📜

नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स

सासनवंसप्पदीपिका

बुद्धं सुमाली द्विपदुत्तमो तमो,

हन्त्वान बोधेसिध पङ्कजं कजं;

मग्गग्गसेलम्हि सुञट्ठितो ठितो,

सो मं चिरं पातु सुखं सदा सदा.

सीहळद्दीपतोयेव,

आगतेहि दिसन्तरे;

भिक्खूहि याचितो कस्सं,

सास्नवंसप्पदीपिकं.

कामञ्च पोराणेहि या,

सास्नवंसप्पदिपिका;

वित्थार वाचनामग्गा,

विरचिता विनिच्छया.

सा पन मरम्मभासाय,

कतत्तायेव एतेसं;

दीपन्तरनिवासिनं,

वहाति सुट्ठुनात्थं.

तस्मा हि मूलभासाय,

करिस्सामि अहं हवे;

संसन्दित्वान गन्थेहि,

तं सल्लक्खेन्तु साधवोति.

तत्रायंमातिका –

. नवट्ठानागतसासनवंसकथामग्गो,

. सीहळदीपिकसासनवंसकथामग्गो,

. सुवण्णभूमिसासनवंसकथामग्गो,

. योनकरट्ठसासनवंसकथामग्गो,

. वनवासीरट्ठसासनवंसकथामग्गो,

. अपरन्तरट्ठसासनवंसकथामग्गो,

. कस्मीरगन्धाररट्ठसासनवंसकथामग्गो,

. महिंसकरट्ठसासनवंसकथामग्गो,

. महारट्ठसासनवंसवथामग्गो,

१०. चिनरट्ठसासनवंसकथामग्गोचाति.

१. नवट्ठानागतसासनवंसकथामग्गो

. तत्थ च नवट्ठानागतसासनवंसकथामग्गो एवं वेदितब्बो. अम्हाकञ्हि भगवा सम्मासम्बुद्धो वेनेय्यानं हितत्थाय हत्थगतं सुखं अनादियित्वा दीपङ्करस्स भगवतो पादमूले ब्याकरणं नाम मञ्जूसक पुप्फं पिलन्धित्वा कप्पसतसहस्साधिकानि चत्तारि असख्ये यानि अनेकासु जातीसु अत्तनो खेदं अनपेक्खित्वा समतिंसपारमियो पूरेत्वा वेस्सन्तरत्तभावतो चवित्वा तुसितपुरे देवसुखं अनुभवि.

तदा देवेहि उय्योजियमानो हुत्वा कपिलवत्थुम्हि होसमतरञ्ञा पभुति असम्भिन्नात्तियवंसिकस्स सुद्धो धनस्सनाम महारञ्ञो अग्गमहेसिया असम्भिन्नात्तियवं सिकाय मायाय कुच्छीस्मिं आसाळिमासस्स पुण्णमियं गुरुवारे पटिसन्धिं गहेत्वा असमासच्चयेन वेसाखमासस्स पुण्णमियं सुक्कवारे विजायित्वा सोळसवस्सिककाले रज्जसम्पत्तिं पत्वा एकूनतिंसवस्सानि अतिक्कमित्वा मङ्गलउय्यानं निक्खमनकाले देवेहि दस्सितानि चत्तारि निमित्तानि पस्सित्वा संवेगं आपज्जित्वा महाभिनिक्खमनं निक्खमित्वा अनोमायनाम नदिया तीरे भमर वण्णसन्निभानि केसानि छिन्दित्वा देवदत्तियकासावं पटिच्छादेत्वा ने रञ्जरायनाम नदिया तीरे वेसाखमासस्स पुण्णमियं पच्चूसकाले सुजातायनाम सेट्ठिधीताय दिन्नं पायासं एकूनपण्णासवारेन परिभुञ्जित्वा पुरिमिकानं सम्मासम्बुद्धानं धम्मताय सुवण्णपातिं नदियं ओतारेत्वा महाबोधिमण्डं उपसङ्कमित्वा अपराजितपल्लङ्के निसीदित्वा अनमतग्गसं सारतो पट्ठाय अत्तानं छाया विय अनुयन्तानं अनेकसतकिलेसवेरीनं सीसं चतूहि मग्गसत्थेहि छिन्दित्वा तिलोकग्गमहाधम्मराजत्तं पत्वा पञ्चतालीसवस्सानं तेसु तेसु ठानेसु तेसं तेसं सत्तानं महाकरुणासमापत्तिजालं पत्थारेत्वा देसनाञाणं विजम्भेत्वा धम्मं देसेत्वा सासनं पतिट्ठापेसि. पतिट्ठापेत्वा च पन असीतिवस्सायुककाले विज्जोतयित्वा निब्बायनप्प दापजालं विय अनुपादिसेसनिब्बानधातुया परिनिब्बायि. मच्चु धम्मस्स च नाम तीसु लोकेसु अतिममायितब्बो एस, अतिगरुकातब्बो एस, अतिभायितब्बो एसाति विजाननसभावो नत्थि. भगवन्तंयेव ताव तिलोकग्गपुग्गलं आदाय गच्छति, किंमङ्गं पन अम्हे येवा तेवा, अहोवतअच्छरिया सङ्खारधम्मोति. होन्ति चेत्थ–

मच्चुधम्मो च नामेस,

निल्लज्जो च अनोत्तप्पी;

तिलोकग्गंव आदाय,

गच्छी पगेव अञ्ञेसु.

यथा गोघातको चोरो,

मारेतुंयेव आरभि;

गोणं लद्धान लोकम्हि,

पयोजनंव एत्तकं.

तथेव मच्चुराजा च,

हिन्दगूनं गुणं इध;

न विजानाति एसो हि,

मारेतुंयेव आरभीति.

सत्ताहपरिनिब्बुते च भगवति आयस्मा महाकस्सपो तियड्ढसताधिकेहि सहस्समत्तेहि भिक्खूहि सद्धि पावातो कुसीनारायं आगच्छन्तो अन्तरामग्गे भगवा सम्मासम्बुद्धो परिनिब्बुतोति सुत्वा अवीतसोक भिक्खू रोदन्ते दिस्वा वुद्धपब्बजितो सुभद्दानाम भिक्खु एवं वदति– मा आवुसो परिदेवित्थ, नत्थेत्थ सोचितब्बोनामकोचि, पुब्बे मयं भवाम समणेन गे,भमेन उपद्दुता– इदं करोथ इदं तुम्हाकं कप्पति, मा इदं करित्थ न इदं तुम्हाकं कप्पतीति, सेय्यथापि इणसाधिकेन दासोति, इदानि पन मयं यं यं इच्छाम, तं तं सक्का कातुं, यं यं पन न इच्छाम,तं तं सक्का अकातुन्ति. तं सुत्वा ईदिसं पन वेरीपुग्गलं पटिच्च सम्मासम्बुद्धस्स भगवतो सासनं खिप्पं अन्तरधारेय्य, इदानि सुवण्णक्खन्धसदिसो सरीरो संविज्जमानो येव दुक्खेन निप्फादिते सासने महाभयं उप्पज्जि च, ईदिसो पुग्गलो अञ्ञं ईदिसं पुग्गलं सहायं लभित्वा वुद्धिमापज्जन्तो हापेतुं सक्कुणेय्य मञ्ञेति चित्तक्खेदं पत्वा धम्मसंवेगं लभित्वा इमं भिक्खुं इधेव सेतवत्थं निवासापेत्वा सरीरे भस्मेन विकिरित्वा बहिद्धा करिस्सामीति चिन्तेसि.

तदा आयस्मतो महाकस्सपत्थेरस्स एतदहोसि,– इदानि समणस्स गोतमस्स सरीरं संविज्जमानंयेव परिसा विवादं करोन्तीति मनुस्सा उपवदिस्सन्तिति. ततो पच्छा इमं वितक्कं वूपसमेत्वा खमित्वा सम्मासम्बुद्धो भगवा परिनिब्बायमानोपि तेन पन देसितो धम्मो संविज्जति, तेन देसितस्स धम्मस्स थिरं पतिट्ठापनत्थाय सङ्गायियमानं ईदिसेहि पुग्गलेहि सासनं न अन्तरधायिस्सति, चिरं ठस्सति येवाति मनसिकरित्वा भगवतो दिन्नपंसु कूलचीवरादिवसेन धम्मानुग्गहं अनुस्सरित्वा भगवतो परिनिब्बानतो ततिये मासे आसाळिमासस्स पुण्णमितो पञ्चमे दिवसे राजगहे सत्तपण्णिगुहायं आजातसत्तुंनाम राजानं निस्साय पञ्चहि अरहन्त सतेहि सद्धिं सत्तमासेहि पठमं सङ्गायनं अकासि.

तदा अट्ठचत्तालीसाधिकसतकलियुगं अनवसेसतो अपनेत्वा कलियुगेन सासनं समं कत्वा ठपेसि. यदा पन अजातसत्तु रञ्ञो रज्जं पत्वा अट्ठवस्सानि अहेसुं, तदा मरम्मरट्ठे तङ्कोसङ्गत्वपुरे जम्बुदीपधजस्सनाम रञ्ञो रज्जं पत्वा अतिरेकपञ्चवस्सानि अहेसुन्ति.

इमिस्सञ्च पठमसङ्गीतियं आयस्मा महाकस्सपो आयस्मा उपालि आयस्मा आनन्दो आयस्मा अनुरुद्धो चाति एवमादयो पञ्चसतप्पमाणा महाथेरा पठमं सङ्गायित्वा सासनं अनुग्गहेसुं. एवं सुभद्दस्स दुट्ठपब्बजितस्स दुट्ठवचनं सासनस्स अनुग्गहे कारणंनाम अहोसि. सुभद्दो च नाम दुट्ठपब्बजितो आतुमानगरवासी अहोसि कप्पककुलिको. सो यदा भगवा आतुमानगरं गच्छति, तदा अत्तेनो पुत्ते द्वे सामणेरे कप्पककम्मं कारापेत्वा लद्धेहि तण्डुलतेलादीहि वत्थूहि यागुं पचित्वा ससङ्घस्स बुद्धस्स अदासि. भगवा पन तानि अप्पटिग्गहेत्वा कारणं पुच्छित्वा विगरहित्वा अकप्पियसमादानदुक्कटापत्तिं कप्पकपुब्बस्स भिक्खुस्स खुरधारणदुक्कटापत्तिञ्च पञ्ञापेसि. तं कारणं पटिच्च वेरं बन्धित्वा सासनं विद्धंसितुकामताय तत्तकअयोगुळं गिलित्वा उग्गीरन्तो विय ईदिसदुट्ठवचनं वदीति.

अजातसत्तुराजा च तुम्हाकं धम्मचक्कं होतु, मम आणाचक्कं पवत्तिस्सामि, विस्सट्ठा हुत्वा सङ्गायन्तूति अनुग्गहेसि. तेनेस पठमं सासनानुग्गहो राजाति वेदितब्बो, महाकस्सपादीनञ्च अरहन्तानं पञ्चसतानं सिसापरम्परा अनेका होन्ति, गणनपथं वीतिवत्ता. यमेत्थ इतो परं वत्तब्बं, तं अट्ठकथायं वुत्तनयेन वेदितब्बं. ते पन महाथेरा सङ्गायित्वा परिनिब्बायिंसूति. होन्ति चेत्थ–

इद्धिमन्तो च ये थेरा,

पठमस्सङ्गीतिं कत्वा;

सासनं पग्गहित्वान,

मच्चूवसंव सम्पत्ता.

किञ्चापि इद्धियो सन्ति,

तथापि ता जहित्वान;

निब्बायिंसु वसं मच्चु,

पत्वा ते छिन्नपक्खाव.

का कथाव च अम्हाकं,

अम्हाकं गहणे पन;

मच्चुनो नत्थि सारो च,

एवं धारेय्य पण्डितोति.

अयं पठमसङ्गीतिकथा सङ्खेपो.

ततो परं वस्ससतं तेसं सिस्सपरम्परा सासनं धारेत्वा आगमंसु. अथानुक्कमेन गच्छन्तेसु रत्तिदिवेसु वस्ससतपरिनिब्बुते भगवति वेसालिका वज्जिपुत्तका भिक्खू वेसालियं कप्पति सिङ्गिलोणकप्पा, कप्पति द्वङ्गुलकप्पो, कप्पति गामन्तरकप्पो, कप्पति आवासकप्पो, कप्पति अनुमतिकप्पो, कप्पति आचिण्णकप्पो, कप्पति आमथितकप्पो, कप्पति जळोगिं पातुं, कप्पति अदसकं निसीदनं, कप्पति जातरूपरजतन्ति इमानि दसवत्थूनि दीपेसुं.

तेसं सुसुनागपुत्तो काळासोकोनाम राजा पक्खो अहोसि. तेन खो पन समयेन आयस्मा यसो काकण्डकपुत्तो वज्जीसु चारिकं चरमानो वेसालिका किर वज्जिपुत्तका भिक्खू वेसालियं दसवत्थूनि दिपेन्तीति सुत्वा न खो पनेतं प्पतिरूपं, य्वाहं दसबलस्स सासनविपत्तिं सुत्वा अप्पोस्सुक्को भवेय्यं, सन्धाहं अधम्मवादिनो निग्गहेत्वा धम्मं दीपेस्सामीति चिन्तयन्तो येन वेसाली, तदवसरि. तदा आयस्मा महायसो रेवतसब्बकामिआदीहि सत्तसतेहि अरहन्तेहि सद्धिं सङ्गायिस्सामीति वेसालियं वालुकारामं आगच्छि. वज्जिपुत्तकाच भिक्खू उपारम्भचित्ता काळासोकंनाम राजानं उपसङ्कमित्वा मयं खो महाराज इमस्मिं महावनारामे गन्धकुटिं रक्खित्वा वस्साम, इदानि महाराज अधम्मवादिनो अञ्ञे भिक्खू विलुम्पितुकामा विद्धंसितुकामा आगताति आरोचेसुं. काळासोको च महाराजा आगन्तुकानं भिक्खूनं अप्पविसनत्थाय निवारेथाति अमच्चे पेसेसि. अमच्चाच निवारेतुं गच्छन्ता देवतानं आनुभावेन भिक्खू न पस्सन्ति. तदहेव च रत्तिभागे काळासोकमहाराजा लोहकुम्भीनिरये पतनाकारेन सुपिनं पस्सि. तस्स रञ्ञो भगिनि नन्दानाम थेरी आकासेन आगच्छन्ति धम्मवादिनो महाथेरे निग्गण्हित्वा अधम्मवादीनं भिक्खूनं पग्गहणे दोसबहुलतं पकासेत्वा सासनस्स पग्गहणत्थाय ओवादं अकासि.

काळासोकराजा च संवेगप्पत्तो हुत्वा आयस्मन्तानं महायसत्थेरादीनं खमापेत्वा अजातसत्तुराजा विय सङ्गायने पग्गहं अकासि.

महायसत्थेरादयो च काळासोकं राजानं निस्साय वालुकारामे वज्जिपुत्तकानं भिक्खूनं पकासितानि अधम्मवत्थूनि भिन्दित्वा अट्ठति मासेहि दुतियसङ्गायनं अकंसु.

तदा च मज्झिमदेसे पातलिपुत्तनगरे सुसुनागरञ्ञो पुत्तभूतस्स काळासोकरञ्ञो अतिसेकं पत्वा दसवस्सानि अहेसुं. परम्मरट्ठे पन सिरिखेत्तनगरे द्वत्तगोङ्कस्सनाम रञ्ञो अभिसित्तकालतो पुरे एकवस्सं अहोसि. जिनसासनं पन वस्ससतं अहोसि.

इमिस्सञ्च दुतियसङ्गीतियं महायस रेवत सब्बकामिप्पमुखा सत्तसतप्पमाणा महाथेरा दुतियं सङ्खायित्वा दुतियं सासनं पग्गहेसुं.

आयस्मा महायसत्थेरोचनाम पञ्चहि एतदग्गळाने हि भगवता थोमितस्स आनन्दत्थेरस्स सद्धिविहारिको अहोसि. वज्जिपुत्तकानं भिक्खूनं अधम्मवत्थुदीपनं दुतियसङ्गीतियं कारणमेव. काळासोकराजाच पगेव अधम्मवादीभिक्खूनं सहायोपि समानो पुन धम्मवादिभिक्खूनं सहायो हुत्वा अनुग्गहं अकासि. तस्मा दुतियसासनपग्गहो राजाति वेदितब्बो.

दुतियसङ्गीतियं पन महायसत्थेर रेवत सब्बकामिप्पमुखानं सत्तसतानं महाथेरानं सिस्सपरम्परा अनेका होन्ति, गणनपथं वीतिवत्ता. यमेत्थ इतो परं वत्तब्ब, तं अट्ठकथायं वुत्तनयेन वेदितब्बं. ते पन महाथेरा दुतियं सङ्गायित्वा परिनिब्बायिंसूति. होन्ति चेत्थ–

बुद्धिमन्तो च ये थेरा,

दुतियस्सङ्गितिं कत्वा;

सासनं पग्गहित्वान,

मच्चूवसंव सम्पत्ता.

इद्धिमन्तोपि ये थेरा,

मच्चुनो ताव वसं गमुं;

कथंयेव मयं मुत्ता,

ततो आरक मुच्चनाति;

अयं दुतियसङ्गीतिकथासङ्खेपो.

ततो परं अट्ठतिंसाधिकानि द्वेवस्ससतानि सम्मासब्बुद्धस्स भगवतो सासनं निराकुलं अहोसि निरब्बुदं. अट्ठतिंसाधिके पन द्विवस्ससते सम्पत्ते पाटलिपुत्त नगरे सिरिधम्मासोकस्सनाम रञ्ञो काले निग्रोधसामणेरं पटिच्च बुद्धसासने पसीदित्वा भिक्खुसङ्घस्स लाभसक्कारं बाहुल्लं अहोसि. तदा सट्ठिसहस्समत्ता तित्थिया लाभसक्कारं अपेक्खित्वा अपब्बजितापि पब्बजिताविय हुत्वा उपासथपवारणादिकम्मेसु पविसन्ति, सेय्यथापिनाम हंसानं मज्झे बका, यथा च गुन्नं मज्झे गवजा, यथा च सिन्धवानं मज्झे गद्रभाति.

तदा भिक्खुसङ्घो इदानि अपरिसुद्धा परिसाति मनसि करित्वा उपोसथं न अकासि. सासने अब्बुदं हुत्वा सत्तवस्सानि उपोसथपवारणानि छिज्जन्ति. सिरिधम्मासो को च राजा तं सुत्वा तं अधिकरणं वूपसमेहि उपोसथं कारापेहीति एकं अमच्चं पेसेसि. अमच्चो च भिक्खू उपोसथं अकत्तुकामे किं करिस्सामीति राजानं पटिपुच्छितुं अविसहताय सयं मूळो हुत्वा अञ्ञेन मूळेन मन्थेत्वा सचे भिक्खुसङ्घो उपोसथं न करेय्य, भिक्खुसङ्घं घातेतुकामो महाराजाति सयं मूळो हुत्वा मूळस्स सन्तिका मूळवचनं सुत्वा विहारं गन्त्वा उपोसथं अकत्तुकामं भिक्खुसङ्घं घातेसि.

राजा च तं सुत्वा अयं बालो मया अनाणत्तोव हुत्वा ईदिसं लुद्दकम्मं अकासि, अहं पापकम्मतो मुच्चिस्सामिवा मावाति द्वळकजातो हुत्वा महामोग्गलिपुत्त तिस्सत्थेरं गङ्गाय पतिसोततो आनेत्वा तं कारणं थेरं पुच्छि. थेरो च दीपकतित्तिरजातकेन अचेतनताय पापकम्मतो मोचेस्ससिति विस्सज्जेसि, सत्ताहम्पि तित्थियानं वादं सिरिधम्मासोकरञ्ञो सिक्खापेसि, वादेन वादं तुलयित्वा सट्ठिसहस्समत्ते तित्थिये सासनबाहिरं अकासि. तदा पन उपोसथं अकासि. भगवता वुत्तनियामेनेव कथावत्थुञ्च भिक्खुसङ्घमज्झे ब्याकासि. असोकारामे च सहस्समत्ता महाथेरा नवहि मासेहि सङ्गायिंसुं.

तदा मज्झिमदेसे पाटलिपुत्तनगरे सिरिधम्मासोकरञ्ञो रज्जं पत्वा अट्ठारसवस्सानि अहेसुं. मरम्मरट्ठे पन सिरिखेत्तनगरे रम्बोङ्कस्सनाम रञ्ञो रज्जं पत्वा द्वादस वस्सानि अहेसुन्ति.

इमिस्सञ्च ततियसङ्गीतियं महामोग्गलिपुत्ततिस्सत्थेरोनाम दुतियसङ्गायकेहि महाथेरेहि ब्रह्मलो कं गन्त्वा सासनस्स पग्गहणत्थं तिस्सनाम महाब्रह्मानं आयाचित नियामेन ततो चवित्वा इध मोग्गलियानाम ब्राह्मणिया कुच्छिम्हि निब्बत्तसत्तो.

लाभसक्कारं अपेक्खित्वा सट्ठिसहस्समतानं तित्थियानं समणालयं कत्वा उपोसथपवारणादीसु कम्मेसु पवेसनं परिसाय असुद्धत्ता सत्तवस्सानि उपोसथस्स अकरणञ्च सासनस्स पग्गहणे कारणमेव. महामोग्गलिपुत्ततिस्स मज्झन्तिक महारेवप्पमुखा महाथेरा ततियं सङ्गायित्वा ततियं सासनं पग्गहेसुं.

सिरिधम्मासोकराजा च तित्थियानं वादं सल्लक्खेत्वा तित्थिये बहिसासनकरणादीहि सासनस्स पग्गहो राजाति वेदितब्बो. महामोग्गलिपुत्ततिस्स मज्झिन्तिक महारेवप्पमुखानं सहस्समत्तानं महाथेरानं सिस्सपरम्परा अनेका होन्ति, गणनपथं वीतिवत्ता. यमेत्थ इतो परं वत्तब्बं, तं अट्ठकथायं वुत्तनयेन वेदितब्बं. ते पन महाथेरा ततियं सङ्गायित्वा परिनिब्बायिंसूति. होन्ति चेत्थ–

महिद्धिकापि ये थेरा,

सङ्गायित्वान सासने;

मच्चूवसंव गच्छिंसु,

अब्भगब्भंव भाकरो.

यथा एतेच गच्छन्ति,

तथा मयम्पि गच्छाम;

कोनाम मच्चुना मुच्चे,

मच्चूपरायना सत्ता.

तस्मा हि पण्डितो पोसो,

निब्बानं पन अच्चुतं;

तस्सेव सच्छिकत्थाय,

पुञ्ञं करेय्य सब्बदाति.

अयं ततियसङ्गीतिकथासङ्खेपो.

ततो परं कत्थ सम्मासम्बुद्धस्स भगवतो सासनं सुट्ठु पतिट्ठहिस्सतीति विमंसित्वा महामोग्गलिपुत्ततिस्सत्थेरो पच्चन्तदेसे जिनसासनस्स सुप्पतिट्ठियमानभावं पस्सित्वा नवट्ठानानि जिनसासनस्स पतिट्ठापनत्थाय विसुं विसुं महाथेरे पेसेसि. सेय्यथिदं. महामहिन्दत्थेरं सीहळदीपं पेसेसि-त्वं एतं दीपं गन्त्वा तत्थ सासनं पतिट्ठपेहीति, सोणत्थेरं उत्तरत्थेरञ्चसुवण्णभूमिं, महारक्खितत्थेरं योनकलोकं, रक्खितत्थेरं वनवासीरट्ठं, योनकधम्मरक्खितत्थेरं अपरन्तरट्ठं, मज्झन्ति कत्थेरं कस्मीरगन्धा ररट्ठं, महारेवत्थेरं महिंसकमण्डलं, महाधम्मरक्खितत्थेरं महारट्ठं, मज्झिमत्थेरं चीनरट्ठन्ति. तत्थ च उपसम्पदपहोनकेन सङ्घेन सद्धिं पेसेसि. ते च महाथेरा विसुं विसुं गन्त्वा सासनं तत्थ तत्थ पतिट्ठापेसुं. पतिट्ठापेत्वा च तेसु तेसु ठानेसु भिक्खूनं कासावपज्जोतेन विज्जोतमाना अब्भहिमधूरजोराहुसङ्खातेहि विमत्तो विय निसानाथो जिनसासनं अनन्तरायं हुत्वा पतिट्ठासि.

तेसु पन नवसु ठानेसु सुवण्णभूमिनाम अधुना सुधम्मनगरमेव. कस्मा पनेतं विञ्ञायतीति चे. मग्गानुमानतो ठानानुमानतो वा. कथं मग्गानुमानतो. इतो किर सुवण्णभूमि सत्तमत्तानि योजनसतानि होन्ति, एकेन वाते न गच्छन्ती नावा सत्तहि अहोरत्तेहि गच्छति, अथेकस्मिं समये एवं गच्छन्ति नावा सत्ताहम्पि नदिया वट्टमच्छ पिट्ठे नेव गताति अट्ठकथायं वुत्तेन सीहळदीपतो सुवण्णभूमिं गतमग्गप्पमाणेन सुखम्मपुरतो सीहळदीपं गतमग्गप्पमाणं समेति. सुधम्मे पुरतो किर हि हिंसळदीपं सत्तमत्तानि योजनसतानि होन्ति, उजुं वायुआगमनकाले गच्छन्ति वायुनावा सत्तहि अहोरत्तेहि सम्पापुणाति. एवंमग्गानुमानतो विञ्ञायति.

कथं ठानानुमानतो. सुवण्णभूमि किर महासमुद्दसमीपे तिट्ठति, नानावेरज्जकानम्पि वाणिजानं उपसङ्कमनट्ठानभूतं महातित्थं होति. तेनेव महाजनककुमारादयो चम्पानगरादितो संवोहारत्थाय नावाय सुवण्णभूमिं आगमंसूति. सुधम्मपुरम्पि अधुना महासमुद्दसमीपेयेव तिट्ठति. एवं ठानानुमासतो विञ्ञायतीति.

अपरे पन सुवण्णभूमिनाम हरिभुञ्जरट्ठंयेव, तत्थ सु वण्णस्स बाहुल्लत्ताति वदन्ति. अञ्ञे पन सियामरट्ठंयेवाति वदन्ति. तं सब्बं विमंसितब्बं.

अपरन्तं नाम विसुं एकरट्ठमेवाति अपरे वदन्ति. अञ्ञे पन अपरन्तंनाम सुनापरन्तरट्ठमेवाति वदन्ति. तं युत्तमेव. कस्मा अपरन्तं नाम सुनापरन्तरट्ठमेवाति विञ्ञायतीति चे. अट्ठकथासु द्वीहि नामेहि वुत्तत्ता. उपरिपण्णासअट्ठकथायञ्हि सळायतनसंयुत्तट्ठकथायञ्च अट्ठकथाचरियेहि सुनापरन्तरट्ठे कोण्डधानत्थेरेन सलाकादानाधिकारे लद्धेतदग्गट्ठानतं दस्सन्तेहि अपरन्तरट्ठं सुन सद्देन योजेत्वा वुत्तं. धम्मपदट्ठकथायं पन अङ्गुत्तरट्ठकथायञ्च तमेव रट्ठं विना सुनसद्देन वुत्तं. सुनसद्दो चेत्थ पुत्तपरियायो. मन्धातुरञ्ञो जेट्ठपुत्तो चतुद्दीपवासि नो पक्कोसित्वा तेसं विसुं विसुं निवासट्ठानं निय्यादेसि. तत्थ उत्तरदीपवासीनं ठानं कुरुरट्ठंनाम, पुब्बदीपवासीनं पन वेदेहरट्ठंनाम, पच्छिमदीपवासीनं अपरन्तं नाम. भत्तपच्छिमदीपे जातत्ता ते सुनसद्देन वुत्ता. तत्र जातापि हि तेसं पुत्तातिवा सुनातिवा वुत्ता, यथा वज्जिपुत्तका भिक्खूति. वत्तिच्छावसेन वा वाचासिलिट्ठवसेन च इदमेव सुनसद्देन विसेसेत्वा वोहरन्तीति दट्ठब्बं.

योनकरट्ठंनाम यवनमनुस्सानं निवासट्ठानमेव, यंजङ्गमङ्घइति वुच्चति.

वनवासीरट्ठंनाम सिरिखेत्तनगरट्ठानमो. केचि पन वनवासीरट्ठंनाम एकं रट्ठमेव, न सिरिखेत्तनगरट्ठानन्ति वदन्ति. तं न सुन्दरं. सिरिखेत्तनगरट्ठानमेव हि वनवासीरट्ठं नाम. कस्मा पनेतं विञ्ञायतीतिचे. इमस्स अम्हाकं रञ्ञो भातिकरञ्ञो काले सिरिखेत्तनगरे गुम्भेहि पटिच्छादिते एकस्मिं पथविपुञ्जे अन्तो निम्मुज्जित्वा ठितं पोराणिकं एकं लोहमयबुद्धपटिपिब्बं पटिलभि, तस्स च पल्लङ्के इदं वनवासीरट्ठवासीनं पूजनत्थायातिआदिना पोराणलेखनं दिस्सति, तस्मा येवेतं विञ्ञायतीति.

कस्मीरगन्धाररट्ठंनाम कस्मीररट्ठं गन्धाररट्ठञ्च. तानि पन रट्ठानि एकाबद्धानि हुत्वा तिट्ठन्ति. तेनेव मज्झन्ति कत्थेरं एकं द्वीसु रट्ठेसु पेसेसि. जनपदत्ता पन नपुंसकेकत्तं भवति. तदा पन एकस्स रञ्ञो आणाय पतिट्ठानविसयत्ता एकत्तवचनेन अट्ठकथायं वुत्तन्तिपि वदन्ति.

महिंसकमण्डलंनाम अन्धकरट्ठं, यं यक्खपुररट्ठन्ति वुच्चति.

महारट्ठंनाम महानगररट्ठं. आधुना हि महारट्ठमेव न गरसद्देन योजेत्वा महानगररट्ठन्ति वोहरन्तीति. सियामरट्ठन्तिपि वदन्ति आचरिया.

चिनरट्ठंनाम हिमवन्तेन एकाबद्धं हुत्वा ठितं चीनरट्ठं ये वाति.

इदं सासनस्स नवसु ठानेसु विसुं विसुं पतिट्ठानं.

इदानि आदितो पट्ठाय थेरपरम्परकथा वत्तब्बा. सम्मासम्बुद्धस्स हि भगवतो सद्धिविहारिको उपालित्थे रो,तस्स सिस्सो दासकत्थेरो, तस्स सिस्सो सोणकत्थेरो, तस्स सिस्सो सिग्गवत्थेरो चन्दवज्जित्थे रो च, तेसं सिस्सो मोग्गलिपुत्ततिस्सत्थेरोति इमे पञ्चमहाथेरा सासनवंसे आदिभूता आचरियपरम्परानाम. तेसञ्हि सिस्सपरम्परभूता थेरपरम्परा यावज्जतना न उपच्छिन्धन्ति. आचरियपरम्पराय च लज्जिभिक्खू येव पवेसेत्वा कथेतब्बा नो अलज्जिभिक्खू. अलज्जीभिक्खू नाम हि बहुस्सुतापि समाना लाभगरुलोकगरुआदिहि धम्मतन्ति नासेत्वा सासनवरे महाभयं उप्पादेन्तीति. सासनरक्खनकम्मंनाम हि लज्जीनंयेव विसयो नो अलज्जीनं. तेनाहु पोराणा थेरा, अनागते सासनं को नाम रक्खिस्सतीति अनुपेक्खित्वा अनागते सासनं लज्जिनो रक्खिस्सन्ति, लज्जिनो रक्खिस्सन्ति, लज्जिनो रक्खिस्सन्तीति तिक्खात्तुं वाचं निच्छारेसुं. एवं मज्झिमदेसेपि अलज्जीपुग्गला बहु सन्तीति वेदितब्बा.

परिनिब्बानतो हि भगवतो वस्ससतानं उपरि पुब्बे वुत्तनयेनेव वज्जिपुत्तका भिक्खू अधम्मवत्थूनि दीपेत्वा पठमसङ्गीतिकाले बहिकतेहि पापभिक्खूहि सद्धिं मन्तेत्वा सहायं गवेसेत्वा महासङ्गीतिवोहारेन महाथेरा विय सङ्गीतिं अकंसु. कत्वा च विसुं गणा अहेसुं. अहोवत इदं हासितब्बकम्मं, सेय्यथापि नाम जरसिङ्गालो चतुपदसामञ्ञेन मानं जप्पेत्वा अत्तानं सीहं विय मञ्ञित्वा सीहो विय सीहनादं नदीति. ते पावचनं यथा भूतं अजानित्वा सद्दच्छायामत्तेन यथाभूतं अत्थं नाम सिंसु. किञ्चि पावचनम्पी अपनेसुं. तञ्च सकगणेयेव होति, न धम्मवादीगणे. धम्मविनयं विकोपेत्वा यथिच्छित वसेनेव चरिंसु. अयं पन महासङ्गीतिनाम एको अधम्मवादीगणो.

ततो पच्छा कालं अतिक्कन्ते ततोयेव अञ्ञमञ्ञं वादतो भिज्जित्वा गोकुलिकोनाम एको गणो एकब्योहारोनाम एकोति द्वे गणा भिज्जिंसु. ततो पच्छा गोकुलिकगणगणतोयेव अञ्ञमञ्ञं भिज्जित्वा बहुस्सुतिकोनाम एको गणो पञ्ञत्तिवादोनाम एकोति द्वे गणा भिज्जिंसु. पुनपि तेहियेव गणेहि चेतियवादोनाम एको गणो भिज्जि.

ततो पच्छा चिरकालं अतिक्कन्ते धम्मवादीगणेहि विसभागगणं पविसित्वा महिंसासकोनाम एकोगणो वज्जिपुत्तकोनाम एकोति द्वे गणा भिज्जिंसु. ततो पच्छापि वज्जिपुत्तकगणतोयेव अञ्ञमञ्ञं भिज्जित्वा धम्मुत्तरिकोनाम एको गणो, भद्दयानिकोनाम एको, छन्नागारिकोनाम एको, समुतिकोनाम एकोति चत्तारो गणा भिज्जिंसु.

पुनपि महिंसासकगणतो अञ्ञमञ्ञं भिज्जित्वा सब्बत्थिवादोनाम एको गणो, धम्मगुत्तिकोनाम एको, कस्सपियोनाम एको, सङ्कन्तिकोनाम एको, सुत्तवादो नाम एकोति पञ्च गणा भिज्जिंसु.

एवं मज्झिमदेसे दुतियसङ्गीतिं सङ्गायन्तानं महाथेरानं धम्मवादीथेरवादगणतो विसुं विसुं भिज्जमाना अधम्मवादीगणा सत्तरस अहेसुं. ते च अधम्मवादीगणा सासने थेरपरम्पराय अनन्तो गधा. ते हि सासने उपकारा न होन्ति, थेरपरम्पराय च पवेसेत्वा गण्हितुं न सक्का, यथा हंसगणे बको, यथा च गो गणे गवजो, यथा च सुवण्णगणे हारकुटोति.

महाकस्सपत्थेरादितो पन आगता थेरपरम्परा उपालि दासको चेवातिआदिना परिवारखन्धके समन्तपासादिकट्ठकथायञ्च आगतनयेनेव वेदितब्बा.

उपालित्थेरादीनं परिसुद्धाचारादीनि अनुमानेत्वा याव मोग्गलिपुत्ततिस्सत्थेरा, ताव तेसं थेरानं परिसुद्धा चारादीनीति सक्का ञातुं, सेय्यथापि नदिया उपरिसोते मेघवस्सानि अनुमानेत्वा अधोसोते नदिया उदकस्स बाहुल्लभावो विञ्ञातुं सक्काति अयं कारणानुमाननयो नाम.

याव पन मोग्गलिपुत्ततिस्सत्थेरा, ताव थेरानं परिसुद्धाचारादीनि अनुमानेत्वा उपालित्थेरस्स परिसुद्धाचारादीनीति सक्का ञातुं, सेय्यथापि नाम उपरिधूमं पस्सित्वा अनुमानेत्वा अग्गि अत्थीति सक्का ञातुन्ति अयं फलानुमानन यो नाम.

अदिभूतस्स पन उपालित्थेरस्स अवसानभूतस्स च मोग्गलिपुत्ततिस्सत्थेरस्स परिसुद्धाचारादीनि अनुमानेत्वा मज्झे दासकसोणसिग्गवादीनं थेरानं परिसुद्धाचारादीनिति सक्का ञातुं, सेय्यथापि नाम सिलापट्टस्स ओरभागे पारभागे च मिगपदवळञ्जनं दिस्वा अनुमानेत्वा मज्झे अपाकटं पदवळञ्चनं अत्थीति सक्का ञातुन्ति अयं मिगपदवळञ्जन नयो नाम.

एवं तीहि नयेहि अयं थेरवादगणो धम्मवादीलज्जिपेसलोति वेदितब्बो. एवमुपरिपि नयो नेतब्बो. थेरपरम्परा च याव पोत्थकारुळा परिवारखन्धके समन्त पासादिकायञ्च ततो महिन्दो इट्टियोतिआदिना वुत्त नयेन वेदितब्बाति.

इति सासनवंसे नवट्ठानागतसासनवंसकथामग्गो

नाम पठमो परिच्छेदो.

२. सीहळदीपिकसासनवंसकथामग्गो

. इदानि सीहळदीपसासनकथामग्गं वत्तुं ओकासो अनुप्पत्तो, तस्मा तं वक्खामि.

सीहळदीपञ्हि सासनस्स पतिट्ठानभूतत्ता चेतियगब्भसदिसं होति. सम्मासम्बुद्धो किर सीहळदीपं धरमानकालेपि तिक्खत्तुं अगमासि. पठमं यक्खानं दमनत्थं एककोव गन्त्वा यक्खे दमेत्वा मयि परिनिब्बुते सीहळदीपे सासनं पतिट्ठहिस्सतीति तम्बपण्णिदीपे आरक्खं करोन्तो तिक्खत्तुं दीपं आविञ्छि. दुतियं मातुलभागिनेय्यानं नागरा जूनं दमनत्थाय एककोव गन्त्वा ते दमेत्वा अगमासि. ततियं पञ्चभिक्खुसतपरिवारो गन्त्वा महाचेतियट्ठाने च थूपारामचेतियट्ठाने च महाबोधिपतिट्ठितट्ठाने च महियङ्गणचेतियट्ठाने च मुदिङ्गणचेतियट्ठाने च दीघवापि चेतियट्ठाने च कल्याणियचेतियट्ठाने च निरोधसमापत्तिं समापज्जित्वा निसीदि.

तदा च पन सासनं ओगाहेत्वान ताव तिट्ठति. पच्छा पन यथावुत्तत्थेरपरम्पराय समभिनिविट्ठेन महामोग्गलिपुत्ततिस्सत्थेरेन पेसितो महिन्दत्थेरो जिनचक्के पञ्चतिंसाधिके द्विसते सम्पत्ते दुतियकत्तिकमासे इट्टियेन उत्तियेन सम्बुलेन भद्दसालेन चाति एतेहि थेरेहि सद्धिं सीहळदीपं अगमासि. सोणुत्तरत्थेरादयो जिनचक्के पञ्चतिंसाधिके द्विसते सम्पत्ते दुतियकत्तिकमासेयेव सासनस्स पतिट्ठापनत्थाय अत्तनो अत्तनो सम्पत्तभारभूतं तं तं ठानं अगमंसु.

महामहिन्दत्थेरो पन सत्तमासानि आगमेत्वा जिनचक्के छत्तिंसाधिके द्विसते सम्पत्ते जेट्ठमासस्स पुण्णमियं सीहळदीपं सासनस्स पतिट्ठापनत्थाय अगमासि. तेनेव तेसु नवसु ठानेसु सीहळदीपं छत्तिंसाधिके द्विस ते अगमासि. अञ्ञानि पन अट्ठ ठानानि पञ्चतिंसाधिकद्विसतेयेव अगमासीति विसुंव वत्थपेतब्बो.

कस्मा पन महामहिन्दत्थेरो सत्तमासानि आगमेत्वा सब्बपच्छा सीहळदीपं गच्छतीति. सीहळदीपे मुटभिवो नाम राजा जरादुब्बलो अहोति, सासनं पग्गहेतुं असमत्थो, तस्स पन पुत्तो देवानं पिय तिस्सो नाम राजकुमारो दहरो सासनं पग्गहेतुं समत्थो भविस्सति, सो च देवानं वियतिस्सो रज्जं ताव लभतु वेदिस्सकगिरिनगरे मातुया सद्धिं ञातके ताव पस्सामीति अपेक्खित्वा सत्तमासानि आगमेत्वा छत्तिंसाधिकद्विसतेयेव जिनचक्के महामहिन्दत्थेरो सीहळदीपं गच्छतीति वेदितब्बं.

महामहिन्दत्थेरो च इट्टियादीहि थेरेहि चतूहि भागिनेय्येन सुमनसामणेरेन भण्डुकेन नाम उपासके न चाति एतेहि सद्धिं छत्तिंसाधिके द्विसते जिनचक्के जेट्ठमासपुण्णमियं सुवण्णहंसा विय जेट्ठमासे नभं उग्गन्त्वा आकासमग्गेन अनुराधपुरस्स पुरत्थिमदिसाभागे मिस्स कपब्बतकूटे पतिट्ठासि.

जेट्ठमासस्स च पुण्णमियं लङ्कादीपे जेट्ठमूलनक्खत्तसभा हुत्वा मनुस्सा छणं अकंसु. तेनेवाह सारत्थदीपनियं नाम विनयडीकायं, जेट्ठमासस्स पुण्णमियं जेट्ठनक्खत्तं मूलनक्खत्तं वा होतीति. तत्थ च पुण्णमिनक्खत्तं राजमत्तन्ते पुण्णमिनक्खत्तविचारणनयेन वुत्तन्ति दट्ठब्बं.

देवानं पिय तिस्सो च राजा नक्खत्तं नाम घोसापेत्वा छणं कारेथाति अमच्चे आणापेत्वा चत्ताली सपुरिससहस्सपरिवारो नगरम्हा निक्खमित्वा येन मिस्स कपब्बतो, तेन पायासि मिगवं कीळितुकामो. अथ तस्मिं पब्बते अधिवत्था एका देवता मिगरूपेन राजानं फलोभेत्वा पक्कोसित्वा थेरस्स अभिमुखं अकासि.

थेरो राजानं आगच्छन्तं दिस्वा ममंयेव राजा पस्सतु मा इतरेति अधिट्ठहित्वा तिस्स तिस्स इतो एहीति आह. राजा तं सुत्वा चिन्तेसि, इमस्मिं दीपे जातो सकलोपि मनुस्सो मं तिस्सोति नामं गहेत्वा आलपितुं समत्थो नाम नत्थि, अयं पन भिन्नभिन्नपटधरो भण्डुकासाव वसनो मं नामेन आलपति, को नुखो अयं भविस्सति, मनुस्सो वा अमनुस्सो वाति. थेरो आह,–

समणा मयं महाराज, धम्मराजस्स सावका;

तवेव अनुकम्पाय, जम्बुदीपा इधागताति.

तदा च देवानं पियतिस्सो राजा असोकरञ्ञा पेसितेन अभिसेकेन एकमासाभिसित्तो अहोसि. विसाखपुण्णमायं हिस्स अभिसेकमकंसु. सो च असोकरञ्ञा पेसिते धम्मपण्णाकारे रतनत्तयगुणप्पटिसंयुत्तं सासनप्पवत्तिं अचिरसुतं अनुस्सरमानो तं थेरस्स समणा मयं महाराज, धम्मराजस्स सावकाति वचनं सुत्वा अय्या नुखो आगताति तावदेव आवुधं निक्खिपित्वा एकमन्तं निसीदि सम्मोदनीयं कथं कथयमानो. यथाह,–

आवुधं निक्खिपित्वान, एकमन्तं उपाविसि;

निसज्ज राजा सम्मोदि, बहुं अत्थूपसञ्हितन्ति.

सम्मोदनीयं कथञ्च कुरुमानेयेव तस्मिं तानिपि चत्तालीसपुरिससहस्सानि आगन्त्वा सम्परिवारेसुं. तदाथेरो इतरेपि छ जने दस्सेसि. राजा दिस्वा इमे कदा आगताति आह. मया सद्धिंयेव महाराजाति. इदानि पन जम्बुदीपे अञ्ञेपि एवरूपा समणा सन्तीति. सन्ति महाराज एतरहिजम्बुदीपो कालावपज्जोतो इसिवातपटिवातो, तस्मिं–

तेविज्जा इद्धिपत्ता च, चेतोपरियकोविदा;

खीणासवा अरहन्तो, बहू बुद्धस्स सावकाति.

भन्ते केन आगतत्थाति. नेव महाराज उदकेन, न थलेनाति. राजा आकासेन आगताति अञ्ञासि. थेरो अत्थि नुखो रञ्ञो पस्सावेय्यत्तिकन्ति वीमंसनत्थाय आसन्नं अम्बरुक्खं आरब्भ पञ्हं पुच्छि, –

किन्नामो महाराज अयं रुक्खोति. अम्बरुक्खो नाम भन्तेति. इमं पन महाराज अम्बं मुञ्चित्वा अञ्ञो अम्बो अत्थि वा नत्थि वाति. अत्थि भन्ते अञ्ञेपि बहू अम्बरुक्खाति. इमञ्च अम्बं ते च अम्बे मुञ्चित्वा अत्थि नुखो महाराज अञ्ञे रुक्खाति. अत्थि भन्ते, ते पन न अम्बरुक्खाति. अञ्ञे च अम्बे अनम्बे च मुञ्चित्वा अत्थि पन अञ्ञो रुक्खोति. अयमेव भन्ते अम्ब रुक्खोति. साधु महाराज पण्डितोसीति.

अत्थि पन महाराज ते ञातकाति. अत्थि भन्ते बहूजनाति. ते मुञ्चित्वा केचि अञ्ञातकापि अत्थि महाराजाति. अञ्ञातका भन्ते ञातकेहि बहुतराति. तवञातके च अञ्ञातके च मुञ्चित्वा अत्थञ्ञो कोचि महाराजाति. अहमेव भन्तेति. साधु महाराज अत्ता नाम अत्तनो नेव ञातको न अञ्ञातकोति.

अथ थेरो पण्डितो राजा सक्खिस्सति धम्मं अञ्ञातुन्ति चूळहत्थिपदोपमसुत्तं कथेसि. कथापरियोसाने राजा तीसु सरणेसु पतिट्ठहि सद्धिं चत्तालीसाय पाणसहस्सेहीति. ततो परं यं यं वत्तब्बं, तं तं समन्तपासादिकादीसु वुत्तनयेन वेदितब्बं.

इच्चेवं सीहळदीपे सासनानुग्गहण महिन्दत्थेरतो आगता सिस्सपरम्परा बहू होन्ति, गणनपथं वीति वत्ता. कथं. महामहिन्दत्थेरस्स सिस्सो अरिट्ठो नाम थेरो, तस्स सिस्सो तिस्सदत्तो, तस्स सिस्सो काळसुमनो, तस्स सिस्सो दीघो, तस्स सिस्सो दीघ सुमनो, तस्स सिस्सो काळसुमनो, तस्स सिस्सो नागो, तस्स सिस्सो बुद्धरक्खितो, तस्स सिस्सो तिस्सो, तस्स सिस्सो रेवो, तस्स सिस्सो सुमनो, तस्स सिस्सो चूळनागो, तस्स सिस्सो धम्मपालि एता, तस्स सिस्सो खेमो, तस्स सिस्सो उपलिस्सो, तस्स सिस्सो फुस्सदेवो, तस्स सिस्सो सुमनो, तस्स सिस्सो महापदुमो, तस्स सिस्सो महासीवो, तस्स सिस्सो उपालि, तस्स सिस्सो महानागो, तस्स सिस्सो अभयो, तस्स सिस्सो तिस्सो, तस्स सिस्सो सुमनो, तस्स सिस्सो चूळाभयो, तस्स सिस्सो तिस्सो, तस्स सिस्सो चूळदेवो, तस्स सिस्सो सीवोति. अयं याव पोत्थकारुळसङ्खाता चतुत्थसङ्गीतिका, ताव थेरपरम्पराति दट्ठब्बा.

वुत्तञ्हेतं अट्ठकथायं,– यावज्जभना तेसंयेव अन्तेवासिकपरम्परभूताय आचरियपरम्पराय आभतन्तिति वेदितब्बन्ति.

एवं तेसं सिस्सपरम्परभूता आचरियपरम्परा यावज्जतना सासने पाकटा हुत्वा आगच्छन्तीति वेदितब्ब.

सासने विनयधरेहि नाम तिलक्खणसम्पन्नेहि भवितब्बं. तीणि हि विनयधरस्स लक्खणानि इच्छि तब्बानि. कतमानि तीणि. सुत्तञ्चस्स स्वागतं होति सुप्पवत्ति सुविनिच्छितं सुत्ततो अनुब्यञ्जनतोति इदमेकं लक्खणं, विनये खो पन ठितो होति असंहीरोति इदं दुतियं, आचरियपरम्परा खो पनस्स सुग्गहिता होति सुमनसिकता सुपधारिताति इदं ततियं.

तत्थ आचरियपरम्परा खो पनस्स सुग्गहिता होतीति थेरपरम्परा वंसपरम्परा चस्स सुट्ठुगहिता होति. सुमनसिकताति सुट्ठु मनसिकता, आवज्जितमत्ते ञज्जलि तप्पदीपो विय होति.

सुपधारिताति सुट्ठु उपधारिता, पुब्बापरानुसन्धितो अत्थतो कारणतो च उप धारिता. अत्तनो मतिं पहाय आचरियसुद्धिया वत्ता होति, मय्हं आचरियो असुकाचरियस्स सन्तिके उग्गण्हि, सो असुकस्साति एवं सब्बं आचरियपरम्परं थेर वादङ्गं आहरित्वा याव उपालित्थेरो सम्मासम्बुद्धस्स सन्तिके उग्गण्हीति पापेत्वा ठपेति. ततोपि आहरित्वा उपालित्थेरो सम्मासम्बुद्धस्स सन्तिके उग्गण्हि, दासकत्थेरो अत्तनो उपज्झायस्स उपालित्थेरस्स, सोणकत्थेरो अत्तनो उपज्झायस्स दोसकत्थेरस्स, सिग्गवत्थेरो अत्तनो उपज्झायस्स सोणकत्थेरस्स, मोग्गलिपुत्ततिस्सत्थेरो अत्तनो उपज्झायस्स सिग्गवत्थेरस्स चण्ड वज्जित्थेरस्स चाति एवं सब्बं आचरियपरम्परं थेरवादङ्गं आहरित्वा अत्तनो आचरियं पापेत्वा ठपेति. एवं उग्गहिता हि आचरियपरम्परा सुग्गहिता होति.

एवं असक्कोन्तेन पन द्वे तयो परिवट्टा उग्गहेतब्बा. सब्बपच्छिमेन हि नयेन यथा आचरियो च आचरियाचरियो च पाळिञ्च परिपुञ्छञ्च वदन्ति, तथा ञातुं वत्ततीति.

यथा वुत्तत्थेरपरम्परा पन भगवतो धरमानकालतो पट्ठाय याव पोत्थकारुळा मुखपाठेनेव पिटकत्तयं धारेसुं, परिपुण्णं पन कत्वा पोत्थके लिखित्वा न ठपेन्ति. एवं महाथेरा दुक्करकम्मं कत्वा सासनं पग्गण्हिंसु. तत्रिदं वत्थु,–

सीहळदीपे किर चण्डालतिस्सभयेन सङ्खुब्भित्वा देवो च अवस्सित्वा दुब्भिक्खभयं उप्पज्जि. तदा अक्को देवानमिन्दो आगन्त्वा तुम्हे भन्ते पिटकं धारेतुं न सक्खिस्सथ, नावं पन आरूहित्वा जम्बुदीपं गच्छथ, सचे नावा अप्पहोनका भवेय्य, कट्ठेन वा वेळुना वा तरथ, अभयत्थाय पन मयं रक्खिस्सामाति आह.

तदा सट्ठिमत्ता भिक्खू समुद्दतीरं गन्त्वा पुन एतदहोसि,– मयं जम्बुदीपं न गच्छिस्साम, इधेव वसित्वा तेपिटकं धारिस्सामाति. ततो पच्छा नावा तित्थतो निवत्तित्वा सीहळदीपेकदेसं मलयजनपदं गन्त्वा मूलफलादीहियेव यापेत्वा सज्झायं अकंसु. छातकभयेन अतिपीळिता हुत्वा एवम्पि कातुं असक्कोन्तो वाळुकतले उरं ठपेत्वा सीसेन सीसं अभिमुखं कत्वा वाचं अनिच्छारेत्वा मनसायेव अकंसु. एवं द्वादसवस्सानि सद्धिं अट्ठकथाय तेपिटकं रक्खित्वा सासनं अनुग्गहेसुं.

द्वादसवस्सेसु पन अतिक्कन्तेसु तं भयं वूपसमित्वा पुब्बे जम्बुदीपं गच्छन्ता सत्तभिक्खुसता आगन्त्वा सीहळदीपेकदेसं रामजनपदे मण्डलारामविहारं आपज्जिंसु. तेपि सट्ठिमत्ता भिक्खू तमेव विहारं गन्त्वा अञ्ञमञ्ञं सम्मन्तेत्वा सज्झायिंसु. तदा अञ्ञमञ्ञं समेन्ति, न विरुज्झन्ति, गङ्गादकेन विय यमुनोदकं संसन्देन्ति. एवं पिटकत्तयं मुखपाठेनेव धारेत्वा महाथेरा दुक्करकम्मं करोन्तीति वेदितब्बा.

यम्पि परियत्तिं एकपदमत्तम्पि अविरज्झित्वा धारेन्ति, तं दुक्करकम्ममेव.

सीहळदीपे किर पुनब्बसुकस्स नाम कुटुम्बिकस्स पुत्तो तिस्सत्थेरो बुद्धवचनं उग्गण्हित्वा इमं जम्बुदीपं आगन्त्वा योनकधम्मरक्खितत्थेरस्स सन्तिके बुद्धवचनं उग्गण्हित्वा गच्छन्तो नावं अभिरूहनतित्थे एकस्मिं पदे उप्पन्नकङ्खो योजनसतमग्गं निवत्तित्वा आचरियस्स सन्तिकं आगच्छन्तो अन्तरामग्गे एकस्स कुटुम्बिकस्स पञ्हं कथेसि. सो पसीदित्वा सतसहस्सग्घनकं कम्पलं अदासि. सोपि तं आहरित्वा आचरियस्स अदासि. थेरो वा सिया कोट्टेत्वा निसीदनट्ठाने परिभण्डं कारेसि. किमत्थायाति. पच्छिमाय जनताय अनुग्गहत्थाय. एवं किरस्स अहोसि,– अम्हाकं गतमग्गं आवज्जित्वा अनागते सब्रह्मचारिनो पटिपत्तिं पूरेतब्बं मञ्ञिस्सन्तीति. तिस्सत्थेरोपि आचरियस्स सन्तिके कङ्खं छिन्दित्वा सीहळदीपमेव सकट्ठानं आगमासीति. इच्चेवं परियत्तिं एकपदमत्तम्पि अविरज्झित्वा धारणम्पि दुक्करकम्ममेवाति दट्ठब्बं.

यम्पि येभुय्येन पगुणं न करोन्ति, तस्स अनन्तरधानत्थाय असम्मोसत्थाय उग्गहधारणादिवसेन रक्खनम्पि करोन्ति, तं दुक्करकम्ममेव.

सीहळदीपेयेव किर महाभये एकस्सेव भिक्खुनो महानिद्देसो पगुणो अहोसि. अथ चतुनिकायिकतिस्सत्थेरस्स उपज्झायो महातिपिटकत्थेरो नाम महारक्खितत्थेरंआह,– आवुसो महारक्खित असुकस्स सन्तिके महानिद्देसं गण्हाहीति. पापोकिरायं भन्ते न गण्हामीति. गण्हावुसो अहं ते सन्तिके निसीदिस्सामीति. साधु भन्ते तुम्हेसु निसिन्नेसु गण्हिस्सामीति पट्ठपत्वा रत्तिन्दिवं निरन्तरं परियापुणन्तो ओसानदिवसे हेट्ठामञ्चे इत्थिं दिस्वा भन्ते सुतंयेव मे पुब्बे, सचाहं एवं जानेय्यं, न ईदिसस्स सन्तिके धम्मं परियापुणेय्यन्ति आह. तस्स पन सन्तिके बहू महाथेरा उग्गण्हित्वा महानिद्देसं पतिट्ठापेसुं. एवं यं येभुय्येन पगुणं न करोन्ति, तस्स अनन्तरधानत्थाय असम्मोसत्ताय उग्गहधारणादिवसेन रक्खनम्पि दुक्करकम्मं येवाति दट्ठब्बं.

