📜
नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स
सद्दनीतिप्पकरणं
धातुमाला
१५. सरवग्गपञ्चकन्तिक सुद्धस्सरधातु
इतो ¶ परं तु सरतो, ककारन्तादिभेदतो;
धातुयो धातुनिप्फन्न-रूपानि विविधानि च.
साट्ठकथे पिटकम्हि, जिनपाठे यथाबलं;
नयं उपपरिक्खित्वा, समासेन कथेस्स’हं.
इ गतियं. येसं धातूनं गतिअत्थो, बुद्धिपि तेसं अत्थो. पवत्तिपापुणानिपि. तत्र गमनं दुविधं कायगमनं ञाणगमनञ्च. तेसु कायगमनं नाम इरियापथगमनं, ञाणगमनं नाम ञाणुप्पत्ति, तस्मा पयोगानुरूपेन ‘‘गच्छती’’ति पदस्स ‘‘जानाती’’तिपि अत्थो भवति, ‘‘पवत्तती’’तिपि अत्थो भवति, ‘‘पापुणाती’’तिपि अत्थो भवति, इरियापथगमनेन गच्छतीतिपि अत्थो भवति, ञाणगमनेन गच्छतीतिपि अत्थो भवति. तथा हि ‘‘सीघं गच्छती’’तिआदीसु इरियापथगमनं ‘‘गमन’’न्ति वुच्चति. सुन्दरं निब्बानं गतो. ‘‘गतिमा’’तिआदीसु ¶ पन ञाणगमनं. एवं सब्बेसम्पि गत्यत्थानं धातूनं यथापयोगं अत्थो गहेतब्बो.
तस्सिमानि रूपानि भवन्ति – इति, एति, उदेति. कारिते ‘‘उदायती’’ति रूपं भवति. उट्ठापेतीति हि अत्थो, दुकारो आगमो. उपेति, समुपेति, वेति, अपेति, अवेति, अन्वेति, समेति, अभिसमेति, समयो, अभिसमयो, ईदि, उदि, एकोदि, पण्डितो, इतो, उदितो, उपेतो, समुपेतो, अन्वितो, अपेतो, समेतो, एतब्बो, पच्चेतब्बो, पटियमानो, पटिच्चो, एन्तो, अधिप्पेतो, अधिप्पायो, पच्चयो, अञ्ञानिपि योजेतब्बानि. ‘‘इता, इत’’न्तिआदिना यथारहं इत्थिनपुंसकवसेनपि. पच्चेतुं, उपेतुं, समुपेतुं, अन्वेतुं, समेतुं, अभिसमेतुं, इच्च, पटिच्च, समेच्च, अभिसमेच्च, अपेच्च, उपेच्च, पटिमुखं इत्वा, इत्वान, उपेत्वा, उपेत्वान, उपेतुन, अञ्ञानिपि बुद्धवचनानुरूपतो योजेतब्बानि.
इतिइति क्रियासद्दो, सुत्तन्तेसु न दिस्सति;
इदमेत्थ न वत्तब्बं, दस्सनायेव मे रुतो.
‘‘इतायं कोधरूपेन’’, इति पाळि हि दिस्सति;
अङ्गुत्तरनिकायम्हि, मुनिनाहच्च भासिता;
वुत्तञ्हेतं भगवता अङ्गुत्तरनिकाये कोधं निन्दन्तेन –
‘‘इतायं कोधरूपेन, मच्चुवेसो गुहासयो;
तं दमेन समुच्छिन्दे, पञ्ञावीरियेन दिट्ठिया’’ति.
तत्र इतायन्ति इति अयन्ति छेदो. इतिइति च गच्छति पवत्ततीति अत्थो. अयं पनेत्थ सुत्तपदत्थो – यो ¶ दोसो लोके ‘‘कोधो’’ति लोकियमहाजनेन वुच्चति, नायं अत्थतो कोधोति वत्तब्बो. किन्ति पन वत्तब्बो, एसो हि सरीरसङ्खातगुहासयो मच्चुराजा एव कोधवसेन पमद्दन्तो सत्तसन्ताने गच्छतीति वत्तब्बो. तं एवरूपं ‘‘मच्चुराजा’’ति वत्तब्बं बहुनो जनस्स अनत्थकरं कोधं हितकामो दमेन पञ्ञाय वीरियेन दिट्ठिया च छिन्देय्याति.
एतीति इमस्स पन आगच्छतीति अत्थो. ‘‘एती’’ति एत्थ हि आउपसग्गो सन्धिकिच्चेन पटिच्छन्नत्ता न पाकटो वलाहकावत्थरितो पुण्णचन्दो विय. तथा हि एत्थ आ इति एतीति सन्धिविग्गहो भवति, आकारस्स च इकारेन परेन सद्धिंयेव एकारादेसो. तस्मा ‘‘अयं सो सारथी एति. एतु वेस्सन्तरो राजा’’तिआदीसु ‘‘आगच्छति, आगच्छतू’’तिआदिना अत्थो कथेतब्बो. ब्याकरणसत्थेपि हि आ इति एतीति सन्धिविग्गहो दिस्सति, तस्मा अयम्पि नीति साधुकं मनसि कातब्बा. अथ वा इतीति रस्सवसेन वुत्तं पदं गमनं बोधेति, एतीति वुद्धिवसेन वुत्तं पन यथापयोगं आगमनादीनि. मत्तावसेनपि हि पदानि सविसेसत्थानि भवन्ति. तं यथा? सासने पब्बजितो, रट्ठा पब्बाजितोति. सञ्ञोगासञ्ञोगवसेनपि, तं यथा? गामा निग्गच्छति. यसं पोसो निगच्छति, तस्मा अयम्पि नीति साधुकं मनसि कातब्बा. एत्थेतं वुच्चति –
इ गतियन्ति कथिता, धातु वुद्धिं गता यदा;
तदा आगमनत्थस्स, वाचिका पायतो वसा.
इरियापथत्थतो हे-सा निच्चागमवाचिका;
‘‘अयं सो सारथी एति’’, इच्चादेत्थ निदस्सनं.
अनिरियापथत्थेन ¶ , वत्तने गमनेपि च;
आगमने च होतीति, धीमा लक्खेय्य तं यथा.
‘‘पटिच्च फलमेती’’ति, एवमादीसु वत्तने;
वुद्धिप्पत्ता इकारव्हा, एसा धातु पवत्तति.
‘‘अत्थमेन्तम्हि सूरिये, वाळा’’ इच्चादीसु पन;
गते, ‘‘एतीति इती’’ति-आदिस्वागमने सिया.
तथा हि ईतीति अनत्थाय एति आगच्छतीति ईति, उपद्दवो, इति आगमनत्थो गहेतब्बो. आह च सुत्तनिपातट्ठकथायं ‘‘एतीति ईति, आगन्तुकानं अकुसलभागीनं ब्यसनहेतूनं एतं अधिवचन’’न्ति.
इदानि यथारहं निपाताख्यातनामिकपरियापन्नानं इतिइतो सद्दानमत्थुद्धारो वुच्चते – तत्थ इतिसद्दो हेतुपरिसमापनादिपदत्थ विपरियाय पकारावधारण निदस्सनादिअनेकत्थप्पभेदो. तथा हेस ‘‘रुप्पतीति खो भिक्खवे तस्मा रूपन्ति वुच्चती’’तिआदीसु हेतुअत्थे दिस्सति. ‘‘तस्मातिह मे भिक्खवे धम्मदायादा भवथ, मा आमिसदायादा. अत्थि मे तुम्हेसु अनुकम्पा, किन्ति मे सावका धम्मदायादा भवेय्युं, नो आमिसदायादा’’तिआदीसु परिसमापने. ‘‘इति वा इति एवरूपा विसूकदस्सना पटिविरतो’’तिआदीसु आदिअत्थो. ‘‘मागण्डियोति तस्स ब्राह्मणस्स सङ्खा समञ्ञा पञ्ञत्ति वोहारो नामं नामकम्मं नामधेय्यं निरुत्ति ब्यञ्जनमभिलापो’’तिआदीसु पदत्थविपरियाये. ‘‘इति खो भिक्खवे सप्पटिभयो बालो, अप्पटिभयो पण्डितो. सउपद्दवो बालो, अनुपद्दवो ¶ पण्डितो. सउपसग्गो बालो, अनुपसग्गो पण्डितो’’तिआदीसु पकारो. ‘‘अत्थि इदप्पच्चया जरामरणन्ति इति पुट्ठेन सता आदन्द अत्थीतिस्स वचनीयं. किं पच्चया जरामरणन्ति इति चे वदेय्य, जातिपच्चया जरामरणन्ति इच्चस्स वचनीय’’न्तिआदीसु अवधारणे. ‘‘अत्थीति खो कच्चान अयमेको अन्तो, नत्थीति खो कच्चान अयं दुतियो अन्तो’’तिआदीसु निदस्सने. निपातवसेनेव ते पयोगा गहेतब्बा. ‘‘इतायं कोधरूपेना’’ति एत्थ पन आख्यातवसेन गमने इतिसद्दो दिस्सति. अयमेवत्थो इधाधिप्पेतो, निपातत्थो पन न इच्छितब्बो, विञ्ञूनं अत्थग्गहणे कोसल्लुपादनत्थं केवलं अत्थुद्धारवसेन आगतोति दट्ठब्बं. इतरो पन –
गत्यत्थे चिमसद्दत्थे, इतोसद्दो पवत्तति;
अन्वितो’’ति हि गत्यत्थे, पच्चत्तवचनं भवे.
इमसद्दस्स अत्थम्हि, निस्सक्कवचनं भवे;
‘‘इतो सा दक्खिणा दिसा’’, इतिआदीसु पाळिसु.
गत्यत्थो इच्छितो एत्थ, इतरत्थो न इच्छितो;
अत्थुद्धारवसा वुत्तो, कोसल्लत्थाय विञ्ञुनं.
इध पन समयसद्दस्स अत्थुद्धारं सनिब्बचनं वत्तब्बम्पि अवत्वा उपरि अयधातुविसयेयेव वक्खाम इ ए अयधातुवसेन तिधातुमयत्ता समयसद्दस्स. तत्र इतीति इकारानन्तरत्यन्तपदस्स च ‘‘एति, उदेती’’तिआदीनञ्च एकारानन्तरत्यन्तपदानं अञ्ञेसञ्च एवरूपानं पदमाला यथारहं येभुय्येन अत्तनोपदानि वज्जेत्वा योजेतब्बा. ईदिसेसु हि ठानेसु दुक्करा क्रियापदमाला. यस्मा पन इमस्मिं पकरणे सुकरा च दुक्करा च त्यन्तपदमाला जानितब्बा ¶ , तस्मा भूवादिगणादीसु अट्ठसु गणेसु विहितेहि छन्नवुतिया वचनेहि सब्बसाधारणं असब्बसाधारणञ्च पदमालानयं ब्रूम –
अकारानन्तरत्यन्त-पदानं पन्तियो बुधो;
भवति रुन्धतादीनं, योजे सब्बत्थ सब्बथा.
इति एती’’ति चेतेसं, पदानं पन पन्तियो;
सुद्धस्सरपुब्बकानं, योजे विञ्ञू यथारहं.
आकारानन्तरत्यन्त-पदानञ्चापि पन्तियो;
‘‘याति सुणाति अस्ना-ति’’ इच्चादीनं यथारहं.
इवण्णानन्तरत्यन्त-पदानमपि पाळियो;
योजे ‘‘रुन्धिति रुन्धीति’’-इच्चादीनं यथारहं.
उकारानन्तरत्यन्त-सुतिइति पदस्स च;
पेरणत्थे पवत्तस्स, योजे मालं यथारहं.
एकारानन्तरत्यन्त-पदानम्पि यथारहं;
‘‘जेति रुन्धेति कारेति, कारापेती’’तिआदीनं.
ओकारानन्तरत्यन्त-पदानम्पि पदक्कमे;
‘‘करोति भोति होती’’ति-आदीनं युत्तितोवदे;
इच्चेवं सत्तधा वुत्तो, पदमालानयो मया;
इतो मुत्तो नयो नाम, नत्थि कोचि क्रियापदे.
‘‘आदत्ते कुरुते पेते’’, इच्चादि नयदस्सना;
यथारहं युत्तितोति, वचनं एत्थ भासितं.
इदानि इकारानन्तरत्यन्तपदस्स कमो वुच्चते – इति, इन्ति. इसि, इथ. इमि, इम. अपरिपुण्णो वत्तमानानयो. इतु, इन्तु. इहि, इथ. इमि, इम. अपरिपुण्णो पञ्चमीनयो. एत्थ च इमेसं द्विन्नं सासनानुरूपभावस्स इमानि साधकपदानि ¶ ‘‘वेति, अपेति, अन्वेती’’ति. तत्थ वि इति वेति. विगच्छतीति अत्थो, इतिसद्दो हेत्थ गमनं बोधेति. तथा अप इति अपेति. अपगच्छतीति अत्थो. अनु इति अन्वेति. अनुगच्छतीति अत्थो. गरू पन अनु एति अन्वेतीति वदन्ति. तं –
‘‘यथा आरञ्ञकं नागं, दन्तिं अन्वेति हत्थिनी;
जेस्सन्तं गिरिदुग्गेसु, समेसु विसमेसु च;
एवं तं अनुगच्छामि, पुत्ते आदाय पच्छतो’’ति.
इमाय पाळिया न समेति ‘‘जेस्सन्तं अन्वेती’’ति वचनतो ‘‘अनुगच्छामी’’ति वचनतो च. तथा हि एतिसद्दो यत्थ चे इरियापथवाचको, तत्थ आगमनंयेव जोतेति, न गमनं, तस्मा आगमनत्थस्स अयुत्तितो गमनत्थस्स च युत्तितो वि इतिआदिना छेदो ञेय्यो. एतेसञ्च इतिसद्दवसेन कतछेदानं अत्थिभावं युत्तिभावञ्च ‘‘इतायं कोधरूपेना’’ति पाळियेव साधेति, तस्मायेव ‘‘अनु इति, अनु इन्ति, अनु इसी’’तिआदिना ‘‘अन्वेती’’तिआदीनं छेदे लब्भमाननयेन वुत्तप्पकारो वत्तमानापञ्चमीनयो परस्सपदवसेन दस्सितो. सत्तमीरूपादीनि सब्बथा अप्पसिद्धानि.
इमानि पन भविस्सन्तिया रूपानि, सित्ता ते लहुमेस्सति. इस्सति, इस्सन्ति. इस्ससि, इस्सथ. इस्सामि, इस्साम. इस्सते, इस्सन्ते. इस्ससे, इस्सव्हे. इस्सं, इस्साम्हे. असब्बधातुकत्तेपि सुद्धस्सरत्ता धातुस्स इकारागमो न लब्भति. परिपुण्णो भविस्सन्तीनयो.
अथ कालातिपत्तिया रूपानि भवन्ति, इस्सा, इस्संसु. इस्से, इस्सथ. इस्सं, इस्सम्हा. इस्सथ, इस्सिसु. इस्ससे, इस्सव्हे. इस्सं, इस्साम्हसे. कालातिपत्तिभावे ¶ च असब्बधातुकत्ते च सन्तेपि सुद्धस्सरत्ता धातुस्स अकारिकारागमो न लब्भति अनेकन्तिकत्ता वा अनुपपन्नत्ता च अकारागमो न होति. द्विन्नञ्हेत्थ सुद्धस्सरानं अनन्तरिकानं एकतोसन्निपातो अनुपपत्ति. परिपुण्णो कालातिपत्तिनयो.
इमस्मिं पन ठाने साट्ठकथे तेपिटके बुद्धवचने सोतूनं पयोगत्थेसु परमकोसल्लजननत्थं ‘‘ननु ते सुतं ब्राह्मण भञ्ञमाने, देवा न इस्सन्ति पुरिसपरक्कमस्सा’’ति पाळितो नयं गहेत्वा वुत्तप्पकारेहि भविस्सन्तिया रूपेहि सब्बसो समानानि असमानत्थानि वत्तमानिकरूपानि च ईसकं अञ्ञमञ्ञं समानानि भविस्सन्तीकालातिपत्तीनं रूपानि च पकासयिस्साम – वत्तमानावसेन ताव ‘‘इस्सति, इस्सन्ति. इस्ससि, इस्सथा’’ति सब्बं योजेतब्बं. अत्थो पन ‘‘इस्सं करोती’’तिआदिना वत्तब्बो. तस्मिंयेव अत्थे भविस्सन्तीवसेन ‘‘इस्सिस्सति, इस्सिस्सन्ति. इस्सिस्ससि, इस्सिस्सथा’’ति परिपुण्णं योजेतब्बं. अत्थो पन ‘‘इस्सं करिस्सती’’तिआदिना वत्तब्बो. कालातिपत्तिवसेन पन ‘‘इस्सिस्सा, इस्सिस्संसु. इस्सिस्से, इस्सिस्सथा’’ति परिपुण्णं योजेतब्बं, अत्थो पन ‘‘इस्सं अकरिस्सा’’तिआदिना वत्तब्बो. धात्वन्तरवसेन संसन्दनानयोयं.
इदानि एकारानन्तरत्यन्तपदस्स कमो वुच्चते –
एति, एन्ति. एसि, एथ. एमि, एम.
एतु, एन्तु. एहि, एथ. एमि, एम.
न च अप्पत्वा दुक्खन्तं, विस्सासं एय्य पण्डितो;
निवेसनानि मापेत्वा, वेदेहस्स यसस्सिनो;
यदा ते पहिणिस्सामि, तदा एय्यासि खत्तिय.
एय्य ¶ , एय्युं. एय्यासि, एय्याथ. एय्यामि, एय्याम. एथ, एरं. एथो, एय्याव्हो. एय्यं, एय्याम्हे.
सो पुरिसो एय्य, ते एय्युं. त्वं एय्यासि, तुम्हे एय्याथ. अहं एय्यामि, मयं एय्याम. सो पुरिसो एथ, ते एरं. त्वं एथो, तुम्हे एय्याव्हो. अहं एय्यं, मयं एय्याम्हे.
परोक्खाहिय्यत्तनज्जतनीरूपानि सब्बसो अप्पसिद्धानि.
एस्सति, एस्सन्ति. एस्ससि, एस्सथ. एस्सामि, एस्साम. एस्सते, एस्सन्ते. एस्ससे, एस्सव्हे. एस्सं, एस्साम्हे.
सम्मोदमाना गच्छन्ति, जालमादाय पक्खिनो;
यदा ते विवदिस्सन्ति, तदा एहिन्ति मे वसं.
‘‘अभिदोसगतो इदानि एही’’ति वचनदस्सनतो अपरानिपि भविस्सन्तीरूपानि गहेतब्बानि.
एहिति, एहिन्ति. एहिसि, एहिथ. एहिमि, एहिम. एहिते, एहिन्ते. एहिसे, एहिव्हे. एहिस्सं, एहिस्साम्हे.
एस्सा, एस्संसु. एस्से, एस्सथ. एस्सं एस्साम्हा. एस्सथ, एस्सिसु. एस्ससे, एस्सव्हे. एस्सिं, एस्साम्हसे.
अथापरोपि एकारानन्तरत्यन्तपदक्कमो भवति;
उदेति, उदेन्ति; उदेसि, उदेथ; उदेमि, उदेम.
उदेतु, उदेन्तु. उदेहि, उदेथ. उदेमि, उदेम, उदामसे.
उदेय्य, उदेय्युं. सेसं नेय्यं. उदिस्सति, उदिस्सन्ति. सेसं नेय्यं. उदिस्सा, उदिस्संसु. सेसं नेय्यं.
इमानि सुद्धस्सरधातुरूपानि.
ककारन्तधातु
कु ¶ सद्दे के च. कोति, कवति, कायति, एवं कत्तुपदानि भवन्ति. कुय्यति, किय्यति, एवं कम्मपदानि. काननं, कब्बं, जातकं, एवं नामिकपदानि. कुत्वा, कुत्वान, कवित्वा, कवित्वान, कावित्वा, कावित्वान, कायितुं, एवं अब्ययपदानि.
तत्र काननन्ति ठितमज्झन्हिकसमये कवति सद्दं करोतीति काननं, वनं. तथा हि –
‘‘ठिते मज्झन्हिके काले, सन्निसीवेसु पक्खिसु;
सणतेव ब्रहारञ्ञं, सा रति पटिभाति म’’न्ति
वुत्तं. अथ वा कोकिलमयूरादयो कवन्ति सद्दायन्ति कूजन्ति एत्थाति काननं. मनोहरताय अवस्सं कुय्यति पण्डितेहीति कब्बं. कावियं. कावेय्यं. अञ्ञत्र पन कवीनं इदन्ति कब्बन्ति तद्धितवसेन अत्थो गहेतब्बो. केचि तु काब्यन्ति सद्दरूपं इच्छन्ति, न तं पावचने पमाणं सक्कटभासाभावतो. सक्कटभासातोपि हि आचरिया नयं गण्हन्ति. जातं भूतं अतीतं भगवतो चरियं, तं कीयति कथीयति एतेनाति जातकं. जातकपाळि हि इध ‘‘जातक’’न्ति वुत्ता. अञ्ञत्र पन जातं एव जातकन्ति गहेतब्बं. तथा हि जातकसद्दो देसनायम्पि वत्तति ‘‘इतिवुत्तकं जातकं अब्भुतधम्म’’न्तिआदीसु. जातियम्पि वत्तति ‘‘जातकं समोधानेसी’’तिआदीसु.
पक्क नीचगतियं. नीचगमनं नाम हीनगमनं हीनप्पवत्ति वा. नीचसद्दो हि हीनवाचको ‘‘नीचे कुले पच्चाजातो’’ति एत्थ विय. पक्कति क्रियापदमेत्थ दिस्सति, न नामिकपदं. यत्थ यत्थ नामिकपदं न दिस्सति, तत्थ तत्थ नामिकपदं उपपरिक्खित्वा ¶ गहेतब्बं. क्रियापदमेव हि दुद्दसं, क्रियापदे विज्जमाने नामिकपदं नत्थीति न वत्तब्बं, तस्मा अन्तमसो ‘‘पक्कनं, तकनं’’ इच्चेवमादीनि भाववाचकानि नामिकपदानि सब्बासु धातूसु यथारहं लब्भन्तीति दट्ठब्बं.
तक हसने. हसनं हासो. तकति.
तकि किच्छजीवने. किच्छजीवनं कसिरजीवनं. तङ्कति. आतङ्कति. आतङ्को. आतङ्कोति किच्छजीवितकरो रोगो, तथा हि अट्ठकथाचरिया ‘‘अप्पाबाधं अप्पातङ्क’’न्ति इमस्मिं पाळिप्पदेसे इति अत्थं संवण्णेसुं ‘‘आबाधोति विसभागवेदना वुच्चति, या एकदेसे उप्पज्जित्वा सकलसरीरं अयपट्टेन बन्धित्वा विय गण्हाति. आतङ्कोति किच्छजीवितकरो रोगो. अथ वा यापेतब्बरोगो आतङ्को, इतरो आबाधो. खुद्दको वा रोगो आतङ्को, बलवा आबाधो. केचि पन ‘अज्झत्तसमुट्ठानो आबाधो, बहिद्धासमुट्ठानो आतङ्को’ति वदन्ती’’ति.
आतङ्को आमयो रोगो,
ब्याधा’बाधो गदो रुजा;
अकल्लञ्चेव गेलञ्ञं,
नामं रोगाभिधानकं.
सुक गतियं. सोकति, सुको, सुकी. तत्र सुकोति सुवो. सोकति मनापेन गमनेन गच्छतीति सुको. तस्स भरिया सुकी.
बुक्क भस्सने. इध भस्सनं नाम सुनखभस्सनं अधिप्पेतं ‘‘सुनखो भस्सित्वा’’ति एत्थ विय, न ‘‘आवासो गोचरं ¶ भस्स’’न्तिआदीसु विय. वचनसङ्खातं भस्सनं, बुक्कति सा.
धक पटिघाते गतियञ्च. पटिघातो पटिहननं. धकति.
चक तित्तिपटिघातेसु. तित्ति तप्पनं, पटिघातं पटिहननंव. चकति.
अक कुटिलगतियं. अकति. एता कुआदिका अकपरियन्ता धातुयो परस्स भासाति सद्दसत्थविदू वदन्ति. तेसं मते एता ‘‘ति अन्ति, तु अन्तु’’ इच्चादीनंयेव विसयो. पाळियं पन नियमो नत्थि, तस्मा न तं इध पमाणं.
इ अज्झयने. अज्झयनं उच्चारणं सिक्खनं वा, अयति, अधीयति, अज्झयति, अधीते, अज्झेनं, अज्झायको. दिब्बं अधीयसे मायं. अधीयन्ति महाराज, दिब्बमायिध पण्डिता. अज्झेनमरिया पथविं जनिन्दा. तत्थ अज्झायकोति अज्झयतीति अज्झायको, मन्ते परिवत्तेतीति अत्थो.
उ सद्दे. अवति, अवन्ति. अवसि. एत्थ ‘‘यो आतुमानं सयमेव पावा’’ति पाळि पपुब्बस्स उधातुस्स पयोगोति दट्ठब्बो. पपुब्बस्स वदधातुस्स दकारलोपप्पयोगोतिपि वत्तुं युज्जति.
वङ्क कोटिल्ले. वङ्कति. वङ्कं. वङ्कसद्दो हि वक्कसद्देन समानत्थो, वक्कसद्दो च वङ्कसद्देन. तथा हि –
‘‘यं निस्सिता जगतिरुहं, स्वायं अग्गिं पमुञ्चति;
दिसा भजथ वक्कङ्गा, जातं सरणतो भय’’न्ति.
पाळि ¶ दिस्सति. अयं पन वक्कसद्दो सक्कटभासं पत्वा ककाररकारसञ्ञोगक्खरिको भवति, धातुभावो पनस्स पोराणेहि न वुत्तो, तस्मा क्रियापदं न दिट्ठं. इमस्स पन वङ्कसद्दस्स ‘‘वङ्क कोटिल्ले’’ति धातुभावो वुत्तो, ‘‘वङ्कती’’ति क्रियापदञ्च, पाळियं तु ‘‘वङ्कती’’ति क्रियापदं न दिट्ठं, तथा भाववाचको वङ्कसद्दोपि. वाच्चलिङ्गो पन अनेकेसु ठानेसु दिट्ठो. तत्त वङ्कतीति क्रियापदं पाळियं अविज्जमानम्पि गहेतब्बमेव नाथतीति क्रियापदमिव. भाववाचकस्स पन वङ्कसद्दस्स अत्थिता नत्थिता च पाळिआदीसु पुनप्पुनं उपपरिक्खितब्बा. केचेत्थ वदेय्युं ‘‘यदि भाववाचको वङ्कसद्दो नत्थि, कथं ‘अट्ठवङ्कं मणिरतनं उळार’न्ति एत्थ समासो’’ति. एत्थ पन अट्ठसु ठानेसु वङ्कं अट्ठवङ्कं, न अट्ठवङ्कानि यस्साति. दब्बवाचको हि वङ्कसद्दो, न भाववाचकोति दट्ठब्बं.
वङ्कं वक्कञ्च कुटिलं, जिम्हञ्च रिम्हमनुजु;
वङ्कसद्दादयो एते, वाच्चलिङ्गा तिलिङ्गिका.
अथ वा वङ्कसद्दोयं, ‘‘वङ्कघस्ता’’तिआदिसु;
बळिसे गिरिभेदे च, वत्तते स पुमा तदा.
अयञ्हि ‘‘ते’मे जना वङ्कघस्ता सयन्ति. यथापि मच्छो बळिसं, वङ्कं मंसेन छादितं. वङ्कघस्तोव अम्बुजो’’तिआदीसु बळिसे वत्तति.
एत्थ सिया ‘‘ननु च भो ‘यथापि मच्छो बळिसं, वङ्कं मंसेन छादित’न्ति एत्थ वङ्कसद्दो गुणवाचको विसेसनसदो, येन बळिसो विसेसितो, तेन वङ्कं कुटिलं बळिसन्ति अत्थो विञ्ञायती’’ति? तन्न, वङ्कसद्दे अवुत्तेपि बळिससभावस्स वङ्कत्ता कुटिलत्थो पाकटोति नत्थि विसेसनसद्देन ¶ पयोजनं. इदं पन ‘‘बळिसं वङ्क’’न्ति वचनं ‘‘हत्थि नागो. सरोरुहं पदुमं. हत्थी च कुञ्जरो नागो’’तिआदिवचनमिव परियायवचनं, तस्मा ‘‘वङ्क’’न्ति पदस्स ‘‘कुटिल’’न्ति अत्थो न गहेतब्बो. अथ वा यथा ‘‘यथा आरञ्ञकं नागं, दन्तिं अन्वेति हत्थिनी’’ति एत्थ नागसद्दस्स दन्तीसद्दस्स च अञ्ञमञ्ञपरिया यवचनत्तेपि दन्तिन्ति मनोरमदन्तयुत्तन्ति अत्थो संवण्णितो, तथा ‘‘बळिसं वङ्क’’न्ति इमेसम्पि अञ्ञमञ्ञं परियायवचनत्तेपि वङ्कन्ति कुटिलन्ति अत्थो वत्तब्बो. एवञ्हि सति अत्थो सालराजा विय सुफुल्लितो होति, देसना च विलासप्पत्ता, न पन ‘‘वङ्कं बळिस’’न्ति सद्दानं गुणगुणीवसेन समानाधिकरणभावो इच्छितब्बो ‘‘बुद्धो भगवा वेरञ्जायं विहरती’’तिआदीसु ‘‘बुद्धो भगवा’’ति इमेसं विय समानाधिकरणभावस्स अनिच्छितब्बत्ता. न हि ईदिसेसु ठानेसु समानाधिकरणभावो पोराणेहि अनुमतो.
‘‘यत्थ एतादिसो सत्था, लोके अप्पटिपुग्गलो;
तथागतो बलप्पत्तो, सम्बुद्धो परिनिब्बुतो’’ति,
‘‘बुद्धं बुद्धं निखिलविसयं सुद्धिया याव सुद्धि’’न्ति च आदीसु पन अनुमतो. एत्थ हि ‘‘एतादिसो’’ति च ‘‘अप्पटिपुग्गलो’’ति च ‘‘तथागतो’’ति च ‘‘बलप्पत्तो’’ति च ‘‘सम्बुद्धो’’ति च ‘‘परिनिब्बुतो’’ति च इमानि ‘‘सत्था’’ति अनेन पदेन समानाधिकरणानि. तथा ‘‘बुद्धं बुद्ध’’न्ति द्विन्नं पदानं पच्छिमं पुरिमेन समानाधिकरणं भवति.
इति ‘‘यथापि मच्छो बळिसं, वङ्कं मंसेन छादित’’न्ति एत्थ वङ्कसद्दो बळिसस्साभिधानन्तरं, न गुणवाचको. एवं वङ्कसद्दो बळिसे वत्तति. ‘‘कङ्कं गच्छाम पब्बतं. दूरे वङ्कतपब्बतो’’तिआदीसु ¶ पन गिरिविसेसे वत्तति. एत्थ च ‘‘वङ्कपब्बतो’’ति वत्तब्बे सुखुच्चारणत्थं निरुत्तिनयेन मज्झे अनिमित्तं तकारागमं कत्वा ‘‘वङ्कतपब्बतो’’ति वुत्तं. अथ वा वङ्कोयेव वङ्कता, यथा देवो एव देवता. यथा च दिसा एव दिसताति, एवं तापच्चयवसेन वङ्कता च सा पब्बतो चाति ‘‘वङ्कतपब्बतो’’ति वुत्तं, मज्झे रस्सवसेन चेतं दट्ठब्बं. अथ वा वङ्कमस्स सण्ठानमत्थीति वङ्कतोति मन्तुअत्थे तपच्चयो, यथा पब्बमस्स अत्थीति पब्बतोति. एवं वङ्कतो च सो पब्बतो चाति वङ्कतपब्बतो. ‘‘वङ्कपब्बतो’’ इच्चेव वा पण्णत्ति, पादक्खरपारिपूरिया पन ‘‘दूरे वङ्कतपब्बतो’’ति वुत्तन्ति दट्ठब्बं.
लोक दस्सने. लोकति. लोको. आलोकोति अञ्ञानिपि रूपानि गहेतब्बानि. चुरादिगणं पन पत्वा इमिस्सा ‘‘लोकेति, लोकयति, ओलोकेति, ओलोकयती’’तिआदिना रूपानि भवन्ति. लोकोति तयो लोका सङ्खारलोको सत्तलोको ओकासलोकोति. तत्थ ‘‘एको लोको, सब्बे सत्ता आहारट्ठितिका’’ति आगतो सङ्खारो एव लोको सङ्खारलोको. सत्ता एव लोको सत्तलोको. चक्कवाळसङ्खातो ओकासो एव लोको ओकासलोको, यो ‘‘भाजनलोको’’तिपि वुच्चति. तेसु सङ्खारो लुज्जतीति लोकोति. वुत्तञ्हेतं भगवता ‘‘लुज्जति पलुज्जतीति खो भिक्खु तस्मा लोकोति वुच्चती’’ति. लोकियति एत्थ पुञ्ञपापं तब्बिपाको चाति सत्तो लोको. लोकियति विचित्ताकारतो दिस्सतीति चक्कवाळसङ्खातो ओकासो लोको. यस्मा पन लोकसद्दो समूहेपि दिस्सति, तस्मा लोकियति समुदायवसेन ¶ पञ्ञापियतीति लोको, समूहोति अयम्पि अत्थो गहेतब्बो. अथ वा लोकोति तयो लोका किलेसलोको भवलोको इन्द्रियलोकोति. तेसं सरूपं चुरादिगणे कथेस्साम बहुविधतञ्च. बहिद्धा पन कवीहि ‘‘लोको तु भुवने जने’’ति एत्तकमेव वुत्तं.
सिलोक सङ्घाते. सङ्घातो पिण्डनं. सिलोकति, सिलोको, सिलोकमनुकस्सामि. अक्खरपदनियमितो वचनसङ्घातो सिलोको. सो पज्जन्ति वुच्चति, तथा हि ‘‘सिलोको यसस्सि पज्जे’’ति कवयो वदन्ति.
देक धेक सद्दुस्साहेसु. सद्दो रवो, उस्साहो वायामो. देकति. धेकति.
रेक सकि सङ्कायं. रेकति. सङ्कति, तस्मिं मे सङ्कते मनो. सङ्का.
अकि लक्खणे. अङ्कति, अङ्को, ससङ्को.
मकि मण्डने. मण्डनं भूसनं, मङ्कति.
कत लोलिये. लोलभावो लोलियं यथा दक्खियं. ककति, काको, काकी. एत्थ ‘‘काको, धङ्को, वायसो, बलि, भोजि, अरिट्ठो’’ति इमानि काकाभिधानानि.
कुक वक आदाने. कुकति, वकति, कोको, वको. एत्थ कोकोति अरञ्ञसुनखो. वकोति खुद्दकवनदीपिको, ब्यग्घोतिपि वदन्ति.
वक दित्तियं पटिघाते च. दित्ति सोभा, वकति.
ककि ¶ वकि सक्क तिक टिक सेक गत्यत्था. कङ्कति, वङ्कति, सक्कति, निसक्कति, परिसक्कति, ओसक्कति, वधाय परिसक्कनं. बिळारनिसक्कमत्तम्पि. तेकति, टेकति, टीका सेकति. एत्थ टीकाति टिकियति जानियति संवण्णनाय अत्थो एतायाति टीका. एता इधातुआदिका सेकपरियन्ता धातुयो ‘‘अत्तनोभासा’’ति सद्दसत्थविदू वदन्ति. तेसं मते एता ‘‘ते अन्ते, तं अन्तं’’इच्चादीनंयेव विसयो, पावचने पन नियमो नत्थि.
हिक्क अब्यत्तसद्दे. अब्यत्तसद्दो अविभावितत्थसद्दो निरत्थकसद्दो च. हिक्कति, हिक्कते. इमं ‘‘उभयतोभासा’’ति वदन्ति. इदं तु पावचनेन संसन्दति. परस्सत्तनोभासानञ्हि धातूनं ‘‘भवति, भवते, बाधते, बाधती’’तिआदिना येभुय्येन द्विधा द्विधा रूपानि सासने दिस्सन्ति.
इमानि ककारन्तधातुरूपानि.
खकारन्तधातु
खा पकथने ख्या च. पकथनं आचिक्खनं देसनं वा. खाति, सङ्खाति. आपुब्बत्ते विसदिसभावेन खात्यक्खरस्स द्वित्तं, आकारस्स च सञ्ञोगपुब्बत्ता रस्सत्तं, अक्खाति. अक्खासि पुरिसुत्तमो. अक्खेय्यं ते अहं अय्ये. धम्मो सङ्खायति. अक्खायति. अत्र पन ककारलोपो. स्वाखातो भगवता धम्मो. सङ्खातो. अक्खातो. अक्खातारो तथागता. सङ्खाता सब्बधम्मानं विधुरो. सङ्खा, पटिसङ्खा. क्रियं आक्याति कथेतीति आख्यातं. केचि ¶ पन ‘‘स्वाखातो’’ति च ‘‘स्वाक्ख्यातो’’ति च ‘‘स्वाख्यातो’’ति च पदमिच्छन्ति. तत्थ पच्छिमानि सक्कटभासातो नयं गहेत्वा वुत्तानि, इतरं यथाठितरूपनिप्फत्तिवसेन, अतो यथादस्सितपदानियेव पसत्थतरानि. तत्थ सङ्खासद्दस्स अत्थुद्धारो नीयते – सङ्खासद्दो ञाणकोट्ठासपञ्ञत्तिगणनासु दिस्सति. ‘‘सङ्खायेकं पटिसेवती’’तिआदीसु हि ञाणे दिस्सति. ‘‘पपञ्चसञ्ञासङ्खा समुदाचरन्ती’’तिआदीसु कोट्ठासे. ‘‘तेसं तेसं धम्मानं सङ्खा समञ्ञा’’तिआदीसु पञ्ञत्तियं. ‘‘न सुकरं सङ्खातु’’न्तिआदीसु गणनायं. एत्थेतं वुच्चति –
‘‘ञाणपञ्ञत्तिकोट्ठास-गणनासु पदिस्सति;
सङ्खासद्दोति दीपेय्य, धम्मदीपस्स सासने’’ति.
खि खये. खियनधम्मं खीयति. सासनानुरूपेन सरे इकारस्स इय्यादेसो, खिय्यति. ‘‘खयो, खं’’ इच्चपि रूपानि ञेय्यानि. तत्थ खयोति खियनं खयो. अथ वा खियन्ति किलेसा एत्थाति खयो, मग्गनिब्बानानि. खयसङ्खातेन मग्गेन पापुणियत्ता फलम्पि खयो. खन्ति तुच्छं सुञ्ञं विवित्तं रित्तं, खन्ति वा आकासो.
खि निवासे. खीयति, खिय्यति वा. सासनानुरूपेन इकारस्स ईय इय्यादेसो दट्ठब्बो. अयं दिवादिगणेपि पक्खिपितब्बो. खं खयं. अभिरमणीयं राजक्खयं. तत्थ खीयतीति निवसति. खन्ति चक्खादिइन्द्रियं चक्खुविञ्ञाणादीनं निवासट्ठेन. खयन्ति निवेसनं. राजक्खयन्ति रञ्ञो निवेसनं. अत्रायं पाळि –
‘‘सचे ¶ च अज्ज धारेसि, कुमारं चारुदस्सनं;
कुसेन जातखत्तियं, सवण्णमणिमेखलं;
पूजिता ञातिसङ्घेहि, न गच्छसि यमक्खय’’न्ति.
तत्थ यमक्खयन्ति यमनिवेसनं.
खु सद्दे. खोति खवति.
खे खादनसत्तासु. खायति. उन्दूरा खायन्ति. विक्खायितकं. गोखायितकं. अस्सिरी विय खायति. दिसापि मे न पक्खायन्ति. एत्थादिम्हि कायतीति खादति. अथ वा उपट्ठाति पञ्ञायति.
सुख दुक्ख तक्रियायं. तक्रियाति सुखदुक्खानं वेदनानं क्रिया, सुखनं दुक्खनन्ति वुत्तं होति. अकम्मका इमे धातवो. सुखति, दुक्खति. सुखं, दुक्खं. सुखितो, दुक्खितो. सुखं सातं पीणनं, दुक्खं विघातं अघं किलेसो. तत्थ सुखन्ति सुखयतीति सुखं. यस्सुप्पज्जति, तं सुखितं करोतीति अत्थो. दुक्खन्ति दुक्खयतीति दुक्खं. यस्सुप्पज्जति, तं दुक्खितं करोतीति अत्थो. इमानि निब्बचनानि कारितवसेन वुत्तानीति दट्ठब्बं अट्ठकथायं सुखदुक्खसद्दत्थं वदन्तेहि गरूहि सुखयति दुक्खयतिसद्दानं कम्मत्थमादाय विवरणस्स कतत्ता. तथा हि ‘‘सुखेति सुखयति, सुखापेति सुखापयति, दुक्खेति दुक्खयति, दुक्खापेति दुक्खापयती’’ति इमानि तेसं कारितपदरूपानि, अत्तानं सुखेति पीणेतीति च, सुखयति सुखं, दुक्खयतीति दुक्खन्ति च,
‘‘सचे ¶ च किम्हिचि काले,
मरणं मे पुरे सिया;
पुत्ते च मे पपुत्ते च,
सुखापेय्य महोसधो’’ति च
पाळिआदिदस्सनतो. सद्दसत्थे पन धातुपाठसङ्खेपे च इमे धातवो चुरादिगणेयेव वुत्ता. ‘‘सुखयति दुक्खयती’’ति च अकारितानि सुद्धकत्तुपदानि इच्छितानि. मयं तु तेसं तब्बचनं सुद्धकत्तरि च तानि पदरूपानि न इच्छाम पाळिआदीहि विरुद्धत्ता, तस्मायेव ते इमस्मिं भूवादिगणे वुत्ता. अयञ्हि सुद्धकत्तुविसये अस्माकं रुचि ‘‘सुखतीति सुखितो, दुक्खतीति दुक्खितो’’ति.
ननु च भो ‘‘सुखति दुक्खती’’ति क्रियापदानि बुद्धवचने न दिस्सन्तीति? सच्चं, एवं सन्तेपि अट्ठकथानयवसेन गहेतब्बत्ता दिस्सन्तियेव नाम. न हि सब्बथा सब्बेसं धातूनं रूपानि सासने लोके वा लब्भन्ति, एकच्चानि पन लब्भन्ति, एकच्चानि न लब्भन्ति. एवं सन्तेपि नयवसेन लब्भन्तियेव. ‘‘कप्पयव्हो पतिस्सता’’ति हि दिट्ठे ‘‘चरव्हो भुञ्जव्हो’’तिआदीनिपि नयवसेन दिट्ठानियेव नाम.
तत्र पनायं नयो. विसुद्धिमग्गादीसु हि ‘‘एकद्वियोजनमत्तम्पि अद्धानं गतस्स वायो कुप्पति, गत्तानि दुक्खन्ती’’ति एवं भूवादिगणिकं अकम्मकं सुद्धकत्तुवाचकं ‘‘दुक्खन्ती’’ति क्रियापदं दिस्सति. तस्मिं दिट्ठियेव ‘‘सुखति, सुखन्ति. सुखसि, सुखथ. सुखामि, सुखामा’’तिआदीनि च ‘‘दुक्खति, दुक्खन्ति. दुक्खसि, दुक्खथा’’तिआदीनिच दिट्ठानि नाम होन्ति दिट्ठेन अदिट्ठस्स तादिसस्स अनवज्जस्स नयस्स गहेतब्बत्ता, तस्मा ‘‘सुखतीति सुखितो, दुक्खतीति दुक्खितो’’ति भूवादिनयो एव गहेतब्बो, न पन चुरादिनयो. अपरम्पेत्थ निब्बचनं, सुखं सञ्जातं ¶ एतस्साति सुखितो, सञ्जातसुखोति अत्थो. एस नयो दुक्खितोति एत्थापि. अथ वा सुखेन इतो पवत्तोति सुखितो. एस नयो ‘‘दुक्खितो’’ति एत्थापि. दुल्लभायं नीति साधुकं मनसि कातब्बा.
मोक्ख मुच्चने. अकम्मकोयं धातु. मोक्खति. मोक्खो. पातिमोक्खो. कारिते ‘‘मोक्खेति, मोक्खयति, मोक्खापेति, मोक्खापयती’’ति रूपानि. केचि पनिमं ‘‘मोक्ख मोचने’’ति पठित्वा चुरादिगणे पक्खिपन्ति. तेसं मते ‘‘मोक्खेति, मोक्खयती’’ति सुद्धकत्तुपदानि भवन्ति. एतानि पाळिया अट्ठकथाय च विरुज्झन्ति. तथा हि ‘‘मोक्खन्ति मारबन्धना. न मे समणे मोक्खसि. महायञ्ञं यजिस्साम, एवं मोक्खाम पापका’’ति पाळिया विरुज्झन्ति. ‘‘यो नं पाति रक्खति, तं मोक्खेति मोचेति आपायिकादीहि दुक्खेहीति पातिमोक्खो’’ति अट्ठकथाय च विरुज्झन्ति, तस्मा पाळियं ‘‘मोक्खेसि मोक्खेमा’’ति च अवत्वा ‘‘मोक्खसि, मोक्खामा’’ति सुद्धकत्तुवाचकं वुत्तं, तञ्च खो अपादानविसयं कत्वा. अट्ठकथायं पन ‘‘मोक्खेति, मोचेती’’ति हेतुकत्तुवाचकं वुत्तं, तम्पि अपादानविसयंयेव कत्वा. एवं इमस्स धातुनो सुद्धकत्तुविसये अकम्मकभावो विदितो, हेतुकत्तुविसये एककम्मकभावो विदितो मुच पच छिदादयो विय. मोक्खधातु द्विगणिकोति चे? न, अनेकेसु साट्ठकथेसु पाळिप्पदेसेसु ‘‘मोक्खेति, मोक्खयती’’ति सुद्धकत्तुरूपानं अदस्सनतोति दट्ठब्बं.
कक्ख हसने. कक्खति.
ओख राख लाख दाख धाख सोसनालमत्थेसु. ओखति. राखति. लाखति. दाखति. धाखति.
साख ¶ ब्यापने. साखति. साखा.
उख नख मख रख लख रखि लखि इखि रिखि गत्यत्था. उखति. नखति. मखति. रखति. लखति. रङ्खति. लङ्खति. इङ्खति. रिङ्खति.
रक्ख पालने. रक्खति. रक्खा, रक्खणं, सीलं रक्खितो देवदत्तो, सीलं रक्खितं देवदत्तेन, सीलं रक्खको देवदत्तो.
अक्ख ब्यत्तिसङ्खातेसु. अक्खति, अक्खि, अक्खं.
निक्ख चुम्बने. निक्खति, निक्खं.
नक्ख गतियं. नक्खति. नक्खत्तं. एत्थ नक्खत्तन्ति एत्तो इतो चाति विसमगतिया अगन्त्वा अत्तनो वीथियाव गमनेन नक्खनं गमनं तायति रक्खतीति नक्खत्तं. पोराणा पन ‘‘नक्खरन्ति न नस्सन्तीति नक्खत्तानी’’ति कथयिंसु. ‘‘नक्खत्तं, जोति, निरिक्खं, भं’’ इच्चेते परियाया.
वेक्ख वेक्खने. वेक्खति.
मक्ख सङ्खते. मक्खति.
तक्ख तपने. तपनं संवरणं. तक्खति.
सुक्ख अनादरे. सुक्खति.
कखि वखि मखि कङ्खायं. सत्थरि कङ्खति. वङ्खति, मङ्खति. ‘‘कङ्खा कङ्खायना कङ्खायितत्तं विमति विचिकिच्छा द्वेळ्हकं द्वेधापथो संसयो अनेकंसगाहो आसप्पना परिसप्पना अपरियोगाहना थम्भितत्तं चित्तस्स मनोविलेखो’’ इच्चेते कङ्खापरियाया. एतेसु पन –
वत्तन्ति ¶ लोकवोहारे, ‘‘कङ्खा विमति संसयो;
विचिकिच्छा’’ति एतानि, नामानियेव पायतो.
कखि इच्चायं. धनं कङ्खति, अभिकङ्खति, नाभिकङ्खामि मरणं. अभिकङ्खितं धनं.
दखि धखि घोरवासिते कङ्खायञ्च. दङ्खति. धङ्खति.
उक्ख सेचने. उक्खति.
कख हसने. कखति.
जक्ख भक्खणे च. हसनानुकड्ढनत्थं चकारो. जक्खति.
लिख लेखने. लिखति, सल्लेखति. अतिसल्लेखतेवायं समणो. लेखा, लेखनं, लेखको, लिखितं, सल्लेखपटिपत्ति, एता दखिआदिका लिखपरियन्ता ‘‘परस्सभासा’’ति सद्दसत्थविदू वदन्ति.
धुक्ख धिक्ख सन्दीपनकिलेसनजीवनेसु. धुक्खति. धिक्खति. सद्दसत्थविदू पन ‘‘धुक्खते धिक्खते’’ति अत्तनोभासं वदन्ति. तथा इतो परानि रूपानिपि.
रुक्ख वक्ख वरणे. वरणं संवरणं. रुक्खति. वक्खति. रुक्खो, वक्खो. एत्थ च वक्खोति रुक्खोयेव. तथा हि ‘‘सादूनि रमणीयानि, सन्ति वक्खा अरञ्ञजा’’ति जातकपाठो दिस्सति. इमानि पन रुक्खस्स नामानि –
‘‘रुक्खो महीरुहो वक्खो, पादपो जगतीरुहो;
अगो नगो कुजो साखी, सालो च विटपी तरु;
दुमो फली तु फलवा, गच्छो तु खुद्दपादपो’’ति.
केचेत्थ वदेय्युं ‘‘ननु च सालसद्देन सालरुक्खोयेव वुत्तो, नाञ्ञो ‘साला फन्दनमालुवा’ति पयोगदस्सनतो, अथ किमत्थं सालसद्देन यो कोचि रुक्खो ¶ वुत्तो’’ति? न सालरुक्खोयेव सालसद्देन वुत्तो, अथ खो सालरुक्खेपि वनप्पतिजेट्ठरुक्खेपि यस्मिं कस्मिञ्चि रुक्खेपि ‘‘सालो’’ति वोहारस्स दस्सनतो अञ्ञेपि रुक्खा वुत्ता. तथा हि सालरुक्खोपि ‘‘सालो’’ति वुच्चति. यथाह ‘‘सेय्यथापि भिक्खवे गामस्स वा निगमस्स वा अविदूरे महन्तं सालवनं, तञ्चस्स एलण्डेहि सञ्छन्नं. अन्तरेन यमकसालान’’न्ति. वनप्पतिजेट्ठरुक्खोपि. यथाह –
‘‘तवेव देव विजिते, तवेवुय्यानभूमिया;
उजुवंसा महासाला, नीलोभासा मनोरमा’’ति.
यो कोचि रुक्खोपि. यथाह ‘‘अथ खो तं भिक्खवे मालुवबीजं अञ्ञतरस्मिं सालमूले निपतेय्या’’ति. अत्रिदं वुच्चति –
‘‘सालरुक्खे जेट्ठरुक्खे,
यस्मिं कस्मिञ्चि पादपे;
सालो इति रवो साला,
सन्धागारे थियं सिया’’ति.
सिक्ख विज्जोपादाने. सिक्खति. सिक्खा, सिक्खनं, सिक्खितं सिप्पं, सिक्खको, सिक्खितो, सेक्खो, असेक्खो. ककारलोपे ‘‘सेखो असेखो’’ति रूपानि भवन्ति. तत्थ सिक्खितोति सञ्जातसिक्खो, असिक्खीति वा सिक्खितो, तथा हि कत्तुप्पयोगो दिस्सति ‘‘अहं खो पन सुसिक्खितो अनवयो सके आचरियके कुम्भकारकम्मे’’ति.
भिक्ख याचने. भिक्खति. भिक्खु, भिक्खा, भिक्खनं, भिक्खको, भिक्खितं भोजनं. एत्थ पन ‘‘भिक्खु यति समणो मुनि पब्बजितो ¶ अनगारो तपस्सी तपोधनो’’ इच्चेतानि परियायवचनानि. एतेसु सासने ‘‘भिक्खू’’ति उपसम्पन्नो वुच्चति. कदाचि पन ‘‘भिक्खुसतं भोजेसि, भिक्खुसहस्सं भोजेसी’’तिआदीसु सामणेरेपिउपादाय ‘‘भिक्खू’’ति वोहारो पवत्तति, तापसापि च समणसद्दादीहि वुच्चन्ति, ‘‘अहू अतीतमद्धाने, समणो खन्तिदीपनो’’तिआदि एत्थ निदस्सनं.
दक्ख वुद्धियं सीघत्ते च. दक्खति, दक्खिणा, दक्खो. दक्खन्ति वद्धन्ति सत्ता एताय यथाधिप्पेताहि सम्पत्तीहि इद्धा वुद्धा उक्कंसगता होन्तीति दक्खिणा, दातब्बवत्थु. दक्खति कुसलकम्मे अञ्ञस्मिञ्च किच्चाकिच्चे अदन्धताय सीघं गच्छतीति दक्खो, छेको, यो ‘‘कुसलो’’तिपि वुच्चति.
दिक्ख मुण्डिओपनयननियमब्बतादेसेसु. दिक्खधातु मुण्डिये, उपनयने, नियमे, वते, आदेसे च पवत्तति. दिक्खति. दिक्खितो मुण्डो. एत्थ सिया – ननु च भो सरभङ्गजातके ‘‘गन्धो इसीनं चिरदिक्खितानं, काया चुतो गच्छति मालुतेना’’ति एतस्मिं पदेसे अट्ठकथाचरियेहि ‘‘चिरदिक्खितानन्ति चिरपब्बजितान’’न्ति वुत्तं. न हि तत्थ ‘‘चिरमुण्डान’’न्ति वुत्तं. एवं सन्ते कस्मा इध ‘‘दिक्खधातु मुण्डिये वुत्ता’’ति? सच्चं, तत्थ पन दिक्खितसद्दस्स पब्बजिते वत्तनतो ‘‘चिरपब्बजितान’’न्ति वुत्तं, न धातुअत्थस्स विभावनत्थं. इद पन धातुअत्थविभावनत्थं मुण्डिये वुत्ता. तापसा हि मुण्डियत्थवाचकेन दिक्खितसद्देन वत्तुं युत्ता. तथा हि अट्ठकथाचरियेहि चक्कवत्तिसुत्तत्थवण्णनायं ‘‘केसमस्सुं ओहारेत्वा कासायानि वत्थानि अच्छादेत्वा’’ति इमिस्सा पाळिया अत्थविवरणे ‘‘तापसपब्बज्जं पब्बजन्तापि हि पठमं केसमस्सुं ओहारेन्ति, ततो पट्ठाय परूळ्हकेसे ¶ बन्धित्वा विवरन्ति, तेन वुत्तं केसमस्सुं ओहारेत्वा’’ति एवं अत्थो संवण्णितो.
इक्ख दस्सनङ्केसु. इक्खति, उपेक्खति, अपेक्खति. उपेक्खा, अपेक्खा, पच्चवेक्खणा. ककारलोपे ‘‘उपेखा, अपेखा, उपसम्पदापेखो’’ति रूपानि भवन्ति.
दुक्ख हिंसागतीसु. दक्खति. दक्खको.
चिक्ख चक्ख वियत्तियं वाचायं. चिक्खति, आचिक्खति, अब्भाचिक्खति. आचिक्खको. चक्खति, चक्खु. एत्थ चक्खूति चक्खतीति चक्खु, समविसमं अभिब्यत्तं वदन्तं विय होतीति अत्थो. अथ वा ‘‘सूपं चक्खति, मधुं चक्खती’’तिआदीसु विय यस्मा अस्सादत्थोपि चक्खुसद्दो भवति, तस्मा ‘‘चक्खति विञ्ञाणाधिट्ठितं रूपं अस्सादेन्तं विय होती’’ति अस्सादत्थोपि गहेतब्बो. ‘‘चक्खुं खो मागण्डियं रूपारामं रूपरतं रूपसम्मुदित’’न्ति हि वुत्तं. सतिपि सोतादीनं सद्दारामतादिभावे निरूळ्हत्ता नयने एव चक्खुसद्दो पवत्तति पङ्कजादिसद्दा विय पदुमादीसु.
चक्ख’क्खि नयनं, लोचनं दिट्ठि दस्सनं;
पेक्खनं अच्छि पम्हं तु, ‘‘पखुम’’न्ति पवुच्चति.
एता रुक्खादिका चक्खपरियन्ता ‘‘अत्तनोभासा’’ति सद्दसत्थविदू वदन्ति.
खकारन्तधातुरूपानि.
गकारन्तधातु
गु करीसुस्सग्गे. करीसुस्सग्गो वच्चकरणं. गवति. गे सद्दे. गायति. गीतं.
वग्ग ¶ गतियं. वग्गति. वग्गो, वग्गितं. एत्थ समुदायवसेन वग्गनं पवत्तनं वग्गो. वग्गितन्ति गमनं. तथा हि नागपेतवत्थुअट्ठकथायं ‘‘यो सो मज्झे अस्सतरीरथेन चतुब्भि युत्तेन सुवग्गितेन. अम्हाकं पुत्तो अहु मज्झिमो सो, अमच्छरी दानपती विरोचती’’ति इमिस्सा पाळिया अत्थं वदन्तेहि ‘‘सुवग्गितेनाति सुन्दरगमनेना’’ति. किञ्चि भिय्यो क्रियापदम्पि च दिट्ठं ‘‘धुनन्ति वग्गन्ति पवत्तन्ति चम्बरे’’ति.
रगि लगि अगि वगि मगि इगि रिगि लिगि तगि सगि गमने च. चकारो गतिपेक्खको. रङ्गति. रङ्गो. लङ्गति. लङ्गो, लङ्गी. अङ्गति, अङ्गेति. अङ्गो, समङ्गी, समङ्गिता, अङ्गं, अङ्गणं. वङ्गति. वङ्गो. मङ्गति. मङ्गो, उपङ्गो, मङ्गलं. इङ्गति. इङ्गितं. रिङ्गति. रिङ्गनं. लिङ्गति. लिङ्गनं. उल्लिङ्गति, उल्लिङ्गनं. तङ्गति. तङ्गनं. सङ्गति. सङ्गनं. तत्थ अङ्गन्ति येसं केसञ्चि वत्थूनं अवयवो, सरीरम्पि कारणम्पि च वुच्चति. अङ्गणन्ति कत्थचि किलेसा वुच्चन्ति ‘‘रागो अङ्गण’’न्तिआदीसु. रागादयो हि अङ्गन्ति एतेहि तंसमङ्गिपुग्गला निहीनभावं गच्छन्तीति ‘‘अङ्गणानी’’ति वुच्चन्ति. कत्थचि मलं वा पङ्को वा ‘‘तस्सेव रजस्स वा अङ्गणस्स वा पहानाय वायमती’’तिआदीसु. अञ्जति मक्खेतीति हि अङ्गणं, मलादि. कत्थचि तथारूपो विवटप्पदेसो ‘‘चेतियङ्गणं, बोधियङ्गण’’न्तिआदीसु. अञ्जति तत्थ ठितं अतिसुन्दरताय अभिब्यञ्जेतीति हि अङ्गणं, विवटो भूमिप्पदेसो. इच्चेवं –
रागादीसु किलेसेसु, पङ्के कायमलम्हि च;
विवटे भूमिभागे च, ‘‘अङ्गण’’न्ति रवो गतो.
युगि ¶ जुगि वज्जने. युङ्गति. जुङ्गति.
रगि सङ्कायं. रङ्गति.
लग सङ्गेच. च कारो अनन्तरवुत्तापेक्खको. लगति. च जतो न होति लगनं. बळिसे लग्गो.
थगं संवरणे. थगति.
अग्ग कुटिलगतियं. अग्गतीति अग्गि, कुटिलं गच्छतीति अत्थो.
अग्गि धूमसिखो जोति, जातवेदो सिखी गिनि;
अग्गिनि भाणुमा तेजो, पावको तिवको’नलो.
हुतासनो धूमकेतु, वेस्सानरो च अच्चिमा;
घतासनो वायुसखो, दहनो कण्हवत्तनि.
एता गुआदिका अग्गपरियन्ता ‘‘परस्सभासा’’ति सद्दसत्थविदू वदन्ति.
गा गतियं. गाति.
गु सद्दे. गवति.
गु उग्गमे. उग्गमो उग्गमनं पाकटता. गवति. सद्दसत्थविदू पनिमासं ‘‘गाते गवते’’ति अत्तनोभासत्तं वदन्ति.
गकारन्तधातुरूपानि.
घकारन्तधातु
घा गन्धोपादाने. घाति. घानं. गन्धं घत्वा. अत्रायं पाळि ‘‘गन्धं घत्वा सति मुट्ठा’’ति. एतिस्सा पन दिवादिगणं पत्ताय ‘‘घायति घायित्वा’’ति रूपानि भवन्ति.
घु ¶ अभिगमने. अभिगमनं अधिगमनं. घोति.
जग्घ हसने. जग्घति, सञ्जग्घति. सञ्जग्घित्थो मया सह. जग्घितुम्पि न सोभति. जग्घित्वा.
तग्घ पालने. तग्घति.
सिघि आघाने. आघानं घानेन गन्धानुभवनं. सिङ्घति, उपसिङ्घति. उपसिङ्घित्वा. आरा सिङ्घामि वारिजं. एता ‘‘परस्सभासा’’ति सद्दसत्थविदू वदन्ति.
घु सद्दे. घोति, घवति.
रघि लघि गत्यक्खेपे. गत्यक्खेपो गतिया अक्खेपो. रङ्घति, लङ्घति, उल्लङ्घति. लङ्घिता, उल्लङ्घिकापीति, लङ्घित्वा.
मघि केतवे च. चकारो पुब्बत्थापेक्खो. मङ्घति.
राघ लाघ सामत्थिये. राघति. लाघति.
दाघ आयासे च. आयासो किलमनं. चकारो सामत्थियापेक्खको. दाघति. निदाघो.
सिलाघ कत्थने. कत्थनं पसंसनं. सिलाघति. सिलाघा. बुद्धस्स सिलाघते. सिलाघित्वा. ‘‘अत्तनोभासा’’ति सद्दसत्थविदू वदन्ति.
घ कारन्तधातुरूपानि.
इति भूवादागणे कवग्गन्तधातुरूपानि
समत्तानि.
चकारन्तधातु
इदानि ¶ चवग्गन्तधातुरूपानि वुच्चन्ते –
सुच सोके. सोचति. सोको, सोचना, सोचं, सोचन्तो, सोचन्ती, सोचन्तं कुलं, सोचित्वा.
कुच सद्दे तारे. तारसद्दो अच्चुच्चसद्दो. कोचति. उच्चसद्दं करोतीति अत्थो.
कुञ्च कोटिल्ल’प्पीभावेसु. कुञ्चति. कुञ्चिका, कुञ्चितकेसो. कुञ्चित्वा.
लुञ्च अपनयने. लुञ्चति. लुञ्चको, लुञ्चितुं, लुञ्चित्वा.
अञ्चु गतिपूजनासु. मग्गं अञ्चति. बुद्धं अञ्चति. उद्धं अनुग्गन्त्वा तिरियं अञ्चितोति तिरच्छानो. कटुकञ्चुकता.
वञ्चु चञ्चु तञ्चु गतियं. वञ्चति. चञ्चति. तञ्चति. मञ्चति. सन्ति पादा अवञ्चना. अवञ्चनाति वञ्चितुं गन्तुं असमत्था.
गुचु गणेचु थेय्यकरणे. थेननं थेय्यं, चोरिका. तस्स क्रिया थेय्यकरणं. गोचति. गणेचति.
अच्च पूजायं अच्चति. ब्रह्मासुरसुरच्चितो.
तच्च हिंसायं. तच्चति.
चच्च जच्च परिभासनवज्जनेसु. चच्चति. जच्चति.
कुच संपच्चनकोटिल्लपटिक्कमविलेखनेसु. कुचति, सङ्कुचति. सङ्कोचो.
तच संवरणे. संवरणं रक्खणं. तचति. तचो.
दिच ¶ थुतियं. दिचति.
कुच सङ्कोचने. कोचति, सङ्कोचति. सङ्कोचो.
ब्याच ब्याजिकरणे. ब्याजिकरणं ब्याजिक्रिया. ब्याचति.
वच वियत्तियं वाचायं. वियत्तस्स एसा वियत्ति, तिस्सं वियत्तियं वाचायं, वियत्तायं वाचायन्ति अधिप्पायो. वियत्तस्स हि वदतो पुग्गलस्स वसेन वाचा वियत्ता नाम वुच्चति. यथा पन कुच्छिसद्दतिरच्छानगतादिसद्दो ‘‘अब्यत्तसद्दो’’ति वुच्चति, न एवं वचनसङ्खातो सद्दो ‘‘अब्यत्तसद्दो’’ति वुच्चति विञ्ञातत्थत्ता. ‘‘वत्ति, वचति, वचन्ति. वचसि’’ इच्चादीनि सुद्धकत्तुपदानि. ‘‘वाचेति, वाचेन्ति’’ इच्चादीनि हेतुकत्तुपदानि. ‘‘अत्थाभिसमया धीरो, पण्डितोति पवुच्चति. वुच्चन्ति. सन्तो सप्पुरिसा लोके, देवधम्माति वुच्चरे’’ इच्चादीनि कम्मपदानि. गरू पन वकारस्स उकारादेसवसेन ‘‘उत्तं उच्चते उच्चन्ते’’तिआदीनि इच्छन्ति, तानि सासने अप्पसिद्धानि, सक्कटभासानुलोमानि. सासनस्मिञ्हि रकारागमविसये निपुब्बस्सेव वचस्स वस्स उकारादेसो सिद्धो ‘‘निरुत्ति, निरुत्तं, नेरुत्त’’न्ति. वचनं, वाचा, वचो, वची, वुत्तं, पवुत्तं, वुच्चमानं, अधिवचनं, वत्तब्बं, वचनीयं, इमानि नामिकपदानि. वत्तुं, वत्तवे, वत्वा, वत्वान, इमानि तुमन्तादीनि ‘‘परस्सभासा’’ति सद्दसत्थविदू वदन्ति.
तत्थ वत्तीति वदति. आख्यातपदञ्हेतं. अत्थसंवण्णकेहिपि ‘‘वत्ति एतायाति वाचा’’ति निब्बचनमुदाहटं. सद्दसत्थे च तादिसं आख्यातपदं दिट्ठं. एत्थ पनेके वदन्ति ‘‘वचति, वचन्तीतिआदीनि क्रियापदरूपानि बुद्धवचने अट्ठकथाटीकासु सत्थेसु च अनागतत्ता छड्डेतब्बानी’’ति. तन्न, यस्मा सासने ‘‘अवच, अवचिंसू’’ति सुद्धकत्तुपदानि च ‘‘वाचेति, वाचेन्ती’’तिआदीनि हेतुकत्तुपदानि च दिस्सन्ति, तस्मा ¶ बुद्धवचनादीसु अनागतानिपि ‘‘वचति, वचन्ती’’तिआदीनि रूपानि गहेतब्बानि. वचेय्य, वुच्चतु, वुच्चेय्य. सेसं सब्बं सब्बत्थ वित्थारतो गहेतब्बं.
परोक्खारूपानि वदाम – वच, वचु. वचे, वचित्थ. वचं, वचिम्ह. वचित्थ, वचिरे. वचित्थो, वचिव्हो. वचिं, वचिम्हे.
हिय्यत्तनीरूपानि वदाम – अवचा, अवचू. अवचो, अवचुत्थ. अवोचं, अवचुम्ह. अवचुत्थ, अवचुत्थुं. अवचसे, अवचुव्हं. अवचिं, अवचम्हसे.
अज्जतनीरूपानि वदाम – अवचि, अवोचुं, अवचिंसु. अवोचो, अवोचुत्थ. अवोचिं, अवोचुम्ह. अवोचा, अवोचु. अवचसे, अवोचिवं. अवोचं, अवोचिम्हे.
भविस्सन्तीरूपानि वदाम – वक्खति, वक्खन्ति. वक्खसि, वक्खथ. वक्खामि, वक्खाम. वक्खते, वक्खन्ते. वक्खसे, वक्खव्हे. वक्खस्सं वक्खम्हे.
इमेसं पन पदानं ‘‘कथेस्सति, कथेस्सन्ती’’तिआदिना अत्थो वत्तब्बो. वक्ख रोसेति धातुस्स च ‘‘वक्खति, वक्खन्ति. वक्खसी’’तिआदीनि वत्वा अवसाने उत्तमपुरिसेकवचनट्ठाने ‘‘वक्खेमी’’ति वत्तब्बं. अत्थो पनिमेसं ‘‘रोसति, रोसन्ती’’तिआदिना वत्तब्बो. अयं वचवक्खधातूनं भविस्सन्तीवत्तमानावसेन रूपसंसन्दनानयो. अपरानिपि वचधातुस्स भविस्सन्ती सहितानि रूपानि भवन्ति – वक्खिस्सति, वक्खिस्सन्ति. वक्खिस्ससि, वक्खिस्सथ. वक्खिस्सामि, वक्खिस्साम. वक्खिस्सते, वक्खिस्सन्ते. वक्खिस्ससे, वक्खिस्सव्हे. वक्खिस्सं, वक्खिस्साम्हे.
अत्रायं पाळि –
‘‘अभीतकप्पे चरितं, ठपयित्वा भवाभवे;
इमम्हि कप्पे चरितं, पवक्खिस्सं सुणोहि मे’’ति.
गद्रतपञ्हेपि ¶ ‘‘राजा तुम्हेहि सद्धिं पटिसन्थारं कत्वा गहपति पतिरूपं आसनं ञत्वा निसीदथाति वक्खिस्सती’’ति एवमादिअट्ठकथापाठो दिस्सति, तस्मायेव एदिसी पदमाला रचिता. वक्ख रोसेति धातुस्सपि भविस्सन्तीसहितानि रूपानि ‘‘वक्खिस्सति, वक्खिस्सन्ती’’तिआदीनि भवन्ति. अत्थो पनिमेसं ‘‘रोसिस्सति, रोसिस्सन्ती’’तिआदिना वत्तब्बो. अयं वचवक्खधातूनं भविस्सन्तीवसेनेव रूपसंसन्दनानयो.
अवचिस्सा, वचिस्सा, अवचिस्संसु, वचिस्संसु. सेसं सब्बं नेय्यं. इध पन वुत्तसद्दस्स अत्थुद्धारं वत्तब्बम्पि अवत्वा उपरियेव कथेस्साम इतो अतिविय वत्तब्बट्ठानत्ता.
चु चवने. चवति. कारिते ‘‘चावेती’’ति रूपं. देवकाया चुतो. चुतं पदुमं. चवितुं, चवित्वा.
लोच दस्सने. लोचति. लोचनं.
सेच सेचने. सेचति.
सच वियत्तियं वाचायं. सचति.
कच बन्धने. कचति.
मच मुचि कक्कने. कक्कनं सरीरे उब्बट्टनं. मचति. मुञ्चति. मचि धारणुच्छायपूजनेसु. धारणं उच्छायो पूजनन्ति तयो अत्था. तत्थ उच्छायो मलहरणं. मञ्चति. मञ्चो, मञ्चनं. मञ्चति पुग्गलं धारेतीति मञ्चो.
पच ब्यत्तिकरणे. पचति. पाको, परिपाको, विपाको, पक्कं फलं.
थुच पसादे. थोचति.
वच वचि दित्तियं. वचति. वञ्चति.
रुच ¶ दित्तियं रोचने च. दित्ति सोभा. रोचनं रुचि. रोचति. वेरोचनो. समणस्स रोचते सच्चं. तस्स ते सग्गकामस्स, एकत्तमुपरोचितं. अयञ्च दिवादिगणे रुचिअत्थं गहेत्वा ‘‘रुच्चती’’ति रूपं जनेति. तेन ‘‘गमनं मय्ह रुच्चती’’ति पाळि दिस्सति. चुरादिगणे पन रुचिअत्थं गहेत्वा ‘‘रोचेति रोचयती’’ति रूपानि जनेति. तेन ‘‘किं नु जातिं न रोचेसी’’तिआदिका पाळियो दिस्सन्ति. तेगणिकोयं धातु.
पच संपाके. पचति, पचन्ति. सद्दसत्थविदू पन ‘‘अत्तनोभासा’’ति वदन्ति.
अञ्च ब्ययगतियं. ब्ययगति विनासगति. अञ्चति.
याच याचनायं. ब्राह्मणो नागं मणिं याचति. नागो मणिं याचितो ब्राह्मणेन. ते तं अस्से अयाचिसुं. सो तं रथमयाचथ. देवदत्तं आयाचति. एवं सुद्धकत्तरि रूपानि भवन्ति. ब्राह्मणो ब्राह्मणेन नागं मणिं याचेति, याचयति, याचापेति, याचापयति. एवं हेतुकत्तरि. राजा ब्राह्मणेन धनं याचियति, याचयियति, याचापियति, याचापयियति. एवं कम्मनि. याचं, याचन्तो, याचन्ती, याचन्तं कुलं. याचमानो, याचमाना, याचमानं कुलं. याचको, याचना, याचितब्बं, याचितुं, याचित्वान, याचितुन, याचिय, याचियान. एवं नामिकपदानि तुमन्तादीनि च भवन्ति.
पच पाके. ओदनं पचति. ‘‘उभयतोभासा’’ति सद्दसत्थविदू वदन्ति. यथा पन सासने ‘‘पण्डितोति पवुच्चती’’ति ¶ वचधातुस्स कम्मनि रूपं पसिद्धं, न तथा पचधातुस्स. एवं सन्तेपि गरू ‘‘तया पच्चते ओदनो’’ति तस्स कम्मनि रूपं वदन्ति. सासने पन अविसेसतो ‘‘पच्चते’’ति वा ‘‘पच्चती’’ति वा वुत्तस्सपि पदस्स अकम्मकोयेव दिवादिगणिको पयोगो इच्छितब्बो ‘‘देवदत्तो निरये पच्चति. याव पापं न पच्चती’’तिआदिदस्सनतो. केचेत्थ वदेय्युं ‘‘सयमेव पीयते पानीयन्तिआदि विय भूवादिगणपक्खिको कम्मकत्तुप्पयोगो एस, तस्मा ‘सयमेवा’ति पदं अज्झाहरित्वा ‘सयमेव देवदत्तो पच्चती’तिआदिना अत्थो वत्तब्बो’’ति तन्न, ‘‘सयमेव पीयते पानीय’’न्ति एत्थ हि पानीयं मनुस्सा पिवन्ति, न पानीयं पानीयं पिवति. मनुस्सेहेव तं पीयते, न सयं. एवं परस्स पानक्रियं पटिच्च कम्मभूतम्पि तं सुकरपानक्रियावसेन सुकरत्ता अत्तनाव सिज्झन्तं विय होतीति ‘‘सयमेव पीयते पानीय’’न्ति रूळ्हिया पयोगो कतो.
‘‘सयमेव कटो करियते’’ति एत्थापि कटं मनुस्सा करोन्ति, न कटं कटो करोति. मनुस्सेहेव कटो करियते, न सयं. एवं परस्स करणक्रियं पटिच्च कम्मभूतोपि सो सुकरण क्रियावसेन सुकरत्ता अत्तनाव सिज्झन्तो विय होतीति ‘‘सयमेव कटो करियते’’ति रूळ्हिया पयोगो कतो.
एत्थ यथा सयंसद्दो पानीयं पानीयेनेव पीयते, न अम्हेहि. कटो कटेनेव करियते, न अम्हेहीति सकम्मकविसयत्ता पयोगानं अञ्ञस्स क्रियापटिसेधनसङ्खातं अत्थविसेसं वदति, न तथा ‘‘देवदत्तो निरये पच्चति, कम्मं पच्चती’’तिआदीसु तुम्हेहि अज्झाहरितो सयंसद्दो अत्थविसेसं वदति अकम्मकविसयत्ता एतेसं पयोगानं. एवं ¶ ‘‘देवदत्तो’’तिआदिकस्स पच्चत्तवचनस्स अकम्मककत्तुवाचकत्ता कम्मरहितसुद्धकत्तुवाचकत्ता च ‘‘पच्चती’’ति इदं दिवादिगणिकरूपन्ति दट्ठब्बं. पचधातु सद्दसत्थे दिवादिगण वुत्तो नत्थीति चे? नत्थि वा अत्थि वा, किमेत्थ सद्दसत्थं करिस्सति, पाळि एव पमाणं, तस्मा मयं लोकवोहारकुसलस्स भगवतो पाळिनयञ्ञेव गहेत्वा इमं पचधातुं दिवादिगणेपि पक्खिपिस्साम. तथा हि धम्मपालाचरिय अनुरुद्धाचरियादीहि अभिसङ्खता दिवादिगणिकप्पयोगा दिस्सन्ति –-
ञाणयुत्तवरं तत्थ, दत्वा सन्धिं तिहेतुकं;
पच्छा पच्चति पाकानं, पवत्ते अट्ठके दुवे.
असङ्खारं ससङ्खार-विपाकानि च पच्चति
इच्चेवमादयो. एत्थ पन तेसं इदमेव पाळिया न समेति. ये चुरादिगणम्हि सकम्मकभावेन भूवादिगणे च अकम्मकभावेन पवत्तस्स भूधातुस्सेव भूवादिगणे पवत्तस्स सकमकस्सपि सतो दिवादिगणं पत्वा अकम्मकभूतस्स पचधातुस्स सकम्मकत्तमिच्छन्ति. एतञ्हि साट्ठकथे तेपिटके बुद्धवचने कुतो लब्भा, तस्मा भगवतो पावचने सोतूनं संसयसमुग्घाटत्थं एत्थ इमं नीतिं पट्ठपेम –
विनापि उपसग्गेन, गणनानत्तयोगतो;
सकम्माकम्मका होन्ति, धातू पचभिदादयो.
पुरिसो ओदनं पचति. स भूतपचनिं पचि. ओदनो पच्चति. कम्मं पच्चति. वीहिसीसं पच्चति. रुक्खफलानि पच्चन्ति. नागो पाकारं भिन्दति. तळाकपाळि भिज्जति. भिज्जनधम्मं भिज्जति. एत्थ च सयंसद्दं अज्झाहरित्वा ‘‘सयमेव ओदनो पच्चती’’तिआदिना वुत्तेपि ‘‘पुरिसो सयमेव पाणं हनति. भगवा सयमेव ¶ ञेय्यधम्मं अबुज्झी’’ति पयोगेसु परस्स आणत्तिसम्भूतहननक्रियापटिसेधमिव परोपदेससम्भूतबुज्झनक्रियापटिसेधनमिव च अञ्ञस्स क्रियापटिसेधनवसेन वुत्तत्ता यो सयंसद्दवसेन कम्मकत्तुभावपरिकप्पो, तं न पमाणं. सयंसद्दो हि सुद्धकत्तुअत्थेपि दिस्सति, न केवलं ‘‘सयमेव पीयते पानीय’’न्तिआदीसु कम्मत्थेयेव, तस्मा सासनानुरूपेन अत्थो गहेतब्बो नयञ्ञूहि.
विनापि उपसग्गेन, विनापि च गणन्तरं;
सकम्माकम्मका होन्ति, अत्थतो दिवुआदयो.
कामगुणेहि दिब्बति. पच्चामित्ते दिब्बति. अञ्ञानिपि योजेतब्बानि.
गणन्तरञ्चोपसग्गं, विनापि अत्थनानतं;
पयोगतो सकम्मा च, अकम्मा च गमादयो.
पुरिसो मग्गं गच्छति. गम्भीरेसुपि अत्थेसु ञाणं गच्छति. धम्मं चरति. तत्थ तत्थ चरति.
गणन्तरञ्चोपसग्गं, पयोगञ्चत्थनानतं;
विनापि तिविधा होन्ति, दिसादी रूपभेदतो.
पासादं पस्सति, पासादं दक्खति पासादो दिस्सति. अञ्ञानिपि योजेतब्बानि.
सभावतो सकम्मा तु, रुदधातादयो मता;
सभावतो अकम्मा च, नन्दधातादयो मता.
मतं वा अम्म रोदन्ति, इध नन्दति पेच्च नन्दति.
उपसग्गवसेनेके, सकम्मापि अकम्मका;
सम्भवन्ति तथेकच्चे, अकम्मापि सकम्मका.
एकच्चे ¶ तुपसग्गेहि, सकम्मा च सकम्मका;
अकम्मका अकम्मा च, एसत्थोपेत्थ दीपितो;
पुरिसो गामा निग्गच्छति, धनं अधिगच्छति, पुरिसो पाणं अभिभवति, हिमवता पभवन्ति महानदियो. अञ्ञानिपि पयोगानि योजेतब्बानि.
तत्थ यदि सासने पचधातुस्स कम्मनि रूपं सिया, ‘‘पुरिसेन कम्मं करियती’’ति पयोगो विय ‘‘पुरिसेन ओदनो पचियती’’ति पयोगो इच्छितब्बो. ये पन गरू ‘‘तया पच्चते ओदनो’’तिआदीनि इच्छन्ति, ते सद्दसत्थनयं निस्साय वदन्ति मञ्ञे. एवं सन्तेपि उपपरिक्खित्वा युत्तानि चे, गहेतब्बानि. कारिते ‘‘पुरिसो पुरिसेन पुरिसं वा ओदनं पाचेति, पाचयति, पाचापेति, पाचापयति. पुरिसेन पुरिसो ओदनं पाचियति, पाचयियति, पाचापियति, पाचापयियती’’ति रूपानि भवन्ति. ‘‘यथा दण्डेन गोपालो, गावं पाचेति गोचर’’न्तिआदीसु अञ्ञोपि अत्थो दट्ठब्बो.
पचं, पचन्तो, पचन्ती, पचमानो, पचमाना. पातब्बं, पचितं, पचितब्बं, पचनीयं, पचितुं, पचित्वा. एत्थ च ‘‘इमस्स मंसञ्च पातब्ब’’न्ति पयोगो उदाहरणं. ‘‘पचति, पचन्ति. पचसी’’तिआदि पदक्कमो सुबोधो.
सिच घरणे. सेचति, सेको, ‘‘उभतोभासा’’ति वदन्ति.
इमानि चकारन्तधातुरूपानि.
छकारन्तधातु
परस्सभासादिभावं, सब्बेसं धातुनं इतो;
परं न ब्याकरिस्सं सो, सासने ईरितो न हि.
छु ¶ छेदने. छोति. छोत्वान मोळिं वरगन्धवासितं. अच्छोच्छुंवत भो रुक्खं.
मिलेछ अवियत्तायं वाचायं. मिलेच्छति, मिलक्खु. पच्चन्तिमेसु जनपदेसु पच्चाजातो होति मिलक्खूसु अविञ्ञातारेसु.
वछि इच्छायं. वञ्छति. वञ्छितं धनं.
अछि आयामे. अञ्चति. दीघं वा अञ्छन्तो दीघं अञ्छामीति पजानाति.
हुच्छ कोटिल्ले. हुच्छति.
मुच्छ मोहमुच्छासु. मुच्छति. मुच्छितो विसवेगेन, विसञ्ञी समपज्जथ. मुच्छा, मुच्छित्वा.
फुछ विसरणे फोछति.
युछ पमादे. युच्छति.
उछि उञ्छे. उञ्छो परियेसनं. उञ्छति. उञ्छाचरियाय ईहथ.
उछ पिपासायं. उछति.
पुच्छ पञ्हे पुच्छति. पुच्छिता, पुच्छको, पुट्ठो, पुच्छितो, पुच्छा. भिक्खु विनयधरं पञ्हं पुच्छति. पुच्छि, पुच्छितुं. पुच्छित्वा. एत्थ च पञ्चविधा पुच्छा अदिट्ठजोतनापुच्छा दिट्ठसंसन्दनापुच्छा विमतिच्छेदनापुच्छा अनुमतिपुच्छा कथेतुकम्यतापुच्छाति. तासं नानत्तं अट्ठसालिनियादितो गहेतब्बं.
विच्छ गतियं. विच्छति. विच्छिका.
वच्छु ¶ छेदने. वुच्छति. वुत्ता, वुत्तवा, वुत्तसिरो. वकारगतस्स अकारस्स उत्तं.
वुत्तसद्दो केसोहरणेपि दिस्सति ‘‘कापटिको माणवो दहरो वुत्तसिरो’’तिआदीसु. एत्थ च सिरसद्देन सिरोरुहा वुत्ता यथा मञ्चसद्देन मञ्चट्ठा, चक्खुसद्देन च चक्खुनिस्सितं विञ्ञाणं. रोपितेपि ‘‘यथा सारदिकं बीजं, खेत्ते वुत्तं विरूहती’’तिआदीसु. कथितेपि ‘‘वुत्तमिदं भगवता, वुत्तमरहता’’तिआदिसु. अत्रिदं वुच्चति –
वच्छुवपवचवसा, वुत्तसद्दो पवत्तति;
केसोहारे रोपिते च, कथिते च यथाक्कमन्ति.
अपरो नयो – वुत्तसद्दो ‘‘नो च खो पटिवुत्त’’न्तिआदीसु वापसमीकरणे दिस्सति. ‘‘पन्नलोमो परदत्तवुत्तो’’तिआदीसु जीवितवुत्तियं. ‘‘पण्डुपलासो बन्धना पवुत्तो’’तिआदीसु अपगमे. ‘‘गीतं पवुत्तं समीहित’’न्तिआदीसु पावचनवसेन पवत्तिते. लोके पन ‘‘वुत्तो पारायनो’’तिआदीसु अज्झेने दिस्सति, अत्रिदं वुच्चति
‘‘वापसमीकरणे च, अथो जीवितवुत्तियं;
अपगमे पावचन-वसेन च पवत्तिते;
अज्झेने चेवमेतेसु, वुत्तसद्दो पदिस्सती’’ति.
अपरोपि नयो – वुत्तसद्दो सउपसग्गोच अनुपसग्गो च वपने वापसमीकरणे केसोहारे जीवितवुत्तियं पमुत्तभावे ¶ पावचनवसेन पवत्तिते अज्झेने कथनेति एवमादीसु दिस्सति. तथा हेस –
‘‘गावो तस्स पजायन्ति, खेत्ते वुत्तं विरूहति;
वुत्तानं फलमस्नाति, यो मित्तानं न दुब्भती’’ति
आदीसु वपने आगतो. ‘‘नो च खो पटिवुत्त’’न्तिआदीसु अट्ठदन्तकादीहि वापसमीकरणे. ‘‘कापटिको माणवो दहरो वुत्तसिरो’’तिआदीसु केसोहरणे. ‘‘पन्नलोमो परदत्तवुत्तो मिगभूतेन चेतसा विहरती’’तिआदीसु जीवितवुत्तियं. ‘‘सेय्यथापि नाम पण्डुपलासो बन्धना पवुत्तो अभब्बो हरितत्थाया’’तिआदीसु बन्धनतो पमुत्तभावे. ‘‘येसमिदं एतरहि पोराणं मन्तपदं गीतं पवुत्तं समीहित’’न्तिआदीसु पावचनभावेन पवत्तिते. लोके पन ‘‘वुत्तो गणो, वुत्तो पारायनो’’तिआदीसु अज्झेने. ‘‘वुत्तं खो पनेतं भगवता, धम्मदायादा मे भिक्खवे भवथ, मा आमिसदायादा’’तिआदीसु कथने. अत्रिदं वुच्चति –
वप वतु वच्छुवच-धातूनं वसतो मतो;
सोपसग्गो नोपसग्गो, वुत्तसद्दो यथारहं.
वपने च वापसमी-करणे मुण्डताय च;
जीववुत्यं पमुत्तत्थे, वसा पावचनस्स तु;
पवत्तिते च अज्झेने, कथने चाति लक्खये;
तच्छ तनुकरणे. तच्छति. तच्छको दारुं.
छकारन्तधातुरूपानि.
जकारन्तधातु
जिजये. जेति. जयति, पराजयति. धम्मं चरन्तो सामिकं पराजेति. धम्मं चरन्तो परज्जति. राजानं जयापेसुं. जयापेत्वा. एत्थ जयापेसुन्ति ‘‘जयतु भव’’न्ति आसीसवचनं वदिंसूति अत्थो. जयनं, जितं, जयो, विजितं, जिनो, जेता, जेतो, जितो मारो, मारं जितो, जितवा, जितावी, विजितावी, मारजि, लोकजि, ओधिजिनो, अनोधिजिनो, जितो. विजितो, जेतुं, विजेतुं, जित्वा, विजित्वा. इमस्स पन धातुस्स कियादिगणं पत्तस्स ‘‘जिनाति जिनित्वा’’त्यादीनि रूपानि भवन्ति.
जि अभिभवने. जेति. जिनो. पुब्बे विय रूपानि. एत्थ च ‘‘तुम्हेहि आनन्द सप्पुरिसेहि विजितं, पच्छिमा जनतासालिमंसोदनं अतिमञ्ञिस्सती’’ति पाळि अभिभवनत्थसाधका. एत्थ हि विजितन्ति अधिभूतन्ति अत्थो.
जु गतियं. एत्थ सीघगति अधिप्पेता. जवति. जवनं, जवो, जवं, जवन्तो, जवनचित्तं, जवनपञ्ञो, जवनहंसो. मनोजवं गच्छति येनकामं.
जेखये. जीयति. एकारस्स ईयादेसो. सासनानुरूपेन ‘‘किं मं धनेन जीयेथा’’ति हि पाळि दिस्सति. सद्दसत्थविदू पन ‘‘जायती’’ति रूपं वदन्ति.
सज्ज गतियं. सज्जति.
कुजु खुजु थेय्यकरणे. कोजति. खोजति.
वज गतियं. धज धजि च. वजति. अब्बजति. मनुस्सत्तञ्च अब्बजे. वजो, वजनं, पवजनं, पब्बज्जा, पब्बजितो, पब्बाजितो.
सका रट्ठा पब्बाजितो, अञ्ञं जनपदं गतो;
महन्तं कोट्ठं कयिराथ, दुरुत्तानं निधेतवे.
धजति. धजो. धञ्जति. धञ्जनं. एत्थ धजोति केतु. धञ्जनन्ति गमनं.
अज खेपने च. गतिअपेक्खकोयेव चकारो. अजति. अजो. एत्थ अजोति एळको. इमानि पनस्स परियायवचनानि ‘‘अजो एळको उरब्भो अवि मेण्डो’’ति. तत्थ उरब्भोति एळको, यो ‘‘अजो’’तिपि वुच्चति. अवीति रत्तलोमो एळको. मेण्डोति कुटिलसिङ्गो एळको. तथा हि जनकजातके अजरथतो मेण्डरथा विसुं वुत्ता. अपिच अजेळकन्ति अजतो एळकस्स विसुं वचनतो एळकसद्देन मेण्डोपि गहेतब्बो, महोसधजातकट्ठकथायञ्हि मेण्डेळकानं निब्बिसेसता वुत्ताति.
अज्ज सज्ज अज्जने. अज्जनं अज्जनक्रिया. अज्जति. सज्जति.
कज्ज ब्यथने. ब्यथनं हिंसा. कज्जति.
खज्ज मज्जने च. मज्जनं सुद्धि. ब्यथनापेक्खो चकारो. खज्जति. खज्जूरो.
खज मन्थे. मन्थो विलोळनं. खजति.
खजि गतिवेकल्ले. किस्स भन्ते अय्यो खञ्जतीति. उभो खञ्जा. खञ्जनं, खञ्जितुं, खञ्जित्वा.
खज कम्पने. खजति. एजा. एत्थ च एजाति लाभादिं पटिच्च एजति कम्पतीति एजा, बलवतण्हायेतं नामं.
बुज वजिरनिब्बेसे. वजिरनिग्घोसेति केचि विदू वदन्ति. बोजति.
खिज ¶ कुजि गुजि अब्यत्तसद्दे. खिजति. कुञ्जति. गुञ्जति.
लज लाज तज्ज भस्सने. लजति. लाजति. तज्जति.
लजि दित्तियञ्च. भस्सनापेक्खो चकारो. लञ्जति. ततियो नयलञ्जको. लञ्जेति पकासेति सुत्तत्थन्ति लञ्जको.
जज जजि युद्धे. युज्झनं युद्धं. जजति. जञ्जति.
तुज हिंसायं. तोजति.
तुजि बलने च. बलनं बलनक्रिया. हिंसापेक्खको चकारो. तुञ्जति.
गज कुजि मुजि गज्ज सद्दत्था. गजति. कुञ्जति. मुञ्जति. गजो गज्जति, मेघो गज्जति. यत्थ दासो आमजातो, ठितो थुल्लानि गज्जति. मणि गज्जति. ञाणगज्जनं गज्जति. गज्जितुं समत्थो. गज्जिता. गज्जित्वा. तत्थ गजोति हत्थी. हत्थिस्स हि अनेकानि नामानि –
हत्थी नागो गजो दन्ती, कुञ्जरो वारणो करी;
मातङ्गो द्विरदो सट्ठि-हायनो’नेकपो इभो.
थम्भो रम्मो द्विपो चेव, हत्थिनी तु करेणुका;
हत्थिपोतो हत्थिच्छापो, भिङ्को च कलभो भवे.
चज चागे. चजति. परिच्चजति. चागो. परिच्चागो. चजनं. चजं, चजन्तो. चजमानो.
सन्ज सङ्गे. सङ्गो लगनं. सञ्चति. सत्तो. सजनं, सत्ति. आसत्ति. सजितुं. सजित्वा.
ईज गतियं. ईजति.
भजि भज्जने. भज्जनं तापकरणं. तिलानि भज्जति. पुरिसेन भज्जमानानि तिलानि.
एज ¶ भेज भाज दित्तियं. दित्ति सोभा. एजति. भेजति. भाजति.
तिज निसाने, खमायञ्च. निसानं तिक्खताकरणं. खमा खन्ति. तेजति. तितिक्खति. तेजनो. तेजो. तत्थ तेजनोति कण्डो सरो उसु. तेजोति सूरियो. अथ वा तेजोति तेजनं उस्मा उण्हत्तं तापो. तेजोति वा आनुभावो पभावो.
सञ्ज परिस्सग्गे, आलिङ्गनं परिस्सग्गो. सञ्जति.
खजि दाने, गतियञ्च. खञ्जति. खञ्जनं.
राज दित्तियं भाज च. राजति. भाजति. राजा. राजिनी. वनराजि. राजित्वा. विराजित्वा. अत्र विञ्ञूनमत्थविवरणे कोसल्लजननत्थं सिलोकं रचयाम –
म’हा’राज महाराज, महाराज ममेव’हि;
ने’तस्स इति वत्वान, द्वे जना कलहं करुं.
एत्थ च पठमपादस्स दुतियपदे ‘‘मे अहि मही’’ति छेदो ‘‘पुत्ता मे अत्थि पुत्ता मत्थी’’ति विय. ‘‘महि अराज महाराजा’’ति च छेदो ‘‘योपि अयं योपाय’’न्ति विय. एत्थ अराजसद्दो ‘‘अतिकरमकराचरिया’’ति एत्थ अकरीति अत्थवाचको अकरसद्दो विय आख्यातपरोक्खाविभत्तिको दट्ठब्बो. अराज विरोचीति अत्थो. अयं पन गाथाय पिण्डत्थो ‘‘महाराज मे अहि अराज, मम एव अहि अराज, न एतस्स इति वत्वा द्वे अहितुण्डिकजना कलहं करिंसू’’ति.
रन्ज रागे. भिक्खु चीवरं रजति. सत्तो रूपादीसु रञ्जति. रजनं. रजको. रागो. विरागो. हलिद्दिरागो. राजा. राजिनी. इमस्स च दिवादिगणं पत्तस्स ‘‘रज्जति विरज्जती’’ति रूपानि ¶ भवन्ति. तत्थ रजनन्ति रजनवत्थु. रजकोति रजकारो वत्थधोवनको. रागोति रज्जन्ति सत्ता तेन, सयं वा रञ्जति, रञ्जनमत्तमेव वा एतन्ति रागो, तण्हा. इमानि पन तदभिधानानि –
रागो लोभो तसिणा च, तण्हा एजा विसत्तिका;
सत्ति आसत्ति मुच्छा च, लुब्भितत्तञ्च लुब्भना.
कामो निकामना इच्छा, निकन्ति च नियन्ति च;
वनञ्च वनथो चेव, अपेक्खा भवनेत्ति च.
अनुरोधो च सारागो, सङ्गो पङ्को च सिब्बिनी;
नन्दीरागो अनुनयो, गेधो सञ्जननी तथा;
जनिका पणिधि चेव, अज्झोसानन्तिनेकधा.
विरागोति मग्गो निब्बानञ्च. राजाति पथविस्सरो. एत्थ धातुद्वयवसेन निब्बचनानि निय्यन्ते. नानासम्पत्तीहि राजति दिब्बति विरोचतीति राजा. दानञ्च पियवचनञ्च अत्थचरिया च समानत्तता चाति इमेहि चतूहि सङ्गहवत्थूहि अत्तनि महाजनं रञ्जेतीतिपि राजा. राजिनीति राजभरिया. तेसं अभिधानानि वुच्चन्ते सहाभिधानन्तरेहि –
राजा भूपति देवो च, मनुजिन्दो दिसम्पति;
पत्थिवो जगतिपालो, भूभुजो पथविस्सरो.
रट्ठाधिपो भूमिपालो, मनुस्सिन्दो जनाधिपो;
नरिन्दो खत्तियो चेव, खेत्तस्सामि पभावको.
मुद्धाभिसित्तो राजाति, कथितो इतरो पन;
राजञ्ञो खत्तियो चाति, वुत्तो खत्तियजातिको.
मुद्धाभिसित्तो अनुराजा, उपराजाति भासितो;
चतुद्दीपी राजराजा, चक्कवत्तीति भासितो.
राजिनी ¶ उपरी देवी, महेसी भूभुजङ्गना;
खत्तिया राजपदुमी, खत्तियानी च खत्तियी;
इत्थागारन्तु ओरोधो, उपरीतिपि वुच्चति.
भज सेवायं. भजति. भजना. सम्भजना. भत्ति. सम्भत्ति. भत्ता.
यज देवपूजसङ्गतकरणदानधम्मेसु. देवपूजग्गहणेन बुद्धादिपूजा गहिता. सङ्गतकरणं समोधानकरणं. तथा हि अधिमुत्तत्थेरवत्थुम्हि ‘‘यदत्थि सङ्गतं किञ्चि, भवो वा यत्थ लब्भती’’ति गाथायं सङ्गतसद्देन समोधानं वुत्तं. दानं परिच्चागो. धम्मो झानसीलादि. एतेस्वत्थेसु यजधातु वत्तति. पुप्फेहि बुद्धं यजति. देवतं यजति. देवमनुस्सेहि भगवा यजियति. इज्जति. यिट्ठं. यञ्ञो. यागो. धम्मयागो. यजमानो सके पुरे. यिट्ठुं, यजितुं. पुथुयञ्ञं यजित्वान. सोळसपरिक्खारं महायञ्ञं कत्तुकामो.
मज्ज संसुद्धियं. मज्जति. बाहिरं परिमज्जति. भूमिं सम्मज्जति. मज्जनं. सम्मज्जनी.
निञ्जि सुद्धियं. निञ्जति. पनिञ्जति. निञ्जितुं. पनिञ्जितुं. निञ्जित्वा. पनिञ्जित्वा. अयं पन पाळि ‘‘ततो त्वं मोग्गल्लान उट्ठायासना उदकेन अक्खीनि पनिञ्जित्वा दिसा अनुलोकेय्यासी’’ति.
निजि अब्यत्तसद्दे. निञ्जति.
भज पाके. तिलानि भज्जति. भज्जमाना तिलानि च.
उजु अज्जवे. अज्जवं उजुभावो. ओजति. उजु.
सज ¶ विस्सग्गपरिस्सज्जनब्भुक्किरणेसु. सजति. लोक्यं सजन्तं उदकं.
रुज भङ्गे. रुजति. रुजा. रोगो. एत्थ रुजाति ब्याधि रुजनट्ठेन. रोगोति रुजति भञ्जति अङ्गपच्चङ्गानीति रोगो, ब्याधियेव, यो ‘‘आतङ्को’’तिपि ‘‘आबाधो’’तिपि वुच्चति.
भुज कोटिल्ले. आविपुब्बो अञ्ञत्थेसु च. उरगो भुजति. आभुजति. भिक्खु पल्लङ्कं आभुजति, ऊरुबद्धासनं बन्धतीति अत्थो. महासमुद्दो आभुजति, आवट्टतीति अत्थो. केचि पन ‘‘ओसक्कती’’ति अत्थं वदन्ति. ‘‘वण्णदान’’न्ति आभुजति, मनसि करोतीति अत्थो. मूलानि विभुजतीति मूलविभुजो, रथो. एत्थ च विभुजतीति छिन्दति. भोगो. भोगी. आभोगो. आभुजित्वा. एत्थ च भोगोति भुजयति कुटिलं करियतीति भोगो, अहिसरीरं. भोगीति सप्पो.
रजि विज्झने. नागो दन्तेहि भूमिं रञ्जति. आरञ्जति. एत्थ च ‘‘तथागतरञ्जितं इतिपी’’ति नेत्तिपाळि निदस्सनं. तस्सत्थो ‘‘इदं सिक्खत्तयसङ्गहितं सासनब्रह्मचरियं तथागतगन्धहत्थिनो महावजिरञाणसब्बञ्ञुतञ्ञाणदन्तेहि रञ्जितं आरञ्जितं, तेभूमकधम्मानं आरञ्जनट्ठानन्तिपि वुच्चती’’ति. रञ्जितन्ति हि रञ्जति विज्झति एत्थाति रुञ्जितं, रञ्जनट्ठानं. ‘‘इदं नेसं पदक्कन्त’’न्तिआदिम्हि विय एतस्स सद्दस्स सिद्धि वेदितब्बा अधिकरणत्थसम्भवतो.
