविमुत्ताति वेदितब्बा. पुरिमपदेपि लोकियसमापत्तिञ्ञेव सन्धाय सेखा समयविमुत्ता नाम जाता.

अवसिभावा अट्ठसमापत्तिलाभी पन पुथुज्जनो, सोतापन्नसकदागामिनो द्वे सेखा अट्ठसमापत्तिं सन्धाय कुप्पधम्मो नाम. परिहानधम्मोतिपि दुविधा एव. अनागामिआदयो सुप्पहीनसमाधिपारिपन्थिकत्ता वसिभावा समापत्तिलाभी पुथुज्जनो, अरिया च लोकुत्तरधम्मेपि सन्धाय अकुप्पधम्मो नाम. अपरिहानधम्मोति ते एव. चेतनाभब्बोति चेतनासङ्खातेन झानसमापत्तिवळञ्जनेन अपरिहानिं आपज्जितुं भब्बो. यो हि रूपारूपज्झानेसु आचिण्णवसिताय चेतनासङ्खाताय झानसमापत्तिया निरन्तरं वळञ्जमानो तेहि न परिहायति, अवळञ्जमानो च परिहायति, अयं वळञ्जमानो चेतनाभब्बो नाम. अनुरक्खणाभब्बोति झानस्स उपकारानुपकारधम्मे जानित्वा अनुरक्खणाय अवळञ्जमानोपि अपरिहानिं आपज्जितुं भब्बो, एसो च पुरिमतो बलवतरो, आचिण्णवसिनो पञ्ञासम्पदाय उपकारानुपकारधम्मे जानित्वा तदनुरूपं पटिपज्जनतोति वेदितब्बो.

भयूपरतोति भयेन पापतो उपरतो विरतो सेखो, कल्याणपुथुज्जनो च. तेसु पच्छिमो दुग्गतिवट्टकिलेसउपवादसङ्खातेहि चतूहि भयेहि पापतो ओरमति, सेखो दुग्गतिवज्जेहि, अपायेहि मुत्तत्ता. खीणासवो पन अभयूपरतो नाम समुच्छिन्नभयत्ता, उपवादतो पन ओरमितब्बो.

अभब्बागमनोति सम्मत्तनियामागमनस्स अभब्बो, ये आनन्तरियसङ्खातेन कम्मावरणेन, नियतमिच्छादिट्ठिसङ्खातेन किलेसावरणेन, अहेतुकदुहेतुकपटिसन्धिसङ्खातेन विपाकावरणेन च समन्नागता, बुद्धादीसु च सद्धारहिता, मग्गभावनाय च उत्तरकुरुकादयो विय अच्छन्दिका, पुब्बूपनिस्सयरहिता च, सब्बेते अभब्बागमना नाम. विपरीता भब्बागमना नाम. पञ्चानन्तरियनियतमिच्छादिट्ठिका निरयगमने, अट्ठ अरियपुग्गला अनुपादापरिनिब्बानादीसु नियता नाम. अवसेसपुग्गला अनिबद्धगतिकताय अनियता नाम, उत्तरकुरुका पन सुगतिनियतापि मिच्छत्तसम्मत्तनियामस्सेव इधाधिप्पेतत्ता ‘‘नियता’’ति न वुत्ता. मग्गसमङ्गी पुग्गलो मग्गक्खणे फलत्थाय पटिपन्नको नाम, फलसमङ्गी फलानुप्पत्तियम्पि फले ठितो नाम.

यस्स पन अपुब्बाचरिमं आसवपरियादानञ्च होति जीवितपरियादानञ्च, अयं समसीसी नाम. सो च तिविधो होति इरियापथसमसीसी रोगसमसीसी जीवितसमसीसीति. तत्थ यो चतूसु इरियापथेसु एकस्मिं विपस्सनं पट्ठपेत्वा अरहत्तं पत्वा तस्मिञ्ञेव इरियापथे परिनिब्बाति, अयं इरियापथसमसीसी नाम. यो पन एकं रोगं पत्वा अन्तोरोगे एव विपस्सनं पट्ठपेत्वा अरहत्तं पत्वा तेनेव रोगेन परिनिब्बाति, अयं रोगसमसीसी नाम. यस्स पन किलेससीससङ्खाता अविज्जा, अरहत्तमग्गेन पवत्तसीससङ्खातं जीवितिन्द्रियञ्च चुतिचित्तेन समं परियादानं गच्छति, अयं जीवितसमसीसी नाम. कथमिदं समं होतीति? वारसमताय. यस्मिं हि वारे मग्गेन किलेसे खेपिते पच्चवेक्खणञाणानि पवत्तन्ति, तस्सानन्तरमेव परिनिब्बायतो इमाय वारसमताय इदं उभयसीसपरियादानम्पि समं होति नाम, अयमेव जीवितसमसीसी इधाधिप्पेतो.

ठितकप्पीति ठितो कप्पो ठितकप्पो, स्वास्स अत्थीति ठितकप्पी, कप्पम्हि विनस्समानम्हि कप्पं ठपेतुं समत्थोति अत्थो.

सचे हि येसं मग्गसमङ्गिक्खणे कप्पविनासो भवेय्य, नेव ताव कप्पो विनस्सेय्य, यावायं यथासकं फलं न सच्छिकरोतीति ते विनस्समानम्पि कप्पं ठपेन्तीति ठितकप्पिनो नाम जाताति. किञ्चापि कप्पविनासनकाले सासनं नत्थि, गतकोटिके हि काले कप्पविनासो होति, एवं सन्तेपि मग्गानन्तरफलस्स अनन्तरायं दीपेतुं इदं अभूतम्पि कारणं आहटं.

सोतापन्नोति निब्बानसमुद्दनिन्नताय सोतसङ्खातस्स मग्गस्स पठमसमङ्गी वुच्चति, इध पन फलट्ठो अधिप्पेतो. तस्सेव च पभेददस्सनत्थं ‘‘सत्तक्खत्तुपरमो’’तिआदि वुत्तं. सत्तवारा परमा अस्स भवूपपत्तीति सत्तक्खत्तुपरमो, ततो परं अट्ठमं भवं नादियतीति अत्थो. सोतापन्नो हि यो सत्तक्खत्तुं देवेसु, मनुस्सेसु च पटिसन्धिं गहेत्वा सत्तमे भवे दुक्खस्सन्तं करोति, अयं सत्तक्खत्तुपरमो नाम. कुलतो कुलं भवतो भवं गच्छतीति कोलंकोलो. सो हि देवमनुस्सवसेन द्वे गतियो भवे संसरित्वा दुक्खस्सन्तं करोति, अयं कोलंकोलो नाम. कम्मपटिसन्धिया एकं कम्मं किलेसबीजं अस्साति एकबीजी. सो हि एकस्मिञ्ञेव भवे खीणासवो होति. किं पनस्स भेदस्स नियामकन्ति? विपस्सनाभिञ्ञाभेदा. सोतापन्नेसु हि यो विपस्सनाय पमत्तो, सो सत्तक्खत्तुपरमो होति. यो किञ्चि अप्पमत्तो, सो कोलंकोलो. यो पन विपस्सनाय अतिविय अप्पमत्तो, सो एकबीजी होति. ये पन अभिविय पमत्ता वट्टज्झासया अनाथपिण्डिकविसाखासक्कादयो, ते पुनप्पुनं वट्टस्मिंयेव विचरन्ता आदितो पट्ठाय छ देवलोके ओसापेत्वा ब्रह्मलोकेसुपि यथाक्कमं निब्बत्तित्वा अकनिट्ठे ठत्वा परिनिब्बन्ति, न ते इध गहिता. ते हि मनुस्सगतिं पुनप्पुनं आदियन्ति. ये पन मनुस्सगतियम्पि भवं आदियन्ति, तेसं वसेन सत्तक्खत्तुपरमो कोलंकोलो मानुसिकभवनिब्बत्तको एव एकबीजी गहितो. ते पन सद्धाधुरेन आगता तयो, पञ्ञाधुरेन आगता तयोति सोतापन्नो छब्बिधो होतीति वेदितब्बो.

पटिसन्धिवसेन पन सकिं इमं मनुस्सगतिं आगच्छतीति सकदागामी, दुतियमग्गफलसमङ्गी. इमिना पञ्चसु सकदागामीसु चत्तारो वज्जेत्वा एकोव गहितो. एकच्चो हि सकदागामिफले ठत्वा पुन दुतियभवे इधेव परिनिब्बाति, एकच्चो इध पत्वा देवलोके परिनिब्बाति, एकच्चो देवलोके पत्वा दुतियभवे तत्थेव परिनिब्बाति, एकच्चो देवलोके पत्वा इधूपपज्जित्वा परिनिब्बाति, इमे चत्तारोपि इध न गहिता. यो पन इध पत्वा देवलोके निब्बत्तित्वा पुन इधूपपज्जित्वा परिनिब्बाति, अयमेकोव इध गहितो. इमस्स च द्वे पटिसन्धियो, एकबीजिस्स पन एकावाति इदं तेसं नानाकरणन्ति वेदितब्बं.

पटिसन्धिवसेन कामभवं नागच्छतीति अनागामी, ततियमग्गफलसमङ्गी. तस्सेव पन पभेददस्सनत्थं ‘‘अन्तरापरिनिब्बायी’’तिआदि वुत्तं. तत्थ अन्तरापरिनिब्बायीति आयुवेमज्झस्स अन्तरा एव अरहत्तमग्गं उप्पादेत्वा किलेसपरिनिब्बानेन परिनिब्बायनसीलो एको अनागामी. सो च उप्पन्नसमनन्तरं परिनिब्बायी, आयुवेमज्झं अप्पत्वा परिनिब्बायी, आयुवेमज्झं पत्वा परिनिब्बायीति तिविधो होति. उपहच्चपरिनिब्बायीति आयुवेमज्झं उपहच्च अतिक्कमित्वा, मरणसमयं वा उपहच्च उपगन्त्वा परिनिब्बायी, आयुवेमज्झं अतिक्कमित्वा याव मरणसमया परिनिब्बायीति अत्थो. असङ्खारपरिनिब्बायीति असङ्खारेन अप्पदुक्खेन अधिमत्तप्पयोगं अकत्वा परिनिब्बायनसीलो. ससङ्खारपरिनिब्बायीति ससङ्खारेन दुक्खेन कसिरेन अधिमत्तप्पयोगेन परिनिब्बायनसीलो. उद्धंसोतोति उद्धंवाहिभावेन उद्धमस्स तण्हासोतं वट्टसोतञ्च, उद्धं वा गन्त्वा पटिलभितब्बतो उद्धं मग्गसोतमस्सातिपि उद्धंसोतो. अकनिट्ठं गच्छतीति अकनिट्ठगामी. इमेसं पन अनागामीनं पभेददस्सनत्थम्पेत्थ उद्धंसोतो अकनिट्ठगामीतिआदि चतुक्कं वेदितब्बं.

तत्थ यो अविहतो पट्ठाय चतूसु यथाक्कमं उप्पज्जित्वा यावतायुकं ठत्वा चुतो अकनिट्ठे उप्पज्जित्वा परिनिब्बाति, अयं उद्धंसोतो अकनिट्ठगामी नाम. यो पन अकनिट्ठं अप्पत्वा अन्तरा परिनिब्बाति, अयं उद्धंसोतो न अकनिट्ठगामी नाम. यो मनुस्सलोको अकनिट्ठमेव गन्त्वा परिनिब्बाति, अयं न उद्धंसोतो अकनिट्ठगामी नाम. यो पन हेट्ठा चतूसु सुद्धावासेसु अञ्ञतरस्मिं उप्पज्जित्वा तत्थेव परिनिब्बाति, अयं न उद्धंसोतो न अकनिट्ठगामी नाम. एवमेते अनागामिनो अट्ठचत्तालीसविधा होन्ति. कथं? अविहेसु ताव तयो अन्तरापरिनिब्बायिनो, एको उपहच्चपरिनिब्बायी, एको उद्धंसोतोति पञ्च, ते असङ्खारपरिनिब्बायिससङ्खारपरिनिब्बायिवसेन दस होन्ति, एवं अतप्पसुदस्ससुदस्सीसूति चत्तालीसं, अकनिट्ठे पन उद्धंसोतो नत्थि, तस्मा तत्थ तं ससङ्खारासङ्खारवसेन दुविधं उद्धंसोतं वज्जेत्वा अट्ठ चाति अट्ठचत्तालीस होन्ति.

अरहाति किलेसारीनं हतत्तादिना खीणासवो अरहा नाम. सो सुञ्ञतादिविमोक्खत्तयवसेन तिविधो हुत्वा पुन पच्चेकं पटिपदाचतुक्कवसेन द्वादसविधा होन्ति. यथा च अरहा द्वादसविधो, एवं द्वादसेव सकदागामिनो, चतुवीसति सोतापन्ना अट्ठचत्तालीस अनागामिनोव पच्चेकन्ति वेदितब्बं. इमे च सब्बे अरिया इमस्मिं सासने एव उप्पज्जन्ति, नो बहिद्धाति. एककनयो.

दुकादिमातिकत्थवण्णना

दुकादीसु ‘‘द्वे पुग्गला – कोधनो च उपनाही च मक्खी च पळासी चा’’तिआदिना दुकञ्च, ‘‘तयो पुग्गला – निरासो आसंसो विगतासो’’तिआदिना तिकञ्च, ‘‘चत्तारो पुग्गला – असप्पुरिसो, असप्पुरिसेनअसप्पुरिसतरो, सप्पुरिसो, सप्पुरिसेनसप्पुरिसतरो’’तिआदिना चतुक्कञ्च, ‘‘पञ्च पुग्गला – अत्थेकच्चो पुग्गलो आरभति च विप्पटिसारी च होति, तञ्च चेतोविमुत्तिं पञ्ञाविमुत्तिं यथाभूतं नप्पजानाति. यत्थस्स ते उप्पन्ना पापका अकुसला धम्मा अपरिसेसा निरुज्झन्ति, अत्थेकच्चो पुग्गलो आरभति न विप्पटिसारी च होति…पे… अपरिसेसा निरुज्झन्ति, अत्थेकच्चो पुग्गलो नारभति विप्पटिसारी च होति…पे… अपरिसेसा निरुज्झन्ति. अत्थेकच्चो पुग्गलो नारभति न विप्पटिसारी होति…पे… अपरिसेसा निरुज्झन्ती’’तिआदिना पञ्चकञ्च वित्थारतो मातिकं निक्खिपित्वा सब्बेपि ते पुग्गला निद्दिट्ठा, इध पन ते गन्थवित्थारभयेन सब्बे न उद्दिट्ठा, पाळिया एव ञातब्बाति.

तत्थ तिके निरासोति अरहत्तासाय विरहितो दुस्सीलो. तस्स हि अत्तनो अभब्बताय भब्बसहायकस्स सीलवतो अरहत्तप्पत्तिं सुत्वा, चण्डालपुत्तस्स विय कस्सचि राजपुत्तस्स रज्जाभिसेकं सुत्वा अभिसेकप्पत्तियं, ‘‘कुदास्सु नामाहम्पि अरहत्तं पापुणेय्य’’न्ति अरहत्तप्पत्तियं पत्थनापि न उप्पज्जति. आसंसोति अरहत्तं आसीसमानो पत्थयमानो सीलवा. तस्स हि अरहत्तपत्थनाय सीलसम्पत्तिया ठितत्ता कस्सचि अरहत्तप्पत्तिं सुत्वा, उभतोसुजातस्स राजकुमारस्स विय तादिसस्स कस्सचि रज्जाभिसेकं सुत्वा अभिसेकप्पत्तियं, अरहत्तप्पत्तियं पत्थना उप्पज्जति. विगतासोति अरहा. सो हि पत्तअरहत्तताय तत्थ विगतासो होति पत्ताभिसेको विय खत्तियो अभिसेकप्पत्तियन्ति वेदितब्बं.

चतुक्के पन पाणातिपातादिअकुसलकम्मपथसमन्नागतो असप्पुरिसो नाम. यो पन सयम्पि पाणातिपातादीनि कत्वा परञ्च तत्थ समादपेति, अयं असप्पुरिसेनअसप्पुरिसतरो, असप्पुरिसतोपि असप्पुरिसतरोति अत्थो. वुत्तपटिपक्खकुसलवसेन सप्पुरिसो, सप्पुरिसेनसप्पुरिसतरो च वेदितब्बो.

पञ्चके आरभति च विप्पटिसारी च होतीति एत्थ आरम्भ-सद्दो आपत्तिवीतिक्कमे वत्तति, तस्मा आपत्तिवीतिक्कमवसेन आरभति चेव तप्पच्चया च विप्पटिसारी होतीति अत्थो. चेतोविमुत्तिन्ति फलसम्पयुत्तसमाधिं. पञ्ञाविमुत्तिन्ति फलसम्पयुत्तञाणं. यथाभूतं नप्पजानातीति अनधिगतत्ता यथासभावतो नप्पजानाति. यत्थस्साति यस्मिं अरहत्तफलसङ्खाते झाने अधिगते अस्स पुग्गलस्स सब्बे पापका अकुसला धम्मा निरवसेसा निरुज्झन्ति, ते नप्पजानातीति सम्बन्धो. किञ्चापि ते मग्गक्खणे एव निरुज्झन्ति नाम, फलक्खणे पन निरुद्धा नाम होन्ति, इध पन मग्गकिच्चवसेन ‘‘फलक्खणे निरुज्झन्ती’’ति वुत्ताति वेदितब्बा.

आरभति न विप्पटिसारी च होतीति आपत्तिं आपज्जति, तं पन देसेतुं सभागपुग्गलं परियेसति, वुट्ठापेति वा, तस्मा न विप्पटिसारी होति. नारभति विप्पटिसारी च होतीति आपत्तिं नापज्जति, विनयपञ्ञत्तियं पन अकोविदत्ता अनापत्तिया आपत्तिसञ्ञिताय वुट्ठितायपि तं आपत्तिया विप्पटिसारं विनोदेतुं असक्कुणेय्यताय विप्पटिसारी होति. नारभति न विप्पटिसारी होतीति नारभति नेव आपत्तिं आपज्जति, न विप्पटिसारी होति. अरहत्तञ्च न पापुणाति. कतरो पनेस पुग्गलोति? सीलवा ओस्सट्ठवीरियो पुग्गलो. सो हि ‘‘किं मे इमस्मिं बुद्धकाले परिनिब्बानेन, अनागते मेत्तेय्यसम्मासम्बुद्धकाले परिनिब्बायिस्सामी’’ति विसुद्धसीलोपि पटिपत्तिं न पूरेति. इमे चत्तारोपि पुग्गला तथा तथा ओवदित्वा आसवक्खये पतिट्ठापेतब्बा. एवं हि तेपि य्वायं पञ्चमो पुग्गलो नारभति न विप्पटिसारी आरद्धवीरियो अरहत्तं पापुणाति, तेन समसमाव भविस्सन्तीति.

छक्कादीसु –

‘‘छ पुग्गला – अत्थेकच्चो पुग्गलो पुब्बे अननुस्सुतेसु धम्मेसु सामं सच्चानि अभिसम्बुज्झति, तत्थ च सब्बञ्ञुतं पापुणाति बलेसु च वसीभावं. अत्थेकच्चो पुग्गलो…पे… अभिसम्बुज्झति, न च तत्थ सब्बञ्ञुतं पापुणाति, न च बलेसु वसिभावं. अत्थेकच्चो पुग्गलो…पे… अनभिसम्बुज्झति, दिट्ठेव धम्मे दुक्खस्सन्तकरो होति, सावकपारमिञ्च पापुणाति. अत्थेकच्चो पुग्गलो…पे… दुक्खस्सन्तकरो होति, न च सावकपारमिं पापुणाति. अत्थेकच्चो पुग्गलो…पे… अनभिसम्बुज्झति, न च दिट्ठेव धम्मे दुक्खस्सन्तकरो होति, अनागामी होति अनागन्ता इत्थत्तं. अत्थेकच्चो पुग्गलो…पे… अनभिसम्बुज्झति, न च दिट्ठेव धम्मे दुक्खस्सन्तकरो होति, आगामी होति आगन्ता इत्थत्त’’न्ति –

छक्कं, ‘‘सत्त पुग्गला – सत्त उदकूपमा पुग्गला सकिं निमुग्गो निमुग्गोव होति, उम्मुज्जित्वा निमुज्जति, उम्मुज्जित्वा ठितो होति, उम्मुज्जित्वा विपस्सति विलोकेति, उम्मुज्जित्वा पतरति, उम्मुज्जित्वा पटिगाधप्पत्तो होति, उम्मुज्जित्वा तिण्णो होति पारङ्गतो, थले तिट्ठति ब्राह्मणो’’तिआदिना सत्तकं, ‘‘अट्ठ पुग्गला – चत्तारो मग्गसमङ्गिनो, चत्तारो फलसमङ्गिनो पुग्गला’’ति अट्ठकं, ‘‘नव पुग्गला – सम्मासम्बुद्धो पच्चेकसम्बुद्धो उभतोभागविमुत्तो पञ्ञाविमुत्तो कायसक्खी दिट्ठिप्पत्तो सद्धाविमुत्तो धम्मानुसारी सद्धानुसारी’’ति नवकं, ‘‘दस पुग्गला – पञ्चन्नं इध निट्ठा, पञ्चन्नं इध विहाय निट्ठा’’ति दसकञ्च मातिकं निक्खिपित्वा पाळियं निद्देसो कतो. तत्थ छक्के पठमेन पदेन सम्मासम्बुद्धो दट्ठब्बो. सो हि अनाचरियको अत्तना उप्पादितेन सब्बञ्ञुतञ्ञाणपदट्ठानेन अरहत्तमग्गञाणेन सब्बाकारतो सच्चानि अभिसम्बुज्झित्वा सब्बञ्ञुतं पापुणि, दसञाणबलेसु च वसिभावन्ति. दुतियेन पन पच्चेकसम्बुद्धो दट्ठब्बो. ततियेन अग्गसावको, चतुत्थेन अवसेसा अरहन्तो, पञ्चमेन अनागामी, छट्ठेन सोतापन्नसकदागामिनो दट्ठब्बा. ते हि ‘‘आगन्ता इत्थत्त’’न्ति वुत्ताति.

सत्तके पठमेन पदेन सासने अनिविट्ठसद्धो नियतमिच्छादिट्ठिधम्मेहि एकन्तकाळकेहि समन्नागतो गहितो. सो हि समुद्दे उदकभीरुकपुरिसो विय संसारे अपाये निमुग्गो निमुग्गोव होति, न पुन भवतो वुट्ठाति, अनन्तम्पि कालं भवे एव विचरति सासनसमायोगाभावा. दुतियेन पदेन सासने पटिलद्धसद्धोपि देवदत्तादयो विय सद्धादिपरिहानियं ठितो दुस्सीलो गहितो. सो हि समुद्दे केनचि कारणेन उम्मुज्जित्वा पुन निमुग्गो विय सासनसद्धाय उम्मुज्जित्वापि अपाये निमुज्जति एव, अयं पन चिरकालातिक्कमेन बुद्धादीहि, अत्तना एव वा पच्चेकबोधिञाणेन भवतो उद्धरणीयो होति सासने सकिं उप्पन्नायपि सद्धाय मोक्खभावेन नियमेन निब्बानावहत्ता. अयमेव हिस्स पुरिमपुग्गलतो विसेसो, इतरथा तस्स विसुं गहणे पयोजनमेव न सियाति गहेतब्बं. ततियेन सासने उप्पन्नसद्धो ठितिभागियेहि सीलादिगुणेहि समन्नागतो गहितो. सो हि उम्मुज्जित्वा तीरं अदिस्वाव समुद्दमज्झे नावादिआगमनं ओलोकेन्तो पुन अनिमुज्जित्वा उण्णतप्पदेसे ठितो विय सासनसद्धाय उम्मुज्जित्वा निब्बानं अदिस्वाव बुद्धादिं ओलोकयमानो सग्गे, सीलादिम्हि ठितो होति. चतुत्थेन पन सोतापन्नो गहितो. सो हि उम्मुज्जित्वा ठितो तीरं दिस्वा उत्तरणूपायं विलोकयमानो विय लोकुत्तरसद्धाय उम्मुज्जित्वा निब्बानतीरं दिस्वा उत्तरणोपायं विलोकेति. पञ्चमेन सकदागामी गहितो. सो हि समुद्दे तीरं दिस्वा तदभिमुखं पतरमानो विय पठममग्गेन निब्बानतीरं दिस्वा तदभिमुखं दुतियमग्गेन पतरति नाम. छट्ठेन अनागामी गहितो. सो हि पतरित्वा तीरं उपग्गम्म कटिप्पमाणे उदके ठितो विय अरहत्तसमीपे सतिकवाटपतित्थे अनावत्तिधम्मताय ततियमग्गेन तिट्ठति. सत्तमेन पन अरहा गहितो, सो हि तरित्वा पारं पत्वा ठितपुरिसो विय चत्तारो ओघे तरित्वा निब्बानत्थले ठितो खीणासवब्राह्मणो नाम होतीति.

नवके उभतोभागविमुत्तोति रूपारूपसमापत्तिया विक्खम्भनविमोक्खेन, अरियमग्गेन समुच्छेदविमोक्खेन किलेसतो विमुत्तो, अरूपसमापत्तिया वा रूपकायतो, मग्गेन च नामकायतोति इमेहि उभतोभागेहि विमुत्तोतिपि उभतोभागविमुत्तो, सो चतुन्नं अरूपसमापत्तीनं एकेकतो वुट्ठाय सङ्खारे सम्मसित्वा अरहत्तप्पत्तानं चतुन्नं, निरोधा वुट्ठाय अरहत्तप्पत्तअनागामिनो च वसेन पञ्चविधो, तेसु पच्छिमोव निप्परियायतो उभतोभागविमुत्तो नाम, सेसा परियायेन. एत्थ च रूपावचरचतुत्थज्झानं किलेसकायतो विमुत्तम्पि रूपकायतो अविमुत्तं, अरूपावचरं पन तदभयतोपि विमुत्तं, तस्मा तदेव पादकं कत्वा अरहत्तप्पत्तोव उभतोभागविमुत्तो होति, न रूपावचरन्ति वेदितब्बं. पञ्ञाविमुत्तोति अरहत्तमग्गपञ्ञाय आसवेहि विमुत्तो. सो हि सुक्खविपस्सको, चतूहि रूपावचरज्झानेहि वुट्ठाय अरहत्तप्पत्ता चत्तारो चाति पञ्चविधो. अरूपावचरज्झानेसु हि एकस्मिम्पि सति उभतोभागविमुत्तोव नाम होति.

कायसक्खीति रूपारूपज्झानलाभी अरियो. सो हि सोतापत्तिमग्गट्ठवज्जितानं छन्नं सेखानं वसेन छब्बिधो. तेनेव हिस्स ‘‘एकच्चे आसवा परिक्खीणा’’ति निद्देसे वुत्तं. सोतापत्तिमग्गट्ठस्स च न केचिपि आसवा परिक्खीणाति वत्तब्बा, परिक्खीयिस्सन्तीति पन वत्तब्बा, अरहतो पन सब्बेपि आसवा परिक्खीणा, न एकच्चेति. सो हि फुट्ठन्तं सच्छिकरोतीति कायसक्खी, फुट्ठानं पटिलद्धानं झानानं अनन्तरं नामकायेन निरोधं सच्छिकरोतीतिपि कायसक्खी, कायेनाति चेत्थ ‘‘नामकायेन चेव परमत्थसच्चं सच्छिकरोति, पञ्ञाय च अतिविज्झ पस्सती’’ति वचनतो अरहत्तफलं ठपेत्वा सेसमग्गफलानमेतं अधिवचनं, तेन कायेन पठमज्झानानन्तरं निब्बानस्स सच्छिकरणतोपि कायसक्खीति केचि. दिट्ठिप्पत्तोति सुक्खविपस्सको, रूपज्झानलाभी च यथावुत्तो छब्बिधो सेखो च, अयं दिट्ठन्तप्पत्तोति दिट्ठिप्पत्तो. दस्सनं दिट्ठि, पठममग्गो, तस्स अनन्तरं निरोधप्पत्तोति अत्थो. दिट्ठप्पत्तोतिपि पाठो, तस्स पठममग्गेन दिट्ठं निब्बानं पुन पत्तोति अत्थो.

सद्धाविमुत्तोति सुक्खविपस्सको, रूपज्झानलाभी च यथावुत्तो छब्बिधो सेखो च. अयं हि सद्दहन्तो विमुत्तोति सद्धाविमुत्तो. कथं पनेतस्स दिट्ठिप्पत्ततो नानत्तन्ति? आगमनीयपटिपदाय. दिट्ठिप्पत्तो हि पञ्ञासम्पदाय पुब्बभागे विपस्सनाय किलेसे अप्पदुक्खेन विक्खम्भेन्तो आगतो, सद्धाविमुत्तो पन सद्धाबहुलताय किलेसे दुक्खेन विक्खम्भेन्तो आगतो. एतमेव हि भेदं सन्धाय निद्देसे ‘‘एकच्चे आसवा परिक्खीणा होन्ति, नो च खो यथादिट्ठिप्पत्तस्सा’’ति वुत्तं.

धम्मानुसारीति यस्स सोतापत्तिमग्गक्खणे पञ्ञिन्द्रियं अधिमत्तं होति, अयं पञ्ञासङ्खातेन धम्मेन सरति अनुस्सरतीति धम्मानुसारी, सोतापत्तिमग्गट्ठस्सेतं नामं. फले पन पत्ते दिट्ठिप्पत्तो नाम होति. सद्धानुसारीति यस्स सोतापत्तिमग्गक्खणे सद्धिन्द्रियं अधिमत्तं होति, अयं सद्धाय सरति अनुस्सरतीति सद्धानुसारी, सोतापत्तिमग्गट्ठस्सेतं नामं. फले पन पत्ते सद्धाविमुत्तो नाम होति.

लोकुत्तरधम्मं हि निब्बत्तेन्तानं द्वे धुरानि नाम, द्वे अभिनिवेसा नाम, द्वे सीसानि नाम. तत्थ सद्धाधुरं पञ्ञाधुरन्ति द्वे धुरानि नाम. एको पन समथाभिनिवेसो, एको विपस्सनाभिनिवेसोति द्वे अभिनिवेसा. एको च अरहत्तं मत्थकं पापुणन्तो उभतोभागविमुत्तो होति, एको पञ्ञाविमुत्तोति इमानि द्वे सीसानि नाम. ये हि केचि लोकुत्तरं धम्मं निब्बत्तेन्ति, सब्बे ते द्वे इमे धम्मे धुरं कत्वा इमेसु द्वीसु ठानेसु अभिनिविसित्वा इमेहि द्वीहि ठानेहि विमुच्चन्ति. तेसु यो भिक्खु अट्ठसमापत्तिलाभी पञ्ञं धुरं कत्वा समथवसेन अभिनिविट्ठो अञ्ञतरं अरूपसमापत्तिं पदट्ठानं कत्वा विपस्सनं पट्ठपेत्वा अरहत्तं पापुणाति, अयं सोतापत्तिमग्गक्खणे धम्मानुसारी नाम. परतो पन छसु ठानेसु कायसक्खी नाम. अरहत्तफलं पत्ते उभतोभागविमुत्तो नाम.

अपरो पञ्ञमेव धुरं कत्वा विपस्सनावसेन अभिनिविट्ठो सुद्धसङ्खारे वा रूपावचरज्झानेसु वा अञ्ञतरं सम्मसित्वा अरहत्तं पापुणाति, अयम्पि सोतापत्तिमग्गक्खणे धम्मानुसारी नाम. परतो पन छसु ठानेसु दिट्ठिप्पत्तो नाम, अरहत्तं पत्ते पञ्ञाविमुत्तो नाम.

अपरो पन अट्ठसमापत्तिलाभी सद्धं धुरं कत्वा समाधिवसेन अभिनिविट्ठो अञ्ञतरं अरूपसमापत्तिं पदट्ठानं कत्वा विपस्सनं पट्ठपेत्वा अरहत्तं पापुणाति, अयं सोतापत्तिमग्गक्खणे सद्धानुसारी नाम, परतो छसु ठानेसु कायसक्खीयेव नाम. अरहत्तं पत्ते उभतोभागविमुत्तोयेव नाम. अपरो सद्धमेव धुरं कत्वा विपस्सनावसेन अभिनिविट्ठो सुद्धसङ्खारे वा रूपावचरज्झानेसु वा अञ्ञतरं सम्मसित्वा अरहत्तं पापुणाति, अयम्पि सोतापत्तिमग्गक्खणे सद्धानुसारी नाम, परतो छसु ठानेसु सद्धाविमुत्तो नाम. अरहत्तप्पत्ते पञ्ञाविमुत्तो नाम. इमे सत्त पुग्गला सम्मासम्बुद्धपच्चेकसम्बुद्धेहि सद्धिं नव लोके अग्गदक्खिणेय्या नामाति.

दसके पञ्चन्नं इध निट्ठाति सत्तक्खत्तुपरमो, कोलंकोलो, एकबीजी, सकदागामी कामावचरपटिसन्धिको, अरहा चाति इमेसं पञ्चन्नं इध कामावचरभूमियञ्ञेव अनुपादिसेसनिब्बानसङ्खाता निट्ठाति अत्थो. कामावचरत्तभावे एव हि एते परिनिब्बायन्ति, नाञ्ञस्मिं. पञ्चन्नं इध विहाय निट्ठाति अन्तरापरिनिब्बायी उपहच्चपरिनिब्बायी असङ्खारपरिनिब्बायी ससङ्खारपरिनिब्बायी उद्धंसोतो अकनिट्ठगामी चाति इमेसं पञ्चन्नं इध कामावचरे अत्तभावं विहाय विजहित्वा ब्रह्मत्तभावे ठितानञ्ञेव निट्ठाति अत्थो. सेसमेत्थ उत्तानत्थमेवाति. अयमेत्थ सङ्खेपतो पाळिनयेन सद्धिं अत्थनिच्छयो, वित्थारो पन पुग्गलपञ्ञत्तिपाळिअट्ठकथासु (पु. प. मातिका १ आदयो; पु. प. अट्ठ. मातिकावण्णना १) गहेतब्बोति.

मोहविच्छेदनिया अभिधम्ममातिकत्थवण्णनाय

पुग्गलपञ्ञत्तिमातिकत्थवण्णना निट्ठिता.

५. कथावत्थुमातिका

पुग्गलकथावण्णना

इदानि कथावत्थुमातिकाय अत्थसंवण्णनानयो होति. तत्थ अनुत्तानत्थतो ताव ‘‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’ति अयं पुच्छा, ‘‘आमन्ता’’ति अयं पटिजानना. कस्स पनायं पुच्छा, कस्स पटिजाननाति? ‘‘असुकस्सा’’ति न वत्तब्बा. न हि भगवा परवादीहि सद्धिं विग्गाहिककथं कथेन्तो इमं मातिकं ठपेसि, पुग्गलपञ्ञत्तिदेसनादिं पन निस्साय ‘‘परमत्थतो अत्ता नाम अत्थी’’तिआदिना अनागते विपल्लासगाहिभिक्खूनं, परवादीनञ्च नानप्पकारदिट्ठिट्ठानविसोधनत्थं मोग्गलिपुत्ततिस्सत्थेरस्स वादनयदस्सनवसेन पुग्गलवादमेतं आरब्भ तन्तिवसेन मातिकं ठपेन्तो सकवादिपरवादीनं पुच्छाविसज्जनदोसारोपननिग्गहपापनादिवचनपटिवचनवसेनेव ठपेसि, तस्मा तदत्थस्स सुखावधारणत्थं सकवादीपुच्छा परवादीपुच्छा सकवादीपटिञ्ञा परवादीपटिञ्ञाति एवं विभागं दस्सेत्वा अत्थवण्णनं करिस्साम.

‘‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’ति अयं सकवादीपुच्छा, ताय च ‘‘ये ‘अत्थि पुग्गलो’ति एवंलद्धिका पुग्गलवादिनो, ते एवं पुच्छितब्बा’’ति दीपेति. के पन ते पुग्गलवादिनोति? सासने वज्जिपुत्तका चेव सम्मितिया च बहिद्धा बहू अञ्ञतित्थिया च. कदा पनेते सासने उप्पन्नाति? परिनिब्बानतो दुतिये वस्ससते. भगवति किर परिनिब्बुते महाकस्सपत्थेरेन समुस्साहितेहि तप्पमुखेहि वसिगणेहि सुभद्दवुड्ढपब्बजितादीनं पापभिक्खूनं पवेसोकासनिसेधनत्थं अजातसत्तुराजानं सहायं लभित्वा धम्मविनयसरीरं सङ्गहं आरोपेत्वा सासने अचले पवत्तापिते ततो वस्ससतस्स अच्चयेन वेसालियं वज्जिपुत्तकेहि दीपितानि दस वत्थूनि मद्दित्वा ते च भिक्खू निग्गहेत्वा यसत्थेरसमुस्साहितेहि वसिगणेहि पुन धम्मविनयसङ्गहे कते तेहि निग्गहिता दससहस्सा वज्जिपुत्तका कञ्चि दुब्बलराजानं बलं लभित्वा मूलसङ्गहं भिन्दित्वा अत्तनो अनाचारानुकूलवचनं पक्खिपित्वा बुद्धवचनञ्च छड्डेत्वा महासङ्गीतीहि विसुं धम्मविनयसङ्गहं कत्वा महासङ्घिकाचरियकुलं नाम अकंसु. परिसुद्धसासनं पन थेरेहि परिपालितत्ता ‘‘थेरवादो’’ति पञ्ञायि, इमेसु पन द्वीसु वादेसु महासङ्घिकतो भिज्जित्वा एकब्योहारिका, गोकुलिका च, ततो पण्णत्तिवादा, बहुलिया, चेतियवादा चाति पञ्च वादा, महासङ्घिकेहि पन सद्धिं छ आचरियकुलानि नाम जातानि. तथा थेरवादतो भिज्जित्वा महिसासका, वज्जिपुत्तका च, ततो धम्मुत्तरिया, भद्रयानिका, छन्नागारिका, सम्मितिया च, महिसासकतो धम्मगुत्तिका, सब्बत्थिका च, ततो कस्सपिका, ततो सङ्कन्तिका, ततो सुत्तवादा चाति इमे एकादस वादा जाता. ते पुरिमेहि छहि सद्धिं सत्तरस भिन्नवादा दुतिये वस्ससते उप्पन्ना, थेरवादो पन एकोव असम्भिन्नको, तेन सद्धिं सासने अट्ठारस निकाया जाताति वेदितब्बा, ये ‘‘अट्ठारसाचरियकुलानी’’ति पवुच्चन्ति. इमेसं पन अट्ठारसन्नं आचरियवादानं वसेन आयतिं सासनस्स आलुळनं ञत्वा सम्मासम्बुद्धो द्विन्नं वस्ससतानं अच्चयेन सासने पटिलद्धसद्धेन असोकेन धम्मरञ्ञा बाहिरके अनोलोकेत्वा सासने एव लाभसक्कारे पवत्तन्ते लाभसक्कारत्थाय सासनवेसं गहेत्वा सकानि सकानि दिट्ठिगतानि तथतो दीपेन्तेसु द्वासट्ठिदिट्ठिगतिकेसु यथावुत्तसत्तरसाचरियकुलेसु च समयकुसलताय विचिनित्वा सेतकानि दत्वा उप्पब्बाजितेसु परिसुद्धे महाभिक्खुसङ्घे निसीदित्वा मोग्गलिपुत्ततिस्सत्थेरस्स यानि तदा उप्पन्नानि वत्थूनि, यानि च आयतिं उप्पज्जिस्सन्ति, सब्बानिपि तानि अत्तनो सत्थारा दिन्नमातिकामुखमत्तेन पटिबाहित्वा सुत्तसहस्सपटिमण्डितं परप्पवादमथनं आयतिलक्खणं कथावत्थुप्पकरणं मातिकाविभजनवसेन भासित्वा तं ततियसङ्गीतियं सङ्गहं आरोपेत्वा आलुळितं सासनं पग्गहेतुं समत्थभावं भिक्खुसङ्घे पकासनत्थं आयतिवादप्पटिबाहननयदस्सनवसेन इमं कथावत्थुमातिकं वत्वा थेरस्स ओकासं ठपेन्तो तस्सा विभङ्गं न अवोचाति वेदितब्बं.

तत्थ पुग्गलोति अत्ता जीवो सत्तो. उपलब्भतीति पञ्ञाय उपगन्त्वा लब्भति, ञायतीति अत्थो. सच्चिकट्ठपरमत्थेनाति एत्थ सच्चिकट्ठोति मायामरीचिआदयो विय अभूताकारेन अग्गहेतब्बो भूतट्ठो. परमत्थोति अनुस्सवादिवसेन अग्गहेतब्बो उत्तमत्थो. उभयेनापि यथा रूपवेदनादयो धम्मा भूतेन सभावेन उपलब्भन्ति, एवं ताव ‘‘पुग्गलो उपलब्भती’’ति पुच्छति. परवादी ‘‘आमन्ता’’ति पटिजानाति. पटिजाननञ्हि कत्थचि ‘‘आम भन्ते’’ति आगच्छति, कत्थचि ‘‘आमो’’ति आगच्छति, इध पन ‘‘आमन्ता’’ति आगतं. तत्रायं अधिप्पायो – परवादी हि यस्मा भगवता ‘‘अत्थि पुग्गलो अत्तहिताय पटिपन्नो’’तिआदिना (अ. नि. ४.९५-९६) पुग्गलो पकासितो, भगवा च अवितथवादी, तस्मा सो ‘‘सच्चिकट्ठपरमत्थेनेव अत्थी’’ति लद्धिं गहेत्वा ‘‘आमन्ता’’ति पटिजानाति.

अथस्स तादिसस्स लेसवचनस्स छलवादस्स ओकासं अददमानो सकवादी ‘‘यो सच्चिकट्ठो’’तिआदिमाह. तत्रायं अधिप्पायो – य्वायं हेट्ठा रूपवेदनादिको धम्मप्पभेदो आगतो, न सम्मुतिसच्चवसेन, नापि अनुस्सवादिवसेन गहेतब्बो, अत्तनो पन भूतताय एव सच्चिकट्ठो, अत्तपच्चक्खताय च परमत्थो, सो तथापटिञ्ञातो पुग्गलो ततो तेन सच्चिकट्ठपरमत्थेन आकारेन उपलब्भति, यथा रुप्पनानुभवनादिना सकियेनाकारेन पुन सच्चिकट्ठपरमत्थो उपलब्भति, किं तव पुग्गलोपि एवं उपलब्भतीति वुत्तं होति. न हेवं वत्तब्बेति अवजानना परवादिस्स. सो हि तथारूपं पुग्गलं अनिच्छन्तो अवजानाति. न हि अत्ता नाम खन्धादिविमुत्तो कोचि दिस्सति अञ्ञत्र ब्यामोहमत्ता. तत्रायं पदच्छेदो – न हि एवं वत्तब्बेति. ‘‘न ह एव’’न्तिपि पठन्ति, द्विन्नम्पि एवं न वत्तब्बोति अत्थो.

आजानाहि निग्गहन्ति सकवादिवचनं. यस्मा ते पुरिमाय वत्तब्बपटिञ्ञाय पच्छिमा नवत्तब्बपटिञ्ञा, पच्छिमाय च पुरिमा न सन्धीयति, तस्मा निग्गहं पत्तो, तं निग्गहं दोसं अपराधं आजानाहि, सम्पटिच्छाहीति अत्थो. एवं निग्गहं आजानापेत्वा इदानि तं ठपनाय चेव अनुलोमपटिलोमतो पापनारोपनानञ्च वसेन पाकटं करोन्तो ‘‘हञ्चि पुग्गलो’’तिआदिमाह. तत्थ हञ्चीति यदि, सचे पुग्गलो उपलब्भतीति अत्थो. अयं ताव परवादीपक्खस्स अनुवदनेन ठपनतो निग्गहपतिट्ठापनतो निग्गहपापनारोपनानं लक्खणभूता अनुलोमट्ठपना नाम. तेन वत रेतिआदि अनुलोमपक्खे निग्गहस्स पापिकत्ता अनुलोमपापना नाम. तत्थ तेनाति कारणवचनं. वताति ओकप्पनवचनं नियमवचनं. रेति आमन्तनवचनं. इदं वुत्तं होति – तेन वत रे वत्तब्बे वत रे हम्भो भद्रमुख तेन कारणेन वत्तब्बो एवाति अत्थो. यं तत्थ वदेसीतिआदि अनुलोमपक्खे निग्गहस्स आरोपितत्ता अनुलोमरोपना नाम. यञ्चस्स परियोसाने ‘‘मिच्छा’’ति पदं, तस्स पुरतो ‘‘इदं ते’’ति आहरितब्बं. इदं ते मिच्छाति अयञ्हेत्थ अत्थो. एवं उपरिपि. परतो पाळियम्पि एतं आगतमेव. नो चे पन वत्तब्बेतिआदि ‘‘न हेवं वत्तब्बे’’ति पटिक्खित्तपक्खस्स अनुवदनेन ठपितत्ता पटिलोमतो निग्गहपापनारोपनानं लक्खणभूता पटिलोमट्ठपना नाम. नो च वत रेतिआदि पटिलोमपक्खे निग्गहस्स पापितत्ता पटिलोमपापना नाम. पुन यं तत्थ वदेसीतिआदि पटिलोमपक्खे निग्गहस्स आरोपितत्ता पटिलोमरोपना नाम.

तत्रायं आदितो पट्ठाय सङ्खेपत्थो – यदि पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेन, तेन वत भो सो उपलब्भतीति वत्तब्बो. यं पन तत्थ वदेसि ‘‘वत्तब्बो खो पुरिमपञ्हे ‘सच्चिकट्ठपरमत्थेन उपलब्भती’ति नो च वत्तब्बो दुतियपञ्हे ‘ततो सो पुग्गलो उपलब्भती’’’ति, इदं ते मिच्छाति एवं ताव अनुलोमतो ठपनापापनारोपना होन्ति.

अथ न वत्तब्बो दुतियपञ्हे ‘‘ततो सो पुग्गलो उपलब्भती’’ति, पुरिमपञ्हेपि न वत्तब्बोव. यं पन तत्थ वदेसि ‘‘वत्तब्बो खो पुरिमपञ्हे ‘सच्चिकट्ठपरमत्थेन उपलब्भती’ति, नो च वत्तब्बो दुतियपञ्हे ‘ततो सो पुग्गलो उपलब्भती’’’ति, इदं ते मिच्छाति एवं पटिलोमतो ठपनापापनारोपना होन्ति. एवमेतं निग्गहस्स च अनुलोमतो द्विन्नं, पटिलोमतो द्विन्नन्ति चतुन्नं पापनारोपनानञ्च वुत्तत्ता उपलब्भतीतिआदिकं अनुलोमपञ्चकं नाम. एत्थ च किञ्चापि अनुलोमतो पापनारोपनाहि एको, पटिलोमतो पापनारोपनाहि एकोति द्वे निग्गहा कता, आजानाहि निग्गहन्ति एतस्सेव पन पठमस्स निग्गहस्स द्वीहाकारेहि आरोपितत्ता एकोवायं निग्गहोति गहेतब्बो. पठमो निग्गहो.

