📜

नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स

पदरूपसिद्धि

गन्थारम्भ

[क]

विसुद्धसद्धम्मसहस्सदीधितिं,

सुबुद्धसम्बोधियुगन्धरोदितं;

तिबुद्धखेत्तेकदिवाकरं जिनं,

सधम्मसङ्घं सिरसा’भिवन्दिय.

[ख]

कच्चायनञ्चाचरियं नमित्वा,

निस्साय कच्चायनवण्णनादिं;

बालप्पबोधत्थमुजुं करिस्सं,

ब्यत्तं सुकण्डं पदरूपसिद्धिं.

१. सन्धिकण्ड

तत्थ जिनसासनाधिगमस्स अक्खरकोसल्लमूलकत्ता तं सम्पादेतब्बन्ति दस्सेतुं अभिधेय्यप्पयोजनवाक्यमिदमुच्चते.

. अत्थो अक्खरसञ्ञातो.

यो कोचि लोकियलोकुत्तरादिभेदो वचनत्थो, सो सब्बो अक्खरेहेव सञ्ञायते. सिथिलधनितादिअक्खरविपत्तियञ्हि अत्थस्स दुन्नयता होति, तस्मा अक्खरकोसल्लं बहूपकारं बुद्धवचनेसु, एत्थ पदानिपि अक्खरसन्निपातरूपत्ता अक्खरेस्वेव सङ्गय्हन्ति.

तस्मा अक्खरकोसल्लं, सम्पादेय्य हितत्थिको;

उपट्ठहं गरुं सम्मा, उट्ठानादीहि पञ्चहि.

सञ्ञाविधान

तत्थादो ताव सद्दलक्खणे वोहारविञ्ञापनत्थं सञ्ञाविधानमारभीयते.

. अक्खरापादयो एकचत्तालीसं.

अक्खरा अपि आदयो एकचत्तालीसं, ते च खो जिनवचनानुरूपा अकारादयो निग्गहीतन्ता एकचत्तालीसमत्ता वण्णा पच्चेकं अक्खरा नाम होन्ति. तं यथा – आ इ ई उ ऊ ए ओ, क ख ग घ ङ, च छ ज झ ञ, ट ठ ड ढ ण, त थ द ध न, प फ ब भ म, य र लव स ह ळ अं-इति अक्खरा.

नक्खरन्तीति अक्खरा, अ आदि येसं ते आदयो. अकारादीनमनुक्कमो पनेस ठानादिक्कमसन्निस्सितो, तथा हि ठानकरणप्पयतनेहि वण्णा जायन्ते, तत्थ छ ठानानि कण्ठतालुमुद्धदन्तओट्ठनासिकावसेन.

तत्थ – वण्ण वग्ग कारा कण्ठजा.

वण्ण वग्ग कारा तालुजा. वग्ग कार कारा मुद्धजा. वग्ग कार कारा दन्तजा. वण्ण वग्गा ओट्ठजा. कारो कण्ठतालुजो. कारो कण्ठोट्ठजो.

कारो दन्तोट्ठजो.

निग्गहीतं नासिकट्ठानजं.

ङ ञ ण न मा सकट्ठानजा, नासिकट्ठानजा चाति.

कारं पञ्चमेहेव, अन्तट्ठाहि च संयुतं;

ओरसन्ति वदन्तेत्थ, कण्ठजं तदसंयुतं.

करणं जिव्हामज्झं तालुजानं, जिव्होपग्गं मुद्धजानं, जिव्हाग्गं दन्तजानं, सेसा सकट्ठानकरणा.

पयतनं संवुतादिकरणविसेसो. संवुतत्तकारस्स, विवटत्तं सेससरानं कारकारानञ्च, फुट्ठं वग्गानं, ईसंफुट्ठं यरलवानन्ति.

एवं ठानकरणप्पयतनसुतिकालभिन्नेसु अक्खरेसु सरा निस्सया, इतरे निस्सिता. तत्थ –

निस्सयादो सरा वुत्ता, ब्यञ्जना निस्सिता ततो;

वग्गेकजा बहुत्तादो, ततो ठानलहुक्कमा.

वुत्तञ्च –

‘‘पञ्चन्नं पन ठानानं, पटिपाटिवसापि च;

निस्सयादिप्पभेदेहि, वुत्तो तेसमनुक्कमो’’ति.

एकेनाधिका चत्तालीसं एकचत्तालीसं, एतेन गणनपरिच्छेदेन –

अधिकक्खरवन्तानि, एकतालीसतो इतो;

न बुद्धवचनानीति, दीपेताचरियासभो.

अपिग्गहणं हेट्ठा वुत्तानं अपेक्खाकरणत्थं.

. तत्थोदन्ता सरा अट्ठ.

तत्थ तेसु अक्खरेसु कारादीसु कारन्ता अट्ठ अक्खरा सरा नाम होन्ति. तं यथा – अ आ इ ई उ ऊ ओ-इति सरा.

ओ अन्तो येसं ते ओदन्ता, दकारो सन्धिजो, सरन्ति गच्छन्तीति सरा, ब्यञ्जने सारेन्तीतिपि सरा.

‘‘तत्था’’ति वत्तते.

. लहुमत्ता तयो रस्सा.

तत्थ अट्ठसु सरेसु लहुमत्ता तयो सरा रस्सा नाम होन्ति. तं यथा – अ इ उ-इति रस्सा.

लहुका मत्ता पमाणं येसं ते लहुमत्ता, मत्तासद्दो चेत्थ अच्छरासङ्घातअक्खिनिमीलनसङ्खातं कालं वदति, ताय मत्ताय कमत्ता रस्सा, द्विमत्ता दीघा, अड्ढमत्ता ब्यञ्जना. लहुग्गहणञ्चेत्थ छन्दसि दियड्ढमत्तस्सापि गहणत्थं. रस्सकालयोगतो रस्सा, रस्सकालवन्तो वा रस्सा.

सररस्सग्गहणानि च वत्तन्ते.

. अञ्ञे दीघा.

तत्थ अट्ठसु सरेसु रस्सेहि अञ्ञे द्विमत्ता पञ्च सरा दीघा नाम होन्ति. तं यथा – आ ई ऊ ए ओ-इति दीघा.

अञ्ञग्गहणं दियड्ढमत्तिकानम्पि सङ्गहणत्थं. दीघकाले नियुत्ता, तब्बन्तो वा दीघा. क्वचि संयोगपुब्बा एकारोकारा रस्सा इव वुच्चन्ते. यथा – एत्थ, सेय्यो, ओट्ठो, सोत्थि. क्वचीति किं? मं चे त्वं निखणं वने. पुत्तो त्याहं महाराज.

. दुम्हि गरु.

द्विन्नं समूहो दु, तस्मिं दुम्हि. संयोगभूते अक्खरे परे यो पुब्बो रस्सक्खरो, सो गरुसञ्ञो होति. यथा – दत्वा, हित्वा, भुत्वा.

‘‘गरू’’ति वत्तते.

. दीघो च.

दीघो च सरो गरुसञ्ञो होति. यथा – नावा, नदी, वधू, द्वे, तयो. गरुकतो अञ्ञो ‘‘लहुको’’ति वेदितब्बो.

. सेसा ब्यञ्जना.

ठपेत्वा अट्ठ सरे सेसा अड्ढमत्ता अक्खरा कारादयो निग्गहीतन्ता तेत्तिंस ब्यञ्जना नाम होन्ति. वुत्तेहि अञ्ञे सेसा. ब्यञ्जीयति एतेहि अत्थोति ब्यञ्जना. तं यथा – क ख ग घ ङ, च छ ज झ ञ, ट ठ ड ढ ण, त थ द ध न, प फ ब भ म, य र लव स ह ळ अं-इति ब्यञ्जना. कारादीस्वकारो उच्चारणत्थो.

‘‘ब्यञ्जना’’ति वत्तते.

. वग्गा पञ्चपञ्चसो मन्ता.

तेसं खो ब्यञ्जनानं कारादयो कारन्ता पञ्चवीसति ब्यञ्जना पञ्चपञ्चविभागेन वग्गा नाम होन्ति. तं यथा – क ख ग घ ङ, च छ ज झ ञ, ट ठ ड ढ ण, त थ द ध न, प फ ब भ म-इति वग्गा.

ते पन पठमक्खरवसेन वग्गवग्गादिवोहारं गता, वग्गोति समूहो, तत्थ पञ्चपञ्चविभागेनाति वा पञ्च पञ्च एतेसमत्थीति वा पञ्चपञ्चसो, मो अन्तो येसं ते मन्ता.

१०. अंइति निग्गहीतं.

कारो उच्चारणत्थो, इतिसद्दो पनानन्तरवुत्तनिदस्सनत्थो, अंइति यं कारतो परं वुत्तं बिन्दु, तं निग्गहीतं नाम होति. रस्सस्सरं निस्साय गय्हति, करणं निग्गहेत्वा गय्हतीति वा निग्गहीतं.

करणं निग्गहेत्वान, मुखेनाविवटेन यं;

वुच्चते निग्गहीतन्ति, वुत्तं बिन्दु सरानुगं.

इध अवुत्तानं परसमञ्ञानम्पि पयोजने सति गहणत्थं परिभासमाह.

११. परसमञ्ञा पयोगे.

या च पन परस्मिं सक्कतगन्थे, परेसं वा वेय्याकरणानं समञ्ञा घोसाघोसलोपसवण्णसंयोगलिङ्गादिका, ता पयोगे सति एत्थापि युज्जन्ते.

परस्मिं, परेसं वा समञ्ञा परसमञ्ञा, वेय्याकरणे, वेय्याकरणमधीतानं वा समञ्ञात्यत्थो. पयुज्जनं पयोगो, विनियोगो.

तत्थ वग्गानं पठमदुतिया, कारो च अघोसा. वग्गानं ततियचतुत्थपञ्चमा, य र लव ह ळा चाति एकवीसति घोसा नाम.

एत्थ च वग्गानं दुतियचतुत्था धनितातिपि वुच्चन्ति, इतरे सिथिलाति. विनासो लोपो. रस्सस्सरा सकदीघेहि अञ्ञमञ्ञं सवण्णा नाम, ये सरूपातिपि वुच्चन्ति. सरानन्तरितानि ब्यञ्जनानि संयोगो. धातुप्पच्चयविभत्तिवज्जितमत्थवं लिङ्गं. विभत्यन्तं पदं. इच्चेवमादि.

इति सञ्ञाविधानं.

सरसन्धिविधान

अथ सरसन्धि वुच्चते.

लोक अग्गपुग्गलो, पञ्ञा इन्द्रियं, तीणि इमानि, नो हि एतं, भिक्खुनी ओवादो, मातु उपट्ठानं, समेतु आयस्मा, अभिभू आयतनं, धना मे अत्थि, सब्बे एव, तयो अस्सु धम्मा, असन्तो एत्थ न दिस्सन्ति इतीध सरादिसञ्ञायं सब्बसन्धिकरणट्ठाने ब्यञ्जनवियोजनत्थं परिभासमाह.

१२. पुब्बमधोठितमस्सरं सरेन वियोजये.

सरेनाति निस्सक्के करणवचनं, सहयोगे वा, सन्धितब्बे सरसहितं पुब्बब्यञ्जनं अनतिक्कमन्तो अधोठितमस्सरञ्च कत्वा सरतो वियोजयेति सरतो ब्यञ्जनं वियोजेतब्बं. एत्थ च अस्सरग्गहणसामत्थियेन ‘‘ब्यञ्जन’’न्ति लद्धं.

१३. सरा सरे लोपं.

सरा खो सब्बेपि सरे परे ठिते लोपं पप्पोन्ति. लोपोति अदस्सनं अनुच्चारणं. एत्थ सराति कारियीनिद्देसो. बहुवचनं पनेत्थ एकेकस्मिं सरे परे बहूनं लोपञापनत्थं. सरेति निमित्तनिद्देसो, निमित्तसत्तमी चायं, निमित्तोपादानसामत्थियतो वण्णकालब्यवधाने सन्धिकारियं न होति. लोपन्ति कारियनिद्देसो, इदं पन सुत्तं उपरि परलोपविधानतो पुब्बलोपविधानन्ति दट्ठब्बं, एवं सब्बत्थ सत्तमीनिद्देसे पुब्बस्सेव विधि, न परस्स विधानन्ति वेदितब्बं.

‘‘अस्सरं, अधोठित’’न्ति च वत्तते, सिलिट्ठकथने परिभासमाह.

१४. नये परं युत्ते.

सररहितं खो ब्यञ्जनं अधोठितं परक्खरं नये युत्ते ठानेति परनयनं कातब्बं. एत्थ युत्तग्गहणं निग्गहीतनिसेधनत्थं, तेन ‘‘अक्कोच्छि मं अवधि म’’न्तिआदीसु परनयनसन्देहो न होति.

लोकग्गपुग्गलो, पञ्ञिन्द्रियं, तीणिमानि, नोहेतं, भिक्खुनोवादो, मातुपट्ठानं, समेतायस्मा, अभिभायतनं, धना मत्थि, सब्बेव, तयस्सु धम्मा, असन्तेत्थ न दिस्सन्ति.

यस्स इदानि, सञ्ञा इति, छाया इव, कथा एव का, इति अपि, अस्समणी असि, चक्खु इन्द्रियं, अकतञ्ञू असि, आकासे इव, ते अपि, वन्दे अहं, सो अहं, चत्तारो इमे, वसलो इति, मोग्गल्लानो आसि बीजको, पातो एवातीध पुब्बलोपे सम्पत्ते ‘‘सरे’’ति अधिकारो, इध पन ‘‘अत्थवसा विभत्तिविपरिणामो’’ति कत्वा ‘‘सरो, सरम्हा, लोप’’न्ति च वत्तमाने –

१५. वा परो असरूपा.

असमानरूपम्हा सरम्हा परो सरो लोपं पप्पोति वा. समानं रूपं अस्साति सरूपो, न सरूपो असरूपो, असवण्णो. यस्मा पन मरियादायं, अभिविधिम्हि च वत्तमानो उपसग्गो विय वासद्दो द्विधा वत्तते, कत्थचि विकप्पे, कत्थचि यथाववत्थितरूपपरिग्गहे, इध पन पच्छिमे, ततो निच्चमनिच्चमसन्तञ्च विधिमेत्थ वासद्दो दीपेति. ‘‘नये परं युत्ते’’ति परं नेतब्बं.

यस्सदानि यस्स इदानि, सञ्ञाति सञ्ञा इति, छायाव छाया इव, कथाव का कथा एव का, इतीपि इति अपि, अस्समणीसि अस्समणी असि. चक्खुन्द्रिय मिति निच्चं. अकतञ्ञूसि अकतञ्ञू असि, आकासेव आकासे इव, तेपि ते अपि, वन्देहं वन्दे अहं, सोहं सो अहं, चत्तारोमे चत्तारो इमे, वसलोति वसलो इति, मोग्गल्लानोसि बीजको मोग्गल्लानो आसि बीजको, पातोव पातो एव.

इध न भवति – पञ्चिन्द्रियानि, सद्धिन्द्रियं, सत्तुत्तमो, एकूनवीसति, यस्सेते, सुगतोवादो, दिट्ठासवो, दिट्ठोघो, चक्खायतनं, तं कुतेत्थ लब्भा इच्चादि.

भवति च ववत्थितविभासाय.

अवण्णतो सरोदानी-तीवेवादिं विना परो;

न लुप्पतञ्ञतो दीघो, आसेवादिविवज्जितो.

बन्धुस्स इव, उप इक्खति, उप इतो, अव इच्च, जिन ईरितं, न उपेति, चन्द उदयो, यथा उदके इतीध पुब्बावण्णस्सरानं लोपे कते ‘‘परो, असरूपे’’ति च वत्तते, तथा ‘‘इवण्णो यं नवा’’ति इतो इवण्णग्गहणञ्च, ‘‘वमोदुदन्तान’’न्ति इतो ग्गहणञ्च सीहगतिया इधानुवत्तेतब्बं.

१६. क्वचासवण्णं लुत्ते.

वण्णभूतो, कारभूतो च परो सरो असरूपे पुब्बस्सरे लुत्ते क्वचि असवण्णं पप्पोति. नत्थि सवण्णा एतेसन्ति असवण्णा, एकारोकारा, तत्थ ठानासन्नवसेन इवण्णुकारानमेकारोकारा होन्ति.

बन्धुस्सेव, उपेक्खति, उपेतो, अवेच्च, जिनेरितं, नोपेति, चन्दोदयो, यथोदके. क्वचीति किं? तत्रिमे, यस्सिन्द्रियानि, महिद्धिको, सब्बीतियो, तेनुपसङ्कमि, लोकुत्तरो. लुत्तेति किं? छ इमे धम्मा, यथा इदं, कुसलस्स उपसम्पदा. असरूपेति किं? चत्तारिमानि, मातुपट्ठानं.

एत्थ च सतिपि हेट्ठा वाग्गहणे क्वचिकरणतो अवण्णे एव लुत्ते इध वुत्तविधि होतीति दट्ठब्बं. ततो इध न भवति – दिट्ठुपादानं, पञ्चहुपालि, मुदिन्द्रियं, यो मिस्सरोति.

तत्र अयं, बुद्ध अनुस्सति, स अत्थिका, पञ्ञवा अस्स, तदा अहं, यानि इध भूतानि, गच्छामि इति, अति इतो, किकी इव, बहु उपकारं, मधु उदकं, सु उपधारितं, योपि अयं, इदानि अहं, सचे अयं, अप्पस्सुतो अयं, इतर इतरेन, सद्धा इध वित्तं, कम्म उपनिस्सयो, तथा उपमं, रत्ति उपरतो, वि उपसमो इच्चत्र पुब्बस्सरानं लोपे कते –

‘‘क्वची’’ति अधिकारो, ‘‘परो, लुत्ते’’ति च वत्तते.

१७. दीघं.

सरो खो परो पुब्बस्सरे लुत्ते क्वचि दीघभावं पप्पोतीति ठानासन्नवसेन रस्सस्सरानं सवण्णदीघो.

तत्रायं, बुद्धानुस्सति, सात्थिका, पञ्ञवास्स, तदाहं, यानीध भूतानि, गच्छामीति, अतीतो, किकीव, हूपकारं, मधूदकं, सूपधारितं, योपायं, इदानाहं, सचायं, अप्पस्सुतायं, इतरीतरेन, सद्धीध वित्तं, कम्मूपनिस्सयो, तथूपमं, रत्तूपरतो, वूपसमो.

क्वचीति किं? अचिरं वत’यं कायो, किम्पिमाय, तीणिमानि, पञ्चसुपादानक्खन्धेसु, तस्सत्थो, पञ्चङ्गिको, मुनिन्दो, सतिन्द्रियं, लहुट्ठानं, गच्छामहं, तत्रिदं, पञ्चहुपालि, नत्थञ्ञं. लुत्तेति किं? यथा अयं, निमि इव राजा, किकी इव, सु उपधारितं.

लोकस्स इति, देव इति, वि अति पतन्ति, वि अति नामेन्ति, सङ्घाटि अपि, जीवितहेतु अपि, विज्जु इव, किंसु इध वित्तं, साधु इति इतीध परस्सरानं लोपे कते –

‘‘लुत्ते, दीघ’’न्ति च वत्तते.

१८. पुब्बो च.

पुब्बो सरो परस्सरे लुत्ते क्वचिदीघं पप्पोति. ग्गहणं लुत्तदीघग्गहणानुकड्ढनत्थं, तं ‘‘चानुकड्ढितमुत्तरत्र नानुवत्तते’’ति ञापनत्थं.

लोकस्साति, देवाति, वीतिपतन्ति, वीतिनामेन्ति, सङ्घाटीपि, जीवितहेतूपि, विज्जूव, किंसूध वित्तं, साधूति.

क्वचीति किं? यस्सदानि, इतिस्स, इदानिपि, तेसुपि, चक्खुन्द्रियं, किन्नुमाव.

अधिगतो खो मे अयं धम्मो, पुत्तो ते अहं, ते अस्स पहीना, पब्बते अहं, ये अस्स इतीध पुब्बलोपे सम्पत्ते –

१९. यमेदन्तस्सादेसो.

एकारस्स पदन्तभूतस्स ठाने सरे परे क्वचि कारादेसो होति. कारेमेतेयेसद्दादिस्सेवायं विधि, न्ति यं रूपं, ए एव अन्तो एदन्तो, आदेसिट्ठाने आदिस्सतीति आदेसो. ‘‘ब्यञ्जने’’ति अधिकिच्च ‘‘दीघ’’न्ति दीघो.

अधिगतो खो म्यायं धम्मो, पुत्तो त्याहं, त्यास्स पहीना, पब्बत्याहं, य्यास्स.

क्वचीति किं? ते नागता, पुत्ता मत्थि. अन्तग्गहणं किं? धम्मचक्कं पवत्तेन्तो, दमेन्तो चित्तं.

यावतको अस्स कायो, तावतको अस्स ब्यामो, को अत्थो, अथ खो अस्स, अहं खो अज्ज, यो अयं, सो अस्स, सो एव, यतो अधिकरणं, अनु अद्धमासं, अनु एति, सु आगतं, सु आकारो, दु आकारो, चक्खु आपाथं, बहु आबाधो, पातु अकासि, न तु एवातीध –

२०. वमोदुदन्तानं.

ओकारुकारानं अन्तभूतानं सरे परे क्वचि कारादेसो होति. क ख य तसद्दादिकारस्सेदं गहणं.

यावतक्वस्स कायो, तावतक्वस्स ब्यामो, क्वत्थो, अथ ख्वस्स, अहं ख्वज्ज, य्वायं, स्वस्स, स्वेव, यत्वाधिकरणं, अन्वद्धमासं, अन्वेभि, स्वागतं, स्वाकारो, द्वाकारो, चक्ख्वापाथं, बह्वाबाधो, पात्वाकासि, न त्वेव.

क्वचीति किं? को अत्थो, अथ खो अञ्ञतरा, योहं, सोहं, चत्तारोमे, सागतं, साधावुसो, होतूति. अन्तग्गहणं किं? सवनीयं, विरवन्ति.

पटिसन्थारवुत्ति अस्स, सब्बा वित्ति अनुभुय्यते, वि अञ्जनं, वि आकतो, नदी आसन्नो इतीध मण्डूकगतिया ‘‘असरूपे’’ति वत्तते.

२१. इवण्णो यं नवा.

पुब्बो इवण्णो असरूपे सरे परे कारं पप्पोति नवा. इ एव वण्णो इवण्णो, नवासद्दो क्वचिसद्दपरियायो.

पटिसन्थारवुत्यस्स, सब्बा वित्यानुभुय्यते, ब्यञ्जनं, ब्याकतो, नद्यासन्नो.

नवाति किं? पञ्चहङ्गेहि, तानि अत्तनि, गच्छामहं, मुत्तचागी अनुद्धतो. असरूपेति किं? इतिहिदं, अग्गीव, अत्थीति.

अति अन्तं, अति ओदाता, पति अयो, पति आहरति, पति एति, इति अस्स, इति एतं, इतिआदि इतीध ‘‘इवण्णो यं नवा’’ति कारादेसे सम्पत्ते –

२२. सब्बो चन्ति.

अतिपतिइतीनं तिसद्दस्सेदं गहणं.

सब्बो तिइच्चेसो सद्दो सरे परे क्वचि कारं पप्पोति. तीति निद्देसतो अकतकारस्सेवायं विधि, इतरथा क्वचिग्गहणस्स च ‘‘अतिस्स चन्तस्सा’’तिसुत्तस्स च निरत्थकता सिया. ‘‘परद्वेभावो ठाने’’ति द्वित्तं.

अच्चन्तं, अच्चोदाता, पच्चयो, पच्चाहरति, पच्चेति, इच्चस्स, इच्चेतं, इच्चादि.

क्वचीति किं? इतिस्स, इति आकङ्खमानेन.

‘‘ते न वाइवण्णे’’ति इतो ‘‘न इवण्णे’’ति च वत्तते.

२३. अतिस्स चन्तस्स.

अतिइच्चेतस्स अन्तभूतस्स तिसद्दस्स इवण्णे परे ‘‘सब्बो चं ती’’ति वुत्तरूपं न होति. अतिस्साति अतिउपसग्गानुकरणमेतं. तेनेवेत्थ विभत्तिलोपाभावो. एत्थ च अन्तसद्दो सद्दविधिनिसेधप्पकरणतो अतिसद्दन्तभूतं तिसद्दमेव वदति, न इवण्णन्ति दट्ठब्बं, इतरथा इदं सुत्तमेव निरत्थकं सिया.

‘‘इवण्णो यं नवा’’तीध, असरूपाधिकारतो;

इवण्णस्स सरूपस्मिं, यादेसो च न सम्भवे.

कारो अनुत्तसमुच्चयत्थो, तेन इतिपतीनमन्तस्स च न होति. अति इसिगणो अतीसिगणो, एवं अतीतो, अतीरितं, इतीति, इतीदं, पतीतो.

अभि अक्खानं, अभि उग्गतो, अभि ओकासो इतीध कारे सम्पत्ते –

‘‘सरे’’ति वत्तते.

२४. अब्भो अभि.

अभिइच्चेतस्स सब्बस्स सरे परे अब्भादेसो होति.

‘‘अभी’’ति पठमन्तस्स, वुत्तियं छट्ठियोजनं;

आदेसापेक्खतो वुत्तं, ‘‘अंमो’’तिआदिके विय.

पुब्बस्सरलोपो, अब्भक्खानं, अब्भुग्गतो, अब्भोकासो.

अधि अगमा, अधि उपगतो, अधि ओगाहेत्वा इतीध

२५. अज्झो अधि.

अधिइच्चेतस्स सब्बस्स सरे परे अज्झादेसो होति. अज्झगमा, अज्झुपगतो, अज्झोगाहेत्वा.

अभि इच्छितं, अधि ईरितं इतीध

‘‘अब्भो अभि, अज्झो अधी’’ति च वत्तते.

२६. ते न वा इवण्णे.

ते च खो अभिअधिइच्चेते उपसग्गा वण्णे परे अब्भो अज्झोइति वुत्तरूपा न होन्ति वा. सरलोपपरनयनानि. अभिच्छितं, अधीरितं. वाति किं? अब्भीरितं, अज्झिणमुत्तो, अज्झिट्ठो.

एकमिध अहन्तीध

२७. दो धस्स च.

इच्चेतस्स सरे परे क्वचि कारो होति. एकसद्दतो परस्स इधस्स कारस्सेवायं, सरलोपदीघा. एकमिदाहं. क्वचीति किं? इधेव.

सद्देन क्वचि साधुस्स स्स कारो, यथा – साहु दस्सनं.

यथा एव तथा एवातीध

‘‘नवा’’ति वत्तते, ‘‘सरम्हा’’ति च.

२८. एवादिस्स रि पुब्बो च रस्सो.

यथातथाद्वयपरस्सेदं गहणं. दीघसरम्हा परस्स एवसद्दादिभूतस्स कारस्स रिकारो होति, पुब्बो च सरो रस्सो होति नवा. यथरिव, तथरिव. नवाति किं? यथेव, तथेव.

ति अन्तं,ति अद्धं, अग्गि अगारे, सत्तमी अत्थे, पञ्चमी अन्तं, दु अङ्गिकं, भिक्खु आसने, पुथु आसने, सयम्भू आसने इतीध यवादेसेसु सम्पत्तेसु –

‘‘सञ्ञा’’ति वत्तते.

२९. इवण्णुवण्णा झला.

इवण्णउवण्णइच्चेते यथाक्कमं झलसञ्ञा होन्ति. वण्णग्गहणं सवण्णग्गहणत्थं.

झलसञ्ञा पसञ्ञाव, न लिङ्गन्तंव निस्सिता;

आख्याते लिङ्गमज्झे च, द्विलिङ्गन्ते च दस्सना.

३०. झलानमियुवा सरे वा.

झलइच्चेतेसं इयउवइच्चेते आदेसा होन्ति वा सरे परे, सरलोपो.

तियन्तं, तियद्धं, अग्गियागारे, सत्तमियत्थे, पञ्चमियन्तं, दुवङ्गिकं, भिक्खुवासने, पुथुवासने, सयम्भुवासने. वाति किं? अग्यागारे, सत्तमीअत्थे, भिक्खुआसने निसीदति.

गो अजिनं, गो एळकं इतीध

‘‘गो, अवो, समासे’’ति च वत्तते.

३१. सरे च.

गोइच्चेतस्स कारस्स सरे परे अवादेसो होति समासे. गवाजिनं, गवेळकं. सद्दग्गहणेन उवण्णस्स उवअवादेसा. यथा – भुवि, पसवो.

पुथ एवातीध

३२. गो सरे पुथस्सागमो क्वचि.

पुथइच्चेतस्स निपातस्स अन्ते क्वचि कारागमो होति सरे परे. आगच्छतीति आगमो, असन्तुप्पत्ति आगमो. एत्थ च ‘‘सरे’’ति निमित्तासन्नवसेन पुथस्स अन्तेति लब्भति. पुथगेव, पुथ एव.

पा एवातीध

‘‘सरे, गो, आगमो, क्वची’’ति च वत्तते.

३३. पास्स चन्तो रस्सो.

पाइच्चेतस्स अन्ते सरे परे क्वचि कारागमो होति, पास्स अन्तो च सरो रस्सो होति. पगेव वुत्यस्स, पा एव.

‘‘वा, सरे’’ति च वत्तते.

३४. यव म द न त र ला चागमा.

सरे परे कारादयो अट्ठ आगमा होन्ति वा. सद्देन कारागमो च, ववत्थितविभासत्थोयं वासद्दो.

तत्थ यकारागमो यथादिभो इकारेकारादीसु. यथा इदं यथयिदं, ब्यञ्जनेति अधिकिच्च ‘‘रस्स’’न्ति रस्सत्तं, यथा इदं वा, यथा एव, यथायेव, यथेव, एवं मायिदं, मायेवं, तंयिदं, तंयेव, नयिदं, नयिमस्स, नयिमानि, नवयिमे धम्मा, बुद्धानंयेव, सन्तियेव, बोधियायेव, सतियेव, पथवीयेव, धातुयेव, तेसुयेव, सोयेव, पाटियेक्कं.

तथा सरे विपरियादितो च. वि अञ्जना वियञ्जना, ब्यञ्जना वा, एवं वियाकासि, ब्याकासि. परिअन्तं परियन्तं, एवं परियादानं, परियुट्ठानं, परियेसति, परियोसानमिति निच्चं. नि आयोगो नियायोगो. इध न भवति, परिक्खतो, उपपरिक्खति.

वकारो तिसद्दादितो अवण्णुकारेसु. ति अङ्गुलं तिवङ्गुलं, एवं तिवङ्गिकं, भूवादयो, मिगी भन्ता वुदिक्खति, पवुच्चति, पागुञ्ञवुजुता.

मकारो लहुप्पभुतितो सरे छन्दानुरक्खणादिम्हि. लहु एस्सति लहुमेस्सति, एवं गरुमेस्सति, इधमाहु, केन ते इध मिज्झति, भद्रो कसामिव, आकासे मभिपूजयि, एकमेकस्स, येन मिधेकच्चे, आसतिमेव.

दकारो उपसग्ग सकि केनचि किञ्चि किस्मिञ्चि कोचि सम्मा याव ताव पुन य ते’तत्तसादीहि. उपसग्गतो निच्चं, उ अग्गो उदग्गो, एवं उदयो, उदपादि, उदाहटं, उदितो, उदीरितं, उदेति.

निपाततो च, सकि एव सकिदेव, एवं सकदागामि, महावुत्तिसुत्तेन कारस्स कारो. तथा केनचिदेव, किञ्चिदेव, किस्मिञ्चिदेव, कोचिदेव, सम्मा अत्थो सम्मदत्थो, रस्सत्तं. एवं सम्मदक्खातो, सम्मदञ्ञा विमुत्तानं, सम्मदेव, यावदत्थं, यावदेव, तावदेव, पुनदेव.

नामतो, यदत्थं, तदत्थं, यदन्तरा, तदन्तरा, तदङ्गविमुत्ति, एतदत्थं, अत्तदत्थं, सदत्थपसुतो सिया. यतेतत्तसेहि समासेयेव.

आदिसद्देन अञ्ञदत्थं, मनसादञ्ञा विमुत्तानं, बहुदेव रत्तिं, अहुदेव भयं.

वाति किं? केनचि अत्थकामेन, सम्मा अञ्ञाय, यावाहं, तावाहं, पुनापरं, अत्तत्थं.

नकारो आयतादिम्हि. इतो आयति इतो नायति, चिरं नायति.

तकारो यस्मा तस्मा अज्जादितो इहग्गादिम्हि. यस्मातिह, तस्मातिह, अज्जतग्गे.

रकारो नि दुपातु पुन धी पात चतुरादितो. नि अन्तरं निरन्तरं, एवं निरालयो, निरिन्धनो, निरीहकं, निरुत्तरो, निरोजं. दु अतिक्कमो दुरतिक्कमो, दुरागतं, दुरुत्तं. पातुरहोसि, पातुरहेसुं. पुनरागच्छेय्य, पुनरुत्तं, पुनरेव, पुनरेति. धिरत्थु. पातरासो.

चतुसद्दादितो, चतुरङ्गिकं, चतुरारक्खा, चतुरिद्धिपादपटिलाभो, चतुरोघनित्थरणत्थं. भत्तुरत्थे, वुत्तिरेसा, पथवीधातुरेवेसा.

तथा सरतो इवेवेसु छन्दानुरक्खणे. नक्खत्तराजारिव तारकानं, विज्जुरिवब्भकूटे, आरग्गेरिव सासपो, सासपोरिव आरग्गे, उसभोरिव, सब्भिरेव समासेथ.

वाति किं? द्वाधिट्ठितं, पात्वाकासि, पुनपि.

लकारो छसङ्ख्याहि. लळानमविसेसो. छ अभिञ्ञा छळभिञ्ञा, छळङ्गं, छळासीति, छळंसा, सळायतनं.

वाति किं? छ अभिञ्ञा.

इति सरसन्धिविधानं निट्ठितं.

इत्थिलिङ्ग

अथ इत्थिलिङ्गानि वुच्चन्ते.

कारन्तो इत्थिलिङ्गसद्दो अप्पसिद्धो.

कारन्तो इत्थिलिङ्गो कञ्ञासद्दो. ‘‘कञ्ञ’’इति ठिते –

१७६. इत्थियमतो आप्पच्चयो.

इत्थियं वत्तमाना कारन्ततो लिङ्गम्हा परो प्पच्चयो होति.

पकत्यत्थजोतका इत्थि-प्पच्चया स्यादयो विय;

णादयो पच्चयत्थस्स, सकत्थस्सापि वाचका.

‘‘सरलोपो’’तिआदिना पुब्बस्सरे लुत्ते, परनयने च कते ‘‘धातुप्पच्चयविभत्तिवज्जितमत्थवं लिङ्ग’’न्ति वुत्तत्ताव पच्चयन्तस्सापि अलिङ्गत्ता विभत्तुप्पत्तियमसम्पत्तायं ‘‘तद्धितसमासकितका नामं वा’तवेतुनादीसु चा’’ति एत्थ ग्गहणेन इत्थिप्पच्चयन्तस्सापि नामब्यपदेसो. पुरे विय स्याद्युप्पत्ति, ‘‘सेसतो लोपं गसिपी’’ति सिलोपो. सा कञ्ञा.

बहुवचने ‘‘आलपने सि गसञ्ञो’’ति इतो ‘‘सञ्ञो’’, ‘‘ते इत्थिख्या पो’’ति इतो ‘‘इत्थिख्या’’ति च वत्तते.

१७७. आ घो.

लिङ्गस्सन्तो कारो यदा इत्थिख्यो, तदा सञ्ञो होतीति सञ्ञायं ‘‘घपतो च योनं लोपो’’ति विकप्पेन योलोपो. ता कञ्ञा कञ्ञायो.

आलपने ‘‘सखतो गस्से वा’’ति इतो ‘‘गस्सा’’ति वत्तते.

१७८. घते च.

तो परस्स स्स कारो होति, सरलोपादि. भोति कञ्ञे, भोतियो कञ्ञा कञ्ञायो.

अंम्हि सरलोपपकतिभावा कञ्ञं, कञ्ञा कञ्ञायो.

ततियादीसु ‘‘आय चतुत्थेकवचनस्स तू’’ति इतो ‘‘आयो, एकवचनान’’न्ति च वत्तते.

१७९. घतो नादीनं.

सञ्ञतो लिङ्गस्साकारा परेसं नादीनं स्मिंपरियन्तानं एकवचनानं विभत्तिगणानं आयादेसो होति. सरलोपपरनयनानि. कञ्ञाय, कञ्ञाहि कञ्ञाभि, कञ्ञाय, कञ्ञानं, कञ्ञाय, कञ्ञाहि कञ्ञाभि, कञ्ञाय, कञ्ञानं.

स्मिंम्हि –

१८०. घपतो स्मिं यं वा.

घपतो परस्स स्मिंवचनस्स यं होति वा, अञ्ञत्थायादेसो. कञ्ञायं कञ्ञाय, कञ्ञासु.

एवमञ्ञेपि –

सद्धा मेधा पञ्ञा विज्जा, चिन्ता मन्ता वीणा तण्हा;

इच्छा मुच्छा एजा माया, मेत्ता मत्ता सिक्खा भिक्खा.

जङ्घा गीवा जिव्हा वाचा,

छाया आसा गङ्गा नावा;

गाथा सेना लेखा साला,

माला वेला पूजा खिड्डा.

पिपासा वेदना सञ्ञा, चेतना तसिणा पजा;

देवता वट्टका गोधा, बलाका परिसा सभा.

ऊकासेफालिका लङ्का, सलाका वालिका सिखा;

विसाखा विसिखा साखा, वचा वञ्झा जटा घटा.

जेट्ठा सोण्डा वितण्डा च, करुणा वनिता लता;

कथा निद्दा सुधा राधा, वासना सिंसपा पपा.

पभा सीमा खमा जाया,

खत्तिया सक्खरा सुरा;

दोला तुला सिला लीला,

लाले’ला मेखला कला.

वळवा’लम्बुसा मूसा, मञ्जूसा सुलसा दिसा;

नासा जुण्हा गुहा ईहा, लसिका वसुधादयो.

अम्मादीनं आलपनेव रूपभेदो. अम्मा, अम्मा अम्मायो.

स्स ‘‘घते चा’’ति कारे सम्पत्ते –

१८१. न अम्मादितो.

अम्मा अन्नाइच्चेवमादितो परस्स गस्स आलपनेकवचनस्स न एकारत्तं होति. ‘‘आकारो वा’’ति रस्सत्तं.

भोति अम्म भोति अम्मा, भोतियो अम्मा अम्मायो. एवं अन्ना, अन्ना अन्नायो, भोति अन्न भोति अन्ना, भोतियो अन्ना अन्नायो. अम्बा, अम्बा अम्बायो, भोति अम्ब भोति अम्बा, भोतियो अम्बा अम्बायो इच्चादि.

कारन्तं.

कारन्तो इत्थिलिङ्गो रत्तिसद्दो;

तथेव स्याद्युप्पत्ति, सिलोपो, रत्ति.

बहुवचने ‘‘सञ्ञा, इवण्णुवण्णा’’ति च वत्तते.

१८२. ते इत्थिख्या पो.

इत्थिया आख्या सञ्ञा इत्थिख्या, लिङ्गस्सन्ता ते इवण्णुवण्णा यदा इत्थिख्या, तदा सञ्ञा होन्तीति सञ्ञायं ‘‘घपतो चा’’तिआदिना योलोपो, ‘‘योसु कत’’इच्चादिना दीघो. रत्ती रत्तियो रत्यो वा, हे रत्ति, हे रत्ती हे रत्तियो.

‘‘अंमो’’तिआदिना निग्गहीतं, रत्तिं, रत्ती रत्तियो;

ततियादीसु ‘‘एकवचनानं, नादीन’’न्ति च वत्तते.

१८३. पतो या.

सञ्ञतो इवण्णुवण्णेहि परेसं नादीनमेकवचनानं विभत्तिगणानं याआदेसो होति. रत्तिया, रत्तीहि रत्तीभि रत्तिहि रत्तिभि, रत्तिया, रत्तीनं रत्तिनं.

पञ्चमियं –

१८४. अमा पतो स्मिंस्मानं वा.

इच्चेतस्मा परेसं स्मिं स्माइच्चेतेसं यथाक्कमं अं आआदेसा होन्ति वा. ववत्थितविभासत्थोयं वासद्दो, तेन वण्णन्ततो न होन्ति, वण्णन्ततोपि यथापयोगं.

‘‘सरे, यकारो’’ति च वत्तते, सीहमण्डूकगतीहि योवचनेकवचनग्गहणञ्च.

१८५. पसञ्ञस्स च.

सञ्ञस्स वण्णस्स योवचनेकवचनविभत्तीनमादेसे सरे परे कारो होति. एत्थ च कारस्सेवाधिकारतो पसञ्ञग्गहणेन वण्णोव गय्हति, ग्गहणं ‘‘रत्तो’’तिआदीसु निवत्तनत्थं. रत्या रत्तिया, रत्तीहि रत्तीभि रत्तिहि रत्तिभि, रत्तिया, रत्तीनं रत्तिनं. स्मिंवचने मादेसकारादेसा, रत्यं. ‘‘घपतो स्मिं यं वा’’ति यंआदेसो, रत्तियं.

अञ्ञत्थ ‘‘अं, स्मिं, वा’’ति च वत्तते.

१८६. आदितो ओ च.

आदिइच्चेतस्मा स्मिंवचनस्स अं ओआदेसा होन्ति वा. सद्देन अञ्ञस्मापि आ अं ओआदेसा. रत्या रत्तिं रत्तो रत्तिया, रत्तीसु रत्तिसु.

एवमञ्ञानिपि –

पत्ति युत्ति वुत्ति कित्ति, मुत्ति तित्ति खन्ति कन्ति;

सन्ति तन्ति सिद्धि सुद्धि, इद्धि वुद्धि बुद्धि बोधि.

भूमि जाति पीति सूति, नन्दि सन्धि साणि कोटि;

दिट्ठि वुड्ढि तुट्ठि यट्ठि, पाळि आळि नाळि केळि;

सति मति गति चुति, धिति युवति विकति.

रति रुचि रस्मि असनि वसनि ओसधि अङ्गुलि धूलि दुन्दुभि दोणि अटवि छवि आदीनि कारन्तनामानि.

कारन्तं.

कारन्तो इत्थिलिङ्गो इत्थीसद्दो;

‘‘इत्थ’’इतीध ‘‘इत्थियं, पच्चयो’’ति च वत्तते.

१८७. नदादितो वा ई.

नदादितो वा अनदादितो वा इत्थियं वत्तमाना लिङ्गम्हा ईप्पच्चयो होति. वाग्गहणमनदादिसम्पिण्डनत्थं, तेन पुथुगवादितो च ई.

सरलोपे ‘‘क्वचासवण्णं लुत्ते’’ति असवण्णे सम्पत्ते पकतिभावो नामब्यपदेसो, स्याद्युप्पत्ति. इत्थी, इत्थी ‘‘अघो रस्स’’न्तिआदिना रस्सत्तं, इत्थियो. सम्बोधने ‘‘झलपा रस्स’’न्ति रस्सत्तं. भोति इत्थि, भोतियो इत्थी इत्थियो.

दुतियेकवचने ‘‘घपतो स्मिं यं वा’’ति इतो ‘‘वा’’ति वत्तते.

१८८. अं यमीतो पसञ्ञतो.

सञ्ञतो कारतो परस्स अंवचनस्स यं होति वा. इत्थियं इत्थिं, इत्थी इत्थियो, इत्थिया, इत्थीहि इत्थीभि, इत्थिया, इत्थीनं, इत्थिया, इत्थीहि इत्थीभि, इत्थिया, इत्थीनं, इत्थियं इत्थिया, इत्थीसु.

एवं नदी, नदी. योलोपाभावे ‘‘ततो योनमो तू’’ति एत्थ तुसद्देन योनमोकारो च, ‘‘पसञ्ञस्स चा’’ति ईकारस्स कारो, ‘‘यवतं तलन’’इच्चादिना द्यस्स कारो, द्वित्तं. नज्जो सन्दन्ति, नदियो.

एत्थ चेवं सिज्झन्तानं नज्जोआदीनं वुत्तियं आनत्तग्गहणादिना निप्फादनं अत्रज सुगतादीनं विय निप्फादनूपायन्तरदस्सनत्थन्ति दट्ठब्बं.

हे नदि, हे नदी हे नज्जो हे नदियो, नदियं नदिं, नदी नज्जो नदियो.

अमादिसुत्ते आ पतोति योगविभागेन क्वचि नासानञ्चात्तं, तेन न जच्चा वसलो होति, पथब्या एकरज्जेनाति आदि च सिज्झति, पुरे विय कारकारादेसद्वित्तानि.

नज्जा कतं नदिया, नदीहि नदीभि, नज्जा नदिया, नदीनं, नज्जा नदिया, नदीहि नदीभि, नज्जा नदिया, नदीनं, नज्जं नदियं नदिया, नदीसु.

अञ्ञेपि –

मही वेतरणी वापी, पाटली कदली घटी;

नारी कुमारी तरुणी, वारुणी ब्राह्मणी सखी.

गन्धब्बी किन्नरी नागी, देवी यक्खी अजी मिगी;

वानरी सूकरी सीही, हंसी काकी च कुक्कुटी –

इच्चादयो इत्थीसद्दसमा.

तथेव मातुलसद्दतो ईप्पच्चये कते –

१८९. मातुलादीनमानत्तमीकारे.

मातुल अय्यकवरुणइच्चेवमादीनमन्तो आनत्तमापज्जते ईकारे पच्चये परे, अन्तापेक्खायं छट्ठी, सरलोपादि. मातुलानी, एवं अय्यकानी, वरुणानी, सेसं इत्थीसद्दसमं.

नदादीसु पुथुसद्दतो ईप्पच्चयो. ‘‘ओ सरे चा’’ति एत्थ सद्देन कारस्स अवादेसो. पुथवी, पुथवियो. सस्मा स्मिंसु पुथब्या पुथविया, पुथब्या पुथविया, पुथब्यं पुथवियं पुथविया इच्चादि.

गोसद्दतो ‘‘नदादितो वा ई’’ति ईप्पच्चयो. महावुत्तिना वा ‘‘गाव से’’ति एत्थ गावइति योगविभागेन वा कारस्स आवादेसो. गावी, गावी गावियो इच्चादि इत्थीसद्दसमं.

‘‘मानव’’इतीध ‘‘इत्थियं, वा, ई’’ति च वत्तते.

१९०. णव णिक णेय्य णन्तुहि.

णव णिक णेय्य णन्तुप्पच्चयन्तेहि इत्थियं वत्तमानेहि लिङ्गेहि ईप्पच्चयो होति. वाधिकारो कत्थचि निवत्तनत्थो, सरलोपादि. मानवी, एवं नाविकी, वेनतेय्यी, गोतमी.

‘‘गुणवन्तु ई’’इतीध ‘‘वा’’ति वत्तते.

१९१. न्तुस्स तमीकारे.

सब्बस्सेव न्तुप्पच्चयस्स कारो होति वा कारप्पच्चये परे, अञ्ञत्थ सरलोपादि. गुणवती, गुणवती गुणवतियो, गुणवन्ती, गुणवन्ती गुणवन्तियो इच्चादि इत्थीसद्दसमं.

एवं कुलवती, सीलवती, यसवती, रूपवती, सतिमती, गोत्तमती.

महन्तसद्दतो ‘‘नदादितो वा ई’’ति प्पच्चयो, न्तुब्यपदेसो विकप्पेन कारादेसो. महती महन्ती.

‘‘भवन्त ई’’इतीध ‘‘ईकारे’’ति वत्तते.

१९२. भवतो भोतो.

सब्बस्सेव भवन्तसद्दस्स भोतादेसो होति ईकारे इत्थिगते परे. सा भोती, भोती भोतियो, हे भोति, हे भोती भोतियो इच्चादि.

‘‘भिक्खु’’ इतीध ‘‘इत्थिय’’न्ति वत्तते ‘‘वा’’ति च.

१९३. पतिभिक्खुराजीकारन्तेहि इनी.

पति भिक्खु राज इच्चेतेहि कारन्तेहि च इत्थियं वत्तमानेहि लिङ्गेहि इनीप्पच्चयो होति.

‘‘सरलोपो’मादेस’’इच्चादिसुत्ते तुग्गहणेन क्वचि पुब्बलोपस्स निसेधनतो ‘‘वा परो असरूपा’’ति सरलोपो. भिक्खुनी, भिक्खुनी भिक्खुनियो इच्चादि.

गहपतिसद्दतो इनी, ‘‘अत्त’’मिति वत्तते.

१९४. पतिस्सिनीम्हि.

पतिसद्दस्स अन्तो त्तमापज्जते इनीप्पच्चये परे. तथेव परसरे लुत्ते ‘‘पुब्बो चा’’ति दीघो, गहपतानी.

तथेव राजसद्दतो इनी, सरलोपपकतिभावा, राजिनी. कारन्तेसु दण्डीसद्दतो इनी, सरलोपादि, दण्डिनी, दण्डिनी दण्डिनियो, एवं हत्थिनी, मेधाविनी, तपस्सिनी, पियभाणिनी इच्चादि.

‘‘पोक्खरिनी’’ इतीध ‘‘तेसु वुद्धी’’तिआदिना कारकारानं कारकारादेसा, पोक्खरणी, पोक्खरणी. ‘‘ततो योनमो तू’’ति सुत्ते तुग्गहणेन योनमोकारो च, कारस्स कारो, ‘‘यवत’’मिच्चादिसुत्ते कारग्गहणेन ण्यस्स कारो, द्वित्तं. पोक्खरञ्ञो पोक्खरणियो वा इच्चादि.

वाधिकारो अनुत्तसमुच्चयत्थो, तेन विदू यक्खादितोपि इनी, परचित्तविदुनी, सरलोपरस्सत्तानि, परचित्तविदुनी परचित्तविदुनियो, यक्खिनी यक्खिनियो, सीहिनी सीहिनियो इच्चादि.

कारन्तं.

कारन्तो इत्थिलिङ्गो यागुसद्दो.

तस्स रत्तिसद्दस्सेव रूपनयो. अमादेसादिअभावोव विसेसो.

यागु, यागू यागुयो, हे यागु, हे यागू यागुयो, यागुं, यागू यागुयो, यागुया, यागूहि यागूभि यागुहि यागुभि, यागुया, यागूनं यागुनं, यागुया, यागूहि यागूभि यागुहि यागुभि, यागुया, यागूनं यागुनं, यागुयं यागुया, यागूसु यागुसु.

एवं धातु धेनु कासु दद्दु कच्छु कण्डु रज्जु करेणु पियङ्गु सस्सुआदीनि.

मातुसद्दस्स भेदो. तस्स पितुसद्दस्सेव रूपनयो. ‘‘आरत्त’’मिति भावनिद्देसेन आरादेसाभावे ‘‘पतो या’’ति यादेसोव विसेसो.

माता, मातरो, भोति मात, भोति माता भोतियो मातरो, मातरं, मातरे मातरो, मातरा मातुया मत्या, ‘‘तेसु वुद्धी’’तिआदिना कारलोपो, रस्सत्तञ्च. मातरेहि मातरेभि मातूहि मातूभि मातुहि मातुभि, मातु मातुस्स मातुया, मातरानं मातानं मातूनं मातुनं, मातरा मातुया, मातरेहि मातरेभि मातूहि मातूभि, मातु मातुस्स मातुया, मातरानं मातानं मातूनं मातुनं, मातरि, मातरेसु मातूसु मातुसु.

एवं धीता, धीतरो, दुहिता, दुहितरो इच्चादि.

कारन्तं.

कारन्तो इत्थिलिङ्गो जम्बूसद्दो.

जम्बू, जम्बू जम्बुयो, हे जम्बु, हे जम्बू जम्बुयो, जम्बुं, जम्बू जम्बुयो इच्चादि इत्थीसद्दसमं.

एवं वधू च सरभू, सरबू सुतनू चमू;

वामूरू नागनासूरू, समानि खलु जम्बुया.

कारन्तं.

कारन्तो इत्थिलिङ्गो गोसद्दो.

तस्स पुल्लिङ्गगोसद्दस्सेव रूपनयो.

कञ्ञा रत्ति नदी इत्थी, मातुलानी च भिक्खुनी;

दण्डिनी यागु माता च, जम्बू गोतित्थिसङ्गहो.

इत्थिलिङ्गं निट्ठितं.

नपुंसकलिङ्ग

अथ नपुंसकलिङ्गानि वुच्चन्ते.

कारन्तो नपुंसकलिङ्गो चित्तसद्दो.

पुरे विय स्याद्युप्पत्ति, ‘‘चित्त सि’’ इतीध –

‘‘नपुंसकेहि, अतो निच्च’’न्ति च वत्तते.

१९५. सिं.

सि, अंइति द्विपदमिदं. कारन्तेहि नपुंसकलिङ्गेहि परस्स सिवचनस्स अं होति निच्चं. सरलोपपकतिभावादि, चित्तं.

बहुवचने ‘‘योनं नि नपुंसकेही’’ति वत्तते.

१९६. अतो निच्चं.

कारन्तेहि नपुंसकलिङ्गेहि योनं निच्चं नि होति. ‘‘सब्बयोनीनमाए’’ति निस्स वा कारो. अञ्ञत्थ ‘‘योसु कत’’इच्चादिना दीघो. चित्ता चित्तानि.

योनं निभावे चाएत्ते, सिद्धेपि अविसेसतो;

‘‘अतो निच्च’’न्ति आरम्भा, आएत्तं क्वचिदेविध.

आलपने लोपो. हे चित्त, हे चित्ता चित्तानि, दुतियायं निस्स विकप्पेनेकारो. चित्तं, चित्ते चित्तानि. सेसं पुरिससद्देन समं.

एवमञ्ञानिपि –

पुञ्ञ पाप फल रूप साधनं,

सोत घान सुख दुक्ख कारणं;

दान सील धन झान लोचनं,

मूल कूल बल जालमङ्गलं.

नळिन लिङ्ग मुख’ङ्ग जल’म्बुजं,

पुलिन धञ्ञ हिरञ्ञ पदा’मतं;

पदुम वण्ण सुसान वना’युधं,

हदय चीवर वत्थ कुलि’न्द्रियं.

नयन वदन यानो’दान सोपान पानं,

भवन भुवन लोहा’लात तुण्ड’ण्ड पीठं;

करण मरण ञाणा’रम्मणा’रञ्ञ ताणं,

चरण नगर तीरच्छत्त छिद्दो’दकानि –

इच्चादीनि.

कम्मसद्दस्स ततियेकवचनादीसु रूपभेदो.

कम्मं, कम्मा कम्मानि, हे कम्म, हे कम्मा कम्मानि, कम्मं, कम्मे कम्मानि.

‘‘वा, उ, नाम्हि, चा’’ति च वत्तते.

१९७. अ कम्मन्तस्स च.

कम्मसद्दन्तस्स कार कारादेसा होन्ति वा नाम्हि विभत्तिम्हि. अन्तग्गहणेन थामद्धादीनमन्तस्सपि त्तं. सद्दग्गहणेन युव मघवानमन्तस्स होति क्वचि ना सुइच्चेतेसु. कम्मुना कम्मना कम्मेन वा, कम्मेहि कम्मेभि.

सस्मासु ‘‘उ नाम्हि चा’’ति एत्थ सद्देन पुम कम्मथामन्तस्स चुकारो वा सस्मासूति त्तं. कम्मुनो कम्मस्स, कम्मानं, कम्मुना कम्मा कम्मम्हा कम्मस्मा, कम्मेहि कम्मेभि, कम्मुनो कम्मस्स, कम्मानं.

स्मिंवचने ‘‘ब्रह्मतो तु स्मिंनी’’ति एत्थ तुसद्देन क्वचि नि होति. कम्मनि कम्मे कम्मम्हि कम्मस्मिं, कम्मेसु.

एवं थामुना थामेन थामसा वा, थामुनो थामस्स, थामुना थामा. अद्धुना, अद्धुनो इच्चादि पुरिमसमं.

गुणवन्तु सि, ‘‘सविभत्तिस्स, न्तुस्स, सिम्ही’’ति च वत्तते.

१९८. अं नपुंसके.

नपुंसके वत्तमानस्स लिङ्गस्स सम्बन्धिनो न्तुप्पच्चयस्स सविभत्तिस्स अं होति सिम्हि विभत्तिम्हि. गुणवं चित्तं.

योम्हि ‘‘न्तुस्सन्तो योसु चा’’ति त्तं, कारो च. गुणवन्ति, गुणवन्तानि, सेसं ञेय्यं.

गच्छन्त सि, ‘‘सिम्हि गच्छन्तादीनं न्तसद्दो अ’’मिति अं. गच्छं गच्छन्तं, गच्छन्ता गच्छन्तानि.

कारन्तं.

कारन्तो नपुंसकलिङ्गो अस्सद्धासद्दो.

‘‘अस्सद्धा’’इति ठिते –

‘‘समासस्सा’’ति अधिकिच्च ‘‘सरो रस्सो नपुंसके’’ति समासन्तस्स रस्सत्तं, समासत्ता नामब्यपदेसो, स्याद्युप्पत्ति. सेसं चित्तसमं.

अस्सद्धं कुलं, अस्सद्धा अस्सद्धानि कुलानि इच्चादि.

तथा मुखनासिकासद्दो. तस्स द्वन्देकत्ता सब्बत्थेकवचनमेव. मुखनासिकं, हे मुखनासिक, मुखनासिकं, मुखनासिकेन इच्चादि.

कारन्तं.

कारन्तो नपुंसकलिङ्गो अट्ठिसद्दो.

स्याद्युप्पत्ति, सिलोपो, अट्ठि.

‘‘वा’’ति वत्तते.

१९९. योनं नि नपुंसकेहि.

नपुंसकलिङ्गेहि परेसं सब्बेसं योनं नि होति वा.

अट्ठीनि, अञ्ञत्थ निच्चं योलोपो, दीघो च, अट्ठी, तथा हे अट्ठि, हे अट्ठी अट्ठीनि, अट्ठिं, अट्ठी अट्ठीनि, अट्ठिना इच्चादि अग्गिसद्दसमं.

एवं सत्थि दधि वारि अक्खि अच्छि अच्चि इच्चादीनि.

कारन्तं.

कारन्तो नपुंसकलिङ्गो सुखकारीसद्दो.

‘‘सुखभारी सि’’ इतीध अनपुंसकत्ताभावा सिस्मिम्पि ‘‘अघो रस्स’’मिच्चादिना रस्सत्तं, सिलोपो. सुखकारि दानं, सुखकारी सुखकारीनि, हे सुखकारि, हे सुखकारी हे सुखकारीनि, सुखकारिनं सुखकारिं, सुखकारी सुखकारीनि.

सेसं दण्डीसद्दसमं. एवं सीघयायीआदीनि.

कारन्तं.

कारन्तो नपुंसकलिङ्गो आयुसद्दो. तस्स अट्ठिसद्दस्सेव रूपनयो.

आयु, आयू आयूनि, हे आयु, हे आयू हे आयूनि, आयुं, आयू आयूनि, आयुना आयुसाति मनोगणादित्ता सिद्धं. आयूहि आयूभि, आयुनो आयुस्स, आयूनमिच्चादि.

एवं चक्खु वसु धनु दारु तिपु मधु हिङ्गु सिग्गु वत्थु मत्थु जतु अम्बु अस्सुआदीनि.

कारन्तं.

कारन्तो पुंसकलिङ्गो गोत्रभूसद्दो.

गोत्रभू सि, नपुंसकत्ता रस्सत्तं, सिलोपो. गोत्रभु चित्तं, गोत्रभू गोत्रभूनि, हे गोत्रभु, हे गोत्रभू हे गोत्रभूनि, गोत्रभुं, गोत्रभू गोत्रभूनि, गोत्रभुना इच्चादि पुल्लिङ्गे अभिभूसद्दसमं.

एवं अभिभू सयम्भू धम्मञ्ञूआदीनि.

कारन्तं.

कारन्तो नपुंसकलिङ्गो चित्तगोसद्दो.

‘‘चित्ता गावो अस्स कुलस्सा’’ति अत्थे बहुब्बीहिसमासे कते ‘‘सरो रस्सो नपुंसके’’ति ओकारस्स ठानप्पयतनासन्नत्ता रस्सत्तमुकारो, स्याद्युप्पत्ति, सिलोपो. चित्तगु कुलं, चित्तगू चित्तगूनि इच्चादि आयुसद्दसमं.

कारन्तं.

चित्तं कम्मञ्च अस्सद्ध-मथट्ठि सुखकारि च;

आयु गोत्रभू धम्मञ्ञू, चित्तगूति नपुंसके.

नपुंसकलिङ्गं निट्ठितं.

सब्बनाम

अथ सब्बनामानि वुच्चन्ते.

सब्ब, कतर, कतम, उभय, इतर, अञ्ञ, अञ्ञतर, अञ्ञतम, पुब्ब, पर, अपर, दक्खिण, उत्तर, अधर, य, त, एत, इम, अमु, किं, एक, उभ, द्वि, ति, चतु, तुम्ह, अम्ह इति सत्तवीसति सब्बनामानि, तानि सब्बनामत्ता तिलिङ्गानि.

तत्थ सब्बसद्दो निरवसेसत्थो, सो यदा पुल्लिङ्गविसिट्ठत्थाभिधायी, तदा रूपनयो. पुरे विय स्याद्युप्पत्ति, ‘‘सो’’ति सिस्स कारो, सरलोपपरनयनानि. सब्बो जनो.

बहुवचने ‘‘सब्ब यो’’ इतीध ‘‘परसमञ्ञा पयोगे’’ति सब्बादीनं सब्बनामसञ्ञा.

‘‘यो’’ति वत्तते.

२००. सब्बनामकारते पठमो.

सब्बेसं इत्थिपुमनपुंसकानं नामानि सब्बनामानि, तेसं सब्बेसं सब्बनामसञ्ञानं लिङ्गानं कारतो परो पठमो यो एत्तमापज्जते. सब्बे पुरिसा.

अकारतोति किं? सब्बा अमू.

हे सब्ब सब्बा, हे सब्बे, सब्बं, सब्बे, सब्बेन, सब्बेहि सब्बेभि.

चतुत्थेकवचने आयादेसे सम्पत्ते –

‘‘अतो, आ ए, स्मास्मिंनं, आय चतुत्थेकवचनस्सा’’ति च वत्तते.

२०१. तयो नेव च सब्बनामेहि.

