📜

नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स

महापणामपाठ

(बुद्धवन्दना)

.

सो, को; ने, सं;

.

सत्था, नेसं; खेमं, दाता;

.

हेळात-क्कारो सो; जन्तूनं, नो मा नु;

.

सो लोकन्धं, हन्त्वा नक्को;

सत्तम्बोजं, बोधेता नु.

.

जिनसूरियो, तिभवनभे;

मुहतिमिरं, अभितपये.

.

जेनो जिनमूले, दिस्वा जनकायं;

संसारनिमुग्गं, सब्बञ्ञुत मिच्छं.

.

हित्वा करुपेतं, मोक्खं पणिधानं;

वत्तेसि दयाणा, यो तं मुनि वन्दे.

.

सुतायुभरिया मे, धनङ्गमपि चज्जं.

चिनं बुधिनिदाने, अगा मुनियं मेतं.

.

सो ससजातिय देहं, चज्जिय दानवरञ्च;

नागुसभो वरसीलं, पूरयि सम्परिचागो.

१०.

नेक्खम्मग्गं राजा हुत्वा, सेनब्बिद्वा पञ्ञासेट्ठं;

वेदेहिन्दो वीरुक्कंसं, खन्तीवादी खन्तीसेट्ठं.

११.

सो सुतसोमो तथगं, तेमिय धिट्ठानवरं;

एकभुगो मेत्तवरं, लोमहसोपेक्खतरं.

१२.

पारमी तिदुक्कराव, पूरियान सेट्ठबोधि;

पापुणित्थ यो अनन्त-धम्मसारदं नमामि.

१३.

पहाय चक्कवत्तिकं, करोपनीत मद्दियं;

भुसिधरे ससेनकं, अजेनि पापिमं नमे.

१४.

अथुत्तरं जयाकरं, बहूपकारतं जिनो;

पटिच्च निम्मिसक्खिभि, उदिक्खते नमामि तं.

१५.

चङ्कमे मरुविमति यो, छिन्दयं कमि रतनिये;

इद्धिपाटिहिरणकरो, चक्खुमं तमभिपणमे.

१६.

अथ रतनघरे बुद्धो, छदिधिति जनयं सङ्ख्यं;

सीमीसा तमभिधम्मं यो, सुरनरमहितं वन्दे.

१७.

निग्रोधन्तिक नुब्भवी सुखं, धम्मं यो विचिनं नधीवरो;

किच्छालद्ध मनञ्ञबोधियं, वन्दे तं सुगतं निग्रोचरं.

१८.

सब्भोगेहि थ मुचलिन्देन,

नागिन्देन रहसि पावुत्तो;

सोख्यं यो नुभवि विमुत्तिंतं,

वन्दे माराजि अतुलप्पञ्ञो.

१९.

कारुणिको राजायतने यो,

भोज मुळारं भोज्जरसेकं;

वास मका नन्तग्गुणधारो,

एकगतो वन्दामि महेसी.

२०.

केय्यं केय्यं अभिजयकेतुं,

जेय्यं जेय्यं वरजयपानं;

पेय्यं पेय्यं सुविचि नमे तं,

नेय्यं नेय्यं समतमुपेक्खिं.

२१.

सत्त च सत्ताहे विजितावी,

खेपिय निग्रोधं पुन गन्त्वा;

धम्मसुदुद्दस्यं पति जातो,

धम्मकथा प्पोसुक्क वितक्को.

२२.

मरुगणेहि ब्रह्मुना समं,

रतनदाममेरुणा ददा;

समभियाचितो पटिस्सवं,

दसबलो नमामि देसितुं.

२३.

गन्त्वा इसिप्पातक्काननञ्च,

सत्था मिगद्दायं देसयित्थ;

सच्चप्पकारं यो धम्मचक्क-

सुत्तं नमे छब्बीधंसु ताव.

२४.

रञ्ञो मगधस्स कतप्पटिञ्ञो,

गन्त्वानथ राजगहं विनेति;

सत्ते मलरोगयुते गदग्गं,

पायेतुन तं पणमे भिसक्कं.

२५.

सक्याधिवासे कपिले सञ्ञतिं,

मानद्धजं भिन्दिय मिद्धिवाता;

धम्मामतं पायि पितुप्पभुति,

वन्दामि सक्यिन्द मनोमदस्सिं.

२६.

अनाथपिण्डोति व्हयेन नन्त-

द्धनं चजित्वा सुकते विहारे;

विहासि भिय्यो जनता हितत्थं,

सुधम्मभेरिं वदयं भिवन्दे.

२७.

उपेतपुञ्ञं वरलक्खणोकं-

णोकं विसुद्धं जलितप्पदीमं;

दीपं पजानं अनिघं नवज्जं-

नवज्जवाचं सुगतं नमामि.

२८.

मुनिभानु धम्मपभाहि जन-

म्बुज मुद्धतन्धतमो सुतपो;

करुणारुणो समबोधयि यो,

भविसीतलत्तपनो पणमे.

२९.

इन्दु वियम्बरमज्झतले यो,

राजति तारगणेन मुनिन्दो;

अरियगणप्परितो तिभवे तं,

सादर मुग्गतसोभ मवन्दि.

३०.

मूलामूला तिंसतिपारमियो,

साखासाखा मज्झिमज्झानकाया;

पत्तापत्ता बुद्धचक्खुनि यस्स,

पुप्फापुप्फा कारुणा मग्गखन्धो.

३१.

सारासारा यमका फेग्गुभिञ्ञा,

सब्बालम्बङ्कुरकं सीलवण्टं;

सेसाधम्मा मधुपक्कप्फलानि,

रंसीछल्ली सुतचा लक्खणानि.

३२.