विजी भयचलनेसु. ईकारन्तोयं धातु, तेनस्स सनिग्गहीतागमानि रूपानि न सन्ति. वेजति. वेगो. धम्मसंवेगो. संविगो वेगेन पलायि. नदीवेगो. ऊमिवेगो ¶ , वातवेगो. एत्थ धम्मसंवेगोति सहोत्तप्पं ञाणं. ‘‘वेगो, जवो, रयो’’ति इमे एकत्था. दिवादिगणं पन पत्तस्स ‘‘विज्जति संविज्जति उब्बिज्जती’’ति रूपानि भवन्ति द्विगणिकत्ता.
लज्ज लज्जने. लज्जति. लज्जा. लज्जाति हिरी. या ‘‘विरिळना’’तिपि वुच्चति.
वळजि परिभोगे. वळञ्जति.
कुज्ज अधोमुखीकरणे. कुज्जति. निकुज्जति. उक्कुज्जति. पटिकुज्जति. निकुज्जितं वा उक्कुज्जेय्य. अञ्ञिस्सा पातिया पटिकुज्जति. अवकुज्जो निपज्जहं. तत्थ कुज्जति निकुज्जतीति इमानि ‘‘चरति विचरती’’ति पदानि विय समानत्थानि, अधोमुखं करोतीति हि अत्थो. उक्कुज्जतीति उपरिमुखं करोति. पटिकुज्जतीति मुखे मुखं ठपेति.
मुज्ज ओसीदने. मुज्जति. निमुज्जति. निमुग्गो. उम्मुग्गो.
ओपुजि विलिम्पने. गोमयेन पथविं ओपुञ्जति.
जकारन्तधातुरूपानि.
झकारन्तधातु
झे चिन्तायं. झायति, निज्झायति, उपनिज्झायति, उज्झायति, सज्झायति. झानं, निज्झानं, उपनिज्झानं, उज्झायनं, सज्झायनं. निज्झत्ति. उपज्झा, उपज्झायो. झायी, अज्झायको.
तत्थ झायनन्ति दुविधं झायनं सोभनमसोभनञ्च. तेसु सोभनं ‘‘झायी तपति ब्राह्मणो. झायामि ¶ अकुतोभयो’’तिआदीसु दट्ठब्बं. असोभनं पन ‘‘तत्थ तत्थ झायन्तो निसीदि. अधोमुखो पज्झायन्तो निसीदी’’तिआदीसु दट्ठब्बं. झायीति आरम्मणूपनिज्झानेन वा लक्खणूपनिज्झानेन वा झायनसीलो चिन्तनसीलो. झायी झानवाति अत्थो. अज्झायकोति इदं ‘‘न दानिमे झायन्ति, न दानिमे झायन्तीति खो वासेट्ठ अज्झायका अज्झायकात्वेव ततियं अक्खरं उपनिब्बत्त’’न्ति एवं पठमकप्पिककाले झानविरहितानं ब्राह्मणानं गरहवचनं उप्पन्नं, इदानि पन तं अज्झायतीति अज्झायको, मन्ते परिवत्तेतीति इमिना अत्थेन पसंसावचनं कत्वा वोहरन्तीति. अयं पनत्थो ‘‘अधिपुब्बस्स इ अज्झयने’’ति धातुस्स वसेन गहेतब्बो. एवं अधिपुब्बस्स इधातुस्स वसेन इमस्स धातुस्स अत्थपरिवत्तनं भवति. यं सन्धाय ‘‘अज्झायको मन्तधरो’’ति वुत्तं.
झे दित्तियं. दीपो झायति, दारूनि झायन्ति. एत्थ झायतीति जलति. झायनजलनसद्दा हि एकत्था.
जज्झ परिभासनतज्जनेसु. जज्झति.
उज्झ उस्सग्गे. उस्सग्गो छड्डनं. उज्झति. उज्झितं.
झकारन्तधातुरूपानि.
ञकारन्तधातु
ञा अवबोधने. ‘‘ञाति, ञन्ति, ञासि. ञातु, ञन्तु. ञेय्य, ञेय्यु’’न्तिआदीनि यथापावचनं गहेतब्बानि. ञाति, ञातको, अञ्ञो, ञत्तं, ञत्ति, पञ्ञत्ति, विञ्ञत्ति, सञ्ञत्ति, सञ्ञा, सञ्ञाणं, पञ्ञा, पञ्ञाणं, ञाणं, विञ्ञाणं.
तत्थ ¶ ञातीति जानाति. पुन ञातीति बन्धु. सो हि ‘‘अयं अम्हाक’’न्ति ञातब्बट्ठेन ञातीति. एवं ञातको. अञ्ञोति दिट्ठधम्मिकादयो अत्थे न ञाति न जानातीति अञ्ञो, अविद्वा बालोति अत्थो. ञत्तन्ति जाननभावो. ‘‘यावदेव अनत्थाय, ञत्तं बालस्स जायती’’ति पाळि निदस्सनं. सञ्ञाणन्ति चिहनं. कारिते ‘‘ञापेति सञ्ञापेति विञ्ञापयती’’तिआदीनि भवन्ति. यस्मा पन ‘‘अञ्ञाति पटिविज्झति. अत्तत्थं वा परत्थं वा ञस्सति. अनञ्ञातञ्ञस्सामीतिन्द्रियं. एकच्चे नब्भञ्ञंसु, एकच्चे अब्भञ्ञंसू’’ति पाळियो दिस्सन्ति, तस्मा ञातीतिआदीनि आख्यातिकपदानि दिट्ठानियेव होन्ति नयवसेन. तथा हि अञ्ञातीति एत्थ आइति उपसग्गो, सो परस्सक्खरस्स सञ्ञोगुच्चारणिच्छाय रस्सं कत्वा निद्दिट्ठो. ञातीति सासने आख्यातिकपदं दिट्ठं, तस्मायेव ‘‘ञाति, ञन्ति. ञासी’’तिआदिना पदमालाकरणे नत्थेव दोसो.
ञा मारणतोसननिसानेसु. मारणं जीवितिन्द्रियुपच्छेदकरणं. तोसनं तुट्ठि. निसानं तिक्खता. ञत्ति. मनुञ्ञं. पञ्ञत्ति.
एत्थ ञत्तीति मारेतीति वा तोसेतीति वा निसेतीति वा अत्थो. अयञ्च ञत्तिसद्दो ‘‘वत्ति एतायाति वाचा’’ति एत्थ वत्तिसद्दो विय आख्यातिकपदन्ति दट्ठब्बो. तथा आदत्तेति एत्थ विभत्तिभूतस्स तेसद्दस्स विय विभत्तिभूतस्स तिसद्दस्स सञ्ञोगभावो च धातुअन्तस्सरस्स रस्सत्तञ्च. मनुञ्ञन्ति मनं आभुसो ञेति तोसेतीति मनुञ्ञं. अयमत्थो मनसद्दूपपदस्स आपुब्बस्सिमस्स ञाधातुस्स वसेन दट्ठब्बो. पञ्ञत्तीति नानप्पकारतो पवत्तिनिवारणेन अकुसलानं धम्मानं ञत्ति ¶ मारणं पञ्ञत्ति. अथ वा धम्मं सुणन्तानं धम्मदेसनाय चित्ते अनेकविधेन सोमनस्सुप्पादनं. अतिखिणबुद्धीनं अनेकविधेन ञाणतिखिणकरणञ्च पञ्ञत्ति नाम, तथा सोतूनं चित्ततोसनेन चित्तनिसानेन च पञ्ञापनं पञ्ञत्तीति दट्ठब्बं.
इति भूवादिगणे चवग्गन्तधातुरूपानि
समत्तानि.
टकारन्तधातु
इदानि टवग्गन्तधातुरूपानि वुच्चन्ते –
सोटु गब्बे. गब्बं दब्बनं. सोटति.
योटु सम्बन्धे. योटति.
मेटु मिलेटु उम्मादे. मेटति. मिलेटति.
कट वस्सावरणेसु. कटति.
सट परिभासने. सटति.
लट बाल्ये च. पुब्बापेक्खाय चकारो. लटति. लाटो.
सट रुजाविसरणगत्यावसानेसु. रुजा पीळा. विसरणं विप्फरणं. गत्यावसानं गतिया अवसानं ओसानं अभावकरणं, निसीदनन्ति वुत्तं होति. सटति. साटो वुच्चति साटको.
वट वेधने. वटति. वटो. वाटो.
खिट उत्तासने. खेटति, आखेटको, खेटो, उक्खेटितो, समुक्खेटितो.
सिट अनादरे. सेटति.
जट ¶ घट सङ्घाते. जटति. जटा, जटिलो, जटी. अन्तोजटा बहिजटा, जटाय जटिता पजा. कारिते ‘‘सो इमं विजटये जटं. अरहत्तमग्गक्खणे विजटेति नामा’’ति पयोगो.
भट भत्तियं. भटति. भटो. वेतनं भटको यथा.
तट उस्सये. उस्सयो आरोहो उब्बेधो. तटति. तटो, गिरितटो, नदीतटो, तटी, तटं.
खट कंसे. खटति. खटो.
नट नतियं. नटति. नटो, नाटकं.
पिट सद्दसङ्घाटेसु. पेटति. पेटको, पिटकं. पिटकसद्दो ‘‘मा पिटकसम्पदानेना’’तिआदीसु परियत्तियं दिस्सति. ‘‘अथ पुरिसो आगच्छेय्य कुदालपिटकं आदाया’’तिआदीसु यस्मिं किस्मिञ्चि भाजने.
हट दित्तियं. हटति. हाटकं, हटकं. यं जातरूपं हटकन्ति वुच्चति.
सट अवयवे. सटति.
लुट विलोठने. लोटति.
चिट पेसने. चेटति. चेटको.
विट सद्दे. वेटति. वेटको.
अट पट इट किट कट गतियं. अटति. पटति. एटति. केटति. कटति. पटो इच्चेव नामिकपदं दिट्ठं. पटति जिण्णभावं ¶ गच्छतीति पटो. पटोति वत्थं. वत्थस्स हि अनेकानि नामानि –
पटो चोळो साटको च, वासो वसनमंसुकं;
दुस्समच्छादनं वत्थं, चेलं वसनि अम्बरं.
मुट पमद्दने. मोटति.
चुट अप्पीभावे. चोटति.
वटि विभाजने. वटति. वण्टो.
रुटि लुटि थेय्ये. रुण्टति. लुण्टति. रुण्टको. लुण्टको.
फुट विसरणे फोटति. फोटो.
चेट चेटायं. चेटति. चेटको.
घुट परिवत्तने. घोटति.
रुट लुट पटिघाते. रोटति. लोटति.
घट चेतायं. घटति. घटो. घटो वुच्चति कुम्भो. इमानि तदभिधानानि –
घटो कुम्भो घटी कुम्भी, तुण्डिकिरो तु उक्खली;
महन्तभाजनं चाटि, अतिखुद्दं कुट्टं भवे;
चट भट परिभासने देट च. चटति. भटति. देटति.
कुट कोटिल्ले. कुटति. पटिकुटति.
पुट संकिलेसने. पुटति.
चुट छुट कुट छेदने. चुटति. छुटति. कुटति.
फुट विकसने. फुटति.
मुट अग्गिसद्दपक्खेपमद्दनेसु. मुटति.
तुट कलहकम्मनि. तुटति.
घुट पटिघाते. घुटति. घोटको.
टकारन्तधातुरूपानि.
ठकारन्तधातु
ठा ¶ गतिनिवत्तियं. गतिनिवत्ति उप्पज्जमानस्स गमनस्सुपच्छेदो. ठाति, ठन्ति. तिट्ठति. पतिट्ठाति. अधिट्ठाति. अधिट्ठेति. सण्ठाति. सण्ठहति. अधिट्ठहति. उपट्ठहति. ठातु. तिट्ठतु. तिट्ठेय्य. अट्ठ, अट्ठु. अट्ठा, अट्ठू, अट्ठासि, अट्ठंसु. यावस्स कायो ठस्सति. तिट्ठिस्सति. उपस्सुति तिट्ठिस्सथ. अट्ठिस्सा, अट्ठिस्संसु. अतिट्ठिस्सा, अतिट्ठिस्संसु. ठातुं, उपट्ठातुं. उपट्ठहितुं. अधिट्ठातुं. अधिट्ठहितुं. ठत्वा, अधिट्ठित्वा. उपट्ठहित्वा, अधिट्ठहित्वा. ठानं, ठिति, सण्ठिति, अवट्ठिति. सण्ठानं, पट्ठानं. उपट्ठाको, ठितो. पब्बतट्ठो भूमट्ठो. उपट्ठहं इच्चादीनि.
तत्थ ठानसद्दो इस्सरियठितिखणकारणेसु दिस्सति. ‘‘किं पनायस्मा देवानमिन्दो कम्मं कत्वा इमं ठानं पत्तो’’तिआदीसु हि इस्सरिये दिस्सति. ‘‘ठानकुसलो होति अक्खणवेधी’’तिआदीसु ठितियं. ‘‘ठानसोपेतं तथागतं पटिभाती’’तिआदीसु खणे. ‘‘ठानञ्च ठानसो ञत्वा अट्ठानञ्च अट्ठानसो’’तिआदीसु कारणे. कारणञ्हि यस्मा तत्थ फलं तिट्ठति तदायत्तवुत्तिभावेन, तस्मा ठानन्ति वुच्चति.
इस्सरिये ठितियञ्च, खणस्मिम्पि च कारणे;
चतूस्वत्थेसु एतेसु, ठानसद्दो पवत्ततीति.
ठे सद्दसङ्कातेसु. ठीयति.
ठे वेठने. ठायति.
पठ ¶ वियत्तियं वाचायं. धम्मं पठति. पाठो, नक्खत्तपाठको, सो होरपाठकं पुच्छि. सब्बपाठी भविस्सति. पठितुं, पठितवे, पठित्वा, पठित्वान, पठितुन, पठिय, पठियान.
एवंविधं तुंपच्चयन्तादिविभागं सब्बत्थ यथारहं वत्तुकामापि गन्थ वित्थारभयेन न वदाम. अवुत्तोपि ईदिसो विभागो नयानुसारेन यथासम्भवं सब्बत्थ योजेतब्बो. यत्थ पन पाळिनिदस्सनादिविसेसो इच्छितब्बो होति, तत्थेवेतं दस्सेस्साम.
वठ थूलिये. वठति. वठरो. वठरोति थूलघनसरीरस्मिं वत्तब्बवचनं. तथा हि विनयट्ठकथायं ‘‘वठरोति थूलो, थूलो च घनसरीरो चायं भिक्खूति वुत्तं होती’’ति वुत्तं.
मठ निवासे. मठति. मठो.
कठ किच्छजीवने. कठति. कठो.
रठ परिभासने. रठति.
साठ बलक्कारे. बलक्कारो नाम अत्तनो बलेन यथाज्झासयं दब्बलस्स अभिभवनं. साठति. साठो.
उठ रुठ लुठ उपघाते. ओठति. रोठति. लोठति.
पिठ हिंसासंकिलेसेसु. पेठति. पिठरो.
सठ केतवे च. पुब्बत्थेसु चकारो. सठति. सठो सठोति केराटिको वुच्चति.
सुठ गतिपटिघाते. गमनपटिहननं गतिपटिघातो. सोठति.
कुठि लुठि आलस्सिये च. चकारो पुब्बत्थे च. कुण्ठति. कुण्ठो. लुण्ठति. लुण्ठो.
सुठि ¶ सोसने. सुण्ठति.
रुठि लुठि अठि गतियं. रुण्ठति. लुण्ठति. अण्ठति.
वेठ वेठने. वेठति, निब्बेठति. वेठनं, निब्बेठनं.
वठि एकचरियायं. वण्ठति.
मठ कुठि सोके. मठति. कुण्ठति.
एठ हेठ विबाधायं. एठति. हेठति. विहेठति. विहेठनं.
लुठ पटिघाते. लोठति.
पठ विख्याने. पठति.
लुठ संकिलेसे. लोठति.
ठकारन्तधातुरूपानि.
डकारन्तधातु
डि विहायसगतियं गमनमत्ते च. डेति, डयति. डेमानो. उच्चे सकुण डेमान. ये मं पुरे पच्चुड्डेन्ति.
डि खिपनुड्डनेसु. डेति. उड्डेति.
इतो बहिद्धा पासण्डा, दिट्ठीसु पसीदन्ति ते;
न तेसं धम्मं रोचेमि, न ते धम्मस्स कोविदा.
एत्थ च पासण्डाति पासं डेन्तीति पासण्डा, सत्तानं चित्तेसु दिट्ठिपासं खिपन्तीति अत्थो. अथ वा तण्हापासं दिट्ठिपासञ्च डेन्ति उड्डेन्तीति पासण्डा.
मुडि ¶ कण्डने. मुण्डति. कुमारं मुण्डिंसु. मुण्डो.
चुड्ड हावकरणे. चुड्डति.
अड्ड अभियोगे. अड्डति.
गडि वदनेकदेसे. गण्डति. गण्डो.
हुडि पिडि सङ्घाते. हुण्डति. पिण्डति. पिण्डो.
हिडि गतियं. हिण्डति, आहिण्डति.
कुडि दाहे. कुण्डति. कुण्डो.
वडि मडि वेठने. वण्डति. मण्डति. मण्डलं.
भडि परिभासने. भण्डति. भण्डनं. भण्डो.
मडि मज्जने. मण्डति. मण्डनं.
तुडि तोळने. तुण्डति. तुण्डो. तुण्डेनादाय गच्छेय्य.
भुडि भरणे. भुण्डति.
चडि कोपे. चण्डति. चण्डो. चण्डालो, चण्डिक्कं.
सडि रुजायं. सण्डति. सण्डो.
तडि ताळने. तण्डति. वितण्डा.
पडि गतियं. पण्डति. पण्डा, पण्डितो. एत्थ पण्डाति पञ्ञा. सा हि सुखुमेसुपि अत्थेसु पण्डति गच्छति दुक्खादीनं पीळनादिकम्पि आकारं जानातीति ‘‘पण्डा’’ति वुच्चति. पण्डितोति पण्डाय इतो गतो पवत्तोति पण्डितो. अथ वा सञ्जाता पण्डा एतस्साति पण्डितो. पण्डति ञाणगतिया गच्छतीतिपि पण्डितो. तथा हि अट्ठकथायं ¶ वुत्तं ‘‘पण्डन्तीति पण्डिता. सन्दिट्ठिकसम्परायिकत्थेसु ञाणगतिया गच्छन्तीति अत्थो’’ति.
गडि मदे. गण्डति.
खडि मन्थे. खण्डति. खण्डितो, खण्डो.
लडि जिव्हामथने. लण्डति. लण्डो.
डकारन्तधातुरूपानि.
डकारन्तधातु
वड्ढ वड्ढने. वड्ढति. सिरिवड्ढको, धनवड्ढको, वड्ढितो, बुड्ढो. एत्थ च वकारस्स बकारो, अकारस्स चुकारो.
कड्ढ आकड्ढने. कड्ढति, आकड्ढति, निकड्ढति. अकामा परिकड्ढन्ति, उलूकञ्ञेव वायसा.
इमानि ढकारन्तधातुरूपानि.
णकारन्तधातु
अण रण वण भण मण कण सद्दे. अणति. अणको ब्राह्मणो. रणति. रणं. वणति. वाणको. भणति. भाणको. मणति. मणिको. कणति. काणो. तत्थ ब्राह्मणोति ब्रह्मं अणतीति ब्राह्मणो, मन्ते सज्झायतीति अत्थो. अक्खरचिन्तका पन ‘‘ब्रह्मुनो अपच्चं ब्राह्मणो’’ति वदन्ति. अरिया पन बाहितपापत्ता ब्राह्मणोति.
ब्राह्मणो ¶ सोत्तियो विप्पो, भोवादी ब्रह्मबन्धु च;
ब्रह्मसूनु द्विजो ब्रह्मा, कमलासनसूनु च;
रणसद्दो ‘‘सरणा धम्मा अरणा धम्मा’’तिआदीसु किलेसेसु वत्तति. किलेसा हि रणन्ति कन्दन्ति एतेहीति रणाति वुच्चन्ति.
‘‘धनुग्गहो असदिसो, राजपुत्तो महब्बलो;
सब्बामित्ते रणं कत्वा, संयमं अज्झुपागमी’’ति
एत्थ युद्धे वत्तति. रणं कत्वाति हि युद्धं कत्वाति अत्थो. ‘‘तिणञ्च कट्ठञ्च रणं करोन्ता, धाविंसु ते अट्ठदिसा समन्ततो’’ति एत्थ चुण्णविचुण्णकरणे वत्तति. रणं करोन्ताति हि चुण्णविचुण्णं करोन्ताति अत्थो. एवं अत्थविवरणम्पि सद्दसङ्खातमत्थं अन्तोयेव कत्वा अधिप्पायत्थवसेन कतं, न धातुनानत्थवसेनाति दट्ठब्बं. अथ वा धातूनमत्थातिसययोगोपि भवति, तेन एवं अत्थविवरणं कतन्तिपि दट्ठब्बं.
भण भणने. परित्तं भणति, वचनं भणति. दीघभाणको, पियभाणी, भाणवारो. एत्थ भाणवारोति –
‘‘अट्ठक्खरा एकपदं, एका गाथा चतुप्पदं;
गाथा चेकामतो गन्थो, गन्थो बात्तिंसतक्खरो;
बात्तिंसक्खरगन्थानं, पञ्ञासं द्विसतं पन;
भाणवारो मतो एको, स्वट्ठक्खरसहस्सको’’ति.
एवं अट्ठक्खरसहस्सपरिमाणो पाठो वुच्चति.
ओणं अपनयने. ओणति.
सोण वण्णगतीसु. सोणति, सोणो.
सोण ¶ सिलोण सङ्घाते. सोणति. सिलोणति.
घिणि घुणि घणि गहणे. घिण्णति. घुण्णति. घण्णति.
घुण घुण्ण गमने. घोणति. घुण्णति.
पण ब्यवहारे, थुतियञ्च. पणति वाणिजो, वोहारं करोति इच्चत्थो. सद्धो बुद्धं पणति, थोमयति इच्चत्थो, आपणं, सापणो गामो.
गण रण गतियं. गणति. रणति.
चण सण दाने. चणति. सणति.
फण गतियं. फणति. फणं.
वेणु ञाणचिन्तानिसामनेसु. वेणति.
पीण पीणने. पीणनं परिपुण्णता. पीणति. पीणो दिवा न भुञ्जति, पीणोरक्खंसबाहु.
मिण हिंसायं. मिणति.
दुण गतियञ्च. हिंसापेक्खको चकारो. दुणति.
सण अब्यत्तसद्दे. सणति. सणतेव ब्रह्मारञ्ञं. सणतेवाति नदति विय.
तुण कोटिल्ले. तोणति.
पुण निपुणे. पुणति, निपुणति. निपुणधम्मो. एत्थ च निपुणसण्हसुखुमसद्दा वेवचनसद्दा कुसलछेकदक्खसद्दा वियाति दट्ठब्बं.
मुण पटिञ्ञाणे. मुणति.
कुण सद्दोपकरणे. कोणति.
चुण ¶ छेदने. चोणति.
मण चागे. वेरं मणतीति वेरमणि.
फुण विकिरणे विधुनने च. फुणति. अङ्गारकासुं अपरे फुणन्ति.
इमानि णकारन्तधातुरूपानि.
इति भूवादिगणे टवग्गन्तधातुरूपानि
समत्तानि.
तकारन्तधातु
अथ तवग्गन्तधातुरूपानि वुच्चन्ते –
ते पालने. पालनं रक्खणं. तायति. ताणं, गोत्तं, नक्खत्तं. अघस्स ताता. किच्छेनाधिगता भोगा, ते तातो विधमि धमं. तत्थ गोत्तन्ति गं तायतीति गोत्तं. ‘‘गोतमो कस्सपो’’ति हि आदिना पवत्तमानं गं वचनं बुद्धिञ्च तायति एकंसिकविसयताय रक्खतीति गोत्तं. यथा हि बुद्धि आरम्मणभूतेन अत्थेन विना न वत्तति, तथा अभिधानं अभिधेय्यभूतेन, तस्मा सो गोत्तसङ्खातो अत्थो तानि तायति रक्खतीति वुच्चति. को पन सोति? अञ्ञकुलपरम्परासाधारणं तस्स कुलस्स आदिपुरिससम्मुदितं तंकुलपरियापन्नसाधारणं सामञ्ञरूपं.
नक्खत्तन्ति विसमगतिया अगन्त्वा अत्तनो वीथियाव गमनेन नक्खनं गमनं तायति रक्खतीति नक्खत्तं, तं पन अस्सयुजादिवसेन सत्तवीसतिविधं होति. तथा हि अस्सयुजो ¶ भरणी कत्तिका रोहणी मिगसिरो अद्दा पुनब्बसु फुस्सो अस्सलिसो माघो पुब्बफग्गुणी उत्तरफग्गुणी हत्थो चित्तं स्वाति विसाखा अनुराधा जेट्ठा मूलं पुब्बासळ्हं उत्तरासळ्हं सावणं धनसिट्ठा सतभिसत्तं पुब्बभद्दपदं उत्तरभद्दपदं रेवती चाति सत्तवीसति नक्खत्तानि. तानि पन अत्तनो गमनट्ठानं ईसकम्पि न विजहन्ति किञ्चि सीघं किञ्चि दन्धं, कदाचि सीघं, कदाचि दन्धं, एत्तो इतो चाति एवं विसमगतिया अगन्त्वा यन्तचक्के पटिपाटिया योजितानि विय समप्पमाणगतिया अत्तनो वीथियाव गच्छन्तानि मण्डलाकारेन सिनेरुं परिवत्तन्ति. एवं इमानि नक्खनं गमनं तायन्ति रक्खन्तीति नक्खत्तानीति वुच्चन्ति. पोराणा पन खरधातुवसेन ‘‘नक्खरन्ति न नस्सन्तीति नक्खत्तानी’’ति आवोचुं, ‘‘नक्खत्तं जोति रिक्खं तं’’ इच्चेतानि नक्खत्ततारकानं नामानि. ‘‘उळु तारा तारका’’ति इमानि पन सब्बासम्पि तारकानं साधारणनामानि. ओसधीति पन तारकाविसेसस्स नामं.
चिति सञ्ञाणे. सञ्ञाणं चिहनं लक्खणकरणं. चेतति. चिहनं करोतीति अत्थो. ईकारन्तवसेन वुत्तत्ता अस्मा धातुतो सकि सङ्कायन्ति धातुतो विय निग्गहीतागमो न होति. एस नयो अञ्ञेसुपि ईदिसेसु ठानेसु.
पत गतियं. पतति. पपतति पपातं, पपतेय्यहं. पापत्तं निरयं भुसं. अहंसद्देन योजेतब्बं, पापत्तं पपतितोस्मीति अत्थो. पापत्थ निरयं भुसं, सोकुमारोति योजेतब्बं, पापत्थ पपतितोति अत्थो. परोक्खापदञ्हिएतं द्वयं. ‘‘पावदं पावदा’’तिआदीसु विय उपसग्गपदस्स दीघभावो, ततो अंसद्दस्स त्तंआदेसो, असद्दस्स च त्थादेसो भवति. अचिन्तेय्यो हि पाळिनयो.
अत ¶ सातच्चगमने. सातच्चगमनं निरन्तरगमनं. अतति. यस्मा पन अतधातु सातच्चगमनत्थवाचिका, तस्मा भवाभवं धावन्तो जातिजराब्याधिमरणादिभेदं अनेकविहितं संसारदुक्खं अतति सततं गच्छति पापुणाति अधिगच्छतीति अत्तातिपि निब्बचनमिच्छितब्बं. अत्थन्तरवसेन पन ‘‘आहितो अहंमानो एत्थाति अत्ता, अत्तभावो’’ति च ‘‘सुखदुक्खं अदति अनुभवतीति अत्ता’’ति च ‘‘अत्तमनोति पीतिसोमनस्सेन गहितमनो’’ति च अत्थो दट्ठब्बो, यत्थ यत्थ यथा यथा अत्थो लब्भति, तत्थ तत्थ तथा तथा अत्थस्स गहेतब्बतोति.
चुत आसेचने खरणे च. चोतति.
अति बन्धने. अन्तति. अन्तं. अन्तियतिबन्धियति अन्तगुणेनाति अन्तं. इध अन्त सद्दस्स अत्थुद्धारो वुच्चते ‘‘अन्तं अन्तगुणं उदरिय’’न्ति एत्थ द्वत्तिंसाकारन्तोगधं कुणपन्तं अन्तं नाम. ‘‘कायबन्धनस्स अन्तो जीरति. हरितन्तं वा’’ति एत्थ अन्तिममरियादन्तो अन्तो नाम. ‘‘अन्तमिदं भिक्खवे जीविकान’’न्ति एत्थ लामकन्तो. ‘‘सक्कायो एको अन्तो’’ति एत्थ कोट्ठासन्तो. ‘‘एसेवन्तो दुक्खस्स सप्पच्चयसङ्खया’’ति एत्थ कोटन्तो. इच्चेवं –
कुणपन्तं ¶ अन्तिमञ्च, मरियादो च लामकं;
कोट्ठासो कोटि’मे अत्थो, अन्तसद्देन भासिता.
कित निवासे रोगापनयने च. केतति. साकेतं न गरं, निकेतो, निकेतं पाविसि. आमोदमानो गच्छति सन्निकेतं. तिकिच्छति, चिकिच्छति, चिकिच्छा, चिकिच्छको. तत्थ साकेतन्ति सायं गहितवसनट्ठानत्ता साकेतं, यंसद्दलोपो.
यत पतियतने. पतियतनं वायामकरणं. यतति. यति, यतवा, पयतनं, आयतनं, लोकायतं. एत्थ आयतनन्ति आयतनतो आयतनं, चक्खुरूपादीनि. एतानि हि तंद्वारारम्मणचित्तचेतसिका धम्मा सेन सेन अनुभवनादिकिच्चेन आयतन्ति उट्ठहन्ति घटन्ति वायमन्ति एतेसूति ‘‘आयतनानी’’ति वुच्चन्ति. एत्थ पन नीतनुधातूनं वसेनपि आयतनसद्दत्थो वत्तब्बो सिया, सो उत्तरि आविभविस्सति.
आयतनसद्दो निवासट्ठाने आकरे समोसरणट्ठाने सञ्जातिदेसे कारणे च. तथा हि ‘‘लोके इस्सरायतनं वासुदेवायतन’’न्तिआदीसु निवासट्ठाने आयतनसद्दो वत्तति. ‘‘सुवण्णायतनं रजतायतन’’न्तिआदीसु आकरे. सासने पन ‘‘मनोरमे आयतने, सेवन्ति नं विहङ्गमा’’तिआदीसु समोसरणट्ठाने. ‘‘दक्खिणापथो गुन्नं आयतन’’न्तिआदीसु सञ्जातिदेसे. ‘‘तत्र तत्रेव सक्खिभब्बतं पापुणाति सति सतिआयतने’’तिआदीसु कारणे वत्ततीति ¶ वेदितब्बो. सो च नानापवत्तिनिमित्तवसेन गहेतब्बो.
निवासे आकारे चेव, जातिदेसे च कारणे;
समोसरणट्ठाने च, आयतनरवो गतो.
लोकायतं नाम ‘‘सब्बं उच्छिट्ठं, सब्बं नुच्छिट्ठं. सेतो काको, काळो बको इमिना च इमिना च कारणेना’’ति एवमादिनिरत्थककारणपटिसंयुत्तं तित्थियसत्थं, यं लोके ‘‘वितण्डसत्थ’’न्ति वुच्चति, यञ्च सन्धाय बोधिसत्तो असमधुरो विधुरपण्डितो ‘‘न सेवे लोकायतिकं, नेतं पञ्ञाय वड्ढन’’न्ति आह. आयतिं हितं तेन लोको न यतति न ईहतीति लोकायतं, किन्तं? वितण्डसत्थं. तञ्हि गन्थं निस्साय सत्ता पुञ्ञक्रियाय चित्तम्पि न उप्पादेन्ति. अञ्ञत्थापि हि एवं वुत्तं ‘‘लोकायतसिप्पन्ति ‘काको सेतो, अट्ठीनं सेतत्ता, बलाका रत्ता, लोहितस्स रत्तत्ता’ति एवमादिनयप्पवत्तं परलोकनिब्बानानं पटिसेधकं वितण्डसत्थसिप्प’’न्ति.
युत जुत भासने. भासनं उदीरणं. योतति. जोतति.
जुतदित्तियं. जोतति, विज्जोतति. जुति, जोति. कारिते ‘‘जोतेति, जोतयित्वान सद्धम्म’’न्ति पयोगा. एत्थ च जुतीति आलोको सिरि वा. जोतीति पतापो. अथ वा जोतीति चन्दादीनि. वुत्तम्पि चेत सिरिमाविमान वत्थुअट्ठकथायं ‘‘जोतीति चन्दिमसूरियनक्खत्ततारकानं साधारणनाम’’न्ति. अथ वा ‘‘जोति जोतिपरायणो’’ति वचनतो यो कोचि जोतति खत्तियकुलादीसु जातत्ता च रूपसोभायुत्तत्ता च, सो ‘‘जोती’’ति वुच्चति.
सित ¶ वण्णो. सितधातु सेतवण्णे वत्तति. किञ्चापेत्थ वण्णसामञ्ञं वुत्तं, तथापि इध नीलपीतादीसु सेतवण्णोयेव गहेतब्बो पयोगदस्सनवसेन. सेतति. सेतं वत्थं. वाच्चलिङ्गत्ता पन सेतसद्दो तिलिङ्गो गहेतब्बो.
सेतं सितं सुचि सुक्कं, पण्डरं धवलम्पि च;
अकण्हं गोरमोदातं, सेतनामानि होन्ति हि.
वतु वत्तने. वत्तति, पवत्तति, संवत्तति, अनुवत्तति, परिवत्तति. पवत्तं.
किलोत अद्दभावे. अद्दभावो तिन्तभावो. किलोतति, पकिलोतति, तेमेतीति अत्थो. कारिते पकिलोतेति, पकिलोतयति. उण्होदकस्मिं पकिलोतयित्वा, तेमेत्वाति अत्थो.
वत याचने. वतति.
कित ञाणे. केतति. केतनं, केतको, सङ्केतो.
कति सुत्तजनने. सुत्तं कन्तति.
कति छेदने. मंसं कन्तति, विकन्तति, अयोकन्तो. सल्लकन्तो महावीरो. मा नो अज्ज विकन्तिंसु, रञ्ञो सूदा महानसे.
चती हिंसागन्धेसु. ईकारन्तत्ता इमस्मा निग्गहीतागमो न होति. चतति.
तकारन्तधातुरूपानि.
थकारन्तधातु
था ¶ गतिनिवत्तियं. थाति. अवत्था, ववत्थानं, ववत्थितं, वनथो. ‘‘छेत्वा वनं वनथञ्चा’’ति एत्थ हि महन्ता रुक्खा वनं नाम, खुद्दका पन तस्मिं वने ठितत्ता वनथो नाम वुच्चन्ति.
थु थुतियं. थवति, अभित्थवति. थवना, अभित्थवना, थुति, अभित्थुति.
यदि हि रूपिनी सिया, पञ्ञा मे वसुमती न समेय्य;
अनोमदस्सिस्स भगवतो, फलमेतं ञाणथवनाय.
तेहि थुतिप्पसत्थो सो, येनिदं थवितं ञाणं, बुद्धसेट्ठो च थोमितो. तत्र थवनाति पसंसना. पसंसाय हि अनेकानि नामानि.
थवना च पसंसा च, सिलाघा वण्णना थुति;
पनुति थोमना वण्णो, कत्थना गुणकित्तनं;
थे सद्दसङ्घातेसु. थीयति, पतित्थीयति. थी. अत्रिमा पाळियो – अभिसज्जति कुप्पति ब्यापज्जति पतित्थीयति, कोपञ्च दोसञ्च अप्पच्चयञ्च पातुकरोति. थियो नं परिभासिंसूति. तत्र ‘‘थीयति पतित्थीयती’’तिमानि एकारस्सीयादेसवसेन सम्भूतानि. थीयति सङ्घातं गच्छति गब्भो एतिस्साति थी. आचरिया पन इत्थीसद्दस्सेव एवं निब्बचनं वदन्ति, न थीसद्दस्स.
गब्भो थीयति एतिस्सा, इति थी इति नो रुचि;
गब्भो थीयति एतिस्सा, इति इत्थीति आचरिया.
तेसं सुदुक्करोवादे, ‘‘इत्थी’’ति पदसम्भवो;
अयं विनिच्छयो पत्तो, निच्छयं भो सुणाथ मे.
थीसद्देन ¶ समानत्थो, इत्थीसद्दो यतो ततो;
थीसद्दे लब्भमानत्थं, इत्थीसद्दम्हि रोपिय.
अप्पानं बहुता ञाये, गहिते सति युज्जति;
तथा हि ‘‘द्वे दुवे, तण्हा, तसिणा’’ति निदस्सनं.
अथ वा पन ‘‘इत्थी’’ति-इदं वण्णागमादितो;
निरुत्तिलक्खणेनापि, सिज्झतीति पकासये.
इच्छतीति नरे इत्थी, इच्छापेतीति वा पन;
इदं निब्बचनञ्चापि ञेय्यं निब्बचनत्थिना.
अत्रिमानि इत्थीनमभिधानानि –
इत्थी थी वनिता नारी, अबला भीरु सुन्दरी;
कन्ता सीमनिनी मातु-गामो पिया च कामिनी.
रमणी पमदा दयिता, ललना महिला’ङ्गना;
तासंयेव च नामानि, अवत्थातो इमानिपि.
गोरी च दारिका कञ्ञा, कुमारी च कुमारिका;
युवती तरुणी माण-विका थेरी महल्लिका.
तथा हि अट्ठवस्सिका गोरीतिपि दारिकातिपि वुच्चति. दसवस्सिका कञ्ञाति वुच्चति. अनिब्बिद्धा वा योब्बनित्थी कञ्ञाति वुच्चति. द्वादसवस्सिका कुमारीतिपि वुच्चति कुमारिकातिपि. अथो जरं अप्पत्ता युवतीतिपि तरुणीतिपि माणविकातिपि वुच्चति. जरं पत्ता पन थेरीतिपि महल्लिकातिपि वुच्चति. पुरिसेसुपि अयं नयो यथारहं वेदितब्बो.
किञ्चापेत्थ एवं नियमो वुत्तो, तथापि कत्थचि अनियमवसेनपि वोहारो पवत्तति. तथा हि ‘‘राजा कुमारमादाय, राजपुत्ती च दारिक’’न्ति च ‘‘अच्छा कण्हाजिनं कञ्ञ’’न्ति च इमासं द्विन्नं पाळीनं वसेन या इत्थी दारिकासद्देन वत्तब्बा, सा कञ्ञासद्देनपि वत्तब्बा जाता. यापि ¶ च कञ्ञासद्देन वत्तब्बा, सापि दारिकासद्देन वत्तब्बा जाता. तथा ‘‘राजा कुमारमादाय, राजपुत्ती च दारिक’’न्ति च ‘‘कुमारिये उपसेनिये, निच्चं निगळमण्डिते’’ति च इमासं पन पाळीनं वसेन या इत्थी दारिकासदेन वत्तब्बा, सा कुमारिकासद्देनपि वत्तब्बा जाता. या च पन कुमारीसद्देन वत्तब्बा, सापि दारिकासद्देन वत्तब्बा जाता. अपिचेत्थ ‘‘राजकञ्ञा रुचा नामा’’ति च ‘‘ततो मद्दिम्पि न्हापेसुं, सिविकञ्ञा समागता’’ति च इमासं द्विन्नं पाळीनं दस्सनतो या अनिब्बिद्धा वा होतु निब्बिद्धा वा, याव जरं न पापुणाति, ताव सा कञ्ञायेव नामातिपि वेदितब्बं.
केचेत्थ वदेय्युं – यं तुम्हेहि ‘‘अट्ठवस्सिका गोरीतिपि दारिकातिपि वुच्चती’’ति वुत्तं, एतस्मिं पन वचने ‘‘यदाहं दारको होमि, जातिया अट्ठवस्सिको’’ति वचनतो अट्ठवस्सो दारको होतु, ‘‘तत्थद्दसकुमारं सो, रममानं सके पुरे’’ति पाळियं पन पुत्तदारेहि संवद्धो वेस्सन्तरमहाराजा कथं ‘‘कुमारो’’ति वत्तुं युज्जिस्सति द्वादसवस्सातिक्कन्तत्ता? युज्जतेव भगवतो इच्छावसेन. भगवा हि धम्मिस्सरत्ता वोहारकुसलताय च यं यं वेनेय्यजनानुरूपं देसनं देसेतुं इच्छति, तं तं देसेति एव, तस्मा भगवता तस्स मातापितूनं अत्थितं सन्धाय कुमारपरिहारेन वद्धितत्तञ्च एवं देसना कता. तथा हि आयस्मा कुमारकस्सपो कुमारपरिहारेन वद्धितत्ता महल्लकोपि समानो कुमारकस्सपोत्वेव वोहरियति. ‘‘न वायं कुमारको मत्तमञ्ञासी’’ति एत्थ पन सिरस्मिं पलितेसु जातेसुपि आयस्मन्तं आनन्दं आयस्मा महाकस्सपो तस्मिं थेरे अधिमत्तविस्सासो ¶ हुत्वा कोमारवादेन ओवदन्तो कुमारकोति अवोचाति गहेतब्बं. उदानट्ठकथायं पन ‘‘सत्ता जातदिवसतो पट्ठाय याव पञ्चदसवस्सं, ताव कुमारका, बालाति च वुच्चन्ति, ततो परं वीसतिवस्सानि युवानो’’ति वुत्तं.
मन्थ मत्थ विलोळने. मन्थति. मन्थञ्च मधुपिण्डिकञ्च आदाय. अभिमत्थति दुम्मेधं वजिरंवम्हमयं मणिं. सिनेरुं मत्थं कत्वा.
कुथि पुथि लुथि हिंसासंकिलेसेसु. कुन्थति. कुन्थो, कुन्थकिपिल्लिकं. दिस्वान पतितं सामं, पुत्तकं पंसुकुन्थितं. पुन्थति. लुन्थति.
नाथ याचनोपतापिस्सरियासीसासु. नाथधातु याचने उपतापे इस्सरिये आसीसने चाति चतूस्वत्थेसु वत्तति. तेनाहु पोराणा ‘‘नाथतीति नाथो, वेनेय्यानं हितसुखं आसीसति पत्थेति, परसन्तानगतं वा किलेसब्यसनं उपतापेति, ‘‘साधु भिक्खवे भिक्खु कालेन कालं अत्तसम्पत्तिं पच्चवेक्खेय्या’तिआदिना तं तं हितपटिपत्तिं याचतीति अत्थो, परमेन चित्तिस्सरियेन समन्नागतो सब्बसत्ते वा गुणेहि ईसति अभिभवतीति परमिस्सरो भगवा ‘नाथो’ति वुच्चतीति नाथतीति नाथो’’ति. सद्दसत्थविदू पन तेसु चतूसु अत्थेसु नाथ नाध इति धातुद्वयं पठन्ति. अत्तनोभासत्ता पन तस्स ‘‘नाथते नाधते’’ति रूपानि भवन्ति.
एत्थ सिया ‘‘यदि याचनत्थेन नाथतीति नाथो, एवं सन्ते यो कोचि याचको दलिद्दो, सो एव नाथो ¶ सिया. यो पन अयाचको समिद्धो, सो न नाथति न याचतीति अनाथो सिया’’ति? न, नाथसद्दो हि याचनत्थादीसु पवत्तमानो लोकसङ्केतवसेन उत्तमपुरिसेसु निरूळ्हो, भगवा च उत्तमेसु सातिसयं उत्तमो, तेन तं तं हितपटिपत्तिं याचतीति नाथसद्दस्सत्थो वुत्तो. अनाथसद्दो पन इत्तरजनेसु निरूळ्हो, सो च खो ‘‘न नाथोति अनाथो. नत्थि नाथो एतस्साति वा अनाथो’’ति दब्बपटिसेधवसेन, न पन ‘‘न नाथति न याचतीति अनाथो’’ति धातुअत्थपटिसेधवसेन. यो हि अञ्ञस्स सरणं गति पतिट्ठा होति, सो नाथो, यो च अञ्ञस्स सरणं गति पतिट्ठा न होति, नापि अत्तनो अञ्ञो सरणं गति पतिट्ठा होति, सो अनाथोति वुच्चति सङ्केतवसेन. तथा हि ‘‘सङ्केतवचनं सच्चं, लोकसम्मुतिकारण’’न्ति वुत्तं. इमस्स पनत्थस्स आविभावत्थं इमस्मिं ठाने ‘‘लोकनाथो तुवं एको, सरणं सब्बपाणिन’’न्ति च ‘‘अनाथानं भवं नाथो’’ति च –
‘‘एवाहं चिन्तयित्वान, नेककोटिसतं धनं;
नाथानाथानं दत्वान, हिमवन्तमुपागमि’’न्ति च
पाळियो निदस्सनानि भवन्ति. यस्मा पन सासने च लोके च याचको ‘‘नाथो’’ति न वुच्चति, अयाचको च ‘‘अनाथो’’ति. लोकस्स पन सरणं ‘‘नाथो’’ति वुच्चति. यस्स सरणं न विज्जति, सो ‘‘अनाथो’’ति वुच्चति, तथा समिद्धो ‘‘नाथो’’ति वुच्चति, असमिद्धो ‘‘अनाथो’’ति. तस्मा पञ्ञवता सब्बेसु ठानेसु धातुअत्थमत्तेन लोकसमञ्ञं अनतिधावित्वा यथानुरूपं अत्थो गहेतब्बो. अयञ्च नीति साधुकं मनसि कातब्बा.
विथु ¶ याचने. वेथति.
सथ सेठिल्ले. सथति. सथलो हि परिब्बाजो, भिय्यो आकिरते रजं. सिठिलोतिपि पाळि दिस्सति. तदा ठिकारो मुद्धजो गहेतब्बो.
कथि कोटिल्ले. कन्थति.
कत्थ सिलाघायं. कत्थति, विकत्थति. कत्थना, विकत्थना. तत्थ कत्थतीति पसंसति. विकत्थतीति विरूपं कत्थति अभूतवत्थुदीपनतो. एत्थ च ‘‘बहुम्पि सो विकत्थेय्य, अञ्ञं जनपदं गतो’’ति च ‘‘इधेकच्चो कत्थी होति विकत्थी, सो कत्थति ‘अहमस्मि सीलसम्पन्नोति वा वत्तसम्पन्नोति वा विकत्थती’ति’’ च आदयो पयोगा.
ब्यथ दुक्खभयचलनेसु. ब्यथति. भन्ता ब्यथितमानसा. ततो कुमाराब्यथिता, सुत्वा लुद्दस्स भासितं. इत्थेतं द्वयं चलञ्चेव ब्यथञ्च.
सुथ कुथ कथ हिंसायं. सोथति. कोथति. कथति.
पथ गतियं. पथति. पथो. पथोति मग्गो. सो दुविधो महाजनेन पदसा पटिपज्जितब्बो पकतिमग्गो च पण्डितेहिनिब्बानत्थिकेहि पटिपज्जितब्बो पटिपदासङ्खातो अरियमग्गो चाति. तत्थ पकतिमग्गो उप्पन्नकिच्चाकिच्चेहि जनेहि पथियति गच्छियतीति पथो, पटिपदा पन अमतमहापुरं गन्तुकामेहि कुलपुत्तेहि सद्धापाथेय्यं गहेत्वा पथियति पटिपज्जियतीति पथो. अथ वा पाथेति कारकं पुग्गलं गमेति निब्बानं सम्पापेतीति वा पथो ¶ , पटिपदायेव. मग्गाभिधानं चुरादिगणे मग्गधातुकथनट्ठाने कथेस्साम.
कथ निप्पाके. कथति.
मथ विलोथने. मथति.
पोथ परियायनभावे. पोथति. पोथको. पोथेतीति अयं चुरादिगणेपि वत्तति. तेन ‘‘समन्ता अनुपरियेय्युं, निप्पोथेन्ता चतुद्दिसा’’ति पयोगो दिस्सति.
गोत्थ वंसे. गोत्थति. गोत्थुलो, गोत्थु.
पुथु वित्थारे. पोथति. पुथवी.
थकारन्तधातुरूपानि.
दकारन्तधातु
दा दाने. आपुब्बो गहणे. सद्धो दानं ददाति देति, सीलं आददाति आदेति. इमानि सुद्धकत्तुपदानि तद्दीपकत्ता. सद्धो अस्सद्धं दानं दापेति, सीलं आदपेति, समादपेति. ये धम्ममेवादपयन्ति सन्तो. इमानि कारितपदानि हेतुकत्तुपदानीति च वुच्चन्ति तद्दीपकत्ता. सद्धेन दानं दीयति, सीलं आदीयति, समादीयति, इमानि कम्मपदानि तद्दीपकत्ता. अयञ्च दा दानेति धातु सासनानुरूपसुतिवसेन दिवादिगणं पत्वा सुपनक्रियं वदन्तो ‘‘दायति निद्दायति निद्दा’’ति सनामपदानि सुद्धकत्तुपदानि जनयति. दानमवखण्डनञ्च वदन्तो ‘‘दियति दानं दात्त’’न्ति सनामपदानि सुद्धकत्तुपदानि जनयति. सुद्धिंवदन्तो ‘‘दायति वेदायति वोदान’’न्ति सनामपदानि सुद्धकत्तुपदानि जनयति, इमस्मिं पन भूवादिगणे दानं वदन्तो आपुब्बवसेन गहणञ्च ¶ वदन्तो ‘‘ददाति देति आददाति आदेति दानं आदान’’न्ति सनामपदानि सुद्धकत्तुपदानि जनयति. तथा कुच्छितगमनं वदन्तो ‘‘दाति सुद्दाति सुद्दो सुद्दी’’ति सनामपदानि सुद्धकत्तुपदानि जनयतीति अयं विसेसो दट्ठब्बो. यथा चेत्थ, एवमञ्ञत्रापि यथासम्भवं विसेसो उपपरिक्खितब्बो नयञ्ञूहि.
इदानिस्स नामपदानि तुमन्तादीनि ब्रूम. ‘‘दानं, देय्यं, दातब्बं, ब्रह्मदेय्यं, दिन्नं, दायको, दायिका, दक्खिणा’’ इच्चादीनि, ‘‘दातुं, पदातुं, दातवे, पदातवे, दत्वा, दत्वान, ददातुन, ददित्वा, ददित्वान, ददिय, दज्जा, ददियान, आदातुं, आदाय, आदिय’’ इच्चादीनि च योजेतब्बानि.
तत्थ दानन्ति दातब्बं, ददन्ति एतेनाति अत्थे न देय्यधम्मो दानचेतना च वुच्चति. कस्मा पन तत्थ दिन्नसद्दोयेव कथियति, न दत्तसद्दोति? अकथने कारणमत्थि. ‘‘दानं दिन्न’’न्तिआदीसु हि दिन्नसद्दट्ठाने दत्तसद्दो न दिस्सति, तस्मा न कथियति.
गुणभूतो दत्तसद्दो, न दिट्ठो जिनभासिते;
‘‘मनसा दानं मया दिन्नं’’, इति दिन्नपदं विय.
‘‘देवदत्तो यञ्ञदत्तो, दत्तो’’ इति च आदिको;
पण्णत्तिवचने दिट्ठो, समासब्यासतो पन.
तस्मा ‘‘देवदत्तो’’तिआदीसु ‘‘देवेन दिन्नो’’ति समासं कत्वा पण्णत्तिवचनत्ता दिन्नसद्दस्स दत्तादेसो कातब्बो सासनानुरूपेन. उपरि हि ‘‘दिन्नस्स दत्तो क्वचि पण्णत्तिय’’न्ति लक्खणं पस्सिस्सथ. अयमेव हि सासने नीति अविलङ्घनीया. इदं पनेत्थ ववत्थानं –
सक्कटे दत्तसद्दोव, दिन्नसद्दो न दिस्सति;
ब्यासम्हि दिन्नसद्दोव, दत्तसद्दो न पाळियं.
‘‘मनसा ¶ दानं मया दिन्नं, दानं दिन्नो’’तिआदिसु;
‘‘धम्मदिन्ना महामाया’’, इच्चादीसु च पाळिसु.
इति ब्याससमासानं, वसा द्वेधा पवत्तति;
दिन्नसद्दोति दीपेय्य, न सो सक्कटभासिते.
गुणभूतो दत्तसद्दो, असमासम्हि केवलो;
न दिस्सति मुनिमते, दिन्नसद्दोव केवलो.
तेनेव दिन्नसद्दस्स, दत्तादेसो कतो मया;
‘‘दत्तं सिरप्पदान’’न्ति, कवयो पन अब्रवुं.
एदिसो पाळियं नत्थि, नयो तस्मा न सो वरो;
‘‘दत्तो’’ति भूरिदत्तस्स, सञ्ञा पण्णत्तियं गता.
‘‘ब्रह्मदत्तो बुद्धदत्तो, दत्तो’’ इति हि सासने;
पण्णत्तियं दत्तसद्दो, असमाससमासिको.
‘‘परदत्तभोजन’’न्ति, एवमादीसु पाळिसु;
समासे गुणभूतोयं, दत्तसद्दो पतिट्ठितो.
‘‘मनसा दानं मया दिन्नं, दानं दिन्नो’’तिआदिसु;
गुणभूतो दिन्नसद्दो, असमासम्हि दिस्सति.
‘‘दिन्नादायी धम्मदिन्ना’’, इच्चेवमादीसु पन;
समासे गुणपण्णत्ति-भावेनेस पदिस्सति.
कोचि ¶ पन सद्दसत्थविदू गरु एवं सद्दरचनमकासि –
‘‘यस्सङ्कुरेहि जिमुतम्बुजलोदितेहि,
वातेरितेहि पतितेहि सुणेहि तेहि.
जेनन्तचीवरमसोभथ ब्रह्मदत्तं,
वन्दामि तं चलदलं वरबोधिरुक्ख’’न्ति.
एत्थ च ब्रह्मदत्तन्ति इदं सक्कटभासातो नयं गहेत्वा वुत्तं, न पाळितो. पाळिनयञ्हिपत्वा ‘‘ब्रह्मदत्तिय’’न्ति वा ‘‘ब्रह्मदिन्न’’न्ति वा ‘‘देवदत्तिय’’न्ति वा ‘‘देवदिन्न’’न्ति वा रूपेन भवितब्बं. तथा हि ‘‘बोधिसत्तो च मद्दी च सम्मोदमाना सक्कदत्तिये अस्समे वसिंसू’’ति पाळिनयानुरूपो अट्ठकथापाठो दिस्सति. तस्मा एत्थेवं वदाम –
‘‘दत्तसद्दस्स ठानम्हि, ‘‘दत्तिय’’न्ति रवो गतो;
देवदत्तियपत्तो च, अस्समो सक्कदत्तियो’’ति.
अयं नीति साधुकं मनसि कातब्बा. अत्र पन परिपुण्णापरिपुण्णवसेन यथारहं पदक्कमो भवति.
ददाति, ददन्ति. ददासि, ददाथ. ददामि, ददाम. ददातु, ददन्तु. ददाहि, ददाथ. ददामि, ददाम, ददामसे. ददेय्य, ददे, दज्जा. दज्जा सप्पुरिसो दानं. ददेय्युं, दज्जुं. पिता माता च ते दज्जुं. ददेय्यासि, दज्जासि, दज्जेसि इच्चपि. दज्जासि अभयं मम. मातरं केन दोसेन, दज्जासि दकरक्खिनो. सीलवन्तेसु दज्जेसि, दानं मद्दि यथारहं. ददेय्याथ, दज्जाथ. ददेय्यामि, दज्जामि, ददेय्याम, दज्जाम. ददेथ, ददेरं. ददेथो, ददेय्याव्हो, दज्जाव्हो. ददेय्यं, दज्जं. नेव दज्जं महोसधं. ददेय्याम्हे, दज्जाम्हे. अयमस्माकं खन्ति. गरूनं पन खन्ति अञ्ञथा भवति. तथा हि –
गरू ‘‘दज्जति दज्जन्ति’’, इतिआदिनयेन तु;
अट्ठन्नम्पि विभत्तीनं, वसेनाहु पदक्कमं.
पाळिं उपपरिक्खित्वा, तञ्चे युज्जति गण्हथ;
न हि सब्बप्पकारेन, पाळियो पटिभन्ति नो.
तत्थ ¶ अस्माकं खन्तिया ‘‘दज्जा दज्ज’’न्तिआदीनि य्यकारसहितेयेव सत्तमिया पदरूपे सिज्झन्ति. ‘‘दज्जा सप्पुरिसो दान’’न्ति एत्थ हि ‘‘दज्जा इदं ‘‘ददेय्या’’ति पदरूपं पतिट्ठपेत्वा य्यकारे परे सरलोपं कत्वा ततो तिण्णं ब्यञ्जनानं संयोगञ्च तीसुसञ्ञोगब्यञ्जनेसु द्विन्नं सरूपानमेकस्स लोपञ्च द्यकारसञ्ञोगस्स च जकारद्वयं कत्वा ततो दीघवसेनुच्चारितब्बत्ता अनिमित्तं दीघभावं कत्वा निप्फज्जति. एवं सासनस्सानुरूपो वण्णसन्धि भवति. दुविधो हि सन्धि पदसन्धि वण्णसन्धीति. तेसु यत्थ पदच्छेदो लब्भति, सो पदसन्धि. यथा? तत्रायं. यत्थ पन न लब्भति, सो वण्णसन्धि. यथा? अत्रजो. यथा च सुगतो, यथा च पद्धानि. एवं दुविधेसु सन्धीसु ‘‘दज्जा’’ति अयं वण्णसन्धि एव.
अपरोपि रूपनयो भवति त्वापच्चयन्तवसेन –
‘‘अयं सो इन्दको यक्खो, दज्जा दानं परित्तकं;
अतिरोचति अम्हेहि, चन्दो तारगणे यथा’’ति
दस्सनतो. एत्थ हि दज्जाति दत्वाति अत्थो. इदं पन दत्वासद्देन समानत्थं ‘‘ददिय्य’’ इति पदरूपं पतिट्ठपेत्वा य्यकारे परे सरलोपं कत्वा सञ्ञोगेसु सरूपलोपञ्च ततो द्यकारसञ्ञोगस्स ज्जकारद्वयं दीघत्तञ्च कत्वा निप्फज्जति.
अथापरोपि रूपनयो भवति कम्मनि यपच्चयवसेन. तथा हि ‘‘पेतानं दक्खिणं दज्जा’’ति च ‘‘दक्खिणा दज्जा’’ति च द्वे पाठा दिस्सन्ति. तत्थ पच्छिमस्स दज्जाति दातब्बाति अत्थो कम्मनि यपच्चयवसेन. इध पन दाधातुतो यपच्चयं कत्वा धातुस्स द्वित्तञ्च पुब्बस्स रस्सत्तञ्च ततो यकारे परे ¶ सरलोपं सञ्ञोगभावञ्च ज्जकारद्वयञ्च इत्थिलिङ्गत्ता आपच्चयादिञ्च कत्वा ‘‘दज्जा’’ति निप्फज्जति. एवं ‘‘दज्जा ददेय्या’’ति च ‘‘दज्जा ददिय्य दत्वा’’ति च ‘‘दज्जा दातब्बा’’ति च एतानि पच्चेकं परियायवचनानि भवन्ति. ‘‘दज्जुं. दज्जासि, दज्जाथ. दज्जामि, दज्जाम. दज्जाव्हो, दज्ज’’न्ति एतानिपि ‘‘ददेय्युं ददेय्यासी’’तिआदिना पदरूपानि पतिट्ठपेत्वा य्यकारे परे सरलोपं सञ्ञोगेसु सरूपलोपं द्यकारसमञ्ञोगस्स ज्जकारद्वयञ्च कत्वा निप्फज्जन्ति. एतेसु दज्जासीति यं रूपं तस्सावयवस्स आकारस्स एकारं कत्वा अपरम्पि ‘‘दज्जेसी’’ति रूपं भवतीति दट्ठब्बं. एस नयो अञ्ञत्रापि यथासम्भवं योजेतब्बो.
अचिन्तेय्यानुभावस्स हि सम्मासम्बुद्धस्स पाळिनयो अचिन्तेय्योयेव होति, गम्भीरो दुक्खोगाळ्हो, न येन केनचि लक्खणेन साधेतब्बो, यथातन्ति विरचितेहेव लक्खणेहि साधेतब्बो. तथा हि ‘‘खत्तिया तित्थिया चेतियानी’’तिआदीसु यकारे परे सरलोपो भवति, तेन ‘‘अथेत्थेकसतं खत्या. एवम्पि तित्थ्या पुथुसो वदन्ति. आरामरुक्खचेत्यानी’’ति पयोगा दिस्सन्ति. तथा ‘‘साकच्छति तच्छ’’न्ति एत्थापि ‘‘सह कथयती’’तिवा ‘‘संकथयती’’ति वा ‘‘तथ्य’’न्ति च पदरूपं पतिट्ठपेत्वा सहसद्दस्स हकारलोपं, संसद्दे च निग्गहीतलोपं कत्वा सकारगतस्स सरस्स दीघं कत्वा यकारे परे सरलोपं कत्वा ततो थ्यकारसञ्ञोगस्स च्छयुगं कत्वा विसभागसञ्ञोगे एको एकस्स सभागत्तमापज्जति. तेन ‘‘साकच्छति तच्छ’’न्ति रूपानि सिज्झन्ति. तथा हि ‘‘अञ्ञमञ्ञं साकच्छिंसु. कालेन धम्मसाकच्छा. भूतं तच्छं. यथातथियं विदित्वापि धम्मं, सम्मा सो लोके परिब्बजेय्या’’ति ¶ सविकपानि पयोगानि दिस्सन्ति. ‘‘नज्जा’’तिआदीसुपि ‘‘नदिया’’तिआदीनि पदरूपानि पतिट्ठपेत्वा वण्णसन्धिवसेन यकारे परे लोपविधि लब्भतियेव. विविधो हि सासनानुकूलो रूपनिप्फादनुपायो, उपरि च एतेसं साधनत्थं ‘‘सरलोपो यमनरादीसू’’तिआदीनि लक्खणानि भविस्सन्ति. तत्थ –
‘‘दज्जा दज्जु’’न्तिआदीनि, सत्तमीनं वसेन मे;
वुत्तानि योगिराजस्स, सासनत्थं महेसिनो.
अत्रिदं वत्तब्बं, किञ्चापि अट्ठकथाचरियेहि ‘‘मातरं तेन दोसेन, दज्जाहं दकरक्खिनो’’ति एत्थ दज्जन्ति पदस्स ‘‘दम्मी’’ति वत्तमानावसेन विवरणं कतं, तथापि सत्तमीपयोगोयेव. आचरिया हि ‘‘सत्तमीपयोगो अय’’न्ति जानन्तापि ‘‘कदाचि अञ्ञे परिकप्पत्थम्पि गण्हेय्यु’’न्ति आसङ्काय एवं विवरणमकंसु. तथा किञ्चापि तेहि ‘‘अनापराधकम्मन्तं, न दज्जं दकरक्खिनो’’ति एत्थ न दज्जन्ति पदस्स ‘‘नाहं दकरक्खस्स दस्सामी’’ति भविस्सन्तीवसेन विवरणं कतं, तथापि सत्तमीपयोगोयेव, अनागतं पन पटिच्च वत्तब्बत्थत्ता एवं विवरणं कतं. ‘‘नेव दज्जं महोसध’’न्ति एत्थ पन ‘‘न त्वेव ददेय्य’’न्ति सत्तमीपयोगवसेनेव विवरणं कतन्ति. एवं दज्जंपदस्स विनिच्छयो वेदितब्बो.
इदानि परोक्खादिवसेन पदक्कमो कथियति. ‘‘दद, ददू. ददू’’ति च इदं ‘‘नारदो इति नामेन, कस्सपो इति मं विदू’’तिआदीसु विदूसद्देन समं. ददे, ददित्थ, ददं, ददिम्ह. ददित्थ, ददिरे. ददित्थो, ददिव्हो.
एत्थ च ददित्थोति इदं ‘‘सञ्जग्घित्थो मया सह. मा किसित्थो मया विना. मा नं कलले अक्कमित्थो’’तिआदीसु ‘‘सञ्जग्घित्थो’’तिआदीहि ¶ समं. इमिना नयेन सब्बत्थ लब्भमानवसेन सदिसता उपपरिक्खितब्बा. ददं, ददिम्हे. परोक्खासहिभरूपानि.
अददा, अददू. अददे, अददत्थ. अददं, अददम्ह. अददत्थ, अददत्थुं. अददसे, अददव्हं. अददिं अददम्हसे. इति अनकारपुब्बम्पि रूपं गहेतब्बं ‘‘येसं नो न ददम्हसे’’ति दस्सनतो. हिय्यत्तनीसहितरूपानि.
अददि, अददुं, अददिंसु. अददो, अददित्थ. अददिं, अददिम्हा. अददा, अददू. अददसे, अददिव्हं. अददं, अददिम्हे. अज्जतनीसहितरूपानि.
‘‘ददिस्सति, ददिस्सन्ति’’ इच्चादि सब्बं नेय्यं. भविस्सन्तीसहितरूपानि.
‘‘अददिसा, ददिस्सा, अददिस्संसु, ददिस्संसु’’ इच्चादि च सब्बं नेय्यं. कालातिपत्तिसहितरूपानि.
अपरानिपि वत्तमानादिसहितरूपानि भवन्ति. देति, देन्ति. देसि, देथ. देमि, दम्मि, देम, दम्म. देतु, देन्तु. देहि, देथ. देमि, दम्मि, देम, दम्म. अत्तनोपदानि अप्पसिद्धानि. सत्तमीनयो च परोक्खानयो च अप्पसिद्धो. हियुत्तनीनयो पन अज्जतनीनयो च कोचि कोचि पसिद्धो पाळियं आगतत्ता, सक्का च ‘‘अदा, अदू, अदो, अद’’न्तिआदिना योजेतुं. तथा हि नयो दिस्सति. अदा दानं पुरिन्ददो. वरञ्चेमे अदो सक्क. ब्राह्मणानं अदं गजं. अदासिमे. अदंसु ते ममोकासं. अदासिं ब्राह्मणे तदाति. ‘‘दस्सति, दस्सन्ति’’ इच्चादि सब्बं नेय्यं. ‘‘अदस्सा, दस्सा, अदस्संसु, दस्संसु, दस्सिंसु’’ इच्चादि च सब्बं नेय्यं.
तथा ¶ आददाति, आददन्ति. आददासि, आददाथ. आददामि, आददाम. कच्चायनमते ‘‘आदत्ते’’ति अत्तनोपदं वुत्तं. एवं ‘‘आददातु, आददेय्य’’ इच्चादि सब्बं नेय्यं. आदेतु आदेय्य इच्चादि यथारहं योजेतब्बं. एवमेव च ‘‘दापेति, आदापेती’’तिआदीनिपि यथारहं योजेतब्बानि.
दाकुच्छिते गमने. दाति. सुद्दाति. सुद्दो, सुद्दी. तत्थ सुद्दोति सुद्दातीति सुद्दो, परपोथनादिलुद्दाचारकम्मुना दारुकम्मादिखुद्दाचारकम्मुना च लहुं लहुं कुच्छितं गच्छतीति अत्थो. तथा हि सु इति सीघत्थे निपातो, दा इति गरहत्थो धातु कुच्छितगतिवाचकत्ता. सुद्दस्स भरिया सुद्दी.
दु गतियं. दवति. दुमो. एत्थ च दवति गच्छति मूलक्खन्धसाखाविटपपत्तपल्लवपुप्फफलेहि वुद्धिं विरूळ्हिं वेपुल्लं पापुणातीति दुमो.
देसोधने. सोधनं परियोदापनं. दायति. दायनं. यथा गायति, गायनं. दायितुं, दायित्वा, धातावयवस्सेकारस्स आयादेसो. ‘‘दातुं, दत्वा’’ इच्चपि रूपानि.
तत्र दातुन्ति सोधेतुं. दत्वाति सोधेत्वाति अत्थो गहेतब्बो. तथा हि ‘‘बालो अब्यत्तो नप्पटिबलो अनुयुञ्जियमानो अनुयोगं दातु’’न्ति एत्थ दातुन्ति पदस्स सोधेतुन्ति अत्थो. केचि ‘‘दानत्थ’’न्ति अत्थं वदन्ति, तं न युत्तं. न हि यो परेहि अनुयुञ्जियति, सो अनुयोगं देति नामाति. तस्मा ‘‘आचरियस्स अनुयोगं दत्वा बाराणसिं पच्चागच्छी’’तिआदीसुपि अनुयोगं दत्वाति अनुयोगं सोधेत्वाति अत्थोयेव गहेतब्बो. तथा ¶ हि पुब्बाचरियेहि ‘‘अनुयोगदापनत्थ’’न्ति एतस्मिं पदेसे एसोयेवत्थो विभावितो. कथं? अनुयोगदापनत्थन्ति अनुयोगं सोधापेतुं. विमद्दक्खमञ्हि सीहनादं नदन्तो अत्थतो अनुयोगं सोधेति नाम, अनुयुञ्जन्तो च नं सोधापेति नामाति. इदम्पि च तेहि वुत्तं. दातुन्ति सोधेतुं. केचि ‘‘दानत्थ’’न्ति अत्थं वदन्ति, तं न युत्तं. न हि यो सीहनादं नदति, सो एव तत्थ अनुयोगं देतीति. समन्तपट्ठानमहापकरण संवण्णनायम्पि पुब्बाचरियेहि ‘‘दानं दत्वाति तं चेतनं परियोदापेत्वा’’ति सोधनत्थो वुत्तो. दुल्लभा अयं नीति साधुकं चित्ते ठपेतब्बा.
दे पालने. दीयति. दानं, उद्दानं दायितुं, दायित्वा. तत्थ दानन्ति दुग्गतितो दायति रक्खतीति दानं, दानचेतना. उद्दानन्ति वुत्तस्स अत्थस्स वक्खमानस्स वा विप्पकिण्णभावेन नस्सितुं अदत्वा उद्धं दानं रक्खणं उद्दानं, सङ्गहवचनन्ति अत्थो. अथ वा उद्दानन्ति पच्छुद्दानादिकं उद्दानं.
खाद भक्खने. खादति. खादिका, खादनं, अञ्ञमञ्ञखादिका. पुब्बफलखादिका, खज्जं, खादनीयं, खन्धा.
तत्थ खज्जन्ति पूवो. खादनीयन्ति पूवफलाफलादि. ‘‘खादनीयं वा भोजनीयं वा’’ति विसुं भोजनीयस्स वचनतो खादनं नाम खज्जस्स वा खादनीयस्स वा भक्खनं. अपिच हिंसापि ‘‘खादन’’न्ति वुच्चति. जातिजराब्याधिदुक्खादीहि खज्जन्तीति खन्धा, रूपवेदनासञ्ञासङ्खारविञ्ञाणानि. ‘‘चीवरानि नस्सन्तिपि डय्हन्तिपि उन्दूरेहिपि खज्जन्ती’’ति एत्थ विय खज्जन्ति सद्दो कम्मत्थो.
बद ¶ थेरिये. थिरभावो थेरियं, यथा दक्खियं. बदति. बदरी, बदरं. अत्रिदं वुच्चति –
कक्कन्धु बदरी कोली, कोलं कुलवमिच्चपि;
तेनिलं बदरञ्चाति, नामं रुक्खस्स कोलियाति.
खद धितिहिंसासु च. थेरियापेक्खाय चकारो. खदति. खदिरो.
गद वियत्तियं वाचायं. गदति. आगदनं, तथो आगदो एतस्साति तथागतो. सुट्ठु गदतीति सुगदो.
रद विलेखने. रदति. रदनो, रदो, दाठारदो. अत्र रदनोति दन्तो.
नद अब्यत्तसद्दे. सीहो नदति, पणदति. नादो, नदी. पब्बतेसु वनादीसु नदतीति नदी. नद इ इति धातुद्वयवसेन पन ‘‘नदन्ती गच्छतीति नदी’’तिपि निब्बचनं वदन्ति.
केचेत्थ वदेय्युं या पनेसा ‘‘नद अब्यत्तसद्दे’ति धातु तुम्हेहि वुत्ता, सा किंनिच्चमब्यत्तसद्देयेव वत्तति, उदाहु कत्थचि वियत्तियम्पि वाचायं वत्तती’’ति? निच्चमब्यत्तसद्देयेव वत्ततीति. यज्जेवं ‘‘सीहो नदती’’तिआदीसु तिरच्छानगतादिसद्दभावेन अविभावितत्थताय नदसद्दो अब्यत्तसद्दो होतु, ‘‘सीहो विय अयं पुरिसो नदती’’तिआदीसु पन मनुस्सभासापि अब्यत्तसद्दो सियाति? तन्न वियत्तापि समाना मनुस्सभासा सीहो वियाति एवं समुपेक्खावसेन सीहपदत्थस्सापेक्खनतो नदसद्देन निद्दिसियति ¶ , न पुरिसापेक्खनवसेन. यथा हि वलाहकूपमावसेन कथितं, ‘‘कथञ्च पुग्गलो गज्जिता च वस्सिता च होती’’ति पाळियं गज्जनं वस्सनञ्च पुग्गले अलब्भमानम्पि वलाहकस्स गज्जनवस्सनसदिसताय भासनकरणक्रियायूपलब्भनतो वत्तब्बमेव होति, एवमेव निब्भयभावेन सीहनादसदिसिया वाचाय निच्छरणतो सीहो विय नदतीति अविभावितत्थवन्तेन नदसद्देन मनुस्सभासापि निद्दिसितब्बा होति.
एत्थ च अम्बफलूपमादयोपि आहरित्वा दस्सेतब्बा. न हि पक्कामकतादीनि पुग्गलेसु विज्जन्ति, अथ खो अम्बफलादीसु एव विज्जन्ति, एवं सन्तेपि भगवता अञ्ञेनाकारेन सदिसत्तं विभावेतुं अम्बफलूपमादयो वुत्ता, एवमेव नदसद्दो अब्यत्तसद्दभावेन तिरच्छानगतसद्दादीसु एव वत्तब्बोपि अत्थन्तरविभावनत्थं ‘‘सीहो विय नदती’’तिआदीसु मनुस्सभासायम्पि रूळ्हिया वुत्तो, न सभावतो. तथा हि सभावतो नदसद्देनपि वस्सितसद्दादीहिपि मनुस्सभासा निद्दिसितब्बा न होतीति. यदि एवं –
‘‘सुविजानं सिङ्गालानं, सकुणानञ्च वस्सितं;
मनुस्सवस्सितं राज, दुब्बिजानतरं ततो’’ति
एत्थ कस्मा वस्सितसद्देन मनुस्सभासा निद्दिसियतीति? सच्चं मनुस्सभासापि वस्सितसद्देन निद्दिट्ठा दिस्सति, एवं सन्तेपि सा ‘‘सुविजानं सिङ्गालानं, सकुणानञ्च वस्सित’’न्ति वस्सितसद्दवसेन पयोगस्स वचनतो तदनुरूपं निद्दिसितुं अरहतीति मन्त्वा वस्सितसद्दसदिसी निद्दिट्ठा. न हि ‘‘मनुस्सो वस्सती’’तिआदिना विसुं पयोगा दिस्सन्ति, ‘‘सकुणो वस्सति, कूजती’’तिआदिना पन पयोगा दिस्सन्ति, तस्मा ‘‘सङ्गामं ओतरित्वान, सीहनादं नदि कुसो’’तिआदीसु विय यथारहं ¶ अत्थो गहेतब्बो. एवं नदधातु सभावतो अब्यत्तसद्देयेव होति, न वियत्तियं वाचायन्ति दट्ठब्बं.
अद्द गतियं याचने च. अद्दति.
नद्द गद्द सद्दे. नद्दति. गद्दति.
तद्द हिंसायं. तद्दति.
कद्द कुच्छिते सद्दे. कद्दति. कद्दमो.
खद्द दंसने. दंसनमिह दन्तसुकतकत्तिका क्रिया अभिधीयते. सभावत्ता धातुया साधनप्पयोगसमवायी. खद्दति.
अदि बन्धने. अन्दति. अन्दु. अन्दुसद्दोपनेत्थ इत्थिलिङ्गो गहेतब्बो पाळियं इत्थिलिङ्गप्पयोगदस्सनतो ‘‘सेय्यथापि वासेट्ठ अयं अचिरवती नदी पूरा उदकस्स समतित्तिका काकपेय्या, अथ पुरिसो आगच्छेय्य पारत्थिको पारगवेसी पारगामी पारं तरितुकामो, सो ओरिमतीरे दळ्हाय अन्दुया पच्छाबाहं गाळ्हबन्धनबन्धो’’ति. तत्र अन्दूति यं किञ्चि बन्धनं वा. ‘‘यथा अन्दुघरे पुरिसो’’ति हि वुत्तं. बन्धनविसेसो वा, ‘‘अन्दुबन्धनादीनि छिन्दित्वा पलायिंसू’’ति हि वुत्तं. अपिच अन्दनट्ठेन बन्धनट्ठेन अन्दु वियातिपि अन्दु, पञ्च कामगुणा. वुत्तञ्हेतं भगवता ‘‘इमे खो वासेट्ठ पञ्च कामगुणा अरियस्स विनये अन्दूतिपि बन्धनन्तिपि वुच्चन्ती’’ति. निग्गहीतागमवसेनायं धातु वुत्ता. कत्थचि पन विगतनिग्गहीतागमोपि होति, तं यथा? ‘‘अविज्जा भिक्खवे पुब्बङ्गमा अकुसलानं धम्मानं समापत्तिया अन्वदेव अहिरिक’’न्ति पाळि. एत्थ अनुअन्दति अनुबन्धतीति अन्वदि. अन्वदि एव अन्वदेवाति कितविग्गहो सन्धिविग्गहो च ¶ वेदितब्बो. तथा हि अट्ठकथायं ‘‘अन्वदेवाति अनुबन्धमानमेवा’’ति वुत्तं, तं अविज्जमहिरिकं अनुबन्धमानमेव होतीति अत्थो.
इदि परमिस्सरिये इन्दति. इन्दनं, इन्दो.
एत्थ इन्दोति अधिपतिभूतो यो कोचि. सो हि इन्दति परेसु इस्सरियं पापुणातीति इन्दोति वुच्चति. अपिच इन्दोति सक्को. सक्कस्स हि अनेकानि नामानि –
सक्को पुरिन्ददो इन्दो, वत्रभू पाकसासनो;
सहस्सनेत्तो मघवा, देवराजा सुजम्पति.
सहस्सक्खो दससत-लोचनो वजिरावुधो;
हूतपति महिन्दो च, कोसियो देवकुञ्जरो.
सुराधिपो सुरनाथो, वासवो तिदिवाधिभू;
जम्बारि चेव वजिर-हत्थो असुरसासनो;
गन्धराजा देविन्दो, सुरिन्दो असुराभिभूति.
एवं अनेकानि नामानि. एकोपि हि अत्थो अनेकसद्दप्पवत्तिनिमित्तताय अनेकनामो. तेनाह भगवा –
सक्को महालि देवानमिन्दो पुब्बे मनुस्सभूतो समानो मघो नाम माणवो अहोसि, तस्मा ‘‘मघवा’’ति वुच्चति. सक्को महालि देवानमिन्दो पुब्बे मनुस्सभूतो समानो पुरे दानं अदासि, तस्मा ‘‘पुरिन्ददो’’ति वुच्चति. सक्को महालि देवानमिन्दो पुब्बे मनुस्सभूतो समानो सक्कच्चं दानं अदासि, तस्मा ‘‘सक्को’’ति वुच्चति. सक्को महालि देवानमिन्दो पुब्बे मनुस्सभूतो समानो आवासं अदासि, तस्मा ‘‘वासवो’’ति वुच्चति. सक्को महालि देवानमिन्दो सहस्सं अत्थानं मुहुत्तेन ¶ चिन्तेति, तस्मा ‘‘सहस्सक्खो’’ति वुच्चति. सक्कस्स महालि देवानमिन्दस्स सुजा नाम असुरकञ्ञा पजापति, तस्मा ‘‘सुजम्पती’’ति वुच्चति. सक्को महालि देवानमिन्दो देवानं तावतिंसानं इस्सरियाधिपच्चं रज्जं कारेति, तस्मा ‘‘देवानमिन्दो’’ति वुच्चतीति.
एवमेकस्सापि अत्थस्स अनेकानि सद्दप्पवत्तिनिमित्तानि दिस्सन्ति.
तथा हि येन पवत्तिनिमित्तेन तावतिंसाधिपतिम्हि इन्दसद्दो पवत्तो, न तेन तत्थ सक्कादिसद्दा पवत्ता, अथ खो अञ्ञेन. तथा येन सम्मादिट्ठियं पञ्ञासद्दो पवत्तो, न तेन तत्थ विज्जादिसद्दा. येन सम्पयुत्तधम्मानं पुब्बङ्गमभावेन उप्पन्नधम्मस्मिं चित्तसद्दो पवत्तो, न तेन तत्थ विञ्ञाणादिसद्दा. न हि विना केनचि पवत्तिनिमित्तेन सद्दो पवत्ततीति. एकोपि अत्थो सम्मुत्यत्थो च परमत्थो च अनेकसद्दप्पव्त्तिनिमित्तताय अनेकनामोति दट्ठब्बं.
एत्थ सिया ‘‘नामानीति वदथ, किं नामं नामा’’ति. वुच्चते – ईदिसे ठाने अत्थेसु सद्दप्पवत्तिनिमित्तं ‘‘नाम’’न्ति गहितं, यं ‘‘लिङ्ग’’न्तिपि वुच्चति. तथा हि ‘‘नाम’’न्ति च ‘‘लिङ्ग’’न्ति च सद्दोपि वुच्चति, ‘‘अञ्ञं सोभनं नामं परियेसिस्सामि. लिङ्गञ्च निप्पज्जते’’तिआदीसु विय. असभावधम्मभूतं नामपञ्ञत्तिसङ्खातं अत्थेसु सद्दप्पवत्तिनिमित्तम्पि वुच्चति ‘‘नामगोत्तं न जीरति. सतलिङ्गो’’तिआदीसु विय. इति नामसद्देनपि लिङ्गसद्देनपि सद्दप्पवत्तिनिमित्तस्स कथनं दट्ठब्बं. सद्दप्पवत्तिनिमित्तञ्च नाम लोकसङ्केतसिद्धो तंतंवचनत्थनियतो सामञ्ञाकारविसेसोति गहेतब्बं. सो एवंभूतोयेव सामञ्ञाकारविसेसो नाम पञ्ञत्तीति पुब्बाचरिया वदन्ति ¶ . सो हि तस्मिं तस्मिं अत्थे सद्दं नामेति तस्स तस्स अत्थस्स नामसञ्ञं करोतीति नामं, पकारेहि ञापनतो पञ्ञत्ति च. सविञ्ञत्तिविकारस्स पन सद्दस्स सम्मुतिपरमत्थसच्चानं पकारेहि ञापनतो पञ्ञत्तिभावे वत्तब्बमेव नत्थि. सद्दस्सेव हि एकन्तेन पञ्ञत्तिभावो इच्छितब्बो ‘‘निरुत्तिपटिसम्भिदा परित्तारम्मणा’’ति च ‘‘निरुत्तिपटिसम्भिदा पच्चुप्पन्नारम्मणा’’ति च ‘‘निरुत्तिपटिसम्भिदा बहिद्धारम्मणा’’ति च पाळिदस्सनतो. इध पन सद्दप्पवत्तिनिमित्ताधिकारत्ता नामवसेन अत्थो पकासितो. एवं अनेकविधस्स सामञ्ञाकारविसेसोति पुब्बाचरियेहि गहितस्स नामपञ्ञत्तिसङ्खातस्स सद्दप्पवत्तिनिमित्तस्स वसेन एकोपि ञेय्यत्थो अनेकलिङ्गोति गहेतब्बो. तेनाह आयस्मा सुहेमन्तो पभिन्नपटिसम्भिदो –
‘‘सतलिङ्गस्स अत्थस्स, सतलक्खणधारिनो;
एकङ्गदस्सी दुम्मेधो, सतदस्सीव पण्डितो’’ति.
एवं सब्बाभिधानेसुपि इमिना नयेन यथारहं अत्थो विभावेतब्बो नयञ्ञूहि.
विदि अवयवे. विन्दति. यदि अभिधानमत्थि, ‘‘विन्दो’’ति दिस्सति. यथा कण्डति. कण्डो.
खिदि अवयवेति चन्दविदुनो वदन्ति. तेसं मते ‘‘खिन्दती’’ति रूपं.
निदि कुच्छायं. कुच्छासद्दो गरहत्थो. निन्दति. निन्दा.
पोराणमेतं अतुल, नेतं अज्जतनामिव;
निन्दन्ति तुण्हिमासीनं, निन्दन्ति बहुभाणिनं;
मितभाणिम्पि निन्दन्ति, नत्थि लोके अनिन्दितो.
अवण्णो ¶ अगुणो निन्दा, गरहा अयसोपि च;
असिलोको अकित्ति च, असिलाघा च अत्थुति.
नन्द समिद्धियं. अकम्मिका धातु. नन्दति पुत्तेहि पुत्तिमा. नन्दाय नुन मरणेन. नन्दसि सिरिवाहन. नन्दनं वनं. अभिसद्दयोगे पनायं सकम्मकोपि. अभिनन्दन्ति आगतं नाभिनन्दन्ति मरणं.
सिरीव रूपिनिं दिस्वा, नन्दितं आसि तं कुलं;
तेन नन्दाति मे नामं, सुन्दरं पवरं अहु.
रम्मं वेळुवनं येन, न दिट्ठं सुगतालयं;
न तेन नन्दनं दिट्ठं, इति मञ्ञे महेसयं.
येन वेळुवनं दिट्ठं, नरनन्दननन्दनं;
सुदिट्ठं नन्दनं तेन, अमरिन्दसुनन्दनं.
चदि हिलादने दित्तियञ्च. हिलादनं सुखनं. दित्ति सोभा. चन्दति. चन्दनो, चन्दो.
एत्थ च चन्दनस्सपि अनेकानि नामानि – चन्दनं, गन्धसारो, मलयजो, सुवण्णचन्दनं, हरिचन्दनं, रत्तचन्दनं, गोसीतचन्दनं. चन्दयति हिलादयति सीतगुणसमङ्गिताय सत्तानं पलिळाहं वूपसमेन्तं सुखं उप्पादेतीति चन्दनं. चन्दोति सोमो, सोपि चन्दयति हिलादयति सीतगुणसम्पत्तिया अत्तनो पभाय सत्तानं परिळाहं वूपसमेन्तो सुखं उप्पादेतीति चन्दोति वुच्चति. अथ वा चन्दति दिब्बति सिरिया विरोचतीति चन्दो. आगमट्ठकथासु पन ‘‘छन्दं जनेतीति चन्दो’’ति वुत्तं. तस्सापि अनेकानि नामानि –
चन्दो ¶ नक्खत्तराजा च, इन्दु सोमो निसाकरो;
चन्दिमा मा निसानाथो, ओसधी सो निसापति.
उळुराजा ससङ्को च, हिमरंसि ससीपि च;
द्विजराजा ससधरो, तारापति हिमंसु च.
कुमुदबन्धवो चेव, मिगङ्को च कलानिधि;
सुधं सुधि धूपि यूप-रस्मि चेव खमाकरो;
नक्खत्तेसो च रजनी-करो सुब्भंसु एव च.
तदि चेतायं. तन्दति. तन्दी.
कदि कलदि अव्हाने रोदने च. कन्दति, पक्कन्दति. पक्कन्दुं, कन्दन्तो, कलन्दको.
कलिदि परिदेवने. कलिन्दति.
खोद पटिघाते. खोदति.
खन्द गतिसोसनेसु. खन्दति. खन्दो. खन्दो नाम एको देवो, यो ‘‘कुमारो सत्तिधरो’’ति च वुच्चति.
खुदि आपवने. खुन्दति.
सिदि सीतिये. सीतियं सीतिभावो. सिन्दति. सोसिन्दो, सोतत्तो.
वन्द अभिवादनथुतीसु. वन्दति, अभिवन्दति. अभिवन्दना, वन्दनं, वन्दको.
एत्थ पन वन्दतीति पदस्स नमस्सति थोमेति वाति अत्थो. तथा हि सुत्तन्तटीकाकारो ‘‘वन्देति वन्दामि थोमेमि वा’’ति आह.
भदि कल्लाणे सोखिये च. कल्लाणं कल्याणं, सोखियं सुखिनो भावो, सुखमिच्चेवत्थो. भन्दति. भन्दको, भद्दो, भद्रो.
मदि ¶ थुतिमोदमदसुपनगतीसु. मन्दति. मन्दो.
एत्थ पन मन्दोति अञ्ञाणीपि बालदारकोपि वुच्चति. तत्थ अञ्ञाणी मन्दति अञ्ञाणभावेन अप्पसंसितब्बम्पि पुग्गलं थोमेतीति मन्दो. मन्दति अमोदितब्बट्ठानेपि मोदतीति मन्दो. मन्दति दानसीलादिपुञ्ञक्रियासु पमज्जतीति मन्दो. मन्दति अत्तनो च परेसञ्च हिताहितं अचिन्तेन्तो खादनीयभोजनीयादीहि अत्तनो कायं सञ्जातमेदं कुरुमानो सुपतीति मन्दो. मन्दति अयुत्तं परेसं क्रियं दिट्ठानुगतिआपज्जनेन गच्छति गण्हातीति मन्दो. अथ वा मन्दति पुनप्पुनं पटिसन्धिग्गहणवसेन गब्भं गच्छतीति मन्दो. वुत्तञ्हि भगवता ‘‘पुनप्पुनं गब्भमुपेति मन्दो’’ति. बालदारको पन मन्दति युत्तायुत्तमजानन्तो उत्तानसेय्यंपरिवत्तनसेय्यं वा सुपतीति मन्दो. तथा हि –
‘‘नोनीतसुखुमालं मं, जातपल्लवकोमलं;
मन्दं उत्तानसयनं, पिसाचभयतज्जिता.
पादमूले महेसिस्स, सायेसुं दीनमानसा;
इदं ददाम ते नाथ, सरणं होहि नायका’’ति
वुत्तं, इति उत्तानसयनतो पट्ठाय याव मन्ददसकं, ताव ‘‘मन्दो’’ति ‘‘दारको’’ति दट्ठब्बो. अप्पत्थवाचकोपि पन मन्दसद्दो होति, सो पाटिपदिकत्ता इध नाधिप्पेतो, अथ वा मन्दति अप्पभावेन गच्छति पवत्ततीति निप्फन्नपाटिपदिकवसेनपि गहेतब्बो.
मुद हासे. हसनं हासो तुट्ठि. मोदति, पमोदति. सम्मोदति. सम्मोदको. सम्मोदमाना गच्छन्ति मुदिता. मुदा.
हद ¶ करीसोस्सग्गे. करीसोस्सग्गो नाम करीसस्स ओस्सज्जनं विस्सज्जनं. हदति. उहदति. हदनो.
एत्थ च ‘‘येसं नो सन्थते दारका उहदन्तिपि उम्मिहन्तिपी’’ति अयं पाळि निदस्सनं, तत्र उहदन्तिपीति वच्चम्पि करोन्ति. उम्मिहन्तिपीति पस्सावम्पि करोन्ति. पच्छिमपदस्सत्थो मिह सेचनेति धातुवसेन दट्ठब्बो. अयं पन चुरादिगणेपि वत्तति द्विगणिकत्ता. इमस्मिञ्हि ठाने ‘‘मुत्तेति ओहदेति चा’’ति चरियापिटकपाळिप्पदेसो निदस्सनं. तत्थ मुत्तेतीति पस्सावं करोति. ओहदेतीति करीसं विस्सज्जेति.
उद मोदे कीळायञ्च. उदति. उदानं. उदग्गो.
तत्थ उदानन्ति केनट्ठेन उदानं? उदाननट्ठेन. किमिदं उदाननं नाम? पीभिवेगसमुट्ठापितो उदाहारो. यथा हि यं तेलादि मिनितब्बवत्थु मानंगहेतुं न सक्कोति, विस्सन्दित्वा गच्छति, तं ‘‘अवसेको’’ति वुच्चति. यञ्च जलं तळाकं गहेतुं न सक्कोति, अज्झोत्थरित्वा गच्छति, तं ‘‘ओघो’’ति वुच्चति, एवमेव यं पीतिवेगसमुट्ठापितं वितक्कविप्फारं हदयं सन्धारेतुं न सक्कोति, सो अधिको हुत्वा अन्तो असण्ठहित्वा वचीद्वारेन निक्खमन्तो पटिग्गाहकनिरपेक्खो उदाहारविसेसो ‘‘उदान’’न्ति वुच्चति. उदग्गोति सञ्जातसोमनस्सो.
कुद खुद गुद कीळायमेव. कोदति. खोदति. गोदति.
सूद पग्घरणे. सूदति. सुत्तं. सूदो. रञ्ञो सूदा महानसे.
एत्थ ¶ च सुत्तन्ति सूदति धेनु विय खीरं अत्थे पग्घरापेतीति सुत्तं, तेपिटकं बुद्धवचनं. सकम्मिकधातुत्ता पन ‘‘पग्घरापेती’’ति कारितवसेन अत्थो कथेतुं लब्भति. तथा हि ‘‘करोती’’ति पदस्स ‘‘निप्फादेती’’ति अत्थो कथेतुं लब्भति. सूदोति भत्तकारो. यो ‘‘आळारिको, ओदनिको, सूपकारो, रसको’’ति च वुच्चति. सूदति ‘‘एवञ्चेवञ्च कते खादनीयं वा भोजनीयं वा सुगन्धं मनापं सुरसञ्च भविस्सती’’ति रन्धनक्रियाय सुकुसलताय रसं पग्घरापेति अभिनिब्बत्तेतीति सूदो.
रहद अब्यत्तसद्दे. रहदति. रहदो.
हिलादि सुखे च. चकारो पुब्बत्थापेक्खको. हिलादति. हिलादनं, हिलादो, मेत्तासहायकतसत्तमहाहिलादो.
सद्द कुच्छिते सद्दे. सद्दति.
मिद स्नेहे. स्नेहो नाम वसासङ्खातो स्नेहो पीतिस्नेहोति दुविधो. इध पन वसासङ्खातो स्नेहो अधिप्पेतो, मेदति मेदो.
एत्थ च मेदतीति मेदसहितो भवति अयं पुरिसोति अत्थो. मेदो नाम थूलस्स सकलसरीरं फरित्वा किसस्स जङ्घमंसादीनि निस्साय ठितो पत्थिन्नसिनेहो, सो वण्णेन हलिद्दिवण्णो होति. कारिते ‘‘मेदेति मेदयती’’ति रूपानि. तथा हि ‘‘ते इमं कायं बलं गाहेन्ति नाम ब्रूहेन्ति नाम मेदेन्ति नामा’’ति पाळि दिस्सति. तत्थ मेदेन्तीति सञ्जातमेदं करोन्तीति अत्थो. इमिस्सा पन धातुया दिवादिगणं पत्ताय पीतिसिनेहत्थे ‘‘मेज्जती’’ति सुद्धकत्तुरूपं भवति. चुरादिगणं पन ¶ पत्ताय ‘‘मेदेति मेदयती’’ति सुद्धकत्तुरूपानि भवन्तीति दट्ठब्बं.
सिद मोचने. सिदति. सेदो.
सन्द पसवने. पसवनं सन्दनं अविच्छेदप्पवत्ति. सन्दति उदकं. महन्तो पुञ्ञाभिसन्दो.
एत्थ च पुञ्ञाभिसन्दोति पुञ्ञप्पवाहो, पुञ्ञनदीतिपि वत्तुं युज्जति.
मद्द मद्दने. मद्दभि, पमद्दति. मारसेनप्पमद्दनो. कण्टकं मद्दति.
कदि वेलम्बे. विलम्बभावो वेलम्बो. कन्दति.
कद अव्हाने रोदने च. कदति.
खदि उज्झने. छन्दति.
सद सादने. सदति. अस्सादो.
सीद विसरणगत्यावसानेसु. विसरणं विप्फरणं. गत्यावसानं गमनस्स अवसानं ओसानं अभावकरणं, निसीदनन्ति अत्थो. सीदति, लाबूनि सीदन्ति. संसीदति, ओसीदति, पसीदति, विप्पसीदति. पसादो. पसन्नो. विप्पसन्नो. पसादको. पसादितो. पासादो. ओसीदापको. कुसीतो. आसीनो. निसिन्नो. निसिन्नको. सन्निसीवेसु पक्खिसु. निसीदनं, निसिन्नं. निसज्जा. गोनिसादो, उपनिसा. सीदेति. सीदयति. सीदापेति. सीदापयति. पसादेति. निसीदितुं. निसीदापेतुं, निसादेतुं, निसीदापेति, निसीदापेत्वा. उच्छङ्गे मं निसादेत्वा, पिता अत्थानुसासति. निसीदित्वातिपि पाठो. निसीदित्वा. निसीदित्वान. निसीदितुन ¶ . निसीदिय. निसीदियान. संसीदित्वा. अवसीदित्वा. ओसीदित्वा.
तत्थ कुसीतोति वीरियेनाधिगन्तब्बस्स अत्थस्स अलाभतो कुच्छितेनाकारेन सीदतीति कुसीतो. अथ वा सयम्पि कुच्छितेनाकारेन सीदति अञ्ञेपि सीदापेति तं निस्साय अञ्ञेसं सीदनस्स सम्भवतोति कुसीतो. तथा हि वुत्तं –
‘‘परित्तं कट्ठमारूय्ह, यथा सीदे महण्णवे;
एवं कुसीतमागम्म, साधजीवीपि सीदती’’ति;
कुसीतोति चेत्थ दस्स तत्तं ‘‘सुगतो’’ति एत्थ विय ‘‘सतस्मीति होती’’ति एत्थ विय च. तथा हि सीदतीति सतं, अनिच्चस्सेतं अधिवचनं. इमिना उच्छेददिट्ठि वुत्ता. सतइति चेत्थ अविभत्तिको निद्देसो. सन्निसीवेसूति परिस्समविनोदनत्थं सब्बसो निसीदन्तेसु, विस्सममानेसूति अत्थो, दकारस्स वकारं कत्वा निद्देसो. निसीदनन्ति निसीदनक्रिया. मञ्चपीठादिकं वा आसनं. तञ्हि निसीदन्ति एत्थाति निसीदनन्ति वुच्चति. निसिन्नन्ति निसीदनक्रिया एव. एत्थ पन ‘‘गते ठिते निसिन्ने सुत्ते जागरिते भासिते तुण्हीभावे सम्पजानकारी होति. मातुगामेन सद्धिं रहो मञ्ञे तया निसिन्नन्ति कुक्कुच्चं उपदहतीतिआदीसु चस्स पयोगो वेदितब्बो. एत्थ हि गमनं गभं, ठानं ठितं, निसीदनं निसन्नं, सुपनं सुत्तं, जागरणं जागरितं, भासनं भासितन्ति वुच्चति. निसज्जाति निसीदना. गोनिसादोति गोनिसज्जना. उपनिसाति उपनिसीदति फलं एत्थाति उपनिसा, कारणं. निसादेतुन्ति निसीदापेतुं. निसादेत्वाति निसीदापेत्वा.
भावे ¶ नपुंसको ञेय्यो, निसिन्नन्ति रवो पन;
वाच्चलिङ्गो तिलिङ्गो सो, गतादीसुप्ययं नयो.
चद याचने. याचनं अज्झेसनं. चदति.
मिद मेद मेधाहिंसासु. मिदति. मेदति.
निद नेद कुच्छासन्निकरिसेसु. कुच्छा गरहा. सन्निकरिसं वोहारविसेसो. निदति. नेदति.
बुन्दि निसाने. निसानं तेजनं तिक्खता. बुन्दति. बोन्दि.
एत्थ च बोन्दीति सरीरं. तञ्हि बुन्दानि तिक्खानि पिसुणफरुसवाचादीनि वा पञ्ञावीरियादीनि वा एत्थ सन्तीति बोन्दीति वुच्चति, सञ्ञोगपरत्तेपि उकारस्सोकारादेसो, पापकल्याणजनवसेनेस अत्थो दट्ठब्बो. बोन्दिसद्दस्स सरीरवाचकता पन –
‘‘नाहं पुन न च पुन, न चापि अपुनप्पुनं;
हत्थिबोन्दिं पवेक्खामि, तथा हि भयतज्जितो’’तिआदीसु
दट्ठब्बा. इमानिस्स नामानि –
कायो देहं सरीरञ्च, वपु बिम्बञ्च विग्गहं;
बोन्दि गत्तं तनु चेव, अत्तभावो तथूपधि;
समुस्सयोति चेतानि, देहनामानि होन्ति हि.
