📜

नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स

निरुत्तिदीपनीपाठ

गन्थारम्भ

.

चतुरासीतिसहस्स, धम्मक्खन्धापभङ्करा;

लोकम्हि यस्स जोतन्ति, नन्तवण्णपभस्सरा.

.

अनन्तवण्णं सम्बुद्धं, वन्दे निरुत्तिपारगुं;

सद्धम्मञ्चस्स सङ्घञ्च, विसुद्धवण्णभाजनं.

.

मोग्गल्लानो महाञाणी, निरुत्तारञ्ञकेसरी;

नदि ब्याकरणंनादं, सोगतारञ्ञब्यापनं.

.

तस्सत्थं दीपयिस्सामि, नानारासिंविभाजयं;

ओगाय्ह सद्दसत्थानि, नवङ्गं सत्थुसासनन्ति.

१. सन्धिकण्ड

सञ्ञारासि

गरुसञ्ञारासि

वण्णो, सरो, सवण्णो, दीघो, रस्सो, ब्यञ्जनो, वग्गो, निग्गहीतं.

. अआदयो तितालीसं [तितालीस (बहूसु)] वण्णा [क. २; रू. २; नी. १, २].

अआदयो बिन्दन्ता तेचत्तालीसक्खरा वण्णा नाम होन्ति.

अ, आ, इ, ई, उ, ऊ, एत, ए, ओत, ओ. क, ख, ग, घ, ङ, च, छ, ज, झ, ञ, ट, ठ, ड, ढ, ण, त, थ, द, ध, न, प, फ, ब, भ, म, य, र, ल,व स, ह, ळ, अं. अत्थं वण्णेन्ति पकासेन्तीति वण्णा, अक्खराति च वुच्चन्ति, नामपञ्ञत्तिरूपत्ता नक्खरन्ति खयवयं न गच्छन्तीति अक्खरा. ‘‘नामगोत्तं न जीरती’’ति [सं. नि. १.७६] हि वुत्तं.

. दसादो सरा [क. ३; रू. ३; नी. ३].

तेसु वण्णेसु आदिम्हि दस वण्णा सरा नाम होन्ति. सयमेव लद्धसरूपा हुत्वा राजन्ति विरोचन्तीति सरा.

. द्वे द्वे सवण्णा.

तेसु सरेसु द्वे द्वेसरा सवण्णा नाम होन्ति.

अ, आ अवण्णो, इ, ई इवण्णो, उ, ऊ उवण्णो, एत, ए एतवण्णो, ओत, ओ ओतवण्णो. समानो वण्णो सुति एतेसन्ति सवण्णा, सरूपाति च वुच्चन्ति, समानं रूपं सुति एतेसन्ति सरूपा.

. पुब्बो रस्सो [क. ४; रू. ४; नी. ४.२२].

द्वीसु द्वीसु सवण्णेसु यो यो पुब्बो होति, सो सो रस्सो नाम होति. रस्सेन कालेन वत्तब्बाति रस्सा, रस्सकालो नाम अक्खिदलानं उम्मिसननिम्मिसनसमकालो.

तत्थ एत, ओत इति द्वे एकपदसंयोगे परे क्वचि लब्भन्ति. एट्ठि, सेट्ठो, ओट्ठो, सोत्थि.

एकपदसंयोगेति किं? पदन्तरसंयोगे परे रस्सा मा होन्तूति. मं चे त्वं निखणं वने, [जा. २.२२.५] पुत्तो त्याहं महाराज [जा. १.१.७].

क्वचीति किं? एकपदसंयोगेपि वग्गन्तेसु वा य, र, ल, वेसु वा परेसु रस्सा मा होन्तूति. एन्ति, सेन्ति, एय्य, भासेय्य, मेण्डो, सोण्डो.

. परो दीघो [क. ५; रू. ५; नी. ५].

द्वीसु द्वीसु सवण्णेसु यो यो परो होति, सो सो दीघो नाम होति. दीघेन कालेन वत्तब्बाति दीघा, दीघकालो नाम रस्सेहि दिगुणकालो.

. कादयो ब्यञ्जना [क. ६; रू. ८; नी. ६].

तेसु वण्णेसु कादयो बिन्दन्ता वण्णा ब्यञ्जना नाम होन्ति. अत्थं ब्यञ्जयन्तीति ब्यञ्जना. ते पन सुद्धा अद्धमत्तिका, रस्सयुत्ता दियद्धमत्तिका, दीघयुत्ता तियद्धमत्तिका.

. पञ्चपञ्चका वग्गा [क. ७; रू ९; नी. ७].

तेसु ब्यञ्जनेसु कादि-मन्ता पञ्चब्यञ्जनपञ्चका वग्गा नाम होन्ति.

कादि पञ्चको कवग्गो, चादि च वग्गो, टादि टवग्गो, तादि तवग्गो, पादि पवग्गो. सेसा अवग्गाति सिद्धं. वण्णुद्देसे एकट्ठानिकानं ब्यञ्जनानं वग्गे समूहे नियुत्ताति वग्गा.

. बिन्दु निग्गहीतं [क. ८; रू. १०; नी. ८].

अन्ते बिन्दुमत्तो वण्णो निग्गहीतं नाम. निग्गय्ह गय्हति उच्चारियतीति निग्गहीतं.

गरुसञ्ञारासि निट्ठितो.

ब्यञ्जनवुत्तिरासि

ठानं, करणं, पयतनं [रू. २ (पिट्ठे); नी ६ (पिट्ठे); २३ (सुत्तङ्के)].

ठानानि – कण्ठट्ठानं, तालुट्ठानं, मुद्धट्ठानं, दन्तट्ठानं, ओट्ठट्ठानं, नासिकट्ठानं. तेसु ब्यत्तं वदन्तेन यत्थ ‘‘अक्ख’’न्ति वुच्चति, तं कण्ठट्ठानं. यत्थ ‘‘इच्छ’’न्ति, तं तालुट्ठानं. यत्थ ‘‘रट्ठ’’न्ति, तं मुद्धट्ठानं. यत्थ ‘‘सत्थ’’न्ति, तं दन्तट्ठानं. यत्थ ‘‘पुप्फ’’न्ति वुच्चति, तं ओट्ठट्ठानं. नासपदेसो नासिकट्ठानं.

कत्थचि पन उरट्ठानं, सिरट्ठानं, जिव्हामूलट्ठानन्तिपि आगतं. तत्थ सिरट्ठानं नाम मुद्धट्ठानमेव. जिव्हामूलट्ठानं पन सब्बवण्णानं साधारणन्ति वदन्ति.

करणं चतुब्बिधं – जिव्हामूलं, जिव्होपग्गं, जिव्हग्गं, सकट्ठानन्ति.

पयतनं चतुब्बिधं – संवुटं, विवटं, फुट्ठं, ईसंफुट्ठन्ति. तत्थ करणानं सकसकट्ठानेहि सद्धिं संवरणादिको विसेसाकारो संवुटादि नाम.

तत्थ कण्ठपदेसानं अञ्ञमञ्ञं सङ्घट्टनेन उप्पन्ना अवण्ण, कवग्ग, हकारा कण्ठजा नाम. तालुम्हि जिव्हामज्झसङ्घट्टनेन उप्पन्ना इवण्ण, चवग्ग, यकारा तालुजा नाम. मुखब्भन्तरमुद्धम्हि जिव्होपग्गसङ्घट्टनेन उप्पन्ना टवग्ग, र, ळकारा मुद्धजा नाम. उपरि दन्तपन्तियं जिव्हग्गसङ्घट्टनेन उप्पन्ना तवग्ग, ल, सकारा दन्तजा नाम. ओट्ठद्वयसङ्घट्टनेन उप्पन्ना उवण्ण, पवग्गा ओट्ठजा नाम. निग्गहीतं नासिकजं नाम. पञ्चवग्गन्ता पन नासिकट्ठानेपि सकट्ठानेपि जायन्ति. एकारो कण्ठतालुजो. ओकारो कण्ठोट्ठजो. वकारो दन्तोट्ठजो. अपिच इवण्णुवण्णा कण्ठेपि जायन्तियेव. यदा हकारो वग्गन्तेहि वा य, र, ल, वेहि वा युत्तो होति, तदा उरजोति वदन्ति. पञ्हो, तुण्हि, न्हातो, विम्हितो, गय्हते, वुल्हते, अव्हानं.

कण्ठं संवरित्वा उच्चारितो अकारो संवुटो नाम. सकसकट्ठान, करणानि विवरित्वा उच्चारिता सेससरा च स, हकारा च विवटा नाम. तानियेव गाळ्हं फुसापेत्वा उच्चारिता पञ्चवग्गा फुट्ठा नाम. थोकं फुसापेत्वा उच्चारिता य, र, ल, वा ईसंफुट्ठा नाम. तत्थ ओट्ठजेसु ताव पवग्गं वदन्तानं ओट्ठद्वयस्स गाळ्हं फुसनं इच्छितब्बं. कस्मा? फुट्ठपयतनिकत्ता पवग्गस्स. उवण्णं वदन्तानं पन ओट्ठद्वयस्स विवरणं इच्छितब्बं. कस्मा? विवटपयतनिकत्ता उवण्णस्स. एस नयो सेसेसु सब्बेसूति.

चूळनिरुत्तियं पन सब्बे रस्ससरा संवुटा नाम, सब्बेदीघसरा विवटा नामाति वुत्तं. तथा सद्दसारत्थजालिनियं, कत्थचि सक्कटगन्थे च. इदं युत्ततरं. अञ्ञट्ठानिकब्यञ्जनेहि युत्ता सरा अत्तनो ठान, करणानि जहन्तापि पयतनं न जहन्ति. तस्मा नानावण्णानं संसग्गे पयतनानं संसग्गभेदोपि वेदितब्बोति. तत्थ ‘‘सुणातु मे’’ति वदन्तो यदि णा-कारं जिव्हग्गेन दन्तट्ठाने कत्वा वदेय्य, दन्तजो ना-कारो एव भवेय्य. तु-कारञ्च जिव्होपग्गेन मुद्धट्ठाने कत्वा वदेय्य, मुद्धजो टु-कारो एव भवेय्य. एवञ्च सति अक्खरविपत्ति नाम सिया. एस नयो सेसेसु मुद्धजदन्तजेसु. तस्मा कम्मवाचं सावेन्तेहि नाम ठान, करण, पयतनेसु सुट्ठु कुसलेहि भवितब्बन्ति.

सिथिलञ्च, धनितञ्च, दीघं, रस्सं, गरुं, लहुं;

निग्गहीतं, विमुत्तञ्च, सम्बन्धञ्च, ववत्थितं [नी. ९, १०, ११, १२, १३, १४, १५, १६-१९, २०, २१ सुत्तेसु पस्सितब्बं].

मुदुना वचीपयोगेन वत्तब्बा वग्गपठम, ततिय, पञ्चमा सिथिला नाम. थद्धेन वचीपयोगेन वत्तब्बा वग्गदुतिय, चतुत्था धनिता नाम. दीघ, रस्सा पुब्बे वुत्ता. दीघा चेव संयोगपुब्बा च निग्गहीतन्ता च गरुका नाम. सेसा लहुका नाम. यथा सद्दसहितो वातो मुखछिद्देन बहि अनिक्खम्म नाससोताभिमुखो होति, तथा मुखं अविवटं कत्वा वत्तब्बं ब्यञ्जनं निग्गहीतं नाम. तेन युत्तानि सब्बब्यञ्जनानि निग्गहीतन्तानि नाम. सेसा विमुत्ता नाम. पदसन्धिवसेन वत्तब्बं सम्बन्धं नाम. पदच्छेदं कत्वा वत्तब्बं ववत्थितं नाम.

ब्यञ्जनवुत्तिरासि निट्ठितो.

लहुसञ्ञारासि

झो, लो, पो, घो, गो.

. युवण्णा [इयुवण्णा (बहूसु)] झला नामस्सन्ते [क. ५८; रू. २९; नी. २०५].

अनित्थिलिङ्गस्स नामस्स अन्ते इवण्णुवण्णा कमेन झलसञ्ञा होन्ति.

१०. पित्थियं [क. ५९; रू. १८२; नी. २०६].

इत्थिलिङ्गे नामस्सन्ते इवण्णुवण्णा पसञ्ञा होन्ति.

११. घा [क. ६०; रू. १७७; नी. २०७].

घो

, आ इति द्विपदं. इत्थिलिङ्गे आकारो घसञ्ञो होति.

१२. गो स्यालपने [क. ५७; रू. ७१; नी. २१४].

आलपने सि गसञ्ञो होति.

लहुसञ्ञारासि निट्ठितो.

सङ्केतरासि

१३. विधि विसेसनं यं तस्स [चं. १.१.६; पा. १.१.७२; विधिब्बिसेसनन्तस्स (बहूसु)].

सुत्ते यं विसेसनं दिस्सति, तस्स विधि ञातब्बो.

‘अतो योनं टाटे’. नरा, नरे. योनन्ति विसेसनं. टाटेति विधि.

१४. सत्तमियं पुब्बस्स [रू. ८ (पिट्ठे); चं. १.१.७; पा. १.१.६६].

सत्तमीनिद्देसे पुब्बवण्णस्सेव विधि ञातब्बो.

‘सरो लोपो सरे’. लोकग्गो [अप. थेर १.१२.५७].

१५. पञ्चमियं परस्स [चं. १.१.८; पा. १.१.६७].

पञ्चमीनिद्देसे परस्सेव विधि ञातब्बो.

‘अतो योनं टाटे’. नरा, नरे.

१६. आदिस्स [चं. १.१.९; पा. १.१.५४].

परस्स सिस्समानो [दिस्समानो (मू)] विधि आदिवण्णस्स ञातब्बो.

‘र सङ्ख्यातो वा’. तेरस.

१७. छट्ठियन्तस्स [चं. १.१.१०; पा. १.१.५२].

छट्ठीनिद्देसे तदन्तस्स विधि ञातब्बो.

‘राजस्सि नाम्हि’. राजिना.

१८. ङानुबन्धो [चं. १.१.११; पा. १.१.५३].

ङानुबन्धो आदेसो छट्ठीनिद्दिट्ठस्स अन्तस्स ञातब्बो.

‘गोस्सावङ’. गवस्सं.

१९. टानुबन्धोनेकवण्णो सब्बस्स [चं. १.१.१२; पा. १.१.५५; टानुबन्धानेकवण्णा सब्बस्स (बहूसु)].

यो च टानुबन्धो आदेसो, यो च अनेकवण्णो आदेसो, तदुभयं छट्ठीनिद्दिट्ठस्स सब्बस्सेव वण्णसमुदायस्स ञातब्बं.

टानुबन्धे ताव –

‘इमस्सानित्थियं टे’. एसु.

अनेकवण्णे –

‘अनिमि नाम्हि’. अनेन, इमिना.

२०. ञकानुबन्धा आद्यन्ता [चं. १.१.१३; पा. १.१.४६].

ञानुबन्धो आगमो च कानुबन्धो आगमो च कमेन छट्ठीनिद्दिट्ठस्स आदिम्हि च अन्ते च ञातब्बो.

ञानुबन्धे –

‘ब्रूतो तिस्सिञ’. ब्रविति.

कानुबन्धे

‘भूस्स वुक’. बभुव.

२१. मानुबन्धो सरानमन्ता परो [चं. १.१.१४; पा. १.१.४७].

मानुबन्धो आगमो सरानं अन्तसरम्हा परो होति.

‘नज्जायो स्वाम’. नज्जायो सन्दन्ति. ‘मं वा रुधादीनं’. रुन्धति. ‘जर सदानमीम वा’. जीरति, सीदति.

इमस्मिं ब्याकरणे अनेकसरता नाम नदी, पुरिस इच्चादीसु लिङ्गपदेसु एव अत्थि, गमु, पचइच्चादीसु धातुपदेसु नत्थि. सब्बधातुयो ब्यञ्जनन्ता एव होन्ति, धात्वन्तलोपकिच्चं नत्थि. तस्मा नज्जायोति एत्थ ई-कारो अन्तसरो नाम. ततो ‘नज्जायो स्वाम’ इति सुत्तेन आ-कारागमो. रुन्धतीति एत्थ पन उ-कारो अन्तसरो नाम, ततो ‘‘मं वा रुधादीन’’न्ति सुत्तेन बिन्दागमो. एवं जीरति, सीदति इच्चादीसु. म्रम्मपोत्थकेसु पन ‘‘मानुबन्धो पदानमन्ता परो’’ति पाठो, सो सीहळपोत्थकेहि न समेति.

२२. विप्पटिसेधे [चं. १.१.१६; पा. १.४.२].

समानविसयानं द्विन्नं विधीनं अञ्ञमञ्ञपटिसेधरहिते ठाने येभुय्येन परो विधि ओकासं लभति.

चत्तारोमे भिक्खवे धम्मा [अङ्गुत्तरनिकाये] -एत्थ चत्तारिमेति पुब्बलोपे सम्पत्ते परलोपो ओकासं लभति.

२३. सङ्केतो नावयवोनुबन्धो [चं. १.१.५].

यो वण्णो पयोगस्स अवयवो न होति, सुत्तेसु सङ्केतमत्तो होति, सो अनुबन्धो नाम.

‘गोस्साव’. गवस्सं-एतेन पदरूपविधाने अनुबन्धो उपयोगं न गच्छतीति ञापेति.

२४. वण्णपरेन सवण्णोपि.

वण्णसद्दो परो एतस्माति वण्णपरो, वण्णपरेन रस्ससरेन सवण्णोपि गय्हति सयञ्च, अवण्णोति वुत्ते आ-कारोपि गय्हति अ-कारो चाति वुत्तं होति. एवं इवण्णुवण्णेसु.

२५. न्तुवन्तुमन्तावन्तुतवन्तुसम्बन्धी [न्तु वन्तुमन्त्वावन्तुतवन्तु सम्बन्धी (बहूसु)].

न्तुइति वुत्ते वन्तु, मन्तु, आवन्तु, तवन्तूनं सम्बन्धीभूतो न्तुकारो गय्हति.

‘न्तन्तूनं न्तो योम्हि पठमे’. गुणवन्तो, सतिमन्तो, यावन्तो, भुत्तवन्तो.

सङ्केतरासि निट्ठितो.

सन्धिविधान

अथ सन्धिविधानं दीपियते.

लोपो, दीघो, रस्सो, वुद्धि, आदेसो, आगमो, द्विभावो, विपल्लासो.

लोपरासि

२६. सरो लोपो सरे [क. १२; रू. १३; नी. ३०].

लुप्पतीति लोपो. सरे परे सरूपो वा असरूपो वा पुब्बो सरो लोपो होति.

सरूपे ताव –

अवण्णे-लोकग्गो [अप. थेर १.१२.५७], भवासवो, [ध. स. ११०२] अविज्जासवो [ध. स. ११०२], अविज्जानुसयो [विभ. ९४९].

इवण्णे-मुनिन्दो, मुनीरितो, वरवादीरितो, इत्थिन्द्रियं [विभ. २१९].

उवण्णे-बहूपकारो [जा. १.२२.५८८], बहुका ऊमि बहूमि, सरभुया ऊमि सरभूमि, सरभुया उदकं सरभूदकं.

असरूपे –

सोतिन्द्रियं [विभ. २१९], कामुपादानं, भवेसना [दी. नि. ३.३०५], भवोघो [ध. स. ११५६], सो तुण्हस्स [पारा. ३८१], दिट्ठानुसयो [विभ. ९४९], दिट्ठुपादानं, दिट्ठेकट्ठं, दिट्ठोघो [ध. स. ११५६], मुदिन्द्रियं [महाव. ९], पुत्ता मत्थि [ध. प. ६२], उरस्स दुक्खो [पाचि. ४०२], असन्तेत्थ न दिस्सन्ति [ध. प. ३०४] इच्चादि.

इति पुब्बलोपरासि.

२७. परो क्वचि [क. १३; रू. १५; नी. ३१].

पुब्बसरम्हा सरूपो वा असरूपो वा परो सरो क्वचि लोपो होति.

सरूपे ताव –

तं कदास्सु भविस्सति [जा. २.२२.१४४ आदयो; तं कुदस्सु], कुदास्सु नाम दुम्मेधो, दुक्खस्सन्तं करिस्सति [ध. प. ३७६], यदास्स सीलं पञ्ञञ्च [जा. २.२२.१४७४], तदास्सु कण्हं युञ्जन्ति [जा. १.१.२९] -कण्हन्ति महाकण्हगोणं, तण्हास्स विप्पहीना, मास्सु कुज्झ रथेसभ, सत्थहारकं वास्स परियेसेय्य [पारा. १६७, १७१], आगतात्थ तुम्हे, सोतुकामात्थ तुम्हे, माय्यो एवरूपमकासि, पपं अविन्दुं [जा. १.१.२] -पवड्ढं आपं लभिंसूत्यत्थो, नालं कबळं पदातवे [जा. १.१.२७] -प+आदातवेति छेदो, गण्हितुन्तत्थो, रुप्पतीति रूपं, बुज्झतीति बुद्धो-दीघो, अग्गीव तप्पति, इत्थीव गच्छति, नदीव सन्दति, मातुपट्ठानं, पितुपट्ठानं, येते धम्मा आदिकल्याणा [चूळव. ३९९] इच्चादि.

असरूपे –

इतिस्स [पाचि. ४६५], इतिपि [पारा. १], अस्समणीसि [पारा. १३५], अकतञ्ञूसि [ध. प. ३८३], वन्देहं, सोहं, यस्सदानि [महाव. २४२], छायाव अनपायिनी [ध. प. २], मादिसेसु कथाव का, किन्नुमाव समणियो मधुवा मञ्ञति बालो [ध. प. ६९], चक्खुन्द्रियं [विभ. २१९], द्वेमे भिक्खवे धम्मा [अ. नि. २.३], तयोमे भिक्खवे धम्मा [अ. नि. ३.१७] इच्चादि.

क्वचीति किं? कतमा चानन्द अनिच्चसञ्ञा [अ. नि. १०.६०].

इति परलोपरासि.

२८. न द्वे वा.

द्वे पुब्बपरसरा क्वचि लोपा न होन्ति वा.

अप्पमादो अमतं पदं [ध. प. २१], को इमं पथविंविचेस्सति [ध. प. ४४].

क्वचित्वेव? सोतिन्द्रियं [विभ. २१९], चक्खुन्द्रियं [विभ. २१९],

वाति किं? कोमं वसलिं परामसिस्सति.

इतो पट्ठाय यावसन्धिकण्डावसाना युत्तट्ठानेसु सब्बत्थ क्वचिसद्दो, वासद्दो च वत्तन्ते. तत्थ क्वचिसद्दो नानापयोगं दस्सेति. वासद्दो एकपयोगस्स नानारूपं दस्सेति. लोपनिसेधो.

२९. परसरस्स.

निग्गहीतम्हा परसरस्स क्वचि लोपो होति वा.

त्वंसि [पे. व. ४७; जा. २.२२.७६४], चन्दंव विमलं सुद्धं [ध. प. ४१३; सु. नि. ६४२], चक्कंव वहतो पदं [ध. प. १], हलंदानि पकासितुं [महाव. ८], किन्ति वदेय्यं, चीवरन्ति, पत्तन्ति, भिक्खुन्ति.

इति सरलोपरासि.

३०. संयोगादि लोपो.

संयोगस्स आदिभूतो ब्यञ्जनो क्वचि लोपो होति वा.

पुप्फंसा उप्पज्जति [पारा. ३६] – इध पुब्बसुत्तेन सरलोपो, एवंस ते आसवा पहीना होन्ति [म. नि. १.२४], सचे भुत्तो भवेय्याहं, साजीवो गरहितो मम [मि. प. ६.१.५] - अस्स+आजीवोति छेदो, भवेय्याति अत्थो.

तीसु ब्यञ्जनेसु सरूपानं द्विन्नं आदिब्यञ्जनस्स लोपो – अग्यागारं [पाचि. ३२६], अग्याहितो, वुत्यस्स, वित्यानुभूयते, एकसतं खत्या [जा. २.२२.५९४], रत्यो, रत्या, रत्यं, सक्वाहं मारिस देवानमिन्दो [सं. नि. १.२६८], इच्चादि.

सरूपानन्ति किं? तित्थ्या पुथुसो वदन्ति [सु. नि. ८९७], चतुत्थ्यन्तं, छट्ठुन्तं, चक्ख्वाबाधं, वत्थ्वेत्थ.

इति ब्यञ्जनलोपरासि.

३१. लोपो.

निग्गहीतस्स क्वचि लोपो होति वा.

सरे परे ताव –

एवाहं चिन्तयित्वान [बु. वं. २.२७], पुप्फदानं अदासहं-अदासिं+अहन्ति छेदो, बिन्दुलोपो, पुन पुब्बसरलोपो, तुय्हत्थाय महामुनि, तुय्हेवेतं दुक्कटं [दी. नि. २.१७८], तासाहं सन्तिके [पाचि. ७०९], तेसाहं एवं वदामि, पञ्चन्नेतं धम्मानं अधिवचनं, छन्नेतं धम्मानं अधिवचनं, समण त्वेव पुच्छामि [जा. २.२२.२५३ समण तेव], ब्राह्मण त्वेव पुच्छामि [जा. २.२२.२५८ ब्राह्मण तेव] -त्वं+एवाति छेदो, विदूनग्गमिति.

ब्यञ्जने परे –

तं तुय्हमूले पटिदेसेमि.

गाथायं –

अरियसच्चानदस्सनं [खु. पा. ५.११], एतं बुद्धान सासनं [ध. प. १८३], खन्धानञ्च पटिपाटि, धातुआयतनान च [ध. स. अट्ठ. निदानकथा].

मागमे परे –

गरुळो उरगामिव [जा. १.४.१२४ सुपण्णो], धम्मो अरहतामिव [दी. नि. २.३४८], आलोको पस्सतामिव [सु. नि. ७६९], बको कक्कटकामिव [जा. १.१.३८], नभं तारकितामिव [जा. २.२२.१९८९ ताराचितामिव], पदुमं हत्थगतामिव [जा. २.२२.२३३६] -एतेसु मागमे बिन्दुलोपो, ब्यञ्जने पुब्बसरदीघो च.

तथा संउपसग्गस्स बिन्दुलोपे अन्तसरदीघो –

सारागो, सारत्तो, अविसाहारो, सारम्भो, सारद्धो, साकेतं नगरं, साधारणं, सं अस्स अत्थीति सामी.

समासे तुमन्तम्हि निच्चं –

कत्तुकामो, गन्तुकामो इच्चादि.

इति बिन्दुलोपरासि.

३२. स्यादिलोपो पुब्बस्सेकस्स.

विच्छायं एकस्स विभत्यन्तस्स पदस्स द्वित्ते कते पुब्बपदस्स स्यादिलोपो होति.

एकेकं, एकेकानि, एकेकेन, एकेकस्स इच्चादि.

मागमे –

एकमेकं, एकमेकानि इच्चादि.

इति स्यादिलोपरासि.

अप्पविधानमुच्चते.

३३. तदमिनादीनि [चं. ५.२.१.२७; पा. ६.३.१०९; मु. २.३४; का. २.२७].

महावुत्तिसुत्तमिदं, तदमिनादीनि पदरूपानि इमिना निपातनेन सिज्झन्तीति अत्थो.

सरलोपो ब्यञ्जने –

लाबु=अलाबु, पिधानं=अपिधानं, द्वारं पिदहित्वा=अपिदहित्वा, गिनि=अग्गिनि, रत्नं=रतनं, न्हानं=नहानं, अस्नाति=असनाति, हन्ति=हनति, हन्ति कुद्धो पुथुज्जनो [अ. नि. ७.६४], फलं वे कदलिं हन्ति [अ. नि. ४.६८], सक्कारो कापुरिसं हन्ति. कत्थचि बहुवचनम्पि दिस्सति. विक्कोसमाना तिब्बाहि, हन्ति नेसं वरं वरं [जा. २.२२.२३७०].

इवण्णलोपे –

आरामरुक्खचेत्यानि=चेतियानि [ध. प. १८८], अथत्थेकसतं खत्या [जा. २.२२.५९४] =खत्तिया, तिथ्या पुथुसो वदन्ति [सु. नि. ८९७]. तिथ्या पुथुसो निविट्ठा [सु. नि. ८९८] =तित्थिया. विद्धस्तो=विद्धंसितो, उत्रस्तो=उत्रासितो, स्नेहो=सिनेहो, क्लेसवत्थूनि=किलेसवत्थूनि, क्रिया=किरिया, प्लवन्ति=पिलवन्ति.

उवण्णलोपे –

पद्धानि=पदुमानि, उस्मा=उसुमा इच्चादि.

संयोगादिब्यञ्जनलोपो च –

पुत्तानञ्हि वधो दुखो, मातिघो लभते दुखं, अप्पस्सादा कामा दुखा, नत्थि कामपरं दुखं [जा. २.१९.११८], सेखो=सेक्खो, अपेखा=अपेक्खा, उपसम्पदापेखो=उपसम्पदापेक्खो [महाव. ७०] इच्चादि.

सरेन सह ब्यञ्जनलोपो –

पटिसङ्खा योनिसो [अ. नि. ६.५८], अक्खाति=अक्खायति, गन्धं घाति=घायति, अभिञ्ञा=अभिञ्ञाय, परिञ्ञा=परिञ्ञाय, अधिट्ठा=अधिट्ठाय, पतिट्ठा=पतिट्ठाय, आवीकता हिस्स फासु [महाव. १३४], अस्सवनता धम्मस्स परिहायन्ति [महाव. ८], विपाको तदारम्मणता उप्पज्जति [पट्ठा. ३.१.९८], दसाहपरमता धारेतब्बं [पारा. ४६२], नायं ब्राह्मणभोजनत्था, तिलोदनो हेहिति [जा. १.८.१], विससेनोव गारय्हो, यस्सत्था रुक्खरोपका [जा. १.३.५४] =विससेनोवाति एवंनामको राजा एव, यस्सत्था दूरमायन्ति [जा. १.३.२८] – यस्साति उदरस्स, पितु अत्था चन्दवती [जा. १.९.६६], उपादारूपं, अनुपादा विमुत्तो, सद्धापब्बजितो, उपनिधापञ्ञत्ति. संविधावहारो, याति=यायति, वाति=वायति, निब्बाति=निब्बायति, निब्बन्ति=निब्बायन्ति, पहाति=पहायति, सप्पतिस्सो=सप्पतिस्सयो, सुहदो=सुहदयो=सब्बत्थ यलोपो,

मुखरो=मुखखरो, वाचाकरणो=वाक्करणो, वाचापथो=ब्यप्पथो=वास्स ब्यत्तं, रस्सत्तञ्च, एवं ब्याखो=एवं विय खो=विस्स ब्यत्तं, दीघो च यलोपो च.

लोलुपो, मोमुहो, कुक्कुचो, सुसुखो, रोरुवोइच्चादीसु पन अतिसयत्थदीपनत्थं पदद्वित्तं कत्वा पुब्बपदेसु अक्खरलोपो.

पदलोपो आदिमज्झन्तेसु –

दत्तो=देवदत्तो, अस्सेहि युत्तो रथो=अस्सरथो, रूपभवो=रूपं, अरूपभवो=अरूपं इच्चादि.

लोपरासि निट्ठितो.

दीघ, रस्सरासि

अथ दीघ, रस्सा दीपियन्ते.

३४. सेसा दीघा.

पक्खित्तमिदं सुत्तं. लुत्तेहि वा आदेसकतेहि वा वण्णेहि सेसा रस्ससरा क्वचि दीघा होन्ति वा.

पुब्बलुत्ते ताव –

तत्रायमादि भवतिं [ध. प. ३७५], तत्राभिरतिमिच्छेय्य [ध. प. ८८; सं. नि. ५.१९८], बुद्धानुस्सति, सद्धीध वित्तं पुरिसस्स सेट्ठं [सु. नि. १८३], अनागारेहि चूभयं [ध. प. ४०४; सु. नि. ६३३], धम्मूपसंहिता [दी. नि. २.३४९], तथूपमं धम्मवरं अदेसयि [खु. पा. ६.१३], तेसं वूपसमो सुखो [दी. नि. २.२२१] इच्चादि.

परलुत्ते –

अजिताति भगवा अवोच [सु. नि. १०३९, १०४१], सुमेधो साजातो चाति, रुप्पतीति रूपं [सं. नि. ३.७९], बुज्झतीति बुद्धो, साधूतिपतिस्सुणित्वा [ध. प. अट्ठ. १.४ काळयक्खिनीवत्थु], किंसूध वित्तं पुरिसस्स सेट्ठं [सु. नि. १८४] इच्चादि.

बिन्दुलुत्ते –

तासाहं [पाचि. ७०९], तेसाहं [जा. २.२२.३१३].

आदेसेसु –

म्यायंधम्मो [महाव. ७], स्वाहं [पे. व. ४८५], वित्यानुभूयते इच्चादि.

यदिपि इमानि रूपानि ब्यञ्जने उपरिसुत्तेन सिज्झन्ति, लुत्तादेसेसु पन निच्चमिव दीघसिद्धिञापनत्थं इदं सुत्तं पक्खित्तन्ति दट्ठब्बं.

३५. ब्यञ्जने दीघरस्सा [क. २५, २६; नी. ३५, ३६, ६४, ७१, १६५, १७९].

ब्यञ्जने परे रस्सदीघानं क्वचि दीघ, रस्सा होन्ति वा. तत्थ दीघविधि नाम गाथावसेन वा आगमवसेन वा वचनसुखवसेन वा बुद्धिसुखवसेन वा होति.

तत्थ गाथावसेन ताव –

मधुवामञ्ञति बालो [ध. प. ६९], खन्ती च सोवचस्सता [खु. पा. ५.१०], एवं गामे मुनी चरे [ध. प. ४९], सक्को उजू च सुहुजू च [खु. पा. ९.१] इच्चादि.

आगमे –

उरगामिव [जा. १.७.३०], अरहतामिव [दी. नि. २.३४८], पस्सतामिव [सु. नि. ७६९] इच्चादि. गाथावसेनातिपि युज्जति.

वचनसुखञ्च बुद्धिसुखञ्च पुरिमे सेसदीघेपि लब्भति.

तत्थ वचनसुखे –

छारत्तं मानत्तं [चूळव. ९७], पकट्ठं वचनं पावचनं, पासादो, पाकारो, पावस्सि मेघो, नगरं पाविसि, पावेक्खि, पारिसुद्धि, पाटिपदो, चतुरासीतिसहस्सानि [ध. स. अट्ठ. ५८४] इच्चादि.

बुद्धिसुखं नाम पदच्छेदञाणसुखं. तत्थ –

सात्थं सब्यञ्जनं [पारा. १], सात्थिका धम्मदेसना, चक्खुमास्स यथा अन्धो इच्चादि.

बिन्दुलुत्ते पन सारागो, सारत्तो इच्चादीनि पुब्बे उद्धटानियेव.

इति दीघरासि.

रस्ससन्धिम्हि गाथावसेन ताव –

यिट्ठंवहुतंव लोके [ध. प. १०८], भोवादि नाम सो होति [ध. प. ३९६; सु. नि. ६२५], यथाभावि गुणेन सो इच्चादि.

आगमे य, र, दागमेसु पुब्बरस्सो –

यथयिदं [अ. नि. १.१-४], तथयिदं, यथरिव अम्हाकं भगवा, तथरिव भिक्खुसङ्घो, सम्मदेव समाचरे [सं. नि. १.११२], सम्मदक्खातो मया सतिसम्बोज्झङ्गो [सं. नि. ५.१९४] इच्चादि.

संयोगरस्सो नाम बहुलं लब्भति –

अक्कमो, परक्कमो, अक्खातो, अञ्ञा, अञ्ञिन्द्रियं, अञ्ञातं भगवा, अञ्ञातं सुगत, अत्थरणं, अप्फोटेति, अल्लियति, अच्छिन्दति, अस्सादो, आभस्सरो, पभस्सरो, सब्बञ्ञुतञ्ञाणं, झानस्स लाभिम्हि वसिम्हि [पारा. २०३-२०४].

ता, तोपच्चयेसुपि रस्सो –

कतञ्ञुता, अत्थञ्ञुता, धम्मञ्ञुता, कञ्ञतो, नदितो, वधुतो.

समासे –

इत्थिपुमं, इत्थिलिङ्गं, इत्थिभावो, सब्बञ्ञुबुद्धो इच्चादि.

इति रस्सरासि.

दीघ, रस्सरासि निट्ठितो.

वुद्धिरासि

अथ वुद्धिसन्धि दीपियते.

३६. युवण्णानमेओ लुत्ता [क. १४; रू. १६; नी. ३४].

लुत्ता पुब्बसरम्हा वा परसरम्हा वा सेसानं इवण्णुवण्णानं कमेन ए, ओआदेसा होन्ति वा.

परइवण्णे –

बन्धुस्सेव समागमो, अतेव मे अच्छरियं [जा. २.२२.१९८८], वातेरितं, जिनेरितं.

परउवण्णे –

गङ्गोदकं, पत्तं वोदकं कत्वा [चूळव. ३७६], सङ्ख्यं [सु. नि. ७५४] नोपेति वेदगू [महानि. ६], उदकोमिव जातं.

क्रियापदेसु –

वेति, अपेति, उपेति, अपेक्खा, उपेक्खा इच्चादि.

पुब्बइवण्णे –

रथेसभो, जनेसभो, मुनेलयो इच्चादि- तत्थ रथीनं आसभो जेट्ठकोति रथेसभो, रथीनन्ति रथवन्तानं रथरुळ्हानं योधानन्ति अत्थो. जनीनं आसभो जनेसभो, जनीनन्ति जनवन्तानं इस्सरानं. मुनीनं आलयो विहारो मुनेलयो.

पुब्बउवण्णे –

सुन्दरा इत्थी सोत्थि, सुन्दरो अत्थो यस्साति सोत्थि, रस्सत्तं, मङ्गलं.

वुद्धिरासि निट्ठितो.

आदेससन्धि

अथादेससन्धि दीपियते.

३७. यवा सरे [क. १८, १९, २१, ४५; नी. ४४, ४६, ४७, ५१, ५८].

सरे परे इवण्णुवण्णानं य, वादेसा होन्ति वा.

इवण्णे –

पटिसन्थारवुत्यस्स [ध. प. ३७६], सब्बा वित्यानुभूयते, क्याहं अपरज्झामि [पारा. ३८३] – इध पठमं बिन्धुलोपो, सुता च पण्डितात्यत्थ, सुता च पण्डितात्यम्हा [जा. २.२१.१४९], ञातो सेनापतीत्याहं [जा. २.२१.९४], इच्चेतं कुसलं [पारा. ४११], इच्चस्स वचनीयं [दीघनिकाये], पच्चुत्तरित्वा, पच्चाहरति [पारा. ३०५-३०७], पच्चेति, पच्चयो, अच्चेति, अच्चयो [दी. नि. १.२५१], अच्चायं मज्झिमो खण्डो [जा. १.७.३३] – अतिरेको अयं मज्झिमो खण्डोत्यत्थो, अपुच्चण्डता – अपुतिअण्डतात्यत्थो, जच्चन्धो, जच्चघानको, जच्चेळको, अब्भुग्गच्छति, अब्भेति, अब्भोकासो [दी. नि. १.१९१], अज्झोकासो अज्झागमा इच्चादि.

वात्वेव? इतिस्स मुहुत्तम्पि [पाचि. ४६५], अतिसिगणो, अधीरितं.

एत्थ च इच्चेतन्तिआदीसु इमिना सुत्तेन इति, पति, अतिपुति, जाति, अभि, अधिसद्दानं इवण्णस्स यत्तं, ‘तवग्ग, वरणान’…न्ति सुत्तेन यम्हि तवग्गस्स चत्तं, ‘वग्ग, ल, सेहि ते’ति सुत्तेन यस्स पुब्बरूपत्तं, अभि, अधिसद्देसु पन ‘चतुत्थदुतियेस्वेस’…न्ति सुत्तेन वग्गचतुत्थानं ततियत्तं.

उवण्णे

चक्ख्वाबाधमागच्छति, पात्वाकासि [म. नि. २.३०८], वत्थ्वेत्थ विहितं निच्चं, द्वाकारो [महाव. ९], मध्वासवो [पाचि. ३२८], अन्वयो, अन्वेति, स्वाक्खातो [महाव. २६, ६२], स्वाकारो [महाव. ९], बह्वाबाधो इच्चादि.

३८. एओनं [क. १७, १८; रू. १९, २०; नी. ४३, ४४].

सरे परे ए, ओनं य, वादेसो होति वा.

क्यस्स ब्यपथयो अस्सु [सु. नि. ९६७], क्यस्सु इध गोचरा [सु. नि. ९६७] -के+अस्स पुग्गलस्साति अत्थो, ब्यपथयोति वचनपथा, यथा नामं तथा झस्स-चे+अस्साति छेदो, त्याहं एवं वदेय्यं [म. नि. १.३०], त्यस्स पहीना होन्ति, पुत्तो त्याहं महाराज [जा. १.१.७], पब्बत्याहं गन्धमादने [जा. २.२२.३९७], अधिगतो खो म्यायं धम्मो [महाव. ७], य्यस्स विप्पटिसारजा, य्यस्स ते होन्ति अनत्थकामा, य्यस्सु मञ्ञामि समणे-एत्थ च अविसिट्ठेपि वचनसद्दे ये+अस्साति पदच्छेदबुद्धिसुखत्थं ‘य्यस्सा’ति पोत्थकारोपनं युज्जतियेव, यथा तं? ‘यदास्स सीलं पञ्ञञ्च’ [जा. २.२२.१४७४] इच्चादीसु विय, क्वत्थोसि जीवितेन मे, यावतक्वस्स कायो, तावतक्वस्स ब्यामो [दी. नि. २.३५], अथ ख्वस्स, अत्थि ख्वेतं ब्राह्मण, यत्वाधिकरणं [दी. नि. १.२१३], य्वाहं, स्वाहं इच्चादि.

वात्वेव? सो अहं विचरिस्सामि [सु. नि. १९४], सो अहं भन्ते.

३९. युवण्णानमियङउवङ [मोग. ५-१३६ (युवण्णान मियङुवङ सरे)].

सरे परे इवण्णुवण्णन्तानं पदानं इयङ, उवङआदेसा होन्ति वा. ङानुबन्धो अन्तादेसत्थो. एवं सब्बत्थ.

इध एकेकस्स पदस्स रूपद्वयं वुच्चते.

इवण्णे –

तियन्तं त्यन्तं – तत्थ तियन्तन्ति इमिना सुत्तेन सिद्धं, त्यन्तन्ति ‘यवा सरे’ति सुत्तेन. एवं सेसेसु. अग्गियागारे अग्यागारे, चतुत्थियत्थे [महाव. ३७] चतुत्थ्यत्थे, पञ्चमियत्थे पञ्चम्यत्थे, पथवियाकासो पथब्याकासो, वियञ्जनं ब्यञ्जनं, वियाकतो ब्याकतो, वियाकंसु ब्याकंसु, वियत्तो ब्यत्तो, वियूळ्हो ब्यूळ्हो, धम्मं अधियेति अज्झेति, पतियेति पच्चेति पत्तियायति वा, परियङ्को पल्लङ्को, विपरियासो विपल्लासो, इध एकरूपं होति – परियत्ति, परियत्तो, परियायो, पल्लङ्कोइच्चादीसु परिसद्दे रस्स लत्तं कत्वा इस्स ‘यवा सरे’ति यत्ते कते यस्स पुब्बरूपत्तं.

उवण्णे –

भिक्खुवासने, सयम्भुवासने, इधपि रूपद्वयं लब्भति – दुवङ्गिकं=द्वङ्गिकं, भुवादिगणो=भ्वादिगणो इच्चादि.

४०. वितिस्सेवे वा [रू. ३३ (पिट्ठे)].

एवसद्दे परे इतिसद्दस्स इ-कारस्स वो होति वा.

इत्वेव चोरो अङ्गुलिमालो, समुद्दोत्वेव सङ्ख्यं [उदा. ४५] गच्छति, महाउदकक्खन्धोत्वेव सङ्ख्यं गच्छति, महासम्मतोत्वेव पठमं अक्खरं निब्बत्तं [दी. नि. ३.१३१], इसिगिलित्वेव समञ्ञा अहोसि [म. नि. ३.१३३].

वाति किं? इच्चेवत्थो, समुद्दोतेव सङ्ख्यं गच्छति.

सुत्तविभत्तेन एवसद्दे परे अञ्ञति-कारस्स वत्तं. विलपत्वेव सो दिजो [जा. १.६.१०३], अनुसेत्वेवस्स कामरागो, अनुसेत्वेवस्स रूपरागो – अनुसेति+एव+अस्साति छेदो, होत्वेव कारियसन्निट्ठानं, होतेव वा.

४१. एओनम वण्णे [क. २७; रू ३९; नी. ६६, १६३-४].

सरब्यञ्जनभूते वण्णे परे ए, ओनं अत्तं होति वा. तत्थ एस्स अत्तं येभुय्येन म, दागमेस्वेव होति.

अकरम्हस ते किच्चं [जा. १.४.२९] – अकरम्हसेत्यत्थो, दिस्वा याचकमागते [जा. १.७.५८; २.२२.२२६१], दिस्वा पण्डितमागते [जा. २.२२.७८३], यमाहु नत्थि वीरियन्ति [जा. २.१८.१६२] – ये+आहुत्यत्थो. कदस्सु – के+अस्सु, यदेव ते जातिनिस्सिता, तदेव ते जरानिस्सिताये+एव, ते+एवाति छेदो, स्वे भवो स्वातनं [पारा. २२] – ब्यञ्जने दीघो.

ओम्हि –

स सीलवा [ध. प. ८४], स पञ्ञवा, स वे कासावमरहति [ध. प. १०], एस अत्थो, एस धम्मो [ध. प. ५], दिन्नमासि जनिन्देन [जा. २.२२.२१६१ (दिन्नम्हाति जनिन्देन)] – दिन्नो+आसीति छेदो, मग्गमत्थि [विभ. अट्ठ. १८९] – मग्गो+अत्थि, अग्गमक्खायति [अ. नि. १.४७], पच्चयाकारमेव च [विभ. अट्ठ. २२५], सङ्घो पब्बतमिव, सद्दो चिच्चिटमिव, हिय्यो भवो हिय्यत्तनं, पातो असनं पातरासो, पातमनुसिट्ठो, ककुसन्ध कोणागमनो, थेर वादानमुत्तमो – ककुसन्धोति च थेरोति च छेदो, थेरवादोति अत्थो.

सुत्तविभत्तेन अनिमित्तेपि होति. तुवञ्च धनुसेख च [जा. १.१६.२३९], पच्चयमहापदेसो हेस, एककोट्ठासो एस, अभिलापमत्तभेदो एस इच्चादि.

४२. गोस्सावङ [क. २२, ७८; रू. २८; नी. ५२, २२९].

सरे परे गोस्स अन्तस्स अवङ होति.

गो च अस्सो च गवास्सं.

सुत्तविभत्तेन ब्यञ्जनेपि. सगवचण्डो [अ. नि. ४.१०८], परगवचण्डो.

अप्पविधानमुच्चते.

महावुत्तिना अवण्णस्स उत्तं, ओत्तञ्च –

पुथुज्जनो, पुथुभूतो-पुथूति वा एको पाटिपदिको, पुथुना पुथुनीतिपि दिस्सति, अपेक्खियानो अपेक्खियानअपेक्खित्वात्यत्थो. एवं अनुमोदियानो, मरीचिकूपमं अभिसम्बुद्धानो, मा मं पिसाचा खादन्तु, जीव त्वं सरदोसतं [जा. १.२.९], रत्तिदिवोव सो दिब्बो, मानुसं सरदोसतं-वस्ससतन्त्यत्थो, अनुयन्ति दिसोदिसं [दी. नि. ३.२८१], सम्पतन्ति दिसोदिसं-तं तं दिसन्त्यत्थो, परोसतं, परोसहस्सं, अञ्ञोञ्ञं अञ्ञमञ्ञं, पोनोपुञ्ञं पुनप्पुनं, पोनोब्भविका तण्हा-पुनोति वा एको निपातो, पुनो तस्स महे सिनो, पुनो पत्तं गहेत्वान, न च दानि पुनो अत्थि, मम तुय्हञ्च सङ्गमो, न पुनो अमताकारं, पस्सिस्सामि मुखं तव [अप. थेरी २.२.२३५].

इवण्णस्स अत्तं, उत्तं, एत्तञ्च –

तदमिनापेतं परियायेन वेदितब्बं-तं एतं अत्थजातं इमिना परियायेन वेदितब्बन्ति अत्थो, सकिं आगच्छति सीलेनाति सकदागामी, इत्थिया भावो इत्थत्तं, एवुमं – एवं+इमन्ति छेदो, त्वं नो सत्था महामुने, अत्थधम्मविदू इसे.

उवण्णस्स इत्तं, ओत्तञ्च –

मातितो [दी. नि. १.३०३], पितितो, मातिपक्खो, पितिपक्खो, मातिघो [जा. २.१९.११८], पितिघो, मत्तिकं धनं [पारा. ३४], पेत्तिकं धनं, अपि नो लच्छसि, कच्चि नो तुम्हे यापेथ, कथं नो तुम्हे यापेथ, सोतुकामत्थ नो तुम्हे भिक्खवे, न नो समं अत्थि [खु. पा. ६.३], न हि नो सङ्करन्तेन [म. नि. ३.२७२], नत्थि नो कोचि परियायो [जा. १.५.११० (न हि नो कोचि परियायो)] – इमेसु तीसु नुसद्दो एकंसत्थे, सोसितो सोतत्तो चेव [जा. १.१.९४ सोतत्तो सोसिन्दो चेव; म. नि. १.१५७] – सुट्ठु सीतलो सुट्ठु सन्तत्तोत्यत्थो, जम्बुनदिया जातं जम्बोनदं.

एस्स इत्तं –

ओकन्दामसि भूतानि, पब्बतानि वनानि च [जा. २.२२.२१७३] – अवकन्दामसेत्यत्थो, यं करोमसि ब्रह्मुनो, तदज्ज तुय्हं दस्साम [दी. नि. २.३७०], इध हेमन्तगिम्हिसु [ध. प. २८६], बुद्धपच्चेकबुद्धिसु, चेतेहि चेतपुत्तिहि [चरिया. १.१०६] – चेतपुत्तेहि सद्धिन्त्यत्थो.

ओस्स उत्तं –

मनुञ्ञं, न तेनत्थं अबन्धिसु [जा. १.६.७] – सो तेन वचनेन अत्थं न अबन्धि न लभीत्यत्थो. अव्हायन्तु सु युद्धेन [जा. २.२२.८७१] – सो पहारवचनेन मं अव्हयन्तोत्यत्थो. अपि नु हनुका सन्ता [जा. १.१.१४६] – नो हनुका एकन्तं खिन्ना दुक्खपत्तात्यत्थो.

विकारसन्धिपि आदेससन्धिरूपत्ता इध सङ्गय्हति.

इति सरादेसरासि.

कवग्गतो पट्ठाय वग्गावग्गब्यञ्जनानं आदेसो दीपियते.

४३. वग्गलसेहि ते.

पञ्चवग्गेहि च ल, सेहि च परस्स य-कारस्स क्वचि ते एव वग्ग ल, सा होन्ति वा यथाक्कमं, य-कारो पुब्बरूपत्तं आपज्जतीति वुत्तं होति.

निपच्चतीति निपको, निपकस्स भावो नेपक्कं, विपाको एव वेपक्कं, वत्तब्बन्ति वाक्कं, वाक्यं वा. पमुखे साधु पामोक्खं – यस्स पुब्बरूपत्ते कते आदिदुतियस्स पठमत्तं, सुभगस्स भावो सोभग्गं, दोभग्गं, भुञ्जितब्बन्ति भोग्गं, युञ्जितब्बन्ति योग्गं, कुक्कुचभावो कुक्कुच्चं, वत्तब्बन्ति वाच्चं, वुच्चते, पच्चते, वणिजानं कम्मं वाणिज्जं, भुञ्जितब्बन्ति भोज्जं, युञ्जितब्बन्ति योज्जं.

४४. तवग्गवरणानं ये चवग्गबयञा [क. २६९, ४१; नी. १०४, १०६, ११९, १२१-५].

आदेसभूते वा विभत्तिभूते वा पच्चयभूते वा य-कारे परे तवग्गानंव, र, णानञ्च चवग्ग, ब, य, ञादेसा होन्ति वा यथाक्कमं.

पोक्खरञ्ञो, पोक्खरञ्ञा, पोक्खरञ्ञं, समणस्स भावो सामञ्ञं, एवं ब्रह्मञ्ञं, इच्चेतं कुसलं [पारा. ४११] इच्चादीनि ‘यवा सरे’ति सुत्ते उदाहटानि.

पण्डितस्स भावो पण्डिच्चं, सन्तस्स भावो सच्चं, तथस्स भावोतच्छं, यज्जेवं-यदि+एवं, नज्जो, नज्जा, नज्जं, सुहदस्स भावो सोहज्जं, वत्तब्बन्ति वज्जं, झानं उपसम्पज्ज विहरति [ध. स. १६०], उपसम्पज्जति, अज्झोकासो, बोज्झङ्गो, बोज्झा, बोधिया वा, बुज्झितब्बन्ति बोज्झं, बुज्झति, पोनोपुञ्ञं, थनतो सम्भूतं थञ्ञं.

पवग्गे यस्स पुब्बरूपं –

वप्पते, लुप्पते, अब्भुग्गतो, अब्भोकासो, उसभस्स भावो ओसब्भं, लभियतेति लब्भं, लब्भते, गामे हितं गम्मं, ओपम्मं, सोखुम्मं, आगम्म, उपगम्म, गमियतेति गम्मो, एवं दम्मो, रम्मो, गम्मते, रम्मते.

‘तवग्ग वरणान…’न्ति इमिना सुत्तेन यम्हि रस्स यत्तं –

कय्यते करियते, अय्यो अरियो.

‘वग्गलसेहि ते’ति लतो यस्स पुब्बरूपं –

पल्लङ्को, विपल्लासो, कोसल्लं, पत्तकल्लं.

‘तवग्गवरणान…’न्ति यम्हि वस्स बत्तं –

पुथब्या, पुथब्यं, भातु अपच्चं भातब्यो, कोरब्यो, दिवे भवं दिब्बं दिब्यं.

‘वग्गलसेहि ते’ति सतो यस्स पुब्बरूपं –

रहसि भवं रहस्सं, सोमनस्सं, दोमनस्सं, सोवचस्सं, दोवचस्सं-मनोगणत्ता मज्झे सागमो, भासितब्बन्ति भस्सं, आदिस्स=आदिसित्वा, उद्दिस्स=उद्दिसित्वा, उपवस्स=उपवसित्वा, सम्फुस्स=सम्फुसित्वा, तुस्सति, दुस्सति, नस्सतिइच्चादि.

४५. तथनरानं टठणला [रू. ३ (पिट्ठे)].

तादीनं टादिआदेसा होन्ति वा.

तस्स टत्तं –

पटिहञ्ञति, पटग्गि दातब्बो, पटिच्छन्नो, पटिप्पन्नो, ब्यावटो, उदाहटो, दुक्कटं इच्चादि.

थस्स ठत्तं –

पीळनट्ठो [पटि. म. १.१७], सङ्खतट्ठो [पटि. म. १.१७], अट्ठिंकत्वा सुणेय्य [जा. २.१७.९२], अट्ठकथा इच्चादि.

नस्स णत्तं –

गामं नेतीति गामणि, सेनं नेतीति सेनाणि, पणिधि, पणिधानं, पणिहितं, पणामो, परिणामो, ओणामो, उण्णामो, करणीयं, करणं, ञाणं, ताणं, पमाणं, सरणं, गहणं इच्चादि.

रस्स लत्तं –

पलिघो, पलिबोधो, पलिपन्नो, पल्लङ्को, तलुणो तरुणो, कलुनं परिदेवयि [जा. २.२२.२१५१], महासालो, अट्ठसालिनी, नयसालिनी इच्चादीनि.

इदानि महावुत्तिविधानमुच्चते.

कस्स खत्तं –

निक्खमति, निक्खन्तो, नेक्खमो, राजकिच्चं करोतीति खत्ता, कत्ता वा.

दत्तञ्च –

सदत्थपसुतो सिया [ध. प. १६६].

यत्तञ्च

सयं रट्ठं हित्वान, पुप्फदानं ददातीति पुप्फदानियो पुप्फदानिको, सिप्पलिवने वसतीति सिप्पलिवनियो सिप्पलिवनिको, कुमारिया कुमारिका.

खस्स गत्तं –

एळमूगो एळमूखो.

गस्स कत्तं –

लुज्जतीति लोको, आरोग्यं अभिसज्जेतीति भिसक्को, कुलूपको कुलूपगो, खीरूपको खीरूपगो, गीवूपकं गीवूपगं.

घस्स हत्तं –

सीघजवताय सीहो.

चस्स छत्तं –

विनिच्छयो, अच्छरियं, मच्छरियं, रंसियो निच्छरन्ति-निगच्छन्तीति अत्थो.

छस्स सत्तं –

अत्थि साहस्स जीवितं [जा. २.२२.३१४] -छाहं+अस्साति छेदो, सळायतनं.

जस्स दत्तं –

परसेनं जिनातीतिपस्सेनदी-महावुत्तिना सरलोपो, रस्स पररूपं.

यत्तञ्च –

निस्साय जायतीति नियो, नियको वा, नियं पुत्तं.

ञस्सणत्तं –

पण्णत्ति पञ्ञत्ति, पण्णासं पञ्ञासं. पण्णवीसति पञ्चवीसति.

नत्तञ्च –

नाममत्तं न नायति, अनिमित्ता न नायरे [विसुद्धि. अट्ठ. १.२२८] – न पञ्ञायन्तीति अत्थो.

तस्स कत्तं –

नियको नियतो.

थत्तञ्च –

नित्थिण्णो, नित्थरणं, नेत्थारं.

नत्तञ्च –

जिनो, पिनो, लिनो, पटिसल्लिनो, पळिनो, मलिनो, सुपिनो, पहीनो, धुनो, पुनो, लुनो, आहुनं, पाहुनं.

दस्स डत्तं –

छवडाहो, दिसाडाहो, कायडाहो.

ळत्तञ्च –

परिळाहो, आगन्त्वा छवं दहन्ति एत्थाति आळहनं, सुसानं.

तत्तञ्च –

सुगतो, तथागतो, कुसितो, उदति पसवतीति उतु.

धस्स दत्तं –

एकमिदाहं भिक्खवे समयं [म. नि. १.५०१] -इधाति वा निपातो.

हत्तञ्च

साहु दस्सनमरियानं [ध. प. २०६], संहितं, विहितं, पिहितं, अभिहितं, सन्निहितं, पणिहितं, सद्दहति, विदहति, पिदहति.

नस्स उत्तं –

उपञ्ञासो=उपन्यासो, ञायो=न्यायो-निच्चं एति फलं एतेनाति ञायो, ञेय्यं=नेय्यं.

यत्तञ्च –

थेनस्स कम्मं थेय्यं, थेराधिनन्ति थेराधेय्यं, पातिमोक्खं, पराधेय्यकं दुक्खं.

पस्स फत्तं –

निप्फज्जति, निप्फत्ति, निप्फन्नं.

बत्तञ्च –

सम्बहुलं=सम्पहुलं, बहुसन्तो न भरति [सु. नि. ९८] =पहु सन्तो न भरति.

भस्स फत्तं –

अनन्तं सब्बतोपफं [दी. नि. १.४९९].

मस्स पत्तं –

चिरप्पवासिं [ध. प. २१९], हत्थिप्पभिन्नं [ध. प. ३२६].

यस्स वत्तं –

दीघावु कुमारो [महाव. ४५९] =दीघायु कुमारो, आयुं धारेतीति आवुधं=आयुधं, आयु अस्स अत्थीति अत्थे ‘आवुसो’ति निपातो, कसावो=कसायो, कासावं=कासायं, सालिं लुनातीति सालिलायको, तिणलायको.

लस्स रत्तं

नीलं जलं एत्थाति नेरञ्जरा, जलं गण्हितुं अलन्ति अरञ्जरो, सस्सतं परेति, उच्छेदं परेति-पलेतीति अत्थो.

वस्स पत्तं –

पिपासति पिवासति.

बत्तञ्च –

ब्याकतो, ब्यत्तो, ब्यञ्जनं, सीलब्बतं, निब्बानं, निब्बुतं, दिब्बं, दिब्बति, सिब्बति, कुब्बति, कुब्बन्तो, क्रुब्बति, क्रुब्बन्तो, असेवितब्बत्ता वारेतब्बोति बालो, पब्बजितो, पब्बज्जा इच्चादि.

सस्स छत्तं –

उच्छिट्ठं-अवसिट्ठन्त्यत्थो, ‘‘दिब्बा सद्दा निच्छरन्ति, रंसियो [वि. व. ७३०] निच्छरन्ती’’ति एत्थापि सस्स छत्तं इच्छन्ति.

तत्तञ्च –

उत्तिट्ठपत्तं उपनामेन्ति [महाव. ६४], ‘‘उत्तिट्ठे नप्पमज्जेय्या’’ ति एत्थ पन उद्दिस्स तिट्ठनं उत्तिट्ठन्ति अत्थो. ‘‘उद्दिस्स अरिया तिट्ठन्ति, एसा अरियान याचना [जा. १.७.५९]’’ति वुत्तं.

हस्स घत्तं –

निच्चं दहति एत्थाति निदाघो, लघु लहु.

ळस्स डत्तं –

गरुडो गरुळो.

इति ब्यञ्जनादेसरासि.

मिस्सकादेसो वुच्चते.

अवस्स उत्तं –

उद्धम्मो, उब्बिनयो, उप्पथो, उम्मग्गो, उञ्ञा अवञ्ञा, उञ्ञातं अवञ्ञातं, उज्झानसञ्ञी.

ओत्तञ्च –

ओनद्धो, ओकासो, ओवादो, ओलोकनं इच्चादि.

वस्स ओत्तं –

उपोसथो – उपवसथोति ठिति, नोनीतं नवनीतं, निवत्थकोचो निवत्थकवचो, को ते बलं महाराज, को नु ते रथमण्डलं [जा. २.२२.१८८०] – क्वति अत्थो. को ते दिट्ठो वा सुतो वा, वानरो धम्मिको इति, को नुमे गोतमसावका गता-क्व नु+इमेति छेदो, सोण्णं सुवण्णं इच्चादि.

कुस्स क्रुत्तं –

क्रुब्बति कुब्बति.

त्तस्स त्रत्तं –

अत्रजो पुत्तो, खेत्रजो पुत्तो अत्तजो, खेत्तजो, गोत्रभू, वत्रभू, चित्रं, विचित्रं, चित्तं, विचित्तं, उत्रस्तमिदं चित्तं [सं. नि. १.९८], उत्रासी पलायी [सं. नि. १.२४९], यात्रा च मे भविस्सति [म. नि. १.२३] इच्चादि.

दस्स द्रत्तं –

इन्द्रियं, सुखो उदयो यस्साति सुखुद्रयं, दुक्खुद्रयं कम्मं [म. नि. २.१०९], पथवी उन्द्रिय्यति [सं. नि. १.१५८] – भिज्जतीत्यत्थो, मित्तद्रुब्भो मित्तद्दुब्भो.

द्दस्स द्रत्तं

भद्रं भद्दं, अस्सो भद्रो [ध. प. १४३], सदा भद्रानि पस्सति [दी. नि. २.१५३], सब्बे भद्रानि पस्सन्तु [जा. १.२.१०५], भद्रानि भद्रानि यानानि योजेत्वा, लुद्रं [दी. नि. २.४३] लुद्दं.

बस्स ब्रत्तं –

ब्रहावनं, ब्रहन्तं वा वनप्पतिं [जा. १.१.१४], ब्रह्मा, ब्राह्मणो – बाहितपापत्ता अरहा ब्राह्मणोति वुच्चति, ब्रह्मुनो अपच्चन्ति जातिब्राह्मणो वुच्चति.

व, वीनं ब्यत्तं –

ब्ययो=वयो-विनासोत्यत्थो, किच्चाकिच्चेसु ब्यावटो=वावटो, पङ्के ब्यसन्नो=विसन्नो, ब्यम्हितो=विम्हितो, ब्यम्हं=विमानं-मानस्स म्हत्तं.

क्खस्स च्छत्तं –

अच्छि=अक्खि, सच्छि=सक्खि-सह अक्खिना वत्ततीति अत्थे निपातो, पच्चक्खन्ति अत्थो. निब्बानं सच्छिकरोति [मि. प. ५.३.१२], मच्छिका=मक्खिका, लच्छी=लक्खी-सिरीति अत्थो.

महावुत्तिना अक्खरसंखित्तं होति –

आचेरो आचरियो, न मातापितरसंवड्ढो, अनाचेरकुले वसं [जा. १.१.९], आचेरम्हि सुसिक्खिता [जा. १.७.८२], ब्रह्मचेरो ब्रह्मचरियो, तिण्हं तिखिणं, तण्हा तसिणा, सुण्हा सुणिसा, अभिण्हं अभिक्खणं, पण्हो पुब्बण्हो, पण्हे वज्झो महोसधो [जा. १.१५.३२४], सुरामेरयो-सुरामेरेय्यो, सुरामेरेय्यपानानि, यो नरो अनुयुञ्जति [ध. प. २४७]. कम्मधारयो= कम्मधारेय्यो, पाटिहीरं पाटिहेरं पाटिहारियं, अच्छेरं अच्छरियं, मच्छेरं मच्छरं मच्छरियं इच्चादि.

अक्खरवड्ढिपि होति –

एकच्चियो एकच्चेय्यो एकच्चो, मातियो मच्चो, किच्चयं किच्चं, पण्डितियं पण्डिच्चं, सुवामि सामि, सुवामिनि सामिनि, सुवकेहि पुत्तेहि सकेहि पुत्तेहि, सत्तवो सत्तो, त्वञ्च उत्तमसत्तवो [जा. २.२१.७६], एवं उत्तमसत्तवो [जा. २.२१.७९] इच्चादि.

इति मिस्सकादेसरासि.

बिन्दादेसो दीपियते.

४६. वग्गे वग्गन्तो [क. ३१; रू. ४९; नी. १३८-९].

वग्गब्यञ्जने परे निग्गहीतस्स सकवग्गन्तब्यञ्जनादेसो होति वा.

दीपङ्करो, सङ्खारो, सङ्गहो, सञ्चारो, सञ्जातो, सण्ठितं, अत्तन्तपो, परन्तपो, अमतन्ददो, पुरिन्ददो, सन्धि, सन्निधि, सम्पत्ति, सम्बुद्धो, सम्भवो, सम्भारो, सम्भिन्नो, सम्मतो इच्चादीसु निच्चं, तङ्करो, तंकरो इच्चादीसु अनिच्चं, बुद्धं सरणं गच्छामि [खु. पा. १.सरणत्तय], न तं कम्मं कतं साधु इच्चादीसु [ध. प. ६७] नत्थि.

महावुत्तिविधानमुच्चते.

वग्गावग्गेसु ब्यञ्जनेसु परेसु निग्गहीतं पररूपं गच्छति –

सक्करोति, सक्कतो, सक्कारो, सक्कच्चं, तक्कत्ता, तक्करो, तक्खणं तङ्खणं तं खणं, तग्गतिकं तं गतिकं, तन्निन्नो, तप्पोणो, तप्पब्भारो, तप्पधानो, एतप्परमो, यग्गुणो यंगुणो, तल्लेणा, मल्लेणा, सल्लेखो, पटिसल्लीनो, तब्बण्णना तंवण्णना, तस्समो तंसमो, इदप्पच्चयता, चिरप्पवासिं, हत्थिप्पभिन्नं इच्चादि. इमस्मिं गन्थे एकत्थ सिद्धम्पि तं तं रूपं तत्थ तत्थ पुनप्पुनम्पि विधिय्यति ञाणविचित्तत्थं.

४७. मयदा सरे [क. ३४, ३५; रू. ३४, ५२; नी. १४२-५].

सरे परे निग्गहीतस्स क्वचि म, य, दा होन्ति वा.

तत्थ दादेसो य, त, एतसद्देहि नपुंसके दिस्सति –

यदब्रवि [जा. १.२.१४३], तदनिच्चं [म. नि. २.१९], एतदवोच सत्था [सु. नि. द्वयतानुपस्सनासुत्त].

समासे पन दादेसो तिलिङ्गे दिस्सति –

यदनन्तरं, तदनन्तरं, एतदत्था कथा [अ. नि. २.६८]. एतदत्था मन्तना [अ. नि. २.६८] -तत्थ यस्स अत्थस्स वा यस्स पदस्स वा यस्सा कथाय वा अनन्तरं यदनन्तरं.

क्वचित्वेव? यमेतं वारिजं पुप्फं, अदिन्नं उपसिङ्घसि [जा. १.६.११५].

मादेसो य, त, एतसद्देहि पुमित्थिलिङ्गेसु दिस्सति –

यमाहु देवेसु सुजम्पतीति [जा. १.१५.५४], तमत्थं पकासेन्तो सत्था [जा. अट्ठ. १.२०.३५], एतमत्थं विदित्वा [महाव. २-३].

अञ्ञसद्देहि पन द्वे आदेसा तिलिङ्गे दिस्सन्ति –

सकदागामी, एवमेतमभिञ्ञाय [सु. नि. १२२१] इच्चादि.

यादेसो इदंसद्दे परे तसद्दम्हा एव क्वचि दिस्सति –

तयिदं न साधु [जा. २.२२.२७९], तयिदं न सुट्ठु [जा. २.२२.२७९].

४८. येवहिसु ञो

, एव, हिसद्देसु परेसु निग्गहीतस्स ञो होति. यस्स पुब्बरूपत्तं.

आनन्तरिकञ्ञमाहु [खु. पा. ६.५] – आनन्तरिकं + यं + आहूति छेदो, यञ्ञदेव-यं + यं + एव, तञ्ञेव तं+एव, पुरिसञ्ञेव, पच्चत्तञ्ञेव, तञ्हि, पुरिसञ्हि, अत्थसञ्हितो अत्थसंहितो, धम्मसञ्हितो धम्मसंहितो.

४९. ये संस्स [क. ३३; रू. ५१; नी. १४१].

यम्हि परे सं उपसग्गस्स निग्गहीतस्स ञो होति. यस्स पुब्बरूपत्तं.

सञ्ञोगो संयोगो, सञ्ञुत्तो संयुत्तो. संयोजनं संयोजनं, सञ्ञमो संयमो, सञ्ञतो संयतो, सञ्ञमति संयमति, सञ्ञाचिका संयाचिका कुटिं [पारा. ३४८] इच्चादि.

इति बिन्दादेसरासि.

आदेससन्धिरासि निट्ठितो.

आगमसन्धि

अथागमसन्धि दीपियते.

महावुत्तिना सरागमो –

अ –

पण्णसालं अमापेत्वा [जा. २.२२.१९१३], पण्णसालं अमापिय [जा. १.१.१४८] – मापेत्वा इच्चेवत्थो, न चापि अपुनप्पुनं, हत्थिबोन्दिं पवेक्खामि [जा. १.१.१४८] -पुनप्पुनं इच्चेवत्थो, नत्थि लोके अनामतं [जा. १.२.३१] – अमत पुब्बं ठानन्ति अत्थो, अनवज्जं, अनमतग्गो, जच्चन्धो, जच्चबधिरो, जच्चमूगो, जच्चपण्डको.

आ –

अड्ढे आजायरे कुले [सं. नि. १.४९], मनुस्सेसु पच्चाजातो, आपूरति तस्स यसो [परि. ३८६].

इ –

धम्मिकथं कत्वा [पारा. ३९], सरन्ता सपन्ति गच्छन्तीति सरिसपा.

ई –

कबळीकारो, मनसीकारो, मनसीकरोति, तप्पाकटीकरोति, दूरीभूतो, अब्ययीभावो.

उ –

ञातिपरिजिनस्स भावो ञातिपारिजुञ्ञं, एवं भोगपारिजुञ्ञं- परिजिनस्साति परिहानस्स, परिक्खयस्स.

ओ –

परोसतं, सरदोसतं, दिसोदिसं [ध. प. ४२] इच्चादि.

‘अतिप्पगो खो ताव पिण्डाय चरितु’ [दी. नि. ३.१] न्ति एत्थ पातोत्थो पगोसद्दो एव.

इति सरागमरासि.

५०. वनतरगाचागमा

सरे परेव न, त, र, गा च म, य, दा च आगमा होन्ति.

गो, तो, दो, नो, मो, यो, रो, वो,

तत्थ गो –

अरियेहि पुथगेवायं जनोति पुथुज्जनो [महानिद्देसे], इध पन पगोसद्दो एव, पगेव वुत्यस्स, पगेव मनुस्सित्थियाति [पारा. ५५].

तो –

अज्जतग्गे [दी. नि. १.२५०], तस्मातिह [म. नि. १.२९], कतमो नाम सो रुक्खो, यस्स तेवं गतं फलं [जा. २.१८.१०] -तेवन्ति एवं.

दो –

उदग्गो, उदब्बहि, उदपादि, उदयो, उदाहटो, उदितो, उदीरितो, दुभतो वुट्ठानं [पटिसम्भिदामग्गे; विसुद्धिमग्गे], दुभयानि विचेय्य पण्डरानि [सु. नि. ५३१], तोदेय्य, कप्पा दुभयो [सु. नि. ११३१] – द्वे इसयोति अत्थो. किञ्चिदेव, कोचिदेव, किस्मिञ्चिदेव, यावदेव, तावदेव, वलुत्ते-यावदे, तावदेति सिद्धं, पुनदेव, सकिदेव, सम्मदेव-दागमे रस्सो, सम्मदक्खातो [सं. नि. ५.१९५], सम्मदञ्ञा विमुत्तो [म. नि. २.२३४], बहुदेव रत्तिं [अ. नि. ३.१०१], अहुदेव भयं [दी. नि. १.१५९] इच्चादि.

नो –

इतो नायति, चिरं नायति, कम्मे साधु कम्मनियं कम्मञ्ञं, अत्तनो इदं अत्तनियं, अद्धानं खमतीति अद्धनियं, लोभस्स हितं लोभनियं लोभनेय्यं, दोसनियं दोसनेय्यं, मोहनियं मोहनेय्यं, ओघनियं, योगनियं, गन्थनियं, निद्धुननं, निद्धुननको, सञ्जाननं, सञ्जाननको, सञ्ञापनको इच्चादि.

मो

लहुमेस्सति [ध. प. ३६९], गरुमेस्सति, मग्गमत्थि [विभ. अट्ठ. १८९], अग्गमक्खायति [अ. नि. ४.३४], उरगामिव [जा. १.७.३०], अरहतामिव [दी. नि. २.३४८] इच्चादीनि. तथा केन ते इध मिज्झति [पे. व. १८१], रूपानि मनुपस्सति [ध. स. अट्ठ. ५९६], आकासे मभिपूजये, अञ्ञमञ्ञस्स [म. नि. ३.४०], एकमेकस्स [पारा. अट्ठ. १.२३], समणमचलो [अ. नि. ४.८७], अदुक्खमसुखा वेदना [सं. नि. ४.२५०] इच्चादि.

यो –

नयिमस्स विज्जा मयमत्थि [जा. १.३.२५], यथयिदं [अ. नि. १.२१-२२], तथयिदं, छयिमे धम्मा [अ. नि. ६.११], नवयिमे धम्मा [अ. नि. ९.९], दसयिमे धम्मा [अ. नि. १०.१६], ममयिदं, सोयेव, तेयेव, तंयेव तञ्ञेव, तेहियेव, तेसंयेव तेसञ्ञेव, तस्मियेव, बुद्धोयेव, बुद्धेसुयेव, बोधियायेव कारणा [चरिया. १.६५], होतियेव, अत्थियेव इच्चादि. तियन्तं, अग्गियागारे, चतुत्थीयत्थे इच्चादीनि इवण्णन्तरूपानि यागमेनापि सिज्झन्तियेव.

रो –

निरन्तरं, निरत्थकं, निराहारो, निराबाधो, निरालयो, निरिन्धनो अग्गि, निरीहकं, निरुदकं, निरुत्ति, निरुत्तरो, निरूमिका नदी, निरोजं, दुरतिक्कमो, दुरभिसम्भवो, दुरासदा बुद्धा [अप. थेर १.४०.२७०], दुराख्यातो धम्मो [दी. नि. ३.१६६], दुरागतं, दुरुत्तं वचनं [अ. नि. ५.१४०], पातुरहोसि [महाव. ८], पातुरहु [जा. १.१४.२०२], पातुरहेसुं [अ. नि. ३.७१], पातरासो, पुनरेति, धीरत्थु [जा. १.१.१३], चतुरङ्गिकं झानं [ध. स. १६८], चतुरारक्खा, चतुरासीतिसहस्सानि, चतुरिद्धिलाभो, चतुरोघा, वुद्धिरेसा [दी. नि. १.२५१], पथवीधातुरेवेसा [म. नि. ३.३४८-३४९], आपोधातुरेवेसा [म. नि. ३.३५०], सब्भिरेव समासेथ, नक्खत्तराजारिव तारकानं, विज्जुरिव अब्भकूटे, आरग्गेरिव, उसभोरिव [सु. नि. २९], यथरिव, तथरिव [दी. नि. १.२६३] -रागमे रस्सो. एत्थ च यथा ‘‘अतिरिव कल्लरूपा [सु. नि. ६८८], अतिविय लाभग्गयसग्गपत्तो, परंविय मत्ताय’’ इच्चादीसु इव, वियसद्दा एवत्थे वत्तन्ति, तथा ‘‘यथरिव, तथरिव, वरम्हाकं भुसामिव [जा. १.३.१०८], नेतं अज्जतनामिव’’ इच्चादीसु इवसद्दो एवत्थे वत्तति.

वो –

दुवङ्गुलं, दुवङ्गिकं, तिवङ्गुलं, तिवङ्गिकं, पागुञ्ञवुजुता, वुसितं, वुत्तं, वुच्चते, आसना वुट्ठाति [पाचि. ५४७], वुट्ठानं, वुट्ठहित्वा, भिक्खुवासने, पुथुवासने, सयम्भुवासने इच्चादीनि उवण्णन्तरूपानि वागमेनापि सिज्झन्तियेव.

५१. छा ळो.

सरे परे छम्हा ळागमो होति.

छळङ्गं, छळायतनं, छळासीतिसहस्सानि [पे. व. ३७४], अत्थस्स द्वारा पमुखा छळेते [जा. १.१.८४], छळेवानुसया होन्ति [अभिधम्मत्थसङ्गह], छळभिञ्ञा महिद्धिका [बु. वं. ३.५].

महावुत्तिविधानमुच्चते.

सरे परे मनादीहि सागमो –

मनसिकारो, मानसिको, चेतसिको, अब्यग्गमनसो नरो [अ. नि. १.३०], पुत्तो जातो अचेतसो, उरे भवो ओरसो इच्चादि.

सरे परे बहुलं हागमो –

माहेवं आनन्द [दी. नि. २.९५], नोहेतं भन्ते [दी. नि. १.१८५-१८६], नोहिदं भो गोतम [दी. नि. १.२६३], नहेवं वत्तब्बे [कथा. १], हेवं वत्तब्बे, हेवं वदति, उजू च सुहुजूच [खु. पा. ९.१], सुहुट्ठितं सुखणो इच्चादि.