इदानि पच्चनीकनयो होति. तत्थ पुग्गलो नुपलब्भतीति पुच्छा परवादिस्स. सकवादी यथा रूपवेदनादयो धम्मा उपलब्भन्ति, एवं अनुपलब्भनीयतो ‘‘आमन्ता’’ति पटिजानाति. पुन इतरो अत्तना अधिप्पेतं सच्चिकट्ठंयेव सन्धाय ‘‘यो सच्चिकट्ठो’’तिआदिमाह. सम्मुतिसच्चपरमत्थसच्चानि वा एकतो कत्वापि परवादी एवमाह. सकवादी पुग्गलो हि उपादायपञ्ञत्तिसब्भावतोपि द्विन्नं सच्चानं एकतो कत्वा पुच्छितत्तापि ‘‘न हेव’’न्ति पटिक्खिपति. इदानि किञ्चापि तेन पठमं परमत्थसच्चवसेन नुपलब्भनीयता सम्पटिच्छिता, पच्छा पन सम्मुतिसच्चवसेन वा वोमिस्सकवसेन वा पटिक्खित्ता. परवादी पन ‘‘नुपलब्भती’’ति वचनसामञ्ञमत्तं छलवादं निस्साय ‘‘यं तया पठमं पटिञ्ञातं, तं पच्छा पटिक्खित्त’’न्ति भण्डनस्स पटिभण्डनं विय अत्तनो कतस्स निग्गहकम्मस्स पटिकम्मं करोन्तो ‘‘आजानाहि पटिकम्म’’न्ति आह. इदानि यथास्स अनुलोमपञ्चके सकवादिना वादट्ठपनं कत्वा अनुलोमपटिलोमतो पापनारोपनाहि परवादिनिग्गहो पाकटो कतो, एवं पटिकम्मं पाकटं करोन्तो ‘‘हञ्चि पुग्गलो’’तिआदिमाह. तं हेट्ठा वुत्तनयेनेव अत्थतो वेदितब्बं. यस्मा पनेत्थ ठपना नाम परवादिपक्खस्स ठपनतो ‘‘अयं तव दोसो’’ति दस्सेतुं ठपनमत्तमेव होति, न निग्गहस्स वा पटिकम्मस्स वा पाकटीभावकरणं, पापनारोपनाहि पनस्स पाकटीकरणं होति, तस्मा इदं अनुलोमपटिलोमतो पापनारोपनानं वसेन चतूहाकारेहि पटिकम्मस्स कतत्ता पटिकम्मचतुक्कं नामाति एकं चतुक्कं वेदितब्बं.

एवं पटिकम्मं कत्वा इदानि य्वास्स अनुलोमपञ्चके सकवादिना निग्गहो कतो, तस्स तमेव छलवादं निस्साय दुक्कटभावं दस्सेन्तो ‘‘त्वं चे पन मञ्ञसी’’तिआदिमाह. तत्थ त्वं चे पन मञ्ञसीति यदि त्वं मञ्ञसि. ‘‘वत्तब्बे खो’’ति इदं पच्चनीके ‘‘आमन्ता’’ति पटिजाननं सन्धाय वुत्तं, ‘‘नो च वत्तब्बे’’ति इदं पन ‘‘न हेवा’’ति अवजाननं सन्धाय वुत्तं. तेन तव तत्थाति तेन कारणेन त्वंयेव तस्मिं ‘‘यो नुपलब्भती’’ति पक्खे हेवं पटिजानन्ति ‘‘आमन्ता’’ति एवं पटिजानन्तो. हेवं निग्गहेतब्बेति पुन ‘‘न हेवा’’ति अवजानन्तो एवं निग्गहेतब्बो. अथ तं निग्गण्हामाति अथेवं निग्गण्हनारहं तं निग्गण्हाम, सुनिग्गहितो च होसीति सकेन मतेन निग्गहितत्ता सुनिग्गहितो च भवसि. एवमस्स निग्गहेतब्बभावं दस्सेत्वा इदानि तं निग्गण्हन्तो ‘‘हञ्ची’’तिआदिमाह. तत्थ ठपनापापनारोपना हेट्ठा वुत्तनयेनेव वेदितब्बा. परियोसाने पन इदं ते मिच्छाति इदं तव वचनं मिच्छा होतीति अत्थो. इदं छलवादेन चतूहि आकारेहि निग्गहस्स कतत्ता निग्गहचतुक्कं नाम.

एवं निग्गहं कत्वापि इदानि ‘‘यदि अयं मया तव मतेन कतो निग्गहो दुन्निग्गहो, योपि मम तया हेट्ठा अनुलोमपञ्चके कतो निग्गहो, सोपि दुन्निग्गहो’’ति दस्सेन्तो ‘‘एसे चे दुन्निग्गहिते’’तिआदिमाह. तत्थ एसे चे दुन्निग्गहितेति एसो चे तव वादो मया दुन्निग्गहितो, अथ वा एसो चे तव मया कतो निग्गहो दुन्निग्गहो. हेवमेवं तत्थ दक्खाति तत्थापि तया मम हेट्ठा कते निग्गहे एवमेवं पस्स. इदानि य्वास्स हेट्ठा सकवादिना निग्गहो कतो, तं ‘‘वत्तब्बे खो’’तिआदिवचनेन दस्सेत्वा पुन तं निग्गहं अनिग्गहभावं उपनेन्तो ‘‘नो च मयं तया’’तिआदिमाह. तत्थ नो च मयं तया तत्थ हेताय पटिञ्ञायातिआदीसु अयमत्थो – यस्मा सो तया मम कतो निग्गहो दुन्निग्गहो, तस्मा मयं तया तत्थ अनुलोमपञ्चके ‘‘आमन्ता’’ति एताय पटिञ्ञाय एवं पटिजानन्ता पुन ‘‘न हेवा’’ति पटिक्खेपे कतेपि ‘‘आजानाहि निग्गह’’न्ति एवं निग्गहेतब्बायेव, एवं अनिग्गहेतब्बम्पि मं निग्गण्हासि, ईदिसेन पन निग्गहेन दुन्निग्गहिता मयं होम. इदानि यं निग्गहं सन्धाय दुन्निग्गहिता च होमाति अवोच, तं दस्सेतुं ‘‘हञ्चि पुग्गलो…पे… इदं ते मिच्छा’’ति आह. एवमिदं अनुलोमपटिलोमतो चतूहि पापनारोपनाहि निग्गहस्स उपनीतत्ता उपनयनचतुक्कं नाम होति.

इदानि न हेवं निग्गहेतब्बेतिआदिकं निग्गमनचतुक्कं नाम होति. तत्थ न हेवं निग्गहेतब्बेति यथाहं तया निग्गहितो, न हि एवं निग्गहेतब्बो, एतस्स हि निग्गहस्स दुन्निग्गहभावो मया साधितो. तेन हीति तेन कारणेन. यस्मा एस निग्गहो दुन्निग्गहो, तस्मा यं मं निग्गण्हासि. हञ्चि पुग्गलो…पे… इदं ते मिच्छाति इदं निग्गण्हनं तव मिच्छाति अत्थो. तेन हि ये कते निग्गहेति येन कारणेन इदं मिच्छा, तेन कारणेन यो तया निग्गहो कतो, सो दुक्कटो. यं मया पटिकम्मं कतं, तदेव सुकतं. यापि चेसा पटिकम्मचतुक्कादिवसेन कथामग्गसम्पटिपादना कता, सापि सुकताति. तदेव पुग्गलो उपलब्भतीतिआदिकस्स अनुलोमपञ्चकस्स नुपलब्भतीतिआदिकानं पटिकम्मनिग्गहोपनयननिग्गमनचतुक्कानञ्च वसेन अनुलोमपच्चनीकं नाम निद्दिट्ठन्ति वेदितब्बं. एत्तावता सकवादिनो पुब्बपक्खे सति परवादिनो वचनसामञ्ञमत्तेन छलवादेन जयो होति.

इदानि यथा परवादिनो पुब्बपक्खे सति सकवादिनो धम्मेनेव तथेन जयो होति, तथा वादुप्पत्तिं दस्सेतुं ‘‘पुग्गलो नुपलब्भती’’ति पच्चनीकानुलोमपञ्चकं आरद्धं. तत्थ पच्चनीके पुच्छा परवादिस्स, रूपादिभेदं सच्चिकट्ठपरमत्थं सन्धाय पटिञ्ञा सकवादिस्स, सुद्धसम्मुतिसच्चं वा परमत्थमिस्सकं वा सम्मुतिसच्चं सन्धाय ‘‘यो सच्चिकट्ठो’’ति पुन अनुयोगो परवादिस्स, सम्मुतिवसेन ‘‘पुग्गलो नुपलब्भती’’ति नवत्तब्बत्ता मिस्सकवसेन वा अनुयोगस्स संकिण्णत्ता ‘‘न हेव’’न्ति पटिक्खेपो सकवादिस्स, पटिञ्ञातं पटिक्खिपतीति वचनसामञ्ञमत्तेन ‘‘आजानाहि निग्गह’’न्तिआदिवचनं परवादिस्स. एवमयं पुग्गलो नुपलब्भतीति दुतियवादं निस्साय दुतियो निग्गहो होतीति वेदितब्बो. एवं तेन छलेन निग्गहो आरोपितो.

इदानि धम्मेन समेन परवादिपटिञ्ञाय अत्तनो वादे जयं दस्सेतुं अनुलोमनये पुच्छा सकवादिस्स, अत्तनो लद्धिं निस्साय पटिञ्ञा परवादिस्स, लद्धिया ओकासं अदत्वा परमत्थवसेन पुन अनुयोगो सकवादिस्स, परमत्थवसेन पुग्गलस्स अनुपलब्भनतो पटिक्खेपो परवादिस्स, ततो परं धम्मेन समेन अत्तनो जयदस्सनत्थं ‘‘आजानाहि पटिकम्म’’न्तिआदि सब्बं सकवादिवचनमेव होति. तत्थ सब्बेसं पटिकम्मनिग्गहोपनयननिग्गमनचतुक्कानं हेट्ठा वुत्तनयेनेव अत्थो वेदितब्बो. एवमिदं ‘‘पुग्गलो नुपलब्भती’’तिआदिकस्स पच्चनीकपञ्चकस्स ‘‘उपलब्भती’’तिआदीनं पटिकम्मनिग्गहोपनयननिग्गमनचतुक्कानञ्च वसेन पच्चनीकानुलोमपञ्चकं नाम निद्दिट्ठं होति. एवमेतानि पठमसच्चिकट्ठे द्वे पञ्चकानि निद्दिट्ठानि, तत्थेतं वुच्चति –

‘‘निग्गहो परवादिस्स, सुद्धो पठमपञ्चके;

असुद्धो पन तस्सेव, पटिकम्मजयो तहिं.

‘‘निग्गहो सकवादिस्स, असुद्धो दुतियपञ्चके;

विसुद्धो पन तस्सेव, पटिकम्मजयो तहिं.

‘‘तस्मा द्वीसुपि ठानेसु, जयोव सकवादिनो;

धम्मेन हि जयो नाम, अधम्मेन कुतो जयो.

‘‘सच्चिकट्ठे यथा चेत्थ, पञ्चकद्वयमण्डिते;

धम्माधम्मवसेनेव, वुत्तो जयपराजयो.

‘‘इतो परेसु सब्बेसु, सच्चिकट्ठेसु पण्डितो;

एवमेव विभावेय्य, उभो जयपराजये’’ति. (कथा. अट्ठ. ७-१०);

पठमो सुद्धिकसच्चिकट्ठो निट्ठितो.

एवं सुद्धिकसच्चिकट्ठं वित्थारेत्वा इदानि तमेव अपरेहिपि ओकासादीहि नयेहि वित्थारेतुं पुन ‘‘पुग्गलो उपलब्भती’’तिआदि आरद्धं. तत्थ पुच्छा सकवादिस्स, पटिञ्ञा परवादिस्स. पुन सब्बत्थाति सरीरं सन्धाय अनुयोगो सकवादिस्स, रूपस्मिं अत्तानं समनुपस्सनादोसञ्च ‘‘अञ्ञं जीवं अञ्ञं सरीर’’न्ति आपज्जनदोसञ्च दिस्वा पटिक्खेपो परवादिस्स. सेसमेत्थ अनुलोमपच्चनीकपञ्चके हेट्ठा वुत्तनयेनेव वेदितब्बं. पाठो पन संखित्तो. तत्थ यस्मा सरीरं सन्धाय ‘‘सब्बत्थ नुपलब्भती’’ति वुत्ते सरीरतो बहि उपलब्भतीति आपज्जति, तस्मा पच्चनीके पटिक्खेपो सकवादिस्स, पठमं अनुजानित्वा पच्छा अवजानातीति छलवादस्स वसेन पटिकम्मं परवादिस्स, सेसं पाकटमेव.

दुतियनये सब्बदाति पुरिमपच्छिमजातिकालञ्च धरमानपरिनिब्बुतकालञ्च सन्धाय अनुयोगो सकवादिस्स, स्वेव खत्तियो सो ब्राह्मणोतिआदीनं आपत्तिदोसञ्च धरमानपरिनिब्बुतानं विसेसाभावदोसञ्च दिस्वा पटिक्खेपो परवादिस्स. सेसं पठमनये वुत्तसदिसमेव.

ततियनये सब्बेसूति खन्धायतनादीनि सन्धाय पुच्छा सकवादिस्स, रूपस्मिं अत्ता, चक्खुस्मिं अत्तातिआदिदोसभयेन पटिक्खेपो परवादिस्स. सेसं तादिसमेवाति.

एवमिमानि तीणि मुखानि अनुलोमपच्चनीकपञ्चके अनुलोममत्तवसेनेव ताव पटिपाटिया भाजेत्वा पुन पच्चनीकानुलोमपञ्चके पच्चनीकमत्तवसेनेव भाजेतुं ‘‘पुग्गलो नुपलब्भती’’तिआदि आरद्धं. तत्थ हेट्ठा वुत्तनयेन अत्थो वेदितब्बो. एत्तावता सुद्धिकस्स चेव इमेसञ्च तिण्णन्ति चतुन्नं सच्चिकट्ठानं एकेकस्मिं सच्चिकट्ठे अनुलोमपच्चनीकस्स, पच्चनीकानुलोमस्स चाति द्विन्नं द्विन्नं पच्चनीकानं वसेन अयं अट्ठमुखा नाम वादयुत्ति निद्दिट्ठा होतीति वेदितब्बा. या एकेकस्मिं मुखे एकेकस्स निग्गहस्स वसेन वुच्चति. तत्थेतं वुच्चति –

‘‘एवं चतुब्बिधे पञ्हे, पञ्चकद्वयभेदतो;

एसा अट्ठमुखा नाम, वादयुत्ति पकासिता.

‘‘अट्ठेव निग्गहा तत्थ, चत्तारो तेसु धम्मिका;

अधम्मिका च चत्तारो, सब्बत्थ सकवादिनो;

जयो पराजयो चेव, सब्बत्थ परवादिनो’’ति. (कथा. अट्ठ. १४);

अयं तावेत्थ अनुत्तानत्थतो संवण्णना.

अत्थविनिच्छयो पनेत्थापि मोग्गलिपुत्ततिस्सत्थेरेन कतनिद्देसस्स नयमुखमत्तदस्सनवसेनेव होति. थेरेन हि भगवता ठपिताय एतिस्सा मातिकाय पदुद्धारवसेन निद्देसं अकत्वा भगवता दिन्नअट्ठमुखवादयुत्तिनये ठत्वा अपरेहि परियायेहि पुग्गलवादं, तदञ्ञं नानप्पकारं मिच्छागाहञ्च निराकरोन्तेनेव पुग्गलकथं आदिं कत्वा साधिकद्विसतकथाहि निद्देसो कतो.

तत्थ पुग्गलवादनिराकरणत्थं ताव खन्धायतनधातुइन्द्रियवसेन सत्तपञ्ञासाय धम्मेसु एकेकेन सद्धिं ‘‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेन, रूपञ्च उपलब्भति सच्चिकट्ठपरमत्थेन…पे… पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेन, वेदनापि उपलब्भति सच्चिकट्ठपरमत्थेना’’तिआदिना नयेन पुग्गलसंसन्दनवसप्पवत्तं सुद्धिकसंसन्दनं, यथा रूपवेदनादयो सत्तपञ्ञास धम्मा अञ्ञमञ्ञा विसदिसा उपलब्भन्ति, एवं रूपादीहि विसदिसो पुग्गलो उपलब्भतीति पुच्छनवसप्पवत्तं ओपम्मसंसन्दनं, ‘‘रूपं पुग्गलो, रूपस्मिं पुग्गलो, अञ्ञत्र रूपा पुग्गलो, पुग्गलस्मिं रूप’’न्ति एवं चतुक्कनयेन सत्तपञ्ञासाय धम्मेहि पुच्छनवसप्पवत्तं चतुक्कनयसंसन्दनन्ति तिविधा संसन्दननया वुत्ता. तत्थ पुग्गलस्स रूपादिसभावत्ते निच्चसस्सतुच्छेदादिप्पसङ्गतो यथानुरूपं निराकरणं वेदितब्बं, अतिवित्थारभयेनेत्थ उपरि चेतं न वित्थारीयति.

ततो ‘‘यथा रूपादयो सप्पच्चया, अप्पच्चयादयो वा होन्ति, एवं तव पुग्गलोपि सप्पच्चयतादिलक्खणयुत्तो’’ति पुच्छनवसप्पवत्ता लक्खणयुत्तिकथा, ‘‘पुग्गलो’’ति, ‘‘उपलब्भती’’ति च पदद्वयादिसोधनत्थं ‘‘यो पुग्गलो, सो उपलब्भति. यो वा उपलब्भति, सो पुग्गलो’’तिआदिपुच्छनवसप्पवत्तं वचनसोधनं, ‘‘रूपधातुया रूपी’’तिआदि नामपञ्ञत्तिसोधनवसप्पवत्तो पञ्ञत्तानुयोगो च, ‘‘सोव पुग्गलो सन्धावति अस्मा लोका परं लोकं, अञ्ञो वा, न अञ्ञो वा, नेव अञ्ञो नानञ्ञो वा’’तिआदिना गतिपरिवत्तनमुखेन चुतिपटिसन्धानुयोगो, ‘‘रुक्खं उपादाय छायादीनं विय खन्धादिं उपादाय परमत्थतो पुग्गलपञ्ञत्ती’’ति वादे तस्स अनिच्चसङ्खततादिप्पसङ्गदीपको उपादापञ्ञत्तानुयोगो, ‘‘कल्याणपापकानं कम्मानं कारको पुग्गलो’’ति वादे तस्स वट्टदुक्खानुपच्छेदादिप्पसङ्गदीपको पुरिसकारानुयोगो च, ‘‘यो इद्धिविकुब्बको, सो पुग्गलो’’तिआदिवादभेदको अभिञ्ञानुयोगो, ‘‘मातापितादयो नाम अत्थि, तेन पुग्गलो अत्थी’’ति वादभेदको ञातकानुयोगो, ‘‘एवं खत्तियो’’तिआदि जात्यानुयोगो, ‘‘गहट्ठो पब्बजितो’’तिआदि पटिपत्तानुयोगो, ‘‘देवो मनुस्सो’’तिआदि उपपत्तानुयोगो, ‘‘सोतापन्नो’’तिआदि पटिवेधानुयोगो, ‘‘अट्ठ पुरिसपुग्गला’’तिआदि सङ्घानुयोगो, ‘‘पुग्गलो सङ्खतो’’तिआदिवसप्पवत्तो सच्चिकट्ठसभागानुयोगो, ‘‘सुखं वेदनं वेदियमानो’’तिआदि वेदकानुयोगो, ‘‘काये कायानुपस्सी’’तिआदि किच्चानुयोगो, ‘‘अत्थि पुग्गलो अत्तहिताय पटिपन्नो’’तिआदिना पुग्गलसभावसाधकसुत्तेसु सन्निस्सितेसु –

सब्बे धम्मा अनत्ता (म. नि. १.३५३, ३५६; ध. प. २७९), दुक्खमेव उप्पज्जमानं उप्पज्जति (सं. नि. २.१५).

किन्नु सत्तोति पच्चेसि, मार दिट्ठिगतं नु ते;

सुद्धसङ्खारपुञ्जोयं, नयिध सत्तूपलब्भति.

दुक्खमेव हि सम्भोति, दुक्खं तिट्ठति वेति च;

नाञ्ञत्र दुक्खा सम्भोति, नाञ्ञं दुक्खा निरुज्झति. (सं. नि. १.१७१);

यस्मा च खो, आनन्द, सुञ्ञं अत्तेन वा अत्तनियेन वा…पे… तस्मा सुञ्ञो लोकोति वुच्चति (सं. नि. ४.८५).

‘‘अत्तनि वा, भिक्खवे, सति अत्तनियं मेति अस्साति…पे… अत्तनि च भिक्खवे अत्तनिये च सच्चतो थेततो अनुपलब्भनियमाने यम्पि तं दिट्ठिट्ठानं, सो लोको, सो अत्ता, सो पेच्च भविस्सामि, निच्चो धुवो सस्सतो अविपरिणामधम्मो, सस्सतिसमं तथेव ठस्सामीति, ननायं, भिक्खवे, केवलो परिपूरो बालधम्मो’’ति (म. नि. १.२४४), ‘‘तत्र, सेनिय, य्वायं सत्था दिट्ठे चेव धम्मे अत्तानं सच्चतो थेततो न पञ्ञापेति, अभिसम्पराये च…पे… अयं वुच्चति, सेनिय, सत्था सम्मासम्बुद्धो’’तिआदिना पुग्गलाभावदीपकसुत्तसन्दस्सनवसप्पवत्तो सुत्तसन्दस्सनानुयोगो चाति एत्तकेन कथामग्गेन वित्थारतो पठमा पुग्गलकथा विभत्ता. तत्थ ‘‘अत्थि पुग्गलो अत्तहिताय पटिपन्नो’’तिआदीसु यथा रूपादयो धम्मा पच्चत्तलक्खणसामञ्ञलक्खणवसेन लब्भन्ति, न एवं पुग्गलो, रूपादीसु पन सति लोकवोहारमत्तेन ‘‘अत्थि पुग्गलो’’ति वुच्चतीति. वुत्तम्पि चेतं भगवता – ‘‘इमा खो, चित्त…पे… लोकवोहारा लोकपञ्ञत्तियो’’ति (दी. नि. १.४४०). द्विधापि बुद्धानं कथा सम्मुतिकथा, परमत्थकथा च. तत्थ ‘‘सत्तो पुग्गलो गामो पब्बतो’’तिआदिका सम्मुतिकथा नाम, ‘‘अनिच्चं दुक्खं अनत्ता खन्धा आयतनानी’’तिआदिका परमत्थकथा नाम. बुद्धा हि ये ये सत्ता यथा यथा बुज्झित्वा चतुसच्चपटिवेधं कातुं सक्कोन्ति, तेसं तेसं तथा तथा सम्मुतिवसेन वा परमत्थवसेन वा वोमिस्सकवसेन वा देसेत्वा नामरूपपरिच्छेददस्सनवसेनेव अमतं मग्गं पकासेन्ति. अयञ्हि –

दुवे सच्चानि अक्खासि, सम्बुद्धो वदतं वरो;

सम्मुतिं परमत्थञ्च, ततियं नुपलब्भति.

तत्थ –

सङ्केतवचनं सच्चं, लोकसम्मुतिकारणं;

परमत्थवचनं सच्चं, धम्मानं तथलक्खणं.

तस्मा विञ्ञू अकत्वान, ब्यञ्जनेभिनिवेसनं;

परमत्थे पतिट्ठाय, पुग्गलादिं विवज्जये.

पञ्ञत्तिं अनतिक्कम्म, परमत्थो पकासितो;

विनायकेन सो यस्मा, तस्मा अञ्ञोपि पण्डितो;

परमत्थं पकासेन्तो, समञ्ञं नातिधावयेति. (कथा. अट्ठ. २३७);

अयं पुग्गलकथानयो.

परिहानिकथादिवण्णना

पुग्गलकथातो परं ‘‘परिहायति अरहा अरहत्ता’’तिआदिना असेखा, सोतापन्नवज्जितसेखा च अग्गमग्गफलतो परिहायन्तीति पवत्ता परिहानिकथा. पब्बज्जा विय पटिवेधसङ्खातो ब्रह्मचरियवासोपि मनुस्सेसु एव भवति, नत्थि देवेसु ब्रह्मचरियवासोति पवत्ता ब्रह्मचरियकथा. दुक्खदस्सनेन एकदेसतो किलेसा पहीयन्ति, तथा समुदयदस्सनादीहीति एवं नानाभिसमयवसेन ओधिसो किलेसा पहीयन्तीति पवत्ता ओधिसोकथा. झानलाभी पुथुज्जनो कामरागब्यापादे समुच्छेदवसेन जहति, सो चतुसच्चाभिसमया पठममेव अनागामी होतीति पवत्ता जहतिकथा. अतीतादिभेदं सब्बं खन्धादिकं कालत्तयेपि खन्धादिसभावेन अत्थीति पवत्ता सब्बमत्थीतिकथा. अतीतं, अनागतञ्च खन्धादिकं अत्थीति पवत्ता अतीतक्खन्धादिकथा. अतीतेसु विपाकधम्मधम्मेसु एकच्चं अविपक्कविपाकमेव अत्थि, न इतरन्ति पवत्ता एकच्चमत्थीतिकथा. सब्बे धम्मा सतिपट्ठानाति पवत्ता सतिपट्ठानकथा. अतीतानागतादिवसेन नत्थि, सकभावेन वा अत्थि, परभावेन नत्थीति पवत्ता हेवत्थिकथा. तत्थ हेवत्थीति एवं इमिना पकारेन अत्थीति अत्थो.

अधिमानिकानं, कुहकानं वा अरहत्तपटिञ्ञानं सुक्कविस्सट्ठिं दिस्वा मारकायिका देवता उपसंहरन्तीति पवत्ता परूपहारकथा. अरहतो परेसं नामगोत्तादीसु अत्थि अञ्ञाणं, अत्थि कङ्खा, परेहि ञापनीयतो अत्थि परवितरणाति तिस्सो कथा. सोतापत्तिमग्गक्खणे दुक्खन्ति वाचा भिज्जतीति पवत्ता वचीभेदकथा. दुक्खन्ति वाचं भासन्तो दुक्खे ञाणं आहरति, तञ्च लोकुत्तरन्ति पवत्ता दुक्खाहारकथा. समापत्तियं, भवङ्गे च चित्तं चिरं तिट्ठतीति पवत्ता चित्तट्ठितिकथा. सब्बे सङ्खारा निप्परियायेन आदित्ता कुक्कुळनिरयसदिसाति पवत्ता कुक्कुळकथा. पच्चेकं चतुसच्चदस्सनवसेन एकेकस्स मग्गस्स चतुक्खत्तुं उप्पत्तिवसेन सोळसहि कोट्ठासेहि अरहत्तप्पत्तीति पवत्ता अनुपुब्बाभिसमयकथा. बुद्धानं वोहारवचनं लोकुत्तरन्ति पवत्ता वोहारकथा. सुद्धसत्तानं अप्पटिसङ्खाय मग्गेन विना किलेसनिरोधसङ्खातो अप्पटिसङ्खानिरोधो, पटिसङ्खाय तेन मग्गेन किलेसनिरोधोति द्वे निरोधाति पवत्ता निरोधकथा.

तथागतबलं सावकसाधारणन्ति पवत्ता बलकथा. आसवक्खयञाणविरहितं नवबलं लोकुत्तरन्ति पवत्ता अरियन्तिकथा. सरागं चित्तं निब्बानं आरब्भ रागतो विमुच्चतीति पवत्ता विमुत्तिकथा. झानेन विक्खम्भनविमुत्तिया पठमं विमुत्तं चित्तं मग्गक्खणे समुच्छेदविमुत्तिया विमुच्चमानं नाम होतीति पवत्ता विमुच्चमानकथा. अट्ठमकसङ्खातस्स सोतापत्तिमग्गट्ठस्स अनुलोमगोत्रभुक्खणे दिट्ठिविचिकिच्छा पहीयन्ति नाम, मग्गक्खणे पहीना नामाति पवत्ता अट्ठमककथा. अट्ठमकस्स मग्गक्खणे सद्धिन्द्रियादीनि पटिलभन्ति, न पटिलद्धानीति पवत्ता अट्ठमकस्स इन्द्रियकथा. चतुत्थज्झानधम्मुपत्थद्धं मंसचक्खुमेव दिब्बचक्खु नामाति पवत्ता दिब्बचक्खुकथा. तथा मंससोते दिब्बसोतकथा. यथाकम्मूपगतञाणमेव दिब्बचक्खूति पवत्ता यथाकम्मूपगतञाणकथा. देवब्रह्मानं पाणातिपातादिअसंवराभावमत्तेन सम्पत्तविरतिया अभावेपि संवरो अत्थीति पवत्ता संवरकथा. असञ्ञीनम्पि चुतिपटिसन्धिक्खणे सञ्ञा अत्थीति पवत्ता असञ्ञकथा. नेवसञ्ञानासञ्ञायतनभूमियं सञ्ञा नप्पवत्ततीति पवत्ता नेवसञ्ञानासञ्ञायतनकथा.

अरहा गिही अस्साति पवत्ता गिहिस्स अरहातिकथा. अनागामिनो सुद्धावासेसु पटिसन्धिचित्तेन उपपत्तिक्खणे अरहन्तो होन्तीति पवत्ता उपपत्तिकथा. अरहतो लोकियधम्मापि अनासवाति पवत्ता अनासवकथा. पच्चुप्पन्नक्खणे समङ्गिभावसमन्नागमो च रूपावचरादिभूमन्तरपटिलाभसमन्नागमो चाति द्वे समन्नागमा, येसं पन इमे द्वे समन्नागमे ठपेत्वा अञ्ञोपि हेत्थ उपपत्तिधम्मवसेन एको समन्नागमो नाम अत्थि, तेन अरहा चतूहि फलेहि समन्नागतोति पवत्ता समन्नागतकथा. इमिनाव नयेन अरहा छहि उपेक्खाहि समन्नागतोति पवत्ता उपेक्खासमन्नागतकथा. मग्गञाणसब्बञ्ञुतञ्ञाणसङ्खातबोधिया सदा सन्निहितभावेन बुद्धोति पवत्ता बोधिया बुद्धोतिकथा. महापुरिसलक्खणयुत्ताव बोधिसत्ताति पवत्ता लक्खणकथा. बोधिसत्तानम्पि मग्गनियामो अत्थीति पवत्ता नियामोक्कन्तिकथा. चतुत्थमग्गट्ठो तीहि फलेहि समन्नागतोतिआदिना पवत्ता अपरापि समन्नागतकथा. पठममग्गादीहि पहीनेहि सद्धिं निप्परियायतो अरहत्तं सब्बसंयोजनप्पहानन्ति पवत्ता सब्बसंयोजनपहानकथा.

निप्परियायतो फलं विमुत्ति नाम, विपस्सनामग्गपच्चवेक्खणञाणानि पन परियायतो. एवं पन अग्गहेत्वा यं किञ्चि किलेसविप्पयुत्तं ञाणं विमुत्तीति पवत्ता विमुत्तिकथा. बुद्धादिअसेखारम्मणं असेखञाणन्ति पवत्ता असेखञाणकथा. पथवीकसिणादिसमापत्तियो परमत्थतो अविज्जमाने पञ्ञत्तारम्मणे पवत्तत्ता विपरीतञाणन्ति पवत्ता विपरीतकथा. तत्थ अनिच्चे निच्चन्तिआदिना चतुब्बिधो विपल्लासो वेदितब्बो. सब्बेसं पुथुज्जनानं नियामगमनाय ञाणं अत्थीति पवत्ता नियामकथा. सब्बं ञाणं पटिसम्भिदाति पवत्ता पटिसम्भिदाकथा. सम्मुतिविसयम्पि ञाणं भूतारम्मणमेवाति पवत्ता सम्मुतिञाणकथा. चेतोपरियञाणं चित्तारम्मणमेव, न तंसम्पयुत्तरागादिचेतसिकारम्मणन्ति पवत्ता चित्तारम्मणकथा. सब्बस्मिं अनागतधम्मे सब्बेसं ञाणं अत्थीति पवत्ता अनागतञाणकथा. पच्चुप्पन्ने अत्तनो ञाणेपि ञाणं पवत्ततीति पवत्ता पटुप्पन्नञाणकथा. बुद्धा विय सावकापि तेन तेन वेनेय्यजनेन पत्तब्बफलं ञत्वाव तदत्थाय धम्मं देसेन्तीति पवत्ता फलञाणकथा.

सम्मत्तनियामो नियमतो निच्चट्ठेन असङ्खतोति पवत्ता नियामकथा. ‘‘धम्मट्ठितता धम्मनियामता’’तिआदिवचनतो पटिच्चसमुप्पादो असङ्खतोति पवत्ता पटिच्चसमुप्पादकथा. ‘‘सच्चानि तथानि अवितथानी’’तिआदिवचनतो चतुसच्चानि असङ्खतानीति पवत्ता सच्चकथा. ‘‘चत्तारो आरुप्पा आनेञ्जा’’ति वचनतो असङ्खताति पवत्ता आरुप्पकथा. निरोधसमापत्ति असङ्खताति पवत्ता निरोधसमापत्तिकथा. असङ्खतो आकासोति आकासकथा. आकासो सनिदस्सनोतिकथा. पथवीधातु सनिदस्सनातिआदिं कत्वा कायकम्मं सनिदस्सनन्ति परियोसानकथा.

नत्थि केचि धम्मा केहिचि धम्मेहि सङ्गहिता, तेन एकविधेन रूपसङ्गहोतिआदि निरत्थकन्ति पवत्ता सङ्गहितकथा. वेदनादयो अरूपधम्मा अञ्ञमञ्ञं न सम्पयुत्ताति पवत्ता सम्पयुत्तकथा. चेतसिकं नत्थीति पवत्ता चेतसिककथा. चेतनाधम्मोव दानं, न देय्यधम्मोति पवत्ता दानकथा. पटिग्गाहकानं परिभोगमयं पुञ्ञं अत्थीति पवत्ता परिभोगकथा. पेता इतो दिन्नचीवरादीहेव यापेन्तीति पवत्ता इतोदिन्नकथा. पथवीकम्मविपाकोतिकथा. जरामरणं विपाकोतिकथा. किलेसप्पहानमत्तमेव सामञ्ञफलं, न चित्तचेतसिका धम्माति पवत्ता अरियधम्मविपाककथा. अञ्ञमञ्ञादिपच्चयताय विपाको विपाकधम्मधम्मोतिकथा.

असुरकायेन सद्धिं छ गतियोति पवत्ता गतिकथा. मतसत्तो मातुउतुसमयञ्च मातापितुसंयोगञ्च ओलोकयमानो सत्ताहं, अतिरेकसत्ताहं वा यस्मिं भवे तिट्ठति, सो अन्तराभवो नाम अत्थीति पवत्ता अन्तराभवकथा. रूपादिपञ्चकामगुणाव कामधातु नाम, न तु वत्थुकामकिलेसकामाति पवत्ता कामगुणकथा. पञ्चेवायतनानि कामातिकथा. रूपधम्माव रूपधातूतिकथा. अरूपधम्माव अरूपधातूतिकथा. रूपधातुया सत्ता घानादीहि सद्धिं सळायतनिकाति पवत्ता रूपधातुयाआयतनकथा. आरुप्पेपि अत्थि सुखुमरूपन्तिकथा. कायवचीविञ्ञत्तिवसेन रूपं कम्मन्तिकथा. चित्तविप्पयुत्तो अरूपधम्मोव जीवितिन्द्रियं, रूपजीवितिन्द्रियं नत्थीति पवत्ता जीवितिन्द्रियकथा. अरियुपवादकम्मेन अरहत्ता परिहायतीति पवत्ता कम्महेतुकथा.

अनिच्चादिवसेन सङ्खारे आदीनवतो अपस्सित्वा निब्बानं आनिसंसतो पस्सन्तस्स संयोजनप्पहानं होतीति पवत्ता आनिसंसदस्साविकथा. निब्बानारम्मणम्पि संयोजनं अत्थीति पवत्ता अमतारम्मणकथा. रूपं सारम्मणन्तिकथा. अनुसया अनारम्मणातिकथा. ञाणं अनारम्मणन्तिकथा. अतीतारम्मणञ्च अनागतारम्मणञ्च चित्तं अनारम्मणन्तिकथाद्वयं. सब्बं चित्तं वितक्कानुपतितन्तिकथा. वितक्कविप्फारोव सद्दो, सो च न सोतविञ्ञेय्योति पवत्ता वितक्कविप्फारसद्दकथा. विनापि चित्तेन वाचा पवत्ततीति पवत्ता नयथाचित्तस्सवाचातिकथा. विनापि चित्तेन कायकम्मं पवत्ततीति पवत्ता नयथाचित्तस्सकायकम्मन्तिकथा. अतीतेहिपि झानेहि, अनागतेहिपि योगिनो समन्नागताति पवत्ता अतीतानागतसमन्नागतकथा.

भवङ्गचित्ते अनिरुद्धे एव कुसलाकुसलचित्तानि उप्पज्जन्ति, तदभावे च सन्ततिनिरोधो सियाति पवत्ता निरोधकथा. सह वाचाहि विञ्ञत्तिरूपं मग्गोतिकथा. पञ्चविञ्ञाणसमङ्गिस्सापि मग्गभावना अत्थीति पवत्ता पञ्चविञ्ञाणसमङ्गिस्समग्गकथा. पञ्चविञ्ञाणा कुसलापि अकुसलापीतिकथा. पञ्चविञ्ञाणा साभोगातिकथा. मग्गक्खणे लोकियेन, लोकुत्तरेन चाति द्वीहि सीलेहि युत्तातिकथा. सीलं अचेतसिकन्तिकथा. सीलं न चित्तानुपरिवत्तीतिकथा. समादानहेतुचित्तविप्पयुत्तो पुञ्ञोपचयो होतीति पवत्ता समादानहेतुककथा. विञ्ञत्ति सीलन्तिकथा. पाणातिपातादयो विनापि विञ्ञत्तिं होन्तीति पवत्ता अविञ्ञत्तिदुस्सील्यकथा.

अनुसया अब्याकता, अहेतुका, चित्तविप्पयुत्ताति तिस्सोपि अनुसयकथा. असेखस्स ञाणविप्पयुत्तप्पवत्तिया सो ञाणीति नवत्तब्बोति पवत्ता ञाणकथा. ञाणं चित्तविप्पयुत्तन्तिकथा. मग्गक्खणे इदं दुक्खन्ति ञाणं पवत्तन्ति पवत्ता इदं दुक्खन्तिकथा. बुद्धा इद्धिबलेन आयुकप्पं विनापि महाकप्पं तिट्ठन्तीति पवत्ता इद्धिबलकथा. चित्तसन्तति समाधि, न एकचित्तक्खणिकोति पवत्ता समाधिकथा. अविज्जादिपटिच्चसमुप्पादङ्गेहि अञ्ञा धम्मट्ठितताति पवत्ता धम्मट्ठितताकथा. रूपादीहि अञ्ञा अनिच्चताति पवत्ता अनिच्चताकथा.

विञ्ञत्तियो विनापि इन्द्रियसंवरो कायवचीकम्मन्ति पवत्ता कथा. सब्बं कम्मं विपाकजनकन्ति पवत्ता कम्मकथा. सद्दो विपाकोति पवत्ता कथा. सळायतनं विपाकोति पवत्ता कथा. मग्गं विनापि सत्तक्खत्तुपरमोतिकथा. तथा कोलंकोलएकबीजिकथासुपि. दिट्ठिसम्पन्नो जीविता वोरोपेतीतिकथा. दिट्ठिसम्पन्नस्स अपायदुग्गतिया सद्धिं रूपादितण्हासङ्खातदुग्गतिपहीनाति पवत्ता दुग्गतिकथा. सत्तमभविकस्स तण्हासम्भवतो दुग्गति अप्पहीनाति पवत्ता सत्तमभविककथा.

सङ्घभेदादिकप्पट्ठं कम्मं कत्वा तेन महाकप्पं असीतिभागं कत्वा ततो एकभागमत्तं कालं आयुकप्पं निरये पच्चन्तीति अग्गहेत्वा सकलं महाकप्पं पच्चन्ति, विनस्समानेपि कप्पे चक्कवाळन्तरेसु पच्चन्तीति पवत्ता कप्पट्ठकथा. सङ्घभेदको अप्पनाकुसलानि विय कामावचरकुसलम्पि न पटिलभतीति पवत्ता कुसलपटिलाभकथा. अङ्गसम्पन्नाय आणत्तिया अभावेपि मातुघातादिआनन्तरियकम्मपयोजको मिच्छत्तनियतो एवाति पवत्ता अनन्तरापयुत्तकथा. अनियतधम्मेसुपि केचि कुसलसम्पयुत्तानियता अत्थीति पवत्ता नियतस्स नियामकथा. नीवरणेहि निवुतेन पटिच्छन्नेनेव चित्तेन नीवरणं पजहन्तीति पवत्ता निवुतकथा. सम्मुखीभूतं संयोजनमेव जहतीति पवत्ता सम्मुखीभूतकथा. समापन्नो च झानारम्मणनिकन्तिया झानं अस्सादेतीति पवत्ता समापन्नो अस्सादेतीतिकथा. दुक्खवेदनायपि रागस्सादवेदना होतीति पवत्ता अस्सातरागकथा. धम्मतण्हा अब्याकतातिकथा. धम्मतण्हा न दुक्खसमुदयोतिकथा.

कुसलं वा अकुसलस्स, अकुसलं वा कुसलस्स अनन्तरा उप्पज्जन्तीति पवत्ता कुसलाकुसलपटिसन्दहनकथा. गब्भसेय्यकानम्पि बीजमत्तं सळायतनं पटिसन्धिक्खणे उप्पज्जतीति पवत्ता सळायतनुप्पत्तिकथा. पञ्चविञ्ञाणानि अञ्ञमञ्ञस्स अनन्तरा उप्पज्जन्तीति पवत्ता अनन्तरपच्चयकथा. सम्मावाचाकम्मन्तविञ्ञत्तियो अरियरूपन्तिकथा. कामरागादितो अञ्ञो अनुसयोतिकथा. किलेसपरियुट्ठानं चित्तविप्पयुत्तन्तिकथा. यथा कामरागो कामधातुयं परियापन्नो, एवं रूपरागअरूपरागा रूपारूपभूमियं परियापन्नाति पवत्ता परियापन्नकथा. द्वयं दिट्ठिगतं अब्याकतन्तिकथा. दिट्ठिगतं अपरियापन्नन्तिकथा. यो येसं हेतुपच्चयो, सो पुन तेसं सहजातादिपच्चयो न होति, एकधाव एकस्स पच्चयो होतीति पवत्ता पच्चयताकथा. अविज्जाव सङ्खारानं पच्चयो, न पन सङ्खारा अविज्जायाति पवत्ता अञ्ञमञ्ञपच्चयकथा. कालद्धाना इमे परिनिप्फन्नेन पञ्ञत्तिमत्ताति पवत्ता अद्धाकथा. एवं खणलयमुहुत्तकथा. अञ्ञस्स आसवस्स अभावा आसवा अनासवाति पवत्ता आसवकथा. लोकुत्तरानं धम्मानं जरामरणं लोकुत्तरन्ति पवत्ता जरामरणकथा. निरोधसमापत्ति लोकुत्तराति पवत्ता सञ्ञावेदयितकथा. सा लोकियाति पवत्ता दुतियसञ्ञावेदयितकथा. निरोधसमापन्नोपि कालं करेय्याति पवत्ता ततियसञ्ञावेदयितकथा. निरोधसमापत्ति असञ्ञसत्तुपिकातिकथा. कम्मतो अञ्ञो चित्तविप्पयुत्तो कम्मूपचयोतिकथा.

बलप्पत्ता बुद्धादयो इद्धिबलेन सत्तानं चित्तं रागादिअनुप्पत्तिया निग्गण्हन्तीति पवत्ता निग्गहकथा. एवं कुसलुप्पत्तिया परचित्तपग्गहनकथा. बुद्धा इद्धिया परेसं सुखं देन्तीति पवत्ता सुखानुप्पदानकथा. ‘‘सङ्खारा अनिच्चा’’ति मनसिकरोतो अतीतादिभेदभिन्ने सब्बे सङ्खारे आरम्मणवसेन एकतो अधिगण्हातीति पवत्ता अधिगय्हमनसिकारकथा. रूपं हेतुकन्तिकथा. एवं रूपं सहेतुकन्तिकथा. रूपं कुसलाकुसलन्तिकथा. रूपं विपाकोतिकथा, यथा कामावचरकम्मेन जातं रूपं कामावचरं, एवं रूपावचरारूपावचरकम्मेहि जातं रूपं रूपावचरारूपावचरन्तिकथा. रूपरागो रूपधातुया, अरूपरागो च अरूपधातुया परियापन्नोतिकथा.

अत्थि अरहतो पुञ्ञूपचयोतिकथा. नत्थि अरहतो अकालमच्चूतिकथा. यं किञ्चि उप्पज्जति, सब्बमिदं कम्मतोतिकथा. इन्द्रियबद्धमेव दुक्खं, न सब्बे सङ्खाराति पवत्ता इन्द्रियबद्धकथा. सब्बे सङ्खारा दुक्खा ठपेत्वा अरियमग्गन्तिकथा. मग्गफलानेव सङ्घो नाम, न च तानि दक्खिणं पटिग्गण्हन्ति, तस्मा न वत्तब्बं सङ्घो दक्खिणं पटिग्गण्हातीतिकथा. तथा न वत्तब्बं सङ्घो दक्खिणं विसोधेतीतिकथा. न वत्तब्बं सङ्घो भुञ्जतीतिकथा. न वत्तब्बं सङ्घस्स दिन्नं महप्फलन्तिकथा. बुद्धा न किञ्चि भुञ्जन्ति, तस्मा न वत्तब्बं बुद्धस्स दिन्नं महप्फलन्तिकथा. दायकतो दानं विसुज्झति, न पटिग्गाहकतोति पवत्ता दक्खिणाविसुद्धिकथा.

बुद्धा तुसितलोके एव निब्बत्तन्ति, न मनुस्सलोके. एत्थ हि निम्मितरूपमत्तं दस्सेन्तीति पवत्ता मनुस्सलोककथा. निम्मितरूपं धम्मं देसेति, न बुद्धोति पवत्ता धम्मदेसनाकथा. रागोव करुणा नाम, ततो नत्थि बुद्धानं करुणातिकथा. बुद्धानं उच्चारपस्सावो अञ्ञे गन्धजाते अतिविय अधिगण्हातीति पवत्ता गन्धजातकथा. बुद्धा एकेन मग्गेन चत्तारि सामञ्ञफलानि सच्छिकरोन्तीति पवत्ता एकमग्गकथा. परिकम्मादिं विनाव पठमादिज्झाना दुतियादिज्झानं सङ्कमतीति पवत्ता झानसङ्कन्तिकथा. पञ्चकनये अवितक्कविचारमत्तं झानं विसुं झानं नाम न होति, झानन्तरिकं नाम होतीति पवत्ता झानन्तरिककथा. समापन्नो सद्दं सुणातीतिकथा. विञ्ञाणं विना पसादचक्खुना रूपं पस्सतीतिकथा.

तेकालिके किलेसे पजहतीति पवत्ता किलेसप्पजहनकथा. निब्बानसङ्खातापि सुञ्ञता सङ्खारक्खन्धपरियापन्नाति पवत्ता सुञ्ञतकथा. असङ्खतमेव सामञ्ञफलन्तिकथा. येसं केसञ्चि धम्मानं पटिलाभा असङ्खताति पवत्ता पत्तिकथा. सब्बधम्मानं सभावसङ्खाता तथता असङ्खताति पवत्ता तथताकथा. अनवज्जट्ठेन निब्बानम्पि कुसलन्तिकथा. आनन्तरियादिं विनापि अत्थि पुथुज्जनस्स अच्चन्तनियामतातिकथा. लोकियसद्धादयो न इन्द्रियानीति पवत्ता इन्द्रियकथा.