इच्चेवं भगवतो धरमानकालतो पभुति चिरकालं यथावुत्तमहाथेरपरम्परा परियत्तिं मुखपाठेनेव धारेसुं. अहोवत पोराणिकानं महाथेरानं सतिपञ्ञासमाधिवेपुल्लताय हि ते मुखपाठेनेव धारेतु सक्काति. मुखपाठेनेव पोराणकत्थेरानं परियत्तिधारणं पञ्चनवुताधिकानि चतुसतानि अहोसि.

भगवतो परिनिब्बानतो महावंससारत्थसङ्गहेसु आगतनयेन जिनचक्के पण्णास्साधिके चतुसते सम्पत्ते तम्बपण्णिदीपे राजूनं अट्ठारसमको’सद्धातिस्सस्स नाम रञ्ञो पुत्तो वट्टगामणि नाम राजा रज्जं पत्वा छवस्सकाले अनागते सत्ता हीनसतिपञ्ञासमाधिका हुत्वा न सक्खिस्सन्ति मुखपाठेन धारेतुन्ति उपपरिक्खित्वा पुब्बे वुत्तेहि महाथेरेहि अनुपुब्बेन आगता पञ्चमत्ता महाथेरसता वट्टगामणिराजानं निस्साय तम्बपण्णिदीपेकदेसे मलयजनपदे आलोकलेणे अट्ठकथाय सहपिटकत्तयं पोत्थके आरोपेसुं.

तञ्च यथावुत्तसङ्गीतियो उपनिधाय चतुत्थसङ्गीतियेव नामाति वेदितब्बा. वुत्तञ्हेतं सारत्थदीपनियं नाम विनयटीकायं,– चतुत्थसङ्गीतिसदिसा हि पोत्थकारोहसङ्गीतीति.

सीहळदीपे पन वट्टगामणिराजा मरम्मरट्ठे सिरिखेत्तनगरे एको नाम कुक्कुटसीसराजा च एककालेन रज्जं कारेसि. अमरपुरमापकस्स रञ्ञो काले सीहळदीपभिक्खुहि इध पेसितसन्देसकथायं पन तेत्तिंसाधिकचतुसते सम्पत्ते पोत्थकारुळं अकंसूति आगतं. वुत्तञ्हेतं तत्थ,– तेत्तिंसाधिकचतुवस्ससतपरिमाणकालन्ति.

इदं सीहळदीपे याव पोत्थकारुळ्हा

सासनस्स पतिट्ठानं.

अथापरं जम्बुदीपे सीहळदीपे च भिक्खू विसुं विसुं गणवसेन भिज्जिंसु, यथा अनोतत्तदहतो निक्खमननदिया गङ्गायमुनादिवसेन भिज्जन्तीति. तत्थ जम्बुदीपे गणानं भिज्जमानतं उपरियेव वक्खाम.

सीहळदीपे पन गणानं भिज्जमानता एवं दट्ठब्बा. कथं. सीहळदीपे हि सासनस्स पतिट्ठमानकालतो अट्ठारसाधि कद्विवस्ससते सम्पत्ते वट्टगामणिरञ्ञा काराविते अभयगिरिविहारे परिवारखन्धकं पाठतो च अत्थतो च विपल्लासं कत्वा महाविहारवासिगणतो पुथु हुत्वा एको गणो भिज्जि, सो अभयगिरिवासिगणो नाम, धम्मरुचिगणोति च तस्सेव नामं.

अभयगिरिवासिगणस्स भिज्जमानतो द्वेचत्तालीसाधिकतिवस्ससते सम्पत्ते महासेनेन नाम रञ्ञा कारापिते जेतवनविहारे भिक्खू उभतोविसङ्गपाठे विपरीतवसेन अभिसङ्खरित्वा अभयगिरिवासिगणतो विसुं एको गणो अहोसि, सो जेतवनवासिगणो नाम, सागलियगणोति च तस्सेव नामं.

जेतवन वासिगणस्स भिज्जमानकालतो एकपञ्ञासवस्साधिकानं तिण्णं वस्ससतानं उपरि कुरुन्दवासिनो च कोलम्बवासिनो च भिक्खू भागिनेय्यं दाठापतिं नाम राजानं निस्साय उभतोविभङ्गपरिवारखन्धकपाठे विपरीतवसेन अभिसङ्खरित्वा वुत्तेहि द्वीहि गणेहि विसुं हुत्वा महाविहार वासिगण्हत्तमं तुलयित्वा उपधारेत्वा महाविहारनामं गहेत्वा एको गणो भिज्जि. एवं सीहळदीपे महामहिन्दत्थेरादीनं वंसभूतेन महाविहारवासि गणेन सद्धिं चत्तारो गणा भिज्जिंसु.

तत्थ महाविहारवासि गणोयेव एको धम्मवादी अहोसि, सेसा पन अधम्मवादिनो. ते च तयो अधम्मवादिनो गणा भूतत्थं पहाय अभूतत्थेन धम्मं अगरुं कत्वा चरिंसूति वचनतो सीहळदीपे अधम्मवादिनो तयोपि अलज्जिनो गणा परिमण्डलसुप्पटिच्छन्नादिसिक्खापदानि अनादियित्वा विचरिंसु. ततो पट्ठाय सासने एकच्चानं भिक्खूनं नानप्पकारवसेन निवासनपारुपनादीनि दिस्सन्तिति वेदितब्बं.

अधम्मवादिगणानं भिज्जमानकालतो सत्तवीसाधिकानं पञ्चसतानं वस्सानञ्च उपरि सिरिसङ्घबोधि नाम राजा महाविहार गणस्स पक्खो हुत्वा अधम्मवादिना तयो गणे निग्गहित्वा जिनसासनं पग्गहेसि. सो च सिरिसङ्घ बोधिराजा अम्हाकं मरम्मरट्ठे अरिमन्दननगरे अनुरुद्धेन नाम रञ्ञा समकालवसेन रज्जसम्पत्तिं अनुभवि.

ततो पच्छा सीहळदीपे वोहारकतिस्सस्स नाम रञ्ञो काले कपिलेन नाम अमच्चेन सद्धिं मन्तेत्वा महाविहार वासिनो भिक्खू निस्साय अधम्मवादिगणे निग्गण्हित्वा जिनसासनं पग्गण्हाति.

ततो पच्छा च गोट्ठाभयस्स नाम रञ्ञो काले अभयगिरि वासिनो भिक्खू परसमुद्दं पब्बाजेत्वा महाविहार वासिनो भिक्खू निस्साय सासनं विसोधयि.

ततो पच्छापि गोट्ठाभयरञ्ञो पुत्तभूतस्स महासेनस्स नाम रञ्ञो काले अभयगिरिवासीनं भिक्खूनं अब्भन्तरे सङ्घमित्तो नाम एको भिक्खु रञ्ञो पधानाचरियो हुत्वा महामहिन्दत्थेरादीनं अरहन्तानं निवासट्ठानभूतं महाविहारारामं विनस्सितुं महासेनरञ्ञा मन्तेत्वा आरभि. तदा नववस्सानि महाविहारे भिक्खु सञ्ञो अहोसि. अहोवत महाथेरानं महिद्धिकानं निवासट्ठानं अलज्जिनो भिक्खू विनस्सापेसुं, सुवण्णहंस्सानं निवासट्ठानं काका वियाति.

जेतवनवासीनञ्च भिक्खूनं अब्भन्तरे एको तिस्सो नाम भिक्खु तेनेव रञ्ञा मन्तेत्वा महाविहारे सीमं समूहनि. अछेकत्ता पन तेसं सीमसमूहनकम्मं न सम्पज्जीति. अहोवत दुस्सीलानं पापकानं कम्मं अच्छरियं, सेय्यथापि नाम साखमिगो अग्गग्घो कासिवत्थं महग्घं भिन्नति, एवमेव भिन्दितब्बवत्थुना भेदकपुग्गलो अतिविय दूरो अहोसीति. भवन्ति चेत्थ, –

यथा साखमिगो पापो, अप्पग्घोयेव कासिकं;

महग्घं कच्च भिन्नंभिन्नं, महुस्साहेन छिन्दति.

एवं अधम्मवादी पापो, धम्मवादिगणं सुभं;

महुस्साहेन भिन्दयि, अहो अच्छरियो अयं.

आरका दूरतो आसुं, भिन्दितब्बेहि भेदका;

भूमितोव भवग्गन्तो, अहो कम्मं अजानतन्ति.

इच्चेवं अधम्मवादिगणानं बलवताय धम्मवादिगणो परिहायति. यथा हि गिज्झसकुणस्स पक्खवातेन सुवण्णहंसा पकतिया ठातुं न सक्कोन्ति, एवमेव अधम्मवादीनं बलवताय धम्मवादी परिहायति. ब्यग्घवने विय सुवण्णमिगो निल्लयित्वा गोचरं गण्हाति, यथारुचिवसेन धम्मं चरितुं ओकासं न लभि.

सीहळदीपे सासनस्स पतिट्ठानतो द्विसत्तताधिकानं चतुसतानं वस्ससहस्सानञ्च उपरि सम्मासम्बुद्धस्स परिनिब्बानतो अट्ठसत्तसताधिकानं वस्ससहस्सानं उपरि महाराजा नाम भूपालो रज्जं कारेसि. सो पन राजा ञदुम्बरगिरिवासिकस्सपत्थेरग्गमुखा महाविहारवासिनो भिक्खू तमेव राजानं निस्साय सासने मलं विसोधेसुं, यथा हेरञ्ञिको हिरञ्ञे मलन्ति.

महाविहारवासिगणतो अञ्ञे अधम्मवादिना उप्पब्बा जेत्वा विसोधेसुं. सो च महाराजा अम्हाकं मरम्मरट्ठे अरिमद्दननगरे नरपतिचञ्ञिसूना नाम रञ्ञा समकाल वसेन रज्जं कारेसीति वेदितब्बो.

ततो पच्छा वि विजयबाहुराजानं परक्कमबाहुराजानञ्च निस्साय महाविहार वासिनो भिक्खू सासनं परिसुद्धं अकंसु, अधम्मवादिनो सब्बेपि उप्पब्बाजेत्वा महाविहारवासिगणोयेव एको पतिट्ठहि, यथा अब्भादिउपक्किलेसमलेहि विमुत्तो निसानाथोति.

सिरिसङ्घबोधिराजा वोहारिकतिस्सराजा गोट्ठाभयराजाति एते राजानो सासनं विसोधेन्तोपि सब्बेन सब्बं अधम्मवादिगणानं अविनस्सनतो सासनं परिसुद्धं न ताव अहोसि. सिरिसङ्घबोधिरञ्ञो महारञ्ञो विजयबाहुरञ्ञो परक्कमबाहुरञ्ञोति एतेसंयेव राजूनं काले सब्बेन सब्बं अधम्मवादीनं विनस्सनतो सासनं परिसुद्धं अहोसि. तदा पन अधम्मवादिना सीसम्पि उट्ठहितुं न सक्का, यथा अरुणुग्गे कोसियाति.

अपरभागे पन चिरं कालं अतिक्कन्ते मिच्छादिट्ठिकानं विजातियानं भयेन लङ्कादीपे सासनं ओसक्कित्वा गणपूरणमत्तस्सपि भिक्खुसङ्घस्स अविज्जमानताय महाविजयबाहुरञ्ञो काले रामञ्ञदेसतो सङ्घं आनेत्वा सासनं पतिट्ठापेसि.

ततो पच्छा च विमलधम्मसूरियस्स नाम रञ्ञो काले रक्खापुररट्ठतो सङ्घं आनेत्वा सासनं पतिट्ठापेसि. ततो पच्छा च विमलस्स नाम रञ्ञो काले ततोयेव सङ्घं आनेत्वा सासनं पतिट्ठापेसि. ततो पच्छा च कित्तिस्सिरिराजसीहस्स नाम रञ्ञो काले स्यामरट्ठतो सङ्घं आनेत्वा तथेव अकासीति.

अयं सीहळदीपे सासनस्स ओसक्कनकथा.

ततो पच्छा जिनसासने नवुताधिके अट्ठवस्ससते सम्पत्ते बुद्धदासस्स नाम रञ्ञो काले एको धम्म कथिकत्थेरो ठपेत्वा विनयपिटकं अभिधम्मपिटकञ्च अवसेसं सुत्तन्तपिटकं सीहळभासाय परिवत्तित्वा अभिसङ्खरित्वा ठपेसि. तञ्च कारणं चूळवंसे वुत्तं.

तस्स किर बुद्धदासस्स रञ्ञो पुत्ता असीतिमत्ता असीतिमहासावकानं नामेनेव वोहारिता अहेसुं. तेसु पुत्तेसु सारिपुत्तत्थेरस्स नामेन वोहारितो एको उपतिस्सो नाम राजकुमारो पितरि देवङ्गते द्वेचत्तालीसवस्सानि रज्जं करेसि.

ततो पच्छा कनिट्ठो महानामो नाम राजकुमारो द्वावीसवस्सानि रज्जं कारेसि. तस्स रञ्ञो काले जिन चक्के तेत्तिंसाधिकनवसतवस्से सीहळदीपे छसट्ठिमत्तानं राजूनं पूरणकाले बुद्धघोसो नाम थेरो सीहळदीपं गन्त्वा सीहळभासाय लिखिते अट्ठकथागन्थे मागधभासाय परिवत्तित्वा लिखि.

सो पन महानाम राजा अम्हाकं मरम्मरट्ठे सिरिपच्चयनगरे सविलञ्ञिक्रोवि नामकेन रञ्ञा समकालो हुत्वा रज्जं कारेसि. परित्तनिद्दाने पन ब्रूमवि?थी? नामकेन रञ्ञा समकालो हुत्वा रज्जं कारेसीति वुत्तं. तं न युज्जतियेव.

सीहळदीपे पन कित्तिस्सिरिमेघो नाम राजा हुत्वा नवमे वस्से तस्मिंयेव दीपे राजूनं द्वासट्ठिमत्तानं पूरणकाले जिनचक्के तिंसाधिके अट्ठसतवस्से जम्बुदीपे कलिङ्गपुरतो कुहसिवस्स नाम रञ्ञो जामाता दन्तकुमारो हेममालं नाम राजधीतं गहेत्वा दाठाधातुं थेनेत्वा नवाय तरित्वा सीहळदीपं अगमासि. जिनचक्के तिंसाधिकअट्ठवस्ससते जेट्ठतिस्सराजा नववस्सानि रज्जं कारेसि.

बुद्धदासराजा एकूनतिंसति वस्सानि उपलिस्सराजा चद्विचत्तालीसवस्सानि महानामराजा द्वावीसवस्सानीति सब्बानि सम्पिण्डित्वा जिनसासनं द्वत्तिंसाधिकनववस्ससतप्पमाणं होति.

तस्मिञ्च काले यदा द्वीहि वस्सेहि ऊनं अहोसि, तदा महानामरञ्ञो काले तिंसाधिकनववस्ससतमत्ते सासने बुद्धघोसो नाम थेरो लङ्कादीपं अगमासि.

अमरपुरमापकस्स रञ्ञो काले सीहळदीपिकेहि भिक्खूहि पेसितसन्नेसपण्णे पन छपण्णासाधिकनववस्ससतातिक्कन्ते सूति वुत्तं.

एत्थ ठत्वा बुद्धघोसत्थेरस्स अट्ठुप्पत्तिंसङ्खेपमत्तं वक्खाम. कथं. सीहळभासक्खरेहि परिवत्तितं परियत्तिसासनं मागधसासक्खरेन को नाम पुग्गलो परिवत्तितुं सक्खिस्सतीति महाथेरा निमन्तयित्वा तावतिंसभवनं गन्त्वा घोसं देवपुत्तं दिस्वा सद्धिं सक्केन देवानमिन्देन तं याचित्वा बोधिरुक्खसमीपे घोसगामे केसस्स नाम ब्राह्मणस्स केसिया नाम ब्राह्मणिया कुच्छिम्हि पटिसन्धिं गण्हापेसुं. खादथ भोन्तो पिवथ भोन्तोतिआदिना ब्राह्मणानं अञ्ञमञ्ञं घोसकाले विजायनत्ता घोसोति नामं अकासि. सत्तवस्सिककाले सो तिण्णं वेदानं पारगू अहोसि.

अथ खो एकेन अरहन्तेन सद्धिं वेदकथं सल्लपन्तो तं कथं निट्ठापेत्वा कुसला धम्मा अकुसला धम्मा अब्याकता धम्मातिआदिना परमत्थवेदं नाम बुद्धमन्तं पुच्छि. तदा सो सुत्वा उग्गण्हितुकामो हुत्वा तस्स अरहन्तस्स सन्तिके पब्बजित्वा देवसिकं देवसिकं पिटकत्तयं सट्ठिमत्तेहि पदसहस्सेहि सज्झायं अकासि, वाचुग्गतं अकासि. एकमासेनेव तिण्णं पिटकानं पारगू अहोसि.

ततो पच्चा रहो एककोव निसिन्नस्स एतदहोसि,– बुद्धभासिते पिटकत्तये मम वा पञ्ञा अधिका, उदाहु उपज्झायस्स वाति. तं कारणं ञत्वा उपज्झाचरियो निग्गहं कत्वा ओवदि. सो संवेगप्पत्तो हुत्वा खमापेतुं वन्दि. उपज्झाचरियो त्वं आवुसो सीहळदीपं गन्त्वा पिटकत्तयं सीहळस्सासक्खरेन लिखितं मागधभासक्खरेन लिखाहि, एवं सति अहं खमिस्सामीति आह.

बुद्धघोसो च पितरं मिच्छादिट्ठिभावतो मोचेत्वा आचरियस्स वचनं सिरसा पटिग्गहेत्वा पिटकत्तयं लिखितुं सीहळदीपं नावाय अगमासि. तदा समुद्दमज्झे तीहि दिवसेहि तरन्ते बुद्धदत्तत्थेरो च सीहळदीपतो नावाय आगच्छन्तो अन्तरामग्गे देवान आनुभावेन अञ्ञमञ्ञं पस्सित्वा कारणं पुच्छित्वा जानि. जानित्वा च बुद्धदत्तत्थेरो एवमाह,- मया आवुसो कतो जिनालङ्कारो अप्पस्सारोति मञ्ञित्वा पिटकत्तयं परिवत्तितुं लिखितुं ओकासं नादासुं, त्वं पन पिटकत्तयं संवण्णेहीति वत्वा अत्तनो सक्केन देवानमिन्देन दिन्नं हरितकिफलं अयोमयलेखन दण्डं निसितसिलञ्च बुद्धघोसत्थेरस्स अदासि. एवं तेसं द्विन्नं थेरानं अञ्ञमञ्ञं सल्लपन्तानंयेव नावा सयमेव अपनेत्वा गच्छिंसु.

बुद्धघोसत्थेरो च सीहळदीपं पत्वा पठमं सङ्घपालत्थेरं पस्सित्वा पिटकत्तयं मागधभासक्खरेन परिवत्तेतुं आगतोम्हीति कारणं आरोचेत्वा सीहळभिक्खू च सीले पतिट्ठायातिआदिगाथं निय्यादेत्वा इमिस्सा गाथाय अत्थं पिटकत्तयं आलोलेत्वा संवण्णेहीति उय्योजेसुं, तस्मिंयेव दिवसे सायन्हकालतो पट्ठाय यथावुत्तगाथं पमुखं कत्वा विसुद्धिमग्गं अकासि. कत्वा तं कम्मं निप्फादेत्वा तस्स ञाणप्पभवं वीमंसेतुकामो देवानमिन्दो तञ्च गन्थं अन्तरधापेसि. पुनापि थेरो अकासि. तथेव देवानमिन्दो अन्तरधापेसि. पुनापि थेरो अकासि. एवं तिक्खत्तुं कारापेत्वा पुब्बगन्थेपि दस्सेसि. तिण्णम्पि गन्थानं अञ्ञमञ्ञं एकपदमत्तेनपि विसेसता नत्थि सङ्घपालत्थेरो च तं आराधयित्वा पिटकत्तयं निय्यादेसि. एवं विसुद्धिमग्गे सङ्घपालत्थेरस्स याचनं आरब्भ विसुद्धिमग्गो कतोति आगतं. बुद्धघोसुप्पत्तिकथायं पन सङ्घराजत्थेरस्स आयाचनं आरब्भाति आगतं.

अयं बुद्धघोसुप्पत्तिकथायं आगतनयेन दस्सितबुद्धघोसुप्पत्तिकथासङ्खेपो.

चूळवंसे पनेवं आगतो. बुद्धघोसत्थेरो नाम महाबोधिरुक्खसमीपे एकस्मिं ब्राह्मणगामे विजातो तिण्णम्पि वेदानं पारगू अहोसि तेसु तेसु वादेसु च अतिछेको. सो अञ्ञेहि च सद्धिं पुच्छाब्याकरणकम्मं कत्तुकामो जम्बुनीपतले आहिण्डन्तो एकं विहारं पत्वा तस्मिं वा आगन्तुकभावेन निसीदि. तस्मिञ्च विहारे रेवतो नाम थेरो वसि. तेन थेरेन सद्धिं भल्लपन्तो सो ब्राह्मणमाणवो तीसु वेदेसु अलोलेत्वा पञ्हं पुच्छि. पुच्छितं पुच्छितं थेरो ब्याकासि. थेरस्स पन पुच्छितं पञ्हं माणवो न सक्का ब्याकातुं. अथ माणवो पुच्छि,–को नामायं भन्ते मन्तोति. बुद्धमन्तो नामायन्ति वुत्ते उग्गण्हितुकामो हुत्वा थेरस्स सन्तिके पब्बजित्वा पिटकत्तयं उग्गण्हि. अचिरनेव तिण्णम्पि पिटकानं पारगू अहोसि. बुद्धस्सेव घोसो यस्स अत्थीति बुद्धघोसोति नामेन पाकटो अहोसि.

बुद्धघोसो च आयस्मतो रेवतस्स सन्तिके निसीदन्तो ञाणोदयं नाम गन्थं अट्ठस्सालिनिञ्च नाम गन्थं अकासि. ततो पच्छा परित्तट्ठकथं कत्तुकामो हुत्वा आरभि. तदा आचरियो एवमाह,– जम्बुदीपे पन आवुसो पाळिमत्तंयेव अत्थि, अट्ठकथा पन नत्थि, आचरियवादो च भिन्नो हुत्वा अत्थि, तेनेव महामहिन्धत्थेरेन आनिता अट्ठकथा तीसु च सङ्गीतीसु आरुळो पाळियो सारिपुत्तत्थेरादीहि देसितो कथामग्गो सीहळदीपे अत्थि, त्वं गन्त्वा मागधभासक्खरेन लिखेहीति उय्योजियमानो बुद्धघोसत्थेरो सीहळदीपं गन्त्वा अनुराधपुरे महाविहारं पविसित्वा सङ्घपालत्थेरस्स सन्तिके सद्धिं सीहळट्ठकथाय थेरवादे सुत्वा अट्ठकथं करिस्समीति आरोचेसि. सीहळभिक्खू च पुब्बे वुत्तनयेनेव सीले पतिट्ठायातिआदि गाथा निय्यादेसुं. बुद्धघोसो च सद्धिं अट्ठकथाय पिटकत्तयं सङ्खिपित्वा विसुद्धिमग्गं अकासि.

पुब्बे वुत्तनयेनेव सक्को अन्तरधापेत्वा तिक्खत्तुं कारापेसि. सङ्घपालत्थेरोपि अराधयित्वा पिटकत्तयं निय्यादेसीति.

किञ्चापि नाना गन्थेसु नानाकारेहि बुद्धघोसुप्पत्ति आगता, तथापि बुद्धघोसत्थेरस्स सीहळदीपं गन्त्वा पिटकत्तयस्स लिखनं अट्ठकथानञ्च करणमेव पमाणन्ति मनोकिलिट्ठं न उप्पादेतब्बन्ति. बुद्धघोसत्थेरो विकटत्तयं लिखित्वा जम्बुदीपं पच्चागमासि.

इच्चेवं पाळिभासाय परियत्तिं परिवत्तित्वा पच्छा आचरियपरम्परसिस्सानुसिस्सवसेन सीहळदीपे जिनचक्कं मज्झन्ति कंसुमासी विय अतिदिब्बति, अनेककोटिप्पमाणेहि सोतापन्नसकदागामिअनागामिअरहन्तेहि लङ्कादीपं अतिसोभति, सब्बपालिफुल्लेन तियोजनिकपारिच्छत्तकरुक्खेन तावतिंसभवनं विय सतपत्तपदुमादीहि महापोक्खरणी विय तेसु तेसु ठानेसु मग्गमहामग्गआपकघरद्वारतित्थवनपब्बतगुहमन्दिरविहारसालादीसु अलद्धमग्गफलट्ठानं नाम किञ्चि नत्थि, थोकं आगमेत्वा पिण्डाय पतिट्ठमानपदेसेपि मग्गफलानि लभिंसुयेव.

मग्गफलानि सच्छिकरोन्तानं पुग्गलानं बाहुल्लताय अयं पुथुज्जनो अयं पुथुज्जनोति अङ्गुलिं पसारेत्वा दस्सेतब्बो होति. एकस्मिं काले सीहळदीपे पुथुज्जन भिक्खु नाम नत्थि. तथा हि वुत्तं विभङ्गट्ठकथायं, एकवारं पुथुज्जनभिक्खु नाम नत्थीति.

अभिञ्ञालाभीनं किर महिद्धिकानं गमनागमनवसेन सूरियोस्सासं अलभित्वा धञ्ञकोट्टका मातुगामा धञ्ञकोट्टितुं ओकासं न लभिंसु.

देवलोकतो सुमनसामणेरो दक्खिणक्खकं सीहळदीपं अनेत्वा तस्स पाटिहारियं दस्सनवसेन उद्धकबिन्धूहि तियोजनसतं सकलम्पि लङ्कादीपं ब्यापत्वा भगवता परिभुत्तचेतियङ्गणं विय हुत्वा नवाय गच्छन्ता महासमुद्दे उदकतो नाळिकेरमत्तम्पि दिस्वा सकलङ्कादीपं पूजेन्ति, महामहिन्दत्थेरस्स सन्तिके अरिट्ठत्थेरेन सद्धिं पञ्चमत्ता भिक्खुसता पठमं ताव विनयपिटकं उग्गण्हिंसूति इमेहि कारणेहि लङ्कादीपं जिनचक्कस्स पतिट्ठानं हुत्वा वरदीपन्ति नामं पटिलभि.

सीहळदीपेयेव पिटकत्तयं पोत्थकारुळवसेन पतिट्ठापेत्वा ततो पच्छा चोरनागस्स नाम रञ्ञो काले सकललङ्कादीपं दुब्भिक्खभयेन पीळेत्वा पिटकत्तयं धारेन्ता भिक्खू जम्बुदीपं आगमंसु. अनागन्त्वा तत्थेव ठितापि भिक्खू छातकभयेन पीळेत्वा उदरपटलं बन्धित्वा कुच्छिं वालुकरासिम्हि ठपेत्वा पिटकत्तयं धारेसुं.

कुट कण्णतिस्सस्स रञ्ञो कालेयेव दुब्भिक्खभयं वूपसमित्वा जम्बुदीपतो भिक्खू पुन गन्त्वा सीहळदीपे ठितेहि भिक्खूहि सद्धिं महाविहारे पिटकत्तयं अविरोधापेत्वा समसमं कत्वा ठपेसुं. ठपेत्वा च पन सीहळदीपेयेव सुट्ठु धारेसुं.

तत्थेव अट्ठकथायो बुद्धघोसत्थेरो मागधभासाय परिवत्तेत्वा विरचि. पच्छा च येभुय्येन तत्थेव अट्ठकथाटीकाअनुमधुलक्खणगण्ठिगन्थन्तरानि अकंसु. पुन सासनं नभे रविन्दुव पाकटन्ति.

तत्थ बुद्धवंसट्ठकथं बुद्धदत्तत्थेरे अकासि. इतिवुत्तोदानचरियापिटकथेराथेरीविमानवत्थुपेतवत्थुनेत्तिअट्ठकथायो आचरियधम्मपालत्थेरो अकासि. सो च आचरियधम्मपालत्थेरो सीहळदीपस्स समीपे दमिलरट्ठे बदरतित्थम्हि निवासितत्ता सीहळदीपेयेव सङ्गहेत्वा वत्तब्बो.

पटिसम्भिदामग्गट्ठकथं महानामो नाम थेरो आकासि. महानिद्देसट्ठकथं उपसेनो नाम थेरो अकासि. अभिधम्मटीकं पन आनन्दत्थेरो अकासि. सा च सब्बासं टीकानं आदिभूतत्ता मूलटीकाति पाकटा.

विसुद्धिमग्गस्स महाटीकं दीघनिकायट्ठकथाय टीकं मज्झिमनिकायट्ठकथाय टीकं संयुत्तनिकायट्ठकथाय टीकञ्हाति इमायो आचरियधम्मपालत्थेरो अकासि.

सारत्थदीपनिं नाम विनयटीकं अङ्गुत्तरनिकायटीकञ्च परक्कमबाहुरञ्ञा याचितो सारिपुत्तत्थेरो अकासि. विमतिविनोदनिं नाम विनयटीकं दमिलरट्ठवासिकस्सपत्थेरो अकासि.

अनुटीकं पन आचरियधम्मपालत्थेरो. सा च मूलटीकाय अनुत्तानत्थानि उत्तानानि संवण्णितत्ता अनुटीका तिवुच्चति.

विसुद्धिमग्गस्स चूळटीकं मखुदीपनिञ्च अञ्ञेतरा थेरा अकंसु. सा च मूलटीकाय अत्थावसेसाति च अनुत्तानत्थाति च कत्वा मूलटीकाय सद्धिं संसन्दित्वा कतत्ता मधुर सत्ता च मधुदीपनिन्ति वुच्चति. मोहविच्छेदनिं पन लक्खणगन्थं कस्सपत्थेरो अकासि.

आभिधम्मावतारं पन रुपारूपविभागं विनयविनिच्छयञ्च बुद्ध दत्तत्थेरो. विनयसङ्गहं सारिपुत्तत्थेरो. खुद्दसिक्खं धम्मसिरित्थेरो. परमत्थविनिच्छयं नामरूपपरिच्छेदं अभिधम्मत्थसङ्गञ्च अनुरुद्धत्थेरो. सच्चसङ्खेपं धम्मपालत्थेरो. खेमं खेमत्थेरो. ते च सङ्खेपतो संवण्णितत्ता सुखेन च लक्खणियत्ता लक्खणगन्थाति वुच्चन्ति.

तेसं पन संवण्णनासु अभिधम्मत्थसङ्गहस्स पोराणटीकं नवविमलबुद्धित्थेरो अकासि. सच्चंसङ्खेपनामरूपपरिच्छेदखेमाअभिधम्मावतारानं पोराणटीकं वाचिस्सरमहासामित्थेरो. परमत्थविनिच्छयस्स पोराणटीकं महाबोधित्थेरो.

अभिधमत्थसङ्गहाभिधम्मावताराभिनव टीकायो सुमङ्गलसामित्थेरो. सच्चसङ्खेपाभिनवटीकं अरञ्ञवासित्थेरो. नामरूपपरिच्छेदाभिनवटीकं महासामित्थेरो. परमत्थविनिच्छयाभिनवटीकं अञ्ञतरत्थेरो. विनयविनिच्छयटीकं रेवतत्थेरो. खुद्दसिक्खाय पुराणटीकं महायसत्थेरो. ताययेव अभिनवटीकं सङ्घरक्खितत्थेरोति.

वजिरबुद्धिं नाम विनयगण्ठिपदत्थं वजिरबुद्धित्थेरो. चूळगण्ठिं मज्झिमगण्ठिं महागण्ठिञ्च सीहळदीपवासिनो थेरा. ते च पदक्कमेन असंवण्णेत्वा अनुत्तानत्थायेव संवण्णितत्ता गण्ठिपदत्थाति वुच्चन्ति.

अभिधानप्पदीपिकं पन महामोग्गलानत्थेरो. अत्थब्यक्खानं चूळबुद्धत्थेरो. वुत्तोदयं सम्बन्धचिन्तनं सुबोधालङ्कारञ्च सङ्घरक्खितत्थेरो. ब्याकरणं मोग्गलानत्थेरो.

महावंसं चूळवंसं दीपवंसं थूपवंसं बोधिवंसं धातुवं सञ्च सीहळदीपवासिनो थेरा. दाठाधातुवंसं पन धम्मकित्तित्थेरो अकासि. एते च पाळिमुत्तकवसेन वुत्तत्ता गन्थन्तराति वुच्चन्ति.

इच्चेवं बुद्धघोसादयो थेर वरा यथाबलं यथासत्तिं परियत्तिं सासनं उपत्थम्भेत्वा बहूहि मूलेहि बहुहिसाखाहि बहूहि च विटपेहि उपत्थम्भियमानो वेपुल्लमा पज्जमानो महानिग्रोधरुक्खो विय थिरं हुत्वा चिरकालं तिट्ठतीति वेदितब्बं.

इदं सीहळदीपे पोत्थकारुळ्हतो पच्छा सासनस्स पतिट्ठानं.

एतेपि च महाथेरो, यथासत्तिं यथाबलं;

अट्ठकथादयो कत्वा, मच्चुमुखं उपागमुं.

सेय्यथापि च लोकस्मिं, ओभासित्वान चन्दिमा;

आवहित्वान सत्तानं, हितं अत्थंव गच्छति.

एवमेव महाथेरा, ञाणोभासेहि भासिय;

आवहित्वान सत्तानं, हितं अत्थंव गच्छति.

इति सासनवंसे सीहळदीपिकसासनवंसकथामग्गो

नाम दुतियो परिच्छेदो.

३. सुवण्णभूमिसासनवंसकथामग्गो

. इदानि यथाठपितमातिकावसेन सुवण्णभूमि रट्ठे सासनवंसकथामग्गस्स वत्थुं ओकासो अनुप्पत्थो, तस्मा सुवण्णभूमिरट्ठसासनवंसकथामग्गं आरभिस्सामि.

तत्थ सुवण्णभूमीति तीसु रामञ्ञरट्ठेसु एकस्स नामं. तीणिहि रामञ्ञरट्ठानि होन्ति हंसावतीमुत्तिमसुवण्णभूमिवसेन एकदेसेन सब्बम्पि रामञ्ञरट्ठं गहेतब्बं. तत्थ पन उक्कलापजनपदे तपुस्सभल्लिके आदिं कत्वा भगवतो अभिसम्बुज्झित्वा सत्तसत्ताहेसु अतिक्कन्तेसुयेव आसाळ्हिमासस्स जुण्हपक्खपञ्चमदिवसतो पट्ठाय रामञ्ञरट्ठे सासनं पतिट्ठति.

इदं रामञ्ञरट्ठे पठमं सासनस्स पतिट्ठानं.

भगवतो अभिसम्बुद्धकालतो पुब्बेयेव अपरण्णकरट्ठे सुभिन्ननगरे तिस्सरञ्ञो काले एकस्स अमच्चस्स तिस्सो जयो चाति द्वेपुत्ता अहेसुं. ते गिहिभावे संवेगं लभित्वा महासमुद्दस्स समीपे गज्जगिरिम्हि नाम पब्बते इत्थुसिपब्बं पब्बजित्वा निसीदिसुं. तदा नागिया विज्जाधरो सन्तवं कत्वा द्वे अण्डानि विजायित्वा सा नागी लज्जाय तानि विजहित्वा गच्छि.

तदा जेट्ठो तिस्सकुमारो तानि लभित्वा कनिट्ठेन सद्धिं विभजित्वा एकं एकस्स सन्तिके ठपेसि. काले अतिक्कन्ते तेहि अण्डेहि द्वे मनुस्सा विजायिंसु. ते दस वस्सवये सम्पत्ते कनिट्ठस्स अण्डतो विजायनदहरो कालं कत्वा मज्झिमदेसे मिथिलनगरे गवंपति नाम कुमारो उपज्जि. सो सत्तवस्सिककाले बुद्धस्स भगवतो सन्तिके निय्यादेत्वा पब्बाजेत्वा अचिरेनेव अरहा अहोसि.

जेट्ठस्स पन अण्डतो विजायनदहरो द्वादसवस्सिककाले सक्को देवानमिन्दो आगन्त्वा रामञ्ञरट्ठे सुधम्मपुरं नाम नगरं मापेत्वा सीहराजाति नामेन तत्थ रज्जं कारापेसि. सिलालोने पन सिरिमासोकोति नामेनाति वुत्तं. गवंपतित्थेरो च अत्तना मातरं दट्ठुकामो मिथिलनगरतो आगन्तुं आरभि. तदा दिब्बचक्खुना मातुया कालङ्कतभावं ञत्वा इदानि मे माता कुहिं उप्पज्जतीति आवज्जन्तो बाहुल्लेन नेसादकेवट्टानं निवासनट्ठानभूते देसे उप्पज्जतीति ञत्वा सचाहं गन्त्वा न ओवादेय्यं, माता मे अपायगमनियं अपुञ्ञं विचिनित्वा चतूसु अपायेसु उप्पज्जेय्याति चिन्तेत्वा भगवन्तं याचित्वा रामञ्ञरट्ठं वेहासमग्गेन आगच्छि. रामञ्ञरट्ठे सुधम्मपरं पत्वा अत्तनो भातुना सीहराजेन सद्धिं रट्ठवासीनं धम्मं देसेत्वा पञ्चसु सीलेसु पतिट्ठापेसि.

अथ सीहराजा आह, लोकेसु भन्ते त्वमसि अग्गतरो पुग्गलोति. न महाराज अहं अग्गतरो, तीसु पन भवेसु सब्बेसं सत्तानं मकुटसङ्कासो गोतमो नाम मय्हं सत्था अत्थि, इदानि मज्झिमदेसं राजगहं पटिवसतीति. एवं पन भन्ते सति तुम्हाकं आचरियं मयं दट्ठुं अरहाम वा नो वाति पुच्छि. गवंपतित्थेरोच आम महाराज अरहथ भगवन्तं दट्ठुं, अहं याचित्वा आगच्छामीति वत्वा भगवन्तं याचि. भगवा च अभिसम्बुज्झित्वा अट्ठमे वस्से सद्धिं अनेकसतभिक्खूहि रामञ्ञरट्ठे सुखम्मपुरं आकासेन आगमासि. राजवंसे पञ्चहि भिक्खुसतेहि आगमासीति वुत्तं. सिलालेखने पन वीसतिसहस्समत्तेहि भिक्खूहीति वुत्तं. एत्थ च यस्मा भगवा सपरिसोयेव आगच्छि, न एककोति एत्तकमेव इच्छितब्बं, तस्मा नाना वादतं पटिच्च चित्तस्साकुलिता न उप्पादेतब्बाति.

अथ आगन्त्वा रतनमण्डपे निसीदित्वा सराजिकानं रट्ठवासीनं अमतरसं अदासि. तीसु सरणेसु पञ्चसु च सीलेसु पतिट्ठापेसि. अथ भगवा दस्सनत्थाय आगतानं छन्नं तापसानं छ केसधातुयो पूजनत्थाय अदासि. ततो पच्छासत्ततिंसवस्सानि पूरेत्वा परिनिब्बानकालेपि भगवतो अधिट्ठानानुरूपेन चितकट्ठानतो तेत्तिंस दन्ते गहेत्वा गवंपतित्थेरो सुधम्मपुरं आनेत्वा सीहरञ्ञो दत्वा तेत्तिंसचेतियानि पतिट्ठापेसि. एवं भगवतो परिनिब्बानतो अट्ठमेयेव वस्से गवंपतित्थेरो रामञ्ञ रट्ठे सुधम्मपुरे सासनं पतिट्ठापेसि.

इदं रामञ्ञरट्ठे दुतियं सासनस्स पतिट्ठानं.

भगवतो परिनिब्बुतपञ्चतिंसाधिकानं द्विन्नं सतानं उपरिसुवण्णभूमिं नाम रामञ्ञरट्ठं आगन्त्वा सोणत्थेरो उत्तरत्थेरोचाति द्वे थेरा पञ्चवग्गकम्मारहेहि भिक्खूहि सद्धिं सासनं पतिट्ठापेसुं. ते च थेरा महामोग्गलिपुत्ततिस्सत्थेरस्स सद्धिविहारिकाति अट्ठकथायं आगता.

तपुस्सभल्लिके गवंपतित्थेरञ्च पटिच्च सासनं ताव पतिट्ठहि. तञ्च न सब्बेन सब्बं ओगाहेत्वा ये ये पन सद्धा पसन्ना, ते ते अत्तनो इच्छावसेनेव सासनं पसीदिंसु. पच्छा पन सोणुत्तरत्थेरा महुस्साहेन आचरिय आणत्तिया सासनस्स पतिट्ठापनत्थाय उस्सुक्कं आपन्ना पतिट्ठापेसुं. तेन अट्ठकथायं एतं रट्ठं गन्त्वा एत्थ सासनं पतिट्ठापेहीति कारितपच्चयवसेन आणत्तिविभत्तिवसेनच वुत्तं.

तदा पन सुवण्णभूमिरट्ठे सुधम्मपुरे सिरिमासोको नाम राजा रज्जं कारेसि. तञ्च सुधम्मपुरं नाम केलासपब्बतमुद्धनि दक्खिणाय अनुदिसाय पुब्बड्ढभागेन पब्बतमुद्धनि अपरड्ढभागेन भूमितले तिट्ठति. तंयेव गुळपाचकानं मस्सानं गेहसदिसानि गेहानि येभुय्येन, तेनेव गोळमित्तिक नामेनापि वोहारियति. तस्स पन नगरस्स महासमुद्दसमीपे ठितत्ता दकयक्खिनी सब्बदा आगन्त्वा राजगेहे जाते जाते कुमारे खादि.

सोणुत्तरत्थेरानं सम्पत्तदिवसयेव राजगेहे एकं पुत्तं विजायि. दकयक्खिनीच खादिस्सामीति सह पञ्चहि यक्खिनिसतेहि आगता. तं दिस्वा मनुस्सा भायित्वा महाविरवं रवन्ति. तदा थेरा भयानकं सीहसीसवसेन एकसीससरीरद्वयसम्बन्धसण्ठानं मनुसीहरूपं मापेत्वा दस्सेत्वा तं यक्खिनिं सपरिसं पलापेसुं.

थेरा च पुन यक्खिनिया अनागमनत्थाय परित्तं अकंसुतस्मिञ्च समागमे आगतानं मनुस्सानं ब्रह्मजालसुत्तं अदेसय्युं. सट्ठिमत्तसहस्सा सोतापन्नादिपरायना अहेसुं. कुलदारकानं अड्ढुड्ढानि सहस्सानि पब्बजिंसु. कुलधीतानं पन दिघड्ढसहस्सं. राजकुमारानं पञ्चसताधिकसहस्समत्तं पब्बजिंसु. अवसेसापि मनुस्सा सरणे पतिट्ठहिंसु. एवं सो तत्थ सासनं पतिट्ठापेसीति. वुत्तञ्च अट्ठकथायं,–

सुवण्णभूमिं गन्त्वान, सोणुत्तरा महिद्धिका;

पिसाचे निद्धमित्वान, ब्रह्मजाले मदेसिसुन्ति.

ततो पट्ठाय राजकुमारानं सोणुत्तरनामेहियेव नामं अकंसु. अवसेसद्वारकानम्पि रक्खसभयतो विमोचनत्थं तालपत्तभुजपत्तेसु थेरेहि मापितं मनुसीहरूपं दस्सेत्वा मत्थके ठपेसुं. मनुस्साच सिलामयं मनुसीहरूपं कत्वा सुधम्मपुरस्स एसन्ने पदेसे ठपेसुं. तं यावज्जतना अत्थीति. इच्चेवं भगवतो परिनिब्बानतो पञ्चतिंसाधिके द्विवस्ससते सम्पत्ते सोणुत्तरत्थेरा आगन्त्वा सासनं पतिट्ठापेत्वा सासनं पतिट्ठापेत्वा अनुग्गहं अकंसूति.

इदं रामञ्ञरट्ठे ततियं सासनस्स पतिट्ठानं.

ततो पच्छा छसताधिके सहस्से सम्पत्ते पुब्बे वुत्तेहि तीहि कारणेहि सासनस्स उप्पत्तिट्ठानभूतं रामञ्ञरट्ठं दामरिकचोरभयेन पज्जररोगभयेन सासनपच्चत्थिकभयेनचाति तीहि भयेहि आकुलितं अहोसि. तदा च तत्थ सासनं दुब्बलं अहोसि, यथा उदके मन्दे तत्रजातं उप्पलं उप्पलं दुब्बलन्ति. तत्थ भिक्खूपि सासनं यथा कामं पूरेतुं न सक्का.

सूरियकुमारस्स नाम मनोहरिरञ्ञो पन काले सासनं अतिविय दुब्बलं अहोसि. जिनचक्के एकछसताधिके वस्ससहस्से सम्पत्ते कलियुगेच एकूनवीसताधिके चतुवस्ससते सम्पत्ते अरिमद्दननगरे अनुरुद्धा नाम राजा ततो सह पिटकेन भिक्खुसङ्घं आनेसि.

ततो पच्छा जिनचक्के नवाधिके सत्तसते सहस्से च सम्पत्ते लङ्कादीपे सिरिसङ्घबोधिपरक्कमबाहुमहाराजा सासनं सोधेसि.

ततो छन्नं वस्सानं उपरि कलियुगे द्वत्तिंसाधिके पञ्चसते सम्पत्ते उत्तराजीवो नाम थेरो सासने पाकटो अहोसि.

सो पन रामञ्ञरट्ठवासिनो अरियावंसत्थेरस्स सद्धिविहारिको. अरियावंसत्थेरो पन कप्पुङ्गनगरवासिनो महाकाळत्थेरस्स सद्धिविहारिको. महाकाळत्थेरो पन सुधम्मपुरवासिनो प्रानदस्सित्थेरस्स सद्धिविहारिको. अयं पन उत्तराजीवछप्पदत्थेरानं वंसदीपनत्थं वुत्ता.

सो पन प्रानदस्सित्थेरो लोकियाभिञ्ञायो लभित्वा निच्चं अभिण्हं पातोव मगधरट्ठे उरुवेलनिगमे महाबोधिं गन्त्वा महाबोधियङ्गणं सम्मज्जित्वा पुन आगन्त्वा सुधम्मपुरे पिण्डाय चरि. इदं थेरस्स निबद्धवत्तुं. अयञ्च अत्थो सुधम्मपुरतो मगधरट्ठं गन्त्वा उरुवेलनिगमे वाणिजकम्मं करोन्ता तदाकारं पस्सित्वा पच्चागमनकाले सुधम्मपुर वासीनं कथेसुं, तस्मा विञ्ञायति.

तस्मिञ्च काले उत्तराजीवत्थेरो परिपुण्णवीसतिवस्सेन छप्पदेन नाम सामणेरेन सद्धिं सीहळदीपं गच्छि. सीहळदीपवासिनो च भिक्खू मयं महामहिन्दत्थेरस्स वंसिका भवाम, तुम्हेपि सोणुत्तरत्थेरानं वंसिका भवथ, तस्मा मयं एकवंसिका भवाम समान वादिकाति वत्वा छप्पदसामणेरस्स उपसम्पदकम्मं अकंसु. ततो पच्छा चेतिय वन्दनादीनि कम्मानि निट्ठापेत्वा उत्तराजीवत्थेरो सद्धिं भिक्खुसङ्खेन अरिमद्दननगरं पच्चागमाहि.

छप्पदस्स पन एतदहोसि,- सचाहं आचरियेन सह जम्बुदीपं गच्छेय्यं, बहूहि ञातिबलिबोधेहि परियत्तुग्गहणे अन्तरायो भवेय्य, तेन हि सीहळदीपेयेव वसित्वा परियत्तिमुग्गहेत्वा पच्चागमिस्सामीति.

ततो आचरियस्स ओकासं याचित्वा सीहळदीपेयेव पटिवसि. सीहळदीपे वसित्वा याव लद्धत्थेरसम्मुतिका परियत्तिं परियापुणित्वा पुन जम्बुदीपं पच्चागन्तुकामो अहोसि. अथ तस्स एतदहोसि,– अहं एककोव गच्छन्तो सचे मम आचरियो नत्थि, सचेपि जम्बुदीपवासिना भिक्खुसङ्घेन सद्धिं विनयकम्मं कातुं न इच्छेय्यं, एवं सति विसुं कम्मं कातुं न सक्कूणेय्यं, तस्मा पिटकधरेहि चतूहि थेरेहि सद्धिं गच्चेय्यं, इच्चेतं कुसलन्ति.

एवं पन चिन्तेत्वा तामलित्तिगामवासिना सिवलित्थेरेन कम्बोजरञ्ञो पुत्तभूतेन तामलिन्दत्थेरेन किञ्चिपुरवासिना आनन्दत्थेरेन राहुलत्थेरेनचाति इमेहि चतूहि थेरेहि सद्धिं नावाय पच्चागच्छि. ते च थेरा पिटकधरा अहेसुं दक्खा थामसम्पन्ना च. तेसु विसेसतो राहुलत्थेरो थामसम्पन्नो. कुसिमनगरं सम्पत्तकाले उपकट्ठवस्सूपगमनकालो हुत्वा अरिमद्दननगरे आचरियस्स सन्तिकं असम्पापुणित्वा कुसिमनगरयेव वस्सं उपगमिंसु. तेसं वस्सूपगमनविहारवत्थु आरामपाकारो च कुसिमनगरस्स दक्खिणदिसासागे यावज्जतना अत्थि.

वस्संवुट्ठकाले पन महापवारणाय पवारेत्वा ते पञ्च थेरा अरिमद्दननगरं अगमंसु. उत्तराजीवत्थेरोच अरिमद्दननगर वासीहि भिक्खूहि विसुं हुत्वा सङ्घकम्मानि अकासि. किञ्चापि चेत्थ उत्तराजीवत्थेरादयो सीहळदीपतो पच्चागन्त्वा अरिमद्दननगरे वसित्वा सासनं अनुग्गहेसुं, रामञ्ञरट्ठे पन जातत्ता पुब्बे च तत्थ निवासत्ता इध दस्सिताति दट्ठब्बा.

तस्मिञ्च काले दलनगरे पदीपजेय्यगामे जातो सारिपुत्तो नाम महल्लकस्समणेरो एको अरिमद्दननगरं गन्त्वा आनन्दत्थेरस्स सन्तिके उपसम्पज्जित्वा परियत्ति परियपुणि. सो बहुस्सुतो अहोसि दक्खो थामसम्पन्नो च. तमत्थं सुत्वा नरपतिचञ्ञिसूराजा चिन्तेसि,- सचेसो अङ्गपच्चङ्गसम्पन्नो भवेय्य, आचरियं कत्वा ठपेस्सामि अनुग्गहेस्सामीति. राजा एवं चिन्तेत्वा राजपुरिसे पेसेत्वा वीमंसापेसि. राजपुरिसा च तस्स छिन्नपादङ्गुट्ठग्गतं पस्सित्वा तमत्थं रञ्ञो आरोचेसुं. राजा तं सुत्वा एवं विकलङ्गपच्चङ्गो भवेय्य, पधानाचरियट्ठाने ठपेतुं न युत्तोति कत्वा पधानाचरियभावं न अकासि. पूजासक्का रमत्तेनेव अनुग्गहं अकासि. एकस्मिञ्च काले धम्मविलासोति लञ्छं दत्वा रामञ्ञरट्ठे सासनं सोधेत्वा परिसुद्धं करोहीति रामञ्ञरट्ठं पेसेसि.

सोच रामञ्ञरट्ठं गन्त्वा दलनगरे बहुनं भिक्खूनं धम्म विनयं वाचेत्वा सासनं पग्गहेसि. तत्थ च रामञ्ञमनुस्सा तस्स धम्मविलासत्थेरस्स सिस्सानुसिस्सा सीहळभिक्खु गणाति वोहारन्ति. इच्चेवं सीहळदीपिकस्स आनन्दत्थेरस्स सिस्सं धम्मविलासं पटिच्च रामञ्ञरट्ठे सीहळदीपतो सासनस्स आगतमग्गोति.

इदं रामञ्ञरट्ठे चतुत्थं सासनस्स पतिट्ठानं.

तस्मिञ्च काले मुत्तिमनगरे अग्गमहेसिया आचरिया बुद्धवंसत्थेरमहानागत्थेरा सीहळदीपं गन्त्वा महाहारवासिगणवंसभूतानं भिक्खूनं सन्तिके पुन सिक्खं गण्हित्वा मुत्तिमनगरं पच्चागन्त्वा मुत्तिमनगरवासीति भिक्खूहि विसुं हुत्वा सङ्घकम्मानि कत्वा सासनं पग्गहेसुं. तेच थेरे पटिच्च रामञ्ञरट्ठे पुन सीहळदीपतो सासनं आगतन्ति.

इदं रामञ्ञरट्ठे पञ्चमं सासनस्स पतिट्ठानं.

ततो पच्छाच मुत्तिमनगरे सेतिभिन्दस्स रञ्ञो मातुया आचरियो मेधङ्करो नाम थेरो सीहळदीपं गन्त्वा सीहळदीपे अरञ्ञवासीनं महाथेरानं सन्तिके पुन सिक्खं गहेत्वा परियत्तिं परियापुणित्वा सुवण्णरजतमये तिपुसीसच्छन्ने सेतिभिन्दस्स रञ्ञो मातुया काराविते विहारे निसिदित्वा सासनं अनुग्गहेसि. लोकदीपकसारञ्च नाम गन्थं अकासि. अथापरिम्पि मुत्तिमनगरेयेव सुवण्णसोभणो नाम थेरो सीहळदीपं गन्त्वा महाविहारवासिगणवंसभूतानं थेरानं सन्तिके पुन सिक्खं गहेत्वा मुत्तिमनगरमेव पच्चागच्छि.

सो पन थेरो अरञ्ञेयेव वसि. धुतङ्गधरो च अहोसि अप्पिच्छो सन्तुट्ठो लज्जी कुक्कुच्चको सिक्खा कामो दक्खो थामसम्पन्नो च. सीहळदीपे कलम्बुम्हि नाम जातस्सरे उदकुक्खेपसीमायं अतिरेकपञ्चवग्गेन वनरतनं नाम सङ्घराजं उपज्झायं कत्वा राहुलभद्दं नाम विजयबाहुरञ्ञो आचरियभूतं थेरं कम्मवाचाचरियं कत्वा उपसम्पज्जि. सोच थेरो पुनागन्त्वा मुत्तिमनगरेयेव वसित्वा गणं वड्ढेत्वा सासनं अनुग्गहेसि. एते च द्वे थेरे पटिच्च रामञ्ञरट्ठे सीहळदीपतो सासनं आगतं.

इदं रामञ्ञरट्ठे छट्ठं सासनस्स पतिट्ठानं.

ततो पच्छा सासनवसेन द्विवस्साधिके द्विसहस्से कलियुगतो एकासीतिके सम्पत्ते हंसावतीनगरे सिरिपरममहाधम्मराजाति लद्धनामो धम्मचेतियराजा कुसिममण्डले हंसावतीमण्डले मुत्तिममण्डले च रट्ठवासिनो सपजंविय धम्मेन समेन रक्खित्वा रज्जं कारेसि. सो च राजा तीसु पिटकेसु चतूसु च वेदेसु ब्याकरणच्छन्दालङ्कारादीसु च छेको सिक्खितनानासिप्पो नानाभासासु च पसुतो सद्धासीलादिगुणोपेतो कुमुदकुन्दसरदचन्दिकासमानसितपजपतिभूतो च सासने च अतिप्पसन्नो अहोसि.

