📜

नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स

परमत्थदीपनी

सङ्गह महाटीका पाठ

गन्थारब्भकथा

[क]

उदया यस्स एकस्स, सद्धम्मरंसि जालिनो;

पबुज्झिंसु जनम्बुजा, जातिक्खेत्ते महासरे.

[ख]

वन्दामि तं महासूरं, महामोह तमोनुदं;

सञ्जातं सो हदये मय्हं, तमोखन्धं पनूदतं.

[ग]

पोराणकेहि विञ्ञूहि, वण्णिता वण्णना बहू;

दिस्सन्ति इध लोकम्हि, अभिधम्मत्थसङ्गहे.

[घ]

न ताहि तुट्ठिं विन्दन्ति, ये सारत्था भिमानिनो;

ते मं सङ्गम्म याचन्ति, परमत्थस्स दीपनं.

[ङ]

महण्णवे रतनानि, उद्धरित्वा दिपवासिनं;

यथिच्छकंपि दज्जेय्युं, न वत्तब्बाव ऊनता.

[च]

तथेवेत्थ विपुलत्था, अण्णवे रतनूपमा;

सतक्खत्तुंपि वण्णेय्युं, परियादिन्ना न हेस्सरे.

[छ]

तस्मा तासु वण्णनासु, सारमादाय वण्णनं;

नानासारत्थ सम्पुण्णं, उत्तान पदब्यञ्जनं.

[ज]

नातिसङ्खेप वित्थारं, मन्दबुद्धिप्पबोधनं;

करिस्सं तं परमत्थेसु, सुणन्तु पाटवत्थिनोति.

पथमगाथा-परमत्थदीपनी

. अभिधम्मत्थसङ्गहं कत्तुकामो अनुरुद्धत्थेरो सङ्गहारब्भे ताव सप्पयोजने पञ्चपिण्डत्थे दस्सेन्तो आदिगाथ माह. पञ्चपिण्डत्थानाम रतनत्तयवन्दना, गन्थाभिधेय्यो, गन्थप्पकारो, गन्थाभिधानं, गन्थप्पयोजनं. तत्थ तीसु रतनेसु निप्पच्चकारकरणं रतनत्तयवन्दनानाम. सा सम्मासम्बुद्धमतुलं ससद्धम्मगणुत्तमं अभिवादियाति एतेहि पदेहि दस्सिता. सकलेन गन्थेन अभिहिता पधानत्थभूता चत्तारो अभिधम्मत्था गन्थाभिधेय्यो. सो अभिधम्मत्थसङ्गहन्तिपदे अभिधम्मत्थ सद्देन दस्सितो.

[१] विभावनियं पन

सङ्गहितभावोपि अभिधेय्योयेवाति कत्वा अभिधेय्यो अभिधम्मत्थसङ्गहपदेन दस्सितोतिवुत्तं. तं न सुन्दरं.

न हि सो अप्पधानत्थभूतो सङ्गहितभावो इमस्मिं पिण्डत्थदस्सने अभिधेय्यो नाम भवितुं युत्तोति. इतो पट्ठायच टीकायन्ति वुत्ते इमस्स सङ्गहस्स द्वीसु सीहळटीकासु पथमाटीका दट्ठब्बा. विभावनियन्ति वुत्ते एतरहि पाकटा दुतीया. टीकासूति वुत्ते द्वेपि. महाटीकायन्ति वुत्ते विसुद्धिमग्गे महाटीका दट्ठब्बा. यञ्च वचनं विभावनियंपि आगतं, अञ्ञत्थापि आगतं, तंपि इध विभावनियंत्वेव वुच्चति आसन्नत्ताति. सभागधम्मसङ्गहवसेन गन्थविधानाकारो गन्थप्पकारो. सो पन सङ्गह सद्देन दस्सितो.

[२] विभावनियं पन

अभिधम्मत्थसङ्गहपदेनाति वुत्तं. तं न सुन्दरं.

न हि अभिधम्मत्थसद्दो गन्थविधानाकारं दीपेतीति. अत्था नुगता गन्थसमञ्ञा वन्थाभिधानं. तं अभिधम्मत्थ सङ्गहपदेन दस्सितं. सङ्गहगन्थे कते सति तदुग्गहपरिपुच्छादिवसेन अनायासतो लद्धब्बं धम्मानं सरूपावबोधादिकं अनुपादापरिनिब्बानन्तं गन्थस्स फलानुफलं गन्थप्पयोजनं तंपि अभिधम्मत्थसङ्गहपदेनेव सामत्थियतो दस्सितं.

[३] विभावनियं पन

सङ्गहसद्देनाति वुत्तं. तं न सुन्दरं.

न हि अभिधम्मत्थसद्देन विना अनायासतो संसिद्धिमत्तदीपकेन सङ्गहसद्दमत्तेन तादिसो अनुपादापरिनिब्बानन्तो पयो जनविसेसो सक्का विञ्ञातुं, असद्धम्म सङ्गहानंपि लोके सन्दिस्सनतोति.

. तत्थ रतनत्तयवन्दना ताव असङ्खेय्यअप्पमेय्यप्पयोजना होति. यथाह –

ते तादिसे पूजयतो, निब्बुते अकुतो भये;

न सक्का पुञ्ञं सङ्खातुं, यमेत्थ मपि केनचीति.

य मेत्थमपीतिएत्थ येनकेनचि अपि मनुस्सेनवा देवेनवा ब्रह्मुनावा सङ्खातुं न सक्काति योजना. टीकाकारापि तं पयोजनं तत्थ तत्थ बहुधा पपञ्चेन्ति. सङ्गहकारा पन अन्तरायनीवारणमेव विसेसतो पच्चासीसन्ति. सङ्गहकारा तिच बुद्धघोसत्थेरादयो अट्ठकथाचरिया वुच्चन्ति.

निप्पच्चकारस्सेतस्स,

कतस्स रतनत्तये;

आनुभावेन सोसेत्वा,

अन्तराये असेसतोति हि वुत्तं.

. कथञ्च रतनत्तयवन्दनाय अन्तरायनीवारणं होतीति. वुच्चते-रतनत्तयवन्दना हि नाम वन्दनाकिरियाभिनिप्फादको सत्तक्खत्तुं सत्तक्खत्तुं अनेककोटिसतसहस्सवारे पवत्तमानो महन्तो पुञ्ञाभिसन्दो पुञ्ञप्पवाहो. सो च अनुत्तरेसु बुद्धादीसु पुञ्ञक्खेत्तेसु संवड्ढितत्ता थेरस्स च उळारच्छन्दसद्धाबुद्धिगुणेहि परिभावितत्ता महाजुतिको महप्फलो महानिसंसो च पुञ्ञातिसयो होति. सो सयं पयोगसम्पत्तिभावे ठत्वा बहिद्धा विपत्तिपच्चये अपनेत्वा सम्पत्तिपच्चये उपनेत्वा अतिपणीतउतुचित्ताहार समुट्ठितानं सरीरट्ठकधातूनं उपब्रूहनं कत्वा पटिसन्धितो पट्ठाय लद्धो कासस्स जनककम्मस्स अनुबलं देति. अलद्धोकासस्स च पुञ्ञन्तरस्स ओकासलाभं करोति. अथ लद्धानुबलेन लद्धो कासेन च तदुभयेन पुञ्ञेन निब्बत्ता रूपारूपसन्ततियो थेरसन्ताने यमकमहानदियो विय बलवबलवन्ति यो हुत्वा पवत्तन्ति. तदा तस्मिं इट्ठफलघनपरिपूरिते थेरसन्ताने अनिट्ठफलभूतानं रोगादि अन्तरायानं उप्पत्तिया ओकासो नाम नत्थीति इट्ठफलसन्तानविबाधकानि अनिट्ठफलसन्तानजनकानि च अपुञ्ञकम्मानि दूरतो अपनीतानेव होन्ति. न हि कम्मानिनाम पुञ्ञानि अपुञ्ञानि च अत्तनो विपाकुप्पत्तिया ओकासे असति विपच्चन्तीति. ततो तस्मिं सन्ताने आयुवण्णा दयो इट्ठफलधम्मा याव गन्थनिट्ठाना याव आयुकप्पपरियो सानापि वा वड्ढनपक्खे ठत्वा पवत्तन्ति. यथाह –

अभि वादनसीलिस्स, निच्चं वुड्ढापचायिनो;

चत्तारो धम्मा वड्ढन्ति, आयुवण्णो सुखं बलन्ति.

एवं ताय वन्दनाय अन्तरायनीवारणं होतीति. तस्मा सङ्गहारब्भे रतनत्तयवन्दनाकरणं थेरस्स अत्तना आरब्भ मानसङ्गहस्स अनन्तरायेन परिसमापनुत्थं. न केवलञ्च थेरस्सेव, सोतूनञ्च सङ्गहं गण्हन्तानं आदिम्हियेव रतनत्तय वन्दना सिद्धितो अनन्तरायेन गहण किच्चसम्पज्जनत्थन्ति.

[४] विभावनियं पन

सत्तसु जवनेसु पथमजवन वसेनेव वन्दना पयोजनं विभावितं विय दिस्सति. ‘‘दिट्ठधम्मवेदनीयभूता’’ति हि तत्थ वुत्तं. तं न सुन्दरं.

उपत्थम्भनकिच्चस्सेव इध अधिप्पेतत्ता. तस्स च सत्तसुपि जवनेसु उपलद्धत्ताति. यथा हि आहाररूपस्स द्वीसु किच्चेसु ओजट्ठमकरूपजननकिच्चं परित्तकं अप्पमत्तकं होति. चतुस्सन्त तिरूपुपत्थम्भनकिच्चमेव महन्तं अधिमत्तं. तथाहि पट्ठानेपि तदुपत्थम्भनकिच्चमेव गहेत्वा कबळीकारो आहारो इमस्स कायस्स आहारपच्चयेन पच्चयोति विभङ्गवारो विभत्तो. एवमेवं इधपि पथमजवनस्स अवुनाव विपाकजननकिच्चं परित्तकं अप्पमत्तकं होति. अहेतुकविपाकमत्तं जनेतीति अट्ठकथासु वुत्तं. कम्मन्तरुपत्थम्भनकिच्चमेव महन्तं अधिमत्तं. तञ्च सत्तसुपि जवनेसु उपलब्भति येवाति. यस्मा पन गन्थाभिधेय्ये गन्थप्पकारे गन्थप्पयोजने च आदितो विवितेसति सोतु जनानं गन्थस्सवने उस्साहो जायति. तस्मा तेसं गन्था भिधेय्यादीनं दस्सनं गन्थे उस्साहजननत्थं. गन्थाभिधानदस्सनं वोहारसुखत्थन्ति. इदमेत्थ पिण्डत्थदस्सनं.

. अयं पन पदत्थो. सम्माच बुज्झि सामञ्च बुज्झीति सम्मा सम्बुद्धो. एत्थ च सम्मासद्दो अविपरीतत्थे निपातो. सो बुज्झितब्बेसु ञेय्यधम्मेसु बुज्झनक्रियाय असेसब्याविभावं दीपेति. तथाहि पदेसञाणे ठिता पच्चेकबुद्धादयो अत्तनो विसये एव अविपरीतं बुज्झन्ति. अविसये पन अन्धकारे पविट्ठाविय होन्तीति अट्ठकथायं वुत्तं. विसयो च तेसं अप्पमत्तकोव सब्बञ्ञुविसयं उपादाय यथा हत्थ पुटे आकासो अप्पमत्तकोव अजटाकासं उपादायाति. ते हि फस्सादीसु धम्मेसु एकधम्मम्पि सब्बाकारतो बुज्झितुं नसक्कोन्तीति. सब्बञ्ञुबुद्धानं पन अविसयो नाम नत्थि, यत्थ ते विपरीतं बुज्झेय्युं. ते हि अनमतग्गे संसारे अनन्तासु च लोकधातूसु तियद्धगते अद्धमुत्तके च धम्मे हत्थमणिके विय समसमे कत्वा बुज्झन्ति. सब्बे धम्मा सब्बाकारेन बुद्धस्स भगवतो ञाणमुखे आपात मागच्छन्तीति हि वुत्तं. तत्थ ञाणमुखेति सब्बञ्ञुंमहाभवङ्गं सन्धायाह. तत्थ हि ते धम्मा बोधिमण्डे सब्बं अभिधम्मं सम्मसनतो पट्ठाय निच्चकालं उपट्ठहन्तीति. सब्बञ्ञुबुद्धा पन यत्तके धम्मे विचारेतुं इच्छन्ति. तत्तके धम्मे आवज्जनाय विसुं कत्वा आवज्जित्वा विचारेन्तीति. ननु धम्मा महन्ता भवङ्गं परित्तकन्ति न चोदेतब्बमेतं. अरूपधम्मानञ्हि परमुक्कंसपत्तानं एस आनुभावोति. संसद्दो पन सामन्ति एतस्स अत्थे उपसग्गो. सो भगवतो पटिवेधधम्मेसु अनाचरियकतं दीपेति. न मे आचरियो अत्थीति हि वुत्तं. ननु भगवतो ततीयचतुत्थारुप्प समापत्तियो आळारुदकमूलिकाति. सच्चं. ता पन अनलङ्करित्वा लद्धमत्ताव हुत्वा छड्डितत्ता पच्छा बुज्झनक्रियाय पादकमत्तापि नहोन्ति. कुतो पटिवेधधम्माति. तस्मा ता भगवतो बुद्धभावे साचरियकतं न साधेन्तीति. अयमेत्थ पाळि अनुगतो अत्थो. यथाह –

तत्थ कतमो च पुग्गलो सम्मासम्बुद्धो. इधेकच्चो पुग्गलो पुब्बे अननुस्सुतेसु धम्मेसु सामं सच्चानि अभिसम्बुज्झि. तत्थ च सब्बञ्ञुतं पापुणाति. बलेसु च वसिभावं. अयं वुच्चति पुग्गलो सम्मासम्बुद्धोति.

तत्थाति निमित्ते भुम्मं. बलेसूति दसबल ञाणेसु. वसिभावन्ति इस्सरभावं. एत्थच पुब्बे. ल. सामन्तिएतेन संसद्दस्स अत्थं दस्सेति. तत्थातिआदिना [सम्मासद्दस्सअत्थन्ति. सम्मासम्बुद्धपदं]

. इदानि थेरो अत्तनो वन्दनं सुट्ठुबलवं करोन्तो अतुलन्ति आह. अनेकगुणपदविसया हि वन्दना सुट्ठुतरं बलवती होतीति. ननु एकगुणपदविसयापि वन्दना अन्तरा यनीवारणेसमत्था सियाति किं दुतीयेनाति. न न समत्था. विञ्ञुजातिका पन सत्थुगुणत्थोमने मत्तकारिनो नाम न होन्ति. थेरो च तेसं अञ्ञतरो. त्वं पन अविञ्ञुजातिको. तस्मा मत्तं करोन्तो चोदेसीति. अपिच. न केवलं अन्तरा यनीवारणमेव वन्दनाय इच्छितब्बं होति. अथखो पञ्ञापाटवादिअत्थोपि इच्छितब्बोयेव. सोपि हि अनायासेन गन्थ निट्ठानस्स गन्थपारिसुद्धिया च पच्चयो होतीति. अनुस्सतिट्ठानेसु हि चित्तभावना चित्तसमाधानावहा होति. चित्त समाधाने च सति पञ्ञातिक्खासूरा हुत्वा पहति. समाहितो भिक्खवे यथाभूतं पजानातीति हि वुत्तं. तस्मा तदत्थायपि अत्तनो वन्दना सुट्ठु बलवती कातब्बायेवाति.

[५] विभावनियं पन

‘‘यथावुत्तवचनत्थ योगेपि सम्मासम्बुद्धसद्दस्स भगवति समञ्ञावसेन पवत्तत्ता अतुलन्ति इमिना विसे सेती’’ति वुत्तं. तं न सुन्दरं.

महन्तञ्हि सत्थुगुणपदानं मज्झे एतं सम्मासम्बुद्धपदं, चन्दो विय तारकानं मज्झे. तस्मा तं सभावनिरुत्तिं जानन्तानंसन्तिके भावत्थसुञ्ञं सत्थुसमञ्ञामत्तं भवितुं नारहति. अञ्ञेसं पन पदसहस्सं वुच्चमानंपि सत्थु समञ्ञामत्तमेव सम्पज्जतीति. तुलयितब्बो अञ्ञेन सह पमितब्बोति तुलो. न तुलो अतुलो, नत्थितुलो सदिसो एतस्साति वा अतुलो. भगवा. न हि अत्थि भगवतो अत्तना सदिसो कोचि लोकस्मिन्ति. यथाह –

न मे आचरियो अत्थि, सदिसो मे न विज्जति;

सदेवकस्मिं लोकस्मिं, नत्थि मे पटिपुग्गलोति.

अनच्छरियञ्चेतं, यं बुद्धभूतस्स अतुलत्तं. सम्पतिजातस्सपि पनस्स अतुलता पञ्ञायति. तदा हि महापुरिसो सम्पतिजातोव समानो पुरत्थिमदिसाभिमुखो अट्ठासि. तस्मिं दिसा भागे अनन्तानि चक्कवाळानि एकङ्गणानि अहेसुं. तेसु ठिता देवब्रह्मानो महापुरिस इध तुम्हेहि सदिसो नत्थि. कुतो उत्तरितरोति परमाय पुजाय पूजेसुं. एवं सेसदिसासुपि. तदा महापुरिसो अत्तनो सब्बलोकग्गभावं ञत्वा अग्गोहमस्मि लोकस्स, सेट्ठोहमस्मिलोकस्स, जेट्ठोहमस्मिलोकस्स अयमन्ति माजाति, नत्थि दानि पुनब्भवोति एवं अछम्भिवाचं निच्छारेसीति. इदंपि अनच्छरियं, यं पच्छिमभवं पत्तस्स अतुलत्तं. यदा पन सो सुमेधभूतो दीपङ्करबुद्धस्स सन्तिके नियतब्याकरणं गण्हि. तदापि थपेत्वा दीपङ्करसम्मासम्बुद्धं पारमितागुणेहि तेन सदिसो कोचि नत्थेव. नत्थिभावोचस्स तदा पवत्ते हि दससहस्सिलोकधातुकम्पनादीहि असाधारणपाटिहारियेहि दीपेतब्बो. तानि हि पच्चेकबोधिसत्तानं सतसहस्संपि पवत्तेतुं न सक्खिस्सतियेव. कुतो सावकबोधि सत्तानन्ति. तेनेव हि तदा पवत्तिपारमिपविचयञ्ञाणं अत्तनो विसये सब्बञ्ञुथञ्ञाणगतिकन्ति अट्ठकथायं वुत्तं. सावकबोधिसत्तापि हि यतो पट्ठाय अत्तनो बोधिया अनुरूपे सम्भारधम्मे सयमेव जानितुं सक्कोन्ति. ततो पट्ठाय अनिवत्तिधम्मा हुत्वा वत्तानुसारिमहापुथुज्जनभावं अतिक्कमित्वा बोधिसत्तभूमिं ओक्कन्ता होन्ति. एकेन परियायेन नियता सम्बोधिपरायना च नाम होन्ति. तदा एव बुद्धानं सम्मुखिभावे सति नियतब्याकरणं लभन्ति. सब्बञ्ञु बोधिसत्त पच्चेकबोधिसत्तेसु वत्तब्बमेव नत्थीति.

[६] विभावनियं पन

समितत्थे य्यकारस्स अकारस्स वा वसेन एतं सिद्धन्ति वुत्तं. तं न सुन्दरं.

न हि तुलसद्दो धातुसिद्धो कम्मसाधनो च भवितुं न युत्तो. तुलयितुं असक्कुणेय्योति अतुलो. अप्पमे य्योति हि टीकायं वुत्तं. एतेन तुलसद्दो कम्मसाधनोति दिपेति. एवञ्च सति कम्मसाधनेनेव तदत्थसिद्धितो किं ततो समितत्थे य्यकारस्सअकारस्स वा चिन्तायाति. वत्तिच्छानुगतो सद्दप्पयोगोति कत्वा एतं वुत्तन्ति चे. न. यथा सुतं युत्तं वज्जेत्वा अस्सुतस्स परिकप्पनाय पयो जनाभावतोति. [अतुल पदं]

. इमेहि पन द्वीहि पदेहि सत्थु तिस्सो सम्पदा विभा विता होन्ति. हेतुसम्पदा फलसम्पदा सत्तुपकारसम्पदाचाति. तत्थ सत्थु महाकरुणा समङ्गिता बोधिसम्भारसम्भरणञ्च हेतुसम्पदानाम. बोधिमण्डे पवत्तिता चतुवीसति कोटिसभसहस्ससङ्खा महावजिरञ्ञाणसङ्खाता सब्बञ्ञुमहा विपस्सनापि एत्थेव सङ्गहिता. सा हि महाबोधिया पदट्ठान भूताति. पहान सम्पदायमेव वा सा सङ्गहिताति दट्ठब्बा. फलसम्पदा चतुब्बिधा पहानसम्पदा ञाणसम्पदा आनुभावसम्पदा रूपकायसम्पदा चाति. तत्थ सह वासनाय किलेसप्पहानं पहानसम्पदा नाम. पहानस्स सब्बपारिपूरिताति अत्थो. अत्थतो पन अरियमग्गो, अग्गमग्गञ्ञाणमेव वा. सब्बञ्ञुत ञ्ञाण दसबलञ्ञाणादीनि ञाणसम्पदा.

[७] विभावनियं पन

एतासु द्वीसु सम्पदासु ञाणसम्पदा पथमं वुत्ता, ततो पहानसम्पदा. पहानसम्पदायेव पन पथमं वत्तब्बा. सा हि ञाणसम्पदायपुब्बङ्गमभूता पच्चयभूता च. महाटीकायञ्च सायेव पथमं वुत्ताति.

[८] यञ्च विभावनियं

‘‘सब्बञ्ञुतञ्ञाणपदट्ठानं अग्गमग्गञ्ञाण’’न्ति ञाणसम्पदायं वुत्तं. तंपि न युज्जति.

अग्गमग्गञ्ञाणञ्हि पहानसम्पदा एव भवितुं अरहति. न हि मग्गञ्ञाणतो अञ्ञा पहानसम्पदानाम अत्थीति. यञ्च कोचि वदेय्य मग्गञ्ञाणं ञाणञ्च होति पहानञ्च. तस्मा उभयत्थ वत्तुं युत्तन्ति. तंपि न युज्जति. एवञ्हि सति सम्पदासङ्करो होतीति.

[९] तथा विभावनियं

ञाणसम्पदायं सब्बञ्ञुतञ्ञाणं सब्बपथमं वत्तब्बंपि न वुत्तं. तंपि न सुन्दरं.

ननु ‘‘तम्मूलकानि च दसबलादि ञ्ञाणानी’’ति एत्थ आदिसद्देन सब्बञ्ञुतञ्ञाणंपि गहितन्ति चे. तंपि न युज्जति.

न हि अप्पधानं सरूपतो निद्दिसित्वा पधानं पाकटं आदिसद्देन गहितन्ति ञायागतं होतीति. अचिन्तेय्यानुभावेहि सीला दिगुणेहि इद्धि धम्मेहि च सम्पदा आनुभावसम्पदा. लक्खणा नुब्यञ्जनप्पटिमण्डितस्स रूपकायस्स सम्पत्ति रूपकायसम्पदा. सत्तुपकारोदुविधो आसयसम्पदा, पयोगसम्पदा च. अज्झासयस्स उळारता कायवचीपयोगस्स च परिसुद्धताति अत्थो. तत्थ देवदत्तादीसु विरोधिसत्तेसुपि निच्चं हितज्झासयता आसय सम्पदा. लोके अभिञ्ञातानं राजूनं राजमहामत्तानं सेट्ठि गहपतीनं देवराजूनम्पि धम्मं देसेन्तस्स लाभसक्कारादि निरपेक्खतावसेन देसनापयोगसुद्धि पयोगसम्पदा. तत्थ द्वे पहानञाणसम्पदा सम्मासम्बुद्धपदेन विभाविता. द्वीहि आनु भावरूपकायसम्पदाहि सह द्वे सत्तुपकारसम्पदा अतुलपदेन. हेतुसम्पदा पन द्वीहिपि पदेहि सामत्थियतो विभाविता. न हि तादिसिया हेतुसम्पदाय विना इतरासं पवत्ति अत्थीति. [सम्पदा]

. पुनपि थेरो अत्तनो वन्दनं बलवतरं करोन्तो ससद्धम्मगणुत्तमन्ति आह. एतेन धम्मसङ्घानंपि वन्दना कता होति. दूरतोहं नमस्सिस्सं, ससङ्घं लोकनायकन्ति हि वुत्ते सङ्घस्सपि नमनक्रियापत्ति सहसद्देन विञ्ञायति. एव मिदं दट्ठब्बं. तत्थ नमस्सिस्सन्ति नमस्सिं.

[१०] यम्पन विभावनियं

‘‘गुणीभूतानंपि हि धम्मसङ्घानं अभिवादेतब्ब भावो सहयोगेन विञ्ञायती’’ति वुत्तं. तत्थ अभिवादेतब्ब भावोति नवत्तब्बं. अभिवादितभावोति पन अभिवादनन्ति वा वत्तब्बं. एवञ्हि सति इध अधिप्पेतस्स क्रिया समवायस्स सिद्धत्ता धम्मसङ्घानंपि थेरस्स वन्दना क्रियापत्ति सिद्धा होतीति. इतरथा तब्बपच्चयस्स अरहत्थदीपनतो अभिवादना रहता सङ्खात गुणसमवायो वुत्तो सिया. सोच इध नाधिप्पेतो. अत्तनो निदस्सनेन च सह न समेति सपुत्तदारो आगतोति.

अपिच थेरो इमं गन्थं रचयिस्सामीति पुब्बभागेयेव तीणि रतनानि वन्दि, अथ तं अत्तनो वन्दनं गन्थप्पटिञ्ञाय सह घटेत्वा दस्सेन्तो इमं गाथं रचयीतिपि न न सक्का वत्तुन्ति. तथाहि अभिवादियाति वुत्तं. न अभिवादियामीति. एसनयो अञ्ञत्थपि. तत्थ सद्धम्मेन च गणुत्तमेन च अत्तना निम्मितेन सकललोकस्स सरणभूतेन सह वत्ततीति ससद्धम्म गणुत्तमो. सम्मासम्बुद्धो. न हि परनिम्मितेन सद्धम्मेन गणुत्तमेन च सहिता सावका ससद्धम्माति च सगणुत्तमाति च वुच्चन्ति. न च अत्तनोएव सरणभूतेन सद्धम्मेन सब्रह्मचारिगणुत्तमेन च सहिता पच्चेकबुद्धा तथा थोमनं अरहन्तीति, तस्मा इदंपि सत्थु असाधारणगुणपदमेव होतीति दट्ठब्बं.

तत्थ धारेतीति धम्मो. के धारेति, अत्तानं धारेन्ते. धम्मो हवे रक्खति धम्मचारिन्ति हि वुत्तं. कथञ्च धारेति, चतूसु अपायेसु वट्टदुक्खेसुच अपतमाने करोन्तो. किञ्च धारणंनाम, येसं वसेन सत्ता अपायेसुवा वट्टदुक्खेसुवा पतन्ति, तेसं किलेसानं एकदेसेनवा सब्बसोवा समुच्छिन्दनं. इमस्मिं अत्थे चत्तारो अरियमग्गा निब्बानञ्च निप्परियायतो धम्मोनाम. अरियमग्गा हि किलेसे समुच्छिन्दन्ता निब्बानेन सहेव हुत्वा समुच्छिन्दन्ति. न विनाति, तस्मा तेयेव पञ्च एकन्ततो धम्मोनामाति. परियत्तिधम्मो पन धारणुपायोयेव होति. चत्तारि सामञ्ञफलानिच धारणफलानियेव होन्ति, किलेसानं पटिप्पस्सम्भनवसेन पवत्तत्ता धारणानुकूलप्पवत्तानि च. तस्मा एते पञ्च परियायधम्मायेवाति. अथवा, धारीयतीति धम्मो. धारणारहोति वुत्तं होति. यो हि धारेन्तं एकन्तेन दुक्खतो मोचेति. अग्गसुखेच पतिट्ठापेति. सोयेव धारणारहत्ता इध धम्मोनामाति. कोपन सोति, यथा पुत्तधम्मायेव. तेहि केचि भावना वसेन केचि सच्छिकिरियवसेन केचि दिट्ठधम्मसुखविहारवसेन केचि उग्गह धारणवसेन धारीयन्ति. ते च एवं धारीयमाना धारेन्तं यथारहं अपायदुक्खतो वट्टदुक्खतोच मोचेन्ति, अग्गेच फलसुखेवा निब्बानसुखेवा पतिट्ठापेन्तीति. धारेन्तिवा सप्पुरिसाजना अपायेसु वट्टदुक्खेसुच अत्तानं अपत मानं वहन्ति एतेनाति धम्मो. धरन्तिवा एत्थ धम्मदीपा धम्मप्पटिसरणा जना लद्धप्पतिट्ठा होन्तीति धम्मोतिपि युज्जतियेव. कस्मा पनेत्थ धम्मो दसविधोव वुत्तो. ननु पटिपत्तिधम्मेन सह एकादसविधोव वत्तब्बोति. सच्चं. सोपन पटिपत्तिधम्मो मग्गस्स पुब्बभागप्पटिपदाएव होतीति पुब्बचेतना विय दाने मग्गे एव सो सङ्गहितो. तस्मा धम्मो दसविधोव सब्बत्थ वुत्तोति दट्ठब्बो.

अपिच, यदग्गेन परियत्तिधम्मो इध धम्मस्मिं सङ्गहितो. तदग्गेन परियत्तिधारकोपि सङ्घे वन्दनेय्ये सङ्गहितोति युत्तो. यदग्गेनच पुथुज्जनकल्याणको सङ्घे सेक्खेसु सङ्गहितो. तदग्गेन तस्स कल्याणहेतुभूतो पटिपत्ति धम्मोपि धम्मे वन्दनेय्ये सङ्गहितोति दट्ठब्बो. सो हि पुथुज्जनभूतोपि येहि धम्मेहि समन्नागतत्ता सेखे सोतापत्ति फलसच्छिकिरियाय पटिपन्ने सङ्गहितो. ते पन धम्मा सेक्खे सोतापत्तिमग्गे असङ्गहिताति नसक्का वत्तुन्ति. एत्तावता ये वदन्ति सङ्घं सरणं गच्छामीति, एत्थ पुथुज्जन कल्याणको सङ्घे असङ्गहितो. न हि तंसरणं गच्छन्तस्स सरणगमनं सम्पज्जतीति. तेसं तं पटिक्खित्तं होति. एवं पन वत्तब्बो, यो वो आनन्द मया धम्मोच विनयोच देसितो पञ्ञत्तो, सो वो ममच्चयेन सत्थाति एवं सत्थुठाने थपेत्वा भगवता संवण्णितो परियत्तिधम्मो धम्मसरणे सङ्गहितोति युत्तो, तं धारेन्तोपन कल्याणप्पटिपत्तियं ठितोपि अत्थि. अट्ठितोपि अत्थि. यो अट्ठितो, सो अत्तनोपि सरणं नहोति. कुतो परस्स. सत्थारा च अनेकेसु सुत्तसहस्सेसु सो गरहितो. तस्मा सो सङ्घसरणे असङ्गहितो. इतरोव सङ्गहितोति युत्तोति.

सन्तानं धम्मोति सद्धम्मो. समितकिलेसानं ततोयेव पसत्थानं पूजितानं सप्पुरिसानं पण्डितानञ्च धम्मोति अत्थो. योच सन्तानं धम्मो, सोपि एकन्तेन सन्तोयेव होतीति सन्तो धम्मोतिपि सद्धम्मो. पसत्थो पूजितो धम्मोति अत्थो. सच्चो वा. अयञ्हि अञ्ञतित्थियधम्मो विय धारेन्तं नविसंवादेति. सो हि अयं मे हितोति धारेन्तस्स अहितोयेव सम्पज्जति. अयं पन तथाधारेन्तस्स हितोयेव सम्पज्जतीति. [सद्धम्मपदं]. गणुत्तमपदे लोके समान दिट्ठिसीलानं सहधम्मिकानं समूहो गणोति वुच्चति. इध पन उत्तमेहि सीलादिगुणेहि युत्तो भगवतो सावकसङ्घो उत्तमोच सो गणोचाति अत्थेन उत्तमगणोनाम. सोयेव इध गणुत्तमोति वुच्चति यथा मुनिसेट्ठो मुनिवरोति.

[११] विभावनियं पन

‘‘गणानं गणेसुवा देवमनुस्सादिसमूहेसु उत्तमो गणुत्तमो’’ति च वुत्तं. तं न सुन्दरं.

एतस्मिञ्हि अत्थे सति उत्तमसद्दो पधानभूतो होति. सोच गुणम्हियेव पवत्ततीति तेन इध अरियसङ्घो वुत्तोति नसिज्झतीति. एत्थच गणोति सङ्घोयेव वुच्चति. सोच सङ्घो दुविधो सम्मुतिसङ्घो, दक्खिणेय्यसङ्घोति. तत्थ समग्गेन सङ्घेन कतं उपसम्पदाकम्मं सम्मुतिनाम. ताय सम्मुतिया उपसम्पन्नभूमिं पत्वा ठितो भिक्खुसङ्घो सम्मुतिसङ्घोनाम. सो विनयकम्मेसु पसिद्धो. दक्खिणेय्यसङ्घो नाम अट्ठ अरियपुग्गलसमूहो. सोपन किञ्चापि सम्मुतिसङ्घेपि अन्तोगधोयेव होति. तथापि सरणगमन वन्दना मान पूजासक्कारानुस्सतिट्ठानेसु अनुत्तर पुञ्ञक्खेत्त विसे सपरिग्गहत्थं भगवता तथा तथा संवण्णेत्वा सो विसुं वुत्तोति दट्ठब्बो. पुथुज्जनसङ्घोहि पुञ्ञक्खेत्तं समानोपि अनुत्तरं पुञ्ञक्खेत्तं नहोति. कस्मा. सालिक्खेत्ते तिणानं विय खेत्तदुट्ठानं सक्कायदिट्ठि विचिकिच्छानुसयानं सब्भावाति. पुञ्ञक्खेत्तभावो पनस्स पुरिमे सद्धम्मपदे वुत्तनयेन वेदितब्बोति. [ससद्धम्मगणुत्तमपदं]

. अभिवादियाति विसेसतो वन्दित्वा. एत्थ च अयं लोके सीलादिगुणयुत्तो सेट्ठो वन्दनेय्योति एवं सेट्ठ चित्तं पच्चुपट्ठापेत्वा वन्दन्तो विसेसतो वन्दतीति वुच्चति. वन्दना पन तिविधा कायवन्दनादिवसेन. यथाह –

तिस्सो इमा भिक्खवे वन्दना, कतमा तिस्सो. कायेन वन्दति, वाचाय वन्दति, मनसा वन्दतीति.

तत्थ सेट्ठचित्तं पच्चुपट्ठापेत्वा जाणुद्वय कप्परद्वय नलाट सङ्खातानि पञ्च अङ्गानि भूमियं पतिट्ठापेत्वा वन्दनेय्यानं अभिमुखं निप्पज्जन्तो कायेन वन्दतिनाम. यं सन्धाय पञ्चप्पतिट्ठितेन वन्दित्वाति तत्थ तत्थ वुत्तं. यायच अवन्दियट्ठानेसु वन्दन्तस्स आपत्ति होतीति. गुणपदानि वाचाय पवत्तेन्तो वाचाय वन्दतिनाम. नमो बुद्धस्स, नमत्थु बुद्धस्स, नमो विमुत्तिया, नमो विमुत्तानं, विपस्सिस्स नमत्थूति एवमादीसुपि वाचा वन्दनायेव. गुणपदानि अनुगन्त्वा गुणे अनुस्सरन्तो मनसा वन्दतिनामाति.

. भासिस्सन्ति कथेस्सामि. कामञ्च थेरो इमं सङ्गहं रचयन्तो पोत्थकारुळ्हं कत्वाव रचयिस्सति. गन्थकम्मं नाम वाचाकम्मेसु पसिद्धन्ति कत्वा भासिस्सन्ति वुत्तन्ति दट्ठब्बं.

१०. अभिधम्मत्थसङ्गहन्ति पदे अभिधम्मे वुत्ता अत्था अभिधम्मत्था. ते सङ्गय्हन्ति एत्थ एतेनातिवा अभिधम्मत्थसङ्गहो. सङ्गय्हन्तितिच थेरेन संखिपित्वा गय्हन्ति कथीयन्तीति अत्थो. अभिधम्मेति चेत्थ अभिअतिरेको अभिविसे सोच धम्मो अभिधम्मो. धम्मोति च विनयपाळितो अञ्ञंपाळि द्वयं वुच्चति. यो वो आनन्द मया धम्मोच विनयोच देसितो पञ्ञत्तोति हि वुत्तं. तञ्च पाळिद्वयं आणाविधानसङ्खातं विनयन किच्चं वज्जेत्वा कुसलादिके यथापवत्ते परमत्थधम्मे एव दीपेतीति. एवं दीपेन्तेसुच तेसु द्वीसु धम्मेसु यो इतरतो अतिरेकोच होति विसेसोच. अयमेव अभिधम्मो नाम. इतरोपन धम्मोयेव. एवञ्च कत्वा धम्मो अभिधम्मो विनयो अभिविनयोति इदं चतुक्कं वेदितब्बं. तत्थ धम्मोनाम सुत्तन्तपिटकं. अभिधम्मोनाम यत्तपकरणानि. विनयोनाम उभतो विभङ्गो, अभिविनयोनाम खन्धकपरिवाराति अट्ठकथासु वुत्तं. अतिरेकविसेसता चेत्थ कुसलादि वसेन खन्धादिवसेन सङ्गहादिवसेन तथा तथा देसेतब्बप्पकारानं अनवसेसविभत्तिवसेनवा सुद्धधम्माधिट्ठान देसनापवत्तिवसेनवा वेदितब्बा. यतो सब्बञ्ञुबुद्धा इमं अभिधम्मदेसनं देवेसुएव देसेन्ति. न हि मनुस्सा एवरूपं तयो मासे निरन्तरं पवत्तनयोग्यं कथामग्गं एकेन इरियापथेन आदितो पट्ठाय परियोसानं पापेत्वा पटिग्गहेतुं सक्कोन्ति, नच एव रूपो एकमातिकानुबन्धो कथामग्गो नानाखणेसु नानाजनानं देसेतुं सक्कुणेय्यो होतीति. केचिपन विनयपाळितोपि अभिरेकविसेसतं तस्स वण्णेन्ति. तं अट्ठसालिनिया न समेति. तत्थ हि धम्मनामिकानं द्विन्नं पाळीनं मज्झेएव अयं अतिरेकविसेसता विचारिता. नच युज्जति विनयेन सह तथा विचारेतुं असमानकिच्चविसयत्ता. विनयो हि कायवाचानं विनयनकिच्चो, अज्झाचारविसयोच. धम्मो पन धम्मविभागकिच्चो धम्मप्पवत्ति विसयोचाति. केचिपन वदन्ति एवं सन्तेपि विनयो एव सब्बजेट्ठको सिया. विनयं विवण्णेन्तस्स हि पाचित्तियापत्ति होति. धम्मं विवण्णेन्तस्स दुक्कटापत्तिमत्ताति, तं नयुज्जति. विनयो हि आणाचक्कं. धम्मोच धम्मचक्कं. तत्थ विनयं विवण्णेन्तो सत्थु आणाचक्के पहारं देति. सत्थरि अगारवो महन्तो होति. यस्सच सत्थरि अगारवो, तस्स धम्मसङ्घेसु तीसु सिक्खासुच अगारवो सिद्धो होति. तस्मा विनय विवण्णने आपत्ति महन्ती होति. न सब्बजेट्ठकत्ताति. अपिच, विनयोनाम सासनस्स मूलं. विनये अट्ठिते सासनं नतिट्ठति. तस्मा सासनस्स चिरट्ठितत्थंपि विनयविवण्णने महती आपत्ति पञ्ञत्ताति.

इति परमत्थदीपनिया नाम अभिधम्मत्थ सङ्गहस्स

चतुत्थवण्णनाय पथमगाथाय

परमत्थदीपना निट्ठिता.

दुतीयगाथा-परमत्थदीपनी

११. एवं आदिगाथायतंतं पयोजन सहिते पञ्च अत्थे दस्सेत्वा इदानि ते अभिधम्मत्थे उद्देसतो दस्सेन्तो दुतीयगाथमाह. तत्थ तत्थाति भासिस्सं अभिधम्मत्थ सङ्गहन्ति वुत्ते तस्मिं अभिधम्मत्थसङ्गहपदे मया वुत्ता अभिधम्मत्था सब्बथापरमत्थतो चतुधा होन्तीति योजना. एत्थच -

[१२] टीकायं ताव

तत्थ तस्मिं अभिधम्मत्थसङ्गहपकरणेतिवा अभिधम्मत्थ पदेतिवा अभिधम्मेतिवा तसद्दत्थो निद्दिट्ठो. विभावनियं पन तस्मिं अभिधम्मेति. सब्बं नसुन्दरं.

न हि अभिधम्मत्थ सङ्गहपकरणे मया वुत्ता अभिधम्मत्थाति युज्जति. पकरणंपि हि उपरि वुच्चमानमेव होति. नतु वुत्तं. कुतो अभिधम्मत्थाति. न च संवण्णनापकरणेसु आदिम्हियेव ताव तसद्दो अप्पधानपदानि पच्चामसतीति अत्थि. तस्मा अट्ठसालिनियं आदिम्हि तत्थ केन ट्ठेन अभिधम्मोति वाक्येविय इध तसद्दत्थो वेदितब्बोति. एवञ्हि सति –

[१३] टीकासु

सब्बथा वुत्ताति योजनापि पटिक्खित्ता होति.

सा हि वक्खमानेहि सब्बयापि द्वादस, सब्बथापि अट्ठारसातिआदीहि नसमेतीति. तत्त सब्बथाति धम्मसङ्गणियं वुत्तेन कुसलादिना सब्बप्पकारेनपि चतुधाव होन्ति, विभङ्गे विभत्ते न खन्धादिना सब्बप्पकारेनपि चतुधाव होन्तीति अत्थो. धातु कथायं वुत्तेनातिआदिनापि वत्तब्बं.

१२. परमत्थतोति परमत्थ सच्चतो. द्वे हि सच्चानि सम्मुतिसच्चं, परमत्थसच्चन्ति, तत्थ सत्त पुग्गल अत्त जीवादिका पञ्ञत्तिअत्था सभावतो अविज्जमानायेव होन्ति. धम्मववत्थानञ्ञाणरहितानंपन महाजनानं चित्ते महन्तमहन्तापि हुत्वा विज्जमानाविय पञ्ञायन्ति, तेच महाजना समग्गा हुत्वा तेसं एकन्तेन अत्थिभावं गहेत्वा तथा तथा वोहरन्ति चेव सम्पटिच्छन्तिच. तस्मा ते महाजनेहि समग्गेहि सम्मतत्ताततोयेवच वचीसच्चविरतिसच्चानं वत्थुभूतत्तासम्मुति सच्चन्ति वुच्चन्ति. तस्मिं सम्मुतिसच्चे ठत्वा सम्मा पटिपज्जन्ता सब्ब लोकियसम्पत्तियोच सब्बबोधिसम्भार धम्मेच आराधेन्ति. मिच्छापटिपज्जन्ता अपायपूरका होन्ति. एवं महन्तञ्हि सम्मुति सच्चन्ति. परमत्थसच्चं पन पत्वा तं सच्चमेव नहोति. तञ्हि सयं अविज्जमानंयेव समानं महाजने विज्जमानन्त्वेव गण्हापेति. सक्कायदिट्ठि द्वासट्ठिदिट्ठि तिविधमिच्छादिट्ठीनं वत्थु हुत्वा बालजनानं वट्टदुक्खतो निय्यातुं नदेति. एवं विपरीतञ्हि सम्मुतिसच्चं. एवं महासावज्जञ्चाति. परमत्थसच्चंपन दुविधं सभावसच्चं अरियसच्चन्ति. तत्थ धम्मसङ्गणिआदीसु सत्तसु पकरणेसु विभत्ता कुसलादयो धम्मा सभावसच्चंनाम. ते हि सयं सभावतो विज्जमानत्ता कुसलानाम धम्मा अत्थि सुखानाम वेदना अत्थीति गण्हन्तेन विसंवादेन्तीति. तं पन अरियसच्चं पत्वा किञ्चि असच्चंपि होतियेव. तथाहि अनुभवनभेदमत्तं उपादायेव वेदना सुखा दुक्खा अदुक्खमसुखाति वुत्ता. न सब्बाकारतो सुखभूतत्ता. सब्बेहि पन अनिच्चता सङ्खततादीहि अनेकसतेहि आकारेहि सब्बापि वेदना दुक्खाएव. तथा अनवज्जसुखविपाकट्ठेन कुसलभावोपि अकुसलं उपादायेव वुत्तो. सब्बेपि हि तेभूमका कुसलसम्मता धम्मा सासवता संकिलेसिकता ओघनिय योगनिय उपादानियता सङ्खातेहि वज्जेहि सावज्जाएव होन्ति. दुक्खसच्चभूतानञ्च विपाकानं जननट्ठेन एकन्तेन दुक्खविपाकाएव होन्ति. अज्झत्तत्तिकञ्च सब्बलोकियसम्मतं उपादाय वुत्तं. सब्बेपि हि चतुब्भू मकधम्मा एकन्तेन अत्तापिनाम नत्थि. कुतो अज्झत्तानाम. बहिद्धाएव होन्ति. सङ्खारे परतो पस्साति हि वुत्तन्ति. अयं नयो सेसत्तिक दुकधम्मेसुपि यथारहं नेतब्बो. अरिय सच्चंनाम सब्बेसं तेभूमकधम्मानं एकन्त दुक्खभावो तण्हाय एकन्त दुक्खसमुदय भावो निब्बानस्सेव दुक्खनिरोध भावो अट्ठङ्गिकस्स मग्गस्सेव दुक्खनिरोधमग्गभावोचाति. इधमेव हि परिसुद्धबुद्धीनं अरियानं ञाणे अचलमानं सब्बाकारपरिपुण्णं निप्परियायसच्चं होतीति. तेसु इध सम्मुतिसच्चं निवत्तेन्तो परमत्थतोति इद माह. तेन वुत्तं परमत्थतोति परमत्थसच्चतोति. तत्थ अत्थो दुविधो सभावसिद्धोच परिकप्पसिद्धोच. तत्थ यो विना अञ्ञापदेसेन केवलं विसुं विसुं अत्तनो लक्खणेन विज्जमानो हुत्वा सिद्धो. सो चित्तादिको अत्थो सभावसिद्धोनाम. योपन अत्तनो लक्खणेन विज्जमानोयेव नहोति. विज्जमानस्सपन अत्थस्स नाना पवत्तिआकारे उपादाय चित्तेन परिकप्पेत्वा सविग्गहं कत्वा गहितो चित्तमयो चित्तनिम्मितो हुत्वा चित्तेएव उपलब्भमानो होति. सो सत्तपुग्गलादिको अत्थो परिकप्पसिद्धो नाम. तेसु सभावसिद्धोयेव परमत्थोनाम. सो हि सन्ति भवन्ति बुद्धिसद्दा एत्थाति अत्थो. एकन्तविज्जमानट्ठेन इतरतो परमो उक्कंसगतो अत्थोति परमत्थो. अपि च, ये अयं अत्थि अयं उपलब्भतीति गहेत्वा तस्स अभिञ्ञेय्यस्स अभिञ्ञत्थाय, परिञ्ञेय्यस्स परिञ्ञत्थाय, पहातब्बस्स पहानत्थाय, सच्छिकातब्बस्स सच्छिकरणत्थाय, भावेतब्बस्स भावनत्थाय पटिपज्जन्ति. तेसं तदत्थसाधने अविसंवादकट्ठेन परमो उत्तमो अत्थोति परमत्थो. इतरोपन अविज्जमानत्ता तस्स अभिञ्ञादिअत्थाय पटिपज्जन्तानं तदत्थसाधने विसंवादकोयेव भविस्सति. नपन तदत्थं साधेस्स तीति परमत्थोति वत्तुं नारहतीति.

[१४] विभावनियं पन

‘‘परमस्सवा उत्तमस्स ञाणस्स अत्थो गोचरोति परमत्थो’’तिपि वुत्तं. तं न सुन्दरं.

न हि परमसद्दोञाणे वत्तमानो दिस्सति. नच अत्थसद्दो गोचरेति. यञ्च अनुटीकायं सच्चमेव सच्चिकं. सो एव अत्थो अविपरीतस्स ञाणस्स विसयभावट्ठेनाति सच्चिकट्ठोति वुत्तं. तंपि अविपरीतेन ञाणेन अरणीयतो उपगन्तब्ब तो अत्थोति इममत्थं दस्सेति. नपरमसद्दस्स अत्थन्ति. [परमत्थपदं]

१३. चित्तन्ति एत्थ चिन्तेतीति चित्तं. एत्थच चिन्तनक्रिया नाम निच्चं आरम्मणापेक्खा होति. न हि सा आरम्मणेन विना लब्भतीति. तस्मा आरम्मणग्गहण आरम्मणुपलद्धियेव इध चिन्तनाति दट्ठब्बाति. एवञ्हि सति भवङ्गसमय विसञ्ञिसमयेसु चित्तं आरम्मणेन विनापि पवत्ततीति एवं वादीनं वादो पटिक्खित्तो होति. सन्तेसुपिच निस्सय समनन्तरादीसु तस्स पच्चयेसु तेहि नामं अलभित्वा आरम्मणपच्चयवसेनेवस्स नामं सिद्धन्ति दट्ठब्बं. चिन्तेन्ति सम्पयुत्तका धम्मा एतेनाति चित्तं. तञ्हि आरम्मणग्गहणकिच्चे पुब्बङ्गमभूतन्ति तं सम्पयुत्तधम्मापि आरम्मणं गण्हन्ता तस्स वसेनेव गण्हन्तीति. चिन्तनमत्तंवा चित्तं. सब्बेपि हि धम्मा तंतं क्रियामत्ताव होन्ति. न तेसु दब्बंवा सण्ठानं वा विग्गहोवा उपलब्भति. पच्चयायत्त वुत्तिनो च होन्ति. न ते अत्तनो थामेनवा बलेनवा वसेनवा सत्तियावा उप्पज्जितुंपि सक्कोन्ति. पगेव चिन्तेतुंवा फुसेतुंवाति. खणमत्तट्ठायिनोच होन्ति, न कदाचि कस्सचि वसे वत्तितुं सक्कोन्तीति. तस्मा तेसु इदं दब्बं, अयं सत्ति, अय क्रियाति एवं विभागो नलब्भतीति दट्ठब्बं. एवञ्च कत्वा सब्बेसु परमत्थपदेसु एकं भावसाधनमेव पधानतो लब्भति. तदञ्ञ साधनानिपन परियायतोव लब्भन्तीति वेदितब्बं. एत्थ च दब्बादिवसेन अभेदस्स चिन्तनस्स अत्थविसेसञापनत्थं विभाग कप्पनावसेन भेदकरणं परियायकथाति दट्ठब्बं. यथा सिला पुत्तकस्ससरीरन्ति, तथा करणञ्च तं तं क्रियासङ्खात धम्मविमुत्तस्स परपरिकप्पितस्स कारकभूतस्स अत्त जीव सत्त पुग्गलस्स सब्बसो अभावदीपनत्थं. सति हि अत्तादिम्हि किं अभेदस्स भेदकप्पनायाति.

विभावनियं पन

ससविसाणं विय अभूतस्स भूत कप्पना वुत्ता विय दिस्सति. अयमस्साधिप्पायो-धम्मेसु कत्तावा कारे तावा कोचि नत्थि. लोकेपन अत्तप्पधानो क्रिया निप्फादको कत्तानाम सिद्धो. तस्मा चिन्तनकिच्चे अत्तप्पधानता दीपनत्थं तं कत्तुभावं चित्ते आरोपेत्वा चिन्तेतीति चित्तन्ति वुत्तं.

चित्तस्सच बलेन तंसम्पयुत्तानंपि तस्मिं किच्चे तदनुकूलप्पवत्तिदीपनत्थं पुनकरणभावं चित्ते कत्तुभावञ्च तेसु आरोपेत्वा चिन्तेन्ति सम्पयुत्तका धम्मा एतेनाति चित्तन्ति वुत्तन्ति. अपि चेत्थ चित्तसद्दो विचित्रत्थवाचको दट्ठब्बो. वुत्तञ्हे तं संयुत्तके –

दिट्ठं वो भिक्खवे चरणंनाम चित्तन्ति. एवं भन्ते. तम्पि खो भिक्खवे चरणं चित्तं चित्तेनेव चिन्तितन्ति. तेनापि खो भिक्खवे चरणेन चित्तेन चित्तञ्ञेव चित्ततरन्ति, ना हं भिक्खवे अञ्ञं एकनिकायंपि समनुपस्सामि यं एवं चित्तं. यथयिदं भिक्खवे तिरच्छानगता पाणा. तेपि खो भिक्खवे तिरच्छानगता पाणा चित्तेनेव चित्तिकता. तेहिपि खो भिक्खवे तिरच्छान गतेहि पाणेहि चित्तञ्ञेव चित्ततरन्ति.

तत्थ चरणंनाम चित्तन्ति यत्थविचित्रानि दिब्बविमानादीनि चित्तकम्मानि कत्वा इदञ्चिदञ्च पुञ्ञं करोन्ता इधचिधच निब्बत्ताति दस्सेन्तो विचरन्ति. तस्स पटकोट्ठकस्सेतं नामं. चित्तेनाति निस्सक्के करणवचनं. यथयिदन्ति यथा इमे. चित्तिकताति विचित्रा कता. एत्थच चित्तविचित्तकाय सञ्ञाविचित्ता. सञ्ञाविचित्तताय तण्हाविचित्ता. तण्हाविचित्तताय कम्मानि विचित्तानि. कम्मविचित्त ताय योनियो विचित्ता. योनिविचित्तताय तेसं तिरच्छा नगतानं विचित्तता वेदितब्बा. [वचनत्थो]

तं तं सभावो लक्खणं, किच्चसम्पत्तियो रसो;

गय्हाकारो फलंवापि, पच्चुपट्ठान सञ्ञितं.

आसन्नकारणं यं तं, पदट्ठानन्ति तं मतं;

धम्मानं ववत्थानाय, अलं एते विबुद्धिनो.

आरम्मणविजाननलक्खणं चित्तं, पुब्बङ्गमरसं, सन्धानपच्चुपट्ठानं, नामरूपपदट्ठानं. [चित्तं]

१४. चेतसिकन्ति एत्थ चेतसि भवं तदायत्तवुत्तितायाति चेतसिकं. फस्सादि धम्मजातं. एत्थच तदायत्तवुत्तिता नाम एकुप्पादतादीहि लक्खणेहि चित्तेन सह एकी भूतस्स विय पवत्ति. एतेन या चित्तस्स जाति. साएव फस्सादीनं. या चित्तस्स जरा, यं चित्तस्स मरणं, यं चित्तस्स आरम्मणं, यं चित्तस्स वत्थु, तदेव फस्सादीनन्ति एवं एकपुप्फ मञ्जरियं एकवण्टुपनिब्बन्धानि पुप्फानि विय चित्तेन सह एकजातियादि उपनिब्बन्धा फस्सादयो धम्मा इध चेतसिकंनामाति सिद्धा होन्ति. एवञ्च सति चित्तंपि तेहि फस्सादीहि सह तथेव आयत्तं पवत्ततीति तंपि फस्सिकं वेदनिकन्तिआदिना वत्तब्बन्ति चे. न. चित्तस्सेव जेट्ठकत्ता. मनोपुब्बङ्गमा धम्मा, मनोसेट्ठा मनोमयाति हि वुत्तं. एत्थच मनोमयाति मनसाएव पकता निम्मिता चित्तक्रिया भूताति अत्थो. एतेन ते फस्सादयो धम्मा चित्तेन विना नुपलब्भन्तीति दस्सेति. चित्तंपन तेहि केहिचि विनापि पवत्ततियेव. पञ्चविञ्ञाण चित्तञ्हितेहि केहिचि वितक्कादीहि विना उप्पज्जतीति. तस्मा तेसञ्ञेव तदायत्त वुत्तिता वत्तब्बा न चित्तस्साति.

[१५] विभावनियं पन

एकालम्बणता मत्तेन तेसं तदायत्तवुत्तितं चेतसि कत्तञ्च विभावेति. तं न सुन्दरं.

न हि एकालम्बणतामत्तेन चेतसिकंनाम जातन्ति. एत्थ च लोके नानावण्णधातुयो उदके घंसित्वा वत्थुम्हि नाना चित्तकम्मानि करोन्ति, तत्थ वत्थुम्हि फरणं बन्धनञ्च उदकस्सेव किच्चं, न वण्णधातूनं. नानारूप दस्सनं वण्णधातूनमेव किच्चं, न उदकस्स. तत्थ वत्थुविय आरम्मणं दट्ठब्बं. उदकंविय चित्तं. नाना वण्णधातुयोविय चेतसिकधम्माति. [चेतसिकं]

१५. रूपन्ति एत्थ रुप्पतीति रूपं. सीतुण्हादीहि विरोधि पच्चयेहि विसम पवत्ति वसेन विकारं आपज्जति, तेहि वा विकारं आपादीयतीति अत्थो. यथाह –

रुप्पतीति खो भिक्खवे तस्मा रूपन्ति वुच्चति. केन रुप्पति. सितेनपि रुप्पति. उण्हेनपि रुप्पति. जिघच्छायपि रुप्पति. विपासायपि रुप्पति. डंस मकस वातातप सरिं सप सप्फस्सेहिपि रुप्पतीति. रुप्पतीतिच रुप्पति, कुप्पति, घट्टीयति, पिळी यति, भिज्जतीति.

महानिद्देसे वुत्तं. अयमेत्थ पिण्डत्थो, ये धम्मा चिरट्ठितिकाच होन्ति सप्पटिघसभावाच. तेसञ्ञेव ठितिक्खणेसु विरोधिपच्चयेहि समागमोनाम होति. नपनञ्ञेसं परित्तक्खणानं अप्पटिघसभावानन्ति. तेसञ्हि अप्पटिघसभावानं सुखुम रूपानंपि बहिद्धा सीतादीहि समागमोनाम नत्थि. कुतो परित्तक्खणानं अप्पटिघसभावानञ्च अरूपधम्मानन्ति. यदिएवं सुखुमरूपानं अरूपतापत्ति सियाति. नसिया. ओळारिकरूपेहि समानगति कत्ता. तानिहि ओळारिकेसु रुप्पमानेसु रुप्पन्तियेवाति. समागमोच नाम इध थपेत्वा आपातगमनं आरम्मणकरणञ्च अञ्ञमञ्ञविरुद्धानं ठितिपत्तानं ओळारिकरूपानं महाभूतानमेववा अञ्ञमञ्ञाभिघट्टनं वुच्चति, रुप्पति घट्टीयति पीळीयतीति हि वुत्तं. रुप्पनञ्चनाम परसेनायुद्धेन रट्ठखोभोविय कलापन्तरगतधातूनं कुप्पनं भिज्जनंच वुच्चति. कुप्पति भिज्जतीति हि वुत्तं. एत्थच कुप्पतीति खोभति चञ्चलति, भिज्जतीति विकारं आपज्जति. यस्मिं खणे विरोधिपच्चयसमागमं लभन्ति. ततो पट्ठाय सयंपि विकारपत्ता होन्ति. ओमत्ताधिमत्तरूपसन्ततीनं उप्पत्तिया पच्चयभावं पत्ता होन्तीति अत्थो. अपिचेत्थ रुप्पनं दुविधं वड्ढनं, हायनञ्च. तदुभयंपि कप्पवुट्ठाने कप्पसण्ठाने नानाआयुकप्प संवच्छर उतु मास रत्ति दिवादीनं परिवत्तनेच पाकटं होतीति. कस्मा पन रूपन्ति नामं घट्टनवसेन रुप्पनधम्मानमेव सिद्धन्ति. तेसमेव सविग्गहत्ता. रूपधम्मा हि समूहसण्ठानादि भावपत्तिया सविग्गहा होन्ति. तस्मा तेसमेव रुप्पनं पच्चक्खतोपि लोकस्स पाकटन्ति तेस्वेव रूपन्ति नामं सिद्धन्ति दट्ठब्बं. अरूपधम्मा पन अविग्गहाति न तेसं विकारो पच्चक्खतो लोकस्स पाकटो होति. तं तं रूपविकारं दिस्वावा सुत्वा वा पुच्छित्वायेव वा सो लोकेन जानितब्बो अञ्ञत्र परचित्तविदूहि. तस्मा तेसं रूपतापत्ति नत्थीति.

[१६] विभावनियं पन

तेसं रूपतापत्तिप्पसङ्गो सीतादिग्गहण सामत्थियेन निवत्तितो. यस्मा पन वोहारोनाम लोकोपचारेन विना नसिज्झति. लोकोपचारोच पाकटनिमित्तवसे नेव पवत्तो. तस्मा इध सीतादिग्गहणेन विनापि तप्पसङ्गनिवत्ति लोकतोव सिद्धाति दट्ठब्बा.

यस्मा च ब्रह्मलोके ब्रह्मानं कायविकार वचीविकारा च इद्धिविकुप्पनावसप्पवत्ता नानारूपविकाराच दिस्सन्तियेव. तेच एकेन परियायेन रुप्पनाकाराएव नाम होन्ति, तस्मा तेसं वसेन तत्थ रूपानं रूपतासिद्धि होतीति वेदितब्बं. रूपयति वा अत्तनो सभावेन पकासतीति रूपं. अरूपधम्मा हि न अत्तनो सभावेन पाकटा होन्ति. रूपसन्निस्सयेनेव गहेतब्बा. इदं पन अत्तनो सभावेनेव पाकटं पञ्चविञ्ञाणेहिपि गहेतब्बन्ति. इमस्मिं अत्थे सति ब्रह्मलोके रूपानंपि उजु कतोव रूपतासिद्धि होतीति.

[१७] विभावनियं पन

अनुग्गाहकानं सीतादीनं वसेन तं सभावा नातिवत्तन वसेनच तत्थ रूपतासिद्धि विभाविता. यस्मापन सीते नापि उण्हेनापीतिआदिवचनं निदस्सनमत्तं होति. कम्म चित्ताहारानंपि वसेन रुप्पनस्स सम्भवतो, तथाहि सञ्ञा विञ्ञाणानिपि रूपारम्मणरसारम्मणेहि एव पाळियं निद्दिट्ठानि. न हि सञ्ञा रूपंएव सञ्जानाति. न च विञ्ञाणं रस मेव विजानाति. निदस्सनमत्तेन देसना होतीति विञ्ञायतीति. तस्मा सीतादिग्गहणं अमुञ्चित्वाव तत्थ रूपतासिद्धिविभावनेन पयोजन नत्थीति. [रूपं]

१६. निब्बानन्ति एत्थ निब्बायन्ति सब्बे वट्टदुक्खसन्तापा एतस्मिन्ति निब्बानं. निब्बायन्तीति ये किलेसावा खन्धावा अभावितमग्गस्स आयतिं उप्पज्जनारहपक्खे ठिता होन्ति. तेयेव भावितमग्गस्स अनुप्पज्जनारहपक्खं पापुणन्तीति अत्थो. न हि खणत्तयं पत्वा निरुद्धा अतीतधम्मा निब्बायन्ति नाम. पच्चुप्पन्नेसु आयतिं अवस्सं उप्पज्जमानेसुच धम्मेसु वत्तब्बमेव नत्थीति. वट्टदुक्खसन्तापाति किलेसवट्ट कम्मवट्ट विपाकवट्ट दुक्खसन्तापा. न हि तिविध वट्टदुक्खसन्तापरहितानं रुक्खादीनं अनुप्पादनिरोधो निब्बानंनाम होतीति. एतस्मिन्ति विसये भुम्मं. यथा आकासे सकुणा पक्खन्तीति. येहि ते निब्बायन्ति. तेसं तब्बिनिमुत्तं अञ्ञं निब्बुतिट्ठानंनाम किञ्चि नत्थीति. निब्बायन्ति वा अरियजना एतस्मिन्ति निब्बानं. निब्बन्ति धीरा यथयं पदीपोति हि वुत्तं. निब्बायन्तीति तं तं किलेसानंवा खन्धानंवा पुन अप्पटिसन्धिकभावं पापुणन्तीति अत्थो. एकस्मिन्ति विसयेएव भुम्मं, एतस्मिं अधि गतेतिपि योजेन्ति. टीकासुपन भवाभवं विननतो संसिब्बन तो वानं वुच्चति तण्हा. ततो निक्खन्तन्ति निब्बानन्ति वुत्तं.

[१८] विभावनियं पन

‘‘निब्बाभिवा एतेन रागग्गिआदिकोति निब्बान’’न्तिपि वुत्तं. तं न सुन्दरं.

न हि मग्गेविय निब्बाने कत्थचि करणसाधनं दिट्ठं, नच निब्बानं निब्बूति क्रियासाधने रागादिकस्स कत्तुनो सह कारिपच्चयो होतीति. [निब्बानं]

दुतीयगाथाय परमत्थदीपना निट्ठिता.

चित्तसङ्गह-परमत्थदीपनी

१७. इदानि उद्देसक्कमेन चित्तं ताव निद्दिसन्तो तत्थ चित्तन्तिआदिमाह. तत्थाति तेसु चतूसु अभिधम्मत्थेसु. ताव पथमं. चत्तारो विधा पकारा यस्स तं चतुब्बिधं.

१८. कामावचरन्ति एत्थ कामीयतीति कामो. कामेन्तिवा एत्थ सत्ता अविक्खम्भितकामरागत्ता कामरतियाएव रमन्ति. न उपरिभूमीसु विय झानरतियाति कामो. एकादसविधा कामभूमि. ननु चेत्थ झानलाभिनोपि सन्तीति. न न सन्ति. तेपन कदाचि देवाति नत्थेत्थ दोसो. अवीचिनिरयादयो कथं कामीयन्ति. कथञ्च तत्थ सत्ता कामरतिया रमन्तीति. निमित्तस्सादवसेनवा भवनिकन्तिवसेनवाति. मरणकाले हि उपट्ठिता निरयग्गिजाला सुवण्णवण्णाविय खायन्ति. एको किर मिच्छादिट्ठिको ब्राह्मणो मरणमञ्चे निप्पन्नो होति. तस्स आचरियब्राह्मणा समीपे ठत्वा ब्रह्मलोकं भो गच्छाति वदन्ति. तस्सपन अवीचिनिरये अग्गिजाला उपट्ठहन्ति. तदा सो भो आचरिया सुवण्णवण्णा पञ्ञायन्तीति आह. एस भो ब्रह्मलोको. तत्थ गच्छाति वदन्ति. सो कालङ्कत्वा अवीचिम्हि उप्पज्जि. एवं निमित्तस्सादवसेन ते कामीयन्ति. तत्थ उप्पन्नानंपि भवनिकन्तिनाम होतीति. अपिच, तत्थ उप्पन्ना अविक्खम्भितकामरागाएव होन्ति, ओकासे सति कामरतिया रमिस्सन्ति येवाति. तस्मिं कामे अवचरतीति कामावचरं. एत्थच अवचरतीति पदस्स उप्पज्जतीति अत्थो न गहेतब्बो. सो हि अत्थो पाळियाच नसमेति. नानादोसयुत्तोच होतीति. यं एतस्मिं अन्तरे एत्थावचरा एत्थ परियापन्नाति हि पाळियं वुत्तं. यदि चेत्थ सो अत्थो अधिप्पेतो सिया. एवं सभि एत्थावचरा एत्थुप्पन्नाति वुत्तं सिया. नपन वुत्तं. नच परियापन्नसद्दो उप्पन्नसद्देन सह समानत्थोति सक्का वत्तुं. न हि लोकुत्तरचित्तानि तीसु भवेसु उप्पन्ना निपि तत्र परियापन्नानियेव होन्तीति. एवं ताव पाळिया नसमेतीति.

यदिच सो अत्थो गहितो सिया. एवञ्च सति तस्मिं कामे ये महग्गत लोकुत्तरधम्मा उप्पज्जन्ति. तेसंपि कामा वचरतापत्तिदोसो रूपावचरतादि मुत्तिदोसोच आपज्जति. येच कामावचरधम्मा रूपारूपभूमीसु उप्पज्जन्ति. तेसञ्च रूपारूपा वचरता पत्तिदोसो कामावचरता मुत्तिदोसोच आपज्जतीति. ननु येभुय्यवुत्तिवसेनपि केसञ्चि नामलाभो होति. यथा वनचरको सङ्गामावचरोति. तस्मा इधपि तेसं धम्मानं अत्तनो अत्तनो भुम्मीसु उप्पन्नबहुलत्ता कामावचरादि नामलाभे सति न कोचि दोसोति.न. एवञ्हि सति लोकुत्तर धम्मानं कामावचरतादि मुच्चनत्थं येभुय्येन उप्पन्नभूमि विसुं वत्तब्बा सिया. न च सा नामभूमि अत्थि. यत्थ ते येभुय्येन उप्पज्जन्तीति. तेहि उप्पज्जन्ता तीसु भवेसु एव उप्पज्जन्ति. तस्मा तेसं काम रूपारूपावचरतापत्तिदोसो दुन्निवारो सियाति. एवं नानादोसयुत्तो होतीति. तस्मास्स तथा अत्थं अग्गहेत्वा एत्थावचरा एत्थ परियापन्नाति भगवता संवण्णितेन पाळिनयेनेवस्स अत्थो गहेतब्बोति. अयञ्हेत्थ अत्थो. कामे अवचरति परियापन्नभावेन तस्मिं अज्झोगाहेत्वा चरति पवत्ततीति कामावचरन्ति. परियापन्नभावोचनाम अत्तनो आधारभूतेन तेन कामेन सह समानजातिगोत्तनामता सङ्खातेहि परितोभागेहि तस्मिं कामे आपन्नभावो अनुप्पविट्ठ भावो. अन्तोगधभावोति वुत्तं होति. सोच तथा परियापन्नभावो परिग्गाहिनिया कामतण्हाय कतोति दट्ठब्बो. एत्तावता येधम्मा रूपारूपसत्तसन्तानभूतापि मय्हं एतेति काम तण्हाय परिग्गहिता कामे परियापन्नाव होन्ति. ते कामावचरानामाति सिद्धा होन्ति. रूपारूपा वचरेसुपि अयं नयो नेतब्बो. तेसुपन रूपतण्हा अरूपतण्हाच परिग्गाहिनी तण्हा दट्ठब्बा.

येपन धम्मा तिण्णं तण्हानं परिग्गहविमुत्ता होन्ति. ते तीसु भवेसु उप्पन्नापि तत्र अपरियापन्नाएव होन्तीति लोकुत्तरा नाम जाताति वेदितब्बा. एत्थच पट्ठाने आरुप्पे कामच्छन्दं नीवरणं पटिच्च उद्धच्चनीवरणन्तिआदिना अरूपसत्तसन्तानेपि कामच्छन्दसङ्खाताय कामतण्हाय उप्पत्ति वुत्ता. तस्मा रूपारूप भूमीसु उप्पन्नानं कामधम्मानं परिग्गाहिनीतण्हा रूपारूपसत्तसन्तान गतापि दट्ठब्बा. पाळियं कामच्छन्दनीवरणन्ति इदं नीवरणजातिकत्ता वुत्तं. न हि झानभूमीसु एकन्तनीवरणकिच्चानि नीवरणानि सक्का लद्धुन्ति. अत्र कामभेदो वत्तब्बो. द्वेकामा किले सकामोच, वत्थुकामोचाति. तत्थ थपेत्वा रूपारूपरागे अञ्ञो सब्बोपि लोभो इमस्मिं चतुब्भूमिपरिच्छेदे किले सकामोनाम. थपेत्वाच रूपारूपावचरधम्मे अञ्ञे सब्बेपि तीसु भूमीसु उप्पन्ना कामावचरधम्मा वत्थुकामोनामाति. यंपन अट्ठसालिनियं सब्बेपि तेभूमका धम्मा वत्थुकामोति वुत्तं. तं महानिद्देसे निद्दिट्ठेन सुत्तन्तिकपरियायेन वुत्तन्ति गहेतब्बं. न हि रूपारूपावचरधम्मा अभिधम्मे कामनामेन वुत्ता अत्थीति. [कामावचरपदं]

१९. रूपावचरं अरूपावचरन्ति एत्थ रूपारूपसद्दा तासु भूमीसु निरुळ्हाति दट्ठब्बा. अपिच द्वे भूमियो रूपभूमि, अरूपभूमीति. तत्थ रुप्पनलक्खणं रूपं यत्थ नत्थि, सा चतुब्बिधा भुम्मि अरूपभूमिनाम. सेसा सत्तवीसतिविधा भुम्मि रूपभूमिनाम. तत्थच हेट्ठा एकादसविधा भुम्मि ओळारिकेन कामेन विसेसेत्वा काम भूमीति वुत्ता. उपरि सोळसविधा भुम्मि रूपभूमिइच्चेव वुत्ताति दट्ठब्बा. यत्थपन तण्हावा झानानिवा रूपारूपसद्देहि वुत्तानि. तत्थ निस्सयस्सनामं निस्सिते आरोपनवसेन निस्सयोपचारो वेदितब्बो. यत्थच कामावचरादिसद्देहि भूमिएव वुत्ता. तत्थ निस्सितस्स नामं निस्सये आरोपनवसेन निस्सितो पचारोति. यमेत्थ वत्तब्बं, तं कामावचरपदे वुत्तनयमेवाति. अयमेत्थ तेभूमक परिच्छेदे पाळिअनुगता परमत्थदीपना. यथाह –

कतमे धम्मा कामावचरा. हेट्ठतो अवीचिनिरयं परियन्तं करित्वा उपरितो परनिम्मितवसवत्तीदेवे अन्तो करित्वा यं एतस्मिं अन्तरे एत्थावचरा एत्थ परियापन्ना खन्धधातुआयतना रूपा वेदना सञ्ञा सङ्खारा विञ्ञाणं. इमेधम्मा कामावचरा. कतमे धम्मा रूपावचरा. हेट्ठतो ब्रह्मलोकं परियन्तं करित्वा उपरितो अकनिट्ठे देवे अन्तो करित्वा यं एतस्मिं अन्तरे एत्थावचरा एत्थ परियापन्ना समापन्नस्सवा उपपन्नस्सवा दिट्ठधम्मसुखविहारिस्सवा चित्तचेतसिका धम्मा, इमे धम्मा रूपावचरा. कतमे धम्मा अरूपावचरा. हेट्ठतो आकासानञ्चायतनुपगे देवे परियन्तं करित्वा उपरितो नेवसञ्ञा नासञ्ञा यतनुपगे देवे अन्तो करित्वा यं एतस्मिं अन्तरे. ल. इमे धम्मा अरूपावचराति.

[१९] टीकासु पन

यथावुत्तं सुविसदं पाळिनयं अग्गहेत्वा अञ्ञथा वचनत्थाच विनिच्छयाच एत्थ वुत्ता. सब्बे ते सारतो न पच्चेतब्बाति.

ननु अट्ठसालिनियमेव तेच अञ्ञेच अत्था वुत्ताति. सच्चं. भूतंपन सुविसदं पाळिअनुगतं अत्थं ञत्वा किंविक्खेपेनाति.

२०. लोकुत्तरन्ति एत्थ लुज्जनपलुज्जनट्ठेन लोको वुच्चति यथावुत्तो तेभूमकधम्मो. यथाह लुज्जति पलुज्जतीति खो भिक्खवे तस्मा लोकोति वुच्चतीति. एवं सन्ते लोकुत्तरधम्मानंपि निब्बानवज्जानं लोकतापत्ति सिया. कस्मा, तेसंपि लुज्जनपलुज्जनधम्मत्ताति. नसिया. यत्थ हि निच्चो धुवो सस्सतोति महाजनस्स मिच्छागाहो निविसति. तत्थेव तस्स निवारणत्थं अयं लोकसमञ्ञा नियमीयति. तस्मा सब्बसो मिच्छागाहविमुत्तानं तेसं लोकतापत्ति नत्थीति वदन्ति. येसंवा लुज्जनंपलुज्जनञ्च महाजनस्स पाकटं. तेसञ्ञेव लोकतासिद्धीति नत्थि लोकुत्तरानं लोकत्तप्पसङ्गोति. लोकतो उत्तरतीति लोकुत्तरं. मग्गचित्तं. ततो उत्तिण्णन्ति लोकुत्तरं. फलचित्तं. निब्बानंपन इध नलब्भतीति. उत्तरणञ्चेत्थ तण्हात्तयग्गाह विमुत्तिया तीसु लोकेसु अपरियापन्नभावोयेव. सोच अपरियापन्नभावो केसं धम्मानं अधिट्ठान भूतोविय गय्हतीति विसुं एका चतुत्थी अवत्थाभूमिनामाति.

चतुब्भूमिविभागस्स परमत्थदीपना निट्ठिता.

२१. एवं चित्तं भूमिभेदेन हीनपणीता नुक्कमतो चतुधा निद्दिसित्वा इदानि तदेव चतुब्बिधं चित्तं यथानिद्दिट्ठक्कमेन विभजन्तो पथमं कामावचरचित्तं. तत्थच हीनं असोभणचित्तं. तत्थच सब्बहीनं अकुसलचित्तं ताव दस्सेतुं सोमनस्ससह गतन्तिआदिमाह. एत्थच कामावचरचित्तस्सपि अकुसलाहेतुक सहेतुकानुक्कमो हीन पणीतानुक्कमवसेन वुत्तोति दट्ठब्बो.

[२०] विभावनियं पन

उपरि वुच्चमानानं बहूनं चित्तानं सोभणसञ्ञाकरणसुखत्थं अप्पके पापाहेतुकेयेव पथमं दस्सेन्तोति वुत्तं. तं न सुन्दरं.

तदत्थो हि यथावुत्तहीनादिक्कमेनेव सिद्धोति.

[२१] यञ्च तत्थ

तेसु तेसुच भवेसु गहितप्पटिसन्धिकस्स सत्तस्स आदितो वीथिचित्तवसेन लोभसहगत चित्तुप्पादान मेव सम्भवतो तेयेव पथमन्ति वुत्तं. तंपि नयुज्जति.

आदितो वीथिचित्तवसेन मनोद्वारा वज्जनस्सेव सब्बपथमं उप्पज्जनतोति. अकुसलेसु पन लोभमूल चित्तं बहुकञ्च होति. द्वीहि वट्टमूलेहि युत्तत्ता पधानं पाकटञ्च होतीति तदेव पथमं वुत्तन्ति दट्ठब्बं.

२२. तत्थ सुन्दरं मनोति सुमनो. सिनिद्धचित्तं. न हि अनवज्जट्ठेन सुन्दरता इध युत्ताति. सुन्दरं मनो एतस्साभिवा सुमनो. सिनिद्धचित्तसमङ्गी पुग्गलो. सुमनस्स भावो सोमनस्स. मानसिकसुखवेदनायेतं नामं. एत्थच सुमनस्स भावोति तस्मिं चित्ते पुग्गलेवा सुमनाभिधानस्सवा अयं सो सुमनोति सुमनबुद्धियावा पवत्तिनिमित्तन्ति अत्थो. भावोति हि अभिधानबुद्धीनं पवत्तिनिमित्तं वुच्चति. भवन्ति पवत्तन्ति अभिधानबुद्धियो एतस्मिन्ति कत्वा. एतस्मिन्ति च निमित्ते भुम्मं. यथा नागो दन्तेसु हञ्ञतेति. यथा हि तत्थ अत्तनो दन्तनिमित्तं दन्तयुत्ते नागे हननप्पवत्ति होति, एवमिधपि तं वेदनानिमित्तं वेदनायुत्ते मनस्मिं पुग्गलेवा अभिधानबुद्धियो पवत्तन्तीति. भवन्ति बुद्धिसद्दा एतेनाति भावोतिच वदन्ति. एतस्माति च अपरे. सोमनस्सेन सह एकतो गतं पवत्तन्ति सोमनस्ससहगतं. सोमनस्सवेदनासम्पयुत्तन्ति अत्थो. दस्सनं दिट्ठि. सा पन सम्मादिट्ठि, मिच्छादिट्ठिवसेन दुविधा. इध मिच्छादिट्ठियुत्ता. अकुसलाधिकारत्ता. दिट्ठियेव दिट्ठिगतं. यथा गूथगतं मुत्तगतन्ति. दिट्ठिगतेन समं पकारेहि युत्तन्ति दिट्ठिगत सम्पयुत्तं. दिट्ठिगतेन एकुप्पादतादीहि पकारेहि समं एकीभूत मिव युत्तं संसट्ठन्ति अत्थो. असङ्खारिकमेकं ससङ्खारिकमेकन्ति एत्थ सङ्खारोति पुब्बातिसङ्खारो. सोच दुविधो पयोगो, उपायोचाति. तत्थ आणत्तियावा अज्झेसनायवा तज्जेत्वा वा इदं करोहीति परेहि कतो कायवचीपयोगो पयोगोनाम. आणत्तादिनापन विनाव कम्मस्स करणत्थं तं तं उपायं परे आचिक्खन्ति. अकरणे आदीनवं करणेच आनिसंसं दस्सेन्ति, कतिकंवा करोन्ति, दण्डंवा थपेन्ति, सयमेव वा तं तं कारणं अनुस्सरति, पच्चवेक्खति. एवमादिना नयेन उपायो अनेकविधो. सो दुविधोपि इध सङ्खारो नाम. सङ्खरोति अत्तनो पकतिया कातुं अनिच्छमानं चित्त सन्तानं अकातुं अदत्वा करणत्थाय संविदहति तस्मिं तस्मिं कम्मे पयोजेतीति कत्वा. योपन पच्चयगणो तेन सङ्खारेन विरहितो होति. सो असङ्खारो. योपन तेनसहितो होति. सो ससङ्खारोति. वुत्तञ्हेतं अट्ठकथायं –

सह सङ्खारेनाति ससङ्खारो. तेन ससङ्खारेन सप्पयोगेन सउपायेन पच्चयगणेनाति अत्थोति.

एत्थच पच्चयगणोति आरम्मणादिको साधारणो पच्चय गणो अट्ठकथायं वुत्तो. असाधारणोपन कुसलकम्मेसु सप्पुरिसुपनिस्सयादिको अकुसलकम्मेसु असप्पुरिसुपनिस्सयादिको पच्चयगणो विसेसेत्वा योजेतुं युत्तो. सोपन यदा दुविधेन सङ्खारेन विना सयमेव चित्तं असंसीदमानं कत्वा उट्ठापेति समुट्ठापेति, तदा सोअसङ्खारोनाम. यदापन तेन विना सयमेव चित्तं उट्ठापेतुं समुट्ठापेतुं नसक्कोति, सङ्खारं सहायं लभित्वाव सक्कोति, तदा सो ससङ्खारोनाम. इति असङ्खारो ससङ्खारोतिच इदं पच्चय गणस्सेव नामं. न चित्तस्स. चित्तंपन असङ्खारेन सुद्धेन पच्चयगणेन उप्पन्नं असङ्खारिकं. ससङ्खारेन पच्चयगणेन उप्पन्नं ससङ्खारिकं, उप्पन्नत्थे हि अयं इकपच्चयोति. यस्मिं समये अकुसलं चित्तं उप्पन्नं होति सोमनस्ससहगतं दिट्ठिगतसम्पयुत्तं ससङ्खारेनाति हि पाळियं वुत्तन्ति. एत्थच ससङ्खारेन पच्चयगणेन उप्पन्नं होतीति योजेतब्बन्ति. अयमेत्थ असङ्खारिकससङ्खारिकपदेसु परमत्थदीपना.

[२२] टीकासु पन

इममत्थं असल्लक्खेत्वा चित्तमेव असङ्खारं ससङ्खारन्ति च गहेत्वा यं वुत्तं, ‘‘नत्थि सङ्खारो अस्साति असङ्खारं. तदेव असङ्खारिकं. सह सङ्खारेन वत्ततीति ससङ्खारं. ससङ्खारमेव ससङ्खारिकन्ति च. सो यस्स नत्थि. तं असङ्खारं. तदेव असङ्खारिकं. सङ्खारेन सहितं ससङ्खारि कन्ति च’’. सब्बमेतं न युज्जतियेव.

[२३] यञ्च विभावनियं

सङ्खरोति चित्तं तिक्खभावसङ्खातमण्डनविसेसेन सज्जेति. सङ्खरीयतिवा तं एतेन यथावुत्तनयेन सज्जीयतीति सङ्खारोति वुत्तं. तंपि न सुन्दरं.

एवञ्हि सति ससङ्खारिकपि चित्तं तिक्खंनाम सियाति.

[२४] यञ्च तत्थ

‘‘सो पन अत्तनो पुब्बभागप्पवत्ते चित्तसन्तानेचेव परसन्तानेच पवत्ततीति तं निब्बत्तितो चित्तस्स तिक्खभाव सङ्खातो विसेसोव इध सङ्खारोति’’ वुत्तं. तंपि असङ्खारिक ससङ्खारिकपदानं वचनत्थेसु विरज्झित्वा तदनु रूपस्स सङ्खारस्स परिकप्पनावसेन वुत्तत्ता नयुत्तमेव.

[२५] एतेन

पुब्बप्पयोगसम्भूतो, विसेसो चित्तसम्भपी;

सङ्खारो तं वसेनेत्थ, होत्यासङ्खारिकादिताति.

साधकगाथापि पटिक्खित्ता होतीति.

[२६] यञ्च तत्थ

‘‘अथवा, ससङ्खारिकं असङ्खारिकन्ति चे तं केवलंसङ्खारस्स भावाभावं सन्धाय वुत्तं. नतस्स सहपवत्तिसब्भा वा भावतोति. भिन्नसन्तानप्पवत्तिनोपि सङ्खारस्स इधमत्थिताय तं वसेन निब्बत्तं चित्तं सङ्खारो अस्स अत्थीति ससङ्खारिकं. सलोमको सपक्खकोत्यादीसुविय सह सद्दस्स विज्जमानत्थपरिदीपनतो. तब्बिपरीतम्पन तदभावतो वुत्तनयेन असङ्खारिक’’न्ति वुत्तं. तंपि पाळिअट्ठकथासिद्धं उजुं विसदं अत्थं मुञ्चित्वा अत्तनो परिकप्पना वसेन वुत्तत्ता न गहेतब्बमेव.

एत्थच अत्तनो इच्छाय विना परेसं आणत्तियावा अज्झे सनायवा याचनायवा पवत्तितं चित्तं पयोगसमुट्ठितं नाम. तथा अत्तनो इच्छाय विना परेसं भयेनवा लज्जायवा गारवेनवा कथिकायवा दण्डभयेनवा पवत्तितं उपायसमुट्ठितं नाम. सयमेववा अत्तनो लीनं चित्तं ञत्वा तेन तेन उपायेन अत्तानं ओवदित्वावा तं तं उपायं अनुस्सरित्वावा पवत्तितं चित्तं उपायसमुट्ठितं नाम. इदञ्च नयदस्सनमेवाति. दिट्ठिगतेन विप्पयुत्तं दिट्ठिगतविप्पयुत्तं. उदासिनभावेन पेक्खति अनुभवनाकारेन आरम्मणं पस्सतीति उपेक्खा. उपपत्तितो युत्तितो इक्खति पस्सतीतिवा उपेक्खा. यथाहि सोमनस्स दोमनस्सानि आरम्मणं अधिमत्ततो पस्सन्ति. यतो सोमनस्सितो पुग्गलो तेन आरम्मणेन वियोगे विकारपत्तो होति. दोमनस्सितोच तेन आरम्मणेन संयोगे विकारपत्तो होति. न तथा अयं, अयं पन युत्तितोव पस्सति न आरम्मणसंयोग वियोगहेतु पुग्गलं विकारं पापेतीति. केचिपन उपपत्तितो युत्तितो इक्खतीति इदं इध नसम्भवति. न हि अकुसलं युत्तरूपं नाम होतीति वदन्ति. उपेक्खाय सहगतन्ति समासो.

२३. एत्थच किञ्चापि फस्सादयो वितक्कादयो मोहादयोच धम्मा इमिना सकलेन अट्ठविधेन चित्तेन सह गता सम्पयुत्ताच होन्ति, न पन ते वेदनाविय सयंपि भेदवन्ता होन्ति. नच दिट्ठिसङ्खारानं वियतेसं इमस्मिं चित्ते कत्थचि होन्ति कत्थचिनहोन्तीति अयं विकप्पो अत्थि. तस्माते इमस्सचित्तस्स भेदकरा नहोन्तीति इध नगहिताति दट्ठब्बा. लोभोपन अञ्ञेहि इमस्स अट्ठविधस्स भेदकरो होति. वेदनादिट्ठि सङ्खाराच इमस्स अञ्ञमञ्ञस्स भेदकरा होन्तीति तेएव इध गहिताति दट्ठब्बा. ननु पीति मान थिनमिद्धानिपि भेदकरानि होन्तीति तानिपि इध सपीतिकं अपीतिकन्ति मानसम्पयुत्तं मानविप्पयुत्तन्ति थिनमिद्धसम्पयुत्तं थिनमिद्धविप्पयुत्तन्ति च गहेतब्बा नीति. न. तेसु हि सोमनस्से गहिते पीति गहिताव होति. इतरानिच तीणि अनियतयोगीनिच होन्ति, येवापन कानिचाति नगहितानीति.

[२७] विभावनियं पन

फस्सादिवितक्कादिमोहादिधम्मा इतो अञ्ञेहिपि चित्ते हि युत्ता होन्तीति नते अञ्ञेहि इमस्स विसेसं करोन्ति. तस्मा ते इध न गहिताति इमिना अधिप्पायेन यं वुत्तं ‘‘कस्मा पनेत्थ अञ्ञेसुपि फस्सादीसु सम्पयुत्तधम्मेसु विज्जमानेसु सोमनस्ससहगतादिभावोव वुत्तोति. सोमनस्सादीनमेव असाधारण भावतोति. फस्सादयोहि केचि सब्बचित्त साधारणा केचि कुसलादि साधारणा. मोहादयोच सब्बा कुसलसाधारणाति न तेहि सक्का चित्तं विसेसेतु’’न्ति. तं विचारेतब्बं.

एवञ्हि सति सोमनस्सुपेक्खा सङ्खारापि अञ्ञेसु दिस्सन्तीति तेपि अञ्ञेहि इमस्स विसेसं नकरोन्ति. तस्मा तेपि इध नगहेतब्बा सियुन्ति.

२४. एत्थच सोमनस्सप्पटिसन्धिकता, अगम्भीरप्पकतिता, इट्ठारम्मणसमायोगो, ब्यसनमुत्तिच सोमनस्सस्स कारणं. सोमनस्सप्पटिसन्धिकोहि सदा भवङ्गसोमनस्सेन परिभावित सन्तानो होतीति तस्स चित्तं उप्पज्जमानं येभुय्येन सोमनस्ससहगतं उप्पज्जतीति. अगम्भीरप्पकतिकोच हीनज्झासयो अप्पकंपि महन्तं मञ्ञति. हीनंपि पणीतं मञ्ञति. तस्मा तस्सपि चित्तं उप्पज्जमानं येभुय्येन सोमनस्ससहगतं होतीति. इट्ठारम्मणसमायोगोति अत्तना इच्छितेन हीनेनवा पणीतेनवा आरम्मणेन समायोगो. ब्यसनमुत्तीति ञातिब्यसनादितो मुत्ति. उपेक्खापटिसन्धिकता, गम्भीरप्पकतिता, मज्झत्तारम्मणसमायोगो, ब्यसनमुत्तिच उपेक्खाय कारणं. एत्थच गम्भीरप्पकभितानाम महज्झासयता. तादिसो हि पुग्गलो महन्तंपि अप्पकं मञ्ञति, पणीतंपि हीनं मञ्ञतीति. दिट्ठज्झासयता, दिट्ठिविपन्नपुग्गलसेवना, सद्धम्मविमुखता, मिच्छावितक्कबहुलता, अयोनिसो उम्मुज्जनञ्च दिट्ठिया कारणं. तत्थ दिट्ठज्झासयताति काणारिट्ठस्सविय सुनक्खत्तस्सवियच पुरिमभवे दिट्ठि गतिकभावेन आगतत्ता इमस्मिं भवेपि सस्सतुच्छेदासय भावो. सद्धम्मविमुखताति चिरंपि कालं सद्धम्मेन विना आगतता. मिच्छावितक्कबहुलताति अत्तनो अविसयेसु सब्बञ्ञुविसयेसु ठानेसु अत्तनो पमाणं अजानित्वा चिन्तापसुतवसेन मिच्छावितक्कबहुलभावो. अयोनिसो उम्मुज्जनन्ति अत्तनादिट्ठकारणमेव सारतो सच्चतो उम्मुज्जनं. तब्बिपरीतेन दिट्ठिविप्पयुत्तकारणं वेदितब्बं. असङ्खारिककम्मजनितप्पटिसन्धि कता, कल्लकाय चित्तता, खन्ति बहुलता, पुरिसकारेसु दिट्ठानिसंसता, कम्मप्पसुतता, उतुभोजनादि सप्पाय लाभोति इदं असङ्खारिककारणं. तत्थ खन्तिबहुलताति सीतुण्हादीनं खमनबहुलता. पुरिसकारेसूति पुरिसेहि कत्तब्बेसु कम्मेसु. कम्मप्पसुतभाति कम्मेसु चिण्णवसिता. तब्बिपरी तेन ससङ्खारिककारणं वेदितब्बं. इमेसंपन चित्तानं उप्पत्ति विधानं विसुद्धिमग्गे गहेतब्बं. अट्ठपीति पिसद्देन नेसं लब्भमानकम्मपथभेदतो काल सन्ताना रम्मणादि भेदतोच अनेकविधत्तं सम्पिण्डेतीति.

लोभमूलचित्तस्स परमत्थदिपना निट्ठिता.

२५. दोसमूलचित्ते दुट्ठुमनोभि दुम्मनो. विरूपं चित्तं. दुट्ठुमनो एतस्सातिवा दुम्मनो. विरूपचित्तसमङ्गीपुग्गलो. दुम्मनस्स भावो दोमनस्सं. मानसिकदुक्खवेदनायेतं अधिवचनं. सा हि अत्तना सहगते चित्तेवा तं समङ्गीपुग्गलेवा दुम्मना भिधानस्सवा अयं सो दुम्मनोति दुम्मनबुद्धियावा पवत्तिनिमित्तं होतीति. सेसं हेट्ठा वुत्तनयमेव. दोमनस्सेन सह गतन्ति समासो. पटिहञ्ञतीति पटिघो. दोसो. सोहि उप्पज्जमानो सम्पयुत्तधम्मेपि पटिहनति. लूखे सन्तत्ते करोति. अत्तनो वत्थुम्पि पटिहनति. हदयप्पदेसं दहति. तं पुग्गलं दुम्मुखं करोति, अत्तनो आरम्मणंपि पटिहनति. तं बाधय मानो गण्हाति. तस्मा पटिघोति वुच्चतीति.

२६. एत्थ सिया. सङ्खारो ताव इमस्स चित्तस्स भेद करोति तस्स इध गहणं युत्तं. वेदना पटिघापन भेदकरा न होन्तीति ते इध न गहेतब्बाति. वुच्चते, दोमनस्सग्गहणं ताव इमस्स चित्तस्स कदाचि अञ्ञवेदनायोगता पसङ्गनिवत्तनत्थन्ति. यदाहि राजानो हसमानायेव चोरवधं पेसेन्ति. यदाच जना अत्तनो वेरीनं मरणे तुट्ठिं पवेदेन्ति. मरणं अभिनन्दन्ति. यदाच बालजना हसमानाव मिगपक्खिनो मारेन्ति. तदा इदं नुखो सोमनस्सेन युत्तन्ति अत्थेव पसङ्गो. उपेक्खायोगेपन वत्तब्बमेव नत्थि. तप्पसङ्गनिवत्तनत्थं दोमनस्सग्गहणन्ति. पटिघग्गहणंपि अञ्ञधम्मसम्पयुत्तता पसङ्गनिवत्तनत्थं. तथाहि ये नत्थिकाहेतुका किरियमिच्छा दिट्ठिका पाणवधे अपुञ्ञंनाम नत्थीति गण्हन्ति. येच मनुस्सपाण वधेएव अपुञ्ञं होति, तिरच्छानगतपाणवधे अपुञ्ञं नत्थीति गण्हन्ति. येच पाणवधं कत्वा यञ्ञं यजन्तानं महन्तं पुञ्ञं होति, दिब्बसंवत्तनिकन्ति गण्हन्ति. ते सक्कायदिट्ठिया विस्सट्ठा पाणवधं सयंवा करोन्ति. अञ्ञेवा पेसेन्ति. तदा इदं दिट्ठियापि सम्पयुत्तं सियाति पसङ्गो होतियेव. येपन सम्मादिट्ठिकेसु बाला अब्यत्ता, ते कदाचि तेसं मिच्छादिट्ठिकानं लद्धिं गहेत्वा पाणं वधन्ता आदितो वेमतिकजाताव होन्ति. तदातेसं इदं विचिकिच्छायपि युत्तं सियाति पसङ्गो होति. तप्पसङ्ग निवत्तनत्थं पटिघग्गहणन्ति. इतरथा पुरिम चित्तस्स लोभसहगतभावोविय इमस्स पटिघसम्पयुत्तभावो चूळनिगमेनेव सिद्धोति तेसं गहणं निरत्थकं सियाति. एत्थच इस्सामच्छरियकुक्कुच्चानं थिनमिद्धस्सच अग्गहणं पुरिमचित्ते मानथिनमिद्धनयेन वेदितब्बं. अयमेत्थ परमत्थदीपना.

[२८] विभावनियं पन महाटीकायञ्च

‘‘असाधारण धम्मवसेन चित्तस्स उपलक्खणत्थं दोमनस्सग्गहण’’न्ति वुत्तं. तत्थ असाधारणधम्मवसेनाति इदं ताव नयुज्जति.

[२९] सतिपि इमस्स सोमनस्सुपेक्खासहगतभावे अनञ्ञसाधारणेनेव दोमनस्सेन इमस्स उपलक्खणत्थन्ति अत्थस्स आपज्जनतो. यथातं सतिपि पुरिमस्स इमस्सच चित्तस्स मोहसहगतभावे अनञ्ञसाधारणेनेव लोभेन पटिघेनच उपलक्खणत्थं लोभसहगतपटिघ सम्पयुत्तग्गहणन्ति. उपलक्खणत्थन्ति च न वत्तब्बं.

एवञ्हि सति पाकटेन दोमनस्सेन अपाकटानं अञ्ञवेदना नंपि इध लद्धभावं उपलक्खेतीति आपज्जति. यथा लद्धातपत्तो राजकुमारोति.

[३०] यञ्च विभावनियं

‘‘पटिघसम्पयुत्तभावोपन उभिन्नं एकन्त सहचारिता दस्सनत्थं वुत्तो’’ति वुत्तं. तंपि न सुन्दरं.

इमस्स चूळनिगमेनेव तदत्थसिद्धितोति.

२७. एत्थच दोसज्झासयता, अगम्भीरप्पकतिता, अप्पस्सुकता, आघातवत्थुसमायोगोवा, अनिट्ठारम्मणसमायो गोवा दोमनस्सस्स पटिघस्सच कारणं. तत्थ दोस बहुल भावतो आगतवसेन दोसज्झासयता दट्ठब्बा. अगम्भीरप्पकतिता हीनज्झासयता. अप्पस्सुतस्सच अनिट्ठ लोक धम्मेहिफुट्ठस्स तंकुतेत्थलब्भाति पच्चवेक्खना नत्थीति. इमेसम्पि द्विन्नं उप्पत्तिविधानं विसुद्धिमग्गे गहेतब्बं. पिसद्दस्स अत्थोपि वुत्तनयोएवाति.

दोसमूलचित्तस्स परमत्थदिपना निट्ठिता.

२८. मोहमूलचित्ते विचिकिच्छुद्धच्चानं पदत्थो उपरि आगमिस्सति. यस्मापन इदं चित्तं मूलन्तरविरहेन लद्धोकासेन सुट्ठुबलवन्तेन मोहेनचेव संसप्पमानविक्खिपमानेहि विचिकिच्छुद्धच्चेहि च युत्तं होति. तस्मा इध वेदनापि आरम्मणं अधिमत्ततो अनुभवितुं न सक्कोतीति उपेक्खावेदनाव युत्ता होति. एवं सन्तेपि इदं चित्तं सोमनस्स दोमनस्स सहगतानंपि अनन्तरे उप्पज्जति. तस्मा तदुभयवेदनाहिपि इदं युत्तं सियाति पसङ्गो होतीति तप्पसङ्गनिवत्तनत्थं इध उपेक्खागहणं कतं. अनञ्ञचित्तसाधारणेन धम्मेन चित्तस्स नियमनत्थं विचिकिच्छागहणं. उद्धच्चं पन सब्बाकुसलेसु युत्तंपि इध लद्धोकासं हुत्वा सुट्ठु बलवं होतीति दस्सनत्थं इधेव गहितन्ति दट्ठब्बं. तेनेवहि धम्मसङ्गणियं धम्मुद्देसवारे उद्धच्चं अञ्ञेसु पापचित्तेसु सरूपतो अनुद्धरित्वा येवापनकभावेनेव वुत्तं. इमस्मिं अन्तिमचित्तेएव सरूपतो उद्धटन्ति दट्ठब्बं. यस्माच इदंचित्तद्वयं सत्तानं पकतिसभावभूतन्ति पयोगेन वा उपायेन वा केनचि उप्पादेतब्बं नाम नत्थि. सब्बकालम्पि भवङ्गचित्तंविय अनोसक्कमानं असंसीदमानं अकिच्छेन अकसिरेन पवत्तति. तस्मा एकन्तेन असङ्खारिकमेव होतीति कत्वा इध सङ्खारभेदो न गहितोति दट्ठब्बं. तेनेवच पाळियंपि पुरिमचित्तेसुविय इध ससङ्खारेनाति दुतीयचित्तवारो नवुत्तोति. अयमेत्थ परमत्थदीपना.

[३१] विभावनियं पन

इमानि द्वे चित्तानि अतिसम्मुळ्हताय अतिचञ्चलताय च सब्बत्थपि रज्जनदुस्सनरहितानि होन्ति. तस्मा उपेक्खा सहगतानेव पवत्तन्तीति वुत्तं. तं न सुन्दरं.

रज्जन सहितानंपि लोभमूल चित्तानं उपेक्खा योगस्स दिट्ठत्ताति.

[३२] यञ्च तत्थ महाटीकायञ्च

‘‘ततोयेवच सभावतिक्खताय उस्साहेतब्बतायच अभावतो सङ्खारभेदोपि नेसं नत्थी’’ति वुत्तं. तत्थ सभावतिक्खताय अभावतोति इमिना इमस्स असङ्खारिकभावं पटिक्खिपति. उस्साहेतब्बताय अभावतोति इमिना ससङ्खारिकभावं पटिक्खिपति. तदुभये पन इदं चित्तद्वयं सब्बसो सङ्खारविमुत्तं होतीति दस्सेति. तं अट्ठकथायपि ताव न समेति.

पटिच्चसमुप्पादविभङ्गअट्ठकथायञ्हि सङ्खारभेदेन अविज्जाय दुविधभावोव वुत्तो. यदिच इदंद्वयं सङ्खारमुत्तं सिया. एवं सति इध मोहोपि सङ्खारमुत्तो सिया. सोच अविज्जायेवाति तिविधभावोव अविज्जाय तत्थ वत्तब्बो. नच वुत्तोति. एवं ताव अट्ठकथाय नसमेति.

[३३] यस्माच इध तिक्खभावोनाम विना सङ्खारेन केवलं पकति पच्चय गण वसेनेव पवत्तनसमत्थता वुच्चति. इदञ्च चित्तं तथेव पवत्तति. तस्मा इदं सभावतिक्खं न होतीति न सक्का वत्तुन्ति.

लद्धोकासेन मोहेन सुट्ठु मुय्हन्तीति मोहमूहानीति वत्तब्बे निरुत्तनयेन मोमूहानीति वुत्तं.

२९. इच्चेवन्तिआदि महानिगमनं. तत्थ इच्चेवन्ति इति एवं. निपातसमुदायो हेस. पच्छिमोवा एवं सद्दो पुरिमस्स इतिसद्दस्स अत्थवचनो. इच्चेवन्तिवा विसुं एको निपातो. सब्बथापि इमिना सोमनस्ससहगतन्तिआदिना वुत्तप्पकारे नाति अत्थो दट्ठब्बो. इदञ्च द्वादसाति एत्थ विसेसनं वेदितब्बं. सब्बथापीति धम्मसङ्गणीयं वुत्तेन पकारेनापि द्वादसेव. विभङ्गे विभत्तेन पकारेनापि द्वादसेव. धातुकथादीसु वुत्तेन पकारेनापि द्वादसेव. तेसु तेसु सुत्तन्तेसु वुत्तेन पकारेनापि द्वादसेव. कालदेस सन्तानादि भेदभिन्नेन पकारेनापि द्वादसेव. कथं द्वादसेवाति. इच्चेवं द्वादसेवाति योजेतब्बं.

[३४] विभावनियं पन

हेट्ठा वुत्तो सम्पयोगादि आकारोव विभावितो. सोपन इच्चेवन्ति इमिनाव सिद्धोति.

अकुसलचित्तानीति कुसलपटिविरुद्धसभावत्ता एवं लद्धना मानि चित्तानि. एत्थच एकन्तेन सद्धादयोएव कुसलानाम. मोहादयोएव अकुसला नाम. चित्तंपन फस्सादयो विय अञ्ञसमानमेव होति, न हि आरम्मण विजाननंवा एकन्तेन मुय्हनादिविय सावज्जंवा होति. सद्दहनादिविय अनवज्जंवाति. तंपन अकुसलेहि युत्तं अकुसलन्ति वुच्चति. कुसलेहि युत्तं कुसलन्ति. सद्धादीनंपन मोहादीनञ्च पटिविरुद्धभावो यथाक्कमं पहायकपहातब्बभावेन वेदितब्बो. अकुसलधम्माहि दुब्बला होन्ति. सुवण्णप्पटिरूपकाविय फेग्गुभूता अभावनारहा पुनप्पुनं आसेवीयमानापि चञ्चलन्तियेव विक्किरन्तियेव. नियामं ओक्कमन्तापि एकस्मिंभवे एव अपायभागिताय ओक्कमन्ति. नपन कुसलमूलानि सब्बसो पच्छिन्दित्वा सत्ते वट्टसोतनियते कातुं सक्कोन्ति. कुसलधम्मापन बलवन्ता होन्ति. जातिसुवण्णाविय सारभूता भावनारहा पुनप्पुनं आसेवीयमाना थिरतरपत्ता लोकियेसु याव इद्धिविधाना लोकुत्तरेसुच याव अरहत्तमग्गा वुद्धिविरुळ्हीधम्मा होन्ति. नियामं ओक्कमन्ता अपायसोतंवा वट्टसो तंवा सब्बसो समुच्छिन्दित्वा अनुपादिसेसनिब्बानभागिताय ओक्कमन्ति. तस्मा कुसल धम्माएव पहायकानाम. इतरेपन पहातब्बाएव नामाति वेदितब्बा. अपिच कुसलधम्मानाम अन्तमसो आलोपभिक्खा दानमत्तापि लोकेभेसज्जविधानानिवियअकुसलप्पहानाय एव पण्डितेहिपञ्ञपीयन्ति करीयन्ति च, तस्मा तेएव पहायका. अकुसलधम्मापन लोके नानारोगजातियोविय सकललोकस्स पकतिसभावभूताएव होन्तीति ते पहातब्बाएवाति. समन्ततो अनवसेसतो आदियिंसु गण्हियिंसूति समत्तानि. अपिच समत्तानीति निट्ठितानि परिपुण्णानिवा. अट्ठधातिआदिसङ्गहगाथा. लोभोमूलं एतेसन्ति समासो. द्वादसा कुसला सियुन्ति एत्थ सियुन्ति निपातपदं इध दट्ठब्बं. अकुसल चित्तानि द्वादस भवन्तीति अत्थो.

इति परमत्थदीपनियानाम अभिधम्मत्थसङ्गहस्स

चतुत्थवण्णनाय अकुसलचित्तस्स

परमत्थदिपना निट्ठिता.

३१. एवं सब्बनिहीनं अकुसलं सङ्गहेत्वा इदानि अहेतुकं सङ्गण्हन्तो तत्थच सब्बनिहीनं अकुसलविपाकं ताव दस्सेतुं उपेक्खासहगतन्तिआदिमाह.

[३५] विभावनियं पन

तं अकुसल विपाकत्तायेव अकुसलानन्तरं पथमं दस्सितन्ति अधिप्पायेन यं वुत्तं ‘‘तेसं अकुसलविपाका दिवसेन तिविधभावेपि अकुसलानन्तरं अकुसलविपाकेयेव विभजितु’’न्ति. तं न सुन्दरं.

एवञ्हि सति कुसलविपाकानिपि कुसला नन्तरेएव वत्तब्बानि सियुन्ति.

३१. चक्खुसोतादीनं पदत्थो उपरि आगमिस्सति. विजानातीति विञ्ञाणं. यथाह-विजानाति विजानातीति खो भिक्खवे तस्माविञ्ञाणन्ति वुच्चतीति. चक्खुं निस्सितं विञ्ञाणं चक्खुविञ्ञाणं. चक्खुनावा पच्चयभूतेन जनितं विञ्ञाणं चक्खुविञ्ञाणं. कम्मेनवा चक्खुस्स उपनीतं विञ्ञाणं चक्खुविञ्ञाणं. चक्खुतोवा जातं विञ्ञाणं चक्खुविञ्ञाणं. चक्खुस्सवा इन्द्रियभावेन सामि भूतस्स विञ्ञाणं चक्खुविञ्ञाणं. चक्खुस्मिंवा उप्पन्नंविञ्ञाणं चक्खुविञ्ञाणं. एसनयो सोतविञ्ञाणादीसुपि. पाळियंपन महा तण्हासङ्खयसुत्ते –

सेय्यथापि भिक्खवे कट्ठञ्च पटिच्च अग्गि जलति. कट्ठग्गीत्वेव सङ्ख्यं गच्छति. सकलिकञ्च पटिच्च अग्गि जलति. सकलि कग्गीत्वेव सङ्ख्यं गच्छति. तिणञ्च पटिच्च अग्गि जलति. तिणग्गी त्वेव सङ्ख्यं गच्छति. गोमयञ्च पटिच्च अग्गि जलति. गोमयग्गीत्वेव सङ्ख्यं गच्छति. थुसञ्च पटिच्च अग्गि जलति. थुसग्गीत्वेव सङ्ख्यं गच्छति. सङ्कारञ्च पटिच्च अग्गि जलति. सङ्कारग्गीत्वेव सङ्ख्यं गच्छति. एवमेवखो भिक्खवे चक्खुञ्च पटिच्च रूपेच उप्पज्जति विञ्ञाणं. चक्खुविञ्ञाणन्तेव सङ्ख्यं गच्छति. सोतञ्च पटिच्च सद्दे च उप्पज्जति विञ्ञाणं. सोतविञ्ञाणन्तेव सङ्ख्यं गच्छति. घानञ्च पटिच्च गन्धेच उप्पज्जति विञ्ञाणं. घानविञ्ञाणन्तेव सङ्ख्यं गच्छति. जिव्हञ्च पटिच्च रसेच उप्पज्जति विञ्ञाणं. जिव्हाविञ्ञाणन्तेव सङ्ख्यं गच्छति. कायञ्च पटिच्च फोट्ठब्बेच उप्पज्जति विञ्ञाणं. कायविञ्ञाणन्तेव सङ्ख्यं गच्छति. मनञ्च पटिच्च धम्मेच उप्पज्जति विञ्ञाणं. मनो विञ्ञाणन्तेव सङ्ख्यं गच्छतीति वुत्तं.

तथाति इमिना उपेक्खासहगतन्ति पदं आकड्ढति. दुक्खयतीति दुक्खं. सम्पयुत्तधम्मे तं समङ्गिपुग्गलंवा बाधति हिंसतीति अत्थो. दुट्ठुवा खनति कायिकसुखन्ति दुक्खं. दुक्करेनवा खमितब्बन्ति दुक्खं. दुक्करं ओकासदानं एतस्सातिवा दुक्खं. कायिकदुक्खवेदनायेव नामं. सुट्ठु पटिमुखञ्च इच्छतीति सम्पटिच्छनं. सुट्ठूति अमुञ्चमानं. पटिमुखन्ति अनञ्ञापेक्खं. इच्छतीति कामेति अभिनन्दति पटिग्गण्हति. तेनेवहि भासितं अभिनन्दुन्ति एत्थ सम्पटिच्छिं सूति वण्णयिंसु. सुट्ठु तीरेति तुलेति विचारेतीति सन्तीरणं. टीकायं तीरेति निट्ठापेतीति वुत्तं. विभावनियं तीरेति वीमंसतीति वुत्तं.

३२. एत्थच चक्खुस्स असम्भिन्नता, आलोक सन्निस्सयप्पटिलाभो, रूपानं आपातागमनं, मनसिकारोति चत्तारो पच्चया चक्खुविञ्ञाणस्स उप्पत्तिकारणानि. सोतस्स असम्भिन्नता आकाससन्निस्सयप्पटिलाभो, सद्दानं आपातागमनं मनसिकारोति सोतविञ्ञाणस्स. घानस्स असम्भिन्नता, वासुसन्निस्सयप्पटिलाभो, गन्धानं आपातागमनं मनसिकारोति घानविञ्ञाणस्स. जिव्हाय असम्भिन्नता आपोसन्निस्सयप्पटिलाभो. रसानं आपातागमनं, मनसिकारोति जिव्हाविञ्ञाणस्स. कायस्स असम्भिन्नता, पथविसन्निस्सयप्पटिलाभो, तिण्णं फोट्ठब्बानं अञ्ञतरस्स आपातागमनं, मनसिकारोति कायविञ्ञाणस्साति. एत्थच आलोक आकासादीनं सन्निस्सयानं गहणं तेहि विना रूपादीनं पसादेसु आपातागमनस्सेव अभावतोति दट्ठब्बं, न हि आलोके सति रूपानि सन्निहितानिपि चक्खुम्हि आपातमागच्छन्ति. एसनयो सेसेसुपीति. यंपन अट्ठकथायं -

चक्खुस्मिंपन असम्भिन्नेपि बहिद्धारूपारम्मणे आपातं अना गच्छन्ते चक्खुविञ्ञाणं नुप्पज्जति. तस्मिं पन आपातं आगच्छन्तेपि आलोकसन्निस्सये असति नुप्पज्जतीति वुत्तं.

तं विना आलोकेन विञ्ञाणुप्पत्तिया अभावदस्सनपरं. नपन आपाकागमनंनाम आलोके असतिपि सम्भवतीति दस्सनपरन्ति दट्ठब्बं. इतरथा रत्तन्धकारेपि रूपानि चक्खुम्हि आपातं आगच्छन्तीति आपज्जतीति. अकुसलस्स विपाकानि अकुसल विपाकानि.

३३. एत्था केनट्ठेन विपाकंनामाति. विपच्चनट्ठेन. किञ्च विपच्चनन्ति. यथा लोके अम्बफलादीनं तरुणभावं अतिक्कम्म परिणतभावप्पत्तिविपच्चनन्ति वुच्चति. एवमेवं इधपि विपच्चनं वेदितब्बन्ति. अयञ्च अत्थो चतूहि समङ्गीताहि दीपेतब्बो. चतस्सोहि समङ्गीतानाम चेतनासमङ्गिता, कम्मसमङ्गिता, उपट्ठानसमङ्गिता, विपाकसमङ्गिताति. तत्थ पुब्बे तं तं कम्मायूहनकालेया कुसलाकुसलचेतनाय खणत्तयसमङ्गिता. अयं चेतनासमङ्गीतानाम. सापन चेतना निरुज्झमाना सब्बसो अभावं पत्वा ननिरुज्झति. आयतिंपन विपाकपातुभावाय अत्तनो सब्बाकारपरिपूरं क्रियाविसेसं तस्मिं चित्तसन्ताने निदहित्वाव निरुज्झति. सोच क्रियाविसेसो याव ओकासं नलभति. ताव कप्पसंतसहस्संपि तंसन्तानं अनुगतोयेव होति. यं सन्धाय धम्मपदे –

न हि पापं कतं कम्मं, सज्जुखीरंव मुच्चति;

दहन्तं बालमन्वेति, भस्मा छन्नोव पावकोति वुत्तं.

सोपन विसुं एको परमत्थधम्मोतिपि सङ्ख्यं नगच्छति, अनुसयधातुयोवियाति. अयं कम्मसमङ्गितानाम. सोपन यदा अत्तनो अनुरूपे पच्चये लभति. तदा विपच्चनत्थाय ओकासं करोति. कथं करोतीति. सो आसन्नमरणस्स सत्तस्स अत्तानंवा पच्चुपट्ठापेति. अत्तनो निमित्तंवा पच्चुपट्ठापेति. गतिनिमित्तंवा पच्चुपट्ठापेति. सोच सत्तो तं अमुञ्चमानो यदि गण्हाति. तदा ओकासं लभति. अयं उपट्ठानसमङ्गितानाम. तं अमुञ्चित्वा चुतस्सपन चुतिअनन्तरमेव सो कम्मसङ्खातो क्रिया विसेसो विसुं एको ससम्पयुत्तो परमत्थधम्मरासि हुत्वा एकं भवं पूरयमानो विपच्चति, एकं भवं पूरयमानोतिच याव तायुकं भवङ्गकिच्चं छसु द्वारेसु तं तं द्वारिकविपाककिच्चानि परियोसाने चुतिकिच्चञ्च साधयमानोति अत्थो. तत्थ पुरिमा तिस्सो समङ्गीता तरुणा वत्थानाम होन्ति. पच्छिमा विपाकसमङ्गीता परिणतावत्थानामाति वेदितब्बा. इति विपच्चन्तीति विपाकानि मुदुतरुणावत्थं अतिक्कमित्वा परिणकावत्थसङ्खातं विपक्कभावं आपज्जन्तीति एवमेत्थ अत्थो वेदितब्बो. एवञ्च कत्वा पाळियं कुसलाकुसलकम्मसमुट्ठानानंपि कटत्तारूपानं विपाकपदे अग्गहणं होतीति. तानिहि कम्मसन्तानतो विसुं सिद्धत्ता विसुं कम्मतो जातानियेव नाम होन्ति, नविपक्कानि नामाति. अञ्ञंहि अरूपधम्मानं सन्तानं. अञ्ञं रूपधम्मानन्ति. अयमेत्थ विपाकपदे परमत्थदीपना.

येपन अरूपभावेन सारम्मणभावेनच कम्मेन सदिस तामत्तं गहेत्वा अरूपधम्मानमेव विपाकत्तं साधेन्ति. तेसं विपाकसद्दो अरूपधम्मेसु रुळ्हीवसेन पवत्तोति आपज्जतीति. यञ्च तत्थ सालिबीजनिब्बत्तेसु नाळपत्तपुप्फफलेसु बीजसदिसानं फलानमेव सालिफलसालिपक्कनामं सिद्धं वियाति उपमं दस्सेन्ति, सापि नसमेति. न हि फलानिपि तरुणकाले पाकनामं लभन्ति. नच नाळपत्तपुप्फानिपि परिणतकाले पाकनामं नलभन्तीति. तानि पिहि तदा नाळं पक्कं, पत्तं पक्कं, पुप्फं पक्कन्ति न नवुच्चन्तीति. सुखयतीति सुखं, सम्पयुत्तधम्मे तंसमङ्गीपुग्गलंवा लद्धसातं करोतीति अत्थो.

३४. सुट्ठुवा खनति कायिकदुक्खं. सुखेनच खमितब्बं. सुकरं ओकासदानं एतस्सातिवा सुखं. कुसलस्स विपाकानि सम्पयुत्त हेतुविरहतो अहेतुकानिचाति कुसलविपाका हेतुक चित्तानि.

[३६] विभावनियं पन

पुब्बकम्मसहजातेन निब्बत्तकहेतुनापि इध विपाकस्स सहेतुकतापसङ्गोकतो. सो न सुन्दरो.

न हि अभिधम्मे कत्थचि पुब्बकम्मसहजातेन निब्बत्तकहेतुना विपाकस्स सहेतुकाहेतुकता सम्भवोनाम अत्थि. असतिच सम्भवे ब्यभिचारस्सपि अभावतो सो पसङ्गो निरत्थकोवाति. तत्थ ब्यभिचारस्साति पसङ्गस्स इच्चेवत्थो. एत्थच अकुसलविपाकानं सयं अब्याकतधम्मत्ता लोभादीहि अकुसलहेतूहिच सयं अकुसलविपाकत्ता अलोभादीहि अनवज्जहेतूहिच सहेतुकता सम्भवो नत्थि. असति च तं सम्भवे तेसं अहेतुकभावो अब्यभिचारोयेव होतीति तत्थ अहेतुकग्गहणं न कतं. कुसलविपाकानं पन सयं कुसलविपाकत्तायेव अलोभादीहि कुसला ब्याकतयोगीहि अनवज्जहेतूहि सहेतुकता सम्भवो अत्थियेव. सतिच तस्मिं सम्भवे तेसं अहेतुकभावो ब्यभिचारसहितो होतीति तत्थेव अहेतुकग्गहणं कतन्ति दट्ठब्बं.

३५. चक्खादिके पञ्चद्वारे उप्पन्नं आवज्जनं पञ्चद्वारावज्जनं, तञ्हि पञ्चद्वारे घट्टितं आरम्मणं गहेत्वा आवज्जनं उप्पज्जतीति. भवङ्गसङ्खाते मनोद्वारे उप्पन्नं आवज्जनं मनोद्वारावज्जनं. तञ्हि तस्मिं आपातं आगच्छन्तं आरम्मणं गहेत्वा आवज्जन्तं पवत्ततीति. एत्थच मनोद्वारन्ति सकलं भवङ्गचित्तं दट्ठब्बं.

[३७] यंपन टीकायं

ताव ‘‘मनोद्वारन्ति एत्थ आवज्जनस्स अनन्तर पच्चयभूतं भवङ्गचित्तं मनोति वुच्चति. तदेव द्वारं आवज्जनजवनादि थिचित्त पवत्तिया मुखत्ता’’ति वुत्तं.

यञ्च विभावनियं

‘‘आवज्जनस्स अनन्तर पच्चयभूतं भवङ्गचित्तं मनोद्वारं, पीथिचित्तानं पवत्तिमुखभावतो’’ति वुत्तं. तं सब्बंपि न युज्जतियेव.

यदिहि यस्स भवङ्गस्स अनन्तरं वीथिचित्तानि पवत्तन्ति. तदेव एकन्तेन तेसं पवत्तिमुखत्ता मनोद्वारंनाम होति. न ततो पुरिमानीति अयमत्थो सिया. एवञ्चसति येसु चक्खादीसु रूपा दीनं घट्टितत्ता आवज्जनादीनि वीथिचित्तानि पवत्तन्ति. तानेव एकन्तेन तेसं पवत्तिमुखत्ता द्वारानिनाम होन्ति. न ततो अञ्ञानीति अयमत्थो आपज्जति. नच तानि चक्खादीनि नाम अत्थि. यानि चक्खादीनि द्वाररूपानिनाम न होन्तीति. सब्बमेतं उपरि द्वार सङ्गहे आविभविस्सतीति. हसनं हसितं. मुखस्स पहट्ठाकारप्पवत्ति. तं उप्पादेति जनेतीति हसितुप्पादो. तंवा उप्पादेन्ति खीणासवा एतेनाति हसिभुप्पादो. तंवा उप्पज्जति एतेनाति हसितुप्पादो. सोएव चित्तन्ति समासो. खीणासवानं अनोळारिकेसु आरम्मणेसु येन चित्तेन सितं पातुकरोन्ति, तस्सेतं नामं. न हि खीणासवा लोकिय महा जनाविय रज्जनीयादि भावेन ओळारिकेसु हसनिय वत्थूसु हसन्तीति. टीकासु पन चित्तं अपेक्खित्वा हसितुप्पादन्ति निद्दिट्ठं सियाति. वुत्तनयेन अहेतुकानिच तानि विपच्चन विपाकुप्पादन किच्चरहितत्ता तं तं क्रियामत्तभूतानि चित्तानिचाति अहेतुकक्रियचित्तानि. एत्थच वीथिमुत्तचित्तानि किच्चदुब्बलत्ता पञ्चविञ्ञाणानि वत्थुदुब्बलत्ता सम्पटिच्छनादीनिच किच्चट्ठानदुब्बलत्ता अत्तनो उस्साहेन विना केवलं विपच्चनमत्तेन पवत्तन्तीति तानि सब्बानि विपाकानिएव होन्ति. यानिपन बलवकिच्चत्ता अत्तनो उस्साहेन पवत्तन्ति. आयतिंच विपाकुप्पादनत्थं उस्साहसहितानि होन्ति. तानि कुसलाकुसलानिनाम होन्ति. यानि पन चित्तानि विपच्चनमत्तं अतिक्कम्म अत्तनो उस्साहेनेव पवत्तन्ति. तेसु आवज्जनद्वयं विपाकसन्तानतो लद्धपच्चयत्ता थोकं दुब्बलभावतो इतरानिच निरानुसयसन्ताने पवत्तत्ता सब्बसो विपाकुप्पादनत्थं उस्साहरहितानिएव होन्तीति तानि सब्बानि क्रियानिनाम जातानीति दट्ठब्बं.

३६. इदानि आदितो पट्ठाय वेदनाविचारणा वुच्चति. तथाहि चक्खुविञ्ञाणादीनं ताव वत्थूनिच आरम्मणानिच उपादारूपानेव होन्ति, उपादारूपानञ्च विचुपिण्डकानंविय अञ्ञमञ्ञसङ्घट्टनं दुब्बलमेवाति तानि इट्ठे अनिट्ठेच आरम्मणे उपेक्खा सहगतानेव होन्तीति. कायविञ्ञाणस्सपन आरम्मणानि महाभूतानि होन्तीति यथा अधिकरणिमत्थके थपितं पिचुपिण्डकं अयोकूटेन पहरन्तानं अयोकूटस्स पिचुपिण्डकं अतिक्कम्म अखिकरणिघट्टनं बलवतरं होति. तथा तेसं आरम्मभूतानं कायवत्थुं अतिक्कम्म कायनिस्सय भूतेसु सङ्घट्टनं बलवतरं. तस्मा कायविञ्ञाणं इट्ठे सुखसहगतं अनिट्ठे दुखसहगतं होतीति. सम्पटिच्छनचित्तंपन सब्बदुब्बलानं पञ्चविञ्ञाणानं अनन्तरं उप्पज्जतीति निच्चं दुब्बलं हुत्वा सब्बत्थ उपेक्खासहगतमेवाति. विभावनियं पन असमाननिस्सये हि तेहि लद्धपच्चयतावसेन अयमत्थो विभावितो, सन्तीरणंपन सयंपि बलववत्थुं निस्साय पवत्तति. तादिसेनच बलववत्थुनिस्सयेन पुरिमचित्तेन लद्धपच्चयं होतीति थोकं बलवं होति. तस्मा तं कुसलविपाकं इट्ठे उपेक्खासहगतं अभिइट्ठे सोमनस्ससहगतं होति. अकुसलविपाकंपन अनिट्ठेपि अभिअनिट्ठेपि उपेक्खासहगतमेव होति. कस्मा इतिचे. यदिहि तं अतिअनिट्ठारम्मणवसेन वेदना भेदयुत्तं सिया. दुक्खेनवा दोमनस्सेनवा युत्तं सिया. तत्थ दुक्खेन ताव न युज्जति, कस्मा, एकन्तकायिकत्ता दुक्खस्साति. दोमनस्सेनपि न युज्जति. कस्मा, पटिघेन पटिहञ्ञत्ताएव दोमनस्सभावं पत्ता दोमनस्सवेदना पटिघेन विना नप्पवत्ततीति. एकन्ताकुसलभूतेन पटिघेन निच्चयोगिनो दोमनस्सस्स अब्याकतेसु असम्भवतोति. आवज्जनद्वयंपन सन्तीरणतोपि थोकं बलवं होति. विपाकानञ्हि पवत्तितुंपि अत्तनो उस्साहबलंनाम नत्थि. बलवन्तेहिपन कम्मादिपच्चयेहि जातानि बलवन्तानिनाम होन्ति. दुब्बलेहि जातानि दुब्बलानि नामाति. एवं सन्तेपि तं आवज्जनद्वयं कम्मानुभावतोच मुच्चित्वा विपाकसन्तानतोच पच्चयं गहेत्वा उट्ठितत्ता दुब्बलमेव होतीति सदापि उपेक्खासहगतमेवाति.

[३८] विभावनियं पन

पञ्चद्वारावज्जनं पुब्बे केनचि अग्गहिते आरम्मणे एकवा रमेव पवत्तत्ता मनोद्वारावज्जनञ्च विसदिसचित्तसन्तानपरावत्तनवसेन ब्यापारन्तरसापेक्खत्ता आरम्मणरसं अधिमत्ततो अनुभवितुं नसक्कोतीति सब्बत्थपि मज्झत्त वेदनायुत्तमेवाति वुत्तं. तत्थ ब्यापारन्तरसापेक्खत्ताति इदं न युज्जति.

न हि चित्तानं बलवदुब्बलताविसेसोअत्तनोपच्छा पवत्तस्स चित्तस्स वसेन सक्का वत्तुं. अत्तनोपन पच्चयेहिएव सो सक्का वत्तुन्ति. इतरथा सन्तीरणस्सपि ब्यापारन्तरसापेक्खता सिया. तंपि हि विसदिसचित्तसन्तानं अत्तनापरं वत्तेति येवाति.

३७. इमानि चित्तानि अत्तनो पकति पच्चयगणसमायोगे सति नुप्पज्जन्तीति नत्थि. तस्मा असङ्खारिकानेवाति वदन्ति. मूलटीकायं पन विपाकुद्धारे –

अहेतुकविपाकानं अपरिब्यत्तकिच्चत्ता ससङ्खारिक कम्म विरुद्धो असङ्खारिकभावोपि नत्थि. असङ्खारिककम्मविरुद्धो ससङ्खारिककावोपि नत्थि. तस्मा तेसं उभयकम्मेनपि उप्पत्ति थेरेन अनुञ्ञाताति वुत्तं.

एतेन तिण्णं क्रियचित्तानंपि तदुभयभावाभावो वुत्तो होति. तानिपिहि अपरिब्यत्तकिच्चानियेवाति. अथवा. रूपदस्स न सद्दस्सवनादीनि सत्ता कदाचि अत्तनो इच्छाय करोन्ति. कदाचि परेहि उस्साहिता करोन्तीति पच्चक्खतोव सिद्धमेतं. तत्थ यदा अत्तनो इच्छाय करोन्ति. तदा पञ्चद्वारावज्जनादीनि सब्बानि वीथिचित्तानि असङ्खारिकानिनाम होन्ति. यदा परेहि उस्साहिता करोन्ति. तदा ससङ्खारिकानिनाम होन्ति. द्वार विमुत्तेसुपन द्वीसु उपेक्खासन्तीरणेसु अट्ठमहाविपाकेसुविय वत्तब्बो. इति सब्बानि अहेतुकचित्तानि तेन परियायेन सङ्खारभेदेन पच्चेकं भिन्नानिएव होन्ति. एवं सन्तेपि अपरि ब्यत्तकिच्चत्तायेव तेसं सङ्खारभेदो पाळियं नवुत्तोति वेदितब्बो.

३८. यस्मापन हेतुयोनाम महन्तधम्मा होन्ति. तस्मा ते दुब्बलकम्मनिब्बत्तेसु दुब्बलवत्थुकिच्चट्ठानेसुच इमेसु चित्तेसु नुप्पज्जन्ति. तत्थ सब्बं पापकम्मं विक्खेपयुत्तं सयंपि चञ्चलति दुब्बलं होति. तस्मा तं कप्पट्ठितिकंपि समानं कालन्तरे हेतुयुत्तं विपाकं जनेतुं नसक्कोति. तिहेतुककम्मंपि समानं दुब्बलेसु चक्खादिवत्थूसुच दस्सनादीसु किच्चट्ठानेसुच हेतुयुत्तं विपाकं जनेतुं नसक्कोति. आवज्जनहसनकिच्चा निच दुब्बलकिच्चानिएव होन्ति. तस्मा इमानि सब्बानि सम्पयुत्तहेतुरहितानि जातानीति दट्ठब्बं.

३९. सब्बथापीति पदस्स अत्थो हेट्ठा वुत्तनयेनेव वेदितब्बो.

[३९] विभावनियं पन

सब्बथापीति अकुसलविपाक कुसलविपाक क्रियभेदे नाति वुत्तं. तं न सुन्दरं.

सोहि भेदो इच्चेवन्ति इमिनाव गहितोति. सङ्गहगाथायं अकुसलविपाकानि वत्थुकिच्चभेदेन सत्त, पुञ्ञपाकानि वत्थुकिच्चवेदनाभेदेन अट्ठधा, क्रियचित्तानि किच्चद्वारभेदेन तीणीति अहेतुकचित्तानि अट्ठारस होन्तीति योजना. एत्थच पुञ्ञपाकेसु वेदनाभेदोपि वत्तब्बो. इतरथा सन्तीरणस्स अभेदो सिया. तथा क्रियासु द्वारभेदोपि वत्तब्बो. अञ्ञथा आवज्जनस्स अभेदो सियाति. टीकासुपन सो न वुत्तोति.

अहेतुकचित्तस्स परमत्थदीपना.

४०. इदानि हेट्ठा वुत्तानं चित्तानं असोभणनामं उपरि वुच्चमानानञ्च सोभणनामं थपेन्तो गाथमाह. उपरि वुच्चमानानञ्हि सोभणत्ते वुत्ते हेट्ठा वुत्तानं असोभणता अवुत्तापि सिद्धा होतीति. तत्थ पापाहेतुकमुत्तानीति पापेहि अहेतुकेहिच मुत्तानि एकूनसट्ठिचित्तानि. अथवा. एकनवुतिचित्तानिपि सोभणानीति वुच्चरे वुच्चन्तीति योजना. तत्थ पापेहीति अकुसलेहि. अकुसलानिहि अत्तसमङ्गिनो सत्ते अनिच्छन्तेयेव अपायं पापेन्ति. तस्मा पापानीति वुच्चन्ति. एतेन पुञ्ञानंपि सुगतिपापनट्ठेन पापता पसङ्गो निवत्तितो होति. न हि इच्छन्तानं पापने पापनब्यापारो पाकटो होतीति. लामकट्ठेनवा तानियेव पापानीति वुच्चन्तीति. सोभणेहि सद्धादिगुणधम्मेहि युत्तिया ततोयेव च सयंपि सोभग्गपत्तिया सोभणानीति.

४१. इदानि तानि सोभणानि हीन पणीता नुक्कमेन दस्सेन्तो सोमनस्ससहगतन्तिआदिमाह. तत्थ जानातीति ञाणं, याथावतो पटिविज्झतीति अत्थो. ञाणेन सम्पयुत्तं विप्पयुत्तन्ति समासो. नत्थि सङ्खारो अस्साति असङ्खारो. संविज्जति सङ्खारो अस्साति ससङ्खारो. सप्पुरिसुपनिस्स यादिको कुसलुप्पत्तिया पकतिपच्चयगणो. सोहि यदा दुविधेन सङ्खारेन विना केवलं अत्तनो बलेन कुसलचित्तं समुट्ठापेति. तदा असङ्खारोनाम. सोयेव यदा अत्तनो बलेन कुसलचित्तं समुट्ठापेतुं न सक्कोति. सङ्खारसहायं लभित्वाव तं समुट्ठापेति. तदा ससङ्खारोनाम. असङ्खारेन उप्पन्नं असङ्खारिकं. ससङ्खारेन उप्पन्नं ससङ्खारिकन्ति सब्बं हेट्ठा वुत्तमेव. एत्थच सोमनस्सादीनं उप्पत्तिकारणं हेट्ठा वुत्तमेव. अपिच सद्धासम्पत्ति दस्सनसम्पत्ति देय्यधम्म पटिग्गाहक सम्पत्तीति एवमादि सोमनस्सकारणं, तब्बिपरीतं उपेक्खाकारणं. यानिच पीतिसम्बोज्झङ्गस्स उपेक्खासम्बोज्झङ्गस्सच कारणानिअट्ठकथासु वुत्तानि. तानिपि इमस्मिं ठाने वत्तब्बानीति. पञ्ञा संवत्तनिक कम्मुपनिस्सयता, अब्यापज्जलोकुपपत्तिता इन्द्रियपरिपाकता, किलेसदूरताच ञाणुप्पत्तिया कारणं. तिहेतुकपटिसन्धिकता, अमोहज्झासयता, पञ्ञवन्तपुग्गलसेवना. सुतचिन्तापसुतातिपिवत्तुं युज्जति. यानिचधम्मविचयसम्बोज्झङ्गस्स कारणानि अट्ठकथासु वुत्तानि. तानिपि इध वत्तब्बानि. तब्बिपरीतं ञाणविप्पयुत्तकारणं. सङ्खारकारणंपि पुब्बे वुत्तमेव. यानिच वीरियसम्बोज्झङ्गस्स पस्सद्धिसम्बोज्झङ्गस्सच कारणानि अट्ठकथासु वुत्तानि. तानिपि इध वत्तब्बानीति. इमेसंपि उप्पत्ति विधानं विसुद्धिमग्गे गहेतब्बन्ति.

४२. अट्ठपीति एत्थ पिसद्दो सम्पिण्डनत्थो. तेन इमेसं इध वुत्तप्पकारतो अञ्ञेहि पकारेहि अनेकविधतं सम्पिण्डेति. तत्रायं नयो. इमानि अट्ठचित्तानि दसहि पुञ्ञक्रियावत्थूहि गुणितानि असीति होन्ति. पुन तानि छहि आरम्मणेहि गुणितानि चत्तारिसतानिचेव असीति च होन्ति. पुन तानि तीहि कम्मेहि गुणितानि सहस्सं चत्तारि सतानि चत्तालीसंच होन्ति. पुन तानि तीहि हीनमज्झिमपणीतेहि गुणितानि चत्तारि सहस्सानि तीणि सतानि वीसतिच होन्ति. तानि इमानि सुद्धिकानीति कत्वा द्वीसु ठानेसु थपेतब्बानि. ततो एकं ठानं गहेत्वा द्विधा करोन्तस्स ञाणसम्पयुत्तानि द्वेसहस्सानि सतं सट्ठिच होन्ति. तथा ञाणविप्पयुत्तानीति. पुन तत्थ ञाणसम्पयुत्तानि चतूहि अधिपतीहि गुणितानि अट्ठसहस्सानि छसतानि चत्तालीसंच होन्ति. ञाणविप्पयुत्तानिपन वीमंसावज्जितेहि तीहि अधिपतीहि गुणितानि छसहस्सानि चत्तारिसतानि असीतिच होन्ति. पुन तदुभयानि सम्पिण्डितानि दससहस्सं पञ्चसहस्सानि सतं वीसतिच होन्ति. पुन तानि पुब्बे विसुं थपितेहि सुद्धिकेहि सम्पिण्डितानि दससहस्सं नवसहस्सानि चत्तारि सतानि चत्तालीसञ्च होन्तीति. यंपन टीकायं इध वुत्तनयेन सुद्धिकानिच ञाणविप्पयुत्तानि च विसुं अकत्वा सब्बानि पुञ्ञक्रियादीहि समं गुणितानि सत्तरस सहस्सानि द्वे सतानि असीतिच होन्तीति वुत्तं.

[४०] यञ्च विभावनियं

सुद्धिकानि विसुं अकत्वा ञाणविप्पयुत्तानिएव विसुं कत्वा तथा गुणितानि वीस सताधिक पन्नरस सहस्सानि होन्तीति वुत्तं. तं सब्बं न युत्तं.

एवञ्हि सति इमानि कामावचरकुसलानि निच्चं साधिपतिकानि हुत्वा नियताधिपतिकानिनाम भवेय्युं. नच इमानि उपरि महग्गत कुसलानि विय लोकुत्तरानि विय च नियता धिपतिकानि होन्तीति. टीकानयेनपन ञाणविप्पयुत्तानिपि वीमंसासहगतानीति आपज्जतीति. यथावा कोसल्लसम्भूतट्ठेन कुसलातिएत्थ ञाणविप्पयुत्तानिपि कोसल्लेन नानावज्जनवीथियं पवत्तेन उपनिस्सयञाणेन सम्भूतत्ता कुसलानि एव नाम होन्ति. एवमिधपि तानि तेनेव वीमंसाधिपतिभूतेन सम्भूतत्ता वीमंसाधिपतेय्यानिपि नाम होन्तीति न नसक्का वत्तुन्ति इमिना अधिप्पायेन तानि विसुं अकतानि सियुन्ति. एवंसन्तेपि कामकुसलानिनाम अधिपतिविमुत्तानि एव बहुतरानि होन्ति. तस्मा नसक्का सब्बानि कामकुसलानि वीमंसाधिपतिमूलिकानि भवितुन्ति.

४३. कामावचरानिच तानि कुसलानि चित्तानिचाति विग्गहो. तत्थ केनट्ठेन कुसलानीति. आरोग्यट्ठेन, सुन्दरट्ठेन, छेकट्ठेन, अनवज्जट्टेन, सुखविपाकट्ठेनचाति. रागादयोहि धम्मा चित्तसन्तानस्स रुज्जनट्ठेन रोगानाम. अहितट्ठेन असुन्दरा नाम. अनिपुणट्ठेन अछेकानाम. गारय्हट्ठेन वज्जानाम. अनिट्ठ विपाकट्ठेन दुक्खविपाकानाम होन्ति. इमानिपन तेहि वुट्ठितत्ता कुसलानिनाम अरोगानि नामाति अत्थो. तप्पटिपक्खत्ताच सुन्दरानि छेकानि अनवज्जानि सुखविपाकानि च नाम होन्तीति. कुच्छिते पापधम्मे सलयन्ति चालेन्ति कम्पेन्ति विद्धंसेन्तीति कुसलानि. कुच्छितेनवा आकारेन सत्तसन्ताने सेन्ति अनुसेन्तीति कुसा. रागादयो. ते लुनन्ति छिन्दन्तीति कुसलानि. कुसंवा वुच्चति ञाणं कुच्छितानं सानट्ठेन तनुकरणट्ठेन अन्तकरणट्ठेनवा. कुसेन लातब्बानीति कुसलानि. कुसाविय हत्थप्पदेसं संकिलेसपक्खं लुनन्तीतिवा कुसलानि. अपिच, कुच्छिते पापधम्मे सरन्ति हिंसन्तीति कुसलानि. रकारस्स लकारो. कोसल्लसम्भूतट्ठेनवा कुसलानीति.

४४. महाविपाकेसु पदत्थतो वत्तब्बं नत्थि. वेदनाभेदो आरम्मणवसेन वत्तब्बो. तानिहि अतिइट्ठे इट्ठमज्झत्ते च आरम्मणे यथाक्कमं सोमनस्सेन उपेक्खाय च युत्तानीति. सम्पयोगभेदो कम्मवसेन जवनवसेनच वत्तब्बो. तानिहि बलवकम्मेन जनितानि ञाणसम्पयुत्तानि होन्ति. दुब्बलकम्मेन जनितानि ञाणविप्पयुत्तानि. कदाचिपन तदारम्मणवसेन पवत्तिकाले येभुय्येन तिहेतुकजवनानुबन्धानि ञाणसम्पयुत्तानि होन्ति. इतरजवनानुबन्धानि ञाणविप्पयुत्तानीति. सङ्खारभेदोपि केहिचि आचरियेहि कम्मवसेनेव कथितो. असङ्खारिककम्मजनितानि असङ्खारिकानि. ससङ्खारिककम्मजनितानि ससङ्खारिकानीति. सङ्गहकारेनपन सन्निहितपच्चयवसेन वुत्तो. तानिहि पटिसन्धियं पुरिमभवे मरणासन्नकाले ञातकादीहि तेन तेन पयोगेन उपट्ठापितानि कम्मादीनि आरम्मणानि गहेत्वा पवत्तानि ससङ्खारिकानिनाम होन्ति. तादिसेन पयोगेन विना सयमेव कम्मबलेन उपट्ठितानि गहेत्वा पवत्तानि असङ्खारिकानिनाम होन्ति. तदारम्मण कालेपन असङ्खारिकजवनानुबन्धानि असङ्खारिकानिनाम. ससङ्खारिक जवनानुबन्धानि ससङ्खारिकानि नामाति. एत्थपि सम्पिण्डनत्थो विसद्दो. तेन आरम्मणछक्क हीनत्तिकवसेनेव कालदेस सन्तानादिवसेनच तेसं अनेकभेदत्तं सम्पिण्डेति. यस्मा पनेतानि दानादिवसेन कायकम्मादिवसेन छन्दादीनि धुरं कत्वा च न पवत्तन्ति. तस्मा तानि पुञ्ञक्रियावत्थूनं कम्माधिपतीनञ्च वसेन वड्ढनं नलभन्तीति.

[४१] विभावनियं पन

इमानि विञ्ञत्तिसमुट्ठापनाभावतो कम्मद्वार वसेन न पवत्तन्ति. अविपाकसभावतोच कम्मवसेन नपवत्तन्तीति वुत्तं. तं विचारेतब्बं.

हेट्ठाहि कुसलेसु कम्मत्तिकवसेनेव वड्ढनं वुत्तं. नपन विसुं कम्मद्वारवसेन. कम्मत्तिकञ्चनाम तिविध कम्मद्वार वसेनेव सिद्धन्ति. ननु अट्ठकथायं योहि कामावचरकुसलेसु कम्मद्वार कम्मपथ पुञ्ञक्रियावत्थुभेदो वुत्तो. सो इध नत्थि. कस्मा. अविञ्ञत्तिजनकतो अविपाक धम्मतो तथा अप्पवत्तियाचाति वुत्तन्ति. सच्चं. तत्थ पन अविञ्ञत्तिजनकतो कम्मद्वार भेदो इध नत्थीति एतेन कायकम्मं वचीकम्मं मनोकम्मन्ति एवं भेदस्स अभावं वदति. अविपाकधम्मतो कम्मपथभेदो इध नत्थीति एतेन दसविधस्स कम्मपथभेदस्स अभावं वदति. इधपन कुसलेसुपि कम्मपथभेदं अग्गहेत्वा तिविधकम्मद्वार भेदभिन्नं कम्मत्तिकमेव गहितं. तञ्च विञ्ञत्ति समुट्ठापना भावतो तिविधकम्मद्वारवसेन नपवत्तन्तीति इमिनाव सिद्धं. यदिच हेट्ठा कुसलेसुपि दसविधकम्मपथभेदवसेन विसुं वड्ढनं वुत्तं सिया. एवंसति इधपि अविपाकसभावतो कम्मपथवसेन नपवत्तन्तीति इदं वत्तब्बमेवाति.

४५. महाक्रियचित्तेसुपि महाविपाकेसुविय आरम्मण वसेनेव वेदेनाभेदो उपरि सयमेव वक्खति. ञाणसम्पयुत्त, विप्पयुत्त, असङ्खारिक, ससङ्खारिकभेदोपन यथारहं कुसलेसु वुत्तनयेन वेदितब्बो.

[४२] विभावनियं पन

तथा अविचारेत्वा क्रियचित्तानंपि कुसले वुत्तनयेन यथारहं सोमनस्स सहगतादिता वेदितब्बाति वुत्तं. तं न युज्जति.

इच्चेवं सब्बथापीति पदानं अत्थो हेट्ठा वुत्तोयेव. सहेतुक कामावचर कुसल विपाक क्रिय चित्तानीति एत्थ सहेतु कग्गहणं कुसल सद्द सम्बन्धे भूतकथन विसेसनं. तेनेवहि तं कुसलचित्तानं चूळनिगमेन गहितं. विपाक क्रिय सद्दसम्बन्धेपन ब्यवच्छेदकविसेसनं दट्ठब्बं.

[४३] विभावनियं पन

सक्खरकथलिकंपि मच्छगुम्बंपि तिट्ठन्तंपि चरन्तंपि पस्सतीति सुत्तपदे विय इध यथालाभ योजनाति वुत्तं. तं न समेति. तत्थहि सक्खरकथलिकंनाम नचरतीति युत्तं. इधपन कुसलं सहेतुकं नहोतीति नयुत्तमेतन्ति.

४६. सङ्गहगाथायं वेदना ञाण सङ्खार भेदेनाति वेदनाभेदेन, ञाणभेदेन, सङ्खारभेदेनच. तत्थ वेदना भेदेनाति वेदनाभेदसिद्धेन चित्तभेदेन, ञाणभेदेनाति ञाणयोगा योगसिद्धेनचित्तभेदेन. सङ्खारभेदेनाति सङ्खारेन विना सहच पवत्तपच्चयगणभेदसिद्धेन चित्तभेदेनाति अत्थो. इदञ्हि समासपदानं सामत्थियं, यदिदं सुविञ्ञातानं नानाप्पकारानं पदत्थानं अप्पकेन ब्यञ्जनेन दीपनसमत्थताति.

[४४] एतेन विभावनियं

सयं अभिन्नानं ञाणसङ्खारानं भेदवचने चित्तस्स भेदकर भावे च चोदनाय अनोकासता साधिता होतीति.

तत्रायं योजना. सहेतु कामावचर पुञ्ञपाकक्रिया वेदनाञाणसङ्खारभेदेन यथाक्कमं छच द्वादसच चतुवीसति च मताति. एत्थच –

वेदनाञाणसङ्खार, भेदेनेतानि अट्ठधा;

पुञ्ञपाकक्रियाभेदा, चतुवीसतिविधा मका तिपि.

वत्तब्बा. एवञ्हि सति अत्थगतिच विसदा होति. उपरि वक्ख, मानाहिच सङ्गहगाथाहि सद्धिं समेतीति.

४७. कामेतिआदि सब्बेसं कामचित्तानं सङ्गहगाथा. तत्थ कामे कामभूमियं पाकानि सहेतुकाहेतुकवसेन सब्बानि विपाकचित्तानि तेवीस. पुञ्ञापुञ्ञानि कुसलाकुसलचित्तानिच वीसति. क्रियाच सहेतुकाहेतुकवसेन सब्बानि क्रियचित्तानि पन एकादस होन्ति. इच्चेवं सब्बथापि चतुप्पञ्ञास होन्तीति योजना. सब्बथाति चेत्थ विसद्दो लुत्त निद्दिट्ठो. धम्मसङ्गणियं वुत्तेन सब्बप्पकारेनपि चतुप्पञ्ञासएव. विभङ्गे विभत्तेन सब्बप्पकारेनपि चतुप्पञ्ञास एवातिआदिना तस्स अत्थो हेट्ठा वुत्तोयेवाति.

[४५] एतेन विभावनियं

इध वुत्तानं कुसलादीनं अन्तोगधभेदवसेन तस्स अत्थविभावना पटिसिद्धा होति.

[४६] यञ्च विभावनियं

कामे भवेति वुत्तं. तंपि विचारेतब्बं.

भवसद्दो हि कुसलाकुसलकम्मेसु कम्मनिब्बत्तेसुच विपाक कटत्तारूपेसु वत्तमानो अभिधम्मे दिट्ठो. न तदञ्ञेसु नामरूपधम्मेसूथि. भूमिपरियायोच इध कामसद्दो. भूमीतिच सहोकासो इन्द्रिया निन्द्रियबद्धधम्मसमूहो वुच्चतीति कामे कामभूमियन्ति अयमत्थो दट्ठब्बो. भवोतिवा भूमिएव वुच्चति सुत्तन्तपरियायेन भवन्ति एत्थ सत्ता सङ्खाराचाति कत्वा. एसनयो परत्थपीति.

इति परमत्थदीपनियानाम अभिधम्मत्थसङ्गहस्स

चतुत्थवण्णनाय कामचित्तस्स

परमत्थदीपना निट्ठिता.

४८. एवं कामचित्तसङ्गहं दस्सेत्वा इदानि यथानुप्पत्तं रूपचित्तसङ्गहं दस्सेन्तो वितक्कविचारपीतिसुखेकग्गतासहितन्तिआदिमाह. वितक्कोच विचारोच पीतिच सुखञ्च एकग्गताचाति द्वन्दो. ताहि सहितन्ति समासो. वितक्कविचारपीतिसुखे कग्गता सङ्खातेनसमुदितेनपथमज्झानेन सम्पयुत्तंकुसलचित्तं पथमज्झानकुसलचित्तं. तत्थ केनट्ठेनपथमं, केनट्ठेनच झानन्ति. आदितो पटिपज्जितब्बत्ता पथमं. कसिणादिकस्स आरम्मणस्स अनिच्चादिलक्खणस्सच उपनिज्झायनतो पच्चनीकधम्मानञ्च झापनतो दय्हनतो झानं. इमेसु द्वीसु अत्थेसु एकग्गताएव साति सययुत्ताति दट्ठब्बा. साहि एकत्तारम्मणसङ्खातो एको अग्गोकोटिकोट्ठासोवा अस्साति अत्थेन एकग्गसङ्खातस्स चित्तस्स तथापवत्तने आधिपच्चगुणयोगेन एकग्गताति च वुच्चति. सायेव चित्तं नानारम्मणेसु विक्खिपितुं अदत्वा एकस्मिं येवारम्मणे पटिपक्खधम्मानं दूरीभावेन सम्माच आधियति थपेति. इन्द्रियानञ्च समभावं कत्वा तत्थेव लीनुद्धच्चाभावापादनेन समञ्च आधियति थपेतीति अत्थेन समाधीतिच वुच्चति. सायेवच पाळियं अविक्खेपो अविसाहारो सण्ठिति अवट्ठितीति निद्दिट्ठाति. वितक्कादयोपि पन तस्सा सातिसयं उपकारकत्ता झानन्तेव वुत्ता. तथा हि वितक्को ताव चित्तं थिनमिद्धवसेन ओसक्कितुं अदत्वा दळ्हं आरम्मणाभिमुखमेव करोति. आरम्मणाभिनिरोपन लक्खणोहि वितक्को. थिन मिद्धनीवरणस्सच उजुप्पटिपक्खोति. विचारोच नं विचिकिच्छावसेन संसप्पितुं अदत्वा दळ्हं आरम्मणानुबन्धमेव करोति. आरम्मणानुमज्जनलक्खणो हि विचारो पञ्ञापकतिको. विचिकिच्छानीवरणस्सच उजुप्पटिपक्खोति. पीतिच चित्तं ब्यापादवसेन उक्कण्ठितुं अदत्वा आरम्मणे परितुट्ठमेव करोति. आरम्मणसंपि यायनलक्खणा हि पीति. ब्यापादनीवरणस्सच उजुप्पटिपक्खाति. तथा सुखञ्च नं उद्धच्च कुक्कुच्चवसेन अवूपसमितुं अदत्वा आरम्मणे लद्धसातं उपब्रूहितं करोति. साकलक्खणञ्हि सुखं, उद्धच्चकुक्कुच्चनीवरणस्सच उजुप्पटिपक्खन्ति.

उपेक्खाच सन्तसभावत्ता सुखेएव सङ्गहिताति. एवं करोन्ताच ते धम्मा तस्मिं आरम्मणे तस्स चित्तस्स सुट्ठु एकग्गभावत्थायच होन्ति. एकग्गभावोतिच एकग्गतायेव. साच एकग्गता तेहि धम्मेहि तथा अनुग्गहिता सुट्ठु बलवती हुत्वा सयं कामच्छन्दवसेन नानारम्मणेसु चित्तविधावनं नीवारेत्वा कसिणनिमित्तादिके तस्मिं आरम्मणे निच्चलं ठत्वा तंआरम्मणं उपगन्त्वा निज्झायति ओलोकेति. तस्मा ते सब्बेपि धम्मा उपनिज्झायनट्ठेनपि झानन्ति वुत्ताति. तेसुच तथा पवत्तमानेसु तप्पच्चनीका नीवरणधम्मा ओकासं अलभित्वा मनस्मिंपि परियुट्ठितुं नसक्कोन्ति. झापितानाम होन्ति. तस्मा ते पच्चनीकज्झापनट्ठेनपि झानन्ति वुत्ताति. एवं सन्तेपि यस्मा झान मग्ग सम्बोधिसङ्खातेसु तीसु ठानेसु धम्मसामग्गी पधानं होति. अङ्गानं समग्गभावेएव अप्पनापत्तिवसेन उपनिज्झाय नादि किच्चसंसिद्धितो. यस्माच एते धम्मा वुत्तनयेन विसुंविसुं अत्तनो किच्चं करोन्तापि चित्तस्स आरम्मणे निच्चलप्पवत्ति सङ्खातं एकमेव उपनिज्झानकिच्चं साधेन्ति. तस्मा रथङ्गानं समुदायेएव रथवोहारोविय तेसं समुदायेएव झान वोहारो सिद्धोति वेदितब्बो. अपरेपन पञ्चन्नंपि तेसं आरम्मणाभिनिरोपनादीनि यथासकं किच्चानियेव विसुं विसुं उपनिज्झानकिच्चानिनाम होन्तीति पट्ठाने झानपच्चयं पत्वा सब्बेपेते विसुं विसुं झानपच्चयं साधेन्तियेव. तस्मा ते विसुं विसुंपि झानानियेव होन्तीति सक्का वत्तुं. यथाच पञ्चङ्गिकं सीलं दसङ्गिकं सीलन्ति एत्थ पञ्चसमुदितादीनि तेसं सीलानं पञ्चङ्गिका दिनामलाभस्सेव कारणानि होन्ति. न सीलभावस्स. न हि पाणातिपाता वेरमणादिकं एकंपि समानं सीलंनाम न होतीति. एवमेवं इधपि पञ्चसमुदितादीनि पञ्चङ्गिकादि भावस्सेव पथमज्झानादि भावस्सेवच कारणानि. नपन झानभावस्साति नसक्का विञ्ञातुं. इतरथा झानपच्चये झानङ्गानि पच्चनियानियेव सियुन्तिपि वदन्ति. एत्तावता सतिपि इमस्स चित्तस्स फस्सादीहिपि सहितभावे तेसं तथाविधकिच्चविसेसाभावा इध अग्गहणन्तिपि सिद्धं नहोतीति. विचारपीतिसुखेकग्गता सङ्खातेन दुतीयज्झानेन सम्पयुत्तं कुसलचित्तं दुतीयज्झान कुसलचित्तं, एवं सेसेसुपि.

४९. एत्थ सिया. केनपन इमेसं झानानं अङ्गभेदो कतोति. पुग्गलज्झासयेन कतोति. योहि वितक्कसहायो हुत्वा पञ्चङ्गिकं पथमज्झानं उप्पादेत्वा तत्थ वसीभावं कत्वा पुनवितक्के निब्बिन्दति. तस्स वितक्कं समतिक्कमित्वा अवितक्कं चतुरङ्गिकं झानं अधिगन्तुं अज्झासयो सण्ठाति. तदा सो तमेव पथमज्झानं पादकभावत्थाय दळ्हं समापज्जित्वा वुट्ठाय तेन अज्झासयेन सहेव पुनभावनं अनुयुञ्जन्तो अवितक्कं चतुरङ्गिकं झानं अधिगच्छति. तत्थ सा भावनासयं वितक्कयुत्तापि तेन अज्झासयेन परिभावितत्ता वितक्कविराग भावनानाम होति. तस्सा भावनाय. बलेन तं झानं उप्पज्ज मानं अवितक्कं चतुरङ्गिकं उप्पज्जति. सेसज्झानाधिगमेसुपि एसेवनयोति. एवं पुग्गलज्झासयेन तेसं झानानं अङ्गभेदो कतोति वेदितब्बो. एत्थच उत्तरुत्तरज्झाना धिगमने पादकभावत्थाय पुरिमपुरिमज्झानस्स समापज्जनं अवस्सं इच्छितब्बं. हेट्ठिमं हेट्ठिमं पगुणज्झानं उपरिमस्स उपरिमस्स पदट्ठानं होतीति अट्ठकथायं वुत्तं. अज्झासयबलेनपन उत्तरज्झानं उप्पज्जमानं पादकज्झानसदिसं नहोति. पादकज्झानतोहि पुग्गलज्झासयोव बलवतरो. तेनाह भगवा इज्झति भिक्खवे सीलवतो चेतोपणिधि विसुद्धत्ताति. अयञ्च अत्थो उपरि लोकुत्तरचित्तं पत्वा आवि भविस्सतीति.

५०. एत्थ सिया. कस्मा इध सङ्खारभेदो नवुत्तोति. पाळियमेव अवुत्तत्ता. कस्माच सो पाळियं अवुत्तोति. पटिपदा भेदवचनेनेव सिद्धत्ताति. तथाहि सब्बेसंपि लोकिय लोकुत्तरज्झानानं सुखप्पटिपदभावे सिद्धे असङ्खारिकभावो सिद्धोयेव होति. दुक्खप्पटिपदभावेच सिद्धे तेसं ससङ्खारिकभावो सिद्धोयेव होतीति. कथं विञ्ञायतीति चे. अट्ठकथादस्सनतो. वुत्तञ्हेतं अट्ठसालिनियं -

यो आदितो किलेसे विक्खम्भेन्तो दुक्खेन ससङ्खारेन सप्पयोगेन किलमन्तो विक्खम्भेति. तस्स दुक्खा पटिपदा होति. यो किलेसे विक्खम्भेन्तो सुखेन अकिलमन्तो विक्खम्भेति. तस्स सुखापटिपदा होतीति.

तथा सम्मोहविनोदनी विसुद्धिमग्गेसुपीति. एत्थच पुब्बवाक्ये दुक्खेन ससङ्खारेन सप्पयोगेनाति दिट्ठत्ता परवाक्येपि सुखे न असङ्खारेन अप्पयोगेनाति दिट्ठमेव होति. तत्थ ससङ्खारेन सप्पयोगेनाति सङ्खारप्पयोगसहितेन कामादीनवदस्सनादिना पच्चयगणेनाति अत्थो. एतेन सब्बेसं दुक्खप्पटिपदज्झानानं ससङ्खारिकभावो वुत्तो होति. असङ्खारेन अप्पयोगेनाति सङ्खारप्पयोगरहितेन तेनेव पच्चयगणेन. एतेन सब्बेसं सुखप्पटिपदज्झानानं असङ्खारिकभावो वुत्तो होतीति. खिप्पाभिञ्ञज्झानानंपिहि दुक्खप्पटिपदभावे सति ससङ्खारिकताव विञ्ञायति. दन्धभिञ्ञज्झानानंपि सुखप्पटिपदभावे सति असङ्खारिकताव विञ्ञायतीति. यदिएवं पटिपदारहितानं मग्ग सिद्धउपपत्तिसिद्धज्झानानं कथं सङ्खारभेदो सिद्धोति. तेसंपि वळञ्जनकाले समापत्तिप्पटिबन्धकानं पच्चयानं सन्निहिता सन्निहितवसेन दुक्खसुखप्पटिपदभावसम्भवो होतियेवाति. तत्थ मग्गसिद्धज्झानंनाम सुद्धविपस्सनायानिकानं मग्गप्पटिलाभेन सहेव सिद्धज्झानं. तं दुविधं हेट्ठिममग्गसिद्धं, अरहत्तमग्गसिद्धन्ति. तत्थ महासमयसुत्ते आगतानं पञ्चसतानं भिक्खूनं झानं हेट्ठिम मग्गसिद्धं. आनन्दत्थेरस्स झानं अरहत्तमग्गसिद्धं. यंपि अनागामीनं अजानन्तानञ्ञेव सत्थेन हनित्वा सहसा मरन्तानं उप्पन्नं. तंपि मग्गसिद्धगतिकं. योपन अट्ठसमापत्तियो भावेत्वा अञ्ञतरस्मिं रूपि ब्रह्मलोके निब्बत्ति. तस्स ता समापत्ति यो तत्थ पाकतिकाएव होन्ति. इदं उपपत्तिसिद्धन्ति. एकस्मिं भवेपि हि लद्धज्झानानि वळञ्जनकाले सन्निहितपच्चयवसेन नानापटिपदायुत्तानि होन्तीति. झानुप्पत्तिप्पटिपदा रहितत्तावा असङ्खारिकज्झानेसु तेसं सङ्गहो युत्तो सियाति. अपिच, नेत्तिपाळियं सब्बेसं लोकिय लोकुत्तरसमाधीनं सङ्खारभेदो सरूपतोव निद्दिट्ठो. यथाह-द्वे समाधयो ससङ्खारो समाधि असङ्खारो समाधीति. अट्ठकथायञ्च सुखप्पटिपदा पुब्बकानं द्विन्नं दन्धाभिञ्ञखिप्पाभिञ्ञसमाधीनं असङ्खारभावो दुक्खप्पटिपदा पुब्बकानं द्विन्नं ससङ्खारभावोच वुत्तोति. एत्तावता सब्बेसं महग्गतलोकुत्तरज्झानचित्तानं असङ्खारिक ससङ्खारिकवसेन विसुं विसुं दुविधभावो सिद्धो होति. यस्मापन अयं सङ्खारवोहारो अकुसलानंपि साधारणो. पटिपदावोहारोपन विसेसेन पटिपत्तिधम्मेस्वेव पाकटो. महग्गत लोकुत्तरधम्माच एकन्तं पटिपत्तिधम्माएव. तस्मा तेसं भेदं सङ्खारवसेन अवत्वा पटिपदावसेनेव धम्मसङ्गणि पाळियंपि वुत्तोति दट्ठब्बो. अयमेत्थ परमत्थदीपना.