छायुपगा सुं पुथुनरदेवा,

मारजिदीपङ्कर महिजातं;

पत्थतनन्तञ्च कुसलबीजं,

एकरुहं पादपमुनि वन्दे.

३३.

मारतित्थियरिपुं तमञ्च यो,

धंसयं नगरधम्म मापयं;

सीलनीवरण द्वारकोट्ठकं,

एसिकापरमसद्ध मुत्तमं.

३४.

द्वारपालसुयतं सतिटालं,

ञाणचच्चर सिघाटपदिद्धिं;

धम्ममग्गकुटिसाल सहित्तं,

धम्मसेनपतिसारिजभूतं.

३५.

दुतियसुतपरोहितं महा-

धुतगुणधरमग्घ दस्सिकं;

विनयचिनक धम्मरक्खकं,

तिभवपतिक धम्मराजियं.

३६.

सुतं सुतं सब्बधि सज्जनंजनं,

मितं मितं नन्तगुणालयं लयं;

हुतं हुतं जन्तुनमानमं नमं,

भवे भवे तेभवमङ्गलं गलं.

३७.

लोकाभिरामं रमणेय्यवेदुरं,

लोकन्तगुं अन्तुभयानुपागतं;

लोकद्धजं मानधजप्पहारकं,

लोकग्गरुं अग्गरु पच्चये नमे.

३८.

मकुटग्गफलं नयनञ्चनिकं,

सवनब्भुसनं वदनब्भुसनं;

गलमण्डनमिद्धि मनञ्ञुरसं,

किरियञ्ञुदरं द्विखणञ्ञुकरं.

३९.

कटिविभूसन मज्झिमञ्ञणकं,

दयविलेपन धारणमण्डनं;

पटखिलञ्ञुनिवत्थ मनुत्तरं,

मुनिमरुत्तम मेक महं नमे.

४०.

सतिवर सुचकं इब्भग्गपञ्ञं,

सुवीरियवसुवाहं पीतिसेलं;

गहपतिसमथग्गं थीपसद्धिं,

असणियसुनुपेक्खं सत्तभोगं.

४१.

चतुदिसिकिद्धिप्पद मसहायं,

सुपरिवुतं खत्तियविरजानं;

सुचिपरिसं देवनर मनापं,

दसबलचक्काधिपति भिवन्दे.

४२.

समाधिब्बहिद्धं सतिच्छट्ठसेलं,

विरप्पञ्चमा जीवमज्झं सुकम्म-

त्ततियं सुवाचादुतियं भिसेट्ठं,

समातक्कपुब्बञ्च सत्तप्पवारं.

४३.

विविधञाणपभुतिब्बसाकरं,

बहुमहिद्धिक मरून मासयं;

धुंवपभाजलितरामणेय्यकं,

सुगतनेरुनगराज मानमे.

४४.

सीलज्जलं रतनधम्म माकरं,

भिञ्ञाविचिं सतिकुलट्ठि गम्भिरं;

वित्थिण्णञाण मरियोदजासयं,

अट्ठम्बीधच्छरियकं असन्दनं.

४५.

बहुनज्जमोसरण मेकरसं,

दुरुपग्गमं अचितसम्भरिनं;

पुथुपोतपुञ्ञवतमेव नमे,

द्वीपदुत्तमण्णव नदिन्दवरं.

४६.

अभिनिहरधनुं गुणपारमिं,

नळमतिमनबाजरहम्मुखा;

धितिसमितसरेन सुधारयं,

मलम गगण मेकपवेदना.

४७.

यो पावेधेसिं अग्गमग्गञ्च तूणिं,

धम्मालङ्कारब्बम्म मेकब्बलं तं;

नेत्तिंसानन्तञाण गीरेल्लिमन्तं,

सब्बञ्ञुस्सासं इद्धिदण्डं नमामि.

४८.

वरतपवुट्ठि सुबीजकसद्धा,

मतियुगनङ्गल हीरुतपीसा;

सुसमथरज्जु सतिद्विजतुत्तं,

वीरियदुरावह सच्चनिदानं.

४९.

वतिसंवरं सोरतमोचनञ्चं,

सरणा निवत्तब्बहनत्थं यस्स;

अमतप्फलं नेकरसेहुपेतं,

सुगतं महाकस्सक माभिवन्दे.

५०.

देवग्गो तिदसपुरे वरासने यो,

देवानं जनिकपभुतिनं भिधम्मं;

बालक्कोव लळयमाचले तिमासं,

देसेस्या परविसयं नमे अजेय्यो.

५१.

महायसो विविधसुभप्पकासकं,

कुरूसु यो अमितगुणो तमोनुदो;

परप्पवादहरि सुभानुयोगिनं,

नमामि तं कथयि सतिप्पठानकं.

५२.

समथकपलिको सस्नेहसम्मासति,

परममतिगिनी सवट्टिपरक्कमो;

सकलजुतिकरो सुधम्मपदीपको,

इम मुपजलितो जिनेन नमामहं.

५३.

विगतगतमलं मलगतविगतं,

महित हितमनं मनहितमहितं;

विभवभवकरं करभवविभवं,

सुजन जनगुणं गुणजनसुजनं.

५४.

सीलग्गदण्डविचितं सुसमाधिपत्तं,

सोभासमुज्जल मनन्तग ञाणसीखं;

सद्धम्मसेट्ठरतनञ्च तिलोककेतुं,

वन्दामि लोचनभिसेक सुसोभयुत्तं.

५५.

विनयनय मनयविनय मनमितं,

विजयजय मजयविजय मतुलितं;

विभजभज मभजविभज मननकं,

विसमसम मसमविसम मभिनमे.

५६.

परमरम मरमपरम मतिगुणं,

पगहगति मगतिपगत मममकं;

पचयचय मचयपपय मनणकं,

पकतकत मकतपकत मचलकं.

५७.