वद वियत्तियं वाचायं. वदति, वज्जति. वदेति, ओवदति, ओवदेति, पटिवदति. अभिवदति, अनुवदति, उपवदति, अपवदति. निवदति. अञ्ञानिपि योजेतब्बानि. तत्थ ‘‘वज्जन्तु भोन्तो अम्म’’न्ति पाळिदस्सनतो वज्जतीति पदं वुत्तं. केचि पन गरू ‘‘वज्जेती’’ति रूपं इच्छन्ति, तं उपपरिक्खित्वा युत्तञ्चे गहेतब्बं, ‘‘उपासको भिक्खुं वदेति. तेन योगेन जनकायं, ओवदेति महामुनी’’ति च दस्सनतो वदेति ओवदेतीति च वुत्तं. सब्बानेतानि सुद्धकत्तुपदानि.
ओवादेति ¶ , वादयति, वादापेति, वादापयति. वज्जेन्तो, वज्जयन्तो, इमानि हेतुकत्तुपदानि.
कम्मे ‘‘वदियति, ओवदियति, वज्जियति. वदियमानो, वज्जमानो, ओवदियमानो, ओवज्जमानो न करोति सासनं’’ इच्चादीनि भवन्ति. ‘‘वादो, ओवादो, पटिवादो, पवादो, अभिवादनं, अनुवादो, उपवादो, अपवादो, विवादो, निवादनं, वज्जं, वदनं’’ इच्चेवमादीनि नामिकपदानि योजेतब्बानि.
‘‘वदितुं, वदित्वा, विवदित्वा’’ इच्चेवमादीनि च तुमन्तादीनि पदानि.
तत्थ वादोति कथा. वदितब्बं वत्तब्बन्ति वज्जं, किं तं? वचनं. एतेन सच्चवज्जेन, समङ्गिनी सामिकेन होमीति एत्थ हि वचनं ‘‘वज्ज’’न्ति वुच्चति. वदन्ति एतेनाति वदनं, मुखं. मुखस्स हि इमानि नामानि –
वदनं लपनं तुण्डं, मुख मस्सञ्च आननं;
सूकरादिमुखं तुण्ड-मिति ञेय्यं विसेसतो.
तत्र वदतीति पिता पुत्तं वदति. अपिच वदतीति भेरी वदति, नादं मुञ्चतीति अत्थो. एस नयो वज्जतीति एत्थापि.
तत्रायं पदमाला, वदति, वदन्ति. वदसि, वदथ. वदामि, वदाम. वदते, वदन्ते. वदसे, वदव्हे. वदे, वदम्हे.
वदतु, वदन्तु. वदाहि, वद, वदथ. वदामि, वदाम. वदतं, वदन्तं. वदस्सु, वदव्हो. वदे, वदामसे.
वज्जति, वज्जन्ति. वज्जसि, वज्जथ. वज्जामि, वज्जाम. वज्जते, वज्जन्ते. वज्जसे, वज्जव्हे. वज्जे, वज्जम्हे.
वज्जतु ¶ , वज्जन्तु. वज्जाहि, वज्ज, वज्जथ. वज्जामि, वज्जाम. वज्जतं, वज्जन्तं. वज्जस्सु, वज्जव्हो. वज्जे, वज्जाम्हसे. इमा द्वे पदमाला वदधातुस्स वज्जादेसवसेन वुत्ताति दट्ठब्बं. अत्रायं सुखुमत्थविनिच्छयो, ‘‘मानुस्सका च दिब्बा च, तूरिया वज्जन्ति तावदे’’ति पाळि. एत्थ वज्जन्तीति इदं सुद्धकत्तुपदं तद्दीपकत्ता. किं विय?
‘‘उदीरयन्तु सङ्खपणवा, वदन्तु एकपोक्खरा;
नदन्तु भेई सन्नद्धा, वग्गू वदन्तु दुन्दुभी’’ति
एत्थ ‘‘उदीरयन्तु वदन्तु’’आदीनि विय. तथा हि अट्ठकथायं ‘‘वज्जन्तीति वज्जिंसूति अतीतवचने वत्तमानवचनं वेदितब्ब’’न्ति सुद्धकत्तुवसेन विवरणं कतं, तस्मा ईदिसेसु ठानेसु वदधातुस्स वज्जादेसो दट्ठब्बो.
‘‘सङ्खा च पणवा चेव, अथोपि दिण्डिमा बहू;
अन्तलिक्खम्हि वज्जन्ति, दिस्वानच्छेरकं नभे’’ति
एत्थ पन वज्जन्तीति हेतुकत्तुपदं तद्दीपकत्ता. तञ्च खो वण्णसन्धिविसयत्ता वादयन्तीति कारितपदरूपेन सिद्धं. तथा हि ‘‘वादयन्ती’’ति पदरूपं पतिट्ठपेत्वा यकारे परे सरलोपो कतो, द्यकारसञ्ञोगस्स ज्जकारद्वयं पुब्बक्खरस्स रस्सत्तञ्च भवति. तेनाह अट्ठकथायं ‘‘वज्जन्तीति वादयन्ती’’ति हेतुकत्तुवसेन विवरणं. तथा हि ‘‘देवता नभे अच्छेरकं भगवतो यमकपाटिहारियं दिस्वा अन्तलिक्खे एतानि सङ्खपणवादीनि तूरियानि वादयन्ती’’ति हेतुकत्तुवसेन अत्थो गहेतब्बो भवति, तस्मा ईदिसेसु ठानेसु वदस्स वज्जादेसो न भवति.
केचेत्थ वदेय्युं ‘‘अन्तलिक्खम्हि वज्जन्ति, दिस्वानच्छेरकं नभे’’ति एत्थापि ‘‘वज्जन्ती’’ति पदं सुद्धकत्तुपदमेव, न हेतुकत्तुपदं ¶ ‘‘वज्जन्तीति वादयन्ती’’ति विवरणे कतेपि, तथा हि ‘‘ये केचिमे दिट्ठिपरिब्बसाना, ‘‘इदमेव सच्च’न्ति विवादयन्ती’’ति च ‘‘एवम्पि विग्गय्ह विवादयन्ती’’ति च एवमादीसु वदन्तिपदेन समानत्थं ‘‘वादयन्ती’’ति पदञ्च सासने दिट्ठ’’न्ति? तन्न, ‘‘दिस्वा’’ति दस्सनक्रियावचनतो. न हि सङ्खपणवादीनं पाटिहारियादिदस्सनं उपपज्जति दस्सनचित्तस्स अभावतोति. सच्चं, तथापि –
‘‘रादन्ते दारके दिस्वा, उब्बिद्धा विपुला दुमा;
सयमेवोनमित्वान, उपगच्छन्ति दारके’’ति
एत्थ विय उपचरितत्ता उपपज्जतेव दस्सनवचनं. तस्मा ‘‘वज्जन्तीति वादयन्ती’’ति विवरणं सुद्धकत्तुवसेन कतन्ति? तन्न, हेट्ठा –
‘‘सङ्गीतियो च वत्तन्ति, अम्बरे अनिलञ्जसे;
चम्मनद्धानि वादेन्ति, दिस्वानच्छेरकं नभे’’ति
इमिन्ना गाथाय ‘‘वादेन्तीति वादयन्ति देवता’’ति सपाठसेसस्स अत्थविवरणस्स हेतुकत्तुवसेन कतत्ता. अथापि वदेय्युं ‘‘सङ्खा च पणवा चेव, अथोपि दिण्डिमा बहू’ति पच्चत्तवचनवसेन वुत्तत्ता वज्जन्तीति पदं कम्मवाचकपद’’न्ति चे? तम्पि न, कम्मवसेन विवरणस्स अकतत्ता, कत्तुवसेन पन कतत्ताति निट्ठमेत्थ गन्तब्बं.
अयमेत्थ विनिच्छयो वेदितब्बो. द्विगणिको वदधातु भूवादिगणिको च चुरादिगणिको च. सो हि भूवादिगणे वत्तन्तो ‘‘वदति वज्जती’’ति सुद्धकत्तुरूपानि जनेत्वा ‘‘वादेति, वादयति, वादापेति, वादापयती’’ति चत्तारि हेतुकत्तुरूपानि जनेति, चुरादिगणे पन ‘‘वादेति, वादयती’’ति ¶ सुद्धकत्तुरूपानि जनेत्वा ‘‘वादापेति, वादापयती’’ति च द्वे हेतुकत्तुरूपानि जनेति, तस्मा सासने ‘‘वादेन्ति वादयन्ती’’ति सुद्धकत्तुपदानि दिस्सन्ति. ‘‘वदेय्य, वदेय्युं’’ इच्चादि सब्बं नेय्यं. ‘‘वज्जेय्य, वज्जेय्युं’’ इच्चादि च सब्बं नेय्यं वज्जादेसवसेन.
अथ वा वदेय्य, वदेय्युं, वज्जुं. पिता माता च ते दज्जुन्ति पदमिव. एत्थ च ‘‘वज्जुं वा ते न वा वज्जुं, नत्थि नासाय रूहना’’ति पाळि निदस्सनं. वदेय्युं वान वदेय्युंवाति अत्थो. वदेय्यासि, वज्जासि, वज्जेसि इच्चपि. वुत्तो वज्जासि वन्दनं. वज्जेसि खो त्वं वामूरं. वदेय्याथ, वज्जाथ. अम्मं अरोगं वज्जाथ. वदेय्यामि, वज्जामि, वदेय्याम, वज्जाम. वदेथ, वदेरं. वदेथो, वदेय्याव्हो, वज्जाव्हो. वदेय्यं, वज्जं, वदेय्याम्हे, वज्जाम्हे. पुब्बे विय इधापि यकारे परे सरलोपो दट्ठब्बो. अञ्ञानिपि उपपरिक्खित्वा गहेतब्बानि.
इदानि परोक्खादिरूपानि कथयाम. वद, पावद, यथा बभुव. दकारलोपे ‘‘पाव’’ इतिपि रूपं भवति, ‘‘पटिपं वदेहि भद्दन्ते’’ति एत्थ ‘‘पटिप’’न्ति पदं विय. तथा हि ‘‘यो आतुमानं सयमेव पाव’’ इति पाळि दिस्सति. एत्थ पसद्दो उपसग्गो दीघं कत्वा वुत्तो ‘‘पावदति पावचन’’न्तिआदीसु विय, पावाति च इदं अतीतवचनं, अट्ठकथायं पन अतीतवचनं इदन्ति जानन्तोपि गरु वत्तमानवचनवसेन ‘‘पावाति वदती’’ति विवरणमकासि ईदिसेसु ठानेसु कालविपल्लासवसेन अत्थस्स वत्तब्बत्ता.
आयस्मापि च सारिपुत्तो निद्देसे ‘‘यो आतुमानं सयमेव पावा’’ति पदं निक्खिपित्वा आतुमा वुच्चति अत्ता, सयमेव पावाति सयमेव अत्तानं पावदति, ‘‘अहमस्मि ¶ सीलसम्पन्नो’’ति वा ‘‘वतसम्पन्नो’’ति वाति वत्तमानवचनेन अत्थं निद्दिसि. अथ वा पावाति इदं न केवलं वदधातुवसेनेव निप्फन्नं, अथ खो उधातुवसेनपि. तथा हि इदं पपुब्बस्स उसद्दे इति धातुस्स पयोगे उकारस्स ओकारादेसं कत्वा ततो परोक्खाभूते अकारे परे ओकारस्स आवादेसं ततो च सन्धिकिच्चं कत्वा सिज्झति, तस्मा उधातुस्स वदधातुया समानत्थत्ता तन्निप्फन्नरूपस्स च वदधातुया निप्फन्नरूपेन समानरूपत्ता ‘‘सयमेव अत्तानं पावदती’’ति वदधातुवसेन निद्दिसीति दट्ठब्बं.
इदानि विच्छिन्ना पदमाला घटीयति. वद, वदुं. वदे, वदित्थ, वदं, वदिम्ह. वदित्थ, वदिरे. वदित्थो, वदिव्हो. वदिं, वदिम्हे. पावद, पाव इच्चपि. पावदु. पावदे, पावदित्थ. पावदं, पावदिम्ह. पावदित्थ, पावदिरे. पावदित्थो, पावदिव्हो. पावदिं, पावदिम्हे. तथा ‘‘वज्ज, वज्जु’’ इच्चादीनि परोक्खारूपानि.
‘‘अवदा, अवदू. अवज्जा, अवज्जू’’ इच्चादीनि हिय्यत्तनीरूपानि.
‘‘अवदि, वदि, अवदुं, वदुं, अवदिंसु, वदिंसु. अवज्जि, वज्जि’’ इच्चादीनि अज्जतनीरूपानि.
‘‘वदिस्सति, वदिस्सन्ति. वज्जिस्सति, वज्जिस्सन्ति’’ इच्चादीनि भविस्सन्तीरूपानि.
‘‘अवदिस्सा, वदिस्सा, अवज्जिस्सा, वज्जिस्सा’’ इच्चादीनि कालातिपत्तिरूपानि. सेसानि सब्बानिपि यथासम्भवं वित्थारेतब्बानि. या पनेत्थ वदधातु वियत्तियं वाचायं वुत्ता, सा कत्थचि ‘‘वदन्तं एकपोक्खरा. भेरिवादको’’तिआदीसु अब्यत्तसद्देपि वत्तति उपचरितवसेनाति दट्ठब्बं.
विद ¶ ञाणे. ञाणं जाननं. विदति. वेदो. विदू. कारिते ‘‘वेदेति. वेदयति. सयं अभिञ्ञा सच्छिकत्वा पवेदेति. वेदयन्ति च ते तुट्ठिं, देवा मानुसका उभो’’ति पयोगा. तत्थ पवेदेतीति बोधेति ञापेति पकासेति. वेदोति विदति सुखुमम्पि कारणं आजानातीति वेदो, पञ्ञायेतं नामं. ‘‘वेदेहमुनी’’ति एत्थ हि ञाणं वेदोति वुच्चति. वेदोति वा वेदगन्थस्सपि नामं विदन्ति जानन्ति एतेन उच्चारितमत्तेन तदाधारं पुग्गलं ‘‘ब्राह्मणो अय’’न्ति, विदन्ति वा एतेन ब्राह्मणा अत्तना कत्तब्बकिच्चन्ति वेदो. सो पन इरुवेदयजुवेदसामवेदवसेन तिविधो. आथब्बणवेदं पन पणीतज्झासया न सिक्खन्ति परूपघातसहितत्ता. तस्मा पाळियं ‘‘तिण्णं वेदानं पारगू’’ति वुत्तं. एतेयेव ‘‘छन्दो, मन्तो, सुती’’ति च वुच्चन्ति.
पञ्ञायं तुट्ठियं वेदे, वेदसद्दो पवत्तति;
पावकेपि च सो दिट्ठो, जातसद्दपुरेचरो;
पच्छानुगे जातसद्दे, सति तुट्ठजनेपि च;
‘‘वेदगू सब्बधम्मे’’ति एत्थापि विदितेसु च.
विदूति पण्डितमनुस्सो. सो हि यथासभावतो कम्मञ्च फलञ्च कुसलादिभेदे च धम्मे विदतीति ‘‘विदू’’ति वुच्चति.
रुद अस्सुविमोचने, सकम्मिकवसेनिमिस्सा अत्थो गहेतब्बो. रोदति, रुदति इच्चपि. रुण्णं. रुदितं. रोदनं. रोदन्तो. रोदमानो. रोदन्ती. रोदमाना. रुदमुखा. रुदं. रुदन्तो.
तत्थ ¶ रोदतीति किं रोदति? मतं पुत्तं वा भातरं वा रोदति. तत्रायं पाळि ‘‘नाहं भन्ते एतं रोदामि, यं मं भन्ते भगवा एवमाह’’. अयं पनेत्थ अत्थो – ‘‘यं मं भन्ते भगवा एवमाह, अहं एतं भगवतो ब्याकरणं न परोदामि न परिदेवामि न अनुत्थुनामी’ति एवं सकम्मिकवसेनत्थो वेदितब्बो, न अस्सुमुञ्चनमत्तेन.
‘मतं वा अम्म रोदन्ति, यो वा जीवं न दिस्सति;
जीवन्तं अम्म पस्सन्ति, कस्मा मं अम्म रोदसी’ति
अयञ्चेत्थ पयोगो’’ति इदमट्ठकथावचनं. इदं पन टीकावचनं – ‘‘यथा सकम्मका धातुसद्दा अत्थविसेसवसेन अकम्मका होन्ति ‘विबुद्धो पुरिसो विबुद्धो कमलसण्डो’ति, एवं अत्थविसेसवसेन अकम्मकापि सकम्मका होन्तीति दस्सेतुं ‘न परिदेवामि न अनुत्थुनामी’ति आह. अनुत्थुनसद्दो सकम्मकवसेन पयुज्जति ‘पुराणानि अनुत्थुन’न्तिआदीसु. अयञ्चेत्थ पयोगोति इमिना गाथाय अनुत्थुननं रुदनं अधिप्पेतन्ति दस्सेती’’ति.
दलिद्द दुग्गतियं. दुक्खस्स गति पतिट्ठाति दुग्गतीति अयं अत्थो ‘‘अपायं दुग्गतिंविनिपातं निरयं उपपज्जती’’तिआदीसु युज्जति, इध पन इदं अत्थं अग्गहेत्वा अञ्ञो अत्थो गहेतब्बो. कथं दुग्गतीति? दुक्खेन किच्छेन गति गमनं अन्नपानादिलाभो दुग्गतीति. दलिद्दति. दलिद्दो, दलिद्दी, दालिद्दियं. तत्थ दलिद्दतीति सब्बं इच्छितिच्छितं परं याचित्वा एव दुक्खेन अधिगच्छति, न अयाचित्वाति अत्थो. दुलिद्दोति दुग्गतमनुस्सो. दलिद्दीति दुग्गता नारी. दलिद्दस्स भावो दालिद्दियं. एत्थ च सब्बमेव ‘‘दलिद्दती’’ति लोकिकप्पयोगदस्सनतो ‘‘दलिद्दती’’ति क्रियापदं विभावितं. सासने पन ¶ तं क्रियापदं न आगतं, ‘‘दलिद्दो दलिद्दी’’ति नामपदानियेव आगतानि. अनागतम्पि तं ‘‘नाथती’’ति पदमिव सासनानुलोमत्ता गहेतब्बमेव. गरू पन कच्चायनमतवसेन दल दुग्गतिम्हीति दुग्गतिवाचकदलधातुतो इद्दपच्चयं कत्वा ‘‘दलिद्दो’’ति नामपदं दस्सेसुं.
तुद ब्यथने. तुदति, वितुदति. कम्मनि ‘‘तुज्जति, वितुज्जमानो, वेदनाभिभुन्नो’’ति रूपानि.
तुदन्ति वाचाहि जना असञ्ञता,
सरेहि सङ्गामगतंव कुञ्जरं;
सुत्वान वाक्यं फरुसं उदीरितं,
अधिवासये भिक्खु अदुट्ठचित्तो;
नुद पेरणे. पेरणं चुण्णिकरणं पिसनं, नुदति, पनुदति. पनुदनं.
विदि लाभे. विन्दति. उट्ठाता विन्दते धनं. गोविन्दो.
खदि परिघाते. परिघातं समन्ततो हननं. खन्दति.
दकारन्तधातुरूपानि.
धकारन्तधातु
धा धारणे. दधाति, विदधाति. यं पण्डितो निपुणं संविधेति. निधिं निधेति. निधि नाम निधीयति. ताव सुनिहितो सन्तो. यतो निधिं परिहरि. निदहति. कुहिं देव निदहामि. परिदहति. यो वत्तं परिदहिस्सति. धस्सति. परिधस्सति. बालोति परं पदहति. सक्या खो अम्बट्ठ राजानं ¶ उक्काकं पितामहं दहन्ति. सद्दहति तथागतस्स बोधिं. सद्धा, सद्दहना, सद्धातब्बं, सद्दहितब्बं, सद्धायिको, पच्चयिको. सद्धेय्यवचसा उपासिका. सद्दहितुं, सद्दहित्वा. विसेसाधानं. सोतावधानं. सोतं ओदहति. ओहितसोतो. सोतं ओदहित्वा. मच्चुधेय्यं, मारधेय्यं, नामधेय्यं, धातु, धाता, विधाता. विधि. अभिधानं, अभिधेय्यं, निधानवती वाचा, आधानगाही, सन्धि. अञ्ञानिपि योजेतब्बानि.
विपुब्बो धा करोत्यत्थे, अभिपुब्बो तु भासने;
न्यासंपुब्बो यथायोगं, न्यासारोपनसन्धिसु.
इमस्मा पन धाधातुतो पुब्बस्स अपि इच्चुपसग्गस्स अकारो क्वचि निच्चं लोपं पप्पोति, क्वचि निच्चं लोपं न पप्पोति. अत्र लोपो वुच्चते, द्वारं पिदहति, द्वारं पिदहन्तो, पिदहितुं, पिदहित्वा, एवं अकारलोपो भवति. द्वारं अपिदहित्वा, एवं अकारलोपो न भवति. एत्थ हि अकारो अपिउपसग्गस्स अवयवो न होति. किन्ति चे? पटिसेधत्थवाचको निपातोयेव, उपसग्गावयवो पन अदस्सनं गतो, अयं निच्चालोपो. एवं धाधातुतो पुब्बस्स अपि इच्चुपसग्गस्स अकारो क्वचि निच्चं लोपं पप्पोति, क्वचि निच्चं लोपं न पप्पोति. इदं अच्छरियं इदं अब्भुतं. यत्र हि नाम भगवतो पावचने एवरूपपोपि नयो सन्दिस्सति विञ्ञूनं हदयविम्हापनकरो, यो एकस्मिंयेव धातुम्हि एकस्मिंयेव उपसग्गे एकस्मिंयेवत्थे क्वचि लोपालोपवसेन विभजितुं लब्भति. इदानि मयं सोतूनं परमकोसल्लजननत्थं तदुभयम्पि आकारं एकज्झं करोन्ता तदाकारवतिं जिनवरपाळिं आनयाम –
‘‘गङ्गं ¶ मे पिदहिस्सन्ति, न तं सक्कोमि ब्राह्मण;
अपिधेतुं महासिन्धुं, तं कथं सो भविस्सति;
न ते सक्कोमि अक्खातुं, अत्थं धम्मञ्च पुच्छितो.
चित्तत्थसाधनिं एतं, गाथं सम्भवजातके;
पञ्ञासम्भवमिच्छन्तो, करे चित्ते सुमेधसो’’ति.
धु गतिथेरियेसु. गति गमनं, थेरियं थिरभावो. धवति. धुवं.
एत्थ च धुवन्ति थिरं. ‘‘निच्चो धुवो सस्सतो अविपरिणामधम्मो’’तिआदीसु विय, तस्मा धुवन्ति थिरं किञ्चि धम्मजातं. अथ वा धुवन्ति इदं गतिथेरियत्थवसेन निब्बानस्सेव अधिवचनं भवितुमरहति. तञ्हि जातिजराब्याधिमरणसोकादितो मुच्चितुकामेहि धवितब्बं गन्तब्बन्ति धुवं, उप्पादवयाभावेन वा निच्चसभावत्ता धवति थिरं सस्सतं भवतीति धुवं. यञ्हि सन्धाय भगवता ‘‘धुवञ्च वो भिक्खवे देसेस्सामि धुवगामिनिञ्च पटिपद’’न्ति वुत्तं. धुवसद्दो ‘‘वचनं धुवसस्सत’’न्ति एत्थ थिरे वत्तति. ‘‘धुवञ्च भिक्खवे देसेस्सामी’’ति एत्थ निब्बाने. ‘‘धुवं बुद्धो भविस्ससी’’ति एत्थ पन एकंसे निपातपदभावेन वत्ततीति दट्ठब्बं.
धू विधूनने. ऊकारस्स ऊवत्तं. धूवति. धूविता, धूवितब्बं. रस्सत्ते ‘‘धुतो, धुतवा’’ इच्चपि रूपानि भवन्ति.
धे पाने. धयति, धीयति. धेन.
एत्थ च धेनूति धयति पिवति इतो खीरं पोतकोति धेनु, ‘‘गोधेनु, अस्सधेनु, मिगधेनू’’ति धेनुसद्दो सामञ्ञवसेन सपोतिकासु तिरच्छानगतित्थीसु वत्तति, एवं सन्तेपि येभुय्येन गावियं वत्तति. तथा हि ‘‘सत्त धेनुसते दत्वा’’ति पाळि दिस्सति.
सिधु ¶ गतियं सेधति, निसेधति, पटिसेधति. सिद्धो, पसिद्धो, निसिद्धो, पटिसिद्धो, पटिसेधितो, पटिसेधको, पटिसेधो, पटिसेधितुं, पटिसेधित्वा. इध अचिन्तेय्यबलत्ता उपसग्गानं तंयोगे सिधुधातुस्स नानप्पकारा अत्था सम्भवन्ति, अञ्ञेसम्पि एवमेव.
सिधु सत्थे मङ्गल्ये च. सत्थं सासनं, मङ्गल्यं पापविनासनं वुद्धिकारणं वा. सेधति. सिद्धो, पसिद्धो, पसिद्धि.
दध धारणे. जनस्स तुट्ठिं दधतेति दधि. धकारस्स हकारत्ते ‘‘दहती’’ति रूपं. अयं इत्थी इमं इत्थिं अय्यिकं दहति. इमे पुरिसा इमं पुरिसं पितामहं दहन्ति. चित्तं समादहातब्बं. समादहं चित्तं.
एध वुद्धियं लाभे च. एधति. एधो, सुखेधितो. गम्भीरे गाधमेधति.
एत्थ च एधोति एधति. वड्ढति एतेन पावकोति एधो. इन्दनं, उपादानं. सुखेधितोति सुखेन एधितो, सुखसंवड्ढितोति अत्थो. गाधमेधतीति गाधं पतिट्ठितं एधति लभति.
बद्ध संहरिसे. संहरिसो विनिबद्धक्रिया. बद्धति, विनिबद्धति. विनिबद्धा.
गाध पतिट्ठानिस्सयगन्धेसु. गाधति. गाधं कत्ता. गम्भीरतो अगाधं.
बाध विलोळने बाधति, विबाधति. आबाधो. आबाधति चित्तं विलोळेतीति आबाधो.
नाध ¶ याचनादीसु. नाधति. नाधनं.
बन्ध बन्धने बन्धति. बन्धनको, बन्धो, बन्धापितो, पटिबन्धो, बन्धनं, बन्धो, सम्बन्धनं, सम्बन्धो, पबन्धो, बन्धु.
तत्थ बन्धनन्ति बन्धन्ति सत्ते एतेनाति बन्धनं, सङ्खलिकादि. ‘‘अयं अम्हाकं वंसो’’ति सम्बन्धितब्बट्ठेन बन्धु, थेरगाथासंवण्णनायं पन ‘‘पेमबन्धनेन बन्धू’’ति वुत्तं.
दधि असीघचारे. असीघचारो असीघप्पवत्ति. दन्धति. दन्धो, दन्धपञ्ञो. यो दन्धकाले तरति, तरणीये च दन्धति.
वद्ध वद्धने. वद्धति. वद्धि, वुद्धि, वद्धो, वुद्धो, जातिवुद्धो, गुणवुद्धो, वयोवुद्धो.
ये वुद्धमपचायन्ति, नरा धम्मस्स कोविदा;
दिट्ठेव धम्मे पासंसा, सम्पराये च सुग्गतिं.
सधु सद्दकुच्छियं. सधति.
पिळधि अलङ्कारे. पिळन्धति. पिळन्धनं.
पिळन्धनमलङ्कारो, मण्डनञ्च विभूसनं;
पसाधनञ्चाभरणं, परियाया इमे मता.
मेध हिंसायं सङ्गमे च. मेधति. मेधा, मेधावी. अत्र मेधाति असनि विय सिलुच्चये किलेसे मेधति हिंसतीति मेधा. मेधति वा सिरिया सीलादीहि च सप्पुरिसधम्मेहि सह गच्छति न एकिका हुत्वा तिट्ठतीति मेधा, पञ्ञायेतं नामं. तथा हि –
‘‘पञ्ञा ¶ हि सेट्ठा कुसला वदन्ति,
नक्खत्तराजारिव तारकानं;
सीलं सिरी चापि सतञ्च धम्मो,
अन्वायिका पञ्ञवतो भवन्ती’’ति
वुत्तं. मेधावीति धम्मोजपञ्ञाय च समन्नागतो पुग्गलो.
सधु मधु उन्दे. सधति. मधति. मधु.
बुध बोधने. बोधति. बुद्धो. अभिसम्बुद्धानो. सम्बुद्धं. असम्बुद्धं. बोधि. दिवादिगणेपि अयं दिस्सति. तत्रहि ‘‘बुज्झती’’ति रूपं, इध पन ‘‘बोधती’’ति रूपं. ‘‘यो निन्दं अपबोधती’’ति पाळि दिस्सति. कारिते पन ‘‘बोधेति’’ इच्चादीनि.
युध सम्पहारे. योधति. योधो. योधेथ मारं पञ्ञावुधेन. युद्धं. चरणायुधो, चरणावुधो वा. आवुधं. दिवादिगणिकस्स पनस्स ‘‘युज्झती’’ति रूपं.
दीधि दित्तिवेधनेसु. दीधति. दीधिति. एत्थ च दीधितीति रस्मि. अनेकानि हि रस्मिनामानि.
रस्मि आभा पभा रंसि, दित्ति भा रुचि दीधिति;
मरीचि जुति भाण्व’सु, मयूखो किरणो करो;
नागधामो च आलोको, इच्चेते रस्मिवाचका.
चकारन्तरूपानि.
नकारन्तधातु
नी नये. नेति, नयति, विनेति. विनेय्य हदये दरं. आनेति. आनयति. नेता. विनेता. नायको. नेय्यो ¶ . वेनेय्यो. वेनयिको. विनीतो पुरिसो. नीयमाने पिसाचेन, किन्नु तात उदिक्खति. नीयन्तो. नेत्तं. नेत्ति. भवनेत्ति समूहता. नेत्तिको. उदकञ्हि नयन्ति नेत्तिका. नेत्ता. नेत्ते उजुं गते सति. नयो. विनयो. आयतनं. नेतुं. विनेतुं. नेत्वा. विनेत्वा इच्चादीनि.
तत्थ नेत्तन्ति समविसमं दस्सेन्तं अत्तभावं नेतीति नेत्तं, चक्खु. नेत्तीति नेन्ति एताय सत्तेति नेत्ति, रज्जु. भवनेत्तीति भवरज्जु, तण्हायेतं नामं. ताय हि सत्ता गोणा विय गीवाय बन्धित्वा तं तं भवं निय्यन्ति, तस्मा भवनेत्तीति वुच्चति. नेत्तिकाति कस्सका. नेत्ताति गवजेट्ठको यूथपति. नयोति नयनं गमनं नयो, पाळिगति. अथ वा तत्थ तत्थ नेतब्बोति नयो, सदिसभावेन नेतब्बाकारो. नीयतीति नयो, तथत्तनयादि. नीयति एतेनाति नयो, अन्तद्वयविवज्जननयादि.
तथा हि छब्बिधो नयो तथत्तनयो पत्तिनयो देसनानयो अन्तद्वयविवज्जननयो अचिन्तेय्यनयो अधिप्पायनयोति. तेसु तथत्तनयो अन्तद्वयविवज्जननयेन नीयति, पत्तिनयो अचिन्तेय्यनयेन, देसनानयो अधिप्पायनयेन नीयति. एत्थादिम्हि तिविधो नयो कम्मसाधनेन नीयतीति ‘‘नयो’’ति वुच्चति, पच्छिमो पन तिविधो नयो करणसाधनेन नीयति एतेन तथत्तादिनयत्तयमिति ‘‘नयो’’ति वुच्चति. इमस्मिं अत्थे पपञ्चियमाने गन्थवित्थारो सियाति वित्थारो न दस्सितो.
अपरोपि ¶ चतुब्बिधो नयो एकत्तनयो नानत्तनयो अब्यापारनयो एवंधम्मतानयोति.
विनेति सत्ते एत्थ, एतेनाति वा विनयो. कायवाचानं विनयनतोपि विनयो. आयतनन्ति अनमतग्गे संसारे पवत्तं अतीव आयतं संसारदुक्खं याव न निवत्तति, ताव नयतेव पवत्ततेवाति आयतनं.
अयं पनेत्थ अत्थुद्धारो. ‘‘आयतनन्ति अस्सानं कम्बोजो आयतनं, गुन्नं दक्खिणापथो आयतन’’न्ति एत्थ सञ्जातिट्ठानं आयअनं नाम. ‘‘मनोरमे आयतने, सेवन्ति नं विहङ्गमा.
छायं छायत्थिनो यन्ति, फलत्थं फलभोजिनो’’ति एत्थ समोसरणट्ठानं. ‘‘पञ्चिमानि भिक्खवे विमुत्तायतनानी’’ति एत्थ कारणं. अञ्ञेपि पन पयोगा यत पतियतनेति एत्थ पकासिता.
नी पापने. नेति, नयति. नयनं.
नु थुतियं. नोति, नवति. नुतो.
थन पन धन सद्दे. थनति. पनति. धनति.
कन दित्तिकन्तीसु. कनति. कञ्ञा. कनकं.
एत्थ च योब्बनिभावे ठितत्ता रूपविलासेन कनति दिप्पति विरोचतीति कञ्ञा. अथ वा कनियति कामियभि अभिपत्थियति पुरिसेहीतिपि कञ्ञा, योब्बनित्थी. कनकन्ति कनति, कनीयतीति वा कनकं, सुवण्णं. सुवण्णस्स हि अनेकानि नामानि.
सुवण्णं कनकं हेमं, कञ्चनं हटकम्पि च;
जातरूपं तपनीयं, वण्णं तब्भेदका पन;
जम्बुनदं सिङ्गिकञ्च, चामिकरन्ति भासिता.
वन ¶ सन सम्भत्तियं. वनति. वनं. सनति.
तत्थ वनन्ति. तं सम्भजन्ति मयूरकोकिलादयो सत्ताति वनं, अरञ्ञं. वनति सम्भजति संकिलेसपुग्गलन्ति वनं, तण्हा.
मन अब्भासे. मनति. मनो.
मान वीमंसायं, वीमंसति. वीमंसा.
जन सुन सद्दे. जनति. सुनति.
एत्थ च ‘‘कस्मा ते एको भुजो जनति, एको ते न जनती भुजो’’ति पाळि निदस्सनं. तत्थ जनतीति सुनति सद्दं करोति.
खनु अवदारणे खनति. सुखं. दुक्खं. खतो आवाटो.
तत्थ सुखन्ति सुट्ठु दुक्खं खनतीति सुखं. दुट्ठु खनति कायिकचेतसिकसुखन्ति दुक्खं. अञ्ञमञ्ञपटिपक्खा हि एते धम्मा. द्विधा चित्तं खनतीति वा दुक्खं. चुरादिगणवसेन पन ‘‘सुखयतीति सुखं, दुक्खयतीति दुक्ख’’न्ति निब्बचनानि गहेतब्बानि. समासपअवसेन ‘‘सुकरं खमस्साति सुखं, दुक्करं खमस्साति दुक्ख’’न्ति निब्बचनानिपि विविधा हि सद्दानं ब्युप्पत्ति पवत्ति निमित्तञ्च.
दान अवखण्डने. दानति. अपदानं.
सान तेजने. तेजनं निसानं. सानति.
हन हिंसागतीसु. एत्थ पन हिंसावचनेन फरुसाय वाचाय पीळनञ्च दण्डादीहि पहरणञ्च गहितं, तस्मा हन हिंसापहरणगतीसूति अत्थो गहेतब्बो. तथा हि ‘‘राजानो चोरं गहेत्वा हनेय्युं वा बन्धेय्युं वा’’ति. पाठस्स अत्थं संवण्णेन्तेहि ‘‘हनेय्युन्ति पोथेय्युञ्चेव छिन्देय्युञ्चा’’ति ¶ वुत्तं. एत्थ च छेदनं नाम हत्थपादादिछेदनं वा सीसच्छेदवसेन मारणं वा. हनस्स वधादेसो घातादेसो च भवति, हन्ति हनति, हनन्ति. हनसि, हनथ. सेसं सब्बं नेय्यं.
हिंसादयो चत्तारो अत्था लब्भन्ति. ‘‘हन्ति हत्थेहि पादेही’’ति एत्थ पन हन्तीति पहरतीति अत्थो. ‘‘कुद्धो हि पितरं हन्ति. विक्कोसमाना तिब्बाहि, हन्ति नेसं वरं वर’’न्ति. एत्थ हन्तीति मारेन्तीति अत्थो. ‘‘वधति, वधेति, घातेति’’ इच्चपि रूपानि भवन्ति. तत्थ ‘‘वधति न रोदति, आपत्ति दुक्कटस्स. अत्तानं वधित्वा वधित्वा रोदती’’तिआदीसु वधो पहरणं. पाणं वधेति. पाणवधो. ‘‘एस वधो खण्डहालस्स. सत्ते घातेती’’ति च आदीसु वधो मारणं.
‘‘उपाहनं, वधू’’ति च एत्थ हनवधसद्दत्थोगमनं. ‘‘पुरिसं हनति. सीतं उण्हं पटिहनति’’ इच्चादीनि कत्तुपदानि. देवदत्तो यञ्ञदत्तेन हञ्ञति. ततो वातातपे घोरे, सञ्जाते पटिहञ्ञति. पच्चत्तवचनस्सेकारत्तं, यथा ‘‘वनप्पगुम्बे’’ति. विहारेनाति पदं सम्बन्धितब्बं, इच्चादीनि कम्मपदानि. हन्ता. हतो. वधको. वधू. आघातो. उपघातो. घातको. पटिघो. सङ्घो. ब्यग्घो. सकुणग्घि. हन्तुं, हनितुं, हन्त्वा, हनित्वा. वज्झेत्वा, वधित्वा इच्चादीनि सनामिकानि तुमन्तादिपदानि.
तत्थ उपाहनन्ति तं तं ठानं उपहनन्ति उपगच्छन्ति ततो च आहनन्ति आगच्छन्ति एतेनाति उपाहनं. वधूति किलेसवसेन सुनखम्पि उपगमनसीलाति वधू, सब्बासं इत्थीनं ¶ साधारणमेतं. अथ वा वधूति सुणिसा. तथा हि ‘‘तेन हि वधु यदा उतुनी अहोसि, पुप्फं ते उप्पन्नं, अथ मे आरोचेय्यासी’’ति एत्थ वधूति सुणिसा वुच्चति. सा पन ‘‘अयं नो पुत्तस्स भरिया’’ति सस्सुससुरेहि अधिगन्तब्बा जानितब्बाति वधूति वुच्चति. गत्यत्थानं कत्थचि बुद्धियत्थकथनतो अयमत्थो लब्भतेव. ‘‘सुण्हा, सुणिसा, वधू’’ इच्चेते परियाया. सङ्घोति भिक्खुसमूहो. समग्गं कम्मं समुपगच्छतीति सङ्घो, सुट्ठु वा किलेसे हन्ति तेन तेन मग्गासिना मारेतीतिपि सङ्घो, पुथुज्जनारियवसेन वुत्तानेतानि. विविधे सत्ते आहनति भुसो घातेतीति ब्यग्घो. सो एव ‘‘वियग्घो, वग्घो’’ति च वुच्चति. अपरम्पि पुण्डरीकोति तस्स नामं. दुब्बले सकुणे हन्तीति सकुणग्घि, सेनो, अयं पन हनधातु दिवादिगणे ‘‘पटिहञ्ञती’’ति अकम्मकं कत्तुपदं जनेति. तथा हि ‘‘बुद्धस्स भगवतो वोहारो लोकिये सोते पटिहञ्ञती’’तिआदिका पाळियो दिस्सन्ति.
अन पाणने. पाणनं ससनं. अनति. आनं, पानं. ‘‘तत्थ आनन्ति अस्सासो. पानन्ति पस्सासो. एतेसु अस्सासोति बहि निक्खमनवातो. पस्सासोति अन्तो पविसनवातो’’ति विनयट्ठकथायं वुत्तं, सुत्तन्तट्ठकथासु पन उप्पटिपाटिया आगतं. तत्थ यस्मा सब्बेसम्पि गब्भसेय्यकानं मातुकुच्छितो निक्खमनकाले पठमं अब्भन्तरवातो बहि निक्खमति, पच्छा बाहिरवातो सुखुमं रजं गहेत्वा अब्भन्तरं पविसन्तो तालुं आहच्च निब्बायति, तस्मा विनयट्ठकथायं ‘‘अस्सासोति बहि निक्खमनवातो, पस्सासोति अन्तो पविसनवातो’’ति वुत्तं. एतेसु ¶ द्वीसु नयेसु विनयनयेन अन्तो उट्ठितससनं अस्सासो, बहि उट्ठितससनं पस्सासो. सुत्तन्तनयेन पन बहि उट्ठहित्वापि अन्तो ससनतो अस्सासो. अन्तो उट्ठहित्वापि बहि ससनतो पस्सासो. अयमेव च नयो ‘‘अस्सासादिमज्झपरियोसानं सतिया अनुगच्छतो अज्झत्तं विक्खेपगतेन चित्तेन कायोपि चित्तम्पि सारद्धा च होन्ति इञ्जिता च फन्दिता चा’’ति, ‘‘पस्सासादिमज्झपरियोसानं सतिया अनुगच्छतो बहिद्धा विक्खेपगतेन चित्तेन कायोपि चित्तम्पि सारद्धा च होन्ति इञ्जिता च फन्दिता चा’’ति इमाय पाळिया समेतीति वेदितब्बं.
धन धञ्ञे. धननं धञ्ञं, सिरिपुञ्ञपञ्ञानं सम्पदाति अत्थो. धातुअत्थो हि येभुय्येन भाववसेन कथियति ठपेत्वा वक्करुक्खतचेति एवमादिप्पभेदं. यथा भावत्थे वत्तमानेन यपच्चयेन सद्धिं नकारस्स य्यकारं कत्वा थेननं थेय्यन्ति वुच्चति, एवमिध यपच्चयेन सद्धिं नकारस्स ञ्ञकारं कत्वा धननं धञ्ञन्ति वुच्चति. धनिनो वा भावो धञ्ञं, तस्मिं धञ्ञे. धन्ति, धनति. धनितं. धञ्ञं. यस्मा पन धञ्ञसद्देन सिरिपुञ्ञपञ्ञासम्पदा गहिता, तस्मा ‘‘धञ्ञपुञ्ञलक्खणसम्पन्नं पुत्तं विजायी’’तिआदीसु धञ्ञसद्देन सिरिपञ्ञाव गहेतब्बा पुञ्ञस्स विसुं वचनतो.
‘‘नदतो परिसायन्ते, वादितब्बपहारिनो;
ये ते दक्खन्ति वदनं, धञ्ञा ते नरपुङ्गव.
दीघङ्गुली तम्बनखे, सुभे आयतपण्हिके;
ये पादे पणमिस्सन्ति, तेपि धञ्ञा गुणन्धर.
मधुरानि पहट्ठानि, दोसग्घानि हितानि च;
येतेवाक्यानि सोस्सन्ति, तेपि धञ्ञानरुत्तमा’’ति
एवमादीसु ¶ पन धञ्ञसद्देन पुञ्ञसम्पदा गहेतब्बा, पुञ्ञसम्पदाय वा सद्धिं सिरिपञ्ञासम्पदापि गहेतब्बा. इदमेत्थ निब्बचनं ‘‘धञ्ञं सिरिपुञ्ञपञ्ञासम्पदा एतेसं अत्थीति धञ्ञा’’ति. ‘‘धञ्ञं मङ्गलसम्मत’’न्ति एत्थ तु ‘‘उत्तमरतनं इद’’न्ति धनायितब्बं सद्धायितब्बन्ति धञ्ञं, सिरिसम्पन्नं पुञ्ञसम्पन्नं पञ्ञासम्पन्नन्तिपि अत्थो युज्जति. ‘‘धञ्ञं धनं रजतं जातरूप’’न्ति च आदीसु ‘‘नत्थि धञ्ञसमं धन’’न्ति वचनतो धनायितब्बन्ति धञ्ञं, किं तं? पुब्बण्णं. अपिच ओसधिविसेसोपि धञ्ञन्ति वुच्चति. धनसद्दस्स च पन समासवसेन ‘‘अधनो, निद्धनो’’ति च नत्थि धनं एतस्साति अत्थेन दलिद्दपुग्गलो वुच्चति. ‘‘निधनं याती’’तिएत्थ तु कम्पनत्थवाचकस्स धूधातुस्स वसेन विनासो निधनन्ति वुच्चतीति.
मुन गतियं. मुनति.
चिने मञ्ञनायं. अलुत्तन्तोयं धातु, यथा गिले, यथा च मिले. चिनायति, ओचिनायति. ‘‘सब्बो तं जनो ओचिनायतू’’ति इदमेत्थ पाळि निदस्सनं. ओचिनायतति अवमञ्ञतूति.
इति भूवादिगणे तवग्गन्तधातुरूपानि
समत्तानि.
पकारन्तधातु
इदानि पवग्गन्तधातुरूपानि वुच्चन्ते –
पा पाने. पानं पिवनं. ‘‘पाति, पान्ति. पातु, पान्तु’’ इच्चादि यथारहं योजेतब्बं.
खिप्पं गीवं पसारेहि, न ते दस्सामि जीवितं;
अयञ्हिते मया रूळ्हो, सरो पास्सति लोहितन्ति.
अत्र ¶ हि पास्सतीति पिविस्सति. ‘‘पास्सति, पास्सन्ति. पास्ससि, पास्सथ. पास्सामि, पास्साम’’ इच्चादिना, ‘‘अपस्सा, अपस्संसु’’ इच्चादिना च नयेन सेसं सब्बं योजेतब्बं नयञ्ञूहि. को हि समत्थो सब्बानि बुद्धवचनसागरे विचित्रानि विप्पकिण्णरूपन्तररतनानि उद्धरित्वा दस्सेतुं, तस्मा सब्बासुपि धातूसु सङ्खेपेन गहणूपायमत्तमेव दस्सितं. पिवति, पिवन्ति. पिवं, पिवन्तो, पिवमानो, पिवं भागिरसोदकं. कारिते कुमारं खीरं पायेति. मुहुत्तं तण्हासमनं, खीरं त्वं पायितो मया. कम्मे पीयति, पीतं. तुमादीसु ‘‘पातुं, पिवितुं, पित्वा, पिवित्वा, पायेत्वा’’ इच्चादीनि योजेतब्बानि. अञ्ञेसुपि ठानेसु पाळिनयानुरूपेन सद्दरूपानि एवमेव योजेतब्बानि.
पा रक्खणे. पाति. निपाति. पिता, गोपो.
पा पूरणे. पाति, विप्पाति. विप्पो.
विप्पोति ब्राह्मणो. सो हि विप्पेति पूरेति विसिट्ठेन वेदुच्चारणादिना अत्तनो ब्राह्मणकम्मेन लोकस्स अज्झासयं अत्तनो च हदये वेदानीति विप्पोति वुच्चति. ‘‘जातो विप्पकुले अह’’न्ति एत्थ हि ब्राह्मणो ‘‘विप्पो’’ति वुच्चति. तस्स कुलं विप्पकुलन्ति.
पू पवने. पवति. पुत्तो, पुञ्ञं. एत्थ पुत्तोति अत्तनो कुलं पवति सोधेतीति पुत्तो. कियादिगणं पन पत्वा ‘‘पुनाती’’ति वत्तब्बं.
पुत्तो’त्रजो सुतो सूनु,
तनुजो तनयो’रसो;
पुत्तनत्तादयो चाथ,
अपच्चन्ति पवुच्चरे.
इत्थिलिङ्गम्हि ¶ वत्तब्बे, पुत्तीति अत्रजाति च;
वत्तब्बं सेसट्ठानेसु, यथारहमुदीरये;
पाळियञ्हि अत्रजाति, इत्थी पुत्ती कथियति;
एत्थ पन –
‘‘ततो द्वे सत्तरत्तस्स, वेदेहस्सत्रजा पिया;
राजकञ्ञा रुचा नाम, धातिमातरमब्रवी’’ति
अयं पाळि निदस्सनं. ‘‘पुत्ती, धीता, दुहिता, अत्तजा’’ति इच्चेते परियाया. एवं अत्रजाति इत्थिवाचकस्स इत्थिलिङ्गस्स दस्सनतो सुतसद्दादीसुपि इत्थिलिङ्गनयो लब्भमानालब्भमानवसेन उपपरिक्खितब्बो. तथा हि लोके ‘‘वेस्सो, सुद्दो, नरो, किंपुरिसो’’ इच्चादीनं युगळभावेन ‘‘वेस्सी, सुद्दी, नारी, किंपुरिसी’’तिआदीनि इत्थिवाचकानि लिङ्गानि दिस्सन्ति. ‘‘पुरिसो पुमा’’ इच्चादीनं पन युगळभावेन इत्थिवाचकानि इत्थिलिङ्गानि न दिस्सन्ति. पुञ्ञन्ति एत्थ पन अत्तनो कारकं पवति सोधेतीति पुञ्ञं. कियादिगणं पन पत्वा पुनातीति पुञ्ञन्ति वत्तब्बं.
अञ्ञो अत्थोपि वत्तब्बो, निरुत्तिलक्खणस्सितो;
तस्मा निब्बचनं ञेय्यं, जनपूजादितो इध.
परं पुज्जभवं जनेतीति पुञ्ञं. सदा पूजितं वा जनेतीति पुञ्ञं. जनं अत्तकारं पुनातीति पुञ्ञं. असेसं अपुञ्ञं पुनातीति पुञ्ञं.
कल्याणं कुसलं पुञ्ञं, सुभमिच्चेव निद्दिसे;
कम्मस्स कुसलस्साधि-वचनं वचने पटु.
पे गतियं. पेति, पेन्ति. पेसि, पेथ. इध भिक्खवे एकच्चो अस्सखळुङ्को पेहीति वुत्तो विद्धो समानो चोदितो सारथिना पच्छतो पटिसक्कति, पिट्ठितो रथं पटिवत्तेति. उम्मग्गं गण्हाति, उब्बटुमं रथं करोति.
पे ¶ वुद्धियं पयति. पायो, अपायो. एत्थ अपायोति नत्थि पायो वुद्धि एत्थाति अपायो. अयधातुवसेनपि अत्थो नेतब्बो, अयतो वुद्धितो, सुखतो वा अपेतोति अपायो, निरयतिरच्छानयोनिपेत्तिविसयअसुरकाया.
पे सोसने. पायति, पयति वा. निपको. एत्थ निपको निपयति विसोसेति पटिपक्खं, ततो वा अत्तानं निपाति रक्खतीति निपको, सम्पजानो.
गुप रक्खणे. गोपति. गोपको.
नगरं यथा पच्चन्तं, गुत्तं सान्तरबाहिरं.
एवं गोपेथ अत्तानं, खणो वे मा उपच्चगा.
गोपेथाति गोपेय्य रक्खेय्य.
वप सन्ताने. वपति.
सप समवाये. सपति.
चुप मन्दगतियं. चोपति.
तुप हिंसायं. तोपति. तुप्पति.
गुप गोपनजिगुच्छनेसु. गोपति, जिगुच्छति. जिगुच्छं, जिगुच्छमानो. जेगुच्छी. जिगुच्छित्वा इच्चादीनि.
कपु हिंसातक्कलगन्धेसु. कप्पति. कप्पूरो.
कपु सामत्थिये. इदं अम्हाकं कप्पति. नेतं अम्हेसु कप्पति.
कप करुणायं. कपति. कपणो, कापञ्ञं. तत्थ कपतीति करुणायति, कापञ्ञन्ति कपणभावो.
सप ¶ अक्कोसे. सपति. सपथो, अभिसपथो, अभिसपितो, सपनको.
वप बीजनिक्खेपे. बीजं वपति. वापको. वापितं धञ्ञं. वुत्तं बीजं पुरिसेन. बीजं वप्पति. वप्पमङ्गलं.
सुप सयने. सुपति. सुखं सुपन्ति मुनयो, ये इत्थीसु न बज्झरे. सुत्तो पुरिसो, सुपनं, सुत्तं.
खिप पेरणे. पेरणं चुण्णिकरणं पिसनं. खेपति. खेपको.
खिप अब्यत्तसद्दे. खिपति. खिपितसद्दो. यदा च धम्मं देसेन्तो, खिपि लोकग्गनायको.
खिप छड्डनो. खिपति, उक्खिपति, विक्खिपति, अवखिपति, संखिपति. खित्तं, उक्खित्तं, पक्खित्तं, विक्खित्तं इच्चादीनि.
ओप निट्ठुभने. निट्ठुभनं खेळपातनं. ओपति. ओसधं सङ्खरित्वा मुखे खेळं ओपि.
लिपि उपलेपे. लेपति. लित्तं परमेन तेजसा.
खिपि गतियं. खिम्पति.
डिप खेपे. डेपति.
निदपि निदम्पने. निदम्पनं नाम सस्सरुक्खादीसु वीहिसीसं वा वरकसीसं वा अच्छिन्दित्वा खुद्दकसाखं वा अभञ्जित्वा यथाठितमेव हत्थेन गहेत्वा आकड्ढित्वा बीजमत्तस्सेव वा पण्णमत्तस्सेव वा गहणं. पुरिसो वीहिसीसं निदम्पति, रुक्खपत्तं निदम्पति. निदम्पको, निदम्पितं, निदम्पितुं, निदम्पित्वा.
तप ¶ दित्तियं. दित्ति विरोचनं. दिवा तपतिआदिच्चो.
तप उब्बेगे. उब्बेगो उत्रासो भीरुता. तपति, उत्तपति. ओत्तप्पं, ओत्तप्पियं धनं.
तप धूप सन्तापे. तपति. तपोधनं, आतापो. आतापी. आतपं. धूपति, सन्धूपनो, कम्मे तापियति. धूपियति. भावे तापनं, तापो, परितापो, सन्तापो. धूपनं.
पकारन्तधातुरूपानि.
फकारन्तधातु
पुप्फ विकसने. अकम्मको चायं सकम्मको च. पुप्फति. पुप्फं, पुप्फनं, पुप्फितो, पुप्फितुं, पुप्फित्वा. पुप्फन्ति पुप्फिनो दुमा. थलजा दकजा पुप्फा, सब्बे पुप्फन्ति तावदे. मञ्जूसको नाम रुक्खो यत्तकानि उदके वा थले वा पुप्फानि, सब्बानि पुप्फति.
तुफ हिंसायं. तोफति.
दफ दफि वप्फ गतियं. दफति. दम्फति. वप्फति.
दिफ कथनयुद्धनिन्दाहिंसादानेसु. देफति. देफो.
तफ तित्तियं. तित्ति तप्पनं, तफति.
दुफ उपक्किलेसे. उपक्किलिस्सनं उपक्किलेसो. दोफति.
गुफ गन्थे. गन्थो गन्थिकरणं. गोफति.
फकारन्तधातुरूपानि.
बकारन्तधातु
भब्ब ¶ हिंसायं. भब्बति. भब्बो.
पब्ब वब्ब मब्ब कब्ब खब्ब गब्ब सब्ब चब्ब गतियं. पब्बति. वब्बति. मब्बति. कब्बति. खब्बति. गब्बति. सब्बति. चब्बति.
अब्ब सब्ब हिंसायञ्च. गत्यापेक्खाय चकारो. अब्बति. सब्बति.
कुबि अच्छादने. कुब्बति.
लुबि तुबि अद्दने. लुम्बति. तुम्बति. लुम्बिनीवनं. उदकतुम्बो. अथोपि द्वे च तुम्बानि.
चुबि वदनसंयोगे. पुत्तं मुद्धनि चुम्बति. मुखे चुम्बति. एत्थ सिया ‘‘यदि वदनसंयोगे चुबिधातु वत्तति, कथं अम्बुधरबिन्दुचुम्बितकूटोति एत्थ अवदने अविञ्ञाणके पब्बतकूटे अम्बुधरबिन्दूनं चुम्बनं वुत्त’’न्ति? सच्चं, तं पन चुम्बनाकारसदिसेनाकारेन सम्भवं चेतसि ठपेत्वा वुत्तं, यथा अदस्सनसम्भवेपि दस्सनसदिसेनाकारेन सम्भूतत्ता ‘‘रोदन्ते दारके दिस्वा, उब्बिद्धा विपुला दुमा’’ति अचक्खुकानम्पि रुक्खानं दस्सनं वुत्तं, एवमिधापि चुम्बनाकारसदिसेनाकारेन सम्भूतत्ता अवदनानम्पि अम्बुधरबिन्दूनं चुम्बनं वुत्तं. सभावतो पन अविञ्ञाणकानं दस्सनचुम्बनादीनि च नत्थि, सविञ्ञाणकानंयेव तानि होन्तीति. अयं नयो कमु पदविक्खेपेतिआदीसुपि नेतब्बो.
उब्बि तुब्बि थुब्बि दुब्बि धुब्बि हिंसत्था. उब्बति. तुब्बति. थुब्बति. दुब्बति. दुब्बा. धुब्बति. एत्थ दुब्बाति दब्बतिणं, यं ‘‘तिरिया नाम तिणजाती’’ति पाळियं आगतं. एत्थ च दुब्बाति इत्थिलिङ्गं, दब्बन्ति नपुंसकलिङ्गन्ति दट्ठब्बं.
मुब्बि ¶ बन्धने. मुब्बति.
कुब्बि उग्गमे. कुब्बति.
पुब्ब पब्ब सब्ब पूरणे. पुब्बति. पब्बति. सब्बति. एत्त सिया ‘‘ननु भो पुब्बसब्बसद्दा सब्बनामानि, कस्मा पनेते धातुचिन्तायं गहिता’’ति? वुच्चते – सब्बनामेसु च तुमन्तादिविरहितेसु च निपातेसु उपसग्गेसु च धातुचिन्ता नाम नत्थि, इमानि पन सब्बनामानि न होन्ति. केवलं सुतिसामञ्ञेन सब्बनामानि विय उपट्ठहन्ति, तेन ते तब्भावमुत्तत्ता धातुचिन्तायं पुब्बाचरियेहि गहिता ‘‘पुब्बति सब्बती’’ति पयोगदस्सनतोति. यदि एवं कस्मा बुद्धवचने एतानि रूपानि न सन्तीति? अनागमनभावेन न सन्ति, न अविज्जमानभावेन. किञ्चापि बुद्धवचनेसु एतानि रूपानि न सन्ति, तथापि पोराणेहि अनुमता पुराणभासाति गहेतब्बानि, यथा ‘‘नाथतीति नाथो’’ति एत्थ ‘‘नाथती’’ति रूपं बुद्धवचने अविज्जमानम्पि गहेतब्बं होति, एवं इमानिपि. तस्मा वोहारेसु विञ्ञूनं कोसल्लत्थाय सासने अविज्जमानापि सासनानुरूपा लोकिकप्पयोगा गहेतब्बाति ‘‘पुब्बति सब्बती’’ति रूपानि गहितानि. एस नयो अञ्ञेसुपि ठानेसु वेदितब्बो.
चम्ब अदने. चम्बति.
कब्ब खब्ब गब्ब दब्बे. दब्बो अहङ्कारो. कब्बति. खब्बति. गब्बति.
अबि दबि सद्दे. अम्बति. अम्बा, अम्बु. दम्बति.
लबि अवसंसने. अवसंसनं अवलम्बनं. लम्बति, विलम्बति, ब्यालम्बति. नीचे चो’लम्बते सूरियो. आलम्बति ¶ . आलम्बनं, तदालम्बनं, तदालम्बणं, तदालम्बं वा. लाबु. अलाबु वा, अकारो हि तब्भावे.
बकारन्तधातुरूपानि.
भकारन्तधातु
भा दित्तियं. चन्दो भाति, पञ्हा मं पटिभाति. रत्ति विभाति. भाणु, पटिभानं. विभाता रत्ति.
भी भये. भायति. भयं, भयानको, भीमो, भीमसेनो, भीरु, भीरुको, भीरुकजातिको. कारिते ‘‘भायेति, भाययति, भायापेति, भायापयती’’ति रूपानि.
सभु सम्भु हिंसायं. सभति. सम्भति.
सुम्भ भासने च. चकारो हिंसापेक्खको. सुम्भति. सुम्भो. कुसुम्भो.
एत्थ सुम्भोति आवाटो. ‘‘सुम्भं निक्खनाही’’ति इदमेत्थ निदस्सनं. कुसुम्भोति खुद्दकआवाटो, ‘‘पब्बतकन्दरपदरसाखापरिपूरा कुसुम्भे परिपूरेन्ती’’ति इदमेत्थ निदस्सनं.
अब्भ वब्भ मब्भ गतियं. अब्भति. अब्भो. वब्भति. मब्भति.
एत्थ अब्भोति मेघो. सो हि अब्भति अनेकसतपटलो हुत्वा गच्छतीति ‘‘अब्भो’’ति वुच्चति. ‘‘विज्जुमाली सतक्ककू’’ति वुत्तं. सतक्ककूति च अनेकसतपटलो. एत्थ च अब्भसद्दो तिलिङ्गिको दट्ठब्बो. तथा ¶ हि अयं ‘‘अब्भुट्ठितोव स याति, स गच्छं न निवत्तती’’ति एत्थ पुल्लिङ्गो. ‘‘अब्भा, महिका, धूमो, रजो, राहू’’ति एत्थ इत्थिलिङ्गो. ‘‘अब्भानि चन्दमण्डलं छादेन्ती’’ति एत्थ नपुंसकलिङ्गो.
इमानि पन मेघस्स नामानि –
मेघो वलाहको लङ्घि, जीमूतो अम्बुदो घनो;
धाराधरो अम्बुधरो, पज्जुन्नो हिमगब्भको.
यभ मेथुने. मिथुनस्स जनद्वयस्स इदं कम्मं मेथूनं, तस्मिं मेथुने यभधातु वत्तति. यभति. याभस्सं.
एत्थ च ‘‘मेथुन’’न्ति एसा सब्भिवाचा, लज्जासम्पन्नेहि पुग्गलेहि वत्तब्बभासाभावतो. तथा हि ‘‘मेथुनो धम्मो न पटिसेवितब्बो’’ति च ‘‘न मे राजा सखा होति, न राजा होति मेथुनो’’ति च सोभने वाचाविसये अयं भासा आगता. ‘‘यभती’’तिआदिका पन भासा ‘‘सिखरणी’’तिआदिका भासा विय असम्भिवाचा. न हि हिरोत्तप्पसम्पन्नो लोकियजनोपि ईदिसिं वाचं भासति. एवं सन्तेपि अधिमत्तुक्कंसगतहिरोत्तप्पोपि भगवा महाकरुणाय सञ्चोदितहदयो लोकानुकम्पाय परिसमज्झे अभासि. अहो तथागतस्स महाकरुणाति.
इमानि पन मेथुनधम्मस्स नामानि –
संवेसनं निद्धुवनं, मेथुनं सूरतं रतं;
ब्यथयो गामधम्मो च, याभस्सं मोहनं रति.
असद्धम्मो च वसल-धम्मो मीळ्हसुखम्पि च;
द्वयंद्वयसमापत्ति, द्वन्दो गम्मो’दकन्तिको.
सिभ विभ कत्थने. सिभति. विभति.
देभ ¶ अभि दभि सद्दे. देभति. अम्भति. अम्भो. दम्भति.
एत्थ च अम्भो वुच्चति उदकं. तञ्हि निज्जीवम्पि समानं ओघकालादीसु विस्सन्दमानं अम्भति सद्दं करोतीति अम्भोति वुच्चति.
इमानिस्स नामानि –
पानीयं उदकं तोयं, जलं पातो च अम्बु च;
दकं कं सलिलं वारि, आपो अम्भो पपम्पि च.
नीरञ्च केपुकं पानि, अमतं एलमेव च,
आपोनामानि एतानि, आगतानि ततो ततो.
एत्थ च ‘‘वालग्गेसु च केपुके. पिवितञ्च तेसं भुसं होति पानी’’तिआदयो पयोगा दस्सेतब्बा.
थभि खभि पटिबद्धे थम्भति, वित्थम्भति. खम्भति, विक्खम्भति. थम्भो. थद्धो, उपत्थम्भो. उपत्थम्भिनी. विक्खम्भो. विक्खम्भितकिलेसो.
जभ जभि गत्तविनामे. जभति. जम्भति, विजम्भति. विजम्भनं, विजम्भिता. विजम्भन्तो, विजम्भमानो, विजम्भितो.
सब्भ कथने. सब्भति.
वब्भ भोजने. वब्भति.
गब्भ धारणे. गब्भति. गब्भो.
एत्थ गब्भोति मातुकुच्छिपि वुच्चति कुच्छिगतपुत्तोपि. तथा हि ‘‘यमेकरत्तिं पठमं, गब्भे वसति माणवो’’ति एत्थ मातुकुच्छि ‘‘गब्भो’’ति वुच्चति. ‘‘गब्भो मे देव पतिट्ठितो. गब्भो च पतितो छमा’’ति च एत्थ पन कुच्छिगतपुत्तो. अपिच गब्भोति आवासविसेसो. ‘‘गब्भं ¶ पविट्ठो’’तिआदीसु हि ओवरको ‘‘गब्भो’’ति वुच्चति.
रभ राभस्से. आपुब्बो रभ हिंसाकरणवायमनेसु. राभस्सं राभसभावो. तंसमङ्गिनो पन पाळियं ‘‘चण्डा रुद्धा रभसा’’ति एवं आगता.
तत्थ रभसाति करणुत्तरिया. रभति, आरभति, समारभति, आरम्भति. रभसो. आरम्भो. समारम्भो, आरभन्तो. समारभन्तो. आरद्धं मे वीरियं. सारम्भं. अनारम्भं. सारम्भो ते न विज्जति. पकारणारम्भो. वीरियारम्भो. आरभितुं. आरभित्वा. आरब्भ.
एत्थ वीरियारम्भोति वीरियसङ्खातो आरम्भो. आरम्भसद्दो कम्मे आपत्तियं क्रियाय वीरिये हिंसाय विकोपनेति अनेकेसु अत्थेसु आगतो.
‘‘यं किञ्चि दुक्खं सम्भोभि, सब्बं आरम्भपच्चया;
आरम्भानं निरोधेन, नत्थि दुक्खस्स सम्भवो’’ति
एत्थ हि कम्मं आरम्भोति आगतं. ‘‘आरम्भति च विप्पटिसारी च होती’’ति एत्थ आपत्ति. ‘‘महायञ्ञा महारम्भा, न ते होन्ति महप्फल्ला’’ति एत्थ यूपुस्सापनादिक्रिया. ‘‘आरम्भथ निक्कमथ, युञ्जथ बुद्धसासने’’ति एत्थ वीरियं. ‘‘समणं गोतमं उद्दिस्स पाणं आरम्भन्ती’’ति एत्थ हिंसा. ‘‘बीजगामभूतगामसमारम्भा पटिविरतो होती’’ति एत्थ छेदनभञ्जनादिकं विकोपनं. इच्चेवं –
कम्मे ¶ आपत्तियञ्चेव, वीरिये हिंसाक्रियासु च;
विकोपने च आरम्भ-सद्दो होतीति निद्दिसे;
लभ लाभे. लभति, लब्भति. लाभो, लद्धं, अलत्थ, अलत्थुं.
सुभ दित्तियं. सोभति. सोभा, सोभनं, सोभितो.
खुभ सञ्चलने. खोभति, सङ्खोभति. हत्थिनागे पदिन्नम्हि, खुब्भित्थ नगरं तदा. खोभा, सङ्खोभो.
नभ तुभ हिंसायं. नभति. तुभति.
सम्भ विस्सासे. सम्भति. सम्भत्ति, सम्भत्तो.
लुभ विमोहने. लोभति, पलोभति. थुल्लकुमारीपलोभनं. कारिते पन ‘‘लोभेति, पलोभेति, पलोभेत्वा’’ति रूपानि भवन्ति. दिवादिगणं पन पत्वा गिद्धियत्थे ‘‘लुब्भती’’ति रूपं भवति.
दभि गन्थने. दम्भति. दम्भनं.
रुभि निवारणे. रुम्भति, सन्निरुम्भति. सन्निरुम्भो, सन्निरुम्भित्वा.
उभ उब्भ उम्भ पूरणे. उभति. उब्भति. उम्भति. उभना. उब्भना. उम्भना. ओभो. केटुभं. उब्भं. कुम्भो. कुम्भी. कारिते ‘‘ओभेति. उब्भेति. उम्भेती’’ति रूपानि भवन्ति.
तत्थ केटुभन्ति क्रियाकप्पविकप्पो कवीनं उपकारियसत्थं. इदं पनेत्थ निब्बचनं किटेति गमेति क्रियादिविभागं, तं वा अनवसेसपरियादानतो केटेन्तो गमेन्तो ओभेति पूरेतीति केटुतं किटउभधातुवसेन. उब्भति उब्भेति ¶ पूरेतीति उब्भं, पूरणन्ति अत्थो. चरियापिटकेपि हि ईदिसी सद्दगति दिस्सति, तं यथा? ‘‘महादानं पवत्तेसि, अच्चुब्भं सागरूपम’’न्ति. तत्थ च अच्चुब्भन्ति अतिविय याचकानं अज्झासयं पूरणं. अक्खुम्भन्तिपि पाठो. कुम्भोति कं वुच्चति उदकं, तेन उब्भेतब्बोति कुम्भो, सो एव इत्थिलिङ्गवसेन कुम्भी. एत्थ च ‘‘कुम्भी धोवति ओनतो’’ति पयोगो.
कुम्भसद्दो घटे हत्थि-सिरोपिण्डे दसम्बणे;
पवत्ततीति विञ्ञेय्यो, विञ्ञुना नयदस्सिना.
भकारन्तधातुरूपानि.
मकारन्तधातु
मा माने सद्दे च. माति. माता. एत्थ माताति जनिका वा चूळमाता वा महामाता वा.
मू बन्धने. मवति. कियादिगणस्स पनस्स ‘‘मुनाती’’ति रूपं.
मे पटिदानआदानेसु. मेति, मयति. मेधा.
एत्थ मेधाति पञ्ञा. सा हि सुखुमम्पि अत्थं धम्मञ्च खिप्पमेव मेति च धारेति चाति मेधाति वुच्चति. एत्थ पन मेतीति गण्हाति. तथा हि अट्ठसालिनियं वुत्तं ‘‘असनि विय सिलुच्चये किलेसे मेधति हिंसतीति मेधा, खिप्पं गहणधारणट्ठेन वा मेधा’’ति. सङ्गमत्थवाचकस्स पन मेधधातुस्स वसेन मेधति सीलसमाधिआदीहि सद्धम्मेहि सिरिया च सङ्गच्छतीति मेधाति अत्थो गहेतब्बो. एत्थेतं वुच्चति –
‘‘द्विधातुयेकधातुया ¶ , द्विरत्थवतियापि च;
मेधासद्दस्स निप्फत्तिं, जञ्ञा सुगतसासने’’ति.
ओमा सामत्थिये. सामत्थियं समत्थभावो. अलुत्तन्तोयं धातु, ओमाति, ओमन्ति.
अत्रायं पाळि ‘‘ओमाति भन्ते भगवा इद्धिया मनोमयेन कायेन ब्रह्मलोकं उपसङ्कमितु’’न्ति. तत्थ ओमातीति पहोति सक्कोति.
तिमु अद्दभावे. अद्दभावो तिन्तभावो. तेमति. तिन्तो, तेमियो. तेमितुकामा तेमिंसु.
एत्थ तेमियोति एवंनामको कासिरञ्ञो पुत्तो बोधिसत्तो. सो हि रञ्ञो चेव महाजनस्स च हदयं तेमेन्तो अद्दभावं पापेन्तो सीतलभावं जनेन्तो जातोति ‘‘तेमियो’’ति वुच्चति.
नितमि किलमने. नितम्मति. हदयं दय्हते नितम्मामि.
चमु छमु जपु झमु उमु जिमु अदने. चमति. चमू. चमूति सेना. छमति. जमति. झमति. उमति. जेमति.
कमु पदविक्खेपे. पदविक्खेपो पदसा गमनं. इदं पन वोहारसीसमत्तं वचनं, तस्मा ‘‘नास्स काये अग्गि वा विसं वा सत्थं वा कमती’’तिआदीसु अपदविक्खेपत्थोपि गहेतब्बो. कमति. चङ्कमति, अतिक्कमति. अभिक्कमति. पटिक्कमति. पक्कमति. परक्कमति. विक्कमति. निक्कमति. सङ्कमति. सङ्कमनं. सङ्कन्ति. कमनं. चङ्कमनं. अतिक्कमो. अभिक्कमो. पटिक्कमो. पक्कमो. विक्कमो. निक्कमो. अतिक्कन्तो पुरिसो. अभिक्कन्ता रत्ति. निक्खमति. अभिनिक्खमति. कारिते ¶ निक्खामेति. अञ्ञानिपि योजेतब्बानि. यस्मा पनायं धातु चुरादिगणं पत्वा इच्छाकन्ति यत्थेसु वत्तति, तस्मा तेपि अत्थे उपसग्गविसेसिते कत्वा इध अभिक्कन्तसद्दस्स अत्थुद्धारं वत्तब्बम्पि अवत्वा उपरि चुरादिगणेयेव कथेस्साम.
यमु उपरमे. उपरमो विरमनं. यमभि. यमो. ‘‘परे च न विजानन्ति, मयमेत्थ यमामसे’’ति इदमेत्थ निदस्सनं. तत्थ यमामसेति उपरमाम, नस्साम, मरामाति अत्थो.
नम बहुत्ते सद्दे. बहुत्तो सद्दो नाम उग्गतसद्दो. नमति.
अम दम हम्म मिम छम गतिम्हि. अमति. दमति. हम्मति. मिमति. छमति. छमा.
छमाति पथवी. छमासद्दो इत्थिलिङ्गो दट्ठब्बो, ‘‘न छमायं निसीदित्वा आसने निसिन्नस्स अगिलानस्स धम्मं देसेस्सामीति सिक्खा करणीया’’ति च ‘‘छमायं परिवत्तामि वारिचरोव घम्मे’’ति च पयोगदस्सनतो. सो च खो सत्तहि अट्ठहि वा विभत्तीहि द्वीसु च वचनेसु योजेतब्बो. छमन्ति गच्छन्ति एत्थाति छमा.
धम सद्दग्गिसं योगेसु. धमधातु सद्दे च मुखवातेन सद्धिं अग्गिसंयोगे च वत्तति. तत्थ पठमत्थे ‘‘सङ्खं धमति. सङ्खधमको. भेरिं धमति. भेरिधमको. धमे धमे नातिधमे’’ति पयोगो. दुतियत्थे ‘‘अग्गिं धमति. समुट्ठापेति अत्तानं, अणुं अग्गिंव सन्धम’’न्ति पयोगो.
भाम कोधे. भामति.
नमु ¶ नमने. नमति. नमो. नतं, नमनं. नति. नमं. नममानो. नमन्तो. नमितो. नामं. नामितं. नमितुं. नत्वा, नत्वान. नमित्वा, नमित्वान, नमितुन. कारिते ‘‘नामेति, नामयति. नामेत्वा. नामयित्वा’’ति रूपानि भवन्ति. तत्र हि ‘‘नमति नमित्वा’’ति एवंपकारानि पदानि नमनत्थे वन्दनायञ्च दट्ठब्बानि, ‘‘नमो नत्वा’’ति एवंपकारानि पन वन्दनायमेव. अत्रायमुपलक्खणमत्ता पयोगरचना –
रुक्खो फली फलभारगरुताय नमित्वान भिज्जति;
वुद्धो जराजज्जरताय नमति नमित्वा गच्छति;
सद्धो बुद्धं नमति नमित्वा गच्छति;
नमो बुद्धस्स सत्थारं नत्वान अगमासीति;
एत्थ नमोति पदं निपातेसुपि लब्भति. तेन हि पच्चत्तोपयोगवचनानि अभिन्नरूपानि दिस्सन्ति ‘‘देवराज नमो त्यत्थु. नमो कत्वा महेसिनो’’ति. उपसग्गेहिपि अयं योजेतब्बा ‘‘पणमति, पणामो, उण्णमति, उण्णति’’ इच्चादिना.
खमु सहने. खमति. खन्ति. खमो, खमनं, एवं भावे. कत्तरि पन ‘‘खन्ता. खमिता. खमो होति सीतस्सपि उण्हस्सपी’’ति पयोगा.
सम अदस्सने. समति, वूपसमति अग्गि.
यम परिवेसने. यमति. यमो. यमराजा.
सम सद्दे. समति.
सम थम वेलम्बे. समति. थमति.
वायम ईहायं. वायमति. वायामो.
गमु ¶ गतियं. गच्छति. गमको. गतो. गति. गमनं. कारिते ‘‘गमेति, गमयति, गच्छापेती’’तिआदीनि भवन्ति.
रमु कीळायं. रमति. विरमति. पटिविरमति. उपरमति. आरति. विरति. पटिविरति. उपरति. वेरमणि. विरमणं. रति. रमणं. रतो. आरतो विरतो पटिविरतो. उपरतो, उपरमो. आरामो.
वमु उग्गिरणे. वमति. वमथु. वम्मिको.
धीरत्थु तं विसं वन्तं, यमहं जीवितकारणा;
वन्तं पच्चावमिस्सामि, मतं मे जीविता वरं.
तत्थ वम्मिकोति वमतीति, वन्तकोति, वन्तुस्सयोति, वन्तसिनेहसम्बन्धोति वम्मिको. सो हि अहिनकुलउन्दूरघरगोळिकादयो नानप्पकारे पाणके वमतीति वम्मिको. उपचिकाहि वन्तकोति वम्मिको. उपचिकाहि वमित्वा मुखतुण्डकेन उक्खित्तपंसुचुण्णेन कटिप्पमाणेनपि पोरिसप्पमाणेनपि उस्सितोति वम्मिको. उपचिकाहि वन्तखेळसिनेहेन आबद्धताय सत्तसत्ताहं देवे वस्सन्तेपि न विप्पकिरयति, निदाघेपि ततो पंसुमुट्ठिं गहेत्वा तस्मिं मुट्ठिना पीळियमाने सिनेहोव निक्खमति, एवं वन्तसिनेहसम्बन्धोति वम्मिको.
एत्थ पन ‘‘भगवा, हिमवा’’तिआदीनि पदानि न केवलं वन्तुपच्चयवसेनेव निप्फादेतब्बानि, अथ खो वमुधातुवसेनपि निप्फादेतब्बानि, तेनाह विसुद्धिमग्गकारको ‘‘यस्मा पन तीसु भवेसु तण्हासङ्खातं गमनमनेन वन्तं, तस्मा ‘‘भवेसु वन्तगमनो’ति वत्तब्बे भवसद्दतो भकारं, गमनसद्दतो गकारं, वन्तसद्दतो वकारञ्च दीघं कत्वा आदाय भगवाति वुच्चति, यथा लोके ‘मेहनस्स ¶ खस्स माला’ति वत्तब्बे मेखला’’ति वदता निरुत्तिनयेन सद्दसिद्धि दस्सिता.
एत्थ, सिया ‘‘विसममिदं निदस्सनं, येन ‘मेहनस्स खस्स माला’ति एत्थ मेकारखकारलाकारानं कमतो गहणं दिस्सति, ‘‘भवेसु वन्तगमनो’ति एत्थ पन भकारवकारगकारानं कमतो गहणं न दिस्सती’’ति? सच्चं, इध पन ‘‘अग्गाहितो, विज्जाचरणसम्पन्नो’’तिआदीसु विय गुणसद्दस्स परनिपातवसेन ‘‘भवेसु गमनवन्तो’’ति वत्तब्बेपि एवमवत्वा सद्दसत्थे येभुय्येन गुणसद्दानं पुब्बनिपातभ्वस्स इच्छितत्ता सद्दसत्थविदूनं केसञ्च विञ्ञूनं मनं तोसेतुं ‘‘भगवा’’ति पदे अक्खरक्कमं अनपेक्खित्वा अत्थमत्तनिदस्सनवसेन ‘‘आहितग्गि, सम्पन्नविज्जाचरणो’’तिआदीनि विय पुब्बनिपातवसेन ‘‘भवेसु वन्तगमनो’’ति वुत्तं. ईदिसस्मिञ्हि ठाने ‘‘आहितग्गी’’ति वा ‘‘अग्गाहितो’’ति वा ‘‘छिन्नहत्थो’’ति वा ‘‘हत्थच्छिन्नो’’ति वा पदेसु यथा तथा ठितेसुपि अत्थस्स अयुत्ति नाम नत्थि अञ्ञमञ्ञं समानत्थत्ता तेसं सद्दानं.
वेदजातोतिआदीसु पन ठानेसु अत्थेवाति दट्ठब्बं. एवं विसुद्धिमग्गे ‘‘भगवा’’ति पदस्स वमुधातुवसेनपि निप्फत्ति दस्सिता, तट्टीकायम्पि च दस्सिता ‘‘भगे वमीति भगवा. भागे वमीति भगवा’’ति. निब्बचनं पन एवं वेदितब्बं – भगसङ्खातं सिरिं इस्सरियं यसञ्च वमि उग्गिरि खेळपिण्डं विय अनपेक्खो छड्डयीति भगवा. अथ वा भानि नाम नक्खत्तानि, तेहि समं गच्छन्ति पवत्तन्तीति भगा, सिनेरुयुगन्धरउत्तरकुरुहिमवन्तादिभाजनलोका, विसेससन्निस्सयसोभाकप्पट्ठियभावतो. तेपि भगवा वमि तन्निवासिसत्तावाससमतिक्कमनतो तप्पटिबद्धछन्दरागप्पहानेन पजहीति भगवा.
चक्कवत्तिसिरिं ¶ यस्मा, यसं इस्सरियं सुखं;
पहासि लोकचित्तञ्च, सुगतो भगवा ततो.
तथा खन्धायतनधातादिभेदे धम्मकोट्ठासे सब्बं पपञ्च सब्बं योगं सब्बं गन्थं सब्बं संयोजनं समुच्छिन्दित्वा अमतं धातुं समधिगच्छन्तो वमि उग्गिरि अनपेक्खो छड्डयि न पच्चावमीति भगवा. अथ वा सब्बेपि कुसलाकुसले सावज्जानवज्जे हीनप्पणीते कण्हसुक्कसप्पटिभागे धम्मे अरियमग्गञाणमुखेन वमि उग्गिरि अनपेक्खो परिच्चजि पजहीति भगवा.
खन्धायतनधातादी, धम्मभेदा महेसिना;
कण्हसुक्का यतो वन्ता, ततोपि बगवा मतो.
जातकट्ठकथायं पन हिमवाति पदस्स वमुधातुवसेनपि निप्फत्ति दस्सिता. तथा हि सम्भवजातकट्ठकथायं ‘‘हिमवाति हिमपातसमये हिमयुत्तोति हिमवा. गिम्हकाले हिमं वमतीति हिमवा’’ति वुत्तं. एवं जातकट्ठकथायं ‘‘हिमवा’’ति पदस्स वमुधातुवसेनपि निप्फत्ति दस्सिता, अयं नयो ईदिसेसु ठानेसुपि नेतब्बो. ‘‘गुणवागणवा’’तिआदीसु पन न नेतब्बो. यदि नयेय्य, ‘‘गुणवा गणवा’’ति पदानं ‘‘निग्गुणो परिहीनगुणो’’ति एवमादिअत्थो भवेय्य, तस्मा अयं नयो सब्बत्थपि न नेतब्बो. एत्थ सिया ‘‘यदि ‘‘भगवा’तिआदिपदानं वमुधातुवसेन निप्फत्ति होति, कथं ‘‘भगवन्तो, भगवन्त’’न्तिआदीनि सिज्झन्ती’’ति? यथा ‘‘भगवा’’ति पदं निरुत्तिनयेन सिज्झति, तथा तानिपि तेनेव सिज्झन्ति. अचिन्तेय्यो हि निरुत्तिनयो केवलं अत्थयुत्तिपटिबन्धमत्तोव, अत्थयुत्तियं सति निप्फादेतुमसक्कुणेय्यानिपि रूपानि अनेनेव सिज्झन्ति. एत्थ च ¶ यं निरुत्तिलक्खणं आहरित्वा दस्सेतब्बं सिया, तं उपरि रूपनिप्फादनाधिकारे उदाहरणेहि सद्धिं पकासेस्साम.
इध सारमते मुनिराजमते,
परमं पटुतं सुजनो पिहयं;
विपुलत्थधरं धनिनीतिमिमं,
सततं भजतं मतिसुद्धकरं.
इति नवङ्गे साट्ठकथे पिटकत्तये ब्यप्पथगतीसु विञ्ञुनं
कोसल्लत्थाय कते सद्दनीतिप्पकरणे
सरवग्गपञ्चकन्तिको नाम धातुविभागो
पन्नरसमो परिच्छेदो.
१६. भूवादिगणिकपरिच्छेद
इतो परं अवग्गन्ता, मिस्सका चेव धातुयो;
वक्खामि धातुभेदादि-कुसलस्स मतानुगा.
यकारन्तधातु
या गतिपापुणेसु. याति, यन्ति. यातु, यन्तु. येय्य, येय्युं, अनुपरियेय्युं. यथासम्भवं पदमाला योजेतब्बा. यन्तो पुरिसो. यन्ती इत्थी. यन्तं कुलं. यानं, उपयानं, उय्यानं इच्चादीनि. दिवादिगणिकस्स पनस्स ‘‘यायति, यायन्ती’’तिआदीनि रूपानि भवन्ति.
तत्र यानन्तिआदीसु यन्ति एतेनाति यानं, रथसकटादि. उपयन्ति एतेन इस्सरस्स वा पियमनापस्स वा सन्तिकं गच्छन्तीति उपयानं, पण्णाकारं. ‘‘उपयानानि मे दज्जुं, राजपुत्त तयि गते’’ति एत्थ हि पण्णाकारानि ‘‘उपयानानी’’ति ¶ वुच्चन्ति. सम्पन्नदस्सनीयपुप्फफलादिताय उद्धं ओलोकेन्ता यन्ति गच्छन्ति एत्थाति उय्यानं.
ब्या उम्मीसने. ब्याति, ब्यन्ति. ब्यासि, ब्याथ. ब्यामि, ब्याम. यथासम्भवं पदमाला योजेतब्बा. तत्र पनायं पाळि ‘‘याव ब्याति निम्मीसति, तत्रापि रसतिब्बयो’’ति. तत्थ याव ब्यातीति याव उम्मीसति, पुराणभासा एसा, अयञ्हि यस्मिं काले बोधिसत्तो चूळबोधिपरिब्बाजको अहोसि, तस्मिं काले मनुस्सानं वोहारो.
यु मिस्सने गतियञ्च. योति, यवति. आयु, योनि.
तत्थ ‘‘आयू’’ति आसद्दो उपसग्गो. आयवन्ति मिस्सीभवन्ति सत्ता एतेनाति आयु. अथ वा आयवन्ति आगच्छन्ति पवत्तन्ति तस्मिं सति अरूपधम्माति आयु. तथा हि अट्ठसालिनियं वुत्तं ‘‘आयवनट्ठेन आयु. तस्मिञ्हि सति अरूपधम्मा आयवन्ति आगच्छन्ति पवत्तन्ति, तस्मा आयूति वुच्चती’’ति. ‘‘आयु, जीवितं, पाणो’’ इच्चेते परियाया लोकवोहारवसेन. अभिधम्मवसेन पन ‘‘ठिति यपना यापना जीवितिन्द्रियं’’ इच्चेतेपि तेहेव सद्धिं परियाया. योनीति अण्डजादीनं अण्डजादीहि सद्धिं याय मिस्सीभावो होति, सा योनि. इदं पनेत्थ निब्बचनं ‘‘यवन्ति एत्थ सत्ता एकजातिसमन्वयेन अञ्ञमञ्ञं मिस्सका होन्तीति योनि’’ इति. एत्थ च योनिसद्दस्स अत्थुद्धारो नीयते. योनीति खन्धकोट्ठासस्सपि कारणस्सपि पस्सावमग्गस्सपि नामं. ‘‘चतस्सो नागयोनियो. चतस्सो सुपण्णयोनियो’’ति एत्थ हि खन्धकोट्ठासो योनि नाम. ‘‘योनि ¶ हेसा भूमिज फलस्स अधिगमाया’’ति एत्थ कारणं. ‘‘न चाहं ब्राह्मणं ब्रूमि, योनिजं मत्तिसम्भव’’न्ति एत्थ पस्सावमग्गो. एत्थेतं वुच्चति –
खन्धानञ्चापि कोट्ठासे, मुत्तमग्गे च कारणे;
इमेसु तीसु अत्थेसु, योनिसद्दो पवत्तति.
ब्ये संवरणे. ब्यायति.
ब्ये पवत्तियं. ब्येति सहब्यो.
एत्थ सहब्योति सह ब्येति सह पवत्ततीति सहब्यो, सहायो, एकभवूपगो वा. तथा हि ‘‘तावतिंसानं देवानं सहब्यतं उपपन्नो’’तिआदीसु एकभवूपगो ‘‘सहब्यो’’ति वुच्चति.
हय गतियं. हयति. हयो. हयोति अस्सो. सो हि हयति सीघं गच्छतीति हयोति वुच्चति. इमानि पनस्स नामानि –
अस्सो तुरङ्गो तुरगो, वाजी वाहो हयोपि च;
तब्भेदा सिन्धवो चेव, गोजो अस्सतरोपि च.
कारणाकारणञ्ञू तु, आजानीयो हयुत्तमो;
घोटको तु खळुङ्कस्सो, वळवोति च वुच्चति;
अस्सपोतो किसोरोति, खळुङ्कोतिपि वुच्चति;
हरिय गतिगेलञ्ञेसु. हरियति.
अय वय पय मय तय चय रय गतियं. अयति. वयति. पयति. मयति. तयति. चयति. रयति. अयो, समयो, वयो, पयो, रयो. मयतयचयधातूनं नामिकपदानि उपपरिक्खितब्बानि.
तत्थ ¶ अयोति काळलोहं, अयति नानाकम्मारकिच्चेसु उपयोगं गच्छतीति अयो. वयोति पठमवयादिआयुकोट्ठासो, वयति परिहानिं गच्छतीति वयो. पयोति खीरस्सपि उदकस्सपि नामं, पयति जनेन पातब्बभावं गच्छतीति पयो. रयोति वेगो, यो ‘‘जवो’’तिपि वुच्चति, तस्मा रयनं जवनं रयो. एत्थ समयसद्दस्स अत्थुद्धारो वुच्चते अह निब्बचनेन. समयसद्दो –
समवाये खणे काले, समये हेतुदिट्ठिसु;
पटिलाभे पहाने च, पटिवेधे च दिस्सति.
तथा हि ‘‘अप्पेव नाम स्वेपि उपसङ्कमेय्याम कालञ्च समयञ्च उपादाया’’ति एवमादीसु समवायो अत्थो. ‘‘एकोव खो भिक्खवे खणो च समयो च ब्रह्मचरियवासाया’’तिआदीसु खणो. ‘‘उण्हसमयो परिळाहसमयो’’तिआदीसु कालो. ‘‘महासमयो पवनस्मि’’न्तिआदीसु समूहो. ‘‘समयोपि खो ते भद्दालि अप्पटिविद्धो अहोसी’’तिआदीसु हेतु. ‘‘तेन समयेन उग्गाहमानो परिब्बाजको समणमुण्डिकापुत्तो समयप्पवादके तिन्दुकाचीरे एकसालके मल्लिकाय आरामे पटिवसती’’तिआदीसु दिट्ठि.
‘‘दिट्ठे धम्मे च यो अत्थो, यो चत्थो सम्परायिको;
अत्थाभिसमया धीरो, पण्डितोति पवुच्चती’’ति
आदीसु ¶ पटिलाभो. ‘‘सम्मा मानाभिसमया अन्तमकासि दुक्खस्सा’’तिआदीसु पहानं. ‘‘दुक्खस्स पीळनट्ठो सङ्खतट्ठो सन्तापट्ठो अभिसमयट्ठो’’तिआदीसु पटिवेधो. एत्थ च उपसग्गानं जोतकमत्तत्ता तस्स तस्स अत्थस्स वाचको समयसद्दो एवाति समयसद्दस्स अत्थुद्धारेपि सउपसग्गो अभिसमयसद्दो वुत्तो.
तत्थ सहकारीकारणताय सन्निज्झं समेति समवेतीति समयो, समवायो. समेति समागच्छति मग्गब्रह्मचरियं एत्थ तदाधारपुग्गलोति समयो, खणो. समेन्ति एत्थ, एतेन वा सङ्गच्छन्ति धम्मा सहजातधम्मेहि उप्पादादीहि वाति समयो, कालो. धम्मप्पवत्तिमत्तताय अत्थतो अभूतोपि हि कालो धम्मप्पवत्तिया अधिकरणं करणं विय च परिकप्पनामत्तसिद्धेन रूपेन वोहरियतीति. समं, सह वा अवयवानं अयनं पवत्ति अवट्ठानन्ति समयो, समूहो, यथा ‘‘समुदायो’’ति. अवयवसहावट्ठानमेव हि समूहो. पच्चयन्तरसमागमे एति फलं एतस्मा उप्पज्जति पवत्तति चाति समयो, हेतु, यथा ‘‘समुदयो’’ति. समेति संयोजनभावतो सम्बन्धा एति अत्तनो विसये पवत्तति, दळ्हग्गहणभावतो वा संयुत्ता अयन्ति पवत्तन्ति सत्ता यथाभिनिवेसं एतेनाति समयो, दिट्ठि. दिट्ठिसंयोजनेन हि सत्ता अतिविय बज्झन्ति. समिति सङ्गति समोधानन्ति समयो, पटिलाभो. समस्स निरोधस्स यानं, सम्मा वा यानं अपगमो अप्पवत्तीति समयो, पहानं. ञाणेन अभिमुखं सम्मा एतब्बो अधिगन्तब्बोति समयो, धम्मानं अविपरीतो सभावो, अभिमुखभावेन सम्मा एति गच्छति बुज्झतीति समयो. यथाभूतसभावावबोधो. एवं तस्मिं तस्मिं अत्थे समयसद्दस्स पवत्ति वेदितब्बा.
ननु ¶ च अत्थमत्तं पति सद्दा अभिनिविसन्तीति न एकेन सद्देन अनेके अत्था अभिधीयन्तीति? सच्चमेतं सद्दविसेसे अपेक्खिते. सद्दविसेसे हि अपेक्खमाने एकेन सद्देन अनेकत्थाभिधानं न सम्भवति. न हि यो कालत्थो समयसद्दो, सोयेव समूहादिअत्थं वदति. एत्थ पन तेसं तेसं अत्थानं समय सद्दवचनीयता सामञ्ञमुपादाय अनेकत्थता समयसद्दस्स वुत्ता. एवं सब्बत्थ अत्थुद्धारे अधिप्पायो वेदितब्बो.
इतो यातो अयतो च, निप्फत्तिं समुदीरये;
विञ्ञू समयसद्दस्स, समवायादिवाचिनो.
इतो यातो अयतो च, समानत्थेहि धातुहि;
एवं समानरूपानि, भवन्तीति च ईरये.
नय रक्खणे च. चकारो गतिपेक्खको. नयति. नयो. नयोति नयनं गमनन्ति नयो, पाळिगति. नयन्ति वा रक्खन्ति अत्थं एतेनाति नयो, तथत्तनयादि.
दय दानगतिहिंसादानरक्खासु. दयति. दया.
दयाति मेत्तापि वुच्चति करुणापि. ‘‘दयापन्नो’’ति एत्थ हि मेत्ता ‘‘दया’’ति, मेत्तचित्ततं आपन्नोति हि अत्थो. ‘‘अदयापन्नो’’ति एत्थ पन करुणा ‘‘दया’’ति वुच्चति. निक्करुणतं आपन्नोति हि अत्थो. एवं दयासद्दस्स मेत्ताकरुणासु पवत्ति वेदितब्बा. तथा हि अभिधम्मटीकायं वुत्तं ‘‘दयासद्दो यत्थ यत्थ पवत्तति, तत्थ तत्थ अधिप्पायवसेन योजेतब्बो. दयासद्दो हि अनुरक्खणत्थं अन्तोनीतं कत्वा पवत्तमानो मेत्ताय च करुणाय च पवत्तती’’ति.
वचनत्थो पनेत्थ एवं वेदितब्बो – दयति ददाति सत्तानं अभयं एतायाति दया. दयति गच्छति विभागं अकत्वा ¶ पापकल्याणजनेसु समं वत्तति, सीतेन समं फरन्तं रजोमलञ्च पवाहेन्तं उदकमिवातिपि दया, मेत्ता. दयति वा हिंसति कारुणिकं याव यथाधिप्पेतं परस्स हितनिप्फत्तिं न पापुणाति, तावाति दया. दयति अनुग्गण्हाति पापजनम्पि सज्जनो एतायातिपि दया. दयति अत्तनो सुखम्पि पहाय खेदं गण्हाति सज्जनो एतायाति दया. दयन्ति गण्हन्ति एताय महाबोधिसत्ता बुद्धभावाय अभिनीहारकरणकाले हत्थगतम्पि अरहत्तफलं छड्डेत्वा संसारसागरतो सत्ते समुद्धरितुकामा अनस्सासकरं अतिभयानकं महन्तं संसारदुक्खं, पच्छिमभवे च सह अमतधातुपटिलाभेन अनेकगुणसमलङ्कतं सब्बञ्ञुतञ्ञाणञ्चातिपि दया, करुणा. करुणामूलका हि सब्बे बुद्धगुणा.
अपरो नयो – दयन्ति अनुरक्खन्ति सत्ते एताय, सयं वा अनुदयति, अनुदयमत्तमेव वा एतन्ति दया, मेत्ता चेव करुणा च. किञ्चि पयोगमेत्थ कथयाम ‘‘सेय्यथापि गहपति गिज्झो वा कङ्को वा कुललो वा मंसपेसिं आदाय दयेय्य. पुत्तेसु मद्दी दयेसि, सस्सुया ससुरम्हि च. दयितब्बो रथेसभ’’. तत्थ दयेय्याति उप्पतित्वा गच्छेय्य, गत्यत्थवसेनेतं दट्ठब्बं. दयेसीति मेत्तचित्तं करेय्यासि. दयितब्बोति पियायितब्बो. उभयम्पेतं विवरणं रक्खणत्थं अन्तोगधं कत्वा अधिप्पायत्थवसेन कतन्ति वेदितब्बं.
ऊयी तन्तसन्ताने. ऊयति. ऊतो, ऊतवा.
पूयी विसरणे दुग्गन्धे च. पूयति. पूतो, पूतवा. पूतिमच्छं कुसग्गेन, यो नरो उपनय्हति.
कनुयी ¶ सद्दे. कनुयति. कनुतो, कनुतवा.
खमाय विधूनने. खमायति. खमातो, खमातवा.
फायि पायि वुद्धियं. फायति. फीतो, फतवा.
तत्थ ततवन्तुपच्चया, यकारलोपो, धात्वन्तस्स सरस्स इकारादेसो च दट्ठब्बो. एस नयो ‘‘पूतो पूतवा’’तिआदीसुपि यथासम्भवं दट्ठब्बो. पायति. पायो. अपायो. एत्थ च नत्थि पायो वुद्धि एत्थाति अपायो. अथ वा पन अयतो सुखतो अपेतोति अपायोतिपि निब्बचनीयं. अपायोति च निरयो तिरच्छानयोनि पेत्तिविसयो असुरकायोति चत्तारो अपाया.
तायु सन्तानपालनेसु. तायति. तायनं. दिवादिगणे पन ता पालनेति धातुं पस्सथ, तस्स ‘‘तायति ताण’’न्ति रूपानि. उभयेसं क्रियापदं समं. अकारयकारपच्चयमत्तेनेव नानत्तं, नामिकपदानि पन विसदिसानि ‘‘तायनं, ताण’’न्ति.
चायु पूजानिसामनेसु. पूजा पूजना. निसामनं ओलोकनं सवनञ्च वुच्चति. ‘‘इङ्घ मद्दि निसामेहि. निसामयथ साधवो’’ति च आदीसु हि ओलोकनसवनानि निसामनसद्देन वुत्तानि. अपिच ञाणेन उपपरिक्खणम्पि निसामनमेवाति गहेतब्बं. चायति, अपचायति. अनगारे पब्बजिते, अपचे ब्रह्मचारिये. ये वुद्धमपचायन्ति. अपचितिं दस्सेति. निच्चं वुद्धापचायिनो.
यकारन्तधातुरूपानि.
रकारन्तधातु
रा ¶ आदाने. राति.
रि सन्ताने. रेति. रेणु. रेणूति रजो.
रु गतियं रोसने च. रवति, विरवति.
रु सद्दे. रोति, रवति. रवो, उपरवो. रुतमनुञ्ञं रुचिया च पिट्ठि. रुतन्ति रवनं रुतं, सद्दो.
रे सद्दे. रायति. रा. रत्ति. एत्थ च राति सद्दो. रत्तीति निसासङ्खातो सत्तानं सद्दस्स वूपसमकालो. रा तिय्यति उच्छिज्जति एत्थाति रत्ति.
ब्रू वियत्तियं वाचायं. अपि हन्त्वा हतो ब्रूति.
ब्रवीति, ब्रुन्ति. ब्रूसि, ब्रूथ. ब्रूमि, ब्रूम. ब्रूते, ब्रुवन्ते. ब्रूसे, ब्रुव्हे. ब्रुवे, ब्रुम्हे.
ब्रूतु, ब्रुवितु, ब्रुवन्तु. ब्रूहि, ब्रूथ. ब्रूमि, ब्रूम. ब्रूतं, ब्रुवन्तं.