एकस्मिं काले सो चिन्तेसि, भगवतो सासनं नाम पब्बज्जउपसम्पदतावेन सम्बन्धं, उपसम्पदभावो च सीमपरिसवत्थु ञत्तिकम्मवाचासम्पत्तीहि सम्बन्धोति. एवञ्च पन चिन्तेत्वा सीमविनिच्छयं तस्सं वण्णनं विनयसङ्गहं तस्संवण्णनं सीमालङ्कार सीमसङ्गहञ्च सद्दतो अत्थतो च पुनप्पुनं उपपरिक्खित्वा अञ्ञमञ्ञं संसन्दित्वा पुब्बापरं तुलयित्वा भगवतो अधिप्पायो ईदिसो गन्थकारानं अधिप्पायो ईदिसोति पस्सित्वा अम्हाकं रामञ्ञरट्ठे बद्धनदीसमुद्दजातेस्सरादयो सीमायो बहुकापि समाना अयं परिसुद्धाति ववत्थपेतुं दुक्करं, एवं सति सीमपरिसापरिसुद्धा भवितुं दुक्कराति पटिभाति.

ततो पच्छा रामञ्ञरट्ठे तिपिटकधरब्यत्तप्पटिबलत्थेरेहि मन्तेत्वा रञ्ञो पटिभानानुरूपं सीमपरिसा परिसुद्धा भवितुं दुक्कराति थेरा विनिच्छनिंसु.

अथ राजा एवम्पि चिन्तेसि,– अहोवत सम्मासम्बुद्धस्स सासनं पञ्चवस्ससहस्सानि पतिट्ठतिस्सतीति गन्थेसु वुत्तोपि समानो अभिसम्बुद्धतो चतुसट्ठाधिकद्विसहस्समत्तेनेव कालेन सासने मलं हुत्वा उपसम्पदकम्मे कङ्खाट्ठानं ताव उप्पज्जि, कथं पन पञ्चवस्ससहस्सानि सासनस्स पतिट्ठानं भविस्सतीति. एवं धम्मसंवेगं उप्पादेत्वा पुनापि एवं चिन्तेसि,- एवं एत्तकं सासने मलं दिस्समानोपि समानो उपसम्पदकम्मे कङ्खाट्ठानं दिस्समानोपि समानो परिसुद्धत्थाय अनारभित्वा मादिसो अप्पोस्सुक्को मज्झत्तो निसीदितुं अयुत्तो, एवञ्हि सति भगवति सद्धो पसन्नोम्हीति वत्तब्बतं अनापज्जेय्यं, तस्मा सासनं निम्मलं कातुं आरभिस्सामीति.

कुतो नुखो दानि सासनं आहरित्वा थिरं पतिट्ठा पेय्यन्ति आवज्जन्तो एवं चिन्तेसि,- भगवतो किर परिनिब्बानतो छत्तिंसाधिके द्विसते सम्पत्ते महामोग्गलि पुत्ततिस्सत्थेरो महामहिन्दत्थेरं पेसेत्वा सीहळदीपे सासनं पतिट्ठापेसि, तदा देवानं पियतिस्सराजा महाविहारं कारापेत्वा अदासि, सासनवरञ्च एकासिताधिकानि द्विवस्ससतानि विमलं हुत्वा पतिट्ठहि, भिक्खुसङ्घोपि महाविहार वासिगणवसेन एकतोव अट्ठासि, ततो पच्छा अभयगिरिवासिजे तवनवासिवसेन द्वेधा हुत्वा भिज्जि, जिनचक्के अट्ठसत्तसताधिके सहस्से सम्पत्ते सिरिसङ्घबोधिपरक्कमबाहुमहाराजा उदुम्बरगिरिवासि महाकस्सपत्थेरप्पमुखं महाविहार वासिगणं अनुग्गहेत्वा यथावुत्ते द्वेगणे विसोधेसि, सासनं निम्मलं अकासि, ततो पच्छा विजयबाहुपरक्कमबाहुराजूनं द्विन्नं कालेपि सासनं निम्मलं हुत्वायेव अट्ठासि, तेनेव ब्यत्तप्पटिबलभिक्खू आयाचित्वा सीहळदीपं गन्त्वा पुन सिक्खं गण्हा पेस्सामि, तेसं पन परम्परवसेन पवत्तानं भिक्खूनं वसेन अम्हाकं रामञ्ञरट्ठे सासनं निम्मलं हुत्वा पतिट्ठहिस्सतीति. एवं पन चिन्तेत्वा मोग्गलानत्थेरं सोमत्थेरञ्च सीहळदीपं गमनत्थाय याचि. थेराच सासनप्पटियत्तकम्ममिदन्ति मनसिकरित्वा पटिञ्ञं अकंसु.

राजा च दाठाधातुपूजनत्थाय भिक्खुसङ्घस्स पूजनत्थाय भूवनेकबाहुरञ्ञो पण्णाकारत्थाय देय्यधम्मपण्णाकारवत्थूनि पटियादेत्वा चित्रदूतं रामदूतन्ति इमे द्वे अमच्चे द्वीसु नावासु नायकट्ठाने ठपेत्वा कलियुगे सत्ततिंसाधिके अट्ठवस्ससते सम्पत्ते माघमासस्स पुण्णमितो एकादसमियं सूरवारे चित्रदूतं सद्धिं मोग्गलानत्थेरप्पमुखेहि भिक्खूहि एकाय नावाय गमापेसि. फग्गुणमासस्स अट्ठमियं सीहळदीपे कलम्बुतित्थं पायासि.

रामदूतं पन तस्मिंयेव वस्से माघमासस्स पुण्णमितो द्वादसमियं चन्दवारे सद्धिं सोमत्थेरप्पमुखेहि भिक्खूहि एकाय नावाय गमापेसि. उजुकं पन वातं अलभित्वा चित्रमासस्स जुण्हपक्खनवमियं सीहळदीपे वल्लिगामं पायासि.

ततो पच्छा तेपि द्वे अमच्चा द्वीसु नावासु आभतानि दातब्बपण्णाकारवत्थूनि सन्देसपण्णानि च भूवनेकबाहुरञ्ञो भिक्खूसङ्घस्स च अदासि. रञ्ञा पेसितभिक्खूनञ्च सन्देसपण्णे कथितनियामेनेव कल्याणियं नाम नदियं उदकुक्खेपसीमायं सामणेरभूमियं पतिट्ठापेत्वा पुन उपसम्पदकम्मं अकंसु.

उपसम्पज्जित्वा च भूवनेकबाहुराजा नानाप्पकारे भिक्खूनं सारुप्पे परिक्खारे दत्वा इदं पन आमिसदानं याव जीवितपरियोसानायेव परिभुञ्जितब्बं भविस्सति, नामलञ्छं पन न जीरिस्सतीति कत्वा रामदूतस्स नावाय पखानभूतस्स सोमत्थेरस्स सिरिसङ्घबोधिसामीति नामं अदासि. अवसेसानं पन दसन्नं थेरानं कित्तिसिरिमेघसामि परक्कमबाहुसामि बुद्धघोससामि सीहळदीपविसुद्धसामि गुणरतनधरसामी जिनालङ्कारसामि रतनमालिसामि सद्धम्मतेजसामि धम्मरामसामि भूवनेकबाहुसामीति नामानि अदासि.

चित्रदूतस्स नावाय पखानभूतस्स मोग्गलानत्थेरस्स धम्मकित्तिलोकगरुसामीति नामं अदासि. अवसेसानं पन सिरिवनरतनसामि मङ्गलत्थेरस्सामि कल्याणतिस्सस्सामि चन्दगिरिसामि सिरिदन्तधातुसामि वनवासितिस्ससामि रतनलङ्कारसामि महादेवसामि उदुम्बरगिरिसामि चूळाभयतिस्ससामीति नामानि अदासि. बावीसतिया पन पच्छा समणानं नामं न अदासि. अभिनवसिक्खं पन सब्बेसंयेव अदासि.

ततो पच्छा चेतियपूजनादीनि कत्वा तंतंकिच्चं निप्फादेत्वा पुन आगमंसु. भूवनेकबाहुराजा चित्रदूतं एवमाह, रामाधिपतिरञ्ञो पण्णाकारं पटिदातुं इच्छामि, पटिदूतञ्च पेसेतुं ताव त्वं आगमेहीति. एवं पन वत्वा पच्छा आगमनकाले चण्डवातभयेन महासमुद्दमज्झे नावा अवगच्छति. तेन सीहळरञ्ञा पेसितनावाय सब्बे सन्निपतित्वा आरुहित्वा आगच्छन्ता तीणि दिवसानि अतिक्कमित्वा पुन चण्डवातभयेन अगम्भीरट्ठाने सिलाय घट्टेत्वा लग्गित्वा गन्तुं असक्कुणित्वा एकं उळुम्पं बन्धित्वा जङ्घेनेव अगमंसु. सीहळरञ्ञो च दूतो पण्णाकारं दत्वा पच्चागमासि. भिक्खूसु च भिक्खू अन्तरामग्गेयेव मच्चु आदाय गच्छति. अहो अनिच्चा वत सङ्खाराति. होन्ति चेत्थ,–

इमेसं पन आरद्धं, न किच्चं याव निट्ठितं;

न ताव आदियिस्सन्ति, मच्चु नत्थि आपेक्खना.

निक्कारुणिको हि एस, बलक्कारेन आदिय;

रोदमानंव ञातीनं अनिच्छन्तंव गच्छतीति.

रामाधिपतिराजाच तेसं भिक्खूनं पत्तकाले हंसावतीनगरस्स पच्छिमस्मिं दिसाभागे नरसूरेन नाम अमच्चेन परिभुत्ते गामखेत्ते पाळिअट्ठकथाळीकादयो पुनप्पुनं पस्सित्वा उपपरिक्खित्वा सीमसमूहनसीमसम्मुतिकम्मानि कारपेसि. सीहळदीपे भगवता न्हायितपुब्बाय कल्याणिया नाम नदियं उदकुक्खेपसीमं कत्वा तत्थ महाविहारवासीनं भिक्खूनं सन्तिके उपलद्धउपसम्पदभावेहि भिक्खूहि कतत्ता कल्याणीसीमाति समञ्ञं अकासि. इच्चेवं रामाधिपतिराजा पत्तलङ्के भिक्खू निस्साय सासनं सुट्ठु पतिट्ठितं अकासि. कलियुगस्स अट्ठतिंसाधिकअट्ठवस्ससतकालतो याव एकचत्तालीसाधिकअट्ठवस्ससता तेसं भिक्खूनं वंसे असीतिमत्ता गणपामोक्खत्थेरा अहेसुं. तेसं सिस्सजातानि पन छब्बिसाधिकानि द्विसतानि चतुसहस्सानि दससहस्सानि अहेसुं. एवं भगवतो सासनं रामञ्ञरट्ठे वुड्ढिं रामञ्ञरट्ठे वुड्ढिं विरूळिं वेपुल्लमापज्जिति.

इदं रामञ्ञरट्ठे सत्तमं सासनस्स पतिट्ठानं.

यदा पन अरिमद्दननगरे अनुरुद्धो नाम राजा सुधम्मपुरं सराजिकं अभिभवित्वा विद्धंसि, तदा रामञ्ञरट्ठं राजसुञ्ञं हुत्वा पतिट्ठहि. रामञ्ञरट्ठे मुत्तिमनगरे सोणुत्तरवंसो एको गणो, सिवलिवंसो एको, तामलिन्दवंसो एको, आनन्दवंसो एको, बुद्धवंसो एको, महानागवंसो एकोति छग्गणा विसुं विसुं हुत्वा अट्ठंसु नानासंवासका नानानिकाया.

धम्मचेतियरञ्ञा पन कारापितसासनम्पि अभिज्जमानं हुत्वा अट्ठासि. समानसंवासो एकनिकायोयेव अहोसि. हंसावतीमुत्तिमसुवसेन तीणिपि रामञ्ञरट्ठानि सुनापरन्त सङ्खातेन एकाबद्धानि हुत्वा तिट्ठन्ति. पुब्बेच मरम्मरट्ठिन्दराजूनं आणापवत्तनट्ठानानि अहेसुं. तस्मा मरम्मरट्ठतो एकच्चे भिक्खू रामञ्ञरट्ठं गन्त्वा कल्याणीसीमायं पुन सिक्खं गण्हिंसु. धम्मचेतियरञ्ञाकारावितसासनं सकलं मरम्मरट्ठम्पि ब्यापेत्वा ओगाहेत्वा तिट्ठति.

रामञ्ञरट्ठे सोणुत्तरत्थेरानं सासनं पतिट्ठापितकालतो पट्ठाय याव सुधम्मपुरे मनोहरिरञ्ञा अरहन्तानं संविज्जमानता वेदितब्बा. ततो पच्छा पन उत्तरा जीवारियावंसमहाकाळप्रानदस्सित्थेरानं काले लोकियज्झानाभिञ्ञालाभियोयेव संविज्जंसूति. अधुना पन तीसुपि रामञ्ञरट्ठेसु धम्मचेतियरञ्ञा कारावितसासनंयेव तिट्ठति. एत्थच हेतुफलसम्बन्धवसेन आदिअन्तवसेने च सासनवंसं पञ्ञाय तुलयित्वा आदितोव दस्सितेहि तीहि नयेहि यथापवेणी घट्टियति, तथा गण्हेय्याति. अयञ्च सासनवंसो लज्जिपेसलसिक्खाकामानंयेव वसेन वुत्तो, नालज्जीनं वसेनाति दट्ठब्बो.

ताय च थेरपरम्पराय मुत्तिमनगरवासिमेधङ्करत्थेरो लोकदीपकसारं नाम गन्थं अकासि. हंसावतीनगरवासी पन आनन्दत्थेरो मधुसारत्थदीपनिं नाम अभिधम्मटीकाय संवण्णनं, हंसावतीनगरवासीयेव धम्मबुद्धत्थेरो कविस्सारं नाम छन्दोवण्णनं, हंसावतीनगरवासीयेव सद्धम्मालङ्कारत्थेरो पट्ठानसारदीपनिं नाम पकरणं, तथेव अञ्ञतरो थेरो अफेग्गुसारं नाम गन्थं अकासि. एवं अनेकप्पकारानं गन्थकारानं महाथेरानं वसनट्ठानं हुत्वा सासनं ओगाहेत्वा विरूळट्ठानंअहोसीति.

इति सासनवंसे सुवण्णभूमिसासनवंसकथामग्गा नाम

ततियो परिच्छेदो.

४. योनकरट्ठसासनवंसकथामग्गो

. इदानि पन योनकरट्ठे सासनस्सुप्पत्तिं कथेस्सामि. भगवा हि वेनेय्यहितावहो योनकरट्ठे ममसासनं चिरकालं पभिट्ठहिस्सतीति आपेक्खित्वा सद्धिं भिक्खु सङ्घेन देसचारिकं आहिण्डन्तो लभुञ्जं नाम नगरं अगमासि. तदा एको नेसादो हरिफलं दत्वा तं परिभुञ्जित्वा हरिबीजे खिपिते पथवियं अपतित्वा आकासेयेव पतिट्ठासि. तं दिस्वा सितं पत्वाकासि. तमत्थं दिस्वा आनन्दत्थेरो पुच्छि. अनागते खो आनन्द इमस्मिं ठाने मम धातुचेतियं पतिट्ठहिस्सति, सासनं विरूळमापज्जिस्सतीति ब्याकासि. भगवता पन हरिफलस्स भुञ्जितट्ठानत्ताहरिभुञ्जोति तस्स रट्ठस्स नामं अहोसि. द्विन्नं तापसानं ठपितं जलसुत्तिकं पटिच्च योनकानं भासाय लभुञ्जोति नामं अहोसि.

तदा तत्थ मपिन्नाय नाम एकिस्सा मातिकाय समीपे निसिन्नो एको लवकुलिकजेट्ठको अत्तनो पुत्तं सत्तवस्सिकं भगवतो निय्यादेत्वा पब्बाजेसि. कम्मट्ठानानुयोगवसेन अचिरेनेव अरहत्तं पापुणि. सत्तवस्सि कस्सच सामणेरस्स अरहत्तं सच्छिकतट्ठानतं पटिच्च योनकभासाय एतं ठानं चङ्गमङ्घ इति वुच्चति. चिरकाल वसेन जङ्गमङ्घ इति वुच्चति. ततो पट्ठाययेव योनकरट्ठे सासनं पतिट्ठातीति.

इदं योनकरट्ठे पठमं सासनस्स पतिट्ठानं.

सासने पन पञ्चतिंसाधिके द्विवस्ससते सम्पत्ते महारक्खितत्थेरो योनकरट्ठं गन्त्वा कम्बोजखेमावर हरिभुञ्जायुद्धयादीसु अनेकेसु रट्ठेसु सासनं पतिट्ठापेति. तानि हि सब्बानि रट्ठानि सङ्गहेत्वा दस्सेन्तेहि अट्ठकथाचरियेहि योनकलोकन्ति ओकासकालोकवाचकेन सामञ्ञसद्देन वुत्तं. पकति हेसा गन्थकारानं येन केनचाकारेन अत्थन्तरस्स विञ्ञापनाति.

महारक्खितत्थेरो च सद्धिं पञ्चहि भिक्खूहि पाटलिपुत्ततो अनिलपथमग्गेन योनकलोकं आगन्त्वा काळकारामसुत्तेन योनके पसादेसि. सत्ततिसहस्साधिकपाणसतसहस्सं मग्गफलालङ्कारं अदासि. सन्तिके चस्स दससहस्सानि पब्बजिंसु. एवं सो तत्थसासनं पतिट्ठापेसि. तथा च वुत्तं अट्ठकथायं,–

योनकरट्ठं तदा गन्त्वा, सो महारक्खितो इसि;

काळकारामसुत्तेन, ते पसादेसि योनकेति.

ततो पट्ठाय तेसं सिस्सपरम्परा बहू होन्ति, गणनपथं वीतिवत्ता.

इदं योनकरट्ठे महारक्खितत्थेरादयो पटिच्च

दुतियं सासनस्स पतिट्ठानं.

योनकरट्ठे लकुन्ननगरे जिनचक्के पञ्चवस्ससते मणिमयं बुद्धप्पटिमं मापेत्वा विसुकम्मदेवपुत्तो नागसेनत्थेरस्स अदासि. नागेसेनत्थेरो च तस्मिं पटिमम्हि धातु आगन्त्वा पतिट्ठातूति अधिट्ठासि. अधिट्ठानवसेनेव सत्तधातुयो आगन्त्वा तत्थ पतिट्ठहित्वा पाटिहारियं दस्सेसुन्ति राजवंसे वुत्तं.

तञ्च वचनं मम परिनिब्बानतो पञ्चवस्ससते अतिक्कन्ते एते उप्पज्जिस्सन्तीति मिलिन्दपञ्हायं वुत्तवचनेन कालपरिमाणवसेन च समेति. योनकरट्ठे मिलिन्दरञ्ञो काले जिनचक्के पञ्चवस्ससतेयेव नागसेनत्थेरं पटिस्स जिनचक्कं विरूळं हुत्वा पतिट्ठासि.

इदं योनकरट्ठे नागसेनत्थेरं पटिच्च ततियं

सासनस्स पतिट्ठानं.

कलियुगे पञ्चसट्ठिवस्सेलभुञ्जनगरतो सङ्कमित्वा क्युङ्गरनगरे मापिकस्स बञ्ञाचोमङ्गर नामकस्स रञ्ञो काले मज्झिमदेसतो कस्सपत्थेरो पञ्चहि थेरेहि सद्धिं आगच्छि.

तदा सो राजा विहारं कत्वा तेसं अदासि. सीहळदीपतो च धातुयो आनेत्वा एको थेरो आगच्छि. धातुतो पाटिहारियं दिस्वा पसीदित्वा लभुञ्जचेतिय निधानं अकासि. ते च थेरे पटिच्च योनकरट्ठे सासन वंसो आगतो.

इदं योनकरट्ठे चतुत्थं सासनस्स पतिट्ठानं.

कलियुगे द्वासट्ठाधिके सत्तसते सम्पत्थे चिनरट्ठिन्दो राजा अभिभवित्वा सकलम्पि योनकरट्ठं सङ्खुब्भितं होति. तदा महाधम्मगम्भीरत्थेरो महामेधङ्करत्थे रोचाति द्वे थेरो योनकरट्ठतो सद्धिं बहूहि भिक्खूहि सीहळदीपं अगमंसु. तदा च सीहळदीपे दुब्भिक्खभयेन अभिभूतो हुत्वा ततो स्यामरट्ठे सोक्कतयनगरं पुन अगमंसु.

ततो पच्छा लकुन्ननगरं गन्त्वा सासनं पग्गण्हन्तानं लज्जिपेसलानं भिक्खूनं सन्तिके पुन सिक्खं गण्हिंसु. ते च थेरो स्यामरट्ठे योनकरट्ठे च सब्बत्थ सासनं पतिट्ठापेसुन्ति.

इदं योनकरट्ठे पत्तलङ्के द्वे थेरे पटिच्च पञ्चमं

सासनस्स पतिट्ठानं.

कलियुगे पञ्चवीसाधिके अट्ठवस्ससते सम्पत्ते सिरिसद्धम्मलोकपतिचक्कवत्तिराजा लभुञ्जचेतियं पुन महन्तं कत्वा तस्स चेतियस्स समीपे चत्तारो विहारे कारापेत्वा महामेधङ्करत्थेरस्स सारिपुत्तत्थेरस्स च अदासि. तदापि ते द्वे थेरा सासनं परिसुद्धं कत्वा पतिट्ठापेसुन्ति.

इदं योनकरट्ठे महामेधङ्करसारिपुत्तत्थेरे

पटिच्च छट्ठं सासनस्स पतिट्ठानं.

कलियुगे तेचत्तालीसाधिके नववस्ससते सम्पत्ते हंसावतीनगरे अनेकसेतिभिन्दो नाम राजा योनकरट्ठं अभिभवित्वा अत्तनो हत्थगतं कत्वा बलि भुञ्जनत्थाय जेट्ठपुत्तस्स अनुरुद्धस्स नाम राजकुमारस्स दत्वा बहूहि अमच्चेहि सद्धिं तत्थ गन्त्वा अनुराजतावेन रज्जं कारापेसि. सासनञ्च विसोधापेतुं सद्धम्मचक्कसामित्थेरं तेन सद्धिं पहिणि.

अनेकसेतिभिन्नो किर राजा योनकरट्ठं विजयकाले पठमं सासनस्स पतिट्ठानभूतमिदन्ति कत्वा तंरट्ठवासिनो करमरानीतभावेन न अग्गहेसीति.

यथावुत्तत्थेरवंसेसु च एको लकुन्ननगरे अरञ्ञवासी थेरो तत्थ नगरे अज्ज असुकस्मिं ठाने एको मतोति गिहीनं कथेत्वा यथाकथितं भूतं हुत्वा अयं अभिञ्ञालाभीति पाकटो अहोसि.

तस्मिंयेव च नगरे महामङ्गलो नाम थेरो अनेकसेतिभिन्दस्स रञ्ञो युज्झितुं आगतकाले अनेकसेतिभिन्दो राजा मं पक्कोसिस्सति, समानजातिकं दूतं पेस्सेस्सतीति पक्कोसितकालतो पठममेववदि. यथावुत्तनियामेनेव पक्कोसनतो अयं अभिञ्ञा लाभीति कित्ति घोसो अहोसि.

तत्थ नगरे ञाणविलासत्थेरो सङ्ख्यापकासकं नाम पकरणं अकासि. तंळीकं पन पत्तलङ्कत्थेरस्स विहारे वसन्तो सिरिमङ्गलोनाम थेरो अकासि.

विसुद्धिमग्गदीपनिं पन संञ्ञ्वत्तअरञ्ञवासी उत्तरारामो नाम एको थेरो. मङ्गलदीपनिं सिरिमङ्गलत्थेरो. उप्पातसन्तिं अञ्ञतरो थेरो. तं किर उप्पातसन्तिं सज्झायित्वा चीनरञ्ञो सेनं अजिनीति. इच्चेवं योनकरट्ठे अभिञ्ञालाभीनं गन्थकारानञ्च थेरानं आनुभावेन जिनसासनं परिसुद्धं हुत्वा पतिट्ठाति. एवं हेतुफलसम्बन्धवसेन आदि अन्त सम्बन्धवसेन च यथावुत्तेहि तीहि नयेहि थेरपरम्परा घट्टेत्वा गहेतब्बा.

इति सासनवंसे योनकरट्ठसासनवंसकथा

मग्गो नाम चतुत्थो परिच्छेदो.

५. नववासीरट्ठसासनवंसकथामग्गो

. इदानि वनवासीरट्ठे सिरिखेत्तनगरसासनवंसं वक्खामि. जिनचक्के हि एकाधिके वस्ससते सम्पत्ते जटिलो सक्को नागो गरुळो कुम्भण्डो चन्दी परमीस्वरोचाति इमे सत्त सिरिखेत्तं नाम नगरं मापेसुं. तत्थ द्वत्तपोङ्को नाम राजा रज्जं कारेसि. तस्स किर तीणि अक्खीनि सन्तीति. तदा भगवतो सावका अरहन्ता तिसहस्समत्ता तत्थ वसिंसु. सो राजा तेसं अरहन्तानं देवसिकं चतूहि पच्चयेहि उपत्थम्भि. छ सरीरधातुयो च एकेकं एकेकस्मिं निदहित्वा छ चेतिइयानि कारापेसि. दक्खिणबाहुं पन निदहित्वा एकम्पि चेतियं कारापेसि.

उण्हीसधातुं पन कङ्गरन्नगरतो आनेत्वा एकम्पि चेतियं कारापेसि. तं पन ताव न निट्ठितं. पच्छा अनुरुद्धराजा गहेत्वा अरिमद्दननगरं आनेत्वा चञ्ञिङ्खु नाम चेतिये निधानं अकासि. तस्मा रक्खितत्थेरस्स आगमनतो पुब्बेपि सासनं पतिट्ठासीति दट्ठब्बं. ततो पच्छा सासनं दुब्बलं हुत्वा अट्ठासि.

इदं वनवासीरट्ठे पठमं सासनस्स पतिट्ठानं.

महामोग्गलिपुत्ततिस्सत्थेरेन पन पेसितो रक्खितत्थेरो वनवासीरट्ठं गन्त्वा आकासे ठत्वा अनमतग्गपरियायकथाय वनवासिके पसादेसि. कथापरियोसाने पनस्स सट्ठिसहस्सानं धम्माभिसमयो अहोसि. सत्ततिसहस्समत्ता पब्बजिंसु. पञ्चविहारसतानि पतिट्ठापेसुं. एवं सो तत्थ सासनं पतिट्ठापेसि. तेनेव अट्ठ कथायं –

गन्त्वान रक्खितत्थेरो,

वनवासिं महिद्धिको;

अन्तलिक्खे ठितो तत्थ,

देसेसि अनमतग्गियन्ति वुत्तं.

एवं वनवासीरट्ठे पुब्बेयेव सासनं ओगाहेत्वा पतिट्ठहि. न पन ताव सकलं ब्यापेत्वा पतिट्ठहि.

इदं ताव वनवासीरट्ठे सिरिखेत्तनगरे दुतियं

सासनस्स पतिट्ठानं.

जिनचक्के पन तेत्तिंसाधिके चतुवस्ससते कुक्कुट सीसो नाम एको राजा रज्जं कारेसि. तस्स रञ्ञो काले भगवतो सावका अरहन्ता पञ्चसतमत्ता अहेसुं. तेसम्पि सो राजा देवसिकं चतूहि पच्चयेहि उपत्थम्भेसि. सोतापन्नसकदागामिअनागामिनो पन गणनपथं वीतिवत्ता अहेसुं.

इदं वनवासीरट्ठे सिरिखेत्तनगरे परम्पराभतवसेन

ततियं सासनस्स पतिट्ठानं.

इच्चेवं वनवासीरट्ठे अनेकसतेहि अरहन्तत्थेरेहि सासनं पुण्णिन्दुसङ्कासं हुत्वा अतिविय विज्जोतेसि. सासनिक गन्थकारा पन महाथेरा तत्थ न सन्दिस्सन्ति. अरहन्तत्थेरा पन राजूनं आयाचनं आरब्भ धम्मसत्थं एकं विरचयिंसूति पोराणा वदन्तीति. इच्चेवं–

तेच थेरा महापञ्ञा,

पग्गहेत्वान सासनं;

सूरियो विय अत्थङ्गो,

उपगा मच्चुसन्तिकं.

तस्मा हि पण्डितो पोसो,

याव मच्चु नचागतो;

ताव पुञ्ञं करे निच्चं,

मा पमज्जेय्य सब्बदाति.

इति सासनवंसे वनवासीरट्ठसासनवंसकथामग्गो

नाम पञ्चमो परिच्छेदो.

६. अपरन्तरट्ठसासनवंसकथामग्गो

. इदानि पन मरम्ममण्डले अपरन्तरट्ठे सासनवंसं वक्खामि. अम्हाकञ्हि मरम्मरट्ठे सुप्पादकतित्थे वाणिजगामे वसन्ते चूळपुण्ण महापुण्णेद्वे भातिके पटिच्च भगवतो धरमानस्सेव अतिरेकवीसतिवस्सकालतो पभुति सासनं पतिट्ठासि. न पन ताव ब्यापेत्वा पतिट्ठासि. तेनेव पुन सासनस्स पतिट्ठापनत्थाय महामोग्गलिपुत्ततिस्सत्थेरो योनकधम्मरक्खितत्थेरं पेसेसीति.

भगवा पन लोहितचन्दनविहारं पटिग्गहेत्वा सत्तसत्ताहानि निसीदित्वा समागतानं देवमनुस्सानं धम्मरसं अदासि. सत्ताहेसु च एकस्मिं अहु चतुरासीतिपाणसहस्सानं धम्माभिसमयो अहोसि. पञ्चसतमत्तेहि च पासादेहि आगच्छन्तो अन्तरामग्गे सच्चबन्धपब्बते निसिन्नस्स सच्चबन्धस्स नाम इसिनो धम्मं देसेत्वा छहि अभिञ्ञाहि सद्धिं अरहत्तं पापेसि. वाणिजगामे च इसिदिन्नसेट्ठि आदीनम्पि धम्मरसं पायेसि. इच्चेवं सच्चबन्धइसिदिन्नमहापुण्णादयो पटिच्च अम्हाकं मरम्ममण्डले सासनं पतिट्ठासि.

इदं मरम्ममण्डले अपरन्तरट्ठे पठमं सासनस्स

पतिट्ठानं.

भगवतो परिनिब्बुततो पञ्चतिंसाधिके द्विवस्ससते सम्पत्ते ततियसङ्गीतिं सङ्गायित्वा अवसाने महामोग्गलिपुत्ततिस्सत्थेरो अत्तनो सद्धिविहारिकं योनकधम्मरक्खितत्थेरं सद्धिं चतूहि भिक्खूहि अपरन्तरट्ठं पेसेसि. अपरन्तरट्ठञ्च नाम अम्हाकं मरम्ममण्डले सुनापरन्तरट्ठमेव. तमत्थं पन हेट्ठा अवोचुम्हा.

योनकधम्मरक्खितत्थेरोपि अपरन्तरट्ठं आगन्त्वा अग्गिक्खन्धोपमसुत्तेन रट्ठवासीनं पसादेसि. सत्ततिमत्तानं पाणसहस्सानं धम्मरसं पायेसि. रट्ठवासिनो च बहवो सासने पब्बजिंसु. राजकुलतोपि सहस्समत्ता पब्बजिंसु. इत्थीनं पन अतिरेकसट्ठिसहस्समत्ता पब्बजिंसु. तञ्च न अग्गिक्खन्धोपमसुत्तन्तं सुत्वा पब्बजन्तीनं इत्थीनं वसेन वुत्तं, अथ खो आदितो पट्ठाय यावचिरकाला सासनं पसीदित्वा पब्बजन्तीनं इत्थीनं वसेन वुत्तन्ति दट्ठब्बं. कस्माति चे, इत्थीनं भिक्खुनीनं सन्तिकेयेव पब्बजितुं युत्तत्ता योनकधम्मरक्खितत्थेरेन च सद्धिं भिक्खुनीनं अनागतत्ता. एवं चिरकालं अतिक्कमित्वा पच्छा भिक्खुनियो आगन्त्वा तासं सन्तिके पब्बजितानं वसेन वुत्तन्ति दट्ठब्बं. सीहळदीपे अनुळादेवियो पब्बजितकाले महामहिन्दत्थेरस्स सङ्घमित्ताथेरिया पक्कोसनता इध ञापकाति. एवं योनकधम्मरक्खितत्थेरं पटिच्च अपरन्तरट्ठे सत्तानं बहुपकारो अहोसि. तेनेवट्ठकथायं–

अपरन्तं विगाहित्वा, योनको धम्मरक्खितो;

अग्गिक्खन्धूपमेनेत्थ, पसादेसि जने बहूति.

तत्थायं अधिप्पाय विसेसो गहेतब्बो. कथं. अग्गिक्खन्धोपमसुत्तन्तं नाम भिक्खूनं पटिपत्तिवसेन वुत्तं, तं भिक्खूनंयेव देसेतुं वट्टति, थेरोपि तत्थ तं देसेसि, तस्मा पुण्णसच्चबन्धादयो पटिच्च भगवतो धरमानस्स वीसतिवस्सकालेयेव सासनं अपरन्तरट्ठे पतिट्ठहित्वा कस्मिञ्चि कस्मिञ्चि ठाने भिक्खूनं संविज्जमानत्ता तेसं भिक्खूनं सङ्गहेत्वा देसेतुं पच्छा आगतानञ्च भिक्खूनं परिसुद्धाचारतं विञ्ञापेतुं अग्गिक्खन्धोपमसुत्तं थेरो देसेसीति. एवञ्च सति अरिमद्दननगरे समणकुत्तकानं संविज्जमानभावं वक्खमानेन वचनेन समेति.

इदं मरम्ममण्डले अपरन्तरट्ठे दुतियं

सासनस्स पतिट्ठानं.

यस्मा पन बुद्धे, भगवा पुण्णत्थेरस्स याचनमारब्भ अपरन्तरट्ठं आगन्त्वा वाणिजे हि कारिते चन्दनविहारे वसित्वा एकस्मिं समये आनन्देन पच्छासमणेन तम्बदीपरट्ठम्पि देसचारिकं आहिण्डि. आहिण्डित्वा अरिमद्दननगरट्ठानसमीपं पत्वा पब्बतमुद्धनि ठत्वा अनागते खो आनन्द इमस्मिं पदेसे सम्मुति नाम राजा अरिमद्दनं नाम नगरं मापेस्सति, तस्मिञ्च नगरे मम सासनं विरूळं हुत्वा पतिट्ठहिस्सतीति ब्याकासि. अयमत्थो पोराणवेदपात्थकेसु वुत्तो.

योनकधम्मरक्खितत्थेरो च अपरन्तरट्ठं आगन्त्वा तम्बदीपरट्ठम्पि आहिण्डित्वा तम्बदीपरट्ठवासीनम्पि धम्मरसं पायेसियेव. अयमत्थो खत्तियकुलतो एव पुरिससहस्सानि पब्बजिंसूति अट्ठकथायं वुत्तत्ता विञ्ञायति. तदा हि अपरन्तरट्ठे खत्तियो नत्थि, तम्बदीपरट्ठिन्दोयेव तं अनुसासेत्वा अति वसति, खत्तिये च आसन्ते कुतो खत्तियकुलानि भविस्सन्ति, तेनेव तम्बदीपरट्ठतो पुरिससहस्सानि पब्बजिंसूति विञ्ञातब्बं. तस्मा तम्बदीपिकसासनवंसम्पि इध वत्तुं युज्जति.

तेनिदानि तम्बदीपिकासासनवंसं पवक्खामि. अम्हाकञ्हि मरम्ममण्डले तम्बदीपरट्ठे अरिमद्दननगरे सम्मुतिराजा नाम भूपालो रज्जं करेसि. ततो पट्ठाय याव अनुरुद्धरञ्ञा समथि नामके देसे निसिन्नानं तिंसमत्तानं समणकुत्तकानं सट्ठिसहस्समत्तानं सिस्सानं ओवादं दत्वा चरिंसु.

तेसं पन समणकुत्तकानं अयं वादो,- सचे यो पाणातिपातं करेय्य, सो ईदिसं परित्तं भणन्तो तम्हा पापकम्मा परिमुच्चेय्य, सचे पन यो मातापितरं हन्त्वा अनन्तरियकम्मतो परिमुच्चितुकामो भवेय्य, ईदिसं परित्तं भणेय्य, सचेपि पुत्तधितानं आवाहविवाहकम्मं कत्तुकामो भवेय्य, आचरियानं पठमं निय्यादेत्वा आवाहविवाहकम्मं कातब्बं, यो इदं चारित्तं अतिक्कमेय्य, बहु अपुञ्ञं पसवेय्याति एवमादीहि मिच्छावादेहि अत्तनो अत्तनो उपगतानं ओवादं अदंसु. तमत्थं सुत्वा अनुरुद्धराजा परिचितपुञ्ञो तेसं वादं न रुचि. अयं तेसं मिच्छावादोति.

तदा च अरिमद्दननगरे अरहन्तो नाम थेरो आगन्त्वा सासनं पतिट्ठापेसि. अयं अरहन्तत्थेरस्स अट्ठुप्पत्ति,– राजवंसागतपरित्तनिदानागतसासनप्पवेणियागतवसेन तिविधा होति.

तत्थायं राजवंसागतट्ठुप्पत्ति,– तदा हि सुनापरन्ततम्बदीपरट्ठेसु सब्बेन सब्बं सब्बदा थिरं सासनं न ताव पतिट्ठासि. तेनेव भगवतो ब्याकतनियामेन सासनं पतिट्ठापेस्सामाति चिन्तेत्वा महाथेरा सक्कस्स देवानमिन्दस्स सन्तिकं गन्त्वा सासनं अनुग्गहितुं समत्थं पुग्गलं देहीति याचिंसु. सक्कोच देवानमिन्दो तावतिंसभवने एकं देवपुत्तं याचित्वा एकिस्सा ब्राह्मणिया कुच्छिम्हि पटिसन्धिं गण्हापेसि. दसमासच्चयेन विजायनकाले सीलबुद्धि नाम थेरो अनुरक्खित्वा वये सम्पत्ते पब्बाजेसि. तीसु पिटकेसु अतिविय छेको हुत्वा अरहत्तं पापुणि. अरहन्तोति नामेन पाकटो अहोसि.

सोच थेरो मरम्ममण्डले जिनसासनं विज्जोतापेतुं अरिमद्दननगरं आगन्त्वा नगरतो अविदूरे एकस्मिं अरञ्ञे निसीदि. तदा सक्को देवानमिन्दो एकं नेसादं पलोभेत्वा तस्स थेरं दस्सेसि. अथ नेसादस्स एतदहोसि,– अयं पन अमनुस्सो यक्खो भवेय्य, सचे पन मनुस्सो भवेय्य, एवं सति मिलक्खुजातिको भवेय्याति. एवं पन चिन्तेत्वा रञ्ञो दस्सनत्थाय नगरं आनेसि. थेरो च अट्ठपरिक्खारे गहेत्वा अनुगच्छि. नेसादा च थेरं आनेत्वा रञ्ञो दस्सेसि.

राजा दिस्वा सन्तिन्द्रियो अयं, न मिलक्खुजातिको, इमस्स अब्भन्तरे सारधम्मो अत्थि मञ्ञेति लद्धसूरियोभासंविय पदुमं फुल्लचित्तं हुत्वा वीमंसेतुकामो थेरं आह,– अत्तनो सारुप्पं आसनं ञत्वा निसीदाहीति.

थेरो च राजपल्लङ्कं आरुहित्वा नसीदि. राजा च अयं अग्गासने निसीदि, अवस्सं अग्गपुग्गलो भवेय्याति चिन्तेत्वा त्वं कस्स ञाति, कस्स भिस्सो, कुतो आगतोसीति पुच्छि. थेरो च एवमाह,– लोकस्मिं यो नवगुणसम्पन्नो भगवा सम्मासम्बुद्धो, तस्साहं ञाति, सोभगवायेव ममाचरियो, भिक्खुसङ्घस्स निसिन्नट्ठानतो आगतोम्हीति.

राजा च सोमनस्सप्पत्तो हुत्वा आह, तव आचरियेन देसितं धम्मं एकदेसतो देसेहीति. अथ यथा सिरिधम्मासोकरञ्ञो निग्रोधसामणेरेन अप्पमादधम्मो देसितो, एवं अप्पमादधम्मंयेव थेरो देसेसि.

राजा च पुन आह,– कुहिं दानि सम्मासम्बुद्धो निसीदति, तेन पन देसितो धम्मो कतिप्पमाणो, तस्स सावका पन कतिप्पमाणा, तुम्हादिसा अञ्ञे अत्थि वा मा वाति. इदानि अम्हाकं आचरियो सम्मासम्बुद्धो परिनिब्बुतो, धातुयोयेव इदानि अत्थि, तेन पन देसितो धम्मो चतुरासीतिधम्मक्खन्धसहस्सप्पमाणो, सुधम्मपुरे पिटकत्तयं युगळवसेन तिंसविधा अत्थि, मया अञ्ञो परमत्थ सम्मुतिवसेन दुविधोपि सङ्घो अत्थीति.

तं सुत्वा राजा भिय्योसोमत्ताय पसन्नो हुत्वा पुन आरोचेसि,– मम भन्ते इमस्मिं पच्चक्खे नत्थि तया अञ्ञो नाथो, अज्जभग्गे पाणुपेतं मं उपासकोति धारेहि, तव ओवादं अहं सिरसा पटिग्गण्हिस्सामीति.

ततो पच्छा अरञ्ञकङ्गारहे ठाने विहारं कारापेत्वा अदासि. समणकुत्तकानम्पि वादं भिन्दि, यथा पन सुवण्णपातिं लभित्वा सुवण्णभाजनं लभित्वा मत्तिकाभाजनन्ति. सकलेपि च रट्ठे समणकुत्तकानं वादं जहापेसि. तस्मिञ्च काले समणकुत्तका हीनलाभा हुत्वा थेरस्स उपनाहं बन्धिंसु. ते पन समणकुत्तका अरञ्ञे निस्सामिकाविय कोलेयका सुनखा अनाथा हुत्वा कायिकचेतसिकदुक्खं लभिंसु.

राजा च तमत्थं ञत्वा यथा समणकुत्तका नाभिभवन्ति, तथा आरक्खं ठपेसि. ते च समणकुत्तके सेतवत्थं निवासापेत्वा आवुधगाहयोधभावेन राजकम्मे नियोजापेसि. थेरो च सासने पसन्ने जने पब्बाजेत्वा उपसम्पादेत्वा सासनं विसोधापेसि. राजा च इमस्मिं रट्ठे पोराणिका राजानो समणकुत्तकानं वादं गहेत्वा रज्जं कारेसुं, सचे हि पन तेसं अनत्थकरज्जं पुन गण्हापेतुं सक्कुणेय्यं, एवं सति अहं तेसं अनत्थकरज्जं अपनेत्वा सात्थकरज्जं गण्हापेतुमिच्छामीति अनुसोचीति.

अयं पन परित्तनिदानागतट्ठुप्पत्ति, –

सीहळदीपे किर विप्पवासीनगरे निसिन्नो एको भिक्खुउपद्वारावतीनगरं गन्त्वा परियत्तिं उग्गण्हि. ततो पच्छा सुधम्म पुरं गन्त्वा परियत्तिं उग्गण्हि. तस्मिञ्च काले सिरिखेत्तनगरे पाटलिरुक्खे एको गन्थो अत्थीति सुत्वा सुधम्मपुरतो सिरिखेत्तनगरं अगमासि. अन्तरामग्गे लुद्धको थेरं पस्सित्वा अयं यक्खोति मञ्ञित्वा गहेत्वा अनुरुद्धरञ्ञो दस्सेसि.

तदा राजा थेरं पुच्छि,– को पन त्वन्ति. अहं महाराज गोभमस्स सावकोति. पुन राजा पुच्छि,–तिण्णं पन रतनानं कीदिसोति. थेरो आह,– महोसधपण्डितोविय महाराज बुद्धो दट्ठब्बो, उमङ्गोविय धम्मो, विदेहसेना विय सङ्घोति. एवं उपमाहि पकासितो राजा पुन पुच्छि,–किं नुखो इमे गोतमस्स सावकाति. न खो महाराज इमे गोतमस्स सावका, इमे पन अम्हेहि विसभागा समणकुत्तकाये वाति. एवं वुत्ते ततो पट्ठाय ते समणकुत्तके विजहि, तिणं विय नातिमञ्ञि. पाटलिरुक्खसु सिरतोपि लद्धं तेसं गन्थं लद्धट्ठानेयेव अग्गिना झापेसि. तम्पि ठानं यावज्जतना अग्गिझापनथलन्ति पाकटन्ति.

थेरो च विमान वत्थुं रञ्ञो देसेसि. राजा च पसीदित्वा सिरिखेत्तनगरतो अरिमद्दननगरं पच्चागमनकाले आनेसि.

इदं पन पाटलिसुसिरे लद्धगन्थस्स कारणं,- तेसञ्हि समणकुत्तकानं अब्भन्तरे एको उपायच्छेको समणकुत्तको अत्तनो वादानुरूपं गन्थं कत्वा सिरिखेत्तनगरे द्वत्तिंसरतनक्खन्धस्स पाटलिरुक्खस्स सुसिरे पवेसेत्वा पुनप्पुनं उदकेन तेमेत्वा मत्तिकाय लिम्पेत्वा पुन तचं उप्पादेत्वा उट्ठापेसि. तदा मयं सुपिने पाटलिरुक्खे सारगन्थो अत्थब्यञ्जनसम्पन्नो एको अत्थीतिइ पस्सामाति कोलाहलं उप्पादेसुं. तं सुत्वा राजा सिरिखेत्तनगरं गन्त्वा तं पाटलिरुक्खं भिन्दित्वा गवेसेन्तो तं गन्थं लभि. गन्थे पन सकवादवसेन समणकुत्तकसामञ्ञता ईदिसायेव, एते गोतमासावका होन्तिइ, एतेसंयेव आचारो सग्गमग्गपथभूतोति एवमादीहि कारणेहि वुत्तं. राजा च पसीदित्वा समणकुत्तकानं बहूनि दातब्बानि अदासि. ततो पच्छा थेरस्स धम्मकथं सुत्वा तं अग्गिना झापेसीति एवं समणकुत्तकानं वचनं सुत्वा सिरिखेत्तनगरं गन्त्वा अरिमद्दननगरं पच्चागच्छन्तो थेरं आनेसीति दट्ठब्बं. अरिमद्दननगरं सम्पत्तकाले जेतवनं नाम विहारं कारापेत्वा अदासि. थेरो च तत्थ सासानं विसोधेत्वा निसीदि. राजा देवसिकं उदकं आनेत्वा अग्गमहेसी पन देवसिकंयेव पिण्डपातं आनेत्वा भोजेसि. उप्पन्नकङ्खा कालेपि तंतंकङ्खाट्ठानं पुच्छीति.

अयं पन सासनप्पवेणियागतट्ठुप्पत्ति,–

सुधम्मपुरे हि समापत्तिलाभी अनोमदस्सी नाम थेरो सोणुत्तरत्थेरानं वंसानुरुक्खणवसेन सद्धिं पञ्चहि भिक्खु सतेहि निसीदि. तस्स पन पधानसिस्सो अधिसीलोनाम, तस्स पधानसिस्सो प्रानदस्सी नाम, तस्स पधानसिस्सो काळो नाम, तस्स पधानसिस्सो अरहन्तो नाम, तस्स पधानसिस्सो अरियवंसो नामाति.

इदञ्च वचनं-को पनेस उत्तराजीवमहाथेरोति. अयञ्हि थेरो रामञ्ञदेसियपुत्तो अरियवंसत्थेरस्स सिस्सो. अरियवंसत्थेरो पन कप्पुङ्गनगरवासी महाकाळत्थेरस्स सिस्सो. सो पन सुधम्मनगरवासिनो प्रानदस्सी महाथेरस्स सिस्सोति कल्याणी सिलालेखने वुत्तवचनेन न समेति. एवम्पि सति यथिच्छित अधिप्पायो न नस्सतीति दट्ठब्बं.

एवं नानाचरियानं वादो नानाकारेन दिस्समानोपि अरहन्तत्थेरस्स अरिमद्दननगरे सासनं अनुग्गहेत्वा पतिट्ठानतायेवेत्थ पमाणन्ति कत्वा नावमञ्ञितब्बो. सब्बेसञ्हि आचरियानं वादेपि अरहन्तत्थेरो अरिमद्दननगरं आगन्त्वा सासनं पतिट्ठापेसीति अत्थो इच्छितब्बोयेवाति.

अरहन्तत्थेरो पन मूलनामेन धम्मदस्सीति पाकटो सुधम्मपुरवासी सीलबुद्धित्थेरस्स सिस्सोति दट्ठब्बो. सो च थेरो पुब्बेव पब्बज्जकालतो चतूसु वेदेसु सिक्खितसिप्पो. पब्बजित्वा पन साळकथं पिटकत्तयं उग्गण्हित्वा पारं गन्त्वा सब्बत्थ पाकटो. सोक्कतयनगरं अनेत्वा मनुस्सा पूजेन्ति. तत्थ दसवस्सानि वसित्वा पुन सुधम्मपुरं आगन्त्वा अरञ्ञवासं समादियि.

ततो पच्छा जिनचक्के एकसट्ठाधिके पञ्चसते सहस्सेच सम्पत्ते कलियुगे एकूनासीताधिके तिसते सम्पत्ते अनुरुद्धराजा रज्जं पापुणि. तदा अरिमद्दननगरे समणकुत्तका मयं गोतमसावकाति वत्वा तिंसतिंसवग्गा हुत्वा निसीदिंसु. वग्गवसेन किर सहस्समत्ताति. अनुरुद्धराजा च तेसं समणकुत्तकानं आगारियाब्रह्मचरियादीनि सुत्वा न पसीदि. एवम्पि पवेणिया आगभत्ता न पजहि. अरहन्तं पन थेरं पस्सित्वा ततो पट्ठाय तेसं समणकुत्तकानं निबद्धवत्तानि भिन्दित्वा सासने पसीदि.

इदं मरम्ममण्डले तम्बदीपरट्ठे अरिमद्दननगरे अरहन्तं.

नाम थेरं पटिच्च ततियं सासनस्स पतिट्ठानं.

तस्मिञ्च काले अरहन्तत्थेरो अनुरुद्धराजानं आह,-तीसु सासनेसु परियत्तिसासने तिट्ठन्तेयेव पटिपत्ति सासनं तिट्ठति, पटिपत्तिसासने तिट्ठन्तेयेव पटिवेधसासनं तिट्ठति, यथा हि गुन्नं सतेपि सहस्सेपि विज्जमाने पवेणिप,लिकाय धेनुया असति सो वंसो सापवेणी न घळीयतिइ, एवमेवं धुतङ्गधरानं भिक्खूनं सतेपि सहस्सेपि विज्जमाने परियत्तिया अन्तरहिताय पटिवेधो नाम न होति, यथा पन निमिकुम्भियो जाननत्थाय पासाण पिट्ठे अक्खरेसु ठपितेसु याव अक्खरानि धरन्ति, ताव निधिकुम्भियो नट्ठा नाम न होन्ति, एवमेवं परियत्तिया धरमानाय सासनं अनन्तरहितं नाम होति, यथा च महतो तळाकस्स पाळिया थिराय उदकं न ठस्सतीति न वत्तब्बं, उदके सति पदुमादीनि पुप्फानि न पुप्फिस्सन्तीति न वत्तब्बं, एवमेवं महातळाकस्स थिरपाळिसदिसे तेपिटके बुद्धवचने सति उदकसदिसा पटिपत्तिपूरका कुलपुत्ता नत्थीति न वत्तब्बं, तेसु सति पदुमादिपुप्फसदिसो पटिवेधो नत्थीति न वत्तब्बं, एवं एकन्ततो परियत्तिमेव पमाणं, तस्मा अन्तमसो द्वीसु पातिमोक्खसु वत्तमानेसुपि सासनं अनन्तरहितमेव, परियत्तिया अन्तरहिताय सुप्पटिपन्नस्सापि धम्माभिसमयो नत्थि, अनन्तरहिताय एव धम्माभिसमयो अत्थि, इदानिपि अम्हाकं परियत्तिसासनं परिपुण्णं नत्थि, सरीरधातुयो च नत्थि, तस्मा यत्थ परियत्तिसासनं सरीरधातुयो च अत्थि, तत्थ पण्णाकारेन सद्धिं दूतं पेसेत्वा आनेतब्बा, एवं सति अम्हाकं रट्ठे जिनसासनं चिरकालं पतिट्ठहिस्सतीति.

एवं पन भन्ते सति कत्थ याचिस्सामाति. सुवण्णभूमिरट्ठे महाराज सुधम्मपुरे तीहि वारेहि पिटकत्तयं लिखित्वा ठपेसि, सरीरधातुयो च बहू तत्थ अत्थीति. राजा एवं भन्तेति पटिग्गण्हित्वा बहू पण्णाकारे पटियादेत्वा राजलेखनं लिखित्वा अट्ठङ्गसमन्नागतं एकं अमच्चं दूतं कत्वा पेसेसि.

सुधम्मपुरिन्दो मनोहरि नाम राजापि मच्छेरचित्तो हुत्वा तुम्हादिसानं मिच्छादिट्ठीनं ठाने पिटकत्तयं सरीरधातुयो च पहिणितुं न युत्ता, तिलोकग्गस्स हि सम्मासम्बुद्धस्स सासनं सम्मादिट्ठीनं ठानेयेव पतिट्ठहिस्सति, यथा नाम केसरसीहराजस्स वसा सुवण्णपातियंयेव, न मत्तिकाभाजनेति.

दूता पच्चागन्त्वा अनुरुद्धरञ्ञो तमत्थं आरोचेसुं. तं सुत्वा अनुरुद्धराजा कुज्झि, तत्तककपाले पक्खित्ततिलंविय तट तटायि.

अथ राजा नदीमग्गेन नावानं असीतिसतसहस्सेहि नाविकानं योधानं अट्ठकोटीहि सेनं ब्यूहित्वा थलमग्गेन सद्धिं चतूहि महायोधनायकेहि हत्थीनं असीति सहस्सेहि अस्सानं नवुतिइसतसहस्सेहि योधानं असीतिकोटिया सेनं ब्यूहित्वा सयमेव युज्झितुं सुधम्मपरं गच्छि.

तं सुत्वा मनोहरिराजा सीततसितो हुत्वा अत्तनो बहू योधे संविदहित्वा सुधम्मपुरयेव पटिसेनं कत्वा निसीदि.

अथ अथब्बणवेदे आगतप्पयोगवसेन पुनप्पुनं वायमन्तापि नगरमूलं उपसङ्कमितुं न सक्का. तदा राजा वेदञ्ञुनो पुच्छि,–कस्मा पनेत्थ नगरमूलं उपसङ्कमितुं न सक्कोमाति. वेदञ्ञुनो आहंसु,-अथब्बणवेदविधानं महाराज अत्थि मञ्ञेति. अथ राजा पथवियं निदहित्वा मतकळेवरं उद्धरित्वा महासमुद्दे खिपेसि.

एकं किर मनुस्सं हिन्दुकुलं जेङ्गुनामकं कीटं खादापेत्वा तं मारेत्वा हत्थपादादीनि अङ्गपच्चङ्गानि गहेत्वा छिन्नछिन्नानि कत्वा नगरस्स सामन्ता पथवियं नदहित्वा ठपेसि. तदा पन नगरं उपसङ्कमितुं सक्का. नगरञ्च पविसित्वा अनुरुद्धराजा मनोहरिराजानं जीवग्गाहं गण्हि. सुधम्मपुरे पोराणिकानं राजूनं पवेणीआगतवसेन रतनमयमञ्जूसायं ठपेत्वा पूजितं सहधातूहि पिटकत्तयं गहेत्वा मनोहरिरञ्ञो सन्तकानं द्वत्तिंसहत्थीनं पिट्ठियं आरोपेत्वा आनेसि.

अरिमद्दननगरं पन पत्वा धातुयो रतनमयमञ्जूसायं ठपेत्वा सिरिसयनगब्भे रतनमञ्चे सीसोपदेसस्स समीपे ठपेसि. पिटकत्तयम्पि रतनमये पासादे ठपेत्वा भिक्खुसङ्घस्स उग्गहधारणादिअत्थाय निय्यादेसि. ततो किर आनीतं पिटकत्तयं उग्गण्हन्तानं अरियानं सहस्समत्तं अहोसीति.

सुधम्मनगरं विजयित्वा पिटकेन सद्धिं भिक्खुसङ्घं आनेत्वा सासनस्स पतिट्ठापनं जिनचक्के एकाधिके छसते वस्ससहस्से कलियुगे च सोळसाधिके चतुसते सम्पत्तेति सिलालेखनेसु वुत्तं.