उजुक मयनमग्गे मोक्खदेसं नियासि,

वररथकुजरेन चम्मचक्केन सत्था;

हिरितपदुकपालम्बेन धम्मस्सुतेन,

सतिनिवरयुतेन प्पाटिहिरद्धजेन.

५८.

अविहननक्खिना सुयम नेमुपक्खरा,

उदरियमब्भिना परिपुरङ्गसच्चिना;

कुसलविभूसिना निमदकुप्परेन यो,

अखरनतेसिना गुपितसिलनन्दना.

५९.

अनुसनुघातिना मतिपुरेजवेन काल-

ञ्ञुतमतिसारिके न च विसारदत्थिदण्डा;

सतितुद धीतिरस्मि मनदम्मसिन्धवेन,

विनयगणे नमामि त मतुल्यसत्थवाहं.

६०.

यमक्कग्गिजालं परविसय मच्छेरसहितं,

दुदिट्ठन्धुब्बाहं युगगहणतित्थीन मकरी;

बहूनं मज्झे यो रतनकमने पाटिहरियं,

जयक्केतुस्सापि त मभिनमि कण्टम्बसमिपे.

६१.

नखजुतिरजं चक्कङ्गोपेत पादवरम्बुजं,

सुभसिरिमतो रंसिजालङ्गुलिदससंसुभिं;

पवरसिरसा देवादेवा सदा न पिलन्धयुं,

त मतिव मनोरम्मं तित्तीकरा नमि यस्स के.

६२.

बुद्धोप्येको निधनगुणिनो वण्णये यावजीवं,

कामं अञ्ञं कथमभण मासुं खियेथा युकप्पो;

न त्वेवा यं खय मुपवज्जे यस्स वण्णो अनन्तो,

तं सब्बञ्ञुं सकलरिरी नेकनाथं नमामि.

६३.

पादिदीपादं द्विनयनदिजं धम्मकायं धिसोण्डं,

भाणीसोण्डग्गं सरणसिरसिं मग्गावालं सुभङ्गं;

सीलालङ्कारं विमलिभवु तं सत्ततिट्ठिधिदब्बं,

नाथेभिन्दग्गं फलकरिणुकं मोक्खभोजं नमामि.

६४.

मलालोळुल्लोलं अतिभयजनं दुग्गसंसारसिन्दुं,

फियब्भानिग्गाहो सिवतटमुखो नावि कज्जेट्ठनाथो;

पदप्पारक्कामं बहुजनगणं एकमग्गत्तरम्हि,

समारोपेत्वा मत्तरि त मतुलसादरञ्चा भिवन्दे.

६५.

ब्यामंसुग्घनधार मक्कुळुसतब्भाणुज्जलन्तत्तनं,

उक्कंसज्जुति केतुमालविचितं सद्धम्मजोतिन्धरं;

बुन्दिन्निग्गतपज्जलन्त दिधितिं अज्जत्थना याव च,

वन्देतं मुनि सक्यपुङ्गव महं पुण्णिन्दुवत्तम्पि च.

६६.

सत्तमंतमं विनासकंसकं ददं विनेय्यकानमेव,

भावनंवनं धुलीकरं करं तिदुक्करं पजाभिभुञ्ज;

गारवंरवं मनोहरंहरं नरानरानयं नमामि,

सादरंदरं विनोदकंदकं पवस्सकं पजानमिव.

६७.

बुद्धो निग्रोधबिम्बो मुदुकरचरणो ब्रह्मघोसेणिजङ्घो,

कोसच्छादङ्गजातो पुनरपि सुगतो सुप्पतिट्ठितपादो;

मुदोदातुण्णलोमो अथमपि सुगतो ब्रह्मुजुग्गत्तभावो,

नीलक्खी दीघपण्ही सुखुममलछवी थोम्यरस्सग्गसग्गी.

६८.

चत्तालीसग्गदन्तो समकलपनजो अन्तरंसप्पपीणो,

चक्केनङ्कीतपादो अविरळदसनो मारजुस्सङ्खपादो;

तिट्ठन्तोनोमेन्तो भयकरमुदुना जण्णुकाना मसन्तो,

वट्टक्खन्धो जिनो गोतरुणपखुमको सीहपुब्बड्ढुकायो.

६९.

सत्तप्पीणो च दीघङ्गुलं मथ सुगतो लोमकूपेकलोमो,

सम्पन्नोदातदाठो कनकसमतचो नीलमुद्धग्गलोमो;

सम्बुद्धो थूलजिव्हो अथ सीहहनुको जालिकप्पादहत्थो,

नाथो उण्हीससीसो इति गुणसहितं तं महेसिं नमामि.

७०.

वट्टचितानुपुब्बकसुभङ्गुली रुहिरमट्ठतुङ्गनखको,

निग्गुळगोप्फको समपदो सीहोसभिभ हंससन्निभकमो;

दक्खिणतावतक्कमि समन्तमण्डल निगण्ठि जाणुसुभको,

ब्यञ्जनपुण्णपोसतनु नाभिगम्भीर अछिद्ददक्खिणवटो.

७१.

द्विरदकरप्पकासुरुभुजो सुविब्भजनुपुब्बमट्ठअनुना-

नुनअलिनानुपुब्बरुचिर त्तिलादिरहितब्बिसुद्धतनुको;

दससतकोटि हत्थिबलधारणो कनकतुङ्गनासिकसुभो,

सुरुहिरदन्तमंसथ सुचिसिनिद्धदसनो थ लोकसरणो.

७२.

सुद्धपसादिन्द्रि च वट्टतरदाठो रुहिरोट्ठ च सुरनरनाथो,

आयतसोभब्बदनो थ मुनि गम्भीरुजुकायतसुरुचिरलेखो;

ब्यामपभामण्डलबुन्दि सुपुरग्गण्णि च आयतविसटसुभक्खी,

पञ्चपसादक्खि च कुञ्चिकसुभग्गपखुमो मुदुतनुरुणजिव्हो.