५१. [४७] यंपन विभावनियं

‘‘सब्बस्सपि झानस्स परिकम्मसङ्खातपुब्बाभिसङ्खारेन विना केवलं अधिकारवसेन अनुप्पज्जनतो असङ्खारिकन्तिपि. अधिकारेनच विना केवलं परिकम्माभिसङ्कारवसेनेव अनुप्पज्जनतो ससङ्खारिकन्तिपि नसक्का वत्तु’’न्ति वुत्तं. तत्थ परिकम्मसङ्खात.ल. असङ्खारिकन्तिपि नसक्का वत्तुन्ति इदं ताव नयुज्जति.

न हि परिकम्मसङ्खात पुब्बाभिसङ्खारो इमस्मिं सङ्खारभेदे सङ्खारो एवनाम होति. कस्मा, झानुप्पत्तिया पकतिपच्चय भूतत्ता, तथाहि लोके सासनेच सब्बंपि कुसलाकुसल कम्मं अत्तनो अनुरूपेन परिकम्मसङ्खात पुब्बाभिसङ्खारेन विना उप्पन्नंनाम नत्थि. अन्तमसो आलोपभिक्खादानमत्तंपीति. यञ्च चित्तं येन अत्तनो अनुरूपेन परिकम्मसङ्खातपुब्बा भिसङ्खारेन विना न उप्पज्जति. सो तस्स चित्तस्स पकतिपच्चयगणेएवअन्तो गधो होति. झानानिच लोकिय लोकुत्तर भूतानि सब्बानि अत्तनो अनुरूपेन परिकम्मसङ्खात पुब्बभागभावना भिसङ्खारेन विना उप्पन्नानिनाम नत्थीति सो तेसं पकतिपच्चयगणेसुएव अन्तोगधो होतीति. इतरथा सब्बंपि कुसलाकुसल कम्मं असङ्खारिकं नामनत्थीति आपज्जतीति.

[४८] यञ्च तत्थ

अधिकारेनच विना केवलं.ल. ससङ्खारिकन्तिपि नसक्का वत्तुन्ति वुत्तं. तंपि न युज्जतियेव.

न हि लोकियज्झानानिनाम अधिकारेन विना नुप्पज्जन्तीति अत्थि. केवलंपन पुब्बे समथकम्मेसु कताधिकारस्स सुखप्पटिपदज्झानं उप्पज्जति. अकताधिकारस्सपन दुक्खप्पटिपदज्झानन्ति एवमेव अट्ठकथासु आगतं. वुत्तञ्हि तत्थ योच समथे अकताधिकारो. तस्स दुक्खा पटिपदा होति. कताधिकारस्ससुखाति. अपिच, पुरिमभवे सिद्धं अधिकारं गहेत्वा इध सङ्खारभेदविचारणापि नयुत्ताएव. कुसलक्रियज्झानेसु हि सन्नि हितपच्चयवसेनेव तब्बिचारणा युत्ताति.

[४९] एत्तावता

अथवातिआदिको पच्छिम विकप्पोपि पटिक्खित्तो एव होतीति.

५२. एत्थ झानं अनुयुञ्जन्तस्स निमित्तुप्पादतो पुब्बं पटिपदाय खेत्तं, पच्छा अभिञ्ञाय खेत्तं. तत्थ पुब्बे विरुद्धपच्चयानं सन्निहितेन किलमन्तस्स सतो पटिपज्जन्तस्स भावना पटिपदा दुक्खानाम होति. अकिलमन्तस्स सुखा. पच्छाच दन्धं अप्पनं पत्तस्स भावनाभिञ्ञा दन्धाभिञ्ञानाम होति. खिप्पं पत्तस्स खिप्पाभिञ्ञानाम. तत्थ पुब्बे दुक्खा पटिपदा पच्छा दन्धंवा खिप्पंवा उप्पन्नं झानं दुक्खप्पटिपदंनाम करोति. सुखापन सुखप्पटिपदंनाम करोतीति. दुतीयज्झानादीसुपन पुरिमज्झाने निकन्ति विक्खम्भनस्स दुक्खसुखतावसेन पटिपदाभेदो वेदितब्बो. योपन एतरहि गहट्ठोवा पब्बजितोवा पुब्बभवे अकताधिकारोपि अन्तरायिकधम्ममुत्तो कल्याणपटिपत्तियं ठितो छिन्नपलिबोधो पहितत्तो झानं भावेति. तस्स झानभावना नसम्पज्जतीति नत्थीति निट्ठमेत्थ गन्तब्बन्ति. [कुसलज्झानं]

५३. विपाकज्झाने कामकुसलं अप्पनं अपत्तं मुदुभूतं दुब्बलं होति. परित्तेसु नानाकिच्चट्ठानेसुच हीनेसुपि अत्तभावेसुच विपच्चति. तस्मा तं अत्तना असदिसंपि विपाकं जनेति. महग्गतकुसलंपन अप्पनापत्तं तिक्खं बलवं होति. उळारे ब्रह्मत्तभावे भवङ्गट्ठानेसुयेव विपच्चति. तस्मा तं सदापि अत्तना सदिसमेव विपाकं जनेति. तेनेव वितक्कविचारपीति सुखेकग्गता सहितन्तिआदिना विपाकंपि सब्बसो कुसल सदिसमेव दस्सेति.

[५०] अनन्तरभवेयेव फलदानत्ता तं अत्तना सदिसमेव विपाकं जनेतीतिच वदन्ति, तं न सुन्दरं.

एवञ्हि सति कामकुसलंपि सत्तमजवनं अत्तना सदिसविपाक मेव जनेय्याति. यस्माच कुसलमेव निरनुसयसन्ताने पवत्तं क्रियज्झानं नाम होति. तस्मा क्रियचित्तंपि कुसल सदिसमेव दस्सेति.

५४. पञ्चधातिआदिसङ्गहगाथा. तत्थ झानभेदेनाति पथमज्झानादीहि पञ्चहि झानेहि सम्पयोगभेदेन. रूपावचरमानसं झानभेदेन पञ्चधा होति. पथमज्झानिकं, दुतीयज्झानिकं, ततीयज्झानिकं, चतुत्थज्झानिकं, पञ्चमज्झानिकन्ति एवं पञ्चविधं होतीति अत्थो. तमेव पुञ्ञपाकक्रियाभेदेन पञ्चदसधा भवेति योजना.

[५१] विभावनियं पन

झानभेदेनाति झानङ्गेहि सम्पयोगभेदेनाति वुत्तं. तं न सुन्दरं.

अञ्ञो हि झानभेदो. अञ्ञो झानङ्गभेदो. तत्थ पथमं झानं दुतीयं झानन्तिआदिझानभेदो. पथमज्झाने पञ्च अङ्गानि. दुतीयज्झाने चत्तारीतिआदि झानङ्गभेदो. तेसु इध झानभेदोव अधिप्पेतो. न झानङ्गभेदो. चित्तञ्हि झानभेदे नेव पञ्चविधं होति. नझानङ्गभेदेन. झानमेव पन झानङ्गभेदेन पञ्चविधन्ति.

[५२] यञ्च तत्थ

‘‘पञ्चधाति पञ्चङ्गिकं चतुरङ्गिकं तिवङ्गिकं दुवङ्गिकं पुन दुवङ्गिकन्ति पञ्चविधं होती’’ति वुत्तं. तंपि न सुन्दरं.

झानमेव हि पञ्चङ्गिकादि होति. न चित्तन्ति.

रूपावचर चित्तस्स परमत्थधीपना.

५५. इदानि यथानुप्पत्तं अरूपचित्तं निद्दिसन्तो आकासानञ्चा यतनकुसलचित्तन्तिआदि माह. तत्थ भुसो कासति दिब्बतीति आकासो. सो हि सयं सरूपतो अनुपलब्भमानोपि चन्दसूरियोभासादीनं वसेन अतिविज्जोतमानोविय खायतीति. नकस्सति छेदन भेदन वसेन न विलेखीयतीति अकासो. अकासोएव आकासो तिपि वदन्ति. सो पन अजटाकासो परिच्छिन्नाकासो कसिणुग्घाटिमाकासो रूपकलापपरिच्छेदाकासोति चतुब्बिधो होति. तत्थ इध कसिणुग्घाटिमाकासो अधिप्पेतो. सो हि अनन्तेन अजटाकासेन सह एकीभूतोविय होति. योगिनाच अनन्तभावेन फरीयति. तस्मा अनन्तो आकासोति आकासानन्तो. नास्स उप्पादन्तोवा वयन्तोवा पञ्ञायतीति अनन्तोतिपि वुत्तं. सोयेव आकासानञ्चं. सकत्थे यकारेन सह सिद्धत्ता. यथा पन देवानं अधिट्ठानवत्थु देवायतनन्ति वुच्चति. तथा इधपि तस्मिं अप्पनापत्तस्स ससम्पयुत्तस्स झानस्स अधिट्ठानट्ठेन तदेव आयतनन्तिपि वुच्चति. इति आकासानञ्चं आयतनमस्साति आकासानञ्चायतनं. चित्तचेतसिकरासि.

आकासानञ्चा यतनन्ति आकासानञ्चा यतनं समापन्नस्सवा उपपन्नस्सवा दिट्ठधम्मसुखविहारिस्सवा चित्त चेत सिकाधम्माति हि विभङ्गे वुत्तं.

आकासानञ्चायतने पवत्तं कुसलचित्तन्ति आकासानञ्चायतनकुसलचित्तं. विञ्ञाणञ्चायतनन्ति एत्थ विञ्ञाणंनाम आकासानञ्चायतनचित्तमेव. तंपन सयं उप्पादादि अन्तवन्तंपि अनन्तसञ्ञिते आकासे पवत्तनतो अनन्तन्ति वुच्चति. कोट्ठासत्थोवा अन्तसद्दो. अत्तनो उप्पादादीसु कोट्ठासेसु एकदेसे अट्ठत्वा सकलस्स फरणवसेन तदारम्मणाय भावनाय पवत्तनतो अनन्तन्ति वुच्चति. अनन्तसञ्ञितेवा आकासे पवत्तनतो अनन्तन्ति एवं तदारम्मणाय भावनाय पवत्तत्ता अनन्तन्ति वुच्चति. अनन्तसञ्ञितेवा आकासे अत्तनो फरणाकार वसेनपि अनन्तन्ति वत्तुं युज्जतियेव. अनन्तं विञ्ञाणन्ति विञ्ञाणानन्तं. तमेव विञ्ञाणञ्चं निरुत्तिनयेन, विञ्ञाणञ्चं आयतनं अस्साति विञ्ञाणञ्चायतनं. विञ्ञाणञ्चायतन सङ्खाते चित्तचेतसिकरासिम्हि पवत्तं कुसलचित्तन्तिसमासो.

विञ्ञाणञ्चायतनन्ति विञ्ञाणञ्चायतनं समापन्नस्सवा उपपन्नस्सवादिट्ठधम्मसुखविहारिस्सवाचित्तचेतसिकाधम्मातिहि विभङ्गे वुत्तं.

[५३] विभावनियं पन महाटीकायञ्च

‘‘दुतीया रुप्प विञ्ञाणेन अञ्चितब्बं पापुणितब्बन्ति विञ्ञाणञ्च’’न्तिपि वुत्तं. तं पाळिया न समेति.

अनन्तं विञ्ञाणन्ति तदेव विञ्ञाणं ञाणेन फुट्ठं मनसिकरोति, अनन्तं फरति. तेन वुच्चति अनन्तं विञ्ञाणन्तीतिहि वुत्तं. एतेन च तंविञ्ञाणं एकन्तेन अनन्तविसेसनयुत्तं होतीति विञ्ञायतीति. तमेव आकासन्तिपि पाठो. आकिञ्चञ्ञायतनन्ति एत्थ किञ्चि किञ्चनन्ति अत्थतो एकं अप्पमत्तकस्स नामं. नत्थि किञ्चनं अप्पमत्तकं अन्तमसो भङ्गमत्तंपि अवसिट्ठं अस्स पथमा रुप्पविञ्ञाणस्साति अकिञ्चनं. अकिञ्चनस्स भावो आकिञ्चञ्ञं. पथमारुप्पविञ्ञाणाभावो. सो हि नत्थि किञ्चीति मनसिकार वसेन तंनामं लभतीति. आकिञ्चञ्ञं आयतनमस्सातिआदि वुत्तनयमेव. नेवसञ्ञा नासञ्ञायतनन्ति एत्थ ओळारिक सञ्ञं सन्धाय नेवत्थि सञ्ञा अस्साति नेवसञ्ञं. सुखुमसञ्ञं सन्धाय नच नत्थि सञ्ञा अस्साति नासञ्ञं, नेवसञ्ञञ्च तं नासञ्ञञ्चाति नेवसञ्ञा नासञ्ञं मज्झे दीघं कत्वा, चित्त चेतसिकरासिएव. तमेव योगिनो सुखविसेसानं अधिट्ठानट्ठेन आयतनन्ति नेवसञ्ञा नासञ्ञायतनं. तस्मिं पवत्तं कुसल चित्तन्ति समासो. अथवा. सञ्ञायेव पटुसञ्ञाकिच्चस्स अभावतो नेवसञ्ञाच होति. सङ्खारावसेस सुखुमभावेन विज्जमानत्ता असञ्ञाच नहोतीति कत्वा नेवसञ्ञाना सञ्ञानाम, सायेव आयतनं, तेनच सम्पयुत्तं कुसल चित्तन्ति समासो. एत्थच यस्मा आदितो पट्ठाय ओळारिके नीवरणधम्मे वितक्कादिकेच पजहित्वा सेसधम्मेच भावना बलेन उपरुपरि सुखुमभावं पापेत्वा अनुक्कमेन पटिपज्जन्ता सुखुमट्ठेन लोकियधम्मेसु मुद्धभूतं इमं समापत्तिं पापुणन्ति. तस्मा इध चित्तंपि नेवचित्तनाचित्तमेव होति. फस्सोपि नेव फस्सनाफस्सोएव होति, तथा वेदनादयोपीति. तस्मा इधसञ्ञाग्गहणं देसनासीसमत्तन्ति दट्ठब्बं. विपाकेसु विञ्ञाणञ्चायतनन्ति एत्थ विञ्ञाणन्ति पथमारुप्पकुसल विञ्ञाणमेव. तञ्च अतीतानन्तरभवे पवत्तं दट्ठब्बं. अकिञ्चन भावोच तस्सेव नत्थि भावोति. क्रियचित्तेसु पन विञ्ञाणं नाम कुसलभूतं क्रियभूतञ्च दुविधं पथमारुप्पविञ्ञाणं वेदितब्बं. अकिञ्चनभावोच तस्सेव दुविधस्स विञ्ञाणस्स अभावो येवाति.

५६. सङ्गहगाथायं आरम्मणप्पभेदेनाति आलम्बि तब्बानं कसिणुग्घाटिमाकासादीनं चतुन्नं आरम्मणानं पभेदेन. दुविधंहि इध आरम्मणचतुक्कं, अतिमिक्कतब्ब चतुक्कं, आलम्बि तब्ब चतुक्कञ्च. तत्थ पथमारुप्पे रूपपञ्चमज्झानस्स आरम्मण भूतं. कसिणनिमित्तं अतिक्कमि तब्बंनाम. तं उग्घाटेत्वा लद्धं आकासं आलम्बितब्बं नाम. दुतीयारुप्पे पथमारुप्पस्स आरम्मणभूतं आकासं अतिक्कमितब्बंनाम. पथमारुप्पविञ्ञाणं आलम्बि तब्बंनाम. ततीयारुप्पे तंपथमारुप्पविञ्ञाणं अतिक्कमितब्बंनाम. तस्स नत्थिभावो आलम्बितब्बंनाम. चतुत्थारुप्पे सो नत्थि भावो अतिक्कमितब्बं नाम. ततीयारुप्पविञ्ञाणं आलम्बि तब्बं नामाति. तत्थ किञ्चापि इमं आरुप्पमानसं चतुन्नं अतिक्कमि तब्बानंपि भेदेन चतुब्बिधं होति, तथापि आकासानञ्चाय तनन्तिआदिना इध आलम्बितब्बानञ्ञेव सरूपतो गहितत्ता तेसं भेदेन इमस्स भेदो पाकटोति दट्ठब्बं. आरुप्पमानसं आलम्बणप्पभेदेन चतुधा ठितं. तदेव पुञ्ञपाक क्रियभेदेन द्वादसधा ठितन्ति योजना.

अरूपचित्तस्स परमत्थदीपना.

५७. इदानि यथानुप्पत्तं लोकुत्तर चित्तं दस्सेन्तो सोतापत्तिमग्गचित्तन्तिआदिमाह. तत्थ सवति सन्दति अनिवत्तगमनवसेन पवत्ततीति सोतो, गङ्गादीसु जलप्पवाहो. सोहि पभवतो पट्ठाय यावमहासमुद्दा अन्तरा अनिवत्त मानो सवति सन्दति पवत्ततीति. सोतोवियाति सोतो. अट्ठङ्गिको अरियमग्गो, यथाह-योखो आवुसो अरियो अट्ठङ्गिको मग्गो. सेय्यथिदं, सम्मादिट्ठि. ल. सम्मासमाधि. अयं वुच्चतावुसो सोतोति. अयंपिहि यदा उप्पज्जति. ततो पट्ठाय आनुभावफरणवसेन यावअनुपादिसेसनिब्बानधातुया अन्तरा अनिवत्तमानोयेव हुत्वा सवति सन्दति पवत्ततीति. यथाह -

सेय्यथापि भिक्खवे याकाचि महानदियो. सेय्यथिदं. गङ्गा, यमुना, अचिरवती, सरभू, मही. सब्बा ता समुद्दनिन्ना होन्ति समुद्दपोणा समुद्दपब्भारा. एवमेव खो भिक्खवे भिक्खु अरियं अट्ठङ्गिकं मग्गं भावेन्तो बहुलिकरोन्तो निब्बाननिन्नो होति निब्बानपोणो निब्बान पब्भारोति.

एत्थच तेन तेन मग्गेन पहीनानं किलेसानं पुन अनुपगमन वसेन सद्धादीनं इन्द्रियानं अनुक्कमेन परिपाकगमनवसेनच अनिवत्तगमनं दट्ठब्बं. यथाह -

सेय्यथापि भिक्खवे घटो निक्कुज्जो वमतेव उदकं. नोपच्चावमति. एवमेवखो भिक्खवे अरियं अट्ठङ्गिकं मग्गं भावेन्तो बहुलिकरोन्तो वमतेव पापके अकुसले धम्मे. नोपच्चावमतीति. यथाचाह-सोतापत्ति मग्गञ्ञाणेन ये किलेसा पहीना, ते किलेसे नपुनेति नपच्चेति नपच्चागच्छतीतिआदि.

यथाच पुथुज्जना पहीनेपि किलेसे पुन उपगच्छन्ति. तिहे तुकभूतापि पुन द्विहेतुकाहेतुकभावं गच्छन्ति. यतो ते उपरिभवग्गे निब्बत्तापि पुन अपायेसु सन्दिस्सन्ति. सीलवन्तापि पुन दुस्सीला होन्ति. समाहितापि पुन उम्मत्तकावा खित्तचित्तावा होन्ति. पञ्ञवापि पुन दुप्पञ्ञा एळमूगा होन्ति. नतथा अरिया. तेपन तेन तेन मग्गेन पहीने किलेसे पुन नउपगच्छन्ति. पुथुज्जनभावंवा हेट्ठिमारिय भावंवा न गच्छन्ति. अनुक्कमेन सद्धादीनं इन्द्रियानं परिपक्कभावमेव उपगच्छन्तीति. सब्बञ्चेतं अरियमग्गस्सेव आनुभावेन सिद्धन्ति सोतोतिनामं मूलप्पभवभूते तस्मिं मग्गेएव निरुळ्हन्ति दट्ठब्बं. तस्स सोतस्स आदितो पज्जनं पापुणनं सोतापत्ति. सोतापत्तिया अधिगममानो मग्गो सोतापत्तिमग्गो. अथवा, धम्मसोत समापन्नो अरियोति पवुच्चतीति वुत्तत्ता सब्बे अरियसन्तानगता लोकिय लोकुत्तरभूता बोधिपक्खियधम्मा उपरि सम्बोधिपरा यनतावसेन अनुपादिसेसनिब्बान परायनतावसेनच अनिवत्त गतिया पवत्तमाना यथावुत्तेन अत्थेन सोतोति वुच्चन्ति. तं सोतं आदितो पज्जन्ति पापुणन्ति एताय पटिपदायाति सोतापत्ति. सोतापत्तिच सा मग्गोचाति सोतापत्तिमग्गो, पथममग्गसङ्खाताय सोतापत्तिया अङ्गन्ति सोतापत्ति यङ्गन्तिहि अट्ठकथायं वुत्तं, मग्गोतिच पथो उपायो. निब्बानं मग्गेति, निब्बानत्थिकेहि मग्गीयति, किलेसे मारेन्तो गच्छतीति मग्गोतिच वदन्ति.

[५४] विभावनियं पन

अरियमग्गसोतस्स आदितो पज्जनं एतस्साति सोतापत्ति. पुग्गलोति वुत्तं. तं न सुन्दरं.

न हि पुग्गले पवत्तो सोतापत्तिसद्दो कत्थचि दिट्ठोति.

[५५] एतेन तस्स मग्गो सोतापत्तिमग्गोति इदंपि पटिक्खित्तं होति.

सोतापत्तिमग्गेन सम्पयुत्तं चित्तं सोतापत्तिमग्गचित्तं.

[५६] टीकासु पन

सोतापत्तिया लद्धं मग्गचित्तं सोतापत्ति मग्गचित्तन्ति वुत्तं. तं न सुन्दरं.

न हि चित्तसद्दसम्बन्धो सोतापत्तिसद्दो कत्थचि पाळियं दिट्ठोति.

५८. पटिसन्धिवसेन सकिं इमंलोकं आगच्छति सीलेनाति सकदागामी. दुतीयफलट्ठो. सो हि असमुच्छिन्नकाम रागानुसयत्ता कामलोकागमन किलेससब्भावेन तं सभावानाति वत्तनतो उपरि भवग्गे ठितोपि पटिसन्धिवसेन पुन इमं कामधातुं आगमनप्पकतिकोएव होतीति. वुत्तञ्हेतं चतुक्कनिपाते -

इध सारिपुत्त एकच्चस्स पुग्गलस्स ओरम्भागियानि संयोजनानि अप्पहीनानि होन्ति, सो दिट्ठेवधम्मे नेवसञ्ञानासञ्ञायतनं उपसम्पज्ज विहरति. सो अपरिहीनो कालं कुरुमानो नेसञ्ञानासञ्ञा यतनुपगानं देवानं सहब्यतं उपपज्जति. सो ततो चुतो आगामी होति आगन्त्वा इत्थत्तं. इध पन सारिपुत्त एकच्चस्स पुग्गलस्स ओरम्भागियानि संयोजनानि पहीनानि होन्ति, सो दिट्ठेव.ल. सो ततो चुतो अनागामी होति अनागन्त्वा इत्थत्तन्ति.

अट्ठकथायञ्च इत्थत्तन्ति इमं कामावचर पञ्चक्खन्ध भावन्ति वुत्तं. अयञ्च अत्थो किलेसगतिवसेन वुत्तो. न पुग्गल गतिवसेन. न हि ब्रह्मभूता सोतापन्न सकदा गामिनो पटिपटिसन्धिवसेन हेट्ठिमंपि ब्रह्मलोकं आगच्छन्ति. कुतो काम लोकं. कथं विञ्ञायतीति चे. अनुसययमके –

कामधातुया चुतस्स रूपधातुं अरूपधातुं उपपज्जन्तस्स कस्सचि सत्तअनुसया अनुसेन्ति, कस्सचि पञ्चअनुसया अनुसेन्ति, कस्सचि तयो अनुसया अनुसेन्तीति वत्वा रूप धातुया अरूपधातुया चुतस्स कामधातुं उपपज्जन्तस्स सत्तेव अनुसया अनुसेन्तीति.

वुत्तत्ता विञ्ञायति. तत्थ पुरिमवाक्ये पुथुज्जनस्स वसेन सत्त. द्विन्नं सोतापन्नसकदागामीनं वसेन पञ्च. अनागामिस्स वसेन कयोति वुत्तं, पच्छिमवाक्येपन ब्रह्मभूतानं सोता पन्नसकदागामिअनागामीनं पटिसन्धिवसेन कामलोकं गमनस्स नत्थिताय केवलं पुथुज्जनस्सेव वसेन सत्तेवाति वुत्तं. धम्महदय विभङ्गट्ठकथायञ्च –

‘‘रूपावचरे निब्बत्ता सोतापन्नसकदागामिनो नपुन इधा गच्छन्ति, तत्थेव परिनिब्बायन्ति. एतेहि झानअनागामिनो नामा’’ति च. ‘‘नवसु ब्रह्मलोकेसु निब्बत्तअरिय सावकानं तत्रुप पत्तिपि होति उपरूपपत्तिपि. नहेट्ठु पपत्ति. पुथुज्जनानंपन तत्रुपपत्तिपि होति उपरूपपत्ति हेट्ठुपपत्तिपी’’ति च.

वुत्तं. तञ्चखो अनागमनं मग्गसहायेन झानानुभावेनेव सिद्धं. नमग्गानुभावेनाति. एत्थच इमं लोकन्ति पदस्स इमं मनुस्सलोकन्ति वा इमं कामावचरलोकन्तिवा द्विधापि अत्थो अट्ठकथासु वुत्तो. तत्थ पुरिमस्मिं अत्थे सति आगच्छतीति एतस्स देवलोकतो आगच्छतीति अत्थो. पच्छिमस्मिं पन ब्रह्मलोकतोपि च आगच्छतीति. पाळियंपन पच्छिमत्थोव वुत्तोविय दिस्सति. वुत्तञ्हेतं पुग्गलपञ्ञत्तियं अनागन्त्वा इत्थत्तं अनागामी तेन दट्ठब्बो. आगन्त्वा इत्थत्तं सोतापन्नसकदा गामिनो तेन दट्ठब्बाति. एत्थच अनागन्त्वा इत्थत्तन्ति इमिना इमं कामावचरलोकं न आगच्छतीति अनागामीति अत्थं दस्सेति. आगन्त्वा इत्थत्तन्ति इमिनापन द्वेपि सोतापन्नसकदागामिनो सकिं पुन इमं कामावचरलोकं आगच्छन्तीति सकदागामिनोति अत्थं दस्सेति. कस्मा, निरन्तरवाक्येसु ठितानं द्विन्नंइत्थत्त सद्दानं नानात्था सम्भवतो. मज्झिमपण्णासेच कण्णकत्थ सुत्ते -

यो सो महाराज ब्रह्मा सब्यापज्झो, सो ब्रह्मा आगन्ता इत्थत्तं. योसो ब्रह्मा अब्यापज्झो, सो ब्रह्मा अनागन्ता इत्थत्तन्ति.

भगवता वुत्तं. तत्थ सब्यापज्झोति एतेन पुथुज्जनेन सह सोतापन्नसकदागामिभूता ब्रह्मानो गहिता होन्ति. तेहि पटिघानुसयस्स अप्पहीनत्ता चेतसिकदुक्खसङ्खातं ब्यापज्झंपि अपहीनमेवाति सब्यापज्झानाम. आगन्ता इत्थत्तन्ति इमं कामलोकं पटिसन्धिवसेन पुन आगमनसीलो आगमनप्पकतिकोति अत्थो. तब्बिपरीतेन पच्छिमस्स वाक्यस्स अत्थो वेदितब्बो. तेसुपन द्वीसु सकदागामीसु पुरिमस्स अनञ्ञसा धारणेनेव सब्बपथमं अरिय मग्ग सोताधि गमन गुणेन सोतापन्नो त्वेव नामं सिद्धन्ति दट्ठब्बं. पुग्गलगतिवसेन पनेत्थ ब्रह्मलोके ठितानं सत्तक्खत्तुपरमतादिभावोविय सकदागामिभावोपि नत्थि. पथमदुतीयफलट्ठापिहि तत्थ अनागामिसङ्ख्यमेव गच्छन्ति. तस्मा सकदागामीति इदं कामजातिका नंएव दुतीयफलट्ठानं सिद्धं नामन्ति कत्वा तेसं कामलोके एव हेट्ठुपरुपपत्ति वसेन सकिं आगमनं अट्ठकथासु वुत्तन्ति दट्ठब्बं. एवञ्च कत्वा पाळियंपि पञ्चन्नं इध निट्ठा सत्तक्खत्तुपरमस्स कोलंकोलस्स एकबीजिस्स सकदागामिस्स योच दिट्ठेव धम्मे अरहाति वुत्तन्ति. सोपन छब्बिधो होति. इधपत्वा इधपरिनिब्बायी, तत्थ पत्वा तत्थ परिनिब्बायी, इधपत्वा तत्थ परिनिब्बायी, तत्थ पत्वा इध परिनिब्बायी, इधपत्वा तत्थनिब्बत्तित्वा इध परिनिब्बायी. तत्थपत्वा इधनिब्बत्तित्वा तत्थपरिनिब्बायीति. तत्थ इध पत्वा इध परिनिब्बायीति इध मनुस्सभवे सकदागामिमग्गं पत्वा इधमनुस्स भवेयेव अरहत्तमग्गं लभित्वा परिनिब्बायनधम्मो. तत्थ पत्वा तत्थ परिनिब्बायीति तस्मिंदेवलोके सकदागामिमग्गं पत्वा तस्मिं देवलोकेयेव अरहत्तमग्गं लभित्वा परिनिब्बायनधम्मो. निब्बत्तित्वाति पटिसन्धिग्गहणवसेन उप्पज्जित्वा. येसं पन इमं लोकन्ति पदस्स इमं मनुस्सलोकन्ति अत्थो. तेसं सो पञ्चविधोयेव वुत्तो, न छट्ठो पुग्गलो.

विभावनियञ्च

‘‘पञ्चसु सकदागामीसु पञ्चमकोव इधाधिप्पेतो, सो हि इतो गन्त्वा पुन सकिं इध आगच्छती’’ति वुत्तं.

महापरिनिब्बान सुत्तट्ठकथायं पन महावग्ग संयुत्तट्ठकथा यञ्च सोपि छट्ठो पुग्गलो सकिं आगमनट्ठेन आगतोयेव. यस्माच सब्बञ्ञुबुद्धापि याव उपरिमग्गो नागच्छति. ताव पथमफलट्ठभूता सत्तक्खत्तु परमतायंविय दुतीयफलट्ठभूता सकिं आगमनप्पकतियं सण्ठितायेव होन्ति. तस्मा इध कोचि दुतीयफलट्ठो सकिं आगमनट्ठेन निप्परियायेन सकदा गामीनाम न नहोतीति सब्बोपि सो छब्बिधो पुग्गलो इध निप्परियायेन सकदागामियेवनाम होतीति दट्ठब्बो. सकदा गामिस्स मग्गो सकदागामिमग्गो. सो हि सयं जनकभूतो सकदागामीनं जनेतब्बं जनेतीति इध जनेतब्ब जनकसम्बन्धेन विसेसन विसेसितब्बता ञायागता एव होति. यथा तिस्समाता फुस्समाताति.

[५७] विभावनियं पन

साञायागताएव नहोति. पयोजनं पन किञ्चि अत्थि. पयोजनवसेन अविरुद्धा होतीति इमिना अधिप्पायेनयं वुत्तं ‘‘किञ्चापि मग्गसमङ्गिनो तथागमनासम्भवतो फलट्ठोयेव सकदागामीनाम. तस्सपन कारणभूतो पुरिमुप्पन्नो मग्गो मग्गन्तरावच्छेदनत्थं फलट्ठेन विसेसेत्वा वुच्चति सकदागामिमग्गोति. एवं अनागामिमग्गो’’ति. तं न युज्जति.

सकदागामिमग्गेन सम्पयुत्तं चित्तन्ति समासो.

५९. ओरब्भागियसंयोजनानं सब्बसो समुच्छिन्नत्ता पटिसन्धिवसेन पुन इमं कामलोकं न आगच्छतीति अनागामी. एकन्तेन ब्रह्मलोकपरायनोएव होतीति अत्थो. इदञ्च केवलं इमस्स मग्गस्स आनुभाववसेनेव वुत्तं. उपरिमग्ग विपस्सनाय पन आगताय सो तस्मिं ठानेयेव अरहत्त मग्गपरायनोपि होतियेव. अनागामिस्स ततीयफलट्ठस्समग्गो. तेन सम्पयुत्तं चित्तन्ति विग्गहो.

६०. महप्फलकारितागुणयोगेन पूजाविसेसं अरहतीति अरहा. खीणासवो चतुत्थफलट्ठो. अरहतो भावो अरहत्तं, चतुत्थफलं. तस्स मग्गो. तेन सम्पयुत्तचित्तन्ति निब्बचनं. पिसद्देन पाळियं विभत्ते मग्गचित्तप्पभेदे सम्पिण्डेति. तत्थ धम्मसङ्गणियं ताव पथममग्गे झाननामेन वुत्तेसु पञ्चसु वारेसु पथमे सुद्धिकपटिपदावारेद्विन्नं चतुक्कपञ्चकनयानं वसेन नवचित्तानि होन्ति. तथा सुद्धिकसुञ्ञताय सुञ्ञतप्पटिपदाय सुद्धिकप्पणिहिते अप्पणिहितप्पटिपदायचाति पञ्चसु वारेसु दसन्नं नयानं वसेन पञ्चचत्तालीसचित्तानि होन्ति. तथा मग्गसतिपट्ठानादीहि एकूनवीसतिया नामेहि वुत्तेसु पच्चेकं पञ्चसु वारेसूति वीसतिया नामेहि वुत्ते वारसते द्विन्नं नयसतानं वसेन नवचित्तसतानि होन्ति. पुन चतूहि अधिपतीहि योजेत्वा वुत्तेसु चतूसु वारसतेसु अट्ठन्नं नयसतानं वसेन तीणि सहस्सानि छसतानिच होन्तीति. एवं पथममग्गे नय सहस्सवसेन चत्तारिचित्तसहस्सानि पञ्चचित्त सतानिच होन्ति. तथा सेसमग्गेसुपीति एवं चतूसु मग्गेसु चतुन्नं नय सहस्सानं वसेन अट्ठारस मग्ग चित्त सहस्सानि होन्ति. सच्चसतिपट्ठान विभङ्गेसु पन वीसतिनय सहस्सानं वसेन नवुतिमग्गचित्तसहस्सानि. मग्गविभङ्गे अट्ठवीसतिया नय सहस्सानं वसेन सतसहस्सं छब्बीसतिसहस्सानि च मग्गचित्तानि होन्तीति. अट्ठकथासुपन नयभेदाएव वुत्ता. नचित्त भेदाति.

[५८] यंपन विभावनियं

पिसद्देन सच्चविभङ्गे आगतं सट्ठिसहस्सभेदं नयं सङ्गण्हातीति वुत्तं. तं इमस्मिं कुसलनिगमे न वत्तब्बं.

सोहि सट्ठिसहस्सभेदो नयो विपाकट्ठानेएव अट्ठकथायं आगतोति.

[५९] यञ्च तत्थ

पटिपदाभेदं अनामसित्वा केवलं सुञ्ञतो अप्पणिहि तोति द्विधा विभत्तोति वुत्तं. तं नयुज्जति.

पाळियञ्हि पटिपदाभेदो आदिम्हियेव आगतोति. नच आदिम्हि सुञ्ञतो अप्पणिहितोति द्विधा विभत्तो निरन्तरवारो अत्थीति.

[६०] यञ्च तत्थ

सुञ्ञतो एको नयो, अप्पणिहितो एको, पटिपदा विसिट्ठा सुञ्ञता चत्तारो, अप्पणिहिता चत्तारोति कत्वा दसनया होन्तीति अधिप्पायेन एवं झान नामेन दसधा विभत्तोति वुत्तं. तंपि न युज्जतियेव.

न हि सुञ्ञतादयो इध नयानाम होन्ति. तेसु पन एके कस्मिं द्वे द्वे चतुक्कपञ्चकनयाएव इध नयानामाति. एतेन तथा मग्गसतिपट्ठानिच्चादिकंपि सब्बं पटिक्खित्तं होतीति. [मग्गचित्तं]

६१. फलचित्ते फलन्ति विपाकभूतो अट्ठङ्गिक मग्गो. सम्पयुत्तधम्मसमूहोवा. सोतापत्तिया अधिगतं फलं. तेन सम्पयुत्तं, तत्थवा परियापन्नं चित्तन्ति सोतापत्ति फल चित्तं. एसनयो दुतीयततीयेसुपि. अरहत्तञ्च तं फलञ्चाति अरहत्तफलं. तेन सम्पयुत्तं, तस्मिंवा परियापन्नं चित्तन्ति निरुत्ति.

६२. सङ्गहगाथायं चतुमग्गप्पभेदेनाति चतुक्खत्तुं पत्तब्बत्ता चतुब्बिधानं अट्ठङ्गिकमग्गानं पभेदेन. कस्मापन ते चतुक्खत्तुं पत्तब्बाति. वुच्चते. सोतापत्तिमग्गे ताव सद्धादीनि इन्द्रियानि मुदूनि होन्ति, तस्मा सो दिट्ठिविचिकिच्छाएव समुच्छिन्दितुं सक्कोति. अञ्ञेपन कामरागब्यापादेपि तनुभूतेपि कातुं नसक्कोति. दुतीयमग्गे तानि थोकं पटूनि होन्ति. तस्मा सो कामरागब्यापादे तनुभूते कातुं सक्कोति. समुच्छिन्दितुं पन नसक्कोहियेव. ततीयमग्गे तानि पटुतरानि होन्ति. तस्मा सो कामरागब्यापादे समुच्छिन्दितुं सक्कोति. रूपारूप रागमानुद्धच्चाविज्जायोपन समुच्छिन्दितुं नसक्कोतियेव. चतुत्थ मग्गेपन तानि इन्द्रियानि पटुतमानि होन्ति. तस्मा सो ताच अञ्ञेच सब्बेपि पापधम्मे समुच्छिन्दितुं सक्कोति. एवं चतुक्खत्तुं पवत्तमानाएव परिनिट्ठितकिच्चत्ता ते मग्गा चतुक्खत्तुं पत्तब्बा होन्तीति. कुसलं चित्तं चतुमग्गप्पभेदेन चतुधा मतं. पाकंपि तस्स चतुब्बिधस्स कुसलस्स फलत्ता तथा चतुधामतं. इति अनुत्तरं चित्तं अट्ठधा मतन्ति योजना. नत्थि अत्तनो उत्तरं अधिकं एतस्साति अनुत्तरं.

६३. कस्मा पनेत्थ क्रियचित्तंनामन गहितन्ति, क्रियानुत्तरस्स अभावाति, कस्मा पनस्स अभावोति. मग्गचित्तस्स एकचित्तक्खणिकत्ताति. यदि हि तं लोकियकुसलंविय नानाक्खणेसु पवत्तेय्य. तदा निरनुसयसन्तानेपि पवत्तित्वा क्रिया नुत्तरंनाम सियाति. कस्मापन तं एकचित्तक्खणिकमेव होतीति. मग्गस्स महानुभावत्ताति. कथञ्च महानुभावोति. वुच्चते. अरियमग्गोहि नाम सकिं पवत्तमानोयेव अत्तना पहातब्बे किलेसे पुन अनुप्पादधम्मतं आपादेत्वा पजहति. अयमस्स एको आनुभावो. विपाकञ्च कुसलक्रियजवनंविय जवनकिच्च युत्तं यदा कदाचि समापज्जनक्खमञ्च कत्वा अत्तनो अनन्तरतो पट्ठाय जनेति. अयमस्स दुतीयो आनुभावो. तस्मा तस्स किलेसप्पहानत्थायपि पुन उप्पादेतब्बकिच्चंनाम नत्थि. तथा समापत्ति अत्थायपीति. सचेपि हि कोचि अहं फलं समापज्जितुं न इच्छामि. पुब्बे लद्धं मग्गमेव समापज्जिस्सामीति परिकम्मं करेय्य. तदा पुब्बे सकिं उप्पज्जित्वा निरुद्धमग्गचेतनानुभावेन फलचित्तमेव पवत्तेय्य. न मग्गचित्तं. कस्मा, अप्पटिबाहि यानुभावत्ता मग्गस्स. अयञ्हि मग्गानुभावोनाम केनचि छन्देन वा वसेनवा अज्झासयेनवा परिकम्मेनवा पटिबाहितुं असक्कुणेय्योयेव होतीति.

६४. द्वादसाकुसलानेवन्तिआदि सब्बेसं चतुब्भूमक चित्तानं जातिवसेन सङ्गहो. एवं इमिना वुत्तप्पकारेन अकुस लानि द्वादसेवहोन्ति. कुसलानि एकवीसतिएव. विपाकानिछत्तिं सेव. क्रियचित्तानि वीसतिएवाति टीकायं योजीयति. केचिपन कुसलानं विपाकानञ्च उपरिवड्ढमानत्ताएवसद्दं आदिअन्तपदेस्वेव योजेसुं. चतुपञ्ञासधातिआदि भूमिवसेन सङ्गहो. कामेपरिया पन्नानि चित्तानि चतुपञ्ञासधा ईरये कथेय्य. रूपे पन्नरस. अरूपे द्वादस. तथा अनुत्तरे परियापन्नानि चित्तानि अट्ठधा ईरयेति योजना. एत्थच अनुत्तरेति लोकुत्तर भूमियं. सा पन दुविधा सङ्खतभूमि, असङ्खतभूमीति. सङ्खतापि चतुब्बिधा. यथाह –

यस्मिं समये लोकुत्तरं झानं भावेति पथमाय भूमिया पत्तिया.ल. दुतीयाय.ल. ततीयाय.ल. चतुत्थाय भूमिया पत्तियाति.

तत्थ भूमीति सामञ्ञफलं अधिप्पेतन्ति वुत्तं. पथममग्गफलयु गळंवा पथमभूमि.ल. चतुत्थ मग्गफल युगळं चतुत्थभूमीति एवंपि युज्जतियेव. अत्थतोपन रागत्तयपरिग्गहविमुत्तिया तेभूमकधम्मेसु अपरियापन्नता सङ्खातेन अवत्था विसेसेन युत्तो धम्मविसेसो. सोच किलेसप्पहान विसेसेन चतुब्बिधो जातोति.

[६१] विभावनियं पन

इतरभूमियोविय लोकुत्तरभूमिनाम विसुं नत्थि. नव विधधम्मसमूहोएव तेसं भूमिपरियायोति कत्वा यं वुत्तं. ‘‘कत्थचि अपरियापन्नानि नवविधलोकुत्तर धम्मसमूहेकदेसभूतानि रुक्खे साखा त्यादीसु विय अनुत्तरे चित्तानीति वुत्तानी’’ति. तं नयुज्जति.

दुविधाहि भूमि अवत्थाभूमि, ओकासभूमीति. तत्थ अवत्था भूमिएव निप्परियायभूमि. न इतरा. सा हि ओकासभूमिनाम धम्मानं तं तं अवत्थाविसेसवसेनेव सिद्धाति. तं तं अवत्था विसेसोतिच हेट्ठा वुत्तनयेन कामावचरतादि अवत्था विसेसो दट्ठब्बो. अपिच एकत्तिंसभूमियोपि कुसलाकुसलधम्मानं हीनपणीतओळारिकसुखुमता सङ्खातेहि अवत्थाविसेसेहिएव सिज्झन्तीति.

६५. एवं चतुब्भूमक चित्तानि सङ्खेपतो निद्दिसित्वा इदानि पुन वित्थारतो निद्दिसन्तो इत्थन्तिआदिगाथमाह. तत्रायं योजना. अथवापन इत्थं यथावुत्तप्पकारेन एकुननवुतिप्पभेदं मानसं चित्तं एकवीससतं कत्वा विचक्खणा पण्डिता विभजन्तीति.

[६२] टीकासु पन

गाथाय पुब्बद्धं पुरिमगाथानं निगमनं कत्वा अपरद्धमेव आरब्भन्तरं कत्वा योजेन्ति. तं कथमेकून नवुतिविधं चित्तं एकवीससतं होतीति इमिना नसमेतीति.

इदानि तं एकवीससतविभागं दस्सेन्तो कथं.ल. होतीति पुच्छित्वा वितक्कविचारपीति सुखेकग्गता सहितन्तिआदिमाह. तत्थ पथमज्झान सोतापत्तिमग्गचित्तन्ति एत्थ पञ्चङ्गिकेन पथमज्झानेन युत्तो सोतापत्तिमग्गो पथमज्झानसोतापत्तिमग्गो. तेन सम्पयुत्तं चित्तन्ति समासो.

[६३] टीकासु पन

‘‘पथमज्झानञ्च तं सोतापत्तिमग्गचित्तञ्चा’’ति योजेन्ति. तं न युत्तं.

न हि झानं चित्तं होति. नच चित्तं झानं. अञ्ञञ्हि झानं, अञ्ञं चित्तन्ति.

[६४] यञ्च विभावनियं

‘‘झानङ्गवसेन पथमज्झान सदिसत्ता पथमज्झानञ्चा’’ति वुत्तं. तम्पि न युत्तं.

न हि पञ्चङ्गिकं लोकुत्तरज्झानं पथमज्झानसदिसट्ठेन पथमज्झानसञ्ञं लभतीति सक्का वत्तुं. तञ्हि सयमेव अत्तनो पञ्चङ्गिकभावेन निप्परियायतो पथमज्झानंनाम होतीति. इदञ्हि झानंनाम लोकियंवा होतु लोकुत्तरंवा. यं पञ्चङ्गिकं होति. तं सयमेव पथमज्झानन्ति सिद्धं. यं चतुरङ्गिकं. तियङ्गिकं. दुवङ्गिकं. पुन दुवङ्गिकं. तं सयमेव पञ्चमज्झानन्ति सिद्धन्ति. लोकुत्तरेवा दुतीयादिभावस्स उप्पत्तिक्कमवसेन असिद्धत्ता एवं वुत्तन्ति दट्ठब्बं.

[६५] यञ्च तत्थ

सदिसभावेनेव लोकुत्तरे तेसं पञ्चङ्गिकादीनं झान वोहारसिद्धतादीपनत्थं. ‘‘पादकज्झान सम्मसितज्झान पुग्गलज्झासयेसु हि अञ्ञतरवसेन तं तं झानसदिसत्ता वितक्कादिअङ्गपातुभावेन चत्तारोपि मग्गा पथमज्झानादि वोहारं लभन्ता पच्चेकं पञ्चधा विभजन्ती’’ति वुत्तं. तम्पि नयुज्जतियेव.

न हि मग्गा पथमज्झानादि वोहारं लभन्ति. अञ्ञो हि मग्गो, अञ्ञं झानन्ति. अपिच, यदि उपनिज्झायनट्ठेन पच्चनीकज्झापनट्ठेनच झानंनाम सिया. तदा लोकुत्तरज्झानानिएव सातिसयतो झानानिनाम सियुं. न इतरानि. तानि हि कसिणादिनिमित्तमत्तं उपेच्च निज्झायन्ति. पच्चनीकधम्मेच विक्खम्भनमत्तेन झापेन्ति. लोकुत्तरानियेवपन अतिगम्भीरं अभिदुद्दसं निब्बानं उपेच्च निज्झायन्ति. पच्चनीकधम्मेच समूले सानुसये सब्बसो समुच्छिन्दनवसेन झापेन्तीति. एत्थच अप्पनाझानानं पञ्चङ्गिकभावोनाम पकतिया एव सिद्धो होतीति न पथमज्झानिकेसु मग्गफलेसु पादकज्झा नादिना पच्चयविसेसेन किच्चं अत्थि. चतुरङ्गिकादि भावो पन तेन पच्चयविसेसेन विना न सिज्झति. असतिहि तस्मिं सब्बंपि झानं पञ्चङ्गिकमेव भविस्सतीति. तत्थ यथा लोकियज्झानेसु आदिकम्मिककाले तस्स तस्स दुतीयादिकस्स झानस्स उपचारभूता भावना सयं वितक्कादियुत्ता समानापि वितक्कादीसु आदीनवदस्सनञ्ञाणेनचेव इदानि अवितक्कं झानं उप्पादेस्सामि, इदानि अविचारं झानं उप्पादेस्सामीति एवमादिना पवत्तेन अज्झासय विसेसेनच युत्तत्ता काचि वितक्कविरागभावनानाम होति. काचि विचार विरागभावना नाम. काचि पीतिविरागभावना नाम. काचि सुखविरागभावनानाम. काची रूपविरागभावनानाम. असञ्ञिगामीनं पन सञ्ञाविरागभावनानाम होति. सा अत्तनो अत्तनो झानं अवितक्कंवा अविचारंवा अप्पीतिकंवा उपेक्खासह गतंवा कातुं सक्कोति. झानेसु वसीभूतकालेपन आदीनवदस्सनञ्ञाणेन विना केवलं अज्झासयमत्तेन यंयं झानं इच्छति. तं तं झानं समापज्जतियेव. एवमेवं इधपि तस्स तस्स मग्गस्स उपचारभूता वुट्ठानगामिनि विपस्सनासङ्खाता भावना सयं वितक्कादियुत्ता समानापि नानासत्तियुत्ता होति. काचि वितक्कविरागभावनानाम. काचि वितक्कविचारविरागभावना नाम. काचि वितक्कविचारपीति विरागभावनानाम. काचि वितक्कवि चारपीतिसुखविरागभावनानाम. तत्थ या वितक्कं विराजेतुं अतिक्कामेतुं सक्कोति. सा वितक्कविरागभावनानाम. एस नयो सेसासुपीति.

६६. कस्सपन बलेन सा विपस्सना नानासत्ति युत्ता होतीति. वुच्चते, पादकज्झानबलेनाति एको थेरवादो. सम्मसितज्झान बलेनाति एको. पुग्गलज्झासय बलेनाति एको. तत्थ यं यं झानं तस्सा विपस्सनाय पादकत्थाय आसन्ने समापज्जीयति. तंतं पादकज्झानंनाम. तंचे पथमज्झानं होति. विपस्सना पाकतिकाएव. सचे दुतीयज्झानं होति. विपस्सना वितक्कविरागसत्तियुत्ता होति. मग्गे अवितक्कं झानं नियामेतुं सक्कोति. एसनयो सेसेसुपि पादकज्झानेसूति अयं पादकवादो. पादकज्झाने सति तंसदिसमेव मग्गे झानं होति. असतिपन मग्गे पथमज्झानमेव होति. सम्मसि तज्झानंवा पुग्गलज्झासयोवा मग्गे झानङ्गं नियमेतुं नसक्कोतीति अधिप्पायोति. पादकज्झाने सति तंवा अञ्ञंवा यंयं झानं सम्मसीयति. तंचे पथमज्झानं होति. विपस्सना पाकति काएव. सचे दुतीयज्झानं होति. विपस्सना वितक्कविरागसत्ति युत्ता होति. मग्गे अवितक्कं झानं नियामेतुं सक्कोति. एसनयो सेसेसुपि सम्मसितज्झानेसूति अयं सम्मसितवादो. विपस्सनाय आरम्मणभावेन सह चरितत्ता सम्मसितज्झानमेव पादकज्झानतो अज्झासयतोच बलवतरन्ति अधिप्पायोति.

विभावनियं पन

विपस्सनापादकं किञ्चिझानं नत्थीति इमस्मिं वादे वुत्तं. तं अट्ठकथाय न समेति.

पादकज्झाने सति तंवा अञ्ञंवा मग्गे यंयंझानं इच्छति. तंतं झानं इज्झति. विपस्सनापि इच्छानुरूपं वितक्कविरागादिभावं पत्ता होतीति पुग्गलज्झासयवादो. यथा लोकियज्झानेसु आसन्ने वुट्ठितज्झानं उपरिज्झानुपचार भावनाय उपत्थम्भकमत्तं होति. न पन उपरिज्झाने झानं अत्तसदिसं कातुं सक्कोति. अज्झासयोएव उपरिज्झाने झानङ्गं नियामेति. एवमेवं इधपि पादकज्झानं विपस्सनाय तिक्ख विसदभावत्थाय बलवुपनिस्स यो होति. अज्झासयोएव विपस्सनं वितक्कविरागादिभावं पापेत्वा मग्गे झानङ्गं नियामेतीति अधिप्पायोति. यो पनेत्थ वुट्ठानगामिनिविपस्सनाएव मग्गे झानङ्गं नियामेतीति महाट्ठकथा वादो. तत्थपि पुग्गलज्झासयविसेसबलेन वितक्कविरागादिसत्ति विसेसयुत्ता वुट्ठानगामिनि विपस्सनाएवाति अत्थो वेदितब्बो. कामञ्चेत्थ अट्ठसालिनियं इमेसं तिण्णं थेरवादानं अञ्ञमञ्ञं अविरोधो वुत्तोविय दिस्सति. इमेपन वादा अञ्ञमञ्ञं संसन्दित्वा पवत्ता नहोन्ति. पच्चेकं सब्बं लोकुत्तरज्झानं परिपुण्णं कत्वा पवत्ता. तस्मा नसक्का तेसं अञ्ञमञ्ञं विरोधो परिहरितुन्ति. एत्थच झानलाभीनं विपस्सनाकम्मे पादकज्झानसमा पज्जनंनाम भगवताएव सुट्ठुविहितं. वुत्तञ्हेतं चूळसुञ्ञतसुत्ते –

इधानन्द भिक्खु विविच्चेव कामेहि विविच्च अकुसलेहि धम्मेहि पथमं झानं उपसम्पज्ज विहरति. दुतीयं झानं. ततीयं झानं. चतुत्थं झानं उपसम्पज्ज विहरति. सो अज्झत्तं सुञ्ञतं मनसिकरोति. तस्सचेअज्झत्तंसुञ्ञताय चित्तं नपक्खन्दति. नपसीदति. तेन भिक्खुना तस्मिंयेव पुरिमस्मिं समाधिनिमित्ते अज्झत्तमेव चित्तं सन्थपे तब्बं, सन्निसादेतब्बं, एकोदि कातब्बं, समादहातब्बन्तिआदि.

तत्थ सुञ्ञतं मनसिकरोतीति विपस्सनाकम्मं वुत्तं. तस्मिंयेव पुरिमस्मिं समाधिनिमित्तेति पादकज्झानसमाधि निमित्ते. नवनिपातेच –

पथमं पाहं भिक्खवेझानं निस्साय आसवानं खयं वदामि.ल. नेवसञ्ञानासञ्ञायतनं पाहं भिक्खवे झानं निस्साय आसवानं खयं वदामीति वुत्तं.

६७. इमेसुपन तीसुवादेसु पुग्गलज्झासयवादो बलवतरोविय खायति. लोकियज्झानेसुपि हि पादकज्झानंनाम इच्छितब्बमेव. तञ्च उपरिज्झानस्स उपचारभावनाय तिक्खविसद भावत्थायएव होति. अज्झासयोएवपन उपचार भावनाय वितक्कविरागादिभावं साधेति. उपचारभावनाएव उपरिज्झाने झानङ्गं नियामेति. एवमेवं इधपि पादकज्झानबलेन तिक्खविसद भावपत्ता वुट्ठानगामिनि विपस्सनाएव अज्झासयविसेसबलेन वितक्कविरागादिसत्तिविसेसयुत्ता हुत्वा मग्गे नानाझानानि साधेति. असति पन अज्झासयविसेसे तंतं पादकज्झानानुरूपं अज्झासयसामञ्ञंसण्ठाति. तस्मा अज्झासयविसेसे असति पादकज्झानमेव पमाणं होति. सतिपन तस्मिं सोएव पमाणन्ति युत्तं. इच्छि तिच्छित लोकियज्झान समापज्जन सदिसञ्हि सब्बज्झानेसु चिण्णवसीभूतानं मग्गेसु इच्छितज्झान निब्बत्तनन्ति. यो पनेत्थ पादकज्झानादिवसेन पवत्तो विसेसो. सो सब्बोपि विपस्सना विसेसत्थाय एव होति. विपस्सना विसेसोएव मग्गे झानङ्गं नियामेतीति कत्वा अट्ठसालिनियं विसुद्धि मग्गेच विपस्सनाव पमाणं कत्वावुत्ता. सो सब्बोपि विसेसो पादकज्झानेन विना नसिज्झतीति कत्वा मग्गविभङ्गमग्गसंयुत्तट्ठ कथासु पादकज्झानं एव पमाणं कत्वा वुत्तन्ति वेदितब्बं. यस्मा पन पाळियं –

इध गहपति भिक्खु विविच्चेव कामेहि. ल. पथमं झानं उपसम्पज्ज विहरति. सो इति पटिसञ्चिक्खति. इदंपि खो पथमज्झानं अभिसङ्खतं अभिसञ्चेहयितं यंखोपन किञ्चि अभिसङ्खतं अभिसञ्चेतयितं. तदनिच्चं. तं निरोधधम्मन्ति पजानाति सो तत्थ ठितो आसवानं खयं पापुणाति. ल. दुतीयं झानं, ततीयं झानं, चतुत्थं झानं, मेत्ता चेतोविमुत्तिं. करुणा, मुदिता, उपेक्खाचेतो विमुत्तिं, आकासानञ्चा यतनं.ल. आकिञ्चञ्ञा यतनं उपसम्पज्ज विहरति. सो इति पटिसञ्चिक्खति. अयंपिखो आकिञ्चञ्ञा यतनसमापत्ति अभिसङ्खता अभिसञ्चेतयिता. यं खोपन किञ्चि अभिसङ्खतं.ल. खयं पापुणातीति.

एवंएकादसनिपाते –

इधानन्द भिक्खु विविच्चेव कामेहि विविच्च अकुसलेहि धम्मेहि सवितक्कं सविचारं विवेकजं पीतिसुखं पथमं झानं उपसम्पज्ज विहरति. सो यदेव तत्थ होति रूपगतं वेदनागतं सञ्ञागतं सङ्खारगतं विञ्ञाणगतं, ते धम्मे अनिच्चतो दुक्खतो अनत्ततो समनुपस्सति. सो तत्थ ठितो आसवानं खयं पापुणाति. नो चे आसवानं खयं पापुणाति. तेनेव धम्मरागेन ताय धम्मनन्दिया पञ्चन्नं ओरम्भागियानं संयोजनानं परिक्खया उपपातिको होति. तत्थ परिनिब्बायी अनावत्तिधम्मो तस्मा लोकाति.

आदिना मालुक्यपुत्तसुत्त अनुपदसुत्तादीसुच अनेकेसु सुत्तन्तेसु अट्ठसु समापत्तीसु एकेकाय समापत्तिया वुट्ठाय वुट्ठितसमापत्तिधम्मसम्मसनमेव आगतं. नपन अञ्ञज्झान सम्मसनं. तस्मा सतिपि योगीनं इच्छावसेन पादकज्झानतो अञ्ञज्झानसम्मसने पादकज्झानमेव पमाणन्ति सक्का विञ्ञातुन्ति. एत्तावता सम्मसितवादो सब्बदुब्बलोति सिद्धो होतीति. येपन अट्ठसमापत्तिलाभिनोपि झानं पादकं अकत्वाव मग्गं उप्पादेन्ति. पथमज्झानमेववा पादकं कत्वा अज्झासयविसेसं अकत्वा मग्गं उप्पादेन्ति. पथमज्झानमत्तलाभिनोवा हुत्वा तमेव पादकं कत्वा मग्गं उप्पादेन्ति. येच सुक्खविपस्सका हुत्वा मग्गं उप्पादेन्ति. तेसं पथमज्झानिकोव मग्गो होतीति वेदितब्बो. अपिच ये पकतियाव अट्ठसु समापत्तीसु चिण्णवसीभूता होन्ति. ते विनापि आसन्नपादकेन यंयंझानं इच्छन्ति. तंतं झानं तेसं मग्गेसु नसमिज्झतीति नवत्तब्बं.

६६. [६६] यंपन विभावनियं

‘‘सचेपन पुग्गलस्स तथाविधो अज्झासयो नत्थि. हेट्ठिमहेट्ठिमज्झानतो वुट्ठाय उपरुपरिज्झानधम्मे सम्मसित्वा उप्पादितमग्गो पादकज्झानं अनपेक्खित्वा सम्मसितज्झानसदिसो होतीति वुत्तं. तं विचारेतब्बं.

न हि आरम्मणमत्तभूतं सम्मसितज्झानं उपरिमंपि समानं आसन्ने वुट्ठितज्झानतो बलवतरं भवितुं अरहति. आसन्ने वुट्ठितस्सेव चित्तसन्तानं विसेसेतुं समत्थभावतो. ततो येवहि सो सम्मसितवादो सब्बअट्ठकथासु केचिवादपक्खे एव थपितोति. ननु पुग्गलज्झासयवादोपि तथाथपितोएवाति. सच्चं, सोपन लोकियज्झानानं उप्पत्तिविधानेन सह संसन्दिकत्ता युत्ततरोएव होतीति.

[६७] एतेन यं तत्थ वुत्तं.

‘‘उपरुपरिज्झानतो पन वुट्ठाय हेट्ठिम हेट्ठिमज्झान धम्मे सम्मसित्वा उप्पादितमग्गो सम्मसितज्झानं अनपेक्खित्वा पाद कज्झानसदिसो होति. हेट्ठिमहेट्ठिमज्झानतोहि उपरु परिज्झानं बलवतर’’न्ति. तंपि पटिक्खित्तं होति.

न हि पादकज्झानं उपरिम भूतत्तायेव बलवतरं होति. पादकभूतत्तायेव पन बलवतरं होतीति.

[६८] यञ्च तत्थ

मग्गे वेदनानियमोपन पादकज्झानादीनं वसेन नसिद्धो. अञ्ञथा विपस्सना यायकायचिवेदनाय युत्ता हुत्वा तेहि नियमिताय एकेकाय मग्गवेदनाय सद्धिं घटि येय्याति इमिना अधिप्पायेन ‘‘वेदनानियमोपन सब्बत्थपि वुट्ठानगामिनि विपस्सनानियमेन होती’’ति वुत्तं. तम्पि न युज्जति.

पादकज्झानादीनं वसेनेव विपस्सनाय सह वेदनानियमस्स सिद्धत्ता. तथाहि तंतं पादकज्झानतो वुट्ठाय विपस्सन्तस्स विपस्सना आदितो कदाचि सोमनस्ससहगतावा होति. कदाचि उपेक्खासहगतावा. मग्गवुट्ठानकालेपन यदिपादकज्झानं सोमनस्सज्झानं होति. विपस्सना एकन्तेन सोमस्ससह गताव हुत्वा मग्गेन सद्धिं घटियतीति. वुत्तञ्हेतं सळायतन विभङ्गसुत्ते –

तत्र भिक्खवे या छ नेक्खम्मस्सिता उपेक्खा. ता निस्साय ता आगम्म यानि छ नेक्खम्मस्सितानि सोमनस्सानि. तानि पजहथ. तानि समतिक्कमथ. एवमेतेसं पहानं होति. एवमेतेसं समतिक्कमो होतीति.

अट्ठकथायञ्च अट्ठसु समापत्तीसु पथमादिनिच तीणिझानानि सुद्धसङ्खारेच पादके कत्वा विपस्सनं आरद्धानं चतुन्नं भिक्खूनं पुब्बभाग विपस्सना सोमनस्ससहगता वा होति. उपेक्खासह गतावावुट्ठानगामिनीपन सोमनस्ससहगताव होति. चतुत्थज्झानादीनि पादकानिकत्वा विपस्सनं आरद्धानं पञ्चन्नं भिक्खूनं पुब्बभागविपस्सना पुरिम सदिसाव. वुट्ठानगामिनीपन उपेक्खासहगताव होति. इदं सन्धायया छनेक्खम्मस्सिता.ल. पजहथाति वुत्तं. अज्झासयविसेसेन सह मग्गवुट्ठानेपि एसेवनयो. बलवविपस्सनाकाले हि विपस्सनारतिनाम सुट्ठु पणीततरा होति. सकलसरीरं फरमाना अज्झोत्थरमाना पवत्तति. यथाह –

सुञ्ञागारे पविट्ठस्स, सन्तचित्तस्स भिक्खुनो;

अमानुसी रति होति, सम्मधम्मं विपस्सतोति.

तस्मा तदा पादकज्झानविसेसेनवा अज्झासयविसेसेन वा विना विपस्सना उपेक्खासहगता न होति. एकन्तेन सोमनस्ससहगताव होतीति. एत्थपन सब्बज्झानेसु वसीभूतस्स यंकिञ्चि एकं झानं पादकं कत्वा तं पा अञ्ञंवा मग्गेयंयं झानं इच्छति. मग्गवुट्ठानकाले अज्झासयबलेन तंतंझानानुरूपं विपस्सनायच मग्गेच वेदना परिणामो वेदितब्बो. नपन वेदनानियामोनाम विसुं वत्तब्बोति.

६७. सङ्गहगाथायं अनुत्तरं अट्ठविधं चित्तं झानङ्गयोगभेदेन एकेकं पञ्चधा कत्वा चत्तालीसविधन्ति च वुच्चतीति योजना. इदानि सब्बानि महग्गता नुत्तरचित्तानि पञ्चविधे झान कोट्ठासे सङ्गहेत्वा दस्सेतुं यथाच रूपावचरन्तिआदिमाह. यथा रूपावचरं चित्तं पथमादिज्झानभेदे गय्हति. झान भेदसिद्धे पथमज्झानिकचित्तादिके पञ्चविधे चित्तभेदे सङ्गय्हति, तथा अनुत्तरञ्च चित्तं पथमादिज्झानभेदे सङ्गय्हति. आरुप्पञ्चचित्तं उपक्खेकग्गता सङ्खातेन पञ्चमज्झानेन युत्तत्ता पञ्चमे झाने पञ्चमज्झानिकचित्तभेदे सङ्गय्हति. तस्मा एकेकं पतमादिकं पथमज्झानिकचित्तादिकं झानं झानचित्तं एकादस विधं होति. अन्तेतु अन्तिमभूते पञ्चमज्झानिकचित्तभेदेपन झानं चित्तं तेवीसतिविधं भवेति योजना. एत्थच झानसद्देन तंसम्पयुत्तं चित्तमेव वुच्चति. न हि झानं एकादसविधंवा तेवीसतिविधंवा होतीति.

[६९] यंपन विभावनियं

‘‘रूपावचरचित्तं पथमज्झानन्तिआदिना वुच्चतीतिच आरुप्पञ्चापि पञ्चमज्झानवोहारं लभती’’ति च वुत्तं. तं न युज्जति.

न हि चित्तं पथमज्झानं होति. नच पञ्चमज्झानवोहारं लभतीति.

[७०] याच इमिस्सागाथायं अपरापि योजना वुत्ता. सापि न युत्ताएव.

तथा सद्दस्स पथमादिज्झानभेदेति पदस्स पुरतो पठितत्ताति. एवं यथा विभजितब्बे एकदेसे विभत्ते सब्बं एकूननवुतिविधं चित्तं एकवीससतं कत्वा विभत्तंनाम होति. तथा विभजित्वा इदानि तंसङ्गहं दस्सेन्तो अन्तिमगाथमाह. पुञ्ञं सत्ततिंसविधं होति. तथा पाकं द्विपञ्ञासविधं होति. इति एकूननवुतिविधानि चित्तानि एकवीससतं कत्वा बुधा पण्डिता आहु कथेसुं. कथेन्तिवा विभजन्ति विचक्खणाति वुत्तं होतीति.

इति परमत्थदीपनियानाम अभिधम्मत्थसङ्गहस्स

चतुत्थवण्णनाय चित्तसङ्गहस्स

परमत्थदीपना निट्ठिता.

चेतसिकसङ्गह परमत्थदीपनी

६८. एवं चित्तङ्गहं दस्सेत्वा इदानि अनुपत्तं चेतसिक सङ्गहं दस्सेन्तो चतूहि सम्पयोगलक्खणेहि सह वचनत्थञ्च सरूपत्थञ्च ताव दस्सेतुं आदि गाथमाह. तत्थ एकुप्पादनिरोधाचएकालम्बणवत्थुकाति चतुस्सम्पयोगलक्खणदस्सनं. चेतो युत्ताति वचनत्थदस्सनं. चेतसियुत्ता चेतसावा युत्ता चेतसिकाति दस्सनतो. द्विपञ्ञासधम्माति सरूपदस्सनं. चेतसिकाति पन सिद्धपद दस्सनं. तत्थ धम्मानं अनागतभावसङ्खाता पुब्बन्ततो उद्धं पज्जनं गमनं सरूपतो पातुभवनं उप्पादो. जातीति वुत्तं होति. सब्बेपिहि सङ्खत धम्मा अनागतभावपुब्बा एव होन्ति. ततो पच्चयसामग्गिं लभित्वा पच्चुप्पन्नभावं गच्छन्ति. ततो निरुज्झित्वा अतीतभावं गच्छन्तीति. निरुज्झनं निरोधो. सरूपविनासो भङ्गो अनिच्चता मरणन्ति वुत्तं होति. या चित्तस्स जाति, सायेव फस्सादीनं. या चित्तस्स जरा, यं चित्तस्स मरणं, यं चित्तस्स आरम्मणं वत्थु. तदेव फस्सादीनन्तिआदिना हेट्ठा वुत्तनयेन एको उप्पादो एतेसन्ति एकुप्पादा. एको निरोधो एतेसन्ति एकनिरोधा. एकुप्पादाच ते एकनिरोधाचाति एकुप्पादनिरोधा. उत्तरपदे एकसद्दस्स लोपो. एवं परत्थपि. एकं आलम्बणं एतेसन्ति एकालम्बणा. एकं वत्थु एतेसन्ति एकवत्थुका. एकालम्बणाच ते एकवत्थुकाचाति एकालम्बणवत्थुका. आलम्बणं पनेत्थ एकचित्तस्सपि बहुदेव होति. एकत्तंपन उपनेत्वा एकं आलम्बणन्ति वुत्तन्ति दट्ठब्बं.

[७१] विभावनियं पन

‘‘एकतो उप्पादोच निरोधोच येसं, ते एकुप्पादनिरोधा’’ति वुत्तं. तं न सुन्दरं.

न हि एकक्खणे एकतो उप्पादमत्तेन एकुप्पादता इध अधिप्पेता. अथखो वुत्तनयेनेव अधिप्पेता. वुत्तञ्हेतं मूलटीकायं –

एककलापपरियापन्नानं रूपानंसहेवउप्पादादिप्पवत्तितो

एकस्सकलापस्सउप्पादादयो एकेकाव होन्तीति.

तत्रायं योजना. एकुप्पादनिरोधाच एकालम्बणवत्थुका च हुत्वा येधम्मा चेतोयुत्ता. ते द्विपञ्ञासधम्मा चेतसिका मताति. भावपधानंपिवा एत्थ युत्तं. विसेसनेच निस्सक्कवचनं. एकुप्पादनिरोधभावेन एकालम्बण वत्थुक भावेनच येधम्मा चेतोयुत्ता. ते द्विपञ्ञासधम्मा चेतसिकानाम मता ञाताति. एत्थच ये चेतोयुत्ता. ते चेतसिकाति वुत्ते चित्तस्स सहजातपच्चयुप्पन्नरूपानिपि तदायत्तवुत्तिताय एकन्तेन चित्तसम्बन्धीनि हुत्वा चेतोयुत्तानि चेतसिकानि नाम सियुं. तस्मा तेसं निवत्तनत्थं एकुप्पादनिरोधाच, एका लम्बणवत्थुकाति वुत्तं. तानिहि चित्तेन खणतो सहुप्पन्नानिपि भिन्नसन्तानत्ता या चित्तस्स जाति, साएव तेसन्ति इमं लक्खणंपि नानुभोन्ति. अञ्ञंहि रूपसन्तानं. अञ्ञं अरूपसन्तानन्ति. फस्सादीनंपन उप्पादमत्तमेव चित्तेन सह एकं नहोति. अथखो निरोधोपि आलम्बणंपि वत्थुपि सब्बं एकमेवाति ञापनत्थं एक निरोधादिग्गहणं वुत्तन्ति दट्ठब्बं. न हि एवं अवुत्ते सक्का तथा जानितुन्ति. यस्मापन यथा बहुजनसन्तको एको गोणो तिस्सस्स गोणो दत्तस्स गोणोति एवं विसुं विसुंपि वत्तब्बोयेव होति. एवमेवं उप्पादो निरोधोच एकस्मिं रूपारूपकलापे एकोवसमानोपि फस्सस्स उप्पादो वेदनाय उप्पादो पथविधातुया उप्पादो आपोधातुया उप्पादोति एवमादिना नयेन विसुं विसुंपि वत्तब्बोयेव. तस्मा सुत्तन्तेसु –

वेदनाय उप्पादो पञ्ञायति. वयो पञ्ञायति. ठिकाय अञ्ञत्थं पञ्ञायति. सञ्ञाय. सङ्खारानं. विञ्ञाणस्स. ल. पञ्ञायतीति वुत्तं. तथा यो भिक्खवे पथविधातुया उप्पादो ठितिअभिनिब्बत्ति पातुभावो. दुक्खस्सेसो उप्पादो रोगानं ठिति जरा मरणस्स पातुभावो. यो भिक्खवे आपोधातुया. यो भिक्खवे तेजो धातुया. यो भिक्खवे वायोधातुया. यो भिक्खवे चक्खुस्स.ल. मनस्स उप्पादो.ल. जरामरणस्स पातुभावोति.

वुत्तन्ति दट्ठब्बं. इतरथा जीवितिन्द्रियादीनपि एकस्मिं कलापे बहुभावो वत्तब्बो सिया. यो अरूपीनं धम्मानं आयु ठिति अवट्ठितीति हि वुत्तं. तथा विकाररूपानं. सब्बेसंपिवा चक्खादीनं उपादारूपानं. चतुन्नं चहाभूतानं उपादायरूपन्तिच चतुन्नं महाभूतानं उपादाय पसादोतिच वुत्तन्ति. कायलहुता चित्तलहुतादयोपन अत्थविसेसदीपनत्थं द्विधा भिन्दित्वा वुत्ता. सोच अत्थविसेसोउपरि आवि भविस्सतीति. अयमेत्थपरमत्थदीपना.

[७२] विभावनियं पन

इममत्थं असल्लक्खेत्वा यं वुत्तं ‘‘यदि एकुप्पादमत्तेनेव चेतोयुत्ताति अधिप्पेता. तदा चित्तेन सह उप्पज्जमानानं रूपधम्मानम्पि चेतोयुत्तता आपज्जेय्याति एक निरोधग्गहणं. एवम्पि चित्तानुपरिवत्तिनो विञ्ञत्तिद्वयस्स पसङ्गो नसक्का नीवारेतुं. तथा एकतो उप्पादो वा निरोधोवा एतेसन्ति एकुप्पादनिरोधाति परिकप्पेन्तस्स पुरेतरमुप्पज्जित्वा चित्तस्स भङ्गक्खणे निरुज्झमानानम्पि रूपधम्मानन्ति एकालम्बणग्गहणं. ये एवं तिविधलक्खणा. ते नियामतो एकवत्थुका येवाति दस्सनत्थं. एकवत्थुकग्गहणन्ति. अलमतिपपञ्चेना’’ति. सब्बं तं निरत्थकमेव.

६९. कथञ्च द्विपञ्ञास होन्तीति पुच्छित्वा पथमं द्विपञ्ञास सरूपं तीहि रासीहि विभजित्वा दस्सेन्तो कथन्तिआदिमाह. तत्थ फुसतीति फस्सो. फुसन्ति सम्पयुत्तका धम्मा एतेनाति फस्सो. फुसनमत्तमेववा एतन्ति फस्सो. फुसनञ्चेत्थ आरम्मणस्स इट्ठानिट्ठरसं आहच्च उपहच्च गहणं दट्ठब्बं. यतो तदनुभवन्ति वेदना पातुभवति. फस्सपच्चया वेदनाति हि वुत्तं. स्वायं फुसनलक्खणो. ननुचायं अरूपधम्मो. नच अरूपधम्मा अप्पटिघसभावा किञ्चि फुसन्तीति. सच्चं, अयंपन फुसना कारेनच पवत्तति. यञ्च फुसन्तेहि साधेतब्बं. तञ्च किच्चं साधेति. तस्मा अयं फस्सोतिच फुसनलक्खणोतिच वुत्तो. किंपन साधेतीति. आरम्मणरसानुरूपं चित्तस्स विकारपत्ति. वेदनाविसेसुप्पत्तिंवा. अयञ्च अत्थो अम्बिलखादादिके दिस्वा अपरस्स खेळुप्पादादीसु पाकटोति.

[७३] विभावनियं पन

‘‘खेळुप्पादादिविय दट्ठब्बो’’ति वुत्तं. एवञ्चसति इदं उपमा मत्तं सिया. अतिपाकटायपन फस्सप्पवत्तिया दस्सन मिदन्ति दट्ठब्बं.

७०. वेदयतीति वेदना. आरम्मणरसं अनुभवति. अविदितंवा आरम्मणरसं सम्पयुत्तानं तंसमङ्गिपुग्गलानं वा विदितंपाकटं करोतीति अत्थो. विन्दन्तिव एताय सत्ता सातंवा असातंवा लभन्तीति वेदना. वेदयितमत्तमेववा एतन्ति वेदना. पाळियंपन –

वेदयति वेदयतीति खो भिक्खवे तस्मा वेदनाति वुच्चति. किञ्च वेदयति, सुखंपि वेदयति. दुक्खंपि वेदयति. अदुक्खमसुखंपि वेदयतीति वुत्तं.

ननु सब्बेपि चित्तचेतसिका धम्मा आरम्मणरसानुभवनप्प कतिकाएवाति तेपि वेदनानाम सियुन्ति. नसियुं. तेहि किच्चन्तरब्यावटा होन्ति. आरम्मणरसं उजुं अनुभवितुं नसक्कोन्ति. अत्तनो अत्तनो किच्चं करोन्ताव एकदेसमत्तेन अनुभवन्ति. वेदनायेवपन अनञ्ञकिच्चताय अनुभवनकिच्चे आधिपच्चयोगतायच इस्सरभावेन अनुभवतीति साएव वेदनानाम भवितुं अरहतीति. एवञ्चकत्वा राजग्गभोजन रसानुभवने तेसं सूदसदिसता वेदनायएवच राजसदिसता वुत्ताति.

७१. सञ्जानातीति सञ्ञा. पुन जाननत्थं सञ्ञाणं करोतीति अत्थो. अयञ्हि पुब्बे गहितसञ्ञानेन सञ्जाननकालेपि पुन जाननत्थं सञ्ञाणं करोतियेवाति. साहि एवं पुनप्पुनं सञ्ञाणं कत्वा उप्पज्जमाना थिरसञ्ञाभावं पत्वा यावतायुकंपि भवन्तरं पत्वापि सत्तानं अप्पमुट्ठभावं साधेति. मिच्छा भिनिवेससञ्ञाभावं पत्वाच इमे सत्ते सब्बञ्ञु बुद्धेहिपि बोधेतुं असक्कुणेय्ये करोतीति. तथाहि सा पुन सञ्जाननत्थं निमित्तकरणे दारुतच्छकसदिसातिच. यथागहित निमित्तवसेन अभिनिवेसकरणे हत्थिदस्सक अन्धसदिसातिच. उपट्ठितविसयग्गहणे तिणपुरिसकेसु मिगपोतकसदिसातिच वुत्ताति. पाळियंपन –

सञ्जानाति सञ्जानातीतिखो भिक्खवे तस्मा सञ्ञाति वुच्चति. किञ्च सञ्जानाति. नीलंपि सञ्जानाति. पीतकंपि सञ्जानातीतिआदि वुत्तन्ति.

७२. चेतयतीति चेतना. सम्पयुत्तधम्मे तस्मिं तस्मिं आरम्मणेवा किच्चेवा अभिसन्दहति पुनप्पुनं घटेति, तत्थ पबन्धवसेन निरन्तरं पवत्तमाने करोतीति अत्थो. पकप्पेति वा ते. संविदहति आरम्मणपटिलाभायवा कम्मसिद्धिया अभिसङ्खरोति. आयूहतिवा ते. आरम्मणे सम्पिण्डेति एकतो समो सरन्ते करोतीति अत्थो. तथाहि सा आयूहनरसाहिच संविधानपच्चुपट्ठानातिच वुत्ता. तायहि तस्मिं निरन्तरं उस्सुक्कन ब्यापारवसेन पवत्तमानाय तं सम्पयुत्तापि अत्तनो अत्तनो किच्चं कुरुमाना तस्मिं तथेव पवत्तन्तीति. तेनेव सा सकिच्च परकिच्च साधक जेट्ठसिस्स महावड्ढकि आदिसदिसाति वुत्ताति.

[७४] विभावनियं पन

चेतेति सङ्खताभिसङ्खरणे ब्यापारमापज्जतीति वत्वा तदत्थसाधनत्थं यं वुत्तं ‘‘विभङ्गे सुत्तन्तभाजनिये सङ्खा रक्खन्धं विभजन्तेन सङ्खतमतिसङ्खरोन्तीति सङ्खाराति वत्वा’’ति. तं न युज्जति.

न हि विभङ्गे सुत्तन्तभाजनिये सङ्खतम भिसङ्खरोन्तीति सङ्खाराति वुत्तं अत्थि. खन्धसंयुत्तके पनेतं वुत्तन्ति.

७३. एकत्तारम्मणसङ्खातो अग्गो कोट्ठासो कोटि वा एतस्साति एकग्गं. चित्तं, तस्स भावो एकग्गता. आरम्मणञ्हि नाम एकंपि नानासभावं होति. तस्मा तस्स एकस्सपि नानासभावेसु विक्खेपं अपत्वा एकस्मिं सभावे खणमत्तंपि पवत्तस्स चित्तस्स योनिच्चलाकारो अत्थि अयं तस्मिं एकग्गाभिधानस्स एकग्गबुद्धियाच पवत्तिहेतुभावेन गय्हतीति. ते नेव हि सा निवाते दीपच्चीनं ठितिविय चेतसो ठितीति दट्ठब्बाति वुत्ता.

[७५] विभावनियं पन

‘‘एकं आरम्मणं अग्गं इमस्साति एकग्ग’’न्ति वुत्तं. तत्थपि अग्गसद्दो कोट्ठासेवा कोटियंवा पवत्तोति युत्तो. केचिपन आरम्मणे पवत्तोति वदन्ति. तं न सुन्दरं.

न हि अग्गसद्दो आरम्मणपरियायो कत्थचि दिट्ठोति.

७४. जीवन्ति सम्पयुत्ताधम्मा एतेनाति जीवितं. इन्दोति इस्सरो. इध पन इस्सरभावो वुच्चति. इन्दं इस्सरभावं कारेतीति इन्द्रियं. जीवितञ्च तं इन्द्रियञ्चाति जीवितिन्द्रियं. तञ्हि मया विना तुम्हाकं जीवितं नत्थि. तस्मा तुम्हाकं जीवनकिच्चे मं इस्सरं करोथाति वदन्तमिव सहजातधम्मे अभिभवित्वा पवत्ततीति. तथा हि तं पवत्तसन्तताधिपतेय्यन्ति च पदुमुप्प लानुपालकमुदकं वियातिच वुत्तं. तत्थ याव खन्धपरिनिब्बाना अनुप्पबन्धवसेन पवत्तमाना चित्तसन्तति पवत्तसन्ततिनाम. अधिपतिभावो आधिपतेय्यं. पवत्तसन्ततियं आधिपतेय्यं अस्साति समासो. पुनप्पुनं निरुद्धंपि हि चित्तसन्तानं तस्स बलेन पुनप्पुनं जीवन्तं हुत्वा याव खन्धपरिनिब्बाना पुनप्पुनं पवत्ततियेव.

हि जीवितरहितेसु अनिन्द्रियबद्धधम्मेसु तादिसो पवत्तसन्तति विसेसोनाम अत्थीति.

७५. मनस्मिं आरम्मणं असुञ्ञं मनंवा आरम्मणे निच्चनिन्नं करोतीति मनसिकारो. सो पन तिविधो वीथिपटिपादको जवनपटिपादकोआरम्मणपटिपादकोति. तत्थ पञ्चद्वारावज्जनं वीथि पटिपादको नाम. तञ्हि पञ्चद्वारिक चित्तसन्ततिं आरम्मणे पटिपादेति योजेतीति. मनोद्वारावज्जनं जवनपटिपादको नाम. तंपि जवन सन्ततिं आरम्मणे पटिपादेति योजेतीति. इदमेव द्वयं तत्थ तत्थ योनिसो मनसिकारोतिच अयोनिसो मनसिकारो तिच वुत्तं. तञ्हि पकतिया समुदाचिण्णनिन्ननियामितादीहि पच्चये हि उपत्थम्भितं हुत्वा चित्तसन्तानं योनिसो अयोनिसोवा आरम्मणे निन्नं करोतीति. पटिसन्धिचित्ततो पन पट्ठाय पवत्तमाना चित्तसन्तति आरम्मणं मुञ्चित्वा निरुज्झित्वापि पुन उप्पज्जमाना यस्स धम्मस्स वसेन तस्मिंयेव आरम्मणे उप्पज्जति असति कारणविसेसे. सो आरम्मणपटिपादकोनाम. अयमिधा धिप्पेतो. अयञ्हि आरम्मणं चित्ते चित्तंवा आरम्मणे पटिपादेति योजेतीति. तथा हि अयं सारण लक्खणोति च सम्पयुत्तानं आरम्मणेन संपयोजनरसोतिच आरम्मणपटिपादकट्ठेन सम्पयुत्तानं सारथीविय दट्ठब्बोतिच वुत्तो. तत्थ सारणलक्खणोति सारथीविय अस्सानं सम्पयुत्तधम्मानं उजुं आरम्मणाभिमुखं पवत्तयनलक्खणोति अत्थो. समं धारेन्तिति साधारणा. सब्बेसं चित्तानं साधारणा सब्बचित्तसाधारणा.

७६. वितक्केतीति वितक्को. तथा तथा सङ्कप्पेत्वा आरम्मणं आरोहतीति अत्थो. तस्मिं पन तं कथा आरोहन्ते सम्पयुत्तधम्मापि तं आरोहन्ति. तदा सोयेव ते आरम्मणं अभिनिरोपेन्तोनाम होतीति कत्वा आरम्मणा भिनिरोपनलक्खणो वितक्कोति वुत्तो. राजवल्लभं निस्साय जनपदगासिनो राजगेहारोहनञ्चेत्थ निदस्सनं. अवितक्कंपि हि चित्तं सवितक्कधम्मसन्ताने वितक्केन सह पवत्तपरिचय बलेन आरोहनतो वितक्केन अतिनिरोवितमेवनाम होतीति. अपिच, अवितक्कंपि पञ्चविञ्ञाणं वत्थारम्मण सङ्घट्टनवसेन आरोहति. दुतीयज्झानादीनिच उपचारभावनावसेन आरोहन्ति. मज्झिमट्ठकथायं पन किंवा एताय युत्तियाति वत्वा इममत्थं दस्सेति. चित्तंपि हि आरम्मणं आरुहतियेव. तस्स पन निच्चं सहायो मनसिकारो. तस्मिञ्हि असति तं नियामकरहि ता नावाविय यंवातंवा आरम्मणं गहेत्वा पवत्तेय्याति. इति पञ्चविञ्ञाणं मनसिकारसहायं हुत्वा अत्तनो आरम्मणविजाननसत्तिवसेनेव आरम्मणं आरोहति. अकुसलं पत्वा पन चित्तंपि लोभादयोपि आरम्मणारुहने थामवता एव होन्ति. पापस्मिं रमते मनोति हि वुत्तं. दुतीयज्झान चित्तादीनिच मनसिकार वीरियस्सतीनंपि वसेन आरोहन्ति. वितक्को पन तथा तथा सङ्कप्पेत्वा अत्तसहिते धम्मे आरम्मणारुहने सुट्ठुतरं बलवन्ते करोति. इति तस्मिं किच्चे अञ्ञेसं साभिसयब्यापारतायएव अयं वितक्कोति वुत्तोति. एवं पन वत्तब्बं. ननु अञ्ञेपि अरूपधम्मा सारम्मणसभावा आरम्मणं आरोहन्ति. अथ च पन कस्मा अयमेव वितक्कोति वुत्तोति. अञ्ञेसं पन आरुहनं किच्चन्तरयोगवसेनेव सिद्धं. इमस्स पन इतो अञ्ञं किच्चं नाम नत्थि. तस्मा अयमेव तथा वुत्तोति.

७७. विचरतीति विचारो. विचारेतिवा सम्पयुत्तकेधम्मे, ते वा धम्मा विचरन्ति एतेनाति विचारो. विचरणञ्चेत्थ वितक्का रुळ्हे तस्मिंयेव आरम्मणे सभावाकारपातुभावत्थं पुनप्पुनं अनुमज्जनवसेन पवत्तनं दट्ठब्बं. एत्थच वितक्को ओळारिको पुब्बङ्गमो आरम्मणे चित्तस्स पथमाभिनिपातभूतोच होतीति घण्डाभिघातो विय दट्ठब्बो. विचारो सुखुमो अनुचरो तस्मिंयेव आरम्मणे चित्तस्स अनुबन्धनभूतो च होतीति घण्डानुरवोविय दट्ठब्बोति.

७८. अधिमुच्चनं अधिमोक्खो. आरम्मणे एवं नुखो नो नुखोति एवं पवत्तं संसप्पनं अधिभवित्वा विच्छिन्दित्वा पक्खको मुच्चनवसेन चित्तस्स पवत्तीति वुत्तं होति. एवञ्च कत्वा सो आरम्मणे सन्निट्ठानलक्खणोति च आरम्मणे निच्चलभावेन इन्दखीलसदिसोतिच वुत्तो.

७९. वीरस्स कम्मसूरस्स भावो कम्मवा वीरियं. तंसमङ्गी पुग्गलो हि कम्मसूरो होति. महन्तंपि कम्मं अप्पकतो गण्हाति. दुक्करंपि सुकरतो, भारियंपि अभारियतो गण्हाति. अत्तकिलमथं नगणेति. कम्मसिद्धिया निच्चं पग्गहित काय चित्तोव होति. तस्मा तं तस्स पुग्गलस्स तथापवत्तिया हेतुभावोचेव तथापवत्तस्स च तस्स पुग्गलस्स काय चित्तक्रियाभूतं होतीति. विधिनावा नयेन उपायेन वीरियवतो किं नामकम्मं न सिज्झतीतिआदिकेन पुब्बाभिसङ्खारेन ईरयितब्बं पवत्तयितब्बन्ति वीरियं. विसेसेनवा सकपरहितहेतु ईरन्ति कम्पन्ति तं समङ्गिनो एतेनाति वीरियं. एत्थच वीरियु पत्थम्भिता सम्पयुत्तधम्मा सदा अनिक्खित्तधुरा पग्गहितसीसाविय हुत्वा अत्तनो अत्तनो किच्चसम्पत्तिया निच्चं उस्साहजाताव होन्ति, तेसुच तथाहोन्तेसु तंसमङ्गिनो पुग्गलापि अत्तनोवा परेसंवा हितहेतु निच्चं ब्यावटकायचित्ता होन्ति. तस्मा ईरन्ति कम्पन्तीति वुच्चन्तीति. तथा हि तं उपत्थम्भनलक्खणन्ति च पग्गहलक्खणन्ति च उस्साहलक्खणन्ति च गेहस्स थूणूपत्थम्भन सदिसन्ति च सम्मा आरद्धं सब्बसम्पत्तीनं मूलन्ति च वुत्तन्ति.

८०. विनयति कायचित्तं तप्पेति, तुट्ठं सुहितं जनेति, सुपुप्फितपदुमंवियवा वड्ढेतीति पीति, विनन्तिवा एताय तं समङ्गिनो पुण्णचन्दोविय विरोचमान कायचित्ता होन्तीति पीति. सा पञ्चविधा खुद्दिका पीति, खणिकापीति, ओक्कन्तिका पीति, उब्बेगा पीति, फरणापीतीति.

८१. छन्दनं छन्दो. इच्छा पत्थना अभिसन्धीति वुत्तं होति. सोपन दुविधो तण्हाछन्दो, कत्तुकम्यता छन्दोति. इध कत्तुकम्यता छन्दो अधिप्पेतो. एत्थच कत्तुं कामेति इच्छतीति कत्तुकामो. छन्दसमङ्गिपुग्गलो. तस्स भावो कत्तुकम्यं. तदेव कत्तुकम्यता, यथा देवोयेव देवताति. एत्थच कत्तुसद्दो सब्बेसं धातुसद्दानं अत्थे सङ्गहेत्वा पवत्तो. तस्मा कत्तुकम्यताति एतेन कथेतुकम्यता चिन्तेतुकम्यता दट्ठुकम्यता सोतुकम्यताति एवमादीनि सब्ब क्रियापदानि सङ्गहितानि होन्तीति दट्ठब्बं. सो पन आरम्मणं इच्छन्तोपि तण्हा विय अस्सादन रज्जन लग्गन वसेन नइच्छति. येन येन पन अत्थिको होति. तं तं अत्थं आराधेतु कामतावसेनेव इच्छति. यथा रञ्ञो इस्सासा धनेनवा यसेनवा अत्थिका राजवेरीनं विज्झनवसेन छड्डितब्बयुत्तकेपि सरे बहू इच्छन्तियेव. एवमेवं अयंपि परस्स विस्सज्जितब्बयुत्त कानिपि दानवत्थूनि अलद्धानिपि लद्धुं इच्छति. लद्धानिपि रक्खितुं इच्छतीति. अयञ्च अत्थो विभावनियंपि वुत्तोयेव.

वुत्तञ्हि तत्थ

दानवत्थुविस्सज्जनवसेन पवत्तकालेपि चेस विस्सज्जि तब्बेन तेन अत्थिकोयेव. खिपितब्बउसूनं गहणे अत्थिको इस्सासोवियाति.

तत्थ यदग्गेन दानं दस्सामीति दानवत्थुपरियेसनादिवसेन पवत्ता पुब्बभागचेतना दानवत्थुविस्सज्जन सङ्काते दाने सङ्गहिता होति. तदग्गेन तस्सा पुब्बभागचेतनाय पवत्तिकालो इध दानवत्थु विस्सज्जनवसेन पवत्त कालोति वेदितब्बो. विस्सज्जितब्बेनाति विस्सज्जितब्ब युत्तकेन. तेन अत्थिकोयेव परस्स विस्सज्जनत्थायाति अधिप्पायो. खिपितब्बउसूनं गहणेति तेसं अकतानं करणवसेन अलद्धानं परियेसनवसेन गहणे. एत्थ पन केचि इस्सासो उसूनिखिपित्वापि लभमानो तेहि उसूहि अत्थिकोयेवाति एव मत्थं वदन्ति. सो नयुज्जति. एवञ्हि सति खिपितउसूनन्ति वुत्तं सिया. यथा कथितं लपितं तथागतेनाति. तथा विस्सज्जितब्बे नाति एत्थपीति. केचि इस्सासो उसूहि अनत्थिको खिपन्तो नहोति. अत्थिकोयेव समानो अञ्ञं आनिसंसं इच्छन्तो खिपतीति एवं अत्थं वदन्ति. सोपि नयुज्जति. एवञ्हि सति उसूहि अत्थिकोयेव तानि खिपन्तो इस्सासोवियातिवुत्तं सियाति. अत्थतो पन तदुभयंपि अवहसितब्बमेव होतीति. यस्माच छन्दसम्पयुत्तं चित्तं आरम्मणं गण्हन्तं छन्दवसेन अति इच्छमानं विय विलुप्पमानं विय गण्हाति. तस्मा अयं आरम्मणग्गहणे चेतसो हत्थप्पसारणंवियाति वुत्तो. एत्थच हत्थप्पसारणंवियाति इदं अभूतपरिकप्पवचनं दट्ठब्बं. न हि चित्तस्स हत्थोनाम अत्थि. अत्थविसेसपाकटत्थं पन अभूतंपि भूतं विय कप्पेत्वा वुत्तन्ति दट्ठब्बं. अपिच, अयं छन्दोनाम थामपत्तो तण्हाय बलवतरो होति. तथा हेस अधिपतिभूतो इद्धिपादभूतोच होतीति. यदि हि सो तण्हाय समानबलो सिया. इमे सत्ता तण्हाय हत्थे ठिता तण्हा परिग्गहितानि धनभोगरज्जसुखानिवा दिब्बब्रह्मसम्पत्तियोवा छड्डेत्वा वट्टदुक्खतो निय्यातुं नसक्खिस्सन्ति येवाति.

८२. सोभणा सोभणेसु चित्तेसु पकिरन्तीति पकिण्णा. केएव पकिण्णका. अञ्ञेहि अञ्ञेसंवा समाना अञ्ञसमाना. यदा सोभणचित्तेसु युत्ता, तदा तेहि असोभणतो अञ्ञेहि समाना. यदा असोभणचित्तेसु युत्ता, तदा तेहि सोभणतो अञ्ञेहि समाना सदिसाति वुत्तं होति.

अञ्ञसमानरासिम्हि परमत्थदीपना.

८३. इदानि अकुसलरासिं दस्सेन्तो मोहोतिआदिमाह. तत्थ मुय्हतीति मोहो. मुय्हन्ति सत्ता एतेनातिवा मोहो. मुय्हनमत्तंवा मोहो, चतुरङ्गतमस्स विय चक्खुस्स सब्बसो कल्याणपक्खं पटिच्छादेत्वा चित्तस्स अन्धभावकरणन्ति वुत्तं होति. पापपक्खं पन पत्वा सो ञाणगतिको होतीति दट्ठब्बो. तथा हेस पाळियं मिच्छाञाणन्ति वुत्तो. अट्ठकथासुच मिच्छाञाणन्ति पापक्रियासु उपायचिन्तावसेनपवत्तो मोहोति वुत्तं. अविज्जायच अप्पटिपत्ति मिच्छापटिपत्तिवसेन दुविधभावो वुत्तो. एत्थच अप्पटिपत्तीति कल्याणपक्खे अञ्ञाणमेव वुच्चति. मिच्छापटिपत्तीति पापपक्खे मिच्छाञाणमेव वुच्चतीति, तथा हि पापपक्खं पत्वा पञ्चधम्मा ञाणगतिका होन्ति मोहो, लोभो, दिट्ठि, वितक्को, विचारोति. चित्तेन पन सद्धिं छब्बिधा होन्ति. तेहि पकतिया विञ्ञुजातिकेसु सुतपरियत्तिसम्पन्नेसुच उप्पन्ना पापक्रियासु तं तं उपायदस्सनवसेन तेसं तत्थ छेकभावं पटिबलभावञ्च साधेन्तीति.

८४. नहिरियति कायदुच्चरितादीहि नलज्जति नजिगुच्छतीति अहिरी. हिरिप्पटिपक्खावा अहिरी, साएव अहिरिकं. तञ्हि पाप क्रियासु पच्चुपट्ठितासु हिरिया ओकासं अदत्वा तासु रुचिं उप्पादेत्वा पवत्ततीति. तथा हि तं कायदुच्चरितादीहि अजिगुच्छनलक्खणन्तिच अलज्जालक्खणन्तिच वुत्तं.

८५. नओत्तप्पतीति अनोत्तप्पं. कायदुच्चरितादीहि नभायति नउत्रसतीति अत्थो. ओत्तप्पप्पटिपक्खंवा अनोत्तप्पं. तंपि हि तासु पच्चुपट्ठितासु ओत्तप्पस्स ओकासं अदत्वा चित्तं तासु असारज्जमानं कत्वा पवत्ततीति. तथा हेतं कायदुच्चरि तादीहि असारज्जलक्खणन्ति च अनुत्तासलक्खणन्ति च वुत्तं. वुच्चति च –

अजेगुच्छी अहिरिको, पापागूथाव सूकरो;

अभीरुच अनोत्तप्पी, सलभो विय पावकाति.

८६. उद्धरतीति उद्धटं. पासाणपिट्ठे वट्टेत्वा विस्सट्ठ गेण्डुको विय नानारम्मणेसु विक्खित्तं चित्तं, उद्धटस्स पन चित्तस्स उद्धरणाकारप्पवत्तिया पच्चयभूतो धम्मो उद्धच्चं. तं पन वातेरितं जलं विय धजपटाका वियच दट्ठब्बं.

८७. लुब्भतीति लोभो, लुब्भन्ति सम्पयुत्ता धम्मा एते नाति लोभो, लुब्भनमत्तमेववा एतन्ति लोभो. एत्थच लुब्भनंनाम आरम्मणाभिसज्जनं दट्ठब्बं. सोपन आरम्मणे लग्ग नट्ठेन मक्कटालेपोविय अभिकङ्खट्ठेन तत्तकपाले खित्तमंस पेसि विय अपरिचागट्ठेन तेलञ्जन रागोविय तण्हानदिभावेन वड्ढित्वा सत्तानं अपायावहट्ठेन सब्बानि सुक्खकट्ठ साखापलास तिणकसटानि महासमुद्दं वहन्ती सीघतोता नदी विय दट्ठब्बो.

८८. दस्सनं दिट्ठि. धम्मानं याथावसभावेसु ञाणदस्सनं विय तेसमेव अयाथावसभावेसु मिच्छादस्सनन्ति वुत्तं होति. साहि एकच्चानं पण्डितमानीनं मिच्छावितक्कबहुलानं उप्पन्ना थामगता अयाथावपक्खे पटिवेधञ्ञाणगतिका होतीति. सापन मिच्छाभिनिवेसलक्खणा परमंवज्जन्ति दट्ठब्बा.

८९. मञ्ञतीति मानो. अहं लोके एको पुग्गलो अस्मि. न कट्ठकलिङ्गरोविय अवमञ्ञनारहोति एवं अत्तानं दळ्हं पग्गहेत्वा समनुपस्सतीति अत्थो. सोपन जाति कुलधन भोग यस इस्सरियादीहि चेव सील सुत लाभसक्कारा दीहिच गुणेहि उपत्थम्भितो अतिरेकतरं वद्धित्वा अत्तानं जनमज्झे केतुंविय अच्चुग्गतं मञ्ञति. तस्मा सो उन्नतिलक्खणोतिच उम्मादोवियातिच वुत्तो.

९०. दुस्सतीति दोसो. सोपन चण्डिक्कट्ठेन पहता सिविसोविय विसप्पनट्ठेन असनिपातोविय अत्तनो निस्सय दहनट्ठेन दावग्गिविय दुस्सनट्ठेन लद्धोकासो सपत्तोविय सब्बसो अहितरासि भावट्ठेन विस संसट्ठ पूतिमुत्तं विय दट्ठब्बो.

९१. इस्सतीति इस्सा. परसम्पत्तिं उस्सूयतीति अत्थो. साहि परेसं पकतिया लद्धसम्पत्तिं दिस्वा वा सुत्वावा नसहति. तस्सा सम्पत्तिया विपत्तिं इच्छति आकङ्खति. असुको इदंनाम लभिस्सतीति सुत्वापि नसहति. तस्स अलाभं इच्छति आकङ्खति. तस्मा सा परसम्पत्तीनं उस्सूयनलक्खणाति वुत्ता.

९२. मम एव इदं गुणजातंवा वत्थुवा होतु. मा अञ्ञस्साति एवं अत्तनो सम्पत्तिहेतु अविप्फारिकतावसेन चरति पवत्ततीति मच्छरं, तथा पवत्तं चित्तं. मच्छरस्स भावो मच्छरियं. इदंच इस्सा विय दुविधं अत्तना लद्धसम्पत्ति लभितब्बसम्पत्ति वसेन. तत्थ पकतिया लद्धसम्पत्तियं ताव तं परेहि सा धारणंवा येन केनचिवा कारणेन अत्तसन्तकभावतो मुच्चित्वा परेसं सन्तकभावं गमिस्समानं दिस्वा वा सुत्वावा चिन्तेत्वा दुक्खी दुम्मनो होति, लभितब्बसम्पत्तियंपि असुकस्मिं देसे वाकालेवा इदंनाम भविस्सतीति सुत्वावा चिन्तेत्वावा तं अत्तनाव लद्धुं इच्छति. अञ्ञेसं लाभं नइच्छति. अञ्ञे लभिस्सन्तीति सुत्वावा चिन्तेत्वावा दुक्खी दुम्मनो होतीति. तथा हेतं लद्धानंवा लभितब्बानंवा अत्तनो सम्पत्तीनं निग्गुहनलक्खणन्ति वुत्तं. एत्थच लभितब्बसम्पत्तियं यस्स लाभं नइच्छति. सोलभतीतिवा लभिस्सतीतिवा सुत्वावा चिन्तेत्वावा चित्तविघातो इस्सानाम. यं यं अत्तना लद्धुं इच्छति. तं तं अत्तना अलब्भमानकं चिन्तेत्वा चित्तविघातो मच्छरियंनाम. न हि एते द्वे एकतो उप्पज्जन्तीति.

९३. कुक्कुच्चन्ति एत्थ किरिया कतं. कुच्छितं कतन्ति कुकतं. कुच्छितकिरियाति अत्थो. पण्डितेहि एकन्तेन निन्दितब्बो चित्तप्पवत्तिविसेसोति वुत्तं होति. अत्थतो पन अकतं वत मे कल्याणं कतं पापन्ति एवं अनुसोचनवसेन पवत्तो कुक्कुच्च सम्पयुत्तचित्तुप्पादोयेव, सो हि तथा पवत्तमानोपि पुब्बे अकतंवा कल्याणं पुन कतं कातुं न सक्कोति. पुब्बे कतं वा पापं पुन अकतं कातुं नसक्कोति. अथखो कुसलधम्मेसु चित्तपरियादानायएव संवत्तति. तस्मा कुच्छितकिरिया मत्तत्ता कुकतन्ति वुच्चतीति. वुत्तञ्हेतं अट्ठ कथायं कताकतस्स सावज्जानवज्जस्स अभिमुखगमनं पटिसारोनाम. यस्मा पनेसो कतंवा पापं अकतं नकरोति. अकतंवा कल्याणं कतं नकरोति. तस्मा विरूपो कुच्छितो वा पटिसारोति विप्पटिसारोति. एत्थच विप्पटिसारोति कुक्कुच्च मेव. कुक्कुच्चेच कुच्छिते सति तं सम्पयुत्तचित्तुप्पादोपि कुच्छितोयेव. येनच कारणेन कुक्कुच्चं कुच्छितंनाम होति. तेनेव कारणेन सो चित्तुप्पादोपि कुच्छितोनाम होतीति कत्वा सो चित्तुप्पादोव कुकतपदे गहेतुं युत्तोति वेदितब्बो. सुदिन्नकण्डट्ठकथायं पन अयमत्थो उजुकतोव वुत्तो. यथाह-विञ्ञूहि अकत्तब्बताय कुच्छितकिरियाभावतो कुक्कुच्चन्ति.

[७६] विभावनियं पन

इममत्थं असल्लक्खेत्वा यं वुत्तं ‘‘कुच्छितं कतन्ति कुकतं. कताकत दुच्चरितसुचरित’’न्ति. तं न युज्जतियेव. एतेन यञ्च तत्थ वुत्तं ‘‘अकतंपि हि कुकतन्ति वोहरन्ति. यं मया अकथं. तं कुकतन्तिच. इध पन कता कतं आरब्भ उप्पन्नो विप्पटिसारचित्तुप्पादो कुकत’’न्तिच. तंपि सब्बं पटिक्खित्तमेव होतीति.

कुकतस्स यथावुत्तचित्तुप्पादस्स तथापवत्ति हेतुभावो कुक्कुच्चं. अपिच, धातुपाठेसु कुचसद्दं सङ्कोचन मनो विलेखनत्थेसु पठन्तियेव. तस्मा कुच्छितेन आकारेन कोचति सङ्कोचति न पापजिगुच्छनाकारेनाति कुक्कुचो. कुच्छितेनवा आकारेन कोचति विलिखति नकिलेससल्लीखना कारेनाति कुक्कुचो. तथा पवत्तधम्मसमूहो. सोहि कुच्छितेन अकतं वत मे कल्याणं कतं पापन्ति एवं पवत्तेन अनुत्थुननाकारेन सङ्कोचति. कुसलधम्मसमादाने चित्तं नमितुंपि नदेति. मनंवा विलेखति. सद्धादीनं सारधम्मानं तनुकरणेन चित्तं कुसलधम्मसमादाने परियादिन्नथामबलं करोति. तस्मा कुक्कुचोति वुच्चति. येन पन धम्मेन युत्तत्ता सो तथा पवत्तो होति. सो कुक्कुच्चंनाम कुक्कुचस्स भावोति कत्वा. तं पन यस्मा पुब्बे अकतञ्च कल्याणं कतञ्च पापं आरब्भ पच्छा अनुतापनवसेन अनुसोचनवसेनच पवत्तति. तस्मातं पच्छानुतापलक्खणं कताकतानुयोचन रसन्ति च वुत्तं. एत्थच पच्छानुतापलक्खणन्ति पुब्बे कल्याणञ्च अकत्वा पापञ्च कत्वा आगतत्ता पच्छिमे काले अनुतापलक्खणन्ति अत्थो. तेन कुक्कुच्चस्स एकन्तेन अतीतारम्मणता सिद्धा होति. पच्चुप्पन्नानागतारम्मणताच पटिसिद्धाति. कताकता नुसोचनरसन्ति एत्थ कतञ्च पापं अकतञ्च कल्याणन्ति यो जेतब्बं. वुत्तञ्हेतं महानिद्देसे –

द्वीहाकारेहि कुक्कुच्चं उप्पज्जति कतत्ता च अकतत्ता च. कथञ्च द्वीहा.ल. अकतत्ताच. अकतं मे कायसु चरितं. कतं कायदुच्चरितन्ति उप्पज्जति कुक्कुच्चं. अकतं मे वचीसुचरितं.ल. कतं मनोदुच्चरितन्ति उप्पज्जति कुक्कुच्चं. अकतामे पाणातिपाता वेरमणी. कतो पाणाति पातोति उप्पज्जति कुक्कुच्चं.ल. अकता मे सम्मादिट्ठि. कता मिच्छामिट्ठीति उप्पज्जति कुक्कुच्चन्ति.

एतेन पन अकतसुचरिता रम्मणताय कतदुच्चरिता रम्मणतायच वसेन कुक्कुच्चस्स द्विधाभावोयेव सिद्धो होति. द्वीहाकारेहीति हि वुत्तं. सोच खो पुब्बे पापं कत्वा पच्छा अपायभयतज्जितानञ्चेव अपायेसु पतित्वा पुब्बे अत्तना कतकम्मं अनुस्सरन्तानञ्च होति. नअञ्ञेसं, अकतं मे कायसुचरितं. कतं कायदुच्चरितन्ति हि वुत्तं. यथा पन मानो दुविधो होति याथावमानो अयाथावमानोति. तथा कुक्कुच्चंपि, याथावकुक्कुच्चं, अयाथाव कुक्कुच्चन्ति दुविधं होति. तत्थ अयाथाव कुक्कुच्चंपि उप्पज्जमानं द्वीहाकारेहो उप्पज्जति अकतं वत मे कल्याणं कतं पापन्ति. कतमं पन तन्ति. यञ्च पुब्बे कल्याणकम्मेपि पापसञ्ञी पापदिट्ठि अकत्वा पापकम्मेपि कल्याणसञ्ञी कल्याणदिट्ठि कत्वा पच्छा अनुसोचनवसेन उप्पज्जति. यञ्च पुब्बे कल्याणे कल्याणसञ्ञी कत्वा पच्छा पापसञ्ञिनो पापेच पासञ्ञी अकत्वा पच्छा कल्याणसञ्ञिनो उप्पज्जति. इदं अयाथावकुक्कुच्चंनाम. अनवज्जे सावज्जसञ्ञी, कप्पिये अकप्पियसञ्ञी, अनापत्तियं आपत्तिसञ्ञीतिआदिनापि योजेतब्बं. इदञ्च सब्बं उप्पज्जमानं द्वीहा कारेहेव उप्पज्जति. तस्मा द्वीसुएव सङ्गहितन्ति दट्ठब्बं. यं पन महानिद्देसेयेव हत्थकुक्कुच्चकंपि कुक्कुच्चं. पादकुक्कुच्चकंपि कुक्कुच्चं. हत्थपादकुक्कुच्चकंपि कुक्कुच्चन्ति निद्दिट्ठं. तं असंयत कुक्कुच्चंनाम. यं पन तं भिक्खु कुक्कुच्चायन्ता नपटिग्गण्हिंसूति विनये आगतं. यञ्च कथं कुक्कुच्चप्पकतताय आपज्जति कप्पिये अकप्पियसञ्ञिता अकप्पिये कप्पियसञ्ञिताति आगतं. तं विनयकुक्कुच्चंनाम. तंपन विनयसंसयोएव. सोच खो अत्तनो अविसये कप्पति नुखो नोनुखोति संसप्पनाकारेन पवत्तो कुसल क्रिय चित्तुप्पादो. सोपन येसं उप्पज्जति. तेसु ये सिक्खाकामा, ते तंकम्मं नकरोन्ति. ते सन्धाय कुक्कुच्चायन्ता नपटिग्गण्हिंसूति वुत्तं. ये पन करोन्तियेव. ते कप्पियवत्थुस्मिंपि आपत्तिं आपज्जन्ति. ते सन्धाय कुक्कुच्चप्पकतताय आपत्तिं आपज्जतीति वुत्तं.

९४. थियतिचित्तं मन्दमन्दं कत्वा अज्झोत्थरतीति थिनं. थियियना थियितत्तन्ति हि पाळियं निद्दिट्ठं.

९५. मेधति चेतसिके धम्मे अकम्मञ्ञभूते कत्वा विहिं सतीति मिद्धं. तथा हि आरम्मणे विप्फारवसेन तं तं इरिया पथं सन्धारेत्वा पवत्तमानेसु सम्पयुत्तधम्मेसु मुग्गरेन पोथेत्वा विय ते आरम्मणतो ओलियापेत्वा इरियापथंपि सन्धारेतुं असमत्थे कत्वा थिनं चित्तं अभिभवति. मिद्धं चेतसिकेति.

९६. विचिकिच्छाति एत्थ. चिकिच्छनं चिकिच्छा. ञाणप्पटिका रोति अत्थो. तिकिच्छितुं दुक्करताय विगता चिकिच्छा एतायाति विचिकिच्छा. सभावं विचिनन्ता किच्छन्ति किलमन्ति एतायातिवा विचिकिच्छा. विचिकिच्छतिवा द्वेळ्हकभावेन पवत्ततीति विचिकिच्छा. सा नीवरणभूता, पटिरूपकाति दुविधा. तत्थ बुद्धादीसु अट्ठसु वत्थूसु विमतिवसेन पवत्तमाना नीवरणभूता. ततो अञ्ञापन असब्बञ्ञूनं तेसु तेसु आरम्मणेसु कथं नुखो एवं नुखो इदंनुखोति वेमतिकभावेन पवत्ता सब्बा विचिकिच्छा पटिरूपकानाम. सा पन कुसलापि होति, अकुसलापि खीणा सवानं उप्पन्न क्रियाब्याकतापीति. इध पन एकन्ताकुसलभूता नीवरणविचिकिच्छाव अधिप्पेकाति.

अकुसलरासिम्हि परमत्थदीपना.

९७. सद्दहतीति सद्धा. यथा अच्छं पसन्नं निसिन्नं उदकं चन्द सूरियादीनि रूपनिमित्तानि सुट्ठु अत्तनि दहति. एवं अयं बुद्धगुणा दीनि सुट्ठु अत्तनि दहति धारेति थपेतिवाति अत्थो. सद्दहन्तिवा एतायाति सद्धा. सद्दहनमत्तमेववा एतन्ति सद्धा. सापि बुद्धा दीसु सद्धेय्यवत्थूसु अकालुस्सियभावेन पवत्तमानाएव इध अधिप्पेता. ततो अञ्ञापन तित्थियेसुवा तित्थियधम्मेसु वा एवरूपेसु असद्धेय्यवत्थूसु सद्दहनवसेन पवत्ता ओकप्पना सद्धा पटिरूपकानाम होति. सा पन अत्थतो मिच्छाधिमोक्खो येवाति. यथा पन मनुस्सा हत्थे असति रतनानि दिस्वा पि-गहेतुं न सक्कोन्ति. वित्ते असति तेसं सब्बभोगा न सम्पज्जन्ति. बीजे असति सस्सादीनि नसम्पज्जन्ति. एवं सद्धाय असति पुञ्ञक्रियावत्थूनि नसम्पज्जन्ति. तस्मा एसा हत्थवित्तबीज सदिसाति वुत्ता.

९८. सरतीति सति. अत्तना कतानि कत्तब्बानि च कल्याणकम्मावा बुद्धगुणादीनिवा अप्पमज्जनवसेन उपगच्छतीति अत्थो. सापि सम्मासति मिच्छासति दुविधा होति. तत्थ सम्मासति इध अधिप्पेता. इतरा पन सतियेव न होति. कतस्स कत्तब्बस्सच पापकम्मस्स अप्पमज्जनवसेन पवत्तो सतिपटिरूपको अकुसलचित्तुप्पादोयेव. यस्मा पनेसा चित्तं सब्बेहि अकुसलधम्मेहिच रक्खितुं कुसलधम्मेहिच योजेतुं सक्कोति. तस्मा सा रञ्ञो सब्बकम्मिक महाअमच्चो विय दट्ठब्बाति. सतिंख्वाहं भिक्खवे सब्बत्थिकं वदामीति हि वुत्तं.

९९. हिरियतीति हिरि. कायदुच्चरितादीहि लज्जति जिगुच्छति उक्कण्ठतीति अत्थो.

१००. तेहियेव ओत्तप्पतीति ओत्तप्पं. उब्बिज्जतीति अत्थो. एत्थपि हिरिओत्तप्पप्पटिरूपकानाम अत्थि, वुत्तञ्हि –

लज्जितब्बे नलज्जन्ति, अलज्जियेसु लज्जरेति च;

भायितब्बे नभायन्ति, अभये भयदस्सिनोति च.

यस्मा पन सप्पुरिसा हिरिया अत्तनि ओत्तप्पेनच परेसु आरक्खदेवतादीसु गारवं उप्पादेत्वा पापतो वज्जेत्वा सुद्धं अत्तानं परिहरन्ति. तस्मा इमे द्वे लोकपालधम्माति वुत्ता.

१०१. लोभप्पटिपक्खो अलोभो. सो हि येसु अत्तनो हितसञ्ञितेसु आरम्मणेसु लोभो लग्गनवसेन पवत्तति, तेस्वेव तं लोभं विधमित्वा लोभवत्थुभूता भवभोगसम्पत्तियो गूथरासिंविय हीळेत्वा जिगुच्छित्वा एकानेक्खम्म धातुनाम हुत्वा पवत्ततीति.

१०२. दोसप्पटिपक्खो अदोसो. सोपि हि येसु अत्तनो अहितसञ्ञितेसु आरम्मणेसु दोसो दुस्सनवसेन पवत्तति. तेस्वेव तंदोसं विधमित्वा दिट्ठदिट्ठेसु सत्तेसु पुण्णचन्दसदिसं सोम्महदयं उप्पादेत्वा एका अब्यापादधातु नाम हुत्वा पवत्ततीति. अयमेवच ब्रह्मविहारेसु मेत्ताति वुत्ता. अमोहोपि इध वत्तब्बो. मोहप्पटिपक्खो अमोहो. सोपि हि येसु धम्मेसुवा अत्थेसुवा चतूसु अरियसच्चेसुवा मोहो अन्धकारं कत्वा पवत्तति. तेस्वेव तं मोहं विधमित्वा चन्दसूरियसहस्सं उट्ठापेन्तोविय विज्जानाम हुत्वा पवत्ततीति.

१०३. तत्रमज्झत्तताति एत्थ अत्ता वुच्चति सभावो. लीनुद्धच्चादीनं उभिन्नं विसमपक्खानं मज्झे पवत्तो अत्ता एतस्साति मज्झत्ता. समप्पवत्तो सम्पयुत्तधम्मसमूहो. तस्स भावो मज्झक्कता. तेसु तेसु सम्पयुत्तधम्मेसु दिस्समाना मज्झत्तता तत्रमज्झत्तता तेसु तेसुवा हितकम्मेसु चित्तचेतसिकानं मज्झत्तता तत्रमज्झत्तता. तथा हि सा समप्पवत्तानं सम्पयुत्त धम्मानं अज्झुपेक्खनवसेन समप्पवत्तानं आजानेय्यानं अज्झुपेक्खनसारथीविय दट्ठब्बाति वुत्ता. अयमेवच ब्रह्मविहारेसु उपेक्खाति वुत्ता.

१०४. कायप्पस्सद्धादीसु कायोति वेदनादिक्खन्धत्तय सङ्खातो चेतसिकसमूहो वुच्चति. चित्तन्ति सोभणचित्तं. कायस्स पस्सद्धि कायप्पस्सद्धि. चित्तस्स पस्सद्धि चित्तप्पस्सद्धीतिआदिना समासो. पस्सम्भनं पस्सद्धि. सन्तसीतलभावोति अत्थो. येसं इदं द्वयं दुब्बलं होति. ते पुञ्ञकम्मेसु चित्तसुखं नपिन्दन्ति. बहिद्धाएव नेसं चित्तं पक्खन्दति. सन्तत्ते पासाणपिट्ठे थपितमच्छोविय होति. येसं पन बलवं होति. तेयेव तत्थ तं विन्दन्ति. तेसं चित्तं सीतले उदके पक्खित्त मच्छो विय होति.

१०५. लहुभावो लहुता. अगरुता अदन्धताति अत्थो. येसं इदं दुब्बलं. तेसं चित्तं पुञ्ञकम्मेसु नपसारेति सङ्कोचति. तत्तपासाणे पक्खित्तपदुमपुप्फं विय होति. येसं पन बलवं. तेसं चित्तं तत्थ पसारेति. सीतले उदके पक्खित्त पदुमपुप्फं विय होति.

१०६. मुदुभावो मुदुता. येसं इदं दुब्बलं. तेसं चित्तं पुञ्ञकम्मेसु थद्धं होति. वेरीनं मज्झे गतमहायोधोविय होति. येसं पन बलवं. तेसं चित्तं तत्थ मुदु होति. वियञ्ञातीनं मज्झे गतमहायोधो विय होति.

१०७. कम्मनि साधु कम्मञ्ञं. तदेव कम्मञ्ञता. येसं इदं दुब्बलं. तेसं चित्तं पुञ्ञकम्मेसु यथिच्छितं थपेतुं नलब्भति, विक्किरति. पटिवाते खित्तथुसमुट्ठिविय होति. येसं पन बलवं. तेसंयेव तं तत्थ यथिच्छितं थपेतुं लब्भति नविक्किरति. पटिवाते खित्तसुवण्णक्खन्धोविय होति.

१०८. पगुणस्स भावो पागुञ्ञं. तदेव पागुञ्ञता. येसं इदं दुब्बलं. तेसं चित्तं पुञ्ञकम्मेसु विकम्पति विहञ्ञति. गम्भीरे उदके खित्तवानरोविय होति. येसं पन बलवं, ते सं तं तत्थ नविकम्पति नविहञ्ञति. गम्भीरे उदके खित्त कुम्भिलो विय होति.

१०९. उजुएव उजुकं, उजुकस्स भावो उजुकता. येसं इदं दुब्बलं. तेसं चित्तं पुञ्ञकम्मेसु विसमगहिकं होति. कदाचि लीनं. कदाचि उद्धटं. कदाचि ओनतं. कदाचि उन्नतं. सुरामदमत्तस्स मग्गगमनं विय होति. येसं पन बलवं, तेसं तं वुत्तविपरिय येन वेदितब्बन्ति.

११०. एत्थच सिद्धेसुपि चित्तप्पस्सद्धादिकेसु वुत्तेसु विसुं कायप्पस्सद्धादीनं वचनं तेसं वसेन रूपकायस्सपि पस्सद्धादि दीपनत्थन्ति वेदितब्बं. तत्थ तं तं सुत्तन्तं सुत्वा गेलञ्ञवुट्ठा नादीसु रूपकायस्स पस्सद्धभावो पाकटो इद्धिमन्तानं इद्धिया आकासगमनादीसु लहु भावो. कायं खुद्दकं वा महन्तं वा कत्वा निम्मिननेसु मुदुभावो. अन्तोपथवियंवा अन्तोपब्बते सुवा असज्जमानं कत्वा गमनादीसु कम्मञ्ञभावो. नागवण्णंवा गरुळवण्णंवा कत्वा निम्मिननादीसु पगुणभावो तेस्वेव सब्बेसु यथानिम्मितवसेन चिरप्पवत्तिभावेसु उजुकभावो पाकटो होतीति वेदितब्बो. समं धारेन्तीति साधारणा, सब्बेहि सोभणचित्तेहि, तेसंवा साधारणा सोभण साधारणा.

१११. सम्मावाचाति एत्थ तिविधा सम्मावाचा कथा, चेतना, विरतिवसेन, तत्थ अत्थधम्मप्पटिसंयुत्ता सुभासिता वाचा कथा सम्मावाचानाम. तंसमुट्ठापिका कुसलक्रियचेतना चेतनासम्मावाचानाम. या पन मुसावादा वेरमणादीनि सिक्खापदानि समादियन्तस्सवा अधिट्ठहन्तस्सवा सम्पत्तं वत्थुं अवीतिक्कमन्तस्सवा पापविरमणाकारेन चित्तस्स पवत्ति. अयं विरति सम्मावाचानाम. सा इध अधिप्पेता. सम्मा वदन्ति एता याति सम्मावाचा. एतायाति चेत्थ करणत्थे हेतुअत्थे वा करणवचनं दट्ठब्बं. तत्थ वाचाय सिक्खापदानि समादियन्तस्स समादानवचनानि सन्धाय करणत्थो हेतुअत्थो च युज्जति. ततो यथासमादिन्नानिवा यथाधिट्ठितानिवा सिक्खापदानि सुट्ठुरक्खामाति यानि अनवज्जानिएव वचनानि वदन्ता विचरन्ति. तानि सन्धाय करणत्थानुकूलो हेतु अत्थोयेव युज्जतीति. अथवा, तथा वदन्तुवा मावा. अयंपन वदमानेसु सति तेसं सम्मा वत्तुंएव देति. नमिच्छा वत्तुन्ति कत्वा सम्मा वाचात्वेव वुच्चति. अपिच, अयं वचीदुच्चरितानं पजहनवसेन पवत्तमाना वचीद्वारसुद्धिया एव होतीति सम्मावाचाति वुच्चतीति.

११२. सम्माकम्मन्तोपि तिविधो क्रिया, चेतना, विरति वसेन. तत्थ यंकिञ्चि अनवज्जं कम्मं करोन्तस्स कायिकक्रिया क्रियाकम्मन्तोनाम. तंसमुट्ठापिका चेतना चेतनाकम्मन्तो नाम. या पन पाणातिपाता वेरमणादीनि सिक्खापदानि समादि यन्तस्सवा अधिट्ठहन्तस्सवा सम्पत्तं वत्थुं अवीतिक्कमन्तस्सवा पापविरमणाकारेन चित्तस्स पवत्ति. अयं विरति सम्माकम्मन्तो नाम. सम्मा करोन्ति एतेनाति सम्माकम्मं, तदेव सम्मा कम्मन्तो सुत्तन्तो वनन्तोविय. सेसमेत्थ वुत्तनयमेव.

११३. सम्माआजीवोपि वीरिय, विरतिवसेन दुविधो. तत्थ पकतिया अनवज्जानि कसिकम्मादीनिवा भिक्खाचरियादीनिवा कत्वा जीवितं कप्पेन्तानं उट्ठानबलसङ्खातो वायामो वीरियसम्माआजीवोनाम. या पन आजीवसुद्धिं अपेक्खित्वा अत्तनो आजीवसीलविपत्तिकारणानि कायवचीदुच्चरितानि पजहन्तानं पापविरमणाकारेन चित्तस्स पवत्ति. अयं विरति आजीवोनाम. अयमिधाधिप्पेतो. सम्मा आजीवन्ति जीवितं पवत्तेन्ति एतेनाति सम्माआजीवो. सेसमेत्थ वुत्तनयमेवाति.

११४. एकेकापि चेत्थ सम्पत्त विरति, समादान विरति, समुच्छेदविरतिवसेन तिविधा. तत्थ या सिक्खापदानि असमा दियित्वावा समादिन्नानिपिवा तानि अनपेक्खित्वा केवलं हिरि ओत्तप्पबलेनेव सम्पत्तं वत्थुं अवीतिक्कमन्तानं उप्पन्ना विरति. अयं सम्पत्तविरतिनाम. सा पच्चुप्पन्नारम्मणायेव. पञ्चसिक्खा पदा पच्चुप्पन्नारम्मणाति हि वुत्तं. या पन सिक्खापदानि समादि यन्तस्सवा अधिट्ठहन्तस्सवा यथासमादिन्नानिवा यथाधिट्ठितानि वा सुट्ठुरक्खामीति सम्पत्त वत्थुं अपीतिक्कमन्तस्सवा उप्पन्ना. अयं समादानविरतिनाम. सा पन पच्चुप्पन्नारम्मणावा होति अनागतारम्मणावा. तथा हि पञ्चसिक्खापदा पच्चुप्पन्नारम्मणाति इदं सम्पत्तविरतिवसेन वुत्तन्ति अट्ठकथायं वुत्तं. मग्गक्खणे पन सब्बदुच्चरितानं पच्चयसमुच्छेदवसेन उप्पन्ना समुच्छेदविरतिनाम. सा पन निब्बानारम्मणाएव. फलविरतिपि एत्थेव सङ्गहिताति. तत्थ लोकियविरतियो जीवितिन्द्रियादीनि वीतिक्कमितब्बवत्थूनि आरम्मणं कत्वा पाणातिपातादीनि विरमितब्बवत्थूनि पजहन्ति. लोकुत्तरविरतियो पन निब्बानं आरम्मणं कत्वा तानियेव विरमितब्बवत्थूनि पजहन्तीति दट्ठब्बं.

११५. परदुक्खे सति कारुणिकानं हदयखेदं करोतीति करुणा. किरतिवा परदुक्खं विक्खिपति, किणातिवा परदुक्खं हिंसतीति करुणा. किरीयति दुक्खितेसु पसारीयतीतिवा करुणा. अपिच कलि उणाति छेदो. कलीति दुक्खं वुच्चति, यथा-कलि सम्भवे भवेति. कलीतिवा पापपि पराजयोपि वुच्चति. पापे कलि पराजयेति हि वुत्तं. सब्बञ्चेतं कारुणिका नं कारुञ्ञहेतुभूतमेव होति. इति कलिं दुक्खंवा पापंवा सब्बसम्पत्तितो पराजयंवा सत्तेहि अवन्ति रक्खन्ति, सत्तेवा ततो विधकलितो अवन्ति रक्खन्ति कारुणिका जना एतायाति करुणा.

११६. परसम्पत्तिं दिस्वा मोदन्ति एतायाति मुदिता. नत्थि पमाणं एतेसन्ति अप्पमाणा, सत्ता. अप्पमाणेसु भवाति अप्पमञ्ञा. एताहि एत्तकेसुयेव सत्तेसु पवत्तेतब्बा. न इतो अञ्ञेसूति एवं परिच्छेदप्पमाणस्स अभावा एकस्मिं सत्ते पवत्तापि अप्पमञ्ञाएवनाम होन्तीति.

[७७] टीकासु पन

अप्पमाणसत्ता रम्मणत्ता अप्पमाणा. ताएव अप्पमञ्ञाति वुत्तं. तं न सुन्दरं.

११७. पञ्ञिन्द्रियन्ति हेट्ठा वुत्तो अमोहोएव. सो हि पजाननट्ठेन पञ्ञा, अधिपतियट्ठेन इन्द्रियञ्चाति कत्वा पञ्ञिन्द्रियन्ति वुच्चतीति.

सोभणरासिम्हि परमत्थदीपना.

११८. एत्तावतातिआदि तिण्णं रासीनं सङ्गहो. एवं द्विपञ्ञास सरूपं दस्सेत्वा इदानि चेतोयुत्तप्पकारं दस्सेन्तो तेसन्तिआदिमाह. इतो चेतसिकानं सरूपदस्सनतो परं तेसं चित्तावियुत्तानं चित्तेन अवियुत्तानं चेतसिकानं चित्तुप्पादेसु पच्चेकं सम्पयोगो तथायोगं वुच्चतेति योजना. चित्तुप्पादेसूति चित्तेसु इच्चेव अत्थो. उप्पज्जन्ति चेतसिका एतेसूति उप्पादा. चित्तानिएव उप्पादा चित्तुप्पादाति कत्वा. द्विपञ्चविञ्ञाणानं सब्बदुब्बलत्ता तेसु छ पकिण्णका नुप्पज्जन्ति. भावनाबलेन पहीनत्ता वितक्को दुतीयज्झानिकादीसु, विचारो ततीयज्झानिकादीसु, पीति चतुत्थज्झानिकादीसु नुप्पज्जति. सन्निट्ठानसभावत्ता अधिमोक्खो असन्निट्ठानसभावे विचिकिच्छा चित्ते नुप्पज्जति. वीरियं बलनायकत्ता दुब्बलेसु पञ्चद्वारावज्जना दीसु सोळसचित्तेसु नुप्पज्जति. पीति सम्पियायनसभावत्ता दोमनस्सुपेक्खा सहगतेसु नुप्पज्जति. छन्दो इच्छासभावत्ता इच्छारहितेसु अहेतुकेसु मोमूहचित्तेसुच नुप्पज्जतीति आह पकिण्णकेसुपन वितक्को.ल. मोमूहवज्जितचित्तेसूति. ते पन चित्तुप्पादा पकिण्णकविवज्जिता सपकिण्णकाति सम्बन्धो.

११९. अकुसलेसूति अकुसलचेतसिकेसु. सब्बाकुसल साधारणानाम. तस्मा सब्बेसुपि द्वादसाकुसलचित्तेसु लब्भन्तीति योजना.

[७८] विभावनियं पन

पच्छिमं पुरिमस्स समत्थनवचनन्ति अधिप्पेतं. तं न सुन्दरं.

इदञ्हि ठानं चित्तेसु लब्भमानतादस्सनपधानन्ति. यस्मा पन सब्बानि अकुसलचित्तानि इमेहि चतूहि विना नुप्पज्जन्ति. न हि तानि पापेसु आदीनवं पस्सित्वा ठितानं उप्पज्जन्ति. नच तेहि लज्जायवा भयेनवा उक्कण्ठितानं. नापि कुसलेसु धम्मेसु समाहितानन्ति. तस्मा ते सब्बेसु तेसु लब्भन्तीति. यस्माच दिट्ठिमाना खन्धेसु अस्सादं अमुञ्चित्वाव तेसु तथा तथा आमसित्वा पवत्तन्ति. तस्मा ते लोभमूलचित्तेस्वेव उप्पज्जन्ति. तत्थ उप्पज्जन्तेसु पन तेसु दिट्ठि खन्धेसु अत्तग्गाहं दळ्हं गहेत्वा तं अत्तं निच्चतादीहि मिच्छासभावेहिएव परामसन्ती पवत्तति. मानो पन खन्धे अहन्ति दळ्हं गहेत्वा तं गहिताकारं सेय्य तादीहिएव आमसन्तो पवत्तति. तस्मा ते आमसनाकारतो असदिसवुत्तिनोएव होन्तीति आह. दिट्ठिचतूसु.ल. विप्पयुत्तेसूति. ये पन दिट्ठिगतिका दिट्ठिया यथागहितं अत्तानमेव अहन्ति गण्हन्ति. तेसंपि दिट्ठिमाना आमसनाकारं पत्वा असदिसवुत्तिकाएव होन्ति. न हि मानस्स विय दिट्ठिया अत्त संपग्गहणे ब्यापारो अत्थि. न च दिट्ठिया विय मानस्स धम्मानं अयाथावपक्खपरिकप्पनेति. तेनेव हि अहंगाहो मानो अनागामीनंपि पवत्तति. अत्तग्गाहभूता पन दिट्ठि पुथुज्जनान मेवाति.

[७९] विभावनियं पन

‘‘मानोपि अहंमानवसेन पवत्तनतो दिट्ठिसदिसोव पवत्ततीति दिट्ठिया सह एकचित्तुप्पादे नपवत्तती’’ति वत्वा केसर सीहो पमाय तं अत्थं साधेति. तं न सुन्दरं.

सदिसप्पवत्ति हि नाम सहपवत्तिया एव कारणन्ति. मच्छरियं पन अत्तसम्पत्तीसु लग्गनलोभसमुट्ठितंपि तासं परेहि साधारणभावं असहनाकारेन पवत्तत्ता एकन्तेन पटिघसम्प युत्तमेव होतीति वुत्तं दोसो.ल. चित्तेसूति. अकम्मञ्ञ लक्खणं थिनमिद्धं कम्मञ्ञसभावेसु असङ्खारिकेसु नसम्भवतीति वुत्तं थिनमिद्धं पञ्चसु ससङ्खारिक चित्तेसूति. चत्तारो सब्बा कुसलसाधारणा. तयो लोभ दिट्ठिमाना. चत्तारो दोसादयो. द्वयं थिनमिद्धं. विचिकिच्छा चित्तेचाति चसद्दो अवधारणे. विचिकिच्छाचित्तेएवाति अत्थो. चतुद्दस अकुसल चेतसिका.

१२०. सोभणेसूति सोभणचेतसिकेसु. लोकुत्तरे अट्ठङ्गिकमग्गे तीसु खन्धेसु पञ्ञाक्खन्धे सम्मासङ्कप्पो नाम सम्मादिट्ठिपच्छिमकोव होति. तस्मा पादकज्झानादिवसेन तस्मिं असतिपि पञ्ञाक्खन्धो नपरिहायति. सीलसमाधिक्खन्धधम्मेसु पन एको एकस्स किच्चं नसाधेति. तस्मा लोकुत्तर मग्गो सत्तङ्गिकतो हेट्ठा नपवत्ततीति आह विरतियो पन तिस्सोपि.ल. लब्भन्तीति. नियताव एकतोव सब्बथापि लब्भन्तीति योजना. तत्थ नियतावाति न लोकियेसुविय कदाचिएव लब्भन्ति. अथखो सब्बदापि नियता हुत्वाव लब्भन्ति. कस्मा, लोकुत्तरधम्मानं निच्चं सीलेसु परिपूरकारितावसेन पवत्तत्ता. न हि ते लोकिया विय कदाचि दानवसेन कदाचि सुतपरियत्तिवसेन कदाचि कसिणभावनादिवसेन पवत्तन्तीति. एकतो वाति नलोकियेसु विय विसुं विसुं लब्भन्ति. अथखो तिस्सोपि एकतो हुत्वाव लब्भन्ति. कस्मा, अभिन्नारम्मणत्ता. न हि ते लोकिया विय वीतिक्कमितब्बवत्थुसङ्खातानि जीवितिन्द्रियादीनि नानारम्मणानि आरब्भ पवत्तन्ति. एकंपन निब्बानमेव आरब्भपवत्तन्तीति. सब्बथापीति न लोकियेसु विय एकदे सप्पहानवसेन लब्भन्ति. अथखो तिस्सोपि अनवसेस दुच्चरित दुराजीवप्पहानाकारेन लब्भन्ति. लोकियेसुहि सकिं उप्पन्ना सम्मावाचा चतुब्बिधानि वचीदुच्चरितानि सब्बानि एकतो पजहितुं नसक्कोति. मुसावादविरति मुसावादमेव पजहितुं सक्कोति. न इतरानि. मुसावादंपि समूलं सानुसयं पजहितुं नसक्कोति. तथा पिसुणवाचा विरति पिसुणवाचमेव पजहितुं सक्कोति. न इतरानि. पिसुणवाचंपि समूलं सानुसयं पजहितुं न सक्कोति. सब्बं वित्थारेतब्बं. लोकुत्तरेसु पन सकिं उप्पन्ना सम्मावाचा सब्बानि वचीदुच्चरितानि समूलानि सानुसयानि पजहति. सकिं उप्पन्नो सम्माकम्मन्तो सब्बानि कायदुच्चरितानि समूलानि सानुसयानि पजहति. सकिं उप्पन्नो सम्माआजीवो सब्बानि आजीवहेतुकानि कायवचीदुच्चरितानि समूलानि सानुसयानि पजहति. इति तिस्सो लोकुत्तरेसुएव सब्बथापि लब्भन्तीति. विसद्दो अवयवसम्पिण्डनत्थो. सकिं उप्पन्ना एका सम्मावाचा मुसावादप्पहानवसेनापि लब्भति. नकेवलञ्च तप्पहानवसेनेव. अथखो पिसुणवाचापहानवसेनपि लब्भतीति सब्बं वत्तब्बं. एत्थच दुच्चरितानि समूलानि सानुसयानीति एत्थ कायवचीचोपन भागियानि कामरागानुसयादीनि उपरिमग्गवज्झानि किलेसजातानि अरूपसेक्खानंपि सन्तियेव. कामरूपसेक्खानं पन वत्तब्बमेव नत्थि. तस्मा तेसं पजहनवसेन उपरिमग्ग फलविरतीनं दुच्चरितप्पहानं दट्ठब्बं. कामावचरकुसलेस्वेव, नपन कामावचरविपाकक्रियचित्तेसु, नापिमहग्गतचित्तेसूति अधिप्पायो. कामावचरकुसलेसुपि कामभूमियं उप्पन्नेसुएव, नरूपारूपभूमियं उप्पन्नेसु. न हि ब्रह्मानं विरमितब्बवत्थु सङ्खातानि कायवचीदुच्चरितानिनाम अत्थि. नच लोकियविरतियो विरमितब्ब वत्थुरहितेसु पुग्गलेसु पवत्तन्तीति. उपरि छकामावचरदेवे सुपि नपवत्तन्तीति वदन्ति. तं कथावत्थुम्हि विचारितमेव. यदि एवं मनुस्सलोकेपि तीसु हेट्ठिमफलट्ठेसु तासं अप्पवत्ति आपज्जति. न हि तेसंपि पाणातिपातादीनि विरमितब्बवत्थूनिनाम अत्थीति. सच्चं, इध पन सत्तविधआपत्तिक्खन्धापि विरमितब्बवत्थुट्ठाने ठिता. तथा तिविधकुहनवत्थूनिच. तानिच कानिचि तेसं फलट्ठानंपि साधारणानिएव. मनुस्सानञ्च यानि कानिचि तस्स तस्स समादिन्नस्स सिक्खापदस्स वत्थूनिपि विरमितब्बवत्थूनिएव. यानिपि कामसेक्खानं कायवाचा विप्फन्दनकरानि किलेसजातानि समुच्छेदविरतीनं वत्थुभूतानि सन्ति. तानि तेसं तदङ्ग विरतीनंपि वत्थूनिएवाति. कदाचि सन्दिस्सन्तीति समादानसम्पत्तविरतीनं अञ्ञतरवसेन पवत्तकालेएव सन्दिस्सन्ति. एवं सन्दिस्स मानापि भिन्नारम्मणत्ता नएकतो हुत्वा सन्दिस्सन्तीति वुत्तं विसुं विसुन्ति. विसुंविसुं सन्दिस्समानापि एकेकदुच्चरितप्पहानवसेनेव सन्दिस्सन्ति. न लोकुत्तरेसु विय सब्बथापीति दट्ठब्बं.

१२१. अप्पनापत्तानं अप्पमञ्ञानं सोमनस्ससहगतभावोव विभङ्गे वुत्तोति वुत्तं पञ्चमज्झानवज्जितमहग्गतचित्तेसूति. एताहि परसत्तानं हेतु अधिमत्तब्यापारा होन्ति, तस्मा अतिसन्ताय निब्यापाराय पञ्चमज्झानुपेक्खाय सह नपवत्तन्तीति. अप्पनापुब्बभागभूतानं पन तासं उपेक्खावेदनायपि सम्पयोगो अट्ठकथायं अनुञ्ञातोयेवाति वुत्तं कामावचर.ल. चित्तेसुचाति. कदाचीति कारुञ्ञप्पकतिकस्स अनिस्सुकिनोच परेसं विपत्तिसम्पत्तिदस्सनकाले. नानाहुत्वा जायन्तीति तेसं विपत्तिदस्सनकाले अनुकम्पनवसेन करुणा एव जायति, नमुदिता. सम्पत्तिदस्सनकाले पन मोदनवसेन मुदिताव जायति, नकरुणाति एवं विसुं विसुं हुत्वा जायन्तीति अत्थो. यस्मा पनेता दोससमुट्ठितानं विहिंसा अरतीनं निस्सरणभूताति सुत्तन्तेसु वुत्ता. दोमनस्सपटिपक्खञ्चसो मनस्समेव होति. तस्मा तासं अप्पनापुब्बभागभूतानंपि निच्चं सोमनस्सयोगमेव केचि इच्छन्तीति वुत्तं उपेक्खासहगतेसु.ल. केचि वदन्तीति. सो पन तेसं वादो अट्ठकथायपि सह विरुद्धो. तस्मा तं बहू विञ्ञुनो न सम्पटिच्छन्तीति कत्वा सोवादो थेरेन केचिवादोनाम कतो. यस्माच सब्बेसंपि लोकिय लोकुत्तरज्झानानं पुब्बभाग भावना नाम अप्पनासन्नकालेएव सोमनस्सज्झानानं पुब्बभागा सोमनस्ससहगता होन्ति. उपेक्खाझानानं पुब्बभागा उपेक्खासहगता होन्ति. अनासन्नकाले पन सब्बेसंपि तेसं पुब्बभागा कदाचि सोमनस्ससहगता, कदाचि उपेक्खासहगताहोन्ति. तस्मा सो वादो केचिवादोव कातुं युत्तोति. एत्थच सब्बानिपि समथविपस्सनाभावनाचित्तानिनाम आदिम्हि येभुय्येन उपेक्खासहगतानिएव भवेय्युं, यदियि तानि आदितोयेव पट्ठाय सोमनस्ससहजातानि सियुं. तदा इमे सत्ता सो मनस्सजातेसु कम्मेसु अनभिरतानाम नत्थीति अञ्ञं कम्मं छड्डेत्वा भावनाकम्ममेव अनुयुञ्जेय्युन्ति. पच्छा पन अत्तनो भावनाय पुब्बापरियविसेसदस्सनकालेएव सोमनस्स सहजातानि भवन्ति. पटिकूला रम्मणेसु पन असुभभावनाचित्तेसु दुक्खितसत्तारम्मणेसुच करुणाभावनाचित्तेसु वत्तब्बमेव नत्थि. अपिच इमा करुणामुदितानाम पकतिकालेपि उप्पज्जन्तियेव. तासु पन मुदिता ताव इट्ठसम्पत्तिविसयाति सायेभुय्येन सोमनस्स सहजाताति युत्तमेतं. करुणा पन अनिट्ठविपत्तिविसयाति सा येभुय्येन उपेक्खासहजाता एव सिया. नच एता परसत्तहेतु अधिमत्त ब्यापाराति कत्वा उपेक्खावेदनाय सह विरुद्धाएवाति सक्का वत्तुं. सा हि अप्पनं अपत्ता वेदनुपेक्खानाम आरम्मणरसानुभवनेएव निब्यापाराहोति. न अञ्ञकिच्चेसु. तथा हि सत्ता उपेक्खासहगत चित्तेहि अदिन्नंपि आदियन्ति, दानंपि देन्ति, अञ्ञानिपि महन्तानि पुञ्ञापुञ्ञकम्मानि करोन्तियेवाति. तस्मा अप्पना पत्तानञ्ञेव तासं वेदनुपेक्खाय सह विरुद्धभावो वत्तुं युत्तोति.

[८०] एत्तावता यं वुत्तं विभावनियं

‘‘करुणामुदिता भावनाकाले अप्पनावीथितो पुब्बे परिचयवसेन उपेक्खासहगतचित्तेहिपि परिकम्मं होति. यथातं पगुणगन्थं सज्झायन्तस्स कदाचि अञ्ञविहि तस्सापि सज्झायनं, यथाच पगुणविपस्सनाय सङ्खारे सम्मसन्तस्सकदाचि परिचयबलेन ञाणविप्पयुत्तचित्तेहिपि सम्मसनन्ति उपेक्खा सहगतकामावचरेसु करुणा मुदितानं असम्भववादो केचिवादो कतो’’ति. तं पटिक्खित्तं होतीति दट्ठब्बं.

किञ्चापि कसिणनिमित्तादीनि आरम्मणानि अगम्भीरानिएव होन्ति. तथापि योगकम्मबलेन चित्तसमाधानबलेन किलेस दूरीभावेनच तदारम्मणेसु झानचित्तेसु ञाणं एकन्तेन पवत्त तियेवाति आह सब्बेसुपि पञ्च.ल. चित्तेसुचाति.

१२२. तयो विरतिधम्मा. द्वयं अप्पमञ्ञायुगळं. एवं सो भणचेतसिका सोभणेस्वेव चित्तेसु चतुधा चतूहि पकारेहि सम्पयुत्ताति योजना. इदानि सब्बेसंपि चेतो युत्तानं नियता नियतयोगिविभागं दस्सेतुं इस्सातिआदिमाह. करुणा आदि यस्साति करुणादि. अप्पमञ्ञा द्वयं. इस्सामच्छेरकुक्कुच्चानिच विरतियोच करुणादिच इस्सामच्छे रकुक्कुच्चविरतिकरुणादयो. ते नानाच जायन्ति, कदाचिच जायन्ति. मानोच कदाचिएव जायति. थिनमिद्धञ्च तथा कदाचि एव जायति. जायमानं पन अञ्ञमञ्ञं सहेव जायति. ननानाति योजना. एत्थच अप्पमञ्ञाविरतीनं नाना कदाचि योगो हेट्ठाच वुत्तो. उपरिच वक्खति. इस्सादीनंच उपरि वक्खति. मानथिनमिद्धानं पन इध वत्तब्बोति. तत्थ मानो चतूसु दिट्ठिविप्पयुत्तेसु लब्भमानोपि कदाचि तेसं सेय्यो हमस्मीतिआदिना पवत्तकालेएव लब्भति, नअञ्ञदा. थिनमिद्धं पञ्चसु ससङ्खारिकेसु लब्भमानंपि कदाचि तेसं निद्दातिभूतवसेन अकम्मञ्ञताय पवत्तिकालेएव लब्भति. न अञ्ञदा. तदा लब्भमानंपन द्वयं सहेव लब्भति. न नानाति.

[८१] विभावनियं पन

‘‘थिनमिद्धं कदाचि इस्सामच्छेरकुक्कुच्चेहिचेव मानेनच सह जायति. कदाचि तेहि तेनच नाना जायती’’ति योजना वुत्ता. सा सारतो न पच्चेतब्बा.

न हि तेहि तेनच तस्स सहभावो नानाभावोच किच्चारम्मणविरोधाविरोधभावेन सिद्धोति.

याच टीकायं

मानोच थिनमिद्धञ्च कदाचि नाना जायति. कारणं वुत्तमेव. योजना वुत्ता. सापि न सुन्दरा. कदाचि सहजायतीति.

यथावुत्तानुसारेनाति सत्तसब्बत्थयुज्जन्तीतिआदिना वुत्तप्पकारं अनुसारेन सेसाति एकादसहि अनियत योगीहि अवसेसा एकचत्तालीसधम्मा. ते यथावुत्तानुसारेन अत्तना लब्भमान चित्तुप्पादेसु अनियतयोगिनो वेदितब्बाति योजना.

१२३. एवं चेतसिकानं योगट्ठानपरिच्छिन्दनवसेन सम्पयोगनयं दस्सेत्वा इदानि युत्तधम्मरासिपरिच्छिन्दनवसेन सङ्गह नयं दस्सेन्तो सङ्गहञ्चातिआदिमाह. इदानि तेसं सङ्गहञ्च यथारहं पवक्खामीति योजना. छत्तिंसातिआदि सङ्गहनयस्स उद्देसगाथा. सत्तपञ्ञत्तारम्मणा अप्पमञ्ञा निब्बाना रम्मणेसु नलब्भन्तिति वुत्तं अप्पमञ्ञावज्जिताति तथा अट्ठसु दुतीयज्झानिकचित्तेसु वितक्कवज्जा अञ्ञसमाना द्वादसचेत सिका अप्पमञ्ञावज्जिता तेवीसति सोभणचेतसिकाचेति पञ्चत्तिंस धम्मा सङ्गहं गच्छन्तीतिआदिनयं तथासद्देन निद्दिसति. तेएवाति वितक्क विचार पीतिसुखवज्जा उपेक्खासहगता ते एव तेत्तिंसधम्मा. अट्ठसूति एत्थ अट्ठच अट्ठच अट्ठाति एकसेसनिद्देसो, विच्छालोपनिद्देसोवा दट्ठब्बो. पञ्चकज्झान वसेनाति पाळियं पञ्चकनयेन वुत्तस्स झानभेदस्स वसेन, चतुक्कनयेन वुत्तस्स झानभेदस्स वसेन पन चतुधाव सङ्गहो होतीति अधिप्पायो. द्वीसु रूपपथमज्झानलाभीसु दुतीयज्झानं उप्पादेन्तेसु मन्दो वितक्कमो अतिक्कमितुं सक्कोति. तस्स चतुरङ्गिकं दुतीयज्झानं उप्पज्जति. तिक्खपञ्ञो पन वितक्क विचारे एकतो अतिक्कमितुं सक्कोति. तस्स तियङ्गिकं दुतीयज्झानं उप्पज्जतीति अयं तेसं नयानं विसेसो.

१२४. किच्चारम्मणविरुद्धत्ता विरतियो महग्गतेसु नुप्पज्जन्तीति आह विरतित्तयवज्जिताति. विरतियो हि कायवची विसोधनकिच्चा होन्ति. महग्गतज्झानानि पन सुविसुद्धकायवची पयोगस्सेव चित्तविसोधनकिच्चानि. विरतियोच वीतिक्कमितब्ब वत्थुंवा निब्बानंवा आरब्भ पवत्तन्ति. महग्गतज्झानानि पन पञ्ञत्ति योवा महग्गतधम्मेवाति.

१२५. किच्चारम्मणवि रुद्धत्तायेव विरतिअप्पमञ्ञायो एकस्मिं चित्ते द्वे नलब्भन्तीति वुत्तं. अप्पमञ्ञा विरतियो पनेत्थ.ल. योजेतब्बाति. विरतियो एकन्तेन दुस्सिल्यप्पहान किच्चत्ता तप्पहान किच्चरहितेसु लोकियाब्याकतेसु नलब्भन्तीति वुत्तं विरतिवज्जिताति. पञ्चसिक्खापदा कुसलायेवाति हि पाळियं वुत्तं. इदञ्च लोकियसिक्खापदानि सन्धाय वुत्तन्ति दट्ठब्बं. अप्पमञ्ञानं सत्तपञ्ञत्तारम्मणत्ता महाविपाकानञ्च एकन्त परित्तारम्मणत्ता तासं तेसु सम्भवो नत्थीति वुत्तं अप्पमञ्ञा विरतिवज्जिताति. ननु कामकुसलं सत्तपञ्ञत्तादि आरम्मणंपि होतीति तब्बिपाकेनपि तेन सदिसा रम्मणेन भवितब्बन्ति. न. विकप्परहितत्ता. पञ्ञत्तियो हि अविज्जमानत्ता महग्गतानुत्तरधम्माच सण्हसुखुमधम्मत्ता तथा तथा विकप्पेत्वावा पटिविज्झित्वावा गण्हन्तानं कुसलादीनं एव आरम्मणभूता होन्ति. कामविपाकानि पन सयं अतिदुब्बलताय आरम्मणं विकप्पेत्वा विगहेतुं नसक्कोन्ति, कुतो पटिविज्झित्वा गहेतुं. तस्मा तानि पञ्ञत्तियोवा महग्गतानुत्तरधम्मेवा आलम्बितुं न सक्कोन्तीति दट्ठब्बं. महग्गतविपाकानि पन विकप्परहितानिपि अप्पनापत्तकम्मविसे सनिब्बत्तत्ता भावनाबलनिम्मितानि पञ्ञत्तिविसेसानि आलम्बितुं सक्कोन्तीति.

[८२] विभावनियं पन

कामतण्हाधिनकम्मजनितत्ता कामविपाकानि कामतण्हाय आरम्मणभूते कामधम्मेएव आलम्बितुं लभन्तीति अधिप्पायेन ‘‘कामतण्हाधिनस्स फलभूतत्ता’’ति वत्वा दासिपुत्तोपमाय तदत्थं विभावेति. तं विचारेतब्बं.

एवञ्हि सति महग्गतविपाकानिपि रूपारूपतण्हाधिन कम्मजनितानि एव होन्तीति तानिपि रूपारूपतण्हानं आरम्मणभूते महग्गत धम्मेएव आलम्बेय्युन्ति. अपिच, कामतण्हापि कामधम्मेएव आरम्मणं करोति. न पञ्ञत्तिधम्मेति नत्थि. नच इत्थिपुरिसादि हत्थ पादादि पञ्ञत्तीसु अस्सादवसेन पवत्ता तण्हा कामतण्हा नाम नहोतीति अत्थि. सुभेति कुसले. मनेति निद्धारणे भुम्मं. सुभे क्रिये पाकेति निद्धारणीयं दट्ठब्बं. सहेतु. ल. मने द्वादसधाव सङ्गहोतिवा योजेतब्बं. नविज्जन्तेत्थाति वज्जितानं सङ्गहो. एत्थाति सोभणचित्तेसु. द्वयन्ति विरतिअप्पमञ्ञादुकं. अनुत्तरेति विसेसकानं सङ्गहो. झान धम्माति वितक्कादयो. मज्झिमे महग्गते अप्पमञ्ञाच झानधम्मा च. परित्तेसु कामसोभणेसु अप्पमञ्ञाच विरति ञाणपीति योच विसेसका, सङ्गहनय भेदकारकाति अत्थो.

१२६. सत्तरसधम्मा लोभदिट्ठीहि सद्धिं एकूनवीसति हुत्वा सङ्गहं गच्छन्तीति योजना. पीतिवज्जिता अञ्ञसमाना द्वादस चेतसिका अकुसलसाधारणा चत्तारोचाति सोळसधम्मा लोभदिट्ठीहि सह अट्ठारस हुत्वा सङ्गहं गच्छन्तीति योजना. इस्सामच्छरिय कुक्कुच्चानि किच्चतो आरम्मणतो च भिन्नानि होन्तीति वुत्तं इस्सा.ल. योजेतब्बानीति. सब्बेसुपि अकुसलचित्तुप्पादेसु सम्पयुत्तधम्मा धम्मतो असदिसाएव होन्ति. गणनतो पन एकच्चे एकच्चेहि सदिसा एव होन्तीति वुत्तं द्वादस.ल. सङ्गहिताभवन्तीति. एत्थच पञ्चसु असङ्खारिकेसु पथमदुतीयेसु एकूनवीसति. ततीयचतुत्थेसु अट्ठारस. पञ्चमे वीसति. पञ्चसु ससङ्खारिकेसु पथमदुतीयेसु एकवीसति. ततीयचतुत्थेसु वीसति. पञ्चमे द्वावीसति. मोमूहद्वये पन्नरसाति एवं अकुसलेसु सत्त सङ्गहा भवन्ति. तेनाह एकूनवीसातिआदिं. साधारणाति सब्बा कुसलसाधारणा. समानाति अञ्ञसमाना. अपरेति छन्दपीतिअधिमोक्खे थपेत्वा एकच्चे.

१२७. हसनचित्तेति हसितुप्पादचित्ते. वोट्ठब्बनेति मनोद्वारावज्जने. सुखसन्तीरणेति सोमनस्स सन्तीरणे. मनो धातुत्तिका हेतुक पटिसन्धि युगळेति पञ्चद्वारावज्जन सम्पटिच्छनद्वयसङ्खाते मनोधातुत्तिकेचेव उपेक्खा सन्तीरण द्वयसङ्खाते अहेतुक पटिसन्धियुगळेच. सब्बत्थ सब्बेसु अहेतुकेसु सत्त, ततो सेसा पकिण्णका पन यथारहं युज्जन्ति, इति तेत्तिंस विधसङ्गहो मया वुत्तोति योजना.

१२८. इदानि अयं चेतसिकनिद्देसोति कत्वा चित्तस्स विय एकस्सपि चेतसिकस्स भूमिजाति सम्पयोगादि भेदेन विभागो कथेतब्बोति तं दस्सेतुं अन्तिमगाथमाह. इत्थं इमिना यथावुत्तप्पकारेन चित्तावियुत्तानं चेतसिकानं सोळसविधं सम्पयोगञ्च तेत्तिंसविधं सङ्गहञ्च ञत्वा तेसं यथा योगं चित्तेन समं भेदं उद्दिसेति योजना. फस्सो ताव एकूननवुतिया एकवीससतेसुवा चित्तेसु युत्तत्ता एकूननवुति एकवीससतविधेवाति एवं द्विपञ्ञासचेतसिके विसुं विसुं उद्धरित्वा यथायोगं भूमिजातिसम्पयोगादिभेदेहि तेसं विभागं कथेय्याति अत्थो.

इति परमत्थदीपनियानाम अभिधम्मत्थसङ्गहस्स

चतुत्थवण्णनाय चेतसिक सङ्गहस्स

परमत्थदीपना निट्ठिता.

पकिण्णक सङ्गह परमत्थदीपनी

१२९. एवं विसुं विसुं चित्तचेतसिकानं निद्देसं दस्सेत्वा इदानि पुन उभिन्नं निद्देसं दस्सेन्तो सम्पयुत्तायथायोगन्तिआदिमाह. यथायोगं सम्पयुत्ता सभावतो तेपञ्ञास चित्तचेतसिका ये धम्मा मया विसुं विसुं निद्दिट्ठा. इदानि यथा रहं तेसं उभिन्नं सङ्गहोनाम निय्यतेति योजना. तत्थ अत्तनो अत्तनो भावो सभावो. धम्मानं आवेनिकलक्खणन्ति वुत्तं होति. चित्तं ताव भूमिजातिसम्पयोगादिभेदेन एकून नवुतिविधंपि अत्तनो आरम्मण विजाननसङ्खातेन आवेनिकलक्खणेन एकमेव होति. फस्सोपि भूमिजातिसम्पयो गादिभेदेन एकूननवुतिविधोपि फुसनलक्खणेन एकोव होति तथा वेदनासञ्ञादयोति एवं सभावतो तेपञ्ञास एव होन्तीति. वेदनाहेतुतो किच्चद्वारालम्बणवत्थुतो पवत्तो सङ्गहोति सम्बन्धो. तत्थ वेदनाहेतुतोति वेदनाभेद हेतुभेदतो. एवं किच्चद्वारालम्बण वत्थुतोति एत्थपि. चित्तुप्पादवसेनेवाति चित्तवसेनेव निय्यतेति सम्बन्धो. एवसद्देन चेतसिके निवत्तेति. एत्तावता छन्नं पकिण्णकसङ्गहानं वचनत्थो इधेव ताव थेरेन दस्सितो होति वेदनाभेदेन चित्तचेतसिकानं सङ्गहो वेदनासङ्गहो, हेतुभेदेन चित्तचेतसिकानं सङ्गहो हेतुसङ्गहोतिआदिना.