अनुरुद्धरञ्ञो काले पुञ्ञानुभावेन तिइण्णं रतनानं परिपुण्णत्ता पुण्णगामोति समञ्ञा अहोसि. चिरकालं अतिक्कन्ते ण्णकारं लोपवसेन मकारस्स च निग्गहित वसेन पुगमीति मरम्मभासाय वोहारीयतीति अनागतवंसराजवंसेसु वुत्तं.

अनुरुद्धराजायेव चत्तारो महायोधे सीहळदीपं पेसेत्वा ततोपि पिटकत्तयं आनेसि. सीहळदीपतो आनीतपिटकत्तयेन सुधम्मपुरतो आनीतपिटकत्तयं अञ्ञमञ्ञं योजेत्वा संसन्देत्वा अरहन्तत्थेरो वीमंसेसि. तदा गङ्गादकेनविय यमुनोदकं अञ्ञमञ्ञं अनूनं अनधिकं अहोसि. तेहि पिटकेहि अञ्ञानिपि वड्ढेत्वा तिपिटकगब्भे ठपेत्वा पूजेसि. तेसु तेसु ठानेसुपि पतिट्ठापेसि.

मनोहरिराजानम्पि म्रङ्कपा नाम देसे उपट्ठाकेहि सह ठपेसि. तस्स च किर रञ्ञो मुखं विरवित्वा कथं सल्लापेन्तस्स मुखतो ओभासो पज्जलित्वा निक्खमि. सो कदाचि कदाचि अनुरुद्धरञ्ञो सन्तिकं आगन्त्वा गारववसेन वन्दनादीनि अकासि. तदा अनुरुद्धरञ्ञो लोमहंसो उप्पज्जि उब्बिग्गो च. तस्मा तस्स रञ्ञो नित्थेजत्थाय बुद्धरूपस्स चेतियस्स भत्तं पूजेत्वा तं गहेत्वा मनोहरिरञ्ञो भाजेसि. तदा तस्स तदानुभावो अन्तरधायि. मनोहरिराजा संवेगं आपज्जित्वा संसारे संसरन्तो याव निब्बानं न पापुणामि, ताव परवसे नानुवत्तेय्यन्ति पत्थनं अकासि. सुधम्मपुरतो आभतं अत्तनो सन्तकं मनोमय मणिं एकस्स सेट्ठिनो सन्तिके विक्किणित्वा लद्धमूलेन पञ्चवाहरजतेन अभुजितपल्लङ्कवसेन एकं महन्तं बुद्ध बिम्बं परिनिब्बानाकारेन एकन्ति द्वे बुद्धप्पटिबिम्बानि कारापेसि. यावज्जतना तानि सन्तीति. इच्चेवं अनुरुद्धराजा सुधम्मपुरतो सीहळदीपतो च सासनं आनेत्वा अरिमद्दननगरे पतिट्ठापेसीति.

इदं अम्हाकं मरम्ममण्डले तम्बदीपरट्ठे अरिमद्दननगरे

अनुरुद्धराजानं पटिच्च चतुत्थं सासनस्स पतिट्ठानं.

उत्तराजीवत्थेरोपि सोणुत्तरानं वंसतो सासनं गहेत्वा सुधम्मपुरतो अरिमद्दननगरं आगन्त्वा सासनं पतिट्ठापेसि.

इदं अम्हाकं मरम्ममण्डले तम्बदीपरट्ठे अरिमद्दननगरे उत्तराजीवत्थेरं पटिच्च पञ्चमं सासनस्स पतिट्ठानं.

उत्तराजीवत्थेरस्स सीहळदीपं गतकाले तेन सद्धिं गतं छप्पदं नाम सामणेरं सीहळदीपेयेव सीहळदीपिका पब्बजिंसु. पब्बजित्वा च छप्पदसामणेरो परियत्तिं उग्गण्हित्वा दसवस्सं तत्थ वसित्वा अरिमद्दननगरं पच्चागच्छि. सिवलित्थेरञ्च तामलिन्दत्थेरञ्च आनन्दत्थेरञ्च राहुलत्थे रञ्च अनेसि. ते पन थेरा तिपिटकधरा होन्ति ब्यत्ता दक्खा च. अयञ्चत्थो वित्थारेन हेट्ठा वुत्तो.

अरिमद्दननगरं पत्वा अरिमद्दन वासीहि भिक्खूहि सद्धिं विनयकम्मानि अकत्वा पुथु हुत्वा निसीदिंसु. नरपतिराजा च तेसु थेरेसु अतिविय पसीदि. एरावतीनदियं उळुम्पं बन्धित्वा तत्थेव उपसम्पदकम्मं कारापेसि. चिरकालं अतिक्कमित्वा सो गणो वुड्ढि हुत्वा उप्पज्जि.

नरपतिराजा च ते थेरे सद्धिं सङ्घेन निमन्तेत्वा महादानं अदासि. तदा छणे आकप्पसम्पन्नं रूपसोभग्गप्पक्कं एकं नाटकित्तिं दिस्वा राहुलत्थेरो पटिबद्धचित्तो लेपे लग्गितवानरोविय कद्दमे लग्गितमातङ्गोविय च काम गुणलेपकद्दमेसु लग्गितो सासने विरमित्वा ही नायावत्तीतुं आरभि. मरणन्ति करोगेन अभिभूतो विय अतेकिच्छो हुत्वा सेसत्थेरेसु ओवादं दिन्नेसु पिनादियि. तदा सेसत्थेरा तं एवमाहंसु,-मा त्वं एकं तं पटिच्च सब्बेपि अम्हे लज्जापेतुं न अरहसि, मा इध हीनाया वत्तेहि, मल्लारुदीपं गन्त्वा यथारुचिं करोहीति पेसेसुं. राहुलत्थेरो च कुसिमतित्थतो नावं आरुय्ह मल्लारुदीपं अगमासि. मल्लारुदीपं पत्तकाले मल्लारुराजा विनयं जानितुकामो सह टीकाय खुद्दसिक्खापकरणं तस्स सन्तिके उग्गण्हित्वा एकपत्तमत्तं मणिं अदासि. सोच तं लभित्वा हीनायावत्तीति. होन्ति चेत्थ,-

अतिदूरेव होतब्बं, भिक्खुना नाम इत्थिभि;

इत्थियो नाम भिक्खूनं, भवन्ति इध वेरिनो.

ताव तिट्ठन्तु दुप्पञ्ञा, मयं पोराणिकापि च;

महापञ्ञा विनासं, पत्ता हरितचादयो.

तस्मा हि पण्डितो भिक्खु, अन्तमसोव इत्थिभि;

विस्सासं न करे लोके, रागो च दुप्पवारितोति.

सेसेसु च थेरेसु छप्पदो नाम थेरो पठमं कालङ्कतो. सिवलितामलिन्दानन्दत्थेरायेव तयो परियत्तिउग्गहणधारणादिवसेन सासनं उपत्थम्भेत्वा अरिमद्दननगरे निसीदिंसु. एकस्मिञ्च काले राजा तेसं तिण्णं थेरानं एकेकं हत्थिं अदासि. सिवलितामलिन्दत्थेरा पटिग्गहेत्वा वने विस्सज्जापेसुं. आनन्दत्थेरो पन किञ्चिपुरनगरं पहिणित्वा ञातकानं देहीति कुसिमतित्थं गन्त्वा नावं आरोपेसि. तं कारणं ञत्वा सिवलितामलिन्दत्थेरातं एवमाहंसु,– मयं पन आवुसो हत्थीनं सुखत्थाय वने विस्सज्जेम,त्वं पन अधम्मिकं करोसीति. किन्नाम भन्ते ञाभकानं सङ्गहो न वट्टति, ननु ञातकानञ्च सङ्गहोति भगवता वुत्तन्ति.

थेरा आहंसु,-सचे त्वं अम्हाकं वचनं नकरेय्यासि,भव इच्छानुरूपं करोहि, मयं पन तया सद्धिं संवासं न करिस्सामाति विसुं निसीदिंसु.

ततो पट्ठाय द्वे गणा भिज्जिंसु. ततो पच्छाकाले अतिक्कन्ते तामलिन्दत्थेरो बहुस्सुतानं ब्यत्तिबलानं सिस्सानं अनुग्गहत्थाय गहट्ठानं सन्तिके अयं बहुस्सुतो अयं महापञ्ञोति एवमादिना वचीविञ्ञत्तिं समुट्ठापेति, एवं कते कुलपुत्ता सुलभपच्चयवसेन सासनस्स हितं आवहिभुंसक्खिस्सन्तीति कत्वा. तं कारणं सुत्वा सिवलित्थेरो एवमाह,- कस्मा त्वं वचीविञ्ञत्तिं समुट्ठापेत्वा बुद्धप्पटिकुच्छितं कम्मं करोसीति. भगवता अत्तनो अत्थाययेव वचीविञ्ञत्तिं पटिक्खित्ता, अहं पन परेसंयेव अत्थाय वचीविञ्ञत्तिंसमुट्ठापेमि, नात्तनो अत्थाय, सासनस्स हि वेपुल्लत्थाय एवं वचीविञ्ञत्तिंसमुट्ठापेमि. सिवलित्थेरोपि न त्वं मम वचनं करोसि, यं यं त्वं इच्छसि, तं तं करोहि, अहं पन तया सद्धिं संवासं नकरिस्सामीति विसुं हुत्वा सद्धिं सकपक्खेन निसीदि. ततो पट्ठाय तयो गणा भिज्जिंसु.

एवं अरिमद्दननगरे अरहन्तत्थेरस्स एको वंसो, सिवलित्थेरस्स एको, तामलिन्दत्थेरस्स एको, आनन्दत्थेरस्स एकोति चत्तारो गणा अहेसुं.

तेसु अरहन्तत्थेरगणो सुधम्मपुरतो पठमं आगतत्ता पुरिमगणोति वोहारियति, अञ्ञे पन पच्छा आगतत्ता पच्छागणाति.

सिवलित्थेरो अरिमद्दननगरे यावीजीवं सासनं पग्गण्हित्वा कलियुगे नवुताधिके पञ्चवस्ससते काले कालमकासि.

आनन्दत्थेरो पन अरिमद्दननगरेयेव चतुचत्तालीस वस्सानि सासनं पग्गण्हित्वा छनवुताधिके पञ्चवस्ससते काले कालमकासि.

तामलिन्दत्थेरोपि यावजीवं सासनं पग्गण्हित्वा अट्ठन वुताधिके पञ्चवस्ससते काले कालमकासीति. अहो सङ्खारसभावोति.

सेय्यथाजगरस्सेव, नाभिया चक्कमण्डले;

लग्गो ससो समित्वापि, दिसं गच्छति तं मुखं.

तथेव सब्बसत्तापि, मच्चुचक्केसु लग्गिता;

यावजीवम्पि धावित्वा, मच्चुमुखं उपागमुन्ति.

इच्चेवं अरिमद्दनपुरे अरहन्तेहि च गन्थकारेहि च पुथुज्जनेहि जिनसासनं नभे चन्दोविय विज्जोतति.

तत्थ हि यदा अनुरुद्धराजा सुधम्मपुरतो सासनं आनेसि, तदा अरहन्ता छसतसहस्समत्ता आगता, सोतापन्नसकदागामिअनागामिनो पन गणनपथं वीति वत्ताति.

छत्तगुहिन्दस्स नाम रञ्ञो कालेपि हिमवन्ते गन्धमादनपब्बततो अट्ठ अरहन्ता पिण्डाय राजगेहं आगमंसु. राजा च पत्तं गहेत्वा पिण्डपातेन भोजेत्वा इदानि कुतो आगतत्थाभि पुच्छि. हिमवन्ते महाराज गन्ध मादनपब्बततोति. अथ राजा अतिप्पसन्नो हुत्वा इध तेमासं वस्सं उपगच्छथाति याचित्वा विहारं कारापेत्वा अदासि. तेमासम्पि अन्तोगेहे निमन्तेत्वा पिण्डपातेन भोजेसि.

एकं समयं अरहन्तानं गन्धमादनपब्बते नन्दमूलगुहं विय एकं गुहं मापेत्वा दस्सेहीति याचि. ते च अरहन्ता नन्दमूलगुहंविय एकं गुहं इद्धिया मापेत्वा दस्सेसुं. राजा च ताय गुहाय सदिसं एकं गुहं कारापेसि. नन्दमूलगुहाकारेन पन कतत्ता नन्दाति नामम्पि अकासि. इच्चेवं छत्तगुहिन्दस्स रञ्ञो काले गन्धमादनपब्बते नन्दमूलगुहतो आगन्त्वा अरहन्ता सासनं पतिट्ठापेसुं.

अरहन्तभावो च नामेस यथाभूतं जानितुं दुक्करो, अनुपसम्पन्नानं उत्तरिमनुस्सधम्मदस्सनस्स पटिक्खित्तत्ता, अरहत्तं वा पत्वापि वासनाय अप्पजहितत्ता. अरहापि हि समानो अहं अरहाति अनुपसम्पन्नानं कथेतुं न वट्टति, अरहत्तं पत्वापि एकच्चो वासनं पजहितुं न सक्का, पिलिन्दवच्छत्थेरवत्थुचेत्थ ञापकं. एवं लोके अरहन्त भावो जानितुं दुक्करो. तेनेव महाकस्सपत्थेरस्स उपट्ठाको एको भिक्खु अत्तनो उपज्झायस्स महाकस्सपत्थेरस्स सन्तिके वसित्वापि तस्स अरहन्त भावं न जानि.

महाकस्सपत्थेरञ्हि एकेन सद्धिविहारिकेन सद्धिं अरञ्ञविहारतो गामं पिण्डाय चरन्तं अन्तरामग्गे पत्ता दिपरिक्खारे गहेत्वा पच्छा गच्छन्तोयेव एकोसद्धि विहारिको एवमाह,–लोकस्मिं भन्ते अरहा अरहाति पाकटो, सुतमत्तोवाहं भवामि, न कदाचि दिट्ठपुब्बोति. तं सुत्वा थेरो पच्छा परिवत्तत्वा ओलोकेन्तो परिक्खारे आवुसो गहेत्वा अरहन्तस्स पच्छागच्छन्तोयेव अरहन्तभावं न जानातीति आहाति.

अरिमद्दननगरेपि सीलबुद्धिपोल्लोङ्कसुमेधत्थेरादयोपि अरहन्तायेव अहेसुं. नरपतिराजा हि खणित्ति पादपब्बतं गन्त्वा पच्चागमनकाले अन्तरामग्गे एकिस्सा मातिकाय मणोभासं दिस्वा इध पुञ्ञं कारेतुकामो सक्को दस्सेति मञ्ञेति मनसिकरित्वा चेतियं कारापेस्सामीति तत्थ रट्ठवासीति समं भूमिभागं कारापेसि.

अथ एको सीलबुद्धि नाम थेरो एवमाह,– पुञ्ञं महाराज करिस्समीति इदं भूमिपरिकम्मं कारापेसि, एवं कारापेन्तस्स ते अपुञ्ञंयेव भवति, नोपुञ्ञन्ति वत्वा बहू सत्ता मा किलमन्तूति मनसिकत्वा रञ्ञो दण्डकम्मेन तज्जनत्थाय रञ्ञा दिन्नं पिण्डपातं नभुञ्जि. राजा च सचे त्वं मया दिन्नं पिण्डपातं अभुञ्जितुकामो भवेय्यासि, मम विजिते वसन्तोयेव त्वं मम पिण्डपाता न मुच्चेय्यासि, रट्ठवासीहिपि दिन्नपिण्डपातो मय्हमेव सन्तको, ननु नाम मम पिण्डपातंयेव त्वं भुञ्जसीति आह.

सीलबुद्धित्थेरोपि सचे अहं एवं भवेय्यामि, सीहळदीपं गन्त्वा वसिस्सामीति चिन्तेत्वा अरञ्ञे वसि.

अथ तमत्थं जानित्वा नगरद्वारे आरक्खो एको यक्खो रञ्ञो आगतकाले अभिमुखं ठितोव भयानकरूपं निसीदि. अथ नानाविज्जाकम्मेहि अपनेन्तोपि न सक्का अपनेतुं.

अथ राजा निमित्तपाठके पक्कोसापेत्वा पुच्छि,-केन कारणेन अयं यक्खो इध निसिन्नोति. त्वं महाराज सीलबुद्धित्थेरं अगारववसेन पुब्बे कथेसि, यक्खापि थेरे अतिविय पसन्नाति अम्हेहि सुतपुब्बा, तं पटिच्च यक्खो भयानकरूपं दस्सेत्वा निसिन्नो भविस्सतीति आह.

राजापि अमच्चे आणापेसि थेरं पक्कासथाति. थेरो नागच्छि. सीहळदीपंयेव गमिस्सामीति आरभि. तमत्थं सुत्वा राजा एकं चतुरङ्गपच्चयं नाम अमच्चं पक्कोसापेत्वा त्वं गन्त्वा थेरं पक्कोसाहीति पेसेसि. चतुरङ्गपच्चयो च छेकताय एकं सुवण्णमयं बुद्धप्पटिबिम्बं नावाय ठपेत्वा महासमुद्दतित्थं अगमासि. अथ थेरं सम्पापुणित्वा इदानि इध भगवा सम्मासम्बुद्धो अगमासि, सीलबुद्धित्थेरो भगवतो सम्मासम्बुद्धस्स दस्सनत्थाय आगच्छतूति दूतं पेसेसि. थेरोपि भगवतो सम्मासम्बुद्धस्स दस्सनत्थाय आगच्छतूति वचनं पटिक्खिपितुं बुद्धगारववसेन अविसहताय आगच्छीति.

पोराणिकानंव थेरानं, बुद्धे सगारवं इध;

पण्डितो गारवं बुद्धे, करे पसन्नचेतसाति.

नावं अभिरूहित्वा थेरो भगवतो सम्मासम्बुद्धस्स वन्दनामानपूजासक्कारदीनि अकासि. थेरस्स एवं वन्दनामानपूजासक्कारादीनि करोन्तस्सेव वेगेन नावं आनेत्वा गच्छि. अथ चतुरङ्गपच्चयो एवमाह,– इदानि भन्ते तुम्हाकं आचरियस्स सम्मासम्बुद्धस्स सासनं पग्गण्हितुं युत्तोति. राजा च अमच्चेहि परिवारितो पच्चुग्गच्छि. नावाय थेरस्स हत्थे गहेत्वा राजगेहं आनेसि. द्वारं पत्तकाले यक्खो पथवियं निसीदित्वा थेरं वन्दि.

राजा राजगेहं पत्वा थेरं नानाभोजनेहि भोजेसि. एवञ्च अवोच,–अज्जतग्गे भन्ते त्वमसि ममाचरियो, भगवतोव ओवादं सिरसा पटिग्गहेत्वा अनुवत्तिस्सामाति अत्तनो पञ्चपुत्तेपि थेरस्स अदासि. ते च पञ्चकुमारा थेरेन सद्धिं अनुवत्तिंसु. थेरो ते पक्कोसेत्वा विहारं अगमासि. अन्तरामग्गे कप्पियपथवियं पञ्च परिमण्डलाकारानि लिखित्वा तेसं राजकुमारानं दस्सेत्वा निवत्तापेसि. राजकुमारा पटिनिवत्तित्वा तं कारणं रञ्ञो आरोचेसुं. राजा च तुम्हाकं पुञ्ञं कारापनत्थाय दस्सेतीति वत्वा तुलावसेन तेहि राजकुमारेहि सुवण्णं समं कत्वा तेन सुवण्णेन मूलं कत्वा भगवतो धरमानकाले पस्सेनदिकोसलरञ्ञा कारापितं चन्दनप्पटिबिम्बंविय विसुं विसुं पटिबिम्बं कारापेसि.

तेसं निधानट्ठानभूतानि पञ्च चेतियानिपि सक्को कम्म विधायको हुत्वा पतिट्ठापेसि. एत्थ च पुब्बे रञ्ञा पसीदित्वा थेरस्स राजकुमारा दिन्ना, मूलं रतनत्तयस्स दत्वा पुन राजकुमारे भूजिस्से कारेतुकामताय थेरो एवं सञ्ञं अदासीति दट्ठब्बं.

सो च सीलबुद्धित्थेरो अरहन्तगणवंसोति दट्ठब्बो.

अरिमद्दननगरेयेव नरपति रञ्ञो काले कस्सपो नाम थेरो देसचारिकं चरमानो पोल्लोङ्कनामकं देसं, तदवसरि. अथ द्वे महल्लकपोल्लोङ्का मनुस्सा थेरे अतिप्पसन्नताय द्वे पुत्ते उपट्ठाकत्थाय निय्यादेसुं.

पोल्लोङ्कमनुस्सानं अतिप्पसन्नतं पटिच्च थेरोपि पोल्लोङ्कत्थेरोति वोहारियति. यदा च पन सो थेरो सीहळदीपं गन्तुकामो अहोसि, तदा सक्को देवानमिन्दो ब्यग्घरूपं मापेत्वा पिट्ठिया याव महासमुद्दतीरं आनेसि. महासमुद्दतीरं पन पत्वा नावं अभिरूहित्वा वाणिजेहि सद्धिं तरि.

महासमुद्दमज्झे पन पत्वा सा नावा न गच्छि, निच्चलाव अट्ठासि. अथ वाणिजा मन्तेसुं,-अम्हाकं नावाय अलक्खी पापजनो अत्थि मञ्ञेति. एवं पन मन्तेत्वा सलाकादानं अकंसु. याव ततियम्पि थेरस्सेव हत्थे सलाका पुब्बे कतकम्मविपाकवसेन निपति. इदं पन थेरस्स पुब्बे कतकम्मं,-थेरो हि ततो अत्तभावतो सत्तमे भवे एकस्मिं गामे कुलदारको हुत्वा कीळनत्थाय एकं सुनखं नदियं ओतारेत्वा उदके कीळमापेसि. एवं कीळमन्तं सुनखं सयमेव उरेन उग्गहेत्वा तीरं आनेसीति एवं पुब्बे कतकम्मविपाकवसेन थेरस्सेव हत्थे सलाका निपति.

तदा वाणिजा उदकपिट्ठे खिपिंसु. अथ सक्को देवानमिन्दो कुम्भीलरूपं मापेत्वा पिट्ठियं आरोपेत्वा आनेसि. थेरो यक्खदीपं पत्वा अन्धचक्खुकानं यक्खानं मेत्तानुभावेन चक्खुं लभापेसि. यक्खा च थेरस्स गुणं ञत्वा द्वे यक्खभातिके अदंसु. थेरो च सीहळदीपं गन्त्वा महाचेतियरूपं लोहपासादरूपं सरीरधातुं महाबोधिबिजानि च आनेत्वा पच्चागमासीति.

सुमेधत्थेरो च हलङ्कस्स नाम नगरस्स दक्खिणदिसाभागे म्हत्तिपामे पुरत्थिमाय अनुदिसाय दिन्ननामिके विहारे वसि. ठानस्स पन नामवसेन थेरस्सोपि दिन्नविहारो त्वेव नामं अहोसि. सोपि थेरो पंसुकूलिको लज्जीपेसलो सिक्खाकामो झानलाभी अरहायेव. सो हि देवसिकं देवसिकं अट्ठनवयोजनप्पमाणे पादचेतियं गन्त्वा वन्दि. चेतियङ्गणवत्तञ्च अकासि. ततो आगन्त्वा म्हत्तिगामे पिण्डाय चरि. इदं थेरस्स निबद्धवत्तं.

अपरानिपि वत्थूनि बहूनि सन्ति, सब्बानि पन तानि वित्थारेत्वा वत्तब्बानिपि गन्थपारवभयेन न वक्खाम. सब्बानिपि हि वुच्चमानानि अयं सासनवंसप्पदीपिका अतिप्पपञ्चा भविस्सति.

सम्मासम्बुद्धस्स हि परिनिब्बानतो यावज्जतना थेरानं परम्परवसेन सङ्घट्टेत्वा आनयनमेवेत्थ अधिप्पेतं. यथावुत्तानि पन वत्थूनि अधुना अभिञ्ञालाभीनं पुग्गलानं अखेत्तभावेन पसङ्गञाणप्पटिबाहणत्थं अरिमद्दननगरे च बहूनं अभिञ्ञालाभीनं पुग्गलानं निवासट्ठानता दस्सनत्थं वुत्तानि. वुत्तञ्चेतं भिक्खुनीखन्धकट्ठकथायं,–

पटिसम्भिदापत्तेहि वस्ससहस्सं सुक्खविपस्सकेहि वस्ससहस्सं अनागामीहि वस्ससहस्सं सकदागामीहि वस्ससहस्सं सोतापन्नेहि वस्ससहस्सन्ति एवं पञ्चवस्ससहस्सानि पटिवेधधम्मो ठस्सतीति.

दीघनिकायट्ठकथायं पन संयुत्तनिकायट्ठकथायञ्च पटिसम्भिदापत्तेहि वस्ससहस्सं छळाभिञ्ञेहि वस्ससहस्सं तेविज्जेहि वस्ससहस्सं सुक्खविपस्सकेहि वस्ससहस्सं पातिमोक्खेन वस्ससहस्सन्ति वुत्तं.

अङ्गुत्तरनिकायट्ठकथायं पन विभङ्गकथायञ्च बुद्धानं परिनिब्बानतो वस्ससहस्समेव पटिसम्भिदा निब्बत्तेतुं सक्कोन्ति, ततो परं छ अभिञ्ञा, ततोपि असक्कोन्ता तिस्सो विज्जा निब्बत्तिंसु. गच्छन्ते काले तापि निब्बत्तेतुं असक्कोन्ता सुक्खविपस्सका होन्ति. एतेनेव नयेन अनागामिनो सकदागामिनो सोतापन्नाति वुत्तं.

एवं नानानयेहि अट्ठकथायपि आगतत्ता अधुना लोके अरियपुग्गला भवितुं न सक्काति न वत्तब्बं. अरियानमेव खेत्तस्स अधुनापि सम्भवतो, सचे आरद्धविपस्सको भवेय्य सो अरहा भवितुं सक्कायेवाति निट्ठमेत्थावगन्तब्बं. अट्ठकथासु पन नानाभाणकत्थेरानं नानावादवसेन वुत्तन्ति दट्ठब्बं. एत्तकेनेव पन नानाकारेन वादो भिन्नोपि सासनं भिज्जतियेव. सासनस्स अभिन्नंयेव हि एत्थ पमाणन्ति.

एवं मरम्ममण्डले अरिमद्दननगरे अनेकेहि अरहन्तसतेहि सासनं विज्जोतति. भगवतो पन परिनिब्बानतो तिंसाधिकानं नववस्ससतानं उपरि परम्मरट्ठे सेञिलञ्ञिक्रोधिनामेन रञ्ञा समकालवसेन सीहळदीपे रज्जं पत्तस्स महानामरञ्ञो काले बुद्धघोसबुद्धदत्तत्थेरेहि पभुति तेतेमहाथेरा तेतेगन्थे अकंसु.

ततो पच्छा सतिसमाधिपञ्ञामन्दवसेन सुखावबोधनत्थं टीकायो अकंसु. अरिमद्दननगरे जिनचक्केसत्तनवुताधिके छसते सहस्से च सम्पत्ते तिण्णं पिटकानं मूलभूतेसु सद्दनयेसु सोतारानं छेकत्थाय महासमुद्देविय आनन्दो नाम महामच्छो तीसु पिटकेसु साट्ठकथेसु विलोलेत्वा अग्गवंसो नाम थेरो सद्दनीतिप्पकरणं अकासि. अरिमद्दननगरे हि उत्तराजीवत्थेरादीनं सीहळदीपं गमनतो पुब्बेयेव तयो महाथेरा परियत्तिविसारदा, महाअग्गपण्डितो, तस्स सद्धिविहारिको दुतियअग्गपण्डितो, तस्स भागिनेय्यो ततियअग्गपण्डितोति. ततियअग्गपण्डितो पन अग्गवंसोतिपि वोहारियति.

तस्मिञ्च काले अरिमद्दननगरवासिनो सद्दकोविदा बहवो सन्तीति याव लङ्कादीपा कित्तिघोसो पत्थरि. तस्मा सीहळदीपिका सद्दकोविदा वीमंसेतुकामा हुत्वा अरिमद्दननगरं आगमंसु. तदा अरिमद्दननगरवासिनो भिक्खू सद्दनीतिप्पकरणं दस्सेसु.

सीहळदीपिका च तं दिस्वा उपधारेन्ता सद्दविसये अयं गन्थोविय सीहळदीपे गन्थो इत्थि, इमस्मिं पकरणे आगतविनिच्छयम्पि सकलं न जानिम्हाति नानाप्पकारेहि थोमेसुन्ति यावज्जभना कथामग्गो न उपच्छिन्नोति.

अरिमद्दननगरे सीहळदीपं गन्त्वा पच्चागतो छप्पदो नाम सद्धम्मजोतिपालत्थेरो सद्दनये छेकताय सुत्तनिद्देसं अकासि. परमत्थधम्मे च छेकताय सङ्खेपवण्णनं नामचारदीपकञ्च. विनये छेकताय विनयगूळत्थदीपनिं सीमालङ्कारञ्च अकासि. अत्तना कथानं गन्थानं निगमे सद्धम्म जोतिपालोति मूलनामेन वुत्तं. कुसिमनगरे पन छप्पद गामे जातत्ता ठानस्स नामेन छप्पदोति पाकटो.

कुखननगरे पन छप्पदोति वोहारितोपि एको थेरो अत्थि. सो अलज्जी दुस्सीलो. एकच्चे पन नामसामञ्ञलेसमत्तेन पत्तलङ्कं सीलवन्तं पेसलं सिक्खाकामं छप्पदत्थेरं अलज्जिदुस्सीलभावेन उपवदन्ति, यथा नाम सामञ्ञलेसमत्तेन मल्लपुत्तं आयस्मन्तं दब्बं असमाचारेनाति.

अरिमद्दननगरयेव अलोङ्गचञ्ञिसूनामकस्स रञ्ञो काले महाविमलबुद्धित्थेरो चूळविमलबुद्धित्थेरोति द्वे थेरा परियत्तिविसारदा अहेसुं. तेसु महाविमलबुद्धित्थेरो कच्चायनस्स संवण्णनं न्यासगन्थमकासि.

केचि पन सीहळदीपवासी विमलबुद्धित्थेरो तमकासीति वदन्ति. चूळविमलबुद्धित्थेरो पन वुत्तोदयस्स पोराणटीकमकासि. छन्दोसारत्थविकासिनिं सद्धम्मञाणत्थेरो अकासि. वचनत्थजोतिं पन वेपुल्लत्थेरो अकासि. न्यासगन्थस्सपोराणटीकं नरपतिरञ्ञो काले एको अमच्चो अकासि.

सो हि रञ्ञो एकं ओरोधं पटिच्च जातं एकं धीतरं दिस्वा वानरोविय लेपे लग्गितो तिस्सं पटिबन्धचित्तो हुत्वा लग्गि. तमत्थं जानित्वा राजा एवमाह,– सचे एतं इच्छेय्यासि, एकं गन्थं परिपुण्णविनिच्छयं गूळत्थं करोहि, सचे त्वं तादिसं गन्थं कातुं सक्कुणेय्यासि, एतं लभिस्ससीति. अथ सो न्यासस्स संवण्णनं पोराणटीकं अकासि.

ततो पच्छा हीनायावत्तित्वा धीतरं दत्वा रज्जुग्गाहामच्चट्ठाने ठपेसि, यं मरम्मवोहारेन संप्यङ्गइति वुच्चति. तेन पन कतत्ता सोपि गन्थो तं नामेन वुच्चति. कारिकं तस्सा च संवण्णनं छत्तगुहिन्दस्स नाम रञ्ञो कालेधम्मसेनापतित्थेरो अकासि. तेन किर कारपिते नन्दगुहाय समीपे नन्दविहारे निसीदित्वा अकासि.

तस्मिञ्चकाले गन्थमादनपब्बते नन्दमूलगुहतो अरहन्ता आगन्त्वा तस्मिं विहारे वस्सं उपगच्छिंसु. तेसं सम्मुखे कतत्ता ते च गन्था पण्डितेहि सारतो पच्चेतब्बाति आचरिया वदन्ति.

वाच्चवाचकं पन धम्मदस्सी नाम सामणेरो अकासि.

सद्दत्थभेदचिन्तं पन अरिमद्दननगरसमीपे ठितस्स खणित्तिपादपब्बतस्स समीपे एकस्मिं गामे वसन्तो सद्धम्मसिरि नाम थेरो अकासि. सोयेव थेरो ब्रहजं नाम वेदसत्थम्पि मरम्मभासाय परिवत्तेसि.

एकक्खरकोसं पन सद्धम्मकित्तित्थेरो अकासि. सो हि कलियुगे सत्तासीताधिके अट्ठसते सम्पत्ते मिच्छा दिट्ठिकानं जलुमसञ्ञितानं कुलानं भयेन सकलेपि तम्बदीपरट्ठे सासनोभासो मिलायति. बहूनिपि पोत्थकानि अग्गिभयेन नस्सेसुं.

तदा तं पवत्तिं पस्सित्वा सचे परियत्तिधम्मोविनस्सेय्य, पटिपत्तिधम्मोपि नस्सिस्सति, पटिपत्तिधम्मे नस्सन्ते कुतो पटिवेधधम्मो भविस्सतीति संवेगं अपज्जित्वा इमं गन्थं अकासीति तट्टिकायं वुत्तं.

मुखमत्तसारं सागरत्थेरो अकासि.

कलियुगे एकासीताधिके पञ्चसते सम्पत्ते एकं दहरपुत्तं कालङ्कतं पटिच्च संवेगं आपज्जित्वा पच्चेकबुद्धत्तं पत्थयन्तस्स जेय्यसिङ्खनामकस्स रञ्ञो पुत्तो क्यच्वानामको राजा रज्जं कारेसि. धम्मराजातिपि नामलञ्छं पटिग्गण्हि. तीसु पन पिटकेसु यथाभूतं विजानकताय मरम्मवोहारेन क्यच्वाति वोहारियति.

सो च किर राजा पाळिअट्ठकथाटीकागन्थन्तरेसु अतिछेकताय पिटकत्तये साकच्छमत्तम्पि कातुं समत्थो नाम नत्थीति उग्गहिततिपिटको हुत्वा भिक्खुसङ्घम्पि दिवसे सत्तहि वारेहि गन्थं वाचेति.

खणित्तिपादपब्बतस्स समीपेपि एकं तळाकं कारापेत्वा तत्थ राजागारं कारापेत्वा तत्थ निसीदित्वा गन्थं वाचेति. सब्बानि पन राजूनं किच्चानि पुत्तस्सेव उपराजस्स निय्यादेसि. गन्थं उग्गण्हन्तानं ओरोधानमत्थाय सङ्खेपतो सद्दबिन्दुं नाम पकरणं परमत्थबिन्दुञ्च नाम पकरणं अकासि. तस्स हि चित्तं परियत्तियंयेव रमति. अञ्ञं पन राजकिच्चं सुणितुम्पि न इच्छि. अनुरुद्धराजा अनागते अहं राजा भवेय्यामि, तदायेव इमानि ताळिबीजानि उट्ठहन्तूति अधिट्ठहित्वा रोपेसि. तानि तस्स रञ्ञो काले उट्ठहिंसु. तेनेव अनुरुद्धराजायेवायन्ति रट्ठवासिनो सञ्जानिंसु. सम्मुतिराजा हि अनुरुद्धराजा क्यच्वाराजाति इमे तयो एकसन्तानाति वदन्ति.

सो राजा एकम्पि चेतियं अकासि, न तं निट्ठं अगमासि, परियत्तियंयेव परिचारकत्ताति राजवंसे आगतं. लोकसम्मुतिवसेन कक्खळदिने इट्ठकानि कारापेत्वा तस्मिंयेव दिने भूमिसमं कत्वा तस्मिंयेव दिने अञ्ञम्पि सब्बं कारापेसि. तेन मरम्मवोहारेन प्रस्सदा चेतियन्ति यावज्जभना पाकटं.

तस्स रञ्ञो एका धिभा विभत्यत्थं नाम गन्थं अकासीति.

पुब्बे किर अरिमद्दननगरे उग्गहधारणादिवसेन सासनं अतिविय विरूळमापज्जि. अरिमद्दननगरेयेव हि एको वुड्ढपब्बजितो भिक्खु गन्थं लिखितुं सिलालेखनदण्डेन इच्छन्तो राजगेहं पाविसि. राजा केन आगतोसीति पुच्छि. गन्थं लिखितुं सिलालेखनदण्डेन इच्छन्तो आगतो म्हीति. एवं महल्लको त्वं गन्थं महुस्साहेन परियापुणन्तोपि गन्थेसु छेकस्स ओकासं न पस्सामि, सचे हिमुसलो अङ्कुरं उट्ठापेत्वा रूहेय्य, एवं सति त्वं गन्थेसु छेकतं आपज्जेय्यासीति आह.

ततो पच्छा विहारं गन्त्वा देवसिकं देवसिकं एकदन्तकट्ठप्पमाणत्तं लेखनं उग्गहेत्वा कच्चायनअभिधम्मेत्थसङ्गहप्पकरणं आदिं कत्वा आचरियस्स सन्तिके उग्गण्हि. सो अचिरेनेव गन्थेसु छेकतं पत्वा मुसले जम्बुरुक्खङ्कुरं बन्धित्वा उस्सापेत्वा राजगेहं पाविसि.

अथ तं राजा पुच्छि,-केनआगतोसीति. अयं महारज मुसलो अङ्कुरं उट्ठापेत्वा रूहतीति आचिक्खितुं आगतोम्हीति वुत्ते राजा एतस्स गन्थेसु छेकतं पत्तोम्हीति वुत्तं होतीति जानासि. तं सच्चं वा अलिकं वाति वीमंसनत्थाय महाथेरानं सन्तिकं पहिणि. महाथेरापि गूळट्ठानं पुच्छिंसु. सोपि पुच्छितं पुच्छितं ब्याकासि.

अथ सो भिक्खु महाथेरे एवमाह,-तुम्हे भन्ते मं बहू पुच्छथ, अहम्पि तुम्हे पुच्छितुं इच्छामि, ओकासं देथाति याचित्वा अञ्ञसमानचेतसिकन्ति एत्थ अञ्ञसद्दस्स अवध्यापेक्खत्ता अवधिपदं उद्धरित्वा दस्सेथाति पुच्छि. महाथेरापि पुब्बे अमनसिकतत्ता सीघं विस्सज्जितुं न सक्खिंसु. राजा तमत्थं सुत्वा तुट्ठचित्तो हुत्वा दिसा पामोक्खनमेन आचरियट्ठाने ठपेसि. सो पन भिक्खु अगन्थकारकोपि गन्थकारकोविय पच्छिमानं जनतानं दिन्नोपदेसवसेन उपकारं कत्वा सासने उप्पज्जीति. होन्ति चेत्थ,–

अहं महल्लको होमि, दुप्पञ्ञो परियत्तिकं;

उग्गहं महुस्साहेन, न सक्खिस्सामि जानितुं.

एवञ्च नातिमञ्ञेय्य,

नाप्पोस्सुक्कतमापज्जे;

सद्धम्मे छेककामोव,

उस्साहंव करे पोसो.

वुड्ढपब्बजितो भिक्खु,

महल्लकोपि दुप्पञ्ञो;

आपज्जि छेकतं धम्मे,

तमपेक्खन्तु सोतारोति.

पुब्बे किर अरिमद्दननगरे मातुगामापि गन्थं उग्गण्हिंसु. येभुय्येन उग्गहधारणादिवसेन परियत्तिसासनं पग्गहेसुं. मातुगामा हि अञ्ञमञ्ञं पस्सन्ता तुम्हे कित्तकं गन्थं उग्गण्हथ, कित्तकं गन्थं वाचुग्गतं करोथाति पुच्छि सुन्ति.

एको किर मातुगामो एकं मातुगा,मं पुच्छि,-त्वं इदानि कित्तकं गन्थं वाचुग्गतं करोसीति. अहं पन इदानि दहरपुत्तेहि बलिबोधत्ता ब्याकुलं पत्वा बहुं गन्थं वाचुग्गतं कातुं नसक्का,समन्तमहापट्ठाने पन कुसलत्तिकमत्तंव वाचुग्गतं करोमीति आहाति.

इदम्पि अरिमद्दननगरवासीनं मातुगामानम्पि परियत्तुग्गहणे एकं वत्थु,–

एकं किर भिक्खुं पिण्डाय चरन्तं एका द्वादसवस्सिका दहरित्थी पुच्छि,-किन्नामोसि त्वं भन्तेति. खेमानामाहन्ति. कथञ्हि भन्ते पुमाव समानो इत्थिलिङ्गेन नामं अकासीति आह. अथ अन्तोगेहे निसिन्ना माता सुत्वा धीतरं आह,-त्वं राजादिगणस्स लक्खणं न जानासीति. आम जानामि, अयं पन खेमसद्दो न राजादिगणपक्खं भजतीति. अथ माता एवमाह,-अयं पन खेमसद्दो एकदेसेनेव राजादिगणपक्खं भजतीति.

अयं पनेत्थ धीतु अधिप्पायो,-न राजादिसद्दो कदाचि राजोति पच्चत्तवचनवसेन ओकारन्तो दिस्सति विना देवराजोतिआदिसमासविसयं, खेमसद्दो पन कत्थचि खेमोति च खेमन्ति च लिङ्गन्तरवसेन रूपन्तरं दिस्सति, तेनेव खेमसद्दो न राजादिगणोति वेदितब्बोति.

अयं पन मातु अधिप्पायो,-खेमसद्दो अभिधेय्यलिङ्गत्ता तिलिङ्गको,यदा पन सञ्ञासद्दाधिकारे पच्चत्तवचनवसेन खेमाति आकारन्तो दिस्सति, तदा एकदेसेन खेमसद्दो राजादिगणपक्खं भजतीति.

इदम्पि एकं वत्थु,–

अरिमद्दननगरे किर एकस्स कुटुम्बिकस्स एको पुत्तो द्वे धीतरो अहेसुं. एकस्मिञ्च काले घम्माभिभूतत्ता गेहस्स उपरितले नहायित्वा निसीदि. अथ एका दासी गेहस्स हेट्ठा ठत्वा किञ्चि कम्मं करोन्ती तस्स कुटुम्बिकस्स गुय्हट्ठानं ओलोकेसि. तमत्थं जानित्वा कुटुम्बिको साखं ओलोकेसीति एकं वाक्यं बन्धित्वा पुत्तस्स दस्सेसि,इमस्स अत्थयोजनं करोहीति. अथ पुत्तो अत्थयोजनं अकासि,-साखं रुक्खसाखं ओलेकेसि उदिक्खतीति. अथ पच्छा एकाय धीतुया दस्सेसि, इमस्स अत्थयोजनं करोहीति. सापि अत्थयोजनं अकासि,- सा सुनखो खं आकासं ओलोकेसि उदिक्खतीति. अथ पच्छा एकाय धीतुया दस्सेसि, इमस्स अत्थ योजनं करोहीति. सापि अत्थयोजनं अकासि,-सा इत्थी खं अङ्गजातं ओलोकेसि मुखं उद्धं कत्वा ओलोकेसीति.

इदम्पि एकं वत्थु,–

एको किर सामणेरो रतनपूरवासी अरिमद्दननगरे मातुगामापि सद्दनयेसु अतिकोविदाति सुत्वा अहं तत्थ गन्त्वा जानिस्सामीति अरिमद्दननगरं गतो. अथ अन्तरामग्गे अरिमद्दननगरस्स समीपे एकं दहरित्थिं कप्पासवत्थुं रक्खित्वा निसिन्नं पस्सि. अथ सामणेरो तस्सा सन्तिकं मग्गपुच्छनत्थाय गच्छि. अथ दहरित्थी सामणेरं पुच्छि,-कुतो आगतोसीति.

सामणेरो आह,-रतनपूरतो अहं आगच्छतीति. कुहिं गतोसीति वुत्ते अरिमद्दननगरं गच्छतीति आह. अथ दहरित्थी एवमाह,-त्वं भन्ते सद्दयोगविनिच्छयं अनुपधारेत्वा कथेसि, अम्हयोगट्ठाने हि त्वं नाम योगसद्देन योजेत्वा कथेसि, ननु पण्डितानं वचनेन नाम परिपुण्णत्थेन अविरुद्धसद्दनयेन पुण्णिन्दुसङ्कासेन भवितब्बन्ति. अथ सामणेरो खेत्तवत्थूनि रक्खन्ती दुग्गता दहरित्थीपि ताव सद्दनयकोविदा होति, किमङ्गं पन भोगसम्पन्ना महल्लकित्थियोति लज्जित्वा ततोयेव पटिनिवत्तित्वा पच्चागमासीति.

इदं मरम्ममण्डले तम्बदीपरट्ठे अरिमद्दननगरे थेरपरम्परवसेन सासनस्स पतिट्ठानं.

इदानि मरम्ममण्डलेयेव जेय्यवड्ढनरट्ठे केतुमतीनगरे सासनवंसं वक्खामि.

कलियुगे हि द्विसत्तताधिके अट्ठवस्ससते सम्पत्ते जेय्यवड्ढनरट्ठे केतुमतीनगरे महासिरिजेय्यसूरो नाम राजा रज्जं कारेसि. एकं अतिछेकं देवनाग नामकं एकं हत्थिं निस्साय विजितं वित्थारमकासि. तस्स पन रञ्ञो काले कलियुगे द्विनवुताधिके अट्ठवस्ससते सम्पत्ते महापरक्कमो नाम थेरो सीहळदीपतो नावाय आगन्त्वा केतुमतीनगरं सम्पत्तो. राजा च द्वारा वतीनगरस्स दक्खिणदिसाभागे महाविहारं कारापेत्वा तस्स अदासि निच्चभत्तम्पि. तस्मिञ्च विहारे सीमं सम्मन्नित्वा तिस्सं सीमायं तुलावसेन अत्तना समं कत्वा लोहमयबुद्धप्पटिबिम्बं कारापेसि. तञ्च बुद्धप्पटिबिम्बिं सम्पत्तलङ्कादीपन्ति नामेन पाकटं अहोसि.

तस्स रञ्ञो काले सुरामेरयसिक्खापदं पटिच्च विपादो अहोसि. कथं. बीजतो पट्ठायाति सम्भारे पटिया देत्वा चाटियं पक्खित्तकालतो पट्ठाय तालनालिकेरादीनं पुप्फरसो पुप्फतो गलिताभिनवकालतो पट्ठाय च न पातब्बोति कङ्खावितरणीटीकादीसु वुत्तवचने अधिप्पायं विपल्लासतो गहेत्वा तालनालिकेरादीनं रसो गलिताभिनवतो पट्ठाय पिवितुं न वट्टतीति एकच्चे वदन्ति. एकच्चे पन एवं वदन्ति,–तालनालिकेरादीनं रसो गलिताभिनवकाले पिवितुं वट्टतीति.

तत्थ पुब्बपक्खे आचरियानं अयमधिप्पायो,–

बीजतो पट्ठायाति एत्थ सम्भारे पटियादेत्वा चाटियं पक्खित्तकालतो पट्ठाय न पातब्बो. तालनालिकेरादीनं पुप्फरसो च गलिताभिनवकालतोयेव न पातब्बोति.

अयं पन अपरपक्खे आचरियानमधिप्पायो,–

बीजतो पट्ठायाति एत्थ सम्भारे पटियादेत्वा चाटियं पक्खित्तकालतो पट्ठाय न पातब्बो. तालनालिकेरादीनं सम्भारेहि पटियादितो पुप्फरसो पुप्फतो गलिताभिनवकालतो न पातब्बोति.

एवं तालनालिकेरादीनं रसो गलिताभिनवकालतो पट्ठाय पातुं वट्टति न वट्टतीति विवादं करोन्तानं मज्झे निसीदित्वा सम्पत्तलङ्को महापरक्कमत्थेरो तादिसो पिवितुं वट्टतीति विनिच्छिन्दि, सुराविनिच्छयञ्च नाम गन्थं अकासि. एवं केतुमतीनगरं मापेन्तं महासिरिजेय्यसूरं नाम राजानं निस्साय केतुमतियं सासनं पतिट्ठहि.

इदं मरम्ममण्डलेयेव केतुमतीनगरे

सासनस्स पतिट्ठानं.

इदानि मरम्ममण्डले तम्बदीपरट्ठेयेव खन्धपुरसासनवंसं वक्खामि.

कलियुगे हि चतुसट्ठाधिके छवस्ससते तयो भातिका कित्तितरनामकं राजानं रज्जतो चावेत्वा खन्धपुरनगरे रज्जं कारेसुं. तदा कित्तितरनामकस्स रञ्ञो एको पुत्तो चीनरट्ठिन्दराजानं याचित्वा बहूहि सेनङ्गेहि खन्धपुरनगरं सम्परिवारेत्वा अट्ठासि. अथ तीसु पिटकेसु छेकं एकं महाथेरं पक्कोसेत्वा मन्तेसुं. थेरो एवमाह,– जनपदायत्तमिदं कम्मं समणानं न कप्पति विचारेतुं, अहम्पि समणो, नाटकेहि पन सद्धिं मन्तेथाति. अथ नाटके पक्कोसेत्वा मन्तेसुं. नाटकापि सचे कारणं नत्थि, एवं सति फलं न भवेय्य, सचे पूति नत्थि, मक्खिका न सन्निपतेय्युन्ति गीतं गायित्वा उदके कीळन्ति.

अथ तेच तयो भातिका तं सुत्वा कित्तितरनामकं राजानं बन्धनागारतो गहेत्वा मारेत्वा इदानि यं रज्जे ठपयिस्सामाति चिन्तेत्वा तुम्हे गच्छथ, अयं तस्स सीसो, इदानि एस परलोकं गतोति सीसं दस्सेसुं. अथ चीनरट्ठसेनायोपि इदानि राजवंसिको नत्थि, ते नहि युज्झितुं न इच्छाम, यं रज्जे ठपयिस्सामाति कत्वा मयं आगता, इदानि सो नत्थीति वत्वा निवत्तेत्वा अगमंसु.

सो च थेरो नाटकेहि सद्धिं मन्तेथाति एत्तकमेव वुत्तत्ता भिक्खुभावतो न मोचेतीति दट्ठब्बं. वुत्तञ्चेतं,–

परियायोच आणत्ति, ततिये दुतिये पन;

आणत्तियेव सेसेसु, द्वयमेतं न लब्भतीति.

तस्मिं पन खन्धपुरे अरिमद्दननगरे अरहन्तगणवंसिका छप्पदगणवंसिका आनन्द गणवंसिका च थेरा बहवो वसन्ति. तेहि पन कतगन्थो नाम कोचि नत्थीति.

इदं खन्धपुरे सासनस्स पतिट्ठानं.

इदानि मरम्ममण्डले तम्बदीपरेट्ठेयेव विजयपुरे सासनवंसं वक्खामि.

कलियुगे हि चतुसत्तताधिके छवस्ससते सीहसूरो नाम राजा विजयपुरं मापेसि. ततो पच्छा द्वीसु संवच्छरेसु अतिक्कन्तेसु चमुंनदियं मतसेतिभं एकं लभित्वा एकसेतिभिन्नोति तस्स नामं पाकटं अहोसि. तस्स रञ्ञो काले विजयपुरे सीलवन्ता लज्जीपेसला भिक्खू बहवो नत्थि. अरिमद्दननगरतो अनुरुद्धराजकाले राजभयेन निलीयित्वा अवसेसा समणकुत्तकायेव बहवो अत्थि. पच्छा चूळअरहन्तत्थेरदिब्बचक्खुत्थेरानं आगतकालेयेव लज्जीपेसला भिक्खू बलवन्ता हुत्वा गणं वड्ढापेसुं. राजा च दिब्बचक्खुत्थेरं अन्तेपुरं पवेसेत्वा देवसिकं पिण्डपातेन भोजेसि. अनुरुद्धरञ्ञा तम्बुलमञ्जूसायं ठपेत्वा पूजिता सत्त धातुयो लभित्वा तासं पञ्चधातुयो चञ्ञिङ्खुचेतिये निधानं अकासि. अवसेसा पन द्वे धातुयो पुञ्ञस्स नाम अमच्चस्स पूजनत्थाय निय्यादेसि. सोच अमच्चो जेय्यपुरे पुञ्ञचेतिये निधानं अकासि.

तदा च किर समणकुत्तका गहट्ठाविय राजराजमहामत्तानं सन्तिके उपट्ठानं अकंसु. कलियुगे चतुअसीताधिके छवस्ससते सम्पत्ते सीससूररञ्ञो जेट्ठ पुत्तो उजनो नाम राजा रज्जं कारेसि. सो पन अवपङ्क्या नामके देसे चम्पककट्ठमये सत्तविहारे कारापेसि. द्वि वस्साधिके सत्तवस्ससते काले ते विहारा निट्ठं अगमंसु.

तेसु विहारेसु चम्पकं नाम पधानविहारं अमच्चपुत्तस्स सुधम्ममहासामित्थेरस्स अदासि. सो पन थेरो अरिमद्दननगरे अरहन्तत्थेरस्स वंसिकोति दट्ठब्बो.

वेळूवनं नाम परिवारविहारं पन आभिधम्मिकस्स ञाणधजस्स नाम थेरस्स अदासि. सोपि अरहन्तत्थेरस्स वंसिको.

जेतवनं नाम परिवारविहारं पन सकलविनयपिटकं वाचुग्गतं करोन्तस्स गुणारामत्थेरस्स अदासि. सो पन थेरो अरिमद्दननगरेयेव आनन्दत्थेरस्स वंसिको.

कुलविहारं नाम परिवारविहारं आदिच्चरंसिनो नाम थेरस्स अदासि. सोपि आनन्दत्थेरस्स वंसिकोयेव.

सुवण्णविहारं नाम परिवारविहारं सुधम्मालङ्कारस्स नाम थेरस्स अदासि. सोपि आनन्दत्थेरवंसिकोयेव.

नीचगेहं नाम परिवारविहारं वरपत्तस्स नाम थेरस्स अदासि. सो पन सुधम्ममहासामित्थेरस्स अन्तेवासिको.

दक्खिणकोटिं नाम परिवारविहारं सिरिपुञ्ञवासिनो नाम थेरस्स अदासि. सोपि सुधम्ममहासामित्थेरस्स अन्तेवासिकोति.

तेसं विहारानं एसन्नट्ठाने राजा सयमेव हत्थेन गहेत्वा महाबोधिरुक्खं रोपेसि. तेसं विहारानं पटि जग्गनत्थाय बहूनिपि खेत्तवत्थूनि अदासि आरामगोपक कुलानि च.

तेसं पन थेरानं सुधम्मपुरारिमद्दनपुरभिक्खुवंसिकत्तालज्जिपेसलता विञ्ञातब्बा. तेनेव विजयपुरे सासनं अतिविय परिसुद्धं अहोसीति दट्ठब्बं.

तेसम्पि सिस्सपरम्परा अनेकसहस्सप्पमाणा अहेसुं. एवं लज्जीपेसलानंयो भिक्खूनं सन्तिका केचि सद्धिविहारिका कीटागिरिम्हि अस्सजिपुनब्बसुकाविय अलज्जी दुस्सीला उप्पज्जिंसु, सेय्यथापि नाम मधुरम्बरुक्खतो अम्बिलफलन्ति. ते पन बहुअनाचारं चरिंसुयेव. इदं पन तेसं मूलउप्पत्ति दस्सनं.

राजा हि तदा तेसं विहारानं पटिजग्गनत्थाय बहूनि खेत्तवत्थूनि अदासि. तेसु खेत्तवत्थूसु बलिविचारणत्थाय सुधम्ममहासामित्थेरो एकच्चे भिक्खू आरक्खणट्ठाने ठपेसि. आरक्खणभिक्खू पन धम्मानुलोमवसेन कस्सकानं ओवादापेसि, खेत्तवत्थुसामिभागम्पि पटिग्गण्हापेसि. तस्मिञ्च काले खेत्तवत्थूनि पटिच्च भिक्खू विवादं अकंसु. अथ तं विवादं सुत्वा सासनधरत्थेरो च द्वे परक्कमत्थेरा च ततो निक्खमिंसु. निक्खमित्वा सासनधरत्थेरो खणित्ति पादपब्बते निसीदि. द्वे परक्कमत्थेरा च चङ्गकिङ्गपब्बतकन्दरे निसीदिंसु. तेसञ्हि निवासट्ठानत्ता यावज्जतना तं ठानं परक्कमट्ठानन्ति पाकटं अहोसि. ते पन थेरा एकचाराति वोहारिंसु. अवसेसा पन भिक्खू गामवासीबहुचाराति वोहारिंसु. ततो पट्ठाय अरञ्ञवासीगामवासीवसेन विसुं गणा होन्ति. विहारस्स निन्नानं खेत्तवत्थूनं बलिप्पटिग्गाहकभिक्खूनम्पि सङ्घजातिसमञ्ञा अहोसि.