असञ्चिच्चापि आनन्तरिको होतीति पवत्ता असञ्चिच्चकथा. नत्थि पुथुज्जनस्स ञाणन्ति पवत्ता ञाणकथा. नेरयिकानं कम्मानेव निरयपालरूपेन वधेन्ति, न निरयपालाति पवत्ता निरयपालकथा. अत्थि देवेसु तिरच्छानातिकथा. विरतित्तयं चित्तविप्पयुत्तं, पञ्चङ्गिकोव मग्गोति पवत्ता मग्गकथा. पटिच्चसमुप्पादेसु ञाणं लोकुत्तरन्ति पवत्ता ञाणकथा.

तिस्सो सङ्गीतियो आरब्भ सासनं नवं कतन्ति पवत्ता सासनकथा. पुथुज्जनो एकक्खणे तेधातुकेहि धम्मेहि अविवित्तोति पवत्ता अविवित्तकथा. ञेय्यावरणहेतुकं किञ्चि संयोजनं अप्पहायपि अरहा होतीति पवत्ता संयोजनकथा. ‘‘सङ्खारा निच्चा होन्तु, रुक्खा निच्चपुप्फफलादियुत्ता खेमिनो होन्तू’’तिआदिना यथाधिप्पायं इद्धि पवत्ततीति पवत्ता इद्धिकथा. बुद्धानं सरीरआयुपभावेमत्ततो अञ्ञापि वेमत्तता अत्थीति पवत्ता बुद्धकथा. एकस्मिं खणे सब्बलोकधातूसु अनेके बुद्धा सन्तीति पवत्ता सब्बदिसाकथा. सब्बे धम्मा नियताति पवत्ता धम्मकथा. सब्बकम्मानि फलदाने नियतानीति पवत्ता कम्मकथा.

अरहा असब्बञ्ञुभावेन सब्बञ्ञुविसये किञ्चि संयोजनं अप्पहाय परिनिब्बातीति पवत्ता परिनिब्बानकथा. अरहा कुसलचित्तो परिनिब्बायतीति पवत्ता कुसलचित्तकथा. अरहा आनेञ्जे सण्ठितो परिनिब्बायतीति पवत्ता आनेञ्जकथा. अत्थि गब्भसेय्याय धम्माभिसमयो, अत्थि गब्भसेय्याय अरहत्तप्पत्ति, सुपिनन्ते धम्माभिसमयो, अरहत्तप्पत्ति चाति पवत्ता तिस्सोपि कथा. सब्बं सुपिनचित्तं अब्याकतन्तिकथा. खणिकताय चित्तानं नत्थि आसेवनपच्चयतातिकथा. सब्बे सङ्खता एकचित्तक्खणिकाति पवत्ता खणिककथा.

इत्थिया सद्धिं एकतो सम्पत्तिं अनुभविस्सामाति पूजादिं कत्वा एकाधिप्पायप्पत्तस्स भिक्खुनो मेथुनो धम्मो पटिसेवितब्बोति पवत्ता एकाधिप्पायकथा. पापभिक्खूसु मेथुनं पटिसेवन्तेसु अरहन्तानं वण्णेन अमनुस्सा मेथुनं पटिसेवन्तीति पवत्ता अरहन्तवण्णकथा. केचि सत्ता अत्तनो इस्सरियेन कामकारिकावसेन विनिपातं गच्छन्ति, न कम्मवसेनाति पवत्ता इस्सरियकामकारिकाकथा. न रागो रागपतिरूपकोतिआदि पतिरूपकथा. खन्धायतनादयो अपरिनिप्फन्नाति पवत्ता अपरिनिप्फन्नकथाति साधिकद्विसतकथा. पाळियं अट्ठमुखवादयुत्तिवसेनेव सम्मितियादीनं भिन्नलद्धिकानं लद्धिभेदवसेन नानापकारतो विभत्ता, ता पन सब्बकथा पुग्गलकथाव. ता तंतंलद्धिभेदवसेन सङ्खेपतोपि वुच्चमाना अतिभारियं गन्थं करोन्ति, तस्मा न वित्थारिता. तं पन नयं इच्छन्तेहि पाळिअट्ठकथासु (कथा. १ आदयो; कथा. अट्ठ. निदानकथा) एव वित्थारतो गहेतब्बोति अयमेत्थ पाळिनयेन सद्धिं अत्थविनिच्छयो.

मोहविच्छेदनिया अभिधम्ममातिकत्थवण्णनाय

कथावत्थुमातिकत्थवण्णना निट्ठिता.

६. यमकमातिका

मूलयमकमातिकत्थवण्णना

इदानि यमकमातिकाय संवण्णनानयो होति. सा पनेसा मूलयमकमातिका खन्धआयतनधातुसच्चसङ्खारअनुसयचित्तधम्मइन्द्रिययमकमातिकाति दसविधा होति. केनट्ठेन चेत्थ यमकन्ति? युगळट्ठेन. युगळं हि ‘‘यमकपाटिहारियं’’, ‘‘यमकसाला’’तिआदीसु ‘‘यमक’’न्ति वुच्चति, इति युगळसङ्खातानं यमकानं वसेन देसितत्ता इमेसु दससु एकेकम्पि, एतेसं विभजनत्ता निद्देसोपि, सब्बेसं समूहत्ता पकरणम्पि यमकं नाम. इध पनेता निद्देसयमकं उपादाय ‘‘यमकमातिका’’त्वेव वुत्ता, तासं पन दसन्नं यमकमातिकानं मूलयमकमातिका आदि. तत्थापि ‘‘ये केचि कुसला धम्मा, सब्बे ते कुसलमूला. ये वा पन कुसलमूला, सब्बे ते धम्मा कुसला’’ति इदं यमकं आदि. तस्स कुसलमूलसङ्खातानं द्विन्नं अत्थानं वसेन अत्थयमकन्ति वा, तेसञ्ञेव अत्थानं अनुलोमतो पटिलोमतो पवत्तपाळिधम्मवसेन धम्मयमकन्ति वा, अनुलोमपटिलोमतो पवत्तपुच्छावसेन पुच्छायमकन्ति वा तिधा यमकभावो वेदितब्बो. सेसेसुपि एसेव नयो.

इदानि इमेसं यमकानं वसेन देसिताय इमिस्सा मूलयमकमातिकाय ताव नययमकपुच्छाअत्थवारप्पभेदवसेन पाळिववत्थानं एवं वेदितब्बं – कुसलत्तिकमातिकाय हि ‘‘कुसला धम्मा’’ति इदं आदिपदं निस्साय मूलनयो मूलमूलनयो मूलकनयो मूलमूलकनयोति इमे चत्तारो नया होन्ति. तेसु एकेकस्मिं नये मूलयमकं एकमूलयमकं अञ्ञमञ्ञमूलयमकन्ति तीणि तीणि यमकानीति द्वादस यमकानि. एकेकस्मिं यमके अनुलोमपटिलोमवसेन द्वे द्वे पुच्छाति चतुवीसति पुच्छा, एकेकपुच्छाय सन्निट्ठानसंसयवसेन द्वे द्वे अत्थाति अट्ठचत्तालीस अत्था.

तत्थ ये केचि कुसलाति कुसलेसु ‘‘कुसला नु खो, न कुसला नु खो’’ति सन्देहाभावतो इमस्मिं पदे सन्निट्ठानत्थो वेदितब्बो. सब्बे ते कुसलमूलाति ‘‘सब्बे ते कुसला धम्मा कुसलमूला नु खो, न नु खो’’ति एवं विमतिवसेन पुच्छितत्ता इमस्मिं पदे संसयत्थो वेदितब्बो. सो च खो वेनेय्यानं संसयट्ठाने संसयं दीपेत्वा तंविनोदनत्थं भगवता वुत्तो, तथागतस्स पन संसयट्ठानं नाम नत्थि. इतो परेसुपि पुच्छापदेसु एसेव नयो. यथा च कुसलपदं निस्साय इमे चतुनयादयो होन्ति, अकुसलपदं निस्सायपि तथेव, अब्याकतपदं निस्सायपि तथेव, कुसलादीनि तीणिपि पदानि एकतो कत्वा निद्दिट्ठं नामपदं निस्साय तथेवाति कुसलत्तिकमातिकाय चतूसु पदेसु सब्बेपि सोळस नया, अट्ठचत्तालीस यमकानि, छन्नवुति पुच्छा, द्वानवुतिसतं अत्था च उद्देसवसेन वुत्ताति वेदितब्बा. एत्तावता मूलवारो हेतुवारो निदानवारो सम्भववारो पभववारो समुट्ठानवारो आहारवारो आरम्मणवारो पच्चयवारो समुदयवारोति सब्बेपि दस वारा होन्ति. तत्थ मूलवारे आगतपरिच्छेदेनेव अवसेसेसुपि नयादयो वेदितब्बा. पाळि पनेत्थ अतिसंखित्ता. इति सब्बेसुपि दससु वारेसु सट्ठिसतं नया, असीतिअधिकानि चत्तारि यमकसतानि, सट्ठिअधिकानि नव पुच्छासतानि, वीसाधिकानि एकूनवीसति अत्थसतानि च उद्दिट्ठानीति वेदितब्बानि.

एवमेत्थ नययमकपुच्छा अत्थवारप्पभेदवसेन पाळिववत्थानं विदित्वा इदानि तस्सा अनुत्तानपदत्थानुसारेनेव विभङ्गनयसहितो सङ्खेपत्थवण्णनानयो एवं वेदितब्बो – तत्थ ये केचीति अनवसेसवचनं. कुसला धम्माति अनवज्जसुखविपाका निस्सत्तसभावा. सब्बे ते कुसलमूलाति किं ते सब्बेयेव कुसलमूला होन्तीति पुच्छा. इमानि पन विस्सज्जनमातिकाय नत्थि. यमकमातिकाय हि सब्बत्थ पुच्छापदानेव उद्धटानि, न विस्सज्जनानीति. विस्सज्जनानि पन निद्देसेयेव वुत्तानि, तस्मा सब्बत्थ निद्देसनयेनेव विस्सज्जनमुखं दस्सयिस्साम. इमिस्साव ‘‘ये केचि कुसला धम्मा, सब्बे ते कुसलमूला’’ति पुच्छाय विभङ्गनयेन इदं विस्सज्जनमुखं. ‘‘तीणेव कुसलमूलानि, अवसेसा कुसला धम्मा न कुसलमूला’’ति तस्सा चायमत्थो – न ते सब्बे कुसला धम्मा कुसलमूलानि होन्ति, अलोभादीनि पन तीणेव कुसलमूलानीति. ये वा पन कुसलमूला तयो अलोभादयो कुसलानं मूलाति वुत्ता, सब्बे ते कुसला धम्माति किं ते सब्बे तयोपि धम्मा कुसलाति पुच्छा. तस्सा निद्देसे ‘‘आमन्ता’’ति विस्सज्जनं. तस्स तेसं तिण्णं मूलानं कुसलभावम्पि सम्पटिच्छामीति अत्थो. अयं ताव मूलनये मूलयमकनयो.

एकमूलयमके पन सब्बे ते कुसलमूलेन एकमूलाति गणनट्ठेन एकमूलकं अग्गहेत्वा समानत्थेन गहेतब्बा, अयं हेत्थ अत्थो – ‘‘सब्बे ते कुसलमूलेन एकं समानं मूलं एतेसन्ति एकमूला’’ति. यं फस्सस्स मूलं, किं तदेव वेदनादीनन्ति अयं पुच्छा. अथ नेसं तथाभावं सम्पटिच्छनवसेन ‘‘आमन्ता’’ति विभङ्गे विस्सज्जनं. ये वा पन कुसलमूलेन एकमूला, सब्बे ते धम्मा कुसलाति पुच्छा. तस्सा पन कुसलचित्तसमुट्ठानं रूपं कुसलमूलेन एकमूलमेव, न कुसलं, फस्सादिधम्मजातं पन कुसलमूलेन एकमूलञ्चेव कुसलञ्चाति इदं विस्सज्जनं. यथेव हि फस्सादीनं अलोभादयो सुप्पतिट्ठितभावसाधनेन हेतुपच्चयत्ता मूलं, तथा तंसमुट्ठानरूपस्सापीति तंरूपम्पि अरूपधम्मेहि सद्धिं समानमूलन्ति वुच्चति, न पन कुसलं अनवज्जसुखविपाकत्ताभावा. एकमूलयमकनयो.

अञ्ञमञ्ञमूलयमके पन ‘‘ये केचि कुसला’’ति अपुच्छित्वा ‘‘ये केचि कुसलमूलेन एकमूला’’ति पुच्छा कता. कस्मा? इमिनापि ब्यञ्जनेन तस्सेवत्थस्स सम्भवदस्सनत्थं, कुसलसमुट्ठानरूपस्सापि सम्पिण्डनत्थञ्च. अञ्ञमञ्ञमूलाति सब्बेव ते किं अञ्ञमञ्ञस्स हेतुपच्चयट्ठेन मूलानि होन्तीति पुच्छा. तस्सा यानि द्वे तीणि मूलानि एकतो उप्पज्जन्ति, तानेव एकमूलानि चेव अञ्ञमञ्ञमूलानि च, अवसेसा कुसलमूलसहजाता रूपारूपधम्मा कुसलमूलेन एकमूलाव, न च अञ्ञमञ्ञमूलाति विस्सज्जनं. तस्सेव पटिलोमनये सब्बे ते अञ्ञमञ्ञमूला अलोभादयो कुसलाति पुच्छा. आमन्ताति विस्सज्जनं. मूलनयो.

यथा च मूलनये मूलयमकएकमूलयमकअञ्ञमञ्ञमूलयमकवसेन छब्बिधा पुच्छाविस्सज्जननया वुत्ता, एवं मूलमूलनयादीसुपि वेदितब्बा. अयं पनेत्थ विसेसो – सब्बे ते कुसलमूलमूलाति सब्बे ते कुसलमूलसङ्खाता मूला, कुसलमूलमूलात्वेव अत्थो. एकमूलमूलाति समानट्ठेन एकमेव मूलमूलं एतेसन्ति एकमूलमूला, समानमूलमूलात्वेव अत्थो. अञ्ञमञ्ञमूलमूलाति अञ्ञमञ्ञस्स मूलं अञ्ञमञ्ञमूलं, तं हेतुपच्चयट्ठेन मूलं एतेसन्ति अञ्ञमञ्ञमूलमूला, अञ्ञमञ्ञमूलमूलात्वेव अत्थो. सेसं तादिसमेवाति. मूलमूलनयो.

मूलकनये पन सब्बे ते कुसलमूलकाति सब्बे ते कुसला हेतुपच्चयट्ठेन कुसलभूतं मूलं एतेसन्ति कुसलमूलकाति पुच्छा. आमन्ताति विस्सज्जनं. ‘‘ये वा पन कुसलमूलका, सब्बे ते धम्मा कुसला’’ति पुच्छा. यं रूपं, तं ठपेत्वा सेसं कुसलन्ति विस्सज्जनं, सेसं तादिसमेवाति. मूलकनयो.

मूलमूलकनये पन कुसलमूलमूलकाति कुसलमूलसङ्खातं मूलं एतेसन्ति कुसलमूलमूलका. सेसं तादिसमेवाति.

अयं ताव कुसलपदेसु पुच्छाविस्सज्जननयो. अकुसलपदादीसुपि एसेव नयो. अयं पन विसेसो – अकुसलपदमूलेसु एकमूलयमके ‘‘ये केचि अकुसला धम्मा, सब्बे ते अकुसलमूलेन एकमूला’’ति पठमपुच्छाय ‘‘अहेतुकं अकुसलं अकुसलमूलेन एकमूल’’न्ति निद्देसे विस्सज्जनं कतं. तत्थ अहेतुकं अकुसलन्ति द्वीसु मोहमूलचित्तेसु मोहं सन्धाय वुत्तं, अब्याकतपदमूलेसु एकमूलयमके ‘‘ये केचि अब्याकता धम्मा, सब्बे ते अब्याकतमूलेन एकमूला’’ति पुच्छाय ‘‘अहेतुकं अब्याकतं ठपेत्वा सेसा अब्याकतमूलेन एकमूलका’’ति विस्सज्जनं. तत्थ अहेतुकं अब्याकतन्ति अट्ठारसाहेतुकचित्तुप्पादा, रूपं, निब्बानञ्च. एत्थ च किञ्चापि सहेतुकअब्याकतचित्तसमुट्ठानरूपम्पि अब्याकतमूलेन एकमूलमेव, तं पन अब्बोहारिकं कत्वा निद्देसे एकतो लब्भमानकवसेनपेतं विस्सज्जनं कतन्ति वेदितब्बं.

नामपदमूलेसु च ‘‘ये केचि नामा धम्मा, सब्बे ते नाममूला’’ति पुच्छाय ‘‘नवेव नाममूलानि, अवसेसा नामा धम्मा, न नाममूला’’ति विस्सज्जनं. एकमूलनये पनेत्थ ‘‘ये केचि नामा धम्मा, सब्बे ते नाममूलेन एकमूला’’ति पुच्छा. ‘‘अहेतुकं नामं ठपेत्वा सेसं नाममूलेन एकमूल’’न्ति विस्सज्जनं. तत्थ अहेतुकचित्तुप्पादविचिकिच्छुद्धच्चसम्पयुत्तमोहनिब्बानवसेन अहेतुकं नामं वेदितब्बं. सेसं सब्बत्थ कुसलपदे वुत्तानुसारेन सुविञ्ञेय्यमेवाति. अयं मूलवारे नयो.

इतो परेसु हेतुवारादीसु नवसु वारेसु मूलवारसदिसोव सब्बत्थ संवण्णनानयो. हेतुआदिपदमत्तमेव हेत्थ विसेसो, तानि च मूल-सद्दपरियायतो अलोभादिहेतुकानेव. अलोभादयो हि सहजातधम्मसङ्खातस्स अत्तनो फलस्स पतिट्ठानट्ठेन मूलं. तस्स निप्फादनत्थं हिनोति पवत्ततीति हेतु, ‘‘हन्द नं गण्हथा’’ति दस्सेन्तं विय अत्तनो फलं निदेतीति निदानं. एतस्मा फलं सम्भवतीति सम्भवो. पभवतीति पभवो. समुट्ठाति तं एत्थ, एतेनाति वा समुट्ठानं. तं आहरतीति आहारो. अपटिक्खिपितब्बट्ठेन तेन आलम्बीयतीति आलम्बणं. एतं पटिच्च तं एतीति पच्चयो. एतस्मा तं समुदेतीति समुदयो. सब्बं कारणपरियायेन वुत्ता ‘‘मूलं हेतु निदानञ्चा’’ति गाथा दसन्नम्पि वारानं उद्दानगाथा नाम. अयं मूलयमकमातिकत्थवण्णनानयो.

खन्धयमकमातिकत्थवण्णना

खन्धयमकपाळिया पन पाळिववत्थानं ताव एवं वेदितब्बं – ‘‘पञ्चक्खन्धा’’ति पदं आदिं कत्वा याव ‘‘न खन्धा न सङ्खारा’’ति पदं, ताव पवत्ता अयं खन्धयमकमातिका नाम. सा पण्णत्तिवारस्स ‘‘उद्देसवारो’’तिपि ‘‘पुच्छावारो’’तिपि वुच्चति. सो च पदसोधनवारो पदसोधनमूलचक्कवारो सुद्धखन्धवारो सुद्धखन्धमूलचक्कवारोति चतूहि नयवारेहि पटिमण्डितो. तत्थ ‘‘रूपं रूपक्खन्धो, रूपक्खन्धो रूप’’न्तिआदिना नयेन पदमेव सोधेत्वा गतो पदसोधनवारो नाम. सो अनुलोमपटिलोमवसेन दुविधो होति. तस्स अनुलोमवारे ‘‘रूपं रूपक्खन्धो, रूपक्खन्धो रूप’’न्तिआदीनि पञ्च यमकानि. पटिलोमवारेपि ‘‘न रूपं न रूपक्खन्धो, न रूपक्खन्धो न रूप’’न्तिआदिना पञ्च वारा.

ततो परं तेसञ्ञेव पदसोधनवारे सोधितानं खन्धानं ‘‘रूपं रूपक्खन्धो, खन्धा वेदनाक्खन्धो’’तिआदिना नयेन एकेकखन्धमूलकानि चत्तारि चत्तारि चक्कानि बन्धित्वा गतो पदसोधनमूलकानं चक्कानं अत्थिताय पदसोधनमूलचक्कवारो नाम. सोपि अनुलोमपटिलोमवसेन दुविधो होति. तस्स अनुलोमवारे ‘‘रूपं रूपक्खन्धो, खन्धा वेदनाक्खन्धो’’तिआदीनि एकेकखन्धमूलकानि चत्तारि चत्तारि कत्वा वीसति यमकानि. पटिलोमवारेपि ‘‘न रूपं न रूपक्खन्धो, न खन्धा न वेदनाक्खन्धो’’तिआदीनि वीसतिमेव.

ततो परं ‘‘रूपं खन्धो, खन्धा रूप’’न्तिआदिना नयेन सुद्धखन्धवसेनेव गतो सुद्धखन्धवारो नाम. सोपि अनुलोमपटिलोमवसेन दुविधो होति. तस्स अनुलोमवारे ‘‘रूपं खन्धो, खन्धा रूप’’न्तिआदीनि पञ्च यमकानि. पटिलोमवारेपि ‘‘न रूपं न खन्धो, न खन्धा न रूप’’न्तिआदीनि पञ्चेव.

ततो परं तेसञ्ञेव सुद्धखन्धानं ‘‘रूपं खन्धो, खन्धा वेदना’’तिआदिना नयेन एकेकखन्धमूलकानि चत्तारि चत्तारि चक्कानि बन्धित्वा गतो सुद्धखन्धमूलकानं चक्कानं अत्थिताय सुद्धखन्धमूलचक्कवारो नाम. सोपि अनुलोमपटिलोमवसेन दुविधो होति. तस्स अनुलोमवारे ‘‘रूपं खन्धो, खन्धा वेदना’’तिआदीनि एकेकखन्धमूलकानि चत्तारि चत्तारि कत्वा वीसति यमकानि. पटिलोमवारेपि ‘‘न रूपं न खन्धो, न खन्धा न वेदना’’तिआदीनि वीसतिमेव. एवमेत्थ चतूसु नयवारेसु एकं यमकसतं, द्वे पुच्छासतानि, एकेकपुच्छाय सन्निट्ठानसंसयवसेन द्वे द्वे अत्थे कत्वा चत्तारि च अत्थसतानि उद्दिट्ठानीति वेदितब्बानि.

एवमेतिस्सा पाळिववत्थानं विदित्वा इदानि अनुत्तानपदत्थानुसारेन विभङ्गनयसहितसङ्खेपत्थवण्णनानयो एवं वेदितब्बो. पञ्चक्खन्धाति अयं यमकवसेन पुच्छितब्बानं खन्धानं उद्देसो. रूपक्खन्धो…पे… विञ्ञाणक्खन्धोति तेसञ्ञेव पभेदतो नामववत्थानं. ततो परं पदसोधनवारादयो चत्तारो नयवारा. तत्थ रूपं रूपक्खन्धोति यं किञ्चि ‘‘रूप’’न्ति वुच्चति, सब्बं तं ‘‘रूपक्खन्धो’’ति पुच्छतीति वचनसोधनत्थं पुच्छा. तस्सा च ‘‘पियरूपं सातरूपं रूपं न रूपक्खन्धो, रूपक्खन्धो रूपञ्चेव रूपक्खन्धो चा’’ति इदं निद्देसनयेन विस्सज्जनं. तत्थ पियरूपं सातरूपन्तिआदीसु यं ‘‘रूप’’न्ति वुत्तं, तं रूपमेव न रूपक्खन्धो. यो पन ‘‘रूपक्खन्धो’’ति वुत्तो, सो ‘‘रूप’’न्तिपि ‘‘रूपक्खन्धो’’तिपि वत्तुं वट्टतीति अत्थो. रूपक्खन्धो रूपन्ति एत्थ पन ‘‘आमन्ता’’ति विस्सज्जनं रूपक्खन्धस्स नियमेन रूपन्ति वत्तब्बत्ता. वेदना वेदनाक्खन्धोति पुच्छाय, वेदनाक्खन्धो वेदनाति पुच्छाय च ‘‘आमन्ता’’ति विस्सज्जनं. सञ्ञासञ्ञाक्खन्धोति पुच्छाय ‘‘पपञ्चसञ्ञा’’तिआदीसु आगता दिट्ठिसञ्ञा सञ्ञा न सञ्ञाक्खन्धो, सञ्ञाक्खन्धो सञ्ञा चेव सञ्ञाक्खन्धो चाति विस्सज्जनं. सञ्ञाक्खन्धो सञ्ञाति पुच्छाय च ‘‘आमन्ता’’ति विस्सज्जनं. सङ्खारा सङ्खारक्खन्धोति पुच्छाय ‘‘अनिच्चा वत सङ्खारा’’तिआदीसु आगतो सङ्खारक्खन्धो, ततो अवसेसा सङ्खतधम्मा सङ्खारा न सङ्खारक्खन्धोति विस्सज्जनं. सङ्खारक्खन्धो सङ्खाराति पुच्छाय ‘‘आमन्ता’’ति विस्सज्जनं. विञ्ञाणं विञ्ञाणक्खन्धोति पुच्छाय, विञ्ञाणक्खन्धो विञ्ञाणन्ति पुच्छाय च ‘‘आमन्ता’’ति विस्सज्जनं.

पटिलोमवारे न रूपं न रूपक्खन्धोति पुच्छाय ‘‘आमन्ता’’ति विस्सज्जनं. तस्स रूप-सद्दवचनीया धम्मा रूपक्खन्धो न होन्तीति अत्थो. न रूपक्खन्धो न रूपन्ति पुच्छाय रूपक्खन्धविरहिता ‘‘पियरूपं सातरूप’’न्ति वुत्ता धम्मा न रूपक्खन्धो, रूपं, पियरूपसातरूपरूपक्खन्धविरहिता पन धम्मा न रूपक्खन्धो चेव न रूपञ्चाति विस्सज्जनं. न वेदना न वेदनाक्खन्धोति पुच्छाय, न वेदनाक्खन्धो न वेदनाति पुच्छाय, न सञ्ञा न सञ्ञाक्खन्धोति पुच्छाय च ‘‘आमन्ता’’ति विस्सज्जनं. न सङ्खारा न सङ्खारक्खन्धोति पुच्छाय ‘‘आमन्ता’’ति विस्सज्जनं. न सञ्ञाक्खन्धो न सञ्ञाति पुच्छाय पन दिट्ठिसञ्ञा न सञ्ञाक्खन्धो, सञ्ञा, तं दिट्ठिसञ्ञं, सञ्ञाक्खन्धञ्च ठपेत्वा अवसेसा न चेव सञ्ञा न च सञ्ञाक्खन्धोति विस्सज्जनं. न सङ्खारा न सङ्खारक्खन्धोति पुच्छाय ‘‘आमन्ता’’ति विस्सज्जनं. न सङ्खारक्खन्धो न सङ्खाराति पुच्छाय सङ्खारक्खन्धं ठपेत्वा अवसेससङ्खतधम्मा न सङ्खारक्खन्धो, सङ्खारा, असङ्खता पन धातु न चेव सङ्खारा न च सङ्खारक्खन्धोति विस्सज्जनं. न विञ्ञाणं न विञ्ञाणक्खन्धोति पुच्छाय, न विञ्ञाणक्खन्धो न विञ्ञाणन्ति पुच्छाय च ‘‘आमन्ता’’ति विस्सज्जनं. इमिनाव नयेन इतो परेसुपि सब्बत्थ विस्सज्जननयो वेदितब्बो, विसेसमत्तमेव पन वक्खाम.

पदसोधनमूलचक्कवारे पन अयं विसेसो – खन्धा वेदनाक्खन्धोति ये केचि खन्धा, सब्बे ते वेदनाक्खन्धोति पुच्छा. तस्सा ‘‘वेदनाक्खन्धो खन्धो चेव वेदनाक्खन्धो च, अवसेसा पन खन्धा, न वेदनाक्खन्धो’’ति विस्सज्जनं. सेसेसुपि एसेव नयो. पटिलोमे पन न खन्धा न वेदनाक्खन्धोति पुच्छाय ‘‘आमन्ता’’ति विस्सज्जनं. एत्थ च ये पञ्ञत्तिनिब्बानसङ्खाता धम्मा खन्धापि न होन्ति, ते यस्मा वेदनाक्खन्धोपि न होति, तस्मा ‘‘आमन्ता’’ति विस्सज्जनं, सेसं सुविञ्ञेय्यमेव. पदसोधनमूलचक्कवारो.

सुद्धखन्धवारे पन ‘‘रूपं खन्धो’’ति पुच्छाय ‘‘आमन्ता’’ति विस्सज्जनं पियरूपादीनञ्च पञ्चसु खन्धेसु सङ्गहितत्ता. ‘‘खन्धा रूप’’न्तिआदीसु ये केचि खन्धा, सब्बे ते रूपक्खन्धोतिआदिना अत्थो गहेतब्बो. तेनेव हिस्स निद्देसे ‘‘खन्धा रूप’’न्तिआदिना पदं अनुद्धरित्वा ‘‘खन्धा रूपक्खन्धो’’तिआदिना अत्थवसेनेव पदं उद्धरित्वा ‘‘रूपक्खन्धो खन्धो चेव रूपक्खन्धो च, अवसेसा खन्धा, न रूपक्खन्धो’’ति विस्सज्जनं कतं. तेनेव च कारणेन सुद्धखन्धवारोति वुत्तो. वचनसोधने विय हि एत्थ न वचनं पमाणं, यथा पन सुद्धखन्धा लब्भन्ति, तथा तथा अत्थोव पमाणं. परतो आयतनयमकमातिकादीसुपि एसेव नयो. पटिलोमे ‘‘न रूपं न खन्धो’’ति यं धम्मजातं रूपं न होति, तं खन्धोपि न होतीति पुच्छा, तस्सा ‘‘रूपक्खन्धविरहिता खन्धा, न रूपं, तथा निब्बानं न पन रूपञ्चेव न खन्धो चा’’ति विस्सज्जनं. सेसं सुविञ्ञेय्यमेव. सुद्धखन्धवारो.

सुद्धखन्धमूलचक्कवारेपि ‘‘खन्धा वेदनाक्खन्धो’’तिआदिना हेट्ठा वुत्तनयेन अत्थो वेदितब्बोति अयं पण्णत्तिवारे नयो.

यस्मा पन निद्देसे इमिस्सा पन मातिकाय पण्णत्तिवारसङ्खातं निद्देसं वत्वा ततो इमं मातिकाक्कमं मुञ्चित्वा अपरेन परियायेन अञ्ञेपि उद्देसवारविरहिता ‘‘पवत्तिवारो परिञ्ञावारो’’ति द्वे महावारा पुच्छाविस्सज्जनवसेन वुत्ता, तस्मा तेसं द्विन्नम्पि वारानं नयो दस्सेतब्बो. ततो पवत्तिवारे ताव पाळिववत्थानपुब्बिका मुखमत्तप्पकासना – इमस्मिं हि उप्पादवारो निरोधवारो उप्पादनिरोधवारोति तयो अन्तरवारा होन्ति. तत्थ उप्पादवारे ताव तिण्णं अद्धानं वसेन छ कालभेदा होन्ति पच्चुप्पन्नो, अतीतो, अनागतो, पच्चुप्पन्नेनातीतो, पच्चुप्पन्नेनानागतो, अतीतेनानागतोति. एवमेतेसु छसु कालभेदेसु य्वायं पठमो पच्चुप्पन्नो, तत्थ पुग्गलतो ओकासतो पुग्गलोकासतोति तयो वारा होन्ति.

तत्थ ‘‘यस्स रूपक्खन्धो उप्पज्जति, तस्स वेदनाक्खन्धो उप्पज्जतीति? असञ्ञसत्तं उपपज्जन्तानं तेसं रूपक्खन्धो उप्पज्जति, नो च तेसं वेदनाक्खन्धो उप्पज्जति. पञ्चवोकारं उपपज्जन्तानं तेसं रूपक्खन्धो च उप्पज्जति, वेदनाक्खन्धो च उप्पज्जति. यस्स वा पन वेदनाक्खन्धो उप्पज्जति, तस्स रूपक्खन्धो उप्पज्जतीति? अरूपं उपपज्जन्तानं तेसं वेदनाक्खन्धो उप्पज्जति, नो च तेसं रूपक्खन्धो उप्पज्जति. पञ्चवोकारं उपपज्जन्तानं तेसं वेदनाक्खन्धो च उप्पज्जति, रूपक्खन्धो च उप्पज्जति. यस्स रूपक्खन्धो उप्पज्जति…पे… तस्स विञ्ञाणक्खन्धो उप्पज्जति…पे… यस्स वा पन विञ्ञाणक्खन्धो उप्पज्जति, तस्स रूपक्खन्धो उप्पज्जतीति…पे… पञ्चवोकारं …पे… उप्पज्जती’’ति एवं रूपक्खन्धमूलकानि चत्तारि, ‘‘यस्स वेदनाक्खन्धो उप्पज्जति, तस्स सञ्ञाक्खन्धो उप्पज्जती’’तिआदिना च वेदनाक्खन्धमूलकानि तीणि, सञ्ञाक्खन्धमूलकानि द्वे, सङ्खारक्खन्धमूलकं एकन्ति एवमेतानि पच्चुप्पन्नकाले पुग्गलवारे अनुलोमनये दस यमकानि होन्ति. तत्थ रूपक्खन्धमूलकेसु चतूसु आदितो एकमेव पाळियं विस्सज्जितं, सेसानि तेन सदिसविस्सज्जनानीति तन्तिया लहुभावत्थं संखित्तानि.

वेदनाक्खन्धमूलके पन सब्बत्थ ‘‘आमन्ता’’ति एकसदिसमेव विस्सज्जनं. वेदनादीसु उप्पन्नेसु नियमेन सञ्ञादीनं उप्पज्जनतो तत्थ सब्बानि संखित्तानि. यथा च पुग्गलवारे दस यमकानि, एवं ओकासवारेपि ‘‘यत्थ रूपक्खन्धो उप्पज्जति, तत्थ वेदनाक्खन्धो उप्पज्जतीति? असञ्ञसत्ते तत्थ…पे… पञ्चवोकारे तत्थ…पे… उप्पज्जती’’तिआदिना, पुग्गलोकासवारेपि ‘‘यस्स यत्थ रूपक्खन्धो उप्पज्जति, तस्स तत्थ वेदनाक्खन्धो उप्पज्जतीति? असञ्ञसत्तं…पे… पञ्चवोकारं…पे… उप्पज्जती’’तिआदिना. पच्चुप्पन्नकाले तीसु वारेसु अनुलोमनये तिंस यमका होन्ति. यथा अनुलोमनये तिंस, एवं पटिलोमनयेपि ‘‘यस्स रूपक्खन्धो नुप्पज्जति, तस्स वेदनाक्खन्धो नुप्पज्जतीति? अरूपं उपपज्जन्तानं तेसं रूपक्खन्धो नुप्पज्जति, नो च तेसं वेदनाक्खन्धो नुप्पज्जति. सब्बेसं चवन्तानं तेसं रूपक्खन्धो च नुप्पज्जति वेदनाक्खन्धो च नुप्पज्जति. यस्स वा पन वेदनाक्खन्धो नुप्पज्जति, तस्स रूपक्खन्धो नुप्पज्जतीति? असञ्ञसत्तं उपपज्जन्तानं तेसं वेदनाक्खन्धो नुप्पज्जति, नो च तेसं रूपक्खन्धो नुप्पज्जति. सब्बेसं चवन्तानं तेसं वेदनाक्खन्धो च नुप्पज्जति रूपक्खन्धो च नुप्पज्जती’’तिआदिना, ‘‘यत्थ रूपक्खन्धो नुप्पज्जति, तत्थ वेदनाक्खन्धो नुप्पज्जतीति? उप्पज्जति. यत्थ वा पन…पे… नुप्पज्जतीति? उप्पज्जती’’तिआदिना च, ‘‘यस्स यत्थ रूपक्खन्धो नुप्पज्जति, तस्स तत्थ वेदनाक्खन्धो नुप्पज्जतीति…पे… सब्बेसं चवन्तानं तदुभयं नुप्पज्जती’’तिआदिना चाति तिंस यमका. एवं पच्चुप्पन्नकाले सट्ठि यमकानि, तद्दिगुणा पुच्छा, तद्दिगुणा च अत्था वेदितब्बा.

तत्थ यस्स रूपक्खन्धो उप्पज्जतीति यस्स पुग्गलस्स पटिसन्धिक्खणे रूपक्खन्धो उप्पज्जति. तस्स वेदनाक्खन्धोति वेदनाक्खन्धोपि तस्स तस्मिंयेव खणे उप्पज्जतीति अत्थो इमिनाव नयेन. तत्थ असञ्ञसत्तन्ति असञ्ञत्तभवं पटिसन्धिवसेन उपपज्जन्तानं तेसं उप्पज्जनक्खणे रूपक्खन्धो उप्पज्जति, नो च तेसं अचित्तकत्ता वेदनाक्खन्धो उप्पज्जतीति अत्थो. इमिनाव नयेन ‘‘यस्स वा पन वेदनाक्खन्धो’’तिआदिकेसु पुच्छाविस्सज्जनेसु, ततो परेसुपि सब्बत्थ अत्थो वेदितब्बो.

इदं पनेत्थ उप्पादनिरोधेसु नियमलक्खणं – सकलेपि हि इमस्मिं खन्धयमके तत्थ तत्थ उप्पन्नानं सत्तानं पवत्ते याव मरणा वा खन्धानं अपरियन्तेसु उप्पादनिरोधेसु विज्जमानेसुपि लहुपरिवत्तानं धम्मानं विनिब्भोगं कत्वा उप्पादनिरोधे दस्सेतुं न सुकरन्ति पवत्तियं उप्पादनिरोधे अनामसित्वा पटिसन्धिउप्पादवसेनेव उप्पादवारो, निरोधमरणकाले निरोधवसेनेव च निरोधवारो कथितो. एवमेत्थ उप्पादनिरोधेसु नियमलक्खणं विदित्वा पटिसन्धिउप्पादमेव च चुतिनिरोधमेव च गहेत्वा तेसु तेसु ठानेसु आगतानं पुच्छाविस्सज्जनानं अत्थविनिच्छयो वेदितब्बो.

पटिलोमनये पन सब्बेसं चवन्तानन्ति मरणचित्तस्स भङ्गक्खणसमन्नागतानं. तेसं हि तत्थ रूपक्खन्धो नुप्पज्जति, वेदनाक्खन्धो च चुतिचित्तस्स उप्पत्तिक्खणे एव उप्पन्नत्ता. ‘‘यत्थ रूपक्खन्धो नुप्पज्जति, तत्थ वेदनाक्खन्धो नुप्पज्जती’’ति पुच्छाय अरूपभवं सन्धाय ‘‘उप्पज्जती’’ति इदं विस्सज्जनं कतं, अनन्तरपुच्छाय असञ्ञिभवं सन्धाय ‘‘उप्पज्जती’’ति इदं विस्सज्जनन्ति वेदितब्बं. सेसं सुविञ्ञेय्यमेवाति अयं पच्चुप्पन्नकाले नयो.

यथा च पच्चुप्पन्नकाले सट्ठि यमकादीनि, एवं सेसेसुपि पञ्चसु कालभेदेसु पच्चेकन्ति गहेतब्बं. पुच्छाविस्सज्जनेसु पनेत्थ किञ्चापि ‘‘यस्स रूपक्खन्धो उप्पज्जित्थ, तस्स वेदनाक्खन्धो उप्पज्जित्थाति? आमन्ता’’तिआदिना, ‘‘यत्थ रूपक्खन्धो उप्पज्जित्थ, तत्थ वेदनाक्खन्धो उप्पज्जित्थाति? पञ्चवोकारे उप्पज्जित्थ, नाञ्ञत्था’’तिआदिना च, ‘‘यस्स यत्थ रूपक्खन्धो उप्पज्जित्थ, तस्स तत्थ वेदनाक्खन्धो उप्पज्जित्थाति? पञ्चवोकारानं तेसं तत्थ उप्पज्जित्थ, नाञ्ञत्था’’तिआदिना च अतीतकाले अनुलोमनये, ‘‘यस्स रूपक्खन्धो नुप्पज्जित्थ, तस्स वेदनाक्खन्धो नुप्पज्जित्थाति? नत्थी’’तिआदिना, ‘‘यत्थ रूपक्खन्धो नुप्पज्जित्थ, तत्थ वेदनाक्खन्धो नुप्पज्जित्थाति? उप्पज्जित्था’’तिआदिना, ‘‘यस्स यत्थ रूपक्खन्धो नुप्पज्जित्थ, तस्स तत्थ वेदनाक्खन्धो नुप्पज्जित्थाति? अरूपानं तेसं तत्थ रूपक्खन्धो नुप्पज्जित्थ, नो च तेसं…पे… सुद्धावासानं तेसं तत्थ तदुभयं नुप्पज्जित्था’’तिआदिना तीसु वारेसु पटिलोमनये च,

‘‘यस्स रूपक्खन्धो उप्पज्जिस्सति, तस्स वेदनाक्खन्धो उप्पज्जिस्सतीति? आमन्ता’’तिआदिना, ‘‘यत्थ रूपक्खन्धो उप्पज्जिस्सति, तत्थ वेदनाक्खन्धो उप्पज्जिस्सतीति…पे… पञ्चवोकारे उप्पज्जिस्सती’’तिआदिना, ‘‘यस्स यत्थ रूपक्खन्धो उप्पज्जिस्सति, तस्स तत्थ वेदनाक्खन्धो उप्पज्जिस्सति…पे… पञ्चवोकारानं तेसं तत्थ उप्पज्जिस्सती’’तिआदिना च अनागतकाले अनुलोमनये, ‘‘यस्स रूपक्खन्धो नुप्पज्जिस्सति, तस्स वेदनाक्खन्धो नुप्पज्जिस्सतीति? ये अरूपं उपपज्जित्वा परिनिब्बायिस्सन्ति, तेसं रूपक्खन्धो नुप्पज्जिस्सति, नेतरो, पच्छिमभविकानं तदुभयं नुप्पज्जिस्सती’’तिआदिना, ‘‘यत्थ रूपक्खन्धो नुप्पज्जिस्सति, तत्थ वेदनाक्खन्धो नुप्पज्जिस्सती’’तिआदिना, ‘‘यस्स यत्थ रूपक्खन्धो नुप्पज्जिस्सति, तस्स तत्थ वेदनाक्खन्धो नुप्पज्जिस्सतीति? अरूपानं तेसं तत्थ रूपक्खन्धो नुप्पज्जिस्सति, नेतरो, पच्छिमभविकानं तदुभयं नुप्पज्जिस्सती’’तिआदिना पटिलोमनये च,

‘‘यस्स रूपक्खन्धो उप्पज्जति, तस्स वेदनाक्खन्धो उप्पज्जित्था’’तिआदिना, ‘‘यत्थ रूपक्खन्धो उप्पज्जति, तत्थ वेदनाक्खन्धो उप्पज्जित्थाति…पे… पञ्चवोकारे उप्पज्जती’’तिआदिना, ‘‘यस्स यत्थ रूपक्खन्धो उप्पज्जति, तस्स तत्थ वेदनाक्खन्धो उप्पज्जित्थाति? सुद्धावासं असञ्ञसत्तं उपपज्जन्तानं तेसं तत्थ रूपक्खन्धो उप्पज्जति, नो च तेसं तत्थ वेदनाक्खन्धो उप्पज्जित्थ, पञ्चवोकारे पन उप्पज्जित्था’’तिआदिना पच्चुप्पन्नेन अतीतकाले अनुलोमनये, ‘‘यस्स रूपक्खन्धो नुप्पज्जति, तस्स वेदनाक्खन्धो नुप्पज्जित्था’’तिआदिना, ‘‘यत्थ रूपक्खन्धो नुप्पज्जति, तत्थ वेदनाक्खन्धो नुप्पज्जित्थाति? उप्पज्जित्था’’तिआदिना, ‘‘यस्स यत्थ रूपक्खन्धो नुप्पज्जति, तस्स तत्थ वेदनाक्खन्धो नुप्पज्जित्थाति? पञ्चवोकारा चवन्तानं अरूपानञ्च तेसं तत्थ रूपक्खन्धो नुप्पज्जति, नो च तेसं तत्थ वेदनाक्खन्धो नुप्पज्जित्थ, सुद्धावासे परिनिब्बन्तानं असञ्ञसत्ता चवन्तानं तेसं तत्थ रूपक्खन्धो च नुप्पज्जति वेदनाक्खन्धो च नुप्पज्जित्था’’तिआदिना पटिलोमनये च,

‘‘यस्स रूपक्खन्धो उप्पज्जति, तस्स वेदनाक्खन्धो उप्पज्जिस्सतीति? पच्छिमभविकानं पञ्चवोकारं उपपज्जन्तानं तेसं रूपक्खन्धो उप्पज्जती’’तिआदिना, ‘‘यत्थ रूपक्खन्धो उप्पज्जति, तत्थ वेदनाक्खन्धो उप्पज्जिस्सतीति? पञ्चवोकारे…पे… उप्पज्जिस्सती’’तिआदिना च, ‘‘यस्स यत्थ रूपक्खन्धो उप्पज्जति, तस्स तत्थ वेदनाक्खन्धो उप्पज्जिस्सतीति? पच्छिमभविकानं पञ्चवोकारे…पे… उप्पज्जिस्सती’’तिआदिना च पच्चुप्पन्नेन अनागतकाले अनुलोमनये, ‘‘यस्स रूपक्खन्धो नुप्पज्जति, तस्स वेदनाक्खन्धो नुप्पज्जिस्सतीति पञ्चवोकारे परिनिब्बन्तानं अरूपे पच्छिमभविकानं…पे… नुप्पज्जिस्सती’’तिआदिना, ‘‘यत्थ रूपक्खन्धो नुप्पज्जति, तत्थ वेदनाक्खन्धो नुप्पज्जिस्सतीति? उप्पज्जिस्सती’’तिआदिना, ‘‘यस्स यत्थ रूपक्खन्धो नुप्पज्जति, तस्स तत्थ वेदनाक्खन्धो नुप्पज्जिस्सतीति…पे… पञ्चवोकारे परिनिब्बन्तानं अरूपे पच्छिमभविकानं असञ्ञसत्ता चवन्तानं तेसं तत्थ…पे… नुप्पज्जिस्सती’’तिआदिना पटिलोमनये च,

‘‘यस्स रूपक्खन्धो उप्पज्जित्थ, तस्स वेदनाक्खन्धो उप्पज्जिस्सतीति? पच्छिमभविकानं उप्पज्जिस्सती’’तिआदिना, ‘‘यत्थ रूपक्खन्धो उप्पज्जित्थ, तत्थ वेदनाक्खन्धो उप्पज्जिस्सतीति…पे… पञ्चवोकारे उप्पज्जिस्सती’’तिआदिना, ‘‘यस्स यत्थ रूपक्खन्धो उप्पज्जित्थ, तस्स तत्थ वेदनाक्खन्धो उप्पज्जिस्सतीति? पञ्चवोकारे पच्छिमभविकानं असञ्ञसत्तानं…पे… उप्पज्जिस्सती’’तिआदिना अतीतेन अनागतकाले अनुलोमनये, ‘‘यस्स रूपक्खन्धो उप्पज्जित्थ, तस्स वेदनाक्खन्धो उप्पज्जिस्सतीति? नत्थी’’तिआदिना, ‘‘यत्थ रूपक्खन्धो नुप्पज्जित्थ, तत्थ वेदनाक्खन्धो नुप्पज्जिस्सतीति? उप्पज्जिस्सती’’तिआदिना, ‘‘यस्स यत्थ रूपक्खन्धो नुप्पज्जित्थ, तस्स तत्थ वेदनाक्खन्धो नुप्पज्जिस्सतीति…पे… सुद्धावासानं अरूपे पच्छिमभविकानं तेसं तत्थ रूपक्खन्धो च नुप्पज्जित्थ वेदनाक्खन्धो च नुप्पज्जिस्सती’’तिआदिना पटिलोमनये च सुद्धा अत्थविसेसा उपलब्भन्ति. तथापि गन्थवित्थारभयेन अनवसेसतो न दस्सयिस्साम, दस्सितनयेनेव सब्बत्थ पुच्छाविस्सज्जनं सक्का पण्डितेन ञातुन्ति अयं उप्पादवारे नयो.