[८३] विभावनियं पन

चित्तुप्पादसद्देन चेतसिकधम्मेपि गहेत्वा अञ्ञं निवत्ते तब्बं अपस्सन्तो ‘‘न कत्थचि तंविरहेना’’ति वदति. तं नयुज्जतियेव.

न हि इध एत्तका चेतसिका सुखसहगता, एत्तका दुक्ख सहगतातिआदिना एकोपि सङ्गहो चेतसिकेहि नीतो नाम अत्थि. सुखसहगतं कुसलविपाकं कायविञ्ञाणमेकमेवातिआदिना पन चित्तेनएव नीहोति. चित्ते पन सिद्धे चेत सिकापि सिद्धाएवाति कत्वा चित्तुप्पादवसेनेवाति इदं वुत्तन्ति दट्ठब्बं.

१३०. तत्थाति तेसु छसु सङ्गहेसु. वेदनाभेदेन तंसम्पयुत्तानं चित्तचेतसिकानं सङ्गहो वेदनासङ्गहो.

[८४] विभावनियं पन

‘‘सुखादिवेदनानं तंसहगतचित्तुप्पादानञ्च विभागवसेन सङ्गहो वेदनासङ्गहो’’ति वुत्तं. तत्थ चसद्देन वेदनासङ्गहोच वेदनासहगत चित्तुप्पाद सङ्गहोचाति इमस्मिं अत्थे वेदनासङ्गहोति एकसेसनिद्देसो होतीति दस्सेति. तं न सुन्दरं.

इध हि वेदनाभेदो इमस्स सङ्गहस्स निस्सयधम्मपरिग्गहत्थंएव वुत्तो. न वेदनानंच विसुं सङ्गहदस्सनत्थन्ति. तत्थतिविधा वेदनाति कस्मा वुत्तं. ननु संयुत्तके द्वेपि तिस्सोपि पञ्चपि छपि अट्ठारसपि छत्तिंसपि अट्ठसतंपि वेदना वुत्ताति. सच्चं. अनुभवनलक्खणेन पन वेदना तिविधाएव होति. ये हि केचि यंकिञ्चि आरम्मणं अनुभवन्ति. ते तं साततोवा अनुभवन्ति असाततोवा मज्झत्ततोवा. ततो अञ्ञो पकारो नत्थीति. अञ्ञे पन पभेदा तेन तेन परियायेन वुत्ता. तत्थ हि द्वे कायिकचेतसिकवसेन वुत्ता. यथाह-कतमाच भिक्खवे द्वे वेदना कायिकाच चेतसिकाचाति. सुखदुक्ख वसेनवा उपेक्खं सुखे सङ्गहेत्वा. यथाह-द्वे वेदना वुत्ता भगवता सुखावेदना दुक्खावेदना. यायं भन्ते अदुक्ख मसुखा वेदना. सन्तस्मिं एसापणीते सुखे वुत्ता भगवताति.

विभावनियं पन

अनवज्जपक्खिकं उपेक्खं सुखे सावज्जपक्खिकञ्च दुक्खे सङ्गहेत्वा द्वे वुत्ताति वुत्तं. तं पाळियं अनागतंपि युज्जतियेव.

इन्द्रियभेदवसेन पञ्च. फस्सभेदवसेन छ. उपविचारभेद वसेन अट्ठारस. छ गेहस्सितानि छ नेक्खम्मस्सितानीति एवं पच्चेकं द्वादसन्नं सोमनस्स दोमनस्सउपेक्खानं वसेन छत्तिंस. तायेव कालत्तयवसेन अट्ठसतं वेदना वुत्ताति. यञ्च कत्थचि सुत्ते यंकिञ्चि वेदयितं सब्बं तं दुक्खस्मिन्ति वुत्तं. तं सङ्खारदुक्खतावसेन वुत्तन्ति. हेट्ठा पन चित्तनिद्देसे चित्तानि इन्द्रियभेदवसेन निद्दिट्ठानीति कत्वा इधपि इन्द्रियभेदवसेनेव चित्तानि सङ्गहेतुं पुन सुखं.ल. पञ्चधा होतीति वुत्तं. एत्थ च येसु धम्मेसु आधि पच्चवसेन सुखदुक्खानि इन्द्रियानि नाम होन्ति. तेसं कायिक मानसिकवसेन दुविधत्ता तानिपि सुखिन्द्रियं सोमनस्सिन्द्रियं दुक्खिन्द्रियं दोमनस्सिन्द्रियन्ति द्विधा वुत्तानि. उपेक्खाय पन आधिपच्चट्ठानभूता धम्मा मानसिकाएव होन्तीतिसा उपेक्खिन्द्रियन्ति एकधाव वुत्ताति. अपिच, तेपि परियायेन दुविधा होन्ति. चक्खादिपसादकाय निस्सितानंपि सब्भावतो. वेदनापन एकरसत्ता एकधाव वुत्ताति.

विभावनियं पन

‘‘कायिक मानसिक सातभेदतो सुखदुक्खानि द्विधा वुत्तानी’’ति वुत्तं.

तत्थ सभावतो इट्ठानिट्ठफोट्ठब्बा नुभवनलक्खणानि सुख दुक्खानि. सभावतोवा परिकप्पनतोवा इट्ठानिट्ठमज्झत्तानुभवन लक्खणानि इतरानीति. सेसानीति यथावुत्त सुखदुक्खतो मनस्स दोमनस्सयुत्तेहि सेसानि बात्तिंस कामावचरचित्तानि तेवीसति पञ्चमज्झानिकचित्तानिचाति सब्बानि पञ्चपञ्ञासचित्तानि. एकत्थाति एकस्मिं चित्ते. इतरा हि उपेक्खावेदना.

१३१. हेतूनं भेदेन तंसम्पयुत्तानं चित्तचेतसिकान सङ्गहो हेतुसङ्गहो.

[८५] विभावनियं पन

‘‘लोभादिहेतूनं विभागवसेन तंसम्पयुत्तधम्मवसेनच सङ्गहो हेतुसङ्गहो’’ति वुत्तं. तं न सुन्दरं.

कारणं वुत्तमेव. हेतूनाम छब्बिधा भवन्तीति सम्बन्धो. तत्थ हेतुकिच्चंनाम आरम्मणे सम्पयुत्तधम्मानं सुप्पतिट्ठितभाव साधनं. यथा हि रुक्खस्स मूलानि सयं अन्तो पथवियं वद्धित्वा पथविरसेच आपोरसेच गहेत्वा रुक्खं याव अग्गा अभिहरन्ति. वातेवा महोघेवा आगते रुक्खं सुट्ठु आकड्ढित्वा तिट्ठन्ति, एवं रुक्खो वुद्धो विरुळ्हो विपुलो चिरट्ठितिकोच होति. एवमेवं इमेपि धम्मा सयं आरम्मणेसु थिरपत्ता हुत्वा सम्पयुत्तधम्मे तत्थ वुद्धे विरुळ्हे विपुले चिरट्ठितिकेच साधेन्तीति. अहेतुकचित्तानिपन जलतले अमूलकसेवा लानि विय आरम्मणे सुट्ठु पतिट्ठितानि न होन्तीति दट्ठब्बं. अपरे पन धम्मानं कुसलादिभावसाधनं हेतुकिच्चन्ति वदन्ति. एवंसन्ते येसं सहजातहेतु नत्थि. तेसं अकुसलभावो अब्याकतभावोच नसम्पज्जेय्य. यानिच लद्धहेतुपच्चयानि रूपानि. तेसञ्च कुसलादिभावो आपज्जेय्याति वत्वा तंवादं पटिपक्खिपन्ति. यथा पन लोके अन्धकारोनाम केनचि पच्चय विसेसेन साधेतब्बो न होति. यत्थ आलोको नत्थि. तत्थ सो अत्तनो धम्मताय सिद्धो होति. एवमेवं धम्मेसु मुय्हनक्रियाभूतो मोहन्धकारोपि अत्तनो धम्मताय एव अकुसलो भवितुं अरहति. तथा हि इच्छानाम अत्थि. सामुय्हनक्रियाय युत्ता लग्गनभावं पत्वा लोभो अकुसलो नाम होति. सद्धाय युत्ता पन धम्मच्छन्दभावं पत्वा कुसलच्छन्दोनाम होति. तथा अक्खन्तिनाम अत्थि. सापि मुय्हन क्रियाय युत्ता पटिघभावं पत्वा दोसो अकुसलोनाम होति. सद्धाय युत्ता पन उप्पन्नं कामवितक्कं नाधिवासेतीतिआदिना नयेन पापधम्म पापारम्मण विरोधभावं पत्वा अलोभो कुसलोनाम होति. मुय्हनक्रिया पन असुकेन युत्ता अकुसलोनाम. असुकेन युत्ता कुसलोनामाति नत्थि. अम्बिलत्थाय अञ्ञेन संयोगकिच्चरहितो जातिअम्बिलरसो विय एकन्तअकुसलजातिकाएव होतीति. योच धम्मो कुसलो अकुसलोच न होति. सो अब्याकतोति एत्तकमेव धम्मानं अब्याकतभावसिद्धिया कारणं. तस्मा अहेतुकचित्तानं रूपनिब्बानानञ्च अब्याकतभावोपि अत्तनो धम्म तायएव सिद्धो. तत्थ मोहो सेसमूलानंपि मूलं होति. रज्जनदुस्सनानिपि हि मुय्हननिसन्दानिएव होन्ति. अलोभादीनञ्च कुसलभावो अविज्जानुसयेन सहेव सिद्धोति. तानि पन लोभादीनि लोभसहगतादीनं विसेसमूलानि होन्ति. रज्जनादि निसन्दानि हि दिट्ठिमानादीनि. अरज्जनादिनिसन्दानि च सद्धादीनीति. यस्मा पन हेतुयोनाम सम्पयुत्तेसु पधानधम्मा होन्ति. तस्मा सहेतुकविपाकक्रियानं अब्याकतभावो पन हेतु मुखेनपि वत्तुं युत्तो.

[८६] एत्तावता यं वुत्तं विभावनियं

‘‘अपरे पन कुसलादीनं कुसलादिभावसाधनं हेतु भावो’’ति वदन्ति. एवं सति हेतूनं अत्तनो कुसला दिभावसाधनो अञ्ञो हेतु मग्गितब्बो सिया. अथ सेससम्पयुत्तहेतुपटिबद्धो तेसं कुसलादिभावो, एवम्पि मोमूह चित्तसम्पयुत्तस्स हेतुनो अकुसल भावो अप्पटिबद्धो सिया. अथ तस्स सभावतो अकुसलभावोपि सिया. एवंसति सेसहेतूनम्पि सभावतो कुसलादिभावोति तेसं विय सम्पयुत्त धम्मानम्पि सो हेतुपटिबद्धो नसिया, यदिच हेतुपटिबद्धो कुसलादिभावो. तदा अहेतुकानं अब्याकतभावो नसियाति अलमतिनिप्पीळनेनाति तं पटिक्खित्तं होति.

यथाच लद्धज्झानपच्चयेसु रूपारूपधम्मेसु झानङ्गानि अरूपधम्मेसुएव उपनिज्झानट्ठं फरन्ति, न रूपधम्मेसु. ते पन झानधम्म समुट्ठि तत्ताएव झानपच्चयुप्पन्नेसु वुत्ता. एवमेव हेतुयोपि अरूप धम्मेसुएव कुसलादिभावं फरन्ति. न रूपधम्मेसु. ते पन हेतु समुट्ठितत्ताएव हेतुपच्चयुप्पन्नेसु वुत्ताति न तेसं रूपधम्मानं कुसलादिभावापत्ति चोदेतब्बाति.

[८७] यञ्च विभावनियं

‘‘कुसलादिभावो पन कुसलाकुसलानं योनिसो अयोनिसो मनसिकारपटिबद्धो’’ति वुत्तं. तंपि विचारे तब्बं.

तथा हि सूरियालोके आगते दिवा बलानं हंसादीनं ओकासो होति. रत्तन्धकाले आगते रत्तिबलानं उलूकादीनं ओकासो होति. नच ते आलोकन्धकारा तेसं वण्णादिविसेसं सामेन्ति. तं पन तेसं योनियोएव साधेन्ति. तत्थ आलोको विय योनिसोमनसिकारो दट्ठब्बो. अन्धकारो विय इतरो. ते सत्ता विय कुसलाकुसला. वण्णादिविसेसो विय कुसलादिभावो. योनियो विय हेतुयो दट्ठब्बाति. अब्याकतानं पनाति सब्बं यो धम्मो कुसलो अकुसलोच न होति. सो अब्याकतोति वुत्तपक्खे पततियेवाति. तत्थाति हेतुसङ्गहे. सहेतुकानं परिग्गहसुखत्थं इध वज्जेतब्बानिपि अहेतुकानि पथमं उद्धटानि. तेनाह सेसानि पन. ल. सहेतुका नेवाति. तेसंवा अहेतुकनामंपि हेतूनं वसेनेव विसुं सिद्धन्ति तेसंपि इध सङ्गहणं अविरुद्धं होति. तेनाह अहेतु काट्ठारसेकातिआदि. सभाव भेदेन छब्बिधापि हेतुयो कुसला कुसला ब्याकतजातिभेदेन नवधा होन्तीति वुत्तं लोभो दोसोचातिआदि.

१३२. चुद्दसन्नं किच्चानं भेदेन तंकिच्चवन्तानं चित्तचेतसिकानं सङ्गहो किच्चसङ्गहो.

[८८] विभावनियं पन

‘‘पटिसन्धादीनं किच्चानं विभागवसेन तंकिच्चवन्तानञ्च परिच्छेदवसेन सङ्गहो किच्चसङ्गहो’’ति वुत्तं. तं न सुन्दरं.

येन एककम्मेन एको उपपत्तिभवोनिब्बत्तति. तस्मिं सरसेनवा लद्धविबाधनेनवा परिक्खीणे सो भवो निरुज्झति. एकस्स कम्मस्स ओकासो होति. तस्मा ततो निब्बत्त भवतो चुतस्स अन्तरा खणमत्तंपि अट्ठत्वा लद्धोकासेन एकेन कम्मेन पुन भवन्तरादि पटिसन्धान वसेन अभिनिब्बत्ति पटिसन्धिकिच्चं. तथा निब्बत्तस्स उपपत्तिभवसन्तानस्स याव तं कम्मं नखिय्यति. ताव अविच्छेद पवत्तिपच्चयङ्गभावेन पवत्ति भवङ्गकिच्चं. तस्स हि तथा पवत्तिया सति आयुपबन्धाच उस्मा पबन्धाच पवत्तन्तियेवाति एते तयो धम्मा इमं कायं अभिज्जमानं रक्खन्तीति. यथाह –

आयु उस्माच विञ्ञाणं, यदा कायं जहन्ति मं;

अपविद्धो तदा सेति, निरत्थंव कलिङ्गरन्ति.

आवज्जनं चित्तसन्तानस्स आवट्टनं, तंवा आवज्जेति आवट्टेति, आवट्टतिवा तं एत्थ एतेनातिवा आवज्जनं. भवङ्ग वीथितो ओक्कमित्वा आरम्मणन्तराभिमुखं पवत्ततीति अत्थो. आवज्जेतिवा आरम्मणन्तरे आभोगं करोतीति आवज्जनं. दस्सनादीनि पाकटानि. वोट्ठब्बनन्ति विसुं अवच्छिन्दित्वा थपनं इदं नीलन्तिवा पीतकन्तिवा सुभन्तिवाअसुभन्तिवा असङ्करतोथपनं नियमनन्ति वुत्तं होति. जवनन्तिवा जवोतिवा वेगोतिवा अत्थतो एकं. असनिनिपातो विय वेगसहितस्स एकेकस्स पित्तस्स पवत्ति जवनकिच्चं.

[८९] यंपन विभावनियं

‘‘आरम्मणे तंतंकिच्चसाधनवसेन अनेकक्खत्तुं एकक्खत्तुंवा जवमानस्स विय पवत्ति जवनकिच्च’’न्ति वुत्तं. तं न सुन्दरं.

न हि जवमानस्स चित्तस्स एकवारमत्तेन निवत्तिनाम अत्थि. मग्गातिञ्ञाजवनानिपि हि एकावज्जनपरिकम्मचित्ततो पट्ठाय एकवेगेन पवत्तजवमानचित्तसन्तानपतितानि एव होन्ति. न पन तानि विसुं सिद्धेन जवेन जवन्तीति.

[९०] तत्थ

जवमानस्स विय पवत्तीति एतेन विसुं विसुं उप्पज्जित्वा निरुद्धा नं खणिकधम्मानं सीघगमनसङ्खातो जवोनाम विसुं नत्थि. बहुक्खत्तुं पवत्तिवसेन पन सीघगच्छन्तपुरिस सदिसत्ता एव जवनन्ति वुच्चतीति दस्सितं होति. तंपि न सुन्दरं.

असनिनिपातो विय वेगसहितस्स एकेकस्स चित्तस्स पवत्तिजवनकिच्चन्ति हि हेट्ठा वुत्तं. भवङ्गचित्तञ्हि दीघं अद्धानं पूरेत्वा पवत्तंपि नदिसोते वुय्हमानं सुक्खपण्णं विय वेगरहितं होति. जवनचित्तं पन एकमेकंपि समानं इन्देन विस्सट्ठ वजिरं विय वेगसहितमेव पवत्ततीति दट्ठब्बं. तं आरम्मणं एतस्साति तदारम्मणं. यं जवनेन गहितं, तदेवस्स आरम्मणन्ति वुत्तं होति. यं जवनेन गहितारम्मणं, तस्सेव गहितत्ता तदारम्मणं नामाति हि वुत्तं. तस्सवा जवनस्स आरम्मणं अस्स आरम्मणन्ति तदारम्मणं. इध पन तदारम्मणभावो अधिप्पेतो. निब्बत्तमानभवतो वचनं मुच्चनं परिगळनं चुति. इदानि तानि किच्चानि अनियमतो न पवत्तन्ति. ठाननियमेनेव पवत्तन्तीति दस्सेतुं ठानभेदो वुत्तो. तिट्ठति पवत्तति तंतं किच्चवन्तं चित्तं एत्थाति ठानं. ओकासो. तंतं अन्तराकालोति वुत्तं होति. कालोपि हि कालवन्तानं पवत्तिविसयत्ता ठानन्ति वुच्चति. पटिसन्धिया ठानं पटिसन्धिट्ठानं. पटिसन्धकालो पटिसन्धिक्खणोति वुत्तं होति. एवं सेसेसुपि.

[९१] विभावनियं पन

‘‘पटिसन्धिया ठानं पटिसन्धिट्ठानन्ति वत्वा कामं पटिसन्धिविनि मुत्तं ठानंनाम नत्थि. सुखग्गहणत्थं पन सिला पुत्तकस्स सरीरन्तिआदीसु विय अभेदेपि भेदपरिकप्पनाति दट्ठब्ब’’न्ति वुत्तं. तं न गहेतब्बं.

कालो हि नाम सभावतो अविज्जमानोपि चित्तस्स विसुं आरम्मणभूतो एको पञ्ञत्तिधम्मो. तथा हि अट्ठकथायं इमेसं अट्ठन्नं महाविपाकचित्तानं विपच्चनट्ठानं वेदितब्बं. एतानि हि चतूसु ठानेसु विपच्चन्ति. पटिसन्धियं भवङ्गे चुतियं तदारम्मणेति वत्वा तं वित्थारेन्तेन पटिसन्धिग्गहणकाले पटिसन्धिहुत्वा विपच्चन्ति. असङ्ख्येय्यंपि आयु कालं भवङ्गं हुत्वा मरण काले चुति हुत्वाति कालोव वुत्तोति. इतरथा किच्चानि विय ठानानिपि चुद्दसविधानिएव वत्तब्बानि सियुन्ति. ठानानं वित्थारभेदो पन उपरि द्वीसु पवत्तिसङ्गहेसु चित्तपवत्तिविधानानुसारेन वेदितब्बोति. यस्मा ओमकं द्विहेतुककुसलं सयं सो मनस्सयुत्तंपि समानं अतिदुब्बलत्ता सोमनस्स पटिसन्धिं दातुं नसक्कोति. तस्मा सोमनस्ससन्तीरणं पटिसन्धिट्ठानं नगच्छतीति वुत्तं द्वेउपेक्खासहगतसन्तीरणानिचेवाति. तथा हि पट्ठाने पीतिसहगतत्तिके पटिच्चवारे हेतुपच्चनिके तं पटि सन्धिट्ठानेन उद्धटन्ति. मनोद्वारावज्जनं परित्तारम्मणेवा अविभूता रम्मणेवा द्वत्तिक्खत्तुं पवत्तमानंपि विपाक सन्तानतो लद्धपच्चयभावेन दुब्बलत्ता जवनवेगरहितमेव होतीति वुत्तं आवज्जन द्वय वज्जितानीति.

[९२] विभावनियं पन

‘‘आरम्मणरसानुभवना भावतो’’ति कारणं वुत्तं. तं अ कारणं.

न हि आरम्मण रसानुभवनं जवनकिच्च सिद्धिया जवननाम लाभस्सच कारणं होति. तं पन जवनकिच्चसिद्धिया फलमे वहोतीति. यस्मा पन फलचित्तं आसेवनभावरहितंपि मग्ग चेतनाय महानुभावत्ता परिकम्मभावनाबलेन च पवत्तत्ता आरम्मणे वेगसहितमेव पततीति तस्सजवनेसु गहणंकतं.

[९३] विभावनियं पन

मग्गाभिञ्ञाजवनानं एकवारमेव पवत्तत्ता जवनकिच्चं न सम्पज्जतीति अधिप्पायेन ‘‘एकचित्तक्खणिकंपि लोकुत्तर मग्गादितं तंसभाववन्तताय जवनकिच्चं नामा’’ति वत्वा सब्बञ्ञुतञ्ञाणोपमाय तमत्थं विभावेति. तं न युज्जतियेव.

इदानि समानकिच्चगणनानि चित्तानि सङ्गहेत्वा दस्सेतुं तेसु पनातिआदिमाह. पटिसन्धादयो नाम चित्तुप्पादाति सम्बन्धो.

[९४] विभावनियं पन

नामकिच्चभेदेनातिपि योजेति. तं न सुन्दरं.

नामभेदस्स विसुं वत्तब्बाभावतोति. एककिच्चट्ठान द्विकिच्चट्ठान तिकिच्चट्ठान चतुकिच्चट्ठान पञ्चकिच्चट्ठानानि चित्तानि यथाक्कमं अट्ठसट्ठिच तथा द्वेच नवच अट्ठच द्वेच निद्दिसेति योजना.

१३३. चक्खादीनं द्वारानं भेदेन चित्तचेतसिकानं सङ्गहो द्वारसङ्गहो.

[९५] विभावनियं पन

‘‘द्वारानञ्च द्वारपवत्तचित्तानञ्च परिच्छेदवसेन सङ्गहो द्वारसङ्गहो’’ति वुत्तं. तं न सुन्दरं.

द्वे जना अरन्ति गच्छन्ति एतेनाति द्वारं. नगरस्स अन्तो जना बहिजनाच येन छिद्दमग्गेन निक्खमन्ति पविसन्तिच, तस्सेतं नामं. द्वे जना अरन्ति गच्छन्ति एत्थाति द्वारन्तिपी वदन्ति. अपिच, दुविधं द्वारं आकासद्वारं मण्डद्वारन्ति. तत्थ आकासद्वारंनाम यथावुत्तो छिद्दमग्गो. मण्डद्वारंनाम आदास पट्टमयो आलोकमग्गो. तं पन पुञ्ञवन्तानं गेहेसु योजीयति. यथा च तेसु, तथा सत्तानं सरीरेसुपि द्वेएव होन्ति. नवद्वारो महावणोति हि छिद्दद्वारं वुत्तं. नवनवुतिलोमकूपसहस्सा निपि छिद्दद्वारानिएव. इध पन आदासपट्टसदिसं मण्डद्वारं अधिप्पेतं. तंपि हि आरम्मणिकधम्मानं आरम्मणधम्मानञ्च निग्गमन पविसन मुखपथभावतो द्वारसदिसत्ता द्वारन्ति वुच्चतीति. तं पन रूपमण्ड द्वारं अरूपमण्डद्वारन्ति दुविधं. रूपमण्डद्वारंपि कम्मविसेसमहाभूत विसेससिद्धेन मण्डभावविसेसेन पञ्चविधन्ति दस्सेतुं चक्खुद्वारन्तिआदिमाह. तत्थ चक्खुमेवचक्खुद्वारन्ति यस्मिं चक्खुम्हि चन्द मण्डलादीनि रूप निमित्तानि पञ्ञायन्ति. आवज्जनादीनिच यम्हि पञ्ञातानि तानि निमित्तानि गण्हन्ति. तस्मा तदेव चक्खु तेसं द्विन्नं विसयविस यिभावुपगमनस्स मुखपथभूतत्ता चक्खुद्वारंनामाति अत्थो. अथवा, येन चक्खुमण्डेन बहिद्धा चन्दमण्डलादीनि रूपानि अन्तो आवज्जनादीनं विसयभावं उपगच्छन्ति. येनच अन्तो आवज्जनादीनि बहिद्धा तेसं रूपानं विसयिभावं उपगच्छन्ति. तमेव यथावुत्त कारणेन चक्खुद्वारं नामाति अत्थो. एवं सेसेसुपि.

[९६] टीकासु पन

‘‘आवज्जनादीनं अरूपधम्मानं पवत्तिमुखभावतो द्वारसदिसत्ता द्वारानी’’ति वुत्तं. तं न सुन्दरं.

रूपादीनं आरम्मणानंपि पवत्तिमुखभूतत्ता. वक्खति हि छब्बिधा विसयपवत्तियोति. एत्थच विसयानं रूपादीनं आरम्मणानं द्वारेसु आपाता गमन सङ्खाता पवत्तियो विसयपवत्तियोति वुच्चन्तीति. तत्थ चक्खुमेव चक्खुद्वारन्ति एतेन चक्खुस्स द्वारं चक्खुद्वारन्ति अत्थं निवत्तेति. तथा सोतादयो सोत द्वारादीनीति एतेन सोत मेव सोतद्वारं.ल. मनोएव मनोद्वारं. न मनानं द्वारं मनोद्वारन्ति इममत्थं अतिदिस्सति. तस्स पन मनस्स बहुविधत्ता इध अधिप्पेतं मनं दस्सेन्तो मनोद्वारं पन भवङ्गन्ति पवुच्चतीति वुत्तं.

[९७] विभावनियं पन

‘‘आवज्जनादीनं मनानं द्वारन्ति मनोद्वार’’न्तिपि वुत्तं. तं न सुन्दरं.

कारणं वुत्तमेव. तत्थ सब्बं एकूननवुतिविधंपि चित्तं मनोद्वार मेवनाम होति. इध पन उपपत्तिद्वारमेव अधिप्पेतन्ति कत्वा भवङ्गन्ति पवुच्चतीति वुत्तं. पटिसन्धितो पट्ठाय यावतायुकं नदिसोतमिव पवत्तमानं एकूनवीसतिविधं भवङ्गचित्तमेव इध मनोद्वारन्ति वुच्चति, कथीयतीति अत्थो.

[९८] विभावनियं पन

यथा गामस्स द्वारंनाम गामानन्तरमेव होति. एवं आवज्जनादीनं मनानं पवत्तिमुखट्ठेन द्वारंनाम आवज्जनानन्तरं भवङ्गमेव सिया. न ततो पुरिमानि भवङ्गानीति अधिप्पायेन यं वुत्तं ‘‘भवङ्गन्ति आवज्जानानन्तरं भवङ्ग’’न्ति. तं न गहेतब्बं.

एवञ्हि सति येसु चक्खुपसादादीसु रूपादीनि आपातं नागच्छन्ति. तानिपि आवज्जनादीनं वीथिचित्तानं पवत्तिमुखानि एव न होन्तीति कत्वा द्वारानिनाम नसियुं. न च तथा सक्का वत्तुं. पाळियमेव तेसं द्वाररूपभावस्स वुत्तत्ता. इधच वक्खति पसादविञ्ञत्तिसङ्खातं सत्तविधंपि द्वाररूपंनामाति.

[९९] यञ्च तत्थ

सावज्जनं भवङ्गन्तु, मनोद्वारन्ति वुच्चतीति –

साधकवचनं आहटं; तंपि इध नयुज्जतियेव.

तञ्हि आवज्जनंपि मनोद्वारपक्खिकं कत्वा दीपेतीति. यत्थ पन चक्खुञ्च पटिच्च रूपेच उप्पज्जति चक्खुविञ्ञाणं. सोतञ्च. ल. मनञ्च पटिच्च धम्मेच उप्पज्जति मनोविञ्ञाणन्ति वुत्तं. तत्थेव तं युत्तं. तत्थ हि चक्खुविञ्ञाणुप्पत्तिया चतूसु पच्चयेसु चक्खुरूपानि एव सरूपतो वुत्तानीति इतरे आवज्जनञ्च सम्पयुत्तक्खन्धा चाति द्वे पच्चया चसद्देन गहिता, एवं सोतविञ्ञाणादीसुपि. मनोविञ्ञाणे पन मनञ्चाति एत्थ भवङ्गचित्तेन सह आवज्जनं गहेत्वा चसद्देन सम्पयुत्तक्खन्धा गहिता. एवञ्हि सति चत्ता रोपच्चया होन्तीति. वुत्तञ्हेतं धातुविभङ्गट्ठकथायं पटिच्चाति नाम आगतट्ठाने आवज्जनं विसुं नकातब्बं. भवङ्गनिस्सितकमेव कातब्बन्ति. तस्मा इध मनोति सहावज्जनकं भवङ्गं. मनो विञ्ञाणन्ति जवनमनोविञ्ञाणन्ति. एत्थच पटिच्चातिनाम आगतट्ठानेति एतेन अञ्ञत्थ पन आवज्जनं द्वारपक्खिकं नकातब्बन्ति सिद्धं होति. पटिच्चाति आगतत्तायेवच भवङ्गंपि आवज्जना नन्तरं भवङ्गद्वयमेव इमिस्सं पाळियं गहेतब्बं. सन्निहितपच्चयानं एव तत्थ अधिप्पेतत्ताति. इध पन द्वारभावा रहस्स सब्बस्स उपपत्तिधम्मस्स परिग्गहितत्ता सब्बं भवङ्गं अधिप्पेतं. न हि किञ्चि भवङ्गं नाम अत्थि. यं मनोद्वारभावारहं न सियाति निट्ठमेत्थ गन्तब्बन्ति. तत्थाति निद्धारणे भुम्मं, तेसु छसु द्वारेसु चक्खु द्वारेति सम्बन्धो. यथारहन्ति आरम्मणभूमिपुग्गलमनसिकारा दीनं अनुरूपवसेन. सब्बथापीति विसुं विसुं छचत्तालीस भेदसङ्खातेन सब्बपकारेनपि अगहित गहण वसेन, चतुपञ्ञा साति सम्बन्धो. सब्बथापीतिवा आवज्जनादि तदारम्मण परियो सानवसेन अनेककिच्चभेदयुत्तेन सब्बपकारेनपि, कामावचरानेवाति सम्बन्धो. यानि आवज्जनादीनि किच्चानि द्वारविकारं पटिच्च पवत्तन्ति, तं किच्चवन्तानिएव द्वारे नियुत्तानीति अत्थेन द्वारिकानिनाम होन्ति. पटिसन्धि भवङ्ग चुति किच्चानिपन द्वारविकारेन विना केवलं कम्मवसेनेव सिज्झन्ति. तस्मा तंकिच्चवन्तानि द्वारिकानिनाम नहोन्तीति वुत्तं एकून.ल. द्वारविमुत्तानीति एत्थ च द्वारविकारोनाम अत्तनि आरम्मणानं आपातागमनवसेन भवङ्गस्स चलनं, चक्खादीनञ्च अत्तनि विञ्ञाणुप्पादन सत्तिविसेस योगो दट्ठब्बो.

[१००] विभावनियं पन

‘‘चक्खादिद्वारेसु अपवत्तनतो मनोद्वारसङ्खात भवङ्गतो आरम्मणन्तरगहणवसेन अपवत्तितोच द्वारविमुत्तानी’’ति वुत्तं, तं अट्ठकथायपि सह नसमेति.

पटिसन्धि भवङ्ग चुति वसेनाति हि वुत्तं. एतेन हि किच्चसीसेनेव चित्तानं द्वारिक द्वारविमुत्तभागो थेरेन दस्सितो. तेनेव हि हेट्ठापि पञ्चद्वारावज्जन.ल. तदारम्मणवसेनातिआदिना किच्चसीसेनेव चित्तानं चक्खुद्वारिकादिभावो वुत्तोति. ननु चक्खादिद्वारेसु अपवत्तनतोति इमिना एतदत्थोव वुत्तोति चे. न. अधिप्पेतत्थविरहस्स अपसङ्ग निवत्तकस्सच संवण्णना वाक्यस्स पयोजनाभावतोति. छद्वारिकानिचेव सन्तीरण तदारम्मणकिच्चानं वसेन द्वारविमुत्तानिच पटिसन्धादिकिच्चानं वसेनाति अधिप्पायो. पञ्चद्वारिकानिच छद्वारिकानिच पञ्चछद्वारिकानि. कदाचि छद्वारिकानिचेव तानि कदाचि द्वारविमुत्तानिचाति छद्वारिकविमुत्तानि. द्वारसद्दो चेत्थअधिकारवसेन योजीयति.

[१०१] विभावनियं पन

‘‘छद्वारिकानिच छद्वारिकविमुत्तानिचा’’तिपि वुत्तं. तं न सुन्दरं.

हेट्ठा चुण्णियवाक्ये तथा असुतत्ताति. एकद्वारिकचित्तानि. ल. सब्बथा द्वारविमुत्तानिच यथाक्कमं छत्तिंसति.ल. नवधा चेति पञ्चधा परिदीपयेति योजना.

१३४. रूपादीनं आरम्मणानं भेदेन चित्तचेतसिकानं सङ्गहो आरम्मणसङ्गहो.

[१०२] टीकासु पन

‘‘आरम्मणानं सरूपतो विभागतो तंविसयचित्ततो च सङ्गहो आरम्मणसङ्गहो’’ति वुत्तं. तं न सुन्दरं.

अयञ्हि चित्तचेतसिकानं एव सङ्गहो. न आरम्मणानन्ति. रूपादीनं वचनत्थो उपरि आगमिस्सति. दुब्बलपुरिसेन दण्डादिविय चित्तचेतसिकेहि आलम्बीयति अमुञ्चमानेहि गण्हीयतीति आलम्बणं. आरम्मणसद्दे पन सति चित्तचेतसिकानि आगन्त्वा एत्थ रमन्तीति आरम्मणं.

[१०३] यंपन विभावनियं

‘‘दुब्बलपुरिसेन दण्डादिविय चित्तचेतसिकेहि आलम्बीयति. तानिवा आगन्त्वा एत्थ रमन्तीति आलम्बण’’न्ति वुत्तं. तं न सुन्दरं.

विसुं सिद्धानि हि एतानि पदानीति. रूपमेवाति वण्णायतनमेव. पञ्चारम्मणविमुत्तं यंकिञ्चि धम्मजातं विज्जमानंपिअविज्जमानंपि भूतंपि अभूतंपि धम्मारम्मणमेव. तं पन सभाग कोट्ठासतो सङ्गय्हमानं छब्बिधं होतीति वुत्तं धम्मारम्मणं पन.ल. छधा सङ्गय्हतीति. तत्थाति तेसु रूपादीसु छसु. चक्खुद्वारे घट्टयमान रूपानुसारेनेव उप्पन्नानि चक्खुद्वारिकचित्तानि अञ्ञानि आरम्मणानि आलम्बितुं नलभन्ति. रूपानिपि घट्टनरहितानि अतीतानागतानि आलम्बितुं नलभन्तीति वुत्तं चक्खुद्वारिकचित्तानं सब्बेसंपि रूपमेव आरम्मणं. तञ्ह पच्चुप्पन्नन्ति. सोतद्वारिका दीसुपि एसेवनयो. तत्थ तं तं कारणं पटिच्च उप्पन्नं पच्चुप्पन्नं. वत्तमानन्ति अत्थो. छब्बिधंपीति रूपादिवसेन छब्बिधंपि. अतिक्कन्तभावं इतं गतं पवत्तन्ति अतीतं. आगच्छति आगच्छित्थाति आगतं. पच्चुप्पन्नं, अतीतञ्च. न आगतन्ति अनागतं. उप्पादजातिका सङ्खतधम्माएव तीसु कालेसु अनुपतन्ति. तस्मा उप्पादरहिता असङ्खतभूता निब्बानपञ्ञत्तियो कालविमुत्तंनामाति वेदितब्बा.

[१०४] विभावनियं पन

‘‘विनासाभावतो अतीतादिकालवसेन नवत्तब्बत्ता निब्बानं पञ्ञत्तिच कालविमुत्तंनामा’’ति वुत्तं. तं विचारेतब्बं.

सब्बेपि हि सङ्खतधम्मा अनागतभाव पुब्बकाएव होन्ति. तस्मा ते यदा पच्चयसामग्गिं लभित्वा उप्पज्जिस्सन्तीति वत्तब्बपक्खे तिट्ठन्ति, तदा अनागतानाम. यदा पच्चयसामग्गिं लभित्वा उप्पन्ना, यदा पच्चुप्पन्नानाम. यदा निरुद्धा, तदा अतीतानाम. एवं उप्पादजातिकानञ्ञेव उप्पादमूलिका तेकालिकता सिद्धा. उप्पादरहितानं पन अनागतावत्थापि नत्थि. कुतो पच्चुप्पन्नातीता वत्थाति. तस्मा निब्बानपञ्ञत्तीनं कालत्तय विमुत्तता होतीति. विनासाभावतोति इदं पन अतीतकालविमुत्तियाएव कारणन्ति न तेन तासं इतरकालविमुत्तिं साधेतीति दट्ठब्बं. यथारहविभागो पन इधेव तेसूतिआदिना पच्छा आगमिस्सति. द्वारविमुत्तानञ्च छब्बिधंपि आरम्मणं होतीति सम्बन्धो. यथा पन आवज्जनादीनं छद्वारिकचित्तानं आरम्मणं भवन्तरेपि इमस्मिं भवेपि पुरिमभागे केनचि द्वारेन गहितंपि अगहितंपि होति. न तथा इमेसन्ति दस्सेतुं भवन्तरे छद्वारगहितन्ति वुत्तं. भवविसेसञ्हि पत्थेत्वा कम्मं कत्वा तत्थ निब्बत्तानं आरम्मणं भवन्तरेपि केनचि द्वारेन गहितंपि होति येवाति.

[१०५] विभावनियं पन

‘‘तं पन नेसं आरम्मणं न आवज्जनस्स विय केनचि अगहितमेव गोचरभावं गच्छतीति दस्सेतुं छद्वार गहितन्ति वुत्त’’न्ति वुत्तं. तं न युज्जति.

पञ्चद्वारा वज्जनस्सपि हि आरम्मणं पुब्बे केनचि द्वारन्तरेन गहितंपि अगहितंपि होतियेव. तथा हि इदं नाम लभिस्सामि भुञ्जिस्सामि पस्सिस्सामीति पुब्बे गहितं पच्छा आवज्जनस्स आरम्मणं न न होतीति. नच एकावज्जनवीथियं पुब्बे केनचि चित्तेन अगहितभावो इध पमाणन्ति. यथा च पञ्चद्वारिकचित्तानं आरम्मणं एकन्तपच्चुप्पन्नमेव होति. यथा च मनोद्वारिकचित्तानं आरम्मणं तेकालिकंवा कालविमुत्तसा मञ्ञंवा होति. न तथा इमेसन्ति दस्सेतुं पच्चुप्पन्नमतीतं पञ्ञत्तिभूतंवाति वुत्तं. यथा च छद्वारिकचित्तानं आरम्मणं आगमसिद्धवोहारयुत्तंपि तब्बोहारविनिमुत्तंपि होति. न तथा इमेसन्ति दस्सेतुं कम्म कम्म निमित्त गतिनिमित्त सम्मतन्ति वुत्तं.

[१०६] विभावनियं पन

‘‘नापि नेसं आरम्मणं मरणासन्नतो पुरिमभागजवनानं विय कम्मकम्मनिमित्तादिवसेन आगमसिद्धवोहारविनिमुत्तन्ति दस्सेतुं कम्म.ल. सम्मतन्ति आहा’’ति वुत्तं. तंपि न सुन्दरं.

मरणा सन्नतो पुरिमभागेपि हि सत्ता अत्तना कतकम्मंवा चेतियादीनि कम्म, पकरणानिवा आरम्मणं करोन्तियेव. तदापि हि कम्मं कम्ममेव, कम्मुपकरणानिच कम्मनिमित्तानियेव. कम्म सिद्धियानिमित्तं कारणं कम्मनिमित्तन्ति कत्वा. कम्मस्स निमित्तं आरम्मणं कम्मनिमित्तन्तिपि वदन्ति. अजातसत्तुराजा वियच सुपिनदस्सनादिवसेन गतिनिमित्तानिपि आरम्मणं करोन्तियेव. राजा हि द्वीसु भवेसु पितरं मारेति. मारितकालतोच पट्ठाय तस्स निद्दायन्तस्स गतिनिमित्तानि उपट्ठहन्तीति. तत्थ यथासम्भवन्ति तं तं पटिसन्धादीनं छद्वारगहितादिवसेन सम्भवन्तस्स आरम्मणस्स अनुरूपतो. यथासम्भवविभागो पन उपरि मरणुप्पत्तियं आगमिस्सति. येभुय्येनाति बाहुल्लेन. भवन्तरेति अतीतानन्तरभवे तत्थच मरणासन्नकाले. छद्वार गहितन्ति छहि द्वारेहि मरणासन्नजवनेहि गहितं. एत्थ च येभुय्येनाति एतेन भवन्तरे छद्वारगहितन्ति इमस्स विधानस्स अनेकंसभावं विसेसेति. कस्मा. अगहितस्सपि सम्भवतो. यञ्हि असञ्ञिभवतो चुतानं कम्म कम्मनिमित्त गतिनिमित्त सम्मतं अरूपभवतो चुतानञ्च गतिनिमित्तसम्मतं कामपटिसन्धि भवङ्गचुतीनं आरम्मणं. तं भवन्तरे केनचि द्वारेन अगहित मेव होतीति. एत्थच यस्मा पट्ठाने अरूपभवे दुविधोपि पुरेजातपच्चयो पटिसिद्धो. अट्ठकथासुच ततो चुतानं कामपटिसन्धिया पच्चुप्पन्नगतिनिमित्तारम्मणतापि वुत्ता. गतिनिमित्तञ्च नाम रूपारम्मणमेव दीपेन्ति. तस्मा तेसं कामपटिसन्धियापि गतिनिमित्तसम्मतं भवन्तरे केनचि द्वारेन अगहितमेव होतीति वेदितब्बं. अपिच, मरणासन्नकाले कम्मबलेन कम्मादीनं उपट्ठानंनाम येभुय्येन संमुळ्हमरणेन मरन्तानमेव होति. इतरेसं पन परेसं पयोगबलेनपि अत्तना पकतिया सुट्ठु आसेवितानं अनुस्सरणबलेनपि धम्मिकउपासकादीनं विय देवलोकतो आगन्त्वा गण्हन्तानं देवानं आनुभावेनपि होतियेव. निरयपालापि निरयतो आगन्त्वा गण्हन्तियेव. रेवतिविमानञ्चेत्थ वत्तब्बं. तञ्हि द्वे निरयपाला गहेत्वा पथमं तावतिंसाभवनं नेत्वा पच्छा निरयं नयिंसु. ते हि यक्ख जातिकत्ता वेस्सवणपरिसाविय तावतिंसा भवनंपि गन्तुं सक्कोन्तियेव. यमस्स दूता द्वे यक्खाति हि पाळियं वुत्तं. वेस्सवणदूता इध यमस्स दूताति वुत्तातिपि वदन्ति. तस्मा ये कसिणासुभादीनि समथनिमित्तानि सुट्ठु आसेवित्वा उपचारज्झाने ठत्वा तानेव निमित्तानि गहेत्वा मरन्ति. तेसंपि कामपटिसन्धिया आरम्मणं भवन्तरे केनचि द्वारेन अगहितमेव सिया. उपचारज्झानबलेनेव ब्रह्मलोकतो इधउप्पज्जन्तानंपि एसेवनयोति.

यंपन विभावनियं

‘‘केवलं कम्मबलेनेव तेसं असञ्ञिभवतो चुतानं पटिसन्धिया कम्मनिमित्तादिकं आरम्मणं उपट्ठाती’’ति वुत्तं.

तत्थ कम्मनिमित्तादिकन्ति एत्थ आदिसद्देन कम्मंपि गहेतब्ब मेव. न हि तस्स अगहणे कारणं अत्थीति. तानि पन सब्बानिपि केवलं पटिसन्धिजनकस्स कम्मस्स आनुभावेनेव पटिसन्धियं उपट्ठहन्तीति वेदितब्बं. अनागतं पन निमित्तं उपट्ठहमानं गतिनिमित्तमेव सिया. नच तस्स विसुं उपट्ठातब्बकिच्चं अत्थि. पच्चुप्पन्न गतिनिमित्ते सिद्धे सिद्धमेव होतीति वुत्तं पच्चुप्पन्नमतीतं पञ्ञत्ति भूतंवाति.

[१०७] विभावनियं पन

‘‘अनागतंनाम अतीतं विय अनुभूतञ्च न होति. नच पच्चुप्पन्नगतिनिमित्तं विय आपातमागत’’न्ति कारणं वुत्तं. तं अकारणं.

पसङ्गस्स अनिवत्तितत्ता. गतिनिमित्तञ्हि नाम पच्चुप्पन्नंपि अनुभूतं न होति. तंपि कम्मबलेनेव आपातमागतं. एवंसन्ते अनागतंपि कम्मबलेन आपातमागतमेव सियाति अयं पसङ्गो पाकतिकोएव होतीति. तेसूति यथावुत्तेसु आरम्मणिकचित्तेसु. रूपादीसु पञ्चसु एकेकं आरम्मणं एतेसन्ति समासो. रूपादीनि पञ्च आरम्मणानि एतस्साति विग्गहो. सेसानीति पञ्चविञ्ञाणसम्पटिच्छन द्वयतो सेसानि सन्तीरण महाविपाकानि. सब्बथापि कामावचरा लम्बणानेवाति पटिसन्धादीहि नानाकिच्चेहि रूपादीसु नानारम्मणेसु पवत्तेन सब्ब पकारेनपि कामावचरालम्बणिकानियेव. तानि हि सब्बञ्ञुबुद्धानं उप्पन्नानिपि विकप्पसत्तिरहितत्ता अविज्जमाने पञ्ञत्तिधम्मेच सुखुमे महग्गतधम्मेच गम्भीरे लोकुत्तरधम्मेच आलम्बितुं न सक्कोन्तीति. तत्थ सन्तीरणत्तयं ताव सन्तीरणकिच्चवसेन रूपादिपञ्चालम्बणे पवत्तति. तदारम्मणादिवसेन पन सब्बानिपि एकादसविपाकानि छसु परित्तारम्मणेसु पवत्तन्तीति.

[१०८] विभावनियं पन

‘‘विपाकानि ताव सन्तीरणादिवसेन रूपादिपञ्चालम्बणे’’ति वुत्तं. तत्थ सन्तीरणादिवसेनाति नवत्तब्बं. सन्तीरणवसेन इच्चेव वत्तब्बन्ति.

यो पनेत्थ चित्तानं आरम्मणेसु पवत्तिविभागो वत्तब्बो. सो अट्ठकथाकण्डे गहेतब्बो. लोकुत्तरधम्मा अतिगम्भीरत्ता ञाणस्सेव विसयभूताति वुत्तं. अकुसल.ल. लोकुत्तर वज्जित सब्बा रम्मणानीति. तत्थ तानि लद्धसमापत्तीनं उप्पन्नकालेएव महग्गतारम्मणानि. तेसुच द्वे दोसमूलचित्तानि परिहीनज्झानानि आरब्भ उप्पन्नकालेति दट्ठब्बं. ञाणंपि अनधिगतानि लोकुत्तरानि आलम्बितुं न सक्कोतीति वुत्तं ञाणसम्पयुत्त.ल. वज्जितसब्बा रम्मणानीति. तत्थ ञाणसम्पयुत्तकामकुसलानि पुथुज्जनानं अज्झानलाभीनं उप्पन्नकाले पञ्ञत्तिया सह कामावचरारम्मणानि. तानेव सोतापत्तिमग्गतो पुरे गोत्रभुक्खणे पुथुज्जनानं निब्बानारम्मणानि. झानलाभीनं तानेव अभिञ्ञाकुसलञ्च महग्गतारम्मणानिपि. हेट्ठिमफलट्ठानं अत्तना अधिगत मग्गफलनिब्बाना रम्मणानिपीति वेदितब्बानि. यथा चेत्थ अरिया अत्तना अधिगत मग्गफलानियेव आलम्बितुं सक्कोन्ति. तथा झानलाभिनोपि अत्तना अधिगतज्झानानिएव आलम्बितुं सक्कोन्तीति वेदितब्बं. एत्थ सिया-ये च झानानि पत्थेन्ति. झानपरिकम्मंपि करोन्ति. येच झानसुत्तानि संवण्णेन्ति. ते अलाभिनो महग्गतज्झानानि आलम्बितुं सक्कोन्ति, नसक्कोन्तीति. न सक्कोन्ति. ते हि झानानिनाम एवं महानुभावानि एवं महानिसंसानीति सुत्वावा सुतपरियत्तिबलेन सिद्धे आकार सल्लक्खणञ्ञाणे ठत्वा वा अनुमानवसेनेव तानि पत्थेन्ति. परिकम्मंपि करोन्ति. सुत्तानिपि संवण्णेन्तीति. इतरथा पुथुज्जनापि लोकुत्तरधम्मे पत्थेन्ति, मग्गपरिकम्मंपि करोन्ति. मग्गफल निब्बानवचनानिविकथेन्ति संवण्णेन्तीति तेसंपि ते आरम्मणभूता एव सियुन्ति. तेसं पन चित्तानि झानादीनं पञ्ञत्तिगुणे एव अनुभोन्तीति वेदितब्बानि. पणीतधम्मानञ्हि पञ्ञत्तियोपि पणितरूपाएव होन्तीति. महिद्धिको हि परचित्तविदू. मारो देव पुत्तोपि रूपज्झानचित्तं वट्टनिस्सितमेव पस्सति. विवट्टनिस्सितं न पस्सति. अरूपज्झानचित्तं पन वट्टनिस्सितंपि नपस्सतीति अङ्गुत्तरे नवनिपाते अट्ठकथायं वुत्तं. ये पन अग्गमग्गफलानि पटिविज्झन्ति. तेसं उप्पन्नानिञ्ञणसम्पयुत्तकामक्रियजवनानि क्रियाभिञ्ञाजवनञ्च पुग्गलानुरूपं पञ्ञत्तिया सह चतुब्भूमकधम्मेसु किञ्चि आरम्मणं कातुं नसक्कोन्तीति नत्थि. तथा तेसं पुरेचारि कमनोद्वारावज्जनञ्चाति वुत्तं ठाणसम्पयुत्त.ल. सब्बथापिसब्बा रम्मणानीति. तत्थ सब्बथापीति सब्बकामावचर सब्बमहग्गत सब्बलोकुत्तर सब्बपञ्ञत्ति सब्बपच्चुप्पन्नादि पकारेनपीतिअत्थो. इदञ्च सब्बञ्ञुबुद्धानं उप्पन्नानि सन्धाय वुत्तं. इतरानि पन पच्चेक बुद्धानं उप्पन्नानिपि पदेससब्बारम्मणानिएव होन्ति. तानि हि एकं पथविधातुंपि सब्बेहि अनवसेसपकारेहि जानितुं नसक्कोन्तीति. आरुप्पेसु दुतीयचतुत्थानि पथमततीयारुप्प विञ्ञाणा रम्मणत्ता महग्गता रम्मणानि. सेसानीति अभिञ्ञा द्वय दुतीयचतुत्थारुप्पेहि अवसेसानि सब्बानिपि एकवीसतिविधानि महग्गतचित्तानि कसिणादि पञ्ञत्तारम्मणानीति अत्थो. पञ्चवीसाति पञ्चद्वारावज्जन तेवीसति कामविपाक हसनचित्तानि सन्धाय वुत्तं. परित्तम्हीति कामावचरा लम्बणे एवाति अत्थो. तञ्हि अप्पानुभावतो पटिबन्धकधम्मेहि परिसमन्ततो दीयति अवखण्डीयति नित्तेजभावं पापीयतीति परित्तन्ति वुच्चति.

१३५. चक्खादीनं वत्थूनं भेदेन तब्बत्थुकानं चित्तचेतसि कानं सङ्गहो वत्थुसङ्गहो.

[१०९] विभावनियं पन

‘‘वत्थुविभागतो तब्बत्थुकचित्तपरिच्छेदवसेनच सङ्गहो वत्थुसङ्गहो’’ति वुत्तं. तं न सुन्दरं.

वसन्तिपतिट्ठहन्ति चित्तचेतसिकाएतेसूतिवत्थूनि, चक्खुवत्थुच. ल. कायवत्थुचहदयवत्थुचातियोजना. चक्खुमेव चक्खुवत्थु तथा सोतादीनियेव सोतवत्थादीनि. वाक्यसङ्खेपो हेस पाठो. पेय्यालनयोतिपि अन्तदीपकनयोतिपि वत्तुं युज्जति. केचि पन द्वन्दसमासं मञ्ञन्ति. तेसं चसद्दो नयुज्जति. परतो वत्थुसद्दो चसद्दोच पुब्बपदेसु आनेतब्बोतिपि वदन्ति. तेसं हदयवत्थूति समासपदं नयुज्जति. अविभत्तिकनिद्देसोतिपि अपरे. तानि कामलोके सब्बानिपि लब्भन्तीति कामतण्हा धिन कम्मनिब्बत्तानं अत्तभावानंएव परिपुण्णिन्द्रियता सम्भवतो सब्बानिपि तानि छ वत्थूनि कामलोकेएव लब्भन्ति. तथा हि चक्खादीसु वत्थूसु सन्तेसु एवरूपादीनं परिभोगो सम्पज्जति. तस्मा रूपादीसु कामवत्थूसु अभिरता कामतण्हा सदा चक्खादीनं पञ्चन्नं वत्थूनंपि सम्पत्तिं पत्थेतियेव. यथाच सब्बकम्मिको अमच्चो सदा रञ्ञो इच्छमेव पूरयमानो सब्बानि राजकम्मानि सम्पादेति. एवमेव कामावचरकम्मंपि सदा कामतण्हाय इच्छमेव पूरयमानं परिपुण्णिन्द्रियं अत्तभावं निब्बत्तेति. तस्मा कामतण्हाधिनकम्मनिब्बत्ता कामसत्ताएव परिपुण्णिन्द्रिया होन्तीति. यथा च दस्सनसवनानुत्तरिय धम्मभूतानि चक्खुसोतानि बुद्धदस्सन धम्मस्सवना दिवसेन सत्तानं विसुद्धियापि होन्ति, न तथा घानादित्तयं. तं पन केवलं कामपरिभोगत्थायएव होति. तस्मा तं कामविरागभावना कम्मनिब्बत्तेसु ब्रह्मत्तभावेसु नउपलब्भतीति वुत्तं रूपलोके पन घानादित्तयं नत्थीति. इदञ्च पसादरूपत्तयं सन्धाय वुत्तं. ससम्भारघान जिव्हा काय सण्ठानानिपन सुट्ठुपरिपुण्णानिएव होन्तीति. अरूपलोकेपन सब्बानिपि नसंविज्जन्तीति रूपविराग भावना कम्मनिब्बत्ते तस्मिं लोके अज्झत्तबहिद्धासन्तानेसुपि सब्बेन सब्बं रूपपवत्तियाएव अभावतो. तत्थ निब्बत्ता हि सत्ता सुद्धे आकासतलेएव चित्तपबन्धमत्ता हुत्वा तिट्ठन्तीति. इमस्मिं सङ्गहे पन चित्तानि सत्तविञ्ञाण धातुवसेन गहेतुं तत्थ पञ्चविञ्ञाणधातुयोतिआदि वुत्तं. तत्थाति तेसु छसु वत्थूसु. पञ्चविञ्ञाणानि एव निसत्तनिजीवट्ठेन धातुयोति विग्गहो. एवं सेसेसुपि. विजाननकिच्चाभावतो मननमत्ता धातूति मनोधातु. पञ्चद्वारे आवज्जनमत्त सम्पटिच्छनमत्त किच्चानि हि विसेसजानन किच्चानि नहोन्तीति. पञ्चविञ्ञाणानि पन पच्चक्खतो दस्सनादिवसेन थोकं विसेसजाननकिच्चानि होन्ति. अवसेसा पन सन्तीरणादयो आरम्मणसभाव विचारणा दिवसेन अतिरेक विसिट्ठजाननकिच्चयुत्तत्ता न मनोधातुयो विय मननमत्ता होन्ति. नापि पञ्चविञ्ञाणधातुयोविय विजानन मत्ता. अथखो मननट्ठेन मनोच तं विजाननट्ठेन विञ्ञाणञ्चाति कत्वा मनोविञ्ञाणधातुयोनाम. अतिसय विसेसजानन धातुयोति अत्थो. परियायपदानञ्हि विसेसन समासे अतिसयत्थो विञ्ञायति. यथा पदट्ठानन्ति.

[११०] विभावनियं पन

‘‘मनोयेव विञ्ञाणं मनोविञ्ञाणन्ति वा. मनसो विञ्ञाणं मनोविञ्ञाण’’न्ति वा वुत्तं. तत्थ मनोयेव विञ्ञाणन्ति इदं ताव न युज्जति.

न हि अञ्ञमञ्ञं विसेसेत्वा अभिरेकट्ठदीपके पदट्ठानन्तिआदिके विसेसनसमासे अवधारण विग्गहो कत्थचि दिस्सति युज्जतिचाति.

[१११] मनसो विञ्ञाणन्ति इदंपि नयुज्जतियेव.

मनसोति हि मनोधातुत्तिकसङ्खातस्स मनस्स. तत्थ सम्पटिच्छनद्वयं सन्तीरणादिकस्स मनोविञ्ञाणपबन्धस्स पच्चयभूतं होति. पञ्चद्वारावज्जनं पन परतो द्वारन्तरे पवत्तमानं तस्सेव मनोविञ्ञाणपबन्धस्स पच्चयुप्पन्नभूतं होतीतिकत्वा आदिम्हि पच्चयभूतस्स चेव अन्ते द्वारन्तरे पच्चयुप्पन्नभूतस्स च मनस्स सम्बन्धिविञ्ञाणन्ति अत्थो. अथवा, पञ्चविञ्ञाणवज्जितानि सब्बानि विञ्ञाणानि मननकिच्चत्ता मनोनाम. आरम्मणे पन अभिनिपात मत्तानि पञ्चविञ्ञाणानि मननकिच्चानि नहोन्तीति दस्सनादीनि एव नाम. पञ्चद्वारावज्जनञ्च मनतो जातंपि मनस्स पच्चयो नहोति. दस्सनादीनं एव पच्चयो. सम्पटिच्छनद्वयञ्च मनस्स पच्चयो होन्तंपि मनतो जातं नहोति. दस्सनादितो एव जातं. सन्तीरणादीनि पन अत्तनो पुरे पच्छापवत्तानं द्विन्नं द्विन्नं मनानं एव मज्झे जातानीति अत्तनो पच्चय पच्चयुप्पन्नभूतस्स मनस्स सम्बन्धिविञ्ञाणन्ति अत्थो. एवञ्च सति पञ्चविञ्ञाणंपि द्विन्नं मनोधातूनं अन्तरे पवत्तत्ता मनसो पच्चय पच्चयुप्पन्नभूतस्स सम्बन्धिविञ्ञाणं मनोविञ्ञाणन्ति वत्तब्बमेव सियाति.

[११२] टीकायं पन

मनतो जातं विञ्ञाणन्तिपि वुत्तं. तंपि वुत्तनयेन नयुज्जतियेव.

अवसेसा पन मनोविञ्ञाणधातुसङ्खाताच सन्तीरण.ल. पन्नरसरूपावचरवसेन तिंसधम्मा हदयं निस्सायेव पवत्तन्तीति योजना. चसद्दो पनेत्थ अवसेसानं छसत्तति धम्मानं मनोविञ्ञाणधातुभावं सम्भावेति.

[११३] विभावनियं पन

सम्पिण्डनत्थं गहेत्वा ‘‘न केवलं मनोधातुयेवा’’ति वुत्तं. तं न युज्जति.

एवञ्हि सति अवसेसाच मनोविञ्ञाणधातुसङ्खाताति वुत्तं सियाति.

[११४] याच टीकासु

सन्तीरण.ल. रूपावचरवसेन पवत्ता, अवसेसा मनोविञ्ञाण धातुसङ्खाताच तिंस धम्माति योजना. सापि न सुन्दरा.

अत्थगतिया अविसदत्ताति. तत्थ कस्मा ते निस्सायेव पवत्तन्तीति. आरुप्पेसु अनुप्पज्जनतो, कस्माच तत्थ नुप्पज्जन्तीति वुच्चते. सन्तीरणमहाविपाकानि ताव तत्थ नुप्पज्जन्ति पञ्चन्नं द्वारानं अत्तनो किच्चानञ्च तत्थ अभावतो. पटिघचित्तद्वयंपि नुप्पज्जति. अनीवरणावत्थस्स पटिघस्स अभावतो. एकन्त नीवरणानञ्च झानभूमीसु असम्भवतो. एत्थ पन यदि अनीवरणावत्थो पटिघो नत्थि. पाळियं दुतीयज्झानेएव दोमस्सिन्द्रियस्स अपरिसेसनिरोधवचनं अट्ठकथासुच दुतीयज्झानूपचारे तस्स उप्पत्तिसम्भववचनं विरुद्धं सिया. तस्मा अत्तनो सहायपच्चय भूतस्स ओळारिकस्स कामरागस्स झानभूमीसु अभावतो पटिघचित्तद्वयं तत्थ नुप्पज्जतीति युत्तन्तिपि वदन्ति. टीकाकारापन दुतीयज्झानूपचारे तस्स उप्पत्तिसम्भव वचनं परिकप्पवचनमत्तन्ति कत्वा पुरिमकारणमेव इच्छन्ति. यदि पनेतं परिकप्पवचनमत्तं सिया पाळिवचनंपि परिकप्पवचनमत्तमेव सिया. तस्मा पच्छिमका रणमेव युत्तरूपन्ति अम्हाकं खन्ति. हसनचित्तंपि नुप्पज्जति अरूपीनं हसनकिच्चस्स अभावतो. कायाभावतोतिपि युज्जति. सोतापत्तिमग्गचित्तंपि नुप्पज्जति. परतोघोसाभावेन तत्थुप्पन्नस्स पुथुज्जनस्स धम्माभिसमयाभावतो बुद्धपच्चेकबुद्धानञ्च तत्थ अनुप्पज्जनतो. तेनेव हि तत्थुप्पन्नो पुथुज्जनो अट्ठसु अक्खणयुत्तेसु वुत्तोति. रूपावचरचित्तानिपि तत्थ नुप्पज्जन्ति रूपविरागभावनाय रूपनिमित्तारम्मणानं तेसं समतिक्कन्तत्ताति.

अवसेसा मनोविञ्ञाणधातुसङ्खाता कुसलाकुसलक्रियानुत्तरवसेन द्वे चत्तालीसधम्मा हदयं निस्सायवा अनिस्सायवा पवत्तन्तीति योजना. निस्सायवा पञ्चवोकारे अनिस्सायवा चतुवोकारेति अधिप्पायो. कुसलानिच अकुसलानिच क्रियानिच अनुत्तरानिचाति विग्गहो. तत्थ कुसलानीति पञ्चरूप कुसलतो अवसेसानि द्वादसलोकियकुसलानि. अकुसलानीति पटिघद्वयतो अवसेसानि दसअकुसलानि. क्रियानीति पञ्चद्वारावज्जन हसन पञ्चरूपक्रितो अवसेसानि तेरसक्रियचित्तानि. अनुत्तरानीति पथममग्गतो अवसेसानि सत्तअनुत्तरचित्तानि. कामे छवत्थुं निस्सिता सत्तधातुयो मता. रूपे तिवत्थुं निस्सिता चतुब्बिधा धातुयो मता. आरुप्पे किञ्चिवत्थुं अनिस्सिता एका धातु मताति योजना. तेचत्तालीसाति पञ्चविञ्ञाण मनोधातुत्तिकेहि सद्धिं सन्तीरणादिके तिंसधम्मे सन्धाय वुत्तन्ति.

इति परमत्थदीपनियानाम अभिधम्मत्थसङ्गहस्स

चतुत्थवण्णनाय पकिण्णकसङ्गहस्स

परमत्थदीपना निट्ठिता.

वीथि सङ्गह परमत्थदीपनी

१३६. एवं चित्तप्पभेद सङ्गहो, चेतसिकप्पभेद सङ्गहो, उभयप्पभेद सङ्गहोति चित्तचेतसिकानं कयोपभेद सङ्गहे दस्सेत्वा इदानि वीथिचित्तप्पवत्तिसङ्गहो वीथिमुत्त चित्तप्पवत्तिसङ्गहोति ते सञ्ञेव द्वे पवत्तिसङ्गहे दस्सेतुं चित्तुप्पादानमिच्चेवन्तिआदिमाह. तत्थ उप्पज्जन्तीति उप्पादा. तत्थ उप्पज्जन्ति. अञ्ञस्स असु तत्ताचित्ते इच्चेव लब्भति. इति चित्तञ्च चित्तेउप्पादाचाति चित्तुप्पादा. चित्तचेतसिकाति वुत्तं होति. तेसं चित्तुप्पादानं. इच्चेवन्तिआदितो पट्ठाय वुत्तप्पकारेन. सङ्गहमुत्तरन्ति जातिनिद्देसो यं. उत्तरे उत्तमे तयो पभेदसङ्गहे कत्वाति सम्बन्धो. भूमिपुग्गलभेदेनाति सहत्थे करणवचनं. कामावचरादिभूमिभेदेन दुहेतुकादि पुग्गलभेदेन सद्धिन्ति अत्थो. पुब्बापरनियामितन्ति आवज्जनादि चक्खुविञ्ञाणादि पुब्ब चित्तापरचित्तानुक्कमेन नियामितं ववत्थितं. पवत्तिसङ्गहंनामातिपि जातिनिद्देसोयेव. एवं नामके द्वे पवत्तिसङ्गहेति अत्थो. पटिसन्धिपवत्तियन्ति पटिसन्धिपवत्तीसु. वचनविपल्लासो हेस. पटिसन्धिकालेपवत्तिकालेचाति अत्थो. पटिसन्धिकाले पवत्तिसङ्गहञ्च पवत्तिकाले पवत्तिसङ्गहञ्चाति द्वे सङ्गहेपवत्ति पवक्खामीति वुत्तं होति. अयञ्च अत्थो उपरिसङ्गहे आरब्भ गाथाय पाकटो. केचि पन निद्धारणे भुम्मन्ति वदन्ति. एवंसति उपरि सङ्गहो पटिसन्धिसङ्गहोनाम सिया. न पवत्ति सङ्गहो नाम. एवञ्च सति उपरि वीथिमुत्तसङ्गहे आरब्भ गाथायं सन्धियं पवत्तिसङ्गहोनाम इदानि वुच्चतीति इमिना न समेति.

[११५] टीकासु पन

‘‘उत्तरं वेदनासङ्गहादिविभागतो उत्तम’’न्ति वुत्तं. तं विचारेतब्बं.

एवञ्हि सति पकिण्णकसङ्गहोव इध सङ्गहसद्देन गहितो सियाति. यस्मापन तिण्णं द्विन्नञ्च पभेदसङ्गहानं मज्झे ठत्वा अयं अनुसन्धिगाथा पवत्ता. तस्मा पुब्बे तयोपि पभेदसङ्गहा इध सङ्गहसद्देन गहेतुं युत्ताति दट्ठब्बा. अयं पन पवत्तिसङ्गहो वत्थुद्वारालम्बणेहि सद्धिं योजेत्वा वुत्तो सुवुत्तोति तानि तीणि छक्कानिपि पुन इध निक्खित्तानि.

[११६] विभावनियं पन

‘‘वत्थुद्वारालम्बण सङ्गहा हेट्ठा कथितापि परिपुण्णं कत्वा पवत्तिसङ्गहं दस्सेतुं पुन निक्खित्ता’’ति वुत्तं. तं न सुन्दरं.

न हि सकला वत्थुद्वारालम्बणसङ्गहा इध निक्खित्ताति. विसयानं द्वारेसु पवत्ति विसयपवत्ति. एत्थच पवत्तीति आपातागमनमेव वुच्चति. वक्खति हि एकचित्तक्खणा तीतानिवातिआदिं. सा पन काचि सीघतमा, काचि सीघतरा, सीघा, दन्धा, दन्धतरा, दन्धतमाति छधा होतीति. कम्मादीनं विसयानं द्वारेसु पवत्ति पच्चुपट्ठानं आपातागमनं विसयप्पवत्ति. वक्खति हि कम्मंवा कम्मनिमित्तंवा गतिनिमित्तंवा कम्मबलेन छन्नं द्वारानं अञ्ञतरस्मिं पच्चुपट्ठातीति.

[११७] विभावनियं पन

‘‘विसयेसुच चित्तानं पवत्ति विसयप्पवत्ती’’तिपि वुत्तं. तं न सुन्दरं.

एवञ्हि सति अतिपरित्तारम्मणे विसयप्पवत्तिनाम अनुपपन्ना आपज्जतीति. तत्थाति तेसु छक्केसु. धातुभेदं पत्वाधातुनानत्तं पमाणन्ति मननं विजाननतो विसुं कत्वा मनोधातु विसुं वुत्ता. विञ्ञाणभेदं पत्वा पन यंकिञ्चि मननं विजानने अन्तो गधमेवाति वुत्तं चक्खुविञ्ञाणं.ल. छविञ्ञाणानीति छवीथियो पन द्वारप्पवत्ता चित्तपवत्तियो योजेतब्बाति सम्बन्धो. चक्खुद्वारे पवत्ता वीथि चक्खुद्वारवीथि. चक्खुद्वारविकारं पटिच्च पवत्तो चित्तप्पबन्धोति अत्थो. एवं सेसेसु. असाधारणेन चक्खुविञ्ञाणेन उपलक्खिता वीथि चक्खुविञ्ञाणवीथि. सुद्धो पन मनोविञ्ञाणपबन्धो मनोविञ्ञाणवीथि.

विभावनियं पन

‘‘चक्खुविञ्ञाणसम्बन्धिनी वीथि तेन सह एकारम्मण एक द्वारिकताय सह चरणभावतो चक्खुविञ्ञाण वीथी’’ति वुत्तं.

द्वारप्पवत्ताति द्वारे उप्पन्ना. तं तं द्वारविकारं पटिच्च उप्पन्नाति अत्थो. चित्तप्पवत्तियोति चित्तपबन्धा. अतिमहन्तन्ति सामि अत्थे पच्चत्तवचनं. अतिमहन्तस्स पञ्चालम्बणस्स पवत्ति.ल. अतिपरित्तस्स पञ्चालम्बणस्स पवत्तिचाति पञ्चद्वारे चतुधा. मनोद्वारे पन विभूतस्स छळारम्मणस्स पवत्ति अविभूतस्स छळारम्मणस्स पवत्तिचाति द्विधाति छधाविसयप्पवत्ति वेदितब्बाति योजना. अतिमहन्तादिभावो चेत्थ आलोकादि पच्चय वसेनवा वत्थु अतिमहन्तादिवसेनवा वेदितब्बो. तत्थ सण्हसुखुमंपि दूरंपि रूपादीनं अधिट्ठानवत्थुनाम आलोकादि पच्चय सम्पत्तिया सति अतिमहन्तमेव. तथा हि बुद्धस्स भगवतो पथमाति नीहारकालादीसु लोक विवरण पाटिहारियपवत्ति काले अवीचिनिरयेपि अकनिट्ठेपि परचक्कवाळेसुपि सण्हसुखुमानिच दूरानिच रूपानि इध ठिताव पस्सन्ति. तदा हि उळारो ओभासो पातुरहोसि. तस्स वसेन सब्बेपि पथविसिनेरु चक्कवाळ सिलुच्चयादयो जातिफलिकक्खन्धा विय सम्पज्जन्ति. महन्तो उळारो ओभासो पातुरहोसि अतिकम्मदेवानं देवानुभावन्ति हि वुत्तं. उपपत्तिदेवब्रह्मादीनं पन पसादनिस्सयभूतानं ओभासजाततायपि पथविपब्बतादयो चक्खुरूपादीनं अन्तरं कातुं नसक्कोन्तीति. तथा दूरेपि पब्बतादिरूपानि वत्थु अतिमहन्तताय चन्दसूरिय तारकादि रूपानि विसय वत्थु महन्तताय ओभास जातताय च अति महन्तानि नाम होन्तीति. आलोकादिपच्चयानं पन अधिट्ठानवत्थूनञ्च दुब्बल दुब्बलतर दुब्बलतमानुक्कमेन महन्तादिभावो वत्तब्बोति. यानि पन पञ्चालम्बणानि एकचित्तक्खणं अतिक्कम्म आपातं आगच्छन्ति, तानि अतिमहन्तारम्मणानिनाम. यानि द्वत्तिचित्तक्खणानि अतिक्कम्म, तानि महन्तारम्मणानि. यानि चतु पञ्च छ सत्त अट्ठ नव चित्तक्खणानि अतिक्कम्म, तानि परित्तारम्मणानि. यानिपन दसेकादसद्वादस तेरस चुद्दस पन्नरस चित्तक्खणानि अतिक्कम्म आपातं आगच्छन्ति. तानि अतिपरित्ता रम्मणानीति. पक्खतिच एकचित्तक्खणातीतानिवातिआदि. विभूतस्साति पाकटस्स, अविभूतस्साति अपाकटस्स. एवं छछक्कानि सरूपतो निद्दिसित्वा इदानि तानि सब्बानि एकतो योजेत्वा वीथिचित्तप्पवत्तिं वित्थारेन्तो कथन्ति पुच्छित्वा रूपारूपानं ताव अद्धानपरिच्छेदं दस्सेतुं उप्पादट्ठितीतिआदि माह. तत्थ कथन्ति केन पकारेन वीथिचित्तप्पवत्ति होतीति अत्थो.

[११८] विभावनियं पन

‘‘कथन्ति केन पकारेन अतिमहन्तादिवसेन विसय ववत्थानं होतीति पुच्छित्वा चित्तक्खणवसेन तं पकासेतुं उप्पादट्ठितीतिआदि आरद्ध’’न्ति वुत्तं. तं युत्तं विय न दिस्सति.

एवञ्हि सतिआदितो पञ्चन्नं छक्कानं ओकासोनाम नसिया. नच उप्पादट्ठिति.ल. रूपधम्मानमायूति इदं विसय ववत्थानत्थमेव वुत्तन्ति सक्का विञ्ञातुन्ति. उप्पज्जनं उप्पादो. सभाव पटिलाभोति अत्थो. ठानं ठिति. यथालद्धसभावस्स अनिवत्तीति अत्थो. भञ्जनं भङ्गो. तस्स परिहायित्वा अन्तरधानन्ति अत्थो. एकचित्तक्खणंनामाति एकस्स चित्तस्स खणोनाम. सो पन खणो अच्छरासङ्घाटक्खणस्स अक्खिनिम्मिलनक्खणस्सच अनेककोटि सतसहस्सभागो दट्ठब्बो. अच्छरासङ्घाटक्खणे अनेककोटिसतसहस्ससङ्खा वेदना उप्पज्जन्तीति हि अट्ठकथायं वुत्तं. आचरियानन्दत्थेरमतेन पनेत्थ उप्पादभङ्ग वसेनखणद्वयं एकचित्तक्खणंनामाति वत्तब्बं. यथा हि लोके विज्जुनाम वद्धनानन्तरमेव भिज्जति. न पनस्सा वद्धनस्स भिज्जनस्सच अन्तरा ठितिनाम विसुं पञ्ञायति. यथा च उद्धं उजुं खित्तं लेड्डु उप्पतित्वा पतति. न पन उप्पतनस्स पतनस्स च अन्तरा ठितिनाम विसुं दिस्सति. तथा चित्तंपि. तंपि हि उदय भागानन्तरमेव वयभागे पतति. न पनस्स रूपधम्मानं विय तेसं द्विन्नं भागानं मज्झे विसुं एको गणनूपगो ठितिभागोनाम उपलब्भति. एवञ्च कत्वा यमकेसु चित्तस्स उप्पादभङ्गाव तत्थ तत्थ वुत्ता. विसेसतो पन चित्तयमके उप्पन्नं उप्पज्जमानन्ति. भङ्गक्खणे उप्पन्नं. नो च उप्पज्जमानं. उप्पादक्खणे उप्पन्नञ्चेव उप्पज्जमानञ्चातिआदिना भङ्गुप्पादाव चित्तस्स वुत्ता. कथावत्थुम्हिच एकं चित्तं दिवसं तिट्ठतीति आमन्ता. उपद्धदिवसो उप्पादक्खणो. उपद्धदिवसो वयक्खणोति. न हेवं वत्तब्बे. एकं चित्तं द्वे दिवसे तिट्ठतीति आमन्ता. एको दिवसो उप्पादक्खणो. एको दिवसो वयक्खणोति नहेवं वत्तब्बे. एकं चित्तं चत्तारो दिवसे तिट्ठतीति आमन्ता. द्वे दिवसा उप्पादक्खणो. द्वे दिवसा वयक्खणोति न हेवं वत्तब्बे.ल. मासं. द्वे मासे. चत्तारोमासे.ल. संवच्छरं, द्वे संवच्छरानि. चत्तारि संवच्छरानि.ल. कप्पं. द्वे कप्पे. चत्तारो कप्पेतिआदिना द्वे उप्पादवयभागाव चित्तस्स वुत्ता. न ठितिभागो. यदि सो विसुं उपलब्भेय्य. एकं चित्तं दिवसं तिट्ठतीति आमन्ता. दिवसस्स पथमो भागो उप्पादक्खणो. दुतीयो ठितिक्खणो. ततीयो वयक्खणोति एवं महाथेरेन विचारितो सिया. तयो दिवसे तयो मासे तीणि संवच्छरानि तयो कप्पेति इमानिपि अवज्जे तब्बानिएव सियुन्ति. एत्थ सिया, ननु सुत्तन्तेसु तीणि मानि भिक्खवे सङ्खतस्स सङ्खत लक्खणानि. कतमानितीणि, उप्पादो पञ्ञायति. वयो पञ्ञायति. ठितस्स अञ्ञथत्तं पञ्ञायतीति वुत्तं. तथा वेदनाय उप्पादो पञ्ञायति. वयो पञ्ञायति. ठिताय अञ्ञथत्तं पञ्ञायति. सञ्ञाय. सङ्खारानं. विञ्ञाणस्स उप्पादो.ल. पञ्ञायतीति वुत्तं. तस्मा चित्तस्स ततीयो ठितिभागो विसुं उपलब्भति येवाति.न. पबन्धठितिया एव तत्थ वुत्तत्ताति. कथं विञ्ञायतीति चे, उप्पादवये पथमं वत्वा पच्छा पुन विसुं ठितस्स अञ्ञथत्थं पञ्ञायतीति इमस्स वुत्तत्ताति. इतरथा उप्पादो पञ्ञायति. ठितस्स अञ्ञथत्तं पञ्ञायति. वयो पञ्ञायतीति वुत्तं सियाति. ननु पबन्धठिति नाम पञ्ञत्ति होति. साच असङ्खता, सुत्तन्तानिच सङ्खत लक्खण विसयानि. तस्मा सा पबन्धट्ठिति तत्थ वुत्ताति नसक्का विञ्ञातुन्ति चे. न न सक्का. अभिधम्मेपि सङ्खतधम्मनिद्देसेसु समूह सण्ठान सन्तति पञ्ञत्तीहिपि निद्देसस्स दिट्ठत्ता. तथा हि रूपायतननिद्देसादीसु दीघं रस्सं सण्हं थुलं वट्टं परिमण्डलं चतुरस्सं छळंसं अट्ठंसं सोळसंसं निन्नं थलन्तिआदिना, विभङ्गे च केसा लोमा नखा दन्तातिआदिना पञ्ञत्तिसिसेन सङ्खतधम्मा निद्दिट्ठाति. सुत्तन्तेसु वत्तब्बमेव नत्थि. ईदिसेसु हि ठानेसु पञ्ञत्तिवसेन पवत्तापि देसना सङ्खतधम्ममेव आहच्च तिट्ठति. तस्मा यथा उप्पादभङ्गानं पच्चेकं एकेको खणो चित्तस्स लब्भति. न तथा ठितियाति. अयं आचरियानन्दत्थे रस्स अधिप्पायो. अयञ्च वादो संयुत्तट्ठकथायं एव आगतो. सोच सङ्गहकारेन पटिक्खित्तो. वुत्तञ्हि तत्थ, अपरे पन वदन्ति. अरूपधम्मानं जराखणोनाम नसक्का पञ्ञपेतुं. सम्मा सम्बुद्धोच वेदनाय उप्पादो पञ्ञायति. वयो पञ्ञायति. ठिताय अञ्ञथत्थं पञ्ञायतीति वदन्तो अरूपधम्मानंपि तीणि लक्खणानि पञ्ञपेति. भानिअत्थिक्खणं उपादाय लब्भन्तीति वत्वा –

अत्थिता सब्बधम्मानं, ठितिनाम पवुच्चति;

तस्सेव भेदो मरणं; सब्बदा सब्बपाणिनन्ति.

इमाय आचरियगाथाय तमत्थं साधेन्ति. अथवा, सन्ततिवसेन ठानं वेदितब्बन्तिच वदन्ति. इमस्मिं पन सुत्ते अयं विसेसो नत्थि. तस्मा आचरियगाथाय सुत्तं अप्पटिबाहेत्वा सुत्तमेव पमाणं कातब्बन्ति. तत्थ जराखणोनाम उप्पादक्खणभङ्गक्खणानं मज्झे विसुं जराय खेत्तभूतो ठीतिक्खणो वुच्चति. अञ्ञथत्तन्ति जराएव. अत्थिक्खणन्ति खणद्वयमेव. पटिक्खित्तोपि पन अयं वादो कथावत्थु पाळिया सद्धिं सुट्ठु समेतियेव. अपिच, उद्धं उप्पतितस्स लेट्टुस्स उप्पतननिवत्ति विय या चित्तस्स उदयसङ्खातस्स वड्ढनस्स निवत्तिनाम अत्थि. न हि उदये अनिवत्तन्ते वयोनाम सम्भवतिती. सा एव उदय परियन्तमत्तभूता इध ठितिपरियायोति सक्का वत्तुं. सो पन विसुं गणनूपगो एको खणोनाम नहोतीति कत्वा अभिधम्मे द्वेएव खणा चित्तस्स वुत्ता. उदयभागस्स पन आदि कोटिं वयभागस्सअन्तकोटिञ्च थपेत्वा मज्झेभागद्वयनिस्सिता परिपच्चन लक्खणा जरानाम अरूपधम्मानंपि लब्भतियेव. तं सन्धाय धातुकथायं जराद्वीहिखन्धेहिसङ्गहितातिवुत्तन्ति दट्ठब्बं.

[११९] यं पन विभावनियं

‘‘उप्पादभङ्गावत्थाहि भिन्ना भङ्गाभिमुखावत्थापि इच्छितब्बा. सा ठितिनामा’’ति वुत्तं. तं कथावत्थुपाळिया सह न समेति.

उपद्धदिवसो उप्पादक्खणो. उपद्धदिवसो वयक्खणो. पथमो दिवसो उप्पादक्खणो. दुतीयो वयक्खणोति हि विचारेन्तेन उप्पादभङ्गावत्था हि भिन्ना ततीया अवत्था तस्सं पाळियं पटिक्खित्तायेव होतीति.

[१२०] एतेन यञ्च तत्थ

‘‘पाळियं पन वेनेय्यज्झासया नुरोमतो नयदस्सनवसेन सा न वुत्ता. अतिधम्मदेसनापि हि कदाचि वेनेय्यज्झासयानुरोधेन पवत्तति. यथा, रूपस्स उप्पादो उपचयो सन्ततीति द्विधा भिन्दित्वा देसितो’’ति वुत्तं. तंपि पटिक्खित्तं होति. विभागारहस्स हि धम्मस्स विभागकरणंनाम वेनेय्यवसेनातिपि धम्मवसेनातिपि युज्जति. विज्जमाने सति विसुं कत्वा वत्तब्बस्स अभिधम्मे अवचनं पन वेनेय्यवसेनाति न युत्तमेतन्ति.

[१२१] यम्पि तत्थ

‘‘सुत्तेच तीणि मानि भिक्खवे सङ्खतस्स सङ्खतलक्खणानि. कतमानि तीणि. उप्पादो पञ्ञायति. वयो पञ्ञा यति. ठितस्स अञ्ञथत्तं पञ्ञायतीति एवं सङ्खतधम्मस्सेव लक्खणदस्सनत्थं उप्पादादीनं वुत्तत्ता नसक्का पबन्धस्स पञ्ञत्तिसभावस्स असङ्खतस्स ठिति तत्थ वुत्ताति विञ्ञातु’’न्ति वुत्तं. तंपि न गहेतब्बं.

अभिधम्मेपि हेट्ठा वुत्तनयेन पञ्ञत्तिसीसेन सङ्खतधम्मानं निद्देसस्स दिट्ठत्ताति.

[१२२] यम्पि तत्थ

‘‘उपसग्गस्सच धात्वत्थेयेव पवत्तनतो पञ्ञायतीति एतस्स विञ्ञायतीति अत्थो’’ति वुत्तं. तंपि न युत्तं.

यथानुलोमसासनञ्हि सुत्तं. तस्मा तत्थ विनेय्यानं सुट्ठु पञ्ञायनमेव अधिप्पेतन्ति. अरूपं अरूपिसभावत्ता लहुपरिणामं. रूपं पन रूपिधम्मत्तायेव दन्धपरिणामन्ति वुत्तं तानिपन.ल. रूपधम्मान मायूति.

[१२३] विभावनियं पन

‘‘गाहकगहेतब्ब भावस्स तंतं खणवसेन निप्पज्जनतो’’ति कारणं वुत्तं. तं अकारणं.

न हि गाहकं अरूपं गहेतब्बञ्च रूपं गहणसम्पज्जनत्थं लहुं परिणमति गरुं परिणपतीति सक्का वत्तुन्ति. तानि तादिसानि सत्तरसन्नं चित्तानं खणानि सत्तरसवा तानि चित्तक्खणानि रूप धम्मानमायूति योजना. सत्तरस चित्तक्खणसमपमाणानि खणानि विञ्ञत्ति रूपलक्खण रूपवज्जानं रूपधम्मानं आयुनामाति वुत्तं होति. खणमत्ततो पन अट्ठकथानयेन एकपञ्ञासखणानि होन्ति, मूलटीकानयेन द्वत्तिंसखणानि. तत्थच आदिम्हि द्वे खणानि रूपधम्मानं एकं उप्पादक्खणमेव. अन्ते द्वे एकं भङ्गक्खणमेव. मज्झे अट्ठवीस खणानि तेसं एकं ठितिक्खणमेवाति दट्ठब्बं. न हि दन्धपरिणतानं रूपानं उप्पादभङ्गापि चित्तस्स विय लहुका भवितुं अरहन्तीति. तत्थ विञ्ञत्तिद्वयं एकचित्तक्खणिकं. उपचयसन्ततियो उप्पादमत्ता अनिच्चता भङ्गमत्ता. जरता रूप धम्मानं ठितिक्खणमत्ताति दट्ठब्बा. मूलटीकानयेन पनेत्थ तानि पन सोळसचित्तक्खणानि रूपधम्मानमायूति वत्तब्बं. टीकाचरियो हि पटिच्चसमुप्पादविभङ्गे आगतं महाट्ठकथावचनं पतिट्ठपेन्तो सोळसचित्तक्खणायुकभावं सम्भावेति, एवं सन्तेपि खन्ध विभङ्गेयेव ताव रूपानं उप्पादनिरोधविधानस्स महाअट्ठकथा वादस्स यमकपाळिविरोधं दस्सेत्वा सङ्गहकारेन पटिसिद्धत्ता न सक्का तं पतिट्ठपेतुन्ति. तस्मिं वादे हि पटिसिद्धे तत्थ आगता सोळसायुकतावा अतिरेकसोळसायुकतावा पटिसिद्धायेव होतीति.

[१२४] यं पन विभावनियं

तं टीकानयं तयिदमसारन्ति पटिक्खिपित्वा तदत्थं सा धेन्तेन ‘‘पटिसन्धिचित्तेन सहुप्पन्नं रूपं ततो पट्ठाय सत्तरसमेन सद्धिं निरुज्झति. पटिसन्धिचित्तस्स ठितिक्खणे उप्पन्नं रूपं अट्ठारसमस्स उप्पादक्खणे निरुज्झतीतिआदिना अट्ठकथायमेव सत्तरसचित्तक्खणस्स आगतत्ता’’ति कारणं वुत्तं. तं न सुन्दरं.

यञ्हि सङ्गहकारस्स सत्तरसायुकवचनं टीकाकारेन विचारितं. तदेव दस्सेत्वा टीकानयो पटिक्खित्तोति न युत्तमे तन्ति. एकचित्तस्स खणं विय खणं एकचित्तक्खणं. अत्थतो अभिन्नंपि हि खणं इदं चित्तस्स इदं रूपानन्ति कप्पनावसेन भिन्नं विय कत्वा उपचरीयतीति. एकचित्तक्खणं अतीतं एतेसन्ति एकचित्तक्खणातीतानि. अतिमहन्तभूतानि पञ्चारम्मणानि.

[१२५] विभावनियं पन

‘‘एतानिवा तं अतीतानीति एकचित्तक्खणाती कानी’’तिपि वुत्तं. तं न सुन्दरं.

न हि निरुद्धधम्मविसयो अतीतसद्दो किञ्चि अतिक्कमित्वा उद्धं आगतानि पच्चुप्पन्नरूपानि दीपेतीति सक्का वत्तुन्ति. बहूनि चित्तक्खणानि अतीतानि एतेसन्ति बहुचित्तक्खणातीतानि. महन्तादि भूतानि पञ्चारम्मणानि. रूपधम्मानं पन रूपधम्मेस्वेव आपातागमने थोकं बलवन्तता इच्छितब्बा. तेच ठितिक्खणेयेव परिपुण्णपच्चयुपलद्धा हुत्वा बलवन्ता होन्तीति वुत्तं ठितिपत्तानेवाति. एवसद्देन टीकाकारस्स वादं नीवारेति. सो हि उप्पज्जमानमेव रूपं पसादे घट्टेतीति इच्छतीति. पञ्चालम्बणानि पञ्चद्वारे आपातमागच्छन्तीति एत्थ रूपसद्दारम्मणानि असम्पत्त वसेन इतरानिच सम्पत्तवसेन गोचरभावं उपगच्छन्ति. अयञ्च विसेसोघट्टनविसेसेन वेदितब्बो. पुरिमानिहि द्वे निमित्तवसेनेव घट्टेन्ति. न वत्थुवसेन. पच्छिमानि पन तीणिवत्थुवसेन घट्टेन्ति. न निमित्तमत्तवसेन निमित्तघट्टनञ्चनाम असम्पत्तानञ्ञेव न सम्पत्तानं. वत्थुघट्टनं पन सम्पत्तानञ्ञेव. नो असम्पत्ता होति. नन्ति. यथा हि तीरे गच्छन्तानंसरीरनिमित्तानि पोक्खरणि याउदके दिस्सन्ति. तस्मिं उदके ओरोहन्तानं पन तानि तत्थ न दिस्सन्ति. एवमेव सम्पत्तानि रूपसद्दारम्मणानि नघट्टेन्ति. कस्मा, विसयविसयीनं मज्झे आलोकस्स आकासस्सच अभावेन निमित्तोकासस्स अभावतो. असम्पत्तानियेव पन अत्तनो निमित्तुपट्ठापनवसेन घट्टेन्ति. कस्मा, निमित्तोकासस्स लद्धत्ता. इतरानि पन तीणि यथाजातवत्थुवसेनेव घट्टेन्ति. तस्मा तानि सम्पत्तानियेव घट्टेन्ति. नो असम्पत्तानीति. तत्थ यानि असम्पत्तानियेव हुत्वा घट्टेन्ति. तानि सयं दूरे ठत्वा निमित्त अप्पनावसेन घट्टितत्ता एकेकस्मिं पसादे चन्दमण्डल सूरिय मण्डलादिवसेन असनिसद्दमण्डल मेण्डसद्दमण्डलादिवसेन च महन्तानिपि बहूनिपि आपातमागच्छन्तियेव. इतरानि पन तीणि सम्पत्तानियेव घट्टेन्तीति एकेकस्मिं पसादे एकेकमेव आपातमागच्छन्तीति दट्ठब्बं. इदञ्च पञ्चद्वारवसेन वुत्तं. मनो द्वारे पन सब्बानिपि आरम्मणानि असम्पत्तानियेव आपातमागच्छन्तीति. एत्थच पञ्चद्वारेति इदं असाधारण द्वारदस्सनवसेन वुत्तं. तानि पन पञ्चालम्बणानि यदासकसकद्वारे घट्टेन्ति. तदा मनोद्वारेपि अपात मागच्छन्तियेव. एकेकं आरम्मणं द्वीसु द्वीसु द्वारेसु अपात मागच्छतीति हि अट्ठकथायं वुत्तं. तस्मा यदा चन्दंवा सूरियंवा पब्बतंवा रुक्खंवा यंकिञ्चिवा पस्सन्ति. तदा एकेकस्मिं चक्खुपसादे एकेकानि मनोद्वारे एकन्ति अनेकानि चन्दमण्डलादीनि एकक्खणे उपट्ठहन्ति, एवं सेसारम्मणे सूति दट्ठब्बं. अपातागमनञ्चेत्थ लञ्छकानं तालपण्णे लञ्छनखन्धं थपेत्वा मुग्गरेन पहरणकाले लञ्छनखन्धस्स तालपण्णे आपातेत्वा अक्खरुपट्ठापनं विय दट्ठब्बं. यतो द्वारानं विकारप्पत्ति होतीति.

[१२६] यं पन विभावनियं

‘‘आभोगानुरूपं अनेककलापगतानि आपातं आगच्छन्ती’’ति वुत्तं. तत्थ आभोगानुरूपन्ति इदं विचारेतब्बं.

यत्तकानि हि पञ्चालम्बणानि चक्खादिपथे आलोकादि सहितानि हुत्वा ठितानि होन्ति. तत्तकानि सब्बानि निद्दायन्तस्सपि विसञ्ञि भूतस्सपि अञ्ञविहितस्सपि यंकिञ्चि झानंवा फलंवा निरोधंवा समापज्जन्तस्सपि आभोगेन विना अत्तनो द्वारेसु आपातमागच्छन्तियेव. नकेवलं अत्तनोद्वारेसु एव. अथखो मनोद्वारेपि. नकेवलं भवङ्गमनोद्वारेएव. आवज्जनादीसु पन चतुब्भूमक वीथिचित्तेसुपि आपातं आगच्छन्तियेव. अयंनाम मनो मनोद्वारं नहोतीति नवत्तब्बोति हि द्वारकथायं वुत्तं. अयञ्च अत्थो पथमज्झानस्स सद्दो कण्टकोति इमिना पाठेन दीपेतब्बो. पथमज्झानं समापन्नस्स हि सद्दो सोतम्हि घट्टेत्वा झानचित्तसङ्खाते मनोद्वारे आपातमागच्छति. तदा झानचित्त सन्तति चलित्वा वोच्छिज्जति. झाना वुट्ठाति. भवङ्गपातो होति. तं सद्दारम्मणं वीथिचित्तं पवत्ततीति. दुतीयज्झानादीनि समापज्जन्तो पन अप्पकेन सद्देन नवुट्ठाति. अधिमत्तसद्देन पन वुट्ठातियेव. न हि तानि आनेञ्जपत्तानिनाम होन्ति. अरूपज्झानानिएव पन आनेञ्जपत्तानिनाम होन्ति. तस्मा तानि समापज्जन्तो अधिमत्तसद्देनपि नवुट्ठातियेवाति. तेसु पन तथा आपातमागतेसु तदारम्मणानि वीथिचित्तानि पवत्तन्तियेवाति नवत्तब्बं. भवङ्ग सन्ततियावा जवनसन्ततियावा वोच्छिन्नाय पवत्तन्ति. अवोच्छिन्नाय नपवत्तन्ति. पवत्तमानानिपि आरम्मणा धिमत्तादिवसेन लद्धपच्चयविसेसे एकेकस्मिं आरम्मणेएव पवत्तन्ति. न एकक्खणे पञ्चसूति दट्ठब्बं. एत्थच अत्थवसा विभत्ति परिणामोति कत्वा एकचित्तक्खणातीतानि ठितिपत्तानेव पञ्चा लम्बणानि एकचित्तक्खणातीते ठितिप्पत्ते एव पञ्चद्वारे बहु चित्तक्खणातीतानि बहुचित्तक्खणातीतेति योजेतब्बं.

[१२७] विभावनियं पन

‘‘ते पन पसादा भवङ्गचलनस्स अनन्तरपच्चयभूतेन भवङ्गेन सद्धिं उप्पन्ना’’ति वुत्तं.

एवं पन सति बहुचित्तक्खणातीतानिपि पञ्चालम्बणानि एकचित्तक्खणातीतेएव पञ्चद्वारे आपातमागच्छन्तीति आपज्जति. एत रहि पन एकक्खणे सहुप्पन्नानञ्ञेव वत्थारम्मणानं घट्टनं इच्छन्ति. सहुप्पन्नानिवा पन होन्तु नानुप्पन्नानिवा, बलवभावोयेव पमणन्ति अम्हाकं खन्ति. सब्बं विचारेत्वा गहेतब्बं.

[१२८] यं पन विभावनियं

‘‘आवज्जनेन सद्धिं उप्पन्नाति अपरे’’ति वुत्तं. तं न युज्जति.

एवञ्हि सति अञ्ञदेव पञ्चारम्मणानं आपातागमनवत्थु. अञ्ञदेव पञ्चविञ्ञाणानं निस्सयवत्थूति एवं विरुद्धस्स अत्थस्स आपज्जनतोति. एवं पञ्चद्वारे विसयपवत्तिया आदिलक्खणं दस्सेत्वा इदानि सब्बपारिपूरं विसयपवत्तिविभागं वीथिचित्तपवत्तिञ्च दस्सेन्तो तस्मातिआदिमाह. ततोति तस्मा चक्खुस्स आपातागमनपच्चया. चक्खुस्स आपातागमनेन सहेव भवङ्गस्सपि आपातं आगच्छतियेवाति वुत्तं द्विक्खत्तुंभवङ्गेचलितेति. चलनञ्चेत्थ यथा गहितं कम्मादि आरम्मणं मुञ्चित्वा इदानि अत्तनि आपातं आगच्छन्तं अभिनवारम्मणं गहेतुं उस्साहजातस्स विय भवङ्गसन्तानस्स विकारप्पत्ति दट्ठब्बं. एत्थच चक्खुस्स आपातागमनं चक्खुविञ्ञाणुप्पत्तिया एव कारणं. न आवज्जनुप्पत्तिया. भवङ्गस्स आपातागमनमेव पन आवज्जनुप्पत्तियापि कारणं होतीति दट्ठब्बं.

[१२९] विभावनियं पन

मनोद्वारेपि आपातागमनं विसुं अपत्वा रूपादीनं चक्खादिसु घट्टनंनाम योग्यदेसावट्ठानं एव. तमेवच भवङ्गु पच्छेदस्सपि कारणं होतीति कत्वा ‘‘पञ्चसु हि पसादेसु योग्यदेसावट्ठान वसेन आरम्मणे घट्टिते पसादघट्टनानुभावेन भवङ्गसन्तति वोच्छिज्जमानातिआदि’’ वुत्तं. तं तथा न दट्ठब्बं.

न हि योग्यदेसावट्ठानमेव घट्टनन्ति सक्का वत्तुं. योग्यदेसेपन ठत्वा निमित्तघट्टनवसेन वत्थुघट्टनवसेनच असनि निपातोविय पसादेसु युज्झनं मन्थनं खोभकरणं घट्टनन्ति च आपातागमनन्ति च वुच्चतीति दट्ठब्बं. अयञ्च अत्थो हेट्ठा वुत्तोयेव. एत्थच अयंपि एको धम्मनियामोयेवाति कत्वा नाना ठानियेसु द्वीसु द्वीसु द्वारेसु सहेव आपातागमनं पच्चेतब्बं. रूपादिना पसादे घट्टिते तं निस्सितस्सेव पञ्चविञ्ञाणस्स चलनं सिया. कथं पन हदयवत्थुनिस्सितस्स भवङ्गस्साति न चोदेतब्बन्ति.

[१३०] विभावनियं पन

तमेव चोदनं समुट्ठापेत्वा तं परिहरन्तो ‘‘सन्तति वसेन एकाबद्धत्ता’’तिआदिमाह. तत्थ सन्ततिवसेनाति नवत्तब्बं. सण्ठानवसेनाति पन वत्तब्बं. सब्बञ्चेतं सारतो न पच्चेतब्बं.

कस्मा, तादिसस्स अनुक्कमचलनस्स अट्ठकथायमेव दळ्हं पटिक्खित्तत्ता. वुत्तञ्हि तत्थ एकेकं आरम्मणं द्वीसु द्वीसु द्वारेसु आपातमागच्छतीति. रूपारम्मणञ्हि चक्खुपसादं घट्टेत्वा तङ्खणेयेव मनोद्वारे आपातं आगच्छति. भवङ्गचलनस्स पच्चयो होतीति अत्थो. सद्द गन्ध रस फोट्ठब्बेसुपि एसेव नयो. यथा हि सकुणो आकासेनागन्त्वा रुक्खग्गे निलीयमानोव रुक्खसाखञ्च घट्टेति. छायाचस्स पथवियं पटिहञ्ञति. साखाघट्टन छायाफरणानि अपुब्बं अचरिमं एकक्खणेयेव भवन्ति. एवं पच्चुप्पन्नरूपादीनं चक्खुपसादादिघट्टनञ्च भवङ्गचालन समत्थतायमनोद्वारेआपातागमनञ्चअपुब्बं अचरिमं एकक्खणेयेव होतीति. एवं सकुणोपमाय सहतङ्खणेयेवाति च अपुब्बंअचरिमं एकक्खणे येवातिच वत्वा दळ्हं पटिभिद्धत्ता तं अनुक्कमचलनं अचिन्तेत्वा धम्मनियामवसेन एकप्पहारचलनमेव पच्चेतब्बन्ति. भवङ्गसोतंवोच्छिन्दित्वाति भवङ्गपवाहं सब्बसो अवच्छिन्नं कत्वा. आवज्जन्तन्ति अदिस्वाव किंनामेतन्ति आवज्ज मानं. पस्सन्तन्ति अत्त पच्चक्खं कुरुमानं. सम्पटिच्छन्तन्ति मुञ्चितुं अदत्वा यथादिट्ठं रूपं पटि गण्हन्तं. सन्तीरयमानन्ति सुट्ठु तीरेन्तंविचारेन्तं. ववत्थपेन्तन्ति सुट्ठु असङ्करतो थपेन्तं सल्लक्खेन्तन्ति अत्थो. योनिसोमनसिकारादिवसेन लद्धोपच्चयो येनाति लद्धपच्चयं. यंकिञ्चि जवनं जवतीति सम्बन्धो. तं पन जवनं आरम्मणस्स दुब्बलकालेवा मुच्छा मरणासन्नकालेसुवा छक्खत्तुं वा पञ्चक्खत्तुमेववा जवतीति वुत्तं येभुय्येनाति. जवतीति असनिनिपातसदिसेन जवेन पवत्तति. तत्थ पथमजवनं अलद्धा सेवनत्ता सब्बदुब्बलं होति. ततो दुतीयं बलवं. ततो ततीयं. ततो चतुत्थं. इदं पन सब्बबलवं मुद्धपत्तं होति. इतो पट्ठाय अनुक्कमेन परिहायमानं पवत्तति. सत्तमवारे गते परिक्खीणजवं होतीति वेदितब्बं. जवना नुबन्धानिति यथा पटिसोतं गच्छन्तिं नावं उदकं थोकं अनुबन्धति अनुगच्छति. एवं जवनं अनुबन्धानि. द्वे तदारम्मणपाकानीति द्विक्खत्तुं तदारम्मणकिच्चानि विपाकचित्तानि पवत्तन्ति. यथारहन्ति आरम्मणजवन सत्तानुरूपं. भवङ्गपातोति इमस्मिं अतिहन्तारम्मणे आवज्जनतो पथमभवङ्गचलनतोयेववा पट्ठाय उट्ठितं समुट्ठितं चित्तसन्तानं यावचतुत्थजवना समुट्ठहित्वा पञ्चमजवनतो पट्ठाय पतितमेव होति. एवं सन्तेपि समुट्ठितवेगस्स सब्बसो अपरिक्खीणताय पतितन्ति नवुच्चति. दुतीयतदारम्मणतो परं पन समुट्ठितवेगस्स सब्बसो परिक्खीणत्ता तदा एव तंचित्तसन्तानं पतितंनाम होति. तस्मा पतनं पातो. भवङ्गभावेनचित्तसन्तानस्स पातो भवङ्गपातो, भवङ्गं हुत्वा पातोति अत्थो दट्ठब्बो. भवङ्गकिच्चे भवङ्गट्ठाने भवङ्गारम्मणेच पातो भवङ्गपातोतिवा. इमस्मिं ठाने दोवारिकोपमा, गामिल्लोपमा, अम्बोपमाच वत्तब्बा. तासब्बापि अट्ठकथायं गहेतब्बा. एत्तावता सत्तरस्स चित्तक्खणानि परिपूरेपाति सम्बन्धो. एत्थच छछक्कयोजना वत्तब्बा. यत्थ हि रून्ती रम्मणं घट्टेति. तं चक्खुवत्थुं निस्साय तत्थ घट्टितं रूपारम्मणं आरब्भ चक्खुविञ्ञाणं उप्पज्जति. इतरानि पन आवज्जनादीनि मनो विञ्ञाणानि अत्तनो अत्तनो अतीतानन्तरचित्तेन सहुप्पन्नं हदयवत्थुं निस्साय तमेवारम्मणं आरब्भ उप्पज्जन्ति. चक्खुद्वार मनोद्वारानि सब्बेसंपि वीथिचित्तानं द्वारकिच्चं साधेन्ति. अयञ्च वीथि चक्खुद्वारे उप्पन्नत्ता चक्खुद्वारवीथीति. चक्खुविञ्ञाणेन उपलक्खितत्ता चक्खुविञ्ञाणवीथीतिच वुच्चति. एकचित्तक्खणं अतिक्कम्म घट्टनसमत्थे अतिबलवा रम्मणे उप्पन्नत्ता अतिमहन्तारम्मण वीथीतिच वुच्चतीति. एत्थच यत्तकानि रूपारम्मणानि चक्खुपथे उप्पज्जित्वा ठितिप्पत्तानि होन्ति. तानि तत्तकानि ठितिप्पत्तेसु पुब्बापरभूतेसु एकून पञ्ञासपरिमाणेसु चक्खुपसादेसु किस्मिंचि नघट्टेन्तीति नवत्तब्बानि. तेसु पन यदेव एकं चक्खु इमिस्सा वीथिया यथारहं वत्थुभावं द्वारभावञ्च साधेति. यत्थच घट्टितं रूपं आरब्भ अयं वीथि पवत्तति. एतदेव किच्च साधनं नाम होति. यं मज्झिमायुकन्ति वदन्ति, इतरानि पन मोघ वत्थूनिनाम होन्ति, यानिमन्दायुकानीतिअमन्दायुकानीतिच वदन्ति. तानिपन यथावुत्त किच्च साधनतो पुरिमानि पच्छिमानीति दुविधानि होन्ति, तदुभयानिपि चक्खुविञ्ञाणस्स उप्पादक्खणे ठितिभावेन लब्भमानानि अट्ठचत्तालीसमत्तानि वेदितब्बानीति. अवसेसानि पन ततो पुरिमतरानि पच्छिमकरानिच लद्धघट्टनानिपि वत्थुद्वारकिच्चसिद्धिभावे अनासङ्कितब्बत्ता इध नगहितानीति. एत्थ सिया इमाय वीथिया उप्पत्तिसमये सो पुग्गलो अहं इदं नाम पस्सामीति जानाति, न जानातीति. नजानाति. कदा पन जानातीति. सल्लक्खणवीथिया पवत्तमानाय. तथा हि सब्बपथमं चक्खुद्वारवीथि पवत्तति. ततो तदनुवत्तिका मनोद्वारवीथि. ततो समुदायगाहिका. ततो वण्णसल्लक्खणा. ततो वत्थुगाहिता. ततो वत्थुसल्लक्खणा ततो नामगाहिका. ततो नामसल्लक्खणाति. तत्थ वण्णसल्लक्खणाय पवत्तमानाय अहं नीलवण्णं पस्सामीतिआदिना वण्णं सल्लक्खेति. वत्थुसल्लक्खणाय सण्ठानं सल्लक्खेति. नाम सल्लक्खणाय नामं सल्लक्खेतीति. इति तंतं सल्लक्खणवीथि या पवत्तमानायएव तंतंपस्सामीति जानातीति. एत्थच अलातचक्कस्स गाहिकाविय पुरिमाहि द्वीहि वीथीहि पुनप्पुनं गहितानं रूपानं समुदायतो गाहिका ततीया मनोद्वारवीथि समुदाय गाहिकानाम, न हि समुदायगहणेन विना परिब्यत्तवण्णगहणं सम्भवतीति. याव तदारम्मणुप्पादा पन अप्पहोन्तातीतकन्ति द्विक्खत्तुं याव तदारम्मणुप्पादा पवत्तितुं अप्पहोन्तं हुत्वा अतीतद्वत्तिचित्तक्खणिकं. यस्स हि द्वेवा तीणिवा चित्तक्खणानि अतीतानि होन्ति. तं याव तदारम्मणुप्पादा पवत्तितुं नप्पहोति न सक्कोति. एवं अप्पहोन्तं हुत्वा अतीतकन्ति अत्थो. अपातमागतन्ति चक्खुद्वारे मनोद्वारेच आपातं आगतं. नत्थि तदारम्मणुप्पादोति एत्थ यस्स तीणि चित्तक्खणानि अतीतानि होन्ति. तस्स चुद्दस चित्तक्खणायुकावसे सस्स आरम्मणस्स सत्तमजवनेन सहेव निरुद्धत्ता तस्मिं नत्थि तदारम्मणुप्पादोति युत्तमेतं. न हि एकावज्जनवीथियं चित्तानि धम्मवसेन विय कालवसेनापि नानारम्मणानि इच्छन्ति अट्ठकथाचरियाति. यस्स पन द्वे चित्तक्खणानि अतीतानि. तस्मिं सत्तमजवनतो परं एकचित्तक्खणायुकावसेसे आरम्मणे एकेन तदारम्मणेन उप्पज्जितब्बन्ति चे.न. न हि तादिसं निरोधा सन्नं आरम्मणं एकवारंपि तदारम्मणुप्पत्तिया पच्चयो भवितुं सक्कोतीति. तथा हि महाअट्ठकथायं विपाकुद्धारे चित्तप्पवत्तिगणनायं तदारम्मणानि द्वेति द्वेएव तदारम्मण वारा आगताति.

यं पन विभावनियं

‘‘द्विक्खत्तुमेव हि तदारम्मणुप्पत्ति पाळियं नियमिता’’ति वुत्तं. तत्थ पाळियन्ति अट्ठकथातन्तिं सन्धाय वुत्तन्ति गहेतब्बं. न हि सा नाम पाळि अत्थि, यत्थ द्विक्खत्तुं तदा रम्मणुप्पत्ति नियमिताति.

मज्झिमभाणकापन तदारम्मणं एकंपि इच्छन्ति. सङ्गहकारेन पन तं पटिसिद्धन्ति इधपि तं थेरेन पटिक्खित्तन्ति दट्ठब्बं. यदि एवं कस्मा परमत्थविनिच्छये सकिंद्वेवा तदालम्बन्ति थेरेन वुत्तन्ति. मज्झिमभाणकानं मतेन वुत्तन्ति दट्ठब्बन्ति. आचरियानन्दत्थेरो पन एकंपि इच्छतियेव. यथा हि आगन्तुकभवङ्गं एकं पवत्तति. तथा तदारम्मणंपि एकं नपवत्ततीति नसक्का वत्तुं. यञ्च चित्तप्पवत्तिगणनायं तदारम्मणानि द्वेति वुत्तं. तंपि उक्कट्ठपरिच्छेदवसेन वुत्तन्ति, न नसक्का वत्तुन्ति. याव जवनुप्पादापि पवत्तितुं अप्पहोन्तातीतकन्ति सम्बन्धो. यस्स हि आरम्मणस्स चत्तारि पञ्च छ सत्त अट्ठनव वा चित्तक्खणानि अतीतानि होन्ति. तं याव जवनुप्पादा पवत्तितुं नप्पहोति. एवं अप्पहोन्तं हुत्वा अतीतकन्ति अत्थो. जवनंपि अनुप्पज्जित्वाति जवनस्सपि अनुप्पज्जनतो. अयञ्हि त्वापच्चयो भावत्थेएव दट्ठब्बो. न कत्तुअत्थे. कस्मा. अत्तनो पधानक्रियाय समानकत्तुकताय अभावतोति.

[१३१] विभावनियं पन

‘‘हेतुम्हिचायं त्वापच्चयो’’ति वुत्तं. तं न सुन्दरं.

न हि बाहिरत्थभूतो हेतुअत्थो कितकपच्चयानं विसयो होतीति. तस्मा इध भावत्थेएव त्वापच्चयो. ततोच हेतुअत्थे पच्चत्तवचनन्ति दट्ठब्बं. एतेन या लक्खणे हेतुम्हिचमानन्तपच्चयानंपि पवत्ति कत्थचि वुत्ता. सापिपटिक्खित्ता होति. नहि बाहिरत्थभूता लक्खणहेतुयो तेसं विसया होन्तीति. एत्थच यस्स आरम्मणस्स नवचित्तक्खणानि अतीतानि होन्ति. तस्स अवसेस अट्ठचित्तक्खणा युकस्स दुतीय वोट्ठब्बनेन सहेव निरुद्धत्ता तस्मिं जवनंपि अनुप्पज्जित्वाति युत्तमेतं. कारणं वुत्तमेव. यस्स पन चत्तारि.ल. अट्ठवा चित्तक्खणानि अतीतानि. तस्मिं जवनेन उप्पन्नेन भवितब्बन्ति चे.न. अवसेसछचित्तक्खणायुकंपि हि आरम्मणं जवनुप्पत्तिया पच्चयो भवितुं न सक्कोति. जवनञ्हि उप्पज्जमानं सत्तक्खत्तुं पवत्तितुं पहोनके आरम्मणे एव उप्पज्जति. पकतिनियामेन जवनस्स सत्तक्खत्तु परमताय सम्भवतोति. एत्थ पन यथा विसञ्ञिकाल मुच्छाकाल मरणकालेसु वत्थुस्स अविसदताय दुब्बलता यच जवनं छपञ्चवारेपि पवत्तति. तथा पकतिकालेपि आरम्मणस्स दुब्बलभावे सति छपञ्चवारेपि पवत्ततियेवाति. द्वत्तिक्खत्तुन्ति द्विक्खत्तुंवा तिक्खत्तुंवा. तथा हि अट्ठकथायं वोट्ठब्बने ठत्वा एकंवा द्वेवा चित्तानि पवत्तन्ति. ततो आसेवनं लभित्वा जवनट्ठाने ठत्वा पुन भवङ्गं ओतरतीति वुत्तं. एत्थ हि ततो आसेवनं लभित्वा जवनट्ठाने ठत्वाति एतेन ततीयस्स वोट्ठब्बनस्स पवत्तिं दस्सेति. इतरथा एकंवा द्वेवा चित्तानि पवत्तन्ति. ततो भवङ्गं ओतरतीति वुत्तं सियाति. एकंवाति पन वाचा सिलिट्ठमत्तं दट्ठब्बं. यथा दिरत्त तिरत्तंति. अथवा, ततोति एकचित्ततोवा द्विचित्ततोवाति अत्थो. तत्थ पथमेन द्विक्खत्तुं दुतीयेन तिक्खत्तुं वोट्ठब्बनस्स उप्पत्ति वुत्ता होतीति. आसेवनं लभित्वाति इदं पन उपचारवचनमत्तं दट्ठब्बं. न हि वोट्ठब्बनस्स आसेवनता पट्ठाने वुत्ताति. आचरियानन्दत्थेरेन पनेत्थ वोट्ठब्बनतो परं चतुपञ्च चित्तक्खणावसेसे आरम्मणे चतुपञ्चजवनुप्पत्तिया एव परित्तारम्मणवारो इच्छितो. न वोट्ठब्बन परियोसानवसेन. पट्ठानेहि भवङ्गं आवज्जनाय अनन्तरपच्चयेन पच्चयो त्वेववुत्तो. न पन वुत्तो आवज्जना भवङ्गस्स अनन्तरपच्चयेन पच्चयोति. यथा च मुच्छामरणकालेसु वत्थुदुब्बलताय छ पञ्चजवनवारा इच्छितब्बा. तथा इधपि आरम्मणदुब्बलतायाति न न सक्का वत्तुन्ति. एत्थ च सन्तीरणतो परं एकचित्तक्खणा वसेसे आरम्मणे एकं वोट्ठब्बनं द्विचित्तक्खणावसेसे द्वे तदुत्तरि तीणीति युत्तं सिया. एतरहि पन द्विवोट्ठब्बनिका छपरित्तारम्मणवीथियोति वोट्ठब्बनिका पञ्चाति योजेसुं. एवं सन्ते कीदिसे परित्तारम्मणे द्विवोट्ठब्बनिका, कीदिसे तिवोट्ठब्बनिकाति विचारेतब्बा सियुन्ति. यं पन आरम्मणं द्वत्तिक्खत्तुंवोट्ठब्बनुप्पत्तिया अप्पहोनकं होति. तं आवज्जनप्पत्तियापि पच्चयो न होतीति वुत्तं तत्थ भवङ्गचलनमेव होति. नत्थि वीथिचित्तुप्पादोति. तत्थ भवङ्गचलनमेवाति द्विक्खत्तुं भवङ्गस्स चलनमत्तमेव होति. इच्चेवं चक्खुद्वारेति इति एवं यदि एकचित्तक्खणातीतकं रूपारम्मणं चक्खुस्स अपातमागच्छतीतिआदिना वुत्तनयेन चक्खुद्वारे चतुन्नं वारानं वसेन चतुधा विसयप्पवत्ति वेदितब्बा, तथा सोतद्वारादीसु चातियोजना. सब्बथापि चतुधा वेदितब्बाति सम्बन्धो. अतिपरित्तारम्मणंपि आपातागतमत्तेन मोघवारस्स आरम्मणंनाम होति. न आरम्मणकरणवसेन. इतरानि पन उभयथापि इतरेसं वारानं आरम्मणानिनाम होन्तीति वुत्तं चतुन्नं वारानं यथाक्कमं आरम्मणभूताति.

विभावनियं पन

आरम्मणभूताति इमस्स अतिपरित्तारम्मणं सन्धाय पच्चयभूताति अत्थो वुत्तो. तञ्हि मोघवार पञ्ञा पनाय पच्चयो होतीति.

पञ्चद्वारेवीथिचित्तानि यथारहं किच्चवसेन सत्तेव. चित्तुप्पादा चित्तानं उप्पत्तिखणवसेन चतुद्दस. वित्थारा चित्तसरूपवित्थारतो चतुपञ्ञासाति योजना. एत्थाति परित्तजवनवारे.

१३७. मनोद्वारे पन आरम्मणधम्मा परित्तखणापि अतीतानागतापि कालविमुत्तापि आपातं आगच्छन्तियेव. तस्मा तत्थ एकचित्तक्खणातीतानिवा बहुचित्तक्खणातीतानिवा ठितिप्पत्तानेव आपातमागच्छन्तीति इदं विधानं नत्थीति वुत्तं मनोद्वारेपन यदिविभूतमालम्बणं आपातमागच्छतीति. तत्थ मनोद्वारेति सुद्धमनोद्वारे. चक्खादीसु हि घट्टनेन सहेव यत्थ अपातमागच्छति. तं मिस्सकद्वारन्ति वुच्चति. इध पन सुद्धमेवा धिप्पेतन्ति. तंपि पञ्चद्वारानुबन्धकं विसुं सिद्धन्ति दुविधं होति. तत्थ यथा घण्डे दण्डकेन एकवारं पहटे घण्डसरीरभूता रूप कलापा चिरंपि कालं अञ्ञमञ्ञं घट्टेत्वा अनुरवसद्दसन्तानं पवत्तेन्ति. तथा पञ्चद्वारे आरम्मणेन एकवारं घट्टिते पञ्च द्वारिकवीथिया निरुद्धायपि अतीतं पञ्चालम्बणं मनोद्वारे यथा पातागतमेव हुत्वा अनेकसहस्सानिपि मनोद्वारिकवीथिचित्त सन्तानानि पवत्तेतियेव. तेसं पन द्वारभूतं भवङ्गसन्तानं अनुबन्धकंनाम होति. तानिच चित्तानि अनुबन्धकवीथिचित्तानिनाम होन्ति. यत्थ पन पञ्चद्वारघट्टना नुबन्धभावेन विना केवलं तथा तथा छळारम्मणधम्मा आपातं आगच्छन्ति. तं विसुं सिद्धं नाम होति. कथं पन तस्मिं विसुं सिद्धे मनोद्वारे आरम्मण धम्मा आपातं आगच्छन्तीति. वुच्चते. दिट्ठतो दिट्ठसम्बन्धतो सुततो सुतसम्बन्धतो सद्धाय रुचिया आकारपरिवितक्केन दिट्ठिनिज्झानखन्तिया नानाकम्मबलेन नानाइद्धिबलेन धातुक्खोत वसेन देवतोपसंहारवसेन अनुबोधवसेन पटिवेधवसेनाति एवमादीहि कारणेहि आपातं आगच्छन्तीति. तत्थ दिट्ठंनाम पुब्बे पञ्चहिद्वारेहि गहितं पञ्चालम्बणं. तंपि कालन्तरे कारणलाभे सति सुद्धे मनोद्वारे आपातं आगच्छतियेव. दिट्ठसम्बन्धंनाम दिट्ठसदिसं वुच्चति. पुब्बे हि किञ्चि दिस्वा अञ्ञं यंकिञ्चि अनुमानेन्तस्स अदिट्ठंपि तंसदिसं अतीतंपि अनागतंपि पच्चुप्पन्नंपि बहुआपातं आगच्छतियेव. सुतंनाम परतो सुत्वा गहितं छळारम्मणं. तं पन महाविसयं होति. सब्बञ्ञुदेसनं सुत्वा गहितं न किञ्चि अनारम्मणंनाम अत्थीति. सुतसम्बन्धंनाम सुतसदिसं. सद्धानाम परस्स सद्दहना. रुचिनाम अत्तनो मति. आकार परिवितक्को नाम अत्थच्छायं ब्यञ्जनच्छायं कारणच्छायञ्च निस्साय तथा तथा परिवितक्कनं. दिट्ठिनिज्जानखन्तिनाम पञ्ञायवा अत्तनो लद्धियावा पुनप्पुनं उपपरिक्खित्वा एवमेवाति सन्निट्ठानं पापेत्वा गहणं. सेसं पाकटमेव. एत्थच अनन्तरूपनिस्सय पच्चयभावोनाम चित्तसन्तानस्स महाविप्फारो होति. सकिंपि आरम्मणं सुट्ठु आसेवित्वा निरुद्धकालतो पट्ठाय वस्ससतेपि वस्ससहस्सेपि भवन्तरेपि तंआरम्मणं पटिच्च भवङ्ग चलनस्स पच्चयो होति. चित्तञ्चनाम दिट्ठादीहि यथावुत्तकारणेहि संवद्धितं महाविप्फारं होति. किञ्चि निमित्तं लभित्वा एकस्मिं खणे अनेकसहस्सेसुपि दिट्ठादीसु आरम्मणेसु फरमानं पवत्तति. तेहिच कारणेहि निच्चं चोदीयमानं चित्तसन्तानं कायगेलञ्ञादिके चित्तदुब्बलपच्चये असति निच्चकालंपि भवङ्गतो वुट्ठातुं अज्झासययुत्तं होति. न हि चित्तंनाम अविभूते आरम्मणे रमति. विभूतेएव रमति. तस्मा भवङ्गसम्पयुत्तो मनसिकारो पुनप्पुनं भवङ्गं चालेत्वा लद्धपच्चयेसु आरम्मणेसु पुनप्पुनं आवज्जनं नियोजेतियेव. तदा तानि आरम्मणानि तदभिनिन्नाकार पवत्तमनसिकार सम्पयुत्तस्स भवङ्ग चित्तस्स आपातं आगच्छन्ति. न हि अञ्ञं आरम्मणं गहेत्वा पवत्तमानस्स चित्तस्स आरम्मणन्तरे अभिनिन्नाकारोनाम नत्थीति सक्का वत्तुन्ति. तदारम्मणपाकानि पवत्तन्तीति इदं कामसत्तवसेन वुत्तं. रूपारूपसत्तानं पन विभूतारम्मणेपि तदारम्मणुप्पादो नत्थियेव. यथा चेत्थ. एवं पञ्चद्वारेपि रूपसत्तानं अतिमहन्तारम्मणेसु तदारम्मणुप्पादो नत्थीति. अविभूते पना लम्बणे जवनावसाने भवङ्गपातोव होतीति इदञ्च उक्कट्ठ परिच्छेदवसेन वुत्तन्ति दट्ठब्बं. ञाणविभङ्गट्ठकथायं पन द्वत्तिक्खत्तुं वोट्ठब्बनप्पवत्तिवसेन अविभुते आलम्बणे वोट्ठब्बनवारोपि आगतो. योच पञ्चद्वारेभवङ्गचलनमत्तवसेन मोघवारो नाम चतुत्थो वारो वुत्तो. सोपि इध लद्धुं वट्टतियेव. सुद्धमनोद्वारेपि हि आरम्मणे आपातमागते वीथिचित्तं अनुप्पज्जित्वा द्विक्खत्तुं भवङ्गे चलिते निवत्तनकवारानं पमाणं नभविस्सतियेव, विसयेच आपातागते भवङ्गेच चलिते सति विसयप्पवत्तिनाम न न होतीति. इति इमस्मिं मनोद्वारेपि तदारम्मण जवन वोट्ठब्बन मोघवार सङ्खातानं चतुन्नं वारानं यथाक्कमं आरणभूता विसयप्पवत्ति चतुधा वेदितब्बाति. तत्थ तदारम्मणवारस्स आरम्मणभूता अभिविभूतानाम जवन वारस्स विभूतानाम. वोट्ठब्बनवारस्स अविभूतानाम. मोघवारस्स आरम्मणभूता अतिअविभूतानामाति योजेतब्बा.

एत्थच आरम्मणस्सवा चित्तस्सवा अतिबलवताय अभिविभूतता वेदितब्बा. दुब्बलेपि हि चित्ते पथविपब्बतादिवसेन अतिबलवन्तं आरम्मणं अतिविभूतंनाम होति. अतिबलवन्ते च चित्ते अतिसुखुमंपि निब्बानं अतिविभूतंनाम होतीति. एवं सेसेसुपीति. वारभेदो पनेत्थ अनुबन्धको, विसुं सिद्धोति दुविधो. तत्थ अनुबन्धको चक्खुद्वारानुबन्धकादिवसेन पञ्चविधो. एकेकस्मिञ्चेत्थ अतीतगहणं, समुदाय गहणं, वत्थुगहणं, नामगहणन्ति चत्तारो चत्तारो वारा. तेसुच तदारम्मणवारादयो यथारहं योजेतब्बा. विसुं सिद्धो पन दिट्ठ वारो, दिट्ठसम्बन्धवारो, सुतवारो, सुतसम्बन्धवारो, विञ्ञातवारो, विञ्ञातसम्बन्धवारोति छब्बिधो होति. एत्थच सद्धा रुचि आकार परिवितक्कादि वसेन पवत्तवारा विञ्ञातवारो, विञ्ञात सम्बन्धवारोति वुत्ताति दट्ठब्बा. अट्ठसालिनियं पन सद्धारुचियादिव सेनगहितं आरम्मणं तथापि होति. अञ्ञथापि होति. तस्मा अट्ठकथायं न गहितन्ति वुत्तं. तथावा होतु अञ्ञथावा. वीथिचित्तपवत्तिया सति गहेतब्बमेव. तत्थ एकेकस्मिंवारे तदारम्मणवारादिवसेन चत्तारो चत्तारो वारा. तेसुच काम महग्गता नुत्तर पञ्ञत्ति वसेन पच्चुप्पन्नातीतानागतकाल विमुत्तवसेनच आरम्मणधम्मा यथारहं योजेतब्बाति. एतरहि पन अतीतभवङ्गवसेन तदारम्मणवसेन च वारभेदं कप्पेन्ति. तत्थ अतीतभवङ्गवसेन वारभेदकप्पनं निरत्थकं. न हि मनोद्वारे पञ्चद्वारे विय आरम्मणानं खणवसेन बलव दुब्बलता सम्भवो अत्थि. तदा अविज्जमानानंपि अतीतानागतानं कालविमुत्तानञ्च तत्थ आपातागमनतोति. एत्थ सिया, एकावज्जनवीथिया आरम्मणंनाम धम्मतोच कालतोच अभिन्न मेव इच्छन्ति अट्ठकथाचरिया. इमेच सत्ता तं तं आकारं सल्लक्खेत्वा अञ्ञमञ्ञस्स चित्तं जानन्तियेव. परचित्तविदुनियो पन देवता आकारसल्लक्खणेन विनापि जानन्ति. तत्थ पच्चुप्पन्नं परस्स चित्तं जाननकाले आवज्जनं भावयं परस्स चित्तं अत्तना सहुप्पन्नं. तं वा आवज्जति. उदाहु परतो तं तं जवनेन सहुप्पन्नंवा. जवनानिच यं आवज्जनेन सहुप्पन्नं तं वा जानन्ति, पच्चेकं अत्तना सहुप्पन्नंवाति. किञ्चेत्थ, यदि ताव आवज्जनेन सहुप्पन्नं आवज्जति जानन्तिच. एवं सति धम्मतो अभिन्नं होति. कालतो भिन्नं. तञ्हि चित्तं आवज्जनस्स पच्चुप्पन्नं होति. जवनानं पन अतीतन्ति. अथ पच्चेकं अत्तना सहुप्पन्नं आवज्जति जानन्तिच. एवञ्च सति कालतो अभिन्नं होति. धम्मतो भिन्नमेव. अथपि यं पच्चेकं सहुप्पन्नं जानन्ति. तदेव आवज्जति. एवंपि भिन्नमेव होतीति. एत्थ अट्ठकथायं ताव यं आवज्जनेन सहुप्पन्नं. तदेव आवज्जति जानन्तिचाति धम्मतो अभिन्नं वत्वा तं चित्तं निरुद्धंपि अद्धावसेन सन्ततिवसेनच गहितं जवनानंपि पच्चुप्पन्नमेव होतीति विनिच्छितं. आचरियानन्दमतेन पन परस्स तं तं आकारं सल्लक्खेत्वा तं तं अधिप्पायजाननकाले आवज्जनजवनानि पच्चेकं अत्तना सहुप्पन्नं चित्तं आवज्जति जानन्ति च. न चेत्थ धम्मतो कालतोच भिन्नंनाम होति. सब्बेसंपि हि आरम्मणं चित्तमेव होति पच्चुप्पन्नञ्चाति. नच जवनानि निरावज्जनानिनाम होन्ति. आवज्जनेनपि हि चित्तन्तेव आवज्जितं होति. जवनानिच चित्तन्तेव जानन्तीति. यदि पन आवज्जने न चित्तन्ति आवज्जिते जवनानि रूपन्ति जानन्ति. रूपन्तिवा आवज्जिते चित्तन्ति जानन्ति, नीलन्तिवा आवज्जिते पीतन्ति जानन्ति. एवं सति जवनानि धम्मतो निरावज्जनानि नाम होन्ति. तथा अतीतन्ति आवज्जिते पच्चुप्पन्नन्ति. एवञ्च सति तानि कालतो निरावज्जनानिनाम होन्तीति. यस्मा च अतीतो धम्मो पच्चुप्पन्नस्स धम्मस्स अनन्तरपच्चयेन पच्चयोति पट्ठाने वुत्तो. तस्मा इध खणवसेनेव पच्चुप्पन्नं वत्तुं युत्तं. न अद्धासन्तति वसेनाति. इतरथा सब्ब वीथिचित्तवारेसुपि आरम्मणानं अतीतादिभावो अद्धासन्ततिवसेनेव वत्तब्बो सियाति. गाथायं तीणेवाति किच्चवसेन तीणि एव. चित्तुप्पादा दसेरिताति चित्तुप्पत्तिक्खणवसेन दस ईरितानि कथितानि. वित्था रेनाति चित्तसरूपवित्थारेन. एत्थाति मनोद्वारे. एकचत्तालीसाति पञ्चविञ्ञाणमनोधातूहि वज्जितानं कामावचरचित्तानं वसेन एकचत्तालीसं. एत्थाति परित्तजवनवारे. [परित्तवारो]

१३८. विभूताविभूतभेदो नत्थि एकं विभूतमेव लब्भतीति अधिप्पायो. न हि अविभूते आरम्मणे अप्पनानाम सम्भवतीति. तथा तदारम्मणुप्पादोच नत्थि. न हि अतिसन्ततरं अप्पनाजवनं तदारम्मणं अनुबन्धतीति. तत्थ हि छब्बीसति महग्गत लोकुत्तर जवनेसु यंकिञ्चि जवनं अप्पनावीथिमोतरतीति सम्बन्धो. ञाणरहितं द्विहेतुकजवनं अथिरसभावत्ता अप्पनाय अनन्तरूपनिस्सयो नहोतीति वुत्तं ञाणसम्पयुत्त कामावचरजवनानमट्ठन्नन्ति. परिकम्मोपचारानुलोमगोत्रतुनामेनाति एत्थ इन्द्रियसमतादीहि परितोभागेहि अप्पना करीयति सज्जीयति एतेनाति परिकम्मं. अप्पनं उपेच्च चरतीति उपचारो. समीपचारोति अत्थो. समीपचरणञ्चेत्थ आसन्नेकाले अप्पनावहसमत्थभावेन दट्ठब्बं. यस्स पवत्तिया अचिरं कालं अप्पना सम्भवो होतीति. अनुलोमन्ति अप्पनापवत्तिया पच्चनीकधम्मविधमनेन अप्पनाय अनुकूलं अप्पनाहितं अप्पना वहन्तिच्चेव अत्थो, यस्स पवत्तिया अप्पना विबन्धको पच्चनी कोनाम नत्थीति. गमीयति बुज्झीयति अत्थो एतेनातिवो. अभिधानं बुद्धिच. तं दुविधंपि गवं तायति रक्खतीति गोत्तं. परित्त जातिसङ्खातो अन्वयो. गोत्तं अभिभुय्यति छिज्जति एत्थाति गोत्रभु. एत्थ च चत्तारिपि जवनानि परिकम्मजवनानीति वा उपचारजवनानितिवा अनुलोमजवनानीतिवा वुच्चन्तियेव. गोत्रभूति पन पच्छिमस्सेव नामं. इध पन चतुन्नंपि नामानं सङ्गहणत्थं परिकम्मो पचारानुलोम गोत्रभुनामेनाति एवं वुत्तन्ति दट्ठब्बं. एवञ्च कत्वा कस्मा पथममेव परिकम्मंनाम. ननु इतरानिपि अप्पनं परिसङ्खरोन्तियेवाति एवमादिका चोदना अनोकासा होतीति. चतुक्खत्तुं तिक्खत्तुमेववाति चतुक्खत्तुमेववा तिक्खत्तुमेववा. तत्थ पथमेन एव सद्देन पञ्चमं गोत्रभुसम्भवो पटिक्खित्तो होति. तदा हि जवनं पतितंनाम होति. पवेधति कम्पति. कामगोत्तं अभिक्कमित्वा उपरिभूमन्तरप्पत्तिया पच्चयो भवितुं न सक्कोतीति. दुतीयेन दुतीयं गोत्रभु सम्भवो पटिक्खित्तो होति. तदा हि अलद्धासेवनं अनुलोमं अत्तनो अनन्तरे चित्तं गोत्रभुभावं पापेतुं न सक्कोतीति. एतेनेव पञ्चमतो परं चतुत्थतोच ओरं अप्पनाय असम्भवो साधितो होतीति. वासद्देन पन मन्दपञ्ञस्स चतुक्खत्तुमेव. न तिक्खत्तुं. तिक्खपञ्ञस्स तिक्खत्तुमेव. न चतुक्खत्तुन्ति दस्सितं होति. अट्ठसालिनियं पन मन्दमज्झिम महापञ्ञवसेन तिधा भिन्दित्वा पञ्चक्खत्तुंपि परिकम्मजवनानं उप्पत्ति अनुञ्ञाता विय दिस्सति. इतरट्ठकथासु पन सुट्ठु विचारेत्वा पटिसिद्धत्ता सा न गहेतब्बावाति.

यं पन विभावनियं

‘‘छट्ठं सत्तमं भवङ्गस्स आसन्नभावेन पपातासन्नपुरिसो विय अप्पनावसेन पतिट्ठातुं न सक्कोती’’ति वुत्तं.

तत्थ भवङ्गस्स आसन्नभावेनाति भवङ्गभावस्स आसन्न भावेनाति अत्थो. पञ्चमजवनतो हि पट्ठाय जवनसन्तानं अनुपुब्बेन परिक्खीणजवं होति. भवङ्गभावत्थाय परिणमतीति. एवञ्च कत्वा पपातासन्नपुरिसोपमापि उपपन्ना होतीति. निरुद्धानन्तरमेवाति निरुद्धे अनन्तरमेवाति पदच्छेदो. कस्स अनन्तरन्ति, अञ्ञस्स असुतत्ता निरुद्धस्साति अत्थतो लद्धमेवाति. यस्मा पन अप्पनानाम उप्पज्जमाना चतुत्थतोवा पञ्चमतोवा पट्ठाय उप्पज्जति. न छट्ठतोवा सत्तमतोवा. साहि वसीभूतापि चतुत्थ पञ्चमेसु उप्पत्तिं अलभमाना सब्बसो नुप्पज्जतियेव. लभमाना पन दिवसंपि निरन्तरं पवत्ततियेव. तस्मा चतुत्थंवा पञ्चमंवाति इदं आदिमत्तनियमनत्थं वुत्तन्ति दट्ठब्बं. तेनेव हि अप्पनावीथिमोतरतीति च ततोपरं अप्पनावसाने भवङ्गपातोव होतीति च वक्खतीति. यदि पन पञ्चमतो पट्ठाय जवनं पतितं नाम होति. एवं सति कस्मा ततो पट्ठाय पतनखेत्ते अप्पनाजवनं पवत्ततीति. वुच्चते, हत्थे थपितलेड्डुस्स पतनखेत्तंनाम हत्थतो मुत्तमत्ते होति. एवं सन्तेपि हत्थबलेन खिपितं लेड्डु दूरंपि गच्छतियेव. एत्थ च लेड्डुस्स जवोनाम हत्थजवमूलको होति. हत्थजवोच सरीरबलमूलको. तत्थ लेड्डु विय अप्पनाजवनं दट्ठब्बं. लेड्डुस्स पतनखेत्तं विय चतुत्थतो पच्छाकालो. हत्थजवोविय गोत्रभुजवो. सरीरबलं विय पुरिमानं परिकम्मजवनानं बलं दट्ठब्बं. उत्तानसेय्यस्स बालदारकस्स बलं विय आदिकम्मिकवीथियं कामजवनानं बलं. वुद्धिपत्तस्स पुरिसस्सबलं विय समापत्तिवीथियं कामजवनानं बलं. यथा च बालदारकेन खित्तं लेड्डु हत्थतो मुत्तमत्तेपि पतति. एवं आदिकम्मिकवीथियं अप्पनाजवनं एकवारं जवित्वा पतति. यथावुद्धिपत्तेन खित्तं लेड्डु पतनखेत्तेपि अपतित्वा दूरंपि दूरतरंपि गच्छति. तथा समापत्तिवीथियं अप्पनाजवनं चिरंपि चिरतरंपि पवत्ततीति. मूलटीकायं पन अप्पनाजवनं पतनखेत्ते पवत्तंपि भूमन्तरपत्तियावा आरम्मणन्तरलद्धियावा पतितंनाम नहोतीति वुत्तं. एत्थ सिया, कस्मा पञ्चमतो पट्ठाय जवनं पतितन्ति वुत्तं. ननु अपति तत्ता एव सुट्ठु बलवभावतो सत्तमजवनचेतना सीघं अनन्तरे भवे विपाकदायिनीच आनन्तरियकम्मञ्च होति. मज्झे पञ्चचेतना तथा बलवभावाभावतो चिरेन ततीयभवादीसु विपाकदायिनीच होन्ति, अनन्तरियभावञ्च न गच्छन्तीति. नखो पनेतं एवं दट्ठब्बं. यदि हि सीघं विपाकदानताय बलवतीनाम सिया. एवंसति पठमचेतना सब्बबलवतीनाम सिया. सा हि इमस्मिंयेव भवे विपाकं देतीति. इदं पनेत्थ सन्निट्ठानं. एक वस्सजीवीनं तिणरुक्खानं परिणामोविय पथमचेतनाय परिणामो दट्ठब्बो. द्विवस्सजीवीनं विय सत्तमचेतनाय. महासालानं विय मज्झिमचेतनानन्ति. तत्थ एकवस्सजीविनो तिणरुक्खानाम असारा होन्ति. असारत्ताच दुब्बला अनद्धनिया अचिरट्ठिका. तस्मा तेसं सीघतरपरिणामो होति. ते हि सीघतरं रुहन्ति. वुद्धिं विरुळ्हिं आपज्जन्ति. सीघतरं पुप्फन्ति फलन्ति पतन्ति अन्तरधायन्ति. एकं निदाघसमयं अतिक्कमितुं नसक्कोन्ति. दुतीयं वस्सं न पापुणन्ति. एत्थच निदाघसमयो विय मरणकालो वेदितब्बो. द्विवस्सजीविनो पन थोकं सारभूता होन्ति. सारभूतत्ताच थोकं बलवन्ता अद्धनिया. ततो येवचतेसं चिरपरिणामो होति. ते हि पथमं वस्सं रुहन्ति वुद्धिं विरुळ्हिं आपज्जन्ति. पुप्फितुंवा फलितुंवा नसक्कोन्ति. दुतीयवस्सेएव पुप्फन्ति फलन्ति पतन्ति अन्तरधायन्ति. दुतीयं पन निदाघ समयं अतिक्कमितुं न सक्कोन्ति. ततीयं वस्सं न पापुणन्ति. महासाला पन सब्बसारभूता होन्ति. बलवन्ता चिरतरट्ठायिनो. तस्मा ते सणिकमेव परिणामं गच्छन्ति. ते हि एक द्वे वस्सानि विदत्थिरतनमत्ताव होन्ति. वुद्धिं विरुळ्हिं नापज्जन्ति. पुप्फितुंवा फलितुंवा न सक्कोन्ति. अतिचिरट्ठायिनो पन होन्ति. छ पञ्च वस्ससतानि ठत्वाव पतन्ति. एवमेव पथमजवनचेतना सब्बसो अलद्धासेवनताय असारा अबला होति. विसुं एकं भवं निब्बत्तेतुं एकञ्च मरणकालं अतिक्कमितुं न सक्कोति. इमस्मिं भवेएव विपच्चित्वावा अविपच्चित्वावा खिय्यति. सत्तम जवनचेतना पन लद्धासेवनताय थोकं सारभूता होति. विसुं एकं भवं निब्बत्तेतुं सक्कोति. सारभूतत्ता येवच सणिकमेव परिणामं गच्छति. इमस्मिं भवे विपच्चितुं न सक्कोति. भवन्तरं पत्वाव विपच्चति. पतितजवनेसु पन अन्तिम जवनताय दुब्बलत्ता दुतीयं मरणकालं अतिक्कमितुं न सक्कोति. दुतीयभवेएव विपच्चित्वावा अविपच्चित्वावा खिय्यति. अवसेसानं पन पञ्चन्नं मज्झिमचेतनानं सुट्ठु लद्धासेवनानं सणिक तर परिणतभावो वुत्तनयानुसारेन वेदितब्बोति. नं केवलञ्चेत्थ तिण रुक्खो पमाय पाणोपमायापि अयमत्थो दीपेतब्बो. येहिकेचि गब्भसेय्यका पाणा अप्पायुकजातिका होन्ति. ते सीघतरं गब्भवासं वसन्ति, सीघतरं विजायन्ति. अङ्गमङ्गानिच नेसं सीघतरं थामगतानि होन्ति. इन्द्रियानिच सीघतरं परिपाकगतानि होन्ति. तदहेव उट्ठहित्वा गच्छन्ति. गोचरं गण्हन्ति. अत्तनो अत्तनो विसये सीघतरं विञ्ञुत्तं आपज्जन्ति. सीघतरं जिण्णा होन्ति मरन्ति. दीघायुकजातिकानं पन गब्भवासादीनि सब्बानि सणिक मेव सिज्झन्तीति. एत्थच महग्गत कुसलानि सत्तम जवनट्ठाने ठितानीति वेदितब्बानि. परिकम्मजवनानि हि चिरट्ठितिकट्ठेन सुपक्क सालिधञ्ञसदिसानि. अप्पनाजवनानि अचिरट्ठितिकट्ठेन सुपक्क सालिभत्तसदिसानीति तानिपि अचिरतरट्ठितिकानिएव होन्ति. दुतीये भवे विपच्चित्वावा अविपच्चित्वावा खिय्यन्ति. इमस्मिं भवेपि अप्पकेन कामच्छन्दादिना पच्चनीकधम्मेन पटिबाहितानि सब्बसो अविपाकभावं आपज्जन्ति. तस्मातानि तेन परियायेन दुब्बलानि नाम होन्तीति.

यस्मा च आनन्तरियकम्मानं फलदाननियततानाम कालनियमेन विना न सम्भवति. कालनियमोचनाम एकन्तेन सत्तमजवनस्सेव होति. न मज्झिमजवनानं. तेसञ्हि असुकस्मिं भवेएव विपच्चन्तीति एवं नियमो नत्थीति. तस्मा दुविधस्स नियमस्स सिद्धत्ता एव सत्तमजवनचेतनाय अनन्तरियकम्मता सिद्धा होति. न बलवतरतायाति निट्ठमेत्थगन्तब्बन्ति. मूलटीकायं पन ननुच सत्तमजवनचेतनाय बलवताय उपपज्जवेदनीयभावो होति आनन्तरियतापीति चोदनं समुट्ठापेत्वा तत्थायं अधिप्पायो सिया. पटिसन्धिया अनन्तरपच्चयभाविनो विपाकसन्तानस्स अनन्तरपच्चयभावेन अन्तिमजवनचेतनाय सुसङ्खतत्तासा सत्तमजगनचेतना उपपज्जवेदनीया आनन्तरियकाच होति. न अपतितजवनचेतना विय बलवतायाति उत्तरं वदति. तं युत्तं विय न दिस्सति. एवञ्हि सति पथमजवनचेतना कस्स अनन्तरपच्चयभावेन सुसङ्खतत्ता दिट्ठधम्मवेदनीयानाम जाताति वत्तब्बा होतीति. महाटीकायं पन दुब्बलापि अन्तिमजवन चेतना सन्निट्ठानकिच्चविसेसयुत्तताय फलविपच्चने सत्तिविसे सयुत्ता होतीति उपपज्जवेदनीया आनन्तरियकाच सा होतीति वुत्तं. यथारहन्ति तं तं पुग्गलानुरूपं. यथाभिनीहार वसेनाति तस्स तस्स परिकम्मभावना चित्तस्स कसिणनिमित्ता दीसुवा अनिच्चलक्खणादीसुवा अभिनीहरणानुरूपं. अप्पनावीथिन्ति अप्पनापबन्धं. इदञ्च अनेकवारे पवत्तानं अप्पनाजवनानं सङ्गहणत्थं वुत्तं. तेनेवाह ततोपरं अप्पनावसाने भवङ्गपातोव होतीति. तत्थ ततोति चतुत्थतोवा पञ्चमतो वा. इमस्मिं अत्थे सति पञ्चमेवा छट्ठेवा एकन्तेन भवङ्गपातो होतीति आपज्जति. तस्मा पुन अप्पनावसानेति वुत्तं. भवङ्गपातोवहोति. नत्थि तदारम्मणुप्पादोति अधिप्पायो.

विभावनियं पन

‘‘कत्थचि अप्पनावारे सत्तजवन परिपूरणत्थं अप्पनावसानेपि कामावचरजवनप्पवत्तिं वदन्तानं निकायन्तरिकानं वादो इध एवसद्देन निवत्तितो’’ति वुत्तं.

तत्थाति तस्मिं अप्पनाजवनवारे. निरन्तरपवत्तानं जवनानं भिन्नवेदनतानाम नत्थीति वुत्तं सोमनस्ससहगत जवना नन्तरन्तिआदि.

[१३२] विभावनियं पन

‘‘भिन्नवेदनानं अञ्ञमञ्ञं आसेवनपच्चयभावस्स अनुद्धटत्ता’’तिकारणं वुत्तं. तं न सुन्दरं.

न हि इध आसेवनपच्चयभावो पमाणं. कस्मा, आसेवन पच्चनिकानं फलजवनानंपि परिकम्मजवनेहि अञ्ञमञ्ञञ्च अभिन्नवेदनताय इच्छितब्बत्ताति. पाटिकङ्खितब्बाति अवस्सं इच्छितब्बा.

[१३३] विभावनियं पन

‘‘पसंसितब्बा’’ति वुत्तं. तं न सुन्दरं.

न हि तादिसो संवण्णनापदेसो दिस्सतीति. अरहत्त फले मग्गवीथियं मग्गकुसलानन्तरं पवत्तमानेपि अयं पुब्बापर नियमो परिकम्मजवनेहि एव सह अप्पनाजवनानं होतीति कत्वा क्रियजवनानन्तरं अरहत्तफलञ्चाति वुत्तं. सुखपुञ्ञम्हा परं द्वत्तिंस अप्पनाजवनानि सम्भवन्ति. उपेक्खका पुञ्ञम्हा परं द्वादस, सुखितक्रियतो परं अट्ठ. उपेक्खका क्रियतो परं छ अप्पनाजवनानि सम्भवन्तीति योजना. तत्थ द्वत्तिंसाति अरहत्तफलसब्बपञ्चमज्झानवज्जितानं चतुन्नं रूपकुसलानं सोळसन्नं मग्गकुसलानं द्वादसन्नं हेट्ठिमफलानञ्च वसेन द्वत्तिंस. द्वादसाति पञ्चमज्झानिकानं रूपारूपमग्गकुसलानं हेट्ठिमफलानञ्च वसेन द्वादस. अट्ठाति पञ्चमज्झानवज्जितानं चतुन्नं रूपक्रियानं चतुन्नं अरहत्तफलानञ्च वसेन अट्ठ. छाति पञ्चमज्झानिकानं पञ्चन्नं रूपारूपक्रियानं अरहत्तफलस्सच वसेन छ. पुथुज्जनानं सेक्खानञ्च कामपुञ्ञतिहेतुतो परं चतुचत्तालीस अप्पना सम्भवन्ति. वीतरागानं अरहन्तानं तिहेतुकामक्रियतो परं चुद्दस अप्पना सम्भवन्तीति योजना.

१३९. सब्बथापीति अतिमहन्तादिना सब्बपकारेनपि. एत्थाति एतेसु यथावुत्तेसु पञ्चद्वार मनोद्वारेसु. सब्बत्थापि पन अनिट्ठे तिवा पाठो. तेनेव टीकासु सब्बत्थापीति पञ्चद्वार मनोद्वारेपीति वुत्तं. इच्छितब्बन्ति इट्ठं. केन इच्छितब्बन्ति. लोकियमहाजनेन. तत्थ च अतिउक्कट्ठे अतिदुग्गतेच जने अगहेत्वा मज्झिमकेन महाजनेन. एवञ्हि सति इट्ठानिट्ठानं सुट्ठुववत्थानं होतीति अट्ठकथायं वुत्तं. यस्मिं आरम्मणेकुसल विपाकं उप्पज्जति, तदेव इट्ठंनाम. यस्मिं पन अकुसलविपाकं उप्पज्जति, तदेव अनिट्ठंनाम. न हि सक्का इट्ठंवा अनिट्ठंवा आरम्मणं विपाकचित्तं वञ्चेतुन्तिच. अपिच द्वारवसेनापि इट्ठानिट्ठता वेदितब्बाति च वुत्तं. तस्मा इन्द्रियानिन्द्रियबद्धसन्तानगते एके कस्मिं रूपकलापे वण्णादीसु रूपेसु किञ्चि इट्ठं होति. किञ्चि अनिट्ठं. कदाचि इट्ठं होति. कदाचि अनिट्ठं, तत्थ किञ्चि इट्ठं होति किञ्चि अनिट्ठन्ति यथा किंस्मिंचि एकस्मिं पुप्फे वण्णो इट्ठो. गन्धो अनिट्ठो, रसो अनिट्ठो, फोट्ठब्बो अनिट्ठो, खरसम्फस्सो. किंस्मिंचि वण्णोपि इट्ठो, गन्धोपि इट्ठो, रसादयो अनिट्ठायेव. तथा बुद्धस्स सरीरगतेपि एकस्मिं कलापे वण्णो इट्ठो होति. गन्धो अनिट्ठो. मतकण्हसुनखस्स उद्धुमातसरीरेपि वण्णो इट्ठो होति. गन्धो अनिट्ठो. सो हि वण्णो यदि निवत्थपारुतस्स वत्थस्स भवेय्य. तं वत्थं महग्घं होतीति. कदाचि इट्ठं कदाचि अनिट्ठन्ति अग्गिनाम हेमन्ते इट्ठो सुखविपाकस्स पच्चयो. गिम्हे अनिट्ठो दुक्खविपाकस्स पच्चयो. सीतुदकं गिम्हे इट्ठं. हेमन्ते अनिट्ठं. तथा सुख सम्फस्सं वत्थं पकतिकाये इट्ठं होति. वणं पत्वा अनिट्ठं. तेनवा सणिकं फुसन्तस्स इट्ठं, गाळ्हं फुसन्तस्स अनिट्ठन्ति. नइट्ठन्ति अनिट्ठं. तस्मिं अनिट्ठे. इट्ठेति इट्ठमज्झत्ते, कुसलविपाकानि पञ्चविञ्ञाण सम्पटिच्छन सन्तीरण तदारम्मणानीति सम्बन्धो. सन्तीरण तदारम्मणानि चेत्थ उपेक्खासहगतानिएव वेदितब्बानि. तेनेवाह अतिइट्ठेपनातिआदि. तत्थ अभिइट्ठेति सुवण्ण रजत मणिवण्णादिके हरितालवण्णादिके कोसेय्य वत्थवण्णादि के देवच्छरावण्णादिकेच अतिविय लोकियमहाजनेन इच्छितब्बे छळारम्मणे. यस्मा चेत्थ अनिट्ठारम्मण समायोगो अकुसलकम्मस्सेव विपच्चनोकासो होति. इट्ठारम्मणसमायोगोच कुसलकम्मस्सेव, तस्मा अनिट्ठे अकुसलविपाकानेव. इट्ठे कुसलविपाकानेवाति अयं नियमो सिद्धो. वेदनानियमो पन आदासे मुखनिमित्तस्स विय अत्तनो उस्साह बलेन विना केवलं कम्मबलेन निब्बत्तानं विपाकानं परिदुब्बलत्ता तथा तथा कप्पेत्वा पकप्पेत्वा गहणा भावतो यथारम्मणमेव सिद्धो होतीति दट्ठब्बं. न केवलञ्च विपाकानं एव. अथखो विपल्लासरहिते खिणासवसन्ताने पवत्तानं कामक्रियजवनानं वियथारम्मणमेव वेदनायोगो होतीति अधिप्पायेन वुत्तं तत्थापि सोमनस्ससहगत क्रियजवनावसाने तिआदि. तत्थापीति तेसु विपाकेसुपि. सोमनस्ससहगत क्रिय जवना वसानेति बुद्धवण्णादिके अतिइट्ठारम्मणे पवत्तानं सोमनस्स सहगत क्रियजवनानं अवसाने. उपेक्खासहगत क्रिय जवना वसानेति अनिट्ठे इट्ठमज्झत्तेच पवत्तानं उपेक्खासहगतक्रियजवनानं अवसाने. अयञ्च क्रियजवनावसाने तदारम्मणनियमो अट्ठकथायंपि वुत्तोयेव. वुत्तञ्हि तत्थ कामावचर तिहेतुक सोमनस्स सहगतक्रियद्वयं तदारम्मणवसेन पञ्चन्नं सोमनस्ससहगत विपाकानं अनन्तरपच्चयोतिआदि. इदञ्च पकतिनीहारेन पवत्तानं क्रियजवनानं वसेन वुत्तं. तथा रूपेन पन चित्तातिसङ्खारेन पवत्तानं क्रियजवनानं इट्ठेपि उपेक्खावेदनायोगो अनिट्ठेपि सोमनस्स वेदनायोगो होतियेव. यथाह –

कथञ्चानन्द अरियो होति भावितिन्द्रियो. इधानन्द भिक्खुनो चक्खुना रूपं दिस्वा उप्पज्जति मनापं उप्पज्जति अमनापं. उप्पज्जति मनापामनापं. सो सचे आकङ्खति पटिकूले अप्पटिकूलसञ्ञी विहरेय्यन्ति. अप्पटिकूलसञ्ञी तत्थ विहरति. सचे आकङ्खति अप्पटिकूले पटिकूल सञ्ञी विहरेय्यन्ति. पटिकूलसञ्ञी तत्थ विहरतीति.

सब्बं उपरिपण्णासके इन्द्रियभावनासुत्तं आहरितब्बं. तत्थ उप्पज्जति मनापं उप्पज्जति अमनापं. उप्पज्जति मनापामनापन्ति एतेन खीणासवानं कामक्रियजवनानं पकतिनीहारेन इट्ठे सो मनस्सयोगो अनिट्ठे उपेक्खा योगो दस्सितो होति. सोसचे आकङ्खति पटिकूले अप्पटिकूलसञ्ञी विहरेय्यन्ति. अप्पटिकूलसञ्ञी तत्थ विहरतीतिआदिना पन तेसं तथारूपे चित्ताभिसङ्खारे सति इट्ठेपि उपेक्खायोगो अनिट्ठेपिसोमनस्स योगो वुत्तो होतीति. यं पन खीणासवानं सततविहारसुत्ते इध भिक्खुना रूपं दिस्वा नेव सुमनो होति. न दुम्मनो. उपेक्खको विहरति सतो सम्पजानोतिआदिना छसुद्वारेसु सोमनस्स पटिक्खिपनं वुत्तं. तंपि तेसं तथा रूपचित्ताभिसङ्खारबाहुल्लवसेन वुत्तन्ति गहेतब्बं. यस्मा वा खीणालवापि बुद्धरूपदस्सनादीसु पधानसारुप्पट्ठानदस्सनादीसु च सोमनस्सिता होन्तियेव. तस्मा केवलं रागादिवत्थु भूतानि रूपारम्मणादीनि इट्ठानिट्ठानि सन्धाय इदं वुत्तन्तिपि युत्तं. एत्थ च. कथं पटिकूले अप्पटिकूलसञ्ञी विहरति. अनिट्ठस्मिं वत्थुस्मिं मेत्तायवा फरति. धातुतोवा उपसंहरति. एवं पटिकूले अप्पटिकूलसञ्ञी विहरति. कथं अप्पटिकूले पटिकूलसञ्ञी विहरति इट्ठस्मिं वत्थुस्मिं असुभायवा फरति. अनिच्चतो वा उपसंहरति. एवं अप्पटिकूले पटिकूलसञ्ञी विहरतीतिआदिना पटिसम्भिदामग्गनयेन इध तथारूपो चित्ताभिसङ्खारो नाम वेदितब्बो. अपरे पन वदन्ति-खीणासवा यदा देवच्छरा वण्णादिकं अतिइट्ठारम्मणं आपातमा गच्छति. तदा तत्थ असुभायवाफरन्ति. अनिच्चतोवा उपसंहरन्ति तत्थ अनिट्ठभूतं असुभ लक्खणंवा अनिच्चलक्खणंवा उपेक्खा क्रिय जवनानं आरम्मणं होति. न अतिइट्ठारम्मणभूतं देवच्छरावण्णादिकं.

तथा यदा कुधिभकुट्ठसरीरादिकं अतिअनिट्ठारम्मणं आपातमागच्छति. तदा तत्थ मेत्तायवा फरन्ति. धातुतोवा उपसंहरन्ति. तत्थ इट्ठभूतं अवेरतावादिलक्खणमेव सोमनस्सक्रियजवनानं आरम्मणं होति. न अतिअनिट्ठभूतं कुधित कुट्ठसरीरादिकं. तस्मा तानि जवनानि कामविपाकानिविय सब्बदापि आरम्मणानुरूपमेव वेदनायुत्तानि होन्तीति. तं नयुज्जति. न हि तानि लक्खणानि देवच्छरावण्णादीहि विना विसुं लब्भन्ति. तेहि पन सहेव लब्भन्ति. तस्मा यथा आनिसंसदस्सनेन भावनाय पुब्बापरियविसेसदस्सनेनच उद्धुमातकादीसु अति अनिट्ठेसुपि सोमनस्सुप्पत्ति अट्ठकथायं वुत्ता. यथाच महा मोग्गलानत्थेरस्स बुद्धसुबुद्धतादस्सनेन अत्तसम्पत्तिदस्सनेनच अनिट्ठभूतेपि अट्ठिकङ्कलिकपेतरूपे सोमनस्सुप्पत्ति पाळियं वुत्ता. यथा च महाकस्सपत्थेरस्स तथारूपेन चित्ताभि सङ्खारेन कुट्ठिनो हत्थतो लद्धे अनिट्ठभूते पूतिकुम्मासेपि सोमनस्सुप्पत्ति अट्ठकथायं वुत्ता. एवमेवं इधपि असुभफरणादिको चित्ताभिसङ्खारो अतिइट्ठे उपेक्खाजवनानं अतिअनिट्ठेच सोमनस्सजवनानं उप्पत्तिया पच्चयो होतीति दट्ठब्बं. अयञ्हि आरम्मणानं इट्ठानिट्ठभावोनाम लोकियमहाजनानं इच्छावसेन सिद्धो होति अगम्भीरो विपल्लासधम्मानं किलेसानञ्च वत्थुभूतो. यथाह-तत्थ कतमं रूपं हीनं. यं रूपं तेसं तेसं सत्तानं उञ्ञातं अवञ्ञातन्तिआदि. एत्थ हि तेसं तेसं सत्तानन्ति एतेन आरम्मणधम्मानं इट्ठानिट्ठभावो नाम लोकियमहाजन सम्मुतिया सिद्धोति दस्सेति. तस्मा यञ्च अप्पहीनविपल्लासानं लोकियमहाजनानं देवच्छरावण्णा दीसु अति इट्ठेसु अतिइट्ठाकारतो गहणं. यञ्च बुद्धवण्णा दीसु अतिइट्ठेसु अनिट्ठाकारतो गहणं. तदुभयंपि तेसं विपल्लासवसेनेव होति. यंपन पञ्ञवन्तानं बुद्धसावकानं देवच्छरावण्णादीसु अनिट्ठाकारतो गहणं. यञ्च बुद्धवण्णादीसु अतिइट्ठाकारतो गहणं. तदुभयंपि पञ्ञाबलेनेव होतीति वेदितब्बं.