एत्थ च अम्बट्ठसुत्ते ‘‘पुन भवं गोतमो ब्रुवितू’’ति पाळिदस्सनतो ‘‘ब्रुवितू’’ति वुत्तं. एवं सब्बत्थापि उपपरिक्खित्वा नयो गहेतब्बो.
ब्रुवेय्य, ब्रुवे, ब्रुवेय्युं. ब्रुवेय्यासि, ब्रुवेय्याथ. ब्रुवेय्यामि, ब्रुवेय्याम. ब्रुवेथ, ब्रुवेरं. ब्रुवेथो, ब्रुवेय्याव्हो. ब्रुवेय्यं. ब्रुवेय्याम्हे.
पब्रूति. अनुब्रूति. पब्रूतु, अनुब्रूतु. पब्रुवेय्य, अनुब्रुवेय्य. एवं सब्बत्थ पअनुउपसग्गेहिपि यथासम्भवं पदमाला योजेतब्बा.
आह, आहु. ब्रवे, ब्रवित्थ, ब्रविरे. ब्रवित्थो, ब्रविव्हो. ब्रविं, ब्रविम्हे. परोक्खावसेन वुत्तानि.
अब्रवा ¶ , अब्रवू. अब्रवो, अब्रवत्थ. अब्रवं, अब्रवम्हा. अब्रवत्थ, अब्रवत्थुं. अब्रवसे, अब्रव्हं. अब्रविं, अब्रविम्हसे. हिय्यत्तनीवसेन वुत्तानि.
अब्रवि, अब्रवुं. अब्रवो, अब्रवित्थ. अब्रविं, अब्रविम्हा. अब्रवा, अब्रवू. अब्रवसे, अब्रविव्हं. अब्रवं, अब्रविम्हे. अज्जतनीवसेन वुत्तानि.
ब्रुविस्सति, ब्रुविस्सन्ति. अब्रविस्सा, अब्रविस्संसु. सेसं सब्बं नेतब्बं. कम्मपदं अप्पसिद्धं. सचे पन सिया, ‘‘ब्रूयती’’ति सिया ‘‘लुयति, लूयती’’ति पदानि विय.
जीर ब्रूहने. ब्रूहनं वड्ढनं. जीरति. जीरं. जीरमानो. जीरणं. अप्पस्सुतायं पुरिसो, बलिबद्दोव जीरति.
पूर पूरणे. पूरति. पूरतोव महोदधि. सब्बे पूरेन्तु सङ्कप्पा. पूरितुं, पूरित्वा, पूरं, पूरितं. पुण्णं, परिपुण्णं. सम्पुण्णं, पूरणं. पूरणो कस्सपो. कारिते ‘‘पारमियो पूरेति, पूरयति, पूरापेति, पूरापयति. पूरेत्वा, पूरयित्वा, पूरापेत्वा, पूरापयित्वा, परिपूरेत्वा’’ इच्चादीनि भवन्ति.
घोर गतिपटिघाते. गतिपटिघातं गतिपटिहननं. घोरति.
धोर गतिचातुरिये. गतिचातुरियं गतिछेकभावो. धोरेति.
सर गतियं. सरति, विसरति, उस्सरति. उस्सारणा. सरो. संसारो इच्चादीनि. तत्थ सरोति रहदो. संसारोति वट्टं, यो ‘‘भवो’’तिपि वुच्चति.
चर चरणे. चरति, विचरति, अनुचरति, सञ्चरति.
चर ¶ गतिभक्खनेसु. चरति, विचरति, अनुचरति, सञ्चरति, पटिचरति. चरिया. चरिता. चारो. विचारो. अनुविचारो. उपविचारो. चरणं. चारको. ओचरको. ब्रह्मचरियं इच्चादीनि.
तत्थ चरतीति गच्छति, भक्खति वा. तथा हि चरन्ति पदस्स गच्छन्तो खादन्तो चाति अत्थं वदन्ति गरू. पटिचरतीति पटिच्छादेति. चारकोति तंपवेसितानं सत्तानं सुखं चरति भक्खतीति चारको, रोधो. ओचरकोति अधोचारी. ब्रह्मचरियन्ति दानम्पि वेय्यावच्चम्पि सिक्खापदम्पि ब्रह्मविहारोपि धम्मदेसनापि मेथुनविरतिपि सदारसन्तोसोपि उपोसथोपि अरियमग्गोपि सकलं सासनम्पि अज्झासयोपि वुच्चति.
किन्ते वतं किं पन ब्रह्मचरियं,
किस्स सुचिण्णस्स अयं विपाको;
इद्धिजुतिबलवीरियूपपत्ति,
इदञ्च ते नाग महाविमानं.
अहञ्च भरिया च मनुस्सलोके,
सद्धा उभो दानपती अहुम्हा;
ओपानभूतं मे घरं तदासि,
सन्तप्पिता समणब्राह्मणा च.
तं मे वतं तं पन ब्रह्मचरियं,
तस्स सुचिण्णस्स अयं विपाको;
इद्धिजुतिबलवीरियूपपत्ति,
इदञ्च मे धीर महाविमान’’न्ति
इमस्मिञ्हि पुण्णकजातके दानं ‘‘ब्रह्मचरिय’’न्ति वुत्तं.
‘‘केन ¶ पाणि कामददो, केन पाणि मधुस्सवो;
केन ते ब्रह्मचरियेन, पुञ्ञं पाणिम्हि इज्झति.
तेन पाणि कामददो, तेन पाणि मधुस्सवो;
तेन मे ब्रह्मचरियेन, पुञ्ञं पाणिम्हि इज्झती’’ति
इमस्मिं अङ्कुरपेतवत्थुम्हि वेय्यावच्चं ‘‘ब्रह्मचरिय’’न्ति वुत्तं. ‘‘इदं खो तं भिक्खवे तित्तिरियं नाम ब्रह्मचरियं अहोसी’’ति इमस्मिं तित्तिरजातके सिक्खापदं ‘‘ब्रह्मचरिय’’न्ति वुत्तं. ‘‘तं खो पन पञ्चसिख ब्रह्मचरियं नेव निब्बिदाय न विरागाय…पे… यावदेव ब्रह्मलोकूपपत्तिया’’ति इमस्मिं महागोविन्दसुत्ते ब्रह्मविहारा ‘‘ब्रह्मचरिय’’न्ति वुत्ता. ‘‘एकस्मिं ब्रह्मचरियस्मिं, सहस्सं मच्चुहायिनो’’ति एत्थ धम्मदेसना ‘‘ब्रह्मचरिय’’न्ति वुत्ता. ‘‘परे अब्रह्मचारी भविस्सन्ति, मयमेत्थ ब्रह्मचारिनो भविस्सामा’’ति सल्लेखसुत्ते मेथुनविरति ‘‘ब्रह्मचरिय’’न्ति वुत्ता.
मयञ्च भरिया नातिक्कमाम,
अम्हे च भरिया नातिक्कमन्ति;
अञ्ञत्र ताह ब्रह्मचरियं चराम;
तस्मा हि अम्हं दहरा न मीयरे’’ति
महाधम्मपालजातके सदारसन्तोसो ‘‘ब्रह्मचरिय’’न्ति वुत्तो.
हीनेन ब्रह्मचरियेन, खत्तिये उपपज्जति;
मज्झिमेन च देवेसु, उत्तमेन विसुज्झती’’ति
एवं निमिजातके अवीतिक्कमवसेन कतो उपोसथो ‘‘ब्रह्मचरिय’’न्ति वुत्तो. ‘‘इदं खो पन पञ्चसिख ब्रह्मचरियं एकन्तनिब्बिदाय विरागाय…पे… अयमेव अरियो अट्ठङ्गिको मग्गो’’ति ¶ महागोविन्दसुत्तस्मिंयेव अरियमग्गो ‘‘ब्रह्मचरिय’’न्ति वुत्तो. ‘‘तयिदं ब्रह्मचरियं इद्धञ्चेव फीतञ्च वित्थारिकं बाहुजञ्ञं पुथुभूतं यावदेव मनुस्सेहि सुप्पकासित’’न्ति पासादिकसुत्ते सिक्खत्तयसङ्गहं सकलं सासनं ‘‘ब्रह्मचरिय’’न्ति वुत्तं.
‘‘अपि अतरमानानं, फलासाव समिज्झति;
विपक्कब्रह्मचरियोस्मि, एवं जानाहि गामणी’’ति
एत्थ अज्झासयो ‘‘ब्रह्मचरिय’’न्ति वुत्तो. इच्चेवं –
दानं वेय्यावटियञ्च, सिक्खा ब्रह्मविहारका;
धम्मक्खानं मेथुनता-विरति च उपोसथो.
सदारेसु च सन्तोसो, अरियमग्गो च सासनं;
अज्झासयो चिमे ब्रह्म-चरियसद्देन वुच्चरे.
हुर कोटिल्ले. हुरति.
सर सद्दोपतापेसु. सरति. सरो, सरणं.
एत्थ च सरोति सद्दोपि वुच्चति उसुपि. सरणन्ति सरति उपतापेति हिंसति सरणगतानं तेनेव सरणगमनेन भयं सन्तापं दुक्खं दुग्गतिं परिकिलेसञ्चाति सरणं, बुद्धादिरतनत्तयं. अथ वा सद्धा पसन्ना मनुस्सा ‘‘अम्हाकं सरणमिद’’न्ति सरन्ति चिन्तेन्ति, तं तत्थ च वाचं निच्छरन्ति गच्छन्ति चातिपि सरणं.
सर चिन्तायं. सरति, सुसरति इच्चपि पयोगो. अप्पक्खरानञ्हि बहुभावो अञ्ञथाभावो च होति, यथा ‘‘द्वे, दुवे, तण्हा तसिणा, पम्हं, पखुम’’न्ति. अनुस्सरति, पटिस्सरति. सरन्ति एताय सत्ता, सयं वा सरति, सरणमत्तमेव वा एतन्ति सति. अनुस्सति, पटिस्सति. सरतीति सतो. पुनप्पुनं सरतीति पटिस्सतो.
द्वर ¶ संवरणे. संवरणं रक्खणा. द्वरति. द्वारं. द्विसद्दूपपदअरधातुवसेनपि इदं रूपं सिज्झति. तत्रिमानि निब्बचनानि – द्वरन्ति संवरन्ति रक्खन्ति एतेनाति द्वारं, अथ वा द्वे कवाटा अरन्ति गच्छन्ति पवत्तन्ति एत्थातिपि द्वारन्ति. गेहद्वारम्पि कायद्वारादीनिपि उपायोपि द्वारन्ति वुच्चति. पाळियं तु ‘‘द्वारं द्वारा’’ति च इत्थिनपुंसकवसेन द्वारसद्दो वुत्तो. तथा हि ‘‘द्वारम्पि सुरक्खितं होती’’ति च ‘‘द्वारापेसा’’ति च तस्स द्विलिङ्गता वुत्ता.
गर घर सेचने. गरति. घरति. घरं.
धूर हुच्छने. हुच्छन कोटिल्लं. धूरति.
तर प्लवनसरणेसु. तरति. तरणं. तित्थं. तिण्णो. उत्तिण्णो. ओतिण्णो इच्चादीनि. तत्थ तरणं वुच्चति नावा, तरति उदकपिट्ठे प्लवति, तरन्ति उत्तरन्ति वा नदिं एतेनाति अत्थेन.
नावा प्लवो तरं पोतो, तरणं उत्तरं तथा;
जलयानन्ति एतानि, नावानामानि होन्ति तु.
तर सम्भमे. सम्भमो अनवट्ठानं. तरति. तरितो. तुरङ्गो.
एत्थ च ‘‘सो मासखेत्तं तरितो अवासरि’’न्ति पाळि निदस्सनं. तत्थ तरितोति तुरितो सम्भमन्तो. अवासरिन्ति उपगच्छिं उपविसिं वा.
जर रोगे. एत्थ जररोगोयेव ‘‘रोगो’’ति अधिप्पेतो पयोगवसेन. जरसद्दस्स हि जररोगे पवत्तनियमनत्थं ‘‘रोगे’’ति वुत्तं. तेन अञ्ञो रोगो इध रोगसद्देन न वुच्चति. जरति. जरो. सज्जरो. पज्जररोगो. जरेन पीळिता मनुस्सा. यत्थ तु अयं वयोहानिवाचको ¶ , तत्थ पयोगे ‘‘जीरति, जरा’’ति चस्स रूपानि भवन्ति.
दर भये. दरति. दरी. ‘‘बीलासया दरीसया’’ति निदस्सनं. तत्थ दरीति भायितब्बट्ठेन दरी.
दर आदरानादरेसु. दरति, आदरति, अनादरति. आदरो, अनादरो.
एत्थ च दरतीति दरं करोतीति च अनादरं करोतीति च अत्थो. यथा हि आरकासद्दो दूरासन्नवाचको, तथायम्पि दरधातु आदरानादरवाचको दट्ठब्बो. दरसद्दो च कायदरथे चित्तदरथे किलेसदरथे च वत्तति. अयञ्हि –
आदित्तं वत मं सन्तं, घतसित्तंव पावकं;
वारिना विय ओसिञ्चि, सब्बं निब्बापये दर’’न्ति
एत्थ कायदरथे चित्तदरथे च वत्तति. ‘‘वीतद्दरो वीतसोको वीतसल्लो, सयं अभिञ्ञाय अभासि बुद्धो’’ति एत्थ पन किलेसदरथे वत्तति. वीतद्दरोति हि अग्गमग्गेन सब्बकिलेसानं समुच्छिन्नत्ता विगतकिलेसदरथोति अत्थो.
नर नयने. नरति. नरो, नारी.
एत्थ नरोति पुरिसो. सो हि नरति नेतीति नरो. यथा पठमपकतिभूतो सत्तो दतराय पकतिया सेट्ठट्ठेन पुरि उच्चाट्ठाने सेति पवत्ततीति पुरिसोति वुच्चति, एवं नयनट्ठेन नरोति वुच्चति. पुत्तभातुभूतोपि हि पुग्गलो मातुजेट्ठभगिनीनं नेतुट्ठाने तिट्ठति, पगेव इतरो इतरासं. नारीति नरेन योगतो, नरस्सायन्ति वा नारी. अपरम्पेत्थ नरसद्दस्स निब्बचनं, नरियति सकेन ¶ कम्मेन निय्यतीति नरो, सत्तो मनुस्सो वा. ‘‘कम्मेन निय्यतेओ लोको’’ति हि वुत्तं. तत्थ नरसद्दस्स ताव पुरिसवचने ‘‘नरा च अथ नारियो’’ति निदस्सनं. सत्तमनुस्सवचने पन ‘‘बुद्धो अयं एदिसको नरुत्तमो. आमोदिता नरमरू’’ति च निदस्सनं, तस्मा ‘‘नरोति पुरिसो, नरोति सत्तो, नरोति मनुस्सो’’ति तत्थ तत्थ यथासम्भवं अत्थो संवण्णेतब्बो.
हर हरणे. हरणं पवत्तनं. हरति. सावत्थियं विहरति. विहासि. विहंसु. विहरिस्सति. अप्पमत्तो विहिस्सति. वोहरति. संवोहरति. सब्बो हरति वा. रूपियसंवोहारो, रूपियसब्बोहारो वा. पाटिहारियं. पीतिपामोज्जहारो. विहारो. वोहारो. अभिहारो. चित्तं अभिनीहरति. सासने विहरं, विहरन्तो, विहरमानो. विहातब्बं, विहरितुं. विहरित्वा. अञ्ञानिपि योजेतब्बानि.
तत्थ पाटिहारियन्ति समाहिते चित्ते विगतूपक्किलेसे कतकिच्चेन पच्छा हरितब्बं पवत्तेतब्बन्ति पाटिहारियं. पटीति हि अयं सद्दो ‘‘पच्छा’’ति एतस्स अत्थं बोधेति ‘‘तस्मिं पटिपविट्ठम्हि, अञ्ञो आगञ्छि ब्राह्मणो’’तिआदीसु विय. विहारोति ठाननिसज्जादिना विहरन्ति एत्थाति विहारो, भिक्खूनं आवासो. विहरणं वा विहारो, विहरणक्रिया. वोहारोति ब्यवहारोपि पण्णत्तिपि वचनम्पि चेतनापि. तत्थ
यो हि कोचि मनुस्सेसु, वोहारं उपजीवति;
एवं वासेट्ठ जानाति, वाणिजो सो नब्राह्मणो’’ति.
अयं ¶ ब्यवहारवोहारो नाम. ‘‘सङ्खा समञ्ञा पञ्ञत्ति वोहारो’’ति अयं पण्णत्तिवोहारो नाम. तथा तथा वोहरन्ति परामसन्तीति अयं वचनवोहारो नाम. ‘‘अट्ठ अरियवोहारा, अट्ठ अनरियवोहारा’’ति अयं चेतनावोहारो नाम. इच्चेवं –
ब्यवहारे वचने च, पण्णत्तिचेतनासु च;
वोहारसद्दो चतूसु, इमेस्वत्थेसु दिस्सति.
हर अपनयने. अपनयनं नीहरणं. दोसं हरति. नीहरति. नीहारो, परिहरति. परिहारो. रजोहरणं. सब्बदोसहरो धम्मो. भगवतो च सासनस्स च पटिपक्खे तित्थिये हरतीति पाटिहारियं. मत्तावण्णभेदेनेत्थ ‘‘पाटिहेरं पाटिहीरं पाटिहारिय’’न्ति तीणि पदरूपानि, भवन्ति.
हर आदाने. अदिन्नं हरति. हरिस्सति. हाहिति इच्चप. ‘‘खराजिनं पर सुञ्च, खारिकाजञ्च हाहिती’’ति इदमेत्थ निदस्सनं. आहरति, अवहरति, संहरति, अपहरति, उपहरति, पहरति, सम्पहरति, समाहरति. मनोहरो पासादो. परस्सहरणं. आहारो, अवहारो, संहारो, उपहारो, सम्पहारो, समाहारो. हरिय्यति, आहरिय्यति. आहरिय्यन्ति. आहटं, हरितुं, आहरितुं, आहरित्वा, आहरित्वान. अञ्ञानिपि योजेतब्बानि.
धर धरणे. धरणं विज्जमानता. धरति. धरते सत्थुसासनं.
धर अविद्धंसने. निब्बानं निच्चं धरति.
खर खये. खरति. खरणं. नक्खरन्ति न खिय्यन्तीति अक्खरानि. नक्खरन्ति न नस्सन्तीति नक्खत्तानीति पोराणा.
जागरनिद्दक्खये ¶ जागरति. जागरो, जागरणं, जागरं. दीघा जागरतो रत्ति. जागरमानो. अयञ्च धातु तनादिगणं पत्वा ‘‘जागरोति, पटिजागरोती’’ति रूपानि जनेति.
ईर वचने गतिकम्पनेसु च. ईरति. ईरितं. एरितं. समीरणो. जिनेरितो धम्मो. कुप्पन्ति वातस्सपि एरितस्स.
तत्थ समीरणोति वातो. सो हि समीरति वायति, समीरेति च रुक्खसाखापण्णादीनि सुट्ठु कम्पेतीति ‘‘समीरणो’’ति वुच्चति.
हरे लज्जायं. अलुत्तन्तोयमेकारन्तो धातु, गिले पीतिक्खयेति धातु विय. हरायति. हरायनं. अट्टीयामि हरायामि.
एत्थ हरायतीति लज्जति, हिरिं करोतीति अत्थो.
पर पालनपूरणेसु. ‘‘परति, परमो’’तिमस्स रूपानि, नर नयनेति धातुस्स ‘‘नरति नरो’’ति रूपानि विय.
तत्थ परतीति पालेति, पूरति वा. सुद्धकत्तुवसेनिदं पदं वुत्तं. हेतुकत्तुवसेन हि ‘‘पारेति पारयती’’तिआदीनि रूपानि भवन्ति. परमोति पालको पूरको वा. एत्थ च ‘‘पारमी’’ति पदं एतस्सत्थस्स साधकं. तथा हि पारमीति परति, पारेति चाति परमो, दानादीनं गुणानं पालको पूरको च महाबोधिसत्तो. परमस्स इदं, परमस्स वा भावो, कम्मं वा पारमी, दानादिक्रिया. गरूहि पन ‘‘पूरेतीति परमो, दानादीनं गुणानं पूरको पालको चा’’ति वुत्तं, तं वीमंसितबं.
वर वरणे. वरति. वारणो, वरुणो.
गिर ¶ निग्गिरणो. निग्गिरणं पग्घरणं. गिरति, गिरि.
एत्थ गिरीति पब्बता, यो ‘सेलो’’तिआदीहि अनेकेहि नामेहि कथियति. सो हि सन्धिसङ्खातेहि पब्बेहि चितत्ता पब्बमस्स अत्थीति पब्बतो. हिमवमनादिवसेन जलस्स सारभूतानं भेसज्जादिवत्थूनञ्च गिरणतो गिरीति वुच्चति.
इमानि पनस्स नामानि –
पब्बतो अचलो सेलो, नगो गिरि महीधरो;
अद्दि सिलुच्चयो चाति, गिरिपण्णत्तियो इमा.
सुर इस्सरियदित्तीसु. सुरति. सुरो, असुरो.
तत्र सरोति सुरति ईसति देविस्सरियं पापुणाति विरोचति चाति सुरो. सुन्दरा रा वाचा अस्साति वा सुरो, देवो. देवाभिधानानि दिवादिगणे पकासेस्साम. असुरोति देवो विय न सुरति न ईसति न विरोचति चाति असुरो. सुरानं वा पटिपक्खो मित्तपटिपक्खा अमित्ता वियाति असुरो, दानवो, यो ‘‘पुब्बदेवो’’तिपि वुच्चति. तथा हि कुम्भजातके वुत्तं –
‘‘यं वे पिवित्वा पुब्बदेवा पमत्ता,
तिदिवा चुता सस्सतिया समाया;
तं तादिसं मज्जमिमं निरत्थं,
जानं महाराज कथं पिवेय्या’’ति.
सगाथावग्गसंवण्णनायं पन ‘‘न सुरं पिविम्ह, न सुरं पिविम्हा’ति आहंसु, ततो पट्ठाय असुरा नाम जाता’’ति वुत्तं.
इमानि ¶ तदभिधानानि –
असुरो पुब्बदेवो च, दानवो देवतारि तु;
नामानि असुरानन्ति, इमानि निद्दिसे विदू.
पाको इति तु यं नामं, एकस्स असुरस्स तु;
पण्णत्तीतिपि एकच्चे, गरवो पन अब्रवुं.
कुर सद्दे अक्कोसे च. कुरति. कुररो, कुररी. कुम्मो, कुम्मी.
खुर छेदने विलेखने च. खुरति. खुरो.
मुर संवेठने. मुरति. मुरो, मोरो.
घुर अभिमत्त सद्देसु. घुरति. घोरो.
पुर अग्गगमने. अग्गगमनं नाम पधानगमनं, पठममेव गमनं वा. पुरति. पुरं, पुरी. अवापुरति. अवापुरेतं अमतस्स द्वारं. अवापुरणं आदाय गच्छति.
तत्थ पुरन्ति राजधानी. तथा हि ‘‘नगरं पुरं पुरी राजधानी’’ति एते परियाया. ‘‘एसो आळारिको पोसो, कुमारी पुरमन्तरे’’तिआदीसु पन गेहं ‘‘पुर’’न्ति वुच्चति. पधानताय पुरतो पुरतो गमनेन गन्तब्बन्ति पुरं, राजधानी चेव गेहञ्च. अवापुरणन्ति अवापुरन्ति विवरन्ति द्वारं एतेनाति अवापुरणं, यं ‘‘कुञ्चिका’’तिपि ‘‘ताळो’’तिपि वुच्चति. अवापुरतीतिआदीसु अव आइच्चुभो उपसग्गाति दट्ठब्बा.
फर फरणे. फरणं नाम ब्यापनं गमनं वा. समं फरति सीतेन. आहारत्थं फरति. फरणं.
गर उग्गमे. गरति. गरु.
गरूति ¶ मातापितादयो गारवयुत्तपुग्गला. ते हि गरन्ति उग्गच्छन्ति उग्गता पाकटा होन्तीति गरूति वुच्चन्ति. अपिच पासाणच्छत्तं विय भारियट्ठेन गरूति वुच्चन्ति. गरुसद्दो ‘‘इदमासनं अत्र भवं निसीदतु, भवञ्हि मे अञ्ञतरो गरून’’न्ति एत्थ मातापितूसु दिस्सति. ‘‘सनरामरलोकगरु’’न्ति एत्थ सब्बलोकाचरिये सब्बञ्ञुम्हि. अपिच गरुसद्दो अञ्ञेस्वत्थेसुपि दिस्सति. सब्बमेतं एकतो कत्वा अत्रिदं वुच्चति –
मातापिताचरियेसु, दुज्जरे अलहुम्हि च;
महन्ते चुग्गते चेव, निछेकादिकरेसु च;
तथा वण्णविसेसेसु, गरुसद्दो पवत्तति.
केचि पनाचरिया ‘‘गरु गरू’’ति च द्विधा गहेत्वा भारियवाचकत्ते गरुसद्दो ठितो. आचरियवाचकत्ते पन गुरुसद्दोति वदन्ति, तं न गहेतब्बं. पाळिविसये हि सब्बेसम्पि यथावुत्तानं अत्थानं वाचकत्ते गरुसद्दोयेव इच्छितब्बो, अकारस्स आकारभावे ‘‘गारव’’न्ति सवुद्धिकस्स तद्धितन्तपदस्स दस्सनतो. सक्कटभासाविसये पन गुरुसद्दोयेव इच्छितब्बो, उकारस्स वुद्धिभावे अञ्ञथा तद्धितन्तपदस्स दस्सनतो.
मर पाणचागे. मरति. मत्तुं. मरित्वा. हेतुकत्तरि ‘‘पुरिसो पुरिसं मारेति, मारयति. पुरिसो पुरिसेन पुरिसं मारापेति, मारापयति. पुरिसो पुरिसं मारेतुं मारेत्वा’’ इच्चादीनि रूपानि. मच्चो. मरु. मरणं, मच्चु. मट्टु. मारो.
तत्थ मत्तुन्ति मरितुं. तथा हि अलीनसत्तुजातके ‘‘यो मत्तुमिच्छे पितुनो पमोक्खा’’ति पाळि दिस्सति. मच्चोति मरितब्बसभावताय ‘‘मच्चो’’ति लद्धनामो सत्तो ¶ . मरूति दीघायुकोपि समानो मरणसीलोति मरु, देवो. मरणन्ति चुति.
मरणं अन्तको मच्चु, हिन्दं कालो च मट्टु च;
निक्खेपो चुति चेतानि, नामानि मरणस्स वे.
मारोति सत्तानं कुसलं मारेतीति मारो, कामदेवो.
इमानिस्स नामानि –
मारो नमुचि कण्हो च, वसवत्ति पजापति;
पमत्तबन्धु मद्दनो, पापिमा दब्बकोपि च;
कन्दप्पो च रतिपति, कामो च कुसुमायुधो.
अञ्ञे अञ्ञानिपि नामानि वदन्ति, तानि सासनानुलोमानि न होन्तीति इध न दस्सितानि. अट्ठकथासु पन ‘‘मारो, नमुचि, कण्हो, पमत्तबन्धू’’ति चत्तारोव नामानि आगतानि.
एत्थ च मारोति देवपुत्तमारेन सद्धिं पञ्च मारा किलेसमारो खन्धमारो अभिसङ्खारमारो मच्चुमारो देवपुत्तमारोति.
धर अवत्थाने. धरति.
भर पोसने. भरति. भरितो, भत्ता.
थर सन्थरणे. थरति, सन्थरति. सन्थरणं.
दर विदारणे. भूमिं दरति. कुदालो.
दर दाहे. कायो दरति. दरो, दरथो.
तिर अधोगतियं. तिरति. तिरच्छानो, तिरच्छा वा.
अर गतियं. अरति. अत्थं, अत्थो, उतु.
एत्थ ¶ अत्थं वुच्चति निब्बानं. तं तं सत्तकिच्चं अरति वत्तेतीति उतु.
रकारन्तधातुरूपानि.
लकारन्तधातु
ला आदाने. लाति. लानं, गरुळो, सीहळो, राहुलो, कुसलं, बालो, महल्लको, महल्लिका.
तत्र गरुळोति गरुं लाति आददाति गण्हातीति गरुळो, यो ‘‘सुपण्णो, दिजाधिपो, नागारि, करोटी’’ति च वुच्चति. सीहळोति सीहं लाति आददाति गण्हातीति सीहळो, पुब्बपुरिसो. तब्बंसे जाता एतरहि सब्बेपि सीहळा नाम जाता.
राहुलोतिआदीसु पन राहु विय लाति गण्हातीति राहुलो, को सो? सिक्खाकामो आयस्मा राहुलभद्दो बुद्धपुत्तो. तस्स हि जातदिवसे सुद्धोदनमहाराजा ‘‘पुत्तस्स मे तुट्ठिं निवेदेथा’’ति उय्याने कीळन्तस्स बोधिसत्तस्स सासनं पहिणि. बोधिसत्तो तं सुत्वा ‘‘राहु जातो बन्धनं जात’’न्ति आह. पुत्तस्स हि जायनं राहुग्गहो विय होति. तण्हाकिलिस्सनतापादनतो बाळ्हेन च सङ्खलिकादिबन्धनेन बन्धं विय होति मुच्चितुं अप्पदानतोति ‘‘राहु जातो बन्धनं जात’’न्ति आह. राजा ‘‘किं मे पुत्तो अवचा’’ति पुच्छित्वा तं वचनं सुत्वा ‘‘इतो पट्ठाय मे नत्ता ‘राहुलो’ त्वेव होतू’’ति आह, ततो पट्ठाय कुमारो राहुलो नाम जातो.
महापदानसुत्तटीकायञ्हि ¶ ‘‘राहु जातो’’ति एत्थ ‘‘राहूति राहुग्गहो’’ति वुत्तं, तं पन ‘‘राहुलो’’ति वचनस्सत्थं पाकटं कातुं अधिप्पायत्थवसेन वुत्तं. न हि केवलो ‘‘राहू’’ति सद्दो ‘‘राहुग्गहो’’ति अत्थं वदति, अथ खो जातसद्दसम्बन्धं लभित्वा वदति. तथा हि ‘‘राहु जातो’’ति बोधिसत्तेन वुत्तवचनस्स ‘‘राहुग्गहो जातो’’ति अत्थ्ौ भवति, तस्मा सुद्धोदनमहाराजा ‘‘मम नत्ता राहु विय लातीति राहुलोति वत्तब्बो’’ति चिन्तेत्वा ‘‘राहुलोत्वेव होतू’’ति आहाति दट्ठब्बं.
केचि पन ‘‘राहुलो जातो बन्धनं जात’’न्ति पठन्ति, कत्थचि पोत्थके च लिखन्ति, तं न सुन्दरं, अत्थस्स अयुत्तितो टीकाय च सद्धिंविरोचतो. न हि ‘‘राहुलो’’ति कुमारस्स नामं पठमं उप्पन्नं, पच्छायेव पन उप्पन्नं अय्यकेन दिन्नत्ता, तस्मा तदा बोधिसत्तेन ‘‘राहुलो जातो’’ति वत्तुं न युज्जति. यथा हि अनभिसित्ते अराजिनि पुग्गले ‘‘महाराजा’’ति वोहारो नप्पवत्तति. टीकायञ्च ‘‘राहूति राहुग्गहो’’ति वुत्तं. अथापि तेसं सिया ‘‘राहुलो जातो बन्धनं जात’’न्ति पदस्स विज्जमानत्ता एव टीकायं ‘‘राहुग्गहो’’ति भाववसेन लासद्देन समानत्थो आदानत्थो गहसद्दो वुत्तोति एवम्पि नुपपज्जति, ‘‘राहुलानं जातं बन्धनं जात’’न्ति पाठस्स वत्तब्बत्ता. राहुलोति हि इदं पदं ‘‘सीहळो’’ति पदं विय दब्बवाचकं, न कदाचिपि भाववाचकं, तस्मा ‘‘राहुलो जातो बन्धनं जात’’न्ति एतं एकच्चेहि दुरोपितं पाठं अग्गहेत्वा ‘‘राहु जातो बन्धनं जात’’न्ति अयमेव पाठो गहेतब्बो, सारतो च पच्चेतब्बो सुपरिसुद्धेसु अनेकेसु पोत्थकेसु दिट्ठत्ता, पोराणेहि च गम्भीरसुखुमञाणेहि आचरियपचारियेहि पठितत्ता.
अयं ¶ पनेत्थ साधिप्पाया अत्थप्पकासना – राहु जातोति बोधिसत्तो पुत्तस्स जातसासनं सुत्वा संवेगप्पत्तो ‘‘इदानि मम राहु जातो’’ति वदति, मुच्चितुं अप्पदानवसेन मम गहणत्थं राहु उप्पन्नोति हि अत्थो. बन्धनं जातन्ति इमिना ‘‘मम बन्धनं जात’’न्ति वदति. तथा हि टीकायं वुत्तं ‘‘राहूति राहुग्गहो’’ति. तत्थ राहुग्गहोति गण्हातीति गहो, राहु एव गहो राहुग्गहो, मम गाहको राहु जातोति अत्थो. अथ वा गहणं गहो, राहुनो गहो राहुग्गहो, राहुग्गहणं मम जातन्ति अत्थो. पुत्तो हि राहुसदिसो. पिता चन्दसदिसो पुत्तराहुना गहितत्ता.
एकच्चे पन ‘‘राहुलोत्वेव होतू’’ति इमं पदेसं दिस्वा ‘‘राहु जातो’’ति वुत्ते इमिना न समेति, ‘‘राहुलो जातो’’ति वुत्तेयेव पन समेतीति मञ्ञमाना एवं पाठं पठन्ति लिखन्ति च, तस्मा सो अनुपपरिक्खित्वा पठितो दुरोपितो पाठो न गहेतब्बो, यथावुत्तो पोराणको पोराणाचरियेहि अभिमतो पाठोयेव आयस्मन्तेहि गहेतब्बो अत्थस्स युत्तितो, टीकाय च सद्धिं अविरोधतोति.
तत्थ कुसलन्ति कुच्छितानं पापधम्मानं सानतो तनुकरणतो ञाणं कुसं नाम, तेन कुसेन लातब्बं पवत्तेतब्बन्ति कुसलं. बालोति दिट्ठधम्मिकसम्परायिकसङ्खाते द्वे अनत्थे देवदत्तकोकालिकादयो विय लाति आददातीति बालो. इमानि पन तंनामानि –
बालो अविद्वा अञ्ञो च, अञ्ञाणी अविचक्खणो;
अपण्डितो अकुसलो, दुम्मेधो कुमति जळो.
एळमूगो ¶ च निप्पञ्ञो, दुम्मेधी अविदू मगो;
अविञ्ञू अन्धबालो च, दुप्पञ्ञो च अविद्दसु.
महल्लकोति महत्तं लाति गण्हातीति महल्लको, जिण्णपुरिसो. इमानिस्स नामानि –
जिण्णो महल्लको वुद्धो, बुद्धो वुड्ढो च कत्तरो;
थेरो चाति इमे सद्दा, जिण्णपञ्ञत्तियो सियुं.
तथा हि –
‘‘दुरे अपस्सं थेरोव, चक्खुं याचितुमागतो’’;
एवमादीसु दट्ठब्बो, थेरसद्दो महल्लके.
इमानि पन नामानि इत्थिया इत्थिलिङ्गवसेन वत्तब्बानि –
जिण्णा महल्लिका वुद्धी, बुद्धी वुड्ढी च कत्तरा;
थेरी चाति इमे सद्दा, नामं जिण्णाय इत्थिया;
दल फल विसरणे. दलति. फलति. दलितो रुक्खो. फलितो भूमिभागो.
अल भूसने. अलति. अलङ्कारो, अलङ्कतो, अलङ्कतं. ‘‘सालङ्काननयोगेपि, सालङ्काननवज्जिता’’ति इमिस्सञ्हि कवीनं कब्बरचनायं अलङ्कसद्दो भूसनविसेसं वदति. केचि पनेत्थ अल भूसनपरियापनवारनेसूति धातुं पठन्ति, ‘‘अलती’’ति च रूपं इच्छन्ति. मयं पन अलधातुस्स परियत्तिनिवारणत्थवाचकत्तं न इच्छाम पयोगादस्सनतो. निपातभूतो पन अलंसद्दो परियत्तिनिवारणत्थवाचको दिस्सति ‘‘अलमेतं सब्बं. अलं मे तेन रज्जेना’’तिआदीसु.
मील निमेलने. मीलति, निमीलति, उम्मीलति. निमीलनं.
बिल पतित्थम्भे. बिलति.
नील ¶ वण्णे. नीलवत्थं.
सील समाधिम्हि. सीलति. सीलं, सीलनं.
एत्थ सीलन्ति सीलनट्ठेन सीलं. वुत्तञ्हेतं विसुद्धिमग्गे ‘‘सीलन्ति केनट्ठेन सीलं? सीलनट्ठेन सीलं, किमिदं सीलनं नाम? समाधानं वा कायकम्मादीनं सुसील्यवसेन अविप्पकिण्णताति अत्थो. उपधारणं वा कुसलानं धम्मानं पतिट्ठानवसेन आधारभावोति अत्थो. एतदेव हि एत्थ अत्थद्वयं सद्दलक्खणविदू अनुजानन्ति. अञ्ञे पन ‘सिरट्ठो सीलट्ठो, सीतलट्ठो सीलट्ठो’ति एवमादिना नयेनेत्थ अत्थं वण्णेन्ती’’ति. तत्थ ‘‘अत्थद्वयं सद्दलक्खण विदू अनुजानन्ती’’ति इदं ‘‘सील समाधिम्हि सील उपधारणे’’ति द्विगणिकस्स सीलधातुस्स अत्थे सन्धाय वुत्तं. इमस्स हि चुरादिगणं पत्तस्स उपधारणे ‘‘सीलेति, सीलयती’’ति रूपानि भवन्ति, उपधारेतीतिपि तेसं अत्थो. इध पन भूवादिगणिकत्ता समाधानत्थे ‘‘सीलती’’ति रूपं भवति, समाधियतीति तस्स अत्थो. पुनपि एत्थ सोतूनं सुखग्गहणत्थं निब्बचनानि वुच्चन्ते. सीलति समाधियति कायकम्मादीनं सुसील्यवसेन न विप्पकिरतीति सीलं. अथ वा सीलन्ति समादहन्ति चित्तं एतेनाति सीलं. इमानि भूवादिगणिकवसेन निब्बचनानि. चुरादिगणिकवसेन पन सीलेति कुसले धम्मे उपधारेति पतिट्ठाभावेन भुसो धारेतीति सीलं. सीलेन्ति वा एतेन कुसले धम्मे उपधारेन्ति भुसो धारेन्ति साधवोति सीलन्ति निब्बचनानि.
किल बन्धे. किलति. किलं.
कूल आवरणे. कुलति. कूलं. वहे रुक्खे पकूलजे. कूलं बन्धति. नदीकूले वसामहं. कूलति आवरति उदकं बहि निक्खमितुं न देतीति कूलं.
सूल ¶ रुजायं. सूलति. सूलं. कण्णसूलं न जनेति.
तूल निक्करीसे. निक्करीसं नाम करीसमत्तेनपि अमिनेतब्बतो लहुभावोयेव. तूलति. तूलं भट्ठंव मालुतो.
पुल सङ्घाते. पुलति. पञ्चपुलि.
मूल पतिट्ठायं मूलति. मूलं. मूलसद्दो ‘‘मूलानि उद्धरेय्य अन्तमसो उस्सीरनाळिमत्तानिपी’’तिआदीसु मूलमूले दिस्सति. ‘‘लोभो अकुसलमूल’’न्तिआदीसु असाधारणहेतुम्हि. ‘‘यावमज्झन्हिके काले छाया फरति, निवाते पण्णानि पतन्ति, एत्तावता रुक्खमूल’’न्तिआदीसु समीपे. अत्रिदं वुच्चति –
मूलमूले मूलसद्दो, पदिस्सति तथेव च;
असाधारणहेतुम्हि, समीपम्हि च वत्तति.
फल निब्बत्तियं. रुक्खो फलति. रुक्खफलानि भुञ्जन्ता. महप्फलं महानिसंसं. सोतापत्तिफलं. तत्थ फलन्ति महानिब्बत्तिकं.
फल भेदे. फलति. मुद्धा ते फलतु सत्तधा. पादा फलिंसु. तत्थ फलतूति भज्जितु.
फल अब्यत्तसद्दे. असनी फलति. द्वेमे भिक्खवे असनिया फलन्तिया न सन्तसन्ति. फलन्तियाति सद्दं करोन्तिया.
चुल्ल हावकरणे. हावकरणं विलासकरणं. चुल्लति.
फुल्ल ¶ विकसनभेदेसु. फुल्लति. फुल्लं. फुल्लितो किंसुको. सुफुल्लितमरविन्दवनं.
असीतिहत्थमुब्बेधो, दीपङ्करो महामुनि;
सोभति दीपरुक्खोव, सालराजाव फुल्लितो.
खण्डफुल्लपटिसङ्खरणं.
चिल्ल सेठिल्ले. सिठिलभावो सेठिल्लं. चिल्लति.
वेलु चेलु केलु खेलु पेलु बेलु सेलु सल तिल गतियं. वेलति. चेलति. केलति. खेलति. पेलति. बेलति. सेलति. सलति. तिलति. चेलं, बेलको. एत्थ चेलन्ति वत्थं. पेलकोति ससो.
खल चलने. खलति. खलो. खलोति दुज्जनो असाधु असप्पुरिसो पापजनो.
खल सञ्चिनने. खलति. खलं. खलन्ति वीहिट्ठपनोकासभूतं भूमिमण्डलं. तञ्हि खलन्ति सञ्चिनन्ति रासिं करोन्ति एत्थ धञ्ञानीति खलन्ति वुच्चति. ‘‘खलं सालं पसुं खेत्तं, गन्ता चस्स अभिक्खण’’न्ति पयोगो.
गिल अज्झोहरणे. गिलति. गिलमक्खं पुरिसो न बुज्झति.
गल अदने. गलति. गलो. गलन्ति अदन्ति अज्झोहरन्ति एतेनाति गलो. गलोति गीवा वुच्चति.
सल सल्ल आसुगतियं. आसुगति सीघगमनं. सलति. सल्लति. सल्लं. एत्थ च ‘‘सल्लं उसु सरो सल्लो कण्डो तेजनो’’ति परियाया एते.
खोल गतिपटिघाते. खोलति.
गिले ¶ पीतिक्खये. गिलायति. गिलानो, गेलञ्ञं. गिलानोति अकल्लको. विनयेपि हि वुत्तं ‘‘नाहं अकल्लको’’ति. अट्ठकथायञ्च ‘‘नाहं अकल्लकोति नाहं गिलानो’’ति वुत्तं.
मिले गत्तविनामे. मिलायति. मिलायनो, मिलायन्तो, मिलायमानो.
केले ममायने. ममायनं तण्हादिट्ठिवसेन ‘‘मम इद’’न्ति गहणं. केलायति. त्वं कं केलायति.
सल चलने संवरणे च, वल वल्ल चलने च. संवरणापेक्खायं चकारो. सलति. कुसलं. वलति. वल्लति. वल्लूरो.
तत्थ कुसलन्ति कुच्छिते पापधम्मे सलयति चलयति कम्पेति विद्धंसेतीति कुसलं. कुच्छितं अपायद्वारं सलन्ति संवरन्ति पिदहन्ति साधवो एतेनाति कुसलं. वल्लन्ति संवरन्ति रक्खन्ति इतो काकसेनादयो सत्ते अखादनत्थायाति वल्लूरो.
मल मल्ल धारणे. मलति. मलं. मल्लति. मल्लो.
भल भल्ल परिभासनहिंसादानेसु. भलति. भल्लति.
कल सङ्ख्याने. कलति. कला, कालो.
एत्थ कलाति सोळसभागादिभागो. कालोति ‘‘एत्तको अत्क्कन्तो’’तिआदिना कलितब्बो सङ्खातब्बोति कालो, पुब्बण्हादिसमयो.
कल्ल असद्दे. असद्दो. निस्सद्दो. कल्लति.
जल दित्तियं. जलति. जलं, जलन्तो, पज्जलन्तो, जलमानो.
को ¶ एति सिरिया जलं. जलंव यससा अट्ठा, देवदत्तोति मे सुतं. सद्धम्मपज्जोतो जलितो.
हुल चलने. हुलति. हलो. हलोति फालो, सो हि होलेति भूमिं भिन्दन्तो मत्तिकखण्डं चालेतीति ‘‘हलो’’ति वुच्चति उकारस्स अकारं कत्वा.
चल कम्पने. चलति. चलितो, अचलो. महन्तो भूमिचालो. चलनं, चालो.
जल धञ्ञे. जलति. जलं.
टल टुल वेलम्बे. टलति. टुलति.
थल ठाने. थलति. थलो. थलोति निरुदकप्पदेसो. पब्बज्जानिब्बानेसुपि तंसदिसत्ता तब्बोहारो. यथा हि लोके उदकोघेन अनोत्थरणट्ठानं ‘‘थलो’’ति वुच्चति, एवं किलेसोघेन अनोत्थरणीयत्ता पब्बज्जा निब्बानञ्च ‘‘थलो’’ति वुच्चति, ‘‘तिण्णो पारङ्गतो थले तिट्ठति ब्राह्मणो’’ति हि वुत्तं.
फाल विलेखने. फालति भूमिं विलेखति भिन्दतीति फालो.
नल गन्थे. नलति.
बल पाणने. इह पाणनं जीवनं ससनञ्च. बलति. बलं, बालो.
एत्थ बलन्ति जीवितं कप्पेन्ति एतेनाति बलं, कायबलभोगबलादिकं बलं. अथ वा बलन्ति सम्माजीवनं जीवन्ति एतेनाति बलं, सद्धादिकं बलं. आगमट्ठकथायं पन ‘‘अस्सद्धिये न कम्पतीति सद्धाबल’’न्तिआदि वुत्तं, तं दळ्हट्ठेन बलन्ति वत्तब्बानं सद्धादीनं अकम्पनभावदस्सनत्थं वुत्तन्ति ¶ दट्ठब्बं. अथ वा धातूनं अत्थातिसययोगतो अस्सद्धियादीनं अभिभवनेन सद्धादिबलानं अभिभवनत्थोपि गहेतब्बो ‘‘अबला नं बलियन्ती’’ति एत्थ विय. बालोति बलति अस्ससति चेव पस्ससति चाति बालो, अस्ससितपस्ससितमत्तेन जीवति, न सेट्ठेन पञ्ञाजीवितेनाति वुत्तं होति. तथा हि अट्ठकथायं वुत्तं ‘‘बलन्तीति बाला, अस्ससितपस्ससितमत्तेन जीवन्ति, न पञ्ञाजीवितेनाति अत्थो’’ति. पञ्ञाजीविनोयेव हि जीवितं सेट्ठं नाम. तेनाह भगवा ‘‘पञ्ञाजीविं जीवितमाहु सेट्ठ’’न्ति.
पुल महत्ते. पुलति. विपुलं.
कुल सङ्खाने बन्धुम्हि च. कोलति. कुलं, कोलो.
सल गमने. सलति.
किल पीतिय कीळनेसु. पीतस्स भावो पीतियं यथा दक्खियं. कीळनं कीळायेव. किलति.
इल कम्पने. इलति. एलं, एला. एत्थ एलं वुच्चति दोसो. केनट्ठेन? कम्पनट्ठेन. दोसोति चेत्थ अगुणो वेदितब्बो, न पटिघो. ‘‘नेलङ्गो सेतपच्छादो’’ति इदमेत्थ निदस्सनं.
अपिच एलं वुच्चति उदकं. तथा हि ‘‘एलम्बुजं कण्टकिं वारिजं यथा’’ति इमिस्सा पाळिया अत्थं निद्दिसन्तो आयस्मा सारिपुत्तो ‘‘एलं वुच्चति उदक’’न्ति आह. एलाति लाला वुच्चति ‘‘एलमूगो’’ति एत्थ विय. अपिच एलाति खेळो वुच्चति ‘‘सुत्वा नेलपतिं वाचं, वाळा पन्था अपक्कमु’’न्ति एत्थ विय. एत्थ नेलपतिं वाचन्ति खेळबिन्दुनिपातविरहितं ¶ वचनन्ति अत्थो. लालाखेळवाचकस्स तु एलासद्दस्स अञ्ञं पवत्तिनिमित्तं परियेसितब्बं. अनेकप्पवत्तिनिमित्ता हि सद्दा. किं वा अञ्ञेन पवत्तिनिमित्तेन, इल कम्पनेति एवं वुत्तं कम्पनं एव लालाखेळवाचकस्स एलासद्दस्स पवत्तिनिमित्तं, तस्मा इलन्ति जिगुच्छितब्बभावेन कम्पेन्ति हदयचलनं पापुणन्ति जना एत्थाति एलाति अत्थो गहेतब्बो. समानपवत्तिनिमित्तायेव हि सद्दा लोकसङ्केतवसेन नानापदत्थवाचकापि भवन्ति. तं यथा? हिनोति गच्छतीति हेतु, सप्पति गच्छतीति सप्पो, गच्छतीति गोति. तथा असमानप्पवत्तिनिमित्तायेव समानपदत्थवाचकापि भवन्ति. तं यथा? रञ्चतीति राजा, भूमिं पालेतीति भूमिपालो, नरे इन्दतीति नरिन्दोति. एस नयो सब्बत्थापि विभावेतब्बो.
इल गतियं. इलति.
हिल हावकरणे. हेलति.
सिल उञ्छे. सिलति.
तिल सिनेहने. तिलति. तिलं, तेलं, तिलो.
चिल वसने. चिलति.
वल विलासने. वलति.
पिल गहणे. पिलति.
मिल सिनेहने. मिलति.
फुल सञ्चले फरणे च. फुलति.
लकारन्तधातुरूपानि.
वकारन्तधातु
वा ¶ गतिगन्धनेसु. वाति. वातो.
वी पजनकन्ति असनखादन गतीसु. पजनं चलनं. कन्ति अभिरुचि. असनं भत्तपरिभोगो. खादनं पूवादिभक्खनं. गति गमनं. वेति.
वे तन्तसन्ताने. वायति. तन्तवायो.
वे सोसने. वायति.
धिवु खिवु निदस्सने. धेवति. खेवति.
थिवु दित्तियं. थेवति. मधुमधुका थेवन्ति.
जीव पाणधारणे. जीवति. जीवितं, जीवो, जीविका. अत्थि नो जीविका देव, सा च यादिसकीदिसा. जीवितं कप्पेति.
पिव मिव तिव निव थूलिये. पिवति. पिवरो. मिवति. तिवति. निवति.
एत्थ च पिवरोति कच्छपो, यो कोचि वा थूलसरीरो. तथा हि ‘‘पिवरो कच्छपे थूले’’ति पुब्बाचरियेहि वुत्तं.
अव पालने. अवति. बुद्धो मम अवतं.
भव गतियं. सवति.
कव वण्णे. कवति.
खिवु मदे. खिवति.
धोवु धोवने. धोवति.
देवु ¶ देव देवने. देवति आदेवति, परिदेवति, आदेवो, परिदेवो, आदेवना, परिदेवना, आदेवितत्तं, परिदेवितत्तं.
सेवु केवु खेवु गेवु गिलेवु मेवु मिलेवु सेचने. सेवति. केवति. खेवति. गेवति. गिलेवति. मेवति मिलेवति.
देवु प्लुतगतियं. प्लुतगति परिप्लुतगमनं. देवति.
धातु गतिसुद्धियं. धावति, विधावति. आधावति, परिधावति. धावको.
चिवु आदानसंवरेसु. चिवति.
चेवि चेतनातुल्ये. चेवति.
वकारन्तधातुरूपानि.
सकारन्तधातु
सा पाके. साति.
सि सेवायं. सेवति. सेवना, सेवको, सेवितो, सिवो, सिवं.
निहीयति पुरिसो निहीनसेवी,
न च हायेथ कदाचि तुल्यसेवी;
सेट्ठमुपगमं उदेति खिप्पं,
तस्मा अत्तनो उत्तरितरं भजेथ;
सि गतिबुद्धीसु. सेति, अतिसेति. अतिसितुं, अतिसित्वा, सेतु.
सी ¶ सये. सयो सुपनं. सेति. सयति. सेनं. सयनं.
सु गतियं. सवति. पसवति. पसुतो, सुतो.
एत्थ सुतोति दूतो, ‘‘वित्तिञ्हि मं विन्दति सुत दिस्वा’’ति ‘‘देवसुतो च मातली’’ति च इमानि तत्थ पयोगानि.
सु सवने. सवनं सन्दनं. सवति. आसवो.
सू पसवे. पसवो जननं. सवति, पसवति. सुत्तं.
एत्थ पन सुत्तन्ति अत्थे सवति जनेतीति सुत्तं, तेपिटकं बुद्धवचनं, तदञ्ञम्पि वा हत्थिसुत्तादि सुत्तं.
सू पाणगब्भविमोचनेसु. सूति. पसूति. पसूतो.
सु पेरणे. सुति.
से खये. सीयति. एकारस्सीयादेसो.
से पाके. सेति.
से गतियं. सेति. सेतु.
हिंस हिंसायं. हिंसति. हिंसको, हिंसना, हिंसा.
इस्स इस्सायं. इस्सति. पुरिसपरक्कमस्स देवा न इस्सन्ति. इस्सा, इस्सायना.
नमस्स वन्दनानतियं. वन्दनानति नाम वन्दनासङ्खातं नमनं, सकम्मकोयेवायं धातु, न नमुधातु विय सकम्मको चेव अकम्मको च. नमस्सति.
घुस सद्दे. घुसति, घोसति. पटिघोसो, निग्घोसो, वचीघोसो.
चुस ¶ पाने. चुसति.
पुस बुद्धियं. पुसति. पोसो. सम्पीळे मम पोसनं. पोसनन्ति वड्ढनं.
मुस थेय्ये. थेननं थेय्यं चोरिका. मुसति. दुद्दिक्खो चक्खुमुसनो. मुसलो.
पुस पसवे. पुसति.
वासि भूस अलङ्कारे. वासति. भूसति, विभूसति. भूसनं, विभूसनं.
उस रुजायं. उसति.
इस उच्छे. एसति. इसि.
एत्थ पन सीलादयो गुणे एसन्तीति इसयो, बुद्धादयो अरिया तापसपब्बज्जाय च पब्बजिता नरा. ‘‘इसि तापसो जटिलो जटी जटाधरो’’ति एते तापसपरियाया.
कस विलेखने. कसति, कस्सति. कस्सको, आकासो.
एत्थ कस्सकोति कसिकारको. आकासोति नभं. तञ्हि न कस्सतीति आकासो. कसितुं विलेखितुं न सक्काति अत्थो. इमानि तदभिधानानि –
आकासो अम्बरं अब्भं, अन्तलिक्ख’मघं नभं;
वेहासो गगनं देवो, ख’मादिच्चपथोपि च.
तारापथो च नक्खत्त-पथो रविपथोपि च;
वेहायसं वायुपथो, अपथो अनिलञ्जसं.
कस ¶ सिस जस झस वस मस दिस जुस युस हिंसत्था. कसति. सिसति. जसति. झसति. वसति. मसति. मसको. ओमसति, ओमसवादो. दिसति. जुसति. यूसति.
तत्थ ओमसतीति विज्झति. ओमसवादोति परेसं सूचिया विय विज्झनवादो. मसकोति मकसो.
भस्स भस्सने. भस्सन्ति कथनं वुच्चति ‘‘आवासो गोचरो भस्सं. भस्सकारक’’न्तिआदीसु विय. भस्सति. भट्ठं. भट्ठन्ति भासितं, वचनन्ति अत्थो. एत्थ पन –
‘‘सुभासिता अत्थवती, गाथायो ते महामुनि;
निज्झत्तोम्हि सुभट्ठेन, त्वञ्च मे सरणं भवा’’ति
पाळि निदस्सनं. तत्थ निज्झत्तोति निज्झापितो धम्मोजपञ्ञाय पञ्ञत्तिगतो अम्हि. सुभट्ठेनाति सुभासितेन.
जिसु निसु विसु मिसु वस्स सेचने. जेसति. नेसति. वेसति. मेसति. देवो वस्सति.
मरिसु सहने च. चकारो सेचनापेक्खको. मरिसति.
पुस पोसने. पोसति. पोसो. कम्मचित्तउतुआहिआरेहि पोसियतीति पोसो. ‘‘अञ्ञेपि देवो पोसेती’’ति दस्सनतो पन चुरादिगणेपि इमं धातुं वक्खाम.
पिसु सिलिसु पुसु पलुसु उसु उपदाहे. पेसति. सिलेसति. सिलेसो. पोसति. पलोसति. ओसति. उसु.
घसु संहरिसे. संहरिसो सङ्घट्टनं. घस्सति.
हसु आलिङ्गे. आलिङ्गो उपगूहनं. हस्सति.
हस ¶ हसने. हसति. अस्सा हसन्ति, आजानीया हसन्ति, पहसति, उहसति. कारिते ‘‘हासेति’’इच्चादि, उहसियमानो, हासो, पहासो, हसनं, पहसनं, हसितं. हकारलोपेन मन्दहसनं ‘‘सित’’न्ति वुच्चति ‘‘सितं पात्वाकासी’’तिआदीसु.
तत्थ उहसतीति अवहसति. उदसियमानोति अवहसियमानो. तत्रायं पाळि ‘‘इध भिक्खुं अरञ्ञगतं वा रुक्खमूलगतं वा सुञ्ञागारगतं वा मातुगामो उपसङ्कमित्वा उहसति’’ इति च ‘‘सो मातुगामेन उहसियमानो’’ इति च. हासोति हसनं वा सोमनस्सं वा ‘‘हासो मे उपपज्जथा’’तिआदीसु विय.
तुस हस हिस रस सद्दे. तुसति, हसति, हिसति, रसति, रसितं. अत्रायं पाळि ‘‘भेरियो सब्बा वज्जन्तु, वीणा सब्बा रसन्तु ता’’ इति.
रस अस्सादने. रसति. रसो.
रस अस्सादसिनेहेसु. रसति. रसो.
रस हानियं. रसति. रसनं, रसो.
अत्रायं पाळि –
‘‘नहेव ठित ना’सीनं, न सयानं न पद्धगुं;
याव ब्याति निमीसति, तत्रापि रसतिब्बयो’’ति.
तत्थ रसतिब्बयोति सो सो वयो रसति परिहायति, न वड्ढतीति अत्थो.
लस सिलेसनकीळनेसु. लसति. लासो. लसी च ते निप्पलिता. लसि वुच्चति मत्थलुङ्गं. निप्पलिताति निक्खन्ता.
निस ¶ समाधिम्हि. समाधि समाधानं चित्तेकग्गता. नेसति.
मिस मस सद्दे रोसे च. मेसति. मसति. मेसो. मसको.
पिसि पेसु गतियं. पिसति. पेसति.
ससु हिंसायं. ससति. सत्थं. सत्थं वुच्चति असि.
संस थुतियञ्च. चकारो हिंसापेक्खाय. संसति, पसंसति. पसंसा, पसंसना. पसत्थो भगवा. पसंसमानो, पसंसितो, पसंसको, पसंसितब्बो, पसंसनीयो, पासंसो, पसंसित्वा इच्चादीनि.
दिस पेक्खने. एतिस्सा पन नानारूपानि भवन्ति – ‘‘दिस्सति पदिस्सति’’ इच्चादि अकम्मकं. ‘‘पस्सति दक्खति’’इच्चादि सकम्मकं.
दिस्सतु, पस्सतु, दक्खतु. दिस्सेय्य, पस्सेय्य, दक्खेय्य. दिस्से, पस्से, दक्खे. दिस्स, पस्स, दक्ख. अदिस्सा, अपस्सा. अद्दा सीदन्तरे नगे. अद्दक्खा, अद्दक्खुं, अदस्सुं. अदस्सि, अपस्सि, अदक्खि.
दस्सिस्सति, पस्सिस्सति, दक्खिस्सति. अदस्सिस्सा, अपस्सिस्सा, दक्खिस्सा. एवं वत्तमानपञ्चमियादिवसेन वित्थारेतब्बानि. कारिते ‘‘दस्सेति दस्सयती’’ति रूपानि. कम्मे ‘‘पस्सियति’’ इच्चादीनि.
दिसा. पस्सो. पस्सं. पस्सिता. दस्सेता. दस्सनं. विपस्सना, ञाणदस्सनन्ति नामिकपदानि. तदत्थे पन तुमत्थे च ‘‘दक्खिताये’’ति रूपं. ‘‘आगताम्ह इमं धम्मसमयं, दक्खिताये अपराजितसङ्घ’’न्ति हि पाळि. इमस्मिं पन पाळिप्पदेसे ‘‘दक्खिताये’’ति इदं तदत्थे तुमत्थे वा चतुत्थिया रूपं. तथा ¶ हि दक्खितायेति इमस्स दस्सनत्थायाति वा पस्सितुन्ति वा अत्थो योजेतब्बो. दिसातिआदीसु पन पुरत्थिमादिभेदापि दिसाति वुच्चति. यथाह –
‘‘दिसा चतस्सो विदिसा चतस्सो,
उद्धं अधो दस दिसता इमायो;
कतमं दिसं तिट्ठति नागराजा,
यमद्दसा सुपिने छब्बिसाण’’न्ति.
मातापितादयोपि. यथाह –
‘‘मातापिता दिसा पुब्बा, आचरिया दक्खिणा दिसा;
पुत्तदारा दिसा पच्छा, मित्तामच्चा च उत्तरा;
दासकम्मकरा हेट्ठा, उद्धं समणब्राह्मणा;
एता दिसा नमस्सेय्य, अलमत्तो कुले गिही’’ति;
पच्चयदायकापि. यथाह – ‘‘अगारिनो अन्नदपानवत्थदा, अव्हायिका नम्पि दिसं वदन्ती’’ति.
निब्बानम्पि. यथाह –
‘‘एतादिसा परमा सेतकेतु,
यं पत्वा निद्दुक्खा सुखिनो भवन्ती’’ति;
एवं दिसासद्देन वुच्चमानं अत्थरूपं ञत्वा इदानिस्स निब्बचनमेवं दट्ठब्बं. दिस्सति चन्दावट्टनादिवसेन ‘‘अयं पुरिमा अयं पच्छिमा’’तिआदिना नानप्पकारतो पञ्ञायतीति दिसा, पुरत्थिमदिसादयो. तथा ‘‘इमे अम्हाकं गरुट्ठान’न्तिआदिना पस्सितब्बाति दिसा, मातापितादयो. दिस्सन्ति सकाय पुञ्ञक्रियाय इमे दायकाति पञ्ञायन्तीति दिसा, पच्चयदायका. दिस्सति उप्पादवयाभावेन निच्चधम्मत्ता सब्बकालम्पि विज्जतीति दिसा, निब्बानं. पस्सोति कारणाकारणं ¶ पस्सतीति पस्सो. एवं पस्सतीति पस्सं. अत्रायं पाळि –
‘‘पस्सति पस्सो पस्सन्तं, अपस्सन्तम्पि पस्सति;
अपस्सन्तो अपस्सन्तं, पस्सन्तम्पि न पस्सती’’ति.
पस्सतीति पस्सिता. दस्सेतीति दस्सिता. दस्सनन्ति दस्सनक्रिया. अपिच दस्सनन्ति चक्खुविञ्ञाणं. तञ्हि रूपारम्मणं पस्सतीति दस्सनन्ति वुच्चति. तथा ‘‘दस्सनेन पहातब्बा धम्मा’’ति वचनतो दस्सनं नाम सोतापत्तिमग्गो. कस्मा सोतापत्तिमग्गो दस्सनं? पठमं निब्बानदस्सनतो. ननु गोत्रभू पठमतरं पस्सतीति? नो न पस्सति, दिस्वा कत्तब्बकिच्चं पन न करोति संयोजनानं अप्पहानतो, तस्मा ‘‘पस्सती’’ति न वत्तब्बो. यत्थ कत्थचि राजानं दिस्वापि पण्णाकारं दत्वा किच्चनिप्फत्तिया अदिट्ठत्ता अज्जापि राजानं न पस्सामीति वदन्तो गामवासी निदस्सनं.
विपस्सनाति अनिच्चादिवसेन खन्धानं विपस्सनकं ञाणं. ञाणदस्सनन्ति दिब्बचक्खुपि विपस्सनापि मग्गोपि फलम्पि पच्चवेक्खणञाणम्पि सब्बञ्ञुतञ्ञाणम्पि वुच्चति. ‘‘अप्पमत्तो समानो ञाणदस्सनं आराधेती’’ति एत्थ हि दिब्बचक्खु ञाणदस्सनं नाम. ‘‘ञाणदस्सनाय चित्तं अभिनीहरति अभिनिन्नामेती’’ति एत्थ विपस्सनाञाणं. ‘‘अभब्बा ते ञाणदस्सनाय अनुत्तराय सम्बोधाया’’ति एत्थ मग्गो, ‘‘अयमञ्ञो उत्तरिमनुस्सधम्मो अलमरियञाणदस्सनविसेसो अधिगतो फासुविहारो’’ति एत्थ फलञाणं. ‘‘ञाणञ्च पन मे दस्सनं उदपादि, अकुप्पा मे चेतोविमुत्ति, अयमन्तिमा जाति, नत्थि दानि पुनब्भवो’’ति एत्थ पच्चवेक्खणञाणं. ‘‘ञाणञ्च ¶ पन मे दस्सनं उदपादि सत्ताहकालङ्कतो आळारो कालामो’’ति एत्थ सब्बञ्ञुतञ्ञाणं. एत्थेतं भवति –
‘‘दिब्बचक्खुपि मग्गोपि, फलञ्चापि विपस्सना;
पच्चवेक्खणञाणम्पि, ञाणं सब्बञ्ञुतापि च;
ञाणदस्सनसद्देन, इमे अत्था पवुच्चरे’’ति.
दंस दंसने. दंसति, विदंसति. दन्तो. कारिते आलोकं विदंसेति.
एस बुद्धियं. एसति.
संस कथने. संसति. यो मे संसे महानागं.
किलिस बाधने. किलिसति. किलेसो.
एत्थ बाधनट्ठेन रागादयोपि ‘‘किलेसा’’ति वुच्चन्ति दुक्खम्पि. एतेसु दुक्खवसेन –
‘‘इदञ्च पच्चयं लद्धा, पुब्बे किलेसमत्तनो;
आनन्दियं विचरिंसु, रमणीये गिरिब्बजे’’ति
पयोगो वेदितब्बो. दिवादिगणं पन पत्तस्स ‘‘किलिस्सती’’ति रूपं.
वस सिनेहने. वसति. वसा.
एत्थ च वसा नाम विलीनसिनेहो. सा वण्णतो नाळिकेरतेलवण्णा. आचामे आसित्ततेलवण्णातिपि वत्तुं वट्टति.
ईस हिंसागतिदस्सनेसु. ईसति. ईसो.
भासब्यत्तायं वाचायं. भासति. भासा, भासितं, भाता. परिभासति. परिभासा, परिभासको.
तत्र ¶ भासन्ति अत्थं एतायाति भासा, मागधभासादि. भासितन्ति वचनं. वचनत्थो हि भासितसद्दो निच्चं नपुंसकलिङ्गो दट्ठब्बो. यथा ‘‘सुत्वा लुद्दस्स भासित’’न्ति. वाच्चलिङ्गो पन भासितसद्दो तिलिङ्गो दट्ठब्बो. यथा ‘‘भासितो धम्मो, भासितं चतुसच्चं, भासिता वाचा’’ति. पुब्बे भासतीति भाता, जेट्ठभाताति वुत्तं होति. सो हि पुब्बे जातत्ता एवं वत्तुंलभति. किञ्चापि भातुसद्दो ‘‘भातिकसतं, सत्तभातरो. भातरं केन दोसेन, दुज्जासि दकरक्खिनो’’तिआदीसु जेट्ठकनिट्ठभातूसु वत्तति, तथापि येभुय्येन जेट्ठके निरूट्ठो, ‘‘भाता’’ति हि वुत्ते जेट्ठभाताति विञ्ञायति, तस्मा कत्थचि ठाने ‘‘कनिट्ठभाता’’ति विसेसेत्वा वुत्तं.
ननु च भो कत्थचि ‘‘जेट्ठभाता’’ति विसेसेत्वा वुत्तन्ति? सच्चं, तं पन भातासद्दस्स कनिट्ठेपि वत्तनतो पाकटीकरणत्थं ‘‘जेट्ठभाता’’ति वुत्तं. यथा हि हरिणेसु वत्तमानस्स मिगसद्दस्स कदाचि अवसेसचतुप्पदेसुपि वत्तनतो ‘‘हरिणमिगो’’ति विसेसेत्वा वाचं भासन्ति, एवं सम्पदमिदं वेदितब्बं. यथा च गोहत्थिमहिंसअच्छसूकरससबिळारादीसु सामञ्ञवसेन मिगसद्दे वत्तमानेपि ‘‘मिगचम्मं मिगमंस’’न्ति आगतट्ठाने ‘‘हरिणस्सा’’ति विसेसनसद्दं विनापि ‘‘हरिणमिगचम्मं हरिणमिगमंस’’न्ति विसेसत्थाधिगमो होति, एत्थ न गोहत्थिआदीनं चम्मं वा मंसं वा विञ्ञायति. तथा ‘‘मिगमंसं खादन्ती’’ति वचनस्स गोहत्थिआदीनं मंसं खादन्तीति अत्थो न सम्भवति, एवमेव कत्थचि विनापि जेट्ठकइति विसेसनसद्दं ‘‘भाता’’ति वुत्तेयेव ‘‘जेट्ठकभाता’’ति अत्थो विञ्ञायतीति. ननु च भो ‘‘मिगचम्मं, मिगमंस’’न्ति एत्थ चम्ममंससद्देहेव ¶ विसेसत्थाधिगमो होतीति? न होति, मिगसद्दस्स इव चम्ममंससद्दानं सामञ्ञवसेन वत्तनतो, एवञ्च सति केन विसेसत्थाधिगमो होतीति चे? लोकसङ्केतवसेन, तथा हि मिगसद्दे च चम्मसद्दादीसु च सामञ्ञवसेन वत्तमानेसुपि लोकसङ्केतेन परिच्छिन्नत्ता गोहत्थिआदीनं चम्मादीनि न ञायन्ति लोकेन, अथ खो हरिणचम्मादीनियेव ञायन्ति. ‘‘सङ्केतवचनं सच्चं, लोकसम्मुति कारण’’न्ति हि वुत्तन्ति दट्ठब्बं.
गिलेसु अन्विच्छायं. पुनप्पुनं इच्छा अन्विच्छा. गिलेसति.
येसु पयतने. येसति.
जेसु नेसु एसु हेसु गतियं. जेसति. नेसति. एसति. हेसति. धात्वन्तस्स पन सञ्ञोगवसेन ‘‘जेस्सति, नेस्सती’’तिआदीनिपि गहेतब्बानि. जेस्समानो. जेस्सं, जेस्सन्तो. एत्थ च –
‘‘यथा आरञ्ञकं नागं, दन्तिं अन्वेति हत्थिनी;
जेस्सन्तं गिरिदुग्गेसु, समेसु विसमेसु चा’’ति
पाळि निदस्सनं.
देसु हेसु अब्यत्तसद्दे. देसति. हेसति.
कास सद्दकुच्छायं. कासति, उक्कासति. कासो. कासं सासं दरं बल्यं, खीणमेधो निगच्छति.
कासु भासु दित्तियं. दित्तीति पाकटता, विराजनता वा. कासति, पकासति. पकासति तेजो. दूरे सन्तो पकासेन्ति. भासति. पभासति मिदं ब्यम्हं. पकासो. कासु ओभासो.
तत्र ¶ पकासतीति पकासो, पाकटो होतीति अत्थो. तुच्छभावेन पुञ्जभावेन वा कासति पकासति पाकटा होतीति कासु. ‘‘कासु’’ इति आवाटोपि वुच्चति रासिपि.
‘‘किंनु सन्तरमानोव, कासुं खनसि सारथि;
पुट्ठो मे सम्म अक्खाहि, किंकासुया करिस्ससी’’ति
एत्थ हि आवाटो कासु नाम. ‘‘अङ्गारकासुं अपरे फुणन्ति, नरा रुदन्ता परिदड्ढगत्ता’’ति एत्थ रासि. कारिते – पकासेतीति पकासको. ओभासेतीति ओभासको. कम्मे पकासियतीति पकासितो. एवं भासितो. भावे – कासना. सङ्कासना. पकासना. तुमन्तादित्ते ‘‘पकासितुं, पकासेतुं, ओभासितुं, ओभासेतुं. पकासित्वा, पकासेत्वा, ओभासित्वा, ओभासेत्वा’’ति रूपानि भवन्ति. तद्धिते भासु एतस्स अत्थीति भासुरो, पभस्सरो यो कोचि. भासुरोति वा केसरसीहो. इमस्मिं अत्थे भासुसद्दो ‘‘राज दित्तिय’’न्ति एत्थ राजसद्दो विय विराजनवाचको सिया, तस्मा रूपसिरिया विराजनसम्पन्नताय भासु विराजनता एतस्स अत्थीति भासुरोति निब्बचनं ञेय्यं.
नासु रासु सद्दे. नासति. रासति. नासा, नासिका.
तत्र नासाति हत्थिसोण्डापि नासाति वुच्चति ‘‘सचे मं नागनासूरू, ओलोकेय्य पभावती’’तिआदीसु विय. मनुस्सादीनं नासिकापि नासाति वुच्चति ‘‘यो ते हत्थे च पादे च, कण्णनासञ्च छेदयी’’तिआदीसु विय. नासन्ति अब्यत्तसद्दं करोन्ति एतायाति नासा. नासा एव नासिका. यत्थ निब्बचनं न वदाम, तत्थ तं सुविञ्ञेय्यत्ता अप्पसिद्धत्ता ¶ वा न वुत्तन्ति दट्ठब्बं, अवुत्तम्पि पयोगविचक्खणेहि उपपरिक्खित्वा योजेतब्बं. अत्रिदं वुच्चति –
नासा सोण्डा करो हत्थो,
हत्थिदब्बे समा मता;
नासा च नासिका च द्वे,
नरादीसु समा मता’’ति.
नस कोटिल्ले. नसति.
भिसि भये. भिंसति. भिंसनको. तदासि यं भिंसनकं. भेस्माकायो.
आसिसि इच्छायं. आपुब्बो सिसि इच्छायं वत्तति. आसिसति. आसिसतेव पुरिसो. आसिसना. आसिसत्तं. आसिसन्तो, आसिसमानो, आसमानो. ‘‘सुग्गतिमासमाना’’ति पाळि एत्थ निदस्सनं.
गसु अदने. गसति.
घुसी कन्तिकरणे. ईकारन्तोयं, तेन इतो न निग्गहीतागमो. घुसति.
पंसु भंसु अवसंसने. पंसति. भंसति.
धंसु गतियं. धंसति. रजो नुद्धंसति उद्धं.
पस वित्थारे. पसति. पसु.
कुस अव्हाने रोदने च. कोसति, पक्कोसति. पक्कोसको, पक्कोसितो, पक्कोसनं.
कस्स गतियं. कस्सति, परिकस्सति. पटिकस्सति. मूलाय पटिकस्सेय्य. पटिकस्सेय्याति आकड्ढेय्य, मूलापत्तियंयेव पतिट्ठापेय्याति अत्थो.
अस ¶ दित्यादानेसु च. चकारो गतिपेक्खको. असति.
दिस आदानसंवरणेसु. दिस्सति पुरिसो.
दासु दाने. दासति.
रोस भये. रोसति. रोसको.
भेसु चलने. भेसति.
पस बाधनफस्सनेसु. पसति. पासो, नागपासो, हत्थपासो.
लस कन्तियं. लसति, अभिलसति, विलसति. लासो, विलासो, विलसनं.
चस भक्खणे. चसति.
कस हिंसायं. कसति.
तिस तित्तियं. तित्ति तप्पनं परिपुण्णता सुहितता. तिसति. तित्ति.
वस निवासे. वसति, वसियति, वच्छति. वत्थु, वत्थं, परिवासो, निवासो, आवासो, उपवासो, उपोसथो, विप्पवासो, चिरप्पवासी, चिरप्पवुत्थो, वसित्वा, वत्तुं, वसितुं इच्चादीनि.
अत्र उपवासोति अन्नेन वज्जितो वासो उपवासो. उपोसथोति उपवसन्ति एत्थाति उपोसथो, उपवसन्ति सीलेन वा अनसनेन वा उपेता हुत्वा वसन्तीति अत्थो. अयं पनेत्थ अत्थुद्धारो – ‘‘आयामावुसो कप्पिन उपोसथं गमिस्सामा’’तिआदीसु पातिमोक्खुद्देसो ¶ उपोसथो. ‘‘एवं अट्ठङ्गसमन्नागतो खो विसाखे उपोसथो उपवुत्थो’’तिआदीसु सीलं. ‘‘सुद्धस्स वे सदा फग्गु, सुद्धस्सुपोसथो सदा’’तिआदीसु उपवासो. ‘‘उपोसथो नाम नागराजा’’तिआदीसु पञ्ञत्ति. ‘‘न भिक्खवे तदहुपोसथे सभिक्खुका आवासा’’तिआदीसु उपवसितब्बदिवसोति.
वस कन्तियं. वच्छति. जिनवच्छयो.
सस सुसने. ससति. ससो.
सस पाणने. ससति. सतोव अस्ससति, सतोव पस्ससति. ससो, ससनं. अस्सासो पस्सासो अस्ससन्तो पस्ससन्तो.
अस भुवि. अत्थि. अस.
एत्थ अत्थीति आख्यातपदं. न अत्थि खीरा ब्राह्मणी. अत्थिता, अत्थिभावो, ‘‘यं किञ्चि रतनं अत्थी’’तिआदीसु विय निपातपदं. तस्मा अत्थीति पदं आख्यातनिपातवसेन दुविधन्ति वेदितब्बं. असइति अविभत्तिकं नामिकपदं. एत्थ च ‘‘असस्मीति होती’’ति पाळि निदस्सनं. तत्थ अत्थीति अस, निच्चस्सेतं अधिवचनं. इमिना सस्सतदिट्ठि वुत्ता.
तत्रायं पदमाला – ‘‘अत्थि, सन्ति. असि, अत्थ. अस्मि, अस्म, अम्हि, अम्ह’’ इच्चेतानि पसिद्धानि. ‘‘अत्थु, सन्तु. आहि, अत्थ. अस्मि, अस्म अम्हि, अम्ह’’ इच्चेतानि च, ‘‘सिया, अस्स, सियुं, अस्सु, सियंसु. अस्स, अस्सथ. सियं, अस्स, अस्साम’’ इच्चेतानि च पसिद्धानि.
एत्थ पन ‘‘तेसञ्च खो भिक्खवे समग्गानं सम्मोदमानानं…पे… सियंसु द्वे भिक्खू अभिधम्मे नानावादा’’ति पाळि निदस्सनं ¶ . तत्थ सियंसूति भवेय्युं. अभिधम्मेति विसिट्ठे धम्मे.
इदानि सियासद्दस्स अत्थुद्धारो पभेदो च वुच्चते. सियाति एकंसे च विकप्पने च ‘‘पथवीधातु सिया अज्झत्तिका, सिया बाहिरा’’ति एकंसे. ‘‘सिया अञ्ञतरस्स भिक्खुनो आपत्तिवीतिक्कमो’’ति विकप्पने.
सियाति एकमारख्यातपदं, एकमब्ययपदं. आख्यातत्ते एकवचनन्तं, अब्ययत्ते यथापावचनं. ‘‘पुत्ता मत्थि धना मत्थी’’ति एत्थ अत्थीति अब्ययपदमिव एकवचनन्तम्पि बहुवचनन्तम्पि भवति. तस्साख्यातत्ते पयोगोविदितोव. अब्ययत्ते पन ‘‘सुखं न सुखसहगतं, सिया पीतिसहगत’’न्ति ‘‘इमे धम्मा सिया परित्तारम्मणा’’ति च एकवचनबहुवचनप्पयोगा वेदितब्बा. एत्थ धातुया किच्चं नत्थि. परोक्खायं ‘‘इतिह अस इतिह असा’’ति दस्सनतो अस इति पदं गहेतब्बं. हिय्यत्तनीरूपानि अप्पसिद्धानि. अज्जतनिया पन ‘‘आसि, आसिंसु, आसुं. आसि, आसित्थ. आसिं, आसिम्हा’’ इच्चेतानि पसिद्धानि. भविस्सन्तिया ‘‘भविस्सति, भविस्सन्ति’’ इच्चादीनि. कालातिपत्तिया ‘‘अभविस्सा, अभविस्संसु’’ इच्चादीनि भवन्ति.
सास अनुसिट्ठियं. सासति, अनुसासति. कम्मन्तं वो सासति, सासनं, अनुसासनं, अनुसासनी, अनुसिट्ठि, सत्था, सत्थं, अनुसासको, अनुसासिका.
तत्र सासनन्ति अधिसीलादिसिक्खत्तयसङ्गहितसासनं, परियत्तिपटिपत्तिपटिवेधसङ्खातं वा सासनं. तञ्हि सासति एतेन, एत्थ वाति ‘‘सासन’’न्ति पवुच्चति. अपिच सासनन्ति ‘‘रञ्ञो ¶ सासनं पेसेती’’तिआदीसु विय पापेतब्बवचनं. तथा सासनन्ति ओवादो, यो ‘‘अनुसासनी’’ति च, ‘‘अनुसिट्ठी’’ति च वुच्चति. सत्थाति तिविधयानमुखेन सदेवकं लोकं सासतीति सत्था, दिट्ठधम्मिकसम्परायिकपरमत्थेहि यथारहं सत्ते अनुसासतीति अत्थो. सत्थन्ति सद्दे च अत्थे च सासति आचिक्खति एतेनाति सत्थं. किंतं? ब्याकरणं.
ईस इस्सरिये. इस्सरियं इस्सरभावो. ईसति. वङ्गीसो, जनपदेसो, मनुजेसो.
तत्र वङ्गीसोति वाचाय ईसो इस्सरोति वङ्गीसो. को सो? आयस्मा वङ्गीसो अरहा. आह च सयमेव –
‘‘वङ्गे जातोति वङ्गीसो, वचने इस्सरोति च;
‘वङ्गीसो’ इति मे नामं, अभवी लोकसम्मत’’न्ति;
आस उपवेसने. उपवेसनं निसीदनं ‘‘आसने उपविट्ठो सङ्घो’’ति एत्थ विय. आसति. अच्छति. आसीनो. आसनं. उपासति. उपासको.
तत्थ आसनन्ति आसति निसीदति एत्थाति आसनं, यं किञ्चि निसीदनयोग्गं मञ्चपीठादि.
कसी गतिसोसनेसु. ईकारन्तोयं धातु, तेनितो न निग्गहीतागमो. कसति.
निसी चुम्बने. निसति.
दिसी अप्पीतियं. धम्मं देस्सति. दिसो. दिट्ठो. देस्सी. देस्सो. देस्सियो.
तत्र दिसोति च दिट्ठोति च पच्चामित्तस्साधिवचनमेतं. सो हि परे देस्सति नप्पियायति, परेहि वा देस्सियति पियो ¶ न करियतीति ‘‘दिसो’’ति च ‘‘दिट्ठो’’ति च वुच्चति. अथ वा दिसोति चोरो वापच्चामित्तो वा. दिट्ठोति पच्चामित्तोयेव. अत्रिमे पयोगा –
‘‘दिसो दिसं यं तं कयिरा, वेरी वा पन वेरिनं;
मिच्छापणिहितं चित्तं, पापियो नं ततो करे’’ति च.
‘‘दिसा हि मे धम्मकथं सुणन्तू’’ति च, ‘‘दिसा हि मे ते मनुस्से भजन्तु ये धम्ममेवादपयन्ति सन्तो’’ति च,
‘‘यस्सेते चतुरो धम्मा, वानरिन्द यथा तव;
सच्चं धम्मो धिति चागो, दिट्ठं सो अतिवत्तती’’ति च.
देस्सीति देस्सनसीलो अप्पियायनसीलोति देस्सी. ‘‘धम्मकामो भवं होति, धम्मदेस्सी पराभवो’’ति इदमेत्थ पयोगनिदस्सनं. देस्सोति अप्पियो, तथा देस्सियोति. एत्थ च –
‘‘न मे देस्सा उभो पुत्ता, मद्दीदेवी न देस्सिया;
सब्बञ्ञुतं पियं मय्हं, तस्मा पिये अदासह’’न्ति च,
‘‘न मे सा ब्राह्मणी देस्सा, नपि मे बलं न विज्जती’’ति च,
‘‘माता पिता न मे देस्सा, नपि देस्सं महायसं;
सब्बञ्ञुतं पियं मय्हं, तस्मा वतमधिट्ठहि’’न्ति च
पयोगा. सब्बत्थ मेति च मय्हन्ति च सामिवचनं दट्ठब्बं.
इमानि पन पच्चामित्तस्स नामानि –
‘‘पच्चमित्तो रिपु दिट्ठो, दिसो वेरी च सत्व’रि;
अमित्तो च सपत्तो च, एवं पण्णत्तिकारिसू’’ति.
एसु गतियं. एसति.
भस्स ¶ भस्सनदित्तीसु. भस्सनं वचनं. दित्ति सोभा. भस्सति. भस्सं, पभस्सरं.
धिस सद्दे. धिसति.
दिस अतिसज्जने. दिसति, उपदिसति, सन्दिसति, निद्दिसति, पच्चादिसति, पटिसन्दिसति, उद्दिसति. देसो, उद्देसो इच्चादीनि.
पिसु अवयवे. पिसति.
इसि गतियं. इसति.
फुस सम्फस्से. फुसति. फस्सो, फुसना, सम्फुसना, सम्फुसितत्तं. एवरूपो कायसम्फस्सो अहोसि. फोट्ठब्बं, फुसितं. देवो च एकमेकं फुसायति. फुट्ठुं, फुसितुं, फुसित्वा, फुसित्वान, फुसिय, फुसियान. फुस्स फुस्स ब्यन्तिं करोति.
तत्र फस्सोति आरम्मणं फुसन्ति एतेन, सयं वा फुसति, फुसनमत्तमेव वा एतन्ति फस्सो, आरम्मणे फुसनलक्खणो धम्मो.
रुस रिस हिंसायं. रोसति. रिसति. पुरिसो.
एत्थ च ‘‘पुं वुच्चति निरयो, तं रिसतीति पुरिसो’’ति आचरिया वदन्ति.
रिस गतियं. रेसति.
विस पवेसने. विसति, पविसति. पवेसो, पवेसनं, निवेसनं, पविसं. एत्थ निवेसनं वुच्चति गेहं.
मस आमसने. मसति, आमसति, परामसति. परामासो, परामसनं.
एत्थ ¶ परामासोति परतो आमसतीति परामासो, अनिच्चादिधम्मे निच्चादिवसेन गण्हातीति अत्थो. ‘‘परामासो मिच्छादिट्ठि कुम्मग्गो मिच्छापथो’’तिआदीनि बहूनि वेवचनपदानि अभिधम्मतो गहेतब्बानि.
इसु इच्छायं. इच्छति, सम्पटिच्छति. सम्पटिच्छनं, इच्छा, अभिच्छा, इच्छं, इच्छमानो.
वेसु दाने. वेच्छति, पवेच्छति, पवेच्छेति. पवेच्छं, पवेच्छन्तो.
निस बद्धायं. बद्धाति विनिबद्धो, अहङ्कारस्सेतं अधिवचनं. निसति.
जुसि पीतिसेवनेसु. जोसति.
इस परियेसने. एसति. इसि, इट्ठं, अनिट्ठं, एसं, एसमानो.
संकसे अच्छने. अच्छनं निसीदनं. सङ्कसायति.
सकारन्तधातुरूपानि.
हकारन्तधातु
हा चागे. जहति, विजहति. विजहनं, जहितुं, जहातवे, जहित्वा, जहाय.
म्ही ईसंहसने. म्हयते, उम्हयते विम्हयते.
तत्थ म्हयतेति सितं करोति. उम्हयतेति पहट्ठाकारं दस्सेति. विम्हयतेति विम्हयनं करोति. तत्रायं पाळि ‘‘न नं उम्हयते दिस्वा. पेक्खितेन म्हितेन च. म्हितपुब्बंव ¶ भासति. यदा उम्हयमाना मं, राजपुत्ती उदिक्खति. उम्हापेय्य पभावती. पम्हापेय्य पभावती’’ति.
तत्थ उम्हयमानाति पहट्ठाकारं दस्सेत्वा हसमाना. उम्हापेय्याति सितवसेन पहंसेय्य. पम्हापेय्याति महाहसितवसेन परिहासेय्य.
हु दाने. हवति. हुति.
हु पसज्जकरणे. पसज्जकरणं पकारेन सज्जनक्रिया. हवति. हुतो, हुतवा, हुतावी, आहुति.
हू सत्तायं. होति, होन्ति. होसि, होथ. होमि, होम. पहोति, पहोन्ति. पहूतं, पहूता, कुतो पहूता कलहा विवादा. होन्तो, होन्ता, होन्तं, पहोन्तो. पच्छासमणेन होतब्बं. होतुं होतुये, पहोतुं, हुत्वान. वत्तमानाविभत्तिरूपादीनि. एत्थ पसिद्धरूपानेव गहितानि.
होतु, होन्तु. होसि, होथ. होमि, होम. पञ्चमीविभत्तिरूपानि. एत्थापि पसिद्धरूपानेव गहितानि.
हुवेय्य, हुवेय्युं. हुवेय्यासि, हुवेय्याथ. हुवेय्यामि, हुवेय्याम. हुवेथ, हुवेरं. हुवेथो, हुवेय्याव्हो. हुवेय्यं, हुवेय्याम्हे. सत्तमिया रूपानि. एत्थ पन ‘‘उपको आजीवको ‘हुवेय्य पावुसो’ति वत्वा सीसं ओकम्पेत्वा उम्मग्गं गहेत्वा पक्कमी’’ति पाळियं हुवेय्याति पदस्स दस्सनतो नयवसेन ‘हुवेय्य, हुवेय्यु’’न्तिआदीनि वुत्तानि. हुपेय्यातिपि पाठो दिस्सति, यथा पच्चपेक्खणा. तब्बसेन ‘‘हुपेय्य, हुपेय्युं ¶ . हुपेय्यासी’’तिआदिना वकारस्स पकारादेसभूतानि रूपानिपि गहेतब्बानि.
अपरो नयो – हेय्य, हेय्युं. हेय्यासि, हेय्याथ. हेय्यामि, हेय्याम. हेथ, हेरं. हेथो, हेय्याव्हो. हेय्यं, हेय्याम्हे. इमानि अट्ठकथानयेन गहितरूपानि. एत्थ पन ‘‘न च उप्पादो होति. सचे हेय्य, उप्पादस्सापि उप्पादो पापुणेय्या’’ति इदम्पि निदस्सनं दट्ठब्बं.
हुव, हुवु. हुवे, हुवित्थ. हुवं, हुविम्ह. हुवित्थ, होथ इच्चपि सञ्ञोगतकारलोपेन अहोसीति अत्थो. तथाहि ‘‘कसिरा जीविका होथा’’ति पदस्सत्थं वण्णेन्तेहि ‘‘दुक्खा नो जीविका अहोसी’’ति अत्थो वुत्तो. हुविरे. हुवित्थो, हुविव्हो. हुविं, हुविम्हे. परोक्खाय रूपानि.
अहुवा, अहुवू. अहुवो, अहुवत्थ. अहुवं, अहुवम्ह. अहुवत्थ, अहुवत्थुं. अहुवसे, अहुवव्हं. अहुविं, अहुवम्हसे. हिय्यत्तनीरूपानि.
एत्थ अहुवम्हसेति मयं भवम्हसेति अत्थो. ‘‘अकरम्हस ते किच्चं, यं बलं अहुवम्हसे’’ति पाळियं पन ‘‘अहुव अम्हसे’’ इति वा पदच्छेदो कातब्बो ‘‘अहु अम्हसे’’ति वा. पच्छिमनये वकारागमो ‘‘अहुवा’’ति च ‘‘अहू’’ति च द्विन्नम्पि अहोसीति अत्थो. अम्हन्ति अम्हाकं. सेति निपातमत्तं. इदं वुत्तं होति – अम्हाकं यं बलं अहोसि, मयं तेन बलेन तव किच्चं अकरम्हाति.
अहोसि, अहुं, अहेसुं. अहुवो, अहुवित्थ. अहोसित्थइच्चपि. अहोसिं, अहुवासिं इच्चपि, अहोसिम्हा, अहुम्हा ¶ . अहुवा, अहुवु, अहुवसे, अहुविव्हं. अहुवं, अहुं इच्चपि. अहुविम्हे. अज्जतनिया रूपानि.
एत्थ ‘‘अहं केवट्टगामस्मिं, अहुं केवट्टदारको’’ति दस्सनतो ‘‘अहु’’न्ति वुत्तं, अहोसिन्ति अत्थो. ‘‘अहं भदन्ते अहुवासिं पुब्बे सुमेधनामस्स जिनस्स सावको’’ति दस्सनतो ‘‘अहुवासि’’न्ति इच्चेवत्थो. तथा हि अनेकवण्णविमानवत्थुअट्ठकथायं इमिस्सा पाळिया अत्थं वण्णेन्तेहि अहुवासिन्ति अहोसिन्ति अत्थो पकासितो.
‘‘हेस्सति, हेहिस्सति, हेहिति, होहिती’’ति इमानि चत्तारि भविस्सन्तिया मातिकापदानि वेदितब्बानि.
इदानि तानि विभजिस्सामि – हेस्साति, हेस्सन्ति. हेस्ससि, हेस्सथ. हेस्सामि, हेस्साम. हेस्सते, हेस्सन्ते. हेस्ससे, हेस्सव्हे. हेस्सं, हेस्साम्हे. इमानि ‘‘अनागतम्हि अद्धाने, हेस्साम सम्मुखा इम’’न्ति दस्सनतो वुत्तानि.
हेहिस्सति, हेहिस्सन्ति. हेहिस्ससि. सेसं वित्थारेतब्बं.
होहिस्सति, होहिस्सन्ति. होहिस्ससि. सेसं वित्थारेतब्बं.
हेहिति, हेहिन्ति. हेहिसि. सेसं वित्थारेतब्बं.
होहिति, होहिन्ति. होहिसि. सेसं वित्थारेतब्बं. भविस्सन्तिया रूपानि.
अहुविस्सा, अहुविस्संसु. अहुविस्ससे, अहुविस्सथ. अहुविस्सं, अहुविस्सम्हा. अहुविस्सथ, अहुविस्सिसु. अहुविस्ससे ¶ , अहुविस्सव्हे. अहुविस्सिं, अहुविस्साम्हसे. कालातिपत्तिरूपानि.
व्हे अव्हायने बद्धायं सद्दे च. अव्हायनं पक्कोसनं. बद्धाति अहङ्कारो, घट्टनं वा सारम्भकरणं वा. सद्दो रवो. व्हेति, व्हायति, अव्हेति, अव्हायति, अव्हासि इच्चपि. कच्चायनो माणवकोस्मि राज, अनूननामो इति मव्हयन्ति. आसद्दो उपसग्गोव, सो सञ्ञोगपरत्ता रस्सो जातो. अव्हितो. अनव्हितो ततो आगा. अव्हा, अव्हायना. वारणव्हयना रुक्खा. कामव्हे विसये. कुमारो चन्दसव्हयो.
‘‘सत्ततन्तिं सुमधुरं,
रामणेय्यं अवाचयिं;
सो मं रङ्गम्हि अव्हेति,
सरणं मे होहि कोसिया’’ति.
एत्थ अव्हेतीति सारम्भवसेन अत्तनो विसयं दस्सेतुं सङ्घट्टतीति अत्थो. ‘‘समागते एकसतं समग्गे, अव्हेत्थ यक्खो अविकम्पमानो’’ति एत्थापि सारम्भवसेन घट्टनं अव्हायनं नाम.
‘‘तत्थ नच्चन्ति गायन्ति, अव्हायन्ति वरावरं;
अच्छरा विय देवेसु, नारियो समलङ्कता’’ति
एत्थ पन अव्हायन्ति वरावरन्ति वरतो वरं नच्चञ्च गीतञ्च करोन्तियो सारम्भं करोन्तीति अत्थो दट्ठब्बो.
पञ्ह पुच्छायं. भिक्खु गरुं पञ्हं पञ्हति. पञ्हो. अयं पन पाळि ‘‘परिपुच्छति परिपञ्हति इदं भन्ते कथं इमस्स को अत्थो’’ति. पञ्हसद्दो पुल्लिङ्गवसेन गहेतब्बो. ‘‘पञ्हो मं ¶ पटिभाति, तं सुणा’’ति येभुय्येन पुल्लिङ्गप्पयोगदस्सनतो. कत्थचि पन इत्थिलिङ्गोपि भवति नपुंसकलिङ्गोपि. तथा हि ‘‘पञ्हा मेसा कुसलेहि चिन्तिता. कोण्डञ्ञ पञ्हानि वियाकरोही’’ति तद्दीपिका पाळियो दिस्सन्ति, लिङ्गविपल्लासो वा तत्थ दट्ठब्बो.
पञ्ह इच्छायं. पञ्हति. पञ्हो. एत्थ च पञ्होति ञातुं इच्छितो अत्थो. इदं पनेत्थ निब्बचनं पञ्हियति ञातुं इच्छियति सोति पञ्होति. तथा हि वुत्तं ‘‘विस्सज्जितम्हि पञ्हे’’ति इमिस्सा नेत्तिपाळिया अत्थं संवण्णेन्तेन ‘‘पञ्हेति ञातुं इच्छिते अत्थे’’ति.
मिह सेचने. मिहति, उम्मिहति. मेघो, मेहनं.
तत्थ उम्मिहतीति पस्सावं करोति. मेघोति मिहति सिञ्चति लोकं वस्सधाराहीति मेघो, पज्जुन्नो. मेहनन्ति इत्थीनं गुय्हट्ठानं.
दह भस्मीकरणे धारणे च. आगारानि अग्गि दहति. अयं पुरिसो इमं इत्थिं अय्यिकं दहति, मम अय्यिकाति धारेतीति अत्थो. इमस्स पुरिसस्स अयं इत्थी अय्यिका होतीति अधिप्पायो. अत्र पनायं पाळि ‘‘सक्या खो अम्बट्ठ राजानं उक्काकं पितामहं दहन्ती’’ति. अग्गिना दड्ढं गेहं, दय्हति, दय्हमानं. दस्स डादेसे ‘‘डहती’’ति रूपं. ‘‘डहन्तं बालमन्वेति, भस्माछन्नोव पावको’’तिआदयो पयोगा एत्थ निदस्सनानि भवन्ति.
चह परिसक्कने. चहति.
रह चागे. रहति. रहो, रहितो.
रहि गतियं. रहति. रहो, रहं.
दहि ¶ बहि वुद्धियं. दहति. बहति.
बहि सद्धे च. चकारो वुद्धापेक्खो. बहति.
तुहि दुहि अद्दने. तुहति. दुहति.
अरह मह पूजायं. अरहति. अरहं, अरहा. महति.
महनं, महो. विहारमहो. चेतियमहो.
तत्र निक्किलेसत्ता एकन्तदक्खिणेय्यभावेन अत्तनो कतपूजासक्कारादीनं महप्फलभावकरणेन अरहणीयो पूजनीयोति अरहा, खीणासवो.
ईह चेतायं. ईहति. ईहा. ईहा वुच्चति वीरियं.
वह मह बुद्धियं. वहति, महति.
अहि पिलहि गतियं. अहति. पिलहति, अहि.
एत्थ च अहीति निप्पादोपि समानो अहति गच्छति गन्तुं सक्कोतीति अहि.
गरह कलह कुच्छने. गरहति. गरहा, कलहति, कलहो.
वरह वलह पधानिये परिभासनहिंसादानेसु च. वरहति. वलहति. वराहो.
एत्थ च वराहोति सूकरोपि हत्थीपि वुच्चति. तथा हि ‘‘एनेय्या च वराहा च. महावराहोव निवापपुट्ठो’’तिआदीसु सूकरो ‘‘वराहो’’ति नामेन वुच्चति. ‘‘महावराहस्स नदीसु जग्गतो, भिसं घसमानस्सा’’तिआदीसु पन हत्थी ‘‘वराहो’’ति नामेन वुच्चति. महावराहस्साति हि महाहत्थिनोति अत्थो.
वेहु जेहु वाहु पयतने. वेहति, जेहति. वाहति. वाहनो.
वाहनो ¶ वुच्चति अस्सो. सो हि वाहन्ति सङ्गामादीसु किच्चे उप्पन्ने पयतन्ति वीरियं करोन्ति, एतेनाति वाहनोति वुच्चति.
दाहु निद्दक्खये. दाहति.
ऊह वितक्के. ऊहति, आयूहति, वियूहति, ब्यूहति अपोहति. ऊहनं, आयूहनं, ब्यूहो, अपोहो.
तत्थ ऊहतीति वितक्केति, आयूहतीति वायमति, वियूहतीति पंसुं उद्धरति. एवं ब्यूहतीति एत्थापि. अपोहतीति छड्डेति, अथ वा विवेचेति.
गाहु विलोळने. गाहति. गाहो, चन्दग्गाहो, सूरियग्गाहो, नक्खत्तग्गाहो.
गह गहणे. गहति, पग्गहति. आहुतिंपग्गहिस्सामि. पग्गहो, पग्गाहो.
पग्गहोति पत्तो. पग्गाहोति वीरियं.