इति ब्यञ्जनागमरासि.

५२. निग्गहीतं [क. ३५; रू. २१ (पिट्ठे); नी. ५६].

निग्गहीतं क्वचि आगतं होति वा.

उपवस्सं खो पन [पारा. ६५३], नवं पन भिक्खुना चीवरलाभेन [पाचि. ३६८], अप्पमादो अमतं पदं [ध. प. २१], चक्खुं उदपादि [महाव. १५], अणुंथूलानि [ध. प. २६५], कत्तब्बं कुसलं बहुं [ध. प. ५३], अवंसिरा पतन्ति [जा. १.११.३५], यदत्थो, तदत्थो, एतदत्थो, तक्कत्ता, तक्करो इच्चादीनि पुब्बे वुत्तानेव, तथा तंसम्पयुत्तो, तब्बोहारो, तब्बहुलो इच्चादि.

इति बिन्दागमरासि.

महावुत्तिना पदानं अन्ते गत, जात, अन्त सद्दा आगमा होन्ति.

रूपगतं [म. नि. २.१३३] वेदनागतं [म. नि. २.१३३], सञ्ञागतं [म. नि. २.१३३], गूथगतं [म. नि. २.११९], मुत्तगतं [म. नि. २.११९], दिट्ठिगतं [महाव. ६६], अत्थजातं [पारा. अट्ठ. १.पठममहासङ्गीतिकथा], धम्मजातं, सुत्तन्तो [कथा. २२६], वनन्तो, सम्माकम्मन्तो, मिच्छाकम्मन्तो इच्चादि.

आगमसन्धिरासि निट्ठितो.

द्विभावसन्धि

अथ द्विभावसन्धि दीपियते.

द्विभावो तिविधो. तत्थ पक्कमो, परक्कमो इच्चादि ब्यञ्जनद्वित्तं नाम. रुक्खं रुक्खं सिञ्चति इच्चादि विभत्यन्तपदद्वित्तं नाम. तितिक्खा, तिकिच्छा, जगमा, जगमु इच्चादि धातुपदद्वित्तं नाम.

५३. सरम्हा द्वे [क. २८; रू. ४०; नी. ६७].

सरम्हा परस्स ब्यञ्जनस्स क्वचि द्वे रूपानि होन्ति.

तत्थ सरम्हा प, पति, पटीनं पस्स द्वित्तं –

अप्पमादो, इधप्पमादो, विप्पयुत्तो, सम्मप्पधानं, अप्पतिवत्तियं धम्मचक्कं [महाव. १७], सुप्पतिट्ठितो, अप्पटिपुग्गलो, विप्पटिसारो, सुप्पटिपन्नो इच्चादि.

सरम्हाति किं? सम्पयुत्तो.

की, कुध, कमु, कुस, गह, जुत, ञा, सि, सु, सम्भु, सर, सस इच्चादीनं धातूनञ्च, उ, दु, निपुब्बानं पदानञ्च आदिब्यञ्जनस्स द्वित्तं.

की

विक्किनाति, विक्कयो, धनक्कीतो.

कुध –

अक्कुद्धो, अक्कोधो.

कमु –

अभिक्कमति, अभिक्कमो, अभिक्कन्तो, अक्कमति, अक्कमो, अक्कन्तो, परक्कमति, परक्कमो, विक्कमति, विक्कमो, ओक्कमति, ओक्कन्तो.

कुस –

अक्कोसति, अक्कोसो.

गह –

पग्गण्हाति, पग्गहो, विग्गहो, परिग्गहो, अनुग्गहो.

जुत –

उज्जोतति, विज्जोतति.

ञा –

अञ्ञा, पञ्ञा, अभिञ्ञा, परिञ्ञा, विञ्ञाणं, सब्बञ्ञुतञ्ञाणं, रत्तञ्ञू, अत्थञ्ञू, धम्मञ्ञू.

सि –

अतिस्सयो, भूमस्सितो, गेहस्सितो.

सु –

अप्पस्सुतो, बहुस्सुतो, विस्सुतो, अस्सवो, अनस्सवो.

सम्भु

पस्सम्भति, पस्सद्धि, पस्सद्धो.

सर –

अनुस्सरति, अनुस्सति, अनुस्सरो.

सस –

अस्ससति, अस्ससन्तो, अस्सासो, पस्सासो.

सज –

विस्सज्जेति, विस्सज्जन्तो, विस्सग्गो.

चज –

परिच्चजति, परिच्चजन्तो, परिच्चागो इच्चादि.

उपुब्बे –

उक्कंसति, उक्कंसो, उग्गहो, उच्चारेति, उच्चारो, उच्चयो, समुच्चयो, उज्जलो, समुज्जलो, उण्णमति, उत्तरति इच्चादि.

दुपुब्बे –

दुक्कटं, दुक्करं, दुग्गति, दुच्चरितं, दुत्तरो, दुद्दमो, दुन्नयो, दुप्पोसो, दुब्बलो, दुम्मग्गो, दुल्लभो इच्चादि.

निपुब्बे –

निक्कमो, निक्खन्तो, निग्गतो, निच्चोरो, निज्जरो, निद्दोसो, निप्पापो, निम्मितो, निम्मानो, निय्यानं, निल्लोलो, निब्बानं, निस्सयो इच्चादि.

तिक, तय, तिंसानं तस्स द्वित्तं –

कुसलत्तिकं, वेदनत्तिकं, वत्थुत्तयं, रतनत्तयं, द्वत्तिंसं, तेत्तिंसं.

चतु, छेहि परब्यञ्जनस्स द्वित्तं –

चतुब्बिधं, चतुद्दस, चतुद्दिसं, चतुप्पदं, छब्बिधं, छन्नवुति.

वा त्वेव? चतुसच्चं, छसतं.

सन्तस्स सत्ते परब्यञ्जनस्स निच्चं द्वित्तं –

सज्जनो, सप्पुरिसो, सद्धम्मो, सन्तस्स भावो सत्ता, सब्भावो.

वस्स बत्ते बस्स द्वित्तं –

सीलब्बतं, निब्बानं, निब्बुतं इच्चादि पुब्बे वुत्तमेव.

वतु, वटु इच्चादीनं अन्तब्यञ्जनस्स द्वित्तं –

वत्तति, पवत्तति, निवत्तति, संवत्तति, वट्टति, विवट्टति.

संम्हा अनुनो नस्स द्वित्तं –

समन्नागतो, समन्नाहारो, समन्नेसति.

अञ्ञत्रपि –

सीमं सम्मन्नेय्य [महाव. १३९], सीमं सम्मन्नितुं [महाव. १३८], सीमं सम्मन्नति [महाव. १३९], सम्पटिच्छन्नं, चीवरचेतापन्नं, चतुन्नं, पञ्चन्नं.

इति सदिसद्वित्तरासि.

५४. चतुत्थदुतियेस्वेसं ततियपठमा [क. ४४, २९; रू. २४; नी. ५७, ६८, ७४, ७७-८, ८०, ८२-३, ९१, १२२].

वग्गे चतुत्थ, दुतियेसु परेसु कमेन ततिय, पठमा एसं चतुत्थ, दुतियानं द्विभावं गच्छन्ति, दुतियभावं गच्छन्तीति अत्थो. ‘सरम्हा द्वे’ति सुत्तेन वा ‘वग्गलसेहि ते’इच्चादीहि वा दुतिय, चतुत्थानम्पि सदिसत्ते जाते पुन इमिना सुत्तेन आदिदुतियस्स पठमत्तं, आदिचतुत्थस्स ततियत्तञ्च जातं.

तत्थ कवग्गे –

आक्खातं, पक्खित्तं, पक्खेपो, रूपक्खन्धो, वेदनाक्खन्धो, धातुक्खोभो, आयुक्खयो, नक्खमति.

‘वग्गलसेहि ते’ति सुत्तविधाने –

पमुखे साधु पामोक्खं, पग्घरति, उग्घोसति, निग्घोसो.

चवग्गे –

अच्छादेति, अच्छिन्दति-संयोगे रस्सत्तं, पच्छादेति, पच्छिन्दति, सेतच्छत्तं, रुक्खच्छाया, तथस्स भावो तच्छं, रथस्स हिता रच्छा, पज्झायति, उज्झायति, निज्झायति, पठमज्झानं, दुतियज्झानं, अज्झोकासो, बोज्झङ्गो, दुम्मेधस्स भावो दुम्मेज्झं, बुज्झति, बुज्झितब्बं, बोज्झं, पटिविज्झ, पटिविज्झिय, पटिविज्झित्वा इच्चादि.

टवग्गे –

यत्रट्ठितं, तत्रट्ठितो, उट्ठितो, निट्ठितो, थलट्ठो, जलट्ठो, वुड्ढो इच्चादि.

तवग्गे –

सुमनत्थेरो, यसत्थेरो, अवत्था, अवत्थानं, वित्थारो, अभित्थुतो, वित्थम्भितो, उद्धरति, उद्धरणं, उद्धटं, निद्धारेति, निद्धारणं, निद्धारितं, निद्धनो, निद्धुतो, निद्धोतो इच्चादि.

पवग्गे –

विप्फरति, विप्फरणं, विप्फारो, अप्फोटेति, महप्फलं, निप्फलं, मधुप्फाणितं, विब्भमति, विब्भमो, उब्भतं, निब्भयं, दुब्भरो, सब्भावो, उसभस्स भावो ओसब्भं, लब्भति, आरब्भो, आरब्भ, आरब्भित्वा इच्चादि.

इधपि उ, दु, नितो परपदानं आदिब्यञ्जनस्स द्वित्तं विसेसतो इच्छन्ति.

इति विसदिसद्वित्तरासि.

५५. विच्छाभिक्खञ्ञेसु द्वे [चं. ६.३-१; पा. ८.१.१, ४].

विच्छायं अभिक्खञ्ञे च अनेकत्थस्स एकपदस्स द्वे रूपानि होन्ति. भिन्ने अत्थे क्रियाय वा दब्बेन वा गुणेन वा ब्यापितुं इच्छा विच्छा. पुनप्पुनक्रिया अभिक्खञ्ञं.

विच्छायं ताव –

रुक्खं रुक्खं सिञ्चति. गामे गामे सतंकुम्भा, गामो गामो रमणियो, गेहे गेहे इस्सरो, रसं रसं भक्खयति, क्रियं क्रियं आरभते.

आनुपुब्बियेपि विच्छाव गम्यते –

मूले मूले थूला, अग्गे अग्गे सुखुमा, जेट्ठं जेट्ठं अनुपवेसेथ, इमेसं देवसिकं मासकं मासकं देहि, मञ्जूसकरुक्खो पुप्फं पुप्फं पुप्फति, इमे जना पथं पथं अच्चेन्ति, सब्बे इमे अड्ढा, कतरा कतरा इमेसं अड्ढता, कतमा कतमा इमेसं अड्ढता.

अभिक्खञ्ञे –

भत्तं पचति पचति, अपुञ्ञं पसवति पसवति, भुत्वा भुत्वा निप्पज्जन्ति, पटं पटं करोति, पटपटायति, एकमेकं, एकमेकानि इच्चादीसु विच्छासु पुब्बपदे स्यादिलोपो.

५६. सब्बादीनं वीतिहारे.

अतिक्कम्म हरणं अतिहारो, न अतिहारो वीतिहारो, अञ्ञमञ्ञस्स अन्तोयेव हरणन्तिअत्थो, वीतिहारत्थे गम्यमाने सब्बादीनं सब्बनामानं द्वे रूपानि होन्ति, पुब्बस्सेकस्स च स्यादिलोपो.

इमे द्वे जना अञ्ञमञ्ञस्स उपकारका, इतरीतरस्स उपकारका, अञ्ञमञ्ञं पस्सन्ति, अञ्ञमञ्ञस्स देन्ति, अञ्ञमञ्ञस्स अपेन्ति, अञ्ञमञ्ञस्स धनं, अञ्ञमञ्ञे निस्सिता.

५७. यावतातावं सम्भमे [चं. ६.३.१४; पा. ८.१.१२; यावबोधं सम्भमे (बहूसु)].

यं परिमाणमस्साति यावं. तं परिमाणमस्साति तावं. पुनप्पुनं भमनं पवत्तनं सम्भमो. तुरितेन वचीपयोगेन तं तं उपायदीपनं सम्भमो, आमेडितमेव वुच्चति, सम्भमे गम्यमाने यावता यत्तकेन पदेन सो अत्थो पञ्ञायति, तत्तकं पदं पयुज्जते, द्विक्खत्तुं वा तिक्खत्तुं वा तदुत्तरि वा उदीरियतेत्यत्थो. यथाबोधं सम्भमेतिपि पाठो, सोयेवत्थो.

भये, कोधे, पसंसायं, तुरिते, कोतूहले’च्छरे.

हासे, सोके, पसादे च, करे आमेडितं बुधो.

तत्थ भये –

सप्पो सप्पो, चोरो चोरो –

कोधे –

विज्झ विज्झ, पहर पहर.

पसंसायं –

साधु साधु.

तुरिते

गच्छ गच्छ.

कोतूहले –

आगच्छ आगच्छ.

अच्छरे –

अहो बुद्धो अहो बुद्धो.

हासे –

अभिक्कमथ वासेट्ठा अभिक्कमथ वासेट्ठा [दी. नि. २.२१०].

सोके –

कहं एकपुत्तक कहं एकपुत्तक [सं. नि. ४.१२०].

पसादे –

अभिक्कन्तं भो गोतम अभिक्कन्तं भो गोतम [म. नि. २.१०६] इच्चादि. तिक्खत्तुंउदानं उदानेसि ‘‘नमो तस्स भगवतो’’ [म. नि. २.३५७] इच्चादि.

इति पदवाक्यद्वित्तरासि.

द्विभावसन्धिरासि निट्ठितो.

विपल्लाससन्धि

अथ विपल्लाससन्धि दीपियते.

पदक्खरानं पुब्बापरविपरियायो विपल्लासो.

५८. हस्स विपल्लासो.

यम्हि परे हस्स पुब्बापरविपल्लासो होति वा.

दय्हति, सङ्गय्हति, सन्नय्हति, वुय्हति, दुय्हति, मुय्हति.

वात्वेव? सङ्गण्हियति, एवं सङ्गय्ह सङ्गण्हित्वा, आरुय्ह आरुहित्वा, ओगाय्ह ओगाहित्वा. पसय्ह पसहित्वा.

५९. वे वा [रू. ४० (पिट्ठे)].

वम्हि परे हस्स विपल्लासो होति वा.

बव्हाबाधो बह्वाबाधो, बव्हेत्थ न्हायती जनो [उदा. ९] =बह्वेत्थ न्हायती जनो.

महावुत्तिविधानं वुच्चते.

य, रानं विपल्लासो –

कुटि मे कयिरति [पारा. ३५८], वचनं पयिरुदाहासि, गरुं पयिरूपासति, वन्दामि ते अय्यिरे पसन्नचित्तो [जा. २.१७.५४] -यस्स द्वित्तं.

निग्गहीतस्स विपल्लासो –

निरयम्हि अपच्चिसुं [जा. २.२२.६०], ते मे अस्से अयाचिसुं [जा. २.२२.१८६३]. इमा गाथा अभासिसुं.

सरानम्पि विपल्लासो –

हञ्ञय्येवापि कोचि नं [जा. २.२२.११९३] – हञ्ञेय्याति ठिति, अमूलमूलं गन्त्वा-मूलमूलं अगन्त्वाति अत्थो. एवं परत्र. अनोकासं कारापेत्वा [पारा ३८९], अनिमित्तं कत्वा, सद्धं न भुञ्जतीति असद्धभोजि, दिस्वा पदमनुत्तिण्णं [जा. १.१.२०] – उत्तिण्णं अदिस्वाति अत्थो.

पदानम्पि विपल्लासो –

नवं पन भिक्खुना चीवरलाभेन, नागकञ्ञा चरितं गणेन [जा. १.१५.२६८] -नागकञ्ञागणेन चरितन्ति ठिति.

इति विपल्लासरासि.

६०. बहुलं [चं. १.१.१३०; पा. ३.३.११३].

सन्धिविधानं नाम बहुलं होति, येभुय्येन होतीति अत्थो. अधिकारसुत्तं. यावगन्थपरियोसाना युत्तट्ठानेसु सब्बत्थ वत्तते. एतेन सब्बसद्दसुत्तेसु अनिट्ठनिवत्ति च इट्ठपरिग्गहो च कतो होति.

इति निरुत्तिदीपनिया नाम मोग्गल्लानदीपनियं

सन्धिकण्डो निट्ठितो.

२. नामकण्ड

विभत्तिरासि

अथ लिङ्गम्हा स्यादिविभत्तिविधानं दीपियते.

लिङ्गं, नामं, पाटिपदिकन्ति अत्थतो एकं, दब्बाभिधानस्स पुरिसादिकस्स पकतिरूपस्सेतं नामं. तञ्हि सत्तन्नं विभत्तीनं वसेन विभागं पत्वा किञ्चि विसदरूपं होति, किञ्चि अविसदरूपं, किञ्चि मज्झिमरूपन्ति एवं तिविधेन लिङ्गरूपेन युत्तत्ता लिङ्गन्ति वुच्चति.

तदेव किञ्चि सद्दलिङ्गानुरूपं, किञ्चि अत्थलिङ्गानुरूपञ्च परिणमन्तं पवत्तति, तस्मा नामन्ति च वुच्चति.

तदेव धातु, पच्चय, विभत्तिपदेहि चेवसद्दपदत्थकपदेहि च ‘विसुं भूतं पद’न्ति कत्वा पाटिपदिकन्ति च वुच्चति.

तत्थ धातुपदं नाम ब्रू, भू, हूइच्चादि.

पच्चयपदं नाम ण, तब्ब, अनीय इच्चादि.

विभत्तिपदं नाम सि, यो, अं, यो,ति, अन्ति इच्चादि.

सद्दपदत्थकपदानि नाम राजस्स, सखस्स, पुमस्स इच्चादीनि. एत्थ च राजस्सइच्चादीनि सद्दसुत्ते सद्दपदत्थकानि होन्ति, पयोगे अत्थपदत्थकानि. धातुपच्चयविभत्तिपदानि पन निच्चं सद्दपदत्थकानि एव होन्ति, सद्दसुत्तेस्वेव च लब्भन्ति, न पयोगेति, इदं द्विन्नं नानत्तं.

यदिएवं भुस्स, ब्रुस्स, भूतो, हूतो, णे, तब्बे, सिम्हि, तिम्हि इच्चादिना तेहि कथं विभत्तुप्पत्ति होतीति? अनुकरणपदानि नाम तानि अत्थिस्स, करोतिस्स इच्चादीनि विय, तस्मा तानि च राजस्स इच्चादीनि च अनुकरणलिङ्गभावेन एत्थ सङ्गय्हन्ति, न एकन्तलिङ्गभावेनाति. एवञ्च कत्वा ‘धातु- पच्चय, विभत्तिवज्जितमत्थवं लिङ्ग’न्ति अवोचुं. तत्थ अत्थवन्ति अत्थपदत्थकं वुच्चति, राजस्सइच्चादिकं सद्दपदत्थकं विवज्जेति, एतेन अत्थपदत्थके सति तद्धित, समास, कितकपदानम्पि एकन्तलिङ्गभावं साधेन्ति. न हि तेसं लिङ्गनामब्यपदेसकिच्चं अत्थि, यानि च नामस्स विसेसनानि भवितुं अरहन्ति, तानि उपसग्ग, निपातपदानि त्वान्तादिपदानि च इध विसेसननामभावेन सङ्गय्हन्तीति.

६१. द्वे द्वेकानेकेसु नामस्मा सि यो अंयो ना हि स नं स्माहि सनंस्मिंसु [क. ५५; रू. ६३; नी. २००].

एकस्मिं अत्थे च अनेकेसु अत्थेसु च पवत्ता नामस्मा द्वे द्वे सि, यो…पे… स्मिं, सुविभत्तियो होन्ति.

विभजन्तीति विभत्तियो, एकमेकं पकतिनामपदं नानारूपविभागवसेन कत्तु, कम्मादिनानाअत्थविभागवसेन एकत्त, बहुत्तसङ्ख्याविभागवसेन च विभजन्तीति अत्थो. सि, लो इति पठमा नाम…पे… स्मिं, सु इति सत्तमी नाम. द्वीसु द्वीसु पुब्बं पुब्बं ‘एकस्मिं अत्थे पवत्तं वचन’न्ति एकवचनं नाम. परं परं ‘अनेकेसु अत्थेसु पवत्तं वचन’न्ति अनेकवचनं नाम. बहुवचनन्ति च पुथुवचनन्ति च एतस्स नामं. सब्बमिदं इमिना सुत्तेन सिद्धं.

६२. पठमात्थमत्ते [क. २८४; रू. ६५; नी. ५७७; चं. २.१.९३; पा. २.३.४६].

कत्तु, कम्मादिकं बाहिरत्थं अनपेक्खित्वा लिङ्गत्थमत्ते पवत्ता नामस्मा पठमाविभत्ति होति.

अयं मम पुरिसो, इमे मम पुरिसा.

६३. आमन्तने [क. २८५; रू. ७०; नी. ५७८; चं. २.१.९४; पा. २.३.४७].

आमन्तनं वुच्चति आलपनं. आमन्तनविसये लिङ्गत्थमत्ते पवत्ता नामस्मा पठमाविभत्ति होति.

भो पुरिस, भोन्तो पुरिसा.

६४. कम्मे दुतिया [क. २९७; रू. ७६, २८४; नी. ५८०; चं. २.१.४३; पा. १.४.४९-५१].

नामस्मा कम्मत्थे दुतियाविभत्ति होति.

पुरिसं पस्सति, पुरिसे पस्सन्ति.

६५. कत्तुकरणेसु ततिया [क. २८६, २८८; रू. ८३; नी. ५९१, ५९४; चं. २.१.६२, ६३; पा. २.३.१८].

नामस्मा कत्तरि च करणे च ततियाविभत्ति होति.

पुरिसेन कतं, पुरिसेहि कतं, पुरिसेन कुलं सोभति, पुरिसेहि कुलं सोभति.

६६. चतुत्थी सम्पदाने [क. २९३; रू ८५, ३०१; नी. ६०५; चं. २.१.७३; पा. २.३.१३].

नामस्मा सम्पदानत्थे चतुत्थीविभत्ति होति.

पुरिसस्स देति, पुरिसानं देति.

६७. पञ्चम्यावधिस्मिं [क. २९५; रू. ८९, ३०७; नी. ६०७ चं. २.१.८१; पा. २.३.२८; १.४.२४ पञ्चम्यवधिस्मा (बहूसु)].

अवधि वुच्चति अपादानं. नामस्मा अवधिअत्थे पञ्चमीविभत्ति होति.

पुरिसस्मा अपेति, पुरिसेहि अपेति.

६८. छट्ठी सम्बन्धे [क. ३०; रू. ९२, ३१५; नी. ६०९; चं. २.१.९५; पा. २.३.५०].

नामस्मा सम्बन्धत्थे छट्ठीविभत्ति होति.

पुरिसस्स धनं, पुरिसानं धनं.

६९. सत्तम्याधारे [क. ३१२; रू. ९४, ३१९; नी. ६३०; चं. २.१.८८; पा. २.३.३६; १.३.४५].

नामस्मा आधारत्थे सत्तमीविभत्ति होति.

पुरिसस्मिं तिट्ठति, पुरिसेसु तिट्ठति.

विभत्तिरासि निट्ठितो.

इत्थिपच्चयरासि

७०. इत्थियमत्वा [क. २३७; रू. १७६; नी. ४६६; चं. २.३.१५; पा. ४.१.४].

इत्थियं+अतो+आति छेदो. अकारन्तनामम्हा इत्थियं आपच्चयो होति.

अभासितपुमेहि केहिचि सञ्ञासद्देहि निच्चं –

कञ्ञा, पञ्ञा, सञ्ञा, नावा, साला, तण्हा, इच्छा, भिक्खा, सिक्खा, गीवा, जिव्हा, वीसा, तिंसा, चत्तालीसा, पञ्ञासा इच्चादि.

भासितपुमेहिपि सब्बनामेहि तब्बा, नीय, तपच्चयन्तेहि च निच्चं –

सब्बा, कतरा, कतमा, अनुभवितब्बा, अनुभवनीया, गता, जाता, भूता, हूता इच्चादि.

अञ्ञेहि पन अनिच्चं –

कल्याणा, कल्याणी, सुन्दरा, सुन्दरी, सोभणा, सोभणी, कुम्भकारा, कुम्भकारी, कुम्भकारिनी, अत्थकामा, अत्थकामी, अत्थकामिनी, परिब्बाजिका, परिब्बाजिकिनी, एकाका, एकाकिनी, दीपना, दीपनी इच्चादि.

सुत्तविभत्तेन समासे मातु, धीतु इच्चादीहि आपच्चयो होति. नन्दमाता, उत्तरमाता, देवधीता, राजधीता, अस्समणी होति असक्यधीतरा इच्चादि.

एत्थ च ‘इत्थिय’न्ति कत्थचि सद्दमत्तस्स वा, कत्थचि अत्थमत्तस्स वा इत्थिभावे जोतेतब्बेति अत्थो. एवञ्च सति इत्थिपच्चयापि स्यादयो विय जोतकमत्ता एव होन्ति, न वाचकाति सिद्धं होति.

७१. नदादीहि ङी [क. २३८; रू. १८७; नी. ४६७; नदादितो वी (बहूसु)].

नदादीहि इत्थियं ङी होति. ङानुबन्धो ‘न्तन्तूनं ङीम्हि तो वा’ति एत्थ विसेसनत्थो.

नदी, मही, इत्थी, कुमारी, तरुणी, वासेट्ठी, गोतमी, कच्चानी, कच्चायनी, माणवी, सामणेरी, नाविकी, पञ्चमी, छट्ठी, चतुद्दसी, पञ्चदसी, सहस्सी, दससहस्सी, सतसहस्सी, कुम्भकारी, मालकारी, चक्खुकरणी, ञाणकरणी, धम्मदीपनी इच्चादि.

७२. न्तन्तूनं ङीम्हि तो वा [क. २३९, २४१; रू. १९०, १९१; नी. ४६८, ४७१].

न्त, न्तूनं तो होति वा ङीम्हि परे.

गच्छती, गच्छन्ती, सती, सन्ती, भविस्सती, भविस्सन्ती, गुणवती, गुणवन्ती, सतिमती, सतिमन्ती, सब्बावती, सब्बावन्ती, यावती, यावन्ती, तावती, तावन्ती, भुत्तवती, भुत्तवन्ती.

७३. गोतो वा [क. २३८; रू. १८७; नी. ४६७].

गोसद्दम्हा इत्थियं वी होति वा.

गावी.

वाति किं? गोकाणा परियन्तचारिनीति पाळि. तत्थ काणाति अन्धा.

७४. यक्खादीहिनी च [क. २३८, २४०; रू. २८७, १९३; नी. ४६७, ४६९; यक्खादित्विनी च (बहूसु)].

यक्खादीहि अकारन्तेहि इत्थियं वी च होति इनी च.

यक्खी, यक्खिनी, नागी, नागिनी, महिंसी, महिंसिनी, मिगी, मिगिनी, सीही, सीहिनी, दीपी, दीपिनी, ब्यग्घी, ब्यग्घिनी, काकी, काकिनी, कपोती, कपोतिनी, मानुसी, मानुसिनी इच्चादि.

७५. आरामिकादीहि [क. २४०; रू. १९३; नी. ४६९].

आरामिकादीहि अकारन्तेहि इत्थियं इनी होति.

आरामिकिनी, अन्तरायिकिनी, नाविकिनी, ओलुम्बिकिनी, पंसुकूलिकिनी, परिब्बाजिकिनी, राजिनी, एकाकिनी इच्चादि.

सञ्ञायं –

मानुसिनी मानुसा वा, अञ्ञत्र मानुसी सम्पत्ति.

७६. घरण्यादयो [क. २४०; रू. १९३; नी. ४६९].

घरणीइच्चादयो इत्थियं नीपच्चयन्ता सिज्झन्ति.

घरणी, वेत्रणी, पोक्खरणी-एसु नस्स णत्तं. आचरिनीयलोपो, आचरिया वा.

७७. मातुलादित्वानी भरियायं [क. ९८; रू. १८९; नी. २६१].

मातुलादीहि अकारन्तेहि भरियायं आनी होति.

मातुभाता मातुलो, तस्स भरिया मातुलानी, एवं वरुणानी, गहपतानी, आचरियानी, खत्तियानी.

‘बहुला’धिकारा खत्तियी खत्तिया च.

७८. युवण्णेहि नी.

इवण्णन्तेहि उवण्णन्तेहि च इत्थियं नी होति.

छत्तपाणिनी, दण्डपाणिनी, दण्डिनी, छत्तिनी, हत्थिनी, मालिनी, मायाविनी, मेधाविनी, पियपसंसिनी, ब्रह्मचारिनी, भयदस्साविनी, अत्थकामिनी, हितचारिनी, भिक्खुनी, खत्तियबन्धुनी, पटुनी, परचित्तविदुनी, मत्तञ्ञुनी, अत्थञ्ञुनी, धम्मञ्ञुनी इच्चादि.

७९. तिम्हाञ्ञत्थे [क्तिम्हाञ्ञत्थे (बहूसु), मोग्गल्लाने ३१ सुत्तङ्के].

अञ्ञपदत्थसमासे तिपच्चयन्तम्हा इत्थियं नी होति.

अहिंसारतिनी, धम्मरतिनी, वच्छगिद्धिनी, पुत्तगिद्धिनी, मुट्ठस्सतिनी, मिच्छादिट्ठिनी, सम्मादिट्ठिनी, अत्तगुत्तिनी इच्चादि.

अञ्ञत्थेति किं? धम्मे रति धम्मरति.

८०. युवाति.

युवतो इत्थियन्ति होति.

युवति.

एत्थ च ‘ति’ इति सुत्तविभत्तेन वीस, तिंसतोपिति होति वा. वीसति, वीसं, तिंसति, तिंसं.

८१. उपमा संहित सहित सञ्ञत सह सफ वामलक्खणादितूरुत्वू [चं. २.३.७९; पा. ४.१.६९, ७० तूरुतू (बहूसु)].

लक्खणादितो+ऊरुतो+ऊति छेदो.

अञ्ञपदत्थसमासे उपमादिपुब्बा ऊरुसद्दम्हा इत्थियं ऊ होति.

नागस्स नासा विय ऊरू यस्साति नागनासूरू, संहिता सम्बन्धा ऊरू यस्साति संहितोरू, सहिता एकबद्धा ऊरू यस्साति सहितोरू, सञ्ञता अलोला ऊरू यस्साति सञ्ञतोरू, ऊरुया [ऊरुना?] सह वत्ततीति सहोरू, सफो वुच्चति खुरो, संसिलिट्ठताय सफभूता ऊरू यस्साति सफोरू, वामा सुन्दरा ऊरू यस्साति वामोरू, लक्खणसम्पन्ना ऊरू यस्साति लक्खणोरू.

सुत्तविभत्तेन ब्रह्मबन्धूति सिज्झति.

‘‘सचे मं नागनासूरू, ओलोकेय्य पभावती’’ति [जा. २.२०.१४] च ‘‘एका तुवं तिट्ठसि सहितूरू’’ति [जा. १.१६.२९७] च ‘‘सञ्ञतूरू महामाया, कुमारि चारुदस्सना’’ति [जा. २.१७.१०९] च ‘‘वामोरू सज मं भद्दे’’ति [दी. नि. २.३४८] च ‘‘कारणं नप्पजानामि, सम्मत्तो लक्खणूरुया’’ति [दी. नि. २.३४८] च ‘‘गारय्हस्सं ब्रह्मबन्धुया’’ति [जा. २.२२.२१०९] च पाळिपदानि दिस्सन्ति.

तत्थ ‘सजा’ति आलिङ्गाहि, ‘गारय्हस्स’न्ति अहं गारय्हो भवेय्यं.

एत्थ च तापच्चयन्ता सभावइत्थिलिङ्गा एव – लहुता, मुदुता, गामता, जनता, देवता इच्चादि.

तथा तिपच्चयन्ता – गति, मति, रत्ति, सति, तुट्ठि, दिट्ठि, इद्धि, सिद्धि इच्चादि, तथा यागु, धातु, धेनु, कण्डु, कच्छु, मातु, धीतु, दुहितु इच्चादि, जम्बू, वधू, चमू, सुतनू, सरबू इच्चादि च. सक्कतगन्थेसु पन सुतनू, सरबू इच्चादीसुपि ऊपच्चयं विदहन्ति.

तत्थ इत्थिलिङ्गभूता सब्बे ‘इवण्णुवण्णा पित्थिय’न्ति सुत्तेन निच्चं पसञ्ञा होन्ति. ‘आकारो च घा’ति सुत्तेन निच्चं घसञ्ञो.

इत्थिपच्चयरासि निट्ठितो.

आकारन्तित्थिलिङ्गरासि

इत्थिलिङ्गं छब्बिधं आकारन्तं, इकारन्तं, ईकारन्तं, उकारन्तं, ऊकारन्तं, ओकारन्तं. तत्थ कञ्ञासद्दम्हा अत्थमत्ते पठमा.

८२. गसीनं [क. २२०; रू. ७४; नी. ४४७].

केनचि सुत्तेन अलद्धविधीनं गसीनं लोपो होतीति सिलोपो.

कञ्ञा तिट्ठति.

८३. जन्तुहेत्वीघपेहि वा [क. ११८; रू. १४६; नी. २९३].

जन्तु, हेतूहि च पुन्नपुंसकेसु ईकारन्तेहि च घतो च पसञ्ञेहि इवण्णुवण्णेहि च योनं लोपो होति वा.

कञ्ञा तिट्ठन्ति, कञ्ञायो तिट्ठन्ति.

आमन्तनत्थे पठमा, ‘गोस्यालपने’ति गसञ्ञा.

८४. घब्रह्मादित्वे [क. ११४, १९३; रू. १२२, १७८; नी. २८८; घब्रह्मादिते (बहसु)].

घतो च ब्रह्मादितो च गस्स ए होति वा. आदिसद्देन इसि, मुनि, रेवती, कत्तु, खत्तुइच्चादितोपि.

भोति कञ्ञे, भोति कञ्ञा, भोतियो कञ्ञायो, भोती कञ्ञायो, ‘‘उट्ठेहि पुत्तिक पब्बज्जा दुक्करा पुत्तिक’’ इति थेरीपाळि [थेरीगा. ४६५], तस्मा गे परे महावुत्तिना रस्सोपि युज्जति. कुसजातके ‘‘न मे अकासि वचनं, अत्थकामाय पुत्तिके’’तिपि [जा. २.२०.४७] अत्थि.

कम्मत्थे दुतिया, ‘सरो लोपो सरे’ति पुब्बसरलोपो.

कञ्ञं पस्सति, कञ्ञा पस्सति, कञ्ञायो पस्सति.

कत्तरि ततिया.

८५. घपतेकस्मिं नादीनं यया [क. १११, ११२; रू. १७९, १८३ नी. २८३, २८४].

घतो च पसञ्ञेहि इवण्णुवण्णेहि च एकत्ते पवत्तानं नादीनं पञ्चन्नं एकवचनानं कमेन य, या होन्ति.

कञ्ञाय कतं, कञ्ञाहि कतं. एत्थ च घतोपि याआदेसो दिस्सति. ‘‘ते च तत्थ निसीदित्वा, तस्स रुक्खस्स छायया’’ [जा. १.१४.१८२] ति च ‘‘समन्ता परिवारिंसु, तस्स रुक्खस्स छायया’’ [जा. १.१४.१८९] ति च पाळि, तथा ‘‘सक्खरोपमया वदे’’ [सच्चसङ्खेप १७६ गाथा], ‘‘बालदारकलीलया’’ति [विभाविनी १५४] च दिस्सन्ति. महावुत्तिना घस्स रस्सो.

८६. स्माहिस्मिंनं म्हाभिम्हि वा [क. ९९; रू. ८१].

तेसं कमेन म्हा, भि, म्हि होन्ति वा. एते आदेसा गाथासु बहुलं दिस्सन्ति.

कञ्ञाहि कतं, कञ्ञाभि कतं.

सम्पदाने चतुत्थी, कञ्ञाय देति, कञ्ञानं देति, कञ्ञाय आभतं वत्थं, कञ्ञानं आभतं वत्थं.

अपादाने पञ्चमी, कञ्ञाय अपेति, कञ्ञम्हा अपेतिरस्सत्तं, कञ्ञाहि कञ्ञाभि अपेति.

सम्बन्धे छट्ठी, कञ्ञाय सन्तकं, कञ्ञानं सन्तकं.

ओकासे सत्तमी, कञ्ञाय तिट्ठति.

८७. यं [क. ११६; रू. १८०; नी. ४४३].

घतो च पसञ्ञेहि इवण्णुवण्णेहि च स्मिंनो यं होति वा.

कञ्ञायं तिट्ठति, कञ्ञाय तिट्ठति, कञ्ञासु तिट्ठति.

सद्धा मेधा पञ्ञा विज्जा, चिन्ता मन्ता वीणा तण्हा.

इच्छा मुच्छा एजा माया, मेत्ता मत्ता सिक्खा भिक्खा.

जङ्घा गीवा जिव्हा वाचा, छाया आसा गङ्गानावा.

गाथा सेना लेखा साखा, माला वेला पूजा खिड्डा.

पिपासा वेदना सञ्ञा, चेतना तसिणापजा.

देवता वट्टका गोधा, बलाका परिसा सभा.

ऊका सेफालिका लङ्का, सलाका वालिका सिखा.

विसाखा विसिखा साखा, गच्छा वञ्झा जटा घटा.

जेट्ठा सोण्डा वितण्डा च, वरुणा वनिता लता.

कथा निद्दा सुधा राधा, वासना सीसपा पपा.

पभा सीमा खमा जाया, खत्तिया सक्खरा सुरा.

दोला तुला सिला लीला, लाले’ला मेखला कला.

वळवा’ लम्बुसा मूसा, मञ्जूसा सुलसा दिसा.

नासा जुण्हा गुहा ईहा, लसिका वसुधादयो.

८८. नम्बादीहि [नम्बादीहि (बहूसु)].

गसञ्ञेहि अम्ब, अन्न, अम्मइच्चेतेहि गस्स ए न होति.

८९. रस्सो वा.

अम्बादीनं रस्सो होति वा गे परे.

भोति अम्ब, भोति अम्बा, भोति अन्न, भोति अन्ना, भोति अम्म, भोति अम्मा, सेसं कञ्ञासमं.

एत्थ विसेसविधानमुच्चते.

९०. ति सभापरिसाय.

सभापरिसाहि स्मिंनोति होति. ‘घो स्संस्सास्साय तीसू’ति सुत्तेन तिम्हि रस्सो.

सभति, सभाय, सभायं, सभासु, परिसति, परिसाय, परिसायं, परिसासु, तमद्दस महाब्रह्मा, निसिन्नं सम्हि परिसति, इति भगवा तस्मिं परिसति सुवण्णवण्णं कायं विवरि [म. नि. १.३५९].

नन्दमाता, राजधीताइच्चादीसु ‘घब्रह्मादित्वे’ति घस्स एत्तं.

अच्छरियं नन्दमाते, अब्भुतं नन्दमाते [अ. नि. ७.५३], भोति देवधीते, भोति सक्यधीतरे-महावुत्तिना समासे स्यादीसु आरत्तं रस्सत्तञ्च. ल्तुपच्चयन्ता पन येभुय्येन तीसु लिङ्गेसु समानरूपा होन्ति, ‘‘अत्थधम्मं परिपुच्छिता च उग्गहेता च धम्मानं सोता च पयिरूपासिता चा’’ति थेरीपाळि. तथा क्वचि गच्छन्तादिसद्दापि. तमोखन्धं पदालयं, एवं दुब्भासितं भणं इच्चादि-तत्थ पदालयन्ति पदालयन्ती, भणन्ति भणन्तीति अत्थो.

वीसा, तिंसा, चत्तालीसा, पञ्ञासा इच्चेते सङ्ख्यारासिम्हि आगमिस्सन्ति.

आकारन्तित्थिलिङ्गरासि निट्ठितो.

इकारन्तित्थिलिङ्गरासि

‘गसीन’न्ति सिलोपो. रत्ति तिट्ठति, रत्तियो तिट्ठन्ति.

‘जन्तुहेत्वा’दिसुत्तेन योलोपे –

९१. योलोपनीसु दीघो [क. ८८; रू. १४७; नी. २४५].

तिलिङ्गे योनं लोपे च निआदेसे च रस्सानं दीघो होति.

रत्ती तिट्ठन्ति.

९२. ये पस्सिवण्णस्स.

विभत्तिभूते विभत्तादेसभूते च यकारे परे पसञ्ञस्स इवण्णस्स लोपो होति. गाथासुयेव इदं विधानं दट्ठब्बं.

रत्यो तिट्ठन्ति [रू. ८४ पिट्ठे] -सन्धिवसेन आदितकारलोपो.

६३. अयुनं वा दीघो [क. ८८; रू. १४७; नी. २४५].

गे परे तिलिङ्गे अइउनं दीघो होति वा.

हे रत्ती, हे रत्ति. बहुवचने हे रत्ती, हे रत्तियो, हे रत्यो.

अंवचने ‘परो क्वची’ति सुत्तेन परसरे लुत्ते निग्गहीतं पुब्बे इवण्णुवण्णेसु तिट्ठति.

रत्तिं, तथा इत्थिं, धेनुं, वधुं, अग्गिं, दण्डिं, भिक्खुं, सयम्भुं इति. रत्तियं, ‘बुज्झस्सु जिनबोधिय’न्ति पाळि [बु. वं. २.१८२], रत्तिनं वा, ‘यावन्तो पुरिसस्सत्थं, गुय्हं जानन्ति मन्तिन’न्तिपाळि [जा. १.१५.३३५].

रत्ती, रत्तियो, रत्यो-‘घपतेकस्मिं नादीनं यया’ति नादीनं या होति, रत्तिया, यकारे परे इवण्णलोपो, रत्या.

९४. सुनंहिसु [क. ८९; रू. ८७; नी. २४६].

सु, नं, हिसु रस्सानं दीघो होति.

रत्तीहि, रत्तीभि, रत्तिया, रत्या, रत्तीनं, रत्तिया, रत्या, रत्तीहि, रत्तीभि, रत्तिया, रत्या, रत्तीनं, रत्तिया, रत्या, रत्तियं, रत्यं, रत्तीसु.

एत्थ गरू सु, नं, हिसु दीघत्तं अनिच्चं इच्छन्ति, तं गाथासु युज्जति.

पत्ति युत्ति वुत्ति कित्ति, मुत्ति तित्ति खन्ति कन्ति.

सन्ति तन्ति सिद्धि सुद्धि, इद्धि वुद्धि बुद्धि बोधि.

भूमि जाति पीति सुति, नन्दि सन्धि साणि कोटि.

दिट्ठि वुड्ढि तुट्ठि यट्ठि, पाळि आळि नाळि केळि.

सति मति गति मुति, धीति युवति विकति.

रति रुचि रस्मि असनि वसनि ओसधि अङ्गुलि धूलि दुद्रभि

दोणि अटवि छविआदयो रत्तादि.

एत्थ विसेसविधानमुच्चते.

९५. रत्तादीहि टो स्मिंनो [क. ६९; रू. १८६; नी. २१८, २१९; रत्त्यादीहि टो स्मिनो (बहूसु) रत्यादीहि (कत्थचि)].

रत्तिसद्द, आदिसद्देहि स्मिंनो टो होति वा.

दिवा च रत्तो च [खु. पा. ६.२; जा. १.९.९२], आदो, आदिम्हि, पादादो, पादादिम्हि, गाथादो, गाथादिम्हि-आदिसद्दो पन पुल्लिङ्गोयेव, रत्तिं भोजनं भुञ्जति, आदिं तिट्ठतीति आधारत्थे दुतियाव, रत्यो अमोघा गच्छन्ति [जा. २.२२.१०५], तिणलतानि ओसध्यो [जा. २.२२.२१७४], ततो रत्या विवसाने [जा. २.२२.१६८९], न जच्चा वसलो होति, न जच्चा होति ब्राह्मणो [सु. नि. १४२] -जच्चाति जातिया, न निकत्या सुखमेधति [जा. १.१.३८], खन्त्या भिय्यो न विज्जति [सं. नि. १.२५०].

नाञ्ञत्र बोज्झा तपसा [सं. नि. १.९८], यथेव खलती भूम्या, भूम्यायेव पतिट्ठति [जा. २.२२.१५२२], महावुत्तिना माति, पितिसद्दा नादीहि सद्धिं मत्या, पेत्याति सिज्झन्ति, मत्या च पेत्या च एतं जानामिमातितो पितितोति अत्थो, मत्या च पेत्या च कतं सुसाधु [जा. २.१८.६१] -कतन्ति कतं नामं, सुसाधूति अतिसुन्दरं. ‘अनुञ्ञातो अहं मत्या, सञ्चत्तो पितरा अह’न्ति [जा. २.२२.२९] पाळिपदानि. ‘मातीनं दोहळो नाम जनिन्द वुच्चती’ [जा. २.२२.१३४७] ति च पाळि, वीसति, तिंसति, सट्ठि, सत्तति, असीति, नवुति, कोटि, पकोटि इच्चेते सङ्ख्यारासिम्हि आगमिस्सन्ति.

इकारन्तित्थिलिङ्गरासि निट्ठितो.

ईकारन्तित्थिलिङ्गरासि

९६. सिम्हि नानपुंसकस्स [क. ८५; रू. १५०; नी. २३९ मोग-दु. ६६; सिस्मिं (बहूसु)].

सिम्हि परे अनपुंसकस्स पुमित्थीनं दीघस्स रस्सो न होति.

इत्थी तिट्ठति, इत्थी तिट्ठन्ति.

९७. एकवचनयोस्वघोनं [क. ८४; रू. १४४; नी. २३७, २३८].

घो च ओ च घो, न घो अघो. एकवचनेसु च योसु च परेसु घ, ओवज्जितानं सब्बेसं दीघानं रस्सो होति.

इत्थियो तिट्ठन्ति, इथ्यो तिट्ठन्ति.

९८. गे वा [क. २४५, २४६; रू. १५२, ७३; नी. ४७६-९].

गे परे घ, ओवज्जितानं सब्बेसं दीघानं रस्सो होति वा.

भोति इत्थि, भोति इत्थी, भोतियो इत्थी, भोतियो इत्थियो, भोतियो इथ्यो, इत्थिं पस्सति.

९९. यं पीतो [क. २२३; रू. १८८; नी. ४५०].

यो पसञ्ञो ईकारो, ततो अंवचनस्स यं होति वा.

इत्थियं पस्सति, एत्थ च यन्ति सुत्तविभत्तेन ‘‘बुज्झस्सु जिनबोधिय’’न्ति [बु. वं. २.१८२] सिज्झति. इत्थी पस्सति, इत्थियो पस्सति, इथ्यो पस्सति, इत्थिया, इथ्या, इत्थीहि, इत्थीभि, इत्थिया, इथ्या, इत्थीनं, इत्थिया, इत्थिम्हा, इथ्या, इत्थीहि, इत्थीभि, इत्थिया, इथ्या, इत्थीनं, इत्थिया, इथ्या, इत्थियं, इथ्यं, इत्थिम्हि, इत्थीसु.

नदी सन्दति, नदी सन्दन्ति, नदियो सन्दन्ति.

इवण्णलोपे सन्धिसुत्तेन यकारे परे तवग्गस्स चवग्गो, यस्स च पुब्बरूपं [क. ९८; रू. ८७ पिट्ठे; नी. १०४; २६२-३-४]. नज्जो सन्दन्ति [क. ९८; रू. ८७ पिट्ठे; नी. १०४; २६२-३-४], नाद्येकवचनेसु नज्जा कतं, नज्जा देति, नज्जा अपेति, नज्जा सन्तकं, नज्जा तिट्ठति, नज्जं तिट्ठति, सेसरूपानि इत्थिसदिसानि.

एवं गच्छती गच्छन्ती, सती सन्ती, असती असन्ती, महती महन्ती, ब्रह्मती ब्रन्ती, भोती भोन्ती, भविस्सती भविस्सन्ती, गमिस्सती गमिस्सन्ती, गुणवती गुणवन्ती, सीलवती सीलवन्ती, सतिमती सतिमन्ती, सिरिमती सिरिमन्ती, कतवती कतवन्ती, भुत्तावती भुत्तावन्ती, सब्बावती सब्बावन्ती, यावती यावन्ती, तावती तावन्ती. कम्हि आगमे रस्सो, यावतिका, तावतिका.

गावी, यक्खी, यक्खिनी, आरामिकिनी, दण्डपाणिनी, दण्डिनी, भिक्खुनी, परचित्तविदुनी, मुट्ठस्सतिनी, घरणी, पोक्खरणी, आचरिनी, मातुलानी, गहपतानी इच्चादयो. नदादि.

विसेसविधानमुच्चते.

१००. नज्जा योस्वाम [नी. २६२].

योसु परेसु नदिया अन्ते आमआगमो होति वा.

नज्जायो सन्दन्ति [सं. नि. ३.२२४], नज्जायो सुपतित्थायो [जा. २.२२.१४१४] ति पाळि, निमिजातके पन नज्जोनुपरियायति, नानापुप्फदुमायुताति च नज्जो चानुपरियातीति [जा. २.२२.५३७] च पाळि, तत्थ महावुत्तिना सिस्स ओत्तं.

उट्ठेहि रेवते सुपापकम्मे [वि. व. ८६३], दासा च दास्यो च, अनुजीविनो [जा. १.१०.१०१], बाराणस्यं महाराज, काकराजा निवासको [जा. १.३.१२४], बाराणस्यं अहु राजा [जा. १.१६.१७८], रञ्ञो मनो उम्मादन्त्या निविट्ठो, उम्मादन्त्या रमित्वान, सिविराजा ततो सियं [जा. २.१८.७०], दारकेव अहं नेस्सं. ब्राह्मण्या परिचारके [जा. २.२२.२१११]. तथा योसु पोक्खरञ्ञो. नादीसु पथब्या, पुथब्या, पोक्खरञ्ञा. स्मिंम्हि पथब्या, पथब्यं, पुथब्या, पुथब्यं, पोक्खरञ्ञा, पोक्खरञ्ञं, वेत्रञ्ञा, वेत्रञ्ञं [वे त्ररञ्ञा, (निस्सय)] इच्चादीनि दिस्सन्ति.

ईकारन्तित्थिलिङ्गरासि निट्ठितो.

उकारन्तित्थिलिङ्गरासि

सिलोपो, धेनु गच्छति, धेनुयो गच्छन्ति, योलोपे दीघो, धेनू गच्छन्ति, भोति धेनु, भोति धेनू, भोतियो धेनुयो, भोतियो धेनू, धेनुं पस्सति, धेनुयो पस्सति, धेनू पस्सति, धेनुया, धेनूहि, धेनूभि, धेनुया, धेनूनं, धेनुया, धेनुम्हा, धेनूहि, धेनूभि, धेनुया, धेनूनं, धेनुया, धेनुयं, धेनुम्हि, धेनूसु.

एवं यागु, कासु, दद्दु, कण्डु, कच्छु, रज्जु, करेणु, पियङ्गु, सस्सु इच्चादयो. धेन्वादि.

धातुसद्दो पन पाळिनये इत्थिलिङ्गो, सद्दसत्थनये पुमित्थिलिङ्गो.

मातु, धीतु, दुहितुसद्दा इत्थि लिङ्गा, तेसं रूपं पितादिगणे आगमिस्सति.

उकारन्तित्थिलिङ्गरासि निट्ठितो.

ऊकारन्तित्थिलिङ्गरासि

वधू गच्छति, वधू गच्छन्ति, योसु रस्सो, वधुयो गच्छन्ति, भोति वधु, भोति वधू, भोतियो वधू, वधुयो, वधुं, वधू, वधुयो, वधुया, वधूहि, वधूभि, वधुया, वधूनं, वधुया, वधुम्हा, वधूहि, वधूभि, वधुया, वधूनं, वधुया, वधुयं, वधूसु. एवं जम्बू, सरभू, सुतनू, नागनासूरू, संहितोरू, वामोरू, लक्खणूरू, ब्रह्मबन्धू, भू, चमू इच्चादयो. वधादि.

साहं गन्त्वा मनुस्सत्तं, वदञ्ञू वीतमच्छराति [वि. व. ६३४] च कोधना अकतञ्ञू चाति [जा. १.१.६३] च पाळियो, तस्मा नीपच्चयं विनापि क्वचि ऊकारन्तकितकसद्दा इत्थिलिङ्गा भवन्ति.

ऊकारन्तित्थिलिङ्गरासि निट्ठितो.

ओकारन्तरासि

गोसद्दो द्विलिङ्गो. तस्स रूपानि कानिचि द्वियत्थवसेन इत्थियम्पि वत्तन्ति पुमेपि वत्तन्ति मिस्सकेपि वत्तन्ति, कानिचि इत्थियं कानिचि पुमे. इध पन सब्बानि यानि समोधानेत्वा दीपियन्ते.

सिलोपो, गोगच्छति-एत्थ च गोति अभिन्नसद्दलिङ्गत्ता गोणोतिपि युज्जति, गावीतिपि युज्जति.

१०१. गोस्सागसिहिनंसु गावगवा [क. ७३-५; रू. १६९, १७०, १७४; नी. २२४].

ग, सि, हि, नंवज्जितासु विभत्तीसु गोसद्दस्स गाव, गवादेसा होन्ति.

१०२. उभगोहि टो [क. २०५; रू. १६०; नी. ४२१].

उभ, गोहि योनं टो होति.

गावो, गवो, हे गो, हे गावो, हे गवो, गावं, गवं.

१०३. गावुम्हि [क. ७६; रू १७१, २२६].

अंम्हि गोस्स गावु होति वा.

गावुं, गावो, गवो, गावेन, गवेन.

१०४. नास्सा.

गोस्स गाव, गवादेसतो नावचनस्स आ होति वा.

गावा, गवा, गोहि, गोभि, गावस्स, गवस्स.

१०५. गवं सेन.

सेन सह गोस्स गवं होति वा.

गवं, गोनं.

१०६. गुन्नञ्च नंना [क. ८१; रू. १७२; नी. २३०].

नंना सह गोस्स गुन्नञ्च होति गवञ्च.

गुन्नं, गवं, गावस्मा, गवस्मा, गावम्हा, गवम्हा, गावा, गवा, गोहि, गोभि, गावस्स, गवस्स, गवं, गोनं, गुन्नं, गवं, गावस्मिं, गावम्हि, गावे, गवस्मिं, गवम्हि, गवे, गोसु, गावेसु, गवेसु.

योसु गाव, गवादेसे कते अतो योनं टा, टे च होन्ति, उसभा रुक्खा गावियो गवा च [जा. १.१.७७]. बलगवा दम्मगवा वा गङ्गाय पारं अगमिंसु. अथापरे पतारेसि बलगावे दम्मगावे [म. नि. १.३५२ (थोकं विसदिसं)] ति पाळिपदानि.

एत्थ च गावो नो परमा मित्ता, यासु जायन्ति ओसधा [सु. नि. २९८] ति च, गवा खीरं, खीरम्हा दधि, दधिम्हा नवनीतं, नवनीतम्हा सप्पि, सप्पिम्हा सप्पिमण्डोति च इत्थियं वत्तन्ति. गावियो गवाति च बलगवा दम्मगवा बलगवे दम्मगवेति [म. नि. १.३५१] च गावुं वा ते दम्मि गाविं वा ते दम्मीति च गवंव सिङ्गिनो सिङ्गन्ति [जा. १.१२.३९] च पुमे भवन्ति. अतित्थेनेव गावो पतारेसि, अथ खो ता गावो मज्झे गङ्गाय अनयब्यसनं आपज्जिंसू [म. नि. १.३५०] ति च अन्नदा बलदा चेता, वण्णदा सुखदा च ता, एतमत्थवसं ञत्वा, नास्सु गावो हनिंसु तेति [सु. नि. २९८] च भद्दवसेन इत्थियं अत्थवसेन मिस्सके वत्तन्ति. गुन्नं चे तरमानानं, गवं चे तरमानानं, उजुं गच्छति पुङ्गवो, सब्बा ता उजुं गच्छन्तीति [जा. १.४.१३५; २.१८.१०४] च मिस्सके एव. बलगव, दम्मगवसद्दा जरग्गव, पुङ्गव, सगव, परगव, दारगवसद्दा विय अकारन्ता समाससद्दातिपि युज्जति.

मिस्सकट्ठानेसु पन इत्थिबहुलत्ता ता गावो एता गावोतिआदिना इत्थिलिङ्गमेव दिस्सति.

इति ओकारन्तरासि.

इत्थिलिङ्गरासि निट्ठितो.

पुल्लिङ्गरासि

अकारन्त पुल्लिङ्गपुरिसादिरासि

अथ पुल्लिङ्गानि दीपियन्ते.

सत्तविधं पुल्लिङ्गं – अदन्तं, आदन्तं, इदन्तं, ईदन्तं, उदन्तं, ऊदन्तं, ओदन्तं.

१०७. सिस्सो [क. १०४; रू. ६६; नी. २७२].

अतो सिस्स ओ होति पुमे.

पुरिसो तिट्ठति.

१०८. अतो योनं टाटे [क. १०७; रू. ६९; नी. २७५, २७७].

अतो पठमायोनं दुतियायोनञ्च कमेन टा, टे होन्ति पुं, नपुंसकेसु. टानुबन्धो सब्बादेसत्थो.

पुरिसा तिट्ठन्ति.

‘गसीन’न्ति सिलोपो, भो पुरिस, ‘अयुनं वा दीघो’ति दीघो, भो पुरिसा, भोन्तो पुरिसा, पुरिसं, पुरिसे.

१०९. अतेन [क. १०३; रू. ७९; नी. २७१].

अतो नावचनस्स एनादेसो होति पुं, नपुंसकेसु.

पुरिसेन.

११०. सुहिस्वस्से [क. १०१; रू. ८०; नी. ६८].

सु, हिसु परेसु अस्स ए होति पुं, नपुंसकेसु.

पुरिसेहि, पुरिसेभि.

१११. सुउ सस्स [क. ६१; रू. ८६; नी. २०८].

सस्स आदिम्हि सागमो होति. उकारो उच्चारणत्थो, ञानुबन्धो आदिम्हीति दीपनत्थो.

पुरिसस्स, ‘सुनंहिसू’ति दीघो. पुरिसानं, पुरिसस्मा, पुरिसम्हा.

११२. स्मास्मिंनं [क. १०८; रू. ९०; नी. २७६].

अतो स्मा, स्मिंनं कमेन टा, टे होन्ति पुं, नपुंसकेसु.

पुरिसा, पुरिसेहि, पुरिसेभि, पुरिसस्स, पुरिसानं, पुरिसस्मिं, पुरिसम्हि, पुरिसे, पुरिसेसु.

एवं बुद्धो, धम्मो, सङ्घो, सक्को, देवो, सत्तो, नरो, गोणो, पुङ्गवो, जरग्गवो, सगवो, परगवो, राजगवो, मातुगामो, ओरोधो, दारोइच्चादि.

विसेसविधानमुच्चते.

११३. क्वचे वा [नी. २७७].

अतो सिस्स क्वचि ए होति वा पुं, नपुंसकेसु.

पुमे ताव –

वनप्पगुम्बे यथ फुस्सितग्गे [खु. पा. ६.१३; सु. नि. २३६], ‘‘के गन्धब्बे रक्खसे च नागे, के किम्पुरिसे चापि मानुसे. के पण्डिते सब्बकामददे. दीघरत्तं भत्ता मे भविस्सति’’ [जा. २.२२.१३५२]. नत्थि अत्तकारे नत्थि परकारे नत्थि पुरिसकारे [दी. नि. १.१६८], एके एकत्थे, समे समभागे, नहेवं वत्तब्बे [कथा. १], के छवे सिङ्गाले, के छवे पाथिकपुत्ते [दी. नि. ३.२९-३१] इच्चादि.

नपुंसके पन –

भोगवती नाम मन्दिरे, नगरे निम्मिते कञ्चनमये [जा. २.२२.१३७०] इच्चादि.

वाति किं? वनप्पगुम्बो.

क्वचीति किं? पुरिसो.

महावुत्तिना पठमायोनञ्च क्वचि टे होति. बाले च पण्डिते च सन्धावित्वा संसरित्वा दुक्खस्सन्तं करिस्सन्ति [दी. नि. १.१६८], क्वचि योनं पकति होति, वने वाळमिगा चेव, अच्छकोकतरच्छयो, बहूहि परिपन्थयो [जा. २.२२.२५५], क्यस्स ब्यपथयो अस्सु इच्चादि.

११४. दिवादितो [क. २०६; रू. १६५].

दिवादीहि स्मिंनो टि होति.

दिवि-देवलोकेत्यत्थो.

आदिसद्देन अस भुवि, निच्चं वागमो. अय्यसद्दम्हा महावुत्तिना आलपने ग, योनं टो होति वा. भो अय्यो अय्य वा, भोन्तो अय्यो अय्या वा. सेसं पुरिससमं.

पुरिसादिरासि निट्ठितो.

मनोगणरासि

मनो, मना, भो मन, भो मना, भोन्तो मना.

११५. मनादीहि स्मिंसंनास्मानं सिसोओसासा [क. १८१-२, १८४; रू. ९५-९७; नी. ३७३-४, ३७६-७].

तेहि स्मिं, स, अं, ना, स्मानं कमेन सि, सो, ओ, सा, सा होन्ति वा.

मनं, मनो, मने, मनेन, मनसा, मनेहि, मनेभि, मनस्स, मनसो, मनानं, मनस्मा, मनम्हा, मनसा, मना, मनेहि, मनेभि, मनस्स, मनसो, मनानं, मनस्मिं, मनम्हि, मनसि, मने, मनेसु.

तमो, तपो, तेजो, सिरो, उरो, वचो, रजो, ओजो, अयो, पयो, वयो, सरो, यसो, चेतो, छन्दो, रधता, अहो इच्चादि मनोगणो.

इदं मनोगणलक्खणं. क्रियाकम्मे ओदन्तो, नादीनं सादिता, समासतद्धितमज्झे ओदन्तो चाति.

यो वे दस्सन्ति वत्वान, अदाने कुरुते मनो [जा. १.१५.६१], कस्सपस्स वचो सुत्वा, तपो इध पक्रुब्बति [सं. नि. १.२०४], चेतो परिच्च जानाति [दी. नि. १.२४२], सिरो ते बाधयिस्सामि इच्चादि.

मनसा चे पसन्नेन [ध. प. २], विप्पसन्नेन चेतसा [जा. २.२२.५५१], वचसा मनसा चेव, वन्दा मे ते तथागते [परित्तपाळि आटानाटियसुत्त]. एकूनतिंसो वयसा [दी. नि. २.२१४], तेजसा यससा जलं [वि. व. ८५७], तपसा उत्तमो सत्तो, घतेन वा भुञ्जस्सु पयसा वा, वन्दामि सिरसा पादे [जा. २.२०.६८], ये एता उपसेवन्ति, छन्दसा वा धनेन वा [जा. २.२१.३५०], उरसा पनुदिस्सामि [जा. २.२२.१८३३], अयसा पटिकुज्झितो [अ. नि. ३.३६] इच्चादि.

न मय्हं मनसो पियो [जा. १.१०.११], चेतसो परिवितक्को उदपादि [पारा. १८], चेतसो समन्नाहारो, साधु खलु पयसो पानं, सावित्ती छन्दसो मुखं [म. नि. २.४००] इच्चादि.

साधुकं मनसि करोथ [दी. नि. २.३], एतमत्थं चेतसि सन्निधाय, सिरसि अञ्जलिं कत्वा [अप. थेर १.४१.८२], उरसिलोमो, पापं अकासि रहसि इच्चादि.

मनोधातु, मनोमयं, तमोखन्धं पदालयि, तपोधनो, तेजोधातु, सिरोरुहा केसा, सरोरुहं पदुमं, रजोहरणं वत्थं, ओजोहरणा साखा, अयोपत्तो, वयोगुणा अनुपुब्बं जहन्ति, यसोधरा देवी, चेतोयुत्ता धम्मा, छन्दोविचितिपकरणं, रहोगतो चिन्तेसि, अहोरत्तानमच्चये [सं. नि. १.११२] इच्चादि.

महावुत्तिना अहम्हा स्मिंनो नि च उ च होति, तदहनि, तदहु. रहम्हा स्मिंनो ओ होति, मातुगामेन सद्धिं एको एकाय रहो निसीदति [पारा. ४५२], रहो तिट्ठति, रहो मन्तेति.

मनोगणरासि निट्ठितो.

मनादिगणरासि

११६. कोधादीहि.

एतेहि नावचनस्स सा होति वा.

कोधसा, कोधेन, अत्थसा, अत्थेन.

११७. नास्स सा [क. १८१; रू. ९५; नी. ३७३].

पदादीहि नावचनस्स सा होति वा.

पदसा, पदेन, बिलसा, बिलेन.

११८. पदादीहि सि.

पदादीहि स्मिंनो सि होति वा.

पदसि, पदे, बिलसि, बिले.

तत्थ कोधादिको पुल्लिङ्गो, पदादिको नपुंसको. तत्थ केचि सद्दा समास, तद्धितमज्झे ओदन्ता होन्ति [क. १८३; रू. ४८; नी. ३७५], आपोधातु, आपोमयं, वायोधातु, वायोमयं, जीव त्वं सरदोसतं [जा. १.२.९], अनुयन्ति दिसोदिसं [दी. नि. ३.२८१] इच्चादि.

केचि नास्स सादेसं लभन्ति, कोधसा उसुना विज्झि [जा. २.२२.३५२], दळ्हं गण्हाहि थामसा [जा. १.७.३०], पदसाव अगमासि, माकासि मुखसा पापं, सच्चेन दन्तो दमसा उपेतो-दमसाति इन्द्रियदमनेन, सुचिं पणीतं रससा उपेतं [जा. १.७.१८], वेगसा गन्त्वान, आयुसा एकपुत्तमनुरक्खे [खु. पा. ९.७] इच्चादि.

केचि स्मिंनो स्यादेसं लभन्ति, पदसि, बिलसि इच्चादि.

केहिचि महावुत्तिना ना, स्मानं सो होति, अत्थसो, अक्खरसो, सुत्तसो, ब्यञ्जनसो, हेतुसो, योनिसो, उपायसो, ठानसो, दीघसो, ओरसो, बहुसो, पुथुसो, मत्तसो, भागसो इच्चादि.

‘‘पदसो धम्मं वाचेय्य [पाचि. ४५], बिलसो विभजित्वा निसिन्नो अस्स’’ [दी. नि. २.३७८] इच्चादीसु पन विच्छायं सोपच्चयो.

यदा पन समासन्ते महावुत्तिना स्यादीसु विभत्तीसु सागमो होति, तदा पुरिसादिगणोपि होति, ब्यासत्तमनसो, अब्यग्गमनसो [अ. नि. ३.२९], पुत्तो जातो अचेतसो [जा. २.२२.४], सुमेधसो [अ. नि. ४.६२], भूरिमेधसो [सु. नि. ११३७] इच्चादि.

इति मनादिगणरासि.

गुणवादिगणरासि

११९. न्तुस्स [क. १२४; रू. ९८; नी. २९९].

सिम्हि न्तुस्स टा होति.

गुणवा तिट्ठति.

१२०. य्वादो न्तुस्स [क. ९२; रू. १००; नी. २४९].

योआदीसु न्तुस्स अत्तं होति.

गुणवन्ता तिट्ठन्ति.

१२१. न्तन्तूनं न्तो योम्हि पठमे [क. ९२; रू. १००; नी. २४९].

पठमे योम्हि सविभत्तीनं न्त, न्तूनं न्तो होति.

गुणवन्तो तिट्ठन्ति.

१२२. टटाअं गे [क. १२६; रू. १०१; नी. ३०१-२].

गे परे सविभत्तीनं न्त, न्तूनं ट, टा, अं होन्ति.

भो गुणव, भो गुणवा, भो गुणवं, भोन्तो गुणवन्ता, भोन्तो गुणवन्तो, गुणवन्तं, गुणवन्ते, गुणवन्तेन.

१२३. तोतातिता सस्मास्मिंनासु [क. १२७, १८७; रू. १०२, १०८; नी. ३०३, ३८६].

स, स्मा, स्मिं, नासु सविभत्तीनं न्त, न्तूनं कमेन तो, ता,ति, ता होन्ति वा.

गुणवता, गुणवन्तेहि, गुणवन्तेभि, गुणवन्तस्स, गुणवतो.

१२४. नंम्हि तं वा [क. १२८; रू. १०४; नी. ३०४].

नंम्हि सविभत्तीनं न्त, न्तूनं तं होति वा.

गुणवन्तानं, गुणवतं, गुणवन्तस्मा, गुणवन्तम्हा, गुणवन्ता, गुणवता, गुणवन्तेहि, गुणवन्तेभि, गुणवन्तस्स, गुणवतो, गुणवन्तानं, गुणवतं, गुणवन्तस्मिं, गुणवन्तम्हि, गुणवति, गुणवन्ते, गुणवन्तेसु.

एवं भगवा, सीलवा, पञ्ञवा, बलवा, धनवा, वण्णवा, भोगवा, सुतवा इच्चादि. एत्थ च आलपने भगवाति निच्चं दीघो.

सब्बावा, सब्बावन्तो, सब्बावन्तं, सब्बावन्ते, सब्बावन्तेन, सब्बावता, सब्बावन्तेहि…पे… सब्बावन्तेसु.

एवं यावा, यावन्तो, तावा, तावन्तो, एत्तावा, एत्तावन्तो, किंवा, किंवन्तो, कित्तावा, कित्तावन्तो इच्चादि. तथा भोजनं भुत्तवा, भुत्तवन्तो, धम्मं बुद्धवा, बुद्धवन्तो, कम्मं कतवा, कतवन्तो इच्चादि च.

सतिमा, सतिमन्ता, सतिमन्तो, भो सतिम, भो सतिमा, भो सतिमं, भोन्तो सतिमन्ता, भोन्तो सतिमन्तो, सतिमन्तं, सतिमन्ते, सतिमन्तेन, सतिमता, सतिमन्तेहि, सतिमन्तेभि, सतिमन्तस्स, सतिमतो, सतिमन्तानं, सतिमतं, सतिमन्तस्मा, सतिमन्तम्हा, सतिमन्ता, सतिमता, सतिमन्तेहि, सतिमन्तेभि, सतिमन्तस्स, सतिमतो, सतिमन्तानं, सतिमतं, सतिमन्तस्मिं, सतिमन्तम्हि, सतिमति, सतिमन्ते, सतिमन्तेसु.

एवं मतिमा, गतिमा, पापिमा, जातिमा, भाणुमा, आयुमा, आयस्मा, सिरिमा, हिरिमा, धितिमा, कित्तिमा, इद्धिमा, जुतिमा, मुतिमा, थुतिमा, बुद्धिमा, चक्खुमा, बन्धुमा, गोमा इच्चादि.

विसेसविधानमुच्चते.

१२५. हिमवतो वा ओ [क. ९४; रू. १०५; नी. २५२].

सिम्हि हिमवन्तसद्दस्स ओ होति वा. ‘गसीन’न्ति लोपो.

हिमवन्तो पब्बतो [ध. प. ३०४], हिमवा पब्बतो.

१२६. न्तस्स च ट वंसे [क. ९३; रू. १०६; नी. २५१].

अं, सेसु न्तस्स च न्तुस्स च सब्बस्स ट होति वा.

‘‘अज्झोगाहेत्वा हिमव’’न्ति [अप. थेर २.४७.५९] पाळि. सतिमं, बन्धुमं, गुणवस्स, सतिमस्स, बन्धुमस्स.

महावुत्तिना क्वचि सिम्हि गे च परे न्तुस्स अत्तं होति, ‘‘अतुलो नाम नामेन, पञ्ञवन्तो जुतिन्धरो’’ति [बु. वं. २१.१०] च ‘‘गतिमन्तो सतिमन्तो, धितिमन्तो च यो इसी’’ति [थेरगा. १०५२] च ‘‘चक्खुमन्तो महायसो’’ति च ‘‘तुय्हं पिता महावीर, पञ्ञवन्त जुतिन्धरा’’ति [अप. थेरी २.२.३८९] च पाळी.

पठमायोम्हि क्वचि न्तुस्स ट होति, वग्गुमुदातीरिया पन भिक्खू वण्णवा होन्ति [पारा. १९४], एथ तुम्हे आवुसो सीलवा होथ [अ. नि. ५.११४], चक्खुमा अन्धका होन्ति, ये इत्थीनं वसं गता [जा. अट्ठ. २.३.३६], संसुद्धपञ्ञा कुसला मुतिमा भवन्ति [सु. नि. ८८७ (संसुद्धपञ्ञा कुसला मुतीमा)].

इति गुणवादिगणरासि.

गच्छन्तादिगणरासि

१२७. न्तस्सं सिम्हि [क. १८६; रू. १०७; नी. ३८२-४; ‘तस्सं’ (बहूसु)].

सिम्हि न्तस्स अं होति वा. सिलोपो.

गच्छं, गच्छन्तो, गच्छन्ता, गच्छन्तो, भो गच्छ, भो गच्छा, भो गच्छं, भोन्तो गच्छन्ता, भोन्तो गच्छन्तो, गच्छन्तं, गच्छन्ते, गच्छन्तेन, गच्छता, गच्छन्तेहि, गच्छन्तेभि, गच्छन्तस्स, गच्छतो, गच्छन्तानं, गच्छतं, गच्छन्तस्मा, गच्छन्तम्हा, गच्छन्ता, गच्छता, गच्छन्तेहि, गच्छन्तेभि, गच्छन्तस्स, गच्छतो, गच्छन्तानं, गच्छतं, गच्छन्तस्मिं, गच्छन्तम्हि, गच्छति, गच्छन्ते, गच्छन्तेसु.

एवं करं, कुब्बं, चरं, चवं, जयं, जहं, जानं, जिरं, ददं, दहं, जुहं, सुणं, पचं, सरं, भुञ्जं, मुञ्चं, सयं, सरं, हरं, तिट्ठं, भविस्सं, करिस्सं, गमिस्सं इच्चादि.

विसेसविधानमुच्चते.

‘न्तस्स च ट वंसे’ति अं, सेसु न्तस्स टत्तं, यं यञ्हि राज भजति, सन्तं वा यदि वा असं. सीलवन्तं विसीलं वा, वसं तस्सेव गच्छति [जा. १.१५.१८१]. किच्चानुक्रुब्बस्स करेय्य किच्चं [जा. १.२.१४५] – अनुक्रुब्बस्साति पुन करोन्तस्स.

महावुत्तिना पठमायोम्हि च सविभत्तिस्स न्तस्स अं होति, अपि नु तुम्हे एकन्तसुखं लोकं जानं पस्सं विहरथ [दी. नि. १.४२५], कसं खेत्तं बीजं वपं, धनं विन्दन्ति माणवा [थेरीगा. ११२], भरन्ति मातापितरो, पुब्बे कतमनुस्सरं [अ. नि. ५.३९].

१२८. महन्तारहन्तानं टा वा [नी. ३८७, ७१२].

सिम्हि एतेसं न्तस्स टा होति वा.

महा, महं, महन्तो, महन्ता, महन्तो, भो मह, भो महा, भो महं, भोन्तो महन्ता, भोन्तो महन्तो, महन्तं.

‘न्तस्स च ट वंसे’ति अंम्हि न्तस्स टत्तं, ‘‘सुमहं पुरं, परिक्खिपिस्स’’न्ति [जा. २.२२.७९२] पाळि-सुट्ठु महन्तं बाराणसिपुरन्ति अत्थो. सेसं गच्छन्तसमं.

अरहा तिट्ठति. ‘न्तस्सं सिम्ही’ति सिम्हि न्तस्स अं, अरहं सुगतो लोके [सं. नि. १.१६१], अरहं सम्मासम्बुद्धो [पारा. १], अरहन्ता, अरहन्तो, अरहन्तं, अरहन्ते, अरहन्तेन, अरहता, अरहन्तेहि, अरहन्तेभि, अरहन्तस्स, अरहतो, अरहन्तानं, अरहतं इच्चादि.

महावुत्तिना ब्रह्मन्तस्स च न्तस्स टा होति सिम्हि, ब्रहा, ब्रहन्तो, ब्रहन्ता, ब्रहन्तो, ब्रहन्तं, ब्रहन्ते इच्चादि.

‘‘सा परिसा महा होति, सा सेना दिस्सते महा’’ति [जा. २.२२.७७१] च ‘‘महा भन्ते भूमिचालो’’ति [अ. नि. ८.७०] च ‘‘महा ते उपासक परिच्चागो’’ति [जा. अट्ठ. ४.१३.अकित्तिजातकवण्णना] च ‘‘महा मे भयमागत’’न्ति च ‘‘बाराणसिरज्जं नाम महा’’ति [जा. अट्ठ. १.१.महासीलवजातकवण्णना] च ‘‘महास्स होन्ति परिवारा ब्राह्मणगहपतिका, महास्स होन्ति परिवारा भिक्खू भिक्खुनियो’’ति [दी. नि. ३.२०४] च ‘‘महा वहन्ति दुदिट्ठिं, सङ्कप्पा रागनिस्सिता’’ति च पाळी. अत्र महासद्दो निपातपटिरूपकोपि सिया.

१२९. भूतो.

भूधातुसिद्धतो न्तस्स अं होति सिम्हि. सुद्धे निच्चं, उपपदे अनिच्चं.

भवं तिट्ठति, सम्पत्तिं अनुभवं, अनुभवन्तो, तण्हं अभिभवं, अभिभवन्तो, दुक्खं परिभवं, परिभवन्तो तिट्ठति, भवन्ता, भवन्तो, हे भवन्त, हे भवन्ता, हे भवन्तो, हे भव, हे भवा, हे भवं. ‘‘कच्चि भवं अभिरमसि अरञ्ञे’’ति [जा. २.१८.१८] पाळि.

हे भवन्ता, हे भवन्तो, भवन्तं, भवन्ते, भवन्तेन, भवता, भवन्तेहि, भवन्तेभि, भवन्तस्स, भवतो, भवन्तानं, भवतं, भवन्तस्मा, भवन्तम्हा, भवन्ता, भवता, भवन्तेहि, भवन्तेभि, भवन्तस्स, भवतो, भवन्तानं, भवतं, भवन्तस्मिं, भवन्तम्हि, भवति, भवन्ते, भवन्तेसु.

१३०. भवतो वा भोन्तो गयोनासे [क. २४३; रू. ८, ११०; नी. ४८४].

ग, यो, ना, सेसु भवन्तस्स भोन्तो होति वा. सुत्तविभत्तेन अं, हि, नं, स्मादीसु च.

भोन्ता, भोन्तो, हे भोन्त, हे भोन्ता, हे भोन्तो, भोन्तं, भोन्ते, भोन्तेन, भोता, भोन्तेहि, भोन्तेभि, भोन्तस्स, भोतो, भोन्तानं, भोतं, भोन्तस्मा, भोन्तम्हा, भोन्ता, भोता, भोन्तेहि, भोन्तेभि, भोन्तस्स, भोतो, भोन्तानं, भोतं, भोन्तस्मिं, भोन्तम्हि, भोति, भोन्ते, भोन्तेसु.