[१३४] यं पन विभावनियं

‘‘कुसलाकुसलानं पन अप्पहीनविपल्लासेसु सन्तानेसु पवत्तिया अतिइट्ठेपि इट्ठमज्झत्तअनिट्ठाकारतो अनिट्ठेपि इट्ठइट्ठमज्झत्ताकारतो गहणं होतीति’’ वुत्तं.

यञ्च तत्थ

‘‘खीणासवानं चित्तविपल्लासाभावेन क्रियजवनानिपि यथारम्मणमेव पवत्तन्ती’’ति वुत्तं. तं विचारेतब्बमेव.

ये हि ते धम्म चक्खुरहिता होन्ति. तेयेव विपल्लास वसेन चित्तवसानुगा आरम्मणवसानुगाच होन्तीति कुसला कुसलानियेव येभुय्येन यथारम्मणं पवत्तन्ति. न पन क्रिय जवनानि. न हि खीणासवा लोकियमहाजनसम्मतेसु इट्ठानिट्ठेसु चित्तवसानुगा आरम्मणवसानुगाच होन्तीति. यथाह –

रूपा सद्दा गन्धा रसा, फोट्ठब्बाच मनोरमा;

इट्ठधम्मा अनिट्ठाच, न पवेधन्ति पण्डिताति.

तस्मा सोमनस्स क्रिय जवनानन्तरंपि तदारम्मणानि सोमनस्सुपेक्खा वेदनायुत्तानि एव सियुं. तथा उपेक्खाक्रियजवनानन्तरंपीति. मूलटीकायं पनेत्थ पट्ठाने-कुसलाकुसले निरुद्धे विपाको तदारम्मणताउप्पज्जतीति कुसलकुसलानन्तरं एव तदारम्मणं वुत्तं. न अब्याकतानन्तरं नच कत्थचि क्रियानन्तरं तदारम्मणस्स वुत्तट्ठानं दिस्सति. विज्जमानेच तस्मिं अवचने कारणंनत्थि. भवङ्गञ्चनामेतं नदिसोतोविय पटिसोतगामिनावं सविप्फारिकं एवजवनं अनुबन्धतीति युत्तं. न पन छळङ्गुपेक्खावतो खीणासवस्स सन्तवुत्तिक्रियजवनं. तस्मा क्रियजवनानन्तरं तदारम्मणविधानं उपपरिक्खितब्बन्ति वुत्तं. पट्ठाने पन कुसलत्तिके पञ्हा वारे आरम्मणपच्चयविभङ्गे तीसु अब्याकतपदावसानवारेसु सेक्खपुथुज्जनानं तदारम्मणमेव पधानं होति. न कुसला कुसलजवनं. तस्मा द्वीसुपि वारेसु सेक्खावा पुथुज्जनावा कुसलं अनिच्चतो विपस्सन्ति कुसलं अस्सादेन्तीतिआदिकं वत्वा पुनच कुसले निरुद्धे अकुसले निरुद्धे विपाको तदारम्मणता उप्पज्जतीति वुत्तं. अरहतो पन जवनंपि तदारम्मणंपि पधान मेव होति. तस्मा अरहा कुसलं अनिच्चतो दुक्खतो अनत्ततो विपस्सति इच्चेव वुत्तं. नपन वुत्तं क्रियाब्याकते निरुद्धे विपाको तदारम्मणता उप्पज्जतीति. यदि चेतं वुच्चेय्य तदारम्मणमेव पधानं कतंनाम सिया. अवुत्तेपिच तस्मिं विपस्सतीति इमिना तदारम्मणंपि गहितमेव होतीति. तस्मा यं वुत्तं पट्ठाने कुसला.ल. उप्पज्जतीति कुसलाकुसलानन्तरमेव तदारम्मणं वुत्तं. न अब्याकतानन्तरन्तिच. विज्जमानेच तस्मिं अवचने कारणं नत्थीति च वुत्तं. तं न युज्जतियेव. अनन्तरपच्चयविभङ्गेसु पन कुसलं वुट्ठानस्स अकुसलं वुट्ठानस्स क्रियं वुट्ठानस्सातिच विपाकधम्मधम्मा खन्धा वुट्ठानस्स नेवविपाक नाविपाकधम्मधम्मा खन्धा वुट्ठानस्सातिच एवमादिना क्रियजवनानन्तरं भवङ्गेन सह तदारम्मणस्सपि वुट्ठाननामेन वुत्तट्ठानं दिस्सतियेव. तस्मा यञ्च वुत्तं न कत्थचि क्रियानन्तरं तदारम्मणस्स वुत्तट्ठानं दिस्सतीति. तंपि न युज्जतियेव. नच छळङ्गुपेक्खाव तो खीणासवस्स सन्तवुत्तिपि क्रियजवनं सविप्फारिकं न होति. कुसलजवनस्स विय तस्सपि ओळारिककायवची पयोगसमुट्ठा पनतोति.

[१३५] विभावनियं पन

टीकावादस्स उत्तरं वदन्तेन यं वुत्तं ‘‘यदि अब्याकता नन्तरंपि तदारम्मणं वुच्चेय्य. परित्तारम्मणे वोट्ठब्बना नन्तरंपि तस्स पवत्तिं मञ्ञेय्युन्ति क्रियजवनानन्तरं तदा रम्मणं न वुत्त’’न्ति. तं न सुन्दरं.

हि पट्ठाने इमस्मिं वुत्ते इदंनाम मञ्ञेय्युन्ति अवुत्तंनाम अत्थि. न च अरहा कुसलं अनिच्चतो दुक्खतो अनत्ततो विपस्सतीतिआदिना विपस्सनाचारवसेन वुत्तट्ठाने पञ्चद्वारिक परित्तारम्मण वारपसङ्गो अत्थीति. दोमनस्स.ल. उपेक्खा सहगतानेव भवन्ति. न सोमनस्ससहगतानि. कस्मा, सोमनस्स दोमनस्सानं अञ्ञमञ्ञविरुद्धत्ता. तेनेव हि पट्ठाने तेसं इतरीतरानन्तरपच्चयता नवुत्ताति. एत्थच क्रियजवन दोमनस्सजवनान मेव अनन्तरं तदारम्मण नियमं दस्सेन्तेन थेरेन इतरेसं कुसलाकुसलजवनानं अनन्तरं पन तादिसो नियमो नत्थीति दस्सितो होति. तस्मा अट्ठन्नं कामकुसलानं अट्ठन्नं लोभमूलानं द्विन्नं मोहमूलानन्ति अट्ठारसन्नं जवनानं अनन्तरं आरम्मणानुरूपं सब्बानि तदारम्मणानि भवङ्गानि च पवत्तन्ति. येभुय्येन पन अकुसलजवनानन्तरं तदारम्मणं अहेतुकमेव. द्विहेतुकजवनानन्तरं द्विहेतुकमेव. तिहेतुकजवनानन्तरं तिहेतुकमेवाति अयं येभुय्यनियमो. यस्स पन द्विहेतुकानिवा तिहेतुकानिवा कुसलजवनानि बहुलं समुदाचरन्ति. तस्स कदाचि अकुसलजवनेसु जवितेसु अकुसलानन्तरंपि द्विहेतुकानिवा तिहेतुकानिवातदारम्मणानि पवत्तन्ति. यस्स अकुसलजवनानि बहुलं समुदाचरन्ति. तस्स कदाचि द्विहेतुकेसुवा तिहेतुकेसुवा कुसलजवनेसु जवितेसु कुसलानन्तरंपि अहेतुकतदारम्मणानि पवत्तन्ति. वुत्तञ्हेतं पट्ठाने-अहेतुके खन्धे अनिच्चतो.ल. दोमनस्सं उप्पज्जति. कुसलाकुसले निरुद्धे सहेतुको विपाको तदा रम्मणता उप्पज्जति. अहेतुको विपाको तदारम्मणता उप्पज्जतीति. एकानिहि तदारम्मणानिनाम पटिसन्धिजनकेन एकेन कम्मेन निब्बत्तानिपि नानावीथीसु नानाप्पकारानि होन्ति. पवत्ति विपाकजनकेहि पन नानाकम्मेहि निब्बत्थेसु वत्तब्बमेव नत्थीति. तस्माति यस्मा दोमनस्सानन्तरं सोमनस्सुप्पत्ति नाम नत्थि, तस्मा. सोमनस्सपटिसन्धिकस्साति चतूसु सोमनस्समहा विपाकेसु एकमेकेन गहित पटिसन्धिकस्स सत्तस्स. तदा रम्मणसम्भवोति तदारम्मणुप्पत्ति कारणं. तदारम्मणुप्पत्ति येववा. यंकिञ्चीति इट्ठानिट्ठभूतेसु रूपारम्मणादीसु यंकिञ्चि. परिचितपुब्बन्ति इमस्मिं भवेयेव तङ्खणतो पुरिमखणेसु गहण बहुलता वसेन परिचितं. अभिण्हसेवितन्ति अत्थो. परित्तारम्मणन्ति परित्तधम्मभूतं आरम्मणं. आरब्भाति आलम्बित्वा. उपेक्खासहगत सन्तीरणन्ति द्वीसु उपेक्खासहगतसन्ती रणेसु इट्ठे कुसलविपाकं अनिट्ठे अकुसलविपाकं उपेक्खा सहगत सन्तीरणं. येसं पन पकतिया इतरानि चत्तारि उपेक्खासहगत विपाकानि बहुलं पवत्तन्ति. तेसं तानिपि आगन्तुकभवङ्गं नहोन्तीति न वत्तब्बानि. अट्ठकथायं पन महाधम्मरक्खितत्थेरवादे येभुय्यनियमसोते पतितत्ता अकुसलजवनानुरूपं अहेतुकं उपेक्खा सन्तीरण द्वय मेव वुत्तं. तेनेव हि परतो थेरवादानं विचारितट्ठाने अकुसलजवनानन्तरं अहेतुक तदारम्मण मेव दीपेन्तस्स तस्स थेरवादस्स अपरिपुण्णवादभावं दस्सेत्वा यदा कुसलजवनानं अन्तरन्तरा अकुसलं जवति, तदा कुसलावसाने आचिण्ण सदिसमेव अकुसलावसाने सहेतुकं तदारम्मणं युत्तन्ति अट्ठकथायं वुत्तं. तदारम्मणेचयुत्ते एतंपि युज्जतियेव. तस्मा छपि उपेक्खासहगतविपाकानि आगन्तुकभवङ्गं होन्तियेवाति दट्ठब्बं. एत्थच उपेक्खापटिसन्धिकस्स ताव अतिमहन्ताति विभूतेसुपि बुद्धवण्णादीसु अभिइट्ठारम्मणेसु दोमनस्सं उप्पादेन्तस्स तदारम्मणसम्भवो नत्थीति दोमनस्स जवनानन्तरं भवङ्गपातोव होति. सोमनस्सपटिसन्धिकस्स पन सब्बेसुपि इट्ठानिट्ठभूतेसु महन्तेसु अविभूतेसुच छळारम्मणेसु दोमनस्स उप्पादेन्तस्स नेव तदारम्मणसम्भवो अत्थि. नचमूलभवङ्ग सम्भवोति कत्वा दोमनस्सानन्तरं छसु उपेक्खासहगतविपाकेसु यथारहं एकं आगन्तुक भवङ्गभावेन पवत्तति. तथा तस्सेव बुद्धवण्णादीसु अतिइट्ठभूतेसु अतिमहन्तेसु अतिविभूतेसुच छळारम्मणेसुवा महग्गतपञ्ञत्तीसुवा दोमनस्सं उप्पादेन्तस्साति. एत्थ च यस्मा अभिधम्मे धातुविभङ्गे सब्बधम्मेसुवा पन पथम समन्नाहारोति वुत्तं. महाहत्थिपदोपम सुत्तेच अज्झत्ति कञ्चेव आवुसो चक्खु अपरिभिन्नं होति. बाहिराच रूपाआपातं आगच्छन्ति. नोच तज्जो समन्नाहारो होति. नेव ताव तज्जस्स विञ्ञाणभागस्स पातुभावो होति. यतोच खो आवुसो अज्झत्तिकञ्चेव चक्खु अपरिभिन्नं होति. बाहिराच रूपा आपात मागच्छन्ति. तज्जोच समन्नाहारो होति. एवं तज्जस्स विञ्ञाणभागस्स पातुभावो होति. अज्झत्तिकञ्चेव आवुसो सोतं.ल. घानं.ल. जिव्हा.ल. कायो.ल. मनो अपरिभिन्नो होति. बाहिराच धम्मा आपातं आगच्छन्ति. नोच तज्जो समन्नाहारो होति. नेव ताव तज्जस्स विञ्ञाणभागस्स पातुभावो होति. यतोच खो आवुसो अज्झत्तिकोचेव मनो अपरिभिन्नो होति. बाहिराच धम्मा आपातं आगच्छन्ति. तज्जोच समन्नाहारो होति. एवं तज्जस्स विञ्ञाणभागस्स पातुभावो होतीति वुत्तं. तस्मा वीथिचित्तानिनाम आवज्जनेनविनानउप्पज्जन्ति. सचे आवज्जनेन धम्मतोवा कालभोवा यंयं नियमेत्वा आवज्जितं होति. तं तदेव तानिपि गण्हन्ति. यदि अनियमेत्वा यंकिञ्चि आवज्जितं होति. तानिपि आवज्जि तप्पकारमेव गण्हन्ति. न पन एकावज्जन वीथियं सब्बानि वीथिचित्तानि आवज्जनेनवा अञ्ञमञ्ञंवा धम्मतोवा कालतोवा भिन्ना लम्बणानि होन्तीति वेदितब्बन्ति.

एत्थ सिया. यदि चे तं आगन्तुकभवङ्गं एकवीथियं आदिम्हि आवज्जनेन आवज्जितं आरम्मणं अगहेत्वा अञ्ञं यं किञ्चि परिचितपुब्बं परित्तारम्मणं आरब्भ उप्पज्जति. एवं सति निरावज्जनंनाम एतं सिया. आवज्जनादीहिच सद्धिं धम्मतो कालतो च भिन्नारम्मणंनाम सियाति. सच्चं, यथा पन मग्गवीथियं गोत्रभुवोदानानि फलसमापत्तिवीथियं फलानि निरोधतो वुट्ठहन्तस्सच फलचित्तं निरावज्जनमेव होन्ति भिन्नारम्मणञ्च. एवमेतस्सपि नत्थि निरावज्जनताय भिन्नारम्मणतायच दोसोति. यञ्च एकस्मिंभवे भवङ्गस्स पटिसन्धिया सह धम्मतोच आरम्मण तोच अभिन्नत्तं तत्थ तत्थ वुत्तं. तंपि मूलभवङ्गं सन्धाय वुत्तं. इदञ्च आगन्तुकभवङ्गन्ति नत्थि दोसोति. तमनन्तरित्वाति तं आगन्तुकभवङ्गं अत्तनो अनन्तरपच्चयं कत्वा. वदन्ति आचरिया. पाळियं पन महाअट्ठकथायंच एतं विधानं नत्थीति अधिप्पायो. कामावचरजवनावसानेयेव तदारम्मणं इच्छन्ति. न महग्गतानुत्तरजवनावसाने. कस्मा इति चे. कामावचर जवनानं एव सविप्फन्दनत्ता. इतरेसञ्च अविप्फन्दनत्ता.

[१३६] विभावनियं पन

‘‘कामतण्हा निदान कम्मनिब्बत्तत्ता’’ति कारणं वुत्तं. तं अकारणं.

अपिच अभिञ्ञावज्जितानि महग्गतानुत्तरजवनानि अपरित्तारम्मणानि होन्ति. तदारम्मणानि पन परित्तारम्मणानेवाति नतेसं अवसाने तदारम्मणुप्पत्ति पसङ्गो अत्थि. अभिञ्ञाजवनानिच कानिचि परित्तारम्मणानिपि सन्ततरानि होन्तीति तेसंपि अवसाने तदुप्पत्ति नत्थियेवाति.

[१३७] एतेन

अजनकत्ता जनक समानत्ताभावतोतिआदिपि पटिक्खित्तं होति.

कामावचरसत्तानंएव तदारम्मणं इच्छन्ति. न रूपारूपसत्तानं. न हि तेसु उप्पन्नानं परित्तारम्मणानंपि कामावचरजवनानं अवसाने तदारम्मणुप्पत्ति अत्थि. तदारम्मणूप निस्सयस्स काम भवङ्गस्स अभावतो महग्गत भवङ्गस्स च सन्त तरस्स तदारम्मण किच्चा भावतोति. चक्खुविञ्ञाण सोत विञ्ञाणानि पन रूपसत्तानं चक्खुसोतइन्द्रिय पवत्तिआनुभावतो सम्पटिच्छनसन्तीरणानिच द्वारवीथिभेदे चित्तनियमसिद्धितो रूपसत्तेसु पवत्तन्ति येवाति. कामावचरधम्मेस्वेव आरम्मणभूतेसु तदारम्मणं इच्छन्ति, न महग्गतानुत्तरपञ्ञत्तिधम्मेसु. एकन्तपरित्तारम्मणत्ता तदारम्मणानं. तेसं पन एकन्तपरित्ता रम्मणभावे कारणं हेट्ठा वुत्तमेवाति.

[१३८] विभावनियं पन

‘‘अपरिचितत्ता’’ति कारणं वुत्तं. तं अकारणं.

चित्तञ्हि नाम विकप्पबलेवा अप्पनापत्तभावनाकम्मविसेसे वा सति निब्बाने विय अपरिचितेपि आरम्मणे पवत्ततियेवाति.

[१३९] यञ्च विभावनियं

‘‘कामतण्हायत्तकम्मजनितत्तापी’’ति कारणं वुत्तं. तंपि हेट्ठा पटिक्खित्तमेव. तेनेव हि अट्ठकथायं किंवा एताय युत्तिचिन्तायाति वत्वा सब्बानि विभावनियं वुत्त कारणानि पटिक्खित्तानीति.

कामे जवन सत्तालम्बणानं नियमेसतीति कामभूमिपरियापन्नानं जवनानं सत्तानं आरम्मणानञ्च वसेन तिविधे नियमे सति. विभूते तिमहन्तेच तदारम्मणमीरितन्ति एतेन तदारम्मणंनाम पवत्तमानं विभूतारम्मणेवा अतिमहन्तारम्मणे वा पवत्ततीति अयमेव नियमो दस्सितो. न पन यत्थ तदा रम्मणं पवत्तति. एतदेव विभूतञ्च अतिमहन्तञ्च नामाति नियमो. तस्मा उळारकम्मनिब्बत्तानं सुविसदवत्थुकानं रूपब्रह्मानं उप्पन्नावीथियो येभुय्येन विभूतारम्मणाएव अतिमहन्ता रम्मणाएवच होन्तीति वेदितब्बा. केचि पन इममत्थं असल्लक्खेत्वा रूपारूपभूमीसु विभूतारम्मणवीथियो अतिमहन्तारम्मणवीथियोच नलब्भन्तीति वदन्ति. [तदारम्मणनियमो].

१४०. जवनेसुचाति चसद्दो पन सद्दत्थो. छक्खत्तु मेववा जवन्ति. पकतिकालेपि आरम्मणस्स दुब्बलभावे सतीति अधिप्पायो. अट्ठकथायंपि हि पकतिकाले आरम्मणदुब्ब लट्ठानेएव कामावचरजवनानं छक्खत्तुं पवत्ति वुत्ताति. केचि पन छक्खत्तुन्ति इदं मुच्छाकालवसेन वुत्तन्ति मञ्ञन्ति. मन्दवत्तियन्ति मरणासन्नकाले बहुचित्तक्खणातीतकस्स वत्थुस्स दुब्बलत्ता इतरकालेसुच मुदुतरभावेन केनचि उपद्दुत भावेन अज्झोत्थटभावेनच वत्थुस्स दुब्बलत्ता तन्निस्सितानं जवनानं मन्दीभूतवेगता वसेन पवत्तिकाले. मरणकालादीसूति मरणासन्नकाले मुच्छाकाले विसञ्ञिभूत काले अतितरुणकालेच, तत्थ मुच्छाकालोनाम असय्ह रूपेहि दुक्खधम्मेहि अतिभूतानं अधिमत्ततो करजकायस्स विहञ्ञप्पत्तिकालो. विसञ्ञि भूतकालोनाम पीतिवेगेनवा निद्दाभिभूततायवा यक्खगहणेनवा सुरामदादि वसेनवा पकतिसञ्ञाय विगतकालो. अतितरुणकालोनाम गब्भगतस्सवा सम्पतिजातस्सवा दारकस्स अज्झत्त वत्थूनं अतिमुदुकालो. तादिसेसु हि कालेसु अन्तरन्तरा छद्वारिकवीथियो पवत्तमानापि येभुय्येन परिपुण्णजवनवारा न पवत्तन्ति. द्वत्तिवोट्ठब्बनिकावा चतुपञ्चजवनिकाएववा पवत्तन्तीति. एत्थच द्वत्तिवोट्ठब्बनिकवारा अट्ठकथायं वुत्ता. चतुपञ्च जवनिकवारा मूलटीकायं वुत्ता. पञ्चवारमेवाति इदं पन मरणा सन्नकालवसेन वुत्तं. नमुच्छाकालादिवसेन. तञ्च खोपाकतिकसत्तानं वसेनेव. ये पन झानसमनन्तरंवा पच्चवेक्खण समनन्तरंवा अभिञ्ञासमनन्तरंवा चवन्तिवा परिनिब्बायन्तिवा. तेसं झानादीनियेव पञ्चवारतो अधिकानिवा ऊनानिवा मरणा सन्नजवनानिनाम होन्तीति दट्ठब्बं. अयञ्च अत्थो उपरि मरणुप्पत्तियं आविभविस्सतीति. भगवतो पन यमकपाटिहारिय कालादीसूति एत्थ अञ्ञेसंपि महामोग्गलानत्थेरादीनं एवरूपो लहुप्पवत्तिकालो आदिसद्देन सङ्गहितोति दट्ठब्बो. वुत्तञ्हि विसुद्धिमग्गे अयं पन मत्थकपत्ता वसी भगवतो यमकपाटिहारिये लब्भति. अञ्ञेसंवा एवरूपे कालेति. सकलेन पन वाक्येन थपेत्वा यमकपाटिहारियसदिसं लहुक पवत्तिकालं अञ्ञस्मिं काले भगवतोपि छवा सत्तवा पच्चवेक्खणचित्तानि पवत्तन्ति. अञ्ञेसं पन वत्तब्बमेव नत्थीति दस्सेति. चत्तारि पञ्चवा पच्चवेक्खणचित्तानि भवन्तीति एत्थपि भगवतोपि लहुकप्पवत्तियं पञ्च पच्चवेक्खणचित्तानि भवन्ति. लहुकतरपवत्तियं चत्तारीति अत्थोपि युज्जतियेव.

विभावनियं पन

भगवतो चत्तारि अञ्ञेसं पञ्चपीति युत्तं विय दिस्सतीति वुत्तं.

तत्थ यमकपाटिहारियं करोन्तो भगवा अग्गिक्खन्धउदक धारादीनं द्विन्नं द्विन्नं पाटिहारियानं पवत्तनत्थं पथमं तेजोकसिणे पादकज्झानं समापज्जि. ततो द्वे झानङ्गानि पच्चवेक्खि. ततो उपरिमकायतो अग्गिक्खन्धो पवत्ततूति अधिट्ठासि. ततो तस्मिंयेव कसिणे अभिञ्ञं समापज्जि. अभिञ्ञावसेन उपरिमकायतो अग्गिक्खन्धो पवत्तति. ततो आपोकसिणे पादकज्झानं समापज्जि. ततो द्वे झानङ्गानि पच्चवेक्खि. ततो हेट्ठिमकायतो उदकधारा पवत्तन्तूति अधिट्ठासि. ततो तस्मिंयेव कसिणे अभिञ्ञं समापज्जि. अभिञ्ञावसेन हेट्ठिम कायतो उदकधारा पवत्तन्ति. सेसयमकेसुपि एसेव नयो. एत्थच लहुकप्पवत्तिया इच्छितत्ता द्वे द्वे पच्चवेक्खणवारा चतुपञ्चजवनिकाएव भवन्ति. द्विन्नञ्च जवनवारानं अन्तरा द्वे एव भवङ्गानि भवन्ति. तानिच द्वे पाटिहारियानि पस्सन्तानं एकप्पहारेनेव पवत्तानि विय पञ्ञायन्तीति. एतरहि पन केचि आदिकम्मिकज्झानपच्चवेक्खणेसुपि चत्तारि पञ्चवाजवनानि वदन्ति. आदिकम्मिकस्साति योगकम्मसिद्धिया आदिम्हि नियुत्तस्स. पथमं उप्पन्ना अप्पना पथमकप्पना. तस्सं पथमकप्पनायं. आदिकम्मिकअप्पनावीथियन्ति अत्थो. तदा हि सब्बानिपि महग्गतजवनानि पुन आसेवनाभावतो परिदुब्बलानि होन्तीति एकवारमेव जवन्तीति. अभिञ्ञाजवनानि पन इद्धिविकुब्बनादि. किच्चसिद्धियाएव पयुत्तानीति किच्चसिद्धितो परं कत्तब्बाभावतो आदिकम्मिककालेपि वसीभूतकालेपि एकवारमेव जवन्तीति वुत्तं अभिञ्ञाजवनानिच सब्बदापीति. यथाच अभिञ्ञाजवनादि एवं मग्गजवनानिपि तं तं किलेसप्पहानकिच्चसिद्धितो परं कत्तब्बा भावतो एकवारमेव जवन्तीति वुत्तं चत्तारो पन.ल. एक चित्तक्खणिकावाति. अथवा, मग्गचेतनाय अनन्तरिकफलत्ता सकिं उप्पन्नेयेव मग्गे फलस्सवारो आवतोति नत्थि मग्गचित्तस्स पुनुप्पत्तिया ओकासोति वुत्तं चत्तारो पन.ल. एकचित्तक्खणिकावाति. जवनुप्पत्तिया पकतिया सत्तक्खुपरमत्ता मन्दस्स पञ्चमं उप्पन्नमग्गतो परं द्वे फलचित्तानि उप्पज्जन्ति. तिक्खस्स चतुत्थं उप्पन्नमग्गतो परं तीणीति वुत्तं ततो परं.ल. उप्पज्जन्तीति. निरोधसमापत्तिकाले पन पुब्बभागेयेव तादि सस्स पयोगाभिसङ्खारस्स कतत्ता द्विन्नं वारानं उपरि चित्तप्पवत्ति नत्थीति वुत्तं निरोध.ल. जवतीति. एत्थच द्विक्खत्तुन्ति इदं उक्कट्ठ निद्देसवसेन वुत्तं. एकंवा द्वेवा चित्तवारे अतिक्कमित्वा अचित्तको होतीति हि वुत्तं. चतुत्थारुप्पजवनन्ति अनागामिनो कुसलभूतं अरहतो क्रियभूतं नेवसञ्ञानासञ्ञा यतन जवनं. वुट्ठानकालेच निरोधस्स निसन्दमत्तत्ता एकवारमेव वजनं पवत्ततीति वुत्तं वुट्ठानकालेचातिआदि. तत्थ अनागामि फलंवा अरहत्तफलंवाति अनागामिफलेवा अरहत्तफलेवा. भावेन भावलक्खणे हेतं पच्चत्तवचनं. तेनाह निरुद्धेति. सब्बत्थापि समापत्तिवीथियन्ति झानसमापत्ति फलसमापत्तिवसेन सकलायपि समापत्तिवीथियं. भवङ्गसोतोविय वीथिनिय मो नत्थीति इदं चिण्णवसीभूतकालं सन्धाय वुत्तं. अकता धिकारस्स पन झानसमापत्तियं आदितो पट्ठाय द्वे तीणि चत्तारीतिआदिना झानजवनानि अनुक्कमेन वद्धमानानि पवत्तन्ति. कता धिकारानं पन महापुरिसजातिकानं पटिलद्धकालतो पट्ठाय चिण्णवसीभावानेव होन्ति. तथा फलजवनानिच सब्बेसंपि फलट्ठानन्ति दट्ठब्बं. बहूनिपीति पिसद्दो सम्पिण्डनत्थो. तेन आदिकम्मिककालादीसु एकवारादिवसेनपि अवसेसानं पवत्तिं सम्पिण्डेतीति. [जाननियमो].

१४१. एवं पुब्बापरनियामवसेन वीथिचित्तानं पवत्तिं दस्सेत्वा इदानि पुग्गलभेदवसेन भूमिभेदवसेनच तेसं पवत्तिं दस्सेन्तो दुहेतुकानन्तिआदिमाह. पटिसन्धिविञ्ञाणसहगता द्वे हेतुयो एतेसन्ति दुहेतुका. चतूहि ञाणविप्प युत्तमहाविपाकेहि गहितपटिसन्धिका. द्वीहि पन अहेतुक विपाकेहि गहित पटिसन्धिका अहेतुका नत्थि पटिसन्धिहेतु एतेसन्ति कत्वा. तेसं द्विन्नंपि विपाकावरणसब्भावतो महग्ग तज्झानानिपि ताव नुप्पज्जन्ति. कुतो लोकुत्तरानि. क्रियजवनानि पन खीणासवानमेव आवेनिक भूतानीति वुत्तं क्रियजवनानि चेवअप्पनाजवनानिच न लब्भन्तीति. तत्थ विपाका वरणं नाम अहेतुक पटिसन्धिकता द्विहेतुक पटिसन्धिकताच. तथा ञाणसम्पयुत्तविपाकानिच सुगतियन्ति सुगति भवे परियापन्नानं तेसं द्विन्नं तथा ञाणम्पयुत्तमहाविपाकानिच न लब्भन्तीति अत्थो. एत्थच सुगतियन्ति एतेन दुग्गतिपरियापन्ने अहेतुक पुग्गले निवत्तेति. न हि तेसं इमस्मिं वाक्ये इतरेसं अनुञ्ञातानि ञाणविप्पयुत्तविपाकानिपि लब्भन्तीति. तेनाह दुग्गति यं पनातिआदि. तत्थ दुग्गतियं परियापन्नानं अहेतुकानं ञाणसम्पयुत्तविपाकानिच ञाणविप्पयुत्तानि महाविपाकानिच न लब्भन्तीति परिपुण्ण योजना दट्ठब्बा. एत्थ सिया. कस्मा पनेत्थ सुगतिपरियापन्नानं अहेतुकानं चत्तारि ञाणसम्पयुत्तविपाकानि दुग्गतिपरियापन्नानञ्च अट्ठपि सहेतुक महाविपाकानि न लब्भन्तीति वुत्तं. ननु पट्ठाने सहेतुकं भवङ्गं अहेतुकस्स भवङ्गस्स अनन्तरपच्चयेन पच्चयोति वुत्तं. एत्थ हि एकस्मिं भवे एकस्स सत्तस्स कदाचि सहेतुकं भवङ्गं कदाचि अहेतुकं भवङ्गन्ति एवं मूलभवङ्गे पवत्तिभेदो नत्थीति कत्वा सहेतुकं भवङ्गन्ति इदं तदारम्मणसङ्खातं आगन्तुकभवङ्गं सन्धाय वुत्तन्ति विञ्ञायति. सहेतुकन्तिच सामञ्ञवचनत्ता द्विहेतुकं तिहेतुकञ्च तदारम्मणं विञ्ञातब्बं होति. अहेतुकस्स भवङ्गस्साति इध पन तस्स तदारम्मणस्स अनन्तरं उप्पन्नं मूलभवङ्गमेव अधिप्पेतं. इधपि सामञ्ञवचनत्ता द्वीसु अ- अहेतुकभवङ्गेसु यंकिञ्चि गहेतब्बमेवाति. तस्मा द्विन्नं अहेतुकानंपि अट्ठसहेतुक तदारम्मणानिपि लब्भमानानिएव सियुं. दुहेतुकानं पन वत्तब्बमेव नत्थीति. वुच्चते, अहेतु केसु ताव दुग्गतिपरियापन्नानं सहेतुकतदारम्मणसम्भवो सब्बअट्ठकथासु पटिक्खित्तो. तस्मा अहेतुकस्स भवङ्गस्साति इदं कुसलविपाकभूतं अहेतुकभवङ्गं सन्धाय वुत्तन्ति युत्तं. अयञ्हि पट्ठाने धम्मता. यदिदं यथालाभगहणन्ति. इतरथा सब्बअट्ठकथाविरोधो सियाति. यथाच कुसलानं योगसाधनीयत्ता पवत्तियंपि योगकम्मवसेन ञाणयोगो होति. न तथा विपाकानं. तेसं पन अयोगसाधनी यत्ता पवत्तियं भवङ्गञाणसङ्खातेन उपनिस्सयञ्ञाणेन विना ञाणयोगो न सम्भवति. तस्मा सहेतुकं भवङ्गन्ति इधपि ञाणविप्पयुत्तभूतं सहेतुकतदारम्मणमेव गहेतुं युत्तन्ति कत्वा द्विहेतुकानं अहेतुकानञ्च ञाणसम्पयुत्ततदारम्मण पटिक्खेपो थेरेन कतोति. आचरियबुद्धदत्तत्थेरेन पन येन विपाकचित्तेन पटिसन्धिं गण्हन्ति. तेन सदिसं वा ततो हीनं वा तदारम्मणं तेसं सम्भवति. न पणीतन्ति कत्वा द्विन्नंपि अहेतुकानं अट्ठमहाविपाकानि पटिक्खिपित्वा सत्ततिंसचित्तपटि लाभो वुत्तो. सो पन यथा वुत्तपट्ठानपाळिया विरुज्झति. अपरे पन यथा अहेतुकानं सुगतिपरियापन्नानं द्विहेतुक तदारम्मणं होति. एवं द्विहेतुकानंपि तिहेतुकतदारम्मणं सम्भवतीति वदन्ति. तं युत्तंविय दिस्सति. अट्ठकथायञ्हि कत्थचि तेसं द्विन्नंपि अविसेसेन अट्ठमहाविपाकपवत्ति वुत्ताति. पटिसन्धिविञ्ञाण सहगता तयो हेतू एतेसन्ति तिहेतुका. ते पन कामरूपारूपवसेन तिविधा होन्ति. पुथुज्जनो अट्ठअरियाचाति नवविधा. तेसु खीणासवानं कुसलाकुसल जवनानिच नलब्भन्ति. सब्बसो अनुसयपहानेन सब्बेसं कुसलाकुसलानं सह निरुद्धत्ता अनुसय पटिबद्धो हि तेसं तब्भावोति. तथासद्दो पक्खन्तरत्थो. अपरिनिट्ठितसिक्खाकिच्चताय सिक्खनसीलयुत्ता सत्तअरिया सेक्खानाम. इध पन तयो हेट्ठिमफलट्ठा अधिप्पेता. तेसञ्हि आदितो सोतापत्तिमग्गेनेव दिट्ठिविचिकिच्छानं पहीनत्ता तं सहगतानि पञ्चजवनानि नलब्भन्तीति. अनागामिपुग्गलानं पन पटिघजवनानिच न लब्भन्ति. अनागामिमग्गेन पहीनत्ता. मग्गस्स पन एकचित्तक्खणिकत्ता. चतुन्नं मग्गट्ठानं पच्चेकं यथासकं मग्गजवनानिएव लब्भन्ति. उपरिमानञ्च फलानं हेट्ठिमेहि पुग्गलेहि अनमिगतत्ता हेट्ठिमानञ्च उपरिमेसु पुग्गलन्तरेसु अनुप्पज्जनतो चतुन्नं फलट्ठानंपि पच्चेकं यथासकं फलजवनानिएव लब्भन्तीति वुत्तं लोकुत्तर.ल. समुप्पज्जन्तीति. एत्थच उपरिमग्गे आगते हेट्ठिममग्गानुभावस्स सब्बसो पटिपस्सद्धिवसेन उपरिमानं पुग्गलन्तरतासिद्धि वेदितब्बाति. इदानि तेसं तेसं पुग्गलानं पारिसेसतो लब्भमानवीथिचित्तानि दस्सेतुं गाथमाह. परिनिट्ठि तसिक्खाकिच्चत्ता नत्थि सिक्खितब्बकिच्चं एतेसन्ति असेक्खा. खीणासवा. तेसं तेवीसतिकामविपाक वीसतिक्रिय अरहत्तफल वसेन चतुचत्तालीस वीथिचित्तानि सम्भवा यथासम्भवं उद्दिसे. सत्तन्नं सेक्खानं दिट्ठिविचिकिच्छाजवनवज्जितानं सत्तन्नं अकुसलानं एकवीसतिया कुसलानं तेवीसतिया कामविपाकानं तिण्णं हेट्ठिमफलानं आवज्जनद्वयस्सच वसेन छपञ्ञास वीथिचित्तानि सम्भवा उद्दिसे. अवसेसानं चतुन्नं पुथुज्जनानं कामविपाक लोकियकुसलाकुलावज्जन द्वयवसेन चतुपञ्ञास वीथिचित्तानि सम्भवा उद्दिसेति योजना. पुग्गल भेदेन वीथिचित्तानं भेदो पुग्गलभेदो.

१४२. सब्बानिपि वीथिचित्तानि उपलब्भन्ति पुग्गलानं द्वारानञ्च एत्थेव परिपुण्णसम्भवतो. यथारहन्ति तं तं भूमिपुग्गलानं उप्पत्तिअरहानुरूपं. रूपावचरभूमियं वज्जितब्बेसु सोळसवीथि चित्तेसु छन्नं चित्तानं उपरिवाक्ये वुच्चमानत्ता पटिघजवन तदारम्मण वज्जितानीति वुत्तं. अरूपावचरभूमियं पथममग्ग रूपावचरहसन हेट्ठिमारुप्पवज्जितानि पटिघजवन तदारम्मणवज्जितानिच वीथि चित्तानि लब्भन्तीति योजना. एत्थापि वज्जितब्बेसु अट्ठतिंस वीथिचित्तेसु सोळसन्नं चित्तानं उपरिवुच्चमानता दट्ठब्बा. सब्बत्थापीति सब्बासुपि रूपारूपभूमीसु. तंतं पसादरहितानं तंतंद्वारिक वीथिचित्तानि न लब्भन्तेवाति रूपावचरभूमियं ताव घानादित्तयं नत्थीति घानजिव्हाकायपसाद रहितानं रूपीब्रह्मानं घान जिव्हाकायद्वारिकानि छ वीथिचित्तानि नलब्भन्तेव. यानि सन्धाय छन्नं चित्तानं उपरिवाक्ये वुच्चमानत्ताति हेट्ठा वुत्तं. अरूपभूमियं पन पञ्चपि पसादा नत्थीति पञ्चद्वारिकानि द्विपञ्चविञ्ञाण मनोधा तुत्तिक सन्तीरणत्तयवसेन सोळसवीथिचित्तानि नलब्भन्तेव. यानि सन्धाय सोळसन्नं चित्तानं उपरि वुच्चमानताति वुत्तं. कामभूमियं पन तंतं पसादरहितता जच्चन्धादीनं वसेन यो जेतब्बा. कामे असीति वीथिचित्तानि यथारहं लब्भरे लब्भन्ति. रूपे चतुसट्ठि तथा यथारहं लब्भरे. अरूपे द्वे चत्तालीस यथारहं लब्भरेति योजना. एत्थच ब्रह्मलोकेवा उपरि छकामावचर देवलोकेसुवा अनिट्ठारम्मणानि नाम नत्थि. तस्मा रूपावचरभूमियं चतुन्नं अकुसलविपाकानं लब्भमानतावचनं तत्थ ठत्वावा इध आगन्त्वावा इध अनट्ठेहि रूपसद्देहि समागच्छन्तानं वसेन दट्ठब्बं. केचि पन इध आगतानंयेव ब्रह्मानं अनिट्ठारम्मणसमायोगो होतीति थानि चत्तारि रूपभूमियं लद्धानिनाम न होन्ति. तस्मा तत्थ सट्ठियेव वीथिचित्तानीति वदन्ति. तं न युज्जति. इध आगतानंयेव उप्पन्नानिपि ब्रह्मत्तभावे उप्पन्नत्ता ब्रह्मलोके उप्पन्नानि इच्चेव वत्तब्बत्ता. नच तत्थ ठितापि इध अनिट्ठानि नगण्हन्ति. दूरेपि आरम्मणं गहेतुं समत्थत्ता ब्रह्मानन्ति.

[१४०] यञ्च विभावनियं

तस्स वादस्स पटिक्खिपनत्थं वुत्तं ‘‘इध पन तत्थ ठत्वापि इमं लोकं पस्सन्तानं अनिट्ठारम्मणस्स असम्भवो न सक्का वत्तु’’न्ति. तेन तत्थ ठत्वा इमं लोकं पस्सन्तानं उप्पन्नानि तानि चत्तारि चित्तानि तत्थ लद्धानिनाम होन्ति. इध आगतानं उप्पन्नानि इध लद्धानिनाम होन्तीति अनुञ्ञातं होति. तञ्च न युत्तं.

तं तं भूमिपरियापन्ने सत्तसन्ताने उप्पन्नानिएव तंतंभूमियं उप्पन्नानीति सिद्धत्ता. इच्चेवन्तिआदि महानिगमनं. यथासम्भवन्ति तं तं भूमिपुग्गलद्वारारम्मणेसु सम्भवानुरूपं. भवङ्गेन अन्तरिता भवङ्गन्तरिता. यावतायुकन्ति तस्मिं तस्मिं भवे भवनिकन्ति वीथितो पट्ठाय यत्तकं कालं जीवितसन्तानं पवत्तति. तत्तकं कालन्ति अत्थो. अब्भोच्छिन्ना पवत्तति असति निरोध समापत्तियन्ति अधिप्पायो.

इति परमत्थदीपनियानाम अभिधम्मत्थसङ्गहस्स

चतुत्थवण्णनाय वीथि सङ्गहस्स

परमत्थदीपना निट्ठिता.

वीथिमुत्त सङ्गह परमत्थदीपनी

१४३. एवं पवत्तिकाले पवत्तिसङ्गहं दस्सेत्वा इदानि पटिसन्धियं पवत्तिसङ्गहं दस्सेतुं आदिगाथ माह. एवं वुत्तनयेन पवत्तियं पवत्तिसङ्गहोनाम वीथिचित्तवसेन उदीरितोकथितो. इदानि सन्धियं पवत्तिसङ्गहो नाम वीथिमुत्त चित्तानं वसेन वुच्चतीति योजना. एत्थच पटिसन्धियं चित्तचेतसिकानं पवत्तिया कथिताय ततो परं भवङ्गकालेच चुतिकालेच तेसं पवत्ति कथितायेव होतीति कत्वा सन्धियमिच्चेव वुत्तं.

[१४१] विभावनियं पन

परतो मरणुप्पत्तियं पथमं चुतिं दस्सेत्वा पच्छा अनन्तरे पटिसन्धिया वक्खमानत्ता इध सन्धिग्गहणेन अतीता नन्तर चुतिपि गहेतब्बाति अधिप्पायेन यं वुत्तं ‘‘तदासन्नताय तंगहणेनेव गहितचुतिकालेचा’’ति. तं न युज्जतियेव.

वीथिमुत्तानञ्हि विसयप्पवत्तिनाम अतीतानन्तरभवे मरणुप्पत्तियंएव सिद्धाति एकस्मिं भवे विसयप्पपत्तिया सह तेसं पटिसन्धिपमुखानं वीथिमुत्तचित्तानं पवत्तिदस्सनत्थंएव ताय अतीतानन्तरचुतिया सद्धिं मरणुप्पत्तिविधानं थेरेन दस्सितन्ति. भवन्ति सत्ता सङ्खाराच एतासूति भूमियो. अयोति वड्ढि. अत्थतो पन सुखंच सुखहेतु सुखपच्चयाच वेदितब्बा. येभुय्येन ततो अयतो अपगता एत्थ निब्बत्ता सत्ताति अपायो. सोएव भूमीति अपायभूमि. ओळारिकेन कामरागेन कामीयतीति कामो. गन्तब्बा उपगन्तब्बाति गति. गच्छन्ति सत्ता एत्थातिवा गति. अनेकविधसम्पत्तीनं अधिट्ठानताय सोभणागति सुगति. कामोच सो सुगतिचाति समासो. नत्थि यथावुत्तो अयो एत्थाति निरयो. निच्चं वा रयन्ति कम्पन्ति फन्दन्ति सत्ता दुक्खप्पत्ता एत्थाति निरयो. मनुस्सा विय उद्धं उच्चा अहुत्वा तिरो अञ्चिता आयताति तिरच्छाना. युवन्ति नाना वण्णसण्ठानापि सत्ता समानजातिताय एकीभूताविय होन्ति एतायाति योनि. जाति.

विभावनियं पन

खन्धानं पवत्तिविसेसोति वुत्तं.

तिरच्छानानं योनि तिरच्छानयोनि. पेच्च इता गताति पेता. इतो अपक्कम्म चवित्वा भवन्तरे गताति अत्थो. येकेचि कालङ्कता. दिवङ्गतापि हि लोके कालङ्कता पेताति वुच्चन्ति. इध पन सुखसमुस्सयतो पेच्च पकट्ठं पवासं दूरं गताति अत्थेन याव ततो न मुच्चन्ति. ताव निच्चं दुक्खप्पत्ता लक्खणसंयुत्तादीसु आगता ततीया अपायिकसत्ता अधिप्पेता. पेतानं समूहो पेत्ति. पेत्तिया विसयोति पेत्ति विसयो. विसयोतिच पवत्तिदेसो वुच्चति. असुरकायोति एत्थ सुरा वुच्चन्ति उपरि देवा सुरन्ति इद्धिविसेसेहि दिब्बन्ति, सुट्ठुवा रमन्ति कामसुखरतिं पच्चनुभवन्तीति कत्वा. न सुराति असुरा. वेपचित्ति पहारादादयो सन्धाय सुरपटिपक्खा सुर सदिसावाति अत्थो. वियङ्करमाता उत्तरमातादयो विनि पातिके सन्धाय खुद्दकसुरा चूळकसुराति अत्थो. यमराजा दयो वेमानिकपेते सन्धाय एकदेसेन सुरसदिसाति अत्थो. वेमानिकपेतापि हि कत्थचि असुरकायाति आगता. लोकन्तरिक नेरयिके सन्धाय सब्बसो सुरगुण रहिताति अत्थो. तेपि हि बुद्धवंसनिदानट्ठकथायं जातिदुक्ख निद्देसेसुच असुरकायाति वुत्ता. तथा कालकञ्चिकपेते सन्धाय सब्बसो सुरभावरहिताति अत्थो. इति पञ्चन्नं असुरानं वसेन अत्थविभागो वेदितब्बो. दिब्बा वत भोकाया परिहायिस्सन्ति, परिपूरिस्सन्ति असुरकायाति इमस्मिं सुत्तपदे चत्तारोपि अपाया असुरकायाति अट्ठकथायं वण्णिता.

तत्थ वेपचित्ति पहारादादयो असुरा ताव तिंसेसु देवेसु सङ्गहिता. विनिपातिकासुरा चातुमहाराजिकदेवेसु. तथा वेमानिकपेतासुरा. तेपि हि विनिपातिकासुरा विय तिहेतुकापि दुहेतुकापि अहेतुकापि होन्तीति अट्ठकथासु वुत्ता. यमराजानो पन वेस्सभू नोत्तिच पेत्ति राजा सोमो यमो वेस्सवणोच राजाति एवं कथा वत्थुपाळियं आगता वेस्सभूआदयो सयं महिद्धिका महानुभावा वेमानिकपेतराजानो हुत्वापि नेरयिकेसु सत्तेसु कारुञ्ञतं पटिच्च हेट्ठा निरयलोकेसुपि रज्जं कारेन्तियेव. तेनेव हि सब्बे पेतलोकापि निरयलोकापि यमलो कातिच यमविसयातिच वुच्चन्तीति. येच चातुमहाराजिकपरि यापन्ना पापज्झासया कुरुरकम्मकारिनो रेवतिविमाने यक्खाति आगता संकिच्चजातके रक्खसाति आगता यक्खरक्खसानाम इतो गन्त्वा उस्सदनिरयेसु नेरयिकानं नानाकम्म कारणायो करोन्तो विचरन्ति. तेसंपि कालो उपकालोति एवमादीहि नामेहि नारदजातके आगतानं निरय पालानं उपरियमराजानं आणापवत्ततियेवाति. लोकन्तरिका सुरा निरये सङ्गहिता. इध पन कालकञ्चिकादयो पेतासुराव अधिप्पेता. तेसं असुरानं कायो समूहोति असुरकायो. एत्थच निरयभूमिनाम पच्चेकं सोळसुस्सदपरि वारानं अट्ठन्नं महानिरयानं वसेन अन्तो पथवियं ठिताति वेदितब्बा. अरञ्ञ पब्बत समुद्द दीपकादीसुपि नानानिरय भूमियो होन्तियेव. तस्मा तादिसस्स विसुं ववत्थितस्स ओकासस्स अत्थिताय निरयोत्वेव वुत्ता. सेसानं पन तिस्सन्नं अपायभुम्मीनं तादिसस्स ओकासस्स नत्थिताय योनि विसय काय सद्देहि योजेत्वा खन्धावा खन्धप्पवत्तिपदेसावा गहिताति. [अपायभूमि]

उस्सितो उग्गतो उस्सन्नोवा मनो एतेसन्ति मनुस्सा. तेहि अनन्तेसु चक्कवाळेसुपि इतरभूमिकानं सत्तानं तिक्खतरसूर विचित्रचित्ता होन्ति. परिपुण्णानं कुसलाकुसलकम्म पथानं आनन्तरियकम्मानञ्च एत्थेव सम्भवतोति. तेसुपि पन जम्बुदीपवासिनोएव अतिसयेन उस्सितमना होन्ति. इतरे पन तेहि समानवण्णादिताय मनुस्सा इच्चेव वुच्चन्ति. इमस्मिं चक्कवाळे पन वत्तब्बमेव नत्थि, यथाह-तीहि भिक्खवे ठाने हि जम्बुदीपका मनुस्सा उत्तरकुरुके मनुस्से अधिग्गण्हन्ति. देवेच तावतिंसे. कतमेहि तीहि ठानेहि. सूराच सति मन्तोच इध ब्रह्मचरियवासोचाति. अक्खरचिन्तका पन वदन्ति मनूति महासम्मतराजा वुच्चति. इमेच जना तेन थपितेसु मरियादधम्मेसु ठिता तस्स पुत्तट्ठानिया होन्ति. तस्मा मनुनो अपच्चा पुत्ताति मनुस्साति. इध पन भूमिपरियायोति कत्वा मनुस्साति इत्थिलिङ्गं एकवचनञ्च कतन्ति दट्ठब्बं. एवं सेसे सुपि. येसु पन चत्तारो महाराजानो रज्जं कारेन्ति. ते देवा चातुमहाराजिका. तत्थ धतरट्ठो गन्धप्पानं राजा होति. विरुळ्हको कुम्भण्डानं. विरूपक्खो नागानं. कुवेरो यक्खानं. तत्थ पटिसन्धिवसेन गन्धरुक्खेसु अप्पेन्ति उपगच्छन्तीति गन्धप्पा. गन्धरुक्खाधिवत्था देवा. ते मूलगन्धादिवसेन दसधा पाळियं आगता. कुम्भण्डाति दानवरक्खसा. नागा यक्खाच पाकटा. सब्बे ते येभुय्येन पापज्झासया कुरुरकम्मकारिनो च होन्ति. तस्मा चत्तारो महाराजानो अञ्ञमञ्ञंवा मनुस्सानं वा अविहेठनत्थाय तेसु नानाराजानंवा नानासेनापतिंवा थपेसुं.

आटानाटियसुत्तंचेत्थवत्तब्बं. तत्थ हि यक्खोयक्खिनीगन्धप्पो गन्धप्पी कुम्भण्डो कुम्भण्डी नागो नागीतिचतस्सो अवरुद्धकजातियो आगता. तत्थ सरीरोभाससिरिसम्पत्तियुत्तो अमनुस्सो यक्खोतिच देवोतिच देवतातिच वुच्चति. सरीरो भास सिरिसम्पत्तिरहितो विगच्छरूपो अमनुस्सो यक्खोत्वेव वुच्चति. रुक्खट्ठकविमाने जातो रुक्खदेवतानाम. रुक्खस्स अब्भन्तरे जातो गन्धप्पोनाम. यो लोके कट्ठयक्खोति वुच्चति. पुब्बे निहीनकम्मकता काचि गन्धप्पियो मनुस्सित्थीनं सरीरब्भन्तरेसुपि जायन्ति. या वेदगन्थेसु योगिनीतिच लोके जोगिनीतिच वुच्चन्ति. अभिलक्खितरत्तीसु गोचरपसुत काले जुतिअत्थेन जुण्हातिच वुच्चन्ति, कुब्भण्डानाम महोदरा विसालक्खा रक्खसाएव. ये लोके धन रक्खकाति वुच्चन्ति. ते हि वेपुल्लपब्बते मणिरतनं रक्खन्ति. अन्तो हिमवन्ते अब्भन्तर अम्बरुक्खे रक्खन्ति. एवं रतनट्ठानानिवा वनप्पति रुक्खेवा दिब्बोसधरुक्खेवा दिब्बगन्धरुक्खेवा उदकसरेवा रक्खित्वा असन्ति भक्खन्ति. तस्मा रक्खसाति वुच्चन्ति. नागो नागीति एत्थ अन्तो पब्बतेवा अन्तो पथवियंवा निब्बत्ता वसुन्धरदेवयक्खजातियोपि इध नागात्वेव वुच्चन्ति. या महापरिनिब्बान सुत्ते भूमिचालसुत्तपदे पथवी देवताति वुत्ता. यासं कीळापसुत वसेन कदाचि भूमिचालो होति. यासञ्च मन्तपदानि वत्थु विज्जातिच भूमिविज्जातिच ब्रह्मजालसुत्ते वुत्तानि. तेसुच नाना इद्धिमन्ता अवरुद्धका पापातिरता किब्बिसकम्मकारिनो कीळा सोण्डवसेनवा घाससोण्डवसेनवा पेतेसुचनिरयेसुच पकति वण्णेनवा सोणगिज्झकाकादिवण्णेनवा सत्ते विहेठयन्ता विचरन्ति. सब्बञ्चे तं सुत्तन्तेसुवा जातकेसुवा वेदगन्थेसुवा कुसलेहि वेदितब्बन्ति.

सह पुञ्ञकारिनो तेत्तिंस जना माघेननाम जेट्ठपुरिसेन सह एत्थ निब्बत्ताति तेत्तिंसा. साएव तावतिंसा निरुत्ति नयेन. कामञ्चेत्थ सब्बचक्कवाळेसुपि अयं दुतीयदेव लोको जनवसतसुत्ते आगत नयेन सक्कट्ठानियानं पजापति वरुण ईसानादीनं तेत्तिंस देवराजूनं निबन्धनो कासो होति. सहस्सं चातुमहाराजिकानं. सहस्सं तावतिंसानन्ति हि अङ्गुत्तरे वुत्तं. माघपुरिसा पन तेसु समुदागतेसु देवराजट्ठानेसु पच्चाजाता होन्ति. एतरहि धरमानाच तस्मा तेसं वसेन अयं वचनत्थो कतोति वेदितब्बो. अपरे पन यथा इन्दगोपकवण्णाभा. ताव दिस्सन्ति तिंसतीति इमस्मिं विधुरजातके ताव सद्दो तिंससद्दपरिवारमत्तो होति. तथा इधापीति कत्वा तिंसमत्तानं सक्कट्ठानियानं देवराजकुलानं निवासट्ठा नत्ता तावतिंसानामाति युत्तं सिया. अट्ठकथासु पन यथावुत्तं निरुत्तिनयं कप्पेत्वा माघवत्थूसुच तेसु तेसुच ठानेसु सक्कानं तेत्तिंस सङ्खाएव वुत्तातिपि वदन्ति. तं न युज्जति. पाळियंएव ब्रह्मासनङ्कुमारो तेत्तिंसे अत्तभावे अभिनिम्मिनित्वा देवानं तावतिंसानं पल्लङ्केसु निसीदित्वाति वुत्तत्ता. यामोति तस्मिं देवलोके इस्सरदेवकुलस्स नामं. तथा सुयामोतिच. तं सहचरितत्ता पन सो देव लोकोपि तत्थ निब्बत्तदेवापि यामात्वेव वुच्चन्ति. विपुलाय सिरिसम्पत्तिया समन्नागतत्ता निच्चं तुसन्ति अतिविय हट्ठतुट्ठमुखा होन्ति एत्थाति तुसिता. यथारुचिते भोगे सयमेव निम्मिनित्वा निम्मिनित्वा रमन्ति एत्थाति निम्मानरती. अत्तनो रुचिं ञत्वा परेहि निम्मितेसु भोगेसु वसं वत्तेन्ति एत्थाति परनिम्मितवसवत्ती. ब्रूहन्ति वड्ढन्ति अतिपणीतेहि झानादि गुणेहि वुद्धिं विरुळ्हिं वेपुल्लं आपज्जन्तीति ब्रह्मानो. महन्ता ब्रह्मानो महाब्रह्मानोति वत्तब्बे महासद्दस्स लोपो.

परिसति भवाति पारिसज्जा. परिसासु जातातिवा पारिसज्जा. परिचारिकाति अत्थो. महाब्रह्मानं पारिसज्जाति ब्रह्म पारिसज्जा. पुरे उच्चे ठाने ओदहन्ति तिट्ठन्तीति पुरोहिता. महाब्रह्मानं पुरोहिताति ब्रह्मपुरोहिता. महन्ता ब्रह्मानो महाब्रह्मानो. सहस्सोब्रह्मा द्विसहस्सोब्रह्मा. तिसहस्सोब्रह्मातिआदिना सङ्खारुपपत्तिसुत्ते आगता अधिपतिब्रह्मानोति अत्थो. तत्थ सहस्सोब्रह्माति चक्कवाळसहस्सम्हि इस्सरो ब्रह्मा. द्विसहस्सोति द्वीसु चक्कवाळ सहस्सेसु इस्सरोति अत्थो. तयोपेते एकतल वासिनो होन्ति. तत्थ लोके महाजना विसुं विसुं कुलदेवतायोनाम उपट्ठहन्ति. केचि महादेवंनाम उपट्ठहन्ति. केचि वासुदेवंनाम. केचि महेसरंनाम. केचि परमेस्वारं नामाति. घरदेवता गामदेवता रुक्खदेवतादयोपि तेसं महादेवराजानं उपट्ठकाएव सम्पज्जन्ति. तत्थ महादेवरा जानोविय महाब्रह्मानो दट्ठब्बा. घरदेवतादयोविय ब्रह्म पुरोहितादट्ठब्बा, मनुस्साविय ब्रह्मपारिसज्जादट्ठब्बा. तत्थच घर देवतादयो महादेवरा जानो अदिस्वाव उपट्ठहन्ति. मनुस्सा च तेउभोपि अदिस्वाव उपट्ठहन्ति. एवमेवं ब्रह्मपुरोहिता महाब्रह्मानोपि नपस्सन्ति. महाब्रह्मानं निवासट्ठानंपि नजानन्ति. ब्रह्मपारिसज्जाउभोपि नपस्सन्ति. उभिन्नंनिवासट्ठानंपि नजानन्ति. यदा पन ओळारिकं रूपं मापेत्वा अत्तानं दस्सेन्ति. तदा एव पस्सन्ति. एसनयो उपरिभूमीसुपि. यं पन ब्रह्मनिमन्तन सुत्तट्ठकथायं वुत्तं ब्रह्मानं पकतिरूपं कस्सचि आपातं न गच्छतीति. तं ब्रह्मपुरो हिता दीनं उपरिमानं ब्रह्मानं पकतिरूपं कस्सचि ब्रह्मपारिसज्जादिनोवा देवस्सवा मनुस्सस्सवाआपातं नगच्छतीति कत्वा वुत्तं. हेट्ठिमानं पन पकतिरूपं उपरिमस्स आपातं आगच्छिस्सतियेव. तेनेव हि जनवसभसुत्तट्ठकथायं हेट्ठिमहेट्ठिमाहि देवा उपरिमदेवानं ओळारिकं कत्वा मापितमेव अत्तभावं पस्सितुं सक्कोन्तीति वुत्तं. तत्थदुतीयतले परित्ताभाति ब्रह्मपारिसज्जाएव. अप्पमाणाभाति ब्रह्मपुरोहिता एव. आभस्सराति महाब्रह्मानोएव. तस्मिं तले अधिपति ब्रह्मानोएवाति अत्थो. हेट्ठिमतलतो पन विसेस करणत्थं आभावसेन नामगहणं होतीति दट्ठब्बं.

तत्थ परित्ता आभा एतेसन्ति परित्ताभा. अप्पमाणा आभा एतेसन्ति अप्पमाणाभा. आभासरन्ति निच्छरन्ति एतेसूति आभस्सराति. ततीयतले परित्तसुभाति ब्रह्मपारिसज्जाएव. अप्पमाणसुताति ब्रह्मपुरोहिताएव. सुतकिण्णाति महाब्रह्मनोएव. तस्मिं तले अधिपतिब्रह्मानो एवाति अत्थो. तत्थ सुभाति एकग्घना अचलसण्ठिता आभाएव वुच्चन्ति. परित्ता सुभा एतेसन्ति परित्तसुभा. अप्पमाणा सुभा एतेसन्ति अप्पमाणसुभा. सुतेहि आकिण्णाति सुभाकिण्णा. सुभकिण्हातिपि पठन्ति. तेसं आकारस्स रस्सो अन्तिमणकारस्स च हकारो दट्ठब्बो. इमेसु पन द्वीसु तलेसु पकतिकायप्पभा अधिमत्ता होन्ति. तस्मा तासं वसेन परित्ताभातिआदिकं नामं सिद्धं. न ब्रह्मपारि सज्जातिआदिकं. एवञ्च कत्वा वेरञ्जसुत्ते पथमतलवासिनो ब्रह्मकायिका देवाति आगता. दुतीयतलवासिनो आभादेवाति. ततीयतलवासिनो सुभादेवाति चतुत्थतले विपुलं फलं एतेसन्ति वेहप्फला. अथवा इञ्जनजातिकेहि सोमनस्सज्झानेहि निब्बत्तानं तिण्णं हेट्ठिमतलानं तेजोसं वट्टादिकेन अन्तरायेन भूमितलेन सह आयुकप्पनिवत्तिवसेन इञ्जितं पुञ्ञफलं अत्थि. तेसु हि यं सुभाकिण्णानं देवानं चतुसट्ठिकप्पानीति वुत्तं. तं तस्मिं तले आदिकप्पिकानं वसेन वुत्तं. पच्छिमिकानं पन तेसट्ठिकप्प द्वासट्ठिकप्प एकसट्ठि कप्पादि वसेन इञ्जितं पटिलीनं पुञ्ञफलं होतीति. आनेञ्जजातिकेन उपेक्खाझानेन निब्बत्तानं पन केनचि अन्तरायेन तादिसं इञ्जितं पुञ्ञफलं नाम नत्थि. तस्मा झान सामत्थियानुरूपं विसेसेन ईहितं अभिवड्ढितं पुञ्ञफलं एत्थ अत्थीति वेहप्फला.

नत्थि सञ्ञामुखेन गहिता चत्तारो अरूपक्खन्धा एतेसन्ति असञ्ञा. असञ्ञाच ते सत्ताचाति असञ्ञसत्ता. चित्तचे तसिकानं पन नत्थिताय तेसं असत्तपसङ्गता सम्भवतीति सत्तगहणं कतन्ति दट्ठब्बं. एते द्वेपि एकतलवासिनो एव होन्ति. एत्थपि निब्बत्तकज्झानस्स हीनमज्झिमपणीतता विसेसस्स अत्थिताय तदनुरूपं ब्रह्मानंपि पारिसज्ज पुरोहित महाब्रह्मत्त विसेसो सम्भवतियेव. आयुवेमत्तताय पन अञ्ञमञ्ञ अदस्सनादीनञ्च नत्थिताय पारिसज्जादिवसेन भूमिविभागो नत्थीति वेदितब्बो. एवं अविहादीसुपि. ओळारिकानं कामरागपटिघानुसयानं नत्थिताय सुद्धानं अनागामिअरहन्तानमेव आवासाति सुद्धावासा. तत्थ पथमभूमिवासिनो अप्पकेन कालेन अत्तनो ठानं नविजहन्तीति अविहा. अथवा, ओळारिकानं पञ्चन्नं संयोजनानं पहीनत्ता नत्थि चित्तस्स विहञ्ञनं समथविपस्स नाधम्मेसु अविप्फारिकतापत्ति एतेसन्ति अविहा. दुतीयभूमि वासिनो न केनचि चित्तपरिळाहेन तप्पन्तीति अतप्पा. ततीय तलवासिनो परिसुद्धेहि पसादचक्खु दिब्बचक्खु धम्मचक्खु पञ्ञा चक्खूहि सम्पन्नत्ता सुट्ठु पस्सन्तीति सुदस्सा. चतुत्थभूमिवासिनो पन ततो अतिसयेन सुट्ठु दस्सनभावेन समन्नागताति सुदस्सिनो. अतिसयत्थे हि अयं ईकारोति. पञ्चमभूमि वासिनो उपरि अञ्ञस्स भूमन्तरगतस्स रूपिब्रह्मुनो नत्थिताय नत्थि रूपीनं सत्तानं मज्झे केनचि गुणेन कनिट्ठभावो एतेसन्ति अकनिट्ठा.

आकासानञ्चायतनभूमीति एत्थ यत्तकं आकासपदेसं फरित्वा आकासानञ्चायतन सञ्ञिता चतुक्खन्धा पवत्तन्ति. सो खन्धसहितो आकासपदेसो आकासानञ्चाययनभूमि. एवं सेसासु. पुथुज्जना सोतापन्ना सकदागामिनोचापि पुग्गला सुद्धावासेसु सब्बथा सब्बपकारेनपि नलब्भन्तीति योजना. एत्थच सकदागामीनं पटिक्खेपेन अनागामि मग्गट्ठस्सपि तत्थ पटिक्खेपो सिद्धो होतीति उपरिमानं तिण्णं अरियानमेव तत्थ पटिलाभो इमाय गाथाय वुत्तोति वेदितब्बो. सेसट्ठानेसूति पञ्चसुद्धावासतो असञ्ञापायतोच अवसेसेसु एकवीसतिया ठानेसु, अनरियाति पुथुज्जना. [भूमिचतुक्कं]

१४४. ओक्कन्तिक्खणेति पटिसन्धिक्खणे. पटिसन्धिहि भवन्तरे ओक्कमनं अनुपविसनन्थि अत्थेन ओक्कन्तीति वुच्चति. ततो परं भवङ्गं हुत्वाति योजना. केचि पन भवङ्गपरियोसानेति पठन्ति. तं न युज्जति. जातिया अन्धो जच्चन्धो. आदिसद्देन जाति बधिर जच्चघानक जातिमूग जच्चेळ जच्चुम्मत्तक पण्डक उभतो ब्यञ्जनक नपुंसक मम्मादयो सङ्गण्हाति. तत्थ यस्स चक्खुं उप्पादेतुं असमत्थेन कम्मेन पटिसन्धि लद्धा. सो जच्चन्धो नाम. एसनयो सेसेसुपि. तत्थ पसादसोत रहितो जातिबधिरो नाम. पसाद घानरहितो जच्च घानको नाम. पसादजिव्हारहितो नाम नत्थि. वचनरहितो जातिमूगोनाम. दिसाविदिसामत्तंपि सञ्ञापेतुं असक्कुणेय्यो जातिएळो नाम. सब्बकालंपि विपल्लट्ठचित्तो जच्चुम्मत्तकोनाम. कामहेतु आसित्तकादिभावेन विप्पकारपत्तो पण्डकोनाम. द्वीहि ब्यञ्जनेहि समन्नागतो उभतो ब्यञ्जनकोनाम. भावद्वय रहितो नपुंसकोनाम. पकतिवचनेपि एकमेकं अक्खरं महुस्साहेन उप्पादेन्तो विबच्छवचनो मम्मोनाम. एत्थच चक्खुं उप्पादेतुं समत्थेन कम्मेन लद्धपटिसन्धिकस्स पवत्तिकाले तंवा अञ्ञंवा कम्मं चक्खुं उप्पादेति. असमत्थेनकम्मेन लद्धपटिसन्धि कस्स पन वत्थुविपन्नस्स पवत्तिकाले अञ्ञंपि कम्मं चक्खुं उप्पादेतीति नत्थि. तस्मा गब्भसेय्यकानंपि जच्चन्धभावो पटिसन्धिक्खणेयेव सिद्धोति वेदितब्बो. एसनयो सेसेसु जाति बधिरादीसु. आयतनानं पटिलाभो जातीति वुत्तत्ता चक्खुस्स उप्पज्जनारहकालो चक्खुस्स जातिकालोनाम. तदा अनुप्पन्न चक्खुको जच्चन्धोनामाति एवं अत्तनो अत्तनो उप्पज्जनारह कालवसेन तस्स तस्स आयतनस्स जातिकालो वेदितब्बो. एवञ्हिसति जातिमूगादयोपि उपपन्नो होन्तीतिच वदन्ति. विभावनि यंपि अयमत्थो विभावितोति.

[१४२] यं पन विभावनियं

‘‘अपरे पन जच्चन्धोति पसुतियंयेव अन्धो. मातु कुच्छियं अन्धो हुत्वा निक्खन्तोति अत्थो. तेन दुहेतुकतिहेतुकानं मातुकुच्छियं चक्खुस्स अविपज्जनं सिद्धन्ति वदन्तीति’’ वुत्तं. तं न युत्तं.

लोके मातुकुच्छियंयेव अन्धो हुत्वा निक्खन्तस्सपि एकच्चस्स तं तं सिप्पविज्जाठानेसु पञ्ञावेय्यत्तियभावस्स दिट्ठत्ता. थपेत्वा हि महाबोधिसत्ते अञ्ञेच पच्छिमभविके सत्ते अवसेसानं द्विहेतुक तिहेतुकानंपि मातुकुच्छिम्हि परूपक्कमेनवा मातुया विसमपयोगेनवा नानाबाधेनवा उप्पन्नानंपि चक्खुसोतानं विपत्तिनाम नत्थीति न सक्का नियमेतुन्ति. भुम्मस्सितानञ्च विनिपातिकासुरानन्ति एत्थ भूमियं जाताति भुम्मा. भूमिसम्बन्धेसु रुक्खट्ठक पब्बतट्ठक विमानेसु निब्बत्ता आळवक सातागिर हेमवतादयो महिद्धिका भुम्मादेवा. ये लोके बलिहरण वसेन पूजनीयट्ठेन यक्खातिपि वुच्चन्ति. ये पन भुम्मदेवजातिकापि समाना अत्तनो पुञ्ञनिब्बत्तस्स कस्सचि भोगसुखस्स अभावा किच्छजीवि कप्पत्ता विचरन्ति. ते तेसं महिद्धिकानं भुम्मदेवानं परंपर पारिसज्जेसु परियापन्नत्ता भुम्मे देवे सिता निस्सिताति अत्थेन भुम्मस्सितानाम होन्ति. भुम्मिस्सितातिपि पाठो. पुञ्ञनिब्बत्तस्स निवासट्ठानस्स अभावा रुक्खगुम्बलेणगुहासुसाना दीसु विवित्तेसु भूमिपदेसेसु निस्साय वसन्तीति अत्थो. तेयेव विरूपा हुत्वा भवन्तरे निपतन्तीति विनिपातिका. विनिपातिकाच ते हेट्ठावुत्तट्ठेन असुराचाति विनिपातिका सुरा. ते पन गामसमीपेवा अन्तोगामेवा विवित्तट्ठानेसु वसित्वा गामवासीहि छड्डितानि भत्तसित्थपूवखज्जमच्छमंसादीनि परियेसित्वावा तानि अलभित्वा दारकेवा गिलानेवा पीळेत्वावा सक्कोन्ता पन अञ्ञेपि मनुस्से तासेत्वा पीळेत्वावा जीवितं कप्पेन्तीति. तेसं विनिपातिकासुरानं. एकच्चानन्ति अधिप्पायो. न हि सब्बे विनिपातिका सुरानाम अहेतु काएवाति सक्का वत्तुं. द्विहेतुकतिहेतुकानंपि सब्भावतो. एवञ्च कत्वा तेसं एकच्चानं पियङ्करमाता उत्तरमाता धम्मगुत्ता फुस्समित्तादीनं धम्माभिसमयोपि अट्ठकथासु वुत्तोति. एकच्चे यक्खजातिकापि रक्खसजातिकापि वेमानिकपेतापि परदत्तुपजीवि पेतापि एत्थ सङ्गहिताति दट्ठब्बा.

तेसूति यथावुत्तपटिसन्धि युत्तेसु पुग्गलेसु. यस्मा आयुपरिच्छेदोनाम एकभूमिपरियापन्नानं सब्बसत्तानं असेससा धारणनियमपरिमाणवसेन पवत्तो. अपायानं मनुस्सानं भुम्म देवानञ्च तादिसो नियमपरिमाणोनाम नत्थि. न हि सकलचक्क वाळपरियापन्ना एकभूमका सब्बनिरया एकआयुपरिच्छेदा होन्ति. तिरच्छानादीसुपि एसेवनयो. तस्मा वुत्तं चतुन्नं अपायानन्तिआदि. चतुन्नं अपायानं आपायिकपुग्गलानं आयुप्पमाण गणनाय नियमो नत्थि, तत्थ येभुय्येन कम्मपमाणत्ता. तत्थ निरयेसु अब्बुदादीनं दसन्नं निरयानं भगवता वुत्तो आयुपरिच्छेदोपि तत्थ तत्थ निब्बत्तकेन कम्मेनेवसिद्धोति वेदितब्बो. मनुस्सानन्ति इदं जम्बुदीपगासीनं वसेन वुत्तन्ति वदन्ति. ते सञ्ञेव हि आयुकप्पस्स आरोहणं ओरोहणञ्च अत्थि. न इतरदीपवासीनं. तेसु हि उत्तरकुरुवासीनं नियमतो वस्स सहस्सं होति. इतरेसं द्विन्नं पञ्चवस्स सतानीतिच वदन्ति. एवं सन्ते तेसु दीपेसु आदिकप्पिकानंपि सोएव परिच्छेदोति आपज्जति. जम्बुदीपवासीनं पन समविसमाचारनिसन्दभूता चन्दसूरियनक्खत्तादीनं विसमसमगतिमूलिकाउतुआहारानं सम्पत्ति विपत्तियो तेसंपि साधारणाएव होन्ति. तस्मा तेसुपि आयुपरिच्छेदानं आरोहणं ओरोहणञ्च नत्थीति नवत्तब्बं. निसन्दमत्तत्ता जम्बुदीपगतिया एकगतिका नहोन्तीति पन वत्तब्बं. तथा हि पाळियं उत्तरकुरुका मनुस्सा अममा अपरिग्गहा. नियतायुका अवसेसायुनाति वुत्तं. तत्थ अवसेसायुनाति असङ्ख्येय्यतो ओरोहित्वा निच्चलं ठितेन वस्ससहस्सेनाति अत्थोति.

विनिपातिकासुरानन्ति इदं निदस्सनमत्तं दट्ठब्बं. सब्बेसंपि महेसक्खानं अप्पेसक्खानञ्च भुम्मदेवानं वेमानिकपेतादीनञ्च इध अधिप्पेतत्ता. तेसञ्हि सब्बेसंपि कम्ममेव पमाणन्ति. चातुमहाराजिकानंपनदेवानन्ति इदं उपरिमे चातुमहाराजिके सन्धाय वुत्तं. दिब्बानीति तस्मिं देवलोके सिद्धानि. पञ्च वस्ससतानीति इदञ्च येभुय्यवसेन वुत्तन्ति गहेतब्बं. यस्मा पन कस्सपबुद्धस्स सावकभूता सोतापन्नदेव पुत्ता आकासट्ठक विमानेसु निब्बत्ता याव निमिराजकालापि तिट्ठन्तीति जातकट्ठकथायं वुत्ता. तस्मा केसञ्चि आकासट्ठकदेवानंपि कम्मपमाणता सिद्धा होतीति वेदितब्बं. न चेत्थ पुनप्पुनं निब्बत्ति चिन्तेतब्बा. न हि सोता पन्नानं सत्तक्खत्तुतो परं कामभवे पटिसन्धिनाम अत्थि. न च तस्मिं देवलोके सहस्सक्खत्तुं निब्बत्तमानापि तत्तकं कालं संपापुणितुं सक्कोन्तीति. मनुस्सगणनायाति मनुस्सानं वस्सगणनाय. मनुस्सलोके हि पञ्ञासवस्सानि चातुमहाराजिके एको दिब्बरत्तिदिवो होति. तिंसरत्तिदिवा एको दिब्बमासो. द्वादसमासा एकं दिब्बवस्सं. तेन दिब्बवस्सेन तेसं पञ्चवस्ससतानि मनुस्सगणनाय नवुतिवस्ससतसहस्सं होतीति. ततोति चातुमहाराजिकानं देवानं आयुप्पमाणतो. चतुगुणन्ति आयुपमाणस्स दिगुणवुद्धियाचेव दिब्बस्स रत्तिदिवस्स दिगुणवुद्धियाच वसेन चतूहि भागेहि गुणितं वड्ढितन्ति अत्थो. एसनयो सेसेसुपि. तत्थ आयुपमाणस्स दिगुणवुद्धिनाम हेट्ठिमानं देवानं आयुपमाणतो उपरिमानं देवानं आयुपमाणस्स दिगुणवुद्धि. एतेन तावतिंसानं दिब्बं एकं वस्ससहस्सं. यामानं द्वेवस्ससहस्सानि. तुसितानं चत्तारि, निम्मानरतीनं अट्ठ. वसवत्तीनं दिब्बानि सोळसवस्स सहस्सानि आयुप्पमाणं होतीति सिद्धं होति.

दिब्बस्स रत्तिदिवस्स दिगुणवुद्धिनाम हेट्ठिमानं देवानं रत्तिदिवतो उपरिमानं रत्तिदिवस्स दिगुणवुद्धि. एतेन मनुस्सलोके एकं वस्ससतं तावतिंसे एको दिब्बरत्तिदिवो. द्वेवस्ससतानि यामे. चत्तारि तुसिते. अट्ठ निम्मानरतियं. सहस्सं छ चवस्ससतानि वसवत्तियं एको दिब्बरत्तिदिवोति सिद्धं होति. रत्तिदिवानञ्च दिगुणवुद्धिया सिद्धाय माससंवच्छरानंपि दिगुणवुद्धि सिद्धाव होतीति. एवञ्चसति यथावुत्तानि तावतिंसादीनं दिब्बवस्ससहस्सादिनिपि अत्तनो अत्तनो रत्तिदिवमाससंवच्छरेतिएव वेदितब्बानीति सिद्धं होति. तथाच सति उपरिमानं आयुपरिमाणानि हेट्ठिमानं आयुपरिमाणतो चतुगुणानीति सिद्धं होति. तेन वुत्तं. ततो चतुगुणं तावतिंसानं. ततो चतुगुणं यामानन्तिआदि. दिब्बगणनाय च तथा सिद्धाय सति मनुस्सगणनायपि चतुगुणभावो सिद्धोयेव होति. तस्मा मनुस्सगणनायपि हेट्ठिमानं नवुतिवस्ससतसहस्सादीनि चतूहि उपरूपरिगुणितानि उपरिमानं तिकोटिसट्ठिवस्ससत सहस्सादिनि भवन्तीति कत्वा तानि सब्बानिपि आदिअन्तदस्सन वसेन निद्दिसन्तो नवसतन्ति गाथमाह. वस्सानं नवसतं कोटियो च एकवीस कोटियो च तथासट्ठिवस्स सतसहस्सानि च वसवत्तीसु देवेसु आयुप्पमाणं होतीति योजना.

यस्मा अवितक्कविचारमत्तं झानं ओळारिकस्स वितक्कस्स समतिक्कमा पथमज्झानतो सुट्ठुबलवं होति. ततोयेव ततीयज्झानतोपि नातिदुब्बलञ्च होति. तस्मा तं ततीयज्झानेन एकतो हुत्वा समतले भूमन्तरे विपाकं देतीति वुत्तं दुतीयज्झानविपाकं ततियज्झानविपाकञ्च दुतीयज्झानभूमियन्ति. तेनेवच भूमीनं ठितिक्कमोपि चतुत्थज्झान वसेनेव सिद्धो. थेरेन पन हेट्ठा पञ्चकनयवसेनेव झानानि वुत्तानि. तस्मा इधपि तेनेव नयेन विपाकानि गहेत्वा चतुत्थज्झानविपाकं ततीयज्झानभूमियन्तिआदि वुत्तं. तेसूति ताहि छहि पटिसन्धीति गहितपटिसन्धिकेसु. कप्पस्साति इदं असङ्ख्येय्यकप्पं सन्धाय वुत्तं. चतुब्बिधा हि कप्पामहाकप्पो असङ्ख्येय्यकप्पो अन्तरकप्पो आयुकप्पोति, तत्थ आयुकप्पोनाम तेसं तेसं सत्तानं तंतं आयुपरिच्छेदो वुच्चति. अन्तरकप्पोनाम एकस्सविवट्टट्ठायिअसङ्ख्येय्यस्स अब्भन्तरे मनुस्सानं आयुकप्पस्स हायनवड्ढनवसेन दिस्समानन्तरा चतुसट्ठिपभेदा चूळकप्पा वुच्चन्ति. पीसतिभेदाति केचि. असीतिभेदाति अपरे. चुद्दसप्प भेदाति वेदविदु. ये लोके मन्वन्तरकप्पाति वुच्चन्ति. एकमेकेन मनुनामकेन महासम्मतराजेन उपलक्खिता अन्तरकप्पाति वुत्तं होति. केचि पन एकस्मिं विवट्टट्ठायिम्हि महासम्मतरा जानं एकमेव इच्छन्ति. चतुसट्ठिअन्तरकप्पा पन एको असङ्ख्ये कप्पोनाम. सो चतुब्बिधो संवट्टो संवट्टट्ठायी विवट्टो विवट्टट्ठायीति. तत्थ विनस्समानो कप्पो संवट्टो. यथा विनट्ठं तिट्ठमानो कप्पो संवट्टट्ठायी. वड्ढमानो कप्पो विवट्टो. यथा विवट्टं तिट्ठमानो कप्पो विवट्टट्ठायीति वेदितब्बो. ते पन चत्तारो असङ्ख्येय्यकप्पा एको महाकप्पोनाम. एत्थच यो जनायामवित्थारे सेतसासपरासिम्हि वस्ससत वस्ससतच्चयेन एकेकबीजहरणेन परिक्खीणेपि एको महाकप्पो परिक्खयं नगच्छति. एवं दिघो महाकप्पोति वेदितब्बो.

तत्थ यदा कप्पो तेजेन संवट्टति. आभस्सरतो हेट्ठा अग्गिना दय्हति. यदा आपेन संवट्टति. सुभाकिण्णतो हेट्ठा उदकेन विलीयति. यदा वायुना संवट्टति. वेहप्फलतो हेट्ठा वातेन विद्धंसतीति एवं अट्ठकथायं वुत्तत्ता अयं लोको निरन्तरं सत्तसु वारेसु अग्गिना विनस्सति. अट्ठमे वारे उदकेन विनस्सति. पुन सत्तसु अग्गिना. अट्ठमे उदकेनाति एवं अट्ठन्नं अट्ठकानं वसेन चतुसट्ठिवारेसु अन्तिमे उदकवारे उदकं पहाय वातवारो होतीति अयमत्थो सिद्धो होति. कथं. यं वुत्तं आभस्सरानं अट्ठकप्पानीति. एतेन अट्ठमे वारे आपोसंवट्टो होति. अन्तरा सत्तसु सत्तसु वारेसु तेजोसंवट्टा होन्तीति सिद्धं. यञ्च वुत्तं सुभाकिण्णानं चतुसट्ठिकप्पानीति. एतेन चतुसट्ठिमे चतुसट्ठिमे वारे वातसंवट्टोहोति. अन्तरा तेसट्ठिया वारेसु तेजोसंवट्टा आपोसंवट्टाच होन्तीति सिद्धं होतीति. तेनाहु पोराणा –

अग्गिना भस्सरा हेट्ठा, आपेन सुभाकिण्णतो;

वेहप्फलतो वातेन, एवं लोको विनस्सति.

सत्तसत्तग्गिना वारा, अट्ठमे अट्ठमे दका;

चतुसट्ठि यदा पुण्णा, एको वायुवारो सियाति.

एवञ्च विनट्ठे लोके एकस्मिं कप्पेपि पथमज्झानभूमि अविनट्ठानाम नत्थि. तस्मा ब्रह्मपारिसज्जानंदेवानं कप्पस्सततीयो भागो आयुप्पमाणं, ब्रह्मपुरोहितानंउपड्ढकप्पो, महा ब्रह्मानंएकोकप्पोति एत्थ असङ्ख्येय्य कप्पोव सम्भवति. नमहाकप्पो. तेन वुत्तं कप्पस्साति इदं असङ्ख्येय्यकप्पं सन्धाय वुत्तन्ति. आयुकप्पं सन्धाय वुत्तन्तिपि युज्जतियेव. तेजोसंवट्टकप्पेसु हि पथमज्झानतलं विवट्टमानं सब्बपथमं विवट्टति. संवट्टमानं सब्बपच्छा संवट्टति. तस्मा विवट्टस्स पच्छिमड्ढेन संवट्टस्सच पुब्बड्ढेन सह एकं विवट्टट्ठायिकप्पं गहेत्वा द्वे असङ्ख्येय्यानि तस्मिं तले एको आयुकप्पोति सक्का वत्तुन्ति. दुतीय तलतो पट्ठाय पन महाकप्पोव गहेतब्बो. अप्पकं ऊनकंवा अधिकंवा गणनूपगं न होतीति कत्वा उपड्ढेहि सह सत्तकप्पानि सन्धाय आभस्सरानं अट्ठकप्पानीति वुत्तं. एवं चतुसट्ठिकप्पानीति एत्थपीति. आकासानञ्चायतनभवं उपगच्छन्तीति आकासानञ्चायतनुपगा, तेसं. एकोव विसयो आरम्मणं यस्स तं एकविसयं. एकजातियन्ति एकस्मिं भवे. [पटिसन्धिचतुक्कं.]

१४५. जनेतीति जनकं उपत्थम्भेतीति उपत्थम्भकं. उपपीळेतीति उपपीळकं. उपघातेतीति उपघातकं. तत्थ जनकं नाम पटिसन्धिपवत्तीसु विपाकक्खन्ध कटत्तारूपानं निब्बत्तिका कुसलाकुसलचेतना. तत्थ पटिसन्धिनिब्बत्तिका कम्मपथपत्ताव दट्ठब्बा. पवत्तिनिब्बत्तिका पन कम्मपथं पत्तापि अपत्तापि अन्तमसो पञ्चद्वारिकजवनचेतनापि सुपिनन्ते कुसलाकुसलचेतनापीति. उपत्थम्भकंनाम विपच्चितुं अलद्धोकासावा विपक्कविपाका वा सब्बापि कुसलाकुसलचेतना. सा हि जनकभूतापि समाना अत्तनोविपाकवारतो पुरेवा पच्छावा सभाङ्गं कम्मन्त रंवाकम्मनिब्बत्तक्खन्धसन्तानंवाउपत्थम्भमाना पवत्तति. यथा गन्थारब्भे रतनत्तयपणामचेतनाति. यं पन विसुद्धिमग्गे उपत्थम्भकं पन विपाकं जनेतुं नसक्कोतीति वुत्तं. तं अलद्धविपाकवारं सन्धाय वुत्तन्ति गहेतब्बं. न हि पच्चयसामग्गियं सति किञ्चिकम्मं पवत्तिविपाकमत्तस्सपि अजनकंनाम अत्थीति. तत्थ कम्मन्तरस्स उपत्थम्भनंनाम अलद्धोकासस्स अञ्ञस्स जनककम्मस्स ओकासकरणं. तं पन मरणासन्नकाले पाकटं. तदा हि कुसले जविते अञ्ञं पटिसन्धिजनकं कुसलकम्मं ओकासं लभति. अकुसले जविते अञ्ञं अकुसलकम्मन्ति. वुत्तञ्हेतं इति वुत्तके –

इमस्मिं चायं समये, कालङ्करियाथ पुग्गलो;

सग्गम्हि उपपज्जेय्य, चित्तञ्हिस्स पसादितं.

इमस्मिं चायं समये, कालङ्करियाथ पुग्गलो;

निरये उपपज्जेय्य, चित्तञ्हिस्स पदूसितन्ति.

पवत्तिकालेपि एतं बहुलं लब्भतियेव. कम्मनिब्बत्तखन्धसन्तानस्स उपत्थम्भनंनाम अञ्ञेन लद्धोकासेन कुसलकम्मेनवा अकुसलकम्मेनवा निब्बत्तस्स खन्धसन्तानस्स जीवितन्तराये अपनेत्वा जीवितपरिक्खारे समुदानेत्वा चिरतर पवत्तिकरणं. यथाह –

अभिवादनसीलिस्स, निच्चं वुद्धापचायिनो;

चत्तारो धम्मा वड्ढन्ति, आयु वण्णो सुखं बलन्ति.

एत्थ पन कुसलंपि अकुसलकम्मनिब्बत्तस्स खन्धसन्तानस्स अकुसलंपि कुसलकम्मनिब्बत्तस्स उपत्थम्भकंनाम नत्थीति नवत्तब्बं. अकुसल कम्म निब्बत्तस्सपि हि महिद्धिकानं नागसुपण्णादीनं खन्धसन्तानस्स पवत्तिकाले पुब्बकतं कुसलं वुत्तनयेन उपब्रूहनं करोतियेव. तथाकुसलकम्मनिब्बत्तस्सपि केसञ्चि विनिपातिकासुरादीनं खन्धसन्तानस्स पवत्तिकाले पुब्बकतं अकुसलं चिरतरप्पवत्तिं करोतियेवाति. उपपीळकउपघातकानिपि वुत्तप्पकारा कुसलाकुसल चेतनायोएव. तापि हि जनकभूतापि समाना अत्तनो विपाकवारतो पुरेवा पच्छा वा विपाकवार गहण कालेपि वा कम्मन्तरंवा कम्मनिब्बत्त खन्धसन्तानंवा दुब्बलतरं कत्वावा विबाधयमाना सब्बसोवा उपच्छिन्दमाना पवत्तन्तीति. तत्थ उपपीळके ताव कम्मन्तरस्स विबाधनंनाम अञ्ञस्स जनककम्मस्स दुब्बलभावकरणं. कम्मञ्हि नाम आयूहनकाले बलवन्तंपि पच्छा कतेन उजुपटिपक्खेन कम्मन्तरेन विबाधियमानं पुन विहतसामत्थियं होति. उपरिभूमि निब्बत्तकंपि समानं हेट्ठाभूमियं निब्बत्तेति. महेसक्खेसु महिद्धिकेसु निब्बत्तकंपि समानं अप्पेसक्खेसु निब्बत्तेति. तथा उच्चकुलेसु निब्बत्तकंपि नीचकुलेसु. दीघायुकेसु निब्बत्तकंपि अप्पायुकेसु. महाभोगेसु निब्बत्तकंपि अप्पभोगेसु. पुरिसत्त भावनिब्बत्तकंपि समानं इत्थत्तभावंवा नपुंसकभावं वा निब्बत्तेति. वण्णसम्पत्तिनिब्बत्तकंपि दुब्बण्णभावं. इन्द्रियसम्पत्तिनिब्बत्तकंपि अन्धंवा बधिरंवा यंकिञ्चि इन्द्रियवेकल्लं. अङ्गपच्चङ्ग सम्पत्तिजनकंपि हत्थपादादि अङ्गवेकल्लं जनेति. तथा आयूहनकाले महानिरयेसु निब्बत्तकंपि अकुसलं पच्छाकतेन बलवकुसलेन विबाधियमानं उस्सदेसुवा पेतेसुवा निब्बत्तेति. अजातसत्तु राजा चेत्थ निदस्सनं. उस्सदेसु निब्बत्तकंपि पेतेसुवा तिरच्छा नेसुवाति आदिसब्बं वत्तब्बं.

उपत्थम्भकंपि तब्बिपरियायेन वेदितब्बमेव. तथा हि कम्मं नाम कतकालेदुब्बलंपिसमानं पच्छासभागेनबलवताकुसलेनवा अकुसलेनवा उपत्थम्भीयमानं सुट्ठु बलवं होतीति. कम्मनिब्बत्त खन्धसन्तानस्स विबाधनंनाम अञ्ञेन कम्मेन निब्बत्तस्स सत्तस्स गहितपटिसन्धितो पट्ठाय यदाकदाचि सरीरे नानाअन्तराये उप्पादेत्वावा ठानन्तरखेत्तवत्थु गोमहिंस धन धञ्ञभोग सम्पत्तीनं पुत्तदारञाति मित्तानञ्च विपत्तिं कत्वावा दुक्खुप्पत्ति करणं. दुविधञ्हि कम्मफलंनाम विपाकफलं निसन्दफलन्ति. तत्थ विपाकफलंनाम कम्मकारकस्सेव होति. न अञ्ञस्स. निसन्द फलं पन अञ्ञेसंपि साधारणमेव. धम्मपदे आनन्दसेट्ठिवत्थु एत्थ वत्तब्बं. चक्खादीसु पन कम्मजसन्तथिसीसेसु येन कम्मेन यंकिञ्चि एकंवा द्वेवा तीणिवा सब्बसो भिज्जन्ति. चक्खुपालत्थे रादीनं विय. तं कम्मं उपघातके सङ्गहितन्ति युत्तं. उपघा तकन्ति पन उपच्छेदकन्तिच अत्थतो एकं. तथा हि मज्झिमट्ठ कथायं पथमं उपच्छेदकनामेन वत्वा उपघातकन्तिपि एतस्सेव नामन्ति वुत्तं. अङ्गुत्तरट्ठकथायं पथमं उपघातकनामेन वत्वा उपच्छेदकन्तिपि तस्सेवेतं नामन्ति वुत्तं. विसुद्धि मग्गेपि मरणस्सतिनिद्देसे तदेव कम्मुपच्छेदककम्मन्ति वुत्तं. इधच परतो उपच्छेदककम्मुनाति वक्खति.

इमस्सपि कम्मन्तरुपच्छेदनं मरणासन्नकाले पाकटं. तदाहि पथमं पापकम्मबलेन दुग्गतिनिमित्ते उपट्ठहन्ते पुन कल्याण कम्मं तं पटिबाहित्वा सुगतिनिमित्तं दस्सेत्वा सग्गे निब्बत्तेति. कल्याणकम्मबलेन सुगतिनिमित्ते उपट्ठहन्ते पुन पापकम्मं तं पटिबाहित्वा दुग्गतिनिमित्तं दस्सेत्वा अपाये निब्बत्तेति. दुट्ठ गामणिरञ्ञो सोणत्थेरपितुच वत्थूनि कथेतब्बानि. अङ्गुत्तरट्ठकथायं पन कुसलाकुसलकम्मक्खय करस्स मग्गकम्मस्सपि कम्मन्तरुपच्छेदकहा वुत्ता. अङ्गुलिमालत्थेरादीनं वियाति. इमस्मिं भवे लद्धानि महग्गतकम्मानि येन अकुसलेन परिहायन्ति. तस्सपि कम्मन्तरुपच्छेदके सङ्गहो युत्तो. देवदत्तस्स वियाति. कम्मनिब्बत्तखन्धसन्तानुपच्छेदनं पन तस्मिं तस्मिं भवे आयु कम्मेसु विज्जमानेसु लद्धोकासस्स कस्सचि अपराधकम्मस्स बलेन कललकालतो पट्ठाय अन्तराव केनचिरोगेनवा भयेनवा उपक्कमेनवा मरन्तानं वसेन वेदितब्बं.

एत्थच कम्मन्तरस्सवा कम्मनिब्बत्तखन्धसन्तानस्सवा उपत्थम्भना दीनि सन्धाय इमेसं चतुन्नंपि कम्मानं कुसलाकुसलभावो विसुद्धिमग्गे अङ्गुत्तरट्ठकथायञ्च वुत्तो. मज्झिमट्ठकथायं पन संवण्णेतब्बसुत्तानुरूपं कम्मनिब्बत्तखन्धसन्तानस्सेव उपत्थम्भनादीनि सन्धाय उपत्थम्भकस्स कुसलभावो उपपीळकउपघातकानं अकुसलभावो वुत्तो. सो पन मज्झिमटीकायं अङ्गुत्तरटीकायञ्च अरुच्चमानो विय वुत्तो. महाटीकायं पन सो केचि वादोपि कतो. तत्थपन संवण्णेतब्बसुत्तानुरूपं वुत्तत्ता विसुं पाळिनयोति दट्ठब्बो. न च केचिवादो कत्तब्बो. सुत्तस्मिंहि अप्पायुकसंवत्तनिकाएसा माणवपटिपदा, यदिदं पाणातिपाती होतीतिआदिना उपघातकं पाणातिपातवसेनेव वुत्तं. उपपीळकञ्च बत्वाबाधसंवत्तनिका एसा माणव पटिपदा, यदिदं सत्तानं विहेठकजातिको होतीतिआदिना विहिंसादीनं वसेन वुत्तं. उपत्थम्भकञ्च दीघायुकसंवत्तनिका एसा माणव पटिपदा. यदिदं पाणातिपातं पहाय पाणातिपाता पटिविरतो होतीतिआदिना पाणातिपातविरतिआदीनं वसेन वुत्तं. सब्बञ्चेतं मनुस्सत्तं आगतस्सेव सत्तस्स वसेनाति एवं विसुं पाळिनयो वेदितब्बोति. महाटीकायं पन अङ्गुत्तरटीकायञ्च कम्मन्तरुपत्थम्भनादीनि अनिच्छन्तेहि जनकादिभावोनाम विपाकं पटिइच्छितब्बो. नकम्मन्ति विपाकस्सेव उपघातकता युत्ता विय दिस्सतीति वुत्तं.

किच्चवसेनाति जननं उपत्थम्भनं उपपीळनं उपच्छिन्दनन्ति चतुन्नं किच्चानं वसेन. तत्थ एका पाणातिपातचेतना चत्तारि किच्चानि साधेति. सा हि याव विपच्चितुं ओकासं नलभति. ताव उपत्थम्भनादीसु तीसु किच्चेसु यंकिञ्चि लद्धपच्चयं किच्चं करोति. यदा विपच्चितुं ओकासं लभति. तदा एकाय चेतनाय एकाएव पटिसन्धि होतीति एवं साकेतपञ्हे वुत्तनयेन एकं अपायभवं जनेति. ततो परं पन पटिसन्धिजननकिच्चं नत्थि. पवत्ति विपाकजननेन सह इतरानि तीणि किच्चानि भवसतसहस्सेपि कप्पसतसहस्सेपि साधेतियेव. धम्मदिन्नायनाम उग्गसेन रञ्ञो देविया वत्थु एत्थ वत्तब्बं. सा पन यदा अत्तनो विपाकवारतो पुरे अरियभूतस्सवा पुथुज्जनभूतस्सपि कल्याण चित्तसमङ्गिनोवा उपच्छेदनं करोति. तदा उपच्छिन्दित्वा कम्मन्त रस्सेव ओकासं करोति. सयं विपाकं नजनेति. यदा पन पापचित्तसमङ्गिनो खन्धसन्तानं उपच्छिन्दति. तदाएव उपच्छिन्दित्वा अत्तनो विपाकं जनेति. सकिं लद्धपटिसन्धिवारतो पन पट्ठाय अनेकेसु अत्तभाव सतसहस्सेसुपि उपच्छेदनादीनियेव करोति. एत्थ महामोग्गलान त्थेर वत्थु सामावति वत्थु वग्गुमुदातीरियभिक्खु वत्थु दुस्सिमार कलाबुराजवत्थूनि कथेतब्बानि. यस्मा पन इदं उपच्छेदककम्मं नाम तिरच्छानगतानं बहुलं लब्भति. तस्मा सुट्ठु बलवं अकुसलकम्मं दुब्बलस्स अकुसलकम्मस्सवा अकुसलकम्मनिब्बत्तखन्धसन्तानस्सवा उपच्छेदकंनाम न होतीति न वत्तब्बं. तेनेव हि मज्झिमट्ठकथायं बहुकस्मिञ्हि अकुसलकम्मे आयूहिते बलवकम्मं दुब्बल कम्मस्स विपाकं पटिबाहित्वा अत्तनो विपाकस्स ओकासं करोतीति वुत्तं.

अपिच पवत्तियंपि कम्मन्तरजनितं भवङ्गसन्तानं अनुपच्छिन्दित्वा पञ्चसु चक्खु सोत घान जिव्हा भाव दसक सङ्खातेसु सन्तति सीसेसु अञ्ञतरस्स सन्ततिसीसस्स सब्बसो उपच्छिन्दनंपि इमस्सेव किच्चन्ति युत्तं. यं पन महाटीकायं अङ्गुत्तरटीकायञ्च उपपीळिकं अञ्ञस्स विपाकं छिन्दति. न सयं अत्तनो विपाकं जनेतीति वुत्तं. तं अट्ठकथायं सुखदुक्खं पीळेति, अद्धानं पवत्तितुं न देतीति इदं दिस्वा वुत्तं सिया. अद्धानं पवत्तितुं नदेतीति एत्थ पन सुखसन्तानंवा दुक्खसन्तानंवा चिरकालं पवत्तितुं नदेति इच्चेवत्थो. न पन उपघातकं विय भवङ्गसन्तानेन सह अञ्ञस्स कम्मस्स विपाकं छिन्दतीति.

[१४३] यंपन विभावनियं

‘‘जनकं कम्मन्तरस्स विपाकं अनुपच्छिन्दित्वाव विपाकं जनेति. उपघातकं उपच्छेदनपुब्बकन्ति इदं ताव अट्ठकथासु सन्निट्ठानन्ति वुत्तं’’. तं न सुन्दरं.

इध पुब्बकतेन उपच्छेदनककम्मेन मरित्वा सग्गे निब्बत्तानं वत्थूनं अट्ठकथासुयेव आगतत्ताति.

[१४४] यञ्च तत्थ

अपरे पन आचरिया वदन्तीतिआदिना उपघातकस्स सयं विपाकनिब्बत्तकत्ता भाववचनं वुत्तं. तंपि न सुन्दरं.

तेनेव कम्मेन अपाये निब्बत्तानं दुस्सिमार कलाबुराजा दीनं तस्स कम्मस्स उपच्छेदककम्मभावेन अट्ठकथासु आगतत्ताति. [जनकचतुक्कं]

१४६. गरुकन्ति अञ्ञेन कम्मेन पटिबाहितुं असक्कुणेय्यं कुसलपक्खे महग्गतकम्मं अकुसलपक्खे नियतमिच्छादिट्ठिया सह पञ्चानन्तरियकम्मं. एत्थ सिया. महग्गतकम्मन्ति कस्मा वुत्तं. तञ्हि पमादवसेनवा नीवरणधम्मपवत्तियावा परिहायियमानं निकन्तिबलेनवा पटिबाहियमानं विपाकं न देतीति. तथा एकस्स बहूसु आनन्तरियकम्मेसु कतेसु एकस्मिं विपच्चन्ते सेसानि न विपच्चन्तीति. वुच्चते, महग्गतकम्मं तावथपेत्वा पमादधम्मनीवरणधम्मनिकन्तिधम्मे अत्तनो बलवतरञ्च महग्गतकम्मन्तरं अञ्ञेन पुञ्ञकम्मेन अप्पटिबाहनियट्ठेन गरुकं नाम होति. आनन्तरियकम्मानि पन थपेत्वा अत्तनो बलवतरं आनन्तरियकम्मं अञ्ञेन केनचि धम्मेन अप्पटिबाहनियट्ठेनाति एवं यथारहं तेसं गरुकता वेदितब्बाति. आसन्नन्ति मरणकाले अनुस्सरितं तदा कतञ्च. तत्थ तदाकतन्ति अन्तिम जवनवीथितो पुब्बभागे आसन्ने कतं यंकिञ्चि कुसलाकुसलकम्मं. मिच्छादिट्ठिकम्मं पन विपस्सनादिवसेन पवत्तं सम्मादिट्ठिकम्मञ्च अन्तिमजवनवीसियंपि कतन्ति गहेतब्बं. यथाह-मरणकाले वास्स होति मिच्छादिट्ठि सम्मादिट्ठि समत्ता समादिन्नाति. एतेन ततो मिच्छादिट्ठिकम्मतो अञ्ञं अन्तिमजवनवीथियं पवत्तं कम्मं पटिसन्धिं जनेतुं न सक्कोतीति सिद्धं होतीति. आचिण्णन्ति दीघरत्तं अभिण्हसो कतं. सकिं करित्वापिवा पच्छा पुनप्पुनं सोमनस्सजनकं सन्तापजनकञ्च. कटत्ताकम्मन्ति कारियित्थाति कम्मन्ति एवं कतकारणाएव कम्मन्ति वत्तब्बं कम्मं. गरुकादिभावेन वत्तब्बं कम्मं न होतीति अत्थो. तत्थ पुरिमानि तीणि इमस्मिं भवे कतानि उपपज्जवेदनीयकम्मानिएव. कटत्ताकम्मं पन अतीतभवेसु कतेहि अपरपरियायवेदनीयेहि सह इमस्मिं भवे कतं गरुका सन्नाचिण्णभावरहितं कम्मपथपत्तं यंकिञ्चि उपपज्जवेदनीयकम्मं. महाटीकायं पन कटत्ताकम्मं पुरिम जातीसु कतंएव गहितं. तं अट्ठकथाय न समेति. एतेहि पन तीहि मुत्तं पुनप्पुनं लद्धासेवनं कटत्तावा पन कम्मंनाम होतीति हि वुत्तं. न च अतीतभवेसु कतानि मातुघातकादीनिपि अपरपरियाय कम्मानि एतेहि तीहि मुत्तानीतिवा अमुत्तानीतिवा पुनप्पुनं लद्धासेवनानीतिवा अलद्धासेवनानीतिवा सक्का विसेसेतुं. तदा हि तानि गरुक कम्मसन्ताने पवत्तानिपि होन्ति. आसन्नवचिण्णकम्मसन्ताने पवत्तानिपीति.

अङ्गुत्तरट्ठकथायञ्च एतेहि पन तीहि मुत्तं अञ्ञाणवसेनकतं कटत्तावा पन कम्मंनामाति वुत्तं. न तानि अञ्ञाणवसेन कभानीति सक्का विसेसेतुं. तानि हि पुरिमभवेसु अञ्ञाण वसेन कतानिपि होन्ति. ञाणवसेन कतानिपीति. तानि पन विसेसनानि इमस्मिं भवे कतानं गरुकादीहि तीहि मुत्तानं सत्तमजवन कम्मानं वसेन वुत्तानीति तेहि सह पुरिमजातीसु कतानि अपरपरियाय कम्मानि कटत्ता कम्मंनामाति वेदितब्बानि. एवञ्च कत्वा यत्थ तंपुब्बकतं कम्मन्ति आगतं. तत्थपि इमस्मिं भवेवा अतीतभवेसुवा पुब्बकाले कतन्ति अत्थो वेदितब्बोति. इमेसु पन चतूसु कम्मेसु विज्जमानेसु गरुकमेव अनन्तरे भवे पटिसन्धिं देति. गरुके असति आसन्नं. आसन्ने असति आचिण्णं. आचिण्णे असति कटत्ताकम्मं. तेनाह पाकदानपरियायेनाति. पाकदानवारेनाति अत्थो. एत्थ सिया. कस्मा इध आसन्नं आचिण्णतो पथमं वुत्तं. ननु पाळियं आसन्नतो आचिण्णमेव पथमं वुत्तं. यथाह-यं गरुकं यं बहुलं. यदासन्नं. कटत्तावा पन कम्मन्ति. अट्ठकथासुच तेनेव कमेन पाकदानवारो विहितोति. वुच्चते, सभावतो बलवदुब्बलक्कमेन पाळियं आचिण्णं पथमं वुत्तं. सो पन कमो कदाचि पाकदानपरियायोपि सम्भवतीति कत्वा अट्ठकथासु तेनेव कमेन पाकदानवारो विहितो. आसन्नंपि हिसमानं चित्तं तोसेतुंवा सन्तापेतुंवा असक्कोन्तं हुत्वा दुब्बलं बलवतो आचिण्णस्स निवत्तकं न होतीति. यस्मा पन महाकम्मविभङ्गसुत्ते पुब्बेवास्सतं कतं होति कल्याणकम्मं सुखवेदनीयं. पच्छावास्सतं कतं होति कल्याणकम्मं सुखवेदनीयं. मरणकालेवास्स होति सम्मादिट्ठि समत्ता समादिन्नाति एवं आचिण्णदुच्चरितस्सपि एकच्चस्स आसन्नेन कल्याण कम्मेन सग्गगमनं वुत्तं. तथा पुब्बेवास्सतं कतं होति पापकम्मं दुक्खवेदनियं.ल. मिच्छादिट्ठि समत्ता समादिन्नाति एवं आचिण्ण सुचरितस्सपि एकच्चस्स आसन्नेन पापकम्मेन अपायगमनं वुत्तं. यस्माच उभिन्नंपि बलवभावे सति आसन्नमेव परियत्तं भवितुं अरहति. तस्मा इध थेरेन आसन्नमेव पथमं वुत्तन्ति दट्ठब्बं. एत्थच पुब्बेवास्सकतं होतीति इदं आसन्नानुस्सरितकम्मवसेन वुत्तन्ति वेदितब्बं. तम्बदाठिकनामस्स चोरघातकस्स महावातकालनामस्सच उपासकस्स वत्थु एत्थ कथेतब्बन्ति.

[१४५] विभावनियं पन

अट्ठकथायं आगतं जरग्गवोपमं दस्सेत्वा आसन्नमेव पथमं विपाकं देतीति एकंसेन वुत्तं. तं न सुन्दरं.

हि अट्ठकथायं एवं एकंसेन वुत्तं. नच उट्ठातुंपि असक्कोन्तो सो जरग्गवो पजद्वारस्स आसन्ने ठितोपि पथमतरं निक्खमिस्सतीति. [गरुकचतुक्कं]

१४७. दिट्ठधम्मो वुच्चति पच्चक्खभूतो पच्चुप्पन्नो अत्तभावो. वेदितब्बं अनु भवितब्बन्ति वेदनीयं. फलं. दिट्ठधम्मे वेदनीयं फलं एतस्साति दिट्ठधम्मवेदनीयं.

[१४६] विभावनियं पन

‘‘दिट्ठधम्मे वेदितब्बं विपाकानुभवन वसेनाति दिट्ठधम्मवेदनीय’’न्ति वुत्तं. तं न सुन्दरं.

दिट्ठेव धम्मे विपाकं पटिसंवेदेतीति हि पाळियं वुत्तं. एत्थ हि विपाकं पटिसंवेदेतीति एतेन इध वेदनीयसद्दो कम्मसाधनो विपाकातिधेय्योच होतीति दस्सेति. एवञ्च सति इध अञ्ञपदत्थसमासो एव लब्भति. न उत्तरपदत्थसमासोति. दिट्ठधम्मं उपेच्च तस्स अनन्तरे पज्जित्वा पापुणित्वा वेदितब्बं फलं एतस्साति उपपज्जवेदनीयं. तेनेव हि अट्ठकथायं उपपज्ज सद्दस्स अत्थं वदन्तेन उपपज्जित्वाति वुत्तं. सुत्तपदेसु पन उपपज्जेवाति पाठो दिट्ठो. तस्मा दिट्ठधम्मस्स समीपे अनन्तरे पज्जितब्बो गन्तब्बोति उपपज्जो. दुतीयो अत्तभावो उपपज्जेवेदितब्बं फलं एतस्साति उपपज्जवेदनीयन्ति एवमत्थो पाठस्स वसेन वेदितब्बो. उपपज्जातिवा अनन्तरे भवे पवत्तो एको निपातो. यथा पच्चाति.

[१४७] विभावनियं पन

‘‘दिट्ठधम्मतो अनन्तरं उपपज्जित्वा वेदितब्बन्ति उपवज्जवेदनीय’’न्ति वुत्तं. तं न सुन्दरं.

उपपज्जवा विपाकं पटिसंवेदेतीति हि पाळियं वुत्तं. परियायति पुनप्पुनं आगच्छतीति परियायो. अपरोच सो परिया योचाति अपरपरियायो. दिट्ठधम्मा नागता नन्तर भवेहि अञ्ञो अत्त भाव परिवत्तो. ते नेव हि महाटीकायं अङ्गुत्त रटीकायञ्च अपरपरियायेति दिट्ठधम्मानन्तरानागततो अञ्ञस्मिं अत्तभावपरियाये अत्तभावपरिवत्तेति वुत्तं. सुत्तपदेसु पन अपरेवा परियायेतिच अपरापरेवा परियायेतिच द्विधा पाठो दिट्ठो. तत्थ पच्छिमस्मिं पाठेसति इध मज्झे एकस्स अपरसद्दस्स लोपो दट्ठब्बो. सङ्गहपोट्ठकेसु पन मज्झे दीघो याकारनट्ठोच अपरापरियसद्दो दिस्सति. सो बहूसु अट्ठकथासु नत्थि. पाळियाच न समेति.

[१४८] यञ्च विभावनियं

‘‘अपरे अपरे दिट्ठधम्मतो अञ्ञस्मिं यत्थकत्थचि अत्तभावे वेदितब्बं कम्मं अपरापरिय वेदनीय’’न्ति वुत्तं. तत्थ दिट्ठधम्मतोति इदं ताव नयुज्जति.

न हि मज्झे उपपज्जभवं वज्जेत्वा पथमो दिट्ठधम्मोव इध ततीये पदे अधिकतोति युत्तो.

[१४९] अत्थतो पन ब्यञ्जनतोच सब्बं पाळिया न समेति.

अपरेवा परियाये विपाकं पटिसंवेदेतीति हि पाळियं वुत्तं. अपरापरेवा परियायेतिवा. अहोसिनामकं कम्मं अहोसिकम्मं. अहोसिकम्मं. भविस्सतिकम्मं. अत्थिकम्मं. नतस्स विपाकोति एवं वुत्तपाठवसेन आचरियेहि तथागहितनाम धेय्यं सब्बसो अलद्धविपाकवारं कम्मन्ति वुत्तं होति. तत्थ सत्तसु कुसलाकुसलजवनेसु पथमजवनचेतना दिट्ठधम्मवे दनीयंनाम. सा हि अलद्धासेवनताय सब्बदुब्बलत्ता अचिरट्ठि तिकाच होति अप्पतरविपाकाचाति. पच्चयं लद्धा दिट्ठधम्मेएव अहेतुकमत्तं फलं दत्वा विगच्छति. न एकंपि मरणकालं अतिक्कम्म सन्तानं अनुबन्धितुं सक्कोति. पच्चयं पन अलभमाना अहोसिकंनाम होति. पच्चयोतिच अत्तनो फलुप्पत्तिया ओकासदायको नाना इरियापथेसु इट्ठानिट्ठारम्मणसमा गमादिको योकोचि पच्चयोपि युज्जतियेव. टीकासु पन पटिपक्खेहि अनभिभूततायातिआदिना महन्तं कत्वा पच्चयो वुत्तो. सो काकवलियादीनं विय पाकटतरफलदानं सन्धाय वुत्तोति वेदितब्बो. न हि कम्मपथजवनसन्ताने पवत्तमाना इतरापिवा पथमजवनचेतना इट्ठानिट्ठसमायोगवसेनपि लद्ध पच्चया काचि अत्तनो बलानुरूपं फलं न देतीति अत्थि. नचताय दिय्यमानं सब्बंपि फलं महाजनस्सवा कम्मकारकस्सेव वापाकटमेव सियाति सक्का वत्तुन्ति. यं पन ञाणविभङ्गट्ठ कथायं एकं दिट्ठधम्मवेदनीयं विपाकं देति. सेसानि अविपाकानीति वुत्तं. तं अलद्धपच्चयानि सेसानि सन्धाय वुत्तन्ति गहेतब्बं. न हि एको दिट्ठधम्मो एकस्सेव दिट्ठधम्मवेदनी यस्स ओकासोति सक्का विञ्ञातुन्ति. अत्थसाधिका पन सन्निट्ठापकभूता सत्थमजवनचेतना उपपज्ज वेदनीयंनाम. सा हि लद्धासेवनताय थोकं सारभूता होतीति पथमचेतना विय सीघतरं विपच्चितुं नसक्कोति. बलवतीच होतीति एकं भवं जनेतुं सक्कोति. पतित जव नेसु पन अन्तिमजवनताय मज्झिमचेतनायो विय चिरट्ठितिका न होतीति पच्चयं लद्धा अनन्तरे एव भवे पटिसन्धिंवा पवत्ति फलमेववा दत्वा विगच्छति. अलद्धा पन अहोसिकम्ममेव होति. न दुतीयं मरणकालं अतिक्कमितुं सक्कोति. यंपन ञाणविभङ्गट्ठकथायं एकं उपपज्जवेदनीयं पटिसन्धिं आकड्ढति. सेसानि अविपाकानीति वुत्तं. तंपि पटिसन्धिविपाकं सन्धाय वुत्तन्ति गहेतब्बं. सेसानिपि हि याव दुतीयचुति नागच्छति. ताव लद्धपच्चयानि पवत्ति विपाकं देन्तियेव. इध मिस्सक कम्मानि कत्वा अनन्तरभवे मिस्सककम्मफलं अनुभोन्तानि वेमानिक पेतवत्थूनि अञ्ञानिच तंतंकम्मं कत्वा अनन्तरभवे एव सुगति यं कब्बिपाकभूतं विपत्तिं अनुभवन्तानि दुग्गतियंवा तब्बिपाकभूतं सम्पत्तिं अनुभवन्तानि अनेकानि वत्थुसतानि एत्थ कथे तब्बानीति.

[१५०] यं पन विभावनियं

‘‘साच पटिसन्धिं दत्वाव पवत्तिविपाकं देति. पटिसन्धिया पन अदिन्नाय पवत्तिविपाकं देतीति नत्थी’’ति वुत्तं. तं न युज्जति.

यथावुत्तवत्थूहि सद्धिं विरुज्झनतो.

[१५१] यञ्च तत्थ

‘‘चुति अनन्तरञ्हि उपपज्जवेदनीयस्स ओकासो’’ति कारणं वुत्तं. तंपि अकारणं.

पुतिअनन्तरतो पट्ठाय यावजीवंपि ओकाससम्भवतो.

[१५२] यञ्च तत्थ

‘‘पटिसन्धिया पन दिन्नाय जातिसतेपि पवत्तिविपाकं देतीति वुत्तं’’. तंपि न गहेतब्बं.

कम्मसङ्करापत्तितो. अङ्गुत्तरट्ठकथायञ्च दिट्ठधम्मवेदनीयं उपपज्जवेदनीयं अपरपरियाय वेदनीयन्ति तेसं सङ्कमनं नत्थि. यथाठानेयेव पतिट्ठन्तीति वुत्तं. न चेत्थ पटिसन्धिवसेन एवं वुत्तन्ति सक्का वत्तुं. तदत्थसाधकस्स अट्ठकथापदेसस्सवा वत्थुस्सवा युत्तियावा अभावतोति. मज्झे पन पञ्चजवन चेतना अपरपरियाय वेदनीयंनाम. एता हि सुट्ठु बलवन्ती सारभूताच होन्तीति न सीघं विपच्चितुं सक्कोन्ति. चिरट्ठितिका पन होन्ति. तस्मा ततीयभवतो पट्ठाय यदा ओकासं लभन्ति. तदा पञ्चवारे पटिसन्धिं दत्वा संसारपवत्तिया सति कप्पसतसहस्सेपि पवत्तिविपाकं देन्तीति. इमानियेव पन तीणि कम्मानि अत्तनो अत्तनो खेत्ते सब्बसो विपाकवारं अलभमानानि अहोसिकम्मंनाम. खेत्तञ्च नेसं पथमस्स दिट्ठ धम्मचुतिया परिच्छिन्नं. दुतीयस्स अनागतानन्तरभवचुतिया. ततीयस्स परिनिब्बानचुतियाति दट्ठब्बं. [दिट्ठधम्मचतुक्कं]

१४८. पाकट्ठानवसेनाति अपायादिकस्स विपच्चनट्ठानस्स वसेन तथा चत्तारि कम्मानिनाम होन्तीति योजना. तत्थाति तेसु अकुसलादीसु चतूसु कम्मेसु. कम्मद्वारवसेनाति कम्मसिद्धिया अङ्गभूतानं कायादि कम्मद्वारानं वसेन. पाणं अतिपातेन्ति एतेनाति पाणातिपातो. अतिपातनञ्चेत्थ सरसतो पतितुं अदत्वा अन्तराएव पयोगबलेन पातनं दट्ठब्बं. अदिन्नं आदियन्ति एतेनाति अदिन्नादानं. अगमनी यवत्थुसङ्खातेसु वत्थुकामेसु मिच्छा चरन्ति एतेनाति कामेसुमिच्छाचारो. तत्थ परपाणे पाणसञ्ञिनो तस्स जीवितिन्द्रियसन्तानुपच्छेदकस्स कायवचीपयोगस्स समुट्ठापिका वधकचेतना पाणातिपातोनाम. सयमेव अत्तनो जीवितिन्द्रियं पातेन्तस्स पाणातिपातोनाम नत्थि. परपरिग्गहिते परपरिग्गहितसञ्ञिनो ततो वियोगकारणस्स काय वचीपयोगस्स समुट्ठापिका अच्छिन्दकचेतना अदिन्नादानंनाम. अगमनीयवत्थूसु मग्गेनमग्गपटिपादकस्स कायपयोगस्स समुट्ठापिका अस्सादचेतना कामेसुमिच्छाचारोनाम. केचि पनएत्थपि अगमनीय वत्थुसञ्ञिनोति पदं इच्छन्ति. तं अट्ठकथाय न समेति. अगमयनीवत्थु तस्मिं सेवनचित्तन्ति हि तत्थ वुत्तं. एतेन अगमनीयवत्थुम्हि सति गमनीय सञ्ञायवा अगमनीय सञ्ञायवा सेवन्तस्स कम्मपथो होति येवाति सिद्धं होति. इतरथा अगमनीयवत्थु तथा सञ्ञिता तस्मिं सेवनचित्तन्ति वुत्तं सियाति.

अपरे पन सयं पयोगं कत्वा अत्तनि परेन करीयमानं मग्गेन मग्गपटिपादनं अस्सादेन्तस्स सेवनचित्ते सतिपि नत्थि कम्मप्पथभेदो. पयोगस्स अभावाति वदन्ति. सेवनचित्ते पन सति पयोगो अप्पमाणन्ति एके. एवञ्च सति तियङ्गिकोव मिच्छाचारो, न चतुरङ्गिकोति आपज्जति. अट्ठकथायं पन सेवन पयोगेन सह चतुरङ्गिकोव वुत्तोति अञ्ञे. सेवनपयोगो पन येभुय्येन लब्भमानत्तायेव वुत्तो. न पन एकन्तअङ्गभावतो. इतरथा इत्थीनं येभुय्येन पयोगकिच्चं नत्थीति तासं मिच्छाचारो दुल्लभो सियाति च वदन्ति. भिक्खुनिदूसनंपि एत्थेव सङ्गय्हति. सा हि रक्खितासु सङ्गहिताति. टीकासु पन सा धम्मरक्खितापि न होति. कुतो मातादिरक्खिता. धम्मोति हि इध पासण्डियधम्मोव अट्ठकथायं वुत्तोति वदन्ति. सासनधम्मोपि नन युत्तो. सब्रह्मचारि नियोपि उपज्झायिनी आदिका तस्सा मातादिट्ठानियाएव होन्ति. तथा हि सिक्खापदविभङ्गट्ठकथायं मिच्छाचारोपि दुस्सीलाय.ल. सामणेरिया, पुथुज्जनभिक्खुनिया, सोतापन्नाय, सकदागामिनिया, ततो अनागामिनिया वीतिक्कमो महासावज्जो. खीणासवाय पन एकन्तमहासावज्जोवाति वुत्तं.

कस्मापनेत्थ सुरापानं नगहि तं. तंपिहि अपायसंवत्तनि कभावेन वुत्तं. यथाह-सुरामेरयपानं भिक्खवे आसेवितं भावितं बहुलीकतं निरयसंवत्तनिकं तिरच्छानयोनिसंवत्तनिकं पेत्तिविसयसंवत्तनिकं. योच सब्बलहुको सुरामेरय पानस्स विपाको. सो मनुस्सभूतस्स उम्मत्तकसंवत्तनिको होतीति. अट्ठकथासुपि कोट्ठासतो पञ्चपि पाणातिपाता दयो कम्मपथाएवाति वुत्तन्ति. वुच्चते, मूलटीकायं ताव तस्स सभागत्तेन मिच्छाचारे उपकारकत्तेन दससुपि कम्मपथेसु अनुपवेसोति वुत्तं. तत्थ सभागत्तं गहेत्वा विभावनियं सुरापानंपि एत्थेव सङ्गय्हतीति वदन्ति रससङ्खातेसु कामेसु मिच्छाचारभावतोति वुत्तं. उपकारकत्तं गहेत्वा पटिसम्भिदामग्गटीकायं कुसलाकुसलापिच पटिसन्धिजनकायेव कम्मपथाति वुत्ता. वुत्तावसेसा पटिसन्धिजनने अनेकन्ति कत्ता कम्म पथाति न वुत्ताति इमस्स वाक्यस्स संवण्णनायं वुत्तावसे साति सुरापानादयो तब्बिरमणादयोच. सुरापानञ्हि मदस्स पच्चयो. मदो अपुञ्ञपथस्स. तब्बिरतिपि निम्मदताय. साच पुञ्ञपथस्साति कम्मपथूपनिस्सयानि तानि तदासन्नकम्मवसेन सन्धिजनकानिपि होन्तीति वुत्तं. तत्थ तदासन्नकम्मवसेनाति तस्स सुरापानस्सवा सुरापानविरतियावा आसन्ने पवत्तानं तम्मूलकानं अपुञ्ञकम्मानंवा पुञ्ञकम्मानंवा वसेनाति अत्थो. इदं वुत्तं होति-यो सुरं पिवित्वा सुरामदहेतु पाणा पातादीसु यंकिञ्चि कम्मं करोति, तस्स सुरापानं तस्सति कम्मस्स बलवूपनिस्सयो होति पुब्बचेतनाठानियञ्च. तदेव विसुं पटिसन्धिं जनेति, न इतरन्ति. यथा हि पुब्बापरचेतना योपि कम्मपथपत्तस्स कम्मस्स परिवारभूताएव पटिसन्धिं जनेन्ति, न इतरा. एवमिदंपीति. न हि कम्मपथसुत्तेसु सरूपतो आगतानिएव पटिसन्धिं जनेन्ति. न इतरानीति सक्का नियमेतुं. यानि पन एकन्तेन पटिसन्धिजननसामत्थिय युत्तानि, तानेव तत्थ सरूपतो वुत्तानि. यानिपन पटिसन्धिजनने अनेकन्तिकानि होन्ति. तानि तत्थसरूपतो न वुत्तानीति सक्का विञ्ञातुं. तथा हि पटिसम्भिदा मग्गट्ठकथायं कुसलाकुसलापिच पटिसन्धिजनकायेव कम्मपथाति वुत्ता. वुत्तावसेसा पटिसन्धिजनने अनेकन्ति कत्ता कम्मपथाति न वुत्ताति वुत्तं. तस्मा इदंपि पटिसन्धिजनने अनेकन्तिकत्ता तत्थ सरूपतो न वुत्तन्तिच. यं तदा सन्नकम्मवसेन पटिसन्धिजनकन्ति पुब्बे वुत्तं. तं तत्थ सरूपतो वुत्तेसु तदा सन्नकम्मेसु अनुपविट्ठन्तिच सक्का वत्तुन्ति. तस्स पन दुविधं किच्चं पटिसन्धिजननं कम्मजननञ्चाति. तत्थ पटिजननतो कम्मजननमेवस्स महन्तं महाविप्फारञ्च होतीति कत्वा सक्केन देवानमिन्देन कुम्भजातके –

यं वे विवित्वा दुच्चरितं चरन्ति,

कायेन वाचाय चेतसाच;

निरयं वजन्ति दुच्चरितं चरित्वा,

तस्सा पुण्णं कुम्भमिमं किणाथाति.

एवं तदासन्नकम्मवसेनेव तस्स अपायगामिता वुत्ता. तदुभयं पनस्स किच्चं गहेत्वा सुरामेरयपानं भिक्खवे आसेवितं.ल. संवत्तनिकन्ति अङ्गुत्तरे वुत्तन्ति वेदितब्बं. अयञ्हिसुत्तपदेसु धम्मता. यदिदं संवत्तनिकन्ति वुत्तट्ठाने यथालाभयोजनाति. तथाहि मूलटीकायंपुनब्भवंदेतिपुनब्भवाय संवत्तेतीति पाठे कम्मसहजाता पुनब्भवंदेति. कम्मसहायभूता अकम्मसहजा तापुनब्भवं संवत्तेतीति वुत्तं. केचि पन इममत्थं अनुपधारेत्वा इमाय पाळिया तस्स विसुं एकन्तकम्मपथभावं मञ्ञन्ति. यं पन कोट्ठासतो पञ्चपि कम्मपथाएवाति अट्ठकथावाक्यं. तत्थ एवसद्देन तेसं चेतनाधम्मत्ता झानादिकोट्ठासिकत्तं निवत्तेति. चेतना हि कम्मपथं पत्तापि अपत्तापि कोट्ठासतो कम्म पथकोट्ठासिकाएव होतीति. तेनेव मूलटीकायं कम्मपथा एवाति कम्मपथकोट्ठासिकाएवाति वुत्तं. अनुटीकायञ्च कम्म पथकोट्ठासिकाएव. न झानादिकोट्ठासिकाति वुत्तं. केचिपन इममत्थं असल्लक्खेत्वा इमिना वाक्येन तस्स विसुं कम्मपथभावं वदन्ति.

खुद्दकपाठट्ठकथायं पन सब्बेनसब्बं तस्स कम्मपथभावो पटिक्खित्तोयेव, तत्थ हि पुरिमानं चतुन्नं कायकम्मादिभावञ्च कम्मपथभावञ्च विसुं वत्वा सुरापानंपत्वा कायकम्ममेवाति वुत्तं. एतेन वचीकम्मभावञ्च कम्मपथभावञ्च पटिक्खिपतीति. धातुसंयुत्तट्ठकथा यञ्च पटिक्खित्तो. यथाह-ततीयंपञ्चकम्मवसेन बुज्झनकानं अज्झासयवसेन वुत्तं. चतुत्थं सत्तकम्मपथवसेन पञ्चमं दस कम्मपथवसेनाति. तत्थ हि ततीये सुरापानमिस्सकत्ता पञ्चकम्मवसेन इच्चेव वुत्तं. न पञ्चकम्मपथवसेनाति. एतासुपिच पटिसन्धिजनने अनेकन्ति कत्ताएव पटिक्खित्तोति न नसक्का वत्तुं एवञ्हि सति सब्बा पाळिट्ठकथाटीकायो संसन्दिता होन्तीति. कायकम्मन्ति एत्थ कायो तिविधो ससम्भारकायो पसादकायो चोपनकायोति. इध कायविञ्ञत्तिसङ्खातो चोपनकायो अधिप्पेतोति वुत्तं कायविञ्ञत्तिसङ्खातेति. चोपनकायो हि कदाचि कायङ्गेन अत्तनोअधिप्पायं परस्स विञ्ञा पनत्थायपि करीयतीति कायविञ्ञत्तीति वुच्चतीति. सो येवच कम्मानं पवत्तिमुखत्ता द्वारन्ति कायद्वारं. तस्मिञ्हि तेन तेन उपक्कम किच्चेन पवत्तमानेएव जीवितिन्द्रियुपच्छेदादिकिच्चसिद्धितो तंजन कस्स चेतनाधम्मस्स आयूहन किच्चनिब्बत्तिच कायकम्मनाम लाभोच होतीति. तस्मिं कायद्वारे. एत्थच यस्मासब्बानिपि कम्मानि पुब्बङ्गमभूतेन सम्पयुत्तमनेन विना नसिज्झन्ति. मनोपुब्बङ्गमा धम्मा. मनोसेट्ठा मनोमयाति हि वुत्तं. धम्माति चेत्थ सुचरितदुच्चरितधम्मा वुच्चन्ति. तस्मा मनोद्वारं सब्बकम्मसाधारणत्ता कम्मानि विसेसेतुं नसक्कोति. असाधारणभूता पन कायवचीयो एव सकोन्ति. यस्माच पुरिमानि सत्तविधानि कम्मानि केवलं मनोमत्तेन नसिज्झन्ति. तंसमुट्ठितेहि पन काय वचीपयोगेहि एव सिज्झन्ति. तस्मा तेएव तेसं कम्मानं पवत्तिमुखसङ्ख्यं गच्छन्तीति वुत्तं कायद्वारेति. परतो वचीद्वारेति च.

यस्मा पन कायद्वारे वुत्तितो कायकम्मं नाम. वचीद्वारे वुत्तितो वचीकम्मंनामाति एत्तकमत्ते वुत्ते पाणातिपातादीनि तीणि कायकम्मंनाम. मुसावादादीनि चत्तारि वचीकम्मंनामाति एवं द्वारेन कम्मानं नामववत्थानं असिद्धं सिया. कथं. यदा हि पुरिमानि द्वे आणत्तिवसेन अप्पकेन वचीद्वारे भिज्झन्ति. तदा तानि कायकम्मन्ति नामं जहेय्युं. वचीकम्मन्ति सङ्ख्यं गच्छेय्युं कस्मा वचीद्वारे वुत्तितो वचीकम्मंनामाति वुत्तत्ता. द्वेवा नेसं नामानि भवेय्युं. उभयद्वारेसुपि सन्दिस्सनतो. यदापन मज्झिमानि चत्तारि हत्थमुट्ठादिवसेन अप्पकेन कायद्वारे सिज्झन्ति. तदा तानिपि वचीकम्मन्ति नामं जहेय्युं. कायकम्मन्ति सङ्ख्यं गच्छेय्युं. कस्मा कायद्वारे वुत्तितो कायकम्मंनामाति वुत्तत्ता. द्वेवा नेसं नामानि भवेय्युं. उभयद्वारेसुपि सन्दिस्सनतो. एवञ्चसति पाणातिपातो.ल. मिच्छाचारोचेति कायकम्मंनामाति इदं ववत्थानमेव निरत्थकं सिया. तथा परतो मुसावादो.ल. प्पलापोचेति वचीकम्मंनामाति. बाहुल्लवुत्तितोति वुत्तेपन एकमेकेन बाहुल्लसद्देन छब्बिधानि तानि वज्जानि वज्जेत्वा वुत्तप्पकारं द्वारेन कम्मववत्थानं सिद्धं भवति. यथा वनचरको सङ्गामावचरोति.

मनोकम्मानि पन द्वारन्तरेसु चरन्तानिपि चरणमत्तानि एव होन्ति. न द्वारन्तरानि तेसं कम्मसिद्धिया अङ्गं होन्ति. तस्मा तानि विसुं कतानीति वेदितब्बं. यस्मा पन कायद्वारस्स कायोति नामं अनेकेसु सुत्तसहस्सेसु सयमेव सिद्धं पाकटञ्च. तथा वचीद्वारस्स वाचाति नामं. कुसलाकुसल जवनचित्तसङ्खाकस्स मनोद्वारस्सच मनोति नामं. तस्मा सब्बत्थ कायद्वारं वचीद्वारं मनोद्वारन्ति वुत्ते कम्मेन द्वारस्स ववत्थान किच्चंनाम नत्थि. यत्थ पन कायकम्मद्वारं वचीकम्मद्वारं मनोकम्मद्वारन्ति आगतं. तत्थेव द्वारकथादीसु कम्मेन द्वारववत्थानंपि विसुं वत्तब्बं होतीति दट्ठब्बं.

[१५३] एतेन यं वुत्तं विभावनियं

‘‘कायकम्मस्सच पवत्तिमुखभूतं कायद्वारन्ति वुच्चतीति’’. तं पटिक्खित्तं होति.

[१५४] यञ्च तत्थ

‘‘तथा मुसावादादिं कायविकारेन करोन्तस्स वचीकम्मं कायद्वारेपि पवत्ततीति कम्मेन द्वारववत्थानंपि नसियाति’’ वुत्तं. तंपि न युज्जति.

न हि कायविकारेन करीयमानं वचीकम्मं कायद्वारे पवत्तमानंपि तस्स द्वारस्स नामं भिन्दितुंवा अत्तनो नामं दातुंवा सक्कोति. सभाव सिद्धत्ता तस्स नामस्साति.

[१५५] एतेनेव यञ्च तत्थ

वुत्तं ‘‘तथा कायकम्ममेव येभुय्येन कायद्वारे पवत्तति. न इतरानि. तस्मा कायकम्मस्स येभुय्येन एत्थेव पवत्तनतो कायकम्मद्वारभावो सिद्धो. ब्राह्मणगामादीनं ब्राह्मणगामादि भावोवियाति’’. तंपि पटिक्खित्तं होति.

न हि कायकम्मद्वारन्ति नामं इध वुत्तं अत्थीति. [कायकम्मं]

१४९. मुसाति अभूतत्थे निपातो. मुसा वदन्ति एतेनाति मुसावादो. विसति परेसं अञ्ञमञ्ञसम्मोदभावसङ्खातं सामग्गिरसं संचुण्णेति परिभिन्दति मिथु भेदं करोति एतायाति पिसुणा. अत्तनो पियभावं परेसञ्च मित्तसुञ्ञभावं करोति एतायातिवा पिसुणा. निरुत्तिनयेन. वदन्ति एतायाति वाचा. पिसुणाच सा वाचाचाति पिसुणवाचा. येन सुय्यति, तस्स हदयं फरमाना उसति दहतीति फरुसा. फरुसाच सा वाचाचाति फरुसवाचा. साधुजनेहि अधिगन्तब्बं संसुखं हितञ्च फलति विसरति विनासेति हितसुखमग्गं भिन्दतीति सम्फं. तंवा फलति भिज्जति एतेनाति सम्फं. अत्थधम्मापगतस्स पटिभाणचित्तस्स भारतयुद्धसीताहरणा दिकस्स वाचा वत्थुमत्तस्सेतं नामं. यत्थ दिट्ठधम्महितबुद्धियावा सम्परायिक हितबुद्धियावा उपायदीपकं किञ्चि अत्थधम्मविनयपदं नत्थि. सम्फं पलपन्तिपकारेन कथयन्ति एतेनाति सप्फप्पलापो. तत्थ परस्सविसं वादनपुरेक्खारेन विसं वादक कायवचीपयोगसमुट्ठापिका अकुसलचेतना मुसावादो. सो परस्स अत्थभञ्जनकोव कम्मपथभेदो. इतरो कम्ममेव. एत्थ च कम्म पथोति पटिसन्धिजनकानं कम्मानं उट्ठानमुखमग्गो वुच्चति. यथा हि रजानं उट्ठानपदेसो रजपथोति वुच्चति. तथा लोके सन्दिस्समानेसु सत्तानं कायवचीचित्ताभिसङ्खरणकिच्चेसुयेहि किच्चेहि पटिसन्धिजनकानि कम्मानि उट्ठहन्ति. येसुवा किच्चेसु तानि उट्ठहन्ति पवत्तन्ति. तानि कायवचीचित्ता भिसङ्खरणकिच्चानि पटिसन्धिजनकानं कम्मानं उट्ठानमुखमग्गत्ता कम्मपथोति वुच्चन्ति. कतमानि पन तानीति. अङ्गसम्पन्नानि अकुसलेसु पाणघात किच्चादीनि कुसलेसु तब्बिरमणकिच्चादीनि दसविधानि किच्चानीति. कम्मानियेव सुगतिदुग्गतीनं तदुप्पज्जनकसुखदुक्खानञ्च पथभूतत्ता कम्मपथोनामातिपि वदन्ति.

परस्स भेदपुरेक्खारेन भेदककायगचीपयोगसमुट्ठा पिका संकिलिट्ठचेतना पिसुणावाचा. सापि परे भिन्नेयेव कम्मपथभेदो. अभिन्ने कम्ममेव. परस्स मम्मच्छेदककाय वचीपयोगसमुट्ठापिका दुट्ठचेतना फरुसवाचा. एत्थच मरन्ति सत्ता, मरणमत्तंवा दुक्खं निगच्छन्ति एतस्मिं घट्टियमानेति मम्मं. दुट्ठवणो. मम्मं छिन्दति भिन्दति घट्टेतीति मम्मच्छेदको. वणघट्टनपयोगो. इध पन मम्मंवियाति मम्मं. जातिआदीसु दससु अक्कोसवत्थूसु यंकिञ्चि. मम्मच्छेदकोति जातिआदीसु घट्टन वसेन पवत्तो फरुस कायवची पयोगो. अय मत्थो सीलक्खन्ध टीका वसेन वेदितब्बो. अथवा. ममायतीति ममो. मित्तो. ममस्स भावो मम्मं. मेत्ताचित्तं. मम्मं छिन्दतीति मम्मच्छेदको. अयंपि अक्कोसितब्बस्स सम्मुखाएव कम्मपथभेदोति केचि. परम्मुखापीति अपरे. यथा पन परं अक्कोसित्वा खमापेन्तस्स खमापनकम्मं परस्स दूरे ठितस्सपि मतस्सपि सम्पज्जति. एवं अक्कोसनकम्मंपीति दीघमज्झिमटीकाकारा इच्छन्ति. अक्कोसाधिप्पायेन चण्डा महिंसी तं अनुबन्धतूतिवा चोरा तं खण्डा खण्डिकं करोन्तूतिवा मुद्धा ते फलतु सत्तधातिवा एवमादिना नयेन परं अभिसपन्तस्सपि कम्मपथभेदो होतियेवातिच वदन्ति.

अनत्थविञ्ञापन कायवचीपयोग समुट्ठापिका पापचेतना सम्फप्पलापो. सोपि भारतयुद्ध सीताहरणादिकेसु पटिभाणचित्तेसु वाचावत्थुमत्तेसुएव कम्मपथभेदो. सोचखो परे तं अनत्थं सच्चतो गण्हन्तेयेव. अगण्हन्ते पन कम्ममेव. तथा राजकथादीसु द्वत्तिंस तिरच्छान कथापभेदेसुपि कम्ममेव. तञ्च खो तदस्सादवसेन कथेन्तस्सेव. अत्थधम्मविनयनिस्सितं कत्वा कथेन्तस्स पन सब्बंपि सत्थकमेव होतीति वेदितब्बं. वचीकम्मन्ति एत्थ वचीति वाचायेव. सा चतुब्बिधा सद्दवाचा विरतिवाचा चेतनावाचा चोपनवाचाति. इध पन सद्दसहिता वचीविञ्ञत्तिसङ्खाता चोपन वाचा अधिप्पेताति वुत्तं वचीविञ्ञत्तिसङ्खातेति. चोपनवाचा हि कदाचि वाचङ्गेन अत्तनो अधिप्पायं परस्स विञ्ञापनत्थायपि करीयतीति वचीविञ्ञत्तीति वुच्चतीति. सायेवच कम्मानं पवत्ति मुखत्ता द्वारन्ति वचीद्वारं. ताय हि तंतंवचीपयोगकिच्चेन पवत्तमानाय एव विसंवादनादिकिच्चसिद्धितो तंसमुट्ठापकस्स चेतनाधम्मस्स आयूहनक्रियानिब्बत्तिच वचीकम्मनामलाभोच होतीति. तस्मिं वचीद्वारे. यमेत्थ वत्तब्बं, तं कायकम्मे वुत्तमेवाति. [वचीकम्मं]

१५०. अभिज्झायन्ति अस्सादमत्ते अट्ठत्वा परभण्डस्स अत्तनो परिणामनवसेन अतिरेकतरं झायन्ति निज्झायन्ति एतायाति अभिज्झा. ब्यापादेन्ति परसत्ते विनासं आपन्ने कत्वा चिन्तेन्ति एतेनाति ब्यापादो. मिच्छादिट्ठीति एत्थ मिच्छाति विपरीतत्थे निपातो. अत्थिदिन्नन्तिआदिनयपवत्तं सब्बं सप्पुरिस मग्गं सप्पुरिसपञ्ञत्तं भिन्दित्वा नत्थि दिन्नन्तिआदिनयेन तब्बिपरी ततो पस्सन्ति एतायाति मिच्छादिट्ठि. तत्थ परसन्तकं दिस्वा केवलं अस्सादनाभिनन्दनरज्जनमत्तेसु अट्ठत्वा अहोवत इदं ममस्साति एवं अत्तनो कत्वा चित्तेन परिणामेन्तस्सेव अभिज्झाकम्मपथभेदो होति. परसन्तकभावेयेव थपेत्वा लाभावतिमे. ये ईदिसं परिभुञ्जन्ति. अहोवताहंपि तावकालिकं परिभुञ्जेय्यं. याचित्वावा किणित्वावा अत्तनो करेय्यं. अञ्ञंवा ईदिसं लभेय्यन्ति एवं अस्सादेन्तस्स कम्ममेव. वुत्तञ्हेतं अट्ठकथासु परभण्डवत्थुके हि लोभे उप्पन्नेपि न ताव कम्मपथभेदो होति. याव न अहोवत इदं ममस्साति अत्तनो परिणामेतीति. अन्तमसो डंसमकसादिकेपि आरब्भ इमे नस्सन्तु विनस्सन्तु. अहोवतिमे नस्सेय्युं विनस्सेय्युं. अवड्ढितावा भवेय्युं चिरंवा नतिट्ठेय्युं. कदावा नस्सन्ति विनस्सन्तीति एवं पर सत्तस्स खन्धजीवविनासं चिन्तेन्तस्सेव ब्यापादो. इतरो कम्ममेव. वुत्तञ्हेतं परसत्तवत्थुके हि कोधे उप्पन्नेपि न ताव कम्मपथभेदो होति. याव न अहोवतायं उच्छिज्जेय्य विनासेय्याति तस्स विनासं चिन्तेतीति. कम्मस्सवा कम्मविपाकस्सवा सब्बसो पटिबाहिका नत्थिकाहे तुकाक्रियवसेन तिविधा नियत मिच्छादिट्ठिएव कम्मपथभेदो. दसवत्थुकमिच्छादिट्ठि पन नत्थिकदिट्ठिपभेदाएव. सब्बञ्ञुदेसनं पटिबाहित्वा पवत्ता अरिट्ठकण्टकादीनं दिट्ठियोपि कम्मपथाएवाति वदन्ति. वीसतिवत्थुका सक्कायदिट्ठिवा द्वासट्ठिदिट्ठिगतानिवाकम्ममेवाति.

नियताति चेत्थ यथा तीणि लक्खणानि यत्तकं पस्सित्वा सद्धाधिमोक्खेन सन्निट्ठानं गच्छन्तस्स चित्तुप्पादो अत्तनो अनन्तरं फलदाननियमेन नियतो होति. तत्तकं पस्सन्तो कुसलेसु धम्मेसु नियामं ओक्कमतीति वुत्तो. तथादिट्ठिट्ठा नानि कारण पटिरूपकानि यत्तकं पस्सित्वा मिच्छाधिमोक्खेन सन्निट्ठानं गच्छन्तस्स चित्तुप्पादोचुतिअनन्तरेफलदाननियमेन नियतो होति. तत्तकं पस्सित्वा सन्निट्ठानं गच्छन्तो अकुसलेसु धम्मेसु नियामं ओक्कमति, अतेकिच्छोनाम होति. तथा पन अपस्सित्वा केवलं मिच्छाधिमोक्खमत्तेन एवमेव भविस्सतीति सन्निट्ठानं गन्त्वा सकं आचरियकं समयं पग्गण्हित्वा ठितो अतेकिच्छोनाम नहोति. कस्मा, फलदान नियमाभावाति. अयञ्च अत्थो मिच्छत्तत्तिकेन दीपेतब्बो. तत्थ हि फलदान नियमवसेनेव उभिन्नंपि सम्मत्तमिच्छत्तधम्मानं नियतसञ्ञापटिलाभो अट्ठकथायं वुत्तोति. सुत्तन्तसंवण्णनासु पन गहणनियमवसेनापि तस्सा नियतभावो वुत्तोति.

अञ्ञत्रापिविञ्ञत्तियाति विञ्ञत्तिद्वयेन विनापि. विञ्ञत्तिद्वयं असमुट्ठापेत्वापीति अत्थो. अपिसद्देन पन विञ्ञत्तिद्वयेन सहापीति दस्सेति. इमानि हि तीणि कम्मानि यदा कायङ्गवा चङ्गानि अचोपेत्वा मनस्मिंएव सिज्झन्ति. तदाविञ्ञत्तिया विनाव पवत्तन्ति. यदा पन तानि चोपेत्वा कायवचीद्वारेसु सिज्झन्ति, तदा विञ्ञत्तिया सहेव पवत्तन्तीति. एतेन इमेसं तीसुपि द्वारेसु पवत्तिं दीपेति. एवंसन्तेपि इमानि मनोद्वारेएव बहुलं पवत्तन्ति. कायवचीद्वारेसु पन अप्पकमेव पवत्तन्तीति वुत्तं मनस्मिंयेवबाहुल्लवुत्तितोति. तत्थ मनस्मिं येवाति कुसला कुसलजवनचित्तसङ्खाते मनोद्वारेएव. एतेन पुरिमेसुपि कायद्वारे वचीद्वारेति पदेसु एवसद्दसम्भवो दीपितो होति. एवञ्हि सति तत्थपि द्वारेन कम्मववत्थानं सुट्ठुतरं उपपन्नं होतीति. इतरथा उपलक्खणादिवसेन अत्थन्तरपसङ्गोपि सियाति. अपिच, इध एवसद्देन अयंपि विसेसत्थो दीपितो होति. पाणवधादीसु हि वधामि नं अवहरामि न न्तिआदिना संविधानाकारेन पवत्ता चेतयितक्रियाएव पधानं होति. साच कायवचीपयोगेहि विना नसिज्झति. तस्मा तेसु काय वची पयोगा कम्मसिद्धिया एकं अङ्गं होन्ति. तं सहजाताच अभिज्झादयो चेतनापक्खिकाएव हुत्वा अब्बोहारिकत्तं गच्छन्ति. परभण्डा भिज्झायनादीसु पन अभिज्झादीनं अत्तपधानानं कायवचीद्वारेसु पवत्तानंपि काय वचीपयोगाकम्मसिद्धिया अङ्गमेव नहोन्ति. तथा चिन्तापवत्ति मत्तेनेव तत्थ कम्मसिद्धितो. इति इमेसु कम्मेसु काय वचीद्वारानं सब्बेनसब्बं अङ्गभावपटिक्खिपनत्थं मनस्मिं येवाति एव गहणं इधेव कतन्ति दट्ठब्बं. तेसु पन द्वारेसु पवत्तिमत्त सब्भावं सन्धाय बाहुल्लसद्दोपि इध गहितोति.

[१५६] यं पन विभावनियं

‘‘विञ्ञत्तिसमुट्ठापक चित्तसम्पयुत्ताचेत्थ अभिज्झादयो चेतनापक्खिकाव होन्तीति’’ वुत्तं. तं इध न युज्जति.

न हि विञ्ञत्तिसमुट्ठापकचित्तसम्पयुत्तापि केवलं मनोकम्म किच्चविसेसेन पवत्तमाना अभिज्झादयो चेतनापक्खिका होन्ति. चेतनाएव पन अभिज्झादिपक्खिका होतीति. [मनोकम्मं]

१५१. एत्थ च दसन्नंपि इमेसं कम्मपथानं पुब्बापरचेतनायो पटिसन्धिआकड्ढने अनेकन्तिकपक्खं गताति पटिसम्भिदा मग्गटीकायं वुत्ता. तस्मा तापि इमं सत्तं मारेस्सामि इमं भण्डं अदिन्नं आदियिस्सामीतिआदिना नयेन आदितो पट्ठाय पवत्ता बलवपच्चये लद्धा पटिसन्धिं आकड्ढन्ति. अलद्धा नाकड्ढन्तीति युत्ता. यानि पन कुसलाकुसलानि कम्मपथभेदं अप्पत्तानि होन्ति. तानि कायद्वारे दिस्समानानि कायकम्मानिनाम होन्ति. वचीद्वारे दिस्समानानि वचीकम्मानिनाम. सुद्धे मनोद्वारे दिस्समानानि मनोकम्मानिनामाति वेदितब्बानीति. दोसमूलेनाति दोससङ्खातमूलेन दोसमूलकचित्तेनाति द्विधा अत्थो. तत्थ पुरिमो ब्यापादवज्जेहि द्वीहि युज्जति, पच्छिमो तीहिपि. लोभमूलेनाति एत्थ एसनयो. तत्थापिति पुरिमो अभिज्झावज्जेहि द्वीहि युज्जति. पच्छिमो तीहीति. द्वीहि मूलेहीति कदाचि दोसमूलेन कदाचि लोभमूलेनाति एवं द्वीहि मूलेहि सम्भवन्ति. मोहो पन सब्बसाधारणत्ता विसेसकरो न होतीति इध न गहितो.

[१५७] यं पन विभावनियं

‘‘निधिपाठकपमाणतो दुट्ठनिग्गहत्थं परसन्तकं हरन्तानं राजूनं ब्राह्मणानञ्च सब्बमिदं ब्राह्मणानं राजूहि दिन्नं. तेसं पन सब्बदुब्बलभावेन अञ्ञे भुञ्जन्ति. अत्तसन्तकमेव ब्राह्मणा परिभुञ्जन्तीति एवमादीनि वत्वा सकसञ्ञाय एव यंकिञ्चि हरन्तानं कम्मफलसम्बन्धापवादीनञ्च मोहमूलेना’’ति वुत्तं. तं इध न युज्जति.

सहजातमूलञ्हि इध अधिप्पेतं असाधारणभूतञ्च. तेसञ्च तथाहरन्तानं हरणं हरणकाले कदाचिदोसमूलेन कदाचि लोभमूलेनाति एवं द्वीहि मूलेहि एव सम्भवतीति. यो पन मोहो महासम्मतादीनंधम्मिकराजूनं काले पवत्तं पोराणक निधिसत्थं थपेत्वा पच्छा अधम्मिकानंराजूनं काले पवत्तेसु येभुय्येन अधम्मिकेसु धम्मसत्थ राजसत्थ सङ्खातेसु निधिपाठेसु धम्मिकसञ्ञीनं राजूनं उप्पन्नो. योच राजूनं अभिसेककाले दिन्नञ्ञेवसमणब्राह्मणानंतिणकट्ठोदकन्ति वचनं उपादाय सब्बमिदं ब्राह्मणानं राजूहि दिन्नन्ति एवं सञ्ञीनं ब्राह्मणानं उप्पन्नो. योच नत्थि सुकत दुक्कटानं कम्मानं फलं विपाकोति एवं दिट्ठिकानं कम्मफलसम्बन्धा पवादीनं उप्पन्नो. सोसब्बोपि उपनिस्सयमोहो नाम होति. सो इध नाधिप्पेतो. इतरथा लोभो निदानं कम्मानं समुदयाय. दोसो निदानं कम्मानं समुदयाय. मोहो निदानं कम्मानं समुदयायाति वचनतो सब्बेपि अकुसलकम्म पथाति मूलकाएव इध वत्तब्बा सियुन्ति. एवंपनेत्थ वत्तब्बं सिया, कम्मेसुच कम्मफलेसुच सञ्जातकङ्खानं जनानं कङ्खा परियुट्ठान चित्तेनसहेवतदनुरूपानिअदिन्नादानादीनि चत्तारिकम्मानि करोन्तानं तानि कम्मानि सुद्धेन मोहमूलेन जायन्तीति. एवञ्हि सति परतो विचिकिच्छा चेतनाय पटिसन्धिजनकेसु गहणंपि उपपन्नं होतीति. [अकुसलकम्मं].

१५२. कामावचरकुसलंपि कायद्वारे पवत्तं काय कम्मन्ति एत्थ द्वे परियाया वेदितब्बा. कथं, वक्खमानेसु हि पुञ्ञक्रियवत्थूसु यंकिञ्चि पुञ्ञक्रियवत्थुं कायङ्गं चोपेत्वा पवत्तितं कायकम्मं नाम. वाचङ्गं चोपेत्वा पवत्तितं वचीकम्मं नाम. कायङ्ग वाचङ्गानि अचोपेत्वा मनोद्वारेएव पवत्तितं मनोकम्मं नामाति अयमेको परियायो. अयं पन मेत्तं कायकम्मं पच्चुपट्ठितं होति सब्रह्मचारीसु आविचेव रहो च. मेत्तं वचीकम्मं पच्चुपट्ठितं होति सब्रह्मचारीसु आविचेव रहोच. मेत्तं मनोकम्मं पच्चुपट्ठितं होति सब्रह्मचारीसु आविचेव रहोचातिच. सब्बं कायकम्मं ञाणपुब्बङ्गमं ञाणानुपरिवत्तं. सब्बं वचीकम्मं ञाणपुब्बङ्गमं ञाणानुपरिवत्तं. सब्बं मनोकम्मं ञाणपुब्बङ्गमं ञाणानुपरिवत्तन्ति च.

पदक्खिणं कायकम्मं, वाचाकम्मं पदक्खिणं;

पदक्खिणं मनोकम्मं, पणीहिते पदक्खिणे तिच.

एवमादीसु सुत्तपदेसु आगतो. अपिच, अट्ठसालिनियं सकलाय नवकम्मद्वारकथाय अयमत्थो दीपेतब्बो. तत्थ हि दानमयंपि कायवची मनोकम्मवसेन तिधा विभत्तं. तथा सीलमयं भावनामयञ्चाति. यस्मिं पन दुस्सिल्ये पवत्तमाने कायो अपरिसुद्धो होति. कायसंवरो भिज्जति. यं पन कुसलं पवत्तमानं तदङ्गपहानादिवसेन तं दुस्सिल्यं पजहित्वा कायद्वारं सोधयमानं कायसंवरं पूरयमानं पवत्तति. तं कायचोपन रहितंपि कायङ्ग संवरण किच्चत्ता किच्चसीसेन कायद्वारे पवत्तं कायकम्मंनाम. कायसुचरितन्तिपि वुच्चति. एत्थच तं दुस्सिल्यं पजहित्वाति यस्मिं चित्ते उप्पज्जमाने पाणघातादिकं कायदुस्सिल्यं उप्पज्जेय्य. तस्स चित्तस्स उप्पज्जितुं अप्पदानवसेन तं कायदुस्सिल्यं पजहित्वा. कायद्वारं सोध यमानन्ति यस्मिं दुस्सिल्ये उप्पज्जमाने कायङ्गं असुद्धं होति. तस्स उप्पज्जितुं अप्पदानवसेन कायद्वारं सोधयमानं. कायसंवरं पूरयमानन्ति सयं कायङ्गसंवरणकिच्चसम्पादनेन कायसंवरं पूरेन्तन्ति अत्थो. वचीकम्मेपि एसेव नयो. अवयेसं पन सब्बंपि कल्याणकम्मं तीसु द्वारेसु पवत्तंपि मनोद्वारंएव सोधयमानं मनोसंवरंएव पूरयमानं पवत्ततीति मनोद्वारे पवत्तं मनोकम्मंनाम. मनोसुचरितन्तिपि वुच्चति. अयमेको परियायो. अयं पन अनेकसतेसु कम्मपथसुत्तेसु आगतो. अपिच, अट्ठसालिनियं सकलाय द्वारकथाक अयमत्थो दीपेतब्बोति. इमेसु पन द्वीसु परियायेसु सत्तुसासने कल्याणधम्मपूरणंनाम यावदेव पापधम्मपहानत्थाय एव होतीति पच्छिमोयेव पधानन्ति वेदितब्बोति. दिय्यति एतेनाति दानं. वत्थुपरिच्चागचेतना. सीलयतीति सीलं. काय वचीकम्मानि सावज्जानि नीवारेत्वा अनवज्जानि सुसमाहितानि कत्वा सम्मादहति थपेति, उपरिमे कुसलधम्मेच उपधारेति. तेसं पतिट्ठा हुत्वा धारेतीति अत्थो. भावेन्ति एतायाति भावना. अधिकुसलधम्मे अनुप्पन्नेवा उप्पादेन्ति उप्पन्नेवा वड्ढेन्तीति अत्थो. अपचायन्ति एतेनाति अपचायनं. पूजेन्ति कायवाचाहि अत्तानं नीचवुत्तिं दस्सेन्तीति अत्थो.

विसेसेन आवरन्ति उस्सुक्कं आपज्जन्तीति ब्यावटानं भावो कम्मंवा वेय्यावच्चं. पज्जित्थाति पत्ति. अत्तनि लद्धपुञ्ञकोट्ठासस्स नामं. पापीयतीतिवा पत्ति. परेहि अनुमोदन्तेहि लद्धब्बस्स पुञ्ञानिसन्दस्सेतं नामं. पत्तिं ददन्ति एतेनाति पत्तिदानं. तदेव परेहि दिन्नं अनुमोदन्ति. साधुकारं ददन्ति एतेनाति पत्तानुमोदनं. धम्मं सुणन्ति एतेनाति धम्मसवनं. धम्मं देसेन्ति एतायाति धम्मदेसना. अत्थि दिन्नं, अत्थि यिट्ठं, अत्थि हुतं, अत्थि सुकतदुक्कटानं कम्मानं फलं विपाकोतिआदिना दसवत्थुकं सम्मादिट्ठिं उजुं करोन्ति एतेनाति दिट्ठिजुकम्मं. सब्बानि पन तानि पुनेन्ति चित्तसन्तानं सोधेन्ति एतेहीति पुञ्ञानि. पूजनीयभावं निब्बत्तेन्तीति पुञ्ञानीतिपि वदन्ति. तानिएव अवस्सं कत्तब्बट्ठेन क्रियानिचाति पुञ्ञक्रियानि. तानियेव सुखविसेसानं अधिट्ठानट्ठेन वत्थूनिचाति पुञ्ञक्रियवत्थूनीति. एत्थ एकमेकं तिविधं होति पुरिमं मज्झिमं पच्छिमन्ति. तत्थ दाने ताव पटिग्गाहकस्स परिच्चागकरणं मज्झिमंनाम. ततो पुब्बे इमिना पच्चयेन दानमयं पुञ्ञं पवत्तयिस्सामीति एवं पच्चयुप्पादनतो पट्ठाय दानं आरब्भ दानं उद्दिस्स तीसु द्वारेसु पवत्ता कुसलचेतना पुरिमंनाम. पच्छा भागे पन अत्तना दिन्नदानं आरब्भ पुनप्पुनं अत्तमनचित्तं उप्पादेन्तस्स पवत्ता कुसलचेतना पच्छिमंनामं. सब्बंपि चेतं अकुसले वुत्तनयेन बलवपच्चये लद्धा पटिसन्धिं देति. अलद्धा न देतीति वेदितब्बं.