कारन्तेहि सब्बनामेहि परेसं स्मा स्मिं इच्चेतेसं, चतुत्थेकवचनस्स च आ ए आयइच्चेते आदेसा नेव होन्तीति आयादेसाभावो. ग्गहणं कत्थचि पटिसेधनिवत्तनत्थं, तेन पुब्बादीहि स्मा स्मिंनं आ ए च होन्ति. सब्बस्स.

‘‘अकारो, ए’’ति च वत्तते.

२०२. सब्बनामानं नंम्हि च.

सब्बेसं सब्बनामानं कारो त्तमापज्जते नंम्हि विभत्तिम्हि.

‘‘सब्बनामतो’’ति च वत्तते.

२०३. सब्बतो नं संसानं.

सब्बतो सब्बनामतो परस्स नंवचनस्स सं सानंइच्चेते आदेसा होन्ति.

सब्बेसं सब्बेसानं, सब्बस्मा सब्बम्हा, सब्बेहि सब्बेभि, सब्बस्स, सब्बेसं सब्बेसानं, सब्बस्मिं सब्बम्हि, सब्बेसु.

इत्थियं ‘‘इत्थियमतो आप्पच्चयो’’ति प्पच्चयो. अञ्ञं कञ्ञासद्दसमं अञ्ञत्र स नं स्मिंवचनेहि. सब्बा पजा, सब्बा सब्बायो, हे सब्बे, हे सब्बा सब्बायो, सब्बं, सब्बा सब्बायो, सब्बाय, सब्बाहि सब्बाभि.

चतुत्थेकवचने ‘‘सब्बनामतो वा’’, सब्बतो कोति इतो ‘‘सब्बतो’’ति च वत्तते.

२०४. घपतो स्मिंसानं संसा.

सब्बतो सब्बनामतो घपसञ्ञतो स्मिं सइच्चेतेसं यथाक्कमं संसाआदेसा होन्ति वा.

‘‘संसास्वेकवचनेसु चा’’ति वत्तते.

२०५. घो रस्सं.

सञ्ञो कारो रस्समापज्जते संसास्वेकवचनेसु विभत्तादेसेसु परेसु.

‘‘सागमो’’ति वत्तते.

२०६. संसास्वेकवचनेसु च.

सं साइच्चेतेसु एकवचनट्ठानसम्भूतेसु विभत्तादेसेसु परेसु लिङ्गम्हा कारागमो होति.

सब्बस्सा सब्बाय, सब्बासं सब्बासानं, सब्बाय, सब्बाहि सब्बाभि, सब्बस्सा सब्बाय, सब्बासं सब्बासानं.

स्मिंम्हि ‘‘सब्बनामतो, घपतो’’ति च वत्तते.

२०७. नेताहि स्मिमायया.

एतेहि सब्बनामेहि घपसञ्ञेहि परस्स स्मिंवचनस्स नेव आय यादेसा होन्तीति आयाभावो. वाधिकारतो क्वचि होति दक्खिणाय उत्तरायाति आदि.

संयमादेसा, सब्बस्सं सब्बायं, सब्बासु.

नपुंसके सब्बं चित्तं, सब्बानि, हे सब्ब, हे सब्बानि, सब्बं, सब्बानि. सेसं पुल्लिङ्गे विय ञेय्यं.

एवं कतरादीनं अञ्ञतमसद्दपरियन्तानं तीसुपि लिङ्गेसु रूपनयो.

तत्थ कतरकतमसद्दा पुच्छनत्था.

उभयसद्दो द्विअवयवसमुदायवचनो.

इतरसद्दो वुत्तप्पटियोगवचनो.

अञ्ञसद्दो अधिकतापरवचनो.

अञ्ञतर अञ्ञतमसद्दा अनियमत्था.

‘‘यो, सब्बनामकारते पठमो’’ति च वत्तते.

२०८. द्वन्दट्ठा वा.

द्वन्दसमासट्ठा सब्बनामकारतो परो पठमो यो एत्तमापज्जते वा. कतरो च कतमो चाति कतरकतमे, कतरकतमा वा इच्चादि.

पुब्बादयो दिसादिववत्थानवचना.

पुब्बो कालो. बहुवचने ‘‘धातुलिङ्गेहि परा पच्चया’’ति एत्थ पराति निद्देसतो पुब्बादीहि योवचनस्स विकप्पेनेकारो.

पुब्बे पुब्बा, हे पुब्ब, हे पुब्बे हे पुब्बा, पुब्बं, पुब्बे, पुब्बेन, पुब्बेहि पुब्बेभि, पुब्बस्स, पुब्बेसं पुब्बेसानं. ‘‘स्मास्मिंनं वा’’ति विकप्पेनाकारेकारा. पुब्बा पुब्बस्मा पुब्बम्हा, पुब्बेहि पुब्बेभि, पुब्बस्स, पुब्बेसं पुब्बेसानं, पुब्बे पुब्बस्मिं पुब्बम्हि, पुब्बेसु.

इत्थियं पुब्बा दिसा, पुब्बा पुब्बायो इच्चादि सब्बासद्दसमं.

नपुंसके पुब्बं ठानं, पुब्बानि, हे पुब्ब, हे पुब्बानि, पुब्बं, पुब्बानि, सेसं पुल्लिङ्गसमं. एवं परापरदक्खिणुत्तराधरसद्दा.

‘‘सब्बनामतो, द्वन्दट्ठा’’ति च वत्तते.

२०९. नाञ्ञं सब्बनामिकं.

द्वन्दट्ठा सब्बनामतो परस्स योवचनस्स ठपेत्वा त्तं अञ्ञं सब्बनामिकं कारियं न होतीति संसानमादेसाभावो. पुब्बापरानं, पुब्बुत्तरानं अधरुत्तरानं, ‘‘नाञ्ञं सब्बनामिक’’न्ति विनाधिकारेन योगेन ततियासमासेपि. मासपुब्बाय, मासपुब्बानं.

‘‘नाञ्ञं सब्बनामिक’’न्ति च वत्तते.

२१०. बहुब्बीहिम्हि च.

बहुब्बीहिम्हि च समासे सब्बनामिकविधानं नाञ्ञं होति. पियपुब्बाय, पियपुब्बानं, पियपुब्बे.

सद्दग्गहणेन दिसत्थसब्बनामानं बहुब्बीहिम्हि सब्बनामिकविधानंव होति.

दक्खिणस्सा च पुब्बस्सा च यदन्तराळन्ति अत्थे बहुब्बीहि, दक्खिणपुब्बस्सं, दक्खिणपुब्बस्सा, एवं उत्तरपुब्बस्सं, उत्तरपुब्बस्सा इच्चादि.

यतेतसद्दादीनमालपने रूपं न सम्भवति. सद्दो अनियमत्थो.

यो पुरिसो, ये पुरिसा, यं, ये. या कञ्ञा, या यायो, यं, या यायो. यं चित्तं, यानि, यं, यानि. सेसं सब्बत्थ सब्बसद्दसमं.

एत इम अमु किंइच्चेते परम्मुख समीप अच्चन्तसमीपदूर पुच्छनत्थवचना.

सद्दस्स भेदो. ‘‘त सि’’ इतीध –

‘‘अनपुंसकस्सायं सिम्हीति, स’’मिति च वत्तते.

२११. एततेसं तो.

एत तइच्चेतेसं अनपुंसकानं कारो कारमापज्जते सिम्हि विभत्तिम्हि. सो पुरिसो.

सब्बनामग्गहणञ्च, इतो ग्गहणञ्च वत्तते.

२१२. तस्स वा नत्तं सब्बत्थ.

इच्चेतस्स सब्बनामस्स कारस्स त्तं होति वा सब्बत्थ लिङ्गेसु. ने ते, नं तं, ने ते, नेन तेन, नेहि नेभि तेहि तेभि.

‘‘सब्बस्स, तस्स वा सब्बत्था’’ति च वत्तते.

२१३. सस्मास्मिंसंसास्वत्तं.

इच्चेतस्स सब्बनामस्स सब्बस्सेव त्तं होति वा स स्मा स्मिं सं साइच्चेतेसु वचनेसु सब्बत्थ लिङ्गेसु. अस्स नस्स तस्स, नेसं तेसं नेसानं तेसानं.

‘‘स्माहिस्मिंनं म्हाभिम्हि वा’’ति इतो ‘‘स्मास्मिंनं, म्हाम्ही’’ति च वत्तते.

२१४. न तिमेहि कताकारेहि.

त इमइच्चेतेहि कताकारेहि परेसं स्मास्मिंनं म्हा म्हिइच्चेते आदेसा न होन्ति.

पकतिसन्धिविधान

अथ सरानमेव सन्धिकारिये सम्पत्ते पकतिभावो वुच्चते.

‘‘सरा, पकती’’ति च वत्तते.

३५. सरे क्वचि.

सरा खो सरे परे क्वचि छन्दभेदासुखुच्चारणट्ठाने, सन्धिच्छारहितट्ठाने च पकतिरूपानि होन्ति, न लोपादेसविकारमापज्जन्तेति अत्थो.

तत्थ पकतिट्ठानं नाम आलपनन्ता अनितिस्मिं अच्छन्दानुरक्खणे असमासे पदन्तदीघा च इकारुकारा च नामपदन्तातीतक्रियादिम्हीति एवमादि.

आलपनन्तेसु ताव – कतमा चानन्द अनिच्चसञ्ञा, कतमा चानन्द आदीनवसञ्ञा, सारिपुत्त इधेकच्चो, एहि सिविक उट्ठेहि, उपासका इधेकच्चो, भोति अय्ये, भिक्खु अरोगं तव सीलं, सिञ्च भिक्खु इमं नावं, भिक्खवे एवं वदामि, पञ्चिमे गहपतयो आनिसंसा इच्चेवमादीसु पकतिभावो, पुब्बस्सरलोपयवादेसादयो न होन्ति.

क्वचिग्गहणेन इतिस्मिं छन्दानुरक्खणे सन्धि होति, यथा – सक्का देवीति, नमो ते बुद्ध वीरत्थु.

सरेति किं? साधु महाराजाति, एवं किर भिक्खूति.

असमासे पदन्तदीघेसु – आयस्मा आनन्दो गाथा अज्झभासि, देवा आभस्सरा यथा, तेविज्जा इद्धिप्पत्ता च, भगवा उट्ठायासना, भगवा एतदवोच, अभिवादेत्वा एकमन्तं अट्ठासि, गन्त्वा ओलोकेन्तो, भूतवादी अत्थवादी, यं इत्थी अरहा अस्स, सामावती आह, पापकारी उभयत्थ तप्पति, नदी ओत्थरति, ये ते भिक्खू अप्पिच्छा, भिक्खू आमन्तेसि, भिक्खूउज्झायिंसु, भिक्खू एवमाहंसु, इमस्मिं गामे आरक्खका, सब्बे इमे, कतमे एकादस, गम्भीरे ओदकन्तिके, अप्पमादो अमतपदं, सङ्घो आगच्छतु, को इमं पथविं विच्चेस्सति, आलोको उदपादि, एको एकाय, चत्तारो ओघा.

निपातेसुपि – अरे अहम्पि, सचे इमस्स कायस्स, नो अभिक्कमो, अहो अच्छरियो, अथो अन्तो च, अथ खो आयस्मा, अथो ओट्ठवचित्तका, ततो आमन्तयी सत्था.

क्वचिग्गहणेन कार इतीवेवेत्थादीसु सन्धिपि. यथा – आगतत्थ, आगतम्हा, कतमास्सु चत्तारो, अप्पस्सुतायं पुरिसो, इत्थीति, च मरीव, सब्बेव, स्वेव, एसेव नयो, परिसुद्धेत्थायस्मन्तो, नेत्थ, तं कुतेत्थ लब्भा, सचेस ब्राह्मण, तथूपमं, यथाह.

असमासेति किं? जिव्हायतनं, अविज्जोघो, इत्थिन्द्रियं, अभिभायतनं, भयतुपट्ठानं. अच्छन्दानुरक्खणेति किं? सद्धीध वित्तं पुरिसस्स सेट्ठं, यो मिस्सरो.

नामपदन्तइकारुकारेसु – गाथाहि अज्झभासि, पुप्फानि आहरिंसु, सत्थु अदासि.

क्वचीति किं? मनसाकासि.

३६. सरा पकति ब्यञ्जने.

सरा खो ब्यञ्जने परे पकतिरूपा होन्तीति येभुय्येन दीघरस्सलोपेहि विकाराभावो. यथा – अच्चयो, पच्चयो, भासति वा करोति वा, वेदनाक्खन्धो, भाग्यवा, भद्रो कसामिव, दीयति, तुण्हीभूतो, सो धम्मं देसेति.

इति पकतिसन्धिविधानं निट्ठितं.

ब्यञ्जनसन्धिविधान

अथ ब्यञ्जनसन्धि वुच्चते.

‘‘ब्यञ्जने’’ति अधिकारो, ‘‘सरा, क्वची’’ति च वत्तते.

३७. दीघं.

सरा खो ब्यञ्जने परे क्वचि दीघं पप्पोन्तीति सुत्तसुखुच्चारणछन्दानुरक्खणट्ठानेसु दीघो.

त्यस्स पहीना त्यास्स पहीना, स्वस्स स्वास्स, मधुव मञ्ञति बालो मधुवा मञ्ञती बालो, तथा एवं गामे मुनी चरे, खन्ती परमं तपो तितिक्खा, न मङ्कू भविस्सामि, स्वाक्खातो, य्वाहं, कामतो जायती सोको, कामतो जायती भयं, सक्को उजू च सुहुजू च, अनूपघातो, दूरक्खं, दूरमं, सूरक्खं, दूहरता.

क्वचीति किं? त्यज्ज, स्वस्स, पतिलिय्यति.

यिट्ठं वा हुतं वा लोके, यदि वा सावके, पुग्गला धम्मदसा ते, भोवादी नाम सो होति, यथाभावी गुणेन सो इतीध –

पुब्बस्मिंयेवाधिकारे –

३८. रस्सं.

सरा खो ब्यञ्जने परे क्वचि रस्सं पप्पोन्तीति छन्दानुरक्खणे, आगमे, संयोगे च रस्सत्तं.

छन्दानुरक्खणे ताव यिट्ठंव हुतंव लोके, यदिव सावके, पुग्गल धम्मदसा ते, भोवादि नाम सो होति, यथाभावि गुणेन सो.

आगमे यथयिदं, सम्मदक्खातो.

संयोगे पराकमो परक्कमो, आसादो अस्सादो, एवं तण्हक्खयो, झानस्स लाभिम्हि, वसिम्हि, थुल्लच्चयो.

क्वचीति किं? मायिदं, मनसा दञ्ञा विमुत्तानं, यथाक्कमं, आख्यातिकं, दीय्यति, सूय्यति.

एसो खो ब्यन्तिं काहिति, सो गच्छं न निवत्तति इच्चत्र –

तस्मिंयेवाधिकारे –

३९. लोपञ्च तत्राकारो.

सरा खो ब्यञ्जने परे क्वचि लोपं पप्पोन्ति, तत्र लुत्ते ठाने कारागमो च होति. एततसद्दन्तोकारस्सेवायं लोपो.

एस खो ब्यन्तिं काहिति, स गच्छं न निवत्तति, एवं एस धम्मो, एस पत्तोसि, स मुनि, स सीलवा.

क्वचीति किं? एसो धम्मो, सो मुनि, सो सीलवा.

सद्देन एतसद्दन्तस्स सरेपि क्वचि लोपो. यथा – एस अत्थो, एस आभोगो, एस इदानि.

विपरिणामेन ‘‘सरम्हा, ब्यञ्जनस्सा’’ति च वत्तते.

४०. परद्वेभावो ठाने.

सरम्हा परस्स ब्यञ्जनस्स द्वेभावो होति ठाने. द्विन्नं भावो द्विभावो, सो एव द्वेभावो.

एत्थ च ठानं नाम रस्साकारतो परं प पति पटिकमुकुस कुध की गह जुत ञासि सु सम्भू सर ससादीनमादिब्यञ्जनानं द्वेभावं, तिक तय तिंस वतादीनमादि च, वतु वटुदिसादीनमन्तञ्च, उ दु नि-उपसग्ग त चतु छ सन्तसद्दादेसादिपरञ्च, अपदन्ता नाकारदीघतो कारादि च,

यवतं तलनादीन-मादेसो च सयादिनं;

सह धात्वन्तस्सादेसो, सीसकारो तपादितो.

छन्दानुरक्खणे च – घर झे धंसु भमादीनमादि च, रस्साकारतो वग्गानं चतुत्थदुतिया च इच्चेवमादि.

तत्थ प पति पटीसु ताव – इध पमादो इधप्पमादो, एवं अप्पमादो, विप्पयुत्तो, सुप्पसन्नो, सम्मा पधानं सम्मप्पधानं, रस्सत्तं, अप्पतिवत्तियो, अधिपतिप्पच्चयो, सुप्पतिट्ठितो, अप्पटिपुग्गलो, विप्पटिसारो, सुप्पटिपन्नो, सुप्पटिपत्ति.

कमादिधातूसु – पक्कमो, पटिक्कमो, हेतुक्कमो, आकमति अक्कमति, एवं परक्कमति, यथाक्कमं.

पक्कोसति, पटिक्कोसति, अनुक्कोसति, आकोसति, अक्कोसति.

अक्कुद्धो, अतिक्कोधो.

धनक्कीतो, विक्कयो, अनुक्कयो.

पग्गहो, विग्गहो, अनुग्गहो, निग्गहो, चन्दग्गहो, दिट्ठिग्गाहो.

पज्जोतो, विज्जोतति, उज्जोतो.

कतञ्ञू, विञ्ञू, पञ्ञाणं, विञ्ञाणं, अनुञ्ञा, मनुञ्ञा, समञ्ञा.

अवस्सयो, निस्सयो, समुस्सयो.

अप्पस्सुतो, विस्सुतो, बहुस्सुतो, आसवा अस्सवा.

पस्सम्भन्तो, विस्सम्भति.

अट्टस्सरो, विस्सरति, अनुस्सरति.

पस्ससन्तो, विस्ससन्तो, महुस्ससन्तो, आसासो अस्सासो.

अविस्सज्जेन्तो, विस्सज्जेन्तो, परिच्चजन्तो, उपद्दवो, उपक्किलिट्ठो, मित्तद्दु, आयब्बयो, उदब्बहि इच्चादि.

सरम्हाति किं? सम्पयुत्तो, सम्पतिजातो, सम्पटिच्छन्नं, सङ्कमन्तो, सङ्गहो.

ठानेति किं? मा च पमादो, पतिगय्हति, वचीपकोपं रक्खेय्य, ये पमत्ता यथा मता, मनोपकोपं रक्खेय्य, इध मोदति, पेच्च मोदति.

तिकादीसु – कुसलत्तिकं, पीतित्तिकं, हेतुत्तिकं, वेदनात्तिकं, लोकत्तयं, बोधित्तयं, वत्थुत्तयं. एकत्तिंस, द्वत्तिंस, चतुत्तिंस. सीलब्बतं, सुब्बतो, सप्पीतिको, समन्नागतो, पुनप्पुनं इच्चादि.

वतु वटु दिसादीनमन्ते यथा – वत्तति, वट्टति, दस्सनं, फस्सो इच्चादि.

उ दु नि उपसग्गादिपरेसु – उकंसो उक्कंसो. दुकरं दुक्करं, निकङ्खो निक्कङ्खे.

एवं उग्गतं, दुच्चरितं, निज्जटं, उञ्ञातं, उन्नति, उत्तरो, दुक्करो, निद्दरो, उन्नतो, दुप्पञ्ञो, दुब्बलो, निम्मलो, उय्युत्तो, दुल्लभो, निब्बत्तो, उस्साहो, दुस्सहो, निस्सारो.

तथा तक्करो, तज्जो, तन्निन्नो, तप्पभवो, तम्मयो.

चतुक्कं, चतुद्दिसं, चतुप्पादो, चतुब्बिधं, चतुस्सालं.

छक्कं, छन्नवुति, छप्पदिका, छब्बस्सानि.

सक्कारो, सक्कतो, सद्दिट्ठि, सप्पुरिसो, महब्बलो.

ठानेति किं? निकायो, निदानं, निवासो, निवातो, ततो, चतुवीसति, छसट्ठि.

यकारादिम्हि – नीय्यति, सूय्यति, अभिभूय्य, विचेय्य, विनेय्य, धेय्यं, नेय्यं, सेय्यो, जेय्यो, वेय्याकरणो.

आदिसद्देन एत्तो, एत्तावता.

अनाकारग्गहणं किं? मालाय, दोलाय, समादाय.

ठानेति किं? उपनीयति, सूयति, तोयं.

यवतमादेसे – जाति अन्धो, विपलि आसो, अनि आयो, यदि एवं, अपि एकच्चे, अपि एकदा इच्चत्र, कारस्स ‘‘इवण्णो यं नवा’’ति कारे कते –

‘‘सब्बस्स सो दाम्हि वा’’ति इतो मण्डूकगतिया वाति वत्तते.

४१. यवतं तलनदकारानं ब्यञ्जनानि चलञजकारत्तं.

कारवन्तानं तलनदकारानं संयोगब्यञ्जनानि यथाक्कमं चलञजकारत्तमापज्जन्ते वा.

कारग्गहणं वतं कार क च ट पवग्गानं कारकचटपवग्गादेसत्थं, तथा वतं त ध णकारानं छ झञकारादेसत्थञ्च, ततो यवतमादेसस्स अनेन द्विभावो.

जच्चन्धो, विपल्लासो, अञ्ञायो, यज्जेवं, अप्पेकच्चे अप्पेकदा.

वाति किं? पटिसन्थारवुत्यस्स, बाल्यं, आलस्यं.

सरम्हाति किं? अञायो, आकासानञ्चायतनं.

तपादितो सिम्हि – तपस्सी, यसस्सी.

छन्दानुरक्खणे – नप्पज्जहे वण्णबलं पुराणं, उज्जुगतेसु सेय्यो, गच्छन्ति सुग्गतिन्ति.

वग्गचतुत्थदुतियेसु पन तस्मिंयेवाधिकारे ‘‘परद्वेभावो ठाने’’ति च वत्तते.

वग्गचतुत्थदुतियानं सदिसवसेन द्विभावे सम्पत्ते नियमत्थमाह.

४२. वग्गे घोसाघोसानं ततियपठमा.

सरम्हा परभूतानं वग्गे घोसाघोसानं ब्यञ्जनानं यथाक्कमं वग्गततिय पठमक्खरा द्विभावं गच्छन्ति ठानेति ठानासन्नवसेन तब्बग्गे ततियपठमाव होन्ति.

एत्थ च सम्पत्ते नियमत्ता घोसाघोसग्गहणेन चतुत्थदुतियाव अधिप्पेता, इतरथा अनिट्ठप्पसङ्गोसिया. तेन ‘‘कतञ्ञू, तन्नयो, तम्मयो’’तिआदीसु वग्गपञ्चमानं सतिपि घोसत्ते ततियप्पसङ्गोन होति, ठानाधिकारतो वा.

घरादीसु प उ दु निआदिपरचतुत्थेसु ताव – पघरति पग्घरति, एवं उग्घरति, उग्घाटेति, दुग्घोसो, निग्घोसो, एसेव चज्झानफलो, पठमज्झानं, अभिज्झायति, उज्झायति, विद्धंसेति, उद्धंसितो, उद्धारो, निद्धारो, निद्धनो, निद्धुतो, विब्भन्तो, उब्भतो, दुब्भिक्खं, निब्भयं, तब्भावो, चतुद्धा, चभुब्भि, छद्धा, सद्धम्मो, सब्भूतो, महद्धनो, महब्भयं.

यवत मादेसादीसु – बोज्झङ्गा, आसब्भं, बुज्झितब्बं, बुज्झति.

ठानेति किं? सीलवन्तस्स झायिनो, ये झानप्पसुता धीरा, निधानं, महाधनं.

रस्साकारतोपरं वग्गदुतियेसु – पञ्च खन्धा पञ्चक्खन्धा, एवंरूपक्खन्धो, अक्खमो, अभिक्खणं, अविक्खेपो, जातिक्खेत्तं, धातुक्खोभो, आयुक्खयो. सेतछत्तं सेतच्छत्तं, एवं सब्बच्छन्नं, विच्छिन्नं, बोधिच्छाया, जम्बुच्छाया, समुच्छेदो. तत्र ठितो तत्रट्ठितो, एवं थलट्ठं, जलट्ठं, अधिट्ठितं, निट्ठितं, चत्तारिट्ठानानि, गरुट्ठानियो, समुट्ठितो, सुप्पट्ठानो. यसत्थेरो, यत्थ, तत्थ, पत्थरति, वित्थारो, अभित्थुतो, वित्थम्भितो, अनुत्थुनं, चतुत्थो, कुत्थ. पप्फोटेति, महप्फलं, निप्फलं, विप्फारो, परिप्फुसेय्य, मधुप्फाणितं.

आकारतो – आखातो आक्खातो, एवं तण्हाक्खयो, आणाक्खेत्तं, सञ्ञाक्खन्धो, आछादयति, आच्छादयति, एवं आच्छिन्दति, नावाट्ठं, आत्थरति, आप्फोटेति.

सरम्हाति किं? सङ्खारो, तङ्खणे, सञ्छन्नं, तण्ठानं, सन्थुतो, तम्फलं.

ठानेति किं? पूवखज्जकं, तस्स छवियादीनि छिन्दित्वा, यथा ठितं, कथं, कम्मफलं.

निकमति, निपत्ति, निचयो, निचरति, नितरणं इच्चत्र – ‘‘दो धस्स चा’’ति एत्थ चग्गहणस्स बहुलत्थत्ता तेन ग्गहणेन यथापयोगं बहुधा आदेसो सिया.

यथा – नि उपसग्गतो कमु पद चि चर तरानं पठमस्स वग्गदुतियो इमिना द्वित्तं, निक्खमति, निप्फत्ति, निच्छयो, निच्छरति, नित्थरणं.

तथा बो वस्स कुव दिव सिव वजादीनं द्विरूपस्साति कारद्वयस्स कारद्वयं, यथा – कुब्बन्तो, एवं कुब्बानो, कुब्बन्ति, सधात्वन्तयादेसस्स द्वित्तं. दिवति दिब्बति, एवं दिब्बन्तो, सिब्बति, सिब्बन्तो, पवजति पब्बजति, पब्बजन्तो, निवानं निब्बानं, निब्बुतो, निब्बिन्दति, उदब्बयं इच्चादि.

लो रस्स परि तरुणादीनं क्वचि. परिपन्नो पलिपन्नो, एवं पलिबोधो, पल्लङ्कं, तरुणो तलुनो, महासालो, मालुतो, सुखुमालो.

टो तस्स दुक्कतादीनं क्वचि. यथा – दुक्कतं दुक्कटं, एवं सुकटं, पहटो, पत्थटो, उद्धटो, विसटो इच्चादि.

को तस्स नियतादीनं क्वचि. नियतो नियको.

यो जस्स निजादिस्स वा, निजंपुत्तं नियंपुत्तं.

को गस्स कुलूपगादीनं, कुलूपगो कुलूपको.

तथा णो नस्स प परिआदितो. पनिधानं पणिधानं, एवं पणिपातो, पणामो, पणीतं, परिणतो, परिणामो, निन्नयो निण्णयो, एवं उण्णतो, ओणतो इच्चादि.

पतिअग्गि, पतिहञ्ञति इतीध –

४३. क्वचि पटि पतिस्स.

पतिइच्चेतस्स उपसग्गस्स सरे वा ब्यञ्जने वा परे क्वचि पटिआदेसो होति पुब्बस्सरलोपो. पटग्गि, पटिहञ्ञति.

क्वचीति किं? पच्चत्तं, पतिलीयति.

पुथजनो पुथभूतं इतीध ‘‘अन्तो’’ति वत्तते.

४४. पुथस्सु ब्यञ्जने.

पुथइच्चेतस्स अन्तो सरो कारो होति ब्यञ्जने परे, द्वित्तं. पुथुज्जनो, पुथुभूतं.

ब्यञ्जनेति किं? पुथ अयं. ‘‘पुथस्स अ पुथ’’इति समासेनेव सिद्धे पुन अन्तग्गहणाधिकारेन क्वचि अपुथन्तस्सापि उत्तं सरे.

मनो अञ्ञं मनुञ्ञं, एवं इमं एवुमं, परलोपो, इति एवं इत्वेवं, कारस्स कारो.

अवकासो, अवनद्धो, अववदति, अवसानमितीध –

‘‘क्वचि ब्यञ्जने’’ति च वत्तते.

४५. ओ अवस्स.

अवइच्चेतस्स उपसग्गस्स कारो होति क्वचि ब्यञ्जने परे. ओकासो, ओनद्धो, ओवदति, ओसानं.

क्वचीति किं? अवसानं, अवसुस्सतु.

ब्यञ्जनेति किं? अवयागमनं, अवेक्खति.

अवगते सूरिये, अवगच्छति, अवगहेत्वा इतीध –

‘‘अवस्से’’ति वत्तते ओग्गहणञ्च.

४६. तब्बिपरीतूपपदे ब्यञ्जने च.

अवसद्दस्स उपपदे तिट्ठमानस्स तस्सोकारस्स विपरीतो च होति ब्यञ्जने परे.

तस्स विपरीतो तब्बिपरीतो, उपोच्चारितं पदं उपपदं, ओकारविपरीतोति उकारस्सेतं अधिवचनं. सद्दो त्थचि निवत्तनत्थो, द्वित्तं. उग्गते सूरिये, उग्गच्छति, ग्गहेत्वा.

अतिप्पखो ताव, परसतं, परसहस्सं इतीध –

‘‘आगमो’’ति वत्तते.

४७. क्वचि ओ ब्यञ्जने.

ब्यञ्जने परे क्वचि ओकारागमो होतीति अतिप्प परसद्देहि ओकारागमो ‘‘यवमद’’इच्चादिसुत्ते सद्देन अतिप्पतो कारागमो च.

अतिप्पगो खो ताव, परोसतं, परोसहस्सं, एत्थ ‘‘सरा सरे लोप’’न्ति पुब्बस्सरलोपो.

मनमयं, अयमयं इतीध ‘‘मनोगणादीन’’न्ति वत्तते.

४८. एतेसमो लोपे.

एतेसं मनोगणादीनमन्तो ओत्तमापज्जते विभत्तिलोपे कते.

मनोमयं, अयोमयं, एवं मनोसेट्ठा, अयोपत्तो, तपोधनो, तमोनुदो, सिरोरुहो, तेजोकसिणं, रजोजल्लं, अहोरत्तं, रहोगतो.

आदिसद्देन आपोधातु, वायोधातु.

सीहगतिया वाधिकारतो इध न भवति, मनमत्तेन मनच्छट्ठानं, अयकपल्लं, तमविनोदनो, मनआयतनं.

इति ब्यञ्जनसन्धिविधानं निट्ठितं.

निग्गहीतसन्धिविधान

अथ निग्गहीतसन्धि वुच्चते.

तण्हं करो, रणं जहो, सं ठितो, जुतिं धरो, सं मतो इतीध ‘‘निग्गहीत’’न्ति अधिकारो, ‘‘ब्यञ्जने’’ति वत्तते.

४९. वग्गन्तं वा वग्गे.

वग्गभूते ब्यञ्जने परे निग्गहीतं खो वग्गन्तं वा पप्पोतीति निमित्तानुस्वरानं ठानासन्नवसेन तब्बग्गपञ्चमो होति. ववत्थितविभासत्थोयं वासद्दो. तेन ‘‘तण्हङ्करो, रणञ्जहो, सण्ठितो, जुतिन्धरो, सम्मतो’’तिआदीसु निच्चं.

तङ्करोति तं करोति, तङ्खणं तंखणं, सङ्गहो संगहो, तङ्घतं तं घतं. धम्मञ्चरे धम्मं चरे, तञ्छन्नं तं छन्नं, तञ्जातं तं जातं, तञ्ञाणं तं ञाणं. तण्ठानं तं ठानं, तण्डहति भं डहति. तन्तनोति तं तनोति, तन्थिरं तं थिरं, तन्दानं तं दानं, तन्धनं तं धनं, तन्निच्चुतं तं निच्चुतं. तम्पत्तो तं पत्तो, तम्फलं तं फलं, तेसम्बोधो तेसं बोधो, सम्भूतो संभूतो, तम्मित्तं तं मित्तं. किङ्कतो किं कतो, दातुङ्गतो दातुं गतोति एवमादीसु विकप्पेन.

इध न भवति, न तं कम्मं कतं साधु, सरणं गच्छामि.

सति चोपरि वाग्गहणे विज्झन्तरे वा इध वाग्गहणकरणमत्थन्तरविञ्ञापनत्थं, तेन निग्गहीतस्स संउपसग्गपुमन्तस्स ले लकारो. यथा – पटिसंलीनो पटिसल्लीनो, एवं पटिसल्लाणो, सल्लक्खणा, सल्लेखो, सल्लापो, पुंलिङ्गं पुल्लिङ्गं.

पच्चत्तं एव, तं एव, तञ्हि तस्स, एवञ्हि वो इतीध ‘‘वा’’ति अधिकारो.

५०. एहे ञं.

कारकारे परे निग्गहीतं खो कारं पप्पोति वा, कारे ञादेसस्स द्विभावो.

पच्चत्तञ्ञेवपच्चत्तं एव, तञ्ञेव तं एव, तञ्हि तस्स तञ्हि तस्स, एवञ्हि वो एवञ्हि वो.

ववत्थितविभासत्ता वासद्दस्स एवहिनिपाततो अञ्ञत्थ न होति, यथा – एवमेतं, एवं होति.

संयोगो, संयोजनं, संयतो, संयाचिकाय, यं यदेव, आनन्तरिकं यमाहु इतीध ‘‘ञ’’मिति वत्तते.

५१. स ये च.

निग्गहीतं खो कारे परे सह कारेन कारं पप्पोति वा, ञादेसस्स द्वित्तं.

सञ्ञोगो संयोगो, सञ्ञोजनं संयोजनं, सञ्ञतो संयतो, सञ्ञाचिकाय संयाचिकाय, यञ्ञदेव यं यदेव, आनन्तरिकञ्ञमाहु आनन्तरिकं यमाहु.

वासद्दस्स ववत्थितविभासत्ताव संपदन्ततो च सब्बनामकारपरतो च निग्गहीता अञ्ञत्थ न होति. यथा – एतं योजनं, तं यानं, सरणं यन्ति.

एत्थ च ‘‘सह ये चा’’ति वत्तब्बे ‘‘स ये चा’’ति वचनतो सुत्तन्तेसु सुखुच्चारणत्थमक्खरलोपोपीति दट्ठब्बं, तेन पटिसङ्खाय योनिसो पटिसङ्खा योनिसो, सयं अभिञ्ञाय सच्छिकत्वा सयं अभिञ्ञा सच्छिकत्वा, परियेसनाय परियेसनातिआदि सिज्झति.

तं अहं ब्रूमि, यं आहु, धनं एव, किं एतं, निन्दितुं अरहति, यं अनिच्चं, तं अनत्ता, एतं अवोच, एतं एव इच्चत्र –

५२. मदा सरे.

निग्गहीतस्स खो सरे परे कारकारादेसा होन्ति वा. एत्थ च वासद्दाधिकारस्स ववत्थितविभासत्ता कारो यतेतसद्दतो परस्सेव.

तमहं ब्रूमि, यमाहु, धनमेव, किमेतं, निन्दितुमरहति, यदनिच्चं, तदनत्ता, एतदवोच, एतदेव.

वाति किं? तं अहं, एतं एव, अक्कोच्छि मं अवधि मं.

एत्थ च मदाति योगविभागेन ब्यञ्जनेपि वा कारो. तेन ‘‘बुद्धम सरणम गच्छामी’’तिआदि सिज्झति.

तासं अहं सन्तिके, विदूनं अग्गं, तस्स अदासिं अहं इतीध ‘‘सरे’’ति वत्तते.

५३. क्वचि लोपं.

निग्गहीतं खो सरे परे लोपं पप्पोति क्वचि छन्दानुरक्खणे सुखुच्चारणट्ठाने. पुब्बस्सरलोपो, परस्स असंयोगन्तस्स दीघो.

तासाहं सन्तिके, विदूनग्गं, तस्स अदासाहं, तथागताहं, एवाहं, क्याहं.

क्वचीति किं? एवमस्स, किमहं.

अरियसच्चानं दस्सनं, एतं बुद्धानं सासनं, संरत्तो, संरागो, संरम्भो, अविसंहारो, चिरं पवासिं, गन्तुं कामो, गन्तुं मनो इतीध ‘‘क्वचि लोप’’न्ति वत्तते.

५४. ब्यञ्जने .

निग्गहीतं खो ब्यञ्जने च परे लोपं पप्पोति क्वचि छन्दानुरक्खणादिम्हि. कारकारेसु उपसग्गन्तस्स दीघो.

अरियसच्चान दस्सनं, एतं बुद्धान सासनं, सारत्तो, सारागो, सारम्भो, अविसाहारो, चिरप्पवासिं, द्वित्तं, गन्तुकामो, गन्तुमनो.

क्वचीति किं? एतं मङ्गलमुत्तमं.

कतं इति, किं इति, अभिनन्दुं इति, उत्तत्तं इव, चक्कं इव, कलिं इदानि, किं इदानि, त्वं असि, इदं अपि, उत्तरिं अपि, दातुं अपि, सदिसं एव इतीध ‘‘निग्गहीतम्हा, लोप’’न्ति च वत्तते.

५५. परो वा सरो.

निग्गहीतम्हा परो सरो लोपं पप्पोति वा. निग्गहीतस्स वग्गन्तत्तं.

कतन्ति, किन्ति, अभिनन्दुन्ति, उत्तत्तंव, चक्कंव, कलिन्दानि, किन्दानि, त्वंसि, इदम्पि, उत्तरिम्पि, दातुम्पि, सदिसंव.

वाति किं? कतं इति, किमिति, दातुमपि, सामं एव.

अयम्पि वासद्दस्स ववत्थितविभासत्ता इतीवीदानिसीपेवादितो अञ्ञत्थ न होति. यथा – अहं एत्थ, एतं अहोसि.

एवं अस्स ते आसवा, पुप्फं अस्सा उप्पज्जति इतीध सरे परे लुत्ते विपरिणामेन ‘‘परस्मिं, सरे, लुत्ते’’ति च वत्तते.

५६. ब्यञ्जनो च विसञ्ञोगो.

निग्गहीतम्हा परस्मिं सरे लुत्ते ब्यञ्जनो सञ्ञोगो चे, विसञ्ञोगोव होतीति संयोगेकदेसस्स पुरिमब्यञ्जनस्स लोपो.

द्विन्नं ब्यञ्जनानमेकत्र ठिति सञ्ञोगो, इध पन संयुज्जतीति सञ्ञोगो, पुरिमो वण्णो, विगतो सञ्ञोगो अस्साति विसञ्ञोगो, परो.

एवं स ते आसवा, पुप्फंसा उप्पज्जति.

लुत्तेति किं? एवमस्स.

सद्देन तिण्णं ब्यञ्जनानं सरूपसंयोगोपि विसञ्ञोगो होति. यथा – अग्यागारं, वुत्यस्स.

चक्खु उदपादि, अव सिरो, यावचिध भिक्खवे, अणुथूलानि, त सम्पयुत्ता इभीध ‘‘सरे, आगमो, क्वचि, ब्यञ्जने’’ति च वत्तते.

५७. निग्गहितञ्च.

निग्गहीतञ्च आगमो होति सरे वा ब्यञ्जने वा क्वचि सुखुच्चारणट्ठाने. निग्गहीतस्स रस्सानुगतत्ता रस्सतोयेवायं.

चक्खुं उदपादि, अवंसिरो, यावञ्चिध भिक्खवे, अणुंथूलानि, तंसम्पयुत्ता, एवं तङ्खणे, तंसभावो.

क्वचीति किं? न हि एतेहि, इध चेव.

एवं वुत्ते, तं साधु, एकं समयं भगवा, अग्गिंव सनमं इतीध लोपादेसकारिये सम्पत्ते येभुय्येन तदपवादत्थमाह.

५८. अं ब्यञ्जने निग्गहीतं.

निग्गहीतं खो ब्यञ्जने परे अंइति होति.

कारो उच्चारणत्थो, ‘‘सरलोपो’’तिआदिना पुब्बस्सरलोपो वा.

एवं वुत्ते, तं साधु, एकं समयं भगवा, अग्गिंव सन्धमं.

इध अवुत्तविसेसानम्पि वुत्तनयातिदेसत्थमतिदेसमाह.

५९. अनुपदिट्ठानं वुत्तयोगतो.

ये इध अम्हेहि विसेसतो न उपदिट्ठा उपसग्गनिपातादयो, तेसं वुत्तयोगतो वुत्तनयेन सरसन्धादीसु वुत्तनयानुसारेन रूपसिद्धि वेदितब्बा.

तेन ‘‘दो धस्स चा’’ति सुत्ते सद्देन परियादीनं रहनादिवण्णस्स विपरिययो यवादीहि, यथा – परियुदाहासि पयिरुदाहासि, अरियस्स अयिरस्स, बह्वाबाधो बव्हाबाधो, न अभिनेय्य अनभिनेय्य.

‘‘तं इमिनापि जानाथा’’ति एत्थ ‘‘परो वा सरो’’ति सरे लुत्ते ‘‘तत्राकारो’’ति योगविभागेन कारो निग्गहीतस्स कारो, तदमिनापि जानाथ इच्चादि.

इति निग्गहीतसन्धिविधानं निट्ठितं.

सञ्ञाविधानं सरसन्धि सन्धि,

निसेधनं ब्यञ्जनसन्धि सन्धि;

यो निग्गहीतस्स च सन्धिकप्पे,

सुनिच्छयो सोपि मयेत्थ वुत्तो.

इति रूपसिद्धियं सन्धिकण्डो

पठमो.

२. नामकण्ड

अथ नामिकविभत्यावतारो वुच्चते.

अत्थाभिमुखं नमनतो, अत्तनि चत्थस्स नामनतो नामं, दब्बाभिधानं.

तं पन दुविधं अन्वत्थरुळ्हीवसेन, तिविधं पुमित्थिनपुंसकलिङ्गवसेन. यथा – रुक्खो, माला, धनं.

चतुब्बिधं सामञ्ञगुणक्रियायदिच्छावसेन, यथा – रुक्खो, नीलो, पाचको, सिरिवड्ढोतिआदि.

अट्ठविधं अवण्णिवण्णुवण्णोकारनिग्गहीतन्तपकतिभेदेन.

पुल्लिङ्ग

तत्थ पठमं कारन्तम्हा पुल्लिङ्गा जातिनिमित्ता पुरिससद्दा स्यादिविभत्तियो परा योजीयन्ते.

६०. जिनवचनयुत्तञ्हि.

अधिकारोयं. तत्थ पञ्च मारे जितवाति जिनो, बुद्धो. जिनस्स वचनं जिनवचनं, तस्स जिनवचनस्स युत्तं जिनवचनयुत्तं, तेपिटकस्स बुद्धवचनस्स मागधिकाय सभावनिरुत्तिया युत्तं अनुरूपमेवाति इदं अधिकारत्थं वेदितब्बं.

सा मागधी मूलभासा, नरा यायादिकप्पिका;

ब्रह्मानो च’स्सुतालापा, सम्बुद्धा चापि भासरे.

अधिकारो पन तिविधो सीहगतिकमण्डूकगतिकयथानुपुब्बिकवसेन, अयं पन सीहगतिको पुब्बापरविलोकनतो, यथानुपुब्बिकोयेव वा.

सक्कतविसदिसं कत्वा जिनवचनानुरूपवसेन पकतिट्ठपनत्थं परिभासमाह.

६१. लिङ्गञ्च निपच्चते.

लिङ्गंपाटिपदिकं, यथा यथा जिनवचनयुत्तञ्हि लिङ्गं, तथा तथा इध लिङ्गं निपच्चते ठपीयति. सद्देन धातवो चाति जिनवचनानुरूपतो ‘‘पुरिस’’इति लिङ्गे ठपिते ततो तस्स धातुप्पच्चयविभत्तिवज्जितस्स अत्थवतो सद्दस्स ‘‘परसमञ्ञा पयोगे’’ति परिभासतो लिङ्गसञ्ञायं –

इतो परं विभत्तिप्पच्चयादिविधाने सब्बत्थ लिङ्गग्गहणमनुवत्तते.

६२. ततो च विभत्तियो.

ततो जिनवचनयुत्तेहि लिङ्गेहि परा विभत्तियो होन्ति. सद्दग्गहणेन तवेतुनादिपच्चयन्तनिपाततोपि. कम्मादिवसेन, एकत्तादिवसेन च लिङ्गत्थं विभजन्तीति विभत्तियो.

का च पन ता विभत्तियो? ‘‘विभत्तियो’’ति अधिकारो.

६३. सियो, अंयो, नाहि, सनं, स्माहि, सनं, स्मिंसु.

स्यादयो द्विसत्त विभत्तियो नाम होन्ति. तत्थ सि, यो इति पठमा, अं, यो इति दुतिया, ना, हि इति ततिया, स, नं इति चतुत्थी, स्मा, हि इति पञ्चमी, स, नं इति छट्ठी, स्मिं, सु इति सत्तमी.

इदं पन सञ्ञाधिकारपरिभासाविधिसुत्तेसु सञ्ञासुत्तन्ति दट्ठब्बं, वुत्तञ्हि वुत्तियं ‘‘विभत्तिइच्चनेन क्वत्थो, अम्हस्स ममं सविभत्तिस्स से’’ति, इतरथा पुरिमसुत्तेन एकयोगो कत्तब्बोति. एत्थ च पठमादिवोहारो, एकवचनादिवोहारो च अन्वत्थवसेन, परसमञ्ञावसेन वा सिद्धोति वेदितब्बो.

एकस्स वचनं एकवचनं, बहूनं वचनं बहुवचनं, द्विन्नं पूरणी दुतियातिआदि, इतरथा पुरिमसुत्ते सद्देन सञ्ञाकरणे अप्पकतनिरत्थकविधिप्पसङ्गो सिया.

‘‘जिनवचनयुत्तञ्हि, लिङ्गञ्च निपच्चते’’ति च वत्तते. इध पन पदनिप्फादनम्पि जिनवचनस्साविरोधेनाति ञापेतुं परिभासन्तरमाह.

६४. तदनुपरोधेन.

यथा यथा तेसं जिनवचनानं उपरोधो न होति, तथा तथा इध लिङ्गं, सद्देनाख्यातञ्च निपच्चते, निप्फादीयतीति अत्थो. तेनेव इध च आख्याते च द्विवचनाग्गहणं, सक्कतविसदिसतो विभत्तिप्पच्चयादिविधानञ्च कतन्ति दट्ठब्बं.

तत्थ अविसेसेन सब्बस्यादिविभत्तिप्पसङ्गे ‘‘वत्तिच्छानुपुब्बिका सद्दप्पवत्ती’’ति वत्तिच्छावसा –

६५. लिङ्गत्थे पठमा.

लिङ्गत्थाभिधानमत्ते पठमाविभत्ति होतीति पठमा. तत्थापि अनियमेनेकवचनबहुवचनप्पसङ्गे ‘‘एकम्ही वत्तब्बे एकवचन’’न्ति परिभासतो लिङ्गत्थस्सेकत्तवचनिच्छायं पठमेकवचनं सि.

‘‘अतो नेना’’ति इतो ‘‘अतो’’ति वत्तते, लिङ्गग्गहणञ्च.

६६. सो.

सि, ओइति द्विपदमिदं. लिङ्गस्स कारतो परस्स सिवचनस्स कारो होति.

सुत्तेसु हि पठमानिद्दिट्ठस्स कारियिनो छट्ठीविपरिणामेन विवरणं आदेसापेक्खन्ति दट्ठब्बं.

एत्थ च सीति विभत्ति गय्हते विभत्तिकारियविधिप्पकरणतो, ‘‘ततो च विभत्तियो’’ति इतो विभत्तिग्गहणानुवत्तनतो वा, एवं सब्बत्थ स्यादीनं कारियविधाने विभत्तियेवाति दट्ठब्बं.

‘‘वा परो असरूपा’’ति परलोपे सम्पत्ते तदपवादेन पुब्बलोपमाह.

६७. सरलोपो’मादेसप्पच्चयादिम्हि सरलोपे तु पकति.

पुब्बस्सरस्स लोपो होति अंवचने, आदेसप्पच्चयादिभूते च सरे परे, सरलोपे कते तु परसरस्स पकतिभावो होति. एत्थ च ‘‘सरलोपे’’ति पुनग्गहणं इमिनाव कतसरलोपनिमित्तेयेव परस्स विकारे सम्पत्ते पकतिभावत्थं. परसरस्स पकतिभावविधानसामत्थियतो अमादेसप्पच्चयादिभूते सरे परेतिपि सिद्धं.

त्यादिविभत्तियो चेत्थ, पच्चयत्तेन गय्हरे;

आदिग्गहणमाख्यात-कितकेस्वागमत्थिदं.

पच्चयसाहचरिया, चादेसो पकतीपरो;

पदन्तस्सरलोपो न, तेन’ब्भाहादिके परे.

तुग्गहणं भिक्खुनीआदीसु सरलोपनिवत्तनत्थं, ‘‘नये परं युत्ते’’ति परं नेतब्बं. पुरिसो तिट्ठति.

पुरिसो च पुरिसो चाति पुरिस पुरिसइति वत्तब्बे –

६८. सरूपानमेकसेस्वसकिं.

सरूपानं समानरूपानं पदब्यञ्जनानं मज्झे एकोव सिस्सते, अञ्ञे लोपमापज्जन्ते असकिन्ति एकसेसो. एत्थ च ‘‘सरूपान’’न्ति वुत्तत्ताव सिद्धे असकिम्पयोगे पुनासकिंगहणं कविभत्तिविसयानमेवासकिम्पयोगे एवायन्ति दस्सनत्थं, न च विच्छापयोगे’तिप्पसङ्गो. ‘‘वग्गा पञ्चपञ्चसो मन्ता’’ति एत्थ ‘‘पञ्चपञ्चसो’’ति निद्देसेनेव विच्छापयोगसिद्धिया ञापितत्ता, अथ वा सहवचनिच्छाय’मय’मेकसेसो.

योगविभागतो चेत्थ, एकसेस्वसकिं इति;

विरूपेकसेसो होति, वा ‘‘पितून’’न्तिआदिसु.

तत्थेव लिङ्गत्थस्स हुत्तवचनिच्छायं ‘‘बहुम्हि वत्तब्बे बहुवचन’’न्ति पठमाबहुवचनं यो, पुरिस यो इतीध ‘‘अतो, वा’’ति च वत्तते.

६९. सब्बयोनीनमाए.

कारन्ततो लिङ्गम्हा परेसं सब्बेसं पठमायोनीनं, दुतियायोनीनञ्च ययाक्कमं आकारेकारादेसा होन्ति वाति कारो, सब्बग्गहणं सब्बादेसत्थं, सरलोपादि पुरिमसदिसमेव, पुरिसा तिट्ठन्ति.

वा इच्चेव रूपा रूपानि, अग्गयो, मुनयो.

वासद्दोयं ववत्थितपिभासत्थो, तेन चेत्थ –

निच्चमेव च पुल्लिङ्गे, अनिच्चञ्च नपुंसके;

असन्तं झे कतत्ते तु, विधिं दीपेति वासुति.

तत्थेवालपनवचनिच्छायं ‘‘लिङ्गत्थे पठमा’’ति वत्तते.

७०. आलपने च.

भिमुखं कत्वा लपनं आलपनं, सम्बोधनं. तस्मिं आलपनत्थाधिके लिङ्गत्थाभिधानमत्ते च पठमाविभत्ति होति. पुरे विय एकवचनादि.

पुरिस सि इच्चत्र –

७१. आलपने सि गसञ्ञो.

आलपनत्थे विहितो सि गसञ्ञो होतीति सञ्ञायं ‘‘भो गे तू’’ति इतो ‘‘गे’’ति वत्तते.

७२. अकारपिताद्यन्तानमा.

लिङ्गस्स सम्बन्धी कारो च पितुसत्थुइच्चेवमादीनमन्तो च कारत्तमापज्जते गे परे.

‘‘गे, रस्स’’मिति च वत्तते.

७३. आकारो वा.

लिङ्गस्स सम्बन्धी कारो रस्समापज्जते गे परे विकप्पेन, अदूरट्ठस्सालपनेवायं.

७४. सेसतो लोपं गसिपि.

‘‘सिं, सो, स्या च, सखतो गस्से वा, घते चा’’ति एवमादीहि निद्दिट्ठेहि अञ्ञो सेसो नाम, ततो सेसतो लिङ्गम्हा गसिइच्चेते लोपमापज्जन्ते. अपिग्गहणं दुतियत्थसम्पिण्डनत्थं, एत्थ च सतिपि सिग्गहणे इति वचनमेव ञापकमञ्ञत्थापि सिग्गहणे आलपनाग्गहणस्स. केचि आलपनाभिब्यत्तिया भवन्तसद्दं वा हेसद्दं वा पयुज्जन्ते. भो पुरिस तिट्ठ, हे पुरिसा वा.

बहुवचने विसेसो, भवन्तो पुरिसा तिट्ठथ.

तत्थेव कम्मत्थवचनिच्छायं ‘‘व,’’ति वत्तते.

७५. यं करोति तं कम्मं.

यं वा करोति, यं वा विकरोति, यं वा पापुणाति, तं कारकं क्रियानिमित्तं कम्मसञ्ञं होति.

७६. कम्मत्थे दुतिया.

कम्मत्थे दुतियाविभत्ति होति. पुरे विय दुतियेकवचनं अं, ‘‘सरलोपो’’तिआदिना सरे लुत्ते ‘‘दीघ’’न्ति दीघे सम्पत्ते पकतिभावो च, पुरिसं पस्स.

बहुवचने ‘‘सब्बयोनीनमाए’’ति योवचनस्सेकारो, पुरिसे पस्स.

तत्थेव कत्तुवचनिच्छायं –

७७. यो करोति स कत्ता.

यो अत्तप्पधानो क्रियं करोति, सो कत्तुसञ्ञो होति.

‘‘ततिया’’ति वत्तते.

७८. कत्तरि च.

कत्तरि च कारके ततियाविभत्ति होतीति ततियेकवचनं ना.

७९. अतो नेन.

एनाति अविभत्तिकनिद्देसो. कारन्ततो लिङ्गम्हा परस्स नावचनस्स एनादेसो होति, सरलोपादि, पुरिसेन कतं.

बहुवचनम्हि –

८०. सुहिस्वकारो ए.

सु, हिइच्चेतेसु विभत्तिरूपेसु परेसु लिङ्गस्स सम्बन्धी कारो त्तमापज्जते.

८१. स्माहिस्मिंनं म्हाभिम्हि वा.

सब्बतो लिङ्गम्हा स्मा हि स्मिंइच्चेतेसं यथाक्कमं म्हा, भि, म्हिइच्चेते आदेसा होन्ति वा, पुरिसेहि, पुरिसेभि कतं.

तत्थेव करणवचनिच्छायं –

८२. येन वा कयिरते तं करणं.

येन वा कयिरते, येन वा पस्सति, येन वा सुणाति, तं कारकं करणसञ्ञं होति.

८३. करणे ततिया.

करणकारके ततियाविभत्ति होति, सेसं कत्तुसमं, आविट्ठेन पुरिसेन सो पुञ्ञं करोति, पुरिसेहि, पुरिसेभि.

तत्थेव सम्पदानवचनिच्छायं –

८४. यस्स दातुकामो रोचते धारयते वा तं सम्पदानं.

यस्स वा दातुकामो, यस्स वा रोचते, यस्स वा धारयते, तं कारकं सम्पदानसञ्ञं होति.

८५. सम्पदाने चतुत्थी.

सम्पदानकारके चतुत्थीविभत्ति होतीति चतुत्थिया एकवचनं .

८६. सागमो से.

सब्बतो लिङ्गम्हा कारागमो होति से विभत्तिम्हि परे. पुरिसस्स धनं ददाति.

बहुवचनम्हि ‘‘दीघ’’न्ति वत्तते.

८७. सुनंहिसु च.

सु नं हिइच्चेतेसु परेसु लिङ्गस्स अन्तभूता सब्बे रस्ससरा दीघमापज्जन्ते, ग्गहणमिकारुकारानं क्वचि निवत्तनत्थं. पुरिसानं.

तत्थेवापादानवचनिच्छायं –

८८. यस्मा दपेति भयमादत्ते वा तदपादानं.

यस्मा वा अवधिभूता अपेति, यस्मा वा भयं, यस्मा वा आदत्ते, तं कारकं अपादानसञ्ञं होति.

८९. अपादाने पञ्चमी.

अपादानकारके पञ्चमीविभत्ति होतीति पञ्चमिया एकवचनं स्मा.

‘‘अतो, सब्बेसं, आ ए’’ति च वत्तते.

९०. स्मास्मिंन वा.

कारन्ततो लिङ्गम्हा सब्बेसं स्मा स्मिंइच्चेतेसं यथाक्कमं आकारेकारादेसा होन्ति वा, अञ्ञत्थ म्हादेसो. पुरिसा अपेति, पुरिसम्हा, पुरिसस्मा.

बहुवचने सब्बत्थ ततियासमं, हिस्स भिआदेसो होति. पुरिसेहि, पुरिसेभि अपेति.

तत्थेव सामिवचनिच्छायं –

९१. यस्स वा परिग्गहो तं सामि.

यस्स वा परिग्गहो, तं सामिसञ्ञं होति.

९२. सामिस्मिं छट्ठी.

सामिस्मिं छट्ठीविभत्ति होति. ठपेत्वा आयादेसं सब्बत्थ चतुत्थीछट्ठीनं समानं रूपं. पुरिसस्स एतं धनं, पुरिसानं.

तत्थेव ओकासवचनिच्छायं –

९३. योधारो तमोकासं.

यो कत्तुकम्मानं क्रियाय आधारो, तं कारकं ओकाससञ्ञं होति.

९४. ओकासे सत्तमी.

ओकासकारके सत्तमीविभत्ति होतीति सत्तमिया एकवचनं स्मिं, तस्स ‘‘स्मास्मिंनं वा’’ति कारो, म्हिआदेसो च, पुरिसे पतिट्ठितं, पुरिसम्हि, पुरिसस्मिं.

बहुवचने ‘‘सुहिस्वकारो ए’’ति कारो, पुरिसेसु.

पुरिसो, पुरिसा, भो पुरिस भो पुरिसा वा, भवन्तो पुरिसा, पुरिसं, पुरिसे, पुरिसेन, पुरिसेहि पुरिसेभि, पुरिसस्स, पुरिसानं, पुरिसा पुरिसस्मा पुरिसम्हा, पुरिसेहि पुरिसेभि, पुरिसस्स, पुरिसानं, पुरिसे पुरिसस्मिं पुरिसम्हि, पुरिसेसु.

तथा सुगतो, सुगता, भो सुगत भो सुगता वा, भवन्तो सुगता, सुगतं, सुगते, सुगतेन, सुगतेहि सुगतेभि, सुगतस्स, सुगतानं, सुगता सुगतस्मा सुगतम्हा, सुगतेहि सुगतेभि, सुगतस्स, सुगतानं, सुगते सुगतस्मिं सुगतम्हि, सुगतेसु.

एवं सुरा’सुर नरो’रग नाग यक्खा,

गन्धब्ब किन्नर मनुस्स पिसाच पेता;

मातङ्ग जङ्गम तुरङ्ग वराह सीहा,

ब्यग्घ’च्छ कच्छप तरच्छ मिग’स्स सोणा.

आलोक लोक निलया’निल चाग योगा, वायाम गाम

निगमा’गम धम्म कामा;

सङ्घो’घ घोस पटिघा’सव कोध लोभा,

सारम्भ थम्भ मद मान पमाद मक्खा.

पुन्नाग पूग पनसा’सन चम्पक’म्बा,

हिन्ताल ताल बकुल’ज्जुन किंसुका च;

मन्दार कुन्द पुचिमन्द करञ्ज रुक्खा,

ञेय्या मयूर सकुनण्डज कोञ्च हंसा –

इच्चादयोपि.

मनोगणादिस्स तु नासस्मास्मिंसु विसेसो. अञ्ञत्थ पुरिससमं.

मनो, मना, हे मन हे मना वा, भवन्तो मना, मनं, मने.

‘‘वा’’ति वत्तते.

९५. मनोगणादितो स्मिंनानमिआ.

मनोपभुति गणो मनोगणो, मनोगणादितो स्मिं, नाइच्चेतेसं यथाक्कमं इकाराकारादेसा होन्ति वा. आदिग्गहणेन बिलपदादितोपि.

‘‘मनोगणादितो’’ति वत्तते.

९६. स सरे वागमो.

एतेहेव मनोगणादीहि सरे परे सागमो होति वा. मनसा, मनेन.

ववत्थितविभासत्थोयं वासद्दो, तेन ‘‘मनो मना मनं मने मनआयतन’’न्तिआदीसु न होति. ‘‘मानसिकं, चेतसिक’’न्तिआदीसु निच्चं. मनेहि, मनेभि.

‘‘मनोगणादितो, वा’’ति च वत्तते.

९७. सस्स चो.

मनोगणादितो परस्स स्स विभत्तिस्स कारो होति वा. सागमो.

मनसो मनस्स, मनानं, मना मनस्मा मनम्हा, मनेहि मनेभि, मनसो मनस्स, मनानं, मनसि मने मनस्मिं मनम्हि, मनेसु.

एवं वचो वयो तेजो,

तपो चेतो तमो यसो;

अयो पयो सिरो छन्दो,

सरो उरो रहो अहो –

इच्चादि मनोगणो.

गुणवन्तुसद्दस्स भेदो. गुणवन्तु सि इतीध –

‘‘सविभत्तिस्स, न्तुस्सा’’ति च अधिकारो.

९८. आ सिम्हि.

सब्बस्सेव न्तुपच्चयस्स सविभत्तिस्स आदेसो होति सिम्हि विभत्तिम्हि. गुणवा.

‘‘योम्हि, पठमे’’सीहगतिया ‘‘वा’’ति च वत्तते.

९९. न्तुस्स न्तो.

सब्बस्सेव न्तुपच्चयस्स सविभत्तिस्स न्तोआदेसो होति वा योम्हि पठमे, गुणवन्तो तिट्ठन्ति.

‘‘सुनंहिसु, अत्त’’न्ति च वत्तते.

१००. न्तुस्सन्तो योसु च.

न्तुपच्चयस्स अन्तो कारो त्तमापज्जते सुनंहि योइच्चेतेसु, ग्गहणेन अञ्ञेसु अं ना स्मास्मिंसु च. गुणवन्ता, छट्ठिया सिद्धेपि अन्तादेसे पुन अन्तग्गहणकरणतो योनं कारो च क्वचि. गुणवन्ति.