भो, भन्तेति द्वे वुद्धिअत्थे सिद्धा आमन्तनत्थे निपाता एव, तेहि परं ग, योनं लोपो, इतो भो सुगतिं गच्छ [इतिवु. ८३], उम्मुज्जभो पुथुसिले, कुतो नु आगच्छथ भो तयो जना [जा. १.९.८७], पस्सथ भो इमं कुलपुत्तं, एहि भन्ते खमापेहि, सो ते भिक्खू खमापेसि ‘‘खमथ भन्ते’’ति. तथा भद्दन्ते, भद्दन्ताति द्वे ‘‘तुय्हं भद्दं होतु, तुम्हाकं भद्दं होतू’’ति अत्थे सिद्धा आमन्तननिपाताव, ‘‘भद्दन्ते’’ति ते भिक्खू भगवतो पच्चस्सोसुं [सं. नि. १.२४९], तं वो वदामि भद्दन्ते, यावन्तेत्थ समागता [जा. १.७.१०८]. भद्दन्त, भदन्तसद्दा पन पुरिसादिगणिका एव.

सन्तसद्दो पन सप्पुरिसे विज्जमाने समाने च पवत्तो इध लब्भति. समेति असता असं [जा. १.२.१६]. सं, सन्तो, सन्ता, सन्तो, भोसन्त, भोसन्ता, भोस, भो सा, भो सं वा, भोन्तो सन्ता, भोन्तो सन्तो. यं यञ्हि राज भजति, सन्तं वा यदि वा असं [जा. १.१५.१८०]. सन्ते, सन्तेन, सता.

१३१. सतो सब्ब भे [क. १८५; रू. ११२; नी. ३७८].

भे परे सन्तस्स सबआदेसो होति वा.

सन्तेहि, सन्तेभि, सब्भि, सन्तस्स, सतो, सन्तानं, सतं, सन्तस्मा, सन्तम्हा, सन्ता, सता, सन्तेहि, सन्तेभि, सब्भि, सन्तस्स, सतो, सन्तानं, सतं, सन्तस्मिं, सन्तम्हि, सति, सन्ते, सन्तेसु. सन्तो सप्पुरिसा लोके, दूरेसन्तो पकासेन्ति [ध. प. ३०४], चत्तारो पुग्गला सन्तो संविज्जमाना लोकस्मिं [अ. नि. ४.८५], पहुसन्तो न भरति [सु. नि. ९१].

खेदे निरोधे च पवत्तो सन्तो पुरिसादिगणादिको, दीघं सन्तस्स योजनं [ध. प. ६१], सन्ता होन्ति समिता निरुद्धा इच्चादि.

इति गच्छन्तादिगणरासि.

राजादियुवादिगणरासि

१३२. राजादियुवादीहा [क. १८९; रू. ११३; नी. ३९०-१].

राजादीहि युवादीहि च सिस्स आ होति.

राजा गच्छति.

१३३. योनमानो [क. १९०; रू. ११४; नी. ३९२].

राजादीहि युवादीहि च योनं आनो होति वा.

राजानो.

वाति किं? चतुरो च महाराजा.

भो राज, भो राजा, भोन्तो राजानो.

१३४. वंम्हानङ् [क. १८८; रू. ११५; नी. ३९३].

राजादीनं युवादीनञ्च आनङ होति वा अंम्हि.

राजानं, राजं, राजानो, चतुरो च महाराजे [पे. व. ११].

१३५. नास्मासु रञ्ञा [क. १३७, २७०; रू. ११६, १२०; नी. ३१६, ५४२].

ना, स्मासु राजस्स रञ्ञा होति वा.

रञ्ञा, राजेन.

१३६. राजस्सि नाम्हि [नी. ३१६].

नाम्हि राजस्स इ होति.

राजिना.

१३७. सुनंहिस्वु [क. १६९; रू. ११७; नी. ३५७].

सु, नं, हिसु राजस्स उहोति वा.

राजूहि, राजूभि, राजेहि, राजेभि.

१३८. रञ्ञोरञ्ञस्सराजिनो से [क. १३९; रू. ११८; नी. ३१४].

सेपरे सविभत्तिस्स राजस्स रञ्ञो, रञ्ञस्स, राजिनो होन्ति वा.

रञ्ञो, रञ्ञस्स, राजिनो.

वाति किं? राजस्स.

राजूनं, राजानं.

१३९. राजस्स रञ्ञं [क. १३६; रू. ११९; नी. ३१५].

नंम्हि राजस्स रञ्ञं होति वा.

रञ्ञं, राजस्मा, राजम्हा, रञ्ञा, राजूहि, राजूभि, राजेहि, राजेभि, रञ्ञो, रञ्ञस्स, राजिनो, राजस्स वा, राजूनं, राजानं, रञ्ञं.

१४०. स्मिंम्हि रञ्ञेराजिनि [क. १३८; रू. १२१; नी. ३१७].

स्मिंम्हि सविभत्तिस्स राजस्स रञ्ञे, राजिनि होन्ति वा.

रञ्ञे, राजिनि, राजस्मिं, राजम्हि, राजूसु, राजेसु.

१४१. समासे वा.

समासट्ठाने सब्बे ते आदेसा विकप्पेन होन्ति.

चत्तारो महाराजा [दी. नि. २.३३६], चत्तारो महाराजानो [अ. नि. ३.३७], देवराजानं, देवराजं, देवराजानो, देवराजे, चत्तारो च महाराजे, मणिम्हि पस्स निम्मितं [जा. २.२२.१३९४], कासिरञ्ञा, कासिराजेन, देवराजूहि, देवराजेहि, कासिरञ्ञो, कासिराजस्स, देवराजूनं, देवराजानं…पे… कासिरञ्ञे, कासिराजे, देवराजूसु, देवराजेसु.

महावुत्तिना राजतो योनं इनो होति, ‘‘समन्तपासादिका नाम, सोळसासिंसु राजिनो, एकूनतिंसे कप्पम्हि, इतो सोळसराजिनो [अप. थेर १.१२.५४-५५ (एकूनतिंसकप्पम्हि, इतो सोळसराजानो)], कुसराजं महब्बलं [जा. २.२०.६७], सालराजंव पुप्फितं [अप. थेर १.४२.८६], उळुराजंव सोभितं, चतुरो च महाराजे [पे. व. ११], युधञ्चयो अनुञ्ञातो, सब्बदत्तेन राजिना [जा. १.११.८१], तदा अदासि मं तातो, बिम्बिसारस्स राजिनो [अप. थेरी. २.२.३२६], निक्खमन्ते महाराजे, पथवी सम्पकम्पथ’’ इच्चादीनि पाळिपदानि.

ब्रह्मा, ब्रह्मानो, भो ब्रह्म, भो ब्रह्मा. ‘घब्रह्मादित्वे’ति गस्स एत्तं, भो ब्रह्मे, भोन्तो ब्रह्मानो, ब्रह्मानं, ब्रह्मं, ब्रह्मानो.

१४२. नाम्हि [क. १९८; रू. १२३; नी. ४१०].

नाम्हि ब्रह्मस्स उहोति वा.

ब्रह्मुना, ब्रह्मेन, ब्रह्मेहि, ब्रह्मेभि.

१४३. ब्रह्मस्सु वा [क. १९८; रू. १२३; नी. ४१०].

स, नंसु ब्रह्मस्स उ होति वा.

१४४. झला सस्स नो [क. ११७; रू. १२४; नी. २९२].

झ, लतो सस्स नो होति.

ब्रह्मुनो, ब्रह्मस्स, ब्रह्मूनं, ब्रह्मानं.

१४५. स्मा नाव ब्रह्मा च [क. २७०; रू. १२०; नी. ५४२].

अत्ता’तुमेहि च ब्रह्मतो च स्मास्स ना विय रूपं होति.

ब्रह्मुना, ब्रह्मस्मा, ब्रह्मम्हा, ब्रह्मुनो, ब्रह्मस्स, ब्रह्मूनं, ब्रह्मानं. ‘कम्मादितो’ति सुत्तेन स्मिंनो नि होति, ब्रह्मस्मिं, ब्रह्मम्हि, ब्रह्मनि, ब्रह्मे, ब्रह्मेसु.

अत्ता, अत्तानो, भो अत्त, भो अत्ता, भोन्तो अत्तानो, अत्तानं, अत्तं, अत्तानो. ‘नास्सेनो’ति विकप्पेन नास्स एनत्तं, अत्तना, अत्तेन.

१४६. सुहिस्वनक [क. २११; रू. १२६; नी. ४३९;. सुहिसुनक (बहूसु)].

सु, हिसु अत्ता’तुमानं अन्तो अनक होति.

अत्तनेहि, अत्तनेभि, अत्तेहि, अत्तेभि.

१४७. नोत्तातुमा [क. २१३; रू. १२७; नी. ४४०].

अत्ता’तुमतो सस्स नो होति.

अत्तनो, अत्तस्स, अत्तानं, अत्तस्मा, अत्तम्हा, अत्ता, अत्तना, अत्तनेहि, अत्तनेभि, अत्तेहि, अत्तेभि, अत्तनो, अत्तस्स, अत्तानं, अत्तस्मिं, अत्तम्हि, अत्तनि, अत्ते, अत्तेसु, अत्तनेसु.

समासे पन पुरिसादिरूपं होति, पहितो अत्ता एतेनाति पहितत्तो, पहितत्ता, पहितत्तं, पहितत्ते, पहितत्तेन, पहितत्तेहि, पहितत्तेभि, पहितत्तस्स, पहितत्तानं, पहितत्तस्मा, पहितत्तम्हा, पहितत्ता, पहितत्तेहि, पहितत्तेभि, पहितत्तस्स, पहितत्तानं, पहितत्तस्मिं, पहितत्तम्हि, पहितत्ते, पहितत्तेसु.

आतुमा, आतुमानो, आतुमानं, आतुमं, आतुमानो, आतुमना, आतुमेन, आतुमनेहि, आतुमनेभि, आतुमनो, आतुमस्स, आतुमानं इच्चादि.

सखा तिट्ठति.

१४८. आयो नो च सखा [क. १९१; रू. १३०; नी. ३९४].

सखतो योनं आयो च नो च होन्ति वा आनो च.

सखानो, सखायो.

१४९. नोनासेस्वि [क. १९४; रू. १३१; नी. ४०७].

नो, ना, सेसु सखन्तस्स इ होति वा.

सखिनो.

सुत्तविभत्तेन त्तपच्चयम्हि इत्तं, ‘‘सखित्तं करेय्य, सखित्तं न करेय्या’’ति [थेरगा. १०१७ (सखितं)] पाळी.

१५०. योस्वंहिस्मानंस्वारङ [क. १९५-६; रू. १३३-४; नी. ४०८-९; योस्वंहिसुचारङ (बहूसु)].

योसु अं, हि, स्मा, नंसु सखन्तस्स आरङ होति. ‘टोटे वा’ति सुत्तेन आरादेसतो योनं कमेन टो, टे होन्ति.

सखारो तिट्ठन्ति. ‘घब्रह्मादित्वे’ति गस्स विकप्पेन एत्तं, भो सख, भो सखा, भो सखे, हरे सखा किस्स मं जहासि [जा. १.६.९४].

‘‘सखि, सखीति द्वयं इत्थियं सिद्ध’’न्ति वुत्तियं वुत्तं.

भोन्तो सखानो, भोन्तो सखायो, भोन्तो सखिनो, भोन्तो सखारो, सखानं, सखारं, सखं, सखानो, सखायो, सखिनो, सखारे, सखारो, सखिना, सखारेन, सखेन, सखारेहि, सखारेभि, सखेहि, सखेभि, सखिस्स, सखिनो, सखारानं, सखानं.

१५१. स्मानंसु वा [क. १९४, १७०; रू. १२०, १३१; नी. ४०७, ५४२].

स्मा, नंसु सखन्तस्स इ होति वा.

सखीनं, सखिस्मा, सखिम्हा, सखा, सखिना, सखारस्मा, सखारम्हा, सखारा, सखारेहि, सखारेभि, सखेहि, सखेभि, सखिस्स, सखिनो, सखारानं, सखानं, सखीनं.

१५२. टे स्मिंनो [क. १९२; रू. १३५].

सखतो स्मिंनो टे होति. निच्चत्थमिदं सुत्तं.

सखे, सखारेसु, सखेसु. ‘‘नेतादिसा सखा होन्ति, लब्भा मे जीवतो सखा’’ति [जा. १.७.९] पाळि. पुरिसादिनयेन योनं विधि.

समासे पन सब्बं पुरिसादिरूपं लब्भति, ‘‘सब्बमित्तो सब्बसखो, पापमित्तो पापसखो’’ति [दी. नि. ३.२५३] च पाळि. पापसखो, पापसखा, पापसखं, पापसखे, पापसखेन, पापसखेहि, पापसखेभि…पे… पापसखस्मिं, पापसखम्हि, पापसखे, पापसखेसु.

युवा गच्छति.

१५३. योनं नोने वा [क. १५५, १५७; रू. १३७, १४०; नी. ३३५, ३४३].

युव, पुमादीहि पठमा, दुतियायोनं कमेन नो, ने होन्ति वा.

१५४. नोनानेस्वा [क. १५७; रू. १४०; नी. ३४३].

नो, ना, नेसु युवादीनं अन्तो आ होति वा.

युवानो, युवाना, युवा, हे युव, हे युवा, हे युवानो, हे युवा वा, युवानं, युवं, युवाने, युवे, युवेन, युवाना.

१५५. युवादीनं सुहिस्वानङ [क. १५७; रू. १४०; नी. ३३७-९, ३४३].

युव, पुमादीनं अन्तो आनङ होति वा सु, हिसु.

युवानेहि, युवेहि, युवानेभि, युवेभि, युवस्स.

१५६. युवा सस्सिनो.

युवतो सस्स इनो होति वा.

युविनो, युवानं, युवस्मा, युवम्हा.

१५७. स्मास्मिंनं नाने [क. १५६-७-८; रू. १४०-२-३].

युव, पुमादीहि स्मा, स्मिंनं ना, ने होन्ति वा. ‘नोनानेस्वा’ति नाम्हि आत्तं.

युवाना, युवानेहि, युवानेभि, युवेहि, युवेभि, युवस्स, युविनो, युवानं, युवस्मिं, युवम्हि, युवे, युवाने, युवानेसु, युवेसु.

रूपसिद्धियं पन ‘‘मघव, युवादीनमन्तस्स आनादेसो होति वा सब्बासु विभत्तीसू’’ति [रू. १४०; नी. ३४३] वुत्तं.

पुमा, पुमानो, हे पुम, हे पुमा.

१५८. गस्सं [क. १५३; रू. १३८; नी. ३३३].

पुमतो गस्स अं होति वा.

हे पुमं, हे पुमानो, पुमानं, पुमं, पुमाने, पुमे.

१५९. नाम्हि [क. १५९; रू. १३९; नी. ३४०].

नाम्हि पुमन्तस्स आ होति वा.

पुमाना, पुमेन.

१६०. पुमकम्मथामद्धानं वा सस्मासु च [क. १५७, १५९; रू. १३९, १४०; नी. ३३८, १४०].

नाम्हि च स, स्मासु च पुम, कम्म, थामद्धानं अन्तो उ होति वा.

पुमुना, पुमानेहि, पुमानेभि, पुमेहि, पुमेभि, पुमस्स, पुमुनो, पुमानं, पुमस्मा, पुमम्हा, पुमाना, पुमुना, पुमानेहि, पुमानेभि, पुमेहि, पुमेभि, पुमुनो, पुमस्स, पुमानं, पुमस्मिं, पुमम्हि, पुमे.

१६१. पुमा [क. १५६; रू. १४२; नी. ३३६].

पुमतो स्मिंनो ने होति वा. ‘नोनानेस्वा’ति पुमन्तस्स आत्तं.

पुमाने.

१६२. सुम्हा च [क. १५८; रू. १४३; नी. ३३९].

सुम्हि पुमन्तस्स आ च होति आने च.

पुमानेसु, पुमासु, पुमेसु.

सि, योनं पुरिसादिविधि च होति, ‘‘यथा बलाकयोनिम्हि, न विज्जति पुमो सदा [अप. थेर १.१.५११], सोळसित्थिसहस्सानं, न विज्जति पुमो तदा [चरिया ३.४९], इत्थी हुत्वा स्वज्ज पुमोम्हि देवो [दी. नि. २.३५४], थियो तस्स पजायन्ति, न पुमा जायरे कुले’’ति [जा. १.८.५४] पाळी.

मघवसद्दो युवसद्दसदिसोति रूपसिद्धियं [रू. ६६] वुत्तं, गुणवादिगणिकोति सद्दनीतियं [नी. पद. २२०] इच्छितो. अघन्ति दुक्खं पापञ्च वुच्चति, न अघं मघं, सुखं पुञ्ञञ्च, मघो इति पुराणं नामं अस्स अत्थीति मघवाति [सं. नि. १.२५९] अत्थो पाळियं दिस्सति.

थामसद्दो पुरिसादिगणो, थामेन, थामुना, थामस्स, थामुनो, थामस्मा, थामम्हा, थामा, थामुना, थामस्स, थामुनो. सेसं पुरिससमं.

अद्धा वुच्चति कालो. नाद्येकवचनेसु-दीघेन अद्धुना, अद्धना, अद्धेन, दीघस्स अद्धुनो, अद्धुस्स, अद्धस्स, अद्धुना, अद्धुम्हा, अद्धुस्मा, अद्धा, अद्धम्हा, अद्धस्मा, अद्धुनो, अद्धुस्स, अद्धस्स, अद्धनि, अद्धे, अद्धम्हि, अद्धस्मिन्ति चूळमोग्गल्लाने आगतं. सेसं युवसदिसं.

उपद्धवाचको अद्धसद्दो इध न लब्भति, एकंसत्थवाचको च निपातो एव. ‘‘अद्धानमग्गप्पटिपन्नो’’तिआदीसु अद्धानसद्दो पन विसुं सिद्धो नपुंसकलिङ्गोव.

मुद्धसद्दे ‘‘मुद्धा ते फलतु सत्तधा, मुद्धा मे फलतु सत्तधा’’ इच्चादीसु [जा. १.१६.२९५; ध. प. अट्ठ. १.तिस्सत्थेरवत्थु] सिरो वुच्चति, ‘‘पब्बतमुद्धनिट्ठितो’’ इच्चादीसु [दी. नि. २.७०] मत्थकं वुच्चति, तदुभयं इध लब्भति, स्मिंवचने मुद्धनीति सिद्धं, सेसं युवसमं. बालवाचको पन पुरिसनयो. हत्थमुट्ठिवाचको इत्थिलिङ्गो.

अस्मा वुच्चति पासाणो, उस्मा वुच्चति कायग्गि, भिस्मा वुच्चति भयानको महाकायो.

तत्थ अस्मसद्दे ‘‘तं ते पञ्ञाय भिन्दामि, आमं पक्कंव अस्मना [सु. नि. ४४५], मा त्वं चन्दे खलि अस्मनी’’ति पाळी. सेसं युवसमं. उस्मा, भिस्मासद्दापि युवसदिसाति वदन्ति.

चूळमोग्गल्लाने मुद्ध, गाण्डीवधन्व, अणिम, लघिमादयो च अस्मसदिसाति वुत्तं.

यत्थ सुत्तविधानं न दिस्सति, तत्थ महावुत्तिना वा सुत्तविभत्तेन वा रूपं विधियति.

इति राजादियुवादिगणरासि.

अकारन्तपुल्लिङ्गं निट्ठितं.

आकारन्तपुल्लिङ्गरासि

‘गसीन’न्ति सिलोपो, सा तिट्ठति.

‘एकवचनयोस्वघोन’न्ति योसु च एकवचनेसु च रस्सो, ‘अतो योन’मिच्चादिना विधानं, सा तिट्ठन्ति.

१६३. सास्संसे चानङ.

अं, सेसु गे च सासद्दस्स आनङ होति.

भो सान, भोन्तो सा, सं, सानं, से, सेन, साहि, साभि, सस्स, सानस्स, सानं, सस्मा, सम्हा, सा, साहि, साभि, सस्स, सानस्स, सानं, सस्मिं, सम्हि, से, सासु.

अथ वा ‘सास्संसे चानङ’इति सुत्ते चसद्दो अवुत्तसमुच्चयत्थोपि होतीतिकत्वा सितो सेसासु विभत्तीसुपि आनङ होति वा, महावुत्तिना च आनादेसतो योनं ओ.

सा गच्छति, सानो गच्छन्ति, सा वा, हे स, हे सा, हे सान, हे सा, हे सानो, सं, सानं, से, साने इच्चादि.

सद्दनीतिरूपं वुच्चते –

सा तिट्ठति, सा तिट्ठन्ति, सानो तिट्ठन्ति, भो सा, भोन्तो सा, सानो, सानं, साने, साना, सानेहि, सानेभि, सास्स, सानं, साना, सानेहि, सानेभि, सास्स, सानं, साने, सानेसूति [नीति. पद. २११].

वत्तहा वुच्चति सत्तो [सक्को (अमरकोस, १-१४५ गाथायं)].

१६४. वत्तहा सनंनं नोनानं.

वत्तहतो सस्स नो होति, नंवचनस्स नानं होति.

वत्तहानो देति, वत्तहानानं देति. सेसं युवसद्दसमं.

सद्दनीतियं पन ना, सेसु वत्तहिना, वत्तहिनोति [नीति. पद. २१९; (तत्थ नाम्हि वत्तहानाति दिस्सति)] वुत्तं.

दळ्हधम्मा, दळ्हधम्मा, दळ्हधम्मानो. ‘‘सिक्खिता दळ्हधम्मिनो’’तिपि [सं. नि. १.२०९] पाळि. भो दळ्हधम्मा, भोन्तो दळ्हधम्मा, दळ्हधम्मानो, दळ्हधम्मिनो, दळ्हधम्मानं, दळ्हधम्माने, दळ्हधम्मिना, दळ्हधम्मेहि. सेसं पुरिससमं. एवं पच्चक्खधम्माति. विवटच्छदसद्दे पन नाम्हि इत्तं नत्थि, सेसं दळ्हधम्मसमं. पाळियं पन ‘‘दळ्हधम्मोति विस्सुतो’’ति [जा. २.२२.३००] च ‘‘लोके विवटच्छदो’’ति [दी. नि. १.२५८] च दिट्ठत्ता एते सद्दा पुरिसरूपा अकारन्तापि युज्जन्ति.

वुत्तसिरा वुच्चति नववोरोपितकेसो, वुत्तसिरा ब्राह्मणो, वुत्तसिरा, वुत्तसिरानो, वुत्तसिरानं, वुत्तसिराने, वुत्तसिराना, वुत्तसिरानेहि. सेसं पुरिससमं. पाळियं पन ‘‘कापटिको माणवो वुत्तसिरो’’तिपि [म. नि. २.४२६] दिस्सति.

रहा वुच्चति पापधम्मो. रहा, रहा, रहिनो, रहानं, रहिने, रहिना, रहिनेहि, रहिनेभि, रहस्स, रहिनो, रहानं…पे… रहाने, रहानेसूति [नीति. पद. २१७] सब्बं सद्दनीतियं वुत्तं, इध पन महावुत्तिना सिद्धं.

इति आकारन्तपुल्लिङ्गरासि.

इकारन्तपुल्लिङ्गरासि

‘गसीन’न्ति लोपो, मुनि गच्छति.

१६५. लोपो [क. ११८; रू. १४६; नी. २९३].

झ, लतो योनं लोपो होति. ‘योलोपनीसु दीघो’ति दीघो.

मुनी गच्छन्ति.

१६६. योसु झिस्स पुमे [क. ९६; रू. १४८; नी. २५९].

पुल्लिङ्गे योसु झसञ्ञस्स इ-कारस्स ट होति वा.

मुनयो गच्छन्ति.

झिस्साति किं? रत्तियो, दण्डिनो.

पुमेति किं? अट्ठीनि.

भो मुनि, ‘अयुनं वा दीघो’ति दीघो, भो मुनी, भोन्तो मुनी, भोन्तो मुनयो, मुनिं, मुनी, मुनयो, मुनिना, मुनीहि, मुनीभि, मुनिस्स, मुनिनो, मुनीनं, मुनिस्मा, मुनिम्हा.

१६७. ना स्मास्स [क. २१५; रू. ४१; नी. ४४२].

झ, लतो स्मास्स ना होति वा.

मुनिना, मुनीहि, मुनीभि, मुनिस्स, मुनिनो, मुनीनं, मुनिस्मिं, मुनिम्हि, मुनीसु.

इसि गच्छति, इसी, इसयो, भो इसि, भो इसी, भोन्तो इसी, भोन्तो इसयो इच्चादि.

अग्गि जलति, अग्गी, अग्गयो, भो अग्गि, भो अग्गी, भोन्तो अग्गी, भोन्तो अग्गयो इच्चादि.

एवं कुच्छि, मुट्ठि, गण्ठि, मणि, पति, अधिपति, गहपति, सेनापति, नरपति, यति, ञाति, साति, वत्थि, अतिथि, सारथि, बोन्दि, आदि, उपादि, निधि, विधि, ओधि, ब्याधि, समाधि, उदधि, उपधि, निरुपधि, धनि, सेनानि, कपि, दीपि, किमि, तिमि, अरि, हरि, गिरि, कलि, बलि, सालि, अञ्जलि, कवि, रवि, असि, मसि, केसि, पेसि, रासि, अहि, वीहिइच्चादयो.

विसेसविधानमुच्चते.

महावुत्तिना अकतरस्सेहिपि केहिचि झसञ्ञेहि योनं नो होति, ‘‘छ मुनिनो अगारमुनिनो, अनगारमुनिनो, सेखमुनिनो, असेखमुनिनो, पच्चेकमुनिनो, मुनिमुनिनो’’ति [महानि. १४] च ‘‘ञाणुपपन्ना मुनिनो वदन्ती’’ति च ‘‘एकमेकाय इत्थिया, अट्ठट्ठ पतिनो सियु’’न्ति च [जा. २.२१.३४४] ‘‘पतिनो किरम्हाकं विसिट्ठनारीन’’ [वि. व. ३२३] न्ति च ‘‘हंसाधिपतिनो इमे’’ति [जा. २.२१.३८] च सुत्तपदानि दिस्सन्ति.

गाथासु ‘घब्रह्मादित्वे’ति मुनितो गस्स एत्तञ्च होति, पोरोहिच्चो तवं मुने [अप. थेर १.१.५४०], धम्मदस्सो तवं मुने [अप. थेर १.१.५४०], चिरं जीव महावीर, कप्पं तिट्ठ महामुने [अप. थेर १.२.१६८], पटिग्गण्ह महामुने [अप. थेर १.४१.८३]. तुय्हत्थाय महामुनेति [अप. थेर १.३.३४५].

तेहियेव अंवचनस्स नञ्च होति, तमाहु एकं मुनिनं चरन्तं [सु. नि. २१०], मुनिनं मोनपथेसु सिक्खमानं [जा. १.८.४४], पितरं पुत्तगिद्धिनं [जा. २.२२.२३७७], सब्बकामसमिद्धिनं [जा. १.१३.१०३].

इसिसद्दे पन –

१६८. टे सिस्सिसिस्मा [टे सिस्सस्मा (मूलपाठे)].

इसिम्हा सिस्स टे होति वा.

यो नो’ज्ज विनये कङ्खं, अत्थधम्मविदू इसे [जा. २.२२.११६४]. ‘घब्रह्मादित्वे’ति गस्स एत्तञ्च होति, निसीदाहि महाइसे [जा. २.२०.११४], त्वं नो’सि सरणं इसे [जा. २.२२.१३२६], पुत्तो उप्पज्जतं इसे [जा. १.१४.१०४].

१६९. दुतियस्स योस्स.

इसिम्हा दुतियस्स योस्स टे होति वा.

समणे ब्राह्मणे वन्दे, सम्पन्नचरणे इसे [जा. १.१६.३१४].

समासे पन महेसि गच्छति, महेसी गच्छन्ति, महेसयो, महेसिनो. अंवचने महेसिनन्ति सिज्झति. ‘‘सङ्गायिंसु महेसयो [वि. व. गन्थारम्भकथा पे. व. गन्थारम्भकथा], वानमुत्ता महेसयो’’ति [अभिधम्मत्थसङ्गहे ११३ पिट्ठे] च ‘‘न तं सम्मग्गता यञ्ञं, उपयन्ति महेसिनो, एतं सम्मग्गता यञ्ञं, उपयन्ति महेसिनो [सं. नि. १.१२०], पहन्ता महेसिनो कामे, येन तिण्णा महेसिनो’’ति च ‘‘महेसिं विजिताविन’’न्ति [म. नि. २.४५९] च ‘‘सङ्घञ्चापि महेसिनं, कुञ्जरंव महेसिनं, उपगन्त्वा महेसिनं [बु. वं. ९.१], खिप्पं पस्स महेसिनं [जा. २.१९.७०], कतकिच्चं महेसिन’’न्ति [जा. २.१९.१०२] च सुत्तपदानि दिस्सन्ति.

अग्गिसद्दे –

१७०. सिस्सग्गितो नि [क. ९५; रू. १४५; नी. २५४; ‘सिस्साग्गितो नि’ (बहूसु)].

अग्गितो सिस्स नि होति वा.

अग्गि जलति, अग्गिनि जलति, अग्गी जलन्ति, अग्गयो इच्चादि.

पाळियं पन ‘‘अग्गि, गिनि, अग्गिनी’’ति तयो अग्गिपरियाया दिस्सन्ति – ‘‘रागग्गि, दोसग्गि, मोहग्गी’’ति [अ. नि. ७.४६] च ‘‘छन्ना कुटि आहितो गिनि, विवटा कुटि निब्बुतो गिनि [सु. नि. १९], महागिनि सम्पज्जलितो [थेरगा. ७०२ (थोकं विसदिसं)], यस्मा सो जायते गिनी’’ति [जा. १.१०.५८] च ‘‘अग्गिनिं सम्पज्जलितं पविसन्ती’’ति [सु. नि. ६७५] च. तेसं विसुं विसुं रूपमाला लब्भति.

सेट्ठि, पति, अधिपति, सेनापति, अतिथि, सारथिसद्देहि च योनं नो होति, अंवचनस्स नं होति वा, सेट्ठिनो, सेट्ठिनं, पतिनो, पतिनं, अधिपतिनो, अधिपतिनं, सेनापतिनो, सेनापतिनं, अतिथिनो, अतिथिनं, सारथिनो, सारथिनन्ति. गहपतयो, जानिपतयो इच्चादीनि निच्चरूपानि दिस्सन्ति.

आदिसद्दे –

‘रत्थ्यादीहि टो स्मिंनो’ति स्मिंनो टो होति, आदिस्मिं, आदिम्हि, आदो, गाथादो, पादादो. ‘‘आदिं, गाथादिं, पादादिं’’ इच्चादीसु पन आधारत्थे दुतिया एव ‘‘इमं रत्तिं, इमं दिवसं, पुरिमं दिसं, पच्छिमं दिसं, तं खणं, तं लयं, तं मुहुत्तं’’ इच्चादीसु विय.

इदानि समासे झिस्स टादेसाभावो वुच्चति.

१७१. इतोञ्ञत्थे पुमे.

पुमे अञ्ञपदत्थसमासे इ-कारम्हा पठमा, दुतियायोनं कमेन नो, ने होन्ति वा. सुत्तविभत्तेन उत्तरपदत्थसमासेपि क्वचि योनं नो, ने होन्ति.

पठमायोम्हि –

मिच्छादिट्ठिनो, सम्मादिट्ठिनो, मुट्ठस्सतिनो, उपट्ठितस्सतिनो, असारे सारमतिनो [ध. प. ११], निम्मानरतिनो देवा, ये देवा वसवत्तिनो [सं. नि. १.१६८], अट्ठेते चक्कवत्तिनो, धम्मे धम्मानुवत्तिनो [सं. नि. ५.३४], सग्गं सुगतिनो यन्ति [ध. प. १२६], तोमर’ङ्कुसपाणिनो [जा. २.२२.२२३], दण्डमुग्गरपाणिनो, अरियवुत्तिनो, निपका सन्तवुत्तिनो इच्चादि.

दुतियायोम्हि –

मुट्ठस्सतिने, उपट्ठितस्सतिने, अरियवुत्तिने, तोमर’ङ्कुसपाणिने [जा. २.२२.१९०] इच्चादि.

वात्वेव? मिच्छादिट्ठी जना गच्छन्ति, मिच्छादिट्ठी जने पस्सति.

गरू पन ‘‘तोमर’ङ्कुसपाणयो, अत्थे विसारदमतयो’’ति [क. २५३] रूपानि इध इच्छन्ति.

अञ्ञत्थेति किं? मिच्छादिट्ठियो धम्मा, मिच्छादिट्ठियो धम्मे.

पुमेति किं? मिच्छादिट्ठिनियो इत्थियो, मिच्छादिट्ठीनि कुलानि.

१७२. ने स्मिंनो क्वचि [नी. ४५३].

पुमे अञ्ञत्थे इतो स्मिंनो क्वचि ने होति.

कतञ्ञुम्हि च पोसम्हि, सीलवन्ते अरियवुत्तिने [जा. १.१०.७८]. सब्बकामसमिद्धिने कुले, छत्तपाणिने, दण्डपाणिने, तोमर’ङ्कुसपाणिने [जा. २.२२.१९०] इच्चादि.

सुत्तविभत्तेन ईतोपि स्मिंनो क्वचि ने होति, मातङ्गस्मिं यसस्सिने [जा. २.१९.९६], देववण्णिने, ब्रह्मवण्णिने, अरहन्तम्हि तादिने [थेरगा. ११८२] इच्चादि.

इकारन्तपुल्लिङ्गरासि निट्ठितो.

ईकारन्तपुल्लिङ्गरासि

ईकारन्ते ‘सिम्हि ना’नपुंसकस्सा’ति सुत्तेन सिम्हि रस्सत्तं नत्थि, ‘गे वा’ति गे परे विकप्पेन रस्सो, योसु च अं, ना, स, स्मा, स्मिं सु च ‘एकवचनयोस्वघोन’न्ति निच्चं रस्सो, दण्डी गच्छति. ‘जन्तु हेतु’ इच्चादिसुत्तेन विकप्पेन योनं लोपो, दण्डी गच्छन्ति.

पक्खे –

१७३. योनं नोने पुमे [क. २२५; रू. १५१; नी. ४५२, ४५३].

पुमे झसञ्ञम्हा ई-कारतो पठमा, दुतियायोनं कमेन नो, ने होन्ति वा.

दण्डिनो गच्छन्ति, भोदण्डि, भो दण्डी, भोन्तो दण्डिनो, दण्डिं.

१७४. नं झीतो [क. २२४; रू. १५३; नी. ४५१].

पुमे झसञ्ञम्हा ई-कारतो अंवचनस्स नं होति वा.

दण्डिनं.

१७५. नो वा [’नो’ (बहूसु)].

पुमे झीतो दुतियायोस्स नो होति वा.

दण्डी, दण्डिनो, दण्डिने, दण्डिना, दण्डीहि, दण्डीभि, दण्डिस्स, दण्डिनो, दण्डीनं, दण्डिस्मा, दण्डिम्हा, दण्डिना, दण्डीहि, दण्डीभि, दण्डिस्स, दण्डिनो, दण्डीनं, दण्डिस्मिं, दण्डिम्हि.

१७६. स्मिंनो निं [क. २२६; रू. १५४; नी. ४१६].

झीतो स्मिंनो नि होति वा.

दण्डिनि.

‘ने स्मिंनो क्वची’ति विभत्तसुत्तेन स्मिंनो ने च होति, दण्डिने, दण्डीसु.

एवं चक्की, पक्खी, सुखी, सिखी, चागी, भागी, भोगी, योगी, सङ्घी, वाची, धजी, भजी, कुट्ठी, रट्ठी, दाठी, ञाणी, पाणी, गणी, गुणी, चम्मी, धम्मी, सीघयायी, पापकारी, ब्रह्मचारी, मायावी, मेधावी, भुत्तावी, भयदस्सावी, यसस्सी, तेजस्सी, छत्ती, पत्ती, दन्ती, मन्ती, सत्तुघाती, सीहनादी, सामी, पियप्पसंसी. अत्थदस्सी, धम्मदस्सी इच्चादयो. गामणी, सेनानी, सुधी इच्चादीसु पन स्मिंनो नित्तं नत्थि.

विसेसविधानमुच्चते.

महावुत्तिना योसु झी-कारस्सपि क्वचि टत्तं होति,

‘‘हंसा कोञ्चा मयूरा च, हत्थयो पसदा मिगा;

सब्बे सीहस्स भायन्ति, नत्थि कायस्मिं तुल्यता [जा. १.२.१०३].

पुरिसालू च हत्थयो, सञ्ञता ब्रह्मचारयो [अ. नि. ६.३७], अपचे ब्रह्मचारयो’’ति दिस्सन्ति. तत्थ ‘हत्थयो’ति हत्थिनो, ‘पुरिसालू’ति पुरिसलोला बलवामुखयक्खिनियो, ‘ब्रह्मचारयो’ति ब्रह्मचारिनो, ‘अपचे’ति पूजेय्य.

सुस्सपि क्वचि नेसु होति, सुसुखं वत जीवाम, वेरिनेसु अवेरिनो [ध. प. १९७], वेरिनेसु मनुस्सेसु, विहराम अवेरिनो. तत्थ ‘वेरिनेसू’ति वेरीचित्तवन्तेसु.

समासेपि पठमायोस्स नोत्तं, दुतियायोस्स नोत्तं नेत्तञ्च होति. तत्थ द्वे नोत्तानि पाकटानि. नेत्तं पन वुच्चते, ‘‘अस्समणे समणमानिने [अ. नि. ८.१०], नरे पाणातिपातिने [इतिवु. ९३], मञ्जुके पियभाणिने [जा. २.२२.१७२१], मालधारिने [जा. २.२२.१७२७], कासिकुत्तमधारिने [जा. २.२२.१९५], वण्णवन्ते यसस्सिने [दी. नि. २.२८२], चापहत्थे कलापिने, उभो भस्सरवण्णिने [जा. २.२१.१११], ब्राह्मणे देववण्डिने, समुद्धरति पाणिने [अप. थेरी २.३.१३७], एवं जरा च मच्चु च, अधिवत्तन्ति पाणिने’’ति [सं. नि. १.१३६] दिस्सन्ति. तत्थ ‘भस्सरवण्णिने’ति पभस्सरवण्णवन्ते. स्मिंनो नेत्ते पन ‘‘मातङ्गस्मिं यसस्सिने’’ इच्चादीनि [जा. २.१९.९६] पुब्बे वुत्तानेव.

ईकारन्तपुल्लिङ्गरासि निट्ठितो.

उकारन्तपुल्लिङ्गरासि

भिक्खादिगणरासि

‘गसीन’न्ति सिलोपो, भिक्खु. योनं लोपे दीघो, भिक्खू.

पक्खे –

१७७. ला योनं वो पुमे [क. ११९; रू. १५५; नी. २९४].

पुमे लसञ्ञेहि उवण्णेहि योनं वो होति वाति योनं वो.

१७८. वेवोसु लुस्स [क. ९७; रू. १५६; नी. २६०].

पुमे वे, वोसु परेसु लसञ्ञस्स उ-कारस्स ट होति.

भिक्खवो.

लुस्साति किं? सयम्भुवो.

भो भिक्खु, भो भिक्खू, भोन्तो भिक्खू.

१७९. पुमालपने वेवो [क. ११६; रू. १५७; नी. २९१].

पुमे आलपने लसञ्ञम्हा उ-कारतो योस्स वे, वो होन्ति वा.

भोन्तो भिक्खवे, अथ खो भगवा भिक्खू आमन्तेसि ‘‘भिक्खवो’’ति [म. नि. १.१], देवकाया अभिक्कन्ता, ते विजानाथ भिक्खवो [दी. नि. २.३३४], भिक्खुं, भिक्खू, भिक्खवो, भिक्खुना. ‘सुनंहिसू’ति दीघो, भिक्खूहि, भिक्खूभि, भिक्खुस्स, भिक्खुनो, भिक्खूनं, भिक्खुस्मा, भिक्खुम्हा, भिक्खुना, भिक्खूहि, भिक्खूभि, भिक्खुस्स, भिक्खुनो, भिक्खूनं, भिक्खुस्मिं, भिक्खुम्हि, भिक्खूसु.

एवं मङ्कु, मच्चु, उच्छु, पटु, भाणु, सेतु, केतु, सत्तु, सिन्धु, बन्धु, कारु, नेरु, मेरु, रुरु, वेळु इच्चादयो.

विसेसविधानमुच्चते.

हेतु, जन्तु, कुरुसद्देसु ‘जन्तुहेतु’ इच्चादिसुत्तेन विकप्पेन योनं लोपो, हेतु धम्मो, हेतू धम्मा, अतीते हेतवो पञ्च.

१८०. योम्हि वा क्वचि [क. ९७; रू. १५६; नी. २६०].

योसु लसञ्ञिनो उ-कारस्स क्वचि ट होति वा.

अतीते हेतयो पञ्च.

वाति किं? हेतुयो.

क्वचीति किं? भिक्खवो.

भो हेतु, भो हेतू, भोन्तो हेतू, हेतवो, हेतयो, हेतुयो वा, हेतुं, हेतू, हेतवो, हेतयो, हेतुयो वा. सेसं भिक्खुसमं.

जन्तु गच्छति, जन्तू, जन्तयो, जन्तुयो वा.

१८१. जन्तादितो नो च [क. ११९; रू. १५५; नी. २९४; ‘जन्त्वादितो’ (बहूसु)].

पुमे जन्तादितो योनं नो च होति वो च.

जन्तुनो, जन्तवो, भोजन्तु, भोजन्तू, भोन्तो जन्तू, जन्तयो, जन्तुयो, जन्तुनो, जन्तवो, जन्तुं, जन्तू, जन्तयो, जन्तुयो, जन्तुनो, जन्तवो. सेसं भिक्खुसमं.

कुरु, कुरू, कुरयो, कुरुयो, कुरुनो, कुरवोति सब्बं जन्तुसमं.

‘‘अज्जेव तं कुरयो पापयातु [जा. २.२२.१६३२], नन्दन्ति तं कुरयो दस्सनेन [जा. २.२२.१६४१], अज्जेव तं कुरयो पापयामी’’ति [जा. २.२२.१६३४] दिस्सन्ति.

महावुत्तिना लतोपि अंवचनस्स क्वचि नं होति, ‘‘किमत्थिनं भिक्खुनं आहु, भिक्खुनमाहु मग्गदेसिं, भिक्खुनमाहु मग्गजीविं, बुद्धं आदिच्चबन्धुन’’न्ति दिस्सन्ति, तथा ‘‘रोगनिड्डं पभङ्गुनं, भोगानञ्च पभङ्गुनं [ध. प. १३९], विञ्ञाणञ्च विरागुन’’न्ति च. तत्थ ‘किमत्थिन’न्ति किंसभावं, ‘मग्गदेसि’न्ति मग्गं देसेन्तं, ‘मग्गजीवि’न्ति मग्गे जीवन्तं, ‘रोगनिड्ड’न्ति रोगानं कुलावकभूतं, ‘पभङ्गुन’न्ति पभिज्जनसीलं, ‘विरागुन’न्ति विरज्जनसीलं. कत्थचि पठमन्तम्पि दिस्सति, तत्थ नागमो.

इति भिक्खादिगणरासि.

सत्थादिगणरासि

सत्थादिरासि

१८२. ल्तुपितादीनमा सिम्हि [क. २९९; रू. १५८; नी. ४११].

सिम्हि परे ल्तुपच्चयन्तानं सत्थु, कत्तुइच्चादीनं पितादीनञ्च उ-कारो आ होति. ‘गसीन’न्ति लोपो.

सत्था.

१८३. ल्तुपितादीनमसे [क. २००; रू. १५९; नी. ४१२].

सम्हा अञ्ञस्मिं विभत्तिगणे परे ल्तु, पितादीनं उ-कारो आरङ होति.

१८४. आरङस्मा [क. २०५; रू. १६०; नी. ४२१].

आरङतो योनं टो होति.

सत्थारो.

१८५. गे अ च [क. २४६; रू. ७३; नी. ४७६, ४७८-९].

गे परे ल्तु, पितादीनं उ-कारो होति अ च आ च. भोसत्थ, भो सत्था, भोन्तो सत्थारो, सत्थारं.

१८६. टोटे वा [क. २०५; रू. २६०; नी. ४२१].

आरङतो योनं कमेन टो, टे होन्ति वा. एत्थ च वासद्दो सखसद्दे विकप्पनत्थो तत्थ विध्यन्तरसब्भावा. पुन टोग्गहणं लहुभावत्थं.

सत्थारो, सत्थारे.

१८७. टा नास्मानं [क. २०७, २७०; रू. १६१, १२०; नी. ४२, ५४२].

आरङतो ना, स्मानं टा होति.

सत्थारा, सत्थारेहि, सत्थारेभि.

१८८. लोपो [क. २०३; रू. १६२; नी. ४१८].

ल्तु, पितादीहि सलोपो होति वा.

सत्थु, सत्थुस्स, सत्थुनो.

१८९. नंम्हि वा [क. २०१; रू. १६३; नी. ४१६].

नंम्हि परे ल्तु, पितादीनं उ-कारो आरङ होति वा. इमेसं महानाम तिण्णं सत्थारानं एका निट्ठा उदाहु पुथु निट्ठाति [अ. नि. ३.१२७]. सत्थूनं.

१९०. [क. २०२; रू. १६४; नी. ४१७].

नंम्हि परे ल्तु, पितादीनं उ-कारो आ होति वा.

सत्थानं, सत्थारा, सत्थारेहि, सत्थारेभि, सत्थु, सत्थुस्स, सत्थुनो, सत्थूनं, सत्थारानं, सत्थानं.

१९१. टि स्मिंनो [क. २०६; रू. १६५; नी. ४२२].

आरङतो स्मिंनो टि होति.

१९२. रस्सारङ [क. २०८; रू. १६६; नी. ४२४].

स्मिंम्हि परे आरङ्कतो रस्सो होति.

सत्थरि, सत्थारेसु.

बहुलाधिकारा ना, स्मासु सत्थुनाति च सुम्हि सत्थूसूति च सिद्धं. ‘‘धम्मराजेन सत्थुना, पूजं लब्भति भत्तुसू’’ति [जा. २.२२.१५१७] पाळि. ‘भत्तुसू’ति सामीसु, ‘भत्तासू’तिपि पाठो.

‘ल्तुपितादीनमसे’ति असेग्गहणेन तोम्हि आरङ होति [नी. ४१४], ‘‘सत्थारतो सत्थारं गच्छन्ति, सत्थारतो सत्थारं घटेन्ती’’ति [महानि. २७] पाळि.

एवं कत्ता, भत्ता, गन्ता, जेता, जनेता, छेत्ता, छेदिता, विञ्ञाता, विञ्ञापेता, उट्ठाता, उट्ठापेता, तरिता, तारेता, दाता, दापेता, सन्धाता, सन्धापेता, नेता, नेत्ता, पोसेता, भेत्ता, याता, वत्ता, सेता, हन्ता, सकमन्धाता, महामन्धाता इच्चादयो.

विसेसविधानमुच्चते.

महावुत्तिना योनं आ होति, अवितक्किता गब्भमुपवजन्ति [जा. १.१३.१३८ (विसदिसं)], ते भिक्खू ब्रूहेता सुञ्ञागारानं.

अमच्चवाचीहि कत्तु, खत्तुसद्देहि गस्स एत्तं, उट्ठेहि कत्ते तरमानो [जा. २.२२.१६९०], नत्थि भो खत्ते परोलोको [दी. नि. २.४०८].

गे परे आरङ च होति, पुच्छाम कत्तार अनोमपञ्ञ, ‘‘कत्तारं अनोमपञ्ञ’’न्तिपि [जा. १.१०.२८] युज्जति.

अंम्हि परे पुब्बस्सरलोपो च होति, अनुकम्पकं पाणसमम्पि भत्तुं जहन्ति इत्थियो. ‘‘सो पतीतो पमुत्तेन, भत्तुना भत्तुगारवो’’ति [जा. २.२१.४८] दिट्ठत्ता कत्तुना, गन्तुना इच्चादीनिपि युज्जन्ति.

नेत्तुम्हा स्मिंनो एत्तं [नी. ४३०], नेत्ते उजुं गते सति [जा. १.४.१३३], एते सद्दा तीसु लिङ्गेसु समानरूपा होन्ति, कत्ता इत्थी, कत्ता पुरिसो, कत्ता कुलं इच्चादि.

इति सत्थादिरासि.

पितादिरासि

पिता गच्छति.

१९३. पितादीनमनत्तादीनं [क. २०९; रू. १६८; नी. ४२५; ‘पितादीनमनत्वादीनं’ (बहूसु)].

नत्तादिवज्जितानं पितादीनं आरङकतो रस्सो होति.

पितरो, भो पित, भो पिता, भोन्तो पितरो. पितरं, पितुं वा. ‘‘मातुं पितुञ्च वन्दित्वा’’ति [जा. २.२२.१८५९] दिस्सति.

पितरो, पितरे, पितरा, पितुना, पितरेहि, पितरेभि, पितूहि, पितूभि, पितु, पितुस्स, पितुनो, पितूनं, पितरानं, पितरा, पितुना, पितरेहि, पितरेभि, पितूहि, पितूभि, पितु, पितुस्स, पितुनो, पितूनं, पितरानं, पितानं, पितुस्मिं, पितुम्हि, पितरि, पितरेसु, पितूसु.

अनणो ञातिनं होति, देवानं पितुनञ्च सो [जा. २.२२.१२६], मातापितूनं अच्चयेन, धम्मं चर महाराज, मातापितूसु खत्तिय [जा. २.१७.३९].

एवं भाता, भातरो, जामाता, जामातरोइच्चादि.

अनत्तादीनन्ति किं? नत्ता, नत्तारो, नत्तारं, नत्तारो, नत्तारे इच्चादि. तथा पनत्तुसद्दोपि.

मातु, धीतु, दुहितुसद्दा पन इत्थिलिङ्गा एव, माता, मातरो, भोति मात, भोति माता, भोति माते वा, ‘‘अच्छरियं नन्दमाते, अब्भुतं नन्दमाते’’ति [अ. नि. ७.५३] दिस्सति. ‘घब्रह्मादित्वे’ति गस्स एत्तं. भोतियो मातरो, मातरं, मातुं, मातरो, मातरे, मातुया, मातरा, मातरेहि, मातरेभि, मातूहि, मातूभि, मातु, मातुस्स, मातुया. ‘‘मातुस्स सरति, पितुस्स सरती’’ति [रू. १६९; नी. १६० पिट्ठे] सत्थे दिस्सति. ‘‘बुद्धमातुस्स सक्कारं, करोतु सुगतोरसो’’ति [अप. थेरी. २.२.२५९] च दिस्सति. मातूनं, मातानं, मातरानं. पञ्चमीरूपं ततियासमं. छट्ठीरूपं चतुत्थीसमं. मातुस्मिं, मातुम्हि, मातरि, मातुया, मातुयं, मातरेसु, मातूसु. एवं धीतु, दुहितुसद्दा.

विसेसविधिम्हि गाथासु महावुत्तिना मातु, पितुसद्देहि नादीनं पञ्चन्नं एकवचनानं या होति, स्मिंनो पन यञ्च होति, अन्तलोपो च. मत्या कतं, मत्या देति, मत्या अपेति, मत्या धनं, मत्या ठितं. मत्यं ठितं. एवं पेत्या कतंइच्चादि, इध वुद्धि.

अनुञ्ञातो अहं मत्या, सञ्चत्तो पितरा अहं [जा. २.२२.२९]. मत्या च पेत्या च कतं सुसाधु [जा. २.१८.६१], अहञ्हि जानामि जनिन्द एतं, मत्या च पेत्या च [जा. २.१८.५९], सब्बं पुब्बेपि वुत्तमेव.

सत्थु, पितादीनं समासे विधानं समासकण्डे आगमिस्सति.

इति पितादिरासि.

इति सत्थादिगणरासि.

उकारन्तपुल्लिङ्गरासि निट्ठितो.

ऊकारन्तपुल्लिङ्गरासि

‘गसीन’न्ति लोपो, सयम्भू गच्छति. ‘लोपो’ति योनं लोपो, सयम्भू गच्छन्ति.

पक्खे –

‘जन्तादितो नो चा’ति योनं वो, नो, सयम्भुवो, सयम्भुनो.

‘गे वा’ति गे परे विकप्पेन रस्सो, भो सयम्भु, भो सयम्भू, भोन्तो सयम्भू, सयम्भुवो, सयम्भुनो.

‘एकवचनयोस्वघोन’न्ति अमादीसु एकवचनेसु निच्चं रस्सो, सयम्भुं, गाथायं ‘सयम्भुन’न्तिपि युज्जति.

सयम्भू, सयम्भुवो, सयम्भुनो. सयम्भुना, सयम्भूहि, सयम्भूभि, सयम्भुस्स, सयम्भुनो, सयम्भूनं. सयम्भुस्मा, सयम्भुम्हा, सयम्भुना, सयम्भूहि, सयम्भूभि, सयम्भुस्स, सयम्भुनो, सयम्भूनं. सयम्भुस्मिं, सयम्भुम्हि, सयम्भूसु.

एवं अभिभू, पराभिभू, वेस्सभू, गोत्रभू, वत्रभू इच्चादि. सेसेसु पन योनं नो एव लब्भति, चित्तसहभुनो धम्मा [ध. स. दुकमातिका ६१].

१९४. कूतो [क. ११९; रू. १५५; नी. २९४].

पुमे कूपच्चयन्तेहि योनं नो होति वा.

सब्बञ्ञू, सब्बञ्ञुनो. सेसं सुविञ्ञेय्यं.

विञ्ञू, वदञ्ञू, अत्थञ्ञू, धम्मञ्ञू, मत्तञ्ञू, विदू. इध कूसद्देन रूपच्चयन्तापि गय्हन्ति, वेदगू, पारगू. तथा भीरू, पभङ्गू, विरागूइच्चादि च.

ऊकारन्तपुल्लिङ्गरासि निट्ठितो.

ओकारन्तो पन गोसद्दो एव, सो पुब्बे वुत्तोयेव.

पुल्लिङ्गरासि निट्ठितो.

नपुंसकलिङ्गरासि

अकारन्तनपुंसक चित्तादिरासि

अथ नपुंसकलिङ्गं दीपियते. तं पन पञ्चविधं अदन्तं, इदन्तं ईदन्तं, उदन्तं, ऊदन्तन्ति.

१९५. अं नपुंसके [क. १२५; रू. १९८; नी. ३००].

नपुंसके अतो सिस्स अं होति.

चित्तं.

१९६. योनं नि [क. २१८; रू. १९६; नी. ४४५].

नपुंसके अतो योनं नि होति. ‘योलोपनीसू’ति निम्हि दीघो.

चित्तानि.

१९७. नीनं वा [क. १०७; रू. ६९; नी. २७५; ‘नीन वा’ (बहूसु)].

अतो नीनं टा, टे होन्ति वा.

चित्ता, हे चित्त, हे चित्ता, हे चित्तानि, हे चित्ता वा, चित्तं, चित्तानि, चित्ते, चित्तेन. सेसं पुरिससमं.

एवं दकं, उदकं, सुखं, दुक्खं, मुखं, अङ्गं, लिङ्गं, सिङ्गं, अघं, सच्चं, नच्चं, रज्जं, पज्जं, अम्बुजं, धञ्ञं, थञ्ञं, अरञ्ञं, पुञ्ञं, किलिट्ठं, पिट्ठं, भण्डं, तुण्डं, ञाणं, ताणं, लेणं, करणं, चरणं, छत्तं, खेत्तं, नेत्तं, अमतं, सोतं, पीठं, वत्थं, पदं, गदं, आवुधं, काननं, घानं, झानं, दानं, धनं, वनं, पापं, दुमं, हदयं, चीरं, चीवरं, कुलं, मूलं, बलं, मङ्गलं, भिसं, सीसं, लोहंइच्चादयो.

इति चित्तादिरासि.

कम्मादिरासि

कम्मसद्दे –

१९८. नास्सेनो [क. १०३; रू. ७९; नी. २७१].

कम्मादीहि नास्स एनो होति वा.

कम्मेन, कम्मना.

‘पुमकम्मथामद्धान’न्ति सुत्तेन ना, स्मासु उत्तं, कम्मुना, कम्मस्स, कम्मुनो, कम्मस्मा, कम्मम्हा, कम्मना, कम्मुना, कम्मस्स, कम्मुनो.

१९९. कम्मादितो [क. १९७; रू. १२५; नी. ४०४].

कम्मादीहि स्मिंनो नि होति वा.

कम्मस्मिं, कम्मम्हि, कम्मनि, कम्मे. सेसं चित्तसमं.

कम्म चम्म घम्म अस्म वेस्म अद्ध मुद्ध अह ब्रह्म अत्तआतुमा कम्मादि. कम्मनि, चम्मनि. ‘‘किं छन्दो किमधिप्पायो, एको सम्मसि घम्मनी’’ति [जा. १.१६.१] च ‘‘किं पत्थयं महाब्रह्मे, एको सम्मसि घम्मनी’’ति [जा. १.१३.८३] च ‘‘मा त्वं चन्दे खलि अस्मनी’’ति च ‘‘तमद्दस महाब्रह्मा, निसिन्नं सम्हि वेस्मनी’’ति च दिस्सन्ति. अद्धनि, मुद्धनि, अहनि, ब्रह्मनि, अत्तनि, आतुमनि, सब्बमेतं पुब्बेपि वुत्तमेव च. तत्थ ‘सम्मसी’ति अच्छसि, ‘घम्मनी’ति गिम्हकाले आतपे वा, ‘अस्मनी’ति पासाणे, ‘वेस्मनी’ति घरे.

इति कम्मादिरासि.

२००. अं नपुंसके [क. १२५; रू. १९८; नी. ३००; ‘अंङं नपुंसके’ (बहूसु)?].

नपुंसके सिम्हि न्तुस्स अं होति वा. सिलोपो.

गुणवं कुलं.

पक्खे –

सिम्हि महावुत्तिना न्तुस्स अन्तो अ होति, ततो सिस्स अं होति, गुणवन्तं कुलं.

‘य्वादो न्तुस्सा’ति य्वादीसु न्तुस्सन्तस्स अत्तं, गुणवन्तानि, गुणवन्ता, हे गुणव, हे गुणवा, हे गुणवन्तानि, हे गुणवन्ता, गुणवं, गुणवन्तं, गुणवन्तानि, गुणवन्ते, गुणवन्तेन, गुणवता कुलेन. सब्बं पुल्लिङ्गसमं.

सतिमं कुलं, सतिमन्तं कुलं इच्चादि.

गच्छं कुलं, गच्छन्तं कुलं, गच्छन्तानि कुलानि इच्चादि.

इति अकारन्तनपुंसकरासि.

इकारन्तनपुंसकरासि

अट्ठि तिट्ठति, अट्ठी तिट्ठन्ति.

२०१. झला वा [क. २१७; रू. १९९; नी. ४४४].

नपुंसके झ, लतो योनं नि होति वा. ‘योलोपनीसू’ति दीघो.

अट्ठीनि, हे अट्ठि, हे अट्ठी, हे अट्ठीनि, हे अट्ठी वा, अट्ठिं, अट्ठिनं, अट्ठीनि, अट्ठी, अट्ठिना, अट्ठीहि, अट्ठीभि. सेसं मुनिसमं.

समासेपि सम्मादिट्ठि कुलं, सम्मादिट्ठीनि कुलानि इच्चादि, योनं नो, ने नत्थि.

स्मिंम्हि सम्मादिट्ठिस्मिं, सम्मादिट्ठिम्हि, सम्मादिट्ठिनि, सम्मादिट्ठिने कुले, अरियवुत्तिने कुले इति वत्तब्बं.

एवं अक्खि, अच्छि, सत्थि, दधि, वारि इच्चादयो.

इति इकारन्तनपुंसकरासि.

ईकारन्तनपुंसकरासि

ईकारन्ते ‘एकवचनयोस्वघोन’न्ति सुत्तेन सिम्हि रस्सो, दण्डि कुलं, दण्डीनि कुलानि, योनं लोपे दण्डी.

‘गे वा’ति रस्सो, हे दण्डि, हे दण्डी वा, हे दण्डीनि, हे दण्डी, दण्डिं, दण्डिनं, दण्डीनि, दण्डी, दण्डिना, दण्डीहि, दण्डीभि. पुल्लिङ्गसमं.

समासेपि सीघयायि चित्तं, सीघयायीनि, सीघयायी, हे सीघयायि, हे सीघयायी वा, हे सीघयायीनि, हे सीघयायी, सीघयायिं, सीघयायिनं, सीघयायीनि इच्चादि.

एवं सुखकारि दानं, चक्की, पक्खी, सुखी, सिखी इच्चादयो कुलसम्बन्धिनो च वेदितब्बा.

इति ईकारन्तनपुंसकरासि.

उकारन्तनपुंसकरासि

आयु तिट्ठति, ‘झला वा’ति योनं नित्ते लोपे च दीघो, आयूनि, आयू, हे आयु, हे आयू, हे आयूनि, हे आयू, आयुं, आयुनं, आयूनि, आयू. सेसं भिक्खुसमं.

आयुसद्दो पुल्लिङ्गेपि वत्तति, ‘‘पुनरायु च मे लद्धो [दी. नि. २.३६९], आयुञ्च वो कीवतको नु सम्म [जा. १.१५.२०५], आयु नु खीणो मरणञ्च सन्तिके, न चायु खीणो मरणञ्च दूरे’’ति पाळिपदानि.

एवं चक्खु, हिङ्गु, सिग्गु, जतु, वत्थु, मत्थु, मधु, धनु, तिपु, दारु, वसु, अस्सु इच्चादयो.

२०२. अम्बादीहि [क. २१७; रू. १९९; नी. ४४४; ‘अम्बादीहि’ (बहूसु)].

अम्बु, पंसुइच्चादीहि स्मिंनो नि होति वा.

फलं पतति अम्बुनि, पुप्फं यथा पंसुनि आतपे गतं. सेसं आयुसमं. चित्रगु, वहगु, दिगु इच्चादयोपि उकारन्तपकतिका एवाति.

इति उकारन्तनपुंसकरासि.

ऊकारन्तनपुंसकरासि

सिम्हि रस्सो, गोत्रभु ञाणं, गोत्रभूनि, गोत्रभू, हे गोत्रभु, हे गोत्रभू, हे गोत्रभूनि, हेगोत्रभू, गोत्रभुं, गोत्रभुनं, गोत्रभूनि, गोत्रभू. सेसं पुल्लिङ्गसमं. एवं सयम्भु ञाणं, अभिभु झानं इच्चादि.

इति ऊकारन्तनपुंसकरासि.

नपुंसकलिङ्गरासि निट्ठितो.

सब्बादिरासि

अथ सब्बनामानि दीपियन्ते.

सब्ब, कतर, कतम, उभय, इतर, अञ्ञ, अञ्ञतर, अञ्ञतम, पुब्ब, पर, अपर, दक्खिण, उत्तर, अधर, य, त, त्य, एत, इम, अमु, किं, एक, उभ, द्वि,ति, चतु, तुम्ह, अम्ह इमानि अट्ठवीसति सब्बनामानि नाम. सब्बेसं लिङ्गत्थानं साधारणानि नामानि सब्बनामानि.

तत्थ सब्बसद्दो सकलत्थो.

कतर, कतमसद्दा पुच्छनत्था.

उभयसद्दो द्विन्नं अवयवानं समुदायत्थो.

इतरसद्दो एकतो वुत्तस्स पटियोगीवचनो.

अञ्ञसद्दो यथाधिगतम्हा अपरवचनो.

अञ्ञतर, अञ्ञतमसद्दा अनियमत्था.

पुब्बादयो सद्दा दिसा, कालादिववत्थानवचना.

सद्दो अनियमत्थवचनो.

त, त्यसद्दा परम्मुखे दूरवचना.

एतसद्दो परम्मुखे समीपवचनो, सम्मुखे दूरवचनो. अट्ठकथायं पन ‘‘एतेति चक्खुपथं अतिक्कमित्वा दूरगते सन्धायाहा’’ति [जा. अट्ठ ४.१५.१०४] वुत्तं, तस्मा तसद्दत्थेपि वत्तति.

इमसद्दो सम्मुखे समीपवचनो.

अमुसद्दो दूरवचनो. समीप, दूरता च परिकप्पबुद्धिवसेनापि होति.

किंसद्दो पुच्छनत्थो.

एकसद्दो सङ्ख्यत्थो अञ्ञत्थो च.

उभसद्दो द्विसद्दपरियायो.

तत्थ त्यसद्दोपि बहुलं दिस्सति. खिड्डा पणिहिता त्यासु, रति त्यासु पतिट्ठिता, बीजानि त्यासु रुहन्ति [जा. २.२१.१२०], कथं नु विस्ससे त्यम्हि [जा. १.१६.२८८], अथ विस्ससते त्यम्हिइच्चादि [जा. २.२२.१४७४].

‘इत्थियमत्वा’ति आपच्चयो, घसञ्ञो, सिलोपो, सब्बा इत्थी, सब्बा, सब्बायो, हे सब्बे, हे सब्बा, हे सब्बायो, सब्बं, सब्बा, सब्बायो, सब्बाय, सब्बाहि, सब्बाभि, सब्बाय.

२०३. घपासस्स स्सा वा [क. १७९, ६२; रू. २०४, २०६; नी. ३६५, २०९].

घ, पसञ्ञेहि सब्बनामेहि सस्स स्सा होति वा.

२०४. घोस्संस्सास्सायंतिंसु [क. ६६; रू. २०५; नी. २१३].

स्समादीसु घो रस्सो होति.

सब्बस्सा.

२०५. संसानं [क. १६८; रू. २०३; नी. ३५३, ३६८].

सब्बादीहि नंवचनस्स सं, सानं होन्ति.

सब्बासं, सब्बासानं, सब्बाय, सब्बाहि, सब्बाभि, सब्बाय, सब्बस्सा, सब्बासं, सब्बासानं, सब्बाय, सब्बायं.

२०६. स्मिंनो स्सं [क. १७९, ६२; रू. २०४, २०६; नी. ३६५, २०९].

सब्बादीहि स्मिंनो स्सं होति वा.

सब्बस्सं, सब्बासु.

सद्दनीतियं ना, स्मा, स्मिंनम्पि स्सादेसो वुत्तो [नी. ३६६]. ‘‘तस्सा कुमारिकाय सद्धिं [पारा. ४४३], कस्साहं केन हायामी’’ति [पारा. २९०] पाळि. इध पन सुत्तविभत्तेन साधियति. सब्बस्सा कतं, सब्बस्सा अपेति, सब्बस्सा ठितं.

सब्बो पुरिसो.

२०७. योनमेट [क. १६४; रू. २००; नी. ३४७].

अकारन्तेहि सब्बादीहि योनं एट होति.

सब्बे पुरिसा.

अतोत्वेव? सब्बा इत्थियो, अमू पुरिसा.

हे सब्ब, हे सब्बा, हे सब्बे, सब्बं, सब्बे, सब्बेन.

२०८. सब्बादीनं नंम्हि च [क. १०२; रू. २०२; नी. २७०].

नंम्हि च सु, हिसु च सब्बादीनं अस्स ए होति.

सब्बेहि, सब्बेभि, सब्बस्स, सब्बेसं, सब्बेसानं, सब्बस्मा, सब्बम्हा, सब्बेहि, सब्बेभि, सब्बस्स, सब्बेसं, सब्बेसानं, सब्बस्मिं, सब्बम्हि, सब्बेसु.

चूळनिरुत्तियं पन स्मा, स्मिंनं आ, एत्तं वुत्तं, सब्बा अपेति, सब्बे पतिट्ठितन्ति. ‘‘सब्बा च सवति, सब्बथा सवती’’ति च ‘‘त्याहं मन्ते परत्थद्धो’’ति [जा. २.२२.८३५] च पाळी. तत्थ ‘त्याह’न्ति ते+अहं, तस्मिं मन्तेति अत्थो.

सब्बनामेहि चतुत्थिया आयादेसोपि दिस्सति, ‘‘याय नो अनुकम्पाय, अम्हे पब्बाजयी मुनि. सो नो अत्थो अनुप्पत्तो’’ति [थेरगा. १७६] च ‘‘यायेव खो पनत्थाय आगच्छेय्याथ, तमेव अत्थं साधुकं मनसि करेय्याथा’’ति च [दी. नि. १.२६३] ‘‘नेव मय्हं अयं नागो, अलं दुक्खाय कायची’’ति [जा. २.२२.८७०] च पाळी.

सब्बं चित्तं.

२०९. सब्बादीहि.

सब्बादीहि निस्स टा न होति.

सब्बानि, सब्बं, सब्बानि. सेसं पुल्लिङ्गसमं.

बहुलाधिकारा क्वचि निस्स टा, टेपि होन्ति. पाळियं पन निस्स टा, टेपि दिस्सन्ति- ‘‘या पुब्बे बोधिसत्तानं, पल्लङ्कवरमाभुजे. निमित्तानि पदिस्सन्ति, तानि अज्ज पदिस्सरे [बु. वं. २.८२]. किं माणवस्स रतनानि अत्थि, ये तं जिनन्तो हरे अक्खधुत्तो’’ति [जा. २.२२.१३९०]. एवं कतर, कतमसद्दापि ञेय्या.

उभयसद्दे इत्थि, पुमेसु उभया, उभयोति पठमेकवचनरूपं अप्पसिद्धं. महावुत्तिना योनं टो वा होति, उभयो इत्थियो, उभयं इत्थिं, उभयो इत्थियो, उभयाय, उभयाहि, उभयाभि. सेसं सब्बसमं.

उभयो पुरिसा, उभये पुरिसा, उभयं, उभयो, उभये, उभयेन, उभयेहि, उभयेभि, उभयस्स, उभयेसं, उभयेसानं. सब्बसमं.

उभयं कुलं तिट्ठति, उभयानि, उभयं, उभयानि. सब्बसमं. ‘‘एकरत्तेन उभयो, तुवञ्च धनुसेख च [जा. १.१६.२३९], तोदेय्य, कप्पा उभयो, इधेकरत्तिं उभयो वसेम, उभये देवमनुस्सा, उभये वसामसे’’ति पाळि.

२१०. स्संस्सास्सायेसितरेकञ्ञेतिमानमि [क. ६३; रू. २१७; नी. २१०; ‘स्संस्सास्सायेस्वितरेकञ्ञेभिमानमि’ (बहूसु)].

स्समादीसु इतरा, एका, अञ्ञा, एता, इमासद्दानं इ होति.

इतरिस्सा कतं, इतरिस्सा देति, इतरिस्सा अपेति, इतरिस्सा धनं, इतरिस्सा, इतरिस्सं ठितं. सेसं सब्बसमं.

अञ्ञा, अञ्ञा, अञ्ञायो, अञ्ञं, अञ्ञा, अञ्ञायो, अञ्ञाय, अञ्ञिस्सा, अञ्ञाहि, अञ्ञाभि, अञ्ञाय, अञ्ञिस्सा, अञ्ञासं, अञ्ञासानं, अञ्ञिस्सा, अञ्ञाहि, अञ्ञाभि, अञ्ञाय, अञ्ञिस्सा, अञ्ञासं, अञ्ञासानं, अञ्ञाय, अञ्ञिस्सा, अञ्ञायं, अञ्ञिस्सं, अञ्ञासु. सेसलिङ्गेसु सब्बसमं.

‘‘अञ्ञतरिस्सा इत्थिया पटिबद्धचित्तो होती’’ति [पारा. ७३] पाळि, इध सुत्तविभत्तेन सिज्झति. सेसं अञ्ञतर, अञ्ञतमेसु सब्बसमं.

इति सब्बादिअट्ठकरासि.

पुब्बा इत्थी, पुब्बा, पुब्बायो, पुब्बं, पुब्बा, पुब्बायो, पुब्बाय, पुब्बस्सा, पुब्बाहि, पुब्बाभि, पुब्बाय, पुब्बस्सा, पुब्बासं, पुब्बासानं, सत्तमियं पुब्बाय, पुब्बस्सा, पुब्बायं, पुब्बस्सं, पुब्बासु.

२११. पुब्बादीहि छहि [क. १६४; रू. २००; नी. ३४७; चं. २.१.१५; पा. १.१.३४].

तेहि छहि योनं एट होति वा.

पुब्बे, पुब्बा, परे, परा, अपरे, अपरा, दक्खिणे, दक्खिणा, उत्तरे, उत्तरा, अधरे, अधरा. तत्थ ‘पुब्बे पुब्बा’ति पुरत्थिमदिसाभागा, तत्रट्ठका वा अत्था, पुरातना वा सत्ता सङ्खारा च. ‘‘पुब्बबुद्धा, पुब्बदेवा, पुब्बाचरिया’’तिआदीसु ‘‘पुब्बे बुद्धा पुब्बबुद्धा, पुब्बा बुद्धा वा पुब्बबुद्धा’’तिआदिना अत्थो वेदितब्बो. एवं सेसेसु.

पुब्बेसं, पुब्बेसानं, परेसं, परेसानं, अपरेसं, अपरेसानं, दक्खिणेसं, दक्खिणेसानं, उत्तरेसं, उत्तरेसानं, अधरेसं, अधरेसानं. सेसं ञेय्यं.

पुब्बादीहीति किं? सब्बे.

छहीति किं? ये, ते.

२१२. नाञ्ञञ्च नामप्पधाना [चं. २.१.१०; पा. १.१.२७-२९].

सुद्धनामभूता च समासे अप्पधानभूता च सब्बादितो पुब्बे वुत्तं सब्बादिकारियं अञ्ञञ्च उपरि वुच्चमानं सब्बादिकारियं न होति. तत्थ सुद्धनामभूतं सब्बादिनाम न जानातीति अत्थेन बालवाचको अञ्ञसद्दो, आजानातीति अत्थेन मज्झेमग्गफलञाणवाचको अञ्ञसद्दो, अरहत्तफलञाणवाचको अञ्ञसद्दो, ‘पुब्बो लोहित’न्तिआदीसु पुब्बसद्दो, अतिरेकपरमादिवाचको परसद्दो, दिसाकालादितो अञ्ञेसु अत्थेसु पवत्ता दक्खिणु’त्तरसद्दा च सङ्ख्यत्थवाचितो अञ्ञो एकसद्दो चाति सब्बमेतं सुद्धनामं नाम, ततो सब्बादिकारियं नत्थि.

अप्पधाने दिट्ठपुब्ब, गतपुब्ब, पियपुब्ब इच्चादि. तत्थ पुब्बे दिट्ठो दिट्ठपुब्बो बुद्धो पुरिसेन. पुब्बे दिट्ठो येनाति वा दिट्ठपुब्बो पुरिसो बुद्धं. एवं गतपुब्बो मग्गो पुरिसेन, गतपुब्बो वा पुरिसो मग्गं. पिया वुच्चति भरिया, पिया पुब्बा पुराणा एतस्साति पियपुब्बो, पियो वुच्चति पति, पियो पुब्बो यस्साति पियपुब्बा. एतेहि च सब्बादिकारियं नत्थि.

२१३. ततियत्थयोगे [नी. ३५०; चं. २.१.११; पा. १.१.३०].

ततियत्थेन पदेन योगे सब्बादिकारियं नत्थि.

मासेन पुब्बानं मासपुब्बानं.

२१४. चत्थसमासे [क. १६६; रू. २०९; नी. ३४९; चं. २.१.११; पा. १.१.३१].

चत्थसमासो वुच्चति द्वन्दसमासो, तस्मिं सब्बादिकारियं नत्थि.

दक्खिणा च उत्तरा च पुब्बा च दक्खिणुत्तरपुब्बा, दक्खिणुत्तरपुब्बानं.

चत्थेति किं? दक्खिणस्सा च पुब्बस्सा च या अन्तरदिसाति दक्खिणपुब्बा, दक्खिणा च सा पुब्बा चाति दक्खिणपुब्बा, दक्खिणपुब्बस्सा, दक्खिणपुब्बस्सं.

२१५. वेट [क. १६५; रू. २०८; नी. ३४८; चं. २.१.१३; पा. १.१.३२].

चत्थसमासे योनं एट होति वा.

कतरकतमे, कतरकतमा, इतरितरे, इतरितरा, अञ्ञमञ्ञे, अञ्ञमञ्ञा, पुब्बपरे, पुब्बपरा, पुब्बापरे, पुब्बापरा इच्चादि.

इमेसु पुब्बादीसु स्मा, स्मिंनं आ, एत्तं होति, पुब्बा, पुब्बे, परा, परे, अपरा, अपरे, दक्खिणा, दक्खिणे, उत्तरा, उत्तरे, अधरा, अधरे.

इति पुब्बादिछक्करासि.

या इत्थी, या, यायो, यं, या, यायो, याय, यस्सा, याहि, याभि, याय, यस्सा, यासं, यासानं, याय, यस्सा, याहि, याभि, याय, यस्सा, यासं, यासानं, याय, यस्सा, यायं, यस्सं, यासु.

यो पुरिसो, ये, यं, ये, येन, येहि, येभि, यस्स, येसं, येसानं, यस्मा, यम्हा, येहि, येभि, यस्स, येसं, येसानं, यस्मिं, यम्हि, येसु.

यं चित्तं, यानि चित्तानि, यं, यानि. सेसं पुल्लिङ्गसमं.

२१६. त्यतेतानं तस्स सो [क. १७४; रू. २११; नी. ३६०].

अनपुंसकानंत्य, त, एतसद्दानं तब्यञ्जनस्स सो होति सिम्हि. सिलोपो.

सा इत्थी, ता, तायो, इत्थियो, तं, ता, तायो, ताय.

२१७. स्सा वा तेतिमामूहि [क. १७९, ६२; रू. २०४, २०६; नी. ३६५-६, २०९].

घ, पसञ्ञेहि ता, एता, इमा, अमुसद्देहि नादीनं पञ्चन्नं एकवचनानं स्सा होति वा. रस्सो.

तस्सा कतं, ताहि, ताभि, ताय, तस्सा.

२१८. तास्सि वा [क. ६४; रू. २१६; नी. २११].

स्सं, स्सा, स्सायेसु घसञ्ञस्स तासद्दस्स इ होति वा.

तिस्सा.

२१९. तेतिमातो सस्स स्साय [क. ६५; रू. २१५; नी. २१२].

ता, एता, इमाहि सस्स स्सायादेसो होति वा.

तस्साय, तिस्साय, तासं, तासानं, ताय, तस्सा, तस्साय, तिस्साय, तासं, तासानं, ताय, तायं, तस्सा, तस्सं, तिस्सा, तिस्सं, तासु.

सो पुरिसो, ते पुरिसा, तं, ते, तेन, तेहि, तेभि, तस्स, तेसं, तेसानं, तस्मिं, तम्हि, तेसु.

तं चित्तं, तानि चित्तानि, तं, तानि. सेसं पुल्लिङ्गसमं.

२२०. तस्स नो सब्बासु [क. १७५; रू. २१२; नी. ३६१].

य्वादीसु सब्बासु विभत्तीसु तस्स नो होति.