७३.

सोम्मसिनिद्ध त्युज्जलकोमल वरुणविमलतनु च अमितगुणो,

कोमल दक्खिणावट अञ्जनभिदसरिसनिलक मुदुतनुरुहो;

दक्खिणवट्टकोमल सणुसमसुनिल अलुलित सिररुहि जिनो,

सोभणसण्ठानो थ सिनिद्धसिररुहि च सुपचितसतकुसल जो.

७४.

निग्गुळोनिग्गन्तिच्छत्तस्सरिसअतिसुभगसिर चायतारुचि कण्णको,

सोसण्ठानस्सण्हाहारानुकमपहुतभमुथ सुआयतब्भमुको च सो;

सुग्गन्धग्गत्तो मुद्धिचाथ वदनि च पुथुलकनलाट आयतसोभणो,

अस्सासप्पस्सासातिस्सणु धरमसमसम नमि केतुमालविचित्तकं.

७५.

बुद्धुप्पादो किमङ्गं अतिदुलभतरं घोसमत्तम्पि लोके,

तस्मा नानप्पकारं सपरहितसुखं विद्धसू पत्थयन्ता;

यातिट्ठत्थाव हं तं सुरनरसरणं अन्तरायप्पहानं,

पुञ्ञक्खेत्तेकभूतं सुगतमविरतं साधु वन्दन्तु सन्तो.

७६.

खेत्तवरङ्गतत्थुतिपुरे जवपणम तेजसा इध भवे,

रोगभयाद्युपद्दवहतो अनुनसुख भोगपुञ्ञमतिको;

देवमनुस्सभोगपवरं परत्थनुभावञ्च अन्तिमभवे,

अञ्ञतरो तिबोधिपवरे भविस्सति यथासयं कतनतो.

७७.

पुञ्ञेनानेन सोहं निपुणजवमति पेमवाचो सखीलो,

सद्धो कल्याणमित्तोतिसरणगमनो सीलवा चागयोगो;

हिरोत्तप्पी सुदक्खो अवितसुचरितो धितिमा सच्चभाणी,

बाहुस्सच्चि विभागि सपरहितकरो वग्गुरावो भिरुपो.

७८.

दीघज्जीवि निरोगो सुचिकुलपस्सुतो धम्मरत्तो विरत्तो,

निच्चापल्यो कतञ्ञु अतिमुदुजुमनो साधुभावादिविञ्ञू;

धम्माजीवो भवेय्यं बहुकुसलरतो अप्पकोधो अलुद्धो,

एवञ्चञ्ञं करेय्यं पणिधि चरिमके मोक्खनिब्बानभागी.

७९.

(१) महाकथं बुद्धघोसो, तनुमेव करंअपि;

चजं हेय्या दिया देय्यं, अकरित्थ यथा तथा.

८०.

(२) महापणामपोराणं, किञ्चि एव पुनप्पुनं;

कामोक्कमं दुधारञ्च, चजं देय्या दियञ्ञत्थ.

८१.

(३) सुतज्जय अनुभव-ट्ठपनत्थेन लञ्छिना;

सुतेन गरुनानेन, कतोयं पणामो नवो.

८२.

(४) एकक्खराय गाथायो, याव छब्बिसतक्खरा;

जातिय पज्जसत्तत्या, सङ्खतो चतुराधिका.

८३.

(५) अट्ठाधिका सहेवुय्यो- जनादीहि मिदं नतं;

यथावुत्तत्थका कामा, ये निच्चं धारयन्तु ते.

८४.

राजातिराजातिमनोहरो यो,

देवातिदेवातिगुणोघधारी;

ब्रह्मातिब्रह्मातिभवन्तगू तं,

सङ्घातिसङ्घातिविराव वन्दे.

८५.

अनङ्गनङ्गं नरदेवदेवं,

अनिञ्जनिञ्जं भयताणताणं;

अनण्डनण्डञ्च अनाथनाथं,

खयन्तयन्तं पणमामि मामि.

८६.

तम्बसिनिद्धतुङ्गनखको नुंवट्टसुचितुरङ्गुलि च मुनिसो,

सीहुसभोभहंससमगो निगूळसम गोप्फकायतमुखो;

कोमलदक्खाणावटतनुरुहो सुचिमलुज्जलाभसरिरो,

पञ्चपसादयुत्तनयनो सुगन्धमुखतुङ्गनासिकयुतो.

८७.

कोटिसहस्सनागबलिको सुरत्तमधरो सुवट्टदसनो,

आयतसणुलोमभमूको मुदुत्तनुकरत्त जिव्हसहितो;

छत्तसमानसोभणसिरो सुकेसवर केतुमालविचितो,

इच्चनुब्यञ्जनेभि सहितं मुनिन्दपवरं नमामि सिरसा.

८८.

सकलमलेहि सो मुनि सुदूरताय च मलारिनिं हततया,

तिभवरथे समानितमनारकानि च नमालयो नरवरो;

मलकरणे रहारह मनन्तञेय्य मभिजानना मुनि तथा,

चरणयुतो तिविज्जि च सुवाचता सुगमना जनेसु सुगतो.

८९.

लोकविदू सो नितलोकतयता साकलतो असमनरदमा सो,

सारथि जिनो अनुसासनकरो सत्थवहो दुपथतरणसत्ता;

बुज्झति सामं चतुसच्चमखिलं बोधयि जन्तुगणमिति च बुद्धो,

भाकरआभाफुटपङ्कजसमो मग्गियञाणफुविकसितो च.

९०.