‘‘अ’’मिति वत्तते.

१०१. अवण्णा च गे.

सब्बस्सेव न्तुपच्चयस्स सविभत्तिस्स अं अवण्णइच्चेते आदेसा होन्ति गे परे.

भो गुणवं भो गुणव भो गुणवा, भवन्तो गुणवन्तो गुणवन्ता, गुणवन्तं, गुणवन्ते.

‘‘वा’’ति वत्तते.

१०२. तोतिता सस्मिंनासु.

सब्बस्सेव न्तुपच्चयस्स सविभत्तिस्स तोति ताआदेसा होन्ति वा सस्मिंनाइच्चेतेसु यथासङ्ख्यं. गुणवता गुणवन्तेन, गुणवन्तेहि गुणवन्तेभि.

१०३. न्तस्स से वा.

सब्बस्सेव न्तुपच्चयस्स सविभत्तिस्स न्तस्सइच्चयमादेसो होति वा से विभत्तिम्हि. गुणवन्तस्स गुणवतो.

१०४. नंम्हि तं वा.

सब्बस्सेव न्तुपच्चयस्स सविभत्तिस्स तंआदेसो होति वा नंम्हि विभत्तिम्हि. गुणवतं गुणवन्तानं.

‘‘अम्ह तुम्ह न्तु’’इच्चादिना स्मावचनस्स नाब्यपदेसो.

गुणवता गुणवन्ता गुणवन्तस्मा गुणवन्तम्हा, गुणवन्तेहि गुणवन्तेभि, गुणवन्तस्स गुणवतो, गुणवतं गुणवन्तानं, गुणवति गुणवन्ते गुणवन्तस्मिं गुणवन्तम्ही, गुणवन्तेसु.

एवं गणवा कुलवा बलवा यसवा धनवा सुतवा भगवा हिमवा फलवा सीलवा पञ्ञवा इच्चादयो.

हिमवन्तुसद्दतो सिम्हि कते –

‘‘अत्तं, न्तुस्स’न्तो’’ति च वत्तमाने –

१०५. सिम्ही वा.

न्तुपच्चयस्स अन्तो त्तं होति वा सिम्हि विभत्तिम्हि. हिमवन्तो, हिमवा, सेसं समं.

पुन वाग्गहणकरणं हिमवन्तुसद्दतो अञ्ञत्र अत्तनिसेधनत्थं, ववत्थितविभासत्थोयं वासद्दो. तेन गुणवन्तादीसु नातिप्पसङ्गो.

एवं सतिमा धितिमा गतिमा मतिमा मुतिमा मुत्तिमा जुतिमा सिरिमा हिरिमा थुतिमा रतिमा यतिमा सुचिमा कलिमा बलिमा कसिमा रुचिमा बुद्धिमा चक्खुमा बन्धुमा हेतुमा सेतुमा केतुमा राहुमा भाणुमा खाणुमा विज्जुमा इच्चादयो.

तत्थ सतिमन्तु बन्धुमन्तुसद्दानं अंसेसु रूपभेदो. ‘‘अत्तं, न्तुस्सा’’ति च वत्तते.

१०६. सब्बस्स वा अंसेसु.

सब्बस्सेव न्तुपच्चयस्स त्तं होति वा अंसइच्चेतेसु. इधापि वासद्दस्स ववत्थितविभासत्ता नातिप्पसङ्गो. सतिमं सतिमन्तं, बन्धुमं बन्धुमन्तं, सतिमस्स सतिमतो सतिमन्तस्स, बन्धुमस्स बन्धुमतो बन्धुमन्तस्स, सेसं समं.

गच्छन्तसद्दस्स भेदो, गच्छन्त सि,

‘‘वा’’ति वत्तते.

१०७. सिम्हि गच्छन्तादीनं न्तसद्दो अं.

गच्छन्तिच्चेवमादीनं अन्तप्पच्चयन्तानं न्तसद्दो अंरूपं आपज्जते वा सिम्हि विभत्तिम्हि. सरलोपसिलोपा, सो गच्छं, गच्छन्तो वा गण्हाति.

‘‘गच्छन्तादीनं, न्तसद्दो’’ति च वत्तमाने –

१०८. सेसेसु न्तुव.

गच्छन्तादीनं न्तसद्दो न्तुपच्चयोव दट्ठब्बो सेसेसु विभत्तिप्पच्चयेसु, अस्मिम्हि कारियातिदेसोयं. सेसं गुणवन्तुसमं.

ते गच्छन्तो गच्छन्ता, भो गच्छं भो गच्छ भो गच्छा, भवन्तो गच्छन्तो गच्छन्ता, [गच्छं] गच्छन्तं, गच्छन्ते, गच्छता गच्छन्तेन, गच्छन्तेहि गच्छन्तेभि, गच्छतो गच्छन्तस्स, गच्छतं गच्छन्तानं, गच्छता गच्छन्तस्मा गच्छन्तम्हा, गच्छन्तेहि गच्छन्तेभि, गच्छतो गच्छन्तस्स, गच्छतं गच्छन्तानं, गच्छति गच्छन्ते गच्छन्तस्मिं गच्छन्तम्ही, गच्छन्तेसु.

एवं महं चरं तिट्ठं, ददं भुञ्जं सुणं पचं;

जयं जीरं चवं मीयं, सरं कुब्बं जपं वजं –

इच्चादयो.

भवन्तसद्दस्स ग यो ना सवचनेसु विसेसो. सो भवं.

‘‘भवतो’’ति वत्तते.

१०९. ओभावो क्वचि योसु वकारस्स.

भवन्तइच्चेतस्स कारस्स भावो होति क्वचि योइच्चेतेसु. ते भोन्तो भवन्तो भवन्ता.

‘‘भवतो’’ति वत्तते.

११०. भो गे तु.

सब्बस्सेव भवन्तसद्दस्स भो होति गे परे. तुसद्देन भन्ते, भोन्तादि च, लोपो, भो भन्ते भोन्त भोन्ता, भोन्तो भवन्तो भवन्ता, भवन्तं, भोन्ते भवन्ते.

नासेसु ‘‘ओभावो क्वची’’ति योगविभागेन भावो.

भोता भवता भवन्तेन, भोतो भवतो भवन्तस्स इच्चादि.

१११. भदन्तस्स भद्दन्त भन्ते.

सब्बस्सेव भदन्तसद्दस्स भद्दन्त भन्तेइच्चेते आदेसा होन्ति क्वचि गे परे योसु च. भो भद्दन्त भन्ते, भदन्त भदन्ता वा इच्चादि पुरिससद्दसमं.

११२. सन्तसद्दस्स सो भे बो चन्ते.

सब्बस्सेव सन्तसद्दस्स सद्दादेसो होति कारे परे, अन्ते च कारागमो होति.

सद्दग्गहणेन कारेपि समासे क्वचि कारादेसो. सब्भि.

भेति किं? सन्तेहि, सेसं गच्छन्तसद्दसमं.

अत्थि राज ब्रह्म अत्त सखसद्दादीनं भेदो, तथेव स्याद्युप्पत्ति, ‘‘राज सि’’इति ठिते –

‘‘ब्रह्मत्तसखराजादितो’’ति अधिकारो.

११३. स्या च.

ब्रह्म अत्त सख राजइच्चेवमादितो सिवचनस्स कारो होति. आदिसद्देन आतुमादिसद्दतो च. सरलोपादि. राजा तिट्ठति.

११४. योनमानो.

ब्रह्मत्तसखराजादितो योनं आनोआदेसो होति. राजानो तिट्ठन्ति, भो राज भो राजा, भवन्तो राजानो.

‘‘वा’’ति वत्तते.

११५. ब्रह्मत्तसखराजादितो अमानं.

ब्रह्मादीहि परस्स अंवचनस्स आनं होति वा. राजानं पस्स राजं वा, राजानो.

‘‘सविभत्तिस्स, राजस्सा’’ति च वत्तते.

११६. नाम्हि रञ्ञा वा.

सब्बस्सेव राजसद्दस्स सविभत्तिस्स रञ्ञाआदेसो होति वा नाम्हि विभत्तिम्हि. रञ्ञा कतं राजेन वा.

११७. राजस्स राजु सुनंहिसु च.

सब्बस्स राजसद्दस्स राजुआदेसो होति सु नं हिइच्चेतेसु वचनेसु. सद्दो विकप्पनत्थो, ‘‘सुनंहिसु चा’’ति दीघो, राजूहि राजूभि, राजेहि राजेभि वा.

‘‘सविभत्तिस्सा’’ति अधिकारो.

११८. राजस्स रञ्ञोराजिनो से.

सब्बस्सेव राजसद्दस्स सविभत्तिस्स रञ्ञो राजिनोइच्चेते आदेसा होन्ति से विभत्तिम्हि. रञ्ञो, राजिनो देति.

‘‘राजस्सा’’ति वत्तते.

११९. रञ्ञं नं म्ही वा.

सब्बस्सेव राजसद्दस्स सविभत्तिस्स रञ्ञंआदेसो होति वा नंम्हि विभत्तिम्हि. रञ्ञं राजूनं राजानं.

पञ्चमियं –

१२०. अम्हतुम्हन्तुराजब्रह्मत्तसखसत्थुपितादीहि स्मा नाव.

अम्हतुम्हन्तुराजब्रह्मत्तसखसत्थुपितुइच्चेवमादीहि स्मावचनं नाव दट्ठब्बन्ति स्मावचनस्स नाभावातिदेसो. अतिदेसो पन छब्बिधो.

वुत्तञ्च –

‘‘ब्यपदेसो निमित्तञ्च, तंरूपं तंसभावता;

सुत्तञ्चेव तथा कारि-यातिदेसोति छब्बिधो’’ति.

तत्रायं ब्रह्मत्तसखादीसु पाठसामत्थियतो रूपातिदेसो. सेसं ततियासमं.

रञ्ञा अपेति, राजूहि राजूभि, राजेहि राजेभि, रञ्ञो, राजिनो सन्तकं, रञ्ञं राजूनं राजानं.

‘‘राजस्सा’’ति वत्तते.

१२१. स्मिंम्हि रञ्ञे राजिनि.

सब्बस्सेव राजसद्दस्स सविभत्तिस्स रञ्ञेराजिनिइच्चेते आदेसा होन्ति स्मिंम्हि विभत्तिम्हि. रञ्ञे, राजिनि पतिट्ठितं, राजूसु राजेसु.

ब्रह्मसद्दस्स च ग ना स स्मिंसु विसेसो. ब्रह्मा, ब्रह्मानो.

आलपने च ‘‘ए’’ति वत्तते.

१२२. ब्रह्मतो गस्स च.

ब्रह्मसद्दतो स्स च कारो होति, ग्गहणं ग्गहणानुकड्ढनत्थं, भो ब्रह्मे, भवन्तो ब्रह्मानो, ब्रह्मानं ब्रह्मं, ब्रह्मानो.

विपरिणामेन ‘‘ब्रह्मस्स, अन्तो’’ति च वत्तते.

१२३. उत्तं सनासु.

ब्रह्मसद्दस्स अन्तो त्तमापज्जते स नाइच्चेतेसु वचनेसु. उत्तमिति भावनिद्देसो कत्थचि अभावदस्सनत्थो. ब्रह्मुना, ब्रह्मेहि ब्रह्मेभि.

स्मिं त्ते कते ‘‘इवण्णुवण्णा झला’’ति सञ्ञायं –

१२४. झलतो सस्स नो वा.

झलसञ्ञेहि इवण्णुवण्णेहि परस्स इच्चेतस्स वचनस्स नोइच्चादेसो होति वा. ब्रह्मुनो ब्रह्मस्स, ब्रह्मानं ब्रह्मूनं वा, उत्तमिति योगविभागेन अञ्ञत्थापि उत्तं.

पञ्चमियं नाभावातिदेसो. ब्रह्मुना, ब्रह्मेहि ब्रह्मेभि, ब्रह्मुनो ब्रह्मस्स, ब्रह्मानं ब्रह्मूनं वा.

१२५. ब्रह्मतो तु स्मिं नि.

ब्रह्मसद्दतो स्मिंवचनस्स नि होति. तुसद्देन कम्मचम्ममुद्धादितो च क्वचि. ब्रह्मनि, ब्रह्मेसु.

अत्तसद्दस्स ततियादीस्वेव विसेसो.

अत्ता, अत्तानो, भो अत्त भो अत्ता, भवन्तो अत्तानो, अत्तानं अत्तं, अत्तानो.

नाम्हि ‘‘अकम्मन्तस्स चा’’ति एत्थ सद्देन अत्तन्तस्स अत्तं वा. अत्तना अत्तेन वा.

१२६. अत्तन्तो हिस्मिमनत्तं.

अत्तसद्दस्स अन्तो अनत्तमापज्जते हिस्मिं परे. अत्तनेहि अत्तनेभि.

‘‘ततो, अत्ततो’’ति च वत्तते.

१२७. सस्स नो.

ततो अत्तसद्दतो स्स विभत्तिस्स नो होति. अत्तनो, अत्तानं.

१२८. स्मा ना.

ततो अत्तसद्दतो स्मावचनस्स ना होति. अत्तना अपेति.

नाभावातिदेसेनेव सिद्धेपि उत्तरसुत्तेन एकयोगमकत्वा भिन्नयोगकरणं अत्थन्तरविञ्ञापनत्थं, तेन अत्तन्ततकारस्स कारो कारे क्वचि. अत्रजो अत्तजो वा. अत्तनेहि अत्तनेभि, अत्तनो, अत्तानं.

‘‘अत्ततो’’ति वत्तते.

१२९. ततो स्मिं नि.

ततो अत्तसद्दतो स्मिंवचनस्स नि होति. अत्तनि, अत्तेसु.

सखसद्दस्स भेदो. सखा, सखानो.

‘‘योन’’मिति वत्तते.

१३०. सखतो चायोनो.

सखसद्दतो योनं आयो नोआदेसा च होन्ति. सखायो.

१३१. सखन्तस्सि नोनानंसेसु.

सखसद्दन्तस्स कारादेसो होति नोनानंसइच्चेतेसु परेसु. सखिनो तिट्ठन्ति.

आलपने सञ्ञायं –

१३२. सखतो गस्से वा.

सखतो स्स कार कार कार ईकारकारादेसा होन्ति. वासद्देन अञ्ञस्मापि क्वचि कारो. यथा – भद्दन्ते इसे इति.

अ च आ च इ च ई च ए चातिपि ए, पुब्बस्सरानं कमेन लोपो.

भो सख भो सखा भो सखि भो सखी भो सखे, भवन्तो सखानो सखायो सखिनो.

‘‘सखन्तस्स, आरो चा’’ति च वत्तते.

१३३. सुनमंसु वा.

सखन्तस्स आरो भोति वा सुनं अंइच्चेतेसु परेसु. सखारं सखानं सखं, सखानो सखायो सखिनो, सखिना.

‘‘सखन्तस्सा’’ति वत्तते.

१३४. आरो हिम्हि वा.

सखन्तस्स आरो होति वा हिम्हि विभत्तिम्हि. सखारेहि सखारेभि, सखेहि सखेभि.

कारादेसे ‘‘झलतो सस्स नो वा’’ति नो. सखिनो सखिस्स, सखारानं सखीनं.

स्मावचनस्स नाभावो. सखिना, सखारेहि सखारेभि सखेहि सखेभि, सखिनो सखिस्स, सखारानं सखीनं.

‘‘सखतो’’ति च वत्तते.

१३५. स्मिमे.

सखतो स्मिंवचनस्स कारो होति. निच्चत्थोयमारम्भो. सखे, सखारेसु सखेसु.

आतुमसद्दस्स पठमादुतियासु अत्तसद्दस्सेव रूपनयो. आतुमा, आतुमानो, भो आतुम भो आतुमा, भवन्तो आतुमानो, आतुमानं आतुमं, आतुमानो, आतुमेन इच्चादि पुरिससमं.

पुमसद्दस्स भेदो. पुम सि,

‘‘सविभत्तिस्सा’’ति अधिकारो.

१३६. पुमन्तस्सा सिम्हि.

पुमसद्दस्स सविभत्तिस्स कारादेसो होति सिम्हि विभत्तिम्हि. अन्तग्गहणेन मघवयुवादीनमन्तस्स च. पुमा.

‘‘पुमन्तस्सा’’ति अधिकारो.

१३७. योस्वानो.

पुमन्तस्स सविभत्तिस्स आनोआदेसो होति योसु विभत्तीसु. पुमानो.

१३८. अमालपनेकवचने.

पुमन्तस्स सविभत्तिस्स अं होति आलपनेकवचने परे. हे पुमं, हे पुमानो, पुमं, पुमानो.

‘‘आ, वा’’ति च वत्तते.

१३९. नाम्हि च.

पुमन्तस्स आउआदेसा होन्ति वा नाम्हि विभत्तिम्हि. सद्देन पुमकम्मथामन्तस्स चु’कारो वा सस्मासु. पुमाना पुमुना पुमेन वा.

‘‘आने’’ति वत्तते.

१४०. हिविभत्तिम्हि च.

पुमन्तस्स हिविभत्तिम्ही च आनेआदेसो होति. विभत्तिग्गहणं सविभत्तिग्गहणनिवत्तनत्थं. पुमानेहि पुमानेभि.

सद्देन युवमघवादीनमन्तस्स वा आनादेसो होति सब्बविभत्तीसु. ‘‘उ नाम्हि चा’’ति एत्थ सद्देन पुमन्तस्सुकारो वा सस्मासु विभत्तीसु. ‘‘झलतो सस्स नो वा’’ति नो. पुमुनो पुमस्स, पुमानं.

‘‘स्मा, ना’’ति वत्तते.

१४१. झलतो च.

झलइच्चेतेहि स्मावचनस्स ना होति. ग्गहणं क्वचि निवत्तनत्थं. पुमाना पुमुना पुमा पुमस्मा पुमम्हा, पुमानेहि पुमानेभि पुमेहि पुमेभि, पुमुनो पुमस्स, पुमानं.

१४२. आने स्मिंम्हि वा.

पुमन्तस्स सविभत्तिस्स आनेआदेसो होति वा स्मिंम्हि विभत्तिम्हि. पुमाने पुमे पुमस्मिं पुमम्हि.

१४३. सुस्मिमा वा.

पुमन्तस्स सुइच्चेतस्मिं परे आदेसो होति वा. पुमासु पुमेसु.

युवादीसु ‘‘युव सि’’ इतीध –

‘‘पुमन्तस्सा सिम्ही’’ति एत्थ अन्तग्गहणेन आकारो, ‘‘हिविभत्तिम्हि चा’’ति सुत्ते सद्देन आनादेसो च.

युवा युवानो, युवाना युवा, हे युव हे युवा हे युवान हे युवाना, भवन्तो युवाना, युवानं युवं, युवाने युवे.

‘‘अकम्मन्तस्स चा’’ति एत्थ सद्देन युवमघवादीनमन्तस्स होति वा नासुइच्चेतेसूति त्तं.

युवाना युवेन युवानेन वा, युवानेहि युवानेभि युवेहि युवेभि, युवानस्स युवस्स, युवानानं युवानं, युवाना युवानस्मा युवानम्हा, युवानेहि युवानेभि युवेहि युवेभि, युवानस्स युवस्स, युवानानं युवानं, युवाने युवानस्मिं युवानम्हि युवे युवम्हि युवस्मिं, युवानेसु युवासु युवेसु.

एवं मघवा मघवानो, मघवाना इच्चादि युवसद्दसमं.

कारन्तं.

कारन्तो पुल्लिङ्गो सासद्दो.

सा सि, सिलोपो, सा सुनखो.

बहुवचने –

१४४. अघो रस्समेकवचनयोस्वपि च.

सञ्ञककारवज्जितो लिङ्गस्सन्तो सरो रस्समापज्जते एकवचनेसु योसु च परेसूति रस्सत्तं. अपिग्गहणं सिम्हि निवत्तनत्थं. सेसं नेय्यं.

सा तिट्ठन्ति, हे स हे सा, हे सा, सं, से, सेन, साहि साभि, सस्स साय, सानं, सा सस्मा सम्हा, साहि साभि, सस्स, सानं, से सस्मिं सम्हि, सासु.

एवं पच्चक्खधम्मा गाण्डीवधन्वापभुतयो.

कारन्तं.

कारन्तो पुल्लिङ्गो अग्गिसद्दो. स्याद्युप्पत्ति, अग्गि सि,

‘‘अन्तो, सिम्हि, वा’’ति च वत्तते.

१४५. अग्गिस्सिनि.

अग्गिस्स अन्तो इनि होति वा सिम्हि विभत्तिम्हि. ‘‘सेसतो लोपं गसिपी’’ति सिलोपो. अग्गिनि अग्गि.

बहुवचने ‘‘इवण्णुवण्णा झला’’ति झलसञ्ञायं –

‘‘झलतो, वा’’ति च वत्तते.

१४६. घपतो च योनं लोपो.

घपसञ्ञेहि इत्थिवाचकेहि आकारिवण्णुवण्णेहि, झलसञ्ञेहि च परेसं योवचनानं लोपो होति वा. ववत्थितविभासायं.

१४७. योसु कतनिकारलोपेसु दीघं.

लिङ्गस्सन्तभूता सब्बे रस्ससरा योसु कतनिकारलोपेसु दीघमापज्जन्ते. कता निकारलोपा येसं ते कतनिकारलोपा. अग्गी.

‘‘पञ्चादीनमत्त’’न्ति इतो ‘‘अत्त’’मिति वत्तते.

१४८. योस्वकतरस्सो झो.

योसु परेसु अकतरस्सो झो अत्तमापज्जते. अग्गयो.

झोति किं? रत्तियो.

आलपनेपेवं. हे अग्गि, हे अग्गी हे अग्गयो.

दुतियेकवचने पुब्बस्सरलोपे सम्पत्ते –

१४९. अं मो निग्गहीतं झलपेहि.

झलपइच्चेतेहि परस्स अंवचनस्स, कारस्स च निग्गहीतं आदेसो होति. अग्गिं.

अग्गी अग्गयो, अग्गिना, अग्गीहि अग्गीभि, ‘‘सुनंहिसु चा’’ति एत्थ ग्गहणेन कत्थचि दीघाभावो. अग्गिहि अग्गिभि.

‘‘झलतो सस्स नो वा’’ति नो. अग्गिनो अग्गिस्स, अग्गीनं.

‘‘स्मा ना’’ति वत्तमाने ‘‘झलतो चा’’ति विकप्पेन ना. अग्गिना अग्गिस्मा अग्गिम्हा, अग्गीहि अग्गीभि अग्गिहि अग्गिभि, अग्गिनो अग्गिस्स, अग्गीनं अग्गिनं, अग्गिम्हि अग्गिस्मिं, अग्गीसु अग्गिसु.

एवमञ्ञेपि –

जोति पाणि गण्ठि मुट्ठि, कुच्छि वत्थि सालि वीहि;

ब्याधि ओधि बोधि सन्धि, रासि केसि साति दीपि.

इसि मुनि मणि धनि यति गिरि रवि कवि,

कपि असि मसि निधि विधि अहि किमि पति;

हरि अरि तिमि कलि बलि जलधि गहपति,

उरुधिति वरमति निरुपधि अधिपति.

अञ्जलि सारथि अतिथि समाधि उदधिप्पभुतयो.

कारन्तं.

कारन्तो पुल्लिङ्गो ण्डीसद्दो.

‘‘दण्डी सि’’ इतीध –

‘‘अघो रस्समेकवचनयोस्वपि चा’’ति रस्सत्ते सम्पत्ते एत्थेवापिग्गहणेन सिस्मिं तदभावे सिद्धे नियमत्थमाह.

‘‘रस्स’’न्ति वत्तमाने –

१५०. न सिस्मिमनपुंसकानि.

सिस्मिं नपुंसकवज्जितानि लिङ्गानि न रस्समापज्जन्तेति रस्सत्ताभावो, सिलोपो. दण्डी तिट्ठति.

अनपुंसकानीति किं? सुखकारि दानं.

एत्थ च –

विसदाविसदाकार-वोहारोभयमुत्तका;

पुमादिजानने हेतु-भावतो लिङ्गमीरिता.

योलोपे दण्डी तिट्ठन्ति.

इतरत्र ‘‘अघो रस्स’’मिच्चादिना रस्सत्ते कते –

‘‘झतो, कतरस्सा’’ति च वत्तते.

१५१. योनं नो.

सब्बेसं योनं सालपनानं तो कतरस्सा परेसं नोइच्चादेसो होति. दण्डिनो तिट्ठन्ति.

कतरस्साति किं? अग्गयो.

अधिकारं विना ‘‘योनं,

नो’’ति योगविभागतो;

क्वचि अकतरस्सापि,

नो सारमतिनो यथा.

आलपने ‘‘गे’’ति वत्तते.

१५२. झलपा रस्सं.

झलपइच्चेते रस्समापज्जन्ते गे परे. भो दण्डि.

‘‘अघो रस्स’’न्तिआदिनाव सिद्धेपि रस्सत्ते पुनारम्भो नियमत्थो, तेन ‘‘भो गो’’तिआदीसु न भवति. दण्डी दण्डिनो.

दुतियायं रस्सत्ते कते ‘‘अ’’मिति वत्तते, ‘‘घपतो स्मिं यं वा’’ति इतो मण्डूकगतिया ‘‘वा’’ति वत्तते.

१५३. नं झतो कतरस्सा.

तो कतरस्सा परस्स अंवचनस्स नं होति वा. दण्डिनं दण्डिं, दण्डी दण्डिनो, दण्डिना, दण्डीहि दण्डीभि, दण्डिनो दण्डिस्स, दण्डीनं.

‘‘झलतो चा’’ति ना. दण्डिना दण्डिस्मा दण्डिम्हा, दण्डीहि दण्डीभि, दण्डिनो दण्डिस्स, दण्डीनं.

‘‘झतो, कतरस्सा’’ति च वत्तते, पुरे विय ‘‘वा’’ति च.

१५४. स्मिं नि.

तो कतरस्सा परस्स स्मिंवचनस्स निइच्चादेसो होति वा. दण्डिनि दण्डिस्मिं दण्डिम्हि, दण्डीसु.

एवमञ्ञानिपि –

धम्मी सङ्घी ञाणी हत्थी, चक्की पक्खी दाठी रट्ठी;

छत्ती माली वम्मी योगी, भागी भोगी कामी सामी.

धजी गणी ससी कुट्ठी, जटी यानी सुखी सिखी;

दन्ती मन्ती करी चागी, कुसली मुसली बली.

पापकारी सत्तुघाती, माल्यकारी दीघजीवी;

धम्मचारी सीघयायी, सीहनादी भूमिसायी –

इच्चादीनि कारन्तनामानि.

गामणीसद्दस्स तु सत्तमियं भेदो.

गामणी, गामणी गामणिनो, भो गामणि, भोन्तो गामणी भोन्तो गामणिनो, गामणिनं गामणिं, गामणी गामणिनो.

सेसं दण्डीसमं. निआदेसाभावोव विसेसो. एवं सेनानी सुधीप्पभुतयो.

कारन्तं.

कारन्तो पुल्लिङ्गो भिक्खुसद्दो.

तथेव भिक्खुसद्दतो सि, सिलोपो. सो भिक्खु.

बहुवचने ‘‘घपतो च योनं लोपो’’ति योलोपो, ‘‘योसु कत’’इच्चादिना दीघो. ते भिक्खू.

लोपाभावे ‘‘वा, योन’’न्ति च वत्तते.

१५५. लतो वोकारो च.

सञ्ञतो परेसं योवचनानं वोकारादेसो होति वा. कारग्गहणेन योनं नो च होति. सद्दग्गहणं कत्थचि निवत्तनत्थं. अथ वा ग्गहणं नोग्गहणानुवत्तनत्थं, तेन जन्तुसब्बञ्ञूआदितो योनं नो च होति. वासद्दो ववत्थितविभासत्थो. तेन –

भिक्खुप्पभुतितो निच्चं, वो योनं हेतुआदितो;

विभासा न च वो नो च, अमुप्पभुतितो भवे.

‘‘अत्तं, अकतरस्सो’’ति च वत्तते.

१५६. वेवोसु लो च.

वे वोइच्चेतेसु च परेसु अकतरस्सो लो अत्तमापज्जते. भिक्खवो, भो भिक्खु, भवन्तो भिक्खू.

लोपाभावे –

१५७. अकतरस्सा लतो य्वालपनस्स वेवो.

अकतरस्सा तो परस्स आलपने विहितस्स योइच्चेतस्स वे वोआदेसा होन्ति. त्तं. भवन्तो भिक्खवे भिक्खवो. ‘‘अं मो निग्गहीतं झलपेही’’ति निग्गहीतं.

भिक्खुं, भिक्खू भिक्खवो, भिक्खुना, भिक्खूहि भिक्खूभि भिक्खुहि भिक्खुभि, भिक्खुनो भिक्खुस्स, भिक्खूनं भिक्खुनं, भिक्खुना भिक्खुस्मा भिक्खुम्हा, भिक्खूहि भिक्खूभि भिक्खुहि भिक्खुभि, भिक्खुनो भिक्खुस्स, भिक्खूनं भिक्खुनं, भिक्खुम्हि भिक्खुस्मिं, भिक्खूसु भिक्खुसु.

एवं सेतु केतु राहु भानु पङ्गु उच्छु वेळु मच्चु सिन्धु बन्धु नेरु मेरु सत्तु कारु हेतु जन्तु रुरु पटु इच्चादयो.

हेतुजन्तुसद्दानं पठमादुतियासु विसेसो.

हेतु, हेतू हेतवो हेतुयो, भो हेतु, भोन्तो हेतू हेतवे हेतवो, हेतुं, हेतू हेतवो हेतुयो. सेसं भिक्खुसमं.

जन्तु, जन्तू जन्तवो. कारग्गहणेन योनं नो च होति. जन्तुनो जन्तुयो, भो जन्तु, जन्तू जन्तवे जन्तवो, जन्तुं, जन्तू जन्तवो जन्तुनो जन्तुयो इच्चादि.

सत्थुसद्दस्स भेदो. ‘‘सत्थु सि’’इतीध –

‘‘अन्तो’’ति वत्तते.

१५८. सत्थुपितादीनमा सिस्मिं सिलोपो च.

सत्थु पितु मातु भातु धीतु कत्तुइच्चेवमादीनमन्तो त्तमापज्जते सिस्मिं, सिलोपो च होति. सत्था.

‘‘सत्थु पितादीन’’न्ति अधिकारो.

१५९. अञ्ञेस्वारत्तं.

सत्थु पितादीनमन्तो सिवचनतो अञ्ञेसु वचनेसु आरत्तमापज्जते. आरत्तमितिभावनिद्देसेन कत्थचि अनियमं दस्सेति.

आरग्गहणमनुवत्तते.

१६०. ततो योनमो तु.

ततो आरादेसतो सब्बेसं योनं कारादेसो होति.

तुग्गहणेन अञ्ञेहिपि चतुउभनदीगवादीहि योमोकारो होति, सरलोपादि. सत्थारो.

आलपने ‘‘अकारपिताद्यन्तानमा’’ति आत्तं. ‘‘गे रस्स’’न्ति अधिकिच्च ‘‘आकारो वा’’ति विकप्पेन रस्सत्तं, लोपो. भो सत्थ भो सत्था, भवन्तो सत्थारो, सत्थारं, सत्थारे सत्थारो.

‘‘ततो’’ति च वत्तते.

१६१. ना आ.

ततो आरादेसतो नावचनस्स कारादेसो होति. सत्थारा, सत्थुनाति आरत्तमितिभावनिद्देसेन सिद्धं. सत्थारेहि सत्थारेभि.

‘‘वा नंम्ही’’ति इतो ‘‘वा’’ति वत्तते.

१६२. सस्मिं सलोपो च.

सत्थु पितुइच्चेवमादीनमन्तस्स त्तं होति वा स्मिं, लोपो च होति. आरादेसापवादोयं. सत्थु, अञ्ञत्थ भावनिद्देसेनाराभावो. सत्थुस्स सत्थुनो.

‘‘आरत्त’’न्ति वत्तते.

१६३. वा नंम्हि.

सत्थु पितुआदीनमन्तो आरत्तमापज्जते वा नंम्हि विभत्तिम्हि. सत्थारानं.

आराभावे ‘‘वा नंम्ही’’ति वत्तते.

१६४. सत्थुनत्तञ्च.

सत्थुसद्दन्तस्स, पितादीनमन्तस्स च त्तं होति वा नंम्हि विभत्तिम्हि, पुन सत्थुग्गहणं सत्थुनो निच्चविधानत्थं. सत्थानं.

‘‘अम्हतुम्हन्तुराजब्रह्मत्तसखसत्थुपितादीहि स्मा नावा’’ति स्मावचनस्सनाभावो. सत्थारा, सत्थारेहि सत्थारेभि, सत्थु सत्थुनो सत्थुस्स, सत्थारानं सत्थानं.

‘‘आरतो’’ति वत्तते.

१६५. ततो स्मिमि.

ततो आरादेसतो स्मिंवचनस्स कारादेसो होति. पुन ततोग्गहणेन अञ्ञस्मापि स्मिंवचनस्स कारो. यथा – भुवि, दिवि.

१६६. आरो रस्समिकारे.

आरादेसो रस्समापज्जते इकारे परे, सत्थरि, सत्थारेसु.

एवं कत्ता, कत्तारो, भो कत्त भो कत्ता, भवन्तो कत्तारो, कत्तारं, कत्तारे कत्तारो, कत्तारा, कत्तारेहि कत्तारेभि. ‘‘उ सस्मिं सलोपो चा’’ति त्तं, सलोपो च. कत्तु कत्तुनो कत्तुस्स, कत्तारानं कत्तानं कत्तूनं कत्तुनं, कत्तारा, कत्तारेहि कत्तारेभि, कत्तु कत्तुनो कत्तुस्स, कत्तारानं कत्तानं कत्तूनं कत्तुनं, कत्तरि, कत्तारेसु, आराभावे कत्तूसु कत्तुसु.

एवं –

भत्तु वत्तु नेतु सोतु, ञातु जेतु छेत्तु भेत्तु. दातु धातु नत्तु बोद्धु, विञ्ञापेतु आदयोपि.

‘‘उ सस्मिं सलोपो चा’’ति वत्तते.

१६७. सकमन्धातादीनञ्च.

सकमन्धातुइच्चेवमादीनमन्तो च त्तमापज्जते स्मिं, लोपो च, निच्चं पुनब्बिधाना. सकमन्धातु विय अस्स राजिनो विभवो, सेसं समं. एवं महामन्धातुप्पभुतयो.

पितुसद्दस्स भेदो. सिम्हि त्तं, सिलोपो, पिता.

योम्हि ‘‘आरो, रस्स’’न्ति च वत्तते.

१६८. पितादीनमसिम्हि.

पितादीनमारादेसो रस्समापज्जते असिम्हि विभत्तिम्हि. सिस्मिं आरादेसाभावेपि असिम्हीति अधिकवचनमत्थन्तरविञ्ञापनत्थं, तेन तोआदिम्हि पितादीनमिकारो च. यथा – पितितो, मातितो, भातितो, धीतितो, पितिपक्खो, मातिपक्खोति.

पितरो, सेसं कत्तुसमं. भो पित भो पिता, भवन्तो पितरो, पितरं, पितरे पितरो, पितरा पितुना, पितरेहि पितरेभि. भावनिद्देसेन आरादेसाभावे पितूहि पितूभि पितुहि पितुभि, पितु पितुनो पितुस्स, पितरानं पितानं पितूनं, दीघाभावे पितुनं वा, पितरा, पितरेहि पितरेभि पितूहि पितूभि पितुहि पितुभि, पितु पितुनो पितुस्स, पितरानं पितानं पितूनं पितुनं, पितरि, पितरेसु पितूसु पितुसु.

एवं भाता, भातरो इच्चादि.

कारन्तं.

कारन्तो पुल्लिङ्गो अभिभूसद्दो.

तथेव स्याद्युप्पत्ति, सिलोपो. सो अभिभू, योलोपे कते ते अभिभू.

‘‘अघो रस्स’’न्तिआदिना रस्सत्तं, वोकारो. कतरस्सत्ता त्ताभावो. अभिभुवो, भो अभिभु, भवन्तो अभिभू अभिभुवो.

कतरस्सत्ता वेआदेसो न होति. सेसं भिक्खुसद्दसमं, रस्सत्तमेव विसेसो. अभिभुं, अभिभू अभिभुवो, अभिभुना, अभिभूहि अभिभूभि, अभिभुनो अभिभुस्स, अभिभूनं इच्चादि.

एवं सयम्भू, वेस्सभू, पराभिभू, सहभूआदयो. सहभूसद्दस्स योनं नोआदेसोव विसेसो. सहभू, सहभू सहभुवो सहभुनो इच्चादि.

तथा सब्बञ्ञूसद्दस्स योस्वेव विसेसो. सो सब्बञ्ञू ते सब्बञ्ञू, योलोपाभावे रस्सत्तं, ‘‘लतो वोकारो चा’’ति एत्थ कारग्गहणेन योनं नोआदेसो. वाधिकारस्स ववत्थितविभासत्ता न च वोकारो. सब्बञ्ञुनो, भो सब्बञ्ञु, भोन्तो सब्बञ्ञू सब्बञ्ञुनो, सब्बञ्ञुं, सब्बञ्ञू सब्बञ्ञुनो इच्चादि.

एवं मग्गञ्ञू धम्मञ्ञू अत्थञ्ञू कालञ्ञू रत्तञ्ञू मत्तञ्ञू कतञ्ञू तथञ्ञू विञ्ञू विदू वेदगू पारगू इच्चादयो.

कारन्तं.

कारन्तो अप्पसिद्धो.

कारन्तो पुल्लिङ्गो गोसद्दो.

ततो स्याद्युप्पत्ति, सिलोपो, गो गच्छति.

‘‘गाव से’’ति इतो ‘‘गो’’ति अधिकारो, ‘‘आवा’’ति च वत्तते.

१६९. योसु च.

गोइच्चेतस्स कारस्स आवादेसो होति योसु. सद्देन ना स्मा स्मिंसुइच्चेतेसु च. ‘‘ततो योनमो तू’’ति एत्थ तुग्गहणेन योनमोकारो, सरलोपादि. गावो तिट्ठन्ति.

१७०. अवंम्हि .

गोइच्चेतस्स कारस्स आव अवइच्चेते आदेसा होन्ति अंम्हि विभत्तिम्हि. सेद्देन यो ना स स्मास्मिंसुइच्चेतेसु च अवादेसो होति. गवो गच्छन्ति, हे गो, हे गावो हे गवो.

दुतियायं ‘‘अंम्ही’’ति वत्तते.

१७१. आवस्सु वा.

आवइच्चेतस्स गावादेसस्स अन्तसरस्स कारादेसो होति वा अंम्हि विभत्तिम्हि. आवस्स अ आव, तस्स आवसद्दन्तस्स. ‘‘अंमो’’तिआदिना निग्गहीतं. गावुं गावं गवं, गावो गवो.

‘‘गोण, वा’’ति वत्तते.

१७२. सुहिनासु च.

सु हि नाइच्चेतेसु सब्बस्स गोसद्दस्स गोणादेसो होति वा. सद्देन सेसेसु च. गोणो, गोणा, हे गोण हे गोणा, गोणं, गोणे, गोणेन, गोणेहि गोणेभि, गोणस्स.

१७३. गोण नंम्हि वा.

सब्बस्स गोसद्दस्स गोणादेसो होति वा नंम्हि विभत्तिम्हि. गोणानं, गोणा गोणस्मा गोणम्हा, गोणेहि गोणेभि, गोणस्स, गोणानं, गोणे गोणस्मिं गोणम्हि, गोणेसु.

गोणादेसाभावे गावेन गवेन, गोहि गोभि.

१७४. गाव से.

‘‘गो आव से’’इति तिपदमिदं. गोस्स ओ गो, गोसद्दोकारस्स आवादेसो होति से विभत्तिम्हि. गावस्स गवस्स.

नंम्हि ‘‘गो, अवा’’ति च वत्तते.

१७५. ततो नमं पतिम्हालुत्ते च समासे.

ततो गोसद्दतो परस्स नंवचनस्स अंआदेसो होति, गोसद्दोकारस्स अवादेसो च पतिम्हि परे अलुत्ते च समासे. सद्देन असमासेपि अं अवादेसा. गवंपतिस्स थेरस्स, गवं.

‘‘सुहिनासु चा’’ति एत्थ सद्देन नंम्हि गुआदेसो. ‘‘नो च द्वादितो नंम्ही’’ति सुत्ते सद्देन कारागमो च. गुन्नंगोनं वा.

गावा गावम्हा गावस्मा गवा गवम्हा गवस्मा, गोहि गोभि, गावस्स गवस्स, गवं गुन्नं गोनं, गावे गावम्हि गावस्मिं गवे गवम्हि गवस्मिं, गावेसु गवेसु गोसु.

कारन्तं.

पुरिसो गुणवा राजा, सा’ग्गि दण्डी च भिक्खु च;

सत्था’भिभू च सब्बञ्ञू, गोति पुल्लिङ्गसङ्गहो.

पुल्लिङ्गं निट्ठितं.

अस्मा नस्मा तस्मा नम्हा तम्हा, नेहि नेभि तेहि तेभि, अस्स नस्स तस्स, नेसं तेसं नेसानं तेसानं, अस्मिं नस्मिं तस्मिं नम्हि तम्हि, नेसु तेसु.

इत्थियं ‘‘ता सि’’ इतीध सादेससिलोपा. सा कञ्ञा, नत्तं. ना ता नायो तायो, नं तं, ना ता नायो तायो, नाय ताय, नाहि ताहि नाभि ताभि.

‘‘एतिमासमी’’ति इतो एतिमाग्गहणञ्च ‘‘तस्सा वा’’ति इतो ग्गहणञ्च पञ्चमियन्तवसेन वत्तते ‘‘वा’’ति च.

२१५. ततो सस्स स्साय.

ततो ता एता इमातो परस्स स्स विभत्तिस्स स्सायादेसो होति वा.

‘‘संसास्वेकवचनेसु च, इ’’इति च वत्तते.

२१६. तस्सा वा.

ताइच्चेतस्स इत्थियं वत्तमानस्स अन्तस्स कारो होति वा सं सास्वेकवचनेसु विभत्तादेसेसु. तिस्साय तस्साय अस्साय नस्साय अस्सा नस्सा तिस्सा तस्सा नाय ताय, नासं तासं.

पञ्चमीछट्ठीसु ततियाचतुत्थीसमं. सत्तमियं अस्सं नस्सं तिस्सं तस्सं नायं तायं, नासु तासु.

नपुंसके सिम्हिसादेसाभावा नत्तं. नं तं, नानि तानि, नं तं, नानि तानि, नेन तेन इच्चादि पुल्लिङ्गसमं.

एत सि, ‘‘एततेसं तो’’ति कारादेसो. एसो पुरिसो, एते, एतं, एते इच्चादि सब्बसद्दसमं.

इत्थियं एता सि, सादेसो. एसा कञ्ञा, एता एतायो, एतं, एता एतायो, एताय, एताहि एताभि.

स स्मिंसु पन ‘‘संसास्वेकवचनेसु चा’’ति वत्तते.

२१७. एतिमासमि.

अन्तापेक्खायं छट्ठी, एता इमाइच्चेतेसमन्तो सरो कारो होति संसास्वेकवचनेसु विभत्तादेसेसु. सादेसगतिकत्ता स्सायादेसेपि. सद्दाधिकारतो अञ्ञेकासद्दादीनमन्तस्स च.

एतिस्साय एतिस्सा एताय, एतासं एतासानं, एताय, एताहि एताभि, एतिस्साय एतिस्सा एताय, एतासं एतासानं, एतिस्सं एतायं, एतासु.

सद्दतो अञ्ञिस्सा अञ्ञाय, अञ्ञिस्सं अञ्ञायं. एकिस्सा एकाय, एकिस्सं एकायं. इतरिस्सा इतराय, इतरिस्सं इतरायं इच्चादि.

नपुंसके एतं, एतानि, एतं, एतानि, सेसं ञेय्यं.

इमसद्दस्स भेदो. इम सि

‘‘सब्बस्सिमस्सा’’ति वत्तते.

२१८. अनपुंसकस्सायं सिम्हि.

इमसद्दस्स सब्बस्सेव अनपुंसकस्स अयंआदेसो होति सिम्हि विभत्तिम्हि, सिलोपो. अयं पुरिसो, इमे, इमं, इमे.

२१९. अनिमि नाम्हि च.

इमसद्दस्स सब्बस्सेव अन इमिआदेसा होन्ति नाम्हि विभत्तिम्हि. अनित्थिलिङ्गस्सेवेतं गहणं. अनेन इमिना.

‘‘सुनंहिसू’’ति वत्तते.

२२०. सब्बस्सिमस्से वा.

सब्बस्स इमसद्दस्स कारो होति वा सु नं हिइच्चेतेसु वचनेसु.

आप्पच्चयन्तानिद्देसा, सब्बत्थाति अवुत्ततो;

अनित्थिलिङ्गस्सेवेत्थ, गहणञ्हि इमस्सिति.

एहि एभि इमेहि इमेभि.

‘‘सब्बस्स, वा, सब्बत्थ, सस्मास्मिंसंसास्वत्त’’न्ति च वत्तते.

२२१. इमसद्दस्स च.

इमसद्दस्स च सब्बस्सेव त्तं होति वा स स्मा स्मिंसं साइच्चेतेसु वचनेसु सब्बत्थ लिङ्गेसु.

अस्स इमस्स, एसं एसानं इमेसं इमेसानं, अस्मा इमस्मा इमम्हा, एहि एभि इमेहि इमेभि, अस्स इमस्स, एसं एसानं इमेसं इमेसानं, अस्मिं इमस्मिं इमम्हि, एसु इमेसु.

इत्थियं इमा सि, अयमादेससिलोपा.

अयं कञ्ञा, इमा इमायो, इमं, इमा इमायो, इमाय, इमाहि इमाभि. चतुत्थियं त्तं, कार- स्सायादेसा च, अस्साय इमिस्साय अस्सा इमिस्सा इमाय, इमासं इमासानं. सत्तमियं अस्सं इमिस्सं इमिस्सा वा, ‘‘तेसु वुद्धिलोपा’’दिना स्मिंवचनस्स वा सादेसो. इमायं, इमासु. सेसं ञेय्यं.

नपुंसके इम सि, ‘‘सविभत्तिस्स, वा’’ति च वत्तते.

२२२. इमस्सिदमंसिसु न पुंसके.

नपुंसके वत्तमानस्स सब्बस्सेव इमसद्दस्स सविभत्तिस्स इदं होति वा अं सिसु परेसु.

इदं चित्तं विरोचति, इमं, इमानि, इदं पुप्फं पस्ससि, इमं, इमानि, अनेन इमिना, एहि एभि इमेहि इमेभि इच्चादि पुल्लिङ्गे विय ञेय्यं.

अमुसद्दस्स भेदो. अमु सि

‘‘वा, अनपुंसकस्स, सिम्ही’’ति च वत्तते.

२२३. अमुस्स मो सं.

अनपुंसकस्स अमुसद्दस्स कारो कारमापज्जते वा सिम्हि परे. असु राजा.

‘‘सब्बनामतो, वा’’ति च वत्तते.

२२४. सब्बतो को.

सब्बतो सब्बनामतो परो इच्चयमागमो होति वा. पुन सब्बतोग्गहणेन हीनादितोपि को. ‘‘अमुस्स मो स’’न्ति विनाधिकारेन योगेन कारेपि सादेसो.

असुको, असुका, असुकं. सादेसाभावे अमुको, अमुका, अमुकं इच्चादि.

बहुवचने ‘‘लतो वोकारो चा’’ति सुत्ते अनुवत्तमानवाग्गहणेन वोकारो न होति, निच्चं योलोपो, दीघो च.

अमू पुरिसा, अमुं, अमू, अमुना, अमूहि अमूभि अमुहि अमुभि, अमुस्स. ‘‘अमुस्सादु’’न्ति विनाधिकारेन योगेन अदुंआदेसो, अदुस्स, अमूसं अमूसानं अमुसं अमुसानं, अमुस्मा अमुम्हा, अमूहि अमूभि अमुहि अमुभि, अमुस्स अदुस्स, अमूसं अमूसानं अमुसं अमुसानं, अमुस्मिं अमुम्हि, अमूसु अमुसु.

इत्थियं सिम्हि सादेसादि.

असु कञ्ञा असुका अमुका वा, अमू अमुयो, अमुं, अमू अमुयो, अमुया, अमूहि अमूभि, अमुस्सा अमुया, अमूसं अमूसानं, अमुया, अमूहि अमूभि, अमुस्सा अमुया, अमूसं अमूसानं, अमुस्सं अमुयं अमुया, अमूसु.

नपुंसके अमुसि. ‘‘सविभत्तिस्स’’, इमस्सिदमिच्चादितो ‘‘अंसिसु नपुंसके’’ति च वत्तते.

२२५. अमुस्सादुं.

नपुंसके वत्तमानस्स सब्बस्सेव अमुसद्दस्स सविभत्तिस्स अदुं होति अंसिसु परेसु. अदुं पुप्फं, अमू अमूनि, अदुं, अमू अमूनि, अमुना इच्चादि पुल्लिङ्गसमं.

किंसद्दस्स भेदो. ‘‘किं सि’’ इतीध –

‘‘किस्स क वे चा’’ति इतो ‘‘किस्स, क’’इति च वत्तते.

२२६. सेसेसु च.

किमिच्चेतस्स सद्दो आदेसो होति प्पच्चयतो सेसेसु विभत्तिभेदेसु. एत्थ च ‘‘किस्स क वे चा’’ति सुत्ते सद्देन प्पच्चयावसिट्ठ मादिप्पच्चयानं गहितत्ता सेसग्गहणेन विभत्तियोव गय्हन्ते. ग्गहणं कत्थचि निवत्तनत्थं, तेन ‘‘किस्स, किस्मि’’न्तिआदि च सिज्झति. ‘‘सो’’ति सिस्स ओ, सरलोपादि.

को एसो, के, कं, के, केन, केहि केभि, कस्स किस्स, निग्गहीतलोपादि, केसं केसानं, कस्मा कम्हा, केहि केभि, कस्स किस्स, केसं केसानं, कस्मिं किस्मिं कम्हि किम्हि, केसु.

इत्थियं ‘‘किं सि’’इतीध ‘‘सेसेसु चा’’ति विभत्तियं परायं कादेसे कते ‘‘इत्थियमतो आप्पच्चयो’’ति मज्झे प्पच्चयो, सिलोपो.

का एसा कञ्ञा, का कायो, कं, का कायो इच्चादि सब्बासद्दसमं.

नपुंसके किं सि, लोपविधिस्स बलवतरत्ता पठमं सिलोपे कते पुन विभत्तिपरत्ताभावा, ‘‘तदनुपरोधेना’’ति परिभासतो वा कादेसाभावो. किं एतं, कानि.

दुतियेकवचने ‘‘क्वचि लोप’’न्ति निग्गहीतलोपे कते ‘‘अंमो निग्गहीतं झलपेही’’ति निग्गहीतं. किं, कानि इच्चादि पुल्लिङ्गसमं.

एकसद्दो सङ्ख्यातुल्यासहायञ्ञवचनो. यदा सङ्ख्यावचनो, तदा सब्बत्थेकवचनन्तोव, अञ्ञत्थ बहुवचनन्तोपि. एको, एका, एकं इच्चादि सब्बत्थ सब्बसद्दसमं. संसास्वेव विसेसो.

उभसद्दो द्विसद्दपरियायो, सदा बहुवचनन्तोव.

‘‘उभ यो’’ इतीध ‘‘ततो योनमो तू’’ति एत्थ तुग्गहणेन क्वचि योनमोकारो. उभो पुरिसाउभे वा, उभो पुरिसे उभे. सु हिसु ‘‘तेसु वुद्धी’’तिआदिना क्वचि एकारस्सोकारो. उभोहि उभोभि उभेहि उभेभि.

२२७. उभादितो नमिन्नं.

उभइच्चेवमादितो नंवचनस्स इन्नं होति.

उभिन्नं, उभोहि उभोभि उभेहि उभेभि, उभिन्नं, उभोसु उभेसु.

द्विआदयो सङ्ख्यासङ्ख्येय्यवचना, बहूनं वाचितत्ता सदा बहुवचनन्ताव.

‘‘द्वि यो’’इतीध ‘‘सविभत्तिस्स, इत्थिपुमनपुंसकसङ्ख्य’’न्ति च अधिकारो.

२२८. योसु द्विन्नं द्वे च.

द्विइच्चेतस्स सङ्ख्यासद्दस्स इत्थिपुमनपुंसके वत्तमानस्स सविभत्तिस्स द्वेइच्चादेसो होति योसु परेसु. सद्देन दुवे च, क्वचि दुवि च नंम्हि. बहुवचनुच्चारणं द्विसद्दतो बहुवचनमेव होतीति ञापनत्थं. द्वे धम्मा, द्वे इत्थियो, द्वे रूपानि, दुवे वा, एवं दुतियायम्पि, द्वीहि द्वीभि.

नंम्हि दीघे सम्पत्ते –

२२९. नो च द्वादितो नंम्हि.

द्विइच्चेवमादितो सङ्ख्यातो कारागमो होति नंम्हि विभत्तिम्हि. सद्दग्गहणेन इत्थियं ति च तुसद्दतो स्सञ्चागमो नंम्हि विभत्तिम्हि. द्विन्नं दुविन्नं वा, द्वीहि द्वीभि, द्विन्नं दुविन्नं, द्वीसु.

तिसद्दस्स भेदो. ‘‘ति यो’’इतीध

योलोपे सम्पत्ते

‘‘योसू’’ति वत्तते.

२३०. ति चतुन्नं तिस्सो चतस्सो तयोचत्तारोतीणि चत्तारि.

ति चतुन्नं सङ्ख्यानं इत्थिपुमनपुंसके वत्तमानानं सविभत्तीनं यथाक्कमं तिस्सो चतस्सो तयो चत्तारोतीणि चत्तारिइच्चेते आदेसा होन्ति योसु परेसु. तयो पुरिसा, तयो पुरिसे पस्स, तीहि तीभि.

‘‘न’’मिति वत्तते.

२३१. इण्णमिण्णन्नं तीहि सङ्ख्याहि.

तिइच्चेतस्मा सङ्ख्यासद्दा परस्स नंवचनस्स इण्णं इण्णन्नंइच्चेते आदेसा होन्ति, सरलोपादि. तिण्णं तिण्णन्नं, तीहि तीभि, तिण्णं तिण्णन्नं, तीसु.

इत्थियं तिस्सो इत्थियो, तिस्सो, तीहि तीभि, नंम्हि स्सञ्चागमो, तिस्सन्नं, स्संब्यवधानतो इण्णाभावो, सेसं समं.

नपुंसके तीणि, तीणि. सेसं पुल्लिङ्गसमं.

तथा चतुसद्दस्सपि योसु ‘‘तिचतुन्न’’न्तिआदिना यथावुत्तादेसो, ‘‘ततो योनमो तू’’ति एत्थ तुसद्देन क्वचि कारो च. चत्तारो चतुरो वा, चत्तारो चतुरो, चतूहि चतूभि चतुब्भि, चतुन्नं, कारागमो. चतूहि चतूभि चतुब्भि, चतुन्नं, चतूसु.

इत्थियं चतस्सो, चतस्सो, नंम्हि स्सञ्चागमो, ‘‘तेसु वुद्धी’’तिआदिना चतुरुकारस्स कारो. चतस्सन्नं. सेसं समं.

नपुंसके चत्तारि, चत्तारि. सेसं पुल्लिङ्गसमं.

तथा –

नीलादिगुणनामञ्च, बहुब्बीहि च तद्धितं;

सामञ्ञवुत्यतीतादि-कितन्तं वाच्चलिङ्गिकं.

एत्थेदं वुच्चते –

एसे’सो एतमिति च,

पसिद्धि अत्थेसु येसु लोकस्स;

थीपुन्नपुंसकानिति,

वुच्चन्ते तानि नामानि.

तिलिङ्गं निट्ठितं.

अलिङ्गनाम

अथालिङ्गेसु नामेसु तुम्हम्हसद्दा वुच्चन्ते.

तेसं पनालिङ्गत्ता तीसु लिङ्गेसु समानरूपं. ‘‘तुम्हम्ह’’इति ठिते स्याद्युप्पत्ति.

‘‘सविभत्तीनं, तुम्हम्हाक’’न्ति अधिकारो.

२३२. त्वमहं सिम्हि च.

सब्बेसं तुम्हअम्हसद्दानं सविभत्तीनं यथाक्कमं त्वंअहंइच्चेते आदेसा होन्ति सिम्हि विभत्तिम्हि. सद्देन तुम्हस्स तुवञ्च होति. त्वं पुमा, त्वं इत्थी, त्वं नपुंसकं, तुवं सत्था वा. अहं पुमा, अहं इत्थी, अहं नपुंसकं.

बहुवचने ‘‘सब्बनामकारते पठमो’’ति कारो. तुम्हे तिट्ठथ, भिय्यो अम्हे महेमसे.

‘‘अम्हस्सा’’ति वत्तते.

२३३. मयं योम्हि पठमे.

सब्बस्स अम्हसद्दस्स सविभत्तिस्स मयंआदेसो होति योम्हि पठमे. मयं गच्छाम.

एत्थ च एकस्मिम्पि गारवबहुमानेन बहुत्तसमारोपा बहुवचनं होति.

‘‘अंम्ही’’ति वत्तते.

२३४. तवं ममञ्च नवा.

सब्बेसं तुम्ह अम्हसद्दानं सविभत्तीनं तवं ममंइच्चेते आदेसा होन्ति नवा यथाक्कमं अंम्हि विभत्तिम्हि. तवं, ममं पस्स.

२३५. तं ममंम्हि.

सब्बेसं तुम्ह अम्हसद्दानं सविभत्तीनं तं मंइच्चेते आदेसा होन्ति यथाक्कमं अंम्हि विभत्तिम्हि. तं, मं.

२३६. तुम्हस्स तुवं त्वमंम्हि.

सब्बस्स तुम्हसद्दस्स सविभत्तिस्स तुवंत्वंइच्चेते आदेसा होन्ति अंम्हि विभत्तिम्हि. तुवं त्वं.

बहुवचने ‘‘तुम्हम्हेहि, आक’’न्ति च वत्तते.

२३७. वा य्वप्पठमो.

तुम्हम्हेहि परो अप्पठमो यो आकं होति वा. तुम्हाकं पस्सामि, तुम्हे पस्सामि, अम्हाकं पस्ससि, अम्हे पस्ससि.

२३८. नाम्हि तया मया.

सब्बेसं तुम्ह अम्हसद्दानं सविभत्तीनं तया मयाइच्चेते आदेसा होन्ति यथाक्कमं नाम्हि विभत्तिम्हि.

२३९. तयातयीनं तकारो त्वत्तं वा.

तया तयिइच्चेतेसं कारो त्वत्तमापज्जते वा. त्वया तया, मया, तुम्हेहि तुम्हेभि, अम्हेहि अम्हेभि.

‘‘सस्मिं, वा’’ति वत्तते.

२४०. सस्सं.

तुम्हम्हेहि स्स विभत्तिस्स अमादेसो होति वा. तुम्हं, अम्हं दीयते.

२४१. तव मम से.

सब्बेसं तुम्ह अम्हसद्दानं सविभत्तीनं यथाक्कमं तवममइच्चेते आदेसा होन्ति से विभत्तिम्हि, विकप्पेनायं विज्झन्तरस्स विज्जमानत्ता.

‘‘से’’ति वत्तते.

२४२. तुय्हं मय्हञ्च.

सब्बेसं तुम्ह अम्हसद्दानं सविभत्तीनं यथाक्कमं तुय्हंमय्हंइच्चेते आदेसा च होन्ति से विभत्तिम्हि. तव, मम तुय्हं, मय्हं वा दीयते.

२४३. अम्हस्स ममं सविभत्तिस्स से.

सब्बस्सेव अम्हसद्दस्स सविभत्तिस्स ममंआदेसो होति से विभत्तिम्हि. ममं दीयते.

‘‘सस्स’’न्ति इतो सीहगतिया ‘‘अ’’मिति वत्तते.

२४४. तुम्हम्हेहि नमाकं.

तुम्हम्हेहि परस्स नंवचनस्स आकमिच्चादेसो होति, ञ्च. ‘‘तेसु वुद्धी’’तिआदिना अम्हस्स क्वचि अस्मादेसो. तुम्हं तुम्हाकं, अम्हं अम्हाकं अस्माकं वा.

पञ्चमियं ‘‘अम्हतुम्हन्तुराज’’इच्चादिना स्मावचनस्स नाभावातिदेसो. तया, मया अपेति, तुम्हेहि, अम्हेहि तुम्हेभि अम्हेभि, तुम्हं अम्हं तव मम, तुय्हं, मय्हं ममं परिग्गहो, तुम्हं तुम्हाकं, अम्हं अम्हाकं अस्माकं धम्मता.

‘‘स्मिंम्ही’’ति वत्तते.

२४५. तुम्हम्हाकं तयि मयि.

सब्बेसं तुम्ह अम्हसद्दानं सविभत्तीनं तयि मयिइच्चेते आदेसा होन्ति यथाक्कमं स्मिंम्हि विभत्तिम्हि. कारस्स त्वत्तं. त्वयि तयि मयि, तुम्हेसु अम्हेसु.

तेसं एव तुम्ह अम्हसद्दानं पदतो परेसं क्वचि आदेसन्तरविधाने रूपभेदो.

‘‘नवा’’ति अधिकारो.

२४६. पदतो दुतियाचतुत्थीछट्ठीसु वो नो.

सब्बेसं तुम्ह अम्हसद्दानं सविभत्तीनं पदस्मा परेसं वो नोआदेसा होन्ति यथाक्कमं दुतियाचतुत्थीछट्ठीसु बहुवचनेसु नवा. एत्थ च ‘‘एकवचनेसू’’ति वक्खमानत्ता ‘‘बहुवचनेसू’’ति लद्धं. पहाय वो गमिस्सामि, मा नो अज्ज विकन्तिंसु, धम्मं वो भिक्खवे देसिस्सामि, संविभजेथ नो रज्जेन, तुट्ठोस्मि वो पकतिया, सत्था नो भगवा अनुप्पत्तो.

नवाति किं? भयं तुम्हाक नो सिया, एसो अम्हाकं सत्था.

‘‘पदतो, चतुत्थीछट्ठीसू’’ति वत्तते.

२४७. तेमेकवचनेसु च.