ने पुरिसा, नं, ने, नेहि, नेभि, नेसं, नेसानं, नेहि, नेभि, नेसं, नेसानं, नम्हि, नेसु.

एत्थ च ‘सब्बासू’ति वुत्तेपि या या विभत्ति लब्भति, तं तं ञत्वा योजेतब्बा.

नं चित्तं, नेहि, नेभि. पुल्लिङ्गसमं.

२२१. ट सस्मास्मिंस्सायस्संस्सासंम्हाम्हिस्विमस्स च [क. १७६; रू. २१३; नी. ३६२].

सादीसु तस्स च इमस्स च ट होति वा.

अस्सा इत्थिया कतं, अस्सा, अस्साय देति. संम्हि दीघो [नी. ३६८] – आसं इत्थीनं, नासं कुज्झन्ति पण्डिता [जा. १.१.६५], अस्सा अपेति, अस्सा, अस्साय धनं, आसं धनं, ‘‘अभिक्कमो सानं पञ्ञायति, नो पटिक्कमो’’ति [सं. नि. ५.१९६] एत्थ ‘सान’न्ति वेदनानं, महावुत्तिना तस्स सत्तं. अस्सा, अस्सं ठितं.

अस्स पुरिसस्स, आसं पुरिसानं. नेवासं केसा दिस्सन्ति, हत्थपादा च जालिनो [जा. २.२२.२२२१]. अस्मा, अम्हा, अस्स, आसं, अस्मिं, अम्हि.

अस्स चित्तस्स. पुल्लिङ्गसमं.

एसा इत्थी, एता, एतायो, एतं, एता, एतायो, एताय, एतस्सा, एतिस्सा कतं.

एसो पुरिसो, एते, एतं, एते, एतेन.

एतं चित्तं, एतानि, एतं, एतानि, एतेन. सब्बं तसद्दसमं ठपेत्वा नत्तं, टत्तञ्च.

२२२. सिम्हानपुंसकस्सायं [क. १७२; रू. २१८; नी. ३०६-७; ‘सिम्ह…’ (बहूसु)].

सिम्हि नपुंसकतो अञ्ञस्स इमस्स अयं होति. सिलोपो.

अयं इत्थी, इमा, इमायो, इमं, इमा, इमायो, इमाय, इमस्सा, इमिस्सा, इमाहि, इमाभि, इमाय, इमस्सा, इमस्साय, इमिस्सा, इमिस्साय, इमिस्सं, अस्सा, अस्साय, इमासं, इमासानं, आसं. पञ्चमीरूपं ततियासमं, छट्ठीरूपं चतुत्थीसमं. इमाय, इमायं, इमस्सा, इमस्साय, इमस्सं, इमिस्सा, इमिस्साय, इमिस्सं, अस्सा, अस्सं, इमासु.

अयं पुरिसो, इमे, इमं, इमे.

२२३. नाम्हिनिमि [क. १७१; रू. २१९; नी. ३५७; ‘नाम्हनिम्हि’ (बहूसु)].

नाम्हि अनित्थिलिङ्गे इमस्स अन, इमिआदेसा होन्ति.

इमिना, अनेन, इमेहि, इमेभि.

२२४. इमस्सानित्थियं टे [क. १७०; रू. २२०; नी. ३५६].

अनित्थिलिङ्गे इमस्स टे होति वा सु, नं, हिसु.

एहि, एभि, इमस्स, अस्स, इमेसं, इमेसानं, एसं, एसानं, इमस्मा, इमम्हा, अस्मा, अम्हा, इमेहि, इमेभि, एहि, एभि, इमस्स, अस्स, इमेसं, इमेसानं, एसं, एसानं, इमस्मिं, इमम्हि, अस्मिं, अम्हि, इमेसु, एसु.

‘‘अनम्हि भद्दे सुसोणे, किन्नु जग्घसि सोभने’’ति [जा. १.५.१३० (अनम्हि काले सुसोणि)] पाळि- ‘अनम्ही’ति इमस्मिं ठाने, महावुत्तिना स्मिंम्हि अनादेसो.

इमं चित्तं.

२२५. इमस्सिदं वा [क. १२९; रू. २२२; नी. ३०५].

नपुंसके अं, सिसु इमस्स तेहि अं, सीहि सह इदं होति वा.

इदं चित्तं, इमानि चित्तानि, इमं, इदं, इमानि, इमिना, अनेन. सब्बं पुल्लिङ्गसमं.

इध मिस्सकरूपं वुच्चति –

या, सा इत्थी, या, ता इत्थियो, यं, तं इत्थिं, या, एसा इत्थी, या, एता इत्थियो, यं, एतं इत्थिं, या, अयं इत्थी, या, इमा इत्थियो, यं, इमं इत्थिं, यो, सो पुरिसो, ये, ते पुरिसाइच्चादयो.

‘‘स खो सो कुमारो वुद्धिमन्वाया’’ति एत्थ सो सो कुमारोति, ‘एसे से एके एकत्थे’ति एत्थ एसो सो एको एकत्थोति वत्तब्बं. तत्थ पुब्बं पुब्बं अत्थपदं, परं परं ब्यञ्जनमत्तं. ‘‘अयं सो सारथि एती’’ति [जा. २.२२.५१] एत्थ पन द्वेपि विसुं विसुं अत्थपदानि एवाति. यं, तं, इदन्ति इमे सद्दा निपातरूपापि हुत्वा पाळिवाक्येसु सञ्चरन्ति सब्बलिङ्गविभत्तीसु अभिन्नरूपाति.

२२६. इमेतानमेनान्वादेसे दुतियायं [नी. ३७५-६ पिट्ठे; पा. २.४.३४].

अन्वादेसो वुच्चति अनुकथनं, पुनकथनं, अन्वादेसठाने इम, एतानं एनादेसो होति दुतियाविभत्तीसु.

इमं भिक्खुं विनयं अज्झापेहि, अथो एनं भिक्खुं धम्मं अज्झापेहि, इमे भिक्खू विनयं अज्झापेहि, अथो एने भिक्खू धम्मं अज्झापेहि, एतं भिक्खुं विनयं अज्झापेहिइच्चादिना वत्तब्बं. तमेनं भिक्खवे निरयपाला [अ. नि. ३.३६], यत्वाधिकरणमेनं भिक्खुं इच्चादीसुपि [दी. नि. १.२१३] अनुकथनमेव.

२२७. मस्सामुस्स [क. १७३; रू. २२३; नी. ३५९].

सिम्हि अनपुंसकस्स अमुस्स मस्स सो होति.

असु इत्थी, अमु वा, अमू, अमुयो, अमुं, अमू, अमुयो, अमुया, अमुस्सा, अमूहि, अमूभि, अमुया, अमुस्सा, अमूसं, अमूसानं, अमुया, अमुस्सा, अमूहि, अमूभि, अमुया, अमुस्सा, अमूसं, अमूसानं, अमुया, अमुयं, अमुस्सा, अमुस्सं, अमूसु.

असु पुरिसो, अमु वा.

२२८. लोपोमुस्मा [क. ११८; रू. १४६; नी. २९३].

अमुतो योनं लोपो होति. वो, नोपवादोयं [क. ११९; रू. १५५; नी. २९४].

अमू, अमुं, अमू, अमुना, अमूहि, अमूभि.

२२९. न नो सस्स.

अमुतो सस्स नो न होति.

अमुस्स.

महावुत्तिना सम्हि मुस्स दुत्तं, अदुस्स. पाळियं ‘‘दुस्स मे खेत्तपालस्स, रत्तिं भत्तं अपाभत’’न्ति [जा. १.४.६२] एत्थ गाथावसेन अ-कारलोपो. अमूसं, अमूसानं, अमुस्मा, अमुम्हा, अमूहि, अमूभि, अमुस्स, अदुस्स, अमूसं, अमूसानं, अमुस्मिं, अमुम्हि, अमूसु.

२३०. अमुस्सादुं [क. १३०; रू. २२५; नी. ३०८].

नपुंसके अं, सिसु अमुस्स तेहि सह अदुं होति वा.

अमुं चित्तं, अदुं चित्तं, अमूनि, अमुं, अदुं, अमूनि. सेसं पुल्लिङ्गसमं. ‘सकत्थे’ति सुत्तेन कपच्चये कते सब्बादिरूपं नत्थि. अमुका कञ्ञा, अमुका, अमुकायो. अमुको पुरिसो, अमुका पुरिसा. अमुकं चित्तं, अमुकानि चित्तानि इच्चादि.

२३१. के वा.

के परे अमुस्स मस्स सो होति वा.

असुका इत्थी, असुका, असुकायो. असुको पुरिसो, असुका पुरिसा. असुकं कुलं, असुकानि कुलानि. सब्बं कञ्ञा, पुरिस, चित्तसमं.

‘इत्थियमत्वा’ति एत्थ ‘इत्थियं आ’ति विभत्तसुत्तेन किंसद्दतो इत्थियं आपच्चयो.

२३२. किंस्स को [क. २२७-९; रू. २७०, २२६; नी. ४५६-७-८? ‘किस्स को सब्बासु’ (बहूसु)].

सब्बेसु विभत्तिपच्चयेसु किंस्स को होति.

का इत्थी, का, कायो, कं, का, कायो, काय, कस्सा इच्चादि सब्बसमं. को पुरिसो, के पुरिसा, कं, के, केन, केहि, केभि, कस्स.

२३३. कि सस्मिंसु वानित्थियं.

अनित्थिलिङ्गे स, स्मिंसु किंसद्दस्स कि होति वा.

किस्स, केसं, केसानं, कस्मा, कम्हा, केहि, केभि, कस्स, किस्स, केसं, केसानं, कस्मिं, कम्हि, किस्मिं, किम्हि, केसु.

२३४. किमंसिसु नपुंसके [‘किमंसिसु सह नपुंसके’ (बहूसु)].

नपुंसके अं, सिसु किंसद्दस्स तेहि अंसीहि सह किं होति.

किं चित्तं, कानि, किं, कं वा, कानि. सेसं पुल्लिङ्गसमं. इदं पुच्छनत्थस्स सुद्धकिंसद्दस्स रूपं.

‘चि’इतिनिपातेन युत्ते पन एकच्चत्थं वा अप्पत्थं वा वदति. काचि इत्थी, काचि इत्थियो, किञ्चि इत्थिं, काचि, कायचि, काहिचि, कायचि, कस्साचि, कासञ्चि, कुतोचि, काहिचि. सत्तमियं - कायचि, कत्थचि, कासुचि.

कोचि पुरिसो, केचि, किञ्चि, केचि, केनचि, केहिचि, कस्सचि, केसञ्चि, किस्मिञ्चि, किम्हिचि, कत्थचि, केसुचि.

किञ्चि कुलं, कानिचि कुलानि, किञ्चि, कानिचि. सेसं पुल्लिङ्गसमं.

पुन यसद्देन युत्ते सकलत्थं वदति. या काचि इत्थी, याकाचि इत्थियो.

यो कोचि पुरिसो, ये केचि, यं किञ्चि, ये केचि येन केनचि, येहि केहिचि, यस्स कस्सचि, येसं केसञ्चि यतो कुतोचि, येहि केहिचि, यस्स कस्सचि, येसंकेसञ्चि, यस्मिं किस्मिञ्चि, यम्हि किम्हिचि, यत्थ कत्थचि, येसु केसुचि.

यं किञ्चिचित्तं, यानि कानिचि, यं किञ्चि, यानि कानिचि. सेसं पुल्लिङ्गसमं.

सङ्ख्यारासि

एकसद्दो सङ्ख्यत्थे पवत्तो एकवचनन्तोव, अञ्ञत्थे पवत्तो एकबहुवचनन्तो.

तत्थ सङ्ख्यत्थे – एका इत्थी, एकं, एकाय, एकिस्सा इच्चादि. पुन्नपुंसकेसु एकवचनेसु पुरिस, चित्तरूपमेव.

अञ्ञत्थे – एका इत्थी, एका इत्थियो, एकं, एका, एकाय, एकिस्सा, एकाहि, एकाभि इच्चादि.

एको पुरिसो, एके, एकं, एके, एकेन, एकेहि, एकेभि, एकस्स, एकेसं, एकेसानं. पुल्लिङ्ग सब्बसमं.

एकं कुलं, एकानि कुलानि, एकं कुलं, एकानि कुलानि. सेसं पुल्लिङ्गसमं.

कपच्चये परे सब्बादिरूपं नत्थि.

‘‘एकिका सयने सेतु, या ते अम्बे अवाहरि [जा. १.४.१७५]. एकाकिनी गहट्ठाहं, मातुया परिचोदिता’’ति [अप. थेरी २.३.१८८] पाळि, एकको पुरिसो, एककं, एककेन. एककं कुलं इच्चादि एकवचनन्तमेव, एककानं बहुत्ते वत्तब्बे द्वे एकका, द्वे एकके, द्वीहि एककेहीति लब्भति. ‘‘पञ्चालो च विदेहो च, उभो एका भवन्तु ते’’ति पाळि. इमिना नयेन बहुवचनम्पि लब्भति. ‘एका’ति मिस्सका.

पटिसेधयुत्ते पन अनेका इत्थियो, अनेकासं इत्थीनं. अनेके पुरिसा, अनेकेसं पुरिसानं. अनेकानि कुलानि, अनेकेसं कुलानं. पाळियं पन ‘‘नेकानि धञ्ञगणानि, नेकानि खेत्तगणानि, नेकानं धञ्ञगणानं, नेकानं खेत्तगणान’’न्तिपि अत्थि.

एकच्च, एकच्चिय, कति, बहुसद्दापि इध वत्तब्बा. एकच्चा इत्थी, एकच्चा, एकच्चायोति सब्बं कञ्ञासमं.

एकच्चो पुरिसो.

१३५. एकच्चादीह्यतो [‘एकच्चादीहतो’ (बहूसु)].

अकारन्तेहि एकच्चादीहि योनं टे होति.

एकच्चे पुरिसा, एकच्चे पुरिसे. सेसं पुरिससमं. आदिसद्देन अप्पेकच्च, एकतिय, उभादयो सङ्गय्हन्ति. अप्पेकच्चे पुरिसा, एकतिये पुरिसा, उभे पुरिसा.

एकच्चं चित्तं.

२३६. न निस्स टा.

एकच्चादीहि निस्स टा न होति.

एकच्चानि चित्तानि. सेसं चित्तसमं.

एकच्चिय, एकच्चेय्य, एकतियसद्दा कञ्ञा, पुरिस, चित्तनया. ‘‘इत्थीपि हि एकच्चिया, सेय्या पोस जनाधिप [सं. नि. १.१२७]. सच्चं किरेवमाहंसु, नरा एकच्चिया इध. कट्ठं निप्लवितं सेय्यो, न त्वेवेकच्चियो नरो’’ति [जा. १.१.७३] च ‘‘परिवारिता मुञ्चरे एकच्चेय्या’’ति च ‘‘न विस्ससे एकतियेसू’’ति च पाळी – तत्थ ‘निप्लवित’न्ति उदकतो उब्भतं.

कतिसद्दो बहुवचनन्तोव.

२३७. टिकतिम्हा [रू. १२० पिट्ठे].

कतिम्हा योनं टि होति.

कति इत्थियो, कति पुरिसा, कति पुरिसे, कति चित्तानि. कतिहि इत्थीहि, कतिहि पुरिसेहि, कतिहि चित्तेहि.

२३८. बहुकतीनं [‘बहु कतिन्नं’ (बहूसु)].

नंम्हि बहु, कतीनं अन्ते नुक होति.

कतिन्नं इत्थीनं, कतिन्नं पुरिसानं, कतिन्नं चित्तानं, अयं नागमो बहुलं न होति, ‘कतिनं तिथीनं पूरणी कतिमी’ति च दिस्सति. ‘‘बहूनं वस्ससतानं, बहूनं वस्ससहस्सान’’न्ति च ‘‘बहूनं कुसलधम्मानं, बहूनं अकुसलधम्मान’’न्ति च ‘‘बहूनं वत अत्थाय, उप्पज्जिंसु तथागता’’ति [वि. व. ८०७] च पाळी.

कतिसु इत्थीसु, कतिसु पुरिसेसु, कतिसु चित्तेसु.

बहुसद्दे द्वीसु नंवचनेसु बहुन्नं, बहुन्नन्ति वत्तब्बं. सेसं धेनु, भिक्खु, आयुसदिसं.

कपच्चये कञ्ञा, पुरिस, चित्तसदिसं, बहू इत्थियो, बहुका इत्थियो. बहू पुरिसा, बहवो पुरिसा, बहुका पुरिसा. बहूनि चित्तानि, बहुकानि चित्तानि इच्चादिना वत्तब्बं. बहूनं समुदायापेक्खने सति एकवचनम्पि लब्भति, ‘‘बहुजनस्स अत्थाय बहुजनस्स हिताय, बहुनो जनस्स अत्थाय हिताया’’ति [अ. नि. १.१४१] पाळि.

उभसद्दो बहुवचनन्तोव, ‘उभगोहि टो’ति योनं टो, उभो इत्थियो, पुरिसा, कुलानि गच्छन्ति, उभो इत्थियो, पुरिसा, कुलानि पस्सति.

२३९. सुहिसुभस्सो [नी. ३१३ (रू. १०९ पिट्ठे)].

सु, हिसु उभस्स अन्तो ओ होति.

उभोहि, उभोसु.

२४०. उभिन्नं [क. ८६; नीरू. २२७; नी. ३४१].

उभम्हा नंवचनस्स इन्नं होति.

उभिन्नं. सब्बत्थ इत्थि, पुरिस, कुलेहि योजेतब्बं.

२४१. योम्हि द्विन्नं दुवेद्वे [क. १३२; रू. २२८; नि. ३१०].

योसु सविभत्तिस्स द्विस्स दुवे, द्वे होन्ति. ‘द्विन्न’न्ति वचनं द्विस्स बहुवचनन्तनियमत्थं.

द्वे इत्थियो, द्वे पुरिसा, द्वे पुरिसे, द्वे चित्तानि, दुवे इत्थियो, दुवे पुरिसा, दुवे पुरिसे, दुवे चित्तानि, द्वीहि, द्वीभि.

२४२. नंम्हि नुक द्वादीनं सत्तरसन्नं [क. ६७; नी. २२९; नी. २१४].

नंम्हि परे द्वादीनं अट्ठारसन्तानं सत्तरसन्नं सङ्ख्यानं अन्ते नुक होति. उ-कारो उच्चारणत्थो. कानुबन्धं दिस्वा अन्तेति ञायति.

द्विन्नं.

२४३. दुविन्नं नंम्हि [क. १३२; रू. २२८; नी. २४४].

नंम्हि सविभत्तिस्स द्विस्स दुविन्नं होति वा.

दुविन्नं, द्वीहि, द्वीभि, द्विन्नं, दुविन्नं, द्वीसु. महावुत्तिना सुम्हि दुवे होति, नागस्स दुवेसु दन्तेसु निम्मिता [वि. व. ७०६], चक्कानि पादेसु दुवेसु विन्दति [दी. नि. ३.२०५]. एवञ्च सति दुवेहि, दुवेभीतिपि सिद्धमेव होति, अयं द्विसद्दो उभसद्दो विय अलिङ्गो.

२४४. तिस्सो चतस्सो योम्हि सविभत्तीनं [क. १३३; रू. २३०; नी. ३११].

इत्थियं योसु सविभत्तीनन्ति, चतुन्नं तिस्सो, चतस्सो होन्ति.

तिस्सो इत्थियो, चतस्सो इत्थियो.

महावुत्तिना हिसु च तिस्स, चतस्सा होन्ति, ‘‘तिस्सेहि चतस्सेहि परिसाहि, चतस्सेहि सहितो लोकनायको’’ति पाळी. तीहि, तीभि इत्थीहि, चतूहि, चतूभि, चतुब्भि इत्थीहि.

२४५. नंम्हि तिचतुन्नमित्थियं तिस्सचतस्सा [दी. नि. ३.२०५].

इत्थियं नंम्हिति, चतुन्नं तिस्स, चतस्सा होन्ति.

तिस्सन्नं इत्थीनं, चतस्सन्नं इत्थीनं, तिण्णं इत्थीनं, चतुन्नं इत्थीनं, समणो गोतमो चतुन्नं परिसानं सक्कतो होति, चतुन्नं परिसानं पियो होति मनापोति [दी. नि. १.३०४], तिस्सेहि, चतस्सेहि, तीहि, तीभि, चतूहि, चतूभि, चतुब्भि, तिस्सन्नं, चतस्सन्नं, तिण्णं, चतुन्नं, तीसु, चतूसु.

पाळियं ‘‘चतस्सेही’’ति दिट्ठत्ता तिस्सेसु, चतस्सेसूतिपि दिट्ठमेव होति.

२४६. पुमे तयो चत्तारो [क. १३३; रू. २३०; नी. ३११].

पुल्लिङ्गे योसु सविभत्तीनन्ति, चतुन्नं तयो, चत्तारो होन्ति.

तयो पुरिसा, तयो पुरिसे, चत्तारो पुरिसा, चत्तारो पुरिसे.

२४७. चतुरो चतुस्स [क. ७८, २०५, ३१; रू. १६०; नी. २३४; ‘चतुरो वा चतुस्स’ (बहूसु)].

पुमे सविभत्तिस्स चतुसद्दस्स चतुरो होति.

चतुरो पुरिसा, चतुरो पुरिसे. कथं चतुरो निमित्ते नादस्सिं, चतुरो फलमुत्तमेति? ‘‘लिङ्गविपल्लासा’’ति वुत्तियं वुत्तं, तीहि, तीभि, चतूहि, चतूभि, चतुब्भि.

२४८. इण्णंइण्णन्नं तितो झा [क. ८७; रू. २३१; नी. २४३; ‘ण्णंण्णन्नंतिको झा’ (बहूसु)].

झसञ्ञम्हा तिम्हा नंवचनस्स इण्णं, इण्णन्नं होन्ति.

तिण्णं, तिण्णन्नं, चतुन्नं, तीहि, तीभि, चतूहि, चतूभि, चतुब्भि, तिण्णं, तिण्णन्नं, चतुन्नं, तीसु, चतूसु.

२४९. तीणिचत्तारि नपुंसके [क. १३३; रू. २३०; नी. ३११].

नपुंसके योसु सविभत्तीनन्ति, चतुन्नं तीणि, चत्तारि होन्ति.

तीणि चित्तानि, चत्तारि चित्तानि. सेसं पुल्लिङ्गसमं.

वचनसिलिट्ठत्ते पन सति विसदिसलिङ्गवचनानम्पि पदानं अञ्ञमञ्ञसंयोगो होति, चत्तारो सतिपट्ठाना [दी. नि. ३.१४५], चत्तारो सम्मप्पधाना [दी. नि. ३.१४५], तयोमहाभूता, तयो महाभूते [पट्ठा. १.१.५८], सब्बे माला उपेन्ति मं [धु. ३.६], सब्बे कञ्ञा उपेन्ति मं [धु. ३.६], सब्बे रतना उपेन्ति मं [धु. ३.६], सब्बे याना उपेन्ति मं [धु. ३.६], अविज्जाय सति सङ्खारा होन्ति, सङ्खारेसु सति विञ्ञाणं होति [सं. नि. २.५०] इच्चादि.

गाथासु विपल्लासापि बहुलं दिस्सन्ति, अञ्ञे धम्मानि देसेन्ति, एवं धम्मानि सुत्वान, सतञ्च धम्मानि सुकित्तितानि सुत्वा, अत्थानि चिन्तयित्वान, उत्तमत्थानि तयि लभिम्हा, किं त्वं अत्थानि जानासि, इच्छेय्यामि भन्ते सत्तपुत्तानि, सिविपुत्तानि अव्हय [जा. २.२२.२२३५], पुत्तदारानि पोसेन्ति, बलीबद्दानि सोळस इच्चादि.

इध सेससङ्ख्यानामानि दीपियन्ते.

२५०. ट पञ्चादीहि चुद्दसहि [क. १३४; रू. २५१; नी. २४७].

पञ्चादीहि अट्ठारसन्तेहि सङ्ख्यासद्देहि योनं ट होति.

पञ्च इत्थियो, पञ्च पुरिसा, पुरिसे, पञ्च चित्तानि, छ इत्थियो.

ळागमे पन ‘‘इत्थिभावा न मुच्चिस्सं, छळानि गतियो इमा’’ति पाळि.

छ पुरिसा, छ पुरिसे, छ चित्तानि. एवं सत्त, अट्ठ, नव, दस, एकादस…पे… अट्ठारस.

२५१. पञ्चादीनं चुद्दसन्नम [क. ९०; रू. २५२; नी. २४७].

सु, नं, हिसु पञ्चादीनं चुद्दसन्नं अस्स अत्तमेव होति, न एत्तं वा दीघत्तं वा होति.

पञ्चहि, पञ्चन्नं, पञ्चसु, छहि, छन्नं, छसु, सत्तहि, सत्तन्नं, सत्तसु, अट्ठहि, अट्ठन्नं, अट्ठसु, नवहि, नवन्नं, नवसु, दसहि, दसन्नं, दससु, एकादसहि, एकादसन्नं, एकादससु…पे… अट्ठारसहि, अट्ठारसन्नं, अट्ठारससु.

एते सब्बे अलिङ्गा बहुवचनन्ता एव.

‘इत्थियमत्वा’ति वीस, तिंस, चत्तालीस, पञ्ञासेहि आपच्चयो, महावुत्तिना सिम्हि रस्सो सिलोपो च, ‘निग्गहीत’न्ति विकप्पेन निग्गहीतागमो, विकप्पेन अंलोपो, नादीनं एकवचनानं यादेसो, वीस इत्थियो, वीसं इत्थियो, वीस पुरिसा, वीसं पुरिसा, वीस पुरिसे, वीसं पुरिसे, वीस चित्तानि, वीसं चित्तानि, वीसाय इत्थीहि कम्मं कतं, वीसाय पुरिसेहि कम्मं कतं, वीसाय कुलेहि कम्मं कतं, वीसाय इत्थीनं, पुरिसानं, कुलानं, सत्तमियं वीसाय इत्थीसु, पुरिसेसु, कुलेसु.

तिपच्चये वीसति, तिंसतिसद्दापि सट्ठि, सत्तति, असीति, नवुतिसद्दा विय निच्चं इत्थि लिङ्गेकवचनन्ता एव, सि, अंलोपो, वीसति इत्थियो, वीसति पुरिसा, पुरिसे, वीसति कुलानि, वीसतिया इत्थीहि, इत्थीनं, पुरिसेहि, पुरिसानं, कुलेहि, कुलानं, वीसतिया, वीसतियं इत्थि, पुरिस, कुलेसु, एवं यावनवुतिया वेदितब्बा. वग्गभेदे पन सति बहुवचनम्पि विकप्पेन दिस्सति, द्वे वीसतियो इच्चादि.

सतं, सहस्सं, दससहस्सं, सतसहस्सं, दससतसहस्सन्ति इमे नपुंसकलिङ्गायेव. सङ्ख्येय्यपधाने पन इत्थिलिङ्गे वत्तब्बे सहस्सी, दससहस्सी, सतसहस्सीति इत्थिलिङ्गं भवति. वग्गभेदे पन द्वे सतानि, तीणि सतानि, द्वे सहस्सानि, तीणि सहस्सानि इच्चादीनि भवन्ति. कोटि, पकोटि, कोटिपकोटि, अक्खोभिणीसद्दा इत्थिलिङ्गा एव. सेसं सब्बं यावअसङ्ख्येय्या नपुंसकमेव.

सहस्सं कासि नाम, दससहस्सं नहुतं नाम, सतसहस्सं लक्खं नाम.

दुविधं पधानं सङ्ख्यापधानं, सङ्ख्येय्यपधानञ्च. पुरिसानं वीसति होति, पुरिसानं नवुति होति, पुरिसानं सतं होति, सहस्सं होति इच्चादि सङ्ख्यापधानं नाम, वीसति पुरिसा, नवुति पुरिसा, सतं पुरिसा, सहस्सं पुरिसा इच्चादि सङ्ख्येय्यपधानं नाम.

एत्थपि वीसतिसद्दो इत्थिलिङ्गेकवचनो एव. सत, सहस्ससद्दा नपुंसकेकवचना एव. सङ्ख्यासद्दानं पन पदविधानञ्च गुणविधानञ्च समासकण्डे आगमिस्सति.

सङ्ख्यारासि निट्ठितो.

२५२. सिम्हाहं [क. १४९; रू. २३२; नी. ३१९; ‘सिम्हहं’ (बहूसु)].

सिम्हि सविभत्तिस्स अम्हस्स अहं होति.

अहं गच्छामि.

२५३. मयमस्माम्हस्स [क. १२१; रू. २३३; नी. २९६].

योसु सविभत्तिस्स अम्हस्स कमेन मयं, अस्मा होन्ति वा.

मयं गच्छाम, अस्मे पस्सामि.

पक्खे –

‘योनमेट’ इति विधि, अम्हे गच्छाम.

२५४. तुम्हस्स तुवंत्वंम्हि च [क. १४६; रू. २३६; नी. ३२४; ‘तुम्हस्स तुवंत्वमम्हिच’ (बहूसु)].

सिम्हि च अंम्हि च सविभत्तिस्स तुम्हस्स तुवं, त्वं होन्ति.

तुवं बुद्धो तुवं सत्था, तुवं माराभिभू मुनि [थेरगा. ८३९], त्वं नो सत्था अनुत्तरो, तुम्हे गच्छथ, तुवं पस्सति, त्वं पस्सति.

२५५. अंम्हि तं मं तवं ममं [क. १४३-४; रू. २३४-५; नी. ३२२].

अंम्हि सविभत्तीनं तुम्हा’म्हानं तं, मं, तवं, ममं होन्ति.

मं पस्सति, ममं पस्सति, तं पस्सति, तवं पस्सति, अम्हे पस्सति, तुम्हे पस्सति.

२५६. दुतियायोम्हि वा [क. १६२; रू. २३७; नी. ३४५; ‘दुतिये योम्हि वा’ (बहूसु)].

दुतियायोम्हि सविभत्तीनं तुम्हा’म्हानं ङानुबन्धा अं, आकंआदेसा होन्ति वा.

अम्हं, अम्हाकं पस्सति, तुम्हं, तुम्हाकं पस्सति.

२५७. नास्मासु तयामया [क. १४५, २७०; रू. २३८, १२०; नी. ३२३, ५४२].

ना, स्मासु सविभत्तीनं तुम्हा’म्हानं तया, मया होन्ति.

मया कतं, तया कतं, मया अपेति, तया अपेति.

२५८. तयातयीनं त्व वा तस्स [क. २१०; रू. २३९; नी. ४३५].

तया, तयीनं तस्स त्व होति वा.

त्वया कतं, त्वया अपेति, अम्हेहि कतं, तुम्हेहि कतं.

२५९. तवममतुय्हंमय्हं से [क. १४१-२; रू. २४१-२; नी. ३२१].

सम्हि सविभत्तीनं तुम्हा’म्हानं तवादयो होन्ति.

मम दीयते, मय्हं दीयते, तव दीयते, तुय्हं दीयते.

२६०. नंसेस्वस्माकंममं [नी. ४३८].

नं, सेसु सविभत्तिस्स अम्हस्स कमेन अस्माकं, ममं होन्ति.

ममं दीयते, अस्माकं दीयते.

२६१. ङंङाकं नंम्हि [क. १६१; रू. २४४; नी. ३४४].

नंम्हि सविभत्तीनं तुम्हा’म्हानं ङानुबन्धा अं, आकंआदेसा होन्ति वा.

अम्हं दीयते, अम्हाकं दीयते, तुम्हं दीयते, तुम्हाकं दीयते. पञ्चमियं मया, तया, त्वया, पुब्बे वुत्ताव.

२६२. स्माम्हि त्वम्हा.

स्माम्हि सविभत्तिस्स तुम्हस्स त्वम्हा होति.

त्वम्हा अपेति, अम्हेहि, तुम्हेहि, मम, ममं, मय्हं, तव, तुय्हं, अम्हं, अम्हाकं, अस्माकं, तुम्हं, तुम्हाकं.

२६३. स्मिंम्हि तुम्हम्हानं तयिमयि [क. १३९; रू. २४५; नी. ३१८].

स्मिंम्हि सविभत्तीनं तुम्हा’म्हानं तयि, मयि होन्ति.

तयि, मयि, त्वत्ते त्वयि, अम्हेसु, तुम्हेसु.

२६४. सुम्हाम्हस्सास्मा [नी. ४३८].

सुम्हि अम्हस्स अस्मा होति.

अस्मासु.

महावुत्तिना यो, हिसु अम्हस्स अस्मादेसो, योनं एत्तञ्च, अस्मा गच्छाम, अस्मे पस्सति, अस्माहि कतं, अस्माकं दीयते, अस्माहि अपेति, अस्माकं धनं, अस्मासु ठितं. ‘‘अस्माभिजप्पन्ति जना अनेका’’ति [जा. १.७.६८] पाळि-अस्मे अभिजप्पन्ति पत्थेन्तीति अत्थो. ‘‘अस्माभि परिचिण्णोसि, मेत्तचित्ता हि नायका’’ति [अप. थेरी २.२.२३०] थेरीपाळि – ‘परिचिण्णो’ति परिचारितो.

चतुत्थियं अस्माकं अधिपन्नानं, खमस्सु राजकुञ्जर [जा. २.२१.१८१] – ‘अधिपन्नान’न्ति दुक्खाभिभूतानं.

छट्ठियं एसस्माकं कुले धम्मो [जा. १.४.१४७], एसा अस्माकं धम्मता.

सत्तमियं यं किच्चं परमे मित्ते, कतमस्मासु तं तया. पत्ता निस्संसयं त्वम्हा, भत्तिरस्मासु या तव [जा. २.२१.८१] – तत्थ ‘यं किच्च’न्ति यं कम्मं कत्तब्बं, तव अस्मासु या भत्ति, ताय मयं त्वम्हा निस्संसयतं पत्ताति अत्थो.

२६५. अपादादो पदतेकवाक्ये [चं. ६.३.१५; पा. ८.१.१७, १८].

अपादादिम्हि पवत्तानं पदतो परेसं एकवाक्ये ठितानं तुम्हा’म्हानं विधि होति. अधिकारसुत्तमिदं.

२६६. योनंहिस्वपञ्चम्या वोनो [क. १४७, १५१; रू. २४६, २५०; नी. ३२५, ३२९, ३३०].

पञ्चमीवज्जितेसु यो, नं, हिसु परेसु अपादादोपवत्तानं पदतो परेसं एकवाक्ये ठितानं सविभत्तीनं तुम्हा’म्हसद्दानं वो, नो होन्ति वा.

गच्छथ वो, गच्छथ तुम्हे, गच्छाम नो, गच्छाम अम्हे, पस्सेय्य वो, पस्सेय्य तुम्हे, पस्सेय्य नो, पस्सेय्य अम्हे, दीयते वो, दीयते तुम्हाकं, दीयते नो, दीयते अम्हाकं, धनं वो, धनं तुम्हाकं, धनं नो, धनं अम्हाकं, कतं वो पुञ्ञं, कतं तुम्हेहि पुञ्ञं, कतं नो पुञ्ञं, कतं अम्हेहि पुञ्ञं.

अपञ्चम्याति किं? निस्सटं तुम्हेहि, निस्सटं अम्हेहि.

अपादादोत्वेव? बलञ्च भिक्खूनमनुप्पदिन्नं, तुम्हेहि पुञ्ञं पसुतं अनप्पकं [खु. पा. ७.१२].

पदतोत्वेव? तुम्हे गच्छथ, अम्हे गच्छाम.

एकवाक्येत्वेव? देवदत्तो तिट्ठति गामे, तुम्हे तिट्ठथ नगरे.

सविभत्तीनन्त्वेव? अरहति धम्मो तुम्हादिसानं.

२६७. तेमे नासे [क. १४८, १५०; रू. २४७, २४९; नी. ३२६, ३२८; चं. ६.३.१७; पा. ८.१.२१].

ना, सेसु तादिसानं सविभत्तीनं तुम्ह, अम्हसद्दानं ते, मे होन्ति वा.

कतं ते पुञ्ञं, कतं तया पुञ्ञं, कतं मे पुञ्ञं, कतं मया पुञ्ञं, दिन्नं ते वत्थं, दिन्नं तुय्हं वत्थं, दिन्नं मे वत्थं, दिन्नं मय्हं वत्थं, इदं ते रट्ठं, इदं तव रट्ठं, इदं मे रट्ठं, इदं मम रट्ठं.

२६८. अन्वादेसे [चं. ६.३.२०; पा. ८.१.२३].

अन्वादेसट्ठाने तुम्हा’म्हसद्दानं वो, नो, ते, मेआदेसा निच्चं भवन्ति पुनब्बिधाना.

गामो तुम्हाकं परिग्गहो, अथो नगरम्पि वो परिग्गहो. एवं सेसेसु.

२६९. सपुब्बा पठमन्ता वा [‘संपुब्बा पठमन्था वा’ (मूलपाठे) चं. ६.१.२१; पा. ८.१.२६].

संविज्जति पुब्बपदं अस्साति सपुब्बं, सपुब्बा पठमन्तपदम्हा परेसं सविभत्तीनं तुम्हा’म्हसद्दानं वो, नो, ते, मेआदेसा विकप्पेन होन्ति अन्वादेसट्ठानेपि.

गामे पटो तुम्हाकं, अथो नगरे कम्बलं वो, अथो नगरे कम्बलं तुम्हाकं वा. एवं सेसेसु.

२७०. न चवाहाहेवयोगे [चं. ६.३.२२; पा. ८.१.२४].

च, वा, ह, अह, एवसद्देहि योगे तुम्हा’म्हानं वो, नो, ते, मेआदेसा न होन्ति.

गामो तव च मम च परिग्गहो, गामो तव वा मम वा परिग्गहो इच्चादि.

चादियोगेति किं? गामो च ते परिग्गहो, नगरञ्च मे परिग्गहो.

२७१. दस्सनत्थेनालोचने [चं. ६.३.२३; पा. ८.१.२५].

आलोचनं ओलोकनं, आलोचनतो अञ्ञस्मिं दस्सनत्थे पयुज्जमाने तुम्हा’म्हानं वो, नो, ते, मेआदेसा न होन्ति.

गामो तुम्हे उद्दिस्स आगतो, गामो अम्हे उद्दिस्स आगतो – ‘गामो’ति गामवासी महाजनो.

अनालोचनेति किं? गामो वो पस्सति, गामो नो पस्सति.

२७२. आमन्तनपुब्बं असन्तंव [‘आमन्तणं पुब्बमसन्तंव’ (बहूसु) चं. ६.३.२४; पा. ८.१.७२].

आमन्तनभूतं पुब्बपदं असन्तं विय होति, पदतोति सङ्ख्यं न गच्छति.

देवदत्त! तव परिग्गहो.

२७३. न सामञ्ञवचनमेकत्थे [चं. ६.३.२५; पा. ८.१.७३].

तुल्याधिकरणभूते पदे सति पुब्बं सामञ्ञवचनभूतं आमन्तनपदं असन्तं विय न होति, पदतोति सङ्ख्यं गच्छति.

माणवक जटिल! ते परिग्गहो.

सामञ्ञवचनन्ति किं? माणवक देवदत्त! तुय्हं परिग्गहो.

एकत्थेति किं? देवदत्त! यञ्ञदत्त! तुम्हाकं परिग्गहो.

२७४. बहूसु वा [चं. ६.३.२६; पा. ८.१.७४].

बहूसु जनेसु पवत्तमानं सामञ्ञवचनभूतम्पि आमन्तनपदं एकत्थे पदे सति असन्तं विय न होति वा.

ब्राह्मणा गुणवन्तो वो परिग्गहो, ब्राह्मणा गुणवन्तो तुम्हाकं परिग्गहो.

सब्बादिरासि निट्ठितो.

विभत्तिपच्चयन्तरासि

अथ विभत्तिपच्चया दीपियन्ते.

विभत्यत्थानं जोतकत्ता विभत्तिट्ठाने ठिता पच्चया विभत्तिपच्चया.

२७५. तो पञ्चम्या [क. २४८; रू. २६०; नी. ४९३; चं. ४.३.६; पा. ५.४.४५].

पञ्चमिया विभत्तिया अत्थे तोपच्चयो होति.

तोम्हि दीघानं रस्सो, कञ्ञतो, रत्तितो, इत्थितो, धेनुतो. महावुत्तिना तोम्हि मातापितूनं इत्तं, मातितो, पितितो, वधुतो, पुरिसतो, मुनितो, दण्डितो, भिक्खुतो, सत्थारतो, कत्तुतो, गोत्रभुतो, सब्बतो, यतो, ततो.

इम, एत, किंसद्देहि तो.

२७६. इतोतेत्तोकुतो [‘इतो तेत्तो कतो’ (बहूसु) चं. ४.३.८; पा. ७.२.१०४].

इतो, अतो, एत्तो, कुतोति एते सद्दा तोपच्चयन्ता निपच्चन्ते.

इमम्हा इमेहीति वा इतो, एतस्मा एतेहीति वा अतो, एत्तो, कस्मा केहीति वा कुतो. एत्थ च इमम्हा, इमेहीतिआदिकं अत्थवाक्यं दिस्वा पकतिलिङ्गं वेदितब्बं. इमिना सुत्तेन इमस्स इत्तं, एतस्स अत्तं एत्तञ्च, ‘सरम्हा द्वे’ति एसरम्हा द्वित्तं, किंसद्दस्स कुत्तं. एस नयो सेसेसु निपातनेसु.

२७७. अभ्यादीहि [पा. ५.३.९].

अभिआदीहि तो होति, पुनब्बिधाना’पञ्चम्यत्थेपीतिपि सिद्धं.

अभितो गामं गामस्स अभिमुखेति अत्थो.

परितो गामं गामस्स समन्ततोति अत्थो.

उभतो गामं गामस्स उभोसु पस्सेसूति अत्थो.

पच्छतो, हेट्ठतो, उपरितो.

२७८. आद्यादीहि [चं. ४.३.९; पा. ५.४.४४].

आदिपभुतीहि अपञ्चम्यत्थेपि तो होति.

आदितो, मज्झतो, पुरतो, पस्सतो, पिट्ठितो, ओरतो, परतो, पच्छतो, पुरत्थिमतो, दक्खिणतोइच्चादीसु बहुलं सत्तम्यत्थे दिस्सति.

तथा ततियत्थेपि रूपं अत्ततो समनुपस्सति [सं. नि. ३.४४], पञ्चक्खन्धे अनिच्चतो विपस्सति इच्चादि.

यतोनिदानं [सु. नि. २७५], यत्वाधिकरणं, यतोदकं तदादित्तमिच्चादीसु [जा. १.९.५८] पठमत्थे इच्छन्ति.

इतो एहि, इतो बलाके आगच्छ, चण्डो मे वायसो सखा इच्चादीसु दुतियत्थे.

परतोघोसो, नादिट्ठा परतो दोसं इच्चादीसु छट्ठ्यत्थे.

२७९. सब्बादितो सत्तम्या त्रत्था [क. २४९; रू. २६६; नी. ४९४; चं. ४.१.१०; पा. ५.३.१०].

सब्बादिनामकेहि सब्बनामेहि सत्तमिया अत्थे त्र, त्था होन्ति.

सब्बस्मिं सब्बेसूति वा सब्बत्र, सब्बत्थ, सब्बस्सं सब्बासु वातिपि. एवं कतरत्र, कतरत्थ, अञ्ञत्र, अञ्ञत्थ इच्चादि.

यत्र, यत्थ, तत्र, तत्थ.

२८०. कत्थेत्थकुत्रात्रक्वेहिध [क. २५१; रू. २६९; नी. ४९९; चं. ४.१.११; पा. ५.३.११, १२].

कत्थ, एत्थ, कुत्र, अत्र, त्व, इह, इधाति एते सद्दात्थ, त्र,व ह, धापच्चयन्ता सत्तम्यत्थे सिज्झन्ति.

कस्मिं केसूति वा कत्थ, कुत्र, क्व. ‘कुव’न्तिपि सिज्झति, ‘‘कुवं सत्तस्स कारको, कुवं सत्तो समुप्पन्नो [सं. नि. १.१७१], कुवं असिस्सं, कुवं खादिस्स’’न्ति पाळि.

एतस्मिं एतेसूति वा एत्थ, अत्र, इमस्मिं इमेसूति वा इह, इध.

२८१. धि सब्बा वा [क. २५०; रू. २६८; नी. ५०२].

सब्बसद्दम्हा सत्तम्यत्थे धि होति वा.

नमो ते बुद्ध वीर’त्थु, विप्पमुत्तोसि सब्बधि [सं. नि. १.९०].

२८२. या हिं [क. २५५; रू. २७५; नी. ५०४].

यम्हा सत्तम्यत्थे हिं होति.

यहिं.

२८३. ता हञ्च [क. २५३; रू. २७३; नी. ५०१].

तम्हा सत्तम्यत्थे हिं होति हञ्च.

तहिं, तहं. दुतियत्थेपि दिस्सति ‘‘तहं तहं ओलोकेन्तो गच्छती’’ति.

२८४. किंस्स कुकञ्च [क. २५१, २२७-८-९; रू. २२६, २७०-१-२; नी. ५००, ४५६-७, ४६०].

किंम्हा सत्तम्यत्थे हिं, तं होति. किंस्स कुत्तं कत्तञ्च होति.

कुहिं गच्छति, कुहं गच्छति. कहं एकपुत्तक कहं एकपुत्तक [सं. नि. २.६३]. कुहिञ्चि, कुहिञ्चनन्ति द्वे चि, चन-निपातन्ता सिज्झन्ति.

इति सामञ्ञसत्तम्यन्तरासि.

कालसत्तम्यन्तं वुच्चते.

२८५. सब्बेकञ्ञयतेहि कालेदा [क. २५७; रू. २७६; नी. ५०५].

सब्ब, एक, अञ्ञ, य, तसद्देहि काले दा होति.

सब्बस्मिं काले सब्बदा, एकस्मिं काले एकदा, अञ्ञस्मिं काले अञ्ञदा, यस्मिं काले यदा, तस्मिं काले तदा.

२८६. कदाकुदासदाअधुनेदानि [क. २५७-८-९; रू. २७६-८-९; नी. ५०५-६-७].

एतेपि सत्तम्यत्थे काले दा, धुना, दानिपच्चयन्ता सिज्झन्ति.

किंस्मिं काले कदा, कुदा, सब्बस्मिं काले सदा, इमस्मिं काले अधुना, इदानि.

२८७. अज्जसज्जुपरज्जेतरहिकरहा [क. २५९; रू. २७९, ४२३; नी. ५०७].

एतेपि काले ज्ज, ज्जु, रहि, रह पच्चयन्ता सिज्झन्ति.

इमस्मिं काले अज्ज, इमस्मिं दिवसेत्यत्थो.

समाने काले सज्जु-‘समाने’ति विज्जमाने. न हि पापं कतं कम्मं, सज्जु खीरंव मुच्चति [ध. प. ७१], सज्जुकं पाहेसि – तत्थ ‘सज्जू’ति तस्मिं दिवसे.

अपरस्मिं काले अपरज्जु, पुनदिवसेति अत्थो.

इमस्मिं काले एतरहि, किंस्मिं काले करह. कुतोचि, क्वचि, कत्थचि, कुहिञ्चि, कदाचि, करहचिसद्दा पन चि-निपातन्ता होन्ति, तथा यतो कुतोचि, यत्थ कत्थचि, यदा कदाचीति. किञ्चनं, कुहिञ्चनं, कुदाचनन्ति चन-निपातन्ताति.

विभत्तिपच्चयन्तरासि निट्ठितो.

अब्ययपदानि

उपसग्गपदरासि

अथ अब्ययपदानि दीपियन्ते.

छब्बिधानि अब्ययपदानि उपसग्गपदं, निपातपदं, विभत्तिपच्चयन्तपदं, अब्ययीभावसमासपदं, अब्ययतद्धितपदं, त्वादिपच्चयन्तपदन्ति. ब्ययो वुच्चति विकारो, नानालिङ्गविभत्तिवचनेहि नत्थि रूपब्ययो एतेसन्ति अब्यया, असङ्ख्याति च वुच्चन्ति.

तत्थ विभत्तिपच्चयन्तपदतो पुन विभत्तुप्पत्ति नाम नत्थि. अब्ययीभावसमासम्हि विभत्तीनं विधि समासकण्डे वक्खति, तस्मा तानि द्वे ठपेत्वा सेसानि चत्तारि इध वुच्चन्ते.

२८८. असङ्ख्येहि सब्बासं [चं. २.१.३८; पा. २.४.८२].

असङ्ख्येहि पदेहि यथारहं सब्बासं विभत्तीनं लोपो होति, केहिचि पदेहि पठमाय लोपो, केहिचि पदेहि दुतियाय लोपो…पे… केहिचि सत्तमिया, केहिचि द्विन्नं, केहिचि तिस्सन्नं…पे… केहिचि सत्तन्नन्ति वुत्तं होति.

तत्थ आवुसो, भो, भन्तेइच्चादीहि आमन्तननिपातेहि अत्थि, नत्थि, सक्का, लब्भा, सिया, सियुं, साधु, तुण्हीइच्चादीहि च पठमाय लोपो.

चिरं, चिरस्सं, निच्चं, सततं, अभिण्हं, अभिक्खणं, मुहुत्तं इच्चादीहि अच्चन्तसंयोगलक्खणे दुतियाय.

यथा, तथा, सब्बथा, सब्बसो, मुसा, मिच्छाइच्चादीहि ततियाय.

कातुं, कातवे इच्चादीहि चतुत्थिया.

समन्ता, समन्ततो, दीघसो, ओरसोइच्चादीहि पञ्चमिया.

पुरे, पुरा, पच्छा, उद्धं, उपरि, अधो, हेट्ठा, अन्तरा, अन्तो, रहो, आवि, हिय्यो, सुवेइच्चादीहि सत्तमिया लोपो.

नमोसद्दम्हा ‘‘नमो ते बुद्ध वीर’त्थू’’ति एत्थ पठमाय. ‘‘नमो करोहि नागस्सा’’ति एत्थ दुतियाय.

सयंसद्दम्हा ‘‘कुसूलो सयमेव भिज्जते’’ति एत्थ पठमाय. ‘‘सयं कतं सुखदुक्ख’’न्ति [दी. नि. ३.१९१, १९३] एत्थ ततियाय, इच्चादिना यथारहविभागो वेदितब्बो.

इति, एवंसद्देहि पयोगानुरूपं सत्तन्नं विभत्तीनं लोपं इच्छन्ति.

उपसग्गेहिपि अत्थानुरूपं तंतंविभत्तिलोपो.

रूपसिद्धियं पन ‘‘तेहि पठमेकवचनमेव भवती’’ति [रू. १३१ (पिट्ठे)] वुत्तं.

तत्थ ‘‘अभिक्कमति, अभिधम्मो’’ इच्चादीसु धातुलिङ्गानि उपेच्च तेसं अत्थं नानाप्पकारं करोन्ता सज्जन्ति सङ्खरोन्तीति उपसग्गा. ते हि क्वचि तदत्थं विसिट्ठं करोन्ति ‘‘जानाति, पजानाति, सञ्जानाति, अवजानाति, अभिजानाति, परिजानाति, सुसीलो, दुस्सीलो, सुवण्णो, दुब्बण्णो, सुराजा, दुराजा’’ इच्चादीसु.

क्वचि तदत्थं नानाप्पकारं कत्वा विभज्जन्ति ‘‘गच्छति, आगच्छति, उग्गच्छति, ओगच्छति’’इच्चादीसु.

क्वचि तदत्थं बाधेत्वा तप्पटिविरुद्धे वा तदञ्ञस्मिं वा अत्थे तानि योजेन्ति.

तत्थ तप्पटिविरुद्धे –

जेति, पराजेति, ओमुञ्चति, पटिमुञ्चति, गिलति, उग्गिलति, निम्मुज्जति, उम्मुज्जति, धम्मो, उद्धम्मोइच्चादि.

तदञ्ञस्मिं –

ददाति, आददाति, दधाति, विधेति, पिधेति, निधेति, सन्धियति, सद्दहति, अभिधातिइच्चादि.

क्वचि पन पदसोभणं कत्वा तदत्थं अनुवत्तन्ति, ‘‘विज्जति, संविज्जति, लभति, पटिलभति’’ इच्चादि.

ते वीसति होन्ति-प, आ, उ, ओ, दु, नि, वि, सु, सं, अति, अधि, अनु, अप, अपि, अभि, अव, उप, पति, परा, परि.

कच्चायने पन ओसद्दो अवकारियमत्तन्ति तं अग्गहेत्वा नीसद्दं गण्हाति, इध पन नीसद्दो निस्स दीघमत्तन्ति तं अग्गहेत्वा ओसद्दं गण्हाति.

तत्थ प –

पकारत्थे-पञ्ञा. आदिकम्मे-विप्पकतं. पधाने-पणीतं. इस्सरिये-पभू. अन्तोभावे-पक्खित्तं, पस्सासो. वियोगे-पवासो. तप्परे-पाचरियो. तदनुबन्धे-पुत्तो, पपुत्तो, नत्ता, पनत्ता. भुसत्थे-पवड्ढो. सम्भवे-पभवति. तित्तियं-पहुतं अन्नं. अनाविले-पसन्नो. पत्थनायं-पणिधानं.

आ –

अभिमुखे-आगच्छति. उद्धंकम्मे-आरोहति. मरियादायं-आपब्बता खेत्तं. अभिविधिम्हि-आब्रह्मलोका कित्तिसद्दो. पत्तियं-आपन्नो. इच्छायं-आकङ्खा. परिस्सजने-आलिङ्गति. आदिकम्मे-आरम्भो. गहणे-आदीयति. निवासे-आवसथो. समीपे-आसन्नं. अव्हाने-आमन्तनं.

उ –

उग्गते-उग्गच्छति. उद्धंकम्मे-उट्ठाति. पधाने-उत्तरो. वियोगे-उपवासो. सम्भवे-उब्भूतो. अत्थलाभे-रूपस्स उप्पादो. सत्तियं-उस्सहति गन्तुं. सरूपख्याने-उद्देसो.

ओ –

अन्तोभावे-ओचरको, ओरोधो. अधोकम्मे-ओक्खित्तो. निग्गहे-ओवादो. अन्तरे, देसे च-ओकासो. पातुभावे-ओपपातिको. येसु अत्थेसु अवसद्दो वत्तति, तेसुपि ओसद्दो वत्तति.

दु –

असोभणे-दुग्गन्धो. अभावे-दुब्भिक्खं, दुस्सीलो, दुप्पञ्ञो. कुच्छिते-दुक्कटं. असमिद्धियं-दुसस्सं. किच्छे-दुक्करं. विरूपे-दुब्बण्णो, दुम्मुखो.

नि –

निस्सेसे-निरुत्ति. निग्गते-निय्यानं. नीहरणे-निद्धारणं. अन्तोपवेसने-निखातो. अभावे-निम्मक्खिकं. निसेधे-निवारेति. निक्खन्ते-निब्बानं. पातुभावे-निम्मितं. अवधारणे-विनिच्छयो. विभज्जने-निद्देसो. उपमायं-निदस्सनं. उपधारणे-निसामेति. अवसाने-निट्ठितं. छेके-निपुणो.

वि –

विसेसे-विपस्सति. विविधे-विचित्तं. विरुद्धे-विवादो. विगते-विमलो. वियोगे-विप्पयुत्तो. विरूपे-विप्पटिसारो.

सु –

सोभणे-सुग्गति. सुन्दरे-सुमनो. सम्मासद्दत्थे-सुगतो. समिद्धियं-सुभिक्खं. सुखत्थे-सुकरो.

सं –

समोधाने-सन्धि. सम्मा, समत्थेसु-समाधि, सम्पयुत्तो. समन्तभावे-संकिण्णो. सङ्गते-समागमो, सङ्खेपे-समासो. भुसत्थे-सारत्तो. सहत्थे-संवासो, सम्भोगो. अप्पत्थे-समग्घो. पभवे-सम्भवो. अभिमुखे-सम्मुखं. सङ्गहे-सङ्गय्हति. पिदहने-संवुतो. पुनप्पुनकम्मे-सन्धावति, संसरति. समिद्धियं-सम्पन्नो.

अति –

अतिक्कमे-अतिरोचति, अच्चयो, अतीतो. अतिक्कन्ते-अच्चन्तं. अतिस्सये-अतिकुसलो. भुसत्थे-अतिकोधो. अन्तोकम्मे-मञ्चं वा पीठं वा अतिहरित्वा ठपेति.

अधि –

अधिके-अधिसीलं. इस्सरे-अधिपति, अधिब्रह्मदत्ते पञ्चाला. उपरिभावे-अधिसेति. परिभवने-अधिभूतो. अज्झायने-अज्झेति, ब्याकरणमधीते. अधिट्ठाने-नवकम्मं अधिट्ठाति, चीवरं अधिट्ठाति, इद्धिविकुब्बनं अधिट्ठाति. निच्छये-अधिमुच्चति. पापुणने-भोगक्खन्धं अधिगच्छति, अमतं अधिगच्छति.

अनु –

अनुगते-अन्वेति. अनुप्पच्छिन्ने-अनुसयो. पच्छासद्दत्थे-अनुरथं. पुनप्पुनभावे-अन्वड्ढमासं, अनुसंवच्छरं. योग्यभावे-अनुरूपं.कनिट्ठभावे-अनुबुद्धो, अनुथेरो. सेसं कारककण्डे वक्खति.

अप –

अपगते-अपेति, अपायो. गरहे-अपगब्भो, अपसद्दो. वज्जने-अपसालाय आयन्ति. पूजायं-वुड्ढ-मपचायन्ति. पदुस्सने-अपरज्झति.

अपि –

सम्भावने-अपिपब्बतं भिन्देय्य, मेरुम्पि विनिविज्झेय्य. अपेक्खायं-अयम्पि धम्मो अनियतो. समुच्चये-इतिपि अरहं, छविम्पि दहति, चम्मम्पि दहति, मंसम्पि दहति. गरहायं-अपि अम्हाकं पण्डितक. पुच्छायं-अपि भन्ते भिक्खं लभित्थ, अपि नु तुम्हे सोतुकामात्थ.

अभि –

अभिमुखे-अभिक्कन्तो. विसिट्ठे-अभिञ्ञा. अधिके-अभिधम्मो. उद्धंकम्मे-अभिरूहति. कुले-अभिजातो. सारुप्पे-अभिरूपो. वन्दने-अभिवादेति. सेसं कारककण्डे वक्खति.

अव –

अधोभागे-अवक्खित्तो. वियोगे-अवकोकिलं वनं. परिभवे-अवजानाति. जानने-अवगच्छति. सुद्धियं-वोदायति, वोदानं. निच्छये-अवधारणं. देसे-अवकासो. थेय्ये-अवहारो.

उप –

उपगमे-उपनिसीदति. समीपे-उपचारो, उपनगरं. उपपत्तियं-सग्गं लोकं उपपज्जति. सदिसे-उपमाणं, उपमेय्यं. अधिके-उपखारियं दोणो. उपरिभावे – उपसम्पन्नो, उपचयो. अनसने-उपवासो. दोसक्खाने-परं उपवदति. सञ्ञायं-उपधा, उपसग्गो. पुब्बकम्मे-उपक्कमो, उपहारो. पूजायं-बुद्धं उपट्ठाति. गय्हाकारे-पच्चुपट्ठानं. भुसत्थे-उपादानं, उपायासो, उपनिस्सयो.

पति –

पतिगते-पच्चक्खं. पटिलोमे-पटिसोतं. पटियोगिम्हि-पटिपुग्गलो. निसेधे-पटिसेधो. निवत्ते-पटिक्कमति. सदिसे-पटिरूपकं. पटिकम्मे-रोगस्स पटिकारो. आदाने-पटिग्गण्हाति. पटिबोधे-पटिवेधो. पटिच्चे-पच्चयो. सेसं कारककण्डे वक्खति.

परा –

परिहानियं-पराभवो. पराजये-पराजितो. गतियं-परायनं. विक्कमे-परक्कमो. आमसने-परामसनं.

परि –

समन्तभावे-परिवुतो, परिक्खित्तो, परिक्खारो. परिच्छेदे-परिञ्ञेय्यं, परिजानाति. वज्जने-परिहरति. परिहारो. आलिङ्गने-परिस्सजति. निवासने-वत्थं परिदहति. पूजायं-पारिचरिया. भोजने-परिविसति. अभिभवे-परिभवति. दोसक्खाने-परिभासति. सेसं कारककण्डे वक्खति.

नीसद्दो पन नीहरण, नीवरणादीसु वत्तति, नीहरणं, नीवरणंइच्चादि.

इति उपसग्गपदरासि.

निपातपदरासि

निच्चं एकरूपेन वाक्यपथे पतन्तीति निपाता. पदानं आदि, मज्झा’वसानेसु निपतन्तीति निपातातिपि वदन्ति.

असत्ववाचका चादिसद्दा निपाता नाम. ते पन विभत्तियुत्ता, अयुत्ता चाति दुविधा होन्ति. तत्थ विभत्तियुत्ता पुब्बे दस्सिता एव. चादयो अयुत्ता नाम. ते पन अनेकसतप्पभेदा होन्ति. निघण्टुसत्थेसु गहेतब्बाति.

अब्ययतद्धितपच्चयपदरासि

अब्ययतद्धितपच्चयन्ता नाम यथा, तथा, एकधा, एकज्झं, सब्बसो, कथं, इत्थं इच्चादयो. तेहि ततियालोपो.

त्वादिपच्चयन्तपदरासि

त्वादिपच्चयन्ता नाम कत्वा, कत्वान, कातुन, कातुं, कातवे, दक्खिताये, हेतुये, आदाय, उपादाय, विचेय्य, विनेय्य, सक्कच्च, आहच्च, उपसम्पज्ज, समेच्च, अवेच्च, पटिच्च, अतिच्च, आगम्म, आरब्भइच्चादयो. तेसु त्वा, त्वानन्तेहि पठमालोपो. तुं, तवे, ताये, तुयेपच्चयन्तेहि चतुत्थीलोपोति.

धातवो पच्चया चेव, उपसग्गनिपातका.

अनेकत्थाव ते पटि-सम्भिदा ञाणगोचरा.

इति निरुत्तिदीपनिया नाम मोग्गल्लानदीपनिया

नामकण्डो निट्ठितो.

३. कारककण्ड

पठमाविभत्तिरासि

अथ नामविभत्तीनं अत्थभेदा वुच्चन्ते.

कस्मिं अत्थे पठमा?

२८९. पठमत्थमत्ते [चं. २.१.९३; पा. २.३.४६].

नामस्स अभिधेय्यमत्ते पठमाविभत्ति होति.

रुक्खो, माला, धनं.

एत्थ च मत्तसद्देन कत्तु, कम्मादिके विभत्यत्थे निवत्तेति. तस्मा अत्थमत्तन्ति लिङ्गत्थोयेव वुच्चति.

तत्थ अनुच्चारिते सति सुणन्तस्स अविदितो अत्थो लीनत्थो नाम. तं लीनमत्थं गमेति बोधेतीति लिङ्गं, उच्चारितपदं.

तं पन पकतिलिङ्गं, निप्फन्नलिङ्गन्ति दुविधं. तत्थ विभत्तिरहितं पकतिलिङ्गं इधाधिप्पेतं लिङ्ग, विभत्तीनं विसुं विसुं विभागट्ठानत्ता.

लीनं अङ्गन्ति लिङ्गं. तत्थ ‘लीन’न्ति अपाकटं. ‘अङ्ग’न्ति अवयवो. लिङ्गं, नामं, पाटिपदिकन्ति अत्थतो एकं.

लिङ्गस्स अत्थो परमत्थो, पञ्ञत्तिअत्थोति दुविधो. तथा विसेसनत्थो, विसेस्यत्थोति.

तत्थ विसेसनत्थो नाम सकत्थो, तस्स तस्स सद्दस्स पटिनियतो पाटिपुग्गलिकत्थोति वुत्तं होति. सोयेव तस्मिं तस्मिं अत्थे आदिम्हि सद्दुप्पत्तिया चिरकालञ्च सद्दपवत्तिया निबद्धकारणत्ता निमित्तत्थोति च वुच्चति. सो सुति, जाति, गुण, दब्ब, क्रिया, नाम, सम्बन्धवसेन सत्तविधो होति.

विसेस्यत्थो नाम सामञ्ञत्थो, बहुनिमित्तानं साधारणत्थोति वुत्तं होति, सोयेव तंतंनिमित्तयोगा नेमित्तकत्थोति च वुच्चति, सो जाति, गुण, दब्ब, क्रिया, नामवसेन पञ्चविधो. गो, सुक्को, दण्डी, पाचको, तिस्सोति.

तत्थ गोसद्दो यदा जातिमत्तं वदति गो जातीति, तदा सुति विसेसनं. यदा दब्बं वदति गो गच्छतीति, तदा सुति च जाति च विसेसनं.

सुक्कसद्दो यदा गुणमत्तं वदति सुक्को गुणोति, तदा सुति विसेसनं. यदा गुणविसेसं वदति गोस्स सुक्कोति, तदा सुति च गुणजाति च विसेसनं. यदा गुणवन्तं दब्बं वदति सुक्को गोति, तदा सुति च गुणजाति च गुणविसेसो च सम्बन्धो च विसेसनं.

दण्डीसद्दो यदा जातिमत्तं वदति दण्डी जातीति, तदा सुति च दब्बञ्च विसेसनं. यदा दब्बवन्तं दब्बं वदति दण्डी पुरिसोति, तदा सुति च दब्बञ्च जाति च सम्बन्धो च विसेसनं.

पाचकसद्दो यदा जातिमत्तं वदति पाचको जातीति, तदा सुति च क्रिया च विसेसनं. यदा क्रियानिप्फादकं दब्बं वदति पाचको पुरिसोति, तदा सुति च क्रिया च जाति च क्रियाकारकसम्बन्धो च विसेसनं.

तिस्ससद्दो यदा नाममत्तं वदति तिस्सो नामन्ति, तदा सुति विसेसनं. यदा नामवन्तं दब्बं वदति, तिस्सो भिक्खूति, तदा सुति च नामजाति च सम्बन्धो च विसेसनं.

सब्बत्थ यं यं वदतीति वुत्तं, तं तं विसेस्यन्ति च दब्बन्ति च वेदितब्बं. एत्थ च सुति नाम सद्दसभावा एव होति, सद्दपक्खिका एव. सब्बो सद्दो पठमं सत्ताभिधायकोति च ञासे वुत्तं. तस्मा सब्बत्थ सुतिट्ठाने सत्ता एव युत्ता वत्तुन्ति. सत्ताति च तस्स तस्स अत्थस्स वोहारमत्तेनपि लोके विज्जमानता वुच्चति, तं तं सद्दं सुणन्तस्स च ञाणं तंतदत्थस्स अत्थितामत्तं सब्बपठमं जानाति, ततो परं जातिसद्दे जातिं जानाति. गुणसद्दे गुणन्ति एवमादि सब्बं वत्तब्बं. लिङ्ग, सङ्ख्या, परिमाणानिपि विसेसनत्थे सङ्गय्हन्ति.

तत्थ लिङ्गं नाम ये इत्थि, पुरिसानं लिङ्ग, निमित्त, कुत्ता’कप्पा नाम अभिधम्मे वुत्ता, ये च नपुंसकानं लिङ्ग, निमित्त, कुत्ता’कप्पा नाम अवुत्तसिद्धा, ये च सद्देसु चेव अत्थेसु च विसदा’विसदाकार, मज्झिमाकारा सन्दिस्सन्ति, सब्बमेतं लिङ्गं नाम.

एवं विसेसन, विसेस्यवसेन दुविधो अत्थो पुब्बे वुत्तस्स सद्दलिङ्गस्स अत्थो नाम, सो सलिङ्गो, ससङ्ख्यो, सपरिमाणो चाति तिविधो होति.

तत्थ सलिङ्गो यथा? सञ्ञा, फस्सो, चित्तं. कञ्ञा, पुरिसो, कुलं. माला, रुक्खो, धनन्ति.

ससङ्ख्यो यथा? एको, द्वे, तयो, बहू इच्चादि.

सपरिमाणो यथा? विदत्थि, हत्थो, दोणो, आळ्हकं इच्चादि.

अपि च सुद्धो, संसट्ठोति दुविधो लिङ्गत्थो. तत्थ कम्मादिसंसग्गरहितो सुद्धो नाम. सो सलिङ्गो, ससङ्ख्यो, सपरिमाणो, उपसग्गत्थो, निपातत्थो, पाटि-पदिकत्थोति छब्बिधो. अत्थि, सक्का, लब्भाइच्चादि इध पाटिपदिकं नाम. तुन, त्वान, त्वा, तवे, तुं, खत्तुंपच्चयन्तापि निपातेसु गय्हन्ति.

संसट्ठो वुत्तसंसट्ठो, अवुत्तसंसट्ठोति दुविधो. तत्थ वुत्तसंसट्ठो चतुब्बिधो समासेन वुत्तसंसट्ठो, तद्धितेन, आख्यातेन, कितेनाति. तत्थ समासेन वुत्तो छकारकसम्बन्धवसेन सत्तविधो, भावेन सद्धिं अट्ठविधो वा, तथा तद्धितेन वुत्तो. आख्यातेन वुत्तो कत्तु, कम्म, भाववसेन तिविधो. कितेन वुत्तो छकारक, भाववसेन सत्तविधो. सब्बो सुद्धो चेव वुत्तसंसट्ठो च पठमाय विसयो.

अवुत्तसंसट्ठोपि कत्तुसंसट्ठो, कम्मसंसट्ठोतिआदिना अनेकविधो. सो दुतियादीनं एव विसयोति. एत्थ च विभत्तिया विना केवलो सद्दो पयोगं नारहतीति कत्वा पयोगारहत्थमेव छब्बिधे सुद्धे चतुब्बिधे च वुत्तसंसट्ठे पठमा पयुज्जति, न अत्थजोतनत्थं.

केनचि वाचकेन अवुत्तानि पन कम्मादीनि विभत्तीहि विना विदितानि न होन्तीतिकत्वा अत्थजोतनत्थम्पि कम्मादीसु दुतियादयो पयुज्जन्ति. तस्मा अत्थमत्तेति इध देसन्तरावच्छेदके विसयमत्ते भुम्मं. कम्मे दुतियाइच्चादीसु पन निप्फादेतब्बे पयोजने भुम्मन्ति एवं द्विन्नं भुम्मानं नानत्तं वेदितब्बन्ति.

२९०. आमन्तने [क. २८५; रू. ७०; नी. ५७८; चं. २.१.९४; पा. २.३.४७; आमन्तणे (बहूसु)].

पगेव सिद्धस्स वत्थुनो नामेन वा निपातेन वा अत्तनो अभिमुखीकरणं आमन्तनं नाम. अधिकामन्तने अत्थमत्ते पठमा होति. एत्थ च आमन्तनपदं नाम क्रियापेक्खं न होति, तस्मा कारकसञ्ञं न लभति.

तं पन दुविधं सादरा’नादरवसेन. एहि सम्म, एहि जेति.

तथा सजीव, निज्जीववसेन, भो पुरिस, वदेहि भो सङ्ख, वदेहि भो सङ्ख [दी. नि. २.४२६]. उम्मुज्ज भो पुथुसिले, उम्मुज्ज भो पुथुसिलेति [सं. नि. ४.३५८].

तथा पच्चक्खा’पच्चक्खवसेन, भो पुरिस, कहं एकपुत्तक, कहं एकपुत्तकाति [सं. नि. २.६३; ध. प. अट्ठ. १.२].

तथा नियमा’नियमवसेन, भो पुरिस, अच्छरियं वत भो अब्भुतं वत भो [दी. नि. २.१९२]. यत्र हि नाम सञ्ञी समानोतिआदि [दी. नि. २.१९२]. इदं आमन्तनं नाम पगेव सिद्धे एव होति, न विधातब्बे, न हि पगेव राजभावं वा भिक्खुभावं वा अप्पत्तं जनं ‘‘भो राजा’’ति वा ‘‘भो भिक्खू’’ति वा आमन्तेन्तीति.

पठमाविभत्तिरासि निट्ठितो.

दुतियाविभत्तिरासि

कस्मिं अत्थे दुतिया?

२९१. कम्मे दुतिया [क. २९७; रू. २८४; नी. ५८०; चं. २.१.४३; पा. १.४.४९-५१].

कम्मत्थे दुतिया होति. करियतेति कम्मं, तं निब्बत्तिकम्मं, विकतिकम्मं, पत्तिकम्मन्ति तिविधं होति.

तत्थ निब्बत्तिकम्मं यथा? इद्धिमा हत्थिवण्णं मापेति, राजा नगरं मापेति, माता पुत्तं विजायति, बीजं रुक्खं जनेति, कम्मं विपाकं जनेति, आहारो बलं जनेति, जनो पुञ्ञं करोति, पापं करोति, बुद्धो धम्मं देसेसि, विनयं पञ्ञपेसि, भिक्खु झानं उप्पादेति, मग्गं उप्पादेति इच्चादि.

विकतिकम्मं यथा? गेहं करोति, रथं करोति, घटं करोति, पटं वायति, ओदनं पचति, भत्तं पचति, कट्ठं अङ्गारं करोति, सुवण्णं कटकं करोति, गेहं झापेति, रुक्खं छिन्दति, पाकारं भिन्दति, विहयो लुनाति, पाणं हनति, भत्तं भुञ्जति इच्चादि.

पत्तिकम्मं यथा? गामं गच्छति, गेहं पविसति, रुक्खं आरोहति, नदिं तरति, आदिच्चं पस्सति, धम्मं सुणाति, बुद्धं वन्दति पयिरुपासति इच्चादि.

पकतिकम्मं, विकतिकम्मन्ति दुविधं. सुवण्णं कटकं करोति, कट्ठं अङ्गारं करोति, पुरिसं ठितं पस्सति, पुरिसं गच्छन्तं पस्सति, भिक्खुं पस्सति सतं, सम्पजानं, अभिक्कमन्तं, पटिक्कमन्तं, आलोकेन्तं, विलोकेन्तं, समिञ्जेन्तं, पसारेन्तं.

एत्थ ‘पुरिसं, भिक्खु’न्ति पकतिकम्मं, ‘ठितं, सतं’इच्चादीनि विकतिकम्मानि.

धातुकम्मं, कारितकम्मन्ति दुविधं. गामं गच्छति, पुरिसं गामं गमेति.

धातुकम्मञ्च द्विकम्मिकधातूनं दुविधं पधानकम्मं, अप्पधानकम्मन्ति. अजपालो अजं गामं नेति, पुरिसो भारं गामं वहति, हरति, गामं साखं कड्ढति, गाविं खीरं दोहति, ब्राह्मणं कम्बलं याचति, ब्राह्मणं भत्तं भिक्खति, गावियो वजं अवरुन्धति, भगवन्तं पञ्हं पुच्छति, रुक्खं फलानि ओचिनाति, सिस्सं धम्मं ब्रवीति, भगवा भिक्खू एतदवोच [उदा. २३ (थोकं विसदिसं)], सिस्सं धम्मं अनुसासति इच्चादि.

एत्थ च ‘अजं, खीरं’ इच्चादि पधानकम्मं नाम कत्तारा परिग्गहेतुं इट्ठतरत्ता. ‘गामं, गाविं’इच्चादि अप्पधानकम्मं नाम तथा अनिट्ठतरत्ता.

तत्थ पधानकम्मं कथिनकम्मं नाम, कम्मभावे थिरकम्मन्ति वुत्तं होति. अप्पधानकम्मं अकथिनकम्मं नाम, अथिरकम्मन्ति वुत्तं होति. तञ्हि कदाचि सम्पदानं होति, कदाचि अपादानं, कदाचि सामि, कदाचि ओकासो. यथा – सो मं दकाय नेति, गावितो खीरं दोहति, गाविया खीरं दोहहि, गावियं खीरं दोहति इच्चादि.

कम्मे दुतियाति वत्तते.

२९२. गतिबोधाहारसद्दत्था कम्मक भज्जादीनं पयोज्जे [क. ३००; रू. २८६; नी. ५८७; चं. २.१.४४; पा. १.४.५२].

निच्चविधिसुत्तमिदं. गमनत्थानं बोधनत्थानं आहारत्थानं सद्दत्थानं अकम्मकानं भज्जादीनञ्च धातूनं पयोज्जे कम्मनि दुतिया होति. एत्थ च पयोज्जकम्मं नाम कारितकम्मं वुच्चति.

पुरिसो पुरिसं गामं गमयति, सामिको अजपालं अजं गामं नयापेति, आचरियो सिस्सं धम्मं बोधेति, पुरिसो पुरिसं भत्तं भोजेति, आचरियो सिस्सं धम्मं पाठेति, पुरिसो पुरिसं सयापेति, अच्छापेति, उट्ठापेति, पुरिसो पुरिसं धञ्ञं भज्जापेति, कोट्टापेति, उद्धरापेति.

एतेसमीति किं? पुरिसो पुरिसेन ओदनं पाचेति.

एत्थ च गमनत्थादीनं पयोज्जे ततियापि रूपसिद्धियं [१४१ पिट्ठे] सद्दनीतियञ्च [सुत्त-१४८ पिट्ठे] वुत्ता. सद्दनीतियं ततियापयोगेपि कम्मत्थमेव इच्छति. ञासादीसु कत्वत्थं इच्छन्ति.

यदा पन पठमं पयोजकं अञ्ञो दुतियो पयोजेति, तदा पठमो पयोज्जो नाम. तस्मिं ततियाएवाति वुत्तियं वुत्तं. अत्तना विप्पकतं कुटिं परेहि परियोसापेति [पारा. ३६३].

२९३. हरादीनं वा [क. ३००; रू. २८६; नी. ५८७; चं. २.१.४५; पा. १.४.५३].

हरादीनं पयोज्जे कम्मनि विकप्पेन दुतिया होति.

सामिको पुरिसं भारं हारेति पुरिसेन वा, पुरिसं आहारं अज्झोहारेति पुरिसेन वा, पुरिसं कम्मं कारेति पुरिसेन वा, राजा पुरिसं अत्तानं दस्सेति पुरिसेन वा, पुरिसं बुद्धं वन्दापेति पुरिसेन वा.

१९४. न खादादीनं [क. ३००; रू. २८६; नी. ५८७; चं. २.१.४७; पा. १.४.५७].

खादादीनं पयोज्जे कम्मनि न दुतिया होति.

सामिको पुरिसेन खज्जं खादापेति, अद-भक्खने, भत्तं आदेति, सामिको दासेन पुरिसं अव्हापेति, सद्दायापेति, कन्दयति, नादयति. एत्थ च ‘सद्दायापेती’ति सद्दं कारापेति, नामधातु चेसा. कन्द, नदापि सद्दत्थायेव.

२९५. वहिस्सानियन्तुके [क. ३००; रू. २८६; नी. ५८७; चं. २.१.४८; पा. १.४.५२].

वहिस्साति धातुनिद्देसो इ-कारो, नियामेति पयोजेतीति नियन्ता, नत्थि नियन्ता एतस्साति अनियन्तुको. यस्स अञ्ञेन पयोजकेन किच्चं नत्थि, सयमेव ञत्वा वहति, सो अनियन्तुको नाम, वहधातुस्स तादिसे अनियन्तुके पयोज्जे कम्मनि दुतिया न होति.