भग्गकिलेसो सो भगवा तिभव वमित गमन सुजन भजनतो,

सो भजि सद्धम्मे पविभत्त सरस छभगयुत गरुकरणियतो;

सत्तनिकाये केनपितुल्यगुणमपमित सिरिघंनजुतिसुसुभं,

देवनरानं एकपतिट्ठ मवितथुतियस मसकि मभंनमे.

९१.

बुद्धुप्पादो किम्मङ्गं भो अतिदुलभतरमिध भवे सुघोस मपापरो,

तस्मा पत्थेन्ता सब्बञ्ञुं विविधहितसुख मनधिकं नमन्तु च साधवो;

पुञ्ञेनानेनेते दिट्ठे भयअघंपीळनट्ठ विरहिता परत्थ चुभो सुभे,

भुत्वानन्ते वे हेस्सन्ते अविकलसुखसिरिमतिका अनुत्तर भागिनो.

९२.

सो चक्कोपेतपादो मुदुभुजचरणो सुप्पतिट्ठितपादो,

एणीजङ्घो च बुद्धो कनकनिभतचो आयतपण्हि नाथो;

कोसोनद्धङ्गजातो अतिसुधुमछवी जालिकप्पानहेट्ठा,

उस्सङ्खपादयुत्तो अभिनिलनयनो आयतङ्गुलियोगो.

९३.

ठितो खो नो नमन्तो किरुभयपुथुनाजाणुयो आमसन्तो,

लोमकूपेकेकलोमो समतलदसनो अञ्जनुद्धग्गलोमो;

ब्रह्मद्देहुज्जुगत्तो अविरळमुखतो सत्तकङ्गुस्सदो सो,

निग्रोधप्पारिबिम्बो मिगपतिहनुको सीहपुब्बड्ढकायो.

९४.

पुण्णत्तालीसदन्तो सुपहुतरसनो सोभणोदातदाठो,

सण्होदातुण्णलोमो समवटलगलो अन्तरंसपिणो सो;

ब्रह्मग्घोसो मुनिन्दो पुनपि गुपखुमो उण्हिससम्फुल्लसीसो,

बात्तिंसङ्गोपसोभं मुदुरसहणी लोकजेट्ठं नमे तं.

महापणाम निट्ठिता.

तिगुम्बचेतिय थोमना

नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स

.

यो दीपङ्करमूलम्हि, पदं हत्तगतं चजि;

सम्मासम्बोधि माकङ्खं, वन्दे तस्स सिरोरुहं.

(पथ्यावत्तगाथा).

.

पूरेत्वा बोधिसम्भार-महेसं यो अनुत्तरं;

अलत्थ बुद्धत्तं तस्स, केसधातुवरं नमे.

(पथ्यावत्तगाथा).

.

लद्धा बुद्धत्तं छठान-मतिक्कम्म पवेदयि;

विमुत्तिं राजायतने, तस्स केसवरं नमे.

(रकार भकारविपुला पथ्यावत्तगाथा).

.

तत्थ सक्कदत्तियम्पि, नागलतं हरीतकं;

अनोतत्तोदकं भुञ्जि, वन्दे तस्स सिरोरुहं.

(रकारविपुला पथ्यावत्तगाथा).

.

तदा मुग्गसेलपत्तं, महाराजूहि दिन्नकं;

तथागतो पटिग्गण्हि, वन्दामि तस्स सीसजं.

(रकारविपुला पथ्यावत्तगाथा).

.

तदा द्विन्नं द्वेभातिक-जनेहि मधुपिण्डिकं;

परिभुञ्जेसि मन्थम्पि, तस्स सीससिरिं नमे.

(तकारविपुला पथ्यावत्तगाथा).

.

यो तपुस्सभल्लिकानं, तदा द्विसरणं अदा;

लोकम्हि सब्बपठमं, तस्स सीरिवहं नमे.

(रकार नकार विपुलापथ्यावत्तगाथा).

.

तदा तत्थुपट्ठकानं, तेसं केसे अदा अठ;

लोकहित मपेक्खन्तो, नाथो यो तस्स ते नमे.

(रकारविपुला पथ्यावत्तगाथा).

.

तेपि तं आहारित्वान, पोक्खरब्बतियं करुं;

सजीवकेस चेतियं, नमेतं सब्बपुब्बकं.

(मकारविपुला पथ्यावत्तगाथा).

१०.

उपोसथुपोसथम्हि, मुञ्चन्तं नीलरस्मियो;

भगवाव लोकअत्थं, करोन्तं तं सदा नमे.

(रकारविपुला पथ्यावत्तगाथा).

११.

चूळामणिदुस्सचेत्यं, कालम्हि बोधिसत्तके;

बुद्धकाले इदं सब्ब-पठमं तं नमामहं.

(रकारविपुला पथ्यावत्तगाथा).

१२.

नमामहं वन्दामहं, पूजेमहं सिरोरुहं;

पुञ्ञमिदं भवतु मे, पच्चयो आसवक्खये.

(तकार नकारविपुला पथ्यावत्तगाथा).

तिगुम्बचेतियथोमना निट्ठिता.

वासमालिनीक्य

नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स

.

वुड्ढोपि जिनानं, बुद्धोसि विजानं;

पुब्बोदिति माहं, कुब्बोमि विमानं.

(तनुमज्झागाथा)

.

महासमतकूलं, नरापवरपूजं;

जहा अभयपूरं, नमा कनकरूपं.

(कुमारललितागाथा)

.

नरासभसुबुद्धं, पजामतनुरुत्तं;

दयाकरमुदुत्तं, नमाम ह उसुक्कं.

(कुमारललितागाथा)

.

हितं वहसुसीलो, पमोदति सुखत्ते;

नमे तमपबुद्धं, जिनं गतसुखन्तं.

(कुमारललितागाथा)

.