कलियुगे चतुवस्साधिके सत्तसते उजनस्स रञ्ञो धरमानस्सेव कनिट्ठभातिको क्येच्वा नाम राजा कुमारो रज्जं गण्हि.

अयं पन तस्स अट्ठुप्पत्ति,– उजनो नाम राजा त्वं समुद्दमज्झं नाम गामं गन्त्वा तत्थ निसीदित्वा तत्रुप्पादबलिं भुञ्जाहीति निय्यादेसि. सो पन राजकुमारो लुद्दकम्मेसुयेव अभिरम्मणसीलो. एकस्मिं समये पिगवं गन्त्वा पच्चागतकाले रत्तियं सुपिनं पस्सि,– सक्को देवानमिन्दो आगन्त्वा उपोसथसीलं समादियाहि, एवं सति अचिरेनेव सेतिभे लभिस्ससतीति वत्वा तावतिंसभवनं पुन गतोति.

सोच राजकुमारो ततो पट्ठाय उपोसथसीलं समादियि. पच्छा कालेपि अत्तनो हत्थे गुथेन किलिन्नं भवतीति पुन सुपिनं पस्सि. सो अचिरेनेव पञ्च सेतिभे लभि. अथ एको अमच्चो गन्त्वा रञ्ञो तमत्थं आरोचेसि. राजा तुट्ठचित्तो हुत्वा मम किर भोन्तो कनिट्ठभातिको पञ्च सेतिभे लभीति राजपुरिसानं मज्झे संवण्णेसि. अमच्चो पुन राजकुमारस्स सन्तिकं गन्त्वा तमत्थं आरोचेसि. राजकुमारोपि मम भातिको राजा अकथितपुब्बं वाचापेय्यं वदतीति आराधयित्वा पुन गन्त्वा तमत्थं रञ्ञो आरोचापेसि. राजापि तथेव वदतीति. तं सुत्वा राजकुमारो भिय्योसो पसीदि.

कस्मा पन उजनो राजा कित्तितरं नाम राजकुमारं कनिट्ठवोहारेन न वदतीति. एकसेतिभिन्दो हि राजा अपरस्स रञ्ञो देविं गब्भिनिं आनेत्वा अग्गमहेसिट्ठाने ठपेसि, ठपेत्वा अचिरेनेव उजनं विजायि, तेनेव न उजनो एकसेतिभिन्दस्स पुत्तो, कित्तितरो नाम राजकुमारोयेव एकसेतिभिन्दस्स पुत्तो, तस्मा तं कारणं पटिच्च सो तं कनिट्ठवोहारेन न वदतीति.

कनिट्ठो पञ्चसेतिभे लभतीति सुत्वा राजा भायित्वा कनिट्ठस्स रज्जं उपनिय्यादेसि. राजा राजगेहस्स पच्छिमद्वारेन निक्खमि. कनिट्ठो पुरिमद्वारेन पाविसि. पञ्चन्नं पन सेतिभानं लद्धत्ता पञ्चसेतिभिन्दोति पाकटो. मूलनामं पनस्स सीहसूरोति दट्ठब्बं. तस्स रञ्ञो काले बहू अलज्जिनो गामसामन्त विहारे वसित्वा अनेकविधं आनाचारं चरिंसु. सुधम्मपुरअरिमद्दनपुरतो परम्परवसेन आगता भिक्खूपि बहू लज्जिनो सिक्खाकामा सन्ति.

अथ तस्स रञ्ञो भत्तं परिभुञ्जनकाले एको समणकुत्तको अट्ठ परिक्खारे गहेत्वा आगन्त्वा रञ्ञो सम्मुखे अट्ठासि. किमत्थाय आगतोसीति पुच्छिते पिण्डपातत्थाय आगतोम्हीति आह. अथ राजा सयं भुञ्जिस्सामीति आरभित्वापि अतिप्पसन्नताय पन सुवण्णपातिया पटियादितं सकलम्पि भत्तं अदासि. अथ राजा एवं चिन्तेसि,– अयं भिक्खु पिण्डपातत्थाय उपमज्झन्ति कयेव आगन्त्वा अट्ठासि, न सो पुथुज्जनभिक्खु, अथ खो अभिञ्ञालाभी अरहा भवेय्य, मम पुञ्ञत्थाय आगतो भवेय्य मं अनुकम्पं उपादायाति.

एवं पन चिन्तेत्वा एकं राजपुरिसं आणापेसि तस्स पच्छा अनुगन्त्वा ओलोकेतुं. सो पन समणकुत्तको सयं अलज्जिभूतत्ताव अत्तनो भरिया पच्चुग्गन्त्वा पत्तं गण्हि. तं दिस्वा राजपुरिसो रञ्ञो सन्तिकं गन्त्वा पठममेव एवं चिन्तेसि,– सचे यथाभूतं आरोचेय्यं, रञ्ञो पसादो विनस्सेय्य, एवं पन अनारोचेत्वा यथा रञ्ञो पस्सादो भिय्योसोमत्ताय भवेय्य, मय्हम्पि लाभो उप्पज्जेय्य, समणकुत्तकोपि राजपराधतो विमुच्चेय्य, एवं आरोचेस्सामीति. एवं पन चिन्तेत्वा अहं महाराज तं अनुगन्त्वा ओलोकेसि, अथ मम एवं ओलोकेन्तस्सव अन्तरधायीति आरोचेसि. राजा भिय्योसोमत्ताय पसीदित्वा हत्थं पसारेत्वा यथाहं मञ्ञमि, तथा अविरज्झनमेवतन्ति तिक्खत्तुं वाचं निच्छारेसि, राजपुरिसस्स च दातब्बं अदासि.

तस्मिंयेव दिवसे एको अमच्चो रञ्ञो पण्णाकारत्थाय वेलाहकं नाम एकं तुरङ्गमं अदासि. अथ राजा मम पुञ्ञानुभावेन एस लद्धोति सम्पहंसि. तं पन तुरङ्गमं आरोहित्वा एकं हत्थारोहं पाजापेसि. अथ महाजनस्स ओलोकेन्तस्स हत्थारोहस्स सीसेवेट्ठनदुस्संयेव पस्सित्वा आकासे पक्खन्धो बकोविय पञ्ञायति. सो पन तुरङ्गमो पातोव विजयपुरतो गच्छन्तो पब्बतब्भन्तरनगरं सायन्हसमये पापुणि. अब्भ विजब्भनअस्सोतिपि नामं अकासि.

इच्चेवं समणकुत्तका दारम्पि पोसेसुं, पगेव इतरं अनाचारं. तेनेव ते समणकुत्तका रञ्ञो मल्लरङ्गम्पि पविसित्वा मल्लं युज्झेसुं. तेसु पन समणकुत्तकेसु ओविचङ्गाखुंसङ्घजो नाम समणकुत्तको मल्लकम्मे अतिविय छेको अधिको. सो किर संवच्छरे संवच्छरे रञ्ञो मल्लरङ्गे जयित्वा पन्नरस वा वीसति वा अस्से पटिलभीति.

रतनपूरनगरे मल्लकम्मे अतिछेको अधिको एको कम्बोजकुलो अत्थि. सो रतनपूरनगरे जेय्यपुरनगर च अत्तना समथामं मल्लपुरिसं असभित्वा विजय पुरं आगन्त्वा चम्पकविहारस्स द्वारसमीपे मल्लसभामण्डपे पविसित्वा मल्लकम्मं कातुं इच्छामीति रञ्ञो आरोचेसि. अथ राजा तं सङ्घजं आमन्तेत्वा एवमाह,- इदानि भो त्वं इमिना सद्धिं मल्लयुद्धं कातुं सक्खिस्ससीति. आममहाराज पुब्बे अहं दहरे हुत्वा कीळनत्थाययेव मल्लकम्मं अकासिं, इदानि पन एकूनसत्ततिवस्सो अहं इतो पच्छा मल्लयुद्धं कातुं सक्खिस्सामि वा मा वाति न जानामि, इदानि परपक्खं मल्लपुरिसं मल्लकम्मेन मारेस्सामीति वदति.

अथ राजूनं मल्लकम्मं नाम कीळनत्थाययेव भवति, मा मारेतुं उस्साहं करोहीति वत्वा अञ्ञमञ्ञं मल्लयुद्धं कारापेसि. सपरिसस्स रञ्ञो ओलोकेन्तस्सेव ते मल्लाकारेन नच्चित्वा अञ्ञमञ्ञं समीपं उपगच्छिंसु. अथ सङ्घजो मल्लो कम्बोजमल्लस्स पादेन पहरणाकारं दस्सेत्वा दक्खिणहत्थमुट्ठिना कपाले पहारं अदासि. अथ कम्बोजमल्लस्स मुखं पच्छतो अहोसि. तदा सपरिसो राजा ईदिसा पन विमुखतो मरणमेव सेय्यो इदानि पन इमं पस्सितुं न विसहामीति वदति. पुन सङ्घजो वामहत्थ मुट्ठिना पहारं अदासि. अथ कम्बोजमल्लस्स मुखं परिवट्टेत्वा यथा पुब्बे, तथा पतिट्ठासि.

तस्मिञ्च काले सपरिसो खत्तियो तं अच्छरियं दिस्वा द्वे अस्से तिंसमत्तानि वत्तानि सतकहापणञ्च अदासीति. इदञ्च वचनं पोराणपोत्थकेसु आगतत्ता साधुजनानञ्च संवेजनियट्ठानत्ता वुत्तं. ठपेत्वा हि संवेगलाभं नत्थि अञ्ञं किञ्चि पयोजनन्ति.

कलियुगे तेरसाधिके सत्तवस्ससते विजयपुरेयेव तस्स पुत्तो कित्तितरनामको राजा रज्जं कारेसि. वितरा सदिसनामवसेनेव सीहसूरोति नामं पटिग्गण्हि. पितु रञ्ञो काले लद्धेसु पञ्चसु सेतिहेसु चतुन्नंयेव अवसेसत्ता चतुसेतिभिन्दोति नामं पाकटं. तेने वाह अभिधानप्पदीपिकाटीकायं चतुसेतिभिन्दोति. तस्स रञ्ञो काले चतुरङ्गबलो नाम महाअमच्चो गन्थकोविदो अभिधानप्पदीपिकासं वण्णनं अकासि. सो पन सकलब्याकरणवनासङ्गञाणाचारी अहोसि.

एकस्मिञ्च समये राजा एकं महन्तं विहारं कारापेत्वा असुकरञ्ञा अयं विहारो कारापितो, इमस्मिं विहारे सीलवन्तायेव निसीदन्तूति कोलाहलं उप्पादेसि. अथ साचञ्ञिनामगामवासी एको थेरो आगन्त्वा निसीदि.

अयं पन तस्स थेरस्स अट्ठुप्पत्ति,–

साचञ्ञिगामे किर एको गहपति अत्तनो पुत्तं सिप्पुग्गहणत्थाय विहारे एकस्स भिक्खुस्स सन्तिके निय्यादेसि. पुत्तस्स पन विहारं अगन्तुकामस्स तज्जनत्थाय सकण्टकगच्छस्स उपरि खिपति. सो च दहरो निक्खमित्वा गेहं अनागत्वा विहारेयेव निसीदि. मातापितूनं सन्तिकं अनागन्त्वा थोकं थोकं दूरं गन्त्वा सामणेर भूमितो उपसम्पदभूमिं पत्वा अरिमद्दननगरं गच्छि. अतिपञ्ञवन्तताय पन पत्तप्पत्तट्ठाने महाथेरो सङ्गण्हिंसु. तेनेवेस सकलमरम्मरट्ठे पाकटो अहोसि. अथ मातापितरो पुत्तस्स आगमनं अपेक्खित्वायेव निसीदिंसु. तमत्थं पन सुत्वा एस अम्हाकं पुत्तो भविस्सति वा नो वाति वीमंसितुकामो पिता अनुगच्छि. अरिमद्दननगरे तं सम्पापुणित्वा उपट्ठपेत्वा निसीदि. सोपि भिक्खु यथाउपट्ठानेनेव सन्तप्पेत्वा गन्थं उग्गण्हि. अपरस्मिं पन कालेसो भिक्खु अज्ज सूपो अप्पलोणोतिआदिना पुनप्पुनं भणति.

अथ पिता एवमाह,- न पुब्बे पियपुत्तक तया ईदिसं वचनं कथितं, इदानि पन त्वं अभिण्हं ईदिसं वचनं छणसि, कारणमेत्थ किन्ति पुच्छि. पुब्बे गन्थेसु छेकत्तं अप्पत्वा गन्थेसु छेकत्थं ब्यापन्नचित्तताय न वुत्तं, इदानि पन मया इच्छितो अत्थो मत्थकं पत्तो, तस्मा कायबलपरिग्गहणत्थाय मया ईदिसं वचनं वुत्तन्ति वदति. तं वचनं सुत्वा पिता मातुया सन्तिकं गमनत्थाय ओकासं याचित्वा पितरा सद्धिं सकट्ठानं आगच्छन्तो विजयपुरं चेतियवन्दनत्थाय पाविसि.

तदा रञ्ञा वुत्तवचनं सुत्वा तस्मिं विहारे अरुहित्वा निसीदि. आरक्खपुरिसा च तं भिक्खुं विहारे निसिन्नं दिस्वा तमत्थं रञ्ञो आरोचेसुं. राजा च चतुरङ्गबलं अमच्चं आणेपेसि,-गन्त्वा तस्स भिक्खुस्स ञाणथामं उपधारेहीति. चतुरङ्गबलो च गन्त्वा तं भिक्खुं गूळगूळट्ठानं पुच्छि. सोपि पुच्छितं पुच्छितं विस्सज्जेसि. चतुरङ्गबलो च तमत्थं रञ्ञो आरोचेसि. राजा तुट्ठचित्तो हुत्वा तं विहारं तस्स भिक्खुस्स अदासि. तस्स पन भिक्खुस्स दहरकाले सकण्टकगच्छे पितुनो खिपनं पटिच्च कण्डकखिपत्थेरोति समञ्ञा अहोसि, मूलनामं पनस्स नागितोति. सोतस्मिं विहारे निसीदित्वा सद्दसारत्थजलिनिं नाम गन्थं अकासि. तस्स किर थेरस्स काले तस्मिं नगरे आरद्ध विपस्सनाधुरा महल्लका भिक्खू सहस्समत्ता अहेसुं. आरद्धगन्थधुरा पन दहरभिक्खू गणनपथं वीतिवत्ता.

तस्स पन पितरम्पि सेट्ठिट्ठाने ठपेसि. तेनेव तं गामं सेट्ठिगामोति नामेन वोहरिंसु.

कच्चायनवण्णनं पन विजयपुरेयेव अभयगिरिपब्बते निसिन्नो महाविजितापी नाम थेरो अकासि. वाचको पदेसम्पि सोयेव अकासि. सद्दवुत्तिं पन सद्धम्मगुरुत्थेरो अकासि.

इच्चेवं विजयपुरे अनेकेहि गन्थकारेहि सासनं विपुलं अहोसि.

कलियुगे पन पञ्चासीताधिके छवस्ससते सम्पत्ते असङ्खयाचोयोन्नामको राजा जेय्यपुरनगरं मापेत्वा तत्थ रज्जं कारेसि. तत्थ पन राजूनं काले थेरेहि कतगन्थो नाम नत्थि.

कलियुगे छब्बिसाधिके सत्तवस्ससते वेसाखमासे जेय्यपुरनगरं विनस्सि. तस्मिंयेव संवच्छरे जेट्ठमासे विजयपुरं विनस्सि. तस्मिंयेव संवच्छरे फग्गुनमासे सत्विवराजा रतनपूरं नाम नगरं मापेत्वा रज्जं कारेसीति.

इदं विजयपुरजेय्यपुरेसु सासनस्स पतिट्ठानं.

इदानि मरम्ममण्डले तम्बनीपरट्ठेयेव रतनपूरनगरे सासनवंसं वक्खामि.

कलियुगे हि अट्ठासीताधिके सत्तवस्ससते नरपतिरञ्ञो धिताय सद्धिं अलोङ्गचञ्ञिसूरञ्ञो पुत्तो आनन्दसूरियो नाम सन्थवं कत्वा एकं (सिद्धिकं नाम पुत्तं विजायि. सो वये सम्पत्ते रज्जसम्पत्तिं लभि. ततो पभुति याव म्रेनचोदिघा रञ्ञा अरिमद्दननगरे रज्जं अकंसु). ततो पच्छा सिरिसुधम्मराजाधिपतीति लद्धनामो सत्विवराजा रतनपूरनगरे रज्जं कारेसि. तस्स रञ्ञो काले कलियुगे एकनवुताधिके सत्तवस्ससते सम्पत्ते लङ्कादीपतो सिरिसद्धम्मालङ्कारत्थेरो सीहळमहासामित्थेरोचाति इमे द्वे थेरा पञ्च सरीरधातुयो आनेत्वा नावाय कुसिमतित्थं पापुणित्वा रामञ्ञरट्ठे बञ्ञारनि नामेन रञ्ञा निवारिता अनिसीदिस्वा ततो सोयेव राजा थेरे याव सिरिखेत्तनगरा पहिणि. तमत्थं ञत्वा रतनपूरिन्दो राजा चत्तालीसाय नावाहि याव सिरिखेत्तनगरं पच्चुग्गन्त्वा आनेसि. आनेत्वा च महानवगामं पत्तकाले सह ओरोधेहि अमच्चेहि च सयमेव राजा पच्चुग्गच्छि. रतनपूरं प्पन पत्तकाले महापथवी चलि, पटिनादञ्च नदि. तदा राजा सम्मासम्बुद्धस्स तिलोकग्गस्स सासनं पग्गण्हिस्सामीति चिन्तेत्वा सरीरधातुं आनेत्वा इध पत्तकाले अयं महापथवी चलति, पटिनादञ्च नदति, इदं अम्हाकं रट्ठे जिनसासनस्स चिरकालं पतिट्ठानभावे पुब्बनिमित्तन्ति सयमेव निमित्तपाठं अकासि.

ताव तिट्ठतु जीवमानस्स सम्मासम्बुद्धस्स आनुभावो, अहोवत सरीरधातुयायेव अनुभावोति बहुरट्ठ वासिनो पसिदिंसु. होन्ति चेत्थ, –

सरीरधातुया ताव, महन्तोच्छरियो होति;

का कथा पन बुद्धस्स, जीवमानस्स सेट्ठस्स.

एवं अनुस्सरित्वान, उप्पादेय्य पसादकं;

बुद्धगुणेसु बाहुल्लं, गारवञ्चं करे जनोति.

कलियुगे द्वेनवुताधिके सत्तवस्ससते ता पञ्च धातुयो निदहित्वा जेय्यपुरनगरतो पच्छिमदिसाभागे समभूमिभागे चेतियं पतिट्ठापेसि. तञ्च चेतियं रतनचेतियन्ति पञ्ञापेसि, हत्थिरूपबाहुल्लताय पन अनेकिभिन्दोति पाकटं होति. तीहि सिरिगब्भेहि सत्तहि द्वारेही च अलङ्कतं नाम महाविहारं कारापेत्वा द्विन्नं सीहळदीपिकत्थेरानं अदासि. ततो पच्छा तेसु महन्तत्थेरो सकविहारसमीपे पब्बतमुद्धनि अत्तनो सिस्सेपि अप्पवेसेत्वा लज्जीपेसलबहुस्सुतसिक्खाकामेहि सब्बेहि तीहि थेरेहि सद्धिं सीमं सम्मन्नति. इच्चेवं सीमसम्मुतिपरियत्तिवाचनादिकम्मेहि मरम्मरट्ठे सासनं विरूळं कत्वा पतिट्ठापेसि.

इदं मरम्ममण्डले रतनपूरनगरे सीहळदीपिके

द्वे थेरे पटिच्च पठमं सासनस्स पतिट्ठानं.

कलियुगे छब्बीसाधिके सत्तवस्ससते सम्पत्ते फग्गुनमासे सत्ववराजा रतनपूरनगरं मापेसि. तस्स रञ्ञो काले जेय्यपुरनगरे एका पूपिका इत्थी अलज्जिनो एकस्स भिक्खुस्स सन्तिके धनं उपनिदहि. अपरभागेसा तं धनं याचि. अथ सो भिक्खु तव धनं अहं न पटिग्गण्हामीति मुसा भणति. एवं विवादं कत्वा तं कारणं रञ्ञो आरोचेसि. राजा पक्कोसापेत्वा सयमेव तं भिक्खुं पुच्छि,-त्वं भन्ते तस्सा इत्थिया धनं पटिग्गण्हासि वा मा वाति. अहं महाराज समणो अलिकं भणितुं न वट्टति, न पटिग्गण्हामीति वदति. तं कारणं राजा च पुनप्पुनं पुच्छित्वा वीमंसन्तो भिक्खुस्स केराटिकभावं जानित्वा तं समणो समानो भगवतो पञ्ञत्तं सिक्खापदं अक्कमित्वा मुसा भणतीति कुज्झित्वा सयमेव अपराधानुरूपं सीयं छिन्दित्वा राजगेहतो हेट्ठा खिपि.

तञ्च कारणं सकलमरम्मरट्ठे पाकटं. अलज्जीभिक्खूपि अञ्ञे पापकम्मं कातुं न विसहिंसु. रञ्ञा भायित्वायेव सिक्खापदं न अक्कमेसुं.

कलियुगे तिंसाधिके सत्तवस्ससते सम्पत्ते मङ्गक्रिच्वाचोङ्क नाम राजा रज्जं कारेसि. सो पन राजा रट्ठवासीनं सुखत्थाय निमित्तं गहेत्वा तालवण्टं गहेत्वा राजगेहं पटिग्गण्हि. सो च राजा सक्कराजे पञ्चचत्तालीसाधिके सत्तवस्ससते सम्पत्ते चञ्ञिङ्खुं नाम चेतियं पतिट्ठापेसि. यङ्गरनामकस्स सिलापब्बतस्स समीपे पोराणिकं एकं चेतियं नदीउदकं भिन्दि. तदा सकरण्डका पञ्च धातुयो उदके निम्मुज्जन्तियो एरापथो नाम नागो गहेत्वा पच्छा चञ्ञिङ्खुं नाम चेतियं पतिट्ठापेस्सामीति रञ्ञा आरद्धकालेयेव दाठानागस्स नाम थेरस्स सह करण्डकेन पञ्च धातुयो निय्यादेसि. सो च थेरो रञ्ञो अदासि. राजा द्वे धातुयो मुट्ठोचेतिये निधानं अकासि. तिस्सो पन चञ्ञिङ्खुं चेतियेति पोराणपोत्थकेसु वुत्तं.

सो राजा कुमारकाले सिक्खापकस्स आचरियस्स सेतच्छत्तं दत्वा सङ्घनायकट्ठानं निय्यादेसि. खेमाचारो नाम एको थेरो रत्तिभागे मज्झन्तिककाले चेतियङ्गणे ओलम्बेत्वा ठपितं भेरिं अनेकवारं पहरि. अथ राजा राजगेहतोयेव सुत्वा यथाठपितन्तियामवसेन विहारे कोचि भिक्खु कालं कतो भवेय्याति मञ्ञित्वा विहारं गन्त्वा पुच्छाहीति दूतं पेसेसि. दूतो विहारं गन्त्वा कारणं पुच्छि. भिक्खू च एवमाहंसु,- न अम्हेसु कालङ्कतभिक्खु नाम अत्थि, अथ खो सक्को देवानमिन्दो इदानि कालङ्कतोति बहूनं मनुस्सानं ञापनत्थाय भेरिं पहरिम्हाति. पुन राजा भिक्खू पक्कोसापेत्वा पुच्छि,-कस्मा पन भन्ते तुम्हे सक्कस्स देवानमिन्दस्स कालङ्कतभावं जानाथाति. अथ भिक्खू एवमाहंसु,-भगलतो परिनिब्बानकाले सासनं रक्खिस्सामीति सक्को देवानमिन्दो पटिञ्ञं कत्वापि इदानि सासने वसन्तानं अम्हाकं अनुपालनकम्मं नाम किञ्चि न अकासि, सचे पन सक्को देवानमिन्दो जीवमानो भवेय्य, सम्मासम्बुद्धस्स सन्तिके पटिञ्ञं दळं कत्वा इदानि अप्पोस्सुक्को न भवेय्य. इदानि पन सक्कस्स देवानमिन्दस्स आरक्खणकम्मं नाम किञ्चि न दिस्सति, तस्मा इदानि सक्को देवानमिन्दो कालङ्कतोति जानिम्हाति.

राजा तं सुत्वा खेमाचारत्थेरस्स पसीदित्वा विहारं कारापेत्वा अदासि. सो च थेरो सुधम्मपुरवासीनं सीहळवंसिकानं महाथेरानं वंसे भवति लज्जी पेसलो होतीति.

रतनपूरनगरेयेव अधिकरञ्ञो काले रतनपूरनगरस्स दक्खिणदिसाभागे महासेतुं कारापेसि. तस्स पन आचरियो सङ्घराजा लज्जीपक्खं न भजति. तेनेव थेरपरम्पराय एस न सङ्गहितब्बो.

तस्स रञ्ञो काले छसट्ठाधिके सत्तवस्ससते कलियुगे राजाधिराजा नाम रामञ्ञरट्ठिन्दो भूपालोति सहस्सप्पमाणासु नावासु सट्ठिसतसहस्सेहि योधेहि सद्धिं नदीमग्गेन युज्झनत्थाय रतनपूराभिमुखं आगतो.

अथ अधिकराजा बहवो अमच्चेच भिक्खू च सन्निपातापेत्वा मन्तेसि,-इदानि रामञ्ञरट्ठिनो राजा युज्झनत्थाय इध आगच्छति, युद्धं अकत्वा केनुपायेन तं पटिनिवत्तापेतुं सक्खिस्सामाति. अथ सब्बे किञ्चि अकथेत्वा तुण्हीभावेनेव निसीदिंसु.

अथ जातवस्सेन एकत्तिंसवस्सिको उपसम्पदावसेन पन एकादसवस्सिको एको भिक्खु एवमाह,-एको पन रामञ्ञरट्ठिन्दो राजाधिराजा ताव तिट्ठतु, सचे सकलेपि जम्बुदीपे सब्बे राजानो आगच्छेय्युं, एवम्पि कथासल्लापेनेव युद्धं अकत्वा पटिनिवत्तापेसुं सक्कोमीति.

अथ अधिकराजा तुट्ठचित्तो हुत्वा आह,- यथा भन्ते त्वं सक्कोसि राजाधिराजं यथासल्लापेन पटिनि वत्थापेतुं, तथा करोहीति.

अथ सो भिक्खु मेत्तासन्देसपण्णं पेसेत्वा ओकासं याचि तस्स राजाधिराजस्स सन्तिकं पविसितुकामो. राजाधिराजा च तस्स भिक्खुस्स मेत्तासन्देसपण्णं पस्सित्वा तं भिक्खुं सीङ्घं आनेथाति दूतं पेसेसि. दूतो आनेत्वा रञ्ञो दस्सेसि. अथ सो भिक्खु राजाधिराजं धम्मदेसनाय ओवादं दत्वा सकट्ठानं पटिनिवत्तापेसि. अयञ्च भिक्खु अरिमद्दननगरे चतूसु गणेसु अरहन्तगणवंसो सिक्खाकामो लज्जी पेसलो. अरिमद्दननगरे चागहे नाम देसे पन जातत्ता चाग्रुहि भिक्खूति वोहारियति.

कलियुगे अट्ठासीताधिके सत्तवस्ससते सम्पत्ते मिञ्ञ्हङ्ग धम्मराजा रतनपूरेयेव रज्जं सम्पत्तो. तस्स रञ्ञो काले सीहळदीपतो द्वे महाथेरा रतनपूरं आगन्त्वा सासनं अनुग्गहेत्वा निसीदिंसु.

तदा कलियुगे अट्ठसते सम्पुण्णे पोराणकं कलियुगं अपनेत्वा अभिनवं ठपेतुं ओकासो अनुप्पत्तो. अथ चाग्रिहि थेरो च राजविहारवासित्थेरो च एवमाहंसु,- अपनीतब्बकाले महाराज सम्पत्ते अनपनेतुं न वट्टतीति.

अथ राजा पुन एवमाह,-अपनीतब्बे सम्पत्ते अनपनेत्वा अज्झुपेक्खित्वा वसन्तस्स को दोसोति. सचे अपनीतब्बे सम्पत्ते अनपनेत्वा अज्झुपेक्खित्वा निसीदेय्य, रट्ठवासीनं दुक्खं भविस्सतीति वेदसत्थेसु आगतं, सक्कराजं अपनेन्तोपि राजा तस्मिंयेव वस्से दिवङ्गतो भवेय्याति आहंसु.

अथ राजा सत्तानं सुखं लभीयमानतं जानन्तोयेव मादिसो अत्तनो भयं अपेक्खित्वा अपनीतब्बं अनपनेत्वा निसीदितुं न वट्टति, कम्मं खीयित्वापि मम अगुणं लोके पत्थरित्वा पतिट्ठहिस्सतीति मनसिकरित्वा सक्कराजे अट्ठवस्ससते सम्पुण्णे बस्युछिद्रमुनिसख्यं अपनेत्वा चम्मावसेसं ठपेसि. अथ महामण्डपं कारापेत्वा महाछणं कत्वा महादानम्पि अदासि.

चाग्रिहिथेरो राजविहार वासित्थेरोचाति अरिमद्दन नगरे अरहन्तगणांसिको लज्जी पेसलो सिक्खाकामो.

ईदिसं पन वचनं सासनप्पटियत्तत्ता च रट्ठवासिकायत्तत्ता च धम्मानुलोमवसेन वुत्तं.

कलियुगे चतुवस्साधिके अट्ठसते महानरपति राजा रतनपूरनगरे रज्जं कारेसि. सो च राजा थूपारामचेतियं कारापेसि. तस्स पन आचरियो महासामित्थेरो नाम. सो पन थेरो सीहळदीपं गन्त्वा सीहळिन्दस्स रञ्ञो आचरियस्स सारिपुत्तत्थेरस्स सन्तिके सिक्खं गहेत्वा पच्चागतत्थेरवंसिकोति दट्ठब्बो. तस्स रञ्ञो काले रतनपूरनगरे महाअरियवंसो नाम एको थेरो अत्थि. सो पन परियत्तिविसारदो अरिमद्दननगरे छप्पदगणतो आगतवंसिको.

एकस्मिं समये जेय्यपुरनगरं गन्त्वा रेङ्ग इति पाकटस्स महाथेरस्स सन्तिके सद्दनयं उग्गण्हित्वा निसीदि. सो पन किर महाथेरो अञ्ञेहि सद्धिं यंवा तंवा कथं असल्लपितुकामताय मुखे उदकं ठपेत्वा येभुय्येन निसीदति. तेनेवेस मरम्मवोहारेन रेङ्गु इति पाकटो अहोसि.

सो किर अरियवंसत्थेरो रेङ्गुं थेरस्स सन्तिकं गन्थं वाचापेतु ओकासं याचिस्सामीति उपगच्छन्तोपि कथासल्लापं अकत्वा द्वे अहानि वत्तं परिपूरेत्वायेव पच्चागच्छि. ततियदिवसे पन चम्मखण्डं आकोटुनत्ता सद्दं सुत्वा मुखतो उदकं उग्गिरित्वा कारणं पुच्छि. गन्थं उग्गहणत्थाय आगतभावं आरोचेसि.

अथ थेरो एवमाह,-अहं आवुसो दिवसे दिववसे तिक्खत्तुं गन्थं वाचेमि, मज्झन्ति कातिक्कमकालेपि पञ्ञचेतियं गन्त्वा चेतियङ्गणे सम्मज्जनकिच्चं करोमि, ओकासं न लभामि, एवम्पि त्वं बहूगन्थे उग्गहेत्वापि आचरियेहि दिन्नोपदेसं अलभित्वा पुन मम सन्तिकं आगच्छसि, तस्मायङ्गणे सम्मज्जनवत्तं तावकालिकं विकोपेत्वा गन्थुग्गहणत्थाय ओकासं दस्सामीति वत्वा अभिधम्मत्थविसाविनिं नाम लक्खणटीकं उग्गण्हापेसि. नानानयेहि उपदेसं दत्वा वाचेसि. वाचेत्वा च ततियदिवसे आचरियस्स सन्तिकं नागच्छि. महाथेरोपि कारणं अकल्लताय अनागतो भवेय्याति मञ्ञित्वा पुच्छनत्थाय भिक्खू पेसेसि.

अरियवंसत्थेरोच आचरियस्स सन्तिकं गमिस्सामीति आगतो, अन्तरामग्गेयेव दूतभिक्खू पस्सित्वा तेहि सद्धिं महाथेरस्स सन्तिकं आगमंसु. आचरियस्स सन्तिकं पत्वा आचरिया अरियवंसत्थेरं पुच्छि,-कस्मा पन त्वं न उग्गहणत्थाय आगतोसीति. अहं भन्ते तुम्हेहि दिन्नोपदेसं निस्साय इदानि सब्बं नयं जानामीति. अथ आचरियो आह, यं पन गन्थं निस्साय त्वं छेकतं पत्तोसि, तस्स संवण्णनं कत्वा उपकारं करोहीति. अथ अरियवंसत्थेरो आचरियस्स वचनं सिरसा पटिग्गहेत्वा अभिधम्मत्थविभाविनिया मणिसारमञ्जूसं नाम अनुसंवण्णनं अकासि. निट्ठितनिट्ठितपाळं उपोसथदिवसे उपोसथदिवसे पुञ्ञचेतियस्स चेतियङ्गणे भिक्खुसङ्घं सन्निपातापेत्वा भिक्खुसङ्घस्स मज्झे वाचापेत्वा सुणापेसि,- सचे कोचि दोसो अत्थि, तं वदथाति.

अथ अरिमद्दननगरतो चेतियवन्दनत्थाय एको भिक्खु आगन्त्वा परिसकोटियं सुणित्वा निसीदि. अथ सो भिक्खु द्वे वारं एएइति सद्दं अकासि. तं ठानं सल्लक्खेत्वा ठपेसि. निवासनट्ठानञ्च पुच्छि. अरियवंसत्थेरोपि सकविहारं पत्वा तस्मिं ठाने उपधारोन्तो एकस्मिं ठाने एकस्स अत्थस्स द्विक्खत्तुं वुत्तत्ता पुनरुत्तिदोसो दिस्सति, एकस्मिं ठाने इमं गन्थन्ति पुल्लिङ्गरूपेन वत्तब्बट्ठाने इदं गन्थन्ति नपुंसकलिङ्गेन वुत्तत्ता लिङ्गविरोधिदोसो दिस्सति.

अथ तं पुग्गलं पक्कोसापेत्वा एवमाह,-अहं आवुसो इमं गन्थं महुस्साहेन करोमि, तञ्च विवेककाले रत्तिभागेयेव पोत्थकं पत्थरित्वा लिखामि, एवं महुस्साहेन करोन्तम्पि त्वं अरुच्चनाकारेन सद्दं करोसि, कीदिसं पन दोसं सुत्वा एवं करोसीति पुच्छि. अथ सो भिक्खु एवमाह,- तयो भन्ते महुस्साहेन कते गन्थे दोसवसेन बहुवत्तब्बट्ठानं नत्थि, सद्दतोचेव अत्थतो च परिपुण्णोयेवेस गन्थो, अथ खो पन एकस्मिं ठाने एकस्स अत्थस्स द्विक्खत्तुं वुत्तत्ता पुरनुत्तिदोसो दिस्सति, एकस्मिं पन इमं गन्थन्ति पुल्लिङ्गेन वत्तब्बट्ठाने इदं गन्थन्ति नपुंसकलिङ्गेन वुत्तत्ता लिङ्गविरोधिदोसो दिस्सति, एवं एत्तकंयेव दोसं दिस्वा ईदिसं अरुच्चनाकारं दस्सेमीति.

अथ अरियवंसत्थेरो तुट्ठचित्तो हुत्वा अत्तनो सरीरपारुपितं दुपट्टचीवरं इमिनाहं तव ञाणं पूजेमीति वत्वा अदासि. पच्छाकाले अधिकराजा तमत्थं सुत्वा नाम लञ्छं अदासि.

सो च अरियवंसत्थेरो मणिदीपं नाम गन्थं गन्था भरणञ्चेव जातकविसोधनञ्च पाळिभासाय अकासि. अनुटीकाय पन अत्थयोजनं मरम्मभासाय अकासि.

एकं समयं अधिकराजा विहारं गन्त्वा धम्मं सुणि. थेरो धम्मं देसेत्वा निट्ठितकाले यानबलिं सुखत्थाय याचि. राजा अदत्वा नावं अभिरूहित्वा पच्चागच्छि. अन्तरामग्गे नावाय फियं एको संसुमारो मुखेन गण्हित्वा निच्चलं कत्वा ठपेसि. थेरेन याचितं यानबलिं ददामीति महासद्दं कत्वा राजपुरिसे तिक्खत्तुं निच्छारेसि. अथ संसुमारो नावं मुञ्चित्वा गच्छि. एकस्मिञ्च काले राजा विहारं निक्खमि. अथ एको हत्थिनी विहारसमीपे बन्धित्वा ठपेसि. सा बोधिरुक्खसाखं छिन्दित्वा खादि. सा तत्थेव भूमियं पति. अथ थेरो सच्चकिरियं कत्वा मेत्ताभावनं भावेत्वा मेत्तोदकेन भिञ्चि. तं खणञ्ञेव सा उट्ठहि. राजा च तं अच्छरियं दिस्वा तस्सा अग्घनकमूलं दत्वा विहारतो नदी तित्थं गमनमग्गे सिलापट्टं चिनित्वा सेतुं अकासीति.

सद्धम्मकित्तित्थेरो पन अरियवंसत्थेरस्स सद्धिविहारिको जेतवनविहारवासी. ते पन थेरा छप्पदगणवंसिकाति दट्ठब्बा.

कलियुगे द्वेचत्तालीसाधिके अट्ठवस्ससते सम्पत्ते रतनपूरनगरेयेव सिरिसुधम्मराजाधिपति नाम दुतियाधिकराजा रज्जं कारेसि. तस्मिञ्च काले पब्बतब्भन्तरनगरतो महासीलवंसो नाम थेरो पञ्चचत्तालीसाधिके अट्ठवस्ससते सम्पत्ते सुमेधकथं कब्यालङ्कारवसेन बन्धित्वा बुद्धालङ्कारञ्च नाम कब्यालङ्कारं पब्बतब्भन्तरप्पटिसंयुत्तञ्चेव कब्यालङ्कारं बन्धित्वा ते गहेत्वा रतनपूरनगरं आगच्छि.

अथ राजा थूपारामचेतियस्स एसन्नट्ठाने रतनविमानविहारे निसीदापेसि. सो च थेरो तत्थ सोतारानं परियत्तिं वाचेत्वा निसीदि. सो च थेरो तत्थ निसिन्नानं थेरानं अट्ठमको होति. सो च महासीलवंसत्थेरो कलियुगस्स पन्नरसाधिके अट्ठवस्ससते जातो. तिंसवस्सकाले रतनपूरनगरं आगतोति पोराणपोत्थकेसु वुत्तं. सो पन थेरो नेत्तिपाळिया अत्थ योजनं मरम्मभासाय अकासि पारायनवत्थुञ्च.

रतनपूरनगरेयेव रट्ठसारो नाम एको थेरो अत्थि, महासीलवंसत्थेरेन समञ्ञाणथामो. सो पन रतनपूरनगरेयेव कलियुगस्स तिंसाधिके अट्ठवस्ससते काले जातो. भूरिदत्तजातकं हत्थिपालजातकं संवरजातकञ्च कब्यालङ्कारवसेन बन्धि अञ्ञञ्च अनेकविधं कब्यालङ्कारं. ते पन द्वे थेरा कब्यालङ्कारका रकाति थेरपरम्पराय पवेसेत्वा न गणेन्ति पोराणा.

एत्थ च किञ्चापि समणानं उपोसथिकानञ्च कब्यालङ्कारं बन्धितुं वाचेतुं वा कप्पाकप्पविचारणं वत्तुं ओकासो लद्धो, सासनवंसं पन वत्तुं ओकासस्स अतिवित्थारोवसेसत्ता तं अवत्वा अज्झुपेक्खिस्साम. उपोसथविनिच्छये पन नच्चगीतादिसिक्खापदस्स विसये वित्थारेन मयं अवोचुम्हा.

कलियुगस्स गते तेसट्ठाधिके अट्ठवस्ससते रतनपूरनगरेयेव सिरित्रिभवनादित्यनरपतिपवरमहाधम्म राजाधिपतिराजा रज्जं कारेसि. तस्स रञ्ञो कालेतिसासनधजो नाम भिक्खु सद्धम्मकित्तित्थेरस्स सन्तिके गन्थं उग्गण्हि. अथ अरिमद्दननगरतो एको महाथेरोसोतुनं वाचित्वा रतनपूरनगरे निसीदिस्सामीति आगतो. अथ सद्धम्मकित्तित्थेरस्स गन्थं वाचेन्तस्सेव विहारस्स हेट्ठा निसीदित्वा सो महाथेरो सद्दं सुणित्वा एवं चिन्तेसि,-एतस्स सन्तिके अहं नवकट्ठाने ठत्वा थोकं गन्थं उग्गण्हिस्सामीति. अथ सो महाथेरो सद्धम्मकित्तित्थेरस्स सन्तिकं पविसित्वा गन्थं वाचापेतुं ओकासं याचि. अथ सद्धम्मकित्तित्थेरो वस्सपमाणं पुच्छित्वा त्वं भन्ते मया वुड्ढतरोसीति आह. अहं तया वुड्ढतरोपि समानो नवकट्ठाने ठत्वा गन्थं उग्गण्हिस्सामीति आह. अथ सद्धम्मकित्तित्थेरो तस्स गन्थं वाचेसि. अतिपसीदित्वा पन तं महाथेरं महासाधुज्जनोति नामेन वोहारति.

अथ पच्छा मरम्मरट्ठं कलियुगस्स पञ्चासीताधिकअट्ठसतकालतो पट्ठाय याव अट्ठासीताधिकअट्ठसतवस्सकालं नानाभयेहि सङ्खुब्भितं अहोसि. तदा कम्बोजरट्ठतो सिहनिस्वा नाम भिन्नकुतो आगन्त्वा रतन पूरनगरे रज्जं गण्हि. अथ सो एवं चिन्तेसि,- भिक्खू अदारा अपुत्तिका हुत्वा पुन सिस्से पोसेत्वा परिवारं गवेसन्ति, सचे भिक्खू परिवारं विचिनित्वा राजभावं गण्हेय्युं, एवं सति रज्जं गहेतुं सक्खिस्सन्ति, इदानेव भिक्खू गहेत्वा मारेतुं वट्टतीति. एवं पन चिन्तेत्वा तोविसीलू नामके खेत्तवने बहू मण्डपे कारापेत्वा गोमहिसकुक्कुटसूकरादयो मारापेत्वा भिक्खू भोजेस्सामीति वत्वा जेय्यपुरविजयपुररतनपूरनगरेसु सब्बे महाथेरे बहूहि अन्तेवासिकेहि सद्धिं पक्कोसापेत्वा तेसु मण्डपेसु निसीदापेत्वा हत्थिअस्सादिसेनङ्गेहि परिवारेत्वा मारेसि. तदा किर तिसहस्सप्पमाणा भिक्खू मरिंसूति. भिक्खू च मारेत्वा बहूपि पोत्थके अग्गिना झापेसि, चेतियानिपि भेदापेसि. अहोवत पापजनस्स पापकम्मन्ति. होन्ति चेत्थ,-

सासनं नाम राजानं, निस्साय तिट्ठते इध;

मिच्छादिट्ठिकराजानो, सासनं दूसेन्ति सत्थुनो.

सम्मादिट्ठी च राजानो, पग्गण्हन्तेव सासनं;

एवञ्च सति आकासे, उलूराजाव दिब्बतीति.

अथ कलियुगे एकवस्साधिके नववस्ससते सम्पत्ते आकासे बहूहि तारकाहि धूमा निक्खमिंसु. चञ्ञिङ्खुचेतियेपि बुद्धप्पटिबिम्बस्स अक्खिकूपतो उदकधारानेत्तजलानिविय निक्खमिंसूति राजवंसे वुत्तं.

अथ सद्धम्मकित्तित्थेरो सद्धिं महासाधुज्जनतिसाय नधजत्थेरेहि केतुमतीनगरं अगमासि. रट्ठसारत्थेरोपि सिरिखेत्तनगरं सयमेव अगमासीति पोराणपोत्थकेसु वुत्तं. तं पन राजवंसे सिरिखेत्तनगरिन्दो सत्व वराजा तं आनेसीति वुत्तवचनेन न समेति.

सद्धम्मकित्तित्थेरोपि केतुमतीनगरे कालङ्कतो. ततो पच्छा थोकं कालं अतिक्कमित्वा महासाधुज्जनत्थेरो तत्थेव कालमकासि.

तिसासनधजत्थेरो पन कलियुगे द्वादसाधिके नववस्ससते सम्पत्ते हंसावतीनगरे अनेकसेतिभिन्दस्स रञ्ञो काले केतुमतीनगरतो हंसावतीनगरं अगमासि.

ततो पच्छा तिचत्तालीसवस्सिको हुत्वा कलियुगे तेरसाधिके नववस्ससते मिङ्घ ब्रह्मनरपतिरञ्ञोकाले पुन जेय्यपुरनगरं सम्पत्तो हुत्वा जेतवनविहारसमीपे एकिस्सं गुहायं दिसीदि. महाअरियवंसगणिकस्स जेतवनत्थेरस्स सन्तिके उपसङ्कमि.

तस्मिञ्च काले जेतवनत्थेरो गिलानो हुत्वा मयि कालङ्कते मम ठानं अधुना हंसावतीनगरतो आगतो तिसासनधजो नाम थेरो परिग्गण्हितुं समत्थो भविस्सति, तस्स निय्यादेस्सामीति चिन्तेसि. तस्मिं खणे तिसासनधजत्थेरो पुरिमयामे सुपिनं मस्सि,– मतकळेवरं समीपं आगच्छतीति, मज्झिमयामे पन तं मतकळेवरं गुहायं पविसतीति, पच्छिमयामे मतकळेवरस्स मंसं सत्थेन छिन्दतीति. अथ सुपिनं पस्सितभावं अत्तनो समीपे सयन्तस्स एकस्स सामणेरस्स आरोचेसि. आरोचेत्वा च परित्तं भणेत्वा निसीदन्तस्सेव जेतवनत्थेरो तं पक्कोसित्वा जेतवनविहारं तस्स निय्यादेसि. तिसासनधजत्थेरो च जेतवनविहारे निसीदित्वा गन्थं वाचेत्वा निसीदि. मिङ्घ ब्रह्मनरपतिराजा च तस्स अनुग्गहितं अकासि.

पच्छा कलियुगे सोळसाधिके नववस्ससते सम्पत्ते हंसावतीनगरिन्दो अनेकसेतिभिन्दो नाम राजा रतनपूरनगरं विजयित्वा एकं विहारं कारापेत्वा तस्स अदासि.

सो च तिसासनधजत्थेरो अरिमद्दननगरे अरहन्त गणवंसिकोति दट्ठब्बो.

तस्स पन सिस्सा अनेकसतप्पमाणा लज्जिनो अहेसुं. तेसु पन सिस्सेसु वरबाहुत्थेरो भूमिनिखानेन गरवासित्थेरो महारट्ठगामवासिनो तयो महाथेराति इमे पञ्च थेरा विसेसतो परियत्तिकोविदाति.

तिसासनधजत्थेरो च महल्लककाले अनापान सतिकम्मट्ठानं गहेत्वा अरञ्ञं पविसित्वा विवेकट्ठानं गण्हि. तदा जेतवनगणादयो अरहन्त गणवंसायेव. अपरभागेयेव तेसं सिस्सानुसिस्सपरम्परासु केचि भिक्खू सिरच्छादनं नानावण्णप्पटिमण्डितञ्च तालवण्टं गहेत्वा आचारविकारं आपज्जिंसु.

कलियुगे एकवस्साधिके सहस्से सम्पत्ते उक्कंसिको नाम राजा विहारं कारापेत्वा तिसासनधजत्थेरस्स सिस्सभूतस्स वरबाहुत्थेरस्स सिस्सभूतस्स महारतनाकरस्स नाम थेरस्स अदासि.

सो च महारतनाकरत्थेरो उक्कंसिकरञ्ञो सिरिसुधम्मराजामहाधिपतीति नामलञ्छं छन्दालङ्कारसद्दनेत्ति नयेहि अलङ्करित्वा दस्सितं रजिन्दराजनामाभिधेय्यादीपनिं नाम गन्थं अकासि.

तञ्च गन्थं परिविसोधनत्थाय तिरोपब्बताभिधेय्यस्स महाथेरस्स निय्यादेसि. तिसासनधजत्थेरस्स सिस्सभूतेसु महारट्ठगामवासीसु तीसु भातिकत्थेरेसु जेट्ठो तिंसगुहासुवसन्तो परियत्तिं वाचेत्वा निसीदि. सत्ववराजा च तस्मिं थेरे अतिविय पसन्नो अहोसि. ञ्ञोङ्करमि नामकस्स रञ्ञो कालेपि चूळपिता एकं विहारं कारापेत्वा तस्सेव अदासि. उक्कंसिकरञ्ञो कालेपि मङ्गवंनामके पब्बते विहारं कारापेत्वा तस्सेव अदासि.

तेसु महारट्ठगामवासित्थेरेसु मज्झिमत्थेरोपि तिसासनधजत्थेरस्स जेट्ठभातिकत्थेरस्स च निवासट्ठानभूते जेतवनविहारेयेव गन्थं वाचेत्वा निसीदि. कनिट्ठत्थेरोपि तेसं निवासट्ठानभूतेसुयेव विहारेसु गन्थं वाचेत्वा निसीदि. एत्थ च तिसासनधजत्थेरो नाम लज्जिअलज्जिवसेन दुब्बिधो. यथावुत्तत्थेरो पन लज्जीये वाति दट्ठब्बो. अलज्जी पन इमस्मिं थेरपरम्परादस्सने न इच्छि तब्बो. अलज्जीभूतस्स पन तिसासनधजत्थेरस्स वत्थुं इध अवत्वा अज्झुपेक्खिस्साम, पयोजनाभावा गन्थस्स च पपञ्चूपगमनत्ताति.

योगिरङ्ग नामकस्स रञ्ञो काले जेय्यपुरे सुवण्णगुहवासी महाथेरो दक्खिणारामविहारवासी महाथेरो चतुभूमिकविहारवासी महाथेरो तोङ्गभीलू विहारवासी महाथेरो च तिसासनधजमहाथेरस्स सद्धिविहारिकायेव. तेसं पन वत्थुम्पि गन्थवित्थारभयेन न वदाम. लज्जिगणवंसिका एतेति विजाननमेव हेत्थ पमाणन्ति.

कलियुगे एकसट्ठाधिके नववस्ससते सम्पत्ते फग्गुनमासस्स जुण्हपक्खदुतियदिवसे सुक्कवारे रतनपूरनगरं दुतियं मापेत्वा ञ्ञोगीरङ्ग नाम राजा रज्जं कारेसि. सीहसूरधम्मराजातिपि नामलञ्छं पटिग्गण्हि. तोचभीलू विहारवासीमहाथेरं उद्दिस्स चतुभूमिकविहारं कारापेसि. चत्तारि महामुनिचेतियानिपि कारापेसि. विहार चेतियेसु अनिट्ठितेसुयेव सिन्नीनगरं निक्खमित्वा तत्थ वेरं वूपसमापेत्वा पच्चागतकाले सङ्खारसभावं अनतिक्कमनतो दिवङ्गतो अहोसि. अहोवत सङ्खारधम्माति. होन्ति चेत्थ,–

सेय्यथा वाणिजानंव, घरगोळिकरूपकं;

तंतंदिसं भमित्वाव, सीसं ठपेति उत्तरं;

एवं लोकम्हि सत्ता च, सन्धिचुतीनमन्तरे;

यथा तथा भमित्वाव, अन्ते ठपेन्ति सन्तनुन्ति;

कलियुगे सत्तसट्ठाधिके नववस्ससते फग्गुनमासस्स काळपक्खतेरसमियं तस्स जेट्ठपुत्तो पितु सन्तकं रज्जं गण्हि. महाधम्मराजाति नामलञ्छम्पि पटिग्गण्हि. पितु काले अनिट्ठितानि चेतियानि पुन कारापेसि. चतुभूमिकविहारञ्च निट्ठं गमापेत्वा तोविभीलू महाथेरस्स परलोकं गन्त्वा अविज्जमानताय चतुभूमिकविहारवासी महाथेरस्स दस्सामीति अन्तेपुरं पक्कोसापेसि. थेरो द्वे वारानि पक्कोसियमानोपि नागच्छि. ततिय वारे पन बहू सद्धिविहारिका अन्तेपुरं गन्त्वा पविसथ, न हि सक्का रञ्ञा पक्कोसिते पटिक्खिपितुन्ति आहंसु.

अथ थेरो एवमाह,- अहं आवुसो रट्ठपीळनपिण्डपातं भुञ्जितुं न इच्छामि, एवम्पि सचे तुम्हे इच्छथ रञ्ञो सन्तिकं गन्तुं, एवं सति इदानि रञ्ञो सन्तिकं अहं गमिस्सामीति अन्तेपुरं पाविसि. पविसित्वा रञ्ञा सद्धिं सल्लापं कत्वा अयं विहारो अरञ्ञवासीनं भिक्खूनं असप्पायोति पटिक्खिपि. एवं पन भन्ते सति तस्मिं विहारे निसीदियमानं थेरं उपदिस्सथाति. खणित्तिपादविहारवासी महाराज थेरो परियत्तिविस्सारदो सिक्खाकामो, तस्स दातुं वट्टतीति. अथ राजा तस्स विहारं अदासि. महासङ्घनाथोति नामलञ्छम्पि अदासि. सो तत्थ परियत्तिं वाचेत्वा निसीदि.

तस्स पन विहारस्स परिवारभूतेसु चत्तालीसाय विहारेसु उत्तराय अनुदिसाय एकस्मिं विहारे वसन्तो वराभिसङ्घनाथो नाम थेरो मणिकुण्डलवत्थुं मरम्मभासाय अकासि. पच्छिमाय अनुदिसाय एकस्मिं विहारे वसन्तो एको थेरो सत्तराजधम्मवत्थुं अकासि.

तस्मिञ्च काले भामअङ्क्यो आचारअङ्क्योति द्विन्नं भिक्खूनञ्च लोकधम्मेसु छेकताय द्वे विहारे कत्वा अदासि. ते पन द्वे थेरा वेदसत्थकोविदा, परियत्तिपटिपत्तीसु पन मन्दा, रामञ्ञरट्ठतो आगता. ते पन थेरपरम्पराय न गणन्ति पोराणा.

कलियुगे तिसत्तताधिके नववस्ससते सम्पत्ते महामुनिचेतियस्स पुरत्थिमदिसाभागे चत्तारो विहारे कारापेत्वा चतुन्नं थेरानं अदासि. ते च थेरा तत्थ निसीदित्वा सासनं पग्गण्हिंसु.