सामिको दासेन भारं वाहेति.

अनियन्तुकेति किं? बलीबद्दे भारं वाहेति.

२९६. भक्खिस्साहिंसायं [क. ३००; रू. २८६; नी. ५८७; चं. २.१.४९; पा. १.४.५].

भक्खितुं इच्छन्तस्स भक्खापनं हिंसा नाम न होति, अनिच्छन्तस्स भक्खापनं हिंसा नाम, भक्खधातुस्स पयोज्जे कम्मनि अहिंसाविसये दुतिया न होति.

सामिको पुरिसेन मोदके भक्खापेति.

अहिंसायन्ति किं? बलीबद्दे सस्सं भक्खापेति. एत्थ ‘सस्स’न्ति थूलतरं सस्सन्ति वदन्ति.

पाळियं ‘‘सब्बेसं विञ्ञापेत्वान [अप. थेर १.१.४३८], तोसेन्ति सब्बपाणिनं [अप. थेर १.१.३००]. थेरस्स पत्तो दुतियस्स गाहेतब्बो’’ इच्चादिना [पारा. ६१५] पयोज्जे छट्ठीपि दिस्सति.

२९७. झादीहि युत्ता [क. २९९; रू. २८८; नी. ५८२, ५८६; चं. २.१.५०; पा. २.३.२].

धीइच्चादीहि निपातोपसग्गेहि युत्ता लिङ्गम्हा दुतिया होति.

धी ब्राह्मणस्स हन्तारं [ध. प. ३८९], धीरत्थु’मं पूतिकायं [जा. १.३.१२९], धीरत्थु तं धनलाभं [जा. १.४.३६], धीरत्थु बहुके कामे. ततियापि दिस्सति, धीरत्थु जीवितेन मे [जा. २.१७.१३५]. अन्तरा च राजगहं अन्तरा च नाळन्दं [दी. नि. १.१], अभितो गामं वसति, परितोगामं वसति, नदिं नेरञ्जरं पति [सु. नि. ४२७], एतेसु छट्ठ्यत्थे दुतिया.

तथा पटिभाति मं भगवा [उदा. ४५; सं. नि. १.२१७], अपिस्सु मं तिस्सो उपमायो पटिभंसु [म. नि. १.३७४], पटिभातु तं भिक्खु धम्मो भासितुं [महाव. २५८]. पटिभन्तु तं चुन्द बोज्झङ्गा [सं. नि. ३.७९] – ‘म’न्ति मम, ‘त’न्ति तव, सम्पदानत्थे दुतिया. ‘म’न्ति ममञाणे, ‘त’न्ति तवञाणेतिपि वण्णेसुं. न उपायमन्तरेन अत्थस्स सिद्धि, नत्थि समादानमन्तरेन सिक्खापटिलाभो, नेविध न हुरं न उभयमन्तरेन, एसेवन्तो दुक्खस्स [म. नि. ३.३९३; उदा. ७४]. तत्थ ‘अन्तरेना’ति निपातपदमेतं, वज्जेत्वात्यत्थो. पुब्बेन गामं, दक्खिणेन गामं, उत्तरेन गामं, गामस्स पुब्बेति अत्थो.

उपसग्गपुब्बानं अकम्मकधातूनं पयोगे आधारे दुतिया, पथविं अधिसेस्सति, गामं अधितिट्ठति, रुक्खं अज्झावसति, मञ्चं वा पीठं वा अभिनिसीदेय्य वा अभिनिपज्जेय्य वा [पाचि. १३०], गामं उपवसति, गामं अनुवसति, पब्बतं अधिवसति, घरं आवसति, अगारं अज्झावसति [दी. नि. १.२५८; पारा. ५१९], उपोसथं उपवसति, कामावचरं उपपज्जति, रूपावचरं उपपज्जति, अरूपावचरं उपपज्जति, सक्कस्स सहब्यतं उपपज्जति, निपन्नं वा उपनिपज्जेय्य [दी. नि. ३.२८२], निसिन्नं वा उपनिसीदेय्य [दी. नि. ३.२८२], ठितं वा उपतिट्ठेय्य [दी. नि. ३.२८२] इच्चादि.

तप्पान, चारेपि दुतिया, नदिं पिवति, समुद्दं पिवति, गामं चरति, अरञ्ञं चरति, नदियं, गामेति अत्थो.

काल, दिसासुपि आधारे एव दुतिया, तं खणं, तं मुहुत्तं, तं कालं, एकमन्तं [खु. पा. ५.१], एकं समयं [खु. पा. ५.१; दी. नि. १.१], पुब्बण्हसमयं [पारा. १६], सायन्हसमयं, तं दिवसं, इमं रत्तिं [दी. नि. ३.२८५], दुतियम्पि, ततियम्पि, चतुत्थं वा पञ्चमं वा अप्पेति, ततो पुब्बं, ततो परं, पुरिमं दिसं [दी. नि. २.३३६], दक्खिणं दिसं [दी. नि. २.३३६], पच्छिमं दिसं [दी. नि. २.३३६], उत्तरं दिसं [दी. नि. २.३३६], इमा दस दिसायो, कतमं दिसं तिट्ठति नागराजा [जा. १.१६.१०४], इमासु दिसासु कतमाय दिसाय तिट्ठति छद्दन्तनागराजाति अत्थोइच्चादि.

२९८. लक्खणित्थम्भूतविच्छास्वभिना [क. २९९; रू. २८८; नी. ५८२, ५८६; चं. २.१.५४; पा. १.४.९०, ९१; २.३.८].

लक्खणादीसु अत्थेसु पवत्तेन अभिना युत्ता लिङ्गम्हा दुतिया होति.

लक्खीयति लक्खितब्बं अनेनाति लक्खणं. अयं पकारो इत्थं, ईदिसो विसेसोति अत्थो. इत्थं भूतो पत्तोति इत्थम्भूतो. भिन्ने अत्थे ब्यापितुं इच्छा विच्छा.

तत्थ लक्खणे –

रुक्खमभि विज्जोतते विज्जु, रुक्खं अभि ब्यापेत्वा विज्जोततेति अत्थो, विज्जोभासेन ब्यापितो रुक्खो विज्जुप्पादस्स लक्खणं सञ्ञाणं होति.

इत्थम्भूते –

साधु देवदत्तो मातरमभि, मातरं अभि विसिट्ठं कत्वा साधूति अत्थो, देवदत्तो सक्कच्चं मातुपट्ठाने अग्गपुरिसोति वुत्तं होति. तं खो पन भवन्तं गोतमं एवं कल्याणो कित्तिसद्दो अब्भुग्गतो [पारा. १]. एत्थ च ‘अब्भुग्गतो’ति अभि विसिट्ठं कत्वा उग्गतोति अत्थो, अयं कित्तिसद्दो भोतो गोतमस्स सकललोकग्गभावं पकासेत्वा उग्गतोति वुत्तं होति, कित्तिसद्दसम्बन्धे पन तस्स खो पन भोतो गोतमस्साति अत्थो.

विच्छायं –

रुक्खं रुक्खं अभि विज्जोतते चन्दो, ब्यापेत्वा विज्जोततेत्यत्थो.

एत्थ च लक्खणादिअत्था अभिसद्देन जोतनीया पिण्डत्था एव, न वचनीयत्था, ब्यापनादिअत्था एव वचनीयत्थाति.

२९९. पतिपरीहि भागे च [क. २९९; रू. २८८; नी. ५८२, ५८६; चं. २.१.५५; पा. १.४.९०].

लक्खणि’त्थम्भूत, विच्छासु च भागे च पवत्तेहि पति, परीहि युत्ता लिङ्गम्हा दुतिया होति.

लक्खणे –

रुक्खं पति विज्जोतते विज्जु, रुक्खं परि विज्जोतते विज्जु. तत्थ ‘पती’ति पटिच्च, ‘परी’ति फरित्वा.

इत्थम्भूते –

साधु देवदत्तो मातरं पति, साधु देवदत्तो मातरं परि.

विच्छायं –

रुक्खं रुक्खं पति विज्जोतते चन्दो, रुक्खं रुक्खं परि विज्जोतते चन्दो.

भागे –

तं दीयतु, यदेत्थ मं पति सिया, तं दीयतु, यदेत्थ मं परि सिया. तत्थ ‘पती’ति पटिच्च, ‘परी’ति परिच्च, उद्दिस्साति अत्थो, ‘ठपित’न्ति पाठसेसो. एत्थ मं उद्दिस्स यं वत्थु ठपितं सिया, तं मे दीयतूत्यत्थो, एतेसु बहूसु भागेसु यो मम भागो, सो मय्हं दीयतूति वुत्तं होतीति.

३००. अनुना [क. २९९; रू. २८८; नी. ५८२, ५८६; चं. २.१.५६; पा. १.४.८४, ९०].

लक्खणि’त्थम्भूत, विच्छासु च भागे च पवत्तेन अनुना युत्ता लिङ्गम्हा दुतिया होति.

लक्खणे –

रुक्खं अनु विज्जोतते विज्जु, रुक्खं अनु फरित्वाति अत्थो. चतुरासीतिसहस्सानि, सम्बुद्धमनुपब्बजुं [बु. वं. २१.५], ‘सम्बुद्ध’न्ति बोधिसत्तं, अनु गन्त्वा पब्बजिंसूति अत्थो, विपस्सिबोधिसत्ते पब्बजिते सति तानिपि चतुरासीतिकुलपुत्तसहस्सानि पब्बजिंसूति वुत्तं होति. सच्चक्रियमनु वुट्ठि पावस्सि, ‘अनू’ति अन्वाय, पटिच्चाति अत्थो, सच्चक्रियाय सति सच्चक्रियहेतु देवो पावस्सीति वुत्तं होति. ‘‘हेतु च लक्खणं भवती’’ति वुत्तियं वुत्तं. सच्चक्रियाय सहेवातिपि युज्जति. ‘‘सह सच्चे कते मय्ह’’न्ति [चरिया. ३.८२] हि वुत्तं.

इत्थम्भूते –

साधु देवदत्तो मातरमनु. तत्थ ‘अनू’ति अन्वाय पटिच्च.

विच्छायं –

रुक्खं रुक्खं अनु विज्जोतते चन्दो. तत्थ ‘अनू’ति अनु फरित्वा.

भागे –

यदेत्थ मं अनु सिया, तं दीयतु. तत्थ ‘अनू’ति अन्वाय. सेसं वुत्तनयमेव.

३०१. सहत्थे [क. २९९; रू. २८८; नी. ५८२, ५८६; चं. २.१.५७; पा. १.४.८५].

सहत्थे अनुना युत्ता लिङ्गम्हा दुतिया होति.

पब्बतं अनु तिट्ठति [पब्बतमनुसेना तिट्ठति (मोग्गल्लानवुत्तियं)]. नदिं अन्वावसिता बाराणसी. ‘अनू’ति अनुगन्त्वा, नदिया सह आबद्धा तिट्ठतीति वुत्तं होति.

३०२. हीने [क. २९९; रू. २८८; नी. ५८२, ५८६; चं. २.१.५८; पा. १.४.८६].

हीने पवत्तेन अनुना युत्ता लिङ्गम्हा दुतिया होति.

अनु सारिपुत्तं पञ्ञवन्तो, अनुगता पच्छतो गताति अत्थो, सब्बे पञ्ञवन्तो सारिपुत्ततो हीनाति वुत्तं होति.

३०३. उपेन [क. २९९; रू. २८८; नी. ५८२, ५८६; चं. २.१.५९; पा. १.४.८७].

हीने उपेन युत्ता लिङ्गम्हा दुतिया होति.

उप सारिपुत्तं पञ्ञवन्तो, उपेच्च गता समीपे गताति अत्थो, हीनात्वेव वुत्तं होति.

एत्थ च अभिइच्चादयो कम्मप्पवचनीयाति सद्दसत्थेसु वुत्ता. तत्थ पकारेन वुच्चतीति पवचनीयं, पकारो च लक्खणि’त्थम्भूत, विच्छादिको पिण्डत्थो वुच्चति, कम्मन्ति ब्यापनादिक्रिया, कम्मं पवचनीयं येहि ते कम्मप्पवचनीया.

तत्थ ब्यापनादिक्रियाविसेसवाचीहि उपसग्गेहि सम्बन्धेसति कम्मत्थे दुतिया होति, असम्बन्धे पन आधार, साम्यादिअत्थेसु होति, लक्खणादयो पन सामत्थियसिद्धा पिण्डत्था एवाति.

३०४. कालद्धानमच्चन्तसंयोगे [क. २९८; रू. २८७; नी. ५८१; पा. २.३.५]

कालस्स वा अद्धुनो वा दब्ब, गुण, क्रियाहि अच्चन्तं निरन्तरं संयोगे काल’द्धानवाचीहि लिङ्गेहि परं दुतिया होति.

काले –

सत्ताहं गवपानं, मासं मंसोदनं, सरदं रमणीया नदी, सब्बकालं रमणीयं नन्दनं, मासं सज्झायति, वस्ससतं जीवति, तयो मासे अभिधम्मं देसेति.

अद्धाने –

योजनं वनराजि, योजनं दीघो पब्बतो, कोसं सज्झायति.

अच्चन्तसंयोगेति किं? मासे मासे भुञ्जति, योजने योजने विहारो.

एत्थ च क्रियाविसेसनम्पि कत्तारा साधेतब्बत्ता कम्मगतिकं होति, तस्मा तम्पि ‘कम्मे दुतिया’ति एत्थ कम्मसद्देन गय्हति.

सुखं सेति, दुक्खं सेति, सीघं गच्छति, खिप्पं गच्छति, दन्धं गच्छति, मुदुं पचति, गरुं एस्सति, लहुं एस्सति, सन्निधिकारकं भुञ्जति, सम्परिवत्तकं ओतापेति, कायप्पचालकं गच्छति [पाचि. ५९०], हत्थप्पचालकं गच्छति, सीसप्पचालकं गच्छति [पाचि. ५९४-५९५], सुरुसुरुकारकं भुञ्जति [पाचि. ६२७], अवगण्डकारकं भुञ्जति [पाचि. ६२२], पिण्डुक्खेपकं भुञ्जति [पाचि. ६२०], हत्थनिद्धुनकं भुञ्जति [पाचि. ६२३], हत्थनिल्लेहकं भुञ्जति [पाचि. ६२८], चन्दिमसूरिया समं परियायन्ति, विसमं परियायन्ति इच्चादि.

दुतियाविभत्तिरासि निट्ठितो.

ततियाविभत्तिरासि

कस्मिं अत्थे ततिया?

३०५. कत्तुकरणेसु ततिया [क. २८६, २८८; रू. २९१, २९३; नी. ५९१, ५९४; चं. २.१.६२-३; पा. २.३.१८].

कत्तरि करणे च ततिया होति. कत्ताति च कारकोति च अत्थतो एकं ‘‘करोतीति कत्ता, करोतीति कारको’’ति, तस्मा ‘‘कत्तुकारको’’ति वुत्ते द्विन्नं परियायसद्दानं वसेन अयमेव क्रियं एकन्तं करोति, सामी हुत्वा करोति, अत्तप्पधानो हुत्वा करोतीति विञ्ञायति, ततो क्रिया नाम कत्तुनो एव ब्यापारो, न अञ्ञेसन्ति च, अञ्ञे पन क्रियासाधने कत्तुनो उपकारकत्ता कारका नामाति च, तथा अनुपकारकत्ता अकारका नामाति च विञ्ञायन्तीति.

तत्थ कत्ता तिविधो सयंकत्ता, पयोजककत्ता, कम्मकत्ताति.

तत्थ धात्वत्थं सयं करोन्तो सयंकत्ता नाम, पुरिसो कम्मं करोति.

परं नियोजेन्तो पयोजककत्ता नाम, पुरिसो दासं कम्मं कारेति.

कम्मकत्ता नाम पयोज्जककत्तापि वुच्चति, पुरिसो दासेन कम्मं कारेति दासस्स वा, यो च अञ्ञेन कतं पयोगं पटिच्च कम्मभूतोपि सुकरत्ता वा कम्मभावेन अवत्तुकामताय वा अजाननताय वा वञ्चेतुकामताय वा कत्तुभावेन वोहरीयति, सो कम्मकत्ता नाम, कुसूलो सयमेव भिज्जति, घटो सयमेव भिज्जति. अपिच सुकरो वा होतु दुक्करो वा, यो कम्मरूपक्रियापदे पठमन्तो कत्ता, सो कम्मकत्ताति वुच्चति. सद्दरूपेन कम्मञ्च तं अत्थरूपेन कत्ता चाति कम्मकत्ता, कुसूलो भिज्जति, घटो भिज्जति, पच्चति मुनिनो भत्तं, थोकं थोकं घरे घरे इच्चादि.

एत्थ च सद्दत्थो दुविधो परमत्थो, पञ्ञत्तत्थोति. तत्थ परमत्थो एकन्तेन विज्जमानोयेव. पञ्ञत्तत्थो पन कोचि विज्जमानोति सम्मतो. यथा? राजपुत्तो, गोविसाणं, चम्पकपुप्फन्ति. कोचि अविज्जमानोति सम्मतो. यथा? वञ्झापुत्तो, ससविसाणं, उदुम्बरपुप्फन्ति. सद्दो च नाम वत्तिच्छापटिबद्धवुत्ती होति, वत्तमानो च सद्दो अत्थं न दीपेतीति नत्थि, सङ्केते सति सुणन्तस्स अत्थविसयं बुद्धिं न जनेतीति नत्थीति अधिप्पायो. इति अविज्जमानसम्मतोपि अत्थो सद्दबुद्धीनं विसयभावेन विज्जमानो एव होति. इतरथा ‘वञ्झापुत्तो’ति पदं सुणन्तस्स तदत्थविसयं चित्तं नाम न पवत्तेय्याति, सद्दबुद्धीनञ्च विसयभावेन विज्जमानो नाम अत्थो सद्दनानात्ते बुद्धिनानात्ते च सति नाना होति, विसुं विसुं विज्जमानो नाम होतीति अधिप्पायो. एवं सद्दबुद्धिविसयभावेन विज्जमानञ्च नानाभूतञ्च अत्थं पटिच्च कारकनानात्तं क्रियाकारकनानात्तञ्च होति, न पन सभावतो विज्जमानमेव नानाभूतमेव च अत्थन्ति निट्ठमेत्थ गन्तब्बं. तस्मा ‘‘संयोगो जायते’’ इच्चादीसु सद्दबुद्धीनं नानात्तसिद्धेन अत्थनानात्तेन द्विन्नं सद्दानं द्विन्नं अत्थानञ्च क्रियाकारकतासिद्धि वेदितब्बाति.

कयिरते अनेनाति करणं, क्रियासाधने कत्तुनो सहकारीकारणन्ति वुत्तं होति. तं दुविधं अज्झत्तिककरणं, बाहिरकरणन्ति.

तत्थ कत्तुनो अङ्गभूतं करणं अज्झत्तिकं नाम, पुरिसो चक्खुना रूपं पस्सति, मनसा धम्मं विजानाति, हत्थेन कम्मं करोति, पादेन मग्गं गच्छति, रुक्खो फलभारेन ओणमति.

कत्तुनो बहिभूतं बाहिरं नाम, पुरिसो यानेन गच्छति, फरसुना [परसुना (सक्कतगन्थेसु)] छिन्दति, रुक्खो वातेन ओणमति.

३०६. सहत्थेन [क. २८७; रू. २९६; नी. ५९२; चं. २.१.६५; पा. २.३.१९].

सहसद्दस्स अत्थो यस्स सोति सहत्थो, सहत्थेन सद्देन युत्ता लिङ्गम्हा ततिया होति. सहसद्दस्स अत्थो नाम समवायत्थो.

सो तिविधो दब्बसमवायो, गुणसमवायो, क्रियासमवायोति. पुत्तेन सह धनवा पिता, पुत्तेन सह थूलो पिता, पुत्तेन सह आगतो पिता. सह, सद्धिं, समं, नाना, विनाइच्चादिको सहत्थसद्दो नाम.

निसीदि भगवा सद्धिं भिक्खुसङ्घेन [महाव. ५९], सहस्सेन समं मिता [सं. नि. १.३२], पियेहि नानाभावो विनाभावो [दी. नि. २.१८३, २०७], सङ्घो सह वा गग्गेन विना वा गग्गेन उपोसथं करेय्य [महाव. १६७].

३०७. लक्खणे [रू. १४७ पिट्ठे; नी. ५९८; चं. २.१.६६; पा. २.३.२१].

लक्खणं वुच्चति इत्थम्भूतलक्खणं, तस्मिं ततिया होति.

अस्सुपुण्णेहि नेत्तेहि, पितरं सो उदिक्खति [जा. २.२२.२१२३]. ब्रह्मभूतेन अत्तना विहरति [अ. नि. ३.६७], असम्भिन्नेन विलेपनेन राजानमदक्खि, तिदण्डकेन परिब्बाजकमदक्खि, ऊनपञ्चबन्धनेन पत्तेन अञ्ञं पत्तं चेतापेति [पारा. ६१२ (थोकं विसदिसं)], भिक्खु पासादिकेन अभिक्कन्तेन पटिक्कन्तेन आलोकितेन विलोकितेन समिञ्जितेन पसारितेन गामं पिण्डाय पाविसि, सा काळी दासी भिन्नेन सीसेन लोहितेन गलन्तेन पतिविस्सकानं उज्झापेसि [म. नि. १.२२६], उक्खित्तकाय अन्तरघरे गच्छन्ति [पाचि. ५८४], पल्लत्थिकाय अन्तरघरे निसीदन्ति [पाचि. ५९९].

अङ्गविकारोपि इध सङ्गय्हति [क. २९१; रू. २९९; नी. ६०३], अक्खिना काणं पस्सति, ‘अक्खी’ति इदं ‘काण’न्ति पदे विसेसनं, विकलेन चक्खुअङ्गेन सो काणो नाम होति. हत्थेन कुणिं पस्सति, पादेन खञ्जं पस्सति.

३०८. हेतुम्हि [क. २८९; रू. २९७; नी. ६०१].

हिनोति पवत्तति फलं एतेनाति हेतु, तस्मिं ततिया होति.

अन्नेन वसति, विज्जाय साधु, कम्मुना वत्तति लोको, कम्मुना वत्तति पजा [म. नि. २.४६०; सु. नि. ६५९ (वत्तती पजा)]. कम्मुना वसलो होति, कम्मुना होति ब्राह्मणो [सु. नि. १३६]. केनट्ठेन [ध. स. अट्ठ. निदानकथा], केन निमित्तेन, केन वण्णेन [सं. नि. १.२३४] केन पच्चयेन, केन हेतुना [जा. २.२२.२०९७], केन कारणेन [जा. अट्ठ. ४.१५ मातङ्गजातकवण्णना] इच्चादि.

एत्थ च करणं तिविधं क्रियासाधककरणं, विसेसनकरणं, नानात्तकरणन्ति.

तत्थ क्रियासाधकं पुब्बे वुत्तमेव.

विसेसनकरणं यथा? आदिच्चो नाम गोत्तेन, साकियो नाम जातिया [सु. नि. ४२५]. गोत्तेन गोतमो नाथो [अप. थेर १.१.२५३ (विसदिसं)], सारिपुत्तोति नामेन [अप. थेर १.१.२५१], विस्सुतो पञ्ञवा च सो, जातिया खत्तियो बुद्धो [दी. नि. २.९२], जातिया सत्तवस्सिको [मि. प. ६.४.८], सिप्पेन नळकारो सो, एकूनतिंसो वयसा [दी. नि. २.२१४], विज्जाय साधु, तपसा उत्तमो, सुवण्णेन अभिरूपो, पकतिया अभिरूपो, पकतिया भद्दको, येभुय्येन मत्तिका [पाचि. ८६], धम्मेन समेन रज्जं कारेति, समेन धावति, विसमेन धावति, सुखेन सुखितो होमि, पामोज्जेन पमुदितो [बु. वं. २.७८]. द्विदोणेन धञ्ञं किणाति, सहस्सेन अस्से विक्किणाति, अत्तनाव अत्तानं सम्मन्नति [पारा. अट्ठ. १.पठममहासङ्गीतिकथा (सम्मन्नि)] इच्चादि.

नानात्तकरणं यथा? किं मे एकेन तिण्णेन, पुरिसेन थामदस्सिना [बु. वं. २.५६]. किं ते जटाहि दुम्मेध, किं ते अजिनसाटिया [ध. प. ३९४]. अलं ते इध वासेन [पारा. ४३६], अलं मे बुद्धेन [पारा. ५२], किन्नुमेबुद्धेन [पारा. ५२], न ममत्थो बुद्धेन [पारा. ५२], मणिना मे अत्थो [पारा. ३४४], वदेय्याथ भन्ते येनत्थो, पानीयेन [पाणियेन (मू.)] अत्थो, मूलेहि भेसज्जेहि अत्थो [महाव. २६३], सेय्येन अत्थिको, महग्घेन अत्थिको, मासेन पुब्बो, पितरा सदिसो, मातरा समो, कहापणेन ऊनो, धनेन विकलो, असिना कलहो, वाचाय कलहो, आचारेन निपुणो, वाचाय निपुणो, गुळेन मिस्सको, तिलेन मिस्सको, वाचाय सखिलो इच्चादि.

तथा कम्मा’वधि, आधार’च्चन्तसंयोग, क्रियापवग्गापि नानात्तकरणे सङ्गय्हन्ति.

कम्मे ताव –

तिलेहि खेत्ते वप्पति, तन्तवायेहि चीवरं वायापेति, सुनखेहि खादापेन्ति इच्चादि.

अवधिम्हि –

सुमुत्ता मयं तेन महासमणेन [चूळव. ४३७], मुत्तोम्हि कासिराजेन, चक्खु सुञ्ञं अत्तेन वा अत्तनियेन वा [सं. नि. ४.८५], ओत्तप्पति कायदुच्चरितेन [अ. नि. ५.२], हिरीयति कायदुच्चरितेन [अ. नि. ५.२], जिगुच्छति सकेन कायेन, पथब्या एकरज्जेन, सग्गस्स गमनेन वा. सब्बलोकाधिपच्चेन, सोतापत्तिफलं वरं [ध. प. १७८] इच्चादि.

आधारे –

तेन खणेन तेन लयेन तेन मुहुत्तेन [महाव. १७], तेन समयेन [पारा. १], कालेन धम्मस्सवनं [खु. पा. ५.९]. सो वो ममच्चयेन सत्था [दी. नि. २.२१६], तिण्णं मासानं अच्चयेन [दी. नि. २.१६८; उदा. ५१], पुब्बेन गामं, दक्खिणेन गामं, पुरत्थिमेन धतरट्ठो, दक्खिणेन विरूळ्हको पच्छिमेन विरूपक्खो [दी. नि. २.३३६], येन भगवा तेनुपसङ्कमि [खु. पा. ५.१] इच्चादि.

अच्चन्तसंयोगे –

मासेन भुञ्जति, योजनेन धावति इच्चादि.

क्रियापवग्गो नाम क्रियाय सीघतरं निट्ठापनं, तस्मिं जोतेतब्बे ततिया, एकाहेनेव बाराणसिं पापुणि, तीहि मासेहि अभिधम्मं देसेसि, नवहि मासेहि विहारं निट्ठापेसि, गमनमत्तेन लभति, ओट्ठपहटमत्तेन पगुणं अकासि.

ततियाविभत्तिरासि निट्ठितो.

चतुत्थीविभत्तिरासि

कस्मिं अत्थे चतुत्थी?

३०९. सम्पदाने चतुत्थी [क. २९३; रू. ३०१; नी. ६०५; चतुत्थी सम्पदाने (बहूसु), चं. २.१.७३; पा. २.३.१३].

सम्पदाने चतुत्थी होति. सम्मा पदीयते अस्साति सम्पदानं, सम्पटिच्छकन्ति वुत्तं होति.

तं वत्थुसम्पटिच्छकं, क्रियासम्पटिच्छकन्ति दुविधं. भिक्खुस्स चीवरं देति, बुद्धस्स सिलाघते.

पुन अनिराकरणं, अनुमति, आराधनन्ति तिविधं होति. तत्थ न निराकरोति न निवारेतीति अनिराकरणं, दिय्यमानं न पटिक्खिपतीति अत्थो. असति हि पटिक्खिपने सम्पटिच्छनं नाम होतीति. कायचित्तेहि सम्पटिच्छनाकारं दस्सेत्वा पटिग्गण्हन्तं सम्पदानं अनुमति नाम. विविधेहि आयाचनवचनेहि परस्स चित्तं आराधेत्वा सम्पटिच्छन्तं आराधनं नाम. बोधिरुक्खस्स जलं देति, भिक्खुस्स अन्नं देति, याचकस्स अन्नं देति.

क्रियासम्पटिच्छकं नानाक्रियावसेन बहुविधं.

तत्थ रोचनक्रियायोगे –

तञ्च अम्हाकं रुच्चति चेव खमति च [म. नि. १.१७९; म. नि. २.४३५], पब्बज्जा मम रुच्चति [जा. २.२२.४३], कस्स सादुं न रुच्चति, न मे रुच्चति भद्दन्ते, उलूकस्साभिसेचनं [जा. १.३.६०]. गमनं मय्हं रुच्चति, मायस्मन्तानम्पि सङ्घभेदो रुच्चित्थ [पारा. ४१८], यस्सायस्मतो न खमति, खमति सङ्घस्स [पारा. ४३८], भत्तं मय्हं छादेति, भत्तमस्स नच्छादेति [चूळव. २८२], तेसं भिक्खूनं लूखानि भोजनानि नच्छादेन्ति [महाव. २६१ (थोकं विसदिसं)]. तत्थ ‘छादेती’ति इच्छं उप्पादेतीति अत्थो.

धारणप्पयोगे –

छत्तग्गाहो रञ्ञो छत्तं धारेति, सम्पतिजातस्स बोधिसत्तस्स देवा छत्तं धारयिंसु.

बुद्धस्स सिलाघते, थोमेतीति अत्थो, तुय्हं हनुते, तुण्हिभावेन वञ्चेतीति अत्थो, भिक्खुनी भिक्खुस्स भुञ्जमानस्स पानीयेन वा विधूपनेन वा उपट्ठाति [पाचि. ८१६ (विसदिसं)]. दुतियापि होति, रञ्ञो उपट्ठाति, राजानं उपट्ठाति, अहं भोतिं उपट्ठिस्सं [जा. २.२२.१९३४], अहं तं उपट्ठिस्सामि, मातापितुउपट्ठानं [खु. पा. ५.६], तुय्हं सपते, सपस्सु मे वेपचित्ति [सं. नि. १.२५३], सपथम्पि ते सम्म अहं करोमि [जा. २.२१.४०७], तव मयि सद्दहनत्थं सच्चं करोमीति अत्थो, रञ्ञो सतं धारेति, इध कुलपुत्तो न कस्सचि किञ्चि धारेति [अ. नि. ४.६२], तस्स रञ्ञो मयं नागं धारयाम. तत्थ ‘रञ्ञो सतं धारेती’ति सतं बलिधनं वा दण्डधनं वा निदेतीति [निधेतीति, निधेम (केचि)] अत्थो, ‘‘इणं कत्वा गण्हाती’’ति च वदन्ति. ‘धारयामा’ति पुन निदेम [निधेतीति, निधेम (केचि)], तुय्हं सद्दहति, मय्हं सद्दहति, सद्दहासि सिङ्गालस्स, सुरापीतस्स ब्राह्मण [जा. १.१.११३].

देवापि ते पिहयन्ति तादिनो [ध. प. ९४ (तस्स पिहयन्ति)], देवापि तेसं पिहयन्ति, सम्बुद्धानं सतीमतं [ध. प. १८१], ‘पिहयन्ती’ति पुनप्पुनं दट्ठुं पत्थेन्तीति अत्थो. दुतियापि होति, सचे मं पिहयसि, धनं पिहेति, हिरञ्ञं पिहेति, सुवण्णं पिहेति. ततियापि दिस्सति, रूपेन पिहेति, सद्देन पिहेति इच्चादि.

तस्स कुज्झ महावीर [जा. १.४.४९], मा मे कुज्झ रथेसभ [जा. २.२२.१६९६ (कुज्झि)], यदिहं तस्स कुप्पेय्यं, मातु कुप्पति, पितु कुप्पति, यो अप्पदुट्ठस्स नरस्स दुस्सति [ध. प. १२५; सु. नि. ६६७; जा. १.५.९४], दुहयति दिसानं मेघो, पूरेति विनासेति वाति अत्थो, अकाले वस्सन्तो हि विनासेति नाम, यो मित्तानं न दुब्भति [जा. २.२२.१९], अदुट्ठस्स तुवं दुब्भि [जा. १.१६.२९५], मित्तानं न दुब्भेय्य, तित्थिया इस्सन्ति समणानं, उस्सूयन्ति दुज्जना गुणवन्तानं, पतिविस्सकानं उज्झापेसि [म. नि. १.२२६ (उज्झापेसि)], मा तुम्हे तस्स उज्झायित्थ [उदा. २६ (विसदिसं)], महाराजानं उज्झापेतब्बं विरवितब्बं विक्कन्दितब्बं, क्याहं अय्यानं अपरज्झामि [पारा. ३८३] अय्ये वा, रञ्ञो अपरज्झति राजानं वा, आराधो मे राजा होति.

पति, आपुब्बस्स सु-धातुस्स अनु, पतिपुब्बस्स च गी-धातुस्स योगे सम्पदाने चतुत्थी. तत्र खो भगवा भिक्खू आमन्तेसि ‘‘भिक्खवो’’ति, ‘‘भद्दन्ते’’ति ते भिक्खू भगवतो पच्चस्सोसुं [अ. नि. १.१]. एत्थ च पुब्बवाक्ये आमन्तनक्रियाय कत्ता भगवा, सो परवाक्ये पच्चासुयोगे सम्पदानं होति, ‘पच्चस्सोसु’न्ति भद्दन्तेति पटिवचनं अदंसूति अत्थो. भिक्खू बुद्धस्स आसुणन्ति, राजा बिम्बिसारो पिलिन्दवच्छत्थेरस्स आरामिकं पटिस्सुत्वा [महाव. २७०], अमच्चो रञ्ञो बिम्बिसारस्स पटिस्सुत्वा [महाव. २७०], सम्पटिच्छित्वाति अत्थो, भिक्खु जनं धम्मं सावेति, जनो तस्स भिक्खुनो अनुगिणाति पटिगिणाति, साधुकारं देतीति अत्थो.

आरोचनत्थयोगे –

आरोचयामि वो भिक्खवे [म. नि. १.४१६], पटिवेदयामि वो भिक्खवे [म. नि. १.४१६], आमन्तयामि वो भिक्खवे [दी. नि. २.२१८ (विसदिसं)], धम्मं वो देसेस्सामि [म. नि. ३.१०५], भिक्खूनं धम्मं देसेति, यथा नो भगवा ब्याकरेय्य, निरुत्तिं ते पवक्खामि, अहं ते आचिक्खिस्सामि, अहं ते कित्तयिस्सामि, भिक्खूनं एतदवोच.

३१०. तदत्थे [क. २७७; रू. ३०३; नी. ५५४].

तस्सा तस्सा क्रियाय अत्थोति तदत्थो, तदत्थे सम्पदाने चतुत्थी होति.

३११. सस्साय चतुत्थिया [क. १०९; रू. ३०४; नी. २७९-८०].

अकारन्ततो चतुत्थीभूतस्स सस्स आयो होति वा.

विनयो संवरत्थाय, संवरो अविप्पटिसारत्थाय, अविप्पटिसारो पामुज्जत्थाय, पामुज्जं पीतत्थाय, पीति पस्सद्धत्थाय, पस्सद्धि सुखत्थाय, सुखं समाधत्थाय, समाधि यथाभूतञाणदस्सनत्थाय, यथाभूतञाणदस्सनं निब्बिदत्थाय, निब्बिदा विरागत्थाय, विरागो विमुत्तत्थाय, विमुत्ति विमुत्तिञाणदस्सनत्थाय, विमुत्तिञाणदस्सनं अनुपादापरिनिब्बानत्थाय [परि. ३६६], अत्थाय हिताय सुखाय देवमनुस्सानं [म. नि. १.५०], अलं कुक्कुच्चाय [पारा. ३८], अलं सम्मोहाय, पाकाय वजति, युद्धाय गच्छति, गामं पिण्डाय पाविसिं [पाचि. ९०२].

तुमत्थोपि तदत्थे सङ्गय्हति, अलं मित्ते सुखापेतुं, अमित्तानं दुखाय च [जा. २.१७.१३]. लोकानुकम्पाय बुद्धो लोके उप्पज्जति, अलं फासुविहाराय, अभिञ्ञाय सम्बोधाय निब्बानाय संवत्तति [महाव. १३].

अलमत्थयोगे –

अलं मल्लो मल्लस्स, अरहति मल्लो मल्लस्स, अलं ते इध वासेन [पारा. ४३६], अलं ते हिरञ्ञसुवण्णेन, किं मे एकेन तिण्णेन [बु. वं. २.५६], किं ते जटाहि दुम्मेध, किं ते अजिनसाटिया [ध. प. ३९४].

मञ्ञनापयोगे अनादरे अपाणिस्मिमेव चतुत्थी, कट्ठस्स तुवं मञ्ञे, कलिङ्गरस्स [कळिङ्गरस्स, कळङ्गरस्स (क.)] तुवं मञ्ञे, जीवितं तिणायपि न मञ्ञति.

अनादरेति किं? सुवण्णं तं मञ्ञे.

अपाणिस्मिन्ति किं? गद्रभं तुवं मञ्ञे.

गत्यत्थानं नयनत्थानञ्च धातूनं कम्मनि चतुत्थी, अप्पो सग्गाय गच्छति [ध. प. १७४], यो मं दकाय नेति [जा. १.६.९७], निरयायुपकड्ढति [ध. प. ३११], मूलाय पटिकस्सेय्य [चूळव. १११].

आसीसनक्रियायोगे –

आयु भवतो होतु, भद्दं ते होतु, भद्दमत्थु ते [जा. १.८.१५; जा. २.१७.१], कुसलं ते होतु, अनामयं ते होतु, सुखं ते होतु, अत्थं ते होतु, हितं ते होतु, कल्याणं ते होतु, स्वागतं ते होतु, सोत्थि ते होतु सोत्थि गब्भस्स [म. नि. २.३५१], मङ्गलं ते होतु.

सम्मुतियोगे कम्मत्थे [छट्ठी], इत्थन्नामस्स भिक्खुनो रूपियछड्डकस्स सम्मुति [पारा. ५९०], पत्तगाहापकस्स सम्मुतिइच्चादि [पारा. ६१४].

आविकरणादियोगे –

तुय्हञ्चस्स आवि करोमि, तस्स मे सक्को पातुरहोसि, तस्स पहिणेय्य, भिक्खूनं दूतं पाहेसि, कप्पति भिक्खूनं आयोगो, वट्टति भिक्खूनं आयोगो, पत्थोदनो द्विन्नं तिण्णं नप्पहोति, एकस्स पहोति, एकस्स परियत्तो, उपमं ते करिस्सामि [म. नि. १.२५८; जा. २.१९.२४], अञ्जलिं ते पग्गण्हामि [जा. २.२२.३२७], तथागतस्स फासु होति, आविकता हिस्स फासु [महाव. १३४], लोकस्स अत्थो, लोकस्स हितं, मणिना मे अत्थो [पारा. ३४४], न ममत्थो बुद्धेन [पारा. ५२], नमत्थु बुद्धानं नमत्थु बोधिया [जा. १.२.१७], विपस्सिस्स च नमत्थु [दी. नि. ३.२७७], नमो करोहि नागस्स [म. नि. १.२४९], नमो ते पुरिसाजञ्ञ, नमो ते पुरिसुत्तम [अप. थेर १.२.१२९]. सोत्थि पजानं [दी. नि. १.२७४], सुवत्थि पजानं इच्चादि.

चतुत्थीविभत्तिरासि निट्ठितो.

पञ्चमीविभत्तिरासि

कस्मिं अत्थे पञ्चमी?

३१२. पञ्चम्यावधिस्मिं [क. २९५; रू. ३०७; नी. ६०७; चं. २.१.८१; पा. २.३.२८; १.४.२४].

अवधियति ववत्थियति पदत्थो एतस्माति अवधि, तस्मिं पञ्चमी होति, अवधीति च अपादानं वुच्चति.

अपनेत्वा इतो अञ्ञं आददाति गण्हातीति अपादानं. तं तिविधं निद्दिट्ठविसयं, उप्पाटविसयं, अनुमेय्यविसयन्ति.

तत्थ यस्मिं अपादानविसयभूतो क्रियाविसेसो सरूपतो निद्दिट्ठो होति, तं निद्दिट्ठविसयं. यथा? गामा अपेन्ति मुनयो, नगरा निग्गतो राजा.

यस्मिं पन सो पाठसेसं कत्वा अज्झाहरितब्बो होति, तं उप्पाटविसयं. यथा? वलाहका विज्जोतते विज्जु, अगारस्मा अनगारियं पब्बजितोति [महाव. ३०]. एत्थ हि ‘निक्खमित्वा’ति पदं अज्झाहरितब्बं.

यस्मिं पन सो निद्दिट्ठो च न होति, अज्झाहरितुञ्च न सक्का, अथ खो अत्थतो अनुमानवसेन सो विञ्ञेय्यो होति, तं अनुमेय्यविसयं. यथा? माथुरा पाटलिपुत्तकेहि अभिरूपतरा, सीलमेव सुता सेय्यो [जा. १.५.६५], मया भिय्यो न विज्जति, अग्गोहमस्मि लोकस्स, जेट्ठोहमस्मि लोकस्स, सेट्ठोहमस्मि लोकस्स इच्चादि [म. नि. ३.२०७]. क्रियं विना कारकं नाम न सिज्झतीतिकत्वा उक्कंसनक्रिया एत्थ अनुमेतब्बा होति. एवं क्रियापदरहितेसु दूरयोगादीसुपि अविनाभाविक्रियानुमानं वेदितब्बं.

पुन चला’चलवसेन दुविधं.

चलं यथा? पुरिसो धावता अस्सा पतति, द्वे मेण्डा युज्झित्वा अञ्ञमञ्ञतो अपसक्कन्ति. एत्थ च यदि चलं सिया, कथं अवधि नाम भवेय्य. अच्चुतिलक्खणो हि अवधीति? वुच्चते-द्वे मेण्डा सकसकक्रियाय चलन्ति, इतरीतरक्रियाय अवधी होन्तीति नत्थि एत्थ अवधिलक्खणविरोधोति.

अचलं यथा? गामा अपेन्ति मुनयो, नगरा निग्गतो राजा.

पुन कायसंसग्गपुब्बकं, चित्तसंसग्गपुब्बकन्ति दुविधं होति, गामा अपेन्ति मुनयो, चोरा भयं जायते. एत्थ च ‘‘किंव दूरो इतो गामो, इतो सा दक्खिणा दिसा [दी. नि. ३.२७९]. इतो एकनवुतिकप्पे’’ति [दी. नि. २.४] आदीसु वदन्तस्स चित्तसंसग्गपुब्बकम्पि वेदितब्बं. ‘‘न माता पुत्ततो भायति, न च पुत्तो मातितो भायति, भया भीतो न भाससी’’ति [जा. २.२१.१३८] पाळि. अत्थि ते इतो भयं [म. नि. २.३५०], नत्थि ते इतो भयं, यतो खेमं ततो भयं [जा. १.९.५८], चोरा भायति, चोरा भीतो. छट्ठी च, चोरस्स भायति, चोरस्स भीतो. दुतिया च, ‘‘कथं परलोकं न भायेय्य, एवं परलोकं न भायेय्य, भायसि मं समण [सु. नि. सूचिलोमसुत्त], नाहं तं भायामि [सु. नि. सूचिलोमसुत्त], भायितब्बं न भायति, नाहं भायामि भोगिनं [जा. २.२२.८३५], न मं मिगा उत्तसन्ती’’ति [जा. २.२२.३०७] पाळिपदानि दिस्सन्ति. तत्थ ‘‘भोगिन’न्ति नागं, चोरा तसति उत्तसति चोरस्स वा, सब्बे तसन्ति दण्डस्स [ध. प. १२९], पापतो ओत्तप्पति जिगुच्छति हरायति पापेन वा.

यतो किञ्चि सिप्पं वा विज्जं वा धम्मं वा गण्हाति, तस्मिं अक्खातरि पञ्चमी, उपज्झाया अधीते, उपज्झाया सिप्पं गण्हाति, द्वासीति बुद्धतो गण्हिं, द्वे सहस्सानि भिक्खुतो. चतुरासीतिसहस्सानि, येमे धम्मा पवत्तिनो [थेरगा. १०२७].

यतो सुणाति, तस्मिं पञ्चमी, छट्ठी च, इतो सुत्वा, इमस्स सुत्वा वा, यम्हा धम्मं विजानेय्य, सम्मासम्बुद्धदेसितं [ध. प. ३९२].

यतो लभति, तस्मिं पञ्चमी, सङ्घतो लभति, गणतो लभति.

यतो पराजयति, यतो पभवति, यतो जायति, तस्मिं पञ्चमी, बुद्धस्मा पराजयन्ति अञ्ञतित्थिया, पाळियं पन पराजियोगे अपादानं पाठसेसवसेन लब्भति, तस्मिं खो पन सङ्गामे देवा जिनिंसु, असुरा पराजिनिंसु. एत्थ देवेहि पराजिनिंसूति पाठसेसो. ‘‘मयं जिताम्हा अम्बकाय. हिमवन्ता पभवन्ति पञ्च महानदियो [अ. नि. अट्ठ. ३.८.१९], अयं भागीरथी गङ्गा, हिमवन्ता पभाविता’’ति पाळि [अप. थेर १.१.२५५], चोरा भयं जायते, कामतो जायते भयं [ध. प. २१५], जातं सरणतो भयं [जा. १.१.३६; १.२.१३; १.९.५६, ५७, ५९], यंकिञ्चि भयं वा वेरं वा उपद्दवो वा उपसग्गो वा जायति, सब्बं तं बालतो जायति, नो पण्डिततो, कामतो जायती सोको [ध. प. २१४], उभतो सुजातो पुत्तो [दी. नि. १.३११], उरस्मा जातो, उरे जातो वा, चीवरं उप्पज्जेय्य सङ्घतो वा गणतो वा ञातिमित्ततो वा [पारा. ५०० (थोकं विसदिसं)].

अञ्ञत्थानं योगे पञ्चमी, ततो अञ्ञं, ततो परं [महाव. ३४६], ततो अपरेन समयेन [पारा. १९५].

उपसग्गानं योगे पन –

३१३. अपपरीहि वज्जने [क. २७२; रू. ३०९; नी. ५५८, ५६८; चं. २.१.८२; पा. १.४.८८; २.३.१०].

वज्जने पवत्तेहि अप, परीहि योगे पञ्चमी होति.

अपपब्बता वस्सति देवो, परिपब्बता वस्सति देवो, अपसालाय आयन्ति वाणिजा, परिसालाय आयन्ति वाणिजा, पब्बतं सालं वज्जेत्वाति अत्थो. कच्चायने पन ‘‘उपरिपब्बता देवो वस्सती’’ति पाठो [पोराणपाठो], परिपब्बताति युत्तो. उपरियोगे पन सत्तमीयेव दिस्सति – ‘‘तस्मिं उपरिपब्बते [म. नि. ३.२१६; जा. १.८.१६], उपरिपासादे [दी. नि. २.४०८], उपरिवेहासे, उपरिवेहासकुटिया’’ति, [पाचि. १३०] तत्थ पब्बतस्स उपरि उपरिपब्बतन्ति अत्थो.

३१४. पटिनिधिपटिदानेसु पतिना [क. २७२; रू. ३०९; नी. ५५८, ५६८; चं. २.१.८३; पा. २.३.११; १.४.९.२].

पटिनिधि नाम पटिबिम्बट्ठपनं, पटिदानं नाम पटिभण्डदानं तेसु पवत्तेन पतिना योगे पञ्चमी होति.

बुद्धस्मा पति सारिपुत्तो धम्मं देसेति, तेलस्मा पति घतं देति.

३१५. रिते दुतिया च [क. २७२; रू. ३०९; नी. ५५८, ५६८; चं. २.१.८४; पा. २.३.२९].

रितेसद्देन योगे पञ्चमी होति दुतिया च.

रिते सद्धम्मा, रिते सद्धम्मं.

३१६. विनाञ्ञत्रेहि ततिया च [क. २७२; रू. ३०९; नी. ५५८, ५६८; चं. २.१.८५; पा. २.३.३२; ‘विनाञ्ञत्र ततियाच’ (बहूसु)].

वज्जने पवत्तेहि विना, अञ्ञत्रसद्देहि योगे पञ्चमी, दुतिया, ततिया च होन्ति.

विना सद्धम्मा, विना सद्धम्मं, विना सद्धम्मेन, अञ्ञत्र सद्धम्मा, अञ्ञत्र सद्धम्मं, अञ्ञत्र सद्धम्मेन.

३१७. पुथुनानाहि च [क. २७२; रू. ३०९; नी. ५५८, ५६८; चं. २.१.८६; पा. २.३.३२; ‘पुथनानाहि च’ (बहूसु)].

वज्जने पवत्तेहि पुथु, नानासद्देहि च योगे पञ्चमी, ततिया च होन्ति.

पुथगेव जनस्मा, पुथगेव जनेन, नाना सद्धम्मा, नाना सद्धम्मेन, पियेहि मनापेहि नानाभावो विनाभावो [दी. नि. २.१८३; चूळव. ४३७]. ‘‘ते भिक्खू नानाकुला पब्बजिता’’ति एत्थ पन नानाप्पकारत्थो नानासद्दो, न वज्जनत्थो, एत्थ च वज्जनत्थो नाम वियोगत्थो असम्मिस्सत्थो.

मरियादा’भिविधीसु पवत्तेहि आसद्द, यावसद्देहि योगेपि पञ्चमी, दुतिया च.

तत्थ यस्स अवधिनो सम्बन्धिनी क्रिया, तं बहिकत्वा पवत्तति, सो मरियादो. यथा? आपब्बता खेत्तं तिट्ठति आपब्बतं वा, यावपब्बता खेत्तं तिट्ठति यावपब्बतं वा.

यस्स सम्बन्धिनी क्रिया, तं अन्तोकत्वा ब्यापेत्वा पवत्तति, सो अभिविधि. यथा? आभवग्गा भगवतो कित्तिसद्दो अब्भुग्गतो आभवग्गं वा, भवतो आभवग्गं धम्मतो आगोत्रभुं सवन्तीति आसवा, यावभवग्गा यावभवग्गं वा, तावदेव यावब्रह्मलोका सद्दो अब्भुग्गतो.

आरब्भे, सहत्थे च पञ्चमी, यतोहं भगिनि अरियाय जातिया जातो [म. नि. २.३५१], यतो पट्ठायाति अत्थो. यतो सरामि अत्तानं, यतो पत्तोस्मि विञ्ञुतं [जा. २.२२.३०७]. यतो पट्ठाय, यतो पभुति.

सहत्थे –

सह सब्बञ्ञुतञ्ञाणप्पटिलाभा, सह परिनिब्बाना [दी. नि. २.२२०], सह दस्सनुप्पादा.

‘‘उप्पादा वा तथागतानं अनुप्पादा वा तथागतान’’न्ति [सं. नि. २.२०], एत्थ भावलक्खणे पञ्चमी.

‘‘सहत्था दानं देति, सहत्था पटिग्गण्हाती’’ति एत्थ करणे.

‘‘अज्जतग्गे पाणुपेतं [दी. नि. १.२५०], तदग्गे खो वासेट्ठ’’इच्चादीसु [दी. नि. ३.१३०], आरब्भे सत्तमी.

‘‘यत्वाधिकरणं [दी. नि. १.२१३], यतोनिदानं [सु. नि. २७५], ततोनिदानं’’ इच्चादीसु [म. नि. १.२३८] वाक्ये इच्छिते सति हेत्वत्थे पञ्चमी, समासे इच्छिते सति अत्थमत्ते पञ्चमी.

द्विन्नं कारकानं क्रियानञ्च मज्झे पवत्तकालद्धानवाचीहि पञ्चमी, लुद्दको पक्खस्मा मिगं विज्झति, कोसा कुञ्जरं विज्झति. एत्थ च लुद्दको सकिं मिगं विज्झित्वा पक्खब्भन्तरम्हि न विज्झि, पक्खे परिपुण्णे पुन विज्झति, पक्खसद्दो द्विन्नं विज्झनवारानं मज्झे कालवाची होति, द्वेपि विज्झनक्रिया कारकेहि सहेव सिज्झन्तीति कारकानञ्च मज्झेति वुच्चति. वुत्तियं पन ‘‘अज्ज भुत्वा देवदत्तो द्विहे भुञ्जिस्सति, द्विहा भुञ्जिस्सति, अत्रट्ठो’यमिस्सासो कोसे लक्खं विज्झति, कोसा लक्खं विज्झती’’ति [मोग. ७९] एवं सत्तमीवसेन परिपुण्णवाक्यम्पि वुत्तं. पाळियं ‘‘अनापत्ति छब्बस्सा करोति [पारा. ५६४], अतिरेकछब्बस्सा करोती’’ति [पारा. ५६४], ‘‘छब्बस्सानी’’तिपि पाठो.

रक्खनत्थानं योगे –

यञ्च वत्थुं गुत्तं इच्छियते, यतो च गुत्तं इच्छियते, तत्थ पञ्चमी, यवेहि गावो रक्खति वारेति, तण्डुला काके रक्खति वारेति, तं मं पुञ्ञा निवारेसि, पापा चित्तं निवारये [ध. प. ११६], न नं जाति निवारेति, दुग्गत्या गरहाय वा [सु. नि. १४१ (न ने)]. राजतो वा चोरतो वा आरक्खं गण्हन्तु.

अन्तरधानत्थयोगे –

यस्स अदस्सनं इच्छियति, तस्मिं पञ्चमी, उपज्झाया अन्तरधायति सिस्सो, निलीयतीति अत्थो. पाळियं पन यस्स अदस्सनं इच्छियति, तस्मिं छट्ठी एव- ‘‘अन्तरधायिस्सामि समणस्स गोतमस्स, अन्तरधायिस्सामि समणस्स गोतमस्सा’’ति. ‘‘न सक्खि मे अन्तरधायितु’’न्ति पाळि, ‘अन्तरधायिस्सामी’ति अन्तरिते अचक्खुविसये ठाने अत्तानं ठपेस्सामीत्यत्थो, निलीयिस्सामीति वुत्तं होति.

यस्मिं ठाने अन्तरधायति, तस्मिं सत्तमी एव दिस्सति, अतिखिप्पं लोके चक्खु अन्तरधायिस्सति [दी. नि. २.२२४ (विसदिसं)], जेतवने अन्तरधायित्वा, ब्रह्मलोके अन्तरधायित्वा, मद्दकुच्छिस्मिं अन्तरधायित्वा, तत्थेवन्तरधायी [सं. नि. १.१] इच्चादि. ‘‘भगवतो पुरतो अन्तरधायित्वा’’ति एत्थपि तोसद्दो सत्तम्यत्थे एव. ‘‘सक्को निमिस्स रञ्ञो सम्मुखे अन्तरहितो’’ति पाळि. ‘धजतवने अन्तरधायित्वा’ति जेतवने अञ्ञेसं अदस्सनं कत्वा, अञ्ञेसं अचक्खुविसयं कत्वाति अत्थो. ‘‘अन्धकारो अन्तरधायति, आलोको अन्तरधायति, सद्धम्मो अन्तरधायति, सासनं अन्तरधायति’’ इच्चादीसु पन छट्ठी, सत्तमियो यथासम्भवं वेदितब्बा.

दूरत्थयोगे –

किंव दूरो इतो गामो, कच्चि आरा पमादम्हा [सु. नि. १५६], अथो आरा पमादम्हा [सु. नि. १५७], गामतो अविदूरे, आरका ते मोघपुरिसा इमस्मा धम्मविनया, आरका तेहि भगवा, किलेसेहि आरकाति अरहं, आरा सो आसवक्खया [ध. प. २५३]. दुतिया च ततिया च छट्ठी च, आरका इमं धम्मविनयं इमिना धम्मविनयेन वा, आरका मन्दबुद्धीनं [विसुद्धि टी. १.१३०].

दूरत्थे –

दूरतोव नमस्सन्ति, अद्दसा खो भगवन्तं दूरतोव आगच्छन्तं [दी. नि. १.४०९], किन्नु तिट्ठथ आरका, तस्मा तिट्ठाम आरका. दुतिया च ततिया च, दूरं गामं आगतो, दूरेन गामेन आगतो, दूरा गामा आगतो इच्चेवत्थो, दूरं गामेन वा.

अन्तिकत्थयोगे –

अन्तिकं गामा, आसन्नं गामा, समीपं गामा. दुतिया च ततिया च छट्ठी च, अन्तिकं गामं, अन्तिकं गामेन, अन्तिकं गामस्स.

कालद्धानं परिमाणवचने –

इतो मथुराय चतूसु योजनेसु सङ्कस्सं, राजगहतो पञ्चचत्तालीसयोजने सावत्थि, इतो एकनवुतिकप्पे [दी. नि. २.४], इतो एकतिंसे कप्पे [दी. नि. २.४], इतो सत्तमे दिवसे, इतो तिण्णं मासानं अच्चयेन परिनिब्बायिस्सामि [दी. नि. २.१६८; उदा. ५१] इच्चादि.

पमाणत्थे –

आयामतो च वित्थारतो च योजनं, परिक्खेपतो नवयोजनसतपरिमाणो मज्झिमदेसो परिक्खेपेन वा, दीघसो नवविदत्थियो [पाचि. ५४८], योजनं आयामेन योजनं वित्थारेन योजनं उब्बेधेन सासपरासि [सं. नि. २.१२९] इच्चादि.

त्वालोपेपि पञ्चमी. एत्थ च त्वालोपो नाम परिपुण्णवाक्ये लद्धब्बस्स त्वान्तपदस्स अपरिपुण्णवाक्ये नत्थि भावो, यञ्च पदं त्वान्तपदे सति कम्मं वा होति अधिकरणं वा. तं त्वान्तपदे असति पदन्तरे अवधि होति, तस्मिं पञ्चमी, पासादा वा पासादं सङ्कमेय्य [सं. नि. १.१३२], हत्थिक्खन्धा वा हत्थिक्खन्धं सङ्कमेय्य [सं. नि. १.१३२] इच्चादि. एत्थ च पठमं एकं पासादं अभिरूहित्वा पुन अञ्ञं पासादं सङ्कमेय्याति वा पठमं एकस्मिं पासादे निसीदित्वा पुन अञ्ञं पासादं सङ्कमेय्याति वा एवं परिपुण्णवाक्यं वेदितब्बं. ‘‘अन्धकारा वा अन्धकारं गच्छेय्य, तमा वा तमं गच्छेय्या’’ति [सं. नि. १.१३२] पाळि. तथा रट्ठा रट्ठं विचरति, गामा गामं विचरति, वना वनं विचरति, विहारतो विहारं गच्छति, परिवेणतो परिवेणं गच्छति, भवतो भवं गच्छति, कुलतो कुलं गच्छति इच्चादि. तथा विनया विनयं पुच्छति, अभिधम्मा अभिधम्मं पुच्छति, विनया विनयं कथेति, अभिधम्मा अभिधम्मं कथेति. एत्थपि पठमं एकं विनयवचनं पुच्छित्वा वा एकस्मिं विनयवचने ठत्वा वा पुन अञ्ञं विनयवचनं पुच्छतीति परिपुण्णवाक्यं वेदितब्बं. वुत्तियं पन ‘‘पासादं आरुय्ह पेक्खति, पासादा पेक्खति, आसने पविसित्वा पेक्खति, आसना पेक्खती’’ति वुत्तं.

दिसत्थयोगे दिसत्थे च पञ्चमी, इतो सा पुरिमा दिसा [दी. नि. ३.२७८], इतो सा दक्खिणा दिसा [दी. नि. ३.२७८], अवीचितो उपरि, उद्धं पादतला, अधो केसमत्थका [दी. नि. २.३७७; म. नि. १.११०].

दिसत्थे –

पुरिमतो गामस्स, दक्खिणतो गामस्स, उपरितो पब्बतस्स, हेट्ठतो पासादस्स, पुरत्थिमतो, दक्खिणतो, यतो खेमं, ततो भयं [जा. १.९.५८], यतो यतो सम्मसति, खन्धानं उदयब्बयं [ध. प. ३७४] इच्चादि.

पुब्बादियोगेपि पञ्चमी, पुब्बेव मे सम्बोधा [अ. नि. ३.१०४], इतो पुब्बे, ततो पुब्बे, इतो परा पच्चन्तिमा जनपदा [महाव. २५९], ततो पुरे, ततो पच्छा, ततो उत्तरि [पारा. ४९९] इच्चादि.

विभत्तत्थे च पञ्चमी छट्ठी च. विभत्ति नाम पगेव विसुंभूतस्स अत्थस्स केनचि अधिकेन वा हीनेन वा भागेन तदञ्ञतो पुथक्करणं, माथुरा पाटलिपुत्तकेहि अभिरूपतरा, यतो पणीततरो वा विसिट्ठतरो वा नत्थि, अत्तदन्तो ततो वरं [ध. प. ३२२], छन्नवुतीनं पासण्डानं पवरं यदिदं सुगतविनयो, सदेवकस्स लोकस्स, सत्था लोके अनुत्तरो, अग्गोहमस्मि लोकस्स [म. नि. ३.२०७], जेट्ठोहमस्मि लोकस्स [म. नि. ३.२०७], सेट्ठोहमस्मि लोकस्स [म. नि. ३.२०७], पञ्ञवन्ता नाम सारिपुत्ततो हीना सारिपुत्तस्स वा, ततो अधिकं वा ऊनं वा न वट्टति इच्चादि.

विरमणत्थयोगे –

आरती विरती पापा [खु. पा. ५.८], पाणातिपाता वेरमणि [खु. पा. २.१] इच्चादि.

सुद्धत्थयोगे –

लोभनीयेहि धम्मेहि सुद्धो इच्चादि.

मोचनत्थयोगे पञ्चमी ततिया च, सो परिमुच्चति जातिया जराय मरणेन सोकेहि परिदेवेहि दुक्खेहि दोमनस्सेहि उपायासेहि, परिमुत्तो सो दुक्खस्माति वदामि [सं. नि. ३.२९], मोक्खन्ति मारबन्धना [ध. प. ३७], न ते मुच्चन्ति मच्चुना इच्चादि, सब्बत्थ अवधिअत्थो वेदितब्बो.

हेत्वत्थे –

कस्मा हेतुना, केन हेतुना, कस्मा नु तुम्हं कुले दहरा न मिय्यरे [जा. १.१०.९२ (मीयरे)], तस्मातिह भिक्खवे [सं. नि. २.१५७]. दुतिया ततिया छट्ठी च, किंकारणं [जा. अट्ठ. ६.२२.उमङ्गजातकवण्णना], यत्वाधिकरणं [दी. नि. १.२१३], यतोनिदानं [सु. नि. २७५], ततोनिदानं [म. नि. १.२३८], केन कारणेन [जा. अट्ठ. ४.२०.मातङ्गजातकवण्णना], तं किस्सहेतु [म. नि. १.२], किस्स तुम्हे किलमथ इच्चादि.

विवेचनत्थयोगे –

विविच्चेव कामेहि विविच्च अकुसलेहि धम्मेहि [दी. नि. १.२२६], विवित्तो पापका धम्मा.

बन्धनत्थयोगे

३१८. पञ्चमीणे वा [क. २९६; रू. ३१४; नी. ६०८; चं. २.१.६९; पा. २.३.२४].

इणभूते हेतुम्हि पञ्चमी होति वा.

सतस्मा बन्धो नरो सतेन वा.

३१९. गुणे [चं. २.१.७०; पा. २.३.२५].

अज्झत्तभूतो हेतु गुणो नाम, अगुणोपि इध गुणोत्वेव वुच्चति, तस्मिं पञ्चमी होति वा.

जळत्ता बन्धो नरो जळत्तेन वा, अत्तनो बालत्तायेव बन्धोति अत्थो, पञ्ञाय बन्धना मुत्तो, वाचाय मरति, वाचाय मुच्चति, वाचाय पियो होति, वाचाय देस्सो, इस्सरिया जनं रक्खति राजा इस्सरियेन वा, सीलतो नं पसंसन्ति [अ. नि. ४.६] सीलेन वा, हुत्वा अभावतो अनिच्चा, उदयब्बयपीळनतो दुक्खा, अविज्जानिरोधा सङ्खारनिरोधो [उदा. २], सङ्खारनिरोधा विञ्ञाणनिरोधो [उदा. २], चतुन्नं अरियसच्चानं अनञ्ञा अप्पटिवेधा दीघमद्धानं संसरन्ति [दी. नि. २.१८६ (विसदिसं)] इच्चादि.

पञ्हा, कथनेसुपि पञ्चमी, कुतो भवं, अहं पाटलिपुत्ततो इच्चादि.

थोकत्थेपि असत्ववचने पञ्चमी, सत्वं वुच्चति दब्बं, थोका मुच्चति थोकेन वा, मुच्चनमत्तं होतीति वुत्तं होति ‘‘नदिं तरन्तो मनं वुळ्हो’’ति [महाव. १४८] एत्थ विय. अप्पमत्तका मुच्चति अप्पमत्तकेन वा, किच्छा मुच्चति किच्छेन वा, किच्छा लद्धो पियो पुत्तो [जा. २.२२.३५३], किच्छा मुत्ता’म्ह दुक्खस्मा, याम दानि महोसध [जा. २.२२.७००].

असत्ववचनेति किं? पच्चति मुनिनो भत्तं, थोकं थोकं घरे घरेति [थेरगा. २४८ (कुले कुले)].

‘‘अनुपुब्बेन मेधावी, थोकं थोकं खणे खणे [ध. प. २३९]’’ इच्चादीसु क्रियाविसेसने दुतिया.

अकत्तरिपि पञ्चमी, तस्स कम्मस्स कतत्ता उपचितत्ता उस्सन्नत्ता विपुलत्ता तथागतो सुप्पतिट्ठितपादो होति [दी. नि. ३.२०१]. एत्थ च ‘अकत्तरी’ति अकारके ञापकहेतुम्हीति वदन्ति. ञासे पन ‘‘अकत्तरीति हेत्वत्थे सङ्गण्हाति. यत्थ हि कत्तुबुद्धि सञ्जायते, सोव कत्ता न होतीति वत्तुं सक्का’’ति वुत्तं. एतेन कत्तुसदिसो जनकहेतु अकत्ता नामाति दीपेति, कम्मस्स कतत्ताइच्चादि च जनकहेतु एवाति.

भिय्यत्थयोगे –

योध सीतञ्च उण्हञ्च, तिणा भिय्यो न मञ्ञति [दी. नि. ३.२५३], सुखा भिय्यो सोमनस्सं [दी. नि. २.२८७], खन्त्या भिय्यो न विज्जति [सं. नि. १.२५०], मया भिय्यो न विज्जति, सोतुकामात्थ तुम्हे भिक्खवे भिय्योसोमत्ताय पुब्बेनिवासकथं, अत्तमनो त्वं होहि परं विय मत्ताय, अहम्पि अत्तमनो होमि परं विय मत्ताय.

पञ्चमीविभत्तिरासि निट्ठितो.

छट्ठीविभत्तिरासि

कस्मिं अत्थे छट्ठी?

३२०. छट्ठी सम्बन्धे [क. ३०१; रू. ३१५; नी. ६०९; चं. २.१.९५; पा. २.३.५०].

द्विन्नं सम्बन्धीनं केनचि पकारेन आयत्तभावो सम्बन्धो नाम, सम्बन्धे जोतेतब्बे विसेसनसम्बन्धिम्हि छट्ठी होति.

तत्थ क्रियाकारकसञ्जातो अस्सेदम्भावहेतुको सम्बन्धो नामाति वुत्तं. तत्थ द्वे सम्बन्धिनो अञ्ञमञ्ञं तंतंक्रियं करोन्ति, तं दिस्वा ‘‘इमे अञ्ञमञ्ञसम्बन्धिनो’’ति जानन्तस्स द्विन्नं कारकानं द्विन्नं क्रियानञ्च संयोगं निस्साय सम्बन्धोपि विदितो होति, एवं सम्बन्धो क्रियाकारकसञ्जातो, ‘इमस्स अय’न्ति एवं पवत्तबुद्धिया हेतुभूतत्ता अस्सेदम्भावहेतुको च.

तत्थ सम्बन्धो तिविधो सामिसम्बन्धो, नानात्तसम्बन्धो, क्रियाकारकसम्बन्धोति.

तत्थ ‘सामी’ति यस्स कस्सचि विसेसनसम्बन्धिनो नामं, तस्मा विसेस्यपदत्थस्स तंतंविसेसनभावेन सम्बन्धो सामिसम्बन्धो नाम.

सो विसेस्यपदत्थभेदेन अनेकविधो.

तत्थ तस्स माता, तस्स पिताइच्चादि जनकसम्बन्धो नाम.

तस्सा पुत्तो, तस्सा धीता इच्चादि जञ्ञसम्बन्धो नाम.

तस्स भाता, तस्स भगिनी इच्चादि कुलसम्बन्धो नाम.

सक्को देवानमिन्दो [सं. नि. १.२४८] इच्चादि सामिसम्बन्धो नाम.

पहूतं मे धनं सक्क [जा. १.१५.७२], भिक्खुस्स पत्तचीवरं इच्चादि संसम्बन्धो नाम.

अम्बवनस्स अविदूरे, निब्बानस्सेव सन्तिके [ध. प. ३२] इच्चादि समीपसम्बन्धो नाम.

सुवण्णस्स रासि, भिक्खूनं समूहो इच्चादि समूहसम्बन्धो नाम.

मनुस्सस्सेव ते सीसं [जा. १.४.८१], रुक्खस्स साखा इच्चादि अवयवसम्बन्धो नाम.

सुवण्णस्स भाजनं, अलाबुस्स कटाहं, भट्ठधञ्ञानं सत्तु इच्चादि विकारसम्बन्धो नाम.

यवस्स अङ्कुरो, मेघस्स सद्दो, पुप्फानं गन्धो, फलानं रसो, अग्गिस्स धूमो इच्चादि कारियसम्बन्धो नाम.

खन्धानं जाति, खन्धानं जरा, खन्धानं भेदो [सं. नि. २.१] इच्चादि अवत्थासम्बन्धो नाम.

सुवण्णस्स वण्णो, वण्णो न खीय्येथ तथागतस्स [दी. नि. अट्ठ. १.३०४], बुद्धस्स कित्तिसद्दो, सिप्पिकानं सतं नत्थि [जा. १.१.११३], तिलानं मुट्ठि इच्चादि गुणसम्बन्धो नाम.

पादस्स उक्खिपनं, हत्थस्स समिञ्जनं, धातूनं गमनं ठानं इच्चादि क्रियासम्बन्धो नाम.

चातुमहाराजिकानं ठानं इच्चादि ठानसम्बन्धो नाम. एवमादिना नयेन सामिसम्बन्धो अनेकसहस्सप्पभेदो, सो च क्रियासम्बन्धाभावा कारको नाम न होति. यदि एवं ‘‘पादस्स उक्खिपनं’’ इच्चादि क्रियासम्बन्धो नामाति इदं न युज्जतीति? वुच्चते – क्रियासम्बन्धाभावाति इदं साधकभावेन सम्बन्धाभावं सन्धाय वुत्तं, सिद्धाय पन क्रियाय सम्बन्धं सन्धाय क्रियासम्बन्धो नाम वुत्तोति.

नानात्तसम्बन्धे पन नानाअत्थेसु छट्ठी होति. तत्थ णी, आवीपच्चयानं कम्मे निच्चं छट्ठी, झानस्स लाभी, चीवरस्स लाभी, धनस्स लाभी, आदीनवस्स दस्सावी, अत्थि रूपानं दस्सावी, अत्थि समविसमस्स दस्सावी, अत्थि तारकरूपानं दस्सावी, अत्थि चन्दिमसूरियानं दस्सावी.

तु, अक, अन, णपच्चयानं योगे क्वचि कम्मत्थे छट्ठी.

तुपच्चये ताव –

तस्स भवन्ति वत्तारो [म. नि. २.१७३], सहसा कम्मस्स कत्तारो, अमतस्स दाता [म. नि. १.२०३], भिन्नानं सन्धाता [दी. नि. १.९, १६४], सहितानं वा अनुप्पदाता [दी. नि. १.९, १६४] इच्चादि.

क्वचीति किं? गम्भीरञ्च कथं कत्ता [अ. नि. ७.३७], गाधं कत्ता नोवसिता [अ. नि. ४.१०७], कालेन धम्मीकथं भासिता, सरसि त्वं एवरूपं वाचं भासिता, परेसं पुञ्ञं अनुमोदेता, बुज्झिता सच्चानि [महानि. १९२] इच्चादि.

अकपच्चये –

कम्मस्स कारको नत्थि, विपाकस्स च वेदको [विसुद्धि २.६८९], अविसंवादको लोकस्स [दी. नि. १.९] इच्चादि.

क्वचीति किं? महतिं महिं अनुसासको, जनं अहेठको, कटं कारको, पसवो घातको इच्चादि.

अनपच्चये –

पापस्स अकरणं सुखं [ध. प. ६१], भारस्स उक्खिपनं, हत्थस्स गहणं, हत्थस्स परामसनं, अञ्ञतरस्स अङ्गस्स परामसनं [पारा. २७०] इच्चादि.

क्वचीति किं? भगवन्तं दस्सनाय [उदा. २३] इच्चादि.

णपच्चये –

अच्छरियो अरजकेन वत्थानं रागो, अगोपालकेन गावीनं दोहो, अप्पपुञ्ञेन लाभानं लाभो, हत्थस्स गाहो, पत्तस्स पटिग्गाहो इच्चादि.

त्वापच्चयेपि क्वचि कम्मनि छट्ठी, अलज्जीनं निस्साय, आयस्मतो निस्साय वच्छामि, चतुन्नं महाभूतानं उपादाय पसादो [ध. स. ५९६-५९९ (उपादाय)] इच्चादि.

कत्तरि त, तवन्तु, तावी, मान’न्तानं योगे पन कम्मनि दुतिया एव, सुखकामो विहारं कतो, गामं गतो, ओदनं भुत्तवा भुत्तावी, कम्मं कुरुमानो, कम्मं करोन्तो इच्चादि.

क्वचि छट्ठीपि दिस्सति, धम्मस्स गुत्तो मेधावी [ध. प. २५७] इच्चादि.

सर, इसु, चिन्त, इस, दयधातूनं कम्मनि छट्ठी वा, मातुस्स सरति, मातरं सरति, पितुस्स सरति, पितरं सरति, न रज्जस्स सरिस्ससि [जा. २.२२.१७२१], न तेसं कोचि सरति, सत्तानं कम्मपच्चया [खु. पा. ७.२], आपत्तिपरियन्तं नस्सरति, रत्तिपरियन्तं नस्सरति [चूळव. १५७], पुत्तस्स इच्छति पुत्तं वा, मातुस्स चिन्तेति मातरं वा, थेरस्स अज्झेसति थेरं वा, तेलस्स दयति तेलं वा, रक्खतीति अत्थो.

करधातुस्स अभिसङ्खरणत्थवाचिनो कम्मे छट्ठी, उदकस्स पटिकुरुते उदकं वा, कण्डस्स पटिकुरुते कण्डं वा इच्चादि.

तपच्चये पूजनत्थादिधातूनं कत्तरि छट्ठी वा, रञ्ञो सम्मतो रञ्ञा वा, गामस्स पूजितो गामेन वा, रञ्ञो सक्कतो रञ्ञा वा, रञ्ञो अपचितो रञ्ञा वा, रञ्ञो मानितो [दी. नि. १.३०३] रञ्ञा वा, तथा सुप्पटिविद्धा बुद्धानं धम्मधातु, अमतं तेसं परिभुत्तं, येसं कायगतासति परिभुत्ता [अ. नि. १.६०३], अमतं तेसं विरद्धं, येसं कायगतासति विरद्धा [अ. नि. १.६०३].

तिपच्चयेपि क्वचि कत्तरि छट्ठी वा, सोभणा कच्चायनस्स पकति कच्चायनेन वा, सोभणा बुद्धघोसस्स पकति बुद्धघोसेन वा इच्चादि.

पूजनत्थानं पूरणत्थानञ्च करणे छट्ठी, पुप्फस्स बुद्धं पूजेति पुप्फेन वा, घतस्स अग्गिं जुहोति घतेन वा, पत्तं उदकस्स पूरेत्वा, पूरं नानाप्पकारस्स असुचिनो [दी. नि. २.३७७], बालो पूरति पापस्स [ध. प. १२१], धीरो पूरति पुञ्ञस्स [ध. प. १२१] पूरति धञ्ञानं वा मुग्गानं वा मासानं वा इच्चादि. ततिया वा, खेमा नाम पोक्खरणी, पुण्णा हंसेहि तिट्ठति.

तब्ब, रुजादियोगे पन सम्पदाने चतुत्थी एव, यक्खसेनापतीनं उज्झापेतब्बं विक्कन्दितब्बं विरवितब्बं [दी. नि. ३.२८३ (विसदिसं)], देवदत्तस्स रुज्जति, रजकस्स वत्थं ददाति इच्चादि.

भयत्थादीनं अपादाने बहुलं छट्ठी, किं नु खो अहं तस्स सुखस्स भायामि, सब्बे तसन्ति दण्डस्स, सब्बे भायन्ति मच्चुनो [ध. प. १२९], भीतो चतुन्नं आसीविसानं [सं. नि. ४.२३८], मा भिक्खवे पुञ्ञानं भायित्थ [उदा. २२], सङ्खातुं नोपि सक्कोमि, मुसावादस्स ओत्तपं [सं. नि. १.१८४] इच्चादि. तत्थ ‘ओत्तप’न्ति ओत्तप्पन्तो. तथा अग्गोहमस्मि लोकस्स, जेट्ठोहमस्मि लोकस्स [म. नि. ३.२०७] इच्चादि च.

कुसल, कोविद, पसादत्थानं आधारे छट्ठी, कुसला नच्चगीतस्स [जा. २.२२.९४], कुसलो त्वं रथस्स अङ्गपच्चङ्गानं [म. नि. २.८७], अमच्चे तात जानाहि, धीरे अत्थस्स कोविदे [जा. १.१७.१३], नरा धम्मस्स कोविदा [जा. १.१.३७], मग्गामग्गस्स कोविदा, ‘‘केचि इद्धीसु कोविदा’’तिपि अत्थि, सन्ति यक्खा बुद्धस्स पसन्ना [दी. नि. ३.२७६ (विसदिसं)], धम्मस्स पसन्ना, सङ्घस्स पसन्ना, बुद्धे पसन्ना, धम्मे पसन्ना, सङ्घे पसन्ना वा. तथा चेतोपरियञाणस्स, वसी होमि महामुनि. झानस्स वसिम्हि इच्चादि.

३२१. छट्ठी हेत्वत्थेहि [रू. १६३ पिट्ठे; नी. ६५०; चं. २.१.७१; पा. २.३.२६].

हेत्वत्थेहि योगे हेतुम्हि छट्ठी होति.