पुन हीन मज्झिमपणीतवसेन तिविधं होति. तत्थ हीनेन छन्देन चित्तेन वीरियेन वीमंसायवा पवत्तितं हीनं, मज्झिमेन छन्दादिना पवत्तितं मज्झिमं, पणीतेन पणीतं. यसकामतायवा पवत्तितं हीनं. पुञ्ञफलकामतायवा पवत्तितं मज्झिमं. कत्तब्बमे विदन्ति अरियभावं निस्साय पवत्तितं पणीतं. अत्तुक्कंसन परवम्भनादीहि उपक्किलिट्ठंवा हीनं. अनुपक्किलिट्ठं लोकियसुखभागिताय पवत्तितं मज्झिमं. मग्गफलसुखभागिताय पवत्तितं पणीतं. तण्हावसेनवा भवभोगत्थाय पवत्तितं हीनं. अत्तनो विमोक्खत्थाय पवत्तितं मज्झिमं. सब्बसत्तविमोक्खत्थाय पवत्तितं पारमितादानं पणीतन्ति अयमत्थो विसुद्धिमग्गे सीलनिद्देसं निस्साय वेदितब्बोति. यथा चेत्थ, एवं सेसेसुपियथा सम्भवं तिकद्वयं विभजित्वा वत्तब्बन्ति. तत्थ सीलं नामभिक्खुसीलं, भिक्खुनिसीलं, सामणेरसीलं, गहट्ठसीलन्ति चतुब्बिधं होति. तत्थ पुरिमानं द्विन्नं समादानकिच्चं कम्मवाचाय सिद्धंहोति. अन्तिमवत्थुअज्झापन्नेनवा सिक्खापच्चक्खानेनवा कम्मवाचाय भिन्नाय सब्बं समादानं भिन्नं होति. सब्बानि उपसम्पन्न सीलानि भिन्नानि होन्ति. तदा भिक्खुपटिञ्ञं अविजहित्वा ठितो दुस्सीलोनाम होति. थपेत्वापन अन्तिमवत्थुं अञ्ञसिक्खा पदानि वीतिक्कमन्तस्स यं वीतिक्कमति. तस्मिंयेव संवरभेदो होति. न समादान भेदो. न हि तं पुन कम्मवाचाय समादातब्बन्ति अत्थीति. पटिकम्मं करोन्तस्स पन संवरो पाकतिको होति. सञ्चिच्च वीतिक्कमन्तोवा पटिकम्मं अकरोन्तोवा अलज्जीनाम होति. न दुस्सीलोति. एसनयो सामणेरसीलेपि. तत्थ पन सरणगमनेनेव समादानंसिद्धं होति. लिङ्गनासनङ्गं कत्वा सरणगमने भिन्ने सब्बं समादानं भिज्जति. इतरेसु पन यं वीतिक्कमति, तस्मिंयेव संवरभेदो होतीति वेदितब्बं.

गहट्ठसीले पन पकति गहट्ठानं गहणवसेनेव समादानं सिद्धं होति. तस्मा एकतोगण्हन्ते सब्बानि समादिन्नानि होन्ति. एकस्मिंच भिन्ने सब्बानि भिन्नानि होन्ति. सब्बानि पुन समादातब्बानि. विसुं विसुं गण्हन्ते पन यं वीतिक्कमति, एतदेवभिज्जति. तदेव पुन समादातब्बं होतीति. परिच्छिन्नकाला तिक्कमने पन सब्बं समादानं वूपसम्मतियेव. दुस्सीलभावो पनेत्थ पञ्चन्नं निच्चसीलानं भेदेन वेदितब्बो. निच्चानिच्चेसु पन यं निच्चमेव वट्टति. अनिच्चं नवट्टति सावज्जं होति. तं निच्चसीलं नाम. यं पन निच्चंपि वट्टति. महन्तं पुञ्ञाभिसन्दं होति. अनिच्चंपि वट्टति सावज्जं न होति. तं अनिच्चसीलंनाम. तत्थ भिक्खु भावे ठितस्स भिक्खुसीलं सामणेरभावे ठितस्स सामणेरसीलं पकतिगहट्ठानंपञ्चसीलं पब्बजितसङ्खेपगतानं उपासकानं तापसपरिब्बाजकानञ्च दससीलं निच्चसीलंनाम. तेसञ्हि तं तं यथासकं सीलं निच्चं सुद्धं कत्वा रक्खितुमेव वट्टति. अरक्खन्तानं भिक्खुभावादिको सावज्जो होति असुद्धो. कस्मा, अत्तनो अनुरूपस्स आचारस्स विपत्तितो. पकतिगहट्ठानं पन अट्ठङ्गुपोसथसीलं अनिच्चसीलंनाम. तञ्हि तेसं वुत्तनयेन निच्चंपि वट्टति. अनिच्चंपि वट्टति. तथा दससीलञ्च. तञ्हि पकति गहट्ठानं अनिच्चसीलमेव होति. गिहिनिवत्थं पहाय कासायवत्थधारणेन पब्बजितसङ्खेपगतानं एव निच्चसीलं. यथा हि पकतिमनुस्सानं पञ्चसीलं समादिन्नंपि असमादिन्नंपि निच्चं रक्खितुमेव वट्टति. वीतिक्कमितुं नवट्टति. तथा पब्बजितवेसधारीनं दससीलं समादिन्नंपि असमादिन्नंपि निच्चं रक्खितुमेव वट्टति. वीतिक्कमितुं नवट्टति. वेसधारणेन सह सिद्धत्ताति.

उपरि वुच्चमाना समथविपस्सनावसेन दुविधा भावना भावनानाम. सा इध अप्पनं अपत्ताव अधिप्पेता. धम्मविनयपरि यत्तिया सह अनवज्जकम्मसिप्पविज्जाठानेसु परिचयकरण चेतनापि एत्थेव सङ्गय्हति. रतनत्तये पन मातापितूसु कुलेजेट्ठेसु आचरियेसु धम्मिकसमणब्राह्मणेसु अञ्ञेसुच गुणवयवुद्धेसु यथारहं पच्चुट्ठानं वन्दनं अञ्जलिकरणं सामिचिकरणं वत्तपटिवत्तकरणन्ति एवमादिसब्बं अपचायनंनाम. तेसञ्ञेव अञ्ञेसञ्च आगन्तुकगमिकअद्धिकानं गिलानानं जिण्णानं किच्च करणीयेसु सब्रह्मचारीनं चीवरकम्मादीसु परेसं तंतंपुञ्ञ कम्मेसुच परिसुद्धेन हितफरणचित्तेन अत्तनोकिच्चेसु विय कायवाचाहि वायामकरणं वेय्यावच्चंनाम. अत्तना कतस्स यस्सकस्सचि पुञ्ञस्स परेहि साधारणकरणं पत्तिदानंनाम. परेहि दिन्नाय पत्तिया अनुमोदनं अत्तमनतापवेदनं पत्ता नुमोदनंनाम. अदिन्नस्स पुञ्ञस्स अनुमोदनं पन अनुमोदनमेव होति. न पत्तानुमोदनं. पत्तियाएव अभावतो. पत्तिच दुविधा उद्दिसिका अनुद्दिसिकाति. तत्थ अत्तानं उद्दिसिकं अनुमोदन्तस्सेव दिट्ठधम्मवेदनीयं जातन्ति वेदितब्बं. इदं पन द्वयं दानपुञ्ञेसुएव विसेसतो पाकटं. तञ्हि उद्दिसकं कत्वा देवतानंवा परदत्तुपजीविपेतानंवा वेमानिकपेतानंवा विनिपातिकासुरानंवा दिन्नं अनुमोदितञ्च तेसं तङ्खणेएव दिट्ठधम्म वेदनीयं जातन्ति. अत्थहित पटिसंयुत्ताय धम्मकथाय योनिसो मनसिकारे ठत्वा सवनञ्च कथनञ्च धम्मसवनं धम्म देसनाचनाम. निरवज्जकम्मसिप्पविज्जाठानानं सवनकथनचेतनाच एत्थेवसङ्गय्हन्ति.

नत्थि दिन्नं नत्थियिट्ठन्तिआदिनयपवत्ताय दसवत्थुकाय मिच्छा दिट्ठियावा इस्सरनिम्मानादिदिट्ठियावा दिट्ठमङ्गलादिदिट्ठियावा विसुद्धं कत्वा तेहि तेहि वत्थूहिवा युत्तीहिवा कारणेहिवा कम्मसकता ञाणसङ्खाताय सम्मादिट्ठिया वोदानकरणं दिट्ठुजुकम्मंनामाति. यत्थ पन तिविधमेव पुञ्ञक्रियवत्थु आगतं. तत्थ पत्तिदानानुमोदनानि दाने सङ्गय्हन्ति. इस्सामच्छेरानं पटिपक्खभावेन तं सभावत्ता. अपचायनवेय्यावच्चानि सीले सङ्गय्हन्ति. तेसं चारित्त सीलत्ता. सेसानि तीणि भावनामये सङ्गय्हन्ति. तं सभावत्ता. कम्मट्ठानविनिमुत्तो धम्मोनाम नत्थीति हि वुत्तं. दिट्ठुजुकम्मञ्च ञाण वड्ढनमेवाति. तीस्वेववा एतं सङ्गय्हति. दिट्ठुजुकम्मं सब्बेसं नियम लक्खणन्तिति अट्ठकथायं वुत्तं. सतियेव हि कम्मसकताञाणे दानादीनि तीणि सम्पज्जन्तीति. मनोकम्ममेवाति मनस्मिंएव कम्मपथ किच्चसिद्धितो मनोकम्मंएव.

[१५८] विभावनियं पन

‘‘विञ्ञत्तिसमुट्ठापकत्ता भावेन काय द्वारादीसु अप्पवत्तनतोति’’ वुत्तं. तं न सुन्दरं.

न हि विञ्ञत्तिसमुट्ठापकं अभिञ्ञाकुसलं कायद्वारादीसु पवत्तमानंपि कायवचीकम्मसङ्ख्यं गच्छति, कायवाचानं कम्मपथ अङ्गभावासम्भवतोति. तञ्च भावनामयन्ति दानसीलवसेन अप्पवत्तनतो. केवलं भावनाकम्मविसेसत्ता तञ्च महग्गत कुसलं भावनाकम्म मेव होति. यं पन पटिसम्भिदा मग्गे पथमज्झानेन नीवरणानं. दुतीयेन वितक्कविचारानं. ततीयेन पीतिया. चतुत्थेन सुखदुक्खानं पहानं सीलं. वेरमणि सीलं. चेतना सीलं. संवरो सीलं. अवीतिक्कमो सीलन्ति वुत्तं. तं परियायेन वुत्तन्ति वेदितब्बं. अप्पनापत्तन्ति भावना बलेन आरम्मणे अनुपविसित्वा अचलट्ठितिभावेन पवत्तनतो अप्पनापत्तं कम्मं होति.

[१५९] विभावनियं पन

‘‘पुब्बभागपवत्तानं कामावचरभावतोति’’ कारणं वुत्तं. तं न सुन्दरं.

न हि तेसं कामावचरतामत्तं अप्पनापत्तिया कारणं होतीति. झानङ्गभेदेनाति वुत्तं. झानभेदेनाति पन वत्तब्बं. झानङ्गभेदेनातिवा झानङ्गसमुदायभेदेनाति अत्थो, झानभेदेन इच्चेव वुत्तं होति. कुसलकम्मं

१५३. एत्थाति एतस्मिं पाकट्ठानचतुक्के. उद्धच्चरहितन्ति उद्धच्चसहगतचेतनावज्जितं. कस्मा पन उद्धच्चचेतना इध पज्जिताति. पटिसन्धिअनाकड्ढनतो. कथं विञ्ञायतीति चे. धम्मसङ्गहे दस्सनेन पहातब्बेसु तं अवत्वा भावनाय पहातब्बेसु एव वुत्तत्ता. यथाह-चत्तारो दिट्ठिगतसम्पयुत्तचित्तुप्पादा विचिकिच्छासहगतो चित्तुप्पादो, इमे धम्मा दस्सनेन पहातब्बातिच, उद्धच्चसहगतो चित्तुप्पादो, इमेधम्मा भावनायपहा तब्बातिच, सेसा पन चत्तारो दिट्ठिगतविप्पयुत्तचित्तुप्पादा द्वे पटिघसम्पयुत्तचित्तुप्पादाच सिया दस्सनेनपहातब्बा सिया भावनाय पहातब्बाति तत्थ वुत्ता. कथञ्च विञ्ञायति. यो दस्सनेनपहातब्बेसु न वुत्तो, सो अकुसलधम्मो पटिसन्धिं नाकड्ढतीति. पट्ठाने दस्सनेनपहातब्बधम्मेसुएव नानाक्खणिक कम्मपच्चयस्स उद्धटत्ता इतरत्थ तस्स अनुद्धटत्ताति. यथाह-सहजाता दस्सनेनपहातब्बा चेतना सम्पयुत्तकानं धम्मानं चित्तसमुट्ठानानञ्च रूपानं कम्मपच्चयेनपच्चयो. नानाक्खणिका दस्सनेन पहातब्बा चेतना विपाकानं खन्धानं कटत्ताच रूपानं कम्मपच्चयेन पच्चयोतिच सहजाता भावनाय पहातब्बा चेतनासम्पयुत्तकानंधम्मानं चित्तासमुट्ठानानञ्चरूपानं कम्मपच्चयेन पच्चयोतिच. नच नानाक्खणिक कम्मपच्चयसत्तिया विना विपाकुप्पादनंनाम अत्थीति. यदिएवं सा पवत्तिविपाकंपि नजनेतीति सक्का वत्तुन्तिचे.न. पटिसम्भिदाविभङ्गे तस्सा विपाकस्स उद्धटत्ता. यथाह-कतमे धम्मा अकुसला. यस्मिं समये अकुसलं चित्तं उप्पन्नं होति उपेक्खासहगतं उद्धच्चसम्पयुत्तं रूपारम्मणंवा.ल. इमे धम्मा अकुसला. इमेसु धम्मेसु ञाणं धम्मपटिसम्भिदा. तेसं विपाके ञाणं अत्थपटिसम्भिदाति. तेनाह पवत्तियं पन सब्बंपि द्वादसविधन्तिआदि.

[१६०] यं पन विभावनियं

‘‘अधिमोक्खविरहेन सब्बदुब्बलंपि विचिकिच्छासहगतं पटिसन्धिं आकड्ढति. अधिमोक्खसम्पयोगेन ततो बलवन्तंपि उद्धच्चसहगतं नाकड्ढतीति’’ वुत्तं. तं न सुन्दरं.

न हि अधिमोक्खविरहमत्तेन विचिकिच्छासहगतं सब्बदुब्बलन्तिच अधिमोक्खसम्पयोगमत्तेन उद्धच्चसहगतं ततो बलवन्तन्तिच सक्का वत्तुं. सत्थरि कङ्खति धम्मे कङ्खतीति एवमादिना नयेन वुत्ताय विचिकिच्छाय अत्तनो विसये महाहत्थिनागस्स विय बलवतरत्ता अतिविय काळकधम्मत्ताचाति. तथा हिसा एकन्तेन दस्सनेनपहातब्बेसु पधानभावेन वुत्ता. ततोयेवच पटिसन्धिआकड्ढनंपि तस्सा विञ्ञातब्बं होतीति. सभावविरुद्धत्तायेव पन विचिकिच्छासहगतं अधिमोक्खरहितं होतीति युत्तं. तस्मा उद्धच्चसहगतमेव सब्बदुब्बलन्ति वेदितब्बं. सब्बत्थापीति सुगतिदुग्गतिवसेन सब्बस्मिंपि. यथारहन्ति तेसु लोकेसु लद्धवत्थुद्वारानुरूपं. विपच्चतीति विपाचेति विपक्कभावं आपादेति. सब्बंपिवाद्वादसविधं अकुसलकम्मं सत्ता कुसलपाकानि हुत्वा विपच्चति, विपक्कभावं गच्छतीति अत्थो.

यस्मा कुसलकम्मानि अपायभूमियंपि पवत्तियं महासम्पत्तियो समुट्ठापेत्वा महिद्धिकानं नागसुपण्णादीनं सन्ताने सयमेव अत्तनोविपाकस्स ओकासं कत्वा सुखविपाकं जनयन्ति. अञ्ञेसंपि आपायिकानं तेन तेन कारणेन इट्ठारम्मण समायोगे सति अत्तनो विपाकस्स ओकासं लभित्वा सुखविपाकं जनयन्ति. तस्मा तथापवत्तियञ्चातिआदि माह. न हि तानि सुखविपाकानि अकुसकम्मस्स विपाकानि भवितुं अरहन्ति. वुत्तेञ्हेतं विभङ्गे अट्ठानमेतं अनवकासो, यं कायदुच्चरितस्स इट्ठो कन्तो मनापो विपाको निब्बत्तेय्यातिआदि. तत्थ महाविपाकानि सुगति कामलोके अहेतुकानि अट्ठपि सब्बस्मिं कामलोके तेसुच पञ्चचक्खुविञ्ञाण सोतविञ्ञाण सम्पटिच्छन सन्तीरण युगळानि रूपलोके विपच्चतीति वुत्तं यथारहं विपच्चतीति. रूपावचर कुसलञ्हि कम्मसमुट्ठानरूपानि जनयन्तंपि सयं विपच्चमानं आरम्मणन्तरे अञ्ञभूमिक विपाकभावेन नविपच्चति. कामविरागभावनाभावेन पन अप्पनापत्त कम्म विसेसत्ता कामतण्हाय अविसयभूते निमित्ता रम्मणे अत्तना सब्बसो सदिसेन महग्गतभावपत्तेन रूप विपाकभावेनेव विपच्चति. तस्मा रूपलोकेपि तानि पञ्चविपाकानि कामावचरकुसलस्सेवाति वेदितब्बानीति. द्वीसु कम्मस्स विपच्चनट्ठानेसु पटिसन्धिनाम महन्तंठानं होति. तस्मा तदा विपच्चन्तं कम्मं अत्तनो सामत्थियानुरूपं नातिहीनं विपाकं जनेतुं सक्कोति. पवत्तियं पन नानाठानेसु नानाकिच्चेहि विपच्चति. तस्मा तदा विपच्चन्तं कम्मं अत्तनो सामत्थियानुरूपं विपच्चेतुं नसक्कोति. पञ्चविञ्ञाणट्ठानादीसु परित्तकेसु विपच्चमानं ठाना नुरूपं विपच्चति. तदारम्मणट्ठाने विपच्चमानं येभुय्येन जवना नुरूपं विपच्चति. तस्मा सोळसकमग्गो द्वादसकमग्गो अहेतु कट्ठकन्ति एवंएकेकस्स कम्मस्स विपाकप्पभेदो पवत्तोतितं पभेदंदस्सेतुं तत्थापीतिआदिमाह.

कुसलं दुविधं सम्पजानकतं असम्पजानकतन्ति. तत्थ कम्मा यूहनकाले अन्तमसो हेट्ठा वुत्तं दिट्ठुजुकम्मञाणंपि सुट्ठु योजेत्वा कतं सम्पजानकतंनाम. यथाह-कम्मञ्च कम्मफलञ्च सद्दहित्वा कतं सम्पजानकतं नामाति. दिट्ठुजुकम्मञाण मत्तंपि अयोजेत्वा तं असम्पजानकतं नाम. यथाह-कम्मंपि कम्मफलम्पि अजानित्वा कतं असम्पजानकतं नामाति. तत्थ सम्पजानकतं तिहेतुकं होति. असम्पजानकतं दुहेतुकं. यथाह-सम्पजानकरणं पन चतुञाणसम्पयुत्तेहि होति. असम्पजान करणं चतूहि ञाणविप्पयुत्तेहीति. तत्थ एकमेकं उक्कट्ठं ओमकन्ति दुविधं होति. तत्थ कुसलसमये परियुट्ठिते नीवरणधम्मेवा अत्तुक्कंसन परवम्भनादिके पापधम्मेवा सुट्ठु सोधेत्वा कतं उक्कट्ठं नाम. असोधेत्वा कतं तेहिवोकिण्णं ओमकंनाम. अपिच, यं कत्वा पच्छा लाभा वत मे. नच वत मे अलाभा. सुलद्धं वत मे. नच वत मे दुल्लद्धं. यस्स मे ईदिसं पुञ्ञं पसुतन्ति एवं पुनप्पुनं अनुमोदितं. तं उक्कट्ठं. यं कत्वा पच्छा येनकेनचि कारणेन दुट्ठुकतं मयाति विप्पटिसारो उप्पज्जति. तंओमकं. एवं चतुब्बिधस्स कम्मस्स वसेन चतुब्बिधं विपाक कोट्ठासं विभजित्वा दस्सेतुं तथापीतिआदि माह. तत्थापीति तस्मिं कामावचरकुसलेपि. तिहेतुकमुक्कट्ठन्ति उक्कट्ठभूतं पणीतभूतं चतुब्बिधं तिहेतुकं. तिहेतुकपटिसन्धिन्ति चतुब्बिधं तिहेतुक पटिसन्धिविपाकं. एत्थच एकचेतना एकमेव पटिसन्धिं देति. पवत्तिविपाकं पन असङ्ख्येय्येसुपि भवेसु देतियेव. एत्थ सिया –

एकपुप्फं यजित्वान, सहस्सकप्पकोटियो;

देवेसुच मनुस्सेसु, सेसेन परिनिब्बुतोति हि वुत्तं.

तस्मा एका चेतना एकमेव पटिसन्धिं देतीति इदं न युज्जतीति. न न युज्जति. पुब्बापरचेतनाहि सद्धिं सहस्सकप्प कोटि परिमाणस्स वत्तब्बत्ता. चित्तञ्हिनाम एकच्छरक्खणेपि अनेकसत सहस्स कोटिसङ्खं उप्पज्जति. ततोचिरतरेकालेवत्तब्बमेव नत्थीति. सहस्स कप्पकोटियोति च सहस्सआयुकप्पकोटियो सहस्स अत्तभावकोटियोति नेत्तिअट्ठकथायं वुत्तं. पुब्बापरचेतनानञ्च पटिसन्धिदानभावो कोसलसंयुत्तकेन दीपेतब्बो. एकपिण्डपातदानस्मिंहि एकाचेतनाद्वे पटिसन्धियो न देति. पुब्बपच्छिमचेतनावसेन सत्तक्खत्तुं सग्गे सत्तक्खत्तुं सेट्ठिकुले निब्बत्तोति हि संयुत्तट्ठकथायं वुत्तं. तिहेतु कंपि कम्मं पटिपक्खेहि अभिभुय्यमानं विहतसामत्थियं हुत्वा तिहेतुकविपाकं जनेतुं न सक्कोति. नच तं अतिदुब्बलंपि समानं कोसल्लसङ्खातेन ञाणेन युत्तत्ता अतिब्यामुळ्हपच्चय भूहं जच्चन्धादिविपत्तिसहितं अहेतुकविपाकं जनेतीति वुत्तं तिहेतुकमोमकन्तिआदि. द्वादसविपाकानिविपच्चति. अयं द्वाद सकमग्गोनाम अहेतुकविपाकानेव विपच्चति. इदं अहेतु कट्ठकंनाम. एवं तिपिटकचूळनागत्थेरवादवसेन विपाकप्पवत्तिं दस्सेत्वा इदानि मोरवापिवासि महादत्तत्थेरवादं दस्सेतुं गाथमाह. सो हि थेरोविपाकानं असङ्खारिकता ससङ्खारिकताच कम्मवसेनेव सिद्धापि कत्वा असङ्खारं कम्मं ससङ्खारविपाकानि न पच्चति. ससङ्खारंकम्मं असङ्खारविपाकानि नवच्चतीति वदति.

यथा मुखनिमित्तं नाम मुखे सन्निसिन्ने सन्निसीदति. चलन्ते चलति. एवं पयोगेन असाधनीयानं विपाकानं तिक्खमन्दता विसेसभूतो सङ्खारभेदो कम्मवसेनेव वत्तब्बो. न पयोगवसेन. इतरथा कम्मविसेसेन तिक्खमन्दजातानं तेसं सन्निहितपच्चयमत्तेन मन्दतिक्खतापत्तिनाम सियाति. अहेतु कविपाकानं पन परिदुब्बलत्ता अपरिब्यत्तोव तिक्खमन्दता विसेसोति उभयकम्मनिब्बत्तन्ति अधिप्पायो. यस्मा पन तेसं ससङ्खारासङ्खारभावो पटिसन्धिवसेनवा तदारम्मणवसेनवा उप्पत्तिकाले पुब्बपयोगसङ्खातस्स पच्चयविसेसस्स भावाभावेन वत्तुं युत्तो. न कम्मागमनवसेन, न हि कम्मभवे सङ्खारो भवन्तरे विपाकानि विसेसेतुं युत्तो. तस्मा इमं वादं केचिवादंनाम करोन्तो केचनाति आह.

इमस्मिं केचिवादे असङ्खारिककम्मे ससङ्खारिक विपाकानि ससङ्खारिककम्मेच असङ्खारिकविपाकानि वज्जेत्वा चतूसु तिहे तुकुक्कट्ठेसु कम्मेसु असङ्खारिकद्वये विपाकानि पटिसन्धियं द्वे, पवत्तियं द्वादस. ससङ्खारिकद्वये पटिसन्धियं द्वे, पवत्तियं द्वादस. चतूसु द्विहेतुकोमककम्मेसु असङ्खारिकद्वये पटिसन्धियं द्वे, पवत्तियं दस. ससङ्खारिकद्वये पटिसन्धियं द्वे, पवत्तियं दस. तथा चतूसु द्विहेतुकुक्कट्ठेसु. चतूसु द्विहेतुकोमकेसु पन पटिसन्धियं एकं अहेतुकं पवत्तियं अट्ठअहेतुकानीति एवं विपाकानं द्वे द्वादसकमग्गा चत्तारो दसकमग्गा एकं अहेतुकट्ठकञ्च होन्ति, तंसब्बं सङ्गहेत्वा दस्सेतुं तेसन्ति गाथमाह.

तेसन्ति तेसं केसञ्चि थेरानं वादे. अट्ठसालिनियं पन तिहेतुकेन कम्मेन पटिसन्धितिहेतुकाव होति. न दुहेतुका नचअहेतुका. दुहेतुकेन कम्मेन पटिसन्धि दुहेतुकापि होति अहेतुकापि. तिहेतुका पन नहोतीति एवं पवत्तो महाधम्मरक्खितत्थेरवादोपि आगतो. तत्थ यथा दुहेतुकेन हीनेन कम्मेन अहेतुका पटिसन्धि अवस्सं इच्छितब्बा होति. तथा तिहेतुकेनपि हीनेन कम्मेन दुहेतुकापि पटिसन्धि अवस्सं इच्छितब्बायेवाति कत्वा इध अयंवादो थेरेन न गहितोति वेदितब्बो. पटिसम्भिदामग्गे पन-गतिसम्पत्तिया ञाणसम्पयुत्ते अट्ठन्नं हेतूनं पच्चया उपपत्ति होति. कुसलस्स कम्मस्स जवनक्खणे तयो हेतू कुसला. निकन्तिक्खणे द्वे हेतू कुसला. पटिसन्धिक्खणे तयो हेतू अब्याकतातिच गति सम्पत्तिया ञाण विप्पयुत्ते छन्नं हेतूनं पच्चया उपपत्ति होहि. कुसलस्स कम्मस्स जवनक्खणे द्वे हेतू कुसला. निकन्तिक्खणे द्वे हेतू अकुसला. पटिसन्धिक्खणे द्वे हेतू अब्याकतातिच एवं तिहेतुकेन कम्मेन पटिसन्धि तिहेतुकाव वुत्ता. द्विहेतुकेन कम्मेन द्विहेतुकाव. न पन गतिसम्पत्तिया ञाणविप्पयुत्ते सत्तन्नं हेतूनं पच्चयातिआदिना तिहेतुकेन कम्मेन द्विहेतुका पटिसन्धि वुत्ता. नच चतुन्नं हेतूनं पच्चयातिआदिना द्विहेतुकेन कम्मेन अहेतुका पटिसन्धीति.

तत्थ पन तीसु खणेसु सहजात हेतूनं वसेन हेतु मूलकोव अयं देसनावारोति कत्वा अनोकासताय अहेतुकपटिसन्धि तत्थ नवुत्ता. न पन अलब्भमानताय. द्विहेतुक पटिसन्धि पन अनोकासायेव नहोति. अलब्भ मानत्तायेव सा नवुत्ताति सक्का विञ्ञातुं. तस्मा युत्तितो पाळियेव बलवतराति कत्वा महाधम्मरक्खितत्थेरवादोव पाळिया समेतीति पटिसम्भिदामग्गट्ठकथायं वुत्तो. टीकाकारा पन कम्मसरिक्खक विपाकदस्सनत्थं सावसेस पाठोव महाथेरेन वुत्तोति इच्छन्ति. एवञ्च कत्वा अट्ठसालिनियंपि तिपिटकचूळनागत्थेरवादोव पमाणं कत्वा वुत्तोति.

विभावनियं इदानि एकाय चेतनाय द्वादसविपाकानि एत्थेव दसकमग्गोपि अहेतुकट्ठकम्पिति आगतस्स मोरवापिवासि महाधम्मरक्खितत्थेरस्साति पाठो.

मोरवापिवासिमहादत्तत्थेरस्साति पन वत्तब्बो. महाधम्म रक्खितत्थेरवादोपि पन एत्थ एकदेसेन सङ्गहितोयेव. तस्मिंपि हि असङ्खारिकं कम्मं असङ्खारिकविपाकमेव देति. नो ससङ्खारिकं. ससङ्खारिकं कम्मं ससङ्खारिकविपाकमेव देति. नो असङ्खारिकन्ति आगतमेवाति. [कामावचरकम्मं]

१५४. रूपावचरकम्मे परित्तन्ति दुविधं परित्तं अपगुणता यवा हीनतायवा. तत्थ यं पणीतेहि छन्दादीहि युत्तंपि अभावितं होति पटिलद्धमत्तं, तं अपगुणताय परित्तंनाम. यं सन्धाय यं अपगुणं होति, उपरि झानस्स पच्चयो भवितुं न सक्कोति, इदं परित्तंनामाति अट्ठसालिनियं वुत्तं. यं पन सुभावितंपि समानं हीनेहि छन्दादीहि युत्तं होति. तं हीनताय परित्तंनाम. यं सन्धाय यस्स आयूहनक्खणे छन्दोवा हीनो होति. वीरियंवा, चित्तंवा, वीमंसावा, तं हीनंनामाति तत्थेव वुत्तं. मज्झिमंपि दुविधं. तत्थ नातिपगुण ताय मज्झिमं सन्धाय नातिसुभावितो मज्झिमोति विसुद्धिमग्गे वुत्तं. मज्झिमेहि छन्दादीहि युत्तताय मज्झिमं सन्धाय यस्स आयूहनक्खणे ते धम्मा मज्झिमा होन्ति. तं मज्झिमन्ति अट्ठ सालिनियं वुत्तं. पणीतंपि दुविधं. तत्थ अतिपगुणताय पणीतं सन्धाय सुभावितो वसिप्पत्तो पणीतोति विसुद्धिमग्गे वुत्तं. पणीतेहि पन छन्दादीहि युत्तताय पणीतं सन्धाय यस्स आयूहनक्खणे ते धम्मा पणीता होन्ति. तं पणीतन्ति अट्ठसालिनियं वुत्तं. तत्थ यानि अपगुणतादि वसेन परित्तादीनि वुत्तानि, तानि इध नाधिप्पेतानि. यानि पन हीनादीहि छन्दादीहि युत्तताय परित्तादीनि वुत्तानि, तानेव इधाधिप्पेतानि. इमानेव हि तिविधासु भूमीसु तिविधं ब्रह्मुपपत्तिभेदं साधेन्तीति. इत्थीनं झानेसु वसीपत्तानंपि छन्दादीनं अपणीतताय महाब्रह्मेसु अनुप्पज्जनञ्चेत्थ साधकं. तेनेवच अट्ठकथायं छन्दादिवसेन सिद्धानि हीन मज्झिम पणीतानि अट्ठारसपभेदेन विभजित्वा इमानि अट्ठारस कम्मद्वारानि नाम इमेहि पभावितत्ता इमेसं वसेन अट्ठारसखत्तिया अट्ठारस ब्राह्मणा अट्ठारस वेस्सा अट्ठारस सुद्दा अट्ठचत्ता लीस गोत्त चरणानि वेदितब्बानीति वुत्तं. एतेन हि देवानंपि ब्रह्मूनंपि लब्भमानं उपपत्तिभेदं उपलक्खेतीति.

[१६१] विभावनियं पन

‘‘पटिलद्धमत्तं अनासेवितं परित्तन्ति अविसेसतोव अट्ठकथायं वुत्तं. तथा नाति सुभावितं अमरिपुण्णवसीभावं मज्झिमं. अतिवियसुभावितं पन सब्बसो परिपुण्ण वसीभावं पणीत’’न्ति वुत्तं. तं सब्बं इध नयुज्जतियेव.

तञ्हि उपरि झानस्स पच्चयो भवितुं समत्थासमत्थंवा हान भागियतादि विसेसं वा सन्धाय वुत्तं. न पन उपपत्ति भेदजनक विसेसन्ति.

[१६२] यञ्च तत्थ

‘‘आचरियेन पनेत्थ परित्तंपि ईसकं लद्धासेवनमेव अधिप्पेतन्ति दिस्सति. तथा हानेन नामरूपपरिच्छेदे-

समानासेवने लद्धे, विज्जमाने महब्बले;

अलद्धा तादिसं हेतु, मभिञ्ञा न विपच्चतीति.

समानभूमिकतोव आसेवन लाभेन बलव भावतो महग्गतधम्मानं विपाकदानं वत्वा तदभावतो अभिञ्ञाय अविपच्चनं वुत्त’’न्ति वुत्तं. तंपि विचारेतब्बमेव.

यथा हि अरियमग्गचेतना अत्तना समानभूमकजवनतो अलद्धासेवनापि समाना विपाकं न देतीति नत्थि. तथा आदि कम्मिकवीथियं एकवारमत्तभूता सब्बसमापत्ति वीथीसुच सब्बपथ मभूता महग्गतचेतनापि समानभूमकधम्मतो अलद्धासेवन ताय दुब्बलत्ता विपाकं नदेतीति नत्थीति न न सक्का विञ्ञातुन्ति. एत्थ सिया- तस्सेव रूपावचरस्स कुसलस्स कम्मस्स कतत्ता उपचितत्ता विपाकं.ल. पथमं झानं उपसम्पज्ज विहरतीति वुत्तं. न च सा चेतना उपचितानाम होति. समानभूमक धम्मतो अलद्धासेवनत्ताति.न. मग्गचेतनायपि अविपाकतापत्तितो. सापिहि तस्सेव लोकुत्तरस्स कुसलस्स झानस्स कतत्ता भावितत्ता विपाकं. ल. पथमं झानं उपसम्पज्ज विहरतीति वुत्ता. नच सापि समानभूमकधम्मतो लद्धासेवना होतीति. उभयत्थ पन पथमसमन्नाहारतो पट्ठाय उपचिनित्वा भावेत्वा आगतत्ता असमानभूमिक जवनेहिपि लद्धासेवन भावं पटिच्च उपचितता भावितताच वुत्ताति सक्का वत्तुन्ति. तस्मा आदि कम्मिकभूतापि महग्गतचेतना मरणा सन्ने लद्धा अब्भुण्हा आसन्नकम्मभूता विपाकं नदेतीति न वत्तब्बा. अभिञ्ञाचेतना च समानभूमकेहिपि नानावज्जनवीथिजवनेहि सुट्ठुतरं लद्धासेवनत्ता तिक्खतरभूता कथं दुब्बलानाम सिया. तेनेव अयं वादो अनुटीकायं पटिक्खित्तो. वुत्तञ्हि तत्थ केचि पन समान भूमकतो आसेवनलाभेन बलवन्तानि झानानीति तानि विपाकं देन्ति. अभिञ्ञा पन सतिपि झानभावे तदभावतो तस्मिं तस्मिं आरम्मणे आगन्तुकत्तावा दुब्बला. तस्मा विपाकं न देन्तीति वदन्ति. तं अकारणं. पुनप्पुनं परिकम्मवसेन अभिञ्ञा यपि वसीभावसम्भवतोति. चतुत्थज्झानसमाधिस्स पन आनिसंसभूता अभिञ्ञाचेतना तस्स फलसदिसा फलट्ठाने ठिता, तस्मा सा विपाकं नदेतीति इच्छन्ति टीकाकारा. तस्स पन इद्धि विकुब्बनादिकिच्चं विपच्चनकिच्चतोपि महन्ततरं होति. सब्बथा मेनच विकुब्बनादिकिच्चं साधेन्तिया विपच्चनथामेपि तेन थामेन सह परिक्खयं गच्छति. तस्मा सा पुन विपाकं नदेतीतिपि युज्जतियेव. पञ्चमज्झानन्ति अभिञ्ञाभावं अपत्तं परित्तादिभेदेन तिविधं पञ्चमज्झानं. तदेवाति पञ्चमझानमेव. सञ्ञाविरागं भावेत्वाति चित्ते सति रज्जन दुस्सन मुय्हनानि होन्ति. तस्मिं असति दिट्ठधम्मनिब्बानप्पत्तोनाम होतीति एवं चित्ते एव आदीनवं दिस्वा अचित्तकभवपत्थना सहितं वायोकसिणेवा केसञ्चि मतेन परिच्छिन्नाकास कसिणेवा सञ्ञाविरागं भावेत्वा. असञ्ञसत्तेसु उप्पज्जन्तीति येन येन इरियापथेन इध मरन्ति, तेनेव तत्थ उप्पज्जन्ति. कम्मकिरियवादितित्थिया एवाति अधिप्पायो. न हि अकम्मकिरियवादीनं झानभावना नाम अत्थीति. अनागामिनो पन सुद्धावासेसु उप्पज्जन्तीति सुद्धावासेसु पन अनागामिनो एव उप्पज्जन्ति. न अञ्ञे सकदागामिआदयोति अत्थो. एतेन अनागामीनं अञ्ञस्मिंपि ब्रह्मलोके उप्पत्ति अप्पटिसिद्धा होति. अनागामीसुच सद्धाधिको अविहेसु उप्पज्जति, वीरियाधिको अतप्पेसु. सताधिको सुदस्सेसु. समाधाधिको सुदस्सीसु. पञ्ञाधिको अकनिट्ठेसूति. यथाक्कमं भावेत्वा यथाक्कमं अरूपेसु उप्पज्जन्तीति योजना. एत्थच पथमज्झानं परित्तं भावेत्वातिआदि सब्बं पथमज्झानादीनं यथा सकं विपच्चनभूमि ववत्थानवसेन वुत्तं. समापत्तिलाभिनो पन पुथुज्जन सोतापन्न सकदागामिनो अत्तना लद्धसमापत्तीनं विपच्चनभूमीसु इच्छितभूमियं निब्बत्तन्ति. तेसु पुथुज्जनो निकन्तिया सति कामलोकेपि निब्बत्ततियेव. इतरे पन झाने अपरि हीने सति कामलोकेपि निब्बत्ततियेव. इतरे पन झाने अपरिहीने सति कामभवे निकन्तिनाम तेसं न सम्भवतीति परिहीनज्झानाएव तत्थ निब्बत्तन्ति.

[१६३] विभावनियं पन

तेसंपि सोतापन्नसकदागामीनं निकन्तिवसेन कामभवेनिब्बत्तिं इच्छन्तेन ‘‘तथा कामभवेपि कामावचर कम्मबलेन. इज्झति भिक्खवे सीलवतो चेतोपणिधि विसुद्धत्ताति हि वुत्त’’न्ति वुत्तं. तं न युज्जति.

तेहि झाने अपरिहीने एकन्तेन ब्रह्मलोकगामिनोएव होन्ति. यतो ते झानअनागामिनोनामाति वुच्चन्ति. झानपरि हानिच तेसं तंतं पलिबोध वसेनेव होति. न पन काम रागादिवसेन. कस्मा, मग्गसहायेन झानेन सुट्ठु विक्खम्भितत्ता. वुत्तञ्हेतं अङ्गुत्तरे-सहदस्सनुप्पादा भिक्खवे अरियसावकस्स तीणि संयोजनानि महीयन्ति.ल. सो विविच्चेव.ल. पथमं झानं उपसम्पज्ज विहरति. तस्मिं चे समये भिक्खवे अरियसावको कालङ्करेय्य. नत्थि तस्स संयोजनं. येन संयोजनेन संयुत्तो अरियसावको पुन यिमं लोकं आगच्छेय्याति. एत्थच तस्मिं चे समयेतिआदिना सो लद्धज्झानं अपरिहापेत्वा चे कालङ्करोति. एकन्तेन ब्रह्मलोकमेव गमिस्सति. परिहापेन्तस्स पन तं संयोजनं पाकतिमेवाति दस्सेति. पटिसम्भिदामग्गट्ठकथायञ्च झानलाभीनं पन अनागामिस्सच ब्रह्मलोकेयेव पटिसन्धिदानतो पच्चयो नहोतीति वुत्तं. तत्थ झानलाभीनन्ति महग्गतज्झानलाभीनं सोतापन्न सकदागामीनं. पच्चयो नहोतीति तेसं विपस्सनानिकन्ति तण्हा कामसुगतिपटिसन्धिया न होतीति अत्थो.

तस्मा तेसं द्विन्नं सेखानं कुप्पधम्मानंपि सतं झाने विज्जमाने कामभवे निकन्ति नाम नत्थीति वेदितब्बं. अनागामिस्स पन निद्दायन्तस्सेव सत्थेन गीवं छिन्दित्वा मारीयमानस्सपि झानं अलभित्वा चवनंनाम नत्थि. सो हि समाधिस्मिं परिपूरकारीति वुत्तो. इत्थियो पन अट्ठसमापत्तियो लभित्वा अनन्तरे भवे अकनिट्ठे निब्बत्तमानापि अधिपतिभूतेसु महाब्रह्मेसु न निब्बत्तन्ति. हीनज्झासयत्ता पुरोहित पारिसज्जेसुएव निब्बत्तन्ति. तथाहि अट्ठकथासु यं इत्थी ब्रह्मत्तं करेय्य, नेतं ठानं विज्जतीति सुत्तपदस्स अत्थवचने ब्रह्मत्तन्ति महाब्रह्मत्तं अधिप्पेतं. इत्थी च इध झानं भावेत्वा कालं कत्वा ब्रह्मपारिसज्जानं सहब्यतं उपपज्जति, न महाब्रह्मानन्ति वुत्तं. ब्रह्मपारिसज्जानन्ति चेत्थ ब्रह्मपुरोहितानंपि सङ्गहणं वेदितब्बं. ते हि ब्रह्मानं परिसभूता होन्तीति. वुत्तञ्हेतं संयुत्तके –

अथखो भिक्खवे सिखीभगवा अभितुं भिक्खुं आमन्तेसि. पटिभातु तं ब्राह्मण ब्रह्मुनोच ब्रह्मपरिसायच ब्रह्मपारिसज्जानञ्च धम्मिकथाति.

परिसभावेच सति परिसासु जातापिनाम होन्तीति. तत्थ ब्रह्मुनोति महाब्रह्मुनो. ब्रह्मपरिसायाति ब्रह्मपुरोहित गणस्साति अत्थो. ननु ब्रह्मपारिसज्जानन्ति वुत्तत्ता न महाब्रह्मानन्ति एत्थेव तेसं सङ्गहणं युत्तन्ति चे. न. यं इत्थी सक्कत्तं करेय्य, मारत्तं करेय्य, ब्रह्मत्तं करेय्य, नेतंठानं विज्जतीति एवं अधिपति भूतेहि सक्कादीहि सह वुत्तत्ता इध अधिपतिपटिक्खिपनस्सेव सम्भवतो. तेनेव हि नेत्तियं-इत्थी महाब्रह्मा सियाति, नेतं ठानं विज्जतीति वुत्तं. एत्तावता वेहप्फलादीसु उपरिब्रह्मलोकेसुपि पुरोहितपारिसज्जब्रह्मानं अत्थिता सिद्धा होति. तेनेव संयुत्तट्ठकथायं थेरानञ्हि भण्डगाहकदहरा विय ब्रह्मानंपि पारिसज्जब्रह्मानो नाम होन्तीति वुत्तं.

विभावनियं पन

‘‘इत्थियोपि पन अरियावा अनरियावा अट्ठसमापत्तिला भिनियो ब्रह्मपारिसज्जेसुयेव निब्बत्तन्तीति अट्ठकथायं वुत्त’’न्ति वुत्तं.

तत्थ ब्रह्मपारिसज्जेसुयेवाति अकनिट्ठे निब्बत्तमानापि ब्रह्मानं परिचारिक ब्रह्मेसुएव निब्बत्तन्ति. न महाब्रह्मेसूति अत्थो दट्ठब्बो.

मणिमञ्जूसायं पन

ब्रह्मपारिसज्जेसुयेव निब्बत्तन्ति, न ब्रह्मपुरोहितादीसूति वुत्तं. तं न गहेतब्बं.

यञ्च तत्थ

सामावतियादीनं पथमं ब्रह्मपारिसज्जेसु निब्बत्तनं वुत्तं. तंपि अट्ठकथाय न समेति.

यस्मा पन ता इमस्मिं अत्तभावे अरियफलानि सच्छाकंसु. तस्मा तत्थ अनागामिनियो सुद्धावासेसु उप्पन्ना. इतरा काचि तावतिंसेसु काचि परनिम्मितवसवत्तीसु उप्पन्ना इच्चेव उदानट्ठकथायं वुत्तन्ति. अपिचेत्थ वेहप्फले अकनिट्ठे चतुत्थारुप्पेति तीसु भवग्गेसु निब्बत्ता अरिया अञ्ञत्थ नुप्पज्जन्ति. सेसब्रह्मलोकेसु निब्बत्ता हेट्ठाभूमीसु नुप्पज्जन्तीति. [कम्मचतुक्कं].

१५५. आयुक्खयेन मरणं कम्मक्खयेन मरणन्तिआदिना योजेतब्बं. तत्थ अपरिक्खीणेयेव कम्मानुभावे तस्मिं तस्मिं सत्तनिकाये यथानियमितस्स आयुपरिमाणस्स परिक्खयेन परिपुण्णेन मरणं आयुक्खय मरणंनाम. तस्मिं तस्मिं भवे दुब्बलेन कम्मेन निब्बत्तस्स सत्तस्स अपरिक्खीणेयेव आयुपरिमाणे केवलं कम्मसत्तिपरिक्खयेन अन्तराव मरणं कम्मक्खय मरणंनाम. तदुभयस्स समं परिक्खयेन मरणं उभयक्खय मरणंनाम. धरमानेपि तदुभये पुरिमभवेसुवा इमस्मिंवाभवे कतेन उपघातककम्मेन अज्झत्तबहिद्धाभूते नानारोगाबाध पथवीपवेस असनिपातादिके जीवितन्तराये समुट्ठापेत्वा दुस्सिमारकलाबुराजादीनंविय अन्तराव उपरोधित खन्धसन्तानस्स सत्तस्स मरणं उपच्छेदक मरणंनाम. ननु चेत्थ मरन्तानं नाम सब्बेसंपि तंतंभवं जनेन्तं कम्मं खिय्यतियेव. अथकस्मा इतरेपि वुत्ताति. वुच्चते, सरसवसेनेव हि कम्मसामत्थियस्स खयो इध कम्मक्खयोति अधिप्पेतो. ये पन दसवस्स वीसतिवस्स याव असङ्ख्येय्य वस्सादि वसेन नानाआयुकप्पविधायका तस्मिं तस्मिं सत्तनिकाये सब्बजन साधारणा सत्तानं अज्झत्तबहिद्धसम्भूता उतुआहारानाम होन्ति. ते तस्स तस्स आयुकप्पस्स ठितिकरा वुद्धिकरा हानिकराचाति तिविधा होन्ति. तत्थ अकुसलमूलेसु वड्ढमानेसु हानिकरा वड्ढन्ति. कुसलमूलेसु वड्ढमानेसु बुद्धिकरा वड्ढन्ति. उभयमूलेसु समं ठितेसु ठितिकरा समं पवत्तन्ति. तेसं वसेन सत्तानं आयुकप्पो कत्थचि सदा ठितिभागो होति. कत्थचि कदाचि हानिभागो कदाचि वुद्धिभागो होति. तयोपि चेते ठितिकरादयो तंतंसत्तनिकायं अज्झोत्थरमाना आयुं परिच्छिन्दन्ता पवत्तन्तीति असङ्ख्येय्यायुक संवत्तनिकं चक्कवत्तिसम्पत्ति संवत्तनिकञ्च कम्मं दसवस्सिके काले विपच्चमानं तदनुरूपंएव भोगञ्च इस्सरियञ्च दत्वा दसवसेन खिय्यति. तं तं सत्तनिकाय परियापन्ना सत्ता सन्तानभूता रूपधम्मा सब्बञ्ञु बुद्धानं खन्धसन्तान भूतापि तग्गतिका तदनूवत्तिका एव हुत्वा परिणमन्ति अञ्ञत्र इद्धिमय विज्जामय रसायनविधि जीवित सङ्खार विदूहीति. वुत्तञ्हेतं महापदानसुत्तट्ठकथायं –

सब्बेपि सब्बञ्ञुबुद्धा असङ्ख्येय्यायुका. कस्मा ते असङ्ख्येय्यं न अट्ठंसूति. उतुभोजनविपत्तिया. उतुभोजनवसेन हि आयु हायतिपि वड्ढतिपीति.

तस्मा पधाननिस्सयभूतेसु द्विसमुट्ठानिक रूपधम्मेसु तं तं आयुकप्पवसेन परिणमन्तेसु जिय्यमानेसु यावमहन्तंपि कम्मं अत्तनो विपाकाधिट्ठानस्स अभावा खिय्यतियेव. सोचस्स खयो न सरसेन होति. अथखो आयुसङ्खारविपत्तिया एव होतीति इध आयुक्खयो विसुं गहितोति. एसनयो उपच्छेदकमरणेपि नेतब्बो. तत्थ उपच्छेदकमरणन्ति अकालमरणं वुच्चति. तञ्हिपवत्तमानं उपच्छेदककम्मुनावा पवत्तति. अञ्ञेहिवा अनेक सहस्सेहि कारणेहि. तानि पन पाळियं मूलभेदतो संखिपित्वा अट्ठधा वुत्तानि. कतमानि पन तानीति. अत्थि वातसमुट्ठाना आबाधा. अत्थि वित्तसमुट्ठाना. अत्थि सेम्ह समुट्ठाना. अत्थि सन्निपातिका. अत्थि उतुसमुट्ठाना. अत्थि विसमपरिहारजा. अत्थि ओपक्कमिका. अत्थि कम्मविपाकजा आबाधाति. तत्थ कम्मविपाकजा केचि उपपीळककम्मजाकेचि उपच्छेदककम्मजा. यस्मा पन वातो कुप्पमानो सीतुण्हादीहि दसहि कारणेहि कुप्पति. तेसुच एकमेव कम्म विपाकजं होति. सेसानि पन अकम्मविपाकजानीति मिलिन्द पञ्हे वुत्तं. यस्माच कम्मविपाकजापि आबाधा उप्पज्जमाना वात कुप्पनादीहि विना न उप्पज्जन्ति. तस्मा केचि वातसमुट्ठानादयोपि कम्मविपाकजा होन्तियेवाति दट्ठब्बा.

तत्थ सन्निपातिकाति वातादीनं द्विन्नं तिण्णंवा सन्निपतितानं वसेन पवत्ता. ये पन लोके सत्तानं पयोगमुत्ता सयं जाता नानाभयुपद्दवा. ते उतुसमुट्ठानेसु सङ्गहिताति दट्ठब्बा. विसमपरिहारजाति अनिसम्मकारीनं अनेकविधे विसमे विपत्तिमुखे अत्तानं पयोजन्तानं ततो ततोवा तत्थ तत्थ वा पतन पक्खलनादिवसेन पवत्ता. ओपक्कमिकाति अत्तनावा परेहि राजचोरवेरीहिवा अमनुस्सवाळयक्खदेवताहिवा वाळमिगादीहिवा कतानं पयोगानं वसेन पवत्ता. कुप्पिता हि देवता सकलं रज्जंवा रट्ठंवा दीपकंवा एकप्पहारेन असेसं कत्वा विनासेन्ति दण्डकरट्ठ मज्झरट्ठ कलिङ्गरट्ठ मातङ्गरट्ठेसु विय. अनेकसहस्सेवा वाळयक्खे विस्सज्जन्ति वेसालियं विय. रक्खसेवा विस्सज्जन्ति सुवण्णभूमियंविय. वुत्तञ्हेतं अङ्गुत्तरे यक्खा वाळे अमनुस्से ओस्सज्जन्ति. तेन बहुमनुस्सा कालं करोन्तीति. अट्ठकथायंपि यक्खाति यक्खाधिपतिनो. वाळे अमनुस्से ओस्सज्जन्तीति चण्डे यक्खे मनुस्सपथे विस्सज्जन्ति. ते लद्धोकासा महाजनं जीवितक्खयं पापेन्तीति वुत्तं. तत्थ विस्सज्जन्तीति विसमाचार बहुले मनुस्से दिस्वा भिन्नसद्धा यक्खसेनापतिनो मनुस्सानं अत्थाय पुब्बेविय आरक्खंन गण्हन्तीति अत्थो. जनपदनगरनिगमगामेसुचेव तस्मिं तस्मिं पुग्गलेच वत्तब्बमेव नत्थि. अङ्गुत्तरे वुत्ता सत्थदुब्भिक्खरोग कप्पापि इध वत्तब्बाति. कम्मविपाकजाति उपपीळकोपघातकानं कम्मानं विपच्चनवसेन पवत्ता आबाधाति अत्थो. एवं अकालमरणं उपच्छेदकम्मुनावा अञ्ञेहिवा अनेकसहस्सेहि कारणेहि होतीति. येहि केचि लोके दिस्सन्ति. पाणहरा जीवितविनासका नानारोगावा नानाबाधावा नानाभया निवा नाना दण्डावा नाना उपद्दवु पसग्गावा. सब्बे ते सककम्म समुट्ठिताएव अत्तनो साधारणाति नत्थि. परकम्मसमुट्ठितापि अत्तनो साधारणाएव. सककम्मसमुट्ठितापि परेसं साधारणाएव. कम्मेन विना यतो कुतोचि समुट्ठितापि अत्तनो वा परेसंवा साधारणाएव. सब्बसाधारणकम्मसमुट्ठितेसु वत्तब्बमेव नत्थि. यथाह-विसुद्धिमग्गे.

यथा चतुमहापथे थपिते लक्खम्हि सब्बदिसाहि आगता सरसत्तितोमरपासाणादयो निपतन्ति. एवं कायेपि सब्बुपद्दवा निपतन्तीति.

येसुच रज्जरट्ठादीसु ते उप्पज्जन्ति. तत्थ येजना उपाय कुसलावा न होन्ति. नच पटिकारकुसला. नापि परिहार कुसला. कम्मञ्च येसं दुब्बलं होति. उप्पन्नो अनत्थो बल वा. तेजना विनापि उपच्छेदककम्मुना ततो न मुच्चन्ति. मरणं वा मरणमत्तंवा दुक्खं पापुणन्तियेव. कल्याणभूतंपि हि कम्मं अत्तनो बलवतरं यतोकुतोचि समुट्ठितं रोगंवा आबाधं वा भयंवा दण्डंवा उपद्दवुपसग्गंवा पटिबाहितुं नसक्कोति. रोगादयोएव तंखेपेन्ता पवत्तन्ति. यथा हि उदकं अत्तनो बलवतरं अग्गिं पटिबाहितुं न सक्कोति. अग्गिएव तं खेपेन्तो पवत्ततीति एवं सम्पदमिदं दट्ठब्बं. इमेसञ्च सत्तानं पकतियापि कम्मस्स दुब्बलभावो महानिद्देसे जरा सुत्तनिद्देसेन विसुद्धि मग्गेच मरणस्सति निद्देसे आयु दुब्बलतोति पदस्स निद्देसे न दीपेतब्बो. यथाह –

आयुनामेतं अबलं दुब्बलं. तथा हि सत्तानं जीवितं अस्सासपस्सासुपनिबन्धञ्चेव इरियापथुपनिबन्धञ्च सीतुण्हु पनिबन्धञ्च महाभूतुपनिबन्धञ्च आहारुपनिबन्धञ्चातिआदि.

तथा कायबहुसाधारणतो अनिमित्ततोति इमेसं पदानं निद्देसेनपि पाकटोयेव. कम्मनिब्बत्तस्स हि आयुनो तिणग्गे उस्सावबिन्दुस्सेव परिदुब्बलभावे पाळियं अट्ठकथा यञ्च वुत्ते कम्मसापि तथेव परिदुब्बलता सिद्धा होतीति. एवञ्चेतं सम्पटिच्छितब्बं. इतरथा सब्बं पुब्बेकतहेतुदिट्ठिनाम सिया. यथाह –

इधेकच्चो समणोवा ब्राह्मणोवा एवंवादी होति एवं दिट्ठी. यं किञ्चायंपुरिसपुग्गलो पटिसंवेदेति सुखंवा दुक्खंवा अदुक्खमसुखंवा. सब्बं तं पुब्बेकतहेतूति.

अयञ्च अत्थो मिलिन्दपञ्हे तीसु ठानेसु वित्थारतो आगतो. यथावुत्तेहि पन अनेकसहस्सेहि कारणेहि पवत्तमरणंपि अकालमरणतासामञ्ञेन इध उपच्छेदकमरणे सङ्गहितन्ति दट्ठब्बं.

विभावनियं

‘‘इदं पन नेरयिकानं उत्तरकुरुवासिनं केसञ्चि देवानञ्च नहोतीति’’ वुत्तं.

यथा पन महाटीकायं केसञ्चि पेतानं इतो ञातके हि दिन्नं पुञ्ञपत्ति अनुमोदित्वा तङ्खणेयेव चवित्वा सुगतियं निब्बत्तानं कुसलभूतं उपच्छेदकं वुत्तं. तथा केसञ्चि नेरयि कानंपि यमरञ्ञो समनुयुञ्जनकालादीसु अत्तना कतपुञ्ञं अनुस्सरित्वा तङ्खणेयेव चवित्वा सुगतियं निब्बत्तानं उपच्छे दकमरणंनाम न न सक्का वत्तुं. केसञ्चि तावतिंसादीनं देवानञ्च तं उपच्छेदकमरणं होतियेव. तथा हि सुब्रह्मदेव पुत्त संयुत्तट्ठकथायं अथ रुक्खं अभिरुळ्हा उपच्छेदककम्मादि वसेनएकप्पहारेनेव कालङ्कत्वा अवीचिम्हि निब्बत्ताति वुत्तं. तत्थ रुक्खन्ति तावतिंसे पारिच्छत्तकरुक्खं. अभिरुळ्हाति आरुळ्हा पञ्च सतदेवच्छरायो. मनोपदोसिक खिट्टापदोसिक देवानं मरणं महाबोधिसत्तानं दिघायुके देवलोकेवा ब्रह्मलोकेवा निब्बत्तानं अधिमुत्ति कालङ्किरिया छन्नत्थेरगोधिकत्थेरादीनंविय सयमेव सत्थं आहरित्वा परिनिब्बायन्तानं मरणञ्च एत्थेव सङ्गय्हतीति दट्ठब्बं. तथाचाति तेहि पकारेहिच. मरन्तानं छन्नं द्वारानं अञ्ञतरस्मिं पच्चुपट्ठातीति सम्बन्धो. मरणकालेति मरणासन्नकाले. यथारहन्ति सुगतिदुग्गतिगामीनं अरहानुरूपं. येपन खीणासवा कत्थचि नुप्पज्जन्ति. तेसु सुक्खविपस्सकानं पकतिया यथो पट्ठितं नामरूप मेव अन्तिम जवनानं आरम्मणंहोति. समापत्तिलाभीनं पन झानसमनन्तरे परिनिब्बायन्तानं कसिणनिमित्तादिकं. पच्चवेक्खनसमनन्तरे परिनिब्बायन्तानं झानङ्गानि अभिञ्ञासमनन्तरे परिनिब्बायन्तानं अत्तनो करजरूपं. जीवित समसीसीनं पन अग्गमग्गस्स पच्चवेक्खनसमनन्तरे परिनिब्बायन्तानं मग्गङ्गादिनि अन्तिमजवनानं आरम्मणं होतीति. परिनिब्बानचुतिचित्तस्स पन सब्बेसंपि आदितो अत्तनो अत्तनो पटिसन्धियायथागहितं कम्मादीसु अञ्ञतरमेव आरम्मणं होतीति दट्ठब्बं. येपन अनेजोसन्ति मारब्भयं कालमकरीमुनीति इमं सुत्तपदं दिस्वा निब्बानमेव भगवतो परिनिब्बानचुतिया आरम्मणन्ति वदन्ति. ते तेन सयमेव अभिधम्मे आरम्मणत्तिकेसु अत्तनो अकोविदतं दस्सेन्ति. यथाह –

कतमे धम्मा परित्तारम्मणा, सब्बो कामावचरविपाको क्रियमनोधातु क्रियाहेतुक मनोविञ्ञाण धातु सोमनस्ससहगता. इमे धम्मा परित्तारम्मणाति.

यस्मा पन परिनिब्बानंनाम सन्ति अत्थायेव होति. अज्झासयो चस्स एकन्तेन सन्तिनिन्नोयेव होति. तस्मा अनेजोसन्ति मारब्भाति सुत्तपदं वुत्तं. तथा हि अट्ठकथायं सन्तिमारब्भाति अनुपादिसेसं निब्बानं आरब्भ पटिच्च सन्धायाति वुत्तं. न पन वुत्तं आरब्भ आलम्बित्वा आरम्मणं कत्वाति. थेरगाथट्ठकथायं पन सन्तिमारब्भाति सन्तिं अनुपादिसेसं निब्बानं आरम्मणं कत्वाति वुत्तं. तं महापरिनिब्बानपाळिया तदट्ठकथायच नसमेति. तासु हि भगवतो परिनिब्बानं झानङ्ग पच्चवेक्खनसमनन्तरन्ति वुत्तं. एत्थच पुरिमानि द्वे समनन्तरानि परिनिब्बानसुत्तट्ठकथासु वुत्तानि. अभिञ्ञासमनन्तरं उदानट्ठकथादिसु आगतं. यथाह-वुट्ठहित्वा परिनिब्बायीति इद्धिचित्ततो वुट्ठहित्वा भवङ्गचित्तेन परिनिब्बायीति. अग्गमग्गस्स पच्चवेक्खनसमनन्तरं पुग्गलपञ्ञत्तिट्ठकथादीसु आगतं. यथाह-एकूनवीसति मे पच्चवेक्खनञ्ञाणे पतिट्ठाय भवङ्गं ओतरित्वा परिनिब्बायतीति. संयुत्तट्ठकथायं पन अरहत्तमग्गानन्तरं फलं. फलानन्तरं भवङ्गतो वुट्ठाय पच्चवेक्खनं. तं पन परिपुण्णंवा होति अपरिपुण्णंवा. तिखिणेन असिना सीसे छिज्जमानेपि एकंवा द्वेवा पच्चवेक्खनानि उप्पज्जन्तियेवाति वुत्तं.

[१६४] विभावनियं पन

एवं ववत्थानं अकत्वा यं वुत्तं. ‘‘कत्थचि पन अनुप्पज्जमानस्स खीणासवस्स यथोपट्ठितं नामरूपधम्मादिकमेव चुतिपरियोसानानं गोचरभावं गच्छति. न कम्म कम्मनि मित्तादयोति.’’ तं न सुन्दरं.

न हि तस्स चुतिचित्तं कम्मकम्मनिमित्तादयो आरम्मणं नकरोति. नच चुतिया गहितानि कम्मादीनिनाम सब्बसत्तानंपि भवन्तरस्स अत्थाय भवन्तीति. अभिमुखीभूतन्ति कम्मन्तरस्स ओकासं अदत्वा अत्तनो ओकासं कत्वा पच्चुपट्ठितं. कम्मंवा पच्चुपट्ठातीति सम्बन्धो. उपलद्धपुब्बन्ति तस्स कम्मस्स आरम्मण भूतानि देय्यधम्म वत्थादीनि परपाणादीनिच सन्धाय वुत्तं. उपकरणभूतन्ति कम्मसिद्धिया उपकरणभूतानि परिवारभूतानिच पटिग्गाहकादीनि आवुधभण्डादिनिच सन्धाय वुत्तं. यस्माच लक्खण संयुत्ते गवादीनि वधित्वा रासिकतानि अट्ठिपुञ्जादीनि कम्मनिमित्तानि हुत्वा उपट्ठहन्तीति अट्ठकथायं वुत्तं. तस्मा कम्मसम्बन्धानि यानि कानिचि वत्थूनि वा आरम्मणानिवा इध उपकरणे सङ्गहि तानीति दट्ठब्बानि. उपलभितब्बन्ति दुग्गतिनिमित्तं सन्धाय वुत्तं. उपभोगभूतन्ति सुगतिनिमित्तं. उभयंपि वा यं कायपटिबद्धं हुत्वा लभितब्बं होति. तं उपलभितब्बंनाम. अपटिबद्धं हुत्वा केवलं सुखदुक्खानुभवनत्थाय लभितब्बं उपभोग भूतंनाम. एत्थच अग्गिजाल लोहकुम्भि निरयपाल निरयसुनखादीनि निरयनिमित्तं. तं पन केसञ्चि जनानं अत्तनो वसनट्ठानेविय उपट्ठाति. केसञ्चि ततो ततो आगन्त्वा अत्तानं संपरिवारेन्तं विय उपट्ठाति. यथाह-तस्स गिलानसेय्याय निप्पन्नस्स निरयो उपट्ठाति. सोणगिरिपादतो महन्ता महन्ता सुनखा आगन्त्वा खादितुकामाविय संपरिवारेसुन्ति. तथा देव निमित्तेपि. यथाह-नन्दवन चित्तलतावन मिस्सकवन फारुसकवन विमानानिचेव देवनाटकानिच परिवारेत्वा ठितानिविय अहेसुन्ति. केसञ्चि पन सयं तत्थ तत्थ पत्वा दिट्ठंविय उपट्ठाति. कम्बलयानसदिसो मातुकुच्छिवण्णो मनुस्सनिमित्तं. पब्बतपाद वनसण्ड नरकपपातादीनि तिरच्छानगतानं निमित्तानीति. कम्मबलेनाति इदानि पटिसन्धिं जनेतुं पच्चुपट्ठितस्स कम्मस्स आनुभावेन. इदञ्च येभुय्यवसेन वुत्तं. पकतिया पन आचिण्ण भूतंवा तङ्खणकतंवा परेन सरापितंवा सयमेव अनुस्सरितंवा पकतियाव कुक्कुच्चंवा सोमनस्संवा जनेत्वा ठितंवा कम्मंवा तस्सनिमित्तंवा अञ्ञेनपि कारणबलेन पच्चुपट्ठातिये वाति दट्ठब्बं. तमेव ततोपट्ठितं आरम्मणं आरब्भाति इदञ्च येभुय्यवसेन वुत्तं. ततो हि केसञ्चि पथमं कम्मबलेनवा कारणन्तरेनवा पापपक्खियेसु उपट्ठहन्तेसु पुन दुट्ठ गामणि रञ्ञो विय पुब्बकतं बलवन्तं पुञ्ञं अनुस्सरन्तानंवा सोणत्थेर वितु विय तङ्खणेयेव पसादजनकं पुञ्ञं करोन्तानंवा पच्छा कल्याणपक्खियानि उपट्ठहन्ति. तथा केसञ्चि पथमं कल्याण पक्खियेसु उपट्ठहन्तेसु धम्मासोकरञ्ञो विय पच्छा केनचि कारणेन दोमनस्सं उप्पादेत्वा पापकम्मस्स ओकासं करोन्तानं पापपक्खियानि उपट्ठहन्तीति. विपच्चमानक कम्मानुरूपन्ति यस्स विपच्चमानकं कम्मं कुसलं होति. तस्स परिसुद्धं कुसलचित्तसन्तानं अभिण्हं पवत्तति. यस्स तं अकुसलं होति. तस्स उपकिलिट्ठं अकुसल चित्तसन्तानं अभिण्हं पवत्ततीति अत्थो. तथा हि अट्ठकथायंपि सुगतिगामीनं कुसलुप्पत्ति हेतुभूतं पणीतं आरम्मणं आपातमागच्छतीतिच दुग्गतिगामीनं अकुसलुप्पत्ति हेतुभूतं हीनारम्मणं आपात मागच्छती तिच वुत्तं. मूलटीकायं महाटीकायञ्च आसन्ने अकुसलं दुग्गतियं कुसलञ्च सुगतियं पटिसन्धिया उपनिस्सयो होतीति वुत्तं. एत्थ सिया, यदा देवच्छरादीनि सग्गनिमित्तानि उपट्ठहन्ति. तदा तानि तण्हाय अस्सादेन्तस्सेव सतो चवन्तस्स कथन्ति. वुच्चते. उपकिलिट्ठंयेव तस्स चित्तं. तस्मा दुग्गतिएव तस्स पाटिकङ्खितब्बाति वदन्ति. यस्मा पन पटिसम्भिदा मग्गे तादिसिया तण्हाय कुसलकम्मस्स सहकारि कारण भावो वुत्तो. यथाह-निकन्तिक्खणे द्वे हेतू अकुसलाति. तस्मा सुगतिभवनिब्बत्तनेपि अयं तण्हा एकन्तेन कुसल कम्मस्स नियामकसहकारिपच्चयभूताति कत्वा तस्स तानिवा देवच्छरादीनि कुसलकम्म कम्मनिमित्तानिवा अस्सादेन्तस्सेव सतो चवन्तस्स सातण्हा तदुपत्थम्भिकाएव भवितुं अरहति. न तं पटिबाहिकाति सक्का विञ्ञातुं. यञ्च निमित्तस्सादगधितंवा भिक्खवे विञ्ञाणं तिट्ठमानं तिट्ठति, अनुब्यञ्जनस्सादगधितं वा. तस्मिं चे भिक्खवे समये कालङ्करेय्य, ठानमेतं विज्जति. यं द्विन्नंगतीनं अञ्ञतरगतिं गच्छेय्य, निरयंवा तिरच्छान योनिंवातिआदित्तपरियाये वुत्तं. तंपि अत्तनो परेसं वा हत्थपादादीसु गधितं तण्हं सन्धाय वुत्तं. नकम्मादीसूति सक्का वत्तुन्ति. उपलभितब्ब भवानुरूपन्ति उपलभितब्बो भवो यदि सुगतिभवो होति, तं अस्सादनाकारेन. यदि दुग्गतिभवो होति, तं अनस्सादनाकारेनाति एवं उपलभि तब्बस्स भवस्स अनुरूपं. तत्थोणतंवाति तस्मिं यथो पट्ठिते आरम्मणे ओणमन्तंएव. तथा हि बालपण्डितसुत्ते तानिस्स तस्मिं समये ओलम्बन्ति अज्झोलम्बन्ति अभिप्पलम्बन्तीति वुत्तं. तत्थ तानिस्साति अस्स पुग्गलस्स तानि पुञ्ञापुञ्ञ कम्मानि. कम्मसीसेन वुत्तानि कम्मनिमित्त गतिनिमित्तानिच. ओलम्बन्तीति तस्स चित्तसन्तानं अत्तनिएव ओणमन्तं अज्झोणमन्तं अभिमुखीभूतं कत्वा लम्बन्ति पलम्बन्ति. बन्धित्वा आकड्ढन्तानि विय उपट्ठहन्तीति अत्थो. एवं पन तेसु तथा ओलम्बन्तेसु तंचित्तसन्तानं तेसु निन्नपोणपब्भारमेव होतीति वुत्तं तत्थोणतंवाति. तथा हि अट्ठकथायं किलेसबलविनामितं सुत्वा तदेवं पवत्तमानं तण्हाअविज्जानं अप्पहीनत्ता अविज्जाय पटिच्छा दितादीनवे तस्मिं विसये तण्हा नामेति सहजात सङ्खारा खिपन्तीति वुत्तं. तत्थ तन्ति विञ्ञाणं. चित्तसन्तानं इच्चेव अत्थो. तस्मिंविसयेति कम्मादिआरम्मणे. तण्हानामेतीति वट्टमूलक तण्हा तं तस्मिं ओणमन्तं कत्वा नियोजेतीति अत्थो.

[१६५] विभावनियं पन

‘‘तत्थोणतंवाति तस्मिं उपपज्जितब्बभवे ओणतं विय ओणतंएव वा’’ति वुत्तं. तं अट्ठकथाय न समेति.

अभिण्हन्ति निरन्तरं. तथापवत्ति पन सणिकं मरन्तानं एव लब्भति. लहुक मरणेन मरन्तानं पन न लब्भतीति वुत्तं. बाहुल्लेनाति

[१६६] यं पन विभावनियं

‘‘बाहुल्लेनातिएत्थ अधिप्पायो येभुय्येन भवन्तरेति एत्थ वुत्तनयेन दट्ठब्बो’’ति वुत्तं. तं न युज्जति.

न हि तस्मिं वुत्तानं असञ्ञिसत्तानं चित्तसन्तानस्स अभिण्हप्पगत्तिपसङ्गोनाम अत्थि. चित्तसन्तानस्सेव तेसं अभावतोति. इदानि अपरेन पकारेन कम्मु पट्ठानं दस्सेतुं तमेववा पन.ल. द्वारपत्तं होतीति वुत्तं. तत्थ अभिनवकरणवसेन द्वारप्पत्तं होतीति पुब्बे कतसञ्ञं अजनेत्वा तङ्खणे एव करणाकारं जनेत्वा अत्तानं अभिनवं विय कत्वा मनोद्वारे तंसदिसजवनप्पवत्तिवसेन पत्तं पातुभूतं होतीति अत्थो. यथा हि इमस्मिंभवेपवत्तं किञ्चि पाकटं कम्मं असुकस्मिं काले इदंनाममयाकतन्ति एवं पुब्बेकतसञ्ञं जनेत्वापि उपट्ठाति. न तथा भवन्तरे पवत्तं भवपटिच्छन्नंञ्च इमस्मिं भवे पवत्तं अपाकटञ्चाति. अपिच, इधेकच्चे बुद्धादीसु तीसु वत्थुसु दानपूजादिवसेन आचिण्णबहुला होन्ति. ते मरणन्ति काबाधबलेन विसीदप्पत्ता किञ्चि दुक्खंअजानित्वा विसीदन्तरे पुब्बे विय भिक्खुसङ्घस्स दानं देन्ताचेतियं वन्दन्ता पूजं करोन्ता विप्पसन्नचित्ता पमोदचित्ता एव होन्ति. तब्बिपरीतेन पापकम्मबहुलापि वत्तब्बाति. इदंपि द्वारपत्तमेवाति. सब्बञ्चेतं लक्खण संयुत्तट्ठकथाय दीपेतब्बं. तत्थ असिलोमपेतादि पत्थूसु तस्स उक्खित्तासिकभावोव निमित्तं अहोसीति च. तस्स सत्तिया विज्झनक भावोव निमित्तं अहोसीतिच. तस्स उसुना विज्झनकभावोव निमित्तं अहोसीतिच. तस्स पतोदसूचिया विज्झनकभावोव निमित्तं अहोसीतिच. तस्स सूचीहि पतोदनदुक्खं पच्चनुभवितुं कम्ममेव निमित्तं कत्वा सूचिलोमपेतो जातोतिच एवं बहुंद्वार पत्तवसेन कम्मुपट्ठानं वुत्तन्ति. तत्थ हि तस्स उक्खित्तासिक भावोव निमित्तं अहोसीति तस्स निरये पचित्वा पुन आसन्न मरणस्स तंकम्मं तदा तस्स उक्खित्तासिकसञ्ञं जनेत्वा द्वार पत्तवसेन निमित्तं अहोसीति अत्थो. एसनयो सेसेसुपीति. सोच द्वारप्पत्ताकारो कम्मकोट्ठासिको एव होति. तस्स सत्तस्सच अपाकटोनाम नत्थीति तस्स पटिसन्धिया गहणयोग्यता जाताति. पच्चासन्न मरणस्साति अन्तिम जवनपवत्तिवसेन पुन आसन्नमरणस्स. वीथिचित्ता वसानेवाति कामभवतो चवित्वा कामभवेयेव उप्पज्जमानानं जवन परियोसानानंवा तदारम्मण परियोसानानंवा वीथिचित्तानं अवसाने. इतरेसं पन जवनपरियोसानानंएव वीथिचित्तानं अवसानेति अत्थो. अयमत्थो अट्ठकथायंपि वुत्तोयेव. यथाह-तं आरब्भ उप्पन्नाय तदारम्मणपरियोसानाय सुद्धायवा जवनवीथिया अनन्तरं चुतिचित्तं उप्पज्जतीति.

[१६७] विभावनियं पन

‘‘तत्थ कामभवतो चवित्वा तत्थेव उप्पज्जमानानं तदारम्मणपरियोसानानि सेसानं जवनपरियोसानानीति धम्मानुसारणियं वुत्त’’न्ति वुत्तं. तं न सुन्दरं.

अट्ठकथायञ्हि परिपुण्णं कत्वा वुत्ते किंअपरिपुण्णाय धम्मा नुसारणियाति. भवङ्गक्खयेवाति भवङ्गावसानेवा इच्चेवत्थो. यदि दुविधपीथिचित्ततो परं पञ्चवोकारे वत्थुरूपं चतुवोकारे चित्तसन्तानं द्विचित्तक्खणायुसेसं होति. तदा एकस्स भवङ्गस्स अवसानेति वुत्तं होति. एत्थच सोमनस्स पटिसन्धिकस्स दोमनस्सचित्तेन चवन्तस्स आगन्तुकभवङ्ग सम्भवो. तं सम्भवेच सति अञ्ञभवङ्गसम्भवोपि अवारि तोति सुवुत्तमेतं भवङ्गक्खयेवाति. तस्मिंनिरुद्धावसानेति तस्मिं निरुद्धे तस्स निरुद्धस्स अवसाने. ये पन लोके चुति पटिसन्धीनं अन्तरे एको अन्तराभवोनाम अत्थि. यत्थ उप्पन्नो सत्तो दिब्बचक्खुको विय इद्धिमा विय च खणेन इच्छितं ठानं गन्तुं समत्थो. इतो चुता केचि तत्थ उप्पज्जित्वा मातापितु समागमादीनि आगमेन्ता सत्ताहंवा अतिरेक सत्ताहंवा तिट्ठन्तीति लद्धिं गण्हन्ति. तेसं तंनिसेधेतुं तस्सानन्तरमेवाति वुत्तं. सवत्थुकं पञ्चवोकारे अवत्थुकमेववा चतुवोकारे. यथारहन्ति कुसलभूतस्सवा अकुसलभूतस्स वा सङ्खारस्स अरहानुरूपं. अविज्जातण्हानुसया कुसलभूतस्स अप्पहीनट्ठेन अकुसलभूतस्स पन सहजातभावेनापि परिवारभूता मूलभूताच होन्तीति अत्थो. परियुट्ठानावत्थं अपत्वा कुसलाब्याकतचित्तसन्तानेनपि अविरुद्धभावेन अनुरूपं. अनुबन्धमानोवा सेति, अनुअनुवानिरन्तरं सेतीति अनुसयो. अनुसयभूताय अविज्जाय परिक्खित्तोति अविज्जानुसयपरिक्खित्तो. तण्हानुसयो मूलं एतस्साति तण्हानुसय मूलको. अविज्जानुसय मूलकेन तण्हानुसय परिक्खित्तेनाति पन वुत्ते सुट्ठुतरं युज्जति. अविज्जा हि तण्हायपि मूलभूता होति. ताय पटिच्छादितादीनवे एव आरम्मणे तण्हापवत्तिसम्भवतो. तण्हा च पन सहकारि कारण भावेन तं तं सङ्खारं नियोजेन्ती पवत्ततीति सङ्खारस्स परिवारभूता बलवआसन्न सहायभूता होतीति.

एत्थच अकुसलकम्म सहजातानंवा कम्मनिकन्ति निमित्तनिकन्ति सहजातानंवा विप्पटिसार सह जातानंवा मरणासन्न जवन सहजातानंवा अविज्जातण्हानंपि धम्मतो अनुसयसदिसताय अनुसय वोहारसम्भवो वेदितब्बो. अपिच, अनुसयानाम पटिसन्धिजनने कुसलसङ्खारस्सपि बलवसहायभूता होन्ति. तस्मा इध एकन्तानुसयभूताएव परियत्ताति किंसहजातानं गहणेनाति. तेनेव अट्ठकथायंपि तण्हा अविज्जानं अप्पहीनत्ताति एवं अप्पहीनसद्देन एकन्तानुसयाएव गहिताति. सङ्खारेनाति पटिसन्धिजनककम्मसङ्खातेन चेतनासङ्खारेन. तं सहजातफस्सादिधम्मसमूहेनपिवा. सोपि हि उपनिस्सयभावे न पटिसन्धिं जनेतियेवाति. अथवा, सङ्खारेनाति मरणसन्न जवनविञ्ञाण सहजातेन चेतनासङ्खारेन. तं सहजात फस्सादिधम्मसमूहेनपिवा. तदुभयंपि हि कम्मादिविसये खिपनक सङ्खारभावेन पटिसन्धिं जनेतीति. तथा हि अट्ठकथायं तण्हा अविज्जानं अप्पहीनत्ता अविज्जाय पटिच्छादितादीनवे तस्मिं विसये तण्हा नामेति. सहजातसङ्खारा खिपन्तीति वुत्तं. मूलटीकायञ्च सहजातसङ्खाराति चुतिआसन्नजवनविञ्ञाणसहजाता चेतना. सब्बेपिवा फस्सादयोति वुत्तं. सकलेन पन वचनेन अग्गमग्गेन अप्पहीना अविज्जाकम्मादिविसयेवा भवन्तरेवा आदीनवं पटिच्छादेति, तथा रूपायेव तण्हा तदुभयस्मिं चित्तसन्तानं नामेति. यथावुत्तसङ्खारा तं तत्थ खिपन्ति. तस्मिं अभिनव विञ्ञाणपातुभावं साधेन्तीति दस्सेतीति.

सम्पयुत्तेहि परिग्गय्हमानन्ति फस्सादीहि सम्पयुत्तधम्मेहि परिवारेत्वा गय्हमानं. सहजातानन्ति नामरूपधम्मानं. अधिट्ठान भावेनाति निस्सयभावेन. पुब्बङ्गमभूतन्ति पधानभूतं. पद द्वयेन विजाननधातुया अतिविय महानुभावभावं दस्सेति. यथा हि लोके एकस्मिं महानुभावे पुरिसविसेसे जायमाने परिवारभूता सहजातजनाच तस्स उपभोग परिभोगभूता पासादकप्परुक्खादयोव तेन सह जायन्ति. एवं सम्पदमिदं दट्ठब्बं. भवन्तरपटिसन्धानवसेनाति एकस्मिंभवे निरुद्धे तेन सह निरन्तरं कत्वा भवन्तरस्स पटिसन्दहन वसेन. उप्पज्जमानमेव पतिट्ठाति न पुरिमभवे उप्पज्जित्वा अनिरुज्झित्वा ठितिभावेन गन्त्वा भवन्तरे पतिट्ठातीति अधिप्पायो. न हि उप्पन्नुप्पन्ना धम्मा पकतिकालेपि देसन्तरंवा खणन्तरंवासङ्कन्ता नाम अत्थि. कुतो मरणकाले भवन्तरं. यञ्च अनमतग्गो यं भिक्खवे संसारो. पुब्बकोटि नपञ्ञायति अविज्जानीवरणानं सत्तानं तण्हासंयोजनानं सन्धावतं संसरतन्ति वुत्तं, तंपि परियायेन वुत्तं. येसञ्हि अविज्जा तण्हासङ्खारानं वसेन भवन्तरे पटिसन्धि पातुभवति. तेच पुब्बे यस्स सन्ताने पवत्तन्ति, सो तेसं हेतुफलसम्बन्धेन भवन्तरं सन्धावति संसरतीति वुच्चतीति. ततोयेवच तस्सा पटिसन्धिया पुरिमभवपरि यापन्नेहि हेतूहि विना अनुप्पज्जनंपि सिद्धं होतीति. पटिघोस पदीपमुद्धादीनि चेत्थ निदस्सनानीति.

एत्थाति मरणुप्पत्तिट्ठाने. मन्दप्पवत्तानीति कम्मदुब्बलभावेन वत्थुदुब्बलभावेनच मन्दं हुत्वा पवत्तानि. तस्मा पच्चुप्पन्ना लम्बणका लब्भतीति सम्बन्धो. धरन्तेस्वेवाति तिट्ठन्तेसु एव. पटिसन्धि भवङ्गानंपीति पटिसन्धियापि कतिपयभवङ्गानंपि. इति कत्वाति इमिना कारणेन. कामञ्चेत्थ अट्ठकथायं गतिनिमित्तंनाम निब्बत्तनकओकासे एको वण्णो उपट्ठातीति वत्वा सब्बेसु गतिनिमित्तवारेसु गभिनिमित्तं वण्णायतनमेव मनोद्वार गहितमेव पच्चुप्पन्नमेवच दस्सितं. तथापि छदेवलोकतो अत्तनो सन्तिकं आगते दिब्बरथेयेव गतिनिमित्तं कत्वा चवन्तानं धम्मिकउपासक दुट्ठगामणि अभयराजादीनं वसेन तंपि कम्मनिमित्तंविय छब्बिधंपि छद्वारगहितंपि पच्चुप्पन्नमतीतंपि सम्भवतीति अधिप्पायेन तंकम्मनिमित्तेन निब्बिसेसं कत्वा कामावचरपटिसन्धिया.ल. उपलब्भतीति वुत्तं. तथा चवन्ता हि दिब्बवण्णोपि देवतानं आनुभावेन चक्खुना दिट्ठोयेव होति. दिब्बो रथसद्दोवा तूरियसद्दोवा वचनसद्दोवा सोतेन सुतोयेव. दिब्बगन्धोपि घानेन घायितोयेव. निरयतो उग्गतेन अग्गिजालेन दय्हमानकायेन चवन्तानं देवदत्त नन्दयक्ख नन्दमाण वकादीनं खुरचक्के आसज्जमानानं मित्तविन्दकादीनञ्च वसेन फोट्ठब्बंपि सम्भवतियेव. रसधम्मापि यथा सम्भवं योजेतब्बाति. वुत्तञ्च सच्चसङ्खेपे –

पञ्चद्वारे सिया सन्धि, विना कम्मं द्विगोचरेति.

महाटीकायंपि अयमत्थो वुत्तोयेव. यदा पन अन्तिम जवनवीथितो पुब्बभागे यथोपट्ठितं गतिनिमित्तं अन्तिमजवनस्स आरम्मणं होति. तदा तं अतीतंपि होतियेवाति. अट्ठकथायं पन सन्ततिवसेन तस्स पच्चुप्पन्नताव वुत्ता. तथा वण्णारम्मणभावो मनोद्वारेन गहितभावोच येभुय्येन वुत्तोति वेदितब्बो. इतरथा कम्मनिमित्तंपि पच्चुप्पन्नभूतं पञ्चद्वारेएव अट्ठकथायं दस्सितन्ति तंपि मनोद्वारगहितं पच्चुप्पन्नभूतं पञ्चारम्मणंवा धम्मारम्मणंवा नसम्भवतीति वत्तब्बं सिया. नच सक्का तथा वत्तुं. कस्मा, चक्खुं अनिच्चतो दुक्खतो अनत्ततो विपस्सन्तीतिआदिना पट्ठाने वुत्तस्स छळारम्मण भूतस्स पुरेजातपच्चयस्स मनोद्वारिक मरणासन्न जवनानम्पि इच्छितब्बत्ता. ततोयेवच तदनुबन्धाय पटिसन्धियापि सम्भव तोति.

[१६८] विभावनियं पन

तथा अविचारेत्वा यंवुत्तं ‘‘पच्चुप्पन्नारम्मणेसु आपातमागतेसु मनोद्वारे गतिनिमित्तवसेन पञ्चद्वारे कम्मनिमित्तवसेना’’ति. तं न सुन्दरं.

[१६९] यञ्च तत्थ

‘‘छद्वारगहितन्ति कम्मनिमित्तं छद्वारगहितं गतिनिमित्तं छट्ठद्वारगहितन्ति यथासम्भवं योजेतब्ब’’न्ति वुत्तं. तंपि न युज्जति.

एवञ्हि सति कम्मं विय गतिनिमित्तंपि थेरेन भिन्दित्वा वुत्तं सिया. नच तं वुत्तनयेन पञ्चद्वारगहितं न सम्भवतीति.

[१७०] यञ्च तत्थ

अट्ठकथायं मूल टीकादीसुच येभुय्यवसेन वुत्तं सावसेसपाठं अविचारेत्वा ‘‘अट्ठकथायं पन गतिनिमित्तं मनोद्वारे आपातमागच्छतीति वुत्तत्ता तदारम्मणायच पञ्चद्वारिकपटिसन्धिया अदस्सितत्ता मूलटीकादीसुच कम्म बलेन उपट्ठापितं वण्णायतनं सुपिनं पस्सन्तस्सविय दिब्ब चक्खुस्स वियच मनोद्वारेयेव गोचरभावं गच्छतीति नियमेत्वा वुत्तत्ता तेसं वचनं नसम्पटिच्छन्ति आचरिया’’ति वुत्तं. तत्थपि असम्पटिच्छन्तानं अञ्ञं कारणं नत्थि अञ्ञत्र अविचारणायाति.

पच्चुप्पन्नमतीतन्ति एत्थ यस्स जवनावसानाय पञ्चद्वारिकवीथिया चवनं होति. तस्स पटिसन्धिया द्विन्नञ्च भवङ्गानं पच्चुप्पन्ना रम्मणता उपलब्भति. यस्स तदारम्मणावसानाय, तस्स पटिसन्धिया एव. यस्स पन जवनावसानाय पच्चुप्पन्नारम्मणाय मनोद्वारिकवीथिया चवनं होति, तस्स पटिसन्धिया छन्नञ्च भवङ्गानं. यस्स पन तदारणावसानाय, तस्स पटिसन्धिया चतुन्नञ्च भवङ्गानन्ति. एत्थच आरम्मणे बहुतरायुके बलवन्तेपि वत्थुदुब्बलभावे सति कामसत्तानंपि जवनावसाना वीथि होतियेवाति दट्ठब्बं. अट्ठकथायं पन तदारम्मणावसानाय एव योजितत्ता मनोद्वारे पटिसन्धितो परं चतुन्नं भवङ्गानं पञ्चद्वारे पटिसन्धियाएव पच्चुप्पन्नारम्मणता वुत्ता. तदारम्मण परियोसानायवा सुद्धायवा जवनवीथियाति वुत्तत्ता पन इध जवनावसानापि योजिताति वेदितब्बा.

[१७१] विभावनियं पन

एवं अविचारेत्वा यं वुत्तं ‘‘मनोद्वारे ताव पटिसन्धिया चतुन्नं भवङ्गानञ्च पञ्चद्वारे पटिसन्धियाएव पच्चुप्पन्नारम्मणता लब्भती’’तिआदि. तं अनुपपन्नं.

एत्थच यस्मा पटिसन्धिजनकस्सेव कम्मस्स आरम्मणंवा उपकरणंवा कम्मनिमित्तन्ति अधिप्पेतं. पञ्चद्वारिककम्मञ्च पटिसन्धिजनकमेव न होति. तस्मा तदा पटिसन्धिजनकं कम्मं पुरिमभागेएव मनोद्वारवसेन सिद्धं होति. तस्सच आरम्मणभूतमेव उपकरणभूतमेववा एकन्तेन कम्मनिमित्तंनाम होति. यं पन पञ्चद्वारिकस्स अन्तिमजवनस्स आरम्मणं होति. तं पुरिमेन निरुद्धेन आरम्मणेन वत्थुतो अभिन्नत्तावा तस्सदिसत्तावा कम्मनिमित्तन्तेव वुच्चतीति. तथा हि वुत्तं मूलटीकायं पञ्चद्वारे आपातं आगच्छन्तं पच्चुप्पन्नं कम्मनिमित्तं आसन्नकतकम्मारम्मण सन्ततियं उप्पन्नं तंसदिसञ्च दट्ठब्बन्ति. तत्थ येसु देय्यधम्मवत्थूसु चेतियादीसुवा येहि सत्थादीहिवा पुब्बे कम्मं सिद्धं. तेसं पच्चक्खे धरमानतं सन्धाय सन्ततियं उप्पन्नन्ति वुत्तं. तेहि सदि सवत्थूनं धरमानतं सन्धाय तंसदिसञ्चाति वुत्तं. सदिसवत्थूनिपि हि कम्मस्स लद्धोकासकारणानि होन्तियेव. यथा तं इतो परित्तकेन पापकम्मेन निरये उस्सदसामन्ते निब्बत्तानं पुब्बे पुञ्ञकरणकाले लद्धनिमित्तसदिसं निरयग्गिजालानं सद्दं सुत्वावा वण्णं दिस्वावा पुञ्ञं सरित्वा चवित्वा सग्गे निब्बत्तानं अग्गिजालानि वियाति.

[१७२] विभावनियं पन

मूलटीकापाठं अविचारेत्वा तंसदिसञ्चातिएत्थ नट्ठचकारं पाठं दिस्वा ‘‘मनोद्वारिक जवनानं आरम्मणभूतेन सह समानत्ता तदेकसन्ततिपतितं चुतिआसन्नजवनगहि तंपि पच्चुप्पन्नं वण्णादिकं कम्मनिमित्त भावेन वुत्त’’न्ति वुत्तं. तं अनुपपन्नमेव.

अपिच, अट्ठकथायं अपरस्स मरणसमये ञातका अयं तात तवत्थाय बुद्धपूजा करीयति. चित्तं पसादेहीति वत्वा पुप्फदामधजपटाकादिवसेन रूपारम्मणंवा धम्मसवनतूरियपूजादि वसेन सद्दारम्मणंवा धूमवासगन्धादिवसेन गन्धारम्मणंवा इदं ताव सायस्सु, तवत्थाय दातब्बं देय्यधम्मन्ति वत्वा मधुफाणि तादिवसेन रसारम्मणंवा इदं ताव फुसस्सु, तवत्थाय दातब्बं देय्यधम्मन्ति वत्वा चीनपट सोमारपटादिवसेन फोट्ठब्बा रम्मणंवा पञ्चद्वारे उपसंहरन्तीति वुत्तं. तत्थ रूपसद्दगन्धारम्मणानि सन्धाय टीकायं सन्ततियं उप्पन्नन्ति वुत्तं. रसफोट्ठब्बा रम्मणानि सन्धाय तंसदिसञ्चाति वुत्तं. तानि हि पथमं सायित फुसितानि अञ्ञानि होन्ति. पच्छा दिन्नानि अञ्ञानीति एत्थच एवं उपसंहटानि रूपारम्मणादीनि पथमं पञ्चद्वारेन गहेत्वा अचवित्वा पच्छा पुन अत्थि दानि एवरूपानीति सुद्धेन मनोद्वारेन गहेत्वा चवन्तानं तानि मनोद्वारगहितानि पच्चुप्पन्नभूतानि कम्मनिमित्तानि होन्तीति वेदितब्बानीति. पथमततीयारुप्प पटिसन्धीनं पञ्ञत्ति भूतं दुतीयचतुत्थारुप्पपटिसन्धीनं महग्गतभूतन्ति वुत्तं यथारहन्ति. आरुप्पेसु उपरिभूमिनिब्बत्तानं अरूपीनं हेट्ठिमज्झानानि पटिपस्सम्भन्ति. न च ते तानि पुन आयूहन्तीति वुत्तं हेट्ठिमारुप्प वज्जिताति. पमादपक्खे पतित्वा विस्सट्ठज्झानानं ततोयेवच अप्पहीनेहि ओरम्भाविय संयोजनेहि हेट्ठभागं आकड्ढित मानसानं कामभवे उप्पज्जमानानं तेसं थपेत्वा तिहेतु कुक्कट्ठभूतं उपचारज्झानचेतनं अञ्ञं दुब्बलकम्मं ओकासं नलभतीति वुत्तं तथा कामतिहेतुकाति. तथा हि अङ्गुत्तरट्ठ कथायं-न हि तस्स उपचारज्झानतो बलवतरंनाम कम्मं अत्थीति वुत्तं. टीकायञ्च न हि तस्स.ल. अत्थीति इमिना ततो चवन्तानं उपचारज्झानमेव पटिसन्धिजनकं कम्मन्ति दीपेतीति वुत्तन्ति. रूपावचरपटिसन्धि पन तेसं नत्थियेव. एवञ्च कत्वा यमकेअरूपधातुया चुतस्स अरूपधातुं उपपज्जन्तस्सातिवा अरूप धातुया चुतस्स कामधातुं उपपज्जन्तस्सातिवा वुत्तं. न पन वुत्तं अरूपधातुया चुतस्स रूपधातुं उपपज्जन्तस्साति. रूप लोकतो चवन्तानं पन अञ्ञं दुब्बलकम्मं ओकासं नलभतीति नवत्तब्बं. एवंसन्तेपि सुट्ठु विक्खम्भितनीवरणानं तेसं अप्पना पत्तज्झानविसेसेन सुपरिभावितचित्तसन्तानत्ता जच्चन्धादिविपत्ति जनकं द्विहेतुकोमककम्मंपि ओकासं न लभति. कुतो अपायगामिकम्मन्ति वुत्तं अहेतुक रहिता सियुन्ति.

[१७३] विभावनियं पन

‘‘उपचारज्झाना नुभावेनेव दुहेतुक तिहेतुक पटिसन्धियो सियु’’न्ति वुत्तं. तं विचारेतब्बं.

यदि हि तं पटिसन्धिदानं सन्धाय वुत्तं सिया. दुहेतुकपटि सन्धि न युज्जति. न हि सुट्ठु विक्खम्भितनीवरणानं अप्पनावीथियं पवत्तं उपचारज्झानं तिहेतुकोमकंनाम सम्भवतीति. अथ कम्मन्तरस्स उपत्थम्भनं सन्धाय वुत्तं सिया. सयं बलवतरस्सपि सतो पटिसन्धिं अदत्वा दुब्बलस्स कम्मन्तरस्स उपत्थम्भने कारणं नत्थीति. यस्मा पन रूपब्रह्मानं उपचारज्झानतो अञ्ञानिपि कायवचीमनोकम्मकुसलानि उप्पज्जन्तियेव तानियेवच कानिचि तिहेतुकोमकानिपि कानिचि द्विहेतुकुक्कट्ठानिपि भवन्ति. ओळारिकानं पन नीवरणानं सुट्ठु विक्खम्भितत्ता सविपत्तिकपटि सन्धिजनकानि द्विहेतुकोमकानि तेसं नुप्पज्जन्ति. अपरपरियाय भूतानिच तादिसानि तेसं ओकासं नलब्भन्ति. नानारम्मणेसुच नेसं छन्दोवा निकन्तिवा पवत्ततियेव. येन नानाकम्मानिपि विपच्चितुं ओकासं लभन्ति. येनच ते चक्खु सोतद्वारेहिपि ततो चवन्ति. तस्मा एत्थ उपचारज्झानेन कारणं अवत्वा वुत्तनयेनेव तंकारणं वत्तुं युत्तन्ति दट्ठब्बं. कामतिहेतुम्हा चुतिया परं सब्बा वीसति पटिसन्धियो सियुं. इतरा दुहेतुकाहेतुकचुतितो परं कामेस्वेव भवेसु दसपटिसन्धियो सियुन्ति योजना. एवं पटिसन्धिक्खणे विसयप्पवत्तिया सह वीथिमुत्तचित्तानं पवत्ताकारं दस्सेत्वा इदानि पवत्तिकाले परंपरभवेसुच दस्सेतुं इच्चेवन्तिआदिमाह. पटिसन्धिनिरोधानन्तरतोति पटिसन्धिया निरोधस्स भङ्गस्स अनन्तरकालतो. तमेवचित्तन्ति तस्सदिसे तब्बोहारो दट्ठब्बो. यथा तानियेव ओसधानीति. याव चुतिचित्तुप्पादाति एत्थ चुतिग्गहणेन तदासन्न वीथिचित्तानम्पि गहणं दट्ठब्बं. असति वीथिचित्तुप्पादेति अन्तरन्तरा वीथिचित्तानं उप्पत्तिया असति. भवस्सअङ्गभावेनाति उपपत्तिभवस्स अविच्छेद कारणभावेन. तस्मिंति अवत्तमाने पच्छाजातपच्चयरहितानं रूपधम्मानं वस्सोदक रहितानं तरुणसस्सानं विय मिलात भावपत्तिया उपपत्तिभवो ओच्छिज्जतीति. चुतिचित्तं हुत्वा निरुज्झति तमेव चित्तन्ति सम्बन्धो. यथाक्कमं एव परिवत्तन्ता पवत्तन्तीति याव परिनिब्बानचुतिया यथाक्कमं परिवत्तन्ता पवत्तन्तिएव. न पन परसमये विय कदाचि कत्थचि निवत्तिं पापुणन्तीति अत्थो.

[१७४] विभावनियं पन

‘‘याव वट्ट मूल समुच्छेदा’’ति वुत्तं, वट्टमूलसमुच्छेदो वुच्चति अरहत्तमग्गो. ततो परंपि यावखन्धपरिनिब्बाना पवत्तन्तियेव.

इहाति इमस्मिं भवे. इच्चयन्ति इति अयं. इतिसद्दो आदिअत्थो. यथा इह पटिसन्धिच भवङ्गञ्च आवज्जनादि वीथियोच चुतिचाति अयं चित्तसन्तति पवत्तति. तथा पुन भवन्तरेपि सन्धिभवङ्गादिका अयंचित्तसन्तति परिवत्तति परिवत्तमाना पवत्ततीति अत्थो. इदानि यस्स विपस्सना मग्गफलनिब्बानस्स अत्थाय चित्तचेतसिकानं पभेदपवत्तिसङ्गहा पट्ठपियन्ति. तदत्थं दस्सेन्तो गाथमाह. तत्थ पटिसङ्खायाति पटिसङ्खान सङ्खातेन विपस्सना ञाणेन पुनप्पुनं ञत्वा. एतन्ति यथावुत्तं चित्तचेतसिकानं पभेदपवत्तिविधानं. अधुवन्ति अनिच्चं. अधिगन्त्वाति अधिगमसङ्खातेन चतुमग्गञ्ञाणेन पतिलभित्वा सच्छिकत्वा. पदन्ति सउपादिसेसं निब्बानं. बुधाति पण्डिता. सुट्ठु अनुसय मत्तंपि असेसेत्वा सेसकिलेसेहि सद्धिं उच्छिन्नं यथा वुत्तेसु चित्तचेतसिकेसु अधिसयितं तण्हासिनेह सङ्खातं बन्धनं एतेहीति सुसमुच्छिन्न सिनेह बन्धना. समन्ति वूपसमन्ति वट्टदुक्खसन्तापा एतस्मिन्ति समो. अनुपादिसेसनिब्बानं. एस्सन्तीति गमिस्सन्ति. चिरायाति चिरकालं. सुन्दरं अधिगमावहं सील धुतङ्गसङ्खातं वतं एतेसन्ति सुब्बता. सुपरिसुद्धसीलसल्लेख वुत्तिनोति अत्थो. चिराय सुब्बता बुधा एतं अधुवं पटिसङ्खाय अच्चुतं पदं अधिगन्त्वा सुसमुच्छिन्नसिनेहबन्धना समं एस्सन्तीति योजना.

इति परमत्थदीपनियानाम अभिधम्मत्थसङ्गहस्स

चतुत्थवण्णनाय वीथिमुत्त सङ्गहस्स

परमत्थदीपना निट्ठिता.

रूप सङ्गह परमत्थदीपनी

१५६. एवं चित्तचेतसिके द्वीहि पभेदप्पवत्तीहि दस्सेत्वा इदानि यथानुप्पत्तं रूपं दस्सेन्तो आदिगाथ माह. तत्थ एतं परिमाणं अस्साति एत्तावं. तेन एत्तवता. निपातपदंवा एतं. हि सद्दो पदपूरणे. पभेदोच पवत्तिच पभेदप्पवत्तियो. ताहि सह ये वत्तन्ति ते सप्पभेदप्पवत्तिका. एत्तावता सप्पभेदप्पवत्तिका चित्तचेतसिका धम्मा मया विभत्ता. इदानि रूपं पवुच्चतीति योजना. सङ्खेपतो उद्दिसनं कथनं समुद्देसो. समुद्दिट्ठस्स रूपस्स पुन विभजनं विभागो. समुट्ठाति रूपं एतेनाति समुट्ठानं. कम्मादि. कला वुच्चन्ति अवयवा. ता अप्पेन्ति पविसन्ति एत्थाति कलापो. पिण्डीति अत्थो. पवत्तिक्कमतोति उप्पत्तिक्कमतो. सलक्खणतो ससम्भारतोच महन्तानि हुत्वा भवन्ति पातुभवन्तीति महाभूतानि. तानि हि अत्तनो सभावतोपि महन्तानिएव हुत्वा पातुभवन्ति उपादारूपानि उपादायाति.

[१७५] विभावनियं पन महाटीकायञ्च

‘‘ससम्भारधातुवसेनाति’’ वुत्तं. तं अनुपपन्नं.

न हि ससम्भारवत्थुवसेनेव तेसं अयं वोहारो पवत्तोति सक्का वत्तुं. नच सलक्खणतो महत्तेन विना तेसं ससम्भारतो महत्तंनाम सम्भवतीति. तस्मा यं तेसं इन्द्रियानिन्द्रियबद्धसन्तानेसु पथविपब्बतादिवसेन समुद्दे मच्छकच्छपादिवसेन ससम्भारतो महत्तं. तंपि सलक्खणमहत्तमूलकमेवाति दट्ठब्बं. महाभूतातिवा लोके विसंवाद कट्ठेन मायाकारावा आविसनगहणेसु अचिन्तेय्यट्ठानट्ठेन यक्खादयोवा वञ्चकट्ठेन यक्खिनियोवा वुच्चन्ति. तेनेवट्ठेन तेहि सदिसत्ता इमानिपि महाभूतावियाति महाभूतानि. उभयत्थपिच महन्तानि अभूतानि अब्भुतानिवा एतेसूति निब्बचनं युज्जतियेव.

[१७६] विभावनियं पन

यक्खिनिं विसुं उपमामत्तं कत्वा ‘‘मनापवण्णसण्ठाना दीहिवा सत्तानं वञ्चिका यक्खिनीआदयो विय मनाप इत्थिपुरिसरूपदस्सनादिना सत्तानं वञ्चकत्ता महन्तानि अभूतानि एतेसूति महाभूताति’’ वुत्तं. तं अट्ठकथा य न समेति.

अट्ठकथायञ्हि महाभूतसामञ्ञतोति पदस्स वित्थारे एव मायाकारो यक्खो यक्खिनीति तयो महाभूता वुत्ताति. चतुन्नञ्चमहाभूतानन्ति उपयोगत्थे सामिवचनं. उपादायाति दळ्हं निस्साय. पवत्तन्ति पाठसेसो. उपादाय रूपन्तिवा समासपदं दट्ठब्बं.

[१७७] विभावनियं पन

‘‘उपादाय पवत्तं रूपं उपादारूपन्ति’’ वुत्तं. तं इध न युज्जति.

न हि इमस्मिं पाठे कत्थचि यकारविरहो दिट्ठो. तथा हि मूलटीकायं उपादायति निस्सयतीति उपादायं. तमेव रूपन्तिपि वुत्तं. पथयतीति पथवी. सहजातरूपानं पतिट्ठान भावेन पक्खायति उपट्ठातीति अत्थो. पुथु महन्ती हुत्वा जायतीतिपि पथवी. पकारेन थवीयति सब्बेसं रूपसम्भारानं अधिट्ठानत्ता. अयं तेसं अधिट्ठाना पतिट्ठाना वत्थुभूता भूमि भूतातिआदिना नानाप्पकारेन गुणपदेन अभित्थवीयतीति पथवी. साएव निसत्तनिजीवट्ठेन धातूति पथवीधातु. आपेति सहजातरूपानि ब्यापेत्वा तिट्ठति, अप्पायति वा तानि सुट्ठु ब्रूहेति वड्ढेतीति आपो. तानिवा अविप्पकिण्णानि कत्वा भुसो पाति रक्खति, पिवतिवा विवन्तो विय तानि सङ्गण्हति सम्पिण्डेतीति आपो. सोयेव धातूति आपोधातु. ते जति तिक्खभावेन समुज्जलन्तो विय सहजातधम्मानं मज्झे पकासति, तेजेतिवा निसेति सहजातधम्मे तिक्खथाम बले करोति, परिपाचेतिवा उस्मापेतीति तेजो, सो एव धातूति तेजोधातु. वायति समीरेति देसन्तरुप्पत्ति हेतुभावेन भूतसङ्घाटं देसन्तरं गमेतीति वायो. वायति वा सहजातधम्मे अपतमाने कत्वा वहतीति वायो. सोएव धातूति वायोधातु. तत्थ कक्खळलक्खणा पथवी. आबन्धनलक्खणो आपो. उण्हत्तलक्खणो तेजो. वित्थम्भनलक्खणो वायो. एत्थ सिया, कस्मा पथवी कक्खळलक्खणाति वुत्ता. ननु सा मुदुभूतापि होतीति. सच्चं, मुदुभूतापि पन सा सेसभूतत्तयं उपादाय कक्खळा त्वेव सङ्ख्यं गच्छति. अञ्ञमञ्ञं उपादायेव पन अयंमुदु अयं कक्खळाति भवति. तेनेव मुदुकक्खळानं दीघरस्सानं विय अनवट्ठानता होति. मुदुभूतापि हि ततो मुदुतरं पत्वा कक्खळानाम जाता. कक्खळापि कक्खळतरं पत्वा मुदुभूतानाम जाताति. आबन्धनलक्खणो आपोति वुत्तो. सोच पकतिउदके अधिमत्तोति पकतिउदकं बद्धं घनीभूतमेव सियाति चे. न. आबन्धितब्बाय पथविया तत्थ परिदुब्बलत्ताति, यत्थ पन पथवी बलवती होति तत्थेव सो बद्धतरं आबन्धतीति. उण्हत्त लक्खणो तेजोति वुत्तो. एवञ्चसति सीतभावो तेजोयेव न सियाति चे. न. उसति दहति परिपाचेति परिण तभावं गमेतीति उण्होनाम. सीतभावोच दहति परिपाचेति तब्भावं गमेतियेवाति. वुत्तञ्च मूलटीकायं तेजोएव हि सीतं. हिमपातसमयादीसु सीतस्स परिपाचकतादस्सन तोति. वित्थम्भन लक्खणो वायोति वुत्तो. सो पन घन थद्धेसु सिलाथम्भादीसु नलब्भतीति चे. न. तत्थ हि पथवी अत्तना सहजातवायुवित्थम्भनं लभित्वा थामप्पत्ता थिरतरप्पत्ताच हुत्वा वहतीति. चक्खतीति चक्खु. समविसमं आचिक्खति समविसमजाननस्स तम्मूलकत्ता. रूपंवा अस्सादेति आपातं आगतागतस्स रूपस्स अनिराकरणतो. तंवा विभावेतीति अत्थो. सुणातीति सोतं. सुणन्ति सुय्यन्तिवा एते नाति सोतं. घायतीति घानं. घायन्ति घायियन्तिवा एतेनाति घानं. जीवितनिमित्तं रसो जीवितन्ति वुच्चति. तस्मिं निन्नताय तं अव्हायतीति जिव्हा. अथवा. जीवितं वहति एतायवा तं वहन्ति पवत्तेन्ति जीवितवुत्तिसम्पादनत्ताति जिव्हा. जीतिवा जयो पराजयोवा वुच्चति. तदुभयं वहति वहन्तिवा एतायाति जिव्हा. ससम्भारजिव्हा. यथाह –

पुरिसस्स हि जातस्स, कुदारी जायते मुखे;

याय छिन्दति अत्तानं, नरो दुब्भासितं भणन्ति.

इध पन तं सहचरितत्ता जिव्हाति पसादरूपमो वुच्चति. कुच्छितानं केसादीनं पापधम्मानञ्च आयो उप्पत्तिट्ठानन्ति कायो. ससम्भारकायो. इध पन तं सहचरितो पसाद कायोएव अधिप्पेतो. पसीदन्तीति पसादा. पसीदन्ति वा एत्थ चन्दमण्डलादीनि आरम्मणनिमित्तानि तत्थ संसीदमानानि विय सरूपतो सन्दिस्सन्तीति पसादा, सुपरिसुद्धआदासमण्डसदिसा कम्मजमण्डा. इमे पन पञ्च दट्ठुकामतादि निदान कम्मसमुट्ठान भूतपसाद लक्खणा रूपादि अभिघातारह भूतपसादलक्खणा वा चक्खुपसादादयो दट्ठब्बा. तत्थ चक्खु ताव सेतमण्डल परिक्खित्तस्स कण्हमण्डलस्स मज्झे ऊकासिरपमाणे अतिमुखे ठितानं सरीरसण्ठानुप्पत्ति पदेसभूते दिट्ठमण्डले तेलमिव सत्तपिचुपटलानि सत्तअक्खिपटलानि ब्यापेत्वा तिट्ठति. सोतं सोतबिलब्भन्तरे अङ्गुलिवेठनाकारं उपचिततनुतम्बलोमं पदेसं ब्यापेत्वा तिट्ठति. घानं नासिकब्भन्तरे अजपदसण्ठानं पदेसं ब्यापेत्वा तिट्ठति. जिव्हा ससम्भार जिव्हामज्झे उप्पल दलग्ग सण्ठानं पदेसं ब्यापेत्वा तिट्ठति. कायो पन महन्ति या कप्पास पटलवट्टियं आसित्ततेलंविय थपेत्वा पाचक तेजस्स पतिट्ठानट्ठानं केसग्ग लोमग्ग नखग्ग सुक्खचम्मानिच अवसेसं सकलसरीरं ब्यापेत्वा तिट्ठतीति. ते पन पञ्च यथारहं पञ्चद्वारिकचित्तानं वत्थुद्वारभावं साधेन्ति. तेसुच एकेकस्स चतस्सो चतस्सो धातुयो सन्धारणआबन्धन परिपाचन समुदीरण किच्चेहि उपकारं करोन्ति. यथाखत्ति यकुमारस्स चतस्सो धातियो धारण नहापन मण्डन बीजन किच्चेहीति. उतुचित्ताहाराच नं उपत्थम्भेन्ति. यथा तं खत्तियकुमारं पितु जेट्ठभातु जेट्ठभगिनियोविय. आयुच नं सुट्ठु अनुपालेति. यथा तं खत्तियकुमारं दिसापामोक्खो राजसम्मतो महाभिसक्कोविय. वण्णादयोच नं परिवारेन्ति. यथा तं खत्तियकुमारं सहजाता अमच्चपुत्ता वियाति. यस्मा पन सत्तानं चित्तं नाम विचित्तं होति. चित्तविचित्तताय सञ्ञाविचित्ता. सञ्ञाविचित्तताय तण्हाविचित्ता. तण्हाविचित्त ताय कम्मानि विचित्तानि. कम्मविचित्तताय कम्मसमुट्ठानानि भूतानि विचित्तानि. भूतविचित्तताय इमे पसादा विचित्ता. अञ्ञमञ्ञं असदिसा होन्ति. तेहि पसादमण्डभूतापि समाना केचि रूपस्सेव अभिघातारहा होन्ति, न सद्दादीनं. केचि सद्दादीनं एव, न रूपस्साति. तस्मा तेसं अञ्ञमञ्ञञ्च अञ्ञरूपेहिच लक्खणतो असंमिस्सता वेदितब्बाति.

रूपयतीति रूपं. वण्णविसेसं आपज्जित्वा हदयङ्गतभावं पकासेति. पकतियापि वा यंकिञ्चिदब्बं समविसमंवा पकासे तीति अत्थो. सप्पति सोतविञ्ञेय्यभावं गच्छतीति सद्दो. सद्दयतीति सद्दो. तं तं अत्थंवा अत्तनो वत्थुंवा आचिक्खतीति अत्थो. सदतिवा तं तं दिसंवा देसंवा खणेन विस्सरति विप्फरतीति सद्दो. गन्धयतीति गन्धो. अत्तनो वत्थुंसूचेतीति अत्थो. गच्छतीति गो. वातो. तेन धारीयतीति गन्धो. रसीयति अस्सादीयतीति रसो. रसन्तिवा तं अस्सादेन्तीति रसो. फुसीयतीति फोट्ठब्बं. फुसनञ्चेत्थ पसादेन सह घट्टनं कलापन्तरभूतेहि सद्धिं पटिहननञ्च वेदितब्बं. तदुभयंपि आपो धातुया नत्थीति वुत्तं आपोधातुविवज्जितन्ति. कस्मा पन तं तस्सा नत्थि. ननु सीततावा द्रवतावा फुसित्वा गय्हतीति. वुच्चते, सीतता हि तेजोयेव, न आपो. यदि हि सा आपोयेव सिया. पक्कुमिते सन्तत्ते लोहरसेपिस्स सीतता लब्भमाना सिया. सो हि रसो आपाधिको होतीति. एवं पन नलब्भति. तस्मा सा तेजोयेव, न आपोति. अपिच, सीतुण्हानं एकस्मिं कलापे सह अप्पवत्तनतो ओरपारानं विय तेसं अनवट्ठानतोच विञ्ञायति. न हि सीतकलापे उण्हं, उण्हकलापेवा सीतं सह पवत्तति. यस्मिंच वत्थुम्हि पुब्बे सीतसञ्ञा सण्ठाति. पच्छा ततो सीततरे आगते तस्मिंयेव पुन उण्हसञ्ञा सण्ठाति. पुब्बे उण्हसञ्ञायंपि एसेव नयो. तथा उण्हे मन्दे सीतसञ्ञा सण्ठाति. सीते मन्दे उण्हसञ्ञाति.

अथ पन द्रवभावभूतो आपो फुसित्वा गय्हति. अयो पिण्डादीसु आबन्धनभूतोपि फुसित्वाव गय्हेय्य. एवञ्च सति यथा तेसु इतरानि तीणि भूतानि विना इतरीतरेन विसुं विसुं कायिक सुखदुक्खानं आरम्मणभूतानि होन्ति. तथा सोपि विना इतरेहि विसुं कायिकसुखदुक्खानं आरम्मणभूतोएव सिया. न पन होति. यञ्हि तानि अयोपिण्डादीनि फुसन्तानं कायिकं सुखंवा दुक्खंवा उप्पज्जति, तं सण्हथद्धता वसेनवा उप्पज्जति. सीतुण्हतावसेनवा अब्भन्तरथम्भनस्स मन्दगाळ्हतावसेनवा. नो अञ्ञथाति. तस्मा पुरिमभागे तीणि भूतानि फुसित्वावा वण्णं दिस्वावा पच्छा भागे सुद्धेन मनो विञ्ञाणसन्तानेन दीघरस्सादिसण्ठानंवा रत्तियं अलातचक्कं वा तंतंछिद्दविवरंवा जानन्ता विय पथमं द्रवतासहितानि विलीनानि मुदूनि तीणि भूतानि पथविं एव वा फुसित्वा पच्छा सुद्धेन मनो विञ्ञाणसन्तानेन विसुं द्रवभावं अद्दतिन्तभावं जानन्ति. एवं सन्तेपि तं फुसित्वा जानन्ता इच्चेव मञ्ञन्ति अविसेसविदुनोति. गुन्नं अभिण्हं चरणट्ठानं गोचरो. गोचरसदिसत्ता इध गोचरो. गोतिवा इध चक्खादीनि इन्द्रियानि वुच्चन्ति. तानि विञ्ञाणाधिट्ठितानि हुत्वा एतेसु चरन्ति. एतानिवातेसु चरन्ति पवत्तन्ति घट्टेन्तीति गोचरा. तेयेव इध एकत्तं उपनेत्वा गोचररूपन्ति वुत्तं. इमानिपन पञ्च यथाक्कमं चक्खादीसु पटिहनन लक्खणानि रूपादीनीति वेदितब्बानि.

इत्थी वुच्चति अविसदाकारसण्ठितं खन्धपञ्चकं. यस्स पन धम्मस्स आनुभावेन तं तथा सण्ठाति पवत्तति. सो इत्थि या भावोति इत्थत्तं. पुरिसो वुच्चति विसदाकारसण्ठितं खन्धपञ्चकं. सेसं वुत्तनयमेव. तत्थ इत्थिलिङ्ग इत्थिनिमित्त इत्थि कुत्त इत्थाकप्पानं हेतुभाव लक्खणं इत्थत्तं. पुरिसलिङ्ग पुरिसनिमित्त पुरिसकुत्त पुरिसाकप्पानं हेतुभाव लक्खणं पुरिसत्तं. तत्थ लिङ्गन्ति पधानङ्गभूतं महासण्ठानं. निमित्तन्ति पच्चङ्गभूतं खुद्दकसण्ठानं. कुत्तन्ति कीळालिलादि क्रियाविसेसो. आकप्पोति गमनादिको आकारविकारो. सब्बेपेते खन्धपञ्चकस्स पवत्तिविसेसाएव. ये सद्दसत्थेसु लिङ्गन्ति वुच्चन्ति. येसञ्च वसेन अयं इत्थीएव, न पुरिसो. अयं पुरिसोएव, न इत्थीति सञ्जानन्ति. यस्मा पनेत्थ सण्ठानादीनं अविसदादिभावोएव अत्थतो इत्थिपुरिसता होति. तदुभयमुत्तभावोच नपुंसकता. सोच अक्खरपद सङ्खातेसु वचनेसु च वचनत्थेसुच यथारहं सन्दिस्सतियेव. तस्मा इन्द्रियरहितेसुपि पदेसुच रुक्खादीसु पदत्थेसुच परियायेन इत्थिपुमनपुंसकतासिद्धि वेदितब्बाति.

[१७८] यं पन विभावनियं

‘‘इत्थीनं अङ्गजातं इत्थिलिङ्ग’’न्ति वुत्तं. तं न सुन्दरं.

न हि कत्थचि पाळियं अट्ठकथासुच निमित्तसद्दोविय लिङ्गसद्दो अङ्गजाते पाकटो दिट्ठोति.

[१७९] यञ्च तत्थ

‘‘इत्थिसण्ठानं इत्थाकप्पो’’ति वुत्तं. तंपि न सुन्दरं.

न हि लिङ्गसद्दो विय आकप्पसद्दो सण्ठाने पाकटो दिट्ठोति. सेसंपन तत्थ वुत्तं यंकिञ्चि अट्ठकथाय असमेन्तंपि तेन परियायेन युज्जतियेव. भवन्ति पवत्तन्ति तंसहिते खन्धसन्ताने एसा इत्थी, एसो पुरिसोति एवं पवत्ता सद्द बुद्धियो एतेनाति भावो भवन्तिवा पातुभवन्ति तंसहिते खन्धसन्ताने लिङ्गादीनि एतस्मिं सतीति भावो. सो एव रूपन्ति भावरूपं. हदन्ति सत्ता तंतंअत्थंवा अनत्थंवा पूरेन्ति एतेनाति हदयं. हदन्तिवा सत्ता इतो नानाविकक्के ओसजन्ति मुञ्चन्तीति हदयं. हरन्तिवा परिहरन्ति तं सत्ता जीवितंविय दयन्ति रक्खन्तिचाति हदयं. वसन्ति निवसन्ति चित्तचेत सिकाधम्मा एत्थाति वत्थु. हदयञ्च तं वत्थुचाति हदयवत्थु. धातुद्वयनिस्सयलक्खणं वत्थुरूपं. तं पन हदयकोसब्भन्तरे अड्ढपसतमत्तं लोहितं ब्यापेत्वा तिट्ठतीति वेदितब्बं. धम्मसङ्गणियं पन देसनाभेदरक्खनत्थं अवत्वा पट्ठानेएव तं वुत्तं. यथाह-वत्थु कुसलानं खन्धानं निस्सयपच्चयेन पच्चयो. वत्थु अकुसलानं खन्धानं निस्सयपच्चयेन पच्चयोतिआदि. एत्थच छहि वत्थूहि अञ्ञं वत्थुनाम नत्थि. तेसुच पुरिमानि पञ्च कुसलादीनं निस्सयाएव न होन्ति. तस्मा तेसं निस्सयभावेन तत्थ वुत्तं वत्थुनाम विसुं एकं वत्थुरूपमेवाति सिद्धन्ति.

[१८०] विभावनियं पन

यं रूपं निस्सायाति पाठस्स उद्धटत्ता रूपसामञ्ञपसङ्गो होतीति तं विसोधेतुं युत्तिनाम वुत्ता. पट्ठाने पन बहूसु अनञ्ञसाधारणेसु ठानेसु वत्थुनामेन विसेसेत्वा वुत्तत्ता सोपसङ्गो नत्थियेवाति दट्ठब्बं.

जीवन्ति सहजातधम्मा येनाति जीवितं. तेसं जीवने आधिपच्चयोगेन तेसु इन्दं इस्सरं अत्तानं करोतीति इन्द्रियं. जीवितञ्च तं इन्द्रियञ्चाति जीवितिन्द्रियं. सहजाता नुपालन लक्खणं जीवितिन्द्रियं. यथा हि बीजनिब्बत्तानि उप्पलादीनि बीजेविनट्ठेपि उदकानुपालितानि चिरंपि कालं जीवन्ति. एवमेवं निरुद्ध कम्मनिब्बत्तानि कम्मजरूपानि कम्मे असन्तेपि जीवितानुपालितानि सन्ततिवसेन वस्ससतंपि वस्ससहस्संपि कप्पंपि सोळसकप्पसहस्सानिपि जीवन्तियेव, तथा हि जीवितरहितानि इतररूपानि जीवन्तानिनाम नहोन्ति. तानि हि येन एकेन चित्तेनवा उतुनावा आहारेनवा जायन्ति. तस्मिं निरुद्धे निरुज्झन्ति, परं मुहुत्तमत्तंपि सन्तानं घटेतुं नसक्कोन्ति. तेसु हि चित्तजरूपानं सन्ततिपच्चुप्पन्नं एकवीथि एकजवनवार एकसमापत्तिवारेन परिच्छिन्नं होति. उतुजाहारजानञ्च सभागेक उतुआहार वसेन परिच्छिन्नं होति. कम्मजरूपानं पन विसुं सन्ततिपच्चुप्पन्नंनाम नत्थि. तेसं एकभवपरिच्छिन्नं अद्धापच्चुप्पन्नमेव होतीति. यदि एवं अरूपधम्मानं कथन्ति. तेहि जीवितयोगेन जीवन्ताएव होन्ति. एवंसन्तेपि तेसं सन्ततिपच्चुप्पन्नं दिस्सतीति. वुच्चते, अरूपधम्मेसु विपाकानि ताव कम्मजरूपसदिसानि. तानिपि हि असति वीथिचित्तुप्पादे यावजीवंपि एकसन्ततिवसेन पवत्तिस्सन्तियेव. इतरानि पन यस्स आरम्मणस्स आपातागतत्ता उप्पज्जन्ति. तस्मिं निरुद्धे तदभावेपि तदारम्मणा बहू चित्तसन्ततियो जीवितस्सअद्धानफरणानुभावेन पवत्तन्तियेव. अपिच, यावखन्धपरिनिब्बाना अनन्तरपच्चयुपनिबन्धेन अब्बोच्छिन्नं पवत्तमानाय चित्तसन्ततियावसेनपि अयमत्थो वत्तब्बो. तेनेव हि किलेससीसं अविज्जा. पवत्तसीसं जीवितिन्द्रियन्ति वुत्तं.

[१८१] विभावनियं पन

आहारजादीनं आहारादियेव उप्पत्तियापि ठितियापि कारणं होति. कस्मा, तङ्खणे धरमानत्ता. कम्म जानं पन कम्मं उप्पत्तियाएव कारणं, न ठितिया. कस्मा, तङ्खणाभावतो. जीवितेन पन अनुपालितत्ता एव तेसं खणट्ठिति सिद्धाति इमिना धिप्पायेन यं वुत्तं ‘‘यथासकं खणमत्तट्ठायीनंपि हि सहजातानं पवत्तिहेतुभावेन अनुपालकं. न हि तेसं कम्मंयेव ठितिकारणं होति. आहारजादीनं आहारादि विय कम्मस्स तङ्खणाभाव तोति’’. तं न युत्तं.

धम्मानञ्हि खणट्ठितिनाम एककलापगतसहजातपच्चया यत्ताएव होति. न नानाकलापगतजनकपच्चयायत्ता. इतरथा उप्पादक्खणे लब्भमानानं उपचयसन्ततीनं विय ठितिक्खणे लब्भमानाय जरतायपि कुतोचिसमुट्ठानता पाळियं वुत्ता सियाति. अपिच, खणट्ठितिनाम सभावसिद्धाएव. न हि उप्पन्ना धम्मा पच्चयवेकल्लेन अत्तनो खणेसु परिपुण्णं अट्ठत्वा अन्तराव भिज्जन्तीति अत्थि. नच पच्चयाधिमत्तेन अतिरे कतरं तिट्ठन्तीति अत्थि. तस्मा खणट्ठितियं उपत्थम्भयमानापि आहारादयो अनुपालयमानञ्च जीवितं पच्छा बलवरूपसन्तति पवत्तिअत्थायएव उपत्थम्भेन्ति पालेतिच. न खणट्ठितिपवत्तियाति. एत्तावता सब्बेसंपि खणट्ठितिनाम धरमानजनकायत्ता वा जीवितायत्तावा नहोतीति सिद्धं होति. यदि पन तं सन्ततिपवत्तिमेव सन्धाय वुत्तं सिया, एवंसति युज्जेय्याति. अट्ठ कथायंपि सन्तेपिच अनुपालन लक्खणादिम्हि विधाने अत्थिक्खणेयेव तं तेधम्मे पालेतीतिआदिवचने यथासन्ततिट्ठिति लब्भति. तथा विचारेत्वा गहेतब्बाति. इदं पन पाचकग्गिना सह सकलं उपादिन्नकसरीरं ब्यापेत्वा तिट्ठतीति. कबळं करीयतीति कबळीकारो. आहरीयति अज्झोहरीयतीति आहारो. कबळीकारोच सो आहारोचाति कबळीकाराहारो. कबळीकारो आहारोतिपि पाठो. इदञ्च सवत्थुक वचनं दट्ठब्बं. अथवा, कबळीकाराहारभक्खानं सत्तानं अत्तभावं भुसो हरति अद्धानं पवत्तेतीति आहारो. खज्ज भोज्जादिके कबळीकारे आहारो तन्निस्सितत्ता तप्परिया पन्नत्ताचाति कबळीकाराहारो. इमस्मिंअत्थे सति निब्बत्तित ओजा एव लब्भति. अत्थतो पन अङ्गमङ्गानुसारिनो रसस्स सारभूतो उपत्थम्भबलकारो भूतनिस्सितो परमसिनिद्धसि नेहो इध आहाररूपंनाम. तत्थ अङ्गमङ्गानुसारिनो रसस्साति अज्झोहरित्वा आमासये पतिट्ठितानि आहारवत्थूनि पाचकतेजेन विवेचितानि रसादिभावेन पञ्चधा विभागं गच्छन्ति. तत्थ पणीत सिनिद्ध लहुक सिनेह कोट्ठासो रसोनाम. ये लोके रसधातूति वुच्चति. सो पाचक तेजबलेन ततो उत्तरित्वा रसहरणिधमनिजालानुसारेन हेट्ठाच उद्धञ्च सकलसरीरे अङ्गमङ्गानि अनुसरन्तो अनुफरन्तो अङ्गमङ्गानुसारीति वुच्चति. तस्स सारभूतो उपत्थम्भं बलं करोतीति उपत्थम्भबलकारो. सो हि आमासये पतिट्ठित मत्तोव सकलसरीरे भूतेसु उपत्थम्भकबलं जनेतीति.

[१८२] विभावनियं पन

‘‘अङ्गमङ्गा नसारि रसहर सङ्खाताति’’ पाठो. सो दुप्पाठो.

तं पन सेन्द्रियकायोपत्थम्भनलक्खणं आहाररूपं. ओजालक्खणं वा. तत्थ उदयति पसवतीति ओजा. अवसद्दोवा रक्खणे. रक्खणञ्चेत्थ उपत्थम्भनमेव. अवति जनेतिचाति ओजा. किं अवति. अत्तनो निस्सयवत्थुं. किंच जनेति. आहारसमुट्ठानरूपं. उदयानन्तरं रूपं जनेतीति ओजातिपि वदन्ति. अञ्ञापदेसरहितेन कक्खळत्तादिना अत्तनो भावेन सिद्धं रूपं सभावरूपं. उप्पादादिना अनिच्चतादिनाच सङ्खहलक्खणेन सहितं रूपं सलक्खणरूपं. उजुकतोव कम्मादीहि पच्चयेहि निप्फादितं रूपं निप्फन्नरूपं. रुप्पनलक्खणसम्पन्नं निप्परियायरूपं रूपरूपं. यथा दुक्खदुक्खं अज्झत्तअज्झत्तन्ति. सङ्खतलक्खणयुत्त ताय अनिच्चतादिकं लक्खणत्तयं आरोपेत्वा सम्मसनारहं रूपं सम्मसनरूपं. ते ते दब्बसम्भारावा रूपकलापावा विसुंविसुं भुसो कासन्ति पकासन्ति एतेनाति आकासो. निसत्त निजीवट्ठेन धातु. आकाससङ्खाता धातूति आकासधातु. परितो समन्ततो छिन्दति कलापन्तरभूतानि कलापन्तर भूतेहि सद्धिं असंमिस्सं एकत्तं अनुपगमनं करोतीति परिच्छेदो. तेहिवा परिच्छिन्दीयति अत्तनोवा परेसंवा अकत्वामज्झे विसुं थपीयति. तेसंवा छिद्दविवरमत्तभूतो. न विसुं एको उप्पादसहितो सभावधम्मो. नापि कस्सचि रूपकलापस्स पक्खभूतोति परिच्छेदो. विकारलक्खणरूपानि हि असभावधम्मभूतानिपि तंतं रूपकलापेसु सन्दिस्समानता तंतंरूपकलापपक्खिकानिएव होन्ति. अयं पन तेहि रूप कलापेहि सब्बसो विमुत्तभावेन बहिभूतत्ता कस्सचि रूप कलापस्स पक्खभूतो न होतीति. असभावधम्मत्ताच पन केनचि रूपेन फुसन परियायोपि तस्स सब्बसो नत्थीति कत्वा सो असंफुट्ठं चतूहि महाभूतेहीति पाळियं वुत्तो. अट्ठकथायं पन घनपिण्डवत्थूसु पटिघफोट्ठब्बसभावानं नाना कलापगतभूतानं अञ्ञमञ्ञसंफुट्ठता अत्थीति कत्वा असंफुट्ठं चतूहि महाभूतेहीति एतेहि असंफुट्ठं अजटाकासं कंथितन्ति वुत्तं. टीकायं पन अयं निद्देसो अजटाकासनिद्देसो नहोति, परिच्छेदरूपनिद्देसोयेव. सोच घनपिण्ड वत्थूसुएव वेदितब्बो. तेसुच भूतानं असंफुट्ठतानाम नत्थि. तस्मा भूतानं अञ्ञमञ्ञअब्यापिता एकत्तं अनुपगतताएव. तत्थ असंफुट्ठतानाम युत्ता सियाति अधिप्पायेन अब्यापिकता हि असंफुट्ठताति वुत्तं. अत्थतो पन नानाकलापगतानं भूतानं परियन्तता सङ्खातो अन्तराळधम्मो. रूपपरिच्छेदलक्खणं परिच्छेदरूपं. या पन चलमानेन कायङ्गेन अत्तानञ्च अत्तसमङ्गिनो पुग्गलस्स अधिप्पायञ्च पच्चक्खे ठिते जने विञ्ञापेति पाकटं कत्वा दस्सेति. सयञ्च तेन कायङ्गेन तेहि जनेहि विञ्ञायति. सा कायविञ्ञत्तिनाम. या उच्चारीयमानेन वाचङ्गेन सद्देन अत्तानञ्च अत्तसमङ्गिनो पुग्गलस्स अधिप्पायञ्च सोतपथे ठिते जने विञ्ञापेति. सयञ्च तेनवाचङ्गेन तेहि जनेहि विञ्ञायति. सा वचीविञ्ञत्तिनाम. अथवा, विञ्ञापेन्ति जना विञ्ञायन्तिवा जनेहि अञ्ञमञ्ञस्स चित्तानि एतायाति विञ्ञत्ति. ससम्भारे अङ्गपच्चङ्गभूते काये पवत्ता विञ्ञत्ति कायविञ्ञत्ति. चोपन कायसङ्खातो कायो एववा विञ्ञत्ति कायविञ्ञत्ति. चित्तजसद्दसङ्खाताय वाचाय पवत्ता विञ्ञत्ति वचीविञ्ञत्ति. चोपनवाचा सङ्खाता वाचा एववा विञ्ञत्ति वचीविञ्ञत्ति. तत्थ चित्तवसेन यंकिञ्चि कायङ्गविकारं करोन्तस्स तंतंअङ्गं सन्तम्भन्ता सन्धारेन्ता चालेन्ता अङ्गमङ्गानुसारिसङ्खाता चित्तजवातकलापा तंतंअङ्गं पूरेत्वा उप्पज्जन्ति. उप्पज्जन्ताच यथावा तथावा अनुप्पज्जित्वा यस्स तेहि चित्तजवातकलापेति सहजातस्स चोपनकायस्स आनुभावेन सब्बे ते कलापा यथाधिप्पेतदिसाभिमुखाएव उप्पज्जन्ति. अयं चोपनकायसङ्खातो आकारविकारो कायविञ्ञत्ति नाम. नियामकसदिसी हि अयं कायविञ्ञत्ति. तेच नावासदि साति. यथा हि नियामको नावाय मूलभागे ठत्वा एकं महाफियं दळ्हं गहेत्वा नदिसोते चारेत्वा सकलं महानावं इच्छितदिसाभिमुखं नियोजेति. न यंवा तंवा दिसं गन्तुं देति. एवं सम्पदमिदं दट्ठब्बं. एकचित्तक्खणिका हि विञ्ञत्ति तेसं मूलभागेएव लब्भमाना ते यथाधिप्पेतदिसाभिमुखे एवं कत्वा नियोजेतीति सा नियामकसदिसी होतीति. एत्थच यदेतं अट्ठकथायं. एकजवनवीथियं सत्तसु जवनेसु पथम जवनसमुट्ठिता वायोधातु अत्तना सहजातरूपकायं संथम्भेतुं सन्धारेतुं सक्कोति. अपरापरं पन चालेतुं नसक्कोति. दुतीयादीसुपि एसेव नयो. सत्तमचित्तेन पन समुट्ठिता वायोधातु हेट्ठा छहिचित्तेहि समुट्ठितं वायोधातुं उपत्थम्भनपच्चयं लभित्वाअत्तनासहजातं रूपकायं संथम्भेतुं सन्धारेतुं चालेतुं अभिक्कमापेतुं सक्कोतीति वुत्तं. तं अभिक्कमामीति कायं पग्गण्हन्तानं अनेकसहस्सेसु जवन वारेसु पवत्तमानेसु यस्मिंवारे चलनसङ्खातं देसन्तरपापनं जायति, तं सन्धाय वुत्तं. न हि कतिपयजवनवारेहि चलनं जायति. यदि जायेय्य, इद्धिमन्तानं इद्धियागमनं विय सब्बेसंपि सीघतरं गमनं पञ्ञायेय्य. कस्मा, एकच्छरक्खणेपि अनेककोटिसतसहस्सचिक्कपवत्तिया सम्भवतो. अयञ्च अत्थो उपरि अक्खरुप्पत्तिविचारणायं पाकटो भविस्सतीति. तस्मा ततो पुरिमवारेसु संथम्भनसन्धारणानिएव सम्पज्जन्तीति वेदितब्बं. या चेत्थ सत्तयुगसकटोपमा वुत्ता, सापि नानाजवनवीथीसु समुट्ठितानं वायोधातूनं अपरापरं उपत्थम्भनेच युज्जतियेव. तथा हि चलनचित्तजरूपसन्ततियं पवत्तानि उतुजरूपसङ्घाटानिपि विञ्ञत्तिसहितानि विय तदाकारवन्तानि सवेगानि सविप्फारानिएव पवत्तन्ति. तस्मा पुब्बापरपवत्तानं नाना जवनवीथीनं अन्तरन्तरा भवङ्गसमयेसुपि अभिक्कमनादिकं चलनं सम्पज्जतियेव. एकाबद्धपवत्तानिच चतुसमुट्ठानिकरूपानिनाम एकस्स विसये इतरानि एकसमुट्ठानानि विय सब्बसो तदनु परिवत्तीनि होन्तीति चित्तजे चलन्ते इतरानिपि चलन्ति येवाति दट्ठब्बं. चलनञ्चेत्थ पच्छिमपच्छिमानं रूपकलापसङ्घाटानं पुरिम पुरिमानं उप्पन्नदेसतो देसन्तरे यथापवत्तसन्निवेसाकारेन अपरापरं उप्पज्जमानं वेदितब्बं. न हि रूपारूपधम्मानं उप्पन्न देसे अनिरुज्झित्वा केसग्गमत्तंपि देसन्तर सङ्कमनंनाम अत्थि. इतरथा खणिकधम्मता अब्यापारधम्मता अवसवत्तिताच तेसं नसियाति. यंकिञ्चि वचीभेदं करोन्तस्स कण्ठट्ठानादि गतउपादिन्नक पथवीधातूसु चलमानकण्ठपदेसादिगतचित्तज पथवीधातूनं सङ्घट्टनसङ्खातेन ठानकरणसन्निपातेन सहेवयो वचीघोससङ्खातो चित्तजसद्दो जायति. सो येन अत्तना सह जातेन आकारविकारेन यथाधिप्पायं तंतं वण्णविसेसत्तं उपगच्छति. येनच सुणन्तानं तंतंअत्थजोतको अक्खरसन्निपातभूतो पदब्यञ्जनविसेसो उपलब्भति. सो चोपनवाचासङ्खातो आकारविकारो वचीविञ्ञत्तिनाम. अट्ठकथायं पन तस्सा पन चित्तसमुट्ठानाय पथवीधातुया उपादिन्नघट्टनस्स पच्चयभूतो एको आकारविकारो वची विञ्ञत्तिनामाति वुत्तं. तत्थ उपादिन्नघट्टनस्स पच्चयभूतोति कम्मजभूताय चतुजभूतायएववा उपादिन्नपथवीधातुया सहघट्टनं पटिच्च सद्दविसेसपवत्तिया पच्चयभूतोति अत्थो. घट्टनस्स पच्चयो पन चलमानकण्ठपदेसादिविकारभूतो कायङ्गविसेसोएव सिया. विकारद्वयञ्च असंमिस्सं कत्वा वेदितब्बन्ति. एत्थच उपादिन्नकपथवीहि सह घट्टनं चित्तजपथवीनं किच्चं. यं पन तासं यथावा तथावा अघट्टेत्वा यथा इच्छितक्खरं सम्पज्जति. तथा घट्टनपकारविधानं. इदं कायविञ्ञत्तिया किच्चं. घट्टनेन सहेव उप्पन्नसद्दानं तंतंवण्णत्त पत्तिया विदहनमेव वचीविञ्ञत्तिया किच्चं. कुम्भथुनतलं वियच उपादिन्नकपथवी. पहरणहत्थो विय चित्तजपथवी. हत्थपरि वत्तन विकारो विय कायविञ्ञत्ति. सद्दविकारो विय वचीविञ्ञत्ति. कुम्भथुनस्स नानासद्दपभेदोविय नानावण्णभेदोति. एत्थच यदेतं अट्ठकथायं इदं वक्खामि एतं वक्खामीति उप्पज्जमानं चित्तं अट्ठरूपानि समुट्ठापेति. तेसं अब्भन्तरे चित्त समुट्ठाना पथवीधातु उपादिन्नकं घट्टयमानाव उप्पज्जति. तेन धातुघट्टनेन सहेव सद्दो उप्पज्जतीतिच पुरिमचित्तसमुट्ठा नाय उपत्थम्भनकिच्चंपि नत्थीतिच वुत्तं. तंपि अनेकसतेसु जवनवारेसु पवत्तमानेसु यस्मिंवारे परिब्यत्तं अक्खरं पवत्तति, तं सन्धाय वुत्तन्ति गहेतब्बं. तेनेव हि मूल टीकायं उपत्थम्भनकिच्चं नत्थि लद्धासेवनेन चित्तेनेव घट्टनस्स बलवभावतोति वुत्तं. एत्थच लद्धासेवनेनाति एतेन पुब्बभागे नानाजवनवीथीहि लद्धासेवनभावं दस्सेति. पथम जवनचित्तस्सपि लद्धासेवनताय अधिप्पेतत्ता. नच एकजवन वारमत्तेन परिब्यत्तं एकक्खरं सम्पज्जतीति सक्का विञ्ञातुं. कस्मा, तस्स एकद्विअच्छरक्खणमत्तेन कालेन वत्तब्बत्ता एकच्छरक्खणेच अनेकसतसहस्सानं जवनवीथीनं पवत्तिसम्भवतो. वुत्तञ्च –

एकमत्ता तयो रस्सा, द्विमत्ता दीघमुच्चरे;

तिमत्तो तु गीतो ञेय्यो, ब्यञ्जना अड्ढमत्तिकाति.

मिलिन्दपञ्हेच साधिके वीहिवाहसते वीहिबीजानि एकच्छरक्खणे उप्पन्नस्स चित्तस्स कलंपि नउपेन्ति. कलभागंपि नउपेन्तीति दीपितं. एकक्खरं उच्चारेन्तस्सच तत्तकंपि कालं उच्चारणचित्तब्यापारो सन्दिस्सतियेव. नच परमत्थतो एकमेव सद्दं उच्चारेमीतिवा सुणोमीतिवा सक्का नियमेत्वा उच्चारेतुं सोतुञ्च. तथा नियमेन्तस्सपि सद्दानं पुब्बापरतो अनेकसतसहस्सस्सेव उच्चारण सवन सम्भवतो. एकमेवाति अभिमानो पन समूहघन सन्ततिघनेहि पटिच्छन्नत्ताएव होतीति दट्ठब्बं. सेसमेत्थ कायविञ्ञत्तियं वुत्तन येन यथासम्भवं वेदितब्बन्ति. एत्थच विञ्ञत्तिसद्दो कायेन विञ्ञापेति वाचाय विञ्ञापेतीतिआदिसु बोधनत्थो. सुदिन्न कण्डे तिक्खत्तुं विञ्ञापेतीतिआदीसु पवत्तनत्थो. इध पन दुविधोपि युज्जति. एवञ्हि सति परं बोधेतुकामतारहि तेसु सब्बेसु कायङ्गवाचङ्गचोपनेसुपि पवत्तकविञ्ञत्तिया लब्भमानता वेदितब्बा होतीति. मूलटीकायं पन परं बोधेतुकामताय विनापि अभिक्कमनादिपवत्तनेन सो चित्त सहभूविकारो अधिप्पायं विञ्ञापेति. सयञ्च विञ्ञायतीति द्विधापि विञ्ञत्तियेवाति वुत्तं, तत्थ द्वीसु बोधनविञ्ञत्तीसु पुरिमा कायविञ्ञत्ति अङ्गपच्चङ्गस्स चलमानवण्णं चक्खुविञ्ञाणवीथिया चलमानङ्गपच्चङ्गं कायविञ्ञाणवीथिया गहेत्वा पच्छा सुद्धेन मनोद्वारिकजवनेनएव विञ्ञायति पच्छिमाच वचीविञ्ञत्ति उच्चारियमानं सद्दं सोतविञ्ञाणवीथिया गहेत्वा पच्छा सुद्धेन मनोद्वारिकजवनेनएव विञ्ञायति, न पञ्चद्वारिकजवनेन. सा हि अत्तानं जानन्तेएव परसत्ते अत्तना समङ्गिनो पुग्गलस्स चित्तं विञ्ञापेति, न अजानन्ते. ञापक हेतु हि नाम अत्तानं जानन्तेएव ञापेतब्बं ञापेति, नो अजानन्ते. एवञ्च कत्वा कायङ्ग चोपनं दिस्वावा परामसित्वावा सद्दं सुत्वावा परस्स तंतंअधिप्पायं जानन्तानं तिरच्छान गतानंपि पथधं विञ्ञत्तिजाननं सिद्धं भवति. तंजाननेन विना अधिप्पायजाननस्स असम्भवतो. विञ्ञत्तिं जानन्तानंच पुरिमसिद्धसङ्केत सम्बन्ध जाननेन विना अधिप्पायजाननं न सम्भवतीति मज्झे विसुं पुब्बसङ्केत सम्बन्धगहनंपि इच्छन्ति, द्वीसु पन पवत्तकविञ्ञत्तीसु परं अभिक्कमन्तं चक्खुविञ्ञाणवीथिया दिस्वा अभिक्कमनविञ्ञत्तिञ्च अभिक्कमनचित्तञ्च मनोविञ्ञाणवीथिया जानन्ति. एसनयो पटिक्कमनादीसु. तथा परस्स कथं सोतविञ्ञाणवीथिया सुत्वा कथनविञ्ञत्तिञ्च कथनचित्तञ्च मनोविञ्ञाणवीथिया जानन्ति. परं रत्तचित्तेन कायङ्गं चालेन्तं दिस्वा चलनविञ्ञत्तिञ्च रागचित्तञ्च जानन्ति. रत्तस्स कथं सुत्वा कथन विञ्ञत्तिञ्च रागचित्तञ्च जानन्ति. एसनयो सब्बासु कायिकवाचसिकक्रियासूति. लहुनो भावो लहुता. मुदुनो भावो मुदुता. कम्मनि साधु कम्मञ्ञं. कम्मयोग्यन्ति अत्थो. कम्मञ्ञस्स भावो कम्मञ्ञता.

अदन्धतालक्खणा रूपस्स लहुता. अथद्धता लक्खणा रूपस्स मुदुता. सरीरक्रियानुकूलकम्मञ्ञभावलक्खणा रूपस्स कम्मञ्ञता. अञ्ञमञ्ञं अविजहन्तियोपि एता विरुद्धपच्चयसप्पाय पच्चयानं वसेन असंमिस्सतो वेदितब्बा. तथा हि अत्तनो कायविरुद्धं उतुंवा आहारंवा चित्तक्रियंवा सेवन्तानं सरीरगता धातुयो कदाचि सकलसरीरंवा सरीरेकदेसंवा खोभेत्वा विसेसतो पूतिमुख सप्पसङ्खातआपो परियुट्ठानं कत्वा कायं असय्हभारं विय गरुं भारियं करोन्ति. इरिया पथपरिवत्तने कायभारियनिमित्तं दुक्खं उप्पादेन्ति. तदारूपस्स लहुता नपवत्तति. पुन अत्तनो सरीरसप्पायं उतुंवा आहारंवा चित्तकिरियंवा सेवन्तानं सो धातुक्खोभो वूपसम्मति. कायो सल्लहुको होति. इरियापथपरिवत्तने काय भारियनिमित्तं दुक्खंनाम नत्थि. तदा सा पवत्तति. एसनयो सेसासुपि. विसेसनतो पनेत्थ मुदुभायं कट्ठमुखसप्पसङ्खात पथवीपरियुट्ठानं कत्वा सुक्खकट्ठंविय कायं थद्धं कक्खळंकरोन्ति. इरियापथपरिवत्तने अङ्गमङ्गानंछिज्जनभिज्जनाकारपत्तं थद्धं कक्खळनिमित्तं दुक्खं उप्पादेन्तीति वत्तब्बं. कम्मञ्ञतायं सत्थमुखसप्पसङ्खात वायो परियुट्ठानं वायोविसमं कत्वा दामरिकचोरपरियुट्ठितं पच्चन्तरट्ठं विय कायं विवट्टमानं करोन्ति, सब्बइरियापथेसु सुखंनाम नत्थीति वत्तब्बं. तेजोधातु पन तासं सब्बासंपि मूलभूता होतीति वेदितब्बा.

इमा पन अरोगिनो कल्लभावोविय सुपरिमद्दितचम्मस्स मुदुभावोविय सुदन्धसुवण्णस्स कम्मक्खमभावोविय रूपकायस्स इरियापथपरिवत्तने सल्लहुकतादिवसेन सन्दिस्समाना विसेसाकारा होन्तीति कत्वा विकाररूपं नाम. चयनं चयो. पिण्डवसेन अभिनिब्बत्तीति अत्थो. आदितो उपरितोच चयो उपचयो. पथमाभिनिब्बत्ति उपरुपरिवड्ढिचाति अत्थो. अयञ्हि उपसद्दो उपञ्ञत्तन्तिआदीसु विय पथमत्थो उपसित्तन्तिआदीसु वियच उपरि अत्थोति. वुत्तञ्च मूलटीकायं उपसद्दो पथमत्थो उपरिअत्थोच होतीति. तेनेवहि पाळियं यो आयतनानं आचयो, सो रूपस्स उपचयो. योरूपस्स उपचयो, सा रूपस्स सन्ततीति वुत्तं. तननं वित्थारणं तति. सम्बन्धा तति पुनप्पुनंवा तति सन्तति. यथा पवत्तानं आयतनानं अद्धानपूरणवसेन पवत्तीति अत्थो. तत्थ गब्भसेय्यकानं सत्तानं पटिसन्धिक्खणे रूपानं उप्पादो पथमानिब्बत्तिअत्थेन उपचयोनाम. ततो परं याव सब्बपथमं उप्पन्नानं चक्खु सोत घानजिव्हानं उप्पादो, एत्थन्तरे रूपानं उप्पादो उपरि वड्ढिअत्थेन उपचयोनाम. ततो परं यावजीवं चतुसन्ततिरूपानं उप्पादो सन्ततिनाम. वुत्तञ्हेतं अट्ठकथायं नदीतीरे निखातकूपस्मिं उदकुग्गमनकालोविय आचयो निब्बत्ति. परिपुण्णकालोविय उपचयो वड्ढि. अज्झोत्थरित्वा गमनकालो विय सन्तति पवत्तीति.

विभावनियं पन

पटिसन्धितो पट्ठाय यावचक्खादि दसकानं उप्पत्ति. एत्थन्तरे रूपुप्पादो उपचयोनाम. ततो परं सन्तति नामाति वुत्तं. तंपि तेन परियायेन युज्जतियेव.

संसेदजोपवातिकानं पन पटिसन्धिक्खणे रूपानं उप्पादो पथमा भिनिब्बत्ति अत्थेन परिपुण्ण वड्ढि अत्थेनच उपचयो नाम, ततो परं रूपानं उप्पादो सन्ततिनाम. अपिच, तिसमुट्ठानिक रूपानंपि विसुं विसुं सन्ततिपच्चुप्पन्नंनाम अत्थि. तस्सच एकेकस्स निब्बत्ति वड्ढि पवत्ति वसेन तिस्सो तिस्सोअवत्था होन्ति. तत्थ एकेकसन्ततियं आदिम्हि सन्ततिसीसरूपानं सब्बपथमं उप्पादो निब्बत्तिनाम. ततो वड्ढनरूपानं उप्पादो वड्ढीनाम. वड्ढने समत्ते अवड्ढित्वा पबन्धट्ठितिवसेन वत्तनवसेनउप्पादोपवत्तिनाम. तत्थ च निब्बत्तिवड्ढियो उपचयोनाम. पवत्तिसन्तति नाम. सङ्खेपतो पन लोके सब्बासु इन्द्रियानिन्द्रियबद्धरूपपवत्तीसु सन्दिस्समाने जायन वड्ढन पवत्तनसङ्खाते अवत्थाभेदे दिस्वा उपचयसन्त तियो वेदितब्बा. तत्रायं नयो-रुक्खतिणादीनिवा साखा पत्तपुप्फफलादीनिवा आदिम्हि जायन्ति. जायित्वा वड्ढन्ति. वड्ढने समत्ते अवड्ढित्वा पबन्धवसेन पवत्तित्वा भिज्जन्तीति. जीरणं जरा, जीरन्ति जिण्णभावं गच्छन्ति एतायाति जरा. सायेव जरता. उप्पादजराभङ्गेहि निच्चलति नकम्पतीति निच्चो असङ्खत धम्मो. न निच्चो अनिच्चो, सङ्खतधम्मो. अनिच्चस्स भावो अनिच्चता, भङ्गो.

[१८३] विभावनियं पन

‘‘निच्चधुवभावेन न इच्चं अनुगन्तब्बन्ति अनिच्च’’न्ति वुत्तं. तं न सुन्दरं.

निच्चसद्दो हि सासने लोकेच पाकटो. सो एव इध नकारयुत्तो अनिच्चोति वुत्तोति. लक्खीयन्ति सल्लक्खीयन्ति विनिच्छीयन्ति धम्मा इमे सङ्खताति एतेनाति लक्खणं. सङ्खत भावजानननिमितन्ति अत्थो. यथाह- अङ्गुत्तरे तीणि मानि भिक्खवे सङ्खतस्स सङ्खतलक्खणानि. कतमानि तीणि, उप्पादो पञ्ञायति, वयो पञ्ञायति, ठितस्स अञ्ञथत्तं पञ्ञायतीति. ननु पाळियं जातिनाम आगता. तस्मा सापि इध वत्तब्बाति वुत्तं जातिरूपमेवातिआदि. एत्थाति रूपसमुद्देसे. जननं पातुभवनं जाति. जायन्तिवा एतायाति जाति, उपचय सन्तति नामेनपवुच्चति तस्साजातियातथा अवत्थाभेदयोगतोति अधिप्पायो. सा हि आदितो पटिसन्धिरूपानि पातुभवन्तानि करोति. पुन अपरिपुण्णानिच आयतनानि पूरेति. पूरितानि च दीघंपि अद्धानं अब्बोच्छिन्नं कत्वा पवत्तेति पबन्धयतीति. एका दसविधंपीति महाभूतादिभावेन एकत्तं उपनयनवसेन एका दसपभेदंपि. कथं सरूपवसेन अट्ठवीसतिविधं होतीति पुच्छित्वा भूतप्पसाद विसयातिआदिना एकादसविधस्सेव सरूपतो दस्सनं अन्तोगधभेदानं पुब्बे वुत्तभावेन सुपाकटत्ताति दट्ठब्बं. तेनाह-अट्ठारसविधन्ति.

चत्तारि भूतानि पञ्चपसादा अगहितगहणेन चत्तारो विसया गोचरा. दुविधो भावो. एकं हदयं. इति इदं सोळसविधं रूपं जीविताहाररूपेहि सह अट्ठारसविधं होति तथा एको परिच्छेदो. दुविधा विञ्ञत्ति. अगहितगहणेन तिविधो विकारो. चतुब्बिधं लक्खणन्ति दस अनिप्फन्नाचाति रूपं सरूपतो अट्ठवीसतिविधं भवेति योजना. एत्थच पच्छिमानि दसरूपानि सभावतो अनुपलब्भमानत्ता पच्चयेहि निप्फादितानि रूपानि न होन्तीति अनिप्फन्नानि नाम. अपि चेत्थ अभिधम्मे विसुं उद्दिट्ठानि निद्दिट्ठानिच एतानि सभावतो अनुपलब्भमानानीति वा परमत्थतो अविज्जमानानीतिवा नसक्का वत्तुं. वोहारसिद्ध मत्तभावं अतिक्कम्म तादिसेन सुद्धधम्मगतिया सिद्धेन परमत्थ लक्खणेन उपलद्धत्ता. इतरथा निब्बत्तिलक्खणरहितं असङ्खत निब्बानंपि सभावतो अनुपलब्भमानं परमत्थतो अविज्जमानञ्च नाम सियाति. तस्मा निब्बत्ति लक्खणरहितत्ताएव एतानि अनिप्फन्नानिनाम. न सभावतो अनुपलब्भमानत्ताति युत्तं सियाति. [रूपसमुद्देसो]

१५७. रूपविभागेसब्बञ्च पन एतं यथासमुद्दिट्ठं अट्ठवीसति विधं रूपं अहेतुकट्ठेन एकविधमेव. न सहेतुका हेतुक वसेन दुविधं. तथासप्पच्चयट्ठेन एकविधमेव. न सप्पच्चयापच्चय वसेन दुविधन्ति एवं पवत्तं एकविधनयं ताव दस्सेतुं सब्बञ्चातिआदिमारद्धं.

[१८४] विभावनियं पन

एकविधनयोपि रूपविभागोएवाति कत्वा ‘‘यथा उद्दिट्ठ रूपानं एकविधादिनयं दस्सनत्थं सब्बञ्च पनेतन्तिआदि वुत्त’’न्ति वुत्तं. तं न समेति.

वक्खति हि –

अज्झत्तिकादिभेदेन, विभजन्ति यथारहन्ति.

एतेन अज्झत्तिकादिभेदो एव रूपविभागोनामाति विञ्ञायति.

तत्थ सब्बंपि रूपं हेतुसम्पयोगा भावतो अहेतुक मेव, न किञ्चि सहेतुकं. किञ्चि अहेतुकन्ति एवं विभागो अत्थीति अधिप्पायो. सप्पच्चयं सासवं सङ्खतं लोकियन्ति पाठो. सप्पच्चयं सङ्खतं लोकियं सासवन्ति पन युत्तो. पाळियंपि तथा दिट्ठत्ता सभागयुगळसम्भवतोचाति. इतरानि पन पाळिकमेन असमेन्तानिपि सभाग युगळत्ता भागतो युत्तानिएव. तत्थ अत्तनो जनकेन पच्चयेन सहेव वत्ततीति सपच्चयं. पच्चयेहि सङ्गम्म करीयतीति सङ्खतं. पञ्चुपादा नक्खन्धसङ्खाते लोकेएव परियापन्नन्ति लोकियं. अत्तानं आरब्भ पवत्तेहि आसवेहि सहेव वत्ततीति सासवं. अकनिट्ठ ब्रह्मसन्तान भूतंपि रूपं कामतण्हा विसयभावेन कामेएव परियापन्नत्ता कामावचरं. नत्थि अत्तना गहितं किञ्चि आरम्मणंनाम अस्साति अनारम्मणं. यो धम्मो अञ्ञेन पयोगेन पहीनोपि समुदयपहाने असति अपहीनोव होति. पुन अवस्सं उप्पज्जमानत्ता. अप्पहीनोपि तस्मिं सति पहीनोव होति. पुन अनुप्पज्जमानत्ता. तादिसो धम्मो पहानवायामस्स अट्ठानत्ता अप्पहातब्बोनाम. रूपंपि एदिसमेव होतीति वुत्तं अप्पहातब्ब मेवाति. अट्ठानत्ता पहान वायामं न अरहतीति अत्थो. अथवा, विना समुदयपहानेन पहातुं असक्कुणेय्योति अत्थो. यदि एवं रूपं भिक्खवे न तुम्हाकं. तं पजहथ. तं वो पहीनं दीघरत्तं अत्थाय हिताय सुखाय भविस्सतीति इदं कथन्ति. तंपि तब्बिसयस्स रागस्स पहानं सन्धाय वुत्तन्ति दट्ठब्बं. यथाह –

रूपे खो राध यो छन्दो, यो रागो, यानन्दी, या तण्हा, तं पजहथ. एवं तंरूपं पहीनं भविस्सति उच्छिन्नमूलं तालावत्थुकतं अनभावंकतं आयतिं अनुप्पादधम्मन्ति.