यथा च उप्पादवारे छसु कालभेदेसु पच्चेकं पुग्गलादिभेदतो अनुलोमपटिलोमनयुभयेन छ छ वारा, एकेकस्मिं वारे दस दस कत्वा सट्ठि सट्ठि यमकानि, सब्बानिपि सट्ठिअधिकानि तीणि यमकसतानि, ततो द्विगुणा पुच्छा, द्विगुणा अत्था च होन्ति, एवं निरोधवारे उप्पादनिरोधवारेपि वेदितब्बा. तत्थ च ‘‘यस्स रूपक्खन्धो निरुज्झति, तस्स वेदनाक्खन्धो निरुज्झतीति…पे… पञ्चवोकारा चवन्तानं…पे… निरुज्झती’’तिआदिना, ‘‘यस्स रूपक्खन्धो न निरुज्झति, तस्स वेदनाक्खन्धो न निरुज्झतीति…पे… सब्बेसं उपपज्जन्तानं…पे… न निरुज्झती’’तिआदिना निरोधवारे, ‘‘यस्स रूपक्खन्धो उप्पज्जति, तस्स वेदनाक्खन्धो निरुज्झतीति? नो. यस्स रूपक्खन्धो नुप्पज्जति, तस्स वेदनाक्खन्धो न निरुज्झतीति…पे… अरूपं उपपज्जन्तानं असञ्ञसत्ता चवन्तानं तेसं रूपक्खन्धो च नुप्पज्जति, वेदनाक्खन्धो च न निरुज्झती’’तिआदिना उप्पादनिरोधवारे च हेट्ठा वुत्तानुसारेन सब्बत्थ पुच्छाविस्सज्जननयो ञातब्बोति अयं पवत्तिवारे नयो.

परिञ्ञावारे पन पुग्गलवारादीसु तीसु पुग्गलवारो एकोव लब्भति, न ओकासपुग्गलोकासवारा सदिसविस्सज्जनत्ता. यो हि कोचि पुग्गलो रूपादिं परिजानन्तोव, यत्थ कत्थचि निरुद्धोपि तादिसोव होति, तस्मा छसु कालभेदेसु अनुलोमतो पुग्गलवसेन द्वे द्वे वारा, एकेकस्मिं वारे दस दस कत्वा वीसति वीसति यमकानीति वीसं यमकसतं, तद्दिगुणा पुच्छा, तद्दिगुणा च अत्था वेदितब्बा. तत्थ च ‘‘यो रूपक्खन्धं परिजानाति, सो वेदनाक्खन्धं परिजानातीति? आमन्ता’’तिआदिना च, ‘‘यो रूपक्खन्धं न परिजानाति, सो वेदनाक्खन्धं न परिजानातीति? आमन्ता’’ति आदिना च अनुलोमपटिलोमतो आदितो तीसु कालेसु सब्बपुच्छानं ‘‘आमन्ता आमन्ता’’त्वेव विस्सज्जनं. इतरेसु पन तीसु मिस्सककालेसु ‘‘यो रूपक्खन्धं परिजानाति, सो वेदनाक्खन्धं परिजानित्थाति? नो. यो वा पन…पे… नो’’ति एवं इतरकालद्वयेपि अनुलोमनये ‘‘नो नो’’त्वेव विस्सज्जनं.

पटिलोमनये पन ‘‘यो रूपक्खन्धं न परिजानाति, सो वेदनाक्खन्धं न परिजानित्थाति? अरहा रूपक्खन्धं न परिजानाति, नो च सो वेदनाक्खन्धं न परिजानित्थ. अग्गमग्गसमङ्गिञ्च अरहन्तञ्च ठपेत्वा अवसेसा पुग्गला रूपक्खन्धञ्च न परिजानन्ति, वेदनाक्खन्धञ्च न परिजानिंसू’’तिआदिना, ‘‘यो रूपक्खन्धं न परिजानाति, सो वेदनाक्खन्धं न परिजानिस्सतीति? ये मग्गं पटिलभिस्सन्ति, ते रूपक्खन्धं न परिजानन्ति, नो च वेदनाक्खन्धं न परिजानिस्सन्ति. अरहा ये च पुथुज्जना मग्गं न पटिलभिस्सन्ति, ते रूपक्खन्धञ्च न परिजानन्ति, वेदनाक्खन्धञ्च न परिजानिस्सन्ती’’तिआदिना च, ‘‘यो रूपक्खन्धं न परिजानित्थ, सो वेदनाक्खन्धं न परिजानिस्सन्तीति? ये मग्गं पटिलभिस्सन्ति, ते रूपक्खन्धं न परिजानिंसु, नो च वेदनाक्खन्धं न परिजानिस्सन्ति. अग्गमग्गसमङ्गी ये च पुथुज्जना मग्गं न पटिलभिस्सन्ति, ते रूपक्खन्धञ्च न परिजानिंसु, वेदनाक्खन्धञ्च न परिजानिस्सन्ती’’तिआदिना च पुच्छाविस्सज्जननयो वेदितब्बो.

एत्थ च अतीतानागतपच्चुप्पन्नसङ्खाता तयो अद्धा पवत्तिवारे चुतिपटिसन्धिवसेन न लब्भन्ति, पवत्ते चित्तक्खणवसेनेव लब्भन्ति. लोकुत्तरमग्गक्खणस्मिं हि निब्बानारम्मणेन चित्तेन पञ्चसु खन्धेसु परिञ्ञाकिच्चनिप्फत्तिया यं कञ्चि एकं खन्धं परिजानन्तो इतरम्पि ‘‘परिजानाती’’ति अनुलोमपञ्हेसु परिञ्ञाकिच्चस्स मत्थकप्पत्तं अग्गमग्गसमङ्गिं सन्धाय ‘‘आमन्ता’’ति विस्सज्जनं वुत्तं. ‘‘न परिजानाती’’ति पटिलोमपञ्हेसु पुथुज्जनादयो सन्धाय ‘‘आमन्ता’’ति विस्सज्जनं वुत्तन्ति वेदितब्बं. ‘‘परिजानित्था’’ति इमस्मिं पन अतीतकालवारे मग्गानन्तरे अग्गफले ठितोपि परिञ्ञाकिच्चस्स निट्ठितत्ता परिजानित्थयेव नाम. ‘‘परिजानाती’’ति च अग्गमग्गसमङ्गी वुच्चति, ‘‘परिजानिस्सन्ती’’ति पुथुज्जनादयो, तस्मा यो न परिजानाति, सो परिजानित्थाति वा, परिजानिस्सतीतिआदिना वा वत्तुं असक्कुणेय्यताय ‘‘आमन्ता’’ति विस्सज्जनं कतं.

पटिलोमनये पन ‘‘अग्गमग्गसमङ्गिञ्च अरहन्तञ्च ठपेत्वा’’ति इदं अग्गमग्गसमङ्गिनो ‘‘न परिजानाती’’ति वचनं, अरहतो च ‘‘न परिजानित्था’’ति वत्तुं असक्कुणेय्यताय वुत्तं, ‘‘ये च पुथुज्जना मग्गं न पटिलभिस्सन्ती’’ति इमिना अतीते विय अनागतेपि अनन्तकालं अमुच्चनका सत्ता नाम अत्थीति दस्सेति, ते च अरहता निट्ठितपरिञ्ञाकिच्चेन, ‘‘न परिजानिस्सन्ती’’ति वत्तब्बतं वा आपन्नेन समका जाता, सब्बत्थ च एकं खन्धं परिजानन्तो सब्बं परिजानाति, अपरिजानन्तोपि च सब्बं न परिजानातीति वेदितब्बन्ति अयं खन्धयमकमातिकत्थसंवण्णनानयो.

आयतनयमकमातिकत्थवण्णना

आयतनयमकमातिकाय पन पाळिववत्थानादिकं सब्बं खन्धयमकमातिकाय वुत्तनयेनेव वेदितब्बं अञ्ञत्र विसेसा, तत्रायं विसेसो – ‘‘द्वादसायतनानी’’ति पदं आदिं कत्वा याव ‘‘नायतना न मनो’’ति, ताव पवत्ता अयं आयतनमातिका नाम. तत्थ द्वादसायतनानि उद्दिसित्वा यमकवसेन पुच्छासु खन्धपदं ठपेत्वा चक्खादीनि पञ्च अज्झत्तिकायतनानि पठमं वुत्तानि, पच्छा रूपादिपञ्चबाहिरायतनानि, परियोसाने मनायतनधम्मायतनानीति एवं पाळिववत्थाने पञ्हे. विस्सज्जने पन ‘‘चक्खु चक्खायतनन्ति? दिब्बचक्खु पञ्ञाचक्खु चक्खुमेव, न चक्खायतनं, चक्खायतनं चक्खु चेव चक्खायतनञ्च. सोतं सोतायतनन्ति? दिब्बसोतं तण्हासोतं सोतमेव, न सोतायतनं. घानं घानायतनन्ति? आमन्ता…पे… कायो कायायतनन्ति? नामकायो चित्तकायोतिआदि कायो, न कायायतनं. रूपं रूपायतनन्ति? भूतादि, पियरूपादि च रूपंव, न रूपायतनं. सद्दो सद्दायतनन्ति? आमन्ता. गन्धो गन्धायतनन्ति? सीलगन्धादयो गन्धोव, न गन्धायतनं. रसो रसायतनन्ति? अत्थरसादयो रसोव, न रसायतनं. धम्मो धम्मायतनन्ति? परियत्तिधम्मादयो धम्मोव, न धम्मायतनं. धम्मायतनं धम्मोति? आमन्ता’’ति अयं पण्णत्तिवारे विसेसो.

पवत्तिवारे पन ‘‘यस्स चक्खायतनं उप्पज्जति, तस्स सोतायतनं उप्पज्जतीति? सचक्खुकानं असोतकानं उपपज्जन्तानं तेसं चक्खायतनं उप्पज्जति, नो च तेसं सोतायतनं उप्पज्जति. सचक्खुकानं ससोतकानं उपपज्जन्तानं तेसं चक्खायतनञ्च उप्पज्जति, सोतायतनञ्च उप्पज्जति…पे… यस्स रूपायतनं उप्पज्जति, तस्स मनायतनं उप्पज्जतीति? अचित्तकानं रूपायतनं उप्पज्जति, नो च तेसं मनायतनं उप्पज्जति. पञ्चवोकारे उप्पादक्खणे तदुभयं उप्पज्जति. यस्स वा पन मनायतनं उप्पज्जति, तस्स रूपायतनं उप्पज्जतीति? अरूपभववज्जिते सञ्ञाभवे उपपज्जन्तानं…पे… उप्पज्जति. यस्स रूपायतनं उप्पज्जति, तस्स धम्मायतनं उप्पज्जतीति? आमन्ता. यस्स वा पन…पे… उप्पज्जतीति? अरूपभववज्जिते सब्बत्थ उप्पज्जति. यस्स मनायतनं उप्पज्जति, तस्स धम्मायतनं उप्पज्जतीति? आमन्ता, यस्स वा पन…पे… उप्पज्जतीति? असञ्ञभववज्जिते सब्बत्थ उप्पज्जती’’ति एवं सद्दायतनवज्जिता सेसायतनमातिकायमकयोजना यथानुरूपं वेदितब्बा. सद्दायतनं हि पटिसन्धिक्खणे न लब्भति, अयं उप्पादवारे विसेसो, इमिना नयेन निरोधवारादीसु, परिञ्ञावारे च योजनाविसेसो वेदितब्बो, सब्बत्थ च खन्धतो आयतनानं बहुता च यमकवारबहुता च वेदितब्बा. सेसं तादिसमेवाति अयं आयतनयमकमातिकत्थसंवण्णनानयो.

धातुयमकमातिकत्थवण्णना

धातुयमकमातिकाय पन पाळिववत्थानं सब्बं आयतनयमकमातिकाय वुत्तनयेनेव वेदितब्बन्ति अयं धातुयमकमातिकत्थसंवण्णनानयो.

सच्चयमकमातिकत्थवण्णना

सच्चयमकमातिकाय पन खन्धयमके वुत्तनयेन वारभेदा, कालादिभेदा च वेदितब्बा, पाळिववत्थाने पनेत्थ चतुन्नं सच्चानं वसेन पदसोधनवारो पदसोधनमूलचक्कवारो सुद्धसच्चवारो सुद्धसच्चमूलचक्कवारोति इमेसु चतूसु वारेसु यमकगणना वेदितब्बा. पुच्छाविस्सज्जनेसु पन ‘‘दुक्खं दुक्खसच्चन्ति? आमन्ता. दुक्खसच्चं दुक्खन्ति? कायिकचेतसिकं दुक्खं ठपेत्वा अवसेसं दुक्खसच्चं, न दुक्खं. कायिकचेतसिकं दुक्खं पन दुक्खञ्चेव दुक्खसच्चञ्च. समुदयो समुदयसच्चन्ति? तण्हं ठपेत्वा अवसेसा सच्चविभङ्गे निद्दिट्ठा कुसलादिधम्मा समुदयो, न समुदयसच्चं. तण्हा पन समुदयो चेव समुदयसच्चञ्च. समुदयसच्चं समुदयोति? आमन्ता. निरोधो निरोधसच्चन्ति? तदङ्गनिरोधादयो, खणिकनिरोधो च निरोधोव, न निरोधसच्चं. निब्बानं पन निरोधो चेव निरोधसच्चञ्च. निरोधसच्चं निरोधोति? आमन्ता. मग्गो मग्गसच्चन्ति? मिच्छामग्गङ्गादयो मग्गो, न मग्गसच्चं. अरियमग्गो पन मग्गो चेव मग्गसच्चञ्च. मग्गसच्चं मग्गोति? आमन्ता’’तिआदिना पण्णत्तिवारे नयो वेदितब्बो.

पवत्तिवारे पन ‘‘यस्स दुक्खसच्चं उप्पज्जति, तस्स समुदयसच्चं उप्पज्जतीति? सब्बेसं उपपज्जन्तानं पवत्ते तण्हाविप्पयुत्तचित्तस्स उप्पादक्खणे तेसं दुक्खसच्चं उप्पज्जति, नो च तेसं समुदयसच्चं उप्पज्जति. तण्हाय उप्पादक्खणे तदुभयं उप्पज्जति. यस्स दुक्खसच्चं उप्पज्जति, तस्स मग्गसच्चं उप्पज्जतीति…पे… पञ्चवोकारे मग्गस्स उप्पादक्खणे तदुभयं उप्पज्जति. यस्स वा पन…पे… उप्पज्जतीति? अरूपे मग्गस्स उप्पादक्खणे तेसं मग्गसच्चं उप्पज्जति, नो च तेसं दुक्खसच्चं उप्पज्जति. पञ्चवोकारे तदुभयं उप्पज्जति. यस्स समुदयसच्चं उप्पज्जति, तस्स मग्गसच्चं उप्पज्जतीति? नो, यस्स वा पन…पे… नो’’तिआदिना पुग्गलवारे, ‘‘यत्थ दुक्खसच्चं उप्पज्जति, तत्थ समुदयसच्चं उप्पज्जतीति? असञ्ञसत्ते तत्थ दुक्खसच्चं उप्पज्जति, नो च तत्थ तदञ्ञं, अञ्ञत्थ तदुभयम्पि. यत्थ दुक्खसच्चं उप्पज्जति, तत्थ मग्गसच्चं उप्पज्जतीति? अपाये, असञ्ञसत्ते च दुक्खमेव, नो च तत्थ तदञ्ञं, अञ्ञत्थ तदुभयम्पी’’तिआदिना ओकासवारे, पुग्गलोकासवारेपीति एवं अनुलोमनये,

‘‘यस्स दुक्खसच्चं नुप्पज्जति, तस्स समुदयसच्चं नुप्पज्जतीति? आमन्ता. यस्स वा पन…पे… नुप्पज्जतीति? सब्बेसं उपपज्जन्तानं पवत्ते तण्हाविप्पयुत्तचित्तस्स उप्पादक्खणे समुदयसच्चं नुप्पज्जति, नो च तेसं दुक्खसच्चं नुप्पज्जति. सब्बेसं चवन्तानं पवत्ते चित्तस्स भङ्गक्खणे अरूपे मग्गस्स च फलस्स च उप्पादक्खणे तेसं समुदयसच्चञ्च नुप्पज्जति, दुक्खसच्चञ्च नुप्पज्जती’’तिआदिना, ‘‘यत्थ दुक्खसच्चं नुप्पज्जति, तत्थ समुदयसच्चं नुप्पज्जतीति? नत्थि. यत्थ वा पन समुदयसच्चं नुप्पज्जति, तत्थ दुक्खसच्चं नुप्पज्जतीति? उप्पज्जती’’तिआदिना च, ‘‘यस्स यत्थ दुक्खसच्चं नुप्पज्जति, तस्स तत्थ समुदयसच्चं नुप्पज्जतीति? आमन्ता. यस्स वा पन यत्थ समुदयसच्चं नुप्पज्जति, तस्स तत्थ दुक्खसच्चं नुप्पज्जतीति? सब्बेसं उपपज्जन्तानं पवत्ते तण्हाविप्पयुत्तचित्तस्स उप्पादक्खणे तेसं तत्थ समुदयसच्चं एव नुप्पज्जति, नेतरं, सब्बेसं पन चवन्तानं पवत्ते चित्तस्स भङ्गक्खणे अरूपे मग्गस्स च फलस्स च उप्पादक्खणे तेसं तत्थ तदुभयम्पि नुप्पज्जती’’तिआदिना च सब्बत्थ पटिलोमनये च,

‘‘यस्स दुक्खसच्चं उप्पज्जित्थ, तस्स समुदयसच्चं उप्पज्जित्थाति? आमन्ता. यस्स दुक्खसच्चं उप्पज्जित्थ, तस्स मग्गसच्चं उप्पज्जित्थाति? अभिसमेतावीनं उप्पज्जित्थ, न इतरेस’’न्तिआदिना, ‘‘यस्स यत्थ दुक्खसच्चं उप्पज्जित्थ, तस्स तत्थ समुदयसच्चं उप्पज्जित्थाति? सुद्धावासानं दुतिये चित्ते वत्तमाने असञ्ञसत्तानं तत्थ दुक्खसच्चं उप्पज्जित्थ, नेतरं, इतरेसं तदुभयं उप्पज्जित्था’’तिआदिना, ‘‘यस्स दुक्खसच्चं उप्पज्जिस्सति, तस्स समुदयसच्चं उप्पज्जिस्सतीति? अग्गमग्गसमङ्गीनं अरहन्तानं यस्स चित्तस्स अनन्तरा अग्गमग्गं पटिलभिस्सन्ति, तेसं दुक्खसच्चं उप्पज्जिस्सति, नेतरं, इतरेसं तदुभयं उप्पज्जिस्सती’’तिआदिना च, ‘‘यस्स दुक्खसच्चं उप्पज्जति, तस्स समुदयसच्चं उप्पज्जित्थाति? आमन्ता, यस्स वा पन…पे… उप्पज्जतीति? सब्बेसं चवन्तानं पवत्ते चित्तस्स भङ्गक्खणे अरूपे मग्गफलुप्पत्तिक्खणे तेसं समुदयसच्चं उप्पज्जित्थ, नो च तेसं दुक्खसच्चं उप्पज्जति. सब्बेसं उपपज्जन्तानं पवत्ते चित्तस्स उप्पादक्खणे समुदयसच्चञ्च उप्पज्जित्थ, दुक्खसच्चञ्च उप्पज्जती’’तिआदिना च सेसकालभेदेसु च अनुलोमपटिलोमादीसु च वुत्तानुसारेन उप्पादवारे सब्बत्थ विस्सज्जननयो यथानुरूपं ञातब्बो. ‘‘यस्स दुक्खसच्चं निरुज्झति, तस्स समुदयसच्चं निरुज्झतीति…पे… तण्हाय भङ्गक्खणे तेसं तदुभयं निरुज्झती’’तिआदिना निरोधवारे, उप्पादनिरोधवारेपीति एवं पवत्तिवारे सब्बत्थ यथानुरूपतो योजना वेदितब्बा.

तथा ‘‘यो दुक्खसच्चं परिजानाति, सो समुदयसच्चं पजहतीति? आमन्ता’’तिआदिना परिञ्ञावारेपीति एवमेत्थ पाळिनयो ञातब्बो.

अत्थविनिच्छये पनेत्थ इदं लक्खणं – पवत्ति वारे तावेत्थ निरोधसच्चं न लब्भतेव, सेसेसु पन तीसु सच्चेसु समुदयमग्गसच्चानि एकन्तेन पवत्तियं एव लब्भन्ति. दुक्खसच्चं चुतिपटिसन्धीसुपि पवत्तेपीति एवमेत्थ यं यं सब्बत्थ लब्भति, तस्स तस्स वसेन अत्थविनिच्छयो वेदितब्बो. तत्रिदं नयमुखं – सब्बेसं उपपज्जन्तानन्ति अन्तमसो सुद्धावासानम्पि. तेपि हि दुक्खसच्चेनेव उप्पज्जन्ति. तण्हाविप्पयुत्तचित्तस्साति इदं दुक्खसच्चसमुदयसच्चेसु एककोट्ठासस्स उप्पत्तिदस्सनत्थं वुत्तं, तस्मा पञ्चवोकारवसेनेव गहेतब्बं. चतुवोकारे पन तण्हाविप्पयुत्तफलसमापत्तिया उप्पादक्खणे एकम्पि सच्चं नुप्पज्जति. तदुभयन्ति दुक्खसमुदयसच्चद्वयं. तस्मिं हि खणे तण्हं ठपेत्वा सेसं दुक्खसच्चं नाम होतीति तं सन्धायेतं वुत्तं. मग्गस्स उप्पादक्खणे पन रूपमेव दुक्खसच्चं नाम, सेसा मग्गसहजाता धम्मा सच्चविनिमुत्ताव. तेनेव कारणेन ‘‘अरूपे मग्गस्स उप्पादक्खणे तेसं मग्गसच्चं उप्पज्जति, नो च तेसं दुक्खसच्चं उप्पज्जती’’ति वुत्तं. सब्बेसं उपपज्जन्तानं पवत्ते तण्हाविप्पयुत्तचित्तस्स उप्पादक्खणे. तेसं तत्थाति तेसं तस्मिं उपपत्तिक्खणे तण्हाविप्पयुत्तचित्तुप्पत्तिक्खणे चाति एवमेत्थ खणवसेन ओकासो वेदितब्बो. अञ्ञेसुपि एवरूपेसु एसेव नयो. अनभिसमेतावीनन्ति अनभिसमितसच्चानन्ति इमिना नयमुखेन सब्बत्थ अत्थविनिच्छयो वेदितब्बो.

परिञ्ञावारे पन ञाततीरणपहानवसेन तिस्सोपि परिञ्ञायो लब्भन्ति. यस्मा पन लोकुत्तरधम्मेसु परिञ्ञानाम नत्थि, तस्मा इध द्वे एव सच्चानि गहितानि. तत्थ ‘‘दुक्खसच्चं परिजानाती’’ति ञाततीरणपरिञ्ञावसेन वुत्तं, ‘‘समुदयसच्चं पजहती’’ति ञातपहानपरिञ्ञावसेन, इति इमासं परिञ्ञानं वसेन सब्बत्थ अत्थो वेदितब्बो. अयं सच्चयमकमातिकत्थसंवण्णनानयो.

सङ्खारयमकमातिकत्थवण्णना

सङ्खारयमकमातिकाय पन हेट्ठा वुत्तनयेनेव महावारन्तरादिभेदा वेदितब्बा. अयं पनेत्थ विसेसो – मातिकाय ताव यथा हेट्ठा खन्धादयो धम्मे उद्दिसित्वा ‘‘रूपं रूपक्खन्धो’’तिआदिना पदसोधनवारो आरद्धो, तथा अनारभित्वा ‘‘अस्सासपस्सासा कायसङ्खारो’’तिआदिना पठमं तयोपि सङ्खारा विभजित्वा दस्सिता. तत्थ कायस्स सङ्खारो कायसङ्खारो, अस्सासपस्सासा. ‘‘कायिका एते धम्मा कायपटिबद्धा’’ति (म. नि. १.४६३; सं. नि. ४.३४८) वचनतो कारणभूतस्स करजकायस्स फलभूतो एस सङ्खारोति कायसङ्खारो. अपरो नयो – सङ्खरीयतीति सङ्खारो. केन सङ्खरीयति? कायेन. अयं हि वातो विय भस्ताय करजकायेन सङ्खरीयति, एवम्पि कायस्स सङ्खारोति कायसङ्खारो, कायेन कतो अस्सासपस्सासवातोति अत्थो. चेतसा वितक्केत्वा विचारेत्वा पच्छा वाचं भिन्दति, तस्मा ‘‘वितक्कविचारा वचीसङ्खारो’’ति (म. नि. १.४६३) वचनतो पन सङ्खरोतीति सङ्खारो, किं सङ्खरोति? वचिं. वचिया सङ्खारोति वचीसङ्खारो, वचीभेदसमुट्ठापकस्स वितक्कविचारद्वयस्सेतं नामं. ‘‘सञ्ञा च वेदना च चेतसिका एते धम्मा चित्तपटिबद्धा’’ति (म. नि. १.४६३; सं. नि. ४.३४८) वचनतोयेव पन ततियपदे सङ्खरीयतीति सङ्खारो, केन सङ्खरीयति? चित्तेन, इति चित्तस्स सङ्खारोति चित्तसङ्खारो, सब्बेसम्पि चित्तसमुट्ठानानं चेतसिकानं धम्मानं एतं अधिवचनं. वितक्कविचारानं पन वचीसङ्खारभावेन विसुं गहितत्ता ‘‘ठपेत्वा वितक्कविचारे’’ति वुत्तं.

इदानि ‘‘कायो कायसङ्खारो’’ति पदसोधनवारो आरद्धो, तस्स अनुलोमनये तीणि, पटिलोमनये तीणीति छ यमकानि. पदसोधनमूलचक्कवारे एकेकसङ्खारमूलकानि द्वे द्वे कत्वा अनुलोमनये छ, पटिलोमनये छाति द्वादस यमकानि. सुद्धसङ्खारवारे पन यथा सुद्धखन्धवारादीसु ‘‘रूपं खन्धो, खन्धा रूप’’न्तिआदिना नयेन यमकानिवुत्तानि, एवं ‘‘कायो सङ्खारो, सङ्खारा कायो’’ति अवत्वा ‘‘कायसङ्खारो वचीसङ्खारो’’तिआदिना नयेन कायसङ्खारमूलकानि द्वे, वचीसङ्खारमूलकं एकन्ति अनुलोमे तीणि, पटिलोमे तीणीति छ यमकानि वुत्तानि. किं कारणा? सुद्धिकएकेकपदवसेन अत्थभेदाभावतो, कायसङ्खारोति पन द्वीहिपि पदेहि एकोव अत्थो लब्भतीति अयं विसेसोव, तस्मा एकेकपदवसेन न वुत्तं, ‘‘कायो कायसङ्खारो’’तिआदि पन वत्तब्बं सिया, सोपि नयो पदसोधनवारे विनापि अत्थेन वचनं युज्जतीति तत्थेव वुत्तो, इध पन कायसङ्खारादीनं वचीसङ्खारादीहि अञ्ञत्ता ‘‘कायसङ्खारो वचीसङ्खारो’’तिआदिनापि यमकानि वुत्तानि. सुद्धसङ्खारमूलचक्कवारो पनेत्थ न गहितोति अयं तावेत्थ पाळिववत्थाने विसेसो.

पञ्हविस्सज्जनेसु पन ‘‘कायो कायसङ्खारोति? नो, कायसङ्खारो कायोति? नो’’ति वा एवं सब्बत्थ पटिसेधो. विस्सज्जनानं कायादीनं एव कायसङ्खारादिनामत्ता. न हि कायादयो विय कायसङ्खारादीनं नामं होति, पटिलोमे पन न कायो न कायसङ्खारोति यो कायो न होति, सो कायसङ्खारोपि न होतीति पुच्छाय अत्थो, तस्सा कायसङ्खारो न कायो कायसङ्खारोति कायसङ्खारो कायो न होति, कायसङ्खारोयेव पनेसो होति, कायञ्च कायसङ्खारञ्च ठपेत्वा अवसेसं सङ्खतासङ्खतादिभेदं सब्बं न च कायो, न च कायसङ्खारोति विस्सज्जनं. सेसेसुपि एसेव नयो, इतरेसु च अनुलोमपटिलोमेसु ‘‘कायो कायसङ्खारोति? नो, सङ्खारा वचीसङ्खारोति? वचीसङ्खारो सङ्खारो चेव वचीसङ्खारो च, अवसेसा सङ्खारा, न वचीसङ्खारो, न सङ्खारा न वचीसङ्खारोति? आमन्ता’’तिआदिना सब्बत्थ पुच्छाविस्सज्जननयो वेदितब्बो.

पवत्तिवारे पन ‘‘यस्स कायसङ्खारो उप्पज्जति, तस्स वचीसङ्खारो उप्पज्जतीति? विना वितक्कविचारेहि अस्सासपस्सासानं उप्पादक्खणे तेसं कायसङ्खारो उप्पज्जति, नेतरो, सवितक्कसविचारचित्तसमङ्गीनं पन कामावचरसत्तानं तदुभयम्पि उप्पज्जति. यस्स वा पन…पे… उप्पज्जतीति? रूपारूपभविकानं वितक्कविचारुप्पादक्खणे वचीसङ्खारोव उप्पज्जति, नेतरो…पे… यथावुत्तकामावचरानं पन तदुभयं उप्पज्जति. यस्स कायसङ्खारो उप्पज्जति, तस्स चित्तसङ्खारो उप्पज्जतीति? आमन्ता…पे… यस्स वा पन…पे… उप्पज्जतीति…पे… अस्सासपस्सासानं उप्पादक्खणे तदुभयं उप्पज्जति. यस्स वचीसङ्खारो उप्पज्जति, तस्स चित्तसङ्खारो उप्पज्जतीति? आमन्ता…पे… यत्थ कायसङ्खारो उप्पज्जति, तत्थ वचीसङ्खारो उप्पज्जतीति? कामावचरसत्तानं दुतियज्झाने ततियज्झाने तत्थ कायसङ्खारोव उप्पज्जति, नेतरो, पठमज्झानादीसु पन तदुभयं उप्पज्जति. यत्थ वा पन …पे… उप्पज्जतीति? कामावचरे उप्पज्जति, न रूपारूपभवेसु. यत्थ कायसङ्खारो उप्पज्जति, तत्थ चित्तसङ्खारो उप्पज्जतीति? आमन्ता. यत्थ वा पन…पे… उप्पज्जतीति? कामावचरसत्तानं चतुत्थज्झाने रूपारूपभवे च तत्थ चित्तसङ्खारोव उप्पज्जति, नेतरो, इतरज्झानादीसु पन तदुभयं उप्पज्जती’’तिआदिना,

‘‘यस्स कायसङ्खारो नुप्पज्जति, तस्स वचीसङ्खारो नुप्पज्जतीति? विना अस्सासपस्सासेहि वितक्कविचारानं उप्पादक्खणे तेसं कायसङ्खारोव नुप्पज्जति, नेतरो, सब्बेसं चित्तस्स भङ्गक्खणे विना अस्सासपस्सासेहि अवितक्कअविचारचित्तस्स उप्पादक्खणे निरोधसमापन्नानं असञ्ञसत्तानञ्च तदुभयम्पि नुप्पज्जति…पे… यस्स कायसङ्खारो नुप्पज्जति, तस्स चित्तसङ्खारो नुप्पज्जतीति…पे… सब्बचित्तानं भङ्गक्खणे निरोधसमापन्नानं असञ्ञसत्तानञ्च नुप्पज्जती’’तिआदिना च, ‘‘यत्थ कायसङ्खारो नुप्पज्जति, तत्थ वचीसङ्खारो नुप्पज्जतीति…पे… चतुत्थज्झानक्खणे रूपभवादीसु नुप्पज्जती’’तिआदिना च, ‘‘यस्स कायसङ्खारो उप्पज्जित्थ, तस्स वचीसङ्खारो उप्पज्जित्थाति? आमन्ता’’तिआदिना, ‘‘यस्स कायसङ्खारो नुप्पज्जित्थ, तस्स चित्तसङ्खारो नुप्पज्जित्थाति? नत्थी’’तिआदिना, ‘‘यस्स यत्थ कायसङ्खारो नुप्पज्जित्थ, तस्स तत्थ वचीसङ्खारो नुप्पज्जित्थाति…पे… चतुत्थज्झानं समापन्नानं सुद्धावासानं दुतिये चित्ते वत्तमाने असञ्ञसत्तानं तेसं तत्थ कायसङ्खारो च नुप्पज्जित्थ वचीसङ्खारो चा’’तिआदिना च,

‘‘यस्स कायसङ्खारो उप्पज्जिस्सति, तस्स वचीसङ्खारो उप्पज्जिस्सतीति? आमन्ता. यस्स वा पन…पे… उप्पज्जिस्सतीति? यस्स चित्तस्स अनन्तरा कामावचरानं पच्छिमचित्तं उप्पज्जिस्सति, रूपारूपभवे पच्छिमभविकानं वचीसङ्खारोव उप्पज्जिस्सति, न कायसङ्खारो, अञ्ञेसं पन तदुभयं उप्पज्जिस्सती’’तिआदिना च, ‘‘यस्स कायसङ्खारो नुप्पज्जिस्सति, तस्स वचीसङ्खारो नुप्पज्जिस्सतीति…पे… पच्छिमचित्तसमङ्गीनं यस्स चित्तस्स अनन्तरा अवितक्कअविचारं पच्छिमचित्तं उप्पज्जिस्सति, तेसं तदुभयं नुप्पज्जिस्सती’’तिआदिना सब्बकालभेदेसु यथानुरूपतो उप्पादवारे योजनानयो वेदितब्बो. ‘‘यस्स कायसङ्खारो निरुज्झति, तस्स वचीसङ्खारो निरुज्झतीति…पे… पठमज्झानं समापन्नानं कामावचरानं अस्सासपस्सासानं भङ्गक्खणे तदुभयं निरुज्झति. यस्स कायसङ्खारो निरुज्झति, तस्स चित्तसङ्खारो निरुज्झतीति? आमन्ता’’तिआदिना निरोधवारे, ‘‘यस्स कायसङ्खारो उप्पज्जति, तस्स वचीसङ्खारो निरुज्झतीति? नो’’तिआदिना उप्पादनिरोधवारे च,

‘‘यो कायसङ्खारं परिजानाति, सो वचीसङ्खारं परिजानातीति? आमन्ता’’तिआदिना परिञ्ञावारे च हेट्ठा वुत्तानुसारेन सब्बत्थ पाळिनयो वेदितब्बो.

पवत्तिवारे पनेत्थ पच्चुप्पन्नकाले पुग्गलवारस्स अनुलोमनये कायसङ्खारमूलकानि द्वे, वचीसङ्खारमूलकं एकन्ति तीणेव यमकानि लब्भन्ति. तस्स पटिलोमनयेपि ओकासवारादीसुपि एसेव नयो. एवमेत्थ सब्बवारेसु तिण्णं तिण्णं यमकानं वसेन यमकगणना वेदितब्बा. अत्थविनिच्छये पनेत्थ इदं लक्खणं – इमस्मिं हि सङ्खारयमके ‘‘अस्सासपस्सासानं उप्पादक्खणे, वितक्कविचारानं उप्पादक्खणे’’तिआदिवचनतो (यम. २.सङ्खारयमक.१९) पच्चुप्पन्नादिकालभेदो पवत्तिवसेनापि गहेतब्बो, न चुतिपटिसन्धिवसेनेव. ‘‘दुतियज्झाने ततियज्झाने तत्थ कायसङ्खारो उप्पज्जती’’तिआदिवचनतो (यम. २.सङ्खारयमक.२१) च झानम्पि ओकासवसेन गहितन्ति वेदितब्बं. एवमेत्थ यं यं लब्भति, तस्स तस्स वसेन अत्थविनिच्छयो वेदितब्बो. तत्रिदं नयमुखं – ‘‘विना वितक्कविचारेही’’ति दुतियततियज्झानवसेन वुत्तं, न चतुत्थज्झानवसेन तत्थ अस्सासपस्सासानं अभावतो. ‘‘चित्तस्स भङ्गक्खणे’’ति इदं कायसङ्खारस्स एकन्तचित्तसमुट्ठानत्ता वुत्तं, उप्पज्जमानमेव हि चित्तं रूपं, अरूपं वा समुट्ठापेति, न भिज्जमानं, ठितं वा. ‘‘पच्छिमचित्तसमङ्गीन’’न्ति सब्बपच्छिमेन अप्पटिसन्धिकचित्तेन समङ्गीनं खीणासवानं. ‘‘अवितक्कअविचारं पच्छिमचित्त’’न्ति एत्थ रूपावचरानं दुतियज्झानिकादिचुतिचित्तवसेन, अरूपावचरानञ्च चतुत्थज्झानिकचुतिचित्तवसेन अत्थो गहेतब्बो.

‘‘यस्स कायसङ्खारो निरुज्झति, तस्स चित्तसङ्खारो निरुज्झती’’ति एत्थ नियमतो कायसङ्खारस्स चित्तसङ्खारेन सद्धिं एकक्खणे निरुज्झनतो ‘‘आमन्ता’’ति पटिवचनं दिन्नं न एकचित्तक्खणिकत्ता. चित्तसङ्खारो हि कायसङ्खारेन विनापि उप्पज्जति च निरुज्झति च. कायसङ्खारो पन चित्तसमुट्ठानत्ता येन चित्तेन सद्धिं उप्पज्जति, ततो पट्ठाय सत्तरसमेन सद्धिं निरुज्झति, एसा चित्तसमुट्ठानरूपस्स धम्मता. यं पन विभङ्गप्पकरणस्स सीहळट्ठकथाय ‘‘चित्तसमुट्ठानरूपं सत्तरसमचित्तस्स उप्पादक्खणे निरुज्झती’’ति वुत्तं, तं इमाय पाळिया विरुज्झति. ‘‘यस्स कायसङ्खारो उप्पज्जति, तस्स वचीसङ्खारो निरुज्झती’’ति एत्थ यस्मा कायसङ्खारो चित्तस्स उप्पादक्खणे उप्पज्जति, न च तस्मिं खणे वितक्कविचारा निरुज्झन्ति, तस्मा ‘‘नो’’ति पटिसेधो कतो. इमिना नयमुखेन सब्बत्थ विनिच्छयो वेदितब्बो. अयं सङ्खारयमकमातिकत्थसंवण्णनानयो.

अनुसययमकमातिकत्थवण्णना

अनुसययमकमातिकाय पन पाळिववत्थानं ताव एवं वेदितब्बं. अनुसययमकेपि खन्धयमकमातिकादीसु विय देसनं अकत्वा अञ्ञेन नयेन पाळिदेसना कता. कथं? पठमं ताव परिच्छेदवारो परिच्छिन्नुद्देसवारोति द्वे वारा उद्देसवसेन देसिता, ततो उप्पत्तिट्ठानवारोति एको खुद्दकवारो. ततो अनुसयवारो सानुसयवारो पजहनवारो परिञ्ञावारो पहीनवारो उप्पज्जनवारो धातुवारोति अनुसये योजेत्वा यमकवसेन पपञ्चतो निद्दिट्ठा सत्त महावाराति अट्ठकनिद्देसवसेन देसिता, एवं दसहि वारेहि अनुसययमकदेसना कता. तेसु ये इमे हि परिच्छेदवारोतिआदिना द्वे वारा उद्देसवसेन वुत्ता, ते इध अनुसययमकमातिकाति गहेतब्बा.

तत्थ हि सत्त अनुसयाति अयं गणनाय परिच्छिन्दित्वा अनुसयानं देसितत्ता परिच्छेदवारो नाम. कामरागानुसयो…पे… अविज्जानुसयोति अयं परिच्छेदवसेन परिच्छिन्नानं नाममत्तं उद्दिसित्वा ‘‘इमे नाम ते’’ति देसितत्ता परिच्छिन्नुद्देसवारो नाम. तत्थ अनुत्तानत्थतो ताव अनुसयाति केनट्ठेन अनुसया? अनुसयनट्ठेन. को एस अनुसयनट्ठो नामाति? अप्पहीनट्ठो. कामरागानुसयादयो हि अप्पहीनट्ठेन तस्स तस्स सन्ताने अनुसेन्ति नाम, तस्मा ‘‘अनुसया’’ति वुच्चन्ति, अनुसेन्तीति च तं तं अनुरूपं कारणं लभित्वा उप्पज्जन्तीति अत्थो. अथापि सिया – अनुसयनट्ठो नाम अप्पहीनाकारो, अप्पहीनाकारो च न उप्पज्जति, तस्मा अनुसया न उप्पज्जन्तीति. तत्रिदं पटिवचनं – अप्पहीनाकारो अनुसयो, अनुसयोति पन अप्पहीनट्ठेन थामगतकिलेसो वुच्चति, सो चित्तसम्पयुत्तो सारम्मणो सप्पच्चयट्ठेन सहेतुको एकन्ताकुसलोव होति कथावत्थुस्मिं (कथा. ५५४ आदयो) अनुसयानं चित्तविप्पयुत्तभावस्स पटिसेधितत्ता, सो च अतीतोपि होति, अनागतोपि पच्चुप्पन्नोपि, तस्मा उप्पज्जतीति वत्तुं युत्तं. तथा हि धम्मसङ्गहे मोहस्स पदभाजने ३१७ ‘‘अविज्जानुसयो अविज्जापरियुट्ठानं…पे… अयं तस्मिं समये मोहो होती’’ति (ध. स. ३९०). इमस्मिञ्च यमके उप्पज्जनवारे ‘‘यस्स कामरागानुसयो उप्पज्जति, तस्स पटिघानुसयो उप्पज्जती’’तिआदि वुत्तं, तस्मा ‘‘अनुसेन्तीति तं तं अनुरूपं कारणं लभित्वा उप्पज्जन्ती’’ति यं वुत्तं, तं सुवुत्तन्ति वेदितब्बं. कामरागानुसयोति कामरागो च सो अप्पहीनट्ठेन अनुसयो चाति कामरागानुसयो. सेसपदेसुपि एसेव नयो. अयं तावेत्थ अनुत्तानत्थो. अत्थविनिच्छयो पनेत्थापि निद्देसनयमुखदस्सनवसेनेव होति, निद्देसो चेत्थ हेट्ठा वुत्तो.

उप्पत्तिट्ठानवारादयो अट्ठ वारा च, तत्रायं पाळिववत्थानानुपुब्बिकामुखमत्तप्पकासना. तेसं हि पठमो अनुसयानं उप्पत्तिट्ठानवारो नाम. तत्थ वारभेदो यमकयोजनवारे नत्थि, इतरेसु पन सत्तसु महावारेसु अत्थि. तेसु हि पठमो अनुसयवारो अनुलोमपटिलोमनयवसेन दुविधो होति. तत्थ अनुलोमनये ‘‘यस्स यत्थ…पे… अनुसेती’’ति पुग्गलोकासतदुभयनामवसेन तयो अन्तरवारा होन्ति, तेसु एकेकस्मिं एकमूलकद्विमूलकतिमूलकचतुमूलकपञ्चमूलकछमूलकानं वसेन यमकभेदा होन्ति. यथा च अनुलोमनये, एवं पटिलोमनयेपि वेदितब्बा. यथा चेत्थ अनुसयवारे, एवं सानुसयवारपजहनवारपरिञ्ञावारपहीनवारउप्पज्जनवारेसु पञ्चसुपि. अयं पनेत्थ पुरिमेसु तीसु वारेसु विसेसो. ओकासवारे ‘‘यत्थ तत्था’’ति अवत्वा ‘‘यतो ततो’’ति निस्सक्कवचनेन देसना कता. सेसं तादिसमेव. यो पनायं सब्बपच्छिमो धातुवारो नाम, सो पुच्छावारो विस्सज्जनवारोति द्विधा ठितो. तत्थ पुच्छावारो अनुलोमपटिलोमवसेन दुविधो. तस्सावसाने पुच्छानुक्कमेन विस्सज्जनं कतन्ति. एवं तावेत्थ पाळिववत्थानं वेदितब्बं.

तत्रिदं अट्ठन्नं वारानं आदितो पट्ठाय मुखमत्तदस्सनं. ‘‘कत्थ कामरागानुसयो अनुसेति? कामधातुया द्वीसु वेदनासु एत्थ कामरागानुसयो अनुसेति. कत्थ पटिघानुसयो अनुसेति? दुक्खाय वेदनाय…पे… मानानुसयो कामधातुया द्वीसु वेदनासु रूपधातुया अरूपधातुया च अनुसेति. दिट्ठानुसयो, विचिकिच्छानुसयो च सब्बसक्कायपरियापन्नेसु धम्मेसु, भवरागानुसयो रूपारूपधातूसु, अविज्जानुसयो सब्बसक्कायपरियापन्नेसु धम्मेसु अनुसेती’’ति अयं ताव पठमवारे पाळिनयो.

तत्थ कामधातुया द्वीसु वेदनासूति कामावचरभूमियं सुखाय चेव उपेक्खाय चाति द्वीसु वेदनासु, कामरागानुसयो पन सहजातवसेन, आरम्मणवसेन चाति द्वीहाकारेहि अनुसेति उप्पज्जति, तत्थ अकुसलाहि सुखउपेक्खाहि सहजातोपि हुत्वा ता आरम्मणं कत्वापि उप्पज्जति. अवसेसा पन कामावचरकुसलविपाककिरियवेदना आरम्मणमेव कत्वा उप्पज्जति, इमासु वेदनासु अनुसयमानो चेस ताहि वेदनाहि सम्पयुत्तेसु सञ्ञासङ्खारविञ्ञाणेसुपि अनुसेतियेव. इमासं पन वेदनानं अस्सादट्ठेन कामरागानुसयुप्पत्तिया सेससम्पयुत्तेहि पधानत्ता, ओळारिकत्तेन वेनेय्यानं सुबोधत्ता च द्वीसु वेदनासुयेव अनुसेतीति वुत्तं, एवं उपरिपि. न केवलञ्चेस अनुसयमानो इमासु द्वीसु वेदनासुयेव, वेदनासम्पयुत्तेसु धम्मेसु च अनुसेति, इट्ठेसु पन रूपादीसुपि अनुसेति एव. वुत्तम्पि चेतं विभङ्गप्पकरणे ‘‘यं लोके पियरूपं सातरूपं, एत्थ सत्तानं कामरागानुसयो अनुसेती’’ति (विभ. ८१६), एत्थानुसययमकेपि वुत्तं ‘‘दुक्खाय वेदनाय रूपधातुया एत्थ कामरागानुसयो नानुसेती’’तिआदि. एतेन वुत्तावसेसरूपादीसु छसुपि आरम्मणेसु अनुसेतीति वुत्तं होति. इध पन तं सब्बं अवत्वा किञ्चिदेव पधानत्तादिना कारणेन वुत्तन्ति गहेतब्बं.