तस्मिंयेव काले बदरवनवासी नाम एकोपि थेरो अत्थि. सोपि परियत्तिविसारदो छप्पदवंसिको. सो च थेरो यावजीवं यथाबलं सासनं पग्गण्हित्वा दुतियभवे चलङ्गनगरे एकिस्सा इत्थिया कुच्छिम्हि पटिसन्धिं गण्हि. दसमासच्चयेन कलियुगे चत्तालीसाधिके नववस्ससते सम्पत्ते बुधवारे विजायित्वा तेरसवस्सिककाले सासने पब्बजित्वा परियत्तिं उग्गण्हि. सिरिखेत्तनगरिन्दो राजा सिरिखेत्तनगरं आनेत्वा सिरिखेत्तनगरे सामणेरोति नामेन पाकटो हुत्वा कलियुगे चतुपण्णासाधिके नववस्ससते सम्पत्ते पन्नरसवस्सिककाले वेस्सन्तरजाभकं कब्यालङ्कारवसेन बन्धि. परिपुण्णवीसतिवस्सकाले सिरिखेत्तनगरेयेव सिरिखेत्तनगरिन्दो वेरविजयो नाम राजा अनुग्गहेत्वा उपसम्पदभूमियं पतिट्ठाति. पच्छिमपक्खाधिको नाम राजा सिरिखेत्तनगरं अत्तनो हत्थगतं अकासि. तस्मिञ्च काले तं थेरं आनेत्वा रतनपूरनगरे वसापेसि. सूरकित्ति नाम रञ्ञो कनिट्ठभातिको एरावतीनदीतीरे चतुभूमिकविहारं कारापेत्वा तस्स थेरस्स अदासि. राजा च तिपिटकालङ्कारोति नामलञ्छं अदासि.

कलियुगे वस्ससहस्से सम्पत्ते फग्गुनमासस्स पुण्णमियं सट्ठिवस्सिको हुत्वा तिरियपब्बतं गन्त्वा अरञ्ञवासं वसि. द्वे वस्साधिके वस्ससहस्से राजा तस्मिं विहारं कारापेत्वा तस्सेव थेरस्स अदासि. सो पन तिपिटकालङ्कारत्थेरो सिरिखेत्तनगरे नवङ्गकन्दरे पत्तलङ्कस्स अतुलवंसत्थेरस्स वंसिको. सिरिखेत्तनगरे नवङ्गकन्दरे सुवण्णविहारे वसन्तस्स थेरस्स कित्तिघोसो सब्बत्थ पत्थरि. जेय्यपुरे एरावतीनदीतीरे चतुभूमिकविहारे वसनकाले अट्ठसालिनिया आदितो वीसति गाथानं संवण्णनं अकासि. सूरकित्तिनामकस्स कनिट्ठभातिकस्स याचनमारब्भ यसवड्ढनवत्थुञ्च अकासि. तिरियपब्बते वसनकाले विनयालङ्कारटीकं अकासि. पच्छिमपक्खाधिकरञ्ञो काले महासङ्घनाथत्थेरं सङ्घराजभावे ठपेसि. सो च सङ्घराजा अतिविय परियत्ति विसारदो. तस्मिञ्च काले रतनपूरनगरेपि अरियालङ्कारत्थरो नाम एको अत्थि. सो पन तिपिटकालङ्कारत्थेरेन समञ्ञाणथामो. वयसापि समानवस्सिका.

तेसु तिपिटकालङ्कारत्थेरो गन्थन्तरबहुस्सुतट्ठाने अधिको, अरियालङ्कारत्थेरो पन धातुपच्चयविभागट्ठाने अधिकोति दट्ठब्बो. पच्छा पन उक्कंसिकरञ्ञोकाले तेपि द्वे थेरा रञ्ञो आचरिया हुत्वा सासनं पग्गण्हिंसु. तेसु अरियालङ्कारत्थेरो अपरभागे कालङ्करित्वा तस्स थेरस्स सद्धिविहारिकस्स दुतियारियालङ्कारत्थेरस्स राजमणिचूळचेतियस्स समीपे दक्खिणवनारामं नाम विहारं कारापेत्वा अदासि.

उक्कंसिको नाम राजा पन सासने बहुप्पकारो. सो च कलियुगे छनवुताधिके नववस्ससते रज्जं पत्तो. रज्जं पन पत्वा सिरिधम्मासोकराजाविय चत्तारि वस्सानि अतिक्कमित्वा मुद्धाभिसेकं पटिग्गहेत्वा सिरिसुधम्म राजामहाधिपतीति नामलञ्छम्पि पटिग्गण्हि. एकस्मिं पन समये हंसावतीनगरं गन्त्वा तत्थ निसीदि. अथ रामञ्ञरट्ठवासिनो एवमाहंसु,- मरम्मिकभिक्खू नाम परियत्तिकोविदा वेदसत्थञ्ञुनो नत्थीति. तं सुत्वा राजा चतुभूमिकविहारवासित्थेरस्स सन्तिकं सासनं पेसेसि,-तिंसवस्सिका चत्तालीसवस्सिका वा परियत्तिकोविदा वेदसत्थञ्ञुनो भिक्खू रामञ्ञरट्ठं मम सन्तिकं पेसेथाति. अथ चतुभूमि कविहारवासित्थेरो तिपिटकालङ्कारं तिलोकालङ्कारं तिसासनालङ्कारञ्च सद्धिं तिंसमत्थेहि भिक्खूहि पेसेसि. हंसावतीनगरं पन पत्वा मोधोचेतियस्स पुरत्थिमभागे विहारे कारापेत्वा तेसं अदासि.

उपोसथदिवसेसु सुधम्मसालायं रामञ्ञरट्ठवासिनो परियत्तिकोविदे वेदसत्थञ्ञुनो सन्निपातापेत्वा तेहि तीहि थेरेहि सद्धिं कथासल्लापं कारापेसि. अथ रामञ्ञरट्ठवासिनो भिक्खू एवमाहंसु,– पुब्बे पन मयं मरम्मरट्ठे परियत्तिकोविदा वेदसत्तञ्ञुनो नत्थीति मञ्ञाम, इदानि मरम्मरट्ठवासिनो अतिविय परियत्ति कोविदा वेदसत्थञ्ञुनोति. अपरभागे कलियुगे छनवुताधिके नववस्ससते सम्पत्ते राजा रतनपूरनगरं पच्चागच्छि.

तेपि थेरा पच्चागन्तुकामा रामञ्ञरट्ठे पधानभूतस्स तिलोकगरूति नामधेय्यस्स महाथेरस्स सन्तिकं वन्दनत्थाय अगमंसु.

तदा तिलोकगरुत्थेरोपि तेहि सद्धिं सल्लापं कत्वा एवमाह,-तुम्हेसु पन तिपिटकालङ्कारत्थेरो पठमं आवासविहारं लभिस्सतीति. कस्मा पन भन्ते एवम वोचाति वुत्ते अयं पन पिण्डाय चरन्तोपि अन्तरामग्गे वेळुवेत्तादीनि लभित्वा गहेत्वा विहारे पटिसङ्खरणं अकासि, तस्माहं एवं वदामि, लोके विहारे पटिसङ्खरणसीला भिक्खू सीघमेव आवासविहारं लभन्तीति हि पोराणत्थेरा आहंसूति आह.

तेपि रतनपूरनगरं पच्चागच्छिंसु. तिलोकगरुत्थेरस्स वचनानुरूपमेव तिपिटकालङ्कारत्थेरो सब्बपठमं आवासविहारं लभीति.

कलियुगे पन नववस्साधिके वस्ससहस्से सम्पत्ते रञ्ञो कनिट्ठो कालमकासि. अथं रञ्ञो पुत्तो उच्चनगरभोजको बालजनेहि सन्थवं कत्वा तेसं वचनं आदियित्वा पच्चूसकाले पितरं घातेतुकामो अन्तेपुरं सहसा पाविसि.

राजाव अनग्घं मुद्दिकं गहेत्वा नन्दजेय्येन नाम अमच्चेन राजयोधेन नाम अमच्चेनच सद्धिं अञ्ञतरवेसेन नगरतो निक्खमित्वा रजतवालुकनदिं सम्पत्तो.

तस्मिञ्च काले एको सामणेरो मातापितूनं गेहे पिण्डपातं आनेस्सामीति खुद्दकनावाय नदियं आगच्छि. अथ तं सामणेरं दिस्वा राजा एवमाह,- अम्हे भन्ते परतीरं नावाय आनेहीति. सामणेरो च आह,-सचे उपासक तुम्हे परतीरं आनेय्यं, भत्तकालं अतिक्कमेय्यन्ति. अथ राजा अम्हेयेव सीघं आनेहि, इमं मुद्दिकं दस्सामीति अस्सासेत्वा आनेतुं ओकासं याचि. अथ सामणेरो कारुञ्ञप्पत्तं वचनं सुत्वा परतीरं आनेसि.

अथ चतुभूमिकविहारं पत्वा तस्मिं विहारे थेरस्स सब्बम्पि कारणं आरोचेत्वा एवमाह,-सचे भन्ते अम्हे गण्हितुं आगच्छय्य, ते निवारेथाति. थेरोच मयं महाराज समणा न सक्का एवं निवारेतुं, एवम्पि एको उपायो अत्थि,-निसिन्नविहारवासित्थेरो पन गिहिकम्मेसु अतिविय छेको, तं पक्कोसेत्वा कारणं चिन्तेतुं युत्तन्ति. अथ तं पक्कोसेत्वा तमत्थं आरोचेत्वा राजा इदमवो च,- सचे भन्ते अम्हे गण्हितुं आगच्छेय्युं, अथ केनचिदेव उपायेन ते निवारेथाति. अथ सो थेरो एवमाह,-तेन हि महाराज मा किञ्चि सोचि माभायि विहारमज्झे सिरिगब्भं पविसित्वा निसीदथाति वत्वा पिण्डाय अचरन्ते भिक्खुसामणेरे सन्निपातापेत्वा विसुं विसुं दण्डहत्था हुत्वा एकस्सपि पुरिसस्स विहारं पविसितुं ओकासं मा देथाति वत्वा सेनंविय ब्यूहेसि. सामन्तविहारेसुपि वसन्ते भिक्खुसामणेरे पक्कोसि. तदा किर आगन्त्वा सन्निपातानं भिक्खुसामणेरानं अतिरेकसहस्समत्तं अहोसि. थेरो ते विहारे द्वारकोट्ठकेसु आगतमग्गे च विसुं विसुं दण्डहत्था हुत्वा आरक्खणत्थाय ठपेसि, यथा वड्ढकी सूकरो ब्यग्घस्स निवारणत्थाय विसुं विसुं सूकरे संविधाय ठपेसीति. अथ पुत्तस्स योधापि राजानं गहेतुं न सक्का, भिक्खु सामणेरानं गारववसेन बलक्कारेन मारेत्वा पविसितुं न विसहन्ति, भिक्खु सामणेरानं बाहुल्लताय च.

तस्मिंयेव संवच्छरे अस्सयुजमासस्स काळपक्खपञ्चमितो याव कत्तिकमासस्स काळपक्खपञ्चमी विहारेयेव राजा निलीयित्वा निसीदि. अथ अन्तेपुरवासिका अमच्चा पुत्तं अपनेत्वा राजानं आनेत्वा रज्जे ठपेसुं. राजा च पुन रज्जं पत्वा विहारे निसिन्नकाले मा भायि महाराज त्वं जिनेस्सतीति रञ्ञो आरोचेन्तस्स वेदसत्थञ्ञुनो एकस्स भिक्खुस्स चञ्ञिङ्खुचेतियस्स एसन्नट्ठाने एकं विहारं कारापेत्वा अदासि. धम्मनन्दराजगुरूति नामलञ्छम्पि अदासि. तस्स पन विजातट्ठानभूतं गामं निस्साय मरम्मवोहारेन ‘ये ने ना से यां व’ इति समञ्ञा अहोसि.

राजा च पुन रज्जं पत्वा तस्मिंयेव संवच्छरे कत्तिकमासस्स काळपक्खचुद्दसमियं सब्बेपि महाथेरे निमन्तेत्वा राजगेहं पवेसेत्वा पिण्डपातेन भोजेसि. अथ राजा एवमाह,-चतुभूमिकविहारवासित्थेरो सम्परायिकत्थावहो आचरियो, निसिन्नविहारवासित्थेरो पन दिट्ठधम्मिकत्थावहोति एवं राजावंसे वुत्तं. पोराणपोत्थकेसु पन चतुभूमिकविहार वासित्थेरो एकन्तसमणो आचरियो, निसिन्नविहारवासित्थेरो पन योधारहो योधकम्मे छेकोति राजा अहाति वुत्तं. राजा किर सम्परायिकत्थं अनुपेक्खित्वा दिन्नकाले निसिन्नविहारत्थेरस्स न अदासि, कदाचि कदाचि पन दिट्ठधम्मिकत्थं अनुप्पेक्खित्वा तस्स विसुं अदासीति. एत्थ च यस्मा निसिन्नविहार वासित्थेरो रञ्ञो भीयेहि निवारणत्थाय आरक्खं अकासि, न परेसं विहेठनत्थाय, आणत्तिकप्पयोगा च न दिस्सति, तस्मा नत्थि आपत्तिदोसो. सद्धातिस्सरञ्ञो भयेहि निवारणत्थं अरहन्तेहि थेरेहि कतप्पयोगोविय दट्ठब्बो.

चतुभूमिकविहार वासित्थेरो पन खणित्तिपादगामे जातो, अरिमद्दनपुरे अरहन्तत्थेरगणप्पभवो, यत्थ कत्थचि गन्त्वा अञ्ञेसं भिक्खूनं आचारं यथाभूतं जानित्वा तेहि चतुपच्चयसम्भोगो न कभपुब्बो, अन्तमसो उदकम्पि न पिवितपुब्बो, तंतंट्ठानम्पि चम्मखण्डं गहेत्वायेव गमनसीलो. उक्कंसिकराजा पन सिरिखेत्तनगरे द्वत्तपोङ्करञ्ञा कारावितचेतियसण्ठानं गहेत्वा राजमणिचूळं नाम चेतियं अकासि. तं पन चेतियं परिमण्डलतो तिहत्थसतप्पमाणं, उब्बेधतोपि एत्तकमेव. तस्स पन चेतियस्स चतूसु पस्सेसु चत्तारो विहारेपि कारापेसि, पुरत्थिमपस्से पुब्बवनारामो नाम विहारो, दक्खिणपस्से पन दक्खिणवनारामो नाम, पच्छिमपस्से पच्छिमवनारामो नाम, उत्तरपस्से उत्तरवनारामो नाम. तेसु चतूसु विहारेसु उत्तरवनारामो नाम विहारो असनिपाभग्गिना डय्हित्वा विनस्सि. अवसेसे पन तयो विहारे परियत्तिकोविदानं तिण्णं महाथेरानं अदासि. नाम लञ्छम्पि तेसं अदासि. पच्छिमस्स रञ्ञो कालेयेव उत्तरपस्से विहारं कारापेसि.

तस्मिं पन चेतिये छत्तं अनारोपेत्वायेव सो राजा दिवङ्गतो. तेसु पन चतूसु विहारेसु निसिन्नानं थेरानं दक्खिणवनारामविहारवासीमहाथेरो कच्चायनगन्थस्स अत्थं छब्बिधेहि संवण्णनानयेहि अलङ्करित्वा मरम्मभासाय संवण्णेसि. पच्छिमवनारामविहार वासित्थेरो पन न्यासस्स संवण्णनं छहि नयेहि अलङ्करित्वा अकासि.

कलियुगे पन दसवस्साधिके सहस्से सम्पत्ते तस्स रञ्ञो पुत्तो सिरिनन्दसुधम्मराजापवराधीपति रज्जं कारेसि. पितुनो राजगेहं भिन्दित्वा विहारं कारापेत्वा तिलोकालङ्कारस्स नाम महाथेरस्स अदासि. तिलोकालङ्कारत्थेरो च नाम तिपिटकालङ्कारत्थेरेन समञ्ञाणथामस्स अरियालङ्कारत्थेरस्स सिस्सोति दट्ठब्बो. अयञ्चत्थो हेट्ठा दस्सितो. जेय्यपुरे चतुभूमिकअतुलविहारं कारापेत्वा दाट्ठानागराजगुरुत्थेरस्स अदासि. सो च थेरो निरुत्तिसारमञ्जूसं नाम न्याससंवण्णनं अकासी.

कलियुगे द्वादसाधिके वस्ससहस्से सम्पत्ते फग्गुनमासे सोतापन्ना नाम आरक्खदेवता अञ्ञत्थ गमिस्सामाति आहंसूति नगरा सुपिनं पस्सन्ता हुत्वा बहूसन्निपतित्वा देवपूजं अकंसु. देवतानं पन सङ्कमनं नाम नत्थि, पुब्बनिमित्तमेवतन्ति दट्ठब्बं.

तस्मिञ्च काले चिनरञ्ञो योधा आगन्त्वा मरम्मरट्ठं दूसेसुं. सासनं अब्भप्पटिच्छन्नो विय चन्दो दुब्बलं अहोसि.

कलियुगे तेवीसाधिके वस्ससहस्से सम्पत्ते तस्स रञ्ञो कनिट्ठो महापवरधम्मराजालोकाधिपति नाम राजा रज्जं कारेसि. तस्मिञ्च काले लोकसङ्केतवसेन पुञ्ञं मन्दं भविस्सतीति वेदसत्थञ्ञूहि आरोचितत्ता लोकसङ्केतवसेनेव अभिनवपुञ्ञुप्पादनत्थं खन्धवारगेहं कारापेत्वा तावकालिकवसेन सङ्कमित्वा निसीदि. ततो अपरभागे उत्तरगेहं भिन्दित्वा तस्मिंयेव ठाने विहारं कारापेत्वा एकस्स महाथेरस्स अदासि.

दक्खिणगेहं पन नगरस्स पुरत्थिमदिसाभागे विहारं कारापेत्वा अग्गणम्मालङ्कारत्थेरस्स अदासि. सो च थेरो कच्चायनगन्थस्सचेव अभिधम्मत्थसङ्गहस्स च मातिकाधातुकथायमकपट्ठानानञ्च अत्थं मरम्मभासाय योजेसि.

उपराजा च महासेतुनो पमुखे ठाने सोवण्णमयविहारं कारापेत्वा उत्तरगेहविहार वासित्थेरस्स अन्तेवासिकस्स जिनारामत्थेरस्स अदासि. तस्मिंयेव ठाने नानारतनविचित्रं विहारं कारापेत्वा तस्सेव थेरस्स अन्तेवासिकस्स गुणगन्धत्थेरस्स अदासि.

सो पन थेरो ‘छिन व्डिन’ गामे विजातो. वये पन सम्पत्ते रतनपूरनगरं गन्त्वा परियत्तिं उग्गण्हित्वा ततो पुन निवत्तित्वा बदुननगरे बदरगामे निसीदित्वा पच्छा ‘छिन व्डिन’ गामे चतूहि पच्चयेहि किलमथो हुत्वा वसति. तस्मिञ्च काले गामे मोक्खस्स नाम पुरिसस्स सन्तिके एकं अनग्घं मणिं राजा लभित्वा अतिव ममायि. ‘छिन व्डिन’ मोक्खमणीति पाकटो अहोसि.

अथ उत्तरगेहविहारवासित्थेरो आह,- ‘छिन व्डिन’ गामके न मणियेव अनग्घं, अथ खो एकोपि थेरो गुणगन्धो नाम परियत्तिकोविदो अनग्घोयेवाति.

अथ तं सुत्वा राजा तं पक्कोसेत्वा चतूहि पच्चयेहि उपत्थम्भेत्वा पूजं अकासि.

सहस्सोरोधगामे गुणसारो नाम थेरो पलिणगामे सुजातो नाम थेरो च गुणगन्धत्थेरस्स सिस्सायेव अहेसुं.

एकस्मिञ्च काले तिरियपब्बतविहारवासीमहाथेरो भिक्खुसङ्घमज्झे अग्गधम्मालङ्कारत्थेरं कीळनवसेन एवमाह,- अम्हेसु आवुसो अन्तरधारयमानेसु त्वं लोके एको गन्थकोविदत्थेरो भविस्ससि मञ्ञेति. अथ अग्गधम्मालङ्कारो च एवमाह,-तुम्हेसु भन्ते अन्तरधारयमानेसु मयं गन्थकोविदान भवेय्यामको नाम पुग्गलो लोके गन्थकोविदो भविस्सतीति. पोराणपोत्थकेसु पन अरियालङ्कारत्थेरो ननु पनिदानि मयं गन्थकोविदा न ताव भवामाति एवमाहाति वुत्तं. सो अग्गधम्मालङ्कारत्थेरोयेव रञ्ञा याचितो राजवंस. सङ्खेपम्पि अकासि. सो प्पन थेरो अमच्चपुत्तो.

एकस्मिञ्च काले हीनायावत्तको एको महाअमच्चो रञ्ञो सन्तिका अत्तना उपलद्धपरिभोगं सब्बं गहेत्वा विहारं आगन्त्वा अग्गधम्मालङ्कारत्थेरेन सद्धिं सल्लापं अकासि. सल्लापं पन कत्वा सब्बं परिभोगं थेरस्स दस्सेत्वा सचे भन्ते त्वं गिहि भवेय्यासि, एत्तकं परिभोगं लभिस्सतीति आह. थेरोपि एवमाह,-तुम्हाकं पन एत्तको परिभोगो अम्हाकं समणानं वच्चकुटिं असुभभावनं भावेत्वा पविसन्तानं पुञ्ञं कलं नाग्घति सोळसिन्ति. किञ्चापि इदञ्च पन वचनं सासनवंसे अप्पधानं होति, पुब्बाचरियसीहेहि पन वुत्त वचनं याव अपाणकोटिका सरितब्बमेवाति मनसिकरोन्तेन वुत्तन्ति.

कलियुगे पन चतुत्तिंसाधिके वस्ससहस्से सम्पत्ते तस्स पुत्तो नरावरो नाम राजा रज्जं कारेसि. महासीहसूरधम्मराजाति नामलञ्छं पटिग्गण्हि. तस्स रञ्ञो काले ‘सी खों’ चेतियस्स समीपे जेतवनविहारे गन्थं उग्गण्हन्तो एको दहरभिक्खु गन्थछेकोपि समानो बालकाले बालचित्तेन आकुलितो हुत्वा वच्चकूपे वातातपेहि बहिसुक्खभावेन पटिच्छादिते दण्डेन आलुलित्वा दुग्गन्धोविय चित्तसन्ताने परियत्तिवातातपेहि बहिसुक्खभावेन पटिच्छादिते केनचिदेव रूपारम्मणादिना आलुलित्वा किलेससत्तिसङ्खातो दुग्गन्धो वायित्वा हीनायावत्तिस्सामीति चिन्तेत्वा गिहिवत्थानि गहेत्वा सद्धिं सहायभिक्खुहि नदीतित्थं अगमासि. अन्तरामग्गे ताव भिक्खुभावेनेव चेतियं वन्दिस्सामीति गिहिवत्थानि सहायकानं हत्थे ठपेत्वा चेतियप्पमुखे लेणं पविसित्वा वन्दित्वा निसीदि. अथ एका दहरित्थी चेतियङ्गणं आगन्त्वा बहि लेणं निसीदिस्वा उदकं सिञ्चित्वा पत्थनं अकासि,-इमिना पुञ्ञकम्मेन सब्बेहि अपायादिनुक्खेहि मोचेय्यामि, भवे भवे च हीनायावत्तकस्स पुरिसस्स पादचारिका न भवेय्यामीति.

अथ तं सुत्वा दहरभिक्खु एवं चिन्तेसि,-इदानि अहंहीनायावत्तिस्सामीति चिन्तेत्वा आगतो, अयम्पि दहरित्थी हीनायावत्तकस्स पुरिसस्स पादचारिका न भवेय्या मीति पत्थनं अकासि, इदानि तं दहरित्थिं कारणं पुच्छिस्सामीति. एवं पन चिन्तेत्वा बहि लेणं निक्खमित्वा तं दहरित्थिंकारणं पुच्छि,-कस्मा पन त्वं हीनायावत्तकस्स पुरिसस्स पादचारिका न भवेय्यामीति पत्थनं करोसीति. हीनायावत्तकस्स भन्ते पुरिसस्स पादचारिका न भवेय्यामीति वुत्तवचनं बालपुरिसस्स पादचारिका न भवेय्यामीति वुत्तवचनेन नाना न होति, सदिसत्थकमेवाति ननु हीनाया वत्तको बालोयेव नाम, सचे पन भन्ते हीनायावत्तको बालो नाम न भवेय्य, को नाम लोके बालो भवेय्य, भिक्खु नाम हि परेहि दिन्नं चीवरपिण्डपातसेनासनं परिभुञ्जित्वा सुखं वसति, सचे गन्थं उग्गण्हितु कामो भवेय्य, यथाकामंयेव गन्थं उग्गण्हितुं ओकासं लभति, एवं पन अहुत्वा अलसिकोयेव भुञ्जित्वा सयित्वा निसीदितुं इच्छेय्य, एवम्पि यथाकामं भुञ्जितुं सयितुं ओकासं लभति, एवम्पि समानो परस्स दासो भविस्सामि, दारस्स किंकरो भविस्सामीति अकथेन्तोपि कथेन्तोविय हुत्वा हीनायावत्तेय्य, सो लोके अञ्ञेहि बालेहि अधिको बालोति अहं मञ्ञामि, सचे पन बालतरस्स भरिया भवेय्य, अहं बालतरी भवेय्यन्ति वुत्ते सो दहरभिक्खु संवेगं आपज्जित्वा बहिनगरद्वारं निक्खमित्वा वानरगणेन विना झायन्तोविय वानरो झायित्वा निसीदि.

अथ सहायका आगन्त्वा गिहिवत्थानि गण्हाहीति पक्कोसिंसु. तस्मिं काले सो दहरभिक्खु आगच्छथ भवन्तोति वत्वा सब्बं कारणं तेसं आचिक्खित्वा इदानि पन भवन्तो हीनायावत्तेहीति सचे यो कोचि आगन्त्वा मम सीसं मुग्गरेन पहारेय्य, एवं सन्तेपि हीनायावत्तितुं न इच्छामि, इतो पट्ठाय याव जीवितपरियन्ता हीनायावत्तितुं मनसापि न चिन्तयिस्सामीति वत्वा एरावतीनंदिं तरित्वा जेय्यपुरं अगमासि. तदा किर दहरित्थी देवलाभवय्य, न मनुस्सित्थीति वदन्ति पण्डिताति.

जेय्यपुरं पन पत्वा परियत्तिकोविदानं महाथेरानं सन्तिके नयं गहेत्वा पुञ्ञचेतियस्स दक्खिणदिसाभागे एकस्मिं विहारे निसीदि. परियत्तिं वाचेत्वा अथ कमेन तंतंदिसाहि भिक्खुसामणेरा आगन्त्वा तस्स सन्तिके परियत्तिं उग्गण्हिंसु. आवासं पन अलभित्वा केचि भिक्खुसामणेरा छत्तानिपि छादित्वा निसीदिंसु.

एकस्मिं काले राजा निक्खमित्वा पुञ्ञचेतियं वन्दिस्सामीति चेतियङ्गणं पाविसि. अथ छत्तानि छादेत्वा निसिन्ने भिक्खू दिस्वा गुहाय सद्धिं विहारं कारापेत्वा तस्स भिक्खुस्स अदासि. तिलोकगरूतिपि नामलञ्छं अदासि. सुखवोहारत्थं पन ककारलोपं कत्वा तिलोगरूति वोहरिंसु.

तस्स पन सद्धिविहारिको सत्तवस्सिको तेजोदीपो नाम भिक्खु परित्तटीकं अकासि. अपरभागे पन तिलोकालङ्कारोति नामलञ्छं अदासि. एवं तेजेदीपो नाम भिक्खु नरावररञ्ञो काले परित्तटीकं अकासीति दट्ठब्बं. केचि पन पच्छिमपक्खाधिकरञ्ञो कालेति वदन्ति.

एकस्मिं पन काले तिरियपब्बतविहारवासीमहाथेरो पादचेतियं वन्दनत्थाय गन्त्वा पच्चागतकाले कुखननगरे सुवण्णगुहायं जम्बुधजत्थेरस्स सन्तिकं पविसित्वा तेन सद्धिं सल्लापं अकासि. ते च महाथेरा अञ्ञमञ्ञं पस्सित्वा सल्लपित्वा अतिविय पमोदिंसु. लोकस्मिञ्हि बालो बालेन पण्डितो पण्डितेन सद्धिं अतिविय पमोदतीति. ते च द्वे थेरा समानवस्सिका. तिरियपब्बतविहार वासीमहाथेरो तेन सद्धिं सल्लापं कत्वा पच्चागच्छि. जम्बुधजत्थेरो च मग्गं अचिक्खितुं अनुगच्छि. अथ तिरियपब्बतविहारवासीमहाथेरो जम्बुधजत्थेरं आह,- अहं भन्ते राजवल्लभो होमि राजगुरु,त्वंयेव मम पुरतो गच्छाहीति. अथ जम्बुधजत्थेरोपि तिरियपब्बतविहारवासित्थेरं आह,-त्वं भन्ते राजवल्लभो भवसिराजगुरु, लोके राजगुरु नाम पधानभावे ठितो, तस्मा त्वंयेव मम पुरतो गच्छाहीति. एत्थ च द्वेपि महाथेरा अञ्ञमञ्ञं गारववसेन लोकवत्तं अपेक्खित्वा एवमाहंसूति दट्ठब्बं. तिरियपब्बतविहारवासीमहाथेरोपि रतनपूरनगरं पत्वा राजवंसपब्बतं गन्त्वा अरञ्ञवासं वसि.

अथ उक्कंसिकराजा कनिट्ठेन सूरकित्तिनामेन सद्धिं मन्तेसि,-सचे त्वं वने थेरं पठमं पस्ससि, त्वंयेव विहारं कारापेत्वा थेरस्स ददाहि, सचे पनाहं पठमं पस्सेय्य, अहं विहारं कारापेत्वा ददामीति.

अथ कनिट्ठा पठमं पस्सित्वा तिरियपब्बतकन्दरे जेतवनं नाम विहारं कारापेत्वा अदासि. इदञ्च वचनं साधुज्जनानं गुणं एवकारं पीतिसोमनस्सं उप्पज्जि, तेन पुञ्ञकम्मेन तेन पीतिसोमनस्सेन सत्तक्खत्तुं देवरज्जसम्पत्तिं सत्तक्खत्तुं मनुस्सरज्जसम्पत्तिं पटिलभीति वुत्तत्ता साधुज्जनानं गुणं अनुस्सरित्वा पुञ्ञविसेसलाभत्थाय वुत्तं.

तिरियपब्बतविहारवासीमहाथेरो च जम्बुधजत्थेरस्स गुणं उक्कंसिकरञ्ञो आरोचेसि. राजा च अतिविय पसीदित्वा जम्बुधजोति मूलनामे दीपसद्देन योजेत्वा जम्बुदीपधजोति नामलञ्छं अदासि.

जम्बुधजत्थेरो च नाम धम्मनन्दत्थेरस्स सद्धिविहारिका. धम्मनन्दत्थेरो च जोतिपुञ्ञत्थेरस्स सद्धिविहारिको. ते च थेरा अरहन्तगणवंसिका.

जम्बुधजत्थेरो पन विनयपाळिया अट्ठकथाय च अत्थ योजनं मरम्मभासाय अकासि. मणिरतनो नाम पन थेरो अट्ठसालिनीसम्मोहविनोदनीकङ्खावितरणीअट्ठकथानं अभिधम्मत्थविभावनीसङ्खपवण्णनाळीकानञ्च अत्थं मरम्म भासाय योजेसि.

मूलावासगामे च पुब्बारामविहारवासित्थेरो गूळत्थ दीपनिं नाम गन्थं विसुद्धिमग्गगण्ठिपदत्थञ्च मूलभासाय अकासि, नेत्तिपाळिया च अत्थं मरम्मभासाय योजेसि. सो पन थेरो पुब्बे गामवासी हुत्वा सीसवेठनतालपत्तानि गहेत्वा आचरियप्पवेणीवसेन विनयविलोमाचारं चरि. पच्छा पन तं आचारं विस्सज्जित्वा अरञ्ञवासं वसि. सोपि थेरो गम्भीरञाणिको सद्दत्थनयेसु अतिविय छेको.

कलियुगे पन पञ्चतिंसाधिके वस्ससहस्से सम्पत्ते कनिट्ठो सिरिपवरमहाधम्मराजा नाम भूपालो रज्जं कारेसि. दब्बिमुखजातस्सरे पन गेहं कारापेत्वा निसीदनतो दब्बिमुखजातस्सरोति नामं पाकटं अहोसि. तस्मिं पन जातस्सरे जेय्यभूमिकित्तिं नाम विहारं कारापेत्वा सिरिसद्धम्मपालत्थेरस्स अदासि. बहूनम्पि गामवासी अरञ्ञवासी भिक्खूनं अनुग्गहं अकासि. रतनपूरनगरस्मिञ्हि दससु ‘ञ्य्ौं यां’ राजांसेसु प्पच्छिमा पञ्च राजानो अविचिनित्वायेव अलज्जीलज्जीमिस्सकवसेन सासनं पग्गण्हिंसु. तदा जिनसासनं अब्भन्तरे चन्दोविय अतिपरिसुद्धं न अहोसि. एवम्पि लज्जिनो अत्तनो अत्तनो वंसानुरक्खणवसेन धम्मं पूरेतुं अनिवारितत्ता लज्जीगणवंसो न छिज्जति. तथा अलज्जिनोपि अत्तनो अत्तनो आचरियप्पवेणीवसेन विचरिंसु, तेन अलज्जीगणवंसोपि न छिज्जतीति दट्ठब्बं. तस्स रञ्ञो काले देवचक्कोभासो नाम एको थेरो अत्थि, वेदसत्थञ्ञू पिटकेसु पन मन्दोति.

कलियुगे पन अट्ठतिंसाधिके वस्ससहस्से सम्पत्ते वेसाखमासस्स काळपक्खअट्ठमितो पट्ठाय लोकसङ्केतवसेन उप्पज्जमानं भयं निवारेतुं नवगुहायं तेन देवचक्कोभासत्थेरेन कथितनियामेन पठमं मरम्मिकभिक्खू पट्ठानप्पकरणं वाचापेसि. ततो पच्छा जेट्ठमासस्स जुण्हपक्खपाटिपददिवसतो रामञ्ञरट्ठवासिके भिक्खू पट्ठानप्पकरणं वाचापेसि. महाछणञ्च कारापेसि. रट्ठवासिनोपि बहुपूजासक्कारं कारापेसि. तस्स किर रञ्ञो काले पोत्थकं अट्ठिभल्लिकरुक्खनिय्यासेहि परिमट्ठं कत्वा मनोसिलाय लिखित्वा सुवण्णेन लिम्पेत्वा पिटकं पतिट्ठापेसि. ततो पट्ठाय यावज्जतना इदं पोत्थककम्मं मरम्मरट्ठे अकंसूति.

कलियुगे सट्ठाधिके वस्ससहस्से सम्पत्ते (अस्सयुजमासस्स काळपक्खछट्ठमियं अङ्गारवारे) तस्स पुत्तो रज्जं कारेसि. सिरिहासीहसूरसुधम्मराजाति नामलञ्छम्पि पटिग्गण्हि. पितु रञ्ञो गेहट्ठाने चेतियं कारापेसि. तस्स पन मारजेय्यरतनन्ति समञ्ञा अहोसि. तस्स पन रञ्ञो काले सल्लावतिया नाम नदिया पच्छिमभागे तुन्ननामके गामे गुणाभिलङ्कारो नाम थेरो सामणेरानं गामग्गवेसनकाले एकंसं उत्तरासङ्गं कारापेत्वा सीसवेठनतालपत्तानि पन न गण्हापेत्वा तालवण्टमेव गण्हापेसि. एको गणो हुत्वा सपरिवारेन सद्धिं तुन्नगामे निसीदि. तुन्नगणोति तस्स समञ्ञा अहोसि. सो पन थेरो पाळिअट्ठकथाटीकागन्थन्तरेसु अधिप्पायं यथाभूतं न जानाति, अभिधम्मपिटकंयेव सिस्सानं वाचेत्वा निसीदि.

तस्मिञ्च काले केतुमतीनगरे निसिन्ना बद्धन्ना बुद्धङ्कुरत्थेर चित्तत्थेरा, दीपयङ्गनगरे उळुगामे निसिन्नो सुनन्दत्थेरो, तलुप्पनगरे जेय्यबहुअन्धगामे कल्याणत्थेरोति इमे चत्तारो थेरा सामणेरानं गामप्पवेसनकाले एकंसं उत्तरासङ्गं अकारापेत्वा सीसवेठनतालपत्तानि अग्गण्हापेत्वा चीवरं पारुपापेत्वा तालवण्टं गण्हापेत्वा सकलकगणं ओवादं कत्वा निसीदिंसु. ते पन थेरा पाळिअट्ठकथाटीकागन्थन्तरेसु अधिप्पायं यथाभूभं जानिंसु, तीसुपि पिटकेसु कोविदा अहेसुं. इच्चेवं सिरिमहासीहसूरसुधम्मरञ्ञो काले पारुपनभिक्खूहि नाना हुत्वा विरूपं आपज्जित्वा एकंसिकगणो नाम विसुं भिज्जि, यथा पन अयमलं अयतो उट्ठहित्वा विसदिसं हुत्वा विरुद्धं होतीति. एवं भिज्जमानापि गणा राजा पमादो अनुस्सुक्को हुत्वा अत्तनो अत्तनो रुचिवसेनेव चरित्वा निसीदिंसु.

तेसु च द्वीसु गणेसु पारुपनगणे थेरा पाळिअट्ठकथाटीकागन्थन्तरेसु नीतत्थवसेन वुत्तं वचनं निस्साय निक्कङ्खा निद्दोसाव हुत्वा निसीदिंसु. एकंसिकगणे पन थेरा अत्तनो अत्तनो वादो न पाळियं न च अट्ठकथासु नेव टीकासु नापि गन्थन्तेरेसु दिस्सति, इममत्थं अजानन्ता इदमेव सच्चं मोघमञ्ञन्ति वत्वा केचि पन सकसकसिस्सानं ओवादं अदंसु. एवरूपापि सिस्सा ओवादं पटिग्गण्हिंसु.

केचि पन पाळियादीसु सकवादस्स अनागतभावं ञत्वायेव अपरिसुद्धचित्ता हुत्वा सम्मासम्बुद्धस्स भगवतो मुखं अनोलोकेत्वा सम्मासम्बुद्धस्सेव भगवतो गुणं अनुस्सरित्वा सकवादे आकासे पसारित हत्थोविय अप्पतिट्ठानोति जानित्वायेव अम्हाकं वादो सम्पत्तलङ्कस्स सद्धम्मचारित्थेरस्स वंसप्पभवोति अनिस्सायभूभम्पि निस्सयं अकंसु. अभूतेन महाथेरं सीलवन्तं अब्भाचिक्खिंसु. फ्यसीनामके गामे दिट्ठधम्मिकसम्परायि कत्थं अनपेक्खन्तस्स हीनायावत्तकस्स दुस्सीलस्स उपासकस्स लञ्जं दत्वा अम्हाकं वादानुरूपं एकं गन्थं करोहीति उय्योजेत्वा अनागते अनुभवियमानदुक्खतो अभायित्वा निस्सयं गवेसिंसूति.

तस्मिंञ्च काले निग्रोधपाळिसुवण्णविहारवासित्थेरो गामवासीभिक्खु गणं समितिं कत्वा तस्स नायको हुत्वा सीसवेठनं अधारेन्ता अमङ्गलभिक्खू सासने मातिट्ठन्तूति अरञ्ञवासीनं भिक्खूनं गन्थं विकोपेत्वा ततो ततो पब्बजेसुं. अथ हत्थिसालगामस्स पुरत्थिमाय अनुदिसाय सेट्ठितळाकस्स दक्खिणाय अनुदिसाय विहारे निसिन्ने अतिरेकपण्णासभिक्खूपि पब्बाजेस्सामासि चिन्तेत्वा गामवासीभिक्खू सन्नहित्वा अगमासि. अथ राजा तमत्थं सुत्वा गामवासीगणोपि एको, अरञ्ञवासीगणोपि एको, गामवासीभिक्खू अरञ्ञवासीभिक्खू विहेठेसुं न सक्का, सकसकवादवसेन सकसकट्ठाने निसीदि तब्बन्ति राजलेखनं पेसेसि. अथ अरञ्ञवासीभिक्खू सुखं वसितुं ओकासं लभिंसु.

कलियुगे छसत्तताधिके वस्ससहस्से सम्पत्ते तस्स रञ्ञो पुत्तो महासीहसूरधम्मराजाधिराजा नाम रज्जं कारेसि. सोयेव सूरज्जराजाति च सेतिभिन्दोति च वोहारियति.

तस्स रञ्ञो काले सुवण्णयानोलोकनगामवासीउक्कंसमालं नाम थेरं अन्तोयुधनायको एको अमच्चो आनेत्वा रतनपूरनगरं पत्वा सुवण्णकुक्कुटाचले विहारं कारापेत्वा ठपेसि.

सो पाळिअट्ठकथाटीकागन्थन्तरेसु अतिविय छेको. वण्णबोधनं नाम लिखननयञ्च अकासि. तस्स गामस्स राजूहि दिन्नवसेन चेतियजग्गनकम्मे युत्तकुलत्ता पन रञ्ञो आचरियट्ठाने अट्ठपेत्वा अन्तोयुधनाय कस्सेव पूजनत्थाय निय्यादेसि. तस्सापि रञ्ञो काले सामणेरेहि गामप्पवसनकाले पारुपेत्वा पविसितब्बन्ति एकच्चे वदिंसु. एकच्चे पन एकंसं उत्तरासङ्गं कत्वा पविसितब्बन्ति वदिंसु. एवं अञ्ञमञ्ञं कलहं अकंसु.

तत्थ उक्कंसमालानामको थेरो पारुपनगणे पधानो हुत्वा नानागन्थेसु पारुपनवत्तमेव आगतन्ति पकासिंसु. एकंसिकगणे पन तिरियपब्बतविहारवासीमहाथेरा आचरियप्पवेणीदस्सनवसेन पारुपनवादं पटिक्खिपिंसु.

अथ राजा च फलिकखचितविहारवासित्थेरं मेघुच्चनविहारवासित्थेरं सुहत्थत्थेरं बुद्धङ्कुरत्थेरञ्चाति इमे चत्तारो थेरे विनयविनिच्छकट्ठाने ठपेत्वा द्वे पक्खा अत्तनो अत्तनो वादं दस्सेन्तूति आह.

ते च चत्तारो थेरा पाळिअट्ठकथाटीकागन्थन्तरेसु अकोविदा. तेसञ्हि ठपेत्वा राजवल्लभमत्तं अञ्ञो कोचि गुणविसेसो नत्थि राजगुरुभावत्थाय, यथा ब्यग्घा रुक्खगच्छलतादिप्पटिच्छन्ने दुग्गट्ठाने निसिन्ने मिगे खुद्दकत्ता दुब्बलेपि गण्हेतुं न सक्कोन्ति, एवमेव ते एकंसिकत्थेरे राजानं निस्साय ठिते गन्थेसु अनागतत्ता दुब्बलेपि वादवसेन अभिभवितुं न सक्खिंसु. तेनेव परसेनाय बलवतं जानित्वा निपच्चकारं दस्सेत्वा वेरं समेत्वा निसिन्नो पण्डितयोधोविय वादं निट्ठं अप्पापेत्वायेव पारुपनगणा निसीदिंसूति.

कलियुगे पन पञ्चनवुताधिके वस्ससहस्से सम्पत्ते तस्स पुत्तो महाराजाधिपति नाम रज्जं कारेसि. पच्छा पन काले तेरसाधिके सते वस्ससहस्से च सम्पत्ते रामञ्ञरट्ठिनो राजा तं अभिभवित्वाव अनीतत्ता पत्तहंसावतीति पाकटं अहोसि.

तस्स रञ्ञो काले कुखननगरे जालयुत्त गामतो ञाणवरं नाम थेरं आनेत्वा आचरियट्ठाने ठपेसि. सो पन थेरो पाळिअट्ठकथाटीकागन्थन्तरेसु अतिविय छेको. सुधम्मसभायं परियत्तिवाचकानं सोतारानं अत्थाय अभिधम्मत्थसङ्गहप्पकरणस्स गण्ठिपदत्थं पठमं अकासि. ततो पच्छा अट्ठसालिनियं गण्ठिपदत्थं सुराविनिच्छयञ्च अकासि. ततो पच्छा तेन रञ्ञा याचितो अभिधानप्पटीपिकाय अत्थं मरम्मभासाय योजेसि. रञ्ञो नामलञ्छं छन्दोलङ्कारसद्दनेत्तिविदग्गदण्डीब्यञ्जीननयेहि अलङ्करित्वा राजाधिराजनामत्थप्पकासिनिं नाम गन्थम्पि अकासि.

राजा हत्थिसालनामके देसे कारापितगेहं भिन्दित्वा सतप्पमाणे विहारे कारापेत्वा सब्बेसम्पि विहारानं कित्तिजेय्यवासट्ठापनन्ति नामानि पञ्ञापेत्वा तस्सेव थेरस्स अदासि. विहारनामेनेव च थेरस्सापि तंसमञ्ञा अहोसि.

तस्मिञ्च काले अक्यकरञ्ञो पितुरञ्ञो च काले तेसं द्विन्नं गणानं विवादवसेन अविप्पकतवचनं पुन विवादस्स वूपसमनत्थाय अत्तनो अत्तनो वादं कथापेसि. पारुपनगणे सो थेरो पधानो हुत्वा एकंसिकगणे पन पासंसत्थेरो पधानो हुत्वा यथायुद्धं अकासि. अथ राजा अतिविय राजवल्लभं जेय्यभूमिसुवण्णविहारवासित्थेरं तेसं वादस्स विनिच्छिन्दनत्थाय विनयचरेट्ठाने ठपेसि.

किञ्चापि सो पन थेरो पाळिअट्ठकथाटीकागन्थन्तरेसु थोकंयेव जानकत्ता परियत्तिकोविदेसु अब्बोहारिकोयेव अहोसि, राजवल्लभत्ता पन राजा यथाभूतं अजानित्वा विनयधरट्ठाने ठपेसि. यथा पन अयं पुरत्थिमदिसा, अयं पन पच्छिमदिसाभि एवमादिना दिसाववत्थानमत्तंयेव कातुं समत्थं नङ्गलकोटिया संवड्ढन्तं परिसुं राजागारे धम्मविनिच्छकामपच्चट्ठाने ठपेति, एवमेव राजा अयं ईदिसो अयं ईदिसोति अजानित्वा विनयधरट्ठाने ठपितत्ता सो जेय्यभूमिसुवण्णविहारवासित्थेरो तेसं द्विन्नं पक्खानं द्वीसु वादेसु अयं भूतो अयं अभूतोति वत्तुं न सक्का, अद्वारघरे पविट्ठकालेविय तदा अहोसि. सेय्यथापि नाम महिसो अत्तनो समीपे ठत्वा देवगीतं गायित्वा देववीणं वादेन्तस्स देवगन्धब्बस्स वेळुसलाकं पहरन्तस्स च गामदारकस्स सद्देसु किञ्चि विसेसं न जानाति, एवमिदं सम्पदं दट्ठब्बं. अथ राजा मम विजिते येयेभिक्खू यंयंइच्छन्ति, तेतेभिक्खू तंतंचरित्वा यथाकम्मं निसीदन्तूति राजलेखनं ठपेसि. तेसं विवादो तदा न वूपसमि.

अपरभागे तेरसाधिके सते सहस्से च सम्पत्ते रतनपूरनगरं विनस्सि.

ततो पच्छा दुतिये संवच्छरे रतनसिखनगरमापको राजा रामञ्ञरट्ठिन्दस्स रञ्ञो सेनं यवखेत्ततो चातकसकुणंविय अत्तनो पुञ्ञनुभावेन मरम्मरट्ठतो नीहरित्वा सकलम्पि रामञ्ञरट्ठं अत्तनो हत्थगतं कत्वा रज्जं कारेसि.

तस्मिञ्च काले सकलमरम्मरट्ठवासीनं चित्तं पसादेसि, यथा नाम सूरियातपेन मिलायन्तानं कुमुदानं अनोतत्तोदकेन सिञ्चित्वा हरितत्तं पापेति, एवमेव रामञ्ञरट्ठिन्दस्स सेनाबलातपेहि दुक्खप्पत्तानं मरम्मरट्ठवासीनं गहट्ठानञ्चेव भिक्खूनञ्च अत्तनो पुञ्ञानोतत्तोदकेन छिञ्चित्वा कायिकचेतसिकवसेन दुविधम्पि सुखं उप्पादेसि.

सकलमरम्मरट्ठवासिनो च अयं अम्हाकं राजा बोधिसत्तोति वोहारिंसु. अथ एकस्मिं मासे चतूसु उपोसथदिवसेसु भिक्खुसङ्घं निमन्तेत्वा अन्तेपुरे पवेसेत्वा पिण्डपातेन भोजेसि. राजोरोधामच्चेहि सद्धिं उपोसथं उपवसि. सब्बेसम्पि राजोरोधामच्चानं गुणत्तयपाठं सह अत्थयोजनानयेन वाचग्गतं कारापेसि.

अथ बेलुवगामवासीयसत्थेरं अनेत्वा अत्तनो आचरियट्ठाने ठपेसि. महाअतुलयसधम्मराजगुरूति नामलञ्छम्पि अदासि. ततो पट्ठाय पन अतुलत्थेरोति नामेन पाकटो अहोसि. तस्मिञ्च काले पारुपनगणपक्खापलिणगामवासीसुजातत्थेरादयो सामणेरानं गामप्पवेसनकाले चीवरं पारुपित्वा पविसितब्बन्ति अक्खरं लिखित्वा रञ्ञो सन्तिकं सन्देसपण्णं पवेसेति.

अथ एकंसिकगणपक्खापि अतुलत्थेरादयो पुब्बेसं राजूनं काले अधिकरणं वूपसमि, इदानि वूपसमितकम्मं पुन न उप्पादेतब्बन्ति लेखनं लिखित्वा रञ्ञो सन्तिकं पेसेसि.

अथ राजा द्विन्नं पक्खानं सकसकवादं कथेतुकामोपि इदानि राजप्पटिसंयुत्तं कम्मं बहु अत्थि, तिट्ठसु ताव सासनप्पटिसंयुत्तं कम्मं, राजप्पटिसंयुत्तमेव कम्मं पठमं आरभिस्सामि, पच्छा सासनप्पटिसंयुत्तं कम्मं करिस्सामीति राजलेखनं ठपेसि. अपरभागे पन राजा एवं आणं ठपेसि,-इदानि मम विजिते सब्बेपि भिक्खू मम आचरियस्स मतिं अनुवत्तित्वा चरन्तूति.

अथ पारुपनगणभिक्खूपि एकंसिकगणं अनुवत्तेसुं रञ्ञो आणावसेन. सहस्सोरोधगामे पन द्वे महाथेरा अत्तनो परिसं पारुपनवसेनेव गामप्पवेसनवत्तं परिपूरितब्बन्ति ओवदित्वा निसीदिंसु.

तदा रञ्ञो आचरियो यसत्थेरो तमत्थं सुत्वाते पक्कोसापेसि. ते च आगन्त्वा नगरं सम्पत्तकाले एको उपासको पसन्नो हुत्वा तेसं थेरानं पिण्डपातेन उपट्ठहि. अथ अतुलत्थेरो ते महाथेरे दूरट्ठानतो वालुकं आनेत्वा तस्स उपासकस्स गेहसमीपे ओकिरापेसि. इदं विनयधम्मस्स अननुलोमवसेन चरन्तानं दण्डकम्मन्ति कोलाहलम्पि उप्पादेसि. अथ तेसं वालुकं आहरन्तानंयेव अञ्ञमञ्ञं सल्लपेसुं,-इदानि भन्ते विनयधम्मानुलोमवसेन आचरन्तानं अम्हाकं ईदिसं कम्मं असारुप्पं, अहो अच्छरियधम्मो लोकोति एको थेरो आह. अथ पन एको थेरो एवमाह,-इदानि आवुसो लोकपाला देवा ईदिसं अधम्मकम्मं दिस्वायेव अज्झुपेक्खित्वा अप्पोस्सुका निसीदितुं न सक्का, इदानि लोकपाला देवा पमज्जित्वा निसीदन्ति मञ्ञेति.

तस्मिंयेव खणे वेगेन मेघो उट्ठहित्वा अतुलत्थेरस्स विहारे राजगेहे च एकक्खणे असनियो निपतिंसु. एवं समानोपि सो थेरो अतिमानथद्धताय सतिं न लभि.

पुन राजा इदानि मम विजिते सब्बेपि भिक्खू मम आचरियस्स मतिं अनुवत्तन्ति वा मा वाति अमच्चे पुच्छि. अमच्चापि एवं रञ्ञो आरोचेसुं,-इदानि महाराज कुखननगरे नीपगामे निसिन्नो एको महाथेरो मुनिन्दघोसो नाम अत्थि, सो पारुपनवसेन अत्तनो परिसं ओवादेत्वा बहुगुणं उप्पादेत्वा निसीदतीति.

अथ राजा एवमाह,-तं पक्कोसेत्वा सुधम्मससायं महाथेरे सन्निपाभापेत्वा तस्स थेरस्स विनय पण्णत्तिं यथाभूतं अजानन्तस्स यथाभूतं सभावं दस्सेत्वा ओवादेन्तूति.

अथ अमच्चा तथा अकंसु. महाथेरा च सुधम्मसस्सयं सन्निपतित्वा तं पक्कोसेत्वा ओवदिंसु. तेसु पन महाथेरेसु एको थेरो भूपालस्स सङ्घरञ्ञो च मुखं ओलोकेत्वा भगवतो पन सम्मासम्बुद्धस्स मुखं अनोलोकेत्वा मुनिन्दघोसत्थेरं एवमाह,- इदानि आवुसो इमस्मिं मरम्मरट्ठे सब्बेपि भिक्खू भूपालस्स सङ्घस्स रञ्ञो च आणं अनुवत्तित्वा एकंसिकायेव अहेसुं, त्वंयेव एको सद्धिं परिसाय पारुपनवत्थं चरित्वा निसीदसि, कस्मा पन त्वं मानथद्धो हुत्वा ईदिसं अनाचारं अविजहित्वा तिट्ठसीति.

अथ मुनिन्दघोसत्थेरो तस्स थेरस्स मुखं उजुकं ओलोकेत्वा एवमाह,- त्वं लज्जीपेसलो सिक्खाकामोति पुब्बे मया सुतपुब्बो, ईदिसो पन पुग्गलो ईदिसं वचनं वत्तुनं युत्तो,ईदिसस्स हि पुग्गलस्स ईदिसं वचनं अस्सारुप्पं, सचे त्वं अयं अप्पपुञ्ञो नित्तेजो अनाथोति मं मञ्ञित्वा अगारववसेन वत्तुं इच्छेय्यासि, एवं सन्तेपि ममाचरियस्स मुखं ओलोकेत्वा ममाचरियस्स गुणं जानित्वा तस्स सिस्सोयन्ति अनुस्सरित्वा ईदिसं वचनं अधम्मिकं वत्तुं न सक्काति.

अथ सो थेरो तं पुच्छि,-को पन तवाचरियोति. अथ सुखम्मसभायं ठपितं बुद्धरूपं वद्दित्वा अयं ममाचरियोति आह. ममासरियोति वत्वा पन भिक्खुसङ्घमज्झे उट्ठहित्वा एकंसं उत्तरासङ्गं कत्वा उक्कुटिकं निसीदित्वा अञ्जलिं पग्गहेत्वा अहं भन्ते याव जीवितपरियोसाना मम जीवितंयेव परिच्चजिस्सामि, भगवतो पनति लोकग्गस्स सिक्खापदं न विजहिस्सामीति आरोचेसि.

अथ राजा तमत्थं सुत्वा मानथद्धो एसो मम विजिते निसीदापेतुं वट्टति, रट्ठन्तरं पब्बाजेतब्बोति राजाणाय रट्ठन्तरं पेसेसि.

राजपुरिसा च तं पक्कोसेत्वा रट्ठन्तरं आनेसि. बहङ्गं नाम देसं पत्वा बहङ्गनायको पुरिसो राजपुरिसानं लञ्जं दत्वा एवमाह,- अयं पन भोन्तो मरम्मरट्ठस्स परियन्तप्पदेसो, इधेव ठपेत्वा तुम्हे निवत्तथाति.

राज पुरिसापि लञ्जं गहेत्वा तत्थेव ठपेत्वा निवत्तिंसु. थेरोपि चतूहि दिसाहि आगतानं भिक्खुसामणेरानं पारुपनवसेन ओवादं दत्वा परियत्तिं वाचेत्वा तत्थ निसीदि. अभिधम्मत्थसङ्गहगन्थस्स अत्थयोजनम्पि मरम्मभासाय अकासि.

अपरभागे राजा तमत्थं सुत्वा इदानि सो थेरो मम विजितपरियन्तेयेव निसीदित्वा अम्हेहि अनिच्छितं निवारितं कम्मं कत्वा निसीदि, तं पक्कोसथाति आह.