सब्बेसं तुम्ह अम्हसद्दानं सविभत्तीनं पदस्मा परेसं ते मेआदेसा होन्ति यथाक्कमं चतुत्थीछट्ठीसु एकवचनेसु नवा. ददामि ते गामवरानि पञ्च, ददाहि मे गामवरं, इदं ते रट्ठं, अयं मे पुत्तो.

नवाति किं? इदं चीवरं तुय्हं विकप्पनत्थाय दम्मि, सुणाथ वचनं मम.

नवाधिकारतो चेत्थ,

वो नो ते मेति ये इमे;

पादादो च च वा एवा-

दियोगे च न होन्ति ते.

यथा –

न सोचामि न रोदामि, तव सुत्वान माणव;

तुय्हञ्चापि महाराज, मय्हञ्च रट्ठवड्ढन.

एवमिदं दीघमद्धानं सन्धावितं संसरितं ममञ्चेव तुम्हाकञ्चाति.

पदतोति किं? तव ञाति, मम ञाति.

‘‘ते मे’’ति वत्तते.

२४८. न अंम्हि.

सब्बेसं तुम्ह अम्हसद्दानं सविभत्तीनं पदस्मा परेसं ते मेआदेसा न होन्ति अंम्हि विभत्तिम्हि. पस्सेय्य तं वस्ससतं आरोग्यं. सो ममब्रवीति.

‘‘तेमेकवचने’’ति वत्तते.

२४९. वा ततिये च.

सब्बेसं तुम्ह अम्हसद्दानं सविभत्तीनं पदस्मा परेसं ते मे आदेसा होन्ति वा यथाक्कमं ततियेकवचने परे. कतं ते पापं, कतं तया पापं, कतं मे पुञ्ञं, कतं मया पुञ्ञं.

‘‘वा, ततिये’’ति च वत्तते.

२५०. बहुवचनेसु वो नो.

सब्बेसं तुम्ह अम्हसद्दानं सविभत्तीनं पदस्मा परेसं वो नोआदेसा होन्ति वा यथाक्कमं ततियाबहुवचने परे. कतं वो कम्मं, कतं नो कम्मं.

बहुवचननिद्देसेन क्वचि योम्हि पठमे च वो नो होन्ति. गामं वो गच्छेय्याथ, गामं नो गच्छेय्याम.

तथा पञ्चादीनमट्ठारसन्तानं, कतिसद्दस्स चालिङ्गत्ता तिलिङ्गेपि समानरूपं, अलिङ्गत्ता एव पञ्चादितो इत्थिप्पच्चयाभावो.

‘‘पञ्च यो’’इतीध –

‘‘योसु द्विन्नं द्वे चा’’ति इतो ‘‘योसू’’ति वत्तते, ‘‘इत्थिपुमनपुंसकसङ्ख्य’’न्ति च.

२५१. पञ्चादीनमकारो.

अन्तापेक्खायं छट्ठी, पञ्चादीनं अट्ठारसन्तानं सङ्ख्यानं इत्थिपुमनपुंसके वत्तमानानमन्तस्स सविभत्तिस्स कारो होति योसु परेसु. आ एआदेसापवादोयं, पञ्चक्खन्धा, पञ्च गतियो, पञ्च इन्द्रियानि. एवं दुतियायञ्च.

‘‘सुनंहिसू’’ति वत्तते.

२५२. पञ्चादीनमत्तं.

पञ्चादीनमट्ठारसन्तानं सङ्ख्यानमन्तो त्तमापज्जते सु नं हिइच्चेतेसु परेसु. त्तदीघापवादोयं. पञ्चहि पञ्चभि, पञ्चन्नं, पञ्चहि पञ्चभि, पञ्चन्नं, पञ्चसु. एवं छ स त्त अट्ठनव दससद्दा.

‘‘एकञ्च दस चा’’ति अत्थे द्वन्दसमासे, ‘‘एकेन अधिका दसा’’ति अत्थे तप्पुरिसे वा कते

‘‘सङ्ख्याने’’ति वत्तते.

२५३. द्वेकट्ठानमाकारो वा.

द्विएकअट्ठइच्चेतेसमन्तो कारो होति वा सङ्ख्याने उत्तरपदे परे. ववत्थितविभासायं. कादस, द्वादस, अट्ठारस.

सङ्ख्यानेति किमत्थं? एकदन्तो, द्विदन्तो, अट्ठत्थम्भो.

‘‘वा’’ति वत्तते.

२५४. एकादितो दस्स र सङ्ख्याने.

एकादितो सङ्ख्यातो परस्स दसस्स आदिस्स स्स कारो होति वा सङ्ख्याने. सेसं समं. एकारस, एकादस.

द्वे च दस च, द्वीहि वा अधिका दसाति द्विदस इतीध –

‘‘वा’’ति वत्तते.

२५५. वीसतिदसेसु बा द्विस्स तु.

वीसति दसइच्चेतेसु परेसु द्विसद्दस्स बा होति वा. तुसद्देन तिंसायम्पि. कारो, त्तञ्च. बारस, द्वादस.

तयो च दस च, तीहि वा अधिका दसाति तेरस. एत्थ ‘‘तेसु वुद्धी’’तिआदिना तिसद्दस्स तेआदेसो आनवुतिया.

चत्तारो च दस च, चतूहि वा अधिका दसाति चतुद्दस इच्चत्र –

‘‘गणने, दसस्सा’’ति च वत्तते.

२५६ . चतूपपदस्स लोपो तुत्तरपदादि चस्स चु चोपि नवा.

गणने दसस्सादिम्हि ठितस्स चतुइच्चेतस्स उपपदस्स तुसद्दो लोपो होति, उत्तरपदादिम्हि ठितस्स चतूपपदस्स कारस्स चु चोआदेसा होन्ति नवा. चुद्दस, चोद्दस, चतुद्दस.

अपिग्गहणेन अनुपपदस्सापि गणने पदादिकारस्स लोपो, चु चो होन्ति नवा. यथा – तालीसं, चुत्तालीसं, चोत्तालीसं, चत्तालीसं.

पञ्च च दस च, पञ्चहि वा अधिका दसाति अत्थे पञ्चदस. ‘‘तेसु वुद्धी’’तिआदिना पञ्चसद्दस्स दस वीसतीसु क्वचि पन्नपण्णआदेसा. पन्नरस, पण्णरस.

छ च दस च, छहि वा अधिका दसाति अत्थे छदस इतीध –

‘‘छस्सा’’ति वत्तते.

२५७. दसे सो निच्चञ्च.

इच्चेतस्स सङ्ख्यासद्दस्स निच्चं सो होति दसे परे.

‘‘सङ्ख्यानं, वा’’ति च वत्तते.

२५८. ल दरानं.

सङ्ख्यानं कारकारानं कारादेसो होति वा.

लळानमविसेसो. ववत्थितविभासत्थोयं वासद्दो, तेन ‘‘सोळस’’ इति निच्चं, ‘‘तेळस, तेरस, चत्तालीसं, चत्तारीस’’मिति विभासा, दस पन्नरसादीसु न च होति.

सत्त च दस च, सत्तहि वा अधिका दसाति अत्थे सत्तरस, सत्तदस.

अट्ठ च दस च, अट्ठहि वा अधिका दसाति अत्थे अट्ठदस इतीध त्ते कते –

‘‘वा, दस्स, र, सङ्ख्याने’’ति च वत्तते.

२५९. अट्ठादितो च.

अट्ठादितो च दससद्दस्स कारस्स कारो होति वा सङ्ख्याने. अट्ठारस, अट्ठादस.

अट्ठादितोति किं? चतुद्दस.

कतिसद्दो बहुवचनन्तोव, ‘‘कति यो’’ इतीध

निच्चं योलोपादि, रस्सत्तं, कति तिट्ठन्ति, कति पस्ससि, कतिहि कतिभि, कतिनं, कतिहि कतिभि, कतिनं, कतिसु.

अलिङ्गनामं निट्ठितं.

विभत्तिप्पच्चयविधान

अथ विभत्तिप्पच्चयन्ता वुच्चन्ते.

तेसं पनालिङ्गत्ता, निपातत्ता च तिलिङ्गे, वचनद्वये च समानं रूपं.

पुरिसस्मा, पुरिसेहि वाति अत्थे –

२६०. क्वचि तो पञ्चम्यत्थे.

सब्बस्मा सुद्धनामतो, सब्बनामतो च लिङ्गम्हा क्वचि तोपच्चयो होति पञ्चम्यत्थे.

२६१. त्वादयो विभत्तिसञ्ञा.

तोआदि येसं दानिपरियन्तानं पच्चयानं ते होन्ति पच्चया त्वादयो, ते पच्चया विभत्तिसञ्ञा होन्ति. तेन तदन्तानम्पि विभत्यन्तपदत्तं सिद्धं होति.

पुरिसतो, एवं राजतो वा, चोरतो वा, अग्गितो वा, गहपतितो वा, हत्थितो, हेतुतो, सब्बञ्ञुतो, कञ्ञतो, युत्तितो, इत्थितो, भिक्खुनितो, एत्थ च ‘‘क्वचादिमज्झुत्तरानं दीघरस्सापच्चयेसु चा’’ति तोपच्चये रस्सत्तं. यागुतो, जम्बुतो, चित्ततो, आयुतो इच्चादि.

सब्बनामतो सब्बस्मा, सब्बेहीति वा अत्थे सब्बतो, एवं यतो, ततो, कतरतो, कतमतो, इतरतो, अञ्ञतो, एकतो, उभयतो, पुब्बतो, परतो, अपरतो, दक्खिणतो, उत्तरतो, अमुतो.

‘‘किस्स, कु’’इति च वत्तते.

२६२. त्रतोथेसु च.

किमिच्चेतस्स कु होति त्रतो थइच्चेतेसु च परेसु. कस्मा, केहीति वा कुतो.

‘‘तोथेसू’’ति वत्तते.

२६३. सब्बस्सेतस्साकारो वा.

सब्बस्स एतसद्दस्स कारो होति वा तोथइच्चेतेसु. एतस्मा, एतेहीति वा अतो.

‘‘सब्बस्सेतस्सा’’ति च वत्तते.

२६४. ए तोथेसु च.

सब्बस्स एतसद्दस्स कारो होति वा तोथइच्चेतेसु. द्वित्तं, एत्तो.

‘‘सब्बस्सा’’ति वत्तते.

२६५. इमस्सि थंदानिहतोधेसु च.

इमसद्दस्स सब्बस्सेव कारो होति थंदानिहतोधइच्चेतेसु च. इमस्माति इतो.

‘‘क्वचि तो’’ति योगविभागेन आदिप्पभुतीहि तो सत्तमियत्थे. अनिच्चादीहि ततियत्थे च. यथा – आदिम्हीभि अत्थे आदितो. एवं मज्झतो, एकतो, पुरतो, पच्छतो, पस्सतो, पिट्ठितो, पादतो, सीसतो, अग्गतो, मूलतो, परतो इच्चादयो.

ततियत्थे अनिच्चेनाति अनिच्चतो, अनिच्चतो सम्मसति. एवं दुक्खतो, रोगतो, गण्डतो इच्चादयो.

‘‘अत्थे, क्वची’’ति च वत्तते.

२६६. त्रथ सत्तमिया सब्बनामेहि.

सब्बनामेहि परा त्र थइच्चेते पच्चया होन्ति क्वचि सत्तम्यत्थे. सब्बस्मिं, सब्बेसु चाति सब्बत्र सब्बत्थ. एवं यत्र यत्थ, तत्र तत्थ, इतरत्र इतरत्थ, अञ्ञत्र अञ्ञत्थ, उभयत्र उभयत्थ, परत्र परत्थ, कुत्र कुत्थ, ‘‘त्रतोथेसु चा’’ति कुत्तं. ‘‘किस्स क वे चा’’ति सुत्ते सद्देन कादेसो. कत्थ, अमुत्र अमुत्थ.

‘‘सब्बस्सेतस्साकारो’’ति वत्तते.

२६७. त्रे निच्चं.

सब्बस्सेव एतसद्दस्स कारो होति निच्चं त्रे परे. अत्र. ‘‘सब्बस्सेतस्साकारो वा’’ति त्तं, ‘‘ए तोथेसु चा’’ति कारो, अत्थ, एत्थ.

‘‘क्वचि, अत्थे, सत्तमिया’’ति च अधिकारो, सब्बस्मिन्ति अत्थे –

२६८. सब्बतो धि.

सब्बइच्चेतस्मा धिप्पच्चयो होति क्वचि सत्तम्यत्थे. सब्बधि.

२६९. किस्मा वो.

किमिच्चेतस्मा प्पच्चयो होति क्वचि सत्तम्यत्थे.

२७०. किस्स क वे च.

किमिच्चेतस्स सद्दो आदेसो होति प्पच्चयेपरे. ग्गहणेन थहमादिअवप्पच्चयेपि. ‘‘तेसु वुद्धी’’तिआदिना कारे कारस्स लोपो च म्हि. क्व गतोसि त्वं.

‘‘किस्मा’’ति वत्तते.

२७१. हिंहंहिञ्चनं.

किमिच्चेतस्मा हिं हं हिञ्चनंइच्चेते पच्चया होन्ति क्वचि सत्तम्यत्थे.

‘‘किस्सा’’ति वत्तते.

२७२. कु हिंहंसु च.

किमिच्चेतस्स कु होति हिं हं इच्चेतेसु. ग्गहणेन हिञ्चनंदाचनमिच्चादीसुपि. किस्मिन्ति कुहिं, कुहं, कुहिञ्चनं, कहं कादेसो.

‘‘हिं ह’’न्ति वत्तते.

२७३. तम्हा च.

इच्चेतस्मा च सब्बनामतो हिंहंपच्चया होन्ति क्वचि सत्तम्यत्थे. तस्मिन्ति तहिं, तहं.

२७४. इमस्मा हधा च.

इमसद्दतो हधप्पच्चया होन्ति क्वचि सत्तम्यत्थे. ‘‘इमस्सि थ’’न्तिआदिना कारो. इमस्मिन्ति इह, इध.

२७५. यतो हिं.

इच्चेतस्मा सब्बनामतो हिंपच्चयो होति क्वचि सत्तम्यत्थे. यस्मिन्ति यहिं.

‘‘काले’’ति अधिकारोयं.

कस्मिं कालेति अत्थे

२७६. किंसब्बञ्ञेकयकुहि दा दाचनं.

किं सब्बअञ्ञएकयइच्चेतेहि सब्बनामेहि दापच्चयो होति. कुइच्चेतस्मा दाचनञ्च काले क्वचि सत्तम्यत्थे.

‘‘किस्स क वे चा’’ति सुत्ते सद्देन कादेसो, कदा.

२७७. सब्बस्स सो दाम्हि वा.

सब्बइच्चेतस्स सद्दस्स सद्दादेसो होति वा दापच्चये परे. सब्बस्मिं कालेति सदा, सब्बदा.

एवं अञ्ञदा, एकदा, यदा, कस्मिं कालेति कुदाचनं, ‘‘कु हिंहंसु चा’’ति सुत्ते सद्देन कुत्तं, ‘‘कु’’इति निपातनेन वा.

‘‘दा’’ति वत्तते.

२७८. तम्हा दानि च.

इच्चेतस्मा सब्बनामतो दानिदापच्चया होन्ति काले क्वचि सत्तम्यत्थे. तस्मिं कालेति तदानि, तदा.

२७९. इमस्मा रहिधुनादानि च.

इमसद्दतो रहि धुना दानिइच्चेते पच्चया होन्ति काले क्वचि सत्तम्यत्थे.

‘‘सब्बस्स, इमस्सा’’ति च वत्तते.

२८०. एत रहिम्हि.

सब्बस्स इमसद्दस्स एतादेसो होति रहिम्हि पच्चये परे. इमस्मिं कालेति एतरहि.

२८१. अ धुनाम्हि च.

सब्बस्सेव इमसद्दस्स कारो होति धुनापच्चये परे. अधुना, इमसद्दस्स कारो. इमस्मिं कालेति इदानि.

विभत्तिप्पच्चयविधानं निट्ठितं.

ओपसग्गिकपद

अथालिङ्गसङ्ख्याविभत्तिभेदा उपसग्गनिपाता वुच्चन्ते.

प परा नि नी उ दु सं वि अव अनु परि अधि अभि पति सु आ अति अपि अप उप इति पीसति उपसग्गा.

तत्थ सद्दो पकारा’दिकम्म पधानि’स्सरिय’न्तोभाववियोग तप्पर भुसत्थ सम्भवतित्ति अनाविल पत्थनादीसु. इति अयमुपसग्गो एतेसु पकारादीसु अत्थेसु वत्तति, यथा – पकारे पञ्ञा, आदिकम्मे विप्पकतं, पधाने पणीतं, पधानं पधानत्तं, इस्सरिये पभू अयं देसस्स, अन्तोभावे पक्खित्तं, वियोगे पवासी, तप्परे पाचरियो, भुसत्थे पवुद्धकायो, सम्भवे हिमवता गङ्गा पभवति, तित्तियं पहूतमन्नं, अनाविले पसन्नमुदकं, पत्थने पणिहितं.

पराइति परिहानि पराजय गतिविक्कमा’मसनादीसु. यथा – परिहानियं पराभवो, पराजये पराजितो, गतियं परायनं. विक्कमे परक्कमति, आमसने अङ्गस्स परामसनं.

निइति निस्सेस निग्गत नीहरण’न्तोपवेसना’भावनिसेध निक्खन्त पातुभावा’वधारण विभजन उपमू’पधारणा’वसानछेकादीसु. निस्सेसे निरुत्ति, निरवसेसं देति, निग्गते निक्किलेसो, निय्याति, नीहरणे निद्धारणं, अन्तोपवेसने निखातो, अभावे निम्मक्खिकं, निसेधे निवारेति, निक्खन्ते निब्बानो, निब्बानं, पातुभावे निम्मितं, अवधारणे निच्छयो, विभजने निद्देसो, उपमायं निदस्सनं, उपधारणे निसामनं, अवसाने निट्ठितं, छेके निपुणो.

नीइति नीहरणा’वरणादीसु. नीहरणे नीहरति, आवरणे नीवरणं.

इति उग्गतु’द्धकम्म पधान वियोग सम्भव अत्थलाभसत्ति सरूपकथनादीसु. उग्गते उग्गच्छति, उद्धकम्मे आसना उट्ठितो, उक्खेपो, पधाने उत्तमो, लोकुत्तरो, वियोगे उब्बासितो, सम्भवे उब्भूतो, अत्थलाभे उप्पन्नं ञाणं, सत्तियं उस्सहति गन्तुं, सरूपकथने उद्दिसति सुत्तं.

दुइति असोभना’भावकुच्छिता’समिद्धि किच्छ विरूपतादीसु. असोभने दुग्गन्धो, अभावे दुब्भिक्खं, कुच्छिते दुक्कटं, असमिद्धियं दुस्सस्सं, किच्छे दुक्करं, विरूपतायं दुब्बण्णो, दुम्मुखो.

संइति समोधान सम्मासम समन्तभावसङ्गत सङ्खेपभुसत्थ सहत्थ अप्पत्थ पभवा’भिमुखभाव सङ्गह पिधान पुनप्पुनकरण समिद्धादीसु. समोधाने सन्धि, सम्मासमेसु समाधि, सम्पयुत्तो, समन्तभावे संकिण्णा समुल्लपना, सङ्गते सङ्गमो, सङ्खेपे समासो, भुसत्थे सारत्तो, सहत्थे संवासो, अप्पत्थे समग्घो. पभवे सम्भवो, अभिमुखभावे सम्मुखं, सङ्गहे सङ्गण्हाति, पिधाने संवुतं, पुनप्पुनकरणे सन्धावति, समिद्धियं सम्पन्नो.

विइति विसेस विविध विरुद्ध विगत वियोग विरूपतादीसु. विसेसे विमुत्ति विसिट्ठो, विविधे विमति विचित्रं, विरुद्धे विवादो, विगते विमलं, वियोगे विप्पयुत्तो, विरूपतायं विरूपो.

अवइति अधोभाग वियोग परिभव जानन सुद्धि निच्छयदेस थेय्यादीसु. अधोभागे अवक्खित्तचक्खु, वियोगे ओमुक्कउपाहनो अवकोकिलं वनं, परिभवे अवजाननं अवमञ्ञति, जानने अवगच्छति, सुद्धियं वोदानं, निच्छये अवधारणं, देसे अवकासो, थेय्ये अवहारो.

अनुइति अनुगता’नुपच्छिन्न पच्छत्थ भुसत्थ सादिस्स हीनततियत्थ लक्खणि’त्थम्भूतक्खान भाग विच्छादीसु. अनुगते अन्वेति, अनुपच्छिन्ने अनुसयो, पच्छासद्दत्थे अनुरथं, भुसत्थे अनुरत्तो, सादिस्से अनुरूपं. हीने अनुसारिपुत्तं पञ्ञवन्तो, ततियत्थे नदिमन्ववसिता सेना, लक्खणे रुक्खं अनु विज्जोतते विज्जु, इत्थम्भूतक्खाने साधु देवदत्तो मातरं अनु, भागे यदेत्थ मं अनुसिया तं दीयतु, विच्छायं रुक्खं रुक्खं अनु विज्जोतते चन्दो.

परिइति समन्ततोभाव परिच्छेद वज्जना’लिङ्गन निवासनपूजाभोजना’वजानन दोसक्खान लक्खणादीसु. समन्ततोभावे परिवुतो, परिच्छेदे परिञ्ञेय्यं, वज्जने परिहरति, आलिङ्गने परिस्सजति, निवासने वत्थं परिधस्सति, पूजायं पारिचरिया, भोजने भिक्खुं परिविसति. अवजानने परिभवति, दोसक्खाने परिभासति, लक्खणादीसु रुक्खं परि विज्जोतते विज्जुइच्चादि.

अधिइति अधिकि’स्स’रूपरिभावा’धिभवनज्झायना’धिट्ठाननिच्छयपापुणनादीसु. अधिके अधिसीलं, इस्सरे अधिपति, अधि ब्रह्मदत्ते पञ्चाला, उपरिभावे अधिरोहति, पथविं अधिसेस्सति, अधिभवने अधिभवति, अज्झायने ब्याकरणमधीते, अधिट्ठाने भूमिकम्पादिं अधिट्ठाति, निच्छये अधिमोक्खो, पापुणने भोगक्खन्धं अधिगच्छति.

अभिइति अभिमुखभाव विसिट्ठा’धि कु’द्धकम्म कुल सारुप्पवन्दन लक्खणि’त्थम्भूतक्खान विच्छादीसु. अभिमुखभावे अभिमुखो अभिक्कमति, विसिट्ठे अभिधम्मो, अधिके अभिवस्सति, उद्धकम्मे अभिरुहति, कुले अभिजातो, सारुप्पे अभिरूपो, वन्दने अभिवादेति, लक्खणादीसु पुरिमसमं.

पतिइति पतिगत पटिलोमपतिनिधि पतिदान निसेधनिवत्तन सादिस्स पतिकरणा’दान पतिबोध पटिच्च लक्खणि’त्थम्भूतक्खान भागविच्छादीसु. पतिगते पच्चक्खं, पटिलोमे पतिसोतं, पतिनिधिम्हि आचरियतो पति सिस्सो, पतिदाने तेलत्थिकस्स घतं पति ददाति, निसेधे पटिसेधनं, निवत्तने पटिक्कमति, सादिस्से पतिरूपकं, पतिकरणे पतिकारो, आदाने पतिग्गण्हाति, पतिबोधे पटिवेधो, पटिच्चे पच्चयो, लक्खणादीसु पुरिमसमं.

सुइति सोभन सुट्ठुसम्मा समिद्धि सुखत्थादीसु. सोभने सुगन्धो, सुट्ठुसम्मादत्थेसु सुट्ठु गतो सुगतो, सम्मा गतोतिपि सुगतो, समिद्धियं सुभिक्खं, सुखत्थे सुकरो.

इति अभिमुखभावु’द्धकम्म मरियादा’भिविधि पत्ति’च्छापरिस्सजन आदिकम्मग्गहण निवास समीप’व्हानादीसु. अभिमुखभावे आगच्छति, उद्धकम्मे आरोहति, मरियादायं आपब्बता खेत्तं, अभिविधिम्हि आकुमारं यसो कच्चायनस्स, पत्तियं आपत्तिमापन्नो, इच्छायं आकङ्खा, परिस्सजने आलिङ्गनं, आदिकम्मे आरम्भो, गहणे आदीयति आलम्बति, निवासे आवसथो, समीपे आसन्नं, अव्हाने आमन्तेसि.

अतिइति अभिक्कमना’तिक्कन्ता’तिसय भुसत्थादीसु. अतिक्कमने अतिरोचति अम्हेहि, अतीतो, अतिक्कन्ते अच्चन्तं, अतिसये अतिकुसलो, भुसत्थे अतिक्कोधो अतिवुद्धि.

अपिइति सम्भावना’पेक्खा समुच्चय गरह पञ्हादीसु. सम्भावनायं अपि दिब्बेसु कामेसु, मेरुम्पि विनिविज्झित्वा गच्छेय्य, अपेक्खायं अयम्पि धम्मो अनियतो, समुच्चये इतिपि अरहं, अन्तम्पि अन्तगुणम्पि आदाय, गरहे अपि अम्हाकं पण्डितक, पञ्हे अपि भन्ते भिक्खं लभित्थ.

अपइति अपगत गरह वज्जन पूजा पदुस्सनादीसु. अपगते अपमानो अपेतो, गरहे अपगब्भो, वज्जने अपसालाय आयन्ति वाणिजा, पूजायं वुद्धापचायी, पदुस्सने अपरज्झति.

उपइति उपगमन समीपू’पपत्ति सादिस्सा’धिकू’परिभावा’नसन दोसक्खान सञ्ञा पुब्बकम्म पूजा गय्हाकार भुसत्थादीसु. उपगमने निसिन्नं वा उपनिसीदेय्य, समीपे उपनगरं, उपपत्तियं सग्गं लोकं उपपज्जति, अथ वा उपपत्ति युत्ति, यथा – उपपत्तितो इक्खतीति उपेक्खा, सादिस्से उपमानं उपमा, अधिके उप खारियं दोणो, उपरिभावे उपसम्पन्नो, अनसने उपवासो, दोसक्खाने परं उपपदति, सञ्ञायं उपधा उपसग्गो, पुब्बकम्मे उपक्कमो उपकारो, पूजायं बुद्धुपट्ठाको, मातुपट्ठानं, गय्हाकारे सोचेय्यपच्चुपट्ठानं, भुसत्थे उपादानं, उपायासो, उपनिस्सयोति. इति अनेकत्था हि उपसग्गा.

वुत्तञ्च –

‘‘उपसग्ग निपाता च, पच्चया च इमे तयो;

नेकेनेकत्थविसया, इति नेरुत्तिकाब्रवु’’न्ति.

तत्थ उपसग्गानं नामाख्यातविसेसकत्ता लिङ्गसञ्ञायं अनियमेन स्यादिम्हि सम्पत्ते तेसं सङ्ख्याकम्मादिभेदाभावा तेहि पठमेकवचनमेव भवति.

‘‘लोप’’न्ति वत्तमाने

२८२. सब्बासमावुसोपसग्गनिपातादीहि च.

आवुसोसद्दतो, उपसग्गनिपातेहि च सब्बासं परासं विभत्तीनं लोपो होति. आदिसद्देन क्वचि सुत्तपदादीहि च. एत्थ च आवुसोतिमस्स विसुं गहणं ससङ्ख्यत्तदीपनत्थन्ति दट्ठब्बं.

उपेच्चत्थं सज्जन्तीति, उपसग्गा हि पादयो;

चादी पदादिमज्झन्ते, निपाता निपतन्तिति.

पहरणं पहारो, एवं पराभवो, निवासो, नीहारो, उहारो, दुहारो, संहारो, विहारो, अवहारो, अनुहारो, परिहारो, अधिहारो, अभिहारो, पतिहारो, सुहारो, आहारो, अतिहारो, अपिहारो, अपहारो, उपहारो. पहरति, पराभवति, निवसति, नीहरति, उद्धरति इच्चादि योजेतब्बं.

धात्वत्थं बाधते कोचि, कोचि तमनुवत्तते;

तमेवञ्ञो विसेसेति, उपसग्गगती तिधा.

ओपसग्गिकपदं निट्ठितं.

नेपातिकपद

समुच्चयविकप्पनपटिसेधपूरणादिअत्थं असत्ववाचकं नेपातिकं पदं.

तत्र इति समुच्चया’न्वाचये’तरीतरयोगसमाहारा’वधारणादीसु.

वाइति विकप्पनू’पमान समुच्चय ववत्थितविभासासु.

न नो मा अ अलं हलं इच्चेते पटिसेधनत्थे.

अलं परियत्ति भूसनेसु च.

पूरणत्थं दुविधं अत्थपूरणं पदपूरणञ्च.

तत्थ अथ खलु वत वथ अथो अस्सु यग्घे हि चरहि नं तं वा च तुव वो पन हवे कीव ह ततो यथा सुदं खो वे हं एनं सेय्यथिदं इच्चेवमादीनि पदपूरणानि.

तत्थ – अथइति पञ्हा’नन्तरिया’धिकारादीसु च.

खलुइति पटिसेधा’वधारण पसिद्धीसु च.

वतइति एकंस खेदा’नुकम्पसङ्कप्पेसु च.

अथोइति अन्वादेसे च.

हिइति हेतु अवधारणेसु च.

तुइति विसेस हेतु निवत्तनादीसु च.

पनइति विसेसेपि.

हवे, वेइच्चेते कंसत्थेपि.

हंइति विसाद सम्भमेसुपि.

सेय्यथिदन्ति तं कतमन्ति अत्थेपि.

अत्थपूरणं दुविधं विभत्तियुत्तं, अविभत्तियुत्तञ्च.

अत्थि सक्का लब्भा इच्चेते पठमायं.

आवुसो अम्भो हम्भो रे अरे हरे जेइच्चेते आमन्तने.

दिवा भिय्यो नमो इच्चेते पठमायं, दुतियायञ्च.

सयं सामं सं सम्मा किन्ति इच्चेते ततियत्थे, सोतो धापच्चयन्ता च. सुत्तसो पदसो अनिच्चतो दुक्खतो एकधा द्विधा इच्चादि.

तवे तुंपच्चयन्ता चतुत्थिया, कातवे दातवे कातुं कारेतुं दातुं दापेतुं इच्चादि.

सो तोपच्चयन्ता पञ्चमियत्थे, दीघसो ओरसो राजतो वा चोरतो वा इच्चादि.

तो सत्तम्यत्थेपि, त्रथादिपच्चयन्ता च. एकतो पुरतो पच्छतो पस्सतो पिट्ठितो पादतो सीसतो अग्गतो मूलतो यत्र यत्थ यहिं तत्र तत्थ तहिं तहं इच्चादि.

समन्ता सामन्ता परितो अभितो समन्ततो एकज्झं एकमन्तं हेट्ठा उपरि उद्धं अधो तिरियं सम्मुखा परम्मुखा आवि रहो तिरो उच्चं नीचं अन्तो अन्तरा अज्झत्तं बहिद्धा बाहिरा बाहिरं बहि ओरं पारं आरा आरका पच्छा पुरे हुरं पेच्च इच्चेते सत्तमिया.

सम्पति आयति अज्ज अपरज्जु परज्ज सुवे स्वे परसुवे हिय्यो परे सज्जु सायं पातो कालं कल्लं दिवा नत्तं निच्चं सततं अभिण्हं अभिक्खणं मुहुं मुहुत्तं भूतपुब्बं पुरा यदा तदा कदा इच्चादयो कालसत्तमिया. इति विभत्तियुत्तानि.

अविभत्तियुत्तेसु च अप्पेव अप्पेवनाम नु इच्चेते संसयत्थे.

अद्धा अञ्ञदत्थु तग्घ जातु कामं ससक्कंइच्चेते एकंसत्थे.

एवइति अवधारणे.

कच्चिनु’किन्नुननुकथं किंसु किंइच्चेते पुच्छनत्थे.

एवं इति इत्थं इच्चेते निदस्सने.

इति हेतु वाक्यपरिसमत्तीसु च.

याव ताव यावता तावता कित्तावता एत्तावता कीव इच्चेते परिच्छेदनत्थे.

एवं साहु लहु ओपायिकं पतिरूपं आम साधु इति सम्पटिच्छनत्थे.

यथा तथा यथेव तथेव एवं एवमेव एवमेवं एवम्पि यथापि सेय्यथापि सेय्यथापिनाम विय इव यथरिव तथरिव यथानाम तथानाम यथाहि तथाहि यथाचतथाच इच्चेते पटिभागत्थे.

यथाइति योग्गता विच्छा पदत्थानतिवत्तनिदस्सनेसु च.

एवंइति उपदेस पञ्हादीसु च.

किञ्चापिइति अनुग्गहत्थे.

अहोइति गरह पसंसन पत्थनेसु च.

नामइति गरह पसंसन सञ्ञा पञ्हेसु च.

साधुइति पसंसन याचनेसु च.

इङ्घ हन्द इच्चेते चोदनत्थे.

साधु सुट्ठु एवमेतन्ति अनुमोदने.

किरइति अनुस्सवण अस्सद्धेय्येसु.

नूनइति अनुमाना’नुस्सरण परिवितक्कनेसु.

कस्माइति कारणपुच्छने.

यस्मा तस्मा तथाहि तेन इच्चेते कारणच्छेदनत्थे.

सह सद्धिं समं अमाइति समक्रियायं.

विना रितेइति विप्पयोगे.

नाना पुथु बहुप्पकारे.

पुथु विसुं असङ्घाते च.

दुट्ठु कु जिगुच्छायं.

पुन अप्पठमे.

कथञ्चि किच्छत्थे च.

धा क्खत्तुं सकिञ्च सङ्ख्याविभागे.

ईसकं अप्पत्थे.

सणिकं मन्दत्थे.

खिप्पं अरं लहु आसुं तुण्णं अचिरं सीघत्थे.

चिरं चिरस्सं दीघकाले.

चे यदि सङ्कावट्ठाने.

धुवं थिरावधारणेसु.

हा विसादे.

तुण्ही अभासने.

सच्छि पच्चक्खे.

मुसा मिच्छा अलिकं असच्चे.

सुवत्थि आसीसत्थे इच्चादि.

तुन त्वान त्वापच्चयन्ता उस्सुक्कनत्थे भवन्ति.

यथा – पस्सितुन पस्सिय पस्सित्वान पस्सित्वा दिस्वा दिस्वानदस्सेत्वा दातुन दत्वान दत्वा उपादाय दापेत्वा विञ्ञापेत्वा विचेय्य विनेय्य निहच्च समेच्च अपेच्च उपेच्च आरब्भ आगम्म इच्चादि.

एवं नामाख्यातोपसग्गविनिमुत्तं यदब्ययलक्खणं, तं सब्बं निपातपदन्ति वेदितब्बं.

वुत्तञ्च –

‘‘मुत्तं पदत्तया यस्मा, तस्मा निपतत्यन्तरा;

नेपातिकन्ति तं वुत्तं, यं अब्यय सलक्खण’’न्ति.

नेपातिकपदं निट्ठितं.

पुल्लिङ्गं इत्थिलिङ्गञ्च, नपुंसकमथापरं;

तिलिङ्गञ्च अलिङ्गञ्च, नामिकं पञ्चधा ठितं.

इति पदरूपसिद्धियं नामकण्डो दुतियो.

३. कारककण्ड

अथ विभत्तीनमत्थभेदा वुच्चन्ते.

तत्थ एकम्पि अत्थं कम्मादिवसेन, एकत्तादिवसेन च विभजन्तीति विभत्तियो, स्यादयो. ता पन पठमादिभेदेन सत्तविधा.

तत्थ कस्मिं अत्थे पठमा?

२८३. लिङ्गत्थे पठमा.

लिङ्गत्थाभिधानमत्ते पठमाविभत्ति होति.

लिङ्गस्स अत्थो लिङ्गत्थो. एत्थ च लीनं अङ्गन्ति लिङ्गं, अपाकटो अवयवो, पुरिसोतिआदीनञ्हि पकतिप्पच्चयादिविभागकप्पनाय निप्फादितानं सद्दप्पतिरूपकानं नामिकपदानं पठमं ठपेतब्बं पकतिरूपं अपाकटत्ता, अवयवत्ता च लिङ्गन्ति वुच्चति. अथ वा विसदाविसदोभयरहिताकारवोहारसङ्खातेन तिविधलिङ्गेन सहितत्थस्स, तब्बिनिमुत्तस्सुपसग्गादीनमत्थस्स च लीनस्स गमनतो, लिङ्गनतो वा लिङ्गन्ति अन्वत्थनामवसेन वा ‘‘धातुप्पच्चयविभत्तिवज्जितमत्थवं लिङ्ग’’न्ति वचनतो परसमञ्ञावसेन वा लिङ्गन्ति इध पाटिपदिकापरनामधेय्यं स्यादिविभत्यन्तपदपकतिरूपमेव वुच्चतीति दट्ठब्बं.

लिङ्गस्सत्थो नाम पबन्धविसेसाकारेन पवत्तमाने रूपादयो उपादाय पञ्ञापीयमानो तदञ्ञानञ्ञभावेन अनिब्बचनीयो समूहसन्तानादिभेदो उपादापञ्ञत्तिसङ्खातो घटपटादिवोहारत्थो च पथवीधातुफस्सादीनं सभावधम्मानं कालदेसादिभेदभिन्नानं विजातियविनिवत्तो सजातियसाधारणो यथासङ्केतमारोपसिद्धो तज्जापञ्ञत्तिसङ्खातो कक्खळत्तफुसनादिसामञ्ञाकारो च.

सो पन कम्मादिसंसट्ठो, सुद्धो चाति दुविधो. तत्थ कम्मादीसु दुतियादीनं विधीयमानत्ता कम्मादिसंसग्गरहितो लिङ्गसङ्ख्यापरिमाणयुत्तो, तब्बिनिमुत्तुपसग्गादिपदत्थभूतो च सुद्धो सद्दत्थो इध लिङ्गत्थो नाम.

यो पन आख्यातकितकतद्धितसमासेहि वुत्तो कम्मादिसंसट्ठो अत्थो, सोपि दुतियादीनं पुन अत्तना वत्तब्बस्स अत्थविसेसस्साभावेन अविसयत्ता, लिङ्गत्थमत्तस्स सम्भवतो च पठमायेव विसयो.

होति चेत्थ –

पठमावुपसग्गत्थे, केसञ्चत्थे निपातसद्दानं;

लिङ्गादिके च सुद्धे-भिहिते कम्मादिअत्थेपि.

सलिङ्गे ताव – एसो पुरिसो, एते पुरिसा, एसा कञ्ञा, एता कञ्ञायो, एतं चित्तं, एतानि चित्तानि.

ससङ्ख्ये – एको द्वे.

सपरिमाणे – दोणो खारी आळ्हकं.

लिङ्गादिविनिमुत्ते सत्तामत्ते – च वा ह अहं अत्थि सक्कालब्भा इच्चादि.

‘‘लिङ्गत्थे पठमा’’ति अधिकिच्च ‘‘आलपने चा’’ति आलपनत्थे च पठमा, अभिमुखं कत्वा लपनं आलपनं, आमन्तनं अव्हानन्ति अत्थो.

एत्थ च आमन्तनं नाम पगेव लद्धसरूपस्स सद्देन अभिमुखीकरणं, कताभिमुखो पन ‘‘गच्छा’’तिआदिना नयेन क्रियाय योजीयति, तस्मा आमन्तनसमये क्रियायोगाभावतो इदं कारकवोहारं न लभति.

वुत्तञ्च

‘‘सद्देनाभिमुखीकारो, विज्जमानस्स वत्थुनो;

आमन्तनं विधातब्बे, नत्थि ‘राजा भवे’तिद’’न्ति.

भो पुरिस एहि, भो पुरिसा वा, भवन्तो पुरिसा एथ.

कस्मिं अत्थे दुतिया?

२८४. कम्मत्थे दुतिया.

कम्मत्थे लिङ्गम्हा दुतियाविभत्ति होति.

अनभिहिते एवायं, ‘‘कम्मनि दुतियायं त्तो’’ति वचनञ्चेत्थ ञापकं.

किं कम्मं?

‘‘येन वा कयिरते तं करण’’न्ति इतो ‘‘वा’’ति वत्तते.

२८५. यं करोति तं कम्मं.

यं वा करोति, यं वा विकरोति, यं वा पापुणाति, तं कारकं कम्मसञ्ञं होति.

इध लिङ्गकालवचनमतन्तं. करीयतीति कम्मं. तत्थ कारकं, साधकं क्रियानिप्फत्तिया कारणमुच्चते, तं पन कारकं छब्बिधं कम्मं कत्ता करणं सम्पदानमपादानमोकासो चाति. तत्थ सभावतो, परिकप्पतो वा कम्मादिम्हि सतियेव क्रियाभावतो कम्मादीनं छन्नम्पि कारकवोहारो सिद्धोव होति.

तं पन कम्मं तिविधं निब्बत्तनीयं विकरणीयं पापणीयञ्चाति. यथा – माता पुत्तं विजायति, आहारो सुखं जनयति. घटं करोति देवदत्तो, कट्ठमङ्गारं करोति, सुवण्णं केयूरं, कटकं वा करोति, वीहयो लुनाति. देवदत्तो निवेसनं पविसति, आदिच्चं पस्सति, धम्मं सुणाति, पण्डिते पयिरुपासति.

वुत्तञ्च

‘‘निब्बत्तिविकतिप्पत्ति-भेदेन तिविधं मतं;

कत्तु क्रियाभिगम्मं तं, सुखङ्गारं निवेसन’’न्ति.

एत्थ च इच्छितानिच्छितकथिताकथितादिभेदमनपेक्खित्वा सब्बसङ्गाहकवसेन ‘‘यं करोति तं कम्म’’न्ति वुत्तत्ता, अत्थन्तरविकप्पनवाधिकारतो च सब्बत्थ इमिनाव कम्मसञ्ञा होति.

तत्थ अनिच्छितकम्मं यथा – कण्टकं मद्दति, विसं गिलति, गामं गच्छन्तो रुक्खमूलं उपगच्छति.

अकथितकम्मं यथा – यञ्ञदत्तं कम्बलं याचते ब्राह्मणो. एत्थ हि ‘‘कम्बल’’मिति कथितकम्मं द्विकम्मिकाय याचनक्रियाय पत्तुमिच्छिततरत्ता. ‘‘यञ्ञदत्त’’मिति अप्पधानत्ता अकथितकम्मं. तथा समिद्धं धनं भिक्खते, अजं गामं नयति, पराभवन्तं पुरिसं, मयं पुच्छाम गोतमं, भगवा भिक्खू एतदवोच इच्चादि.

अभिहितकम्मे पन न होति, यथा – कटो करीयते देवदत्तेन, सुगतेन देसितो धम्मो, यञ्ञदत्तो कम्बलं याचीयते ब्राह्मणेन इच्चादि.

‘‘दुतिया’’ति अधिकारो.

२८६. गति बुद्धि भुज पठ हर कर सयादीनं कारिते वा.

गमु सप्प गतिम्हि, बुध बोधने, बुध अवगमने वा, भुज पालनब्यवहरणेसु, पठ ब्यत्तियं वाचायं, हर हरणे, कर करणे, सि सये इच्चेवमादीनं धातूनं पयोगे कारिते सति पयोज्जककत्तुभूते कम्मनि लिङ्गम्हा दुतियाविभत्ति होति वा. निच्चसम्पत्ते विकप्पत्थोयं, तेन तस्स पक्खे ततिया होति.

यो कोचि पुरिसो गामं गच्छति, तमञ्ञो पयोजयति. पुरिसो पुरिसं गामं गमयति, पुरिसेन वा गामं गमयति. एवं सिस्सं धम्मं बोधेति आचरियो, माता पुत्तं भोजनं भोजयति, सिस्सं धम्मं पाठेति आचरियो, पुरिसो पुरिसं भारं हारेति, तथा पुरिसो पुरिसं कम्मं कारयति, पुरिसेन वा कम्मं कारापयति, पुरिसो पुरिसं सयापयति. एवं सब्बत्थ कारिते कत्तुकम्मनि दुतिया.

कारितेति किं? पुरिसो गामं गच्छति.

अभिहिते न भवति, पुरिसेन पुरिसो गामं गमीयते, सिस्सो धम्मं बोधीयते इच्चादि.

२८७. कालद्धानमच्चन्तसंयोगे.

अच्चन्तं निरन्तरं संयोगोअच्चन्तसंयोगो. कालद्धानं दब्बगुणक्रियाहि अच्चन्तसंयोगे तेहि कालद्धानवाचीहि लिङ्गेहि दुतियाविभत्ति होति.

काले ताव – सत्ताहं गवपानं, मासं मंसोदनं, सरदं रमणीया नदी, सब्बकालं रमणीयं नन्दनं, मासं सज्झायति, तयो मासे अभिधम्मं देसेसि.

अद्धाने – योजनं वनराजि, योजनं दीघो पब्बतो, कोसं सज्झायति.

अच्चन्तसंयोगेति किं? मासे मासे भुञ्जति, योजने योजने विहारं पतिट्ठापेसि.

२८८. कम्मप्पवचनीययुत्ते.

कम्मप्पवचनीयेहि निपातोपसग्गेहि युत्ते योगे सति लिङ्गम्हा दुतियाविभत्ति होति.

कम्मं पवचनीयं येसं ते कम्मप्पवचनीया, परसमञ्ञावसेन वा अन्वादयो कम्मप्पवचनीया.

तत्थ अनुसद्दस्स लक्खणे, सहत्थे, हीने च कम्मप्पवचनीयसञ्ञा वुत्ता. यथा – पब्बजितमनु पब्बजिंसु, नदिमन्ववसिता बाराणसी, नदिया सह अवबद्धाति अत्थो, अनु सारिपुत्तं पञ्ञवा.

लक्खणादीसु ‘‘लक्खणि’त्थम्भूतक्खानभाग विच्छासु पति परि अनवो’’ति पति परि अनूनं कम्मप्पवचनीयसञ्ञा वुत्ता.

लक्खणे सूरियुग्गमनं पति दिब्बा भक्खा पातुभवेय्युं, रुक्खं पति विज्जोतते चन्दो, रुक्खं परि, रुक्खं अनु.

इत्थम्भूतक्खाने साधु देवदत्तो मातरं पति, मातरं परि, मातरं अनु.

भागे यदेत्थ मं पति सिया, मं परि, मं अनु, तं दीयतु.

विच्छायोगे अत्थमत्थं पति सद्दो निविसति, रुक्खं रुक्खं पति विज्जोतते चन्दो, रुक्खं रुक्खं परि, रुक्खं रुक्खं अनु.

‘‘अभिरभागे’’ति अभिस्स भागवज्जितेसु लक्खणादीसु कम्मप्पवचनीयसञ्ञा वुत्ता. तं खो पन भवन्तं गोतमं एवं कल्याणो कित्तिसद्दो अब्भुग्गतो, साधु देवदत्तो मातरं अभि.

निपाते धि ब्राह्मणस्स हन्तार मिच्चेवमादि.

२८९. क्वचि दुतिया छट्ठीनमत्थे.

छट्ठीनं अत्थे क्वचि दुतियाविभत्ति होति. अन्तराअभितो परितो पति पटिभातियोगे अयं. अन्तरा च राजगहं अन्तरा च नाळन्दं अद्धानमग्गप्पटिपन्नो, राजगहस्स च नाळन्दाय च मज्झेति अत्थो. अभितो गामं वसति, परितो गामं वसति, नदिं नेरञ्जरं पति, नेरञ्जराय नदिया समीपेति अत्थो. पटिभन्तु तं चुन्द बोज्झङ्गा, उपमा मं पटिभाति, उपमा मय्हं उपट्ठहतीति अत्थो.

‘‘क्वचि दुतिया, अत्थे’’ति च वत्तते.

२९०. ततियासत्तमीनञ्च.

ततियासत्तमीनमत्थे च क्वचि लिङ्गम्हा दुतियाविभत्ति होति.

ततियत्थे सचे मं नालपिस्सति, त्वञ्च मं नाभिभाससि, विना सद्धम्मं कुतो सुखं, उपायमन्तरेन न अत्थसिद्धि.

सत्तमियत्थे – काले, उपान्वज्झावसस्स पयोगे, अधिसिट्ठावसानं पयोगे, तप्पानचारे च दुतिया.

काले ताव – पुब्बण्हसमयं निवासेत्वा, एकं समयं भगवा. इमं रत्तिं चत्तारो महाराजानो.

उपादिपुब्बस्स वसधातुस्स पयोगे – गामं उपवसति, गामं अनुवसति, विहारं अधिवसति, गामं आवसति, अगारं अज्झावसति. तथा पथविं अधिसेस्सति, गामं अधितिट्ठति, गामं अज्झावसति.

तप्पानचारेसु – नदिं पिवति, गामं चरति इच्चादि.

कस्मिं अत्थे ततिया?

२९१. करणे ततिया.

करणकारके ततियाविभत्ति होति.

किं करणं?

२९२. येन वा कयिरते तं करणं.

येन वा कत्ता उपकरणभूतेन वत्थुना क्रियं अब्यवधानेन करोति, येन वा विकरोति, येन वा पापुणाति, तं कारकं करणसञ्ञं होति.

करीयते अनेनाति करणं, एत्थ च सतिपि सब्बकारकानं क्रियासाधकत्ते ‘‘येन वा कयिरते’’ति विसेसेत्वा वचनं कत्तूपकरणभूतेसु कारकेसु साधकतमस्सेव गहणत्थं.

वुत्तञ्च

‘‘यस्स सब्बविसेसेन, क्रियासंसिद्धिहेतुता;

सम्भावीयति तं वुत्तं, करणं नाम कारक’’न्ति.

तं पन दुविधं अज्झत्तिक बाहिरवसेन.

यथा – हत्थेन कम्मं करोति, चक्खुना रूपं पस्सति, मनसा धम्मं विञ्ञाय. दत्तेन वीहयो लुनाति, अग्गिना कुटिं झापेति.

‘‘ततिया’’ति अधिकारो.

२९३. कत्तरि च.

कत्तरि च कारके लिङ्गम्हा ततियाविभत्ति होति. चग्गहणेन इत्थम्भूतलक्खणे, क्रियापवग्गे, पुब्बसदिससमूनत्थ कलह निपुण मिस्सक सखिलत्थादियोगे, कालद्धानेसु, पच्चत्तकम्मत्थपञ्चमियत्थादीसु च ततिया.

को च कत्ता?

२९४. यो करोति स कत्ता.

यो क्रियं अत्तप्पधानो हुत्वा करोति, सो कत्तुसञ्ञो होति.

सो तिविधो सुद्धकत्ता हेतुकत्ता कम्मकत्ताति. तत्थ यो सयमेव क्रियं करोति, सो सुद्धकत्ता. यो अञ्ञं कातुं समत्थं अकरोन्तं कम्मं नियोजेति, सो हेतुकत्ता, यथा – गन्तुं समत्थो देवदत्तो, तमञ्ञो पयोजेति ‘‘गमयति देवदत्त’’न्ति.

यं पन तत्थ तत्थ गच्छति देवदत्तो, तमञ्ञो पयोजयति ‘‘गमयति देवदत्त’’न्ति हेत्वत्थनिदस्सनं, तम्पि सामत्थियदस्सनवसेन वुत्तन्ति गहेतब्बं. अञ्ञथा यदि सयमेव गच्छति, किं तत्थ पयोजकब्यापारेन अकरोन्तं बलेन कारयति, पासाणं उट्ठापयतीतिआदिकञ्च न सिज्झेय्य.

एत्थ पन

‘‘कत्ता’’ति वत्तते.

२९३. यो कारेति स हेतु.

यो कत्तारं कारेति, सो हेतुसञ्ञो होति, कत्ता चाति हेतुकत्तुसञ्ञा.

यो पन परस्स क्रियं पटिच्च कम्मभूतोपि सुकरत्ता सयमेव सिज्झन्तो विय होति, सो कम्मकत्ता नाम, यथा – सयं करीयते कटो, सयमेव पच्चते ओदनोति.

वुत्तञ्च

‘‘अत्तप्पधानो किरियं, यो निब्बत्तेति कारको;

अप्पयुत्तो पयुत्तो वा, स कत्ताति पवुच्चति.

हेतुकत्ताति कथितो,

कत्तुनो यो पयोजको;

कम्मकत्ताति सुकरो,

कम्मभूतो कथीयते’’ति.

ननु च ‘‘संयोगो जायते’’तिआदीसु कथं पुरे असतो जननक्रियाय कत्तुभावोसियाति? वुच्चते – लोकसङ्केतसिद्धो हि सद्दप्पयोगो, अविज्जमानम्पि हि लोको सद्दाभिधेय्यताय विज्जमानं विय गहेत्वा वोहरति, विकप्पबुद्धिगहिताकारोयेव हि सद्देनाभिधीयते, न तु वत्थुसभावो, अञ्ञथा सुतमयञाणेनपि पच्चक्खेन विय वत्थुसभावसच्छिकरणप्पसङ्गो च मुसावाद कुदिट्ठिवादादीनमभावप्पसङ्गो च सिया, तस्मा बुद्धिपरिकप्पितपञ्ञत्तिवसेनपि सद्दप्पवत्ति होतीति असतो संयोगादिस्सपि होतेव जननक्रियाय कत्तुकारकताति.

यथाह

‘‘वोहारविसयो सद्दो, नेकन्तपरमत्थिको;

बुद्धिसङ्कप्पितो अत्थो, तस्सत्थोति पवुच्चति.

बुद्धिया गहितत्ता हि, संयोगो जायते इति;

संयोगो विज्जमानोव, कत्ता भवति जातिया’’ति.

तत्र ततिया जिनेन देसितो धम्मो, बुद्धेन जितो मारो, अहिना दट्ठो नरो, बुद्धेन बोधितो लोको, सद्धेहि कारितो विहारो.

अभिहिते न भवति. कटं करोति देवदत्तो, कारेति वा.

इत्थम्भूतस्स लक्खणे – सा भिन्नेन सीसेन पग्घरन्तेन लोहितेन पटिविस्सकानं उज्झापेसि, ऊनपञ्चबन्धनेन पत्तेन अञ्ञं नवं पत्तं चेतापेय्य, तिदण्डकेन परिब्बाजकमद्दक्खि.

अपवग्गे – एकाहेनेव बाराणसिं पायासि, नवहि मासेहि विहारं निट्ठापेसि, योजनेन अधीतं ब्याकरणं, क्रियापवग्गोति क्रियाय आसुं परिनिट्ठापनं.

पुब्बादियोगे – मासेन पुब्बो, पितरा सदिसो, मातरा समो, कहापणेन ऊनो, धनेन विकलो, असिना कलहो, आचारेन निपुणो, वाचाय निपुणो, गुळेन मिस्सकं, तिलेन मिस्सकं, वाचाय सखिलो, मणिना अत्थो, धनेन अत्थो, पितरा तुल्यो.

कालद्धानेसु – मासेन भुञ्जति, योजनेन गच्छति.

पच्चत्ते – अत्तनाव अत्तानं सम्मन्नति.

कम्मत्थे – तिलेहि खेत्ते वपति.

पञ्चमियत्थे – सुमुत्ता मयं तेन महासमणेन.

२९६. सहादियोगे च.

सह सद्धिं समं नाना विना अलं किमिच्चेवमादीहि योगे लिङ्गम्हा ततियाविभत्ति होति, सद्देन सहत्थेपि.

तत्थ सहसद्देन योगो क्रिया गुण दब्ब समवाये सम्भवति. यथा – वितक्केन सह वत्तति, पुत्तेन सह थूलो, अन्तेवासिकसद्धिविहारिकेहि सह आचरियुपज्झायानं लाभो, निसीदि भगवा सद्धिं भिक्खुसङ्घेन, सहस्सेन समं मिता, सब्बेहि मे पियेहि मनापेहि नानाभावो विनाभावो, सङ्घो विनापि गग्गेन उपोसथं करेय्य, अलं ते इध वासेन, किं मे एकेन तिण्णेन, पुरिसेन थामदस्सिना, किं ते जटाहि दुम्मेध, किं ते अजिनसाटिया.

सहत्थे – देवदत्तो राजगहं पाविसि कोकालिकेन पच्छासमणेन, दुक्खो बालेहि संवासो.

२९७. हेत्वत्थे च.

योगग्गहणमिहानुवत्तते, हेत्वत्थे, हेत्वत्थप्पयोगे च लिङ्गम्हा ततियाविभत्ति होति.

किस्मिञ्चि फले दिट्ठसामत्थियं कारणं हेतु, सोयेव अत्थो, तस्मिं हेत्वत्थे, अन्नेन वसति, धम्मेन वसति, विज्जाय वसति.

न जच्चावसलो होति,

न जच्चा होति ब्राह्मणो;

कम्मुना वसलो होति,

कम्मुना होति ब्राह्मणो.

दानेन भोगवा, आचारेन कुली.

केन पाणि कामददो, केन पाणि मधुस्सवो;

केन ते ब्रह्मचरियेन, पुञ्ञं पाणिम्हि इज्झति.

हेत्वत्थप्पयोगे – केन निमित्तेन, केन पयोजनेन, केनट्ठेन, केन हेतुना वसति.

२९८. सत्तम्यत्थे च.

सत्तम्यत्थे च लिङ्गम्हा ततियाविभत्ति होति.

कालद्धानदिसादेसादीसु चायं. तेन समयेन, तेन कालेन, कालेन धम्मस्सवणं, सो वो ममच्चयेन सत्था, मासेन भुञ्जति, योजनेन धावति. पुरत्थिमेन धतरट्ठो, दक्खिणेन विरूळ्हको, पच्छिमेन विरूपक्खो, उत्तरेन कसिवन्तो जनोघमपरेन च, येन भगवा तेनुपसङ्कमि इच्चादि.

२९९. येनङ्गविकारो.

येन ब्याधिमता अङ्गेन अङ्गिनो विकारो लक्खीयते, तत्थ ततियाविभत्ति होति. एत्थ च अङ्गमस्स अत्थीति अङ्गं, सरीरं. अक्खिना काणो, हत्थेन कुणी, पादेन खञ्जो, पिट्ठिया खुज्जो.

३००. विसेसने च.

विसेसीयति विसेसितब्बं अनेनाति विसेसनं, गोत्तादि. तस्मिं गोत्तनामजातिसिप्पवयोगुणसङ्खाते विसेसनत्थे ततियाविभत्ति होति, सद्देन पकतिआदीहि च. गोत्तेन गोतमो नाथो.

सारिपुत्तोति नामेन, विस्सुतो पञ्ञवा च सो;

जातिया खत्तियो बुद्धो, लोके अप्पटिपुग्गलो.

तदहु पब्बजितो सन्तो, जातिया सत्तवस्सिको;

सोपि मं अनुसासेय्य, सम्पटिच्छामि मत्थके.

सिप्पेन नळकारो सो, एकूनतिंसो वयसा, विज्जाय साधु, पञ्ञाय साधु, तपसा उत्तमो, सुवण्णेन अभिरूपो.

पकतिआदीसु – पकतिया अभिरूपो, येभुय्येन मत्तिका, समेन धावति, विसमेन धावति, द्विदोणेन धञ्ञं किणाति, सहस्सेन अस्सके किणाति इच्चादि.

कस्मिं अत्थे चतुत्थी?

३०१. सम्पदाने चतुत्थी.

सम्पदानकारके लिङ्गम्हा चतुत्थीविभत्ति होति.

किञ्च सम्पदानं?

३०२. यस्स दातुकामो रोचते धारयते वा तं सम्पदानं.

यस्स वा दातुकामो, यस्स वा रोचते, यस्स वा धारयते, तं कारकं सम्पदानसञ्ञं होति. सम्मा पदीयते अस्साति सम्पदानं, पटिग्गाहको.

तं पन तिविधं दिय्यमानस्सानिवारणज्झेसनानुमतिवसेन. यथा – बुद्धस्स पुप्फं यजति, बोधिरुक्खस्स जलं ददाति. अज्झेसने – याचकानं धनं ददाति. अनुमतियं – भिक्खूनं दानं देति.

यथाह

‘‘अनिराकरणाराध-नाब्भनुञ्ञवसेन हि;

सम्पदानं तिधा वुत्तं, रुक्ख याचक भिक्खवो’’ति.

दातुकामोति किं? रञ्ञो दण्डं ददाति.

रोचनादीसु पन – समणस्स रोचते सच्चं, मायस्मन्तानम्पि सङ्घभेदो रुच्चित्थ, यस्सायस्मतो खमति, देवदत्तस्स सुवण्णच्छत्तं धारयते यञ्ञदत्तो.

‘‘सम्पदानं, वा’’ति च वत्तते.

३०३. सिलाघ हनु ठा सप धार पिह कुध दुहि स्सासूय राधिक्ख पच्चासुण अनुपतिगिणपुब्बकत्तारोचनत्थतदत्थ तुमत्थालमत्थ मञ्ञानादरप्पाणिनि गत्यत्थकम्मनि आसिसत्थ सम्मुति भिय्यसत्तम्यत्थेसु च.

चतुप्पदमिदं. सिलाघ कत्थने, हनु अपनयने, ठा गतिनिवत्तिम्हि, सप अक्कोसे, धर धारणे, पिह इच्छायं इच्चेतेसं धातूनं पयोगे, कुध कोपे, दुह जिघंसायं, इस्स इस्सायं, उसूय दोसाविकरणे इच्चेतेसं तदत्थवाचीनञ्च धातूनं पयोगे च राध हिंसासंराधेसु, इक्ख दस्सनङ्केसूति इमेसं पयोगे च पति आपुब्बस्स सु सवणेति इमस्स च अनुपतिपुब्बस्स गेसद्देति इमस्स च पुब्बकत्ता च आरोचनत्थप्पयोगे, तदत्थे, तुमत्थे, अलमत्थप्पयोगे च मञ्ञतिप्पयोगे अनादरे अप्पाणिनि च गत्यत्थानं कम्मनि च आसिसत्थप्पयोगे च सम्मुति भिय्यप्पयोगेसु च सत्तम्यत्थे चाति तं कम्मादिकारकं सम्पदानसञ्ञं होति, सद्दग्गहणेन पहिणतिकप्पति पहोति उपमाञ्जलिकरण फासु अत्थसेय्यप्पभुतियोगे च पुरे विय चतुत्थी.

सिलाघादिप्पयोगे ताव – बुद्धस्स सिलाघते. उपज्झायस्स सिलाघते, थोमेतीति अत्थो.

हनुते मय्हमेव, हनुते तुय्हमेव, अपलपतीति अत्थो.

उपतिट्ठेय्य सक्यपुत्तानं वड्ढकी, एत्थ च उपट्ठानं नाम उपगमनं. भिक्खुस्स भुञ्जमानस्स पानीयेन वा विधूपनेन वा उपतिट्ठेय्य.