तं किस्स हेतु [म. नि. १.२; चं. २.१.९६; पा. २.३.७२], अङ्गवरस्स हेतु, उदरस्स हेतु, उदरस्स कारणा [पारा. २२८] इच्चादि.

३२२. तुल्यत्थेन वा ततिया [नी. ६३८].

तुल्यत्थेन योगे छट्ठी होति ततिया वा.

तुल्यो पितु पितरा वा, सदिसो पितु पितरा वा. इति नानात्तसम्बन्धो.

क्रियाकारकसम्बन्धो नाम कारकानं क्रियाय सह साधक, साध्यभावेन अञ्ञमञ्ञापेक्खता अविनाभाविता वुच्चति, न हि क्रियं विना कारकं नाम सिज्झति, न च कारकं विना क्रिया नाम सिज्झतीति, सा पन छट्ठीविसयो न होतीति.

छट्ठीविभत्तिरासि निट्ठितो.

सत्तमीविभत्तिरासि

कस्मिं अत्थे सत्तमी?

३२३. सत्तम्याधारे [क. ३०२; रू. ३१३; नी. ६३०; चं. २.१.८८; पा. १.३.४५].

आधारो, ओकासो, अधिकरणन्ति अत्थतो एकं, आधारत्थे सत्तमी होति. कत्तुकम्मट्ठं क्रियं भुसो धारेतीति आधारो.

कटे निसीदति पुरिसो, थालियं ओदनं पचति. तत्थ कटो कत्तुभूते पुरिसे ठितं निसीदनक्रियं धारेति, थाली कम्मभूते तण्डुले ठितं पचनक्रियं धारेति.

सो चतुब्बिधो ब्यापिकाधारो, ओपसिलेसिकाधारो, सामीपिकाधारो, वेसयिकाधारोति.

तत्थ यस्मिं आधेय्यवत्थु सकले वा एकदेसे वा ब्यापेत्वा तिट्ठति, सो ब्यापिको. यथा? तिलेसु तेलं तिट्ठति, उच्छूसु रसो तिट्ठति, जलेसु खीरं तिट्ठति, दधिम्हि सप्पि तिट्ठतीति.

यस्मिं आधेय्यवत्थु अल्लीयित्वा वा तिट्ठति, अधिट्ठितमत्तं हुत्वा वा तिट्ठति, सो ओपसिलेसिको. यथा? उक्खलियं आचामो तिट्ठति, घटेसु उदकं तिट्ठति, आसने निसीदति भिक्खु, परियङ्के राजा सेति.

यो पन अत्थो आधेय्यस्स अवत्थुभूतोपि तदायत्तवुत्तिदीपनत्थं आधारभावेन वोहरियति, सो सामीपिको नाम. यथा? गङ्गायं घोसो तिट्ठति, सावत्थियं विहरति भगवाति [अ. नि. १.१].

यो च अत्थो अत्तना विना आधेय्यस्स अञ्ञत्थत्तं क्रियं सम्पादेतुं असक्कुणेय्यत्ता आधारभावेन वोहरियति, यो च आधेय्यस्स अनञ्ञाभिमुखभावदीपनत्थं आधारभावेन वोहरियति, सो वेसयिको नाम. यथा? आकासे सकुणा पक्खन्ति, भूमीसु मनुस्सा चरन्ति, उदके मच्छा चरन्ति, भगवन्तं पादेसु वन्दति, पादेसु पतित्वा रोदति, पापस्मिं रमती मनो [ध. प. ११६], पसन्नो बुद्धसासनेति [ध. प. ३६८].

३२४. निमित्ते [क. ३१०; रू. ३२४; नी. ६४१; चं. २.१.८९; पा. २.३.३६].

निमिनन्ति सञ्जानन्ति एतेनाति निमित्तं, नेमित्तकसहभाविनो सञ्ञाणकारणस्सेतं नामं, तस्मिं निमित्ते सत्तमी होति.

दीपि चम्मेसु हञ्ञते, कुञ्जरो दन्तेसु हञ्ञते, मुसावादे पाचित्तियं [पाचि. २], ओमसवादे पाचित्तियं [पाचि. १४] इच्चादि.

३२५. यम्भावो भावलक्खणं [क. ३१३; रू. ३२७; नी. ६४४; चं. २.१.९०; पा. २.३.३७; ‘यब्भा वो’ (बहूसु)].

यादिसो भावो यम्भावो, लक्खियति एतेनाति लक्खणं, भावन्तरस्स लक्खणं भावलक्खणं, यम्भावो भावन्तरस्स लक्खणं होति, तस्मिं भावे गम्यमाने सत्तमी होति, छट्ठीपि दिस्सति.

अचिरपक्कन्तस्स सारिपुत्तस्स ब्राह्मणो कालमकासि [म. नि. २.४५२ (विसदिसं)], अप्पमत्तस्स ते विहरतो इत्थागारोपि ते अप्पमत्तो विहरिस्सति [सं. नि. १.१२९ (विसदिसं)] इच्चादि.

इमस्मिं सति इदं होति, इमस्मिं असति इदं न होति [सं. नि. २.२१], अचिरपक्कन्ते भगवति ब्राह्मणो कालमकासि, सब्बे मग्गा विवज्जन्ति, गच्छन्ते लोकनायके [म. नि. अट्ठ. २.२२]. गावीसु दुय्हमानासु गतो, गावीसु दुद्धासु आगतो इच्चादि.

क्वचि पठमापि बहुलं दिस्सति, गच्छन्तो सो भारद्वाजो, अद्दसा अच्चुतं इसिं [जा. २.२२.२००७ (अद्दस्स)]. यायमानो महाराजा, अद्दा सीदन्तरे नगे [जा. २.२२.५६६] इच्चादि.

पुब्बण्हसमये गतो, सायन्हसमये आगतो इच्चादि वेसयिकाधारो एव.

तथा अकाले वस्सती तस्स, काले तस्स न वस्सति [जा. १.२.८८; १.८.४८]. इतो सतसहस्सम्हि, कप्पे उप्पज्जि नायको [अप. थेर २.५४.२८] इच्चादि.

३२६. छट्ठी चानादरे [क. ३०५; रू. ३२३; नी. ६३३; चं. २.१.९१; पा. २.३.३८].

‘अनादरो’ति द्विन्नं लक्खण, लक्खितब्बक्रियानं एकप्पहारेन पवत्तिया अधिवचनं, अनादरभूते भावलक्खणे गम्यमाने सत्तमी छट्ठी च होति.

मच्चु गच्छति आदाय, पेक्खमाने महाजने. आकोटयन्तो सो नेति, सिविराजस्स पेक्खतो [जा. २.२२.२१२२ (तेनेति)]. अकामकानं मातापितूनं रुदन्तानं पब्बजि, अनगारियुपेतस्स, विप्पमुत्तस्स ते सतो. समणस्स न तं साधु, यदञ्ञमनुसोचति [जा. १.७.१०७ (यं पेतमनुसोचसि)].

३२७. यतो निद्धारणं [क. ३०४; रू. ३२२; नी. ६३२; चं. २.१.९२; पा. २.३.४१].

जाति, गुण, क्रिया, नामेहि समुदायतो एकदेसस्स पुथक्करणं निद्धारणं, यतो तं निद्धारणं जायति, तस्मिं समुदाये छट्ठी, सत्तमियो होन्ति.

जातियं ताव –

मनुस्सानं खत्तियो सूरतमो, मनुस्सेसु खत्तियो सूरतमो.

गुणे –

कण्हा गावीनं सम्पन्नखीरतमा, कण्हागावीसु सम्पन्नखीरतमा.

क्रियायं –

अद्धिकानं धावन्तो सीघतमो, अद्धिकेसु धावन्तो सीघतमो.

नामे –

आयस्मा आनन्दो अरहतं अञ्ञतरो, अरहन्तेसु अञ्ञतरो इच्चादि.

इध नानात्तसत्तमी वुच्चते.

कम्मत्थे सत्तमी, भिक्खूसु अभिवादेन्ति [पारा. ५१७], पुत्तं मुद्धनि चुम्बित्वा, पुरिसं नानाबाहासु गहेत्वा [सं. नि. २.६३] इच्चादि.

अथ वा ‘मुद्धनि, बाहासू’ति आधारे एव भुम्मं. यथा? रुक्खं मूले छिन्दति, रुक्खं खन्धे छिन्दति, पुरिसं सीसे पहरति, भगवन्तं पादेसु वन्दति.

करणे च सत्तमी, हत्थेसु पिण्डाय चरन्ति [महाव. ११९], पत्तेसु पिण्डाय चरन्ति, पथेसु गच्छन्ति, सोपि मं अनुसासेय्य, सम्पटिच्छामि मत्थके [मि. प. ६.४.८].

सम्पदाने च सत्तमी, सङ्घे दिन्ने महप्फलं, सङ्घे गोतमी ददेय्यासि, सङ्घे दिन्ने अहञ्चेव पूजितो भविस्सामि [म. नि. ३.३७६], विचेय्य दानं दातब्बं, यत्थ दिन्नं महप्फलं [पे. व. ३२९]. एतेसु पन विसयसत्तमीपि युज्जति.

अपादाने च सत्तमी, गदलीसु गजे रक्खन्तिइच्चादि.

सामिस्सरादियोगे पन छट्ठी सत्तमी च होति, गुन्नं सामि, गोसु सामि, गुन्नं इस्सरो, गोसु इस्सरो, गुन्नं अधिपति, गोसु अधिपति, गुन्नं दायादो, गोसु दायादो, गुन्नं सक्खि, गोसु सक्खि, गुन्नं पतिभू, गोसु पतिभू, गुन्नं पसुतो, गोसु पसुतो, आयुत्तो कटकरणस्स, आयुत्तो कटकरणेति, एतेसु पन सम्बन्धे छट्ठी, विसयाधारे सत्तमी. ञाणस्मिं पसन्नो, ञाणस्मिं उस्सुक्कोति विसयाधारे सत्तमी. ञाणेन पसन्नो, ञाणेन उस्सुक्कोति करणे ततिया.

३२८. सत्तम्याधिक्ये [क. ३१४; रू. ३२८; नी. ६४५; चं. २.१.६०; पा. २.३.९; १.४.८७].

अधिकभावत्थे उपेन युत्ता लिङ्गम्हा सत्तमी होति.

उप खारियं दोणो, उप निक्खे कहापणं, अतिरेकदोणा खारी, अतिरेककहापणं निक्खन्ति वुत्तं होति.

३२९. सामित्तेधिना [चं. २.१.६१; पा. २.३.९; १.४.९७].

सामिभावत्थे अधिना युत्ता लिङ्गम्हा सत्तमी होति.

अधि ब्रह्मदत्ते पञ्चाला, अधि पञ्चालेसु ब्रह्मदत्तो, अधि देवेसु बुद्धो. तत्थ ‘अधि ब्रह्मदत्ते पञ्चाला’ति ब्रह्मदत्तिस्सरा पञ्चालरट्ठवासिनोति वदन्ति, ‘पञ्चाला’ति वा जनपदनामत्ता बहुवचनं, कदाचि पञ्चालराजा ब्रह्मदत्ते कासिरञ्ञे इस्सरो, कदाचि ब्रह्मदत्तो पञ्चालरञ्ञे इस्सरोति अत्थो.

३३०. सब्बादितो सब्बा [चं. २.१.७२; पा. २.३.२७].

हेत्वत्थेहि योगे सब्बादीहि सब्बनामेहि हेत्वत्थे सब्बा विभत्तियो होन्ति.

किं कारणं, केन कारणेन [जा. अट्ठ. ४.१५ मातङ्गजातकवण्णना], किं निमित्तं, केन निमित्तेन, किं पयोजनं, केन पयोजनेन, केनट्ठेन [ध. स. अट्ठ. निदानकथा], केन वण्णेन [सं. नि. १.२३४], किमत्थं, कुतो निदानं [पारा. ४२], किस्स हेतु [पारा. ३९], कस्मिं निदाने, एतस्मिं निदाने [पारा. ४२], एतस्मिं पकरणे [पारा. ४२] इच्चादि.

सत्तमीविभत्तिरासि निट्ठितो.

इति निरुत्तिदीपनिया नाम मोग्गल्लानदीपनिया

कारककण्डो निट्ठितो.

४. समासकण्ड

अथ युत्तत्थानं स्याद्यन्तपदानं एकत्थीभावो वुच्चते. एकत्थीभावोति च इध समासो वुच्चति. सो च समासो छब्बिधो अब्ययीभावो, तप्पुरिसो, कम्मधारयो, दिगु, बहुब्बीहि, द्वन्दोति.

अब्ययीभावसमास

तत्थ अब्ययीभावो पठमं वुच्चते. ब्ययो वुच्चति विकारो, नत्थि ब्ययो एतस्साति अब्ययो, अब्ययो हुत्वा भवतीति अब्ययीभावो, नानालिङ्ग, विभत्ति, वचनेसु रूपविकाररहितो हुत्वा भवतीति अत्थो, सब्बलिङ्ग,-विभत्ति, वचनेसुपि येभुय्येन एकरूपेन पवत्ततीति वुत्तं होति.

अब्ययन्ति वा उपसग्गनिपातानं एव नामं, अयं पन पकति अब्ययं न होति, असङ्ख्येहि सह एकत्थतावसेन अब्ययं होति, इति अनब्ययम्पि अब्ययं भवतीति अब्ययीभावो.

३३१. स्यादिस्यादिनेकत्थं [क. ३१६; रू. ३३१; नी. ६७५; चं. २.२.१; पा. २.१.४].

अधिकारसुत्तमिदं. स्यादि वुच्चति स्याद्यन्तपदं, ‘स्यादिना’ति स्याद्यन्तपदेन, एको अत्थो यस्स तं एकत्थं, स्यादिपदं स्यादिपदेन सह एकत्थं होतीति अत्थो.

एत्थ च ‘स्यादी’ति वचनेन उपसग्ग, निपातेहि सद्धिं सब्बानि नामिकपदानि नामपटिरूपकानि च सङ्गण्हाति, त्याद्यन्तपदानि निवत्तेति.

तत्थ नामपटिरूपकानि नाम ‘येवावनकधम्मा’ इच्चादीनि. तथा सञ्ञासद्दभावं पत्तानि ‘‘अत्थिपच्चयो, नत्थिपच्चयो, अत्थिखीरा ब्राह्मणी, अञ्ञासिकोण्डञ्ञो, मक्खलिगोसालो’’ इच्चादीसु ‘अत्थि’ इच्चादीनि.

‘एकत्थ’न्ति एतेन द्वन्दसमासेपि पदानं एककत्तु, एककम्मादिभावेन एकत्थीभावो वुत्तो होतीति.

३३२. असङ्ख्यं विभत्तिसम्पत्तिसमीपसाकल्याभावयथापच्छायुगपदत्थे [क. ३१९; रू. ३३०; नी. ६९६; चं. २.२.२; पा. २.१.६].

‘असङ्ख्य’न्ति उपसग्गपदं निपातपदञ्च वुच्चति. तं द्वयम्पि हि एकत्त, बहुत्तसङ्ख्यं पटिच्च रूपविकाररहितत्ता ‘असङ्ख्य’न्ति वुच्चति. विभत्यत्थे, सम्पत्यत्थे, समीपत्थे, साकल्यत्थे, अभावत्थे, यथात्थे, पच्छात्थे, युगपदत्थे पवत्तं असङ्ख्यं नाम स्यादिपदं अञ्ञेन स्यादिपदेन सह एकत्थं होति. अयञ्च समासो अन्वत्थवसेन ‘असङ्ख्यो’ति च ‘अब्ययीभावो’ति च वुच्चति.

विभत्यत्थे ताव –

अधित्थि. एत्थ च अधितो सि, तस्स ‘असङ्ख्येहि सब्बास’न्ति सुत्तेन लोपो, इत्थितो सु, ‘अधि इत्थीसू’ति वाक्यं, तस्स च अत्थं कथेन्तेन निच्चसमासत्ता अञ्ञपदेन विग्गहो कातब्बो ‘‘इत्थीसु पवत्ता कथा’’ति वा ‘‘इत्थीसु पवत्तो वचनपथो’’ति वा ‘‘इत्थीसु पवत्तं वचन’’न्ति वा, ततो पुरिमसुत्तेन एकत्थसञ्ञा, इमिना सुत्तेन असङ्ख्येकत्थसञ्ञा च करियते, एकत्थसञ्ञाय पन कताय वाक्यत्थाय पयुत्तानं विभत्तीनं अत्थो एकत्थपदेन वुत्तो होति, तदा विभत्तियो वुत्तत्था नाम.

इदानि वुत्तत्थानं अप्पयोगारहत्ता लोपविधानमाह.

३३३. एकत्थतायं [क. ३१६; रू. ३३१; नी. ६७५; चं. २.१.३९; पा. २.४.७१; १.२.४५, ४६].

एको अत्थो येसं तानि एकत्थानि, ‘अत्थो’ति चेत्थ पदन्तरे कत्तु, कम्मादिभावेन विधेय्यो पधानत्थो एव वेदितब्बो. तथा हि ‘राजपुत्तो’ति एत्थ पुत्तसद्दत्थो एव तथाविधेय्यो होति, न राजसद्दत्थो, सब्बञ्च वचनवाक्यं नाम विधेय्यत्थेहि एव सिज्झति, नो अञ्ञथा, यस्मा च ‘राजपुत्तो’ति एतं पुत्तसद्दत्थस्सेव नामं होति, न राजसद्दत्थस्स, तस्मा एको पधानभूतो पुत्तसद्दत्थो एव तेसं द्विन्नं सद्दानं अत्थो नाम होति, न राजसद्दत्थोति, एकत्थानं भावो एकत्थता, एकत्थीभावोति वुत्तं होति. सो तिविधो समासो, तद्धितो, धातुपच्चयन्तो चाति. तिस्सं तिविधायं एकत्थतायं सब्बासं वुत्तत्थानं स्यादिविभत्तीनं लोपो होतीति इमिना सुस्स लोपो. बहुलाधिकारत्ता पन अलुत्तसमासोपि दिस्सति.

३३४. तं नपुंसकं [क. ३२०; रू. ३३५; नी. ६९८; चं. २.२.१५; पा. २.४.१८].

तं असङ्ख्यं नाम एकत्थं नपुंसकं होतीति इमिना अधित्थीसद्दस्स नपुंसकभावं कत्वा ततो स्याद्युप्पत्ति.

३३५. स्यादीसु रस्सो [क. ३४२; रू. ३३७; नी. ७३४; चं. २.२.८४; पा. १.२.४७].

नपुंसकस्स एकत्थस्स रस्सो होति स्यादीसु विभत्तीसूति इमिना ईकारस्स रस्सो.

३३६. पुब्बस्मामादितो [क. ३४३; रू. ३३८; नी. ३७५; चं. २.१.४०; पा. १.१.४१].

पुब्बअमादि नाम पुब्बपदत्थपधानभूतो असङ्ख्यसमासो वुच्चति, ततो परासं सब्बासं विभत्तीनं लोपो होति, आदिसद्देन चेत्थ पठमाविभत्तिपि गय्हति. अथ वा अमादि वुच्चति तप्पुरिसो, ततो पुब्बं नाम असङ्ख्यसमासो, इति अमादितो पुब्बभूता असङ्ख्येकत्था परासं सब्बासं विभत्तीनं लोपो होतीति इमिना अधित्थिसद्दतो सब्बविभत्तीनं लोपो.

अधित्थि तिट्ठति, इत्थीसु पवत्ता कथा तिट्ठतीति अत्थो. अधित्थि तिट्ठन्ति, इत्थीसु पवत्ता कथायो तिट्ठन्तीति अत्थो. एस नयो सेसविभत्तीसु सेसवचनेसु सेसलिङ्गेसु च. एवं सब्बलिङ्गेसु सब्बविभत्तीसु सब्बवचनेसु च एकेनेव रूपेन तिट्ठति, तस्मा अयं समासो रूपविकाररहितत्ता ‘अब्ययीभावो’ति वुच्चति.

एत्थ च विभत्यत्थो नाम ‘‘अधित्थि, बहिगामं, उपरिगङ्ग’’ मिच्चादीसु सम्पत्यादीहि विसेसत्थेहि रहितो केवलो विभत्तीनं अत्थो वुच्चति. विग्गहे पन ‘‘कथा, पवत्ता’’ इच्चादीनि समाससामत्थियेन विदितानि अत्थपदानि नाम, अधिसद्दस्स अत्थपदानीतिपि वदन्ति. एवं अधिकुमारि, अधिवधु, अधिजम्बुइच्चादि.

अत्तनि पवत्तो धम्मो, पवत्ता वाधम्माति अत्थे विभत्तीनं लोपे कते अधिअत्तसद्दस्स नपुंसकभावं कत्वा ततो स्याद्युप्पत्ति, ‘पुब्बस्मामादितो’ति स्यादीनं लोपे सम्पत्ते –

३३७. नातोमपञ्चमिया [क. ३४१; रू. ३३६; नी. ७३३; चं. २.१.४१; पा. २.४.८३; मु. ४.३.३७४].

अकारन्तम्हा असङ्ख्येकत्था परं सब्बासं विभत्तीनं लोपो न होति, पञ्चमीवज्जितानं विभत्तीनं अं होति.

अज्झत्तं धम्मो जायति, अज्झत्तं धम्मा जायन्ति, अज्झत्तं धम्मं पस्सति, अज्झत्तं धम्मे पस्सन्ति.

अपञ्चमियाति किं? अज्झत्ता अपेति, अज्झत्तेहि अपेति.

३३८. वा ततियासत्तमीनं [क. ३४१; रू. ३३६; नी. ७३३; चं. २.१.४२; पा. २.४.८४; मु. ४.३.३७५].

अकारन्तम्हा असङ्ख्येकत्था परं ततिया, सत्तमीनं विकप्पेन अं होति.

अज्झत्तं धम्मेन वत्तति अज्झत्तेन वा, अज्झत्तं धम्मेहि वत्तति अज्झत्तेहि वा, अज्झत्तं धम्मस्स देति, अज्झत्तं धम्मानं देति, अज्झत्ता धम्मा अपेति, अज्झत्तेहि धम्मेहि अपेति, अज्झत्तं धम्मस्स सन्तकं, अज्झत्तं धम्मानं सन्तकं, अज्झत्तं धम्मे तिट्ठति अज्झत्ते वा, अज्झत्तं धम्मेसु तिट्ठति अज्झत्तेसु वा. एत्थ च ‘अज्झत्तं धम्मो’ति अज्झत्तभूतो धम्मो, ‘अज्झत्तं धम्मा’ति अज्झत्तभूता धम्मा इच्चादिना अत्थो वेदितब्बो. अत्तानं अधिकिच्च पवत्तो पवत्ताति वा वुत्तेपि अत्तस्स आधारभावो सिज्झतियेव. एवं अधिचित्तं, अत्तनि विसुं विसुं पवत्तं पवत्तानि वा पच्चत्तं. एत्थ च ‘‘अज्झत्तं अभिनिविसित्वा अज्झत्तं वुट्ठाति, बहिद्धा अभिनिविसित्वा अज्झत्तं वुट्ठाती’’ति [ध. स. अट्ठ. ३५०; सं. नि. अट्ठ. २.२.३२] पाठो अत्थि, तस्मा पञ्चमिया अंभाववज्जनं अप्पकत्ताति दट्ठब्बं. ‘‘अज्झत्ता धम्मा, बहिद्धा धम्मा’’ति [ध. स. तिकमातिका २०] पाठो अत्थि, तस्मा पठमादीनम्पि विकप्पो लब्भतीति.

सम्पत्तिअत्थे –

सम्पन्नं ब्रह्मं सब्रह्मं, ‘ब्रह्म’न्ति वेदो वुच्चति. एत्थ च ‘अकाले सकत्थस्सा’ति सुत्तेन सहसद्दस्स सादेसो, भिक्खानं समिद्धि सुभिक्खं, ‘स्यादीसु रस्सो’ति सुत्तेन कतनपुंसकस्स रस्सत्तं.

समीपे –

नगरस्स समीपं उपनगरं, कुम्भस्स समीपं उपकुम्भं, मणिकाय समीपं उपमणिकं, वधुया समीपं उपवधु, गुन्नं समीपं उपगु, ‘गोस्सू’ति सुत्तेन ओस्स उत्तं.

साकल्ये –

तिणेन सह सकलं सतिणं, तिणेन सद्धिं सकलं वत्थुं अज्झोहरतीति अत्थो. सहसद्दस्स सादेसो.

अभावे –

मक्खिकानं अभावो निम्मक्खिकं, दरथानं अभावो निद्दरथं, भिक्खानं अभावो दुब्भिक्खं, अभावत्थोपि दुसद्दो अत्थि. यथा? दुस्सीलो दुप्पञ्ञोति. एत्थ च ‘सम्पन्नं ब्रह्म’न्तिआदिना सद्दब्याकरणेसु अत्थवचनं सद्दत्थविभावनमत्तं. सुत्तन्तेसु पन इमेसं पदानं युत्तं अभिधेय्यत्थं ञत्वा तदनुरूपं अत्थवचनम्पि वेदितब्बं.

यथासद्दत्थे –

रूपस्स सभावस्स योग्यं अनुरूपं, अत्तानं अत्तानं पटिच्च पवत्तं पच्चत्तं, अड्ढमासं अड्ढमासं अनुगतं अन्वड्ढमासं, घरं घरं अनुगतं अनुघरं, वस्सं वस्सं अनुगतं अनुवस्सं, जेट्ठानं अनुपुब्बं अनुजेट्ठं, सत्तिया अनुरूपं यथासत्ति, बलस्स अनुरूपं यथाबलं, कमस्स अनुरूपं यथाक्कमं. एवं यथासङ्ख्यं, यथालाभं. सोतस्स पटिलोमं पटिसोतं, पटिवातं, पटिसद्दं.

पच्छापदत्थे –

रथस्स पच्छा अनुरथं.

युगभूतो पदत्थो युगपदत्थो, सहभावीअत्थद्वयस्सेतं नामं. तत्थ असनिफलेन सह पवत्तं चक्कं सचक्कं, गदावुधेन युगळपवत्तं वासुदेवस्स चक्कावुधन्तिपि वदन्ति [युगपदत्थे सचक्कं निधेहि, (मोग्गल्लानवुत्तियं). चक्केन युगपत धेहि सचक्कं, (मुग्धबोधवुत्तियं). हे बिसणु! चक्केन सह युगपदेककाले गदं धारय. (मुग्धबोधटीकायं २२६ पिट्ठे)], सहस्स सत्तं.

३३९. यथा नतुल्ये [क. ३१९; रू. ३३०; नी. ६९६; चं. २.२.३; पा. २.१.७].

तुल्यतो अञ्ञस्मिं अत्थे पवत्तो यथासद्दो स्यादिना सह एकत्थो होति [मोग्गल्लाने अञ्ञथावुत्ति दस्सिता].

यथासत्ति, यथाबलं, यथाक्कमं, ये ये वुड्ढा यथावुड्ढं, वुड्ढानं पटिपाटि वा यथावुड्ढं.

नतुल्येति किं? यथा देवदत्तो, तथा यञ्ञदत्तो.

३४०. यावावधारणे [क. ३१९; रू. ३३०; नी. ६९६; चं. २.२.४; पा. २.१.८].

अवधारणं वुच्चति परिच्छिन्दनं, अवधारणे पवत्तो यावसद्दो स्यादिना सह एकत्थो भवति.

यत्तकं अत्थो वत्ततीति यावदत्थं, दागमो. यत्तकं जीवो वत्ततीति यावजीवं, यत्तकं आयु वत्ततीति यावतायुकं, तकार, ककारा आगमा.

३४१. परापाबहितिरोपुरेपच्छा वा पञ्चम्या [क. ३१९; रू. ३३०; नी. ६९६; चं. २.२.७; पा. २.१.१२, १३; ‘पय्यपा…’ (बहूसु)].

परि, अप, आइच्चादयो सद्दा पञ्चम्यन्तेन स्यादिना सह एकत्था भवन्ति वा.

पब्बततो परि समन्ता वस्सीति देवो परिपब्बतं परिपब्बता वा, पब्बतं वज्जेत्वा वस्सीति अत्थो. पब्बततो बहिद्धा अपपब्बतं अपपब्बता वा, पाटलिपुत्ततो बहिद्धा वस्सीति देवो आपाटलिपुत्तं आपाटलिपुत्ता वा, आकुमारेहि कच्चायनस्स यसो वत्ततीति आकुमारं आकुमारा वा, आभवग्गा भगवतो यसो वत्ततीति आभवग्गं आभवग्गा वा, आपाणकोटिया सरणगमनं वत्ततीति आपाणकोटिकं, कागमो. गामतो बहि बहिगामं बहिगामा वा, एवं बहिनगरं, बहिलेणं, पब्बततो तिरो तिरोपब्बतं तिरोपब्बता वा, एवं तिरोपाकारं, तिरोकुट्टं. एत्थ च ‘तिरो’ति परभागो वुच्चति. भत्तम्हा पुरे पुरेभत्तं पुरेभत्ता वा, अरुणम्हा पुरे पुरारुणं पुरारुणा वा, भत्तस्स पच्छा पच्छाभत्तं पच्छाभत्ता वा.

३४२. समीपायामेस्वनु [क. ३१९; रू. ३३०; नी. ६९६; चं. २.२.९; पा. २.१.१५, १६].

समीपे आयामे च पवत्तो अनुसद्दो स्यादिना सह एकत्थो भवति वा.

वनस्स समीपं अनुवनं, असनि अनुवनं गता, गङ्गं अनुयाता अनुगङ्गं, बाराणसी.

३४३. ओरो परि पटि पारे मज्झे हेट्ठुद्धाधोन्तो वा छट्ठिया [क. ३१९; रू. ३३०; नी. ६९६; चं. २.२.११; पा. २.१.१८; ‘ओरेपरि…’ (बहूसु)].

ओरादयो सद्दा छट्ठीयन्तेन स्यादिना सह एकत्था भवन्ति वा.

एत्थ च ओरे, पारे, मज्झेसद्देसु ‘तदमिनादीनी’ति सुत्तेन एकारो, गङ्गाय ओरं ओरेगङ्गं, सिखरस्स उपरि उपरिसिखरं. एवं उपरिपासादं, उपरिमञ्चं, उपरिपब्बतं, सोतस्स पटिलोमं पटिसोतं. एवं पटिवातं, यमुनाय पारं पारेयमुनं, गङ्गाय मज्झं मज्झेगङ्गं, पासादस्स हेट्ठा हेट्ठापासादं, हेट्ठामञ्चं, गङ्गाय उद्धं उद्धंगङ्गं, गङ्गाय अधो अधोगङ्गं, पासादस्स अन्तो अन्तोपासादं. एवं अन्तोगामं, अन्तोनगरं, अन्तोवस्सं.

वाति किं? गङ्गाओरं, मज्झेसमुद्दस्मिं इच्चादि.

३४४. तिट्ठग्वादीनि [क. ३१९; रू. ३३०; नी. ६९७; चं. २.२.१०; पा. २.१.१७].

तिट्ठगुइच्चादीनि असङ्ख्येकत्थे सिज्झन्ति.

तिट्ठन्ति गावो यस्मिं काले तिट्ठगु, वहन्ति गावोयस्मिं काले वहगु, ‘गोस्सू’ति सुत्तेन ओस्स उत्तं. आयतिं यवो यस्मिं कालेति आयतियवो, खले यवो यस्मिं कालेति खलेयवं. पुब्बपदे विभत्तिअलोपो. लुना यवा यस्मिं कालेति लुनयवं, एत्थ ‘लुना’ति लाविता, लुयमाना यवा यस्मिन्ति लुयमानयवं इच्चादि.

तथा पातो नहानं यस्मिं कालेति पातनहानं. एवं सायनहानं, पातो कम्मकरणकालो यस्मिन्ति पातकालं. एवं सायकालं, पातो वस्सति मेघो यस्मिन्ति पातमेघं. एवं सायमेघं, पातो गन्तब्बो मग्गो यस्मिन्ति पातमग्गं. एवं सायमग्गं इच्चादि. महावुत्तिना पातोसद्दस्स पातत्तं. एत्थ च ‘तिट्ठगु’ इच्चादीनि विग्गहत्थवसेन अञ्ञपदत्थे सिद्धानि विय दिस्सन्ति, अञ्ञपदस्स पन लिङ्गादीनं वसेन तेसं रूपविकारो नाम नत्थि, तस्मा अब्ययरूपत्ता इध गहितानि, सब्बञ्चेतं असङ्ख्यसमासपदं नाम नपुंसकं एव होति, रस्सन्तमेव होति. सब्बविभत्तीनञ्च अकारन्तम्हा बहुलं अं होति, इकारुकारन्तेहि लोपो होति.

अब्ययीभावसमासो निट्ठितो.

तप्पुरिससमास

दुतियातप्पुरिस

अथ अमादिसमासो वुच्चते, सो तप्पुरिसोति च वुच्चति. तस्स पुरिसो तप्पुरिसो, तप्पुरिससद्देन सदिसत्ता अयं समासो तप्पुरिसोति वुच्चति. यथा हि तप्पुरिससद्दो विसेसनपदत्थं जहित्वा विसेस्यपदत्थे तिट्ठति, एवं अयं समासोपीति.

३४५. अमादि [क. ३२७; रू. ३५१; नी. ७०४; चं. २.२.१६].

अमादिविभत्तियुत्तं स्याद्यन्तपदं पठमन्तेन स्याद्यन्तपदेन सह एकत्थं भवति, अयञ्च समासो अन्वत्थवसेन ‘‘अमादिसमासो’’ति च ‘‘तप्पुरिससमासो’’ति च वुच्चति. इमिना अमादिसहितस्स वाक्यस्स अमादेकत्थसञ्ञं कत्वा वुत्तत्थानं विभत्तीनं लोपो, ततो एकत्थपदन्ते स्याद्युप्पत्ति होति.

सो पन समासो दुतियातप्पुरिसो, ततियातप्पुरिसो, चतुत्थीतप्पुरिसो, पञ्चमीतप्पुरिसो, छट्ठीतप्पुरिसो, सत्तमीतप्पुरिसोति छब्बिधो. एकमेकस्मिञ्चेत्थ ‘‘निच्चसमासो, अनिच्चसमासो’’ति च ‘‘लुत्तसमासो, अलुत्तसमासो’’ति च दुविधो.

तत्थ दुतियातप्पुरिसो कत्तुवाचकेसु गत, निस्सित,-अतीत, अतिक्कन्त, पत्त, आपन्नइच्चादीसु परेसु होति.

गामं गतोति गामगतो गामं गतो वा. एवं अरञ्ञगतो, भूमिगतो, राजानं निस्सितोति राजनिस्सितो. एवं अत्थनिस्सितो, धम्मनिस्सितो. भवं अतीतो भवातीतो. एवं भयातीतो, कालातीतो, खणातीतो, पमाणं अतिक्कन्तोति पमाणातिक्कन्तो, सुखं पत्तोति सुखप्पत्तो. एवं दुक्खप्पत्तो, सोतं आपन्नोति सोतापन्नो. एवं निरोधसमापन्नो, अद्धानमग्गं पटिपन्नोति अद्धानमग्गप्पटिपन्नो, रुक्खं आरूळ्होति रुक्खारूळ्हो, रथारूळ्हो, ओघं तिण्णोति ओघतिण्णो ओघं तिण्णो वा इच्चादि.

कम्मुपपदविहितेहि कितन्तपदेहि पन निच्चसमासोयेव, कुम्भं करोतीति कुम्भकारो, रथकारो, पत्तं गण्हातीति पत्तग्गाहो, अत्थं कामेतीति अत्थकामो, धम्मकामो, विनयं धारेतीति विनयधरो, धम्मधरो, ब्रह्मं चरति सीलेनाति ब्रह्मचारी, भवपारं गच्छति सीलेनाति भवपारगू, सब्बं जानातीति सब्बञ्ञू, अत्थञ्ञू, धम्मञ्ञूइच्चादि.

बहुलाधिकारत्ता त, तवन्तु, तावी, अन्त, मान, तुन, त्वान, त्वा, तुं, तवेपच्चयन्तेसु परेसु समासो न होति, वस्सं वुत्थो, ओदनं भुत्तो, ओदनं भुत्तवा, ओदनं भुत्तावी, धम्मं सुणन्तो, धम्मं सुणमानो धम्मं सोतुन, धम्मं सुत्वान, धम्मं सुत्वा, धम्मं सोतुं, धम्मं सोतवे.

इति दुतियातप्पुरिसो.

ततियातप्पुरिस

ततियातप्पुरिसो कम्मवाचकेसु कितन्तेसु च सम्पन्न, सहगतादीसु च पुब्ब, सदिस, सम, ऊनत्थ, कलह, निपुण,-मिस्सक, सखिलादीसु च परेसु होति.

बुद्धेन भासितो बुद्धभासितो. एवं बुद्धदेसितो, बुद्धपञ्ञत्तो, बुद्धरक्खितो, सत्थारा वण्णितो सत्थुवण्णितो, विञ्ञूहि गरहितो विञ्ञुगरहितो, विञ्ञुपसत्थो, इस्सरेन कतं इस्सरकतं, अत्तना कतं सयंकतं, परेहि कतं परंकतं, बिन्दागमो. सुकेहि आहटं सुकाहटं, रञ्ञा हतो राजहतो, रोगेन पीळितो रोगपीळितो, अग्गिना दड्ढो अग्गिदड्ढो, सप्पेन दट्ठो सप्पदट्ठो, सल्लेन विद्धो सल्लविद्धो, इच्छाय अपकतो अभिभूतो इच्छापकतो.

सीलेन सम्पन्नो सीलसम्पन्नो. एवं सुखसहगतं, ञाणसम्पयुत्तं, मित्तसंसग्गो, पियसम्पयोगो, पियविप्पयोगो, जातिया अन्धो जच्चन्धो, गुणहीनो, गुणवुड्ढो, चतुवग्गेन सङ्घेन करणीयं कम्मं चतुवग्गकरणीयं. एवं पञ्चवग्गकरणीयं, काकेहि पेय्या काकपेय्या, नदी.

एकक्खरेसु परपदेसु निच्चसमासो, उरेन गच्छतीति उरगो, पादेन पिवतीति पादपो इच्चादि.

क्वचि मज्झेपदलोपो, गुळेन संसट्ठो ओदनो गुळोदनो. एवं खीरोदनो, अस्सेन युत्तो रथो अस्सरथो. एवं आजञ्ञरथो, मग्गेन सम्पयुत्तं चित्तं मग्गचित्तं, जम्बुया पञ्ञातो दीपो जम्बुदीपो, एकेन अधिका दस एकादस इच्चादि.

पुब्बादीसु – मासेन पुब्बो मासपुब्बो, मातरा सदिसो मातुसदिसो. एवं मातुसमो, पितुसमो, एकेन ऊना वीसति एकूनवीसति, सीलेन विकलो सीलविकलो, असिना कलहो असिकलहो, वाचाय निपुणो वाचानिपुणो. एवं यावकालिकसम्मिस्सं, वाचासखिलो, सत्थारा सदिसो सत्थुकप्पो, पुञ्ञेन अत्थो पुञ्ञत्थो, पुञ्ञेन अत्थिको पुञ्ञत्थिको. एवं सेय्यत्थिको, महग्घत्थिको, गुणेन अधिको गुणाधिको इच्चादि.

बहुलाधिकारा क्वचि समासो न होति, फरसुना छिन्नं, काकेहि पातब्बा, दस्सनेन पहातब्बा धम्मा, भावनाय पहातब्बा धम्मा इच्चादि.

इति ततियातप्पुरिसो.

चतुत्थीतप्पुरिस

चतुत्थीतप्पुरिसो तदत्थे वा अत्थ, हित, देय्यादीसु वा परेसु होति.

कथिनस्स दुस्सं कथिनदुस्सं, कथिनत्थाय आभटं दुस्सन्ति अत्थो. एवं कथिनचीवरं, कथिनाय दुस्सं, कथिनाय चीवरन्तिपि युज्जति, कथिनत्थारायाति अत्थो. चीवराय दुस्सं चीवरदुस्सं. एवं चीवरमूलं [चीवरमूल्यं (रू. नी.)], सङ्घस्स आभटं भत्तं सङ्घभत्तं, सङ्घत्थाय वा पटियत्तं भत्तं सङ्घभत्तं. एवं आगन्तुकभत्तं, गमिकभत्तं, गिलानभत्तं.

सङ्घस्स अत्थो सङ्घत्थो, लोकस्स हितो लोकहितो, बुद्धस्स देय्यं बुद्धदेय्यं, बुद्धस्स पणामो बुद्धप्पणामो. एवं बुद्धथोमना, बुद्धुपट्ठानं, सुत्तस्स अनुलोमं सुत्तानुलोमं. एवं सुत्तानुरूपं, सुत्तानुकूलं, सुत्तानुगुणं, ठानस्स अरहं ठानारहं, रञ्ञो अरहं राजारहं. एवं राजग्घं, राजदेय्यं, कत्तुं कामेतीति कत्तुकामो. एवं गन्तुकामो, कथेतुकामो, दट्ठुकामो, सोतुकामो. एत्थ च तुमन्तस्स असङ्ख्यत्ता ‘असङ्ख्येहि सब्बास’न्ति ततो निच्चं चतुत्थीलोपो होति, समासे कते निच्चं निग्गहीतलोपो च. ‘‘सङ्घस्स दातब्बं, सङ्घस्स दातुं’’ इच्चादीसु समासो न होति.

इति चतुत्थीतप्पुरिसो.

पञ्चमीतप्पुरिस

पञ्चमीतप्पुरिसो अपगमन, भय, विरति, मोचनादिअत्थेसु परेसु होति.

मेथुना अपेतोति मेथुनापेतो, पलासतो अपगतोति पलासापगतो, नगरम्हा निग्गतोति नगरनिग्गतो, पिण्डपाततो पटिक्कन्तोति पिण्डपातप्पटिक्कन्तो. एवं गामनिक्खन्तो, रुक्खपतितो, सासनम्हा चुतोति सासनचुतो, आपत्तिया वुट्ठानं आपत्तिवुट्ठानं, उदकतो उग्गतो उदकुग्गतो, भवतो निस्सटो भवनिस्सटो, खन्धसङ्गहतो निस्सटन्ति खन्धसङ्गहनिस्सटं, चोरम्हा भीतोति चोरभीतो, पापतो भायति सीलेनाति पापभीरुको, पापतो जिगुच्छति सीलेनाति पापजिगुच्छी, वट्टतो निब्बिन्दतीति वट्टनिब्बिन्नो, कायदुच्चरिततो विरति कायदुच्चरितविरति. एवं वचीदुच्चरितविरति, बन्धना मुत्तो बन्धनमुत्तो. एवं बन्धनमोक्खो, कम्मतो समुट्ठितं कम्मसमुट्ठितं. एवं कम्मजातं, कम्मसम्भूतं, कम्मनिब्बत्तं, लोकतो अग्गो लोकग्गो. एवं लोकजेट्ठो, लोकुत्तमो, सब्बेहि जेट्ठो सब्बजेट्ठो, सब्बेहि कनिट्ठो सब्बकनिट्ठो. एवं सब्बहीनो, सब्बपच्छिमो, उक्कट्ठतो उक्कट्ठोति उक्कट्ठुक्कट्ठो, ओमकतो ओमकोति ओमकोमको.

क्वचि निच्चसमासो होति, मातितो जातो मातुजो. एवं पितुजो, कम्मजं, चित्तजं, उतुजं इच्चादि.

इति पञ्चमीतप्पुरिसो.

छट्ठीतप्पुरिस

रञ्ञो पुत्तो राजपुत्तो. एवं राजपुरिसो, बुद्धसावको, समुद्दघोसो, धञ्ञानं रासि धञ्ञरासि, मत्तिकाय पत्तोति मत्तिकापत्तो, विकारसम्बन्धे छट्ठी, मत्तिकामयपत्तोति अत्थो. एवं सुवण्णकटाहं, सुवण्णभाजनं, पानीयस्स थालकं पानीयथालकं.

समासमज्झे ई, ऊनं बहुलं रस्सत्तं, दण्डिनो कुलं दण्डिकुलं, हत्थिपदं, इत्थिरूपं, नदिकूलं, नदितीरं, भिक्खुनीनं सङ्घो भिक्खुनिसङ्घो, जम्बुया साखा जम्बुसाखा इच्चादि.

अन्त, मान, निद्धारणिय, पूरण, भाव, सुहितत्थेहि समासो न होति, ममं अनुकुब्बन्तो, ममं अनुकुरुमानो, गुन्नं कण्हा सम्पन्नखीरतमा. विभत्तावधिछट्ठिया पन होतियेव, नरानं उत्तमो नरुत्तमो, नरसेट्ठो, नरवरो, गणानं उत्तमो गणुत्तमो, द्विपदानं उत्तमो द्विपदुत्तमो इच्चादि. सिस्सानं पञ्चमो सिस्सो, कप्पस्स ततियो भागो, पक्खस्स अट्ठमी, पटस्स सुक्कता, रूपस्स लहुता, रूपस्स मुदुता, रूपस्स कम्मञ्ञता. क्वचि होति, कायलहुता, चित्तलहुता, बुद्धसुबुद्धता. धम्मसुधम्मता, फलानं सुहितो, फलानं तित्तो, फलानं असितो, करणत्थे छट्ठी.

‘‘भटो रञ्ञो पुत्तो देवदत्तस्सा’’ति एत्थ ‘राजपुत्तो’ति न होति अञ्ञमञ्ञानपेक्खत्ता. ‘‘देवदत्तस्स कण्हा दन्ता’’ति एत्थ ‘देवदत्तकण्हदन्ता’ति न होति अञ्ञसापेक्खत्ता [नी. ६९०]. अञ्ञसापेक्खत्तेपि निच्चं सम्बन्धीपेक्खसद्दानं समासो होति वाक्ये विय समासेपि सम्बन्धस्स विदितत्ता. वुत्तञ्च ‘‘सतिपि सापेक्खत्ते गमकत्ता समासो होती’’ति [क. ३२८; रू. ३५२; नी. ६९१], देवदत्तगुरुकुलं, राजदासीपुत्तो, देवदासीपुत्तो इच्चादि. तत्थ देवदत्तस्स गुरु देवदत्तगुरु, तस्स कुलं देवदत्तगुरुकुलन्ति विग्गहो. गुरुनो कुलं गुरुकुलं, देवदत्तस्स गुरुकुलं देवदत्तगुरुकुलन्तिपि वदन्ति. ‘‘रञ्ञो मागधस्स बिम्बिसारस्स पुत्तो’’ति एत्थपि अञ्ञसापेक्खत्ता ‘बिम्बिसारपुत्तो’ति न होति, रञ्ञो गो च अस्सो च पुरिसो चाति अत्थे ‘राजगवस्सपुरिसा’ति होति द्वन्दतो पुब्बपदस्स द्वन्दपदेहिपि पच्चेकं सम्बन्धस्स विदितत्ता. तथा द्वन्दतो परपदस्सपि, नरानञ्च देवानञ्च सारथि नरदेवसारथि.

इति छट्ठीतप्पुरिसो.

सत्तमीतप्पुरिस

सत्तमीतप्पुरिसे रूपे सञ्ञा रूपसञ्ञा. एत्थ च कारकानं क्रियासाधनलक्खणत्ता क्रियापदेहेव सम्बन्धो होति, तस्मा अक्रियवाचकेन परपदेन सद्धिं समासे जाते मज्झे अनुरूपं क्रियापदं विञ्ञायति, यथा ‘अस्सेन युत्तो रथो अस्सरथो’ इति ‘रूपे सञ्ञा’ति रूपे उप्पन्ना सञ्ञाति अत्थो. चक्खुस्मिं विञ्ञाणं चक्खुविञ्ञाणं, धम्मे रतो धम्मरतो. एवं धम्मरुचि, धम्मगारवो, दाने अज्झासयो दानज्झासयो. एवं दानाधिमुत्ति, वट्टे भयं वट्टभयं, वट्टदुक्खं, गामे सूकरो गामसूकरो, वनमहिंसो, समुद्दमच्छो, इत्थीसु धुत्तो इत्थिधुत्तो, इत्थिसोण्डो.

उपपदकितन्तेसु निच्चसमासो [नी. ६८२], वने चरतीति वनचरो, कामावचरो, कुच्छिम्हि सयतीति कुच्छिस्सयो, गब्भे सेतीति गब्भसेय्यो, थले तिट्ठतीति थलट्ठो, जलट्ठो, पब्बतट्ठो, पङ्के जातं पङ्कजं. एवं अत्रजो, खेत्रजो इच्चादि. इध न होति [नी. ६८१], भोजने मत्तञ्ञुता, इन्द्रियेसु गुत्तद्वारो, आसने निसिन्नो, आसने निसीदितब्बं.

इति सत्तमीतप्पुरिसो.

लुत्ततप्पुरिस

तप्पुरिसपदानं महावुत्तिसुत्तेन क्वचि विपल्लासो.

उपरिगङ्गा, हेट्ठानदी, अन्तोविहारो, अन्तोसमापत्ति, हंसानं राजा राजहंसो हंसराजा वा, मासस्स अड्ढं अड्ढमासं, कहापणस्स अड्ढं अड्ढकहापणं, अड्ढमासं, रत्तिया अड्ढं अड्ढरत्तं. एवं पुब्बरत्तं, पररत्तं, इस्स अत्तं. कायस्स पुब्बभागो पुब्बकायो, परकायो, अहस्स पुब्बो पुब्बण्हो, मज्झण्हो, सायन्हो, पुब्बेदिट्ठो दिट्ठपुब्बो, तथागतं दिट्ठपुब्बो थेरो, तथागतो दिट्ठपुब्बो थेरेन इच्चादि.

इति लुत्ततप्पुरिसो.

अलुत्ततप्पुरिस

इदानि अलुत्ततप्पुरिसा वुच्चन्ते.

दीपङ्करो, पभङ्करो, अमतन्ददो, पुरिन्ददो, वेस्सन्तरो, अत्तन्तपो, परन्तपो, रणञ्जहो, जुतिन्धरो, विज्जन्धरो, दस्सनेनपहातब्बधम्मो, कुतोजो, ततोजो, इतोजो, भयतो उपट्ठानं भयतुपट्ठानं, कटत्ताकम्मं, कटत्तारूपं, परस्सपदं, अत्तनोपदं, देवानमिन्दो, देवानंपियतिस्सो, गवम्पतित्थेरो, पुब्बेनिवासो, मज्झेकल्याणं, दूरेरूपं, सन्तिकेरूपं, दूरेनिदानं, सन्तिकेनिदानं, अन्तेवासिको, जनेसुतो, कामेसुमिच्छाचारो इच्चादि [क. ३२७; रू. ३५१; नी. ६८६].

इति अलुत्ततप्पुरिसो.

सब्बो चायं अमादितप्पुरिसो अभिधेय्यवचनो परपदलिङ्गो च.

अमादितप्पुरिसो निट्ठितो.

कम्मधारयसमास

अथ कम्मधारयसञ्ञितो पठमातप्पुरिसो वुच्चते.

कम्ममिव द्वयं धारेतीति कम्मधारयो. यथा कम्मं क्रियञ्च पयोजनञ्च द्वयं धारेति कम्मे सति तस्स द्वयस्स सम्भवतो, तथा अयं समासो एकस्स अत्थस्स द्वे नामानि धारेति इमस्मिं समासे सति एकत्थजोतकस्स नामद्वयस्स सम्भवतोति [क. ३२४; रू. ३३९; नी. ७०२].

अपि च कत्तब्बन्ति कम्मं, धारेतब्बन्ति धारियं, कम्मञ्च तं धारियञ्चाति कम्मधारियं, यंकिञ्चि हितकम्मं, कम्मधारियसद्दसदिसत्ता सब्बो चायं समासो कम्मधारयोति वुच्चति इस्स अत्तं कत्वा. यथा हि कम्मधारियसद्दो एकस्स अत्थस्स द्वे नामानि धारेति, तथा अयं समासोपीति. सो एव उत्तरपदत्थपधानतासङ्खातेन तप्पुरिसलक्खणेन युत्तत्ता ‘तप्पुरिसो’ति च वुच्चति. भिन्नपवत्तिनिमित्तानं द्विन्नं पदानं विसेसनविसेसितब्बभावेन एकस्मिं अत्थे पवत्ति तुल्याधिकरणता नाम, तेन तुल्याधिकरणलक्खणेन युत्तत्ता ‘तुल्याधिकरणसमासो’ति च वुच्चति. सो एव च विसेसनपदवसेन गुणविसेसदीपनत्ता ‘विसेसनसमासो’ति च वुच्चति. तस्मिं विसेसनसमासे –

३४६. विसेसनमेकत्थेन [क. ३२४; रू. ३३९; नी. ७०२; चं. २.२.१८; पा. २.१.५७].

विसेसनभूतं स्याद्यन्तपदं एकत्थेन विसेस्यभूतेन स्याद्यन्तपदेन सद्धिं एकत्थं होति.

एत्थ च विसेसीयति दब्बं विसिट्ठं करीयति एतेनाति विसेसनं. एको अत्थो यस्साति एकत्थं, ‘एको’ति समानो, ‘अत्थो’ति अभिधेय्यत्थो, नेमित्तकत्थो, सोयेव द्विन्नं पवत्तिनिमित्तानं अधिट्ठानट्ठेन ‘अधिकरण’न्ति च वुच्चति. पवत्तिनिमित्तानञ्च अधिट्ठानत्ते सति पदानम्पि अधिट्ठानता सिद्धा होति. इति एकत्थन्ति तुल्याधिकरणं, समानाधिकरणन्ति वुत्तं होति, तेन एकत्थेन. ‘एकत्थं होती’ति एकत्थीभूतं होतीति अत्थो.

सो च समासो नवविधो विसेसनपुब्बपदो, विसेसनुत्तरपदो, विसेसनोभयपदो, उपमानुत्तरपदो, सम्भावनापुब्बपदो, अवधारणपुब्बपदो, ननिपातपुब्बपदो, कुनिपातपुब्बपदो, पादिपुब्बपदो चाति.

तत्थ विसेसनपुब्बपदो यथा? महापुरिसो, महानदी, महब्भयं. एत्थ च ‘‘सा सेना दिस्सते महा [जा. २.२२.७७१], बाराणसिरज्जं नाम महा’’ति [जा. अट्ठ. १.१.महासीलवजातकवण्णना] पाळि दिस्सति. तस्मा समासेपि तिलिङ्गे निपातरूपो महासद्दो युज्जति. महा च सो पुरिसो चाति महापुरिसो, महा च सा नदी चाति महानदी, महा च तं भयञ्चाति महब्भयं, द्वित्तं संयोगे च रस्सत्तं. महासद्दवेवचनेन महन्तसद्देनपि वाक्यं दस्सेतुं युज्जति, महन्तो पुरिसो महापुरिसो, महन्ती नदी महानदी, महन्तं भयं महब्भयन्ति. च, तसद्देहि च सद्धिं परिपुण्णं कत्वा दस्सेतुं युज्जति, महन्तो च सो पुरिसो चाति महापुरिसो, महन्ती च सा नदी चाति महानदी, महन्तञ्च तं भयञ्चाति महब्भयन्ति. महन्तसद्दो वा महा होति, ‘ट न्तन्तून’न्ति सुत्तेन उत्तरपदे परे न्तस्स सब्बस्स अत्तं, महावुत्तिना दीघो च.

एत्थ च द्वीहि चसद्देहि द्विन्नं पदानं सकत्थनानात्तं दीपेति. तंसद्देन सकत्थनानात्तेपि सकत्थानं अधिकरणभूतस्स दब्बत्थस्स एकत्तं दीपेति. इमस्मिं ब्याकरणे विसुं रूपविधानकिच्चं नाम नत्थि, तंतंसुत्तविधानञ्च तदनुरूपं दस्सितविग्गहवाक्यञ्च दिस्वा तस्स तस्स सिद्धपदस्स अत्थब्यञ्जनविनिच्छये ञाते रूपविधानकिच्चं सिद्धं होति, सन्तो च सो पुरिसो चाति सप्पुरिसो, सेतहत्थी, नीलुप्पलं, लोहितचन्दनं.

विसदिसलिङ्ग, वचनापि सद्दा एकत्था होन्ति, विनयो च सो परियत्ति चाति विनयपरियत्ति, विनयो च सो पिटकञ्चाति विनयपिटकं, अविज्जा च सा पच्चयो चाति अविज्जापच्चयो, अविज्जा च सा नीवरणञ्चाति अविज्जानीवरणं. एवं इत्थिरतनं, सीलञ्च तं गुणो चाति सीलगुणो, सीलञ्च तं पतिट्ठा चाति सीलपतिट्ठा इच्चादि.

तथा वीसति च सा पुरिसा चाति वीसतिपुरिसा, सतञ्च तं पुरिसा चाति सतपुरिसा, सङ्खारा च ते पच्चयो चाति सङ्खारपच्चयो, अङ्गा च ते जनपदञ्चाति अङ्गजनपदं, मगधा च ते रट्ठञ्चाति मगधरट्ठं. एवं कासिरट्ठं इच्चादि.

इध न होति [रू. ३४१; नी. ६८१], पुण्णो मन्तानीपुत्तो, चित्तो गहपति, सक्को देवराजा, ब्रह्मा सहम्पति इच्चादि.

क्वचि निच्चसमासो, कण्हसप्पो, लोहितमालं इच्चादि.

विसेसनुत्तरपदो यथा? सारिपुत्तत्थेरो, बुद्धघोसाचरियो, आचरियगुत्तिलो वा, महोसधपण्डितो, पुरिसुत्तमो, पुरिसवरो, पुरिसविसेसो इच्चादि.

विसेसनोभयपदो यथा? छिन्नञ्च तं परूळ्हञ्चाति छिन्नपरूळ्हं, सीतञ्च तं उण्हञ्चाति सीतुण्हं, खञ्जो च सो खुज्जो चाति खञ्जखुज्जो. एवं अन्धबधिरो, कतञ्च तं अकतञ्चाति कताकतं, छिद्दावछिद्दं, छिन्नभिन्नं, सित्तञ्च तं सम्मट्ठञ्चाति सित्तसम्मट्ठं, सन्तस्स भावो सच्चं, अखेमट्ठेन दुक्खञ्च तं अविपरीतट्ठेन सच्चञ्चाति दुक्खसच्चं इच्चादि.

उपमानुत्तरपदो यथा? सीहो वियाति सीहो, मुनि च सो सीहो चाति मुनिसीहो. एवं मुनिपुङ्गवो, बुद्धनागो, बुद्धादिच्चो, रंसि वियाति रंसि, सद्धम्मो च सो रंसि चाति सद्धम्मरंसि. एवं विनयसागरो, समणपदुमो, समणपुण्डरीको इच्चादि.

सम्भावनापुब्बपदो यथा? हेतु हुत्वा पच्चयो हेतुपच्चयो. एवं आरम्मणपच्चयो, मनुस्सभूतो, देवभूतो, धम्मो इति सङ्खातो धम्मसङ्खातो, धम्मसम्मतो, धम्मसञ्ञितो, धम्मलक्खितो, एव इति सङ्खातो सद्दो एवसद्दो. एवं चसद्दो, वासद्दो, अरियभूतो सङ्घो अरियसङ्घो. एवं बुद्धमुनि, पच्चेकमुनि इच्चादि. एत्थ च सम्भावना नाम सामञ्ञभूतस्स उत्तरपदत्थस्स दळ्हं कत्वा थोमना सरूपविसेसदीपना, न गुणमत्तदीपनाति अधिप्पायो. गरू पन ‘‘धम्मो इति बुद्धि धम्मबुद्धि. एवं धम्मसञ्ञा, अनिच्चसञ्ञा, धातुसञ्ञा, मातुसञ्ञा, पाणसञ्ञिता, अत्तदिट्ठि’’ इच्चादीनिपि एत्थ आहरन्ति, इमानि पन ‘‘सरणं इति गतो उपगतो सरणङ्गतो’’ति पदं विय इतिलुत्तानि पठमातप्पुरिसपदानि नाम युज्जन्तीति [रू. ३४३; नी. ७०२].

अवधारणपुब्बपदो यथा? गुणो एव धनं न मणिसुवण्णादीति गुणधनं. एवं सद्धाधनं, सीलधनं, चक्खु एव द्वारं न गामद्वारादीति चक्खुद्वारं. एवं चक्खुवत्थु, चक्खुन्द्रियं, चक्खायतनं, चक्खुधातु, खन्धा एव भारा खन्धभारा. एत्थ च यदि भरितब्बट्ठेन भारा नाम सियुं, पञ्चक्खन्धा एव भारा नाम सियुं, न सीसभार, अंसभारादयो. खन्धा हि निच्चभारा होन्ति, इतरे तावकालिका, खन्धमूलिका चाति. एवं अतिसयत्थसम्भावनत्थं खन्धा एव भाराति अवधारणवाक्यं पयुज्जति, न सीसभारादीनं सब्बसो भारभावपटिक्खिपनत्थन्ति. एवं सब्बत्थ, अविज्जा एव मलं न कंसमलादिकन्ति अविज्जामलं, अविज्जा एव आसवो न मध्वासवादिकोति अविज्जासवो. एवं तण्हासल्लं, पञ्ञासत्थं, पञ्ञालोको, पञ्ञापज्जोतो, रागग्गि, दोसग्गि, मोहग्गि इच्चादि. गरू पन ‘‘धनं वियाति धनं, सद्धा एव अरियानं धनं सद्धाधनं, सत्थं वियाति सत्थं, पञ्ञा एव सत्थं पञ्ञासत्थ’’न्ति योजेन्ति, एवं सति अतिसयसम्भावनत्थो न सिज्झति [रू. ३४३; नी. ७०२].

३४७. ननिपातपुब्बपदे नउ [क. ३२६; रू. ३४१; नी. ७०७].

ञानुबन्धो पटिसेधम्हा अञ्ञनकार निवत्तनत्थो, नउइच्चेतं स्याद्यन्तं अञ्ञेन स्याद्यन्तेन सह एकत्थं होति. इमिना नञे कत्थसञ्ञं कत्वा –

३४८. ट नउस्स [क. ३३३; रू. ३४४; नी. ७१७; चं. २.२.२०; पा. २.२.६; ‘‘नउ’’ (बहूसु)].

उत्तरपदे परे नउइच्चेतस्स टानुबन्धो अ होतीति नस्स अत्तं.

न ब्राह्मणो अब्राह्मणो. एत्थ सिया – किं विज्जमानस्स वायं निसेधो, उदाहु अविज्जमानस्स वाति, किञ्चेत्थ – यदि विज्जमानस्स निसेधो, एवं सति लोके विज्जमाना सब्बे ब्राह्मणा अब्राह्मणा नाम भवेय्युं. तस्मा ‘‘इध जनो न ब्राह्मणो, तत्थ जनो न ब्राह्मणो’’तिआदिना देसादिनियमं विना लोके विज्जमानस्स ब्राह्मणस्स निसेधो न युज्जति, अथ लोके अविज्जमानस्स निसेधो, एवञ्च सति किं अविज्जमानस्स निसेधेन निसेधनीयस्सेव अविज्जमानत्ताति? वुच्चते – तंसदिसादिअत्थेसु तब्बोहारस्सेवायं निसेधो. तथा हि ब्राह्मणसदिसे अब्राह्मणे केसञ्चि ब्राह्मणसञ्ञा सण्ठाति, सञ्ञानुरूपञ्च ब्राह्मणवोहारो तस्मिं पवत्तति, एवं पवत्तस्स अब्राह्मणे ब्राह्मणवोहारस्स अयं पटिसेधो होति. यथा तं? लोकस्मिं बालजनानं मिच्छासञ्ञावसेन मिच्छावोहारो पवत्ततियेव ‘‘रूपं अत्ता, वेदना अत्ता’’ इच्चादि, तेसं तस्स मिच्छाभावख्यापनत्थं पटिसेधो योजियति ‘‘रूपं अनत्ता, वेदना अनत्ता’’ [महाव. २०] इच्चादि. एत्तावता सुद्धब्राह्मणसद्दस्सपि मिच्छावसेन तंसदिसे अत्थे पवत्तिसम्भवो सिद्धो होति, नकारस्स च तदत्थजोतकमत्तता सिद्धा होति, एवञ्च सति उत्तरपदत्थपधानतासङ्खातं तप्पुरिसलक्खणम्पि इध न विरुज्झति, तस्मा अब्राह्मणोति ब्राह्मणसदिसोति वुत्तं होति. एस नयो तदञ्ञ, तब्बिरुद्ध, तदभावत्थादीसु.

तत्थ तदञ्ञत्थे –

सङ्खता धम्मा असङ्खता धम्मा [ध. स. दुकमातिका ८]. एत्थ च न सङ्खता असङ्खता, सङ्खतधम्मेहि अञ्ञे धम्माति अत्थो.

तब्बिरुद्धे –

अकुसलो, कुसलपटिपक्खो धम्मोति अत्थो.

तदभावे –

न कत्वा अकत्वा, करणेन सब्बसो विनाति अत्थो.

दुविधो पटिसेधो पसज्जपटिसेधो, पयिरुदासपटिसेधो चाति.

तत्थ अत्तना युत्तपदत्थं पसज्ज लग्गेत्वा पटिसेधेतीति पसज्जपटिसेधो, तदभावमत्तजोतको नकारो, क्रियामत्तनिसेधोति वुत्तं होति. अकत्वा, अकातुं, अकरोन्तो, न करोति, न कातब्बं इच्चादि.

पसज्जमत्ते अट्ठत्वा तंसदिसादिके परितोभागे उग्गय्ह निसेधेतब्बं अत्थं असति खिपति छड्डेतीति पयिरुदासो, तंसदिसादिजोतको, दब्बनिसेधोति वुत्तं होति. अब्राह्मणो इच्चादि. एवं असमणो, असक्यपुत्तियो, अमित्तो, मित्तधम्मविधुरोति अत्थो.

३४९. अन सरे [क. ३३४; रू. ३४५; नी. ७१८; चं. ५.२.११९; पा. ६.३.१०५].

सरे परे नउइच्चेतस्स अन होति.

अरियो अनरियो, अरियधम्मविमुखोति अत्थो. न आवासो अनावासो, न इस्सरो अनिस्सरो. न ईति अनीति, ‘ईती’ति उपद्दवो, न युत्तो उपायो अनुपायो, न ऊमि अनूमि, न युत्ता एसना अनेसना, न युत्तो ओकासो अनोकासो, न अतिक्कम्म अनतिक्कम्म, अनादाय, अनोलोकेत्वा इच्चादि.

बहुलाधिकारा अयुत्तत्थानम्पि समासो होति [क. ३३६; रू. ३४७; नी. ६८९], पुन न गायितब्बाति अपुनगेय्या, गाथा, चन्दं न उल्लोकेन्तीति अचन्दमुल्लोकिकानि, मुखानि, सूरियं न पस्सन्तीति असूरियपस्सा, राजकञ्ञा, सद्धं न भुञ्जति सीलेनाति असद्धभोजी. एवं अलवणभोजी, अत्थं न कामेन्तीति अनत्थकामा. एवं अहितकामा, ओकासं न कारेसीति अनोकासंकारेत्वा. एवं अनिमित्तंकत्वा, मूलमूलं न गच्छतीति अमूलमूलंगन्त्वा इच्चादि.

‘‘पुन गायितब्बाति पुनगेय्या, न पुनगेय्या अपुनगेय्या. अत्थं कामेन्तीति अत्थकामा, न अत्थकामा अनत्थकामा. अथ वा न अत्थो अनत्थो, अनत्थं कामेन्तीति अनत्थकामा’’ इच्चादिना वाक्ये योजिते पन युत्तसमासा होन्ति. गरू पन ‘‘अत्थं न कामेन्ति अनत्थमेव कामेन्तीति अनत्थकामा, हितं न कामेन्ति अहितमेव कामेन्तीति अहितकामा, फासुं न कामेन्ति अफासुमेव कामेन्तीति अफासुकामा’’ति योजेसुं, द्वाधिप्पायपदं नामेतं.

कुनिपातपुब्बपदे निच्चसमासत्ता अञ्ञपदेन विग्गहो, खुद्दका नदी कुन्नदी, खुद्दको सोम्भो कुसोम्भो, खुद्दकं वनं कुब्बनं.

३५०. सरे कद कुस्सुत्तरत्थे [क. ३३५; रू. ३४६; नी. ७१९].

सरादिके उत्तरपदे परे उत्तरपदत्थे वत्तमानस्स कुनिपातस्स कदि होति.

कुच्छितं अन्नं कदन्नं, कुच्छितं असनं कदसनं, कुच्छितो अरियो कदरियो, मच्छरी.

सरेति किं? कुपुत्ता, कुदारा, कुदासा.

उत्तरत्थेति किं? कुच्छितो ओट्ठो यस्साति कुओट्ठो.

३५१. काप्पत्थे [क. ३३६; रू. ३४७; नी. ७२०].

उत्तरपदे परे उत्तरपदत्थे ठितस्स अप्पत्थे वत्तमानस्स कुनिपातस्स का होति वा.

अप्पकं लवणं कालवणं. एवं कापुप्फं.

पादिपुब्बपदो च निच्चसमासोव, पकट्ठं वचनं पावचनं, दीघत्तं, पकट्ठं हुत्वा नीतं पणीतं, पमुखं हुत्वा धानं पधानं. एवं पट्ठानं, विविधा मति विमति, अधिको देवो अधिदेवो, अतिरेको विसेसो वा धम्मो अभिधम्मो, सुन्दरो गन्धो सुगन्धो, कुच्छितो गन्धो दुग्गन्धो. सोभणं कतं सुकतं, कुच्छितं कतं दुक्कटं, विपरीतो पथो उप्पथो. एवं उम्मग्गो, उद्धम्मो, उब्बिनयोइच्चादि.

अयम्पि कम्मधारयसमासो अभिधेय्यवचनो परपदलिङ्गो च.

कम्मधारयसमासो निट्ठितो.

दिगुसमास

अथ दिगुसङ्खातो पठमातप्पुरिसो वुच्चते.

द्वे गावो दिगु, सङ्ख्यापुब्बत्तेन नपुंसकेकत्तेन च दिगुसद्दसदिसत्ता सब्बो चायं समासो दिगूति वुच्चति.

३५२. सङ्ख्यादि [क. ३२१; रू. ३४९; नी. ६९९].

समाहारेकत्थे सङ्ख्यापुब्बकं एकत्थं नपुंसकं होति, समाहारवचनेनेव एकत्तञ्च सिद्धं.

द्वे गावो दिगु, ‘गोस्सू’ति सुत्तेन ओस्स उत्तं, तयो लोका तिलोकं, तयो लोका ञाणस्मिं समाहटा सम्पिण्डिताति तिलोकं, तिण्णं लोकानं समाहारोति तिलोकं, तयो च ते लोका चाति तिलोकं. एवं तिभवं, तिपुरिसं, तीणि मलानि तिमलं, तिरतनं, तिस्सो सञ्ञायोतिसञ्ञं, ‘स्यादीसु रस्सो’ति रस्सत्तं. चत्तारो पथा चतुप्पथं, चत्तारि सच्चानि चतुसच्चं, चतस्सो दिसा चतुद्दिसं. एवं पञ्चसिक्खापदं, सळायतनं, सत्ताहं, अट्ठपदं, नवलोकुत्तरं, दससिक्खापदं, सतयोजनं, सहस्सयोजनं इच्चादि.

इमस्मिं समाहारदिगुम्हि सब्बं नपुंसकमेव रस्सन्तमेव एकवचनन्तमेव चाति.

असमाहारदिगु [रू. ३५० नी. ७०३] यथा? एको पुग्गलो एकपुग्गलो, तयो भवा तिभवा, चतस्सो दिसा चतुद्दिसा इच्चादि.

सङ्ख्याठाने पन [क. ३९२; रू. ४१८; नी. ८३१] द्वे सतानि द्विसतं. एवं तिसतं, चतुसतं, पञ्चसतं, छसतं, सत्तसतं, अट्ठसतं, नवसतं, दससतं, द्विसहस्सं, तिसहस्सं, चतुसहस्सं, पञ्चसहस्सं, दससहस्सं.

द्वे सतसहस्सानि द्विसतसहस्सं. एवं ‘‘तिसतसहस्सं, चतुसतसहस्सं, पञ्चसतसहस्स’’न्ति वा ‘‘द्विसतानि, द्वे सतानि, तिसतानि, तीणि सतानि, चतुसतानि, चत्तारि सतानि, द्विसहस्सानि, द्वे सहस्सानि, तिसहस्सानि, तीणि सहस्सानि, द्विसतसहस्सानि, द्वे सतसहस्सानी’’ति वा एवं वचनद्वयञ्च वाक्यञ्च वेदितब्बं. एवं सतसहस्सेपीति.

एत्थ सिया – दिगु नाम सङ्ख्यापुब्बमेव सिया, इमेसु च सब्बं सङ्ख्यापदमेव होतीति? दिगुम्हि पुब्बं सङ्ख्यापदमेव सिया, परपदं पन सङ्ख्यापदम्पि अञ्ञम्पि युज्जतीति.

दिगुसमासो निट्ठितो.

बहुब्बीहिसमास

अथ बहुब्बीहिसमासो वुच्चते.

बहवो वीहयो यस्मिं देसे सोयं बहुब्बीहि, तादिसो गामो वा देसो वा जनपदो वा, बहुब्बीहिसद्दसदिसत्ता सब्बो चायं समासो बहुब्बीहीति वुच्चति. यथा हि बहुब्बीहिसद्दो समासपदत्थे अतिक्कम्म गाम, देस, जनपदइच्चादीनं अञ्ञेसं पदानं अत्थेसु तिट्ठति, तथा अयं समासोपि. अञ्ञपदत्थपधानो हि बहुब्बीहिसमासो.

सो सङ्खेपेन दुविधो तग्गुणसंविञ्ञाणो, अतग्गुणसंविञ्ञाणो चाति.

तत्थ ‘गुणो’ति अप्पधानभूतो समासपदानं अत्थो, सो अञ्ञपदत्थस्स विसेसनभूतत्ता तस्स अञ्ञपदत्थस्स गुणोति अत्थेन तग्गुणोति वुच्चति, विञ्ञातब्बोति विञ्ञाणो, अञ्ञपदत्थो, तग्गुणं अमुञ्चित्वा तग्गुणेन सहेव विञ्ञाणो अञ्ञपदत्थो यस्मिन्ति तग्गुणसंविञ्ञाणो, न तग्गुणसंविञ्ञाणो अतग्गुणसंविञ्ञाणो, यत्थ समासपदत्थो अवयवभावेन वा सहविधेय्यभावेन वा अञ्ञपदत्थे अन्तोगधो होति, सो तग्गुणसंविञ्ञाणो. यथा? छिन्नहत्थो पुरिसो, बुद्धप्पमुखस्स भिक्खुसङ्घस्स भत्तं देति, सपुत्तदारो आगतो, पादयो उपसग्गा नामाति.

एत्थ च ‘बुद्धप्पमुखस्स भिक्खुसङ्घस्स भत्तं देती’ति भिक्खुसङ्घस्स च भत्तं देति, पमुखभूतस्स बुद्धस्स च भत्तं देतीति अत्थो. ‘सपुत्तदारो आगतो’ति पुत्तदारा च आगता, पुरिसो च आगतोति अत्थो. ‘पादयो उपसग्गा नामा’ति प-कारो च उपसग्गो नाम, परादयो च उपसग्गा नामाति अत्थो. एवं योजनारहता अञ्ञपदत्थेन सह समासपदत्थस्स विधेय्यता नामाति.

अतग्गुणसंविञ्ञाणो यथा? दिन्नसुङ्को राजा दानं देति, पब्बतादीनि खेत्तानि कस्सति इच्चादि. इमेसु पन समासपदत्थो अविधेय्यो, अञ्ञपदत्थो एव विधेय्यो.

पठमाबहुब्बीहि

पठमाबहुब्बीहि, दुतियाबहुब्बीहि, ततियाबहुब्बीहि, चतुत्थीबहुब्बीहि, पञ्चमीबहुब्बीहि, छट्ठीबहुब्बीहि, सत्तमीबहुब्बीहि चाति सत्तविधो.

तत्थ पठमाबहुब्बीहि सहपुब्बपद, उपमानपुब्बपद, सङ्ख्योभयपद, दिसन्तराळत्थ, ब्यतिहारलक्खणवसेन पञ्चविधो.

तत्थ –

३५३. वानेकमञ्ञत्थे [क. ३२८; रू. ३५२; नी. ७०८].

अनेकं स्याद्यन्तपदं अञ्ञपदस्स अत्थे विकप्पेन एकत्थं होति.

सह वितक्केनाति सवितक्को, वितक्केन सह यो वत्ततीति वा सवितक्को, समाधि.

एत्थ च ‘सह वितक्केना’ति एत्थ पठमाविभत्तिया अत्थभूतो अञ्ञपदत्थो वाक्यसामत्थियेन सिज्झति. न हि क्रियाकारकरहितं वाक्यं नाम सम्भवति, इमिना सुत्तेन सहपद, वितक्कपदानं समाधिसङ्खातेन अञ्ञपदत्थेन एकत्थीभावो होति, एकत्थीभावे च होन्ते वाक्ये ठितानं अञ्ञपदानं विभत्तीनञ्च सब्बे अत्था एकत्थभूतेन समासेन वुत्ता नाम होन्ति, अञ्ञपदानि च विभत्तियो च वुत्तत्था नाम, वुत्तत्थानञ्च अत्थरहितत्ता पयोगकिच्चं नत्थि, तस्मा ‘एकत्थताय’न्ति सुत्तेन विभत्तीनं लोपो, एवं सब्बसमासेसु वाक्येदिस्समानानं य, त, एत, इम, इति, एव, इव, विय, च, वाइच्चादीनं अञ्ञपदानं महावुत्तिसुत्तेन लोपो, विभत्तीनञ्च लोपे सति सरन्तानं ब्यञ्जनन्तानञ्च समासपदानं सयमेव पकतिभावो, इध पन ‘सहस्स सोञ्ञत्थे’ति सुत्तेन सहसद्दस्स सत्तं, ततो स्याद्युप्पत्ति, सवितक्को समाधि, सवितक्का समाधयो, सवितक्का पञ्ञा, सवितक्का पञ्ञायो, सवितक्कं झानं, सवितक्कानि झानानि इच्चादिना सब्बलिङ्ग, विभत्ति, वचनेहि योजेत्वा पयोगसिद्धि वेदितब्बा.

उपमानपुब्बपदो यथा? कायब्यामानं समपमाणत्ता निग्रोधो इव परिमण्डलो निग्रोधपरिमण्डलो, निग्रोधो इव वा परिमण्डलो यो होतीति सो निग्रोधपरिमण्डलो, राजकुमारो, सङ्खो इव पण्डरो सङ्खपण्डरो, काको इव सूरो काकसूरो, सत्तानं पञ्ञाचक्खुपटिलाभकरणेन तेसं चक्खु विय भूतोति चक्खुभूतो, लोकुत्तरधम्मपटिलाभकरणेन तेसं धम्मो विय भूतोति धम्मभूतो, निच्चसोम्महदयताय ब्रह्मा विय भूतोति ब्रह्मभूतो, अन्धो विय भूतो अयन्ति अन्धभूतो इच्चादि.