सह परिसहने. परिसहनं खन्ति. सहति. सहो, असहो, असय्हो.
रुह चम्मनि पातुभावे. रुहति. रुक्खो.
मातु माने. माहति.
गुहू संवरणे. गुहति निग्गुहति. गुहो, गुय्हको.
वह पापुणे. वहति. वारिवहो.
दुह पपूरणे. दुहति, दोहति. दुय्हमाना गावी.
दिह उपचये. देहति. देहो. देहोति सरीरं.
लिह ¶ अस्सादने. लेहति, पलेहति. लेहनीयं. अत्रायं पाळि ‘‘सुनखा हिमस्स पलिहिंसु पादे’’ति. अयं पनत्थो – सुनखा इमस्स कुमारस्स पादतले अत्तनो जिव्हाय पलिहिंसूति.
ओह चागे. ओहति. सब्बमनत्थं अपोहति. अपोहो.
ब्रह्म उग्गमे. ब्रहति. ब्रहा.
दह थह हिंसत्था. दहति. थहति.
ब्रूह वड्ढने. उपरूपरि ब्रूहतीति ब्रह्मा. कारिते ‘‘विवेकमनुब्रूहेतुं वट्टती’’ति पयोगो.
ब्रह्माति तेहि तेहि गुणविसेसेहि ब्रूहितोति ब्रह्मा. ब्रह्माति महाब्रह्मापि वुच्चति तथागतोपि ब्राह्मणोपि मातापितरोपि सेट्ठम्पि. ‘‘सहस्सो ब्रह्मा द्विसहस्सो ब्रह्मा’’तिआदीसु हि महाब्रह्मा ‘‘ब्रह्मा’’ति वुच्चति. ‘‘ब्रह्माति खो भिक्खवे तथागतस्सेतं अधिवचन’’न्ति एत्थ तथागतो.
‘‘तमोनुदो बुद्धो समन्तचक्खु,
लोकन्तगू सब्बभवातिवत्तो;
अनासवो सब्बदुक्खप्पहीनो,
सच्चव्हयो ब्रह्मे उपासितो मे’’ति
एत्थ ब्राह्मणो. ‘‘ब्रह्माति मातापितरो, पुब्बाचरियाति वुच्चरे’’ति एत्थ मातापितरो. ‘‘ब्रह्मचक्कं पवत्तेती’’ति एत्थ सेट्ठं. एत्थेतं वुच्चति –
‘‘महाब्रह्मनि ¶ विप्पे च, अथो मातापितूसु च;
तथागते च सेट्ठे च, ब्रह्मसद्दो पवत्तती’’ति.
अपरो नयो – ब्रह्माति तिविधा ब्रह्मानो सम्मुतिब्रह्मानो उपपत्तिब्रह्मानो विसुद्धिब्रह्मानोति.
‘‘सम्पन्नं सालिकेदारं, सुवा भुञ्जन्ति कोसिय;
पटिवेदेमि ते ब्रह्मे, न ने वारेतुमुस्सहे,
परिब्बज महाब्रह्मे, पचन्तञ्ञेपि पाणिनो’’ति च
एवमादीसु हि ब्रह्मसद्देन सम्मुतिब्रह्मानो वुत्ता.
‘‘अपारुता तेसं अमतस्स द्वारा,
ये सोतवन्तो पमुञ्चन्तु सद्धं;
विहिंससञ्ञी पगुणं न भासिं,
धम्मं पणीतं मनुजेसु ब्रह्मे,
अथ खो ब्रह्मा सहम्पती’’ति च एवमादीसु ब्रह्मसद्देन उपपत्तिब्रह्मा. ‘‘ब्रह्मचक्कं पवत्तेती’’तिआदिवचनतो ब्रह्मन्ति अरियधम्मो वुच्चति. ततो निब्बत्ता अविसेसेन सब्बेपि अरिया विसुद्धिब्रह्मानो नाम परमत्थब्रह्मताय. विसेसतो पन ‘‘ब्रह्माति खो भिक्खवे तथागतस्सेतं अधिवचन’’न्ति वचनतो सम्मासम्बुद्धो उत्तमब्रह्मा नाम सदेवके लोके ब्रह्मभूतेहि गुणेहि उक्कंसपारमिप्पत्तितो. एत्थेतं वुच्चति –
‘‘सम्मुतियुपपत्तीनं, विसुद्धीनं वसेन च;
ब्रह्मानो तिविधा होन्ति, उत्तमेन चतुब्बिधा’’ति.
धिम्ह ¶ निट्ठुभने. धिम्हेति. ‘‘पटिवामगतं सल्लं, पस्स धिम्हामि लोहित’’न्ति पाळि निदस्सनं.
तत्थ धिम्हामीति निट्ठुभामीति अत्थो.
हकारन्तधातुरूपानि.
ळकारन्तधातु
बिळ अक्कोसे. बेळति. बिळारो.
कीळ विहारे. कीळति. कीळा.
अळ उग्गमे. अळति. वाळो.
लळ विलासे. लळति. लळितो अस्सो.
कळ मदे कक्कस्से च. कक्कस्सं कस्ससियं फरुसभावो. कळति.
तुळ तोळने. तोळति.
हुळ होळ गतियं. हुळति. होळति.
रोळ अनादरे. रोळति.
लोळ उम्मादे. लोयति.
हेळ होळ अनादरे. हेळति. होळति.
वाळ आलपे. वाळति.
दाळ धाळ विसरणे. दाळति. धाळति.
हळ सिलाघायं. हळति.
हीळ अनादरे. हीळति. हीळा, हीळिको, हीळितो.
कळ ¶ सेचने. कळति. कळनं.
हेळ वेठने. हेळति.
ईळ थुतियं. ईळति.
जुळ गतियं. जुळति, जोळति.
पुळ मुळ सुखने. पुळति. मुळति.
गुळ रक्खायं. गुळति. गुळो.
जुळ बन्धने. जुळति.
कुळ घसने. कुळति.
खुळ बाल्ये च. चकारो घसनापेक्खको. खुळति.
सुळ बुळ संवरणे. सुळति. बुळति.
पुळ सङ्घाते. पुळति. पुळिनं.
सळ अब्यत्तसद्दे. सळति. साळिको, साळिका.
‘‘उसभोव मही नदति,
मिगराजाव कूजति;
सुसुमारोव सळति,
किं विपाको भविस्सती’’ति निदस्सनं;
इमानि ळकारन्तधातुरूपानि.
इति भूवादिगणे अवग्गन्तधातुरूपानि समत्तानि. एत्तावता सब्बापि भूवादिगणे धातुयो पकासिता.
इदानि भूवादिगणिकधातूनंयेव काचि असमानसुतिका, काचि असमानन्तिका. तासु काचि समानत्थवसेन समोधानेत्वा पुब्बाचरियेहि वुत्ता, तायेव धातुयो एकदेसेन रूपविभावनादीहि सद्धिं पकासयिस्साम. तं यथा?
हू ¶ भू सत्तायं होति, भवति. पहोति, पभवति. हुवेय्य पावुसो. सचे उप्पादो हेय्य. अजेसि यक्खो नरवीरसेट्ठं, तत्थप्पनादो तुमुलो बहूव. अम्बा’यं अहुवा पुरे. अहु राजा विदेहानं. पहूतं मे धनं सक्क. पहूतमरियो पकरोति पुञ्ञं. पहूतवित्तो पुरिसो. पहूतजिव्हो भगवा. पियप्पभूता कलहा विवादा. पच्छासमणेन होतब्बं. भवितब्बं. होतुं, हेतुये, भवितुं. हुत्वा, हुत्वान. भवित्वा, भवित्वान.
एत्थ पन ‘‘अत्थि हेहिति सो मग्गो, न सो सक्का न हेतुये’’ति पाळि निदस्सनं. तत्थ नहेतुयेति अभवितुं. हूधातुतो तुंपच्चयस्स तवेपच्चयस्स वा तुये आदेसो, ऊकारस्स च एकारादेसो कतोति दट्ठब्बं. अथ वा हेतुभावाय न न सक्कातिपि अत्थो. अयं पनत्थो इध नाधिप्पेतो, पुरिमोयेवत्थो अधिप्पेतो होतिस्स धातुनो पयोगभावाय उदाहरितपदस्सत्थभावतो. तत्थ पहोतीति इदं वत्थं विपुलभावेन चीवरं कातुं पहोति, नो नप्पहोति. पहोतीति वा पुरिसो अरयो जेतुं सक्कोति. अथ वा पहोतीति होति. पभवतीति सन्दति. पहूतन्ति विपुलं, महन्तन्ति अत्थो. पहूतवित्तोति विपुलवित्तो महद्धनो. पहूतजिव्होति सुपुथुलसुदीघसुमुदुकजिव्हो, पियप्पभूताति पियतो निब्बत्ता.
गमु सप्प गतियं. गच्छति, गमति, घम्मति, आगच्छति, उग्गच्छति, अतिगच्छति, पटिगच्छति, अवगच्छति, अधिगच्छति, अनुगच्छति, उपगच्छति, अपगच्छति, विगच्छति, निगच्छति, निग्गच्छति. अञ्ञानिपि योजेतब्बानि. ‘‘समुग्गच्छती’’तिआदिना उपसग्गद्वयवसेनपि ¶ यथासम्भवं योजेतब्बानि. सप्पति, संसप्पति, परिसप्पति. अञ्ञानिपि योजेतब्बानि.
तत्थ गमतीति गच्छति. कारिते ‘‘देवदत्तं गमेति गमयती’’ति रूपानि भवन्ति. ‘‘अपायं गमेतीति अपायगमनीय’’न्ति इदमेत्थ निदस्सनं. चुरादिगणं पत्तस्स आपुब्बस्स इमस्स ‘‘आगमेति, आगमयति, आगमेन्तो, आगमयमानो’’ति सुद्धकत्तुरूपानि भवन्ति.
तत्थ आगमेतीति मुहुत्तं अधिवासेतीति अत्थो. घम्मतीति गच्छति. आगच्छतीति आयाति. उग्गच्छतीति उय्याति उद्धं गच्छति. अतिगच्छतीति अतिक्कमित्वा गच्छति. पटिगच्छतीति पुन गच्छति. अवगच्छतीति जानाति. अधिगच्छतीति लभति जानाति वा. अनुगच्छतीति पच्छतो गच्छति. उपगच्छतीति समीपं गच्छति. अपगच्छतीति अपेति. विगच्छतीति विगमति. निगच्छतीति लभति. ‘‘यसं पोसो निगच्छती’’ति इदं निदस्सनं. निग्गच्छतीति निक्खमति. सप्पतीति गच्छति. संसप्पतीति संसरन्तो गच्छति. परिसप्पतीति समन्ततो गच्छति.
इदानि पन विञ्ञूनं साट्ठकथे तेपिटके बुद्धवचने परमकोसल्लजननत्थं सप्पयोगं पदमालं कथयाम. सेय्यथिदं? सो गच्छति, ते गच्छन्ति, गच्छरे. त्वं गच्छसि, तुम्हे गच्छथ. अहं गच्छामि, मयं गच्छाम. सो गच्छते, ते गच्छन्ते. त्वं गच्छसे, तुम्हे गच्छव्हे. अहं गच्छे, मयं गच्छाम्हे. वत्तमानाय रूपानि.
सो गच्छतु, ते गच्छन्तु. त्वं गच्छाहि, गच्छ, गच्छस्सु, तुम्हे गच्छथ. अहं गच्छामि, मयं गच्छाम. सो गच्छतं, ते गच्छन्तं. त्वं गच्छस्सु, तुम्हे गच्छव्हो. अहं गच्छे, मयं गच्छामसे. पञ्चमिया रूपानि.
सो ¶ गच्छेय्य, गच्छे, ते गच्छेय्युं. त्वं गच्छेय्यासि, तुम्हे गच्छेय्याथ. अहं गच्छेय्यामि, मयं गच्छेय्याम, गच्छेमु. सो गच्छेथ, ते गच्छेरं. त्वं गच्छेथो, तुम्हे गच्छेय्याव्हो. अहं गच्छेय्यं, मयं गच्छेय्याम्हे. सत्तमिया रूपानि.
सो गच्छ, ते गच्छु. त्वं गच्छे, तुम्हे गच्छित्थ, गञ्छित्थ. अहं गच्छं, मयं गच्छिम्ह, गञ्छिम्ह. सो गच्छित्थ, गञ्छित्थ, ते गच्छिरे. त्वं गच्छित्थो, तुम्हे गच्छिव्हो. अहं गच्छिं, गञ्छिं, मयं गच्छिम्हे. परोक्खाय रूपानि.
सो अगच्छा, ते अगच्छू. त्वं अगच्छे, तुम्हे अगच्छथ. अहं अगच्छं, मयं अगच्छम्हा. सो अगच्छथ, ते अगच्छत्थुं. त्वं अगच्छसे, तुम्हे अगच्छिव्हं. अहं अगच्छं, मयं अगच्छिम्हे. अज्जतनिया रूपानि.
सो गच्छिस्सति, ते गच्छिस्सन्ति. त्वं गच्छिस्ससि, तुम्हे गच्छिस्सथ. अहं गच्छिस्सामि, मयं गच्छिस्साम. सो गच्छिस्सते, ते गच्छिस्सन्ते. त्वं गच्छिस्ससे, तुम्हे गच्छिस्सव्हे. अहं गच्छिस्सं, मयं गच्छिस्साम्हे. भविस्सन्तिया रूपानि.
सो अगच्छिस्सा, ते अगच्छिस्संसु. त्वं अगच्छिस्से, तुम्हे अगच्छिस्सथ. अहं अगच्छिस्सं, मयं अगच्छिस्साम्हा. सो अगच्छिस्सथ, ते अगच्छिस्सिसु. त्वं अगच्छिस्ससे, तुम्हे अगच्छिस्सव्हे. अहं अगच्छिस्सं, मयं अगच्छिस्साम्हसे. कालातिपत्तिया रूपानि.
तत्थ अज्जतनिया कालातिपत्तिया च अकारागमं सब्बेसु पुरिसेसु सब्बेसु वचनेसु लब्भमानम्पि सासने अनियतं हुत्वा लब्भतीति दट्ठब्बं. तथा हि ‘‘अगच्छि, गच्छि, अगच्छिस्सा, गच्छिस्सा’’तिआदिना द्वे द्वे रूपानि दिस्सन्ति. गमति, गमन्ति. गमतु, गमन्तु. गमेय्य. गमेय्युं. सेसं सब्बं वित्थारेतब्बं.
इदानि ¶ परोक्खाहिय्यत्तनज्जतनीसु विसेसो वुच्चते – सो पुरिसो मग्गं ग, सा इत्थी घर’माग. ते मग्गं गु, ता घर’मागु. एकारस्स अकारादेसं त्वं मग्गं ग, त्वं घर’’माग. तुम्हे मग्गं गुत्थ, तुम्हे घर’मागुत्थ. अहं मग्गं गं, अहं घर’मागं. अहं तं पुरिसं अन्वगं, मयं मग्गं गुम्ह, मयं घरं आगुम्ह, मयं तं पुरिसं अन्वगुम्ह. अयं ताव परोक्खाय विसेसो.
‘‘सो मग्गं अगमा, ते मग्गं अगमू’’ इच्चादि हिय्यत्तनिया रूपं. ‘‘सो अगमि, ते अगमुं, ते गुं’’ इच्चादि अज्जतनिया रूपं.
इदानि तेसं पदरूपानि पाकटीकरणत्थं किञ्चि सुत्तं कथयाम – ‘‘सोपागा समितिं वनं. अथेत्थ पञ्चमो आगा. आगुं देवा यसस्सिनो. माहं काकोव दुम्मेधो, कामानं वसमन्वगं. अगमा राजगहं बुद्धो. वङ्कं अगमु पब्बतं. ब्राह्मणा उपगच्छु म’’न्ति एवमादीनि भवन्ति.
ग गु ग गुत्थ गं गुम्ह, अगु अगमु अगमुं;
अगमा’गमि गच्छन्ति, आदिभेदं मने करे.
इदानि नामिकपदानि वुच्चन्ते – गतो, गन्ता, गच्छं, गच्छन्ती, गच्छन्तं कुलं, सहगतं, गति, गमनं, गमो, आगमो, अवगमो, गन्तब्बं, गमनीयं, गम्मं, गम्ममानं, गमियमानं, गो, मातुगामो, हिङ्गु, जगु, इन्दगू, मेधगो इच्चादीनि, कारिते – गच्छापेति, गच्छापयति, गच्छेति, गच्छयति, गम्मेति. कम्मे – गम्मति, गमियति, अधिगम्मति, अधिगमियति. तुमन्तादित्ते ‘‘गन्तुं, गमितुं, गन्त्वा, गन्त्वान, गमित्वा, गमित्वान, गमिय, गमियान, गम्म, आगम्म, आगन्त्वा, अधिगम्म, अधिगन्त्वा’’ इच्चादीनि ¶ . सप्पधातुस्स पन ‘‘सप्पो, सप्पिनी, पीठसप्पी, सप्पि’’ इच्चादीनि रूपानि भवन्ति.
तत्थ सहगतसद्दो तब्भावे वोकिण्णे निस्सये आरम्मणे संसट्ठेति इमेसु अत्थेसु दिस्सति. तत्थ ‘‘यायं तण्हा पोनोब्भविका नन्दिरागसहगता’’ति तब्भावे वेदितब्बो, नन्दिरागभूताति अत्थो. ‘‘यायं भिक्खवे वीमंसा कोसज्जसहगता कोसज्जसम्पयुत्ता’’ति वोकिण्णे वेदितब्बो, अन्तरन्तरा उप्पज्जमानेन कोसज्जेन वोकिण्णाति अयमेत्थ अत्थो. ‘‘अट्ठिकसञ्ञासहगतं सतिसम्बोज्झङ्गं भावेती’’ति निस्सये वेदितब्बो, अट्ठिकसञ्ञं निस्साय अट्ठिकसञ्ञं भावेत्वा पटिलद्धन्ति अत्थो. ‘‘लाभी होति रूपसहगतानं वा समापत्तीनं अरूपसहगतानं वा’’ति आरम्मणे, रूपारूपारम्मणानन्ति अत्थो. ‘‘इदं सुखं इमाय पीतिया सहगतं सहजातं सम्पयुत्त’’न्ति संसट्ठे, इमिस्सा पीतिया संसट्ठन्ति अत्थो. एत्थेतं वुच्चति –
तब्भावे चेव वोकिण्णे, निस्सयारम्मणेसु च;
संसट्ठे च सहगत-सद्दो दिस्सति पञ्चसु;
गतीति गतिगति निब्बत्तिगभि अज्झासयगति विभवगति निप्फत्तिगति ञाणगतीति बहुविधा गति नाम.
तत्थ ‘‘तं गतिं पेच्च गच्छामी’’ति च ‘‘यस्स गतिं न जानन्ति, देवा गन्धब्बमानुसा’’ति च अयं गतिगतिनाम. ‘‘इमेसं ¶ खो अहं भिक्खूनं सीलवन्तानं नेव जानामि गतिंवा अगतिंवा’’ति अयं निब्बत्तिगति नाम. ‘‘एवं खो ते अहं ब्रह्मे गतिञ्च जानामि जुतिञ्च जानामी’’ति अयं अज्झासयगति नाम. ‘‘विभवो गति धम्मानं, निब्बानं अरहतो गती’’ति अयं विभवगति नाम. ‘‘द्वे गतियो भवन्ति अनञ्ञा’’ति अयं निप्फत्तिगति नाम. ‘‘तं तत्थ गतिमा धिभिमा’’ति च ‘‘सुन्दरं निब्बानं गतो’’ति च अयं ञाणगति नाम. एत्थेतं वुच्चति –
गतिगत्यञ्च निब्बत्यं, विभवज्झासयेसु च;
निप्फत्तियञ्च ञाणे च, गतिसद्दो पवत्तति.
गच्छतीति गो. मातुया समभावं मिस्सीभावञ्च गच्छति पापुणातीति मातुगामो. रोगं हिंसन्तं गच्छतीति हिङ्गु.
इमानि तस्स नामानि
हिङ्गु हिङ्गुजतुच्चेव, तथा हिङ्गुसिपाटिका;
हिङ्गुजातीति कथिता, विनयट्ठकथाय हि.
जगूति चुतितो जातिं गच्छतीति जगु. इन्द्रियेन गच्छतीति इन्दगू. अथ वा इन्दभूतेन कम्मुना गच्छतीति इन्दगु. ‘‘हिन्दगू’’तिपि पाळि. तत्थ हिन्दन्ति मरणं. तं गच्छतीति हिन्दगू. सब्बमेतं सत्ताधिवचनं, लिङ्गतो पुल्लिङ्गं. मेधगोति अत्तनो निस्सयञ्च परञ्च मेधमानो हिंसमानो गच्छति पवत्ततीति मेधगो, कलहो. ‘‘ततो सम्मन्ति मेधगा’’ति एत्थ हि कलहो मेधगसद्देन भगवता वुत्तो. गमित्वाति एत्थ –
‘‘इसिव्हयं गमित्वान, विनित्वा पञ्चवग्गिये;
ततो विनेसि भगवा, गन्त्वा गन्त्वा तहिं तहि’’न्ति
अयं ¶ पाळि निदस्सनं. सप्पोति सप्पतीति सप्पो, संसप्पन्तो गच्छतीति अत्थो. तेनाह आयस्मा सारिपुत्तो ‘‘यो कामे परिवज्जेति, सप्पस्सेव पदासिरो’’ति इमिस्सा पाळिया निद्देसे ‘‘सप्पो वुच्चति अहि. केनट्ठेन सप्पो? संसप्पन्तो गच्छतीति सप्पो. भुजन्तो गच्छतीति भुजगो. उरेन गच्छतीति उरगो. पन्नसिरो गच्छतीति पन्नगो. सरीरेन सप्पतीति सरीसपो. बिले सयतीति बिलासयो. दाठा तस्स आवुधोति दाठावुधो. विसं तस्सघोरन्ति घोरविसो. जिव्हा तस्स दुविधाति दुजिव्हो. द्वीहि जिव्हाहि रसं सायतीति द्विरसञ्ञू’’ति. सप्पिनीति उरगी. पीठसप्पीति पीठेन सप्पति गच्छतीति पीठसप्पी, पङ्गुळो. सप्पीति यो न परिभुञ्जति, तस्स बलायुवड्ढनत्थं सप्पति गच्छति पवत्ततीति सप्पि, घतं.
सक्क टेक लङ्घ गत्यत्ता. सक्कति, निसक्कति, परिसक्कति. निसक्को, परिसक्कनं. टेकति. टीका. लङ्घति, उल्लङ्घति, ओलङ्घति, लङ्घको, उल्लङ्घिका पीति.
के रे गे सद्दे. कायति. रायति. गायति. जातकं. रा. गीतं. कायितुं. रायितुं, गायितुं. कायित्वा. रायित्वा. गायित्वा.
तत्थ जातकन्ति जातं भूतं अतीतं अत्तनो चरितं कायति कथेति भगवा एतेनाति जातकं. जातकपाळि हि इध जातकन्ति वुत्तं. अञ्ञत्र पन जातं एवं जातकन्ति गहेतब्बा. तथा हि जातकसद्दो परियत्तियम्पि वत्तति ‘‘इतिवुत्तकं जातकं अब्भुतधम्म’’न्तिआदीसु, जातियम्पि वत्तति ‘‘जातकं समोधानेसी’’तिआदीसु. रा वुच्चति सद्दो. गीतन्ति गायनं.
खे ¶ जे से खये. खायति. जायति. सायति. खयं गच्छतीति अत्थो.
एत्थ पन सिया ‘‘ननु च भो खायतीति पदस्स खादतीति वा पञ्ञायतीति वा अत्थो भवति, तथा जायतीति पदस्स निब्बत्ततीति अत्थो, सायतीति पदस्स रसं अस्सादेतीति अत्थो, एवं सन्ते भो कस्मा इध एवं अत्थो तुम्हेहि कथियती’’ति? सच्चं, धातूनन्तु अनेकत्थत्ता एवं अत्थो कथेतुं लब्भति. तथा हि ‘‘अप्पस्सुतायं पुरिसो, बलिबद्दोव जीरती’’ति एत्थ जीरतीति अयं सद्दो जरं पापुणातीति अत्थं अवत्वा वड्ढतीति अत्थमेव वदति, एवं सम्पदमिदं दट्ठब्बं.
गु घु कु उ सद्दे. गवति. घवति. कवति. अवति.
खु रु कु सद्दे. खोति. रोति. कोति.
चु जु पु प्लु गा से गतियं. चवति. जवति. पवति. प्लवति. गाति. सेति. चवनं, चुति. जवनं, जवो. पवनं, प्लवनं. गानं. सेतु. पोतो. प्लवो.
एत्थ गानन्ति गमनं. पोतोति पवति गच्छति उदके एतेनाति पोतो, नावा. तथा प्लवति न सीदतीति प्लवो, नावा एव. ‘‘भिन्नप्लवो सागरस्सेव मज्झे’’ति हि जातकपाळि दिस्सति. ‘‘नावा, पोतो, प्लवो, जलयानं, तरण’’न्ति नावाभिधानानि.
धे थे सद्दसङ्घातेसु. धायति. थायति. भावे – धियति, थियति. इत्थी. थी.
दे ते पालने. दायति. दया. ताणं.
रा ला आदाने. राति. लाति.
अति अदि बन्धने. अन्तति. अन्दति. अन्तं. अन्दु.
जुतसुभ ¶ रुच दित्तियं. जोतति. सोभति. रोचति, विरोचति.
अक अग कुटिलायं गतियं. अकति. अगति.
नाथ नाध याचनोपतापिस्सरियासीसासु. नाथति. नाधति.
सल हुल चल कम्पने. सलति. हुलति. चलति. कुसलं.
एत्थ च कुच्छिते पापके धम्मे सलयतीति कुसलं, हेतुकत्तुवसेनिदं निब्बचनं दट्ठब्बं. तथा हि अट्ठसालिनियं ‘‘कुच्छिते पापके धम्मे सलयन्ति चलयन्ति कम्पेन्ति विद्धंसेन्तीति कुसला’’ति हेतुकत्तुवसेन अत्थो कथितो. इदं सलधातुवसेन कुसलसद्दस्स निब्बचनं. अञ्ञेसम्पि धातूनं वसेन कुसलसद्दस्स निब्बचनं भवति. तथा हि अट्ठसालिनियं अञ्ञानिपि निब्बचनानि दस्सितानि. कथं? ‘‘कुच्छितेन वा आकारेन सयन्तीति कुसा, ते अकुसलधम्मसङ्खाते कुसे लुनन्ति छिन्दन्तीति कुसला. कुच्छितानं वा सानतो तनुकरणतो ञाणं कुसं नाम, तेन कुसेन लातब्बाति कुसला, गहेतब्बा पवत्तेतब्बाति अत्थो. यथा वा कुसा उभयभागगतं हत्थप्पदेसं लुनन्ति, एवमिमेपि उप्पन्नानुप्पन्नभावेन उभयभागगतं किलेसपक्खं लुनन्ति, तस्मा कुसा विय लुनन्तीतिपि कुसला’’ति. एवं अञ्ञानिपि निब्बचनानि दस्सितानि. तत्र ‘‘धम्मा’’ इति पदापेक्खं कत्वा तदनुरूपलिङ्गवचनवसेन ‘‘कुसला’’ति निद्देसो कतो, इध पन सामञ्ञनिद्देसवसेन ‘‘कुसल’’न्ति नपुंसकेकवचननिद्देसो अम्हेहि कतो. पुञ्ञवाचको हि कुसलसद्दो आरोग्यवाचको च एकन्तेन नपुंसकलिङ्गो, इतरत्थवाचको पन तिलिङ्गिको, यथा कुसलो फस्सो, कुसला वेदना. कुसलं चित्तन्ति. कुसलसद्दो ¶ इमस्मिं भूवादिगणे लाधातुसलधातुवसेन निप्फत्तिं गतोति वेदितब्बो. इति भूवादिगणे समोधानगतधातुयो समत्ता.
इच्चेवं –
वित्थारतो च सङ्खेपा, भूवादीनं गणो मया;
यो विभत्तो सउद्देसो, सनिद्देसो यथारहं.
उपसग्गनिपातेहि, नानाअत्थयुतेहि च;
योजेत्वान पदानेत्थ, दस्सितानि विसुं विसुं.
पाळिनिदस्सनादीहि, दस्सितानि सहेव तु;
त्याद्यन्तानि च रूपानि, स्यान्यन्तानि च सब्बसो.
पदानं सदिसत्तञ्च, तथा विसदिसत्तनं;
चोदनापरिहारेहि, सहितो चत्थनिच्छयो.
अत्थुद्धारो’भिधानञ्च, लिङ्गत्तयविमिस्सनं;
अभिधेय्यकलिङ्गेसु, सविसेसपदानि च.
नानापदबहुप्पद-समोधानञ्च दस्सितं;
रूळ्हीसद्दादयो चेव, सुविभत्ता अनाकुला.
सब्बनामं सब्बनाम-सदिसानि पदानि च;
नानापदेहि योजेतुं, दस्सितानि यथारहं.
तुमन्तानि च रूपानि, त्वाद्यन्तानि च विञ्ञूनं;
पिटके पाटवत्थाय, सब्बमेतं पकासितं.
ये सद्दनीतिम्हि इमं विभागं,
जानन्ति सम्मा मुनिसासने ते;
अत्थेसु सब्बेसुपि वीतकङ्खा,
अच्छम्भिनो सीहसमा भवन्ति.
विभूतभुतग्गसयम्भुचक्के ¶ ,
सुभूतभूरिं वदता नरानं;
यो सद्दनीतिम्हि भुवादिकण्डो,
वुत्तो मया तं भजथत्थकामो.
इति नवङ्गे साट्ठकथे पिटकत्तये ब्यप्पथगतीसु विञ्ञूनं
कोसल्लत्थाय कते सद्दनीतिप्पकरणे
पन्नरसहि परिच्छेदेहि मण्डितो भूवादिगणो नाम
सोळसमो परिच्छेदो.
१७. रुधादिछक्क
रुधादिगणिक
इतो परं पवक्खामि, रुधादिकगणादयो;
सासनस्सोपकाराय, गणे तु छब्बिधे कथं.
रुधि आवरणे. रुधिधातु आवरणे वत्तति. एत्थ आवरणं नाम पिदहनं वा परिरुन्धनं वा पलिबुद्धनं वा हरितुं वा अप्पदानं, सब्बमेतं वट्टति. रुन्धति, रुन्धिति, रुन्धीति, रुन्धेति, अवरुन्धेति. कम्मनि – मग्गो पुरिसेन रुन्धियति. रोधो, ओरोधो, विरोधो, पटिविरोधो, विरुद्धो, पटिविरुद्धो, परिरुद्धो. रुन्धितुं, परिरुन्धितुं. रुन्धित्वा. परिरुन्धित्वा.
तत्र रोधोति चारको. सो हि रुन्धति पवेसितानं कुरूरकम्मन्तानं सत्तानं गमनं आवरतीति रोधोति वुच्चति. ओरोधोति राजुब्बरी, सा पन यथाकामचारं चरितुं अप्पदानेन ओरुन्धियति अवरुन्धियतीति ओरोधो. विरोधोति अननुकूलता. पटिविरोधोति पुनप्पुनं अननुकूलता. विरुद्धोति विरोधं आपन्नो. पटिविरुद्धोति पटिसत्तुभावेन ¶ विरोधं आपन्नो. परिरुद्धोति गहणत्थाय सम्परिवारितो. वुत्तञ्हि ‘‘यथा अरीहि परिरुद्धो, विज्जन्ते गमने पथे’’ति. अवरुद्धोति पब्बाजितो.
मुच मोचने. मिगं बन्धना मुञ्चति. मुञ्चनं, मोचनं. दुक्खप्पमोचनं, मोचो.
मोचोति चेत्थ अट्ठिककदलीरुक्खो. मुञ्चितुं. मुञ्चित्वा. कारिते ‘‘मोचेति, मोचेतुं, मोचेत्वा’’तिआदीनि.
रिच विरेचने. रिञ्चति. रिञ्चनं, विरेचनं, विरेको, विरेचको. रिञ्चितुं. रिञ्चित्वा.
सिच पग्घरणे. उदकेन भूमिं सिञ्चति. पुत्तं रज्जे अभिसिञ्चि. अभिसेको. मुद्धाभिसित्तो खत्तियो. सिञ्च भिक्खु इमं नावं, सित्ता ते लहुमेस्सति. सित्तट्ठानं. सिञ्चितुं. सिञ्चित्वा.
युज योगे. युञ्जति, अनुयुञ्जति. कम्मनि ‘‘युञ्जियती’’ति रूपानि. केचि ‘‘युञ्जते’’ति इच्छन्ति. युञ्जनं, संयोगो, अनुयोगो, भावनानुयुत्तो, सञ्ञोगो, सञ्ञोजनं, अत्थयोजना. दीघं सन्तस्स योजनं. युञ्जितुं, अनुयुञ्जितुं. अनुयुञ्जित्वा. योजेति. तत्थ संयोजनन्ति बन्धनं कामरागादि. योजनन्ति –
विदत्थि द्वादसङ्गुल्यो, तद्वयं रतनं मतं;
सत्तरतनिका यट्ठि, उसभं वीसयट्ठिकं;
गावुतं उसभासीति, योजनं चतुगावुतं.
भुज पालनब्यवहरणेसु. पालनं रक्खणं. ब्यवहरणं अज्झोहरणं. भुञ्जति, परिभुञ्जति, संभुञ्जति. दासपरिभोगेन परिभुञ्जि. कारिते ‘‘भोजेति भोजयती’’तिआदीनि रूपानि. भोजनं, सम्भोगो, महिभुजो, गामभोजको ¶ , उपभोगो, परिभोगो. भुत्तो ओदनो भवता. सचे भुत्तो भवेय्याहं. ओदनं भुत्तो भुत्तवा भुत्तावी. तुमन्तादित्ते ‘‘भुञ्जितुं, परिभुञ्जितुं, भोजेतुं, भोजयितुं, भुञ्जित्वा, भुञ्जित्वान, भुञ्जिय, भुञ्जियान, भोजेत्वा, भोजेत्वान, भोजयित्वा, भोजयित्वान’’ इच्चादीनि परिसद्दादीहि विसेसितब्बानि.
तत्र भुञ्जतीति भत्तं भुञ्जति, भोजनीयं भुञ्जति. तथा हि ‘‘खादनीयं वा भोजनीयं वा खादति वा भुञ्जति वा’’तिआदि वुत्तं. अपिच कदाचि खादनीयेपि ‘‘भुञ्जती’’ति वोहारो दिस्सति. ‘‘फलानि खुद्दकप्पानि, भुञ्ज राज वरावर’’न्ति हि वुत्तं. परिभुञ्जतीति चीवरं परिभुञ्जति, पिण्डपातं परिभुञ्जति, गिलानपच्चयभेसज्जपरिक्खारं परिभुञ्जति, पटिसेवतीति वुत्तं होति. तेनेव च पटिसेवतीति परिभुञ्जतीति अत्थो संवण्णियति. अपिच ‘‘कामे भुञ्जती’’ति च ‘‘पञ्चकामगुणे परिभुञ्जती’’ति च दस्सनतो पन भुञ्जनपरिभुञ्जनसद्दा पटिसेवनत्थेन कत्थचि समानत्थापि होन्तीति अवगन्तब्बा. संभुञ्जतीति सम्भोगं करोति, एकतो वासं करोतीति अत्थो. एत्थ सिया ‘‘ननु च भो अत्र भुजधातु पालनब्यवहरणेसु वुत्तो, सो कथं एत्तकेसुपि अत्थेसु वत्तती’’ति? वत्ततेव, अनेकत्था हि धातवो, ते उपसग्गसहाये लभित्वापि अनेकत्थतराव होन्ति. इतो पट्ठाय तुमन्तादीनि रूपानि न वक्खाम. यत्थ पन विसेसो दिस्सति, तत्थ वक्खाम.
कति छेदने. कन्तति, विकन्तति. सल्लकत्तो.
भिदि विदारणे. भिन्दति. अनागतत्थे वत्तब्बे ‘‘भेज्जिस्सति, भिन्दिस्सती’’ति द्विधा भवन्ति रूपानि. पापके अकुसले धम्मे भिन्दतीति भिक्खु. तेनाह –
‘‘न ¶ तेन भिक्खु सो होति, यावता भिक्खते परे;
विसं धम्मं समादाय, भिक्खु होति न तावता.
योध पुञ्ञञ्च पापञ्च, बाहित्वा ब्रह्मचरियं;
सङ्खाय लोके चरति, सवे ‘भिक्खू’ति वुच्चती’’ति.
इदञ्च खीणासवं सन्धाय वुत्तं, सेक्खपुथुज्जनसमणापि यथासम्भवं ‘‘भिक्खू’’ति वत्तब्बतं पापुणन्तियेव. सङ्घं भिन्दतीति सङ्घभेदको. देवदत्तेन सङ्घो भिन्नो,. भिन्दियतीति भिन्नोति हि निब्बचनं. न ते कट्ठानि भिन्नानि. भिन्दतीति भेत्ता.
छिदि द्वेधाकरणे. छिन्दतीति छेदको, एवं छेत्ता. केसे छेत्तुं वट्टति. छिन्दियतीति छिन्नो. छिन्नोपि रुक्खो पुनदेव रूहति. इदं पन भिदिछिदिद्वयं दिवादिगणं पत्वा ‘‘भिज्जति छिज्जती’’ति सुद्धकत्तुवाचकं रूपद्वयं जनेति, तस्मा ‘‘भिज्जतीति भिन्नो’’तिआदिना सुद्धकत्तुवसेनपि निब्बचनं कातब्बं.
तदि हिंसानादरेसु. तन्दति. तन्दी, तद्दु. तद्दति कच्छु.
उदि पसवकिलेदनेसु. पसवनं सन्दनं. किलेदनं तिन्दता. उन्दति. उन्दूरो, समुद्दो.
विद लाभे. विन्दति. गोविन्दो, वित्ति. एत्थ वित्तीति अनुभवनं, वेदना वा.
विद तुट्ठियं. विन्दति, निब्बिन्दति. निब्बिन्दनं. विरज्जति. निब्बिन्दो कामरतिया. वित्ति, वित्तं, वेदो. लभति अत्थवेदं धम्मवेदं.
एत्थ वित्तीति सोमनस्सं. ‘‘वित्ति हि मं विन्दति सुत दिस्वा’’ति हि वुत्तं. वित्तन्ति वित्तिजननत्ता वित्तसङ्खातं धनं. वेदोति ¶ गन्थोपि ञाणम्पि सोमनस्सम्पि वुच्चति. ‘‘तिण्णं वेदानं पारगू’’तिआदीसु हि गन्थो ‘‘वेदो’’ति वुच्चति. ‘‘ब्राह्मणं वेदगुमभिजञ्ञा अकिञ्चनं कामभवे असत्त’’न्तिआदीसु ञाणं. ‘‘ये वेदजाता विचरन्ति लोके’’तिआदीसु सोमनस्सं.
वेदगन्थे च ञाणे च, सोमनस्से च वत्तति;
वेदसद्दो इमं नाना-धातुतो समुदीरये.
लिप लिम्पने. लिम्पति, लिम्पको. अवलेपो. अवलेपोति अहङ्कारो.
लुप अच्छेदने. लुम्पति. विलुम्पको, विलुत्तो विलोपो.
विलुम्पतेव पुरिसो, यावस्स उपकप्पति;
यदा चञ्ञे विलुम्पन्ति, सो विलुत्तो विलुम्पतीति.
पिस चुण्णने. पिंसति. पिसको. पिसुणा वाचा. आगमट्ठकथायं पन ‘‘अत्तनो पियभावं परस्स च सुञ्ञभावं याय वाचाय भासति, सा पिसुणा वाचा’’ति वुत्तं, तं निरुत्तिलक्खणेन वुत्तन्ति दट्ठब्बं.
हिसि विहिंसायं. हिंसति, विहिंसति. हिंसको.
अहिंसकोति मे नामं, हिंसकस्स पुरे सतो;
अज्जाहं सच्चनामोम्हि, न नं हिंसामि किञ्चनं.
हिंसितब्बं किंसतीति सीहो. आदिअन्तक्खरविपल्लासवसेन सद्दसिद्धि, यथा ‘‘कन्तनट्ठेन तक्क’’न्ति. विहेसको, विहेसनं.
सुम्भ ¶ पहारे. यो नो गावोव सुम्भति. परिसुम्भति. सुम्भोति. अत्रिमे पाळितो पयोगा –
‘‘संसुम्भमाना अत्तानं, कालमागमयामसे’’ति च,
‘‘केसग्गहणमुक्खेपा, भूम्या च परिसुम्भना;
दत्वा च नो पक्कमति, बहुदुक्खं अनप्पक’’न्ति च,
‘‘भूमिं सुम्भामि वेगसा’’ति च.
अञ्ञत्थ पन अञ्ञापि वुत्ता. ता इध अनुपपत्तितो न वुत्ता. केचेत्थ मञ्ञेय्युं, यथा भूवादिगणे ‘‘सकि सङ्कायं खजि गतिवेकल्ले’’तिआदीनं धातूनं पटिलद्धवग्गन्तभावस्स निग्गहीतागमस्स वसेन ‘‘सङ्कति खञ्जती’’ति रूपानि भवन्ति, तथा इमस्मिं रुधादिगणे ‘‘मुच मोचने कति छेदने’’तिआदीनं धातूनं पटिलद्धवग्गन्तभावस्स निग्गहीतागमस्स वसेन ‘‘मुञ्चति कन्तती’’तिआदीनि रूपानि भवन्ति. एवं सन्ते को इमेसं तेसञ्च विसेसोति? एत्थ वुच्चते – ये भूवादिगणस्मिं अनेकस्सरा असंयोगन्ता इकारन्तवसेन निद्दिट्ठा, ते आख्यातत्तञ्च नामिकत्तञ्च पत्वा सुद्धकत्तुहेतुकत्तुविसयेसु एकन्ततो निग्गहीतागमेन निप्फन्नरूपा भवन्ति, न कत्थचिपि तेसं विना निग्गहीतागमेन रूपप्पवत्ति दिस्सति. तं यथा? सङ्कति, सङ्का, खञ्जति, खञ्जो इच्चादि. अयं अनेकस्सरानं इकारन्तवसेन निद्दिट्ठानं भूवादिगणिकानं विसेसो.
ये च रुधादिगणस्मिं अनेकस्सरा असंयोगन्त्वा अकारन्तवसेन वा उकारन्तवसेन वा निद्दिट्ठा, ते आख्यातत्तं पत्वा सुद्धकत्तुविसयेयेव एकन्ततो निग्गहीतागमेन निप्फन्नरूपा भवन्ति, न हेतुकत्तुविसये. नामिकत्तं पन सहनिग्गहीतागमेन विना च निग्गहीतागमेन निप्फन्नरूपा भवन्ति. यत्थ ¶ विना निग्गहीतागमेन निप्फन्नरूपा, तत्थ ससंयोगरूपायेव भवन्ति. तं यथा? मुञ्चति, मुञ्चापेति, मोचेति, मोचापेति. छिन्दापेति. छेदेति, छेदापेति. छिन्दनं, छेदो. मुञ्चनं, मोचनं. कन्तति, कन्तनं, सल्लकत्तो. पिट्ठिमंसानि अत्तनो, सामं उक्कच्च खादसि इच्चादीनि. तत्थ उक्कच्चाति उक्कन्तित्वा, छिन्दित्वाति अत्थो.
ननु च भो एवं सन्ते आख्यातनामिकभावं पत्वा सुद्धकत्तुहेतुकत्तुविसयेसु एकन्ततो पटिलद्धनिग्गहीतागमेहि सकि खजि आदीहियेव रुधादिगणिकेहि भवितब्बं, न पन मुचछिदिआदीहीति? तन्न, मुचछिदिआदीहियेव रुधादिगणिकेहि भवितब्बं रुचधातुया समानगतिकत्ता, तथा हि यथा ‘‘रुन्धिस्स, रुन्धयति, रुन्धापेति, रुन्धनं, रोधो, विरोधो’’तिआदीसु निग्गहीतागमानिग्गहीतागमवसेन द्विप्पकारानि रूपानि दिस्सन्ति, तथा मुचछिदिआदीनम्पीति.
ननु कच्चायने निग्गहीतागमस्स निच्चविधानत्थं ‘‘रुधादितो निग्गहीतपुब्बञ्चा’’ति लक्खणं वुत्तन्ति? सच्चं, तं पन क्रियापदत्तं सन्धाय वुत्तं. यदि च नामिकपदत्तम्पि सन्धाय वुत्तं भवेय्य, ‘‘विरोधो’’तिआदीनं दस्सनतो वासद्दं पक्खिपित्वा वत्तब्बं सिया, न च वासद्दं पक्खिपित्वा वुत्तं, तेन ञायति क्रियापदत्तंयेव सन्धाय वुत्तन्ति.
ननु च भो एवं सन्ते सकिखजिआदीनं निच्चं सनिग्गहीतागमक्रियापदत्तंयेव सन्धाय ‘‘रुधादितो निग्गहीतपुब्बञ्चा’’ति इदं वुत्तन्ति सक्का मन्तुन्ति? न सक्का, सकिखजिआदीनं रुधधातुया असमानगतिकत्ता नामिकत्ते द्विप्पकारस्स असम्भवतो. तथा हि येसं या नामिकत्ते निग्गहीतागमानिग्गहीतागमवसेन द्विप्पकारवन्तता, सा ¶ एव तेसं रुधादिगणभावस्स लक्खणं. तञ्च सकिखजिआदीनं नत्थि. ‘‘सङ्का खञ्जो’’तिआदिना हि नामत्ते एकोयेव पकारो दिस्सति सनिग्गहीतागमो, ‘‘कमु पदविक्खेपे’’इच्चादीनं पन ‘‘कमो, कमनं, चङ्कमो, चङ्कमन’’न्तिआदिना नामिकत्ते द्विप्पकारवन्ततासम्भवेपि निग्गहीतागमस्स अब्भासविसये पवत्तत्ता सा द्विप्पकारवन्तता रुधादिगणभावस्स लक्खणं न होति, तस्मा अब्भासविसये पवत्तं निग्गहीतागमं वज्जेत्वा या द्विप्पकारवन्तता, सायेव रुधादिगणिकभावस्स लक्खणन्ति सन्निट्ठानं कातब्बं. अयं नयो अतीव सुखुमो सम्मा मनसि कातब्बो.
रुधादी एत्तका दिट्ठा, धातवो मे यथाबलं;
सुत्तेस्वञ्ञेपि पेक्खित्वा, गण्हव्हो अत्थयुत्तितोति.
दुधादिगणोयं.
दिवादिगणिक
दिवु कीळाविजिगिसाब्यवहारजुतिथुतिकन्तिगतिसत्तीसु. एत्थ च कीळाति लळना, विहारो वा. लळनाति च लळितानुभवनवसेन रमणं. विहारो इरियापथपरिवत्तनादिना वत्तनं. विजिगिसाति विजयिच्छा. ब्यवहारोति वोहारो. जुतीति सोभा. थुतीति थोमना. कन्तीति कमनीयता. गतीति गमनं. सत्तीति सामत्थियं. इमेसु अत्थेसु दिवुधातु वत्तति. दिब्बति. देवो. देवी. देवता.
एत्थ देवोति तिविधा देवा सम्मुतिदेवा उपपत्तिदेवा विसुद्धिदेवाति. तेसु महासम्मतकालतो पट्ठाय लोकेन ‘‘देवा’’ति सम्मतत्ता राजराजकुमारादयो सम्मुतिदेवा ¶ नाम. देवलोके उपपन्ना उपपत्तिदेवा नाम. खीणासवा विसुद्धिदेवा नाम. वुत्तम्पि चेतं ‘‘सम्मुतिदेवा नाम राजानो देवियो कुमारा. उपपत्तिदेवा नाम भुम्मदेवे उपादाय तदुत्तरिदेवा. विसुद्धिदेवा नाम बुद्धपच्चेकबुद्धखीणासवा’’ति.
इदं पनेत्थ निब्बचनं – दिब्बन्ति कामगुणझानाभिञ्ञाचित्तिस्सरियादीहि कीळन्ति, तेसु वा विहरन्तीति देवा. दिब्बन्ति यथाभिलासितं विसयं अप्पटिघातेन गच्छन्तीति देवा. दिब्बन्ति यथिच्छितनिप्फादने सक्कोन्तीति देवा. अथ वा तंतंब्यसननित्थरणत्थिकेहि सरणं परायणन्ति देवनीया अभित्थवनीयाति देवा. सोभाविसेसयोगेन कमनीयाति वा देवा.
एत्थ च थुतिकन्ति अत्था कम्मसाधनवसेन दट्ठब्बा, कीळादयो छ अत्था कत्तुसाधनवसेन. केचि पन ‘‘दिवु कीळाविजिगिसाब्यवहारजुतिथुतिगतीसू’’ति पठन्ति. केचि ‘‘गती’’ति पदं विहाय ‘‘जुतिथुतीसू’’ति पठन्ति. केचि ‘‘थुती’’ति पदं विहाय ‘‘जुतिगतीसू’’ति पठन्ति, केचि पन दिवुधातुं ‘‘सत्तिथुतिक’’न्तिअत्थेपि इच्छन्ति. तेनाह अभिधम्मस्स अनुटीकाकारो ‘‘देवसद्दो यथा कीळाविजिगिसावोहारजुतिगतिअत्थो, एवं सत्तिअभित्थवकमनत्थोपि होति धातुसद्दानं अनेकत्थभावतो’’तिआदि.
इदं पन यथावुत्तेसु सम्मुतिदेवादीसु पच्चेकं निब्बचनं – दिब्बन्ति कीळन्ति अत्तनो विसये इस्सरियं करोन्तीति देवा, राजानो. दिब्बन्ति कीळन्ति पञ्चहि कामगुणेहि, पटिपक्खे वा विजेतुं इच्छन्ति, वोहरन्ति च लोकस्स युत्तायुत्तं, जोतन्ति परमाय सरीरजुतिया, थोमियन्ति तब्भावत्थिकेहि, कामियन्ति दट्ठुं सोतुञ्च ¶ सोभाविसेसयोगेन, गच्छन्ति च यथिच्छितट्ठानं अप्पटिहतगमनेन, सक्कोन्ति च आनुभावसम्पत्तिया तंतंकिच्चं निप्फादेतुन्ति देवा, चातुमहाराजिकादयो. कीळन्ति परमाय झानकीळाय, विजेतुं इच्छन्ति पटिपक्खं, परमसुखुमञाणविसेसविसयं अत्थञ्च वोहरन्ति, जोतन्ति सब्बकिलेसदोसकलुसाभावा परमविसुद्धाय ञाणजुतिया, थोमियन्ति च विञ्ञातसभावेहि परमनिम्मलगुणविसेसयोगतो, कामियन्ति च अनुत्तरपुञ्ञक्खेत्तताय दट्ठुं सोतुं पूजितुञ्च, गच्छन्ति च अमतमहानिब्बानं अपच्चागमनीयाय गतिया, सक्कोन्ति च चित्ताचारं ञत्वा ते ते सत्ते हिते नियोजेतुं अमतमहानिब्बानसुखे च पतिट्ठापेतुन्ति देवा, विसुद्धिदेवा.
देवसद्द ‘‘विद्धे विगतवलाहके देवे’’तिआदीसु अजटाकासे आगतो. ‘‘देवो च थोकं थोकं फुसायती’’तिआदीसु मेघे. ‘‘अयञ्हि देव कुमारो’’तिआदीसु खत्तिये. ‘‘अहं देव सकलजम्बुदीपे अञ्ञस्स रञ्ञो सन्तिके किञ्चि भयं न पस्सामी’’तिआदीसु इस्सरपुग्गले. ‘‘पञ्चहि कामगुणेहि समप्पितो समङ्गीभूतो परिचारेति देवो मञ्ञे’’तिआदीसु उपपत्तिदेवे. ‘‘देवातिदेवं नरदम्मसारथि’’न्तिआदीसु विसुद्धिदेवे आगतो.
देवीति राजभरियापि देवधीतापि ‘‘देवी’’ति वुच्चति. देवस्स भरियाति हि देवी, सापि अत्थतो ‘‘दिब्बतीति देवी’’ति वत्तब्बा, यथा ‘‘भिक्खतीति भिक्खुनी’’ति. तथा हि वुत्तं विमानवत्थुअट्ठकथायं ‘‘दिब्बति अत्तनो पुञ्ञिद्धिया कीळतीति देवी’’ति.
देवताति ¶ देवपुत्तोपि ब्रह्मापि देवधीतापि. ‘‘अथ खो अञ्ञतरा देवता अभिक्कन्ताय रुत्तिया अभिक्कन्तवण्णा’’तिआदीसु हि देवपुत्तो ‘‘देवता’’ति वुत्तो ‘‘देवोयेव देवता’’ति कत्वा, तथा ‘‘ता देवता सत्तसता उळारा, ब्रह्मा विमाना अभिनिक्खमित्वा’’तिआदीसु ब्रह्मानो.
‘‘अभिक्कन्तेन वण्णेन, या त्वं तिट्ठसि देवते;
ओभासेन्ती दिसा सब्बा, ओसधी विय तारका’’ति-
आदीसु देवधीता.
इमानि उपपत्तिदेवानं नामानि –
देवो सुरो च विबुधो, निज्जरो अमरो मरु;
सुधासी तिदसो सग्ग-वासी अनिमिसोपि च;
दिवोको’मतपायी च, सग्गट्ठो देवतानि च.
खि खये. खियति. खयो. खियनं. रागक्खयो.
खि निवासे कोधहिंसासु च. खियति. न गच्छसि यमक्खयं. नागदानेन खियन्ति.
तत्थ खियतीति निवसति. यमक्खयन्ति यमनिवेसनं. खियन्तीति कुज्झन्ति हिंसन्ति वा.
घा गन्धोपादाने. घायतीति घानं. घानेन गन्धं घायितुं घायित्वा.
रुच रोचने. रोचनं रुचि. भत्तं मे रुच्चति. भत्तम्पितस्स न रुच्चति. पब्बज्जा मम रुच्चति. रुच्चितुं, रुच्चित्वा. केचि पन इमस्मिं दिवादिगणे ‘‘रुच दित्तिम्ही’’ति पठन्ति. तं न युत्तं कत्थचिपि दित्तिसङ्खातसोभनत्थवाचकस्स ¶ रुचधातुनो ‘‘रुच्चती’’ति रूपाभावतो. तस्मा एवं सल्लक्खेतब्बं, दित्तिरुचीनं वाचको रुचधातु भुवादिगणिको. तस्स हि ‘‘रोचति, विरोचति. एकत्तमुपरोचित’’न्ति रूपानियेव भवन्ति, न ‘‘रुच्चती’’ति रूपं. रुचियायेव वाचको पन दिवादिगणिकोपि होति चुरादिगणिकोपि. तस्स हि दिवादिगणिककाले ‘‘गमनं मय्हं रुच्चती’’ति रूपं. चुरादिगणिककाले ‘‘किं नु जातिं न रोचेसी’’ति रूपं. आपुब्बो चे आचिक्खने वत्तति, ‘‘आरोचेति, आरोचयती’’ति रूपानि दिस्सन्ति.
मुच मोक्खे. दुक्खतो मुच्चति. सद्धाय अधिमुच्चति. मुत्ति, विमुत्ति, अधिमुत्ति, मुच्चमानो.
उच समवाये. उच्चति. ओको, ऊका, उक्का.
ओकोति उदकम्पि आवासोपि. ‘‘ओकपुण्णेहि चीवरेही’’ति च, ‘‘वारिजोव थले खित्तो, ओकमोकतमुब्भतो’’ति चेत्थ पयोगो. ऊकाति सीसे निब्बत्तकिमिविसेसो.
उक्काति दीपिकादयो वुच्चन्ति. ‘‘उक्कासु धारियमानासू’’ति हि आगतट्ठाने दीपिका ‘‘उक्का’’ति वुच्चति. ‘‘उक्कं बन्धेय्य, उक्कं बन्धित्वा, उक्कामुखं आलिम्पेय्या’’ति आगतट्ठाने अङ्गारकपल्लं. ‘‘कम्मारानं यथा उक्का, अन्तो झायति नो बही’’ति आगतट्ठाने कम्मारुद्धनं. ‘‘एवं विपाको उक्कापातो भविस्सती’’ति आगतट्ठाने वातवेगो ‘‘उक्का’’ति वुच्चति. ‘‘सण्डासेन जातरूपं ¶ गहेत्वा उक्कामुखे पक्खिपेय्या’’ति आगतट्ठाने सुवण्णकारानं मूसा ‘‘उक्का’’ति वेदितब्बा. इच्चेवं –
दीपिकावातवेगेसु, कम्मारानञ्च उद्धने;
मूसायम्पि च अङ्गार-कपल्ले चाति पञ्चसु;
विसयेसु पनेतेसु, उक्कासद्दो पवत्तति;
छे छेदने. छियति, छियन्ति. अवच्छितं, अवच्छातं. छेत्वान मोळिं वरगन्धवासितं.
सज सङ्गे. सङ्गो लगनं. सज्जति. सज्जनं, सज्जितो, सत्तो.
युज समाधिम्हि. समाधानं समाधि, कायकम्मादीनं सम्मापयोगवसेन अविप्पकिण्णताति अत्थो. युज्जति. योगो, योगी.
एत्थ योगोति वीरियं. तञ्हि –
‘‘वायमेथेव पुरिसो, न निब्बिन्देय्य पण्डितो;
पस्सामि वो’ह’मत्तानं, यथा इच्छिं तथा अहु’’न्ति
वचनतो अवस्सं कातुं युज्जति उपपज्जतीति योगोति वुच्चति.
रन्ज रागे. रज्जति. विरज्जति. रज्जमानो, रज्जं, रज्जन्तो, रागो, विरागो, रज्जनं, विरज्जनं, रजनीयं. उपसग्गवसेन अञ्ञो अत्थो भवति. सम्हा रट्ठा निरज्जति, अत्तनो रट्ठा निग्गच्छतीति अत्थो.
तत्थ विरागोति विरज्जन्ति एत्थ संकिलेसधम्माति विरागो, निब्बानं मग्गो च.
विजी भयचलनेसु. विज्जति, संविज्जति. संवेगो, संवेजनीयं. उब्बिज्जति. उब्बेगो, उब्बिग्गहदयो.
लुज ¶ विनासे. लुज्जतीति लोको. लोपो, लुत्ति, लुज्जनं, लुत्तो.
ठा गतिनिवत्तियं. ठायति. ठायी, ठिति, ठानं, ठितो, तत्रट्ठो, तिट्ठं, कप्पट्ठायी, आसभट्ठानट्ठायी.
‘‘सुखं सयामि ठायामि, सुखं कप्पेमि जीवितं;
अहत्थपासो मारस्स, अहो सत्थानुकम्पको’’ति
पाळि निदस्सनं. लापं गोचरट्ठायिनन्ति च. तत्थ ठायामीति तिट्ठामि.
डिगतियं. डियति. डेमानो. डिनो वा. ‘‘उच्चे सकुण डेमान, पत्तयान विहङ्गम. वज्जेसि खो त्वं वामूरु’’न्ति निदस्सनं.
एत्थ डियतीति डेमानोति निब्बचनं गहेतब्बं.
ता पालने. तायति. अघस्स ताता. सो नून कपणो तातो, चिरं रुज्जति अस्समे. ताणं, परित्तं, गोत्तं. त्वं खोसि उपासक कतकल्याणो कतभीरुत्ताणो.
तत्र परित्तन्ति महातेजवन्तताय समन्ततो सत्तानं भयं उपद्दवं उपसग्गञ्च तायति रक्खतीति परित्तं, गं तायतीति गोत्तं.
नत गत्तविनामे. गत्तविनामो गत्तविक्खेपो. नच्चति. नच्चं. निगण्ठो नाटपुत्तो.
दा सोधने. दायति. दानं. अनुयोगदापनत्थं. अनुयोगं दत्वा. दानं दत्वा.
दा ¶ सुपने. दायति. निद्दायति. निद्दायनं, निद्दायमानो, निद्दायन्तो.
दादाने. पुरिसो दानं दायति. आपुब्बो गहणे. अदिन्नं आदियति. सीलं समादियति. कम्मे – पुरिसेन दानं दीयति, अदिन्नं आदियति. कारिते – आदपेति, समादपेति, आदपयति, समादपयति, ये धम्ममेवादपयन्ति सन्तो.
दा अवखण्डने. दियति, दियन्ति. परित्तं.
एत्थ च परित्तन्ति समन्ततो खण्डितत्ता परित्तं. अप्पमत्तकञ्हि गोमयपिण्डं परित्तन्ति वुच्चति. तस्मा परित्तन्ति अप्पकस्स नामं कामावचरस्स च धम्मस्स अप्पेसक्खत्ता.
दा सुद्धियं. दायति. वोदायति. वोदानं. अकम्मकोयं धातु. तथा हि ‘‘वोदायति सुज्झति एतेनाति वोदानं, समथविपस्सना’’ति नेत्तिसंवण्णनायं वुत्तं.
दी खये. दीयते. दीनो, आदीनवो.
तत्र दीनोति परिक्खीणञातिधनादिभावेन दुक्खितो. आदीनवोतिआदीनं दुक्खं वाति अधिगच्छति एतेनातिआदीनवो, दोसो.
दु परितापे. दुयते. दुनो, दूतो.
भिदि भिज्जने. भिज्जनधम्मं भिज्जति. भिज्जतीति भिन्नो. भिज्जनं भेदो.
छिदि छिज्जने. सुत्तं छिज्जति. छिज्जतीति छिन्नो. एवं छिद्दं. छिज्जनं छेदो.
खिदि ¶ दीनिये. दीनभावो दीनियं, यथा दक्खियं. खिज्जति, खिन्नो, अखिन्नमति, खेदो, खेदङ्गतो लोकहिताय नाथो.
एत्थ खेदङ्गतोति कायिकदुक्खसङ्खातं परिस्समं पत्तो, दुक्खमनुभवीति अत्थो.
पद गतियं. पज्जति. मग्गं पटिपज्जति. पटिपत्तिं पटिपज्जति. अद्धानमग्गप्पटिपन्नो होति, फलसमापत्तिं समापज्जति. आपत्तिं आपज्जति. अकम्मकम्पि भवति, तेसं अधम्मो आपज्जति, पज्जो, ब्यग्घपज्जो, सम्पदायो.
एत्थ च पज्जोति मग्गो. ब्यग्घपज्जे सद्दुलपथे जातोति ब्यग्घपज्जो, एवंनामको कुलपुत्तो. सम्पदियति ञापियति धम्मो एतेनाति सम्पदायो, अक्खाता.
विद सत्तायं. सत्ता विज्जमानाकारो. विज्जति, संविज्जति. जातवेदो, विज्जा, अविज्जा, विदितो.
तत्थ जातवेदोति अग्गि. सो हि जातोव वेदयति धूमजालुट्ठानेन पञ्ञायति, तस्मा जातवेदोति वुच्चति. विज्जाति धम्मानं सभावं विदितं करोतीति विज्जा, ञाणं. अविज्जाति खन्धानं रासट्ठं, आयतनानं आयतनट्ठं, धातूनं सुञ्ञट्ठं, सच्चानं तथट्ठं, इन्द्रियानं अधिपतियट्ठं अविदितं करोतीति अविज्जा. दुक्खादीनं पीळनादिवसेन वुत्तं चतुब्बिधं अत्थं अविदितं करोतीति अविज्जा, मोहो.
मद उम्मादे. उम्मादो नाम मुय्ह नं वा सतिविप्पवासो वा चित्तविक्खेपो वा. मज्जति, पमज्जति. मत्तो, सुरामदमत्तो. मत्तो अहं महाराज. पुत्तमंसानि खादयिं. मत्तहत्थी, पमत्तो, उम्मत्तो.
अप्पमादो ¶ अमतं पदं, पमादो मच्चुनो पदं;
अप्पमत्ता न मिय्यन्ति, ये पमत्ता यथा मता.
मिद सिनेहने. मेज्जति. मेत्ता, मेत्ति, मित्तं, मित्तो.
अन्तरधा अदस्सने. अन्तरपुब्बो धाधातु विज्जमानस्स वत्थुनो अदस्सने वत्तति. अन्तरधायति. अन्तरधानं, अन्तरधायन्तो. सा देवता अन्तरहिता. अन्तरापिधायति.
बुध अवगमने. अवगमनं जाननं. बुज्झति, बुद्धो, बुद्धि, बुद्धं, बोधो, बोधि. बुज्झिता सच्चानि. सकलं बुद्धो, बुद्धवा, विबोधेति, बोधेता, बुद्धो, विबुद्धो इच्चादीनि.
तत्र बुद्धोति बुज्झिता सच्चानीति बुद्धो, बोधेता पजायाति बुद्धो. अथ वा पारमितापरिभाविताय पञ्ञाय सब्बम्पि ञेय्यं अबुज्झीति बुद्धो. केचि पन कम्मेनपि बुद्धसद्दस्स सिद्धं इच्छन्ता एवं निब्बचनं करोन्ति ‘‘सम्मासम्बुद्धो वत सो भगवाति अधिगतगुणविसेसेहि खीणासवेहि बुज्झितब्बोति बुद्धो’’ति. वित्थारो पन निद्देसे वुत्तनयेन गहेतब्बो. बुद्धीति बुज्झतीति बुद्धि. एवं बुद्धं बोधो बोधि च. अथ वा बुज्झनं बुद्धि. एवं बोधो बोधि च, सब्बमेतं पञ्ञायाधिवचनं.
इदानि बोधिसद्दस्स अत्थुद्धारं वदाम. बोधीति हि रुक्खोपि मग्गोपि सब्बञ्ञुतञ्ञाणम्पि निब्बानम्पि एवंपण्णत्तिको पुग्गलोपि वुच्चति, तथा हि ‘‘बोधिरुक्खमूले पठमाभिसम्बुद्धो’’ति च, ‘‘अन्तरा च बोधिं अन्तरा च गय’’न्ति च आगतट्ठाने रुक्खो बोधीति वुच्चति. ‘‘चतूसु मग्गेसु ञाण’’न्ति ¶ आगतट्ठाने मग्गो. ‘‘पप्पोति बोधिं वरभूरि सुमेधसो’’ति आगतट्ठाने सब्बञ्ञुतञ्ञाणं. ‘‘पत्वान बोधिं अमतं असङ्खत’’न्ति आगतट्ठाने निब्बानं. ‘‘बोधि भन्ते राजकुमारो भगवतो पादे सिरसा वन्दती’’ति ‘‘अरियसावको बोधीति वुच्चती’’ति च आगतट्ठाने एवंपण्णत्तिको पुग्गलो.
अत्रिदं वुच्चति –
रुक्खे मग्गे च निब्बाने, ञाणे सब्बञ्ञुताय च;
तथा पण्णत्तियञ्चेव, बोधिसद्दो पवत्तति.
बुज्झतीति बुज्झिता, बोधेतीति बोधेता.
एत्थ च कोचि पयोगो तुमन्तादीनि च रूपानि वुच्चन्ते – ‘‘गुय्हमत्थमसम्बुद्धं, सम्बोधयति यो नरो. परं सम्बुद्धुमरहति. बुज्झितुं, बुद्धुं, बुज्झित्वा, बुज्झित्वान, बुज्झितुन, बुद्धिय, बुद्धियान, बुद्धा, बुद्धान’’ इति भवन्ति.
तत्र असम्बुद्धन्ति परेहि अञ्ञातं, ‘‘असम्बोध’’न्तिपि पाठो, परेसं बोधेतुं अयुत्तन्ति अत्थो. सम्बुद्धुन्ति संबुज्झितुं. बुद्धाति बुज्झित्वा, एवं बुद्धानाति एत्थापि.
केचि पन ‘‘नामरूपपरिच्छेदे ‘बोधिमग्गेन बुध्वा’ति च, ‘‘बुध्वा बोधितले यमाह सुगतो’ति च धकारवकारसञ्ञोगवतो पदस्स दस्सनतो त्वापच्चयन्तभावतो च धकारवकारसंयोगवसेन ‘‘बुध्वा’’ति पदसिद्धि इच्छितब्बा’’ति वदन्ति, तं तादिसस्स पदरूपस्स बुद्धवचने अदस्सनतो च, बुद्धवचनस्स अननुकूलताय च, परिसुद्धे च पोराणपोत्थके ¶ वकारसंयोगविगतस्स ‘‘बोधिमग्गेन बुद्धा’’तिच, ‘‘बुद्धा बोधितले’’ति च पदस्स दस्सनतो न गहेतब्बं. तथा हि न तादिसो पाठो बुद्धवचनस्स अनुकूलो होतीति. न हि बुद्धवचने वस्ससतम्पि वस्ससहस्सम्पि परियेसन्ता तादिसं वकारधकारसञ्ञोगपदं पस्सिस्सन्ति. एवं ‘‘बुध्वा’’ति पदरूपस्स बुद्धवचनस्स अननुकूलता दट्ठब्बा. तञ्हि सक्कटगन्थे कतपरिचयभावेन वञ्चितेहि विदूहि इच्छितं, न सद्धम्मनीतिविदूहि. एत्थ इमानि निदस्सनपदानि वेदितब्बानि –
को मं विद्धा निलीयति. लद्धा मच्चो यदिच्छति. लद्धान पुब्बापरियं विसेसं, अदस्सनं मच्चुराजस्स गच्छे.
उम्मादन्तिमहं दिट्ठा, आमुक्कमणिकुण्डलं;
न सुपामि दिवारत्तिं, सहस्संव पराजितो’’ति;
तत्थ विद्धाति विज्झित्वा. लद्धाति लभित्वा. लद्धानाति लभित्वान. दिट्ठाति दिस्वा. इति ‘‘विद्धा लद्धा लद्धान दिट्ठा’’ति पदानि त्वापच्चयेन सद्धिं गतानिपि सञ्ञोगवसेन वकारपटिबद्धानि न होन्ति, तस्मा ‘‘बुद्धा बुद्धान’’ इच्चेतानिपि ‘‘लद्धा लद्धान’’ इच्चादीनि विय परिहीनवकारसञ्ञोगानि एव गहेतब्बानि. ये ‘‘बुध्वा’’ति रूपं इच्छन्ति पठन्ति च, मञ्ञे ते त्वापच्चयो वञ्चेति, तेन ते वञ्चनं पापुणन्ति, तस्मा तादिसं रूपं अग्गहेत्वा यो सद्दनीतियं सद्दविनिच्छयो वुत्तो, सोयेव आयस्मन्तेहि सारतो पच्चेतब्बो.
बुध बोधने. सकम्मकाकम्मकोयं धातु. तथा हि बोधनसद्दुच्चारणेन जाननं विकसनं निद्दक्खयो च गहितो, तस्मा ‘‘बुध ञाणे, बुध विकसने, बुध निद्दक्खये’’ति वुत्तं होति. बुज्झति भगवा, धम्मे बुज्झति, पबुज्झति, पदुमं बुज्झति. पुरिसो बुद्धो, पबुद्धो, बोधति, पबोधति इच्चादीनि.
संधा ¶ सन्धिम्हि. संपुब्बो धाधातु सन्धिम्हि वत्तति. नेवस्स मद्दी भाकुटि, न सन्धियति न रोदति. न सन्धियतीति इदं अञ्ञेहि पकरणेहि असाधारणं दिवादिरूपं.
धनु याचने. माता हि तव इरन्धति, विधरस्स हदयं धनिय्यति. इदम्पि असाधारणं दिवादिरूपं.
धी अनादरे. धीयते. धीनो.
युध सम्पहारे. युज्झति. योधो, युद्धं, चरणायुधो, यकारस्स वकारभावे ‘‘आवुध’’न्ति रूपं. तत्र चरणायुधोति कुक्कुटो.
कुध कोपे. कुज्झति. कोधो, कुज्झना, कुज्झितत्तं. कुद्धो अत्थं न जानाति, कुद्धो धम्मं न पस्सति.
सुध सोचेय्ये. सोचेय्यं सुचिभावो. सुज्झति. सुद्धि, विसुद्धि, सुज्झनं, सुद्धो, विसुद्धो, परिसुद्धो. कारिते ‘‘सोधेति, सोधको’’ इच्चादीनि.
सिधु संराधने. सिज्झति. सिद्धि.
रध हिंसायं. रज्झति, विरज्झति, अपरज्झति. अपराधो.
राध साध संसिद्धियं. राधयति, साधयति. आराधनं, साधनं. सपरहितं साधेतीति साधु, सप्पुरिसो. अच्चन्तं साधेतब्बन्ति साधु, लद्धकं सुन्दरं दानसीलादि.
विध विज्झने. विज्झति. पटिविज्झति. खण विद्ध, विधु, विज्झनको, विद्धो, पटिविद्धो, विज्झनं, वेधो, पटिवेधो, विज्झित्वा, विद्धा, विद्धान. को मं विद्धा निलीयति.
इध वुद्धियं. इज्झति, समिज्झति. इद्धि, इज्झनं, समिज्झनं, इद्धो. तत्थ इद्धीति इज्झनं इद्धि. इज्झन्ति वा सत्ता एताय इद्धा वुद्धा उक्कंसगता होन्तीति इद्धि.
गिधु ¶ अभिकङ्खायं. गिज्झति, गिज्झो. गद्धो. गद्धबाधिपुब्बो. कामगिद्धो न जानासि. गेधो.
रुधि आवरणे. रुज्झति, विरुज्झति, पटिविरुज्झति. विरोधको, विरुद्धो. रोधो, विरोधो, पटिविरोधो, अनुविरोधो.
अनुविधा अनुकरणे. अनुविपुब्बो धाधातु अनुक्रियायं वत्तति. पुरिसो अञ्ञस्स पुरिसस्स क्रियं अनुविधीयति तत्रायं पाळि –
दूसितो गिरिदत्तेन, हयो सामस्स पण्डवो;
पोराणं पकतिं हित्वा, तस्सेवानुविधीयती’’ति.
इदम्पि असाधारणं दिवादिरूपं.
अनुरुध कामे. कामो इच्छा. अनुपुब्बो रुधधातु इच्छायं वत्तति. अनुरुद्धो, अनुरोधो. अनुस्माति किं विरोधो.
तत्थ अनुरुद्धोति अनुरुज्झति पणीतं पणीतं वत्थुं कामेतीति अनुरुद्धो. अनुरोधोति अनुकूलता. अयं पाळि ‘‘सो उप्पन्नं लाभं अनुरुज्झति, अलाभे पटिविरुज्झती’’ति.
ब्यध ताळने. ब्यज्झति. ब्याधो. ब्याधोति लुद्धो. तं तं मिगं ब्यज्झति ताळेति हिंसतीति ब्याधो.
गुध परिवेठने. गुज्झति. गोधा.
मन ञाणे. मञ्ञति, अवमञ्ञति, अतिमञ्ञति. सेय्यादिवसेन मञ्ञतीति मानो. ‘‘मञ्ञना, मञ्ञितत्तं, मानो, अहङ्कारो, उन्नति, केतु, पग्गहो, अवलेपो’’ति परियाया.
जन ¶ जनने. सकम्मकोयं धातु. ‘‘जञ्ञती’’तिमस्स रूपं, करोतीति अत्थो. कारिते – जनेसि फुस्सती ममं. जनयति, सुखं जनेति, जनयतीति जनको, पिता, यो कोचि वा निब्बत्तेता. पुथु किलेसे जनेतीति पुथुज्जनो. तत्थ ‘‘जनेति जनयती’’ति रूपानि चुरादिगणं पत्वा सुद्धकत्तुरूपानि भवन्ति. करोतीति हि तेसं अत्थो. हेतुकत्तुवसेनपि तदत्थो वत्तब्बो ‘‘निब्बत्तेती’’ति.
जनी पातुभावे. ईकारन्तोयं अकम्मको धातु, विपुब्बो चे, सकम्मको. पुत्तो जायति, जातो. पुथु किलेसा जायन्ति एत्थाति पुथुज्जनो. जननं जाति, ‘‘सञ्जाति, निब्बत्ति, अभिनिब्बत्ति, खन्धानं पातुभावो’’ति परियाया. इत्थी पुत्तं विजायति, इत्थी पुत्तं विजाता. सो पुरिसो विजातमातुयापि अमनापो. उपविजञ्ञा इत्थी. कारिते ‘‘जापेति, जापयति. अत्थजापिका पञ्ञा’’ति रूपानि.
हन हिंसायं. इध हिंसावचनेन घट्टनं गहेतब्बं. सद्दो सोतम्हि हञ्ञति. पटिहञ्ञति. बुद्धस्स भगवतो वोहारो लोकिले सोते पटिहञ्ञति. इमानि कत्तुपदानि. भूवादिगणं पन पत्वा ‘‘लोहेन वे हञ्ञति जातरूपं, न जातरूपेन हनन्ति लोह’’न्ति पाळियं ‘‘हञ्ञती’’ति पदं कम्मपदं, जातरूपं लोहेन कम्मारेहि हञ्ञतीति अत्थो. ‘‘हनन्ती’’ति पदं कत्तुपदं, लोहं जातरूपेन कम्मारा हनन्तीति हि अत्थो. एत्थ हननं पहरणन्ति गहेतब्बं.
रूप रुप्पने. रुप्पनं कुप्पनं घट्टनं पीळनं. रुप्पति. रूपं, रुप्पनं. इमस्स पन ‘‘रूप रूपक्रियाय’’न्ति चुरादिगणे ठितस्स ‘‘रूपेति रूपयती’’ति रूपानि भवन्ति.
तत्थ ¶ रूपन्ति केनट्ठेन रूपं? रुप्पनट्ठेन रूपं. वुत्तञ्हेतं भगवता ‘‘किञ्च भिक्खवे रूपं? रुप्पतीति खो भिक्खवे तस्मा ‘रूप’न्ति वुच्चति. केन रुप्पति? सीतेनपि रुप्पति, उण्हेनपि रुप्पति, जिघच्छायपि रुप्पति, पिपासायपि रुप्पति, डंसमकसवातातपसरीसपसम्फस्सेनपि रुप्पति, रुप्पतीति खो भिक्खवे तस्मा ‘रुप’न्ति वुच्चती’’ति.
तत्थ रुप्पतीति कुप्पति घट्टियति पीळियति, भिज्जतीति अत्थो. भिज्जतीति विकारं आपज्जति, विकारापत्ति च सीतादिसन्निपाते विसदिसरूपप्पवत्तियेव. एत्थ च कुप्पतीति एतेन कत्तुअत्थे रूपपदसिद्धिं दस्सेति, घट्टियति पीळियतीति एतेहि कम्मत्थे. कोपादिक्रियायेव हि रुप्पनक्रियाति, सो पन कत्तुभूतो कम्मभूतो च अत्थो भिज्जमानो नाम होतीति इमस्स अत्थस्स दस्सनत्थं ‘‘भिज्जतीति अत्थो’’ति वुत्तं.
अथ वा रुप्पतीति रूपन्ति कम्मकत्तुत्थे रूपपदसिद्धि वुत्ता. विकारो हि रुप्पनन्ति वुच्चति, तेनेव भिज्जतीति अत्थोति कम्मकत्तुत्थेन भिज्जतीति सद्देन अत्थं दस्सेति. तत्थ यदा कम्मत्थे ‘‘रुप्पती’’ति पदं, तदा ‘‘सीतेना’’तिआदि कत्तुअत्थे करणवचनं. यदा पन ‘‘रुप्पती’’ति पदं कत्तुअत्थे कम्मकत्तुअत्थे वा, तदा हेतुम्हि करणवचनं दट्ठब्बं.
रूपसद्दो खन्ध भव निमित्त पच्चय सरीर वण्णसण्ठानादीसु अत्थेसु वत्तति. अयञ्हि ‘‘यं किञ्चि रूपं अतीतानागतपच्चुप्पन्न’’न्ति एत्थ रूपक्खन्धे वत्तति. ‘‘रूपूपपत्तिया मग्गं भावेती’’ति एत्थ रूपभवे. ‘‘अज्झत्तं अरूपसञ्ञी बहिद्धारूपानि पस्सती’’ति ¶ एत्थ कसिणनिमित्ते. ‘‘सरूपा भिक्खवे उप्पज्जन्ति पापका अकुसला धम्मा, नो अरूपा’’ति एत्थ पच्चये. ‘‘आकासो परिवारितो रूपन्त्वेव सङ्खं गच्छती’’ति एत्थ सरीरे. ‘‘चक्खुञ्च पटिच्च रूपे च उप्पज्जति चक्खुविञ्ञाण’’न्ति एत्थ वण्णे. ‘‘रूपप्पमाणो रूपप्पसन्नो’’ति एत्थ सण्ठाने. इच्चेवं –
खन्धे भवे निमित्ते च, सरीरे पच्चयेपि च;
वण्णे सण्ठानआदिम्हि, रूपसद्दो पवत्तति.
कुप कोपे. कुप्पति. कुप्पन्ति वातस्सपि एरितस्स. कोपो, पकोपो. वचीपकोपं रक्खेय्य.
तप सन्तापे. तप्पति, सन्तप्पति. सन्तापो.
तप पीणने. तप्पति. तप्पनं.
दप हासे. दप्पति.
दीप दित्तियं. दिप्पति. दीपो.
लुप अदस्सने. लुप्पनं, लोपो, लुत्ति.
खिप पेरणे. खिप्पति. खिप्पं.
लुभ गिद्धियं. लुब्भति. अत्तनोयेव जण्णुकं ओलुब्भ तिट्ठति. लुब्भनं, लोभो, लुब्भित्वा, लुब्भित्वान, लुब्भिय, लुब्भियान, ओलुब्भित्वा, ओलुब्भित्वान, ओलुब्भिय, ओलुब्भियान, लुब्भितुं, ओलुब्भितुं.
तत्थ लोभोति लुब्भन्ति तेन सत्ता, सयं वा लुब्भति, लुब्भनमत्तमेव वा तन्ति लोभो. एत्थ पन ‘‘लोभो लुब्भना ¶ लुब्भितत्तं रागो तण्हा तसिणा मुच्छा एजा वनं वनथो’’ इच्चादीनि लोभस्स बहुनामानि वेदितब्बानि.
खुभ सञ्चलने. खुब्भति, संखुब्भति. खुब्भित्थनगरं. सङ्खोभो. कारिते – खोभेति, खोभयति.
समु उपसमे. चित्तं सम्मति, उपसम्मति, वूपसम्मति, समणो, सन्ति, सन्तो.
एत्थ समणोति सम्मति सन्तचित्तो भवतीति समणो. कारितवसेन पन किलेसे समेति उपसमेतीति समणोति निब्बचनं दट्ठब्बं. तथा हि ‘‘यं समेतीति इदं अरियं. समयतीतिध सत्तान’’न्ति द्वे कारितरूपानि.
समु खेदे निरोधे च. खेदो. किलमनं. निरोधो अभावगमनं. अद्धानमग्गप्पटिपन्नस्स कायो सम्मति. अग्गि सम्मति. सन्तो.
सन्तसद्दो ‘‘दीघं सन्तस्स योजन’’न्तिआदीसु किलन्तभावे आगतो. ‘‘अयञ्च वितक्को अयञ्च विचारो सन्ता होन्ति समिता’’तिआदीसु निरुद्धभावे. ‘‘अधिगतो खो म्यायं धम्मो गम्भीरो दुद्दसो दुरनुबोधो सन्तो पणीतो’’तिआदीसु सन्तञाणगोचरतायं. ‘‘उपसन्तस्स सदा सतीमतो’’तिआदीसु किलेसवूपसमे. ‘‘सन्तो हवे सब्भि पवेदयन्ती’’तिआदीसु साधूसु. ‘‘पञ्चिमे भिक्खवे महाचोरा सन्तो संविज्जमाना’’तिआदीसु अत्थिभावे. एत्थेतं वुच्चति –
‘‘किलन्तत्ते ¶ निरुद्धत्ते, सन्तधीगोचरत्तने;
किलेसूपसमे चेव, अत्थिभावे च साधुसु;
इमेसु छसु ठानेसु, सन्तसद्दो पनागतो’’ति.
दमु दमने. दम्मति. दन्तो, दमो, दमनं. कारिते ‘‘चित्तं दमेति, दमयती’’ति रूपानि.
तत्थ दमोति इन्द्रियसंवरादीनं एतं नामं. ‘‘सच्चेन दन्तो दमसा उपेतो. वेदन्तगू वुसितब्रह्मचरियो’’ति एत्थ हि इन्द्रियसंवरो ‘‘दमो’’ति वुत्तो. ‘‘यदि सच्चा दमा चागा, खन्त्या भिय्योध विज्जती’’ति एत्थ पञ्ञा ‘‘दमो’’ति वुत्ता. ‘‘दानेन दमेन संयमेन सच्चवज्जेना’’ति एत्थ उपोसथकम्मं ‘‘दमो’’ति वुत्तं. ‘‘दमुपसमेना’’ति एत्थ खन्ति ‘‘दमो’’ति वुत्ता. इच्चेवं –
‘‘इन्द्रियसंवरो पञ्ञा, खन्ति चापि उपोसथो;
इमे अत्था पवुच्चन्ति, दमसद्देन सासने’’ति.
या गतिपापुणेसु. यायति, यायन्ति. परियायो. यायमानो महाराजा, अद्दा सीदन्तरे नगे. यायन्तो. यायन्तमनुयायति. यातानुयायी. यायितुं, यायित्वा इच्चादीनि.
एत्थ परियायसद्दस्स अत्थुद्धारो वुच्चते, परियायसद्दो वारदेसनाकारणेसु समन्ततो गन्तब्बट्ठाने च सदिसे च वत्तति. ‘‘कस्स नु खो आनन्द अज्ज परियायो भिक्खुनियो ओवदितु’’न्तिआदीसु हि वारे वत्तति. ‘‘मधुपिण्डिकपरियायोतिनं धारेही’’तिआदीसु देसनायं. ‘‘इमिनापि खो ते राजञ्ञ परियायेन एवं होतू’’तिआदीसु ¶ कारणे. ‘‘परियायपथो’’तिआदीसु समन्ततो गन्तब्बट्ठाने. ‘‘कोपसद्दो खोभपरियायो’’तिआदीसु सदिसे वत्तति. इच्चेवं –
परियायरवो वार-देसनाकारणेसु च;
समन्ततोव गन्तब्ब-ट्ठाने च सदिसे सिया.
रि वसने. रियति.
विली विलीनभावे. सप्पि विलीयति. कारिते विलापयति.
वा गतिगन्धनेसु. वायति. वायो, वातो.
सिवु तन्तसन्ताने. सिब्बति, संसिब्बति. सिब्बं, सिब्बन्तो. कारिते – सिब्बेति, सिब्बयति, सिब्बापेति, सिब्बापयति.
सिवु गतिसोसनेसु. सिब्बति.
धिवु खिवु निदस्सने. धिब्बति. खिब्बति.
सा तनुकरणे. सियति, सियन्ति.
सा अन्तकम्मनि. सियति अनवसेसतो मानं सियति समुच्छिन्दतीति अग्गमग्गो मानसन्ति हि वुत्तं.
सा अस्सादने. रसं सायति. सायितं, सायनं.
सि पाणिप्पसवे. सूयति, पसूयति. पसूता गावी.
कुसु हरणदित्तीसु. कुसयति.
सिलिस आलिङ्गने. सिलिस्सति. सिलेसो.
किलिस उपतापे. किलिस्सति, संकिलिस्सति. किलेसो, संकिलेसो. इकारलोपे क्लिस्सति क्लेसो ¶ इच्चादीनि. अपिच मलीनतापि किलिससद्देन वुच्चति, किलिट्ठवत्थं परिदहति. ‘‘चित्तेन संकिलिट्ठेन, संकिलिस्सन्ति माणवा’’तिआदीसु धातूनं अनेकत्थताय.
मस अप्पीभावे खमायञ्च. मस्सति.
लीस अप्पीभावे. लिस्सति. लेसो. ‘‘लिस लेसने’’तिपि पठन्ति आचरिया.
तस पिपासायं. तस्सति, परितस्सति. परितस्सना, तसिणा, तसितो.
दुस दोसने. दुस्सति. दोसो, दोसनं, दोसितो.
दुस अप्पीतियं. दुस्सति, पदुस्सति. दोसो, पदोसो, दुट्ठो, पदुट्ठो, दूसको, दूसितो, दूसना.
असु खेपे. खेपो खिपनं. अस्सति. निरस्सतिआदियति च धम्मं. इस्सासो.
एत्थ च निरस्सतीति छड्डेति सत्थारं तथा धम्मक्खानादीनि. इस्सासोति उसुं अस्सति खिपतीति इस्सासो, धनुग्गहो.
यसु पयतने. यस्सति. नियसकम्मं.
एत्थ च येन विनयकम्मेन ‘‘निस्साय ते वत्थब्ब’’न्ति नियस्सियति भजापियतीति नियसो बालं, तं नियसकम्मं नाम. ‘‘करोहि मे यक्ख नियसकम्म’’न्ति एत्थ पन निग्गहकम्मं नियसकम्मं नाम.
भस्स भस्सने. भस्सति. भस्सं, भस्सकारको.
वस सद्दे. सकुणो वस्सति. अधमो मिगजातानं, सिङ्गालो तात वस्सति. मण्डूको वस्सति.
नस ¶ अदस्सने. नस्सनधम्मं नस्सति. पनस्सति. विनस्सति. नस्स वसलि, चर पिरे विनस्स. नट्ठो, विनट्ठो. कारिते – नासेति, नासयति.
सुस सोसने. पण्णं सुस्सति. कारिते – वातो पण्णं सोसेति, सोसयति. कम्मे – वातेन पण्णं सोसियति. भावे क्रियापदमप्पसिद्धं. सोसो, सुक्खं कट्ठं. सुस्सं, सुस्सन्तो. सुस्समानो दहदो.
तुस तुट्ठियं. तुस्सति, सन्तुस्सति. सन्तुट्ठि, सन्तोसो, तोसनं, तुट्ठब्बं, तुस्सितब्बं, तुसिता. कारिते ‘‘तोसेति’’ इच्चादीनि.
हा परिहानियं. हायति, परिहायति. हायन्ति तत्थ वळवा. भावे ‘‘भयं वा छम्भितत्तं वा लोमहंसो वा, सो पहीयिस्सती’’ति च ‘‘रागो पहीयती’’ति च रूपं. कम्मे क्रियापदमप्पसिद्धं. ‘‘रागो पहीयती’’ति इदं पन ‘‘हा चागे’’ति वुत्तस्स भूवादिगणिकधातुस्स रूपं ‘‘रागं पजहती’’ति कत्तुपदस्स दस्सनतो.
नह बन्धने. नय्हति. उपनय्हति. सन्नय्हति. सन्नाहो. सन्नद्धो.
मुह वेचित्ते. मुय्हति, सम्मुय्हति, पमुय्हति. मोहो, पमोहो. मूळ्हो. मोमूहो पुरिसो. मोमूहं चित्तं. कारिते – मोहेति. पमोहको. एत्थ च मोमूहोति अविसदताय मोमूहो, महामूळ्होति अत्थो.
सह सुह सत्तियं. सय्हति. सुय्हति.
न्हा ¶ सोचेय्ये. न्हायति, अप्पक्खरानं बहुभावे नहायति. नहायित्वा, न्हायित्वा. नहानं, न्हानं. सीसं न्हातो. एत्थ च सीसं न्हातोति सीसं धोवित्वा न्हातोति अत्थो गहेतब्बो पोराणेहि अनुमतत्ता.
सिनिह पीतियं. सिनिय्हति. सिनेहको, सिनेहितो, सिनिद्धो. पुत्ते सिनेहो अजायथ. इकारलोपेन स्नेहो. तथा हि ‘‘निस्नेहमभिकङ्खामी’’ति पाळि दिस्सति.
विरिळ लज्जायं चोदने च. विरिळितो. लज्जावसेन अत्थो पसिद्धो, न चोदनावसेन. तथा हि ‘‘विरिळितोति लज्जितो’’ति अत्थसंवण्णका गरू वदन्ति ‘‘लज्जनाकारप्पत्तो’’ति च.
दिवादी एत्तका दिट्ठा, धातवो मे यथाबलं;
सुत्तेस्वञ्ञेपि पेक्खित्वा, गण्हव्हो अत्थयुत्तितोति.
दिवादिगणोयं.
स्वादिगणिक
सु सवने. ‘‘सुणोति, सुणाति. सुणिंसु. पटिस्सुणि, पटिस्सुणिंसु. अस्सोसि, अस्सोसुं. पच्चस्सोसि, पच्चस्सोसुं’’ इच्चादीनि, ‘‘सुणिस्सति, सोस्सति’’ इच्चादीनि च भवन्ति. अब्भासविसये ‘‘सुस्सूसति, सुस्सूसा’’ इच्चादीनि. अनब्भासविसये – सावको, सोतो, सुणं, सुणन्तो, सुणमानो, सुय्यमानो, सवनं, सुतं. असुयित्थाति वा सुतं. सुतवा, सोतं, सोणो, सुणितुं, सोतुं. सुणित्वा, सुणिय, सुणियान, सुत्वा, सुत्वान. कारिते – सावेति, सावयति. कम्मे – सद्दो सुय्यति, सूयति च. भावे पदरूपमप्पसिद्धं.
तत्थ ¶ सावकोति अन्तेवासिको, सो दुविधो आगतप्फलो अनागतप्फलो च, तत्थ आगतप्फलो सवनन्ते अरियाय जातिया जातोति ‘‘सावको’’ति वुच्चति, इतरो गरूनं ओवादं सुणातीति ‘‘सावको’’ति. सावको, अन्तेवासिको, सिस्सोति परियाया.
एत्थ सुतसद्दस्स अत्थुद्धारं वदाम सद्धिं सोतसद्दस्स अत्थुद्धारेन. सुतसद्दो सउपसग्गो अनुपसग्गो च अनुपपदेन, सुतसद्दो च –
गमने विस्सुते तिन्ते, नियोगो’पचितेपि च;
सद्दे च सोतद्वारानु-सारञातेसु दिस्सति.
तथा हि ‘‘सेनाय पसुतो’’तिआदीसु गच्छन्तोति अत्थो. ‘‘सुतधम्मस्स पस्सतो’’तिआदीसु विस्सुतधम्मस्साति अत्थो. ‘‘अवस्सुता अवस्सुतस्स पुरिसपुग्गलस्सा’’तिआदीसु तिन्तस्साति अत्थो. ‘‘ये झानप्पसुता धीरा’’तिआदीसु अनुयुत्ताति अत्थो. ‘‘तुम्हेहि पुञ्ञं पसुतं अनप्पक’’न्तिआदीसु उपचितन्ति अत्थो. ‘‘दिट्ठं सुतं मुतं विञ्ञात’’न्तिआदीसु सद्दोति अत्थो. ‘‘बहुस्सुतो होति सुतधरो सुतसन्निचयो’’तिआदीसु सोतद्वारानुसारविञ्ञातधम्मधरोति अत्थो.
सोतसद्दोपि अनेकत्थप्पभेदो. तथा हेस –
मंसविञ्ञाणञाणेसु, तण्हादीसु च दिस्सति;
धारायं अरियमग्गे, चित्तसन्ततियम्पि च.
‘‘सोतायतनं ¶ , सोतधातु, सोतिन्द्रिय’’न्तिआदीसु सोतसद्दो मंससोते दिस्सति, ‘‘सोतेन सद्दं सुत्वा’’तिआदीसु सोतविञ्ञाणे. ‘‘दिब्बाय सोतधातुया’’तिआदीसु ञाणसोते. ‘‘यानि सोतानि लोकस्मिन्ति, यानि एतानि सोतानि मया कित्तितानि पकित्तितानि आचिक्खितानि देसितानि पञ्ञपितानि पट्ठपितानि विवरितानि विभत्तानि उत्तानीकतानि पकासितानि. सेय्यथिदं? तण्हासोतो दिट्ठिसोतो किलेससोतो दुच्चरितसोतो अविज्जासोतो’’तिआदीसु पञ्चसु धम्मेसु. ‘‘अद्दसा खो भगवा महन्तं दारुक्खन्धं गङ्गाय नदिया सोतेन वुय्हमान’’न्तिआदीसु उदकधारायं. ‘‘अरियस्सेतं आवुसो अट्ठङ्गिकस्स मग्गस्स अधिवचनं, यदिदं सोतो’’तिआदीसु अरियमग्गे. ‘‘पुरिसस्स च विञ्ञाणसोतं पजानाति उभयतो अब्बोच्छिन्नं इधलोके पतिट्ठितञ्च परलोके पतिट्ठितञ्चा’’तिआदीसु चित्तसन्ततियन्ति.
सोणोति सुनखो. सो हि सामिकस्स वचनं सुणातीति सोणोति वुच्चति.
इमानि तदभिधानानि –
सुनखो सारमेय्यो च, सुणो सूनो च कुक्कुरो;
सोणो स्वानो सुवानो च, साळुरो मिगदंसनो.
सा सुनिधाति’मे सद्दा, पुमानेसु पवत्तरे;
सुनखी कुक्कुरी सी’ति, इमे इत्थीसु वत्तरे.
सुनखा सारमेय्याति, आदि बहुवचो पन;
पवत्तति पुमित्थीसु, अञ्ञत्रापि अयं नयो;
कुक्कुरोति ¶ अयं तत्थ, बालकाले रवेन वे;
महल्लकेपि सुनखे, रूळ्हिया सम्पवत्तति.
तथा हि अट्ठकथाचरिया कुक्कुरजातके ‘‘ये कुक्कुरा राजकुलम्हि वड्ढा, कोलेय्यका वण्णबलूपपन्ना’’तिइमस्मिंपदेसे एवमत्थं वण्णयिंसु ‘‘ये कुक्कुराति ये सुनखा. यथा हि तरुणोपि पस्सावो पूतिमुत्तन्ति तदहुजातोपि सिङ्गालो ‘‘जरसिङ्गालो’ति, कोमलापि गळाचीलता ‘पूतिलता’ति, सुवण्णवण्णोपि कायो ‘पूतिकायो’ति वुच्चति, एवमेव वस्ससतिकोपि सुनखो ‘कुक्कुरो’ति वुच्चति, तस्मा महल्लका कायूपपन्नापि ते ‘कुक्कुरा’त्वेव वुत्ता’’ति.
कि हिंसायं. किणोति, किणाति, किणन्ति.
सक सामत्थिये. समत्थभावो सामत्थियं, यथा दक्खियं. सक्कुणाति, सक्कुणन्ति. असक्खि. सक्खिस्सति. सक्को. सक्की.
एत्थ सक्कोति देवराजा. सो हि परहितं सकहितञ्च कातुं सक्कुणातीति सक्को. अपिच सक्यकुलजातो यो कोचिपि. तथा हि ‘‘अथ खो महानामो सक्को’’तिआदि वुत्तं. ‘‘भगवन्तञ्च पिङ्गियो मं सक्क समुद्धराहीति आलपि. सक्या वत भो कुमारा परमसक्या वत भो कुमारा’’ति वचनमुपादाय सब्बेपि सक्यकुले जाता ‘‘सक्या’’ति च ‘‘साकिया’’ति च ‘‘सक्का’’ति च वुच्चन्ति. एत्थ स्वादित्तेपि अनेकस्सरधातुतो एकोव उणापच्चयो होति, न णु णापच्चयाति दट्ठब्बं.
खी ¶ खये. खीणोति. खीणाति. खीणा जाति. खीणो. अयोगा भूरिसङ्खयो.
गे सद्दे. गिणोति, गिणाति.
चि चये. णकारस्स नकारत्तं. पाकारं चिनोति. चितं कुसलं. चेतो पुग्गलो.
रु उपतापे. रुणोति, रुणाति.
राध साध संसिद्धियं. राधुणाति. साधुणाति. राधनं. आराधनं. साधनं.
पी पीतियं. पीणोति, पीणाति. पीति, पियो.
अप पापुणे सम्भु च. पापुणोति, पापुणाति. पत्तो. सब्बञ्ञुतं सत्था पत्तो. सम्पत्तो यमसाधनं. सम्भुणाति, न किञ्चि अत्थं अभिसम्भुणाति. सम्भुणन्तो, अभिसम्भुणमानो.
तत्थ पत्तोति पसद्दो उपसग्गो ‘‘पप्पोती’’ति एत्थ पसद्दो विय. तथा हि ‘‘पत्तो’’ति एत्थ पापुणीति अत्थे पपुब्बस्स अपधातुस्स पकारे लुत्ते तपच्चयस्स द्विभावो भवति. तत्थ न अभिसम्भुणातीति न सम्पापुणाति, न साधेतीति वुत्तं होति.
खिप खेपे. खिपुणाति. खिप्पं. खिप्पन्ति मच्छपञ्जरो.
आप ब्यापने. आपुणाति. आपो.
मि पक्खेपने. मिनोति. मित्तो.
एत्थ च सब्बगुय्हेसु निमियति पक्खिपियतीति मित्तो. ‘‘मित्तो हवे सत्तपदेन होती’’ति वचनं पन वोहारवसेन वुत्तं, न अत्थवसेन. वुच्चेय्य चे, यो कोचि अविस्सासिको ¶ अत्तनो पटिविरुद्धोपि च मित्तो नाम भवेय्य, न चेवं दट्ठब्बं. एवञ्च पन दट्ठब्बं ‘‘सत्तपदवीतिहारमत्तेनपि सह गच्छन्तो सह गच्छन्तस्स पियवाचानिच्छारणेन अञ्ञमञ्ञं आलापसल्लापकरणमत्तेन मित्तो नाम होतीति वत्तब्बं. किंकारणा? दळ्हविस्सासो मित्तो नाम न भवेय्याति मित्तस्स गुणपसंसावसेन एवं वुत्त’’न्ति.