अयं नयो अञ्ञेसुपि कुसलादीसु अप्पहातब्बेसु वेदितब्बोति. एवसद्दो चेत्थ पुरिमपदेसुपि योजेतब्बो. इतिसद्दो आदिअत्थो, पकारत्थोवा. तेन पाळियं आगतं न हेतु हेतुविप्पयुत्तन्तिआदिं सङ्गण्हाति. तस्स तस्स पुग्गलस्स अत्तभावपरियापन्नो धम्मसमूहो अज्झत्तंनाम. तस्मिंपिच यत्थ तण्हाय अतिरेकतरं दळ्हपरिग्गहो होति. सो चक्खादिको चित्तेन सह छब्बिधो धम्मो अज्झत्तिको नाम. अज्झत्ते विदितो पाकटोति कत्वा. तथा हि सो अज्झत्तज्झत्तन्तिपि वुत्तो. इतरानि पन रूपादिनि फस्सादीनिच तदुपादाय तण्हापरिग्गहस्स मन्दत्ता बाहिरानि नाम. यथा हि लोके मणिवा सुवण्णंवा रजतंवा बहिगेहे निदहित्वा थपितं होति. पच्छिवा सुप्पंवा घटोवा सरावोवा अन्तो गेहे थपितो. तत्थ पच्छिमानि छड्डेत्वापि पुरिमानि रक्खन्ति. तस्मा तानेव तण्हापरिग्गहदळ्हताय अन्तोपरिभोगात्वेव वुच्चन्ति. पच्छिमानि पन बाहिर परिभोगात्वेव. एवं सम्पदमिदं दट्ठब्बं. इधपि हि यदि सक्कुणेय्य. रूपादीनि फस्सादिनिच सब्बानि छड्डेत्वापि चक्खादिकं छब्बिधमेव अवस्सं रक्खिस्सन्तीति. इति तण्हा परिग्गहस्स दळ्हमन्दता वसेनेव तेसं द्विन्नं अज्झत्तिक बाहिरता वुत्ता. न पवत्तिदेसवसेनाति निट्ठमेत्थ गन्तब्बं.

[१८५] यं पन विभावनियं

‘‘अज्झत्तिकरूपं अत्थभावसङ्खातं अत्तानं अधिकिच्च उद्दिस्स पवत्तत्ता. कामं अञ्ञेपि अज्झत्तसम्भूता अत्थि. रुळ्हीवसेन पन चक्खादिकमेव अज्झत्तिकन्ति’’ वुत्तं. तं न सुन्दरं.

[१८६] यञ्च तत्थ

‘‘अत्तसङ्खातंपा चित्तं अधिकिच्च तस्स द्वारभावेन पवत्ततीथि अज्झत्तं. तदेव अज्झत्तिकन्ति’’ वुत्तं. तंपि न सुन्दरं.

तस्मिं अत्थे हि सति चित्तस्स अज्झत्तता न सम्पज्जति. अज्झत्तधम्म अज्झत्तिकम्मोनञ्च अविसेसो आपज्जतीति.

यं पन तत्थ

अथवा यदि मयं न होम, त्वं कट्ठकलिङ्गरूपमो भविस्सतीति वदन्ता विय अत्तभावस्स सातिसयं उपकारकत्ता चक्खादिनेव विसेसतो अज्झत्तिकानीति वुत्तं. तं युत्ततरं.

तथा उपकारातिसयत्ताएव हि तेसु सत्तानं परिग्गह दळ्हता होतीति. सत्तविधंपि द्वाररूपंनाम. यथाक्कमं वीथि चित्तानं पाणातिपातादिकम्मानञ्च पवत्तिमुखत्ता. तत्थ पन पञ्च विधं पसादरूपं उपपत्तिद्वारंनाम. विञ्ञत्तिद्वयं कम्मद्वारंनामाति ओळारिकरूपं पकतिया थूलसभावत्ता घट्टनसङ्खातस्सच अत्तनो किच्चस्स ओळारिकत्ता. सन्तिकेरूपं दूरे पवत्तस्सपि सीघतरं ञाणेन गहणयोग्यत्ता. सप्पटिघरूपञ्चाति एत्थ पटिहननं पटिघो. सो दुविधो विसयविसयीनं पटिघट्टनं महा भूतानं अञ्ञमञ्ञपटिघट्टनन्ति. तत्थ येन पटिघट्टनेन पसाद द्वारानं भवङ्गस्सच विकारप्पत्ति होति. इदं विसयविसयीनं पटिघट्टनंनाम. येन रुप्पनलक्खणानं रूपधम्मानं रुप्पन कुप्पन घट्टन पीळन भिज्जनादयो पवत्तन्ति. इदं महाभूतानं अञ्ञमञ्ञपटिघट्टनं नाम. पटिघेन सह वत्ततीति सप्पटिघं.

[१८७] विभावनियं पन

‘‘यो सयं निस्सयवसेनच सम्पत्तानं असम्पत्तानञ्च पटिमुखभावो अञ्ञमञ्ञपतनं. सो पटिघो वियाति पटिघो. यथाहि पटिघाते सति दुब्बलस्स चलनं होति. एवं अञ्ञमञ्ञपटिमुखभावे सति अरूपसभावत्ता दुब्बलस्स भवङ्गस्स चलनं होतीति’’ एवं महाभूतघट्टनं उपमामत्तं कत्वा विसयविसयिघट्टनमेव गहितं. तं अनुपपन्नं.

एवञ्हि सति यानि लोके अज्झत्तबहिद्धासन्तानेसु घट्टनानि दिस्सन्ति. येसं वसेन रूपधम्मेसु अञ्ञमञ्ञं लग्गन बन्धन थम्भन धारण चलनादीनिवा वड्ढन हायन छेदन भेदन विलीन विकिरणादीनिवा पवत्तन्ति. तानि इध असङ्गहितानि सियुं. नच तानि अनुग्गह उपघात वसेन पवत्तिभूत सन्निपात सङ्खातं घट्टनंविना अञ्ञपकारानिएव सक्का भवितुन्ति. इतरं सोळसविधं वुत्तपटिपक्खवसेन सुखुमरूपं दूरेरूपं अपटिघरूपञ्च. उपादिन्नरूपं नाम कत्थचि यंकिञ्चि सरीरट्ठकरूपं वुच्चति. कत्थचि कम्मसमुट्ठान मेव तदुभयंपि तण्हादिट्ठीहि तुसं आदिन्नपरामट्ठत्ता उपादिन्नं नाम निप्परियायतो पन कम्मसमुट्ठानमेव उपादिन्नंनाम. कस्मा तस्सेव सत्तसन्ताने निच्चकालं पवत्तिवसेन सातिसयं भुसं आदिन्नगहितपरामट्ठतासम्भवतोति वुत्तं कम्मजंउपादिन्नरूपन्ति. एतं ममातिआदिना तण्हादिट्ठीहि भुसं आदियतीति उपादिन्नं. अट्ठकथायं पन तण्हादिट्ठीहि उपेतेन कम्मुना अत्तनो फलभावेन आदिन्नं गहितन्ति इममत्थं दस्सेति. सह निदस्सनेन सनिदस्सनं. निदस्सनन्ति चक्खुविञ्ञाणेन दट्ठब्बभावो वुच्चति. सो पन धम्मतो अनञ्ञत्तेपि अञ्ञे विय कत्वा उपचरीयति. एवञ्हि सति अत्थविसेसबोधो होतीति. निदस्सनन्तिवा चक्खुविञ्ञाणकिच्चं वुच्चति. तेन सह वत्ततीति सनिदस्सनन्तिपि युज्जतियेव. चक्खादिद्वयं असम्पत्तवसेन गोचरग्गाहिकं. घानादित्तयं सम्पत्तवसेन गोचरग्गाहिकन्ति पञ्चविधंपि गोचरग्गाहिकरूपन्ति योजना. तत्थ पसादे अल्लीयित्वा लग्गित्वा उप्पन्नं आरम्मणं सम्पत्तंनाम. केसग्गमत्तंपि मुञ्चित्वा उप्पन्नं असम्पत्तंनाम. कस्मा पनेत्थ चक्खादिद्वयं असम्पत्तमेव गण्हाति. घानादित्तयं सम्पत्तमेवाति, पच्चयविसेसतो. आलोको हि रूपगहणे चक्खुस्स पच्चयो. आकासोच सद्दगहणे सोतस्साति चक्खुरूपेसुच अञ्ञमञ्ञं लग्गित्वा उप्पज्जमानेसु आलोकपरिवारस्स ओकासो नत्थि. तथा सोतसद्देसुच आकासपरिवारस्साति. वायुआपपथवियो पन घानादित्तयस्स गन्धादिगहणे पच्चया होन्ति. तत्थ वायुनाम गन्धाकड्ढनको नासवातोयेव, सोच सम्पत्तस्सेव पच्चयो. आपोनाम जिव्हातेमनको आपो, सोपि सम्पत्तस्सेव पच्चयो. न हि रसो सुक्खजिव्हाय फरतीति. पथवीच घट्टनत्थाय पच्चयो. न हि दुब्बलपथवीसन्निस्सयो आलोकोवा रजोवाकाये पतमानोपि पसादे घट्टेतीति. इति पच्चयविसेसतो तेसं सम्पत्तासम्पत्तवसेन गहण विसेसो होतीति. तत्थ चक्खुस्स ताव असम्पत्तगहणं पाकटं. तञ्हि समीपे अक्खिवण्णंवा भमुकमूलंवा नपस्सति. दूरे पन महन्तं चन्दमण्डलादिकंवा फलिकादितिरोहितंवा वण्णं पस्सति. दिसादेसववत्थानञ्चस्स पञ्ञायतीति. सोतस्स पन कथन्ति, तत्थ हि दूरे सद्दो चिरेन सुय्यमानो दिस्सति पच्छिमदिसाभागे उप्पन्नोपि सद्दो अन्तरा महन्ते चेतियादिके अन्तरिते सति दक्खिणपस्सतोवा सुय्यति. उत्तरपस्सतोवा. असुय्यमानोवा होतीति. वुच्चते, उप्पन्नो सद्दसङ्घाटो आसन्ने ठितानं आदितो पट्ठाय याव अवसाना कमेन पाकटीभूतो होति. पटिघट्टनानिघंसोच बलवा होति. अहं सुणोमीति पवत्ता सल्लक्खणवीथियो सीघतरं निरन्तरं विय पवत्तन्ति. दूरे ठितानं पन पटिघट्टनानिघंसो मन्दतरो होति. आदितो अपाकटो. मज्झेवा अवसानेवा पिण्डवसेन पाकटीभूतो. सल्लक्खणवीथियो चिरेन परेन पवत्तन्ति. तस्मा तेसं लहुं सुतो. चिरेन सुतोति अतिमानो होतीति. अपिच, सद्दोनाम निस्सयधातुपरंपराय पवत्तित्वा दूरंपि देसं गच्छतियेव. एवं गच्छन्तोच गतगतट्ठानेएव ठत्वा सवनूपचारे ठितानं सोतसहस्संपि घट्टेति. महन्ते पन चेतियादिके अन्तरिते सति यतो आकासो उजुं विवटो होति. ततो दक्खिणपस्सतोवा उत्तरपस्सतोवा गतगतठानतोवसोतं घट्टेति. मन्दतरो पन सद्दोअसुय्य मानोपि होति. एवं गच्छन्तोच याव सोतपसादे अल्लीयित्वा नुप्पज्जति. ताव असम्पत्तोयेव होति. यो पन अल्ली यित्वा उप्पज्जति. सो सम्पत्तोनाम होति. न सो सुय्यतीति. यदि पन सोतं सम्पत्तविसयं सिया. यथा अन्तो कुच्छिगतो गन्धो बहि नघायियति. तथा अन्तो कुच्छिगतो सद्दोपि बहि नसुयेय्य. गन्धस्स विय दिसादेसववत्थानं विस्सन सियाति.

[१८८] विभावनियं पन

‘‘गन्त्वा विसयदेसं तं, फरित्वा गण्हतीति चे. अधिट्ठान विधा नेपि, तस्स सो गोचरो सिया.’’ तिपि विचारितं. तं न सुन्दरं.

न हि चक्खादिद्वयस्स बहिद्धा विसयदेसगमनसङ्गो अत्थीति. गोचरं गण्हातीति गोचरग्गाहिकं. पसाद मण्डभूतत्ता आपातमागतं आरम्मणनिमित्तं सम्पटिच्छतीति अत्थो.

विभावनियं पन

विञ्ञाणाधिट्ठितं हुत्वा तंतं गोचरगहण सभावत्ताति वुत्तं.

वण्णोति रूपारम्मणस्सेतं नामं. ओजाति आहार रूप माह. विनिभुज्जतीति विनिब्भोगो. ठानतो देसतो उप्पत्तिकारणतो विसुंविसुं ववत्थपीयतीति अत्थो. नविनिब्भो गोति अविनिब्भोगो. सो एव रूपन्ति अविनिब्भोगरूपं. आचरियानन्दत्थेरेनपनेत्थ गन्धरसओजा कत्थचि विनीभुत्ता दिस्सन्तीति पञ्चविधमेव अविनिब्भोगरूपं इच्छितं. तं परतो आगमिस्सतीति. [रूपविभागो].

१५८. कम्मन्ति एका चेतनाएव. सायेव हि पट्ठाने नानाक्खणिक कम्मपच्चयभावेन वुत्ता. यथाह-नानाक्खणिका कुसलाकुसला चेतना विपाकानं खन्धानं कटत्ताच रूपानं कम्मपच्चयेन पच्चयोति. चित्तन्ति पन ससम्पयुत्तधम्मं अधिप्पेतं. पट्ठाने चेतसिकधम्मानंपि रूपसमुट्ठापनभावेन वुत्तत्ता. यथाह-हेतू हेतुसम्पयुत्तकानं धम्मानं तं समुट्ठानानञ्च रूपानं हेतु पच्चयेन पच्चयोतिआदि. उतूति तेजोयेव. सो हि कप्पसण्ठापनवसेन सकलं ओकास लोकंपि नानासरीरसण्ठापनवसेन सक लं रूपमयं कायं सत्तलोकंपि नानारुक्खतिणादीनं अब्भपटलमेघवुट्ठिजलअग्गि वातादीनञ्च सण्ठापनवसेन सकलं सङ्खारलोकंपि उदयति पसवति जनेति वड्ढेति. तस्मा उतूति वुच्चतीति. अरति गच्छति पवत्ततीति उतूतिपि वदन्ति. आहारोति ओजाएव. रूपविरागभावनाभूतं अरूपकुसलं कम्मजरूपं नजनेतीति वुत्तं पञ्चवीसतिविधंपीति. अतिसङ्खतन्ति अतीतकाले यथाका लन्तरे रूपं जनेति, तथा विसेसेत्वा सुट्ठुकतं. अज्झत्ति कसन्तानेति वुत्तं, अज्झत्तसन्तानेति पन वत्तब्बं. अज्झत्त मेव अज्झत्तिकन्तिवा इकसद्दस्स अत्थो दट्ठब्बो. पटिसन्धिमुपादायाति पटिसन्धिचित्तस्स उप्पादक्खणं उपादाय. खणेखणेति एकेकस्स चित्तस्स तीसु तीसु खणेसु. आचरियानन्दत्थेरो पन सब्बेसंपि चतुसमुट्ठानिकरूपानं एकेकस्स चित्तस्स उप्पादक्खणेएव उप्पादं भङ्गक्खणेएव निरोधञ्च आह. अहं पनस्सा धिप्पायो-सब्बानिपि चतुसमुट्ठानिकरूपानि चित्तस्स उप्पादक्खणेएव उप्पज्जन्ति, न भङ्गक्खणे. यथाह –

यस्सवा पन समुदयसच्चं निरुज्झति, तस्स दुक्खसच्चं उप्पज्जतीति. नोति.

तथा तानि चित्तस्स भङ्गक्खणेएव निरुज्झन्ति. न उप्पादक्खणे. यथाह –

यस्स कुसला धम्मा अकुसला धम्मा उप्पज्जन्ति, तस्स अब्याकता धम्मा निरुज्झन्तीति. नोति.

अरूपभवं सन्धाय एतं यमकद्वयं वुत्तं. रूपानि पन चित्तस्स भङ्गक्खणेपि उप्पज्जन्ति. उप्पादक्खणेपि निरुज्झन्तीति चे. न. एवञ्हि सति –

यस्सवा पन समुदयसच्चं निरुज्झति, तस्स दुक्खसच्चं उप्पज्जतीति. अरूपे तण्हाय भङ्गक्खणे तेसं समुदयसच्चं निरुज्झति. नोच तेसं दुक्खसच्चं उप्पज्जति. पञ्चवोकारे तण्हाय भङ्गक्खणे तेसं समुदयसच्चञ्च निरुज्झति, दुक्खसच्चञ्च उप्पज्जतीतिच.

इतरत्थच

अरूपे कुसलानं उप्पादक्खणे तेसं कुसला धम्मा उप्पज्जन्ति. नोच तेसं अब्याकता धम्मा निरुज्झन्ति. पञ्चवोकारे कुसलानं उप्पादक्खणे तेसं कुसला धम्माच उप्पज्जन्ति. अब्याकता धम्माच निरुज्झन्तीतिच.

एवं परिपुण्णपञ्हाएव उद्धटा सियुं. नोति पन पटिसेधोव उद्धटो. तस्मा नयिदं अरूपभवं सन्धाय वुत्तन्ति सक्का वत्तुन्ति. चित्तजरूपं सन्धाय वुत्तन्ति चे. तम्पि न. कम्मजरूपस्स विगहणे विरोधस्स यमकपाठन्तरस्स अभावतो. अनुलोमस्सेवच भावतो. यथाह –

यस्सवापन यत्थ मनिन्द्रियं न उप्पज्जति. तस्स तत्थ जीवितिन्द्रियं नउप्पज्जतीति. असञ्ञसत्तानं तेसं तत्थ मनिन्द्रियं न उप्पज्जति. नोच तेसं तत्थ जीवितिन्द्रियं न उप्पज्जति.

सब्बेसं चवन्तानं पवत्ते चित्तस्स भङ्गक्खणे तेसं तत्थ मनिन्द्रियञ्च नउप्पज्जति. जीवितिन्द्रियञ्च नउप्पज्जतीति.

एत्थ हि असञ्ञसत्तानन्ति एतेन रूपजीवितिन्द्रिय मेव वुत्तं. यदिच तं चित्तस्स भङ्गक्खणेपि उप्पज्जेय्य, पुरिमकोट्ठासे पवत्ते चित्तस्स भङ्गक्खणे असञ्ञसत्तानं तेसं.ल. जीवितिन्द्रियं नउप्पज्जतीति वुत्तं सिया, पच्छिमकोट्ठासेच सब्बेसं चवन्तानं इच्चेव वुत्तं सियाति. पच्छिमकोट्ठासे पन अरूप जीवितिन्द्रियं सन्धाय वुत्तन्ति चे. न. तथा गहणत्थं यमक पाठन्तराभावतो सब्बञ्ञुविसयेच ठाने पाळियो संसन्दित्वा बलवतिया पाळियुत्तियाएव ठातब्बतोति. यस्माच रूपधम्मा नाम दन्धपवत्तिनो होन्ति. अरूपधम्मा लहुपवत्तिनो ठितिक्खणोच तेसं विसुं गणनूपगो नत्थि. तस्मा अञ्ञोयेव रूप धम्मानं खणपबन्धो. अञ्ञो अरूपधम्मानं. तत्थ सब्बेपि रूपधम्मा एकचित्तक्खणपरिमाणेन अत्तनो उप्पादक्खणेन युत्ता खणे खणे निरन्तरमेव उप्पज्जन्ति. पटिसन्धितो पट्ठाय सहुप्पन्नत्ताच पन द्विन्नं तेसं उप्पादादिवा निरोधन्तोवा यावजीवंपिसहेव होतीतिपि तस्स अधिप्पायोति. यमक पाळियो पन नानात्था, नानाब्यञ्जना, गम्भीरोच सत्थु अधिप्पायो. तस्मा सुट्ठु विचारेत्वा सल्लक्खेतब्बो. न पन धम्मता एसा यमकस्स. यदिदं यथालाभयोजनाति कत्वा अत्तनो अधिप्पाये ठत्वा दिट्ठं दिट्ठं यमकपाठं यथालाभयो जनायएव सक्का योजेतुन्ति. रूपविरागभावनाविसेसभूतं अरूपकुसलं तस्मिं लोके रूपसहितं पटिसन्धिं नजनेति. सुद्धअरूपमेव जनेति. तस्मा रूपसन्ततिसीसस्स सब्बसो अभावा तत्रुप्पन्नानि सब्बानि छचत्तालीसचित्तानि रूपं जनेतुं न न सक्कोन्ति. अरूपविपाका पन तत्थेव नियमुप्पन्नाति अरूपपाकस्सेव गहणं कतं, तेनेव अट्ठकथायं, अञ्ञानिपि बहूनि आरुप्पे उप्पन्नानि अनोकासत्था रूपं नसमुट्ठापेन्तीति वुत्तं तत्थ अनोकासतानाम आदितो पट्ठाय उप्पन्नस्स रूपसन्ततिसीसस्स अभावो एव दट्ठब्बोति.

[१८९] विभावनियं पन

‘‘रूपविरागभावनानिब्बत्तत्ता हेतुनो तब्बिधुरताया’’तिपि कारणं वुत्तं. तं अकारणं.

रूपारूपविरागभावनाभूतमग्गनिब्बत्तस्स लोकुत्तरविपाकस्स रूपोकासे सति रूपजनकतादस्सनतोति. झानङ्गविरहेन अङ्गदुब्बलानिपि रूपं न जनेन्तीति द्विपञ्चविञ्ञाणगहणं कतं. इतरा निपि पन पन्नरसकामरूप पटिसन्धिचित्तानि खीणासवानं परिनिब्बानचुति चित्तन्ति इमानि चित्तानि रूपं न समुट्ठापेन्तियेव. एवंसन्तेपि तानि सब्बानिपि भवङ्गकाले अखीणासवानञ्च चुतिकाले समुट्ठापेन्तीति तेसं इध अगहणं दट्ठब्बं.

[१९०] विभावनियं पन

पटिसन्धिचित्तं पन चुतिचित्तञ्च एकूनवीसति भवङ्गस्सेव अन्तोगधत्ता चित्तन्तरं न होतीति न तस्स वज्जनं कत’’न्ति वुत्तं. तत्थ एकूनवीसति भवङ्गस्सेवाति न वत्तब्बं.

अरूपविपाकस्स सरूपतो वज्जितत्ताति. कस्मा पन यथा वुत्तानि पन्नरस पटिसन्धिचित्तानि पटिसन्धिक्खणे रूपं न समुट्ठापेन्तीति, परिदुब्बलत्ता. चित्तञ्हिनाम उप्पादक्खणेएव परिपुण्णं पच्चयं लभित्वा बलवं होति. रूपञ्च ठितिक्खणेव.

तस्मा अत्तनो बलवन्तक्खणे उप्पज्जमानभावेन दुब्बलं वत्थुं निस्साय उप्पन्नत्ता सयंपि परिदुब्बलं होतीति सब्बानिपि तानि तदा रूपं नसमुट्ठा पेन्तीति. एत्थच केचि अनन्तरासेवनादिपच्चया चित्तस्स उप्पादक्खणेएव फरन्ति. रूपस्स पन उपत्थम्भकभूता उतुआहारा पच्छाजातपच्चयधम्माच ठितिक्खणेएवफरन्तीति तेसं यथाक्कमं उप्पादक्खणे ठितिक्खणेच परिपुण्णपच्चयलाभो वेदितब्बो.

[१९१] विभावनियं पन

‘‘पच्छाजात पच्चयरहितं पन आहारादीहिच अनुपत्थद्धं दुब्बलवत्थुं निस्साय पवत्तत्ता अत्तनोच आगन्तुकताय कम्मजरूपेहिच चित्तसमुट्ठानरूपानं ठानं गहेत्वा ठितत्ता’’ति कारणं वुत्तं. तत्थ पच्छाजात पच्चय रहितन्ति इदं विचारेतब्बं.

पटिसन्धिचित्तस्स ठितिक्खणे पच्छाजात पच्चय रहितस्स पिउतुस्स रूपजनकभावस्स वक्खमानत्ता. न हि अत्तना अविज्जमानं पच्छिमचित्तं पुरिमचित्तक्खणे ठितस्स कस्सचि रूपस्स पच्छाजात पच्चयो होति. अत्थि पच्चयेकदेसत्ता तस्स पच्चयस्साति. खीणासवानं चुतिचित्तं पन पकतियाव वूपसन्तवट्टमूले सन्ताने पवत्तत्ता सन्ततरं होति. पुन आयुसङ्खारानं परिक्खयेन दुब्बलतरे परियन्तगते च वत्थुम्हि निस्सितत्ता दुब्बलतरञ्च होतीति तं रूपं नसमुट्ठापेतीति, आचरियानन्दत्थेरो पन सब्बसत्तानंपि चुतिचित्तं रूपं नसमुट्ठापेतीति इच्छति. यथाह-खीणासवानं चुतिचित्तन्ति विसेसेत्वा वुत्तं.

कामावचरानं पच्छिमचित्तस्स उप्पादक्खणे यस्स चित्तस्स अनन्तरा कामावचरानं पच्छिमचित्तं उप्पज्जिस्सति. रूपावचरे अरूपावचरे पच्छिमभविकानं येच रूपावचरं अरूपावचरं उपपज्जित्वा परिनिब्बायिस्सन्ति, तेसं, चवन्तानं तेसं वची सङ्खारो निरुज्झिस्सति, नोच तेसं कायसङ्खारो निरुज्झतीति –

पन वचनतो अञ्ञेसंपि चुतिचित्तं रूपं नसमुट्ठापेतीति विञ्ञायति. न हि रूपसमुट्ठापक चित्तस्स गब्भगमनादि विनिबद्धाभावे कायसङ्खारासमुट्ठापनं अत्थि, न च युत्तं चुतोच चित्तसमुट्ठानञ्चस्स पवत्ततीति. नापि चुतिचित्तं रूपं समुट्ठापेतीति पाळि अत्थीति.

अनुटीकायं पन

तस्मिं पाठे तेसं चवन्तानं नोच कायसङ्खारो निरुज्झतीति वचनं न केवलं चुतिचित्तस्सेव रूपसमुट्ठापनाभावं साधेति, अथखो ततो पुरिमानं सब्बेसं मरणासन्न चित्तानं रूपसमुट्ठापनाभावंपि साधेतियेवाति दीपेति. चुति चित्तस्मिंहि कायसङ्खारस्स निरोधे पटिसिद्धे ततो पुब्बे याव सत्तरसमचित्ता एत्थन्तरे तस्स उप्पादोपि पटिसिद्धोएव होतीति. सब्बञ्चेतं विचारेतब्बं.

कायसङ्खारोति हि अस्सासपस्सासो वुच्चति. सोच सुट्ठु ओळारिको रूपधम्मोति नचुतिचित्ते तन्निरोधाभाव वचनेन इतरानि सुखुमानिपि रूपानि चुतिचित्तं नजनेतीति सक्का वत्तुं.

[१९२] यञ्च तत्थ

न हि रूपसमुट्ठापकचित्तस्स गब्भगमनादि विनिबद्धाभावे कायसङ्खारासमुट्ठापनं अत्थीति वुत्तं. तंपि न युज्जति.

तानिएव हि गब्भगमनादीनि इमस्सत्थस्स साधकानि भवितुं अरहन्ति ओळारिकस्स कायसङ्खारस्स असमुट्ठापकंपि चित्तं इतरं सुखुमरूपं पन समुट्ठापेतियेवाति.

[१९३] यंपि तत्थ

न च युत्तं चुतोच चित्तसमुट्ठानञ्चस्स पवत्ततीति वुत्तं. तंपि अकारणं.

न हि चुतितो परं कतिपयखणमत्तं चित्तजरूपपवत्तिया कोचि विरोधो अत्थीति.

यञ्च तत्थ

नापि चुतिचित्तं रूपं समुट्ठापेतीति पाळि अत्थीति वुत्तं. तत्थपि चुतिचित्तं रूपं नसमुट्ठापेतीतिपि नत्थि, अञ्ञत्र कायसङ्खाराति न न सक्का वत्तुन्ति.

एवं पन युत्तं सिया, यथा रूपधम्मा आदितो पटिसन्धिकाले एकचित्तक्खणमत्ते पच्चयपरित्ततायवा अत्तनो दन्धवुत्ति तायवा दुब्बला होन्ति, तथा परियोसानेपि मरणकाले परिक्खीयमानपच्चयतायवा निरोधासन्नतायवा परिदुब्बलाएव होन्तीति सक्का वत्तुं. तस्मा वत्थुस्स आदिअन्तनिस्सितानि पटिसन्धिचुतिचित्तानि समदुब्बलानिएव होन्तीति सक्का विञ्ञातुन्ति.

विभावनियं पन

अभिधम्मत्थविकासनियञ्च पाळिविरोधं मञ्ञमानो किञ्चिमत्तम्पि अविचारेत्वा टीकासु वुत्तनयमेव सुट्ठु विकासयित्वा गतोति.

पथमभवङ्गमुपादायाति पथम भवङ्गचित्तस्स उप्पादक्खणतो पट्ठाय. जायन्तमेवाति उप्पादक्खणे उप्पादक्खणे उप्पज्ज मानमेव, न तिट्ठन्तं. नच भिज्जमानन्ति अत्थो. कारणं वुत्तमेव. तत्थाति तस्मिं पञ्चसत्ततिविधे चित्ते. अप्पनाजवनन्ति अभिञ्ञाद्वयवज्जितं छब्बीसतिविधं अप्पनाजवनचित्तं. इरियापथन्ति गमनवज्जितं तिविधंपि इरियापथं.

[१९४] विभावनियं पन

‘‘गमनादी’’ति वुत्तं. तं न युज्जति.

न हि अङ्गपच्चङ्गानं चलनफन्दनमत्तंपि विञ्ञत्तिया विना सिज्झति. कुतो गमनं. नच यथावुत्तं अप्पनाजवनं विञ्ञत्तिं समुट्ठापेतुं सक्कोतीति. पि सद्देन तं नकेवलं रूपसमुट्ठापकमत्तंति दस्सेति. सन्नामेतीति सन्धारेति अयमेववा पाठो सिया, वक्खमानेहि चित्तेहि अभिसङ्खतं यथापवत्तं इरियापथं अपतमानं अचलमानं धारेति उपत्थम्भेतीति अत्थो. उपत्थम्भनञ्चेत्थ यथापवत्तस्स इरियापथस्स रक्खनमत्तं दट्ठब्बं. नउक्खिपित्वा विय अभिनीहरणं. इतरथा थम्भनविञ्ञत्तिया पसङ्गो सियाति. एत्थच यथानिसिन्नस्सवा ठितस्सवा भवङ्ग चित्ते अब्बोकिण्णे पवत्तमाने अङ्गानि ओसीदन्ति पतन्ति. न तथा इमस्मिं छब्बीसतिविधे जागरणचित्ते वक्खमानेसुचद्वत्तिंस विधेसु जागरणचित्तेसुपवत्तमानेसु. तेसु पन पवत्तमानेसु अङ्गानि उपत्थद्धानि होन्ति. न ओसीदन्ति न पतन्ति. पुब्बे यथा थपितानेव पवत्तन्तीति वेदितब्बं.

[१९५] विभावनियं पन

‘‘न एव मेतेसु द्वत्तिंसविधेसु वक्खमानेसु च छब्बीसति या जागरणचित्तेसु पवत्तमानेसू’’ति पाठो.

न एवमेतेसु छब्बीसतिया जागरणचित्तेसु वक्खमाने सुच द्वत्तिंस विधेसु पवत्तमानेसूति पन पाठो युत्तो. वोट्ठब्बनन्ति मनोद्वारे आवज्जनमाह. न हि पञ्चद्वारिकानि जवन चित्तानिपि विञ्ञत्तिं समुट्ठापेन्ति. इरियापथुपत्थम्भन मत्तं वा पिसद्देन गहिथं सन्धाय वोट्ठब्बनादीनि पञ्चद्वारिकानिपि गहितानिति दट्ठब्बं. एत्थच इरियापथोनाम गमनादिना तेन तेन अवत्थाविसेसेन पवत्ता रूपधम्माएव. एवं सन्तेपि किञ्चिचित्तं रूप सामञ्ञमेव जनेति न ततोपरं. किञ्चि अञ्ञचित्तस्स वसेन यथापवत्तं इरियापथं रक्खितुंएव सक्कोति, न अप्पवत्तं इरियापथं पवत्तेतुं. किञ्चि विञ्ञत्तिं समुट्ठापेत्वा अप्पवत्तञ्च इरियापथं पवत्तेतुं सक्कोति. अञ्ञानिच कायिक वाचसिक विकारानि जनेतुं सक्कोति. यानिच चित्तानि उत्तरकिच्चं जनेतुं सक्कोन्ति. तानि हेट्ठिमहेट्ठिमं किच्चं जनेतुं सक्कोन्तियेवाति दस्सनत्थं अयं विभागो कतोति वेदितब्बो.

[१९६] यं पन विभावनियं

‘‘यंपन चित्तं विञ्ञत्तिजनकं, तं एकंसतो इरियापथु पत्थम्भकं. इरिया पथस्स विञ्ञत्तिया सह अविनाभावतो’’ति वुत्तं. तं न युज्जति.

इध हि इरियापथुपत्थम्भनंनाम विञ्ञत्तिरहितमेवा धिप्पेतं, न विञ्ञत्तिसहितं. इतरथा अप्पनाजवनानंपि विञ्ञत्तिजनकता आपज्जेय्याति. सोमनस्सजवनानि तेरसाति हसितुप्पादेन सद्धिं लोभमूलतो महा कुसलतो महा क्रियतो च चत्तारिचत्तारीति तेरस सोमनस्सजवनानि. तेसुपन कुसला कुसलतो अट्ठपुथुज्जनानं. दिट्ठिविप्पयुत्ता कुसलकुसलतो छसेक्खानं. क्रियतो पञ्चखीणासवानन्ति दट्ठब्बं. सब्बं कायवचीमनोकम्मं ञाणपुब्बङ्गमं ञाणानुपरिवत्तन्ति वचनतो विचारणकिच्चरहितो हसितुप्पादो सब्बञ्ञुबुद्धानं नसम्भवतीति एवं पवत्तो वादो अट्ठकथायं पटिक्खित्तोयेव. तस्मिंवादे हि सति इतरेसंपि अहेतुकचित्तानं ञाणविप्पयुत्तमहा क्रियजवनानञ्च बुद्धानं असम्भवो आपज्जति. तस्मा तेसं हसितुप्पादचित्तेन पवत्तस्स सितकम्मस्स पुब्बापरपवत्तानं ञाणानं वसेन ञाणपुब्बङ्गमता ञाणानुपरिवत्तता च वेदितब्बाति. सीतुण्होतु समञ्ञाताति इदं सीतं इदं उण्हन्ति एवं सब्ब लोकियमहाजनेहि सुट्ठु परिच्छिन्दित्वा ञाता. ठितिप्पत्तावाति अत्तनो ठितिभावं ठितिक्खणंवा पत्ताएव. न पन चित्तमिव जायन्त मत्ताति अत्थो. कारणं वुत्तमेव.

[१९७] यं पन विभावनियं

‘‘पच्छाजातादिपच्चयुपत्थम्भलाभेन ठितिक्खणेएव उतुओजानं बलवभावोति वुत्तं तेजोधातु ठितिप्पत्तातिआदि’’. तत्थ पच्छाजातपच्चयवचनं हेट्ठा विचारितमेव.

अपिच, यदि उतुनो बलवभावो रूपुप्पादनञ्च पच्छाजातपच्चयायत्तं सिया. एवं सति सो पटिसन्धिचित्तस्स ठितिक्खणे रूपं न समुट्ठापेय्य, तदा पच्छाजातपच्चयस्सेव अभावतो. वक्खतिच ठितिकालमुपादाय उतुसमुट्ठानाति. एत्थच ठितिकालन्ति पटिसन्धिचित्तस्स ठीतिकालो वुत्तोति. तस्मा पच्छाजातपच्चयवचनं विचारेत्वा सम्पटिच्छितब्बन्ति. ओजासङ्खातो आहारोति कम्मसमुट्ठानादिवसेन चतुब्बिधो अज्झत्तसन्तान गतोअसितपीतखायितसायितवसेन चतुब्बिधो, बहिद्धसन्ता नगतोच ओजासङ्खातो दुविधाहारो. तदुभयापिच संसग्ग वसेन लद्धुपत्थम्भा एवरूपं समुट्ठापेन्तीति वुत्तं अज्झोहरण कालेति. एत्थच बहिद्धासम्भूतेन उतुना सह अज्झत्त सम्भूतानं चतुसमुट्ठानानं उतुओजानं विय बहिद्धासम्भूताय ओजायपि अज्झत्तं रूपसमुट्ठानं सब्बअट्ठकथासु वुत्तं.

यथाह-मज्झिमट्ठकथायं

कबळीकाराहारो ताव मुखे थपितमत्तो एव अट्ठरूपानि समुट्ठापेति. दन्तविचुण्णितं पन अज्झोहरीयमानं एकेकं सित्थं अट्ठ अट्ठ रूपानि समुट्ठापेतीति.

आचरियधम्मपालत्थेरेन पन यदि बहिद्धसम्भूता ओजा रूपं समुट्ठापेय्य, एवं सति यथा बहिद्धसम्भूतो उतु अज्झत्तञ्च बहिद्धाच रूपं समुट्ठापेति. तथा सा बहिद्धापि रूपं समुट्ठापेय्य. न पन समुट्ठापेति. तस्मा सा अज्झत्तं पत्वापि रूपं न समुट्ठा पेतियेव. एकन्तेन पन अज्झत्तओजाएव समुट्ठापेति. सा पन तस्सा उपत्थम्भनपच्चयोएव होतीति अधिप्पायेन मुखे थपितमत्तोएव. न सङ्खादितो. तत्तकेनपि अब्भन्तरस्स पच्चयो होतियेव, केनाह अट्ठ अट्ठ रूपानि समुट्ठापेतीति मज्झिमटीकायं वुत्तं. यस्मा पन उपादिन्नका उतु ओजानाम सुट्ठु पणीतरूपा होन्ति, तस्मा बहिद्धा ओजापि अज्झत्तं पत्वा तेन उतुना सुट्ठु सेदियमाना तायच ओजाय सुट्ठु उपत्थम्भीय माना सरीरे मेदसिनेहुपचयवसेन रूपं समुट्ठापेतियेवाति युत्तं. अज्झोहरणकालेति इदञ्च सुट्ठु बलवभावप्पत्त कालं सन्धाय वुत्तं. विसुद्धिमग्गे पन मातरा परिभुत्ताहारोपि दारकस्स सररं फरित्वा रूपं समुट्ठापेति. सरीरे मक्खिताहा रोपि रूपं समुट्ठापेतीति वुत्तं. मुखे थपितमत्तोएव अट्ठरूपानि समुट्ठापेतीतिच पुब्बे वुत्तन्ति. ठान पत्तोवाति अत्तनो ठितिक्खणं पत्तोएव. एत्थच चतूसु समुट्ठानेसु उतुएव महन्तो महाथामो महाविप्फारोच होति. सो हि सकलस्सपि ओकासलोकस्स बहिद्धा सङ्खारलोकस्सच समुट्ठा पको विनासको च होति. सत्तलोकस्सच सोएव महन्तो अज्झत्तसम्भारभूतो होति. इतरानि पन तीणि तस्स परिवारमत्तानिएव सम्पज्जन्तीति.

हदय इन्द्रिय रूपानि कम्मजानेव, न चित्तजादिनि. यदिएवं विप्पसन्नानि खो ते आवुसो सारिपुत्त इन्द्रियानि. कतरेन त्वं एतरहि विहारेन विहरसीति कस्मा वुत्तन्ति. इन्द्रियसम्भारानं वण्णानं समापत्ति चित्तसमुट्ठितानं विसदविप्पसन्नतावसेन उपचरि तत्ताति. तथा हि एकाबद्धपवत्तानि चतुजरूपानि एकस्मिं विप्पसन्ने सब्बानि विप्पसन्नानेव होन्ति. मिलातेच मिलातानेवाति. उतुचित्ताहारा पन तेसं नवन्नं उपत्थम्भनपच्चया होन्तीति वेदितब्बं. एत्थ च उप्पलपदुमानि विय कम्मजरूपानि दट्ठब्बानि. तेसं बीजं विय कम्मं. कद्दमोदकानि विय उतुआहारादीनि. विञ्ञत्ति द्वयं चित्तजमेव. तथा हि तं चित्तसहभू चित्तानुपरिवत्तिधम्मेसु भगवता निद्दिट्ठन्ति. सद्दोचित्तोतुजोति कस्मा वुत्तं. ननुनिधिकण्डसुत्ते सुवण्णता सुसरता सुसण्ठानं सुरूपतातिआदिना तादिसेन कम्मविसेसेन सद्दसम्पत्तिनाम वुत्ताति. सच्चं, कम्मविसेसेन पन यथा सुविसदो सुमधुरो सद्दो पवत्तति, तथा ठानकरणगतानं उपादिन्नकसरीरानं सुसण्ठितता वात सेम्हादीहि अपलिबुद्धताच होति. तस्मा तम्मूलिकासद्दसम्पत्ति कम्मफलेसु पक्खिपित्वा सुसरताति वुत्ता. न एकन्तेन सद्दस्स कम्मजनितत्ताति वेदितब्बा.

लहुतादित्तयं उतुचित्ताहारेहि सम्भोतीति कस्मा वुत्तं. ननु अप्पाबाधसंवत्तनिका एसा माणव पटिपदा, यदिदं अविहिंसाति वुत्तं. अप्पाबाध पच्चयसमुट्ठितञ्च एतं रूपत्तयं. तथा हि दन्धत्तादि कर धातुक्खोत पटिपक्खपच्चय समुट्ठानता एतस्स वुत्ताति. वुच्चते, कम्मजरूपानिनाम उदके पक्खित्तानि सतपाकतेलानि विय पकतियाव कम्मानुरूपं लहु मुदु कम्मञ्ञ भूतानि होन्ति. तस्मा तेसं विसुं लहुतादि विकारोनाम नत्थि. यतो तेसं एकस्मिंभवे एकाअद्धा पच्चुप्पन्नताव लब्भतीति. एवञ्च कत्वा यमकेसुपि तेसं कालभेदो पटिसन्धिवुतिपरिच्छिन्नेन अद्धा पच्चुप्पन्नेनेव गहितोति. यस्मा पन चित्तंनाम नानानीवरणभेदवसेनवा सुख दुक्ख पीति पस्सद्धि सद्धा पञ्ञादि वसेनवा नाना खणेसु नाना अवत्था युत्तं होति. तथा उतुआहाराच सप्पाया सप्पायभेदवसेन. तस्मा तेहि तीहि समुट्ठित रूपानिएव नानाखणेसु गरुकलहुकादि वसेन नानाविकारयुत्तानि होन्ति. यतो तेसं सन्तति समय वसेन कालभेदो लब्भति. एवञ्च कत्वा यमकेसुपि अकम्मजानं पवत्तिकाले खणसन्ततिवसेनपि कालभेदो गहितोति. ननु कम्मविपाकजा आबाधाति वुत्तं. सतिच कम्म समुट्ठाने आबाधरूपे ततोवुट्ठानभूतो कम्मजो लहुतादि गुणोपि विसुं लब्भमानो सियाति. न. येसञ्हि वसेन इमस्मिं सरीरे कम्मविपाकजानाम आबाधा उप्पज्जन्ति. तानि उपपीळकुप घातककम्मानिपि गतिकालपयोग विपत्तियो लभमानानि एव सरीरट्ठका पथवादयो वातपित्तादयोच उतुसमुट्ठाना धातुयो खोभेत्वा नानाबाधे उप्पादेन्ति. उतुसमुट्ठानासु पन खुब्भितासु इतरानि तदनुगतिकानि एव होन्ति. तेनेव हि सीतेनपि रुप्पति, उण्हेनपि रुप्पति, जिगच्छायपि रुप्पति, विपासायपि रुप्पतीतिआदिना उतुपधानोव रूपधम्मानं रुप्पनपच्चयो वुत्तोति. तस्मा केवलं कम्मसमुट्ठानो आबाधोनाम नत्थि. यतो यथावुत्तो कम्मजो लहुतादिगुणोनाम विसुं लब्भमानो सियाति.

यस्मा पन अविहिंसा कम्मनिब्बत्ता सत्ता तेसं उपपीळकादीनं कम्मानं सुविदूरतायचेव सरीरकोट्ठासानं घनसिनिद्धसण्ठितिया दुक्खोभनियतायच निब्बत्तभवे निराबाधा होन्ति. तस्मा तदत्थं सन्धाय अप्पाबाधसंवत्तनिका एसा माणवपटिपदा. यदिदं अविहिंसाति वुत्तं, न पन अप्पाबाधनिमित्तस्स लहुतादित्तयस्स कम्मसमुट्ठानताय. एवञ्च कत्वा रूपकण्डेन कम्मस्सकटत्तारूपेसु एव एतं रूपत्तयं निद्दिट्ठन्ति दट्ठब्बं. रूपकलापानाम एकस्मिं परमाणुस्मिंपि बहुविधा हुत्वा पवत्तन्ति. तस्मा चतुजरूप कलापेसु घनभावेन पवत्तमानेसु कलापन्तरभूता आकासधातुपि दिस्समानाएव होतीति कत्वा चतुजेसु तस्सा गहणं कतं. कामं सब्बानिपि अनिप्फन्नरूपानि केनचि पच्चयेन अनिप्फादितानि होन्ति. तेसु पन न तथा लक्खणरूपानि. यथा इतरानि चित्तादि पच्चय विसेसेन दिस्समान विसेसानि होन्तीति वुत्तं लक्खणरूपानि न कुतोचि जायन्तीति. जायमानादि रूपानन्ति जायमान जिय्यमान मिय्यमानानं रूपकलापानं. सभावत्ताति जातिजरामरणसङ्खातलक्खणसभावमत्तत्ता. एत्थच रूपकण्डे उतुसमुट्ठानन्ति च आहारसमुट्ठानन्ति च वुत्तं नत्थि. पट्ठाने एव वुत्तं.

एत्थ सिया, जरता अनिच्चता पाळियमेव न कुतोचि समुट्ठानाति वुत्ता. तस्मा इधपि तासं नकुतोचि समुट्ठानेसु गहणं युत्तं. उपचयसन्ततियो पन पाळियंपि कुतोचि समुट्ठानेसु वुत्ता. अट्ठकथायंपि ताहि सद्धिं विसति कम्मजरूपानि सत्तरस चित्तजरूपानि चुद्दस उतुजरूपानि तेरस आहारज रूपानि वुत्तानि. तस्मा इध तासं नकुतोचिसमुट्ठानता नवत्तब्बाति. वुच्चते, रूपजनकानं जननब्यापारोनाम अत्तना जनितरूपानं उप्पादक्खणे एव फरति. न-ततो परं, तस्मा तस्मिं खणे लब्भमाना उपचयसन्ततियोयेव कुतोचि जातपरियायं अरहन्ति, न जरता अनिच्चतायोति कत्वा पाळियं अट्ठकथा यंच तासंएव कुतोचि समुट्ठानेसु गहणं कतं. अपिच, पुब्बे अजाता धम्मा पच्चये सति जायन्ति. असति न जायन्तीति अत्थि. जाता पन धम्मा पच्चये सति जिय्यन्ति, मिय्यन्ति. असति नजिय्यन्ति नमिय्यन्तीति नत्थि, तस्मा पुरिमानं द्विन्नं पवत्ति एकन्तेन पच्चयायत्ता होति. पच्छिमानं द्विन्नं पवत्ति पन एकन्तेन पच्चय निरपेक्खा होतीति इमिना परियायेन तासं तेसु गहणं अगहणञ्च वेदितब्बं. यं पन सुत्तपदेसु जरामरणं भिक्खवे सङ्खतं पटिच्च समुप्पन्नन्ति वुत्तं. तं जातिया सतिएव तदुभयं पञ्ञायति. असति न पञ्ञायतीति इमिना परियायेन वुत्तन्ति वेदितब्बं. इध पन पुब्बे वुत्तनयेन इतर अनिप्फन्नरूपानि विय चत्तारिपि एतानि चित्तादिपच्चयविसेसेन दिस्समानविसेसानि न होन्तीति चतुन्नंपि न कुतोचि जातता वुत्ता. एवंसन्तेपि सारतरं पाळिनयं अतिधावन्तो विय होतीति उपचयसन्त तीनं कुतोचि समुट्ठानेसु सङ्गहोएव सेय्योति. [रूपसमुट्ठाननयो]

१५९. एको एव जाति सङ्खातो उप्पादो एतेसन्ति एकुप्पादा. एकोएव अनिच्चतासङ्खातो निरोधो एतेसन्ति एकनिरोधा. एकसद्दो चेत्थ सङ्खाने पवत्तो. तस्मा तेन यानि रूपानि एकायएव जातिया जायन्ति. एकाय एव अनिच्चताय निरुज्झन्ति. तेसं पिण्डि इध रूपकलापोनामाति दस्सेति. ये पन कलापगत रूपगणनाय एकस्मिं कलापेपि अनेकानि जातिआदीनि कप्पेन्ति, तेसं मूलटीकाय नसमेति. युत्तिच नत्थि. वुत्तञ्हि तत्थ एकेककलाप परियापन्नानं रूपानं सहेव उप्पादादिपवत्तितो एकेककलापस्स उप्पादादयो एकेकाव होन्तीति यथा एकेकस्स कलापस्स जीवितिन्द्रियं कलापा नुपालकं उपादाय रूपन्ति वुच्चति. एवं कलापुप्पादादि सभावा जातिआदयो उपादायरूपानिच्चेव वुच्चन्ति. एवं विकारपरिच्छेद रूपानिच योजेतब्बानीति. यदिच यो आयतनानं आचयो. सो रूपस्स उपचयोतिच यो रूपस्स उपचयो. सारूपस्स सन्ततीतिच वुत्तत्ता तानि जातिआदीनि लक्खणरूपानि विसुंविसुं रूपानंएव, नकलापस्साति वुच्चेय्युं. चतुन्नं महाभूतानं उपादाय पसादो रूपीनं धम्मानं आयूतिआदिना वुत्तत्ता चक्खादि जीवितादीनिपि एकस्मिं कलापे अनेकानिएव आपज्जेय्युं. तस्मा तथा कप्पनं अकत्वा एकस्मिं कलापे अञ्ञानि उपादारूपानि विय लक्खणरूपानिपि एकेकानिएवाति निट्ठं गन्तब्बन्ति.

एको समानो महाभूतसङ्खातो निस्सयो एतेसन्ति एकनिस्सया. एत्थ पन समानत्थे एकसद्दो युत्तो. चतुन्नं भूतानं निस्सयतासम्भवतो. यानिचएकुप्पादतादीहितीहिलक्खणेहि युत्तानि. तानि एकन्तेन सहवुत्तीनि नाम होन्तीति वुत्तं सहवुत्तिनोति. दसपरिमाणानिअस्सातिदसकं. दसन्नं समूहो वा दसकं. चक्खुना उपलक्खितं दसकन्ति चक्खुदसकं. चक्खुपधानंवा दसकं चक्खुदसकं. एसनयो सेसेसुपि. यस्मा पन चित्तजो सद्दो विञ्ञत्तिविकारेन विना नपवत्तति. विञ्ञत्तिविकारोच तेन सद्देन विना नपवत्तति. तस्मा चित्तजं सद्दनवकंवा वचीविञ्ञत्तिनवकंवा नसम्भवतीति अधिप्पायेन वचीविञ्ञत्ति सद्दे हि च सहवचीविञ्ञत्ति दसकन्ति वुत्तं. एत्थ पन विञ्ञत्ति विकारो सद्देन विना नपवत्ततीति इदं ताव युज्जति. या ताय वाचाय विञ्ञत्ति विञ्ञापना विञ्ञापितत्तं. इदं तंरूपं वचीविञ्ञत्तीति हि वुत्तं. विञ्ञत्तिविकाररहितं पन चित्तजं सद्दनवकं. अट्ठकथासु आगतमेव. यथाह-पटिच्चसमुप्पाद निद्देसेसु पटिसन्धिक्खणतो उद्धं पवत्तउतुतोचेव चित्ततोच सद्दनवकन्ति.

महाअट्ठकथा नयेन विञ्ञत्ति रहितो वितक्क विप्फार सद्दोनाम असोत विञ्ञेय्यो चित्तजो सद्दो लब्भति. सो पन सङ्गहकारेन पटिसिद्धो. यथाह-पट्ठानेपि चित्तसमुट्ठानं सद्दायतनं सोतविञ्ञाणस्स आरम्मणपच्चयेन पच्चयोति आवतं. तस्मा विना विञ्ञत्तिघट्टनाय उप्पज्जमानो असोत विञ्ञेय्यो वितक्कविप्फारसद्दोनाम नत्थीति. विसुद्धिमग्गे अस्सास पस्सासे चित्तजं सद्दनवकं वुत्तं. यथाह-चित्तजे अस्सास पस्सास कोट्ठासेपि ओजट्ठमकञ्चेव सद्दोचाति नवाति, सद्दनवकेच आगते सद्दलहुतादि द्वादसकंपि आगतमेव होति. तस्मा सुद्धट्ठकं, सद्दनवकं, कायविञ्ञत्ति नाकं, वचीविञ्ञत्ति दसकं, लहुतादेका दसकं, सद्दलहुतादिद्वादसकं, कायविञ्ञत्ति लहुतादि द्वादसकं, वचीविञ्ञत्तिसद्दलहुतादि ते रसकन्ति अट्ठचित्तजकलापा पच्चेतब्बाति. सच्चसङ्खेपे पन सद्द लहुतादि द्वादसकं विसुं अगहेत्वा चित्तज कलापा सत्तेव वुत्ता.

टीकासु पनस्स पोराणटीकायं

महाट्ठकथानयेन विञ्ञत्तिरहिते असोत विञ्ञेय्ये वितक्क विप्फारसद्दे सद्दनवकं दस्सेत्वा पुन वादन्तरं दस्सेन्तेन. अपिच, महाजनसन्निपातस्स दूरतो अपञ्ञायमानक्खरपदब्यञ्जनत्थो चित्तसमुट्ठाननिघोससद्दो अविञ्ञत्तिको एवाति वदन्ति. तथा मिगपक्खीनंच अञ्ञमञ्ञं भासं अजानन्तानं अन्धदमिळादिनं अविञ्ञत्तिको चित्तसमुट्ठानसद्दो अत्थीति वुत्तं.

तत्थ विञ्ञत्तिरहितो असोतविञ्ञेय्यो वितक्कविप्फार सद्दो अट्ठसालिनियं पटिक्खित्तो. महाजनसन्निपातस्स चित्त समुट्ठान निघोससद्दोपि आसन्ने ठितानं पञ्ञायमानक्खरपद ब्यञ्जनत्थो सविञ्ञत्तिकोएव होति. इतरथा सब्बेपि चित्त जसद्दा दूरतरे ठितानं अपञ्ञायमान पदब्यञ्जनाएव होन्तीति सब्बेपि विञ्ञत्तिरहिता सियुन्ति. नच मिगपक्खिआदीनं चित्तजो सद्दो विञ्ञत्तिरहितो होति. समानजातियानं परेसं अधिप्पायत्थ विञ्ञापनतोति.

पच्छिम टीकायं पनस्स

सद्दनवकं पनेत्थ अच्छरा सङ्घात पाणिप्पहारादि सद्द सहितं अट्ठकमेवाति वुत्तं. तंपि न युत्तं.

तादिसो हि सद्दो चित्तपच्चयो उतुसमुट्ठानोएव. तस्मा विसुद्धिमग्गे वुत्तनयेन अस्सासपस्सासेवा अवचीघोसेसु कदाचि चित्तसहितेसु उक्कासित खिपित वमित छड्डितसद्दादीसु पिवा एतं सद्दनवकं वेदितब्बन्ति. उतुजकलापेसु पच्छिमा द्वेपि कस्मा बहिद्धा नलब्भन्ति. ननु बहिद्धापि रूपानं लहु गरु मुदु थद्ध कम्मञ्ञता दिस्सन्तीति. सच्चं, ता पन भूतानं ओमत्ताधिमत्त वसेन होन्ति, न पन लहुतादित्तयवसेनाति दट्ठब्बं. कस्मा पन आकासधातुच लक्खणरूपानिच रूपकलापेसु नगहितानीति वुत्तं कलापानन्तिआदि. आकासधातुकलापानं परिच्छेद मत्तत्ता कस्सचि रूपकलापस्स अङ्गभूता अवयवभूता न होति, लक्खणरूपानिच सब्बेसंपि कलापानं उप्पादादि लक्खण मत्तत्ता विकाररूपानि विय कलापानं भेदकरानि अङ्गभूतानि कलापविसेसपञ्ञापनस्स कारणभूतानि न होन्ति. तस्मा तानि तेसु नगहितानीति दस्सेति. एतेन एकुप्पादातिआदिना पुब्बे वुत्तनियमो निप्फन्नरूपानञ्ञेव, न अनिप्फन्नरूपानं. तेसं पन कलाप भेद करण मेव कलापङ्गन्ति च दीपेति. एवञ्च कत्वा एकनिरोधङ्गरहितस्सपि विञ्ञत्तिद्वयस्स कलापभेद करत्ताएव तेसु गहणं सुट्ठु उपपन्नं होतीति वेदितब्बन्ति. [कलापयोजना]

१६०. यथारहन्ति सभावका भावकानं परिपुण्णापरि पुण्णिन्द्रियानञ्च अरहानुरूपतो. अनूनानीति परिपुण्णानि. नञ्हि इदं नामरूपं कामलोके पवत्तियं न लब्भतीति अत्थीति.

[१९८] विभावनियं पन

‘‘यथारहन्ति सभावकपरिपुण्णायतनानं अनुरूपतो’’ति वुत्तं, तं न सुन्दरं.

न हि अनूनानीति इदं पुग्गलवसेन विसेसनं होतीति. संसेदजानञ्चेवओपपातिकानञ्चाति एत्थ महासीहनादसुत्ते-

चतस्सो खो इमा सारिपुत्त योनियो. कतमा चतस्सो, अण्डजा योनि जलाबुजा योनि संसेदजायोनि ओपपातिका योनीति. ये खो ते सारिपुत्त सत्ता अण्डकोसं अभिनिब्भिज्ज अभिनिब्भिज्ज जायन्ति, अयं वुच्चति सारिपुत्त अण्डजा योनि. ये खो ते सारिपुत्त सत्ता वत्थिकोसं अभिनिब्भिज्ज अभिनिब्भिज्ज जायन्ति. अयं वुच्चति सारिपुत्त जलाबुजा योनि. ये खो तेसारि पुत्तसत्तापूतिमच्छेवा जायन्ति. पूतिकुणपेवा पूतिकुम्मासेवा चन्दनिकायवा ओळिगल्लेवा जायन्ति, अयं वुच्चति सारिपुत्त संसेदजा योनि. देवा नेरका एकच्चे च मनुस्सा एकच्चेच विनिपातिका अयं वुच्चति सारिपुत्त ओपपातिका योनीति वुत्तं.

अट्ठकथायञ्च अण्डे जाता अण्डजा. जलाबुम्हि जाता जलाबुजा. संसेदे जाता संसेदजा. विना एतेहि कारणेहि उप्पत्तित्वा विय निब्बत्ता अभिनिब्बत्ताति ओपपातिका. अभिनिब्भिज्ज जायन्तीति भिन्दित्वा निक्खमनवसेन जायन्ति. पूति कुणपेतिआदीहि अनिट्ठट्ठानानेव दस्सितानि. इट्ठेसु सप्पि तेलमधुफाणितादीसु सत्ता जायन्तिएवाति वुत्तं. एत्थच पुरिमेसु द्वीसु पाळिनयेन अण्डं वुच्चति अण्डकोसो. जलाबुवुच्चति वत्थिकोसो, ततो जाता विजाता निक्खन्ताति अण्डजा जलाबुजातिच वुच्चन्तीति वेदितब्बा. तत्थ जरं जीरणं भेदं याति उपेतीति जलाबूति सद्दनीतियं वुत्तं. जलं वुच्चति कललं. तं आवुनाति पटिच्छादेति अवतिवा रक्खतीति जलाबु, गब्भपलिवेठनासयो. संसीदन्ति एत्थाति संसेदो. पूतिमच्छा दिको सप्पितेलादिको पदुमगब्भवेळुगब्भरुक्खसुसिरपुप्फफलादि कोच अल्लकिलिन्नपदेसो. उपपत्तिक्खणेएव परिपुण्णअङ्गपच्चङ्गत्ता ततो ततो उप्पतित्वा विय जायन्तीति ओपपातिका.

विभावनियं पन

अण्डजादयोपि अण्डकोसादिम्हि ओक्कमन्ता उप्पतन्ता एव नाम होन्तीति तेसंपि ओपपातिकत्तपसङ्गं मञ्ञमानो उपपातो नेसं अत्थीति ओपपातिकाति वत्वा उक्कंसगति परिच्छेदवसेन चेत्थ विसिट्ठओपपातो गहितो. यथा अभिरूपस्स कञ्ञा दातब्बाति वदति.

उक्कट्ठवसेनाति परिपुण्णायतनभावसङ्खातेन उक्कंसतावेन, तत्थ ओपपातिका अङ्गपच्चङ्गेहि सह सब्बसो परिपुण्णेन अत्तभावेन जायन्ति. पुन तेसं वड्ढनकिच्चं नत्थि. संसेदजानं पन आयतनानि एव परिपुण्णानि होन्ति. अङ्गपच्चङ्गानि पन पुन वड्ढित्वाएव परिपुण्णानि जातानीति वेदितब्बं. ओमकवसेनाति अवकंसवसेन. चक्खुसोतघानभावसेकानिकदाचिपि न लब्भन्ति जातिबधिर जच्चघानकानं अभावकानञ्च सम्भवतोति अप्पोयो. तत्थ तानि सब्बानिपि सुगति दुग्गति जातियानं अहेतुकसंसेदजानं कदाचि नलब्भन्ति. सुगतियं पन ओपपातिकभावोनाम सेट्ठो अत्तभाव पटिलाभोति नयेन केनचि ओमकेन कम्मेन लब्भति. तस्मा सुगतिजाति यानं ओपपातिकानं अपरिपुण्णिन्द्रियतानाम नत्थि अञ्ञत्र अभावकेहि आदिकप्पिकेहिति. दुग्गतिजातियानंपि पन तेसं कदाचि चक्खु सोत भाव वेकल्लताएव वत्तब्बा. न घानवेकल्लता. कामधातुयं पन अघानको ओपपातिको नत्थीति हि अट्ठ कथायं वुत्तं. जिव्हावेकल्लतानाम सब्बेसंपि नत्थि येवाति वेदितब्बं. तथा हि धम्महदयविभङ्गे –

कामधातुया उपपत्तिक्खणे कस्सचि एकादसा यतनानि पातुभवन्ति. कस्सचि दस. कस्सचिअपरानि दस. कस्सचि नव. कस्सचि सत्तायतनानि पातुभवन्तीति वुत्तं.

तत्थ कामधातुयन्ति कामलोके. उपपत्तिक्खणेति पटिसन्धिचित्तस्स उप्पादक्खणे. कस्सचि एकादसा यतनानीतिआदिसु चतूसु वाक्येसु संसेदजोपपातिका वुत्ता. कस्सचि सत्तायतनानीति एत्थ पन गब्भसेय्यकोव वुत्तो. तत्थ यस्मा सत्तायतनं नाम पटिसन्धिक्खणे न लब्भति. पवत्ति कालेयेव लब्भति. तस्मा एकादसयतनानीति वुत्तं. कस्सचि दसाति चक्खुवेकल्लवसेन. कस्सचि अपरानि दसाति सोत वेकल्लवसेन. कस्सचि नवाति चक्खुसोत द्वय वेकल्ल वसेन वुत्तं. यदिच अघानको ओपपातिकोनाम सिया. तदा सुद्धजच्चघानकेन सद्धिं तयो दसकवारा वुत्ता सियुं. तथा जच्चन्धघानक जच्चबधिरघानकेहि सद्धिं तयो नवकवारा एकोच अट्ठकवारो वुत्तो सिया तिण्णं विपन्नानं वसेन. तथा अवुत्तत्ता पन नत्थि अघानको ओपपाति कोति विञ्ञायतीति. तस्मिं पन विभङ्गे इन्द्रियवारे नपुंसकानं ओपपातिकानन्ति अवुत्तत्ता थपेत्वा आदिकप्पिके अभावकोपि ओपपातिको नत्थियेवाति. पाळियं अवुत्तंपि पन संसेदजानं वुत्तपकारं चक्खादिवेकल्लं अट्ठकथावसेन वेदितब्बं. यथाह-सत्तति उक्कंसतोव रूपानि संसेदजोपपात योनीसु. अथवा, अवकंसतो तिंसाति. तत्थ तिंसाति जिव्हाकाय वत्थु दसकानं वसेन तिंसरूपानीति च वुत्तं. इदञ्हि वचनं संसेदजानं वसेन वुत्तन्ति महाटीकायं वुत्तं. आचरिया नन्दत्थेरेन पन यमके घानजिव्हानं अञ्ञमञ्ञं अविनाभाव वुत्तिता वुत्ताति जिव्हा वेकल्लता विय घानवेकल्लतापि नत्थीति इच्छितं. इन्द्रिय यमके पन –

यस्सवा पन इत्थिन्द्रियं उप्पज्जति, तस्स घानिन्द्रियं उप्पज्जतीति. अघानकानं इत्थीनं उपपज्जन्तीनं तासं इत्थिन्द्रियं उप्पज्जति, नोच तासङ्घानिन्द्रियं उप्पज्जतीतिच. यस्सवा पन पुरिसिन्द्रियं उप्पज्जति, तस्स घानिन्द्रियं उप्पज्जतीति. अघानकानं पुरिसानं उपपज्जन्तानं तेसं पुरिसिन्द्रियं उप्पज्जति, नोच तेसं घानिन्द्रियं उप्पज्जतीतिच वुत्तं.

तस्मा अट्ठकथायं वुत्तनयेन घानवेकल्लतापि अत्थीति युत्तं.

विभावनियं पन

अपरे पन यमके घानजिव्हानं सहचारिता वुत्ताति अजिव्हस्स असम्भवतो अघानकस्सपि अभावमेव वण्णेन्ति. तत्थापि यथा चक्खुसोतानि रूपभवे घान जिव्हाहि विना पवत्तन्ति. न एवं घानजिव्हा अञ्ञमञ्ञं विना पवत्तन्ति. द्विन्नंपि रूपभवे अनुप्पज्जनतोति एवं विसुं विसुं कामभवे अपवत्ति वसेन तेसं सहचारिता वुत्ताति न न सक्का वत्तुन्ति वुत्तं. तं युत्तं.

ओकासवारे हि एकन्तसहचारिता वुत्तमत्तेन पुग्गलेसु एकन्तसहचारिता न सक्का वत्तुन्ति. गब्भे मातुकुच्छिम्हि सेन्तीति गब्भसेय्यका. रूपादीसु खन्धेसु सञ्जन्ति लग्गन्तीति सत्ता. यथाह-रूपे खो राध यो छन्दो, यो रागो, या नन्दि, या तण्हा, तत्र सत्तो, तत्र विसत्तो, तेन सत्तोति वुच्चतीतिआदि. गब्भसेय्याच ते सत्ताचाति समासो. अण्डजाचेव जलाबुजाच. तीणिदसकानि पातु भवन्ति. यानि कललन्ति वुच्चन्ति. भावदसकं कदाचि नलब्भति नपुंसकस्साति अधिप्पायो. एवञ्चकत्वा धम्महदयविभङ्गे गब्भसेय्यकानं सत्तानं अहेतुकानं नपुंसकानं उपपत्तिक्खणे चत्तारिन्द्रियानि पातुभवन्ति कायिन्द्रियं मनिन्द्रियं जीवितिन्द्रियं उपेक्खिन्द्रियन्ति वुत्तं. ततोपरन्ति गब्भसेय्यकानं पटिसन्धिक्खणतो परं. पवत्तिकालेति एकदसमे सत्ताहे. तथा हि कथावत्थुअट्ठकथायं सेसानि चत्तारि सत्तसत्तति रत्तिम्हि जायन्तीति वुत्तं. तत्थ सेसानीति कायायतन मनायतनतो अवसेसानि चत्तारि चक्खुसोतघानजिव्हा यतनानि. सत्तसत्ततिरत्तिम्हीति एकादसमसत्ताहस्स परियोसानरत्तिम्हि. अयञ्च अत्थो यमकटीकाय दीपेतब्बो. वुत्तञ्हि तत्थ –

गब्भसेय्यकस्स पच्छिमभविकस्स उपपज्जन्तस्स एकदस मसत्ताहा ओरतो ठितस्स रूपायतनं नुप्पज्जिस्सति, नोच चक्खायतनं नुप्पज्जिस्सतीति.

यं पन यस्सवा पन यत्थ रूपायतनं उप्पज्जित्थ, तस्स तत्थ घानायतनं उप्पज्जतीति. कामावचरा चवन्तानं अघानकानं कामावचरं उपपज्जन्तानं रूपावचरानं तेसं तत्थ रूपायतनं उप्पज्जित्थ. नोच तेसं तत्थ घानायतनं उप्पज्जतीति एत्थ अघानकानं कामावचरं उपपज्जन्तानन्ति वुत्तं.

तं ये एकादसमसत्ताहा ओरतो कालङ्करिस्सन्ति. तेसं घानायतनानिब्बत्तककम्मेन गहितपटिसन्धिकानं वसेन वुत्तन्तिच वुत्तं. एत्थच चक्खुघानेसु वुत्तेसु सोतजिव्हा अवुत्तापि अत्थतो सिद्धाएव होन्तीति.

[१९९] यं पन विभावनियं

‘‘पवत्तिकालेति सत्तमे सत्ताहेति’’ वुत्तं. तं न गहेतब्बं.

अट्ठकथा विरोधतो ईदिसेसु च ठानेसु अट्ठकथा पमाणतोति.

[२००] यञ्च तत्थ

‘‘टीकाकारमतेन एकादसमे सत्ताहे वाति’’ वुत्तं. तम्पि न सुन्दरं.

नहि अट्ठकथायं निद्दिट्ठतो वुत्तो विनिच्छयो टीकाकार मतोनाम सक्का वत्तुन्ति.

[२०१] यञ्च तत्थ

‘‘कमेनाति चक्खुदसकपातुभावतो सत्ताहातिक्कमेन सोतदसकं. ततो सत्ताहातिक्कमेन घान दसकं. ततो सत्ताहा तिक्कमेन जिव्हादसकन्ति एवं अनुक्कमेनाति वुत्तं’’. तंपि न दट्ठब्ब.

यथावुत्त अट्ठकथाविरोधत्ता एव.

[२०२] यंपि तत्थ

‘‘अट्ठकथायंपि हि अयमत्थो दस्सितो वा’’ति वुत्तं. तंपि न युत्तं.

न हि सानाम अट्ठकथा अत्थि. यत्थ ईदिसो उप्पत्तिक्कमो दस्सितो सिया. ननु पटिच्चसमुप्पादट्ठकथासु गब्भलेय्यकवसेनवा पुरिमंभवचक्कं वुत्तं. अनुपुब्बपवत्तिदीपनतोति वुत्तन्ति चे.न. तञ्हि विञ्ञाणादीनं पञ्चन्नं अङ्गानं पच्चयपच्चयुप्पन्नभावपवत्तिक्कमेन पाळियं आगतं पञ्चपदं सन्धाय वुत्तन्ति. आयतननिद्देसट्ठकथासु पन सो पटिक्खित्तोयेव. नच अट्ठकथासु पटिक्खित्तो उप्पत्तिक्कमो थेरेन इध कमेनाति इमिना पाठेन दस्सितोति सक्का वत्तुन्ति. तस्मा कमेनाति इधपि देसनक्कमेनाति अत्थो. देसितानीति सम्बन्धोच वेदितब्बो.

सच्चसङ्खेप टीकायं पन

साखावत्थं अतिक्कम्म पच्छा सत्तमे सत्ताहे चक्खु सोतघानजिव्हादसकाच उप्पज्जन्ति. टीकाकारोपन एकादसमे सत्ताहेति आहाति वुत्तं. तंपि नयुज्जति येवाति.

एत्थ च कललादीनं उप्पत्तिक्कमो संयुत्तके वुत्तो. यथाह –

पथमं कललं होति, कलला होति अब्बुदं;

अब्बुदा जायते पेसि, पेसिया निब्बत्तते घनो;

घना पसाखा जायन्ति, केसा लोमा नखापिचाति.

अट्ठकथायञ्च वुत्तं. तत्थ पथमन्ति पथमेन पटिसन्धिविञ्ञाणेन तिस्सोति वा फुस्सोतिवा नामं नत्थि. अथखो तीहि जातिउण्णंसूहि कतसुत्तग्गे सण्ठिततेलबिन्दुपमाणं कललं होति. यं सन्धाय वुत्तं –

तिलतेलस्स यथा बिन्दु, सप्पिमण्डो अनाविलो;

एवं वण्णपटिभागं, कललं संपवुच्चतीति.

कलला होति अब्बुदन्ति तस्मा कलला सत्ताहच्चयेन मंसधोवनउदकवण्णं अब्बुदंनाम होति, कललन्ति नामं अन्त रधायति. वुत्तंपि चेतं –

सत्ताहं कललं होति, परिपक्कसमूहकं;

विवत्तमानं तब्भावं, अब्बुदंनाम जायतीति.

अब्बुदा जायते पेसीति तस्मापि अब्बुदा सत्ताहच्चयेन विलीन तिपुसदिसा पेसिनाम सञ्जायति. सा मरिचफाणितेन दीपेतब्बा. गामदारका हि सुपक्कानि मरिचानि गहेत्वा साटकन्तरे भण्डिकं कत्वा पीळेत्वा मण्डं आदाय कपाले पक्खिपित्वा आतपे थपेन्ति. तं सुक्खमानं सुक्खमानं सब्बभागेहि मुच्चति. एवरूपा पेसि होति. अब्बुदन्ति नामं अन्तरधायति. वुत्तंपि चेतं –

सत्ताहं अब्बुदं होति, परिपक्कसमूहकं;

विवत्तमानं तब्भावं, पेसिनाम पजायतीति.

पेसिया निब्बत्तते घनोति ततो पेसितो सत्ताहच्च येन कुक्कुटण्डसण्ठानो घनोनाम मंसपेसि पिण्डो निब्बत्तति. पेसीतिनामं अन्तरधायति. वुत्तंपि चेतं –

सत्ताहं पेसि भवति, परिपक्कं समूहकं;

विवत्तमानं तब्भावं, घनोतिनाम जायतीति;

यथा कुक्कुटिया अण्डं, समन्तं परिमण्डलं;

एवं घनस्स सण्ठानं, निब्बत्तं कम्मपच्चयातिच.

घना पसाखा जायन्तीति पञ्चमे सत्ताहे द्विन्नं हत्थपादानं सीसस्सच अत्थाय पञ्चपीळका जायन्ति. यं सन्धायेतं वुत्तंपञ्चमे खो भिक्खवे सत्ताहे पञ्चपीळका जायन्ति. सण्ठन्ति कम्म तोति. केसा लोमा नखापिचाति द्वाचत्तालीसमे सत्ताहे एतानि जायन्तीति. एत्थ च छट्ठसत्ताहादयो छसत्ताहा पसादनिस्सयानं अङ्गपच्चङ्गानं अनुक्कमेन वड्ढित्वा परिणतकाला होन्ति. चक्खादीनि पन एकादसम सत्ताहस्स परियो सानदिवसे एकतो जायन्तीति निट्ठमेत्थ गन्तब्बं. यं पनेत्थ तिलतेलस्स यथाबिन्दूतिआदिना कललस्स वण्णसण्ठानं वुत्तं. तं थोकं वड्ढितं सन्धाय वुत्तं. न पटिसन्धिक्खणे पवत्तमानं. न हि तदा तादिसं पकतिचक्खुना दिट्ठं वण्णजातंवा सण्ठानंवा तस्स पञ्ञायेय्याति. अनुमानतो पन एवं वेदितब्बं. एकाय ऊकाय सत्तमो भागो लिक्खानाम. लिक्खाय छत्तिंसतिमो भागो रथरेणुनाम. रथरेणुस्स छत्तिंसतिमो. तज्जारी नाम. तज्जारिया छत्तिंसतिमो अणुनाम. अणुस्स छत्तिंसतिमो भागो परमाणुनाम. सो पन आकासकोट्ठासिको मंसचक्खुस्स आपातं नागच्छति. दिब्बचक्खुस्सेव आगच्छतीति अट्ठकथायं वुत्तं. तेसं छत्तिंस परिमानो अणु पन तित्तिच्छिद्द तालच्छिद्देहि पविट्ठसूरियरस्मीसु वट्टिवट्टि हुत्वा परिब्भमन्तो पञ्ञायतीति वुत्तं. सकलं पन कलापत्तयपरिमाणमत्तभूतं पटिसन्धिक्खणे परमाणुतोपि परित्तकमेव सिया. सो हि सन्तानानुबन्धवसेन पवत्तत्ता खणे खणे उपचितरूपकलापसमूहोएव होतीति हेट्ठिम कोटिया एकूनपञ्ञासकलापपरिमाणोएव सिया. ततो परित्तके सति सन्तान घटनस्सेव असम्भवतोति. यं पन महाटीकायं ते पन कलापा परमाणुपरिमाणा होन्तीति वुत्तं. तं धातूनं चुण्णमनसिकारानुरूपमत्तवसेन वुत्तन्ति गहेतब्बं. दुतीयचित्तन्ति पथम भवङ्गचित्तं. ठितिकालन्ति पटिसन्धि चित्तस्स ठितिकालं. ओजाफरणमुपादायाति गब्भसेय्यकानं ताव अब्बुदभाव पेसिभाव घनभावादि पत्तकाले मातुया आमासयगताय अज्झोहटाहार सिनेहभूताय ओजाय जलाबुमूला नुसारेन वत्थुस्मिं फरणकालं उपादाय, यथाह –

यञ्चस्स भुञ्जति माता, अन्नं पानञ्च भोजनं;

तेन सो तत्थ यापेति, मातुकुच्छिगतो तिरोति.

अट्ठकथायञ्च तेन सो तत्थ यापेतीति तस्स हि नातितो उट्ठितो नाळो मातुउदर पटलेन एकाबद्धो होति. सो उप्पलदण्डको विय छिद्दो. तेन आहाररसो संसरित्वा आहारसमुट्ठानरूपं समुट्ठापेति. एवं सो दसमासे यापेति. मातुकुच्छिगतो तिरोति मातुया तिरो कुच्छिगतो. मातुकुच्छिया अब्भन्तरगतोति अत्थोति वुत्तं. तत्थ पन नाभिनाळस्स उट्ठितकालं सन्धाय नातितो उट्ठितो नाळोति वुत्तन्ति गहेतब्बं. न हि अब्बुदादिकाले तस्स नातिनाळोनाम उट्ठितो सियाति. संसेदजोपपातिकानं पन यंकिञ्चि लद्धंवा अत्तनो खेळंवा अज्झोहरणकाले ओजाफरणं उपादाय. तेन वुत्तं ओजाफरणमुपादायआहारसमुट्ठानाति. चुतिचित्तोपरि सत्तरसमचित्तस्साति चुतिचित्ततो उपरि पुब्बकाले सत्तरसमस्स भवङ्गचित्तस्स. कम्मजरूपानि न उप्पज्जन्ति तेसं ततो पट्ठाय अनुप्पन्नत्तायेव ततो सत्त रसमं चुतिचित्तंनाम होति. नो अञ्ञथाति. पुरेतरन्ति तस्स सत्तरसमस्स चित्तस्स उप्पादक्खणंएव सन्धाय वुत्तं. ततोपरन्ति चुतिचित्ततो परस्मिं सोळसचित्तक्खणपरिमाणे खणे. चित्तजाहारजरूपञ्चाति चित्तजरूपसन्तानं आहारज रूपसन्तानञ्च वोच्छिज्जति अनुपादिन्नकसन्ताने तेसं उप्पत्तिया असम्भवतो. यमेत्थ वत्तब्बं तं रूपसमुट्ठाने वुत्तमेव. भावदसकंनाम कामरागनिदानकम्मसमुट्ठानं होतीति तब्बिराग भावनाकम्मनिब्बत्ते रूपलोके तस्स अलाभो वुत्तो. आहारजकलापानिच न लब्भन्ति अज्झोहटा हारा भावतो, ततोयेवच सरीरगतस्स अज्झत्ताहारस्सपि रूपसमुट्ठाना भावतो. आचरियानन्दत्थेरो पन तत्थ लब्भमान रूपकलापेसुपि गन्धरसानं ओजायच अभावं वण्णेति. रूपधातुया उपपत्तिक्खणे पञ्चायतनानि पातुभवन्ति चक्खायतनं रूपायतनं, सोता यतनं, मना यतनं, धम्मायतनन्ति च, पञ्चधातुयो पातुभवन्ति चक्खुधातु, रूपधातु, सोतधातु, मनोविञ्ञाण धातु, धम्मधातूतिच, तयो आहारा पातुभवन्ति फस्साहारो, मनोसञ्चेतना हारो, विञ्ञाणा हारोति च विभङ्गेवुत्तत्ता. एत्थच पाळियं रूपलोके फोट्ठब्बे पटिक्खित्तेपि किच्चन्तरसब्भावा महाभूतानं तत्थ पटिलाभो अवारितो एव होति. गन्धादीनं पन किच्चन्तरमेव नत्थि. येन ते धम्ममत्तभावेपि तिट्ठेय्यं तस्मा तेसं अवचनं तत्थ अभावमेव दीपेतीति आचरियस्स अधिप्पायो. तथा पन भूतचतुक्कं तत्थ अत्थियेव, यथाह-असञ्ञसत्तानं एकं महाभूतं पटिच्च तयो महाभूतातिआदि. फोट्ठब्बायतनं पन फोट्ठब्ब धातुच तत्थ पटिक्खित्ता. तस्मा सब्बेसं सभावधम्मानं धम्मभावे समानेपि येन किच्चविसेसेन गन्धो रसो फोट्ठब्बं कबळीकाराहारोतिच वुच्चति. तस्स नत्थिताय तेसं तेन नामे न तत्थ अनुपलब्भमानतं सन्धाय विभङ्गे कथावत्थुम्हि यमके सूति सब्बत्थ तेसं तत्थ पटिक्खेपो. महाभूतानं पन निसन्द धम्ममत्तभावेन विज्जमानानं तेसं धम्मायतनधम्मधातूसु अनुपवेसोति युत्तो सियाति वदन्ति. तीणिदसकानि जीवितनवकञ्चाति एत्थ आचरियानन्द मतिया चक्खुसत्तकं सोतसत्तकं वत्थुसत्तकन्ति एवं तीणि सत्तकानि जीवितछक्कञ्चाति वत्तब्बं. अभिरिच्छतीति अलब्भमाने पथमं वज्जिते तत्थ लब्भमानतावसेन अवसिस्सति. अतिरेकंवा होतीति अत्थो. एत्थच रूपलोके विय कामलोके जीवितनवकं कस्मा विसुं न वुत्तन्ति. रूपलोके पन आहारुपत्थम्भकस्स अञ्ञस्सच सकलसरीरब्यापिनो अनुपालक जीवितस्स अभावा एतदेव तदुभयट्ठाने ठत्वा सकलसरीरं अनुपालेतीति पाकटं तत्थ जीवितनवकन्ति विसुं वुत्तं. कामलोके पन अञ्ञानि उपत्थम्भका नुपालकानि बहूनि पाकटानिच होन्ति. तस्मा जीवितनवकं अपाकटन्ति कत्वा विसुं न वुत्तं सिया. कामलोकेपि पन एतं असितादिपाचकग्गिवसेन तस्सेवच उदयभूतस्स सकलसरी रानुपालकस्स उस्मासङ्खातस्स कायग्गिनो वसेन पाकटमेव. यं सन्धाय –

आयु उस्माच विञ्ञाणं, यदा कायं जहन्तिमं;

अपविद्धो तदा सेति, निरत्थंव कलिङ्गरन्ति वुत्तं.

तत्थ आयूति तेसु द्वीसु अग्गीसु पतिट्ठितं जीवितमेव वुच्चति. उस्माति ते द्वे अग्गयो वुच्चन्ति. येसु तिक्खमन्दवसेन विसम भूतेसु काये नानाबाधा उप्पज्जन्ति. यथाह-बह्वाबाधो होति बह्वातङ्को. विसमवेपाकिनिया गहणिया समन्ना गतो होति अतिउण्हायअतिसीतलायाति. समभूतेसु पन सत्ता निराबाधा होन्ति. यथाह-अप्पाबाधो होति. अप्पातङ्को. समवेपाकिनियागहणिया समन्नागतोहोति. नातिसीताय नच्चुण्हाय मज्झिमाय पधानक्खमायाति. केचि पन असितादिपाचकग्गिस्मिं एव एतंमञ्ञन्ति. थेरेनचनामरूपपरिच्छेदेजीवितनवकं नाम, रूपलोके विसुं सियाति वुत्तं.

विसुद्धिमग्गे पन सेसेसु चतुसमुट्ठानेसु अट्ठसु जीवितनव कञ्चेव तीणि ओजट्ठमकानि चाति तेत्तिंस तेत्तिंस रूपानि पाकटानि होन्तीति वुत्तं. तत्थ अट्ठसूति पाचकग्गिअस्सास पस्सासवज्जितेसु तीसु तेजोकोट्ठासेसु पञ्चसु वायो कोट्ठासेसूति अट्ठसु. इति कामलोकेपि सकलसरीरब्यापीसु तेजोवायो कोट्ठासेसु लब्भमानत्ता एतं सकल सरीरेएव दट्ठब्बन्ति. एत्थ सिया, कस्मा पनेत्थ कामलोके विय रूपलोके रूपकलापानं निरोधक्कमो न वुत्तोति. विसेसाभावतो, रूपलोकेपि हि मरणकाले पन चुतिचित्तो परि सत्तरसमचित्तस्स ठितिकाल मुपादाय कम्मजरूपानि नुप्पज्जन्तीतिआदिको निरोधक्कमो कामलोकसदिसोयेव. केवलं पनेत्थ आहारजरूप निरोधोनाम नत्थि, तथा कळेवर निक्खेपोच. तस्मा तत्थपि चुतिचित्ततो परं सोळसचित्तक्खण परिमाणे एकस्मिं खणे चित्तजरूपसन्तानं वोच्छिज्जति. ततो परं उतुसमुट्ठानरूपपरंपरा एकद्विति अच्छराकालमत्तंपि पवत्तित्वा वोच्छिज्जतीति युत्तं. नच एत्तकमत्तेन कालेन पवत्तमानायपि रूपसन्ततिया मतकळेवरंनाम सक्का लद्धुं. पस्सन्तानं एकक्खणेन विय सरीरस्स अन्तरधानस्स पञ्ञायनतोति. यथाच रूपलोके, तथा कामलोकेपि उपपत्तिदेवानं अञ्ञेसञ्च ओपपातिकानन्ति. तेसञ्हि सरीरानि पटिसन्धिक्खणेयेव सब्बसो परिपुण्णेन कम्मजकायेन निब्बत्तत्ता कम्मजरूपेहि घनपूरितानि सल्लहुकभरानि च होन्ति. इतररूपानि कम्मजरूपेसु पतिट्ठाय पवत्तन्ति. तस्मा तेसं चुतिकाले कम्मजरूपेसु निरुद्धेसु तानि तिन्न पतिट्ठानि हुत्वा चिरं सन्तानं घट्टेतुं नसक्कोन्ति. थोकं पवत्तित्वा सब्बसो निरुज्झन्ति. सरीरनिक्खेपोनाम तेसं नत्थीति दट्ठब्बं.

[२०३] यं पन विभावनियं

‘‘मरणकाले पन ब्रह्मानं सरीरनिक्खेपाभावतो सब्बेसंपि तिसमुट्ठानानि द्विसमुट्ठानानिच सहेव निरुज्झन्ती’’ति वुत्तं. तं न सुन्दरं.

एवञ्हि सति सब्बेसं रूपब्रह्मानं मरणासन्नचित्तानि रूपं नसमुट्ठापेन्तीति आपज्जति. न हि मरणासन्न चित्त समुट्ठितानि रूपानि कम्मजरूपेहि सहेव निरुज्झन्तीति सक्का वत्तुन्ति. यथाचतानि कम्मजरूपनिरोधतो थोकं पवत्तित्वा निरुज्झन्ति. तथा उतुजरूपानिपि चित्तजरूपनिरोधतो थोकं पवत्तित्वा निरुज्झन्तीति न न सक्का विञ्ञातुं. नच तावत्तकेन कालेन तेसु पवत्त मानेसुपि सरीरनिक्खेपोनाम सक्का भवितुन्ति. ब्रह्मानं पन थिन मिद्धादीनं नीवरणजातियानं अत्थिताय तदनुरूपं चित्तजरूपानं तदनुगतिकानञ्च उतुजरूपानं लहुकगरुकतादिविकारो न न सम्भवतीति लहुतादित्तयंपि गहेत्वा वुत्तं तेवीसरूपेसूति. घानादित्तयभावद्वयवज्जानि तेवीसरूपानि होन्ति. तानियेव चक्खु सोतवत्थु विञ्ञत्तिद्वयवज्जानि असञ्ञीनं सत्तरसेव रूपानि होन्तीति योजना. असञ्ञीनं पन गरुलहुतादिपकारो चिन्ते तब्बो. न वा चिन्तेतब्बो रूपधम्मानं रुप्पनविकारस्स बहुकारणत्ताति. उपपत्तियन्ति कामरूपासञ्ञीनं पटिसन्धिया उप्पादक्खणे. उप्पादक्खणोएव हि एकन्तेन उपपत्तिखणोनाम होतीति. पवत्तेतूति पटिसन्धिया ठितिक्खणतो पट्ठाय सकले पवत्तिकाले पन नकिञ्चिपि नलब्भति. लब्भतियेवाति अधिप्पायो. न हि इदंनाम रूपं पवत्ते नलब्भति. पटिसन्धियंएव लब्भतीति अत्थीति. [रूपपवत्तिक्कमो]

१६१. एवं चित्तचेतसिक रूपसङ्गहं कत्वा इदानि यथा नुप्पत्तं निब्बानसङ्गहं करोन्तो निब्बानंपनातिआदि माह. निब्बानं पन निब्बानन्ति पवुच्चतीति सम्बन्धो. लोकुत्तरसङ्खातन्ति लोकुत्तरन्ति भगवता कथितं, यथाह-कतमे धम्मा लोकुत्तरा. चत्तारोच अरियमग्गा चत्तारिच सामञ्ञफलानि असङ्खताच धातु, इमे धम्मा लोकुत्तराति. एतेन निब्बानस्स पञ्ञत्तिमत्तभावं निवत्तेति. न हि लोकवोहारसिद्धा पञ्ञत्ति लोकुत्तरानाम सक्का भवितुन्ति. चतुमग्गञाणेन सच्छिकातब्बन्ति चक्खुमन्तेन चन्दमण्डलंविय चक्खुना पटिलद्धमग्गञाणेहि अरियजनेहि चतूहि अरियमग्गञाणेहि पच्चक्खतो दट्ठब्बं. पटिविज्झितब्बन्ति अत्थो. तत्थ चतुमग्गञाणेनाति एतेन तादि सम्हा पटिपत्तिमग्गतो विमुखानं अन्धपुथुज्जनानं जच्चन्धानं विय चन्द मण्डलस्स तस्स अविसयभावं दस्सेति. न च जच्चन्धानं चक्खुम्हि अनुपलद्धमत्तेन चन्दमण्डलं नत्थिनाम होतीति. सच्छिकातब्बन्ति एतेन परमत्थतो विज्जमानभावं दस्सेति. यञ्हि किञ्चि परमत्थतो विज्जमानं नहोति. तं सरूपतो कस्स पच्चक्खंनाम भविस्सतीति. तदुभयेन पनस्स पञ्ञवन्तानं कल्याणकपुथुज्जनानं अनुमानतो सिद्धतं दीपेति, न हि अनुमानतोपि अत्तनो बुद्धियं असिद्धस्स अपाकटस्स सच्छिकिरियाय वायामोपिनाम अत्थि. येन सच्छिकिरिया सिद्धियाति. एवं निब्बानस्स परमत्थतो विज्जमानतं दस्सेत्वा इदानि केवलं विज्जमानमत्तमेव न होति. अथखो महातेजवन्तं महोजवन्तञ्च तं होतीति दस्सेतुं मग्गफलानमालम्बणभूतन्ति वुत्तं. एतेन निब्बानेन विनामग्ग फलानं अकिच्चसिद्धिं दस्सेति. ततो तस्स महातेजवन्त तं महोजवन्ततञ्च दीपेति. यथा हि महिद्धिको एको राजा होति. तस्स रट्ठे एकस्मिं महागामे एको गामभोजको एकोच चोरजेट्ठको महापरिवारो वसति. तेच अञ्ञमञ्ञं वधाय परिसक्कन्ता विचरन्ति. तत्थ गामभोजको नगरं गन्त्वा राजानं उपट्ठहि. सो न चिरस्सेव राजवल्लभो होति. राजतो महतिं आणं लभति. तं सुत्वा चोरजेट्ठको इदानि इधवसन्तस्स ममजीवितं नत्थीति अत्तनो परिवारेन सद्धिं अट्टविं पविट्ठो. गामभोजकोच तंअट्टविं पविट्ठंपि मुञ्चितुं अदत्वा गहेत्वा वधि. एवं सम्पदमिदं दट्ठब्बं. महिद्धिकराजा विय हि निब्बानं. गाम भोजको विय ञाणं. चोरजेट्ठको विय मोहो. परिवार चोरा विय सेसकिलेसा. पुब्बे रञ्ञो अनुपट्ठा नकाले गामभोजको विय पुथुज्जनञाणं. उपट्ठानकाले गाम भोजको विय मग्गञाणन्ति. तण्हा पवत्तमाना अज्झत्तबहिद्धादि भेदेसु खन्धादिधम्मेसु विनन्धमानाव पवत्तति. यथाह –

अन्तोजटा बहिजटा, जटाय जटिता पजाति.

तस्मा सा वेळुगुम्बे वेळुसाखा विय विननट्ठेन संसिब्बनट्ठेन वानसमञ्ञं लभतीति वुत्तं वानसङ्खातायतण्हायाति. निक्खन्तत्ताति निस्सटत्ता. तस्सा विसयभावं अतिक्कमित्वा ठितत्ताति अत्थो. एतेन वानतो निक्खन्तन्ति निब्बानन्ति इममत्थं दस्सेति. सभावतोति सन्तिलक्खणेन. अज्झत्तसम्भूतानं तिविधवट्टसन्तापानं निब्बुतिअत्थेन. तेसं सब्बसो अभावट्ठेनाति अत्थो. एकविधंपीति यथा चित्तं सभावतो एकविधंपि जातिधम्मत्ता जातिभूमिसम्पयोगादि भेदेन काल दिसादेसपुग्गलभेदेनच वत्थुतो भिन्नमेव होति. न तथा इदं निब्बानं. इदं पन सभावतोपि वत्थुतोपि अभिन्नमेव हुत्वा एकविधं होति. इदञ्हि अनमतग्गे संसारे अतीते एतरहि अनागतेच परिनिब्बुतानं बुद्धानंवा पच्चेकबुद्धानंवा बुद्धसावकानंवा सब्बेसंपि एकमेव होति. कस्मा, अनिद्दिसितब्बधम्मत्ता. विञ्ञाणं अनिदस्सनं अनन्तं सब्बतोपभन्ति हि भगवता वुत्तं. तत्थ विञ्ञाणन्ति सङ्खतधम्मानं खयनिरोधभावेन सिद्धत्ता एतं तब्भावेनएव सुट्ठु अभिब्यत्तं कत्वा ञातब्बं. अनिदस्सनन्ति अनिमित्तधम्मत्ता बालपुथुज्जनानं दस्सनविसयभूतेन केनचिनिमित्तेन निदस्सितुंवा कालभेदेन दिसादेसपुग्गलसन्तान भेदेन हीनपणीतादिभेदेन च भिन्नं कत्वा निदस्सितुंवा नारहतीति अत्थो. अनन्तन्ति पुब्बन्तापरन्तविरहितं. सब्बतोपभन्ति वट्टदुक्खपटिपक्खसिद्धेहि अनन्तेहि गुणोभासेहि सब्बतो पभावन्तन्ति अत्थो. तथा अनिद्दिसितब्बधम्मत्ताच पन अनमतग्गे संसारे सब्बासुच दिसासु असुकस्मिं नाम काले असुकायनाम दिसाय नत्थीति नवत्तब्बं. कस्मा, अरियमग्गं भावेन्तेन यदा कदाचि यत्थ कत्थचि अवस्सं अधिगन्तब्बतावसेन सब्बदा सब्बत्थ च लब्भमानत्ता. वुत्तञ्हेतं विनये, अङ्गुत्तरे, उदानेच –

सेय्यथापि भिक्खवे याकाचि लोके सवन्तियो महासमुद्दं अप्पेन्ति. याच अन्तलिक्खा धारा पपतन्ति. न तेन महासमुद्दस्स ऊनत्तंवा पूरत्तंवा पञ्ञायति. एव मेव खो भिक्खवे बहूचेपि भिक्खू अनुपादिसेसाय निब्बान धातुया परिनिब्बायन्ति. न तेन निब्बानधातुया ऊनत्तं वा पूरत्तंवा पञ्ञायतीति.

अट्ठकथासुच न तेन निब्बानधातुया ऊनत्तंवा पूरत्तंवा पञ्ञायतीति असङ्ख्येय्येपि महाकप्पे बुद्धेसु अनुप्पज्जन्तेसु एकसत्तोपि परिनिब्बातुं नसक्कोति. तदापि तुच्छा निब्बान धातूति नसक्का वत्तुं. बुद्धकाले पन एकेकस्मिं समागमे असङ्ख्येय्यापि सत्ता अमतं आराधेन्ति. तदापि नसक्का वत्तुं पूरा निब्बानधातूति वुत्तं. ब्रह्मनिमन्तनसुत्तेच विञ्ञाणं अनिदस्सनं अनन्तं सब्बतोपभन्ति वुत्तं. अट्ठकथायञ्च सब्बतोपभन्ति सब्बतो पभासम्पन्नं. निब्बानतो हि अञ्ञो कोचि धम्मो पभस्सरतरोवा जोतिवन्ततरोवा परिसुद्धतरोवा पण्डर तरोवा नत्थि. सब्बतोवा पभूतमेव होति. नकत्थचि नत्थीति सब्बतोपतं. पुरत्थिमदिसादीसु हि असुकदिसायंनाम निब्बानं नत्थीति नवत्तब्बन्ति वुत्तं.

एवंसन्तेपि एतं निरुद्धतेकालिकधम्म सन्निस्सयेन विञ्ञाय मानत्ता निरुद्धधम्मभेदेन भिन्नं कत्वा उपचरितुं लब्भतीति वुत्तं सउपादिसेसातिआदि. तत्थ उपादीयति तण्हादिट्ठीहि भुसं गण्हीयतीति उपादि. उपादिन्नखन्धपञ्चकं. सोयेव एकदेसेनवा अनवसेसेनवा पहीनेहि कम्मकिलेसेहि सेसोति उपादिसेसो. संविज्जति तस्मिं सन्ताने उपादिसेसो यस्सा अधिगतकालेति सउपादिसेसा. निब्बानधातूति निब्बूतिस भावो. सउपादिसेसाच सा निब्बानधातुचाति समासो. नत्थि तस्मिं सन्ताने उपादिसेसो यस्सा अधिगतकालेति अनुपादिसेसा, अनुपादिसेसाच सा निब्बानधातुचाति विग्गहो. वुत्तञ्हेतं इति वुत्तके-द्वे मा भिक्खवे निब्बानधातुयो. कतमा द्वे, सउपादिसेसाच निब्बानधातु, अनुपादिसेसाच निब्बानधातूतिआदि. तत्थ पुरिमा किलेसनिब्बानंनाम. पच्छिमा खन्धनिब्बानंनाम. पुरिमावा दिट्ठधम्मिक निब्बानंनाम. पच्छिमा सम्परायिक निब्बानंनाम. यथाह-एका हि धातु इध दिट्ठधम्मिका सउपादिसेसा भवनेत्ति सङ्खया. अनुपादिसेसा पन सम्परायिकाति. अङ्गुत्तरे पन सत्तनिपाते उभतोभागविमुत्त पञ्ञापि मुत्तानं द्विन्नं खीणासवानं खन्धुपादिसेसवसेन कायसक्खिदिट्ठिपत्त सद्धाविमुत्तधम्मानुसारीसङ्खातानं चतुन्नं सेक्खानं आरद्धविपस्स कस्सच योगीकल्याणपुथुज्जनस्स किलेसु पादिसेसवसेन सउपादिसेसता अनुपादिसेसताच वुत्ता. तत्थेव नवनिपाते अन्तरापरिनिब्बायी, उपहच्चपरिनिब्बायी, असङ्खारपरिनिब्बायी, ससङ्खारपरिनिब्बायी, उद्धं सोतअकनिट्ठगामीति पञ्चन्नं अनागामीनं सकदागामिस्स तिण्णं सोतापन्नानन्ति नवन्नं सेक्खपुग्गलानं किलेसुपादिसेसवसेन सउपादिसेसता वुत्ता.

नेत्तियं पन अरहत्तफलंपि सउपादिसेसनिब्बानन्ति वुत्तं. तं इध नाधिप्पेतं. एत्थच मग्गक्खणे किलेसानं खयो सउपादि सेसंनाम. चुति अनन्तरे खन्धानं अनुप्पादो अनुपादिसेसंनाम. यस्मा पन पटिसन्धिवन्धानाम किलेसेसु सतिएव जायन्ति. असति नजायन्ति, तस्मा तेपि किलेसक्खयेन सहेव खिय्यन्ति. यावचुतिया पवत्तमानं पच्चुप्पन्नखन्धसन्तानं पन खीणासवस्सपि पुरिमभवे पवत्तकम्मकिलेसानं फलनिसन्दभूतं सब्बसत्तानं धम्म तासिद्धं. तस्मा तं खीणेसुपि किलेसेसु यावचुतिया पवत्त तियेव. चुतिक्खणे तस्स निरोधोपि धम्मतानिरोधो एव. यो पन तदनन्तरे पुनभवस्स अनुप्पादो. सो किलेसक्खयेन सहेव सिद्धो. न केवलं तदनन्तरे पुन भवस्सेव. ततो परंपि अनमतग्ग संसारे भवपरंपराय अनुप्पादोपि तेन सहेव सिद्धो. सब्बञ्चेतं एकमेव निब्बानं. एवंसन्तेपि खन्धावसेसस्स भावा भावलेसं उपादाय अयं भेदो वुत्तोति वुत्तं दुविधं होति कारणपरियायेनाति दुविध पञ्ञापनस्स कारणलेसेनाति अत्थो.

यस्मा पन सङ्खतधम्मानाम सपलिबोधधम्मत्ता नानापलिबोधेहि निच्चकालं जनं पीळेन्ति. सन्तसुखंनाम लद्धुं नदेन्ति. सनिमित्त धम्मत्ताच किलेसानं जरामरणादीनञ्च सब्बेसं अनत्थानं वत्थु भूता भूमिभूता होन्ति. सपणिहितधम्मत्ताच सब्बदुक्खानं मूलभूतं आसादुक्खंनाम निच्चकालंपि जनेन्ति. तस्मा तप्पटिपक्खसिद्धेन गुणभेदेन तिविधंभेदं दस्सेतुं सुञ्ञतन्तिआदि माह. तत्थ सब्बपलिबोध विवित्तत्ता सुञ्ञतं. सक्कायदिट्ठिया हि सति बालानं यत्तका पापकम्मपलिबोधा अपाय दुक्खपलिबोधाच सन्दिस्सन्ति. पण्डितानंच ततो अत्तानं रक्खनत्थं यत्तका कल्याणकम्मपलिबोधा सन्दिस्सन्ति. सक्कायदिट्ठिनिरोधोयेव सब्बे ते सक्कायदिट्ठिमूलके पलिबोधे निरोधेतुं सक्कोति. न विना तेन अञ्ञो कोचि. तस्मा सोनिरोधो तेहि पलिबोधेहि विवित्तो होति, तथा रागक्खयोयेव रागमूलके पलिबोधे निरोधेतुं सक्कोति. न विना तेन अञ्ञो कोचि. दोसक्खयोयेव दोसमूलके. मोहक्खयोयेव मोहमूलकेतिआदि वत्तब्बं. इति निब्बानं सब्बपलि बोधेहि विवित्तत्ता सुञ्ञतंनाम.

निमित्तं वुच्चति उप्पादपवत्तमूलको ओळारिकाकारो. येन समन्नागता सङ्खतधम्मा सब्बेसं किलेसानं जरामरणानञ्च वत्थुभूता भूमिभूता होन्ति. तथा सब्बेसं मारानं सब्बेसं वेरानं सब्बेसं रोगादि अनत्थानं वत्थुभूता भूमिभूता होन्ति. यतो ते मारधेय्यातिपि मच्चुधेय्यातिपि वुच्चन्ति. काल दिसा देस सन्तानादि भेदेन हीनपणीतादि भेदेनच भेदं गच्छन्ति. निब्बानं पन सब्बेसं निमित्तधम्मानं खयनिरोधभावेन सिद्धत्ता नत्थि. तस्मिं निमित्तन्ति अनिमित्तं. तञ्हि सब्बेसं किले सादीनं अनत्थानं वत्थुभूते निमित्तधम्मे विद्धंसेत्वा तेसं अनत्थानं अभावं साधेन्तं निच्चं तिट्ठति. नच तं कालभेदेन भिन्नं होति. इदं अतीते असुककप्पे असुकबुद्धस्स निब्बानं, इदं अनागते, इदं एतरहीति. नापि दिसाभेदेन भिन्नं. इदं दससु दिसासु असुकायनाम दिसाय निब्बानं, इदं असुकाय नामाति. नचापि देसभेदेनवा सन्तानभेदेनवा भिन्नं. इदं मनुस्सलोके इदं देवलोके इदं ब्रह्मलोकेति वा इदं मनुस्सानं इदं देवानं इदं ब्रह्मानन्तिवाति. तथा पणीतादि भेदेन भिन्नं न होति. इदं सब्बञ्ञुबुद्धानं. इदं पच्चेकबुद्धानं. इदं बुद्धसावकानन्ति.

पणिहितं, पणिधानं, पणिधि, पत्थना, आसा, जीघच्छा, पिपासाति अत्थतो एकं. सङ्खतधम्माच लब्भमानापि भिज्जनधम्मत्ता पुनप्पुनं लद्धुं आसा दुक्खंनाम वड्ढेन्ति. आसादुक्खस्स परियन्तोनाम नत्थि. सब्बञ्च दुक्खं आसामूलकं होति. आसासदिसं दुक्खनिदानंनाम नत्थि, निब्बानं पन सयं पिपासविनयधम्मत्ता आसासङ्खातं सब्बं तण्हापणिधिंवा छन्दपणिधिंवा विनेन्तं विधमेन्तं वत्ततीति नत्थि. तस्मिं पणिहितन्ति अप्पणीहितं. एत्थच दुविधं सुखं वेदयितसुखं सन्तिसुखन्ति. तत्थ मनुस्स दिब्ब ब्रह्म सम्पत्तियो लभित्वा अनुभवनवसेन पवत्तं पीतिसोमनस्स सुखं वेदयितसुखंनाम. तं पन खणेखणे विज्जुविय भिज्जनधम्मं. सम्पत्तियोच अनिच्चधम्मा. सब्बे ते अपरियन्तं आसादुक्खं भिय्यो वड्ढेन्तियेव. तस्मा सब्बं वेदयितसुखंनाम आसा दुक्खजनकत्ता एकन्तेन दुक्खमेव होति. यथाह-यंकिञ्चि वेदयितं, सब्बं तं दुक्खस्मिन्ति. धम्मसेनापतिनाच कतमं तं आवुसो सारिपुत्त निब्बाने सुखं, यदेत्थ वेदयितं नत्थीति पुट्ठेन एतदेवेत्थ आवुसो निब्बाने सुखं, यदेत्थ वेदयितं नत्थीति वुत्तं. सन्तिसुखंनाम अत्तनि उप्पन्नानंवा उप्पज्जितुं पच्चुपट्ठि तानंवा किलेसादीनं अपायदुक्खादीनञ्च अत्तनो सम्मापयोगं पटिच्च विमुच्चनसुखं. एतदेवेत्थ एकन्तसुखं अचलसुखं. एतस्मिञ्हि असति पुथुज्जनानं मनुस्स दिब्बब्रह्मसम्पत्तियो अनुभवन्तानंपि अवस्सं पत्तब्बट्ठेन पच्चुपट्ठितानेव होन्ति अविचिनिरय भयादीनीति. तस्मा सब्बस्स वेदयितसुखमूलकस्स आसादुक्खस्स सन्तिसुखदीपकं इदं अप्पणिहितपदं निब्बानस्स एकं महन्तं गुणपदं होतीति.

आकार भेदेनाति तिविधस्स सुञ्ञतादिकस्स गुणकोट्ठासस्स भेदेन. एत्थच यदेतं अनमतग्गे संसारे अज्झत्तं अनुसयित्वा आगतानं किलेसानं मग्गक्खणे अज्झत्तमेव निरुज्झनं खिय्यनं. तं खयधातु निरोधधातु सङ्खातं एकं धम्मायतनं होति. एका धम्मधातु होति. एको परमत्थधम्मो होति. खयट्ठेन निरोधट्ठेन सभावतो विज्जमानत्ता, न हि तं पञ्ञत्तिरूपं होति. काये ञाणेच सरूपतो उपलद्धत्ता, दुविधञ्हि निब्बानस्स सच्छिकरणं कायसच्छिकरणं ञाणसच्छिकरणञ्च. यथाह-छन्दजातो उस्सहति. उस्सहित्वा तुलेति. तुलयित्वा पदहति. पहितत्तो समानो कायेनचेव परमत्थसच्चं सच्छिकरोति. पञ्ञायच तं पटिविज्झ पस्सतीति. तत्थ अनमतग्गे संसारे अज्झत्तं निच्चं सन्तापेत्वा परिदय्हित्वा आगतानं किलेसानं मग्गक्खणे अज्झत्तमेव निरुज्झनं निब्बायनं कायसच्छिकरणंनाम. एवं कायेन सच्छिकत्वा पुन पच्चवेक्खन्तो अज्झत्तं तं निरुज्झनं ञाणेन पच्चक्खतो पस्सति. निरुद्धा मे किलेसाति जानाति, इदं ञाणसच्छिकरणंनाम. तेसु काय सच्छिकरणं अनन्तं अपरिमाणं वट्टदुक्खं खेपेति. ञाणसच्छिकरणं अनप्पकं पीतिसोमनस्सं उप्पादेति. पञ्ञत्तिधम्मेसु एव रूपं सच्छिकरणंनाम नत्थीति. तस्स पन निरुज्झनस्स सुञ्ञतधम्मत्ता मन्दबुद्धीनं तस्मिं तुच्छसञ्ञा निरत्थकसञ्ञा सण्ठाति. अनिमित्त धम्मत्ता तस्मिं अभावमत्तसञ्ञा परमत्थतो अविज्जमानसञ्ञा सण्ठाति. अप्पणिहितधम्मत्ता तण्हावसिका जना तस्मिं सुखं नाम किञ्चि नत्थीति मञ्ञन्ति.

ये पन यथावुत्तं खयनिरोधमत्तं निब्बानंनाम नहोति. तञ्हि अभावमत्तं पञ्ञत्तिरूपं होति. निब्बानञ्चनाम गम्भीरादीनं अनन्तगुणानं वत्थु होति, नच अभावमत्तं तेसं वत्थु भवितुं अरहति. निब्बानं परमं सुखन्ति वुत्तं. नच अभावमत्ते किञ्चि सुखंनाम सक्कालद्धुं. तस्मा यो तस्स खयनिरोधस्स पच्चयो अत्थि. यस्सच आनुभावेन सो खयनिरोधो सिज्झति. एत देव निब्बानं नामाति इच्छन्ति. तेसंपि वट्टदुक्ख सन्तितो अतिरेकपयोजनंनाम नलब्भति. निब्बानस्सच गुणपदानि नाम अनन्तानं वट्टधम्मानं पटिपक्खवसेन सिज्झन्ति, नो अञ्ञथा. तस्मा यत्तकानि अगुणपदानि वट्टधम्मेसु लब्भन्ति, तत्तकानि तेसं खय निरोधे अनन्तानि गुणपदानि हुत्वा सिज्झन्ति. यो खयनिरोधोपि ताव विसुं धम्मभावेनविञ्ञातुं दुक्करोगम्भीरो होति. यतो तं अभावमत्तं पञ्ञत्तिरूपं मञ्ञन्ति. गुणपदानं पनस्स गम्भीरभावे वत्तब्बमेवनत्थि. सन्तिसुखञ्च नाम वट्टदुक्खानं वूपसन्तताएव. तेसं वूपसमो सुखोति हि वुत्तं. वूपसन्ततातिच तेसं सब्बसो खयनिरोधोएवाति वट्टदुक्खपरियापन्नानं सब्ब वेदयीतसुखानं उक्कंसगता तस्स खयनिरोधस्स परमसुखता सिद्धा होतीति. तस्स पन परमत्थतो विज्जमानभावे ताव इदं सुत्तं.

अत्थि भिक्खवे अजातं अभूतं अकतं असङ्खतं. नो चे तं भिक्खवे अभविस्स अजातं अभूतं अकतं असङ्खतं, न यिमस्स जातस्स भूतस्स कतस्स सङ्खतस्स निस्सरणं पञ्ञायेथ. यस्माच खो भिक्खवे अत्थि अजातं अभूतं अकतं असङ्खतं, तस्मा जातस्स भूतस्स कतस्स सङ्खतस्स निस्सरणं पञ्ञायतीति.

तत्थ अजाननं अजातं. जातिक्खयोति अत्थो. अभवनं अभूतं. अभावोति अत्थो. अकरणं अकतं. असङ्खरणं असङ्खतं. उप्पादेतुंवा पवत्तेतुंवा सङ्खारदुक्खस्स अभावोति अत्थो. जातिक्खयोतिवा विसुं एका धम्मधातु होति. तस्मा विसुं धम्मभावं सन्धाय नत्थि जातं एत्थाति अजातन्तीपि युज्जतियेव. इदं वुत्तं होति, सङ्खतधम्मानाम पच्चये सति जायन्ति. असति न जायन्तीति जातं विय अजातंपि तेसं अत्थि. परमत्थतो विज्जमानं होतीति अत्थो. यदिच अजातंनाम नत्थि, जातमेव अत्थि. एवंसति अत्तनि किलेसानं अजातत्थाय सम्मा पटिपज्जन्तानंपि सब्बे किलेसधम्मा जातायेव सियुं. नो अजाता. कस्मा, अजातस्सनाम नत्थितायाति. एसनयो सब्बेसु दुच्चरितधम्मेसु अपायदुक्खवट्टदुक्खेसु, दिट्ठधम्मेच सब्बेसु रोगाबाधभयुपद्दवेसु. एवञ्च सति लोके सब्बे पुरिसकारा पुरिसथामा पुरिसपरक्कमा निरत्थका एव सियुन्ति इममत्थं सन्धाय नो चेतं भिक्खवे.ल. पञ्ञायेथाति वुत्तं. यस्मा पन अजातंनाम एकन्तेन अत्थियेव. तस्मा अत्तनि अजातत्थाय सम्मापटिपज्जन्तानं ते एकन्तेन नजायन्ति. एवं सति सब्बे पुरिसकारा पुरिसथामा पुरिसपरक्कमा सत्थका एव होन्तीति इममत्थं सन्धाय यस्माच खो भिक्खवेतिआदि वुत्तं. एत्तावता अविज्जानिरोधा सङ्खार निरोधो. सङ्खारनिरोधा विञ्ञाणनिरोधो.ल. दुक्खक्खन्धस्स निरोधो होतीति एवं वुत्तस्स निरोधस्स परमत्थतो विज्जमानभावं दस्सेति. अत्थि सद्दस्स विज्जमानत्थवचनत्ता. तत्थ निरोधो दुविधो जातनिरोधो अजातनिरोधोति. तत्थ उप्पज्जित्वा निरोधो जातनिरोधोनाम. मच्चूतिच मरणन्तिच एतस्सेवनामं. अज्झत्तपरिया पन्नानं किलेसादीनं उप्पादस्सपि सब्बसो अभावो अजात निरोनाम. यो सब्बसङ्खारसमथो सब्बुपधिनिस्सग्गो तण्हक्खयो विरागो निरोधो निब्बानन्ति वुच्चति. अयमिधाधिप्पेतो, अयमेव हि सब्बपलिबोधेहि सुञ्ञत्ता सुञ्ञतोनाम. किलेसानं जारामरणादीनञ्च वत्थुभूतस्स निमित्तस्स अभावा अनिमित्तोनाम. सब्बदुक्खानं निदानभूतस्स आसादुक्खस्स अभावा अप्पणिहितोनाम. तेन वुत्तं सुञ्ञतंअनिमित्तं अप्पणिहितञ्चेति तिविधं होतीति. पदन्तिआदि निब्बानस्स वेवचनानि. तञ्हि विसुं असंमिस्सो केवलो उपलब्भमानो एको परमत्थ धम्मोति पदं नाम. कोट्ठासत्थो हि पदसद्दो. यथा पदसो धम्मं वाचेय्याति. चवनाभावेन अच्चुतं. पुब्बन्तापरन्ते अतिक्कम्म पवत्तत्ता अच्चन्तं. सङ्खरणकिच्चरहितत्ता असङ्खतं. अत्तनो उत्तरितरस्स कस्सचि धम्मस्स अभावतो अनुत्तरन्ति. वानमुत्ता तण्हा विमुत्ता, महन्ते सीलक्खन्धादिके धम्मे एसिंसु अधिगच्छिंसूति महेसयो, बुद्धा.

इति परमत्थदीपनियानाम अभिधम्मत्थसङ्गहस्स

चतुत्थवण्णनाय रूपनिब्बान सङ्गहस्स

परमत्थदीपना निट्ठिता.

समुच्चय सङ्गह परमत्थदीपनी

१६२. एवं छहि परिच्छेदेहि चत्तारो परमत्थे दस्सेत्वा इदानि तेसं तंतंरासिसङ्खातं समुच्चयं दस्सेन्तो आदिगाथ माह. ये सलक्खणा द्वासत्ततिविधा वत्थुधम्मा मया वुत्ता. इदानि तेसं समुच्चयं यथायोगं पवक्खामीति योजना. तत्थ सलक्खणावत्थुधम्माति पदेहि दसविधानि अनिप्फन्नरूपानि पटिक्खिपति. न हि तानि अत्तनो आवेनिकभूतेन सभाव लक्खणेन अनिच्चतादि सामञ्ञलक्खणेनच सलक्खणानि होन्ति. एकन्तपरमत्थताय अभावतो. ततोयेवच वत्थुधम्माच नहोन्ति. सरूपतो अनुपलब्भमानत्ता. दब्बवाचको हि इध वत्थुसद्दो. दब्बञ्चनाम इध सरूपतो लब्भमानो सभावो एव. एतेन निब्बानस्सपि मग्गफल पच्चवेक्खनञाणेसु सरूपतो लब्भमान सभावता वुत्ता होति. अनिप्फन्नरूपानं विय च वत्थुधम्म सन्निस्सयेन दिस्समानधम्ममत्तभावं वा पञ्ञत्तिधम्मानं विय परिकप्पिताकारमत्तभावंवा ससविसाण कच्छपलोमादीनं विय सब्बसो अभूत परिकप्पित मत्तभावंवा निवारेतीति वेदितब्बं. एत्थच द्वासत्ततिविधासलक्खणावत्थुधम्माति वचने पयोजनं नदिस्सति. तेसु हि द्वासत्ततिविधेसु एकच्चे एव धम्मा पुरिमेसु तीसु सङ्गहेसु आगता. पच्छिमेच सब्बसङ्गहे अनिप्फन्नरूपानिपि अधिप्पेतानिएवाति. एत्थच वत्थुधम्मासलक्खणाति पदेहि अनिप्फन्नरूपानं सलक्खणता पटिक्खिपने यं वत्तब्बं. तं रूपसमुद्देस दीपनियं वुत्तमेवाति. एकन्ताकुसलजातियानं आसव चतुक्कादीनं सङ्गहो अकुसलसङ्गहो, न अकुसल सम्पयुत्तत्तायेव अकुसलभूतानं चित्तफस्सादीनन्ति. कुसला कुसलाब्याकतमिस्सकानं सङ्गहो मिस्सकसङ्गहो.

बोधि वुच्चति चतूसु मग्गेसु ञाणं, बुज्झन्ति एतायाति कत्वा. बोधिया पक्खा बोधिपक्खा. बोधिसम्भाराति अत्थो. बोधि पक्खेसु भवा अन्तोगधाति बोधिपक्खिया. तेसं सङ्गहोति बोधिपक्खियसङ्गहो. सब्बेसं अनवसेसानं परमत्थधम्मानं सङ्गहो सब्बसङ्गहो. चिरपारिवासियट्ठेन मदनियट्ठेनच आसव सदिसत्ता आसवा. यदिच तदुभयट्ठेन आसवानाम सियुं. इमे लोभादयो एव आसवानाम सियुं. पुप्फासवादयो हि लोके छ पञ्च रत्तिमत्तं वा सत्तट्ठरत्तिमत्तं वा सयंपि कुम्भेसु परिवासं गण्हन्ति. कुम्भेच परिवासं गाहापेन्ति. इमे पन अनमतग्गे संसारे सयंपि सत्तसन्ताने परिवासं गण्हन्ति. सत्तसन्तानञ्च परिवासं गाहापेन्ति. सकलं सत्तसन्तानं सदा आसवपूरितमेव होति. यथाह-चक्खुं लोके पियरूपं सातरूपं एत्थेसा तण्हा उप्पज्जमाना उप्पज्जति. एत्थ निवीसमाना निवीसतीतिआदि. तत्थ एसा तण्हा परियुट्ठानवसेन उप्पज्जमाना एत्थेव उप्पज्जति. उप्पज्जित्वाच पुन अनुसयभावेन परिवासं कत्वा निवीसमाना एत्थेव निवीसतीति अत्थो. यावच अरियमग्गधोवनं नलब्भति. ताव सन्तानं गूथपूरितकूपं विय दुब्बिसोधं कत्वा पवत्तति. पुप्फासवादयोच मदं जनेन्ता मुहुत्तमेव जनेन्ति. इमे पन याव अरियमग्गं नलभति. ताव निच्चमदं जनेन्ति. तस्मा एकन्तेन इमेयेव चिरपारिवासियट्ठेन मदनि यट्ठेनच आसवानाम भवितुं अरहन्तीति.

विसन्दनट्ठेनवा आसवसदिसत्ता आसवा, यथा हि कुधित कुट्ठिनो महावणमुखेहि यूससङ्खातो आसवो विसन्दित्वा पिलोतिकखण्डानि दूसेति, एवं इमेपि छहिद्वारेहि विसन्दित्वा छळारम्मणानिदूसेन्तीति. आयतंवा संसारदुक्खं सवन्तिपसवन्ति वड्ढेन्तीति आसवा. अथवा, भवतो आभवग्गा धम्मतो आगोत्रतुम्हा सवन्ति आरम्मणकरणवसेन पवत्तन्तीति आसवा. आसद्दस्स अवधिअत्थजोतकत्ता. अवधिच दुविधो मरियादविसयो अभिविधिविसयोचाति तत्थ यस्स सम्बन्धिनीक्रिया अवधिभूतं अत्तानं बहिकत्वा पवत्तति. सो मरियादविसयो नाम. यथा आपातलिपुत्ता देवो वुट्ठोति. यस्स सम्बन्धिनीक्रिया अवधिभूतं अत्तानं ब्यापेत्वा अन्तो कत्वा पवत्तति, सो अभिविधिविसयोनाम. यथा आब्रह्मलोका भगवतो कित्तिसद्दो अब्भुग्गतोति. इध पन अभिविधिविसयो दट्ठब्बो. तस्मा भवग्गञ्च गोत्रभुञ्च ब्यापेत्वा अन्तो कत्वा सवन्तीति अत्थो वेदितब्बो.

[२०४] विभावनियं पन

अवधिच मरियादअभिविधिवसेन दुविधोति वत्वा पुन तं विभावेन्तो ‘‘तत्थ आपातलिपुत्ता देवो वुट्ठोतिआदीसुविय क्रियं बहिकत्वा पवत्तो मरियादो. आभवग्गासद्दो अब्भुग्गतोतिआदीसुविय क्रियं ब्यापेत्वा पवत्तो अभिविधी’’ति वदति. तं न युज्जति.

न हि अवविधिविसयभूतो भवग्गो लोकत्तयब्यापकं सद्दस्स अब्भुग्गमनक्रियं ब्यापेत्वा पवत्तति. नच अवधिभूतो अत्थो क्रियं बहिवा अन्तोवा कत्वा पवत्ततीति युत्तो. क्रियाएव पन तं बहिवा अन्तोवा कत्वा पवत्ततीति युत्तो. एवञ्च कत्वा मूलटीकायं-दुविधोहि अवधि अभिविधिविसयो अनभिविधिविसयोच. अभिविधिविसयं क्रियाब्यापेत्वा पवत्तति, आभवग्गा भगवतो यसो गतोति. इतरं बहिकत्वा, आपातलिपुत्ता वुट्ठो देवोति. कामेति इच्छतीति कामो. सोएव आसवोति कामासवो. कामीयतिवा ओळारिकेन कामेन इच्छीयतीति कामो. पञ्चकामगुणमुखेन देसितो सब्बो कामावचरधम्मो. इध पन तं नामेन तदारम्मणा तण्हाएव अधिप्पेता, कामोएव आसवोति कामासवो. कामावचरधम्मेसु अस्सादनाभिनन्दन वसेन पवत्तो कामरागो. थेरेन पन अयमत्थोव इच्छितो. वक्खति हि कामभव नामेन तब्बत्थुका तण्हा अधिप्पेताति.

[२०५] विभावनियं पन

पुरिमत्थोव वुत्तो. सो अनुपपन्नो, थेरमतानुगतस्स इधाधिप्पेतस्स अत्थस्स अवुत्तत्ता.

भवासवोति एत्थ दुविधो भवो कम्मभवो उपपत्तिभवो च. तत्थ महग्गतकुसलधम्मा कम्मभवो. तंनिब्बत्ता विपाक धम्मा उपपत्तिभवो. इधपि भवसद्देन तदारम्मणा तण्हाएव अधिप्पेता. भवोएव आसवोति भवासवो. तस्मिं दुविधे भवे निकन्तिवसेन पवत्तो रूपारूपरागो.

[२०६] यं पन विभावनियं

‘‘सस्सत दिट्ठिसहगतोच रागो एत्थेव सङ्गय्हती’’ति वुत्तं. तं न युत्तं.

भवासवो चतूसु दिट्ठिगत विप्पयुत्त लोभसहगतेसु चित्तुप्पादेसु उप्पज्जतीति हि अट्ठकथाकण्डे वुत्तं. यत्थ पन कामतण्हा भवतण्हा विभवतण्हाति आगतं. तत्थेव सस्सतदिट्ठि सहगतो रागो याकाचि कुसलाकुसल कम्मभवनिकन्ति याकाचि उपपत्तिभवपत्थना. सब्बा भवतण्हायं सङ्गहिताति युत्ता. इध पन यथावुत्तं भवासवं थपेत्वा सब्बो लोभो कामासवे एव सङ्गहितोति युत्तोति.

[२०७] एतेनेव यञ्च तत्थ वुत्तं.

‘‘ततियो भादिट्ठिसहगतो’’ति. तंपि पटिक्खित्तं होति.

याकाचि दिट्ठि दिट्ठासवो. योकोचि मोहो अविज्जासवो. एत्थ सिया, कस्मा इमे एव आसवाति वुत्ता. ननु अञ्ञेपि मानादयो चिरपारिवासियट्ठादियुत्ता एव होन्तीति. सच्चं. इमेसु पन कामासवे परिवुट्ठे सति सब्बेकामविसया मानादयो परिवुट्ठाएव होन्ति. तस्मिं विमुत्ते विमुत्ताएव, तथा भवासवे परिवुट्ठे सति भवविसया. दिट्ठासवेच परिवुट्ठे सति दिट्ठिविसयाति. अविज्जापन तेसं तिण्णंपि मूलभूताति. इति इमे एव पारिवासियट्ठादीसु पधानभूता होन्ति. इतरे पन तदनुबन्धमत्ताएव सम्पज्जन्तीति न ते आसवाति विसुं वत्तुं अरहन्तीति. अत्तनि पतितं जनं अनस्सासिकं कत्वा अज्झोत्थ रन्तो हनति मारेतीति ओघो. पकतिमहोघो. तथा अवहननट्ठेन दुत्तरट्ठेनच ओघसदिसाति ओघा. यदिच अवहञ्ञनट्ठेच दुत्तरट्ठेनच ओघानाम सियुन्तिआदिको पसङ्गो मानादीनञ्च ओघभाव परिहारो वुत्त नयेन वेदितब्बो.

वट्टस्मिंवा भवयन्तकेवा सत्ते योजेन्तीति योगा. भवन्तरचुतिया सह भवन्तरपटिसन्धिं गन्तेन्ति घटेन्तीति गन्था. अभिज्झाति सब्बस्स रागस्सेतं नामं. तस्मा रूपारूप रागापि एत्थ सङ्गहिताति दट्ठब्बा. ब्यापादोतिपि सब्बो दोसो एव. इदं सच्चाति निवेसोति इदमेव सच्चं, मोघमञ्ञन्ति पवत्तो मिच्छाभिनिवेसो. वट्टदुक्खतो विमुत्तिया अमग्गभूतंयेव गोसीलगोवतादिकं परतो आमसनं तथा तथा कप्पेत्वा गहणं सीलब्बतपरामासो. एत्थच परतोति भूतसभावपच्चनिकतोति अत्थो. कायसद्दो पन सब्बत्थ रूपकाये नामकायेच पवत्तोति अतितकायेन पच्चुप्पन्न कायं पच्चुप्पन्नकायेनच अनागतकायं गन्थेति घटेतीति कायगन्थो. अथवा, काये गण्ठोति कायगण्ठो. अज्झत्त गण्ठोति अत्थो. निगण्ठोनाटपुत्तोतिआदीसुविय गण्ठसद्दो गण्ठियं पवत्तो. भुसं आदियन्ति अमुञ्चनगाहं गण्हन्तीति उपादानानि. किलेसभूतो कामोएव उपादानं कामु पादानं. वत्थुभूतंवा कामं उपादियतीति कामुपादानं.

द्वासट्ठिदिट्ठियो तिविध महादिट्ठियो अञ्ञापिवा सासने लोकेच सन्दिस्समाना विपरीतगाहभूता दिट्ठियो दिट्ठुपादानं. यथागहितंवा पुरिमदिट्ठिं इदमेव सच्चं मोघमञ्ञन्ति उपादियतीति दिट्ठुपादानं. गोणकुक्कुरादीनं तंतंपकतिचारित्तं सीलं नाम. तमेव सुट्ठुं समादिन्नं वतंनाम. तदुभयं संसारमुत्तिया मग्गोति दळ्हगहणं सीलब्बतु पादानं नाम. अत्तवादुपादानन्ति एत्थ अत्ता वुच्चति परिकप्पबुद्धिया गहितो एकेकस्मिं सत्त सन्ताने पधानिस्सरो. यं लोकियमहाजना सत्तोतिवा पुग्गलोतिवा जीवोतिवा तथागतोतिवा लोकोतिवा सञ्जानन्ति. यञ्च नानातित्थिया इस्सरनिम्मितंवा अधिच्चसमुप्पन्नंवा अच्चन्तसस्सतंवा एकच्चसस्सतंवा उच्छेदंवा पञ्ञपेन्तीति. तं अत्तानं अभिवदन्तिचेव उपादियन्तिच सत्ता एतेनाति अत्तवा दुपादानं. वीसतिविधा सक्कायदिट्ठि. तत्थ अभिवदन्तीति विसिट्ठं पधानं कत्वा वदन्ति. उपादियन्तीति दळ्हं आदियन्ति. यथाह –

तत्थ कतमा सक्कायदिट्ठि. इध अस्सुतवा पुथुज्जनो रूपं अत्ततो समनुपस्सति. रूपवन्तंवा अत्तानं. अत्तनि वा रूपं. रूपस्मिंवा अत्तानं. वेदनं अत्ततो समनुपस्सति. वेदनावन्तंवा अत्तानं. अत्तनिवा वेदनं. वेदनापवा अत्तानं. सञ्ञं. सङ्खारे. विञ्ञाणन्ति.

तत्थ रूपं अत्ततो समनुपस्सतीति रूपमेव अत्ताति गण्हाति. रूपवन्तंवा अत्तानन्ति अत्ता मे रूपवाति गण्हाति. अत्तनि वा रूपन्ति अत्तानं पटिच्च रूपं तिट्ठतीति गण्हाति. रूपस्मिंवा अत्तानन्ति रूपं पटिच्च अत्ता तिट्ठतीति गण्हाति. कथं रूपकायं उद्दिस्स अज्ज अहं थद्धोम्हीति वा अज्ज अहं मुदुकोम्हीतिवा वदन्तो पथवि सङ्खातं रूपं अत्ततो समनुपस्सतिनाम. अज्ज मम कायो थद्धोतिवा मुदूतिवा वदन्तो सेसधम्मेवा धम्ममुत्तकंवा अत्तानं गहेत्वा तं अत्तानं पथवीवन्तं समनुपस्सतिनाम. अज्ज थद्धभावोवा मुदुभावोवा मयि जातोति वदन्तो अत्तनि पथविंस मनुपस्सतिनाम. अज्जाहं थद्धभावे ठितोम्हि मुदुभावे ठितो म्हीति वदन्तोपथविम्हि अत्तानं समनुस्सतिनाम. अयं पथविम्हि चतुरावत्थिकाय संक्कायदिट्ठिया पवत्ताकारो. सेसेसु सत्तवीसतिरूपेसु यथासम्भवं वत्तब्बो. अहं मरामि मरिस्सामीतिआदिना हि अनिच्चतायंपि सादिट्ठि पवत्ततियेव. सेसरूपेसु वत्तब्बं नत्थि. इदं नाम अहं पुब्बे संभुञ्जिं. अज्ज संभुञ्जामि. परतो संभुञ्जिस्सामीतिवा सुखितोम्हि दुक्खितोम्हीतिवा वेदनं अत्ततो समनुपस्सति. अज्ज मम कायो सुखितो दुक्खितोतिवा ममचित्तं सुखितं दुक्खितन्तिवा अत्तानं वेदनावन्तं समनुपस्सति. अज्जसुखंवा दुक्खंवा मयिजातन्ति अत्तनि वेदनं समनुपस्सति. अज्जाहं सुखित भावे ठितोम्हि दुक्खितभावे ठितोम्हीति वेदनाय अत्तानं समनुपस्सतीति.

सञ्ञाय सब्बेसुच पञ्ञासमत्तेसु सङ्खारेसु विसुं विसुं वित्थारेत्वा वत्तब्बो. अहं पस्सामीति चक्खुविञ्ञाणं अत्ततो समनुपस्सति. दस्सनं मेति अत्तानं विञ्ञाणवन्तं समनुपस्सति. मयिदस्सनंनाम अत्थीति अत्तनि विञ्ञाणं समनुपस्सति, अहं दस्सने समत्थोम्हीति विञ्ञाणस्मिं अत्तानं समनुपस्सति. एसे वनयो सेसेसु पञ्चसु विञ्ञाणेसूति. अह मस्मि अहं एको सत्तो एकोपुग्गलो एको जीवो एको लोको एको नरो मनुस्सो देवोसक्को ब्रह्मातिवा अहंगच्छामि अहं तिट्ठामि अहं निसीदामि अहं निप्पज्जामि अहं समिञ्जेमि पसारेमीतिआदिना वा खन्धपञ्चकंवा एकमेकंवा खन्धं समूहतो गहेत्वा पवत्तिपि वत्तब्बा. अपरिञ्ञातवत्थुकानञ्हि एकमुहुत्त मत्तेपि यंकिञ्चि अत्तनोवा परस्सवा अत्तपटिसंयुत्तवचनं कथेन्तानं चित्तंवा वचनंवा यथावुत्ते रूपारूपधम्मे कदाचि अत्ततो उपादियित्वा पवत्तति. कदाचि अत्तपरिवार भावेन. कदाचि अत्तनिस्सितभावेन. कदाचि अत्तनिस्सयभावेन. कदाचि एकेकधम्मवसेन. कदाचि समूहधम्मवसेनाति.

यस्मा पन अत्तनिमित्तंनाम वसवत्तनाकारं पटिच्च उपट्ठाति. वसवत्तना कारोच रूपारूपधम्मानं पच्चयायत्त वुत्तिकत्तं खणि कत्तञ्च सुट्ठु पस्सन्तानं नत्थि. तस्मा परिञ्ञातवत्तुकानं अत्त पटिसंयुत्तवचनं कथेन्तानंपि चित्तं पदुमिनिपत्ते उदकबिन्दु विय तेसु धम्मेसु अलग्गित्वाएव पवत्ततीति वेदितब्बं. सत्तानं चित्तसन्ताने कुसले धम्मे अनुप्पन्नेवा उप्पादेतुं उप्पन्नेवा वा सेतुं अदत्वा नीवारेन्तीति नीवरणानि. कामनट्ठेन कामो, छन्दनट्ठेनछन्दोति कामच्छन्दो. बलवरागो. सोएवनीवरणन्ति कामच्छन्दनीवरणं. पट्ठानेआरुप्पेकामच्छन्दं नीवरणं पटिच्चउद्धच्चनीवरणन्ति वुत्तत्ता पन थपेत्वा रूपारूपरागे अवसेसो सब्बोलोभो कामच्छन्दे असङ्गहितोनाम नत्थि. झानपटिपक्खभावोपन पञ्चकामगुणिकरागस्सेव होतीति वेदितब्बो. ब्यापज्जनं ब्यापादो. चित्तस्स पूतिभावोति अत्थो. योकोचिदोसो. कस्मा पनेत्थ थिनमिद्ध नीवरणन्ति च उद्धच्च कुक्कुच्च नीवरणन्ति च द्वे द्वे धम्मा एकं नीवरणं कत्वा वुत्ताति. किच्चतो पच्चयतो पटिपक्खतोच सदिसत्ता. तथा हि किच्चतो ताव थिनमिद्धद्वयं चित्तुप्पादानं लीनभावा पादनकिच्चं. उद्धच्चकुक्कुच्चद्वयं अवूपसन्तभावापादनकिच्चं. पच्चयतो पुरिमद्वयं तन्दिविजम्भि ततापच्चयं. पच्छिमद्वयं ञातिब्यसनादिवितक्कपच्चयं. पटिपक्खतो पुरिमद्वयं वीरियपटिपक्खं. पच्छिमद्वयं समथपटिपक्खन्ति.

अनुसेन्तीति अनुसया. अनुरूपं कारणं लभित्वा उप्पज्जन्तीति अत्थो. अनुअनु सेन्तीतिवा अनुसया. याव मग्गं नपटिलभति. ताव अन्तरा अपरिक्खिय्यमाना हुत्वा कारणलाभे सति पुनप्पुनं उप्पज्जन्तीति अत्थो. उप्पज्जनञ्चेत्थ अप्पहीनट्ठेन उप्पज्जना रहभावो वेदितब्बो. न पन सरूपतो उप्पत्ति, कथं विञ्ञा यतीति चे. यस्स कामरागानुसयो उप्पज्जति, तस्सेव पटिघानुसयो उप्पज्जतीति वुत्तत्ता. एवञ्च कत्वा पाळियं पुथुज्जनस्स सत्तपि अनुसया अनुसयवारे सह अनुसेन्तीति उप्पज्जनवारे सह उप्पज्जन्तीति वुत्ता. यथाह पुथुज्जनस्स अविज्जानुसयोच अनुसेति. कामराग. पटिघ. मान. दिट्ठि. विचिकिच्छा. भवरागनुसयोच अनुसेतीति. तथा उप्पज्जनवारेपीति.

अपिच, सरूपतो परियुट्ठानं अपत्वा सन्ताने पवत्तमानेहि कुसलाकुसला ब्याकतचित्तुप्पादेहि सह अनुरूपा अविरुद्धा हुत्वा सेन्ति. विसुं सम्पयुत्तधम्मभावेन अवुट्ठिता हुत्वा सयिता होन्तीति अनुसया. अनु अनु सेन्तीतिवा अनुसया. पकतिया यथानुसयितेसुएव कामरागादीसु पुनप्पुनं उप्पज्जित्वा दिगुण तिगुणादि वसेन पुनप्पुनं सेन्ति. सयनाकारेन उपरुपरि पलिवेठेन्तीति अत्थो.

तीसु रागादीनं अवत्थासु पथमावत्थाय ठितानं कामरागा दीनमेतं अधिवचनं. तिस्सो हि अवत्था अनुसयावत्था परियुट्ठानावत्था वीतिक्कमावत्थाति. तत्थ ये कामरागादयो उप्पज्जित्वा कायङ्गवाचङ्गं चालेन्ति, तेसं तथापवत्ता अवत्था वीतिक्कमावत्थानाम. ये मनस्मिं एव जवनचित्तसहजाता हुत्वा पवत्तन्ति, तेसं तथापवत्ता अवत्था परियुट्ठानावत्थानाम. ये पन जवनसहजातभावंपि अपत्वा वासनाधातुयो विय चिक्कसन्ताना नुसयिता हुत्वा परियुट्ठानप्पत्तिया बीजभावेन तिट्ठन्ति, सुभनिमित्तादिकेच आरम्मणे आपातमागते येसं वसेन आवज्जनं रागादिपातुभावत्थाय अयोनिसो भवङ्गं आवट्टेति, अभावितञ्च चित्तं येसं वसेन दमथं नउपेति, तेसं तथा पवत्ता अवत्था अनुसयावत्थानाम. तदवत्थिका कामरागादयो अनुसयानाम. ते पन अपरमत्थभूतापि न होन्ति. एकन्तपरमत्थजातिकत्ता. नच कुसलाब्याकतभूता एकन्ताकुसलजातिकत्ता. नापि कुसलाब्याकतविरुद्धा, विसुं सम्पयुत्तधम्मभावेन अनुपलद्धत्ता. नापि कालत्तयविनिमुत्ता, तेकालिकधम्मसन्निस्सयेन पवत्तनतो. यदा पन ते समुट्ठ हित्वा परियुट्ठानभावं गच्छन्ति, तदा विसुं सम्पयुत्तधम्म भावञ्च गच्छन्ति. सारम्मणादिभावोच तेसं परिब्यत्तो होति. एतदत्थं सन्धाय कथावत्थुम्हि तेसं सारम्मणधम्मभावो सङ्खारक्खन्धभावोच पतिट्ठापितो होतीति.

यथा पन फलधारिम्हि रुक्खम्हि विसकण्टके दिन्ने रुक्खानुसयितो फलुप्पत्तिया पच्चयभूतो सिनेहो परिक्खयं गच्छति. समये उप्पज्जिस्समानानि फलानि नुप्पज्जन्ति. एवं सानुसये चित्त सन्ताने यस्मिं खणे मग्गो पातुभवति, तस्मिं सहमग्गुप्पादा सो सो अनुसयो परिक्खयं गच्छति. परिक्खीणस्स पन पुन परियुट्ठानंनाम नत्थि, कुतो वीतिक्कमोति इममत्थं सन्धाय मग्गो अनागतसामञ्ञं किलेसजातं पजहतीति तत्थ तत्थ वुत्तो. तत्थ अनागतसामञ्ञन्ति अनागतसम्मतं, न एकन्त अनागतं. तेनेव हि अट्ठकथायं मग्गो येकिलेसे पजहति, ते अतीताकिवा अनागतातिवा पच्चुप्पन्नातिवा नवत्तब्बाति वुत्तं. एतेनच मग्गो किलेसमुखेन यानि कुसलाकुसलकम्मानिच उपादिन्नकखन्धपञ्चकेच पजहति, ते अतीतातिवाअनागतातिवा पच्चुप्पन्नातिवा नवत्तब्बाति दीपेति. यदि एवं मग्गेन पहीना सब्बे तेभूमकधम्मा कालविमुत्तानाम अतङ्खता नाम अपच्चयानाम सियुन्ति.न. तेकालिकजातिकत्ता सङ्खत सपच्चयजातिकत्ता च. ते हि मग्गे अनुप्पन्ने इमे नामधम्मा उप्पज्जिस्सन्ति निरुज्झिस्सन्तीति एवं सङ्खतलक्खणं आहच्च ञाणेन गहितत्ता लक्खणवसेन तेभूमकादिभावं भजन्तीति. एवञ्च कत्वा विसुं सम्पयुत्तधम्मभावं अपत्तानं अनुसयावत्थाय वा वासनावत्थायवा कम्मसमङ्गीतावत्थायवा आसयज्झासया धिमुत्तिचरितवत्थासुवा ठितानं सभावानं जातिवसेन परमत्थ धम्मता अकुसलादिताच पच्चेतब्बा होतीति.

[२०८] विभावनियं पन

‘‘अप्पहीना हि किलेसा कारणलाभे सति उप्पज्जना रहा सन्ताने अनुअनुसयिता विय होन्तीति तदवत्था अनुसयाति वुच्चन्ति. ते पन निप्परियायतो अनागत किलेसा. अतीतपच्चुप्पन्नापि तंसभावत्ता तथा वुच्चन्ती’’ति वुत्तं. तत्थ अनुसयानाम सन्ताने कदाचिपि अनुप्पन्न पुब्बा अनागत किलेसा एवाति कत्वा सन्ताने अनु अनुसयिता विय होन्तीति वुत्तं. तं न युज्जति.

न हि ते अनुअनुसयिता विय होन्ति. एकन्तेन अनुसयिताएव होन्तीति.

[२०९] यञ्च तत्थ

‘‘ते पन निप्परियायतो अनागतकिलेसा’’ति वुत्तं. तंपि न युत्तं.

न हि मग्गेन अप्पहीना अनुसया अनागतानाम होन्ति. पहीनापिच निप्परियायतो अनागताति नसक्का वत्तुं. अनागत सामञ्ञस्स अधिप्पेतत्ताति. एतेन अतीतपच्चुप्पन्नापि तंसभावत्तातथा वुच्चन्तीति इदंविपटिक्खित्तं होति. अपिच, उप्पादट्ठितिभङ्ग पत्तानंएव एकन्तेन तेकालिकता होतीति तदपत्तानं अनुसयानं पच्चुप्पन्नता परियायोव वत्तुं युत्तो. एवञ्च कत्वा पाळियं यस्स कामरागनुसयो उप्पज्जति, तस्स पटिघानुसयो उप्पज्जतीतिआदिना पच्चुप्पन्नकालिको उप्पादवारो एव वुत्तो, न निरोधवारो, नच अतीतानागत वाराति. यं पन पटिसम्भिदामग्गे हञ्चि पच्चुप्पन्ने किलेसे पजहति. तेन हि रत्तो रागं पजहति, दुट्ठो दोसं, मुळ्हो मोहन्ति वुत्तं. तं परियुट्ठानपत्तानं एकन्तपच्चुप्पन्नक्खणं सन्धाय वुत्तन्ति दट्ठब्बं. तेनेव हि अट्ठकथायं वत्तमानुप्पन्नं भुत्वा विगतुप्पन्नं ओकासकतुप्पन्नं समुदाचारुप्पन्नन्ति चतुब्बिधं उप्पन्नं न मग्गवज्झं. भूमिलद्धुप्पन्नं आरम्मणा धिग्गहि तुप्पन्नं अविक्खम्भितुप्पन्नं असमुग्घाटितुप्पन्नन्ति चतुब्बिधं मग्गवज्झन्ति वुत्तं. तत्थ वत्तमानुप्पन्नं समुदा चारुप्पन्नन्ति इदं द्वयं खणपच्चुप्पन्नमेव. भुत्वाविगतुप्पन्नं अतीतमेव. ओकास कतुप्पन्नं अनागतमेव. तदुभयं पन पच्चुप्पन्नसमीपत्ता उप्पन्नन्ति वुत्तं. समीपपच्चुप्पन्नन्ति वुत्तं होति.

भूमिलद्धुप्पन्नंनाम अत्तनो खन्धेसु अनुसयितानं मग्गेन अप्पहीनानं अनुसयानंएव नामं. आरम्मणाधिग्गहितुप्पन्नं नाम सुभनिमित्तादिके आरम्मणे सकिं जवित्वा याव तम्मूलको परियुट्ठानवेगो न वूपसम्मति, ताव अधिमत्तथामगत भावेन ठितानं तेसञ्ञेव नामं. अनुसया हि नाम अनमतग्गे संसारे पुनप्पुनं परियुट्ठानपत्तानं किलेसानं वसेन उपरुपरि थिर तर दळ्हतर पत्तिया पकतियापि थामगताएवनाम होन्ति. न येनवा तेनवा वायामेन पजहितुं सक्कुणेय्या. एवं सन्तेपि यदा यो यो अनुसयो पच्चयलाभेन परियुट्ठान बहुलो होति, तदा सो सो विसेसेन अधिमत्तथाम गतभावं पत्वा ठितो होति. यदा यो यो पटिपक्खधम्म समादानेन निग्गहपत्तो होति, तदा सो सो मन्दथाम गतभावं पत्वा ठितो होतीति. अविक्खम्भितुप्पन्नंनाम समथ विपस्सनाहि सुट्ठुअनिग्गहितानं तेसञ्ञेव नामं. असमुग्घाटि तुप्पन्नंनाम मग्गेन अप्पहीनानं भूमिलद्धानं तेसंएव नामन्ति. यस्मा पन लोकुत्तरधम्मानाम किलेसानं अच्चन्तपटिपक्खा होन्तीति हेट्ठिमा मग्गट्ठफलट्ठा सेक्खा अत्तनो मग्गफलक्खणेसु उपरि मग्गाज्झेहिपि अनुसयेहि सानुसयातिवा निरानुसयातिवा थामवतातिवा अथामगतातिवा नवत्तब्बा. तस्मा अनुसयानं तादिसे पच्चुप्पन्न भावे सतिपि हञ्चि पच्चुप्पन्ने किलेसे पजहति. तेनहि थामगतो अनुसयं पजहतीति वुत्त दोसो नत्थीति वेदितब्बोति. कामरागोएव अनुसयो कामरागानुसयो.

संयोजेन्ति बन्धन्तीति संयोजनानि, तानि पन सक्कायदिट्ठि विचिकिच्छा सीलब्बतपरामासो कामच्छन्दो ब्यापादोति पञ्च ओरम्भागियानि. रूपरागो अरूपरागो मानो उद्धच्चं अविज्जाति पञ्च उद्धंभागियानीति सुत्तन्ते अभिधम्मेच दससंयोजनानि आगतानि. इतरानि पन अभिधम्मेएव आगतानीति ततो विसेसकरणत्थं सुत्तन्तेति वुत्तं. कमो पन द्विन्नंपि पाळिया नसमेति. सभाग धम्मसङ्गहवसेन पन इध अञ्ञथा कमो वुत्तो सियाति. चित्तं किलिस्सन्ति विबाधेन्ति उपतापेन्तिचाति किलेसा. किलिस्सन्तिवा मलीनभावं निहीनभावञ्च गच्छन्ति सत्ता एतेहीति किलेसा. कामभवनामेनाति वत्थुकामदीपकेन कामनामेन रूपारूपभवदीपकेन च भवनामेन. तादिसं काम भवसङ्खातं आरम्मणभूतं वत्थु एतिस्साति तब्बत्थुका. तथा पवत्तन्ति सीलब्बतानि परतो आमसनाकारेन इदं मे सच्चं मोघमञ्ञन्ति अभिनिविसनाकारेन खन्धेसु अत्ताभिनिवेसाकारेनच पवत्तं. वत्थुतोति सभावधम्मतो. अयं पापसङ्गहो अकुसलङ्गहो नवधा वुत्तोति योजना. [अकुसलसङ्गहो]

१६३. मिस्सक सङ्गहे पाणातिपातादीनि पापकम्मानि करोन्तानंपि चित्तस्स आरम्मणे उजुकरणंनाम झानेन विना न सिज्झतीति वुत्तं सत्तझानङ्गानीति. कल्याणेवा पापकेवा आरम्मणे उजुकं चित्तपटिपादनसङ्खातस्स उपनिज्झायन किच्चस्स अङ्गानीति अत्थो. तत्थ दोमनस्सं अकुसलज्झानङ्गं. सेसानि कुसलाकुसलाब्याकतानीति. कल्याणकम्म पापकम्मसङ्खातासु सुगति दुग्गति विवट्टसङ्खातासुच नानादिसासु तंतंदिसाति मुखप्पवत्तिसङ्खाता चित्तस्स गतिनाम सम्मावा मिच्छावा पवत्तेहि दस्सनादीहि एव सिज्झतीति वुत्तं द्वादसमग्गङ्गानीति. चित्तस्स उजुगतियावा वङ्कगतियावा गमनस्स पथङ्गानि उपायङ्गानीति अत्थो. तत्थ मिच्छादिट्ठि मिच्छासङ्कप्प मिच्छावायाम मिच्छासमाधयो पापकम्म दुग्गतिभव सङ्खातासु अहितदिसासु चित्तस्स वङ्कगतिया गमनस्स उपायङ्गानि, इतरानि कल्याणकम्म सुगतिभव विवट्टधम्मसङ्खातासु हितदिसासु उजुगतियाति दट्ठब्बं. तत्थ पाणातिपातकम्मे वितक्क विचार दोमनस्सेकग्गता सङ्खातं चतुरङ्गिकज्झानं मिच्छासङ्कप्प मिच्छावायाम मिच्छासमाधि सङ्खातो तियङ्गीकमग्गोच वेदितब्बो. एवं सेसेसु सुचरितदुच्चरितकम्मेसु झानमग्गा उद्धरितब्बा. विभङ्गे पन सुत्तन्तेसुच मिच्छावाचा मिच्छाकम्मन्तो मिच्छाआजीवो मिच्छासतीति इमेपि चत्तारो आगता. इमे पन विसुं चेतसिकधम्मा नहोन्ति. तथा तथा पवत्तानं चतुन्नं खन्धानं अधिवचनन्ति कत्वा इध नगहिता.

[२१०] यं पन विभावनियं

‘‘सुगति दुग्गतीनं निब्बानस्स च अभिमुखं पापनतो मग्गा; तेसं पथभूतानि अङ्गानि मङ्गानी’’ति वुत्तं; तं न सुन्दरं;

न हि अङ्गानि मग्गानं पथभूतानिनाम होन्ति; मग्गसद्दोयेव पथपरियायो अट्ठकथासु वुत्तो न अङ्गसद्दोति;

[२११] यञ्च तत्थ

‘‘मग्गस्सवा अट्ठङ्गिकस्स अङ्गानि मग्गङ्गानी’’ति वुत्तं. तंपि अनुपपन्नं.

इध हि कत्थचि चित्ते तियङ्गिको कत्थचि चतुरङ्गिकोतिआदिना नानामग्गोव अधिप्पेतोति. आधिपच्चट्ठेन इन्द्रियानि. किञ्च आधिपच्चं. अत्ताधीनवुत्तिके धम्मे अत्तनो गतियं सब्बसो वत्तेतुं समत्थभावो. इति तेसु तेसु किच्चेसु अत्तनो आधिपच्चसङ्खातं इन्दट्ठं करोन्ति साधेन्तीति इन्द्रियानि. इन्दट्ठं कारेन्तीतिपि इन्द्रियानि. इस्सरा अधिपतिनोति वुत्तं होति. तत्थ पञ्चचक्खादीनि दस्सनादिकिच्चेसु चक्खुविञ्ञाणादीनं इस्सराहोन्ति. बलवदुब्बलमन्द तिक्खादीसु अत्ताकारानुवत्तापनतो. भावद्वयं इत्थाकारादिवसेन पवत्तियं चतुसमुट्ठानिक रूपानं सकलखन्धपञ्चकस्सेव वा इस्सरो होति. अञ्ञथा अप्पवत्तितो. तथा हि यस्मिं सन्ताने पटिसन्धियं इत्थिभावो पवत्तति. तस्मिं सब्बे कम्मादिपच्चया चतुसमुट्ठानरूपसन्ततिं समुट्ठापेन्ता इत्थाकारसहितमेव समुट्ठापेन्ति, नो अञ्ञथा. छन्दचित्ताधिप्पायापि तस्मिं मन्दाकारसहिताव पवत्तन्ति. तब्बिपरीतेन पुरिससन्तानं वेदितब्बं. जीवितद्वयं रूपा रूपसन्ततीनं रत्ति दिव मास संवच्छरानुक्कमेन अद्धानफरणे सहजातधम्मानं इस्सरो होति. तेसं तदायत्तवुत्ति कत्ता. मनो विजाननकिच्चे. वेदनापञ्चकं तथा तथा आरम्मणरसानुभवने. सद्धा आरम्मणावीमुच्चने. वीरियं कम्मनि अलीन वुत्तिभावे. सति आरम्मणुपट्ठाने. समाधि आरम्मणे निच्चलट्ठि तियं. पञ्ञा असम्मोहकिच्चे सम्पयुत्तधम्मानं इस्सरो होति. अनञ्ञाभिभवनीयभावेन पवत्तनतो. यथा हि सिलायं पथवी सहजातेहि अनभिभवनीया होति. अत्तनावते अभिभवित्वा विसुं अविज्जमानेविय कत्वा पवत्तति. यथा च उदके आपो अग्गिम्हि तेजो वाते वायो. एवं सम्पदमिदं दट्ठब्बं.

अञ्ञायित्थ पटिविज्झित्थाति अञ्ञातं. न अञ्ञातं अनञ्ञातं. चतुसच्चधम्मो. अमतंवा पदं. अनञ्ञातं ञस्सामि जानिस्सामीति अनञ्ञातञ्ञस्सामि. आख्यातिकंपि हि पदं सञ्ञासद्दभावे ठितं नामिकट्ठाने तिट्ठति. यथा मक्खलिगोसालो एहिपस्सि कोति. एवञ्हि सति तस्स पदन्तरेन सह समासभावो नविरुज्झतीति. अनञ्ञातञ्ञस्सामीति एवं पटिपन्नस्स इन्द्रियं अनञ्ञा तञ्ञस्सामीतिन्द्रियं. आदिमनसिकारतो पट्ठाय तादिसेन उस्साहेन सह विपस्सनं आरभन्तस्स तस्मिं उस्साहे अपटिपस्सद्धेयेव सोतामत्तिमग्गं पटिलभन्तस्स इन्द्रियन्ति वुत्तं होति. आजानातीति अञ्ञं. तमेव इन्द्रियन्ति अञ्ञिन्द्रियं, पथममग्गेन अनञ्ञातं ञत्वापि किलेसप्पहानकिच्चस्स अपरिनिट्ठितत्ता तस्स जाननकिच्चस्स विप्पकतभावेन यथा दिट्ठे तस्मिं चतुसच्चधम्मे अमतपदेएव वा पुनप्पुनं जाननकिच्च युत्तानं इन्द्रियन्ति वुत्तं होति. अञ्ञाताविन्द्रियन्ति अञ्ञा ताविनो परिनिट्ठित आजानन किच्चस्स खीणासवस्स इन्द्रियन्ति अञ्ञाताविन्द्रियं. तिविधं पेतं तथारूपे जानने सम्पयुत्त धम्मानं इस्सरो होतीति वेदितब्बं.

तत्थ इमेसं सत्तानं पाकटे रूपकाये अत्तगाहदळ्हत्तं तब्बिमुत्तिच इमेसं अपरिञ्ञाय परिञ्ञायच होतीति दीपेतुं आदितो पञ्च पसादिन्द्रियानि वुत्तानि. तस्स अत्तस्स इत्थिपुम ताभेदो इमेसं वसेन होति. तस्मिं वा इत्थिपुरिस गाहो तब्बिमुत्तिच इमेसं अपरिञ्ञाय परिञ्ञायच होतीति दीपेतुं कदनन्तरं भाविन्द्रियद्वयं वुत्तं. सोच अत्ता इमस्स वसेन जीवसञ्ञं लभति. तस्मिंवा जीवगाहो तब्बिमुत्तिच इमस्स अपरिञ्ञाय परिञ्ञायच होतीति दीपेतुं तदनन्तरं जीवितिन्द्रियं वुत्तं. इदं पन भाविन्द्रियतो पुरे वत्तब्बंपि रूपारूप मिस्सकत्ता इध वुत्तन्ति दट्ठब्बं. नामकाये अत्तगाहदळ्हत्तं तब्बिमुत्तिच इमस्स अपरिञ्ञाय परिञ्ञायच होतीति दीपेतुं नामिन्द्रियेसु मनिन्द्रियं आदितो वुत्तं. सोच अरूपी अत्ता इमेसं वसेन संकिलिट्ठो विप्फन्दितोच होति. तस्मिंवा सुखितदुक्खितगाहो तब्बिमुत्तिच इमेसं अपरिञ्ञाय परिञ्ञायच होतीति दीपेतुं तदनन्तरं पेदनिन्द्रियपञ्चकं वुत्तं. तस्स संकिलिट्ठस्स वोदानप्पत्तिया तंतंगाहविमुत्तियावा पटिपत्तिदस्सनत्थं तदनन्तरं सद्धादिपञ्चिन्द्रियं वुत्तं. ताय पटिपत्तिया वोदानप्पत्ति या आदि मज्झ परियोसान दस्सनत्थं अन्ते तीणि लोकुत्तरिन्द्रियानि वुत्तानीति.

[२१२] विभावनियं पन

‘‘एत्तावता अधिप्पेतत्थसिद्धीति अञ्ञेसं अगहणन्ति’’ वुत्तं. तं न युज्जति.

नहि सन्तेसुपि अञ्ञेसु इन्द्रियभावारहेसु धम्मेसु एत्तावता अधिप्पेतत्थसिद्धिया तेसं अञ्ञेसं भगवतो थेरस्सच अगहणन्ति युत्तं वत्तुं. इन्द्रियभावारहस्स अञ्ञस्स असम्भवतो. यदि हि सम्भवेय्य, सतंपि सहस्संपि गण्हिस्सतियेवाति. बलियन्ति उप्पन्नुप्पन्ने पटिपक्खधम्मे सहन्ति मद्दन्तीति बलानि. यथा अबलानं बलियन्ति. मद्दन्तेनं परिस्सयाति. एत्थच अबलाति दुब्बला. नन्ति हीनवीरियं जनं. बलियन्तीति बलसा करोन्ति अज्झोत्थरन्ति. परिस्सयाति अबला रागादि परिस्सयाति अत्थो. अपिच, पटिपक्खधम्मेहि अकम्पियट्ठेन अक्खो भणियट्ठेन बलानिनाम. तस्मा अस्सद्धियसङ्खातेन पटिपक्खधम्मेन कम्पेतुं असक्कुणेय्यता सद्धाबलंनाम. कोसज्जसङ्खातेन कम्पेतुं असक्कुणेय्यता वीरियबलंनाम. मुट्ठसच्चेन कम्पेतुं असक्कुणेय्यतासतिबलंनाम. उद्धच्चेन कम्पेतुं असक्कुणेय्यतासमाधिबलंनाम. अविज्जायकम्पेतुं असक्कुणेय्यता पञ्ञाबलं नाम. सेसदुकद्वयं पन अञ्ञमञ्ञं पटिपक्खेनयोजेतब्बं.

[२१३] विभावनियं पन

पापबलदुकं पटिपक्खेन योजेतुं नलब्भतीति कत्वा ‘‘अहिरिकानोत्तप्पद्वयं पन सम्पयुत्तधम्मेसु थिरभावे नेवाति’’ वुत्तं. तं न सुन्दरं.

सम्पयुत्तधम्मेसु थिरभावोतिच पटिपक्खेहि अकम्पियता तिच अत्थतो नानत्ताभावतोति. वीरियसमाधिबलानि कुसलाकुसलाब्याकतानि. अहिरिकानोत्तप्पानि अकुसलबलानि. सेसानि कुसलाब्याकतानीति. अधिपतीति एत्थ पतीति सामि इस्सरो. सो पन पदेस इस्सरो सकलिस्सरोति दुविधो. तत्थ इन्द्रियानि परेसं विसये सयं परवसे वत्तित्वा अत्तनो विसयेएव परेहि अत्तनो वसे वत्तापेन्तीति पदेसिस्सरा नाम. पुब्बाति सङ्खारवसेन पुब्बागमनवसेन वा विसेसेत्वा पवत्तं अधिपतिट्ठानं पत्वा पन अञ्ञो दुतियो इस्सरोनाम नत्थि. तस्मा अधिको पतीति अधिपति. अत्ता धीनवुत्तीनं पतीति अधिपतीतिच वदन्ति.