राजदूता च तत्थ गन्त्वा पक्कोसिंसु. थेरो च इदानि मं राजा मारेतुकामोति मञ्ञित्वा सिक्खं पच्चक्खित्वा गिहिवत्थं निवासेत्वा तेहि सद्धिं आगच्छि. नगरं पन आगन्त्वा पत्तकाले रञ्ञो सन्तिकं आनेसि.

अथ राजा एवमाह,-त्वं भिक्खु हुत्वा गणं वड्ढापेत्वा निसीदसीति मया सुतं, कस्मा पनिदानि गिहि भवसीति. सचे त्वं महाराज मं मारेतुकामो पक्कोसेय्यासि, एवं सति यदि सिक्खं अप्पच्चक्खाय ठितं मं मारेय्यासि, तव भारियं कम्मं भविस्सतीति मनसिकरित्वा तव कम्मस्स अभारियत्थाय सिक्खं पच्चक्खित्वा आगतोम्हि, सचे मं मारेतुकामोसि, मारेहीहि. राजा च तं बन्धनागारे ठपेत्वा स्यामरट्ठं युज्झनत्थायगच्छि. यज्झनत्थाय पन गन्त्वा पच्चागतकाले अन्तरामग्गेव दिवङ्गतो अहोसीति.

कलियुगे पन द्वावीसाधिके वस्ससते सहस्से च सम्पत्ते तस्स जेट्ठपुत्तो सिरिपवरमहाधम्मराजा नाम रज्जं कारेसि. रतनसिखनगरतो सङ्कमेत्वा जेय्यपुरं दुतियं मापितत्ता जेय्यपुरमापेको राजातिपि तस्स समञ्ञा अहोसि. तस्मिञ्च काले महापब्बतब्भन्तरनगरवासिं ञाणत्थेरं आनेत्वा आचरियट्ठाने ठपेसि. सोकिर थेरो गम्भीरपञ्ञो एकस्मिं दिवसे नव वा दस वा भाणवारे वाचुग्गतं कातुं समत्थो अहोसि. अभिनवोपसम्पन्नकालेयेव पदविभागगन्थं न्याससं वण्णनं यमकसंवण्णनं महापट्ठानसंवण्णनञ्च मरम्मभासाय अकासि. राजा महाभूमिरम्मणियविहारं नाम कारापेत्वा तस्सेव अदासि. ञाणालङ्कारमहाधम्मराजगुरू तिपि नामलञ्छं अदासि.

तस्मिञ्च काले पारुपनगणे थेरा एवं चिन्तेसुं,- इदानि पन अम्हाकं पक्खिको थेरो रञ्ञो आचरियो अहोसि, इदानि मयं पतिट्ठानं लभामाति. एवं पन चिन्तेत्वा सामणेरानं गामप्पवेसनकाले चीवरं पारुपेत्वा पविसितब्बन्ति सन्देसपण्णं रञ्ञो सन्तिकं पवेसेसि. अथ अतुलत्थेरो पुब्बे वुत्तनयेन वूपसमितं कम्ममिदन्ति सन्देसपण्णं रञ्ञो सन्तिकं पवेसेसि. तेनेव अञ्ञमञ्ञं पटिवचनवसेन दस्सेतुं ओकासं न लभिंसूति.

ततो पच्छा कलियुगे पञ्चवीसवस्साधिके सते सहस्से च सम्पत्ते तस्स रञ्ञो सिरिपवरसुधम्ममहाराजिन्दाधिपति नाम रज्जं कारेसि. रतनपूरं पन ततियं मापकत्ता रतनपूरमापकोति एकस्स पन छद्दन्तनागराजस्स सामिभूतत्ता सेतिभिन्दोति च समञ्ञा अहोसि. चरच्च गामवासीचन्दावरं नाम थेरं आनेत्वा अत्तनो आचरियट्ठाने ठपेसि. सूमिकित्तिअतुलं नाम विहारं कारापेत्वा तस्स अदासि. जम्बुदीपअनन्तधजमहाधम्मराजगुरूतिपि नामलञ्छं अदासि. तस्स रञ्ञो काले एकच्चे मनुस्सा दिट्ठिविपल्लासा अहेसुं, तेपि पक्कोसापेत्वा सम्मादिट्ठिं गण्हापेसि. तस्स पन रञ्ञो काले एकंसिकगणं अभिभवितुं ओकासं न लभिंसूति.

ततो पच्छा कलियुगे अट्ठतिंसाधिके वस्ससते सहस्से च सम्पत्ते तस्स रञ्ञो पुत्तो महाधम्मे राजाधिराजा नाम रज्जं कारेसि. नगरस्स दक्खिणदिसाभागे पञ्चभूमिकविहारं कारापेत्वा जेय्यभूमिवासातुलनामेन पञ्ञापेत्वा मारावट्टनस्स नाम थेरस्स अदासि. गुणमुनिन्दाभिसासनधजमहाधम्मराजाधिराजगुरूतिपि नामलञ्छं अदासि.

तस्मिञ्च काले नन्दमालो नाम थेरो चलङ्गनगरस्स पुरत्थिमदिसाभागे विहारे निसीदित्वा बहूनं भिक्खुसामणेरानं गन्थं वाचेसि. सामणेरानं गामप्पवेसनकाले पारुपनवत्तमेव परिपूरेत्वा पविसितब्बं, एकंसिकवत्तं पन नेव पाळियं न अट्ठकथायं न च टीकासु नापि गन्थन्तरेसु दिस्सति, न धम्मानुलोमन्ति ओवादं अभिण्हं अदासि. पाळिअट्ठकथादीसु आगतविनिच्छयं दस्सेत्वा एकम्पिगन्थं अकासि.

अथ एकंसिकगणिका भिक्खू तं गन्थं रञ्ञो सन्तिकं पवेसिंसु दोसाविकरणत्थाय. तस्मिञ्च काले राजा एवरूपं सुपिनं पस्सि, -सक्को हि देवराजा सेतवत्थं निवासेत्वा सेतालङ्कारेहि अलङ्करित्वा सेतकुसुमानि पिलन्दित्वा रञ्ञो सन्तिकं आगन्त्वा एवमाह,- अपरन्तरट्ठेहि महाराज नम्पदानदीतीरे पादचेतिये बहूनि तिणानि उट्ठहित्वा अञ्ञमञ्ञं मूलेन मूलं खन्धेन खन्धं पत्तेन पत्तं सम्पन्धित्वा पटिच्छादेत्वा ठितानि, तानि पन पुब्बराजूहि यथाभूतं अजानन्तेहि अविसोधितानि, इदानि पन तया यथाभूतं जानन्तेन परिसुद्धं कत्तुकामेन विसोधितब्बानि, तत्थच एको भिक्खु आगन्त्वा उपदेसनयं दस्सतीति.

एवं पन सुपिनं पस्सित्वा नन्दमालं नाम थेरं पक्कोसापेत्वा रतनपूरनगरस्स एसन्नट्ठाने उदककीळनत्थाय कारापिते राजगेहे वसापेसि.

अथ थेरो सामणेरानं गामप्पवेसनकाले पारुपनवसेन पविसितब्बन्ति पाळिअट्ठकथाटीकागन्थन्तरेहि राजानं जानापेसि, यथा महामोग्गलिपुत्ततिस्सत्थेरो सिरिधम्मासोकराजानं सम्मावादन्ति. अथ राजा परिचित पारमीपुञ्ञसम्भारो महाञाणो जानासि,-पारुपनवादोयेव पाळिअट्ठकथाटीकागन्थन्तरेसु आगतो, एकंसिकवादो पन तेसु कत्थचिपि न आगतोति. एवं पन जानित्वा रञ्ञो गेहे द्वे पक्खे थेरे सन्निपातापेत्वा अत्तनो अत्तनो वादं कथापेसि.

अथ एकंसिकत्थेरो एवमाहंसु,-तुम्हाकं पारुपनवादो कत्थ आगतोति. तदा पारुपनत्थेरा परिमण्डलं पारुपिस्सामीतिआदिना नयेन पाळिअट्ठकथाटीकागन्थन्तरेसु पारुपनवादो आगतोति आहंसु. ततो पच्छा पारुपनत्थेरा एवमाहंसु,-तुम्हाकं पन एकंसिकवादो कत्थ आगतोति. तदा ते एकंसिकत्थेरा अद्वारघरं पविट्ठकालोविय रत्तिभागे महावनमग्गे गमनकालोविय च हुत्वा किञ्चि वत्तुं न सक्का. मुखं नाम कथनत्थाय भुञ्जनत्थाय होतीति वुत्तत्ता यं वा तं वा वदन्तापि राजानं आराधेतुं न सक्खिंसु.

राजा च थेरं निस्साय विनये कोसल्लताय पाळियं ईदिसोयेव आगतो, अट्ठकथादीसु ईदिसोयेवाति वत्वा तुम्हाकं एकंसिकवादो पाळिअट्ठकथाटीकागन्थन्तरेसु न दिस्सति, एवम्पि समाना कस्मा ईदिसं वत्तं अकंसूति पुच्छि. अथ ते एकंसिकत्थेरा चतुहत्थगब्भे सहोड्डेन गहितचोराविय मनुस्सेहि गतितकाकाविय च किञ्चि वत्तुं असक्कुणेय्यताय सब्बदिसासु ओलोकेत्वायेव अम्हाकं चारित्तं पाळिआदीसु न दिट्ठपुब्बं, अथ खो पन आचरियप्पवेणीवसेनेव चरिम्हाति वत्वा पराजयं पत्वा पारुपनपक्खेयेव पविसिंसूति. राजा च इतो पट्ठाय भिक्खू पारुपनवत्तमेव कारापेतुं सामणेरानं ओवदन्तूति राजाणं ठपेसि. ततो पट्ठाय एकंसिकपक्खाथेरा अरुणुग्गमनकाले कोसियाविय सीसं उट्ठहितुम्पि न सक्काति.

सोकसरभूमहाचेतियस्स पुरत्थिमदिसाभागे द्वीहि पासादेहि अलङ्कतं चतुभूमिकं भूमिकित्तिविरामं नाम विहारं कारापेत्वा नन्दमालत्थेरस्स अदासि, नरिन्दाभिधजमहाधम्मराजाधिराजगुरूति नामलञ्छम्पि अदासि. सो पन थेरो छप्पदवंसिकोति दट्ठब्बो. अभिनवोपसम्पन्नकालेयेव विनयविनिच्छयस्स सुत्तसङ्गहस्स महावग्गट्ठकथाय च अत्थयोजनं मरम्मभासाय अकासि, सासनसुद्धिदीपिकं नाम गन्थम्पि अकासीति.

ततो पच्छा कलियुगे तेचत्तालीसाधिके वस्ससते सहस्से च सम्पत्ते फग्गुनमासस्स काळपक्खपन्न रसमियं रतनसिखमापकस्स रञ्ञो मज्झिमपुत्तो रज्जं कारेसि.

तदा राजा एवं चिन्तेसि,-एकंसिकपारुपनवसेन उप्पन्नो विवादो पुब्बेसं राजूनं काले वूपसमितुं न सक्का, सिरिपवरसुधम्ममहाराजिन्दाधिपतिनो कालेपि राजगेहे सन्निपातापेत्वा रञ्ञो सम्मुखे कथापितत्ता विस्सट्ठेन कथेतुं ओकासस्स अलद्धत्ता यथाकामं वत्तुं अविसहत्ता पराजयो अहोसीति लेसं ओड्डतुं ओकासो भवेय्यमय्हं पन काले ईदिसं अकत्वा तेसं तेसं थेरानं विहारे दूतं पेसेत्वा सकसकवादं कथा पेस्सामि, एवञ्हि सति तेतेथेरा विस्सट्ठा हुत्वा कथेस्सन्तीति.

एवं पन चिन्तेत्वा अन्तोयुधनायकं अमच्चं पधानं कत्वा तेसं तेसं थेरानं सन्तिकं गन्त्वा आरोचापेसि,-सकसकवादं विस्सट्ठा हुत्वा वदथाति. अथ एकंसिकगणिका थेरा अम्हेहि वुत्तवचनं पाळिआदीसु न दिस्सति, अथ खो पन आचरियप्पवेणीवसेनेव मयं चरिम्हाति अनुजानिंसु.

महाराजा च एवं थेरानं अनुजानने सति किञ्चि कत्तब्बं नत्थि, इदानि परिमण्डलसुप्पटिच्छन्नसिक्खापदानि अविकोपेत्वा सामणेरा गामं पविसन्तूति राजलेखनं तत्थ तत्थ पेसेसि.

अपरभागे पन सहस्सोरोधगामतो उपसम्पदा वस्सेन सत्तवस्सिकं ञाणं नाम भिक्खुं आनेत्वा अन्तोयुधविहारं नाम कारापेत्वा तस्स अदासि, ञाणाभिसासनधजमहाधम्मराजगुरूति नामलञ्छम्पि अदासि. अथ रञ्ञा याचितो राजाभिसेकगन्थं परिसोधेत्वा मरम्मभासाय अत्थं योजेसि.

अपरभागे भगवा धरमानोयेव आगन्त्वा चतुन्नं यक्खानं दमेत्वा तेहि दिन्नं मंसोदनं पटिग्गहेत्वा पब्बतसामन्तदेसं गन्त्वा परिभुञ्जित्वा तं ठानं ओलोकेत्वा सितं पात्वाकासि. अथ आनन्दत्थेरो कारणं पुच्छि. अनागते खो आनन्द इमस्मिं देसे महानगरं भविस्सति, चत्तारो च इमे यक्खा तस्मिं नगरे राजानो भविस्सन्तीति ब्याकासि.

यथाब्याकतनियामेनेव कलियुगे चतुचत्तालीसाधिके वस्ससते सहस्से च सम्पत्ते माघमासस्स काळपक्खद्वादसमियं अङ्गारवारे उत्तरफग्गुनीनक्खत्तेन योगे अमरपुरं नाम महाराजट्ठानीनगरं मापेसि.

सिरिपरविजयानन्तयसत्रिभवनादित्याधिपतिपण्डितमहाधम्मराजाधिराजाति नामलञ्छम्पि पटिग्गण्हि.

अग्गमहेसिया कारापितं जेय्यभूमिविहारकित्तिनामकं विहारं गुणाभिलङ्कारसद्धम्ममहाधम्मराजाधिराजगुरुत्थेरस्स अदासि, यो ‘मे ओ सयाडो’ इति वुच्चति.

कन्नीनगरभोजकाय राजकञ्ञाय कारापितं विहाररमणीयविरामं नाम विहारं गुणमुनिन्दाधिपति महाधम्मराजाधिराजगुरुत्थेरस्स अदासि, यो ‘मां ले सयाडो’ इति वुच्चति.

उपरञ्ञो देविया कारापितं मङ्गलाविरामं नाम विहारं तिपिटकसद्धम्मसामिमहाधम्मराजाधिराजगुरुत्थेरस्स अदासि, यो ‘सों ठा सयाडो’ इति वुच्चति.

मज्झिमगेहवासिदेविया कारापितं मङ्गलावासातुलं नाम विहारं ञाणजम्बुदीपअनन्तधजमहाधम्मराजाधिराजगुरुत्थेरस्स अदासि, यो ‘में ज्वा सयाडो’ इति वुच्चति.

इमे प्पन चत्तारो महाथेरे सङ्घराजट्ठाने ठपेसि.

उत्तरगेहवासिदेविया कारापितं मङ्गलभूमिकित्तिं नाम विहारं कविन्दाभिसद्धम्मधरधजमहाधम्मराजगुरुत्थेरस्स अदासि, यो ‘ञ्यों कां सयाडो’ इति वुच्चति.

सिरिखेत्तनगरभोजकेन राजकुमारेन कारापितं अतुलभूमिवासं नाम विहारं कविन्दाभिसद्धम्मपवरमहाधम्म राजगुरुत्थेरस्स अदासि, यो ‘स्वे टों सयाडो’ इति वुच्चति.

अन्तोअमच्चेन एकेन कारापितं विहारं ञाणालङ्कारसद्धम्मधजमहाधम्मराजगुरुत्थेरस्स अदासि, यो ‘सें टे सयाडो’ इति वुच्चति.

वामबलनायकेनामच्चेन कारापितं विहारं परमसिरिवंसधजमहाधम्मराजगुरुत्थेरस्स अदासि, यो ‘मे ठी सयाडो’ इति वुच्चति.

धम्मविनिच्छकेन एकेनामच्चेन कारापितं विहारं कविन्द सारधजमहाधम्मराजाधिराजगुरुत्थेरस्स अदासि, यो ‘लोका म्हां कें सयाडो’ इति वुच्चति.

इच्चेवं परियत्तिकोविदानं अनेकानं महाथेरानं सद्धिं नामलञ्छेन विहारं दत्वा अनुग्गहं अकासि. यस्मा पन सब्बेसं थेरानं नामं उद्धरित्वा विसुं विसुं कथिते अयं सासनवंसप्पदीपिककथा अतिप्पपञ्चा भविस्सति, तस्मा इध अज्झुपेक्खित्वा वत्तब्बमेव वक्खामाति.

पच्छाभागे चत्तारो महाथेरा राजादुब्बलताय यथाकामं सासनं विसोधेतुं सक्खिस्सन्तीति मञ्ञित्वा पुन अट्ठ थेरे एतेहि चतूहि महाथेरेहि सद्धिं सासनं विसोधापेतुं सङ्घनायकट्ठाने ठपेसि. सेय्यथिदं, कविन्दाभिसद्धम्मपवरमहाधम्मराजगुरुत्थेरो, तिपिटकालङ्कारधजमहाधम्मराजगुरुत्थेरो, चक्किन्दाभिधजमहाधम्मराजगुरुत्थेरा, परमसिरिवंसधजमहाधम्मराजगुरुत्थेरो, जनिन्दाभिपवरमहाधम्मराजगुरुत्थेरो, महाञाणाभिधजमहाधम्मराजगुरुत्थेरो, ञाणालङ्कारसद्धम्मधजमहाधम्मराजगुरुथेरो, ञाणाभिसासनधजमहाधम्मराजगुरुत्थेरोति.

अथ अरहापि समानो निस्सयमुच्चकङ्गविकलो विनानिस्सयाचरियेन वसितुं न वट्टतीति जानित्वा निस्सया चरियप्पहोनकानं थेरानं निस्सयङ्गानि निस्सयमुच्चकारहानं निस्सयमुच्चकङ्गानि परिपूरापेत्वा निस्सितकानं निस्सयं गण्हित्वाव निसीदापेसि.

ततो पच्छा कलियुगे पञ्ञासाधिके वस्ससते सहस्सेव सम्पत्ते ञाणाभिसासनधजमहाधम्मराजगुरुत्थेरंयेव एकं सङ्घराजट्ठाने ठपेसि. ततो पट्ठाय सोयेव एको सङ्घनायको हुत्वा सासनं विसोधयि.

ततो पच्छा एकपण्णासाधिके वस्ससते सहस्से च सम्पत्ते फग्गुनमासे महामुनिचेतियस्स दक्खिणदिसाभागे द्वीहि इट्ठकमयेहि पाकारेहि परिक्खित्तं पञ्चभूमिकं असोकारामे रतनभूमिकित्तिं नाम विहारं अतिमहन्तं कारापेत्वा ञाणाभिसासनधजमहाधम्मराजगुरुत्थेरस्स अदासि. ञाणाभिवंसधम्मसेनापतिमहाधम्मराजाधिराजगुरूति नामलञ्छम्पि पुन अदासि. ततो अञ्ञानि जेय्यभूमिविहारकित्तिमङ्गलविरामादयो अनेकेपि विहारे तस्सेव अदासि.

सो पन तेसु विहारेसु वारेन निसीदित्वा परियत्तिं वाचेसि. उभतोविभङ्गानिपि वाचुग्गतं अकासि. निच्चंयेव एकासनिकधुजङ्गं समादियि.

सो पन थेरो उपसम्पदावस्सेन पञ्चवस्सिको हुत्वा पुब्बेव सङ्घराजभावतो पेटकालङ्कार नाम नेत्तिसंवण्णनं अभिनवटीकं अकासि. अट्ठवस्सिइककाले सङ्घराजा अहोसि. सङ्घराजा हुत्वा साधुज्जनविलासिनिं नाम दीघनिकायटीकं अकासि. अरियवंसालङ्कारं नाम गन्थञ्च अकासि. महाधम्मरञ्ञा याचितो जातकट्ठकथाय अत्थयोजनं चतुसामणेरवत्थुं राजोवादवत्थुं तिगुम्भथोमनं छद्दन्तनागराजुप्पत्तिकथं राजाधिराज विलासिनिं नाम गन्थञ्चाति एवमादयोपि अकासि.

कलियुगे पन द्वासट्ठाधिके वस्ससते सहस्से च सम्पत्ते सीहळदीपतो अम्पगहपतिस्सो, महादम्पो, कोच्छ गोधो, ब्राह्मणवत्तो, भोगहवत्तो, वातुरगम्मोति इमे छ सामणेरा दस धातुयो धम्मपण्णा कारत्थाय आनेत्वा अमरपुरं नाम महाराजट्ठानीनगरं आगता सद्धिं एकेन उपासकेन.

अथ ञाणाभिवंसधम्मसेनापतिमहाधम्मराजाधिराजगुरुना सङ्घरञ्ञा उपज्झायेन कविन्दाभिसद्धम्मधरधजमहाधम्मराजगुरुत्थेरेन जनिन्दाभिधजमहाधम्मराजगुरुत्थेरेन मुनिन्दघोसमहाधम्मराजगुरुत्थेरेनाति एवमादीहि राजगुरुत्थे रेहि कम्मवाचरियेहि हत्थिरज्जुसुवण्णगुहसीमायं उपसम्पदकम्मं कारापेसि, उपासकञ्च सामणेरभूमियं पतिट्ठापेसि, ततो पच्छा च अनेकवारं आगतानं भिक्खूनं पुन सिक्खं गण्हापेसि, सामणेरानञ्च उपसम्पदकम्मं कारापेसि, उपासकानञ्च पब्बज्जकम्मन्ति.

अपरभागे पन कलियुगे छचत्तालीसाधिके वस्ससते सहस्से च सम्पत्ते पितुरञ्ञो आचरियपुब्बो अतुलो नाम थेरो चीवरपटलं उपरिसङ्घाटिं कत्वा उरबन्धनवत्थं बन्धितब्बन्ति चूळगण्ठिपदे वुत्तत्ता सामणेरानं गामप्पवसेनकाले एकंसं उत्तरासङ्गं कत्वा उरबन्धनवत्थं बन्धित्वायेव पविसितब्बन्ति दळं कत्वा रञ्ञो सन्तिकं लेखनं पवेसेसि.

अथ राजा तं सुत्वा महाथेरे सुधम्मसभायं सन्निपातापेत्वा अतुलत्थेरेन सद्धिं साकच्छं कारापेसि. अथ अतुलत्थेरो चीवरपटलं उपरिसङ्घाटिं कत्वा उरबन्धनवत्थं बन्धितब्बन्ति चूळगण्ठिपदे आगतपाठं दस्सेत्वा सामणेरानं गामप्पवेसनकाले एकंसं उत्तरासङ्गं कत्वा उरबन्धनवत्थं बन्धित्वा पविसितब्बन्ति आह.

अथ महाथेरा तं पुच्छिंसु,-ईदिसो अधिप्पायो अञ्ञत्थ दिस्सति वा मा वाति. अथ अतुलत्थेरो एवमाह,-अञ्ञत्थ पन ईदिसो अधिप्पायो न दिस्सतीति. एवं होतु, अयं गन्थो केन कतोति. सीहळदीपे अनुराधपुरस्स दक्खिणदिसाभागे पोक्कन्ति गामे अरहन्तेन मोग्गलानत्थेरेनाति. अयमत्थो कथं जानितब्बोति. पिटकत्तयलक्खणगन्थे आगतत्ताति. अयञ्च पिटकत्तय लक्खणगन्थो कुतो लद्धोति. बुद्धघोसत्थेरेन किर सीहळदीपतो आनीतत्ता ततो, अयञ्हि गन्थो सीहळदीपतो अत्तना आनीतेसु गन्थेसु असुको गन्थो असुकेन थेरेन कतोति विञ्ञापनत्थाय बुद्धघोसत्थेरेन कतो, इदानायं गन्थो अम्हाकं हत्थे संविज्जतीति. सचे इदानायं गन्थो तुम्हाकं हत्थे संविज्जति, अम्हाकं दस्सेहीति. पस्सथावुसो अयमम्हाकं हत्थे गन्थोति दस्सेसि. अथ महाथेरेहि सङ्घराजप्पमुखेहि तस्मिं गन्थे पस्सिते विनयगण्ठिपदं सीहळदीपे परक्कमबाहुरञ्ञो काले मोग्गलानत्थेरो अकासीति आगतं, न चूळगण्ठिपदं सीहळदीपे अनुराधपुरस्सदक्खिणदिसाभागे पोक्कन्तिगामे अरहा मोग्गलानत्थेरो अकासीति.

अथ थेरा एवमाहंसु,-कस्मा पन पिटकत्तयलक्खणगन्थे अनागतम्पि आगतंविय कत्वा मुसा वदथ, न नु तुम्हाकम्पि एकंसिकभिक्खूनं मुसावादसिक्खापदं अत्थीति. अथ अतुलत्थेरो उत्तरिं वत्तुं असक्कुणेय्यत्ता लुद्दकस्स वाकुरे बन्धमिगोविय फन्दमानो हुत्वा अट्ठासि, सहोड्डेन गहितोविय चोरो सहमुसावादकम्मेन सो थेरो गहितो अहोसीति.

इदं इमस्स अत्थस्स आविभावत्थाय वत्थु, –

इमस्मिं किर रट्ठे एको जनपदवासीपुरिसो केनचिदेव करणीयेन अमरपुरं नाम महाराजट्ठानीनगरं आगच्छि. आगन्त्वा च पच्चागतकाले अन्तरामग्गे पाथेय्यं खयं अहोसि. अथस्स एतदहोसि,- इदानि मम पाथेय्यं खयं अहोसि, इमस्मिं किर रट्ठे सहस्सोरोधगामे लद्धवरो नाम महासेट्ठि सब्बत्थ भूतले अतिविय पाकटो. तस्साहं ञातीति वञ्चेत्वा कथेस्सामि, एवं सति तेन महासेट्ठिना मित्तसन्थवं कातुं तेतेगामिका मनुस्सा मम बहु लाभं दस्सन्ति, तदा पाथेय्येन अकिच्छो भविस्सामीति. एवं पन चिन्तेत्वा अन्तरामग्गे सम्पत्तसम्पत्तगामेसु महाभोगानं गेहं विचिनेत्वा महाभोगानं सन्तिकं पविसित्वा कथासल्लापं अकासि.

अथ तेतेगामिका त्वं कुतो आगतो, कुहिं गमिस्ससि, कस्स ञाति,को वा त्वन्ति पुच्छिंसु. अमरपूरमहाराजट्ठानीनगरतो आगतो, सहस्सोरोधगामं गमिस्सामि, सहस्सोरोधगामे लद्धवरस्स नाम महासेट्ठिनो जामाता धनवड्ढको नामाहन्ति आह.

अथ तेतेगामिका लद्धवरेन महासेट्ठिना मित्तसन्थवं कातुं नानाभोजनेहि भोजेसुं. अञ्ञेहिपि बहूहि पण्णाकारेहि सङ्गहं अकंसु. इमिनाव नयेन सम्पत्त सम्पत्तगामेसु वञ्चेत्वा अत्तनो गुणं कथेत्वा अद्धान मग्गं तरि. पच्छा पन सहस्सोरोधगामं सम्पत्तो. सो सहस्सोरोधगामं न सम्पत्तपुब्बो. लद्धवरो महासेट्ठि तेन न दिट्ठपुब्बो. सहस्सोरोधगामं सम्पत्तेयेव अयं किं नाम गामोति अपुच्छित्वायेव तस्मिं गामे महाभोगतरस्स महागेहं विचिनन्तो तस्सेव लद्धवरस्स सेट्ठिनो महन्तं गेहं पस्सित्वा लद्धवरस्स सेट्ठिनो सन्तिकं पविसित्वा तेन सद्धिं कथासल्लापं अकासि.

अथ महासेट्ठि तं पुच्छि,-त्वं कुतो आगतो, कुहिं गमिस्ससि, कस्स ञाति,को त्वन्ति. अमरपुरमहाराजट्ठानीनगरतो सामि आगतो, सहस्सोरोधगामं गमिस्सामि, सहस्सोरोधगामे लद्धवरस्स नाम महासेट्ठिनो जामाता, धनवड्ढको नामाहन्ति आह.

अथ महासेट्ठि तस्स मुखं उजुं ओलोकेत्वा अयं माणव सहस्सोरोधगामोयेव, अहम्पि लद्धवरो नाम महासेट्ठि, मम धीतरो सन्ति, तापि सस्सामिकायेव होन्ति, इदानि ता सकसकस्सामिकानंयेव सन्तिके वसन्ति, न त्वं कदाचि मया दिट्ठपुब्बो, केन कारणेन कुतो आगन्त्वा मम जामाता भवसीति पुच्छि.

अथ सो म्मनुस्सेहि अनुबन्धियमानोविय मिगो सकलम्पि कायं फन्दापेत्वा किञ्चि वत्तब्बं वचनं अजानित्वा अलद्धप्पतिट्ठानताय एवं सति कुतो आगतो, कुहिं गमिस्सामि, कस्स ञाति, को वा अहन्ति इदानि न जानामि, सब्बदिसा सम्मुय्हामि, खमाहि मम अपराधं, इतो पट्ठाय याव जीवितपरियोसाना न वञ्चेस्सामि, वञ्चेतुं न विसहामि, इदानि अतिविय भायामि, मा किञ्चि दण्डकम्मं करोहीति वत्वा वेगेन उट्ठहित्वा पलायीति.

इच्चेवं अतुलत्थेरो दुम्मुखो हुत्वा यंवातंवा मुखारूळं विलपित्वा सङ्घमज्झे निसीदि.

अयं अतुलत्थेरस्स पठमो पराजयो.

ततो पच्छा खलित्वा कद्दमे पतितं पुरिसं पुन उपरि अक्कमन्ताविय पुन महाथेरा एवं पुच्छिंसु,-इदं भन्ते तव चूळगण्ठिपदं नाम तीसु विनयमहाटीकासु साधकवसेन दस्सितं चूळगण्ठिपदं उदाहु अपरन्ति. तीसु विनयमहाटीकासु साधकवसेन दस्सितं चूळगण्ठिपदंयेव इदन्ति. एवंसति कस्मा तव चूळगण्ठिपदेयेव वुत्तञ्हि वजिरबुद्धिटीकायं, वुत्तञ्हि सारत्थदीपनीटीकायं, तथा हि वुत्तं विमति विनोदनीटीकायन्ति तासं विनयमहाटीकानं पच्छा हुत्वा तिस्सो विनयमहाटीकायो साधकवसेन दस्सिताति. एवं पन पुच्छन्तो सो मया पुब्बे वुत्तं तीसु विनयमहाटीकासु साधकवसेन दस्सितं चूळगण्ठिपदंयेव इदन्ति वचनं सच्चमेवाति मुखासुञ्ञत्थाय पुनप्पुनं वदि.

इदञ्च इमस्स अत्थस्स आविभावत्थाय वत्थु, –

एको किर पुरिसो एकेन सहायेन सद्धिं पुत्तदारपोसनत्थाय रञ्ञो भतिं गहेत्वा युद्धकम्मं कातुं सङ्गामं गच्छति. अथ परसेनाय युज्झित्वा परसेना अभिभवित्वा सब्बे मनुस्सा अत्तनो अत्तनो अभिमुखट्ठानं पलायिंसु. अथ सोपि पुरिसो तेन सहायेन सद्धिं अत्तनो अभिमुखट्ठानं पलायि. तोकं पलायित्वा अन्तरामग्गे परसेनाहि पहरितदण्डेन मुच्छितो हुत्वा सो पुरिसो तेन सद्धिं गन्तुं न सक्का, अन्तमसो निसीदितुम्पि न सक्का.

अथ सहायस्स एतदहोसि,-इदानि अयं अतिविय बाळगिलानो होति मरणासन्नो, सचाहं तस्स उपट्ठहित्वा इधेव निसीदेय्यं, वेरिनो आगन्त्वा मं गण्हिस्सन्तीति. एवं पन चिन्तेत्वा गिलानस्स सन्तकानि कहापणवत्थादीनि गहेत्वा तं तत्थेव ठपेत्वा गच्छति. सकट्ठानसमीपं पन पत्तस्स तस्स एतदहोसि,- सचे तं अन्तरामग्गे ठपेत्वा आगच्छामीति वदेय्यं, तस्स ञातका मम उपरि दोसं रोपेस्सन्ति, इदानि सो मरित्वा अहं एककोव आगच्छामीति वदिस्सामीति. सकट्ठानं पन पत्वा तस्स भरिया तस्स सन्तिकं आगन्त्वा मय्हं पन सामिको कुहिं गतो, कत्थ ठपेत्वा त्वं एककोव आगच्छसीति पुच्छि. तव अय्ये सामिको परेसं आवुधेन पहरित्वा कालङ्कतो, इमानि तव सामिकस्स सन्तकानीति वत्वा कहापणवत्थादीनि दत्वा मा सोचि मा परिदेवि, इदानि मतकभत्तं दत्वा पुञ्ञभागंयेव भाजेहीति समस्सासेसि. अथ सा तानि गहेत्वा रोदित्वा मतकभत्तं दत्वा पुञ्ञभागं भाजेसि.

अपरभागे पन थोकं कालं अतिक्कन्ते गिलाना वुट्ठितो सकगेहं आगच्छति. भरियापि तं न सद्दहि. अहं न कालङ्कतो, गिलानंयेव मं ठपेत्वा सो मम सन्तकानि गहेत्वा गतो, सचे मं त्वं न सद्दहसि, अहं अन्तोगब्भे निलीयित्वा निसीदिस्सामि, तं पक्कोसेत्वा पुच्छाहीति आह.

अथ सा तं पक्कोसेत्वा बहि गब्भे निसीदित्वा पुच्छि,-मम सामि सामिको कालङ्कतोति तं सच्चं वा अलिकं वाति. सच्चमेवेतं, यं तव सामिको कालङ्कतोति.

अथ सो पुरिसो बहि गब्भं निक्खमित्वा अङ्गुलिं पसारेत्वा न इदानि भोसम्म अहं किञ्चि मत्तोपि मरामि, कस्मा पन अमरन्तंयेव मं मतो एसोति वदेसीति. अथ किञ्चि वत्तब्बस्स कारणस्स अदिस्सनतो मुखासुञ्ञत्थाय अङ्गुलिं पसारेत्वा उजुं ओलोकेत्वा इदानि त्वं इध आगन्तुं समत्थोपि मतोयेव, मतोति मया वुत्त वचनं सच्चंयेव, नाहं किञ्चि अलिकं वदामीति आह. एवं सो पुनप्पुनं वदन्तोपि जीवमानकस्स संविज्जमानत्ता पच्चक्खेयेव च तस्स ठितत्ता कोचिपि तस्स वचनं न सद्दहि, पराजयंयेव सो पत्तोति.

इच्चेवं अतुलत्थेरो मुखासुञ्ञत्थाय वदन्तोपि कोचि न सद्दहि, पराजयंयेव सो पत्तोति.

अयं अतुलत्थेरस्स दुतियो पराजयो.

पुनपि सेय्यथापि लुद्दको कुञ्जरं दिस्वा एकेन वारेन उसुना विज्झित्वा पतन्तम्पि कुञ्जरं पुन अनुट्ठाहनत्थाय कतिपयवारेहि उसूहि विज्झति, एवमेव एकवारेनेव पराजयं पत्तं पन वादस्स अनुक्खिपनत्थाय कतिपयवारेहि पराजयं पापेतुं पारुपनवादिनो महाथेरा एवमाहंसु,- तव चूळगण्ठिपदेयेव सामणेरानं परिमण्डलसुप्पटिच्छन्नादीनि वत्तानि अभिन्दित्वायेव पविसितब्बोति पुब्बे वत्वा चीवरपटलउपरिसङ्घाटिं कत्वा उरबन्धनवत्थं बन्धितब्बन्ति पन वुत्तं, कस्मा पन पुब्बेन अपरं असंसन्दित्वा वुत्तं, तुम्हाकं वादे पटिसरणभूतानं पाळिअट्ठकथाटीकागन्थन्तरानं नत्थिताय अम्हाकं पटिसरणभूतं चूळगण्ठिपदन्ति वदथ, तुम्हाकं पटिसरणभूता चूळगण्ठिपदतोयेव भयं उप्पज्जतीति वत्वा सह निलीयनट्ठानेन गहितं चोरं विय सह निस्सयेन अधम्मवादिनो गण्हिंसु.

इदं इमस्स अत्थस्स अविभावत्थाय वत्थु, –

अतीते किर बाराणसितो अविदूरे नदीतीरे गामके पाटलि नाम नटमच्चो वसति. सो एकस्मिं उस्सव दिवसे भरियमादाय बाराणसिं पविसित्वा नच्चित्वा वीणं वादित्वा गायित्वा धनं लभित्वा उस्सवपरियोसाने बहु सुराभत्तं गाहापेत्वा अत्तनो गामं गच्छन्तो नदीतीरं पत्वा नवोदकं आगच्छन्तं दिस्वा भत्तं भुञ्जन्तो सुरं विवन्तो निसीदित्वा मत्तो हुत्वा अत्तनो बलं अजानन्तो महावीणं गीवाय बन्धित्वा नदिं ओतरित्वा गमिस्सामीति भरियं हत्थे गहेत्वा नदिं ओतरि. वीणाछिद्देहि उदकं पाविसि. अथ नं सा पीणा उदके ओसीदापेसि. भरिया पनस्स ओसीदनभावं ञत्वा तं विस्सज्जित्वा उत्तरित्वा नदीतीरे अट्ठासि. नटपाटलि सकिं उम्मुज्जति, सकिं निम्मुज्जति, उदकं पविसित्वा उद्धुमातउदरो अहोसि. अथस्स भरिया चिन्तेसि,-मय्हं सामिको इदानि मरिस्सति, एकं गीतं याचित्वा परिसमज्झे तं गायन्ती जीवितं कप्पेस्सामीति चिन्तेत्वा सामि त्वं उदके निम्मुज्जसि, एकं मे गीतं देहि, तेन जीवितं कप्पेस्सामीति वत्वा–

बहुस्सुतं चित्तकथं, गङ्गा वहति पाटलिं;

वुय्हमानकं भद्दन्ते, एकं मे देहि गाथकन्ति.

अथ नं नटपाटलि भद्दे कथं तव गीतं दस्सामि, इदानि महाजनस्स पतिसरणभूतं उदकं मं मारेतीति वत्वा–

येन सिञ्चन्ति दुक्खितं, येन सिञ्चन्ति आतुरं;

तस्स मज्झे मरिस्सामि, जातं सरणतो भयन्ति.

अथ अतुलत्थेरो अत्तनो पतिसरणभूता चूळगण्ठिपदतो भयं उप्पज्जित्वा किञ्चि वत्तब्बं अजानित्वा अधोमुखो हुत्वा पराजायं पत्तोति.

अयं अतुलत्थेरस्स ततियो पराजयो.

अथ राजा तेसं द्विन्नं पक्खानं वचनं सुत्वा चूळगण्ठिपदस्स पुब्बापरविरोधिदोसहि आकुलत्ता सुत्तसुत्तानुलोमादीसु अप्पविट्ठत्ता आगमसुद्धिया च अभावतो परोवस्ससतं चिरं ठितस्स गेहस्सविय अतिदुब्बलवसेन अथिरतं जानित्वा इदानि सासनं परिसुद्धं भविस्सतीति सोमनस्सप्पत्तो हुत्वा मम विजिते सब्बेपि भिक्खू पारुपनवसेन समानवादिका होन्तूति आणं ठपेसि. ततो पट्ठाय यावज्जतना सकलेपि मरम्मरट्ठे पारुपनवसेन समानवादिका भवन्तीति.

अयमेत्थ सङ्खेपो,-तेसञ्हि द्विन्नं पक्खानं सन्निपतित्वा वचनप्पटिवचन वसेन विवादकथा वित्थारेन वुच्चमाना छपञ्चसाणवारमत्तम्पि पत्वा निट्ठं न पापुणेय्य. यस्मा पन सब्बं अनवसेसेत्वा वुच्चमानं अयं सासनवंसप्पटीपिका अतिप्पपञ्चा भविस्सति, तस्मा एत्थ इच्छितमत्तमेव दस्सयित्वा अज्झुपेक्खामाति.

ञाणाभिवंसधम्मसेनापतिमहाधम्मराजाधिराज गुरु पन सङ्घराजा महाथेरो सीहळदीपे अमरपुरनिकायिकानं भिक्खूनं आदिभूतो आचरियो बहूपकारो. अमरपुरनिकायोति तत्थेरप्पभवोति.

कलियुगे पन एकासीताधिके वस्ससते सहस्से च सम्पत्ते तस्स रञ्ञो नत्ता सिरित्रिभवनादित्यपवरपण्डितमहाधम्मराजाधिराजा नाम रज्जं कारेसि. सो पन अमरपुरतो सङ्कमित्वा रतनपूरं चतुत्थं मापेसि. तस्स रञ्ञो काले गुणमुनिन्दाधिपतिमहाधम्मराजाधिराजगुरुत्थेरस्स सीस्सं सजीवगामवासिं सीलाचारं नाम थेरं अरञ्ञवासीनं भिक्खूनं पामोक्खट्ठाने ठपेसि. राजागारनामके देसे विहारं कारापेत्वा तस्सेव अदासि.

कलियुगे एकासीताधिके वस्ससते सहस्से च सम्पत्ते चलङ्गपुरतो पञ्ञासीहं नाम थेरं आनेत्वा असोकारामे रतनभूमिकित्तिविहारे पतिट्ठापेसि, मुनिन्दाभिसिरिसद्धम्मधजमहाधम्मराजाधिराजगुरूति नामलञ्छम्पि अदासि.

कलियुगे चतूसीसाधिके वस्ससते सहस्से च सम्पत्ते मुनिन्दाभिवंसधम्मसेनापतिमहाधम्मराजाधिराजगुरूति नामलञ्छं दत्वा महाजेय्यभूमिविहाररम्मणीयं नाम विहारं दत्वा तंयेव महाथेरं सङ्घराजट्ठाने ठपेसि.

एकस्मिञ्च समये महाथेरे राजा पुच्छि,-चतस्सो दाठा नाम चत्तालीसाय दन्तेसु अन्तोगधा वा, उदाहु चत्तालीसाय दन्तेहि विसुं भूताति पुच्छि.

अथ एकच्चे थेरा एवमाहंसु,-चतस्सो दाठा नाम चत्तालीसाय दन्तेसु अन्तोगधाति. एकच्चे पन चतस्सो दाठा नाम चत्तालीसाय दन्तेहि विसुं भूताति आहंसु. अथ राजा गन्थं आहरथाति आह. अथ अन्तोगधवादिका थेरा गन्थं आहरिंसु,- अञ्ञेसं परिपुण्णदन्तानम्पि द्वत्तिंसदन्ता होन्ति, इमस्स पन चत्तालीसं भविस्सन्तीति च.

दन्ताति परिपुण्णदन्तस्स द्वत्तिंसदन्तट्ठिकानि. तेपि वण्णतो सेता, सण्ठानतो अनेकसण्ठाना. तेसञ्हि हेट्ठिमाय ताव दन्तपाळिया मज्झे चत्तारो दन्ता मत्तिकापिण्डे पटिपाटिया ठपितआलाबुबीजसण्ठाना, तेसं उभोसु पस्सेसु एकेको एकमूलको एककोटिको मल्लिकमकुळसण्ठानो, ततो एकेको द्विमूलको द्विकोटिको यानकउपत्थम्फिनिसण्ठानो, ततो द्वे द्वे तिमूलका तिकोटिका, ततो द्वे द्वे चतुमूलका चतुकोटिकाति. उपरिमाय दन्तपाळियापि एसेव नयोति च.

तस्स किर उत्तरोट्ठअप्पकताय तिरियं फालेत्वा अपनीतद्धंविय खायति, चत्तारो दन्ते द्वे च दाठा न छादेति, तेन नं ओट्ठद्धोति वोहरन्तीति च.

तत्थ तस्साति लिच्छविनो नाम राजकुमारस्स, उत्तरोट्ठअप्पकतायाति उपरि ओट्ठस्स अप्पकताय. अपनीतद्धं वियाति उपरि ओट्ठस्स उपड्ढभागं अपनीतं विय खायतीति अत्थो. न छादेतीति उपरि ओट्ठस्स उपड्ढभागे पन न पटिच्छादेति. तेनाहि येन चत्तारो दन्ते द्वे च दाठा न छादेति, तेन नं लिच्छवीराजकुमारं ओट्ठद्धोति वोहरन्तीति. एवं अन्तोगधवादेहि थेरेहि गन्थं आहरित्वा दस्सिते सब्बेपि तस्मिं वादे पतिट्ठहिंसूति.

एकस्मिञ्च काले राजा मन्तिनिं अमच्चं पुच्छि,-पुब्बराजूहि विहारस्स चेतियस्स वा दिन्नानि खेत्तवत्थुआदीनि पच्छिमराजूनं काले यथादिन्नं तानि पतिट्ठहन्ति वा मा वाति.

अथ मन्तिनिआमच्चो एवं कथेसि,- सङ्घिकाय भूमिया पुग्गलिकानि बीजानि रोपयन्ति, भागं दत्वा परिभुञ्जितब्बानीति दसकोट्ठासे कत्वा एको कोट्ठासो भूमिस्सामिकानं दातब्बोति च विनयपाळिअट्ठकथासु वुत्तत्ता पुब्बे एकेन रञ्ञा दिन्नानि खेत्तवत्थुआदीनि पच्छा एकस्स रञ्ञो काले यथादिन्नं ठितानि. एत्थ हि सङ्घिकाय भूमियाति वुत्तत्ता लाभसीमायंविय बलिंयेव अदत्वा सह भूमिया दिन्नत्ता पवेणीवसेन सङ्घिका भूमि अत्थीति विञ्ञायति. एत्थच पटिग्गाहकेसु मतेसु तदञ्ञो चतुद्दिससङ्घो अनागतसङ्घो च इस्सरो, तस्स सन्तको, तेन विचारेतब्बोति.

चेतिय पदीपत्थाय पटिसङ्खारणत्थाय वा दिइन्नआरामोपि जग्गितब्बो, वेत्तनं अत्वापि जग्गापेतब्बोति चेतिये छत्तं वा वेदिकं वा जिण्णं वा पटिसङ्खरोन्तेन सुधाकम्मादीनि वा करोन्तेन चेतियस्स उपनिक्खेपतो कारेतब्बन्ति च अट्ठकथायं वुत्तत्ता पुब्बराजूहि चेतियस्स दिन्नानि खेत्तवत्थुआदीनि पच्छिमराजूनं कालेपि चेतियसन्तकसावेनेव ठितानीति वेदितब्बानि.

अथापरम्पि पुच्छि,- कदा कस्स रञ्ञो काले आदिं कत्वा खेत्तवत्थुआदीनि विहारस्स चेत्यस्स वा दिन्नानीति.

अथ मन्तिनमच्चो एवमाह,-पुरिमकप्पेसु पुरिमानं राजूनं कालेपि विहारस्स चेतियस्स वा दिन्नानीति वेदितब्बानि, तेनेव सुजातस्स नाम भगवतो अम्हाकं बोधिसत्तो चक्कवत्तिराजा सद्धिं सत्तहि रतनेहि द्विसहस्से खुद्दकदीपे चत्तारो महादीपे च अदासि, रट्ठवासिनो च आरामगोपककिच्चं कारापेसीति गन्थेसु आगतं, तस्मा चिरकालतोयेव पट्ठाय पुब्बराजूहि खेत्तवत्थुआदिनि दिन्नानीति वेदितब्बानि.

राजवंसेसुपि भगवतो परिनिब्बानतो वस्ससतानं उपरि सिरिखेत्तनगरे एकाय आपूपिकाय पञ्चकरीस मत्तं खेत्तं एकस्स थेरस्स दिन्नं, तं द्वत्तपोङ्को नाम राजा विलुम्पित्वा गण्हि. अथ पहारघण्टभेरियो पहरितापि सद्दं न अकंसु. रञ्ञो कुन्तचक्कम्पि यथा पुब्बे, तथा पेसितट्ठानं न गच्छि. अथ तं कारणं ञत्वा आपूपिकाय यथादिन्नमेव थेरस्स निय्यादेसीति.

कलियुगे पन नवनवुताधिके वस्ससते सहस्से च सम्पत्ते तस्स कनिट्ठो सिरिपवरादित्यलोकापेति विजयमहाधम्मराजाधिराना रज्जं कारेसि, सो पन राजा रतनपूरतो सङ्कमित्वा अमरपुरं दुतियं मापेसि. तस्स रञ्ञो रज्जं पत्तसंवच्छरेयेव जेट्ठमासस्स जुण्हपक्खपञ्चमियं रतनपूरनगरे मारविजयरतनसुधम्माय नाम पिटकसालाय सूरियवंसस्स नाम थेरस्स परिसमज्झे राजलेखनं वाचापेत्वा सङ्घरज्जं निय्यादेसि. सूरियवंसाभिसिरिपवरालङ्कारधम्मसेनापतिमहाधम्मराजाधिराजगुरूति ना मलञ्छम्पि अदासि.

सो पन थेरो कलियुगे पञ्चवीसाधिके वस्ससते सहस्से च सम्पत्ते मिगसिरमासस्स जुण्हपक्खसत्तमियं सुत्तवारे वालुकवापिगामे पटिसन्धिया विजातोतिसत्ततिवयं सम्पत्ते सङ्घरज्जं पत्तो सन्तिन्द्रियो खन्ती धम्मो सिक्खाकामो परियत्तिविहारदो तिपिटकालङ्कारमहाधम्मराजगुरुत्थेरस्स सिस्सो. सो पन कलियुगे पन्नरसाधिके द्विवस्ससते सहस्सेच सम्पत्ते तस्स रञ्ञो कालेयेव मच्चुवसं पत्तो.

अथ राजा अनेकसहस्सेहि पासादेहि अभूतपुब्बेहि अच्छरियकम्मेहि सरीरझापनकिच्चं अकासि. अथ कलियुगे सेळसाधिके वस्ससते सहस्सेच सम्पत्ते तस्स महाथेरस्स सिस्सं ञेय्यधम्मं नाम थेरं पुन सङ्घराजट्ठाने ठपेसि. पठमं ञेय्यधम्मालङ्कारधम्म सेनापतिमहाधम्मराजाधिराजगुरूति नामलञ्छं अदासि. ततो पच्छा दुतियं ञेय्यधम्माभिवंससिरिपवरालङ्कारधम्मसेनापतिमहाधम्मराजाधिराज- गुरूति नामलञ्छं अदासि.

सो पन थेरो कलियुगे एकसट्ठाधिके वस्ससते सहस्सेच देवसूरगामे पटिसन्धिया विजातो हुत्वा असीताधिके वस्ससते सहस्सेच पठमआसाळिमासस्स जुण्हपक्खचुद्दसमियं उपसम्पदभूमिं पत्तो.

तस्स रञ्ञो काले कलियुगे नवनवुताधिके वस्ससते सहस्सेच सम्पत्ते सीहळदीपतो पञ्ञातिस्सो नाम थेरो सद्धिं सुनन्देन नाम भिक्खुना इन्दसारेन नाम सामणेरेन एकेन उपासकेन एकेन दारकेनच अमरपुरं नाम नगरं सम्पत्तो. अथ सङ्घराजा तेसं पच्चयानुग्गहेन धम्मानुग्गहेच अनुग्गहेसि. तेसु अपरभागे कलियुगे द्विवस्साधिके द्विसते वस्ससहस्सेच सम्पत्ते पञ्ञातिस्सत्थेरो जररोगेन अभिभूतत्ता सङ्खारधम्मानं सभावं अनतिवत्तत्ता कालमकासि. तस्स पुन सिक्खं गण्हिस्सामीति परिवितक्को मत्थकं अप्पत्तो हुत्वा विनस्सयि. तेनाहभगवा, –

अचिन्तितम्पि भवति, चिन्ति तम्पि विनस्सति;

न हि चिन्तामया भोगा, इत्थिया पुरिसस्स वाति.

इमस्मिं पन लोके पण्डितो पुञ्ञं कत्तुकामो अभित्थरेव करेय्य. को नाम जञ्ञा अज्जे वा सुवे वा परसुवे वा मरणं भविस्सभीति. तेनाह भगवा, –

अभित्थरेथ कल्याणे, पापा चित्तं निवारये;

दन्दञ्हि करतो पुञ्ञं, पापस्मिं रमती मनोति.

अथ महाराजा तस्स सरीरझापनकिच्चं बहूहि साधुकीळनसभायेहि अकासि. ततो पच्छा सुनन्दस्स नाम भिक्खुस्स पुन सिक्खं अदासि. सामणेरं पन उपसम्पदभूमियं पतिट्ठापेसि. दारकञ्च सामणेरभूमियन्ति.

ते पन महाराजा कलियुगे तिवस्साधिके द्विसते सहस्सेच सम्पत्ते माघमासे बहूहि पच्चयेहि उपत्थम्भेत्वा तानितानि सब्बानि कम्मानि तीरेत्वा कुसिमनगरजेट्ठस्स एकस्स अमच्चस्स भारं कत्वा तस्सेव सब्बानि किच्चानि निय्यादेत्वा सीहळदीपं पहिणीति.

सङ्घराजामहाथेरो पन सासनस्स चिरट्ठितत्थाय सोतारानं सुखप्पटिबोधनत्थाय नानागन्थेहि पाठं विसोधेत्वा सद्धम्मप्पज्जोतिकाय नाम महानिद्देसट्ठकथाय अत्थयोजनं मरम्मभासाय अकासि. बहूनं सिस्सानं परियत्तिवाचनवसेन जिनसासनस्स अनुग्गहं अकासीति.

अपरभागे कलियुगे अट्ठवस्साधिके द्विसके सहस्सेच सम्पत्ते मिगसिरमासस्स जुण्हपक्खअट्ठमियं तस्स पुत्तो सीरिपवरादित्यविजयानन्तयसमहाधम्मराजाधिराजा नाम रज्जं कारेसि. तदा सूरियवंसाभिसिरिपवरालङ्कारधम्मसेनापतिमहाधम्मराजाधिराजगुरु- महाथेरस्स सिस्सं पञ्ञाजोताभिधजमहाधम्मराजाधिराजगुरुत्थेरं सङ्घराजट्ठाने ठपेसि.

सोपि सीलवा परियत्तिकोविदो सिक्खाकामो लज्जीपेसलो. अङ्गुत्तरनिकायपाळिया तदट्ठकथायच अत्थ योजनं मरम्मभासाय अकासि.

तस्स रञ्ञो काले ञेय्यधम्माभिवंससिरिपवरालङ्कारधम्मसेनापतिमहाधम्मराजाधिराज- गुरुत्थेरो सद्धम्मविलासिनिया नाम पटिसम्भिदामग्गट्ठकथाय अत्थयोजनं मरम्मभासाय अकासि.

मणिजोतसद्धम्मालङ्कारमहाधम्मराजाधिराजगुरुत्थेरोसंयुत्त- निकायपाळिया तदट्ठकथायच अत्थयोजनं मरम्मभासाय अकासि.

मेधाभिवंससद्धम्मधजमहाधम्मराजाधिराजगुरुत्थेरो दीघनिकायपाळिया तदट्ठकथायच अत्थयोजनं मरम्मभासाय अकासि.

ञेय्यधम्माभिवंससिरिपवरालङ्कारधम्मसेनापतिमहा धम्मराजाधिराजगुरुत्थेरस्स सिस्सो उपसम्पदावसेन पञ्चवस्सिको पञ्ञासामि नामाहं सद्दत्थभेदचिन्तानामकस्सगन्थस्स गण्ठिपदत्थवण्णनं मरम्मभासाय अकासिं. दसवस्सिककाले पन अभिधानप्पदीपिकासंवण्णनाय अत्थयोजनं मरम्मभासाय अकासिं. तस्साच पाठं बहूहि गन्थेहि संसद्दित्वा विसोधेसिन्ति.