बन्धु च सन्तकिलेसो, यो पितवण्णपभासो;

गोतमगोत्तसुञ्ञतो, तस्स नमो नरसीहो.

(चित्रपदागाथा)

.

बुद्धं सुद्धं लोकेसीतं, उक्कं युत्तं योगे हं;

वन्तातीतं ओघे सीदं, वन्दापीहं सोकेहीहं.

(विज्जुम्मालागाथा)

.

भोगवती योपखमी, सीतदया लोकसखा;

धातुतये कित्ति स वे, दातु जये-तस्स च मे;

(माणवकगाथा)

.

मानितो लुखो रुतोथ, सन्निभो सुभो सुखो च;

जानितो धरो नमो च, तस्स यो थुतो गुणोव.

(समानिकागाथा)

.

जयं धजं पजापुगे, ठितं लिलं महासुखे;

सुभं फुटं पभं नमे, हितं सुखं ददातु मे.

(पमाणिकागाथा)

१०.

पुण्णपुञ्ञजनितसुभं, जातिञातिथुतियगुणं;

भेदवेरविमलजिनं, ञाणपादचरण-महं.

(हलमुखीगाथा)

११.

सति मति सुचि यो-भासो, थुति मुनि सुखितो कायो;

मनुजपुमसुतो नाथो, जयवर मु-सभो दातो.

(भुजगसुसुगाथा)

१२.

यो बुद्धो पवरो लिलो पुगे,

लोकुत्तो अभयो ठितो सुखे;

उत्तिण्णं निसभं हितं वहे,

मोनिन्दं विमलं जिनं नमे.

(सुद्धविराजितगाथा)

१३.

देविन्दं वरगणथेरिन्दं,

निट्ठानं भवजननिब्बानं;

निद्दोसं रणरजनिप्फोटं,

वन्दे-हं सुभमुखसोण्णेमं.

(पणवगाथा)

१४.

गोतमगोत्ते केतुव ञातं,

लोकजखेत्ते मेरुव जातं;

थन्दिलजेट्ठे भेदितमारं,

पण्डितमज्झे मेधिव भाणं;

मन्तिय वन्दे सेवितनाथं.

(रुम्मवतीगाथा)

१५.

बुद्धो सुक्को अमितगुणीसो,

युत्तो मुत्तो ससिव तिमीतो;

खे यो तेजो तपसिव अक्को,

फेलो थेतो तव नमकारो.

(मत्तागाथा)

१६.

यो जितमारे वे अजि सब्बं,

थो मितसारे हे-धितपत्तं;

संसितपुण्णो सो नमि तस्स,

पण्डितफुल्लो सो मतिकस्स.

(चम्पकमालागाथा)

१७.

कनकरूप मूपमेय्यकं,

पवरसूर पूजसेवतं;

कमलभूम धूरदेसकं,

नरमरूप रू नमे त-हं.

(मनोरमागाथा)

१८.

देवे गते द्वेवारा गमासि,

सेले चले ये ञाता पचायि;

उद्धं तले तेवासं अकासि,

बुद्धं मते एसाहं नमामि.

(उब्भासकन्तगाथा)

१९.

उक्के सुनुतं पुथुकञ्च थेरं,

वुत्ते सुखुमं उजुकं तथेतं;

दिब्बे पटिमं किरियं वदेतं,

इद्धे महितं कथितं नमेहं.

(उपट्ठितगाथा)

२०. दिब्बस्स पूरे पवरेहि गुत्तो,

सिद्धत्थ भूते नगरेहि वुट्ठो;

सङ्कस्स पूरे म-गणेहि बुद्धो,

अञ्ञत्थ पूजे पनमे नि कुब्बो.

(इन्दवजिरागाथा)

२१.

सुभं थुतं यो रजतं बलत्थं,

युगं हुतं सो कनकं कमत्थं;

चितं ठितं लोहितकं मनापं,

लिलं इतं सोरचि तं नमाहं.

(उपेन्दवजिरागाथा)

२२.

पिनितं विणं सखिलं यजि तं,

सुसुखं धुजं बिलुवं नियुतं;

ठपियं सिमं थुनुतं पुथुलं,

नमि हं खिणं सुखुमं मुदुकं.

(सुमुखीगाथा)

२३.

सोगति बोधयिं गाहिय पत्तं,

ओतरि सोनमि जानित अत्थं;

भूपति पूजयि साकिय वंसं,

सूजधि ऊपधि भासित धम्मं.

(दोधकगाथा)

२४.

चत्तारो-मे याचिते सो पवुत्थे,

लद्धा भोगे कामिते ओघमुत्ते;

कत्ता तोसे-तं नमे चोलयुत्ते,

तत्था-लोके तंपते खो पदुक्के.

(सालिनीगाथा)

२५.

सत्ता-लोको सरितो यो धजुक्कं,

तत्था-गोपो रचियो-नोज-मुद्धं;

भद्दा-सोको-पचितो-भो पबुद्धं,

सद्धायोगो भजि सो-हो-नमुच्चं.

(वातोम्पीगाथा)

२६.

ञातमरूनं उपरि ठितानं,

वालपसूकं हुवति जिनानं;

देवसुयामो जिनमिति ञातो,

तेन सुखा-भो विनमि इदा सो.

(सिरीगाथा)

२७.

पुण्णकेन कुसुमेन सेवतं,

कुञ्जरेव थुनुतेन खे गतं;

सुन्दरेन नमि तेन मे जयं,

पुञ्ञतेजकरि-धेस वे ददं.

(रथोद्धतागाथा)

२८.

मातु आयु खिणु-के इह पुब्बे,

तासु साधु विसुते-दिसकुच्चे;

वात ताल खचितेनि-ध सोण्णे,

‘‘तात तात’’ यजि ते-तिस वन्दे.

(स्वागतगाथा)

२९.