वु संवरणे. वुणोति, वुणाति, संवुणोति, संवुणाति. पण्डितो सीलसंवुतो.
सु अभिसवे. अभिसवो नाम पीळनं मन्थनं सन्धानं सिन्हानं वा. सुणोति, सुणाति.
सि बन्धने. सिनोति.
सि निसाने. सिणोति, सिणाति. निसितसत्थं.
न हि नूनायं सा खुज्जा, लभति जिव्हाय छेदनं;
सुनिसितेन सत्थेन, एवं दुब्भासितं भणं;
एत्थ भणन्ति भणन्ती.
वुस पागब्बिये. पागब्बियं नाम कायवाचामनेहि पगब्बभावो. वुसुणाति.
असु ब्यापने. असुणाति. अस्सु.
हि गतिबुद्धीसु उपतापे च. हिनोति.
एत्थ पन असमानन्तत्तेपि समानत्थानं समोधानं वुच्चति.
तिक तिग सघ दिक्ख किवि चिरि जिरि दास दु हिंसायं. तिकुणाति. तिगुणाति. सघुणाति. दिक्खुणाति. किवुणाति ¶ . चिरुणाति. जिरुणाति. दासुणाति. दुणोति, दुणातीति रूपानि हिंसावाचकानि भवन्ति.
सुवादी एत्तका दिट्ठा, धातवो मे यथाबलं;
सुत्तेस्वञ्ञेपि पेक्खित्वा, गणव्हो अत्थयुत्तितो.
स्वादिगणोयं.
कियादिगणिक
की दब्बविनिमये. दब्बविनिमयो कयविक्कयवसेन भण्डस्स परिवत्तनं. किणाति, किणन्ति. विक्किणाति, विक्किणन्ति. केतुं, किणितुं. विक्केतुं, विक्किणितुं. किणित्वा, विक्किणित्वा. कीतं भण्डं. कयो, विक्कयो. विक्किणेय्य हनेय्य वा.
खि गतियं. खिणाति. अतिखिणो सरो. खं, खानि. नकारस्स णकारत्तं.
तत्थ खिणातीति गच्छति. अतिखिनोति अतिगतो. अत्रायं पाळि ‘‘सेन्ति चापातिखिणाव, पुराणानि अनुत्थुन’’न्ति. तत्थ चापातिखिणा’ति चापतो अतिखिणा अतिगता. अट्ठकथायं पन ‘‘चापातिखिणाति चापतो अतिखिणा चापा विनिमुत्ताति अत्थो’’ति पदत्थविवरणं कतं, तम्पि गतत्थञ्ञेव सन्धाय अधिप्पायत्थवसेन कतन्ति दट्ठब्बं. तत्र खन्ति सग्गो. सो हि कतपुञ्ञेहि गन्तब्बत्ता ‘‘ख’’न्ति वुच्चति. खानीति सग्गा.
चि चये. पुञ्ञं चिनाति. पाकारं चिनाति. पारमियो विचिनाति, विचिनति च. पुप्फं ओचिनाति, ओचिनति वा. पचिनाति. पचिनित्वा. चितं कुसलं. चयो सञ्चयो. चितो पाकारो. चिनातीति चेतो, इट्ठकवड्ढकी. यो सत्तो पुञ्ञसञ्चयो ¶ . ‘‘सञ्चयो रासि समूहो पिण्डो गणो सङ्घो कदम्बो वग्गो करो घटा’’इच्चेवमादयो परियाया.
जि जये. जिनाति, विजिनाति, जिनियति. जेता, जिनो. जितो मारो. मारं जितो. जितवा, जितावी, जितब्बो, जेय्यो, जयनं, जितं, विजितं, जयो, पराजयनं, पराजयो. यस्स जितं नावजीयति. जितमस्स नोयाति कोचि लोके. जयो हि बुद्धस्स सिरीमतो अयं, मारस्स च पापिमतो पराजयो.
तत्थ जेताति जिनातीति जेता, यो कोचि पुग्गलो. अजिनीति जिनो, सब्बञ्ञू धम्मराजा. किं सो अजिनि? पापके अकुसले धम्मे मारादिअरयो च. इति पापके अकुसले धम्मे मारादयो च अरयो अजिनीति जिनो. वुत्तम्पि चेतं –
‘‘मादिसा वे जिना होन्ति, ये पत्ता आसवक्खयं;
जिता मे पापका धम्मा, तस्माहं उपक जिनो’’ति,
‘‘तथागतो भिक्खवे अभिभू अनभिभूतो’’ति च.
जिनसद्दो हि केवलो सब्बञ्ञुम्हि पवत्तति, सोपपदो पन पच्चेकबुद्धादीसु तम्हि च यथारहं पवत्तति. ‘‘पच्चेकजिनो, ओधिजिनो, अनोधिजिनो, विपाकजिनो, अविपाकजिनो’’ति इमानेत्थ निदस्सनपदानि.
जि जानियं. जिनाति, न जिनाति न जापये, जिनो रथस्सं मणिकुण्डले च, पुत्ते च दारे च तथेव जिनो. जिनो धनञ्च दासे च.
ञा ¶ अवबोधने. जानाति, ञायति, नायति. अनिमित्ता न नायरे. जञ्ञा सो यदि हापये. मा मं जञ्ञूति इच्छति. ‘‘इमे अम्हाक’’न्ति ञातब्बट्ठेन ञाति, ञातको. ञातिमित्ता सुहज्जा च. ञातको नो निसिन्नोति. ञातब्बं ञेय्यं, सङ्खारविकारलक्खणनिब्बानपञ्ञत्तिधम्मा. ईदिसेसु ठानेसु ञेय्यसद्दो एकन्तेन नपुंसको, वाच्चलिङ्गत्ते सब्बलिङ्गिको, यथा? ञेय्यो फस्सो. ञेय्या वेदना. ञेय्यं चित्तं. ञेय्यो पुरिसो, ञेय्या इत्थी, ञेय्यं धनन्ति च.
थु अभित्थवे. थुनाति. अभित्थुनाति. थुति, अभित्थुति. थवना, अभित्थवना, थुतो, अभित्थुतो.
थु नित्थुनने. थुनाति.
उट्ठेहि रेवते सुपापधम्मे,
अपारुतद्वारे अदानसीले;
नेस्साम तं यत्थ थुनन्ति दुग्गता,
समप्पिता नेरयिका दुक्खेन;
पुराणानि अनुत्थुन’’न्ति च पयोगो.
दु हिंसायं. दुनाति. मित्तद्दु. दुमो.
एत्थ मित्तद्दूति मित्तं दुनाति हिंसति दुब्भतीति मित्तद्दु. अत्र ‘‘वेदा न ताणाय भवन्ति तस्स, मित्तद्दुनो भूनहुनो नरस्सा’’ति पाळि निदस्सनं. दुमोति दुनियति गेहसम्भारादिअत्थाय हिंसियति छिन्दियति, पण्णपुप्फादिअत्थिकेहि वा पण्णपुप्फादिहरणेन पीळियतीति दुमो.
धू कम्पने. धुनाति. धूमो, धोना, धोनो, धुतो. धुनन्तो वाकचीरानि, गच्छामि अम्बरे तदा.
तत्थ ¶ धूमोति धुनाति कम्पतीति धूमो. धूमसद्दो कोधे तण्हाय वितक्के पञ्चसु कामगुणेसु धम्मदेसनायं पकतिधूमेति इमेसु अत्थेसु वत्तति. ‘‘कोधो धूमो भस्मानि मोसवज्ज’’न्ति एत्थ हि कोधे वत्तति. ‘‘इच्छा धूमायितो सदा’’ति एत्थ तण्हायं. ‘‘तेन खो पन समयेन अञ्ञतरो भिक्खु भगवतो अविदूरे धूमायन्तो निसिन्नो होती’’ति एत्थ वितक्के.
‘‘पङ्को च कामा पलिपो च कामा,
भयञ्च मेतं तिमुलं पवुत्तं;
रजो च धूमो च मया पकासितो,
हित्वा तुवं पब्बज ब्रह्मदत्ता’’ति
एत्थ पञ्चसु कामगुणेसु. ‘‘धूमं कत्ता होती’’ति एत्थ धम्मदेसनायं. ‘‘धजो रथस्स पञ्ञानो, धूमो पञ्ञानमग्गिनो’’ति एत्थ पकतिधूमे. इच्चेवं –
कोधतण्हावितक्केसु, पञ्चकामगुणेसु च;
देसनायञ्च पकति-धूमे धूमो पवत्तति.
धोनाति पञ्ञा. वुत्तञ्हेतं निद्देसे ‘‘धोना वुच्चति पञ्ञा, या पञ्ञा पजानना सम्मादिट्ठि, किंकारणा धोनाति वुच्चति पञ्ञा? यं ताय पञ्ञाय कायदुच्चरितं धुतञ्च धोतञ्च सन्धोतञ्च निद्धोतञ्च, वचीदुच्चरितं मनोदुच्चरितं धुतञ्च धोतञ्च सन्धोतञ्च निद्धोतञ्च. तंकारणा धोना वुच्चति पञ्ञा. अथ वा सम्मादिट्ठि मिच्छादिट्ठिं धुता च धोता च सन्धोता च निद्धोता च, तंकारणा धोना वुच्चति पञ्ञा’’ति. ‘‘धोनस्स हि नत्थि कुहिञ्चि लोके, पकप्पिता दिट्ठि भवाभवेसू’’ति अयमेत्थ पाळि निदस्सनं ¶ . अत्र धोना अस्स अत्थीति धोनो, तस्स धोनस्साति निब्बचनं. धातूनमनेकत्थताय धूधातु कम्पनत्थेपि धोवनत्थेपि वत्तति.
मुन ञाणे. मुनाति. मोनं, मुनि. इमस्मिं ठाने धातुया आख्यातत्ते एकन्तेन अन्तलोपो भवति. सोभितत्थेरगाथायं पन अनागतवचने उकारस्स वुद्धिवसेन ‘‘अहं मोनेन मोनिस्स’’न्ति रूपन्तरञ्च दिस्सति. तत्थ मोनिस्सन्ति जानिस्सं. नामत्ते अन्तलोपो न होति. तत्थ मोनन्ति किञ्चापि ‘‘न मोनेन मुनि होती’’ति एत्थ तुण्हीभावो ‘‘मोन’’न्ति वुच्चति, तथापि इध ‘‘ञाणे’’ति वचनतो न सो अधिप्पेतो, ञाणमेवाधिप्पेतं, तस्मा मोनेय्यपटिपदासङ्खातं मग्गञाणमोनम्पि गहेतब्बं. मुनीति मुनाति जानाति हिताहितं परिच्छिन्दतीति मुनि. अथ वा खन्धादिलोके तुलं आरोपेत्वा मिनन्तो विय ‘‘इमे अज्झत्तिका खन्धा, इमे बाहिरा’’तिआदिना नयेन इमे उभो अत्थे मुनातीति मुनि. तेनाह भगवा –
‘‘न मोनेन मुनि होति, मूळ्हरूपो अविद्दसु;
यो च तुलंव पग्गय्ह, वरमादाय पण्डितो.
पापानि परिवज्जेति, स मुनि तेन सो मुनि;
यो मुनाति उभो लोके, मुनि तेन पवुच्चती’’ति.
अपरापेत्थ भवति अत्थविभावना. मुनीति मोनं वुच्चति ञाणं, कायमोनेय्यादीसु वा अञ्ञतरं, तेन समन्नागतत्ता पुग्गलो ‘‘मुनी’’ति वुच्चति. सो पनेस अगारियमुनि अनगारियमुनि सेक्खमुनि असेक्खमुनि पच्चेकमुनि मुनिमुनीति अनेकविधो ¶ . तत्थ अगारियमुनीति गिहिपि आगतफलो विञ्ञातसासनो. अनगारियमुनीति तथारूपोव पब्बजितो. सेक्खमुनीति सत्त सेक्खा. असेक्खमुनीति खीणासवो. पच्चेकमुनीति पच्चेकबुद्धो. मुनिमुनीति सम्मासम्बुद्धो. तथा हि आयस्मापि सारिपुत्तो आह ‘‘मुनीति वुच्चति तथागतो अरहं सम्मासम्बुद्धो’’ति.
पू पवने. पवनं सोधनं. पुनाति. पुञ्ञं, पुत्तो, दन्तपोणं.
एत्थ च पुञ्ञन्ति अत्तनो कारकं पुनाति सोधेतीति पुञ्ञं. अथ वा यत्थ सयं उप्पन्नं तंसन्तानं पुनाति विसोधेतीति पुञ्ञं. किन्तं? सुचरितं कुसलकम्मं. सकम्मिकत्ता धातुस्स कारितवसेन अत्थविवरणं लब्भति. पुत्तोति अत्तनो कुलं पुनाति सोधेतीति पुत्तो. एवञ्च सति हीनजच्चानं चण्डालादीनं पुत्तो नाम न भवेय्याति न वत्तब्बं सद्दानमत्थकथनस्स नानप्पकारेन पवत्तितो, तस्मा अत्तनो पितु हदयं पूरेतीति पुत्तोति एवमादिनापि निब्बचनं गहेतब्बमेव. नानाधातुवसेनपि हि पदानि सिद्धिं समुपगच्छन्ति.
पुत्तो च नाम अत्रजो खेत्रजो अन्तेवासिको दिन्नकोति चतुब्बिधो. तत्थ अत्तानं पटिच्च जातो अत्रजो नाम. सयनपीठे पल्लङ्के उरेति एवमादीसु निब्बत्तो खेत्रजो नाम. सन्तिके सिप्पुग्गण्हनको अन्तेवासिको नाम. पोसापनत्थाय दिन्नो दिन्नको नाम दन्तपोणन्ति दन्ते पुनन्ति विसोधेन्ति एतेनाति दन्तपोणं, दन्तकट्ठं.
पी तप्पनकन्तीसु. पिणातीति पीति. एत्थ च पीतीति पीणनं पीति, तप्पनं कन्तीति च वुत्तं होति. इदं भाववसेन निब्बचनं. इदं ¶ पन हेतुकत्तुवसेन पिणयतीति पीति, तप्पेतीति अत्थो.
सा पनेसा खुद्दकापीति खणिकापीति ओक्कन्तिकापीति उब्बेगापीति फरणापीतीति पञ्चविधा होति. तत्थ खुद्दकापीति सरीरे लोमहंसनमत्तमेव कातुं सक्कोति. खणिकापीति खणे खणे विज्जुप्पादसदिसा होति. ओक्कन्तिकापीति समुद्दतीरं वीचि विय कायं ओक्कमित्वा ओक्कमित्वा भिज्जति. उब्बेगापीति बलवती होति कायं उद्धग्गं कत्वा आकासे लङ्घापनप्पमाणा होति. फरणापीतिया पन उप्पन्नाय सकलसरीरं धमित्वा पूरितवत्थि विय महता उदकोघेन पक्खन्दपब्बतकुच्छि विय च अनुपरिफुटं होति, एवं पञ्चविधा पीति, सा सम्पियायनलक्खणत्ता ‘‘पिणाती’’ति पीतीति सुद्धकत्तुवसेनपि वत्तुं युज्जति. एत्थ ‘‘पियायति, पिता, पियो, पेमो’’तिआदीनि पीधातुया एव रूपानि. तत्थ ‘‘पुत्तं पियायतीति पिता’’ति वदन्ति. पियायितब्बोति पियो. पेमनं पेमो.
मा परिमाणे. मिनाति. मानं, परिमाणं, मत्तं, मत्ता, मनो, विमानं, मिनितब्बं, मेतब्बं, छाया मेतब्बा. ईदिसेसु ठानेसु अनीयपच्चयो न लब्भति.
एत्थ मनोति एकाय नाळिया एकाय च तुलाय मिनमानो विय आरम्मणं मिनाति परिच्छिन्दतीति मनो. विसेसतो मिनियते परिच्छिन्दियतेति विमानं, देवानं पुञ्ञबलेन निब्बत्तब्यम्हं देवनिकेतं. यं विमानं उपसोभितं, पभासतिमिदं ब्यम्हन्ति च आदिना थोमियति.
मी हिंसायं. मिनाति. मीनो, कुमीनं.
एत्थ ¶ मीनोति मच्छो. मच्छस्स हि ‘‘मीनो मच्छो अम्बुजो वारिजो वारिचरो’’ति अनेकानि नामानि. विसेसनामानि पन ‘‘अमरो खलिसो चन्दकुलो कन्दफलि इन्दफलि इन्दवलो कुलिसो वामि कुङ्कुतलो कण्डिको सकुलो मङ्गुरो सिङ्गी सतवङ्को रोहितो पाठीनो काणो सवङ्को पावुसो’’ इच्चेवमादीनि, ‘‘तिमि तिमिङ्गलो’’ इच्चेवमादीनि च भवन्ति. कुमीनन्ति कुच्छितेनाकारेन मच्छे मिनन्ति हिंसन्ति एतेनाति कुमीनं, मच्छबन्धनपञ्जरो. सो पन पाळियं कुमीनसद्देन वुच्चति. तथा हि –
‘‘वारिजस्सेव मे सतो, बन्धस्स कुमिनामुखे;
अक्कोसति पहरति, पिये पुत्ते अपस्सतो’’ति
पाळि दिस्सति.
मू बन्धने. मुनाति. मुनि.
एत्थ मुनीति अत्तनो चित्तं मुनाति मवति बन्धति रागदोसादिवसं गन्तुं न देतीति मुनि.
रि गतिदेसनेसु. रिकाति. रेणु. नकारस्स णत्तं.
ली सिलेसे. लिनाति, निलिनाति. लीनं, सल्लीनं, पटिसल्लानं.
वी तन्तसन्ताने. वत्थं विनाति. इमिना सुत्तेन चीवरं विनाहि. कम्मे – इदं खो आवुसो चीवरं मं उद्दिस्स विय्यति. वीतं. सुवीतं. अप्पकं होति वेतब्बं. कारिते ‘‘वायापेति, तन्तवायेहि चीवरं वायापेस्सामा’ति चीवरं वायापेसुं’’ इच्चेवमादीनि भवन्ति.
वी हिंसायं. विनाति. वेणु. वेणूति वंसो.
लू ¶ छेदने. लुनाति. लोणं, कुसलं, बालो, लूतो.
एत्थ च लोणन्ति लुनाति वीतरसभावं विनासेति सरसभावं करोतीति लोणं, लवणं. कुसो विय हत्थप्पदेसं अकुसलधम्मे लुनातीति कुसलं, अनवज्जइट्ठविपाकलक्खणो धम्मो. दिट्ठधम्मिकसम्परायिके द्वे अत्थे लुनातीति बालो, अविद्वा. लूतोति मक्कटको वुच्चति. तस्स हि सुत्तं ‘‘लूतसुत्त’’न्ति वदन्ति. यूसं पातुं पटङ्गमक्खिकादीनं जीवितं लुनातीति लूतो.
सि बन्धने. सिनाति. सीमा, सीसं.
एत्थ सीमाति सिनीयते समग्गेन सङ्घेन कम्मवाचाय बन्धियतेति सीमा. सा दुविधा बद्धसीमा अबद्धसीमाति. तासु अबद्धसीमा मरियादकरणवसेन ‘‘सीमा’’ति वेदितब्बा. सिनाति बन्धति केसे मोळिकरणवसेन एत्थाति सीसं. अञ्ञानिपि योजेतब्बानि.
सा पाके. सिनाति.
सु हिंसायं. सुणाति. परसु. परं सुणन्ति हिंसन्ति एतेनाति परसु.
अस भोजने. वुत्तानं फलमस्नाति. असनं.
एत्थ असनन्ति आहारो. सो हि असियति भुञ्जियतीति ‘‘असन’’न्ति वुच्चति. ‘‘अस्नाथ खादथ पिवथा’’ति इदमेत्थ निदस्सनं.
किलिस विबाधने. किलिस्नाति. किलेसो.
एत्थ च किलेसोति रागादयोपि दुक्खम्पि वुच्चति.
उद्धस उञ्छे. उञ्छो परियेसनं. उद्धस्नाति.
इस ¶ अभिक्खणे. इस्नाति.
विस विप्पयोगे. विस्नाति. विसं.
पुस सिनेहसवनपूरणेसु. पुस्नाति.
पुस पोसने. पुस्नाति.
मुस थेय्ये. मुस्नाति. मुसलो.
कियादी एत्तका दिट्ठा, धातवो मे यथाबलं;
सुत्तेस्वञ्ञेपि पेक्खित्वा, गण्हव्हो अत्थयुत्तितो.
सासना लोकतो चेते,
दस्सिता तेसु लोकतो;
सासनस्सोपकाराय,
वुत्ता तदनुरूपका.
कियादिगणोयं.
गहादिगणिक
इदानि गहादिगणो वुच्चते. एत्थेके एवं मञ्ञन्ति.
गहादीनं गणो नाम, पच्चेकं नुपलब्भति;
अथमेको गहधातु, गहादीनं गणो सिया.
यतो प्पण्हा परा हेय्युं, धातुतो जिनसासने;
तेपि अञ्ञे न विज्जन्ति, अञ्ञत्र गहधातुया.
इति चिन्ताय एकच्चे, गहधातुं कियादिनं;
पक्खिपिंसु गणे एवं, न वदिंसु गहादिकं.
न तेसं गहणं धीरो, गण्हेय्य सुविचक्खणो;
यतो कच्चायने वुत्तो, गहादीनं गणो विसुं.
‘‘गहादितो प्पण्हा’’ इति, लक्खणं वदता हि सो;
कच्चायनेन गरुना, दस्सितो ननु सासने.
सचे ¶ विसुं गहादीनं, गणो नाम न लब्भति;
गहादिदीपके सुत्ते, हित्वान बाहिरं इदं.
‘‘गहतो प्पण्हा’’ इच्चेव, वत्तब्बं अथ वा पन;
‘‘कियादितो नाप्पण्हा’’ति, कातब्बं एकलक्खणं.
यस्मा तथा न वुत्तञ्च, न कतञ्चेकलक्खणं;
तस्मा अयं विसुंयेव, गणो इच्चेव ञायति.
‘‘सरा सरे लोप’’मिति-आदीनि लक्खणानिव;
गम्भीरं लक्खणं एतं, दुज्जानं तक्कगाहिना.
उसादयोपि सन्धाय, आदिग्गहो कतो तहिं;
तथा हि ‘‘उण्हापेती’’ति, आदिरूपानि दिस्सरे.
इदानि पाकटं कत्वा, आदिसद्दफलं अहं;
सप्पयोगं गहादीनं, गणं वक्खामि मे सुण.
गह उपादाने. उपादानं गहणं, न किलेसुपादानं. उपसद्दो हेत्थ न किञ्चि अत्थविसेसं वदति. अथ वा कायेन चित्तेन वा उपगन्त्वा आदानं गहणं उपादानन्ति समीपत्थो उपसद्दो. कत्थचि हि उपसद्दो आदानसद्दसहितो दळ्हग्गहणे वत्तति ‘‘कामुपादान’’न्तिआदीसु. इध पन दळ्हग्गहणं वा होतु सिथिलग्गहणं वा, यं किञ्चि गहणं उपादानमेव, तस्मा गहधातु गहणे वत्ततीति अत्थो गहेतब्बो. घेप्पति, गण्हाति वा. परिग्गण्हाति, पटिग्गण्हाति, अधिगण्हाति, पग्गण्हाति, निग्गण्हाति. पधानगण्हनको. गण्हितुं, उग्गण्हितुं. गण्हित्वा, उग्गण्हित्वा. अञ्ञथापि रूपानि भवन्ति. अहं जालिं गहेस्सामि. गहेतुं. गहेत्वा. उग्गाहको, सङ्गाहको, अज्झोगाळ्हो. कारिते ‘‘गण्हापेति, गण्हापयति, अञ्ञतरं सतिपट्ठानं उग्गण्हापेन्ति, सद्धिं अमच्चसहस्सेन गण्हापेत्वा. उपज्झं गाहापेतब्बो. उपज्झं गाहापेत्वा ¶ . गाहेति, गाहयति, गाहापेस्सति. गाहापयन्ति सब्भावं. गाहको, गाहेत्वा’’ इच्चादीनि. कम्मनि – गय्हति, सङ्गय्हति, गण्हियति वा. तथा हि ‘‘गण्हियन्ति उग्गण्हियन्ती’’ति निद्देसपाळि दिस्सति. ‘‘गेहं, गाहो, परिग्गहो, सङ्गाहको, सङ्गहेता’’ इच्चादीनि योजेतब्बानि.
तत्र अकारानन्तरत्यन्तपदानं ‘‘घेप्पति, घेप्पन्ति. घेप्पसी’’ति च ‘‘गण्हति, गण्हन्ति. गण्हसी’’ति च आदिना नयेन सब्बासु विभत्तीसु सब्बथा पदमाला योजेतब्बा. आकारेकारानन्तरत्यन्तपदानं ‘‘गण्हाति गण्हापेती’’तिआदिना यथासम्भवं पदमाला योजेतब्बा वज्जेतब्बट्ठानं वज्जेत्वा.
इमानि पन पसिद्धानि कानिचि अज्जतनीरूपानि ‘‘अग्गही मत्तिकापत्तं. अग्गहुं, अग्गहिंसु, अग्गहेसु’’न्ति. भविस्सन्तीआदीसु गहेस्सति, गहेस्सन्ति. सेसं परिपुण्णं कातब्बं. अग्गहिस्सा, अग्गहिस्संसु. सेसं परिपुण्णं कातब्बं.
उस दाहे. दाहो उण्हं. उसति दहतीति उण्हं. उण्हसद्दो ‘‘उण्हं भत्तं भुञ्जती’’तिआदीसु दब्बमपेक्खति, ‘‘सीतं उण्हं पटिहनती’’तिआदीसु पन गुणं उण्हभावस्स इच्छितत्ता. उण्हभावो हि सीतभावो च गुणो.
तस विपासायं. तण्हा. केनट्ठेन तण्हा? तस्सति परितस्सतीति अत्थेन.
जुसि पीतिसेवनेसु. जुण्हो समयो. काळे वा यदि वा जुण्हे, यदा वायति मालुतो.
तत्थ जुण्होति जोसेति लोकस्स पीतिंसोमनस्सञ्च उप्पादेतीति जुण्हो.
जुत ¶ दित्तियं. जुण्हा रत्ति. जोतति सयं निप्पभापि समाना चन्दतारकप्पभासेनपि दिब्बति विरोचति सप्पभा होतीति जुण्हा.
सा तनुकरणे. सण्हवाचा. सियति तनुकरियति, न फरुसभावेन कक्कसा करियतीति सण्हा.
सो अन्तकम्मनि. सण्हं, ञाणं. सियति सयं सुखुमभावेन अतिसुखुमम्पि अत्थं अन्तं करोति निप्फत्तिं पापेतीति सण्हं.
तिज निसाने. निसानं तिक्खता. तिण्हो परसु. तितिक्खतीति तिण्हो.
सि सेवायं. अत्तनो हितमासीसन्तेहि सेवियतेति सिप्पं, यं किञ्चि जीवितहेतु सिक्खितब्बं सिप्पायतनं. अपिच सिप्पन्ति अट्ठारस महासिप्पानि – सुति सूरमति ब्याकरणं छन्दोविचिति निरुत्ति जोतिसत्थं सिक्खा मोक्खञाणं क्रियाविधि धनुब्बेदो हत्थिसिक्खा कामतन्तं अस्सलक्खणं पुराणं इतिहासो नीति तक्को वेज्जकञ्चाति.
कु कुच्छायं. कुच्छा गरहा. कण्हा धम्मा. कण्हो पुरिसो.
तत्थ कण्हाति अपभस्सरभावकरणत्ता पण्डितेहि कुच्छितब्बा गरहितब्बाति कण्हा, अकुसलधम्मा. काळवण्णत्ता सुवण्णवण्णादिकं उपनिधाय कुच्छितब्बो निन्दितब्बोति कण्हो, काळवण्णो. वुत्तम्पि चेतं –
‘‘कण्हो वतायं पुरिसो, कण्हं भुञ्जति भोजनं;
कण्हे भूमिप्पदेसस्मिं, न मय्हं मनसो पियो’’ति च,
‘‘न ¶ कण्हो तचसा होति,
अन्तोसारो हि ब्राह्मणो;
यस्मिं पापानि कम्मानि,
स वे कण्हो सुजम्पती’’ति च.
इच्चेवं –
गहादिके धातुगणे, सन्धाय तसिआदयो;
आदिग्गहो कतो प्पण्हा, गहादीसु यथारहं.
गहतो धातुतो हि प्पो,आख्यातत्तेवदिस्सति;
आख्यातत्ते च नामत्ते, ण्हासद्दो उसतो तथा.
उसगहेहि अञ्ञस्मा, नामत्तेव दुवे मता;
एवं विसेसतो ञेय्यो, गहादिगणनिच्छयो.
एत्थ पन किञ्चापि सासने ‘‘तण्हायती’’ति क्रियापदम्पि दिस्सति, तथापि तस्स ‘‘पब्बतायति, मेत्तायती’’तिआदीनि विय नामस्मा विहितस्स आयपच्चयस्स वसेन सिद्धत्ता क्रियापदत्तेपि ण्हापच्चयो मुख्यतो लब्भतीति न सक्का वत्तुं. ‘‘तण्हायती’’ति हि इदं ण्हापच्चयवता तसधातुतो निप्फन्नतण्हासद्दस्मा परस्स आयपच्चयस्स वसेन निप्फन्नं. तथा किञ्चापि रूपियसंवोहारसिक्खापदवण्णनायं ‘‘वासिफलं तापेत्वा उदकं वा खीरं वा उण्हापेती’’ति इमस्मिं पदेसे ‘‘उण्हापेती’’ति हेतुकत्तुवाचकं क्रियापदं दिस्सति, तथापि तस्स ण्हापच्चयवता उसधातुतो निप्फन्नउण्हासद्दतो विहितस्स कारितसञ्ञस्स णापेपच्चयस्स वसेन निप्फन्नत्ता क्रियापदत्तेपि ण्हापच्चयो मुख्यतो लब्भतीति न सक्का वत्तुं. ‘‘उण्हापेती’’ति इदं वुत्तप्पकारउण्हासद्दतो णापेपच्चयवसेन निप्फन्नं, एतस्मिं दिट्ठे ‘‘उण्हापयती’’ति पदम्पि दिट्ठमेव होति.
किञ्च ¶ भिय्यो विनयट्ठकथायं ‘‘उण्हापेती’’ति कारितपदस्स दिट्ठत्तायेव ‘‘उण्हती’’ति कत्तुपदम्पि नयतो दिट्ठमेव होति कत्तुकारितपदानं एकधातुम्हि उपलब्भमानत्ता, यथा? गण्हति, गण्हापेति, गच्छति, गच्छापेतीति, तस्मा ‘‘उस दाहे’’ति धातुस्स ‘‘उण्हती’’ति रूपं उपलब्भतीति मन्त्वा ‘‘उण्हतीति उण्ह’’न्ति निब्बचनं कातब्बं. इति प्पपच्चयो गहतो च अञ्ञतो च एकधा लब्भति, ण्हापच्चयो पन गहतो उसतो च द्विधा अञ्ञतो एकधा लब्भतीति दट्ठब्बं. किञ्चापेत्थ एवं नियमो वुत्तो, तथापि साट्ठकथे तेपिटके बुद्धवचने अञ्ञानिपि एकेकस्स धातुस्स नामिकपदानि द्वे द्वे क्रियापदानि विचिनितब्बानि. येन पन बुद्धवचनानुरूपेन नयेन गहादिगणे आदिसद्देन तसधातादयो अम्हेहि गहिता, इमस्मा नया अञ्ञो नयो पसत्थतरो नत्थि, अयमेव पसत्थतरो, तस्मा अयं नीति सासनट्ठितिया आयस्मन्तेहि साधुकं धारेतब्बा वाचेतब्बा च.
गहादी एत्तका दिट्ठा, धातवो मे यथाबलं;
सुत्तेस्वञ्ञेपि पेक्खित्वा, गण्हव्हो अत्थयुत्तितो.
गहादिगणोयं.
तनादिगणिक
तनु वित्थारे. तनोति. आयतनं, तनु. कम्मनि ‘‘तनिय्यति, तनिय्यन्ति. वितनिय्यती’’ति रूपानि. अत्रायं पाळि ‘‘यथा हि आसभं चम्मं, पथब्या वितनिय्यती’’ति. गरू पन ‘‘पतायते, पतञ्ञती’’ति रूपानि वदन्ति. तनितुं, तनित्वान. तुमन्तादिरूपानि.
तत्थ ¶ आयतनन्ति आयभूते धम्मे तनोति वित्थारेतीति आयतनं. तनूति सरीरं. तञ्हि कललतो पट्ठाय कम्मादीहि यथासम्भवं तनिय्यति वित्थारियति महत्तं पापियतीति ‘‘तनू’’ति वुच्चति. ‘‘तनु वपु सरीरं पुं कायो देहो’’तिआदयो सरीरवाचका सद्दा. सरीरं खन्धपञ्चकं. यञ्हि महाजनो सरीरन्ति वदति, तं परमत्थतो खन्धपञ्चकमत्तमेव, न ततो अत्ता वा अत्तनियं वा उपलब्भति. ‘‘कामरागब्यापादानं तनुत्तकरं सकदागामिमग्गचित्त’’न्तिआदीसु पन तनुसद्दो अप्पत्थवाचको, अप्पत्थवाचकस्स च तस्स क्रियापदं न पस्साम, तस्मा निपातपदेन तेन भवितब्बं. तनुसद्दो निपातपदन्ति वुत्तट्ठानम्पि न पस्साम, निच्छयेन पन अनिप्फन्नपाटिपदिकोति गहेतब्बो.
तनोति, तनोन्ति. तनोसि, तनोथ. तनोमि, तनोम. तनुते, तनुन्ते. तनुसे, तनुसे, तनुव्हे. तने, तनुम्हे. सेसं यथासम्भवं वित्थारेतब्बं.
तनोतु, तनोन्तु. तनेय्य, तने, तनेय्युं. वितन, वितनु. अतना, अतनु. अम्माय पतनु केसा. अतनि, अतनिंसु. तनिस्सति, तनिस्सन्ति. अतनिस्सा, अतनिस्संसु. कम्मनि ‘‘तनिय्यति, तनिय्यन्ति. तनिय्यसी’’तिआदिना वित्थारेतब्बं.
सक सत्तियं. सत्ति समत्थभावो. सक्कोति सक्को. विञ्ञापेतुं असक्खि. सक्खिस्ससि. सक्खति. त्वम्पि अम्म पब्बजितुं सक्खिस्ससि. सक्कते जराय पटिकम्मं कातुन्ति पाळि.
तत्थ ¶ सक्कोति देवराजा. सो हि अत्थानं सहस्सम्पि मुहुत्तेन चिन्तनसमत्थताय सपरहितं कातुं सक्कोतीति ‘‘सक्को’’ति वुच्चति. अञ्ञत्र पन धातूनं अविसये तद्धितवसेन सक्कच्चं दानं अदासीति सक्कोति एवम्पि अत्थं गहेत्वा सक्कसद्दो निरुत्तिनयेन साधेतब्बो. वुत्तञ्हि भगवता ‘‘सक्को महालि देवानमिन्दो पुब्बे मनुस्सभूतो समानो सक्कच्चं दानं अदासि, तस्मा ‘सक्को’ति वुच्चती’’ति. सक्कोन्तो. सक्कोन्ती. सक्कोन्तं कुलं.
खुणु खिणु हिंसायं. खुणोति. खिणोति.
इणु गतियं. इणोति. इणं इणायिको.
तिणु अदने. तिणोति. तिणं. एत्थ तिणन्ति यवसं. तञ्हि तिणियते तिणभक्खेहि गोणादीहि अदियते खादियतेति तिणं.
घिणु दित्तियं. घिणोति.
हनु अपनयने. अपनयनं अनालापकरणं निब्बचनताकरणं. हनोति. हनुते.
पनु दाने पनोति. पनुते.
मनु बोधने. मनोति. मनुते. मनो. मनं. मानसं. मनुस्सो. मानवो. माणवो.
एत्थ मनोति मनुते बुज्झतीति मनो, एवं मनं. इमेसं पन द्विन्नं मनसद्दानं ‘‘यस्मिं मनो निविसति. सन्तं तस्स मनं होती’’तिआदीसु पुन्नपुंसकलिङ्गता दट्ठब्बा. मानसन्ति रागोपि चित्तम्पि अरहत्तम्पि. ‘‘अन्तलिक्खचरो पासो, य्वायं ¶ चरति मानसो’’ति एत्थ हि रागो मानसं. ‘‘चित्तं मनो मानस’’न्ति एत्थ चित्तं. ‘‘अप्पत्तमानसो सेक्खो, कालं कयिरा जने सुतो’’ति एत्थ अरहत्तं. एत्थेतं वुच्चति –
रागो चित्तं अरहत्तञ्च, ‘‘मानस’’न्ति समीरितं;
सत्थुनो सासने पाप-सासने’खिलसासने.
तत्थ सम्पयुत्तमनसि भवोति रागो मानसो. मनो एव मानसन्ति कत्वा चित्तं मानसं. अनवसेसतो मानं सियति समुच्छिन्दतीति अग्गमग्गो मानसं. तन्निब्बत्तत्ता पन अरहत्तस्स मानसता दट्ठब्बा. मनूति सत्तो. ‘‘येन चक्खुपसादेन, रूपानि मनु पस्सती’’ति एत्थ हि ‘‘मनू’’ति सत्तो वुत्तो. अथ वा मनूति पठमकप्पिककाले मनुस्सानं मातापिभुट्ठाने ठितो मनुनामको पुरिसो, यो सासने ‘‘महासम्मतराजा’’ति वुत्तो. सो हि सकललोकस्स हितं कातुं मनुते जानातीति ‘‘मनू’’ति वुच्चति. यथाबलं अत्तनो हितं मनुते जानातीति मनुस्सो, मनस्स वा उस्सन्नत्ता मनुस्सो. अथ वा वुत्तप्पकारस्स मनुनो अपच्चं मनुस्सो. एवं मानवो माणवो च, नकारस्स हि णकारे कते ‘‘माणवो’’ति रूपं सिज्झति. केचि पनाहु ‘‘दन्तजनकारसहितो मानवसद्दो सब्बसत्तसाधारणवचनो, मुद्धजणकारसहितो पन माणवसद्दो कुच्छितमूळ्हापच्चवचनो’’ति, तं वीमंसित्वा युत्तञ्चे, गहेतब्बं, न पनेत्थ वत्तब्बं ‘‘माणवसद्दस्स अत्थुद्धारवचने इदं वचनं विरुज्झती’’ति अन्तरसद्दस्स अत्थुद्धारे अन्तरअन्तरिकासद्दानम्पि आहरणस्स दस्सनतो.
तत्र ¶ पनायं वीमंसना – चूळकम्मविभङ्गसुत्तस्मिञ्हि ‘‘सुभो माणवोतोदेय्यपुत्तो’’ति इमस्मिं पदेसे अट्ठकथाचरियेहि ‘‘सुभोति सो किर दस्सनीयो अहोसि पासादिको, तेनस्स अङ्गसुभताय ‘सुभो’त्वेव नामं अकंसु. ‘माणवो’ति पन तं तरुणकाले वोहरिंसु, सो महल्लककालेपि तेनेव वोहारेन वोहरियती’’ति एवं मुद्धजणकारस्स माणवसद्दस्स अत्थो पकासितो, तट्टीकायम्पि गरूहि ‘‘यं अपच्चं कुच्छितं मुद्धं वा, तत्थ लोके माणववोहारो, येभुय्येन च सत्ता दहरकाले मुद्धधातुका होन्तीति वुत्तं ‘तरुणकाले वोहरिंसू’’ति, एवं मुद्धजणकारस्स माणवसद्दस्स अत्थो पकासितो. इदानि माणवसद्दस्स अत्थुद्धारो भवति, माणवोति सत्तोपि चोरोपि तरुणोपि वुच्चति. ‘‘चोदिता देवदूतेहि, ये पमज्जन्ति माणवा’’तिआदीसु हि सत्तो ‘‘माणवो’’ति वुत्तो. ‘‘माणवेहि सह गच्छन्ति कतकम्मेहिपि अकतकम्मेहिपी’’तिआदीसु चोरो. ‘‘अम्बट्ठो माणवो’’तिआदीसु तरुणो ‘‘माणवो’’ति वुत्तो.
अप्प पापुणे. अप्पोति. आपो.
एत्थ आपोति अप्पोति तं तं ठानं विस्सरतीति आपो.
मा परिमाणे. मिनोति. उपमा, उपमानं, विमानं. अञ्ञानिपि योजेतब्बानि.
एत्थ च या अच्चन्तं न मिनोति न विच्छिन्दति, सा मानस्स समीपे वत्ततीति उपमा यथा ‘‘गोणो विय गवजो’’ति. उपमानन्ति ¶ उपमा एव. तथा हि ‘‘वीतोपमानमप्पमाणमनाथनाथ’’न्ति. एत्थ वीतोपमानन्ति इमस्स वीतोपमं, निरुपमन्ति अत्थो. अथ वा उपमानन्ति उपमेतब्बाकारो ‘‘सीहो विय भगवा’’ति. एत्थ हि सीहो उपमा, भगवा उपमेय्यो तेजोपरक्कमादीहि उपमेतब्बत्ता, तेजोपरक्कमादयो उपमेतब्बाकारो. एत्थ पन सातिसयत्ता किञ्चापि सीहस्स तेजादीहि भगवतो तेजादिउपमेतब्बाकारो नत्थि, तथापि हीनूपमावसेन ‘‘सीहो विय भगवा’’ति वुत्तन्ति दट्ठब्बं. विमानन्ति उतुसमुट्ठानत्तेपि कम्मपच्चयउतुसमुट्ठानत्ता कम्मेन विसेसतो मिनियति परिच्छिन्दियतीति विमानं.
कर करणे. ‘‘करोति, कयिरति, कुब्बति, क्रुब्बति, पकरोति, उपकरोति, अपकरोति, पटिकरोति, निराकरोति, पटिसङ्खरोति, अभिसङ्खरोति’’ इच्चेवमादीनि कत्तरि भवन्ति. कम्मे पाळिनयवसेन इकारागमट्ठाने यकारस्स द्वेभावो. तस्मिंयेवठाने रयकारानं विपरियाये सति न द्वेभावो. तथा ईकारागमट्ठाने ‘‘करिय्यति, कयिरति, करीयति, कय्यति, पकरीयति, पकरिय्यति, पटिसङ्खरिय्यति, अभिसङ्खरिय्यति’’ इच्चेवमादीनि कम्मनि भवन्ति.
एत्थ च कयिरतीति पदं द्वीसु ठानेसु दिस्सति कत्तरि कम्मे च. तेस कत्तुवसेन ‘‘पुरिसो कम्मं कयिरती’’ति योजेतब्बं, कम्मवसेन पन अयं पाळि ‘‘कुटि मे कयिरति अदेसितवत्थुका’’ति. तत्थ च कत्तुवसेन वुत्तं कत्तुपदं यिरपच्चयेन सिद्धं. कम्मवसेन पन वुत्तं कम्मपदं इकारागमस्स आदिअन्तभूतानं रयकारानं विपरियायेनाति दट्ठब्बं. ‘‘कारेति, कारयति, कारापेति, कारापयती’’ति चत्तारि कारितरूपानि, यानि ‘‘हेतुकत्तुरूपानी’’ति वुच्चन्ति तद्दीपकत्ता.
इदानि ¶ पन पदमाला वत्तब्बा, तत्र पठमं ‘‘कुब्बती’’ति पदस्सेव पदमालं योजेस्साम सब्बासु विभत्तीसु एकाकारेन योजेतब्बत्ता. ‘‘करोती’’ति ओकारानन्तरत्यन्तपदस्स पन ‘‘कारेती’’ति एकारानन्तरत्यन्तपदस्स च पदमालं यथासम्भवं पच्छा योजेस्साम एकाकारेन अयोजेतब्बत्ता.
तत्र कुब्बति, कुब्बन्ति. कुब्बसि, कुब्बथ. कुब्बामि, कुब्बाम. कुब्बते, कुब्बन्ते. कुब्बसे, कुब्बव्हे. कुब्बे, कुब्बम्हे. वत्तमानावसेन वुत्तरूपानि.
पञ्चमियादीनं वसेन पन कुब्बतु, कुब्बन्तु. कुब्बेय्य, कुब्बेय्युं. सेसं ‘‘भवति, भवन्ती’’ति वुत्तनयानुसारेन सब्बत्थ वित्थारेतब्बं.
‘‘करियती’’तिआदीनिपि अ कारानन्तरत्यन्तपदानि एवमेव योजेतब्बानि. एत्थ च ‘‘कुब्बति, कुब्बन्ति. कुब्बसी’’तिआदिना वुत्ता अयं पदमाला पाळिनयदस्सनतो एदिसी वुत्ता. सद्दसत्थविदू पन सासनिका सद्दसत्थेयेव आदरं कत्वा ‘‘कुब्बति, कुब्बसी’’ति एवंपकारानि रूपानि पाळियं नत्थीति मञ्ञन्ता न इच्छन्ति. तेहि सद्दसत्थे विय पाळियम्पि ‘‘असन्तो नानुकुब्बन्ती’’तिआदीसु ओकारपच्चयस्सादेसभूतो उकारो सरेयेव परे वकारं पप्पोतीति मञ्ञमाना ‘‘कुब्बन्ति, कुब्बन्ते’’तिआदीनियेव रूपानि इच्छन्ति, परसरस्साभावतो ‘‘कुब्बति, कुब्बसी’’तिआदीनि पाळियं नत्थीति न इच्छन्ति. मयं पन पाळिनयदस्सनतो तानि रूपानि इच्छाम. अत्र सोतारानं कङ्खाविनोदनत्थं किञ्चि पाळिनयं वदाम – ‘‘सीलवन्तो न कुब्बन्ति, बालो सीलानि कुब्बती’’ति च, ‘‘कस्मा भवं विजनमरञ्ञनिस्सितो, तपो इध क्रुब्बती’’ति च, ‘‘फरुसाहि वाचाहि पक्रुब्बमानो’’ति च. ईदिसेसु पन ठानेसु अकारागमो कातब्बो ¶ . अचिन्तेय्यो हि पाळिनयो, येभुय्येन सद्दसत्थनयविदूरो च. तथा हि यथा ‘‘अग्गिनिं सम्पज्जलितं पविसन्ती’’ति पाळिगतिदस्सनतो ‘‘अग्गिनि, अग्गिनी, अग्गिनयो. अग्गिनिं, अग्गिनी, अग्गिनयो. अग्गिनिना’’ति पदमाला कातब्बा होति, एवमेव ‘‘बालो सीलानि कुब्बती’’ति पाळिगतिदस्सनतो ‘‘कुब्बति, कुब्बन्ति. कुब्बसी’’ति पदमालापि योजेतब्बाव.
यथा च ‘‘बहुम्पेतं असब्भि जातवेदा’’ति पाळिगतिदस्सनतो ‘‘सन्तो सब्भीहि सद्धिं सतं धम्मो न जरं उपेतीति पवेदयन्ती’’ति अट्ठकथागतिदस्सनतो च ‘‘सब्भि, सब्भी, सब्भयो. सब्भिं, सब्भी, सब्भयो. सब्भिना’’ति पदमाला योजेतब्बा होति, एवमेव ‘‘बालो सीलानि कुब्बती’’ति पाळिगतिदस्सनतो ‘‘कुब्बति, कुब्बन्ति. कुब्बसी’’ति पदमालापि योजेतब्बाव. तथा ‘‘क्रुब्बति, क्रुब्बन्ति. क्रुब्बसी’’तिआदि सब्बं सब्बत्थ योजेतब्बं.
इदानि यथापटिञ्ञाता पदमाला अनुप्पत्ता. करोति, करोन्ति. करोसि, करोथ. करोमि, कुम्मि, करोम, कुम्म. कुरुते, कुब्बन्ते. कुरुसे, कुरुव्हे. करे, करुम्हे. वत्तमानावसेन वुत्तरूपानि.
करोतु, कुरुतु, करोन्तु. करोहि, करोथ. करोमि, कुम्मि, करोम, कुम्म. कुरुतं, कुब्बन्तं. करस्सु, कुरुस्सु, कुरुव्हो. करे, कुब्बामसे. पञ्चमीवसेन वुत्तरूपानि.
एत्थ पन कोचि वदेय्य –
‘‘न नो विवाहो नागेहि, कतपुब्बो कुदाचनं;
तं विवाहं असंयुत्तं, कथं अम्हे करोमसे’’ति
पाळिदस्सनतो ¶ ‘‘करोमसे’’ति पदं कस्मा इध न वुत्तं, ननु करधातुतो परं ओकारं पटिच्च आमसेवचनस्सावयवभूतो आकारो लोपं पप्पोतीति? तन्न, ‘‘करोमसे’’ति एत्थ ‘‘आमसे’’ति वचनस्स अभावतो मवचनस्स सब्भावतो. एत्थ हि सेकारो आगमो, तस्मा ‘‘करोमा’’ति वत्तमानावचनवसेन अत्थो गहेतब्बो, न पन पञ्चमीवचनवसेन. एवंभूतो च सेकारो कत्थचि नामिकपदतो परो होति ‘‘ये केचि बुद्धं सरणं गतासे. यं बलं अहुवम्हसे’’तिआदीसु. कत्थचि पनाख्यातिकपदतो सादेसनिरादेसवसेन –
‘‘अकरम्हस ते किच्चं; ओक्कन्तामसि भूतानि;
सुतं नेतं अभिण्हसो, तस्मा एवं वदेमसे’’ति
आदीसु.
करेय्य, करेय्युं. करेय्यासि, करेय्याथ. करेय्यामि, करेय्याम. कुब्बेथ, कुब्बेरं. कुब्बेथो, कुब्बेय्यव्हो. करेय्यं, करे, करेय्याम्हे. सत्तमीवसेन वुत्तरूपानि.
कर, करु. करे, करित्थ. करं, करिम्ह. करित्थ, करिरे. करित्थो, करिव्हो. करिं, करिम्हे. परोक्खावसेन वुत्तरूपानि.
एत्थ कराति पुरिसो कम्मं करीति पठमपुरिसयोजनाय योजेतब्बं. ‘‘आगुं कर महाराज, अकरं कम्मदुक्कट’’न्ति एत्थापि ‘‘महाराज भवं आगुं करी’’ति पठमपुरिसयोजनाय योजेतब्बं. एवञ्हि सति अयं पयोगो ‘‘मञ्ञे भवं पत्थयति, रञ्ञो भरियं पतिब्बत’’न्तिआदयो विय पठमपुरिसप्पयोगो भवति.
जातकट्ठकथायं ¶ पन मज्झिमपुरिसप्पयोगो वुत्तो ‘‘आगुं कराति महाराज त्वं महापराधं महापापं करि. दुक्कटन्ति यं कतं दुक्कटं होति,तं लामकं कम्मं अकर’’न्ति, तस्मा जातकट्ठकथावसेनापि कदाचि करइति च करीति च अकरन्ति च मज्झिमपुरिसप्पयोगो भवतीति दट्ठब्बं. येभुय्यवसेन पन ‘‘पुरिसो कम्मं कर, पुरिसो कम्मं करि, अहं कम्मं अकर’’न्ति पठमुत्तमपुरिसप्पयोगो दट्ठब्बो. एत्थ च करइति यथावुत्तविभत्तिवसेन, करीति अज्जतनीवसेन, अकरन्ति हिय्यत्तनीवसेन वुत्तं. तत्थ ‘‘करित्थो’’ति पदं ‘‘अञ्ञं भत्तारं परियेस, मा किसित्थो मया विना’’ति एत्थ ‘‘किसित्थो’’ति पदेन समं परोक्खायत्तनोपदमज्झिमपुरिसेकवचनवसेन, एदिसो पन नयो अञ्ञत्रापि यथासम्भवं योजेतब्बो.
अका, अकरा, अकर इति रस्सपाठोपि. अकरु. एत्थ ‘‘सब्बारिविजयं अका’’ति पदं निदस्सनं. अकराति पुरिसो कम्मं अकासीति अतीतक्रियावाचको पठमपुरिसप्पयोगो दट्ठब्बो. तथा हि ‘‘रज्जस्स किर सो भीतो, अकरा आलये बहू’’ति पाळि दिस्सति. ‘‘मा मेतं अकरा कम्मं, मा मे उदकमाहरी’’ति एत्थ पन सन्तेपि अतीतवाचकपट्ठमपुरिसप्पयोगभावे मासद्दयोगतो हिय्यत्तनज्जतनीविभत्तियो पञ्चमीविभत्तिअत्थे अनुत्तकालिका हुत्वा ‘‘त्वं मा करोसि, मा आहरसी’’ति मज्झिमपुरिसप्पयोगारहा भवन्ति.
किञ्च भिय्यो ‘‘जराधम्मं मा जीरीति अलब्भनेय्यं ठान’’न्तिआदीसुपि सन्तेपि अतीतवाचकपठमपुरिसप्पयोगभावे मासद्दयोगतो अज्जतनीविभत्तिपञ्चमीविभत्तिअत्थे अनुत्तकालिका हुत्वा ‘‘मा जीरतू’’तिआदिना पठमपुरिसप्पयोगारहा ¶ भवन्ति. तेनाहु अट्ठकथाचरिया ‘‘जराधम्मं मा जीरीति यं मय्हं जरासभावं, तं मा जीरितु. एस नयो सेसेसुपी’’ति. यं पनम्हेहि ‘‘अकर इति रस्सपाठोपी’’ति वुत्तं, तस्स ‘‘अतिकर’मकरा’चरिय, मय्हम्पेतं न रुच्चती’’ति इमाय पाळिया वसेन अत्थिता वेदितब्बा. तस्सायमत्थो ‘‘आचरिय भवं अतिक्कन्तकरणं अकरा’’ति पठमपुरिसवसेन गहेतब्बो. अपिच ‘‘भव’’न्ति वत्तब्बे अत्थे ‘‘त्व’’न्ति वचनं वत्तब्बमेवाति अधिप्पायवसेन ‘‘आचरिय त्वं अतिक्कन्तकरणं करोसी’’ति योजनापि कातब्बाव.
अकरो, अकत्थ, अकरोथ. अकरं, अकं, अकरम्ह, अकम्ह. एत्थ ‘‘संवड्ढयित्वा पुळिनं, अकं पुळिनचेतिय’’न्ति पाळि निदस्सनं. अकत्थ, अकत्थुं. अकुरुसे, अकरव्हं. अकरिं, अकरं, अकरम्हसे. हिय्यत्तनीवसेन वुत्तरूपानि.
एत्थ च पञ्चविधो सेकारो आहरित्वा दस्सेतब्बो. तथा हि पञ्चविधो सेकारो पदावयव अपदावयवअनेकन्तपदावयव सोसद्दत्थ आदेसवसेन. तत्थ पदावयवो सेकारो ‘‘त्वं कम्मं कुरुसे, त्वं अत्थकुसलो अभवसे’’तिआदीसु दट्ठब्बो. अपदावयवो पन ‘‘तस्मा एवं वदेमसे. मूला अकुसला समूहतासे’’तिआदीसु दट्ठब्बो. अनेकन्तपदावयवो ‘‘अरोगा च भवामसे. मणिं तात गण्हामसे’’आदीसु दट्ठब्बो. एत्थ हि सेकारो यदि पञ्चमीविभत्तियं आमसेवचनस्सावयवो, तदा पञ्चमीविभत्तियुत्तानं पत्थनासीसनत्थानं ‘‘भवामसे, गण्हामसे’’ति पदानं अवयवो होति. यदि पन आगमो, पञ्चमीविभत्तियुत्तानं पत्थनासीसनत्थानं ‘‘भवाम, गण्हामा’’ति पदानं अवयवो न होति, एवं ‘‘भवामसे’’तिआदीसु ¶ सेकारस्स अनेकन्तपदावयवत्तं वेदितब्बं. सोसद्दत्थो ‘‘एसेसे एके एकट्ठे’’ति एत्थ दट्ठब्बो. एसेसेति इमस्स हि ‘‘एसोसो एको एकट्ठो’’ति अत्थो. आदेसो ‘‘अकरम्हस ते किच्च’’न्ति एत्थ, ‘‘ओक्कन्तामसि भूतानी’’ति चेत्थ दट्ठब्बो एकारस्स अकारिकारादेसकरणवसेन. तत्थ ‘‘अकरम्हस ते किच्च’’न्ति इमस्स ‘‘अकरम्हसे ते किच्च’’न्ति अत्थो. ‘‘अकरम्हसे’’ति चेत्थ सचे सेकारो आगमो, तदा ‘‘करम्हा’’ति पदं हिय्यत्तनीपरस्सपदे उत्तमपुरिसबहुवचनन्तं. सचे पन म्हसेवचनस्सावयवो, तदा ‘‘अकरम्हसे’’ति पदं हिय्यत्तनीअत्तनोपदे उत्तमपुरिसबहुवचनन्तं. एवं पञ्चविधो सेकारो भवतीति अवगन्तब्बं.
अकरि, करि, अकासि, अकरुं, अकरिंसु, अकंसु, अकंसुं. अकरो, अकरित्थ, अकासित्थ.
एत्थ च अकरोति त्वं अकरोति योजेतब्बं. ‘‘अकरो’’ इति हि पदं ‘‘वरञ्चे मे अदो सक्का’’ति एत्थ मज्झिमपुरिसेकवचनत्थं ‘‘अदो’’ति पदमिव दट्ठब्बं पाळियं अविज्जमानत्तेपि नयवसेन गहेतब्बत्ता. गरू पन ‘‘अकरो’’ति वुत्तट्ठाने ‘‘अकासी’’ति मज्झिमपुरिसवचनं इच्छन्ति. तादिसञ्हि पदं येभुय्येन पठमपुरिसवचनमेव होति. तथा हि ‘‘अदासि मे, अकासि मे’’ति पठमपुरिसपाळियो बहू सन्दिस्सन्ति. ‘‘माकासि मुखसा पापं, मा खो सूकरमुखो अहू’’तिआदीसु पन मासद्दयोगतो ‘‘त्वं पापं मा अकासि, मा सूकरमुखो अहोसी’’ति पदयोजना कातब्बा होतीति दट्ठब्बं.
अकरिं ¶ , करिं, अकासिं, अकरिम्ह, करिम्ह, अकासिम्ह. अकरा, अकरू. अकरुसे, अकरिव्हं. अकरं, अकरिम्हे. अज्जतनीवसेन वुत्तरूपानि.
करिस्सति, करिस्सन्ति. करिस्ससि, करिस्सथ. करिस्सामि, करिस्साम. करिस्सते, करिस्सन्ते. करिस्ससे, करिस्सव्हे. करिस्सं, कस्सं इच्चपि. तथा हि पाळि दिस्सति ‘‘कस्सं पुरिसकारिय’’न्ति. करिस्सम्हे. तथा काहति, काहन्ति. काहसि, काहथ. काहामि, काहाम. काहिति, काहिन्ति. काहिसि इच्चेवमादिना यथासम्भवं योजेतब्बं. भविस्सन्तीवसेन वुत्तरूपानि.
अकरिस्सा, अकरिस्स, अकरिस्संसूति सेसं सब्बं योजेतब्बं. कालातिपत्तिवसेन वुत्तरूपानि.
कयिरति, कयिरन्ति. कयिरसि, कयिराथ. कयिरामि, कयिराम. कयिरते. सेसं योजेतब्बं. वत्तमानावसेन वुत्तरूपानि.
कयिरतु, कयिरन्तु. सेसं योजेतब्बं. पञ्चमीवसेन वुत्तरूपानि.
कयिरा, कुयिरा. कयिरुं. अत्रायं पाळि ‘‘कुम्भिम्हिप’ञ्जलिं कुयिरा, चातञ्चापि पदक्खिण’’न्ति. तत्थ कुम्भिम्हिपि अञ्जलिन्ति छेदो. कयिरासि, कयिराथ. कयिरामि, कयिराम. कयिरेथ, कयिरेरं. कयिरेथो, कयिराव्हो. कयिरं, कयिराम्हे. सत्तमीवसेन वुत्तरूपानि.
तत्थ कयिराति इदं ‘‘पुञ्ञञ्चे पुरिसो कयिरा’’ति दस्सनतो पठमपुरिसवसेन योजेतब्बं, ‘‘अधम्मं सारथि कयिरा’’ति एत्थापि ‘‘सारथि भवं अधम्मं करेय्या’’ति ¶ पठमपुरिसवसेन योजेतब्बं, न मज्झिमपुरिसवसेन. अथ वा ‘‘कयिरासी’’ति वत्तब्बे सिकारलोपं कत्वा ‘‘कयिरा’’ति मज्झिमपुरिसवचनं वुत्तन्ति गहेतब्बं.
एत्थ पन सिया – यथा ‘‘पुत्तं लभेथ वरद’’न्ति पाळियं ‘‘लभेथा’’ति इमस्स पदस्स ‘‘सब्भिरेव समासेथ, सब्भि कुब्बेथ सन्थव’’न्तिआदीसु ‘‘समासेथा’’तिआदीनं विय पठमपुरिसवसेन अत्थं अग्गहेत्वा पुरिसविपल्लासं कत्वा ‘‘लभेय्य’’न्ति उत्तमपुरिसवसेनत्थो अट्ठकथाचरियेहि गहितो, तथा तुम्हेहिपि ‘‘अधम्मं सारथि कयिरा’’ति एत्थ ‘‘कयिरा’’ति पदस्स पुरिसविपल्लासं कत्वा ‘‘करेय्यासी’’ति मज्झिमपुरिसवसेनत्थो वत्तब्बो, अट्ठकथाचरियेहिपि ‘‘करेय्यासी’’ति तदत्थो वुत्तोति? सच्चं, एवं सन्तेपि अट्ठकथाचरियेहि वोहारत्थेसु परमकोसल्लसमन्नागतत्ता ‘‘त्व’’न्ति वत्तब्बे अत्थे भवंसद्दो पवत्तति, ‘‘भव’’न्ति वत्तब्बे अत्थे त्वंसद्दो पवत्ततीति चिन्तेत्वा अधिप्पायत्थवसेन ‘‘करेय्यासी’’ति अत्थो वुत्तो, न पुरिसविपल्लासवसेन. तथा हि ‘‘पुत्तं लभेथ वरद’’न्ति इमस्स अट्ठकथायं ‘‘लभेथा’’ति उल्लिङ्गित्वा ‘‘लभेय्य’’न्ति पुरिसविपल्लासवसेन विवरणं कतं. ‘‘अधम्मं सारथि कयिरा’’ति इमस्स पन अट्ठकथायं ‘‘कयिरा’’ति उल्लिङ्गित्वा ‘‘करेय्यासी’’ति विवरणं कतं, तस्मा ‘‘अधम्मं सारथि कयिरा’’ति एत्थ पुरिसविपल्लासो न चिन्तेतब्बो. अथ वा यथा ‘‘पुत्तं लभेथ वरद’’न्ति एत्थ च ‘‘काये रजो न लिम्पेथा’’तिआदीसु एथवचनं गहितं, एवं एथवचनं अग्गहेत्वा ‘‘लभे अथा’’ति पदच्छेदो करणीयो. एवञ्हि सति पुरिसविपल्लासेन किच्चं नत्थि. तत्थ लभेति सत्तमिया ¶ उत्तमपुरिसवचनं ‘‘वज्झञ्चापि पमोचये’’ति पदमिव. अथाति अधिकारन्तरे निपातो पदपूरणे वा. एत्थ च अधिकारन्तरवसेन अपरम्पि वरं पुत्तं लभेय्यन्ति अत्थो. यस्मा पनेत्थ द्विन्नमत्थानं उप्पत्ति दिस्सति, यस्मा चेतेसु द्वीसु दुज्जानो भगवतो अधिप्पायो, तस्मा द्वेपि अत्था गहेतब्बाव.
एत्थ पन किञ्चापि लिङ्गविपल्लासो विभत्तिविपल्लासो वचनविपल्लासो कालविपल्लासो पुरिसविपल्लासो अक्खरविपल्लासोति छब्बिधो विपल्लासो आहरित्वा दस्सेतब्बो, तथापि सो उपरि आविभविस्सतीति न दस्सितो. तत्र कयिराथाति पदं सत्तमिया परस्सपदवसेन अत्तनोपदवसेन च द्विधा भिज्जति, तथा मज्झिमपुरिसबहुवचनवसेन पठमपुरिसेकवचनवसेन च. तथा हि ‘‘यथा पुञ्ञानि कयिराथ, ददन्ता अपरापर’’न्ति एत्थ ‘‘कयिराथा’’ति इदं सत्तमिया परस्सपदवसेन मज्झिमपुरिसबहुवचनवसेन च वुत्तं. यथानुरूपं पुञ्ञानि करेय्याथयेवाति हि अत्थो. ‘‘कयिराथ धीरो पुञ्ञानी’’ति एत्थ पन ‘‘कयिराथा’’ति इदं सत्तमिया अत्तनोपदवसेन पठमपुरिसेकवचनवसेन च वुत्तं. करेय्याति हि अत्थो. इध परोक्खादिवसेन यिरपच्चयसहितानि रूपानि येभुय्येन सासने अप्पसिद्धानीति न दस्सितानि.
अत्तनो फलं करोतीति कारणं. करोतीति कत्ता, एवं कारको कारकं वा. एत्थ हि कारकसद्दो यत्थ कत्तुकारककम्मकारकादिवाचको, तत्थ पुल्लिङ्गोपि होति, येभुय्येन नपुंसकलिङ्गोपि. यत्थ पन रजतकारकम्मकारलोहकारादिवाचको, तत्थ पुल्लिङ्गो एव. कारापेतीति कारापको. करं, कुब्बं, क्रुब्बं, करोन्तो, कुब्बन्तो, कुब्बानो, कुरुमानो, पक्रुंब्बमानो ¶ . कारिका, कारापिका. करोन्ती, कुब्बन्ती. कारकं कुलं. कारापकं, करोन्तं, कुब्बन्तं, कुरुमानं. सङ्खारो, परिक्खारो, परिक्खतो, पुरक्खतो, करणं, क्रिया. अक्खरचिन्तका पन ‘‘क्रिया’’ इच्चपि पदमिच्छन्ति. एत्थ क्रियासद्दो किञ्चापि ‘‘अफला होति अक्रुब्बतो’’तिआदीसु ककाररकारसंयोगवन्तानि पदानि दिस्सन्ति, तथापि क्लेससद्दो विय पाळियं न दिस्सति, अदिस्समानोपि सो अट्ठकथाचरियादीहि गरूहि गहितत्ता गहेतब्बोव. तथा हि ‘‘क्रियाक्रियापत्तिविभागदेसको’’तिआदिका सद्दरचना दिस्सति.
कातुं, कत्तुं. कातवे, कारेतुं. कत्वा, कत्वान, कातुन, करित्वा, करित्वान, कच्च, अधिकच्च, करिय, करियान, पुरक्खित्वा, कारेत्वा. अञ्ञानिपि तुमन्तादीनि योजेतब्बानि.
तत्र कच्चाति कत्वा. अधिकच्चाति अधिकं कत्वा. अक्खरचिन्तका पन सद्दसत्थनयं निस्साय ‘‘अधिकिच्च’’ इति रूपं इच्छन्ति, मयं पनेतादिसं रूपं पाळिया अनुकूलं न होतीति न इच्छाम. तथा हि थेरिकागाथायं गोतमिया परिनिब्बानवचने ‘‘पदक्खिणं कच्च निपच्च पादे’’ति पाळि दिस्सति. तत्थ हि पदक्खिणं कत्वाति अत्थो. कच्चाति पदस्स दस्सनेन अधिकच्चाति पदम्पि दिट्ठमेव होति, एस नयो अञ्ञत्रापि यथारहं वेदितब्बो.
इदानि करोतिस्स धातुस्स अप्पमत्तकं अत्थातिसययोगं कथयाम – तण्हङ्करो. कारणा. फरुसाहि वाचाहि पक्रुब्बमानो. सन्ते न कुरुते पियन्ति.
तत्र ¶ तण्हङ्करोति वेनेय्यानं तण्हं लोभं करोति हिंसतीति तण्हङ्करो. अथ वा रूपकायधम्मकायसम्पत्तिया अत्तनि सकललोकस्स तण्हं सिनेहं करोति जनेतीति तण्हङ्करो. कारणाति हिंसना. पक्रुब्बमानोति हिंसमानो. सन्ते न कुरुते पियन्ति सप्पुरिसे अत्तनो पिये इट्ठे कन्ते मनापे न करोतीति अत्थो. अथ वा पियं पियायमानो तुस्समानो मोदमानो सन्ते न कुरुते न सेवतीति अत्थो. यथा ‘‘राजानं सेवती’’ति एतस्मिं अत्थे राजानं पियं कुरुतेति सद्दसत्थविदू मन्तेन्ति, दुल्लभायं नीति साधुकं मनसि कातब्बा.
एत्थ च परिक्खारसद्दस्स अत्थुद्धारो नीयते, ‘‘परिक्खारोति सत्तहि नगरपरिक्खारेहि सुपरिक्खित्तं होती’’तिआदीसु परिवारो वुच्चति. ‘‘रथो सेतपरिक्खारो, झानक्खो चक्कवीरियो’’तिआदीसु अलङ्कारो. ‘‘ये चिमे पब्बजितेन जीवितपरिक्खारा समुदानेतब्बा’’तिआदीसु सम्भारो. एत्थेतञ्हि वुच्चति –
सासनञ्ञूहि विञ्ञूहि, परिक्खारोति सासने;
परिवारो अलङ्कारो, सम्भारो च पवुच्चति.
जागर निद्दक्खये. जागरोति. जागरं. दीघा जागरतो रत्ति.
तनादी एत्तका दिट्ठा, धातवो मे यथाबलं;
सुत्तेस्वञ्ञेपि पेक्खित्वा, गण्हव्हो अत्थयुत्तितोति.
तनादिगणोयं.
रुधादिछक्कं ¶ विविधत्थसारं,
मतिङ्करं विञ्ञुजनाधिरामं;
उळारछन्देहि सुसेवनीयं,
सुवण्णहंसेहि सुचिंव ठानं.
इति नवङ्गे साट्ठकथे पिटकत्तये ब्यप्पथगतीसु विञ्ञूनं
कोसल्लत्थाय कते सद्दनीतिप्पकरणे रुधादिछक्कं
नाम
सत्तरसमो परिच्छेदो.
१८. चुरादिगणपरिदीपन
इतो परं पवक्खामि, पचुरत्थहितक्करं;
चुरादिकगणनामं, नामतो अट्ठमं गणं.
चुर थेय्ये. थेननं थेय्यं, चोरिकाति वुत्तं होति. तस्मिं थेय्ये चुरध्तु वत्तति. चोरेति, चोरयति, चोरो, चोरी, चोरिका, चोरेतु, चोरयितुं, चोरेत्वा, चोरयित्वा. कत्तुत्थेसु णेणयता चुरादिगणलक्खणं. कारिते – चोरापेति, चोरापयति, चोरापेतुं, चोरापयितुं, चोरापेत्वा, चोरापयित्वा. कम्मेधनं चोरेहि चोरियति, चोरितं धनं. एस नयो सब्बत्थ.
ककारन्तधातु
लोक दस्सने. लोकेति, लोकयति, ओलोकेति, ओलोकयति, उल्लोकेति, उल्लोकयति, अपलोकेति, अपलोकयति, आलोकेति, आलोकयति, विलोकेति, विलोकयति. लोको, आलोको, लोकनं, ओलोकनं, उल्लोकनं, आलोकनं, विलोकनं, अपलोकनं, अवलोकनं. ओलोकेतुं, ओलोकयितुं, ओलोकेत्वा, ओलोकयित्वा. कारिते पन ‘‘ओलोकापेति, ओलोकापयति, ओलोकापेतुं, ओलोकापयितुं, ओलोकापेत्वा ¶ , ओलोकापयित्वा’’ इच्चेवमादीनि योजेतब्बानि. एस नयो सब्बत्थापि.
तत्थ लोकोति तयो लोका सङ्खारलोको सत्तलोको ओकासलोकोति. तत्थ ‘‘एको लोको सब्बे सत्ता आहारट्ठितिका’’ति आगतट्ठाने सङ्खारलोको वेदितब्बो. ‘‘सस्सतो लोको’ति वा ‘असस्सतो लोको’ति वा’’ति आगतट्ठाने सत्तलोको.
‘‘यावता चन्दिमसूरिया परिहरन्ति,
दिसा भन्ति विरोचमाना;
ताव सहस्सधा लोको,
एत्थ ते वत्तते वसो’’ति
आगतट्ठाने ओकासलोको.
अथ वा लोकोति तिविधो लोको किलेसलोको भवलोको इन्द्रियलोकोति. तत्थ रागादिकिलेसबहुलताय कामावचरसत्ता किलेसलोको. झानाभिञ्ञापरिबुद्धिया रूपावचरसत्ता भवलोको. आनेञ्जसमाधिबहुलताय विसदिन्द्रियत्ता अरूपावचरसत्ता इन्द्रियलोको. अथ वा किलिस्सनं किलेसो, विपाकदुक्खन्ति अत्थो. तस्मा दुक्खबहुलताय अपायेसु सत्ता किलेसलोको. तदञ्ञे सत्ता सम्पत्तिभवभावतो भवलोको. तत्थ ये विमुत्तिपरिपाचकेहि इन्द्रियेहि समन्नागता सत्ता, सो इन्द्रियलोकोति वेदितब्बं.
जातकट्ठकथायं पन –
‘‘सङ्खारलोको सत्तलोको ओकासलोको खन्धलोको आयतनलोको धातुलोकोति ¶ अनेकविधो लोको. एत्थ ‘एको लोको सब्बे सत्ता आहारट्ठितिका…पे… अट्ठारस लोका अट्ठारस धातुयो’ति एत्थ सङ्खारलोको वुत्तो. खन्धलोकादयो तदन्तोगधायेव. ‘अयं लोको परो लोको ब्रह्मलोको सदेवको’तिआदीसु पन सत्तलोको वुत्तो. ‘यावता चन्दिमसूरिया परिहरन्ति, दिसा भन्ति विरोचमाना. ताव सहस्सधा लोको, एत्थ तेवत्तते वसो’ति एत्थ ओकासलोको वुत्तो’’ति वुत्तं.
अत्थतो पन इन्द्रियबद्धानं खन्धानं समूहो सन्तानो च सत्तलोको, रूपादीसु सत्तविसत्तताय सत्तो, लोकियति एत्थ कुसलाकुसलं तब्बिपाको चाति. अनिन्द्रियबद्धानं रूपानं समूहो सन्तानो च ओकासलोको, लोकियन्ति एत्थ तसा थावरा च, तेसञ्च ओकासभूतोति, तदाधारणताय हेस ‘‘भाजनलोको’’तिपि वुच्चति. दुविधोपि चेस रूपादिधम्मे उपादाय पञ्ञत्तत्ता उपादापञ्ञत्तिभूतो अपरमत्थसभावो सप्पच्चये पन रूपारूपधम्मे उपादाय पञ्ञत्तत्ता तदुभयस्सापि उपादानानं वसेन परियायतो पच्चयायत्तवुत्तिता उपचरितब्बा, तदुभये खन्धा सङ्खारलोको, पच्चयेहि सङ्खरियन्ति, लुज्जन्ति पलुज्जन्ति चाति एत्थ पच्चयायत्तवुत्तिताय मग्गफलधम्मानम्पि सतिपि लुज्जनपलुज्जनत्ते तेभूमिकधम्मानंयेव ‘‘लोको’’ति अधिप्पेतत्ता नत्थि लोकतापज्जनं. तथा हि ते ‘‘लोकुत्तरा’’ति वुत्ता.
आलोकोति रस्मि, आलोकेन्ति एतेन भुसो पस्सन्ति जना चक्खुविञ्ञाणं वाति आलोको. ओलोकनन्ति ¶ हेट्ठा पेक्खनं. विलोकनन्ति उद्धं पेक्खनं. आलोकनन्ति पुरतो पेक्खनं. विलोकनन्ति द्वीसु पस्सेसु पेक्खनं, विविधा वा पेक्खनं. अपलोकनन्ति ‘‘सङ्घं अपलोकेत्वा’’तिआदीसु विय जानापनं. अवलोकनन्ति ‘‘नागावलोकितं अवलोकेत्वा’’तिआदीसु विय पुरिमकायं परिवत्तेत्वा पेक्खनं. ‘‘आलोकिते विलोकिते सम्पजानकारी होती’’ति एत्थापि भाववसेन आलोकनं आलोकितं विलोकनं विलोकितन्ति अत्थो गहेतब्बो.
थक पटिघाते. थकेति, थकयति द्वारं पुरिसो.
तक्क वितक्के. तक्केति, वितक्केति, वितक्कयति. तक्को, वितक्को, वितक्किता.
तत्थ तक्कनं तक्को, ऊहनन्ति वुत्तं होति, एवं वितक्को. अथ वा वितक्केन्ति एतेन, सयं वा वितक्केति, वितक्कनमत्तमेव वा एतन्ति वितक्को. ‘‘तक्को, वितक्को, अप्पना, ब्यप्पना, चेतसो अभिनिरोपना’’ति अभिधम्मे परियायसद्दा वुत्ता. वितक्केतीति वितक्किता, पुग्गलो. ‘‘अवितक्किता मच्चुमुपब्बजन्ती’’ति पाळि.
अकि लक्खणे. लक्खणं सञ्ञाणं, सञ्जाननकारणन्ति वुत्तं होति. अत्रिदं सल्लक्खितब्बं. ये इमस्मिं चुरादिगणे अनेकस्सरा असंयोगन्ता इकारानुबन्धवसेन निद्दिट्ठा धातवो, ते एवंवुत्तेहि इमेहि तीहि लक्खणेहि समन्नागता आख्यातत्तं नामिकत्तञ्च पापुणन्ता एकन्ततो निग्गहीतागमेन निप्फन्नरूपायेव भवन्ति, न कत्थचिपि विगतनिग्गहीतागमरूपानि भवन्ति. अङ्केति, अङ्कयति. अङ्कनं, अङ्को ¶ . समासे पन ‘‘ससङ्को, चक्कङ्कितचरणो’’तिआदीनि रूपानि भवन्ति.
सक्क वक्क भासने. सक्केति, सक्कयति. वक्केति, वक्कयति.
नक्क वक्क नासने. नक्केति, नक्कयति. वक्केति, वक्कयति.
चक्क चुक्क ब्यथने. चक्केति, चक्कयति. चुक्केति, चुक्कयति. चक्कं. चक्कन्ति केनट्ठेन चक्कं? चक्केति ब्यथति हिंसतीति अत्थेन चक्कं. चक्कसद्दो –
सम्पत्तियं लक्खणे च, रथङ्गे इरियापथे;
दाने रत्नधम्मखुर-चक्कादीसु पदिस्सति;
‘‘चत्तारिमानि भिक्खवे चक्कानि येहि समन्नागतानं देवमनुस्सान’’न्तिआदीसु हि अयं सम्पत्तियं दिस्सति. ‘‘पादतलेसु चक्कानि जातानी’’ति एत्थ लक्खणे. ‘‘चक्कंव वहतो पद’’न्ति एत्थ रथङ्गे. ‘‘चतुचक्कं नवद्वार’’न्ति एत्थ इरियापथे. ‘‘दद भुञ्ज च मा चप्पमादो, चक्कं वत्तस्सु पाणिन’’न्ति एत्थ दाने. ‘‘दिब्बं चक्करतनं पातुरहोसी’’ति एत्थ रतनचक्के. ‘‘मया पवत्तितं चक्क’’न्ति एत्थ धम्मचक्के. ‘‘इच्छाहतस्स पोसस्स, चक्कं भमति मत्थके’’ति एत्थ खुरचक्के. ‘‘खुरपरियन्तेन चेपि चक्केना’’ति एत्थ पहरणचक्के. ‘‘असनिविचक्क’’न्ति एत्थ असनिमण्डलेति.
तकि ¶ बन्धने. तङ्केति, तङ्कयति.
अक्क थवने. थवनं थुति. अक्केति, अक्कयति. अक्को. अक्कोति सूरियो. सो हि महाजुतिताय अक्कियति अभित्थवियति तप्पसन्नेहि जनेहीति अक्को. तथा हि तस्स ‘‘नत्थि सूरियसमा आभा. उदेतयं चक्खुमा एकराजा’’तिआदिना अभिक्खुति दिस्सति.
हिक्क हिंसायं. हिक्केति, हिक्कयति.
निक्क परिमाणे. निक्केति, निक्कयति.
बुक्क भस्सने. एत्थ सुनखभस्सनं भस्सनन्ति गहेतब्बं, न वाचासङ्खातं भस्सनं. बुक्केति, बुक्कयति. एत्थ च ‘‘बुक्कयति सा चोरे’’ इति लोकियप्पयोगो वेदितब्बो. भूवादिगणे पन ‘‘बुक्कति सा’’ति रूपं भवति. अञ्ञो तु ‘‘बुक्क परिभासने’’ इति पठति, एवं पठन्तेपि सुनखभस्सनमेवाधिप्पेतं.
दक लक अस्सादने. दकेति, दकयति. लकेति, लकयति.
तक्क लोक भासायं. तक्केति, तक्कयति. लोकेति, लोकयति.
चिक सिक आमसने. चिकेति, चिकयति. सिकेति, सिकयति.
ककारन्तधातुरूपानि.
खकारन्तधातु
लक्ख दस्सनङ्केसु. दस्सनं पस्सनं. अङ्को लञ्जनं. लक्खेति, लक्खयति. सल्लक्खेति, सल्लक्खयति. लक्खं विज्झति उसुना, लक्खं करोति.
गङ्गाय ¶ वालुका खीये, उदकं खीये महण्णवे;
महिया मत्तिका खीये, लक्खे न मम बुद्धिया.
कप्पलक्खणं. गोलक्खणं. इत्थिलक्खणं. धम्मानं लक्खणं. सल्लक्खना. उपलक्खना. पच्चुपलक्खना. लक्खधातुया युपच्चयन्ताय समादिपुब्बानं रूपानं नकारो दन्तजो.
भक्ख अदने. भक्खेति, भक्खयति. भक्खो नो लद्धो. भक्खयन्ति मिगाधमा. भूवादिगणे पन ‘‘भक्खती’’ति रूपं.
नक्ख सम्बन्धे. नक्खेति, नक्खयति.
मक्ख मक्खने. मक्खेति, मक्खयति. मक्खो, मक्खी. तत्थ मक्खोति परेहि कतगुणं मक्खेति पिसतीति मक्खो, गुणधंसना. ‘‘मक्खं असहमानो’’ति एत्थ पन अत्तनि परेहि कतं अवमञ्ञनं मक्खोति वुच्चति.
यक्ख पूजायं. यक्खेति, यक्खयति. यक्खो. यक्खोति महानुभावो सत्तो. तथा हि ‘‘पुच्छामि तं महायक्ख, सब्बभूतानमिस्सरा’’ति एत्थ सक्को देवराजा ‘‘यक्खो’’ति वुत्तो. अथ वा यक्खोति यक्खयोनियं निब्बत्तसत्तो. सब्बेपि वा सत्ता ‘‘यक्खा’’ति वुच्चन्ति. ‘‘परमयक्खविसुद्धिं पञ्ञापेन्ती’’ति एत्थ हि यक्खसद्दो सत्ते वत्तति. तथा हि यक्खोपि सत्तोपि देवोपि सक्कोपि खीणासवोपि यक्खोयेव नाम, महानुभावताय यक्खियति सरणगतेहि जनेहि नानापच्चयेहि नानाबलीहि च पूजियतीति यक्खो.
सत्ते देवे च सक्के च, खीणासवे च रक्खसे;
पञ्चस्वेतेसु अत्थेसु, यक्खसद्दो पवत्तति.
लक्ख ¶ आलोचने. लक्खेति, लक्खयति. लक्खं विज्झति उसुना.
मोक्ख आसने. मोक्खेति, मोक्खयति.
रुक्ख फारुस्से. फारुस्सं फरुसभावो. रुक्खेति, रुक्खयति. समासे ‘‘रुक्खकेसो, अतिरुक्खवचनो’’ति रूपानि. एत्थ च ‘‘समणो अयं पापो अतिरुक्खवाचो’’ति पाळि निदस्सनं. तत्थ अतिरुक्खवाचोति अतिफरुसवचनोति अत्थो.
खकारन्तधातुरूपानि.
गकारन्तधातु
लिङ्ग चित्तीकरणे. चित्तीकरणं विचित्रभावकरणं. लिङ्गेति, लिङ्गयति, लिङ्गं. एत्थ लिङ्गं नाम दीघरस्सकिसथूलपरिमण्डलादिभेदं सण्ठानन्ति गहणे अतीव युज्जति. तञ्हि नानप्पकारेहि विचित्रं होति, लिङ्गीयति विचित्तं करियति अविज्जातण्हाकम्मेहि उतुना वा चुण्णादीहि वा सरीरमिति लिङ्गं, अज्झत्तसन्तानतिणरुक्खादिकुण्डलकरण्डकादीसु पवत्तसण्ठानवसेनेतं दट्ठब्बं. लिङ्गसद्दो सद्दे सद्दप्पवत्तिनिमित्ते इत्थिब्यञ्जने पुरिसब्यञ्जने सञ्ञाणे आकारे चाति इमेसु अत्थेसु दिस्सति. अयञ्हि ‘‘रुक्खोति वचनं लिङ्ग’’न्ति एत्थ सद्दे दिस्सति. ‘‘सतलिङ्गस्स अत्थस्सा’’ति एत्थ सद्दप्पवत्तिनिमित्ते. ‘‘तेन खो पन समयेन अञ्ञतरस्स भिक्खुनो इत्थिलिङ्गं पातुभवती’’ति एत्थ इत्थिब्यञ्जने. ‘‘पुरिसलिङ्गनिमित्तकुत्ताकप्पान’’न्ति एत्थ पुरिसब्यञ्जने. ‘‘तेन लिङ्गेन जानाम, धुवं बुद्धो भविस्सती’’ति एत्थ सञ्ञाणे ¶ . ‘‘तेहि लिङ्गेहि तेहि निमित्तेहि तेहि आकारेहि आगन्तुकभावो जानितब्बो ‘‘आगन्तुका इमे’’ति एत्थ आकारे दिस्सति.
सद्दे च तन्निमित्ते च, काटकोटचिकाय च;
लक्खणे चेव आकारे, लिङ्गसद्दो पवत्तति.
मग अन्वेसने. मगेति, मगयति. मिगो, मगो, मगो, मगयमानो.
एत्थ च ‘‘यथा बिळारो मूसिकं मगयमानो’’ति पाळि निदस्सनं. ‘‘मिगो’’ति च ‘‘मगो’’ति च चतुप्पदो पवुच्चति. एत्थ मिगोति मगयति इतो चितो गोचरं अन्वेसति परियेसतीति मिगो. एवं मगो. एत्थ विसेसतो हरिण मिगो मिगो नाम. सामञ्ञतो पन अवसेसापि चतुप्पदा ‘‘मिगो’’ इच्चेव वुच्चन्ति. तथा हि सुसीमजातके ‘‘काळा मिगा सेतदन्ता तव इमे, परोसहस्सं हेमजालाभिसञ्छन्ना’’ति एतस्मिं पाळिप्पदेसे हत्थिनोपि मिगसद्देन वुत्ता ‘‘काळमिगा’’ति. अथ वा मगियति जीवितकप्पनत्थाय मंसादीहि अत्थिकेहि लुद्देहि अन्वेसियति परियेसियतीति मिगो, अरञ्ञजाता ससपसदहरिणेणेय्यादयो चतुप्पादा, एवं मगो. ‘‘अत्थं न लभते मगो’’ति एत्थ पन मगो वियाति मगो, बालोति अत्थो.
मग्ग गवेसने. मग्गेति, मग्गयति. मग्गो, मग्गनं.
एत्थ च मग्गोति पटिपदाय च पकतिमग्गस्स च उपायस्स च अधिवचनं. ‘‘महाविहारवासीनं, वाचनामग्गनिस्सित’’न्तिआदीसु पन कथापबन्धोपि ‘‘मग्गो’’ति वुच्चति. तत्र पटिपदा एकन्ततो जातिजराब्याधिदुक्खादीहि पीळितेहि सत्तेहि दुक्खक्खयं निब्बानं पापुणत्थाय मग्गितब्बो गवेसितब्बोति मग्गो. पकतिमग्गो ¶ पन मग्गमूळ्हेहि मग्गितब्बोति मग्गो. पकतिमग्गमूळ्हेहि च पटिपदासङ्खातारियमग्गमूळ्हा एव बहवो सन्ति. पकतिमग्गो हि कदाचि एव अद्धिकानं मुय्हति, ‘‘एस मग्गो’’ति नायका न दुल्लभा. अरियमग्गो पन सब्बदायेव सब्बलोकस्स मुय्हति, नायका परमदुल्लभा. तस्मा सो एव अविज्जासम्मूळ्हेहि मग्गितब्बोति मग्गो. अञ्ञेसं पन द्विन्नं धातूनं वसेनपि अत्थं वदन्ति गरू ‘‘किलेसे मारेन्तो गच्छतीति मग्गो’’ति. तं तं किच्चं हितं वा निप्फादेतुकामेहि मग्गियति गवेसियतीति मग्गो, उपायो. मग्गसद्दो हि ‘‘अभिधम्मकथामग्गं, देवानं सम्पवत्तयी’’ति एत्थ उपायेपि वत्तति. तथा हि अभिधम्मटीकायं ‘‘मग्गोति उपायो, खन्धायतनादीनं कुसलादीनञ्च धम्मानं अवबोधस्स सच्चप्पटिवेधस्सेव वा उपायभावतो अभिधम्मकथामग्गो’’ति वुत्तो, पबन्धो वा ‘‘मग्गो’’ति वुच्चति. सो हि दीघत्ता मग्गो वियाति मग्गो, तस्मा अभिधम्मकथापबन्धो अभिधम्मकथामग्गोति वुत्तो. इदानि पकतिपटिपदामग्गानं नामानि कथयाम. तेसु पकतिमग्गस्स –
‘‘मग्गो पन्थो पथो पज्जो, अञ्झसं वटुमा’यनं;
अद्धान’मद्धा पदवी, वत्तनि चेव सन्तती’’ति
इमानि नामानि. पटिपदामग्गस्स पन –
‘‘मग्गो पन्थो पथो पज्जो, अञ्जसं वटुमा’यनं;
नाव उत्तर सेतु च, कुल्लो च भिसि सङ्कमो’’ति
अनेकानि नामानि. एत्थ पन केचि ‘‘नावातिआदीनि पकतिमग्गस्स नामानी’’ति वदन्ति, तं न गहेतब्बं, पकतिमग्गस्स किस्मिञ्चिपि पाळिप्पदेसे ‘‘नावा’’तिआदीहि पदेहि वुत्तट्ठानाभावतो, अभिधानसत्थेसु च ‘‘नावा’’ इच्चादिकानं तदभिधानानं अनागतत्ता.
अयं ¶ पनेत्थ वचनत्थो – नावावियाति नावा, उत्तरन्ति एतेनाति उत्तरं, नावायेव उत्तरन्ति. अयञ्हि नावापरियायो ‘‘तरं, तरणं, पोतो, प्लवो’’ति. इमेपि तंपरियायायेव. उत्तरं वियाति उत्तरं. सेतु वियाति सेतु. कुल्लो वियाति कुल्लो. भिसि वियाति भिसि. सङ्कमो विय, सङ्कमन्ति वा एतेनाति सङ्कमो, सब्बमेतं अरियमग्गस्सेव नामं, न पकतिमग्गस्स. तथा हि ‘‘धम्मनावं समारूय्ह, सन्तारेस्सं सदेवक’’न्ति च, ‘‘धम्मसेतुं दळ्हं कत्वा, निब्बुतो सो नरासभो’’ति च, ‘‘कुल्लो’ति खो भिक्खवे अरियमग्गस्सेतं अधिवचन’’न्ति च एवमादिना तत्थ तत्थ भगवता अरियमग्गो ‘‘नावा’’तिआदीहि अनेकेहि नामेहि वुत्तो. अट्ठकथाचरियेहिपि सुत्तनिपातट्ठकथायं ‘‘बद्धा भिसि सुसङ्खता भगवा’’ति एतस्मिं पदेसे एवं अत्थसंवण्णना कता ‘‘भिसीति पत्थरित्वा पुथुलं कत्वा बद्धा ‘कुल्ला’ति वुच्चति लोके, अरियस्स विनये पन अरियमग्गो’ति.
‘मग्गो पज्जो पथो पन्थो, अञ्जसं वटुमा’यनं;
नावा उत्तर सेतु च, कुल्लो च भिसि सङ्कमो;
अद्धानं पभवो’च्चेव, तत्थ तत्थ पकासितो’’ति.
एवं आचरियेहि कताय अत्थसंवण्णनाय दस्सनतो च ‘‘नावातिआदीनिपि पकतिमग्गस्स नामानी’’ति वचनं न गहेतब्बं, यथावुत्तमेव वचनं गहेतब्बं.
कोचि पनेत्थ एवं वदेय्य ‘‘धम्मसेतुं दळ्हं कत्वा’ति एत्थ ‘धम्मसेतुन्ति मग्गसेतु’न्ति वचनतो धम्मसद्दो मग्गे वत्तति, न सेतुसद्दो’’ति. तन्न, धम्मसद्दो विय सेतुसद्दोपि मग्गे वत्ततीति सेतु वियाति सेतु, धम्मो एव सेतु धम्मसेतूति अत्थवसेन, एस नयो अञ्ञत्रापि. अपरम्पि वदेय्य ¶ ‘‘ननु ब्रह्मजालसुत्तन्तट्ठकथायं ‘दक्खिणुत्तरेन बोधिमण्डं पविसित्वा अस्सत्थदुमराजानं पदक्खिणं कत्वा पुब्बुत्तरभागे ठितो’ति इमस्मिं ठाने दक्खिणुत्तरसद्देन दक्खिणो मग्गो वुत्तो’’ति. न, अनेकेसु पाळिप्पदेसेसु अट्ठकथापदेसेसु च अभिधानसत्थेसु च मग्गवाचकस्स उत्तरसद्दस्स अनागतत्ता, तस्मा तत्थ एवमत्थो दट्ठब्बो ‘‘दक्खिणदिसतो गन्तब्बो उत्तरदिसाभागो दक्खिणुत्तरोति वुच्चति, एवंभूतेन दक्खिणुत्तरेन बोधिमण्डपविसनं सन्धाय दक्खिणुत्तरेन बोधिमण्डं पविसित्वाति वुत्त’’न्ति. अथ वा दक्खिणुत्तरेनाति दक्खिणपच्छिमुत्तरेन, एत्थ आदिअवसानग्गहणेन मज्झस्सपि गहणं दट्ठब्बं. एवं गहणंयेव हि यं जातकनिदाने वुत्तं ‘‘बोधिसत्तो तिणं गहेत्वा बोधिमण्डं आरूय्ह दक्खिणदिसाभागे उत्तराभिमुखो अट्ठासि, तस्मिं खणे दक्खिणचक्कवाळं ओसीदित्वा हेट्ठा अवीचिसम्पत्तं विय अहोसि, उत्तरचक्कवाळं उल्लङ्घित्वा उपरि भवग्गप्पत्तं विय अहोसि, बोधिसत्तो इदं सम्बोधिपापुणट्ठानं न भवति मञ्ञेति पदक्खिणं करोन्तो पच्छिमदिसाभागं गन्त्वा पुरत्थाभिमुखो अट्ठासी’’तिआदि, तेन समेति. अथापि वदेय्य ‘‘यदि उत्तरसद्दो दिसावाचको, एवञ्च सति ‘‘दक्खिणुत्तरेना’’ति एनयोगं अवत्वा ‘‘दक्खिणुत्तराया’’ति आययोगो वत्तब्बो’’ति. तन्न, दिसावाचकस्सपि सद्दस्स ‘‘उत्तरेन नदी सीता, गम्भीरा दुरतिक्कमा’’ति एनयोगवसेन वचनतो. अपिच दिसाभागं सन्धाय ‘‘दक्खिणुत्तरेना’’ति वचनं वुत्तं. दिसाभागो हि दिसा एवाति निट्ठमेत्थावगन्तब्बं.
गकारन्तधातुरूपानि.
घकारन्तधातु
लिघि ¶ भासने. लङ्घेति, लङ्घयति. एतानि बुद्धवचने अप्पसिद्धानिपि लोकिकप्पयोगदस्सनवसेन आगतानि. सासनस्मिञ्हि भूवादिगणचुरादिगणपरियापन्नस्स गत्यत्थवाचकउल्लङ्घनत्थपरिदीपकस्स धातुस्स रूपं अतीव पसिद्धं.
लङ्घ लङ्घने. लङ्घेति, लङ्घयति.
‘‘अतिकर’मकरा’चरिय, मय्हम्पेतं न रुच्चति;
चतुत्थे लङ्घयित्वान, पञ्चमियम्पि आवुतो’’ति
इमस्मिं सत्तिलङ्घनजातके चुरादिगणपरियापन्नस्स गत्यत्थवाचकस्स उल्लङ्घनत्थपरिदीपकस्स लङ्घधातुस्स ‘‘लङ्घयित्वा, लङ्घयित्वाना’’ति रूपे दिट्ठेयेव ‘‘लङ्घेति, लङ्घयती’’ति रूपानि दिट्ठानि एव होन्ति. भासत्थवाचकस्स पन तथारूपानि रूपानि न दिट्ठानि, एवं सन्तेपि पुब्बाचरियेहि दीघदस्सीहि अभिमतत्ता भासत्थवाचिकापि लङ्घधातु अत्थीति गहेतब्बा, एवं सब्बेसुपि भूवादिगणादीसु सासने अप्पसिद्धानम्पि रूपानं सासनानुकूलानं गहणं वेदितब्बं, अननुकूलानञ्च अप्पसिद्धानं छड्डनं.
अघ पापकरणे. अघेति, अघयति. अघं, अघो, अनघो.
तत्थ अघन्ति दुक्खं. ‘‘अघन्तं पटिसेविस्सं. वने वाळमिगाकिण्णे. खग्गदीपिनिसेविते’’ति इदं निदस्सनं. अघोति किलेसो. तेन अघेन अरहा अनघो. तत्थ अघयन्ति पापं करोन्ति सत्ता एतेनाति अघं, किन्तं? दुक्खं, एवं अघो. ननु च सप्पुरिसा दुक्खहेतुपि किलेसहेतुपि च अत्तनो सुखत्थाय पापं न करोन्ति. तथा हि –
‘‘न ¶ पण्डिता अत्तसुखस्स हेतु,
पापानि कम्मानि समाचरन्ति;
दुक्खेन फुट्ठा खलितापि सन्ता,
छन्दा च दोसा न जहन्ति धम्म’’न्ति
वुत्तं. एवं सन्ते कस्मा ‘‘अघ पापकरणे’’ति धातु च ‘‘अघयन्ति पापं करोन्ति सत्ता एतेनाति अघ’’न्तिआदिवचनञ्च वुत्तन्ति? सच्चं, येभुय्येन पन सत्ता दुक्खादिहेतु पापकम्मं करोन्ति, एतेसु सप्पुरिसा एव न करोन्ति, इतरे करोन्ति. एवं पापकरणस्स हि दुक्खं किलेसो च हेतु. तथा हि –
सुखीपि हेके न करोन्ति पापं,
अवण्णसंसग्गभया पुनेके;
पहू समानो विपुलत्थचिन्ती,
किंकारणा मे न करोसि दुक्ख’’न्ति
वुत्तं. अयञ्हि गाथा दुक्खहेतुपि सत्ता पापं करोन्तीति एतमत्थं दीपेति. ‘‘कुद्धो हि पितरं हन्ति, कुद्धो हन्ति समातर’’न्ति अयं पन किलेसहेतुपि पापं करोन्तीति एतमत्थं दीपेति, तस्मा अम्हेहि ‘‘अघ पापकरणे’’तिआदिवचनं वुत्तं.
घकारन्तधातुरूपानि.
चकारन्तधातु
लोच दस्सने. लोचेति, लोचयति. लोचनं. रूपारम्मणं लोचयति पस्सतीति लोचनं, चक्खु.
किचि मद्दने. किञ्चेति, किञ्चयति. किञ्चनं, अकिञ्चनो.
तत्थ ¶ किञ्चनन्ति पलिबोधो. किञ्चेति सत्ते मद्दतीति किञ्चनं. किञ्चनसद्दो मद्दनत्थे वत्तति. मनुस्सा हि वीहिं मद्दन्ता गोणं ‘‘किञ्चेहि कापिल, किञ्चेहि कापिला’’ति वदन्ति.
पचि वित्थारे. पञ्चेति, पञ्चयति. पपञ्चेति, पपञ्चयति. पपञ्चा.
एत्थ पपञ्चाति तण्हामानदिट्ठियो. एता हि अत्तनिस्सितानं सत्तानं संसारं पपञ्चेन्ति वित्थिन्नं करोन्तीति पपञ्चाति वुच्चन्ति. अथ वा पपञ्चेन्ति यत्थ सयं उप्पन्ना तंसन्तानं वित्थारेन्ति चिरं ठपेन्तीति पपञ्चा. लोकिया पन ‘‘अम्हाकं तुम्हेहि सद्धिं कथेन्तानं पपञ्चो होती’’तिआदीनि वदन्ता कालस्स चिरभावं पपञ्चोति वदन्ति, सासने पन द्वयम्पि लब्भति.
सिच्च कुड्डने. सिच्चेति, सिच्चयति.