छन्दोएव अधिपतीति छन्दाधिपति. छन्दवतो किंनाम कम्मं नसिज्झतीति एवं पुब्बाभिसङ्खारवसेनवा पुब्बे अतीतभवेसु सुट्ठु आसेवितछन्दागमनवसेनवा तेसु तेसु कल्याण पापकम्मेसु सम्पयुत्तधम्मे महोघोविय तिणपण्णकसटे अत्तपराधीने निच्चं पग्गहितधुरे कत्वा पवत्तो कत्तुकम्यता छन्दो. एस नयो सेसेसुपि. ननु चेत्थ पच्छिमा तयो धम्मा अधिपतिभावं गण्हन्ता इन्द्रियभावं अविजहित्वाव गण्हन्तीति अधिपतिभूताव समाना इन्द्रियकिच्चवसेन परवसेपि वत्तन्तीति. सच्चं, अञ्ञं पन अधिपतिकिच्चं, अञ्ञं इन्द्रियकिच्चन्ति नत्थेत्थ दोसोति. यथा हि राजा चक्कवत्ती एकस्स अत्तनो पुरोहितस्स सन्तिके एकं दिब्बविज्जं गण्हाति. न एत्तावता राजा चक्कवत्तिनाम नहोति. नच विज्जाहेतु अञ्ञस्स वसेन वत्तति. अञ्ञञ्हि चक्कवत्ति रज्जकिच्चं, अञ्ञं विज्जागहण किच्चन्ति. एवं सम्पदमिदं दट्ठब्बं. तत्थ अधिपतिकिच्चंनाम तंतंकिच्च विसेसं अनपेक्खित्वा अतुल्यबलेन अभिभवित्वा सहजात धम्मे अत्तनो अत्तनो किच्चेसु अनिवत्तमाने कत्वा धुर वाहिता. इन्द्रियकिच्चं पन विजाननादिकिच्चं आरब्भ पवुच्चतीति.

आहरन्ति सहजातादिपच्चयसामञ्ञतो अतिरेकेन असाधारणपच्चयसत्तिविसेसेन हरन्ति पवत्तेन्तीति आहारा. आहरन्तिवा अज्झत्तसम्भूता ते ते पच्चयधम्मा पच्चयुप्पन्नधम्माच अत्तानञ्चेव अत्तनो अत्तनो पच्चयकिच्चं पच्चयुप्पन्नकिच्चञ्च सुट्ठु हरन्ति वहन्ति एतेहीति आहारा. यथाहसब्बे सत्ता आहारट्ठितिकाति. एत्थच सब्बे सत्ताति एतेन सब्बे अज्झत्तसम्भूता पच्चयपच्चयुप्पन्नधम्मा वुत्ता. आहारट्ठितिकाति पच्चयट्ठितिका. यथारहं चतुवीसतिपच्चयेहि ठितिसभावाति अत्थो. ननुचेत्थ पच्चयाहारोव वुत्तो. न आहारपच्चयो. इध पन चतुब्बिधो आहारपच्चयधम्मोव वुत्तोति. सच्चं, पच्चयट्ठेन पन आहारनामकानं सब्बेसं चतुवीसतिपच्चयधम्मानं मज्झे येधम्मा चत्तारो आहाराति विसेसेत्वा वुत्ता. ते तेसं पच्चयाहारानंपि आहारभूताति सिद्धा होन्तीति. इमस्मिं अत्थे चतुन्नं आहारानं महन्त भावो पाकटो होतीति.

तत्थ यथा यवबीजानंवा सालिबीजानंवा आनुभावो नाम कळिरङ्कुरानं उप्पादान पधानं होति. ततोपरं पन सस्सभावं पत्वा छ पञ्च मासे वड्ढियावा ठितियावा पथवि रसआपोरसानं आनुभावो पधानं होति. एवमेवं कबळी काराहारूपजीवीनं कामसत्तानं कम्मस्स आनुभावोनाम पटिसन्धिरूपुप्पादने पधानं होति. ततोपरं पन यावतायुकं वड्ढीयावाठितियावा उतुआहारानं आनुभावो पधानं होति. कम्मजरूपानि हि याव आसन्नमरणा पवत्तमानानिपि उतुआहारेहि अनुग्गहितानिएव पवत्तन्ति. उतुच आहारु पत्थम्भितोयेव अत्तनो किच्चं करोति. तस्मा तेसं सत्तानं चतुसन्ततिरूपं कबळीकाराहारेन अनुपत्थम्भीयमानं चिरं नपवत्तति. उपत्थम्भीयमानंएव यावतायुकं पवत्तति. यथाच सकुणावा डंसमकसा दयोवा तुण्डेन आहारं गहेत्वा अत्तभावं पोसेन्ति. तुण्डे असन्ते आहारं अलभन्ता मरन्ति. एवमेव इमे सत्ता फस्सेन आरम्मणेसु रसं गहेत्वा वेदनासङ्खातं उपभोगपरिभोगं सम्पादेत्वा तण्हावेपुल्लं पत्वा तिविधं वट्टं पूरेत्वा यावज्जतनापि वट्टे अनुकण्ठमाना पवत्तन्ति.

यदि हि फस्सोनाम न सिया, आरम्मणरसं अलभित्वा वेदना परिभोगरहितेन तण्हुप्पत्तिया ओकासो नत्थीति तिविधवट्टमेव नसियाति. यथाच ते सकुणादयो पक्खे वियूहित्वा अन्तरा अपतमाना रुक्खतो रुक्खं वनतो वनं विचरित्वा अत्तानं यापेन्ति. पक्खेसु असन्तेसु गमनं असम्पादेन्ता पतित्वा मरन्ति. एवमेवं इमे सत्ता आयूहनलक्खणाय चेतनाय चेतयित्वा कम्मसमङ्गितं सम्पादेत्वा भवतो भवं विचरित्वा यावज्जतना वट्टे संसरन्ति. यदि हि चेतनानाम न सिया, कम्मवट्टस्स अभावो. तदभावेच विपाकवट्टस्स अभावो. तदभावेच तदनुसयितस्स किलेसवट्टस्स अभावोति वट्टंनाम न सियाति. यथाच ते सकुणादयो चक्खुना गोचरट्ठानंवा तंतंदिसाभागंवा विभावेत्वा यावजीवं अत्तानं यापेन्ति. चक्खुस्मिं असन्ते किञ्चिगहेतब्बवत्थुंवा गन्तब्बट्ठानंवा अलभित्वा तत्थेव मरन्ति. एवमेवं सम्पयुत्ता धम्मा आरम्मणविजानलक्खणेन विञ्ञाणेन तंतंआरम्मणं लभित्वा तस्मिं तस्मिं फस्सादयो उप्पादेत्वा तिविधं वट्टं वट्टेन्ति. यदि हि विञ्ञाणंनाम न सिया, फस्सादीनं आरम्मणलाभोयेव नत्थीति वट्टमेव न सियाति. तेनाह चत्तारो आहारा.ल. विञ्ञाणं चतुत्थन्ति. संयुत्तकेच –

चत्तारोमे भिक्खवे आहारा भूतानं वा सत्तानं ठितिया सम्भवेसीनंवा सत्तानं अनुग्गहाय कबळीकारो आहारो ओळारिकोवा सुखुमोवा, फस्सो दुतीयो, मनोसञ्चेतना ततीया, विञ्ञाणं चतुत्थन्ति वुत्तं.

तत्थ भूतानन्ति वुद्धिप्पत्तानं. सम्भवेसीनन्ति कललादि काले ठितानं. चतुन्नंपन आहारानं यथासम्भवं अनमतग्गे संसारवट्टेवा तस्मिं तस्मिं भवेवा ठितियावा अनुग्गहायवा पवत्ति आकारो वुत्तनयेन वेदितब्बो. अट्ठकथायं पन कोपनेत्थ आहारो. किं आहारेतीति. कबळीकारा हारो ओजट्ठमकरूपानि आहारेति. फस्साहारो तिस्सो वेदना. मनोसञ्चेतनाहारो तयो भवे. विञ्ञाणा हारो पटिसन्धिनामरूपन्ति वुत्तं. तं पाकटफलवसेन वुत्तन्ति दट्ठब्बं. ओजट्ठमकरूपुप्पादनं पन कबळीकाराहारस्स महन्तं किच्चं नहोति. चतुसन्ततिरूपुपत्थम्भनमेव महन्तं. तेनेव हि पाळियं ठितियातिच अनुग्गहायातिच वुत्तं.

अपिच यथा उपनिस्सयासेवनपच्चया सुत्तन्ति कपरियाया अभिधम्मपरियायातिच दुविधा होन्ति. तथा आहारपच्चयोपि दुविधो. तत्थ यं वुत्तं मनोसञ्चेतनाहारो तयोभवेति. तं सुत्तन्तिकपरियायं सन्धाय वुत्तं. नहि पट्ठाने अरूपा हारा असहजातानं धम्मानं आहारट्ठेन पच्चयानाम होन्तीति. पञ्चविञ्ञाणेसु झानङ्गानि नलब्भन्ति. तानि हि दुब्बलकिच्चट्ठानवत्थुकत्ता रूपादीसु अभिनिपातमत्तानि होन्तीति न तेसु विज्जमाना वेदना एकग्गता झानकिच्चं साधेन्तीति. वितक्कपच्छिमकं झानन्तिच वुत्तं. झानङ्गानं नायकभूतोच वितक्को तेसु नत्थीति तत्थ तावेदना एकग्गतायो तं न साधेन्तीति. वीरियुपत्थम्भरहिता धम्मा सम्पयुत्तधम्मेसु थिरभावप्पत्ता नहोन्तीति अवीरियेसु सोळसाहेतुकचित्तेसु समाधिबलकिच्चं न साधेति. वीरियपच्छिमकं बलन्ति हि वुत्तन्ति आह अवीरियेसु बलानि नलब्भन्तीति. हेतुरहिता च धम्मा वट्टस्स विवट्टस्सच पत्तिया पथभावं नगच्छन्ति. हेतुपच्छिमको मग्गोति हि वुत्तन्ति आह अहेतुकेसु मग्गङ्गानि न लब्भन्तीति. विचिकिच्छासम्पयुत्तेचित्ते एकग्गता अधिमोक्खरहि तत्ता एकन्तेन संसप्पनसभावाय विचिकिच्छाय अभिभूतत्ता च मग्गिन्द्रियबलभावाय बलवती नहोतीति वुत्तं विचिकिच्छा चित्ते एकग्गता मग्गिन्द्रियबलभावं न गच्छतीति. द्विहेतुक तिहेतुक जवनेस्वेवाति एत्थ द्विहेतुक तिहेतुकसद्देन मोमूहद्वयहसनजवनानि निवत्तेति. जवनसद्देन तिभूमकानि द्विहेतुकतिहेतुकविपाकानि निवत्तेति.

[२१४] विभावनियं पन

‘‘द्विहेतुकतिहेतुकगहणेन एकहेतुकेसु अधिपतीनं अभावं दस्सेती’’ति वुत्तं, जवनभावसामञ्ञत्ता पन हसनचित्तेपि तेसं अभावो दस्सेतब्बोयेव होतीति.

यथासम्भवन्ति लद्धपुब्बाति सङ्खारस्स लद्धपुब्बागमस्स च एकेकस्स अधिपतिनो सम्भवानुरूपं एकोव लब्भति. न दुतियो. इतरथा अधिपतिएव नसियाति. एवञ्च कत्वा पट्ठाने यथा इन्द्रियपच्चयविभङ्गे अरूपिनोइन्द्रिया सम्पयुत्तकानंधम्मानं तंसमुट्ठानानञ्च रूपानं इन्द्रियपच्चयेन पच्चयोति वुत्तं. न तथा अधिपतिपच्चयविभङ्गे. तत्थ पन छन्दाधिपति छन्दसम्पयुत्तकानन्तिआदिना एकेकाधिपति विभागवसेनेव वुत्तन्ति. एवञ्हि सति अधिपति इन्द्रियानं विसेसो पाकटो होतीति. नवेरिताति नव ईरिता कथिता. कुसला कुसला ब्याकतेहि समाकिण्णो कुसलादि समाकिण्णो. [मिस्सकसङ्गहो]

१६४. चत्तारि सच्चानि बुज्झतीति बोधि. बुज्झन्तिवा तानि तं समङ्गिनो एतायाति बोधि. चतुमग्गञाणं. वुत्तञ्हेतं महा निद्देसे बोधि वुच्चति चतूसु मग्गेसु-ञाणन्ति. पक्खोति कोट्ठासो सम्भारो. बोधिया पक्खे भवाति बोधिपक्खिया. अधिसीला धिचित्ता धिपञ्ञा सङ्खातासु तीसु सिक्खासु परियापन्नानं सत्थुसासनधम्मानं एतंनामं. ते पन कोट्ठासतो सत्त विधा होन्तीति आह चत्तारोसतिपट्ठानातिआदि. सम्पयुत्त धम्मेसु पमुखा पधाना हुत्वा कायादीसु आरम्मणेसु तिट्ठन्ति नानारम्मणेसु चित्तगमनं निवत्तेत्वा तेस्वेव कायादीसु चित्त निबन्धनवसेन पवत्तन्तीति पट्ठानानि. सतिएव पट्ठानानीति सति पट्ठानानि. चत्तारिसतिपट्ठानानीति वत्तब्बे धम्मभावं अपेक्खित्वा चत्तारोसतिपट्ठाना तिवुत्तन्ति दट्ठब्बं. कायेअनुपस्सना काया नुपस्सना. रूपकाये रूपसमूहे अस्सासपस्सासादिकस्स अवयवकायस्स तंतंकायभावेनवा अनिच्चादिभावेनवा याव तस्मिं तस्मिं काये सम्मोहो पहिय्यति. ताव पुनप्पुनं निरन्तरं समनुपस्सनाति अत्थो. नवप्पभेदासु वेदनासु सुखवेदनादि कायअवयववेदनाय तंतं वेदनाभावेन उदयब्बयवसेन च अनुपस्सना वेदनानुपस्सना. सोळस पभेदेसु सरागा दीसु चित्तेसु सरागादिकस्स अवयवचित्तस्स तंतं चित्तभावेन उदयब्बयवसेनच अनुपस्सना चित्तानुपस्सना. पञ्चपभेदेसु नीवरणादीसु धम्मेसु कामच्छन्दादिकस्स अवयवधम्मस्स तं तं धम्मभावेन उदयब्बयवसेनच अनुपस्सना धम्मानुपस्सना.

[२१५] यं पन विभावनियं

‘‘कुच्छितानं केसादीनं आयोति कायो. अस्सास पस्सासानंवा समूहो कायो’’ति वुत्तं. तं न सुन्दर मेव.

[२१६] यञ्च तत्थ

‘‘कायस्स अनुपस्सना कायानुपस्सना’’ति वुत्तं. तंपि न सुन्दरं.

काये कायानुपस्सी विहरतीति हि वुत्तं. एतेन हि काये अनुपस्सना कायानुपस्सनाति अयमत्थोव पधानतो दस्सितोति.

[२१७] यञ्च तत्थ

‘‘वेदनानं वसेन अनुपस्सना’’ति वुत्तं. तंपि न सुन्दरं. वेदनासु वेदनानुपस्सीति हि वुत्तं. तथा चित्तानुपस्सना पदेपि.

[२१८] यंपि तत्थ

‘‘सञ्ञासङ्खारानं धम्मानं भिन्नलक्खणानमेव अनुपस्सना धम्मानुपस्सना’’ति वुत्तं. तंपि न सुन्दरमेव.

न हि कत्थचि पाळियं सञ्ञासङ्खाराव विसेसेत्वा धम्माति वुत्ता अत्थीति. पाळियञ्हि छनीवरणा पथमं धम्माति वुत्ता. ततो पञ्चुपादानक्खन्धा. ततो द्वादसायतनानि. ततो सत्तबोज्झङ्गा. ततो चत्तारि सच्चानीति. यदिएवं एकाय धम्मानुपस्सनाय वुत्ताय इतरापि सिद्धाति सतिपट्ठानं एकमेव वत्तब्बं, न चत्तारोति.न. यो हि धम्मानुपस्सनायं रूपक्खन्धो वुत्तो. सो रुप्पनलक्खणानुपस्सनवसेन वुत्तो. रुप्पनलक्खणञ्हि निब्बत्तितपर मत्थधम्मो. सोच तथा अनुपस्सन्तस्स विसेसतो सुखुमस्स अत्तविपल्लासस्स पहानाय होतीति. कायोति पन तंतं समूहभूतरूपधम्मवसेन वेदितब्बो. नरुप्पनलक्खणवसेन. नच तंतं कायभावेन गहितो तंतं रूपधम्मसमूहो निब्बत्तित परमत्थधम्मोनाम होति. पञ्ञत्तिमिस्सकत्ता. सोच तथा अनुपस्सन्तस्स विसेसतो ओळारिकस्स सुभादि विपल्लासस्स पहानाय होतीति. तथा वेदनाचित्तेसुपि ओळारिकविपल्लासो सुखुमविपल्लासोति द्वे द्वे विपल्लासा होन्ति. तत्थ अत्तुपनिबन्धा निच्चसुख विपल्लासा ओळारिका. अत्तविपल्लासो सुखुमो. तत्थ वेदना चित्ता नुपस्सना ओळारिकविपल्लासानं पहानाय विसुं वुत्ता. धम्मेसु वेदनाक्खन्धविञ्ञाणक्खन्धा सुखुम विपल्लास पहानायाति. तस्मा चत्तारोव सतिपट्ठाना वत्तब्बाति. सम्मा पदहन्ति एतेहीति सम्मप्पधानानि. कामं तचोच न्हारुच, अट्ठिच अवसिस्सतु. उपस्सुस्सतु मे सरीरे मंसलोहितं. यन्तं पुरिसथामेन पुरिसपरक्कमेन पत्तब्बं. न तं अपत्वा वीरियस्स सण्ठानं भविस्सतीति एवं अनिवत्तनवुत्ति वसेन पवत्तस्स सम्मावायामस्स एतं नामं. सो पन तथा पवत्तो एकोपि समानो किच्चसिद्धिवसेन चतुधा होतीति. वुत्तं उप्पन्नानन्तिआदि.

तत्थ उप्पन्नानंपापकानन्ति असुकस्मिं काले देसे ठाने वा अहं इदञ्चिदञ्च नाम पापं अकासिं, इदञ्चिदञ्चनाम मय्हं उप्पन्नन्ति एवं अत्तनो सन्ताने उप्पन्नभावेन विदितानं अकुसलानं. पहानायाति तेसं अत्तनो सन्ताने अज्जतग्गे यावपरिनिब्बानापुन अनुप्पादधम्मतापादनकरणत्थं. वायामोति सील पूरण समथ विपस्सनाभावनाकम्मेसु दळ्हं वायामो. अनुप्पन्नानन्ति अत्तनो सन्ताने उप्पन्नपुब्बन्ति अविदितानं परसन्तानेसुवा सुत्तन्तेसुवा दिस्वावा सुत्वावा विदितानं. अनुप्पादायाति येसं अकुसल मूलानं अत्थिताय इमेसं सत्तानं ईदिसानि किलेसजातानि वा पापकम्मानिवा उप्पज्जन्ति. तानि मयि विज्जन्तिएव. अहंपि तेहि किलेसेहिवा कम्मेहिवा अपरिमुत्तोयेव. अहंपि स्वेवा परसुवेवा भवन्तरेसुवा तानि अत्तनो सन्ताने उप्पादेस्सा मियेवाति एवं पच्चवेक्खित्वा तेसं अकुसलमूलानं अत्तनो सन्ताने उप्पत्तिया पच्चयसमुच्छिन्दनत्थं. अनुप्पन्नानंकुसलानन्ति चतुभूमकेसु कुसलधम्मेसु सत्तविसुद्धिपभेदेसु इमेनाम विसुद्धिधम्मा मया अप्पत्ता अनधिगताएव होन्तीति एवं ञत्वा समये अनतिक्कन्तेएव अप्पत्तानं अनधिगतानं उपरि विसुद्धिधम्मानं अधिगमनत्थाय.

उप्पन्नानं कुसलानं भिय्यो भावायाति यानि सीलादीनि कुसलानि मयि उप्पन्नानि. तानि याव नियामं नओक्कमन्ति, ताव मय्हं एतानीति वत्तुं नारहन्ति. स्वेवा परसुवेवा भवन्तरं पत्वावा भिज्जिस्सन्ति येवाति एवं पच्चवेक्खित्वा अत्तनो सन्ताने उप्पन्नानं तेसं सब्बसो अकुप्पधम्मतापादनवसेन सुट्ठुतरं वड्ढनत्थाय. एतेसु पन चतूसु मुखेसु येन केनचि एकेन मुखेन उप्पन्नो वायामो चतुकिच्चसाधकोएव होतीति वेदितब्बो. अट्ठकथायं पन मग्गक्खणे एव एकस्स तस्स चतुकिच्चसाधकता वुत्ताति.

इज्झनं इद्धि, तस्स तस्स योगकम्मस्स सिद्धि समिद्धि निब्बत्तीति अत्थो. सा पन सङ्खेपतो अभिञ्ञेय्यानं धम्मानं अभिञ्ञासिद्धि, परिञ्ञेय्यानं परिञ्ञासिद्धि, पहातब्बानं पहानसिद्धि, सच्छिका तब्बानं सच्छिकरणसिद्धि, भावेतब्बानं भावनासिद्धीति पञ्चविधा होति. इज्झतीतिवा इद्धि सत्थुसासने योगकम्मेन इज्झन्तानं सब्बेसं महग्गत लोकुत्तरधम्मानं नामं. पज्जति एतेनाति पादो. इद्धिया पादोति इद्धिपादो. इद्धिपत्तिया बलवुपायो पधानकारणन्ति वुत्तं होति. सो पन चतुन्नं अधिपतिधम्मानं वसेन चतुधा होतीति वुत्तं चत्तारो इद्धिपादातिआदि. अधिपतिभूतो छन्दोव इद्धिपादोति छन्दिद्धिपादो. एसनयो सेसेसुपीति. एत्थच सब्बे महग्गतानुत्तरभूता उत्तरिमनुस्स धम्मानाम नपाकतिकेन छन्देनवा वीरियेनवा चित्तेनवा पञ्ञाय वा अधिगन्तब्बा होन्ति. येन केनचि पलिबोधेन पटिबाहितुं असक्कुणेय्येन अधिपतिभावपत्तेन छन्दादिनाएव अधिगन्तब्बा. तस्मा इमे चत्तारो धम्मा अधिपतिभूताव इध अधिप्पेताति दट्ठब्बाति.

[२१९] यंपन विभावनियं

‘‘इज्झति अधिट्ठानादिकं एतायाति इद्धि, इद्धिविधञ्ञाणं. इद्धिया पादो इद्धिपादो’’ति वुत्तं. तं संयुत्तके कतमाच भिक्खवे इद्धि. इध भिक्खवे भिक्खु अनेकविहितं इद्धिविधं पच्चनुभोति. एकोपि हुत्वा बहुधा होति.ल. याव ब्रह्मलोकापि कायेन वसं वत्तेति. अयं वुच्चति भिक्खवे इद्धीति इमाय पाळिया समेति. एवंसन्तेपि इध अभिधम्मपरियायोव अधिप्पेतोति तं न युज्जतियेव.

विभङ्गे पन पथमवारे लोकिय लोकुत्तरमिस्सका चित्त चेतसिकरासीएव इद्धिपादाति वुत्ता. अट्ठकथायञ्च-पथमज्झान परिकम्मंहि इद्धिपादोनाम. पथमज्झानं इद्धिनाम.ल. नेवसञ्ञा नासञ्ञायतनज्झानपरिकम्मं इद्धिपादोनाम. नेवसञ्ञानासञ्ञा यतनज्झानं इद्धिनाम. सोतापत्तिमग्गस्स विपस्सना इद्धिपादो नाम. सोतापत्तिमग्गो इद्धिनाम.ल. अरहत्तमग्गस्स विपस्सना इद्धिपादोनाम. अरहत्तमग्गो इद्धिनामातिच. पथमज्झानं इद्धिपादोनाम. दुतियज्झानं इद्धिनाम. ल. आकिञ्चञ्ञायतनज्झानं इद्धि पादोनाम. नेवसञ्ञा नासञ्ञा यतनज्झानं इद्धिनाम. सोता पत्तिमग्गो इद्धिपादोनाम. सकदागामिमग्गो इद्धिनाम.ल. अरहत्तमग्गो इद्धिनामाति च वुत्तं. तंतं पादकज्झानं इद्धिपादोनाम. ततो ततो वुट्ठहित्वा उप्पादितमग्गो इद्धिनामातिपि वत्तुं वट्टतियेव. इध पन उत्तरचूळभाजनिये आगतनयेन चत्तारो अधिपतिधम्माएव इद्धिपादाति वुत्ता.

तत्थ पन लोकुत्तरभूताएव अधिप्पेता. इध लोकिय लोकुत्तर मिस्सकभूताति. इन्द्रियबलानि अत्थतो हेट्ठा वुत्तानेव. पाकटट्ठानतो पन चतूसु सोतापत्तियङ्गेसु सद्धाय थामो वेदितब्बो. यथाह-कत्थ भिक्खवे सद्धिन्द्रियं दट्ठब्बं. चतूसु सोतापत्तियङ्गेसु एत्थ सद्धिन्द्रियं दट्ठब्बन्ति. चतूसु सम्मप्पधानेसु वीरियस्स. यथाह-कत्थ भिक्खवे वीरियिन्द्रियं दट्ठब्बं. चतूसु सम्मप्पधानेसु एत्थ वीरियिन्द्रियं दट्ठब्बन्ति. चतूसु सतिपट्ठानेसु सतिया. यथाह-कत्थ भिक्खवेसतिन्द्रियं दट्ठब्बं. चतूसु सतिपट्ठानेसुएत्थ सतिन्द्रियं दट्ठब्बन्ति. चतूसु झानेसु समाधिस्स. यथाह-कत्थ भिक्खवे समाधिन्द्रियं दट्ठब्बं. चतूसु झानेसु एत्थ समाधिन्द्रियं दट्ठब्बन्ति. चतूसु अरियसच्चेसु पञ्ञाय थामो वेदितब्बो. यथाह-कत्थ भिक्खवे पञ्ञिन्द्रियं दट्ठब्बं. चतूसु अरियसच्चेसु एत्थ पञ्ञिन्द्रियं दट्ठब्बन्ति. सम्बोधि वुच्चति चतूसु मग्गेसु ञाणं, समन्ततो बुज्झति पटिविज्झति बुज्झन्ति वा एतायाति कत्वा. सा हि चतुसच्चधम्मं बुज्झमाना एकक्खणे सोळसहि अत्थेहि सद्धिं समन्ततो बुज्झति, न एकदेस तोति तस्सा सम्बोधिया समुट्ठापनट्ठेन सम्बोधिया अङ्गो सहकारीबलवपच्चयोति सम्बोज्झङ्गो. सतिएव सम्बोज्झङ्गो सतिसम्बोज्झङ्गो. सा हि कायादीसु चतूसु अत्तनो गोचरेसु भावनावसेन सुट्ठुसंवड्ढमाना अनुपुब्बेन सब्बपमाद पक्खं विधमेत्वा सब्बं अप्पमादपक्खञ्च पूरेत्वा चतुमग्गञ्ञाण सङ्खातं सम्बोधिं समुट्ठापेतीति. विपस्सनाय भूमिभूते अज्झत्त बहिद्धाधम्मे विचिनाति कक्खळत्तफुसनादीहि अनिच्चतादीहिच विविधा कारेहि चुण्णविचुण्णं कुरुमानोविय तेसु दट्ठब्बाकारं असेसं उपधारेतीति धम्मविचयो. सोएव सम्बोज्झङ्गोति धम्मविचय सम्बोज्झङ्गो. सोपि हि अत्तनो गोचरभूतेसु तेसु धम्मेसु भावनावसेन सुट्ठुसंवड्ढमानो अनुपुब्बेन सब्बंसम्मोह पक्खं विधमेत्वा सब्बं असम्मोहपक्खं पूरेत्वा सयं चतुमग्गञाण सम्बोधि हुत्वा समुट्ठहतीति. सम्मप्पधानवीरियमेव सम्बोज्झङ्गोति वीरियसम्बोज्झङ्गो. तम्पि हि चतुब्बिधेसु अत्तनो गोचरेसु भावनावसेन सुट्ठु संवड्ढमानं अनुपुब्बेन सब्बं कुसलेसु धम्मेसु लीनसङ्कोच कोसज्जपक्खं किलेसजातं विधमेत्वा सब्बं धुरसंपग्गहपक्खं पूरेत्वा वुत्तप्पकारं सम्बोधिं समुट्ठा पेतीति.

पीतियेव सम्बोज्झङ्गो पीति सम्बोज्झङ्गो. सापि हि वुत्तप्पकारेसु गोचरेसु सुट्ठु संवड्ढमाना कुसलेसु धम्मेसु सब्बं चित्तस्स अरतिउक्कण्ठपक्खं विधमेत्वा सब्बं धम्मरति धम्मनन्दिधम्माराम पक्खं पूरेत्वा वुत्तप्पकारं सम्बोधिं समुट्ठापेति. पस्सद्धिएव सम्बोज्झङ्गो पस्सद्धि सम्बोज्झङ्गो. सापि हि वुत्तपकारेसु गोचरेसु भावनावसेन सुट्ठु संवड्ढमाना सब्बं चित्तस्स सारम्भ दरथपक्खं विधमेत्वा सब्बं वूपसन्तसीतलपक्खं पूरेत्वा वुत्तप्पकारं सम्बोधिं समुट्ठापेति. समाधिएव सम्बोज्झङ्गोति समाधि सम्बोज्झङ्गो. तस्स सम्बोधिसमुट्ठापनता पाकटा. तत्रमज्झत्तता सङ्खाता उपेक्खाएव सम्बोज्झङ्गोति उपेक्खा सम्बोज्झङ्गो. सापिहि वुत्तप्पकारेसु सतिआदीनं गोचरेसु भावनावसेन सुट्ठु संवड्ढमाना सब्बं चित्तस्स लीनुद्धच्चपक्खं विधमेत्वा समवाहितपक्खं पूरेत्वा वुत्तप्पकारं सम्बोधिं समुट्ठापेतीति. सम्मा अविपरीततो दस्सनं सम्मादिट्ठि. सा पन दुक्खे ञाणं, दुक्खसमुदये ञाणं, दुक्खनिरोधे ञाणं, दुक्खनिरो धगामिनिपटिपदाय ञाणन्ति चतुब्बिधा होति. सम्मा अविपरीततो संकप्पनं सम्मासङ्कप्पो. यथा सम्मादिट्ठि दट्ठब्बसभावेसु फरमाना पवत्तति तथा तस्सा संविधानन्ति अत्थो. तेनेव हि सो पञ्ञाक्खन्धे सङ्गहितोति. यथाह-याचावुसो विसाख सम्मादिट्ठि, योच सम्मासङ्कप्पो, इमे धम्मा पञ्ञाक्खन्धे सङ्गहिताति. सम्मावाचा दयो पुब्बे वुत्तत्थायेव. सम्मा वायमन्ति एकेनाति सम्मावायामो. चतुकिच्चसाधकं सम्मप्पधान वीरियं. पस्सद्धिद्वयं पस्सद्धिसामञ्ञेन एकं कत्वा चुद्दसेते सभावतोति वुत्तं. सत्तधाति वुत्तप्पकारानं सतिपट्ठानचतुक्क सम्मप्पधानचतुक्कादीनं वसेन सत्तधा. इदानि तेसं चुद्दसन्नं किच्चानं ठानभेदं दस्सेतुं सङ्कप्पपस्सद्धिचातिआदिमाह.

[२२०] यंपन विभावनियं

‘‘सत्तधा तत्थ सङ्गहोति वत्वा पुन तं दस्सेतुं सङ्कप्पपस्सद्धिचातिआदिमाहा’’ति वुत्तं. तं न युज्जति.

न हि तत्थ सत्त सरूपं लब्भतीति. सङ्कप्पो विरतित्तयञ्च एकं मग्गङ्गट्ठानं पापुणाति. पस्सद्धिच पीतिच उपेक्खाच एकं बोज्झङ्गट्ठानं. छन्दोच चित्तञ्च एकं इद्धिपादट्ठानन्ति एवं नवधम्मा एकट्ठानिका होन्ति. एकं वीरियं चतुसम्मप्पधान इद्धि पादिन्द्रिय बलबोज्झङ्ग मग्गङ्ग वसेन नवट्ठानिकं. एका सति चतुसतिपट्ठान इन्द्रिय बल बोज्झङ्ग मग्गङ्ग वसेन अट्ठट्ठानिका. एको समाधि इन्द्रिय बल बोज्झङ्ग मग्गङ्ग वसेन चतुट्ठानिको. एकापञ्ञा इद्धिपादिन्द्रिय बल बोज्झङ्ग मग्गङ्ग वसेन पञ्चट्ठानिका. एका सद्धा इन्द्रिय बल वसेन दुट्ठानिकाति. ते पन सत्ततिंस पभेदा धम्मा पुब्बभागे नानारम्मणा नानाखणिकाच होन्ति. मग्गफलेसु पन नवट्ठानिकं वीरियं एकमेव निब्बानं आरम्मणंकत्वा नवसुठानेसु अत्त पटिपक्खानं पाप धम्मानं पच्चय यमुग्घातवसेन नव किच्चानि साधयमानं एकमेव पवत्तति. एस नयो अट्ठट्ठानिकादीसु. तस्मा ते एकक्खणे एकचित्ते सब्बे एकतो उपलब्भन्तीति वुत्तं सब्बे लोकुत्तरे होन्तीति. नवासङ्कप्प पीतियोति एत्थ वासद्दो क्वचि सद्दत्थो. सङ्कप्पो क्वचि दुतीयज्झानिका दिकेपीतिच क्वचि चतुत्थज्झानिकादिके लोकुत्तरे नहोन्तीति अत्थो.

लोकियेपीति सीलविसोधनादिवसेन पवत्ते कामा वचरकुसलादिके लोकियकुसल क्रियचित्तुप्पादेपि. यथा योगन्ति सीलविसोधनकम्म समथकम्मनामरूपपरिग्गहादिकम्मेसु युज्जितब्बानं विरतित्तयादीनं अनुरूपं. छब्बिसुद्धिपवत्तियन्ति सील विसुद्धादीनं छन्नं विसुद्धीनं अनुक्कमेन पवत्तिकाले. एतेन दिट्ठेव धम्मे मग्गफलपतिट्ठाभावत्थाय पूरिते चतुपारिसुद्धि सीलेपि सद्धासतिआदयो बोधिपक्खियेसु सङ्गहिता एव होन्ति. तथा मग्गपादकत्थाय उप्पादितेसु महग्गतज्झानेसु मीति दस्सेति. तथा हि बोज्झङ्गसंयुत्तके –

एवं भावितो खो कुण्डलिय इन्द्रियसंवरो तीणि सुचरितानि परिपूरेति. एवं भावितानि तीणि सुचरितानि चत्तारो सतिपट्ठाने परिपूरेन्ति. एवं भाविता चत्तारो सतिपट्ठाना सत्त बोज्झङ्गे परिपूरेन्ति. एवं भाविता सत्त बोज्झङ्गे विज्जाविमुत्तियो परिपूरेन्तीति वुत्तं.

अट्ठकथायंपि नकेवलं बलवविपस्सना मग्गफलेसुएव बोज्झङ्गे उद्धरन्ति. विपस्सनापादक कसिणज्झान आनापाणा सुक ब्रह्मविहारज्झानेसुपि उद्धरन्तीति वुत्तं. [बोधिपक्खियसङ्गहो]

१६५. सब्बसङ्गहे पञ्चक्खन्धाति पञ्च रासयो. अतीतादि भेद भिन्नानं रूपानं खन्धो रासीति रूपक्खन्धो. एकस्मिं रुप्पन लक्खणे रासिं कत्वा ञाणेन परिग्गहिता रूपधम्माएव. तथा एकस्मिं वेदयितलक्खणे सञ्जानन लक्खणे रासिं कत्वा परिग्गहिता अतीतादिभेदभिन्ना वेदनासञ्ञायो वेदनाक्खन्धो सञ्ञाक्खन्धो चनाम. सङ्खरोन्तीति सङ्खारा. फस्स चेतना दयो. तेहि छसुवा उपपत्तिद्वारेसु तीसुवा कम्मद्वारेसु एकतो सङ्गम्म समागम्म फुसनचेतयितादीहि अत्तनो अत्तनो किच्चेहि दस्सनसवनादीनि साधारणकिच्चानिवा कायिक वाचसिकमानसिकानिवा सयन निसज्जट्ठान गमन कथन चिन्तनादीनि सब्बानि किच्चानि करोन्ति विदहन्तीति. वुत्तञ्हेतं संयुत्तके –

किञ्च भिक्खवे सङ्खारे वदेथ. सङ्खतं अभिसङ्खरोन्तीति खो भिक्खवे तस्मा सङ्खाराति वुच्चन्ति. किञ्च सङ्खतं अभि सङ्खरोन्ति, रूपं रूपत्थाय सङ्खतं अभिसङ्खरोन्ति. वेदनं वेदनत्थाय सङ्खतं अभिसङ्खरोन्ति. सञ्ञं सञ्ञत्थाय सङ्खत अभिसङ्खरोन्ति. सङ्खारे सङ्खारत्थाय सङ्खत मभिसङ्खरोन्ति. विञ्ञाणं विञ्ञाणत्थाय सङ्खत मभि सङ्खरोन्तीति. सङ्खत मभिसङ्खरोन्तीति खो भिक्खवे तस्मा सङ्खाराति वुच्चन्तीति.

तत्थ रूपं रूपत्थाय सङ्खतमभिसङ्खरोन्तीति यस्मिं यस्मिं काले सयन निसज्जादिवसेन पवत्ता या या रूपविकति इच्छीयति, तस्मिंतस्मिं काले तस्सा तस्सा रूपविकतिया जातत्थाय इरियापथ परिवत्तनादि वसेन तं तं रूपविकतिं सङ्खतं अभिसङ्खरोन्तीति अत्थो. खज्जभोज्जादिकं वत्थालङ्कारादिकं मञ्च पीठ गेह रथादिकं सब्बं उपभोग परिभोगभूतं बाहिर रूपंपि गहेत्वा योजेतुं वट्टतियेव. वेदनन्ति दिट्ठधम्मिकं सम्परायिकञ्च सब्बंपि वेदनं. तत्थ दिट्ठधम्मिकं वेदनं सङ्खतं अभिसङ्खरोन्ता चित्तकम्मनच्चगीतादीनि तं तं वेदनुपकरणानि सम्पादन वसेन सम्परायिकञ्च अभिसङ्खरोन्ता मानुसकंवा दिब्बंवा तंतं वेदनं पत्थेत्वा दान सीलादि सम्पादन वसेन अभिसङ्खरोन्ति. एसनयो सेसेसुपि. सङ्खारेसु पन फस्सं फस्सत्थाय चेतनं चेतनत्थायातिआदिना दानं दानत्थाय सीलं सीलत्थाय पाणातिपातं पाणातिपातत्थायातिआदिना वा सब्बं लोकपवत्तिं ञत्वा वित्थारेतब्बाति. एत्थ सिया, कस्मा सङ्खारेसु पाकटा चेतनादयो वितक्कादयो लोभादयो सद्धासतिपञ्ञादयोच धम्मे विसुं विसुं खन्धभावेन अवत्वा वेदनासञ्ञाव वुत्ताति. वुच्चते.

यथा हि छेको महाभिसक्को भेसज्जमूलानि गहेत्वा चुण्णं करोन्तो तेसु मूलेसु इमानि थूलानिपि मुदूनि होन्ति. इमानि खुद्दकानिपि कक्खळानि होन्तीति ञत्वा ततो पथमतरं कक्खळानि विसुं उद्धरित्वा सुट्ठु कोट्टेत्वा चुण्णं करोति. सेसानि पन सब्बानि मुदूनि एकतो कत्वा कोट्टेत्वा चुण्णं करोति. ततो उभयानि मिस्सेत्वा सिलायं पिसेत्वा भेसज्जकम्मे उपनेति. एवं करोन्तो नकिलमति. एवमेवं भगवापि नामरूपधम्मेसु तिलक्खणं आरोपेत्वा निच्चसुखअत्त विपल्लासानं पहानत्थाय अनुयुञ्जन्ता देवमनुस्सा विभागे अकते तीसु धम्मेसु किलमिस्सन्तीति ञत्वा नामधम्मेसु वेदनासञ्ञाचित्तसङ्खाते तयो धम्मे विसुं उद्धरित्वा एकमेकं खन्धं नाम कत्वा देसेसि. तथा हि यथा मच्छानाम उदके सति उक्कण्ठिता नाम नत्थि. असति पन एकन्तेन उक्कण्ठितायेव होन्ति. यथावा मधुकरावा भमरावा यस्मिं वने पुप्फरस फलरसे लभन्ति, तत्थ उक्कण्ठितानाम नत्थि. अलभमाना पन एकन्तेन उक्कण्ठिताएव होन्ति. एवमेव इमेसं सत्तानं सुख सञ्ञितेसु पतिसरणेसु वेदनासदिसं पतिसरणंनाम नत्थि. मनुस्सदेवब्रह्मसम्पत्तियो अस्सादेन्तापि सुखवेदनत्थायएव अस्सादेन्ति. यदिच ताहि विना यथिच्छितं सुखवेदनं लभेय्युं. कोनाम ता सादियिस्सति. तथा फस्सचेतनादीहि वितक्कविचारवीरियादीहि लोभदोसादीहि सद्धासतिपञ्ञादीहि च सङ्खारक्खन्धधम्मेहि दिट्ठधम्मिकं सम्परायिकञ्च यंकिञ्चि सङ्खतं अभिसङ्खरोन्तापि सुखवेदनत्थायएव अभिसङ्खरोन्ति. यदिच तादिसेन अभिसङ्खरणेन विनापि यथिच्छितं सुखं लभेय्युं, तेहि धम्मेहि अत्थो नत्थीति कोनाम ते धम्मे अभिसङ्खरिस्सतीति.

इति सुखसञ्ञितेसु धम्मेसु वेदनानाम इमेसं सत्तानं परमुक्कंसगतं सुखसञ्ञितट्ठानं होति. तस्मा भगवा तं विसुं एकं खन्धं कत्वा खन्धदेसनं देसेतीति. तथा इमेसं सत्तानं अत्तसञ्ञितेसु पतिसरणेसु सञ्ञासदिसं पतिसरणं नाम नत्थि. तथा हि तस्मिं तस्मिं सत्तनिकाये उप्पन्ना ते ते सत्ता अत्तानो अत्तनो विसयेसु सब्बं जानितब्बं सञ्ञाय सञ्जानित्वा विञ्ञुत्तं आपज्जन्ति. तथा विञ्ञुत्तं आपज्जन्ता यत्तकं परे जानन्ति. तत्तकं मयंपि जानाम. को अम्हाकं उत्तरितरोति एवं लोके ञाणसम्मभं सञ्ञं परमं अत्तानं कत्वा विचरन्ति. इति अत्तसञ्ञितेसु धम्मेसु सञ्ञानाम इमेसं सत्तानं परमुक्कं सगतं अत्तसञ्ञितट्ठानं होति. तस्मा भगवातंपि विसुं एकं खन्धं कत्वा खन्धदेसनं देसेतीति. तथा इमेसं सत्तानं निच्चसञ्ञितेसु पतिसरणेसु चित्तसदिसं पतिसंरणं नाम नत्थि. तथा हि सत्ता सुखं दुक्खंनाम अनिच्चं सुखपत्तानं दुक्खं नत्थि. दुक्ख पत्तानं सुखं नत्थीतिवा. सञ्ञानाम अनिच्चा, कदाचि पमुस्सति कदाचि नपमुस्सतीतिवा. वीरियंनाम अनिच्चं. कदाचि आरभति, कदाचि न आरभतीतिवा. लोभोनाम अनिच्चो. कदाचि उप्पज्जति, कदाचि नउप्पज्जतीतिवा. दोसोनाम अनिच्चो. कदाचि उप्पज्जति, कदाचि न उप्पज्जतीतिवा. सद्धानाम अनिच्चा. कदाचि पसन्नचित्तो होति, कदाचि अप्पसन्नचित्तो होतीतिवा. पञ्ञानाम अनिच्चा. जानितब्बंपि कदाचि जानाति, कदाचि न जानातीतिवा एवं चेतसिकधम्मानं अनिच्च भावोनाम केसञ्चि लोकियजनानंपि पाकटो होति. न पन चित्तस्स. न हि सत्ता चित्तंनाम अनिच्चं. कदाचि उप्पज्जति, कदाचि न उप्पज्जतीति गण्हन्ति. तं पन सयं निच्चं पवत्तमानं हुत्वा कदाचि सुखेन युत्तं होति, कदाचि दुक्खेनातिआदिना तस्मिं निच्चसञ्ञमेव उप्पादेन्तीति. इति चित्तंनाम निच्चसञ्ञितेसु धम्मेसु परमुक्कं सगतं निच्चसञ्ञितट्ठानं होति. तस्मा भगवा तंपि विसुं एकं खन्धं कत्वा खन्धदेसनं देसेतीति.

[२२१] यंपन विभावनियं

‘‘भाजन भोजन ब्यञ्जन भत्तकारक भुञ्जक विकप्पवसेन पञ्चेव वुत्ता’’ति वत्वा तं विभावन्तेन ‘‘रूपञ्हि वेदना निस्सयत्ता भाजनट्ठानियं. वेदना भुञ्जितब्बत्ता भोजनट्ठानिया. सञ्ञा वेदनस्साद लाभ हेतुत्ता ब्यञ्जनट्ठानिया. सङ्खारा अभिसङ्खरणतो भत्तकारकट्ठानिया. विञ्ञाणं उपभुञ्जकत्ता भुञ्जकट्ठानियं. एत्तावताच अधिप्पे तत्थसिद्धीति पञ्चेव वुत्ता’’ति वुत्तं. तं सारतो नदट्ठब्बं.

न हि तं अट्ठकथायं एतप्परमविनिच्छये आगतं. उपमादीपनेएव आगतं. न च भगवता भाजनादिविकप्पसिद्धिमत्तं उद्दिस्स पञ्चेव खन्धा वुत्ताति सक्का वत्तुं. तथासिद्धस्स अत्थस्स पयोजनाभावतोति.

[२२२] यञ्च तत्थ

‘‘देसनाक्कमेपि इदमेव कारणं. यत्थ भुञ्जति, यञ्च भुञ्जति, येनच भुञ्जति, योच भोजको, योच भुञ्जिता. तेसं अनुक्कमेन दस्सेतुकामत्ता’’ति वुत्तं. तंपि असारं.

चतुन्नं उपादानानं विसयभूता खन्धा उपादानक्खन्धा. सब्ब सभागधम्म परियादानवसेन सासवा अनासवाच धम्मा पञ्चक्खन्धाति वुत्ता, विपस्सना भूमिपरिग्गहवसेन सासवाएव पञ्चुपादानक्खन्धाति वुत्ता. आयतन्ति अत्तनो फलुप्पत्तिया भुसं उस्सहन्ता विय होन्तीति आयतनानि. आयतनसद्दो पन छसु अज्झत्तिकेसु द्वारधम्मेसु पवत्तमानो सञ्जातिदेसट्ठेन निवासट्ठानट्ठेन आकरट्ठेन, छसु बाहिरेसु आरम्मणधम्मेसु पवत्तमानो समोसरणट्ठेन, उभयत्थपि कारणट्ठेन पवत्तति. तत्थ चित्त चेतसिका धम्मा एकस्मिंवा भवे अनमतग्गेवा संसारे पुनप्पुनं सह जायमाना चक्खादीसु छसु द्वारपदेसेसुएव जायन्ति, न अञ्ञत्थ. सन्तानानुबन्धवसेन निवसन्तापि तेस्वेव निवसन्ति, न अञ्ञत्थ. आकिरित्वा थपिता विय पवत्तमानापि तेस्वेव पवत्तन्ति, न अञ्ञत्थ. तस्मा चक्खादीनि छसञ्जातिदेसट्ठेन निवासट्ठानट्ठेन आकरट्ठेनच आयतनानिनाम. देवायतनं विय अधिट्ठानट्ठेनातिपि वत्तुं वट्टतियेव.

यथाच सम्पन्नपुप्फफलेसु खेमेसु रुक्खेसु ततो ततो पक्खिनो निलिनत्थाय आहारत्थायच निच्चं समोसरन्ति. एवं रूपादीसु छसुठानेसु ततो ततो चित्तचेतसिका धम्मा आरम्मणकरणत्थाय निच्चं समोसरन्ति. तस्मा रूपादीनि छ समोसरणट्ठेन आयतनानिनाम. तदुभयानि पन तेसं चित्त चेतसिकानं कारणट्ठेन आयतनानिनाम. चक्खुच तं आयतनञ्चाति चक्खायतनं. एवं सेसानि. तत्थ चक्खुसोतानि सत्तानं हितक्रियासु बहुपकारत्ता कामरूप ब्यापितत्ता च पाकटानीतिआदिम्हि वुत्तानि. तेहि आसन्नत्ता तदनन्तरं घानं. ततो जिव्हाति इमानि चत्तारि पदेसायतनानिनाम. ततो सकलकायब्यापको कायो. ततो तेसं सब्बेसं गोचरविसयग्गाहकं मनोति. सेसानि पन तेसं विसयत्ता तदनुक्कमेनेव वुत्तानीति.

कस्सचि पन पुग्गलस्सवा सत्तस्सवा मनुस्सस्सवा देवस्सवा ब्रह्मुनोवा वसे अवत्तित्वा अत्तनोएव सभावं धारेन्तीति धातुयो. विसुं विसुं ववत्थितसभावत्तावा यथासभावं धारीयन्ति सल्लक्खीयन्ति ववत्थपीयन्तीति धातुयो. अपिच, निस्सत्त निज्जीवट्ठेन धातुयो. तत्थ निस्सत्तट्ठेनाति सत्ताकारा भावट्ठेन सत्तकिच्चाभावट्ठेन. को पनेत्थ सत्ताकारो किं सत्तकिच्चन्ति. जीवयोगो सत्ताकारो. ईहाच ब्यापारो च सत्तकिच्चं. निज्जीवट्ठेनाति एकस्मिं भवे याव नमरति. भवपरंपरायवा याव संसारो न निवत्तति. ताव अभिज्जमानो अच्छिज्जमानो एकोव वत्ततीति एवं गहितस्स जीवस्स अभावट्ठेन. चक्खादयोच धम्मा सब्बसो सत्ताकाररहिता सत्त किच्चरहिताच होन्ति. नच सयं जीवानाम होन्ति. नापि जीवयोगाति. इति निस्सत्तट्ठेन निज्जीवट्ठेनचतेधातुयोनामाति. तेसं पन दट्ठब्बाकारो अट्ठकथायं वुत्तो. यथाह-भेरितलं विय चक्खुधातु दट्ठब्बा. दण्डो विय रूपधातु. सद्दोविय चक्खुविञ्ञाणधातु. तथा आदासतलं विय चक्खुधातु. मुखं विय रूपधातु. मुखनिमित्तं विय चक्खुविञ्ञाणधातु. अथवा, उच्छुयन्त किलयन्तं विय चक्खुधातु. यन्तचक्कयट्ठि विय रूपधातु. उच्छुरस तेलानि विय चक्खुविञ्ञाणधातु. तथा अधरारणि विय चक्खुधातु. उत्तरारणि विय रूपधातु. अग्गि विय चक्खुविञ्ञाणधातु. एसनयो सोतविञ्ञाणधातुआदीसु. मनोधातु पन यथासम्भवतो चक्खुविञ्ञाणधातुआदीनं पुरेचरानुचरा विय दट्ठब्बा.

धम्मधातुया वेदनाक्खन्धो सल्लमिव सूलमिवच दट्ठब्बो. सञ्ञा सङ्खारक्खन्धा वेदनासल्ल सूलयोगा आतुरा विय दट्ठब्बा. पुथुज्जनानंवा सञ्ञा आसा दुक्खजननतो रित्तमुट्ठि विय अयथाभुच्चनिमित्तगाहतो वनमिगोविय. सङ्खारा पटिसन्धियं पक्खिपनतो अङ्गारकासुयं खिपनपुरिसा विय. जातिदुक्खानुबन्धतो राजपुरिसानुबन्धचोरो विय. सब्बानत्थावहस्स खन्धसन्तानस्स हेतुतो विसरुक्खबीजानि विय. रूपं नानाविधुपद्दवनिमित्ततो खुर चक्कंविय दट्ठब्बं. असङ्खतापिधातु अमततो सन्ततो खेमतो च दट्ठब्बा. कस्मा, सब्बानत्थपटिपक्खभूतत्ता. मनोविञ्ञाणधातु गहितारम्मणं मुञ्चित्वापि अञ्ञं गहेत्वा पवत्तनतो वनमक्कटो विय, दुद्दमनतो अस्सखलुङ्गो विय, यत्थ कामनिपातितो वेहासं खित्तदण्डो विय, लोभदोसादि नानाप्पकार किलेसयोगतो रङ्गनटो विय दट्ठब्बाति. अरियसच्चानीति एत्थ सन्तस्स धम्मस्स भावो सच्चं. सन्तस्साति भूतस्स तथस्स अविपरीतस्स. अपिच, केनट्ठेन सच्चन्ति. तथट्ठेन अवितथट्ठेन अनञ्ञथट्ठेन. यञ्हि चक्खुस्स दुक्खत्तं, तं तथं होति अवितथं अनञ्ञथं. दुक्खदुक्ख सङ्खारदुक्ख विपरिणामदुक्ख सङ्खातेहि तीहि दुक्खेहि तं समङ्गिपुग्गलस्स अभिण्हपीळनतो. तत्थ सङ्खारदुक्खं नाम कम्मजानं उप्पत्तिया पगेव तंतंकम्मा भिसङ्खरणदुक्खं. तथा उतुजादीनं उप्पत्तिया पगेव तंतं उतुचित्ताहारानं अभिसङ्खरणदुक्खं.

चक्खु हि नाम रूपिब्रह्मानंपि पुरिमभवे झानभावना सङ्खातं महन्तं कम्माभिसङ्खरण दुक्खं अनुभवन्तानंयेव उप्पज्जति. नो अञ्ञथा. कामसत्तानं पन पुरिमभवे कम्मसङ्खारदुक्खं अनुभवित्वा उप्पन्नंपि यावजीवं पवत्तिया आहारादिसङ्खारदुक्खञ्च पटिजग्गन दुक्खञ्च अनुभवन्तानञ्ञेव पवत्तति, नो अञ्ञथा. पवत्तमानञ्च पच्चयवेकल्लेवा जाते अन्तरायेवा आगते यदाकदाचि भिज्जति. मरणकालं पत्वा पन एकन्तेन भिज्जतियेव. तस्मा तं अस्सादेत्वा तदत्थाय कम्मंवा आहारादिपच्चयंवा पटिजग्गनं वा सङ्खरोन्तानं अनमतग्गे संसारे सङ्खारदुक्खस्स परियन्तोनाम नत्थि. इति सब्बं चक्खु अपरियन्तेन सङ्खारदुक्खेन पुग्गलं अभिण्हं पीळेतियेव. इदमस्स सङ्खारदुक्खं. इदं चक्खु नाम पच्चयवेकल्लेवा जाते अन्तरायेवा आगते यदा कदाचि भिज्जनजातिकं. तस्मा तस्स भिज्जनभयेन पगेव पच्चय सम्पादनदुक्खं रक्खावरणगुत्तिसंविधानदुक्खं भिज्जननिमित्तानि दिस्वा वा भिज्जमानेवा भिन्नेवा सोचनपरिदेवनादिदुक्खञ्च विपरिणाम दुक्खंनाम. इति सब्बं चक्खु अपरियन्तेन विपरिणामदुक्खेन पुग्गलं अभिण्हं पीळेतियेव. इदमस्स विपरिणामदुक्खं. दुक्खदुक्खं पन तदुभयेन दुक्खेन सहेव सिज्झति. एवं चक्खु दुक्खदुक्ख सङ्खार दुक्ख विपरिणाम दुक्खसङ्खातेहि तीहि दुक्खेहि तं समङ्गिपुग्गलं अभिण्हं पीळेतियेव. यञ्च तस्स तथापीळनं, तं तथं होति, अवितथं, अनञ्ञथं. तस्मा चक्खु दुक्खसच्चंनाम. एस नयो सोतादीसु तेभूमकधम्मेसु.

सेससच्चेसुपि यं लोभस्सेव दुक्खसमुदयत्तं. यं निब्बानस्सेव दुक्खनिरोधत्तं. यं अट्ठङ्गिकमग्गस्सेव दुक्खनिरोधमग्गत्तं तं कथं होतीतिआदिना वत्तब्बं. यावच लोभो न पहिय्यति. ताव चक्खादीनि अस्सादेतियेव. यावच तानि अस्सादेति. ताव तेसं पवत्तिया कम्मादीनि सङ्खरोन्तियेव. यावच कम्मादीनि सङ्खरोन्ति. ताव चक्खादीनि पवत्तन्तियेव. यावचतानि पवत्तन्ति. ताव तेसं वुत्तप्पकारेहि सङ्खार दुक्खादीहि नमुच्चतियेव. तस्मा लोभस्स दुक्खसमुदयत्तं तथं होति. चक्खादीसुच पवत्तमानेसु वुत्तप्पकारं सब्बं दुक्खं आगच्छतियेव. अपवत्तमानेसु नागच्छति. तस्मा तेसं पवत्तिनिरोधभूतस्स निब्बानस्सेव दुक्खनिरोधत्तं तथं होति. तथा लोभपहानतो अञ्ञो दुक्खमुत्तिमग्गोनाम नत्थि. अट्ठङ्गिकमग्गोच उप्पज्ज मानो एकन्तेन तं पजहति. तस्मा अट्ठङ्गिकमग्गस्सेव दुक्खनिरोधमग्गत्तं तथं होति, अवितथं, अनञ्ञथन्ति.

एवंसन्तेपि सच्चसद्दो परियाय सच्चेसुपि वत्ततीति वुत्तं चत्तारिअरियसच्चानीति. तत्थ दुक्खसच्चे ताव सक्कायपरिया पन्ना अज्झत्तधम्माएव अरियसच्चंनाम. तेयेव हि अस्मिमानस्स अधिट्ठानभूता हुत्वा यावतं मानं न समूहनति. ताव दुक्खकिच्चं करोन्ति. दुक्खपरिञ्ञाचनाम यावदेव अस्मिमानसमुग्घाताय होति. अस्मिमानोच तेस्वेव अज्झत्तधम्मेसु निविसतीति तेसु परिञ्ञातेसु परिञ्ञाकिच्चं सिद्धमेव होतीति. तब्बिपरी तेन पन अनिन्द्रिय बद्धधम्मा मग्गफलधम्माच अट्ठङ्गिकवज्जा उदयब्बय पीळनतो सङ्खारदुक्खविपरिणामदुक्खेहिच अपरिमुत्तत्ता दुक्खसच्चं नाम. समुदयसच्चे एको लोभोयेव अरियसच्चंनाम. सोहि अत्तसमङ्गिनो सत्ते अत्तनिच आरम्मणधम्मेसुच अस्सादं जनयित्वा निच्चं वट्टदुक्खतो अनुक्कण्ठमाने करोतीति तेसं लोभसदिसो अञ्ञो ञातिवा मित्तोवा सहायोवा अत्तावा अत्तनियंवा नत्थिविय खायति. तस्मा तंसदिसो अञ्ञो कोचि वट्टदुक्खसंविधायकोनाम नत्थि. तञ्च पजहितुं सक्कोन्तस्स अञ्ञो दुज्जहोनाम नत्थि. अवसेसापन सब्बेपि सासवा कुसलाकुसलधम्मा समुदयसच्चंनाम.

एत्थ सिया, ननु अविज्जापि सब्बस्स वट्टदुक्खस्स मूलभावेन वुत्ताति सापि समुदये अरियसच्चेएव वत्तब्बाति. वुच्चते, यथाहि एको छेको उय्यानपालो सम्पत्तियुत्तं भूमि भागं लभित्वा अत्तनो ञाणबलेन भूमिभागञ्च नानाबीजानिच अभिसङ्खरित्वा नन्दनसदिसं उय्यानं मापेसि. तत्थ भूमि उय्यान पालस्स बीजानं रुक्खानञ्च पतिट्ठानकिच्चं साधेति. बीजानिच अङ्कुरुप्पादनकिच्चं साधेन्ति, उय्यानपालोयेव पन सब्बकिच्चानि साधेति. सो हि भूमियं बीजेसु रुक्खेसुच यंयं कत्तब्बं होति. तं सब्बं करोति. ममेतन्ति परिग्गण्हाति रक्खति. ततो उप्पन्ने भोगे भुञ्जति. तस्मा को इदं मापेसि, कस्सेदं उय्यानन्ति वुत्ते उय्यानपालोयेव मापेसि. तस्सेदं उय्यानं इच्चेव वुच्चति. न भूमिं मापेसि. बीजानि मापेन्ति. तेसं इदं उय्यानन्ति वुच्चति. का पन उय्यानसम्पत्तिया पच्चयपरंपराति वुत्ते पन भूमिएव आदितो वत्तब्बा. न उय्यानपालो. नच बीजानीति. एवं सम्पदमिदं दट्ठब्बं. पटिच्चसमुप्पाद नयञ्हि पत्वा पच्चयपरं परवसेन दुक्ख धम्मानं पवत्ति निवत्तिविधाने अविज्जाएव आदि पभवपधानभूता होति, न तण्हा. सच्चदेसनायं पन तेसं निब्बत्तकधम्मविधाने तण्हाएव सामिजेट्ठक पधानभूता होति. न अविज्जाति नत्थि समुदयारियसच्चभावे अविज्जाय ओकासोति दट्ठब्बो. किलेसानं तदङ्गनिरोधविक्खम्भन निरोधा निरोधसच्चंनाम. निब्बानं निरोधारियसच्चंनाम. छसु लोकियविसुद्धीसु मग्गङ्गानि मग्गसच्चं नाम. अट्ठङ्गिको लोकुत्तरमग्गोएव मग्गअरियसच्चंनामाति.

अरियसद्दो चेत्थ कत्थचि कदाचि केसञ्चि कुतोचि कथञ्चि अवितथभावेन उत्तमत्थवाचकोति. विभावनियं पन अट्ठकथायं वुत्तनयेन सच्चसद्दस्स अत्थो विभावितो दुक्खंअरिय सच्चन्ति एत्थ पीळनट्ठो, सङ्खतट्ठो, सन्तापट्ठो, विपरिणामट्ठोति इमेहि चतूहि अत्थेहि चक्खादिकस्स एकेकस्स तेभूमकधम्मस्स दुक्खसच्चता वेदितब्बा. तत्थ सङ्खतट्ठ विपरिणामट्ठा पुब्बे सङ्खार दुक्खविपरिणामदुक्खेसु वुत्तनयाएव. पदत्थतोपन पच्चयेहि सङ्खरीयतीति सङ्खतो. पगेव कम्मादिपच्चयाभिसङ्खरणदुक्खेन विना न उप्पज्जति, नपवत्ततीति वुत्तं होति. विरूपो हुत्वा परिणामो विपरिणामो. परिहानिचेव परिभेदोच. पीळनट्ठोति एत्थ पीळितब्बन्ति पीळनं. पीळेतीति पीळनं. पीळीयते पीळनं. अत्थोति सभावो. पीळनं अत्थो यस्साति विग्गहो. तत्थ यथा एकिस्सा दुग्गतित्थिया कुच्छिम्हि पुत्तो उप्पज्जति. सोच नानारोगेहि सयं निच्चं पीळितो हुत्वा पटिजग्गनदुक्खेहि मातरञ्च निच्चं पीळेतियेव. यञ्च तस्सा कुच्छिम्हि तादिसस्स पुत्तस्स उप्पज्जनं, तञ्च तस्सा इत्थिया पीळनकिच्चमेव होति. एवमेवं ये चक्खादयो धम्मा जरामरणेहि निच्चं पीळीयन्ति, ते पटिजग्गनदुक्खेहि तं समङ्गीनं पुग्गलं निच्चं पीळेन्तियेव. यञ्च तस्स सन्ताने तेसं उप्पज्जनं, तञ्च तस्स पीळनकिच्चमेवाति. यथाहयो भिक्खवे चक्खुस्स उप्पादो ठिति अभिनिब्बत्ति पातुभावो. दुक्खस्सेसो उप्पादो. रोगानं ठिति जरामरणस्स पातुभावो. यो भिक्खवे सोतस्स घानस्स जिव्हाय कायस्स मनस्स उप्पादोतिआदि.

सन्तापट्ठोति रागग्गिआदीहि एकादसहि अग्गीहि भुसं परिदय्हनट्ठो. यथाह –

चक्खुं आदित्तं. केन आदित्तं. रागग्गिना आदित्तं. दोसग्गिना. मोहग्गिना. जातिया. जराय. मरणेन. सोकेन. परिदेवेन. दुक्खेन. दोमनस्सेन. उपायासेन आदित्तन्ति वदामि. सोतं आदित्तं. घानं आदित्तं. जिव्हा आदित्ता. कायो आदित्तो. मनो आदित्तोति.

आदिपनं सन्तापनं परिदय्हनन्ति इध अत्थतो एकन्ति. एत्थ सिया, अरियमग्गोपि चिरकालं पारमिताभिसङ्खरणदुक्खेन अन्तिमभवेच सीलादिविसुद्धिभावनाभिसङ्खरणदुक्खेन पुग्गलं सुसं पीळेतियेव. तथा विपरिणामधम्मोच. तस्मा सोपि पिळनादिअत्थेन दुक्खसच्चसङ्गहो सियाति.न. सब्बदुक्खसन्ति वंहत्ता. सो हि वुत्तप्पकारं अभिसङ्खरणदुक्खं परिपुण्णं अनुभूतस्स पुग्गलस्स सकिं उप्पज्जमानो सब्बं किलेसजातं खेपेन्तो उप्पज्जति. निरुज्झमानोच सब्बं आयतिं अनमतग्गे संसारे वट्टदुक्खं वूपसमेन्तो निरुज्झति. वूपसन्तंच अनागत दुक्खं उपादाय वुत्तप्पकारं अभिसङ्खरणदुक्खं गणनुपगं नहोति. भिज्जन्तोच अनुत्तरं विमुत्तिसुखं दत्वाव भिज्जति. तस्मा तस्स विपरिणामपच्चयापि पुग्गलस्स काचि हानिनाम नत्थीति न सो दुक्खसच्चसङ्गहोति. लोकियधम्मा पन उप्पज्जमाना पवत्त मानाच पुब्बे वुत्तपकारेहि सङ्खारदुक्खेहि भुसं पीळेत्वा एव उप्पज्जन्ति पवत्तन्तिच. निरुज्झमाना महन्तं परिळाहदुक्खं जनेत्वा अपरियन्ते खुरचक्कसदिसे वट्टदुक्खयन्ते पुग्गलं योजेन्ताव निरुज्झन्ति. तस्मा तेएव पीळनादिअत्थेहि एकन्तदुक्खा होन्तीति. एतेन निब्बानस्सपि सम्पापकपच्चयाभिसङ्खरणलेसं गहेत्वा दुक्खसच्चत्तपसङ्गो निवत्तितो होतीति.

दुक्खसमुदयो अरियसच्चन्ति एत्थ भवाभवसङ्खातं दुक्खक्खन्धं समुदेति. पुनप्पुनं अब्बोच्छिन्नं कत्वा उदयति उट्ठापेति वड्ढेतिवाति दुक्खसमुदयो, आयूहनट्ठो, निदानट्ठो, संयोगट्ठो, पलिबोधट्ठोति चतूहि अत्थेहि लोभस्स दुक्खसमुदयता वेदितब्बा. तत्थ आयूहनट्ठोति भवाभव सङ्खातस्स एकेकस्मिं भवेपि वत्थुकामपटिसंयुत्तस्स दुक्खक्खन्धस्स भिय्यो परिब्यूहनट्ठो रासिकरणट्ठो निदानट्ठोति तदेव निरन्तरं कत्वा अनुप्पदानट्ठो निय्यातनट्ठोति वुत्तं होति. संयोगट्ठोति दुक्खक्खन्धस्मिंएव दळ्हं बन्धनट्ठो. पलिबोधट्ठोति ततो तस्स तस्स मुच्चनुपायस्स नीवारण वसेन पलिबुन्धनट्ठो उपरुन्धनट्ठोति अत्थो. दुक्खनिरोधो अरियसच्चन्ति एत्थ वट्टदुक्खस्स निरुज्झनं अनुप्पाद धम्मतापत्ति वसेन खिय्यानं दुक्खनिरोधो. दुक्खं वा निरुज्झति नपवत्तति एतस्मिन्ति दुक्खनिरोधो. निस्सरणट्ठो विवेकट्ठो, असङ्खतट्ठो, अमतट्ठोति चतूहि अत्थेहि निब्बानस्स दुक्खनिरोधता वेदितब्बा. तत्थ निस्सरणट्ठोति निस्सरण विमुत्तिया विमुच्चनट्ठो. विवेकट्ठोति वट्टदुक्खपलिबोधतो विविच्चनट्ठो. असङ्खतट्ठोति सङ्खारदुक्खस्स अभावट्ठो. अमतट्ठोति मरणदुक्खस्स अभावट्ठोति.

दुक्खनिरोधगामिनिपटिपदाति एत्थ दुक्खनिरोधं गमेति सम्पापेतीति दुक्खनिरोधगामिनी. अत्तनो सन्ताने पटिलाभकरण वसेन पटिपज्जितब्बाति पटिपदा. दुक्खनिरोधगामिनीच सा पटिपदा चाति विग्गहो. निय्यानट्ठो, हेत्वट्ठो, दस्सनट्ठो, अधिपतेय्यट्ठोति चतूहि अत्थेहि अट्ठङ्गिकमग्गस्स दुक्खनिरोधमग्गता वेदितब्बा. तत्थ निय्यानट्ठोति अविज्जापच्चया सङ्खारातिआदिकं वट्टसोतं पटिनिवत्तेत्वा अविज्जानिरोधा सङ्खारनिरोधोतिआदिकं वट्टपटिसोतं अभिमुखं निग्गमनट्ठो. हेत्वट्ठोति सब्बेसं अरियगुणानं सुप्पतिट्ठितभाव साधनट्ठो. दस्सनट्ठोति अञ्ञाणअदस्सनसङ्खातस्स सम्मोहस्स पहान वसेन चतुसच्चधम्मस्स पटिविज्झनट्ठो. अधिपतेय्यट्ठोति तण्हा दासब्यविमुत्तिया भूजिस्सभावपत्तिवसेन सयमेव अत्तनो अधिपति हुत्वा विरोचनट्ठो. लोकियमग्गा हि तण्हाय आरम्मणभावे ठिता तण्हादासब्यं नातिवत्तन्तीति. एत्थच इमे सत्तानाम एकन्तेन दुक्खपटिकूला होन्ति दुक्खभीरुका. येच अत्तनि दुक्खं जनेन्ति. तेसु वेरिसञ्ञं उप्पादेन्ति. अत्तनो पन एकन्तदुक्खंवा एकन्तदुक्खजनकंवा ते नजानन्ति. तस्मा ते अत्तनो दुक्खमुत्तिया यं यं कम्मं आयूहन्ति. तं तं अत्तनो दुक्खवड्ढियाएव सम्पज्जति. किं पन एकन्तदुक्खं, किंच एकन्त दुक्खजनकन्ति. अतीतानागतपच्चुप्पन्नभूता अत्तनो अत्तनो अत्तहावपरियापन्ना तेभूमकधम्माएव अत्तनो अत्तनो एकन्तदुक्खानाम. कस्मा, तेहि मुत्तेएव सब्बदुक्खेहि मुच्चनतो, अमुत्तेच अमुच्चनतोति. अत्तनो तण्हाएव अत्तनो एकन्तदुक्खजनकंनाम. कस्मा, ताय पहीनायएव एकन्त दुक्खेहि मुच्चनतो, अपहीनायच अमुच्चनतोति.

तथा इमे सत्ता एकन्तेन सुखकामा होन्ति सुखाभिनन्दिनो. येच अत्तनि सुखं जनेन्ति. तेसु पियमित्तसञ्ञं उप्पादेन्ति. अत्तनोपन एकन्तसुखंवा एकन्तसुखमग्गंवाते नजानन्ति. तस्मा ते अत्तनो सुखवड्ढिया यं यं कम्मं आयूहन्ति. तं तं अत्तनो दुक्खवड्ढियाएव सम्पज्जति. किं पन एकन्तसुखं कोच एकन्त सुखमग्गोति. एकन्तदुक्खधम्मस्स अभावोएव अत्तनो एकन्त सुखंनाम. एकन्तदुक्खजनकस्स पहानमग्गोएव अत्तनो एकन्त सुखमग्गोनामाति इममत्थं दस्सेन्तो इमानि चतुसच्चपदानि कथेसीति वेदितब्बं.

[२२३] यं पन विभावनियं

‘‘दुक्खस्स अनुप्पादनिरोधो एत्थ एतेनातिवा दुक्खनिरोधो’’ति वुत्तं. तत्थ एतेनाति इदं नयुज्जति.

न हि निब्बानं दुक्खस्स अनुप्पादनिरोध क्रियासाधने दुक्खेन सहकारी कारणं होतीति. सेसचेतसिकाति वेदना सञ्ञाहि सेसा पञ्ञास चेतसिका. अतीतादिवसेन तिविध भिन्नानं अज्झत्तादि ओळारिकादि हीनादि दूरादिवसेन दुविधभिन्नानञ्च धम्मानं रासट्ठेन खन्धवोहारो होति. निब्बानस्स पन तादि सो भेदो नत्थीति वुत्तं भेदाभावेनातिआदि. तञ्हि अतीतादिके तिविधभेदे एकंपि न होति. कस्मा. अनिद्दिसितब्ब धम्मत्ता. तञ्हि तेकालिकधम्मानं खयविरागनिरोधभूतो अनिमित्त धम्मोयेव होति. तस्मा इदं अतीते असुकबुद्धकाले निब्बानं. इदं अनागते. इदं एतरहीति एवं कालभेदेन निद्दिसितब्बं नहोति. तथा दिसा देसठानभेदेन परिनिब्बुतपुग्गलभेदेन च. केवलं पन अनमतग्गे संसारवट्टे यत्तकानि अनत्थ पदानि दिस्सन्ति. तप्पटिपक्खसिद्धेहि गुणपदेहिएव तं कथे तब्बन्ति. दुकेसु पन अज्झत्तदुकं पत्वा तं बहिद्धाएव होति. न अज्झत्तं. ओळारिकदुकं पत्वा सुखुममेव होति, न ओळारिकं. हीनदुकं पत्वा पणीतमेव होति, न हीनं. दूरे दुकं पत्वा दूरेएव होति, न सन्तिकेति. खन्धसङ्गहनिस्सटन्ति खन्धसङ्गहतो विमुत्तं.

द्वारालम्बणभेदेनाति द्वारछक्क आरम्मणछक्कानं भेदेन. आयतनानि द्वादस भवन्तीति योजना. एत्थच द्वारछक्कं धम्मारम्मणंएवाति सेसधम्मालम्बणं सन्धाय आरम्मणछक्कं वुत्तन्ति दट्ठब्बं. द्वारा.ल. परियायेनाति छन्नं द्वारानं छन्नं आलम्बणानं तेसु द्वारालम्बणेसु उप्पन्नानं विञ्ञाणानञ्च कमेन धातुयो अट्ठारस भवन्तीति योजना. एत्थपि द्वारछक्के मनोद्वारं विञ्ञाणेकदेसमेव होति. द्वारछक्कं विञ्ञाणसत्तकञ्च धम्मा लम्बणेकदेसमेवाति. मग्गो लोकुत्तरो मग्गोनाम मतोति योजना. मग्गयुत्ता एकूनतिंसधम्मा फलभूताच सत्ततिंस धम्मा चतुसच्च विनिस्सटा चतूहि अरियसच्चेहि विनिस्सटा विमुत्ता. यमेत्थ वत्तब्बं, तं हेट्ठा वुत्तमेवाति.

इति परमत्थदीपनियानाम अभिधम्मत्थसङ्गहस्स

चतुत्थवण्णनाय समुच्चय सङ्गहस्स

परमत्थदीपना निट्ठिता.

पच्चय सङ्गह परमत्थदीपनी

१६६. एवं सत्तहि परिच्छेदेहि पथमस्स नामरूपपरिच्छेद ञाणस्स विधानं दस्सेत्वा इदानि दुतीयस्स पच्चयपरिग्गहञाणस्स विधानं दस्सेन्तो येसंसङ्खतधम्मानन्तिआदि माह. इदानि येसं सङ्खतधम्मानं सङ्खतासङ्खतभूता येधम्मा यथा येहि हेतादीहि पच्चयाकारेहि पच्चया उपकारका होन्ति. तं विभागं तेसं सङ्खतधम्मानं पच्चयुप्पन्नभूतानं विभागञ्च तेसं पच्चयधम्मानं विभागञ्च तेसंपच्चयाकारानं इह विभागञ्च इमस्मिं वुच्चमाने पच्चयसङ्गहे यथारहं पवक्खामीति योजना.

[२२४] विभावनियं पन

‘‘पच्चये दस्सेतु’’न्ति वुत्तं. तं तं विभागन्ति इमिना न समेति.

[२२५] यञ्च तत्थ

‘‘इह इमस्मिं समुच्चय सङ्गहानन्तरे ठाने’’ति इह सद्दस्स अत्थविभावनं वुत्तं. तंपि न युज्जति.

एतस्मिञ्हि अत्थे सति इदानि सद्दो निरत्थको होतीति, पटिच्च फलं समुप्पज्जति एतस्माति पटिच्चसमुप्पादो. तत्थ पटिच्चाति अविना, अमुञ्चित्वाति अत्थो. अविज्जादिको पच्चयधम्मोति वण्णेन्ति. अथवा, समुप्पज्जनं समुप्पादो. सहजातधम्मेहि सहेव कलापवसेन अभिनिब्बत्ति पातुभावोति अत्थो. यथासकं पच्चयं पटिच्च तेन अविनाभावीहुत्वा समुप्पादो पटिच्च समुप्पादो, अत्थतो पन सब्बेसं पच्चयपच्चयुप्पन्नभूतानं सङ्खत धम्मानं पच्चयायत्तवुत्तितासङ्खातं सब्बसङ्खतसाधारणं एकं सामञ्ञलक्खणं. यं इदप्पच्चयतातिच वुच्चति. तत्थच इदप्पच्चय ताति अयं इमस्स पच्चयो अयं इमस्स पच्चयोति एवं निद्दिसितब्बो अयं पच्चयो एतेसन्ति इदप्पच्चया. सङ्खतधम्मा. इदप्पच्चयानं भावो इदप्पच्चयता. यथावुत्त सामञ्ञलक्खणं एवाति अत्थो वेदितब्बो, न पटिच्च फलं समुप्पज्जति एतस्माति पटिच्चसमुप्पादो. अविज्जादिको पच्चयधम्मोतिच इमेसं पच्चया इदप्पच्चया. इदप्पच्चयाएव इदप्पच्चयतातिच. विसुद्धिमग्गे पन समुप्पज्जनं समुप्पादोति अयमत्थो पटिक्खित्तो. पाळियं पन अयमेव अधिप्पेतो विय दिस्सति. यथाह –

कतमोच भिक्खवे पटिच्चसमुप्पादो. जातिपच्चया भिक्खवे जरामरणं, उप्पादावा तथागतानं अनुप्पादावा तथागतानं ठिताव सा धातु, धम्मट्ठितता धम्मनियामता इदप्पच्चयताति.ल. अविज्जापच्चया सङ्खारा उप्पादावा.ल. इदप्पच्चयता. इति खो भिक्खवे तत्र तथता अवितथता अनञ्ञथता इदप्पच्चयता. अयं वुच्चति भिक्खवे पटिच्चसमुप्पादोति.

एत्थ हि ठिताव सा धातूतिआदिना तत्र तथता अवितथतातिआदिनाच यथावुत्तं इदप्पच्चयता सङ्खातं सामञ्ञ लक्खणमेव पटिच्चसमुप्पादोनामाति दस्सेति. न चेत्थ भावसाधने कते सति पटिच्चसद्देन सह समुप्पादसद्दस्स असमानकत्तुतासङ्खातो ब्यञ्जनयुत्तिविरोधो अत्थि. यो पटिच्च क्रियाय कत्ता, तस्सेव समुप्पादक्रियायपि कत्तुता सम्भवतो. न हि क्रियानाम कत्तुरहितासम्भवतीति. सङ्खतधम्मेसुच गम्भीरेसु सति अनिच्चतादिलक्खणं विय इदंपि सङ्खतलक्खणं गम्भीरमेव होतीति नयिध गम्भीरवचनविरोधो सम्भवति. अथखो सङ्खतधम्मतो सङ्खतलक्खणमेव गम्भीरतरं होतीति. तादिसेन पन सामञ्ञलक्खणेन सम्पन्ना यथावुत्ता अविज्जादयो सङ्खतधम्मा पटिच्चसमुप्पन्नानाम. यथाह-कतमेच भिक्खवे पटिच्चसमुप्पन्नाधम्मा जरामरणं भिक्खवे पटिच्चसमुप्पन्नं.ल. अविज्जा भिक्खवे पटिच्चसमुप्पन्नाति. इति सब्बेसं पच्चयपच्चयुप्पन्न भूतानं सङ्खतधम्मानं पच्चया सत्त वुत्तितासङ्खातो पटिच्चसमुप्पादोच सो नीयति ञायति पटिविज्झीयतीति कत्वा नयोचाति पटिच्चसमुप्पादनयो. पठपेति सङ्खतधम्मे नानापकारेहि पच्चयभेदेहि पवत्तेति देसेति एत्थाति पट्ठानं. महापकरणं. पट्ठाने देसितो नयो पट्ठाननयो.

तस्मिं तस्मिं पच्चयधम्मे भावे विज्जमाने सति ते ते भवन्ति सीलेनाति तब्भावभाविनो. सङ्खतधम्मा. तेसं भावो तब्भावभाविभावो, इमस्मिं सति इदं होति. इमस्स उप्पादा इदं उप्पज्जतीति एवं पवत्तो सङ्खतधम्मनियामो. तब्भावभाविभावोएव आकारो तब्भावभाविभावाकारो. सो एव तब्भावभाविभावाकारमत्तं. मत्तसद्देन हेतादिपच्चय सत्तिनियमं निवत्तेति. तेन उपलक्खितो नयो पटिच्चसमुप्पाद नयो. आहच्चपच्चयट्ठितिं आरब्भाति एत्थ हेतु आरम्मणा दिवसेन तथातथा उपकारकतासङ्खातो पच्चयसत्ति विसेसो आहच्चपच्चयट्ठितिनाम. सो हि अविज्जापच्चया सङ्खारातिआदीसु विय पच्चयधम्मुद्धारमत्ते अट्ठत्वा हेतुपच्चयो आरम्मणपच्चहोतिआदिना पच्चयसत्ति विसेसुद्धारवसेन आहच्च मत्थकं पापेत्वा देसितत्ता आहच्चपच्चयट्ठितीति वुच्चति. पच्चयधम्मा तिट्ठन्ति अत्तनो पच्चयुप्पन्नाभिसङ्खरण किच्चं पत्वा अनोसक्कमाना हुत्वा पवत्तन्ति एतायाति कत्वा. आरब्भाति पटिच्च. वुच्चतीति भगवता कथीयति.

उभयं पन वोमिस्सित्वा पपञ्चेन्ति आचरियाति इदं पटिच्च समुप्पादं पपञ्चेन्ते सन्धाय वुत्तं. तेहि तं पपञ्चयन्ता पट्ठान नयंपि आहरित्वा पपञ्चेन्तीति. यथा सूरियो उदयन्तो अन्धकारे विधमेत्वा दब्बसम्भारे महाजनस्स पाकटे करोति. एवमेवं उप्पन्नं चतुसच्चञाणं अविज्जन्धकारं विधमित्वा चतुसच्च धम्मं विदति पाकटं करोतीति विज्जा. तप्पटिपक्खत्ता मोहो अविज्जानाम. सो हि उप्पज्जमानो धम्मेसु अञ्ञाणअदस्सन सङ्खातं अन्धकारं जनेत्वाव उप्पज्जति. पटिच्च फलं एति आगच्छति एतस्मा एतेनाति वा पच्चयो. अविज्जाच सा पच्चयो चाति अविज्जापच्चयो. तस्मा अविज्जापच्चया सङ्खारा सम्भवन्तीति सम्बन्धो. सङ्खतं कायवचीमनोकम्मं अभिसङ्खरोन्ति सत्ता एतेहीति सङ्खारा. विजानातीति विञ्ञाणं. विजानन्ति सत्ता एतेनाति वा विञ्ञाणं. आरम्मणे नमतीति नामं. रुप्पति विकारं आपज्जतीति रूपं. अधिट्ठानट्ठेन आयतनं. देवानं देवायतनमिव. फुसतीति फस्सो. फुसन्ति सम्पयुत्तका धम्मा एतेनाति वा फस्सो. वेदयतीति वेदना. वेदयन्ति पच्चनुभवन्ति सत्ता एतायातिवा वेदना. तस्सति परितस्सतीति तण्हा. निच्चपिपासवसेन आरम्मणहेतु निच्चं चञ्चलति पत्थेति वाति अत्थो. तस्सन्ति परितस्सन्ति चञ्चलन्ति सत्ता एतायाति वा तण्हा. उपादियतीति उपादानं. अमुञ्चगाहं गण्हातीति अत्थो. उपादियन्ति सत्ता एतेनाति वा उपादानं.

भवति वड्ढतीति भवो. भवन्ति जायन्ति वड्ढन्ति सुखदुक्खानि एतेनाति वा भवो. जननं जाति. जायन्ति पातुभवन्ति सङ्खत धम्मा एतायाति वा जाति. जीरणं जरा. जीरन्ति जिण्णभावं गच्छन्ति एतायाति वा जरा. सोचनं सोको. सोचन्ति चित्तपरिळाहं गच्छन्ति एतेनाति वा सोको. परिदेवनं परिदेवो. तं तं पवत्तिं परिकित्तेत्वा देवन्ति कन्दन्ति एतेनाति वा परिदेवो. खमितुं सहितुं दुक्करन्ति दुक्खं. दुम्मनस्स विरूपचित्तस्स भावो दोमनस्सं. भुसो आयासनं उपायासो. आयासनन्ति अनस्सासनं. विसीदनन्ति अत्थो. एवन्ति इमिना यथावुत्तेन. अविज्जादि सङ्खारादिपच्चयपच्चयुप्पन्न परंपरविधिना समुदयो होतीति सम्बन्धो. एतस्सकेवलस्सदुक्खक्खन्धस्साति अविज्जादिकस्स एतस्स सकलस्स दुक्खरासिस्स केनचि सुखेन असंमिस्सस्स वा दुक्खरासिस्स अभिनिब्बत्ति होतीति अत्थो. एत्थच दुविधो पटिच्चसमुप्पादनयो सुत्तन्तिकनयो अभिधम्मनयोति. तत्थ सुत्तन्तिकनयेन ताव अविज्जा चतुब्बिधा दुक्खपटिच्छादिका समुदयपटिच्छादिका निरोधपटिच्छादिका मग्गपटिच्छादिकाचाति. अभिधम्मनयेन पन पुब्बन्तपटिच्छादिका अपरन्त पटिच्छादिका पुब्बन्तापरन्तपटिच्छादिका पटिच्चसमुप्पादपटिच्छादिकाति चतूहि सद्धिं अट्ठ विधाति वेदितब्बा.

सङ्खारा सुत्तन्तिकनयेन सासवा कुसलाकुसलचेतना अपुञ्ञाभिसङ्खारो पुञ्ञाभिसङ्खारो आनेञ्जा भिसङ्खारोति पन तिविधा होन्ति. तत्थ द्वादस अकुसलचेतना अपुञ्ञाति सङ्खारोनाम. कामरूप कुसलचेतना पुञ्ञाभिसङ्खारोनाम. अरूपकुसलचेतना आनेञ्जातिसङ्खारोनाम. अभिधम्मनयेन पन सब्बापि लोकियलोकुत्तरभूता कुसलाकुसलचेतना सङ्खारानाम. किरियचेतना पन सब्बापि विभङ्गे नगहिता. अट्ठकथायञ्च किरियधम्मानं पन यस्मा नेव अविज्जा न कुसला कुसलमूलानि उपनिस्सयपच्चयत्तं लभन्ति. तस्मा किरियवसेन पच्चयाकारो नवुत्तोति वुत्तं. अविज्जाच कुसलाकुसलमूला निच किरियधम्मानं उपनिस्सय पच्चया न होन्ति. तस्मा किरियधम्मा पटिच्चसमुप्पाददेसनायं नगहिताति वुत्तं होति. संयुत्तेपि यतो खो भिक्खवे भिक्खुनो अविज्जा पहीना होति. विज्जाउप्पन्ना. सो अविज्जा विरागा विज्जुप्पादा नेव पुञ्ञाभिसङ्खारं अभिसङ्खरोति. न अपुञ्ञाभिसङ्खारं. न आनेञ्जाभिसङ्खारं अभिसङ्खरोतीति वुत्तं. अत्तनो अनुरूपपच्चयवसेन पन तेसंपि पटिच्च समुप्पादो अवारितोयेव. नहि कोचि पटिच्चसमुप्पादरहितो सङ्खतधम्मोनाम अत्थीति. एस नयो विञ्ञाणादीसुपीति. विञ्ञाणन्ति बात्तिंसविधं लोकियविपाकविञ्ञाणं सुत्तन्तिकनयेन. अभिधम्मनयेन पन किरियचित्तवज्जितं एकूनसत्ततिविधं लोकियलोकुत्तरविञ्ञाणं. नामरूपन्ति लोकिय विञ्ञाण सहजातं वेदनादिखन्धत्तयं पटिसन्धियं कम्मजरूपं पवत्तियं चित्तज रूपञ्च सुत्तन्तिकनयेन. अभिधम्मनयेन पन सब्बं कुसलाकुसल विपाकसम्पयुत्तं खन्धत्तयं वुत्तप्पकाररूपञ्च. अट्ठकथायं पन लद्धपच्छाजातपच्चयं सब्बंपि चतुसमुट्ठानरूपं गहितमेव.

[२२६] विभावनियं पन

‘‘तदुभयंपि इध पटिसन्धिविञ्ञाणसहगत’’न्ति वुत्तं. तं अनुपपन्नं.

सळायतनन्ति छ अज्झत्तिकायतनानि एव सब्बत्थ पाळियं विभत्तानि. एकच्चे पन आचरिया बाहिरायतनानि फस्सस्स पच्चया होन्तीति कत्वा तानिपि इध गण्हन्ति. तंपि निदानवग्ग पाळिया समेतियेव. यथाह –

कतमोच भिक्खवे लोकस्स समुदयो. चक्खुञ्च पटिच्च रूपेच उप्पज्जति चक्खुविञ्ञाणं. तिण्णं सङ्गति फस्सो. फस्सपच्चया वेदना. वेदनापच्चया तण्हा.ल. दोमनस्सुपायासा सम्भवन्तीति अयं लोकस्स समुदयो. सोतञ्च.ल. मनञ्च पटिच्च धम्मेच उप्पज्जति मनोविञ्ञाणं. तिण्णं सङ्गति फस्सो.ल. लोकस्स समुदयोति.

फस्सवेदनादयोपि नयद्वये तं तं विञ्ञाणसम्पयुत्ता वेदितब्बा. तण्हुपादानानि पाकटानि. भवो दुविधो कम्मभवो उपपत्तिभवोच. लोकियकुसलाकुसलभूता चेतनाच. चेतनासम्पयुत्ता अभिज्झादयो अनभिज्झादयोच कम्मभवो. यथाह-सब्बंपि भवगामिकम्मं कम्मभवोति. कम्मनिब्बत्ता पन सब्बेपि लोकियविपाकक्खन्धा सब्बानिच कम्मजरूपानि उपपत्तिभवो सुत्तन्तिकनयेन. अभिधम्मनयेन पन लोकुत्तर खन्धापि विभङ्गे आगताएव. जातिजरामरणानि सब्बेसं सङ्खत धम्मानं लक्खणपत्तानि. सोकादीसु ञातिब्यसनादीहि फुट्ठस्स सोचनाकारेन पवत्ता दोमनस्सवेदना सोकोनाम. रोदनाकारेन पवत्तो अनिट्ठो चित्तजसद्दो परिदेवोनाम. कायिका दुक्खवेदना दुक्खंनाम. चेतसिका दुक्खवेदना दोमनस्संनाम. ञातिब्यसनादिनिमित्तं संसीदनविसीदनाकारपवत्तो दोसो उपायासोनाम. अयमेत्थ विभागो. येसं पन खन्धदुक्खे अविज्जा अप्पहीना होति. तेसं इतरसच्चेसुपि सा अप्पहीनाएव होतीति ते खन्धपवत्तियंएव सुखसञ्ञं लभन्ति. खन्धनिरोधे दुक्खसञ्ञं. खन्धपवत्तिमग्गेएव सुखमग्गसञ्ञं लभन्ति. खन्धनिरोधमग्गे दुक्खमग्गसञ्ञं. तस्मा खन्धपवत्तिपच्चयभूता पुञ्ञा पुञ्ञानेञ्जाभिसङ्खारधम्माएव तेसं अविज्जानिवुटानं सुखकामानं दुक्खपटिकूलानं सत्तानं पटिसरणा होन्तीति वुत्तं अविज्जापच्च यासङ्खाराति. एत्थच विसेसतो पच्चुप्पन्नखन्धपटिच्छादिकाय अविज्जाय दुच्चरितभूता अपुञ्ञाभिसङ्खारा सम्भवन्ति. अनागत खन्धपटिच्छादिकाय अविज्जाय सुचरितभूता पुञ्ञानेञ्जाभिसङ्खारा सम्भवन्तीति वेदितब्बा. सङ्खारेसु सति अप्पहीनभवतण्हानं सत्तानं चुतिअनन्तरं पुनभवाभिनिब्बत्तिया कोचि विबन्धो नाम नत्थि. तस्मा सङ्खारपच्चया विञ्ञाणं नामरूपं सळायतनं फस्सो वेदनाति इमे अत्तभावसञ्ञिता पञ्चधम्मा भवन्तरे पातु भवन्ति. तत्थ पन विञ्ञाणमेव पधानं जेट्ठकं होतीति वुत्तं. सङ्खारपच्चयाविञ्ञाणन्ति विञ्ञाणेच सति तस्स उदयभूतानं नामरूपानं उप्पत्तिया विबन्धोनाम नत्थीति वुत्तं. विञ्ञाणपच्चयानाम रूपन्ति. एत्तावता सामञ्ञतो परिपुण्णोनाम कायो रूप कायोच वुत्तो होति. एवंसन्तेपि तेसु द्वीसु कायेसु येधम्मा सत्तपञ्ञत्तिया पधानङ्गभूता होन्ति. येहिच फस्सा दीनि उपरि अङ्गानि आगतानि होन्ति. येसुच सत्ता अत्तगाहं दळ्हतरं गण्हन्ति. ते विसुं नीहरित्वा दस्सेतुं नामरूपपच्चया सळायतनन्ति वुत्तं. नामरूपे सति तेसंपि उप्पत्तिया विबन्धो नत्थियेव. सळायतनसमुट्ठितोच फस्सो सळायतने सति एकन्तेन सम्भवतीति वुत्तं सळायतनपच्चयाफस्सोति. फस्ससमुट्ठिताच वेदना फस्से सति एकन्तेन सम्भवतियेवाति वुत्तं फस्सपच्चयावेदनाति. सुखवेदनासदिसो तण्हाय अवस्सयोनाम नत्थीति वुत्तं वेदनापच्चयातण्हाति. कामुपादानञ्चनाम एकस्मिं आरम्मणे पुनप्पुनं समुदाचरित्वा दळ्हत्तप्पत्ता तण्हाएव, दिट्ठियोच अत्तनिच अत्तनो आरम्मणेसुच अस्सादन खमन रोचन भूताय तण्हाय वसेन दळ्हत्तं आपज्जन्तीति वुत्तं तण्हापच्चयाउपादानन्ति. उपादियन्ताच तस्स तस्स उपादानियस्स अत्थस्स हितवुड्ढिसञ्ञितं तंतं कम्मभवं आयूहन्तियेवाति वुत्तं उपादानपच्चयाभवोति. भवसद्दो हेत्थ वड्ढिपरियायो. यथा –

सुविजानो भवं होति, दुविजानो पराभवोति.

कम्मभवे सति एकन्तेन पुनभवोपि सम्भवतीति वुत्तं भवपच्चयाजातीति. जातियाच सति एकन्तेन जरामरणं होतियेवाति वुत्तं जातिपच्चयाजरामरणन्ति. अयमेत्थ तब्भावभाविभावविधि. सोकादिवचनञ्चेत्थ ईदिसेन तब्भाव भाविभावेन पवत्तस्स सकलस्स वट्टधम्मस्स आदीनवरासिदस्स नत्थं वुत्तन्ति. एत्थाति इमस्मिं पच्चयसङ्गहे. तत्थाति तस्मिं पटिच्चसमुप्पादनये. अद्धानवन्ते धम्मे भुसो धारेतीति अद्धा. कालो. सो हि तेकालिके धम्मे सन्तानानुपबन्धवसेन कप्पपरंपरा वस्स उतु मास पक्ख रत्ति दिव परंपराच हुत्वा अपतमाने धारेन्तो विय उपट्ठातीति. अथवा, भुसो दहन्ति तिट्ठन्ति पवत्तन्ति तेकालिका धम्मा एत्थाति अद्धा. कालोयेव. सो पन सयं अभिन्नोपि भेदवन्ते धम्मे उपादाय भिन्नो विय उपचरितुं युत्तोति वुत्तं तयोअद्धाति.

[२२७] यं पन विभावनियं

‘‘अतति सततं गच्छति पवत्ततीति अद्धाति वुत्तं’’. तं न सुन्दरं.

एवञ्हि सति अद्धानन्ति नसिज्झति. यथा अद्धानमग्गपटिपन्नोति. अङ्गानीति अवयवपधानङ्गानि. पधानसम्भाराति वुत्तं होति. आकाराति अवयवकोट्ठासा. कोट्ठासत्थो हेत्थ आकारसद्दो. यथा द्वत्तिंसाकाराति. आकिरन्ति तत्थ तत्थ पकिरित्वा थपिता विय होन्तीति आकारातिपि वदन्ति. सन्धीति द्विन्नं द्विन्नं सङ्खेपानं सङ्घटनट्ठानं. सङ्खेपाति पधानधम्मसङ्गहा. वट्टन्ति पुनप्पुनं आवट्टन्तीति वट्टानि. मूलयन्ति सब्बेपि वट्टधम्मा एत्थ तिट्ठन्ति तदायत्तवुत्तितायाति मूलानि. पतिट्ठा. पभवाति अत्थो. यस्मा एको पुरिसो एकाय अङ्गुलिया समुद्दो दकं गहेत्वा महाजनस्स मुखे पक्खिपित्वा चतूसु महासमुद्देसु उदकस्स लोणभावं सञ्ञापेन्तो विय भगवापि अविज्जा पच्चया सङ्खारातिआदिना एकमेव पच्चुप्पन्नभवं परिपुण्णं देसेत्वा अनमतग्गस्स सकलस्स संसारवट्टस्स पवत्तिं ञापेसि. परिपुण्णं देसेन्तेनच नाम तस्स एकस्स भवस्स हेतुच देसेतब्बो होति. फलञ्च देसेतब्बं होति. तत्थ हेतू नाम पुरिमभवे सिद्धा अविज्जा सङ्खारा. फलंनाम अनागतभवे जाति. इति एकभवविसयापि अयं देसना एकदेसेन अतीतानागत साधारणाच होतीति वुत्तं अविज्जासङ्खाराअतीतोअद्धातिआदि. एत्थच अद्धुनो अद्धावन्तानञ्च अभेदं विय कत्वा वचनं धम्मतो विसुं अद्धासङ्खातस्स कालस्स अभावं दस्सेति. कालोयेव लोकं पवत्तेति निवत्तेतीति पवत्तं मिच्छावादञ्च नीवारेति. न हि सयं अभावभूतो कालो कस्सचि पवत्तको निवत्तकोच भवितुं युत्तोति. कस्मा पनेत्थ एकमेकस्स पच्चुप्पन्नस्स अत्तभावस्स पवत्तिं दस्सेन्तो भगवा अतीतभवे हेतुञ्च अनागतभवे फलञ्च दस्सेतीति. अहेतुविसमहेतुदिट्ठीनं नीवारणत्थं अतीतहेतु दस्सनं. उच्छेददिट्ठि नीवारणत्थं अनागतफलदस्सनं. सस्सत दिट्ठिनीवारणत्थं उभयदस्सनन्ति दट्ठब्बं. तत्थ अहेतु अपच्चया सत्ता पवत्तन्ति निवत्तन्ति संकिलिस्सन्ति विसुज्झन्तीति पवत्ता दिट्ठि अहेतुदिट्ठिनाम. ब्रह्मा पजापति इस्सरनिम्मानादिवसेन अभूत हेतुदस्सनं विसमहेतुदिट्ठिनाम. सत्ता मरणे उच्छिज्जन्ति, अनागते जातिनाम नत्थीति पवत्ता दिट्ठि उच्छेददिट्ठिनाम. अत्तानिच्चो धुवो, सोव भवतो भवं सन्धावति संसरतीति पवत्ता दिट्ठि सस्सतदिट्ठिनाम. एवं निच्चो हुत्वा सन्धावन्तोपन अविज्जादीहि साधेतब्बो नहोति. तस्मा अविज्जासङ्खारेहि भवन्तरे पुन विञ्ञाणुप्पत्तिं वदन्तेन सस्सतदिट्ठि नीवारिता होतीति.

कस्मा पनेत्थ सोकादयो अङ्गेसु नगहिताति. जातिया सति सोकादयो एकन्तेन सम्भवन्तीति एवं तब्भाव भाविभाव लक्खणस्स अभावतो. सतिपि हि जातिया रूप लोके अरूपलोकेच ते न सम्भवन्ति. कामलोकेपि केसञ्चि न सम्भवन्तियेवाति. यदिएवं किमत्थं तेसं वचनन्ति. जातियावा अविज्जादिकस्सवा वुत्तप्पकारस्स सकलस्स वट्टपवत्तस्स महाआदीनवरासिदस्सनत्थन्ति दस्सेतुं सोकादिवचनं पनेत्थ निस्सन्द फलनिदस्सनन्ति वुत्तं. तत्थ निस्सन्दफलनिदस्सनन्ति जातिया महाआदीनव रासिसङ्खातस्स उदयफलस्स निदस्सनन्ति अत्थो. कस्मा पन इमस्स पच्चुप्पन्न भवस्स अतीतपच्चया द्वे अविज्जा सङ्खारा एव पाळियं वुत्ता. किं पन ते एव द्वे इमस्स पच्चया होन्तीति. अञ्ञेपि होन्तियेव. अथ कस्मा ते पाळियं न वुत्ताति. अवुत्तानंपि तेसं अत्थतो लद्धत्ताति. कथञ्च ते अवुत्तापि लद्धाति. तब्भाव भाविभावलक्खणेन तदविनाभाविभावलक्खणेनच लद्धाति दस्सेन्तो अविज्जासङ्खारग्गहणेनातिआदि माह. एस नयो परत्थपि. तत्थ अविज्जा सङ्खारग्गहणेनाति पाळियं आदितो वुत्तेन अविज्जासङ्खार वचनेन. तण्हुपादानभवापि गहिता भवन्तीति अविज्जाभावे भावतो, अभावेच अभावतो अविज्जागहणेन तण्हुपादानानिपि गहितानि भवन्ति. सङ्खारभावेच भावतो, अभावेच अभावतो सङ्खारग्गहणेन कम्मभवोपि गहितो भवतीति अत्थो.

विभावनियं पन

किलेसभावसामञ्ञतो अविज्जागहणेन तण्हुपादानानि. कम्मभाव सामञ्ञतो सङ्खारग्गहणेन कम्मभवो गहितोति वुत्तं. तंपि युज्जति.

तथा अविज्जा सङ्खारा गहिता भवन्तीति सम्बन्धो. तदविना भाविभावेन तण्हुपादानवचनेन अविज्जाच भववचनेन सङ्खाराच गहिताति अत्थो. लक्खणधम्मानं लक्खितब्बधम्मेहि अविनाभाविभावतो तदविनाभाविभावेन जातिजरा.ल. गहितन्ति वुत्तं. इतिकत्वाति इमिना कारणेन. वीसताकारा भवन्तीति सम्बन्धो. पथमं हेतुपञ्चकं एको सङ्खेपो. दुतीयं फलपञ्चकं एको. ततीयं हेतुपञ्चकं एको. चतुत्थं फलपञ्चकं एको सङ्खेपोति चतुसङ्खेपा होन्ति. चत्तारो सङ्गहा होन्तीति अत्थो. चतूसु पन सङ्खेपेसु सिद्धेसु पथमेन दुतीयस्स दुतीयेन ततीयस्स ततीयेन चतुत्थस्साति एवं तिस्सो सन्धियोपि सिज्झन्तियेवाति वुत्तं तिसन्धि चतुसङ्खेपाच भवन्तीति. एत्थच हेतुपञ्चकं फलपञ्चकन्ति एतं लोकस्स पाकटवोहारवसेन वुत्तं. हेतुफल सद्दा पन पच्चयपच्चयुप्पन्नपरियाया एव होन्तीति दुतीयपञ्चकस्स पथमं उपादाय फलपञ्चकता ततीयं उपादाय हेतुपञ्चकताच न न सम्भवति. तथा ततीयस्सपि चतुत्थं उपादाय हेतुपञ्चकता दुतीयं उपादाय फलपञ्चकताचाति. एवञ्हि सति हेतुतो फलमेव सिया. न फलतो हेतूति चोदना अनोकासाएव होतीति. द्वीसु पन हेतुपञ्चकेसु सङ्खारकम्मभवानं विसेसो अट्ठकथायं वुत्तोयेव. यथाह-दानं दस्सामीति चित्तं उप्पादेत्वा मासंपि संवच्छरंपि दानुपकरणानि सज्जन्तस्स उप्पन्ना पुरिमचेतनायो आयूहनसङ्खारानाम. पटिग्गाहकानं पन हत्थे दक्खिणं पतिट्ठापयतो उप्पन्ना चेतना भवोति वुच्चति. एकावज्जनेसुवा छसु जवनेसु चेतना आयूहन सङ्खारानाम. सत्तमजवनचेतना भवो. याकाचिवा पन चेतना भवो. तंसम्पयुत्ता आयूहन सङ्खारानामाति. कम्मभवो उपपत्तिभवोति द्वे भवा द्वादससु अङ्गेसु एकस्सेव भव अङ्गस्स अवयवानाम होन्तीति वुत्तं कम्मभवसङ्खातोभवे कदेसोतिआदि. एत्थच सङ्खारकम्मभवानं विसेसो वुत्त नयेनेव वेदितब्बो.

[२२८] यं पन विभावनियं

‘‘कम्मभवसङ्खातो भवेकदेसोति एत्थ आयतिं पटिसन्धिया पच्चयचेतना सङ्खाराति वेदितब्बा’’ति वुत्तं. तं इध न युज्जति.

तेसं द्विन्नंपि द्वीसु हेतुपञ्चकेसु सङ्गहितत्ताति. यथा रुतपाळिनयेनवा एतं वुत्तन्ति दट्ठब्बं. अवसेसाचाति इदं जातिजरामरणेहि सद्धिं विञ्ञाणादिफलपञ्चकं सन्धाय वुत्तं. एत्थच यदेतं पुब्बे जातिजरामरणग्गहणेन विञ्ञाणादि फल पञ्चकं गहितं. तं अत्थतो उपपत्तिभवोएव. नहि फलपञ्चकतो अञ्ञो उपपत्तिभवोनाम अत्थीति. एवं सन्तेपि धम्मविभाग रक्खणत्थं उपपत्तिभवसद्देन चतुत्थपञ्चकं गहितन्ति युत्तं. द्वादससु अङ्गेसु अविज्जानाम मोहो. सोच अकुसलमूलं. तण्हानाम लोभो. सोच अकुसल मूलन्ति वुत्तं अविज्जा तण्हावसेन द्वे मूलानीति. अथवा, मूलन्ति सीसं. द्वे वट्टसीसानीति अत्थो. अट्ठकथायं पन पुरिमं पञ्चकद्वयं एकं भवचक्कं पच्छिमं पञ्चकद्वयं एकं भवचक्कन्ति कत्वा पुरिमं अविज्जामूलं. तञ्च दिट्ठिचरितानंवा अपायगामीनंवा चक्कं. पच्छिमं तण्हामूलं. तञ्च रागचरितानंवा सुगतिगामीनंवा चक्कन्ति दस्सितं. चक्कन्ति पन यतो पट्ठाय वट्टसन्तानस्स आरब्भो होति. तस्मिं पुन आगतेएव चक्कंनाम सिया. तस्मा इध दुतीयेन हेतुफल युगळेन सद्धिं सब्बं एकमेव चक्कन्ति युत्तं.

कस्मा पनेत्थ आगमनसम्भारेसु अविज्जाएव सीसं कत्वा वुत्ता. गमनसम्भारेसुच तण्हाएव. ननु उभयत्थ उभयंपि सीसं कत्वा वत्तब्बन्ति. वुच्चते, सुखवेदनासदिसो हि तण्हाय आहारोनाम नत्थि. तस्मा वेदनङ्गतो परं वट्टङ्गं घटेन्तेन वेदना नुरूपातण्हाएव वत्तब्बा. न अविज्जाति गमनसम्भारेसु ताव अविज्जाय ओकासो नत्थि. सब्बपथमं आरब्भट्ठानेच सब्बपधाना अविज्जाएव वत्तब्बा होति. साच सङ्खारुप्पादने अविरज्झनकङ्गभूताति न तेसं अन्तरे एकस्स अङ्गस्स अत्थाय किञ्चि वत्तब्बं अत्थीति आगमनसम्भारेसु तण्हाय ओकासो नत्थीति. अयञ्हि पटिच्चसमुप्पाददेसनानाम पधानङ्गपरिग्गह वसेन पवत्ता. न लब्भमान सब्बधम्म परिग्गह वसेनाति.

यं पन विभावनियं

पुब्बन्तस्स अविज्जामूलं. अपरन्तस्स तण्हामूलन्ति वुत्तं.

तत्थ पुब्बन्तस्साति पुब्बस्स हेतुफलकोट्ठासस्स. अपरन्तस्साति पच्छिमस्स हेतुफल कोट्ठासस्साति अत्थोति. कस्मा पनेतानि द्वेमूलानिनाम होन्तीति आह –

तेसमेवच मूलानं, निरोधेन निरुज्झतीति.

तेसं समुदयेन सकलवट्टं समुदेति. निरोधेनच निरुज्झति. तस्मा तानि द्वेमूलानिनामाति वुत्तं होति. केचि पन पटिलोम पटिच्चसमुप्पाद दस्सनमेतन्ति वदन्ति. पटिलोम पटिच्च समुप्पादोनाम अविज्जानिरोधा सङ्खारनिरोधो सङ्खारनिरोधा विञ्ञाणनिरोधोतिआदिको निरोधवारो. इदानि सोकादि वचनं न केवलं निस्सन्दफल निदस्सनत्थमेव होति. अथखो जरामरणेन सद्धिं एकं अङ्गं हुत्वा उपरि वट्टमूलधम्मपटिपादकानं दुक्खधम्मानं निदस्सनत्थंपि होतीति दस्सेन्तो जरामरण मुच्छायातिआदि माह. तत्थ मुच्छासद्देन सोकादीनं गहणं. तेपि हि सयं आसवसम्भूता हुत्वा पुन आसवुप्पादाय पच्चया होन्तीति एतेन तेसं जरामरणङ्गे गहणं सिद्धं भवति. जरामरणमुच्छाय अभिण्हसो पीळितानं बालानं आसवा अभिण्हसो समुप्पज्जन्ति. आसवानंसमुप्पादाअविज्जाच पवड्ढति. आसवसमुदया अविज्जासमुदयोति हि वुत्तं. एवञ्च सति अविज्जापच्चया सङ्खाराति पुन आबन्धमेव वट्टन्ति अत्थो. एत्थच –

नाना ब्यसनफुट्ठस्स, सोकादीनं पवत्तितो;

अविज्जा तण्हा वड्ढन्ति, यतो वट्टं पवत्तती तिपि.

वत्तब्बं. यथाह-कतमोच भिक्खवे दुक्खस्स विपाको. सम्मोहवेपक्कं वाहं भिक्खवे दुक्खं वदामि. परियेट्ठिवेपक्कंवाति तत्थ सम्मोहो अविज्जा. परियेट्ठि तण्हा. तदुभयं विपाकं एतस्साति कत्वाजरामरणसोकादिकं दुक्खं सम्मोहवेपक्कं परियेट्ठिवेपक्कन्तिच वुच्चतीति. तत्थ सम्मोहोनाम ञातिब्यसना दिना फुट्ठोसोचति परिदेवति उरताळि कन्दति, सम्मोहं आपज्जतीति एवं आगतो सम्मोहो. परियिट्ठिनाम यथा जिगच्छाति पीळितो. भोजनं पत्थेति परियेसति पिपासाभिपीळितो. पाणियं पत्थेति परियेसति, एवं केनचि दुक्खेन फुट्ठो सुखं पत्थेति परियेसतीति एवं पवत्ता परियिट्ठितण्हा. एत्थ पन यस्मा जरामरणसदिसं महन्तं विसटं नियतञ्च इमस्स लोकस्स दुक्खट्ठानंनाम नत्थि. दुक्खनिस्सरणत्थञ्च सत्थुसासनं. तस्मा अयं पटिच्चसमुप्पाददेसना जरामरणनिदाना होति. यथाह-किच्छं वतायं लोको आपन्नो जायतिच जिय्यतिच मिय्यतिच चवतिच उपपज्जतिच. अथच पनिमस्सं दुक्खस्स निस्सरणं नप्पजानाति जरामरणस्सातिआदि. येसु पन अङ्गेसु आदितो पट्ठाय ञातेसु जरामरणं समूलं खनित्वा ततो अत्तानं मोचेतुं सक्कोति. तानि दस्सेतुं जातिआदीनि पुरिमानि अङ्गानि देसितानि. अपिच. एकस्मिं भवे ठत्वा आगमनसम्भारेहिच गमनसम्भारेहिच आगतियाच गतियाच सद्धिं अत्तभावनिब्बत्तिया दस्सिताय अतीते अनागतेच सकलसंसारे तस्मिं तस्मिं भवे तस्स तस्स अत्तभावस्स निब्बत्ति दस्सिताएव होति. सब्बानिच दिट्ठिगतानि निवत्तितानि. भवचक्कञ्च अनादिमन्तं हुत्वा आबन्धतियेव. तस्मा जरामरणवचनेनवा सोकादिवचनेनवा अविज्जं अचिन्तेत्वा वट्टपवत्तस्स महाआदीनवरासिदस्सनमेव पच्चेतब्बन्ति. इच्चेवन्तिआदि निगमनं. इच्चेवं अविज्जापच्चया सङ्खारातिआदिना नयेन पठपेसीति सम्बन्धो. इच्चेवं आबन्धं अनादिकं तेभूमकं वट्टन्तिपि योजेन्ति.

तत्थ इच्चेवं आबन्धन्ति जरामरणमुच्छायातिआदिना वुत्त नयेन पुनप्पुनं आबन्धं. अनादिकन्ति कस्मा वुत्तं. ननु अविज्जा आदिम्हि वुत्ताति. वुच्चते, वट्टस्स आदिभूतत्ता सा आदिम्हि वुत्ता न होति. वट्टकथाय सीस भूतत्ताएव सा आदिम्हि वुत्ता. एवं वुत्ताय पन ताय वट्टस्स अनादिकभावोपि दस्सितो. अविज्जा हि नाम बहिद्धा न लब्भति. सत्तसन्ताने एव लब्भतीति पच्चक्खतोव सिद्धमेतं. तस्मा इध अतीतभवे अविज्जाय सिद्धाय तस्साअधिट्ठानभूतो अत्तभावोपि तस्मिं भवे सिज्झतियेव. सिज्झन्तो च इमस्सं दसनोयं वुत्त नयेन अञ्ञाय अविज्जाय एव सिज्झति, न अञ्ञथा. एवञ्च सभि पुन तस्सपि अधिट्ठानभूतो अत्तभावो सिज्झतियेवाति अविज्जा अत्तभावोचाति उभयं पेतं अनवट्ठितं अनादिकमेव होतीति. वट्टस्स पन तिविधस्सपि पधानपच्चयभूतत्ता सा वट्टकथाय सीसभूता होति. यदि सा वट्टस्स आदिभूता न होति. अथ तस्सापि पच्चयो वत्तब्बोति. सच्चं. तस्सा पन पच्चये वुत्तेपि तस्स पच्चयस्सपि पच्चयो वत्तब्बोति आगच्छतियेव. एवञ्च सति तस्स तस्साति निट्ठानमेव नपञ्ञा येय्याति. अञ्ञत्थ पन वुत्तोयेव. यथाह-आसवसमुदया अविज्जासमुदयोति. यथाचाह-अविज्जं पाहं भिक्खवे साहारं सनिदानं वदामि. कोचस्सा आहारो. पञ्चनीवरणा तिस्स वचनीयन्ति. यथाचाह-अविज्जा पच्चयो, सङ्खारा पच्चयुप्पन्ना. उभयमेतं पटिच्च समुप्पन्नन्ति. पठपेसीति पञ्ञापेसि देसेसीति अत्थो. [पटिच्चसमुप्पादनयो.]

१६७. इदानि पट्ठाननयं दस्सेतुं हेतुपच्चयोतिआदि आरद्धं. तत्थहेतुच सो पच्चयोचाति हेतुपच्चयो, हेतु हुत्वा पच्चयो हेतुभावेन पच्चयोति वुत्तं होति. तत्थ केनट्ठेन हेतूति मूलट्ठेन, कोच मूलट्ठोति. रुक्खानं रुक्खमूलस्स विय भूमियं सहजातधम्मानं आरम्मणेसु सुप्पतिट्ठि तभावसाधनट्ठो मूलट्ठोनाम. सहजातधम्मानं कुसलादि भावसाधनट्ठो मूलट्ठोनामातिपि वदन्ति. यं पनेत्थ वत्तब्बं. तं हेट्ठा वुत्तमेव. सद्दत्थतो पन हिनोन्ति वुद्धिविरुळ्हिवेपुल्लपत्तिवसेन सुट्ठु पतिट्ठहन्ति सहजातधम्मा एत्थ एतेनवा आरम्मणे दळ्हनिपातिना थामबलसम्पन्नेनाति हेतु. पच्चय सद्दो पन उपकारकट्ठो. उपकारकोतिच सयं यादिसेन सभावेन उपलब्भमाने अनुप्पन्नावा धम्मा उप्पज्जन्ति. उप्पन्नावा तिट्ठन्ति ठितावा उपरुपरिवुद्धिविरुळ्हिया पच्चयत्तं उपगच्छन्ति. तादि सेनसभावेन उपलद्धियेव. नहि सभावधम्मेसु ईहावा ब्यापारोवा उपलब्भति. येन कत्तावा कारेतावा उपलब्भेय्याति. तथा उपलद्धियं पन सति अनुरूपानं पच्चयुप्पन्नधम्मानं अनुप्पन्नानंवा उप्पज्जनतो उप्पन्नानंवा ठितिभावपत्तितो ठितानं वा उपरुपरिवुद्धिविरुळ्हिया पच्चयत्तुपगमनतो सुट्ठु करान्तो विय साधेन्तो विय होतीति कत्वा उपकारको त्वेव वुच्चतीति. इति आरम्मणे थिरभाववुद्धि विरुळ्हिभावसाधन सङ्खातेन मूलभावेन उपकारका छहेतुधम्मा हेतुपच्चयो नाम.

आरमन्ति चित्तचेतसिका धम्मा सुट्ठु रतिं अनुभवन्ता विय अज्झोलम्बमाना पवत्तन्ति एत्थाति आरम्मणं. आरम्मणभानेव उपकारका छळारम्मणधम्मा आरम्मणपच्चयो. अधिपति सद्दत्थो हेट्ठा वुत्तोयेव. अधिपति भावेन उपकारको धम्मो अधिपतिपच्चयो. सो दुविधो आरम्मणाधिपति सहाजाताधिपतिवसेन. आरम्मणधम्मापि हि केचि गरुकता अत्तनो आरम्मणिकधम्मे सामिनो विय दासे अत्तनो वसेवत्तयमाना अत्तनि निच्चं निन्नपोणपब्भारेएव करोन्तीति. नत्थि अन्तरं एतस्साति अनन्तरो, अनन्तरभावेन उपकारको धम्मो अनन्तरपच्चयो. सुट्ठु अनन्तरभावेन उपकारको धम्मो समनन्तरपच्चयो. इमेसं द्विन्नं पच्चयानं धम्मतो विसेसो नत्थि. अत्थतो पन पुरिमचित्ते निरुद्धेपि पच्छा सन्तानं उच्छिज्जितुं अदत्वा सन्तानानुबन्धवसेन सारम्मणधम्म भावेन अत्तसदिसस्स धम्मन्तरस्स उप्पादनं अनन्तरपच्चयता. धम्मन्तरे उप्पादियमानेपि यंकिञ्चि धम्मं अनुप्पादेत्वा पटिसन्धादीनं किच्चट्ठानानं पटिपाटिया चित्तनियामं नाम साधेत्वा अनुरूपस्सेव धम्मन्तरस्स उप्पादनं समनन्तरपच्चयताति. एवञ्हि सति निरोधा वुट्ठहन्तस्स असञ्ञसत्ता चवन्तस्सच पुरिमपच्छिमभागपवत्तानं चित्तुप्पादानंपि अनन्तरता समनन्तरताच उपपन्ना होतीति. नहि अभाव भूतो अन्तरे कालो तेसं अन्तरं करोतिनाम. नच अञ्ञसन्तानभूतो अन्तरे रूपधम्मो. अञ्ञञ्हि रूपसन्तानं, अञ्ञं अरूपसन्तानं. अट्ठकथायं पन कालानन्तरता समनन्तरपच्चयोति वादं पटिक्खिपित्वा सण्ठानाभावतो सुट्ठु अनन्तराति समनन्तराति वुत्तं. एतेन यथासण्ठानवन्तानं रूपधम्मानं अनन्तरतानाम मज्झे परिच्छेदसहितायेव होति. न तथा सण्ठानरहितानं अरूपधम्मानं. तस्मा पुरिमपच्छिमानं तेसं एकीभूतानं विय पवत्तिसमनन्तरतानाम. तथा पवत्तन समत्थता समनन्तरपच्चयताति दस्सेति.

ये पन धम्मा अत्तनि जाते एव जायन्ति, नो अजाते. अत्तना सहेवच जायन्ति, नो पुरे पच्छाच, तेसं जातत्थाय विय सयं तेहि सह जातभावेन उपकारको धम्मो सहजातपच्चयो. पकासस्स पदीपो विय. पदीपजालञ्हि उप्पज्जमानं पकाससङ्खातेन आलोकेन सहेव उप्पज्जतीति. अञ्ञमञ्ञं उपत्थम्भन्तं तिदण्डं विय अञ्ञमञ्ञं उपत्थम्भनवसेन उपकारको धम्मो अञ्ञमञ्ञपच्चयो. एवञ्च सति इमस्स पच्चयस्स पुरिमेन सह विसेसो पाकटो होति. नहि सह जातसद्दो एवरूपं अञ्ञमञ्ञोपत्थम्भनं बोधेतीति. निस्सयन्ति एत्थाति निस्सयो. निस्सयभावेन उपकारको धम्मो निस्सयपच्चयो. सो पन सहजातनिस्सयो वत्थुपुरेजात निस्सयोति दुविधो होति. तत्थ सहजातोव समानो पटकोट्ठको विय चित्तकम्मानं पतिट्ठाभावेन उपकारको धम्मो सहजातनिस्सयो. पथवी विय तिणरुक्खादीनं पुरे जातो हुत्वा अधिट्ठानभावेन उपकारको वत्थुपुरेजात निस्सयो. बलवतरो पन निस्सयो उपनिस्सयो. यथा हि सालिभत्तस्स उप्पत्तिया सूदोवा उक्खलिवाकट्ठंवा अग्गिवानिस्सयो एव होति, न उपनिस्सयो. सालिखेत्तवुट्ठिधारा एव पन उपनिस्सयो, न हि तासुअसति भत्तुप्पत्तिया सूदादीनंपि थामोनाम अत्थीति. तथा यहिं पच्चये असति निस्सयधम्मापि नत्थि. कुतो निस्सितधम्मा. सो पच्चयो निस्सयतोपि बलवतरट्ठेन उपनिस्सयोति वुच्चतीति.

सो पन आरम्मणूपनिस्सयो अनन्तरूपनिस्सयो पकतूपनिस्सयोति तिविधो होति. तत्थ गरुकता आरम्मण धम्मा गरुकतत्ताएव अधिपतिभूता बलव निस्सयभूताच होन्ति. अनन्तरपच्चयधम्माच तेहि विना चित्तसन्तानपवत्तिया एव अभावतो बलवनिस्सयाएव होन्ति. पकतूपनिस्सयोति एत्थ पन पकतो उपनिस्सयोति पकतूपनिस्सयो. पकतोतिच यथा कते सति अनुरूपे काले तस्मिंसन्ताने एकन्तेन पच्चयुप्पन्नधम्मा पातुभवन्ति, तथा सुट्ठु कतोति अत्थो. करणञ्चेत्थ सद्धा सीलं सुतं चागो पञ्ञातिच रागो दोसो मोहो मानो दिट्ठि पत्थनातिच वुत्तानं धम्मानं अत्तनो सन्ताने पुब्बभागे वुत्तप्पकारेन सुट्ठु उप्पादनं. कायिकं सुखं कायिकं दुक्खं पुग्गलो उतु भोजनं सेनासनन्ति एवं वुत्तानं धम्मानं सुट्ठु उपसेवनञ्च वेदितब्बं.

पुरेतरं उप्पज्जित्वा वत्तमानभावेन उपकारको धम्मो पुरेजातपच्चयो. सो दुविधो आरम्मणपुरेजात निस्सय पुरेजात वसेन. निस्सयारम्मणधम्मा एव हि केचि पुरेजात तामत्तविसिट्ठा पुरेजातपच्चयोति वुत्ताति. आचरियानन्दत्थेरेन पन निस्सयारम्मणाकारादीहि विसिट्ठा पुरेजाताकारेन उपकारकता पुरेजातपच्चयताति वुत्तं. एवं सन्तेपि पुरे जातताविसिट्ठेहि निस्सयारम्मणसत्तिविसेसेहि अञ्ञो विसुं पुरेजातसत्तिविसेसोनाम नदिस्सतियेव. पुरे रोपेत्वा जातानं रुक्खपोतकानं विय पच्छा आसिञ्चियमानं उदकं पुरे जातानं चतुसमुट्ठानिकरूपधम्मानं वुद्धविरुळ्हभावञ्च पच्छापि अत्तना सदिसस्स रूपसन्तानस्स पवत्तिया पच्चयभावञ्च पापेत्वा उपत्थम्भनवसेन उपकारको पच्छाजातो अरूपधम्मो पच्छा जातपच्चयो. अट्ठकथायं पन गिज्झपोतकसरीरानं आहारासा चेतनावियाति वुत्तं. मूलटीकायञ्च एतेन मनोसञ्चे तनाहारवसेन पवत्तमानेहि अरूपधम्मेहि रूपकायस्स उपत्थम्भित भावं दस्सेति, तेनेव आहारासा वियाति अवत्वा चेतनागहणं करोतीति वुत्तं. सा पन पच्छाजाता ससम्पयुत्ता आहारासा चेतना पुरेजातानं तेसं गिज्झसरीररूपानं चिरकालं कबळीकाराहारेन विनापि अमिलात भावं उपरूपरिच वुद्धविरुळ्हरूपसन्तानुप्पत्तिया पच्चयभावं पापेत्वा उपत्थम्भतियेव. यस्मा सुपाकटेन पच्छाजातपच्चयेक देसेन सकलस्स पच्छाजातपच्चयस्स साधनत्थाय अयं उपमा इध वुत्ता विय दिस्सति. चेतना गहणञ्च पच्छाजात पच्चयं पत्वापि चेतनाएव पधाना जाताति दस्सनत्थं गहितन्ति न न सक्का वत्तुं. एवञ्हि सति पच्छाजातस्स अत्थस्स पच्छा जाताय एव उपमाय साधनं उपपन्नं होतीति. यथावुत्त टीकापाठेपि अयमत्थो लब्भतियेव.

आसेवन्ति तं सुट्ठु भजन्ति अपरापरं उप्पज्जमाना धम्मा सुट्ठु सेवमाना विय भजमाना विय तस्स पुरिमस्स सब्बपारिपूरं आकारं गहेत्वा एव पुनप्पुनं पवत्तन्तीति आसेवनं. आसेवेतिवा ते धम्मे अत्तनो परिवासं सुट्ठु गाहापेति. वड्ढेतीतिवा आसेवनं. अपिच कुसलादिभावेन अत्तना सदिसस्स पयोगेन करणीयस्स अनन्तरधम्मस्स पुनप्पुनं करणं पवत्तनं अत्तसदिसस्सवा अत्तसदिसभावापादनं वासनं आसेवनट्ठोति मूलटीकायं वुत्तं. तत्थ पयोगेन करणीयस्साति एतेन आवज्जनद्वयञ्च सब्बविपाकधम्मेच निवत्तेति. नहि आवज्जन द्वयस्स द्वत्तिक्खत्तुं पवत्तमानस्सपि वड्ढेतुंवा हापेतुंवा पयोगेन करणीयतानाम अत्थि परिदुब्बलत्ता. विपाकेसुच अरियफलानि परिकम्मपयोगेन करणीयानिपि मग्गचेतनानुभावेन विना केवलेन तेन पयोगेनेव साधेतब्बानि न होन्ति. केवलं कम्मवेगेन सन्ताने पातितेसु लोकियविपाकेसु वत्तब्बमेव नत्थीति. पुनप्पुनं करणं पवत्तनन्ति उपरुपरि पगुण बलवभावापादनेन सह पवत्तनं सन्धाय वुत्तं. एवञ्हि सति परियत्तिधम्म विज्जासिप्पुग्गहणेसु पुरिमाभियोगो विय आसेवनट्ठेन अनन्तरे पवत्तानं सजातियानं धम्मानं पगुणबलवभावाय उपकारको धम्मो आसेवनपच्चयो नामाति सिद्धं होतीति.

कायङ्गवाचङ्गचित्तङ्गाभिसङ्खरणभूतेन चित्तप्पयोगसङ्खाते न किरियाभावेन उपकारको धम्मो कम्मपच्चयो. सो दुविधो सहजातनानाक्खणिकवसेन. तत्थ जेट्ठसिस्स महा वड्ढकिआदयो विय सकिच्चपरकिच्चसाधनवसेन पवत्ता सब्बापि सहजातचेतना सहजातपच्चयो. यथा पन इत्थिपुरिसानं सकिं सन्निपातप्पयोगो कामसुखानुभवनकिच्चञ्च कालन्तरे पुत्तपातुभावत्थायवत्थुम्हि बीजनिधान किच्चञ्च सम्पादेति. एवमेवं यथावुत्ताभिसङ्खरणकिच्चञ्च तदभिसङ्खरणवेगजनितं कालन्तरे विपाककटत्तारूपानं पातुभावत्थाय सन्ताने किरिया विसेसनिधान किच्चञ्च सम्पादेत्वा निरुद्धा कुसलाकुसल चेतना नानाक्खणिककम्मपच्चयोनाम. विपच्चनमत्तभावेन उपकारको धम्मो विपाकपच्चयो. विपच्चन भावोच नाम लोके सब्बेसं पुप्फफलादीनं सुट्ठु विपक्कभावं पत्तकाले सब्बाकारेन मन्दभावो होति. एवं निरुस्साहसन्त भावसङ्खाकेन मन्दमन्दाकारेन सन्ताने पातुभावो. ततोयेवच विपाकानं पवत्ति अविभूता होति. सब्बरत्तिं निद्दायन्तस्स पुरिमभवसिद्धे कम्मादि आरम्मणे पवत्तानिपि तानि वुट्ठितकाले किञ्चिजाननचित्त पवत्तिया पच्चया नहोन्तीति. पञ्चविञ्ञाणादीनि पन पच्छाजाननचित्त पवत्तिया पच्चया होन्तानिपि वत्थारम्मण घट्टनानुभाव बलेन सहेव होन्ति. न तेसं उस्साहब्यापारमत्त वसेनाति दट्ठब्बं.

अरूपिनो तयो आहारा सहजातधम्मानं जननट्ठेन उपत्थम्भनट्ठेनच, कबळीकाराहारो पन इमस्स चतुसमुट्ठानि कस्स कायस्स उपत्थम्भनट्ठेनेव उपकारकता आहारपच्चयो. अपिच, आहारट्ठोनाम उपत्थम्भनप्पधानो होति. तेनेव हि पाळियं कबळीकारो आहारो आहारसमुट्ठानस्स रूपस्स आहारपच्चयेन पच्चयोति अवत्वा इमस्स कायस्स आहारपच्चयेन पच्चयोत्वेव वुत्तं. तस्मा अरूपाहारानंपि आहारट्ठो उपत्थम्भनवसेनेव वेदितब्बो. जनयन्तापि हि आहारा अत्तना जनितानञ्च तदञ्ञेसञ्चसन्तानट्ठितिया पच्चयभावत्थाय उपत्थम्भनेन सहेव जनेन्तीति.

इस्सरियट्ठेन उपकारको धम्मो इन्द्रियपच्चयो. सो तिविधो सहजातादिवसेन. तत्थ सहजातधम्मानं अत्तनो अत्तनो किच्चेसु इस्सरभूता अरूपिन्द्रियधम्मा सहजातिन्द्रियपच्चयो. पच्छा जातानं पञ्चविञ्ञाण धम्मानं दस्सनादि किच्चेसु इस्सरभूता पुरे जाता पञ्चपसादिन्द्रियधम्मा पुरे जातिन्द्रियपच्चयो. सहजातानं कटत्तारूपानं चिरतरपवत्तियं इस्सरभूतं रूपजीवितं रूपजीवितिन्द्रियपच्चयो. कस्मा पनेत्थ भाविन्द्रियद्वयं इध न गहितन्ति. वुच्चते, यस्स जनकत्तंवा उपत्थम्भकत्तंवा अनुपालकत्तंवा अत्थि. सो पच्चयधम्मोनाम. भावद्वयस्स पन सहजात धम्मानं अत्थाय एतं तयंपि नत्थि. केवलं पन तंसहिते सन्ताने कम्मादीहि अत्तनो अत्तनो पच्चयेहि पवत्तमानानं चतुसमुट्ठानिकधम्मानं इत्थाकारादिवसेनेव यो पवत्तिनियमो अत्थि, सो भावरूपा नुभावेन सिद्धो. तस्मा तेसं धम्मानं तादिसे नियामकिच्चे इस्सरत्तायेव द्वयं इन्द्रियंनाम होति. न इन्द्रियपच्चयत्ते नाति तं इध नगहितन्ति दट्ठब्बं. आरम्मणं उपगन्त्वा तस्मिं भुसं दळ्हं निपतित्वा विय झायनट्ठेन ओलोकनट्ठेन उपकारको धम्मो झानपच्चयो. दुग्गति सुगति निब्बान सम्पापकट्ठेन उपकारको धम्मो मग्गपच्चयो. एत्थच येनयेन सम्मादस्सनादिना लक्खणविसेसेन सम्पन्नत्ता कुसलभूता सम्मादिट्ठादयो सुगति निब्बान सम्पापकट्ठेन मग्गपच्चयानाम होन्ति. अब्याकतभूतानंपि तेसं सो सो लक्खणविसेसो अत्थियेवाति तेसम्पि तेनेवट्ठेन मग्गपच्चयता वुत्ताति दट्ठब्बा. सतिपि मग्गङ्गानं तंतं सम्पापकट्ठेनच उपकारकत्ते तंसमुट्ठितानं रूपधम्मानं सो अत्थो न पापुणाति. तेसं पन मग्गपच्चयधम्मेहि समुट्ठितत्तायेव मग्गपच्चयुप्पन्नता पच्चेतब्बा. एसनयो हेतुकम्मिन्द्रियझान पच्चयेसुपीति.

एकुप्पादतादीहि पकारेहि समं एकीभूतो विय हुत्वा अञ्ञमञ्ञयुत्तभावेन उपकारको धम्मो सम्पयुत्तपच्चयो. समानेपि सहजातभावेन निस्सय निस्सित भावेनच युत्तभावे एकुप्पादतादिकस्स सम्पयोगलक्खणस्स विरहतो विप्पयुत्तभावेन उपकारको धम्मो विप्पयुत्तपच्चयो. यत्थ सम्पयुत्ता सङ्का सम्भवति, तत्थेव तदासङ्का विगमनत्थं अयं विप्पयुत्तपच्चयोनाम वुत्तोति तदासङ्खा रहितेसु आरम्मणानन्तरादीसु विप्पयुत्तपच्चयपसङ्गो नत्थीति वेदितब्बो. हेट्ठावुत्तप्पकारेसु एव पच्चयधम्मेसु यो यो अत्थिता सङ्खातेन खणपच्चुप्पन्न समङ्गिभावेन तादिसस्सेव खणपच्चुप्पन्न समङ्गिनो धम्मस्स सहजातादिवसेन उपकारको सो सो अत्थिपच्चयो. यस्मिं विज्जामाने सति अञ्ञो उप्पज्जितुं ओकासं नलभति. सो तस्स अञ्ञस्स ओकासदान सङ्खातेन सयं अन्तरहितभावेन उपकारको धम्मो नत्थिपच्चयो. अयंपि विसुं सत्तिविसेसो न होति. तेनेव चित्तेन गच्छति निसीदति तिट्ठतीतिआदिना पच्छिमचित्ते ठितानंपि पुरिमचित्तं वत्ततियेवाति लोकस्स अभिमानो होति. तस्मा यत्थ अत्थितासङ्का सम्भवति. तत्थ तदासङ्का निवत्तनत्थं अयं पच्चयो वुत्तोति वेदितब्बो.

विनासं गतो विगतो. यस्मिं अविगते अञ्ञो उप्पज्जितुं ओकासं नलभति, सो तस्स ओकासदानसङ्खातेन सयं विगतभावेन उपकारको धम्मो विगतपच्चयो. वत्तमानता सङ्खातेन अविगतभावेन तादिसस्सेव धम्मस्स उपकारको धम्मो अविगतपच्चयो. पुरिमपच्चय दुकमेव चेत्थ नानत्थ पसङ्गनिवत्तनत्थं ञाणविसदत्थञ्च परियायन्तरेन विगतदुकंनाम कत्वा देसितन्ति वेदितब्बं. तथा हि अत्थीति खो कच्चान अयमेको अन्तो. नत्थीति अयं दुतीयो अन्तोतिआदिना नानाअत्थदीपका अत्थि नत्थि सद्दा सासने लोकेच दिस्सन्ति. पुब्बे वुत्तस्सेव च अत्थस्स पुन परियायन्तरेन वचनं सोतूनं ञाणविसदत्थाय होतीति. टीकाकारा पन बहुं तेसं पच्चय दुकानं नानत्थसम्भवं वण्णेन्तियेवाति. [पच्चयुद्देसो]

१६८. इदानि यथा उद्दिट्ठे चतुवीसतिपच्चये पथमं छहि रासीहि सङ्गहेत्वा पुन रासीनं अनुक्कमेन तेसं पच्चयानं निद्देसं दस्सेन्तो छधानामन्तुनामस्साति गाथाद्वय माह. नामं नामस्स छधा छब्बिधेहि पच्चयेहि पच्चयो होति. नामं नामरूपीनं पञ्चधा. पुन नामं रूपस्स एकधा, रूपं नामस्स एकधाएव. पञ्ञत्तिनामरूपानि नामस्स दुविधा, द्वयं नामरूपं द्वयस्सेव नामरूपस्स नवधाति एवं छक्कपञ्चकादिवसेन पच्चया छब्बिधा होन्ति. कथं होन्तीति योजना.

[२२९] यंपन विभावनियं

‘‘पञ्ञत्तिनामरूपानि नामस्स द्विधा द्विपकारा पच्चया होन्तीति वुत्तं’’. तं न सुन्दरं.

पच्चयकथा हि नाम पच्चयतो पच्चयुप्पन्नतो पच्चयसत्तितोति तीहि पकारेहि वुत्तायेव सुवुत्ता होतीति. यस्मा पन अनन्तरादिपच्चयानाम चित्तसन्तानस्स अविच्छेदाय किच्चट्ठानानुक्कमपटिपादनाय एव च होन्ति. तस्मा कुसलादीसु अरूपधम्मेसु योकोचि धम्मो यस्स कस्सचि अविरुद्धस्स धम्मस्स पच्चयो न न होतीति वुत्तं अनन्तरनिरुद्धाचित्तचेतसिकाधम्मातिआदि. तत्थ अविरुद्धस्सातिएतेन अञ्ञमञ्ञविरुद्धानं कुसलाकुसलानं सोमनस्सदोमनस्सानञ्च अञ्ञमञ्ञं अनन्तर पच्चयपटिक्खेपो वेदितब्बो. पटुप्पन्नानन्ति पुनुप्पन्नानं पटिपाटिया उप्पन्नानंवा. पुनप्पुनं सन्तानपरिभावनावसेन पवत्तो आसेवनपच्चयोनाम, केवलं पयोगसाधनीयेसु जववेग सहितेसु चित्तुप्पादेसु एव लब्भतीति वुत्तं पुरिमानि जवनानीतिआदि. तत्थ जवनानीति मग्गफलजवनवज्जानि लोकिय कुसला कुसलक्रियजवनानि पच्छिमानंजवनानन्ति फलजवनवज्जानं कुसलाकुसलक्रियजवनानं. भिन्नजातिका हि धम्मा अञ्ञमञ्ञं सब्बाकारपारिपूरं परिवासंनाम गहेतुंवा गाहापेतुंपा न सक्कोन्ति. यदि सक्कुणेय्युं, जातिमत्तेनपि धम्मा पुब्बापरं अभिन्नाएव सियुन्ति. तस्मा भिन्नजातिकं फलजवनं मग्गतो परिवासं गहेतुं न सक्कोति. मग्गोपि अत्तनो परिवासं फलस्स दातुं न सक्कोति. फलचित्तानिच परिकम्मपयोगबलेन जवन किच्चानि होन्ति, न अञ्ञमञ्ञं परिवासदान गहण बलेनाति. यस्मा कामावचरभावतो महग्गता नुत्तर भावप्पत्तिनाम आसेवनबलेन होति, तस्मा गोत्रभु झान मग्गानं भूमि भेदो इध अप्पमाणन्ति दट्ठब्बं.

हेतु.ल. नामरूपानन्ति एत्थ हेतुमग्गङ्गानि अहेतुकवज्जितानं, झानङ्गानि पञ्चविञ्ञाणवज्जितानं सहजातानं नामरूपानं. सहजातरूपलक्खणं पन सयमेव वक्खति. चेतनानाम पवत्तमाना द्वे किच्चानि साधेति सहजातानं संविधानञ्च आयतिं विपाकपातु भावत्थाय तस्मिं सन्ताने अत्तनो पवत्ता कारसङ्खात बीजनिधानञ्चाति. तत्थ संविधानकिच्चं सब्बचेतना साधारणं होति. बीजनिधानकिच्चं पन कुसलाकुसलभावप्पत्तायएव चेतनाय होतीति वुत्तं सहजाताचेतनातिआदि. तत्थ सहजाताचेतनाति अन्तमसो पञ्चविञ्ञाण सहजातापि चेतना. सापि हि सहजातानं संविदहनसङ्खातेन कम्मभावेन पवत्तत्ता कम्मंएवनाम होतीति. यस्मा अत्तनो पवत्ताकारसङ्खातस्स विपाकबीजस्स निदहनंनाम, न तावदेव बीजकिच्चं सम्पादेति. अम्बबीजादीनि विय परिणतभावं पत्वा खणन्तरेएव सम्पादेतीति वुत्तं नानाक्खणिका चेतनातिआदि. तत्थ नानाक्खणिकाचेतनाति अत्तनो पच्चयुप्पन्नधम्म पवत्तिक्खणतो विसुं भूते अतीतकाले सिद्धा कुसला कुसलचेतना. कुसलाकुसलचेतनातिवा पाठो सिया.

विपाकक्खन्धाअञ्ञमञ्ञंसहजातानंरूपानन्ति एत्थ अञ्ञमञ्ञस्सच सहजातरूपानञ्चाति अत्थो. यथानाम पुरे जाता सालरुक्खपोतका पच्छा अनुवस्सं वस्सन्तानं वुट्ठिधारानं वसेन वुद्धिं विरुळ्हिं वेपुल्लं पत्वा तस्मिं ठाने यावकप्पावसानापि महन्तस्स सालवनसण्डस्स पवत्तिया पच्चया होन्ति. एवं पटिसन्धिक्खणतो पट्ठाय पुरिमचित्तक्खणेसु उप्पन्ना सकलसरीरे कम्मजकायो चित्तजकायो उतुजकायो आहारज कायोति सब्बे सकलसरीरट्ठका चतुसमुट्ठानिक रूपधम्मा पच्छाजातानं पथमभवङ्गादीनं चित्तचेतसिकानं वसेन वुद्धिं विरुळ्हिं वेपुल्लं पत्वा उपरुपरि चतुसमुट्ठानिक रूपपरंपरापवत्तिया पच्चयत्तं उपगच्छन्तीति वुत्तं पच्छाजाता चित्तचेतसिका धम्मातिआदि. तत्थ पुरेजातस्साति आतीतानन्तरचित्ते जातस्साति वदन्ति. याव अट्ठमचित्तावा पुरेजातस्स. एत्तको हि कालो रूपधम्मानं वड्ढनकालोनाम. ततोपरं हायनकाले पच्छाजातेन पयोजनं नत्थीति. याव सोळसमचित्ता एव वा पुरेजातस्स. यदग्गेन हि मरणासन्नकाले वत्थुरूपं चुतिचित्तस्स पुरेजातपच्चयतं उपगच्छति. तदग्गेन चुतिचित्तंपि तस्स वत्थुरूपस्स पच्छाजातपच्चयो न होतीति नवत्तब्बो. तथा सेसरूपानञ्च. यथा हि उपत्थम्भन्तो आहारो वड्ढनपक्खे ठितमेव उपत्थम्भति. हायनपक्खे ठितं नुपत्थम्भतीति नत्थि. तदापि तदनुरूपस्स उपत्थम्भनस्स इच्छितब्बत्ता. एवमयंपीति.

अरूपधम्मानं आनुभावोनाम महाविप्फारो होति. तस्मा ते कायेकदेसे वत्थुम्हि उप्पन्नापि सकलं इमं चतुजकायं उपत्थम्भेतुं सक्कोन्तियेवाति वुत्तं इमस्सकायस्साति. चक्खादीनि पसादवत्थूनि रूपादीहि सहलद्धघट्टनानिएव विञ्ञाणस्स आधारभावं गच्छन्ति. घट्टनञ्च ठितिपत्तकालेएवाति तेसं निच्चकालंपि अत्तनो विञ्ञाणस्स पुरेजातपच्चयता सिद्धि होति. विञ्ञाणञ्चनाम पञ्चवोकारभवे वत्थुनिस्सयेन विना उप्पज्जितुं नसक्कोतीति, यदा पुरेजातंवा वड्ढनपक्खे ठितंवा वत्थुं न लभति, तदा पटिसन्धिकालेवा मरणासन्नकालेवा यं यं लभति, तं तं निस्साय उप्पज्जतियेव. यदा पन पुरे जातं सुट्ठु बलवन्तञ्च वत्थुं लभति, तदा तदेव निस्साय पवत्तति. तञ्च नियमतो पवत्तिकालेएव लब्भति, नो पटिसन्धिकाले. नहि तदा विञ्ञाणपच्चयेन उप्पन्नं वत्थुपुरेजातं भवितुं सक्कोतीति वुत्तं छवत्थूनि पवत्तियन्ति.

पञ्चालम्बणानिच पञ्चविञ्ञाणवीथियाति इदं नियमसिद्धिगहण वसेन वुत्तं. सब्बानि पन पच्चुप्पन्नभूतानि निप्फन्नरूपानि मनोविञ्ञाण वीथिया पुरेजातपच्चया होन्तियेव. एवञ्च कत्वा पट्ठाने पच्चुप्पन्नो धम्मो पच्चुप्पन्नस्स धम्मस्स पुरेजातपच्चयेन पच्चयो. आरम्मणपुरेजातं चक्खुं अनिच्चतो दुक्खतो अनत्ततो विपस्सति. सोतं, घानं, जिव्हं, कायं, रूपे, सद्दे, गन्धे, रसे, फोट्ठब्बे, वत्थुं, पच्चुप्पन्ने खन्धे अनिच्चतो दुक्खतो अनत्ततो विपस्सति, पच्चुप्पन्नं चक्खुं अस्सादेति अभिनन्दतीतिआदि वुत्तं. अट्ठकथायञ्च उप्पादक्खणं अतिक्कमित्वा ठितिपत्तं अट्ठारसविधं रूपमेव पुरेजातपच्चयोति वुत्तन्ति. एत्थच किञ्चापि पट्ठाने पच्चुप्पन्नारम्मणं पटिसन्धिचित्तं पच्चुप्पन्नारम्मणस्स भवङ्गस्सअनन्तरपच्चयेन पच्चयोति एवं पटिसन्धिभवङ्गानंपि पच्चुप्पन्नारम्मणताय वुत्तत्ता पच्चुप्पन्नभूतानि कम्मनिमित्त गतिनिमित्तानि आरब्भ पवत्ति काले पटिसन्धिचित्तानंपि आरम्मणपुरेजातं लब्भमानं विय दिस्सति. एवंसन्तेपि पुरेजातपच्चयस्स पच्चनिये पटिसन्धिक्खणे विपाका ब्याकतो एको खन्धोतिआदिना पाळियंएव तं पटिक्खित्तन्ति. एत्थच आरुप्पे विय पटिसन्धिक्खणेपि वत्थुपुरे जातस्स अभावा अपरिब्यत्तत्तावा तस्स आरम्मणस्स आरम्मणमत्तभावेएव ठितत्ता पटिक्खित्तन्ति कारणं वदन्ति. आरम्मणमेवगरुकतन्ति पच्चवेक्खनवसेन अस्सादनादिवसेनच गरुकतं इट्ठारम्मण माह. तञ्च खो तस्सतस्स पुग्गलस्स इच्छावसेन वेदितब्बं. गूथकुणपादीनिपि हि तदभिनन्दन्तानं किमिमक्खिक सुनख गिज्झ काकादीनं गरुकतानिएव आरम्मणानि होन्तीति.

[२३०] यं पन विभावनियं

‘‘गरुकतन्ति गरुं कत्वा पच्चवेक्खित’’न्तिआदि वुत्तं. तं अनुपपन्नं.

चक्खुं गरुं कत्वा अस्सादेति अभिनन्दतीतिआदिना अस्सा दनादिवसेनपि अस्स निद्देसस्स पवत्तत्ताति. रागादयो पन धम्माति एतेन रागो दोसो मोहो मानो दिट्ठि पत्थनाति एवं वुत्तेहि धम्मेहि सह दस अकुसलकम्मपथा पञ्चअनन्तरिय कम्मानिच गहितानि होन्ति. तत्थ अनन्तरियवज्जानि तानि समतिक्कममुखेन यथारहं अज्झत्तं सब्बेसं चतुभूमक कुसलानं अनन्तरियकम्मानि पन कामावचरकुसलानमेव उप्पत्तिया बलवनिस्सया होन्ति. तानियेवच सब्बानि यथारहं अज्झत्तञ्च बहिद्धाच रागादीनं पाणातिपातादीनञ्च सब्बेसं अकुसलानं कायिकसुखदुक्खादीनञ्च अब्याकतधम्मानं उप्पत्तिया बलव निस्सया होन्ति. सद्धादयोति एतेन सद्धा सीलं सुतं चागो पञ्ञाति एवं वुत्तेहि धम्मेहि सह सब्बे दानसीलादयो चतुभूमककु सलानं रागादि अकुसलानं सुखदुक्खादिचतुभूमक अब्याकता नञ्च उप्पत्तिया बलवनिस्सया होन्तीति. सुखं दुक्खं पुग्गलो भोजनं उतुसेनासनन्ति एतेन निब्बानवज्जा सब्बे चतुभूमका ब्याकता गहिता, तेपि हि यथारहं अज्झत्तञ्च बहिद्धाच कुसलाकुसला ब्याकतधम्मानं उप्पत्तिया बलवनिस्सया होन्तीति. कम्मंविपाकानन्ति एत्थ सुट्ठु बलवं कम्मं अधिप्पेतं, न दुब्बलन्ति. कस्मा पनेत्थ रूपधम्मा पच्चयुप्पन्नेसु न गहिता. ननु तेसंपि बहिद्धा रुक्खतिणादीनं वुद्धिविरुळ्हि वेपुल्लत्थाय अज्झत्तञ्च आरोग्यादिअत्थाय पथविरस आपोरस वस्सोदक बिजमूलभेसज्जादयो बलवनिस्सया होन्तीति. अयं पनत्थो मूलटीकायं कथितोयेव. वुत्तञ्हि तत्थ –

नहि रूपाब्याकतं पकतूपनिस्सयं लभति. अचेतनेन रूपसन्तानेन पकतस्सेव अभावतो. यथा हि अरूपसन्तानेन कत्तुभूतेन सद्धादयो निप्फादिता उतुभोजनादयोच उपसेविता. न एवं रूपसन्तानेन. यस्मिञ्च उतुबीजादिके कम्मादिकेच सति रूपं पवत्तति. न तं तेन रूपेन पकतं होति. सचेतनस्सेव हि उप्पादनुपसेवनपयोगवसेन चेतनं पकप्पनं पकरणं. रूपञ्च अचेतनन्ति.

इदं वुत्तं होति, दुविधं सन्तानं रूपसन्तानं अरूपसन्तानन्ति. तत्थ येन सन्तानेन पुब्बे किञ्चि सुट्ठुउप्पादितंवा होति उपसेवितंवा, तस्सेव पुब्बे अत्तना उप्पादितुपसेविता धम्मा कालन्तरे अत्तनो उपनिस्सयपच्चया होन्ति. पकरणसङ्खातञ्च तथा उप्पादनुपसेवनंनाम सचेतने अरूपसन्तानेएव लब्भति, न अचेतने रूपसन्तानेति. तस्मा रूपधम्मा उपनिस्सयंनाम नलब्भन्तीति. इमस्मिं सति इदं होति, असति न होतीति एवं वुत्तेन सुत्तन्तिकपरियायेन पन उपनिस्सयो नाम रूपधम्मानं मज्झेपि वत्तब्बोयेवाति.

[२३१] विभावनियं पन

‘‘यथारहं अज्झत्तञ्च बहिद्धाच रागादयो.ल. सेनासनञ्चाति’’ वियोजेत्वा ‘‘रागादयो हि अज्झत्तं निप्फादिका. पुग्गलादयो बहिद्धा सेविताति’’ वुत्तं. तं नसुन्दरं.

हि अत्तनो परस्सच उप्पन्ना रागादयो परस्स अत्तनो च सन्ताने रागादीनं बलवनिस्सया न होन्ति. समानच्छन्दानं इत्थि पुरिसादीनं मनोपदोसिक देवादीनञ्चेत्थ रागादयो निदस्सनं.

[२३२] याच तत्थ

‘‘यथाठितवसेन योजनं’’ कत्वा ‘‘अत्तनोहि रागादयो’’तिआदिना अत्थविभावना कता. सापि अनुपपन्नायेव.

ताय हि अत्तनो रागादयो सद्धादयोच अज्झत्तं कुसलादीनं अत्तनो सद्धायो पन बहिद्धा कुसलस्साति एवं अपरिपुण्णस्स अत्थस्स विभावितत्ताति.

[२३३] यञ्च

‘तत्था’तिआदिना अत्तनोरागादयोनिस्सायअज्झत्तं कुसलाकुसलानमेव उप्पत्तिविधानं वुत्तं. तंपि अनुपपन्नमेव.

नयदस्सनमत्तभूतंपि हि संवण्णनावाक्यंनाम नयमुखं परिपुण्णं कत्वा वत्तब्बं होतीति. गरुकतंआरम्मणन्ति एत्थ सब्बं लोकियकुसलं हेट्ठिममग्गफलनिब्बानानि च कामावचर कुसलस्स अरहत्तमग्गफलनिब्बानानि चतुन्नं ञाणसम्पयुत्त महाक्रियजवनानं. निब्बानं अट्ठविधलोकुत्तरस्स थपेत्वा पटिघद्वय मोमूह द्वय दुक्खसहगत कायविञ्ञाणानि अवसेसं सब्बं लोकिय कुसलाकुसलाब्याकतधम्मजातं लोभसहगतचित्तस्साति एवं पच्चय पच्चयुप्पन्न विभागो वेदितब्बो.

[२३४] यं पन विभावनियं

‘‘गरुक तंआलम्बणन्ति पच्चवेक्खनअस्सादादिना गरुकतं आरम्मण’’न्ति वत्वा तं विभावेन्तेन ‘‘तञ्हि झानमग्ग फलविपस्सना निब्बानादिभेदं पच्चवेक्खन अस्सादादिमग्गफलादिधम्मे अत्ताधीने करोतीति आरम्मणाधिपतिनामा’’ति वुत्तं. तं न सुन्दरं.

दान सील उपोसथकम्म पुब्बे सुचिण्णगोत्रभु वोदान मग्गफल निब्बानानिचेव रागदिट्ठिचक्खुसोतादीनिचाति पन वत्तब्बं. विपस्सनातिच इदं गोत्रभुवोदानानियेव सन्धाय वुत्तं सिया. नच तानि निब्बानारम्मणानि विपस्सनानाम होन्तीति. सहजातानंनामरूपानन्ति द्विहेतुक तिहेतुक जवनसह जातानन्ति अधिप्पायो. अञ्ञमञ्ञं सहजात रूपानञ्चाति अञ्ञमञ्ञस्सच पटिसन्धिक्खणे कम्मसमुट्ठानरूपानं पवत्तियं चित्त समुट्ठानरूपानञ्च. एस नयो परत्थपि. पञ्चवोकारभवे पटिसन्धिक्खणे विञ्ञाणं वत्थुना विना पतिट्ठं नलभति. वत्थुचतेन विना पतिट्ठं नलभतीति वुत्तं पटिसन्धिक्खणे वत्थुविपाका अञ्ञमञ्ञन्ति. अञ्ञमञ्ञपच्चये यो अत्तनो उपत्थम्भकं पच्चुपत्थम्भति. सोएव पच्चयुप्पन्नभावं गच्छति. चित्तसमुट्ठान रूपानिच चित्तं किञ्चि उपत्थम्भेतुं नसक्कोन्ति. तथा उपादारूपानिच महाभूतेति वुत्तं चित्तचेतसिकाधम्माअञ्ञमञ्ञन्तिआदि.

[२३५] विभावनियं पन

‘‘यस्मा पन अञ्ञमञ्ञुवत्थम्भनवसेनेव अञ्ञमञ्ञपच्चयता. न सहजातमत्ततोति पवत्तियं रूपं नामानं अञ्ञमञ्ञपच्चयो न होति. तस्मा वुत्तं चित्तचेतसिका धम्मा अञ्ञमञ्ञन्ति’’ वुत्तं. तत्थ न सहजातमत्ततोति एतेन यदि सहजातमत्ततो अञ्ञमञ्ञपच्चयतासिया. एवंसति पवत्तियं रूपं नामानं अञ्ञमञ्ञपच्चयो सियाति अनुञ्ञातं होति. सहजातपच्चयेपि पन पवत्तियं रूपं नामानं पच्चयो नहोतियेव. तस्मा न सुन्दरमेतन्ति.

छवत्थूनि सत्तन्नं विञ्ञाणधातूनन्ति एत्थ वत्थुसहजात निस्सयो वत्थुपुरेजातनिस्सयो वत्थारम्मणपुरेजातनिस्सयोति तिविधो वत्थुनिस्सयो. तत्थ पटिसन्धिक्खणे वत्थु विपाकानं खन्धानं वत्थुसहजातनिस्सयो. यं पन पवत्तियं पुरेजातं, वत्थुं निस्साय चित्तं उप्पज्जति, तं तस्स चित्तस्स वत्थुपुरेजातनिस्सयोनाम. यं पन पुरेजातं वत्थु यस्स चित्तस्स निस्सयोचेव होति आरम्मणञ्च, तं तस्स वत्थारम्मण पुरेजातनिस्सयोनाम. वुत्तञ्हेतं पट्ठाने आरम्मण निस्सय पुरेजातविप्पयुत्त अत्थिअविगतन्ति तीणीति. कथञ्च तं चित्तस्स निस्सयोच आरम्मणञ्च होतीति. पच्चुप्पन्नं वत्थुं आरब्भ सम्मसनवसेनवा अस्सादनादिवसेनवा इद्धिविधकिच्चाधिट्ठानवसेनवा चित्तं उप्पज्जति, एवं तं चित्तस्स निस्सयोच आरम्मणञ्च होतीति. वुत्तञ्हेतं पट्ठाने-अज्झत्तं वत्थुं अनिच्चतो दुक्खतो विपस्सति, अस्सादेति. अभिनन्दति. तं आरब्भ रागो उप्पज्जति, दिट्ठि उप्पज्जति, विचिकिच्छा उप्पज्जति, उद्धच्चं उप्पज्जति. दोमनस्सं उप्पज्जतीति.

एत्थ पन आचरिया इमं वत्थारम्मणपुरेजातनिस्सयंनाम मरणासन्नकालेएव वाचनामग्गं आरोपयिंसु. अयंपनेत्थ तेसं अधिप्पायो. अट्ठकथायं ताव अनिट्ठे ठाने आवज्जनेन विना वीथिचित्तानं पवत्ति पटिसिद्धा होति. तथा एकावज्जनवीथि यञ्च चित्तानं आरम्मणंनाम धम्मतोच कालतोच अभिन्नमेव इच्छन्ति अट्ठकथाचरिया. पकतिकालेच चित्तानिनाम पच्चेक वत्थुनिस्सयानि होन्ति. तस्मा यदा पच्चुप्पन्नं अज्झत्तं वत्थुं आरब्भअनिच्चादिवसेन सम्मसन्ति, एतं ममातिवा अस्सादेन्ति, तदायं वत्थु आवज्जितं होति. जवनानिपि तदेव गण्हन्ति. न अत्तनो अत्तनो निस्सयवत्थूनि. यदि हि तानिवा अञ्ञंवा आरम्मणं गण्हेय्युं. निरावज्जनानिनाम जवनानि होन्ति. कस्मा, आवज्जनेन आवज्जितं अगहेत्वा अञ्ञं गहेत्वा पवत्तनतोति. भिन्ना रम्मणानिचनाम होन्ति. पच्छा उप्पन्नानि पच्चेकवत्थूनिवा अञ्ञंवा गहेत्वा पवत्तनतोति. नच तथा सक्का भवितुं अट्ठकथा विरोधतो. तस्मा सो वत्थारम्मण पुरेजातपच्चयो पकति काले न सक्का लद्धुन्ति. मरणासन्नकाले पन सब्बानि आवज्जनादीनि चित्तानि एकमेव वत्थुं निस्साय पवत्तन्तीति तं आरब्भ पवत्तानं आवज्जनादीनं तेसं तदेव वत्थुच आरम्मणञ्च होति. एवञ्हि सति तेसं निरावज्जनतावा भिन्नारम्मणतावा नत्थीति अयं तेसं अधिप्पायोति.