दुक्खायाति एत्थ पटिघचित्तसम्पयुत्ता द्वे दोमनस्सवेदना, कायविञ्ञाणसम्पयुत्ता दुक्खवेदना चाति तिस्सो वेदना, तं सम्पयुत्ता च धम्मा, अनिट्ठा छ रूपादयो धम्मा पटिघानुसयसहजातवसेन, आरम्मणवसेन च यथारहं अनुसयनट्ठानं. किं पन इतरा द्वे वेदना इट्ठारम्मणं वा पटिघस्स आरम्मणं न होन्तीति? नो न होन्ति. परिहीनज्झानस्स हि नट्ठं इट्ठं ससम्पयुत्तधम्मं झानमारब्भ दोमनस्सं उप्पज्जति, तं पन आरम्मणमत्तमेव, नानुसयनट्ठानं इट्ठत्ता. अनिट्ठमेव हि इट्ठतो पटिहनननिमित्तं, यं पन तत्थुप्पन्नं, तस्स पटिघमत्तमेव होति, न पटिघानुसयोति. पटिघानुसयो हि अनिट्ठारम्मणे पटिहननवसेन उप्पन्नो थामगतो किलेसो, इतरो दोमनस्सेन सद्धिं उप्पन्नोपि अत्तनो पटिहननकिच्चस्स अकरणतो पटिघानुसयो न होति, अब्बोहारिकत्तं गच्छति. यथा हि पाणातिपातचेतनाय सद्धिं उप्पन्नोपि ब्यापादो मनोकम्मं नाम न होति, अब्बोहारिकत्तं गच्छति, एवन्ति गहेतब्बं. तेनेव नेक्खम्मस्सितं दोमनस्सं सेवितब्बं वुत्तं. मानानुसयस्स पन दुक्खदोमनस्सवज्जिता सब्बे लोकिया धम्मा अनुसयनट्ठानं. ‘‘दुक्खाय वेदनाय अपरियापन्ने एत्थ…पे… मानानुसयो च नानुसेती’’ति हि वुत्तं. दिट्ठानुसयविचिकिच्छानुसयानं पन लोकुत्तरवज्जिता सब्बेपि धम्मा अनुसयनट्ठानं. तेन वुत्तं ‘‘सब्बसक्कायपरियापन्नेसु धम्मेसू’’ति. तत्थ संसारवट्टनिस्सितट्ठेन सक्कायपरियापन्नेसु सब्बधम्मेसूति अत्थो. एवं अविज्जानुसयोपि वेदितब्बो. सब्बत्थ च सहजातारम्मणभेदो हेट्ठा वुत्तनयेनेव वेदितब्बो.

भवरागानुसयो पन किञ्चापि दिट्ठिविप्पयुत्तेसु चतूसु चित्तेसु उप्पज्जनतो सहजातवसेन कामधातुया द्वीसु वेदनासु अनुसेतीति वत्तब्बो भवेय्य, सो पन यस्मा रूपारूपावचरमेवारम्मणं लभति, न कामावचरारम्मणमेव, अनुसयानं पन तं न अनुसयनट्ठानं, तस्मा आरम्मणवसेन नियमं अकत्वा ‘‘रूपधातुया अरूपधातुया एत्थ भवरागानुसयो अनुसेती’’ति वुत्तं. तं रागवसेन सो च सब्बोपि रागो कामरागानुसयो गहेतब्बोति अयं उप्पत्तिट्ठानवारे नयो.

इतरेसु पन सत्तसु महावारेसु ताव ‘‘यस्स कामरागानुसयो अनुसेति, तस्स पटिघानुसयो अनुसेतीति? आमन्ता. यस्स वा पन पटिघानुसयो अनुसेति, तस्स कामरागानुसयो अनुसेतीति? आमन्ता. यस्स कामरागानुसयो अनुसेति, तस्स मानानुसयो अनुसेतीति? आमन्ता. यस्स वा पन मानानुसयो अनुसेति, तस्स कामरागानुसयो अनुसेतीति? अनागामिस्स मानानुसयो अनुसेति, नो च तस्स कामरागानुसयो अनुसेति, तिण्णं पुग्गलानं मानानुसयो च अनुसेति, कामरागानुसयो च अनुसेति. यस्स कामरागानुसयो अनुसेति, तस्स दिट्ठानुसयो अनुसेतीति? द्विन्नं पुग्गलानं कामरागानुसयो अनुसेति, नो च…पे… दिट्ठानुसयो च अनुसेति, यस्स वा पन…पे… आमन्ता. यस्स कामरागानुसयो अनुसेति, तस्स विचिकिच्छानुसयो अनुसेती’’ति पुच्छायपि दिट्ठानुसयसदिसमेव विस्सज्जनं. यस्स कामरागानुसयो अनुसेति, तस्स भवरागानुसयो अनुसेतीति? आमन्ता. यस्स वा पन…पे… अनुसेतीति…पे… तिण्णं पुग्गलानं भवरागानुसयो च अनुसेति, कामरागानुसयो च अनुसेति. अविज्जानुसयेपि एसेव नयो. इमिना नयेन पटिघानुसयादिमूलिकासु पुच्छासु विस्सज्जननयो वेदितब्बो. अयं एकमूलके नयो.

यस्स कामरागानुसयो च पटिघानुसयो च अनुसेति, तस्स मानानुसयो अनुसेतीति? आमन्ता. द्विन्नं द्विमूलिका…पे… पञ्चमूलिकानं पन एकमूले वुत्तानुसारेन विस्सज्जननयो ञातब्बो. तत्रायं पच्छिमानुसये योजना – ‘‘यस्स कामरागानुसयो च पटिघानुसयो च मानानुसयो च दिट्ठानुसयो च विचिकिच्छानुसयो च भवरागानुसयो च अनुसेति, तस्स अविज्जानुसयो अनुसेतीति? आमन्ता. यस्स वा पन अविज्जानुसयो अनुसेति, तस्स कामरागानुसयो च…पे… भवरागानुसयो च अनुसेतीति? अनागामिस्स अविज्जानुसयो च मानानुसयो च भवरागानुसयो च अनुसेति, न इतरे, द्विन्नं पुग्गलानं अविज्जानुसयो च कामरागपटिघमानभवरागानुसया च अनुसेन्ति, न दिट्ठिविचिकिच्छानुसया, पुथुज्जनस्स पन सब्बेपि अनुसेन्ती’’ति अयं पुग्गलवारे नयो.

ओकासवारे पन ‘‘यत्थ कामरागानुसयो अनुसेति, तत्थ पटिघानुसयो अनुसेतीति? नो. यत्थ वा पन…पे… अनुसेतीति? नो. यत्थ कामरागानुसयो अनुसेति, तत्थ मानानुसयो अनुसेतीति? आमन्ता. यत्थ वा पन मानानुसयो अनुसेति, तत्थ कामरागानुसयो अनुसेतीति? रूपधातुया अरूपधातुया एत्थ मानानुसयो अनुसेति, न कामरागानुसयो, कामधातुया द्वीसु वेदनासु तदुभयं अनुसेति. यत्थ कामरागानुसयो…पे… अनुसेतीति? आमन्ता. यत्थ वा पन…पे… अनुसेतीति? दुक्खाय वेदनाय रूपधातुया अरूपधातुया एत्थ विचिकिच्छानुसयो अनुसेति, न कामरागानुसयो, कामधातुया द्वीसु वेदनासु तदुभयं अनुसेति. यत्थ कामरागानुसयो…पे… अनुसेति, तत्थ भवरागानुसयो अनुसेतीति? नो. यत्थ वा पन…पे… नो. यत्थ कामरागानुसयो अनुसेति, तत्थ अविज्जानुसयो अनुसेतीति? आमन्ता. यत्थ वा पन…पे… अनुसेतीति? दुक्खाय वेदनाय रूपारूपधातुया एत्थ अविज्जानुसयो अनुसेति, न कामरागानुसयो, कामधातुया द्वीसु वेदनासु तदुभयं अनुसेति.

यत्थ पटिघानुसयो अनुसेति, तत्थ मानानुसयो अनुसेतीति? नो. यत्थ वा पन…पे… नो. यत्थ पटिघानुसयो अनुसेति, तत्थ दिट्ठानुसयो विचिकिच्छानुसयो अनुसेतीति? आमन्ता. यत्थ वा पन…पे… अनुसेतीति? कामधातुया द्वीसु वेदनासु रूपारूपधातुया एत्थ विचिकिच्छानुसयो अनुसेति, न पटिघानुसयो, दुक्खाय पन वेदनाय तदुभयं अनुसेति. यत्थ पटिघानुसयो अनुसेति, तत्थ भवरागानुसयो अनुसेतीति? नो. यत्थ वा पन…पे… नो. यत्थ पटिघानुसयो अनुसेति, तत्थ अविज्जानुसयो अनुसेतीति? आमन्ता. यत्थ वा पन…पे… अनुसेतीति…पे… दुक्खाय वेदनाय तदुभयं अनुसेति, अञ्ञत्थ अविज्जानुसयो च.

यत्थ मानानुसयो अनुसेति, तत्थ दिट्ठानुसयो विचिकिच्छानुसयो अनुसेतीति? आमन्ता. यत्थ वा पन…पे… अनुसेतीति? दुक्खाय वेदनाय दिट्ठानुसयोव, नेतरो, तदञ्ञेसु सब्बत्थ अनुसेति. यत्थ मानानुसयो अनुसेति, तत्थ भवरागानुसयो अनुसेतीति? कामधातुया द्वीसु वेदनासु मानानुसयो, नेतरो, रूपारूपधातुया पन तदुभयं अनुसेति. यत्थ वा पन…पे… आमन्ता. यत्थ मानानुसयो अनुसेति, तत्थ अविज्जानुसयो…पे… आमन्ता. यत्थ वा पन…पे… अनुसेतीति? दुक्खवेदनं ठपेत्वा तदञ्ञासु सब्बत्थ तदुभयं अनुसेति. यत्थ दिट्ठानुसयो, तत्थ विचिकिच्छानुसयो…पे… आमन्ता. यत्थ दिट्ठानुसयो, तत्थ भवरागानुसयो अनुसेतीति? कामधातुया तीसु वेदनासु दिट्ठानुसयोव, रूपारूपभवेसु तदुभयं अनुसेति. यत्थ वा पन…पे… आमन्ता. यत्थ दिट्ठानुसयो अनुसेति, तत्थ अविज्जानुसयो…पे… आमन्ता. यत्थ वा पन…पे… आमन्ता. एस नयो विचिकिच्छामूलकेसुपि. यत्थ भवरागानुसयो, तत्थ अविज्जानुसयो अनुसेतीति? आमन्ता. यत्थ वा पन…पे… अनुसेति, तत्थ कामधातुया तीसु वेदनासु अविज्जानुसयोव, रूपारूपभवेसु पन तदुभयं अनुसेती’’ति अयमेत्थ एकमूलनयो.

‘‘यस्स…पे… नानुसेति. यस्स…पे… नानुसेति मानानुसयो, अरहतो पन तदुभयम्पि नानुसेति. यस्स वा पन…पे… आमन्ता. यस्स कामरागानुसयो नानुसेति, तस्स दिट्ठानुसयो विचिकिच्छानुसयो नानुसेतीति? आमन्ता. यस्स वा पन…पे… नानुसेतीति? द्विन्नं पुग्गलानं विचिकिच्छानुसयोव नानुसेति, नेतरो, अनागामिअरहन्तानं तदुभयम्पि नानुसेती’’तिआदिना नयेन पुग्गलवारे,

‘‘यत्थ कामरागानुसयो नानुसेति, तत्थ पटिघानुसयो नानुसेतीति? दुक्खाय वेदनाय कामरागानुसयोव नानुसेति, नेतरो, रूपारूपधातुपरियापन्नेसु तदुभयं नानुसेति. यत्थ वा पन…पे… नानुसेतीति? कामधातुया द्वीसु वेदनासु पटिघानुसयोव, रूपारूपपरियापन्नेसु पन तदुभयं नानुसेति. यत्थ कामरागानुसयो नानुसेति, तत्थ मानानुसयो नानुसेतीति? रूपारूपधातूसु कामरागानुसयोव, दुक्खाय पन वेदनाय, अपरियापन्नेसु च तदुभयं नानुसेति. यत्थ वा पन…पे… आमन्ता. यत्थ कामरागानुसयो नानुसेति, तत्थ दिट्ठानुसयो, विचिकिच्छानुसयो नानुसेतीति? दुक्खाय वेदनाय रूपारूपधातूसु कामरागानुसयोव, अपरियापन्ने पन तदुभयं नानुसेती’’तिआदिना नयेन ओकासवारे च,

‘‘यस्स यत्थ कामरागानुसयो नानुसेति, तस्स तत्थ पटिघानुसयो नानुसेतीति? तिण्णं पुग्गलानं दुक्खाय वेदनाय कामरागानुसयोव, रूपारूपपरियापन्नेसु तदुभयं नानुसेति, द्विन्नं पुग्गलानं सब्बत्थ तदुभयं नानुसेति. यस्स वा पन यत्थ…पे… नानुसेतीति? तिण्णं पुग्गलानं कामधातुया द्वीसु वेदनासु पटिघानुसयोव, रूपारूपपरियापन्नेसु तदुभयं नानुसेति, द्विन्नं पुग्गलानं सब्बत्थ तदुभयं नानुसेति. यस्स यत्थ कामरागानुसयो नानुसेति, तस्स तत्थ मानानुसयो नानुसेतीति? तिण्णं पुग्गलानं रूपारूपधातुया कामरागानुसयोव, नेतरो, दुक्खाय वेदनाय, अपरियापन्ने च तदुभयं नानुसेति, अनागामिस्स कामधातुया द्वीसु वेदनासु रूपारूपधातुया कामरागानुसयोव, अरहतो पन सब्बत्थ तदुभयं नानुसेती’’तिआदिना पुग्गलोकासवारे च वुत्तानुसारेन नयो ञातब्बोति अयं पाळिनयो.

तत्थ ‘‘यस्स कामरागानुसयो अनुसेति, तस्स पटिघानुसयो अनुसेती’’ति एत्थ यदेतं ‘‘आमन्ता’’ति पटिवचनं दिन्नं, तं दुद्दिन्नं विय खायति. कस्मा? कामरागपटिघानं एकक्खणे अनुप्पत्तितो. यथा हि ‘‘यस्स मनायतनं उप्पज्जति, तस्स धम्मायतनं उप्पज्जती’’तिआदीसु मनायतनधम्मायतनादीनि एकक्खणे उप्पज्जन्ति, न तथा कामरागपटिघा, विसुञ्ञेव उप्पज्जनतो, तस्मा एत्थ ‘‘नो’’ति पटिसेधो कत्तब्बो सिया, तं पन अकत्वा ‘‘आमन्ता’’ति पटिवचनस्स दिन्नत्ता हेट्ठा यमकेसु विय एत्थ खणपच्चुप्पन्नवसेन वत्तमानवोहारं अग्गहेत्वा अञ्ञथा गहेतब्बो. कथं गहेतब्बो? अप्पहीनवसेन. अप्पहीनतं हि सन्धाय अयं अनुसेतीति वत्तमानवोहारो वुत्तो, न खणपच्चुप्पन्नतं, तस्मा इमिस्सा पुच्छाय यस्स कामरागानुसयो अप्पहीनो, न अनुप्पत्तिधम्मतं आपादितो, तस्स पटिघानुसयो अप्पहीनो, न अनुप्पत्तिधम्मतं आपादितो, तस्स पटिघानुसयो अप्पहीनोति एवमत्थो गहेतब्बो. यस्मा च तेसु कामरागपटिघेसु यस्सेको अप्पहीनो, तस्स इतरोपि अप्पहीनोव होति, तस्मा ‘‘आमन्ता’’ति वुत्तं. इतो परेसुपि एवरूपेसु उप्पज्जतिवारादिविस्सज्जनेसु एसेव नयो. तिण्णं पुग्गलानन्ति पुथुज्जनसोतापन्नसकदागामीनं. द्विन्नन्ति सोतापन्नसकदागामीनं. एवं उप्पज्जनं दीपितं. ओकासवारस्स पठमदुतियपुच्छासु यस्मा कामरागपटिघा एकचित्ते न उप्पज्जन्ति, तस्मा ‘‘नो’’ति पटिसेधो कतो. दुकमूलादीसु च यस्मा कामरागपटिघादयो एकस्मिं ठानसङ्खाते चित्ते, आरम्मणे वा न उप्पज्जन्ति, तस्मा ‘‘नत्थी’’ति तत्थ पटिक्खेपो कतो, अयं पुच्छा अपुब्बा एवाति अधिप्पायो. पुग्गलोकासवारे चतुन्नन्ति पुथुज्जनसोतापन्नसकदागामिअनागामीनं. पटिलोमे द्विन्नन्ति अनागामिअरहन्ते सन्धाय वुत्तन्ति अयं अनुसयवारे नयो.

सानुसयवारे पन ‘‘यो कामरागानुसयेन सानुसयो, सो पटिघानुसयेन सानुसयोति? आमन्ता…पे… मानानुसयेन सानुसयोति? आमन्ता. यो वा पन मानानुसयेन सानुसयो, सो कामरागानुसयेन सानुसयोति? अनागामी मानानुसयेनेव, न कामरागानुसयेन, तयो पन पुग्गला तदुभयेनापि अनुसयेना’’ति इमिना नयेन सेसेसु दुकमूलादीसु पुच्छाविस्सज्जननयो ञातब्बो, अयं पुग्गलवारे नयो.

‘‘यतो कामरागानुसयेन सानुसयो, ततो पटिघानुसयेन सानुसयोति? नो…पे… मानानुसयेन सानुसयोति? आमन्ता. यतो वा पन मानानुसयेन सानुसयो, ततो कामरागानुसयेन सानुसयोति? रूपारूपधातुया मानानुसयेनेव, नेतरेन, कामधातुया द्वीसु वेदनासु तदुभयेनापी’’तिआदिना ओकासवारे च,

‘‘यो यतो कामरागानुसयेन सानुसयो, सो ततो पटिघानुसयेन सानुसयोति? नो’’तिआदिना पुग्गलोकासवारे चाति एवं अनुलोमनये च, ‘‘यो कामरागानुसयेन निरनुसयो, सो पटिघानुसयेन निरनुसयोति? आमन्ता’’तिआदिना पटिलोमनयेपि सब्बत्थ अनुसयवारे वुत्तानुसारतो पुच्छाविस्सज्जननयो ञातब्बो.

तत्थ यतो कामरागानुसयेन सानुसयोति यतो कारणतो उप्पन्नेन कामरागानुसयेन सानुसयो, किं सो ततो कारणतो उप्पन्नपटिघानुसयेनपि सानुसयोति वुच्चति. यस्मा पनेते द्वे एकस्मा ठाना न उप्पज्जन्ति, तस्मा ‘‘नो’’ति पटिसेधो कतो सेसं तादिसमेवाति अयं सानुसयवारे नयो.

पजहनवारे पन ‘‘यो कामरागानुसयं पजहति, सो पटिघानुसयं पजहतीति? आमन्ता…पे… मानानुसयं पजहतीति? तदेकट्ठं पजहति. यो वा पन मानानुसयं पजहति, सो कामरागानुसयं पजहतीति? नो…पे… सो दिट्ठानुसयं विचिकिच्छानुसयं पजहतीति? नो. यो वा पन विचिकिच्छानुसयं पजहति, सो कामरागानुसयं पजहतीति? तदेकट्ठं पजहति. यो…पे… भवरागानुसयं अविज्जानुसयं पजहतीति? तदेकट्ठं पजहति…पे… यो कामरागानुसयञ्च पटिघानुसयञ्च मानानुसयञ्च…पे… पजहतीति? नत्थी’’तिआदिना पुग्गलवारे,

‘‘यतो कामरागानुसयं पजहति, ततो पटिघानुसयं पजहतीति? नो…पे… यतो कामरागानुसयं पजहति, ततो मानानुसयं पजहतीति? आमन्ता. यतो वा पन मानानुसयं पजहति, ततो कामरागानुसयं पजहतीति? रूपारूपधातुया ततो मानानुसयमेव, कामधातुया पन द्वीसु वेदनासु ततो मानानुसयं पजहती’’तिआदिना ओकासवारे च,

‘‘यो यतो कामरागानुसयं पजहति, सो ततो पटिघानुसयं पजहतीति? नो…पे… मानानुसयं पजहतीति? तदेकट्ठं पजहति…पे… विचिकिच्छानुसयं पजहतीति? नो. यो वा पन यतो विचिकिच्छानुसयं पजहति, सो ततो कामरागानुसयं पजहतीति? अट्ठमको दुक्खाय वेदनाय रूपारूपधातुया सो ततो विचिकिच्छानुसयं पजहति, नो च सो ततो कामरागानुसयं पजहति, स्वेव पुग्गलो कामधातुया द्वीसु वेदनासु सो ततो विचिकिच्छानुसयं पजहति, कामरागानुसयं तदेकट्ठं पजहती’’तिआदिना पुग्गलोकासवारे चाति एवं अनुलोमनये च, ‘‘यो कामरागानुसयं न पजहति, सो पटिघानुसयं न पजहतीति? आमन्ता…पे… विचिकिच्छानुसयं न पजहतीति? अट्ठमको कामरागानुसयं न पजहति, नेतरं, अनागामिमग्गसमङ्गिं, अट्ठमकञ्च ठपेत्वा अवसेसा पुग्गला तदुभयं न पजहन्ती’’तिआदिना पटिलोमनये च सब्बत्थ पुच्छाविस्सज्जननयो ञातब्बो.

तत्थ पजहतीति तेन तेन मग्गेन पहानपरिञ्ञावसेन पजहति. तदेकट्ठन्ति पहानेकट्ठतं सन्धाय वुत्तं. पठममग्गादिना हि न केवलं दिट्ठादिका एव धम्मा पहीयन्ति, अथ खो अपायगमनिया तेन कामरागपटिघमानादयोपि पहीयन्ति एव. पठममग्गवज्झा हि कामरागा, अपायगमनिया च मानाविज्जादयोपि, ततियमग्गवज्झाति पहानेकट्ठा हुत्वा पहीयन्ति एवाति ‘‘नो’’ति अरहत्तमग्गट्ठं सन्धाय वुत्तं. सो हि कामरागानुसयंयेव पहीनत्ता न पजहतीति. यतो कामरागानुसयं पजहतीति यतो उप्पज्जनकं कामरागानुसयं पजहतीति अत्थो, अट्ठमकोति सोतापत्तिमग्गट्ठो. सो हि दक्खिणेय्यक्कमेन अरहत्तफलट्ठतो पट्ठाय गणियमानो अट्ठमको नाम. पटिलोमनये अनागामिमग्गसमङ्गिञ्च अट्ठमकञ्च ठपेत्वा अवसेसाति पुथुज्जनसेससेखासेखा. तेसु हि पुथुज्जना पहानपरिञ्ञाय अभावेन न पजहन्ति, सेसा तेसं पहीनत्ताति इमिना नयेन सब्बत्थ विनिच्छयो वेदितब्बोति अयं पजहनवारे नयो.

परिञ्ञावारो पन ‘‘यो कामरागानुसयं परिजानाति, सो पटिघानुसयं परिजानाती’’तिआदिना पजहनवारसदिसोव. अयम्पि हि पजहनवारो विय मग्गट्ठानञ्ञेव वसेन विस्सज्जितो. तत्थ परिजानातीति तीहि परिञ्ञाहि परिजानातीति अत्थो. अयं परिञ्ञावारे नयो.

पहीनवारे पन ‘‘यस्स कामरागानुसयो पहीनो, तस्स पटिघानुसयो पहीनोति? आमन्ता…पे… मानानुसयो पहीनोति? अनागामिस्स कामरागानुसयोव, अरहतो पन मानानुसयोपि पहीनो’’तिआदिना पुग्गलवारे, ‘‘यत्थ कामरागानुसयो पहीनो, तत्थ पटिघानुसयो पहीनोति? न वत्तब्बो पहीनोति वा अप्पहीनोति वा. यत्थ वा पन…पे… न वत्तब्बो…पे… तत्थ मानानुसयो पहीनोति? आमन्ता. यत्थ वा पन…पे… पहीनोति? रूपारूपधातुया एत्थ मानानुसयो पहीनो, कामरागानुसयो न वत्तब्बो, कामधातुया द्वीसु वेदनासु एत्थ तदुभयं पहीन’’न्तिआदिना ओकासवारे, पुग्गलोकासवारेति एवं अनुलोमनये, ‘‘यस्स कामरागानुसयो अप्पहीनो, तस्स पटिघानुसयो अप्पहीनोति? आमन्ता. यस्स वा पन…पे… आमन्ता…पे… यस्स वा पन मानानुसयो अप्पहीनो, तस्स कामरागानुसयो अप्पहीनोति? अनागामिस्स मानानुसयोव, तिण्णं पुग्गलानं तदुभयं अप्पहीन’’न्तिआदिना पटिलोमनये च वुत्तनयेनेव पुच्छाविस्सज्जननयो ञातब्बो.

एत्थ च फलट्ठवसेनेव अत्थो गहेतब्बो मग्गट्ठानं पहीनकिलेसत्ताभावा. तेसं हि अनुसया पहीयन्ति एव, न पन पहीनाति अनागामिआदयो फलट्ठाव गहेतब्बा, ओकासवारे पन ‘‘न वत्तब्बो’’ति इदं उभिन्नं उप्पत्तिट्ठानस्स असाधारणत्ता वुत्तं. अञ्ञं हि कामरागानुसयस्स उप्पत्तिट्ठानं, अञ्ञं पटिघानुसयस्स. अभावितमग्गस्स च यत्थ अनुसयो उप्पज्जति, मग्गे भाविते तत्थेव सो पहीनो नाम होति, तस्मा सो तत्थ पहीनोति वा, अप्पहीनोति वा न वत्तब्बो, सब्बत्थापि पन सयं अभावेन तत्थ अप्पहीनोति न वत्तब्बो. उभिन्नं पन साधारणट्ठानं सन्धाय ‘‘आमन्ता’’ति वुत्तं. मानानुसयो हि कामधातुया वेदनाद्वयसङ्खाते साधारणट्ठाने कामरागेन सद्धिं पहीनो नाम होति. यस्स कामरागानुसयो अप्पहीनोति पुथुज्जनस्स, सोतापत्तिसकदागामिफलट्ठानञ्च वसेन अत्थो गहेतब्बो. ‘‘तिण्णं पुग्गलान’’न्ति हि वुत्तं. सेसं सुविञ्ञेय्यमेवाति अयं पहीनवारे नयो.

उप्पज्जनवारे पन ‘‘यस्स कामरागानुसयो उप्पज्जति, तस्स पटिघानुसयो उप्पज्जती’’तिआदिना सब्बत्थ अनुसयवारसदिसोवाति अयं उप्पज्जनवारे नयो.

धातुवारे पन ‘‘कामधातुया चुतस्स कामधातुं उपपज्जन्तस्स कति अनुसया अनुसेन्ति, कति अनुसया नानुसेन्ति, कति अनुसया भङ्गा? कामधातुया चुतस्स रूपधातुं उपपज्जन्तस्स…पे… कति भङ्गा? कामधातुया चुतस्स अरूपधातुं उपपज्जन्तस्स…पे… रूपधातुं उपपज्जन्तस्स न अरूपधातुं उपपज्जन्तस्स…पे… कति भङ्गं? कामधातुया चुतस्स न कामधातुं, न अरूपधातुं उपपज्जन्तस्स…पे… न रूपधातुं न अरूपधातुं उपपज्जन्तस्स. न कामधातुं न रूपधातुं उपपज्जन्तस्स कति भङ्गा’’ति एवं कामधातुमूलका नव पुच्छा, तथा ‘‘रूपधातुया चुतस्सा’’तिआदिना रूपधातुमूलका नव, अरूपधातुया नव चाति सत्तवीसति अनुलोमपुच्छा, तथा ‘‘न कामधातुया चुतस्सा’’तिआदिना सत्तवीसति पटिलोमपुच्छा च, तथा ‘‘न कामधातुया न अरूपधातुया चुतस्स कामधातुं उपपज्जन्तस्सा’’तिआदिना सत्तवीसति दुकमूलका पुच्छा चाति एवं पुच्छावारे एकासीति पुच्छा वेदितब्बा.

तत्थ अनुसेन्तीति चित्तसन्ताने अनुगता हुत्वा कति अनुसेन्ति, भङ्गाति अनुसेन्ति च नानुसेन्ति चाति एवं कति विभजितब्बाति अत्थो. न कामधातुं उपपज्जन्तस्साति कामधातुविरहिता द्वे रूपारूपधातुयो उपपज्जन्तस्स. न कामधातुं न रूपधातुन्ति अरूपधातुं उपपज्जन्तस्स. न कामधातुयाति रूपारूपधातूहि चुतस्स, एवं सेसेसुपि सब्बत्थ पटिसन्धिवसेन, धातुवसेन च अत्थो वेदितब्बोति अयं उद्देसवारे नयो.

निद्देसवारे पनस्स ‘‘कामधातुया चुतस्स कामधातुं उपपज्जन्तस्स कस्सचि सत्त अनुसया अनुसेन्ति, कस्सचि पञ्च अनुसया अनुसेन्ति, अनुसया भङ्गा नत्थि, कामधातुया चुतस्स रूपधातुं उपपज्जन्तस्स कस्सचि सत्त अनुसया अनुसेन्ति, कस्सचि पञ्च, कस्सचि तयो …पे… भङ्गा नत्थी’’ति इमिना नयेन सब्बत्थ विस्सज्जनं वेदितब्बं, अयं पनेत्थ विसेसो – रूपधातुया चुतस्स कामधातुं उपपज्जन्तस्स सत्तेव अनुसया अनुसेन्ति, तथा ‘‘अरूपधातुया चुतस्स कामधातुं उपपज्जन्तस्सा’’तिआदीसुपि, अरूपधातुया पन चुतस्स रूपधातुया उपपत्ति नत्थि, हेट्ठा उपपज्जमानो कामधातुं एव उपपज्जति, सत्तेव अनुसया अनुसेन्तीति एवं अञ्ञेसुपि एवरूपेसु विस्सज्जननयो वेदितब्बोति अयं विसेसो, सेसं वुत्तनयमेवाति अयमेत्थ पाळिनयो.

तत्थ कस्सचि सत्ताति पुथुज्जनवसेन वुत्तं, पञ्चाति सोतापन्नसकदागामीनं वसेन. तेसं हि दिट्ठिविचिकिच्छानुसया पहीनाति, कामधातुया पन अनागामीनं उपपत्तिअभावतो पठमवारे ‘‘कस्सचि तयो’’ति न वुत्तं, रूपारूपधातूसु उप्पज्जनवारेसु एव वुत्तं…पे… अनागामीनं हि कामरागपटिघानम्पि पहीनत्ता तयोव अनुसया अनुसेन्ति, इध च अनुसयानं उप्पत्तिवसेन नयो, अनुसयानं अनुसयनं अग्गहेत्वा अप्पहीनभावेन पटिसन्धिक्खणे अपि अनुसयनं गहेतब्बं. सत्तेवाति अरियसावकस्स रूपारूपधातुया चुतस्स हेट्ठा कामभवादीसु उपपत्ति नाम नत्थि, पुथुज्जनस्सेव होति, तस्मा ‘‘सत्तेवा’’ति नियमेत्वा वुत्तं, अरूपधातुया चुतस्स रूपधातुया उपपत्ति नत्थीति. कस्मा नत्थि? अरूपीनं रूपज्झानस्स अभावा. ते हि सब्बसो रूपसञ्ञानं समतिक्कमनरूपधातुं उपपन्नाति. सेसं नयतो सुविञ्ञेय्यमेवाति अयं धातुवारे नयो. अयं अनुसययमकमातिकत्थसंवण्णनानयो.

चित्तयमकमातिकत्थवण्णना

चित्तयमकमातिकायं पन पाळिववत्थानं ताव एवं वेदितब्बं. इमिस्सं हि मातिकायं पुग्गलवारो धम्मवारो पुग्गलधम्मवारोति आदितोव तयो सुद्धिकमहावारा होन्ति, तत्थ ‘‘यस्स चित्तं उप्पज्जति न निरुज्झती’’ति एवं पुग्गलवसेन चित्तस्स उप्पज्जननिरुज्झनादिभेदं दीपेन्तो गतो पुग्गलवारो नाम. ‘‘यं चित्तं उप्पज्जति न निरुज्झती’’ति एवं धम्मवसेनेव चित्तस्स उप्पज्जननिरुज्झनादिभेदं दीपेन्तो गतो धम्मवारो नाम. ‘‘यस्स यं चित्तं उप्पज्जति न निरुज्झती’’ति एवं उभयवसेनेव चित्तस्स उप्पज्जननिरुज्झनादिभेदं दीपेन्तो गतो पुग्गलधम्मवारो नाम.

ततो ‘‘यस्स सरागं चित्त’’न्तिआदीनं सोळसन्नं पदानं वसेन अपरे सरागादिपदविसेसिता सोळस पुग्गलवारा, सोळस धम्मवारा, सोळस पुग्गलधम्मवाराति अट्ठचत्तालीस मिस्सकवारा होन्ति, ते सरागादिपदमत्तं दस्सेत्वा संखित्ता. ततो ‘‘यस्स कुसलं चित्त’’न्तिआदिना नयेन छसट्ठिद्विसतसङ्खातानं अभिधम्ममातिकापदानं वसेन अपरे कुसलादिपदविसेसिता छसट्ठिद्विसतपुग्गलवारा, छसट्ठिद्विसतधम्मवारा, छसट्ठिद्विसतपुग्गलधम्मवाराति अट्ठनवुतिसत्तसता मिस्सकवारा होन्ति, तेपि कुसलादिपदमत्तं दस्सेत्वा संखित्तायेव, यानिपेत्थ सनिदस्सनादीनि पदानि चित्तेन सद्धिं न युज्जन्ति, तानि मोघपुच्छावसेन गहितानीति.

तेसु पन तीसु वारेसु सब्बपठमे सुद्धिकपुग्गलमहावारे ताव उप्पादनिरोधकालसम्भेदवारो उप्पादुप्पन्नवारो निरोधुप्पन्नवारो उप्पादवारो निरोधवारो उप्पादनिरोधवारो उप्पज्जमानननिरोधवारो उप्पज्जमानुप्पन्नवारो निरुज्झमानुप्पन्नवारो उप्पन्नुप्पादवारो अतीतानागतवारो उप्पन्नुप्पज्जमानवारो निरुद्धनिरुज्झमानवारो अतिक्कन्तकालवारो चाति चुद्दस अन्तरवारा, तेसु उप्पादवारो निरोधवारो उप्पादनिरोधवारोति इमेसु तीसु वारेसु पच्चेकं वत्तमानातीतस्स, वत्तमानानागतस्स, अतीतानागतस्स चाति तिण्णं कालभेदानं वसेन अनुलोमपटिलोमतो छ छ कत्वा अट्ठारस यमकानि, उप्पन्नुप्पादवारे अतीतानागतकालवसेन अनुलोमतो द्वे, पटिलोमतो द्वेति चत्तारि यमकानि, सेसेसु आदितो निद्दिट्ठेसु तीसु, अन्तरे निद्दिट्ठेसु तीसु, अवसाने निद्दिट्ठेसु चतूसूति दससु वारेसु अनुलोमतो एकं, पटिलोमतो एकन्ति द्वे द्वे कत्वा वीसति यमकानि, एवं सब्बेसुपि चुद्दससु अन्तरवारेसु द्वाचत्तालीस यमकानि, चतुरासीति पुच्छा, अट्ठसट्ठिअत्थसतं होति. यथा च एकस्मिं सुद्धिकपुग्गलमहावारे, तथा सुद्धिकधम्ममहावारे, सुद्धिकपुग्गलधम्ममहावारेपीति तीसु महावारेसु छब्बीसतियमकसतं, ततो दिगुणा पुच्छा, दिगुणा अत्था च वेदितब्बा, इदं पन वारत्तयं सरागादिवसेन सोळसगुणं, कुसलादिवसेन छसट्ठिद्विसतगुणं कत्वा इमिस्सा चित्तयमकमातिकाय अनेकानि यमकसहस्सानि, तद्दिगुणा पुच्छा, तद्दिगुणा अत्था च होन्ति, पाठो पन संखित्तो. एवमेत्थ पाळिववत्थानं विदित्वा इदानि अनुत्तानपदत्थानुसारेन विभङ्गनयसहितो सङ्खेपत्थवण्णनानयो एवं वेदितब्बो.

यस्स चित्तं उप्पज्जतीति यस्स पुग्गलस्स चित्तं उप्पादक्खणसमङ्गिताय उप्पज्जति. न निरुज्झतीति निरोधक्खणं अप्पत्तताय न निरुज्झति. तस्स चित्तन्ति किं तस्स पुग्गलस्स ततो पट्ठाय चित्तं निरुज्झिस्सतीति पुच्छा, तस्सा च, ‘‘पच्छिमचित्तस्स उप्पादक्खणे तेसं चित्तं उप्पज्जति न निरुज्झति, निरुज्झिस्सति नुप्पज्जिस्सति, इतरेसं चित्तस्स उप्पादक्खणे तेसं चित्तं उप्पज्जति न निरुज्झति, निरुज्झिस्सति चेव उप्पज्जिस्सति चा’’ति विस्सज्जनं. तत्थ तेसं चित्तन्ति येसं खीणासवानं पच्छिमचित्तसङ्खातस्स चुतिचित्तस्स उप्पादक्खणे वत्तति, तेसं तदेव चुतिचित्तं उप्पादप्पत्तताय उप्पज्जति नाम, भङ्गं अप्पत्तताय न निरुज्झति नाम, इदानि पन भङ्गं पत्वा तं तेसं चित्तं निरुज्झिस्सति, ततो अप्पटिसन्धिकत्ता अञ्ञं नुप्पज्जिस्सति. इतरेसन्ति पच्छिमचित्तसमङ्गिं खीणासवं ठपेत्वा अवसेसानं सेखासेखपुथुज्जनानं निरुज्झिस्सति चेव अञ्ञं पन तस्मिं वा अत्तभावे उप्पज्जिस्सति चाति अत्थो.

‘‘यस्स वा पन चित्तं निरुज्झिस्सति नुप्पज्जिस्सति, तस्स चित्तं उप्पज्जति न निरुज्झती’’ति इमिस्सा दुतियपुच्छाय पच्छिमचित्तसमङ्गिनो खीणासवस्स चित्तं सन्धाय ‘‘आमन्ता’’ति विस्सज्जनं. ‘‘यस्स चित्तं नुप्पज्जति निरुज्झति, तस्स चित्तं न निरुज्झिस्सति उप्पज्जिस्सती’’ति पुच्छाय ‘‘नो’’ति पटिसेधोव विस्सज्जनं. न उप्पज्जति निरुज्झतीति हि भङ्गक्खणे अरहतो पच्छिमचित्तम्पि सेसानं भिज्जमानचित्तम्पि पुच्छति, ततो पट्ठाय पन अरहतो ताव चित्तं न निरुज्झिस्सतीति सक्का वत्तुं, उप्पज्जिस्सतीति पन न सक्का, तस्मा ‘‘नो’’ति एत्थ पटिसेधो कतो, ‘‘यस्स वा पन चित्तं न निरुज्झिस्सति उप्पज्जिस्सति, तस्स चित्तं नुप्पज्जति निरुज्झती’’ति पुच्छाय ‘‘नत्थी’’ति पटिक्खेपोव विस्सज्जनं. यस्स हि चित्तं न निरुज्झिस्सति उप्पज्जिस्सति, सो च पुग्गलो नत्थीति.

यस्स चित्तं उप्पज्जति, तस्स चित्तं उप्पन्नन्ति? आमन्ता, यस्स वा पन…पे… उप्पज्जतीति? सब्बेसं चित्तस्स भङ्गक्खणे तं चित्तं उप्पन्नं, नो च उप्पज्जति, सब्बेसं चित्तस्स उप्पादक्खणे तेसं चित्तं उप्पन्नञ्चेव उप्पज्जति च, यस्स चित्तं नुप्पज्जति, तस्स चित्तं नुप्पन्नन्ति? चित्तस्स भङ्गक्खणे चित्तं नुप्पज्जति, नो च नुप्पन्नं, निरोधसमापन्नानं असञ्ञसत्तानं चित्तं नुप्पज्जति चेव नुप्पन्नञ्च. यस्स वा पन…पे… नुप्पज्जतीति? आमन्ता. एत्थ च उप्पन्नन्ति उप्पादसमङ्गिनोपेतं नामं, उप्पज्जतीति च उप्पादसमङ्गिनोव.

यस्स चित्तं निरुज्झति, तस्स चित्तं उप्पन्नन्ति? आमन्ता. यस्स वा पन…पे… निरुज्झतीति? भङ्गक्खणे तथा. यस्स चित्तं न निरुज्झति, तस्स चित्तं नुप्पन्नन्ति? निरोधसमापन्नादीनं चित्तं. यस्स वा पन…पे… आमन्ता.

यस्स चित्तं उप्पज्जति, तस्स चित्तं उप्पज्जित्थाति? आमन्ता. यस्स वा पन…पे… उप्पज्जतीति? सब्बेसं चित्तस्स उप्पादक्खणे तथा. एत्थ च उप्पादप्पत्तत्ता उप्पज्जित्थ, तं अनतीतत्ता उप्पज्जति नामाति अत्थोति अट्ठकथायं खणपच्चुप्पन्नवसेन अत्थो वुत्तो. उप्पज्जित्थाति पन इमस्स अतीतचित्तक्खणवसेन अत्थे गय्हमाने एव उपरिपाळिया न विरुज्झति, न अञ्ञथाति पञ्ञायति, तस्मा पुब्बापरं ओलोकेत्वा पाळिअविरोधेन अत्थो गहेतब्बो.

यस्स चित्तं नुप्पज्जति, तस्स चित्तं नुप्पज्जित्थाति? उप्पज्जित्थ. यस्स वा पन…पे… नुप्पज्जतीति? नत्थि. यस्स चित्तं उप्पज्जति, तस्स चित्तं उप्पज्जिस्सतीति? पच्छिमचित्तसमङ्गिखीणासवविरहितानं चित्तं तथा. यस्स वा पन…पे… उप्पज्जतीति? उप्पादक्खणे तथा. यस्स चित्तं…पे… नुप्पज्जिस्सतीति? असेखानं पच्छिमचित्तस्स भङ्गक्खणे तथा. यस्स वा पन…पे… नुप्पज्जतीति? पच्छिमचित्तस्स भङ्गक्खणे तथा. यस्स चित्तं उप्पज्जित्थ, तस्स चित्तं उप्पज्जिस्सतीति? पच्छिमचित्तसमङ्गिं ठपेत्वा सेसानं तथा. यस्स वा पन…पे… आमन्ता. यस्स चित्तं नुप्पज्जित्थ, तस्स चित्तं नुप्पज्जिस्सतीति? नत्थि. यस्स वा पन…पे… नुप्पज्जित्थाति? उप्पज्जित्थ.

यस्स चित्तं निरुज्झति, तस्स चित्तं निरुज्झित्थाति? आमन्ता. यस्स वा पन…पे… निरुज्झतीति? भङ्गक्खणे तथा. यस्स चित्तं…पे… न निरुज्झित्थाति? निरुज्झित्थ. यस्स वा पन…पे… नत्थि. यस्स चित्तं निरुज्झति, तस्स चित्तं निरुज्झिस्सतीति? पच्छिमचित्तसमङ्गिं ठपेत्वा सेसानं चित्तस्स भङ्गक्खणे तथा. यस्स वा पन…पे… सेसानं भङ्गक्खणे तथा. यस्स चित्तं…पे… निरुज्झिस्सति. यस्स वा पन…पे… निरुज्झति.

यस्स चित्तं निरुज्झित्थ, तस्स चित्तं निरुज्झिस्सतीति? पच्छिमचित्तस्स भङ्गक्खणे ठपेत्वा सेसानं चित्तं तथा. यस्स वा पन…पे… आमन्ता. यस्स चित्तं न निरुज्झित्थ, तस्स चित्तं न निरुज्झिस्सतीति? नत्थि. यस्स वा पन…पे… न निरुज्झित्थाति? निरुज्झित्थ.

यस्स चित्तं उप्पज्जति, तस्स चित्तं निरुज्झित्थाति? आमन्ता. यस्स वा पन…पे… उप्पज्जतीति? सब्बेसं चित्तस्स उप्पादक्खणे तथा. यस्स चित्तं नुप्पज्जति, तस्स चित्तं न निरुज्झित्थाति? निरुज्झित्थ. यस्स वा पन…पे… नत्थि, यस्स चित्तं उप्पज्जति, तस्स चित्तं निरुज्झिस्सतीति? आमन्ता. यस्स वा पन…पे… उप्पज्जतीति? सब्बेसं चित्तस्स उप्पादक्खणे तथा. यस्स चित्तं नुप्पज्जति, तस्स चित्तं न निरुज्झिस्सतीति? पच्छिमचित्तस्स भङ्गक्खणे तथा. यस्स वा पन…पे… आमन्ता. यस्स चित्तं उप्पज्जित्थ, तस्स चित्तं निरुज्झिस्सतीति? निरुज्झमानं पच्छिमचित्तं ठपेत्वा तथा. यस्स वा पन…पे… आमन्ता. यस्स चित्तं नुप्पज्जित्थ, तस्स चित्तं न निरुज्झिस्सतीति? नत्थि. यस्स वा पन…पे… नुप्पज्जित्थाति? उप्पज्जित्थ.

यस्स चित्तं उप्पज्जति, तस्स चित्तं न निरुज्झतीति? आमन्ता. यस्स वा पन…पे… उप्पज्जतीति? सब्बेसं चित्तस्स उप्पादक्खणे तथा. यस्स चित्तं नुप्पज्जति, तस्स चित्तं निरुज्झतीति? सब्बेसं चित्तस्स भङ्गक्खणे तथा. यस्स वा पन…पे… नुप्पज्जतीति? आमन्ता.

यस्स चित्तं उप्पज्जमानं, तस्स चित्तं उप्पन्नन्ति? आमन्ता. यस्स वा पन…पे… उप्पज्जमानन्ति? सब्बेसं चित्तस्स उप्पादक्खणे तथा. यस्स चित्तं नुप्पज्जमानं, तस्स चित्तं नुप्पन्नन्ति? निरोधसमापन्नादीनं चित्तं तथा. यस्स वा पन…पे… आमन्ता.

यस्स चित्तं निरुज्झमानं, तस्स चित्तं उप्पन्नन्ति? आमन्ता. यस्स वा पन…पे… भङ्गक्खणे तथा. यस्स चित्तं न निरुज्झमानं, तस्स चित्तं नुप्पन्नन्ति? निरोधसमापन्नादीनं चित्तं तथा. यस्स वा पन…पे… आमन्ता.