तुय्हं सपते, मय्हं सपते, एत्थ च सपनं नाम सच्चकरणं.

धारयतिप्पयोगे धनिकोयेव सम्पदानं, सुवण्णं ते धारयते, इणं धारयतीति अत्थो. तस्स रञ्ञो मयं नागं धारयाम.

पिहप्पयोगे इच्छितोयेव, देवापि तस्स पिहयन्ति तादिनो, देवापि तेसं पिहयन्ति, सम्बुद्धानं सतीमतं, पत्थेन्तीति अत्थो.

कोधादिअत्थानं पयोगे यं पति कोपो, तस्स कुज्झ महावीर, यदिहं तस्स कुप्पेय्यं.

दुहयति दिसानं मेघो, यो मित्तानं न दुब्भति.

तित्थिया इस्सन्ति समणानं.

दुज्जना गुणवन्तानं उसूयन्ति, का उसूया विजानतं.

राधिक्खप्पयोगे यस्स विपुच्छनं कम्मविख्यापनत्थं, वाधिकारतो दुतिया च. आराधो मे रञ्ञो, रञ्ञो अपरज्झति, राजानं वा अपरज्झति, क्याहं अय्यानं अपरज्झामि, क्याहं अय्ये अपरज्झामि वा.

आयस्मतो उपालित्थेरस्स उपसम्पदापेक्खो उपतिस्सो, आयस्मन्तं वा.

पच्चासुण अनुपतिगिणानं पुब्बकत्ता च सुणोतिस्स धातुस्स पच्चायोगे, गिणस्स च अनुपतियोगे पुब्बस्स कम्मुनो यो कत्ता, सो सम्पदानसञ्ञो होति. यथा – भगवा भिक्खू एतदवोच, एत्थ ‘‘भिक्खू’’ति अकथितकम्मं, ‘‘एत’’न्ति कथितकम्मं, पुब्बस्स वचनकम्मस्स कत्ता भगवा. भिक्खू भगवतो पच्चस्सोसुं, आसुणन्ति बुद्धस्स भिक्खू, तथा भिक्खु जनं धम्मं सावेति, तस्स भिक्खुनो जनो अनुगिणाति, तस्स भिक्खुनो जनो पतिगिणाति, साधुकारदानादिना तं उस्साहयतीति अत्थो.

यो वदेति स कत्ताति, वुत्तं कम्मन्ति वुच्चति;

यो पटिग्गाहको तस्स, सम्पदानं विजानियाति.

आरोचनत्थप्पयोगे यस्स आरोचेति, तं सम्पदानं. आरोचयामि वो भिक्खवे, पटिवेदयामि वो भिक्खवे, आमन्तयामि ते महाराज, आमन्त खो तं गच्छामाति वा. एत्थ च आरोचनसद्दस्स कथनप्पकारत्थत्ता देसनत्थादिप्पयोगेपि चतुत्थी. धम्मं वो देसेस्सामि, देसेतु भन्ते भगवा धम्मं भिक्खूनं, यथा नो भगवा ब्याकरेय्य, निरुत्तिं ते पवक्खामि इच्चादि.

तदत्थे सम्पदानसञ्ञा, चतुत्थी च.

‘‘अतो, वा’’ति च वत्तते.

३०४. आय चतुत्थेकवचनस्स तु.

कारन्ततो लिङ्गम्हा परस्स चतुत्थेकवचनस्स आयादेसो होति वा, सरलोपादि.

बुद्धस्सत्थाय धम्मस्सत्थाय सङ्घस्सत्थाय जीवितं परिच्चजामि, पिण्डपातं पटिसेवामि नेव दवाय न मदाय न मण्डनाय न विभूसनाय, ऊनस्स पारिपूरिया, अत्थाय हिताय सुखाय संवत्तति.

तुमत्थे – लोकानुकम्पाय, लोकमनुकम्पितुन्ति अत्थो. तथा फासुविहाराय.

अलंसद्दस्स अत्था अरहपटिक्खेपा. अरहत्थे – अलं मे रज्जं, अलं भिक्खु पत्तस्स, अक्खधुत्तो पुरिसपुग्गलो नालं दारभरणाय, अलं मल्लो मल्लस्स, अरहति मल्लो मल्लस्स.

पटिक्खेपे – अलं ते इध वासेन, अलं मे हिरञ्ञसुवण्णेन, किं मे एकेन तिण्णेन, किं ते जटाहि दुम्मेध, किं तेत्थ चतुमट्ठस्स.

मञ्ञतिप्पयोगे अनादरे अप्पाणिनि कम्मनियेव – कट्ठस्स तुवं मञ्ञे, कळिङ्गरस्स तुवं मञ्ञे, जीवितं तिणायपि न मञ्ञमानो.

अनादरेति किं? सुवण्णं तं मञ्ञे. अप्पाणिनीति किं? गद्रभं तुवं मञ्ञे.

गत्यत्थकम्मनि वाधिकारतो दुतिया च. अप्पो सग्गाय गच्छति, अप्पो सग्गं गच्छति, निब्बानाय वजन्तिया, मूलाय पटिकस्सेय्य, मूलं पटिकस्सेय्य.

आसीसनत्थे आयुभद्दकुसलादियोगेयेव, आयस्मतो दीघायु होतु, ‘‘तोतिता सस्मिंनासू’’ति न्तुस्स सविभत्तिस्स तो आदेसो. भद्दं भवतो होतु, कुसलं भवतो होतु, अनामयं भवतो होतु, सुखं भवतो होतु, अत्थं भवतो होतु, हितं भवतो होतु, स्वागतं भवतो होतु, सोत्थि होतु सब्बसत्तानं.

सम्मुतिप्पयोगे – साधु सम्मुति मे तस्स भगवतो दस्सनाय.

भिय्यप्पयोगे भिय्योसो मत्ताय.

सत्तमियत्थे आविकरण पातुभवनादियोगे – तुय्हञ्चस्स आविकरोमि, तस्स मे सक्को पातुरहोसि.

सद्दग्गहणेन पहिणादिक्रियायोगे, फासुआदिनामपयोगे च – तस्स पहिणेय्य, भिक्खूनं दूतं पाहेसि, कप्पति समणानं आयोगो, एकस्स दिन्नं द्विन्नं तिण्णं पहोति, उपमं ते करिस्सामि, अञ्जलिं ते पग्गण्हामि. तथा तस्स फासु होति, लोकस्सत्थो, मणिना मे अत्थो, सेय्यो मे अत्थो इच्चादि.

‘‘चतुत्थी’’ति वत्तते.

३०५. नमोयोगादीस्वपि च.

नमोसद्दयोगे, सोत्थिस्वागतादीहि च योगे लिङ्गम्हा चतुत्थीविभत्ति होति. नमो ते बुद्ध वीरत्थु, नमो करोहि नागस्स, नमत्थु बुद्धानं, नमत्थु बोधिया, सोत्थि पजानं, स्वागतं ते महाराज, अथो ते अदुरागतं.

‘‘काले, भविस्सती’’ति च वत्तते.

३०६. भाववाचिम्हि चतुत्थी.

भाववाचिम्हि चतुत्थीविभत्ति होति भविस्सतिकाले. भवनं भावो. पच्चिस्सते, पचनं वा पाको, पाकाय वजति, पचितुं गच्छतीति अत्थो. एवं भोगाय वजति इच्चादि.

कस्मिं अत्थे पञ्चमी?

३०७. अपादाने पञ्चमी.

किमपादानं?

३०८. यस्मादपेति भयमादत्ते वा तदपादानं.

यस्मा वा अवधितो अपेति, यस्मा वा भयहेतुतो भयं भवति, यस्मा वा अक्खातारा विज्जं आददाति, तं कारकं अपादानसञ्ञं होति. अपनेत्वा इतो आददातीति अपादानं.

तं पन तिविधं विसयभेदेन निद्दिट्ठविसयं, उपात्तविसयं, अनुमेय्यविसयञ्चाति.

अपादानसञ्ञाविसयस्स क्रियाविसेसस्स निद्दिट्ठत्ता निद्दिट्ठविसयं. यथा – गामा अपेन्ति मुनयो, नगरा निग्गतो राजा.

एत्थ च ‘‘पापा चित्तं निवारये, पापा निवारेन्ती’’तिआदीसु यदिपि कायसंयोगपुब्बकापगमनं नत्थि, तथापि चित्तसंयोगपुब्बकस्स अपगमनस्स सम्भवतो इमिना च अपादानसञ्ञा.

यत्थ पन अपगमनक्रियं उपात्तं अज्झाहटं विसयं कत्वा पवत्तति, तं उपात्तविसयं. यथा – वलाहका विज्जोतते विज्जु, कुसूलतो पचतीति. एत्थ च ‘‘वलाहका निक्खम्म, कुसूलतो अपनेत्वा’’ति च पुब्बक्रिया अज्झाहरीयति.

अनुमेय्यविसयं यथा – माथुरा पाटलिपुत्तकेहि अभिरूपा. एत्थ हि केनचि गुणेन उक्कंसीयन्तीति अनुमेय्योव क्रियाविसेसो. इध पन दूरन्तिकादिसुत्ते विभत्तग्गहणेन अपादानसञ्ञा.

वुत्तञ्च

‘‘निद्दिट्ठविसयं किञ्चि, उपात्तविसयं तथा;

अनुमेय्यविसयञ्चाति, अपादानं तिधा मत’’न्ति.

तदेव चलाचलवसेन दुविधम्पि होति.

चलं यथा – धावता हत्थिम्हा पतितो अङ्कुसधारी.

अचलं यथा – पब्बता ओतरन्ति वनचरा.

भयहेतुम्हि – चोरा भयं जायति, तण्हाय जायती भयं, पापतो उत्तसति, अक्खातरि – उपज्झाया सिक्खं गण्हाति, आचरियम्हा अधीते, आचरियतो सुणाति.

‘‘अपादान’’न्ति अधिकारो.

३०९. धातुनामानमुपसग्गयोगादीस्वपि च.

धातवो च नामानि च धातुनामानि, तेसं अविहितलक्खणानं धातुनामानं पयोगे, उपसग्गयोगे च आदिसद्देन निपातयोगे च तंयुत्तं कारकं अपादानसञ्ञं होति.

धातुप्पयोगे ताव – पराजियोगे यो असय्हो, पभूयोगे पभवो, जनियोगे जायमानस्स पकति च. यथा – बुद्धस्मा पराजेन्ति अञ्ञतित्थिया. हिमवता पभवन्ति पञ्च महानदियो, अनवतत्तम्हा महासरा पभवन्ति, अचिरवतिया पभवन्ति कुन्नदियो. कामतो जायती सोको, यस्मा सो जायते गिनि, उरस्मा जातो पुत्तो, कम्मतो जातं इन्द्रियं.

नामप्पयोगे अञ्ञत्थितरादीहि युत्ते – नाञ्ञत्र दुक्खा सम्भोति, नाञ्ञं दुक्खा निरुज्झति, ततो अञ्ञेन कम्मेन, ततो इतरं, उभतो सुजातो पुत्तो इच्चादि.

उपसग्गयुत्तेसु अपपरीहि वज्जनत्थेहि योगे, मरियादाभिविधिअत्थे आयोगे पतिना पतिनिधिपतिदानत्थेन योगे च. यथा – अपसालाय आयन्ति वाणिजा, सालं वज्जेत्वाति अत्थो. तथा परिपब्बता देवो वस्सति, पब्बतं वज्जेत्वाति अत्थो. मरियादायं – आपब्बता खेत्तं. अभिविधिम्हि – आब्रह्मलोका सद्दो अब्भुग्गच्छति, ब्रह्मलोकं अभिब्यापेत्वाति अत्थो. पतिनिधिम्हि – बुद्धस्मा पति सारिपुत्तो धम्मदेसनाय आलपति तेमासं. पतिदाने – घतमस्स तेलस्मा पति ददाति, कनकमस्स हिरञ्ञस्मा पति ददाति.

निपातयुत्तेसु रिते नाना विनादीहि योगे – रिते सद्धम्मा कुतो सुखं लभति. ते भिक्खू नानाकुला पब्बजिता. विना सद्धम्मा नत्थञ्ञो कोचि नाथो लोके विज्जति. अरियेहि पुथगेवायं जनो, याव ब्रह्मलोका सद्दो अब्भुग्गच्छति.

अपिग्गहणेन कम्मापादानकारकमज्झेपि पञ्चमी कालद्धानेहि, पक्खस्मा विज्झति मिगं लुद्दको, इतो पक्खस्मा मिगं विज्झतीति वुत्तं होति. एवं मासस्मा भुञ्जति भोजनं, कोसा विज्झति कुञ्जरं.

सद्दग्गहणेन पभुत्यादिअत्थे, तदत्थप्पयोगे च – यतोहं भगिनि अरियाय जातिया जातो, यतो सरामि अत्तानं, यतो पत्तोस्मि विञ्ञुतं, यत्वाधिकरणमेनं, यतो पभुति, यतो पट्ठाय, ततो पट्ठाय इच्चादि.

३१०. रक्खणत्थानमिच्छितं.

रक्खणत्थानं धातूनं पयोगे यं इच्छितं, तं कारकं अपादानसञ्ञं होति, काराधिकारतो अनिच्छितञ्च. रक्खणञ्चेत्थ निवारणं, तायनञ्च. काके रक्खन्ति तण्डुला, यवा पटिसेधेन्ति गावो.

अनिच्छितं यथा – पापा चित्तं निवारये, पापानिवारेन्ति, राजतो वा चोरतो वा अग्गितो वा उदकतो वा नानाभयतो वा नानारोगतो वा नानाउपद्दवतो वा आरक्खं गण्हन्तु.

‘‘इच्छित’’मिति वत्तते.

३११. येन वा’दस्सनं.

येन अदस्सनमिच्छितं अन्तरधायन्तेन, तं कारकं अपादानसञ्ञं होति वा, अन्तरधानेवायं. उपज्झाया अन्तरधायति सिस्सो, निलीयतीति अत्थो. मातापितूहि अन्तरधायति पुत्तो.

वाति किं? जेतवने अन्तरहितो. येनाति किं? यक्खो तत्थेव अन्तरधायति.

३१२. दूरन्तिकद्धकालनिम्मानत्वालोपदिसायोगविभत्तारप्पयोग सुद्धप्पमोचन हेतु विवित्तप्पमाण पुब्बयोग बन्धन गुणवचन पञ्ह कथनथोकाकत्तूसु च.

दूरत्थे, अन्तिकत्थे, अद्धनिम्माने, कालनिम्माने, त्वालोपे, दिसायोगे, विभत्ते, आरतिप्पयोगे, सुद्धत्थप्पयोगे, पमोचनत्थप्पयोगे, हेत्वत्थे, विवित्तत्थप्पयोगे, पमाणत्थे, पुब्बयोगे, बन्धनत्थप्पयोगे, गुणवचने, पञ्हे, कथने, थोकत्थे, अकत्तरि च यदवधिभूतं, हेतुकम्मादिभूतञ्च, तं कारकं अपादानसञ्ञं होति, सद्देन यथायोगं दुतिया, ततिया, छट्ठी च.

त्थ च दूरन्तिकञ्च दूरन्तिकत्थञ्चाति दूरन्तिकन्ति सरूपेकसेसं कत्वा वुत्तन्ति दट्ठब्बं, तेन दूरन्तिकत्थप्पयोगे, तदत्थे च अपादानसञ्ञो होति.

दूरत्थप्पयोगे ताव – कीवदूरो इतो नळकारगामो, ततो हवे दूरतरं वदन्ति, गामतो नातिदूरे. आरका ते मोघपुरिसा इमस्मा धम्मविनया, आरका तेहि भगवा. दूरत्थे – दूरतोव नमस्सन्ति, अद्दस दूरतोव आगच्छन्तं.

अन्तिकत्थप्पयोगे – अन्तिकं गामा, आसन्नं गामा, समीपं गामा, गामस्स समीपन्ति अत्थो.

दुतिया, ततिया च, दूरं गामं आगतो, दूरेन गामेन आगतो, दूरतो गामा आगतोति अत्थो. दूरं गामेन वा. अन्तिकं गामं आगतो, अन्तिकं गामेन वा, आसन्नं गामं, आसन्नं गामेन वा इच्चादि.

अद्धकालनिम्माने निम्मानं नाम परिमाणं, तस्मिं गम्यमाने – इतो मथुराय चतूसु योजनेसु सङ्कस्सं, राजगहतो पञ्चचत्तालीसयोजनमत्थके सावत्थि.

कालनिम्माने – इतो एकनवुतिकप्पमत्थके विपस्सी भगवा लोके उदपादि, इतो वस्ससहस्सच्चयेन बुद्धो लोके उप्पज्जिस्सति.

त्वापच्चयन्तस्स लोपो नाम तदत्थसम्भवेपि अविज्जमानता, तस्मिं त्वालोपे कम्माधिकरणेसु – पासादा सङ्कमेय्य, पासादं अभिरुहित्वा सङ्कमेय्याति अत्थो. तथा हत्थिक्खन्धा सङ्कमेय्य, अभिधम्मा पुच्छन्ति, अभिधम्मं सुत्वा वा, अभिधम्मा कथयन्ति, अभिधम्मं पठित्वा वा, आसना वुट्ठहेय्य, आसने निसीदित्वा वा.

दिसत्थवाचीहि योगे, दिसत्थे च – इतो सा पुरिमा दिसा, इतो सा दक्खिणा दिसा, इतो सा पच्छिमा दिसा, इतो सा उत्तरा दिसा, अवीचितो उपरिभवग्गा, उद्धं पादतला, अधो केसमत्थका इच्चादि. दिसत्थे – पुरत्थिमतो दक्खिणतोतिआदि. एत्थ पन सत्तमियत्थे तोपच्चयोपि भविस्सति.

विभत्तं नाम सयं विभत्तस्सेव तदञ्ञतो गुणेन विभजनं, तस्मिं विभत्ते – यतो पणीततरो वा विसिट्ठतरो वा नत्थि, अत्तदन्तो ततो वरं. किञ्चापि दानतो सीलमेव वरं, ततो मया सुता अस्सुतमेव बहुतरं, सीलमेव सुता सेय्यो. छट्ठी च, छन्नवुतीनं पासण्डानं पवरं यदिदं सुगतविनयो.

आरतिप्पयोगो नाम विरमणत्थसद्दप्पयोगो. तत्थ – असद्धम्मा आरति, विरति पापा, पाणातिपाता वेरमणी, अदिन्नादाना पटिविरतो, अप्पटिविरतो मुसावादा.

सुद्धत्थप्पयोगे – लोभनीयेहि धम्मेहि सुद्धो असंसट्ठो, मातितो च पितितो च सुद्धो अनुपक्कुट्ठो अगरहितो.

पमोचनत्थप्पयोगे – परिमुत्तो दुक्खस्माति वदामि, मुत्तो मारबन्धना, न ते मुच्चन्ति मच्चुना, मुत्तोहं सब्बपासेहि.

हेत्वत्थे, सरूपेकसेसस्स गहितत्ता हेत्वत्थप्पयोगे च सब्बनामतो – कस्मा नु तुम्हं दहरा न मीयरे, कस्मा इधेव मरणं भविस्सति, कस्मा हेतुना, यस्मा च कम्मानि करोन्ति, यस्मा तिह भिक्खवे, तस्मा तिह भिक्खवे एवं सिक्खितब्बं, तस्मा बुद्धोस्मि ब्राह्मण, यस्मा कारणा, तस्मा कारणा, किं कारणा. दुतिया, छट्ठी च, किं कारणं, तं किस्स हेतु, किस्स तुम्हे किलमथ.

केन हेतुना, केन कारणेन, येन मिधेकच्चे सत्ता, तेन निमित्तेन, तेन वुत्तमिच्चादीसु ‘‘हेत्वत्थे चा’’ति ततिया.

विवित्तं नाम विवेचनं, तदत्थप्पयोगे – विवित्तो पापका धम्मा, विविच्चेव कामेहि, विविच्च अकुसलेहि धम्मेहि.

पमाणत्थे ततिया च, आयामतो च वित्थारतो च योजनं, गम्भीरतो च पुथुलतो च योजनं चन्दभागाय परिमाणं, परिक्खेपतो नवयोजनसतपरिमाणो मज्झिमपदेसो.

दीघसो नव विदत्थियो सुगतविदत्थिया पमाणिका कारेतब्बा.

एत्थ च ‘‘स्माहिस्मिंन’’मिच्चादितो ‘‘स्मा’’ति च ‘‘सो, वा’’ति च वत्तमाने

३१३. दीघोरेहि.

दीघ ओरइच्चेतेति स्मावचनस्स सोआदेसो होति वा.

दीघसो, दीघम्हा वा, [ओरसो, ओरम्हा वा] ततिया च, योजनं आयामेन, योजनं वित्थारेन, योजनं उब्बेधेन सासपरासि.

पठमत्थवाचकेन पुब्बसद्देन योगो पुब्बयोगो, एत्थ च पुब्बग्गहणं अदिसत्थवुत्तिनो पुब्बादिग्गहणस्सुपलक्खणन्ति दट्ठब्बं, तेन परादियोगेपि. यथा – पुब्बेव मे भिक्खवे सम्बोधा, इतो पुब्बेनाहोसि, ततो परं पच्चन्तिमा जनपदा, धातुलिङ्गेहि परा पच्चया, ततो अपरेन समयेन, ततो उत्तरिम्पि इच्चादि.

बन्धनत्थप्पयोगे बन्धनहेतुम्हि इणे पञ्चमी, ततिया च होति, सतस्मा बद्धो नरो रञ्ञा, सतेन वा बद्धो नरो.

फलसाधनहेतुभूतस्स गुणस्स वचनं गुणवचनं, तस्मिं गुणवचने पञ्चमी, ततिया च, इस्सरिया जनं रक्खति राजा, इस्सरियेन वा, सीलतो नं पसंसन्ति, सीलेन वा, पञ्ञाय विमुत्तिमनो इच्चादि.

पञ्हकथनेसु – कुतोसि त्वं, कुतो भवं, पाटलिपुत्ततो. एत्थ च कथनं नाम विस्सज्जनं.

थोकत्थे असत्ववचने करणे ततिया च, थोका मुच्चति, थोकेन मुच्चति वा, अप्पमत्तका मुच्चति, अप्पमत्तकेन वा, किच्छा मुच्चति, किच्छेन वा.

अकत्तरि अकारके ञापकहेतुम्हि – कम्मस्स कतत्ता उपचितत्ता उस्सन्नत्ता विपुलत्ता उप्पन्नं होति चक्खुविञ्ञाण, ताविदं नामरूपं अहेतुकं सब्बत्थ सब्बदा सब्बेसञ्च एकसदिसभावापत्तितो.

हुत्वा अभावतो निच्चा, उदयब्बयपीळना;

दुक्खा अवसवत्तित्ता, अनत्ताति तिलक्खणं.

‘‘पञ्चमी’’ति वत्तते.

३१४. कारणत्थे च.

करोति अत्तनो फलन्ति कारणं, कारकहेतु [जनकहेतु], तस्मिं कारणत्थे च पञ्चमीविभत्ति होति, विकप्पेनायं, हेत्वत्थे ततियाय च विहितत्ता, अननुबोधा अप्पटिवेधा चतुन्नं अरियसच्चानं यथाभूतं अदस्सना एवमिदं दीघमद्धानं सन्धावितं संसरितं, अविज्जापच्चया सङ्खारा, सङ्खारपच्चया विञ्ञाणं, अविज्जाय त्वेव असेसविरागनिरोधा सङ्खारनिरोधो, सङ्खारनिरोधा विञ्ञाणनिरोधो, विञ्ञाणनिरोधा इच्चादि.

कस्मिं अत्थे छट्ठी?

३१५. सामिस्मिं छट्ठी.

को च सामी?

३१६. यस्स वा परिग्गहो तं सामी.

परिग्गय्हतीति परिग्गहो, यो यस्स परिग्गहो आयत्तो सम्बन्धी, तं पति सो अत्थो सामिसञ्ञो होति. वाग्गहणेन सामितब्ब रुजादियोगेपि.

एत्थ च क्रियाभिसम्बन्धाभावा न कारकता सम्भवति. सामिभावो हि क्रियाकारकभावस्स फलभावेन गहितो, तथा हि ‘‘रञ्ञो पुरिसो’’ति वुत्ते यस्मा राजा ददाति, पुरिसो च पतिग्गण्हाति, तस्मा ‘‘राजपुरिसो’’ति विञ्ञायति. एवं यो यस्स आयत्तो सेवकादिभावेन वा भण्डभावेन वा समीप समूहावयवविकार कारियअवत्था जाति गुण क्रियादिवसेन वा, तस्स सब्बस्सापि सो सम्बन्धाधारभूतो विसेसनट्ठानी आगमीवसेन तिविधोपि अत्थो सामी नामाति गहेतब्बो.

वुत्तञ्च

‘‘क्रियाकारकसञ्जातो,

अस्सेदं भावहेतुको;

सम्बन्धो नाम सो अत्थो,

तत्थ छट्ठी विधीयते.

पारतन्त्यञ्हि सम्बन्धो,

तत्थ छट्ठी भवेतितो;

उपाधिट्ठाना गमितो,

न विसेस्यादितो तितो’’ति.

विसेसनतो ताव – रञ्ञो पुरिसोति, एत्थ च राजा पुरिसं अञ्ञसामितो विसेसेति निवत्तेतीति विसेसनं, पुरिसो तेन विसेसीयतीति विसेसितब्बो, एवं सब्बत्थ विसेसितब्बयोगे विसेसनतोव छट्ठी.

भण्डेन सम्बन्धे – पहूतं मे धनं सक्क, एतस्स पटिवीसो, भिक्खुस्स पत्तचीवरं.

समीपसम्बन्धे – अम्बवनस्स अविदूरे, निब्बानस्सेव सन्तिके.

समूहसम्बन्धे – सुवण्णस्स रासि, भिक्खूनं समूहो.

अवयवसम्बन्धे – मनुस्सस्सेव ते सीसं, रुक्खस्स साखा.

विकारसम्बन्धे – सुवण्णस्स विकति, भट्ठधञ्ञानं सत्तु.

कारियसम्बन्धे – यवस्स अङ्कुरो, मेघस्स सद्दो, पुत्तापि तस्स बहवो, कम्मानं फलं विपाको.

अवत्थासम्बन्धे – खन्धानं पातुभावो, खन्धानं जरा, खन्धानं भेदो.

जातिसम्बन्धे – मनुस्सस्स भावो, मनुस्सानं जाति.

गुणसम्बन्धे – सुवण्णस्स वण्णो, वण्णो न खीयेथ तथागतस्स, बुद्धस्स गुणघोसो, पुप्फानं गन्धो, फलानं रसो, चित्तस्स फुसना, सिप्पिकानं सतं नत्थि, तिलानं मुट्ठि, तेसं समायोगो, सन्धिनो विमोक्खो, तथागतस्स पञ्ञापारमिं आरब्भ, पुब्बचरियं वा, सुखं ते, दुक्खं ते, चेतसो परिवितक्को उदपादि, पञ्ञाय पटुभावो, रूपस्स लहुता, रूपस्स मुदुता, रूपस्स उपचयो.

क्रियासम्बन्धे – पादस्स उक्खिपनं, पादस्स अवक्खेपनं वा, हत्थस्स समिञ्जनं, पादानं पसारणं, धातूनं गमनं, धातूनंयेव ठानं, निसज्जा, सयनं वा. तथा तस्स नामगोत्तादि, तस्स कारणं, तस्स मातापितरो, तस्स पुरतो पातुरहोसि, तस्स पच्छतो, नगरस्स दक्खिणतो, वस्सानं ततिये मासे, न तस्स उपमा, कुवेरस्स बलि इच्चादि.

ठानितो – यमेदन्तस्सादेसो, ओ अवस्स.

आगमितो – पुथस्सागमो इच्चादि.

सामियोगे – देवानमिन्दो, मिगानं राजा.

तब्ब रुजादियोगे – महासेनापतीनं उज्झापेतब्बं विकन्दितब्बं विरवितब्बं, देवदत्तस्स रुजति, तस्स रोगो उप्पज्जति, रजकस्स वत्थं ददाति, मुसावादस्स ओत्तप्पं इच्चादि.

‘‘क्वचि, ततियासत्तमीन’’न्ति च वत्तते.

३१७. छट्ठी च.

ततियासत्तमीनमत्थे क्वचि छट्ठीविभत्ति होति.

यजस्स करणे – पुप्फस्स बुद्धं यजति, पुप्फेन वा, घतस्स अग्गिं जुहोति.

सुहितत्थयोगे – पत्तं ओदनस्स पूरेत्वा, ओदनेनाति अत्थो. इममेव कायं पूरं नानप्पकारस्स असुचिनो पच्चवेक्खति, पूरं हिरञ्ञसुवण्णस्स, पूरति बालो पापस्स.

तुल्यत्थकिमलमादियोगे – पितुस्स तुल्यो, पितरा वा तुल्यो, मातु सदिसो, मातरा सदिसो वा, किं तस्स च तुट्ठस्स, किं तेन तुट्ठेनाति अत्थो. अलं तस्स च तुट्ठस्स.

कत्तरि कितप्पच्चययोगे – सोभना कच्चायनस्स कति, कच्चायनेन वा, रञ्ञो सम्मतो, रञ्ञा वा, एवं रञ्ञो पूजितो, रञ्ञो सक्कतो, रञ्ञो अपचितो, रञ्ञो मानितो, अमतं तेसं भिक्खवे अपरिभुत्तं, येसं कायगतासति अपरिभुत्ता इच्चादि.

सत्तमियत्थे कुसलादियोगे – कुसला नच्चगीतस्स सिक्खिता चातुरित्थियो, कुसलो त्वं रथस्स अङ्गपच्चङ्गानं, कुसलो मग्गस्स, कुसलो अमग्गस्स, सन्ति हि भन्ते उळारा यक्खा भगवतो पसन्ना, दिवसस्स तिक्खत्तुं, दिवसे तिक्खत्तुं वा, मासस्स द्विक्खत्तुं इच्चादि.

‘‘क्वचि, छट्ठी’’ति च वत्तते.

३१८. दुतियापञ्चमीनञ्च.

दुतियापञ्चमीनमत्थे च क्वचि छट्ठीविभत्ति होति.

दुतियत्थे कम्मनि कितकयोगे – तस्स भवन्ति वत्तारो, सहसा कम्मस्स कत्तारो, अमतस्स दाता, भिन्नानं सन्धाता, सहितानं अनुप्पदाता, बोधेता पजाय, कम्मस्स कारको नत्थि, विपाकस्स च वेदको, अविसंवादको लोकस्स, पापानं अकरणं सुखं, चतुन्नं महाभूतानं उपादाय पसादो, अच्छरियो अरजकेन वत्थानं रागो, अच्छरियो अगोपालकेन गावीनं दोहो.

तथा सरिच्छादीनं कम्मनि – मातु सरति, मातरं सरति, न तेसं कोचि सरति, सत्तानं कम्मप्पच्चया, पुत्तस्स इच्छति, पुत्तमिच्छति.

करोतिस्स पतियतने च – पतियतनं अभिसङ्खारो, उदकस्स पतिकुरुते, उदकं पतिकुरुते, कण्डस्स पतिकुरुते, कण्डं पतिकुरुते.

पञ्चमियत्थे परिहानिभयत्थयोगे – अस्सवनता धम्मस्स परिहायन्ति, किं नु खो अहं तस्स सुखस्स भायामि, सब्बे तसन्ति दण्डस्स, सब्बे भायन्ति मच्चुनो, भीतो चतुन्नं आसिविसानं इच्चादि.

क्वचीति किं? गम्भीरञ्च कथं कत्ता, कालेन धम्मिं कथं भासिता होति, परेसं पुञ्ञानि अनुमोदिता, बुज्झिता सच्चानि, कटं कारको, पसवो घातको.

तथा न निट्ठादीसु च – सुखकामी विहारं कतो, रथं कतवन्तो, रथं कतावी, कटं कत्वा, कटं करोन्तो, कटं करानो, कटं कुरुमानो इच्चादि.

कस्मिं अत्थे सत्तमी?

३१९. ओकासे सत्तमी.

ओकासकारके सत्तमीविभत्ति होति.

को च ओकासो?

३२०. योधारो तमोकासं.

आधारीयति अस्मिन्ति आधारो, अधिकरणं. कत्तुकम्मसमवेतानं निसज्जपचनादिक्रियानं पतिट्ठानट्ठेन यो आधारो, तं कारकं ओकाससञ्ञं होति.

कटे निसीदति देवदत्तो, थालियं ओदनं पचति. एत्थ हि देवदत्ततण्डुलानं कत्तुकम्मानं धारणतो तंसमवेतं आसनपचनसङ्खातं क्रियं धारेति नाम.

सो पनायमोकासो चतुब्बिधो ब्यापिको ओपसिलेसिको सामीपिको वेसयिकोति.

तत्थ ब्यापिको नाम यत्थ सकलोपि आधारभूतो अत्थो आधेय्येन पत्थटो होति, यस्मिञ्च आधेय्यभूतं किञ्चि ब्यापेत्वा तिट्ठति, तं यथा – तिलेसु तेलं अत्थि, खीलेसु जलं, दधिम्हि सप्पीति.

ओपसिलेसिको नाम पच्चेकसिद्धानं भावानं यत्थ उपसिलेसेन उपगमो होति, यस्मिञ्च आधेय्यो उपसिलिस्सति अल्लीयित्वा तिट्ठति, तं यथा – आसने निसिन्नो सङ्घो, थालियं ओदनं पचति, घटेसु उदकं अत्थि, दूरे ठितो, समीपे ठितोति.

सामीपिको नाम यत्थ समीपे समीपिवोहारं कत्वा तदायत्तवुत्तितादीपनत्थं आधारभावो विकप्पीयति, तं यथा – गङ्गायं घोसो वसति, गङ्गाय समीपे वजो वसतीति अत्थो. भगवा सावत्थियं विहरति जेतवने, सावत्थिया समीपेति अत्थो.

वेसयिको नाम यत्थ अञ्ञत्थाभाववसेन, देसन्तरावच्छेदवसेन वा आधारभावो परिकप्पो, तं यथा – आकासे सकुणा पक्खन्ति, भूमीसु मनुस्सा चरन्ति, जलेसु मच्छा, पादेसु पतितो, पापस्मिं रमती मनो, पसन्नो बुद्धसासने, पञ्ञाय साधु, विनये निपुणो, मातरि साधु, पितरि निपुणो इच्चादि.

सब्बोपि चायमाधारो पधानवसेन वा परिकप्पितवसेन वा क्रियाय पतिट्ठा भवतीति ओकासोत्वेव वुत्तोति वेदितब्बो.

वुत्तञ्चेतं

‘‘किरिया कत्तुकम्मानं,

यत्थ होति पतिट्ठिता;

‘ओकासो’ति पवुत्तो सो,

चतुधा ब्यापिकादितो.

ब्यापिको तिलखीरादि,

कटो ओपसिलेसिको;

सामीपिको तु गङ्गादि,

आकासो विसयो मतो’’ति.

‘‘छट्ठी, सत्तमी’’ति च अधिकारो.

३२१. सामिस्सराधिपतिदायादसक्खीपतिभूपसूतकुसलेहि च.

सामी इस्सर अधिपति दायाद सक्खिपतिभू पसूत कुसलइच्चेतेहि योगे छट्ठीविभत्ति होति, सत्तमी च. उभयत्थं वचनं.

गवं सामि, गोसु सामि, गवं इस्सरो, गोसु इस्सरो, गवं अधिपति, गोसु अधिपति, गवं दायादो, गोसु दायादो, गवं सक्खि, गोसु सक्खि, गवं पतिभू, गोसु पतिभू, गवं पसूतो, गोसु पसूतो, गवं कुसलो, गोसु कुसलो.

३२२. निद्धारणे च.

नीहरित्वा धारणं निद्धारणं, जाति गुण क्रिया नामेहि समुदायतो एकदेसस्स पुथक्करणं, तस्मिं निद्धारणत्थे गम्यमाने ततो समुदायवाचिलिङ्गम्हा छट्ठीविभत्ति होति, सत्तमी च.

मनुस्सानं खत्तियो सूरतमो, मनुस्सेसु खत्तियो सूरतमो, कण्हा गावीनं सम्पन्नखीरतमा, कण्हा गावीसु सम्पन्नखीरतमा, अद्धिकानं धावन्तो सीघतमो, अद्धिकेसु धावन्तो सीघतमो, आयस्मा आनन्दो अरहतं अञ्ञतरो अहोसि, अरहन्तेसु वा इच्चादि.

३२३. अनादरे च.

अनादरे गम्यमाने भाववता लिङ्गम्हा छट्ठीविभत्ति होति, सत्तमी च. अकामकानं मातापितूनं रुदन्तानं पब्बजि, मातापितूसु रुदन्तेसु पब्बजि.

आकोटयन्तो सो नेति,

सिविराजस्स पेक्खतो;

मच्चु गच्छति आदाय,

पेक्खमाने महाजने.

३२४. कम्मकरणनिमित्तत्थेसु सत्तमी.

कम्मकरणनिमित्तइच्चेतेस्वत्थेसु लिङ्गम्हा सत्तमीविभत्ति होति.

कम्मत्थे – भिक्खूसु अभिवादेन्ति, मुद्धनि चुम्बित्वा, पुरिसस्स बाहासु गहेत्वा.

करणत्थे – हत्थेसु पिण्डाय चरन्ति, पत्तेसु पिण्डाय चरन्ति, पथेसु गच्छन्ति, सोपि मं अनुसासेय्य, सम्पटिच्छामि मत्थके.

निमित्तत्थे – दीपि चम्मेसु हञ्ञते, कुञ्जरो दन्तेसु हञ्ञते, अणुमत्तेसु वज्जेसु भयदस्सावी, सम्पजानमुसावादे पाचित्तियं, मुसावादनिमित्तं मुसावादप्पच्चयाति अत्थो.

‘‘सत्तमी’’ति अधिकारो.

३२५. सम्पदाने च.

सम्पदानत्थे च लिङ्गम्हा सत्तमीविभत्ति होति. सङ्घे दिन्नं महप्फलं, सङ्घे गोतमि देहि, सङ्घे ते दिन्ने अहञ्चेव पूजितो भविस्सामि.

या पलालमयं मालं, नारी दत्वान चेतिये;

अलत्थ कञ्चनमयं, मालं बोज्झङ्गिकञ्च सा.

३२६. पञ्चम्यत्थे च.

पञ्चम्यत्थे च लिङ्गम्हा सत्तमीविभत्ति होति. कदलीसु गजे रक्खन्ति.

३२७. कालभावेसु च.

कालो नाम निमेस खण लय मुहुत्त पुब्बण्हादिको, भावो नाम क्रिया, सा चेत्थ क्रियन्तरूपलक्खणाव अधिप्पेता, तस्मिं कालत्थे च भावलक्खणे भावत्थे च लिङ्गम्हा सत्तमीविभत्ति होति.

काले – पुब्बण्हसमये गतो, सायन्हसमये आगतो, अकाले वस्सति तस्स, काले तस्स न वस्सति, फुस्समासम्हा तीसु मासेसु वेसाखमासो, इतो सतसहस्सम्हि, कप्पे उप्पज्जि चक्खुमा.

भावेनभावलक्खणे – भिक्खुसङ्घेसु भोजीयमानेसु गतो, भुत्तेसु आगतो, गोसु दुय्हमानासु गतो, दुद्धासु आगतो, जायमाने खो सारिपुत्त बोधिसत्ते अयं दससहस्सिलोकधातु संकम्पि सम्पकम्पि सम्पवेधि.

पासाणा सक्खरा चेव, कठला खाणुकण्टका;

सब्बे मग्गा विवज्जेन्ति, गच्छन्ते लोकनायके.

इमस्मिं सति इदं होति इच्चादि.

३२८. उपाझाधिकिस्सरवचने.

द्विपदमिदं. अधिकत्थे, इस्सरत्थे च वत्तमानेहि उपअधिइच्चेतेहि योगे अधिकिस्सरवचने गम्यमाने लिङ्गम्हा सत्तमीविभत्ति होति.

अधिकवचने – उप खारियं दोणो, खारिया दोणो अधिकोति अत्थो. तथा उप निक्खे कहापणं, अधि देवेसु बुद्धो, सम्मुतिउपपत्तिविसुद्धिदेवसङ्खातेहि तिविधेहिपि देवेहि सब्बञ्ञू बुद्धोव अधिकोति अत्थो.

इस्सरवचने – अधि ब्रह्मदत्ते पञ्चाला, ब्रह्मदत्तिस्सरा पञ्चालाति अत्थो.

३२९. मण्डितुस्सुक्केसु ततिया च.

मण्डितउस्सुक्कइच्चेतेस्वत्थेसु गम्यमानेसु लिङ्गम्हा ततियाविभत्ति होति, सत्तमी च. मण्डितसद्दो पनेत्थ पसन्नत्थवाचको, उस्सुक्कसद्दो सईहत्थो. ञाणेन पसन्नो, ञाणस्मिं पसन्नो, ञाणेन उस्सुक्को, ञाणस्मिं उस्सुक्को सप्पुरिसो.

कारकं छब्बिधं सञ्ञा-वसा छब्बीसतीविधं;

पभेदा सत्तधा कम्मं, कत्ता पञ्चविधो भवे.

करणं दुविधं होति, सम्पदानं तिधा मतं;

अपादानं पञ्चविधं, आधारो तु चतुब्बिधो.

विभत्तियो पन पच्चत्तवचनादिवसेन अट्ठविधा भवन्ति. यथाह

‘‘पच्चत्तमुपयोगञ्च, करणं सम्पदानियं;

निस्सक्कं सामिवचनं, भुम्मालपनमट्ठम’’न्ति.

इति पदरूपसिद्धियं कारककण्डो

ततियो.

४. समासकण्ड

अथ नाममेव अञ्ञमञ्ञसम्बन्धीनं समासोति नामनिस्सितत्ता, सयञ्च नामिकत्ता नामानन्तरं समासो वुच्चते.

सो च सञ्ञावसेन छब्बिधो अब्ययीभावो कम्मधारयो दिगु तप्पुरिसो बहुब्बीहि द्वन्दो चाति.

अब्ययीभावसमास

तत्र पठमं अब्ययीभावसमासो वुच्चते;

सो च निच्चसमासोति अस्सपदविग्गहो.

‘‘उपनगरं’’इतीध – उपसद्दतो पठमेकवचनं सि, तस्स उपसग्गपरत्ता ‘‘सब्बासमावुसोपसग्गनिपातादीहि चा’’ति लोपो, नगरसद्दतो छट्ठेकवचनं स, नगरस्स समीपन्ति अञ्ञपदेन विग्गहे –

‘‘नामानं समासो युत्तत्थो’’ति समासविधाने सब्बत्थ वत्तते.

३३०. उपसग्गनिपातपुब्बको अब्ययीभावो.

उपसग्गपुब्बको, निपातपुब्बको च नामिको युत्तत्थो तेहेव अत्तपुब्बकेहि उपसग्गनिपातेहि सह निच्चं समसीयते, सो च समासो अब्ययीभावसञ्ञो होति. इध अब्ययीभावादिसञ्ञाविधायकसुत्तानेव वा सञ्ञाविधानमुखेन समासविधायकानीति दट्ठब्बानि.

तत्थ अब्ययमिति उपसग्गनिपातानं सञ्ञा, लिङ्गवचनभेदेपि ब्ययरहितत्ता, अब्ययानं अत्थं विभावयतीति अब्ययीभावो अब्ययत्थपुब्बङ्गमत्ता, अनब्ययं अब्ययं भवतीति वा अब्ययीभावो. पुब्बपदत्थप्पधानो हि अब्ययीभावो, एत्थ च ‘‘उपसग्गनिपातपुब्बको’’ति वुत्तत्ता उपसग्गनिपातानमेव पुब्बनिपातो.

३३१. नामानं समासो युत्तत्थो.

तेसं नामानं पयुज्जमानपदत्थानं यो युत्तत्थो, सो समाससञ्ञो होति, तदञ्ञं वाक्यमिति रुळ्हं.

नामानि स्यादिविभत्यन्तानि, समस्सतेति समासो, सङ्खिपियतीति अत्थो.

वुत्तञ्हि

‘‘समासो पदसङ्खेपो, पदप्पच्चयसंहितं;

तद्धितं नाम होतेवं, विञ्ञेय्यं तेसमन्तर’’न्ति.

दुविधञ्चस्स समसनं सद्दसमसनमत्थसमसनञ्च, तदुभयम्पि लुत्तसमासे परिपुण्णमेव लब्भति. अलुत्तसमासे पन अत्थसमसनमेव विभत्तिलोपाभावतो, तत्थापि वा एकपदत्तूपगमनतो दुविधम्पि लब्भतेव. द्वे हि समासस्स पयोजनानि एकपदत्तमेकविभत्तित्तञ्चाति.

युत्तो अत्थो युत्तत्तो, अथ वा युत्तो सङ्गतो, सम्बन्धो वा अत्थो यस्स सोयं युत्तत्थो, एतेन सङ्गतत्थेन युत्तत्थवचनेन भिन्नत्थानं एकत्थीभावो समासलक्खणन्ति वुत्तं होति. एत्थ च ‘‘नामान’’न्ति वचनेन ‘‘देवदत्तो पचती’’तिआदीसु आख्यातेन समासो न होतीति दस्सेति. सम्बन्धत्थेन पन युत्तत्थग्गहणेन ‘‘भटो रञ्ञो पुत्तो देवदत्तस्सा’’तिआदीसु अञ्ञमञ्ञानपेक्खेसु, ‘‘देवदत्तस्स कण्हा दन्ता’’तिआदीसु च अञ्ञसापेक्खेसु अयुत्तत्थताय समासो न होतीति दीपेति.

‘‘अत्थवसा विभत्तिविपरिणामो’’ति विपरिणामेन ‘‘युत्तत्थान’’न्ति वत्तते.

३३२. तेसं विभत्तियो लोपा च.

इध पदन्तरेन वा तद्धितप्पच्चयेहि वा आयादिप्पच्चयेहि वा एकत्थीभूता युत्तत्था नाम, तेन ‘‘तेसं युत्तत्थानं समासानं, तद्धितायादिप्पच्चयन्तानञ्च विभत्तियो लोपनीया होन्ती’’ति अत्थो. समासग्गहणाधिकारे पन सति तेसंगहणेन वा तद्धितायादिप्पच्चयन्त विभत्तिलोपो. ग्गहणं ‘‘पभङ्करो’’तिआदीसु लोपनिवत्तनत्थं.

विपरिणामेन ‘‘लुत्तासु, विभत्तीसू’’ति वत्तते, युत्तत्थग्गहणञ्च.

३३३. पकति चस्स सरन्तस्स.

लुत्तासु विभत्तीसु सरन्तस्स अस्स युत्तत्थभूतस्स तिविधस्सपि लिङ्गस्स पकतिभावो होति. सद्देन किंसमुदय इदप्पच्चयतादीसु निग्गहीतन्तस्सपि. निमित्ताभावे नेमित्तकाभावस्स इध अनिच्छितत्ता अयमतिदेसो.

सकत्थविरहेनिध समासस्स च लिङ्गभावाभावा विभत्तुप्पत्तियमसम्पत्तायं नामब्यपदेसातिदेसमाह.

३३४. तद्धितसमासकितका नामंवा’तवेतुनादीसु च.

तद्धितन्ता, कितन्ता, समासा च नाममिव दट्ठब्बा तवेतुन त्वान त्वादिप्पच्चयन्ते वज्जेत्वा. ग्गहणं किच्चप्पच्चयआईइनीइत्थिप्पच्चयन्तादिस्सपि नामब्यपदेसत्थं. इध समासग्गहणं अत्थवतं समुदायानं नामब्यपदेसो समासस्सेवाति नियमत्थन्ति अपरे.

‘‘अब्ययीभावो’’ति वत्तते.

३३५. सो नपुंसकलिङ्गो.

सो अब्ययीभावसमासो नपुंसकलिङ्गोव दट्ठब्बोति नपुंसकलिङ्गत्तं. एत्थ हि सतिपि लिङ्गातिदेसे ‘‘अधिपञ्ञ’’न्तिआदीसु ‘‘अधिञाणं’’न्तिआदि रूपप्पसङ्गो न होति सद्दन्तरत्ता, ‘‘तिपञ्ञ’’न्तिआदीसु वियाति दट्ठब्बं, न चायं अतिदेसो, सुत्ते अतिदेसलिङ्गस्स इवसद्दस्स अदस्सनतो. पुरे विय स्याद्युप्पत्ति.

‘‘क्वची’’ति वत्तते.

३३६. अं विभत्तीनमकारन्ता अब्ययीभावा.

तस्मा अकारन्ता अब्ययीभावा परासं विभत्तीनं क्वचि अं होति, सेसं नेय्यं.

तं उपनगरं, नगरस्स समीपं तिट्ठतीति अत्थो. तानि उपनगरं, आलपनेपेवं, तं उपनगरं पस्स, तानि उपनगरं.

पञ्चम्यायमम्भावो, क्वचीति अधिकारतो;

ततियासत्तमीछट्ठी-नन्तु होति विकप्पतो.

तेन उपनगरं कतं, उपनगरेन वा, तेहि उपनगरं, उपनगरेहि वा, तस्स उपनगरं देहि, तेसं उपनगरं, उपनगरा आनय, उपनगरम्हा उपनगरस्मा, उपनगरेहि, उपनगरं सन्तकं, उपनगरस्स वा, तेसं उपनगरं, उपनगरानं वा, उपनगरं निधेहि, उपनगरम्हि उपनगरस्मिं, उपनगरं उपनगरेसु वा. एवं उपकुम्भं.

अभावे – दरथानं अभावो निद्दरथं, निम्मसकं.

पच्छाअत्थे – रथस्स पच्छा अनुरथं, अनुवातं.

योग्गतायं – यथासरूपं, अनुरूपं, रूपयोग्गन्ति अत्थो.

विच्छायं – अत्तानमत्तानं पति पच्चत्तं, अद्धमासं अद्धमासं अनु अन्वद्धमासं.

अनुपुब्बियं – जेट्ठानं अनुपुब्बो अनुजेट्ठं.

पटिलोमे – सोतस्स पटिलोमं पटिसोतं, पटिपथं, पतिवातं, अत्तानं अधिकिच्च पवत्ता अज्झत्तं.

परियादाभिविधीसु आपाणकोटिया आपाणकोटिकं, ‘‘क्वचि समासन्तगतानमकारन्तो’’ति प्पच्चयो, आकुमारेहि यसो कच्चायनस्स आकुमारं.

समिद्धियं – भिक्खाय समिद्धीति अत्थे समासेव नपुंसकलिङ्गत्ते च कते –

‘‘समासस्स, अन्तो’’ति च वत्तते.

३३७. सरो रस्सो नपुंसके.

नपुंसके वत्तमानस्स समासस्स अन्तो सरो रस्सो होति. एत्थ च अब्ययीभावग्गहणं नानुवत्तेतब्बं, तेन दिगुद्वन्दबहुब्बीहीसुपि नपुंसके वत्तमानस्स समासन्तस्सरस्स रस्सत्तं सिद्धं होति. ‘‘अं विभत्तीन’’मिच्चादिना मादेसो, सुभिक्खं. गङ्गाय समीपे वत्ततीति उपगङ्गं, मणिकाय समीपं उपमणिकं.

इत्थीसु अमिकिच्चाति अत्थे समासनपुंसकरस्सत्तादीसु कतेसु –

‘‘अब्ययीभावा, विभत्तीन’’न्ति च वत्तते.

३३८. अञ्ञस्मा लोपो च.

कारन्ततो अञ्ञस्मा अब्ययीभावसमासा परासं विभत्तीनं लोपो च होति. अधित्ति, इत्थीसु अधिकिच्च कथा पवत्ततीति अत्थो. अधित्थि पस्स, अधित्थि कतं इच्चादि, एवं अधिकुमारि, वधुया समीपं उपवधु, गुन्नं समीपं उपगु, कारस्स रस्सत्तं कारो. एवं उपसग्गपुब्बको.

निपातपुब्बको यथा – वुड्ढानं पटिपाटि, ये ये वुड्ढा वा यथावुड्ढं, पदत्थानतिक्कमे – यथाक्कमं, यथासत्ति, यथाबलं करोति, बलमनतिक्कमित्वा करोतीति अत्थो. जीवस्स यत्तको परिच्छेदो यावजीवं, यावतायुकं, प्पच्चयो. यत्तकेन अत्थो यावदत्थं, पब्बतस्स परभागो तिरोपब्बतं, तिरोपाकारं, तिरोकुट्टं, पासादस्स अन्तो अन्तोपासादं, अन्तोनगरं, अन्तोवस्सं, नगरस्स बहि बहिनगरं, पासादस्स उपरि उपरिपासादं, उपरिमञ्चं, मञ्चस्स हेट्ठा हेट्ठामञ्चं, हेट्ठापासादं, भत्तस्स पुरे पुरेभत्तं, एवं पच्छाभत्तं.

साकल्लत्थे – सह मक्खिकाय समक्खिकं भुञ्जति, न किञ्चि परिवज्जेतीति अत्थो. ‘‘तेसु वुद्धी’’तिआदिना सहसद्दस्स सादेसो. गङ्गाय ओरं ओरगङ्गमिच्चादि.

अब्ययीभावसमासो निट्ठितो.

कम्मधारयसमास

अथ कम्मधारयसमासो वुच्चते.

सो च नवविधो विसेसनपुब्बपदो विसेसनुत्तरपदो विसेसनोभयपदो उपमानुत्तरपदो सम्भावनापुब्बपदो अवधारणपुब्बपदो निपातपुब्बपदो कुपुब्बपदो पादिपुब्बपदो चाति.

तत्थ विसेसनपुब्बपदो ताव – ‘‘महन्त पुरिस’’इतीध उभयत्थ पठमेकवचनं सि, तुल्याधिकरणभावप्पसिद्धत्थं सद्द सद्दप्पयोगो, महन्तो च सो पुरिसो चाति विग्गहे –

इतो परं ‘‘विभासा रुक्खतिण’’इच्चादितो ‘‘विभासा’’ति समासविधाने सब्बत्थ वत्तते.

३३९. द्विपदे तुल्याधिकरणे कम्मधारयो.

द्वे पदानि नामिकानि तुल्याधिकरणानि अञ्ञमञ्ञेन सह विभासा समस्यन्ते, तस्मिं द्विपदे तुल्याधिकरणे सति सो समासो कम्मधारयसञ्ञो च होति.

द्वे पदानि द्विपदं, तुल्यं समानं अधिकरणं अत्थो यस्स पदद्वयस्स तं तुल्याधिकरणं, तस्मिं द्विपदे तुल्याधिकरणे. भिन्नप्पवत्तिनिमित्तानं द्विन्नं पदानं विसेसनविसेसितब्बभावेन एकस्मिं अत्थे पवत्ति तुल्याधिकरणता. कम्ममिव द्वयं धारयतीति कम्मधारयो. यथा हि कम्मं क्रियञ्च पयोजनञ्च द्वयं धारयति, कम्मे सति क्रियाय, पयोजनस्स च सम्भवतो, तथा अयं समासो एकस्स अत्थस्स द्वे नामानि धारयति, तस्मिं समासे सति कत्थजोतकस्स नामद्वयस्स सम्भवतो.

पुरे विय समाससञ्ञाविभत्तिलोपपकतिभावा, समासेनेव तुल्याधिकरणभावस्स वुत्तत्ता ‘‘वुत्तत्थानमप्पयोगो’’ति सद्द सद्दानमप्पयोगो.

३४०. महतं महा तुल्याधिकरणे पदे.

महन्त सद्दस्स महा होति तुल्याधिकरणे उत्तरपदे परे. महतन्ति बहुवचनग्गहणेन क्वचि महआदेसो च, एत्थ च विसेसनस्स पुब्बनिपातो विसेसनभूतस्स पुब्बपदस्स महादेसविधानतोव विञ्ञायति.

‘‘कम्मधारयो, दिगू’’ति च वत्तते.

३४१. उभे तप्पुरिसा.

उभे कम्मधारयदिगुसमासा तप्पुरिससञ्ञा होन्ति.

तस्स पुरिसो तप्पुरिसो, तप्पुरिससदिसत्ता अयम्पि समासो अन्वत्थसञ्ञाय तप्पुरिसोति वुत्तो. यथा हि तप्पुरिससद्दो गुणमतिवत्तो, तथा अयं समासोपि. उत्तरपदत्थप्पधानो हि तप्पुरिसोति. ततो नामब्यपदेसो स्याद्युप्पत्ति. अयं पन तप्पुरिसो अभिधेय्यवचनो, परलिङ्गो च.

महापुरिसो, महापुरिसा इच्चादि पुरिससद्दसमं, एवं महावीरो, महामुनि, महन्तञ्च तं बलञ्चाति महाबलं, महब्भयं, महआदेसो. सन्तो च सो पुरिसो चाति सप्पुरिसो, ‘‘सन्तसद्दस्स सो भे बो चन्ते’’ति एत्थ सद्देन सन्तसद्दस्स समासे अकारेपि सादेसो, तथा पुब्बपुरिसो, परपुरिसो, पठमपुरिसो, मज्झिमपुरिसो, उत्तमपुरिसो, दन्तपुरिसो, परमपुरिसो, वीरपुरिसो, सेतहत्थी, कण्हसप्पो, नीलुप्पलं, लोहितचन्दनं.

क्वचि विभासाधिकारतो न भवति, यथा – पुण्णो मन्तानिपुत्तो, चित्तो गहपति, सक्को देवराजाति.

पुमा च सो कोकिलो चाति अत्थे समासे कते –

‘‘लोप’’न्ति वत्तते.

३४२. पुमस्स लिङ्गादीसु समासेसु.

पुमइच्चेतस्स अन्तो कारो लोपमापज्जते लिङ्गादीसु परपदेसु समासेसु, ‘‘अंमो निग्गहीतं झलपेही’’ति कारस्स निग्गहीतं. पुङ्कोकिलो. एवं पुन्नागो.

खत्तिया च सा कञ्ञा चाति विग्गय्ह समासे कते –

‘‘तुल्याधिकरणे, पदे, इत्थियं भासितपुमित्थी पुमाव चे’’ति च वत्तते.

३४३. कम्मधारयसञ्ञे च.

कम्मधारयसञ्ञे च समासे इत्थियं वत्तमाने तुल्याधिकरणे उत्तरपदे परे पुब्बभूतो इत्थिवाचको सद्दो पुब्बे भासितपुमा चे, सो पुमा इव दट्ठब्बोति पुब्बपदे इत्थिप्पच्चयस्स निवत्ति होति.

खत्तियकञ्ञा, खत्तियकञ्ञायो इच्चादि. एवं रत्तलता, दुतियभिक्खा, ब्राह्मणी च सा दारिका चाति ब्राह्मणदारिका, नागमाणविका.

पुब्बपदस्सेवायं पुम्भावातिदेसो, तेन ‘‘खत्तियकुमारी कुमारसमणी तरुणब्राह्मणी’’तिआदीसु उत्तरपदेसु इत्थिप्पच्चयस्स न निवत्ति होति.

इत्थियमिच्चेव किं? कुमारीरतनं, समणीपदुमं.

भासितपुमाति किं? गङ्गानदी, तण्हानदी, पथवीधातु. ‘‘नन्दापोक्खरणी, नन्दादेवी’’तिआदीसु पन सञ्ञासद्दत्ता न होति.

तथा पुरत्थिमो च सो कायो चाति पुरत्थिमकायो, एत्थ च कायेकदेसो कायसद्दो. एवं पच्छिमकायो, हेट्ठिमकायो, उपरिमकायो, सब्बकायो, पुराणविहारो, नवावासो, कतरनिकायो, कतमनिकायो, हेतुप्पच्चयो, अबहुलं बहुलं कतन्ति बहुलीकतं, जीवितप्पधानं नवकं जीवितनवकं इच्चादि.

विसेसनुत्तरपदे जिनवचनानुपरोधतो थेराचरियपण्डितादि विसेसनं परञ्च भवति. यथा – सारिपुत्तो च सो थेरो चाति सारिपुत्तत्थेरो. एवं महामोग्गल्लानत्थेरो, महाकस्सपत्थेरो, बुद्धघोसाचरियो, धम्मपालाचरियो, आचरियगुत्तिलोति वा, महोसधो च सो पण्डितो चाति महोसधपण्डितो. एवं विधुरपण्डितो, वत्थुविसेसो.

विसेसनोभयपदो यथा – सीतञ्च तं उण्हञ्चाति सीतुण्हं, सिनिद्धो च सो उण्हो चाति सिनिद्धुण्हो, मासो. खञ्जो च सो खुज्जो चाति खञ्जखुज्जो. एवं अन्धबधिरो, कताकतं, छिद्दावछिद्दं, उच्चावचं, छिन्नभिन्नं, सित्तसम्मट्ठं, गतपच्चागतं.

उपमानुत्तरपदे अभिधानानुरोधतो उपमानभूतं विसेसनं परं भवति. यथा – सीहो विय सीहो, मुनि च सो सीहो चाति मुनिसीहो. एवं मुनिवसभो, मुनिपुङ्गवो, बुद्धनागो, बुद्धादिच्चो, रंसि विय रंसि, सद्धम्मो च सो रंसि चाति सद्धम्मरंसि. एवं विनयसागरो, पुण्डरीकमिव पुण्डरीको, समणो च सो पुण्डरीको चाति समणपुण्डरीको, समणपदुमो. चन्दो विय चन्दो, मुखञ्च तं चन्दो चाति मुखचन्दो. एवं मुखपदुमं इच्चादि.

सम्भावनापुब्बपदो यथा – धम्मो इति बुद्धि धम्मबुद्धि. एवं धम्मसञ्ञा, धम्मसङ्खातो, धम्मसम्मतो, पाणसञ्ञिता, असुभसञ्ञा, अनिच्चसञ्ञा, अनत्तसञ्ञा, धातुसञ्ञा, धीतुसञ्ञा, अत्तसञ्ञा, अत्थिसञ्ञा, अत्तदिट्ठि इच्चादि.

अवधारणपुब्बपदो यथा – गुणो एव धनं गुणधनं. एवं सद्धाधनं, सीलधनं, पञ्ञाधनं, चक्खु एव इन्द्रियं चक्खुन्द्रियं. एवं चक्खायतनं, चक्खुधातु, चक्खुद्वारं, रूपारम्मणमिच्चादि.

ननिपातपुब्बपदो यथा – न ब्राह्मणोति अत्थे कम्मधारयसमासे, विभत्तिलोपादिम्हि च कते –

‘‘उभे तप्पुरिसा’’ति तप्पुरिससञ्ञा.