तत्थ पन यदि आवज्जनेन आवज्जितं वत्थुं अगहेत्वा अत्तनो अत्तनो निस्सयवत्थूनि गण्हेय्युं. निरावज्जनानिनाम जवनानि भवेय्युन्ति इदं ताव न युज्जति. आवज्जनेन आवज्जि तप्पकारस्सेव गहणतो. यथा हि आवज्जनंपि वत्थुन्त्वेव आवज्जति. तथा जवनानिच वत्थुन्त्वेव जवन्ति. नो अञ्ञथाति नत्थि जवनानं निरावज्जनताति. यथा च निरावज्जनता नत्थि, तथा भिन्नारम्मणतापि तेसं नत्थियेव. कस्मा, विभागस्स असम्भवतो. नहि सन्ततिघनवसेन एकीभूतमिव पुब्बापरं पवत्त मानेसु बहूसु वत्थुसु एकमेकं वत्थुं इदमेवाति विसुं कत्वा आवज्जनंवाजवनानिवा गहेतुं सक्कोन्ति. नच तथा असक्कुणेय्येसु ठानेसु एकन्तेन धम्मतोवा कालतोवा भिन्ना रम्मणतानाम सक्का लद्धुन्ति इति भिन्नारम्मणतापि तेसं नत्थि येवाति. एत्तावता इमस्स वत्थारम्मणपुरेजातनिस्सय विधानस्स पकतिकालेपि लब्भमानता साधिता होतीति.

अपिच, सब्बं पच्चुप्पन्नं अत्तनो रूपकायं आरब्भ रूपं मे अनिच्चन्तिवा एतं ममातिवा समनुपस्सन्तानं अज्झत्तरूपेसु इदं नामरूपं तस्सचित्तस्स आरम्मणं नहोतीति नवत्तब्बं. आरम्मण भूतेसु पन तेसु किञ्चि आरम्मणमत्तं किञ्चि आरम्मणपुरेजातं किञ्चि वत्थारम्मणपुरेजातं होतीति सक्का वत्तुन्ति. कबळी कारो आहारोति कामावचरसत्तानं पटिसन्धितो पट्ठाय उप्पन्नो चतुसमुट्ठानिक रूपाहारोचेव बहिद्धाहारोच. गब्भसेय्यकानञ्हि याव मातुया आहारफरणं नलब्भति, ताव कललादिकालेसु तिसमुट्ठानिको अज्झत्ताहारोयेव उपत्थम्भनकिच्चं साधेति. वुत्तञ्हेतं पट्ठाने-पटिसन्धिक्खणे कबळीकारो आहारो इमस्स कायस्स आहारपच्चयेन पच्चयोति, ओजट्ठमकरूपसमुट्ठापनं पनस्स बहिद्धाहारुपत्थम्भनं लद्धकालेयेवाति दट्ठब्बं. यदिएवं –

यञ्चस्स भुञ्जति माता, अन्नं पानञ्च भोजनं. तेन सो तत्थ यापेति, मातुकुच्छिगतो तिरोति

कस्मा वुत्तन्ति. पाकटाहारेन तस्स यक्खस्स बोधनत्थन्ति. इमस्सकायस्साति गब्भसेय्यकानं ताव पटिसन्धिचित्तस्स उप्पादक्खणे एकसमुट्ठानिकस्स ठितिभङ्गक्खणेसु द्विसमुट्ठानि कस्स ततोपरं तिसमुट्ठानिकस्स ओजाफरणकाले चतुसमुट्ठानिकस्सच कायस्स. इतरेसंपि यथासम्भवं वत्तब्बं. रूपलोके पन विनापि दुविधेन ओजाहारकिच्चेन अप्पनापत्त कम्मविसेसेन सिद्धस्स सुचिरंपि अद्धानं फरितुं समत्थस्स रूप जीवितिन्द्रियस्स तथारूपानञ्च भवङ्गपरियापन्नानं अरूपाहारानं वसेन अनेककप्पानिपि अत्तभावस्स पवत्ति वेदितब्बा. एतेनुपायेन कम्मजकायबहुतरेसु देवेसु पेतनिरयेसुच सुचिरंपि कालं बहिद्धाहारेन विना अत्तभावस्स पवत्ति वत्तब्बा. तेसु पन अज्झत्ताहारोपि लब्भतियेवाति किञ्चापि ओक्कन्तिक्खणे विपाकक्खन्धापि वत्थुस्स विप्पयुत्तपच्चया होन्ति. ते पन चित्तचेतसिकाधम्मा सहजातरूपानन्ति एत्थ सङ्गय्हिस्सन्तीति कत्वा ओक्कन्तिक्खणेवत्थुविपाकानन्ति वुत्तं.

सब्बथाति सब्बपकारं सहजातन्तिआदिना योजेतब्बं. पकारोच तिविधो होति सहजातपच्चयोतिआदिवसेन वेदितब्बो. रूपजीवितमिच्चयन्ति एवं पोराणेहि वुत्तो अयं अत्थिपच्चयो अविगतपच्चयोचाति योजेतब्बं. ननु कबळीकाराहारो रूपजीवितिन्द्रियञ्च सहजाते सङ्गहेतब्बं. एवञ्हि सति तिविधोव अत्थिपच्चयो सियाति.न. सहजननसङ्खातस्स सहुप्पादनलक्खणस्स अभावा. सहुप्पादनलक्खणो हि सहजातपच्चयो. कबळीकाराहारोच ओजट्ठमकरूपानि उप्पादेन्तोपि अत्तनो ठितिक्खणेएव उप्पादेति, नो उप्पादक्खणे. यथाच महाभूता सहजातरूपानि उपत्थम्भन्ता अत्तना सह उप्पादनपुब्बकाएव उपत्थम्भन्ति, न तथा सो आहारो. सो पन विनाव सहुप्पादनकिच्चेन सहजातानिपि असहजातानिपि उपत्थम्भतीति रूपजीवितंपि सह उप्पादनकिच्चेन विनाव सह जातरूपानि अनुपालेति. इति इमे द्वेपि धम्मा सहजात लक्खणाभावाएव सहजातपच्चये असङ्गहिता. इदानि सब्बेपि चतुवीसतिपच्चया सङ्गय्हमाना चत्तारोपच्चया होन्तीति दस्सेतुं आरम्मणूपनिस्सय.ल. समोधानं गच्छन्तीति वुत्तं. तत्रायं समोधानविधि, चतुवीसतिया पच्चयेसु अधिपति पच्चयो ताव दुविधो आरम्मणसहजातवसेन. तत्थ आरम्मणाधिपति तीसु कम्मवज्जेसु समोधानं गच्छति. आरम्मण मत्तंपि हि कम्मेन सह समोधानं नगच्छति. कुतो अधिपति भूतन्ति.

एत्थ सिया, कस्मा आरम्मणमत्तंपि.ल. न गच्छतीति वुत्तं. ननु कम्मारम्मणापि पटिसन्धिभवङ्गचुतियो होन्तीति. सच्चं. एत्थ पन मूलटीकायं कम्मं पन तस्मिं कते पवत्तमानानं कतूपचित भावेन कम्मपच्चयो होति. न आरम्मणाकारेन. विसय मत्ततावसेनच आरम्मणपच्चयो होति. न सन्तानविसेसनं कत्वा फलुप्पादनसङ्खातेन कम्मपच्चयाकारेन. तस्मा ते पच्चयाकारविसभागत्ता सह घटनं नगच्छन्तीति विसज्जितन्ति. सहजाताधिपति पन अत्थिपच्चये. निस्सयपच्चयो तिविधो सहजातो वत्थुपुरेजातो वत्थारम्मणपुरेजातोति. तत्थ पुरिमा द्वे अत्थिपच्चये, पच्छिमो पन द्वीसु आरम्मणत्थि पच्चयेसु. सो चे गरुकतो होति उपनिस्सयेपीति. पुरेजातपच्चयो तिविधो आरम्मणपुरेजातो वत्थुपुरे जातो वत्थारम्मणपुरेजातोति. तत्थ वत्थुपुरेजातो अत्थिपच्चये. इतरे द्वे द्वीसु आरम्मणत्थिपच्चयेसु. तेचे गरुकता होन्ति. उपनिस्सयेपीति. कम्मपच्चयो दुविधो सहजातो नानाक्खणिकोति. तत्थ सहजातो अत्थिपच्चये. नानाक्खणिको पन दुविधो बलवा दुब्बलोच. तत्थच बलवा दुविधो अकालिको कालिकोच, तदुभयापि उपनिस्सये. दुब्बलो पन विसुं कम्मपच्चयोयेव. सब्बो आहारपच्चयो सब्बोच इन्द्रियपच्चयो अत्थिपच्चये.

विप्पयुत्तपच्चयो चतुब्बिधो सहजातो वत्थुपुरेजातो वत्थारम्मणपुरेजातो पच्छाजातोति. तत्थ पुरिमा द्वे पच्छिमोच अत्थिपच्चये. ततीयो पन द्वीसु आरम्मणत्थि पच्चयेसु. सो चे गरुकतो होति, उपनिस्सयेपीति. सेसेसु पन सत्तरसपच्चयेसु हेतु, सहजात, अञ्ञमञ्ञ, विपाक, झान, मग्ग, सम्पयुत्त, अविगतवसेन अट्ठपच्चया पच्छा जातोच अत्थिपच्चये. अनन्तर समनन्तर आसेवन नत्थि विगत वसेन पञ्चपच्चया उपनिस्सयेति. इति सब्बेपि चतुवीसतिपच्चया सभागसङ्गहवसेन संखिप्पमाना आरम्मणादीसु चतूसु पच्चयेसु समोधानं गच्छन्तीति.

[२३६] विभावनियं पन

तेसु चतूसु एकेकस्मिंपि सब्बे चतुवीसतिपच्चया समोधानं गच्छन्तीति इमिना अधिप्पायेन यं वुत्तं ‘‘नहि सो कोचिपच्चयोति’’आदि. तं सब्बंपि आचरियस्स मतिमत्तमेव.

[२३७] यञ्हि तत्थ

‘‘नहि सो कोचिपच्चयो अत्थि. यो चित्तचेतसि कानं आरम्मणभावं नगच्छेय्याति’’ वुत्तं, तं ताव न युज्जति. नहि इध धम्मसरूपमत्तेन समोधानं अधिप्पेतं. पच्चयट्ठेन सहेव अधिप्पेतं. नच हेतादिपच्चयट्ठो आरम्मणादिपच्चयट्ठो होतीति. एसनयो ‘‘सक सकपच्चयुप्पन्नस्सच उपनिस्सयभावं नगच्छतीति’’ एत्थापि.

एत्थ पन यो सकसकपच्चयुप्पन्नस्स उपनिस्सयभावं नगच्छति. नहि सो कोचि पच्चयो अत्थीति योजना.

[२३८] यञ्च तत्थ

‘‘कम्महेतुकत्ताच लोकप्पवत्तिया फलहेतूपचार वसेन सब्बेपि कम्मसभावं नातिवत्तन्तीति’’ वुत्तं.

[२३९] यञ्च

‘‘तेच परमत्थतो लोकसम्मुतिवसेनच विज्जमाना येवाति’’ वुत्तं. तदुभयं पन सब्बसो सासनयुत्ति यापि विरुद्धमेवाति.

एत्थाति एतस्मिं पट्ठाननये. सब्बत्थापीति सब्बेसु सह जातसभागेसु पच्चयेसु. यस्मा पन पटिसन्धिविञ्ञाणंनाम नामरूपानं अञ्ञमञ्ञपटिबद्धओकासे चुतिपरिच्छिन्नस्स सकलस्स तस्स तस्स भवस्स सीसभूतं बीजभूतञ्च होति. यतो सकलकायभूतस्स नानारूपारूपसन्तानस्स निब्बत्ति होति. बीजतो विय महारुक्खस्स. यथाह –

विञ्ञाणञ्च हि आनन्द मातुकुच्छिस्मिं न ओक्कमिस्सथ. अपिनुखो नामरूपं मातुकुच्छिस्मिं समुच्चिस्सथाति. नो हेतं भन्ते. विञ्ञाणञ्च हि आनन्द मातुकुच्छिस्मिं ओक्कमित्वा वोक्कमिस्सथ. अपिनुखो नामरूपं इत्थत्ताय अभिनिब्बत्तिस्सथाति. नोहेतं भन्ते. विञ्ञाणञ्च हि आनन्द दहरस्सेव सतो वोच्छिज्जिस्सथ कुमारस्सवा कुमारिकायवा. अपिनुखो नामरूपं वुद्धिं विरुळ्हिं वेपुल्लं आपज्जिस्सथाति. नोहेतं भन्ते. तस्मा हि आनन्द एसेव हेतु एस निदानं एस समुदयो एस पच्चयो नामरूपस्स. यदिदं विञ्ञाणन्ति.

तत्थ समुच्चिस्सथाति वड्ढिस्सथ. नामरूपञ्हि विञ्ञाणस्स वड्ढियेवाति. वोक्कमिस्सथाति भिज्जिस्सथ. इत्थत्थायाति ईदिसस्स अत्तभावस्स अत्थायाति अत्थो. वुद्धिं विरुळ्हिं वेपुल्लन्ति पथमवयवसेन वुद्धिं. मज्झिमवयवसेन विरुळ्हिं. पच्छिमवयवसेन वेपुल्लन्ति अट्ठकथायं वुत्तं. तस्मा पटिसन्धिक्खणे रूपुप्पत्तिया एकन्तेन विञ्ञाणपच्चयता वेदितब्बा. एवं उप्पन्नञ्च पनेतं पटिसन्धिरूपं पुन सयं तस्मिं भवे याव चुतिया पवत्तमानानं सब्बासं चतुसमुट्ठानिकरूपसन्ततीनं सित भूतं बीजभूतञ्च होति. अतिबलवन्तंपि हि चित्तं पुरिमुप्पन्नाय रूपपवेणिया असति रूपं जनेतुं नसक्कोति. एवं उतु आहारापीति. ततोयेव हि अरूपभवे कामावचरादीनि रूपजनकचित्तानिपि तत्थ रूपं नजनेन्तीति. असञ्ञसत्तेपि उतु समुट्ठानरूपसन्ततियो पथमुप्पन्नाय कम्मजरूपसन्ततिया विज्ज मानत्ताएव उप्पज्जन्तीति. वुत्तञ्हि विभङ्गटीकायं अरूपं पन रूपस्स ओकासो न होतीति यस्मिं रूपे सति चित्तं अञ्ञं रूपं उप्पादेय्य. तदेव तत्थ नत्थीति अत्थो. पुरिमरूपस्सापि हि पच्चयभावो अत्थि पुत्तस्स पितिसदिसतादस्सनतोति. एत्थच पुत्तस्स पितिसदिसतादस्सनतोति एतेन इममत्थं दस्सेति. यथा तिणरुक्खानं बीजभावसङ्खातं नियामरूपंनाम अत्थि. यस्स आनुभावेन तन्निब्बत्तातिणरुक्खा वड्ढन्ता यथावा तथावा अवड्ढित्वाअत्तना समानबीजेहिएव तिणरुक्खेहि सब्बसो सदिसा कारं गहेत्वा वड्ढन्ति. एवमेवं गब्भसेय्यकानं सत्तानं योनि भावसङ्खातं नियाम रूपंनाम अत्थि. यस्सानुभावेन ते समान जातिकेहिएव कुलेहि विसेसतो मातापितूहि एव सब्बसो सदिसरूपसण्ठाना होन्ति. इति बीजनियामो विय योनिनियामोपि होति. सोच पटिसन्धिरूपस्सेव आनुभावोति वेदितब्बो.

अपिच, अयं योनिनियामोनाम कललकालादीसु पुत्तानं सरीरेसु मातापितूहि समुदागतं उतुजरूपसन्तानंएव. यस्स आनुभावेन तंसन्तानं समानजातिकसत्तसण्ठानसदिसं अत्तनो ञातिकुलसदिसञ्च होति. यथाहिइत्थिभावादिरूपं सत्तानं इत्थिलिङ्गादीनि बीजरूपञ्च तिणरुक्खानं तंतंवण्णसण्ठाना दीनि नियामेति. एवं योनिरूपं नानाजातिवसेन सत्तानं नियामकं ववत्थापकं होतीति. एत्तावता पवत्तियं थपेत्वा चित्तजरूपं सब्बेसं तिसमुट्ठानिकरूपानं उप्पत्तिया चित्तनिरपेक्खता पुरिमुप्पन्न रूपपवेणि पटिबद्धताच साधिता होति. तेनेवच तेसं चित्तस्स ठितिभङ्गक्खणेसुपि चित्तरहिते निरोधसमापत्ति कालेपि उप्पत्ति होतीति. तेन वुत्तं सहजातरूपन्ति पनेत्थातिआदि. इतीतिआदि निगमनं. तत्थ सम्भवंति यथा सम्भवं. सम्भवातिवा सम्भूता. अज्झत्तञ्चाति अज्झत्तभूताच. बहिद्धाचाति बहिद्धाभूताच. सङ्खताति सङ्खतभूता. असङ्खताति असङ्खतभूता. एवं तेकालिकाच कालमुत्ताच अज्झत्तबहिद्धा सम्भूताच. तथा सङ्खतासङ्खतभूताच पञ्ञत्ति नामरूपानं वसेन तिविधा ठिता धम्मा पट्ठाने सब्बथा चतुवीसति पच्चयानाम होन्तीति योजना. एत्थच तिविधा ठितानं धम्मानं तेकालिकादिभावे सति चतुवीसतिपच्चयानंपि यथासम्भवं तेकालिकादिभेदो सिद्धो होति. तत्थ आरम्मणअधिपति उपनिस्सयपच्चया तेकालिका कालमुत्ताच होन्ति.

[२४०] विभावनियं पन

‘‘आरम्मणअधिपतिउपनिस्सयपच्चयानं तिकालिकानन्ति’’ वुत्तं. तं न युज्जति.

पञ्ञत्तिनिब्बानानंपि कालमुत्तानं तेसु पविट्ठत्ताति. तत्थ इमस्मिं भवे अभिनवानं धनधञ्ञभोगानंवा विज्जासिप्पसुतपरि यत्तीनंवा सीलसमाधिपञ्ञानंवा भवन्तरे भवसम्पत्तिभोग सम्पत्ति मग्गफलसम्पत्तीनंवा पटिलाभत्थाय पुब्बयोगं करोन्तस्स अनागतानं तासं उपनिस्सयपच्चयता वेदितब्बा. पट्ठाने पन अनागतं चक्खुसम्पदं पत्थयमानो सोत, घान, जिव्हा, कायसम्पदं, वण्णसम्पदं, सद्द, गन्ध, रस, फोट्ठब्बसम्पदं पत्थयमानो अनागते खन्धे पत्थयमानो दानं देति सीलं समादियतीतिआदिना भवन्तरपरियापन्नाएव सम्पत्तियो वुत्ता. ता पन दानादीनं कम्मानं अनुरूपवसेन वुत्ताति दट्ठब्बा. कम्मपच्चयो पन पच्चुप्पन्नातीतवसेन द्विकालिको. अनन्तर समनन्तर आसेवन नत्थि विगत पच्चया अतीतकालिका. सेसा पन्नरस पच्चया पच्चुप्पन्नकालिकाति. अज्झत्तबहिद्धादुके आरम्मणा धिपति सहजात अञ्ञमञ्ञ निस्सय उपनिस्सय पुरेजात आहार अत्थि अविगता अज्झत्तबहिद्धा होन्ति. सेसा चुद्दस पच्चया अज्झत्ताव. आरम्मण अधिपति उपनिस्सया सङ्खता असङ्खताच होन्ति. सेसा सङ्खतावाति. पञ्चविधंपिअरूपन्ति पवुच्चति. कस्मा, कदाचिपि रूपसङ्खातं सण्ठानत्थं अनुपगमनतो नामन्तिच पवुच्चति. कस्मा, अधिवचनसङ्खातनामाभिधानवसेनेव सुणन्तेहि गहेतब्बभावुपगमनतोति.

१६९. पञ्ञपीयतीति पञ्ञत्ति. अयंपि एको वचनत्थोति लोकियमहाजनेहि थपीयति. वोहरीयति चेव सम्पटिच्छी यतिचाति अत्थो. योकोचि सम्मुतिसच्चभूतो ब्यञ्जनत्थो. तथा पञ्ञापेतब्बा अत्था पञ्ञपीयन्ति एतायाति पञ्ञत्ति. ब्यञ्जनत्थजोतको पञ्ञत्तिसद्दोति एवं दुविधा पञ्ञत्तीति वुत्तं ततोअवसेसा.ल. दुविधाहोतीति. तत्थ पञ्ञापीयत्ता पञ्ञत्तीति अत्थ पञ्ञत्तिमाह. पञ्ञापनतोपञ्ञत्तीति सद्दपञ्ञत्तिं. तंतंभूतविपरिणामाकारन्ति पथवियादीनं तेसं तेसं महाभूतानं अधिमत्तभावप्पकारसङ्खातं तथा तथा परिणा माकारं. पवत्तिविसेसाकारन्ति अत्थो. उपादायाति पटिच्च. निस्साय. पथमं चित्तेन गहेत्वाति अत्थो. तथातथा पञ्ञत्ताति अयं पथवीनाम अयं पब्बतोनामाति एवमादि नयेन महाजनेन पञ्ञत्ता, कथिता, वोहरिताति अत्थो. पथविपब्बतादिकातिआदिसद्देन नदि समुद्दादिकायो सङ्गण्हति. अयं समूहपञ्ञत्तिनाम.

[२४१] विभावनियं पन

‘‘सण्ठानपञ्ञत्तीति’’ वुत्ता. सा युत्ता विय नदिस्सति.

नहि इध सण्ठानं पधानं होतीति. सम्भारसन्निवेसाकारन्ति कट्ठादीनं सम्भारानं तथा तथा सन्निवेसाकारं. एत्थापि आदिसद्देन नावादयो सङ्गण्हति. अयं सण्ठान पञ्ञत्ति. कट्ठादयो एव हि गेहाकारेन सण्ठिता गेहन्ति रथाकारेन सण्ठिता रथोति वुच्चन्तीति.

[२४२] विभावनियं पन

‘‘समूहपञ्ञत्तीति’’ वुत्तं. तं न युज्जति.

नहि इध समूहो पधानन्ति. पुरिसपुग्गलादिका सत्तपञ्ञत्ति उपादापञ्ञत्तीतिपि वुच्चति. चन्दावट्टनादिकन्ति चन्दसूरियादीनं सिनेरुं पदक्खिणं कत्वा आवट्टनादिकं. यतो चन्दिमसूरिया उदेन्ति, सा पुब्बदिसानाम. पुब्बतरं लद्धप्पकासत्ता. यत्थ पन अत्थं गच्छन्ति, सा पच्छिमदिसानाम. पच्छालद्धपकासत्ता. तासं दक्खिणपस्सा दिसा वुड्ढिअत्थेन दक्खिणदिसानाम. इतरा पन उच्चतरट्ठेन उत्तरादिसाति वुच्चति. यदा सूरियो उदेति, तदा सकलस्स अहस्स पुब्बभागत्ता पुब्बन्होति वुच्चतीति. एवमादिका दिसा पञ्ञत्ति कालपञ्ञत्तियोनाम. आदिसद्देन थलनिन्नादिका देसपञ्ञत्ति सङ्गहिताति. असम्फुट्ठाकारन्ति महाभूतानं अञ्ञमञ्ञं असम्फुसनाकारं. अयं आकासपञ्ञत्तिनाम. तं तं भूतनिमित्तन्ति पथवीकसिणादिकं उद्धुमातकादिकञ्च भूतनिमित्तं. नीलकसिणादिकं वण्णनिमित्तञ्च एत्थेव सङ्गय्हति. भावना विसेसन्ति परिकम्मादिकं भावनाविसेसंच. एतेन परिकम्मनिमित्त उग्गहनिमित्त पटिभागनिमित्तानं सिद्धकारणं वदति. अयं निमित्तपञ्ञत्तिनाम.

एवमादिभेदाति एत्थ आदिसद्देन अट्ठकथायं आगता उपादापञ्ञत्ति उपनिधापञ्ञत्तिआदयो सङ्गहिता. परमत्थतो अविज्जमानापीति एतेन सम्मुतितो लद्धभावं दस्सेति. तेनेव हि तासं विज्जमानभावं गहेत्वा तथा तथा वोहरन्तानं मुसावादोनाम नहोतीति. अत्थच्छायाकारेनाति तं तं भूतादीनं परमत्थानं समूहसण्ठानादिछायाकारेन. अत्थच्छा याकारेनातिवा सद्दाभिधेय्यसङ्खातेन दब्बपटिबिम्बाकारेन सविग्गहाकारेनाति अत्थो, तंतंउपादायाति परमत्थधम्मानं तंतंपवत्तिविसेसं उपादाय. उपनिधायाति ओलुम्बिय. परिकप्पियमानाति परिकप्पबुद्धिया परिकप्पेत्वा गय्हमाना. एत्थ पन एवमादिपभेदा आलम्बणभूता परिकप्पियमाना सब्बा पञ्ञत्ति पञ्ञापीयतीति अत्थेन पञ्ञत्तीति योजना. सङ्खायतीति गणीयति. गणनुपगं कत्वा थपीयतीति अत्थो. समञ्ञायतीति सम्मन्नीयति. नामं, नामकम्मं, नामधेय्यं, निरुत्ति, ब्यञ्जनं, अभिलापोति इमे छ नाम नामकम्मा. तत्थ अत्थे नमतीति नामं. अत्थविसयं एव हुत्वा पवत्ततीति अत्थो. अत्तनिच अत्थं नामेतीति नामं. पिटकत्तयसङ्खाते हि नामे सति तदुग्गण्हन्तानं सब्बे तदत्था पदेपदे वाक्येवाक्ये आगच्छन्ति येवाति.

अपिच सुणन्तानं ञाणं तंतंअत्थाभिमुखं नामेतीति नामं नामगहणवसेन कत्तब्बत्ता नाममेव कम्मन्ति नामकम्मं. धीयति धारीयतीति धेय्यं. नाममेव धेय्यन्ति नामधेय्यं. अविदितपक्खे ठितो अत्थो एताय ततो नीहरित्वा वुच्चति कथीयतीति निरुत्ति. अत्थस्स ब्यञ्जनतो पाकटकरणतो ब्यञ्जनं. अभिब्यत्तं कत्वा लपीयति कथीयति अत्थो एतेनाति अभिलापो. एत्थच वण्णपञ्ञत्ति, अक्खरपञ्ञत्ति, सरपञ्ञत्ति, दीघपञ्ञत्ति, रस्स पञ्ञत्ति. ब्यञ्जनवग्गघोसाघोसपञ्ञत्ति, लिङ्गपञ्ञत्ति. पदपञ्ञत्ति, वाक्यपञ्ञत्तियोपि एतस्सेव पभेदाति दट्ठब्बा. परमत्थतो विज्जमानेसु अत्थेसु पवत्ता पञ्ञत्ति विज्जमानपञ्ञत्ति नाम. अविज्ज मानेसु भूमिपब्बतादीसु पवत्ता पञ्ञत्ति अविज्जमानपञ्ञत्ति नाम. एता एव समासट्ठानं पत्वा द्विपदसंयोगवसेन इतरा चतस्सोपि होन्तीति दस्सेतुं तत्थातिआदि वुत्तं. एताय पञ्ञापेन्तीति एतेन विज्जमानं अत्थं पञ्ञपेन्ति एतायाति विज्जमानपञ्ञत्तीति इममत्थं वदति. एसनयो परत्थपि. छ अभिञ्ञा अस्साति छळभिञ्ञोति कत्वा विसेसनभूतानं छन्नं अभिञ्ञानं विज्जमानत्ता विसेसितब्बभूतस्स पुग्गलस्स अविज्जमानत्ता छळ भिञ्ञोति विज्जमानेनअविज्जमानपञ्ञत्ति नाम. इत्थी अविज्जमाना सद्दो विज्जमानोति इत्थियासद्दो इत्थिसद्दोति अविज्जमानेन विज्जमान पञ्ञत्ति नाम. चक्खुच चक्खुविञ्ञाणञ्च उभयंपि विज्जामानन्ति चक्खुस्मिं विञ्ञाणं चक्खुविञ्ञाणन्ति विज्जमानेनविज्जमानपञ्ञत्ति नाम. राजाच पुत्तोच द्वेपि अविज्जमानाएवाति रञ्ञो पुत्तो राजपुत्तोति अविज्जमानेनअविज्जमानपञ्ञत्तिनामाति इममत्थं दस्सेन्तो उभिन्नन्तिआदिमाह.

एत्थ पन वचनतो च वचनत्थतोच विनिमुत्ता सद्दसभावा नामपञ्ञत्तिनाम विसुं नत्थीति वदन्ति. तं न युज्जति. अत्थजोतक भावेन विसुं सिद्धत्ता. सद्दो हि नाम अक्खरपदब्यञ्जनभावं उपगतोयेव अत्थजोतने समत्थो होति. परमत्थ सद्दोच खणिको चुण्णविचुण्णभूतो तब्भावं उपगतो नहोतीति. तस्मा सद्दसभावानाम पञ्ञत्तिनाम विसुं अत्थियेव. अत्थिभावोचस्सा वचनसद्दं सुत्वा अनन्तरे अक्खर पद ब्यञ्जनगोचरचित्तस्स तदनन्तरेच तदत्थविजाननचित्तस्स पवत्तिया पाकटोति दस्सेन्तो गाथाद्वयं आह. तत्थ वचीघोसा नुसारेनाति उच्चारियमानसद्दसङ्खातस्स वचीघोसस्स आरम्मणकरणसङ्खातेन अनुसारेन उप्पन्नाय सोतविञ्ञाण वीथिया पवत्तिया अनन्तरे उप्पन्नस्स मनोद्वारस्स गोचर भूता सायं पञ्ञत्तीति सम्बन्धो. कीदिसी पन सायं पञ्ञत्तीति आह अत्थायस्सा.ल. ततोपरन्ति. तत्थ ततोपरन्ति ततो नामपञ्ञत्तारम्मणस्स मनोद्वारस्स उप्पत्तितो परं अत्था विञ्ञायन्तीति सम्बन्धो. यस्सा नामपञ्ञत्तिया अनुसारेन परमत्थपञ्ञत्तिभूता अत्था विञ्ञायन्ति. सा अयं पञ्ञत्ति लोकसङ्केतनिम्मिताति विञ्ञेय्याति योजना.

एत्थच सोतविञ्ञाणवीथियाति एत्थ अतीतसद्दमत्ता रम्मणा तदनुवत्तिकानाम मनोविञ्ञाणवीथिपि सङ्गहिताति दट्ठब्बा. वुत्तञ्हि सारत्थदीपनियं-तेन वुत्तवचने यत्तकानि अक्खरानि होन्ति. तेसु एकमेकं पच्चुप्पन्नं अतीतञ्च गहेत्वा सोत विञ्ञाणवीथिया मनोविञ्ञाणवीथियाच उप्पज्जित्वा निरुद्धाय अवसाने तानि अक्खरानि सम्पिण्डेत्वा अक्खरसमूहं गहेत्वा एका मनोविञ्ञाणवीथि उप्पज्जित्वा निरुज्झति. तदनन्तरं अयं अक्खरसमूहो एतस्स नामन्ति नामपञ्ञत्तिगहणवसेन अपराय मनोविञ्ञाण वीथिया उप्पज्जित्वा निरुद्धाय तदनन्तरं उप्पन्नाय मनोविञ्ञाण वीथिया अयमेतस्स अत्थोति पकतिया तदत्थविजाननं सम्भवतीति. मणिसारमञ्जूसायं पन तदनुवत्तिकवीथितो परं एकं विनिच्छयवीथिं विञ्ञत्तिगहणवीथिञ्च वदति. ततो परं एकक्खरे सद्दे एकत्थजोतिकाय नामपञ्ञत्तिया गहणं होति. या वदन्तस्स पुब्बभागे मनसा ववत्थापितो पञ्ञत्तिसद्दोनाम वुच्चति. ततोपरं तदत्थगहणन्ति. ईदिसेसु पन ठानेसु तत्थ तत्थ जवनवीथिवारानं पटिपाटिकथनंनाम पधानपाकटगहणवसेनेवाति दट्ठब्बं. एकच्छरक्खणे अनेक कोटिसतसहस्सानि चित्तानि उप्पज्जन्तीति हि वुत्तं. तथा –

एकमत्तो भवे रस्सो, द्विमत्तो दीघमुच्चते;

तिमत्तोतुप्लुतो ञेय्यो, ब्यञ्जनं अद्धमत्तिकन्तिचं.

न च परमत्थसद्दसङ्घाटानं सतसहस्संपि एकक्खरंनाम भवितुं पहोति. तस्मा इध बहुं विचारणा अम्हेहि नकताति.

इति परमत्थदीपनियानाम अभिधम्मत्थसङ्गहस्स

चतुत्थवण्णनाय अट्ठमस्स पच्चयसङ्गहस्स

परमत्थदीपना निट्ठिता.

कम्मट्ठान सङ्गह परमत्थदीपनी

१७०. एवं अट्ठहि परिच्छेदेहि सपच्चयपभेदं नामरूप विभागं दस्सेत्वा इदानि विदितनामरूप विभागस्स कम्मट्ठानविधानं दस्सेन्तो समथविपस्सनानन्तिआदि माह. इतो पच्चय सङ्गहतो परं समथविपस्सनानं भावनानं दुविधंपि कम्मट्ठानं यथाक्कमं पवक्खामीति योजना. तत्थ किलेसे अञ्ञेपिवा वितक्कादयो ओळारिकधम्मे समेतीति समथो. तथा पवत्तो एकग्गतासङ्खातो समाधि. विसेसेन पस्सन्ति एतायाति विपस्सना. अनिच्चानुपस्सनादिका भावनापञ्ञा. ताय हि योगिनो खन्धेसु लोकियमहाजनेन पस्सितं इत्थिपुरिसादिकं निच्चसुखादिकञ्च अतिक्कमित्वा विसेसेन अनिच्चादिकमेव पस्सन्तीति. भावेतब्बाति भावना. भावेन्तिवा चित्तसन्तानं एताहीति भावना. किरिया कम्मं. तिट्ठति एत्थाति ठानं. कम्मस्स ठानन्ति कम्मट्ठानं. वीरियारब्भसङ्खातस्स योगकम्मस्स पवत्तिट्ठानन्ति अत्थो. कसिणमण्डलादिकं कसिणभावनादिकञ्च. आदिमज्झ परियोसानानञ्हि समुदायभूकं एकमेतं पथवीकसिण भावनादिकं भावनाकम्मंपि अत्तनो अवयवभूतस्स योग कम्मस्स पवत्तिट्ठानं सम्भवतीति.

विभावनियं पन

उत्तरुत्तर योगकम्मस्स पदट्ठानताय कम्मट्ठानभूतं भावनाविधिञ्चातिपि वुत्तं. तम्पि युज्जतियेव.

योगकम्ममेववा सुखविसेसानं अधिट्ठानट्ठेनठानन्ति कम्मट्ठानं. तत्थाति तस्मिं दुविधेपि कम्मट्ठाने. समथसङ्गहेति समथ कम्मट्ठानसङ्गहे. दसकसिणानीति दसकसिणमण्डलानि कसिणज्झानानिच. तदुभयानिपि हि योगानुयोगसङ्खातस्स समथ कम्मस्स पवत्तिट्ठानत्ता समथकम्मट्ठानानिनाम होन्तीति. दसअसुभाति दसअसुभवत्थूनि असुभज्झानानिच. दसअनुस्सति योति बुद्धगुणादीनि दसअनुस्सतिट्ठानानि अनुस्सरणसति योच. सेसानिपि यथानुरूपं वत्तब्बानीति. चरणं चरिया. समुदाचरणन्ति अत्थो. पवत्तिबहुलताति वुत्तं होति. रागस्स चरिया रागचरिया. रागचरिताति पाठो, सो अट्ठकथायं नत्थि, पुग्गलट्ठानेएव सो युत्तोति. एसनयो सेसेसुपि.

[२४३] यो पन विभावनियं

चरियानं संसग्गभेदो वुत्तो. सो इध नाधिप्पेतो.

नहि कम्मट्ठानानंनाम संसग्गचरितस्सपि एकस्स द्वे तीणि दातब्बानि होतीति. तेनेव हि सो भेदो अट्ठकथायं नगरुकतोति. सब्बापि अप्पनाय पुब्बभागपवत्ता कामावचर भावना परिकम्मभावनानाम. सा पन अप्पनाय आसन्ने दूरेति दुविधा होति. तत्थ या आसन्ने, सा अप्पनं उपेच्च समीपे ठत्वा पवत्तत्ता उपचारभावनाति वुच्चति. इतरा पन परिकम्म भावनाएवनाम. इति परिकम्मभावनापि समाना पुब्बापरविसेस पाकटभावत्थं अट्ठकथासु द्वीहि नामेहि गहिताति वुत्तं परिकम्मभावना.ल. तिस्सोभावनाति तासं पन विसेसो परतो आगमिस्सति. परिकम्मनिमित्तन्ति परिकम्मभावनाय आरम्मणभूतं कसिणमण्डलादिनिमित्तं. तञ्च तस्सा आरम्मण भावेन एकंपि समानं पुब्बापरविसेसपाकटभावत्थं परिकम्मनिमित्तं उग्गहनिमित्तन्ति द्विधा भिन्दित्वा वुत्तं. तेसंपि विसेसो आगमिस्सति. विदत्थिचतुरङ्गुलसङ्खातेन परित्तपमाणेनवा खल मण्डलादिसङ्खातेन महन्तपमाणेनवा कतं अकतंवा पथवी मण्डलतलमेव असेसफरितब्बट्ठेन कसिणन्ति पथवीकसिणं. सकलसद्दपरियायो हि कसिणसद्दो. यथा कसिणेन जम्बुदीपस्साति. तस्मा यत्तके पथवीतले निमित्तं गण्हाति, तत्तकं चित्तेन असेसं फरित्वा एव गहेतब्बं होति. न पन तस्स एकदेसे ठत्वाति, तेन वुत्तं पथवीमण्डलतलमेव असेसफरितब्बट्ठेन कसिणन्ति पथवीकसिणन्ति. एसनयो सेसकसिणेसुपीति. एत्थच, अविभूतवण्णाय पथविया एक तलभावेनसन्निविट्ठासण्ठानपञ्ञत्तिइधपथवीकसिणंनाम. तथा आपोकसिणं तेजोकसिणञ्च. फुट्ठट्ठाने चित्तेन सण्ठानं कत्वा गहिता वायुवट्टि वायोकसिणंनाम. नीलवण्णविसिट्ठाएका सण्ठानपञ्ञत्ति नीलकसिणंनाम. तथा पीतलोहितो दातकसिणानिपि. चन्दसूरियअग्गोभासविसिट्ठा कत्थचि दिस्समाना सण्ठानपञ्ञत्ति आलोककसिणंनाम. तित्तिछिद्दवात पानछिद्दादीसु दिस्समाना आकासविसिट्ठा सण्ठानपञ्ञत्ति आकासकसिणंनामाति. अतिविय धुमातं सुनभावं गतन्ति उद्धुमातं. तदेव कुच्छितत्ता उद्धुमातकं. तथाभूतस्स छवसरीरस्सेतं नामं. तदेव पूतिभावं गतकाले पुरिमवण्णं विजहित्वा पुन नीलभावं पत्तं विनीलकं. तदेव पुन पच्चित्वा ततो ततो विसन्दमानपुब्बयुत्तं विपुब्बकं. युद्धभूमियादीसु सत्थेन मज्झे छिन्दित्वा थपितं विरूपछिन्नसरीरं विच्छिन्नकंनाम. सोण सिङ्गालादीहि विविधाकारेन खायितपदेसयुत्तं सरीरं विक्खायितकंनाम. सोणसिङ्गालादीहि एव खण्डाखण्डिकं कत्वा अपकड्ढित्वा ततो ततो खित्तअङ्गपच्चङ्गयुत्तं सरीरं वित्तक्खिकं नाम. अङ्गपच्चङ्गेसु सत्थेन हनित्वा खण्डाखण्डिकं कत्वा ततो ततो खित्तअङ्गपच्चङ्गयुत्तं सरीरं हतविक्खित्तकंनाम. पग्घरित लोहितसरीरं लोहितकं नाम. पुळुवपरिपूरं सरीरं पुळुवकं. सकलो अट्ठिसङ्घाटोवा एकमेकंवा अट्ठि अट्ठिकं नाम. पुनप्पुनं निरन्तरं सरणं अनुस्सति. बुद्धगुणस्स अनुस्सति बुद्धानुस्सति. एस नयो सेसासुपीति. तत्थ अरहतादिगुणो बुद्धगुणोनाम. स्वक्खाततादिगुणो धम्मगुणोनाम. सुप्पटिपन्नतादिगुणो सङ्घगुणो नाम. अत्तनो सीलस्स अखण्डतादि गुणो सीलगुणोनाम. अत्तनो दानस्स विगतमलमच्छेरतादि गुणो चागगुणोनाम. अत्तानं देवत्तंवा सक्कत्तंवा ब्रह्मत्तंवा वहितुं समत्था अत्तनो सद्धादिगुणा देवतागुणानाम. वत्त पटिपत्तिवसेनवा धुतङ्गसमादानवसेनवा झानसमापत्तिवसेनवा विपस्सनावसेनवा अत्तनो सन्ताने चिरंविकालं विक्खम्भितानं कामरागादीनं वूपसमो अत्तनाअधिगतनिब्बानञ्च उपसमोनाम. एकभवपरियापन्नस्स अत्तनो खन्धसन्तानस्स भेदो मरणं नाम. केसकायादीनं नानाकायानं समूहभूतो अयं कायो कायोनाम. अत्तनि निरन्तरं पवत्तमाना अस्सास पस्सासा आनापाणंनाम. मिज्जति सिनिय्हतीति मेत्ता. यं आरब्भ उप्पज्जति. तस्स हितसुखं अविप्पकिण्णं कत्वा सङ्गण्हतीति अत्थो. मित्तस्सवा एसा मित्तेसुवा भवाति मेत्ता. अत्थतो पन परसत्तानं हितूपसंहारवसेन पवत्तो अदोसोएव. परसत्तानं हितूपसंहार हितमोदन अहितापनयनसङ्खातं ब्यापारत्तयं पहाय तेसं कम्मसकतानुब्रूहनवसेन उपपत्तितो युत्तितो पेक्खतीति उपेक्खा. तथा पवत्ता तत्रमज्झत्तताएव. अप्पमाणेसुसत्तेसु भवाति अप्पमञ्ञा. न हि एत्तकेसु एव सत्तेसु एता पवत्तेतब्बा. न ततो अञ्ञेसूति एवं एतासं विसयपरिच्छेदोनाम अत्थीति. एवंसन्तेपि आदिकम्मि केन आदितो एकस्मिं पुग्गले अत्तनो भावनाचित्तं लद्धासेवनं लद्धविसेसञ्च कत्वा पच्छा द्वीसु तीसूतिआदिना वड्ढित्वा सीमसम्भेदोच ओधिसोफरण अनोधिसोफरण दिसाफरणानिव कत्तब्बानीति. यं पन विभङ्गे मेत्तासहगतेन चेतसा एकं दिसं फरित्वा विहरतीतिआदिना पटिसम्भिदामग्गेच सब्बेसत्ता अवेरा होन्तूतिआदिना मेत्ताविधानं नाम वुत्तं. तं मेत्ताझाने वसीभावप्पत्तानं वसेन वुत्तन्ति दट्ठब्बं. एता पन विसेसेन दोसपक्खिकानं किलेसानं उजुपटिपक्खभूता होन्तीति तंसमङ्गिनोच निच्चं सोम्महदयभावेन ब्रह्मसदि सत्ता ब्रह्मानोनाम. तेसं विहारोति ब्रह्मविहारो. सेट्ठानंवा सेट्ठभूतोवा विहारोति ब्रह्मविहारोति. आहारेति असित पीत खायित सायित वसेन चतुप्पभेदे अज्झोहटाहारे. पटिकूलसञ्ञाति आहारहेतु अनुभवितब्बानं दुक्खधम्मानं पच्चवेक्खनवसेन सरसपटिकूलता पच्चवेक्खनवसेन आसयनिधान पक्कापक्कफलनिस्सन्दपच्चवेक्खन वसेन च तत्थ निकन्ति पहानसञ्ञा. चतुधातुववत्थानन्ति सरीरगतानं पथविआदीनं चतुन्नं महाधातूनं सलक्खणा दिवसेन विसुं विसुं परिच्छिन्दित्वा समनुपस्सनं. तञ्हि चतस्सो धातुयो ववत्थपियन्ति विनिच्छियन्ति सल्लक्खियन्ति एतेनाति चतुधातुववत्थानन्ति वुच्चतीति. असुभसञ्ञा भावेतब्बा रागस्सपहानायाति वचनतो दसअसुभा.ल. रागचरितस्स सप्पायाति वुत्तं. तत्थ रागेन चरतीति रागचरितो. सो हि कामं कदाचि दोसेन चरति. कदाचि मोहेन. कदाचि सद्धादीसुपि अञ्ञतरेन. रागो पनस्स उस्सन्नो. तस्मा उस्सन्नेन रागेन सो रागचरितोति सङ्ख्यं गच्छतीति. एसनयो सेसेसुपि. मेत्ता भावेतब्बा ब्यापादस्स पहानायाति वचनतो मेत्तादीनं तिण्णं ब्रह्मविहारानं यथाक्कमं ब्यापादविहिंसा अरतीनं निस्सरणतावचनतो सुपरिसुद्धानञ्च वण्णकसिणानं दोसवत्थुत्ताभावतो चतस्सोअप्पमञ्ञायो.ल. दोसचरितस्साति वुत्तं. एत्थच आदिकम्मिकस्सेवायं चरियविभागो. उपेक्खाच आदिकम्मिकस्स नसम्भवति. वक्खतिहि उपेक्खापञ्चमज्झानिकाति. तस्मा यस्स पुरिमा तिस्सो सप्पाया. तस्स तदनुगतिका उपेक्खापि सप्पायानाम होतीति कत्वा चतस्सो अप्पमञ्ञायोति वुत्तन्ति दट्ठब्बं. इतरथा निस्सरणञ्हेतं रागस्स. यदिदं उपेक्खा चेतो विमुत्तीति वचनतो उपेक्खा रागचरितस्साति वत्तब्बं सियाति. नीलादीनिच चत्तारि कसिणानीति इदञ्च मनापियरूपानि नीलादीनि सन्धाय वुत्तं. अमनापियानि पन तानि रागचरितस्सेव सप्पायानीति. आनापाणसति भावेतब्बा वितक्कुपच्छेदायाति वचनतो आनापाणंवितक्कचरितस्साति वुत्तं. मोहचरितो पन पकतिया पमादबहुलो होति विक्खित्तचित्तोच. आनापाणञ्चनाम निरन्तरं पवत्तमानं तस्स सतिं उप्पादेन्तं विय पवत्ततीति तं मोहचरितस्ससप्पायन्ति वुत्तं सिया.

[२४४] विभावनियं पन

बुद्धिविसयभावेन मोहपटिपक्खत्ताति कारणं वुत्तं. तं युत्तं विय न दिस्सति.

एवञ्हि सति सो बुद्धिचरितेन सह वत्तब्बो सियाति. कामञ्च बुद्धगुणादयोपि एकन्तेन बुद्धिविसयाएव होन्ति. ते पन विसेसतो सद्धं उपब्रूहयन्तीति वुत्तं बुद्धानुस्सति आदयो.ल. सद्धाचरितस्साति. परमत्थतो सुखुमतरानि मरणादीनि विपुलबुद्धीनं एव विसयानाम होन्तीति वुत्तं मरण. ल. बुद्धिचरितस्साति. सेसानिपनसब्बानिपीति चत्तारि भूत कसिणानि द्वे आलोकाकासकसिणानि चत्तारो आरुप्पाचाति दसविधानि कम्मट्ठानानि. तत्थापीति तेसु दससु सेस कम्मट्ठानेसुपि. पुथुलं खलमण्डलादिपमाणं मोहचरितस्स सप्पायं. सम्बाधस्मिञ्हि ओकासे चित्तं भिय्यो संमोहं आपज्जतीति. खुद्दकं विदत्थिचतुरङ्गुलपमाणं वितक्कचरितस्सेव सप्पायं. महन्तञ्हि वितक्कसन्धावनस्स पच्चयो होतीति. तत्थच वितक्कचरितस्सेवाति एत्थ एवसद्दो खुद्दकन्तिपदे युज्जति. वितक्कचरितस्स खुद्दकमेव सप्पायं. न पुथुलन्ति. सब्बञ्चेतं उजुविपच्चनिकवसेनचेव अतिसप्पायतायच वुत्तं. रागादीनं पन अविक्खम्भिका सद्धादीनञ्च अनुपकारिका कुसलभावनानाम नत्थीतिपि अट्ठकथायं वुत्तं. सब्बत्थापीति सब्बेसुपि चत्तालीस कम्मट्ठानेसु. परिकम्मभावना लब्भतेव परिकम्मेन विना एकस्सपि कम्मट्ठानस्स असम्पज्जनतो. दससुकम्मट्ठानेसुउपचारभावनाव सम्पज्जति नत्थि अप्पना. कस्मा इति चे. बुद्ध धम्म सङ्घ सील चाग देवता उपसम गुणानं ताव गम्भीरताय नानाप्पकारगुणा नुस्सरणाधिमुत्ततायगाति हि अट्ठकथायं वुत्तं. तत्थ गम्भीर तायाति एतेन एकेकस्सपि गुणपदस्स गम्भीरत्ता तब्बिसयो समाधि महासमुद्दे ससको विय तत्थ अप्पनं पत्वा निच्चलभावेन पतिट्ठातुं नसक्कोतीति दस्सेति. नानाप्पकार गुणानुस्सरणाधिमुत्ततायवाति एतेन तेसं गुणानं अतप्प नियसभावत्ता एत्तकेएव गुणपदे ठत्वा अप्पनं पापेस्सामीति अत्तनो चित्तं सन्धारेतुंपि नसक्कोतीति दस्सेतीति. सेसेसु पन मरणसञ्ञाववत्थानेसु मरणं ताव सभाव धम्मत्ता संवेजनीयधम्मत्ताच इतरानिच द्वे सभावधम्मताय गम्भीरत्ता अप्पनाय पतिट्ठा नहोन्तीति. यदिएवं कस्मा लोकुत्तरज्झानानि अतिगम्भीरे निब्बानसङ्खाते सभावधम्मे अप्पनं पापुणन्ति. दुतीयचतुत्थारुप्पज्झानानिच पथमततीयारुप्प सङ्खाते सभावधम्मेति. वुच्चते, लोकुत्तरज्झानानि ताव विसुद्धितो सम्मसनञाणतोच पट्ठाय अनुक्कमेन उपरुपरिपवत्तानं विसुद्धिभावनानं बलेन अतिगम्भीरेपि निब्बानसङ्खाते सभावधम्मे अप्पनाभावेन पतिट्ठातुं सक्कोन्ति. आरुप्पज्झानानिच अप्पनापत्तस्सेव पञ्चमज्झानसमाधिस्स उदयमत्तानि होन्तीति आरम्मणसमतिक्कमनमत्तकरणेन सभावधम्मेपि आरम्मणे अप्पनाभावेन पतिट्ठातुं सक्कोन्तीति. तत्थापीति तेसु समतिंसअप्पनाकम्मट्ठानेसुपि. पञ्चकज्झाने नियुत्तानि पञ्चकज्झानि कानि. झानपञ्चकस्स आरम्मणभावयोग्यानीति वुत्तंहोति. पटिकूलारम्मणानिनाम अतिअनिट्ठानि लूखानि चित्तरभिजनने परिदुब्बलानि होन्तीति न तानि अत्तनि चित्तं रोचेत्वा थपेतुं सक्कोन्ति. तस्मा वितक्केन विना चित्तं तत्थ एकग्गं हुत्वा न तिट्ठति. वितक्कबलेनेव तिट्ठतीति वुत्तं दसअसुभा.ल. पथमज्झानिकाति. यदिएवं कथं तेसु सोमनस्सज्झानं होतीति नीवरणसन्तापं पहानबलेनचेव तं तं आनिसंसदस्सन ञाणबलेनच. ब्याधिदुक्खपीळितस्स रोगिनो वमनविरेचनपवत्तियं विय बहुं दानि वेत्तनं लभिस्सामीति आनिसंसदस्साविनो पुप्फच्छट्टकस्स गूथरासिदस्सने विय चाति दट्ठब्बं. मेत्तादयो तयो ब्रह्मविहारा दोमनस्ससमुट्ठितानं ब्यापादविहिं साअरतीनं निस्सरणभूता होन्तीति न ते कदाचि सोमनस्सेन विना अप्पनं पापुणन्तीति वुत्तं मेत्तादयो तयो चतुक्कज्झानिकाति. उपेक्खा पन सत्तेसु सब्बसो उदासिनपक्खे ठत्वा भावितब्बत्ता कदाचिपि उपेक्खावेदनाय विना अप्पनं नपापुणातीति वुत्तं उपेक्खापञ्चमज्झानिकाति. चत्तारोपनआरुप्पाति कसिणुग्घाटिमाकासादीनि चत्तारि आरुप्पारम्मणानि. सब्बत्थापीति सब्बेसुपि चत्तालीसकम्मट्ठानेसु. यथारहन्ति तंतंआरम्मणानुरूपं. आरम्मणेन विना परिकम्मंनाम न सिज्झति. आरम्मणस्स सुट्ठु दळ्हविभूतगहणसङ्खातेन उग्गहेन विना आरम्मणसम्पत्ति नाम नत्थि. असतिच आरम्मणसम्पत्तिया उपचारज्झानंपि ताव न सम्पज्जति. पगेव अप्पनाझानन्ति वुत्तं परिकम्मनिमित्तं.ल. लब्भन्तेवाति. तत्थ सब्बत्थापीति सब्बेसुपि चत्तालीसकम्मट्ठानेसु. यथारहन्ति तंतंकम्मट्ठानानुरूपं. परियायेनाति इदं पन कस्सचि आरम्मणस्स चक्खुना पस्सन्तस्सेव अविभूततरत्ता वुत्तं. यत्थ पन पथमं सभावधम्मं गण्हित्वा पच्छा तादिसे तदाकारे तंसण्ठाने पञ्ञत्तारम्मणे उपचारोवा अप्पनावा पवत्तति. तत्थेव पटिभागनिमित्तंनाम लब्भतीति वुत्तं पटिभाग निमित्तंपनातिआदि. वुत्तमेवत्थं दळ्हं करोन्तो तत्थहीतिआदिमाह. एवं समथकम्मे पथमं उग्गहकोसल्लं दस्सेत्वा इदानि आदितो पट्ठाय भावनाविधानं दस्सेन्तो कथन्तिआदि माह. निमित्तं उग्गण्हन्तस्साति आरम्मणस्स यथा सण्ठितं आकारं चित्ते उपरुपरि विभूतं कत्वा गण्हन्तस्स समनुपस्सन्तस्स. साचभावनाति उग्गहणाकारेन पवत्त जवनवीथिपरंपरसङ्खाता सा चित्तभावना परिकम्मभावना नाम. पुनप्पुनं करणवसेन वड्ढनाकारसण्ठितत्ता. समुग्गहितं होतीति वत्वा यथा सुट्ठु उग्गहितं समुग्गहितंनाम होति तं दस्सेतुं चक्खुनापस्सन्तस्सेवमनोद्वारस्स आपातमागतन्ति वुत्तं. तत्थ मनोद्वारस्सआपातमागतन्ति चक्खूनि निम्मिलित्वावा अञ्ञस्मिं ठाने ठत्वावा आवज्जन्तस्स चक्खुना दिट्ठसदिसं मनोद्वारे पच्चुपट्ठितं होति. उग्गहनिमित्तंनाम. सुट्ठु अविनस्समानं कत्वा गहितत्ता. साच भावना समाधियति. न ताव भावनन्तरभावं पापुणातीति अधिप्पायो. तथा समाहितस्साति तेन मत्थकपत्तेन परिकम्मसमाधिना समाहितस्स एतस्स योगिनो. ततोपरन्ति उग्गहनिमित्तुप्पत्ति तो परं. भावनमनुयुञ्जन्तस्स चित्ते सन्निसिन्नन्ति सम्बन्धो. तत्थ अनुयुञ्जन्थस्साति निरन्तरं पदहन्तस्स. तप्पटिभागन्ति सभाव धम्मभूतेन तेन उग्गहनिमित्तेन सदिसं. वत्थुधम्मविमुच्चितन्ति मेघवलाहकन्तरतोवा राहुमुखतोवा निक्खन्तचन्दमण्डलं विय सभावधम्मभूता उग्गहनिमित्ततो विमुच्चित्वा विसुं उपट्ठितं. ततोयेव पञ्ञत्तिसङ्खातं निमित्तपञ्ञत्तिइति कथितं. भावना मयन्ति केवलं भावनाचित्तबलेन पसिद्धं. आलम्बणन्ति तदेव समुग्गहितं निमित्तालम्बणं चित्तेसन्निसन्नंसमप्पितंहोतीति मनोद्वारिकचित्तसन्ताने सन्निसिन्नं निच्चलभावेन सण्ठितं हुत्वा सुट्ठु अप्पितं पवेसितं होति. न्ति निमित्तालम्बणं पवुच्चतीति सम्बन्धो. यस्मा चन्दमण्डलादिकस्स विय तस्स निमित्तालम्बणस्स परिसुद्धपरियोदातभावेन उपट्ठिततानाम किलेसमलविक्खम्भनेन परिसुद्धपरियोदातभावं पत्वा ओभासजातस्स चित्तस्स वसेनेव होति. न तस्स आलम्बणस्स वसेन. नहि पञ्ञत्ति धम्मे तादिसो गुणोनाम उपलब्भतीति. तस्मा पटिभाग निमित्ते समुप्पन्ने नीवरणसङ्खातानं पटिबन्धकधम्मानं विक्खम्भितता सिद्धा होतीति वुत्तं ततोपट्ठायातिआदि. पटिबन्धन्ति नीवारेन्ति निस्सरणपक्खिकं चित्तं पातेन्तीति पटिबन्धा. नीवरण धम्मा. विसेसेन पहीना पटिबन्धा एतायाति पटिबन्धविप्पहीना. समासेवन्तस्साति सुट्ठु आसेवन्तस्स. सत्तविधं निमित्त रक्खणविधानं सम्पादेत्वा चक्कवत्तिगब्भं विय सुट्ठु रक्खित्वा पुनप्पुनं भावनावसेन सेवन्तस्साति अत्थो.

आवासो गोचरो भस्सं, पुग्गलो भोजनं उतु;

इरियापथोति सत्ते ते, असप्पाये विवज्जये.

सप्पाये सत्त सेवेथ, एवञ्हि पटिपज्जतो;

नचिरेनेव कालेन, होति कस्सचि अप्पनाति हि वुत्तं.

रूपावचरपथमज्झानंअप्पेतीति कामतण्हाय विसयभावं अतिक्कमित्वा सातिसयं सण्हसुखुमभावप्पत्तं उपचारज्झानतो सतगुणेनवा सहस्सगुणेनवा थिरतरज्झानङ्गयुत्तं रूपावचर सङ्खातं पथमज्झानं तस्मिं निमित्ते अनुपविसित्वा विय वत्ततीति अत्थो. तमेव पथमज्झानं वसीभूतं कत्वाति सम्बन्धो. पञ्चसु वसीतासु पन पथमज्झानतो वुट्ठाय पथमं वितक्कं आवज्जति. ततो विचारं. ततो पीतिं. ततो सुखं. ततो समाधिं. ततो पुन वितक्कं. ततो विचारन्ति एवं पुनप्पुनं झानङ्गानि आवज्जन्तस्स यदा तंतंझानङ्गालम्बणा चित्तवारा अन्तरन्तरा कतिपयभवङ्गेहि अन्तरिता हुत्वा निरन्तरभूता विय पवत्तन्ति. तदा आवज्जन पच्चवेक्खन वसितायो वसीभूतानाम होन्ति. एता पन सब्बञ्ञुबुद्धानं मत्थकप्पत्ता होन्ति. तेसञ्हि यमकपाटि हारियादिकालेसु लहुकपवत्तिं इच्छन्तानं तंतंझानङ्गा रम्मणाचित्तवारापि चतुपञ्चजवनिकाएव पवत्तन्ति. अन्तरभवङ्गानिपि पच्छिमवारस्स उपचार भूतानि भवङ्ग चलन सङ्खातानि द्वेएव पवत्तन्ति. यत्थ अपरं झानङ्गं आपात मागच्छति. नहि आरम्मणे आपातं अनागते भवङ्गं चलति. नच विना भवङ्गचलनेन आवज्जनुप्पत्तिनाम अत्थीति. थपेत्वा सब्बञ्ञुबुद्धे अञ्ञेसं वसिभावपत्तानंपि अन्तरन्तरा भवङ्गचारे गणनानाम नत्थीति पटिसम्भिदामग्गट्ठकथायं वुत्तं. विसुद्धिमग्गे पन अयं पन मत्थकप्पत्तावसी भगवतो यमकपाटिहारियकाले लब्भति. अञ्ञेसंवा एवरूपे कालेति वुत्तं. झानस्स सीघतरं समापज्जनसमत्थता समापज्जनवसीनाम. तेनेव हि पाळियं समापज्जने दन्धायितत्तं नत्थीति वुत्तं. एसनयो सेसासुपीति. तथा समापज्जितं झानं अच्छरामत्तादिवसेन अतिपरित्तकंपि खणं थपेतुं समत्थता अधिट्ठानवसीनाम. समापज्जितज्झानतो सीघतरं वुट्ठातुं समत्थता वुट्ठानवसीनाम. पच्चवेक्खनवसी पन आवज्जनवसिया सिद्धाय सिद्धाएव होतीति.

विभावनियं पन

यत्तकं कालं इच्छति. तत्तकं चिरतरं झानं थपेतुं समत्थता अधिट्ठानवसितानामातिपि वुत्तं. तथा परिच्छिन्न कालतो अन्तो अवुट्ठहित्वा यथापरिच्छिन्नकालवसेनेव वुट्ठानसमत्थता वुट्ठानवसितानामाति. तंपि युज्जतियेव.

पाळियञ्हि पथमज्झानं यत्थिच्छकं यदिच्छकं यावतिच्छकं अधिट्ठाति. अधिट्ठानाय दन्धायितत्तं नत्थीतिआदिना सीघतरंवा होतु. चिरतरंवा. यत्तकं कालं झानं थपेतुंवा यत्तके काले ततो उट्ठातुंवा इच्छति. तत्तकं कालं अनूनंवा अनधिकंवा कत्वा अधिट्ठातुंवा वुट्ठातुंवा समत्थतापि दस्सितायेव होतीति. एवञ्चसति वुट्ठानवसितापि अधिट्ठानवसिताय सिद्धाय सिद्धाएवाति तासं द्विन्नं विसेसकप्पनापि निप्पयोजना होतीति दट्ठब्बा. वसनं वसी. समत्थताति अत्थो. इस्सर भावोति वुत्तं होति. वसीएव वसिता. यथा देवोएव देवताति. कत्वा पदहतोति सम्बन्धो. वितक्कादिकं ओळारिकङ्गं पहानायाति एत्थ पथमज्झानं ताव वसीभूतं कत्वा ठितस्स वितक्को ओळारिकतो उपट्ठाति. तदा अहोवतमे अवितक्कं झानं अस्साति एवमस्स अज्झासयो सण्ठाति. तदा अवितक्कं झानं समापज्जिस्सामीति पुन तस्मिं पटिभागनिमित्ते परिकम्मं करोन्तस्स सा भावना वितक्कविरागभावनानाम होति. सापि याव वितक्के निकन्ति न परियादियति, ताव परिकम्मभावनानाम. परियादिन्नाय पन वितक्कनिकन्तिया उपचार भावनानाम होति. एसनयो सेसज्झानुपचारेसुपि. एवं तंतंझानङ्गविरागभावनाबलेन वितक्कादिकस्स ओळारिकस्स तस्स तस्स झानङ्गस्स पजहनत्थाय. विचारादिसुखुमङ्गुप्पत्तियाति विचारादीनं सुखुमानं चतुन्नं तिण्णं द्विन्नं पुन द्विन्नंवा झानङ्गानं तेन तेन वितक्कादिना ओळारिकेन अङ्गेन विना पुन उप्पत्तिया. पाहतोति पदहन्तस्स. पधाननामकं आतापवीरियं करोन्तस्साति अत्थो. दुतीयज्झानादयोति दुतीयज्झानादीनि सेसरूपावचरज्झानानि. यथारहन्ति इदं द्वावीसकम्मट्ठानेसु दुतीयज्झानादीनं अनुरूपानि कसिणआनापाणानि सन्धाय वुत्तं. अवसेसेसु पन अट्ठारसकम्मट्ठानेसु यस्मा अरूपज्झानानि नाम आरम्मणातिक्कमनवसेनेव पवत्तन्ति. तदतिक्कमनत्थञ्च कसिणुग्घाटनंनाम होति. तस्मा येसु तदुग्घाटनं सम्भवति. तानियेव कसिणानि दस्सेतुं आकासवज्जितकसिणेसूति वुत्तं. आकासकसिणञ्हि उग्घाटीयमानंपि आकास मेव होतीति नत्थि तत्थ तदतिक्कमनसम्भवोति. उग्घाटेत्वाति यथादिट्ठे कसिणनिमित्ते कसिणनिमित्तसञ्ञं अकत्वा तत्थ आकासं अनन्तं आकासं अनन्तन्ति आकाससञ्ञं पवत्तेन्तस्स चित्ते तंकसिणनिमित्तं अन्तरधायति. तप्पमाणं आकासमेव उपट्ठाति. एवं कसिणसञ्ञाविधमनेन आकाससञ्ञापवत्तनेनच यंकिञ्चि कसिणं उग्घाटेत्वा वियोजेत्वाति अत्थो. लद्धं आकासं आरब्भाति पाट्ठसेसेन सम्बन्धो. एसनयो पथमा रुप्पविञ्ञाणन्तिआदीसुपि. अनन्तवसेनाति अनन्तं आकासन्ति एवं पवत्तमनसिकारवसेन. सन्तमेतं पणीतमेतन्ति परिकम्मं करोन्तस्साति एत्थ तथा सम्भावेत्वा परिकम्मं करोन्तस्सपि आरम्मणस्स समतिक्कन्तत्ता उपरि झानं होतियेवाति वुत्तं चतुत्थारुप्पमप्पेतीति. परिकम्मंकत्वाति सो भगवा इतिपि अरहन्तिआदिना समनुस्सरणपरिकम्मं कत्वा. तस्मिन्ति तस्मिं बुद्धगुणादिके आलम्बणे. भूमत्थे चेतं भुम्मवचनं. निमित्तेति तस्स आरम्मणस्स आकारसङ्खाते निमित्ते. भावलक्खणे चेतं भुम्मवचनं. साधुकमुग्गहितेति आरम्मणस्स विभूततर वसेनवा चित्तस्स तस्मिं निन्नपोणपब्भारवसेनवा सुट्ठु उग्गहिते. उपचारोच सम्पज्जति अरियसावकानं दिट्ठसच्चानन्ति अधिप्पायो. इतरेसंपि वा मरणसञ्ञाववत्थानेसूति. एत्थच नीवरणविक्खम्भनेन झानङ्गपातुभावेनचउपचारसम्पदा वेदितब्बा. एवं चत्तालीसकम्मट्ठानेसुयथारहंसमथज्झानानं पवत्तिं दस्सेत्वाइदानितेसुसमथज्झानेसुकसिणज्झानानं निसन्दभूतंअभिञ्ञा पवत्तिं दस्सेतुं अभिञ्ञावसेनपवत्तमानन्तिआदि वुत्तं. तत्थ यो कताधिकारो होति. आसन्नभवे समथज्झानेसु कताभियोगोवा होति, पूरितबोधिसम्भारो महापुरिस जातिकोवा. तस्स अट्ठविधेसु नवविधेसुवा समथज्झानेसुसिज्झ मानेसु अभिञ्ञापि सिज्झतियेव. रूपज्झानमत्तेसुपि सिज्झन्तेसु सिज्झति येवातिपि वदन्ति. तेनेव हि अट्ठसालिनियं विसुद्धिमग्गेच आरुप्पज्झानानंपच्चयभावंअनुपगतस्सपिआकासकसिणज्झानस्स अभिञ्ञापादकतासम्भवो वुत्तोति. दीघनिकायट्ठकथायं पन नहि अट्ठसु समापत्तीसु चुद्दसहाकारेहि चिण्णवसीभावं विना उपरि अभिञ्ञाधिगमो होतीति वुत्तं. तं पन थपेत्वा पुरिस विसेसे अवसेसानं बहूनं आदिकम्मिककुलपुत्तानं साधारणवसेन वुत्तन्ति युत्तं. तेनेव हि विसुद्धिमग्गे इमेहि पन चुद्दसहि आकारेहि चित्तं अपरिदमेत्वा पुब्बे अभावितभावनो आदिकम्मिको योगावचरो इद्धिविकुब्बनं सम्पादेस्सतीति नेतं ठानं विज्जतीति वुत्तं. तस्मा तादिसानं अट्ठसु समापत्तीसु चिण्णवसीभावानं अभिञ्ञाकम्मे आदिकम्मिककुलपुत्तानं कसिणा नुलोमतो कसिणपटिलोमतोतिआदिना नयेन वुत्तेहि चुद्दसहि आकारेहि अत्तनो रूपपञ्चमज्झानचित्तं परिदमेत्वा तिक्खं सूरं अभिनीहारक्खमं कत्वा इदानि इद्धिविकुब्बनं करिस्सा मीति आरभन्तानं अभिञ्ञावसेन पवत्तमानं पन रूपावचरपञ्च मज्झानं रूपादीसु छसु आलम्बणेसु यथारहं अप्पेतीति योजना वेदितब्बा. अभिञ्ञापादकपञ्चमज्झाना वुट्ठहित्वाति अभिञ्ञाय पादकत्थाय यंअभिञ्ञाजातिकं रूपावचरपञ्चमज्झानं सब्बपथमं समापज्जियति. ततो भवङ्गपवत्तिवसेन वुट्ठहित्वा. अधिट्ठातब्बन्ति अधिट्ठेय्यं. सवत्थुकं सतरूपसहस्सरूपादिकं निम्मितरूपं. तं अधिट्ठेय्यं आदि यस्स अवत्थुकस्स आविभावतिरोभावादिकस्स कम्मस्साति अधिट्ठेय्यादिकं. आवज्जित्वा परिकम्मंकरोन्तस्साति एत्थ इद्धिविधे ताव यंयंसतादिकं निम्मितरूपंवा आविभावादिकं निम्मितकम्मंवा निप्फादेतुं इच्छति. तं तं अवज्जित्वा सल्लक्खेत्वा सतं होमि सहस्सं होमीतिवा सतं होतु सहस्सं होतूतिवा इदञ्चिदञ्च होतु एवञ्चेवञ्च होतूतिवा परिकम्मं करोन्तस्स. दिब्बसोतादीसु पन यं यं आरम्मणं सोतुंवा पस्सितुंवा जानितुंवा अनुस्सरितुंवा इच्छति. तं तं सल्लक्खेत्वा असुकस्स असुकानंवा सद्दं सुणोमीतिआदिना परिकम्मं करोन्तस्स. अट्ठकथायं पन परिकम्मं कत्वा पुन पादकज्झानसमापज्जनं आगतमेव. यथाह अभिञ्ञापादकज्झानं समापज्जित्वा वुट्ठाय सचे सतं इच्छति. सतं होमीति परिकम्मं कत्वा पुन अभिञ्ञापादकं झानं समापज्जित्वा वुट्ठाय अधिट्ठाति. अधिट्ठानचित्तेन सहेव सतं होतीति. तत्थच आदितो पादकज्झानसमापज्जनं परिकम्म चित्तस्स समादानत्थाय होति. पच्छिमं पन अभिञ्ञाय अनु बलप्पदानत्थायाति. तथा हि पादकज्झानबलेन सुट्ठु समाहितं परिकम्मचित्तंनाम अत्तनो विसये अभिञ्ञाचित्तगतिकं होति. पुब्बेनिवासानुस्सरणकाले तेनेव चित्तेन तस्मिं भवे अतीतं धम्मजातं याव पटिसन्धिया जानाति. तेनेव हि अट्ठकथायं तंसम्पयुत्तं ञाणं परिकम्मसमाधिञाणन्ति वुत्तं. अतीतंसञाणन्तिपि वुच्चतीति. सेसाभिञ्ञासुपि तस्स ञाणस्स विसयविसेसो यथारहं वत्तब्बोति. थेरेन पन पच्छिमं पादकज्झानसमापज्जनंनाम न सब्बेसं होति. न हि अभिञ्ञासु वसीभावपत्तानं पुन पादकज्झानेन किच्चं अत्थीति कत्वा तं इध नगहितन्ति दट्ठब्बं. रूपादीसुआलम्बणेसुयथारहमप्पेतीति एत्थ इद्धिविधञाणं ताव तेकालिकभूतेसु छसु आरम्मणेसु पवत्तति. तञ्हि रूपादीसु छसु आरम्मणधम्मेसु यं यं निप्फादेति. तं तं आरम्मणं कत्वा पवत्तति. पादकज्झानचित्तं पन कायगतिकं अधिट्ठहित्वा दिस्समानेनकायेन आकासेगमनकाले अतीतं पादकज्झानचित्तं आरब्भ पवत्तति. कायं चित्तगतिकं अधिट्ठहित्वा अदिस्समानेन कायेन गमनकाले पच्चुप्पन्नं रूपकायं आरब्भ पवत्तति. तथापवत्तमानस्स पन तस्स ञाणस्स किञ्चिरूपं आरम्मण मत्तं होति. किञ्चि आरम्मणपुरेजातं. किञ्चि वत्थारम्मण पुरेजातं होतीति दट्ठब्बं. अनागते इदंनाम होतूति अधिट्ठान काले अनागतं तंतंरूपधम्मं आरब्भ पवत्ततीति. पच्चुप्पन्नो सद्दो दिब्बसोतस्स आरम्मणं होति. अतीते सत्तदिवसानि अनागते सत्तदिवसानीति एत्थन्तरे काले अतीता नागतपच्चुप्पन्नभूतं परस्सचित्तं चत्तारोवा खन्धा चेतोपरिय ञाणस्स. चित्तञ्हि जानन्तो तं सम्पयुत्तधम्मंपि इच्छन्तो जानिस्सतियेव. एवञ्च कत्वा पट्ठाने कुसला खन्धा चेतो परियञाणस्स यथाकम्मुपगञाणस्स आरम्मणपच्चयेन पच्चयोति ञाणद्वयं एकतो कत्वा वुत्तं. एत्थच अट्ठकथायं ताव परचित्तस्स पच्चुप्पन्नालम्बणतानाम सन्ततिवसेनवा अद्धा वसेनवा योजिता. यदि हि खणिकवसेन योजेय्य. आवज्जने पच्चुप्पन्नं यंकिञ्चि एकं चित्तं आवज्जेत्वा निरुद्धे जवनानिपि तदेव आवज्जनेन सद्धिं निरुद्धं अतीतं गण्हन्तीति तानि कालतो आवज्जनेन सह भिन्नालम्बणानि नाम होन्ति. नच अनिट्ठे मग्गफलवीथितो अञ्ञस्मिं ठाने कालमत्तेनापि तेसं तेन सह भिन्नालम्बणता अट्ठकथाचरियेहि अनु मताति. तस्मा ईदिसेसु ठानेसु पच्चुप्पन्नंनाम सन्ततिवसेन अद्धावसेनच गहेतुं युत्तन्ति. मूलटीकायं पन खणिकपच्चुप्पन्न वसेनेव योजितं. नहि अभिधम्मे अतीतारम्मणत्तिकं सन्तति अद्धानवसेनेव वुत्तन्ति सक्का वत्तुं. इतरथा पच्चुप्पन्नो धम्मो पच्चुप्पन्नस्स धम्मस्स अनन्तरपच्चयेन पच्चयो आसेवनपच्चयेन पच्चयोति वत्तब्बो सिया. न तु वुत्तो. अतीतो धम्मो पच्चुप्पन्नस्स धम्मस्स अनन्तरपच्चयेन पच्चयो आसेवनपच्चयेन पच्चयोतिच्चेव पन वुत्तो, तस्मा आवज्जनादीनि सब्बानि चित्तानि पच्चेकं अत्तना खणवसेन सहुप्पन्नानि परस्स चित्तानिगण्हन्तीति युत्तं, नच तानि धम्मतो भिन्ना लम्बणानिनाम होन्ति. गहणा कारस्स अभिन्नत्ता. आवज्जनंपि हि चित्तन्तेव आवज्जति. जवनानिच चित्तं चित्तन्तेव जवन्ति. तानिच सब्बानि चित्तानिएव होन्तीति. अतीतानन्तर चुतितो पन पट्ठाय अतीता खन्धा खन्धुपनि बन्धा नाम गोत्तकसिण निमित्तादिका पञ्ञत्तियो निब्बानञ्च पुब्बेनिवासञाणस्स आरम्मणं होति. पच्चुप्पन्नं रूपारम्मणं दिब्बचक्खुस्साति एवं रूपादीसु छसु आलम्बणेसु यथारह मप्पेतीति. इदानि अभिञ्ञावसेन पवक्खस्स तस्स पञ्चमज्झानस्स किच्चभेदेन पभेदं दस्सेतुं इद्धिविधन्तिआदिगाथ माह. तत्थ यं यं अधिट्ठाति. यथा यथाच अधिट्ठाति. तस्स तस्स तथा तथावा इज्झन सङ्खातो विधो कोट्ठासो पकारोवा एतस्साति इद्धिविधं. तं पन तिविधं अधिट्ठा निद्धि विकुब्बनिद्धि मनोमयिद्धि वसेन. तत्थ अत्तनो पकतिवण्णं अविजहित्वा तस्सेव सत सहस्सादि बहुभाव करण वसेनवा आकासगमनादिवसेन वा बहिद्धा नानावण्ण पाटिहारिय दस्सन वसेनवा पवत्तिता इद्धि अधिट्ठानिद्धिनाम. पकतिवण्णं पन विजहित्वा अत्तानमेव कुमारवण्णनागवण्णादिकं कत्वा दस्सनवसेन पवत्तिता इद्धि विकुब्बनिद्धिनाम. अत्तनो सरीरब्भन्तरे अञ्ञं सब्बसो अत्तना सदिसं सरीरं निम्मिनित्वा नीहरित्वा दस्सनवसेन पवत्तिता इद्धि मनोमयिद्धिनाम. दिवे भवं दिब्बं. देवलोके जातन्ति अत्थो. दिब्बञ्च तं सोतञ्चाति दिब्बसोतं. देवानं उळारकम्मनिब्बत्ता दूरेपि पटिच्छन्नेपि आरम्मणसम्पटिच्छनसमत्थं पसादसोतं. दिब्बसोतसदिसत्ता पन इदं अभिञ्ञाञाणंपि दिब्बसोतन्ति वुच्चति. कसिणज्झान सङ्खातेनवा दिब्बविहारेन पटिलद्धत्ता सयञ्च तस्मिं दिब्बविहारे परियापन्नत्ता दिब्बञ्च तं सोतञ्चाति दिब्बसोतं. परस्स चित्तं विजानन्ति एतेनाति परचित्तविजाननं. तदेव चेतोपरियायन्ति परिच्छिज्ज जानन्ति एतेनाति कत्वा चेतोपरियञाणन्तिपि वुच्चति. पुब्बे निवासो वुच्चति अतीतभवेसु अत्तनो छसु द्वारेसु आपातं आगता सुट्ठु विदिता धम्मा. पुब्बे अतीतजातीसु गोचर निवासवसेन निवसिंसु अत्तनो छद्वारिकानि चित्तानि एत्थाति कत्वा. सब्बञ्ञुबुद्धानं पन परेसं छद्वारगहितापि धम्मा पुब्बे निवासो होतियेव, पुब्बे निवासस्स अनुस्सरणं पुब्बेनिवासानुस्सति. इध पन तं सम्पयुत्तञाणं अधिप्पेतं. पुब्बे वुत्तनयेन दिब्बञ्च तं चक्खुचाति दिब्बचक्खु. तं सदिसत्ता इदं अभिञ्ञाञाणंपि दिब्बचक्खूति वुच्चति. दिब्बविहार वसेन पटिलद्धत्ता सयञ्च दिब्बविहारसन्निस्सितत्ता दिब्बञ्च तं चक्खुचाति दिब्बचक्खु. यथाकम्मुपगञाणं अनागतंसञाणन्ति इमानि द्वे ञाणानि इमस्सेव परिभण्डञाणानिनाम. नहि तेसं पटिलाभत्थाय विसुं चित्तपरिदमनपरिकम्मंनाम अत्थि. दिब्बचक्खुञाणे पटिलद्धे तेसंपि पटिलद्धत्ताति. तत्थ दिब्बचक्खुना निरयेसु दुक्खं देवेसुवा सुखं अनुभवन्ते सत्ते दिस्वा तेसं अतीतं कम्मं जानिस्सामीति परिकम्मं करोन्तस्स तं कम्मारम्मणं यथाकम्मुपगञाणं पवत्तति. ततो चवित्वा कत्थ भविस्सन्तीति तेसं अनागते पवत्तिं पस्सिस्सामीति परिकम्मं करोन्तस्स तेसं अनागतखन्धारम्मणं अनागतंसञाणं पवत्तति. पुब्बे निवासानुस्सति ञाणं वियच सब्बंपि अनागतधम्मजातं एतस्स आरम्मणं होतियेव. एतञ्हि अत्तनो विसये सब्बञ्ञुतञाणगतिकन्ति अट्ठकथायं वुत्तं.

विभावनियं पन

अनागते सत्तदिवसतो पट्ठाय चित्तचेतसिकधम्मा दुतीयदिवसतो पट्ठाय यंकिञ्चि आरम्मणं एतस्स विसयोति अधिप्पेतं. तम्पि युत्तंविय दिस्सति.

नहि भवन्तरेपि अनावतधम्मे जानितुं समत्थं एतं इमस्मिं भवे अनागतधम्मे नजानातीति सक्का भवितुं. यथा चेतं, तथा पुब्बेनिवासञाणंपि इमस्मिं भवे परसन्तानगते अतीतधम्मेति. पाळियं पन अट्ठकथासुच भवन्तरगतधम्मेहि एव ञाणद्वयं योजितं. तं पन असाधारणकालवसेन आनुभावविसेसपाकटत्थं योजितन्ति युत्तं सियाति. गोचरभेदोति दसकसिणादीसु गोचरेसु समथज्झानानं पवत्तिभेदो.

समथकम्मट्ठाननयो.

१७१. सब्बलोकियमहाजनेहि यथादिट्ठं पुग्गलसत्तइत्थि पुरिसादिकं निच्च धुव सुख अत्त निमित्तञ्च अतिक्कमित्वा विसेसेन पस्सन्ति एतायाति विपस्सना. किरिया कम्मं. भावनापयोगो. विपस्सनाय कम्मं विपस्सनाकम्मं. विपस्सना एव वा कम्मन्ति विपस्सना कम्मं. विपस्सनाकम्मस्स ठानं अधिट्ठानं भुमीति विपस्सनाकम्मट्ठानं. खन्धादिधम्मजातं. विपस्सना कम्ममेव वा उत्तरुत्तरस्स भावना विसेसस्स आनिसंसविसेसस्सवा ठानं आसन्नकारणन्ति विपस्सनाकम्मट्ठानं. तस्मिं विपस्सनाकम्मट्ठाने सत्तविधेन विसुद्धि सङ्गहो तीणि लक्खणानीतिआदिना सम्बन्धो. निच्चसीलमेव सयञ्च दुस्सिल्यमलतो विसुद्धत्ता कायं वाचञ्च ततो विसोधनतो विसुद्धीति सीलविसुद्धि. सुभावित चित्तसन्तानमेव सयञ्च नीवरणमलतो विसुद्धत्ता तंसमङ्गिपुग्गलञ्च ततो विसोधनतो विसुद्धीति चित्तविसुद्धि. चित्तसीसेन चेत्थ समाधि अधिप्पेतो. धम्मववत्थानञाणसङ्खाता दिट्ठिएव तं समङ्गिपुग्गलं सक्कायदिट्ठिमलतो विसोधनतो विसुद्धीति दिट्ठिविसुद्धि. सोळसविधं अट्ठविधं कङ्खं वितरन्ति अतिक्कमन्ति एतायाति कङ्खावितरणा. पच्चयपरिग्गहञाणं. सा एव तंसमङ्गिपुग्गलं अहेतु दिट्ठि विसमहेतुदिट्ठीहि सद्धिं यथावुत्ताहि दुविधाहि कङ्खाहि विसोधनतो विसुद्धीति कङ्खावितरणविसुद्धि. मग्गोच अमग्गोच मग्गामग्गा. तत्थ ञाणदस्सनविसुद्धाधिगमनस्स उपायभूतो मनसिकारविधिवा अरियमग्गोवा मग्गोनाम. तस्स अनुपायभूतो मनसिकारोवा अधिमानवत्थूनिवा अमग्गोनाम. मग्गस्स मग्गतो अमग्गस्सच अमग्गतो जाननं दस्सनञ्च मग्गामग्गञाणदस्सनं. तमेव तंसमङ्गीपुग्गलं अमग्गे मग्गसञ्ञाय विसोधनतो विसुद्धीति मग्गामग्गञाणदस्सनविसुद्धि नाम. उपरि विसेसं पटिपज्जन्ति एतायाति पटिपदा. विपस्सनापरंपरसङ्खातो पुब्बभागमग्गो. पटिपदाभूतं ञाणदस्सनन्ति पटिपदाञाणदस्सनं. तमेव निच्चसञ्ञादितो विसुद्धत्ता विसुद्धीति पटिपदाञाणदस्सनविसुद्धिनाम, अरियमग्गञाणसङ्खात ञाणदस्सनमेव सम्मोहमलतो विसुद्धत्ता विसुद्धीति ञाणदस्सनविसुद्धिनाम. एत्थच सुतमयादिवसेन सिद्धं अनुमान ञाणंपि ञाणमेवाति तं पटिक्खिपित्वा अत्थपच्चक्खञाणमेव गहेतुं सब्बत्थ दस्सनगहणं कतन्ति वेदितब्बं. लक्खीयन्ति सल्लक्खीयन्ति इमे अनिच्चाएवाति एकन्तेन विनिच्छीयन्ति धम्मा एतेनाति लक्खणं अनिच्चता एव लक्खणन्ति अनिच्चलक्खणं. पुब्बपदे भावपच्चयलोपो. अञ्ञोहि अनिच्चो, अञ्ञा अनिच्चताति. तत्थ यथागमनक्रियायोगेन पुरिसो गतोति वुच्चति. न पन गमन क्रिया पुरिसो. नच पुरिसो गमनक्रिया. अञ्ञा हि क्रिया, अञ्ञो पुरिसो. तथा अनिच्चतायोगेन सब्बो सङ्खतधम्मो अनिच्चोति वुच्चति. न पन अनिच्चता सो धम्मो, नच सो धम्मो अनिच्चता. अञ्ञा हि अनिच्चता, अञ्ञो सो धम्मोति. कतमा पन सा अनिच्चताति. विपरिणामा कारो. जीरणाकारो भिज्जनाकारोति वुत्तं होति. तं पन आकारं दिस्वा तदाकारवन्ते धम्मे ञाणं पवत्तति अयं धम्मो अनिच्चोति. तस्मा सा अनिच्चतायेव इध लक्खणन्तिपि वुच्चतीति. एसनयो सेसेसुपि द्वीसु. तत्थ पन अभिण्हसंपटिपीळनाकारो दुक्खतानाम. अवसवत्तनाकारो अनत्ततानामाति. यथावुत्ताय पन अनिच्चताय सह अनिच्चस्स धम्मस्स अनिच्चेन वा धम्मेन सह अनिच्चताय अनुअनुपस्सना अनिच्चानुपस्सना. एस नयो सेसासुपि द्वीसु. याव सरीरे धम्मानं तिविधलक्खणयुत्तता अत्तनो ञाणेन पञ्ञायति. ताव तेसु तिविधलक्खणविभावनवसेन पुनप्पुनं मसनं आमसनं सम्मसनं. सम्मसनाकारेन पवत्तं ञाणं सम्मसनञाणं. उदयो वुच्चति तंतं खणानुरूपं तंतं पच्चयानुरूपञ्च नवनवानं धम्मानं पातु भावो चेव उपरुपरि वड्ढनञ्च. वयो वुच्चति यत्थ यत्थ लद्धपच्चया नवनवा धम्मा पातुभवन्ति चेव वड्ढन्तिच. तत्थ तत्थ अलद्धपच्चयानं पुराणधम्मानं अन्तरधानं. समूह सन्ततिवसेन पन उदयपक्खस्सवा वयपक्खस्सवा समनुपस्सनञाणं उदयब्बयञाणं. तेसु पन द्वीसु पक्खेसु उदयकोट्ठासोनाम उपरुपरि पाकटो हुत्वा आगच्छति. वयकोट्ठासो पन अपाकटो. सो एव च अनिच्चताय परमा कोटीति तस्सेव सुट्ठुतरं समनुपस्सनञाणं भङ्गञाणं. भङ्गे दिट्ठे एवं भिज्जनसभावानं धम्मानं अनेकसहस्ससोक दुक्खवत्थुभावेन तथा तथा भायितब्बपकारसमनुपस्सनञाणं भयञाणं नाम. लोके पन किञ्चि भयवत्थुं पस्सन्तापि आसन्ने अञ्ञस्मिं पटिसरणे सति न भायन्ति. असति एव भायन्ति. एवं भायितब्बानं तेसं सब्बसो अञ्ञपटिसरणाभावदस्सनं आदीनवञाणं नाम. कुतोचि पटिसरणाभावेन तेहि उक्कण्ठताकार सहितं विपस्सनाञाणं निब्बिदाञाणंनाम. निब्बिन्दीयमानेहि तेहि अत्तानं विमुच्चितुं अज्झासयसहितं विपस्सनाञाणं मुच्चितुकम्यताञाणं नाम. सुट्ठु मुच्चितुं इच्छन्तस्स सीघं मुच्चनत्थं तेसं धम्मानं चत्तालीसाय आकारेहि अनेकादीनवरासि भाव पटिसङ्खानवसेन सुट्ठुविप्फारतरं पवत्तमानं विपस्सना ञाणं पटिसङ्खाञाणं नाम. तेसं पन अनेकादीनवरासिभावे सुट्ठु दिट्ठे सङ्खारेसु निकन्तिया परियादिन्नाय इदानि मुच्चनुपायो लद्धोति अधिमत्तब्यापारं अकत्वा समेन वायामेन सङ्खारे परिग्गण्हन्तस्स सङ्खारपरिग्गहे मज्झत्ताकारसहितं सङ्खारेसुवा भयञ्च नन्दिञ्च पहाय उदासिनभावसहितं विपस्सनाञाणं सङ्खारुपेक्खाञाणंनाम. उपरि मग्गप्पवत्तिं वहितुं समत्थभावेन मग्गुप्पत्तिया अनुलोमेहि थामबलेहि सम्पन्नं विपस्सनाञाणं अनुलोमञाणं नाम. हेट्ठिमानंवा ञाणानंतं अनुलोमं होति लक्खणत्तयस्स सुट्ठुतरं विभावनतो. उपरिमग्गस्सवा अनुलोमं होति तस्स परिकम्मभावतो, पदट्ठानत्ताचातिपि अनुलोमञाणं नामाति. अत्त जीवसुञ्ञतादस्सन बलेन खन्धेसु किलेसबन्धनतो विमुच्चमानो मग्गो सुञ्ञताविमोक्खो नाम. सङ्खारानं यानि निमित्तानि किलेसानं अवस्सयो होति. तानि विधमित्वा सब्बसो धम्मानं अनाथ भाव दस्सन बलेन विमुच्चमानो मग्गो अनिमित्तोविमोक्खो नाम. सङ्खारेसु सब्बसो अस्सासाभाव दस्सनबलेन विमुच्चमानो मग्गो अप्पणिहितोविमोक्खोनाम. सुञ्ञतानुपस्सनाति अनत्तानुपस्सना. सा हि धम्मानं समूहघन सन्ततिघन किच्चघन आरम्मणघनेसु तंतंघन विनिब्भुज्जन वसेन पवत्तत्ता अत्ता इति गहेतब्बस्स कस्सचि सारस्स अभावानुपस्सनतो सुञ्ञतानुपस्सनाति वुच्चति. अनिमित्ता नुपस्सनाति अनिच्चानुपस्सना. सापि हि सन्तति विच्छेदन वसेन पवत्तत्ता अहन्ति गहितस्स निमित्तस्स विधमनतो अनिमित्तानुपस्सनाति वुच्चति. अपणिहितानुपस्सनाति दुक्खा नुपस्सना. सापि हि महाआदीनवरासि भाव विभावनवसेन पवत्तत्ता इदं मम एतं ममाति गहेतब्बस्स कस्सचि पणिहित गुणस्स अभावानुपस्सनतो अप्पणिहितानुपस्सनाति वुच्चतीति. पातिमोक्खसंवरसीलन्ति विनयपञ्ञत्तिसीलं. तञ्हि सब्बलो कियसीलानं जेट्ठकत्ता पतिच होति. चतुभूमककुसलानं आदिपभवभूतत्ता मुखञ्च. इति पतिमुखट्ठेन पातिमोक्खन्ति वुच्चति. तमेवच दुस्सिल्यमग्गस्स संवरणतो पिदहनतो संवरोति वुच्चतीति. येसं धम्मानं उप्पत्तिया चक्खादीनि इन्द्रियानि विफन्दितानि होन्ति. लोलानि होन्ति. तदनुबन्धाच अकुसलधम्मा उप्पज्जन्ति. तेसं उप्पत्ति मग्गस्स संवरणवसेन पवत्तमाना सति इन्द्रिय संवरोनाम. सो एव सीलन्ति इन्द्रियसंवरसीलं. आजीवन्ति जीवितं कप्पेन्ति एतेनाति आजीवो. पच्चयपरियेसनवायामो. सोयेव बुद्धपटिकुट्ठेहि पुप्फदानादीहि मिच्छापयोगेहि तिविधकुहनवत्थुहिच परिसुद्धत्ता आजीवपारिसुद्धिनाम. सा एव सीलन्ति समासो. तथारूपेन परिसुद्धेन भिक्खाचारादिना पयोगेन पटिलद्धानं पच्चयानं पटिग्गहण परिभुञ्जनकालेसु सम्मोहस्स गेधस्स मदस्स पमादस्सच पहानत्थं तंतंपयोजनमरियादंवा पटिकूललक्खणंवा धातुमत्तलक्खणंवा परिग्गहण पच्चवेक्खनवसेन पवत्तं पच्चयसेवने पटिसङ्खाञाणं पच्चय सन्निस्सितसीलंनाम. परिसुज्झतीति परिसुद्धि. परिसुद्धिएव पारिसुद्धि. सा एव सीलन्ति समासो. चत्तारि पारिसुद्धिसीलानीति चतुपारि सुद्धिसीलं. चित्तविसुद्धीति एत्थ चित्तसद्देन समाधि निद्दिट्ठोति वुत्तं दुविधोपिसमाधि चित्तविसुद्धिनामाति. लक्खणरसपच्चुपट्ठानपदट्ठान वसेनाति एत्थ धम्मानं पच्चत्तसभावो लक्खणंनाम. अग्गिस्स उण्हत्तं विय. तेन सभावेन साधेतब्बं किच्चंवा साधनपच्चया पटिलद्धगुणसङ्खाता सम्पत्तिवा रसोनाम. अग्गिस्स परिवाचन जोतनानि विय. सा एव सम्पत्तिवा कारियसङ्खातं फलंवा पच्चुपट्ठानंनाम. अग्गिस्स धूमो विय. अत्तनो उप्पत्तिया असाधारणपच्चयसङ्खातं आसन्नकारणं पदट्ठानंनाम. तेसं वसेन नामस्सच रूपस्सच परिग्गहो ञाणेन परिच्छिन्दित्वा गहणं नामरूपववत्थानं दिट्ठिविसुद्धिनाम. एत्थच परिग्गहो दुविधो सङ्खेप परिग्गहो वित्थारपरिग्गहोति. तत्थ अज्झत्तधम्मे द्विधा कत्वा इदं नाममेव, न रूपं. इदं रूपमेव, न नामं. अञ्ञं नामं अञ्ञं रूपं. तदुभयतोच अञ्ञो अत्तावा जीवोवा सत्तोवा पुग्गलोवा मनुस्सोवा देवोवा ब्रह्मावा नत्थीति एवं पच्चक्खतो सुदिट्ठं कत्वा परिग्गण्हनं सङ्खेपपरिग्गहोनाम. ञाणुत्तरिकोहि पुग्गलो एत्तकमत्तेनपि सक्कायदिट्ठिं विक्खम्भेतुं सक्कोति सद्धिं सञ्ञा चित्तविपल्लासेहीति. तयो हि विपल्लासा. यथाह-अनत्तनि अत्ताति सञ्ञाविपल्लासो चित्तविपल्लासो दिट्ठिविपल्लासोति. तत्थ सत्थुसासनधम्मे सुट्ठु पतिट्ठितेन सद्धामत्तेनपि दिट्ठि विपल्लासो विक्खम्भितो होति. इतरे पन नामरूपपरिग्गहे कतेयेव विक्खम्भिता होन्ति. यावच एते द्वे अविक्खम्भिता होन्ति. ताव नामरूपपरिग्गहोच अपरिसुद्धोयेव होति. तंमूलिकाच किलेसधम्मा अविक्खम्भिता एव होन्तीति अपिच. चतुन्नं आहारानं वसेन चतुधा, पञ्चन्नं खन्धानं वसेन पञ्चधा, छन्नं धातूनं वसेन छधातिआदिना नयेन नामरूपं परिग्गहे तब्बमेव. तत्थ छ धातुयोनाम पथविधातु आपोधातु तेजोधातु वायोधातु आकासधातु विञ्ञाणधातुयो. पक्कुसाति कुलपुत्तो हि इमा छ धातुयो परिग्गण्हित्वा अनागामिफलं पत्वा चपित्वा सुद्धावासेसु निब्बत्तोति. यत्तके वा पन धम्मे परिग्गण्हन्तो अत्ता मेति पवत्तमाने सञ्ञाचित्तदिट्ठि विपल्लासे विक्खम्भेतुं सक्कोति. तत्तकापि परिग्गहेतब्बा येवाति. इमस्मिं पन सङ्गहपकरणे यो यो चित्तचेतसिक विभागो रूपविभागोच हेट्ठा वुत्तो. तस्स सब्बस्स वसेन नामरूपस्स परिग्गण्हनं वित्थारपरिग्गहोनाम. अयंपन आदिकम्मिकानं अविसयो. पटिविद्धचतुसच्चानं पन आभिधम्मिकत्थेरानं एव विसयोति वेदितब्बो. नामरूपं परिग्गण्हन्तस्स पन नामरूप मत्ततो उद्धं अञ्ञस्स कस्सचि अभावदस्सनतोच सरीरब्भन्तरे जीवसञ्ञितो अत्ता अत्थि. सो करोति, सो पटिसंवेदेति, संसरति, सन्धावतीति एवं पवत्ता दिट्ठि पहीयति. सुद्धे नामे एववारूपे एववा पुग्गलसत्तक्रियसञ्ञितानं ईहाब्यापारानं सब्बसो अभावदस्सनतो तदुभयसंयोगेएव तेसं लब्भमानता दस्सनतोच तदुभयंवा एकमेकंवा उद्दिस्स अत्ताति पवत्ता दिट्ठि पहीयति. अत्ता जीवो सत्तो पुग्गलो मनुस्सो देवो ब्रह्माति एवमादीसु वोहारेसुच वोहार मत्ते अट्ठत्वा अत्तानाम एकन्ततो अत्थि जीवोनाम एकन्ततो अत्थीतिआदिना तदत्थाभिनिवेसवसेन अतिधावनञ्च पहीयतीति दट्ठब्बं. तदत्थाभिनिवेसोतिच अत्तानाम अत्थि जीवोनाम अत्थीतिआदिना दळ्हतरं अभिनिवेसो. अतिधावनन्ति नामरूपं अत्तातिआदिना गहणं. पच्चयपरिग्गहोति एत्थपि दुविधो पच्चयपरिग्गहो सङ्खेपतो वित्थारतो चाति. तत्थ वत्थारम्मणवसेन नामस्स चित्तोतुकाहारवसेन रूपस्स अविज्जातण्हुपादानकम्मवसेन तदुभयस्सच पच्चयं परिग्गण्हन्तो सङ्खेपतो परिग्गण्हातिनाम. हेट्ठा पच्चयसङ्गहे विभत्तेहि पटिच्चसमुप्पादनय पट्ठाननयेहि परिग्गण्हन्तो वित्थारतो परिग्गण्हातिनाम. एत्थपि पट्ठाननयेन परिग्गहो आदिकम्मिकानं अविसयोएव. पच्चयं परिग्गण्हन्तस्सपन यथाववत्थितस्स सब्बस्स नामरूपस्स सब्बसो पच्चयायत्तवुत्तिकतादस्सनतो अहेतुकदिट्ठि पहीयति. अत्तनो अनुरूपपच्चयसामग्गिया विना अञ्ञथा पवत्तिया अदस्सनतो इस्सरनिम्मान कालनिम्मानादिका विसमहेतुदिट्ठिच पहीयति. हेतुसम्भारपच्चयेहि कम्मप्पवत्तिया विपाकप्पवत्तियाच अञ्ञस्स कम्मकारकस्सवा विपाक वेदकस्सवा कत्तुनो अभावदस्सनतो कारक वेदक दिट्ठि पहीयति. अनमतग्गेच संसारे तीसु अद्धासु हेतुफल परंपरावसेन केवलस्स नामरूपमत्तस्सेव पवत्तिदस्सनतो अहोसिं नुखो अहमतीतमद्धानन्ति एवमादिकाय पुग्गलसत्त विसयाय सोळसविधाय कङ्खायच अतिक्कमो होति. सभावधम्मपवत्तियाच सुट्ठु दिट्ठाय देसनाधम्मस्स सुधम्मता दस्सनतो बुद्धसुबुद्धतञ्च दिस्वा सत्थरि कङ्खति धम्मे कङ्खतीतिआदिनयपवत्ता अट्ठविधापि कङ्खा पहीयतीति. लोकुत्तरधम्मानं सङ्खतानंपि सतं असम्मसनुपगत्ता तेभूमकसङ्खारेसूति वुत्तं. अनुसयसमूहनत्थञ्च सम्मसनन्ति कत्वा यत्थ कामरागादयो अनुसया अनुसेन्ति. तेयेव धम्मा सम्मसनारहा होन्तीति वुत्तं तेभूमकसङ्खारेसूति. इमस्स च पदस्स लक्खणत्तयं सम्मसन्तस्साति इमिना सम्बन्धो. अतीतादिभेदभिन्नेसूति अतीतानागतपच्चुप्पन्नज्झत्तबहिद्धादीहि एकादसहि भेदेहि भिन्नेसु. खन्धादिनयंआरब्भाति पटिसम्भिदामग्गे विभत्तं खन्धपञ्चकं द्वारछक्कं आरम्मणछक्कं विञ्ञाणछक्कं फस्सछक्कं वेदनाछक्कं सञ्ञाछक्कन्ति एवमादिकं सम्मसनभूमिविभागनयं आरब्भ अनुगन्त्वा तंनयानुसारेनाति अत्थो. तत्थ पन तेवीसतिया धम्मकोट्ठासेसु यस्स यो कोट्ठासो पाकटो होति. तेन तं गहेत्वा सम्मसनं आरभितब्बं. सक्कोन्तेन पन सब्बम्पि गहेत्वा आरभितब्बमेव. कलापवसेनसंखिपित्वाति खन्धपञ्चकेन ये रूपं ताव अतीतानागतपच्चुप्पन्नादिभेदभिन्नंपि समानं सब्बं एकरूपपिण्डभावेन संखिपित्वा एस नयो वेदना दीसुपीति. तत्रायं नयो. यंकिञ्चि रूपं अतीतानागतपच्चुप्पन्नं अज्झत्तंवा बहिद्धावा ओळारितंवा सुखुमंवा हीनंवा पणीतंवा यं दूरे सन्तिकेवा. सब्बं रूपं अनिच्चं खयट्ठेन दुक्खं भयट्ठेन अनत्ता असारकट्ठेन. याकाचि वेदना.ल. याकाचि सञ्ञा.ल. येकेचि सङ्खारा.ल. यंकिञ्चि विञ्ञाणं.ल. सब्बं विञ्ञाणं अनिच्चं खयट्ठेन. दुक्खं भयट्ठेन अनत्ता असारकट्ठेनाति. एत्थच सब्बं रूपं.ल. सब्बं विञ्ञाणन्ति गहणमेव कलापवसेन सङ्खिपनन्ति दट्ठब्बं. अनिच्चंखयट्ठेनाति एत्थ रूपं अनिच्चं खयट्ठेन. वेदना अनिच्चा. सञ्ञा अनिच्चा. सङ्खारा अनिच्चा. विञ्ञाणं अनिच्चं खयट्ठेनातिआदिना नयेन सम्मसितब्बधम्मपरिग्गहेन सहेव सम्मसनं कातब्बं. इतरथा सम्मसनं न रुहति. तदत्थस्स पन पाकटत्ता इध अनिच्चं खयट्ठेनातिआदिना सम्मसनपदमेव थेरेन गहितन्ति दट्ठब्बं. तत्थ रूपं अनिच्चं खयट्ठेनाति तंतंरूपं ञाणेन दळ्हं गहेत्वा अयं पथविधातु अनिच्चा खयट्ठेन. अयं आपोधातु अनिच्चा खयट्ठेनातिआदिना सम्मसनं कातब्बं. तत्थ इमस्मिं काये सब्बं थद्धक्रियामत्तं पथवीनाम. साच क्रिया सीतुण्हपरिवत्तियावा परिवत्तति. नानाहारपरिवत्तिया वा नानाचित्तपरिवत्तियावा नानिरियापथपरिवत्तियावा नाना कायिकक्रिया परिवत्तियावा परिवत्तति. नानासन्तति सङ्कन्ति होतीति अत्थो. तत्थ नवनवासु क्रियासन्ततीसु पातुभोन्तीसु पुब्बपुब्बक्रियासन्ततियो नस्सन्ति. यस्माच सन्तति नाम धम्मतो विसुं नत्थि, तस्मा नवनवसन्ततीनं पातुभावोनाम नवनवक्रियानं उप्पत्तिएव. पुब्बपुब्बसन्ततीनं नस्सनंनाम पुब्बपुब्ब क्रियानं भिज्जनमेवाति. एवं अत्तनो काये नानाथद्धक्रियानं परिवत्तिं पस्सन्तो पथविधातुया खयवयं पस्सति. तञ्च पस्सन्तो तंसहजातानं रूपानं खयवयं पस्सतियेव. आपो नाम आबन्धनक्रियामत्तं. तेजोनाम सीतक्रियामत्तं उण्ह क्रियामत्तञ्च. वायोनाम वित्थम्भनक्रियामत्तं. इमाच क्रिया खणे खणे परिवत्तन्तियेव. इमासञ्च, विसुं विसुं सन्ततिपरिवत्तिं पस्सन्तो आपादीनं तंसहजातरूपानञ्च खयवयं पस्सति. सन्ततिपरिवत्तिं पन बहिद्धा चक्खुना दिस्वा जानाति, सरीरब्भन्तरे पन कायसंफस्सेन जानाति. सन्ततिसरीरभूतानं पन धातूनं खयवयं ञाणेनएव पस्सति. तस्मा अत्तनो सरीरब्भन्तरे तंतंसन्तति परिवत्तिं ञत्वावा तथा तथा कप्पेत्वा वा रूपधातूनं अनिच्चत्तं ञाणेन सुदिट्ठं कत्वा पुनप्पुनं सम्मसितब्बं. सेसखन्धेसुपि तंतंसन्ततिनानात्तं ञत्वा वेदनादीनं खयवयं सुदिट्ठं कत्वा सम्मसनं कातब्बन्ति. भयट्ठेनाति भायितब्बट्ठेन. यञ्हि अनिच्चं होति. खणमत्तेपि विपरिणामधम्मं. तं एकन्तेन भायितब्बमेव. कस्मा, तञ्हि यो अभायित्वा विस्सासं करोति. एतं मेति अत्तनो अङ्गं कत्वा परिहरति. तं अपरियन्तेहि अनेकसहस्सेहि अभिसङ्खरणदुक्खेहिवा विपरिणामदुक्खेहिवा अभिण्हं पीळेति. बाधति. इति नानादुक्खधम्मेहि अभिण्हं सम्पटिपीळनसभावत्ता एकन्तेन भायितब्बट्ठेन दुक्खंनामाति. अत्तपटिपक्खत्ता अनत्ता. यो हि इतो उद्धं मय्हं अब्भन्तरिमतरोनाम नत्थीति एवं परमज्झत्तभावेन परिग्गहितो होति. सो अत्ताति वुच्चति. कतमो पन तथापरिग्गहि तब्बोति. यो अत्तनो वसे सब्बसो वत्तति. यथा वुत्तेहि अभिसङ्खरणकिच्चेहि विना केवलं अत्तनो छन्देनवा वसेनवा अज्झासयेनवा आणाविधानेनवा निच्चं अविरज्झमानो पवत्तति. सो तथा परिग्गहेतब्बोति. तथारूपो एव हि धम्मो निच्चं सुखकामानं दुक्खपटिकूलानं सत्तानं अत्तकिच्चं करोति नामाति. यो पन निच्चं सुखकामानं तेसं यथापवत्तं सुखं विद्धंसेति विकिरेति. दुक्खपटिकूलानं तेसं अभिसङ्खरणादि मूलकं नानादुक्खं जनेति वड्ढेति. सो अत्तपटिपक्खोएव होति. इदञ्च रूपं एदिसमेव होति. इति अत्तकिच्चस्स अकरणतो अत्तपटिपक्खकिच्चस्स करणतोच रूपं अनत्तानामाति. कस्मा पनेतं अत्तनो वसे नवत्तति अत्तकिच्चं न करोति अत्तपटिपक्खकिच्चं करोतीति आह असारकट्ठेनाति. तत्थ सारोनाम पच्चयसामग्गिया विना केवलं अज्झासयमत्तेन उप्पज्जितुंवा उप्पज्जित्वाच पच्चयुपत्थम्भेन विना यदिच्छकं पतिट्ठातुं वा समत्थभावसङ्खातो थामबलविसेसो वुच्चति. रूपं पन सयंपि एवरूपो सारोनाम न होति. नच एवरूपेन सारेन युत्तन्ति. नहि तस्स पच्चयसामग्गिया विना उप्पज्जितुंवा उप्पज्जित्वापि पच्चयुपत्थम्भेन विना खणमत्तंपि पतिट्ठातुंवा थामोवा बलंवा अत्थि. यञ्च अत्तनो थामेन बलेन विना केवलं पच्चयसामग्गि बलेनेव उप्पज्जति. पच्चयुपत्थम्भेनेव पतिट्ठाति. तं अनेक सहस्सानि पच्चयाभिसङ्खरणदुक्खानि जनेत्वा एकन्तेन निच्चं अत्तपटिपक्खकिच्चं करोति, पीळेति, बाधतियेवाति. एसनयो वेदना अनिच्चा खयट्ठेनातिआदीसु. इति लक्खणत्तयं सम्म सन्तस्साति सम्बन्धो. अद्धानवसेनाति एकेकभवपरिच्छिन्नस्स पवत्तकालस्स वसेन. नहि भवन्तरे उप्पन्नं खन्धपञ्चकं अञ्ञं भवन्तरं गच्छति. तस्मिं तस्मिं भवेएव असेसं निरुज्झतीति. अपिच, एकस्मिं भवेपि तिण्णं वयानं मन्दादीनं दसन्नं दसकानं संवच्छरउतु मास पक्खतिथि अहोरत्ति याम पहारादीनञ्च वसेन अद्धानभेदो योजेतब्बो. सन्ततिवसेनाति सभागेकसन्तानवसेन पवत्तमानाय रूपसन्ततियावा अरूप सन्ततियावा वसेन. खणवसेनाति रूपारूपधम्मानं आयु परिमाणसङ्खातस्स खणस्स वसेन. एत्थच खणवसेन सम्मसनंनाम सब्बञ्ञुबुद्धानं एव विसयो सिया, न सावकानं. नहि ते एवं परित्तके खणे उप्पादंवा निरोधंवा सम्पापुणितुं सक्कोन्तीति. तस्मा अद्धासन्ततिवसेन सम्मसनमेव इधा धिप्पेतन्ति दट्ठब्बं. लक्खणत्तयंसम्मसन्तस्साति तेसु तेभूमक सङ्खारेसु धम्मेसु तिलक्खणानि आरोपेत्वा ते धम्मे पुनप्पुनं आमसन्तस्स परिमज्जन्तस्स. तेसं धम्मानं अनिच्च जातिकतंवा दुक्खजातिकतंवा अनत्तजातिकतंवा ञाणे सुट्ठु पाकटं करोन्तस्साति अत्थो. विसेसतो पन इमस्मिं ञाणे अनिच्चलक्खणदस्सनमेव पधानं. तस्मिं दिट्ठेयेव इतरानि कमेन दिट्ठानि होन्ति. अदिट्ठेच अदिट्ठानीति. तस्मा आदितो अनिच्चलक्खणस्सेव सुट्ठु पाकटभावो अधिप्पेतोति. तेस्वेवाति तेभूमकसङ्खारेसु एव. पच्चयवसेनाति रूपक्खन्धे ताव अविज्जातण्हुपादानकम्माहारसङ्खातानं पच्चयानं वसेन. वेदनासञ्ञासङ्खारेसु पन आहारट्ठाने फस्सो वत्तब्बो. विञ्ञाणेच नामरूपं. तत्रायं नयो. अतीतानन्तरभवे अविज्जातण्हुपादान कम्मेसु अप्पहीनवसेन समुदितेसु इमस्मिं भवे पटिसन्धितो पट्ठाय रूपसन्ततियो वेदनासञ्ञासङ्खार विञ्ञाणसन्ततियोच समुदेन्ति. याव मरणकाला खणे खणे नानाकलापवसेन उदेन्ति पसवन्ति. तेसु पन तस्मिं भवे एव पहीनवसेन निरुद्धेसु ता रूपारूपसन्ततियो निरुज्झन्ति. भवन्तरे पुन अनुप्पादसङ्खातं निरोधं पापुणन्ति. एत्थ पन यथा उदके सति मच्छानाम होन्ति, असति न होन्ति. एवं कम्मजेसु नामरूपेसु सति इतरानि नामरूपानि होन्ति. असति न होन्तीति इतरानि सब्बानि कम्मजेसु सङ्गहेत्वा कम्मवसेन उदयब्बयविधानं गहितन्ति दट्ठब्बं. एवं अविज्जातण्हुपादानकम्मपच्चयानं वसेन पञ्चक्खन्धस्स उदयब्बयपवत्ति होतीति. कम्मवसेन पन इमस्मिं भवे समुदेन्तानिपि पटिसन्धितो पट्ठाय खणे खणे कबळीकाराहारूपत्थम्भनं लद्धा एव यथा पवत्तरूपसन्ततियो अनुबन्ध माना नवनवा रूपसन्ततियो समुदेन्ति. अलद्धा पन निरुज्झन्ति. तं सन्ततियं पुन अनुप्पादसङ्खातं एकभवनिरोधं पापुणन्ति, यथा पवत्तसन्ततियो वा छिज्जन्ति भिज्जन्ति अन्तरधायन्तीति.

वेदनासञ्ञासङ्खारा पन बहिद्धा आरम्मणेसु आपातागतेसु आरम्मणसम्फस्सं लद्धाएव छद्वारिका कुसलाकुसलविपाक क्रियभूता समुदेन्ति. नवनवा सन्ततियो पातुभवन्ति. अलद्धा पन निरुज्झन्ति. सन्ततिं न घटेन्ति. विञ्ञाणंच सहजात नामेच वत्थुरूपेच पवत्तमानेएव पवत्तति. निवत्तमाने निवत्ततीति. खणवसेनाति वुत्तप्पकारे पच्चये अनपेक्खित्वा केवलं नामरूपानं पवत्तिक्खणवसेन. खणसद्देन चेत्थ सम्मसनञाणे वुत्तरूपसन्तति नामसन्ततियोपि गहेतब्बा. नहि सावकानं ञाणं खणवसेन नामरूपानं उदयंवा वयं वा सम्पापुणितुं सक्कोतीति. यथा पन रत्तन्धकारे अन्तो लेणे महन्तो तमोखन्धो जायति. दीपं जालेन्तस्स पन दीपोभासो एकक्खणे एव सकलं अन्तोलेणं फरमानो उदेति. तमोखन्धो वेति. आलोकस्स उदयो होति. तमोखन्धस्स वयो. पुन दीपे निब्बापीयमाने तमोखन्धस्स उदयो होति. आलोकस्स वयो. एव मेवं सरीरे नानाउतुवसेनवा नानाहारवसेनवा नानाचित्त वसेनवा नानिरियापथवसेनवा नानापयोगवसेनवा उदयपक्खानं वयपक्खानञ्च नानासन्ततीनं उदयञ्च उदयतो वयञ्च वयतो सुदिट्ठं कत्वा समनुपस्सन्तस्साति अत्थो. एवं समनुपस्सन्तस्स पन आरद्धविपस्सकभावं पत्तस्स उदयब्बय ञाणे तिक्खे सूरे वहन्ते दसविधा विपस्सनुपक्किलेससङ्खाता पारिपन्थकधम्मा उप्पज्जन्ति. ते दस्सेतुं ओभासोतिआदिगाथ माह. तत्थ ओभासोति विपस्सना चित्तसमुट्ठितो सरीरोभासो. पीतीति विपस्सनाचित्तसम्पयुत्ता पञ्चविधा पीति. पस्सद्धीति दुविधापस्सद्धि. अधिमोक्खोति सद्धाधिमोक्खो. पग्गहोति वीरियं. सुखन्ति सोमनस्सं. ञाणन्ति विपस्सना ञाणं. उपट्ठानन्ति सति. उपेक्खाति तत्रमज्झत्तुपेक्खा चेव आवज्जनुपेक्खा च. निकन्तीति ओभासादीहि सह विपस्सनाय आलयं कुरुमाना सुखुमा तण्हा. अयमेव पन एकन्ततो विपस्सनुपक्किलेसो होति. ओभासादयो पन तस्सा वत्थुभूतत्ता उपक्किलेसाति वुत्ता. तेसु हि उप्पज्जमानेसु न वत मे इतो पुब्बे एवरूपो ओभासो उप्पन्नपुब्बो. एवरूपा पीति.ल. उपेक्खा उप्पन्नपुब्बा अद्धा मग्गं पत्तोस्मि. फलं पत्तोस्मीति एवं अस्सादसहिता अमग्गे मग्गसञ्ञा अफले फलसञ्ञा उप्पज्जति. तदा कोचि अब्यत्तो योगावचरो कम्मट्ठानं विस्सज्जेत्वा अधिमानवसेन विक्खिपन्तो विचरतीति. ब्यत्तो पन तावदेव सभिं पटिलभित्वा इदानि मम एतेसु ओभासादीसु एतं मम एसो ह मस्मि एसो मे अत्ताति चित्तस्स निकामनाकारो पञ्ञायति. नच लोकुत्तरधम्मोनाम ईदिसस्स निकामनस्स वत्थु. अद्धा मम संकिलेसधम्मो उप्पन्नो. सो वड्ढमानो मं निय्यानमुखतो पातेत्वा वट्टमुखे योजेस्सति. हन्द तेस्वेव लक्खणत्तयं आरोपेत्वा निकन्तिं सोधेत्वा यथापवत्तं विपस्सनावीथिं पटिपादेस्सामीति ते ओभासादयो एव ताव परिग्गण्हाति. अयं मे ओभासो अनिच्चो खयट्ठेन दुक्खो भयट्ठेन अनत्ता असारकट्ठेनातिआदिना सम्मसतीति अत्थो. एवं ते ओभासादिके विपस्सनाय उपक्किलेसभूते परिपन्थ धम्मे परिग्गण्हित्वा तप्परिग्गहवसेन तेसु निकन्तिं परियादि यित्वा ठितस्स उप्पन्नं मग्गामग्गलक्खणववत्थानञाणं मग्गामग्गञाण दस्सनविसुद्धिनाम. अमग्गेसु ओभासादीसु मग्गसञ्ञामलतो यथा वुत्तनिकन्तिमलतोच विसुद्धत्ता. तञ्हि ञाणं तेसु निकन्तियापि विक्खम्भिताय एव ओभासादिपटिबन्धतो सुट्ठु परिसुद्धंनाम होतीति.

[२४५] विभावनियं पन

अनिच्चादिवसेन ओभासादि पटिबन्धपरिग्गहं विसुं अवत्वा मग्गामग्गजाननमत्तेनेव मग्गामग्गञाणदस्सनविसुद्धिनाम वुत्ता. सा अट्ठकथाय न समेति.

तथा परिपन्थविमुत्तस्साति तथा परिग्गहेत्वा ततो विपस्सनुपक्किलेसपरिपन्थतो विमुत्तस्स यावानुलोमाति यावअनुलोमञाणा. तिलक्खणं आरोपेत्वाति सम्बन्धो. विपस्सनापरिपाकंआगम्माति सङ्खारुपेक्खाभावं पत्वा तिविध विमोक्खमुखभावप्पत्तियाचेव सत्तअरियपुग्गलविभागस्स पच्चय भावप्पत्तियाच विपस्सनाञाणस्स परिपाकं आगम्म पटिच्च. इदानि अप्पना उप्पज्जिस्सतीति वत्तब्बक्खणेति सम्बन्धो. अप्पना तिच सोतापत्तिमग्गअप्पना. द्वेतीणिविपस्सनाचित्तानीति तिक्खपञ्ञस्स द्वे विपस्सनाचित्तानि. मन्दपञ्ञस्स तीणि विपस्सनाचित्तानि. यंकिञ्चीति तीसु लक्खणेसु अञ्ञतरं यंकिञ्चि. यासिखापत्तासानुलोमासङ्खारुपेक्खाति मत्थकपत्ता अनुलोमञाणसहिता या सङ्खारुपेक्खा अत्थि. सा वुट्ठानगामिनिविपस्सनातिच वुच्चतीति योजना. सङ्खारुपेक्खाञाणं अनुलोमञाणन्ति इमानि द्वे ञाणानि वुट्ठानगामिनि विपस्सनानामाति वुच्चन्तीति वुत्तं होति. इदं पन परिपाकगतविपस्सना दस्सनवचनं. एत्थच वुट्ठानन्ति मग्गो वुच्चति. सो हि विपस्सनाञाणस्स आरम्मणभूत सङ्खारनिमित्ततोवा सयं संयोजनवत्थुभावतोवा वुट्ठाति. तं समङ्गिपुग्गलंवा पुथुज्जनभावतो समुदयपहानवसेन वट्ट पवत्ततोच वुट्ठापेति. तस्मा वुट्ठानन्ति वुच्चति. अवस्सं वुट्ठानं गच्छन्ति एतायाति वुट्ठानगामिनीति एवं द्विन्नं ञाणानं वुट्ठान गामिनिभावो वेदितब्बो. ततोपरन्ति द्विन्नंवा तिण्णंवा विपस्सना चित्तानं पवत्तिया परं निब्बानं आलम्बित्वाति मग्गस्स आवज्जनट्ठानियं हुत्वा तस्स पुरेचरभावेन निब्बानमेव आरम्मणं कत्वा. ततो येवच तं विपस्सनानामं नलभतीति. पुथुज्जन गोत्तमभिभवन्तन्ति एतेन गोत्तं भवति अभिभवतीति गोत्रभु. गोत्तन्ति चेत्थ परिपुण्णकिलेस समायोगेन अनरियभावसङ्खाता पुथुज्जनजाति वुच्चतीति इममत्थं दस्सेति. अरियगोत्तमभिसम्भोन्तञ्चाति एतेन गोत्तं भवति पापुणातीति गोत्रभु. गोत्तन्तिच तंतं किलेस विसुद्धभाव सङ्खाता अरियजाति वुच्चतीति इममत्थं दस्सेति. मग्गो अप्पना वीथिं ओतरतीति सम्बन्धो. दुक्खसच्चंपरिजानन्तोति तेभूमक धम्मानं एकन्तदुक्खभावं परिच्छिज्ज जानन्तो. परिजाननञ्चेत्थ तेसं दुक्खभाव पटिच्छादकस्स सम्मोहस्स पहानमेव दट्ठब्बं. समुदय सच्चंपजहन्तोति अत्तनो चित्तसन्ताने अनुसयभावेन पवत्तमानं तण्हासङ्खातं समुदयसच्चं एकदेसेनवा अनवसेसेनवा अपच्छावत्तिकं कत्वा पजहन्तो. निरोधसच्चंसच्छिकरोन्तोति चक्खुमा विय नभमज्झे विरोचमानं चन्दमण्डलं अत्तनो सन्ताने एकदेसस्सवा सकलस्सवा किलेस वट्टस्सवा आयतिं भाविनो विपाकवट्टस्संवा अत्तनो सन्ताने पुन अनुप्पादधम्मभापत्तिवसेन निरोधसङ्खातं निब्बानं पच्चक्खं करोन्तो. मग्गसच्चंभावनावसेनाति इतो पुब्बे अनमतग्गे संसारे अनुप्पन्नपुब्बस्स अट्ठङ्गिकस्स मग्गसच्चस्स उप्पादनसङ्खाताय भावनाय वसेन. मग्गचेतनाय पन आनन्तरिकफलत्ता तङ्खणे अपनीतग्गिके पदेसे पुन उदकं आसिञ्चित्वा निब्बापेन्तो विय मग्गानुकूलपवत्तिवसेन दुक्खपरिजाननादीनि चत्तारि किच्चानि अनुकुब्बन्तानि ततोपरं द्वेवा तीणिवा फलचित्तानि पवत्तन्ति. ततोपरं भवङ्गपातो होतीति दस्सेतुं ततोपरन्तिआदिमाह. यथा पन पसादचक्खुनावा दिब्बचक्खुनावा किञ्चिरूपं पस्सन्तस्स तानि चक्खूनि तं रूपं पच्चक्खं कत्वा पच्छा तस्स पुग्गलस्सपि पच्चक्खतो पातुभूतं कत्वा निरुज्झन्ति. न ताव तेसं उप्पत्तिक्खणे तं रूपं तस्स अहं इदंनाम पस्सामीति पाकटं होति. पच्छा पन पच्चवेक्खन वारेसु पवत्तमानेसुएव तंरूपं तदनुबन्धाच नानाकारा तस्स पातुभूता होन्ति. एवमेवं इधपि पच्चवेक्खनवारेसु पवत्तमानेसुएव निब्बानञ्च तदनुबन्धानि मग्गफलादीनिच पातुभवन्तीति वुत्तं पुनभवङ्गं.ल. पवत्तन्तीति. इदानि पच्चवेक्खनञाणस्स भूमिं दस्सेतुं मग्गंफलञ्चनिब्बानन्तिआदिगाथ माह. तत्थ पण्डितोति अरियाय पञ्ञाय समन्नागतो फलट्ठो. हीनेति पहीने. सेसेति अपहीने उपरिमग्गवज्झे. इमानि पन द्वे पहीनावसिट्ठकिलेसपच्चवेक्खनानि केसञ्चि जीवितसमसीसिपुग्गलानं किलेस विभागेसु अकोविदानञ्च नलब्भन्तीति वुत्तं पच्चवेक्खतिवानवाति. एत्थच विसुद्धिमग्गे ताव सब्बपथमं मग्गपच्चवेक्खनं वुत्तं. ततो फलपच्चवेक्खनं. ततो पहीनकिलेसपच्चवेक्खनं. ततो अवसिट्ठकिलेसपच्चवेक्खनं. अवसाने निब्बानपच्चवेक्खनं वुत्तं. पटिसम्भिदामग्गट्ठकथायं पन सब्बपथमं किलेसपच्चवेक्खनं अधिप्पेतं. वुत्तञ्हि तत्थ पच्चवेक्खनेसु पथमं किलेसपच्चवेक्खनं होति. ततो मग्गफलनिब्बानपच्चवेक्खनानीति. तं पन पाळियं पच्चवेक्खन ञाणस्स निद्देसतो पुब्बे पथमं छिन्नमनुपस्सने पञ्ञाविमुत्ति ञाणन्ति एवं विसुं विमुत्तिञाणस्स आगतत्ता वुत्तं. तत्थ छिन्नन्ति तेन तेन मग्गेन समुच्छिन्नं किलेसजातन्ति अत्थो. पाळि अनु सारेन वुच्चमाने पन पथमं पहीनं किलेसानं पच्चवेक्खनं. ततो पच्चेकं मग्गङ्गबोज्झङ्गादीनं पच्चवेक्खनं. ततो तेसं आरम्मणभूतस्स निब्बानस्स पच्चवेक्खनं. ततो फलधम्मानं पच्चवेक्खनं. ततो तेसं आरम्मणभूतस्स निब्बानस्स पच्चवेक्खनन्ति वत्तब्बं होति. पाळियञ्हि पच्चवेक्खनञाणनिद्देसे निब्बानं मग्गवारेपि फलवारेपि द्विक्खत्तुं आगतन्ति. इति निब्बानपच्चवेक्खनं नाम इतरेसं पच्चवेक्खनानं आदिम्हिवा मज्झे अन्तरन्तरावा अवसानेवा यत्थकत्थचि पवत्ततीति सिद्धं होति. तथा किलेसपच्चवेक्खनंपि मग्गफलपच्चवेक्खनानं आदिम्हिवा पच्छावाति. एवञ्हि सति मग्गं फलञ्च निब्बानन्ति अयं गाथापि अविरुद्धा होतीति. एवञ्च कत्वा अधिमाननिद्देसट्ठकथासु सो हि मग्गफलनिब्बान पहीन किलेसा वसिट्ठकिलेस पच्चवेक्खनेन सञ्जातसोमनस्सो अरियगुणपटिवेधे निक्कङ्खोति वुत्तं. एत्थच सोतापन्नस्स पञ्च पच्चवेक्खनानि होन्ति. तथा सकदागामिस्स पञ्च. अनागामिस्स पञ्च. अरहतो पन अवसिट्ठकिलेसोनाम नत्थीति चत्तारीति एकूनवीसति पच्चवेक्खनानि होन्तीति. इदञ्च परिपुण्ण वसेन लब्भमानं सन्धाय वुत्तं. अपरिपुण्णंपि पन होतियेव. तथा हि चूळदुक्खक्खन्धसुत्तअट्ठकथायं सा पन न सब्बेसं परिपुण्णा होति. एको हि पहीनकिलेसमेव पच्चवेक्खति. एको अवसिट्ठकिलेसमेव. एको मग्गमेव. एको फलमेव. एकोनिब्बानमेव. इमासु पन पञ्चसुपच्चवेक्खनासु एकंवाद्वेवा नो लद्धुं नवट्टतीति वुत्तं. एवं छब्बिसुद्धिकमेन भावेतब्बो चतुब्बिधो मग्गो ञाणदस्सनविसुद्धिनाम वुच्चतीति सम्बन्धो. मग्गसद्देन चेत्थ चतुब्बिधं मग्गञाणं तदनुकूलपवत्तिवसेन फलञाणञ्च गहितन्ति दट्ठब्बं. एत्थाति विपस्सनाकम्मट्ठाने. तत्थाति तेसु अनुपस्सना मग्गफलेसु. अभिनिविसनं अभिनिवेसो. हेट्ठा सिलापथवियं निखातसिनेरुपादस्स विय अज्झत्तखन्धेसु दळ्हं गहेत्वा पवत्तीति अत्थो. अत्ता इति अभिनिवेसो अत्ताभिनिवेसो. तं अत्ताभिनिवेसं. मुञ्चन्तीति अज्झत्तधम्मानं केवलं पच्चयायत्त वुत्तिताय खणभङ्गस्सच अदिट्ठत्ता सो अभिनिवेसो पवत्तति. तस्मा तं द्वयं सुदिट्ठं कत्वा रूपं अनत्ता वेदना अनत्तातिआदिना पुनप्पुनं समनुपस्सनावसेन तं अभिनिवेसं विमोचयमानाति अत्थो. विमोक्खमुखं होति, सुञ्ञतविमोक्ख सङ्खातस्स मग्गस्स फलस्सच पवेसनद्वारभूतत्ता, विपल्लास निमित्तन्ति विपरीतवसेन आसनं उपगमनं पवत्तनंवा विपल्लासो. अनिच्चे निच्चन्ति उपगमनं पवत्तनंवाति अत्थो. सो एव किले सुप्पत्तिया आसन्नकारणत्ता निमित्तन्ति विपल्लासनिमित्तं. मुञ्चन्तीति अज्झत्तधम्मानं खणभङ्गस्स अदिट्ठत्ता तंनिमित्तं होतीति तेसं खणभङ्गं सुदिट्ठं कत्वा रूपं अनिच्चं वेदना अनिच्चातिआदिना पुनप्पुनं समनुपस्सनावसेन तंनिमित्तं विमोचयमानाति अत्थो. तण्हापणिधिन्ति तण्हाएव अभिसङ्गवसेन आरम्मणे चित्तस्स पणिदहनतो दळ्हं थपनतो पणिधीति तण्हापणिधि. तंतण्हा पणिधिं. मुञ्चन्तीति अज्झत्तधम्मानं महाआदीनवरासिभावस्स अदिट्ठत्ता सोपणिधि होतीति तेसं महाआदीनवरासिभावं सुदिट्ठं कत्वा रूपंदुक्खं वेदनादुक्खातिआदिना पुनप्पुनं समनुपस्सनावसेन तंपणिधिं विमोचयमानाति अत्थो. तस्माति यस्मा एता विमोक्खमुखभूता तिस्सो अनुपस्सना एवं विसेस नामिका होन्ति. तस्मा. यस्मा सङ्खारेसु सुञ्ञतदस्सनवसेन अत्थसिद्धिनाम केवलं अत्ताकिनिवेसभूतस्स दिट्ठिगाहस्स पटिपक्खभूतस्स ञाणस्सेव आनुभावो होति, तस्मा तथा समनुपस्सित्वा विमुञ्चन्तस्स विपस्सनापि मग्गोपि सहजातञाण किच्चेन नामं लभतीति वुत्तं यदिवुट्ठान.ल. सुञ्ञतोविमोक्खो नामहोतिमग्गोति. अनिच्चदस्सनवसेन अत्थसिद्धिनाम निमित्ताति निवेसभूतस्स मानगाहस्स पटिपक्खभूताय सद्धायपि आनुभावो. तस्मा तथा समनुपस्सित्वा विमुच्चन्तस्स विपस्सनापि मग्गोपि सहजातसद्धा किच्चेन नामं लभतीति वुत्तं यदिअनिच्चतो.ल. अनिमित्तो विमोक्खोनामाति. दुक्खदस्सनवसेन अत्थसिद्धिनाम पणिधिसङ्खात तण्हागाहपटिपक्खभूतस्स समाधिस्सपि आनुभावो. तस्मा तथा समनुपस्सित्वा विमुच्चन्तस्स विपस्सनापि मग्गोपि सहजातसमाधिकिच्चेन नामं लभतीति वुत्तं. यदि दुक्खतो. ल. अप्पणिहितो विमोक्खोनामाति. वुत्तञ्हेतं पटिसम्भिदामग्गे अनिच्चतो मनसिकरोतो सद्धिन्द्रियं अधिमत्तं होति. दुक्खतो मनसिकरोतो समाधिन्द्रियं अधिमत्तं होति. अनत्ततो मनसिकरोतो पञ्ञिन्द्रियं अधिमत्तं होतीति. मग्गे पन तिण्णं धम्मानं किच्चविसेसोनाम विपस्सनागमनवसेनेव सिद्धोति वुत्तं मग्गो. ल. नामानि लभतीति. तत्थ सुञ्ञतविमोक्खेन विमुत्तो अरियसावको सोतापत्तिमग्गक्खणे धम्मानुसारीनाम होति. मज्झे छसु मग्गफलक्खणेसु दिट्ठिप्पत्तो नाम. अरहत्तफलक्खणे पञ्ञाविमुत्तोनाम. अनिमित्तविमोक्खेन विमुत्तो सोतापत्तिमग्गक्खणे सद्धानुसारीनाम. उपरि सत्तसु ठानेसु सद्धाविमुत्तोनाम. अपणिहितविमोक्खेन विमुत्तो पन अट्ठसुपि ठानेसु कायसक्खिनाम. सोयेव अरूपज्झानं पादकं कत्वा विमुत्तो अरहत्तफले ठितो उभतोभागविमुत्तो नामाति एत्तावता यं हेट्ठा वुत्तं विपस्सनापरिपाकमागम्माति सङ्खारुपेक्खाभावं पत्वा तिविधविमोक्खमुखभावप्पत्तियाचेव सत्तअरियपुग्गलविभागस्स पच्चयभावप्पत्तियाच विपस्सनाञाणस्स परिपाकं आगम्म पटिच्चाति. तं सरूपतो निद्दिट्ठं होतीति. मग्गवीथियं फलञ्च मग्गागमन वसेन तथा तीणि नामानि लभतीति योजना. यथावुत्तनयेन विपस्सन्तानन्ति यदि अनत्ततो विपस्सतीतिआदिना वुत्तप्पकारनयेन विपस्सन्तानं चतुन्नं फलट्ठानं पुग्गलानं. यथासकंफलन्ति सोतापन्नस्स सोतापत्तिफलं. सकदागामिस्स सकदागामिफलन्तिआदिना नयेन अत्तनो अत्तनो सन्तकभूतं यं यं फलं विपस्सनागमन वसेनेव सुञ्ञतादिविमोक्खोतिच वुच्चति. नमग्गागमनवसेनाति अधिप्पायो. एत्थच विपस्सनागमन वसेन मग्गस्स अनिमित्त नामलाभोनाम सुत्तन्तिकपरियायेन वुत्तो. अभिधम्मे पन अनिमित्तो नाममग्गो नआगतो. नहि सो निप्परियायतो अनिमित्तोनाम होति. हीनपणीतादिवसेन विभागारहस्स सङ्खारनिमित्तस्स सब्भावतो. तेनेव हिस्स दुक्खपटिपदा दन्धा भिञ्ञादिवसेनवा पारमिधम्मानं परित्तमहन्तादिवसेनवा हीन पणीत पणीततर पणीततम विभागो सन्दिस्सतीति. अट्ठकथायं पन अनिच्चानुपस्सना सङ्खारेसु निच्चनिमित्तं विधमनवसेन पवत्तत्ता अनिमित्तानुपस्सनानाम समानापि सयं सङ्खारनिमित्ते परियापन्नत्ता एकन्तेन अत्तनोनामं मग्गस्स दातुं नसक्कोति. तस्मा मग्गो अभिधम्म परियायेन अनिमित्तनामं नलभतीति वुत्तं. सुत्तन्तिकपरियायेन पन यथा पथविकसिणारम्मणं झानं पथविकसिणन्ति वुच्चति. एवं सुञ्ञतादिनामं निब्बानं आरम्मणं कत्वा पवत्तानि मग्गफलानिपि आरम्मणवसेनपि सुञ्ञतादिनामं लभन्ति. आरम्मणकरणवसेन पन सम्पयोगवसेनवा पलिबोधकराच निमित्तकराच पणिधिकराच रागादयो किलेसधम्मा तेसु नत्थि. तस्मा तानि अञ्ञं आगमनंवा आरम्मणंवा अनपेक्खित्वा अत्तनो सभावेनपि सुञ्ञतादिनामं लभन्तीति दस्सेतुं आरम्मणवसेनातिआदि वुत्तं. तत्थ सरसवसेनाति अत्तनो सभावेन. नामत्तयन्ति सुञ्ञतादि नामत्तिकं. सब्बत्थाति सब्बासु मग्गवीथि फलसमापत्तिवीथीसु. सब्बेसंपीति सब्बेसंपि मग्गफलानं. सममेवाति समानमेव. सदिसमेव. एत्थपनाति एतेसु पन यथावुत्तेसु मग्गफलेसु. यस्मा सब्बादिट्ठियोच सोळसविधा विचिकिच्छाच अत्तदिट्ठिमूलिका एव होन्ति. अत्तदिट्ठिया निरुद्धाय निरुज्झन्ति सब्बानिच अपायगामि कम्मानिनाम अत्तदिट्ठिया सतियाएव विपच्चन्ति. असतिया न विपच्चन्ति. दिट्ठसच्चानञ्च सा दिट्ठि सब्बसो पहीना होति. तस्मा सोतापत्तिमग्गं.ल. पहीनापाय गमनोति वुत्तं. अपायं गच्छन्ति एतेहीति अपायगमनानि. दिट्ठिविचिकिच्छाविप्पयुत्ता अकुसलधम्माचेव पुब्बेकतदुच्चरितकम्मानिच. पहीनानि अपायगमनानि एतस्साति पहीनापायगमनो. पटिविद्धचतुसच्चानं पहीनअत्तदिट्ठीनं बोधिपक्खियधम्मा एकन्तेन उपरूपरि वड्ढनपक्खे ठिता होन्ति. किलेसधम्मा पन हायनपक्खे. तस्मा ते अनुक्कमेन परिहायित्वा गच्छन्ता उपरिम कोटिया सत्तहि भवेहि सब्बसो परिक्खयं गच्छन्तीति वुत्तं सत्तक्खत्तुपरमोसोतापन्नोनाम होतीति, तत्थ सत्तक्खत्तुसद्देन सत्तपटिसन्धिगहणवारा वुच्चन्ति. परमोति उक्कंसपरिच्छेदो. इति सत्तक्खत्तुं परमो एतस्साति. सत्तक्खत्तुपरमो. सो पन देवेसु सत्तक्खत्तु परमो, मनुस्सेसु सत्तक्खत्तु परमो, उभयत्थ सत्तक्खत्तु परमोति तिविधो होति. यथाह –

कतमोच पुग्गलो सत्तक्खत्तुपरमो इधेकच्चो पुग्गलो तिण्णं संयोजनानं परिक्खया सोतापन्नो होति, अविनिपातधम्मो नियतो, सम्बोधिपरायनो, सो सत्तक्खत्तुं देवेच मनुस्सेच सन्धावित्वा संसरित्वा दुक्खस्सन्तं करोति. अयं वुच्चति पुग्गलो सत्तक्खत्तु परमोति.

एत्थ हि च सद्दो अनियमत्थो. एतेन योच देवेएव सत्तक्खत्तुं संसरति. योच मनुस्सेएव सत्तक्खत्तुं संसरति. योच देवेच मनुस्सेच मिस्सकभव वसेन सत्तक्खत्तुं संसरति. तिविधो पेसो सत्तक्खत्तु परमोनामाति दस्सेति. अट्ठकथायं पन मिस्सकभव वसेनस्स अत्थो वुत्तो. एत्थच यस्मा महग्गतज्झानस्सच उपरिमग्ग विपस्सना यच आनुभावं अनपेक्खित्वा केवलं इमस्स मग्गस्स आनुभावगतिया एव सत्तक्खत्तुपरमोनाम वुत्तो. सोच पाळियं कतमेसं पञ्चन्नं इध निट्ठा. सत्तक्खत्तुपरमस्स कोलं कोलस्स एकबीजिस्स सकदागामिस्स योच दिट्ठेवधम्मे अरहाति वुत्तत्ता कामभवेएव झानरहितो सुक्खविपस्सकोवा परिहीनज्झानोवा दट्ठब्बो. तेनेवच पटिसम्भिदामग्गट्ठ कथायं तयोपि इमे सोतापन्ना कामभववसेन वुत्ता. रूपारूपभवे पन बहुकापि पटिसन्धियो गण्हन्तीति वुत्तं. अङ्गुत्तरट्ठकथायञ्च अट्ठमं भवन्ति कामभवे अट्ठमं पटिसन्धिन्ति वुत्तं. तस्मा ये कामभवेयेव सत्तवारतो ओरंवा दिट्ठधम्मे येववा उपरिमग्गं गण्हन्ति. तेसं तथारूपो पवत्तिविसेसो उपरि मग्गविपस्सनाबलेन सिद्धोति वेदितब्बो. तथा हि अट्ठकथासु उपरि तिण्णं मग्गानं विपस्सना नियामेतीति वुत्तं. ये पन दिट्ठधम्मेवा सक्कअनाथपिण्डिकविसाखादयो विय सत्तसु भवेसु यत्थकत्थचि भवेवा झानं उप्पादेत्वा ब्रह्मलोकं गच्छन्ति. येच ब्रह्मलोकेयेव सोतापत्तिमग्गं लभित्वा तत्थेव परिनिब्बायन्ति. तेसं तथारूपो पवत्ति विसेसो महग्गतज्झानबलेन सिद्धोति. यस्माच पाळियं सत्तक्खत्तुं देवेचाति एतेन कामभवे सत्त ओपपातिक पटिसन्धियो दस्सेति. सत्तक्खत्तुं मनुस्सेचाति एतेन सत्त गब्भसेय्यकपटिसन्धियो दस्सेतीति उभयेन चुद्दस पटिसन्धियो दस्सिता होन्ति. तस्मा तेन परियायेन लब्भमाने चुद्दसभवे सन्धाय सक्कपञ्हसुत्ते –

इतो सत्त ततो सत्त, संसरानि चतुद्दसाति वुत्तं. तथा अङ्गुत्तरेच तिकनिपाते सचे उदायि आनन्दो अवितरागो कालं करेय्य, तेन चित्तपसादेन सत्तक्खत्तुं देवेसु देवरज्जं करेय्य. सत्तक्खत्तुं इमस्मिंयेव जम्बुदीपे महारज्जं करेय्य. अपिच उदायि आनन्दो दिट्ठेवधम्मे परिनिब्बा यिस्सतीति वुत्तं. केचि पन इमेहि सुत्तपदेहि सत्तक्खत्तु परमस्स सोतापन्नस्स कामभवे चुद्दस पटिसन्धियो इच्छन्ति. महावग्गसंयुत्तटीकायञ्च केचि पन कामभवे सत्तक्खत्तुंएव उप्पज्जति, न ततो उद्धन्ति वदन्ति. तं वीमंसितब्बन्ति वुत्तं. विभङ्गे पन तत्थ तत्थ अट्ठानसुत्तेसुच अट्ठानमेतं अनवकासो यं दिट्ठिसम्पन्नो पुग्गलो अट्ठमं भवं निब्बत्तेय्य, नेतं ठानं विज्जतीतिच, अङ्गुत्तरे छक्कनिपाते अभब्बो दिट्ठसम्पन्नो पुग्गलो अट्ठमं भवं निब्बत्तेतुन्ति च, महानिद्देसे अजितपञ्हे सोहापत्तिमग्गञाणेन अभिसङ्खारविञ्ञाणस्स, निरोधेन सत्तभवे थपेत्वा अनम तग्गेसंसारे ये उप्पज्जेय्युं नामञ्च रूपञ्च, एत्थेते निरुज्झन्ति. वूपसमन्ति. अत्थं गच्छन्ति. पटिपस्सम्भन्तीतिच, एवं दळ्हं कत्वा वुत्तत्ता यथावुत्तनयेनेव तेसं सुत्तपदानं अत्थो वेदितब्बोति. रागदोसमोहानन्ति कामरागस्स दोसस्स तदेकट्ठमोहस्सच. तनुकरत्ताति यथा सोतापन्नसन्ताने उप्पज्जन्ता धम्मिकेसु कामवत्थूसु बलवन्ता हुत्वा उप्पज्जन्ति. यतो तेसं मेथुनवत्थुसमायोगोपि पवत्तति, तथा उप्पज्जितुं असमत्थे कत्वा संलिखनवसेन तनुकरणतो. अधिच्चुप्पत्तिवसेनच परियुट्ठानमन्दतावसेनच तनुकभावं साधनतोति अत्थो. तत्थ अधिच्चुप्पत्तिवसेनाति कदाचि चिरेन उप्पत्तिवसेन. परियुट्ठानमन्दतायाति चिरेन उप्पज्जन्तानंपि मन्दतरं परियुट्ठानवसेन. महासिवत्थेरेन पन तेसंपि मेथुनवत्थु समायोगो इच्छितो. सो महाट्ठकथायं पटिक्खित्तो. यञ्च छक्कनिपाते मिगासालवत्थुम्हि अब्रह्मचारिनोपि इसिदत्तस्स ब्राह्मणस्स सकदागामित्तं भगवता ब्याकतं, तंपि तस्स आसन्नमरणकाले अधिगमवसेन ब्याकतन्ति वेदितब्बं. सकिंदेव इमं लोकं आगन्त्वा आगमनतो सकदागामीनाम होतीति योजना. यमेत्थ वत्तब्बं, तं हेट्ठा पथमपरिच्छेदे वुत्तमेव. अरहत्तंभावेत्वाति अरहत्तमग्गं भावेत्वाखीणा चत्तारो आसवा यस्साति खीणासवो. दक्खिणा वुच्चति कम्मञ्च कम्मफलञ्च सद्दहित्वा आयतिं फलपटिलाभत्थाय दिन्नदानं. दक्खन्ति वड्ढन्ति सत्ता एतायाति कत्वा. ताय पन दक्खिणाय विपत्तिकरानं किलेसानं सब्बसो अभावतो सम्पत्तिकरानञ्च सीलक्खन्धादिगुणानं सब्बसो परिपुण्णत्ता दक्खिणेय्येसु अग्गो जेट्ठको हुत्वा तंदक्खिणं पटिग्गहितुं अरहतीति अग्गदक्खिणेय्यो. पुग्गलभेदोति चतुन्नं फलट्ठपुग्गलानं सङ्खेपभेदो. वित्थारभेदो पन एवं वेदितब्बो, अट्ठकथासु ताव चतुवीसति सोतापन्ना, द्वादस सकदागामिनो, अट्ठचत्तालीस अनागामिनो, द्वादस अरहन्तोति फलट्ठानं छन्नवुतिभेदो वुत्तो. तत्थ सद्धाधिमुत्तो पञ्ञाधिमुत्तोति द्वे सोतापन्ना होन्ति. ते एकबीजी कोलंकोलो सत्तक्खत्तुपरमोचाति तीहि गुणिता छ. पुन चतूहि पटिपदाहि गुणिता चतुवीसति होन्ति. तिविध विमोक्खचतुपटिपदानं पन भेदेन द्वादस सकदागामिनो द्वादस अरहन्तोच होन्ति. अनागामिनो पन अविहेसु ताव तयो अन्तरापरिनिब्बायिनो, एको उपहच्च परिनिब्बायी, एको उद्धं सोतो अकनिट्ठगामीति पञ्च. तेयेव ससङ्खारपरिनिब्बायी असङ्खारपरिनिब्बायीचाति द्वीहि गुणिता दस. तथा अतप्पसु दस्ससुदस्सीसु तिचत्तालीस होन्ति. अकनिट्ठे पन उद्धंसोतो अकनिट्ठगामीनाम नत्थीति चत्तारो ससङ्खारपरिनिब्बायिनो चत्तारो असङ्खारपरिनिब्बायिनोति अट्ठाति. सब्बे अट्ठचत्तालीस होन्तीति. सुत्तनिपातट्ठकथायं पन द्वादस सोतापन्ना, द्वादस सकदागामिनो, चतुवीसति अनागामिनो, द्वे अरहन्तो, चत्तारो मग्गट्ठाति चतुपञ्ञास होन्ति. तेयेव सद्धाधुर पञ्ञाधुर वसेन द्वीहि गुणिता अट्ठसतं पुग्गला होन्तीति आगतो. एत्थाति एतस्मिं पुग्गलभेदे. सब्बेसंपीति चतुन्नं फलट्ठानंपि साधारणाव. न निरोधसमापत्ति विय एकच्चानंएव साधारणाति अधिप्पायो. अतिविय ममायितस्स अभिनिन्दि तस्स अज्झोसितस्स अत्तनो चित्तसन्तानस्स अपवत्तिकरणं नाम बहलरागविमुत्तानंएव सिज्झतीति वुत्तं, अनागामीनञ्चेव अरहन्तानञ्चलब्भतीति. तेसंपि अट्ठसमापत्तिलाभीनं कामरूपभवगतानञ्ञेव इध गहणं दट्ठब्बं. कस्मा, आदितो पट्ठाय अनुपुब्बनिरोधबलेनेव गन्तब्बत्ता. तेनाह तत्थातिआदि. तत्रायं विधि, पथमज्झानं समापज्जित्वा वुट्ठाय तत्थ गते सङ्खारे अनिच्चतो दुक्खतो अनत्ततो विपस्सति. ततो दुतीयज्झानं समापज्जित्वा वुट्ठाय तत्थगते सङ्खारे तथेव विपस्सति. ततो ततीयं झानं. ततो चतुत्थं झानं. ततो पञ्चमं झानं. ततो आकासानञ्चायतनं. ततो विञ्ञाणञ्चा यतनं समापज्जित्वा वुट्ठाय तत्थगते सङ्खारे तथेव विपस्सति. ततो आकिञ्चञ्ञायतनं समापज्जित्वा वुट्ठाय नानाबद्धअविकोपनं सङ्घपतिमाननं सत्थुपक्कोसनं अद्धान परिच्छेदोति इमं चतुब्बिधं पुब्बकिच्चं करोति. ततो नेवसञ्ञा नासञ्ञायतनं समापज्जति. एकंवा द्वेवा चित्तवारे अतिक्कमित्वा अचित्तको होति निरोधं फुसतीति. तत्थतत्थेवाति ततो ततो झानतो तस्मिं तस्मिं वुट्ठितकालेएव. विपस्सन्तोति निरोधस्स समथ विपस्सना युगनन्धबलेनेव पत्तब्बत्ता विपस्सनाबलेनपि चित्तसन्तानस्स सण्हसुखुमभावा पादनत्थं इदं पथमज्झानं अनिच्चन्तिआदिना नयेन विपस्सन्तो. यावआकिञ्चञ्ञायतनंगन्त्वाति याव आकिञ्चञ्ञायतनज्झानं, ताव समापज्जनवुट्ठानविपस्सनावसेन गन्त्वा. आवज्जनाधिट्ठान पच्चवेक्खनानिपेत्थ इच्छितब्बानियेव. तेनेव हि पटिसम्भिदामग्गे पञ्चविधा वसियो निरोधपरिकम्मेसु वुत्ताति. ततोपरन्ति आकिञ्चञ्ञायतनज्झानगते सङ्खारेविपस्सनानन्तरं, अधिट्ठातब्बन्ति अधिट्ठेय्यं. अत्तनो सरीराबन्धे परिक्खारे थपेत्वा नानाबन्धानि चिवरादीनि परिक्खारानि अग्गिआदिना परिस्सयेन माविनस्सन्तूतिवा, एकसीमायं सङ्घकम्मे करीयमाने सङ्घो मं पभिमानेस्सति, तदा वुट्ठहामीतिवा, सत्था मं केनचिकारणेन पक्कोसा पेस्सति, तदा वुट्ठहामीतिवा अधिट्ठानकिच्चं. आदिसद्देन निरोधब्भन्तरेएव मरणं नुखो मे भविस्सतीति एवं पवत्तो अद्धान परिच्छेदो गहितो. द्विन्नं.ल. वोच्छिज्जतिचित्तसन्तति तदत्थाय आदितो पट्ठाय तथारूपस्स पयोगविसेसस्स सुट्ठु कतत्ता. ततोति तस्मिं काले. अनागामिनो अनागामि फलचित्तं निरावज्जनंपि निप्परिकम्मंपीति अधिप्पायो. तथाहि आदितो पट्ठाय पुनप्पुनं पवत्तितं विपस्सनापरिकम्ममेव तस्स परिकम्मट्ठाने तिट्ठति. न विसुं आसन्नपरिकम्मं नाम अत्थीति. पच्चवेक्खनन्ति फलपच्चवेक्खनं. एवं दुविधं कम्मट्ठाननयं निद्दिसित्वा इदानि यदत्थं सो निद्दिसीयति, तदत्थे सोतुजने नियोजेन्तो भावे तब्बन्ति गाथमाह. तत्थ पटिपज्जितब्बाति पटिपत्ति. पटिपज्जन्तिवा एताय उपरुपरि विसेसन्ति पटिपत्ति. सीलादिधम्मो. रसीयति निरामिससुखानुभवनवसेन अनुभवीयतीति रसो. झानमग्ग फलभूतो अधिगमधम्मो. अरहत्त फलमेववा. तदुभयं पटिच्च उप्पन्नपीतिसोमनस्समेववा. पटिपत्तिया रसो पटिपत्ति रसो. सोएव अस्सादितब्बट्ठेन अस्सादो चाति पटिपत्ति रसस्सादो. सासने पटिपत्तिरसस्सादं पत्थयन्तेन भिक्खुना इच्चेवं मया निद्दिट्ठं उत्तमं भावनाद्वयं भावेतब्बन्ति सम्बन्धो.

इति परमत्थदीपनियानाम अभिधम्मत्थसङ्गहस्स

चतुत्थवण्णनाय कम्मट्ठानसङ्गहस्स

परमत्थदिपना निट्ठिता.

निगम परमत्थदीपनी

१७२. चारित्तेन कुलाचारेन सोभिते ञाति मित्त धन भोगसम्पत्तिया विसाले कुले उदयो वड्ढि यस्स सोति चारित्तसोभितविसालकुलोदयो. तेन. सद्धाय अभिवुड्ढानं परिसुद्धानञ्च अत्तनो सीलसुतचागादिगुणानं उदयो वड्ढि एतस्मिन्ति सद्धातिवुड्ढपरिसुद्धगुणोदयो. तेन. नम्पव्हयेनाति नम्पनामकेन उपासकेन. पणिधायाति भुसं निधाय हदये थपेत्वा उपादाय पटिच्च. परानुकम्पन्ति परेसं अत्तनो मन्दबुद्धीनं पच्छिमजनानं अनुकम्पं अनुदयं कारुञ्ञं पणिधायाति सम्बन्धो. पत्थितन्ति अभियाचितं. पुञ्ञेन तेन विपुलेनाति तेन विपुलेन अभिधम्मत्थ सङ्गहपकरणस्स करणपुञ्ञेन. तुमूलसोमन्ति एवं नामकं विहारं. वुत्तञ्हि खुद्दसिक्खाटीकायंसीहळदीपे तुमूलसोमविहारे सङ्घस्स पाकवत्तंपि ताल पण्णं विक्किणित्वा करीयति. न हि तत्थ पण्णेन अत्थो अत्थि. सब्बेपि इट्ठकच्छन्ना पासादादयोति. एसो किर विहारो आदितो अभयगिरिरञ्ञो अग्गमहेसिभूताय सोमदेविया कारापितत्ता यावज्जतनापि सोमविहारोत्वेव पञ्ञायित्थ. तुमूलसद्दो पन विपुलसद्दपरियायो.

अथेत्थ वत्तति सद्दो, तुमूलो भेरवो महा;

हत्थिनागे पदिन्नम्हि, सिवीनं रट्ठवड्ढनेति.

आदीसु

विय. सोच विहारो सट्ठिमत्तेहि महापरिवेणेहि सण्ठितो होतीति अतिविय विपुलो महन्तो वित्थिण्णो होति. तस्मा सो विपुलत्ता महन्तत्ता वित्थिण्णत्ता तुमूल सोमोति वुच्चति. तं तुमूलसोमं. अत्थतो महासोम विहारन्ति वुत्तं होति. एतेन थेरो अत्तनो आचरियवंसस्स वसन विहारं कित्तेति. अत्तनो वसनट्ठानं पन नामरूपपरिच्छेदे कित्तितं. धञ्ञाधिवासन्ति तस्मिं विहारे आदिकम्मिकभूत महिन्दत्थेरादीनं पुञ्ञवन्तत्थेरानं अज्झावुट्ठभूतं. दीपपसादक महामहिन्दत्थेरस्स हि वंसे जातत्ता तस्मिं विहारे आदिकम्मिकभूतो महाथेरोपि महिन्दत्थेरोनामाति धातुवंसे वुत्तो. उदितोदितन्ति अतिविय उदितं. नभमज्झे पुण्णचन्दमण्डलं विय सकलसीहळदीपे अतिविय उग्गतन्ति अत्थो. अरियमग्गपञ्ञावसेन परियत्तिवेसारज्जादि पञ्ञावसेनवा अवदातेहि परियोदातेहि गुणेहि सोतिताति पञ्ञावदातगुणसोतिता. ते एव लज्जीपापगरहिनो. मञ्ञन्तूति अनुस्सरन्तु. पुञ्ञविभावोदय मङ्गलायाति विपुलानं पुञ्ञानं वड्ढिसङ्खात मङ्गलत्थाय. तत्रायं योजना, पुञ्ञेन तेन विपुलेन धञ्ञाधिवासं उदितोदितं तुमूलसोम विहारञ्च तत्थ निपासिनो महिन्दत्थेरादिके पञ्ञावदात गुणसोभिते लज्जिभूते भिक्खूच पुञ्ञविभवोदयमङ्गलाय आयुकन्तं मञ्ञन्तु पच्छिमा जनाति. अथवा, तंविहारं अञ्ञे पञ्ञावदात गुणसोभित लज्जी भिक्खू मञ्ञन्तूति योजना. एतेन थेरो पच्छिमजनानं छसु अनुत्तरियधम्मेसु अनुस्सतानुत्तरियसङ्खातं पुञ्ञविसेसञ्च मयंपि तादिसगुणभागिनो भविस्सामाति उस्साहनुपायञ्च पटिपादेसीति.

परमत्थदीपनी निगमकथा

एत्तावताच –

नगरे दीपरङ्गम्हि, गामे ति नामके;

अट्ठसुञ्ञद्वयेकम्हि, साके जातेन या मया.

मुंर्वागामे अरञ्ञम्हि, लङ्घतीति विस्सुतालये;

वसता महतो भिक्खु, गणस्स हितकारिना.

परमत्थदीपनीनाम, सङ्खता सारदस्सिना;

सारेसीनं हितत्थाय, सारासारविवेकिनं.

सुनिट्ठिता अयं टीका, निब्भया निरुपद्दवा;

नवपञ्चद्वयेकम्हि, साके कोमुदसारदे.

तथा कल्याणसङ्कप्पा, साधूनं अमतप्फला;

निट्ठं गच्छन्तु सब्बेपि, निब्भया निरुपद्दवा.

यथा लोकम्हि जोतन्ति, उभो चन्दिमसूरिया;

तथेव परमत्थेसु, अयं परमत्थदीपनी.

पाळियत्तेसु सा सुभा, सद्दनिरुत्तिदीपनी;

उभो लोकम्हि जोतन्तु, सद्धम्मो याव तिट्ठतीति.

तत्थ नगरे दीपरङ्गम्हीति दीपवासिमहाजनं रञ्जेतीति दीपरङ्गन्ति लद्धनामे नगरे. गामे नामकेति रोहितमिगानं निवासभूमितले पतिट्ठितत्ता एवंनामके महागामे. साकेति कलियुगे. या मयाति परमत्थदीपनीनाम याटीका मया सङ्खताति सम्बन्धो. लङ्घतीति विस्सुतालयेति एवंविस्सुते अरञ्ञविहारे. सारेसीनन्ति सारगवेसीनं. सारासारविवेकिनन्ति अयं सारो अयं असारोति एवं सारञ्च असारञ्चविवे चेत्वा जानितुं समत्थानं. साकेति कलियुगे. कोमुदसार देति कुमुदपुप्फयुत्ते सरदउतु परियापन्नेपच्छि मकत्तिकमासे. अमतप्फलाति निब्बानपयोजना. सुभाति अत्थब्यञ्जनसम्पत्तिया सोभणा. सद्धम्मोति तिविधं सत्थुसासनं वुच्चतीति.

इति अभिधम्मत्थसङ्गहपकरणस्स चतुत्थसंवण्णना

भूता परमत्थदीपनीनामा यंटीका

सब्बाकारेन निट्ठिता.