यस्स चित्तं उप्पन्नं, तस्स चित्तं उप्पज्जित्थाति? आमन्ता. यस्स वा पन…पे… उप्पन्नन्ति? चित्तसमङ्गीनं तथा. यस्स चित्तं नुप्पन्नं, तस्स चित्तं नुप्पज्जित्थाति? उप्पज्जित्थ. यस्स वा पन…पे… नुप्पन्नन्ति? नत्थि…पे… यस्स चित्तं नुप्पन्नं, तस्स चित्तं नुप्पज्जिस्सतीति? उप्पज्जिस्सति. यस्स वा पन…पे… नुप्पन्नन्ति? उप्पन्नं.

यस्स चित्तं उप्पज्जित्थ नो च तस्स चित्तं उप्पन्नं, तस्स चित्तं उप्पज्जिस्सतीति? आमन्ता. यस्स वा पन चित्तं उप्पज्जिस्सति नो च तस्स चित्तं उप्पन्नं, तस्स चित्तं उप्पज्जित्थाति? आमन्ता. एत्थ ‘‘नो च तस्स चित्तं नुप्पन्न’’न्ति इदं असञ्ञादिअचित्तके सन्धाय वुत्तं. तेसं नियमेन चित्तुप्पत्तिया अभावतो ‘‘आमन्ता’’ति उभयत्थ विस्सज्जनं वुत्तं. अयञ्च वारो कालत्तये गहेत्वा समत्थितोति गहेतब्बो.

‘‘यस्स चित्तं नुप्पज्जित्थ नो च तस्स चित्तं नुप्पन्नं, तस्स चित्तं नुप्पज्जिस्सतीति? नत्थि. यस्स वा पन चित्तं नुप्पज्जिस्सति नो च तस्स चित्तं नुप्पन्नं, तस्स चित्तं नुप्पज्जित्थाति? उप्पज्जित्थ.

उप्पन्नं उप्पज्जमानन्ति? उप्पादक्खणे चित्तं तथा. उप्पज्जमानं उप्पन्नन्ति? आमन्ता. नुप्पन्नं नुप्पज्जमानन्ति? आमन्ता. नुप्पज्जमानं नुप्पन्नन्ति? अतीतानागतचित्तं तथा.

निरुद्धं निरुज्झमानन्ति? नो, निरुज्झमानं निरुद्धन्ति? नो, ननिरुद्धं ननिरुज्झमानन्ति? उप्पादक्खणे अनागतञ्च चित्तं तथा. ननिरुज्झमानं ननिरुद्धन्तिपि तथेव.

यस्स चित्तं उप्पज्जमानं खणं खणं वीतिक्कन्तं अतिक्कन्तकालं, निरुज्झमानं खणं खणं वीतिक्कन्तं अतिक्कन्तकालं, तस्स चित्तन्ति? नो च भङ्गक्खणं वीतिक्कन्तं, अतीतं चित्तं तदुभयं वीतिक्कन्तं, यस्स वा पन चित्तं निरुज्झमानं खणं खणं वीतिक्कन्तं अतिक्कन्तकालं, उप्पज्जमानं खणं खणं वीतिक्कन्तं अतिक्कन्तकालं, तस्स चित्तन्ति? अतीतं चित्त’’न्ति इमिना नयेन पुग्गलवारे सब्बत्थ विस्सज्जननयो वेदितब्बो.

तत्थ उप्पज्जमानं खणन्ति उप्पज्जमानस्स खणं, उप्पादक्खणन्ति अत्थो. खणं वीतिक्कन्तं अतिक्कन्तकालन्ति न चिरं वीतिक्कन्तं, तमेव पन उप्पादक्खणं वीतिक्कन्तं हुत्वा अतिक्कन्तकालन्ति सङ्खं गच्छति, निरुज्झमानं खणन्ति निरुज्झमानस्स खणं, भङ्गक्खणन्ति अत्थो. खणं वीतिक्कन्तं अतिक्कन्तकालन्ति किं तस्स चित्तं एवं निरोधक्खणम्पि वीतिक्कन्तं हुत्वा अतिक्कन्तकालं नाम होतीति पुच्छति. यस्स भङ्गक्खणे चित्तं उप्पादक्खणं खणं वीतिक्कन्तं हुत्वा अतिक्कन्तकालं नाम होति, निरोधक्खणं वीतिक्कन्तं हुत्वा अतिक्कन्तकालं नाम होति, अतीतं पन चित्तं उभोपि खणे खणं वीतिक्कन्तं हुत्वा अतिक्कन्तकालं नाम होतीति अतीतचित्तवसेन विस्सज्जनं कतं. इमिनाव उपायेन उपरिमेसु अत्थधम्मवारादीसु च सब्बविस्सज्जनेसु अत्थो वेदितब्बो. अयं अतिक्कन्तकालवारे नयो.

यं चित्तं उप्पज्जति ननिरुज्झति, तं चित्तं निरुज्झिस्सति नुप्पज्जिस्सतीति? आमन्ता. यं वा पन…पे… आमन्ता. यं चित्तं नुप्पज्जति निरुज्झति, तं चित्तं ननिरुज्झिस्सति उप्पज्जिस्सतीति? नो. यं वा पन चित्तं ननिरुज्झिस्सति उप्पज्जिस्सति, तं चित्तं नुप्पज्जति निरुज्झतीति? नत्थि.

यं चित्तं उप्पज्जति, तं चित्तं उप्पन्नन्ति? आमन्ता. यं वा पन…पे… उप्पज्जतीति? उप्पादक्खणे चित्तं तथा, एवं पटिलोमपुच्छासुपि ततो सेसासुपि. ‘‘यं चित्तं नुप्पज्जति, तं चित्तं नुप्पन्नन्ति? अतीतानागतं चित्तं तथा. यं वा पन…पे… आमन्ता…पे… भङ्गक्खणे चित्त’’न्तिआदिना, ‘‘यं चित्तं उप्पज्जति, तं चित्तं उप्पज्जित्थाति? नो. यं चित्तं नुप्पज्जति, तं चित्तं नुप्पज्जित्थाति? भङ्गक्खणे चित्तं अनागतञ्चा’’तिआदिना, ‘‘यं चित्तं उप्पज्जति, तं चित्तं उप्पज्जिस्सतीति? नो. यं वा पन…पे… नो, यं चित्तं नुप्पज्जति, तं चित्तं नुप्पज्जिस्सतीति? अनागतं चित्तं नुप्पज्जति, नो च तं चित्तं नुप्पज्जिस्सति, भङ्गक्खणे चित्तं अतीतं चित्त’’न्तिआदिना च, ‘‘यं चित्तं उप्पज्जित्थ, तं चित्तं उप्पज्जिस्सतीति? नो. यं वा पन…पे… नो, यं चित्तं नुप्पज्जित्थ, तं चित्तं नुप्पज्जिस्सतीति? अनागतं चित्त’’न्तिआदिना च,

‘‘यं चित्तं निरुज्झति, तं चित्तं निरुज्झित्थाति? नो’’तिआदिना च, ‘‘यं चित्तं उप्पज्जति, तं चित्तं निरुज्झित्थाति? नो’’तिआदिना च, ‘‘यं चित्तं उप्पज्जति, तं चित्तं निरुज्झिस्सतीति? आमन्ता’’तिआदिना च, ‘‘यं चित्तं उप्पज्जित्थ, तं चित्तं निरुज्झिस्सतीति? नो’’तिआदिना च,

‘‘यं चित्तं उप्पज्जमानं, तं चित्तं उप्पन्नन्ति? आमन्ता. यं वा पन…पे… उप्पज्जमानन्ति…पे… उप्पादक्खणे चित्त’’न्तिआदिना च, ‘‘यं चित्तं निरुज्झमानं, तं चित्तं उप्पन्नन्ति? आमन्ता’’तिआदिना च, ‘‘यं चित्तं उप्पन्नं, तं चित्तं उप्पज्जित्थाति? नो. यं वा पन…पे… नो’’तिआदिना च,

‘‘यं चित्तं उप्पज्जित्थ नो च तं चित्तं उप्पन्नं, तं चित्तं उप्पज्जिस्सतीति? नो. यं वा पन…पे… नो. यं चित्तं नुप्पज्जित्थ नो च तं चित्तं नुप्पन्नं, तं चित्तं नुप्पज्जिस्सतीति? आमन्ता’’तिआदिना च, ‘‘उप्पन्नं उप्पज्जमानन्ति…पे… उप्पादक्खणे उप्पन्नञ्चेव उप्पज्जमानञ्च. उप्पज्जमानं उप्पन्नन्ति? आमन्ता’’तिआदिना च, ‘‘निरुद्धं निरुज्झमानन्ति? नो’’तिआदिना च,

‘‘यं चित्तं उप्पज्जमानं खणं खणं वीतिक्कन्तं अतिक्कन्तकालं, निरुज्झमानं खणं खणं वीतिक्कन्तं अतिक्कन्तकालं, तं चित्तन्ति…पे… अतीतं चित्त’’न्तिआदिना च धम्मवारे,

‘‘यस्स यं चित्तं उप्पज्जति न निरुज्झति, तस्स तं चित्तं निरुज्झिस्सति नुप्पज्जिस्सतीति? आमन्ता’’तिआदिना च पुग्गलधम्मवारे च, सरागादिपदेहि, कुसलादिपदेहि च मिस्सेसु सब्बवारेसु च पुच्छासु हेट्ठा वुत्तानुसारेन विस्सज्जननयो वेदितब्बो. अयं चित्तयमकमातिकत्थसंवण्णनानयो.

धम्मयमकमातिकत्थवण्णना

धम्मयमकमातिकाय पन खन्धयमके वुत्तनयेनेव पाळिववत्थानं वेदितब्बं. ‘‘यो कुसलं धम्मं भावेति, सो अकुसलं धम्मं पजहती’’ति आगतत्ता पनेत्थ परिञ्ञावारो भावनावारो नाम. तत्थ यस्मा अब्याकतो धम्मो नेव भावेतब्बो न पहातब्बो, तस्मा पदमेव न उद्धटन्ति वेदितब्बं. पुच्छाविस्सज्जने पनेत्थ ‘‘कुसलाकुसला धम्माति? आमन्ता’’तिआदिना, ‘‘धम्मा अकुसला धम्माति? अकुसला धम्मा धम्मा चेव अकुसला धम्मा च, अवसेसा धम्मा न अकुसला धम्मा’’तिआदिना च पण्णत्तिवारे विस्सज्जननयो ञातब्बो.

‘‘यस्स कुसला धम्मा उप्पज्जन्ति, तस्स अकुसला धम्मा उप्पज्जन्तीति? नो. यस्स वा पन…पे… यस्स कुसला धम्मा उप्पज्जन्ति, तस्स अब्याकता धम्मा उप्पज्जन्तीति? पञ्चवोकारे कुसलानं उप्पादक्खणे…पे… उप्पज्जन्ती’’तिआदिना च, ‘‘यत्थ कुसला धम्मा उप्पज्जन्ति, तत्थ अकुसला धम्मा उप्पज्जन्तीति? आमन्ता…पे… तत्थ अब्याकता धम्मा उप्पज्जन्तीति? आमन्ता. यत्थ वा पन अब्याकता धम्मा उप्पज्जन्ति, तत्थ कुसला धम्मा उप्पज्जन्तीति …पे… चतुवोकारे…पे… उप्पज्जन्ती’’तिआदिना च, ‘‘यस्स यत्थ कुसला धम्मा…पे… उप्पज्जन्तीति? नो’’तिआदिना च,

‘‘यस्स कुसला धम्मा नुप्पज्जन्ति, तस्स अकुसला धम्मा नुप्पज्जन्तीति…पे… सब्बेसं चित्तस्स भङ्गक्खणे अब्याकतचित्तस्स उप्पादक्खणे निरोधसमापन्नानं असञ्ञसत्तानं तेसं कुसला च धम्मा नुप्पज्जन्ति, अकुसला च धम्मा नुप्पज्जन्ती’’तिआदिना च, ‘‘यस्स कुसला धम्मा नुप्पज्जन्ति, तस्स अब्याकता धम्मा नुप्पज्जन्तीति…पे… सब्बेसं चवन्तानं पवत्ते चित्तस्स भङ्गक्खणे आरुप्पे अकुसलानं उप्पादक्खणे च नुप्पज्जन्ती’’तिआदिना च, ‘‘यत्थ कुसला धम्मा नुप्पज्जन्ति, तत्थ अकुसला धम्मा नुप्पज्जन्तीति? आमन्ता…पे… तत्थ अब्याकता धम्मा नुप्पज्जन्तीति? उप्पज्जन्ति. यत्थ वा पन अब्याकता धम्मा नुप्पज्जन्ति, तत्थ अकुसला धम्मा नुप्पज्जन्तीति? नत्थी’’तिआदिना च उप्पादवारे,

‘‘यस्स कुसला धम्मा निरुज्झन्ति, तस्स अकुसला धम्मा निरुज्झन्तीति? नो’’तिआदिना निरोधवारे च,

‘‘यस्स कुसला धम्मा उप्पज्जन्ति, तस्स अकुसला धम्मा निरुज्झन्तीति? नो’’तिआदिना उप्पादनिरोधवारे च,

‘‘यो कुसलं धम्मं भावेति, सो अकुसलं धम्मं पजहित्थाति? नो…पे… यो कुसलं धम्मं न भावेति, सो अकुसलं धम्मं नप्पजहित्थाति? अग्गमग्गसमङ्गिञ्च अरहन्तञ्च ठपेत्वा अवसेसा पुग्गला’’तिआदिना भावनावारे च पुच्छाविस्सज्जननयो हेट्ठा वुत्तानुसारेन ञातब्बो.

अत्थविनिच्छये पनेत्थ इदं लक्खणं. इमस्स हि धम्मयमकस्स पवत्तिमहावारे उप्पज्जन्ति निरुज्झन्तीति इमेसु उप्पादनिरोधेसु कुसलाकुसलधम्मा ताव एकन्तेन पवत्तियंयेव लब्भन्ति, न चुतिपटिसन्धीसु, अब्याकतधम्मा पन पवत्ते च चुतिपटिसन्धीसु चाति तीसुपि कालेसु लब्भन्ति, एवमेत्थ यं यत्थ यत्थ लब्भति, तस्स वसेन तत्थ तत्थ विनिच्छयो वेदितब्बो.

तत्रिदं नयमुखं – कुसलाकुसलानं ताव एकक्खणे अनुप्पज्जनतो ‘‘नो’’ति पटिसेधो कतो. अब्याकता चाति इदं चित्तसमुट्ठानरूपं सन्धाय वुत्तं. यत्थ कुसला धम्मा नुप्पज्जन्तीति असञ्ञभवं सन्धाय वुत्तं, अब्याकतानं धम्मानं अनुप्पत्तिट्ठानस्साभावा ‘‘नत्थी’’ति पटिक्खेपो कतो, निरोधवारे कुसलाकुसलानं एकतो अनिरुज्झनतो ‘‘नो’’ति वुत्तन्ति इमिनाव नयमुखेन सब्बत्थ विनिच्छयो वेदितब्बो. अयं धम्मयमकमातिकत्थसंवण्णनानयो.

इन्द्रिययमकमातिकत्थवण्णना

इन्द्रिययमकमातिकायं पन खन्धयमकमातिकादीसु वुत्तनयेनेव पाळिववत्थानादिको सब्बो अत्थसंवण्णनानयो वेदितब्बो. मनिन्द्रियं पनेत्थ यथा चक्खुन्द्रियादिमूलकेहि, तथेव इत्थिन्द्रियादिमूलकेहि सद्धिं सम्पयोगं गच्छति, तस्मा निक्खित्तपटिपाटिया अयोजेत्वा सब्बेहिपि चक्खुन्द्रियमूलादीहि सद्धिं परियोसाने योजितं, चक्खुन्द्रियेन च सद्धिं सुखिन्द्रियदुक्खिन्द्रियदोमनस्सिन्द्रियानि, लोकुत्तरिन्द्रियानि च पटिसन्धियं नत्थीति न गहितानि. यथा चेत्थ, एवं सेसिन्द्रियमूलकेसुपि यथानुरूपं ञातब्बं. इन्द्रियानं पन बहुकताय धातुयमकतोपि बहुतरानि यमकानि होन्ति अयं विसेसो, सेसं हेट्ठा वुत्तानुसारेन ञातब्बन्ति. अयं इन्द्रिययमकमातिकत्थसंवण्णनानयो.

मोहविच्छेदनिया अभिधम्ममातिकत्थवण्णनाय

यमकमातिकत्थवण्णना निट्ठिता.

७. पट्ठानमातिकत्थवण्णना

इदानि पट्ठानमातिकाय अत्थसंवण्णनानयो होति. केनट्ठेन पट्ठानन्ति? नानप्पकारपच्चयट्ठेन. -सद्दो हि नानप्पकारत्थं दीपेति, ठान-सद्दो पच्चयत्थं. अथ वा विभजनट्ठेन पट्ठानं. यथा हि पञ्ञापना पट्ठपना विवरणा विभजना उत्तानीकम्मन्ति आगतट्ठाने विभजनट्ठो पट्ठानसद्दसमानत्थो पट्ठपना-सद्दो दिस्सति, एवमिधापि कुसलादीनं धम्मानं हेतुपच्चयादीहि विभजनतो विभजनट्ठेन पट्ठानं नाम. अथ वा पट्ठितट्ठेन पट्ठानं, गमनट्ठेनाति अत्थो. सब्बधम्मेसु हि असङ्गगमनस्स सब्बञ्ञुतञ्ञाणस्स हेतुपच्चयादिभेदभिन्नेसु कुसलादीसु वित्थारितनयलाभतो निस्सङ्गवसेन पवत्तगमनत्ता गमनट्ठेन पट्ठानं नाम, इति नानप्पकारपच्चयट्ठेन, विभजनट्ठेन, गमनट्ठेन च तिकपट्ठानादीसु चतुवीसतिया पट्ठानेसु एकेकम्पि पट्ठानं नाम, तेसं पन समूहतो पकरणं पट्ठानं नाम, तेसं पट्ठानानं मातिका. सयम्पि वा पट्ठानभूता मातिका, सब्बम्पेतं पट्ठानमातिका. या सा ‘‘हेतुपच्चयो, आरम्मणपच्चयो…पे… अविगतपच्चयो’’ति एवं तिकपट्ठानादिचतुवीसतिप्पभेदसमन्तपट्ठानदेसनाय मूलभूतपच्चयभेदस्स वसेन भगवता पकरणस्स आदिम्हि ठपिता, अयं इध पट्ठानमातिका नाम.

तत्थ अनुत्तानत्थादिसहितो सङ्खेपत्थविनिच्छयो ताव एवं वेदितब्बो – हेतुपच्चयोतिआदीसु हि हेतु च सो पच्चयो चाति हेतुपच्चयो, हेतु हुत्वा पच्चयो हेतुपच्चयो, हेतुभावेन पच्चयोति वुत्तं होति. तत्थ हेतूति वचनावयवकारणमूलानमेतं अधिवचनं. ‘‘पटिञ्ञाहेतू’’तिआदीसु हि लोके वचनावयवो ‘‘हेतू’’ति वुच्चति, सासने पन ‘‘ये धम्मा हेतुप्पभवा’’तिआदीसु (महाव. ६०; अप. थेर १.१.२८६) कारणं, ‘‘तयो कुसला हेतू, तयो अकुसला हेतू’’तिआदीसु (ध. स. १०५९) मूलं, इदं इध अधिप्पेतं, तं पटिच्च एतस्मा एतीति पच्चयो, अपच्चक्खाय नं वत्ततीति अत्थो. यो हि धम्मो यं धम्मं पटिच्च अपच्चक्खाय तिट्ठति वा उप्पज्जति वा, सो तस्स उपकारकलक्खणेन पच्चयो नाम. इति मूलट्ठेन हेतु, उपकारकट्ठेन पच्चयोति सङ्खेपतो मूलट्ठेन उपकारको धम्मो हेतुपच्चयो, कुसलादीनं कुसलादिभावसाधकोति केचि, एवं सन्ते पन तंसमुट्ठानरूपेसु हेतुपच्चयता न सम्पज्जति, अहेतुकचित्तानञ्च विना एतेहि अब्याकतभावो सिद्धो, सहेतुकानम्पि च योनिसोमनसिकारादिपटिबद्धो कुसलादिभावो, न सम्पयुत्तहेतुपटिबद्धो. यदि च सिया, हेतूसुपि कुसलादिभावसाधकेन अञ्ञेन भवितब्बं, कुसलादिभावसाधनवसेन पन हेतूनं मूलट्ठं अग्गहेत्वा सुप्पतिट्ठितभावसाधनवसेन गय्हमाने न किञ्चि विरुज्झति. लद्धहेतुपच्चया हि धम्मा विरुळ्हमूला विय पादपा थिरा होन्ति सुप्पतिट्ठिता, इतरे पन तिलबीजकादिसेवाला विय न सुप्पतिट्ठिता, इति मूलट्ठेन उपकारकोति सुप्पतिट्ठितभावसाधनेन उपकारको धम्मो हेतुपच्चयोति वेदितब्बो.

निद्देसे ‘‘हेतू हेतुसम्पयुत्तकानं धम्मानं तंसमुट्ठानानञ्च रूपानं हेतुपच्चयेन पच्चयो’’ति वुत्तं, तत्थ ‘‘चित्तसमुट्ठानान’’न्ति अवत्वा ‘‘तंसमुट्ठानान’’न्ति इदं अचित्तसमुट्ठानानम्पि सङ्गण्हनत्थं. पञ्हावारस्मिं हि ‘‘पटिसन्धिक्खणे विपाकाब्याकता हेतू सम्पयुत्तकानं खन्धानं कटत्ता च रूपानं हेतुपच्चयेन पच्चयो’’ति आगतं, कस्मा पनायं हेतु पटिसन्धियमेव कटत्तारूपानं हेतुपच्चयेन पच्चयो होति, न पवत्तेति? पटिसन्धियं कम्मजरूपानं चित्तपटिबद्धवुत्तिताय, भवपठमनिपाततो चित्तजाति. इतररूपसन्ततिउप्पत्थम्भाभावेन एव दुब्बलवत्थुं चित्तमेव निस्साय उप्पज्जति चेव तिट्ठति च. तं चित्तम्पि हि पटिसन्धिक्खणे कम्मवेगक्खित्तताय चेव अपुरेजातवत्थुकताय च अप्पतिट्ठितं, पपाते पतितमत्तको पुरिसो न किञ्चि सिप्पं कातुं विय चित्तजरूपं जनेतुं न सक्कोति, तमेव कटत्तारूपं निस्साय पतिट्ठाति. पटिसन्धिचित्तानि हि रूपं न जनेन्ति, कम्मजरूपमेव पन तेसं चित्तसमुट्ठानरूपट्ठाने तिट्ठति, पवत्तियं पन पटिलद्धुपत्थम्भताय तं रूपं विनापि कम्मपटिबद्धाव पवत्ति, हेतुपच्चयस्स पनेत्थ कुसलादिभेदतो, भूमिभेदतो च विभागो हेट्ठा वुत्तनयेनेव वेदितब्बोति अयं हेतुपच्चये नयो.

ततो परेसु आरम्मणभावेन उपकारको धम्मो आरम्मणपच्चयो, सो निद्देसे ‘‘रूपायतनं चक्खुविञ्ञाणधातुया…पे… फोट्ठब्बायतनं कायविञ्ञाणधातुया तंसम्पयुत्तकानञ्च धम्मानं…पे… रूपायतनं सद्दगन्धरसफोट्ठब्बायतनं मनोधातुया…पे… सब्बे धम्मा मनोविञ्ञाणधातुया…पे… यं यं धम्मं आरब्भ ये ये धम्मा उप्पज्जन्ति चित्तचेतसिका धम्मा, ते ते धम्मा तेसं तेसं धम्मानं आरम्मणपच्चयेन पच्चयो’’ति एवं निद्दिट्ठत्ता न कोचि धम्मो न होति. यथा हि दुब्बलपुरिसो दण्डं वा रज्जुं वा आलम्बित्वा उट्ठहति चेव तिट्ठति च, एवं चित्तचेतसिका धम्मा रूपादीसु छसु यं किञ्चि आलम्बित्वा उप्पज्जन्ति चेव तिट्ठन्ति च, तस्मा लोकियलोकुत्तरादिभेदा सब्बेपि धम्मा यथायोगं चित्तचेतसिकानं आरम्मणपच्चयोति वेदितब्बोति अयं आरम्मणपच्चये नयो.

जेट्ठकट्ठेन उपकारको धम्मो अधिपतिपच्चयो, सो निद्देसे ‘‘छन्दाधिपति छन्दसम्पयुत्तकानं धम्मानं तंसमुट्ठानानञ्च रूपानं…पे… वीरियचित्तवीमंसाधिपति…पे… अधिपतिपच्चयेन पच्चयो, यं यं धम्मं गरुं कत्वा ये ये धम्मा उप्पज्जन्ति चित्तचेतसिका धम्मा, ते ते धम्मा तेसं तेसं धम्मानं अधिपतिपच्चयेन पच्चयो’’ति एवं द्विधा निद्दिट्ठो. तत्थ छन्दादयो सहजाताधिपतिभावेन वुत्ता, गरुकातब्बं आरम्मणाधिपतिभावेन. तत्थ च लोकियकुसलभूतो आरम्मणाधिपति लोकियकुसलानञ्चेव लोभसहगतचित्तानञ्च आरम्मणाधिपति होति, नाञ्ञस्स, अकुसलभूतो पन लोभसहगतचित्तुप्पादोति वुच्चति इतरेसु गरुकातब्बताय अभावतो, सो द्विहेतुकाहेतुकादिलोकियविपाकरूपक्खन्धभूतो च लोभसहगतस्सेव, नाञ्ञस्स, तथा किरियभूतोपीति अट्ठकथायं आगतं, तं ञाणसम्पयुत्तकिरियानं सब्बञ्ञुतञ्ञाणाभिञ्ञादिपुब्बवसप्पवत्तानं कामावचरकुसलेहि गरुकातब्बभावस्साविरोधभावस्स दस्सनतो वीमंसितब्बं. लोकुत्तरकुसलानि पन कामावचरञाणसम्पयुत्तजवनानमेव आरम्मणाधिपतिपच्चया होन्ति, निब्बानं पन तेसञ्ञेव लोकुत्तरकुसलविपाकानञ्चाति वेदितब्बन्ति अयं अधिपतिपच्चये नयो.

अनन्तरभावेन उपकारको धम्मो अनन्तरपच्चयो, सोव समनन्तरपच्चयो, ब्यञ्जनमत्तमेव नानं ‘‘उपचयसन्तती’’तिआदीसु विय. यम्पि ‘‘अत्थानन्तरताय अनन्तरपच्चयो, कालानन्तरताय समनन्तरपच्चयो’’ति आचरियानं मतं, तं ‘‘निरोधा वुट्ठहन्तस्स नेवसञ्ञानासञ्ञायतनकुसलं फलसमापत्तिया समनन्तरपच्चयेन पच्चयो’’तिआदीहि विरुज्झति, तंनिद्देसे ‘‘चक्खुविञ्ञाणधातु तंसम्पयुत्तका च धम्मा मनोधातुया…पे… कायविञ्ञाणधातु…पे… मनोधातु…पे… मनोविञ्ञाणधातुया…पे… पुरिमा पुरिमा कुसला धम्मा पच्छिमानं पच्छिमानं कुसलानं धम्मानं…पे… अब्याकतानं धम्मानं…पे… पुरिमा पुरिमा अकुसला धम्मा पच्छिमानं पच्छिमानं अकुसलानं…पे… अब्याकतानं…पे… येसं येसं धम्मानं अनन्तरा ये ये धम्मा उप्पज्जन्ति चित्तचेतसिका धम्मा, ते ते धम्मा तेसं तेसं धम्मानं अनन्तरपच्चयेन पच्चयो’’ति इमिना अनन्तरपच्चयनिद्देससमको एव समनन्तरपच्चयो निद्दिट्ठो अञ्ञत्र नामनानात्ताति अयं अनन्तरसमनन्तरपच्चयद्वये नयो.

उप्पज्जमानोव सह उप्पज्जमानभावेन उपकारको धम्मो सहजातपच्चयो, सो निद्देसे ‘‘चत्तारो खन्धा अरूपिनो अञ्ञमञ्ञं सहजातपच्चयेन पच्चयो, चत्तारो महाभूता अञ्ञमञ्ञं…पे… ओक्कन्तिक्खणे नामरूपं अञ्ञमञ्ञं…पे… चित्तचेतसिका धम्मा चित्तसमुट्ठानानं रूपानं…पे… महाभूता उपादारूपानं…पे… रूपिनो धम्मा अरूपीनं धम्मानं किञ्चिकाले सहजातपच्चयेन पच्चयो, किञ्चिकाले नसहजातपच्चयेन पच्चयो’’ति एवं छब्बिधो निद्दिट्ठो. तत्थ अञ्ञमञ्ञन्ति इमिना तेसं धम्मानं एकक्खणे पच्चयभावञ्चेव पच्चयुप्पन्नभावञ्च दीपेति, पटिसन्धिक्खणे वत्थुरूपं रूपं नाम. चित्तचेतसिकाति पवत्तियं चत्तारो खन्धा, पटिसन्धियम्पीति केचि तत्थ कटत्तारूपानम्पि चित्तसमुट्ठाने पविट्ठत्ता. तेसं हि पटिसन्धिचित्तचेतसिका सहजातपच्चया होन्तियेव, तानि पन वत्थुविरहितानि रूपानि पवत्तियं चित्तसमुट्ठानानं विय चित्तचेतसिकानं पच्चयत्थं न फरन्ति, तस्मा ‘‘अञ्ञमञ्ञ’’न्ति न वुत्तं, तथा भूतानं उपादारूपं. एवं हि अगय्हमाने पटिसन्धियं कटत्तारूपानं सहजाता नाम निस्सयता न वुत्ताति सहजातपच्चयनिद्देसो अपरिपुण्णो एव सिया. किञ्चिकालेति इदम्पि ओक्कन्तिक्खणे हदयवत्थुमेव सन्धाय वुत्तत्ता ततियकोट्ठासमेव भजतीति अत्थतो अयं पच्चयो पञ्चविधोति अयं सहजातपच्चये नयो.

अञ्ञमञ्ञं उप्पादनुपत्थम्भनभावेन उपकारको धम्मो अञ्ञमञ्ञपच्चयो तिदण्डकं विय. सो निद्देसे ‘‘चत्तारो खन्धा अरूपिनो अञ्ञमञ्ञपच्चयेन पच्चयो, चत्तारो महाभूता…पे… ओक्कन्तिक्खणे नामरूपं अञ्ञमञ्ञपच्चयेन पच्चयो’’ति एवं तिधा निद्दिट्ठोति अयं अञ्ञमञ्ञपच्चये नयो.

अधिट्ठानाकारेन, निस्सयाकारेन च उपकारको धम्मो निस्सयपच्चयो तरुचित्तकम्मादीनं पथवीपटादयो विय, सो निद्देसे सहजातपच्चये विय छधाव निद्दिट्ठो. छट्ठो पनेत्थ कोट्ठासो ‘‘चक्खायतनं चक्खुविञ्ञाणधातुया, सोतघानजिव्हाकायायतनं कायविञ्ञाणधातुया…पे… यं रूपं निस्साय मनोधातु च मनोविञ्ञाणधातु च वत्तन्ति, तं रूपं मनोधातुया च मनोविञ्ञाणधातुया च तंसम्पयुत्तकानञ्च धम्मानं निस्सयपच्चयेन पच्चयो’’ति एवं पुरेजातनिस्सयदस्सनवसेन विभत्तो, सेसं तादिसमेव. तत्थ रूपन्ति हदयवत्थु.

उपनिस्सयपच्चयोति एत्थ पनायं वचनत्थो – तदधीनवुत्तिताय अत्तनो फलेन निस्सितो, नप्पटिक्खित्तोति निस्सयो, यथा पन भुसो आयासो उपायासो, एवं भुसो निस्सयो उपनिस्सयो, बलवकारणस्सेतं अधिवचनं, तस्मा बलवकारणभावेन उपकारको धम्मो उपनिस्सयपच्चयोति वेदितब्बो. सो आरम्मणूपनिस्सयो अनन्तरूपनिस्सयो पकतूपनिस्सयोति तिविधो होति. तत्थ आरम्मणूपनिस्सयो ताव आरम्मणाधिपतिना सद्धिं नानत्तं अकत्वा विभत्तो. तत्थ यं आरम्मणं गरुं कत्वा चित्तचेतसिका उप्पज्जन्ति, तं नियमतो तेसं आरम्मणेसु बलवारम्मणं होति, इति गरुकातब्बमत्तट्ठेन आरम्मणाधिपति, बलवकारणट्ठेन आरम्मणूपनिस्सयोति एवमेतेसं नानत्तं वेदितब्बं.

अनन्तरूपनिस्सयोपि अनन्तरपच्चयेन नानत्तं अकत्वाव विभत्तो, एवं सन्तेपि अत्तनो अत्तनो अनन्तरं अनुरूपस्स चित्तुप्पादस्स पवत्तनसमत्थताय अनन्तरता, पुरिमचित्तस्स पच्छिमचित्तुप्पादने बलवताय अनन्तरूपनिस्सयता च वेदितब्बा. यथा हि हेतुपच्चयादीसु कञ्चि धम्मं विनापि चित्तं उप्पज्जति, न एवं अनन्तरचित्तं विना चित्तस्स उप्पत्ति नाम अत्थि, तस्मा बलवपच्चयो होति, इति बलवकारणट्ठेन अनन्तरोव अनन्तरूपनिस्सयोति एवमेतेसं नानत्तं वेदितब्बं.

पकतो उपनिस्सयो पकतूपनिस्सयो, पकतो नाम अत्तनो सन्ताने उप्पादितो वा सद्धासीलादिउपसेवितो वा उतुभोजनादिपकतियायेव वा उपनिस्सयो पकतूपनिस्सयो, इति परूपनिस्सयेन अमिस्सोति अत्थो. सो च पकतूपनिस्सयो ‘‘सद्धं उपनिस्साय दानं देति, सीलं समादियति, उपोसथकम्मं करोति, झानं उप्पादेति; विपस्सनं, मग्गं, अभिञ्ञं, समापत्तिं उप्पादेति; सीलं, सुतं, चागं, पञ्ञं उपनिस्साय दानं देति…पे… समापत्तिं उप्पादेती’’तिआदिना इमेसं सद्धादीनं वसेन बहुधा विभत्तो, एवं उपनिस्सयपच्चयो तिविधो. निद्देसे पनायं ‘‘पुरिमा पुरिमा कुसला धम्मा पच्छिमानं पच्छिमानं कुसलानं धम्मानं …पे… अकुसलानं केसञ्चि…पे… अब्याकतानं धम्मानं…पे… पुरिमा पुरिमा अकुसला धम्मा पच्छिमानं पच्छिमानं अकुसलानं…पे… कुसलानं केसञ्चि…पे… अब्याकतानं धम्मानं…पे… पुरिमा पुरिमा अब्याकता धम्मा…पे… अब्याकतानं, कुसलानं, अकुसलानं उपनिस्सयपच्चयेन पच्चयो, पुग्गलोपि उपनिस्सयपच्चयेन पच्चयो, सेनासनम्पी’’ति एवं निद्दिट्ठो. तत्थ पुरिमाति अनन्तरूपनिस्सये समनन्तरातीताव लब्भन्ति.

आरम्मणूपनिस्सयपकतूपनिस्सयेसु पन नानाविधिवसेन पुरिमतरावाति तयोपि रासी कुसलेन कुसलपदे लब्भन्ति. कुसलेन पनाकुसले समनन्तरातीता न लब्भन्ति, तेनाह ‘‘केसञ्ची’’ति. इदं हि ‘‘कुसलो धम्मो अकुसलस्स धम्मस्स आरम्मणूपनिस्सयो पकतूपनिस्सयो, आरम्मणूपनिस्सयो पन दानं दत्वा…पे… तं गरुं कत्वा रागो उप्पज्जति…पे… पकतूपनिस्सयो सद्धं उपनिस्साय मानं जप्पेती’’तिआदिना पञ्हावारे आगतं इमं नयं सन्धाय वुत्तं.

अकुसलेन कुसलपदे हि समनन्तरातीता न लब्भन्ति, तेनाह ‘‘केसञ्ची’’ति. इदं पन ‘‘अकुसलो धम्मो कुसलस्स धम्मस्स पकतूपनिस्सयो. रागं उपनिस्साय दानं देति…पे… पाणं हन्त्वा तस्स पटिघातत्थाय दानं देती’’तिआदिना नयेन पञ्हावारे आगतं पकतूपनिस्सयमेव सन्धाय वुत्तं. यथा हि अकुसलं कुसलस्स अनन्तरूपनिस्सयो न होति, तथा आरम्मणूपनिस्सयोपि न होति. न हि तं गरुं कत्वा कुसलं पवत्तति.

अकुसलेन अब्याकतपदे पन आरम्मणूपनिस्सयोव न लब्भति. न हि तं अब्याकता गरुं करोन्ति, अनन्तरा पनस्स होन्ति. तेनेवेत्थ ‘‘केसञ्ची’’ति न वुत्तं. सेसपदेसु तयोपि उपनिस्सया लब्भन्तेव. ‘‘पुग्गलोपि, सेनासनम्पी’’ति इदम्पि द्वयं पकतूपनिस्सयवसेनेवेत्थ वुत्तं, उतुभोजनादयो चेत्थ सङ्गहेतब्बा. इमस्मिञ्च पच्चये एकच्चाय पञ्ञत्तिया सद्धिं सब्बेपि चतुभूमका धम्मा सङ्गहिताति वेदितब्बाति अयं उपनिस्सयपच्चये नयो.

पठमतरं उप्पज्जित्वा वत्तमानभावेन उपकारका रूपधम्मा पुरेजातपच्चयो, सो पसादतब्बिसयहदयवत्थुवसेन एकादसविधो. निद्देसे च ‘‘चक्खायतनं चक्खुविञ्ञाणधातुया तंसम्पयुत्तकानञ्च धम्मानं पुरेजातपच्चयेन पच्चयो…पे… कायायतनं कायविञ्ञाणधातुया …पे… रूपायतनं चक्खुविञ्ञाणधातुया…पे… फोट्ठब्बायतनं कायविञ्ञाणधातुया…पे… रूपायतनं सद्दगन्धरसफोट्ठब्बायतनं मनोधातुया…पे… यं रूपं निस्साय…पे… तं रूपं मनोधातुया च मनोविञ्ञाणधातुया च किञ्चिकाले पुरेजातपच्चयेन पच्चयो, किञ्चिकाले न पुरेजातपच्चयेन पच्चयो’’ति एवं सब्बथापि पञ्चद्वारे वत्थारम्मणवसेन, मनोद्वारे वत्थुवसेनेव चायं निद्दिट्ठो. पञ्हावारे पन आरम्मणपुरेजातं ‘‘अरहा चक्खुं अनिच्चतो दुक्खतो अनत्ततो विपस्सती’’ति आगतत्ता मनोद्वारेपि अट्ठारसन्नं रूपानं वसेन आरम्मणपुरेजातम्पि लब्भतेवाति अयं पुरेजातपच्चये नयो.

पुरेजातानं रूपधम्मानं उपत्थम्भकट्ठेन उपकारको अरूपधम्मो पच्छाजातपच्चयो गिज्झपोतकसरीरानं आहारासा चेतना विय. निद्देसेपि चस्स ‘‘पच्छाजाता चित्तचेतसिका धम्मा पुरेजातस्स इमस्स कायस्स पच्छाजातपच्चयेन पच्चयो’’ति एवं वुत्तं. तत्थ इमस्स कायस्साति चतुसमुट्ठानिकतिसमुट्ठानिकभूतुपादायरूपकायस्स. धम्मतो चायं ठपेत्वा पटिसन्धिविपाके आरुप्पविपाके अवसेसा सब्बे चतुभूमका अरूपधम्माति वेदितब्बाति अयं पच्छाजातपच्चये नयो.

आसेवनट्ठेन अनन्तरानं पगुणबलवभावेन उपकारको धम्मो आसेवनपच्चयो गन्थादिपुरिमाभियोगो विय. सो कुसलाकुसलकिरियजवनवसेन तिविधो. निद्देसे पनस्स ‘‘पुरिमा पुरिमा कुसला धम्मा पच्छिमानं पच्छिमानं कुसलानं धम्मानं…पे… अकुसलानं धम्मानं…पे… किरियाब्याकतानं धम्मानं आसेवनपच्चयेन पच्चयो’’ति निद्दिट्ठो. तत्थ पुरिमा पुरिमाति सब्बत्थ समनन्तरातीताव दट्ठब्बा, तत्थापि कुसलादयो अब्याकतादीनं भिन्नजातिकानं समनन्तरानम्पि वासनासङ्खातेन आसेवनेन पगुणतरबलवभावविसिट्ठं अत्तनो कुसलादिभावसङ्खातगतिं गाहापेतुं असमत्थताय आसेवनपच्चया न होन्ति, भूमितो, पन आरम्मणतो च भिन्नापि कामावचरतिहेतुककुसलकिरिया अत्तना सदिसवेदनानमेव महग्गतलोकुत्तरकुसलकिरियानम्पि, सङ्खारारम्मणञ्च अनुलोमकुसलं निब्बानारम्मणस्स गोत्रभुकुसलस्स आसेवनपच्चया होन्तियेव. लोकुत्तरो पन आसेवनपच्चयो नत्थि, तथा विपाको कम्मपरिणामितत्ताति अयं आसेवनपच्चये नयो.

चित्तप्पयोगसङ्खातेन किरियभावेन उपकारको धम्मो कम्मपच्चयो. सो नानक्खणिकाय कुसलाकुसलचेतनाय चेव सहजाताय च सब्बायपि चेतनाय वसेन दुविधो होति. निद्देसेपि चस्स ‘‘कुसलाकुसलं कम्मं विपाकानं खन्धानं कटत्ता च रूपानं…पे… चेतना सम्पयुत्तकानं धम्मानं तंसमुट्ठानानञ्च रूपानं कम्मपच्चयेन पच्चयो’’ति द्विधाव वुत्तो. तत्थ कम्मन्ति चेतनाकम्ममेव. कटत्ता च रूपानन्ति कम्मस्स कटत्ता उपचितत्ता निप्फादितत्ता उप्पन्नानं कम्मजानं रूपानं कटत्ता एव, कम्मम्पि कालन्तरेयेव अवसेसपच्चयसमायोगे सति अत्तनो फलं उप्पादेति, न तु विनट्ठत्ता ठितत्ता तं वा ठितं पन कम्मं न जनेति. एवं तंसमुट्ठानन्ति इमिना पटिसन्धियं कटत्तारूपग्गहणं दट्ठब्बन्ति अयं कम्मपच्चये नयो.

निरुस्साहसन्तभावेन निरुस्साहसन्तभावाय उपकारको विपाकधम्मो विपाकपच्चयो. सो पवत्ते चित्तसमुट्ठानानं, पटिसन्धिक्खणे कटत्तारूपानं, सब्बत्थ च सम्पयुत्तधम्मानं पच्चयो होति. यथाह सब्बपञ्हावारे – ‘‘विपाकाब्याकतो एको खन्धो तिण्णन्नं खन्धानं चित्तसमुट्ठानानञ्च रूपानं पटिसन्धिक्खणे…पे… कटत्ता च रूपानं विपाकपच्चयेन पच्चयो’’तिआदि. निद्देसे पनस्स ‘‘विपाका चत्तारो खन्धा अरूपिनो अञ्ञमञ्ञं विपाकपच्चयेन पच्चयो’’ति एत्तकमेव वुत्तं. तं पञ्हावारे वुत्तविधानं सन्धाय सावसेसं वुत्तन्ति अयं विपाकपच्चये नयो.

रूपारूपानं उपत्थम्भकट्ठेन उपकारका चत्तारो आहारा आहारपच्चयो. निद्देसे पन ‘‘कबळीकारो आहारो इमस्स कायस्स…पे… अरूपिनो आहारा सम्पयुत्तकानं धम्मानं तंसमुट्ठानानञ्च रूपानं आहारपच्चयेन पच्चयो’’ति एवं निद्दिट्ठो. तत्थ चतुसमुट्ठानमुपगता ओजा कबळीकारो आहारो नाम. सो यस्मा आहारूपसेवीनञ्ञेव अज्झोहटाहारउतुजाहारूपत्थद्धो एव च कम्मजादिआहारो इमस्स कायस्स ठितिया पवत्तति, न अञ्ञथा, तस्मा कबळीकातब्बउतुजवत्थुसन्निस्सिततादस्सनत्थं कबळीकारो आहारोति वुत्तो. किञ्चापि चायं ‘‘इमस्स कायस्सा’’ति अविसेसेन वुत्तो, विसेसतो पन आहारजरूपस्स जनको चेव अनुपालको च हुत्वा सेसतिसन्ततिसमुट्ठानरूपस्स अनुपालको एव हुत्वा आहारपच्चयो होति. तंसमुट्ठानानन्ति इमिना पटिसन्धियं कम्मसमुट्ठानानि गहितानेव. पञ्हावारे हि ‘‘पटिसन्धिक्खणे विपाकाब्याकता आहारा सम्पयुत्तकानं खन्धानं कटत्ता च रूपानं आहारपच्चयेन पच्चयो’’ति वुत्तन्ति अयं आहारपच्चये नयो.

अधिपतियट्ठेन उपकारका इत्थिन्द्रियपुरिसिन्द्रियवज्जा वीसति इन्द्रिया इन्द्रियपच्चयो. इत्थिन्द्रियपुरिसिन्द्रियानि हि किञ्चापि इत्थिपुरिसलिङ्गाकप्पादीनं बीजभूतानि, नेव पन तेसं, न अञ्ञेसं इन्द्रियादिपच्चयतं फरन्ति. सुत्तन्तिकपरियायेन पन तेसं पकतूपनिस्सयभावं फरन्तीति बावीसतेव इन्द्रियानि. तत्थ चक्खुन्द्रियादयो पञ्च अरूपधम्मानमेव इन्द्रियपच्चयो, रूपजीवितिन्द्रियं कटत्तारूपानमेव, सेसा रूपारूपानं. निद्देसे ‘‘चक्खुन्द्रियं चक्खुविञ्ञाणधातुया तंसम्पयुत्तकानञ्च धम्मानं…पे… कायविञ्ञाणधातुया…पे… रूपजीवितिन्द्रियं कटत्तारूपानं, अरूपिनो इन्द्रिया सम्पयुत्तकानं धम्मानं तंसमुट्ठानानञ्च रूपानं इन्द्रियपच्चयेन पच्चयो’’ति एवं निद्दिट्ठो. तंसमुट्ठानानन्ति एत्थापि कटत्तारूपम्पि सङ्गहितं. पञ्हावारे हि ‘‘पटिसन्धिक्खणे विपाकाब्याकता इन्द्रिया सम्पयुत्तकानं खन्धानं कटत्ता च रूपान’’न्ति वुत्तन्ति अयं इन्द्रियपच्चये नयो.

उपनिज्झायनट्ठेन उपकारकानि ठपेत्वा द्विपञ्चविञ्ञाणेसु वेदनात्तयं, एकग्गतञ्च सेसानि कुसलादिभेदानि सत्त झानङ्गानि झानपच्चयो. द्विपञ्चविञ्ञाणानं हि अभिनिपातमत्तत्ता तेसु वेदनेकग्गता उपनिज्झायनाकारस्स अभावेन झानङ्गेसु न उद्धटा, निद्देसे पनस्स ‘‘झानङ्गानि झानसम्पयुत्तकानं धम्मानं तंसमुट्ठानानञ्च रूपानं झानपच्चयेन पच्चयो’’ति निद्दिट्ठो. इधापि तंसमुट्ठानानन्ति इमिना च कटत्तारूपम्पि गहितं. पञ्हावारेहि ‘‘पटिसन्धिक्खणे विपाकाब्याकतानि झानङ्गानि सम्पयुत्तकानं खन्धानं कटत्ता च रूपान’’न्ति वुत्तन्ति अयं झानपच्चये नयो.