उपरि कमलयोनि सोभितं,

जुहति धवलजोति-दोसितं;

सुकरि य-मतबोधि-मोचितं,

सुनमि चरणलोकि-धो-रिमं.

(भद्दिकागाथा)

३०.

वने जिनो यो विनयं सुपेक्खि-मं,

मते ठितो-भो दिजकं दुबज्जितं;

अघे-निधो खोभि-तरं मुने-च्छि-दं,

नमे-भितो बोधिमहं लुख-ज्झितं.

(वंसट्ठगाथा)

३१.

यो जाति-दोमानी-मुपासि लम्बि तं,

कोधेहि लोकेहि दुभासि पण्डितं;

पूरेपि मूलेपि पहासि दिट्ठिकं,

सब्बेहि पत्तेहि नमामि इच्छितं.

(इन्दवंसागाथा)

३२.

वेरञ्जके पूरवरे विभूसिते,

नेलञ्जने दूमवने विकूजिते;

खेमङ्करे थूलतरे विदू सिते,

एत-ङ्गमे पून नमे विरूपि वे.

(इन्दवंसागाथा)

३३.

अधुनापि स सारिसुतो निमलं,

तमुपासि मतापि कुतो चि नयं;

करुणायि ध याचि बुधो विनयं,

गरुकापि नमामि सु-यो जित-हं.

(तोटकगाथा)

३४.

जनवरो मुनि सो सरितो वने,

वसभतो उदितो-परि गोतमे;

गमनसो गुणिको गमि-तो नमे,

नगर-दो जुति-मो घतितो-सथे.

(दुतविलम्बितगाथा)

३५.

भगवति कुटिगारे यो निसिन्ने,

धनवति सुविसाले-को इसिन्दे;

य-मलभि मुनि लाभे मोलिछिन्ने,

स पनमि जुति-मासे-तो किलिन्ने.

(पुटगाथा)

३६.

पठपित-मिच्चस्स सिदतु सब्बं,

पठमि-ध सिक्खस्स हितसुखत्थं;

पवदिय गिद्धस्स खिणलुखत्थं,

पनमि च किच्चस्स सिखमुकप्पं.

(कुसुमविचित्तागाथा)

३७.

निलोभासि धूमेहि यु-च्चो विलासे,

ठितो चा-भि भू तेहि रुक्खो-दिगाहे;

यि-तो तानि पूरेपि लुद्धो द्विवारे,

जिनो-कासि पूजेमि बुद्धो हिता-से.

(भुजङ्गप्पयातगाथा)

३८.

जनरमे दससरे विसालके,

मुनिवरे कुटिघरे-रियापथे;

धुततरे-सुभकथे चजि स वे,

ततियके-त-मिध वे ठपि नमे.

(पियंवदागाथा)

३९.

वेसालिके तु वसि कातु चातुकं,

ते ञाहि तेसु लभि-धा-मुका-मुकं;

नेगामिकेसु भजि फासु सा-युकं,

एता-धिकेसु नमि-कासु-दा-तुलं.

(ललितागाथा)

४०.

वदि सुप्पियो दुवचनं तमतो,

सहि मुत्तिको गुणकथं तथतो;

गमि माणवो दुरपथं चरतो,

नमि साधवो बुधवरं परसो.

(पमितक्खरागाथा)

४१.

यु-पगमि विमलो सखिलो तदा,

युववति-पिवनो रमि यो ब्रह्मा;

एकसयि ठिततो कथि खो गुणे,

एस नमि जिन-मो पधि-दो-जुके.

(उज्जलागाथा)

४२.

जानं सब्बेसं देसि यो खो-धिमुत्तं,

आनन्दत्थेरं वेदितो चोळिसुत्तं;

कायस्सम्मुखे कातुनो-लोकियं-से,

ठान-स्स-प्पुगे कारुणो होति वन्दे.

(वेस्सदेवी गाथा)

४३.

सुकथिय मज्झिमसील-मपरं,

यु-पचित-मेत्थि-ध चीर-मनयं;

बुधयि च भज्जित-मीणवतरं,

सुनमि पवज्जित-मीह-ममलं.

(तामरसगाथा)

४४.

महकञ्हि सीलम्पि अभासि कन्ते,

ब्रह्मथन्दिली मम्हि मनापि रम्मे;

चलकम्पि गीरम्पि कदाचि अम्बे,

वरपण्डि खीणम्पि नमामि तं वे.

(कमलागाथा)

४५.

मोहन्ते जिनि पठमे जये जितायं,

सोरम्मे इसिपतने वने निवासं.

खोभन्ते किरि सकले वदे विलासं,

घोरंवे विनिदमने नमे जिना-हं.

(पहासिनीगाथा)

४६.

दिवारकं बजनगरं फितं वसे,

निसाय तं जनगणनं ठितं मते;

विजानकं तमजटकं सितं वने,

हितावहं नरपवरं इमं नमे.

(रुचिरगाथा)

४७.

रचित-मविरलं मनुस्स मथा पणं,

पसिय ततियकं चतुत्थ मका सयं;

करित-मधिकतं अखुब्भमला सभं,

जहितगतिपरं पनुज्ज नमाम-हं.

(पराजितागाथा)

४८.

नगर-मजय-मेस निवसि थ परे,

महति स मणिके सकुणकुजवने;

यपति वसति वे हितसिववहने,

सुरत मुभयमे-सित मिम पनमे.

(पहरणकलिकागाथा)

४९.

छट्ठं वसे अथु-द तत्थ वने मुने सं,

सब्बं धरे मकुलपब्बतके उपेदं;

चत्तं मले मनुज मत्थवसे सुदेसं,

भत्तं नमे लहुक मप्प मरे धुने तं.

(वसन्ततिलकगाथा)

५०.