वञ्चु पलम्भने. पलम्भनं उपलापनं. वञ्चेति, वञ्चयति. वञ्चको, वञ्चनं. भूवादिगणे पन वञ्चधातु गत्यत्थे वत्तति. ‘‘सन्ति पादा अवञ्चना’’ति हि पाळि
चच्च अज्झयने. चच्चेति, चच्चयति.
चु चवने. चावेति, चावयति. अञ्ञो ‘‘चु सहने’’ इति ब्रुते. चावेति, चावयति, सहतीति अत्थो.
अञ्चु विसेसने. अञ्चेति, अञ्चयति.
लोच भासायं. लोचेति, लोचयति. लोचनं, लोचयति समविसमं आचिक्खन्तं विय भवतीति लोचनं, चक्खु.
रच पतियतने. रचेति, रचयति. रचना, विरचितं, केसरचना, गाथारचना.
सूच ¶ पेसुञ्ञे. पिसुणभावो पेसुञ्ञं. सूचेति, सूचयति. सूचको.
पच्च संयमने. पच्चेति, पच्चयति.
रिच वियोजनसम्पज्जनेसु. रेचेति, रेचयति. सेट्ठिपुत्तं विरेचेय्य. विरेचेति, विरेचयति. विरेचको, विरेचनं.
वच भासने. वचेति, वचयति. भूवादिगणेपि अयं वत्तति. तदा तस्सा ‘‘वत्ति, वचति, अवोच, अवोचु’’न्तिआदीनि रूपानि भवन्ति. कारिते पन ‘‘अन्तेवासिकं धम्मं वाचेति, वाचयती’’ति रूपानि. वत्तुं, वत्तवे, वत्वा, वुत्तं, वुच्चति.
अच्च पूजायं. अच्चेति, अच्चयति. ब्रह्मासुरसुरच्चितो.
सूच गन्धने. सुचेति, सूचयति. सूचको, सुत्तं.
एत्थ च अत्तत्थपरत्थादिभेदे अत्थे सूचेतीति सुत्तं. तेपिटकं बुद्धवचनं.
कच दित्तियं. कच्चेति, कच्चयति. कच्चो.
एत्थ कच्चोति रूपसम्पत्तिया कच्चेति दिब्बति विरोचतीति कच्चो, एवंनामको आदिपुरिसो, तब्बंसे जाता पुरिसा ‘‘कच्चाना’’तिपि ‘‘कच्चायना’’तिपि ‘‘कातियाना’’तिपि वुच्चन्ति, इत्थियो पन ‘‘कच्चानी’’तिपि ‘‘कच्चायनी’’तिपि ‘‘कातियानी’’तिपि वुच्चन्ति.
चकारन्तधातुरूपानि.
छकारन्तधातु
मिलेछ ¶ अब्यत्तायं वाचायं. मिलेच्छेति, मिलेच्छयति. मिलक्खु.
एत्थ मिलक्खूति मिलेच्छेति अब्यत्तवाचं भासतीति मिलक्खु.
कुच्छ अवक्खेपे. अवक्खेपो अधोखिपनं. कुच्छेति, कुच्छयति.
विच्छ भासायं. विच्छेति, विच्छयति.
छकारन्तधातुरूपानि.
जकारन्तधातु
वज्ज वज्जने. वज्जेति, वज्जयति. परिवज्जनको. वज्जितो सीलवन्तेहि, कथं भिक्खु करिस्ससीति.
तुज्ज बलपालनेसु. तुज्जेति, तुज्जयति.
तुजि पिजि हिंसाबलदाननिकेतनेसु. निकेतनं निवासो. तुञ्जेति, तुञ्जयति. पिञ्जेति. पिञ्जयति.
खजि किच्छजीवने. खञ्जेति, खञ्जयति. खञ्जो.
खजि रक्खणे. तादिसानियेव रूपानि. भूवादिगणे ‘‘खजि गतिवेकल्लेति इमिस्सा ‘‘खञ्जती’’ति रूपं.
पूज पूजायं. पूजेति, पूजयति. पूजा. एसाव पूजना सेय्यो. पूजको, पूजितो, पूजनीयो, पूजनेय्यो, पूजेतब्बो, पुज्जो.
गज ¶ मद्दनसद्देसु. गजेति, गजयति. गजो.
तिज निसाने. तेजेति, तेजयति.
वज मग्गनसङ्खारेसु. वजेति, वजयति.
तज्ज सन्तज्जने. तज्जेति, तज्जयति. सन्तज्जेति, सन्तज्जयति. सन्तज्जितो.
अज्ज पटिसज्जने. अज्जेति, अज्जयति.
सज्ज सज्जने. सज्जेति, सज्जयति दानं. गमनसज्जो हुत्वा.
भज विस्सासे. भजेति, भजयति. भूवादिगणे पन ‘‘भजती’’ति रूपं, भत्ति, सम्भत्ति.
तुजि पिजि लुजि भजि भासायं. तुञ्जेति, तुञ्जयति. पिञ्जेति, पिञ्जयति. लुञ्जेति, लुञ्जयति. भञ्जेति, भञ्जयति. कथेतीति अत्थो.
रुज हिंसायं. रोजेति, रोजयति. रोगो.
भाज पुथकम्मनि. पुथकम्मं पुथक्करणं, विसुं क्रियाति अत्थो. भाजेति, भाजयति. विभाजेति, विभाजयति. विभत्ति.
सभाज सीतिसेवनेसु. सभाजेति, सभाजयति.
लज पकासने. लजेति, लजयति. लाजा.
युज संयमने. संपुब्बो बन्धने. योजेति, योजयति. संयोजेति, संयोजयति. संयोजनं.
मज्ज सोचेय्यालङ्कारेसु. मज्जेति, मज्जयति. सम्मज्जेति, सम्मज्जयति. सम्मज्जा.
भाज ¶ भाजनदानेसु. भाजेति, भाजयति. कथं वेस्सन्तरो पुत्तो, गजं भाजेति सञ्चय.
जकारन्तधातुरूपानि.
झञन्ता अप्पसिद्धा. सद्दसत्थे पन ‘‘ञा नियोजने’’ति पठन्ति, रूपं पन बुद्धवचनानुकूलं न भवति, तस्मा न दस्सितं अम्हेहि.
टकारन्तधातु
घट्ट घट्टने. घट्टनं वायामकरणं. घट्टेति, घट्टयति. एत्थ तु ‘‘घट्टेसि, घट्टेसि, किंकारणा घट्टेसि, अहं तं जानामी’’ति निदस्सनं.
घट सङ्घाते. पुब्बे विय क्रियापदानि, नामिकत्ते ‘‘घटो, घटा’’ति रूपानि. एत्थ गटोति पानीयघटो. घटाति समूहो ‘‘मच्छघटा’’तिआदीसु विय.
घट्ट चलने. घट्टेति, घट्टयति.
नट अवसन्दने. अवसन्दनं गत्तविक्खेपो. नटेति, नटयति.
चुट छुट कुट्ट छेदने. चुटेति, चुटयति. छुटेति, छुटयति. कुट्टेति, कुट्टयति.
पुट्ट चट्ट अप्पभावे. पुट्टेति, पुट्टयति. चुट्टेति, चुट्टयति, अप्पं भवतीति अत्थो.
मुट सञ्चुण्णने. मोटेति, मोटयति.
अट्ट सुट्ट अनादरे. अट्टेति, अट्टयति. सुट्टेति, सुट्टयति.
खट्ट ¶ संवरणे खट्टेति, खट्टयति.
सट्ट हिंसाबलदाननिकेतनेसु. सट्टेति, सट्टयति.
तुवट्ट निपज्जायं. तुवट्टेति, तुवट्टयति. छब्बग्गिया भिक्खू एकमञ्चे तुवट्टेन्ति.
छट्ट छट्टने. छट्टेति, छट्टयति. अत्रायं पाळि – सचे सो छट्टेति, इच्चेतं कुसलं. नोचे छट्टेति, पञ्चहङ्गेहि समन्नागतो भिक्खु रूपियछट्टको सम्मन्नितब्बो.
पुट हिंसायं. पोटेति, पोटयति.
कीट बन्धे. बन्धो बन्धनं. कीटेति, कीटयति. कीटो.
चुटि छेदने. चुण्टेति, चुण्टयति.
लुटि थेय्ये. लुण्टेति, लुण्टयति.
कूट अप्पसादे. कूटेति, कूटयति. कूटं रजतं. कूटा गावी. कुटतापसो.
चुट पुट फुट विभेदे. चुटेति, चुटयति. पोटेति, पोटयति. फोटेति, फोटयति. अङ्गुलियो फोटेसुं.
घट सङ्घाटे हन्त्यत्थे च. घटेति, घटयति.
पट पुट लुट घट घटि भासायं. पाटेति, पाटयति. पोटेति, पोटयति. लोटेति, लोटयति. घाटेति, घाटयति. घण्टेति, घण्टयति.
पट वट गन्थे. पटेति, पटयति. वटेति, वटयति.
खेट भक्खणे. खेटेति, खेटयति.
खोट खेपे. खोटेति, खोटयति.
कुटि दाहे. कुटेति, कुटयति.
युट संसग्गे. योटेति, योटयति.
वट विभजने. वटेति, वटयति.
टकारन्तधातुरूपानि.
ठकारन्तधातु
सठ ¶ सङ्खारगतीसु. सठेति, सठयति.
सुठ आलसिये. सोठेति, सोठयति.
सुठि सोसने. सुण्ठेति, सुण्ठयति.
सठ सिलाघायं. सठेति, सठयति.
सठ असम्माभासने. सठेति. सठयति, सठो.
एत्थ सठोति केराटिको. सठयतीति सठो, न सम्मा भासतीति अत्थो.
सठ केतवे. रूपं तादिसमेव.
‘‘सुदस्सं वज्जमञ्ञेसं, अत्तनो पन दुद्दसं…पे…
अत्तनो पन छादेति, कलिंव कितवासठो’’ति.
एत्थ साकुणिको ‘‘कितवा’’ति वुत्तो. तस्स इदं केतवं, तस्मिं केतवे अयं धातु वत्ततीति अत्थो.
कठि सोके. कण्ठेति, कण्ठयति.
ठकारन्तधातुरूपानि.
डकारन्तधातु
पटि परिहासे. पण्डेति, पण्डयति. उप्पण्डेति, उप्पण्डयति. मनुस्सानं नं भिक्खुनिं उप्पण्डिंसु.
लडि उक्खेपे. लण्डेति, लण्डयति.
खडि कडि छेदे. खण्डेति, खण्डयति. कण्डेति, कण्डयति. खण्डो, कण्डो.
पिडि ¶ सङ्घाते. पिण्डेति, पिण्डयति. पिण्डो.
एत्थ च पिण्डोति समूहसङ्खातो कलापोपि ‘‘चोळं पिण्डो रति खिड्डा’’ति एत्थ वुत्तो आहारसङ्खातो पिण्डोपि पिण्डोयेव.
कुडि वेधने. कुण्डेति, कुण्डयति. कुण्डलं.
मडि भूसायं हसने च. मण्डेति, मण्डयति. मण्डो, मण्डनं, मण्डितो.
भडि कल्याणे. कल्याणं कल्याणता. भण्डेति, भण्डयति. भण्डो.
एत्थ च भण्डोति धनं, अलङ्कारो वा. ‘‘भण्डं गण्हाति. समलङ्करित्वा भण्डेना’’ति च आदीसु विय.
दण्ड दण्डविनिपाते. दण्डेति, दण्डयति. दण्डो.
छड्ड छड्डने. छड्डेति, छड्डयति. छड्डनको. छड्डियति, छड्डितो. छड्डितुं, छड्डयितुं, छड्डेत्वा, छड्डयित्वा.
डकारन्तधातुरूपानि.
ढकारन्तधातु
वड्ढ आकिरणे. कंसपातिया पायासं वड्ढेति, वड्ढयति. भत्तं वड्ढेत्वा अदासि.
इमानि ढकारन्तधातुरूपानि.
णकारन्तधातु
वण्ण वण्णक्रियावित्थारगुणवचनेसु. वण्णो पसंसा. क्रिया करणं. वित्थारो वित्थिन्नता. गुणो सीलादिधम्मो. वचनं ¶ वाचा. वण्णेति, वण्णयति. वण्णो, वण्णं, सुवण्णं, संवण्णना.
वण्णसद्दो छविथुतिकुलवग्गकारणसण्ठानपमाणरूपायतनादीसु दिस्सति. तत्थ ‘‘सुवण्णवण्णोसि भगवा’’ति एवमादीसु छवियं. ‘‘कदा सञ्ञूळ्हा पन ते गहपति समणस्स गोतमस्स वण्णा’’ति एवमादीसु थुतियं. ‘‘चत्तारोमे भो गोतम वण्णा’’तिएवमादीसु कुलवग्गे. ‘‘अथ केन नु वण्णेन, गन्धथेनोति वुच्चती’’ति एवमादीसु कारणे. ‘‘महन्तं हत्थिराजवण्णं अभिनिम्मिनित्वा’’तिएवमादीसु सण्ठाने. ‘‘तयो पत्तस्स वण्णा’’ति एवमादीसु पमाणे. ‘‘वण्णो गन्धो रसो ओजा’’ति एवमादीसु रूपायतनेति.
तत्थ छवियन्ति छविगता वण्णधातु एव ‘‘सुवण्णवण्णो’’ति एत्थ वण्णग्गहणेन गहिताति अपरे. वण्णनं कित्तिया उग्घोसनन्ति वण्णो, थुति. वण्णियति असङ्करतो ववत्थपियतीति वण्णो, कुलवग्गो. वण्णियति फलं एतेन यथासभावतो विभावियतीति वण्णो, कारणं, वण्णं दीघरस्सादिवसेन सण्ठहनन्ति वण्णो, सण्ठानं. वण्णियति अड्ढमहन्तादिवसेन पमियतीति वण्णो, पमाणं. वण्णेति विकारमापज्जमानं हदयङ्गतभावं पकासेतीति वण्णो, रूपायतनं. एवं तेन तेन पवत्तिनिमित्तेन वण्णसद्दस्स तस्मिं तस्मिं अत्थे पवत्ति वेदितब्बा.
अपरम्पि ¶ वण्णसद्दस्स अत्थुद्धारं वदाम. वण्णसद्दो सण्ठानजाति रूपायतनकारणपमाणगुणपसंसाजातरूपपुळिनक्खरादीसु दिस्सति. अयञ्हि ‘‘महन्तं सप्पराजवण्णं अभिनिम्मिनित्वा’’तिआदीसु सण्ठाने दिस्सति, ‘‘ब्राह्मणोव सेट्ठो वण्णो, हीनो अञ्ञो वण्णो’’तिआदीसु जातियं. ‘‘परमाय वण्णपोक्खरताय समन्नागतो’’तिआदीसु रूपायतने.
‘‘न हरामि न भञ्जामि, आरा सिङ्घामि वारिजं;
अथ केन नु वण्णेन, गन्धथेनोति वुच्चती’’ति
आदीसु कारणे. ‘‘तयो पत्तस्स वण्णा’’तिआदीसु पमाणे. ‘‘कदा सञ्ञूळ्हा पन ते गहपति समणस्स गोतमस्स वण्णा’’तिआदीसु गुणे. ‘‘वण्णारहस्स वण्णं भासती’’तिआदीसु पसंसायं. ‘‘वण्णं अञ्जनवण्णेन, कालिङ्गम्हि वनिम्हसे’’ति एत्थ जातरूपे. ‘‘अकिलासुनो वण्णपथे खणन्ता’’ति एत्थ पुळिने. ‘‘वण्णागमो वण्णविपरियायो’’तिआदीसु अक्खरे दिस्सति. इच्चेवं सब्बथापि –
छवियं थुतियं हेमे, कुलवग्गे च कारणे;
सण्ठाने च पमाणे च, रूपायतनजातिसु;
गुणक्खरेसु पुळिने, वण्णसद्दो पवत्तति;
सुवण्णसद्दो छविसम्पत्तिगरुळजातरूपेसु आगतो. अयञ्हि ‘‘सुवण्णे दुब्बण्णे, सुगते दुग्गते’’ति, ‘‘सुवण्णता सुस्सरता’’ति ¶ च एवमादीसु छविसम्पत्तियं आगतो. ‘‘काकं सुवण्णा परिवारयन्ती’’तिआदीसु गरुळे. ‘‘सुवण्णवण्णो कञ्चनसन्निभत्तचो’’तिआदीसु जातरूपेति.
पुण सङ्घाते. पुणेति, पुणयति.
चुण सङ्कोचने. चुणेति, चुणयति.
चुण्ण पेरणे. चुण्णेति, चुण्णयति. चुण्णं. चुण्णविचुण्णं करोति.
सण दाने. सणेति, सणयति.
कुण सङ्कोचने. कुणेति, कुणयति. कुणो. कुणहत्थो. हत्थेन कुणी.
तूण पूरणे. तूणेति, तूणयति. तूणी.
एत्थ तूणीति सरकलापो. सा हि तूणेन्ति पूरेन्ति सरे एत्थाति तूणी.
भूण भासायं. भूणेति, भूणयति.
कण निमीलने. काणेति, काणयति. काणो.
एत्थ काणोति एकेन वा द्वीहि वा अक्खीहि परिहीनक्खि. अट्ठकथाचरिया पन ‘‘काणो नाम एकक्खिना काणो, अन्धो नाम उभयक्खिकाणो’’ति वदन्ति, तं काणन्धसद्दानं एकत्थसन्निपाते युज्जति. इतरथा काणकच्छपोपमसुत्ते वुत्तो कच्छपो एकस्मिं काणो सिया, एकक्खिकाणो च पन पुरिसो ‘‘अन्धो’’ति न वत्तब्बो सिया, तस्मा तेसमयुगळत्ते एकेकस्स यथासम्भवं द्विन्नं द्विन्नमाकारानं वाचकता दट्ठब्बा. तथा हि कोसलसंयुत्तट्ठकथायं ‘‘काणोति एकच्छिकाणो वा ¶ उभयच्छिकाणो वा’’ति वुत्तं. अथ वा ‘‘ओवदेय्यानुसासेय्या’’ति एत्थ ओवादानुसासनानं विय सविसेसता अविसेसता च दट्ठब्बा.
गण सङ्ख्याने. गणेति, गणयति. गणना, गणो.
एत्थ गणनाति सङ्ख्या. गणोति भिक्खुसमूहो. येसं वा केसञ्चि समूहो. समूहस्स च अनेकानि नामानि. सेय्यथिदं –
सङ्घो गणो समूहो च,
खन्धो सन्निचयो चयो;
समुच्चयो च निचयो,
वग्गो पूगो च रासि च.
कायो निकायो निकरो,
कदम्बो विसरो घटा;
समुदायो च सन्देहो,
सङ्घातो समयो करो.
ओघो पुञ्जो कलापो च,
पिण्डो जालञ्च मण्डलं;
सण्डो पवाहो इच्चेते,
समूहत्थाभिधायकाति.
किञ्चापि एते सङ्घगणसमूहादयो सद्दा समूहत्थवाचका, तथापि सङ्घगणसद्दायेव विनापि विसेसकपदेन भिक्खुसमूहे वत्तन्ति, नाञ्ञे, अञ्ञे पन सङ्घगणसद्देहि सद्धिं अञ्ञमञ्ञञ्च कदाचि समानत्थविसया होन्ति, कदाचि असमानत्थविसया, तस्मा यथापावचनं असम्मुय्हन्तेन योजेतब्बा. ‘‘एको, द्वे’’तिआदिना गणेतब्बोति गणो.
कण्ण ¶ सवने. कण्णेति, कण्णयति. कण्णो. कण्णयन्ति सद्दं सुणन्ति एतेनाति कण्णो, यो लोके ‘‘सवनं, सोत’’न्ति च वुच्चति.
कुण गुण आमन्तने. कुणेति, कुणयति. गुणेति, गुणयति. गुणो. गोणो.
एत्थ गुणोति सीलादयो धम्मा, केनट्ठेन ते गुणा. गोणापियति आमन्तापियति अत्तनि पतिट्ठितो पुग्गलो दट्ठुं सोतुं पूजितुञ्च इच्छन्तेहि जनेहीति गुणो. एत्थ किञ्चापि सीलादिधम्मानं आमन्तापनं नत्थि, तथापि तंहेतुआमन्तनं निमन्तनञ्च तेयेव करोन्ति नामाति एवं वुत्तं. तथा हि –
‘‘यथापि खेत्तसम्पन्ने,
बीजं अप्पम्पि रोपितं;
सम्मा धारं पवस्सन्ते,
फलं तोसेति कस्सक’’न्ति
एत्थ कस्सकस्स तुट्ठिउप्पत्तिकारणत्ता हेतुवसेन निच्चेतनस्सपि फलस्स तोसनं वुत्तं, एवमिधापि आमन्तापनकारणत्ता एवं वुत्तं. अञ्ञे पन ‘‘गुञ्जन्ते अब्ययन्ते इति गुणा’’ति अत्थं वदन्ति. तदनुरूपं पन धातुसद्दं न पस्साम, ‘‘गुण आमन्तने’’ इच्चेव पस्साम, विचारेत्वा गहेतब्बं.
वण गत्तविचुण्णने. वणेति, वणयति. वणो.
एत्थ वणोति अरु. सा हि सरीरं वणयति विचुण्णेति छिद्दावछिद्दं करोतीति वणोति वुच्चति.
पण्ण हरिते. पण्णेति, पण्णयति. तालपण्णं. सूपेय्यपण्णं.
एत्थ ¶ च हरितभावविगतेपि वत्थुस्मिं पण्णभावो रूळ्हितो पवत्तोति दट्ठब्बो. ‘‘पण्णं, पत्तं, पलासो, दलं’’ इच्चेते समानत्था.
पण ब्यवहारे. पणेति, पणयति. राजा च दण्डं गरुकं पणेति.
इमानि णकारन्तधातुरूपानि.
तकारन्तधातु
चिन्त चिन्तायं. चिन्तेति, चिन्तयति. चित्तं, चिन्ता, चिन्तना, चिन्तनको. कारिते ‘‘चिन्तापेति, चिन्तापयती’’ति रूपानि.
तत्थ चित्तन्ति आरम्मणं चिन्तेतीति चित्तं, विजानातीति अत्थो, सब्बचित्तसाधारणवसेनेतं दट्ठब्बं. एत्थ सिया – कस्मा ‘‘आरम्मणं चिन्तेतीति चित्त’’न्ति वत्वापि ‘‘विजानातीति अत्थो’’ति वुत्तं, ननु चिन्तनविजानना नानासभावा. न हि ‘‘चिन्तेती’’ति पदस्स ‘‘विजानाती’’ति अत्थो सम्भवति, दुप्पञ्ञस्स हि नानप्पकारेहि चिन्तयतोपि सुखुमत्थाधिगमो न होतीति? सच्चं, ‘‘विजानाती’’ति इदं पदं चित्तस्स सञ्ञापञ्ञाकिच्चेहि विसिट्ठविसयग्गहणं दीपेतुं वुत्तं सब्बचित्तसाधारणत्ता चित्तसद्दस्स. यञ्हि धम्मजातं ‘‘चित्त’’न्ति वुच्चति, तदेव विञ्ञाणं, तस्मा विजाननत्थं गहेत्वा सञ्ञापञ्ञाकिच्चाविसिट्ठविसयग्गहणं दीपेतुं ‘‘विजानाती’’ति वुत्तं.
इदानि अञ्ञगणिकधातुवसेनपि निब्बचनं पकासयाम – सब्बेसु चित्तेसु यं लोकियकुसलाकुसलमहाक्रियचित्तं, तं जवनवीथिवसेन अत्तनो सन्तानं चिनोतीति चित्तं, विपाकं कम्मकिलेसेहि चितन्ति चित्तं, इदं चिधातुवसेन निब्बचनं. यं किञ्चि लोके विचित्तं सिप्पजातं, सब्बस्स तस्स ¶ चित्तेनेव करणतो चित्तेति विचित्तेति विचित्तं करियति एतेनाति चित्तं, चित्तकरणताय चित्तन्ति वुत्तं होति, इदं चित्तधातुवसेन निब्बचनं. चित्तताय चित्तं, इदं पाटिपदिकवसेन निब्बचनं. तेनाहु अट्ठकथाचरिया ‘‘सब्बम्पि यथानुरूपतो चित्तताय चित्तं, चित्तकरणताय चित्तन्ति एवमेत्थ अत्थो वेदितब्बो’’ति.
एत्थ हि चित्तस्स सरागसदोसादिभेदभिन्नत्ता सम्पयुत्तभूमिआरम्मणहीनमज्झिमपणीताधिपतीनं वसेन चित्तस्स चित्तता वेदितब्बा. किञ्चापि एकस्स चित्तस्स एवं विचित्तता नत्थि, तथापि विचित्तानं अन्तोगधत्ता समुदायवोहारेन अवयवोपि ‘‘चित्त’’न्ति वुच्चति, यथा पब्बतनदीसमुद्दादिएकदेसेसु दिट्ठेसु पब्बतादयो दिट्ठाति वुच्चन्ति. तेनाहु अट्ठकथाचरिया ‘‘कामञ्चेत्थ एकमेव एवं चित्तं न होति, चित्तानं पन अन्तोगधत्ता एतेसु यं किञ्चि एकम्पि चित्तताय ‘चित्त’न्ति वत्तुं वट्टती’’ति.
एत्थ च वुत्तप्पकारानमत्थानं विनिच्छयो बवति. कथं? यस्मा यत्थ यत्थ यथा यथा अत्थो लब्भति, तत्थ तत्थ तथा तथा गहेतब्बो. तस्मा यं आसेवनपच्चयभावेन चिनोति, यञ्च कम्मुना अभिसङ्खतत्ता चितं, तं तेन कारणेन चित्तन्ति वुत्तं. यं पन तथा न होति, तं परित्तक्रियद्वयं अन्तिमजवनञ्च लब्भमानचिन्तनविचित्ततादिवसेन चित्तन्ति वेदितब्बं, हसितुप्पादो पन अञ्ञजवनगतिकोयेवाति.
इमानि चित्तस्स नामानि –
चित्तं मनो मानसञ्च, विञ्ञाणं हदयं मनं;
नामानेतानि वोहार-पथे वत्तन्ति पायतो.
चित्तसद्दो ¶ पञ्ञत्तियं विञ्ञाणे विचित्ते चित्तकम्मे अच्छरियेति एवमादीसु अत्थेसु दिस्सति. अयञ्हि ‘‘चित्तो गहपति. चित्तमासो’’तिआदीसु पञ्ञत्तियं दिस्सति. ‘‘चित्तं मनो मानस’’न्तिआदीसु विञ्ञाणे. ‘‘विचित्तवत्थाभरणा’’तिआदीसु विचित्ते. ‘‘दिट्ठं वो भिक्खवे चरणं नाम चित्त’’न्तिआदीसु चित्तकम्मे. ‘‘इङ्घ मद्दि निसामेहि, चित्तरूपंव दिस्सती’’तिआदीसु अच्छरियेति.
चित सञ्चेतने. चेतेति, चेतयति. रत्तो खो ब्राह्मण रागेन अभिभूतो अत्तब्याबाधायपि चेतेति, परब्याबाधायपि चेतेति, उभयब्याबाधायपि चेतेति. आकङ्खति चेतयति, तं निसेध जुतिन्धर. चेतना, सञ्चेतना. चेतयितं, चेतेत्वा, चेतयित्वा. सञ्चिच्च पाणं जीविता वोरोपेति.
तत्थ चेतनाति चेतयतीति चेतना, सद्धिं अत्तना सम्पयुत्तधम्मे आरम्मणे अभिसन्दहतीति अत्थो. सञ्चेतनाति उपसग्गवसेन पदं वड्ढितं. चेतयितन्ति चेतनाकारो. सञ्चिच्चाति सयं ञत्वा, चेच्च अभिवितरित्वाति अत्थो. इमानि चेतनाय नामानि –
सञ्चेतना चेतयितं, चेतना कम्ममेव च;
कम्मञ्हि ‘‘चेतना’’ त्वेव, जिनेनाहच्च भासितं.
अत्रायं पाळि ‘‘चेतनाहं भिक्खवे कम्मं वदामि, चेतयित्वा कम्मं करोति कायेन वाचाय मनसा’’ति.
मन्त ¶ गुत्तभासने. मन्तेति, मन्तयति, निमन्तेति, निमन्तयति, आमन्तेति, आमन्तयति. जना सङ्गम्म मन्तेन्ति, मन्तयन्ति, मन्तयिंसु रहोगता. निमन्तयित्थ राजानं. आमन्तयित्थ देविन्दो, विसुकम्मं महिद्धिकं. मन्ता, मन्तो. कारिते ‘‘मन्तापेति, मन्तापयती’’ति रूपानि.
एत्थ मन्ताति पञ्ञा, ‘‘गवेसनसञ्ञा’’तिपि वदन्ति. मन्तोति गुत्तभासनं. ‘‘उपस्सुतिकापि सुणन्ति मन्तं, तस्मा हि मन्तो खिप्पमुपेति भेद’’न्ति एत्थ हि गुत्तभासनं ‘‘मन्तो’’ति वुच्चति. अपिच मन्तोति छळङ्गमन्तो. वुत्तञ्च ‘‘ये मन्तं परिवत्तेन्ति, छळङ्गं ब्रह्मचिन्तित’’न्ति. एत्थ सिक्खा निरुत्ति कप्प ब्याकरण जोतिसत्थ छन्दोविचितिवसेन मन्तो ‘‘छळङ्गो’’ति वेदितब्बो. एतानि एव छ ‘‘वेदङ्गानी’’ति वुच्चन्ति. वेदो एव हि ‘‘मन्तो, सुती’’ति च वुत्तो. अथ वा मन्तोति वेदादिविज्जा.
यन्त सङ्कोचने. यन्तेति, यन्तयति. यन्तं, तेलयन्तं यथाचक्कं, एवं कम्पति मेदनी.
सत्त गतियं. सत्तेति, सत्तयति.
सन्त आमप्पयोगे. आमप्पयोगो नाम उस्सन्नक्रिया. सन्तेति, सन्तयति.
कित्त संसन्दने. कित्तेति, कित्तयति. ‘‘ये वोहं कित्तयिस्सामि, गिराहि अनुपुब्बसो. कित्तना परिकित्तना’’तिआदीसु पन कत्थना ‘‘कित्तना’’ति वुच्चति.
तन्त कुटुम्बधारणे. तन्तेति, तन्तयति. सतन्तो, सप्पधानोति अत्थो.
यत ¶ निकारोपकारेसु. यतेति, यतयति. नीतो च पटिदाने, यतधातु निउपसग्गतो परो पटिदाने वत्तति, निय्यातेति, निय्यातयति. तकारस्स पन दकारत्ते कते ‘‘निय्यादेति, निय्यादयति. रथं निय्यादयित्वान, अणणो एहि सारथी’’ति रूपानि.
वतु भासायं. वत्तेति, वत्तयति.
पत गतियं. पतेति, पतयति.
वात गतिसुखसेवनेसु. गति सुखं सेवनन्ति तयो अत्था. तत्थ सुखनं सुखं. वातेति, वातयति. वातो, वातपुप्फं. चीवरस्स अनुवातो.
केत आमन्तने. केतेति, केतयति. केतको.
सत्त सन्तानक्रियायं. सन्तानक्रिया नाम पबन्धक्रिया अविच्छेदकरणं. सत्तेति, सत्तयति. सत्तो.
‘‘किन्नु सन्तरमानोव, लायित्वा हरितं तिणं;
खाद खादाति लपसि, गतसत्तं जरग्गव’’न्ति
पाळियं पन ‘‘गतसत्तं जरग्गव’’न्ति पाठस्स ‘‘विगतजीवितं जिण्णगोण’’न्ति अत्थं संवण्णेसुं. इमिना सत्तसद्दस्स जीवितवचनं विय दिस्सति, ‘‘न सुकरा उञ्छेन पग्गहेन यापेतु’’न्ति एत्थ पग्गहसद्दस्स पत्तकथनं विय. सुट्ठु विचारेतब्बं.
सुत्त अवमोचने. सुत्तेति, सुत्तयति.
मुत्त पसवने. मुत्तेति, मुत्तयति. ओमुत्तेति, ओमुत्तयति. मुत्तं. अत्रायं पाळि ‘‘मुत्तेति ओहदेति चा’’ति. तत्थ मुत्तेतीति पस्सावं करोति. ओहदेतीति करीसं विस्सज्जेति. कारिते ‘‘मुत्तापेति, मुत्तापयती’’ति रूपानि.
कत्तर ¶ सेथिल्ले. कत्तरेति, कत्तरयति. कत्तरो. कत्तरदण्डो, कत्तरसुप्पं.
तत्थ कत्तरोति जिण्णो. महल्लकोति वुत्तं होति. केनट्ठेन? कत्तरयति अङ्गानं सिथिलभावेन सिथिलो भवतीति अत्थेन. कत्तरदण्डोति कत्तरेहि जिण्णमनुस्सेहि एकन्ततो गहेतब्बताय कत्तरानं दण्डो कत्तरदण्डो. तेनाहु अट्ठकथाचरिया ‘‘कत्तरदण्डोति जिण्णकाले गहेतब्बदण्डो’’ति. कत्तरसुप्पन्ति जिण्णसुप्पं. कत्तरञ्च तं सुप्पञ्चाति कत्तरसुप्पन्ति समासो.
चित्त चित्तकरणे, कदाचि दस्सनेपि. चित्तकरणं विचित्तभावकरणं. चित्तेति, चित्तयति. चित्तं.
तकारन्तधातुरूपानि.
थकारन्तधातु
कथ कथने. कथेति, कथयति. धम्मं साकच्छति. साकच्छा, कथा, परिकथा, अट्ठकथा.
तत्थ साकच्छतीति सह कथयति. अत्थो कथियति एतायाति अट्ठकथा, त्थकारस्स ट्ठकारत्तं.
याय’त्थमभिवण्णेन्ति, ब्यञ्जनत्थपदानुगं;
निदानवत्थुसम्बन्धं, एसा अट्ठकथा मता.
‘‘अट्ठकथा’’ति च ‘‘अत्थसंवण्णना’’ति च निन्नानाकरणं.
पथि गतियं. पन्थेन्ति, पन्थयन्ति. पन्थो. भूवादिगणे ‘‘पथ गतिय’’न्ति अकारन्तवसेन कथितस्स ‘‘पथति, पथो’’ति ¶ निग्गहीतागमवज्जितानि रूपानि भवन्ति, इध पन इकारन्तवसेन कथितस्स सनिग्गहीतागमानि रूपानि निच्चं भवन्तीति दट्ठब्बं.
पुत्थ आदरानादरेसु. पुत्थेति, पुत्थयति.
मुत्थ सङ्घाते. मुत्थेति, मुत्थयति.
वत्थ अद्दने. वत्थेति, वत्थयति.
पुथ भासायं. पोथेति, पोथयति. कथेतीति अत्थो.
पुथ पहारे. पोथेति, पोथयति. कुमारे पोथेत्वा अगमासि.
कथ वाक्यपबन्धे. कथेति, कथयति. कथा.
सथ दुब्बल्ये. सथेति, सथयति.
अत्थ पत्थ याचनायं. अत्थेति, अत्थयति. अत्थो. पत्थेति, पत्थयति. पत्थना. पटिपक्खं अत्थयन्ति इच्छन्तीति पच्चत्थिका.
थोम सिलाघायं. थोमेति, थोमयति. थोमना.
काथ हिंसायं. काथेति, काथयति.
सथ बन्धने. सथेति, सथयति.
सन्थ गन्थ सन्थम्भे. सन्थेति, सन्थयति. गन्थेति, गन्थयति. गन्थो.
थकारन्तधातुरूपानि.
दकारन्तधातु
हद ¶ करीसुस्सग्गे. करीसुस्सग्गो करीसस्स उस्सग्गो विस्सज्जनं. हदेति, हदयति. ओहदेति, ओहदयति.
विद लाभे. इमस्मिं ठाने लाभो नाम अनुभवनं, तस्मा विदधातु अनुभवने वत्ततीति अत्थो गहेतब्बो. सुखं वेदनं वेदेति. दुक्खं वेदनं वेदेति. वेदयति. वेदना, वित्ति. वेदयितं. सुखं वेदनं वेदयमानो.
कुदि अनतभासने. कुन्देति, कुन्दयति.
मिद सिनेहने. अत्र सिनेहो नाम पीति. मेदेति, मेदयति.
छद संवरणे. गेहं छादेति, छादयति. दोसं छादेति, छादयति. पटिच्छादेति, पटिच्छादयति. छत्तं. छन्ना कुटि.
तत्र छत्तन्ति आतपत्तं. आतपं छादेतीति छत्तं. पटिच्छादियतेति छन्ना.
चुद सञ्चोदने आणत्तियञ्च. चोदेति, चोदयति. चोदको, चुदितको, चोदना. आनन्दो बुद्धचोदितो.
तत्र चोदनाति चालना. चालनाति दोसारोपनाति अत्थो.
छद्द वमने. छद्देति, छद्दयति.
मद वित्तियोगे. मदेति, मदयति.
विद चेहनाख्याननिवासेसु. चेहना सञ्ञाणं. आख्यानं कथनं. निवासो निवसनं. वेदेति, वेदयति. पटिवेदेति, पटिवेदयति. पटिवेदयामि ते महाराज.
सद्द ¶ सद्दने. सद्देति, सद्दयति. विसद्देति, विसद्दयति. सद्दो, सद्दितो. दीघत्ते ‘‘सद्दायती’’ति रूपं.
एत्थ च ‘‘मं सद्दायतीति सञ्ञाय वेगेन उदके पती’’ति अट्ठकथापाठो निदस्सनं, इदं ‘‘पब्बतायती’’ति रूपं विय धातुवसेन निप्फन्नं न होतीति न वत्तब्बं, धातुवसेन निप्फन्नंयेवाति गहेतब्बं. सद्दोति सद्दियतीति सद्दो, यथावुच्चतीति वचनं. अथ वा सद्दियति अत्थो अनेनाति सद्दो. गरवो पन ‘‘सप्पतीति सद्दो. उदीरियति अभिलपियतीति अत्थो’’ति वदन्ति.
सूद आसेचने. सूदेति, सूदयति. सूदो.
सूदोति भत्तकारको, यो ‘‘रसको’’तिपि वुच्चति.
कन्द सातच्चे. सातच्चं सततभावो निरन्तरभावो. कन्देति, कन्दयति.
मुद संसग्गे. एकतोकरणं संसग्गो. मोदेति, मोदयति सत्तूनि सप्पिना.
नद भासायं. नादेति, नादयति. हेतुकत्तुरूपानीति न वत्तब्बानि पाळिदस्सनतो ‘‘सीहो च सीहनादेन, दद्दरं अभिनादयी’’ति. अञ्ञत्रापि संसयो न कातब्बो. इमस्मिं चुरादिगणे हेतुकत्तुरूपसदिसानम्पि सुद्धकत्तुरूपानं सन्दिस्सनतो.
सद अस्सादने. सादेति, सादयति. अस्सादेति, अस्सादयति. एत्थ आउपसग्गो रस्सवसेन ठितो.
गद देवसद्दे. देवसद्दो वुच्चति मेघसद्दो. गदेति, गदयति.
पद ¶ गतियं. पदेति, पदयति. पदं. इमिस्सा दिवादिगणे ‘‘पज्जती’’ति रूपं भवति, इध पन ईदिसानि.
छिद्द कण्णभेदे. छिद्देति, छिद्दयति. छिद्दं.
छिद द्वेधाकरणे. ननु भो यो चतुधा वा पञ्चधा वा अनेकसतधा वा छिन्दति, तस्स तं छेदनं द्वेधाकरणं नाम न होति, एवं सन्ते कस्मा सामञ्ञेन अवत्वा ‘‘द्वेधाकरणे’’ति द्विधा गहणं कतन्ति? द्विधाकरणं नाम न होतीति न वत्तब्बं, अनेकसतधा छेदनम्पि द्विधाकरणंयेव. अपरस्स हि अपरस्स छिन्नकोट्ठासस्स पुब्बेन एकेन कोट्ठासेन सद्धिं अपेक्खनवसेन द्विधाकरणं होतियेव. छेदेति, छेदयति.
यो ते हत्थे च पादे च, कण्णनासञ्च छेदयि;
तस्स कुज्झ महावीर, मा रट्ठं विनस्स इदं;
यो मे हत्थे च पादे च, कण्णनासञ्च छेदयि;
चिरं जीवतु सो राजा, न हि कुज्झन्ति मादिसाति.
छद अपवारणे. छादेति, छादयति. छत्तं. पुरिसस्स भत्तं छादयति.
ईदी सन्दीपने. ईदेति, ईदयति. ईकारन्तवसेन निद्दिट्ठत्ता सनिग्गहीतागमानि रूपानि न भवन्ति.
अद्द हिंसायं. अद्देति, अद्दयति.
वद भासायं. वादेति, वादयति. वादो.
तत्थ ‘‘वादेति, वादयती’’ति इमेसं ‘‘वदती’’ति सुद्धकत्तुवसेनेव अत्थो दट्ठब्बो, न हेतुकत्तुवसेन. तथा हि ‘‘सङ्केतं कत्वा विसंवादेति. ओवदेय्यानुसासेय्य. इदमेव सच्चन्ति च वादयन्ति. अविसंवादको लोकस्सा’’ति सुद्धकत्तुदीपकपाळिनया दिस्सन्ति ¶ , सद्दसत्थे च ‘‘वादयती’’ति सुद्धकत्तुपदं दिस्सति. तत्थ विसंवादेतीति मुसा वदेति, अथ वा विप्पलम्भेति, वादोति वचनं. ‘‘वादो जप्पो वितण्डा’’ति एवंविधासु तीसु कथासु वादसङ्खाता कथा. ‘‘वादापेति, वादापयती’’ति द्वेयेव हेतुकत्तुपदानि भवन्ति.
छदी इच्छायं. ईकारन्तोयं धातु, तस्मा सनिग्गहीतागमानिस्स रूपानि न भवन्ति. पुरिसस्स भत्तं छादेति, छादयति, रुच्चतीति अत्थो. पुरिसस्स भत्तं छादयमानं तिट्ठति छादेन्तं वा.
वदी अभिवादनथुतीसु. अयम्पि ईकारन्तो धातु, तस्मा इमस्सपि सनिग्गहीतागमानि रूपानि न भवन्ति. वादेति, वादयति, वन्दति, थोमेति वाति अत्थो. इमानि अनुपसग्गानि रूपानि. सद्दसत्थेपि च ‘‘वादयती’’ति अनुपसग्गवन्दनथुतिअत्थं पदं वुत्तं, सासने पन ‘‘अभिवादेति, अभिवादयति, अभिवादनं, भगवन्तं अभिवादेत्वा’’तिआदीनि सोपसग्गानि रूपानि दिस्सन्ति.
तत्थ अभिवादेत्वाति वन्दित्वा, थोमेत्वा वा, अयमस्माकं रुचि. आगमट्ठकथायं पन ‘‘अभिवादेत्वाति ‘सुखी अरोगो होतू’ति वदापेत्वा, वन्दन्तो हि अत्थतो एवं वदापेति नामा’’ति हेतुकत्तुवसेन अभिवादनसद्दत्थो वुत्तो, अम्हेहि पन वन्दनसद्दं सद्दसत्थनयमग्गहेत्वा सुद्धकत्तुवसेन अत्थो कथितो. अभिवादनञ्हि वन्दनंयेव, न वदापनं अभिसद्देन सम्बन्धितत्ता ‘‘अभिवादनसीलिस्सा’’ति एत्थ विय. इदञ्हि ‘‘अभिवादापनसीलिस्सा’’ति न वुत्तं. यदि च सद्दसत्थे वदापनमधिप्पेतं सिया, ‘‘वदी वदापनथुतीसू’’ति निस्सन्देहवचनं वत्तब्बं सिया ¶ , एवञ्च न वुत्तं, एवं पन वुत्तं ‘‘वदी अभिवादनथुतीसू’’ति, तेन वदापनमनधिप्पेतन्ति ञायति.
अथापि सिया ‘‘कस्सचि वुद्धेन विसिट्ठं वदापनं अभिवादन’’न्ति, एवम्पि नुपपज्जति कारितवसेन धातुअत्थस्स अकथेतब्बतो. तथा हि ‘‘पच पाके, छिदि द्विधाकरणे’’तिआदिना भाववसेन अत्थप्पकासनमत्तेयेव ‘‘पचति, पच्चति, पाचेति. छिन्दति, छिज्जति, छेदापेती’’तिआदीनि सकम्मकानि चेव अकम्मकानि च सकारितानि च रूपानि निप्फज्जन्ति, न च तदत्थाय विसुं विसुं धातुनिद्देसो करियति. तस्मा ‘‘वदी अभिवादनथुतीसू’’ति एत्थ कारितवसेन धातुअत्थो कथितोतिपि वत्तुं न सक्का क्रियासभावत्ता धातूनं. यथा पन ‘‘तक्केति, वितक्केति. तक्को, वितक्को’’तिआदीनि समानत्थानि, तथा ‘‘वादेति, अभिवादेती’’तिआदीनि समानत्थानि. अतो सद्दसत्थेपि सद्दसत्थविदूहि ‘‘तक्क वितक्के, वदी अभिवादनथुतीसू’’तिआदीनं धातूनं ‘‘तक्कयति, वादयती’’तिआदीनि अनुपसग्गानियेव रूपानि दस्सितानि, तानि च खो सुद्धकत्तुपदानियेव, न हेतुकत्तुपदानि, तस्मा ‘‘अभिवादनथुतीसू’’ति एतस्स ‘‘वदापनथुतीसू’’ति अत्थो नुपपज्जति.
किञ्च भिय्यो – ‘‘अभिवादेति, अभिवादयति. अभिवादेत्वा, अभिवादयित्वा’’तिआदीनि समानत्थानि, णेणयमत्तेन हि सविसेसानि. यदि ‘‘अभिवादेत्वा’’ति इमस्स पदस्स ‘‘सुखी अरोगो होतू’ति वदापेत्वा’’ति अत्थो सिया, ‘‘सिरसा अभिवादयि’’न्ति एत्थ ‘‘सिरसा’’ति पदं न वत्तब्बं सिया वदापनेन असम्बन्धत्ता. यस्मा वुत्तं तं पदं, तेन ञायति ‘‘अभिवादेत्वा’’तिआदीसु वदापनत्थो न इच्छितब्बो, वन्दनत्थो इच्छितब्बो थोमनत्थो च. यस्मा भूवादिगणे ‘‘वन्द अभिवादानथुतीसू’’ति इमस्स धातुस्स ‘‘वन्दती’’ति ¶ पदरूपस्स ‘‘अभिवन्दति, थोमेति चा’’ति अत्थोयेव इच्छितब्बो, न वदापनत्थो. तथा हि ‘‘वन्दे सुगतं गतिविमुत्त’’न्ति पदानमत्थं वदन्तेन टीकाचरियेनपि ‘‘वन्देति वन्दामि, थोमेमि चा’’ति वन्दनथोमनत्थोयेव दस्सितो, न अभिवादनसद्दत्थं पटिच्च वदापनत्थो, तस्मा ‘‘अभिवादेत्वा’’ति एत्थापि वन्दनथोमनत्थायेव इच्छितब्बा, न वदापनत्थो.
अथापि सिया ‘‘वन्दे’ति पदे कारितपच्चयो नत्थि, ‘अभिवादेत्वा’ति इमस्मिं पन अत्थि, तस्मा तत्थ वदापनत्थो न लब्भति, इध पन लब्भती’’ति. तन्न, ‘‘करोती’’तिसुद्धकत्तुपदस्सपि ‘‘निप्फादेती’’ति हेतुकत्तुपदवसेन विवरणस्स विय ‘‘वन्दे’’ति पदस्सपि ‘‘सुखी अरोगो होतू’ति वदापेत्वा’’ति विवरणस्स वत्तब्बत्ता. ‘‘अभिवादेत्वा’’ति इदञ्च ‘‘वन्दे’’ति पदमिव कारितपच्चयन्तं न होति. कस्माति चे? यस्मा ‘‘चिन्तेति, चिन्तयति. मन्तेति, मन्तयती’’तिआदीनं चुरादिगणिकानं सुद्धकत्तुपदानं ‘‘चिन्तापेति, चिन्तापयती’’तिआदीनियेव हेतुकत्तुपदानि दिस्सन्ति, तस्मा यदि हेतुकत्तुपदं अधिप्पेतं सिया, ‘‘अभिवादापेत्वा’’ति वा ‘‘अभिवादापयित्वा’’ति वा वत्तब्बं सिया, यस्मा पनेवं न वुत्तं, तस्मा तं कारितपच्चयन्तं न होतीति सिद्धं.
इमस्सत्थस्स आविभावत्थं इमस्मिं ठाने साट्ठकथं विधुरजातकप्पदेसं वदाम.
‘‘कथं नो अभिवादेय्य, अभिवादापयेथ वे;
यं नरो हन्तुमिच्छेय्य, तं कम्मं नुपपज्जती’’ति
अयं ताव जातकपाळि. अयं पन अट्ठकथापाठो ‘‘यञ्हि नरो हन्तुमिच्छेय्य, सो तं कथं नु अभिवादेय्य, कथं वा ¶ तेन अत्तानं अभिवादापयेथ वे. तस्स हि तं कम्मं न उपपज्जती’’ति. तत्थ पाळियं अभिवादेय्याति सुद्धकत्तुपदं तब्बाचकत्ता. अभिवादापयेथ वेति हेतुकत्तुपदं तब्बाचकत्ता. एवं विभागं पन ञत्वा पाळिया अट्टकथाय च अधिप्पायो गहेतब्बो ‘‘नरो यं पुग्गलं हन्तुं इच्छेय्य, सो हन्ता तं वज्झं पुग्गलं कथं नु अभिवादेय्य, सो वा हन्ता, तेन वज्झेन मं वन्दाहीति अत्तानं कथं वन्दापेय्या’’ति. एत्थ पन ‘‘राजानो चोरं सुनखेहिपि खादापेन्ती’’तिआदीसु विय करणवसेन ‘‘तेन वज्झेना’’ति पदं योजितं, अत्थो पन ‘‘तं वज्झ’’न्ति उपयोगवचनवसेन दट्ठब्बो द्विकम्मकत्ता सकारितपच्चयस्स सकम्मकधातुयाति. ननु एवं सन्ते ‘‘अट्ठकथाचरिया पस्सितब्बं न पस्सन्ति, अतित्थे पक्खन्दन्ती’’ति तेसं दोसो होतीति? न होति, सुणाथ अस्माकं सोधनं, तथा हि अट्ठकथाचरियेहि ‘‘अभिवादेत्वा’’ति एत्थ ‘‘वदी अभिवादनथुतीसू’’ति धातुया अत्थमग्गहेत्वा वोहारविसये कोसल्लसमन्नागतत्ता सण्हसुखुममत्थं सोतूनं बोधेतुं ‘‘वद वियत्तियं वाचाय’’न्ति धातुयेवत्थं गहेत्वा कारितपच्चयपरिकप्पनेन कारितत्थमादाय ‘‘अभिवादेत्वाति ‘सुखी अरोगो होतू’ति वदापेत्वा, वन्दन्तो हि अत्थतो एवं वदापेति नामा’’ति हेतुकत्तुवसेन अभिवादनसद्दत्थो वुत्तोति न कोचि तेसं दोसो. पूजारहा हि ते आयस्मन्तो, नमोयेव तेसं करोम, इदम्पि ठानं सुखुमं साधुकं मनसि कातब्बं. एवञ्हि करोतो पञ्ञा वड्ढतीति.
दकारन्तधातुरूपानि.
धकारन्तधातु
रन्ध ¶ पाके. सूदो भत्तं रन्धेति, रन्धयति. काकं सोकाय रन्धेहि. रन्धको. सूदेन ओदनो रन्धियति. रन्धितो. रन्धनं. पुरिसो सूदं सूदेन वा ओदनं रन्धापेति, रन्धापयति. रन्धेतुं, रन्धयितुं. रन्धित्वा, रन्धयित्वा, रन्धिय इच्चादीनि.
धू कम्पने. धावेति, धावयति.
गन्ध सूचने अद्दने च. सूचनं. पकासनं. अद्दनं परिप्लुता. गन्धेति, गन्धयति, गन्धो.
एत्थ गन्धोति गन्धेति अत्तनो वत्थुं सूचयति पकासेतीति गन्धो. पटिच्छन्नं वा पुप्फफलादिं ‘‘इदमेत्थ अत्थी’’ति पेसुञ्ञं उपसंहरन्तो विय पकासेतीति गन्धो. गमुधरधातुद्वयवसेनपि गन्धसद्दत्थो वत्तब्बो ‘‘गच्छन्तो धरियतीति गन्धो’’ इति, आह च ‘‘गच्छन्तो धरियतीति गन्धो, सूचनतोपि वा’’ति. गन्धसद्दो च ‘‘उप्पलगन्धथेनो’’ति एत्थ छेदने वत्ततीति दट्ठब्बो.
वध संयमे. वधेति, वधयति.
बुधि हिंसायं. बुन्धेति, बुन्धयति. पलिबुन्धेति, पलिबुन्धयति. पलिबोधो, परिसद्दो उपसग्गो, सो विकारवसेन अञ्ञथा जातो. तत्थ पलिबोधोति आवासपलिबोधादि. अपिच पलिबोधोति तण्हामानदिट्ठित्तयञ्च.
वद्ध छेदनपूरणेसु. वद्धेति, वद्धयति. वद्धकी. वद्धकीति गहकारको.
गद्ध अभिकङ्खायं. गद्धेति, गद्धयति. गद्धो. गद्धोति गिज्झो. ‘‘गद्धबाधिपुब्बो’’ति इदमेत्थ निदस्सनं.
सधु ¶ पहंसने. सधेति, सधयति.
वद्ध भासायं. वद्धेति, वद्धयति.
अन्ध दिट्ठूपसंहारे. दिट्ठूपसंहारो नाम चक्खुसञ्ञिताय दिट्ठिया उपसंहारो अपनयनं विनासो वा. चक्खु हि पस्सन्ति एतायाति दिट्ठीति वुच्चति. यं सन्धाय अट्ठकथासु ‘‘ससम्भारचक्खुनो सेतमण्डलपरिक्खित्तस्स कण्हमण्डलस्स मज्झे अभिमुखं ठितानं सरीरसण्ठानुप्पत्तिदेसभूते दिट्ठिमण्डले’’ति वुत्तं. टीकायम्पि च ‘‘दिट्ठिमण्डलेति अभिमुखट्ठितानं सरीरसण्ठानुप्पत्तिदेसभूते चक्खुसञ्ञिताय दिट्ठिया मण्डले’’ति वुत्तं. एवंभूताय दिट्ठिया उपसंहारे अन्धधातु वत्तति. अन्धेति, अन्धयति. चक्खूनि अन्धयिंसु, अन्धो. अन्धोति अन्धेतीति अन्धो. द्विन्नं चक्खूनं एकस्स वा वसेन नट्ठनयनो, एवमिध अन्धधातु वुत्तो. कच्चायने पन ‘‘खादामगमानं खन्धन्धगन्धा’’ति वचनेन अमधातुस्स अन्धादेसकरणवसेन रूपनिप्फत्ति दस्सिता.
बध बन्धने. मिगं बाधेति, बाधयति. बद्धो मिगो, बद्धोसि मारपासेन.
तत्थ बाधेतीति बन्धतीति सुद्धकत्तुवसेन अत्थो गहेतब्बो. एवं बाधयतीति एत्थापि. तथा हि ‘‘वातं जालेन बाधेसि, यो अनिच्छन्तिमिच्छसी’’ति एत्थ बाधेसीति बन्धसीति सुद्धकत्तुवसेन अत्थो. भूवादिगणे पन ‘‘बाध बद्धाय’’न्ति बाधधातुस्स वसेन ‘‘बाधती’’ति कत्तुपदं ‘‘बाधेति, बाधयती’’ति हेतुकत्तुपदं भवति. बद्धोति बाधियते बन्धियते सोति बद्धो.
धकारन्तधातुरूपानि.
नकारन्तधातु
मान ¶ पूजायं पेमने वीमंसायं. मानेति, मानयति. माता. विमानेति, विमानयति, पटिमानेति, पटिमानयति. मानना, सम्मानना, विमानना, विमानं, विमाननं, मानितो.
अमानना यत्थ सन्तो, सन्तानं वा विमानना;
हीनसम्मानना वापि, न तत्थ वसतिं वसे.
वीमंसति, वीमंसा, वीमंसियतीति वीमंसियमानो. वीमंसन्तो.
तत्थ मानेतीति पूजेति, अट्ठकथासु पन ‘‘मानेन्ती’’ति एतस्मिं ठाने अयमत्थो दस्सितो ‘‘मानेन्तीति मनेन पियायन्ति. पूजेन्तीति पच्चयेहि पूजेन्ती’’ति. सो वेवचनत्थप्पकासनवसेन वुत्तोति गहेतब्बो. माननपूजनसद्दा हि परियायसद्दत्ता वेवचनसद्दा एव. विमानेतीति अवमञ्ञति. विमानन्ति सोभाविसेसयोगतो विसिट्ठमानियताय विमानं, विसेसतो मानेतब्बन्ति हि विमानं, देवानं वसनट्ठानभूतं ब्यम्हं.
मन थम्भे. थम्भो चित्तस्स थद्धता. मानेति, मानयति. मानो.
थन देवसद्दे. देवसद्दो मेघसद्दो, थनेति, थनयति.
यथापि मेघो थनयं, विज्जुमाली सतक्ककु.
थलं निन्नञ्च पूरेति, अभिवस्सं वसुन्धरं.
यथा पावुसको मेघो, थनयन्तो सविज्जुको.
ऊन परिहानियं. ऊनेति, ऊनयति. ऊनो लोको.
धन सद्दे. धनेति, धनयति, धनिय्यति. धनि, धनं.
तत्थ ¶ धनीति सद्दो. धनन्ति सन्तकं, तञ्हि मम इदन्ति धनायितब्बं सद्दायितब्बन्ति धनन्ति. अयं पन धातु इच्छायम्पि वत्तति. ‘‘माता हि तव इरन्धति, विधूरस्स हदयं धनिय्यती’’ति पाळि निदस्सनं. तत्थ धनिय्यतीति पत्थेति इच्छति.
थेन चोरिये. चोरस्स भावो चोरियं. यथा सूरियं, यथा च दक्खियं. थेनेति, थेनयति. थेनो, थेनेत्वा.
तनु सद्दोपतापेसु. तानेति, तानयति. इधायं सवुद्धिका. तनादिगणे वित्थारत्थवसेन ‘‘तनोति, तनुते’’ति अवुद्धिका.
तवग्गन्तधातुरूपानि.
पकारन्तधातु
ञप तोसननिसानेसु. ञापेति, ञापयति, पञ्ञापेति, पञ्ञापयति, पञ्ञत्ति.
एत्थ च निद्देसे ‘‘पञ्ञापेती’’ति पदं निदस्सनं. तत्थ पञ्ञापेतीति कतनिब्बचनेहि वाक्यावयवेहि वित्थारवसेन निरवसेसतो देसितेहि वेनेय्यानं चित्तपरितोसनं बुद्धिनिसानञ्च करोतीति अत्थो. पपुब्बो निक्खिपने. आसनं पञ्ञापेति, पञ्ञापयति. ‘‘आसनं पञ्ञपेती’’ति रस्सत्तम्पि दिस्सति. अमतस्स द्वारं पञ्ञपेति, पञ्ञा. कारिते ‘‘पुरिसो पुरिसेन आसनं पञ्ञपापेती’’ति एकमेव पदं. तानि ‘‘पञ्ञापेति, पञ्ञापयती’’ति रूपानि यदा ‘‘ञा अवबोधने’’ति इमिस्सा रूपानि सियुं, तदा ¶ हेतुकत्तुरूपानि भवन्ति. एत्थ पन सुद्धकत्तुरूपानि तब्बाचकत्ता.
लप वियत्तियं वाचायं. लपेति, लपयति. लापो, लपनं, आलापो, सल्लापो, कथासल्लापो, लपितं.
ब्यप दाहे. झापेति, झापयति. झत्तो, झानं.
तत्थ झत्तोति खुद्दापरेतो पाचनग्गिना झापितोति झत्तो, ‘‘झत्ता अस्सु किलन्ता’’ति च पाळि. झानन्ति नीवरणधम्मे झापेतीति झानं, सवुद्धिकं. कारिते पन – झापापेति, झापापयति.
रूप रूपक्रियायं. रूपक्रिया नाम पकासनक्रिया. रूपेति, रूपयति. रूपं.
तत्थ रूपन्ति रूपयतीति रूपं. वण्णविकारं आपज्जमानं हदयङ्गतभावं पकासेतीति अत्थो. दिवादिगणे पनायं ‘‘रूपं रुप्पने’’ति भिज्जनादिअत्थं गहेत्वा ठिता.
कप्प विधिम्हि. विधि क्रिया. सीहसेय्यं कप्पेति. कप्पयति. मोरो वासमकप्पयि. सीहसेय्यं पकप्पेन्तं, बुद्धं वन्दामि गोतमं.
कप्प वितक्के विधिम्हि छेदने च. कप्पेति, कप्पयति, मोरो वासमकप्पयि. कप्पितमस्सु. पकप्पेति, पकप्पयति. सङ्कप्पेति, सङ्कप्पयति. कप्पो, सङ्कप्पो, विकप्पो. कप्पसमणो इच्चादीनि.
तत्थ कप्पोति परिच्छेदवसेन कप्पियतीति कप्पो. सङ्कप्पोति सङ्कप्पनं. विकप्पोति विविधा कप्पनं, अत्थस्स अनेकन्तिकभावो. इध कप्पसद्दस्स अत्थुद्धारो भवति.
कप्पसद्दो ¶ अभिसद्दहनवोहारकालपञ्ञत्तिछेदनविकप्पलेससमन्तभावादिअनेकत्थो. तथा हिस्स ‘‘ओकप्पनीयमेतं भोतो गोतमस्स, यथा तं अरहतो सम्मासम्बुद्धस्सा’’ति एवमादीसु अभिसद्दहनमत्थो. ‘‘अनुजानामि भिक्खवे पञ्चहि समणकप्पेहि फलं परिभुञ्जितु’’न्ति एवमादीसु वोहारो. ‘‘येन सुदं निच्चकप्पं विहरामी’’ति एवमादीसु कालो. ‘‘इच्चायस्मा कप्पो’’ति एवमादीसु पञ्ञत्ति. ‘‘अलङ्कतो कप्पितकेसमस्सू’’ति एवमादीसु छेदनं. ‘‘कप्पति द्वङ्गुलकप्पो’’ति एवमादीसु विकप्पो. ‘‘अत्थि कप्पो निपज्जितु’’न्ति एवमादीसु लेसो. ‘‘केवलकप्पं वेळुवनं ओभासेत्वा’’ति एवमादीसु समन्तभावो.
अथ वा कप्पसद्दो सउपसग्गो अनुपसग्गो च वितक्कविधानपटिभागपञ्ञत्तिकालपरमायुवोहारसमन्तभावाभिसद्दहन छेदन विनियोग विनय क्रिया लेसन्तर कप्पतण्हादिट्ठिअसङ्ख्येय्यकप्पमहाकप्पादीसु दिस्सति. तथा हेस ‘‘नेक्खम्मसङ्कप्पो अब्यापादसङ्कप्पो’’तिआदीसु वितक्के आगतो. ‘‘चीवरे विकप्पं आपज्जेय्या’’तिआदीसु विधाने, अधिकविधानं आपज्जेय्याति हि अत्थो. ‘‘सत्थुकप्पेन वत भो सावकेन सद्धिं मन्तयमाना न जानिम्हा’’तिआदीसु पटिभागे, सत्थुसदिसेनाति अयञ्हि तत्थ अत्थो. ‘‘इच्चायस्मा कप्पो’’तिआदीसु पञ्ञत्तियं. ‘‘येन ¶ सुदं निच्चकप्पं विहरामी’’तिआदीसु काले. ‘‘आकङ्खमानो आनन्द तथागतो कप्पं वातिट्ठेय्य कप्पावसेसं वा’’तिआदीसु परमायुम्हि. आयुकप्पो हि इध ‘‘कप्पो’’ति अधिप्पेतो. ‘‘अनुजानामि भिक्खवे पञ्चहि समणकप्पेहि फलं परिभुञ्जितु’’न्तिआदीसु समणवोहारे. ‘‘केवलकप्पं वेळुवनं ओभासेत्वा’’तिआदीसु समन्तभावे. ‘‘सद्धासद्दहना ओकप्पना अभिप्पसादो’’तिआदीसु अभिसद्दहने, सद्धायन्ति अत्थो. ‘‘अलङ्कतो कप्पितकेसमस्सू’’तिआदीसु छेदने. ‘‘एवमेव इतो दिन्नं, पेतानं उपकप्पती’’तिआदीसु विनियोगे. ‘‘कप्पकतेन अकप्पकतं संसिब्बितं होती’’तिआदीसु विनयक्रियायं. ‘‘अत्थि कप्पो निपज्जितुं, हन्दाहं निपज्जामी’’तिआदीसु लेसे. ‘‘आपायिको नेरयिको, कप्पट्ठो सङ्घभेदको, कप्पं निरयम्हि पच्चती’’ति च आदीसु अन्तरकप्पे.
‘‘न कप्पयन्ति न पुरक्खरोन्ति,
धम्मापि तेसं न पटिच्छितासे;
न ब्राह्मणो सीलवतेन नेय्यो,
पारङ्गतो न च पच्चेति तादी’’ति
आदीसु तण्हादिट्ठीसु. तथा हि वुत्तं निद्देसे ‘‘कप्पोति उद्दानतो द्वे कप्पा तण्हाकप्पो दिट्ठिकप्पो’’ति. ‘‘अनेकेपि संवट्टकप्पे अनेकेपि विवट्टकप्पे’’तिआदीसु असङ्ख्येय्यकप्पे ¶ . ‘‘चत्तारिमानि भिक्खवे कप्पस्स असङ्ख्येय्यानी’’तिआदीसु महाकप्पे. इच्चेवं –
वितक्के च विधाने च, पटिभागे तथेव च;
पञ्ञत्तियं तथा काले, परमायुम्हि च छेदने.
समन्तभावे वोहारे, अभिसद्दहनेपि च;
विनियोगे च विनय-क्रियायं लेसकेपि च.
विकप्पन्तरकप्पेसु, तण्हादिट्ठिस्वसङ्खये;
कप्पे च एवमादीसु, कप्पसद्दो पवत्तति.
कपि गतियं. कम्पेति, कम्पयति, गच्छतीति अत्थो. इमानि चलनत्थे पवत्तहेतुकत्तुरूपसदिसानि भवन्ति. चलनत्थे हि ‘‘कम्प कम्पने’’ति धातुया ‘‘कम्पती’’ति अकम्मकसुद्धकत्तुरूपं. ‘‘कम्पेती’’तिआदीनि सकम्मकानि हेतुकत्तुरूपानि ‘‘इदम्पि दुतियं सल्लं, कम्पेति हदयं ममा’’ति अकम्मकाय धातुया सकम्मकरूपदस्सनतो.
खपि खन्तियं. खम्पेति, खम्पयति.
थूप समुस्सये. समुस्सयो आरोहो उब्बेधो. थूपेति, थूपयति. थूपो, थूपिका.
तप खये. तपेति, तपयति.
उप पज्जने. उपेति, उपयति.
चप कक्कने. चपेति, चपयति.
सुप्प माने. सुप्पेति, सुप्पयति.
डप डिप सङ्घाते. डापेति. डापयति. डेपेति, डेपयति.
कप ¶ अवकम्पने. कपेति, कपयति. कपणो. कपणोति करुणायितब्बो. अञ्ञत्थ पन ‘‘कप्पती’’ति रूपं वदन्ति.
गुप कुप धूप भासायं. गोपेति, गोपयति. कोपेति, कोपयति. धूपेति, धूपयति.
किप दुब्बल्ले. किपेति, किपयति.
खेप पेरणे. पेरणं चुण्णिकरणं, खेपेति, खेपयति.
तप पीणने. तपेति, तपयति.
आपु लम्बने. आपेति, आपयति. आपो.
तप दाहे. तपेति, तपयति. तपो, तापो. आतापो, सन्तापो. कारिते – तापेति, तापयति. तत्थ तपोति अकुसलानं तापनट्ठेन तपो, सीलं.
ओपथप थपने. ओपेति, ओपयति. न तेसं कोट्ठे ओपेन्ति. थपेति, थपयति. थपितो. थपयित्वा पटिच्छदं ववट्ठपेति. वोट्ठब्बनं.
एत्थ च ‘‘वि अव थपेति, वि अव थपन’’न्ति छेदो. एत्थ पुरिमे सरलोपो थस्स ठत्तं विसदिसभावेन द्वित्तञ्च. पच्छिमे पन सरलोपो, अवस्स ओकारत्तं, थस्स ठत्तं, पस्स वत्तं, वस्स द्वित्तं, वकारद्वयस्स च बकारद्वयं भवति. वोट्ठब्बनन्ति च ब्यवत्थापकचित्तस्स नामं. नकारलोपे ‘‘वोट्ठब्ब’’न्ति अपरम्पि रूपं भवति.
माप मापने. पण्णसालं मापेति, मापयति. यो पाणमतिमापेति, पण्णसाला सुमापिता.
यप यापने. यापनं पवत्तनं. तेन सो तत्थ यापेति. यापयति. यापना.
तत्थ ¶ यापेतीति इदं याधातुस्स पयोगत्ते सति कारितपदं भवति. तथा हि ‘‘उय्यापेन्ति नामा’’ति पाळि दिस्सति.
पकारन्तधातुरूपानि.
फकारन्ताधातुरूपानि अप्पसिद्धानि.
बकारन्तधातु
सम्ब सम्बन्धे. सम्बन्धो दळ्हबन्धनं. सम्बेति, सम्बयति. सम्बलं.
सबि मण्डले. मण्डलं परिमण्डलता. रूपं तादिसमेव.
कुबि अच्छादने. कुम्बेति, कुम्बयति.
लुबि दुबि अद्दने. अद्दनं हिंसा. लुम्बेति, लुम्बयति. दुम्बेति, दुम्बयति.
पुब्ब निकेतने. निकेतनं निवासो. पुब्बेति, पुब्बयति.
गब्ब माने. मानो अहंकारो. गब्बेति, गब्बयति. गब्बनं, गब्बितो. तत्थ गब्बतीति न सङ्कुचति.
बकारन्तधातुरूपानि.
भकारन्तधातु
भू पत्तियं. पत्ति पापनं. सकम्मिका धातु. भावेति, भावयति. पभावेति, पभावयति. इत्थम्भूतो. चक्खुभूतो, ञाणभूतो, धम्मभूतो, ब्रह्मभूतो.
तत्थ ¶ भावेतीति पुरिसो गच्छन्तं पुरिसमनुगच्छन्तो पापुणातीति अत्थो. एस नयो सेसक्रियापदेसुपि. एत्थ च ‘‘भावेती’’तिआदीनि यत्थ सचे ‘‘भू सत्ताय’’न्ति धातुया रूपानि होन्ति, तत्थ हेतुकत्तुरूपानि नाम होन्ति. ‘‘भावेति कुसलं धम्म’’न्तिआदीनेत्थ निदस्सनपदानि. भावेतीति हि वड्ढेतीति अत्थो. इध पन सुद्धकत्तुरूपत्ता पापुणातीति अत्थो. इत्थम्भूतोति इमं पकारं भूतो पत्तो. ‘‘चक्खुभूतो’’तिआदीनि पन ‘‘भू सत्तायं, भू पत्तिय’’न्ति द्विगणिकानं द्विन्नं धातूनं वसेन अट्ठकथाटीकानयनिस्सितं अत्थं पकासयिस्साम आगमिकानं कोसल्लत्थाय. तत्थ चक्खुभूतोति यथा चक्खु सत्तानं दस्सनत्थं परिणेति, एवं लोकस्स याथावदस्सनसाधनतो दस्सनकिच्चपरिणायकट्ठेन चक्खुभूतो. अथ वा चक्खु विय भूतोतिपि चक्खुभूतो. पञ्ञाचक्खुमयत्ता वा सयम्भूञाणेन पञ्ञाचक्खुं भूतो पत्तोति चक्खुभूतो. विदितकरणट्ठेन ञाणभूतो, असाधारणं वा ञाणं भूतो पत्तोति ञाणभूतो, अविपरीतसभावट्ठेन, परियत्तिधम्मप्पवत्तनतो वा हदयेन चिन्तेत्वा वाचाय निच्छारितधम्ममयोति धम्मभूतो. बोधिपक्खियधम्मेहि वा उप्पन्नत्ता लोकस्स च तदुप्पादनतो अनञ्ञसाधारणं वा धम्मं भूतो पत्तोति धम्मभूतो. सेट्ठट्ठेन ब्रह्मभूतो. अथ वा ब्रह्मं वुच्चति मग्गो तेन उप्पन्नत्ता लोकस्स च तदुप्पादनत्ता, तञ्च सयम्भूञाणेन भूतो पत्तोति ब्रह्मभूतो. एवं द्विन्नं धातूनं वसेन वुत्तो अत्थो वेदितब्बो.
अपरानि चेत्थ निदस्सनपदानि वेदितब्बानि. ‘‘ताता मयं महल्लका सुद्धोदनमहाराजपुत्तं बुद्धभूतं सम्भावेय्याम वा नो वा, तुम्हे तस्स सासने पब्बजेय्याथा’’ति च ‘‘अथ ¶ खो थेरा भिक्खू आयस्मन्तं रेवतं सहजातियं सम्भाविंसू’’ति चाति. अञ्ञानिपि पनेत्थ ‘‘मनुस्सभूतो, देवभूतो’’तिआदीनि योजेतब्बानि. तथा हि संसारमोचकपेतवत्थु अट्ठकथायं ‘‘मनुस्सभूतातिमनुस्सेसु जाता, मनुस्सभावं वा पत्ता’’ति अत्थो संवण्णितो.
भू अवकम्पने. अयम्पि सकम्मको. भावेति, भावयति. मनोभावनीया भिक्खू.
एत्थ च भावेतीति अनुकम्पति पुत्तं वा भातरं वा यंकिञ्चि. मनोभावनीयाति ‘‘दीघायुका होन्तु भदन्ता अरोगा अब्यापज्जा’’ति एवमादिना भावेतब्बा अनुकम्पितब्बाति मनोभावनीया. अञ्ञत्थ पन मनोभावनीयाति मनोवड्ढनकाति अत्थो. येसु हि दिट्ठेसु मनो वड्ढति, ‘‘ते मनोभावनीया’’ति वुच्चन्ति.
लभ आभण्डने. लभेति, लभयति.
जभि नासने. जम्भेति, जम्भयति.
लाभ पेसने. लाभेति, लाभयति. ‘‘लभ लाभेति धातुस्स रूपानि चे, कारितरूपानि भवन्ति.
दभी भये. ईकारन्तायं धातु, तेन सनिग्गहीतागमानि रूपानि न भवन्ति. दभेति, दभयति.
दूभ सन्थम्भे. दूभेति, दूभयति.
वम्भ विद्धंसने. वम्भेति, वम्भयति. वम्भना. छब्बग्गिया भिक्खू भिक्खुं वम्भेन्ति.
भकारन्तधातुरूपानि.
मकारन्तधातु
आतेन ¶ चमु धोवने. आपुब्बो चमुधातु धोवने वत्तति. आचमेति, आचमयति. आचमनकुम्भी.
एत्थ पन ‘‘ततो हि सो आचमयित्वा लिच्छवी, थेरस्स दत्वा युगानि अट्ठा’’ति अप्पसक्कारपेतवत्थुपाळिप्पदेसो निदस्सनं. तत्थ आचमयित्वाति हत्थपादधोवनपुब्बकं मुखं विक्खालेत्वा. अयं पन धातु भूवादिगणिकत्ते ‘‘चमती’’ति भक्खनत्थं गहेत्वा तिट्ठति.
कमु इच्छाकन्तीसु. कामेति, कामयति. कामो, कन्ति, निकन्ति, कामना, कामयमानो,कामेन्तो, अभिक्कन्तं. अभिक्कन्तवण्णा.
एत्थ च कामोति रूपादिविसयं कामेतीति कामो. कामियतीति वा कामो, किलेसकामवत्थुकामवसेनेतं दट्ठब्बं. किलेसो हि तेभूमकवट्टसङ्खातञ्च वत्थु ‘‘कामो’’ति वुच्चति. मारोपि वा देवपुत्तो ‘‘कामो’’ति वुच्चति. सो हि अच्चन्तकण्हधम्मसमङ्गिताय पपञ्चसमतिक्कन्तेपि बुद्धपच्चेकबुद्धबुद्धसावके अत्तनो वसे ठपेतुं कामेतीति ‘‘कामो’’ति वुच्चति.
वुत्तञ्चेतं पोराणकविरचनायं –
‘‘वन्दे वन्देहमस्सत्थं, यत्थ सन्तज्जितो जितो;
कामो कामोघतिण्णेन, बुद्धेन वसता सता’’ति;
इमानि पनस्स नामानि –
कामो नमुचि कण्हो च, वसवत्ती पजापति;
पमत्तबन्धु मदनो, पापिमा दम्मकोपि च;
कन्दप्पो च रतिपति, मारो च कुसुमायुधो;
अञ्ञे ¶ अञ्ञानिपि वदन्ति. तानि सासनानुलोमानि न होन्तीति इध न दस्सितानि. अट्ठकथासु पन ‘‘मारो, नमुचि, कण्हो, पमत्तबन्धू’’ति चत्तारियेव नामानि आगतानि.
इदानि अभिक्कन्तसद्दस्स भूवादिगणे ‘‘कमु पदविक्खेपे’’ति वोहारसीसेन वुत्तस्स कमुधातुस्स वसेन इध च ‘‘कमु इच्छाकन्तीसू’’ति वुत्तस्स कमुधातुस्स वसेन अत्थुद्धारं कथयाम. अभिक्कन्तसद्दो खयसुन्दराभिरूपअब्भनुमोदनेसु दिस्सति. ‘‘अभिक्कन्ता भन्ते रत्ति, निक्खन्तो पठमो यामो, चिरनिसिन्नो भिक्खुसङ्घो’’तिआदीसु खये दिस्सति. ‘‘अयं इमेसं चतुन्नं पुग्गलानं अभिक्कन्ततरो च पणीततरो चा’’तिआदीसु सुन्दरे.
‘‘को मे वन्दति पादानि, इद्धिया यससा जलं;
अभिक्कन्तेन वण्णेन, सब्बा ओभासयं दिसा’’ति
आदीसु अभिरूपे. ‘‘अभिक्कन्तं भन्ते’’तिआदीसु अब्भनुमोदने. इच्चेवं –
खयस्मिं सुन्दरे चेव, अथो अब्भनुमोदने;
अभिरूपे अभिक्कन्त-सद्दो दिस्सति सासने.
थोम सिलाघायं. सिलाघा पसंसा. थोमेति, थोमयति. थोमितो, थोमना.
यम अपरिवेसने. यमेति, यमयति. यमो.
सम ¶ वितक्के. सामेति, सामयति. समा. निसामेति, निसामयति. निसामनं. पटिसामेति, पटिसामयति. पटिसामनं.
तत्थ समाति संवच्छरो, सो ‘‘समा’’ति इत्थिलिङ्गवसेन वुच्चति. ‘‘यो यजेथ सतं सम’’न्ति एत्थ हि समासद्दो इत्थिलिङ्गो, उपयोगवसेन पन ‘‘सम’’न्ति वुत्तो.
इमानि संवच्छरस्स नामानि ‘‘संवच्छरो, वच्छरो, समा, हायनो, सरदो, वस्सो’’तिआदीनि भवन्ति. निसामेतीति वितक्केति उपधारेति. एत्थ हि ‘‘इङ्घ मद्दि निसामेहि, निग्घोसो यादिसो वने’’ति पाळि निदस्सनं. तत्थ निसामेहीति वितक्केहि उपधारेहीति अत्थो. पटिसामेतीति भण्डं गुत्तट्ठाने निक्खिपति.
सम आलोचने. आलोचनं पेक्खनं. सामेति, सामयति. निसामनं.
एत्थ पन निसामेतीति पेक्खति ओलोकेति. तथा हि ‘‘इङ्घ मद्दि निसामेहि, चित्तं रूपंव दिस्सती’’ति पाळि दिस्सति. तत्थ हि निसामेहीति ओलोकेहीति अत्थो. धातूनमत्थातिसयेन योगोति वचनतो पन उपसग्गयोगतो वा सवनेपि अयं वत्तति. तथा हि ‘‘ततो कण्हाजिनायापि, निसामेहि रथेसभा’’तिआदिका पाळियो दिस्सन्ति. तत्थ निसामेहीति सुणोहीति अत्थो.
अम रोगे. अमेति, अमयति. अन्धो. बिलङ्कपादो अन्धनखो.
तत्थ अन्धोति नट्ठनयनो वुच्चति. अन्धनखोति पूतिनखो. उभयथापि सरोगत्तं सूचितं.
भाम ¶ कोधे. भामेति, भामयति.
गोम उपलेपने. गोमेति, गोमयति.
साम स्वान्तने आमन्तने. स्वान्तनं सामप्पयोगो. आमन्तनं अव्हायनं पक्कोसनं. सामेति, सामयति.
सङ्गाम युद्धे. सङ्गामेति, सङ्गामयति. द्वे राजानो सङ्गामेसुं. सङ्गामो. आतो गमु ईसमधिवासने. आगमेति, आगमयति, कामावचरधम्मे निस्साय रूपारूपधम्मो समुदागमेति, समुदागमयति. उपासको धम्मसवनन्तरायं अनिच्छन्तो ‘‘आगमेथ आगमेथा’’ति आह. समुदागमनं, आगमनं. आगमेन्तो, आगमयमानो.
तत्र आगमेतीति ईसकं अधिवासेति. समुदागमेतीति सम्पवत्तति. भूवादिगणे ‘‘गमयती’’ति हेतुकत्तुवसेन वुत्तं, इध पन उपसग्गनिपातपुब्बकानि कत्वा ‘‘आगमेती’’तिआदीनि सुद्धकत्तुवसेन वुत्तानीति दट्ठब्बं.
मकारन्तधातुरूपानि.
इति चु रादिगणे पवग्गन्तधातुरूपानि
समत्तानि.
यकारन्तधातु
यु जिगुच्छायं. यावेति, यावयति. यवो.
ब्यय खये. ब्ययेति, ब्यययति. अब्ययीभावो.
ब्यय चित्तसमुस्सग्गे. तादिसंयेव रूपं.
यकारन्तधातुरूपानि.
रकारन्तधातु
पर गतियं. परेति, परयति. एत्थ च ‘‘इति खो आनन्द कुसलानि सीलानि अनुपुब्बेन अग्गाय परेन्ती’’ति पाळि निदस्सनं. तत्थ अग्गाय परेन्तीति अरहत्तत्थाय गच्छन्ति.
गर उग्गमे. गरेति, गरयति. गरु.
चर असंसये. चरेति, चरयति.
पूरि अप्पायने. पूरेति, पूरयति.
वर इच्छायं. वरेति, वरयति. वरो, वरं, वरन्तो. एते वरानं चतुरो वरेमि. एतं सक्क वरं वरे.
तत्थ वरोति वरियते वरितब्बोति वरो. वरन्ति वरेतीति वरं, इच्छन्तो पत्थेन्तोति अत्थो.
‘‘महामहारहं सक्य-मुनि नीवरणा रणा;
मुत्तं मुत्तं सुदस्सनं, वन्दे बोधिवरं वर’’न्ति
पुराणकविरचनायं ‘‘वर’’न्ति पदस्स विय. एवं वरेतीति वरन्तो. वरेति वरेमि इच्छामि याचामि. कारिते ‘‘पवारेती’’ति रूपं, इच्छापेतीति अत्थो. निसेधनत्थे पनिदं कारितं न होति.
सर अक्खेपे. सरेति, सरयति. सरो. सरोति सद्दो.
सार दुब्बल्ये. सारेति, सारयति. दुब्बलो भवतीति अत्थो.
कुमार कीळायं. कुमारेति, कुमारयति. कुमारो, कुमारको. कुमारी, कुमारिका.
एत्थ ¶ कुमारयति तत्थ तत्थ कीळतीति कुमारो. सो एव अतिदहरत्ता कुमारको. एस नयो इतरत्रापि.
सूर वीर विक्कन्तियं. विक्कन्ति विक्कमनं. सूरेति, सूरयति. वीरेति, वीरयति. सूरो, वीरो. सासनिकेहि पन सद्धम्मविदूहि एवं धातुसभावानम्पि सूरवीरसद्दानं निब्बचनं न दस्सितं, केवलं पन तत्थ तत्थ ‘‘सूरोति विसिट्ठउरो’’ति च ‘‘महावीरोति महाविक्कन्तो’’ति च ‘‘वीरोति वीरियवा’’ति च अत्थविवरणमत्तमेव दस्सितं.
पार तीर कम्मसम्पत्तियं. कम्मसम्पत्ति नाम कम्मस्स परिसमापनं निट्ठापनं. पारेति, पारयति. तीरेति, तीरयति. पारं. तीरं. विक्कमामि न पारेमि, भूमिं सुम्भामि वेगसा. तं किच्चं तीरेत्वा गतो. सन्तीरणं, तीरणपरिञ्ञाति च आदीनि एत्थ दस्सेतब्बानि.
तत्थ न पारेमीति छिन्दितुं न सक्कोमीति अत्थो.
ईर खेपने. ईरेति, ईरयति.
जर वयोहानिम्हि. जरेति, जरयति. जरा. पाळियं पन ‘‘जीरती’’ति पाठो.
वर आवरणे. वारेति, वारयति. निवारेति, निवारयति. निवारेता. परिवारेति, परिवारयति. परिवारो. पवारेति, पवारयति. पवारणं. पवारणन्ति निसेधनं वा काम्यदानं वा.
धर धारणे. धारेति, धारयति. आधारो, आधारको, धम्मो इच्चादीनि.
तत्थ धम्मोति अनेकविधेसु धम्मेसु लोकुत्तरो उप्पादितो सच्छिकतो च चतूसु अपायेसु संसारे वा ¶ सत्ते अपतमाने धारेतीति धम्मो. अथ वा सोतापन्नादीहि अरियेहि धारियति, नु पुथुज्जनेहीतिपि धम्मो. चतुभूमिको पन सकलक्खणं धारेतीति धम्मो. कक्खळत्तादिना फुसनादिना सन्तिआदिना सकसकभावेन पण्डितेहि धारियति सल्लक्खियतीतिपि धम्मो. तेपिटको पन पाळिधम्मो सकत्थपरत्थादिभेए अत्थे धारेतीति धम्मो. केचि तु विदू ‘‘पापके अकुसले धम्मे धुनाति कम्पेति विद्धंसेतीति धम्मो’’ति धूधातुवसेनपि निब्बचनं वदन्ति, तं मग्गधम्मे अतीव युज्जति, फलनिब्बानपरियत्तिधम्मेसु पन परियायेन युज्जति.
धम्मसद्दो परियत्तिहेतुगुणनिस्सत्तनिज्जीवतादीसु दिस्सति. अयञ्हि ‘‘धम्मं परियापुणाति सुत्तं गेय्य’’न्तिआदीसु परियत्तियं दिस्सति. ‘‘हेतुम्हि ञाणं धम्मपटिसम्भिदा’’तिआदीसु हेतुम्हि.
‘‘न हि धम्मो अधम्मो च, उभो समविपाकिनो;
अधम्मो निरयं नेति, धम्मो पापेति सुग्गति’’न्ति
आदीसु गुणे. ‘‘तस्मिं खो पन समये धम्मा होन्ति. धम्मेसु धम्मानुपस्सी विहरती’’तिआदीसु निस्सत्तनिज्जीवतायं.
अथ वा धम्मसद्दो सभावपञ्ञापुञ्ञपञ्ञत्तिआपत्तिपरियत्तिनिस्सत्तनिज्जीवताविकारगुणपच्च- यपच्चयुप्पन्नादीसु दिस्सति. अयञ्हि ‘‘कुसला धम्मा अकुसला धम्मा अब्याकता धम्मा’’तिआदीसु सभावे दिस्सति.
यस्सेते ¶ चतुरो धम्मा, सद्धस्स घरमेसिनो;
सच्चं धम्मो धिति चागो, स वे पेच्च न सोचती’’ति
आदीसु पञ्ञायं.
‘‘न हि धम्मो अधम्मो च, उभो समविपाकिनो;
अधम्मो निरयं नेति, धम्मो पापेति सुग्गति’’न्तिआदीसु
पुञ्ञे. ‘‘पञ्ञत्तिधम्मा, निरुत्तिधम्मा, अधिवचनाधम्मा’’तिआदीसु पञ्ञत्तियं. ‘‘पाराजिका धम्मा, सङ्घादिसेसा धम्मा’’तिआदीसु आपत्तियं. ‘‘इध भिक्खु धम्मं जानाति सुत्तं गेय्यं वेय्याकरण’’न्तिआदीसु परियत्तियं. ‘‘तस्मिं खो पन समये धम्मा होन्ति. धम्मेसु धम्मानुपस्सी विहरती’’तिआदीसु निस्सत्तनिज्जीवतायं. ‘‘जातिधम्मा जराधम्मा मरणधम्मा’’तिआदीसु विकारे. ‘‘छन्नं बुद्धधम्मान’’न्तिआदीसु गुणे. ‘‘हेतुम्हि ञाणं धम्मपटिसम्भिदा’’तिआदीसु पच्चये. ‘‘ठितावसा धातु धम्मट्ठितता धम्मनियामता’’तिआदीसु पच्चयुप्पन्ने.
अथ वा धम्मसद्दो परियत्तिसच्चसमाधिपञ्ञापकतिपुञ्ञापत्तिञेय्यादीसु बहूसु अत्थेसु दिट्ठप्पयोगो. तथा हि ‘‘इध भिक्खु धम्मं परियापुणाती’’तिआदीसु परियत्तियं दिस्सति. ‘‘दिट्ठधम्मो पत्तधम्मो’’तिआदीसु सच्चे. ‘‘एवंधम्मा ते भगवन्तो अहेसु’’न्तिआदीसु समाधिम्हि. ‘‘सच्चं धम्मो धिति चागो’’ति एवमादीसु पञ्ञायं. ‘‘जातिधम्मानं भिक्खवे सत्तान’’न्ति एवमादीसु पकतियं. ‘‘धम्मो हवे रक्खति धम्मचारि’’न्ति एवमादीसु पुञ्ञे. ‘‘चत्तारो पाराजिका धम्मा’’तिआदीसु ¶ आपत्तियं. ‘‘कुसला धम्मा’’तिआदीसु ञेय्ये. एवं धम्मसद्दप्पवत्तिविसया विविधा अट्ठकथाचरियेहि दस्सिता, तत्थ तत्थ पन आदिसद्देन युत्तिविसयादयो च अत्था गहेतब्बा. तथा हि धम्मसद्दो –
‘‘नेस धम्मो महाराज, यं त्वं गच्छेय्य एकको;
अहम्पि तेन गच्छामि, येन गच्छसि खत्तिया’’ति
आदीसु युत्तियं वत्तति. ‘‘मनञ्च पटिच्च धम्मे च उप्पज्जति मनोविञ्ञाण’’न्तिआदीसु विसये. ‘‘सतञ्च धम्मो न जरं उपेती’’ति एत्थ निब्बाने वत्तति. तत्र या निस्सत्तता, सा एव निज्जीवता. यो च हेतु, सो एव पच्चयो.
इच्चेवं –
परियत्तिपच्चयेसु, गुणे निस्सत्तताय च;
सभावे चेव पञ्ञायं, पुञ्ञे पञ्ञत्तियम्पि च.
आपत्तियं विकारे च, पच्चयुप्पन्नकेपि च;
सच्चसमाधिपकति-ञेय्येसु युत्तियम्पि च;
विसये चेव निब्बाने, धम्मसद्दो पवत्तति.
केचि पन धम्मसद्दस्स पवत्तिविसयानं दसधाव परिच्छेदं वदन्ति.
ञेय्यमग्गे च निब्बाने, सभावे अथ जातियं;
मने विसयपुञ्ञेसु, भावे पावचनेपि च;
इमेसु दसस्वत्थेसु, धम्मसद्दो पवत्तति.
तत्र अत्थुद्धारोति समानसद्दवचनीयानं अत्थानं उद्धरणं अत्थुद्धारो.
रकारन्तधातुरूपानि.
लकारन्तधातु
पाल ¶ रक्खणे. ‘‘रक्खणं, ताणं, गोपनं, अवनं, पालनं, रक्खा, रक्खणा, गुत्ति’’ इच्चेते परियाया. पालेति, पालयति. पालको, बुद्धपालो. अम्बपाली गणिका. समो भवतु पालिना. पालितो, पालनं, पाळि.
एत्थ पाळीति अत्थं पालेतीति पाळि, लस्स ळत्तं. अथ वा अन्तोदकं रक्खणट्ठेन महतो तळाकस्स थिरा महतीति पाळि वियाति पाळि, परियत्तिधम्मो. अपरो नयो पकट्ठानं उक्कट्ठानं सीलादिअत्थानं बोधनतो सभावनिरुत्तिभावतो बुद्धादीहि भासितत्ता च पकट्ठानं वचनप्पबन्धानं आळीति पाळि.
पाळिसद्दो पाळिधम्मे, तळाकपाळियम्पि च;
दिस्सते पन्तियञ्चेव, इति ञेय्यं विजानता.
अयञ्हि ‘‘पाळिया अत्थमुपपरिक्खन्ती’’तिआदीसु परियत्तिधम्मसङ्खाते पाळिधम्मे दिस्सति. ‘‘महतो तळाकस्स पाळी’’तिआदीसु तळाकपाळियं. ‘‘पाळिया निसीदिंसू’’तिआदीसु पन्तियं, पटिपाटिया निसीदिंसूति अत्थो. इमस्मिं पनत्थे धातुया किच्चं नत्थि. पाटिपदिको हि पन्तिवाचको पाळिसद्दो.
तिल सिनेहने. तेलेति, तेलयति. तेलं, तिलो, तिलं.
तत्थ तिलोति तिलगच्छो. तिलन्ति तप्फलं. ततो पन निक्खन्तो सिनेहो तेलं. सो हि ‘‘तिलानं इदन्ति तेल’’न्ति वुच्चति. यदि एवं ‘‘सासपतेल’’न्तिआदिवचनं न युज्जेय्याति? नो न युज्जति, ‘‘तिलसिनेहने’’ति एवं वुत्ताय तिलधातुया सामञ्ञतो यस्स ¶ कस्सचि सिनेहस्स वचनतो. तेन ‘‘सासपतेलं, मधुकतेल’’न्तिआदयो सासने पयोगा दिस्सन्ति. मयं पन तिलधातुवसेन निप्फन्नानं तिलगच्छतप्फलवाचकानं ‘‘तिलो, तिल’’न्ति सद्दरूपानं पकासनमुखेन ‘‘तिलानं इदन्ति तेल’’न्ति वदाम, न पन तेन वचनेन सासपादीनं सिनेहस्स अतेलत्तं वदाम. अथ किञ्चरहीति चे? तद्धितविधाने विञ्ञुनं कोसल्लत्थं तिलसद्दं पटिच्च ‘‘तिलानं इदन्ति तेल’’न्ति वदाम. सिनेहसङ्खातस्स सासपादीनं तेलस्स वचनं न जहाम, तस्मा उदाहरणप्पकासने ‘‘तिलो, तिलं, तेल’’न्ति अवत्वा ‘‘तेलं, तिलो, तिल’’न्ति अम्हेहि वुत्तं. इदञ्हि वचनं तेलस्स सामञ्ञतो सिनेहे पवत्तिं दीपेति. तेनेव च सासने ‘‘तिलतेलं, सासपतेल’’न्तिआदिना विसेसवचनम्पि दिस्सतीति निट्ठमेत्थावगन्तब्बं. अपिच तेलसद्दो येभुय्येन तिलतेले वत्तति, यथा मिगसद्दो हरिणमिगेतिपि दट्ठब्बं.
जल अपवारणे. जालेति, जालयति. जालं, जाला. जालन्ति मच्छजालं. जालाति अग्गिजाला.
खल सोचेय्ये. सोचेय्यं सुचिभावो. खालेति, खालयति. पक्खालेति, पक्खालयति.
तल पतिट्ठायं. तालेति, तालयति. तालो, तलं.
एत्थ तालोति तिणराजरुक्खो. तलन्ति पाणितलभूमितलादि. तञ्हि तालयति पतिट्ठाति एत्थ वत्थुजातन्ति तलं.
तुल उम्माने. तोलेति, तोलयति.
दुल ¶ उक्खेपे. उक्खेपो उद्धं खिपनं. दोलेति, दोलयति. दोला.
एत्थ च दोलियति उक्खिपियति यत्थ निपन्नो दारको, यथानिपन्नको वाति दोला.
वुल निम्मज्जने. वोलेति, वोयलति.
मील निमीलने. मीलेति, मीलयति. मीलनं, उम्मीलनं, निमीलनं.
मूल रोहने. मूलेति, मूलयति. मूलं. एसा हि यदा पतिट्ठायं वत्तति, तदा भूवादिगणिका, ‘‘मूलती’’ति चस्सा रूपं.
तत्थ मूलन्ति मूलयति रूहति रुक्खादि एतेनाति मूलं. अथ वा मूलयति छिन्नोपि कोचि एतेन अच्छिन्नेन पुनदेव रूहतीति मूलं. वुत्तञ्हि –
‘‘यथापि मूले अनुपद्दवे दळ्हे,
छिन्नोपि रुक्खो पुनदेव रूहति;
एवम्पि तण्हानुसये अनूहते,
निब्बत्तति दुक्खमिदं पुनप्पुन’’न्ति;
मूलसद्दस्स अत्थुद्धारो हेट्ठा भूवादिगणे वुत्तो.
कल पिल खेपे. कालेति, कालयति. कालो. पिलेति, पिलयति.
एत्थ कालोति समयोपि मच्चुपि. तत्र समयो तेसं तेसं सत्तानं आयुं कालयति खेपेति दिवसे दिवसे अप्पं अप्पं करोतीति कालोति वुच्चति. वुत्तम्पि चेतं –
‘‘कालो घसति भूतानि, सब्बानेव सहत्तना;
यो च कालघसो भूतो, सभूतपचनिंपची’’ति.
मच्चु ¶ पन कालयति तेसं तेसं सत्तानं जीवितं खेपेति समुच्छेदवसेन नासेतीति कालोति वुच्चति. तेनाहु अट्ठकथाचरिया ‘‘कालोति मच्चु. कालयति सत्तानं जीवितं नासेतीति कालो. कालेन मच्चुना कतो नासितोति कालकतो’’ति. ‘‘मरणं हिन्दं मच्चु मट्टु चुति कालो अन्तको निक्खेपो’’ति मरणस्साभिधानानि.
सुल्ल सज्जने. सुल्लेति, सुल्लयति.
इल पेरणे. इलेति, इलयति.
वल भरणे. वालेति, वालयति. वालो.
लल इच्छायं. ललेति, ललयति.
दल विदारणे. दालेति, दालयति, पदालेति, पदालयति. कुदालो.
कल गतिसङ्ख्यानेसु. कालेति, कालयति. कालो, कला. कलाति अवयवो. सा हि कालयितब्बा सङ्खायितब्बाति कला.
सील उपधारणे. उपधारणं भुसो धारणं, पतिट्ठावसेन आधारभावो. सीलेति, सीलयति. सीलं, सीलनं.
एत्थ सीलन्ति सीलेति उपधारेति तंसमङ्गीपुग्गलं अपायेसु उप्पत्तिनिवारणवसेन भुसो धारेतीति सीलं. अथ वासीलियति उपचारियति सप्पुरिसेहि हदयमंसन्तरं उपनेत्वा धारियतीति सीलं. सीलनन्ति भूवादिगणे अविप्पकिण्णतासङ्खातं समाधानं वुच्चति. तत्थ ‘‘सीलती’’ति रूपं, इध पन आधारभावसङ्खातं उपधारणं वुच्चति. एत्थ च ‘‘सीलेति, सीलयती’’ति रूपानि. अट्ठकथासु हि ‘‘कुसलानं धम्मानं ¶ पतिट्ठावसेन आधारभावो उपधारण’’न्ति वुत्तो.
वेल कालोपदेसे. वेलेति, वेलयति. वेला. केचि ‘‘वेल इति धातुसद्दो न होती’’ति वदन्ति, तं न गहेतब्बं, पोराणेहि सद्दसत्थविदूहि ‘‘वेलयती’’ति रूपस्स दस्सितत्ता.
पल मूल लवनपवनेसु. लवनं छेदनं, पवनं सोधनं. पालेति, पालयति. पलं. पलं नाम मानविसेसो. लोकस्स विमतिं पालेति लुनाति सोधेति चाति पलं. मूलेति, मूलयति. सद्दसत्थविदू पन ‘‘मूलयति केदारं, मूलयति धञ्ञ’’न्ति पयोगं वदन्ति.
थूल परिब्रूहने. परिब्रूहनं वड्ढनं. थूलेति, थूलयति. थूलो पुरिसो. थूला जवेन हायन्ति.
पल गतियं. पलेति, पलयति. अत्थं पलेति न उपेति सङ्खं. पलेति रसमादाय. यथा सुत्तगुळं यत्तकेहि सुत्तेहि वेठितं, तत्तकेहि एव पलयति.