यतो ततो वा निय्यानट्ठेन उपकारकानि कुसलादिभेदानि द्वादस मग्गङ्गानि मग्गपच्चयो. निद्देसे पन ‘‘मग्गङ्गानि मग्गसम्पयुत्तकानं धम्मानं तंसमुट्ठानानञ्च रूपानं मग्गपच्चयेन पच्चयो’’ति निद्दिट्ठो. एत्थापि तंसमुट्ठानानन्ति इमिना कटत्तारूपग्गहणं. पञ्हावारे हि ‘‘पटिसन्धिक्खणे विपाकाब्याकतानि मग्गङ्गानि सम्पयुत्तकानं खन्धानं कटत्ता च रूपान’’न्ति वुत्तं, अहेतुकचित्तेसु चेत्थ विज्जमानानि मग्गङ्गानि मग्गपच्चया न होन्ति. अयं मग्गपच्चये नयो.

एकवत्थुकएकारम्मणएकुप्पादएकनिरोधसङ्खातेन सम्पयुत्तभावेन उपकारका अरूपिनो धम्मा सम्पयुत्तपच्चयो. निद्देसे पन ‘‘चत्तारो खन्धा अरूपिनो धम्मा अञ्ञमञ्ञं सम्पयुत्तपच्चयेन पच्चयो’’ति निद्दिट्ठोति अयं सम्पयुत्तपच्चये नयो.

एकवत्थुकादिभावानुपगमेन उपकारका रूपिनो धम्मा अरूपीनं, अरूपिनो धम्मा रूपीनं विप्पयुत्तपच्चयो, सो सहजातपुरेजातपच्छाजातवसेन तिविधो होति. वुत्तं हेतं ‘‘सहजाता कुसला खन्धा चित्तसमुट्ठानानं रूपानं…पे… पच्छाजाता कुसला खन्धा पुरेजातस्स इमस्स कायस्स विप्पयुत्तपच्चयेन पच्चयो’’तिआदि. पुरेजातं पन छवत्थुवसेनेव वेदितब्बं. निद्देसे पनस्स ‘‘रूपिनो धम्मा अरूपीनं…पे… अरूपिनो धम्मा रूपीनं धम्मानं विप्पयुत्तपच्चयेन पच्चयो’’ति एवं सामञ्ञतो निद्दिट्ठो. तत्थ रूपिनोति इदं छवत्थूनं वसेन वुत्तं, रूपादयो पन आरम्मणधम्मा सम्पयोगासङ्कायाभावेन विप्पयुत्तपच्चया न वुत्ता. चक्खादीनं हि वत्थूनं अब्भन्तरतो अरूपधम्मा निक्खमन्ता विय उप्पज्जन्ति, तत्थ सम्पयोगासङ्का होति. पञ्हावारेपि हि ‘‘वत्थु कुसलानं खन्धानं…पे… चक्खायतनं चक्खुविञ्ञाणधातुया’’तिआदिना छ वत्थूनेव उद्धटानि, अरूपिनो धम्मा रूपीनन्ति एत्थापि निब्बानं अरूपम्पि समानं रूपस्स विप्पयुत्तपच्चयो न होति सब्बथा सम्पयोगासङ्काभावतो, ‘‘चतूहि सम्पयोगो चतूहि विप्पयोगो’’ति (धातु. ३) हि वुत्तन्ति अयं विप्पयुत्तपच्चये नयो.

पच्चुप्पन्नलक्खणेन अत्थिभावेन तादिसस्सेव धम्मस्स उपत्थम्भकट्ठेन उपकारको धम्मो अत्थिपच्चयो, सो निद्देसे ‘‘चत्तारो खन्धा अरूपिनो अञ्ञमञ्ञं…पे… चत्तारो महाभूता अञ्ञमञ्ञं, ओक्कन्तिक्खणे नामरूपं अञ्ञमञ्ञं, चित्तचेतसिका धम्मा चित्तसमुट्ठानानं रूपानं, महाभूता उपादारूपानं, चक्खायतनं चक्खुविञ्ञाणधातुया…पे… रूपायतनं चक्खुविञ्ञाणधातुया तंसम्पयुत्तकानञ्च धम्मानं…पे… रूपायतनं…पे… फोट्ठब्बायतनं मनोधातुया…पे… मनोधातुया च मनोविञ्ञाणधातुया च तंसम्पयुत्तकानञ्च धम्मानं अत्थिपच्चयेन पच्चयो’’ति एवं सहजातपुरेजातवसेन च बहुधा निद्दिट्ठो, पञ्हावारे पन ‘‘सहजातं पुरेजातं पच्छाजातं आहारं इन्द्रिय’’न्ति इमेसं पञ्चन्नम्पि वसेन आगतत्ता पच्छाजातकबळीकारआहाररूपजीवितिन्द्रियानं वसेनापि अत्थिपच्चयो गहेतब्बोवाति अयं अत्थिपच्चये नयो.

अत्तनो अनन्तरं उप्पज्जमानानं अरूपधम्मानं पवत्तिओकासदानवसेन उपकारका समनन्तरनिरुद्धा अरूपधम्मा नत्थिपच्चयो, निद्देसे पन ‘‘समनन्तरनिरुद्धा चित्तचेतसिका धम्मा पटुप्पन्नानं चित्तचेतसिकानं धम्मानं नत्थिपच्चयेन पच्चयो’’ति एवं सामञ्ञतोव निद्दिट्ठो. सब्बथा अनन्तरपच्चयसदिसताय तत्थ निद्दिट्ठनयेनेवेत्थ विसेसो ञातब्बोति अयं नत्थिपच्चये नयो.

नत्थिपच्चयधम्माव विगतभावेन उपकारकत्ता विगतपच्चयोति सह निद्देसेन नत्थिपच्चयसदिसोवाति.

अविगतपच्चयोपि सब्बथा अत्थिपच्चयसदिसोव, देसनाविलासेन, वेनेय्यवसेन वा अयं दुको वुत्तोति अयं अविगतपच्चये नयो.

पकिण्णकविनिच्छयो

इमेसु पन चतुवीसतिया पच्चयेसु ञाणचारस्स विसदभावत्थं –

धम्मतो कालतो चेव, एकस्सानेकपच्चया;

अनेकेसञ्च धम्मानं, एकपच्चयभावतो.

सभागा विसभागा च, युगळा जनकादितो;

सब्बट्ठानादिभेदा च, रूपारूपविकप्पतो;

भवतो सङ्गहा ञेय्यो, पकिण्णकविनिच्छयो.

तत्थ धम्मतोति इमेसु हि पच्चयेसु हेतुपच्चयो ताव नामरूपधम्मेसु नामधम्मेकदेसो, तथा सहजाताधिपतिकम्मझानमग्गपच्चया, तथा आसेवनविपाकपच्चया, चतुक्खन्धसङ्गहितापि विपाकधम्मा अनन्तरसमनन्तरपच्छाजातसम्पयुत्तनत्थिविगतपच्चया. निब्बानस्स असङ्गहतो नामेकदेसोतिपि वत्तुं वट्टति. पुरेजातपच्चयो रूपधम्मोव, सेसा यथालाभवसेन नामरूपधम्मा. तत्थ च आरम्मणाधिपतिआरम्मणूपनिस्सयपकतूपनिस्सयेसु पञ्ञत्तिपि सङ्गहिताति अयं धम्मतो विनिच्छयो.

कालतो पन हेतुसहजातअञ्ञमञ्ञनिस्सयपुरेजातपच्छाजातविपाकआहारइन्द्रियझानमग्गसम्पयुत्तविप्पयुत्तअत्थिअविगतपच्चया पन्नरस पच्चुप्पन्नाव हुत्वा अत्तनो फलस्स पच्चया होन्ति, अनन्तरसमनन्तरआसेवननत्थिविगतपच्चया पञ्च अतीता एव हुत्वा, कम्मपच्चयो पनेको पच्चुप्पन्नोपि अतीतोपि हुत्वा, सेसा आरम्मणअधिपतिउपनिस्सयपच्चया तयोपि तेकालिकापि, निब्बानपञ्ञत्तिवसेन कालविमुत्तापि हुत्वा अत्तनो फलस्स पच्चया होन्तीति अयं कालतो विनिच्छयो.

एकस्सानेकपच्चयाति एकधम्मस्स, एकपच्चयस्स च अनेकपच्चयभावतो. कथं? हेतुपच्चये ताव अमोहो एको धम्मो, सो पुरेजातकम्मआहारझानवज्जानं वीसतिया पच्चयानं वसेन अनेकपच्चयो होति, हेतुपच्चयत्तं अविजहन्तोव अधिपतिसहजातअञ्ञमञ्ञनिस्सयविपाकिन्द्रियमग्गसम्पयुत्तविप्पयुत्तअत्थिअविगतानं अञ्ञेसं एकादसन्नं वसेन वा अनेकपच्चयो होति, तथा अलोभादयो, तेसु पन अलोभादोसा इन्द्रियमग्गपच्चया न होन्ति, ते तयो अविपाकभूता लोभदोसमोहा विपाकपच्चयापि न होन्ति, ते पन अमोहवज्जिता पञ्च अधिपतिपच्चया न होन्ति, तथा सेसापि अविपाकभूता.

आरम्मणपच्चये रूपायतनं चक्खुविञ्ञाणधातुया आरम्मणपुरेजातअत्थिअविगतानं चतुन्नं वसेन अनेकपच्चयो होति, तथा मनोधातुया, अहेतुकमनोविञ्ञाणधातुया च. सहेतुकाय पन आरम्मणाधिपतिआरम्मणूपनिस्सयानम्पि वसेन, सद्दादीसुपि एसेव नयो. धम्मायतनं पन निस्सयविप्पयुत्तानं वसेनापि अनेकपच्चयो होति, तथा आरम्मणपच्चयत्तं अविजहन्तोव आरम्मणाधिपतिनिस्सयउपनिस्सयपुरेजातविप्पयुत्तअत्थिअविगतानं वसेन अपरेसम्पि सत्तन्नं वसेन अनेकपच्चयो होतीति अयमेत्थ उक्कट्ठपरिच्छेदो. तत्थ अरूपानं पन रूपानं वा अतीतानागतानं आरम्मणपच्चयभावे सति आरम्मणाधिपतिउपनिस्सयमत्तमेव उत्तरि लब्भति.

अधिपतिपच्चये आरम्मणाधिपति वुत्तनयोव. सहजाताधिपतीसु चित्तं हेतुपुरेजातकम्मझानमग्गवज्जानं एकूनवीसतिया पच्चयानं वसेन अनेकपच्चयो होति, अधिपतिपच्चयत्तं अविजहन्तो अपरेसं सहजातअञ्ञमञ्ञनिस्सयविपाकाहारिन्द्रियसम्पयुत्तविप्पयुत्तअत्थिअविगतानं दसन्नं वसेनेव, तथा वीरियं आहारपच्चयवज्जानं मग्गपच्चयसहितानं वसेन, छन्दो आहारिन्द्रियवज्जानं वसेन अनेकपच्चयो होति, वीमंसा हेतुपच्चये वुत्तनयाव.

अनन्तरपच्चये चतूसु खन्धेसु वेदनाक्खन्धो ताव हेतुपुरेजातकम्माहारमग्गपच्चयवज्जानं एकूनवीसतिया वसेन, सञ्ञाक्खन्धो तेसु इन्द्रियझानवज्जानं सत्तरसन्नं वसेन, सङ्खारक्खन्धो हेतुपुरेजातकम्मिन्द्रियझानमग्गवज्जानं अट्ठारसन्नं वसेन, तथा चेतना कम्मसहितानं, वितक्को हेतुपुरेजातकम्मआहारिन्द्रियवज्जानं झानमग्गसहितानं, विचारो, पीति च आनन्तरियानं मग्गवज्जानं, एकग्गता हेतुपुरेजातकम्माहारवज्जानं वीसतिया पच्चयानं वसेन, सद्धा, जीवितिन्द्रियञ्च अनन्तरानं हेतुपुरेजातकम्माहारझानमग्गवज्जानं अट्ठारसन्नं, सति मग्गसहितानं एकूनवीसतिया, हिरिओत्तप्पकायपस्सद्धादिछयुगा, येवापनकेसु अधिमोक्खमनसिकारतत्रमज्झत्तता, करुणामुदिता च हेतुपुरेजातकम्माहारझानमग्गिन्द्रियवज्जानं सत्तरसन्नं, विरतियो पन मग्गसहितानं अट्ठारसन्नं, मिच्छादिट्ठि ततो विपाकवज्जानं सत्तरसन्नं वसेन, मिच्छावाचाकम्मन्ताजीवा तेहि चेव कम्माहारपच्चयेहि चाति एकूनवीसतिया पच्चयानं वसेन, अहिरिकं अनोत्तप्पं मानो थिनं मिद्धं उद्धच्चन्ति इमे हेतुपुरेजातकम्मविपाकाहारिन्द्रियझानमग्गवज्जानं सोळसन्नं, विचिकिच्छा इस्सामच्छरियकुक्कुच्चानि ततो अधिपतिवज्जानं पन्नरसन्नं वसेन अनेकपच्चया होन्ति. अनन्तरपच्चयत्तं अविजहन्तानं पनेतेसं समनन्तरउपनिस्सयकम्मनत्थिविगतानं अपरेसं छन्नं वसेन च. विञ्ञाणक्खन्धस्स अधिपतिपच्चयेनेव अनेकपच्चयभावो वेदितब्बो.

सहजातपच्चये महाभूतानि आरम्मणआरम्मणाधिपतिसहजातअञ्ञमञ्ञनिस्सयउपनिस्सयपुरेजातअत्थिअविगतानं नवन्नं, हदयवत्थु तेसञ्ञेव विप्पयुत्तसहितानं वसेन. निस्सयपच्चये चक्खायतनादीनि आरम्मणआरम्मणाधिपतिनिस्सयउपनिस्सयपुरेजातइन्द्रियविप्पयुत्तअत्थिअविगतानं नवन्नं वसेन. पुरेजातपच्चये रूपसद्दगन्धरसायतनादीनि आरम्मणआरम्मणाधिपतिउपनिस्सयपुरेजातअत्थिअविगतानं छन्नं वसेन. आहारपच्चये ओजा आरम्मणआरम्मणाधिपतिउपनिस्सयाहारअत्थिअविगतानं छन्नं पच्चयानं वसेन अनेकधा पच्चयो होति. तंतंपच्चयत्तं अविजहन्तानं तेसं तेसं सब्बत्थ आरम्मणाधिपतिअनन्तरसमनन्तरूपनिस्सयादिपच्चयता वुत्तनयेन वेदितब्बा. सेसं सुविञ्ञेय्यमेवाति अयं एकस्सानेकपच्चयतो विनिच्छयो.

अनेकेसञ्च धम्मानं, एकपच्चयभावतोति एतेसु हि ठपेत्वा कम्मपच्चयं सेसेसु तेवीसतिया पच्चयेसु अनेके अनेकेसं धम्मानं एकतो एकेकं पच्चया होन्ति. कम्मपच्चयो पन चेतना एकधम्मोवाति अयं अनेकधम्मानं एकपच्चयभावतो विनिच्छयो.

सभागा विसभागा चाति एतेसु हि अनन्तरसमनन्तरअनन्तरूपनिस्सयासेवननत्थिविगतपच्चया सभागा, तथा आरम्मणआरम्मणाधिपतिआरम्मणूपनिस्सया. पुरेजातपच्चयो पनेत्थ पच्छाजातेन विसभागो, तथा सम्पयुत्तो विप्पयुत्तेन, अत्थि नत्थिना, विगतो अविगतेनाति अयं सभागविसभागतो विनिच्छयो.

युगळाति एत्थ अत्थसरिक्खताय सद्दसरिक्खताय कालपटिपक्खताय हेतुफलताय अञ्ञमञ्ञपटिपक्खतायाति इमेहि कारणेहि युगळं वेदितब्बं. अनन्तरसमनन्तरा हि अत्थसरिक्खताय एकं युगळं नाम. निस्सयूपनिस्सया सद्दसरिक्खताय, पुरेजातपच्छाजाता कालपटिपक्खताय, कम्मविपाका हेतुफलताय, सम्पयुत्तविप्पयुत्ता अञ्ञमञ्ञपटिपक्खताय एकं युगळं, तथा अत्थिनत्थिपच्चया, विगतअविगतपच्चयाति अयं युगळतो विनिच्छयो.

जनकादितोति जनकोपत्थम्भकतो. एतेसु हि अनन्तरसमनन्तरूपनिस्सयपकतूपनिस्सयासेवनपच्चया, नानक्खणिको कम्मपच्चयो, नत्थिविगतपच्चया चाति इमे जनका एव, न उपत्थम्भका. पच्छाजातपच्चयो उपत्थम्भको एव, न जनको. सेसा जनका चेव उपत्थम्भका चाति अयं जनकादितो विनिच्छयो.

सब्बट्ठानादिभेदाति सब्बट्ठानिकअसब्बट्ठानिकभेदतो. एतेसु हि सहजातनिस्सयअत्थिअविगतपच्चया सब्बट्ठानिका. सब्बेसु पच्चयुप्पन्नेसु इच्छितब्बा. एतेहि विना उप्पज्जमानो एकधम्मोपि नत्थि. सेसा असब्बट्ठानिका. तत्थ च आरम्मणआरम्मणाधिपतिअनन्तरसमनन्तरानन्तरूपनिस्सयपकतूपनिस्सयपुरेजातासेवनसम्पयुत्त अत्थिनत्थिविगतपच्चया अरूपधम्मानञ्ञेव कारणतो असब्बट्ठानिका. तथा पच्छाजातपच्चयो रूपानञ्ञेव कारणतो, सेसा एकच्चानं रूपारूपधम्मानं कारणतो असब्बट्ठानिका. अयं सब्बट्ठानादिभेदतो विनिच्छयो.

रूपारूपविकप्पतोति रूपं रूपस्स, रूपं अरूपस्सातिआदि विकप्पतो. एतेसु हि एकोपि पच्चयो रूपमेव हुत्वा रूपस्सेव पच्चयो भवन्तो नाम नत्थि, रूपमेव पन अरूपस्सेव अत्थि, सो पुरेजातपच्चयो एको एव. रूपमेव हुत्वा रूपारूपस्सेव पच्चयो नामातिपि नत्थि, अरूपमेव हुत्वा अरूपस्सेव पच्चयोपि अत्थि, सो अनन्तरसमनन्तरआसेवनसम्पयुत्तनत्थिविगतवसेन छब्बिधो. अरूपमेव पन रूपस्सेव पच्चयोपि अत्थि, सो पच्छाजातपच्चयो एको एव. अरूपमेव हुत्वा रूपारूपानम्पि अत्थि, सो हेतुकम्मविपाकझानमग्गवसेन पञ्चविधो. रूपारूपपञ्ञत्ति हुत्वा अरूपस्सेव पच्चयोपि अत्थि, सो आरम्मणउपनिस्सयवसेन दुविधो. रूपारूपं पन रूपारूपस्सापि अत्थि, सो अधिपतिसहजातअञ्ञमञ्ञनिस्सयाहारिन्द्रियविप्पयुत्तअत्थिअविगतवसेन नवविधोति अयं रूपारूपविकप्पतो विनिच्छयो.

भवतोति इमेसु हि पच्चयेसु पञ्चवोकारभवे ताव न कोचि पच्चयो न लब्भति नाम, सब्बेपि लब्भन्ति. चतुवोकारभवे पन पुरेजातपच्छाजातविप्पयुत्तपच्चये अपनेत्वा सेसा एकवीसतिमेव. एकवोकारभवे सहजातअञ्ञमञ्ञनिस्सयकम्मिन्द्रियअत्थिअविगतवसेन सत्तेव. बाहिरे पन अनिन्द्रियबद्धरूपे तेसु कम्मिन्द्रियवज्जा पञ्चेव लब्भन्तीति अयं भवतो विनिच्छयो.

सङ्गहाति सब्बेपि हि इमे चतुवीसति पच्चया आरम्मणसहजातउपनिस्सयपुरेजातपच्छाजातकम्माहारिन्द्रियेसु अट्ठसु च पच्चयेसु सङ्गहं गच्छन्ति. कथं? तेसु हि हेतुअञ्ञमञ्ञविपाकझानमग्गसम्पयुत्तपच्चया छ सहजातपच्चये सङ्गहं गच्छन्ति. अनन्तरसमनन्तरासेवननत्थिविगतपच्चया पञ्च अनन्तरूपनिस्सये उपनिस्सयपच्चये. निस्सयपच्चयो सहजातपुरेजातभेदतो दुविधो. तत्थ सहजातो सहजातपच्चये, पुरेजातो पुरेजातपच्चये. अधिपतिपच्चयोपि आरम्मणभूतो आरम्मणूपनिस्सये, सहजातभूतो सहजातपच्चये. विप्पयुत्तपच्चयोपि सहजातपुरेजातपच्छाजातभूतताय तत्थ तत्थ सङ्गहं गच्छति. अत्थिअविगतपच्चयापि सहजातपुरेजातपच्छाजाताहारिन्द्रियभूतताय तत्थ तत्थ पच्चयेसु सङ्गहं गच्छन्ति. एवं इमेसु पच्चयेसु सब्बपच्चयानं सङ्गहो वेदितब्बो. तेनेव तिकपट्ठानपाळियं पच्चनीयनये इमेसं अट्ठन्नं पच्चयानं वसेनेव कतिपयपञ्हा विस्सज्जिता. इमेसं पन अट्ठन्नम्पि अञ्ञमञ्ञसङ्गहोपि अत्थियेव. तेसु हि आरम्मणपच्चयो अधिपतिभूतो उपनिस्सये, अनधिपतिभूतो न कत्थचीति आरम्मणपच्चयो हुत्वा विसुञ्ञेव तिट्ठति. कम्मपच्चयोपि सहजातो सहजाते. नानक्खणिको पन बलवा विपाकधम्मानं उपनिस्सयो होतीति उपनिस्सयपच्चये सङ्गहं गच्छति. बलवापि पन कम्मजरूपानं, दुब्बलो अरूपानं नानक्खणिककम्मपच्चयो हुत्वा विसुञ्ञेव तिट्ठति. आहारपच्चयोपि अरूपभूतो सहजाते, रूपभूतो न कत्थचीति विसुञ्ञेव तिट्ठति, इन्द्रियपच्चयोपि अरूपभूतो सहजाते, पसादिन्द्रिया पुरेजाते, रूपजीवितिन्द्रियं न कत्थचि सङ्गहं गच्छतीति इन्द्रियपच्चयो हुत्वा विसुञ्ञेव तिट्ठतीति एवमेवं अञ्ञमञ्ञसङ्गहोपि अत्थेव. सब्बेपि पनेते चतुवीसति पच्चया आरम्मणउपनिस्सयकम्मअत्थिपच्चयेसु चतूसुपि सङ्गहं गच्छन्तीति अयं सङ्गहतो विनिच्छयो. अयं अनुत्तानपदत्थसहितो सङ्खेपत्थविनिच्छयो.

पकिण्णकविनिच्छयो निट्ठितो.

विभङ्गनये पनेत्थ पाळिववत्थानं ताव सङ्खेपतो एवं वेदितब्बं. पट्ठानपाळियं हि ‘‘हेतुपच्चयो…पे… अविगतपच्चयो’’ति पच्चयपदानि मातिकावसेन निक्खिपित्वा तेसं पच्चयानं – ‘‘हेतू हेतुसम्पयुत्तकानं धम्मानं तंसमुट्ठानानञ्च रूपानं हेतुपच्चयेन पच्चयो’’तिआदिना नयेन पच्चयभाजनीयसङ्खातो निद्देसवारो पठमं वुत्तो. सोपि च अनन्तरसङ्खेपत्थविनिच्छयो तत्थ तत्थ दस्सितो एव. तदनन्तरं तेसं चतुवीसतिया पच्चयानं कुसलत्तिकादयो द्वावीसतितिके, हेतुदुकादयो सतं दुके च निस्साय नानानयतो विभजनवसेन चतुवीसतिसमन्तपट्ठानसमोधानं अनन्तनयसमन्तपट्ठानं विभत्तं. कथं? चतुब्बिधं हि पट्ठानं – अनुलोमपट्ठानं, पच्चनीकपट्ठानं, अनुलोमपच्चनीकपट्ठानं, पच्चनीकानुलोमपट्ठानन्ति. तत्थ ‘‘कुसलं धम्मं पटिच्च कुसलो धम्मो उप्पज्जति हेतुपच्चया’’तिआदिना, ‘‘हेतुं धम्मं पटिच्च हेतुधम्मो उप्पज्जति हेतुपच्चया’’तिआदिना कुसलादीनं, हेतुआदीनञ्च धम्मानं अनुलोमवसेन पवत्तं अनुलोमपट्ठानं नाम. ‘‘नकुसलं धम्मं पटिच्च नकुसलो धम्मो उप्पज्जति हेतुपच्चया…पे… नहेतुं धम्मं पटिच्च नहेतुधम्मो उप्पज्जति हेतुपच्चया’’तिआदिना कुसलादीनं, हेतुआदीनञ्च धम्मानं पच्चनीकवसेन पवत्तं पच्चनीकपट्ठानं नाम. ‘‘कुसलं धम्मं पटिच्च नकुसलो धम्मो उप्पज्जति हेतुपच्चया…पे… हेतुं धम्मं पटिच्च नहेतुधम्मो उप्पज्जति हेतुपच्चया’’तिआदिना पवत्तं अनुलोमपच्चनीकपट्ठानं नाम. ‘‘नकुसलं धम्मं पटिच्च कुसलो धम्मो…पे… नहेतुं धम्मं पटिच्च हेतुधम्मो उप्पज्जति हेतुपच्चया’’तिआदिना पवत्तं पच्चनीकानुलोमपट्ठानं नाम.

एवमेतेसु चतूसु पट्ठानेसु यं धम्मं अनुलोमपट्ठानं नाम, तं ताव छब्बिधं होति – तिकपट्ठानं दुकपट्ठानं दुकतिकपट्ठानं तिकदुकपट्ठानं तिकतिकपट्ठानं दुकदुकपट्ठानन्ति. यथा चेतं, एवं पच्चनीकपट्ठानादीनिपि तीणि तीणि पच्चेकन्ति चतुवीसतिसमन्तपट्ठानसमोधानं पट्ठानप्पकरणं वेदितब्बं. सम्मासम्बुद्धेन हि अनुलोमपट्ठाने द्वावीसतितिके निस्साय तिकपट्ठानं नाम निद्दिट्ठं. सतं दुके निस्साय दुकपट्ठानं नाम. ततो तिके दुकेसु पक्खिपित्वा दुकतिकपट्ठानं नाम. ततो दुके तिकेसु पक्खिपित्वा तिकदुकपट्ठानं नाम. तिके पन तिकेसुयेव पक्खिपित्वा तिकतिकपट्ठानं नाम. दुके च दुकेसु एव पक्खिपित्वा दुकदुकपट्ठानं नाम निद्दिट्ठं. पठमं तावेत्थ अनुलोमपट्ठाने तिकपट्ठाननयो निद्दिट्ठो. एवं पच्चनीकपट्ठाने, अनुलोमपच्चनीकपट्ठाने, पच्चनीकानुलोमपट्ठानेति चतुवीसतिसमन्तपट्ठानं देसितं.

एत्थ च दुविधं अनुलोमं, पच्चनीकञ्च धम्मानुलोमं धम्मपच्चनीकं, पच्चयानुलोमं पच्चयपच्चनीकन्ति. तत्थ ‘‘कुसलं धम्मं पटिच्च कुसलो धम्मो’’तिआदिना कुसलादीनं तिकधम्मानं, हेतुआदीनं दुकधम्मानञ्च अनुलोमदेसनावसेन धम्मानुलोमं वेदितब्बं. ‘‘नकुसलं धम्मं पटिच्च नकुसलो धम्मो’’तिआदिना तिकदुकधम्मानं पच्चनीकवसेन धम्मपच्चनीकं वेदितब्बं. ‘‘हेतुपच्चया आरम्मणपच्चया’’ति एवं चतुवीसतिया पच्चयानं अनुलोमदेसनावसेन पच्चयानुलोमं वेदितब्बं. ‘‘नहेतुपच्चया नारम्मणपच्चया’’ति एवं पच्चयानं पच्चनीकवसेन पच्चयपच्चनीकञ्च वेदितब्बं. तत्र यदिदं धम्मानुलोमं धम्मपच्चनीकञ्च, तस्स वसेन चतुवीसतिसमन्तपट्ठानं वेदितब्बं. पच्चयानुलोमं पच्चयपच्चनीकञ्च अनुलोमतिकपट्ठानादीसु चतुवीसतिया पट्ठानेसु एकेकतिकदुकेसु एवं लब्भति. तञ्च उपरि पाळिनयदस्सने एव पाकटं भविस्सति. तत्रिमानि चतुवीसति पट्ठानानि इमेसं तिकदुकानं वसेन निद्दिट्ठत्ता तिकपट्ठानं…पे… दुकदुकपट्ठानन्ति वुच्चति.

तेसु तिकदुकेसु एकेकं तिकदुकं इमेसं हेतुपच्चयादीनं चतुवीसतिया पच्चयानं अनुलोमादिनयचतुक्कवसेन सत्तहि सत्तहि महावारेहि वित्थारतो विभत्तं. कतमेहि सत्तहि? पटिच्चवारो सहजातवारो पच्चयवारो निस्सयवारो संसट्ठवारो सम्पयुत्तवारो पञ्हावारोति इमेहि. तत्थ ‘‘कुसलं धम्मं पटिच्च कुसलो धम्मो’’तिआदिना पटिच्चाभिधानेन वुत्तो पटिच्चवारो नाम. ‘‘कुसलं धम्मं सहजातो, कुसलं धम्मं पच्चया, कुसलं धम्मं निस्साय, कुसलं धम्मं संसट्ठो, कुसलं धम्मं सम्पयुत्तो’’ति एवं सहजातादिअभिधानेहि वुत्ता पञ्च वारा सहजातादिवारानि. परतो च संसट्ठसम्पयुत्तवारेसु द्वीसु अरूपधम्मवसेनेव पच्चयपच्चयुप्पन्ना च, सेसेसु चतूसु वारेसु, सत्तमेव पञ्हावारे च रूपारूपवसेन, पच्चयवारे, निस्सयवारे च सहजातपच्छाजातपुरेजातवसेन, सेसेसु सहजातवसेन पच्चयपच्चयुप्पन्ना च कथिताति अयं विसेसो. सत्तमवारे पन यस्मा ‘‘कुसलो धम्मो कुसलस्स धम्मस्स हेतुपच्चयेन पच्चयो’’तिआदिना नयेन ते ते पञ्हे उद्धरित्वा पुन ‘‘कुसला हेतू सम्पयुत्तकानं खन्धान’’न्तिआदिना नयेन सब्बेपि ते पञ्हा निज्जटा, निग्गुम्बा च कत्वा विभत्ता, तस्मा सो वारो पञ्हानं साधुकं विभत्तत्ता पञ्हावारोत्वेव सङ्खं गतो. इति इमेहि सत्तहि महावारेहि चतुवीसतिया समन्तपट्ठानेसु सब्बेपि तिकदुका चतुवीसतिया पच्चयानं अनुलोमादिवसेन वित्थारतो विभत्ता. कथं? अनुलोमपट्ठाने हि यदिदं द्वावीसतितिके निस्साय तिकपट्ठानं नाम सब्बपठमं निद्दिट्ठं. तत्थ कुसलत्तिकं ताव इमेहि पटिच्चवारादीहि महावारेहि पच्चयानुलोमादिनयचतुक्कतो विभत्तं. तत्थ यो तावेस सब्बपठमो पटिच्चवारो नाम, सो उद्देसनिद्देसतो दुविधो होति.

तत्थ उद्देसवारो कुसलादयो पटिच्च हेतुपच्चयादिवसेन कुसलादीनं युत्तानं, अकुसलादीनं अयुत्तकानञ्च धम्मानं उप्पत्तिपुच्छनवसेनेव पवत्तत्ता ‘‘पुच्छावारो’’तिपि, पुच्छानञ्ञेव पञ्ञापनतो ‘‘पण्णत्तिवारो’’तिपि वुच्चति. न हि तत्थ विस्सज्जनं अत्थि. निद्देसवारो पन पुच्छावारे परिपुच्छितेसु पञ्हेसु ‘‘सिया अकुसलं धम्मं पटिच्च अकुसलो धम्मो उप्पज्जेय्या’’तिआदिकं अयुत्तं पञ्हं अनुद्धरित्वा लब्भमानानञ्ञेव पञ्हानं वसेन पवत्तो. इतरेसु पन सहजातादीसु, सेसेसु च तिकेसु, सेसपट्ठानेसु च सब्बत्थ पुच्छावारो नत्थि, लब्भमानवसेन सब्बविस्सज्जनमेव दस्सितन्ति इदमेत्थ सङ्खेपतो पाळिववत्थानं.

इदानि पनेत्थ आदितो पट्ठाय एवं विभङ्गनयो वेदितब्बो. अनुलोमपट्ठानस्मिञ्हि तिकपट्ठाने कुसलत्तिकस्स सत्तसु महावारेसु पठमस्स पटिच्चवारस्स पुच्छावारे ताव – ‘‘सिया कुसलं धम्मं पटिच्च कुसलो धम्मो उप्पज्जेय्य हेतुपच्चया…पे… अकुसलो धम्मो…पे… अब्याकतो…पे… कुसलो च अब्याकतो च…पे… अकुसलो च अब्याकतो च…पे… कुसलो च अकुसलो च…पे… कुसलो च अकुसलो च अब्याकतो च धम्मा उप्पज्जेय्युं हेतुपच्चया’’ति कुसलपदमूला सत्त पुच्छा उद्धटा.

एवं अकुसलपदमूला, अब्याकतपदमूला च. ‘‘सिया कुसलञ्च अब्याकतञ्च धम्मं पटिच्च अकुसलो…पे… सिया अकुसलञ्च अब्याकतञ्च…पे… सिया कुसलञ्च अकुसलञ्च…पे… सिया कुसलञ्च अकुसलञ्च अब्याकतञ्च धम्मं पटिच्चा’’ति द्विमूलका, तिमूलका च सत्त सत्त पुच्छाति एकूनपञ्ञास पुच्छा हेतुपच्चयमूलका उद्धटा.

इमिनाव नयेन ‘‘सिया कुसलं धम्मं पटिच्च कुसलो धम्मो उप्पज्जेय्य आरम्मणपच्चया…पे… अविगतपच्चया’’ति एवं सेसपच्चयमूलकापि पुच्छावेदितब्बा. एकमूलकनयो.

यथा च एकमूलके, एवं ‘‘सिया कुसलं धम्मं पटिच्च कुसलो धम्मो उप्पज्जेय्य हेतुपच्चया आरम्मणपच्चया…पे… हेतुपच्चया अविगतपच्चया’’तिआदिना द्विमूलकेपि. ‘‘हेतुपच्चया आरम्मणपच्चया अधिपतिपच्चया…पे… हेतुपच्चया आरम्मणपच्चया अनन्तरपच्चया…पे… हेतुपच्चया आरम्मणपच्चया अविगतपच्चया’’तिआदिना तिमूलकादीसु सब्बमूलकपरियोसानेसु वारेसु नया वेदितब्बा. हेतुपच्चयमूलकनयो.

यथा च हेतुमूलके, एवं ‘‘सिया कुसलं धम्मं पटिच्च कुसलो धम्मो उप्पज्जेय्य आरम्मणपच्चया’’तिआदिना सेसपच्चयमूलकेसुपि नयो ञातब्बो. पच्चयानुलोमवारो. एतेनेव उपायेन ‘‘सिया कुसलं धम्मं पटिच्च कुसलो धम्मो उप्पज्जेय्य नहेतुपच्चया’’तिआदिना सब्बप्पकारयुत्तो पच्चयपच्चनीकवारोपि. ‘‘सिया कुसलं धम्मं…पे… उप्पज्जति हेतुपच्चया नारम्मणपच्चया’’तिआदिना अनुलोमपच्चनीकपच्चयवारोपि. ‘‘सिया कुसलं धम्मं…पे… उप्पज्जेय्य नहेतुपच्चया आरम्मणपच्चया’’तिआदिना पच्चनीयानुलोमवारोपि सब्बत्थ नेतब्बोति अयं तावेत्थ पुच्छावारे नयो.

निद्देसवारो पन उद्देसवारे दस्सितासु पुच्छासु कुसलाकुसलादीनं सहुप्पत्तिया अभावतो या एता ‘‘कुसलं धम्मं पटिच्च कुसलो धम्मो उप्पज्जती’’तिआदिका पुच्छा सब्बसो विस्सज्जनं लभन्ति, ता पहाय या विस्सज्जनं लभन्ति, तासमेव विस्सज्जनवसेन पवत्तो. तत्रायं नयो – ‘‘कुसलं धम्मं पटिच्च कुसलो धम्मो उप्पज्जति हेतुपच्चया. कुसलं एकं खन्धं पटिच्च तयो खन्धा. तयो खन्धे पटिच्च एको खन्धो. द्वे खन्धे पटिच्च द्वे खन्धा. कुसलं धम्मं पटिच्च अब्याकतो धम्मो उप्पज्जति हेतुपच्चया. कुसले खन्धे पटिच्च चित्तसमुट्ठानं रूपं. कुसलं धम्मं पटिच्च कुसलो च अब्याकतो च धम्मा उप्पज्जन्ति हेतुपच्चया. कुसलं एकं खन्धं पटिच्च तयो खन्धा चित्तसमुट्ठानञ्च रूपं. तयो खन्धे पटिच्च एको खन्धो चित्तसमुट्ठानञ्च रूपं. द्वे खन्धे पटिच्च द्वे खन्धा चित्तसमुट्ठानञ्च रूप’’न्ति एवं कुसलपदमूलासु सत्तसु पुच्छासु तिस्सोव लब्भमाना विस्सज्जिता. तथा अकुसलपदमूलासुपि तिस्सोव. अब्याकतपदमूलासु पन ‘‘अब्याकतं धम्मं पटिच्च अब्याकतो धम्मो उप्पज्जति हेतुपच्चया. विपाकाब्याकतं किरियाब्याकतं एकं खन्धं पटिच्च तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे… द्वे खन्धे पटिच्च द्वे खन्धा चित्तसमुट्ठानञ्च रूपं. पटिसन्धिक्खणे विपाकाब्याकतं एकं खन्धं पटिच्च तयो खन्धा कटत्ता च रूपं…पे… द्वे खन्धा कटत्ता च रूपं. खन्धे पटिच्च वत्थु, वत्थुं पटिच्च खन्धा. एकं महाभूतं पटिच्च तयो महाभूता…पे… द्वे महाभूते पटिच्च द्वे महाभूता. महाभूते पटिच्च चित्तसमुट्ठानं रूपं कटत्तारूपं उपादारूप’’न्ति एकाव. द्विमूलिकादीसु च ‘‘कुसलञ्च अब्याकतञ्च धम्मं पटिच्च अब्याकतो धम्मो उप्पज्जति हेतुपच्चया. कुसले खन्धे च महाभूते च पटिच्च चित्तसमुट्ठानं रूप’’न्ति एका. तथा ‘‘अकुसलञ्च अब्याकतञ्च पटिच्चा’’ति, एवं हेतुपच्चयमूलिकासु एकूनपञ्ञासाय पुच्छासु नवेव लब्भमाना विस्सज्जिता. सेसा चत्तालीस मोघपुच्छाति न विस्सज्जिता. एवं उपरि आरम्मणपच्चयादीसु विस्सज्जितावसेसा मोघपुच्छाति गहेतब्बा. विजाननसुखत्थं पन भगवता पुच्छावारे लब्भमाना, अलब्भमाना च सब्बापि ता दस्सिताति वेदितब्बाति.

तत्थ कुसलं धम्मं पटिच्चाति सहजातेसु वेदनाक्खन्धादिभेदं एकं कुसलं धम्मं पटिच्च पटिगन्त्वा, सहुप्पत्तिसङ्खातेन सदिसभावेन पत्वाति अत्थो. सदिसत्थो हि एत्थ पटिसद्दो ‘‘पटिपुग्गलो’’तिआदीसु विय. कुसलो धम्मोति सञ्ञाक्खन्धादिभेदो सहुप्पन्नो कुसलो धम्मो. उप्पज्जतीति पाकटभावतो उद्धं उप्पादादिं पापुणाति, अत्तानं वा पटिलभति. हेतुपच्चयाति न केवलं कुसलधम्ममत्तमेव पटिच्च उप्पज्जति, अथ खो कुसलहेतुना हेतुपच्चयतं साधेन्तेन च उप्पज्जतीति एवमत्थो गहेतब्बो.

एवमिदं ‘‘उप्पज्जेय्या’’ति पुच्छाय ‘‘उप्पज्जती’’ति अविसेसेन विस्सज्जनं वत्वा इदानि यं धम्मं पटिच्च ये धम्मा उप्पज्जन्ति, ते पच्चयपच्चयुप्पन्ने खन्धवसेन विसेसेत्वा दस्सेतुं ‘‘कुसलं एकं खन्ध’’न्तिआदि वुत्तं. यस्मा पनेत्थ एको खन्धो एकस्सेव, द्विन्नंयेव वा, द्वे वा पन एकस्सेव पच्चया नाम न होन्ति, तस्मा ते पकारेन अनामसित्वा ‘‘एकं खन्धं पटिच्च तयो खन्धा’’तिआदिना पच्चयभावेन गहितावसेसं सब्बं पच्चयुप्पन्नं कत्वा दस्सितन्ति वेदितब्बं. एवं उपरिपि सब्बत्थ. चित्तसमुट्ठानं रूपन्ति इदं पटिच्चत्थस्स सहजातत्थत्ता यं कुसलेन सहजातञ्चेव हेतुपच्चयञ्च लभति, तं दस्सेतुं वुत्तं ‘‘विपाकाब्याकतं किरियाब्याकत’’न्ति. एत्थ हेतुपच्चयाधिकारे अहेतुका न गहेतब्बा. खन्धे पटिच्च वत्थूतिआदि कटत्तारूपग्गहणेन वत्थुस्मिं गहितेपि वत्थुं पटिच्च अरूपक्खन्धानं उप्पत्तिदस्सनत्थं वुत्तं. एकं महाभूतन्तिआदि पन रूपाब्याकतं पटिच्च रूपाब्याकतस्स उप्पत्तिदस्सनत्थं. हेतुपच्चये उपत्थम्भकानमेव चेत्थ चित्तजानं, पटिसन्धियं कम्मजानञ्च अञ्ञमञ्ञं पच्चयपच्चयुप्पन्नता गहेतब्बा, न अहेतुकचित्तजउतुजादीनं तेसं हेतुपच्चया उप्पत्तिया अभावतो. महाभूते पटिच्च चित्तसमुट्ठानन्तिआदि महाभूते पटिच्च उपादादीनं उप्पत्तिदस्सनत्थं वुत्तं. इमिना उपायेन आरम्मणपच्चयादीसुपि विस्सज्जनानं अत्थो वेदितब्बो.

आरम्मणपच्चये ‘‘कुसलं धम्मं पटिच्च कुसलो धम्मो उप्पज्जति आरम्मणपच्चया. एकं खन्धं…पे… द्वे खन्धे पटिच्च द्वे खन्धा. अकुसलं धम्मं पटिच्च अकुसलो धम्मो…पे… अब्याकतं धम्मं पटिच्च अब्याकतो धम्मो उप्पज्जति आरम्मणपच्चया. विपाकाब्याकतं किरियाब्याकतं एकं खन्धं…पे… द्वे खन्धा. पटिसन्धिक्खणे विपाकाब्याकतं एकं खन्धं…पे… द्वे खन्धा. वत्थुं पटिच्च खन्धा’’ति एवं तिस्सो विस्सज्जिता. सेसा रूपमिस्सकत्ता, रूपस्स च आरम्मणपच्चयेन अनुप्पत्तितो न गहिता. तेनेव ‘‘वत्थुं पटिच्च खन्धा’’ति वत्वा ‘‘खन्धे पटिच्च वत्थू’’ति न वुत्तं. एत्थ च आरम्मणपच्चयाति सहजातं कुसलं धम्मं पटिच्च उप्पज्जमानो कुसलो धम्मो ततो अञ्ञेन असहजातेन छब्बिधेन आरम्मणभूतेन पच्चयेनाति एवं अत्थो गहेतब्बो. न हि अत्तना सहजातं आरम्मणं कत्वा चित्तचेतसिका उप्पज्जन्ति.

अधिपतिपच्चये हेतुपच्चयसदिसं विस्सज्जनं. अनन्तरसमनन्तरेसु पन रूपाभावतो आरम्मणपच्चयसदिसं. सहजातपच्चयेपि हेतुपच्चयसदिसं. अब्याकतं पटिच्च अब्याकतुप्पत्तिया पन ‘‘बाहिरं एकं महाभूतं पटिच्च…पे… द्वे महाभूता. महाभूते पटिच्च उपादारूपं…पे… आहारसमुट्ठानं एकं महाभूतं…पे… द्वे महाभूता…पे… उतुसमुट्ठानं एकं…पे… द्वे महाभूता…पे… असञ्ञसत्तानं एकं महाभूतं पटिच्च…पे… द्वे महाभूता…पे… कटत्तारूपं उपादारूप’’न्ति इदं अधिकं. एवं अञ्ञमञ्ञपच्चयेपि. केवलं तत्थ कटत्तारूपं उपादारूपञ्च न गहितं तेसं अञ्ञमञ्ञपच्चयत्ताभावा. निस्सयपच्चयेपि सहजातपच्चयसदिसं विस्सज्जनं. पटिच्चत्थस्स पन सहजातत्थत्ता चक्खादीसु पुरेजातनिस्सया इध न गहिताति. उपनिस्सयपच्चयेपि रूपस्स उपनिस्सयपच्चयुप्पन्नत्ताभावा आरम्मणपच्चयसदिसमेव विस्सज्जनं.

पुरेजातपच्चये पन ‘‘कुसलं धम्मं पटिच्च कुसलो धम्मो उप्पज्जति पुरेजातपच्चया. कुसलं एकं…पे… द्वे खन्धा. वत्थुं पुरेजातपच्चया. अकुसलं धम्मं पटिच्च अकुसलो…पे… अब्याकतं धम्मं पटिच्च अब्याकतो…पे… पुरेजातपच्चया. विपाकाब्याकतं किरियाब्याकतं एकं खन्धं…पे… द्वे खन्धा. वत्थुं पुरेजातपच्चया’’ति एवं तिस्सो पुच्छा विस्सज्जिता. तत्थ वत्थुं पुरेजातपच्चयाति इदं आरम्मणपुरेजातनिवत्तनत्थं वुत्तं. तं हि चक्खुविञ्ञाणादीनंयेव पुरेजातपच्चयतं साधयति, न मनोविञ्ञाणधातुयाति इध न गहितं.

पच्छाजातपच्चयो इध अरूपधम्मेसु न लब्भति. रूपधम्मेसु च उपत्थम्भकोव, न जनको, तस्मा ‘‘अब्याकतं धम्मं पटिच्च अब्याकतो धम्मो उप्पज्जती’’तिआदि न वत्तब्बोवाति अयं न गहितो. आसेवनपच्चयेपि आरम्मणपच्चये विय तिस्सोव पुच्छा विस्सज्जिता.