३४४. अत्तं नस्स तप्पुरिसे.

स्स निपातपदस्स तप्पुरिसे उत्तरपदे परे सब्बस्सेव त्तं होति. तप्पुरिसेकदेसत्ता तप्पुरिसो, अब्राह्मणो.

न निसेधो सतो युत्तो,

देसादिनियमं विना;

असतो चाफलो तस्मा,

कथमब्राह्मणोति चे?

निसेधत्थानुवादेन, पटिसेधविधि क्वचि;

परस्स मिच्छाञाणत्ता-ख्यापनायोपपज्जते.

दुविधो चस्सत्थो पसज्जप्पटिसेधपरियुदासवसेन.

तत्थ यो ‘‘असूरियपस्सा राजदारा’’तिआदीसु विय उत्तरपदत्थस्स सब्बथा अभावं दीपेति, सो पसज्जप्पटिसेधवाची नाम. यो पन ‘‘अब्राह्मण अमनुस्सा’’तिआदीसु विय उत्तरपदत्थं परियुदासित्वा तंसदिसे वत्थुम्हि कारियं पटिपादयति, सो परियुदासवाची नाम.

वुत्तञ्च

‘‘पसज्जप्पटिसेधस्स, लक्खणं वत्थुनत्थिता;

वत्थुतो अञ्ञत्र वुत्ति, परियुदासलक्खण’’न्ति.

न्वेवं सन्तेपि ‘‘अब्राह्मणो’’तिआदीसु कथमुत्तरपदत्थप्पधानता सियाति?

वुच्चते – ब्राह्मणादिसद्दानं ब्राह्मणादिअत्थस्सेव तंसदिसादिअत्थस्सापि वाचकत्ता, ब्राह्मणादिसद्दा हि केवलाब्राह्मणादिअत्थेस्वेव पाकटा, भूसद्दो वियसत्तायं, यदा ते पन अञ्ञेन सदिसादिवाचकेन इति निपातेन युज्जन्ति, तदा तंसदिसतदञ्ञतब्बिरुद्धतदभावेसुपि वत्तन्ति, भूसद्दो विय अन्वभियादियोगे अनुभवनअभिभवनादीसु, तस्मा उत्तरपदत्थजोतकोयेवेत्थ इति निपातोति न दोसो, तेन अब्राह्मणोति ब्राह्मणसदिसोति वुत्तं होति. एवं अमनुस्सो, अस्समणो.

अञ्ञत्थे – न ब्याकता अब्याकता, असंकिलिट्ठा, अपरियापन्ना.

विरुद्धत्थे – न कुसला अकुसला, कुसलपटिपक्खाति अत्थो. एवं अलोभो, अमित्तो.

पसज्जप्पटिसेधे – न कत्वा अकत्वा, अकातुन पुञ्ञं अकरोन्तो.

‘‘नस्स, तप्पुरिसे’’ति च वत्तते.

३४५. सरे अन.

इच्चेतस्स पदस्स तप्पुरिसे उत्तरपदे अन होति सरे परे.

अस्सो अनस्सो, न अरियो अनरियो. एवं अनिस्सरो, अनिट्ठो, अनुपवादो, न आदाय अनादाय, अनोलोकेत्वा इच्चादि.

कुपुब्बपदो यथा – कुच्छितमन्नन्ति निच्चसमासत्ता अञ्ञपदेन विग्गहो, कम्मधारयसमासे कते –

‘‘तप्पुरिसे, सरे’’ति च वत्तते.

३४६. कदद कुस्स.

कुइच्चेतस्स निपातस्स तप्पुरिसे उत्तरपदे कद होति सरे परे. कदन्नं. एवं कदसनं.

सरेति किं? कुदारा, कुपुत्ता, कुदासा, कुदिट्ठि.

‘‘कुस्सा’’ति वत्तते.

३४७. काप्पत्थेसु च.

कुइच्चेतस्स अप्पत्थे वत्तमानस्स का होति तप्पुरिसे उत्तरपदे परे. बहुवचनुच्चारणतो कुच्छितत्थे च क्वचि तप्पुरिसे. अप्पकं लवणं कालवणं. एवं कापुप्फं, कुच्छितो पुरिसो कापुरिसो, कुपुरिसो वा.

पादिपुब्बपदो च निच्चसमासोव, पधानं वचनं पावचनं, भुसं वद्धं पवद्धं, सरीरं, समं, सम्मा वा आधानं समाधानं, विविधा मति विमति, विविधो कप्पो विकप्पो, विसिट्ठो वा कप्पो विकप्पो, अधिको देवो अतिदेवो. एवं अधिदेवो, अधिसीलं, सुन्दरो गन्धो सुगन्धो, कुच्छितो गन्धो दुग्गन्धो, सोभनं कतं सुकतं, असोभनं कतं दुक्कटं इच्चादि.

ये इध अविहितलक्खणा नामनिपातोपसग्गा, तेसं ‘‘नामानं समासो’’ति योगविभागेन समासो दट्ठब्बो. यथा – अपुनगेय्या गाथा, अचन्दमुल्लोकिकानि मुखानि, अस्सद्धभोजी, अलवणभोजीतिआदीसु अयुत्तत्थत्ता नाञ्ञेन समासो.

तथा दिट्ठो पुब्बन्ति दिट्ठपुब्बो तथागतं. एवं सुतपुब्बो धम्मं, गतपुब्बो मग्गं, कम्मनि दिट्ठा पुब्बन्ति दिट्ठपुब्बा देवा तेन. एवं सुतपुब्बा धम्मा, गतपुब्बा दिसा, पहारो, पराभवो, विहारो, आहारो, उपहारो इच्चादि.

कम्मधारयसमासो.

दिगुसमास

अथ दिगुसमासो वुच्चते.

तयो लोका समाहटा चित्तेन सम्पिण्डिता, तिण्णं लोकानं समाहारोति वा अत्थे –

‘‘नामानं समासो युत्तत्थो’’ति वत्तमाने ‘‘द्विपदे’’तिआदिना कम्मधारयसमासो, ततो समाससञ्ञायं, विभत्तिलोपे, पकतिभावे च कते –

‘‘कम्मधारयो’’ति वत्तते.

३४८. सङ्ख्यापुब्बो दिगु.

सङ्ख्यापुब्बो कम्मधारयसमासो दिगुसञ्ञो होति.

द्वे गावो दिगु, दिगुसदिसत्ता अयम्पि समासो दिगूति वुत्तो. अथ वा सङ्ख्यापुब्बत्तनपुंसकेकत्तसङ्खातेहि द्वीहि लक्खणेहि गतो अवगतोति दिगूति वुच्चति, द्वीहि वा लक्खणेहि गच्छति पवत्ततीति दिगु. एत्थ च ‘‘सङ्ख्यापुब्बो’’ति वुत्तत्ता सङ्ख्यासद्दस्सेव पुब्बनिपातो, ‘‘उभे तप्पुरिसा’’ति तप्पुरिससञ्ञा.

‘‘नपुंसकलिङ्गो’’ति वत्तते.

३४९. दिगुस्सेकत्तं.

दिगुस्स समासस्स एकत्तं होति, नपुंसकलिङ्गत्तञ्च.

समाहारदिगुस्सेतं गहणं, तत्थ सब्बत्थेकवचनमेव होति, अञ्ञत्र पन बहुवचनम्पि, नामब्यपदेसस्याद्युप्पत्ति मादेसादि.

तिलोकं, हे तिलोक, तिलोकं, तिलोकेन, तिलोकस्स, तिलोका तिलोकस्मा तिलोकम्हा, तिलोकस्स, तिलोके तिलोकम्हि तिलोकस्मिं.

एवं तयो दण्डा तिदण्डं, तीणि मलानि समाहटानि, तिण्णं मलानं समाहारोति वा तिमलं, तिलक्खणं, चतुस्सच्चं, चतस्सो दिसा चतुद्दिसं, ‘‘सरो रस्सो नपुंसके’’ति रस्सत्तं, पञ्चसिक्खापदं, सळायतनं, सत्ताहं, अट्ठसीलं, नवलोकुत्तरं, दससीलं, सतयोजनं.

तथा – द्वे रत्तियो द्विरत्तं, तिस्सो रत्तियो तिरत्तं, द्वे अङ्गुलियो द्वङ्गुलं, सत्त गोदावरियो, तासं समाहारोति वा सत्तगोदावरं.

एत्थ च रत्ति अङ्गुलि गोदावरीनमन्तस्स –

३५०. क्वचि समासन्तगतानमकारन्तो.

राजादिगणस्सेतं गहणं, तेन समासन्तगतानं राजादीनं नामानं अन्तो क्वचि कारो होतीति अत्थो. कारग्गहणेन बहुब्बीहादिम्हि समासन्ते क्वचि प्पच्चयो होति, सुरभि सु दु पूतीहि गन्धन्तस्सिकारो च.

अथ वा को च अका, कारो पदसन्धिकरो, तेन क्वचि समासन्तगतानमन्तो हुत्वा अ क इच्चेते पच्चया होन्तीति अत्थो. तेन पञ्च गावो समाहटाति अत्थे समासादिं कत्वा समासन्ते प्पच्चये, ‘‘ओ सरे चा’’ति अवादेसे च कते ‘‘पञ्चगव’’न्तिआदि च सिज्झति. ‘‘द्विरत्त’’न्तिआदीसु पन प्पच्चये कते पुब्बसरस्स ‘‘सरलोपो’’तिआदिना लोपो.

असमाहारदिगु यथा – एको च सो पुग्गलो चाति एकपुग्गलो. एवं एकधम्मो, एकपुत्तो, तयो भवा तिभवा, चतस्सो दिसा चतुद्दिसा, दससहस्सचक्कवाळानि इच्चादि.

दिगुसमासो.

तप्पुरिससमास

अथ तप्पुरिससमासो वुच्चते.

सो पन दुतियादीसु छसु विभत्तीसु भावतो छब्बिधो. तत्थ दुतियातप्पुरिसो गतनिस्सितातीतातिक्कन्तप्पत्तापन्नादीहि भवति.

सरणं गतोति विग्गहे –

‘‘तप्पुरिसो’’ति वत्तते.

३५१. अमादयो परपदेभि.

मादिविभत्यन्तानि युत्तत्थानि पुब्बपदानि नामेहि परपदेभि सह विभासा समस्यन्ते, सो समासो तप्पुरिससञ्ञो होति. अयञ्च तप्पुरिसो अभिधेय्यवचनलिङ्गो.

गतादिसद्दा कितन्तत्ता तिलिङ्गा, विभत्तिलोपादि सब्बं पुब्बसमं. सो सरणगतो, ते सरणगता. सा सरणगता, ता सरणगतायो. तं कुलं सरणगतं, तानि कुलानि सरणगतानि इच्चादि.

एवं अरञ्ञगतो, भूमिगतो, धम्मं निस्सितो धम्मनिस्सितो, अत्थनिस्सितो, भवं अतीतो भवातीतो, कालातीतो, पमाणं अतिक्कन्तं पमाणातिक्कन्तं. लोकातिक्कन्तं, सुखं पत्तो सुखप्पत्तो, दुक्खप्पत्तो, सोतं आपन्नो सोतापन्नो, निरोधसमापन्नो, रथं आरुळ्हो रथारुळ्हो, सब्बरत्तिं सोभनो सब्बरत्तिसोभनो, मुहुत्तसुखं.

उपपदसमासे पन वुत्तियेव तस्स निच्चत्ता. यथा – कम्मं करोतीति कम्मकारो, कुम्भकारो, अत्थं कामेतीति अत्थकामो, धम्मकामो, धम्मं धारेतीति धम्मधरो, विनयधरो, सच्चं वदितुं सीलमस्साति सच्चवादी इच्चादि.

तवन्तुमानन्तादिकितन्तेहि वाक्यमेव ववत्थितविभासाधिकारतो. यथा – ओदनं भुत्तवा, धम्मं सुणमानो, धम्मं सुणन्तो, कटं करानो, अनभिधानतो वा, अभिधानलक्खणा हि तद्धितसमासकितकाति.

दुतियातप्पुरिसो.

ततिया कितक पुब्ब सदिस समूनत्थ कलह निपुण मिस्ससखिलादीहि.

बुद्धेन भासितो बुद्धभासितो, धम्मो. एवं जिनदेसितो, सत्थारा वण्णितो सत्थुवण्णितो, विञ्ञूहि गरहितो विञ्ञुगरहितो, विञ्ञुप्पसत्थो, इस्सरकतं, सयंकतं, सुकेहि आहटं सुकाहतं, रञ्ञा हतो राजहतो, रोगपीळितो, अग्गिदड्ढो, सप्पदट्ठो, सल्लेन विद्धो सल्लविद्धो, इच्छाय अपकतो इच्छापकतो, सीलेन सम्पन्नो सीलसम्पन्नो. एवं सुखसहगतं, ञाणसम्पयुत्तं, मित्तसंसग्गो, पियविप्पयोगो, जातित्थद्धो, गुणहीनो, गुणवुड्ढो, चतुवग्गकरणीयं, चतुवग्गादिकत्तब्बं, काकेहि पेय्या काकपेय्या, नदी.

क्वचि वुत्तियेव, उरेन गच्छतीति उरगो, पादेन पिवतीति पादपो. क्वचि वाक्यमेव, परसुना छिन्नवा, काकेहि पातब्बा, दस्सनेन पहातब्बा.

पुब्बादियोगे – मासेन पुब्बो मासपुब्बो. एवं मातुसदिसो, पितुसमो, एकूनवीसति, सीलविकलो, असिकलहो, वाचानिपुणो, यावकालिकसंमिस्सं, वाचासखिलो, सत्थारा सदिसो सत्थुकप्पो, पुञ्ञेन अत्थिको पुञ्ञत्थिको, गुणाधिको, गुळेन संसट्ठो ओदनो गुळोदनो, खीरोदनो, अस्सेन युत्तो रथो अस्सरथो, मग्गचित्तं, जम्बुया पञ्ञातो लक्खितो दीपो जम्बुदीपो, एकेन अधिका दस एकादस, जातिया अन्धो जच्चन्धो, पकतिया मेधावी पकतिमेधावी इच्चादि.

ततियातप्पुरिसो.

चतुत्थी तदत्थअत्थहितदेय्यादीहि.

तदत्थे – कथिनस्स दुस्सं कथिनदुस्सं, कथिनचीवरत्थायाति अत्थो. एवं चीवरदुस्सं, चीवरमूल्यं, यागुया अत्थाय तण्डुला यागुतण्डुला, भत्ततण्डुला, सङ्घस्सत्थाय भत्तं सङ्घभत्तं, आगन्तुकानमत्थाय भत्तं आगन्तुकभत्तं. एवं गमिकभत्तं, पासादाय दब्बं पासाददब्बं.

अत्थे भिक्खुसङ्घस्सत्थाय विहारो भिक्खुसङ्घत्थो विहारो, भिक्खुसङ्घत्था यागु, भिक्खुसङ्घत्थं चीवरं. यस्सत्थाय यदत्थो, यदत्था, यदत्थं. एवं तदत्थो, तदत्था. तदत्थं. एतदत्थो वायामो, एतदत्था कथा, एतदत्थं सोतावधानं. किमत्थं, अत्तत्थं, परत्थं, विनयो संवरत्थाय, सुखं समाधत्थाय, निब्बिदा विरागत्थाय, विरागो विमुत्तत्थाय. तथा लोकस्स हितो लोकहितो, बुद्धस्स देय्यं बुद्धदेय्यं, पुप्फं. सङ्घदेय्यं, चीवरं. इध न भवति, सङ्घस्स दातब्बं, सङ्घस्स दातुं इच्चादि.

चतुत्थीतप्पुरिसो.

पञ्चमी अपगमन भय विरति मोचनत्थादीहि.

मेथुनस्मा अपेतो मेथुनापेतो. एवं पलापापगतो, नगरनिग्गतो, पिण्डपातपटिक्कन्तो. गामतो निक्खन्तं गामनिक्खन्तं, रुक्खग्गा पतितो रुक्खग्गपतितो, सासनचुतो, आपत्तिवुट्ठानं, धरणितलुग्गतो, सब्बभवेहि निस्सटो सब्बभवनिस्सटो.

भयत्थादियोगे यथा – राजतो भयं राजभयं, चोरेहि भयं चोरभयं, अमनुस्सेहि भयं अमनुस्सभयं, अग्गितो भयं अग्गिभयं. पापतो भीतो पापभीतो, पापभीरुको, अकत्तब्बतो विरति अकत्तब्बविरति. एवं कायदुच्चरितविरति, वचीदुच्चरितविरति, बन्धना मुत्तो बन्धनमुत्तो, वनमुत्तो, बन्धनमोक्खो, कम्मतो समुट्ठितं कम्मसमुट्ठितं, उक्कट्ठुक्कट्ठं, ओमकोमकं.

क्वचि वुत्तियेव, कम्मतो जातं कम्मजं. एवं चित्तजं, उतुजं, आहारजं. इध न भवति, पासादा पतितो.

पञ्चमीतप्पुरिसो.

छट्ठी रञ्ञो पुत्तो राजपुत्तो. एवं राजपुरिसो, आचरियपूजको, बुद्धसावको, बुद्धरूपं, जिनवचनं, समुद्दघोसो, धञ्ञानं रासि धञ्ञरासि, पुप्फगन्धो, फलरसो, कायस्स लहुता कायलहुता, मरणस्सति, रुक्खमूलं, अयस्स पत्तो अयोपत्तो, एवं सुवण्णकटाहं, पानीयथालकं, सप्पिकुम्भो.

‘‘देवानं राजा’’ति अत्थे समासादिम्हि कते ‘‘क्वचि समासन्तगतानमकारन्तो’’ति कारो, ततो ‘‘स्या चा’’ति त्तं भवति. देवराजो, देवराजा, देवराजं, देवराजे इच्चादि पुरिससद्दसमं. त्ताभावे सो देवराजा, ते देवराजानो इच्चादि राजसद्दसमं. तथा देवानं सखा देवसखो, देवसखा, सो देवसखा, ते देवसखानो इच्चादि.

पुमस्स लिङ्गं पुल्लिङ्गं. एवं पुम्भावो, पुमन्तलोपादि.

हत्थिपदं, इत्थिरूपं, भिक्खुनिसङ्घो, जम्बुसाखा, एत्थ च ‘‘क्वचादिमज्झुत्तरान’’न्तिआदिना मज्झे कारूकारानं रस्सत्तं.

विभासाधिकारतो क्वचि वाक्यमेव, सहसा कम्मस्स कत्तारो, भिन्नानं सन्धाता, कप्पस्स ततियो भागो, या च पक्खस्स अट्ठमी, मनुस्सानं खत्तियो सूरतमो.

युत्तत्थो इच्चेव? ‘‘भटो रञ्ञो पुरिसो देवदत्तस्सा’’ति एत्थ ‘‘भटसम्बन्धे छट्ठी’’ति अञ्ञमञ्ञानपेक्खताय अयुत्तत्थभावतो समासो न भवति, ‘‘कोसलस्स रञ्ञो पुत्तो’’तिआदीसु पन सापेक्खताय असमत्थत्ता न भवति, सम्बन्धीसद्दानं पन निच्चं सापेक्खत्तेपि गमकत्ता समासो, यथा – देवदत्तस्स गुरुकुलं, भगवतो सावकसङ्घोतिआदि.

छट्ठीतप्पुरिसो.

सत्तमी रूपे सञ्ञा रूपसञ्ञा, एवं रूपसञ्चेतना, संसारदुक्खं, चक्खुम्हि सन्निस्सितं विञ्ञाणं चक्खुविञ्ञाणं, धम्मे रतो धम्मरतो, धम्माभिरति, धम्मरुचि, धम्मगारवो, धम्मेसु निरुत्ति धम्मनिरुत्ति, दानाधिमुत्ति, भवन्तरकतं, दस्सने अस्सादो दस्सनस्सादो, अरञ्ञे वासो अरञ्ञवासो, विकाले भोजनं विकालभोजनं, काले वस्सं कालवस्सं, वने पुप्फं वनपुप्फं. एवं वनमहिसो, गामसूकरो, समुद्दमच्छो, आवाटकच्छपो, आवाटमण्डूको, कूपमण्डूको, तित्थनावा, इत्थीसु धुत्तो इत्थिधुत्तो छायाय सुक्खो छायासुक्खो, अङ्गारपक्कं, चारकबद्धो.

इध वुत्तियेव, यथा – वने चरतीति वनचरो, कुच्छिम्हि सयतीति कुच्छिसयो, थले तिट्ठतीति थलट्ठो. एवं जलट्ठो, पब्बतट्ठो, मग्गट्ठो, पङ्के जातं पङ्कजं, सिरे रुहतीति सिरोरुहं इच्चादि.

इध न भवति, भोजने मत्तञ्ञुता, इन्द्रियेसु गुत्तद्वारता, आसने निसिन्नो, आसने निसीदितब्बं.

सत्तमीतप्पुरिसो.

‘‘तदनुपरोधेना’’ति वुत्तत्ता यथाभिधानं तप्पुरिसे क्वचि अच्चन्तादीसु मादिविभत्यन्तं पुब्बपदं परं सम्भवति.

यथा – अन्तं अतिक्कन्तं अच्चन्तं, अच्चन्तानि, वेलं अतिक्कन्तो अतिवेलो, रस्सत्तं. एवं मालं अतीतो अतिमालो, पत्तजीविको, आपन्नजीविको, अक्खं पतिगतं निस्सितन्ति पच्चक्खं दस्सनं, पच्चक्खो अत्तभावो, पच्चक्खा बुद्धि, अत्थं अनुगतं अन्वत्थं, कोकिलाय अवकुट्ठं अवकोकिलं वनं, परिच्चत्तन्ति अत्थो. अवमयूरं, अज्झयनाय परिगिलानो परियज्झयनो, कम्मस्स अलं समत्थोति अलंकम्मो, वचनाय अलन्ति अलंवचनो, वानतो निक्खन्तं निब्बानं, किलेसेहि निक्खन्तो निक्किलेसो, निरङ्गणो, कोसम्बिया निक्खन्तो निक्कोसम्बी, वनतो निय्यातो निब्बनो, आचरियतो परो पाचरियो. एवं पय्यको, परहिय्यो, गङ्गाय उपरि उपरिगङ्गं. एवं हेट्ठानदी, अन्तोसमापत्ति, हंसानं राजा राजहंसो, हंसराजा वा, मासस्स अद्धं अद्धमासं, मासद्धं वा, आमलकस्स अद्धं अद्धामलकं, आमलकद्धं वा, कहापणस्स अड्ढं अड्ढकहापणं, अड्ढमासकं, रत्तिया अड्ढं अड्ढरत्तं, रत्तिया पुब्बं पुब्बरत्तं, रत्तिया पच्छा पच्छारत्तं. एत्थ च ‘‘क्वचि समासन्तगतानमकारन्तो’’ति रत्तिसद्दन्तस्स त्तं, अहस्स पुब्बं पुब्बन्हं. एवं सायन्हं, ‘‘तेसु वुद्धी’’तिआदिना अहस्स अन्हादेसो.

अमादिपरतप्पुरिसो.

क्वचि तप्पुरिसे ‘‘पभङ्करा’’दीसु विभत्तिलोपो न भवति.

यथा – पभं करोतीति अत्थे ‘‘अमादयो परपदेभी’’ति समासो, ‘‘नामानं समासो युत्तत्थो’’ति समाससञ्ञा, ततो ‘‘तेसं विभत्तियो लोपा चा’’ति विभत्तिलोपे सम्पत्ते तत्थेव ग्गहणेन पुब्बपदे विभत्तिलोपाभावो. सेसं समं. पभङ्करो, अमतं ददातीति अमतन्ददो, रणं जहातीति रणञ्जहो, जुतिं धारेतीति जुतिन्धरो, तथा सहसाकतं, परस्सपदं. अत्तनोपदं, भयतो उपट्ठानं भयतूपट्ठानं, परतोघोसो, गवंपतित्थेरो, मनसिकारो, पुब्बेनिवासो, पुब्बेनिवासानुस्सति, मज्झेकल्याणं, अन्तेवासी, अन्तेवासिको, जनेसुतो, उरसिलोमो, कण्ठेकाळो, सरसिजमिच्चादि.

अलोपतप्पुरिसो.

तप्पुरिससमासो निट्ठितो.

बहुब्बीहिसमास

अथ बहुब्बीहिसमासो वुच्चते.

सो च नवविधो द्विपदो तुल्याधिकरणो, द्विपदो भिन्नाधिकरणो, तिपदो निपातपुब्बपदो, सहपुब्बपदो उपमानपुब्बपदो सङ्ख्योभयपदो दिसन्तराळत्थो ब्यतिहारलक्खणो चाति.

तत्थ द्विपदो तुल्याधिकरणो बहुब्बीहि कम्मादीसु छसु विभत्यत्थेसु भवति.

तत्थ दुतियत्थे ताव – ‘‘आगता समणा इमं सङ्घाराम’’न्ति विग्गहे –

३५२. अञ्ञपदत्थेसु बहुब्बीहि.

समस्यमानपदतो अञ्ञेसं पठमदुतियादिविभत्यन्तानं पदानमत्थेसु युत्तत्थानि नामानि विभासा समस्यन्ते, सो समासो बहुब्बीहिसञ्ञो च होति.

बहवो वीहयो यस्स सो बहुब्बीहि, बहुब्बीहिसदिसत्ता अयम्पिसमासो अन्वत्थसञ्ञावसेन बहुब्बीहीति वुत्तो, अञ्ञपदत्थप्पधानो हि बहुब्बीहि.

दुविधो चायं बहुब्बीहि तग्गुणसंविञ्ञाणातग्गुणसंविञ्ञाणवसेन, तेसु यत्थ विसेसनभूतो अत्थो अञ्ञपदत्थग्गहणेन गय्हति, सो तग्गुणसंविञ्ञाणो, यथा – लम्बकण्णमानयाति.

यत्थ पन न गय्हति, सो अतग्गुणसंविञ्ञाणो, यथा – बहुधनमानयाति.

इध बहुब्बीहिसद्दे विय विसेसनस्स पुब्बनिपातो, सेसं पुब्बसमं.

आगतसमणो सङ्घारामो. एत्थ च आगतसद्दो, समणसद्दो च अत्तनो अत्थे अट्ठत्वा दुतियाविभत्यत्थभूते सङ्घारामसङ्खाते अञ्ञपदत्थे वत्तन्ति, तदत्थजोतनत्थमेव तदनन्तरं ‘‘सङ्घारामो’’ति पदन्तरं पयुज्जति, ततो समासेनेव कम्मत्थस्स अभिहितत्ता पुन दुतिया न होति. इदंसद्दस्स च अप्पयोगो, एवं सब्बत्थ. बहुब्बीहि चायं अभिधेय्यलिङ्गवचनो.

तथा आगतसमणा सावत्थि, आगतसमणं जेतवनं, पटिपन्ना अद्धिका यं पथं सोयं पटिपन्नद्धिको पथो, अभिरुळ्हा वाणिजा यं नावं सा अभिरुळ्हवाणिजा नावा. एवं कम्मत्थे बहुब्बीहि.

ततियत्थे बहुब्बीहि यथा – जितानि इन्द्रियानि येन समणेन सोयं जितिन्द्रियो समणो. एवं दिट्ठधम्मो, पत्तधम्मो, कतकिच्चो, जिता मारा अनेनाति जितमारो भगवा, पटिविद्धसब्बधम्मो.

चतुत्थियत्थे बहुब्बीहि यथा – दिन्नो सुङ्को यस्स रञ्ञो सोयं दिन्नसुङ्को राजा, उपनीतं भोजनं अस्स समणस्साति उपनीतभोजनो समणो, उपहटो बलि अस्साति उपहटबलि यक्खो.

पञ्चमियत्थे बहुब्बीहि यथा – निग्गता जना अस्मा गामा सोयं निग्गतजनो गामो, निग्गतो अयो अस्माति निरयो, निग्गता किलेसा एतस्माति निक्किलेसो, अपेतं विञ्ञाणं अस्माति अपेतविञ्ञाणो मतकायो, अपगतं भयभेरवं अस्माति अपगतभयभेरवो अरहा.

छट्ठियत्थे बहुब्बीहि यथा – छिन्ना हत्था यस्स पुरिसस्स सोयं छिन्नहत्थो पुरिसो. एवं परिपुण्णसङ्कप्पो, खीणासवो, वीतो रागो अस्साति वीतरागो, द्वे पदानि अस्साति द्विपदो, द्विहत्थो पटो, तेविज्जो, चतुप्पदो, पञ्च चक्खूनि अस्साति पञ्चचक्खु भगवा, छळभिञ्ञो, रस्सत्तं, नवङ्गं सत्थुसासनं, दसबलो, अनन्तञाणो, तीणि दस परिमाणमेतेसन्ति तिदसा देवा, समासन्तस्स त्तं, इध परिमाणसद्दस्स सन्निधानतो दससद्दो सङ्ख्याने वत्तते, अयं पच्चयो एतेसन्ति इदप्पच्चया, को पभवो अस्साति किंपभवो अयं कायो, विगतं मलमस्साति विमलो, सुन्दरो गन्धो अस्साति सुगन्धं चन्दनं. एवं सुसीलो, सुमुखो, कुच्छितो गन्धो अस्साति दुग्गन्धं कुणपं, दुट्ठु मनो अस्साति दुम्मनो. एवं दुस्सीलो, दुम्मुखो, तपो एव धनं अस्साति तपोधनो, खन्तिसङ्खातं बलं अस्साति खन्तिबलो, इन्दोति नामं एतस्साति इन्दनामो.

छन्दजातादीसु विसेसनविसेसितब्बानं यथिच्छितत्ता उभयं पुब्बं निपतति, यथा – छन्दो जातो अस्साति छन्दजातो, जातो छन्दो अस्सातिपि जातछन्दो. एवं सञ्जातपीतिसोमनस्सो, पीतिसोमनस्ससञ्जातो, मासजातो, जातमासो, छिन्नहत्थो, हत्थच्छिन्नो.

‘‘दीघा जङ्घायस्सा’’ति विग्गय्ह समासादिम्हि कते –

‘‘तुल्याधिकरणे, पदे’’ति च वत्तते.

३५३. इत्थियं भासितपुमित्थी पुमाव चे.

इत्थियं वत्तमाने तुल्याधिकरणे पदे परे पुब्बे भासितपुमा इत्थिवाचको सद्दो अत्थि चे, सो पुमा इव दट्ठब्बोति पुब्बपदे इत्थिप्पच्चयाभावो, बहुब्बीहिविसयोयं, उपरि ‘‘कम्मधारयसञ्ञे चा’’ति वक्खमानत्ता.

३५४. क्वचादिमज्झुत्तरानं दीघरस्सापच्चयेसु च.

क्वचि तद्धितसमासनामोपसग्गादीसु पदेसु आदिमज्झुत्तरभूतानं सरानं जिनवचनानुपरोधेन दीघरस्सा होन्ति पच्चयेसु, अपच्चयेसु परेसु, अपरभूतेसु च.

तत्थ

दीघत्तं पाकटानूप- घातादो मधुवादिसु;

रस्सत्तं अज्जवे इत्थि- रूपादो च क, तादिसूति.

बहुब्बीहिसमासे सति पुल्लिङ्गे उत्तरपदन्तस्स रस्सत्तं. दीघजङ्घो पुरिसो, तथा पहूता जिव्हा अस्साति पहूतजिव्हो भगवा. महती पञ्ञा अस्साति महापञ्ञो. ‘‘महतं महा तुल्याधिकरणे पदे’’ति महादेसो.

इत्थियमिति किं? खमाधनो. भासितपुमाति किं? सद्धाधुरो, सद्धापकतिको, पञ्ञापकतिको, पञ्ञाविसुद्धिको, एत्थ च ‘‘क्वचि समासन्तगतानमकारन्तो’’ति प्पच्चयो. तुल्याधिकरणे इच्चेव? समणिभत्तिको, कुमारिभत्तिको, कुमारिभत्ति.

पुब्बपदस्सेवायं पुम्भावातिदेसो, तेन इध न भवति. बहुदासिको पुरिसो. बहुकुमारिकं कुलं.

‘‘गाण्ठिवो धनु अस्सा’’ति विग्गय्ह समासादिम्हि कते –

३५५. धनुम्हा च.

तिपदमिदं. क्वचिसमासन्तगता धनुसद्दा पच्चयो होति, सद्देन धम्मादितो च, ‘‘वमोदुदन्तान’’न्ति कारो, गाण्ठिवधन्वा. एवं पच्चक्खधम्मा.

क्वचीति किं? सहस्सथामधनु, पच्चक्खधम्मो, विदितधम्मो.

नानादुमपतितपुप्फवासितसानु इच्चत्र – नानप्पकारा दुमा नानादुमा, नानादुमेहि पतितानि नानादुमपतितानि, नानादुमपतितानि च तानि पुप्फानि चाति नानादुमपतितपुप्फानि, तेहि वासिता नानादुमपतितपुप्फवासिता, नानादुमपतितपुप्फवासिता सानू यस्स पब्बतस्स सोयं नानादुमपतितपुप्फवासितसानु पब्बतो. अयं पन कम्मधारयतप्पुरिसगब्भो तुल्याधिकरणबहुब्बीहि.

तथा ब्यालम्बो अम्बुधरो ब्यालम्बम्बुधरो, तस्स बिन्दूनि ब्यालम्बम्बुधरबिन्दूनि, तेहि चुम्बितो ब्यालम्बम्बुधरबिन्दुचुम्बितो, तादिसो कूटो यस्स सोयं ब्यालम्बम्बुधरबिन्दुचुम्बितकूटो इच्चादि.

सत्तमियत्थे बहुब्बीहि यथा – सम्पन्नानि सस्सानि यस्मिं जनपदे सोयं सम्पन्नसस्सो जनपदो, सुलभो पिण्डो इमस्मिन्ति सुलभपिण्डो देसो. आकिण्णा मनुस्सा यस्सं राजधानियं सा आकिण्णमनुस्सा राजधानी, बहवो तापसा एतस्मिन्ति बहुतापसो अस्समो, उपचितं मंसलोहितं अस्मिन्ति उपचितमंसलोहितं सरीरं, बहवो सामिनो अस्मिन्ति बहुस्सामिकं नगरं.

‘‘बहू नदियो अस्मि’’न्ति अत्थे समासादिम्हि कते –

समासन्तग्गहणं, प्पच्चयो च वत्तते.

३५६. नदिम्हा च.

समासन्तगता नदिम्हा प्पच्चयो होति, सद्देन तुअन्ता च. निच्चत्थं वचनं. नदीति चेत्थ इत्थिवाचकानं कारूकारानं परसमञ्ञा, ततो ‘‘क्वचादिमज्झुत्तरान’’न्तिआदिना नदिसञ्ञस्स प्पच्चये रस्सत्तं, बहुनदिको जनपदो. एवं बहुजम्बुकं वनं. बहुनारिकोति छट्ठीबहुब्बीहिना सिद्धं. बहवो कत्तारो अस्मिं, अस्साति वा बहुकत्तुको देसो. एवं बहुभत्तुको.

भिन्नाधिकरणो यथा – एकरत्तिं वासो अस्साति एकरत्तिवासो, समानेन जनेन सद्धिं वासो अस्साति समानवासो पुरिसो. उभतो ब्यञ्जनमस्स अत्थीति उभभोब्यञ्जनको, छत्तं पाणिम्हि अस्साति छत्तपाणि पुरिसो. एवं दण्डपाणि, सत्थपाणि, वजिरपाणि, खग्गहत्थो, सत्थहत्थो, दाने अज्झासयो अस्साति दानज्झासयो, दानाधिमुत्तिको, बुद्धभत्तिको, सद्धम्मगारवो इच्चादि.

तिपदो यथा – परक्कमेनाधिगता सम्पदा येहि ते भवन्ति परक्कमाधिगतसम्पदा महापुरिसा. एवं धम्माधिगतभोगा, ओणीतो पत्ततो पाणि येन सोयं ओणीतपत्तपाणि, सीहस्स पुब्बद्धं विय कायो अस्साति सीहपुब्बद्धकायो, मत्ता बहवो मातङ्गा अस्मिन्ति मत्तबहुमातङ्गं वनं इच्चादि.

ननिपातपुब्बपदो यथा – नत्थि एतस्स समोति असमो भगवा. इध ‘‘अत्तं नस्स तप्पुरिसे’’ति सुत्ते ‘‘अत्तं नस्सा’’ति योगविभागेन स्स त्तं. एवं अप्पटिपुग्गलो, अपुत्तको, अहेतुको, ‘‘क्वचि समासन्त’’इच्चादिना प्पच्चयो, नत्थि संवासो एतेसन्ति असंवासा, विज्जते वुट्ठि एत्थाति अवुट्ठिको जनपदो, अभिक्खुको विहारो, नत्थि एतस्स उत्तरोति अनुत्तरो, ‘‘सरे अन’’ति अन, तप्पुरिसग्गहणमुपलक्खणं, अथवा ‘‘तेसु वुद्धी’’तिआदिना स्स अन. एवं नत्थि अन्तो अस्साति अनन्तं, न विज्जन्ति आसवा एतेसन्ति अनासवा इच्चादि.

पठमायत्थे सहपुब्बपदो यथा – सह हेतुना यो वत्ततेति सहेतुको, सहेतु वा, ‘‘तेसु वुद्धी’’तिआदिना सहसद्दस्स सादेसो, ‘‘क्वचि समासन्त’’इच्चादिना प्पच्चयो च, सह पीतिया इमे वत्तन्तीति सप्पीतिका. एवं सह पच्चयेहि वत्तन्तीति सप्पच्चया, सकिलेसो, सउपादानो, सपरिवारो, सह मूलेन उद्धतो समूलुद्धतो रुक्खो.

उपमानपुब्बपदो पठमायत्थे ताव – उपमानोपमेय्यभावप्पसिद्धत्थं इवसद्दप्पयोगो, कायब्यामानं समप्पमाणताय निग्रोधो इव परिमण्डलो यो राजकुमारो सोयंनिग्रोधपरिमण्डलो राजकुमारो. ‘‘वुत्तत्थानमप्पयोगो’’ति इवसद्दस्स अप्पयोगो, सङ्खो विय पण्डरो अयन्ति सङ्खपण्डरो, काको विय सूरो अयन्ति काकसूरो, चक्खु इव भूतो अयं परमत्थदस्सनतोति चक्खुभूतो भगवा. एवं अत्थभूतो. धम्मभूतो, ब्रह्मभूतो, अन्धो विय भूतो अयन्ति अन्धभूतो बालो. मुञ्जपब्बजमिव भूता अयन्ति मुञ्जपब्बजभूता कुदिट्ठि. तन्ताकुलकमिव जाता अयन्ति तन्ताकुलकजाता.

छट्ठियत्थे – सुवण्णवण्णो विय वण्णो यस्स सोयं सुवण्णवण्णो भगवा. उत्तरपदलोपो, नागस्स विय अस्स गतीति नागगति. एवं सीहगति, नागविक्कमो, सीहविक्कमो, सीहहनु, एणिस्स विय अस्स जङ्घाति एणिजङ्घो, सीहस्स पुब्बद्धं विय अस्स कायोति सीहपुब्बद्धकायो, ब्रह्मुनो विय अट्ठङ्गसमन्नागतो सरो अस्साति ब्रह्मस्सरो.

वासद्दत्थे सङ्ख्योभयपदो यथा – द्वे वा तयो वा पत्ता द्वत्तिपत्ता, ‘‘द्वेकट्ठानमाकारो वा’’ति द्विसद्दन्तस्स त्तं, रस्सत्तं, द्वीहं वा तीहं वा द्वीहतीहं, छ वा पञ्च वा वाचा छप्पञ्चवाचा. एवं सत्तट्ठमासा, एकयोजनद्वियोजनानि.

दिसन्तराळत्थो यथा – पुब्बस्सा च दक्खिणस्सा च दिसाय यदन्तराळं सायं पुब्बदक्खिणा विदिसा. एत्थ तुल्याधिकरणपदपरत्ताभावा न पुम्भावातिदेसो, ‘‘क्वचादिमज्झुत्तरान’’न्तिआदिना दिसन्तराळत्थे पुब्बपदस्स रस्सत्तं. एवं पुब्बुत्तरा, अपरदक्खिणा, पच्छिमुत्तरा. यदा पन दक्खिणा च सा पुब्बा चाति कम्मधारयसमासो होति, तदा पुम्भावातिदेसो उत्तरपदत्थप्पधानत्ता, सब्बनामिकविधानम्पि निच्चं भवतियेव, यथा – दक्खिणपुब्बस्सा, दक्खिणपुब्बस्समिति.

ब्यतिहारलक्खणो यथा – केसेसु च केसेसु च गहेत्वा इदं युद्धं पवत्ततीति केसाकेसि, दण्डेहि च दण्डेहि च पहरित्वा इदं युद्धं पवत्ततीति दण्डादण्डि, ‘‘क्वचादिमज्झुत्तरान’’न्तिआदिना मज्झेदीघो, ‘‘तेसु वुद्धी’’तिआदिना अन्तस्सिकारो.

पठमाविभत्यत्थबहुब्बीहि.

बहुब्बीहिसमासो निट्ठितो.

द्वन्दसमास

अथ द्वन्दसमासो वुच्चते.

सो च दुविधो इतरीतरयोग समाहारत्थभेदेन.

तत्थ इतरीतरयोगे ताव – ‘‘सारिपुत्तमोग्गल्लान’’इतीध उभयत्थापि पठमेकवचनं, समुच्चयजोतनत्थं सद्दप्पयोगो च.

‘‘सारिपुत्तो च मोग्गल्लानो चा’’ति विग्गहे –

३५७. नामानं समुच्चयो द्वन्दो.

नानानामानमेव एकविभत्तिकानं युत्तत्थानं यो समुच्चयो, सो विभासा समासो भवति, द्वन्दसञ्ञो च.

एत्थ च समुच्चयो नाम सम्पिण्डनं, सो पन अत्थवसेन केवलसमुच्चयो अन्वाचयो इतरीतरयोगो समाहारो चाति चतुब्बिधो.

तत्थ केवलसमुच्चये, अन्वाचये च समासो न भवति, क्रियासापेक्खताय नामानं अञ्ञमञ्ञं अयुत्तत्थभावतो, यथा – चीवरं पिण्डपातञ्च पच्चयं सयनासनं अदासि, दानञ्च देहि, सीलञ्च रक्खाहि. इतरीतरयोगे, समाहारे च समासो भवति, तत्थ नामानं अञ्ञमञ्ञं युत्तत्थभावतो.

द्वे द्वे पदानि द्वन्दा, द्वन्दट्ठा वा द्वन्दा, द्वन्दसदिसत्ता अयं समासोपि अन्वत्थसञ्ञाय द्वन्दोति वुच्चति, उभयपदत्थप्पधानो हि द्वन्दो.

ननु च उभयपदत्थप्पधानत्ते सति द्वन्दे कथमेकत्थीभावो सियाति? वुच्चते – सदिसादिअत्थेपि सद्दप्पवत्तिसम्भवेनद्विन्नं पदानं एकक्खणेयेव अत्थद्वयदीपकत्ता न विरोधो, तञ्च द्वन्दविसयमेव, तेसमत्थद्वयदीपकत्ता. यथा हि भूसद्दो अनुभवअभिभवादिके अत्थे अन्वभिआदिउपसग्गसहितोव दीपेति, न केवलो, एवं ‘‘गवस्सक’’न्तिआदीसु गवादीनं अस्सादिसद्दन्तरसहितानमेव अत्थद्वयदीपनं, न केवलानन्ति तञ्च द्वन्दविसयमेव, न सब्बत्थाति दट्ठब्बं. अथ वा द्विन्नम्पि यथावुत्तसमुच्चयदीपकत्ता अत्थि द्वन्देपेकत्थिताति न कोचि विरोधो, ततो समाससञ्ञाविभत्तिलोपादि वुत्तनयमेव, समासेनेव चत्थस्स वुत्तत्ता ‘‘वुत्तत्थानमप्पयोगो’’ति सद्दस्स अप्पयोगो.

इध द्वन्दे अच्चिततरं पुब्बं निपतति, परस्सेव लिङ्गञ्च. इतरीतरयोगस्स अवयवप्पधानत्ता सब्बत्थ बहुवचनमेव.

सारिपुत्तमोग्गल्लाना, सारिपुत्तमोग्गल्लाने, सारिपुत्तमोग्गल्लानेहि इच्चादि, समणो च ब्राह्मणो च समणब्राह्मणा. एवं ब्राह्मणगहपतिका, खत्तियब्राह्मणा, देवमनुस्सा, चन्दिमसूरिया, माता च पिता च मातापितरो, ‘‘तेसु वुद्धी’’तिआदिना द्वन्दे मातुआदिपुब्बपदुकारस्स कारो. एवं पितापुत्ता.

‘‘जाया च पति चाति जायापति’’इतीध –

‘‘क्वची’’ति वत्तते.

३५८. जायाय तुदं जानि पतिम्हि.

जायासद्दस्स तुदं जानिइच्चेते आदेसा होन्ति पतिसद्दे परे क्वचि. तुदंपति, जानिपति, जयम्पतिका. त्थ निग्गहीतागमो, ‘‘क्वचा’’दिना रस्सत्तञ्च.

क्वचि अप्पसरं पुब्बं निपतति, यथा – चन्दो च सूरियो च चन्दसूरिया, निगमा च जनपदा च निगमजनपदा, सुरा च असुरा च गरुळा च मनुजा च भुजगा च गन्धब्बा च सुरासुरगरुळमनुजभुजगगन्धब्बा.

क्वचि इवण्णुवण्णन्तानं पुब्बनिपातो, यथा – अग्गि च धूमो च अग्गिधूमा. एवं गतिबुद्धिभुजपठहरकरसया, धातवो च लिङ्गानि च धातुलिङ्गानि.

क्वचि सरादिकारन्तानं पुब्बनिपातो, यथा – अत्थो च धम्मो च अत्थधम्मा. एवं अत्थसद्दा, सद्दत्था वा.

समाहारे पन – ‘‘चक्खु च सोतञ्चा’’ति अत्थे ‘‘नामानं समुच्चयो द्वन्दो’’ति द्वन्दसमासं कत्वा विभत्तिलोपादिम्हि कते –

‘‘नपुंसकलिङ्गं, एकत्तञ्चा’’ति वत्तते.

३५९. तथा द्वन्दे पाणि तूरिय योग्ग सेनङ्ग खुद्दजन्तुक विविध विरुद्ध विसभागत्थादीनञ्च.

यथा दिगुसमासे, तथा समाहारद्वन्दसमासेपि पाणि तूरिय योग्ग सेनङ्गत्थानं, खुद्दजन्तुकविविध विरुद्धविसभागत्थइच्चेवमादीनञ्च एकत्तं होति, नपुंसकलिङ्गत्तञ्च.

पाणिनो च तूरियानि च योग्गानि च सेना चाति पाणितूरिय योग्गसेना, तासमङ्गानि पाणितूरिययोग्गसेनङ्गानि, द्वन्दतो परत्ता अङ्गसद्दो पच्चेकमभिसम्बज्झते. खुद्दा च ते जन्तुका चेति खुद्दजन्तुका, विविधेनाकारेन विरुद्धा विविधविरुद्धा, निच्चविरोधिनो. समानो भागो येसं ते सभागा, ‘‘तेसु वुद्धी’’तिआदिना समानस्स आदेसो, विविधा च ते लक्खणतो सभागा च किच्चतोति विसभागा. पाणितूरिययोग्गसेनङ्गानि च खुद्दजन्तुका च विविधविरुद्धा च विसभागा चाति द्वन्दो, इध बहुत्ता पुब्बनिपातस्स अनियमो, ते अत्था येसं ते पाणितूरिययोग्गसेनङ्गखुद्दजन्तुकविविधविरुद्धविसभागत्था, ते आदयो येसं ते तदादयो.

आदिग्गहणेन अञ्ञोञ्ञलिङ्गविसेसित सङ्ख्यापरिमाणत्थ पचनचण्डालत्थ दिसत्थादीनञ्च द्वन्दे एकत्तं, नपुंसकलिङ्गत्तञ्च, इति पाण्यङ्गत्थभावतो चक्खुसोतसद्दानं इमिना एकत्तं, नपुंसकलिङ्गत्तञ्च कत्वा समासत्ता नामब्यपदेसे कते स्याद्युप्पत्ति मादेसादि.

चक्खुसोतं, हे चक्खुसोत, चक्खुसोतं, चक्खुसोतेन. एवं सब्बत्थेकवचनमेव. मुखञ्च नासिका च मुखनासिकं, ‘‘सरो रस्सो नपुंसके’’ति अन्तस्स रस्सत्तं, हनु च गीवा च हनुगीवं. एवं कण्णनासं, पाणिपादं, छविमंसलोहितं. हत्थपादा मंसलोहितानीतिआदीनं पन इतरीतरयोगेन सिद्धं. एवं पाण्यङ्गत्थे.

तूरियङ्गत्थे गीतञ्च वादितञ्च गीतवादितं, सम्मञ्च ताळञ्च सम्मताळं, सम्मन्ति कंसताळं. ताळन्ति हत्थताळं. सङ्खे च पणवो च डिण्डिमो च, सङ्खा च पणवा च डंण्डिमा चाति वा सङ्खपणवडिण्डिमं, पणवादयो द्वेपि भेरिविसेसो.

योग्गङ्गत्थे यथा – फालो च पाचनञ्च फालपाचनं, युगञ्च नङ्गलञ्च युगनङ्गलं.

सेनङ्गत्थे हत्थिनो च अस्सा च हत्थिअस्सं, रथा च पत्तिका च रथपत्तिकं, असि च चम्मञ्च असिचम्मं, चम्मन्ति सरवारणफलकं. धनु च कलापो च धनुकलापं, कलापोति तूणीरं.

खुद्दजन्तुकत्थे डंसा च मकसा च डंसमकसं. एवं कुन्थकिपिल्लिकं, कीटपटङ्गं, कीटसरीसपं. तत्थ कुन्था सुखुमकिपिल्लिका, कीटा कपालपिट्ठिकपाणा.

विविधविरुद्धत्थे अहि च नकुलो च, अही च नकुला चाति वा अहिनकुलं. एवं बिळारमूसिकं, अन्तस्स रस्सत्तं, काकोलूकं, सप्पमण्डूकं, गरुळसप्पं.

विसभागत्थे सीलञ्च पञ्ञाणञ्च सीलपञ्ञाणं, समथो च विपस्सना च समथविपस्सनं. एवं नामरूपं, हिरोत्तप्पं. सतिसम्पजञ्ञं, लोभमोहं, दोसमोहं, अहिरिकानोत्तप्पं, थिनमिद्धं, उद्धच्चकुक्कुच्चमिच्चादि. ‘‘अंमो निग्गहीतं झलपेही’’ति एत्थ ‘‘अंमो’’ति निद्देसदस्सनतो कत्थचि नपुंसकलिङ्गत्तं न होतीति दट्ठब्बं, तेन आधिपच्चपरिवारो छन्दपारिसुद्धि पटिसन्धिप्पवत्तियन्तिआदि सिज्झति.

अञ्ञोञ्ञलिङ्गविसेसितानं द्वन्दे दासी च दासो च दासिदासं, ‘‘क्वचादी’’तिआदिना मज्झे रस्सत्तं. एवं इत्थिपुमं, पत्तचीवरं, साखापलासमिच्चादि.

सङ्ख्यापरिमाणत्थानं द्वन्दे एककञ्च दुकञ्च एककदुकं, सङ्ख्याद्वन्दे अप्पसङ्ख्या पुब्बं निपतति. एवं दुकतिकं, तिकचतुक्कं, चतुक्कपञ्चकं, दीघो च मज्झिमो च दीघमज्झिमं.

पचनचण्डालत्थानं द्वन्दे ओरब्भिका च सूकरिका च ओरब्भिकसूकरिकं. एवं साकुणिकमागविकं, सपाको च चण्डालो च सपाकचण्डालं, पुक्कुसछवडाहकं, वेनरथकारं. तत्थ वेना तच्छका, रथकारा चम्मकारा.

दिसत्थानं द्वन्दे पुब्बा च अपरा चाति अत्थे द्वन्दसमासं, विभत्तिलोपञ्च कत्वा इधादिग्गहणेन एकत्ते, नपुंसकलिङ्गत्ते च कते ‘‘सरो रस्सो नपुंसके’’ति रस्सत्तं, पुब्बापरं, हे पुब्बापर, पुब्बापरं, पुब्बापरेन, पुब्बापरस्स इच्चादि. एवं पुरत्थिमपच्छिमं, दक्खिणुत्तरं, अधरुत्तरं.

‘‘नपुंसकलिङ्गं, एकत्तं, द्वन्दे’’ति च वत्तते.

३६०. विभासा रुक्ख तिण पसु धन धञ्ञ जनपदादीनञ्च.

रुक्ख तिण पसु धन धञ्ञ जनपदादीनमेकत्तं, नपुंसकलिङ्गत्तञ्च विभासा होति द्वन्दे समासे. कत्ताभावे बहुवचनं, परस्सेव लिङ्गञ्च.

तत्थ रुक्खानं द्वन्दे अस्सत्था च कपित्था चाति अत्थे समाहारे द्वन्दसमासादिम्हि कते इमिना विकप्पेनेकत्तं, नपुंसकलिङ्गत्तञ्च. अस्सत्थकपित्थं, अस्सत्थकपित्था वा. एवं अम्बपनसं, अम्बपनसा वा, खदिरपलासं, खदिरपलासा वा, धवस्सकण्णकं, धवस्सकण्णका वा.

तिणानं द्वन्दे उसीरानि च बीरणानि च उसीरबीरणं, उसीरबीरणानि वा. एवं मुञ्जपब्बजं, मुञ्जपब्बजा वा, कासकुसं, कासकुसा वा.

पसूनं द्वन्दे अजा च एळका च अजेळकं, अजेळका वा, हत्थी च गावो च अस्सा च वळवा च हत्थिगवस्सवळवं, हत्थिगवस्सवळवा वा, ‘‘क्वचा’’तिआदिना रस्सत्तं, ‘‘ओसरे चा’’ति अवादेसो च, गोमहिंसं, गोमहिंसा वा, एणेय्यवराहं, एणेय्यवराहा वा, सीहब्यग्घतरच्छं, सीहब्यग्घतरच्छा वा.

धनानं द्वन्दे हिरञ्ञञ्च सुवण्णञ्च हिरञ्ञसुवण्णं, हिरञ्ञसुवण्णानि वा. एवं जातरूपरजतं, जातरूपरजतानि वा, मणिमुत्तसङ्खवेळुरियं, मणिमुत्तसङ्खवेळुरिया वा.

धञ्ञानं द्वन्दे साली च यवा च सालियवं, सालियवा वा. एवं तिलमुग्गमासं, तिलमुग्गमासा वा.

जनपदानं द्वन्दे कासी च कोसला च कासिकोसलं, कासिकोसला वा, वज्जी च मल्ला च वज्जिमल्लं, वज्जिमल्ला वा, अङ्गा च मगधा च अङ्गमगधं, अङ्गमगधा वा.

आदिग्गहणेन अञ्ञोञ्ञप्पटिपक्खधम्मानं, सकुणत्थानञ्च द्वन्दे विभासा एकत्तं होति, नपुंसकलिङ्गत्तञ्च. कुसलञ्च अकुसलञ्च कुसलाकुसलं, कुसलाकुसला वा, एवं सावज्जानवज्जं, सावज्जानवज्जा वा, हीनप्पणीतं, हीनप्पणीता वा, कण्हसुक्कं, कण्हसुक्का वा, सुखदुक्खं, सुखदुक्खानि वा, पटिघानुनयं, पटिघानुनया वा, छायातपं, छायातपा वा, आलोकन्धकारं, आलोकन्धकारा वा, रत्ति च दिवा च रत्तिन्दिवं, रत्तिन्दिवा वा, अहञ्च रत्ति च अहोरत्तं, अहोरत्ता वा, ‘‘क्वचि समासन्त’’इच्चादिना कारिकारानमत्तं.

सकुणानं द्वन्दे हंसा च बका च हंसबकं, हंसबका वा. एवं कारण्डवचक्कवाकं, कारण्डवचक्कवाका वा, मयूरकोञ्चं, मयूरकोञ्चा वा, सुकसालिकं, सुकसालिका वा.

समाहारद्वन्दो.

येभुय्येन चेत्थ –

अच्चितप्पसरं पुब्बं, इवण्णुवण्णकं क्वचि;

द्वन्दे सराद्यकारन्तं, बहूस्वनियमो भवे.

द्वन्दसमासो निट्ठितो.

पुब्बुत्तरुभयञ्ञत्थ-प्पधानत्ता चतुब्बिधो;

समासोयं दिगु कम्म-धारयेहि च छब्बिधो.

दुविधो अब्ययीभावो, नवधा कम्मधारयो;

दिगु दुधा तप्पुरिसो, अट्ठधा नवधा भवे;

बहुब्बीहि द्विधा द्वन्दो, समासो चतुरट्ठधाति.

इति पदरूपसिद्धियं समासकण्डो

चतुत्थो.

५. तद्धितकण्ड

अपच्चतद्धित

अथ नामतो एव विभत्यन्ता अपच्चादिअत्थविसेसे तद्धितुप्पत्तीति नामतो परं तद्धितविधानमारभीयते.

तत्थ तस्मा तिविधलिङ्गतो परं हुत्वा हिता सहिताति तद्धिता, णादिपच्चयानमेतं अधिवचनं, तेसं वा नामिकानं हिता उपकारा तद्धिताति अन्वत्थभूतपरसमञ्ञावसेनापि णादिप्पच्चयाव तद्धिता नाम.

‘‘वसिट्ठस्स अपच्च’’न्ति विग्गहे –

‘‘लिङ्गञ्च निपच्चते’’ति इतो लिङ्गग्गहणमनुवत्तते.

३६१. वा ण’पच्चे.

छट्ठियन्ततो लिङ्गम्हा प्पच्चयो होति विकप्पेन ‘‘तस्स अपच्च’’मिच्चेतस्मिं अत्थे.

सो च –

३६२. धातुलिङ्गेहि परा पच्चया.

धातूहि, लिङ्गेहि च पच्चया पराव होन्तीति परिभासतो अपच्चत्थसम्बन्धिलिङ्गतो छट्ठियन्तायेव परो होति. पटिच्च एतस्मा अत्थो एतीति पच्चयो, पतीयन्ति अनेन अत्थाति वा पच्चयो, ‘‘वुत्तत्थानमप्पयोगो’’ति अपच्चसद्दस्स अप्पयोगो, ‘‘तेसं विभत्तियो लोपा चे’’ति विभत्तिलोपो च.

३६३. तेसं णो लोपं.

तेसं तद्धितप्पच्चयानं णानुबन्धानं कारो लोपमापज्जते.

३६४. वुद्धादिसरस्स वासंयोगन्तस्स सणे च.

आदिसरस्स वा आदिब्यञ्जनस्स वा असंयोगन्तस्स वुद्धि होति सकारप्पच्चये परे. संयोगो अन्तो अस्साति संयोगन्तो, तदञ्ञो असंयोगन्तो. अथ वा ववत्थितविभासत्थोयं वासद्दो, तदा च पकतिभूते लिङ्गे सरानमादिसरस्स असंयोगन्तस्स वुद्धि होति सकारे तद्धितप्पच्चये परेति अत्थो.

तेन –

वासिट्ठादीसु निच्चायं, अनिच्चोळुम्पिकादिसु;

न वुद्धि नीलपीतादो, ववत्थितविभासतो.

सद्दग्गहणमवधारणत्थं.

तस्सा वुद्धिया अनियमप्पसङ्गे नियमत्थं परिभासमाह.

३६५. अयुवण्णानञ्चायो वुद्धी.

तेसं कारण्णुवण्णानमेव यथाक्कमं आ एओइच्चेते वुद्धियो होन्ति. सद्दग्गहणमवुद्धिसम्पिण्डनत्थं, अवधारणत्थं वा. इ च उ च यु, यु एव वण्णा युवण्णा, अ च युवण्णा च अयुवण्णा. आ च ए च ओ च आयो. पुन वुद्धिग्गहणं ‘‘नेगमजानपदा’’तिआदीसु उत्तरपदवुद्धिभावत्थं, एत्थ च ‘‘अयुवण्णान’’न्ति ठाननियमवचनं आयोनं वुद्धिभावप्पसङ्गनिवत्तनत्थं.

यथा हि कतवुद्धीनं, पुन वुद्धि न होतिह;

तथा सभाववुद्धीनं, आयोनं पुन वुद्धि न.

ततो कारस्स कारो वुद्धि, ‘‘सरलोपोमादेसप्पच्चयादिम्हि सरलोपे तु पकती’’ति सरलोपपकतिभावा, ‘‘नये परं युत्ते’’ति परनयनं कत्वा तद्धितत्ता ‘‘तद्धितसमास’’इच्चादिना नामब्यपदेसे कते पुरे विय स्याद्युप्पत्ति.

वासिट्ठो, वसिट्ठस्स पुत्तो वा, वासिट्ठा इच्चादि पुरिससद्दसमं. तस्स नत्तुपनत्तादयोपि तदुपचारतो वासिट्ठायेव. एवं सब्बत्थ गोत्ततद्धिते पठमप्पकतितोयेव पच्चयो होति.

इत्थियं णप्पच्चयन्तत्ता ‘‘णव णिक णेय्य ण न्तूही’’ति वासिट्ठसद्दतो ईपच्चयो. सरलोपादिं कत्वा इत्थिप्पच्चयन्तत्ता ‘‘तद्धितसमास’’इच्चादिसुत्ते ग्गहणेन नामब्यपदेसे कते स्याद्युप्पत्ति, वासिट्ठी कञ्ञा, वासिट्ठी, वासिट्ठियो इच्चादि इत्थिसद्दसमं.

नपुंसके वासिट्ठं अपच्चं, वासिट्ठानि अपच्चानि इच्चादि चित्तसद्दसमं. एवं उपरिपि तद्धितन्तस्स तिलिङ्गता वेदितब्बा.

भारद्वाजस्स पुत्तो भारद्वाजो, वेसामित्तस्स पुत्तो वेसामित्तो, गोतमस्स पुत्तो गोतमो. एत्थ च अयुवण्णत्ताभावा कारादीनं न वुद्धि होति. वसुदेवस्स अपच्चं वासुदेवो, बलदेवो. ‘‘चित्तको’’तिआदीसु पन संयोगन्तत्ता वुद्धि न भवति.

‘‘वच्छस्स अपच्च’’न्ति विग्गहे म्हि सम्पत्ते ‘‘वा ण’पच्चे’’ति इतो वाति तद्धितविधाने सब्बत्थ वत्तते, तेन सब्बत्थ वाक्यवुत्तियो भवन्ति. ‘‘अपच्चे’’ति पदं याव संसट्ठग्गहणाव वत्तते.