नुन उपवसति इध थ पुन परिमे,

सुखगुणमहति तिदसपुर अजिते;

युगनुत मवदि वितथ मुघतरि वे,

हुतथुन मनमि सिमद तुल मरिये.

(ससिकलागाथा)

५१.

जिनपति सुसुमारं भेसकल्लावने-सं,

निवसति पुथुञाणं ख्वे-स नन्दालये-तं;

विमल-मि धु-जुकायं भेदसन्ताप-सेसं,

विजह-पि सुखुमालं एसमन्ता नमे-हं.

(मालिनीगाथा)

५२.

महति सुकन्तिये अथ च तत्थ सीतले,

वसति कुसम्बिये नवमवस्स-पी-तरे;

अवहि सुख-न्तिमे पजह-मत्थ-मी-ध वे,

पनमि नुदं हिने सकलसत्थवसये.

(पभद्दकगाथा)

५३.

युधवति पालिलेय्यक वने पहाय नागे,

उपठहि नागि-धे-स दसमे जहाय बाले;

सुखवसि कायिके च मनके तदास साते,

युत-मधि वाहिते च पनमे पयात मारे.

(वाणिनीगाथा)

५४.

इतो पत्ते नाळे वसति दिजगामेपि दसमे,

हितोपत्थेना-येक अधिकि-ध वादेहि वदके;

विलोमत्थेहा-नेक-सहि ठित-माघेपि समये,

वियोगत्थे-ता-नेज-मपि पिहवासेहि पनमे.

(सिखरणीगाथा)

५५.

द्विअधिकि-तरे वेरञ्जायं ततो दसमं परे,

निवसि निलके खेदङ्घातं करो परमं वने;

किलमि इध वे वेहङ्गानं मनोरमकं वसे,

विरजि-सिगणे मेधङ्कारं असोकददं नमे.

(हिरिणीगाथा)

५६.

यो सम्पुण्णे उपरि तिरसे चालिये पब्बतेपि,

सोभं फुल्ले सुवसि इतरे कामिते अप्पमेहि;

सावत्थिक्केनु-द चतुदसे कारिते आलयेपि,

कामो-च्छिद्दे तु भय मुनमे ञातिमे द्वारकेहि.

(मन्दक्कन्तागाथा)

५७.

सक्को कप्पिले करिय मदके निग्गहो योति पञ्चे,

दक्खो कप्पिये वसिध यमके इद्धको भोहि अञ्ञे;

यक्खो दब्बिके दमिय नगरे सोळसे-तोपि वङ्के,

अग्गो-घत्तिते पचिय पनमे बोधके मोनिपञ्ञे.

(कुसुमितलतावेल्लितगाथा)

५८.

दुलद्धे पूरे योपरि च दसतो राजगेहं भजन्तो,

तु सत्ते कूले खो करि ध यपतो वासमेजं जहन्तो;

दुमट्ठे पूनेसो रमित-चलतो ट्ठारसेतं ददं सो,

गुणस्से वूपेतो नमिध करभो कायखेदं सहन्तो.

(मेघविप्फुज्जितगाथा)

५९.

चालीये परिमे तथेव अचले-कूनेपि वीसे लिलं,

भागी चे स हिते पगेव पवसे सूरेहि निसेवितं;

कारिते रमिके परे च नगरे पूरेपि वीसे इमं,

हारिते वसिमे जहेन पनमे मूलेपि खीणे जितं.

(सद्दूलविक्कीलितगाथा)

६०.

पञ्चपञ्च-माकरे ततोपि पिण्डकेन जेतकानने च,

अञ्ञमञ्ञ-मादरेन यो निसिन्नकेन ते च मापयेव;

पुब्बपुब्बआरामे पयोजि-पासिकाय वारमावसेध,

सुद्धसुद्ध-मामलेन पोरियातिमाय मानसा नमेस.

(वुत्तगाथा)

पुञ्ञेना’नेन संसारमुपधि सुचि सप्पूरिसे वो पसेवे,

तेहा दिन्नं सुगाहो सुचिपरिसउपेतो अरोगो भवेय्यं;

दीघायूको महापञ्ञ यसधनसुलाभो च कल्याणमित्तो,

लोकादिब्बो च मग्गो सममतिपरिवारोव निब्बानपत्तो.

(सद्धरागाथा)

क.

नस्सति सासने छनवुताधिके च तिविसे सते कलियुगे,

द्वेसतचुद्दसाधिकसहस्सके सकलरट्ठकं खुभि गते;

भातिकयुद्धकेन नगरं तदा भवति छारिका यतिगणो,

दुक्खगतो महापहरणेहि जिवितखयम्पि एति पिटके.

(भद्दकगाथा)

ख.

उदिसक चेत्यकेपि विकिरिय नासति ध सो थिरो सगणतो,

विजहिय पुरतो त्तरवनेक कुम्भकरगामकं निवसये;

सतगणकेहि तत्थ जनकोपि ‘‘भोत इध वास सब्बयतिनं,

उपट्ठहमी’’ति तम्हि कतिपाहनं वसति खो विमंसिय सुखं.

(ललितगाथा)

ग.

तत्थ अरञ्ञे रमितो सुचरि सद्धम्म-तिमानि सुयतीहि तिपीको,

धूरसुयुत्तो परिगाहिय सुजातो सुपट्ठाति कुनदित-मुयानं;

सो सतमच्चेहि कतं नगरि दं तस्स च पाचिन रह धिककोसे,

पच्चयनायासु द छायबहुको सुद्धयतिपि इध वसनकाले.

(तनुगाथा)

घ.

फग्गुणमासे छदिने रचिय निट्ठंव गतो परमरि इमिना-यं,

सिज्झतु पेमं वत रक्खतु सुदेवो उद वड्ढतु जिनवचने तं;

वासमालिनी निट्ठिता.