कम्मपच्चये ‘‘कुसलं धम्मं पटिच्च कुसलो धम्मो उप्पज्जति कम्मपच्चया. कुसलं एकं खन्धं…पे… अब्याकतो धम्मो उप्पज्जति…पे… चित्तसमुट्ठानञ्च रूपं…पे… कुसलो च अब्याकतो च धम्मा…पे… चित्तसमुट्ठानं रूप’’न्ति कुसलपदे तिस्सो, तथा अकुसलपदे. अब्याकतपदे पन ‘‘अब्याकतं धम्मं पटिच्च अब्याकतो…पे… विपाकाब्याकतं किरियाब्याकतं एकं खन्धं पटिच्च…पे… महाभूते पटिच्च चित्तसमुट्ठानं रूपं कटत्तारूपं उपादारूपं, असञ्ञसत्तानं…पे… कटत्तारूपं उपादारूप’’न्ति एवं तिस्सो. ‘‘कुसलञ्च अब्याकतञ्च धम्मं पटिच्च अब्याकतो…पे… कुसले खन्धे च महाभूते च पटिच्च चित्तसमुट्ठानं रूप’’न्तिआदिना सहजातसदिसं विस्सज्जनं. नत्थिविगतपच्चयेसु आरम्मणसदिसं.

एवं सब्बपच्चयेसु लब्भमानपञ्हे विस्सज्जनं दस्सेत्वा ततो हेतुअधिपतिझानमग्गपच्चया एकसदिसा. आरम्मणानन्तरसमनन्तरूपनिस्सयासेवननत्थिविगतपच्चया एकसदिसा. सहजातअञ्ञमञ्ञनिस्सयअत्थिअविगता एकसदिसा. आसेवनपच्चये विपाको न लब्भति. अञ्ञमञ्ञपच्चये चित्तजरूपं, उपादारूपञ्च न लब्भतीतिआदिना पच्चयानं अञ्ञमञ्ञसदिसत्तं वत्वा पुन तेसं ‘‘हेतुया नव. आरम्मणे तीणि. अधिपतिया नव. अनन्तरसमनन्तरेसु तीणि. सहजाते नव. अञ्ञमञ्ञे तीणि. निस्सये नव. उपनिस्सये तीणि. पुरेजाते तीणि. आसेवने तीणि. कम्मे नव. विपाके एकं. आहारे नव. इन्द्रिये नव. झाने नव. मग्गे नव. सम्पयुत्ते तीणि. विप्पयुत्ते नव. अत्थिया नव. नत्थिया तीणि. विगते तीणि. अविगते नवा’’ति एवं हेतुपच्चयादीनं एकेकस्मिं पुच्छाविस्सज्जनवारगणना वुत्ताति अयं एकमूलकनयो.

यथा च एकमूलके, एवं ‘‘हेतुपच्चया आरम्मणपच्चया’’तिआदिना द्विमूलकादीसुपि सब्बमूलकपरियोसानेसु यथानुरूपं नयो नेतब्बो. पाळियम्पि वित्थारनयं अदस्सेत्वा ‘‘हेतुपच्चया आरम्मणे तीणी’’तिआदिना विस्सज्जनवारगणनभेदो दस्सितोति अयं पच्चयानुलोमे नयो.

पच्चयपच्चनीये पन ‘‘अकुसलं धम्मं पटिच्च अकुसलो धम्मो उप्पज्जति नहेतुपच्चया. विचिकिच्छासहगते उद्धच्चसहगते खन्धे पटिच्च विचिकिच्छासहगतो उद्धच्चसहगतो मोहो. अब्याकतं धम्मं पटिच्च अब्याकतो धम्मो उप्पज्जति नहेतुपच्चया. अहेतुकं विपाकाब्याकतं किरियाब्याकतं एकं खन्धं…पे… द्वे खन्धा चित्तसमुट्ठानञ्च रूपं. अहेतुकपटिसन्धिक्खणे विपाकाब्याकतं एकं खन्धं…पे… द्वे खन्धा कटत्ता च रूपं…पे… वत्थुं पटिच्च खन्धा. एकं महाभूतं पटिच्च…पे… महाभूते पटिच्च चित्तसमुट्ठानं रूपं, कटत्तारूपं उपादारूपं…पे… एकं महाभूतं पटिच्च…पे… उपादारूप’’न्ति इमा द्वे विस्सज्जिता.

नारम्मणपच्चये ‘‘कुसलं धम्मं पटिच्च अब्याकतो…पे… कुसले…पे… अकुसलं धम्मं पटिच्च अब्याकतो…पे… अकुसले…पे… अब्याकतं धम्मं पटिच्च अब्याकतो…पे… कुसलञ्च अब्याकतञ्च धम्मं पटिच्च अब्याकतो…पे… चित्तसमुट्ठानं रूपं, अकुसलञ्च अब्याकतञ्च धम्मं पटिच्च अब्याकतो…पे… महाभूते पटिच्च चित्तसमुट्ठानं रूप’’न्ति इमा पञ्च विस्सज्जिता.

नाधिपतिपच्चये ‘‘कुसलं धम्मं पटिच्च कुसलो…पे… कुसलं एकं खन्धं…पे… द्वे खन्धा. कुसलं धम्मं पटिच्च अब्याकतो…पे… कुसले खन्धे पटिच्च चित्तसमुट्ठानं रूपं. कुसलं धम्मं पटिच्च कुसलो च अब्याकतो च धम्मा उप्पज्जन्ति…पे… अकुसलं धम्मं पटिच्च अकुसलो…पे… द्वे खन्धे पटिच्च द्वे खन्धा, अकुसलं धम्मं पटिच्च अब्याकतो…पे… अकुसले खन्धे पटिच्च चित्तसमुट्ठानं रूपं. अकुसलं धम्मं पटिच्च अकुसलो च अब्याकतो च धम्मा…पे… अब्याकतं धम्मं पटिच्च अब्याकतो …पे… महाभूते पटिच्च…पे… कटत्तारूपं उपादारूपं. कुसलञ्च अब्याकतञ्च धम्मं पटिच्च अब्याकतो…पे… कुसले खन्धे च महाभूते च पटिच्च चित्तसमुट्ठानं रूपं. अकुसलञ्च अब्याकतञ्च धम्मं पटिच्च अब्याकतो…पे… अकुसले खन्धे च महाभूते च पटिच्च चित्तसमुट्ठानं रूप’’न्ति नव पुच्छा विस्सज्जिता. नानन्तरनसमनन्तरपच्चया नारम्मणपच्चयसदिसा.

नाञ्ञमञ्ञपच्चये ‘‘कुसलं धम्मं पटिच्च अब्याकतो…पे… कुसले…पे… चित्तसमुट्ठानं रूपं. अकुसलं धम्मं पटिच्च अब्याकतो…पे… अकुसले…पे… चित्तसमुट्ठानं रूपं. अब्याकतं धम्मं पटिच्च अब्याकतो…पे… विपाकाब्याकते किरियाब्याकते खन्धे पटिच्च चित्तसमुट्ठानं रूपं. पटिसन्धिक्खणे विपाकाब्याकते…पे… कटत्ता रूपं. महाभूते पटिच्च चित्तसमुट्ठानं रूपं कटत्तारूपं उपादारूपं. बाहिरे महाभूते पटिच्च उपादारूपं. आहारसमुट्ठाने महाभूते पटिच्च उपादारूपं. उतुसमुट्ठाने…पे… उपादारूपं. असञ्ञसत्तानं महाभूते पटिच्च कटत्तारूपं उपादारूपं. कुसलञ्च अब्याकतञ्च धम्मं पटिच्च अब्याकतो…पे… कुसले खन्धे च महाभूते च पटिच्च चित्तसमुट्ठानं रूपं. अकुसलञ्च अब्याकतञ्च धम्मं पटिच्च अब्याकतो…पे… अकुसले खन्धे च महाभूते च पटिच्च चित्तसमुट्ठानं रूप’’न्ति पञ्च विस्सज्जिता. तत्थ विपाकाब्याकते खन्धे पटिच्च कटत्तारूपन्ति हदयवत्थुवज्जं वेदितब्बं. नउपनिस्सयपच्चयो नारम्मणपच्चयसदिसो.

नपुरेजातपच्चये ‘‘कुसलं धम्मं पटिच्च कुसलो…पे… अरूपे कुसलं…पे… द्वे खन्धा. कुसलं पटिच्च अब्याकतो…पे… चित्तसमुट्ठानं रूप’’न्ति कुसलपदे द्वे, तथा अकुसलपदेपि. ‘‘अब्याकतं पटिच्च अब्याकतो…पे… अरूपे विपाकाब्याकतं किरियाब्याकतं…पे… बाहिरं…पे… उपादारूपं. कुसलञ्च अब्याकतञ्च धम्मं पटिच्च अब्याकतो. कुसले खन्धे च महाभूते च पटिच्च चित्तसमुट्ठानं रूपं. अकुसलञ्च अब्याकतञ्च…पे… अकुसले खन्धे च…पे… रूप’’न्ति इमा तिस्सोति सत्त विस्सज्जिता. नपच्छाजातनासेवनपच्चया नाधिपतिपच्चयसदिसा. तत्थ कुसलाकुसलकिरियानं पठमजवनवसेन नासेवनपच्चयप्पवत्ति वेदितब्बा.

नकम्मपच्चये ‘‘कुसलं पटिच्च कुसलो, कुसला चेतना. अकुसलं पटिच्च अकुसलो, अकुसला चेतना. अब्याकतं पटिच्च अब्याकतो, विपाककिरिया चेतना. बाहिरं, आहारसमुट्ठानं, उतुसमुट्ठान’’न्ति तिस्सो विस्सज्जिता.

नविपाकपच्चये ‘‘कुसलं पटिच्च कुसलो, अब्याकतो. कुसलो च अब्याकतो चा’’ति कुसलपदे तिस्सो, तथा अकुसलपदेपि. ‘‘अब्याकतं पटिच्च अब्याकतो…पे… बाहिरं आहारसमुट्ठानं उतुसमुट्ठानं असञ्ञ…पे… उपादारूपं…पे… अकुसलञ्च अब्याकतञ्च अब्याकतो’’ति इमा तिस्सोति नव विस्सज्जिता.

नाहारपच्चये ‘‘अब्याकतं पटिच्च अब्याकतो. बाहिरं उतुसमुट्ठानं, असञ्ञ…पे… उपादारूप’’न्ति एकाव.

नइन्द्रियपच्चये ‘‘अब्याकतं पटिच्च अब्याकतो. बाहिरं आहारसमुट्ठानं…पे… उतुसमुट्ठानं…पे… असञ्ञसत्तानं महाभूते पटिच्च रूपजीवितिन्द्रिय’’न्ति एकाव.

नझानपच्चये ‘‘अब्याकतं पटिच्च अब्याकतो. पञ्चविञ्ञाणसहगतं…पे… बाहिरं आहारउतुअसञ्ञउपादारूप’’न्ति एकाव.

नमग्गपच्चये ‘‘अब्याकतं पटिच्च अब्याकतो. अहेतुकं विपाकाब्याकतं किरियाब्याकतं…पे… चित्तसमुट्ठानं…पे… अहेतुकपटिसन्धिक्खणे विपाका…पे… कटत्ता च रूपं…पे… बाहिरं आहारउतुअसञ्ञउपादारूप’’न्ति एकाव.

नसम्पयुत्तपच्चयो नारम्मणपच्चयसदिसो.

नविप्पयुत्तपच्चये ‘‘कुसलं पटिच्च कुसलो. अरूपे कुसलोव. अकुसलं…पे… अरूपे अकुसलो. अब्याकतं पटिच्च अब्याकतो, अरूपे विपाककिरियाब्याकतं. बाहिरं असञ्ञ…पे… उपादारूप’’न्ति इमा तिस्सोव पुच्छा विस्सज्जिता. नोनत्थिनोविगतपच्चया नारम्मणपच्चयसदिसा. नसहजातननिस्सयनोअत्थिनोअविगतपच्चया पनेत्थ चत्तारोपि न लब्भन्तीति.

एवं पच्चनीके लब्भमानपञ्हविस्सज्जनं दस्सेत्वा ततो ‘‘नहेतुया द्वे. नारम्मणे पञ्च. नाधिपतिया नव. नानन्तरे नसमनन्तरे नाञ्ञमञ्ञे नउपनिस्सये पञ्च. नपुरेजाते सत्त. नपच्छाजाते नासेवने नव. नकम्मे तीणि. नविपाके नव. नाहारे नइन्द्रिये नझाने नमग्गे एकं. नसम्पयुत्ते पञ्च. नविप्पयुत्ते तीणि. नोनत्थिनोविगतेसु पञ्चा’’ति विस्सज्जनवारगणना वुत्ताति अयं एकमूलकनयो.

इमिनाव नयेन द्विमूलकादीसुपि यथानुरूपं नयो नेतब्बो, पाळियं पन ‘‘नहेतुपच्चया नारम्मणे एक’’न्तिआदिना विस्सज्जनवारगणनाव दस्सिताति अयं पच्चयपच्चनीयनयो.

इमिना वुत्तानुसारेनेव ‘‘कुसलं धम्मं पटिच्च अब्याकतो धम्मो उप्पज्जति हेतुपच्चया नारम्मणपच्चया’’तिआदिना अनुलोमपच्चनीयनये, ‘‘अकुसलं धम्मं पटिच्च अकुसलो धम्मो उप्पज्जति नहेतुपच्चया आरम्मणपच्चया’’तिआदिना पच्चनीयानुलोमनये पञ्हविस्सज्जननयो वेदितब्बो. पाळियं पनेत्थ विस्सज्जनवारगणनाव दस्सिताति अयं अनुलोमपच्चनीयकुसलत्तिके पटिच्चवारनयो.

सहजातवारादीसुपि छवारेसु पटिच्चवारे वुत्तानुसारेन सब्बत्थ नयो नेतब्बो. ये पन तत्थ तत्थ पाळिविसेसा, अत्थविसेसा च उपलब्भन्ति, ते पट्ठानपाळिअट्ठकथासु एव सब्बाकारतो गहेतब्बा. इध पन ते सब्बे सङ्खेपनयतो दस्सियमानापि गन्थभारियं करोन्तीति न दस्सिता.

तेसु पन वारेसु ‘‘कुसलं धम्मं सहजातो कुसलो धम्मो उप्पज्जति हेतुपच्चया. कुसलं धम्मं पच्चया… कुसलं धम्मं निस्साय… कुसलं धम्मं संसट्ठो… कुसलं धम्मं सम्पयुत्तो कुसलो धम्मो उप्पज्जति हेतुपच्चया’’ति एवं आदितो पञ्चसु वारेसु पाळिगति ञातब्बा. तेसु च पटिच्चसहजाता एकत्था, पच्चयनिस्सया एकत्था, संसट्ठसम्पयुत्ता एकत्था. तत्थ ‘‘कुसलं धम्मं सहजातो’’तिआदीसु कुसलं धम्मं पटिच्च तेन सहजातो हुत्वातिआदिना यथानुरूपं अत्थो वेदितब्बो. पच्छिमे पन पञ्हावारे ‘‘कुसलो धम्मो कुसलस्स धम्मस्स हेतुपच्चयेन पच्चयो. कुसला हेतू सम्पयुत्तकानं खन्धानं हेतुपच्चयेन पच्चयो. कुसलो अब्याकतस्स…पे… कुसलस्स च अब्याकतस्स च…पे… कुसला हेतू सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्चा’’तिआदिना हेतुपच्चये,

‘‘कुसलो धम्मो कुसलस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. दानं दत्वा सीलं समादियित्वा उपोसथकम्मं कत्वा तं पच्चवेक्खति. पुब्बे सुचिण्णानि…पे… झाना वुट्ठहित्वा झानं… सेखा गोत्रभुं वोदानं मग्गं पच्चवेक्खन्ति. सेखा वा पुथुज्जना वा कुसलं अनिच्चतो दुक्खतो अनत्ततो विपस्सन्ति. चेतोपरियञाणेन कुसलचित्तसमङ्गिस्स चित्तं जानन्ति. आकासानञ्चायतनकुसलं विञ्ञाणञ्चायतनकुसलस्स आरम्मणपच्चयेन पच्चयो. आकिञ्चञ्ञायतनकुसलं नेवसञ्ञानासञ्ञायतनकुसलस्स… कुसला खन्धा इद्धिविधञाणस्स चेतोपरियपुब्बेनिवासयथाकम्मूपगअनागतंसञाणस्स आरम्मणपच्चयेन पच्चयो.

कुसलो अकुसलस्स…पे… दानं दत्वा…पे… कत्वा तं अस्सादेति अभिनन्दति. तं आरब्भ रागो उप्पज्जति. दिट्ठि विचिकिच्छा उद्धच्चं दोमनस्सं उप्पज्जति. पुब्बे सुचिण्णानि अस्सादेति …पे… दोमनस्सं उप्पज्जति. झाना वुट्ठहित्वा झानं अस्सादेति…पे… उद्धच्चं उप्पज्जति. झाने परिहीने विप्पटिसारिस्स दोमनस्सं उप्पज्जति.

कुसलो अब्याकतस्स…पे… पच्चयो. अरहा मग्गं पच्चवेक्खति. पुब्बे सुचिण्णानि… कुसल…पे… विपस्सति…पे… विपाको तदारम्मणता उप्पज्जति. आकासानञ्चायतनकुसलं विञ्ञाणञ्चायतनविपाकस्स…पे… किरियस्स. आकिञ्चञ्ञायतन…पे… विपाकस्स च किरियस्स च. कुसला खन्धा चेतोपरिय…पे… अनागतंसञाणस्स आवज्जनाय.

अकुसलो अकुसलस्स…पे… पच्चयो. रागं अस्सादेति…पे… उद्धच्चं उप्पज्जति. अकुसलो कुसलस्स…पे… पच्चयो. सेखा पहीने किलेसे…पे… अनागतंसञाणस्स. अकुसलो अब्याकतस्स… अरहा पहीने किलेसे…पे… आवज्जनाय.

अब्याकतो अब्याकतस्स… अरहा फलं पच्चवेक्खति. निब्बानं, चक्खुं…पे… फोट्ठब्बं विपस्सति. दिब्बेन चक्खुना रूपं पस्सति…पे… आकिञ्चञ्ञायतनकिरियं…पे… किरियस्स. रूपायतनं चक्खुविञ्ञाणस्स…पे… आवज्जनाय. अब्याकतो कुसलस्स… सेखा फलं…पे… अनागतंसञाणस्स. अब्याकतो अकुसलस्स… चक्खुं अस्सादेती’’तिआदिना आरम्मणपच्चये च,

‘‘कुसलो कुसलस्स अधिपतिपच्चयेन पच्चयो. आरम्मणाधिपति, सहजाताधिपति. आरम्मणाधिपति – दानं दत्वा’’तिआदिना अधिपतिपच्चये च,

‘‘कुसलो कुसलस्स अनन्तरपच्चयेन पच्चयो’’तिआदिना वित्थारतो अनन्तरसमनन्तरसहजातअञ्ञमञ्ञनिस्सयपच्चयेसु च,

‘‘कुसलो कुसलस्स उपनिस्सयपच्चयेन पच्चयो. आरम्मणूपनिस्सयो अनन्तरूपनिस्सयो पकतूपनिस्सयो. आरम्मणूपनिस्सयो – दानं दत्वा’’तिआदिना आरम्मणपच्चये वुत्तनयेन, ‘‘अनन्तरूपनिस्सयो – पुरिमा पुरिमा कुसला खन्धा पच्छिमानं पच्छिमान’’न्तिआदिना अनन्तरपच्चये वुत्तनयेनेव, ‘‘पकतूपनिस्सयो – सद्धं उपनिस्साय…पे… उपोसथकम्मं करोति. झानं, विपस्सनं, मग्गं, अभिञ्ञं, समापत्तिं उप्पादेति. सीलं, सुतं, चागं, पञ्ञं उपनिस्साय…पे… पठमस्स झानस्स परिकम्मं पठमस्स झानस्स उपनिस्सयपच्चयेन पच्चयो…पे… आकिञ्चञ्ञायतनं नेवसञ्ञानासञ्ञायतनस्स…पे… यथाकम्मूपगञाणं अनागतंसञाणस्स…पे… पठमस्स मग्गस्स परिकम्मं पठमस्स…पे… ततियो मग्गो चतुत्थस्स. मग्गो सेखानं अत्थपटिसम्भिदाय…पे… ठानाठानकोसल्लस्स उपनिस्सय. कुसलो अकुसलस्स…पे… आरम्मणूपनिस्सयो. पकतूप…पे… पकतूपनिस्सयो – सद्धं उपनिस्साय मानं जप्पेति. दिट्ठिं गण्हाति…पे… सद्धा सीलं सुतं चागो पञ्ञा रागस्स, दोसस्स, मोहस्स, मानस्स, दिट्ठिया. पत्थनाय…पे… कुसलो अब्याकतस्स…पे… आरम्मणूपनिस्सयो. अनन्तरूपनिस्सयो. पकतूप…पे… पकतूपनिस्सयो – सद्धं उपनिस्साय अत्तानं आतापेति…पे… कायिकस्स सुखस्स, दुक्खस्स, फलसमापत्तिया. कुसलं कम्मं विपाकस्स…पे… मग्गो अरहतो अत्थपटिसम्भिदाय पच्चयो.

अकुसलो अकुसलस्स…पे… पकतूपनिस्सयो – रागं उपनिस्साय पाणं हनति…पे… सम्फं पलपति…पे… सङ्घं भिन्दति. दोसं, मोहं, मानं, दिट्ठिं, पत्थनं उपनिस्साय…पे… सङ्घं भिन्दति…पे… पाणातिपातो पाणातिपातस्स…पे… सङ्घभेदकम्मस्स…पे… पच्चयो.

अकुसलो कुसलस्स…पे… पकतूपनिस्सयो – रागं उपनिस्साय दानं देति…पे… मग्गं उप्पादेति…पे… समापत्तिं उप्पादेति. रागो…पे… पत्थना. सद्धाय, सीलस्स…पे… पञ्ञाय उपनिस्सय. पाणं हन्त्वा तस्स पटिघातत्थाय दानं देती’’तिआदिना च उपनिस्सयपच्चये च,

‘‘अब्याकतो अब्याकतस्स पुरेजातपच्चयेन पच्चयो…पे… आरम्मणपुरेजातं – अरहा चक्खुं…पे… फोट्ठब्बे, वत्थुं विपस्सति…पे… दिब्बेन चक्खुना रूपं पस्सति…पे… रूपायतनं चक्खुविञ्ञाणस्स…पे… वत्थुपुरेजातं – चक्खायतनं चक्खुविञ्ञाणस्स…पे… वत्थु विपाकाब्याकतान’’न्तिआदिना पुरेजातपच्चये च,

‘‘कुसलो अब्याकतस्स…पे… पच्छाजाता कुसला खन्धा पुरेजातस्स इमस्स कायस्सा’’तिआदिना पच्छाजातपच्चये च,

‘‘कुसलो कुसलस्स…पे… पुरिमा पुरिमा कुसला खन्धा’’तिआदिना आसेवनपच्चये च,

‘‘सहजाता नानाक्खणिका, सहजाता कुसला चेतना…पे… सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं. नानाक्खणिका विपाकानं खन्धानं कटत्ता च रूपान’’न्तिआदिना कम्मपच्चये च,

‘‘अब्याकतो अब्याकतस्स…पे… एको खन्धो तिण्णन्न’’न्तिआदिना विपाकपच्चये च,

‘‘कुसलो कुसलस्सा’’तिआदिना आहारपच्चयादीसु च, ‘‘कुसलो अब्याकतस्स, सहजातं, पच्छाजातं, सहजाता चित्तसमुट्ठानानं रूपानं. पच्छाजाता इमस्स कायस्स…पे… अब्याकतो कुसलस्स…पे… पुरेजातं वत्थु कुसलानं खन्धानं विप्पयुत्तपच्चयेन पच्चयो’’तिआदिना विप्पयुत्तपच्चयादीसु च पाळिगति वेदितब्बा.

तत्थ कुसलधम्मो नामेस यस्मा उप्पज्जन्तो ठपेत्वा पच्छाजातपच्चयं, विपाकपच्चयञ्च सेसेहि द्वावीसतिया पच्चयेहि उप्पज्जति. कुसलस्स च पच्चयो होन्तो ठपेत्वा पुरेजातपच्छाजातविपाकविप्पयुत्तपच्चये सेसेहि वीसतिया पच्चयेहि पच्चयो होति. एवं कुसलो कुसलादीनं, अकुसलो च अकुसलादीनं यथानुरूपं पच्चया होन्ति, तस्मा कुसलादीनं तंतंपच्चयुप्पन्नविभागं दस्सेतुं पञ्हावारो वुत्तो. तत्थ सेखा गोत्रभुन्ति सोतापन्नं सन्धाय वुत्तं, वोदानन्ति सकदागामिअनागामिनो. तेसं हि गोत्रभुचित्तं वोदानं नाम. मग्गा वुट्ठहित्वाति मग्गवीथितो वुट्ठाय. न हि मग्गानन्तरा पच्चवेक्खणा नाम अत्थीति अयं अनुलोमपट्ठाने कुसलत्तिकनयो.

वेदनात्तिकादीसु ‘‘सुखाय वेदनाय सम्पयुत्तं धम्मं पटिच्च सुखाय वेदनाय सम्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया. सुखाय वेदनाय सम्पयुत्तं एकं खन्धं पटिच्च द्वे खन्धा. द्वे खन्धे पटिच्च एको खन्धो’’तिआदिना कुसलत्तिके वुत्तानुसारेन पटिच्चवारादीसु पञ्हावारपरियोसानेसु सत्तसु वारेसु एकेकस्मिं पच्चयानुलोमादीहि च एकमूलादीहि नयेहि च सब्बत्तिकेसु लब्भमानपदवसेन गणनानयो योजेत्वा ञातब्बो. तत्थ वेदनात्तिके वेदनाक्खन्धस्स अलब्भनतो ‘‘एकं खन्धं निस्साय द्वे खन्धा’’तिआदि वुत्तं. सब्बत्थ विसेसो पाळिअट्ठकथानुसारेनेव ञातब्बोति अयं अनुलोमपटिलोमे तिकपट्ठाननयो.

दुकपट्ठाने पन ‘‘हेतुं धम्मं पटिच्च हेतु धम्मो उप्पज्जति हेतुपच्चया. अलोभं पटिच्च अदोसो. अमोहो. अदोसं अमोहं पटिच्च अलोभो. अदोसो. लोभं पटिच्च मोहो. मोहं पटिच्च लोभो. दोसं पटिच्च मोहो. मोहं पटिच्च दोसो. पटिसन्धिक्खणे हेतुं धम्मं पटिच्च नहेतु धम्मो उप्पज्जति…पे… हेतू च नहेतू च. नहेतुं पटिच्च नहेतु धम्मो न…पे… हेतू च नहेतू चा’’तिआदिना हेतुदुके,

‘‘सहेतुकं धम्मं पटिच्च सहेतुको धम्मो उप्पज्जति हेतुपच्चया. सहेतुकं एकं खन्धं…पे… सहेतुकं धम्मं पटिच्च. अहेतुको…पे… चित्तसमुट्ठानं रूपं. पटिसन्धिक्खणे…पे… सहेतुको च, अहेतुको च…पे… अहेतुकं खन्धं पटिच्च अहेतुको. विचिकिच्छासहगतं उद्धच्चसहगतं मोहं पटिच्च सम्पयुत्तका खन्धा…पे… चित्तसमुट्ठानं. आहारसमुट्ठान’’न्तिआदिना सहेतुकदुकादीसु च केनचिविञ्ञेय्यदुकवज्जितेसु सब्बदुकेसु पच्चेकं पटिच्चवारादीसु सत्तसु महावारेसु एकेकस्मिं पच्चयानुलोमादीसु चतूसु नयेसु एकमूलकादीहि सब्बवारेहि कुसलत्तिके वुत्तानुसारेन यथानुरूपं विभङ्गनयो योजेत्वा ञातब्बो. सब्बस्मिम्पि हि पट्ठाने केनचिविञ्ञेय्यदुकं न लब्भतीति अयं दुकपट्ठाननयो.

दुकतिकपट्ठाने पन ‘‘हेतुं कुसलं धम्मं पटिच्च हेतु कुसलो धम्मो उप्पज्जति हेतुपच्चया’’तिआदिना हेतुदुकेन सद्धिं कुसलत्तिके कुसलं पदं योजेत्वा पटिच्चवारादीसु सत्तसु वारेसु पच्चयानुलोमादीनं चतुन्नं नयानं वसेन लब्भमानकपच्चया एकमूलकादिनयेहि दस्सिता. यथा च कुसलं पदं, एवं अकुसलं पदं, अब्याकतञ्च हेतुदुकेन योजेत्वा वुत्तनयेन दस्सेत्वा हेतुकुसलदुकतिकन्ति ठपितं. पाळि पन अतिसंखित्ता. यथा कुसलत्तिकं, एवं ‘‘हेतुं सुखाय वेदनाय सम्पयुत्तं धम्मं पटिच्च हेतु सुखाय वेदनाय सम्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया’’तिआदिना लब्भमानकपदवसेन वेदनात्तिकादयोपि हेतुदुकेन योजेत्वा हेतुवेदनदुकतिकादीनि एकवीसतिदुकतिकानि दस्सितानीति. यथा च हेतुदुकेन सद्धिं लब्भमानकपदवसेन द्वावीसतितिका योजिता, एवं सहेतुकदुकादीहि सब्बेहि सद्धिं पच्चेकं द्वावीसतितिका योजेतब्बा. पाळि पनेत्थ इतो परेसुपि सब्बत्थ अतिसंखित्ता. एवं द्वावीसतितिके गहेत्वा दुकसते पक्खिपित्वा दुकतिकपट्ठानं देसितन्ति अयं दुकतिकपट्ठाननयो.

तिकदुकपट्ठानेपि ‘‘कुसलं हेतुं धम्मं पटिच्च कुसलो हेतु धम्मो उप्पज्जति हेतुपच्चया’’तिआदिना कुसलत्तिकेन सद्धिं हेतुपदं योजेत्वा पटिच्चवारादीसु सत्तसु महावारेसु पच्चयानुलोमादिनयचतुक्कवसेन लब्भमानकपच्चया एकमूलादीहि सब्बवारेहि दस्सिता. यथा हेतुपदं, एवं नहेतुपदम्पि कुसलत्तिकेन सद्धिं योजेत्वा कुसलहेतु तिकदुकन्ति ठपितं. यथा च कुसलत्तिकेन सद्धिं हेतुदुकं, एवं ‘‘सुखाय वेदनाय सम्पयुत्तं हेतुं कुसलं धम्मं पटिच्चा’’तिआदिना वेदनात्तिकादीहिपि तं योजेत्वा वेदनात्तिकदुकादीनि एकवीसतितिकदुकादीनि दस्सितानि. यथा च हेतुदुकं, एवं सहेतुकादयोपि सब्बे पच्चेकं द्वावीसतिया तिकेहि लब्भमानपदवसेनेव योजिता. एवं दुकसतं द्वावीसतिया तिकेसु पक्खिपित्वा तिकदुकपट्ठानं देसितन्ति अयं तिकदुकपट्ठाननयो.

तिकतिकपट्ठानेपि ‘‘कुसलं सुखाय वेदनाय सम्पयुत्तं धम्मं पटिच्च कुसलो सुखाय वेदनाय सम्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया’’तिआदिना कुसलत्तिकं वेदनात्तिकादीहि सब्बत्तिकेहि, वेदनात्तिकादयो च कुसलत्तिकादीहि वुत्तनयेन योजेत्वा पच्चया दस्सिता. एवं तिकेसु एव तिके पक्खिपित्वा तिकतिकपट्ठानं देसितन्ति अयं तिकतिकपट्ठाननयो.

दुकदुकपट्ठानेपि ‘‘हेतुं सहेतुकं धम्मं पटिच्च हेतु सहेतुको धम्मो उप्पज्जति हेतुपच्चया’’तिआदिना हेतुदुकं सहेतुकादीहि, सहेतुकञ्च हेतुदुकादीहि योजेत्वा हेट्ठा वुत्तनयेहि पच्चया दस्सिता. एवं दुकेसु एव दुके पक्खिपित्वा दुकदुकपट्ठानं देसितन्ति अयं दुकदुकपट्ठाननयो. एवं ताव अनुलोमपट्ठाने –

‘‘तिकञ्च पट्ठानवरं दुकुत्तमं,

दुकतिकञ्चेव तिकदुकञ्च;

तिकतिकञ्चेव दुकदुकञ्च,

अनुलोमम्हि नया सुगम्भीरा’’ति. –

वुत्ता छ नया वेदितब्बा. पच्चयवसेन पनेतेसु छसु एकेकस्मिं पट्ठाने पच्चयानुलोमादीनं चतुन्नं नयानं वसेन एतेन परियायेन चतुवीसतिनयपटिमण्डितमिदं धम्मानुलोमपट्ठानन्ति वेदितब्बं. अयं अनुलोमपट्ठाननयो.

पच्चनीयपट्ठाने पन ‘‘नकुसलं धम्मं पटिच्च नकुसलो धम्मो उप्पज्जति हेतुपच्चया. अकुसलं अब्याकतं एकं खन्धं पटिच्च…पे… द्वे खन्धा, चित्तसमुट्ठानञ्च रूप’’न्तिआदिना तिकपट्ठाने, ‘‘नहेतुं धम्मं पटिच्च नहेतु धम्मो उप्पज्जति हेतुपच्चया. नहेतुं एकं खन्धं पटिच्च…पे… चित्तसमुट्ठानञ्च रूप’’न्तिआदिना दुकपट्ठाने च, ‘‘नहेतुं नकुसलं धम्मं पटिच्च नहेतु नकुसलो धम्मो उप्पज्जति हेतुपच्चया. नहेतुं नकुसलं अब्याकतं एकं खन्धं पटिच्च तयो खन्धा’’तिआदिना दुकतिकपट्ठाने च, ‘‘नकुसलं नहेतुं धम्मं पटिच्च नकुसलो नहेतु धम्मो उप्पज्जती’’तिआदिना तिकदुकपट्ठाने च, ‘‘नकुसलं नसुखाय वेदनाय सम्पयुत्तं धम्मं पटिच्च नकुसलो नसुखाय वेदनाय सम्पयुत्तो धम्मो उप्पज्जती’’तिआदिना तिकतिकपट्ठाने च, ‘‘नहेतुं नसहेतुकं धम्मं पटिच्च नहेतु नसहेतुको धम्मो उप्पज्जति हेतुपच्चया’’तिआदिना दुकदुकपट्ठाने चाति छसु पच्चनीयपट्ठानेसु अनुलोमतिकपट्ठानादीसु छसु पट्ठानेसु वुत्तेन सब्बेन पकारेन पाळिनयो वेदितब्बो. इदञ्च कुसलादीनं, हेतुआदीनञ्च धम्मानं पच्चयुप्पन्नभावपटिक्खेपवसेन पवत्तत्ता धम्मपच्चनीयपट्ठानं नाम जातं. तत्थ हि नकुसलं धम्मं पटिच्चाति कुसलस्स पच्चयपटिक्खेपो. नकुसलो धम्मो उप्पज्जतीति कुसलस्स पच्चयुप्पन्नभावपटिक्खेपो. तथा ‘‘अकुसलं अब्याकतं एकं खन्धं पटिच्च…पे… अकुसला, अब्याकता खन्धा चित्तसमुट्ठानञ्च रूपं उप्पज्जती’’ति एवमादिना नयेनेत्थ अत्थो वेदितब्बो. एवमेत्थ पच्चनीयपट्ठाने –

‘‘तिकञ्च पट्ठानवरं दुकुत्तमं,

दुकतिकञ्चेव तिकदुकञ्च;

तिकतिकञ्चेव दुकदुकञ्च,

पच्चनीयम्हि नया सुगम्भीरा’’ति. –

वुत्ता छ नया वेदितब्बा. पच्चयवसेन पनेत्थापि एकेकस्मिं पच्चयानुलोमादीनं चतुन्नं चतुन्नं नयानं वसेन चतुवीसतिनयपटिमण्डितमिदं धम्मपच्चनीयपट्ठानन्ति वेदितब्बन्ति अयं पच्चनीयपट्ठाननयो.

अनुलोमपच्चनीयपट्ठाने पन ‘‘कुसलं धम्मं पटिच्च नकुसलो धम्मो उप्पज्जति हेतुपच्चया. कुसले खन्धे पटिच्च चित्तसमुट्ठानं रूप’’न्तिआदिना तिकपट्ठाने, ‘‘हेतुं धम्मं पटिच्च नहेतु धम्मो उप्पज्जति हेतुपच्चया’’तिआदिना दुकपट्ठाने च, ‘‘हेतुं कुसलं धम्मं पटिच्च नहेतु नकुसलो धम्मो उप्पज्जती’’तिआदिना दुकतिकपट्ठाने च, ‘‘कुसलं हेतुं धम्मं पटिच्च नकुसलो नहेतु धम्मो उप्पज्जती’’तिआदिना तिकदुकपट्ठाने च, ‘‘कुसलं सुखाय वेदनाय सम्पयुत्तं धम्मं पटिच्च नकुसलो नसुखाय वेदनाय सम्पयुत्तो धम्मो उप्पज्जती’’तिआदिना तिकतिकपट्ठाने च, ‘‘हेतुं सहेतुकं धम्मं पटिच्च नहेतु नसहेतुको धम्मो उप्पज्जती’’तिआदिना दुकदुकपट्ठाने च हेट्ठा वुत्तनयेन सब्बेन पकारेन पाळिनयो वेदितब्बो. इदं कुसलादीनं धम्मानं पच्चयत्तं अप्पटिक्खिपित्वा पच्चयुप्पन्नानं कुसलादिभावपटिक्खेपवसेन पवत्तत्ता धम्मानुलोमपच्चनीयपट्ठानं नाम जातं. तत्थ हि कुसलं धम्मं पटिच्चाति कुसलस्स पच्चयभावविधानं. नकुसलो धम्मो उप्पज्जतीति कुसलस्स पच्चयुप्पन्नभावनिवारणं, तस्मा ‘‘कुसले खन्धे पटिच्च चित्तसमुट्ठानं रूप’’न्तिआदिना विस्सज्जनं वुत्तन्ति वेदितब्बन्ति एवमेत्थ अनुलोमपच्चनीयपट्ठाने –

‘‘तिकञ्च पट्ठानवरं दुकुत्तमं,

दुकतिकञ्चेव तिकदुकञ्च;

तिकतिकञ्चेव दुकदुकञ्च,

अनुलोमपच्चनीयम्हि नया सुगम्भीरा’’ति. –

वुत्ता छ नया वेदितब्बा. पच्चयवसेन पनेत्थापि एकेकस्मिं पच्चयानुलोमादीनं चतुन्नं चतुन्नं नयानं वसेन चतुवीसतिनयपटिमण्डितमिदं धम्मानुलोमपच्चनीयपट्ठानन्ति वेदितब्बन्ति अयं अनुलोमपच्चनीयपट्ठाननयो.

पच्चनीयानुलोमपट्ठाने ‘‘नकुसलं धम्मं पटिच्च अकुसलो धम्मो…पे… नकुसलं धम्मं पटिच्च अब्याकतो धम्मो उप्पज्जति हेतुपच्चया’’तिआदिना तिकपट्ठाने, ‘‘नहेतुं धम्मं पटिच्च हेतु धम्मो उप्पज्जती’’तिआदिना दुकपट्ठाने च, ‘‘नहेतुं नकुसलं धम्मं पटिच्च हेतु अकुसलो धम्मो…पे… हेतु अब्याकतो धम्मो उप्पज्जतीति’’आदिना दुकतिकपट्ठाने च, ‘‘नकुसलं नहेतुं धम्मं पटिच्च अकुसलो हेतु धम्मो…पे… अब्याकतो हेतु धम्मो उप्पज्जती’’तिआदिना तिकदुकपट्ठाने च, ‘‘नकुसलं नसुखाय वेदनाय सम्पयुत्तं धम्मं पटिच्च अकुसलो सुखाय वेदनाय सम्पयुत्तो धम्मो…पे… अब्याकतो सुखाय वेदनाय सम्पयुत्तो धम्मो उप्पज्जती’’तिआदिना तिकतिकपट्ठाने च, ‘‘नहेतुं नसहेतुकं धम्मं पटिच्च हेतु सहेतुको धम्मो उप्पज्जती’’तिआदिना दुकदुकपट्ठाने च, हेट्ठा वुत्तेन पकारेन पाळिनयो वेदितब्बो. इदञ्च कुसलादिधम्मानं पच्चयत्तं पटिक्खिपित्वा तेसं पच्चयुप्पन्नभावअप्पटिक्खेपवसेन पवत्तत्ता धम्मपच्चनीयानुलोमपट्ठानं नाम जातं. तत्थ नकुसलं धम्मन्ति कुसलस्स पच्चयभावनिवारणं. अकुसलो धम्मो उप्पज्जतीति अकुसलस्स उप्पत्तिविधानं. कुसलं पन पटिच्च कुसलस्स उप्पत्तिअभावतो ‘‘कुसलो धम्मो उप्पज्जती’’ति अवत्वा ‘‘अकुसलो धम्मो उप्पज्जती’’ति लब्भमानपदवसेन वुत्तं. कुसलं, हि अकुसलं, अब्याकतं वा सहजातपच्चयं कत्वा उप्पज्जमानो कुसलो नाम नत्थि, तस्मा अकुसलस्स च अब्याकतस्स च वसेन देसना कता. एवमञ्ञत्थ. एवमेत्थ धम्मपच्चनीयानुलोमपट्ठाने –

‘‘तिकञ्च पट्ठानवरं दुकुत्तमं,

दुकतिकञ्चेव तिकदुकञ्च;

तिकतिकञ्चेव दुकदुकञ्च,

पच्चनीयानुलोमम्हि नया सुगम्भीरा’’ति. –

वुत्ता छ नया वेदितब्बा. पच्चयवसेन पनेत्थापि तिकपट्ठानादीसु एकेकस्मिं पच्चयानुलोमादीनं चतुन्नं चतुन्नं नयानं वसेन एकेन परियायेन चतुवीसतिनयपटिमण्डितमिदं धम्मपच्चनीयानुलोमपट्ठानन्ति वेदितब्बन्ति अयं पच्चनीयानुलोमपट्ठाननयो.

एवमिदं भगवता अनुलोमपट्ठानादीसु चतूसु एकेकस्मिं पट्ठाने तिकदुकादीनञ्ञेव छन्नं छन्नं नयानं वसेन चतुवीसतिनयपटिमण्डितं समन्तपट्ठानमहापकरणं देसितं. पच्चयवसेन पनेतेसु चतुवीसतिया पट्ठानेसु एकेकस्मिं पच्चयानुलोमादीनं चतुन्नं चतुन्नं नयानं वसेनेतं छन्नवुतिनयपटिमण्डितं होति, धम्मवसेनेव चेतं पकरणं चतुवीसतिसमन्तपट्ठानं वुत्तन्ति अयमेत्थ विभङ्गनयो.

मोहविच्छेदनिया अभिधम्ममातिकत्थवण्णनाय

पट्ठानमातिकत्थवण्णना निट्ठिता.

निगमनकथा

एत्तावता च –

.

मातिकायाभिधम्मस्स, आरद्धा अत्थवण्णना;

मोहविच्छेदनी नाम, या सा निट्ठमुपागता.

.

निट्ठं यथायं सम्पत्ता, लज्जीहि अभिपत्थिता;

सब्बे निट्ठं तथा सन्ता, समेन्तु सुमनोरथा.

.

यो गम्भीरो ससादीनं, समुद्दोव भयावहो;

कालेस्मिं धीमतञ्चापि, अपि गन्थावलोकने.

.

पठमन्तरधानस्स, अभिधम्मस्स तस्स यं;

सिलालेखा निधीनंव, धम्मत्थानं पकासिका.

.

नावा विय समुद्दस्स, सुखोतरणपद्धति;

पाळिअट्ठकथा चेसा, परिसुद्धा अनाकुला.

.

नयतोपि अविक्किण्णा, असंकिण्णा निकायतो;

यतो सक्कच्च सोतब्बा, सद्धम्मट्ठितिया सता.

.

सद्धम्मट्ठितिकामेन, अनत्तुक्कंसनादितो;

मयापि वण्णयन्तेन, रचिता सुद्धचेतसा;

तेत्तिंसभाणवाराय, परिमाणेन तन्तिया.

.

मातिकावण्णना या सा, याव निट्ठं यथाबलं;

सब्बत्थसङ्गहा एसा, अनाकुलपदक्कमा.

.

यं पत्तं कुसलं तेन, पत्वा सम्बोधिमुत्तमं;

निट्ठं पापेय्यमखिले, पाणिनो हितचेतसा.

१०.

नानाजनाधिरमणीयतरस्स,

चोळरट्ठस्स भारमधिवाहकुलन्धरस्स;

कावेरिपूतसलिलेन हितालयस्स,

राजाधिराजवरवंससुपीणितस्स.

११.

मज्झम्हि चोळककलङ्कनिभेन मग्गं,

पूरं विसालविभवेहि महाकुलेहि;

पाकारचक्कपरिखाहि च गोपुरेहि,

युत्तं जनाकुलसुसज्जितराजमग्गं.

१२.

सब्बूपभोगपरिभोगधनेहि नाना-

वण्णेहि पुण्णविविधापणिकेहि सोभं;

चोळाधिनागपुरनन्दननाथभूतं,

ये तत्थ सोगतविहारवराभिरामा.

१३.

तेसं मुखे जनमनोहरसत्थुबिम्ब-

सम्भाविते महति सज्जनमाननीये;

विज्जालयेहि उदयाचलसन्निभेहि,

केलासकूटसिखरोपमचेतियेहि.

१४.

पासादहम्मियवरेहि च मण्डपेहि,

जम्बम्बतालपनसादितरावलीहि;

नन्दोपनन्दभुजगस्स वरस्स भोग-

चक्कावलीसमसुधाकतगोपुरेहि.

१५.

युत्ते विसालसिकतासितमाळकेहि,

युत्ते सुसीलयतिसङ्घनिसेवितम्हि;

कल्याणकम्मनिरतेहि हटूपहारे,

नागज्जुनव्हयविहारवरे वसन्तो.

१६.

नामेन यो धुतधरग्गसमाननामो,

चन्दोव पाकटनभोदितवीतपञ्ञो;

सत्थन्तरेसु निपुणो पिटकत्तये च,

वादीभयूथविपिने मिगराजलीलो.

१७.

यो सागरोव न विलङ्घति सीलवेल-

मप्पिच्छतादिगुणसारविभूसितत्तो;

जोतेति सासनमलं निखिलं जहन्तो,

सक्कच्च धम्मविनयं परिदीपयन्तो.

१८.

तेनाभिधम्मपिटकण्णवविप्पकिण्ण-

सारत्थरत्ननिकरेव समुद्धरित्वा;

सम्मापजानगळलङ्करणाय मोह-

विच्छेदनी विरचिता रतनावली या.

१९.

सायं पभासतु सुकित्तिविराजमाना,

धम्मेसु मोहतिमिरं विनिहच्च सम्मा;

आभातु ताव जिनसासनजोति याव,

वत्तिस्सतिस्स जनताहितमावहन्ती.

इति चोळरट्ठे महाकस्सपत्थेरेन विरचिता

मोहविच्छेदनी नाम

अभिधम्ममातिकत्थवण्णना निट्ठिता.