३६६. णायन णान वच्छादितो.

वच्छ कच्चइच्चेवमादितो छट्ठियन्ततो गोत्तगणतो णायन णानइच्चते पच्चया होन्ति वा ‘‘तस्सापच्च’’मिच्चेतस्मिं अत्थे. सब्बत्थ कारानुबन्धो वुद्धत्थो, सेसं पुब्बसमं, संयोगन्तत्ता वुद्धिअभावोव विसेसो.

वच्छायनो वच्छानो वच्छस्स पुत्तो वा. एवं कच्चस्स पुत्तो कच्चायनो कच्चानो, मोग्गल्लस्स पुत्तो मोग्गल्लायनो मोग्गल्लानो. एवं अग्गिवेस्सायनो अग्गिवेस्सानो, कण्हायनो कण्हानो, साकटायनो साकटानो, मुञ्चायनो मुञ्चानो, कुञ्जायनो कुञ्जानो इच्चादि. आकतिगणो’यं.

‘‘कत्तिकाय अपच्च’’न्ति विग्गहे –

३६७. णेय्यो कत्तिकादीहि.

आदिसद्दोयं पकारे वत्तते. कत्तिका विनतारोहिणीइच्चेवमादीहि इत्थियं वत्तमानेहि लिङ्गेहि णेय्यप्पच्चयो होति वा ‘‘तस्सापच्च’’मिच्चेतस्मिं अत्थे.

विभत्तिलोपे ‘‘पकति चस्स सरन्तस्सा’’ति पकतिभावो. कत्तिकेय्यो, कत्तिकाय पुत्तो वा. एवं विनताय अपच्चं वेनतेय्यो, कारस्सेकारो वुद्धि, रोहिणिया पुत्तो रोहिणेय्यो, गङ्गाय अपच्चं गङ्गेय्यो, भगिनिया पुत्तो भागिनेय्यो, नदियापुत्तो नादेय्यो. एवं अन्तेय्यो, आहेय्यो, कामेय्यो. सुचिया अपच्चं सोचेय्यो, एत्थ कारस्सोकारो वुद्धि, बालाय अपच्चं बालेय्यो इच्चादि.

‘‘दक्खस्सापच्च’’न्ति विग्गहे णम्हि सम्पत्ते –

३६८. अतो णि वा.

कारन्ततो लिङ्गम्हा णिपच्चयो होति वा ‘‘तस्सापच्च’’मिच्चेतस्मिं अत्थे. दक्खि, दक्खी, दक्खयो, दोणस्स अपच्चं दोणि. एवं वासवि, सक्यपुत्ति, नाटपुत्ति, दासपुत्ति, दासरथि. वारुणि, कण्डि, बालदेवि, पावकि, जिनदत्तस्स अपच्चं जेनदत्ति, सुद्धोदनि, अनुरुद्धि इच्चादि.

पुन वाग्गहणेन अपच्चत्थे णिकप्पच्चयो, अदितिआदितो ण्यप्पच्चयो च. यथा – सक्यपुत्तस्स पुत्तो सक्यपुत्तिको, ‘‘तेसु वुद्धी’’तिआदिना कारस्स कारो, सक्यपुत्तियो. एवं नाटपुत्तिको, जेनदत्तिको, विमातुया पुत्तो वेमातिको.

‘‘अदितिया पुत्तो’’ति अत्थे ण्यप्पच्चयो, वुद्धि च.

३६९. अवण्णो ये लोपञ्च.

वण्णो तद्धितभूते प्पच्चये परे लोपमापज्जते. सद्देन इवण्णोपीति कारलोपो, ‘‘यवतं तलनदकारानं ब्यञ्जनानि च ल ञ जकारत्त’’न्ति त्यकारसंयोगस्स कारो, ‘‘परद्वेभावो ठाने’’ति द्वित्तं, आदिच्चो. एवं दितिया पुत्तो देच्चो.

‘‘कुण्डनिया पुत्तो’’ति अत्थे ण्यप्पच्चये कते –

‘‘क्वचादिमज्झुत्तरेसू’’ति वत्तते.

३७०. तेसु वुद्धिलोपागमविकारविपरीतादेसा च.

तेसु आदिमज्झुत्तरेसु अविहितलक्खणेसु जिनवचनानुपरोधेन क्वचि वुद्धि लोप आगम विकार विपरीतआदेसा होन्तीति संयोगन्तत्तेपि आदिवुद्धि, कारलोपे न्यस्सञादेसो, कोण्डञ्ञो, कुरुनो पुत्तो कोरब्यो, एत्थापि तेनेव कारस्स अवादेसो, भातुनो पुत्तो भातब्यो.

‘‘उपगुस्स अपच्च’’न्ति विग्गहे –

३७१. णवोपग्वादीहि.

उपगु मनुइच्चेवमादीहि कारन्तेहि गोत्तगणेहि णवप्पच्चयो होति वा ‘‘तस्सापच्च’’मिच्चेतस्मिं अत्थे. आदिसद्दस्स चेत्थ पकारवाचकत्ता कारन्ततोयेवायं. ओपगवो, ओपगवी, ओपगवं, मनुनो अपच्चं मानवो, ‘‘मानुसो’’ति प्पच्चये, सागमे च कते रूपं, भग्गुनो अपच्चं भग्गवो, पण्डुनो अपच्चं पण्डवो, उपविन्दुस्स अपच्चं ओपविन्दवो इच्चादि.

‘‘विधवाय अपच्च’’न्ति अत्थे –

३७२. णेर विधवादितो.

विधवादितो णेरप्पच्चयो होति वा अपच्चत्थे. विगतो धवो पति एतिस्साति विधवा, वेधवेरो, बन्धुकिया अभिसारिणिया पुत्तो बन्धुकेरो, समणस्स उपज्झायस्स पुत्तो पुत्तट्ठानियत्ताति सामणेरो, नाळिकेरो इच्चादि.

अपच्चतद्धितं.

संसट्ठादिअनेकत्थतद्धित

‘‘तिलेन संसट्ठ’’न्ति विग्गहे –

३७३. येन वा संसट्ठं तरति चरति वहति णिको.

येन वा संसट्ठं, येन वा तरति, येन वा चरति, येन वा वहति, ततो ततियन्ततो लिङ्गम्हा तेसु संसट्ठादीस्वत्थेसु णिकप्पच्चयो होति वा. तेलिकं भोजनं, तिलेन अभिसङ्खतन्ति अत्थो. तेलिकी यागु. गुळेन संसट्ठं एगाळिकं. एवं घातिकं, दाधिकं, मारिचिकं, लोणिकं.

नावाय तरतीति नाविको, उळुम्पेन तरतीति ओळुम्पिको, वुद्धिअभावपक्खे उळुम्पिको. एवं कुल्लिको, गोपुच्छिको. सकटेन चरतीति साकटिको. एवं पादिको, दण्डिको, धम्मेन चरति पवत्ततीति धम्मिको. सीसेन वहतीति सीसिको, वाग्गहणेन कारस्स वुद्धि न होति. एवं अंसिको, खन्धिको, हत्थिको, अङ्गुलिको.

पुन वाग्गहणेन अञ्ञत्थेसुपि णिकप्पच्चयो, परदारं गच्छतीति पारदारिको, पथं गच्छतीति पथिको.

‘‘विनयमधीते, अवेच्चाधीते’’ति वा विग्गहे –

‘‘णिको’’ति वत्तते.

३७४. तमधीते तेनकतादिसन्निधाननियोगसिप्पभण्डजीविकत्थेसु च.

चतुप्पदमिदं. तमधीतेति अत्थे, तेन कतादीस्वत्थेसु च तम्हि सन्निधानो, तत्थ नियुत्तो, तमस्स सिप्पं, तमस्स भण्डं, तमस्स जीविका इच्चेतेस्वत्थेसु च दुतियादिविभत्यन्तेहि लिङ्गेहि णिकप्पच्चयो होति वा. वेनयिको. एवं सुत्तन्तिको, आभिधम्मिको.

‘‘ब्याकरणमधीते’’ति अत्थे णिकप्पच्चयादिम्हि कते –

‘‘वुद्धादिसरस्स वासंयोगन्तस्स सणे चा’’ति वत्तमाने –

३७५. मायूनमागमो ठाने.

इ उइच्चेभेसं आदिसरानं असंयोगन्तानं मा वुद्धि होति सणे, तत्रेव वुद्धि आगमो होति च ठानेति एकारवुद्धागमो.

‘‘ठाने’’ति वचना चेत्थ, यूनमादेसभूततो;

यवेहि पुब्बेव एओ-वुद्धियो होन्ति आगमा.

कारस्स द्विभावो.

वेय्याकरणिको, न्यायमधीतेति नेय्यायिको. एवं तक्किको, वेदिको, नेमित्तिको, कायेन कतो पयोगो कायिको, कायेन कतं कम्मं कायिकं, वचसा कतं कम्मं वाचसिकं. एवं मानसिकं, एत्थ च ‘‘ससरे वागमो’’ति सुत्ते ववत्थितवासद्देन पच्चये परेपि सागमो, थेरेहि कता सङ्गीति थेरिका. एवं पञ्चसतिका, सत्तसतिका, एत्थ ‘‘णवणिका’’दिसुत्ते अनुवत्तितवाग्गहणेन ईपच्चयो न होति.

सन्निधानत्थे सरीरे सन्निधाना वेदना सारीरिका, सारीरिकं दुक्खं. एवं मानसिका, मानसिकं.

नियुत्तत्थे द्वारे नियुत्तो दोवारिको, एत्थ ‘‘मायूनमागमो ठाने’’ति कारतो पुब्बेकारागमो. एवं भण्डागारिको, नागरिको, नवकम्मिको, वनकम्मिको, आदिकम्मिको, ओदरिको, रथिको, पथिको, उपाये नियुत्तो ओपायिको, चेतसि नियुत्ता चेतसिका.

सिप्पत्थे वीणावादनं वीणा, वीणा अस्स सिप्पं वेणिको. वं पाणविको, मोदिङ्गिको, वंसिको.

भण्डत्थे गन्धो अस्स भण्डन्ति गन्धिको. एवं तेलिको, गोळिको, पूविको, पण्णिको, तम्बूलिको, लोणिको.

जीविकत्थे उरब्भं हन्त्वा जीवति, उरब्भमस्स जीविकाति वा ओरब्भिको. एवं मागविको, एत्थ कारागमो. सूकरिको, साकुणिको, मच्छिको इच्चादि.

‘‘तेन कतादी’’ति एत्थ आदिग्गहणेन तेन हतं, तेन बद्धं, तेन कीतं, तेन दिब्बति, सो अस्स आवुधो, सो अस्स आबाधो, तत्थ पसन्नो, तस्स सन्तकं, तमस्स परिमाणं, तस्स रासि, तं अरहति, तमस्स सीलं, तत्थ जातो, तत्थ वसति, तत्र विदितो, तदत्थाय संवत्तति, ततो आगतो, ततो सम्भूतो, तदस्स पयोजनन्ति एवमादिअत्थे च णिकप्पच्चयो होति. यथा – जालेन हतो, हनतीति वा जालिको. एवं बाळिसिको, वाकरिको, सुत्तेन बद्धो सुत्तिको, वरत्ताय बद्धो वारत्तिको नागो.

वत्थेन कीतं भण्डं वत्थिकं. एवं कुम्भिकं, फालिकं, सोवण्णिकं, सातिकं. अक्खेन दिब्बतीति अक्खिको. एवं सालाकिको, तिन्दुकिको, अम्बफलिको. चापो अस्स आवुधोति चापिको. एवं तोमरिको, मुग्गरिको, मोसलिको.

वातो अस्स आबाधोति वातिको. एवं सेम्हिको, पित्तिको.

बुद्धे पसन्नो बुद्धिको. एवं धम्मिको, सङ्घिको. बुद्धस्स सन्तको बुद्धिको. एवं धम्मिको, सङ्घिको विहारो, सङ्घिका भूमि, सङ्घिकं चीवरं, पुग्गलिकं.

कुम्भो अस्स परिमाणन्ति कुम्भिकं. एवं खारिकं, दोणिकं. कुम्भस्स रासि कुम्भिको. कुम्भं अरहतीति कुम्भिको. एवं दोणिको, अट्ठमासिको, कहापणिको, आसीतिका गाथा, नावुतिका, सातिकं, साहस्सिकं. सन्दिट्ठमरहतीति सन्दिट्ठिको, ‘‘एहि पस्सा’’ति इमं विधिं अरहतीति एहिपस्सिको.

सीलत्थे पंसुकूलधारणं पंसुकूलं, तं सीलमस्साति पंसुकूलिको. एवं तेचीवरिको, एकासने भोजनसीलो एकासनिको, रुक्खमूले वसनसीलो रुक्खमूलिको, तथा आरञ्ञिको, सोसानिको.

जातत्थे अपाये जातो आपायिको. एवं नेरयिको, सामुद्दिको मच्छो, वस्सेसु जातो वस्सिको, वस्सिका, वस्सिकं पुप्फं, सारदिको, हेमन्तिको, वासन्तिको, चातुद्दसिको, राजगहे जातो, राजगहे वसतीति वा राजगहिको जनो, मगधेसु जातो, वसतीति वा मागधिको, मागधिका, मागधिकं, सावत्थियं जातो, वसतीति वा सावत्थिको, कापिलवत्थिको, वेसालिको.

लोके विदितो लोकिको, लोकाय संवत्ततीतिपि लोकिको. तथा मातितो आगतं मातिकं, पितितो आगतं पेत्तिकं नामं.

सम्भूतत्थे मातितो सम्भूतं मत्तिकं. एवं पेत्तिकं. उपधितस्स पयोजनं ओपधिकं.

सकत्थेपि असङ्खारोयेव असङ्खारिकं. एवं ससङ्खारिकं, नाममेव नामिकं. एवं आख्यातिकं, ओपसग्गिकं, नेपातिकं, चतुमहाराजे भत्ति एतेसन्ति चातुमहाराजिका. एवं अञ्ञत्थेपि योजेतब्बं.

‘‘कसावेन रत्त’’न्ति विग्गहे –

३७६. ण रागा तेनरत्तं तस्सेदमञ्ञत्थेसु च.

रागत्थवाचका लिङ्गम्हा ‘‘तेन रत्त’’मिच्चेतस्मिं अत्थे, ‘‘तस्से’’ति छट्ठियन्ततो ‘‘इद’’मिच्चेतस्मिं अत्थे च अञ्ञत्थेसु च प्पच्चयो होति वा.

कासावं वत्थं. एवं कासायं, कुसुम्भेन रत्तं कोसुम्भं, हलिद्दिया रत्तं हालिद्दं, पत्तङ्गं, मञ्जिट्ठं, कुङ्कुमं, नीलेन रत्तं नीलं. एवं पीतं.

इदमत्थे महिंसस्स इदं माहिंसं मंसं, दधि सप्पि चम्मादिकं वा, सूकरस्स इदं सूकरं, कच्चायनस्स इदं कच्चायनं ब्याकरणं. एवं सोगतं सासनं.

‘‘इसिस्स इद’’न्ति अत्थे प्पच्चये कते वुद्धिम्हि सम्पत्ते –

‘‘सणे, यूनमागमो ठाने’’ति च वत्तते.

३७७. आत्तञ्च.

इ उइच्चेतेसं आदिसरानं त्तञ्च होति सणकारप्पच्चये परे, सद्देन रिकारागमो च ठानेति कारस्स त्तं.

ठानाधिकारतो आत्तं, इसूसभउजादिनं;

इसिस्स तु रिकाराग-मो चात्तानन्तरे भवे.

आरिस्यं, उसभस्स इदं आसभं ठानं, आसभी वाचा.

अञ्ञत्थग्गहणेन पन अविदूरभवो, तत्र भवो, तत्र जातो, ततो आगतो, सो अस्स निवासो, तस्स इस्सरो, कत्तिकादीहि नियुत्तो मासो, सास्स देवता, तमवेच्चाधीते, तस्स विसयो देसो, तस्मिं देसे अत्थि, तेन निब्बत्तं, तं अरहति, तस्स विकारो, तमस्स परिमाणन्ति इच्चेवमादीस्वत्थेसु च प्पच्चयो. यथा – विदिसाय अविदूरे भवो वेदिसो गामो, उदुम्बरस्स अविदूरे भवं ओदुम्बरं विमानं.

भवत्थे मनसि भवं मानसं सुखं, सागमो. सरे भवो सारसो सकुणो, सारसा सकुणी, सारसं पुप्फं, उरसि भवो ओरसो पुत्तो, उरसि संवड्ढितत्ता, मित्ते भवा मेत्ता, मेत्ती वा, पुरे भवा पोरी वाचा.

जातादीसु पावुसे जातो पावुसो मेघो, पावुसा रत्ति, पावुसं अब्भं, सरदे जातो सारदो मासो, सारदा रत्ति, सारदं पुप्फं. एवं सिसिरो, हेमन्तो, वसन्तो, विम्हो, मथुरायं जातो माथुरो जनो, माथुरा गणिका, माथुरं वत्थं. मथुराय आगतो माथुरो, मथुरा अस्स निवासोति माथुरो, मथुराय इस्सरो माथुरो राजा. ‘‘सब्बतो को’’ति एत्थ पुन सब्बतोग्गहणेन तद्धिततोपि क्वचि ससरकारागमो, माथुरको वा, राजगहे जातो, राजगहा आगतो, राजगहो अस्स निवासोति वा, राजगहस्स इस्सरोति वा राजगहो, राजगहको वा. एवं सागलो, सागलको वा, पाटलिपुत्तो, पाटलिपुत्तको वा, वेसालियं जातोतिआदिअत्थे वेसालो, वेसालको वा, कुसिनारे जातो कोसिनारो, कोसिनारको वा. एवं साकेतो, साकेतको वा, कोसम्बो, कोसम्बको वा, इन्दपत्तो, इन्दपत्तको वा, कपिल्लो, कपिल्लको वा, भारुकच्छो, भारुकच्छको वा, नगरे जातो, नगरा आगतो, नगरे वसतीति वा नागरो, नागरको वा. एवं जानपदो.

जनपदनामेसु पन सब्बत्थ बहुवचनमेव भवति. यथा – अङ्गेसु जातो, अङ्गेहि आगतो, अङ्गा अस्स निवासो, अङ्गानं इस्सरो वा अङ्गो, अङ्गको वा, मागधो, मागधको वा, कोसलो, कोसलको वा, वेदेहो, वेदेहको वा, कम्बोजो, कम्बोजको वा, गन्धारो, गन्धारको वा, सोवीरो, सोवीरको वा, सिन्धवो, सिन्धवको वा, अस्सको, कालिङ्गो, पञ्चालो, सक्को, तथा सुरट्ठे जातो, सुरट्ठस्स इस्सरो वा सोरट्ठो, सोरट्ठको वा. एवं महारट्ठो, महारट्ठको वा इच्चादि.

नक्खत्तयोगे कत्तिकाय पुण्णचन्दयुत्ताय युत्तो मासो कत्तिको, मगसिरेन चन्दयुत्तेन नक्खत्तेन युत्तो मासो मागसिरो. एवं फुस्सेन युत्तो मासो फुस्सो, मघाय युत्तो मासो माघो, फग्गुनिया युत्तो मासो फग्गुनो, चित्ताय युत्तो मासो चित्तो, विसाखाय युत्तो मासो वेसाखो, जेट्ठाय युत्तो मासो जेट्ठो, उत्तरासाळ्हाय युत्तो मासो आसाळ्हो, आसाळ्ही वा, सवणेन युत्तो मासो सावणो, सावणी. भद्देन युत्तो मासो भद्दो, अस्सयुजेन युत्तो मासो अस्सयुजो, बुद्धो अस्स देवताति बुद्धो. एवं सोगतो, माहिन्दो, यामो, सोमो.

ब्याकरणं अवेच्चाधीते वेय्याकरणो. एवं मोहुत्तो, नेमित्तो, अङ्गविज्जो, वत्थुविज्जो. वसातीनं विसयो देसो वासातो, उदुम्बरा अस्मिं पदेसे सन्तीति ओदुम्बरो देसो.

सहस्सेन निब्बत्ता साहस्सी परिखा, पयसा निब्बत्तं पायासं, सहस्सं अरहतीति साहस्सी गाथा, अयसो विकारो आयसो. एवं सोवण्णो, पुरिसो परिमाणमस्साति पोरिसं उदकं.

ग्गहणेन तत्थ जातो, तत्थ वसति, तस्स हितं, तं अरहतीतिआदीसु णेय्यप्पच्चयो. बाराणसियं जातो, वसतीति वा बाराणसेय्यको, पुरे विय कारागमो. एवं चम्पेय्यको, सागलेय्यको, मिथिलेय्यको जनो, गङ्गेय्यो मच्छो, सिलाय जातं सेलेय्यकं, कुले जातो कोलेय्यको सुनखो, वने जातं वानेय्यं पुप्फं. एवं पब्बतेय्यो मानुसो, पब्बतेय्या नदी, पब्बतेय्यं ओसधं, पथस्स हितं पाथेय्यं, सपतिस्स हितं सापतेय्यं धनं, पदीपेय्यं तेलं, मातु हितं मत्तेय्यं. एवं पेत्तेय्यं. दक्खिणमरहतीति दक्खिणेय्यो इच्चादि.

३७८. जातादीनमिमिया च.

जातइच्चेवमादीनं सद्दानं अत्थे इम इयइच्चेते पच्चया होन्ति वा.

पच्छा जातो पच्छिमो, पच्छिमा जनता, पच्छिमं चित्तं, अन्ते जातो अन्तिमो, अन्तिमा, अन्तिमं. एवं मज्झिमो, पुरिमो, उपरिमो, हेट्ठिमो, पच्चन्तिमो, गोप्फिमो, गन्थिमो.

तथा इयप्पच्चये मनुस्सजातिया जातो मनुस्सजातियो, मनुस्सजातिया, मनुस्सजातियं. एवं अस्सजातियो, हत्थिजातियो, बोधिसत्तजातियो, दब्बजातियो, समानजातियो, लोकियो इच्चादि.

आदिग्गहणेन तत्थ नियुत्तो, तदस्स अत्थि, तत्थ भवोतिआदीस्वपि इम इयप्पच्चया होन्ति, सद्देन इकप्पच्चयो च. अन्ते नियुत्तो अन्तिमो, अन्तियो, अन्तिको, पुत्तो अस्स अत्थि, तस्मिं वा विज्जतीति पुत्तिमो, पुत्तियो, वुत्तिको, कप्पो अस्स अत्थीति कप्पियो, जटा अस्स अत्थीति जटियो, हानभागो अस्स अत्थीति हानभागियो. एवं ठितिभागियो, बोधिस्स पक्खे भवा बोधिपक्खिया, पञ्चवग्गे भवा पञ्चवग्गिया. एवं छब्बग्गिया, उदरियं, अत्तनो इदन्ति अत्तनियं, नकारागमो.

सद्दग्गहणेन किय यण्यप्पच्चया च. जातिया नियुत्तो जातिकियो. एवं अन्धकियो, जच्चन्धे नियुत्तो जच्चन्धकियो. सस्स अयन्ति सकियो. एवं परकियो.

प्पच्चयो साधुहितभवजातादिअत्थेसु. यथा – कम्मनि साधु कम्मञ्ञं. सभायं साधु सब्भं, ‘‘यवतं तलना’’दिना कारादि. एवं मेधाय हितं मेज्झं घटं. पादानं हितं पज्जं तेलं, रथस्स हिता रच्छा, गामे भवो गम्मो, गवे भवं गब्यं, ‘‘ओसरे चा’’ति सुत्ते सद्देन प्पच्चये परेपि अवादेसो. कविम्हि भवं कब्यं, दिवि भवा दिब्या, नतो जातं थञ्ञं, धनाय संवत्ततीति धञ्ञं.

ण्यप्पच्चयो परिसायं साधु पारिसज्जो, कारागमो, समणानं हिता सामञ्ञा जना, ब्राह्मणानं हिता ब्राह्मञ्ञा, अरूपे भवा आरुप्पा इच्चादि.

‘‘राजपुत्तानं समूहो’’ति विग्गहे –

३७९. समूहत्थे कणणा.

छट्ठियन्ततो ‘‘तेसं समूहो’’ति अत्थे कणणइच्चेते पच्चया होन्ति. राजपुत्तको, राजपुत्तकं वा, राजपुत्तो. एवं मानुस्सको, मानुस्सो, माथुरको, माथुरो, पोरिसको, पोरिसो, वुद्धानं समूहो वुद्धको, वुद्धो. एवं मायूरको, मायूरो, कापोतो, कोकिलो, माहिंसको, माहिंसो, ओट्ठको, ओरब्भको, अट्ठन्नं समूहो अट्ठको, राजानं समूहो राजको, भिक्खानं समूहो भिक्खो, सिक्खानं समूहो सिक्खो, द्विन्नं समूहो द्वयं, ‘‘तेसु वुद्धी’’तिआदिना कारस्स अयादेसो. एवं तिण्णं समूहो तयं इच्चादि.

‘‘समूहत्थे’’ति वत्तते.

३८०. गामजनबन्धुसहायादीहि ता.

गामजनबन्धुसहायइच्चेवमादीहि तापच्चयो होति समूहत्थे. गामानं समूहो गामता. एवं जनता, बन्धुता, सहायता, नागरता. ‘‘ता’’ति योगविभागेन सकत्थेपि देवोयेव देवता, तापच्चयन्तस्स निच्चमित्थिलिङ्गता.

३८१. तदस्स ठानमियो च.

‘‘तदस्स ठान’’मिच्चेतस्मिं अत्थे छट्ठियन्ततो इयप्पच्चयो होति. मदनस्स ठानं मदनियो, मदनिया, मदनियं, बन्धनस्स ठानं बन्धनियं. एवं मुच्छनियं. रजनियं, गमनियं, दस्सनियं, उपादानियं, पसादनियं. सद्देन हितादिअत्थेपि उपादानानं हिता उपादानिया इच्चादि.

३८२. उपमत्थायितत्तं.

उपमत्थे उपमावाचिलिङ्गतो आयितत्तप्पच्चयो होति. धूमो विय दिस्सतीति धूमायितत्तं. एवं तिमिरायितत्तं.

‘‘तदस्स ठान’’न्ति वत्तते.

३८३. तन्निस्सितत्थे लो.

‘‘तन्निस्सित’’न्ति अत्थे, ‘‘तदस्सठान’’न्ति अत्थे च प्पच्चयो होति. दुट्ठु निस्सितं, दुट्ठु ठानं वा दुट्ठुल्लं, दुट्ठुल्ला वाचा, स्स द्विभावो. एवं वेदल्लं.

‘‘अभिज्झा अस्स पकति, अभिज्झा अस्स बहुला’’ति वा विग्गहे –

३८४. आलु तब्बहुले.

पठमाविभत्यन्ततो आलुप्पच्चयो होति ‘‘तदस्स बहुल’’मिच्चेतस्मिं अत्थे. अभिज्झालु, अभिज्झालू, अभिज्झालवो. एवं सीतालु, धजालु, दयालु. ‘‘सब्बतो को’’ति एत्थ पुन सब्बतोग्गहणेन कारागमो, अभिज्झालुको, अभिज्झालुका, अभिज्झालुकं. एवं सीतालुको, दयालुको, तथा हीनोव हीनको. एवं पोतको, कुमारको, माणवको, मुदुको, उजुको, अप्पमत्तकं, ओरमत्तकं, सीलमत्तकं इच्चादि.

‘‘यदनुपपन्ना निपातना सिज्झन्ती’’ति इमिना पटिभागकुच्छितसञ्ञानुकम्पादिअत्थेसु प्पच्चयो. पटिभागत्थे हत्थिनो इव हत्थिका. एवं अस्सका. कुच्छितत्थे कुच्छितो समणो समणको. एवं ब्राह्मणको, मुण्डको, पण्डितको, वेय्याकरणको. सञ्ञायं कतको, भटको. अनुकम्पायं पुत्तको.

तथा किंयतेततो परिमाणत्थे त्तकवन्तुप्पच्चया. किं परिमाणमस्साति कित्तकं. एवं यत्तकं, तत्तकं, एत्तकं. वन्तुम्हि आत्तञ्च, यं परिमाणमस्साति यावा, यावन्तो, गुणवन्तुसमं. एवं तावा, तावन्तो. एतावा, एतावन्तो इच्चादि.

‘‘सुवण्णेन पकत’’न्ति विग्गहे –

३८५. तप्पकतिवचने मयो.

तप्पकतिवचनत्थे मयप्पच्चयो होति, पकरीयतीति पकति, तेन पकति तप्पकति, तप्पकतिया वचनं कथनं तप्पकतिवचनं. सुवण्णमयो रथो, सोवण्णमयो वा, सुवण्णमया भाजनविकति, सुवण्णमयं भाजनं. एवं रूपियमयं, रजतमयं, जतुमयं, दारुमयं, मत्तिकामयं, इद्धिया निब्बत्तं इद्धिमयं.

मनतो निप्फन्ना मनोमया, अयसापकतं अयोमयं. एत्थ च ‘‘मनोगणादीन’’न्ति वत्तमाने –

३८६. एतेसमो लोपे.

एतेसं मनोगणादीनं अन्तो त्तमापज्जते विभत्तिलोपे कतेति कारो.

गवेन पकतं करीसं, गोतो निब्बत्तन्ति वा गोमयं. ‘‘मयो’’तियोगविभागेन सकत्थेपि दानमेव दानमयं, सीलमयं इच्चादि.

संसट्ठादिअनेकत्थतद्धितं.

भावतद्धित

‘‘अलसस्स भावो’’ति विग्गहे –

३८७. ण्यत्तता भावे तु.

छट्ठियन्ततो ण्यत्तताइच्चेते पच्चया होन्ति ‘‘तस्स भावो’’ इच्चेतस्मिं अत्थे, तुसद्दग्गहणेन त्तनणेय्यादिप्पच्चया च. भवन्ति एतस्मा बुद्धिसद्दा इति भावो, सद्दप्पवत्तिनिमित्तं वुच्चति, वुत्तञ्च – ‘‘यस्स गुणस्स हि भावा दब्बे सद्दनिवेसो तदभिधानेण्यत्ततादयो’’ति. ण्यत्तत्तनन्तानं निच्चं नपुंसकत्तं, तापच्चयन्तस्स सभावतो निच्चमित्थिलिङ्गता. ण्यप्पच्चयोयं गुणवचने ब्राह्मणादीहि, तत्थ ‘‘अवण्णो ये लोपञ्चा’’ति अवण्णलोपो, आदिवुद्धि.

आलस्यं. एवं आरोग्यं, उदग्गस्स भावो ओदग्यं, सखिनो भावो सख्यं, अणणस्स भावो आणण्यं, विधवाय भावो वेधब्यं, दुब्बलस्स भावो दुब्बल्यं, चपलस्स भावो चापल्यं.

वियत्तस्स भावो वेय्यत्तियं, मच्छरस्स भावो मच्छरियं. एवं इस्सरियं, आलसियं, मुण्डियं, मूळ्हियं. एत्थ ‘‘वेय्यत्तिय’’न्तिआदीसु ‘‘तेसु वुद्धी’’तिआदिना म्हि कारागमो.

‘‘पण्डितस्स भावो पण्डित्य’’न्तिआदीसु ‘‘यवतं तलनदकारानं ब्यञ्जनानि चलञजकारत्त’’न्ति त्यकारसंयोगादीनं चलञजकारादेसा, द्वित्तं. पण्डिच्चं, बहुस्सुतस्स भावो बाहुस्सच्चं, ‘‘तेसु वुद्धी’’तिआदिना कारस्स कारो, एवं पोरोहिच्चं, अधिपतिस्स भावो आधिपच्चं, मुट्ठस्सतिस्स भावो मुट्ठस्सच्चं, इवण्णलोपो. कुसलस्स भावो कोसल्लं. एवं वेपुल्लं, समानानं भावो सामञ्ञं, गिलानस्स भावो गेलञ्ञं, ‘‘क्वचादिमज्झुत्तरा’’दिसुत्तेन संयोगे परे रस्सत्तं.

सुहदस्स भावोसोहज्जं. एवं वेसारज्जं, कुसीदस्सभावोकोसज्जं, ‘‘तेसु वुद्धी’’तिआदिना ईकारस्स कारो. तथा ‘‘पुरिसस्स भावो पोरिस’’न्तिआदीसु ‘‘यवतं तलना’’दिसुत्ते कारग्गहणेन यवतं कारकचटपवग्गानं कारकचटपवग्गादेसा. सुमनस्स भावो सोमनस्सं. एवं दोमनस्सं, सोवचस्सं, दोवचस्सं, एत्थ कारागमो. तथा निपकस्स भावो नेपक्कं, द्वित्तं. एवं आधिक्कं, दुभगस्स भावो दोभग्गं, वाणिजस्स भावो वाणिज्जं, राजिनो भावो रज्जं, ‘‘क्वचा’’दिना रस्सत्तं. सरूपस्स भावो सारुप्पं. एवं ओपम्मं, सोखुम्मं.

तथस्स भावो तच्छं, दुम्मेधस्स भावो दुम्मेज्झं, समणस्स भावो सामञ्ञं. एवं ब्राह्मञ्ञं, निपुणस्स भावो नेपुञ्ञं. ‘‘तच्छ’’न्तिआदीसुपि कारग्गहणेनेव यवतं थधणकारानं छझञकारादेसा.

त्ततापच्चयेसु – पंसुकूलिकस्स भावो पंसुकूलिकत्तं, पंसुकूलिकता. एवं तेचीवरिकत्तं, तेचीवरिकता, ओदरिकत्तं, ओदरिकता, मनुस्सत्तं, मनुस्सता जाति, नीलत्तं, नीलता गुणो, याचकत्तं, याचकता क्रिया, दण्डित्तं, दण्डिता दब्बं, सच्चवादिता, पारमिता, कतञ्ञुता, सब्बञ्ञुता, ‘‘क्वचा’’दिना तापच्चये रस्सत्तं, अप्पिच्छता, असंसग्गता, भस्सारामता, निद्दारामता, लहुता इच्चादि.

त्तनपच्चये – पुथुज्जनस्स भावो पुथुज्जनत्तनं, वेदनत्तनं, जायत्तनं.

णेय्ये – सुचिस्स भावो सोचेय्यं. एवं आधिपभेय्यं, कविस्स भावोकावेय्यं, थेनस्स भावो थेय्यं, महावुत्तिना कारस्स लोपो.

‘‘ण्यत्तता’’ति योगविभागेन कम्मनि, सकत्थे च ण्यादयो, वीरानं भावो, कम्मं वा वीरियं, परिभटस्स कम्मं पारिभट्यं, पारिभट्यस्स भावो पारिभट्यता. एवं सोवचस्सता, भिसग्गस्स कम्मं भेसज्जं, ब्यावटस्स कम्मं वेय्यावच्चं, सठस्स भावो, कम्मं वा साठेय्यं.

सकत्थे पन – यथाभूतमेव यथाभुच्चं, करुणायेव कारुञ्ञं, पत्तकालमेव पत्तकल्लं, आकासानन्तमेव आकासानञ्चं, कायपागुञ्ञमेव कायपागुञ्ञता इच्चादि.

‘‘विसमस्स भावो’’ति विग्गहे –

‘‘त्तता, भावे’’ति च वत्तते.

३८८. ण विसमादीहि.

विसमइच्चेवमादीहि छट्ठियन्तेहि प्पच्चयो होति, त्त ता च ‘‘तस्स भावो’’ इच्चेतस्मिं अत्थे. आकतिगणोयं. वेसमं, विसमत्तं, विसमता. सुचिस्स भावो सोचं, सुचित्तं, सुचिता, गरुनो भावो गारवो, आदिवुद्धि, ‘‘ओ सरे चा’’ति सुत्ते सद्दग्गहणेन कारस्स च अवादेसो. पटुनो भावो पाटवं, पटुत्तं, पटुता.

उजुनो भावो अज्जवं, मुदुनो भावो मद्दवं इच्चत्र ‘‘आत्तञ्चा’’ति म्हि कारुकारानं त्तं, द्विभावो, संयोगे आदिरस्सत्तञ्च. उजुता, मुदुता. एवं इसिस्स भावो आरिस्यं, आसभं, कुमारस्स भावोकोमारं, युवस्स भावो योब्बनं, महावुत्तिना कारागमो, परमानं भावो, कम्मं वा पारमी दानादिक्रिया, ‘‘णवणिका’’दिसुत्तेन पच्चयो, समग्गानं भावो सामग्गी.

३८९. रमणीयादितो कण.

रमणीयइच्चेवमादितो कणपच्चयो होति, त्त ता च भावत्थे. रमणीयस्स भावो रामणीयकं, रमणीयत्तं, रमणीयता. एवं मानुञ्ञकं, मनुञ्ञत्तं, मनुञ्ञता, पियरूपकं, पियरूपत्तं, पियरूपता, कल्याणकं, कल्याणत्तं, कल्याणता, चोरकं, चोरिका वा, चोरत्तं, चोरता, अड्ढकं, अड्ढत्तं, अड्ढता इच्चादि.

भावतद्धितं.

विसेसतद्धित

‘‘सब्बे इमे पापा अयमिमेसं विसेसेन पापो’’ति विग्गहे –

३९०. विसेसे तरतमिसिकियिट्ठा.

विसेसत्थे तर तम इसिक इय इट्ठइच्चेते पच्चया होन्ति. पापतरो, पापतरा, पापतरं. ततोपि अधिको पापतमो, पापतमा, पापतमं. पापिसिको, पापिसिका, पापिसिकं. पापियो, पापिया, पापियं. पापिट्ठो, पापिट्ठा, पापिट्ठं. अतिसयेन पापिट्ठो, पापिट्ठतरो. एवं पटुतरो, पटुतमो, पटिसिको, पटियो, पटिट्ठो. सब्बेसं अतिसयेन वरो वरतरो, वरतमो, वरिसिको, वरियो, वरिट्ठो. एवं पणीततरो, पणीततमो.

‘‘सब्बे इमे वुड्ढा अयमिमेसं विसेसेन वुड्ढो’’ति अत्थे इयइट्ठप्पच्चया होन्ति.

३९१. वुड्ढस्स जो इयिट्ठेसु.

सब्बस्सेव वुड्ढसद्दस्स जो होति इय इट्ठइच्चेतेसु पच्चयेसु. जेय्यो, जेट्ठो, एत्थ च ‘‘सरलोपादि’’सुत्ते तुग्गहणेन लोपमकत्वा ‘‘सरा सरे लोप’’न्ति पुब्बसरे लुत्ते ‘‘क्वचासवण्णं लुत्ते’’ति कारो.

‘‘इयिट्ठेसू’’ति अधिकारो, ‘‘जो’’ति च वत्तते.

३९२. पसत्थस्स सो च.

सब्बस्सेव पसत्थसद्दस्स सादेसो होति, जो च इयिट्ठेसु. अयञ्च पसत्थो अयञ्च पसत्थो सब्बे इमे पसत्था अयमिमेसं विसेसेन पसत्थोति सेय्यो, सेट्ठो, जेय्यो, जेट्ठो.

३९३. अन्तिकस्स नेदो.

सब्बस्सेव अन्तिकसद्दस्स नेदादेसो होति इयिट्ठेसु. विसेसेन अन्तिकोति नेदियो, नेदिट्ठो.

३९४. बाळ्हस्स साधो.

सब्बस्सेव बाळ्हसद्दस्स साधादेसो होति इयिट्ठेसु. विसेसेन बाळ्होति साधियो, साधिट्ठो.

३९५. अप्पस्स कण.

सब्बस्स अप्पसद्दस्स कण होति इयिट्ठेसु. विसेसेन अप्पोति कणियो, कणिट्ठो.

‘‘विसेसेन युवा’’ति अत्थे ‘‘कण’’इति वत्तते.

३९६. युवानञ्च.

सब्बस्स युवसद्दस्स कण होति इयिट्ठेसु. ‘‘तेसु वुद्धी’’तिआदिना कारस्स कारो. कनियो, कनिट्ठो.

३९७. वन्तु मन्तु वीनञ्च लोपो.

वन्तुमन्तुवी इच्चेतेसं पच्चयानं लोपो होति इयिट्ठेसु. सब्बे इमे गुणवन्तो अयमिमेसं विसेसेन गुणवाति गुणियो, गुणिट्ठो, विसेसेन सतिमाति सतियो, सतिट्ठो, विसेसेन मेधावीति मेधियो, मेधिट्ठो इच्चादि.

विसेसतद्धितं.

अस्सत्थितद्धित

‘‘मेधा यस्स अत्थि, तस्मिं वा विज्जती’’ति विग्गहे –

३९८. तदस्सत्थीति वी च.

पठमाविभत्यन्ता ‘‘तदस्स अत्थि, तस्मिं वा विज्जति’’ इच्चेतेस्वत्थेसु वीपच्चयो होति. मेधामाया सद्देहि चायं. मेधावी, मेधाविनो. इत्थियं कारन्तत्ता ‘‘पतिभिक्खुराजीकारन्तेहि इनी’’ति इनी, मेधाविनी, मेधाविनियो. नपुंसके मेधावि कुलं. एवं मायावी, मायाविनी, मायावि चित्तं.

ग्गहणेन सो इ लव आलादिप्पच्चया च. यथा – सुमेधा यस्स अत्थि, तस्मिं वा विज्जतीति सुमेधसो, रस्सत्तं. एवं लोमसो. पिच्छं अस्स अत्थि, तस्मिं वा विज्जतीति पिच्छिलो. एवं फेनिलो, तुण्डिलो, जटिलो. केसा अस्स अत्थीति केसवो, वाचालो इच्चादि.

‘‘तपो अस्स अत्थि, तस्मिं वा विज्जती’’ति विग्गहे –

‘‘तदस्सत्थी’’ति अधिकारो.

३९९. तपादितो सी.

तपइच्चेवमादितो सीपच्चयो होति ‘‘तदस्सत्थि’’ इच्चेतस्मिं अत्थे. सस्स द्विभावो. तपस्सी, तपस्सिनो, तपस्सिनी, तपस्सि. एवं तेजस्सी, यसस्सी, मनस्सी, पयस्सी.

‘‘दण्डो अस्स अत्थि, तस्मिं वा विज्जती’’ति विग्गहे –

४००. दण्डादितो इकई.

आदिसद्दोयं पकारत्थो, दण्डइच्चेवमादितो अवण्णन्ता इक ई इच्चेते पच्चया होन्ति ‘‘तदस्सत्थि’’ इच्चेतस्मिं अत्थे. दण्डिको, दण्डी, दण्डिनो, दण्डिनी. एवं मालिको, माली, मालिनी, छत्तिको, छत्ती, रूपिको, रूपी, केसिको, केसी, सङ्घी, ञाणी, हत्थी इच्चादि.

४०१. मध्वादितो रो.

मधुआदितो प्पच्चयो होति ‘‘तदस्सत्थी’’ति अत्थे. मधु अस्स अत्थि, तस्मिं वा विज्जतीति मधुरो गुळो, मधुरा सक्खरा, मधुरं खीरं, कुञ्जा हनू एतस्स सन्तीति कुञ्जरो, सब्बस्मिं वत्तब्बे मुखमस्स अत्थीति मुखरो, सुसि अस्स अत्थीति सुसिरो. एवं रुचिरो, नगरो.

‘‘गुणो अस्स अत्थि, तस्मिं वा विज्जती’’ति विग्गहे –

४०२. गुणादितोवन्तु.

गुणइच्चेवमादितो वन्तुप्पच्चयो होति ‘‘तदस्स अत्थी’’ति अत्थे. विभत्तिलोपे, नामब्यपदेसे च कते स्याद्युप्पत्ति. गुणवन्तु सि, ‘‘सविभत्तिस्स, न्तुस्सा’’ति अधिकिच्च ‘‘आ सिम्ही’’ति त्तं, गुणवा पुरिसो, सेसं ञेय्यं. एवं गणवा, कुलवा इच्चादयो. इत्थियं ‘‘णव णिक णेय्यणन्तूही’’ति ईपच्चयो, ‘‘वा’’ति वत्तमाने ‘‘न्तुस्स तमीकारे’’ति कारो, गुणवती, गुणवन्ती इच्चादि. नपुंसके ‘‘अं नपुंसके’’ति सविभत्तिस्स न्तुस्स मादेसो, गुणवं इच्चादि.

‘‘सति अस्स अत्थि, तस्मिं वा विज्जती’’ति विग्गहे –

‘‘तदस्सत्थी’’ति वत्तते.

४९३. सत्यादीहि मन्तु.

सतिइच्चेवमादीहि अवण्णन्तरहितेहि पठमाविभत्यन्तेहि लिङ्गेहि मन्तुप्पच्चयो होति ‘‘तदस्सत्थी’’ति अत्थे. सेसं गुणवन्तुसमं. सतिमा, सतिमती, सतिमन्ती, सतिमं. एवं धितिमा, गतिमा इच्चादयो.

तथा ‘‘आयु अस्स अत्थीति आयु मन्तु’’इच्चत्र –

४०४. आयुस्सुकारासमन्तुम्हि.

आयुस्स उकारो अस होति मन्तुम्हीति असादेसो. आयस्मा, सेसं समं. गावो अस्स सन्तीति गोमा, गोमन्तो, गोमती, गोमन्ती, गोमं कुलं इच्चादि.

‘‘सद्धा अस्स अत्थी’’ति विग्गहे –

४०५. सद्धादितो ण.

सद्धा पञ्ञाइच्चेवमादितो प्पच्चयो होति ‘‘तदस्सत्थि’’इच्चेतस्मिं अत्थे. सद्धो पुरिसो, सद्धा कञ्ञा, सद्धं कुलं. एवं पञ्ञो, अमच्छरो, तथा बुद्धं, बुद्धि अस्स अत्थीति बुद्धो इच्चादि.

अस्सत्थितद्धितं.

सङ्ख्यातद्धित

‘‘पञ्चन्नं पूरणो’’ति विग्गहे –

४०६. सङ्ख्यापूरणे मो.

पूरयति सङ्ख्या अनेनाति पूरणो, सङ्ख्याय पूरणो सङ्ख्यापूरणो, तस्मिं सङ्ख्यापूरणत्थे छट्ठियन्ततो प्पच्चयो होति. पञ्चमो, पञ्चन्नं पूरणी पञ्चमी, ‘‘नदादितो वा ई’’ति ईपच्चयो. ‘‘इत्थियमतो आपच्चयो’’ति पच्चयो, पञ्चमा वीरियपारमी, पञ्चमं झानं. एवं सत्तमो, सत्तमी, सत्तमा, सत्तमं, अट्ठमो, अट्ठमी, अट्ठमा, अट्ठमं, नवमो, नवमी, नवमा, नवमं, दसमो, दसमी, दसमा, दसमं इच्चादि.

‘‘सङ्ख्यापूरणे’’ति अधिकारो.

४०७. चतुच्छेहि थठा.

चतुछइच्चेतेहि थठइच्चेते पच्चया होन्ति सङ्ख्यापूरणत्थे. चतुन्नं पूरणो चतुत्थो, द्वित्तं, चतुत्थी, चतुत्था, चतुत्थं, छन्नं पूरणो छट्ठो, छट्ठी, छट्ठा, छट्ठं, छट्ठो एव छट्ठमो.

छाहं, छळायतनं इच्चत्र –

४०८. स छस्स वा.

स्स कारादेसो होति वा सङ्ख्याने. छाहमस्स जीवितं साहं, छाहं वा, सळायतनं.

‘‘द्विन्नं पूरणो’’ति विग्गहे –

४०९. द्वितीहि तियो.

द्वितिइच्चेतेहि तियप्पच्चयो होति सङ्ख्यापूरणत्थे. विपरिणामेन ‘‘द्वि तिण्ण’’न्ति वत्तमाने –

४१०. तिये दुतापि च.

द्वितिइच्चेतेसं दुतइच्चादेसा होन्ति तियप्पच्चये परे. दुतियो पुरिसो, दुतिया, दुतियं. एवं तिण्णं पूरणो ततियो, ततिया, ततियं. अपिग्गहणेन अञ्ञत्थापि द्विसद्दस्स दुआदेसो होति, सद्देन दि च. द्वे रत्तियो दुरत्तं, दुविधं, दुवङ्गं, दिरत्तं, दिगुणं, दिगु.

४११. तेसमड्ढूपपदेन अड्ढुड्ढदिवड्ढदियड्ढड्ढतिया.

तेसं चतुत्थदुतियततियानं अड्ढूपपदानं अड्ढूपपदेन सह अड्ढुड्ढदिवड्ढदियड्ढअड्ढतियादेसा होन्ति.

एत्थ च –

अड्ढूपपदपादान-सामत्था अड्ढपुब्बका;

तेसंसद्देन गय्हन्ते, चतुत्थदुतियादयो.

अड्ढेन चतुत्थो अड्ढुड्ढो, अड्ढेन दुतियो दिवड्ढो, दियड्ढो, अड्ढेन ततियो अड्ढतियो.

‘‘एकञ्च दस चा’’ति अत्थे द्वन्दसमासे, ‘‘एकेन अधिका दसा’’ति अत्थे तप्पुरिससमासे वा कते ‘‘सङ्ख्याने’’ति वत्तमाने ‘‘द्वेकट्ठानमाकारो वा’’ति त्तं. ववत्थितविभासत्थोयं वासद्दो.

तेन चेत्थ –

द्वेकट्ठानं दसे निच्चं, द्विस्सा’नवुतिया नवा;

इतरेस’मसन्तञ्च, आत्तं दीपेति वासुति.

‘‘एकादितो दसर सङ्ख्याने’’ति रत्तं.

रादेसो वण्णमत्तत्ता, वण्णमत्तप्पसङ्गिपि;

सिया दसस्स दस्सेव, निमित्तासन्नभावतो.

ततो बहुवचनं यो, ‘‘पञ्चादीनमकारो’’ति सविभत्तिस्स अन्तस्स त्तं. एकारस, एकादस, लिङ्गत्तयेपि समानं.

‘‘वा’’ति वत्तते.

४१२. एकादितो दसस्सी.

कादितो परस्स दसस्स अन्ते ईपच्चयो होति वा पूरणत्थे.

दसस्स पच्चयायोगा, लद्धमन्तेति अत्थतो;

तदन्तस्स सभावेन, इत्थियंयेव सम्भवो.

एकादसन्नं पूरणी कादसी, अञ्ञत्र एकादसमो, एकादसमं.

द्वे च दस च, द्वीहि वा अधिका दसाति ‘‘द्वि दस’’इच्चत्र ‘‘वा’’ति वत्तते.

‘‘वीसति दसेसु बा द्विस्स तू’’ति बादेसो, स्स रादेसो. बारस, अञ्ञत्र त्तं, द्वादस. द्वादसन्नं पूरणो बारसमो, द्वादसमो, द्वादसी.

तयो च दस च, तीहि वा अधिका दसाति तेरस, ‘‘तेसु वुद्धि लोपा’’दिना तिस्स तेआदसो आनवुतिया, तेरसमो, तेरसी.

चत्तारो च दस च, चतूहि वा अधिका दसाति चतुद्दस इच्चत्र ‘‘गणने दसस्सा’’ति च वत्तमाने ‘‘चतूपपदस्स लोपो तुत्तरपदादि चस्स चुचोपि नवा’’ति तुलोपो, चुचो च. चुद्दस, चोद्दस, चतुद्दस. चुद्दसमो, चतुद्दसमो, चकुद्दसी, चातुद्दसी वा.

पञ्च च दस च, पञ्चहि वा अधिका दसाति पञ्चदस, ‘‘तेसु वुद्धि लोपा’’दिना पञ्चसद्दस्स दस वीसेसु पन्नपण्णआदेसापि, ‘‘अट्ठादितो चा’’ति रत्तं. पन्नरस, पञ्चदस. पन्नरसमो, पञ्चदसमो, पन्नरसी, पञ्चदसी.

‘‘छ च दस च, छहि वा अधिका दसा’’ति समासे कते ‘‘छस्सा’’ति वत्तमाने ‘‘दसे सो निच्चञ्चा’’ति सो, ‘‘सङ्ख्यानं, वा’’ति च वत्तते, ‘‘ल दरान’’न्ति लत्तं, ववत्थितविभासत्थोयं वासद्दो.

ळो निच्चं सोळसे दस्स, चत्तालीसे च तेरसे;

अञ्ञत्र न च होतायं, ववत्थितविभासतो.

लळानमविसेसो क्वचि, सोळस. तेळस, चत्तालीसं, चत्तारीसं. सोळसमो, सोळसी.

‘‘वा, दसर सङ्ख्याने’’ति अधिकिच्च ‘‘अट्ठादितो चा’’ति रत्तं. अट्ठारस, अट्ठादस, त्तं. अट्ठारसन्नं पूरणो अट्ठारसमो, अट्ठादसमो. एवं सत्तरस, सत्तदस. सत्तरसमो, सत्तदसमो.

अट्ठादितोति किमत्थं? चतुद्दस.

एकेन ऊना वीसतीति तप्पुरिसो, एकूनवीसति. एकूनवीसतादयो आनवुतिया कवचनन्ता, इत्थिलिङ्गा च दट्ठब्बा, ते च सङ्ख्याने, सङ्ख्येय्ये च वत्तन्ते, यदा सङ्ख्याने वत्तन्ते, तदा भिक्खूनमेकूनवीसति तिट्ठति, भोति भिक्खूनमेकूनवीसति तिट्ठतु, भिक्खूनमेकूनवीसतिं पस्स, भिक्खूनमेकूनवीसतिया कतं इच्चादि.

सङ्ख्येय्ये पन एकूनवीसति भिक्खवो तिट्ठन्ति, भोन्तो एकूनवीसति भिक्खवो तिट्ठथ, एकूनवीसतिं भिक्खू पस्स, एकूनवीसतिया भिक्खूहि कतं इच्चादि. एवं वीसतादीसुपि योजेतब्बं, एकूनवीसतिया पूरणो एकूनवीसतिमो.

दस च दस चाति अत्थे द्वन्दसमासं कत्वा ‘‘दसदसा’’ति वत्तब्बे ‘‘सरूपानमेकसेस्वसकि’’न्ति एकसेसे कते दससद्दतो पठमाबहुवचनं यो. ‘‘दस यो’’इतीध –

४१३. गणने दसस्स द्विति चतु पञ्च छ सत्त अट्ठनवकानं वीति चत्तार पञ्ञा छ सत्तास नवा योसु योनञ्ची समासं ठिरि तीतुति.

गणने दसस्स सम्बन्धीनं द्विक तिक चतुक्क पञ्चक छक्कसत्तक अट्ठक नवकानं कतेकसेसानं यथाक्कमं वीति चत्तार पञ्ञा छ सत्त अस नव इच्चादेसा होन्ति योसु परेसु, योनञ्च ईसं आसं ठि रिति ईति उतिइच्चेते आदेसा होन्तीति द्विदसत्थवाचकस्स दसस्स वीआदेसो होति, योवचनस्स ईसञ्च, सरलोपादि.

‘‘सङ्ख्यानं, वा, अन्ते’’ति च वत्तते.

४१४. ति च.

तासं सङ्ख्यानमन्ते तिकारागमो होति वा. ववत्थितविभासत्थोयं वासद्दो.

विभासा वीस तिंसान-मन्ते होति तिआगमो;

अञ्ञत्थ न च होतेव, ववत्थितविभासतो.

‘‘ब्यञ्जने चा’’ति निग्गहीतलोपो, पुन तद्धितत्ता नामब्यपदेसे स्याद्युप्पत्ति. भिक्खूनं वीसति, वीसं वा, वीसति भिक्खू, वीसं वा इच्चादि. वीसतिमो. तथा एकवीसति कुसलचित्तानि, एकवीसं वा. एकवीसतिमो. बावीसति, बावीसं वा. बावीसतिमो. द्वावीसति, द्वावीसं वा. द्वावीसतिमो. तेवीसति, तेवीसं वा. तेवीसतिमो. चतुवीसति, चतुवीसं वा. चतुवीसतिमो. पण्णवीसति, पण्णवीसं वा. पण्णवीसतिमो. पञ्चवीसति, पञ्चवीसं वा. पञ्चवीसतिमो. छब्बीसति, छब्बीसं वा. छब्बीसतिमो. सत्तवीसति, सत्तवीसं वा. सत्तवीसतिमो. अट्ठवीसति, अट्ठवीसं वा. अट्ठवीसतिमो. एकूनतिंसति, एकूनतिंसंवा. एकूनतिंसतिमो.

दस च दस च दस चाति ‘‘दस दस दसा’’ति वत्तब्बे एकसेसे कते ‘‘गणने दसस्सा’’तिआदिना तिईसमादेसा, ‘‘क्वचा’’दिना रस्सत्तं, निग्गहीतागमो च, सेसं वीसतिसमं. तिंसति, तिंसं, तिंस वस्सानि, निग्गहीतलोपो, तिंसं, तिंसाय इच्चादि. एकतिंसति, एकतिंसं वा, बात्तिंसं, द्वत्तिंसं, तेत्तिंसं इच्चादि.

चतुदसत्थवाचकस्स कतेकसेसस्स सस्स चत्तार, योवचनस्स ईसं, चत्तालीसं, ‘‘ल दरान’’न्ति रस्स त्तं, तालीसं वा. चत्तालीसतिमो. एकचत्तालीसं, द्वाचत्तालीसं, द्विचत्तालीसं, तेचत्तालीसं, तिचत्तालीसं इच्चादि.

पञ्चदसत्थवाचकस्स दसस्स पञ्ञा, योवचनस्स आसञ्च. पञ्ञासं, ‘‘तेसु वुद्धि लोपा’’दिना पण्णादेसो, पण्णासं वा. एकपञ्ञासं, द्वेपञ्ञासं, द्विपञ्ञासं.

छदसत्थवाचकस्स दसस्स छ, योवचनस्स ठिआदेसो, ‘‘स छस्स वा’’ति कारादेसो, सट्ठि, द्वासट्ठि, द्वेसट्ठि, द्विसट्ठि, तेसट्ठि, तिसट्ठि.

सत्तदसत्थवाचकस्स दसस्स सत्त, योवचनस्स रि, ति च. सत्तरि, सत्तति, द्वासत्तरि, द्वासत्तति, द्विसत्तरि, दिसत्तति, तेसत्तति, तिसत्तति इच्चादि.

अट्ठदसत्थवाचकस्स दसस्स अस, योवचनस्स ईतिआदेसो च. असीति, एकासीति, द्वेअसीति, तेअसीति, चतुरासीति, ‘‘क्वचा’’दिना दीघो.

नवदसत्थवाचकस्स दसस्स नव, योवचनस्स उति च, नवुति, द्वानवुति, द्वेनवुति, द्विनवुति, तेनवुति, तिनवुति, चतुनवुति, छन्नवुतिया, छन्नवुतीनं पासण्डानं.

‘‘गणने, दसस्सा’’ति च वत्तते.

४१५. दसदसकं सतं दसकानं सतं सहस्सञ्च योम्हि.

गणने परियापन्नस्स दसदसकत्थवाचकस्स दससद्दस्स सतं होति, सतदसकत्थवाचकस्स दसस्स सहस्सं होति योम्हि. इमिना निपातनेन योलोपो, तद्धितत्ता पुन नामब्यपदेसे स्याद्युप्पत्ति, निग्गहीतस्स लोपो, ‘‘सि’’न्ति मादेसो, योजनानं सतं, सहस्सं. सतं नपुंसकमेकवचनन्तञ्च, तथा सहस्सं, वग्गभेदे सब्बत्थ बहुवचनम्पि भवति. द्वे वीसतियो. एवं तिंसादीसुपि, द्वे सतानि, बहूनि सतानि, द्वे सहस्सानि, बहूनि सहस्सानि.

सतस्स द्विकन्ति अत्थे छट्ठीतप्पुरिसं कत्वा ‘‘सतं द्विक’’न्ति वत्तब्बे ‘‘द्विकादीनं तदुत्तरपदानञ्च निपच्चन्ते’’ति वुत्तियं वचनतो इमिना निपातनेन उत्तरपदस्स पुब्बनिपातो, कारलोपो च होति. द्विसतं. एवं सतस्स तिकं तिसतं, तथा चतुसतं, पञ्चसतं, छसतं, सत्तसतं, अट्ठसतं, नवसतं, दससतं सहस्सं होति. अथ वा द्वे सतानि द्विसतन्ति दिगुसमासो. एवं तिसतं, चतुसतं इच्चादि.

४१६. याव तदुत्तरि दसगुणितञ्च.

याव तासं सङ्ख्यानमुत्तरि, ताव दसगुणितञ्च कातब्बं, एत्थ कारो सन्धिजो. यथा – दसस्स गणनस्स दसगुणितं सतं होति, सतस्स दसगुणितं सहस्सं, सहस्सस्स दसगुणितं दससहस्सं, इदं नहुतन्तिपि वुच्चति, दससहस्सस्स दसगुणितं सतसहस्सं, तं लक्खन्तिपि वुच्चति, सतसहस्सस्स दसगुणितं दससतसहस्सं.

‘‘यदनुपपन्ना निपातना सिज्झन्ती’’ति वत्तते.

४१७. सकनामेहि.

यासं पन सङ्ख्यानं अनिद्दिट्ठनामधेय्यानं यानि रूपानि, तानि सकेहि नामेहि निपच्चन्ते. सतसहस्सानं सतं कोटि, इत्थिलिङ्गा, एकवचनन्ता च, वग्गभेदे बहुवचनञ्च भवति, कोटिसतसहस्सानं सतं पकोटि, पकोटिसतसहस्सानं सतं कोटिप्पकोटि. एवं नहुतं, निन्नहुतं, अक्खोभिनी, बिन्दु, अब्बुदं, निरब्बुदं, अहहं, अबबं, अटटं, सोगन्धिकं, उप्पलं, कुमुदं, पुण्डरीकं, पदुमं, कथानं, महाकथानं, असङ्ख्येय्यन्ति.

इच्चेवं ठानतो ठानं, सतलक्खगुणं मतं;

कोटिप्पभुतिनं वीस-सङ्ख्यानञ्च यथाक्कमं.

‘‘द्वे परिमाणानि एतस्सा’’ति विग्गहे –

४१८. द्वादितो कोनेकत्थे च.

द्विइच्चेवमादितो गणनतो प्पच्चयो होति अनेकत्थे. द्विको रासि द्विकं. एवं तिकं, चतुक्कं, पञ्चकं, छक्कं, सत्तकं, अट्ठकं, नवकं, दसकं, पण्णासकं, सतकं, सहस्सकं इच्चादि.

सङ्ख्यातद्धितं.

अब्ययतद्धित

‘‘एकस्मिं वारे भुञ्जति, द्विवारे भुञ्जती’’ति विग्गहे –

४१९. एकादितो सकिस्स क्खत्तुं.