चिङ्गुल परिब्भमने. चिङ्गुलेति, चिङ्गुलयति. चिङ्गुलयित्वा. अत्रायं पाळि ‘‘यावतिका अभिसङ्खारस्स गति, तावतिकं गन्त्वा चिङ्गुलयित्वा भूमियं पपती’’ति. तत्थ चिङ्गुलयित्वाति परिब्भमित्वा.
लकारन्तधातुरूपानि.
वकारन्तधातु
दिवु परिकूजने. परिकूजनं गज्जनं. देवेति, देवयति. देवो च परिदेवित्वा. देवोति मेघो.
दिवु ¶ अद्दने. अद्दनं गन्धपिसनन्ति वदन्ति. देवेति, देवयति.
चिव भासायं. चिवेति, चिवयति.
वकारन्तधातुरूपानि.
सकारन्तधातु
पुस पोसने. पोसेति, पोसयति. इमानि रूपानि किञ्चापि भूवादिगणिकं ‘‘पोसेती’’ति रूपं पटिच्च हेतुकत्तुरूपानि विय दिस्सन्ति, तथापि ‘‘अञ्ञेपि देवो पोसेती’’तिआदिकस्स चुरादिगणिकरूपस्स दस्सनतो सुद्धकत्तुवसेन वुत्तानीति दट्ठब्बं. उभिन्नं पन कारितट्ठाने ‘‘पोसापेति, पोसापयती’’ति हेतुकत्तुरूपानि इच्छितब्बानि.
पेस पटिहरणे. पेसेति, पेसयति.
पिस बलपाणनेसु. पिसेति, पिसयति.
पसि नासने. पंसेति, पंसयति.
जसि रक्खणे. जंसेति, जंसयति.
सिलेस सिलेसने. सिलेसेति, सिलेसयति. सिलेसो.
लूस हिंसायं. लूसेति, लूसयति.
पुन्स अभिमद्दने. नकारो निग्गहीतत्थं. पुंसेति, पुंसयति. नपुंसको. धातुनकारस्स लोपे ‘‘पोसो’’ इच्चपि रूपं.
तत्थ न पुंसकोति इत्थिभावपुम्भावरहितो पुग्गलो. सो हि पुरिसो विय सातिसयं पच्चामित्ते न पुंसेति अभिमद्दनं ¶ कातुं न सक्कोतीति नपुंसकोति वुच्चति. केचि पन ‘‘न पुमा, न इत्थी’’ति नपुंसकोति वचनत्थं वदन्ति. तथा हि सद्दसत्थविदू तं पुग्गलं नपुंसकलिङ्गवसेन नपुंसकन्ति वदन्ति.
धूस कन्तिकरणे. धूसेति, धूसयति.
रुस रोसने. रोसनं कोपकरणं. रोसेति, रोसयति. रोसो. रोसोति कोधो.
ब्युस उस्सग्गे. ब्योसेति, ब्योसयति.
जस हिंसायं. जासेति, जासयति.
दंस दंसने. दंसेति, दंसयति. दंसनो. दंसनोति दन्तो. दंसन्ति खादनीयं वा भोजनीयं वा एतेनाति दंसनो.
दसि दस्सने च. चकारो दंसनं अपेक्खति. दंसेति, दंसयति. विदंसेति, विदंसयति सूरियो आलोकं.
तस्स सन्तज्जने. तस्सेति, तस्सयति पुरिसो चोरे.
वस्सु सत्तिबन्धने. सत्तिबन्धनं समत्थताकरणं. वस्सेति, वस्सयति.
जस ताळने. ताळनं पहरणं. जासेति, जासयति.
पस बन्धने. पासेति, पासयति. पासो. पासन्ति बन्धन्ति सत्ते एतेनाति पासो, सकुणपासादि.
घुसि विसद्दने. विसद्दनं उग्घोसनं. घोसेति, घोसयति. घोसो.
लस सिल्ययोगे. सिल्ययोगो लासियं नाटकनाटनं रेचकदानं. लासेति, लासयति. लासेन्तो, लासेन्ती ¶ . अत्रायं पाळि ‘‘वादेन्तियापि लासेन्ति, नच्चन्तियापि लासेन्ति, लासेन्तियापि नच्चन्ती’’ति. तत्थ लासेन्तीति या उप्लवमाना विय उट्ठहित्वा लासियनाटकं नाटेन्ति, रेचकं देन्ति.
भूस अलङ्कारे. भूसेति, भूसयति. विभूसेति, विभूसयति. भूसनं, विभूसनं.
वस सिनेहनछेदावहरणेसु. अवहरणं चोरिकाय गहणं. वासेति, वासयति. वसा.
तास वारणे. वारणं निवारणं. तासेति, तासयति.
धस उञ्छे. धासेति, धासयति.
भस गहणे. भासेति, भासयति.
पुस धारणे. पोसेति, पोसयति, आभरणं धारेतीति अत्थो.
तुसि पिसि कुसि दसि भासायं. तुंसेति, तुंसयति. पिंसेति, पिंसयति. कुंसेति, कुंसयति. दंसेति, दंसयति.
खुसि अक्कोसने. खुंसेति, खुंसयति. खुंसना.
गवेस मग्गने. गवेसेति, गवेसयति. गवेसको, गवेसितो, गवेसना, गवेट्ठि.
वास उपसेवायं. वासेति, वासयति. वासो, आवासो.
हिसि हिंसायं. हिंसेति, हिंसयति.
निवास अच्छादने. वत्थं निवासेति, निवासयति. पुब्बण्हसमयं निवासेत्वा.
अंस ¶ सङ्घाते. अंसेति, अंसयति. अंसो, अंसा.
एत्थ च अंसोति कोट्ठासोपि खन्धोपि वुच्चति. अंसाति अरिसरोगो.
मिस सज्जने. मेसेति, मेसयति.
रस अस्सादने. रसेति, रसयति. रसो. रसियते अस्सादियते जनेहीति रसो.
रस सिनेहने. रसेति, रसयति. रसो.
तत्थ रसेतीति सिनेहति. रसोति सिनेहो, सिनेहसम्बन्धो सामग्गिरसोति वुच्चति, यं सन्धाय ब्राह्मणा भगवन्तं ‘‘अरसरूपो समणो गोतमो’’ति अवोचुं.
सिय असब्बप्पयोगे. सेसेति, सेसयति. सेसो. विपुब्बो अतिसये, विपुब्बो अतिसये, विपुब्बो सिसधातु अतिसये वत्तति, विसेसेति, विसेसयति. विसेसो, विसिट्ठो, विसेसनं.
मिस्स सम्मिस्से. मिस्सेति, मिस्सयति. सम्मिस्सेति, सम्मिस्सयति. मिस्सो, मिस्सो, मिस्सितो, सम्मिस्सितो, सम्मिस्सो इच्चादीनि. अलम्बुसाजातके मिस्साति इत्थीनं वत्तब्बनामं, पुरिसेहि सद्धिं सम्मिस्सनताय.
जुस परितक्कने. जोसेति, जोसयति.
मस पहासने. मसेति, मसयति.
मरिस तितिक्खायं. मरिसेति. मरिसयति.
पिस पेसने. पेसेति, पेसयति. पेसको, पेसितो.
घुस ¶ सद्दे. घोसेति, घोसयति. उग्घोसयुं बोधिमण्डे पमोदिता. घोसो.
दिसी उच्चारणे. देसेति, देसयति. देसको, देसेता, देसितो, देसना.
वस अच्छादने. वासेति, वासयति. निवासेति, निवासयति. वत्थं.
सकारन्तधातुरूपानि.
हकारन्तधातु
अरह पूजायं. अरहेति, अरहयति. अरहा, अरहं. ‘‘अरहा, खीणासवो, असेक्खो’’ति अरहतो नामानि.
सिनेह सिनेहने. सिनेहेति, सिनेहयति.
वरह हिंसायं. वरहेति, वरहयति. वराहो.
वराहोति सूकरोपि हत्थीपि वुच्चति. ‘‘एणेय्या च वराहा चा’’ति एत्थ हि सूकरो ‘‘वराहो’’ति वुत्तो, ‘‘महावराहस्स…पे… नदीसु जग्गतो’’ति एत्थ पन हत्थी ‘‘वराहो’’ति.
रह चागे. रहेति, रहयति.
चह परिकत्थने. चहेति, चहयति.
मह पूजायं. महेति, महयति. महितो राजा महाराजा. विहारमहो, चेतियमहो.
पिह इच्छायं. पिहेति, पिहयति. पिहा, पिहालु, अपिहो, पिहनीया विभूतियो.
कुह ¶ विम्हापने. कुहेति, कुहयति. कुहको. कुहयति लोकविम्हापनं करोतीति कुहको. कुहना.
सह परिसहने. परिसहनं खन्ति. सहेति, सहयति. सहनं. भूवादिगणिकस्स पनस्स ‘‘सहती’’ति रूपं.
गरह विनिन्दने. गरहेति, गरहयति. गरहा. भूवादिगणिकस्स पनस्स ‘‘गरहती’’ति रूपं.
हकारन्तधातुरूपानि.
ळकारन्तधातु
तळ ताळने. ताळेति, ताळयति. पताळेति, पताळयति. ताळं. ताळन्ति कंसताळादि.
तळ आघाते. पुब्बे विय रूपानि.
खळ भेदे. खळेति, खळयति.
इळ थवने. इळेति, इळयति.
जुळ पेरणे. जोळेति, जोळयति.
पीळ अवगाहने. पीळेति, पीळयति. निप्पीळेति, निप्पीळयति. पीळनको, पीळितो, पीळा, पीळनं, निप्पीळनको.
लळ उपसेवायं. लाळेति, लाळयति. उपलाळेति, उपलाळयति. भूवादिगणट्ठाय पन विलासनत्थे वत्तमानाय एतिस्सा ‘‘लळती’’ति रूपं.
सिळ सेळने. सेळेति, सेळयति. सेळेन्तो. एत्थ सेळेतीति सेळितसद्दं करोति.
अवग्गन्तधातुरूपानि.
चुरादी ¶ एत्तका दिट्ठा, धातवो मे यथाबलं;
सुत्तेस्वञ्ञेपि पेक्खित्वा, गण्हव्हो अत्थयुत्तितो.
चुरपमुखगणो मे सासनत्थं पवुत्तो,
सुपचुरहितकामो तम्पि सिक्खेय्य धीरो;
सुपचुरनयपाठे सत्थुनो तञ्हि सिक्खं,
पियुसमिव मनुञ्ञं अत्थसारं लभेथ.
इति नवङ्गे साट्ठकथे पिटकत्तये ब्यप्पथगतीसु विञ्ञूनं
कोसल्लत्थाय कते सद्दनीतिप्पकरणे
चुरादिगणपरिदीपनो अट्ठारसमो परिच्छेदो.
१९. सब्बगणविनिच्छय
इतो परं पवक्खामि, सब्बगणविनिच्छयं;
सोतूनं पटुभावत्थं, परमे पिटकत्तये.
पच्चयादिविभागेहि, नयेहि विविधेहि तं;
सुखग्गाहाय सोतूनं, सुणाथ मम भासतो.
तत्थ पठमो भूवादिगणो, दुतियो रुधादिगणो, ततियो दिवादिगणो, चतुत्थो स्वादिगुणो, पञ्चमो कियादिगणो, छट्ठो गहादिगणो, सत्तमो तनादिगणो, अट्ठमो चुरादिगणो, इमस्मिं भगवतो पावचने अट्ठविधा धातुगणा भवन्ति. एतेसु विकरणपच्चयवसेन –
भूवादितो अकारो च, सानुसारो रुधादितो;
अकारो चेविवण्णो च, एकारोकारमेव च.
यपच्चयो दिवादिम्हा, णु णा उणा सुवादितो;
क्यादितो पन नायेव, प्पण्हा पन गहादितो.
ओयिरा ¶ तु तनादिम्हा, णे णया च चुरादितो;
अग्गहितग्गहणेन, पच्चया दस पञ्च च.
हिय्यत्तनी सत्तमी च, वत्तमाना च पञ्चमी;
चतस्सेता पवुच्चन्ति, सब्बधातुकनामिका.
एतेसु विसयेस्वेव, अकारो सुद्धकत्तरि;
अञ्ञत्र ख छ सादीहि, सहापि चुपलब्भति.
‘‘भवति होति सम्भोति, जेति जयति कीयति;
डेति याति इति एति, अवति कोति सङ्कति.
भिक्खति पिवति पाति, वदेति वदति’’ इति;
भूवादिधातुरूपानि, भवन्तीति पकासये.
रूपं ‘‘रुन्धति रुन्धीति, रुन्धेति पुन रुन्धिति;
सुम्भोति’’च्चादीरूपानि, रुधादीन्ति दीपये.
‘‘दिब्बति सिब्बति चेव, युज्जति विज्जति तथा;
घायति हायति’’च्चादि, रूपमाहु दिवादिनं.
‘‘सुणोति च सुणाति च, वुणोति च वुणाति च;
पापुणाति हिनोती’’ति, आदिरूपं सुवादिनं.
‘‘किनाति च जिनाति च, धुनाति च मुनाति च;
अस्नाति’’च्चादिरूपञ्च, क्यादीनन्ति विभावये.
‘‘घेप्पति पटिग्गण्हाति, सण्हञ्च सण्हकोति च;
कण्हं तण्हा च तिण्हुण्ह’’-मिच्चादि च गहादिनं.
‘‘तनोति च करोति च, कयिरति सनोति च;
सक्कोत’प्पोति पप्पोति’’-च्चादिरूपं तनादिनं.
‘‘चोरेति चोरयन्ते च, चिन्तेति चिन्तयन्ति च;
मन्तेति’’च्चादिकञ्चापि, रूपमाहु चुरादिनं.
विकरणवसेनेवं, रूपभेदो पकासितो;
धातूनं धातुभेदादि-कुसलस्स मतानुगो.
किरियाय ¶ धारणतो, धातवो एकधा मता;
द्विधापि च पवुच्चन्ति, सकम्माकम्मतो पन.
तत्थ सकम्मका नाम, गमिभक्खादया सियुं;
ठासादयो अकम्मा च, उपसग्गं विना वदे;
सकम्मककम्मभूतो, दिवु इच्चादयो पुन;
गहेत्वान तिधा होन्ति, एवञ्चापि विभावये.
सकम्मके द्विधा भित्वा, एककम्मद्विकम्मतो;
अकम्मकेहि सद्धिं ते, तिविधापि भवन्ति हि.
अकम्मका रुतायेव, एककम्मा गमादयो;
होन्ति द्विकम्मका नाम, दुहिकरवहादयो.
सकम्माकम्मकत्तम्हि, धातूनमुपसग्गतो;
नियमो नत्थि सो तस्मा, न मया एत्थ वुच्चति.
एकट्ठाना गमिच्चादी, द्विट्ठाना भूपचादयो;
तिट्ठाना स्वादयो एवं, ठानतोपि तिधा मता.
गुपादयो नियोगेन, आख्यातत्ते सवुद्धिका;
वच तुरादयो न हि, वुद्धिका कारितं विना;
खि जि इच्चादयो धातू, सवुद्धावुद्धिका मता;
इति वुद्धिवसेनापि, तिविधो धातुसङ्गहो.
अलुत्तविकरणा च, लुत्तविकरणा तथा;
लुत्तालुत्तविकरणा, एवम्पि तिविधा सियुं.
तत्रालुत्तविकरणा, गमि रुधि दिवादयो;
पा भादयो जिनिच्चादी, कमतो इतरे सियुं.
सुद्धस्सरा एकस्सरा, तथानेकस्सराति च;
तिधा भवन्ति युयाता-पाभालादी करादयो.
चतुधादिनयो चापि, लब्भमानवसेन च;
गहेतब्बो नयञ्ञूहि, यथावुत्तानुसारतो.
पुन ¶ सुद्धस्सरा धातू, एकस्सरा च सत्तधा;
आइवण्णउवण्णन्त-एओन्तवसा मता.
अवण्णिवण्णुवण्णन्ते-कारन्तानं वसेन वे;
अनेकस्सरधातू च, सत्तधाव पकित्तिता.
एवं पन्नरसधापि, धातूनमिध सङ्गहो;
तप्पभेदं पकासेय्युं, इउइच्चादिना विदू.
तत्र ‘‘इगतियं, इ अज्झयने, उ सद्दे’’ इच्चेते सुद्धस्सरा धातवो. या रा ला इच्चादयो एकस्सरा आकारन्ता. खिजिनिइच्चादयो एकस्सरा इकारन्ता. पीइच्चादयो एकस्सरा ईकारन्ता. खु दु कु इच्चादयो एकस्सरा उकारन्ता, भू हू इच्चादयो एकस्सरा ऊकारन्ता. खे जे से इच्चादयो एकस्सरा एकारन्ता. सो इच्चादयो एकस्सरा ओकारन्ता.
कर पच सङ्गाम इच्चादयो अनेकस्सरा अकारन्ता, ओमाइच्चादयो अनेकस्सरा आकारन्ता, सकि इच्चादयो अनेकस्सरा इकारन्ता. चक्खी इच्चादयो अनेकस्सरा ईकारन्ता. अन्धुइच्चादयो अनेकस्सरा उकारन्ता. कक्खू इच्चादयो अनेकस्सरा ऊकारन्ता. गिले मिले इच्चादयो अनेकस्सरा एकारन्ताति एवं पन्नरसविधेन धातुसङ्गहो.
अथ तेत्तिंसविधेनपि धातुसङ्गहो भवति. कथं?
धातू सुद्धस्सरा चेव, पुन चेकस्सरापि च;
ककारन्ता खकारन्ता, गन्ता घन्ता च धातवो.
चकारन्ता छकारन्ता, जन्ता झन्ता च ञन्तका;
टकारन्ता ठकारन्ता, डन्ता ढन्ता च णन्तका.
तन्ता चेव तथा थन्ता, दन्ता धन्ता च नन्तका;
पन्ता फन्ता बकारन्ता, भन्ता मन्ता च यन्तका.
रन्ता ¶ लन्ता वकारन्ता, सन्ता हन्ता च ळन्तका;
इति तेत्तिंसधा ञेय्यो, धातूनमिध सङ्गहो.
मते सत्थुस्स ढणळा, पदादिम्हि न दिस्सरे;
तेनेकस्सरधातूसु, ढणळा न कथीयरे.
इकारन्ततिकारन्त-वसेन तु यथारहं;
नामं सम्भोति धातूनं, इतिप्पच्चययोगतो.
पचिभिक्खिछिदिखादि, करोति भवति गमि;
गतिगच्छतिहोतीति, आदिवोहारमुद्धरे.
एवं तेत्तिंसभेदेहि गहितेसु निखिलेसु धातूसु –
सहहिंसईहवसा, सीहसद्दगतिं वदे;
सहनतो हननतो, सीहोति हि गरू वदुं.
तथा हि सीहो वातातपादिपरिस्सयम्पि सहति, ‘‘किं मे बहूहि घाटितेही’’ति अत्तनो गोचरत्थाय खुद्दके पाणे अगण्हन्तो, ‘‘माहं खुद्दके पाणे विसमगते सङ्घातं आपादेसी’’ति अनुद्दयवसेन सहितब्बे खुद्दकसत्तेपि सहति. हिंसितब्बे पन कायूपपन्ने सूकरमहिंसादयो सत्ते हिंसति, तस्मापि ‘‘सीहो’’ति वुच्चति. यथा पन कन्तनट्ठेन आदिअन्तविपल्लासतो तक्कं वुच्चति, एवं हिंसनट्ठेनपि सीहोति वेदितब्बो. अथ वा सब्बिरियापथेसु दळ्हवीरियत्ता सुट्ठु ईहतीति सीहो. वुत्तञ्हि –
‘‘यथा सीहो मिगराजा, निसज्जट्ठानचङ्कमे;
अलीनवीरियो होति, पग्गहितमनो सदा’’ति.
अपरो नयो –
सहना च हिंसना च, तथा सीघजवत्ततो;
सीहो इच्चपि भासेय्य, सक्यसीहस्स सासने.
वुत्तञ्हि ¶ सुत्तनिपातट्ठकथायं ‘‘सहरा च हनना च सीघजवत्ता च सीहो’’ति.
इदानि तदत्थुद्धारो वुच्चते, सीहसद्दो ‘‘सीहो भिक्खवे मिगराजा’’तिआदीसु मिगराजे आगतो. ‘‘अथ खो सीहो सेनापति येन भगवा तेनुपसङ्कमी’’तिआदीसु पञ्ञत्तियं. ‘‘सीहोति खो भिक्खवे तथागतस्सेतं अधिवचनं अरहतो सम्मासम्बुद्धस्सा’’तिआदीसु तथागते. तत्थ तथागते सदिसकप्पनाय आगतो.
एत्थेतं वुच्चति –
सीहे पञ्ञत्तियञ्चापि, बुद्धे अप्पटिपुग्गले;
इमेसु तीसु अत्थेसु, सीहसद्दो पवत्तति.
रूपिरुप्पतिधातूहि, रूपसद्दगतिं वदे;
‘‘रूपयति रुप्पती’’ति, वत्वा निब्बचनद्वयं.
वुत्तञ्हेतं गरूहि ‘‘रूपयतीति रूपं, वण्णविकारं आपज्जमानं हदयङ्गतभावं पकासेतीति अत्थो’’ति. वुत्तम्पि चेतं ‘‘रूपन्ति केनट्ठेन रूपं? रुप्पनट्ठेना’’ति. भगवता पनेतं वुत्तं ‘‘किञ्च भिक्खवे रूपं वदेथ, रुप्पतीति खो भिक्खवे तस्मा रूपन्ति वुच्चति. केन रुप्पति, सीतेनपि रुप्पती’’ति वित्थारो. अत्थुद्धारो पनस्स हेट्ठा वुत्तोव.
पसवतेमनत्थेन, धातुना उदिना पन;
समुद्दसद्दनिप्फत्तिं, वदेय्य मतिमा नरो.
एत्थ ¶ हि समुद्दोति अट्ठहि अच्छरियब्भुतधम्मेहि समन्नागतत्ता समुद्दति अत्तसन्निस्सितानं मच्छमकरादीनं पीतिसोमनस्सं पसवति जनेतीति समुद्दो. अयमस्माकं खन्ति. अट्ठकथाचरिया पन ‘‘समुद्दनट्ठेन समुद्दो, किलेदनट्ठेन तेनमनट्ठेनाति वुत्तं होती’’ति वदन्ति. मिलिन्दपञ्हे पन आयस्मा नागसेनो ‘‘भन्ते नागसेन समुद्दो समुद्दोति वुच्चति, केन कारणेन आपं उदकं समुद्दोति वुच्चती’’ति मिलिन्देन रञ्ञा पुट्ठो आह ‘‘यत्तकं महाराज उदकं, तत्तकं लोणं, यत्तकं लोणं, तत्तकं उदकं, उदकसमत्ता समुद्दोति वुच्चती’’ति. तदा रञ्ञा मिलिन्देन ‘‘कल्लोसि भन्ते नागसेना’’ति वुत्तं. एत्थ हि समं उदकेन लोणं एत्थाति समुद्दोति निब्बचनं वेदितब्बं ‘‘नीलोद’’न्तिआदीसु विय. तत्थ भदन्तनागसेनमतञ्च अम्हाकं मतञ्च पकतिसमुद्दं सन्धाय वुत्तत्ता न विरुज्झति, अट्ठकथाचरियानं मतम्पि ‘‘तण्हासमुद्दो’’ति च ‘‘समुद्दोपेसो’’ति च आगतानि समुद्दसरिक्खकानि च तण्हाचक्खुसोतादीनि सन्धाय वुत्तत्ता न विरुज्झतीति दट्ठब्बं.
खादधातुवसा चापि, खनुधातुवसेन वा;
खनितो वापि धातुम्हा, धातो खंपुब्बतोपि वा;
खन्धसद्दस्स निप्फत्तिं, सद्दक्खन्धविदू वदे.
तत्थ ‘‘संखित्तेन पञ्चुपादानक्खन्धापि दुक्खा’’ति वचनतो सयम्पि दुक्खधम्मोयेव समानो जातिजराब्याधिमरणदुक्खादीहि अनेकेहि दुक्खेहि खज्जति खादियतीति खन्धो, तेहेव दुक्खेहि खञ्ञति अवदारियतीतिपि खन्धो, खनियति परिखञ्ञतीतिपि खन्धो, अत्तेन वा अत्तनियेन वा तुच्छत्ता खं सुञ्ञाकारं धारेतीतिपि खन्धो, रूपक्खन्धादि. अत्थुद्धारतो पन –
खन्धसद्दो ¶ रासिगुण-पण्णत्तीसु च रूळ्हियं;
कोट्ठासे चेव अंसे च, वत्ततीति विभावये.
वुत्तञ्हेतं सम्मोहविनोदनियं विभङ्गट्ठकथायं – खन्धसद्दो सम्बहुलेसु ठानेसु निपतति रासिम्हि गुणे पण्णत्तियं रूळ्हियन्ति. ‘‘सेय्यथापि भिक्खवे महासमुद्दे न सुकरं उदकस्स पमाणं गहेतुं ‘‘एत्तकानि उदकाळ्हकानी’ति वा ‘एत्तकानि उदकाळ्हकसतानी’ति वा ‘एत्तकानि उदकाळ्हकसहस्सानी’ति वा ‘एत्तकानि उदकाळ्हकसतसहस्सानी’ति वा, अथ खो असङ्ख्येय्यो अप्पमेय्यो महाउदकक्खन्धोत्वेव सङ्खं गच्छती’’तिआदीसु हि रासितो खन्धो नाम. न हि परित्तकं उदकं उदकक्खन्धोति वुच्चति, बहुकमेव वुच्चति, तथा न परित्तकं रजो रजक्खन्धो, न अप्पमत्तका गावो गवक्खन्धो, न अप्पमत्तकं बलं बलक्खन्धो, न अप्पमत्तकं पुञ्ञं पुञ्ञक्खन्धोति वुच्चति. बहुकमेव हि रजो रजक्खन्धो, बहुका च गवादयो गवक्खन्धो, बलक्खन्धो, पुञ्ञक्खन्धोति वुच्चन्ति. ‘‘सीलक्खन्धो समाधिक्खन्धो’’तिआदीसु पन गुणतो खन्धो नाम. ‘‘अद्दसा खा भगवा महन्तं दारुक्खन्धं गङ्गाय नदिया सोतेन वुय्हमान’’न्ति एत्थ पण्णत्तितो खन्धो नाम. ‘‘यं चित्तं मनो मानसं…पे… विञ्ञाणं विञ्ञाणक्खन्धो’’तिआदीसु रूळ्हीतो खन्धो नाम. स्वायमिध रासितो अधिप्पेतो. अयञ्हि खन्धट्ठो नाम पिण्डट्ठो पूगट्ठो घटट्ठो रासट्ठो, तस्मा रासिलक्खणा खन्धाति वेदितब्बा. कोट्ठासट्ठातिपि वत्तुं वट्टति. लोकस्मिञ्हि इणं गहेत्वा चोदियमाना ‘‘द्वीहि खन्धेहि दस्साम, तीहि खन्धेहि दस्सामा’’ति ¶ वदन्ति. इति कोट्ठासलक्खणा खन्धातिपि वत्तुं वट्टति. एवमेत्थ ‘‘रूपक्खन्धोति रूपरासि रूपकोट्ठासो, वेदनाक्खन्धोति वेदनारासि वेदनाकोट्ठासो’’ति इमिना नयेन अत्थो वेदितब्बो. ‘‘खन्धे भारं. खन्धतो ओतारेति, महाहनुसभक्खन्धो’’तिआदीसु पन अंसो ‘‘खन्धो’’ति वुच्चति.
आपुब्बयततो चापि, आयूपपदतो पुन;
तनुतो तनितो वापि, आयतनरवो गतो.
वुत्तम्पि चेतं – आयतनतो, आयानं वा तननतो, आयतस्स च नयनतो आयतनन्ति वेदितब्बं. चक्खु रूपादीसु हि तंतंद्वारारम्मणा चित्तचेतसिका धम्मा सेन सेन अनुभवनादिकिच्चेन आयतन्ति उट्ठहन्ति घटन्ति वायमन्तीति वा वुत्तं होति. ते च पन आयभूते धम्मे एतानि तनन्ति वित्थारेन्तीति वुत्तं होति. इदञ्च अनमतग्गे संसारे पवत्तं अतीव आयतं संसारदुक्खं याव न निवत्तति, ताव नयन्ति, पवत्तयन्तीति वुत्तं होति. इति सब्बेपिमे धम्मा आयतनतो, आयानं वा तननतो, आयतस्स च नयनतो आयतनन्ति वुच्चन्ति.
अपिच निवासट्ठानट्ठेन आकरट्ठेन समोसरणट्ठानट्ठेन सञ्जातिदेसट्ठेन कारणट्ठेन आयतनं वेदितब्बं. तथा हि ‘‘लोके इस्सरायतनं वासुदेवायतन’’न्तिआदीसु निवासट्ठानं आयतनन्ति वुच्चति. ‘‘सुवण्णायतनं रजतायतन’’न्तिआदीसु आकरो, सासने पन ‘‘मनोरमे आयतने, सेवन्ति नं विहङ्गमा’’तिआदीसु समोसरणट्ठानं ¶ . ‘‘दक्खिणापथो गुन्नं आयतन’’न्तिआदीसु सञ्जातिदेसो. ‘‘तत्र तत्रेव सक्खिभब्बतं पापुणाति सति सतिआयतने’’तिआदीसु कारणं.
चक्खुआदीसु चापि चित्तचेतसिका धम्मा निवसन्ति तदायत्तवुत्तितायाति चक्खादयो च नेसं निवासट्ठानं. चक्खादीसु ते आकिण्णा तन्निस्सितत्ता तदारम्मणत्ता चाति चक्खादयो च नेसं आकरो. चक्खादयो च नेसं समोसरणट्ठानं तत्थ तत्थ द्वारारम्मणवसेन समोसरणतो. चक्खादयो च नेसं सञ्जातिदेसो तन्निस्सयारम्मणभावेन तत्थेव उप्पत्तितो, चक्खादयो च नेसं कारणं तेसं अभावे अभावतो. इति निवासट्ठानट्ठेन आकरट्ठेन समोसरणट्ठानट्ठेन सञ्जातिदेसट्ठेन कारणट्ठेनाति इमेहि कारणेहि एते धम्मा आयतनन्ति वुच्चन्ति, तस्मा यथावुत्तेनत्थेन चक्खु च तं आयतनञ्चाति चक्खायतनं…पे… धम्मा च ते आयतनञ्चाति धम्मायतनन्ति एवं तावेत्थ अत्थतो विञ्ञातब्बो विनिच्छयोति. इच्चेवं –
निवासो आकरो चेव, जातिदेसो च कारणं;
समोसरणट्ठानञ्च, वुच्चता’यतनं इति;
विदिविदेहि धातूहि, अकारपुब्बकेहि वा;
अन्तविरहितसद्दू-पपदेन जुनापि वा.
अविज्जासद्दनिप्फत्ति, दीपेतब्बा सुधीमता.
एत्थ पूरेतुं अयुत्तट्ठेन कायदुच्चरितादि अविन्दियं नाम, अलद्धब्बन्ति अत्थो, तं अविन्दियं विन्दतीति अविज्जा, तब्बिपरीततो कायसुचरितादि विन्दियं नाम, तं विन्दियं न विन्दतीति अविज्जा. खन्धानं रासट्ठं, आयतनानं आयतनट्ठं, धातूनं सुञ्ञट्ठं, सच्चानं तथट्ठं, इन्द्रियानं अधिपतियट्ठं अविदितं करोतीति ¶ अविज्जा. दुक्खादीनं पीळनादिवसेन वुत्तं चतुब्बिधं अत्थं अविदितं करोतीति अविज्जा, अन्तविरहिते संसारे सब्बभवयोनिगतिविञ्ञाणट्ठितिसत्तावासेसु सत्ते जवापेतीति अविज्जा, परमत्थतो अविज्जमानेसु इत्थिपुरिसादीसु जवति, विज्जमानेसुपि खन्धादीसु न जवतीति अविज्जा.
यं पन अट्ठकथायं ‘‘अपिच चक्खुविञ्ञाणादीनं वत्थारम्मणपटिच्चसमुप्पादपटिच्चसमुप्पन्ना नं धम्मानं छादनतोपि अविज्जा’’ति वुत्तं, एतं न सद्दत्थतो वुत्तं, अथ खो अविज्जाय छादनकिच्चत्ता वुत्तं. तथा हि अभिधम्मटीकायं इदं वुत्तं –
‘‘ब्यञ्जनत्थं दस्सेत्वा सभावत्थं दस्सेतुं ‘अपिचा’तिआदिमाह, चक्खुविञ्ञाणादीनं वत्थारम्मणानि ‘इदं वत्तु, इदमारम्मण’न्ति अविज्जाय ञातुं न सक्काति अविज्जा तप्पटिच्छादिका वुत्ता, वत्थारम्मणसभावच्छादनतो एव अविज्जादीनं पटिच्चसमुप्पादभावस्स, जरामरणादीनं पटिच्चसमुप्पन्नभावस्स च छादनतो पटिच्चसमुप्पादपटिच्चसमुप्पन्नछादनं वेदितब्बन्ति. तत्थ दुग्गतिगामिकम्मस्स विसेसप्पच्चयत्ता अविज्जा ‘अविन्दियं विन्दती’ति वुत्ता, तथा विसेसपच्चयो विन्दनीयस्स न होतीति ‘विन्दियं न विन्दती’ति च, अत्तनिस्सितानं चक्खुविञ्ञाणादीनं पवत्तापनं उप्पादनं आयतनं, सम्मोहभावेनेव अनभिसमयभूतत्ता ‘अविदितं अञ्ञातं करोति, अन्तविरहिते जवापेती’ति वण्णागमविपरियायविकारविनासधातुअत्थविसेसयोगेहि पञ्चविधस्स निरुत्तिलक्खणस्स वसेन तीसुपि पदेसु अकारविकारजकारे गहेत्वा अञ्ञेसं वण्णानं लोपं कत्वा जकारस्स च दुतियस्स आगमं कत्वा अविज्जाति वुत्ता’’ति.
अरहधातुतो ¶ ञेय्या, अरहंसद्दसण्ठिति;
अरारूपपदहन-धातुतो वाथवा पन.
रहतो रहितो चापि, अकारपुब्बतो इध;
वुच्चते अस्स निप्फत्ति, आरकादिरवस्सिता.
तथा हि अरहन्ति अग्गदक्खिणेय्यत्ता चीवरादिपच्चये अरहति पूजाविसेसञ्चाति अरहं. वुत्तञ्च –
‘‘पूजाविसेसं सह पच्चयेहि,
यस्मा अयं अरहति लोकनाथो;
अत्थानुरूपं अरहन्ति लोके,
तस्मा जिनो अरहति नाममेत’’न्ति.
तथा सो किलेसारयो मग्गेन हनीति अरहं. वुत्तञ्च –
‘‘यस्मा रागादिसङ्खाता, सब्बेपि अरयो हता;
पञ्ञासत्थेन नाथेन, तस्मापि अरहं मतो’’ति.
यञ्चेतं अविज्जाभवतण्हामयनाभिं पुञ्ञादिअभिसङ्खारारं जरामरणनेमिं आसवसमुदयमयेन अक्खेन विज्झित्वा विभवरथे समायोजितं अनादिकालप्पवत्तं संसारचक्कं, तस्स सो बोधिमण्डे वीरियपादेहि सीलपथवियं पतिट्ठाय सद्धाहत्थेन कम्मक्खयकरं ञाणपरसुं गहेत्वा सब्बे अरे हनीतिपि अरहं. वुत्तञ्च –
‘‘अरा संसारचक्कस्स, हता ञाणासिना यतो;
लोकनाथेन तेनेस, अरहन्ति पवुच्चती’’ति.
तथा अत्तहितं परहितञ्च परिपूरेतुं सम्मा पटिपज्जन्तेहि साधूहि दूरतो रहितब्बा परिच्चजितब्बा परिहातब्बाति रहा, रागादयो पापधम्मा, न सन्ति एतस्स रहाति ¶ अरहं. ‘‘अरहो’’ति वत्तब्बे ओकारस्स सानुसारं अकारादेसं कत्वा ‘‘अरहं’’न्ति वुत्तं. आह च –
‘‘पापधम्मा रहा नाम, साधूहि रहितब्बतो;
तेसं सुट्ठु पहीनत्ता, भगवा अरहं मतो’’ति.
अथ वा खीणासवेहि सेक्खेहि कल्याणपुथुज्जनेहि च न रहितब्बो न परिच्चजितब्बो, ते च भगवाति अरहं. आह च –
‘‘ये च सच्छिकतधम्मा,
अरिया सुद्धगोचरा;
न तेहि रहितो होति,
नाथो तेना’रहं मतो’’ति.
रहोति च गमनं वुच्चति, नत्थि एतस्स रहो गमनं गतीसु पच्चाजातीति अरहं. आह च –
‘‘रहो वा गमनं यस्स, संसारे नत्थि सब्बसो;
पहीनजातिमरणो, अरहं सुगतो मतो’’ति.
पासंसत्ता वा भगवा अरहं. अक्खरचिन्तका हि पसंसायं अरहसदं वण्णेन्ति. पासंसभावो च भगवतो अनञ्ञसाधारणो यथाभुच्चगुणाधिगतो सदेवके लोके सुप्पतिट्ठितो. इति पासंसत्तापि भगवा अरहं. आह च –
‘‘गुणेहि सदिसो नत्थि, यस्मा लोके सदेवके;
तस्मा पासंसियत्तापि, अरहं द्विपदुत्तमो’’ति.
इमानि ¶ निब्बचनानि ‘‘अरह पूजायं, हन हिंसायं, रह चागे, रहि गतिय’’न्ति इमेसं धातूनं वसेन इध वुत्तानि किलेसेहि आरकत्ता ‘‘अरह’’न्ति च पापकरणे रहाभावा ‘‘अरह’’न्ति च असप्पुरिसानं आरका दूरेति ‘‘अरह’’न्ति च सप्पुरिसानं आरका आसन्नेति ‘‘अरह’’न्ति च. निब्बचनानि पन धातुसद्दनिस्सितानि न होन्तीति इध न गहितानि. पसंसा पन अत्थतो पूजा एवाति ‘‘अरह पूजाय’’न्ति धातुस्स अत्थो भवितुं युत्तोति इध अम्हेहि गहिता, अट्ठकथाचरियेहि तु अरहसद्दस्स लब्भमानवसेन सब्बेपि अत्था गहिता धातुनिस्सिता च अधातुनिस्सिता च. कथं? –
आरकत्ता हतत्ता च, किलेसारीन सो मुनि;
हतसंसारचक्कारो, पच्चयादीन चारहो;
न रहो करोति पापानि, अरहं तेन वुच्चतीति.
टीकाचरियेहिपि तथेव गहिता. कथं? –
आरका मन्दबुद्धीनं, आरका च विजानतं;
रहानं सुप्पहीनत्ता, विदूनमरहेय्यतो;
भवेसु च रहाभावा, पासंसा अरहं जिनोति.
यथा पन अरहंसद्दस्स, एवं अरहासद्दस्सापि निब्बचनानि वेदितब्बानि.
सुपुब्बगमितो चेव, सुपुब्बगदितोपि च;
धीरो सुगतसद्दस्स, निप्फत्तिं समुदीरये.
एत्थ हि सुगतोति सोभनं गतं एतस्साति सुगतो, सुन्दरं ठानं गतोति सुगतो, सम्मा गतोति सुगतो, सम्मा च गदतीति सुगतोति धातुनिस्सितं अत्थं गहेत्वा सद्दनिप्फत्ति कातब्बा. वुत्तञ्हि अट्ठकथासु –
‘‘सोभनगमनत्ता ¶ , सुन्दरं ठानं गतत्ता, सम्मा गतत्ता, सम्मा च गदत्ता सुगतो. गमनम्पि हि गतन्ति वुच्चति, तञ्च भगवतो सोभनं परिसुद्धमनवज्जं. किं पन तन्ति? अरियमग्गो, तेनेस गमनेन खेमं दिसं असज्जमानो गतोति सोभनगमनत्ता सुगतो’’तिआदि.
भगसद्दूपपदतो, वनुतो वमुतोपि च;
भगवासद्दनिप्फत्तिं, पवदे अञ्ञथापि वा.
अत्रिमानि निब्बचनानि – भगसङ्खाता लोकियलोकुत्तरसम्पत्तियो वनि भजि सेवीति भगवा. सोमनस्सकुमारत्तभावादीसु चरिमत्तभावे च भगसङ्खातं सिरिं इस्सरियं यसञ्च वमि उग्गिरि खेळपिण्डं विय अनपेक्खो छड्डयीति भगवा. अथ वा नक्खत्तेहि समं पवत्तत्ता भगसङ्खाते सिनेरुयुगन्धरउत्तरकुरुहिमवन्तादिभाजनलोके वमि, तन्निवासितत्तावाससमतिक्कमनतो तप्पटिबद्धछन्दरागप्पहानेन पजहीति भगवाति.
परधातुवसा वापि, परूपपदतोपि वा;
मुतो तथा मजतो च, मयतो मुनतो मितो.
पुन मितोति एतेहि, धातूहि खलु सत्तहि;
वदे परमसद्दस्स, निप्फत्तिं जिनसासने.
उत्तमवाचीपरम-सद्देन सह अट्ठहि;
पदेहि पारमीसद्दं, वदे तद्धितपच्चयिं.
पारसद्दूपपदतो, मजतोपि मुतोथ वा;
मयतो वा मुनतो वा, मितो वा पुनपि मितो.
एतेहि छहि धातूहि, महापुरिसवाचकं;
पारमीसद्दमीरेन्ति, ततो पारमितारवं.
एत्थ ¶ ताव उत्तमत्थवाचकपरमसद्दवसेन पारमीनिब्बचनं कथेस्साम. ततो परधातुवसेन, ततो परसद्दूपपदमुधातादिवसेन ततो पारसद्दूपपदमजधातादिवसेन.
दानसीलादिगुणविसेसयोगेन सत्तुत्तमताय परमा. महाबोधिसत्ता बोधिसत्ता, तेसं भावो, कम्मं वा पारमी, दानादिक्रिया. अथ वा परति पालेति पूरेति चाति परमो, दानादीनं गुणानं पालको पूरको च बोधिसत्तो, परमस्स अयं, परमस्स वा भावो, कम्मं वा पारमी, दानादिक्रिया. अथ वा परं सत्तं अत्तनि मवति बन्धति गुणविसेसयोगेनाति परमो, परं वा अधिकतरं मज्जति सुज्झति किलेसमलतोति परमो, परं वा सेट्ठं निब्बानं मयति गच्छतीति परमो, परं वा लोकं पमाणभूतेन ञाणविसेसेन इधलोकं विय मुनाति परिच्छिन्दतीति परमो, परं वा अतिविय सीलादिगुणगणं अत्तनो सन्ताने मिनोति पक्खिपतीति परमो, परं वा अत्तभूततो धम्मकायतो अञ्ञं पटिपक्खं वा तदनत्थकरं किलेसचोरगणं मिनाति हिंसतीति परमो, महासत्तो, परमस्स अयं, परमस्स वा भावो, कम्मं वा पारमी, दानादिक्रिया.
अपरो नयो – पारे निब्बाने मज्जति सुज्झति, सत्ते च मज्जेति सोधेतीति पारमी, महापुरिसो, तस्स भावो, कम्मं वा पारमिता. पारे निब्बाने सत्ते मवति बन्धति योजेईति पारमी, पारं वा निब्बानं मयति गच्छति, सत्ते च मायेति गमेतीति पारमी, मुनाति वा पारं निब्बानं याथावतो, तत्थ वा सत्ते मिनोति पक्खिपतीति पारमी, किलेसारिं वा सत्तानं पारे निब्बाने मिनाति हिंसतीति पारमी, महापुरिसो, तस्स भावो, कम्मं वा पारमिता, दानादिक्रियाव. इमिना नयेन पारमीनं सद्दत्थो वेदितब्बो.
करधातुवसा ¶ वापि, किरधातुवसेन वा;
कंसद्दूपपदरुधि-धातुतो वापि दीपये;
करुणासद्दनिप्फत्तिं, महाकरुणसासने.
तत्थ करुणाति परदुक्खे सति साधूनं हदयकम्पनं करोतीति करुणा. किरति परदुक्कं विक्खिपतीति करुणा. कं वुच्चति सुखं, तं रुन्धति विबाधति कारुणिकं न सुखापेतीतिपि करुणा.
विदिविधविदधातु-वसेन परिदीपये;
विज्जासद्दस्स निप्फत्तिं, सद्दनिप्फत्तिकोविदो.
तत्थ विज्जाति विन्दियं कायसुचरितादिं विन्दति याथावतो उपलभतीति विज्जा. तमोखन्धादिपदालनट्ठेन वा अत्तनो पटिपक्खं विज्झतीति विज्जा. ततो एव अत्तनो विसयं विदितं करोतीतिपि विज्जा.
मेधधातुवसा चेव, मेधाधातूहि च द्विधा;
मेधासद्दस्स निप्फत्तिं, मेधावी समुदीरये.
तत्थ मेधाति सम्मोहं मेधति हिंसतीति मेधा. पापके वा अकुसले धम्मे मेधति हिंसतीतिपि मेधा. अथ वा –
‘‘पञ्ञा हि सेट्ठा कुसला वदन्ति,
नक्खत्तराजारिव तारकानं;
सीलं सिरिञ्चापि सतञ्च धम्मो,
अन्वायिका पञ्ञवतो भवन्ती’’ति
वचनतो पन मेधति सीलेन सिरिया सतञ्च धम्मेहि सह गच्छति, न एकिका हुत्वा तिट्ठतीतिपि मेधा. अपरो नयो – सुखुमम्पि अत्थं धम्मञ्च खिप्पमेव मेति च धारेति चाति मेधा, एत्थ मेतीति गण्हातीति अत्थो. तथा हि ¶ अट्ठसालिनियं वुत्तं ‘‘असनि विय सिलुच्चये किलेसे मेधति हिंसतीति मेधा, खिप्पं गहणधारणट्ठेन वा मेधा’’ति.
रन्जधातुवसा चेव, रापुब्बतिरतोपि च;
रत्तिसद्दस्स निप्फत्तिं, सद्दत्थञ्ञू विभावये.
रन्जन्ति सत्ता एत्थाति रत्ति, रा सद्दो तिय्यति छिज्जति एत्थाति रत्ति, सत्तानं सद्दस्स वूपसमकालोति अत्थो.
मा माने इति सोअन्त, कम्मनीति चुभोहि तु;
धातूहि माससद्दस्स, निप्फत्तिं समुदीरये.
तथा हि सत्तानं आयुं मानन्तो विय सियति अन्तं करोतीति मासो, चित्तमासादयो द्वादस मासा. सेय्यथिदं? चित्तो विसाखो जेट्ठो आसाळ्हो सावणो भद्दो अस्सयुजो कत्तिको मागसिरो फुस्सो माघो फग्गुणोति. तत्र चित्तो मासो ‘‘रम्मको’’ति वुच्चति. ‘‘यथापि रम्मके मासे, बहू पुप्फन्ति वारिजा’’ति पाळि दिस्सति. भद्दो पन ‘‘पोट्ठपादो’’ति वुच्चति.
अथ वा मासोति अपरण्णविसेसस्सपि सुवण्णमासस्सपि नामं. तत्थ अपरण्णविसेसो यथापरिमिते काले असियति भक्खियतीति मासो, इतरो पन ‘‘मम इद’’न्ति मसियति आमसियति गण्हियतीति मासोति वुच्चति.
संपुब्बवदचरेहि, संवच्छररवस्स तु;
निप्फत्तिं समुदीरेय्य, सक्यसीहस्स सासने.
तथा हि तं तं सत्तं धम्मप्पवत्तिञ्च सङ्गम्म वदन्तो विय चरति पवत्ततीति संवच्छरो.
भिदिभिक्खिधातुवसा ¶ , अथ वा भयवाचकं;
भीसद्दं पुरिमं कत्वा, इक्खधातुवसेन च;
भिक्खुसद्दस्स निप्फत्तिं, कथयेय्य विचक्खणो.
तथा हि किलेसे भिन्दतीति भिक्खु. छिन्नभिन्नपटधरोतिपि भिक्खु. भिक्खनसीलोतिपि भिक्खु. संसारे भयं इक्खति, इक्खनसीलोति वा भिक्खु.
सदभिदीहि धातूहि, सब्भिसद्दगतिं वदे;
सप्पुरिसे च निब्बाने, एस सद्दो पवत्तति.
अत्रिमानि निब्बचनानि – सीदनसभावे किलेसे भिन्दतीति सब्भि, सप्पुरिसो, यो ‘‘अरियो’’तिपि ‘‘पण्डितो’’तिपि वुच्चति. अपिच सीदनसभावा किलेसा भिज्जन्ति एत्थाति सब्भि, निब्बानं, यं ‘‘रागक्खयो’’तिआदिनामं लभति. तथा हि संयुत्तट्ठकथायं वुत्तं ‘‘यस्मा निब्बानं आगम्म सीदनसभावा किलेसा भिज्जन्ति, तस्मा तं सब्भीति वुच्चती’’ति.
एत्थेतं वदाम –
‘‘यस्मा निब्बानमागम, संसीदनसभाविनो;
क्लेसा भिज्जन्ति तं तस्मा, सब्भीति अमतं’ब्रवु’’न्ति.
ब्रूधातुसदधातूहि, भिसिसद्दस्स सम्भवं;
गुणेहि ब्रूहिता धीरा, पोराणाचरिया’ब्रवुं.
तथा हि ब्रवन्ता एत्थ सीदन्तीति भिसीति भिसिसद्दस्स सम्भवं पोराणा कथयिंसु.
सुखधातुवसा चापि, सुपुब्बखादतोपि वा;
सुपुब्बखनुतो वापि, सुखसद्दगतिं वदे.
सुखन्ति ¶ हि सुखयतीति सुखं. यस्सुप्पज्जति, तं सुखितं करोतीति अत्थो. सुट्ठु दुक्खं खादतीतिपि सुखं. सुट्टु दुक्खं खनतीतिपि सुखं.
दुक्खधातुवसा चापि, दुपुब्बखादतोपि वा;
दुपुब्बखनुतो वापि, दुक्खसद्दगतिं वदे.
दुक्खन्ति हि दुक्खयतीति दुक्खं. यस्सुप्पज्जति, तं दुक्खितं करोतीति अत्थो. दुट्ठु सुखं खादतीतिपि दुक्खं. दुट्ठु सुखं खनतीतिपि दुक्खं. अथ वा द्विधा सुखं खनतीतिपि दुक्खं.
गन्धधातुवसा चापि, गमुधातुवसेन वा;
गमुधाधातुतो वापि, गन्धसद्दगतिं वदे.
तथा हि गन्धयतीति गन्धो, अत्तनो वत्थुं सूचयति ‘‘इदं सुगन्धं, इदं दुग्गन्ध’’न्ति पकासेति, पटिच्छन्नं, वा पुप्फफलादिं ‘‘इदमेत्थ अत्थी’’ति पेसुञ्ञं करोन्तो विय अहोसीति अत्थो. अथ वा गन्धयति छिन्दति मनापगन्धो सुगन्धभावेन दुग्गन्धं, अमनापगन्धो च दुग्गन्धभावेन सुगन्धन्ति गन्धो. एत्थ पन गन्धसद्दस्स छेदनवाचकत्ते –
‘‘अतिजातं अनुजातं, पुत्तमिच्छन्ति पण्डिता;
अवजातं न इच्छन्ति, यो होति कुलगन्धनो’’ति
अयं पाळि निदस्सनं. वायुना वा नीयमानो गच्छतीति गन्धो. कच्चायनस्मिञ्हि ‘‘खादामगमानं खन्धन्धगन्धा’’ति खादअमगमिइच्चेतेसं धातूनं यथाक्कमं खन्ध अन्धगन्धादेसा वुत्ता. अथ वा गच्छन्तो धरियते सोति गन्धो. वुत्तञ्हेतं भदन्तेन बुद्धदत्ताचरियेन वेय्याकरणेन निरुत्तिनयदस्सिना ‘‘धरियतीति गच्छन्तो, गन्धो सूचनतोपि वा’’ति.
रसधातुवसा चेव, रमासधातुतोपि च;
रससद्दस्स निप्फत्तिं, आहु धम्मरसञ्ञुनो.
रसोति ¶ हि रसन्ति तं अस्सादेन्तीति रसो, रमन्ता तं असन्तीतिपि रसो. वुत्तम्पि चेतं ‘‘रममाना न’सन्तीति रसोति परिदीपितो’’ति. तत्रायमत्थो – देवमनुस्सादयो सत्ता यस्मा रममाना नं धम्मजातं असन्ति भक्खन्ति, तस्मा तं धम्मजातं रसो नामाति निरुत्तञ्ञूहि परिदीपितोति. पदच्छेदो पन एवं वेदितब्बो –
नं असन्ति न सन्तीति, पदच्छेदो सिया तहिं;
कम्मकारकभावेन, अत्थो हि तत्थ इच्छितो.
इति वुत्तानुसारेन, अवुत्तेसु पदेसुपि;
यथारहं नयञ्ञूहि, नयो नेय्यो सुसोभनो.
धातुचिन्ताय ये मुत्ता, अनिप्फन्नाति ते मता;
ते चापि बहवो सन्ति, पीतलोहितकादयो;
निप्फन्ने अपि धातूहि, सद्दे धगाइतिआदयो;
अनिप्फन्नंव पेक्खन्ति, गवादिविधिभेदतो.
तथा हि ‘‘गच्छतीति गो’’, इति वुत्तपदं पुन;
अनिप्फन्नं करित्वान, ‘‘गावो’’ इच्चादिकंब्रवुं.
एकन्तेन अनिप्फन्ना, सद्दा विडूडभादयो;
धातुरूपकसद्दा च, ‘‘पब्बतायति’’आदयो.
सेय्यथिदं? ‘‘विडूडभो, तिस्सो, येवापनो, पीतं, लोहितं’’ इच्चेवमादीनि नामिकपदानि अनिप्फन्नानि भवन्ति. ‘‘नीलं, पीतं, येवापनको’’ इच्चादीनि पन नीलवण्णे पीतवण्णे. के रे गे सद्देति धातुवसेन आगतत्ता नीलतीति नीलं, पीततीति पीतं, ये वा पन इतिवचनेन भगवता कियते कथियतेति येवापनकोति निब्बचनमरहन्तीति निप्फन्नानीति वत्तब्बानि. केचि पनेत्थ वदेय्युं ‘‘ननु नीलति पीततीतिआदीनि क्रियापदानि तेपिटके बुद्धवचने न दिस्सन्ती’’ति? किञ्चापि ¶ न दिस्सन्ति, तथापि एतरहि अविज्जमाना पुराणभासा एसाति गहेतब्बानि. यथा हि ‘‘नाथतीति नाथो’’ति एत्थ किञ्चापि ‘‘नाथती’’ति क्रियापदं बुद्धवचने न दिस्सति, तथापि नाथ याचनोपतापिस्सरियासीसनेसूति धातुनो दिट्ठत्ता अट्ठकथाचरिया गण्हिंसुयेव, एवं सम्पदमिदं दट्ठब्बं. न हि क्रियापदपरिहीनो धातु वुच्चेय्य.
किञ्च भिय्यो – यथा ‘‘याव ब्याति निमीसति, तत्रापि रसतिब्बयो’’ति जातकपाळियं इमस्मिं बुद्धुप्पादे देवमनुस्सानं वोहारपथे असञ्चरन्तं पुराणभासाभूतं ‘‘ब्याती’’ति क्रियापदम्पि दिस्सति, तथा ‘‘नीलति, पीतती’’तिआदीहिपि पुराणभासाभूतेहि क्रियापदेहि भवितब्बं. तत्थ याव ब्यातीति याव उम्मीसति. अयञ्हि तस्मिं काले वोहारो, यस्मिं काले बोधिसत्तो चूळबोधि नाम परिब्बाजको अहोसि. यथा पन विडूडभसद्दादयो धातुवसेन अनिप्फन्ना नाम वुच्चन्ति, तथा ‘‘पब्बतायति, समुद्दायति, चिच्चिटायति, धूमायति, दुद्दुभायति, मेत्तायति, करुणायति, ममायति’’ इच्चेवमादयो च ‘‘छत्तीयति, वत्थीयति, परिक्खारीयति, धनीयति, पटीयति’’ इच्चेवमादयो च ‘‘अतिहत्थयति, उपवीणयति, दळ्हयति, पमाणयति, कुसलयति, विसुद्धयति’’ इच्चेवमादयो च धातुवसेन अनिप्फन्नायेव नाम वुच्चन्ति.
तत्थ ‘‘पब्बतायती’’तिआदीसु सङ्घो पब्बतमिव अत्तानमाचरति पब्बतायति, एवं समुद्दायति. सद्दो चिच्चिटमिव अत्तानमाचरति चिच्चिटायति. वत्थु धूममिव अत्तानमाचरति धूमायति. सद्दो दुद्दुभइति आचरति दुद्दुभायति, भिक्खु मेत्तायति, तथा करुणायति. ‘‘मम इद’’न्ति गण्हति ममायति. अछत्तं छत्तमिव आचरति छत्तीयति. अपुत्तं ¶ पुत्तमिव आचरति पुत्तीयति, सिस्सं आचरियो, अत्तनो पत्तमिच्छति पत्तीयति. एवं वत्थीयति, परिक्खारीयति, चीवरीयति, धनीयति, पटीयति. हत्थिना अतिक्कमति अतिहत्थयति. वीणाय उपगायति उपवीणयति. दळ्हं करोति वीरियं दळ्हयति. पमाणं करोति पमाणयति. कुसलं पुच्छति कुसलयति. विसुद्धा होति रत्ति विसुद्धायति.
तत्रायं पदमाला – ‘‘पब्बतायति, पब्बतायन्ति. पब्बतायसि, पब्बतायथ. पब्बतायामि, पब्बतायामा’’ति इमिना नयेन अट्ठन्नं विभत्तीनं वसेन सेसं सब्बं योजेतब्बं, एवं ‘‘समुद्दायति, छत्तीयती’’तिआदीसु. तत्र कारितवसेनपि ‘‘पब्बतायन्तं पयोजयति पब्बतायति, पुत्तियन्तं पयोजयति पुत्तीयति’’ इच्चादि पदसिद्धि भवति. अयं पन पदमाला – पब्बतायति, पब्बतायन्ति. पब्बतायसि. सेसं योजेतब्बं. इच्चेवं धातुवसेन निप्फन्नानिप्फन्नपदानि विभावितानि.
इदानि धातुगणलक्खणं, अधातुलक्खणं, कारितपच्चययोगं, सकारितेककम्मद्विकम्मतिकम्मपदं, ऊहनीयरूपगणं, धातूनं एकगणिकद्विगणिकतेगणिकपदं, सुद्धकत्तुहेतुकत्तुपदरूपं, कम्मभावपदरूपं, एककारितद्विकारितपदं, अकारितद्विकम्मकपदञ्च सब्बमेतं यथारहं कथयाम.
तत्र सब्बधातुकनिस्सिते सुद्धकत्तुप्पयोगे सुद्धस्सरधातुतो वा एकस्सरतो वा अनेकस्सरतो वा अपच्चयस्स परभावो भूवादिगणलक्खणं सामञ्ञलक्खणवसेन, विसेसलक्खणवसेन पन आख्यातत्ते इकारन्तानेकस्सरधातुतो सह अपच्चयेन निच्चं निग्गहीतागमनञ्च नामिकत्ते निग्गहीतागमनमत्तञ्च भूवादिगणलक्खणं. आक्यातत्ते कत्तरि धातूहि अपच्चयेन सद्धिंनियतवसेन निग्गहीतागमनं रुधादिगणलक्खणं सामञ्ञलक्खणवसेन, विसेसलक्खणवसेन ¶ पन आख्यातत्ते कत्तरि धातूहि इवण्णेकारोकारपच्चयेहि सद्धिं नियतवसेन निग्गहीतागमनञ्च नामकत्ते अनियतवसेन निग्गहीतागमनमत्तञ्च रुधादिगणलक्खणं. कत्तरि धातूहि आदेसलाभालाभिनो यपच्चयस्स परभावो दिवादिगणलक्खणं. कत्तरि धातूहि यथारहं णु णा उणापच्चयानं परभावो स्वादिगणलक्खणं. कत्तरि धातूहि नापच्चयस्स परभावो कियादिगणलक्खणं. कत्तरि धातूहि आख्यातत्ते अप्पकतरप्पयोगवसेन नामिकत्ते पचुरप्पयोगवसेन प्पण्हापच्चयानं परभावो गहादिगणलक्खणं. कत्तरि धातूहि यथासम्भवं ओयिरप्पच्चयानं परभावो तनादिगणलक्खणं. आख्यातत्ते कत्तरि धातूहि सब्बथा णेणयप्पच्चयानं परभावो चुरादिगणलक्खणं सामञ्ञलक्खणवसेन, विसेसलक्खणवसेन पन आख्यातत्ते इकारन्तधातुतो सह णे णयपच्चयेहि निच्चं निग्गहीतागमनञ्च नामिकत्ते निग्गहीतागमनमत्तञ्च चुरादिगणलक्खणं. गणसूचकानं पच्चयानमपरत्तं अधातुलक्खणं. इति धातुगणलक्खणमधातुलक्खणं विभावितं.
कारितपच्चयस्स योगे ‘‘णे णयो णापे णापयो चा’’ति इमे चत्तारो कारितपच्चया.
णे णयासुं उवण्णन्ता,
आदन्ता पच्छिमा दुवे;
सेसतो चतुरोद्वे वा,
णयोयेव अधातुतो.
तत्र सावेति, सावयति. भावेति, भावयति, ओभासेति, ओभासयति. इमानि कारिते उवण्णन्तधातुरूपानि.
दापेति ¶ , दापयति. हापेति, हापयति. न्हापेति, न्हापयति. नहापेति, नहापयति. आकारन्तधातुरूपानि.
सोसेति, सोसयति. सोसापेति, सोसापयति. घोसापेति, घोसापयति. अकारन्तधातुरुपानि.
मग्गो संसारतो लोकं ञापेति, ञापयति. इधातुरूपानि निग्गच्छापेतीति एतेसमत्थो. इमानि हि निपुब्बाय इधातुया वसेन सम्भूतानि हेतुकत्तुरूपानि. तथा हि सुद्धकत्तुभावेन मग्गो सयं ञायति, संसारतो निग्गच्छतीति ञायोति वुच्चति.
पावेति, पावयति, उधातुरूपानि. वदापेतीति एतेसमत्थो. इमानि हि पपुब्बाय उधातुया वसेन सम्भूतानि हेतुकत्तुरूपानि. तथा हि ‘‘यो आतुमानं सयमेव पावा’’ति सुद्धकत्तुपदं आहच्चभासितं दिस्सति.
खेपेति, खेपयति. कङ्खेति, कङ्खयति, कङ्खापेति, कङ्खापयति. आचिक्खापेति, आचिक्खापयति. इवण्णन्तधातुरूपानि.
खियेति, खिययति. मिलायेति, मिलाययति. एकारन्तधातुरूपानि.
सियेति, सिययति. ओकारन्तधातुरूपानि.
पब्बतायायति, पुत्तियायति. अधातुनिस्सितानि रूपानि. इमिना नयेन सेसानि अवुत्तानिपि रूपानि सक्का विञ्ञातुं विञ्ञुना पाळिनयञ्ञुनाति वित्थारो न दस्सितो. इति कारितपच्चययोगो सङ्खेपेन विभावितो.
इदानि ¶ सकारितेककम्मादीनि ब्रूम –
अकम्मका एककम्मा, द्विकम्मा वापि होन्ति हि;
कारितपच्चये लद्धे, सकम्मा च द्विकम्मका.
सयं सोधेति सो भूमिं, सोधापेति परेमहिं;
नरं कम्मं कारयति, विञ्ञेय्यं कमतो इदं.
द्विकम्मिका सम्भवन्ति, तिकम्मा एत्थ दीपये;
‘‘इस्सरो सेवकं गामं, अजं नायेति’’ इच्चपि.
‘‘नरो नरेन वा गामं, अजं नायेति’’इच्चपि;
कम्मत्थदीपकंयेव, करणं एत्थ इच्छितं.
इति सकारितेककम्मादीनि विभावितानि.
इदानि ऊहनीयरूपगणं ब्रूम – होति, भोति, सम्भोति, इदं भूवादिरूपं. सुम्भोति, परिसुम्भोति, इदं रुधादिगूपं. निन्दति, विनिन्दति, बन्धति, इदं भूवादिरूपं. छिन्दति, भिन्दति, रुन्धति, इदं रुधादिरूपं. देति, नेति, वदेति, अन्वेति, इदं भूवादिरूपं. रुन्धेति, पटिरुन्धेति, इदं रुधादिरूपं. बुद्धेति, पलिबुद्धेति, इदं चुरादिरूपं. जयति, सयति, पलायति, मिलायति, गायति, इदं भूवादिरूपं. हायति, सायति, न्हायति, इदं दिवादिरूपं. कथयति, चिन्तयति, भाजयति, इदं चुरादिरूपं. गब्बति, पगब्बति, इदं भूवादिरूपं. कुब्बति, क्रुब्बति, इदं तनादिरूपं. हिनोति, चिनोति, इदं स्वादिरूपं. तनोति, सनोति, करोति, इदं तनादिरूपं. चिन्तेति, चिन्तयति, इदं कत्तुरूपञ्चेव हेतुकत्तुरूपञ्च. कन्तेति, कन्तयति, इदं हेतुकत्तुरूपमेव. भक्खेति, भक्खयति, वादेति, वादयति, इदं सुद्धकत्तुरूपञ्चेव हेतुकत्तुरूपञ्च. मिय्यतीति कत्तुपदञ्चेव कम्मपदञ्च. भावेथाति बहुवचनञ्चेव एकवचनञ्च. संयमिस्सन्ति अनागतवचनञ्चेव अतीतवचनञ्च. अनुसासतीति आख्यातञ्चेव नामिकञ्च. गच्छं विधमं निक्खणन्ति नामिकञ्चेव ¶ आख्यातञ्च. एत्थ आख्यातत्ते गच्छन्ति अनागतवचनं, विधमन्ति अतीतवचनं, निखणन्ति परिकप्पवचनं, सब्बं वा एतं पदं अनागताधिवचनन्तिपि वत्तुं वट्टतेव. इमिना नयेन अञ्ञानिपि ऊहनीयपदानि नानप्पकारतो योजेतब्बानि. इमानि पदानि दुब्बिञ्ञेय्यविसेसानि मन्दबुद्धीनं सम्मोहकरानि आचरियपाचरिये पयिरुपासित्वा वेदनीयानीति ऊहनीयरूपगणो विभावितो.
इदानि एकगणिकादीनि वदाम – धा धारणे, भूवादिगणिकवसेनायं एकगणिका सकम्मिका धातु. भगवा सकललोकस्स हितं दधाति विदधाति, पुरिसो अत्थं संविधेति, निधिं निधेति, इमानि सुद्धकत्तरि भवन्ति. ‘‘संविधापेति, विधापेती’’ति इमानि हेतुकत्तरि भवन्ति. कम्मे पन भावे च ‘‘अनुविधीयती’’तिआदीनि भवन्ति. तथा हि कम्मे ‘‘निधि नाम निधीयती’’ति च ‘‘धीयति धपियतीति धेय्य’’न्ति च रूपानि दिस्सन्ति. तत्थ कम्मे ‘‘कम्मं सत्तेहि अनुविधिय्यति, कम्मानि सत्तेहि अनुविधिय्यन्ति. भो कम्म त्वं सत्तेहि अनुविधिय्यसि, अहं कम्मं सत्तेहि अनुविधिय्यामी’’तिआदिना योजेतब्बं. भावे पन ‘‘सत्तो दुक्खं अनुविधिय्यति, सत्ता दुक्खं अनुविधिय्यन्ति, तो सत्त त्वं दुक्खं अनुविधिय्यसी’’ति योजेतब्बं. अयं नयो अतिविय सुखुमो पाळिनयानुकूलो.
नामिकपदत्ते ‘‘धातू’’तिआदीनि भवन्ति. तत्थ धातूति सलक्खणं दधाति धारेतीति धातु. अट्ठकथासु पन ‘‘सलक्खणधारणतो दुक्खविधानतो दुक्खधानतो च धातू’’ति वुत्तं. धातूति पथवीधातादिधातुयो. तत्थ सलक्खणधारणतोति यथा तित्थियपरिकप्पितो पकति अत्ताति एवमादिको सभावतो नत्थि, न एवमेता, एता पन सलक्खणं सभावं धारेन्तीति धातुयो ¶ . दुक्खविधानतोति दुक्खस्स विदहनतो. एता हि धातुयो कारणभावेन ववत्थिता हुत्वा यथा अयलोहादिधातुयो अयलोहादिअनेकप्पकारं संसारदुक्खं विदहन्ति. दुक्खधानतोति अनप्पकस्स दुक्खस्स विधानमत्ततो अवसवत्तनतो, तं वा दुक्खं एताहि कारणभूताहि सत्तेहि अनुविधीयति, तथाविहितञ्च तं एतेस्वेव धीयति ठपियति, एवं दुक्खधानतो धातुयो. अपिच निज्जीवट्ठो धातवोति गहेतब्बं. तथा हि भगवा ‘‘छ धातुयोसं भिक्खु पुरिसो’’तिआदीसु जीवसञ्ञासमूहनत्थं धातुदेसनं अकासीति. यो पन तत्थ अम्हेहि भावट्ठाने ‘‘सत्तो दुक्खं अनुविधिय्यती’’ति तिपुरिसमण्डितो एकवचनबहुवचनिको पठमाविभत्तिप्पयोगो वुत्तो. सो –
‘‘दूसितो गिरिदत्तेन, हयो सामस्स पण्डवो;
पोराणं पकतिं हित्वा, तस्सेवानुविधिय्यती’’ति च
‘‘माता हि तव इरन्धति, विधुरस्स हदयं धनिय्यती’’ति च ‘‘ते संकिलेसिका धम्मा पहीयिस्सन्ती’’ति च इमासं पाळीनं वसेन सारतो पच्चेतब्बो. तत्थ पण्डवो नाम अस्सो गिरिदत्तनामकस्स अस्सगोपकस्स पकतिं अनुविधिय्यति अनुकरोतीति अत्थो. एत्थ च यदि कत्तुपदं इच्छितं सिया, ‘‘अनुविदधाती’’ति पाळि वत्तब्बा सिया. यदि कम्मपदं इच्छितं सिया, ‘‘पण्डवेना’’ति ततियन्तं कत्तुपदं वत्तब्बं सिया, एवं अवचनेन ‘‘अनुविधिय्यती’’ति इदं भावपदन्ति सिद्धं. न केनचि एत्थ वत्तुं सक्का ‘‘दिवादिगणे कत्तरि विहितयपच्चयस्स वसेन वुत्तं इदं रूप’’न्ति, धाधातुया दिवादिगणे अप्पवत्तनतो, एकन्तभूवादिगणिकत्ता च. दुतियप्पयोगे पन यदि कत्तुपदं इच्छितं सिया, ‘‘धनुते’’ति पाळि वत्तब्बा सिया. यदि कम्मपदं इच्छितं सिया, ‘‘धातुया’’ति वत्तब्बं सिया ¶ . एवं अवचनेन ‘‘धनिय्यती’’ति इदम्पि भावपदन्ति सिद्धं. एत्थ ‘‘धनिय्यतीति पत्थेति, इच्छतीति अत्थो’’ति अट्ठकथायं वुत्तं. ‘‘धनु याचने’’ति धातु एसा एकन्तेन तनादिगणेयेव वत्तति. ततियप्पयोगे ‘‘पहीयिस्सन्ती’’ति यदि भूवादिगणे ‘‘हा चागे’’ति धातुया रूपं सिया, कत्तरि ‘‘पजहिस्सन्ती’’ति रूपं सिया, ‘‘कस्मा नो पजहिस्सती’’ति एत्थ विय. कम्मपदं पन ‘‘पजहियिस्सन्ती’’ति सिया. यस्मा ‘‘पहीयिस्सन्ती’’ति इदं दिवादिगणे ‘‘हा परिहानिय’’न्ति धातुया रूपत्ता ‘‘पहायिस्सन्ती’’ति कत्तुपदरूपं सिया ‘‘आजञ्ञो कुरुते वेगं, हायन्ति तत्थ वळवा’’ति अकम्मकस्स कत्तुपदरूपस्स दस्सनतो, तस्मा ‘‘पहायिस्सन्ती’’ति अवत्वा ‘‘पहीयिस्सन्ती’’ति वचनेन यपच्चयो भावे वत्ततीति ञायति.
केचि पनेत्थ वदेय्युं ‘‘सो पहीयिस्सति. ते संकिलेसिका धम्मा पहीयिस्सन्ति. रूपं विभविय्यति. अग्गिजाहि पुब्बेव भूयते’तिआदीसु यपच्चयो कम्मेयेव विहितो, न भावे. कम्मकत्तुवसेन हि इमे पयोगा दट्ठब्बा, सयमेव पीयते पानीयं, सयमेव कटो करियतेति पयोगा विया’’ति. तं न, एवञ्हि सति ‘‘पजहियिस्सन्ती’’तिआदीनि सकम्मकधातुरूपानि वत्तब्बानि ‘‘पीयते करियते’’ति रूपानि विय. एत्थ पन भावट्ठाने कत्तुनो ठितभावो हेट्ठा नानप्पकारेन दस्सितोति न वुत्तो. ये सद्दसत्थे मतं गहेत्वा सासनिका गरू भावे अदब्बवुत्तिनो भावस्सेकत्ता एकवचनमेव, तञ्च पठमपुरिसस्सेव ‘‘भूयते देवदत्तेन देवदत्तेन सम्पत्तिं अनुभवनन्ति अत्थो’’ति पयोगञ्च तदत्थयोजनञ्च ¶ वदन्ति. तेसं तं वचनं पाळिया, अट्ठकथादीहि च न समेति, तस्मा यथावुत्तोयेवत्थो आयस्मन्तेहि धारेतब्बो.
जर रोगे. जरति, जरिय्यति. जरवयोहानियं. जीरति, जिय्यति. इमा द्वेपि भूवादि गणिकवसेन एकगणिका. तासं अयं साधारणरूपविभावना. ‘‘येन च सन्तप्पति, येन च जरिय्यती’’तिआदि. तत्थ येन च जरिय्यतीति येन तेजोगतेन कुपितेन अयं कायो एकाहिकादिजररोगेन जरिय्यति जरति. अथ वा येन च जरियति येन अयं कायो जीरति इन्द्रियवेकल्यतं बलक्खयं पलितवलितादिञ्च पापुणाति.
मर पाणचागे. भूवादिगणिकोयं अकम्मको च. सत्तो मरति, मिय्यति. किञ्चापि अयं धातु ‘‘मर पाणचागे’’ति वचनतो सकम्मको विय दिस्सति, तथापि ‘‘पुत्तो मरति. किच्छं वतायं लोको आपन्नो जायति च जिय्यति च मिय्यति चा’’ति एवमादीनं कम्मरहितप्पयोगानं दस्सनतो अकम्मकोयेवाति दट्ठब्बं. अत्थयोजनानयेन पन मरतीति पाणं चजतीति कम्मं आनेत्वा कथेतुं लब्भति. ‘‘मरति, मियती’’ति इमानि सुद्धकत्तुपदानि, ‘‘सत्तो सत्तं मारेति, मारयति, मारापेति, मारापयती’’ति इमानि कारितपदसङ्खातानि हेतुकत्तुपदानि. एत्थ च यो अमतं सत्तं मरणं पापेति, सो वधको मारेति मारयति मारापेति मारापयतीति च वुच्चति. सत्तो सत्तेहि मारियति मारापियतीति इमानि कम्मपदानि. भावपदमप्पसिद्धं. एवमञ्ञत्रापि पसिद्धता च अप्पसिद्धता च उपपरिक्खितब्बा.
खाद भक्खणे. अयं पन भूवादिगणिकवसेन एकगणिको सकम्मको धातु. खादति, सङ्खादति, इमानि सुद्धकत्तुपदानि ¶ . पुरिसो पुरिसेन पुरिसं वा पूवं खादेति खादयति खादापेति खादापयति, इमानि हेतुकत्तुपदानि. एत्थ च यो अखादन्तं खादन्तं वा खादाहीति पयोजेति, सो खादापको खादेति खादयति खादापेति खादापयतीति च वुच्चति. खज्जति, संखज्जति, सङ्खादियति. इमानि कम्मपदानि. अत्रपनायं पाळि ‘‘अतीतं पाहं अद्धानं रूपेन खज्जिं, सेय्यथापाहं एतरहि पच्चुप्पन्नेन रूपेन खज्जामि. अहञ्चेव खो पन अनागतं रूपं अभिनन्देय्यं, अनागतेनपाहं रूपेन खज्जेय्यं, सेय्यथापेतरहि खज्जामी’’ति. भावपदं न लब्भति सकम्मकत्ता इमस्स धातुस्स. भूवादिगणो. अयं नामधातु एकन्तरुधादिगणिकोति अप्पसिद्धो.
दिवादिगणे ता पालने. लोकं तायति सन्तायति. इमानि सकम्मकानि सुद्धकत्तुपदानि. हेतुकत्तुपदं पन कम्मपदञ्च भावपदञ्च अप्पसिद्धानि.
सुध संसुद्धियं. चित्तं सुज्झति विसुज्झति. इमानि अकम्मकानि सुद्धकत्तुपदानि. सोधेति, सोधयति, सोधापेति, सोधापयति, इमानि हेतुकत्तुरूपानि. एत्थ च यो असुद्धं ठानं सुद्धं करोति, सो सोधको सोधेति, सोधयतीति वुच्चति, एस नयो अञ्ञत्रापि ईदिसेसु ठानेसु. यो पन असुद्धट्ठानं सयं असोधेत्वा ‘‘त्वं सोधेही’’ति अञ्ञं पयोजेति, सो सोधापको सोधापेति सोधापयतीति वुच्चति. एस नयो अञ्ञत्रापि ईदिसेसु ठानेसु. तथा हि ‘‘कारेति, कारयति, कारापेति, कारापयती’’तिआदीसु अयं नयो न लब्भति, एवं लब्भमाननयो च अलब्भमाननयो च सब्बत्थ उपपरिक्खितब्बो. इमा पनेत्थ पाळियो –
‘‘पच्चन्तदेसविसये, निमन्तेत्वा तथागतं;
तस्स आगमनं मग्गं, सोधेन्ति तुट्ठमानसा’’ति च
‘‘मग्गं ¶ सोधेमहं तदा’’ति च. इमा हि पाळियो सहत्था सोधनं सन्धाय वुत्ता. ‘‘आयस्मा पिलिन्दवच्छो राजगहे पब्भारं सोधापेति लेणं कत्तुकामो’’ति पन पाळि, ‘‘किं भन्ते थेरो कारापेती’’ति, ‘‘पब्भारं महाराज सोधापेमि लेणं कत्तकामो’’ति च पाळि. इमा परेहि सोधापनं सन्धाय वुत्ता. ‘‘कस्स सोधियति मग्गो’’ति इदं कम्मपदं, भावपदं पन अप्पसिद्धं. इमिना नयेन याव चुरादिगणा योजेतब्बं.
द्विगणिकत्ते सुभ सोभे. सोभति वतायं पुरिसो. सुभ पहारे. यो नो गावोव सुम्भति सुम्भोति इच्चपि दिस्सति. ‘‘सुम्भोती’’ति च कच्चायनमते रूपं, इमानि कत्तुपदानि. नगरं सोभेति, सोभयति. पुरिसो पुरिसे चोरं सुम्भेति, सुम्भयति, सुम्भापेति, सुम्भापयति. इमानि हेतुकत्तुपदानि. कम्मभावपदानि लब्भमानालब्भमानवसेन यथासम्भवं योजेतब्बानि. भूवादिरुधादिगणिकरूपानि.
पच पाके. पुरिसो भत्तं पचति. नेरयिको निरये पच्चति. कम्मं पच्चति. भत्तं पच्चति. पारमियो परिपच्चन्ति. फलानि परिपच्चन्ति, पक्कानि होन्तीति अत्थो. गरवो पन –
ञाणयुत्तवरं तत्थ, दत्वा सन्धिं तिहेतुकं;
पच्छा पच्चति पाकानं, पवत्ते अट्ठके दुवेति च –
‘‘असङ्खारं ससङ्खार-विपाकानि न पच्चती’’ति च एवं पचतिपदस्स द्विगणिकरूपस्स सकम्मकत्तं इच्छन्ति. एवं पन साट्ठकथे तेपिटके बुद्धवचने कुतो लब्भा. तेपिटके हि बुद्धवचने ‘‘कप्पं निरयम्हि पच्चति. याव पापं न पच्चति. निरयम्हि ¶ अपच्चि सो’’ति एवं अकम्मकत्तंयेव दिस्सति. एत्थ वदेय्युं ‘‘ननु पच पाके’ति अयं धातु सकम्मको, तेन ‘पच्चती’ति पदस्स दिवादिगणिकरूपस्सपि सतो सकम्मकत्तं युज्जति, तस्मायेव ‘पच्चति पाकानं पवत्ते अट्ठके दुवे’तिआदीसु वुत्त’’न्ति. एत्थ वुच्चते – यथा ‘‘छिदि द्विधाकरणे, भिदि विदारणे’’ति धातूनं रुधादिगणे पवत्तानं ‘‘रुक्खं छिन्दति, भित्तिं भिन्दती’’ति रूपपदानं सकम्मकत्तेपि सति दिवादिगणं पत्तानं तेसं धातूनं ‘‘उदकं छिज्जति, घटो भिज्जती’’ति रूपपदानि अकम्मकानियेव भवन्ति, यथा भूवादिगणे पवत्तस्स पचधातुस्स ‘‘भत्तं पचती’’ति रूपपदस्स सकम्मकत्तेपि सति दिवादिगणं पत्तस्स ‘‘निरये पच्चति, कम्मानि विपच्चन्ती’’ति रूपपदानि अकम्मकानियेव भवन्ति.
अथापि वदेय्युं ‘‘ननु च भो यथा ‘आसवेहि चित्तानि विमुच्चिंसू’ति एत्थ ‘‘आसवतो चित्तानि विमुच्चिंसू’ति च ‘आसवेहि कत्तुभूतेहि चित्तानि विमुच्चिंसू’ति च एवं दिवादिगणिकस्स धातुस्स ‘विमुच्चिंसू’ति रूपपदस्स अकम्मकत्तञ्च सकम्मकत्तञ्च भवति, तथा ‘निरये पच्चति, कम्मानि विपच्चन्ती’ति च अकम्मकत्तेनपि भवितब्बं. ‘पच्चति पाकानं पवत्ते अट्ठके दुवे, असङ्खारं ससङ्खारविपाकानि न पच्चती’ति सकम्मकत्तेनपि भवितब्ब’’न्ति. अकम्मकत्तेनेव भवितब्बं, न सकम्मकत्तेन, ‘‘पच्चति पाकान’’न्तिआदिना वुत्तप्पयोगानं ‘‘आसवेहि चित्तानि विमुच्चिंसू’’ति पयोगेन असमानत्ता. तथा हेत्थ ‘‘विमुच्चिंसू’’ति पदं कम्मरहितकत्तुवाचकयपच्चयन्तम्पि भवति कत्तुसहितकम्मवाचकयपच्चयन्तम्पि. ‘‘विमुच्चिंसू’’ति इमस्स हि पदस्स कम्मरहितयपच्चयवन्तत्ता ‘‘आसवेही’’ति करणवचनं अपादानकारकवाचकं भवति. ‘चित्तानी’’ति पच्चत्तवचनं पन कत्तुकारकवाचकं भवति. तथा ‘‘विमुच्चिंसू’’ति पदस्स कत्तुसहितकम्मवाचकत्ता ‘‘आसवेही’’ति ¶ करणवचनं कत्तुकारकवाचकं भवति. ‘‘चित्तानी’’ति पच्चत्तवचनं पन कम्मकारकवाचकं भवति. अयं नयो ‘‘पच्चति पाकान’’न्तिआदिना वुत्तप्पयोगेसु न लब्भति. तथा हि तत्थ पच्चत्तवचनं कत्तारं वदति, उपयोगवचनं कम्मं वदतीति दट्ठब्बं. कारिते ‘‘पुरिसो पुरिसेन पुरिसं वा भत्तं पाचेति पाचयति पाचापेति पाचापयती’’ति च, ‘‘अनन्ते बोधिसम्भारे, परिपाचेसि नायको’’ति दस्सनतो पन ‘‘परिपाचेति, परिपाचयती’’ति च रूपानि भवन्ति. इमानि हेतुकत्तुपदानि. कम्मे – यञ्ञदत्तेन ओदनो पच्चते, भावपदं अप्पसिद्धं. इमानि भूवादिदिवादिगणिकरूपानि. इमिना नयेन अञ्ञानिपि द्विगणिकरूपानि योजेतब्बानि.
तेगणिकत्ते सु पसवे. हेतुफलं सवति, पसवति. सु सवने. सद्धो धम्मं सुणोति, सुणाति. सु हिंसायं. योधो पच्चामित्तं सुनाति. इमानि यथाक्कमं भूवादिस्वादिकियादिगणिकानि कत्तुपदानि. तथा हेतुना फलं सविय्यति, उन्नादसद्दो पथवीउन्द्रियसद्दो विय सुय्यति. योधेन पच्चमित्तो सुनिय्यति. इमानि कम्मपदानि. भावपदं न लब्भति सकम्मकत्ता इमेसं धातूनं. इमिना नयेन अञ्ञानिपि तेगणिकरूपानि उपपरिक्खित्वा योजेतब्बानि. अत्र पनायं नयविभावना –
भ्वादिरुधादिका धातू, स्वादिदिवादिका तथा;
रुधादिकदिवादिट्ठा, भूवादिकचुरादिका.
भूवादिकगहादिट्ठा, भ्वादिस्वादिकियादिका;
एवमादिप्पभेदेहि, वित्थारेन्तु विचक्खणा.
इच्चेवं सङ्खेपतो यथारहं एकगणिकद्विगणिकतेगणिकवसेन सुद्धकत्तुहेतुकत्तुकम्मभावपदानि च सकारितेककम्मानि ¶ च सकारितद्विकम्मानि च सकारिततिकम्मानि च दस्सितानि.
इदानि एककारितद्विकारितपदानं वचनोकासो अनुप्पत्तो, तस्मा तं वदाम. सो अन्तकम्मनि. अरहत्तमग्गो मानं सियति, कम्मं परियोसियति. इमानि ताव सुद्धकत्तुपदानि. एत्थ मानं सियतीति मानं समुच्छिन्दति. कम्मं परियोसियतीति कम्मं निप्फज्जति. परि अव इच्चुपसग्गवसेन हि इदं पदं अकम्मकं भवति, अत्थो पन ‘‘परियोसानं गच्छती’’ति सकम्मकवसेन गहेतब्बो. अत्तना विप्पकतं अत्तना परियोसापेति. इदमेकं कारितं हेतुकत्तुपदं. एत्थ पन परिअव इच्चुपसग्गवसेन अकम्मकभूतस्स सोधातुस्स लद्धकारितपच्चयत्ता एककम्ममेव सकारितपदं भवति. अत्तना विप्पकतं परेहि परियोसावापेति. इदं द्विकारितं हेतुकत्तुपदं. एत्थ च पन परि अव इच्चुपसग्गवसेन अकम्मकभूतस्स सोधातुस्स लद्धकारितपच्चयद्वयत्ता द्विकम्मकं सकारितपदं भवति. ‘‘परियोसावापेती’’ति इदम्पि परि अव पुब्बस्मा सोधातुम्हा णापे णापे इति पच्चयद्वयं कत्वा अवसद्दस्सोकारञ्च कत्वा ततो यकारागमञ्च अनुबन्धणकारलोपञ्च पठमपच्चये पकारस्स वकारञ्च द्वीसु च ठानेसु पुब्बसरलोपं कत्वा निप्फज्जतीति दट्ठब्बं.
इदानि ता पाळियो अत्थन्तरविञ्ञापनत्थं आहच्चदेसिताकारेन एकतो कथयाम – ‘‘अत्तना विप्पकतं अत्तना परियोसापेति, आपत्ति सङ्घादिसेसस्स. अत्तना विप्पकतं परेहि परियोसावापेति, आपत्ति सङ्घादिसेसस्सा’’ति एत्थ ‘‘भिक्खू’’ति हेतुकत्तुपदं आनेतब्बं. अत्तना विप्पकतन्ति एत्थ च अत्तनाति विप्पकरणक्रियाय कत्तुकारकवाचकं करणवचनं. विप्पकतन्ति कम्मकारकवाचकं ¶ उपयोगवचनं. अत्तना परियोसापेतीति एत्थ पन अत्तनाति अब्ययपदभूतेन सयंसद्देन समानत्थं विभत्यन्तपतिरूपकं अब्ययपदं, सयंसद्दसदिसं वा ततियाविभत्यन्तं अब्ययपदं. तथा हि ‘‘अत्तना परियोसापेती’’ति वुत्तवचनस्स ‘‘सयं परियोसापेती’’ति अत्थो भवति ‘‘अत्तना च पाणातिपाती’’तिआदीसु विय. परेहि परियोसावापेतीति एत्थ पन परेहीति कम्मकारकवाचकं करणवचनन्ति गहेतब्बं, ‘‘सुनखेहिपि खादापेन्ती’’ति एत्थ ‘‘सुनखेही’’ति पदं विय. एत्थ हि यथा ‘‘राजानो चोरं सुनखे खादापेन्ती’’ति उपयोगवसेन अत्थो भवति, तथा ‘‘भिक्खु अत्तना विप्पकतं परे जने परियोसावापेती’’ति उपयोगवसेन अत्थो भवति. एवं इमस्मिं अच्छरियब्भुतनयविचित्ते भगवतो पावचने द्विकारितपच्चयवन्तम्पि पदमत्थीति सारतो पच्चेतब्बं. अयं नयो सुखुमो सासने आदरं कत्वा आयस्मन्तेहि साधुकं मनसि कातब्बो. यस्स हि अत्थाय इदं पकरणं करिम्ह, न अयं अत्तनो मति, अथ खो पुब्बाचरियानं सन्तिका लद्धत्ता तेसञ्ञेव मतीति दट्ठब्बं.
इदानि अकारितद्विकम्मिकपदानं वचनोकासो अनुप्पत्तो, तस्मा तानि कथयाम, तानि च खो धातुवसेन एवं वेदितब्बानि सविनिच्छयानि. सेय्यथिदं?
दुहिकरवहिपुच्छि, याचि भिक्खि च निब्रूति;
भणिवदिवचिभासि, सासिदहिनाथधातु.
रुधि जि चिपभुतीति, ये ते द्विकम्मका धीरा;
पवदुमपि वियुत्ता, कारितप्पच्चयेहि च.
अपादानादिके पुब्ब-विधिम्हा सहिमे’ब्रवुं;
उपयोगवचनस्स, निमित्तन्ति सनन्तना.
एते ¶ दुहादयो धातू, तिकम्मापि भवन्ति तु;
कारितप्पच्चये लद्धे, इति आचरिया’ब्रवुं.
तत्रिमानि उदाहरणानि – गवं पयो दुहति गोपालको. गाविं खीरं दुहति गोपालदारको. तत्थ पयोति उपयोगवचनं, ‘‘यसो लद्धा न मज्जेय्या’’ति एत्थ ‘‘यसो’’ति पदमिव. मनोगणिकस्स हि ईदिसम्पि उपयोगवचनं होति अञ्ञादिसम्पि. इस्सरो गोपालं गवं पयो दुहापेति. गोपालेन गावो खीरं दुहिता. गोहि पयो दुहतीति एत्थ अपादानविसयत्ता द्विकम्मकभावो नत्थि. ‘‘विसाणतो गवं दुहं, यत्थ खीरं न विन्दती’’ति एत्थ पन अपादानविसयत्तेपि गवावयवभूतस्स विसाणस्स विसुं गहितत्ता ‘‘गवं खीरं दुहन्तो’’ति द्विकम्मिकभावो लब्भतीति दट्ठब्बं. दुहिनो पयोगोयं.
करोतिस्स पयोगे कट्ठमङ्गारं करोति, सुवण्णं कटकं करोति, सचे जे सच्चं भणसि, अदासिं तं करोमि. एत्थ च अङ्गारं करोतीति परिच्चत्तकारणवसेन वुत्तं. कट्ठञ्हि अङ्गारभावस्स कारणं, अङ्गारे कते कारणभूतस्स कट्ठस्स कट्ठभावो विगच्छति. कटकं करोतीति इदं अपरिच्चत्तकारणवसेन वुत्तं. सुवण्णञ्हि कटकभावस्स कारणं, कटके कतेपि कारकभूतस्स सुवण्णस्स सुवण्णभावो न विगच्छति, अथ खो विसेसन्तरुप्पत्तिभावेन सम्पज्जति. अदासिं तं करोमीति इदं पन ठानन्तरदानवसेन वुत्तं ‘‘उपराजं महाराजं करोमी’’ति एत्थ विय. तत्थ ‘‘इस्सरो पुरिसेन पुरिसं वा कट्ठमङ्गारं कारेति. तथा सुवण्णं कटकं कारेती’’ति तिकम्मिकप्पयोगोपि दट्ठब्बो. तथा ‘‘ब्रह्मदत्तो रज्जं कारेती’’ति, ‘‘ब्रह्मदत्ते रज्जं कारेन्ते’’ति द्विकम्मकप्पयोगो.
एत्थेके ¶ वदेय्युं ‘‘ननु च भो एत्थ एकमेव कम्मं दिस्सति, केनायं पयोगो द्विकम्मिकप्पयोगो होती’’ति. किञ्चापि एकमेव दिस्सति, तथापि अत्थतो द्वेयेव कम्मानि दिस्सन्तीति गहेतब्बं. तथा हि ब्रह्मदत्तो रज्जं कारेतीति एत्थ ब्रह्मदत्तो अत्तनो राजभावं महाजनेन कारयतीति अत्थो. एवं पन अत्थे गहिते ‘‘रज्जं कारेहि भद्दन्ते, किं अरञ्ञे करिस्ससी’’तिआदीसुपि त्वं अत्तनो राजभावं अम्हेहि कारापेहि, अत्तानं रज्जे अभिसिञ्चापेहि, मयं तं रज्जे अभिसिञ्चितुकामाति अत्थो समत्थितो भवति.
ब्रह्मदत्ते रज्जं कारेन्तेति एत्थापि ब्रह्मदत्ते अत्तनो राजभावं महाजनेन कारयन्तेति अत्थो भवति. सासनस्मिञ्हि कारितविसये करणवचनं उपयोगत्थञ्ञेव दीपेति, तस्मा अत्थतो द्वेयेव कम्मनि दिस्सन्तीति वदाम. अयमत्थो अभिधम्मटीकायं चक्खुन्द्रियादिनिब्बचनत्थविभावनाय दीपेतब्बो. तथा हि अभिधम्मटीकायं इदं वुत्तं ‘‘चक्खुद्वारे इन्दत्तं कारेतीति चक्खुद्वारभावे तंद्वारिकेहि अत्तनो इन्दभावं परमिस्सरभावं कारयतीति अत्थो. तञ्हि ते रूपग्गहणे अत्तानं अनुवत्तेति, ते च तं अनुवत्तन्ती’’ति. यदि पन करधातु द्विकम्मको, एवं सन्ते ‘‘ब्रह्मदत्तो रज्जं कारेती’’तिआदीसु लद्धकारितपच्चयत्ता ‘‘कारेती’’तिआदीहि पदेहि तिकम्मकेहियेव भवितब्बन्ति? न, नियमाभावतो, तादिसस्स च पयोगस्स वोहारपथे अनागतत्ता.
कट्ठं पुरिसेन अङ्गारं कतं. सुवण्णं कम्मारेन कटकं कतं, दासी सामिकेन अदासिं कता, एवम्पेत्थ द्विकम्मकप्पयोगा वेदितब्बा. सुवण्णेन कटकं करोतीति एत्थ ¶ हि विसेसनत्थे पवत्तकरणविसयत्ता द्विकम्मिकभावो न लब्भतीति दट्ठब्बं. अयं नयो अञ्ञत्रापि उपपरिक्खित्वा यथासम्भवं नेतब्बो. करोतिस्स पयोगोयं.
वहिआदीनं पयोगे राजपुरिसा रथं गामं वहन्ति. अयं राजा मं नामं पुच्छति. पराभवन्तं पुरिसं, मयं पुच्छाम गोतमं. आयस्मा उपालि आयस्मता महाकस्सपेन विनयं पुट्ठो. देवदत्तो राजानं कम्बलं याचति. ते मं अस्से अयाचिसुं. धनं तं तात याचति. ब्राह्मणो नागं मणिं याचति. नागो मणिं याचितो ब्राह्मणेन ब्रह्मुना आयाचितो धम्मदेसनं भगवा. तापसो कुलं भोजनं भिक्खति. अजं गामं नेति. अजो गामं नीतो. मुत्तो चम्पेय्यको नागो, राजानं एतदब्रवि.
एत्थ राजानन्ति मुख्यतो कम्मं वुत्तं. एतन्ति गुणतो. तथा राजानन्ति अकथितकम्मं वुत्तं. एतन्ति कथितकम्मं. एस नयो अञ्ञत्रापि उपपरिक्खित्वा यथारहं योजेतब्बो. एवमेव ‘‘ब्रूहि भगवा’’तिआदीसु सम्पदानविसयत्ता द्विकम्मकभावो न लब्भति. भिक्खु महाराजानं धम्मं भणति. यं मं भणसि सारथि. यं मं वदति. भगवन्तं एतदवोच. पिता पुत्तं भासति. यं मं त्वं अनुसाससि. सक्या खो पन अम्बट्ठ राजानं ओक्काकं पितामहं दहन्ति. भगवा भिक्खू तं तं हितपटिपत्तिं नाथति. गावो वजं रुन्धति गोपालको. धुत्तो धुत्तजनं धनं जिनाति. एत्थ च ‘‘कमनुत्तरं रत्नवरं जिनामा’’ति पुण्णकजातकपाळि निदस्सनं. तत्थायमत्थो ‘‘मयं जनिन्दा कतरं राजानं अनुत्तरं रत्नवरं जिनामा’’ति. इट्ठकायो पाकारं चिनोति वड्ढकी. अञ्ञानिपि योजेतब्बानि.
एत्थ ¶ केचि पुच्छेय्युं ‘‘गन्धकुटिं पदक्खिणं करोति, बुद्धं सरणं गच्छामि. उपासकं मं भवं गोतमो धारेतू’ति पयोगेसु किं द्विकम्मकभावो लब्भती’’ति? एत्थ वुच्चते – ‘‘गन्धकुटिं पदक्खिणं करोती’’ति एत्थ न लब्भति गुणगुणीनं वसेन गहितत्ता. ‘‘बुद्धं सरणं गच्छामी’’ति एत्थापि न लब्भति ‘‘सरणं इति गच्छामी’’ति इतिसद्दलोपवसेन वुत्तत्ता. तथा हि बुद्धन्ति उपयोगवचनं. सरणन्ति पच्चत्तवचनं. ‘‘बुद्धं मम सरणं परायणं, अघस्स ताता हितस्स च विधाता’’ति इमिना अधिप्पायेन ‘‘भजामि सेवामि बुज्झामी’’ति अत्थो. ‘‘उपासकं मं भवं गोतमो धारेतू’’ति एत्थ पन द्विकम्मकभावो लब्भतीति वत्तब्बो ‘‘मं इतो पट्ठाय उपासकं धारेतू’’ति अत्थसम्भवतो ‘‘सक्या खो पन अम्बट्ठ राजानं ओक्काकं पितामहं दहन्ती’’ति दहधातुप्पयोगेन समानत्ता च, अधिप्पायत्थतो पन ‘‘मं ‘उपासको मे अय’न्ति धारेतू’’ति अत्थो सम्भवतीति दट्ठब्बं. एवं अकारितानि द्विकम्मिकधातुरूपानि विभावितानि.
इच्चेवमम्हेहि आदितो पट्ठाय भगवतो सासनत्थं यथासत्ति यथाबलं धातुयो च तंरूपानि च तदनुरूपेहि नानापदेहि नानाअत्थेहि नानानयेहि च योजेत्वा विभावितानि, एवं विभावेन्तेहिपि अम्हेहि तासं सरूपपरिच्छेदो अत्थपरिच्छेदो वा न सक्का सब्बसो वत्तुं. तदुभयञ्हि को सब्बसो वत्तुं सक्खिस्सति अञ्ञत्र आगमाधिगमसम्पन्नेहि पभिन्नपटिसम्भिदेहि महाखीणासवेहि.
अत्थातिसययुत्तापि, धातू होन्ति यतो ततो. पयोगतोनुगन्तब्बा, अनेकत्था हि धातवो.
येनेकत्थधरा ¶ चरन्ति विविधा नाथस्स पाठे वरे,
तेनेकत्थधराव होन्ति सहिता नानूपसग्गेहिवे;
धातूनं पन तेसमत्थपरमं खीणासवे पण्डिते,
वज्जेत्वा पटिसम्भिदामतियुते को सब्बसो भणतीति.
इति नवङ्गे साट्ठकथे पिटकत्तये ब्यप्पथगतीसु विञ्ञूनं
कोसल्लत्थाय कते सद्दनीतिप्पकरणे
सब्बगणविनिच्छयो नाम एकूनवीसतिमो परिच्छेदो
सह रूपविभावनाय धातुविभावना निट्ठिता.
धातुमाला निट्ठिता.