सङ्ख्योभयपदो यथा? द्वे वा तयो वा पत्ता द्वित्तिप्पत्ता, इध वासद्दायेव अञ्ञपदानि नाम, अनियमभूतो तेसं अत्थो अञ्ञपदत्थो नाम. द्वीहं वा तीहं वा द्वीहतीहं, छ वा पञ्च वा वाचा छप्पञ्चवाचा. एवं सत्तट्ठमासा, एकयोजनद्वियोजनानि इच्चादि.

दिसन्तराळत्थो यथा? दक्खिणस्सा च पुब्बस्सा च यदन्तराळं होति सा दक्खिणपुब्बा. एवं पुब्बुत्तरा, पच्छिमुत्तरा, अपरदक्खिणा, महावुत्तिना पुब्बपदे रस्सत्तं. दक्खिणा च सा पुब्बा चाति दक्खिणपुब्बा इच्चादिना कम्मधारयोपि युज्जति.

ब्यतिहारलक्खणे [क. ३२८; रू. ३५२; नी. ७०८]

३५४. तत्थ गहेत्वा तेन पहरित्वा युद्धे सरूपं.

सत्तम्यन्तं ततियन्तञ्च समानरूपं स्याद्यन्तपदं तत्थ गहेत्वा तेन पहरित्वा युद्धे अञ्ञपदत्थे एकत्थं होति वा.

३५५. ङि वीतिहारे [क. ४०४; रू. ३७०].

अञ्ञपदत्थविसये क्रियाब्यतिहारे गम्यमाने पदन्ते ङानुबन्धो इपच्चयो होति, एत्थ इकारो रस्सो एव.

३५६. ङि स्मिंच [क. ४०३; रू. ३५४].

विपच्चयन्ते उत्तरपदे परे पुब्बपदन्तस्स आत्तं होति.

केसेसु च केसेसु च गहेत्वा इदं युद्धं पवत्ततीति केसाकेसि, दण्डेहि च दण्डेहि च पहरित्वा इदं युद्धं पवत्ततीति दण्डादण्डि. एवं मुट्ठामुट्ठि, मुसलामुसलि.

इति पठमाबहुब्बीहि.

दुतियाबहुब्बीहि

आगता समणा इमं सङ्घारामं सोयं आगतसमणो, सङ्घारामो. एत्थ च समासपदस्स अत्थो दुविधो वाच्चत्थो, अभिधेय्यत्थो चाति.

तत्थ सङ्घारामस्स समणेहि पत्तब्बभावसङ्खाता कम्मसत्ति वाच्चत्थो नाम, सत्तिमन्तभूतो सङ्घारामो अभिधेय्यत्थो नाम.

तत्थ आगतसमणसद्दो वाच्चत्थमेव उजुं वदति, न अभिधेय्यत्थं, आगतसमणोति सुत्वा समणेहि पत्तब्बभावमत्तं जानाति, सङ्घारामदब्बं न जानातीति वुत्तं होति, तस्मा तस्सं अभिधेय्यत्थो अञ्ञेन सङ्घारामसद्देन आचिक्खियति, वाच्चत्थस्स पन तेन उजुं वुत्तत्ता पुन वत्तब्बाभावतो दुतियाविभत्तिया आचिक्खनकिच्चं नत्थि, तस्मा सङ्घारामपदे दुतियाविभत्तिसम्भवो नत्थि, लिङ्गत्थमत्तविसया पठमाविभत्ति एव पवत्तति, पुन पदन्तरसम्बन्धे सति ‘‘सङ्घारामं पस्सति आगतसमणं, सङ्घारामेन गामो सोभति आगतसमणेन, सङ्घारामस्स पूजेति आगतसमणस्सा’’तिआदिना ततो सब्बा विभत्तियो पवत्तन्ति. एस नयो सब्बेसु वाचकपदेसु नेतब्बोति.

आगतसमणा सावत्थि, आगतसमणं जेतवनं, आगच्छन्ति समणा इमन्ति वा आगतसमणो, विहारो. आरूळ्हा वानरा इमं रुक्खन्ति आरूळ्हवानरो, रुक्खो. सम्पत्ता गामिका यं गामन्ति सम्पत्तगामिको. एवं पविट्ठगामिको इच्चादि.

इति दुतियाबहुब्बीहि.

ततियाबहुब्बीहि

जितानि इन्द्रियानि येनाति जितिन्द्रियो, समणो. दिट्ठो चतुसच्चधम्मो येनाति दिट्ठधम्मो. एवं पत्तधम्मो, विदितधम्मो, परियोगाळ्हधम्मो, कतानि चतुमग्गकिच्चानि येनाति कतकिच्चो, बहुवचने सति कतानि किच्चानि येहि ते कतकिच्चा, अरहन्तो. धम्मेन अधिगता भोगा येनाति धम्माधिगतभोगो, पुरिसो. एवं अधम्माधिगतभोगो. एवं कत्तरि. करणे पन छिन्नो रुक्खो येनाति छिन्नरुक्खो, फरसु इच्चादि.

इति ततियाबहुब्बीहि.

चतुत्थीबहुब्बीहि

दिन्नो सुङ्को यस्स रञ्ञो सोयं दिन्नसुङ्को, उपनीतं भोजनं यस्साति उपनीतभोजनो, नत्थि तुलो एतस्साति अतुलो, ‘ट नञ्स्सा’ति न-कारस्स टत्तं, नत्थि पटिपुग्गलो यस्साति अप्पटिपुग्गलो, नत्थि सीलं अस्साति दुस्सीलो, नत्थि पटिसन्धिपञ्ञा अस्साति दुप्पञ्ञो, ‘घपस्सन्तस्साप्पधानस्सा’ति सुत्तेन घसञ्ञस्स आस्स रस्सत्तं. नत्थि सीलं अस्साति निस्सीलो, निप्पञ्ञो, अपञ्ञो, विरूपं मुखं अस्साति दुम्मुखो. एवं दुम्मनो, दुब्बण्णो, नत्थि अत्तनो उत्तरो अधिको यस्साति अनुत्तरो, ‘अन सरे’ति सुत्तेन नस्स अन.

इध बाहिरत्थबहुब्बीहि नाम वुच्चति, सत्ताहं परिनिब्बुतस्स अस्साति सत्ताहपरिनिब्बुतो, अचिरं परिनिब्बुतस्स अस्साति अचिरपरिनिब्बुतो, मासो जातस्स अस्साति मासजातो, द्वेमासजातो, एको मासो अभिसित्तस्स अस्स रञ्ञोति एकमासाभिसित्तो, एकाहं मतस्स अस्साति एकाहमतं. एवं द्वीहमतं, तीहमतं, एकाहं पटिच्छन्नाय अस्साति एकाहप्पटिच्छन्ना. एवं द्वीहप्पटिच्छन्ना, आपत्ति. योजनं गतस्स अस्साति योजनगतो, द्वियोजनगतो इच्चादि.

इति चतुत्थीबहुब्बीहि.

पञ्चमीबहुब्बीहि

निग्गता जना अस्मा गामाति निग्गतजनो, अपगतं काळकं इतोति अपगतकाळको, पटो. अपगतकाळकं, वत्थं. अपेतं विञ्ञाणं यम्हाति अपेतविञ्ञाणं, मतसरीरं इच्चादि.

इति पञ्चमीबहुब्बीहि.

छट्ठीबहुब्बीहि

छिन्नो हत्थो यस्स सोति छिन्नहत्थो, हत्थच्छिन्नो, जातो छन्दो यस्साति जातछन्दो, छन्दजातो, सञ्जातं पीतिसोमनस्सं यस्साति सञ्जातपीतिसोमनस्सो, पीतिसोमनस्ससञ्जातो, विसुद्धं सीलं यस्साति विसुद्धसीलो, सीलविसुद्धो, महन्तो कायो यस्साति महाकायो.

इध उपमानपुब्बपदो नाम वुच्चति, सुवण्णस्स विय वण्णो यस्साति सुवण्णवण्णो, ब्रह्मुनो विय सरो यस्साति ब्रह्मस्सरो, नागस्स विय गति अस्साति नागगति. एवं सीहगति, नागविक्कमो, सीहविक्कमो, सीहस्स विय हनु अस्साति सीहहनु, एणिस्स विय जङ्घा यस्साति एणिजङ्घो, उसभस्स विय अस्स खन्धोति उसभक्खन्धो इच्चादि.

रूपं वुच्चति सभावो, यादिसं रूपं अस्साति यथारूपं. एवं तथारूपं, एवं रूपं अस्साति एवरूपं, बिन्दुलोपो. एवं आदि अस्साति एवमादि. तथा इच्चादि, इच्चेवमादि, ईदिसं नामं यस्साति इत्थन्नामो, एवंनामो, कीदिसं नामं यस्साति किन्नामो, ‘कोनामो’ति एत्थ महावुत्तिना किंसद्दस्स कोत्तं.

को समुदयो यस्स धम्मस्साति किंसमुदयो, का जाति यस्साति किंजातिको, किंनिदानं यस्साति किंनिदानो, कति वस्सानि यस्साति कतिवस्सो, को अत्थो अस्साति किमत्थं, वचनं. ‘क्वत्थो’ति महावुत्तिना किंसद्दस्स कोत्तं, यादिसो अत्थो अस्साति यदत्थो, तादिसो अत्थो अस्साति तदत्थो, एदिसो अत्थो यस्स विनयस्साति एतदत्थो, विनयो. एतदत्था, विनयकथा. एतदत्थं, सोतावधानं इच्चादि.

इति छट्ठीबहुब्बीहि.

सत्तमीबहुब्बीहि

सम्पन्नानि सस्सानि यस्मिं जनपदे सोयं सम्पन्नसस्सो, सुलभा भिक्खा यस्मिं जनपदे सोयं सुभिक्खो, दुल्लभा भिक्खा यस्मिन्ति दुब्भिक्खो, बहवो गामा अस्मिं जनपदेति बहुगामो. एवं बहुजनो, गामो. नत्थि गामखेत्तं यस्मिं अरञ्ञे तयिदं अगामकं, समासन्ते को. संविज्जन्ति मनुस्सा यस्मिं गामे समनुस्सो, न विज्जन्ति मनुस्सा यस्मिं गामे अमनुस्सो इच्चादि.

इति सत्तमीबहुब्बीहि.

भिन्नाधिकरणबहुब्बीहि

भिन्नाधिकरणबहुब्बीहि नाम वुच्चति, एकरत्तिं वासो अस्साति एकरत्तिवासो, समानेन जनेन सद्धिं वासो अस्साति समानवासो, उभतो कम्मतो उप्पन्नं ब्यञ्जनद्वयं अस्साति उभतोब्यञ्जनो, अलुत्तसमासो. एवं कण्ठस्मिं काळो अस्साति कण्ठेकाळो, उरस्मिं लोमानि अस्साति उरसिलोमो, यस्स हत्थे पत्तो अत्थीति पत्तहत्थो. एवं असिहत्थो, दण्डहत्थो, छत्तं पाणिम्हि अस्साति छत्तपाणि. एवं सत्थपाणि, दण्डपाणि, वजिरपाणि, दाने अज्झासयो अस्साति दानज्झासयो, दानाधिमुत्तिको, बुद्धेसु भत्ति अस्साति बुद्धभत्तिको, बुद्धे गारवो अस्साति बुद्धगारवो, धम्मगारवो इच्चादि.

तिपदबहुब्बीहि

तिपदबहुब्बीहि नाम वुच्चति, परक्कमेन अधिगता सम्पदा येहि ते परक्कमाधिगतसम्पदा, धम्मेन अधिगता भोगा येहि ते धम्माधिगतभोगा, ओणीतो पत्तम्हा पाणि येन सो ओणीतपत्तपाणि, सीहस्स पुब्बद्धं विय कायो अस्साति सीहपुब्बद्धकायो, मत्ता बहवो मातङ्गा यस्मिं वनेति मत्तबहुमातङ्गं इच्चादि.

बहुब्बीहिसमासो निट्ठितो.

द्वन्दसमास

अथ द्वन्दसमासो दीपियते.

द्वे च द्वे च पदानि द्वन्दा, द्वे च द्वे च अत्था वा द्वन्दा, महावुत्तिना द्विन्नं द्विसद्दानं द्वन्दादेसो. द्वन्दसद्दसदिसत्ता सब्बो चायं समासो द्वन्दोति वुच्चति.

अथ वा द्वे अवयवा अन्दियन्ति बन्धियन्ति एत्थाति द्वन्दो, युगळस्सेतं नामं ‘‘पादद्वन्दं मुनिन्दस्स, वन्दामि सिरसामह’’न्ति एत्थ विय, इध पन पदयुगळं अत्थयुगळञ्च गय्हति. उभयपदत्थपधानो हि द्वन्दो.

एत्थ सिया – यदि उभयपदत्थप्पधानो द्वन्दो, एवञ्च सति द्वन्दे कथं एकत्थीभावलक्खणं सियाति? वुच्चते – अभिन्नविधेय्यत्थत्ता. वचनपथञ्हि पत्वा कत्तुभावकम्मभावादिको विधेय्यत्थो एव पदानं अच्चन्तप्पधानत्थो होति वचनवाक्यसम्पत्तिया पधानङ्गत्ता, सो च विधेय्यत्थो द्वन्देपि अभिन्नो एव होति. तथा हि ‘‘सारिपुत्तमोग्गल्लाना गच्छन्ति, सारिपुत्तमोग्गल्लाने पस्सति’’ इच्चादीसु द्वे अत्था एकविभत्तिया विसया हुत्वा एककत्तु, एककम्मादिभावेन एकत्तं गच्छन्ति, एवं द्वन्देपि द्विन्नं तिण्णं बहुन्नं वा पदानं एकत्थीभावलक्खणं लब्भतियेवाति.

३५७. चत्थे [क. ३२९; रू. ३५७; नी. ७०९].

अनेकं स्याद्यन्तपदं चसद्दस्स अत्थे एकत्थं होति वा.

एत्थ च समुच्चयो, अन्वाचयो, इतरीतरयोगो, समाहारोति चत्तारो चसद्दत्था होन्ति.

तत्थ समुच्चयो यथा? चीवरञ्च पिण्डपातञ्च सेनासनञ्च देतीति. अन्वाचयो यथा? दानञ्च देति, सीलञ्च रक्खतीति. इमे द्वे चसद्दत्था वाक्यद्वन्दे एव लब्भन्ति, न समासद्वन्दे पदानं अञ्ञमञ्ञं निरपेक्खत्ताति वदन्ति. तं अन्वाचये युज्जति नानाक्रियापेक्खत्ता, समुच्चये पन ‘‘चीवरञ्च पिण्डपातञ्च सेनासनञ्च देती’’ति वा ‘‘चीवरपिण्डपातसेनासनानि देती’’ति वा एवं द्विधापि योजेतुं युज्जतियेव ‘‘लाभी होति चीवरपिण्डपातसेनासनगिलानपच्चयभेसज्जपरिक्खारान’’न्ति [म. नि. १.६५] पाळिदस्सनतो. अन्वाचयोपि वा समासद्वन्दे नो न लब्भति ‘‘मालागन्धविलेपनधारणमण्डनविभूसनट्ठाना’’ति [दी. नि. १.१०] पाळिदस्सनतो. एवं पन युज्जेय्य – चसद्दत्थो एकक्रिय, नानाक्रियापेक्खनभेदेन दुविधो होति समुच्चयो, अन्वाचयो चाति, तेसु च एकेको अवयवप्पधान, समुदायप्पधानभेदेन दुविधो होति इतरीतरयोगो, समाहारो चाति. तत्थ इतरीतरयोगे अवयवप्पधानत्ता सब्बविभत्तीसु बहुवचनमेव युज्जति.

द्वन्दे पणीततरं पुब्बे निपतति. सारिपुत्तो च मोग्गल्लानो च सारिपुत्तमोग्गल्लाना, सारिपुत्तमोग्गल्लाने, सारिपुत्तमोग्गल्लानेहि इच्चादि. एवं समणब्राह्मणा, ब्राह्मणगहपतिका, खत्तियब्राह्मणा, देवमनुस्सा, चन्दिमसूरिया.

अप्पक्खर, बह्वक्खरेसु अप्पक्खरं क्वचि पुब्बं होति, गामनिगमा, गामजनपदा इच्चादि.

क्वचि इवण्णु’वण्णन्ता पुब्बे होन्ति, अग्गि च धूमो च अग्गिधूमा, रत्तिदिवा, धातुलिङ्गानि.

अवण्णन्तेसु सरादिपदं पुब्बं होति, अत्थो च धम्मो च अत्थधम्मा, धम्मत्था वा इच्चादि.

अयञ्च नियमो द्विपदद्वन्देसु येभुय्येन लब्भति, बहुपदद्वन्देसु न लब्भति.

समाहारद्वन्दे

३५८. समाहारे नपुंसकं [क. ३२२; रू. ३५९; नी. ७००].

चत्थे समाहारे एकत्थपदं नपुंसकं होति, एकवचनन्तत्तं पन समाहारवचनेनेव सिद्धं, अयञ्च समाहारो पाण्यङ्गादीनं द्वन्देसु निच्चं लब्भति, रुक्खतिणादीनं द्वन्देसु विकप्पेन लब्भति.

तत्थ निच्चलद्धेसु ताव पाण्यङ्गद्वन्दे –

चक्खु च सोतञ्च चक्खुसोतं, मुखञ्च नासिका च मुखनासिकं, ‘स्यादीसु रस्सो’ति रस्सत्तं. हनु च गीवा च हनुगीवं. एवं कण्णनासं, छवि च मंसञ्च लोहितञ्च छविमंसलोहितं, नामञ्च रूपञ्च नामरूपं, जरा च मरणञ्च जरामरणं. बहुलाधिकारा क्वचि विकप्परूपम्पि दिस्सति, हत्था च पादा च हत्थपादं, हत्थपादा वा इच्चादि.

तूरियङ्गद्वन्दे –

नच्चञ्च गीतञ्च वादितञ्च नच्चगीतवादितं. एवं सम्मताळं, ‘सम्म’न्ति कंसताळं, ‘ताळ’न्ति हत्थताळं, सङ्खो च पणवो च डिण्डिमो च सङ्खपणवडिण्डिमं इच्चादि.

योग्गङ्गद्वन्दे –

फालो च पाचनञ्च फालपाचनं, युगञ्च नङ्गलञ्च युगनङ्गलं इच्चादि.

सेनङ्गद्वन्दे –

हत्थिनो च अस्सा च हत्थिअस्सं. एवं रथपत्तिकं, असि च चम्मञ्च असिचम्मं. ‘चम्म’न्ति सरपरित्ताणफलकं, धनु च कलापो च धनुकलापं इच्चादि.

खुद्दकपाणद्वन्दे –

डंसा च मकसा च डंसमकसं. एवं कुन्थकिपिल्लिकं [सु. नि. ६०७], कीटपटङ्गं इच्चादि.

निच्चवेरिद्वन्दे –

अहि च नकुलो च अहिनकुलं, बिळारो च मूसिका च बिळारमूसिकं, रस्सत्तं. काकोलूकं, सप्पमण्डूकं, नागसुपण्णं इच्चादि.

सभागद्वन्दे –

सीलञ्च पञ्ञाणञ्च सीलपञ्ञाणं, समथो च विपस्सना च समथविपस्सनं, विज्जा च चरणञ्च विज्जाचरणं. एवं सतिसम्पजञ्ञं, हिरिओत्तप्पं, उद्धच्चकुक्कुच्चं, थिनमिद्धं इच्चादि.

विविधविरुद्धद्वन्दे –

कुसलाकुसलं, सावज्जानवज्जं, कण्हसुक्कं, हीनपणीतं, छेकबालं इच्चादि.

एकसङ्गीतिद्वन्दे –

दीघो च मज्झिमो च दीघमज्झिमं, अङ्गुत्तरसंयुत्तकं, खन्धकविभङ्गं इच्चादि.

सङ्ख्यापरिमाणद्वन्दे –

एककदुकं, दुकतिकं, तिकचतुक्कं, चतुक्कपञ्चकं इच्चादि.

पचनचण्डालद्वन्दे –

ओरब्भिका च सूकरिका च ओरब्भिकसूकरिकं. एवं साकुणिकमागविकं, सपाकचण्डालं, वेनरथकारं, पुक्कुसछवडाहकं इच्चादि.

लिङ्गविसभागद्वन्दे –

इत्थिपुमं, दासिदासं इच्चादि.

दिसाद्वन्दे –

पुब्बा च अपरा च पुब्बापरं. एवं दक्खिणुत्तरं, पुब्बदक्खिणं, पुब्बुत्तरं, अपरदक्खिणं, अपरुत्तरं.

नदीद्वन्दे –

गङ्गायमुनं, महिसरभु, सब्बत्थ नपुंसकत्ता अन्ते दीघानं रस्सत्तं सत्तसु विभत्तीसु एकवचनन्तञ्च.

इति निच्चसमाहाररासि.

विकप्पलद्धेसु [क. ३२३; रू. ३६०; नी. ७०१] तिणविसेसद्वन्दे –

उसीरानि च बीरणानि च उसीरबीरणं, उसीरबीरणा. एवं मुञ्जपब्बजं, मुञ्जपब्बजा, कासकुसं, कासकुसा.

रुक्खविसेसद्वन्दे –

खदिरो च पलासो च खदिरपलासं, खदिरपलासा, धवो च अस्सकण्णो च धवस्सकण्णं, धवस्सकण्णा, पिलक्खनिग्रोधं, पिलक्खनिग्रोधा, अस्सत्थकपीतनं [कपित्थनं (कत्थचि)], अस्सत्थकपीतना, साकसालं, साकसाला.

पसुविसेसद्वन्दे –

गजा च गवजा च गजगवजं, गजगवजा, गोमहिसं, गोमहिसा, एणेय्यवराहं, एणेय्यवराहा, अजेळकं, अजेळका, कुक्कुटसूकरं, कुक्कुटसूकरा, हत्थिगवस्सवळवं, हत्थिगवस्सवळवा.

सकुणविसेसद्वन्दे –

हंसबिलवं, हंसबिलवा, कारण्डवचक्कवाकं, कारण्डवचक्कवाका, बकबलाकं, बकबलाका.

धनद्वन्दे –

हिरञ्ञसुवण्णं, हिरञ्ञसुवण्णा, मणि च सङ्खो च मुत्ता च वेळुरियञ्च मणिसङ्खमुत्तवेळुरियं, मणिसङ्खमुत्तवेळुरिया, जातरूपरजतं, जातरूपरजता.

धञ्ञद्वन्दे –

सालियवं, सालियवा, तिलमुग्गमासं, तिलमुग्गमासा, निप्फावकुलत्थं, निप्फावकुलत्था.

ब्यञ्जनानं द्वन्दे –

मच्छमंसं, मच्छमंसा, साकसूपं, साकसूपा, गब्यमाहिसं, गब्यमाहिसा, एणेय्यवाराहं, एणेय्यवाराहा, मिगमायूरं, मिगमायूरा.

जनपदद्वन्दे –

कासिकोसलं, कासिकोसला, वज्जिमल्लं, वज्जिमल्ला, चेतवंसं, चेतवंसा, मज्झञ्च सूरसेनञ्च मज्झसूरसेनं, मज्झसूरसेना, कुरुपञ्चालं, कुरुपञ्चाला.

इति विकप्पसमाहाररासि.

द्वन्दसमासो निट्ठितो.

विसेसविधान

इदानि पुब्बे वुत्तानि अवुत्तानि च छसु समासेसु विसेसविधानानि वुच्चन्ते.

नपुंसकेकत्तं, समासन्तरस्सो, पुम्भावातिदेसो, समासन्ते क, समासन्ते अ, नानादेसो, अब्ययो, सङ्ख्या.

नपुंसकेकत्तरासि

तत्थ सब्बो अब्ययीभावो नपुंसकलिङ्गो एव, समाहारभूता दिगु, द्वन्दा नपुंसका च एकत्तसङ्ख्या च.

३५९. क्वचेकत्तञ्च छट्ठिया [क. ३२७; रू. ३५१; नी. ७०४; चं. २.२.६९-७३; पा. २.४.२२-२५].

छट्ठीसमासे क्वचि नपुंसकत्तं एकत्तञ्च होति.

छाया, सभास्वेवायं विधि, सलभानं छाया सलभच्छायं […सभच्छायं (मूलपाठे)]. एवं सकटच्छायं, घरच्छायं. इध न होति, रुक्खच्छाया, पब्बतच्छाया. सभासद्दे अमनुस्ससभास्वेवायं विधि, ब्रह्मूनं सभा ब्रह्मसभं. एवं देवसभं, इन्दसभं, यक्खसभं, रक्खससतं. मनुस्ससभासु नत्थि, खत्तियसभा, राजसभा इच्चादि.

क्वचीति किं? राजपरिसा.

इति नपुंसकेकत्तरासि.

समासन्तरस्सरासि

‘स्यादीसु रस्सो’ति सुत्तेन अब्ययीभाव, समाहारदिगु, द्वन्दानं कस्सचि तप्पुरिसस्स च स्यादीसु रस्सो.

अब्ययीभावे –

उपमणिकं अधित्थि, उपवधु.

समाहारदिगुम्हि –

चतुद्दिसं, दसित्थि, दसवधु.

समाहारद्वन्दे –

मुखनासिकं, हनुगीवं.

तप्पुरिसे –

सलभच्छायं, ब्रह्मसभं.

३६०. घपस्सन्तस्साप्पधानस्स [क. ४०३; रू. ३५४; नी. ८५८; चं. २.२.८६; पा. १.२.४८].

स्यादीसु अन्तभूतस्स अप्पधानभूतस्स च घपस्स रस्सो होति.

बहुब्बीहिम्हि –

बहुकञ्ञो, पोसो, बहुइत्थि, कुलं, बहुवधु, कुलं.

अब्ययीभावे –

उपमणिकं, अधित्थि, उपवधु.

अन्तस्साति किं? सद्धाधनो, पुरिसो.

अप्पधानस्साति किं? राजकञ्ञा, राजकुमारी, ब्रह्मबन्धू.

३६१. गोस्सु [क. ३४२; रू. ३३७; नी. ७२२; चं. २.२.८५; पा. १.२.४८].

स्यादीसु अन्तभूतस्स अप्पधानभूतस्स च गोस्स उ होति.

तिट्ठगु चित्तगु.

अप्पधानस्साति किं? राजगवो.

अन्तस्साति किं? गोकुलं.

इति समासन्तरस्सरासि.

पुम्भावातिदेसरासि

३६२. इत्थियं भासितपुमित्थी पुमावेकत्थे [क. ३३१; रू. ३५३; नी. ७१४; चं. ५.२.२९; पा. ६.३.३४].

‘एकत्थे’ति तुल्याधिकरणे, इत्थियं वत्तमाने एकत्थे उत्तरपदे परे कदाचि भासितपुमो इत्थिलिङ्गसद्दो पुमा इव होति. चतुरङ्गमिदं विधानं, पुब्बपदं इत्थिलिङ्गञ्च भासितपुमञ्च सिया, परपदं नियतित्थिलिङ्गञ्च पुब्बपदेन एकत्थञ्च सियाति.

दीघा जङ्घा यस्स सो दीघजङ्घो, पुरिसो, दीघजङ्घा, इत्थी, दीघजङ्घं, कुलं.

एत्थ च ये सद्दा कत्थचि पुल्लिङ्गरूपा होन्ति, कत्थचि इत्थिपच्चययुत्ता इत्थिलिङ्गरूपा, ते भासितपुमा नाम. दीघो मग्गो, दीघा रत्ति, गतो पुरिसो, गता इत्थी, कुमारो, कुमारी, ब्राह्मणो, ब्राह्मणी इच्चादि.

ये पन इत्थिपच्चययुत्ता निच्चं इत्थिलिङ्गरूपा होन्ति, ते भासितपुमा नाम न होन्ति, कञ्ञा, पञ्ञा, सद्धा, नदी, इत्थी, पथवी इच्चादि. तथा सभावइत्थिलिङ्गापि नियतपुन्नपुंसकलिङ्गापि भासितपुमा न होन्ति, देवता, रत्ति, धेनु, वधू, सक्को, देवो, ब्रह्मा, रतनं, सरणं इच्चादि.

इध पन दीघसद्दो ‘‘दीघो बालान संसारो’’ति [ध. प. ६०] आदीसु भासितपुमो, सो विसेस्यलिङ्गानुगतवसेन इध इत्थिपच्चययुत्तो इत्थिलिङ्गसद्दो नाम. इमिना सुत्तेन पुम्भावातिदेसे कते तत्थ आपच्चयो अन्तरधायति, ‘घपस्सन्तस्साप्पधानस्सा’ति सुत्तेन समासन्तस्स आकारस्स रस्सत्तं, कुमारी भरिया यस्स सो कुमारभरियो, ईपच्चयनिवत्ति. युवति जाया यस्स सो युवजायो, तिपच्चयनिवत्ति. ब्रह्मबन्धू भरिया यस्स सो ब्रह्मबन्धुभरियो, ऊपच्चयनिवत्ति.

इत्थियन्ति किं? कुमारी रतनं यस्स सो कुमारीरतनो, पुरिसो, इध परपदं इत्थिलिङ्गं न होति, तस्मा पुम्भावातिदेसो न कातब्बो, यदि करेय्य, कुमारो रतनं यस्स कुमाररतनोति एवं अनिट्ठत्थो भवेय्य.

एकत्थेति किं? कुमारीसु भत्ति यस्स सो कुमारीभत्तिको. एवं समणीभत्तिको, ब्राह्मणीभत्तिको, समासन्ते को, इध परपदं पुब्बपदेन एकत्थं न होति, तस्मा पुम्भावातिदेसो न कातब्बो, यदि करेय्य, कुमारेसु भत्ति यस्स सो कुमारभत्तिकोति एवं अनिट्ठत्थो भवेय्य.

इत्थीति किं? दट्ठब्बट्ठेन दिट्ठि, गामणिकुलं दिट्ठि येन सो गामणिदिट्ठि, इध गामणिसद्दो भासितपुमो होति, इध पन कुलवाचकत्ता नपुंसकलिङ्गे तिट्ठति, इत्थिपच्चयो नत्थि, तस्मा पुम्भावातिदेसकिच्चं नत्थि.

भासितपुमोति किं? सद्धा पकति यस्स सो सद्धापकतिको. एवं पञ्ञापकतिको, इध पुब्बपदं नियतित्थिलिङ्गत्ता भासितपुमं न होतीति. सद्धाधनो, पञ्ञाधनो, सद्धाधुरो पञ्ञाधुरो इच्चत्र दुवङ्गवेकल्लं होति.

कम्मधारयम्हि [क. ३३२; रू. ३४३; नी. ७१६] पन ‘एकत्थे’ति पदं विसुं एकं अङ्गं न होति अनेकत्थस्स इध असम्भवतो. दीघा च सा जङ्घा चाति दीघजङ्घा, कुमारी च सा भरिया चाति कुमारभरिया. एवं खत्तियकञ्ञा, ब्राह्मणकञ्ञा, युवति च सा भरिया चाति युवभरिया, ब्रह्मबन्धू च सा भरिया चाति ब्रह्मबन्धुभरिया.

इत्थियन्ति किं? कुमारी च सा रतनञ्चाति कुमारीरतनं. एवं समणीपदुमं.

इत्थीति किं? गामणिकुलञ्च तं दिट्ठि चाति गामणिदिट्ठि.

भासितपुमोति किं? सद्धापकति, गङ्गानदी, तण्हानदी, पथवीधातु.

सञ्ञासद्देसु पन चतुरङ्गयुत्तेपि विधानं न होति, नन्दादेवी, नन्दापोक्खरणी, कायगतासति, पठमाविभत्ति, दुतियाविभत्ति, पञ्चमीविभत्ति, छट्ठीविभत्ति इच्चादि.

३६३. क्वचि पच्चये [क. ३३२; रू. ३४३; नी. ७१६; चं. ५.२.३१; पा. ६.३.३५].

पच्चये परे कदाचि भासितपुमो इत्थिलिङ्गसद्दो क्वचि पुमाव होति.

ब्यत्ततरा, ब्यत्ततमा, एत्थ च ब्यत्तानं इत्थीनं अतिसयेन ब्यत्ताति ब्यत्ततरा, ब्यत्ततमाति अत्थो. एवं पण्डिततरा, पण्डिततमा इच्चादि.

३६४. सब्बादयो वुत्तिमत्ते [क. ३३१; रू. ३५३; नी. ७१४; चं. ५.२.४१; पा. ६.३.३५].

वुत्तिमत्ते ठाने सब्बादिनामका सब्बनामसद्दा पुमाव होन्ति.

सा पमुखा यस्स सो तप्पमुखो. एवं तप्पधानो, ताय ताहि वा सम्पयुत्तो तंसम्पयुत्तो. सा एव पमुखा तप्पमुखा. एवं तप्पधाना, तस्सा मुखं तम्मुखं, तस्सं गाथायं तासु गाथासु वा तत्र, ताय गाथतो ताहि वा गाथाहि ततो, तस्सं वेलायं तदा इच्चादि.

एत्थ च वुत्ति नाम समास, तद्धिता’ यादिधातुपच्चयन्त, विभत्तिपच्चयन्तानं नामं.

इति पुम्भावातिदेसरासि.

समासन्तकपच्चयरासि

३६५. ल्तित्थियूहि को [क. ३३८; रू. ३५६; नी. ७२५; चं. ४.४.१४०; पा. ५.४.१५२].

अञ्ञपदत्थविसये कत्तुइच्चादीहि ल्तुपच्चयन्तेहि इत्थियं ई, ऊकारन्तेहि च बहुलं कपच्चयो होति.

बहवो कत्तारो यस्मिं देसे सो बहुकत्तुको. एवं बहुवत्तुको, बहुका नदियो यस्मिं देसे सो बहुनदिको. एवं बहुइत्थिको, गामो, बहुइत्थिका, सभा, बहुइत्थिकं, कुलं. एवं बहुकुमारिकं, बहुब्रह्मबन्धुको.

एत्थ च ‘ब्रह्मबन्धू’ति रस्सपदं ब्राह्मणं वदति, दीघपदं ब्राह्मणिं वदति, कपच्चये परे दीघानं महावुत्तिना रस्सत्तं इच्छन्ति.

बहुलन्ति किं? बहुकत्ता, गामो.

३६६. वाञ्ञतो [क. ३३८; रू. ३५६; नी. ७२५; चं. ६.२.७२; पा. ५.४.१५२].

अञ्ञपदत्थविसये ल्तित्थियूहि अञ्ञतो अवण्णिवण्णुवण्णन्तेहि बहुलं कपच्चयो होति वा.

अवण्णन्तम्हा ताव –

अगामकं, अरञ्ञं, बहुगामको, जनपदो, ससोतको, असोतको, सलोमको, सपक्खको, बहुमालको, बहुमालो, बहुमायको, बहुमायो.

इवण्णन्तम्हा –

सुन्दरा दिट्ठि यस्स सो सम्मादिट्ठिको, सम्मादिट्ठि, मिच्छादिट्ठिको, मिच्छादिट्ठि, मतपतिका, इत्थी, सद्धापकतिको, पञ्ञापकतिको, बहुहत्थिको, बहुदण्डिको.

उवण्णन्तम्हा –

सहेतुको, अहेतुको, सचक्खुको, अचक्खुको, सभिक्खुको, अभिक्खुको, दीघायुको, अप्पायुको, बहुधेनुको, वजो, बहुरत्तञ्ञुको, भिक्खुसङ्घो.

इत्थिलिङ्गे कम्हि परे अकारस्स महावुत्तिना वा ‘अधातुस्स के…’ति सुत्तेन वा बहुलं इकारत्तं होति, बहुपुत्तिका, इत्थी, बहुपुत्तका वा, एकपुत्तिका, एकपुत्तका इच्चादि.

इति समासन्तकपच्चयरासि.

समासन्तअपच्चयरासि

३६७. समासन्त [क. ३३७; रू. ३५०; नी. ७२२; चं. ४.४.५२; पा. ५.४.६८; ‘त्व’ (बहूसु)].

‘समासन्तो+अ’ इति द्विपदमिदं, समासन्तो हुत्वा अपच्चयो होतीति अत्थो. अधिकारसुत्तमिदं.

३६८. पापादीहि भूमिया [क. ३३७; रू. ३५०; नी. ७२२; चं. ४.४.७२; …पे… ५.४.७५; ‘गोदावरीनं’ (बहूसु)].

पापादीहि पराय भूमिया समासन्तो अहोति, ‘भूमिसद्दस्सा’ति वत्तब्बे नियतित्थिलिङ्गदस्सनत्थं ‘भूमिया’ति वुत्तं. एवं अञ्ञत्थपि.

पापानं भूमि पापभूमं, पापानं उप्पत्तिभूमित्यत्थो, जातिया भूमि जातिभूमं, सत्थुजातरट्ठं. एवं पच्छाभूमं, मज्झिमदेसे पच्छाभागरट्ठं.

३६९. सङ्ख्याहि [क. ३३७; रू. ३५०; नी. ७२२; चं. ४.४.७३; पा. ५.४.७५].

सङ्ख्याहि पराय भूमिया समासन्तो अ होति.

द्वे भूमियो एत्थाति द्विभूमो, द्विभूमको, पासादो, द्विभूमिको वा, तिस्सो भूमियो एतेसन्ति वा तीसु भूमिसु परियापन्नाति वा तेभूमका, धम्मा, चतुभूमका, धम्मा, तेभूमिका, चतुभूमिका वा. दिगुम्हि-द्वे भूमियो द्विभूमं, तिस्सो भूमियो तिभूमं, चतस्सो भूमियो चतुभूमं इच्चादि.

३७०. नदीगोधावरीनं [क. ३३७; रू. ३५०; नी. ७२२; चं. ४.४.७३; पा. ५.४.७५].

सङ्ख्याहि परासं नदी, गोधावरीनं समासन्तो अ होति.

पञ्च नदियो पञ्चनदं, पञ्च वा नदियो यस्मिं पदेसे सो पञ्चनदो, सत्त गोधावरियो सत्तगोधावरं.

३७१. असङ्ख्येहि चङ्गुल्यानञ्ञासङ्ख्यत्थेसु [क. ३३७; रू. ३५०; नी. ७२२; चं. ४.४.७४; पा. ५.४.८६].

अञ्ञत्थो च असङ्ख्यत्थो च अञ्ञासङ्ख्यत्था. तत्थ ‘अञ्ञत्थो’ति अञ्ञपदत्थो बहुब्बीहिसमासो, ‘असङ्ख्यत्थो’ति असङ्ख्यत्थसमासो अब्ययीभावसमासोति वुत्तं होति, न अञ्ञासङ्ख्यत्था अनञ्ञासङ्ख्यत्था, अञ्ञासङ्ख्यत्थवज्जितेसु समासेसु असङ्ख्येहि उपसग्गेहि च सङ्ख्याहि च पराय अङ्गुलिया समासन्तो अ होति. चसद्देन ‘‘सुगतङ्गुलेन, पमाणङ्गुलेन’’ इच्चादीनि सिज्झन्ति.

अङ्गुलीहि निग्गतं निरङ्गुलं, अङ्गुलियो अतिक्कन्तं अच्चङ्गुलं, इमे द्वे अमादिसमासा, द्वे अङ्गुलियो समाहटाति द्वङ्गुलं.

अनञ्ञासङ्ख्यत्थेसूति किं? पञ्च अङ्गुलियो अस्मिन्ति पञ्चङ्गुलि, हत्थो. अङ्गुलिया समीपं उपङ्गुलि. ‘‘चतुरङ्गुलं कण्णं ओसारेत्वा [महाव. ६६], अट्ठङ्गुलं दन्तकट्ठं, द्वङ्गुलपरमं, चतुरङ्गुलपरमं, अट्ठङ्गुलपरम’’न्तिआदीसु ‘अङ्गुल’न्ति अकारन्तं पमाणवाचीसद्दन्तरं.

३७२. दारुम्हङ्गुल्या [क. ३३७; रू. ३५०; नी. ७२२; चं. ४.४.९७; पा. ५.४.११४; ‘दारुम्यङ्गुल्या’ (बहूसु)].

दारुसङ्खाते अञ्ञपदत्थे पवत्ताय अङ्गुलिया समासन्तो अहोति.

पञ्च अङ्गुलियो अस्साति पञ्चङ्गुलं, दारु. एत्थ च अङ्गुलिपमाणावयवो धञ्ञादीनं मानविसेसो ‘दारू’ति वुच्चति.

३७३. दीघाहोवस्सेकदेसेहि च रत्या [क. ३३७; रू. ३५०; नी. ७२२; चं. ४.४.७५; पा. ५.४.८७].

दीघो च अहो च वस्सो च एकदेसो चाति द्वन्दो, एकदेसो नाम पुब्ब, परादि, अनञ्ञासङ्ख्यत्थेसु दीघादीहि च असङ्ख्येहि च सङ्ख्याहि च पराय रत्तिया समासन्तो अ होति. चसद्देन ‘‘चिररत्त’’न्ति सिज्झति.

दीघा रत्तियो दीघरत्तं, दीघा रत्तिदिवपरंपरात्यत्थो. अहो च रत्ति च अहोरत्तं, वस्सेन तेमिता रत्ति वस्सरत्तं, रत्तिया पुब्बं पुब्बरत्तं, रत्तिया परं पररत्तं, रत्तिया अड्ढं अड्ढरत्तं, रत्तिं अतिक्कन्तो अतिरत्तो, द्वे रत्तियो द्विरत्तं. एवं तिरत्तं, चतुरत्तं, पञ्चरत्तं, छारत्तं, वाधिकारत्ता ‘‘एकरत्तं, एकरत्ती’’ति सिज्झति.

अनञ्ञासङ्ख्यत्थेसूति किं? दीघा रत्ति एत्थाति दीघरत्ति, हेमन्तो. रत्तिया समीपं उपरत्ति.

३७४. गो त्वचत्थे चालोपे [क. ३३७; रू. ३५०; नी. ७२२; चं. ४.४.७७; पा. ५.४.९२].

अचत्थे च अनञ्ञा’सङ्ख्यत्थेसु च पवत्ता गोसद्दम्हा अलोपट्ठाने समासन्तो अ होति.

रञ्ञो गो राजगवो, अत्तनो गो सगवो, परेसं गो परगवो, पञ्चगवो, पञ्चगवं. एवं दसगवं.

अलोपेति किं? पञ्चहि गोहि कीतो पञ्चगु. एत्थ च तेन कीतोति एतस्मिं अत्थे तद्धितपच्चयस्स लोपो, तेन अयं अपच्चयो न होति, ‘गोस्सू’ति ओस्सुत्तं.

अचत्थेति किं? गवजा च गावो च गवजगवो, योम्हि गोस्स गवत्तं.

अनञ्ञासङ्ख्यत्थेसूति किं? चित्तगु, उपगु.

३७५. रत्तिदिव दारगव चतुरस्सा [क. ३३७; रू. ३५०; नी. ७२२; चं. ४.४.६२; पा. ५.४.७७].

एते तयो सद्दा अअन्ता निपच्चन्ते.

रत्ति च दिवा च रत्तिदिवं, दारा च गावो च दारगवं, चतस्सो अस्सियो यस्स सो चतुरस्सो, अपच्चयो, अस्सिस्स इस्स अत्तं.

३७६. आयामेनुगवं [क. ३३७; रू. ३५०; नी. ७२२; चं. ४.४.६९; पा. ५.४.८३].

आयामे गम्यमाने अनुगवन्ति निपच्चते.

गोहि अनुट्ठितं सकटं अनुगवं.

आयामेति किं? गुन्नं पच्छा अनुगु.

३७७. अक्खिस्माञ्ञत्थे [क. ३३७; रू. ३५०; नी. ७२२; चं. ४.४.९६; पा. ५.४.११३].

अञ्ञपदत्थे पवत्ता अक्खिम्हा समासन्तो अ होति.

विसालानि अक्खीनि यस्स सो विसालक्खो, विरूपानि अक्खीनि यस्स सो विरूपक्खो, अनेकसहस्सानि अक्खीनि यस्स सो सहस्सक्खो, लोहितानि अक्खीनि यस्स सो लोहितक्खो. एवं नीलक्खो, नीलक्खि वा. बहुलाधिकारा अनञ्ञत्थेपि, अक्खीनं पटिमुखं पच्चक्खं, अक्खीनं परभागो परोक्खं, अक्खीनं तिरोभागो तिरोक्खं. अक्खिसद्देन चेत्थ पञ्चिन्द्रियानि गय्हन्ति.

महावुत्तिना क्वचि समासन्तो अ, आ, इपच्चया होन्ति.

तत्थ अपच्चये –

वायुनो सखा वायुसखो, वायुसङ्खातो सखा अस्साति वा वायुसखो, अग्गि, सब्बेसं पिया’पियमज्झत्तानं सखाति सब्बसखो, सब्बे वा सखायो अस्साति सब्बसखो, मेत्ताविहारी. ‘‘सब्बमित्तो सब्बसखो’’ति [थेरगा. ६४८] पाळि. पापानं सखाति पापसखो, पापा सखारो यस्साति वा पापसखो. ‘‘पापमित्तो पापसखो’’ति [दी. नि. ३.२५३] पाळि. पहितो पेसितो अत्ता येनाति पहितत्तो, मज्झिमो अत्ता सभावो यस्साति मज्झत्तो, छातं अज्झत्तसन्तानं [सण्ठानं (मूलपाठे)] यस्साति छातज्झत्तो, सुहितो अत्ता यस्साति सुहितत्तो, यतो संयतो अत्ता यस्साति यतत्तो, ठितो अत्ता अस्साति ठितत्तोइच्चादि.

आपच्चये –

पच्चक्खो धम्मो यस्साति पच्चक्खधम्मा, छादेतीति छदो, मोहो, विवटो छदो यस्मिन्ति विवटच्छदा, सम्मासम्बुद्धो.

इपच्चये –

सुन्दरो गन्धो यस्साति सुगन्धि, कुच्छितो गन्धो यस्साति दुग्गन्धि, पूतिनो गन्धो यस्साति पूतिगन्धि, सुरभिनो गन्धो सुरभिगन्धि. ‘‘सरीरस्स सुगन्धिनो, गुणगन्धियुत्तो अह’’न्ति पाळि.

इति समासन्तअपच्चयरासि.

नानादेसरासि

३७८. उत्तरपदे [क. ३३३-३३४; रू. ३४४-३४५; नी. ७१७-७१८].

उत्तरपदे परे पुब्बपदे विधि होतीति अत्थो. अधिकारसुत्तमिदं.

‘‘अब्राह्मणो, अनरियो, अभिक्खुको, अनन्तो’’इच्चादीसु समासे उत्तरपदे परे न-कारस्स अ, अन होन्ति.

३७९. नखादयो [क. ३२८; रू. ३५२; नी. ७०८; चं. ५.२.९५; पा. ६.३.७५].

नखादयो सद्दा नपकतिका सिज्झन्ति.

ना’स्स खमत्थीति नखो, ‘ख’न्ति सुखं, दुक्खञ्च, ना’स्स कुलमत्थीति नकुलो, एवंनामको ब्राह्मणो, पुमस्स सकं पुंसकं नत्थि पुंसकं एतस्मिन्ति नपुंसको, खञ्जनं वेकल्लगमनं खत्तं, नत्थि खत्तं एतस्साति नक्खत्तं, कं वुच्चति सुखं, तब्बिरुद्धत्ता अकं वुच्चति दुक्खं, नत्थि अकं एतस्मिन्ति नाको, सग्गो, न मुञ्चतीति नमुचि, मारो. न गलति न चवतीति नगरं, गेहे वत्तब्बे ‘अगार’न्ति सिज्झति.

३८०. नगो वा पाणिनि [क. ३३३-३३४; रू. ३४४-३४५; नी. ७१७-७१८; चं. ५.२.९६; पा. ६.३.७७; ‘नगो वाप्पाणिनि’ (बहूसु)].

अपाणिम्हि नगोति सिज्झति वा.

न गच्छन्तीति नगा, रुक्खा. नगा, पब्बता. अगा, रुक्खा, अगा, पब्बता.

अपाणिनीति किं? अगो वसलो किं तेन. एत्थ ‘अगो’ति दुग्गतजनो, ‘वसलो’ति लामको, ‘किं तेना’ति निन्दावचनं, ‘‘सीतेना’’तिपि पाठो. एवं नेके, अनेके, नेकानि, अनेकानि इच्चादि.

इति न-रासि.

३८१. सहस्स सोञ्ञत्थे [क. ४०४; रू. ३७०; नी. ८५९; चं. ५.२.९७; पा. ६.३.८२].

अञ्ञपदत्थे समासे उत्तरपदे परे सहस्स सो होति वा.

पुत्तेन सह यो वत्ततीति सपुत्तो, सहपुत्तो.

अञ्ञत्थेति किं? सह कत्वा, सह युज्झित्वा.

३८२. सञ्ञायं [क. ४०४; रू. ३७०; नी. ८५९; चं. ५.२.९८; पा. ६.३.७८].

सञ्ञायं उत्तरपदे परे सहस्स सो होति.

सह आयत्तं सायत्तं, सह पलासं सपलासं, अगरुकारस्सेतं नामं.

३८३. अपच्चक्खे [क. ४०४; रू. ३०७; नी. ८५९; चं. ५.२.९९; पा. ६.३.८०].

अपच्चक्खे गम्यमाने उत्तरपदे परे सहस्स सो होति.

ओड्डियति एतायाति ओड्डि, पासो. ओड्डिया सह यो वत्ततीति सोड्डि, कपोतो. इध ‘ओड्डि’ अपच्चक्खा. ‘‘साग्गि कपोतो’’तिपि पाठो, पिचुना सह वत्ततीति सपिचुका, वातमण्डलिका, सा च अपच्चक्खा, उग्गन्त्वा आकासे परिब्भमन्तं पिचुसङ्घाटं दिस्वा ञातब्बा. ‘‘सपिसाचा वातमण्डलिका’’तिपि पाठो. एवं सरजा, वाता, सरक्खसी, रत्ति.

३८४. अकाले सकत्थस्स [क. ४०४; रू. ३७०; नी. ८५९; चं. ५.२.११०; पा. ६.३.८१].

सकत्थप्पधानस्स सहसद्दस्स सो होति अकाले उत्तरपदे परे.

सब्रह्मं, सचक्कं.

अकालेति किं? सह पुब्बण्हं, सह परण्हं, सुनक्खत्तेन सह पवत्तं पुब्बण्हं, परण्हन्ति अत्थो.

३८५. गन्थन्ताधिक्ये [क. ४०४; रू. ३७०; नी. ८५९; चं. ५.२.१०१; पा. ६.३.७९].

गन्थस्स अन्तो गन्थन्तो. यथा तं कच्चायनगन्थस्स अन्तो उणादिकप्पो, अधिकभावो आधिक्यं, गन्थन्ते च आधिक्ये च वत्तमानस्स सहसद्दस्स सो होति उत्तरपदे परे.

सह उणादिना’ यं अधियतेति तं सोणादि, सकलं कच्चायनं अधीतेत्यत्थो. सह मुहुत्तेन सकलं जोतिं अधीते समुहुत्तं, जोतीति नक्खत्तसत्थं.

आधिक्ये – सदोणा, खारी, सकहापणं, निक्खं, समासकं, कहापणं. निच्चत्थमिदं सुत्तं.

३८६. समानस्स पक्खादीसु वा [क. ४०४; रू. ३७०; नी. ८५९; चं. ५.२.१०३-४; पा. ६.३.८४-८६].

पक्खादीसु उत्तरपदेसु समानस्स सो होति वा.

समानो पक्खो सहायो सपक्खो, समानो पक्खो यस्साति वा सपक्खो, समानपक्खो वा. एवं सजाति, समानजाति, सजनपदो, सरत्ति.

समानो पति यस्सा सा सपति. एवं सनाभि, सबन्धु, सब्रह्मचारी, सनामो. अव्हयं वुच्चति नामं, चन्देन समानं अव्हयं यस्स सो चन्दसव्हयो, सगोत्तो, इन्देन समानं गोत्तं यस्स सो इन्दसगोत्तो, सरूपं, सट्ठानं. हरि वुच्चति सुवण्णं, हरिना समानो वण्णो यस्स सो हरिस्सवण्णो, सस्स द्वित्तं. एवं सिङ्गीनिक्खसवण्णो, सवयो, सधनो, सधम्मो, सजातियो.

पक्खादीसूति किं? समानसीलो.

३८७. उदरे इये [क. ४०४; रू. ३७०; नी. ८५९; चं. ५.२.१०५; पा. ६.३.८८].

इययुत्ते उदरे परे समानस्स सो होति वा.

समाने उदरे जातो सोदरियो, समानोदरियो.

इयेति किं? समानोदरता.

अञ्ञेसुपि समानस्स सो होति, चन्देन समाना सिरी यस्स तं चन्दस्ससिरीकं, मुखं. एवं पदुमस्ससिरीकं, वदनं.

महावुत्तिना सन्तादीनञ्च सो होति, संविज्जति लोमं अस्साति सलोमको. एवं सपक्खको, संविज्जन्ति आसवा एतेसन्ति सासवा, संविज्जन्ति पच्चया एतेसन्ति सप्पच्चया, संविज्जन्ति अत्तनो उत्तरितरा धम्मा एतेसन्ति सउत्तरा, सन्तो पुरिसो सप्पुरिसो. तथा सज्जनो, सद्धम्मो, सन्तस्स भावो सब्भावो इच्चादि.

इति स-रासि.

३८८. इमस्सिदं [क. १२९; रू. २२२; नी. ३०५].

उत्तरपदे परे इमस्स इदं होति.

अयं अत्थो एतस्साति इदमत्थी, समासन्ते ई, इदमत्थिनो भावो इदमत्थिता. अयं पच्चयो एतेसन्ति इदप्पच्चया, इदप्पच्चयानं भावो इदप्पच्चयता. ‘‘इमेसं पच्चया इदप्पच्चया, इदप्पच्चया एव इदप्पच्चयता’’तिपि योजेन्ति. ‘इद’न्ति निपातपदम्पि अत्थि, ‘‘रूपञ्च हिदं भिक्खवे अत्ता अभविस्सा, वेदना च हिदं. सञ्ञा च हिदं. सङ्खारा च हिदं भिक्खवे अत्ता अभविस्संसु’’ इच्चादि [महाव. २०].

३८९. पुं पुमस्स वा [क. ८२; रू. १४९].

उत्तरपदे परे पुमस्स पुं होति वा.

पुमस्स लिङ्गं पुल्लिङ्गं, पुमस्स भावो पुम्भावो, पुमा च सो कोकिलो चाति पुङ्कोकिलो, पुमा च सो गो चाति पुङ्गवो, ‘गो त्वचत्थे…’ति अपच्चयो, नपुंसको.

वाति किं? पुमित्थी.

३९०. ट न्तन्तूनं [क. १२६; रू. १०१; नी. ३०१].

उत्तरपदे परे न्त, न्तूनं ट होति वा क्वचि.

भवं पतिट्ठो येसं ते भवंपतिट्ठा, बिन्दागमो. भगवा मूलं येसं ते भगवंमूलका, धम्मा. एवं भगवंपटिसरणा, धम्मा.

बहुलाधिकारा तरादीसु च परेसु, महन्तीनं अतिसयेन महाति महत्तरी, रत्तञ्ञूनं महन्तस्स भावो रत्तञ्ञुमहत्तं. एवं जातिमहत्तं, गुणमहत्तं, पुञ्ञमहत्तं, अरहन्तस्स भावो अरहत्तं.

३९१. [क. ६४२; रू. ५८९; नी. १२६९; चं. ५.२.१०६; पा. ६.३.८९].

उत्तरपदे परे न्त, न्तूनं अ होति.

भवन्तपतिट्ठा, मयं, गुणवन्तपतिट्ठा, मयं.

३९२. रीरिक्खकेसु [क. ६४२; रू. ५८९; नी. १२६९; चं. ५.२.१०७; पा. ६.३.८९-९०].

री, रिक्ख, कपच्चयन्तेसु परेसु समानस्स सो होति.

निच्चसमासत्ता अञ्ञपदेन विग्गहो, संविज्जतीति समानो, पच्चक्खे विय चित्ते उपलब्भतीति अत्थो. समानो विय सो दिस्सतीति सदी, सदिक्खो, सदिसो, समाना विय ते दिस्सन्तीति सदिसा.

३९३. न्तकिमिमानं टाकीटी [क. १२६; रू. १०१; नी. ३०१].

तेसु परेसु न्तपच्चयन्तस्स च किं, इमसद्दानञ्च कमेन टा, की, टी होन्ति.

भवं विय सो दिस्सतीति भवादी, भवादिक्खो, भवादिसो, को विय सो दिस्सतीति कीदी, कीदिक्खो, कीदिसो, अयं विय सो दिस्सतीति ईदी, ईदिक्खो, ईदिसो.

३९४. सब्बादीनमा [क. ६४२; रू. ५८९; नी. १२६९; चं. ५.२.१०८; पा. ६.३.९१].

तेसु परेसु सब्बादिनामकानं य, त, एत, अञ्ञ, अम्ह, तुम्हसद्दानं अन्तो आ होति.

यादी, यादिक्खो, यादिसो, तादी, तादिक्खो, तादिसो, एतादी, एतादिक्खो, एतादिसो.

३९५. वेतस्सेट [क. ६४२; रू. ५८९; नी. १२६९].

तेसु परेसु एतस्स एट होति वा.

एदी, एदिक्खो, एदिसो, अञ्ञादी, अञ्ञादिक्खो, अञ्ञादिसो, अम्हादी, अम्हादिक्खो, अम्हादिसो, तुम्हादी, तुम्हादिक्खो, तुम्हादिसो.

३९६. तुम्हम्हानं तामेकस्मिं [क. ६४२; रू. ५८९; नी. १२६९].

तेसु परेसु एकवचने पवत्तानं तुम्ह’ म्हसद्दानं ता, मा होन्ति वा.

अहं विय सो दिस्सतीति मादी, मादिक्खो, मादिसो, त्वं विय सो दिस्सतीति तादी, तादिक्खो, तादिसो.

एकस्मिन्ति किं? अम्हे विय ते दिस्सन्तीति अम्हादिनो, अम्हादिक्खा, अम्हादिसा, तुम्हे विय ते दिस्सन्तीति तुम्हादिनो, तुम्हादिक्खा, तुम्हादिसा. एत्थ च उपमानत्थस्सेव एकत्तं इच्छीयति, तस्मा अहं विय ते दिस्सन्तीति मादिसा त्वं विय ते दिस्सन्तीति तादिनो, तादिसातिपि युज्जन्ति. ‘‘मादिसा वे जिना होन्ति, ये पत्ता आसवक्खय’’न्ति [महाव. ११] पाळि, इमानि पदानि उपरि कितकण्डेपि आगमिस्सन्ति.

३९७. तंममञ्ञत्र [क. १४३; रू. २३५; नी. ३२२].

री, रिक्ख, कपच्चयेहि अञ्ञस्मिं उत्तरपदे परे तुम्ह’म्हानं तं, मंआदेसा होन्ति क्वचि.

त्वं लेणं येसं ते तंलेणा, अहं लेणं येसं ते मंलेणा [सं. नि. ४.३५९]. एवं तंदीपा, मंदीपा [सं. नि. ४.३५९], तंपटिसरणा, मंपटिसरणा.

३९८. मनाद्यापादीनमो मये च [क. १८३; रू. ३८६; नी. ३७५].

उत्तरपदे मयपच्चये च परे मनादीनं आपादीनञ्च ओ होति.

मनोसेट्ठा, मनोमया, रजोजल्लं, रजोमयं, सब्बो मनोगणो इध वत्तब्बो, आपोधातु, आपोमयं. अनुयन्ति दिसोदिसं [दी. नि. ३.२८१], जीव त्वं सरदोसतं [जा. १.२.९].

३९९. परस्स सङ्ख्यासु [क. ३६; रू. ४७; नी. १३०].

सङ्ख्यासु परासु परस्स ओ होति.

परोसतं, परोसहस्सं, परोपण्णास धम्मा, इध परसद्दो ‘‘इन्द्रियपरोपरियत्त’’न्ति एत्थ विय अधिकत्थवाचिसद्दन्तरं, न सब्बनामं.

४००. जने पुथस्सु [क. ४९; रू. ४४; नी. १२९].

जने परे पुथस्स उ होति.

अरियेहि पुथगेवायं जनोति पुथुज्जनो. अपि च पाळिनये पुथुसद्दोयेव बहुलं दिस्सति, पुथु किलेसे जनेन्तीति पुथुज्जना, पुथु नानासत्थारानं मुखं उल्लोकेन्तीति पुथुज्जना, पुथु नानाओघेहि वुय्हन्तीति पुथुज्जना [महानि. ५१, ९४], सञ्ञानानात्तपुथुत्तपभेदं पटिच्च तण्हानानात्तपुथुत्तपभेदो होति [ध. स. अट्ठ. १], इङ्घ अञ्ञेपि पुच्छस्सु, पुथू समणब्राह्मणे [सं. नि. १.२४६]. गामा गामं विचरिस्सं, सावके विनयं पुथू, आयतानि पुथूनि च, पुथुना विज्जुवण्णिना [जा. २.२२.९६८], पुथुकाया पुथुभूता इच्चादि. तस्मा ‘‘पुथगेव, पुथक्करणे’’ इच्चादीसु थुस्स उकारस्स अकारो [अकारोति?] युज्जति.

४०१. सो छस्साहायतनेसु वा [क. ३७४; रू. ४०८; नी. ८०४].

अहे च आयतने च परे छस्स सो होति वा.

छ अहानि साहं. अत्थि साहस्स जीवितं [जा. २.२२.३१४], ‘साहस्सा’ति साहं+अस्साति छेदो. सळायतनं.

वाति किं? छाहप्पटिच्छन्ना आपत्ति [चूळव. १३४], छ आयतनानि.

४०२. ल्तुपितादीनमारङ्रङ [क. २००; रू. १५९; नी. ४१५; चं. ५.२.२०; पा. ६.३.३२].

समासुत्तरपदे परे ल्तुपच्चयन्तानं पितादीनञ्च कमेन आरङ, रङ होन्ति वा.

सत्थुनो दस्सनं सत्थारदस्सनं. एवं कत्तारनिद्देसो. माता च पिता च मातरपितरो, मातापितूसु संवड्ढो मातापितरसंवड्ढो.

वाति किं? सत्थुदस्सनं, कत्तु निद्देसो, मातापितरो.

४०३. विज्जायोनिसम्बन्धीनमा तत्र चत्थे [क. १९९; रू. १५८; नी. ७३६; चं. ५.२.२१; पा. ६.३.२५].

चत्थसमासे विज्जासम्बन्धीनं योनिसम्बन्धीनञ्च ल्तुपितादीनं आ होति तेस्वेव परेसु.

मातापिता, मातापितरो इच्चादि.

तत्राति किं? मातुया भाता मातुभाता.

एत्थ च विज्जासिप्पानि सिक्खापेन्ता आचरिया सिस्सानं विज्जासम्बन्धी मातापितरो नाम.

४०४. पुत्ते [क. १९९; रू. १५८; नी. ७३६; चं. ५.२.२२; पा. ६.३.२५].

चत्ते पुत्ते परे विज्जायोनिसम्बन्धीनं ल्तुपितादीनं आ होति.

मातापुत्ता गच्छन्ति, पितापुत्ता गच्छन्ति. महावुत्तिना तेसञ्च इ होति, मातिपक्खो, पितिपक्खो. मातिघो लभते दुखं [जा. २.१९.११८], पितिघो लभते दुखं, मात्तिकं धनं, पेत्तिकं धनं [पारा. ३४]. एत्थ च मातुया सन्तकं मात्तिकं, पितुनो सन्तकं पेत्तिकं, द्वित्तं वुद्धि च. मातितो, पितितो, भाता एव भातिको, भातिकराजा.

४०५. जायाय जायं पतिम्हि [क. ३३९; रू. ३५८; नी. ७३१; ‘…जयं पतिम्हि’ (बहूसु)].

पतिम्हि परे जायासद्दस्स जायं होति.

पुत्तं जनेतीति जाया, जाया च पति च जायम्पती [जयम्पती (बहूसु)]. अथ वा ‘‘जायम्पती’’ति इदं सन्धिविधिनाव सिद्धं, तस्मा ‘‘जम्पती’’तिपाठो सिया यथा ‘‘देवराजा सुजम्पती’ [सं. नि. १.२६४]’ति, यथा च सक्कतगन्थेसु ‘‘दारो च पति च दम्पती’’ति. इध पन महावुत्तिना पतिम्हि सुजाताय सुजं होति, दारस्स च दं होति, तथा जाया च पति च जम्पतीति निट्ठं गन्तब्बं.

यञ्च वुत्तियं ‘‘जानिपतीति पकत्यन्तरेन सिद्धं, तथा दम्पती’’ति वुत्तं. तत्थ पुत्तं जनेतीति जानी. जानी च पति च जानीपतीति युज्जति. ‘‘तुदम्पती’’ति पाठो. कच्चायने च ‘जायाय तु दंजानि पतिम्ही’ति. तत्थ तुसद्दो पदपूरणमत्ते युज्जति.

४०६. सञ्ञायमुदोदकस्स [क. ४०४; रू. ३७०; नी. २५७; चं. ५.२.६५; पा. ६.३.५७].

सञ्ञायं गम्यमानायं उत्तरपदे परे उदकस्स उदो होति.

उदकं धारेतीति उदधि, महन्तं उदकं धारेतीति महोदधि, उदकं पिवन्ति एत्थाति उदपानं, उदकं पिवन्ति एतायाति उदपाति.

४०७. कुम्भादीसु वा [क. ४०४; रू. ३७०; नी. २५७; चं. ५.२.६९; पा. ६.३.५९].

कुम्भादीसु परेसु उदकस्स उदो होति वा.

उदकस्स कुम्भो उदकुम्भो, उदककुम्भो. एवं उदपत्तो, उदकपत्तो, उदबिन्दु, उदकबिन्दु. महावुत्तिना स्यादीसुपि, ‘‘नीलोदा पोक्खरणी’’ति पाळि.

४०८. सोतादीसु लोपो [क. ४०४; रू. ३७०; नी. २५६].

सोतादीसु परेसु उदकस्स उस्स लोपो होति.

उदकस्स सोतं दकसोतं, उदके रक्खसो दकरक्खसो, उदकं आसयो येसं ते दकासया, पाणा. महावुत्तिना स्यादीसुपि, ‘‘दके दकासया सेन्ती’’ति [सं. नि. ३.७८ (थोकं विसदिसं)] पाळि.

४०९. पुब्बापरज्जसायमज्झेहाहस्स ण्हो [क. ४०४; रू. ३७०; न्हो (सी.)].

पुब्बादीहि परस्स अहस्स ण्हो होति.

पुब्बण्हो, अपरण्हो, अज्जण्हो, सायण्हो [सायन्हो], मज्झण्हो.

नानादेसरासि निट्ठितो.

अब्ययरासि

४१०. कुपादयो निच्चमस्यादिविधिम्हि [क. ३२४; रू. ३३९; चं. २.२.२४; पा. २.२.१८].

स्यादिविधितो अञ्ञत्थ कुआदयो पादयो च सद्दा स्याद्यन्तेन सह निच्चं एकत्था होन्ति.

कुच्छितो ब्राह्मणो कुब्राह्मणो, ईसकं उण्हं कदुण्हं, पाकटो हुत्वा भवतीति पातुभूतो, आवी [‘आवि’पि दिस्सति] हुत्वा भवतीति आवीभूतो, तुण्ही भवतीति तुण्हीभूतो, पमुखो नायको पनायको, पकारेन करित्वा पकरित्वा पकारेन कतं पकतं, पठमं वा कतं पकतं, विरूपो पुरिसो दुप्पुरिसो. एवं दुक्कटं, सोभणो पुरिसो सुपुरिसो. एवं सुकतं, अभिधम्मो, अभित्थुतो, भुसं कळारो आकळारो, भुसं बन्धो आबन्धो इच्चादि.

पादयो पकताद्यत्थे पठमाय एकत्था होन्ति, पकतो आचरियो पाचरियो. एवं पय्यको, परो अन्तेवासी पन्तेवासी, परो पुत्तो पपुत्तो, परो नत्ता पनत्ता.

अत्यादयो अतिक्कन्ताद्यत्थे दुतियाय, मञ्चं अतिक्कन्तो अतिमञ्चो. एवं अतिबालो, अतिवेला.

अवादयो कुट्ठाद्यत्थे ततियाय, कोकिलाय अवकुट्ठं वनं अवकोकिलं, ‘अवकुट्ठ’न्ति छड्डितन्ति वदन्ति. एवं अवमयूरं.

परियादयो गिलानाद्यत्थे चतुत्थिया, अज्झायितुं गिलानो परियज्झेनो.

न्यादयो निक्खन्ताद्यत्थे पञ्चमिया, कोसम्बिया निक्खन्तो निक्कोसम्बि, वानतो निक्खन्तं निब्बानं.

अस्यादिविधिम्हीति किं? रुक्खं पति विज्जोतते.

४११. ची क्रियत्थेहि [चं. २.२.२५; पा. १.४.६०, ६१].

चीपच्चयन्तो सद्दो क्रियत्थेहि सद्देहि सह एकत्थो होति.

बलसा किरिय बलीकिरिय, पाकटीकिरिय, पाकटीभुय्य, पाकटीभविय.

४१२. भूसनादरानादरादीस्वेहि सह [चं. २.२.२७; पा. १.४.६३, ६४].

अलमादयो सद्दा भूसनादीसु अत्थेसु एतेहि क्रियत्थेहि सह एकत्था होन्ति.

भूसनं अकासीति अलंकिरिय, समं आदरं अकासीति सक्कच्च, असमं अनादरं अकासीति असक्कच्च, बिन्दुनो पररूपत्तं.

भूसनादीसूति किं? अलं भुत्वा गतो, ‘अल’न्ति परियत्तं, सक्कत्वा गतो, सोभणं कत्वात्यत्थो. ‘‘कच्च, किरिय’’ इच्चादिना संखित्तरूपेहि उपपदेन सह सिद्धेहि एव एकत्थसञ्ञा, न ‘‘कत्वा’’ इच्चादिना असंखित्तरूपेहि विसुं सिद्धेहीति अधिप्पायो.

४१३. अञ्ञे च [क. ३२४, ३२७; रू. ३३९, ३५१; नी. ६८२-६८८, चं. २.२.३०, ३३, ३४, ३७, ४४; पा १.४.६७, ७१, ७२, ७५, ७६; ३.४.६३].

अञ्ञे च सद्दा क्रियत्थेहि स्याद्यन्तेहि सह बहुलं एकत्था होन्ति.

अतिरेकं अभवीति परोभुय्य. एवं तिरोभुय्य, परोकिरिय, तिरोकिरिय, उरसिकिरिय, मनसिकिरिय, मज्झेकिरिय, तुण्हीभुय्य.

त्यादिसद्दापि सञ्ञाभावं पत्ता निपातरूपा होन्ति, स्यादिरूपा च. तस्मा तेपि इमस्मिं सुत्ते सङ्गय्हन्ति.

अत्थिखीरा गावी, नसन्तिपुत्ता इत्थी, अत्थि हुत्वा पच्चयो अत्थिपच्चयो. एवं नत्थिपच्चयो, अहोसि एव कम्मं अहोसिकम्मं, एहि च पस्स च एहिपस्स, एहिपस्स इति विधानं अरहतीति एहिपस्सिको, अयं तद्धितन्तसमासो नाम. एवं परत्थ.

एहि भद्दन्तेति वुत्तोपि न एतीति नएहिभद्दन्तिको [दी. नि. १.३९४], तिट्ठ भद्दन्तेति वुत्तोपि न तिट्ठतीति नतिट्ठभद्दन्तिको, एहि स्वागतं तुय्हन्ति वदनसीलो एहिस्वागतिको, एहिस्वागतवादी [पारा. ४३२] वा, एहि भिक्खूति वचनेन सिद्धा उपसम्पदा एहिभिक्खूपसम्पदा, एवं पोराणा आहंसु वा, एवं पुरे आसिंसु वाति एवं पवत्तं विधानं एत्थ अत्थीति इतिहासो [दी. नि. १.२५६], पुराणगन्थो, यं पुब्बे अनञ्ञातं, तं इदानि ञस्सामि इति पवत्तस्स इन्द्रियं अनञ्ञातञ्ञस्सामीतिन्द्रियं, असुको इति आह असुको इति आह, असुकस्मिंवा गन्थे इति आह असुकस्मिं गन्थे इति आहाति एवं पवत्तवचनं इतिहितिहं, अञ्ञासि इति ब्याकतो कोण्डञ्ञो अञ्ञासिकोण्डञ्ञो [महाव. ८] इच्चादि.

केचि पन ‘‘सच्छिकरोति, मनसिकरोति, पाकटीकरोति, आवीकरोति, पातुकरोति, अलङ्करोति, सक्करोति, पभवति, पराभवति’’ इच्चादीनम्पि एकत्थीभावं वदन्ति. तुमन्तत्वन्तादिकापि एत्थ सङ्गय्हन्ति, गन्तुं कामेतीति गन्तुकामो, कत्तुकामो, दट्ठुकामो, गन्तुं मनो एतस्साति गन्तुमनो, संविधाय अवहारो संविधावहारो, यलोपो. एवं उपादाय उप्पन्नं रूपं उपादारूपं, अनुपादाय विमुत्तो अनुपादाविमुत्तो, पटिच्चसमुप्पादो, आहच्चभासितो, उपहच्चपरिनिब्बायी [पु. प. ३७], अवेच्चप्पसादो, छक्खत्तुपरमं, सत्तक्खत्तुपरमो [पु. प. ३१] इच्चादि.

अब्ययरासि निट्ठितो.

सङ्ख्यारासि

इदानि सङ्ख्यारासि वुच्चते.

४१४. विधादीसु द्विस्स दु [क. ३८६; रू. ४१०; नी. ८११].

विधादीसु परेसु द्विस्स दु होति.

द्वे विधा पकारा यस्साति दुविधो, द्वे पट्टानि यस्साति दुपट्टं, चीवरं, दुवङ्गिकं, झानं इच्चादि.

४१५. दि गुणादीसु [क. ३८६; रू. ४१०; नी. ८११].

गुणादीसु द्विस्स दि होति.

द्वे गुणा पटला यस्साति दिगुणा, सङ्घाटि, द्वे गावो दिगु, द्वे रत्तियो दिरत्तं, द्विरत्तं वा.

४१६. तीस्व [क. ३८३; रू. २५३; नी. ८१५].

तीसु परेसु द्विस्स अ होति.

द्वे वा तयो वा वारा द्वत्तिक्खत्तुं, द्वे वा तयो वा पत्ता द्वत्तिपत्ता.

४१७. आ सङ्ख्यायासतादोनञ्ञत्थे [क. ३८३; रू. २५३; नी. ८१५; चं. ५.२.५२; पा. ६.३.४७].

अञ्ञपदत्थवज्जिते समासे सतादितो अञ्ञस्मिं सङ्ख्यापदे परे द्विस्स आ होति.

द्वे च दस च द्वादस, द्वीहि वा अधिका दस द्वादस, द्वावीसति, द्वत्तिंस, रस्सत्तं.

असतादोति किं? द्विसतं, द्विसहस्सं.

अनञ्ञत्थेति किं? द्वे दस यस्मिन्ति द्विदस.

४१८. तिस्से [क. ४०४; रू. ३७०; चं. ५.२.५३; पा. ६.३.४८].

अनञ्ञत्थे असतादो सङ्ख्यापदे परे तिस्स ए होति.

तयो च दस च तेरस, तीहि वा अधिका दस तेरस. एवं तेवीसति, तेत्तिंस.

४१९. चत्तालीसादो वा [क. ४०४; रू. ३७०; चं. ५.२.५४; पा. ६.३.४९].

चत्तालीसादीसु परेसु तिस्स ए होति वा.

तेचत्तालीसं, तिचत्तालीसं, तेपञ्ञासं, तिपञ्ञासं, तेसट्ठि, तिसट्ठि, तेसत्तति, तिसत्तति, तेअसीति, तिअसीति, तेनवुति, तिनवुति.

४२०. द्विस्सा च [क. ४०४; रू. ३७० चं. ५.२.५४; पा. ६.३.६९].

चत्तालीसादो द्विस्स ए होति वा आ च.

द्वेचत्तालीसं, द्वाचत्तालीसं, द्विचत्तालीसं, द्वेपञ्ञासं, द्विपञ्ञासं, द्वासट्ठि, द्वेसट्ठि, द्वासत्तति, द्वेसत्तति, द्वासीति, द्वानवुति, द्वेनवुति. वासद्देन पञ्ञासम्हि आत्तं, असीतिम्हि एत्तञ्च नत्थि.

४२१. बाचत्तालीसादो वा [क. ३८०; रू. २५५; नी. ८१०].

अचत्तालीसादो परे द्विस्स बा होति वा.

बारस, द्वादस, बावीसति, द्वावीसति, बात्तिंस, द्वत्तिंस.

अचत्तालीसादोति किं? द्वाचत्तालीसं.

४२२. चतुस्स चुचो दसे [क. ३९०; रू. २५६; नी. ८२६].

दसे परे चतुस्स चु, चो होन्ति वा.

चुद्दस, चोद्दस, चतुद्दस.

४२३. वीसतिदसेसु पञ्चस्स पण्णपन्ना [क. ४०४; रू. ३७०; नी. ८१४].

एसु पञ्चस्स पण्ण, पन्ना होन्ति वा यथाक्कमं.

पण्णवीसति, पञ्चवीसति, पन्नरस, पञ्चदस.

४२४. छस्स सो [क. ३७४; रू. ४०८; नी. ८०६].

दसे परे छस्स सो होति.

सोळस.

४२५. एकट्ठानमा [क. ३८३; रू. २५३; नी. ८१५].

दसे परे एक, अट्ठानं आ होति.

एकादस, अट्ठारस.

४२६. र सङ्ख्यातो वा [क. ३८१; रू. २५४; नी. ८१२].

एकादिसङ्ख्यम्हा परस्स दसस्स र होति वा.

एकारस, एकादस, बारस, द्वादस, पन्नरस, पञ्चदस, सत्तरस, सत्तदस, अट्ठारस, अट्ठादस, बादेसे पन्नादेसे च निच्चं. इध न होति, चतुद्दस.

४२७. छतीहि ळो च [क. ३७९; रू. २५८; नी. ८०९].

छ, तीहि परस्स दस्स ळो होति रो च.

सोळस, तेरस, तेळस.

४२८. चतुत्थततियानमड्ढुड्ढतिया [क. ३८७; रू. ४११; नी. ८१९].

‘अड्ढुड्ढतिया’ति अड्ढा+उड्ढतियाति छेदो, अड्ढम्हा परेसं चतुत्थ, ततियानं उड्ढ, तिया होन्ति यथाक्कमं.

अड्ढेन चतुत्थो अड्ढुड्ढो, अड्ढेन ततियो अड्ढतियो.

सकत्थे ण्यम्हि अड्ढतेय्यो.

४२९. दुतियस्स सह दियड्ढदिवड्ढा [क. ३८७; रू. ४११; नी. ८१९].

अड्ढम्हा परस्स दुतियस्स सह अड्ढेन दियड्ढ, दिवड्ढा होन्ति.

अड्ढेन दुतियो दियड्ढो, दिवड्ढो.