अपरभागे सक्कराजे चुद्दसाधिके द्विसते सहस्सेच सम्पत्ते अयं अम्हाकं धम्मिको राजा अनेकसतजातीसु उपचितपुञ्ञानुभावेन जिनसासनस्स पग्गण्हनत्थाय सम्मादेवलोकपालेहि उय्योजियनोवियरज्जसम्पत्तिं पटिलभि. दसबलस्ससासनं पग्गण्हितुकामस्स धम्मराजस्स मनोरथो मत्थकं पत्तो अहोसि. मरियादं भिन्दित्वा दिन्नकतमग्गंविय उदकं लद्धोकासताय सद्धा महोघो अवत्थरित्वा तिट्ठति. चत्तारिच वस्सानि अतिक्कमित्वा बेसाखमासे पञ्चककुधभण्डादीहि अनेकेहि राजभोग्गभण्डेहि परिवारेत्वा उदुम्बरभद्दपिट्ठे सद्धिं महेसिया अभिसेकं पत्तो. तेनावोचुम्हा नागराजुप्पत्तिकथायं,-

महापुञ्ञोव राजायं, कट्ठटघेव आगते;

सक्कराजे हि सम्पत्तिं, पत्वा दाने रतो वते.

तदा चत्तारि वस्सानि, अतिक्कमित्वा विसाधिके;

सद्धिं महेसिया सेकं, पत्तो हुत्वा महातले.

जिनचक्कञ्च जोतेसि, महासोकादयो यथा;

अलज्जिनोच निग्गय्ह, पग्गहेत्वान लज्जिनो.

रट्ठेच दानसीलेसु, भावनायाभियुञ्चये;

निमिराजादयो यथाति.

तदा यस्मा अलज्जिनो निग्गहितब्बपुग्गले अवीचिनरके निक्खिपन्तोविय निग्गहकम्मं अकासि, तस्मा ते अलद्धोकासा निलीयन्ति, यथा अरुणुग्गमनकाले कोसियाति. तेनावोचुम्हा नागराजुप्पत्तिकथायं,-

तदा पन जिनचक्कं, नभे चन्दोव पाकटं;

अलज्जिनो निलीयन्ति, अरुणुग्गेव कोसियाति.

यस्माच लज्जिनो पग्गहितब्बपुग्गले भवग्गेउक्खिपन्तोविय पग्गहकम्मं करोति, तस्मा ते लद्धोकासा उट्ठितसीसा निरासङ्का हुत्वा तिट्ठन्ति, यथा चन्दिमसूरियालोकानं पटिलद्धकाले आदिकप्पिकाति. तेनावोचुम्हा, –

तदापिच जिनचक्कं, खे भाणुमाव पाकटं;

लज्जिनोपि उट्ठहन्ति, ओभालद्धेव कप्पिकाति.

तेपिटकम्पि नवङ्गं बुद्धवचनं चिरट्ठितिकं कत्तुकामो परियत्तिविस्सरदेहि महाथेरेहि विसोधापेत्वा लेखकानं भतिं दत्वा कण्ठजमुद्धजादिविधानं सिथिलधनितादिविधानञ्च पुनप्पुनं विचारेत्वा अन्तमसो परिच्छेदलेखमत्तम्पि अविराधेत्वा अन्तेपुरं पविसेत्वा सुवण्णमयेसु लोहमयेसुच पोत्थकेसु लिखापेसि. ञाणथामसम्पन्नेच भिक्खू विचिनेत्वा यथाबलं विनयपिटकं विसुं विसुं धारेति वाचुग्गतं कारापेति. अग्गमहेसिं आदिं कत्वा सकल ओरोधादयो बहू राजसेवका अमच्चादयो नागरिकेच यथाबलं सुत्तन्तपिटकं अभिधम्मपिटकञ्च विसुं विसुं एकेकसुत्तमातिकापदभाजनीचित्तवारादिवसेन विभाजेत्वा धारेति वाचुग्गतं कारापेति. सयञ्च अनत्तलक्खणादिकं अनेकविधं सुत्तं देवसिकं सज्झायं करोति. जिनसासनस्स चिरट्ठितत्थायसकलविजितेच अरञ्ञवासीनं भिक्खूनं अस्समस्स समन्ततो पञ्चधनुसतप्पमाणे ठानेथलदकचरानं सब्बेसं सत्तानं अभयं अदासि. परियत्ति विसारदानञ्च थेरानुथेरानं मातापितादयो ञातके सब्बराजकिच्चतो बलिकम्मतोच मोचापेत्वा यथासुखं वसापेति. एकाहेनेवापि सहस्समत्ते कुलपुत्ते पब्बजूपसम्पदभूमीसु पतिट्ठापेत्वा सासनं पग्गण्हि. अञ्ञानिपि बहूनि पुञ्ञकम्मानि करोति. कत्वाच विवट्टमेव पत्थेति, नो वट्टं. अञ्ञेच ओरोधादयो तुम्हे यानि कानिचि पुञ्ञकम्मानि कत्वा विवट्टमेव पत्थेत, मा वट्टन्ति अभिण्हं ओवदति. अनिच्चलक्खणादिसंयुत्ताय धम्मकथाय निच्चं ओवदति. सयम्पि समथविपस्सनासु निच्चारद्धं अकासि. राजूनं पन रट्ठसामिकानं धम्मताय किच्चबाहुल्लताय कदाचि कदाचि ओकासं न लभति कम्मट्ठानमनुयुञ्जितुं, एवम्पि समानो सरीरमलपरिजग्गनकालेपि कम्मट्ठानमनुयुञ्जतियेव, न मोघवसेन कालं खेपेति. लोके हि अमङ्गलसम्मतानिपि मनुस्ससीसकपालट्ठिआदीनि सुसासनतो आनेत्वा दन्तकट्ठादीनि वा तंसदिसानि कारापेत्वा अत्तनो समीपे ठपेत्वा अट्ठिकादिभावनामयपुञ्ञं विचिनाति.

तदा पन अम्हाकं आचरियवरं परियत्तिविसारदं तिक्ख जवनगच्छिरादिञाणोपेतं विचित्रधम्मदेसनाकथं सकल मरम्मिकभिक्खूनं ओनमितट्ठानभूतं वुद्धापचायिं रूपसोभग्गपत्तं युत्तवादिकं ञेय्यधम्माभिमुनिवरञाणकित्तिसिरिधजधम्मसेनापति- महाधम्मराजाधिराजगुरूति ततियं लद्धलञ्छं तं भिक्खुसङ्घानं सकलरट्ठवासीनं पामोक्खभावे पतिट्ठापेसि असोकमहाराजाविय महामोग्गलिपुत्ततिस्सत्थेरं. तेनावोचुम्हा नागराजुप्पत्तिकथायं,–

तदाच भिक्खुसङ्घानं, थेरं पामोक्खभावके;

ञेय्यादिलद्धलञ्छं तं, पतिट्ठापेसि साधुकन्ति.

तदाच अम्हाकं धम्मिकमहाराजा सक्कराजे एकूनवीसताधिके सहस्से द्विसतेच सम्पत्ते मन्तलाख्याताचलस्स समीपे सुभूमिलक्खणोपेतं एकनिपाततित्थमिव बहुजननयनविहङ्गानं सब्बनगरालङ्कारेहि परिक्खित्तं मनुस्सानं चक्खुलोलताजनकं नानारतनेहि सम्पुण्णं नाना वेरज्जवाणिजानं पुटभेदनट्ठानभूतं रतनपुण्णनामकं महाराजट्ठानिकं मापेसि, मन्धातुविय राजगहं, सुदस्सनो वियच कुसावतीनगरन्ति. तेनावोचुम्हा नागराजुप्पत्तिकथायं,–

तदा कट्ठटझे सम्पत्ते, मन्तलाख्याचलस्सच;

एरावतीति नामाय, मापेसि समीपे नगरं.

सुभूमिलक्खणोपेतं, रतनपुण्णनामकं;

राजगहंव मन्धातु, अकिरम्मणियं सुभन्ति.

सेय्यथापि नाम लोके आलोकत्थिकानं सत्तानं पीतिसोमनस्सं उप्पादेन्तो उपकरोन्तो उदयपब्बततो सहस्सरंसी दिवाकरो उट्ठहति, एवमेवं मरम्मरट्ठिकानं लज्जीपेसलानं सिक्खाकामानं भिक्खूनं गिहीनञ्च पीतिसोमनस्सं उप्पादेन्तो उपकारोन्तो अयं धम्मिकोराजा इमस्मिं मरम्मरट्ठे उप्पज्जति.

इमञ्च धम्मिकराजानं निस्साय मरम्मरट्ठे सम्मासम्बुद्धस्स सासनं अतिविय जोतेति. वुड्ढिं विरूळिं वेपुल्लं आपज्जति.

सासनञ्च नामेतं राजानं निस्साय तिट्ठतीति. अयं धम्मिकराजायेव न सासनस्सूपकारो धम्मचारी धम्ममानी, अपिच खो धम्मिकराजानं निस्सितापि सब्बरट्ठवासिका सासनस्सूपकारायेव धम्मचारिनो धम्ममानिनो राजानुगता हुत्वा. तेनेवाह महाबोधिजातकादीसु, –

गवञ्चे तरमानानं, उजुं गच्छति पुङ्गवो;

सब्बा गावी उजुं यन्ति, नेत्ते उजुं गते सति.

एवमेव मनुस्सेसु, यो होति सेट्ठसम्मतो;

सो चेपि धम्मं चरति, पगेव इतरा पजा;

सब्बरट्ठं सुखं सेति, राजा चे होति धम्मिकोति.

विसेसतो पन दुतियं अमरपुरं मापेन्तस्स महाधम्मरञ्ञो अग्गमहेसिया अज्जवमद्दवसोहज्जादिगुणयुत्ताय धिता अम्हाकं रञ्ञो अग्गमहेसी सम्माचारिनी पतिब्बता. सब्बनारीनं अग्गभावं पत्तापि समाना कामगुणसङ्खातेन सुरामदेन अप्पमज्जित्वा पुञ्ञकम्मेसु अप्पमादवसेन निच्चारद्धवीरिया होति. निच्चं परियत्तिया उग्गहणं अकासि. वेदपारगूच अहोसि. सम्मासम्बुद्धसासने अतिविय पसन्ना अञ्ञापि ओरोधादयो महाधम्मरञ्ञो ओवादे ठत्वा धम्मं चरिंसु. सासनं पसीदिंसुयेव. उपराजापि महाधम्मराजस्स एकमातापीतिको महाधम्मराजिच्छाय अविरोधेत्वायेव सकलरट्ठवासीनं गिहीनं भिक्खूनञ्च अत्थहितमावहति, सेय्यथापि चक्कवत्तिरञ्ञो सन्तिके जेट्ठपुत्तो थामजवसम्पन्नो अतिसूरो उट्ठानवीरियो. अञ्ञेपि अमच्चा अनेकसहस्सप्पमाणा महाधम्मरञ्ञा लद्धेसु लद्धेसु ठानन्तरेसु ठिता महाधम्मरञ्ञो तं तं किच्चमावहन्ति पुञ्ञकम्मेसु अभिरमन्ति. सकलरट्ठवासिनोच मनुस्सा दानसीलभावनासुयेव चित्तं ठपेन्ति. भिक्खूच सङ्घराजप्पमुखादयो थेरनवमज्झिमा गन्थधुरविपस्सनाधुरेसु अभियुञ्जन्ति.

एवमेकस्स साधुज्जनस्स गुणं महन्तेन उस्साहेन कथेन्तोपि दुक्करंताव निट्ठं पापेतुं, भगवतो पन तिलोकग्गस्स अनेकसहस्सपारमितानुभावेन पवत्तं गुणं को नाम पुग्गलो सक्खिस्सति निट्ठं पापेत्वा कथेतुन्ति. एवं महाधम्मराजस्सच अग्गमहेसियाचेव उपराजादीनञ्च गुणे विस्सट्ठेन वित्थारतो कथियमाने इमिस्सा सासनवंसप्पदीपिकाय अनेकसतभाणवारमत्तम्पि पत्वा परियन्तो न पञ्ञायेय्य, यस्माच अतिप्पपञ्चा भवेय्य, तस्मा सङ्खेपेनेवायं कथिता साधुज्जनानं महापुञ्ञमयाय पीतिया अनुमोदनत्थाय. इदञ्हि सुणन्तेहि साधुज्जनेहि अनुमोदितब्बं,- असुकस्मिं किर काले असुकस्मिं रट्ठे असुको नाम राजा सासनं पग्गण्हित्वा वुड्ढिं विरूळिं वेपुल्लमापज्जि, सेय्यथापि नाम रुक्खो भूमोदकानं निस्साय वुड्ढिं विरूळिं वेपुल्लमापज्जीति.

इमस्स रञ्ञो काले ञेय्यधम्माभिमुनिवरञ्ञाणकित्ति सिरिधजधम्मसेनापतिमहाधम्मराजाधिराजगुरु नाम सङ्घराजा महाथेरो रञ्ञा अभियाचितो सुराजमग्गदीपनिं नाम गन्थं अकासि. मज्झिमनिकायट्ठकथाय अत्थं सिस्सानं वाचेत्वा यथावाचितनियामेन अत्थयोजनानयं पोत्थके आरोपापेसि.

मेधाभिवंससद्धम्मधजमहाधम्मराजाधिराजगुरु नाम महाथेरो जातकपाळिया अत्थयोजनानयं मरम्मभासाय अकासि.

सङ्घराजस्स सिस्सो पञ्ञासामिसिरिकविधजमहाधम्मराजाधिराजगुरूति रञ्ञा लद्धनामलञ्छो सोयेवाहं धम्म रञ्ञा अग्गमहेसियाच अभियाचितो सीलकथं नाम गन्थं उपायकथं नाम गन्थञ्च अकासिं. रञ्ञो आचरियभूतेन दिसापामोक्खेन नाम उपासकेन अभियाचितो सोयेवातं अक्खरविसोधनिं नाम गन्थं आपत्तिविनिच्छयं नाम गन्थञ्च. तथा सङ्घरञ्ञा चोदितो सोये वाहं नागराजुप्पतिकथं वोहारत्थभेदञ्च विवादविनिच्छयञ्च अकासिं. तथा पञ्चजम्बुगामभोजकेन लेखकामच्चेन द्वीहिच आरोचनलेखकामच्चेहि अभियाचितो सो येवाहं राजसेवकदीपनिं नाम गन्थं अकासिं. तथा दीघनावानगरभोजकेन महाअमच्चेन अभियाचितो सोयेवाहं निरयकथादीपकं नाम गन्थं अकासिं. तथा सिलालेड्डुकनामकेन उपासकेन अभियाचितो सोयेवाहं उपोसथविनिच्छयं नाम गन्थं अकासिं. तथा बहूहि सोतुजनेहि अभियाचितो सोयेवाहं सद्दनीतिया संवण्णनं पाळिभासाय अकासिन्ति.

एकस्मिञ्च समये कलियुगे वीसाधिके द्विसते सहस्सेच सम्पत्ते रञ्ञो एतदहोसि,- इदानि बुद्धस्स भगवतो सासने केसञ्चि भिक्खूनं सामणेरानञ्च कुलदूसनादिअसारुप्पकम्मेहि उप्पादिता चत्तारो पच्चया बहू दिस्सन्ति, केचिपि अलज्जी पुग्गला जातरूपादिनिस्सग्गियवत्थुम्पिसादियन्ति, केचिपि विना पच्चयं विकाले तम्बुलं खादन्ति, सन्निधिञ्च कत्वा धूमानिच पिवन्ति, अगिलाना हुत्वा सउपाहना गामं पविसन्ति, छत्तं धारेन्ति, अञ्ञेपि अविनयानुलोमाचारे चरन्ति, इदानि भिक्खूनं सामणेरानञ्च बुद्धस्स सम्मुखे बुद्धं सक्खिं कत्वा इमे अनाचारे न चरिस्सामाति पटिञ्ञं कारापेत्वा भगवतो सिक्खापदानि रक्खापेतुं वट्टति, एवञ्च सति भिक्खू सामणेराच मयं बुद्धस्स सम्मुखे एवं पटिञ्ञं करोम, पटिञ्ञञ्च कत्वा विकारं आपज्जन्तानं अम्हाकं इमस्मिंयेव अत्तभावे इमस्मिंयेव पच्चक्खे किञ्चि भयं उप्पज्जेय्याति पच्चक्खभयं अपेक्खित्वा ते सिक्खापदं रक्खिस्सन्तीति. एवं पन चिन्तेत्वा भिक्खूनं सामणेरानञ्च एवं पटिञ्ञं कारापेतुं युज्जति वा मा वाति मयं न जानाम, इदानि सङ्घराजादयो महाथेरे सन्निपातापेत्वा पुच्छिस्सामीति पुन चिन्तेसि.

अथ सब्बेपि महाथेरे सङ्घराजस्स विहारे सन्निपातापेत्वा इमं कारणं पुच्छथाति अमच्चे आणापेसि. अथ अमच्चा महाथेरे सन्निपातापेत्वा पुच्छिंसु,-इदानि भन्ते सासने भिक्खूनं सामणेरानञ्च अविनयानुलोमाचारानि दिस्वा बुद्धस्स सम्मुखे बुद्धं सक्खिं कत्वा राजा यथा इमे अनाचारे न चरिस्सामाति पटिञ्ञं कारापेत्वा भगवतो सिक्खापदानि रक्खापेतुं इच्छति, तथा कारापेतुं युज्जति वा मा वाति.

अथ सङ्घराजप्पमुखादयो महाथेरा एवमाहंसु,- यस्मा सासनस्स परिसुद्धभावं इच्छन्तो एवं करोति, तस्मा तथा कारापेतुं युज्जतीति.

पण्डिताभिधजमुनिन्दघोसमहाधम्मराजगुरुत्थेरादयो पन कतिपयत्थेरा एवमाहंसु, – इदानि भिक्खू नाम सद्धाबलादीनं थोकताय भगवतो आणासङ्खातं सचित्तकाचित्तकापत्तिइं आपज्जित्वा भगवतायेव अनुञ्ञातेहि देसनावुट्ठानकम्मेहि पटिकरित्वा सीलं परिसुद्धं कत्वा लज्जीपेसलभावं करोन्ति, न कदाचि आपत्तिं अनापज्जित्वा, तस्मा भगवता पटिक्खित्तं कम्मं सञ्चिच्चन वीतिक्कमिस्सामाति बुद्धस्स सम्मुखे पटिञ्ञाकरणं अतिभारियं होति, सचेपि पुब्बे पटिञ्ञं कत्वा पच्छा विसंवादेय्य, एवं सति पटिस्सवविसंवादे सुद्धचित्तस्स दुक्कटं पटिस्सवक्खणेएव पाचित्ति इतरस्सचाति वचनतो तं तं आपत्तिं पटिस्सवविसंवादनदुक्कपेत्तिया सहेव आपज्जेय्य, अथ पटिञ्ञाकरणतोयेव आपत्तिबहुलता भवेय्य, यथा पन रोगं वूपसमितुं असप्पायभेसज्जं पटिसेवति, अथस्स रोगो अवूपसमित्वा अतिक्कमेय्य, एवं आपत्तिं अनापज्जितुकामो बुद्धस्स सम्मुखे पटिञ्ञं करोति, अथस्स आपत्तिबहुलायेव भवेय्याति, किञ्च भिय्यो अभयदस्साविनो भिक्खू अनेकसतबुद्धस्स सम्मुखे अनेकसतवारानिपि पटिञ्ञं कत्वा सिक्खापदं वीतिक्कमितुं विसहिस्सन्तियेवाति.

अथ सङ्घराजा महाथेरो अत्तनो सिस्सं पञ्ञासामिसिरिकविधजमहाधम्मराजाधिराजगुरुं नाम मं उय्योजेसि, तस्स थेरस्स वचने पटिवचनं दातुं.

अथाहं एवं वदामि,- द्वे पुग्गला अभब्बा सञ्चिच्च आपत्तिं आपज्जितुं भिक्खूच भिक्खुनियोच अरिया पुग्गला, द्वे पुग्गला सब्बा सञ्चिच्च आपत्तिं आपज्जितुं भिक्खूच भिक्खुनियोच पुथुज्जनाति परिवारपाळियं वुत्तत्ता अरियपुग्गलानंविय पुथुज्जनानं विस्सट्ठेन पटिञ्ञं कातुं न वट्टतीति मनसिकरित्वा पुथुज्जनभिक्खूनं पटिञ्ञाकरणं अतिभारियन्ति वेदेय्यचे, सब्बेहिपि अरियपुथुज्जनेहि भिक्खूहि उपसम्पदामाळके आदितोव चत्तारि अकरणीयानि आचिक्खितब्बानीति वुत्तेसु चतूसु अकरणीयेसु अन्तमसो तिणसलाकं उपादाय यो भिक्खु पादं वा पादारहं वा अतिरेकपादं वा अदिन्नं थेय्यसङ्खातं आदियति, अस्समणो होति असक्यपुत्तियोति, अन्तमसो कुन्तकिपिल्लिकं उपादाय यो भिक्खु सञ्चिच्च मनुस्सविग्गहं जीवितं वोरोपेसि, अन्तमसो गब्भपातनं उपादाय अस्समणो होति असक्यपुत्तियोति, अन्तमसो सुञ्ञागारे अभिरमामीति यो भिक्खुपापिच्छो इच्छापकतो असन्तं अभूतं उत्तरिमनुस्सधम्मं उल्लपति, अस्समणो होति असक्यपुत्तियोतिच उपज्झाचरियेन ओवदियमानेहि अभिनवोपसम्पन्नेहि आम भन्तेति पटिञ्ञाकथायेव. सामणेरेहिपि पब्बज्जक्खणेयेव उपज्झायस्स सन्तिके पाणातिपातावेरमणिसिक्खापदं समादियामीतिआदिना पठमं पटिञ्ञा कतायेव. तथा भिक्खूहि तंतंआपत्तिं आपज्जित्वा देसनाय पटिकरणकाले साधु सुट्ठु भन्ते संवरिस्सामीति अभिण्हं पटिञ्ञा कतायेव. सामणेरेहिपि उपज्झाचरियस्स सन्तिके सिक्खाग्गहणकालेपि पाणातिपातावेर मणिसिक्खापदं समादियामीतिआदिना अभिण्हं पटिञ्ञा कतायेव. ताहि पन पटिञ्ञाहि अभायित्वा इतोयेव भायामीति वुत्तवचनं अच्छरियंविय हुत्वा खायति. इमाय हि पटिञ्ञाय तासं पटिञ्ञानं विसेसता न दिस्सतीति.

अयं पनेत्थ सन्निट्ठानत्थो,- पटिस्सवदुक्कटापत्ति नाम सावत्थियं पस्सेनदिकोसलरञ्ञा इमस्मिं विहारे वस्सं उपगच्छाहीति आयाचिते साधूति पटिजानित्वा लाभबहुलतं पटिच्च अन्तरामग्गे अञ्ञस्मिं विहारे वस्सं उपगन्त्वा पटिस्सवविसंवादनपच्चया उपनन्दं नाम भिक्खुं आरब्भ पञ्ञत्ता. समन्तपासादिकञ्च नाम विनयट्ठकथाय वस्सूपनायिकक्खन्धकवण्णनायं पटिस्सवेच आपत्ति दुक्कटस्साति एत्थ न केवलं इमं तेमासं इध वस्सं वसथाति एतस्सेव पटिस्सवे आपत्ति, इमं तेमासं भिक्खं गण्हथ, उभोपि मयं वस्सं वसिस्साम, एकतो उद्दिस्सापेस्सामाति एवमादिनापि तस्स तस्स पटिस्सवे दुक्कटं, तञ्च खो पठमं सुद्धचित्तस्स पच्छा विसंवादनपच्चया, पठमम्पि असुद्ध चित्तस्स पन पटिस्सवे पाचित्तियन्ति वुत्तं.

इच्चेवं भिक्खूनं अञ्ञमञ्ञं दायकेहिच सद्धिं पटिजानित्वा विसंवादनपच्चया अञ्ञेसं अत्थहितभेदेयेव दुक्कटापत्ति वुत्ता, न अत्तनो इच्छावसेन सयमेव अहं भुञ्जिस्सामि सयिस्सामीति एवमादिना वत्वा यथावुत्तानुरूपं अकत्वा विसंवादनेति. सचे पन भिक्खुसामणेरानं पठममेव आम भन्तेतिआदिना पटिञ्ञं कत्वा पच्छा केनचिदेव करणीयेन तंतंआपत्तिं आपज्जन्तो सह पटिस्सवविसंवादेन दुक्कटापत्तिया आपज्जेय्य, एवं सति तत्थ तत्थ सिक्खापदेसु द्वे द्वे आपत्तियो पञ्ञापेय्य, न च एवम्पि पञ्ञत्ता, तेनेव पटिस्सवदुक्कटापत्ति नाम परेसं सन्तिके परेसं मतिं गहेत्वा पटिजानित्वा विसंवादनट्ठानेयेव पञ्ञत्ताति दट्ठब्बा.

इदानि राजा सासनस्स सुद्धिं इच्छन्तो इमिना उपायेन भिक्खुसामणेरानं सीलं संवरापेन्तो पच्चक्खसम्परायिकभयं अनुपेक्खित्वा संवरं आपज्जेय्युन्ति चिन्तेत्वा बुद्धस्स सम्मुखे पटिञ्ञं कारापितत्ता न कोचि दोसो दिस्सति. भिक्खुसामणेरानम्पि भिय्योसोमत्तायसीलं संवरित्वा सीलपरिसुद्धि भवेय्याति. अथ राजा सब्बेसं भिक्खुसामणेरानं बुद्धस्स सम्मुखे पटिञ्ञं कारापेत्वा सीलं रक्खापेसीति.

इच्चेवं इमस्स रञ्ञो काले पुब्बे अलज्जिनोपि समाना भयं अनुपेक्खित्वा येभुय्येन लज्जिनोव भवन्तीति.

बुद्धस्स भगवतो परिनिब्बानतो तिसताधिकानं द्विवस्ससहस्सानं उपरि नवुतिमे संवच्छरे बहिनदीतीरे गामसीमतो पट्ठाय याव अन्तोउदकुक्खेपा, ताव कम्मं करोन्तानं भिक्खूनं सुखेन गमनत्थाय गहट्ठा गामसीमाय उदकुक्खेपसीमं सम्बन्धित्वा सेतुं अकंसु.

अथ तत्थ ञाणालङ्कारसुमनमहाधम्मराजगुरुगणा चरियनामको थेरो उपसम्पदादिविनयकम्मानि कतिपय वस्सेसु अकासि.

धीरानन्दत्थेरो पन तत्थ सङ्करदोसो होतीति कम्मं कातुं न इच्छति. तथा पट्ठाय ये ये ञाणालङ्कारसुमनमहाधम्मराजगुरुगणाचरियस्स मतिं रुच्चन्ति, ते ते तस्स पक्खिका भवन्ति. ये ये पन धीरानन्दत्थेरस्समतिं रुच्चन्ति, तेते तस्स पक्खिका भवन्ति. एवंलङ्कादीपे अमरपुरनिकायिका भिक्खू. द्वेधा भिन्दित्वा तिट्ठन्ति.

अथ धीरानन्दपक्खे भिक्खु तप्पक्खिकस्स सीलक्खन्धत्थेरस्स सिस्से धम्मक्खन्धवनरतनभिक्खू अम्हाकं जम्बुदीपे रतनपुण्णनगरं पेसेसुं सङ्घराजमहाथेरस्स सन्तिके ओवादस्स पटिग्गाहणत्थाय. ते च कलियुगे अट्ठारसाधिके द्विवस्ससते सहस्सेच सम्पत्ते कत्तिकमासस्स जुण्हपक्खअट्ठमियं सीहळदीपतो निक्खमित्वा आगच्छन्ता एकूनवीसाधिके द्विवस्ससते सहस्सेच सम्पत्ते फग्गुनमासस्स जुण्हपक्खसत्तमियं रतनपुण्णनगरं सम्पत्ता.

अथ धम्मराजा सङ्घराजस्स आरामे चतुभूमिकं विहारं कारापेत्वा तत्थ ते वसापेसि. चतूहि पच्चयेहिच सङ्गहं अकासि. सङ्घराजाच तेसं द्विन्नं पक्खिकानं वचनं सुत्वा बहूहि गन्थेहि संसन्दित्वा विवादं विनिच्छिन्दि. तादिसे ठाने सङ्करदोसस्स अत्थिभावं पकासेत्वा सन्देसपण्णम्पि तेसं अदासि.

महाधम्मराजाच तेसं पुन सिक्खं सङ्घराजस्स सन्तिके गण्हापेत्वा पिटकत्तयपोत्थकादीनि दातब्बवत्थूनि दत्वा तस्मिंयेव संवच्छरे पठमआसाळिमासस्स काळपक्खदसमियं नावाय ते पेसेसि.

ततो पच्छाच ञाणालङ्कारसुमनमहाधम्मराजगुरुगणाचरियपक्खे भिक्खूपि तप्पक्खिकस्स पञ्ञामोलित्थेरस्स सिस्से विमलजोतिधम्मनन्दभिक्खू पेसेसुं सद्धिं अरियालङ्कारेन नाम सामणेरेन चतूहिच उपासकेहि. तेच कलियुगे वीसाधिके द्विसते सहस्सेच सम्पत्ते कत्तिकमासस्स जुण्हपक्खपञ्चमियं सम्पत्ता.

तदापि सङ्घराजस्स आरामेयेव एकं विहारं कारापेत्वा ते वसापेसि. चतूहि पच्चयेहिच सङ्गहं अकासि. सङ्घराजापि पुन विनिच्छयं अदासि यथावुत्तनयेन. धम्मराजा तेसम्पि भिक्खूनं सङ्घराजस्स सन्तिके पुन सिक्खं गण्हापेत्वा सामणेरञ्च उपसम्पादेत्वा चतूहि पच्चयेहि सङ्गहं कत्वा पहिणि.

ततो पच्छाच कलियुगे बावीसाधिके द्विवस्ससते सहस्सेच सम्पत्ते माघमासस्स काळपक्खएकादसमियं सीहळदीपतोयेव द्वे भिक्खू तयो सामणेरा चत्तारो उपासका सरजतसुवण्णकरण्डकं सरजतसुवण्णचेतियदातुं हत्थिदन्तमयं बुद्धरूपं महाबोधिपत्तानि महाबोधितचं महाबोधिपतिट्ठानसूमिं सीहळदक्खिणसाखाबोधिपत्तानि दुतियसत्ताहअनिमिसट्ठानभूमिञ्च धम्मपण्णाकारत्थाय गहेत्वा रतनपुण्णं नाम महाराजट्ठानीनगरं सम्पत्ता. तेसम्पि धम्मराजा चतूहि पच्चयेहि सङ्गहं कत्वा सङ्घरञ्ञो आरामे वसापेसि. भिक्खुनञ्च पुन सिक्खं गण्हापेसि. सामणेरानञ्च उपसम्पदकम्मं गहट्ठानञ्च पब्बज्जकम्मं गण्हापेसि.

इच्चेवं मरम्मरट्ठे भगवतो परिनिब्बानतो पट्ठाय यावज्जतना सासनस्स थेरपरम्परवसेन पतिट्ठानता वेदितब्बा.

इच्चेवं मरम्ममण्डले अरिमद्दनपुरे अरहन्तत्थेरगणो उत्तराजीवत्थेरछप्पदत्थेरगणो सिवलित्थेरगणो आनन्दत्थेरगणो तामलिन्दत्थेरगणोति पञ्च गणा अहेसुं.

इदानि अरिमद्दननगरे पञ्चगणतो पट्ठाय विजयपुरजेय्यपुररतनपूरेसु थेरपरम्परवसेन सासनस्स अनुक्कमेन आगतभावं दस्सयिस्सामि. सिरिखेत्तनगरे हि ‘सो यां नों’ नाम राजा परक्कमवंसिकस्स सारदस्सित्थेरस्स अन्तेवासिकं सद्धम्मट्ठितित्थेरं अत्तनो आचरियं कत्वा पूजेसि.

कलियुगस्स चतुवस्साधिकअट्ठसतकाले सिरिखेत्तनगरतो आगन्त्वा सो रतनपूरे रज्जं कारेसि. अथ अत्तनो पुत्तं अनेकिभं नाम राजकुमारं महाराज नामेन सिरिखेत्तनगरं भुञ्जापेसि. दक्खिणदिसाभागे ‘कू व्ठे ट-यो मो’ नगरं, पच्छिमदिसाभागे ‘फो खों’ नाम ठानं, उत्तरदिसाभागे ‘म लों’ नगरं, पुरत्थिमदिसाभागे ‘कों खों’ नाम ठानं, एत्थन्तरे निसिन्नानं गिहीनं मम पुत्तस्स आणा पवत्ततु, भिक्खूनं ममाचरियस्स सद्धम्मट्ठितित्थेरस्स आणा पवत्ततूति निय्यादेसि.

तस्सच सद्धम्मट्ठितित्थेरस्स अरियवंसत्थेरो महासामित्थेरोति द्वे सिस्सा अहेसुं. तेसु महासामित्थेरो पुब्बे वुत्तनयेन सासनवंसं आनेस्सामीति सीहळदीपं गन्त्वा सीहळदीपतो सद्धिं पञ्चहि भिक्खूहि सद्धम्मचारिं नाम थेरं आनेत्वा अभिनवसिक्खं गण्हित्वा सिरिखेत्तनगरे सीहळदीपवंसिकं सासनं वड्ढापेत्वा निसीदि. तस्स महासारित्थेरस्स सिस्सो अतुलवंसो नाम थेरो चतूसु दिसासु अहिण्डित्वा परियत्तिं उग्गण्हित्वा सिरिखेत्तनगरेयेव तम्बुलभुञ्जमातिकासमीपे सासनं पग्गण्हित्वा निसीदि. तस्स अतुलवंसत्थेरस्स सिस्सो रतनरंसी नाम थेरोच परियत्तिवेसारज्जं पत्वा सिरिखेत्तनगरेयेव सासनं पग्गण्हित्वा निसीदि. तस्सच रतनरं सित्थेरस्स सिस्सो सत्ववधम्मराजस्स आचरियो अभिसङ्केतो नाम थेरो परियत्तिवेसारज्जं पत्वा सिरिखेत्तनगरयेव सासनं पग्गण्हित्वा निसीदि. तस्स पन सिस्सो मुनिन्दघोसो नाम थेरो अत्थि. कलियुगे सत्तताधिके नवसते सम्पत्ते पच्छिमपक्खाधिकराजा सिरिखेत्तनगरं अभिभवित्वा नन्दयोधेन नाम अमच्चेन सद्धिं तं मुनिन्दघोसत्थेरं आनेत्वा रतनपूरे पतिट्ठापेसि.

सो किर पच्छिमपक्खाधिकराजा एवं कथेसि,- अहं सिरिखेत्तनगरं लभित्वा एकंयेव भिक्खुं एकंयेव गिहिं लभामीति.

सो पन थेरो सामणेरनामेन मुनिन्दघोसो नाम. उपसम्पन्नकाले पन मातुलभूतस्स थेरस्स नामेन उपालि नाम. दिन्ननामेन पन तिपिटकालङ्कारो नाम. तिरियपब्बतविहारे पन वासत्ता ठाननामेन तिरियपब्बतत्थेरो नाम.

सो किर एरावतीनदीतीरे चतुभूमिकविहारे पठमं निसीदित्वा पच्छा कलियुगस्स वस्ससहस्से कालेसट्ठिवस्सायुको हुत्वा तिरियपब्बतविहारे निसीदि. सामणेरकाले सो जलुमस्यामभयेन रतनपूरतो निक्खमित्वा केतुमतीनगरं पत्वा तत्थ तिसासनधजत्थेरस्स सिस्सभूतस्स धम्मराजगुरुत्थेरस्स सन्तिके गन्थं उग्गण्हिं. पाळिअट्ठकथाटीकासु अतिछेकताय दहरकालेयेवच वेस्सन्तरजातकं कब्यालङ्कारेन बन्धित्वा कथनतो अतिविय पाकटो अहोसि. तस्स पन थेरस्स सिस्सो उच्चनगरवासी महातिस्सत्थेरोति सङ्गिरजनपदे अरञ्ञवासं वसित्वा परियत्तिं वाचेत्वा सासनं पग्गण्हि. तस्स पन सिस्सो रेमिनगामे गामवासी चन्दत्थेरो नाम. तस्स सिस्सो तंगामवासी गुणसिरित्थेरो नाम. तस्स सिस्सो तंगामवासी कल्याणधजत्थरो नाम. सो पन थेरो पदुमनगरे सहस्सोरोधबोधोदधिगामेसु परियत्तिं वाचेत्वा निसीदि. तस्स सिस्सो बोधोदधिगामवासिनो इन्दोभासकल्याणचक्कविमलाचारत्थेरा सहस्सोरोधगामवासिनो गुणसारचन्दसारत्थेरा वंतुमगामवासी वरएसित्थेरो कन्निनगरे जरराजगाम वासी गुणसिरित्थेरोचाति इमे थेरा कल्याणधजत्थेरस्स सन्तिके पुन सिक्खं गहेत्वा परियत्तिं उग्गण्हित्वा कोविदा अहेसुं.

तस्सेव कल्याणधजत्थेरस्स सिस्सो सङ्गिरजनपदे समिवनगामे निसिन्नो धम्मधरो नाम थेरो महल्लककाले पदुमनगरे कुसुममूलगामे निसीदित्वा गन्थं वाचेत्वा सासनं पग्गण्हि.

तेसु गुणसिरित्थेरो अमरपुरमापकस्स रञ्ञो काले गुणाभिलङ्कारसद्धम्ममहाराजाधिराजगुरूति नामलञ्छं गण्हित्वा जेय्यभूमिवासकित्तिविहारे पटिवसि.

तस्स पन थेरस्स सिस्सो ञाणाभिवंसधम्मसेनापतिमहाधम्मराजागुरु नाम महाथेरो. तस्सेव रञ्ञो काले सङ्घराजा अहोसि. सो पन थेरो सीहळदीपे अमरपुरनिकायिकानं पभवो. गुणाभिलङ्कारसद्धम्ममहाधम्मराजाधिराजगुरुत्थेरस्सेव सिस्सो तिपिटकालङ्कारमहाधम्मराजगुरु नाम थेरो. तस्स सिस्सो सूरियवंसाभिसिरिपवरालङ्कारधम्मसेनापति महाधम्मराजाधिराजगुरु नाम थेरो अमरपुरदुतियमापकस्स रञ्ञो काले सङ्घराजा अहोसि. तस्स पन सिस्सो ञेय्य धम्माभिवंसमुनिवरञाणकित्तिसिरिपवरालङ्कारधम्मसेनापति- महाधम्मराजाधिराजगुरु महाथेरो दुतियं अमरपुरमापकस्स रतनपुण्णमापकस्सच रञ्ञो कालेसु सङ्घ राजा अहोसि. सो पन ञाणाभिवंसधम्मसेनापतिमहाधम्मराजाधिराजगुरुत्थेरस्स सङ्घरञ्ञो सिस्सोपि वरएसित्थेरस्स सिस्सोच अहोसि.

अयं सीहळदीपतो सब्बपच्छिमागतेहि सद्धम्मचारीमहासामित्थेरेहि याव अम्हाकं आचरिया थेरपरम्परा दस्सनकथा.

अयम्पि अपरा थेरपरम्परा वेदितब्बा. छप्पदत्थेरवंसिको सद्धम्मकित्ति नाम थेरो जेय्यपुरं आगन्त्वा चतुदीपभूमिट्ठाने निसीदित्वा महाअरियवंसत्थेरस्स सन्तिके परियत्तिं उग्गण्हित्वा ततो पच्छा जेतवनविहारं सङ्कमित्वा तत्थ निसीदित्वा परियत्तिं वाचेत्वा सासनं पग्गण्हि.

तस्स सद्धम्मकित्तित्थेरस्स सिस्सो तिसासनधजो नाम. तस्स सिस्सो धम्मराजगुरु नाम. तस्स सिस्सो मुनिन्दघोसो नाम. तस्स सिस्सो महातिस्सो नाम. तस्स सिस्सो चन्दपञ्ञो नाम. तस्स सिस्सो गुणसिरि नाम. तस्स सिस्सो ञाणधजो नाम. तस्स सिस्सो धम्मधरो नाम. तस्स सिस्सो इन्दोभासो नाम. ततो पट्ठाय कल्याणचक्क विमलाचार गुणसार चन्दसार वरएसी गुणसिरि ञाणाभिवंस ञेय्यधम्माभिवंसत्थेरानं वसेन सासनवंसो वेदितब्बोति.

अयं पत्तलङ्कस्स छप्पदत्थेरस्स सिस्सभूता सद्धम्मकित्तित्थेरतो पट्ठाय थेरपरम्परदस्सनकथा.

इदं रतनपुण्णनगरे सासनस्स पतिट्ठानं.

एवं अपरन्तरट्ठसङ्खातेन एकदेसेन सकलम्पि मरम्मरट्ठं गहेत्वा सासनवंसो दस्सेतब्बो. भगवापि हि अपरन्तरट्ठे चन्दनविहारे वसित्वा तम्बदीपरट्ठे तंतंदेसम्पि इद्धिया चरित्वा सत्तानं धम्मं देसेसियेवाति.

इति सासनवंसे अपरन्तरट्ठसासनवंसकथामग्गो

नाम छट्ठो परिच्छेदो.

७. कस्मिरगन्धाररट्ठसासनवंसकथामग्गो

. इदानि यथावुत्तमातिकावसेन कस्मीरवन्धाररट्ठसासनवंसकथामग्गं वत्तुं ओकासो अनुप्पत्तो, तस्मा तं वक्खामि.

ततियसङ्गीतावसाने हि महामोग्गलिपुत्ततिस्सत्थेरो मज्झन्ति कत्थेरं कस्मीरगन्धाररट्ठं पेसेसि,-त्वं एतं रट्ठं गन्त्वा एत्थ सासनं पभिट्ठापेहीति. एत्थ च कस्मीरगन्धाररट्ठं नाम चीनरट्ठसमीपे तिट्ठति. तेनेव हि अधुना कस्मीरगन्धाररट्ठवासिनो चिनरट्ठवासिनोच मनुस्सा अरवाळस्स नाम नागराजस्स उप्पज्जनकालतो पट्ठाय यावज्जतना नागरूपं कत्वा मानेन्ति पूजेन्ति सक्करोन्ति, वत्थभाजनादीसुपि नागरूपमेव ते येभुय्येन करोन्तीति.

सोच मज्झन्तिकत्थेरोपि चतूहि भिक्खूहि सद्धिं अत्थ पञ्चमो हुत्वा पाटलिपुत्ततो वेहासं अब्भुग्गन्त्वा हिमवति अरवाळदहस्स उपरि ओतरि. तेन खो पन समयेन कस्मीरगन्धाररट्ठे सस्सपाकसमये अरवाळो नाम नागराजा अरवाळदहे निसीदित्वा करकवस्सं नाम वस्सापेत्वा सस्सं हरापेत्वा महासमुद्दं पापेसि. तेरोच अरवाळदहस्स उपरि ओतरित्वा अरवाळदहपिट्ठिकं चङ्कमतिपि तिट्ठतिपि निसीदतिपि सेय्यम्पि कप्पेति. नागमाणवका तं दिस्वा अरवाळस्स नागराजस्स आरोचेसुं, - महाराज एको छिन्नभिन्नपटधरो भण्डुकासाववसनो अम्हाकं उदकं दूसेतीति. तदा पन थेरो अत्तानंयेव नागानं दस्सेति. नगराजा तावदेव कोधाभिभूतो निक्खमित्वा थेरं दिस्वा मक्खं अस्सहमानो अन्तलिक्खे अनेकानि भिंसनकानि निम्मिनि. ततो ततो भुसावाता वायन्ति, रुक्खा छिज्जन्ति, पब्बतकूटा पतन्ति मेघागज्जन्ति, विज्जुंलता निच्छरन्ति, असनियो फलन्ति, भिन्नं विय गगनं उदकं पग्घरति, भयानकरूपा नागकुमारा सन्निपतन्ति, सयम्पि धूमायति पज्जलति, पहरणवुट्ठियो विस्सज्जेति, को अयंमुण्डको छिन्नभिन्नपटधरोतिआदीहि फरुसवचनेहि थेरं सन्तज्जेति, एथ गण्हथ हनथ निद्धमथ इमं समणन्ति नागबलं आणापेसि.

थेरो सब्बं तं भिंसनकं अत्तनो इद्धिबलेन पटिबाहित्वा नागराजानं आह,–

सदेवकोपि चे लोको, आगन्त्वा तासयेय्य मं;

न मे पटिबलो अस्स, जनेतुं भयभेरवं.

सचेपि त्वं महिं सब्ब, ससमुद्दं सपब्बतं;

उक्खिपित्वा महानाग, खिपेय्यासि ममूपरि.

नेव मे सक्कुणेय्यासि, जनेतुं भयभेरवं;

अञ्ञदत्थु तवेवस्स, विघातो उरगाधिपाति.

एवं वुत्ते नागराजा विहतानुभावो निप्फलवायामो दुक्खी दुम्मनो अहोसि.

तं थेरो तङ्खणानुरूपाय धम्मिया कथाय सन्दस्सेत्वा समादपेत्वा समुत्तेजेत्वा सम्पहंसेत्वा तीसु सरणेसु पञ्चसुच सीलेसु पतिट्ठापेसि सद्धिं चतुरासीतिया नागसहस्सेहि. अञ्ञेपि बहू हिमवन्तवासिनो यक्खाच गन्धब्बाच कुम्भण्डाच थेरस्स धम्मकथं सुत्वा सरणेसुच सीलेसुच पतिट्ठहिंसु. पञ्चकोपि यक्खो सद्धिं भरियाय यक्खिनिया पञ्चहिच पुत्तसतेहि पठमे फले पतिट्ठितो. अथायस्मा मज्झन्ति कत्थेरो सब्बेनागयक्खरक्खसे आमन्तेत्वा एवमाह,-

मादानि कोधं जनयित्थ, इतो उद्धं यथा पुरे;

सस्सघातञ्च मा कत्थ, सुखकामा हि पाणिनो;

करोथ मेत्तं सत्तेसु, वसन्तु मनुजा सुखन्ति.

ते सब्बेपि साधु भन्तेति थेरस्स वचनं पटिस्सुणित्वा यथानुसिट्ठं पटिपज्जिंसु. तं दिवसमेव नागराजस्स पूजासमयो होति. अथ नागराजा अत्तनो रतनमयं पल्लङ्कं आहरापेत्वा थेरस्स पञ्ञपेसि. निसीदि थेरो पल्लङ्के. नागराजापि थेरं बीजयमानो समीपे अट्ठासि. तस्मिं खणे कस्मीरगन्धाररट्ठवासिनो आगन्त्वा थेरं दिस्वा अम्हाकं नागराजतोपि थेरो महिद्धिकतरोति थेरमेव वन्दित्वा निसिन्ना. थेरो तेसं आसिविसोपमसुत्तं कथेसि. सुत्तपरियोसाने असीतियापाणसहस्सानं धम्माभिसमयो अहोसि. कुलसतसहस्सञ्च पब्बजि. ततो पभुति च कस्मीरगन्धारो यावज्जेतना कासावपज्जोता इसिवातपटिवाताएव.

गन्त्वा कस्मीरगन्धारं, इसि मज्झन्तिको तदा;

दुट्ठं नागं पसादेत्वा, मोचेसि बन्धना बहूति.

अधुना पन कस्मीरगन्धाररट्ठे सासनस्स अत्थङ्गतस्सविय सूरियस्स ओभासो न पञ्ञायति, तस्मा तत्थ सासनस्स पतिट्ठाने वित्थारेन वत्तब्बकिच्चं नत्थीति.

इति सासनवंसे कस्मीरगन्धाररट्ठसासनवंसकथामग्गो

नाम सत्तमो परिच्छेदो.

८. महिंसकरट्ठस्सासनवंसकथामग्गो

. इदानि यथावुत्तमातिकावसेन महिंसकरट्ठसासनवंसकथामग्गं वत्तुं ओकासो अनुप्पत्तो, तस्मा तं वक्खामि.

ततियसङ्गीतावसाने हि महामोग्गलिपुत्ततिस्सत्थेरो महारेवत्थेरं महिंसकमण्डलं पेसेसि,- त्वं एतं रट्ठं गन्त्वा एत्थ सासनं पतिट्ठापेहीति.

सोच अत्तपञ्चमो हुत्वा महिंसकमण्डलं अगमासि पच्चन्तिमेसु जनपदेसु पञ्चवग्गो गणो अलं उपसम्पदकम्मायाति मञ्ञमानो. थेरो महिंसकमण्डलं गन्त्वा देवदूतसुत्तं कथेसि. सुत्तपरियोसाने चत्तालीसपाणसहस्सानि धम्मचक्खुं प्पटिलभिंसु. चत्तालीसंयेव पाणसहस्सानि पब्बजिंसु.

गन्त्वान रट्ठं महिंसं, महारेवो महिद्धिको;

चोदेत्वा देवदूतेहि, मोचेसि बन्धना बहूति.

अधुना पन तत्थ सासनस्स अब्भेहिविय पटिच्छन्नस्स सूरियस्स ओकासो दुब्बलो हुत्वा पञ्ञायति.

इति सासनवंसे महिंसकरट्ठसासनवंसकथामग्गो

नाम अट्ठमो परिच्छेदो.

९. महारट्ठसासनवंसकथामग्गो

. इतो परं महारट्ठसासनवंसकथामग्गं कथयिस्सामि यथावुत्तमातिकावसेन.

ततियसङ्गीतावसाने हि महामोग्गलिपुत्ततिस्सत्थेरो महाधम्मरक्खित्थेरं महारट्ठं पेसेसि,-त्वं एतं रट्ठं गन्त्वा एत्थ सासनं पतिट्ठापेसीति.

महाधम्मरक्खितत्थेरोच अत्तपञ्चमो हुत्वा महारट्ठं गन्त्वा महानारदकस्सपजातककथाय महारट्ठके पसादेत्वा चतुरासीतिपाणसहस्सानि मग्गफलेसु पतिट्ठापेसि. तेरससहस्सानि पब्बजिंसु. एवं सो तत्थ सासनं पतिट्ठापेसि.

महारट्ठं इसि गन्त्वा, सो महा धम्मरक्खितो;

जातकं कथयित्वान, पसादेसि महाजनन्ति.

तत्थ किर मनुस्सा पुब्बे अग्गिहुतादिमिच्छाकम्मं येभुय्येन अकंसु. तेनेव थेरो महानारदकस्सपजातककथं देसेसि. ततो पट्ठाय तत्थ मनुस्सा जातक कथं येभुय्येन सोतुं अतिविय इच्छन्ति. भिक्खूच येभुय्येन गहट्ठानं जातककथंयेव देसेन्ति. विसेसतो पन वस्सन्तरजातककथं ते मनुस्सा बहूहि दातब्बवत्थूहि पूजेत्वा सुणन्ति.

तञ्च महारट्ठं नाम स्यामरट्ठसमीपे ठितं, तेनेव स्यामरट्ठवासिनोपि भिक्खू गहट्ठाच येभुय्येन सोतुं इच्छन्तीति. महाधम्मरक्खितत्थेरोपि महारट्ठवासीहि सद्धिं सकलस्यामरट्ठवासीनं धम्मं देसेसि, अमतरसं पायेसि, यथा योनकधम्मरक्खितत्थेरो अपरन्तरट्ठं गन्त्वा सकलमरम्मरट्ठवासीनन्ति.

यं पन योनकरट्ठसासनवंसकथायं वुत्तं, तम्पि सब्बं एत्थापि दट्ठब्बंयेव, तेहि तस्स एकसदिसत्तेन ठितत्ताति. तथा हि नागसेनत्थेरोपि योनकरट्ठे वसित्वा स्यामरट्ठादीसुपि सासनं पतिट्ठापेसि. योनकरट्ठवासिनो महाधम्मगम्भीरत्थेरमहामेधङ्करत्थेराच सद्धिं बहूहि भिक्खूहि सीहळदीपं गन्त्वा ततो पुनागन्त्वा स्यामरट्ठे सोक्कतयनगरं पत्वा तत्थ निसीदित्वा सासनं पग्गण्हित्वा पच्छा लकुन्ननगरे निसीदित्वा सासनं पग्गण्हि. एवं योनकरट्ठे सासनं ठितं स्यामादीसुपि ठितंयेवाति दट्ठब्बं.

बुद्धस्स भगवतो परिनिब्बानतो द्विसताधिकानं द्विन्नं वस्ससहस्सानं उपरि नवुतिमे वस्स सीहळदीपे रज्जं पत्तस्स कित्तिस्सिरिराजसीहमहाराजस्स अभिसेकतो ततिये वस्से तेनेव कित्तिस्सिरिराजसीहमहारञ्ञा पहितपण्णाकारसासनं आगम्म सरामाधिपतिधम्मिकमहाराजाधिराजेनाणत्तेहि लङ्कादीपं आगतेहि उपालित्थे रादीहि पतिट्ठापितो वंसो उपालिवंसोति पाकटो. सोच दुविधो पुब्बारामविहारवासीअभयगिरिविहारवासीवसेनाति. एवं महानगरयोनकल्यामरट्ठेसु सासनं थिरं हुत्वा तिट्ठतीति वेदितब्बन्ति.

इति सासनवंसे महारट्ठसासनवंसकथामग्गो नाम

नवमो परिच्छेदो.

१०. चिनरट्ठसासनवंसकथामग्गो

१०. ततो परं पवक्खामि चीनरट्ठसासनवंसकथामग्गं यथाट्ठवितमातिकावसेन.

ततियसङ्गीतावसाने हि महामोग्गलिपुत्ततिस्सत्थेरो मज्झिमत्थेरं चिनरट्ठं पेसेसि,-त्वं एतं रट्ठं गन्त्वा एत्थ सासनं पतिट्ठापेहीति.

मज्झिमत्थेरोच कस्सपगोत्तरेन अळकरेवत्थेरेन दुन्दभियत्थेरेन महारेवत्थेरेनच सद्धिं हिमवन्तप्पदेसे पञ्चचीनरट्ठं गन्त्वा धम्मचक्कप्पवत्तनसुत्तन्तकथायतं देसं पसादेत्वा असीतिपाणकोटियो मग्गफलरतनानि पटिलाभेसि. पञ्चपिच ते थेरा पञ्चरट्ठानि पसादेसुं. एकमेकस्स सन्तिके सहस्समत्ता पब्बजिंसु. एवं ते तत्थ सासनं पतिट्ठापेसुं.

गन्त्वा मज्झिमत्थेरो, हिमवन्तं पसादयि;

यक्खसेनं पकासेन्तो, धम्मचक्कप्पवत्तनन्ति.

तत्थ किर मनुस्सा येभुय्येन चन्दीपरमीस्वारानं यक्खानं पूजं करोन्ति. तेनेव ते पञ्च थेरा तेसं यक्खसेनं पकासयित्वा धम्मं देसेसुं. कस्मीरगन्धाररट्ठं पन कदाचि कदाचि चीनरट्ठिन्दस्स विजितं होति, कदाचि कदाचि पन विसुं होति. तदा पन विसुंयेव अहोसीति दट्ठब्बं.

चीरनट्ठे पन भगवतो सासनं दुब्बलंयेव हुत्वा अट्ठासि, न थिरं हुत्वा. तेनेव इदानि तत्थ कत्थचियेव सासनं छायामत्तंव पञ्ञायति, वातवेगेन विकिण्णअब्भंविय तिट्ठतीति.

इति सासनवंसे चीनरट्ठसासनवंसकथामग्गो नाम

दसमो परिच्छेदो.

एवं सब्बेन सब्बं सासनवंसकथामग्गो निट्ठितो.

एत्तावताच –

लङ्कागतेन सन्तेन, चित्रञाणेन भिक्खुना;

सरणङ्करनामेन, सद्धम्मट्ठितिकामिना.

दूरतोयेव दीपम्हा, सुमङ्गलेन जोतिना;

विसुद्धसीलिनाचेव, दीपन्तरट्ठभिक्खुना.

अञ्ञेहिचाभियाचितो, पञ्ञासामीति नामको;

अकासिं सुट्ठुकं गन्थं, सासनवंसप्पदीपिकं.

द्विसतेच सहस्सेच, तेवीसाधिके गते;

पुण्णायं मिगसीरस्स, निट्ठं गताव सब्बसो.

कोचि एत्थेव दोसो चे, पञ्ञायति सुचित्तका;

तं खमन्तु च सुद्धिया, गण्हन्तु युत्तिकं हवेति.