यथा च एक, द्वि,ति, चतु, पञ्च, छ, सत्त, अट्ठ, नव, दससद्दा पच्चेकं अत्तनो अत्थेसु निपतन्ति, तथा वीसति, तिंसति, चत्तालीस, पञ्ञास, सट्ठि, सत्तति, असीति, नवुतिसद्दा पच्चेकं अत्तनो अत्थेसु निपतन्ति, दससद्दस्स कारिया न होन्ति, एवं सतसहस्ससद्दापीति दट्ठब्बं.

ततो परं पन दस सहस्सानि दससहस्सं, इदं ‘नहुत’न्ति च वुच्चति, सतं सहस्सानि सतसहस्सं, इदं ‘लक्ख’न्ति च वुच्चति, दस सतसहस्सानि दससतसहस्सन्ति एवं दिगुसमासवसेन एतानि पदानि सिज्झन्ति.

द्वे सतानि द्विसतं, तीणि सतानि तिसतं, द्वे सहस्सानि द्विसहस्सं, तीणि सहस्सानि तिसहस्सं इच्चादीनि दिगुम्हि वुत्तानेव.

गणनपथे पन एकट्ठानं, दसट्ठानं, सतट्ठानं, सहस्सट्ठानं, दससहस्सट्ठानं, सतसहस्सट्ठानं, दससतसहस्सट्ठानन्ति इमानि सत्त ठानानि कमेन दसगुणितानि होन्ति. तत्थ एकट्ठानं नाम एकं, द्वे, तीणि इच्चादि. दसट्ठानं नाम दस, वीसं, तिंसं इच्चादि. सतट्ठानं नाम सतं, द्विसतं, तिसतं इच्चादि. सहस्सट्ठानं नाम सहस्सं, द्विसहस्सं, तिसहस्सं इच्चादि. एवं उपरिपि. एकमेकस्मिञ्च ठाने नव पदानि च नव अन्तरनवन्तानि च होन्ति. अयं मूलभूमि नाम.

तदुत्तरि कोटिभूमि नाम. तत्थपि एकट्ठानं, दसट्ठानं, सतट्ठानंइच्चादीनि सत्त ठानानि होन्ति. तत्थ मूलभूमिया अन्तिमट्ठानं गहेत्वा दसगुणिते कते कोटिभूमियं एकट्ठानं होति, इधपि सत्त ठानानि कमेन दसगुणितानियेव, इध दसकोटिसतसहस्सं अन्तिमट्ठानं भवति.

तदुत्तरि पकोटिभूमि नाम. एत्थपि सत्त ठानानि होन्ति. तत्थ कोटिभूमिया अन्तिमट्ठानं गहेत्वा दसगुणिते कते पकोटिभूमियं एकट्ठानं होति, इधपि सत्त ठानानि दसगुणितानियेव, दसपकोटिसतसहस्सं अन्तिमट्ठानं, इमिना नयेन सब्बभूमीसु उपरूपरि भूमिसङ्कन्ति च ठानभेदो च वेदितब्बो.

अयं पनेत्थ भूमिक्कमो-मूलभूमि, कोटिभूमि, पकोटिभूमि, कोटिपकोटिभूमि, नहुतभूमि, निन्नहुतभूमि, अक्खोभिणीभूमि [भिनी, भनीतिपि दिस्सन्ति], बिन्दुभूमि, अब्बुदभूमि, निरब्बुदभूमि, अहहभूमि, अबबभूमि, अटटभूमि, सोगन्धिकभूमि, उप्पलभूमि, कुमुदभूमि, पुण्डरीकभूमि, पदुमभूमि, कथानभूमि, महाकथानभूमि, असङ्ख्येय्यभूमीति एकवीसति भूमियो सत्तचत्तालीससतं ठानानि च होन्ति.

निरयभूमीनं कमेन पन अब्बुदभूमि, निरब्बुदभूमि, अबबभूमि, अटटभूमि, अहहभूमि, कुमुदभूमि, सोगन्धिकभूमि, उप्पलभूमि, पुण्डरीकभूमि, पदुमभूमीति वत्तब्बो. एत्थ च यस्मा पाळिभासायं दससतसहस्सं नाम सत्तमट्ठानं नत्थि, छ ठानानि एव अत्थि, तस्मा गरू अट्ठकथासु [सं. नि. १.१८१] आगतनयेन सत्तमट्ठानं उल्लङ्घेत्वा छट्ठट्ठानतो उपरि भूमिसङ्कन्तिं कथेन्ता सतगुणितं कत्वा कथेन्ति, सतसहस्सानं सतं कोटि, कोटिसतसहस्सानं सतं पकोटि इच्चादि.

तत्थ सतसहस्सानं सतं नाम दससतसहस्सानं दसकमेव होति, तस्मा तथा कथेन्तापि भूमीनं सब्बट्ठानानञ्च दसगुणसिद्धिमेव कथेन्तीति वेदितब्बं. यस्मा च गणनभूमिसङ्खातो गणनपथो नाम नानादेसवासीनं वसेन नानाविधो होति, तस्मा दीपवंसे अक्खोभिणी, बिन्दु, कथान, महाकथानानि वज्जेत्वा पाळिनयेन सत्तरस भूमियोव वुत्ता. कच्चायने [क. ३९४, ३९५; रू. ४१६, ४१७] पुब्बे दस्सिता एकवीसति भूमियो, सक्कतगन्थेसु ततो साधिकभूमियो, कत्थचि पन महाबलक्खन्धपरियन्ता सट्ठि भूमियोति आगता.

तत्थ सकसकभूमितो अतिरेकवत्थूनि गणनपथवीतिवत्तानि नाम होन्ति, येसं पन मूलभूमिमत्तं अत्थि, तेसं कोटिमत्तानिपि वत्थूनि गणनपथातिक्कन्तानि एव.

अपि च ‘गणनपथवीतिवत्त’न्ति च ‘गणनपथातिक्कन्त’न्ति च ‘असङ्ख्येय्य’न्ति च अत्थतो एकं. तस्मा इधपि वीसति भूमियो एव अनुक्कमेन दसगुणिता गणनपथा नाम होन्ति. असङ्ख्येय्यन्ति पन दसगुणविनिमुत्ता गणनपथातिक्कन्तभूमि एव वुच्चति. महाकथानभूमातिक्कन्ततो पट्ठाय हि अनन्तमहापथविया सब्बपंसुचुण्णानिपि इध असङ्ख्येय्यभूमियं सङ्गय्हन्ति. इतरथा असङ्ख्येय्यन्ति च गणनपथभूमीति च विरुद्धमेतन्ति.

दीपवंसे च ‘‘ततो उपरि अभूमि, असङ्ख्येय्यन्ति वुच्चती’’ति वुत्तं. तत्थ ‘अभूमी’ति वचनेन गणनपथभूमि एव पटिसिद्धा, न तु गणनपथातिक्कन्ता विसुं असङ्ख्येय्यभूमि नाम. चरियापिटकसंवण्णनायम्पि [चरिया. अट्ठ. निदानकथा] अयमत्थो वुत्तो. असङ्ख्येय्यभूमियम्पि असङ्ख्येय्यानं चूळ, महादिवसेन अनेकप्पभेदो दक्खिणविभङ्गसुत्तेन [म. नि. ३.३७०] दीपेतब्बो.

सद्दनीतियं [नी. ८३३] पन पाळिनयं गहेत्वा ‘‘वीसति अब्बुदानि एकं निरब्बुदं नाम. वीसति निरब्बुदानि एकं अबबं नाम’’ इच्चादिना निरब्बुदादीनं सङ्ख्यानम्पि वीसतिमत्तगुणं नाम वुत्तं. तं न युज्जति. निरयेसु हि वीसतिमत्तगुणेन अब्बुद, निरब्बुदादीनं दसन्नं निरयानं तानि नामानि सिद्धानि भवन्ति. गरू पन तानि नामानि गहेत्वा दसगुणसिद्धेसु गणनपथेसु पक्खिपिंसु, तस्मा नाममत्तेन सदिसानि भवन्ति, गुणविधि पन विसदिसोएव.

एवञ्चकत्वा पाळियम्पि बकब्रह्मासुत्ते [सं. नि. १.१७५] ‘‘सतं सहस्सानं निरब्बुदानं, आयुं पजानामि तवाहं ब्रह्मे’’ति वुत्तं. एत्थ च यदि गणनभूमिपथेपि निरब्बुदानं वीसतिमत्तेन अबबभूमि भवेय्य, एवं सति निरब्बुदानं सतसहस्सं नाम न वुच्चेय्य. जातकट्ठकथायञ्च [जा. अट्ठ. ३.७.६९] ‘‘निरब्बुदसतसहस्सानं एकं अहहं नाम, एत्तकं बकस्स ब्रह्मुनो तस्मिंभवे अवसिट्ठं आयू’’ति वुत्तं. तस्मा इमं गणनभूमिपथं पत्वा वीसतिगुणं नाम नत्थीति सिद्धं होति. अक्खोभिणी, बिन्दु, कथान, महाकथानानिपि अञ्ञतो गहेत्वा पक्खित्तानि सियुं. एवं पक्खित्तानञ्च चुद्दसन्नं सङ्ख्यानं कच्चायने कमोक्कमता पन पच्छाजाता सियाति.

इति निरुत्तिदीपनिया नाम मोग्गल्लानब्याकरणदीपनिया

समासकण्डो चतुत्थो.

५. तद्धित

अथ तद्धितविधानं दीपियते.

तद्धितवुत्ति नाम विचित्रा होति, सातिसयेन विचित्रञाणहितं वहति, तस्मा तेसं तेसं कुलपुत्तानं हितन्ति तद्धितं, इमस्मिं कण्डे सब्बविधानस्स नामं. तं पन अट्ठविधं होति अपच्चं, अनेकत्थं, अस्सत्थि, भावकम्मं, परिमाणं, सङ्ख्या, खुद्दकं, नानात्तन्ति.

अपच्चरासि

४३०. णो वापच्चे [क. ३४४; रू. ३६१; नी. ७५२; चं. २.४.१६; पा. ४.१.९२; ‘सरानमादिस्सा…’ (बहूसु)].

छट्ठ्यन्ता नामम्हा तस्स अपच्चन्ति अत्थे विकप्पेन णपच्चयो होति. वासद्दो वाक्य, समासानं विकप्पनत्थो, इतो परं अनुवत्तते, तेन सब्बत्थ विकप्पविधि सिज्झति. णानुबन्धो वुद्ध्यत्थो, सो पयोगअप्पयोगी. वसिट्ठस्स अपच्चन्ति अत्थे इमिना सुत्तेन वसिट्ठम्हा णपच्चयो, सो साम्यत्थञ्च अपच्चत्थञ्च उभयं वदति, छट्ठी च अपच्चपदञ्च तेन वुत्तत्था नाम होन्ति, वसिट्ठपदं पच्चयेन सह एकत्थं होति, उभयं एकतो हुत्वा पुत्तस्स नामं होतीति अत्थो. ततो ‘एकत्थताय’न्ति छट्ठिया लोपो, अपच्चपदं पन वुत्तत्थमत्तेन लुप्पति. तञ्हि सुत्ते पधानभावेन निद्दिट्ठं होति, न छट्ठीति, महावुत्तिना वा पदानं लोपो. एवं सब्बत्थ.

४३१. पदानमादिस्सायुवण्णस्साएओ णानुबन्धे [क. ४०५; रू. ३६५; नी. ८६०].

पदानं आदिभूतस्स अकारस्स च इवण्णु’वण्णस्स च आ, ए, ओ वुद्धियो होन्ति णानुबन्धे पच्चये परेति पदादिअ-कारस्स आवुद्धि, स्याद्युप्पत्ति.

वासिट्ठो, पुरिसो, वासिट्ठी, इत्थी, वासिट्ठं, कुलं, वसिट्ठस्स पुत्तो वासिट्ठो, वसिट्ठस्स धीता वासिट्ठी, वसिट्ठस्स कुलं वासिट्ठन्ति एवम्पि योजेतुं युज्जति.

तत्थ ‘वसिट्ठस्सा’ति एतेन गोत्तस्सेव पितुभूतं आदिपुरिसं वदति. कस्मा? गोत्तसद्दत्ता. एवञ्हि सति तस्मिं गोत्ते पच्चाजाता सब्बेपि जना तस्स अपच्चा नाम होन्ति.

४३२. मज्झे [क. ४०४; रू. ३७०; नी. ८५९].

मज्झे पवत्तानं अ, युवण्णानं आ, ए, ओवुद्धियो होन्ति वा क्वचि.

वासेट्ठो, वासेट्ठी, वासेट्ठं. वासद्देन ‘‘वसिट्ठस्स पुत्तो धीता कुल’’न्ति वाक्यं वा ‘‘वसिट्ठपुत्तो वसिट्ठधीता वसिट्ठकुल’’न्ति समासं वा विकप्पेति. एवं सब्बत्थ.

भरद्वाजस्स अपच्चं भारद्वाजो, विसामित्तस्स [भारद्वाजस्स… वेसामित्तस्स… (रू.)] अपच्चं वेसामित्तो, गोतमस्स अपच्चं गोतमो, कस्सपस्स अपच्चं कस्सपो, वसुदेवस्स अपच्चं वासुदेवो. एवं बालदेवो.

उपगुस्स अपच्चन्ति एत्थ ‘उवण्णस्सावङ…’ति णानुबन्धे पच्चये परे उवण्णस्स अवङ होति. ओपगवो, ओपगवी, ओपगवं, मनुनो अपच्चं मानवो, भग्गुनो अपच्चं भग्गवो, पण्डुनो अपच्चं पण्डवो, उपविन्दुस्स अपच्चं ओपविन्दवो इच्चादि.

४३३. वच्छादितो णानणायना [क. ३४५; रू. ३६६; नी. ७५४; पा. ४.१.९३, ९४, १६२, १६३].

छट्ठुन्तेहि वच्छादीहि गोत्तसद्दगणेहि तस्स अपच्चन्ति अत्थे णानुबन्धा आन, आयनपच्चया होन्ति वा.

वच्छस्स अपच्चं वच्छानो, वच्छायनो, वच्छानी, वच्छायनी, वच्छानं, वच्छायनं. एवं कच्चानो, कच्चायनो, कातियानो, कातियायनो, साकटानो, साकटायनो, कण्हानो, कण्हायनो, मोग्गल्लानो, मोग्गल्लायनो, अग्गिवेस्सानो [अग्गिवेस्सनोतिपि दिस्सति दी. नि. १.१७६; म. नि. १.३५३ आदयो], अग्गिवेस्सायनो, मुञ्चानो, मुञ्चायनो, कुञ्चानो, कुञ्चायनो इच्चादि.

४३४. कत्तिकाविधवादीहि णेय्यणेरा [क. ३४६; रू. ३६७; नी. ७५५; पा. ४.१.१२०, १२३, १२६, १२७, १२८, १२९, १३१].

छट्ठ्यन्तेहि कत्तिकादीहि विधवादीहि च तस्स अपच्चन्ति अत्थे कमेन णानुबन्धा एय्य, एरपच्चया होन्ति वा.

णेय्ये – कत्तिकाय नाम देवधीताय अपच्चं कत्तिकेय्यो, विनताय नाम देविया अपच्चं वेनतेय्यो, रोहिणिया नाम देविया अपच्चं रोहिणेय्यो, भगिनिया अपच्चं भागिनेय्यो, नदिया नाम इत्थिया अपच्चं नादेय्यो. एवं अन्तेय्यो, आहेय्यो, कामेय्यो, सुचिया अपच्चं सोचेय्यो, बालाय अपच्चं बालेय्यो इच्चादि.

णेरे – विधवाय अपच्चं वेधवेरो, विधवा नाम मतपतिका इत्थी. बन्धुकिया अपच्चं बन्धुकेरो, नाळिकिया नाम इत्थिया पुत्तो नाळिकेरो, समणस्स उपज्झायस्स पुत्तो सामणेरो, समणिया पवत्तिनिया धीता सामणेरी इच्चादि.

४३५. ण्य दिच्चादीहि [क. ३४७; रू. ३६८; नी. ७५६; चं. २.४.२; पा. ४.१.८५].

छट्ठुन्तेहि दितिइच्चादीहि तस्स अपच्चन्ति अत्थे णानुबन्धो यपच्चयो होति वा.

४३६. लोपोवण्णिवण्णानं [क. २६१; रू. ३६९; नी. ५०९].

ये परे अवण्णस्स इवण्णस्स च लोपो होतीति ण्यम्हि परे अवण्णि’वण्णानं लोपो.

दितिया नाम देवधीताय अपच्चं देच्चो, अदितिया अपच्चं आदिच्चो.

तत्थ इवण्णलोपे ‘तवग्गवरणानं ये चवग्गबयञा’ति यम्हि परे तवग्गस्स चवग्गत्तं, पुन ‘वग्गलसेहि ते’ति यस्स पुब्बरूपत्तं, कुण्डनिया अपच्चं कोण्डञ्ञो.

४३७. उवण्णस्सावङ सरे [क. ३४८; रू. ३७१; नी. ७५७].

सरे परे उवण्णस्स अवङ होतीति उवण्णस्स अवत्तं. ‘तवग्गवरणान…’न्ति सुत्तेन वस्स बत्तं, पुन ‘वग्गलसेहि ते’ति सुत्तेन यस्स पुब्बरूपत्तं, भातुनो अपच्चं भातब्यो.

४३८. आ णि [क. ३४७; रू. ३६८; नी. ७५६; चं. २.४.१९; पा. ४.१.९५].

रस्सा’कारन्ततो अपच्चत्थे णानुबन्धो रस्सि’पच्चयो होति वा.

दक्खस्स अपच्चं दक्खि. एवं दोणि, वासवि, सक्यपुत्ति, नाटपुत्ति, दासपुत्ति, दारुनो अपच्चं दारवि [विचारेतब्बमिदं], वरुणस्स अपच्चं वारुणि. एवं कण्डि, बालदेवि, पावकि, जिनदत्तस्स अपच्चं जेनदत्ति, सुद्धोदनि, अनुरुद्धि इच्चादि.

४३९. राजतो ञो जातियं [क. ३४७; रू. ३६८; नी. ७५६; चं. २.४.७०; पा. ४.१.१३७].

जातियं गम्यमानायं राजसद्दम्हा अपच्चत्थे ञपच्चयो होति वा.

रञ्ञो अपच्चं राजञ्ञो, राजकुलस्स पुत्तोति अत्थो.

जातियन्ति किं? राजपुत्तो.

४४०. खत्ता यिया [क. ३४७; रू. ३६८; नी. ७५६; चं. २.४.६९; पा. ४.१.१३८].

जातियं गम्यमानायं खत्तसद्दम्हा अपच्चत्थे य, इयपच्चया होन्ति.

खत्तकुलस्स अपच्चं खत्यो, खत्तियो.

जातियन्त्वेव? खत्ति.

४४१. मनुतो स्ससण [क. ३४८; रू. ३७१; नी. ७५३; चं. २.४.९४, ९५; पा. ४.१.१६१].

जातियं गम्यमानायं मनुसद्दम्हा अपच्चत्थे स्स, सणपच्चया होन्ति.

मनुनो अपच्चं मनुस्सो, मानुसो, मनु नाम कप्पे आदिखत्तियो महासम्मतराजा, इत्थियं मनुस्सी, मानुसी,

जातियन्त्वेव? माणवो.

४४२. जनपदनामस्मा जनखत्तिया रञ्ञे च णो [क. ३५२; रू. ३७६; नी. ७६५; चं. २.४.९६; पा. ४.१.१६८; ‘‘जनपदनामस्मा खत्तिया…’’ (बहूसु)].

जनवाचिना च खत्तियवाचिना च जनपदनामम्हा रञ्ञे च अपच्चे च णो होति.

पञ्चालानं जनानं राजा पञ्चालो, पञ्चालस्स खत्तियस्स अपच्चं पञ्चालो. एवं कोसलो, मागधो, ओक्काको [दी. नि. १.२६७].

जनपदनामस्माति किं? दसरथरञ्ञो पुत्तो दासरथि [दासरट्ठि].

जनखत्तियाति किं? पञ्चालस्स ब्राह्मणस्स अपच्चं पञ्चालि.

४४३. ण्य कुरुसिवीहि [क. ३४६; रू. ३६७; नी. ७५५; चं. २.४.१०१ …पे… ४.१.१७२].

कुरु, सिविसद्देहि अपच्चे रञ्ञे च ण्यो होति.

कुरुरञ्ञो अपच्चं कोरब्यो [जा. १.१४.२२८, २३२, २३६], कुरुरट्ठवासीनं राजा कोरब्यो, कोरब्बो, पुब्बरूपत्तं, सिविरञ्ञो अपच्चं सेब्यो, सिविरट्ठवासीनं राजा सेब्यो.

अपच्चरासि निट्ठितो.

अनेकत्थरासि

४४४. ण रागा तेन रत्तं [क. ३४७; रू. ३६८; नी. ७५६; चं. ३.१.१ …पे… ४.२.१].

रज्जन्ति वत्थं एतेनाति रागो, रजनवत्थु, रागवाचिम्हा तेन रत्तन्ति अत्थे णो होति.

कसावेन रत्तं वत्थं कासावं [ध. प. ९], कासायं वा. एवं कोसुम्भं, हलिद्दिया रत्तं हालिद्दं, पाटङ्गेन रत्तं पाटङ्गं, मञ्जिट्ठं, कुङ्कुमं इच्चादि.

‘‘नीलं वत्थं, पीतं वत्थ’’न्तिआदीसु पन नील, पीतादिसद्दा गुणसद्दत्ता पच्चयेन विना गुणनिस्सयं दब्बं वदन्ति. एवं सब्बेसु गुणसद्द, जातिसद्द, नामसद्देसु.

४४५. नक्खत्तेनिन्दुयुत्तेन काले [क. ३५२; रू. ३७६; नी. ७६५; चं. ३.१.५; पा. ४.२.३].

इन्दुयुत्तेन नक्खत्तेन लक्खिते काले तन्नक्खत्तवाचीहि णो होति.

पुण्णचन्दयुत्तेन फुस्सनक्खत्तेन लक्खिता फुस्सा, रत्ति, फुस्सो, अहो. एवं माघो इच्चादि.

नक्खत्तेनाति किं? गरुगहेन लक्खिता रत्ति.

इन्दुयुत्तेनाति किं? फुस्सेन लक्खितो मुहुत्तो.

कालेति किं? फुस्सेन लक्खिता अत्थसिद्धि.

४४६. सास्स देवता पुण्णमासी [क. ३५२; रू. ३७६; नी. ७६५; चं. ३.१.१८, १९ …पे… ४.२.२१-२४].

सा अस्स देवता, सा अस्स पुण्णमासीति अत्थे पठमन्ता णो होति.

बुद्धो अस्स देवताति बुद्धो, यो बुद्धं अत्तनो आरक्खदेवतं विय गरुं कत्वा विचरति, निरन्तरं वा ‘‘बुद्धो बुद्धो’’ति वाचं निच्छारेति, तस्सेतं नामं. सुगतो अस्स देवताति सोगतो, महिन्ददेवो अस्स देवताति माहिन्दो. एवं यामो, सोमो, वारुणो.

फुस्सी अस्स पुण्णमासीति फुस्सो, मासो. एवं माघो, फग्गुनो, चित्तो, वेसाखो, जेट्ठमूलो, आसळ्हो, सावणो, पोट्ठपादो, अस्सयुजो, कत्तिको, मागसिरो.

पुण्णमासीति किं? फुस्सी अस्स पञ्चमी तिथी.

४४७. तमधीते तं जानाति कणिका च [क. ३५१; रू. ३७४; नी. ७६४; चं. ३.१.३७ …पे… ४.२.५९].

एतेसु अत्थेसु दुतियन्ता णो च को च णिको चाति एते पच्चया होन्ति.

णम्हि – ब्याकरणं अधीते जानाति वा वेय्याकरणो [दी. नि. १.२५६]. पक्खे ‘‘वेय्याकरणिको, ब्यञ्जनं अधीते जानाति वा वेय्यञ्जनिको’’ति इमानि णिकेन सिज्झन्ति.

कम्हि-छन्दं अधीते जानाति वा छन्दो. एवं पदको [दी. नि. १.२५६], नामको.

णिकम्हि-विनयं अधीते जानाति वा वेनयिको, सुत्तन्तिको, आभिधम्मिको.

एत्थ च ‘वेय्याकरणो’ति पदे विय्याकरणं अधीतेति वाक्यं, ‘वेयञ्जनिको’ति पदे वियञ्जनं अधीतेति. उपरि ‘दोवारिको, सोवग्गिक’न्ति पदेसुपि ‘दुवारे नियुत्तो, सुवग्गाय संवत्तती’ति वाक्यं, अत्थं कथेन्तेन पन दुवार, सुवग्गसद्दानं तद्धितभावे एव सिद्धत्ता द्वारेति च सग्गायाति च कथेतब्बो.

४४८. तस्स विसये देसे [क. ३५२; रू. ३७६; नी. ३६५; चं. ३.१.६१; पा. ४.२.५२, ५३].

तस्स देसरूपे विसये छट्ठुन्ता णो होति.

थूयमिगा वसातिनो नाम, वसातीनं विसयो देसो वासातो. इध अदेसरूपत्ता णो न होति, चक्खुस्स विसयो रूपं.

४४९. निवासे तन्नामे [क. ३५२; रू. ३७६; नी. ३६५; चं. ३.१.६४; पा. ४.२.६९].

तन्नामभूते निवासे छट्ठ्यन्ता णो होति.

सिवीनं निवासो देसो सेब्यो. वसं अदेन्ति भक्खन्तीति वसादा, ब्यग्घा सीहा वा, वसादानं निवासो देसो वासादो.

४५०. अनुभवे [क. ३५२; रू. ३७६; नी. ७६५; चं. ३.१.६५; पा. ४.२.७०].

समीपे भवं अनुभवं, ‘‘अदूरभवे’’तिपि पाठो, तन्नामे अनुभवे देसे छट्ठ्यन्ता णो होति.

विदिसाय अनुभवं वेदिसं, नगरं, उदुम्बरस्स अनुभवं ओदुम्बरं, विमानं.

४५१. तेन निब्बत्ते [क. ३५२; रू. ३७६; नी. ७६५; चं. ३.१.६६; पा. ४.२.६८].

तन्नामे तेन निब्बत्ते देसे ततियन्ता णो होति.

कुसम्बेन नाम इसिना निब्बत्ता कोसम्बी, इत्थियं ई, नगरी. एवं काकन्दी, माकन्दी, सहस्सेन धनेन निब्बत्ता साहस्सी, परिखा, अयञ्च ततिया हेतुम्हि कत्तरि करणे च यथायोगं युज्जति.

४५२. तमिधत्थि [क. ३५२; रू. ३७६; नी. ७६५; चं. ३.१.६७; पा. ४.२.६७].

तं इध अत्थीति अत्थे तन्नामे देसे पठमन्ता णो होति.

उदुम्बरा अस्मिं देसे सन्तीति ओदुम्बरो, बदरा अस्मिं देसे सन्तीति बादरो. एवं पब्बजो.

४५३. तत्र भवे [क. ३५२; रू. ३७६; नी. ७६५; चं. ३.२.४८; पा. ४.२.१३३].

तत्र भवत्थे सत्तम्यन्ता णो होति.

उदके भवो ओदको, मच्छो, उरसि भवो ओरसो, पुत्तो, सागमो. नगरे भवो नागरो. एवं जानपदो, मागधो, कपिलवत्थुम्हि भवो कापिलवत्थवो, ‘उवण्णस्सावङ…’ति उस्स अवत्तं. कोसम्बियं भवो कोसम्बो, मित्ते भवा मेत्ता, पुरे भवा पोरी [दी. नि. १.९], वाचा, मनस्मिं भवो मानसो. एत्थ पन –

४५४. मनादीनं सक [क. ४०४; रू. ३७०; नी. ८५९].

णानुबन्धे पच्चये परे मनादीनं अन्ते सागमो होतीति सब्बत्थ मनोगणादीनं अन्ते सागमो.

मानसो, रागो, मानसा, तण्हा, मानसं, सुखं. एवं चेतसो, चेतसा, चेतसं. क्वचि मनो एव मानसं, चेतो एव चेतसोतिपि युज्जति.

४५५. अज्जादीहि तनो [क. ३५२; रू. ३७६; नी. ७६५; चं. ३.१५; पा. ४.२.१०५].

तत्र भवोति अत्थे अज्जादीहि तनो होति.

अज्ज भवो अज्जतनो, अत्थो, अज्जत्तनी, विभत्ति, द्वित्तं, अज्जतनं, हितं, स्वे भवो स्वातनो, महावुत्तिना एस्स आत्तं. हिय्यो भवो हिय्यत्तनो, हिय्यत्तनो, हिय्यत्तनं, ओस्स अत्तं द्वित्तञ्च.

४५६. पुरातो णो च [क. ३५२; रू. ३७६; नी. ७६५].

तत्र भवोति अत्थे पुरासद्दम्हा णो च तनो च होन्ति.

पुरे भवो पुराणो, इध णो अनुबन्धो न होति, पोराणो वा, पुरातनो.

४५७. अमात्वच्चो [क. ३५२; रू. ३७६; नी. ७६५; चं. ३.२.१३; पा. ४.२.१०४].

अमासद्दम्हा भवत्थे अच्चो होति. ‘अमा’ति सहत्थवाची.

राजकिच्चेसु रञ्ञा सह भवतीति अमच्चो [दी. नि. टी. १.३३९].

४५८. मज्झादीहिमो [क. ३५३; रू. ३७८; नी. ७६७; चं. ३.२.८२; पा. ४.३.८, २२; ‘मज्झादित्विमो’ (बहूसु)].

मज्झादीहि भवत्थे इमो होति.

मज्झे भवो मज्झिमो. एवं अन्तिमो, हेट्ठिमो, उपरिमो, ओरिमो, पच्छिमो, अब्भन्तरिमो, पच्चन्तिमो, पुरत्थिमो.

४५९. कण णेय्य णेय्यक यिया [क. ३५२; रू. ३७६; नी. ७६५; चं. ३.२.४, ५, ६ …पे… ४.२.९४, ९५, ९७, ११९-१३०].

भवत्थे सत्तम्यन्ता एते पञ्च पच्चया होन्ति.

कण-कुसिनारायं भवो कोसिनारको, मगधेसु भवो मागधको, आरञ्ञको, विहारो.

णेय्य-गङ्गायं भवो गङ्गेय्यो, पब्बतेय्यो, वने भवो वानेय्यो.

णेय्यक-कोसलेय्यको, बाराणसेय्यको, चम्पेय्यको, मिथिलेय्यको, इध न वुद्धि.

य-गामे भवो गम्मो, दिवे भवो दिब्बो,

इय-गामियो, गामिको, यस्स कत्तं, उदरे भवो ओदरियो, ओदरिको, दिवे भवो दिवियो, पञ्चालियो, बोधिपक्खियो, लोकियो.

४६०. णिको [क. ३५१; रू. ३७४; नी. ७६४; चं. ३.२.४०, ४१, ४२; पा. ४.२.१२६, १२७, १२८].

भवत्थे सत्तम्यन्ता णिको होति.

सारदिको, दिवसो, सारदिका, रत्ति, सारदिकं, पुप्फं. भवसद्देन चेत्थ अञ्ञेपि अत्थे उपलक्खेति, पब्बततो पक्खन्दा नदी पब्बतेय्या, किमीनं कोसे जातं कोसेय्यं, वत्थं. एवं सिवेय्यं, बाराणसेय्यं.

४६१. तमस्स सिप्पं सीलं पण्यं पहरणं पयोजनं [क. ३५१; रू. ३७४; नी. ७६४; चं. ३.४.४९-६६ …पे… ४.४.४७-६५].

तमस्स सिप्पं, तमस्स सीलं, तमस्स पण्यं, तमस्स पहरणं, तमस्स पयोजनन्ति अत्थेसु पठमन्ता णिको होति.

सिप्पे – वीणावादनमस्स सिप्पं वेणिको. एत्थ च वीणासद्देन वीणावादनं वुच्चति. एकत्थीभावसामत्थियञ्हेतं. एवं सब्बत्थ. एवं मोदिङ्गिको, पाणविको, वंसिको.

सीले-पंसुकूलधारणं अस्स सीलं पंसुकूलिको, पंसुकूलं धारेतुं सीलमस्साति वा पंसुकूलिको. सीलसद्देन चेत्थ वत, धम्म, साधुकारापि गय्हन्ति, पंसुकूलं धारेति सीलेनाति पंसुकूलिकोतिपि युज्जति. एवं तेचीवरिको, पिण्डं पिण्डं पततीति पिण्डपातो, पिण्डाचारेन लद्धभोजनं, पिण्डपातयापनं अस्स सीलन्ति पिण्डपातिको, पिण्डपातेन यापेतुं सीलञ्च वतञ्च धम्मो च गरुकारो च अस्साति पिण्डपातिको.

‘पण्य’न्ति विक्केय्यवत्थु वुच्चति, गन्धो पण्यं अस्साति गन्धिको. एवं तेलिको, गोळिको.

पहरन्ति एतेनाति पहरणं, आवुधभण्डं, चापो पहरणमस्साति चापिको. एवं तोमरिको, मुग्गरिको.

पयोजनं वुच्चति फलं, उपधि पयोजनमस्साति ओपधिकं [अ. नि. ८.५९], पुञ्ञं, सतं पयोजनमस्साति सातिकं. एवं साहस्सिकं [जा. २.२१.४१५].

४६२. तं हन्तारहति गच्छतुञ्छति चरति [क. ३५१; रू. ३७४; नी. ७६४; चं. ३.४.२७-४३; पा. ४.४.२८-४६].

तं हन्ति, तं अरहति, तं गच्छति, तं उञ्छति, तं चरतीति अत्थेसु दुतियन्ता णिको होति.

पक्खीहि पक्खिनो हन्तीति पक्खिको. एवं साकुणिको [अ. नि. २.२६३ (साकुनिकोतिपि दिस्सति)], मायूरिको, मच्छेहि मच्छे हनतीति मच्छिको. एवं धेनुको, मगेहि मगे हनतीति मागविको, मज्झे वागमो. एवं हारिणिको, ‘हरिणो’ति मगो एव. सूकरिको, इध न वुद्धि.

सतं अरहतीति सातिकं. एवं साहस्सिकं.

परदारं गच्छतीति पारदारिको, परदारिको वा. एवं पथिको, मग्गिको.

बदरे उञ्छति गवेसतीति बादरिको. एवं आमलकिको.

धम्मं चरतीति धम्मिको. एवं अधम्मिको.

४६३. तेन कतं कीतं बन्धं अभिसङ्खतं संसट्ठं हतं हन्ति जितं जयति दिब्बति खणति तरति चरति वहति जीवति [क. ३५०; रू. ३७३; नी. ३६४; चं. ३.४.१-२६; पा. ४.४.१-२७].

तेन कतं, तेन कीतं…पे… तेन जीवति इच्चत्थेसु ततियन्ता णिको होति.

कायेन कतं कायिकं. एवं वाचसिकं, मानसिकं, वातेन कतो वातिको, आबाधो.

सतेन मूलेन कीतं भण्डं सातिकं. एवं साहस्सिकं.

वरत्ताय योत्ताय बन्धितो वारत्तिको, अयसा बन्धितो आयसिको, सागमो. एवं पासिको.

घतेन अभिसङ्खतं संसट्ठं वा घातिकं. एवं गोळिकं, दाधिकं, मारिचिकं.

जालेन हतो जालिको, मच्छो.

जालेन हन्तीति जालिको, जालकेवट्टो. एवं बाळिसिको [सं. नि. २.१५८].

अक्खेहि जितं धनं अक्खिकं. एवं सालाकिकं.

अक्खेहि जयति दिब्बतीति वा अक्खिको.

खणित्तिया खणतीति खाणित्तिको. एवं कुद्दालिको, इध न वुद्धि.

उळुम्पेन तरतीति ओळुम्पिको, उळुम्पिको वा. एवं नाविको [जा. २.२०.१४९], गोपुच्छिको.

सकटेन चरतीति साकटिको. एवं रथिको, यानिको, दण्डिको,

खन्धेन वहतीति खन्धिको. एवं अंसिको, सीसिको, इध न वुद्धि.

वेतनेन जीवतीति वेतनिको. एवं भतिको, कसिको, कयिको, विक्कयिको, भतिकादीसु न वुद्धि.

४६४. तस्स संवत्तति [क. ३५१; रू. ३७४; नी. ७६५; चं. ३.४.६७-६९; पा. ४.४.६६-६८].

तस्स संवत्ततीति अत्थे चतुत्थ्यन्ता णिको होति.

पुन भवाय संवत्ततीति पोनोब्भविको, पुनस्स ओत्तं, भस्स द्वित्तं, पोनोब्भविका [महाव. १४], तण्हा, लोकाय संवत्ततीति लोकिको, सुट्ठु अग्गोति सग्गो, सग्गाय संवत्ततीति सोवग्गिकं [दी. नि. १.१६३], पुञ्ञं. एवं दिट्ठधम्मिकं, सम्परायिकं.

४६५. ततो सम्भूतमागतं [क. ३५१; रू. ३७४; नी. ७६५; चं. ३.३.४९-५१; …पे… ४.३.७७-७९].

ततो सम्भूतं, ततो आगतं इच्चत्थेसु पञ्चम्यन्ता णिको होति.

मातितो सम्भूतं आगतं वा मत्तिकं [पारा. ३४], द्वित्तं रस्सो च. एवं पेत्तिकं. ण्य, णियापि दिस्सन्ति, सुरभितो सम्भूतं सोरभ्यं, थनतो सम्भूतं थञ्ञं, पितितो सम्भूतो पेत्तियो. एवं मत्तियो. ण्यम्हि-मच्चो.

४६६. तत्थ वसति विदितो भत्तो नियुत्तो [क. ३५१; रू. ३७४; नी. ७६५; चं. ३.४.७०-७५ …पे… ४.४.६९-७४].

एतेस्वत्थेसु सत्तम्यन्ता णिको होति.

रुक्खमूले वसतीति रुक्खमूलिको. एवं आरञ्ञिको, सोसानिको.

एत्थ च वसतीति सामञ्ञवचनेपि तस्सील, तब्बत, तद्धम्म, तस्साधुकारितानं वसेन अत्थो वेदितब्बो तद्धितपच्चयानं पसिद्धत्थदीपकत्ता. न हि रुक्खमूले मुहुत्तमत्तं वसन्तो रुक्खमूलिकोति वोहरीयति.

लोके विदितो लोकिको.

चतुमहाराजेसु भत्ता चातुमहाराजिका [सं. नि. ५.१०८१].

द्वारे नियुत्तो दोवारिको. एवं भण्डागारिको, नवकम्मिको, इध न वुद्धि. ‘‘जातिकियो, अन्धकियो’’ इच्चादीसु महावुत्तिना कियो.

४६७. तस्सिदं [क. ३५१; रू. ३७४; नी. ७६४; चं. ३.३.८५-१०२; पा. ४.३.१२०-१३३].

तस्स इदन्ति अत्थे छट्ठुन्ता णिको होति.

सङ्घस्स अयं सङ्घिको, विहारो, सङ्घिका, भूमि, सङ्घस्स इदं सङ्घिकं, भण्डं. एवं पुग्गलिकं, गणिकं, महाजनिकं, सक्यपुत्तस्स एसोति सक्यपुत्तिको. एवं नाटपुत्तिको, दासपुत्तिको.

४६८. णिकस्सियो वा [क. ४०४; रू. ३७०; नी. ७५६].

णिकपच्चयस्स इयो होति वा.

सक्यपुत्तियो, सक्यपुत्तिको इच्चादि.

४६९. णो [क. ३५२; रू. ३७६; नी. ७६५; चं. ३.३.८५; पा. ४.३.१२०].

तस्सिदन्ति अत्थे छट्ठुन्ता णो होति.

कच्चायनस्स इदं कच्चायनं, ब्याकरणं. एवं सोगतं, सासनं, माहिंसं, मंसादि.

४७०. गवादीहि यो [क. ३५३; रू. ३७८; नी. ७८१].

तस्सिदन्ति अत्थे गवादीहि यो होति.

४७१. यम्हि गोस्स च [क. ७८; रू. ३१; नी. २२९].

यवन्ते पच्चये परे गोस्स च उवण्णानञ्च अवङ होतीति अवादेसो. ‘तवग्गवरणान…’न्ति सुत्तेन वस्स बत्तं, गुन्नं इदं गब्यं, मंसादि, दु वुच्चति रुक्खो, तस्स इदं दब्यं, दब्बं, मूलादि.

अनेकत्थरासि निट्ठितो.

अस्सत्थिरासि

४७२. तमेत्थस्सत्थीति मन्तु [क. ३६९; रू. ४०३; नी. ७९३; चं. ४.२.९८; पा. ५.२.९४].

तं एत्थ अत्थि, तं अस्स अत्थीति अत्थेसु पठमन्ता मन्तुपच्चयो होति, इवण्णु’वण्णो’कारेहि मन्तु. तत्थ इवण्णन्तेहि निच्चं, उपट्ठिता सति एतस्मिं अत्थि, एतस्स वा अत्थीति सतिमा. एवं गतिमा, मतिमा, धितिमा [सं. नि. १.१९५२; जा. २.२२.१४५१], अत्थदस्सिमा [जा. २.२२.१४५१], सिरीमा [जा. अट्ठ. १.अविदूरेनिदानकथा] इच्चादि.

उवण्णन्तेहि पन

४७३. आयुस्सायस मन्तुम्हि [क. ३७१; रू. ४०४; नी. ७९७].

मन्तुम्हि परे आयुस्स आयसादेसो होति.

दीघं आयु अस्मिं अत्थि, अस्स वा अत्थीति आयस्मा [महानि. ४९]. एवं चक्खुमा, बन्धुमा, भाणुमा इच्चादि.

बहू गावो अस्मिं सन्ति, अस्स वा सन्तीति गोमा. चन्दिमा, पापिमापदेसु च महावुत्तिना इमन्तुपच्चयं इच्छन्ति. तत्थ चन्दसङ्खातं विमानं अस्स अत्थीति चन्दिमा [ध. प. ३८७], देवपुत्तो, उपचारेन पन विमानम्पि चन्दिमाति वुच्चति, देवपुत्तोपि चन्दोति वुच्चति. अति विय पापो अज्झासयो अस्स अत्थीति पापिमा [सं. नि. १.१३७], मारो. न हि अप्पकेन पापेन पापिमाति वुच्चति पहूतादिवसेन पसिद्धे एव मन्तादीनं पवत्तनतो. वुत्तञ्हि वुत्तियं –

‘‘पहूते च पसंसायं, निन्दायञ्चातिसायने.

निच्चयोगे च संसग्गे, होन्तिमे मन्तुआदयो’’ति [मोग. ७८].

तत्थ पहूते-गोमा [सं. नि. १.१२], धनवाति.

पसंसायं-जातिमा, गुणवाति.

निन्दायं-वलिमाति.

अतिसायने – बुद्धिमा, वण्णवाति.

निच्चयोगे-सतिमा, सीलवा, दण्डीति.

संसग्गे – हलिद्दिमाति.

तथा विज्जमानेहि एव सतिआदीहि सतिमा इच्चादयो वुच्चन्ति, न अतीतेहि अनागतेहि च अविज्जमानेहि, कस्मा? अत्थिसद्देन पच्चुप्पन्नेन निद्दिट्ठत्ता. एवं पन सति कथं पुब्बेपि त्वं सतिमा आसि, अनागतेपि सतिमा भविस्ससीति इदं सिद्धन्ति? तदपि तदा विज्जमानाय एव सतिया सिद्धन्ति.

गो, अस्सो, मनुस्सो इच्चादीसु जातिसद्देसु तेसं दब्बाभिधानसमत्थत्ता मन्तादयो न होन्ति, तथा नीलो पटो, सुक्को पटोइच्चादीसु गुणसद्देसु तिस्सो, फुस्सोइच्चादीसु नामसद्देसु च. येसं पन दब्बाभिधानसामत्थियं नत्थि, तेस्वेव होन्ति, बुद्धिमा, पञ्ञवा, रूपवा, वण्णवा इच्चादि.

३७४. इमिया [क. ३५३; रू. ३७८; नी. ७६८].

पठमन्ता मन्त्वत्थे इम, इया होन्ति.

बहवो पुत्ता अस्स अस्मिं वा सन्तीति पुत्तिमो, पत्थटा कित्ति अस्स अस्मिं वा अत्थीति कित्तिमो. एवं फलिमो, खन्धिमो, रुक्खो, पुत्तियो, कप्पिमो, कप्पियो, जटिमो, जटियो, थिरं गुणजातं अस्स अस्मिं वा अत्थीति थेरियो, हानभागो अस्स अत्थि, अस्मिं वा विज्जतीति हानभागियो. एवं ठितिभागियो, विसेसभागियो, निब्बेधभागियो इच्चादि.

एत्थ च पाळियं चन्दिमा, पुत्तिमासद्दानं सिम्हि राजादिगणरूपं दिस्सति, रत्तिमाभाति चन्दिमा [ध. प. ३८७], पुत्तेहि नन्दति पुत्तिमाति [सं. नि. १.१२]. कित्तिमासद्दस्स पन कित्तिमस्स कित्तिमतोति रूपन्ति.

४७५. वन्त्वावण्णा [क. ३६८; रू. ४०२; नी. ७९२; चं. ६.३.३५ …पे… ८.२.९].

अवण्णभूता पठमन्ता मन्त्वत्थे वन्तु होति.

निच्चसीलवसेन विसुद्धं सीलं अस्स अत्थि, अस्मिं वा विज्जतीति सीलवा, पसत्थो गुणो अस्स अत्थि, अस्मिं वा विज्जतीति गुणवा.

एवं सब्बत्थ पदत्थानुरूपं मन्त्वत्थविसेसो वत्तब्बो, पटिसन्धिसहगता पञ्ञा अस्स अत्थीति पञ्ञवा, पच्चये परे दीघानं क्वचि रस्सत्तं. विदति एतेनाति विदो, ञाणं, विदो एतस्स अत्थि, एतस्मिं वा विज्जतीति विद्वा, ब्यञ्जने पुब्बस्सरलोपो.

अवण्णाति किं? सतिमा, बन्धुमा.

बहुलाधिकारा रस्मिवा, लक्खिवा, यसस्सिवा, भयदस्सिवा, मस्सुवा, गाण्डीवधन्वातिपि सिज्झन्ति. तत्थ गाण्डीवधनु अस्स अत्थि, अस्मिं वा विज्जतीति गाण्डीवधन्वा, ब्यञ्जने पुब्बस्सरलोपो.

४७६. दण्डादीहिकई वा [क. ३६६; रू. ४००; नी. ७९०; चं. ४.२.११८-१२१; पा. ५.२.११५-६].

तेहि मन्त्वत्थे इक, ई होन्ति वा.

निच्चं गहितो दण्डो अस्स अत्थि, अस्मिं वा विज्जतीति दण्डिको, दण्डी, दण्डवा. एवं गन्धिको, गन्धी, गन्धवा, रूपिको, रूपी, रूपवा. इणसामिके वत्तब्बे धना इको, धनिको, अञ्ञत्र धनी, धनवा, अत्थिको, अत्थी, अत्थवा.

एत्थ च असन्निहितेन अत्थेन अत्थो अस्स अत्थीति अत्थिको, महग्घेन अत्थिको महग्घत्थिको. एवं धनत्थिको, पुञ्ञत्थिको, सेय्यत्थिको, अयं अत्थो एतस्साति इदमत्थी, पाटवेन अत्थो अस्साति पाटवत्थी. एवं छेकत्थी, कुसलत्थीइच्चादीनि सिज्झन्ति.

वण्णसद्दन्ता पन ईयेव होति, ब्रह्मुनो वण्णो सण्ठानं अस्स अत्थीति ब्रह्मवण्णी. अथ वा ब्रह्मुनो वण्णो ब्रह्मवण्णो, ब्रह्मवण्णो विय वण्णो यस्स सो ब्रह्मवण्णी. एवं ब्रह्मवच्छसी, ‘वच्छस’न्ति सीसं, तद्धितन्तसमासपदं नामेतं. एवं देववण्णी.

हत्थ, दन्तादीहि जातियं ई, हत्थी, दन्ती, गजो, दाठी, केसरी, सीहो, अञ्ञत्र हत्थवा, दन्तवा. ब्रह्मचारिम्हि वत्तब्बे वण्णतो ईयेव, वण्णी, अञ्ञत्र वण्णवा. पोक्खरादीहि देसे ईयेव, पोक्खरं वुच्चति कमलं, पोक्खरणी, पुन इत्थियं नी, पुब्बई-कारस्स अत्तं, उप्पलिनी, कुमुदिनी, भिसिनी, मुळालिनी, सालुकिनी, पदुमं एत्थ देसे अत्थीति पदुमी, ततो इत्थियं नी, पदुमिनी, पुब्बई-कारस्स रस्सत्तं, सब्बं कमलाकरस्स वा कमलगच्छस्स वा नामं, अञ्ञत्र पोक्खरवा हत्थी, इध सोण्डा पोक्खरं नाम.

सिखी, सिखावा, माली, मालावा, सीली, सीलवा, बली, बलवा. समासन्तेपि ई, निद्दासीली, सभासीली, बाहुबली, ऊरुबली. सुख, दुक्खेहि ईयेव, सुखी, दुक्खी इच्चादि.

४७७. तपादीहि सी [क. ३६५; रू. ३९९; नी. ७८९; चं. ४.२.१०६; पा. ५.२.१०२; ‘… स्सी’ (बहूसु)].

तपादीहि मन्त्वत्थे सी होति वा.

तपो अस्स अस्मिं वा विज्जतीति तपस्सी, द्वित्तं. एवं यसस्सी, तेजस्सी, मनो अस्स अत्थीति मनस्सी.

वात्वेव? यसवा.

४७८. णो तपा [क. ३७०; रू. ४०५; नी. ७९५; चं. ४.२.१०६; पा. ५.२.१०३].

तपम्हा मन्त्वत्थे णो होति.

तपो अस्स अत्थीति तापसो, इत्थियं तापसी.

४७९. मुखादितो रो [क. ३६७; रू. ४०१; नी. ७९१; चं. ४.२.११०, १११; पा. ५.२.१०६, १०७].

मुखादीहि मन्त्वत्थे रो होति.

असंयतं मुखं अस्स अत्थीति मुखरो, सुसि अस्स अत्थीति सुसिरो, रुक्खो, ऊसो खारो यस्मिं अत्थीति ऊसरो, खारभूमिप्पदेसो, मधु रसो अस्स अत्थीति मधुरो, गुळो, नगा एत्थ सन्तीति नगरो, बहुपब्बतप्पदेसो, ‘‘नगर’’न्तिपि पाठो, कुञ्जो वुच्चति हनु, कुञ्जरो, हत्थी, उण्णता दन्ता अस्स सन्तीति दन्तुरो, हत्थीयेव, महावुत्तिना अस्स उत्तं.

४८०. तुन्द्यादीहि भो [क. ३६४; रू. ३९८; नी. ३८७; चं. ४.२.१४८; पा. ५.२.१३९].

तुन्दिइच्चादीहि मन्त्वत्थे भो होति वा.

तुन्दि वुच्चति वुद्धा नाभि, तुन्दिभो, वलियो एतस्मिं अत्थीति वलिभो.

वात्वेव? तुन्दिमा.

४८१. सद्धादित्व [क. ३७०; रू. ४०५; नी. ७९५; चं. ४.२.१०५; पा. ५.२.१०१ (सद्दादिव्ह?)].

सद्धादीहि मन्त्वत्थे अ होति.

सद्धा अस्स अत्थि, अस्मिं वा विज्जतीति सद्धो. एवं पञ्ञो, सतो.

वात्वेव? पञ्ञवा, सतिमा.

४८२. आल्वाभिज्झादीहि [क. ३५९; रू. ३८४; नी. ७७९; चं. ४.२.१५७; पा. ३.२.१५८].

अभिज्झादीहि मन्त्वत्थे आलु होति वा.

अभिज्झा अधिका अस्स अत्थीति अभिज्झालु, सीतलदुक्खं अधिकं अस्स अत्थीति सीतालु, धजा बहुला अस्मिं रथे सन्तीति धजालु, दया बहुला अस्साति दयालु, पुरिसचित्तं बहुलं अस्साति पुरिसालु, पुरिसलोला इत्थी.

वात्वेव? दयावा.

४८३. पिच्छादित्विलो [क. ३६४; रू. ३९८; नी. ७८७; चं. ४.२.१०२, १०३; पा. ५.२.९९, १००].

पिच्छादितो मन्त्वत्थे इलो होति वा.

पिच्छं तूलं अस्स अत्थि, तस्मिं वा विज्जतीति पिच्छिलो, पिच्छवा, तूलरुक्खो, पिच्छिला सिप्पलि [सिप्पली, सीम्बली, सेम्मलीतिपि दिस्सति], फेनिलो [फेणिलोतिपि दिस्सति], फेनवा, अद्दारिट्ठको, जटिलो, जटावा, तापसो, तुण्डिलो, तुण्डवा, अधिका वाचा अस्स अत्थीति वाचालो, महावुत्तिना इलोपो.

४८४. सीलादितो वो [क. ३६४; रू. ३९८; नी. ७८७; चं. ४.२.११३; पा. ५.२.१०९].

सीलादीहि मन्त्वत्थे वो होति.

निच्चरक्खितसीलं अस्स अत्थि, अस्मिं वा विज्जतीति सीलवो, पुरिसो, सीलवा, इत्थी, केसा अतिदीघा अस्मिं सन्तीति केसवो, केसवा, अपरिमाणा अण्णा उदका अस्मिं सन्तीति अण्णवो, महन्तं बलं अस्स अत्थीति बलवो, बलवा, बलवं. गाण्डी वुच्चति सन्धि, बहवो गाण्डी अस्मिं अत्थीति गाण्डीवं, धनु [गण्डस्स गण्डमिगसिङ्गस्स अयं गाण्डी, सो अस्स अत्थीति गाण्डीति गाण्डीवो. (पञ्चकाटीका). गाण्डीमेण्डसिङ्गमस्स अत्थीति गाण्डीवं, धनु. (पयोगसिद्धि). गाण्डी गन्थि, सो अत्थि अस्स अस्मिं वा गाण्डीवो अज्जुनधनु, (मुग्धबोधटीका)], बहुका राजी अस्स अत्थीति राजीवं, पङ्कजं.

४८५. मायामेधाहि वी [क. ३६४; रू. ३९८; नी. ७८७; चं. ४.२.१३७; पा. ५.२.१२१].

एतेहि मन्त्वत्थे वी होति.

मायावी, मेधावी.

४८६. इस्सरे आम्युवामी [क. ३६४; रू. ३९८; नी. ७८७; चं. ४.२.१४३; पा. ५.२.१२६; ‘‘सिस्सरे…’’ (बहूसु)].

इस्सरभूते मन्त्वत्थे आमी, उवामी होन्ति.

इस्सरियट्ठानभूतं सं अस्स अत्थीति सामी, सुवामी [सु. नि. ६७१], इत्थियं सामिनी, सुवामिनी, बिन्दुलोपो, कागमे सामिको.

४८७. लक्ख्या णो अ च [क. ३६४; रू. ३९८; नी. ७८७; पा. ५.२.१००].

लक्खीम्हा मन्त्वत्थे णो होति, ईकारस्स अत्तञ्च होति.

लक्खी सिरी एतस्स अत्थीति लक्खणो.

४८८. अङ्गा नो कल्याणे [क. ३६४; रू. ३९८; नी. ७८७; पा. ५.२.१००].

कल्याणे वत्तब्बे अङ्गम्हा मन्त्वत्थे नो होति.

कल्याणं अङ्गं एतिस्सा इत्थिया अत्थीति अङ्गना.

४८९. सो लोमा [क. ३६४; रू. ३९८; नी. ७८७; चं. ४.२.१०४; पा. ५.२.१००].

लोमम्हा मन्त्वत्थे सपच्चयो होति.

बहूनि लोमानि अस्स सन्तीति लोमसो. एत्थ ‘सो’ति सुत्तविभागेन ‘‘सुमेधसो, भूरिमेधसो’’ इच्चादीनिपि सिज्झन्ति.

अस्सत्थिरासि निट्ठितो.

भाव, कम्मरासि

४९०. तस्स भावकम्मेसु त्त ता त्तन ण्य णेय्यणिय ण इया [क. ३६०; रू. ३८७; नी. ७८०; चं. ४.१.१३६-१५३; पा. ५.१.११९-१३६].

तस्स भावो, तस्स कम्मन्ति अत्थे छट्ठुन्ता एते अट्ठ पच्चया बहुलं भवन्ति.

तत्थ भवन्ति बुद्धि, सद्दा एतस्माति भावो, सद्दानं अत्तनो अत्थेसु आदिम्हि उप्पत्तिकारणं, चिरकालं पवत्तिकारणञ्च. तत्थ आदिम्हि पवत्तिकारणं ब्यप्पत्तिनिमित्तं नाम. चिरकालं पवत्तिकारणं पवत्तिनिमित्तं नाम. तदुभयम्पि जाति, दब्ब, गुण, क्रिया, नामवसेन पञ्चविधं होति.

तत्थ ‘‘गोस्स भावो गोत्त’’न्ति एत्थ गोजाति भावो नाम.

‘‘दण्डिनो भावो दण्डित्त’’न्ति एत्थ दण्डदब्बं भावो नाम.

‘‘नीलस्स पटस्स भावो नीलत्त’’न्ति एत्थ नीलगुणो भावो नाम.

‘‘पाचकस्स भावो पाचकत्त’’न्ति एत्थ पचनक्रिया भावो नाम.

‘‘तिस्सनामस्स जनस्स भावो तिस्सत्त’’न्ति एत्थ तिस्सनामं भावो नाम.

तत्थ गोस्स भावोति गोसद्दं सुत्वा गोदब्बे गोबुद्धिया वा गोदब्बं दिस्वा तस्मिं दब्बे गोवोहारस्स वा पवत्तिकारणन्ति अत्थो. एवं सेसेसुपि यथानुरूपं अत्थो वेदितब्बो.

त्तम्हि-गोत्तं, दण्डित्तं, पाचकत्तं, तिस्सत्तं इच्चादि.

ताम्हि-सङ्गणिकारामता, निद्दारामता, भस्सारामता इच्चादि.

त्तनम्हि-पुथुज्जनत्तनं, वेदनत्तनं, जारत्तनं, जायत्तनं इच्चादि.

ण्यम्हि-अलसस्स भावो आलस्यं, समणस्स भावो सामञ्ञं, ब्राह्मणस्स भावो ब्राह्मञ्ञं, सीलसमाधिपञ्ञागुणो सामञ्ञञ्च ब्राह्मञ्ञञ्च नाम. तापसस्स भावो तापस्यं, निपुणस्स भावो नेपुञ्ञं, विपुलस्स भावो वेपुल्लं, रञ्ञो भावो रज्जं, आपब्बतस्स खेत्तस्स भावो आपब्बत्यं, दायादस्स भावो दायज्जं, विसमस्स भावो वेसम्मं, सखिनो भावो सख्यं, वाणिजानं भावो वाणिज्जं इच्चादि.

णेय्यम्हि – सुचिस्स भावो सोचेय्यं. एवं आधिपतेय्यं इच्चादि.

णियम्हि-आलसियं, मदभावो मदियं. एवं दक्खियं, पुरोहितभावो पोरोहितियं, ब्यत्तस्स भावो वेय्यत्तियं, ब्यावटस्स भावो वेय्यावटियं, इमानि द्वे पुब्बे वेय्याकरणपदं विय सिद्धानि.

णम्हि-गरुनो भावो गारवो, पटुभावो पाटवं इच्चादि.

इयम्हि-अधिपतिभावो अधिपतियं, पण्डितभावो पण्डितियं, बहुस्सुतभावो बहुस्सुतियं, नग्गस्स भावो नग्गियं, सूरभावो सूरियं, वीरभावो वीरियं इच्चादि.

कम्मत्थे कम्मं नाम क्रिया, अलसस्स कम्मं अलसत्तं, अलसता, अलसत्तनं, आलस्यं, आलसेय्यं, आलसियं, आलसं, अलसियं इच्चादि.

४९१. ब्य वद्धदासा वा [क. ३६०; रू. ३८७; नी. ७८०].

भाव, कम्मेसु वद्ध, दासेहि ब्यो होति वा.

वद्धस्स भावो कम्मं वा वद्धब्यं, वद्धता, दासब्यं, दासता, ‘वद्धव’न्ति इध णे परे वागमो.

४९२. नण युवा बो च वये [क. ३६१; रू. ३८८; नी. ७८१; चं. ४.१.१४६; पा. ५.१.१३०; ‘…वस्स’ (बहूसु)].

वये गम्यमाने भाव, कम्मेसु युवतो नण होति वा बागमो च.

युवस्स भावो योब्बनं.

वात्वेव? युवत्तं, युवता.

४९३. अण्वादीहिमो [क. ३६०; रू. ३८७; नी. ७८०; चं. ४.१.१३९; पा. ५.१.१२२; ‘अण्वादित्विमो’ (बहूसु)].

तेहि भावे इमो होति वा.

अणुनो भावो अणिमा, लघुनो भावो लघिमा.

४९४. कस्समहतमिमे कसमहा [क. ४०४; रू. ३७०; नि. ८५९; ‘कस्सक…’?].

इमपच्चये परे कस्स, महन्तसद्दानं कमेन कस, महा होन्ति.

कस्सकस्स कम्मं कसिमा [(किसमहतमिमे कसमहा. इमपच्चये परे किस, महन्थसद्दानं कमेन कस, महा होन्थि. किसस्स भावो कसिमा, मोग. ४-१३३)], महन्तस्स भावो महिमा. सुमनस्स भावो सोमनस्सं, ण्यम्हि सागमो, ‘वग्गलसेहि ते’ति यस्स पररूपत्तं. एवं दोमनस्सं, सुन्दरं वचो एतस्मिन्ति सुवचो, सुवचस्स भावो सोवचस्सं. एवं दोवचस्सं.

‘‘आरामरामणेय्यकं, उय्यानरामणेय्यकं, भूमिरामणेय्यकं’’ इच्चादीसु रमितब्बन्ति रमणं, रमणं एत्थ अत्थीति रामणो, आरामो, आरामरामणस्स भावो आरामरामणेय्यकं, णेय्यो, सकत्थे च को [कथं रामणियकत्थि? सकत्थे कन्था णेन सिद्धं, (मोग. ४-५९)], आरामसम्पत्ति, आरामसिरीति वुत्तं होति. एवं सेसेसु.

भाव, कम्मरासि निट्ठितो.

परिमाणरासि

४९५. तमस्स परिमाणं णिको च [क. ३५१; रू. ३७४; नी. ७६४; चं. ४.१.६२; पा. ५.१.५७, ५८].

तं अस्स परिमाणन्ति अत्थे पठमन्ता णिको होति को च. परिमीयते अनेनाति परिमाणं.

दोणो परिमाणमस्साति दोणिको. एवं खारिको, कुम्भिको, असीतिवस्सानि परिमाणमस्साति आसीतिको, वयो. एवं नावुतिको, उपड्ढकायो परिमाणमस्साति उपड्ढकायिकं, बिम्बोहनं, द्वे परिमाणमस्साति दुकं. एवं तिकं, चतुक्कं, पञ्चकं, छक्कं, द्वित्तं. दसकं, सतकं.

४९६. यतेतेहि त्तको [क. ३९१; रू. ४२३; नी. ८३०; पा. ५.१.२२, २३]

तमस्स परिमाणन्ति अत्थे य, त, एतसद्देहि सदिसद्विभूतो त्तको होति.

यं परिमाणमस्साति यत्तकं. एवं तत्तकं.

४९७. एतस्सेट त्तके [क. ४०४; रू. ३७०; नी. ८५९].

त्तके परे एतसद्दस्स एट होति.

एतं परिमाणमस्साति एत्तकं, याव परिमाणमस्साति यावत्तकं. एवं तावत्तकं, एतावत्तकं. ‘यतेतेही’ति वचनेन याव, ताव, एतावापि गय्हन्ति.

४९८. सब्बा च टावन्तु [क. ३९१; रू. ४२३; नी. ८३०; चं. ४.२.४३; पा. ५.२.३९; ‘सब्बा चचवन्तु’ (बहूसु)].

तमस्स परिमाणन्ति अत्थे य, ते’तेहि च सब्बतो च टावन्तु होति, एतस्स द्वित्तं.

सब्बं परिमाणं अस्साति सब्बावन्तं, सब्बावा, अत्थो, सब्बावन्तो, सब्बावन्ता, अत्था, सब्बावति, अत्थे, सब्बावन्तेसु, अत्थेसु, इत्थियं सब्बावती, सब्बावन्ती, परिसा. एवं यावा, यावन्ता, यावन्तो, तावा, तावन्ता, तावन्तो, एत्तावा, एत्तावन्ता, एत्तावन्तो इच्चादि.

क्वचि महावुत्तिना एकस्स त-कारस्स लोपो, यावतको कायो, तावतको ब्यामो [दी. नि. ३.२००], यावतिका यानस्स भूमि.

४९९. किंम्हा रति रीव रीवतक रित्तका [क. ३९१; रू. ४२३; नी. ८३०; चं. ४.२.४५; पा. ५.२.४१].

तं अस्स परिमाणन्ति अत्थे किंसद्दतो एते चत्तारो पच्चया भवन्ति.

५००. रानुबन्धेन्तसरादिस्स [क. ५३९; रू. ५५८; नी. ११२४].

रानुबन्धे पच्चये परे पदन्तसरादिस्स लोपो होति. आदिसद्देन पदन्तब्यञ्जनं गय्हति, सुत्तविभत्तेन रीवन्तु, रित्तावन्तुपच्चया च होन्ति.

किं परिमाणमस्साति कति. पञ्चक्खन्धा कति कुसला, कति अकुसला [विभ. १५१], कतिवस्सोसि त्वं भिक्खु, एकवस्सो अहं भगवा [महाव. ७८], किं परिमाणं अस्साति कीवं, किंव दूरो इतो गामो. एवं कीवतकं, कित्तकं.

रीवन्तुम्हि – कीवन्तो होन्तु याचका [जा. २.२०.१०३] ति.

रित्तावन्तुम्हि – कित्तावता खन्धानं खन्धपञ्ञत्ति [सं. नि. ३.८२], कित्तावता नु खो भन्ते रूपन्ति वुच्चति, कित्तावता नु खो भन्ते मारोति वुच्चति [सं. नि. ३.१६१].

पुब्बसुत्तेन टावन्तुम्हि – एत्तावता खन्धानं खन्धपञ्ञत्ति, एत्तावता रूपन्ति वुच्चति, एत्तावता मारोति वुच्चति.

५०१. माने मत्तो [क. ३२८; रू. ३५२; नी. ७०८; चं. ४.२.३८; पा. ५.२.३७].

मीयते एतेनाति मानं, तं उम्मानं, परिमाणन्ति दुविधं, उद्धं मानं उम्मानं, तदञ्ञं मानं परिमाणं, इमस्मिं सुत्ते पन सामञ्ञवचनत्ता दुविधम्पि लब्भति, दुविधे माने पवत्ता हत्थादिसद्दम्हा तमस्स परिमाणन्ति अत्थे मत्तपच्चयो होति.

हत्थो परिमाणं अस्साति हत्थमत्तं, द्वे हत्था परिमाणं अस्साति द्विहत्थमत्तं, द्वे अङ्गुलियो परिमाणं अस्साति द्वङ्गुलमत्तं. एवं चतुरङ्गुलमत्तं, विदत्थिमत्तं, योजनमत्तं, तीणि योजनानि परिमाणं अस्साति तियोजनमत्तं, नाळिमत्तं, पत्थमत्तं, दोणमत्तं, पलं वुच्चति उम्मानसङ्खातो पातिविसेसो, पलं परिमाणं अस्साति पलमत्तं, पञ्चमत्तं, पञ्चमत्तेहि भिक्खुसतेहि सद्धिं [पारा. १], तिंसमत्तं, सट्ठिमत्तं, सतमत्तं, सहस्समत्तं, कोटिमत्तं, कुम्भमत्तं, चाटिमत्तं, हत्थिमत्तं, पब्बतमत्तं इच्चादि.

‘मत्ता’ति वा परिमाणवाचिसद्दन्तरं, हत्थो मत्ता एतस्साति हत्थमत्तं. एवं द्विहत्थमत्तं, इच्चादिना समासोपि युज्जति. अभेदूपचारेन पन हत्थपरिमाणं हत्थोति कत्वा ‘‘द्विहत्थं वत्थं, दोणो वीहि, दोणो मासो’’ति सिज्झति.

५०२. तग्घो चुद्धं [क. ३२८; रू. ३५२; नी. ७०८; चं. ४.२.३९; पा. ५.२.३७].

उद्धंमाने पवत्ता सद्दा तमस्स परिमाणन्ति अत्थे तग्घपच्चयो होति मत्तो च.

जण्णु परिमाणमस्साति जण्णुतग्घं, जण्णुमत्तं.

५०३. णो च पुरिसा [क. ३५२; रू. ३७६; नी. ७६५; चं. ४.२.४० …पे… ५.२.३८].

उद्धंमाने पवत्ता पुरिसम्हा णो च होति तग्घो च मत्तो च.

चतुहत्थो पुरिसो परिमाणमस्साति पोरिसं, तिपोरिसं, सतपोरिसं, गम्भीरं. एवं पुरिसतग्घं, पुरिसमत्तं, उद्धं पसारितहत्थेन सद्धिं पञ्चहत्थं पुरिसपमाणं पोरिसन्ति वदन्ति, ‘‘एकूनतीसो वयसा’’ति [दी. नि. २.२१४ (एकूनतिंसो)] एत्थ एकूनतीस वस्सानि आयुपरिमाणं अस्साति एकूनतीसो. एवं वीसो, तीसो, चत्तालीसो, पञ्ञासो, सहस्सो ब्रह्मा, द्विसहस्सो ब्रह्मा, दससहस्सो ब्रह्मा. एत्थ च ‘‘सहस्सपरिमाणं चक्कवाळं अस्साति सहस्सो’’-इच्चादिना णपच्चयेन सिज्झति.

परिमाणरासि निट्ठितो.

सङ्ख्यारासि

५०४. एका काक्यसहाये [क. ३९१; रू. ४२३; नी. ८३५; चं. ४.२.६७; पा. ५.३.५२].

असहायत्थे एकम्हा क, आकी होन्ति वा.

असहायो एको, एकको, एकाकी, एको वा.

इत्थियं एकिका, एकाकिनी, एका वा, ‘अधातुस्स के’ति सुत्तेन इत्थियं कम्हि परे अस्स इत्तं.

५०५. द्विति चतूहि तीयत्था [क. ३८५; रू. ४०९; नी. ८१७; तिसत्था?].

तेहि तस्स पूरणन्ति अत्थे तीयो च त्थो च होन्ति.

५०६. द्वितीनं दुता तीये [क. ३८६, ४१०; नी. ८१८; तिये?].

तीये परे द्वि, तिसद्दानं दु, तादेसा होन्ति.

द्विन्नं पूरणो दुतीयो [छट्ठसंगीति पाठेसु दुतियोत्यादिना दिस्सन्ति], द्विन्नं पूरणी दुतीया, द्विन्नं पूरणं दुतीयं. एवं ततीयो, ततीया, ततीयं. चतुन्नं पूरणो चतुत्थो, चतुत्थी, चतुत्थं.

५०७. म पञ्चादिकतिहि [क. ३७३; रू. ४०६; नी. ८०२; चं. ४.२.५५; पा. ५.२.४९].

पञ्चादीहि च कतिम्हा च तस्स पूरणन्ति अत्थे मो होति.

पञ्चमो, पञ्चमी, पञ्चमं. एवं सत्तम, अट्ठम, नवम, दसम, एकादसमादि. कतिन्नं पूरणो कतिमो, कतिमी, तिथी.

५०८. तस्स पूरणेकादसादितो वा [क. ३७४; रू. ४१२; नी. ८०५; चं. ४.२.५१; पा. ५.२.४८].

पूरते अनेनाति पूरणं, एकादसादितो तस्स पूरणन्ति अत्थे टानुबन्धो अपच्चयो होति वा.

एकादसन्नं पूरणो एकादसो, एकादसी, एकादसं, एकादसमो वा. एवं द्वादसो, द्वादसमो, तेरसो, तेरसमो, चुद्दसो, चुद्दसमो, पञ्चदसो, पञ्चदसमो, पन्नरसो, पन्नरसमो, सोळसो, सोळसमो, सत्तरसो, सत्तरसमो, अट्ठारसो, अट्ठारसमो.

५०९. टे सतिस्स तिस्स [क. ३८९; रू. ४१३; नी. ८२४].

टे परे सतिस्स ति-कारस्स लोपो होतीति वीसति, तीसतीनं तिस्स लोपो.

एकूनवीसो, एकूनवीसतिमो, वीसो, वीसतिमो, तीसो, तीसतिमो, चत्तालीसो, चत्तालीसमो, पञ्ञासो, पञ्ञासमो. सट्ठ्यादितो पुरिमसुत्तेन मो, सट्ठिमो, सत्ततिमो, असीतिमो, नवुतिमो.

५१०. सतादीनमि च [क. ३७३; रू. ४०६; नी. ८०२; चं. ४.२.५३ …पे… ५.२.५७].

सतादितो तस्स पूरणत्थे मो होति, सतादीनं अन्तस्स इत्तञ्च होति.

सतस्स पूरणो सतिमो, द्विसतिमो, तिसतिमो, सहस्सिमो.

५११. छा ट्ठट्ठमा [क. ३८४; रू. ४०७; नी. ८०३].

छम्हा तस्स पूरणन्ति अत्थे ट्ठ, ट्ठमा होन्ति.

छट्ठो, छट्ठी, छट्ठं, छट्ठमो, छट्ठमी, छट्ठमं.

५१२. सङ्ख्याय सच्चुतीसासदसन्तायाधिकास्मिं सतसहस्से ट [क. ३२८; रू. ३५२; नी. ७०१; चं. ४.२.५० …पे… ५.२.४५, ४६; ‘…डो’ (बहूसु)].

सति, उति, ईस, आस, दसन्ताहि सङ्ख्याहि ते अधिका अस्मिं सतसहस्सेति अत्थे टानुबन्धो अपच्चयो होति.

एत्थ च ‘सतसहस्से’ति सते वा सहस्से वाति अत्थो.

तत्थ सहस्ससद्देन सहस्सं दससहस्सं सतसहस्सं दससतसहस्सञ्च गय्हति.

दसन्त, सत्यन्त, ईसन्त, आसन्त, उत्यन्ताति एवं अनुक्कमो वेदितब्बो.

तत्थ दस, एकादसतो पट्ठाय याव अट्ठारसा नवसङ्ख्या दसन्ता नाम.

वीसति, एकवीसतितो पट्ठाय याव अट्ठवीसतिया नवसङ्ख्या च तीसति, एकतीसतितो पट्ठाय याव अट्ठतीसतिया नवसङ्ख्या च सत्यन्ता नाम.

चत्तालीस, एकचत्तालीसतो पट्ठाय याव अट्ठचत्तालीसाय नवसङ्ख्या ईसन्ता नाम.

पञ्ञास, एकपञ्ञासतो पट्ठाय याव अट्ठपञ्ञासाय नवसङ्ख्या आसन्ता नाम.

नवुति, एकनवुतितो पट्ठाय याव अट्ठनवुतिया नव सङ्ख्या उत्यन्ता नाम.

सेसा ट्ठुन्त, त्यन्तापि इध सङ्गय्हन्ति. ट्ठुन्ता नाम सट्ठि,-एकसट्ठ्यादिका नवसङ्ख्या. त्यन्ता नाम सत्तति, एकसत्तत्यादिका नवसङ्ख्या च असीति, एकासीत्यादिका नवसङ्ख्या च.

दसन्तासु ताव – दस अधिका यस्मिं सते तयिदं दससतं. एवं दससहस्सं, दससतसहस्सं, एकादस अधिका यस्मिं सते तयिदं एकादससतं. एवं एकादससहस्सं, एकादससतसहस्सं. एवं द्वादससतमिच्चादीनि.

सत्यन्तासु – टम्हि ति-कारलोपो, वीसति अधिका यस्मिं सते तयिदं वीससतं. एवं एकवीससतं, द्वावीससतं इच्चादि, तीसति अधिका यस्मिं सते तयिदं तीससतं. एवं एकतीससतं, द्वत्तीससतं इच्चादि. एस नयो सहस्सेपि.

ईसन्तासु – चत्तालीसं अधिका यस्मिं सते तयिदं चत्तालीससतं. एवं एकचत्तालीससतं, द्वेचत्तालीससतं इच्चादि. एस नयो सहस्सेपि.

आसन्तासु – पञ्ञासं अधिका यस्मिं सते तयिदं पञ्ञाससतं. एवं एकपञ्ञाससतं, द्वेपञ्ञाससतं इच्चादि. एस नयो सहस्सेपि.

ट्ठुन्तासु – सट्ठि अधिका यस्मिं सते तयिदं सट्ठिसतं. एवं एकसट्ठिसतं, द्वासट्ठिसतं इच्चादि. एस नयो सहस्सेपि.

त्यन्तासु – सत्तति अधिका, एकसत्तति अधिका, असीति अधिका, एकासीति अधिका इच्चादिना वत्तब्बा.

उत्यन्तासु – नवुति अधिका यस्मिं सते तयिदं नवुतिसतं. एवं एकनवुतिसतं, द्वेनवुतिसतं इच्चादि. एस नयो सहस्सेपि.

अथ वा दसन्ता नाम एकतो पट्ठाय दससङ्ख्या.

सत्यन्ता नाम एकादसतो पट्ठाय वीससङ्ख्या.

ईसन्ता नाम एकतीसतो पट्ठाय दससङ्ख्या.

आसन्ता नाम एकचत्तालीसतो पट्ठाय दससङ्ख्या.

एवं ट्ठुन्त, त्यन्त, उत्यन्तापि वेदितब्बा.

एको अधिको यस्मिं सते तयिदं एकसतं, ‘‘अथेत्थेकसतं खत्या, अनुयन्ता यसस्सिनो’’ति [जा. २.२२.५९४] पाळि. ‘‘द्वे अधिका यस्मिं सते तयिदं द्विसतं’’ इच्चादिना सब्बं वत्तब्बं, सुविचित्तमिदं विधानन्ति.

यथा पन ‘‘एको च दस च एकादस, एकाधिका वा दस एकादसा’’ति सिज्झति, तथा इधपि ‘‘दस च सतञ्च दससतं, दसाधिकं वा सतं दससत’’न्तिआदिना वुत्ते सब्बं तं विधानं समासवसेन सिज्झति.

तत्थ पन ‘‘द्वे सतानि द्विसतं, तीणि सतानि तिसत’’मिच्चादीनि च ‘‘द्वे सहस्सानि द्विसहस्सं, तीणि सहस्सानि तिसहस्स’’मिच्चादीनि च ‘‘द्वे सतसहस्सानि द्विसतसहस्सं, तीणि सतसहस्सानि तिसतसहस्स’’मिच्चादीनि च दिगुसमासे सिज्झन्ति.

५१३. वारसङ्ख्यायक्खत्तुं [क. ६४६; रू. ४१९; नी. १२८२; चं. ४.४.५; पा. ५.४.१७].

वारसम्बन्धिभूता सङ्ख्यासद्दा क्खत्तुंपच्चयो होति.

द्वे