एकद्वितिइच्चेवमादितो गणनतो सकिस्स ठाने वारत्थे क्खत्तुंपच्चयो होति. एकक्खत्तुं, द्विक्खत्तुं भुञ्जति, ‘‘सब्बासमावुसो’’तिआदिना सिलोपो. एवं तिक्खत्तुं, चतुक्खत्तुं, पञ्चक्खत्तुं, छक्खत्तुं, सत्तक्खत्तुं, अट्ठक्खत्तुं, नवक्खत्तुं, दसक्खत्तुं, सतक्खत्तुं, सहस्सक्खत्तुं, बहुक्खत्तुं, कतिक्खत्तुं.

‘‘एकेन विभागेना’’ति विग्गहे –

मण्डूकगतिया सङ्ख्याग्गहणमनुवत्तते.

४२०. विभागे धा च.

विभागत्थे एकादिसङ्ख्यातो धापच्चयो होति. सद्देन एकद्वितो ज्झ च, सुत्तादितो सो च. एकधा. द्वीहि विभागेहि द्विधा, दुधा वा, द्वेधा. तीहि विभागेहि तिधा, तेधा वा, ‘‘तेसु वुद्धी’’तिआदिना इकारस्सेकारो. एवं चतुधा, पञ्चधा, छधा, सत्तधा, अट्ठधा, नवधा, दसधा, सतधा, सहस्सधा, कतिधा, बहुधा.

ज्झप्पच्चये एकधा करोतीति एकज्झं. एवं द्वेज्झं.

सोपच्चये सुत्तेन विभागेन सुत्तसो. एवं ब्यञ्जनसो, पदसो, अत्थसो, बहुसो, सब्बाकारेन सब्बसो, उपायसो, हेतुसो, ठानसो, योनिसो.

४२१. सब्बनामेहि पकारवचने तु था.

सब्बनामेहि पकारवचनत्थे थापच्चयो होति, तुसद्देन थत्तापच्चयो च. सामञ्ञस्स भेदको विसेसो पकारो, तस्साभिधानेति अत्थो, सो पकारो तथा, तं पकारं तथा, तेन पकारेन तथा, येन पकारेन यथा. एवं सब्बथा, अञ्ञथा, इतरथा, उभयथा, थत्तापच्चये तेन पकारेन तथत्ता. एवं यथत्ता, अञ्ञथत्ता.

को पकारोति अत्थे –

४२२. किमिमेहि थं.

किंइमइच्चेतेहि थंपच्चयो होति पकारवचनत्थे. ‘‘किस्स क वे चा’’ति एत्थ सद्देन किस्स कादेसो. कथं, कं पकारं कथं, केन पकारेन कथं, अयं पकारो इत्थं, इमं पकारं इत्थं. अनेन पकारेन इत्थं, ‘‘इमस्सि थं दानिह तो धेसु चा’’ति इमसद्दस्स कारो, द्वित्तं. एत्थ हि क्खत्तुं आदिथंपरियोसानप्पच्चयन्तानं अब्ययतद्धितत्ता नामब्यपदेसं कत्वा विभत्तिम्हि कते ‘‘सब्बासमावुसो’’तिआदिना विभत्तिलोपो, ‘‘क्वचि तो पञ्चम्यत्थे’’तिआदिना वुत्ततोआदिप्पच्चयन्ता च इधेव ब्ययतद्धिते सङ्गय्हन्ति.

४२३. यदनुपपन्ना निपातना सिज्झन्ति.

ये सद्दा लक्खणेन अनुपपन्ना निद्दिट्ठलक्खणा अक्खरादितो, नामोपसग्गनिपाततो वा समासतद्धितादितो वा, ते निपातना सिज्झन्ति.

तद्धिततो ताव –

इमस्मा ज्ज सिया काले, समानापरतो ज्जु च;

इमसद्दस्स’कारो च, समानस्स च सो सिया.

इमस्मिं काले, इमस्मिं दिवसे वा अज्ज, समाने काले सज्जु, अपरस्मिंदिवसे अपरज्जु. निपातेहि भवत्थे तनप्पच्चयो. अज्ज भवं अज्जतनं, अज्ज भवा अज्जतनी, स्वे भवं स्वातनं. एवं पुरातनं, हिय्यो भवं हिय्यत्तनं, हिय्यो भवा हिय्यत्तनी इच्चादि.

अब्ययतद्धितं.

सामञ्ञवुत्तिभावत्था-ब्ययतो तद्धितं तिधा;

तत्रादि चतुधापच्चा-नेकत्थस्सत्थिसङ्ख्यातो.

इति पदरूपसिद्धियं तद्धितकण्डो

पञ्चमो.

६. आख्यातकण्ड

भूवादिगण

विभत्तिविधान

अथ आख्यातविभत्तियो क्रियावाचीहि धातूहि परा वुच्चन्ते.

तत्थ क्रियं आचिक्खतीति आख्यातं, क्रियापदं. वुत्तञ्हि ‘‘कालकारकपुरिसपरिदीपकं क्रियालक्खणमाख्यातिक’’न्ति. तत्थ कालोति अतीतादयो, कारकमिति कम्मकत्तुभावा, पुरिसाति पठममज्झिमुत्तमा, क्रियाति गमनपचनादिको धात्वत्थो, क्रियालक्खणं सञ्ञाणं एतस्साति क्रियालक्खणं, अतिलिङ्गञ्च.

वुत्तम्पि चेतं –

‘‘यं तिकालं तिपुरिसं, क्रियावाचि तिकारकं;

अतिलिङ्गं द्विवचनं, तदाख्यातन्ति वुच्चती’’ति.

कालादिवसेन धात्वत्थं विभजन्तीति विभत्तियो, त्यादयो, ता पन वत्तमाना पञ्चमी सत्तमी परोक्खाहिय्यत्तनी अज्जतनी भविस्सन्ती कालातिपत्ति चाति अट्ठविधा भवन्ति.

क्रियं धारेन्तीति धातवो, भूवादयो, खादिधातुप्पच्चयन्ता च, ते पन अत्थवसा द्विधा भवन्ति सकम्मका, अकम्मका चाति. तत्र सकम्मका ये धातवोकम्मापेक्खं क्रियं वदन्ति, यथा – कटं करोति, गामं गच्छति, ओदनं पचतीतिआदयो, अकम्मका ये कम्मनिरपेक्खं क्रियं वदन्ति, यथा – अच्छति, सेति, तिट्ठतीतिआदयो.

ते पन सत्तविधा भवन्ति विकरणप्पच्चयभेदेन, कथं? विकरणा भूवादयो. निग्गहीतपुब्बकविकरणा रुधादयो, विकरणा दिवादयो, णुणा उणाविकरणा स्वादयो, नाप्पण्हाविकरणा कियादयो, ओयिरविकरणा तनादयो, सकत्थे णे णयन्ता चुरादयोति.

तत्थ पठमं विकरणेसु भूवादीसु धातूसु पठमभूता अकम्मका भूइच्चेतस्मा धातुतो त्यादयो परा योजीयन्ते.

भूसत्तायं, ‘‘भू’’इच्चयं धातु सत्तायमत्थे वत्तते, क्रियासामञ्ञभूते भवने वत्ततेति अत्थो.

‘‘भू’’इति ठिते –

४२४. भूवादयो धातवो.

भूइच्चेवमादयो ये क्रियावाचिनो सद्दगणा, ते धातुसञ्ञा होन्ति. भू आदि येसं ते भूवादयो, अथ वा भूवा आदी पकारा येसं ते भूवादयो.

भूवादीसु वकारोयं, ञेय्यो आगमसन्धिजो;

भूवाप्पकारा वा धातू, सकम्माकम्मकत्थतो.

‘‘क्वचि धातू’’तिआदितो ‘‘क्वची’’ति वत्तते.

४२५. धातुस्सन्तो लोपोनेकस्सरस्स.

अनेकस्सरस्स धातुस्स अन्तो क्वचि लोपो होति.

क्वचिग्गहणं ‘‘महीयति समथो’’तिआदीसु निवत्तनत्थं, इति अनेकस्सरत्ताभावा इध धात्वन्तलोपो न होति.

ततो धात्वाधिकारविहितानेकप्पच्चयप्पसङ्गे ‘‘वत्तिच्छानुपुब्बिका सद्दप्पटिपत्ती’’ति कत्वा वत्तमानवचनिच्छायं –

४२६. वत्तमाना तिअन्ति, सिथ, मिम, तेअन्ते, सेव्हे, एम्हे.

त्यादयो द्वादस वत्तमानासञ्ञा होन्तीति त्यादीनं वत्तमानत्थविसयत्ता वत्तमानासञ्ञा.

४२७. काले.

अयमधिकारो.

इतो परं त्यादिविभत्तिविधाने सब्बत्थ वत्तते.

४२८. वत्तमाना पच्चुप्पन्ने.

पच्चुप्पन्ने काले गम्यमाने वत्तमानाविभत्ति होति, कालोति चेत्थ क्रिया, करणं कारो, कारस्स कारो, कालो.

तस्मा –

क्रियाय गम्यमानाय, विभत्तीनं विधानतो;

धातूहेव भवन्तीति, सिद्धं त्यादिविभत्तियो.

इध पन कालस्स अतीतानागतपच्चुप्पन्नाणत्तिपरिकप्पकालाभिपत्तिवसेन छधा भिन्नत्ता ‘‘पच्चुप्पन्ने’’ति विसेसेति. तं तं कारणं पटिच्च उप्पन्नो पच्चुप्पन्नो, पटिलद्धसभावो, न ताव अतीतोति अत्थो.

पच्चुप्पन्नसमीपेपि, तब्बोहारूपचारतो;

वत्तमाना अतीतेपि, तंकालवचनिच्छयाति.

तस्मिं पच्चुप्पन्ने वत्तमानाविभत्तिं कत्वा, तस्सा ठानानियमे ‘‘धातुलिङ्गेहि परा पच्चया’’ति परिभासतो धातुतो परं वत्तमानप्पच्चये कत्वा, तेसमनियमप्पसङ्गेसति ‘‘वत्तिच्छानुपुब्बिका सद्दप्पटिपत्ती’’ति परस्सपदवचनिच्छायं –

४२९. अथ पुब्बानि विभत्तीनं छ परस्सपदानि.

अथ तद्धितानन्तरं वुच्चमानानं सब्बासं वत्तमानादीनं अट्ठविधानं विभत्तीनं यानि यानि पुब्बकानि पदानि, तानि तानि अत्थतो अट्ठचत्तालीसमत्तानि परस्सपदसञ्ञानि होन्तीतिआदिम्हि छन्नं परस्सपदसञ्ञा, परस्सत्थानि पदानि परस्सपदानि, तब्बाहुल्लतो तब्बोहारो.

‘‘धातूहि णे णय’’इच्चादितो ‘‘धातूही’’ति वत्तमाने –

४३०. कत्तरि परस्सपदं.

कत्तरिकारके अभिधेय्ये सब्बधातूहि परस्सपदं होतीति परस्सपदं कत्वा, तस्साप्यनियमप्पसङ्गे वत्तिच्छावसा –

विपरिणामेन ‘‘परस्सपदानं, अत्तनोपदान’’न्ति च वत्तते.

४३१. द्वे द्वे पठममज्झिमुत्तमपुरिसा.

तासं विभत्तीनं परस्सपदान’मत्तनोपदानञ्च द्वे द्वे वचनानि यथाक्कमं पठममज्झिमुत्तमपुरिससञ्ञानि होन्ति. तं यथा? ति अन्तिइति पठमपुरिसा, सि थइति मज्झिमपुरिसा, मि मइति उत्तमपुरिसा. अत्तनोपदेसुपि ते अन्तेइति पठमपुरिसा, से व्हेइति मज्झिमपुरिसा, ए म्हेइति उत्तमपुरिसा. एवं सेसासु सत्तसु विभत्तीसुपि योजेतब्बन्ति. एवं अट्ठविभत्तिवसेन छन्नवुतिविधे आख्यातपदे द्वत्तिंस द्वत्तिंस पठममज्झिमउत्तमपुरिसा होन्तीति वत्तमानपरस्सपदादिम्हि द्विन्नं पठमपुरिससञ्ञा.

४३२. नामम्हि पयुज्जमानेपितुल्याधिकरणे पठमो.

तुम्हाम्हसद्दवज्जिते तुल्याधिकरणभूते साधकवाचके नामम्हि पयुज्जमानेपि अप्पयुज्जमानेपि धातूहि पठमपुरिसो होतीति पठमपुरिसं कत्वा, तस्साप्यनियमप्पसङ्गे क्रियासाधकस्स कत्तुनो एकत्ते वत्तुमिच्छिते ‘‘एकम्हि वत्तब्बे एकवचन’’न्ति वत्तमानपरस्सपदपठमपुरिसेकवचनं ति.

‘‘परो, पच्चयो, धातू’’ति च अधिकारो, ‘‘यथा कत्तरि चा’’ति इतो ‘‘कत्तरी’’ति विकरणप्पच्चयविधाने सब्बत्थ वत्तते.

४३३. भूवादितो अ.

भूइच्चेवमादितो धातुगणतो परो पच्चयो होति कत्तरि विहितेसु विभत्तिप्पच्चयेसु परेसु. सब्बधातुकम्हियेवायमिस्सते.

‘‘असंयोगन्तस्स, वुद्धी’’ति च वत्तते.

४३४. अञ्ञेसु च.

कारिततो अञ्ञेसु पच्चयेसु असंयोगन्तानं धातूनं वुद्धि होति. ग्गहणेन णुप्पच्चयस्सापि वुद्धि होति. एत्थ च ‘‘घटादीनं वा’’ति इतो वासद्दो अनुवत्तेतब्बो, सो च ववत्थितविभासत्थो. तेन –

इवण्णुवण्णन्तानञ्च, लहूपन्तान धातुनं;

इवण्णुवण्णानमेव, वुद्धि होति परस्स न.

युवण्णानम्पि य णु णा-नानिट्ठादीसु वुद्धि न;

तुदादिस्साविकरणे, न छेत्वादीसु वा सिया.

तस्साप्यनियमप्पसङ्गे – ‘‘अयुवण्णानञ्चायो वुद्धी’’ति परिभासतो कारस्सोकारो वुद्धि.

विपरिणामेन ‘‘धातून’’न्ति वत्तते.

४३५. ओ अव सरे.

कारस्स धात्वन्तस्स सरे परे अवादेसो होति. ‘‘सरलोपो मादेस’’इच्चादिना सरलोपादिम्हि कते ‘‘नये परं युत्ते’’ति परनयनं कातब्बं.

सो पुरिसो साधु भवति, सा कञ्ञा साधु भवति, तं चित्तं साधु भवति.

एत्थ हि –

कत्तुनोभिहितत्ताव, आख्यातेन न कत्तरि;

ततिया पठमा होति, लिङ्गत्थं पनपेक्खिय.

सतिपि क्रियायेकत्ते कत्तूनं बहुत्ता ‘‘बहुम्हि वत्तब्बे बहुवचन’’न्ति वत्तमानपरस्सपदपठमपुरिसबहुवचनं अन्ति, पुरे विय अप्पच्चयवुद्धिअवादेसा, सरलोपादि. ते पुरिसा भवन्ति, अप्पयुज्जमानेपि भवति, भवन्ति.

‘‘पयुज्जमानेपि, तुल्याधिकरणे’’ति च वत्तते.

४३६. तुम्हे मज्झिमो.

तुल्याधिकरणभूते तुम्हसद्दे पयुज्जमानेपि अप्पयुज्जमानेपि धातूहि मज्झिमपुरिसो होतीति वत्तमानपरस्सपदमज्झिमपुरिसेकवचनंसि, सेसं पुरिमसमं. त्वं भवसि, तुम्हे भवथ, अप्पयुज्जमानेपि भवसि, भवथ.

तुल्याधिकरणेति किमत्थं? तया पच्चते ओदनो.

तस्मिंयेवाधिकारे –

४३७. अम्हे उत्तमो.

तुल्याधिकरणभूते अम्हसद्दे पयुज्जमानेपि अप्पयुज्जमानेपि धातूहि उत्तमपुरिसो होतीति वत्तमानपरस्सपदउत्तमपुरिसेकवचनं मि, अप्पच्चयवुद्धिअवादेसा.

४३८. अकारो दीघं हिमिमेसु.

कारो दीघमापज्जते हिमिमइच्चेतासु विभत्तीसु. अहं भवामि, मयं भवाम. भवामि, भवाम.

‘‘विभत्तीनं, छा’’ति च वत्तते.

४३९. पराण्यत्तनोपदानि.

सब्बासं वत्तमानानं अट्ठविधानं विभत्तीनं यानि यानि परानि छ पदानि, तानि तानि अत्तनोपदसञ्ञानि होन्तीति तेआदीनं अत्तनोपदसञ्ञा.

‘‘धातूहि, अत्तनोपदानी’’ति च वत्तते.

४४०. कत्तरि च.

कत्तरि च कारके अभिधेय्ये धातूहि अत्तनोपदानि होन्ति. ग्गहणं कत्थचि निवत्तनत्थं, सेसं परस्सपदे वुत्तनयेनेव वेदितब्बं. भवते, भवन्ते, भवसे, भवव्हे, भवे, भवाम्हे.

पच पाके, धातुसञ्ञायं धात्वन्तलोपो, वुत्तनयेनेव त्याद्युप्पत्ति, इवण्णुवण्णानमभावा वुद्धिअभावोवेत्थ विसेसो. सो देवदत्तो ओदनं पचति, पचन्ति, पचसि, पचथ, पचामि, पचाम, सो ओदनं पचते, ते पचन्ते, त्वं पचसे, तुम्हे पचव्हे, अहं पचे, मयं पचाम्हे.

पठमपुरिसादीनमेकज्झप्पवत्तिप्पसङ्गे परिभासमाह –

४४१. सब्बेसमेकाभिधाने परो पुरिसो.

सब्बेसं पठममज्झिमानं, पठमुत्तमानं, मज्झिमुत्तमानं तिण्णं वा पुरिसानं एकतोभिधाने कातब्बे परो पुरिसो योजेतब्बो. एककालानमेवाभिधाने चायं. सो च पचति, त्वञ्च पचसीति परियायप्पसङ्गे तुम्हे पचथाति भवति. एवं सो च पचति, अहञ्च पचामीति मयं पचाम, तथा त्वञ्च पचसि, अहञ्च पचामि, मयं पचाम, सो च पचति, त्वञ्च पचसि, अहञ्च पचामि, मयं पचाम. एवं सब्बत्थ योजेतब्बं.

एकाभिधानेति किमत्थं? ‘‘सो च पचति, त्वञ्च पचिस्ससि, अहं पचिं’’ एत्थ भिन्नकालत्ता ‘‘मयं पचिम्हा’’ति न भवति.

गमु सप्प गतिम्हि, पुरे विय धातुसञ्ञायं धात्वन्तलोपो.

कत्तरि त्याद्युप्पत्ति.

४४२. गमिस्सन्तो च्छो वा सब्बासु.

गमुइच्चेतस्स धातुस्सन्तो कारो च्छो होति वा सब्बासु विभत्तीसु, सब्बग्गहणेन मानन्त य कारितप्पच्चयेसु च. ववत्थितविभासत्थोयं वासद्दो. तेनायं –

विधिं निच्चञ्च वासद्दो, मान’न्तेसु तु कत्तरि;

दीपेतानिच्चमञ्ञत्थ, परोक्खायमसन्तकं.

अप्पच्चयपरनयनानि, सो पुरिसो गामं गच्छति, ते गच्छन्ति, ‘‘क्वचि धातू’’तिआदिना गरुपुब्बरस्सतो परस्स पठमपुरिसबहुवचनस्स रे वा होति, गच्छरे. त्वं गच्छसि, तुम्हे गच्छथ. अहं गच्छामि, मयं गच्छाम.

च्छादेसाभावे ‘‘लोपञ्चेत्तमकारो’’ति प्पच्चयस्स कारो. गमेति, गमेन्ति, सरलोपो. गमेसि, गमेथ. गमेमि, गमेम.

अत्तनोपदेपि सो गामं गच्छते, गच्छन्ते, गच्छरे. गच्छसे, गच्छव्हे. गच्छे, गच्छाम्हे.

‘‘कुतो नु त्वं आगच्छसि, राजगहतो आगच्छामी’’तिआदीसु पन पच्चुप्पन्नसमीपे वत्तमानवचनं.

‘‘वा’’ति वत्तते.

४४३. गमिस्स घम्मं.

गमुइच्चेतस्स धातुस्स सब्बस्स घम्मादेसो होति वा. घम्मति, घम्मन्ति इच्चादि.

भावकम्मेसु पन –

४४४. अत्तनोपदानि भावे च कम्मनि.

भावेकम्मनि च कारके अभिधेय्ये अत्तनोपदानि होन्ति, सद्देन कम्मकत्तरिपि. भवनं भावो, सो च कारकन्तरेन असंसट्ठो केवलो भवनलवनादिको धात्वत्थो. करीयतीति कम्मं. अकम्मकापि धातवो सोपसग्गा सकम्मकापि भवन्ति, तस्मा कम्मनि अनुपुब्बा भूधातुतो वत्तमानत्तनोपदपठमपुरिसेकवचनं ते.

‘‘धातूहि णे णय’’इच्चादितो ‘‘धातूही’’ति वत्तमाने –

४४५. भावकम्मेसु यो.

सब्बधातूहि परो भावकम्मेसु प्पच्चयो होति. अत्तनोपदविसयेवायमिस्सते, ‘‘अञ्ञेसु चा’’ति सुत्ते अनुवत्तितवाग्गहणेन प्पच्चये वुद्धि न भवति, अनुभूयते सुखं देवदत्तेन.

आख्यातेन अवुत्तत्ता, ततिया होति कत्तरि;

कम्मस्साभिहितत्ता न, दुतिया पठमाविध.

अनुभूयन्ते सम्पत्तियो तया. अनुभूयसे त्वं देवदत्तेन, अनुभूयव्हे तुम्हे. अहं अनुभूये तया, मयं अनुभूयाम्हे.

‘‘क्वचि धातु’’इच्चादितो ‘‘क्वची’’ति वत्तमाने –

४४६. अत्तनोपदानि परस्सपदत्तं.

अत्तनोपदानि क्वचि परस्सपदत्तमापज्जन्ते, अकत्तरियेवेतं. कारस्स द्वित्तं, अनुभूय्यति मया सुखं, अनुभूय्यते वा, अनुभूय्यन्ति. अनुभूय्यसि, अनुभूय्यथ. अनुभूय्यामि, अनुभूय्याम. द्वित्ताभावे – अनुभूयति, अनुभूयन्ति.

क्वचीति किं? अनुभूयते.

भावे अदब्बवुत्तिनो भावस्सेकत्ता कवचनमेव, तञ्च पठमपुरिसस्सेव, भूयते देवदत्तेन, देवदत्तेन सम्पति भवनन्ति अत्थो.

पचधातुतो कम्मनि अत्तनोपदे यप्पच्चये च कते –

विपरिणामेन ‘‘यस्सा’’ति वत्तमाने –

४४७. तस्स चवग्गयकारवकारत्तं सधात्वन्तस्स.

तस्स भावकम्मविसयस्स प्पच्चयस्स वग्गकारकारत्तं होति धात्वन्तेन सह यथासम्भवं. एत्थ ‘‘इवण्णागमो वा’’ति इतो सीहगतिया वासद्दो अनुवत्तेतब्बो, सो ववत्थितविभासत्थो. तेन –

चवग्गो च त वग्गानं, धात्वन्तानं यवत्तनं;

रवानञ्च सयप्पच्च-यानं होति यथाक्कमन्ति.

धात्वन्तस्स चवग्गादित्ता कारे कते ‘‘परद्वेभावो ठाने’’ति कारस्स द्वित्तं. पच्चते ओदनो देवदत्तेन, ‘‘क्वचि धातू’’तिआदिना गरुपुब्बरस्सतो परस्स पठमपुरिसबहुवचनस्स क्वचि रे होति. पच्चरे, पच्चन्ते. पच्चसे, पच्चव्हे. पच्चे, पच्चाम्हे.

परस्सपदादेसे पच्चति, पच्चन्ति. पच्चसि, पच्चथ. पच्चामि, पच्चाम. तथा कम्मकत्तरि पच्चते ओदनो सयमेव, पच्चन्ते. पच्चति, पच्चन्ति वा इच्चादि.

गमितो कम्मनि अत्तनोपदे, प्पच्चये च कते –

‘‘धातूहि, तस्मिं, ये’’ति च वत्तते.

४४८. इवण्णागमो वा.

सब्बेहि धातूहि तस्मिं भावकम्मविसये प्पच्चये परे इवण्णागमो होति वाति ईकारागमो. ववत्थितविभासत्थोयं वासद्दो. च्छादेसो, गच्छीयते गामो देवदत्तेन, गच्छीयन्ते. गच्छीयसे, गच्छीयव्हे. गच्छीये, गच्छीयाम्हे.

च्छादेसाभावे –

‘‘धातूहि, यो, वा’’ति च वत्तते.

४४९. पुब्बरूपञ्च.

हेट्ठानुत्तेहि परस्सेवेदं, तेन कटपवग्गकारलसन्तेहेव धातूहि परो प्पच्चयो पुब्बरूपमापज्जते वाति कारा परस्स कारस्स कारो. गम्मते, गमीयते, गम्मन्ते, गमीयन्ते. गम्मसे, गमीयसे, गम्मव्हे, गमीयव्हे. गम्मे, गमीये, गम्माम्हे, गमीयाम्हे.

परस्सपदत्ते – गच्छीय्यति, गच्छीय्यन्ति. गच्छीयति, गच्छीयन्ति वा. गम्मति, गम्मन्ति. गमीयति, गमीयन्ति. कारागमे गमिय्यति, गमिय्यन्ति. तथा घम्मीयति, घम्मीयन्ति इच्चादि.

वत्तमानाविभत्ति.

४५०. पञ्चमी तु अन्तु, हि थ, मि म, तं अन्तं, स्सुव्हो, ए आमसे.

त्वादयो द्वादस पञ्चमीसञ्ञा होन्ति.

४५१. आणत्यासिट्ठेनुत्तकाले पञ्चमी.

आणत्यत्थे च आसीसत्थे अनुत्तकाले पञ्चमीविभत्ति होति.

सतिपि कालाधिकारे पुन कालग्गहणेन विधिनिमन्तनाज्झेसनानुमतिपत्थनापत्तकालादीसु च पञ्चमी. आणापनमाणत्ति, आसीसनमासिट्ठो, सो च इट्ठस्स असम्पत्तस्स अत्थस्स पत्थनं, तस्मिं आणत्यासिट्ठे. अनु समीपे उत्तकालो अनुत्तकालो, पच्चुप्पन्नकालोति अत्थो, न उत्तकालोति वा अनुत्तकालो, तस्मिं अनुत्तकाले, कालमनामसित्वा होतीति अत्थो.

तत्थ आसीसनत्थे भूधातुतो पञ्चमीपरस्सपदपठमपुरिसेकवचनं तु, अप्पच्चयवुद्धिअवादेसा. सो सुखी भवतु, ते सुखिता भवन्तु.

विपरिणामेन ‘‘अकारतो’’ति वत्तते.

४५२. हिलोपं वा.

कारतो परो हिविभत्ति लोपमापज्जते वा. त्वं सुखी भव, भवाहि वा, हिम्हि दीघो. तुम्हे सुखिता भवथ. अहं सुखी भवामि, मयं सुखिनो भवाम.

अत्तनोपदे सो सुखी भवतं, ते सुखिता भवन्तं. त्वं सुखी भवस्सु, तुम्हे सुखिता भवव्हो. अहं सुखी भवे, मयं सुखिता भवामसे.

कम्मनि अनुभूयतं तया, अनुभूयन्तं. अनुभूयस्सु, अनुभूयव्हो. अनुभूये, अनुभूयामसे. परस्सपदत्ते अनुभूय्यतु, अनुभूय्यन्तु. अनुभूयतु, अनुभूयन्तु वा, अनुभूय्याहि इच्चादि. भावे भूयतं.

आणत्तियं कत्तरि देवदत्तो दानि ओदनं पचतु, पचन्तु. पच, पचाहि, पचथ. पचामि, पचाम. पचतं, पचन्तं. पचस्सु, पचव्हो. पचे, पचामसे.

कम्मनि यप्पच्चयचवग्गादि, पच्चतं ओदनो देवदत्तेन, पच्चन्तं. पच्चस्सु, पच्चव्हो. पच्चे, पच्चामसे. परस्सपदत्ते पच्चतु, पच्चन्तु. पच्च, पच्चाहि, पच्चथ. पच्चामि, पच्चाम.

तथा सो गामं गच्छतु, गच्छन्तु. गच्छ, गच्छाहि, गच्छथ. गच्छामि, गच्छाम. गमेतु, गमेन्तु. गम, गमाहि, गमेथ. गमेमि, गमेम. गच्छतं, गच्छन्तं. गच्छस्सु, गच्छव्हो. गच्छे, गच्छामसे. घम्मादेसे घम्मतु, घम्मन्तु इच्चादि.

कम्मनि गच्छीयतं, गच्छीयतु, गमीयतं, गमीयतु, गम्मतं, गम्मतु इच्चादि.

विधिम्हि इध पब्बतो होतु, अयं पासादो सुवण्णमयो होतूतिआदि.

निमन्तने अधिवासेतु मे भन्ते भगवा भोजनं, इध निसीदतु भवं.

अज्झेसने देसेतु भन्ते भगवा धम्मं.

अनुमतियं पुच्छतु भवं पञ्हं, पविसतु भवं, एत्थ निसीदतु.

पत्थना याचना, ददाहि मे गामवरानि पञ्च, एकं मे नयनं देहि.

पत्तकाले सम्पत्तो ते कालो कटकरणे, कटं करोतु भवं इच्चादि.

पञ्चमीविभत्ति.

४५३. सत्तमी एय्य एय्युं, एय्यासि एय्याथ, एय्यामिएय्याम, एथ एरं, एथो एय्याव्हो, एय्यंएय्याम्हे.

एय्यादयो द्वादस सत्तमीसञ्ञा होन्ति.

‘‘अनुत्तकाले’’ति वत्तते.

४५४. अनुमतिपरिकप्पत्थेसु सत्तमी.

अनुमत्यत्थे च परिकप्पत्थे च अनुत्तकाले सत्तमीविभत्ति होति.

अत्थग्गहणेन विधिनिमन्तनादीसु च सत्तमी. कत्तुमिच्छतो परस्स अनुजाननं अनुमति, परिकप्पनं परिकप्पो, ‘‘यदि नाम भवेय्या’’ति सल्लक्खणं निरूपनं, हेतुक्रियाय सम्भवे फलक्रियाय सम्भवपरिकप्पो च.

तत्थ परिकप्पे सत्तमीपरस्सपदपठमपुरिसेकवचनं एय्य, अप्पच्चयवुद्धादि पुरिमसमं, ‘‘क्वचि धातु विभत्ती’’तिआदिना एय्य एय्यासि एय्यामि एय्यंइच्चेतेसं विकप्पेन एकारादेसो. सो दानि किं नु खो भवे, यदि सो पठमवये पब्बजेय्य, अरहा भवेय्य, सचे सङ्खारा निच्चा भवेय्युं, न निरुज्झेय्युं. यदि त्वं भवेय्यासि, तुम्हे भवेय्याथ. कथमहं देवो भवेय्यामि, किं नु खो मयं भवेय्याम. तथा भवेथ, भवेरं. भवेथो, भवेय्याव्हो.

पत्थने तु अहं सुखी भवे, बुद्धो भवेय्यं, भवेय्याम्हे.

कम्मनि सुखं तया अनुभूयेथ, अनुभूयेरं. अनुभूयेथो, अनुभूयेय्याव्हो. अनुभूये, अनुभूयेय्यं, अनुभूयेय्याम्हे. परस्सपदत्ते अनुभूयेय्य, अनुभूयेय्युं. अनुभूयेय्यासि इच्चादि. भावे भूयेथ.

विधिम्हि सो ओदनं पचे, पचेय्य, पचेय्युं. त्वं पचे, पचेय्यासि, तुम्हे पचेय्याथ. अहं पचे, पचेय्यामि, मयं पचेय्याम. पचेथ, पचेरं. पचेथो, पचेय्याव्हो. पचे, पचेय्यं, पचेय्याम्हे.

कम्मनि पच्चेथ, पच्चेरं. पच्चेथो, पच्चेय्याव्हो. पच्चे, पच्चेय्यं, पच्चेय्याम्हे. परस्सपदत्ते पच्चे, पच्चेय्य, पच्चेय्युं. पच्चेय्यासि इच्चादि.

अनुमतियं सो गामं गच्छे, गच्छेय्य, ‘‘क्वचि धातू’’तिआदिना एय्युस्स उं वा, गच्छुं, गच्छेय्युं. त्वं गच्छे, गच्छेय्यासि, गच्छेय्याथ. गच्छे, गच्छेय्यामि, गच्छेय्याम. गमे, गमेय्य, गमुं, गमेय्युं. गमे, गमेय्यासि, गमेय्याथ. गमे, गमेय्यामि, गमेय्याम. गच्छेथ, गच्छेरं. गच्छेथो, गच्छेय्याव्हो. गच्छे, गच्छेय्यं, गच्छेय्याम्हे. गमेथ, गमेरं इच्चादि.

कम्मनि गच्छीयेथ, गमीयेथ, गच्छीयेरं, गमीयेरं इच्चादि. परस्सपदत्ते गच्छीयेय्य, गमीयेय्य, गम्मेय्य, गम्मेय्युं इच्चादि. तथा घम्मे, घम्मेय्य, घम्मेय्युं इच्चादि.

सत्तमीविभत्ति.

पच्चुप्पन्नाणत्तिपरिकप्पकालिकविभत्तिनयो.

४५५. हिय्यत्तनी आऊ, ओत्थ, अंम्हा, त्थत्थुं, सेव्हं, इंम्हसे.

आदयो द्वादस हिय्यत्तनीसञ्ञा होन्ति.

‘‘अप्पच्चक्खे, अतीते’’ति च वत्तते.

४५६. हिय्योपभुति पच्चक्खे हिय्यत्तनी.

हिय्योपभुति अतीते काले पच्चक्खे वा अप्पच्चक्खे वा हिय्यत्तनीविभत्ति होतीति हिय्यत्तनीपरस्सपदपठमपुरिसेकवचनं .

‘‘क्वचि धातु’’इच्चादितो ‘‘क्वचि, धातून’’न्ति च वत्तते.

४५७. अकारागमो हिय्यत्तनी अज्जतनीकालातिपत्तीसु.

क्वचि धातूनमादिम्हि कारागमो होति हिय्यत्तनीअज्जतनीकालातिपत्तिइच्चेतासु तीसु विभत्तीसु. कथमयमकारागमो धात्वादिम्हीति चे?

सतिस्सरेपि धात्वन्ते, पुनकारागमस्सिध;

निरत्थत्ता पयोगानु रोधा धात्वादितो अयं.

प्पच्चयवुद्धिअवादेससरलोपादि वुत्तनयमेव.

अभवा, अभवू. अभवो, ‘‘क्वचि धातू’’तिआदिना कारस्स आदेसो वा, अभव, अभवत्थ. अभवं, अभवम्हा. अभवत्थ, अभवत्थुं. अभवसे, अभवव्हं. अभविं, अभवम्हसे.

कम्मनि यप्पच्चयो, तया सुखमन्वभूयत्थ, कारागमाभावे अनुभूयत्थ, ‘‘क्वचि धातू’’तिआदिना त्थस्स थादेसो, अन्वभूयथ, अनुभूयथ, अन्वभूयत्थुं, अनुभूयत्थुं. अन्वभूयसे, अनुभूयसे, अन्वभूयव्हं, अनुभूयव्हं. अन्वभूयिं, अनुभूयिं, अन्वभूयम्हसे, अनुभूयम्हसे. परस्सपदत्ते अन्वभूया, अनुभूया इच्चादि. भावे अन्वभूयत्थ.

तथा सो ओदनं अपचा, पचा, अपचू, पचू. अपचो, पचो, अपचत्थ, पचत्थ. अपचं, पचं, अपचम्हा, पचम्हा. अपचत्थ, पचत्थ, अपचत्थु, पचत्थुं. अपचसे, पचसे, अपचव्हं, पचव्हं. अपचिं, पचिं, अपचम्हसे, पचम्हसे.

कम्मनि अपच्चथ, अपच्चत्थ, अपच्चत्थुं. अपच्चसे, अपच्चव्हं. अपच्चिं, अपच्चम्हसे. अपच्चा, अपच्चू इच्चादि.

तथा अगच्छा, अगच्छू. अगच्छो, अगच्छ, अगच्छत्थ. अगच्छं, अगच्छम्हा. अगच्छत्थ, अगच्छत्थुं. अगच्छसे, अगच्छव्हं. अगच्छिं, अगच्छम्हसे. अगमा, अगमू. अगमो, अगम, अगमत्थ. अगमं, अगमम्हा. अगमत्थ, अगमत्थुं. अगमसे, अगमव्हं. अगमिं, अगमम्हसे.

कम्मनि अगच्छीयत्थ, गच्छीयत्थ, अगमीयत्थ, गमीयत्थ, अगच्छीयत्थुं, गच्छीयत्थुं, अगमीयत्थुं, गमीयत्थुं इच्चादि. तथा अघम्मा, अघम्मू इच्चादि.

हिय्यत्तनीविभत्ति.

४५८. हिय्यत्तनी सत्तमी पञ्चमी वत्तमाना सब्बधातुकं.

हिय्यत्तनादयो चतस्सो विभत्तियो सब्बधातुकसञ्ञा होन्तीति हिय्यत्तनादीनं सब्बधातुकसञ्ञत्ता ‘‘इकारागमो असब्बधातुकम्ही’’ति वुत्तो कारागमो न भवति.

सब्बधातुकं.

४५९. परोक्खा अ उ, ए त्थ, अं म्ह, त्थ रे, थो व्हो, इंम्हे.

आदयो द्वादस परोक्खासञ्ञा होन्ति. अक्खानं इन्द्रियानं परं परोक्खा, तद्दीपकत्ता अयं विभत्ति परोक्खाति वुच्चति.

४६०. अपच्चक्खे परोक्खातीते.

अपच्चक्खे वत्तुनो इन्द्रियाविसयभूते अतीते काले परोक्खाविभत्ति होति. अतिक्कम्म इतोति अतीतो, हुत्वा अतिक्कन्तोति अत्थो.

हेट्ठा वुत्तनयेन परोक्खापरस्सपदपठमपुरिसेकवचनं . ‘‘भू अ’’इतीध –

विपरिणामेन ‘‘धातून’’न्ति वत्तते.

४६१. क्वचादिवण्णानमेकस्सरानं द्वेभावो.

धातूनमादिभूतानं वण्णानमेकस्सरानं क्वचि द्वेभावो होति. ववत्थितविभासत्थोयं क्वचिसद्दो, तेन –

ख छ सेसु परोक्खायं, द्वेभावो सब्बधातुनं;

अप्पच्चये जुहोत्यादि-स्सपि किच्चादिके क्वचि.

‘‘भू भू अ’’इतीध –

४६२. पुब्बोब्भासो.

द्वेभूतस्स धातुस्स यो पुब्बो अवयवो, सो अब्भाससञ्ञो होतीति अब्भाससञ्ञा.

अब्भासग्गहणमनुवत्तते.

४६३. अन्तस्सिवण्णाकारो वा.

अब्भासस्स अन्तस्स इवण्णो होति वा, कारो च. ववत्थितविभासत्थोयं वासद्दो. तेन –

छ सेसु अवण्णस्स,

इकारो सगुपुस्स ई;

वास्स भूस्स परोक्खायं,

अकारो नापरस्सिमेति.

कारस्स कारो.

४६४. दुतियचतुत्थानं पठमततिया.

अब्भासगतानं दुतियचतुत्थानं वग्गब्यञ्जनानं यथाक्कमं पठमततिया होन्तीति कारस्स कारो.

४६५. ब्रूभूनमाहभूवा परोक्खायं.

ब्रूभूइच्चेतेसं धातूनं आहभूवइच्चेते आदेसा होन्ति परोक्खाविभत्तियन्ति भूसद्दस्स भूवआदेसो, ‘‘सरलोपो मादेसप्पच्चयादिम्ही’’तिआदिना सरलोपादि, सो किर राजा बभूव, ते किर बभूवु. त्वं किर बभूवे.

‘‘धातूही’’ति वत्तते, सीहगतिया क्वचिग्गहणञ्च.

४६६. इकारागमो असब्बधातुकम्हि.

सब्बस्मिं असब्बधातुकम्हि परे क्वचि धातूहि परो कारागमो होति.

असब्बधातुके ब्यञ्ज-नादिम्हे वायमागमो;

क्वचाधिकारतो ब्यञ्ज-नादोपि क्वचि नो सिया.

एत्थ च ‘‘न सब्बधातुकं असब्बधातुक’’मिति कत्वा ‘‘हिय्यत्तनी सत्तमी पञ्चमी वत्तमाना सब्बधातुक’’न्ति हिय्यत्तनीआदीनं सब्बधातुकसञ्ञाय वुत्तत्ता तदञ्ञा चतस्सो विभत्तियो असब्बधातुकन्ति वुच्चति.

तुम्हे किर बभूवित्थ. अहं किर बभूवं, मयं किर बभूविम्ह. अत्तनोपदे सो बभूवित्थ, बभूविरे. बभूवित्थो, बभूविव्हो. बभूविं, बभूविम्हे.

कम्मनि अत्तनोपदे कारागमप्पच्चयिकारागमा, अनुबभूवीयित्थ, प्पच्चयस्स असब्बधातुकम्हि ‘‘क्वचि धातू’’तिआदिना लोपे कते इवण्णागमो न भवति, तया किर अनुबभूवित्थ, अनुबभूविरे इच्चादि. भावे बभूवीयित्थ, बभूवित्थ वा.

तथा पपच, पपचू. पपचे, पपचित्थ. पपचं, पपचिम्ह. पपचित्थ, पपचिरे. पपचित्थो, पपचिव्हो. पपचिं, पपचिम्हे.

कम्मनि पपच्चित्थ, पपच्चिरे इच्चादि. तथा अपच्च, अपच्चू इच्चादि.

गमिम्हि ‘‘क्वचादिवण्णान’’न्तिआदिना द्वेभावो, ‘‘पुब्बोब्भासो’’ति अब्भाससञ्ञा.

‘‘अब्भासे’’ति वत्तते.

४६७. कवग्गस्स चवग्गो.

अब्भासे वत्तमानस्स वग्गस्स वग्गो होतीति कारस्स कारो, ‘‘क्वचि धातू’’तिआदिना अनब्भासस्स पठमपुरिसेकवचनम्हि दीघो. सो गामं जगाम किर, जगम वा, जगमु. जगमे, जगमित्थ. जगमं, जगमिम्ह. जगमित्थ, जगमिरे. जगमित्थो, जगमिव्हो. जगमिं, जगमिम्हे.

कम्मनि जगमीयित्थ, जगमित्थ वा इच्चादि.

परोक्खाविभत्ति.

४६८. अज्जतनी ई उं, ओ त्थ, इं म्हा, आ ऊ, से व्हं, अम्हे.

आदयो द्वादस अज्जतनीसञ्ञा होन्ति. अज्ज भवो अज्जतनो, तद्दीपकत्ता अयं विभत्ति अज्जतनीति वुच्चति.

‘‘अपच्चक्खे, अतीते, पच्चक्खे’’ति च वत्तते.

४६९. समीपेज्जतनी.

समीपे समीपतो पट्ठाय अज्जप्पभुति अतीते काले पच्चक्खे च अपच्चक्खे च अज्जतनीविभत्ति होतीति अज्जतनीपरस्सपदपठमपुरिसेकवचनं ई.

पुरे विय कारागमो, वुद्धादि च, ‘‘क्वचि धातुविभत्ती’’तिआदिना ईम्हादिविभत्तीनं क्वचि रस्सत्तं, ओआअवचनानं इत्थअमादेसा च, सरलोपादि, सो अभवि, अभवी वा, कारागमाभावे भवि.

मण्डूकगतिया ‘‘वा’’ति वत्तते.

४७०. सब्बतो उं इं सु.

सब्बेहि धातूहि उंविभत्तिस्स इंस्वादेसो होति वा.

ते अभविंसु, भविंसु वा, अभवुं, भवुं वा. त्वं अभवि, भवि वा, अभवो, भवो वा, तुम्हे अभवित्थ, भवित्थ वा, कारागमो. अहं अभविं, भविं वा, मयं अभविम्ह, भविम्ह वा, अभविम्हा, भविम्हा वा. सो अभवित्थ, भवित्थ वा, अभवा, भवा वा, अभवू, भवू वा. अभविसे, भविसे वा, अभविव्हं, भविव्हं वा. अभवं, भवं वा, अभव, भव वा, अभविम्हे, भविम्हे वा.

कम्मनि यप्पच्चयलोपे वुद्धिअवादेसादि, सुखं तया अनुभवित्थ, अन्वभूयित्थ, अनुभूयित्थ वा इच्चादि. परस्सपदत्ते तया अन्वभूयि, अनुभूयि, अन्वभूयी, अनुभूयी वा, अन्वभूयिंसु, अनुभूयिंसु, अन्वभूयुं, अनुभूयुं. त्वं अन्वभूयि, अनुभूयि, तुम्हे अन्वभूयित्थ, अनुभूयित्थ. अहं अन्वभूयिं, अनुभूयिं, मयं अन्वभूयिम्ह, अनुभूयिम्ह, अन्वभूयिम्हा, अनुभूयिम्हा वा. भावे अभवित्थ, अभूयित्थ तया.

सो अपचि, पचि, अपची, पची वा, ते अपचिंसु, पचिंसु, अपचुं, पचुं. त्वं अपचि, पचि, अपचो, पचो वा, तुम्हे अपचित्थ, पचित्थ. अहं अपचिं, पचिं, मयं अपचिम्ह, पचिम्ह, अपचिम्हा, पचिम्हा वा. सो अपचित्थ, पचित्थ, अपचा, पचा वा, अपचू, पचू. अपचिसे, अपचिव्हं. अपचं, पचं, अपच, पच वा, अपचिम्हे, पचिम्हे.

कम्मनि अपच्चित्थ, पच्चित्थ इच्चादि. परस्सपदत्ते अपच्चि, पच्चि, अपच्ची, पच्ची वा, अपच्चिंसु, पच्चिंसु, अपच्चुं, पच्चुं. अपच्चि, पच्चि, अपच्चो, पच्चो वा, अपच्चित्थ, पच्चित्थ. अपच्चिं, पच्चिं, अपच्चिम्ह, पच्चिम्ह, अपच्चिम्हा, पच्चिम्हा वा.

सो गामं अगच्छी, गच्छी, अगच्छि, गच्छि वा, ते अगच्छिंसु, गच्छिंसु, अगच्छुं, गच्छुं. त्वं अगच्छि, गच्छि, अगच्छो, गच्छो वा, तुम्हे अगच्छित्थ, गच्छित्थ. अहं अगच्छिं, गच्छिं, मयं अगच्छिम्ह, गच्छिम्ह, अगच्छिम्हा, गच्छिम्हा वा.

‘‘क्वचि धातू’’तिआदिना अज्जतनिम्हि गमिस्स च्छस्स क्वचि ञ्छादेसो, अगञ्छि, गञ्छि, अगञ्छी, गञ्छी वा, ते अगञ्छिंसु, गञ्छिंसु, अगञ्छुं, गञ्छुं. त्वं अगञ्छि, गञ्छि, अगञ्छो, गञ्छो वा, तुम्हे अगञ्छित्थ, गञ्छित्थ. अहं अगञ्छिं, गञ्छिं, मयं अगञ्छिम्ह, गञ्छिम्ह, अगञ्छिम्हा, गञ्छिम्हा वा.

च्छादेसाभावे सो अगमि, गमि, अगमी, गमी वा, ‘‘करस्स कासत्तमज्जतनिम्ही’’ति एत्थ भावनिद्देसेन, ‘‘सत्तमज्जतनिम्ही’’ति योगविभागेन वा सागमे ‘‘क्वचि धातू’’तिआदिना ब्यञ्जनतो कारागमो, अगमासि, उंवचनस्स क्वचि अंस्वादेसो, चागमो त्थम्हेसु क्वचि, अगमिंसु, गमिंसु, अगमंसु, गमंसु, अगमुं, गमुं, त्वं अगमि, गमि, अगमो, गमो वा, अगमित्थ, गमित्थ, अगमुत्थ, गमुत्थ. अहं अगमिं, गमिं, अगमिम्ह, गमिम्ह, अगमुम्ह, गमुम्ह, अगमिम्हा, गमिम्हा वा.

‘‘क्वचि धातू’’तिआदिना गमिस्स अज्जतनिम्हि गादेसो च, सो अज्झगा, परलोपो, ते अज्झगुं. त्वं अज्झगो, तुम्हे अज्झगुत्थ. अहं अज्झगिं, मयं अज्झगुम्ह.

अत्तनोपदे सो अगच्छित्थ, गच्छित्थ, अगञ्छित्थ, गञ्छित्थ इच्चादि. च्छादेसाभावे सो अगमित्थ, गमित्थ, अगमा, गमा, ते अगमू, गमू, अज्झगू, अगू. त्वं अगमिसे, गमिसे, अगमिव्हं, गमिव्हं. अहं अगमं, गमं, अगम, गम, अज्झगं वा, अगमिम्हे, गमिम्हे.

कम्मे गामो अगच्छीयित्थ तेन, गच्छीयित्थ, अगञ्छियित्थ, गञ्छियित्थ, अगमीयित्थ, गमीयित्थ, अगमित्थ, गमित्थ इच्चादि. परस्सपदत्ते अगच्छीयि, गच्छीयि वा, अगमीयि, गमीयि वा, अगच्छीयुं, अगमीयुं वा. तथा अघम्मीयि, अघम्मीयिंसु इच्चादि.

‘‘हिय्यत्तनी, अज्जतनी’’ति च वत्तते.

४७१. मायोगे सब्बकाले च.

यदामायोगो, तदा हिय्यत्तनज्जतनीविभत्तियो सब्बकालेपि होन्ति, सद्देन पञ्चमी च. मा भवति, मा भवा, मा भविस्सतीति वा अत्थे हिय्यत्तनज्जतनीपञ्चमी विभत्तियो, सेसं नेय्यं, सो मा भवा, मा भवी, मा ते भवन्त्वन्तराया. मा पचा, मा पची, मा पचतु. मा गच्छा, मा गच्छी, मा गच्छतु. मा कञ्चि पापमागमा, मा अगमि, मा गमा, मा गमी, मा गमेतु. त्वं मा गच्छो, मा गच्छि, मा गच्छाहि इच्चादि.

अतीतकालिकविभत्ति.

४७२. भविस्सन्ती स्सति स्सन्ति, स्ससि स्सथ, स्सामिस्साम, स्सते स्सन्ते, स्ससे स्सव्हे, स्संस्साम्हे.

स्सत्यादीनं द्वादसन्नं वचनानं भविस्सन्तीसञ्ञा होति. भविस्सतीति भविस्सन्तो, तंकालदीपकत्ता अयं विभत्ति भविस्सन्तीति वुच्चति.

४७३. अनागते भविस्सन्ती.

अनागते काले भविस्सन्तीविभत्ति होति.

अतीतेपि भविस्सन्ती, तंकालवचनिच्छया;

‘‘अनेकजातिसंसारं, सन्धाविस्स’’न्तिआदिसु.

आगतो अनागतो, पच्चयसामग्गियं सति आयतिं उप्पज्जनारहोति अत्थो, कारागमो, वुद्धिअवादेसा, सरलोपादि च.

भविस्सति, भविस्सन्ति. भविस्ससि, भविस्सथ. भविस्सामि, भविस्साम. भविस्सते, भविस्सन्ते. भविस्ससे, भविस्सव्हे. भविस्सं, भविस्साम्हे.

कम्मे यप्पच्चयलोपो, सुखं तया अनुभविस्सते, अनुभविस्सन्ते. अनुभविस्ससे, अनुभविस्सव्हे. अनुभविस्सं, अनुभविस्साम्हे. परस्सपदत्ते अनुभविस्सति देवदत्तेन, अनुभविस्सन्ति इच्चादि. भावे भविस्सते तेन, प्पच्चयलोपाभावे अनुभूयिस्सते, अनुभूयिस्सन्ते इच्चादि. भावे भूयिस्सते.

तथा पचिस्सति, पचिस्सन्ति. पचिस्ससि, पचिस्सथ. पचिस्सामि, पचिस्साम. पचिस्सते, पचिस्सन्ते. पचिस्ससे, पचिस्सव्हे. पचिस्सं, पचिस्साम्हे.

कम्मे पच्चिस्सते ओदनो देवदत्तेन, पच्चिस्सन्ते इच्चादि. परस्सपदत्ते पच्चिस्सति, पच्चिस्सन्ति. पच्चिस्ससि, पच्चिस्सथ. पच्चिस्सामि, पच्चिस्साम.

गच्छिस्सति, गच्छिस्सन्ति. गच्छिस्ससि, गच्छिस्सथ. गच्छिस्सामि, गच्छिस्साम. गच्छिस्सते, गच्छिस्सन्ते. गच्छिस्ससे, गच्छिस्सव्हे. गच्छिस्सं, गच्छिस्साम्हे. सो सग्गं गमिस्सति, गमिस्सन्ति. गमिस्ससि, गमिस्सथ. गमिस्सामि, गमिस्साम इच्चादि.

कम्मे गच्छीयिस्सते, गच्छीयिस्सन्ते. गच्छीयिस्सति, गच्छीयिस्सन्ति वा, गमीयिस्सते, गमीयिस्सन्ते. गमीयिस्सति, गमीयिस्सन्ति वा इच्चादि. प्पच्चयलोपे गमिस्सते, गमिस्सन्ते. गमिस्सति, गमिस्सन्ति वा. तथा घम्मिस्सति, घम्मिस्सन्ति इच्चादि.

भविस्सन्तीविभत्ति.

४८४. कालातिपत्ति स्सा स्संसु, स्से स्सथ, स्संस्साम्हा, स्सथ स्सिसु, स्ससे स्सव्हे, स्सिंस्साम्हसे.

स्सादीनं द्वादसन्नं कालातिपत्तिसञ्ञा होति. कालस्स अतिपतनं कालातिपत्ति, सा पन विरुद्धपच्चयूपनिपाततो, कारणवेकल्लतो वा क्रियाय अनभिनिब्बत्ति, तद्दीपकत्ता अयं विभत्ति कालातिपत्तीति वुच्चति.

४७५. क्रियातिपन्नेतीते कालातिपत्ति.

क्रियातिपन्नमत्ते अतीते काले कालातिपत्तिविभत्ति होति. क्रियाय अतिपतनं क्रियातिपन्नं, तं पन साधकसत्तिविरहेन क्रियाय अच्चन्तानुप्पत्ति. एत्थ च किञ्चापि न क्रिया अतीतसद्देन वोहरितब्बा, तथापि तक्किरियुप्पत्तिप्पटिबन्धकरक्रियाय कालभेदेन अतीतवोहारो लब्भतेवाति दट्ठब्बं.

कालातिपत्तिपरस्सपदपठमपुरिसेकवचनं स्सा, अकारिकारागमा, वुद्धिअवादेसा च, ‘‘क्वचि धातू’’तिआदिना स्सा स्साम्हाविभत्तीनं क्वचि रस्सत्तं, स्सेवचनस्स च त्तं.

सो चे पठमवये पब्बज्जं अलभिस्स, अरहा अभविस्स, भविस्स, अभविस्सा, भविस्सावा, ते चे तं अलभिस्संसु, अरहन्तो अभविस्संसु, भविस्संसु. एवं त्वं अभविस्स, भविस्स, अभविस्से वा, तुम्हे अभविस्सथ, भविस्सथ. अहं अभविस्सं, भविस्सं, मयं अभविस्सम्ह, भविस्सम्ह, अभविस्साम्हा, भविस्साम्हा वा. सो अभविस्सथ, अभविस्सिसु. अभविस्ससे, अभविस्सव्हे. अभविस्सिं, अभविस्साम्हसे.

कम्मे अन्वभविस्सथ, अन्वभविस्सिसु. अन्वभूयिस्सथ वा इच्चादि. परस्सपदत्ते अन्वभविस्स, अन्वभविस्संसु. अन्वभूयिस्स वा इच्चादि. भावे अभविस्सथ देवदत्तेन, अभूयिस्सथ.

तथा सो चे तं धनं अलभिस्स, ओदनं अपचिस्स, पचिस्स, अपचिस्सा, पचिस्सा वा, अपचिस्संसु, पचिस्संसु. अपचिस्स, पचिस्स, अपचिस्से, पचिस्से वा, अपचिस्सथ, पचिस्सथ. अपचिस्सं, पचिस्सं, अपचिस्सम्ह, पचिस्सम्ह, अपचिस्साम्हा, पचिस्साम्हा वा. अपचिस्सथ, पचिस्सथ, अपचिस्सिसु, पचिस्सिसु. अपचिस्ससे, पचिस्ससे, अपचिस्सव्हे, पचिस्सव्हे. अपचिस्सिं, पचिस्सिं, अपचिस्साम्हसे, पचिस्साम्हसे.

कम्मे अपचिस्सथ ओदनो देवदत्तेन, अपचिस्सिसु. प्पच्चयलोपाभावे अपचीयिस्सथ इच्चादि. परस्सपदत्ते अपच्चिस्स तेन, पच्चिस्स, अपच्चिस्सा, पच्चिस्सा वा, अपच्चिस्संसु, पच्चिस्संसु इच्चादि.

सो अगच्छिस्स, गच्छिस्स, अगच्छिस्सा, गच्छिस्सावा, अगच्छिस्संसु, गच्छिस्संसु. त्वं अगच्छिस्स, गच्छिस्स, अगच्छिस्से, गच्छिस्से वा, अगच्छिस्सथ, गच्छिस्सथ. अगच्छिस्सं, गच्छिस्सं, अगच्छिस्सम्ह, गच्छिस्सम्ह, अगच्छिस्साम्हा, गच्छिस्साम्हा वा. अगमिस्स, गमिस्स, अगमिस्सा, गमिस्सा वा, अगमिस्संसु, गमिस्संसु. अगमिस्स, गमिस्स, अगमिस्से वा, अगमिस्सथ, गमिस्सथ. अगमिस्सं, गमिस्सं, अगमिस्सम्ह, गमिस्सम्ह, अगमिस्साम्हा, गमिस्साम्हा वा. अगच्छिस्सथ, गच्छिस्सथ वा इच्चादि.

कम्मे अगच्छीयिस्सथ, अगमीयिस्सथ, अगच्छीयिस्स, अगमीयिस्सइच्चादि. तथा अघम्मिस्सा, अघम्मिस्संसु इच्चादि.

कालातिपत्तिविभत्ति.

पञ्चमी सत्तमी वत्त-माना सम्पतिनागते;

भविस्सन्ती परोक्खादी, चतस्सोतीतकालिका.

छकालिकविभत्तिविधानं.

विकरणविधान

इसु इच्छाकन्तीसु, पुरे विय धात्वन्तलोपो, त्याद्युप्पत्ति, प्पच्चयो च.

‘‘धातून’’न्ति वत्तमाने –

४७६. इसुयमूनमन्तो च्छो वा.

इसुयमुइच्चेतेसं धातूनं अन्तो च्छो होति वा. ववत्थितविभासत्थोयं वासद्दो, ‘‘अन्तो च्छो वा’’ति योगविभागेन आसस्सपि. सो सग्गं इच्छति, इच्छन्ति. इच्छसि, इच्छथ. इच्छामि, इच्छाम. च्छादेसाभावे असंयोगन्तत्ता ‘‘अञ्ञेसु चा’’ति वुद्धि, एसति, एसन्ति इच्चादि.

कम्मे अत्तनोपदस्स येभुय्येन परस्सपदत्तमेव पयोजीयति, तेन चेत्थ अत्तनोपदे रूपानि सङ्खिपिस्साम. सो इच्छीयति, एसीयति, इस्सते, इस्सति, कारस्स पुब्बरूपत्तं. तथा इच्छतु, एसतु. इच्छेय्य, एसेय्य. परोक्खाहिय्यत्तनीसु पन रूपानि सब्बत्थ पयोगमनुगम्म पयोजेतब्बानि, इच्छि, एसि. इच्छिस्सति, एसिस्सति. इच्छिस्सा, एसिस्सा इच्छादि.

यमु उपरमे, निपुब्बो, च्छादेसो च. नियच्छति, नियच्छन्ति. नियमति, नियमन्ति. संपुब्बो ‘‘सये चा’’ति त्तं, द्वित्तञ्च. सञ्ञमति, सञ्ञमन्ति.

कम्मे नियच्छीयति, नियमीयति, नियम्मति, सञ्ञमीयति वा. तथा नियच्छतु, सञ्ञमतु. नियच्छेय्य, सञ्ञमेय्य. नियच्छी, सञ्ञमी. नियच्छिस्सति, सञ्ञमिस्सति. नियच्छिस्स, सञ्ञमिस्स इच्चादि.

आस उपवेसने, योगविभागेन च्छादेसो, रस्सत्तं. अच्छति, अच्छन्ति. अच्छसि, अच्छथ. अच्छामि, अच्छाम. अञ्ञत्र उपपुब्बो उपासति, उपासन्ति. अच्छीयति, उपासीयति. अच्छतु, उपासतु. अच्छेय्य, उपासेय्य. अच्छी, उपासी. अच्छिस्सति, उपासिस्सति. अच्छिस्स, उपासिस्स इच्चादि.

लभ लाभे, लभति, लभन्ति. लभसि, लभथ. लभामि, लभाम. लभते, लभन्ते. लभसे, लभव्हे. लभे, लभाम्हे.

कम्मे यकारस्स पुब्बरूपत्ते कते ‘‘क्वचि धातू’’तिआदिना पुरिमकारस्स कारो, लब्भते, लब्भन्ते. लब्भति, लब्भन्ति. लब्भतं, लब्भतु. लब्भे, लब्भेय्य.

अज्जतनिम्हि ‘‘वा, अन्तलोपो’’ति च वत्तमाने –

४७७. लभस्मा ई इंनं त्थत्थं.

लभइच्चेतस्मा धातुतो परेसं ईइंनं विभत्तीनं त्थ त्थंइच्चेते आदेसा होन्ति वा, धात्वन्तस्स लोपो च. अलत्थ, अलभि, लभि, अलभिंसु, लभिंसु. अलभो, लभो, अलभि, लभि, अलभित्थ, लभित्थ. अलत्थं, अलभिं, लभिं, अलभिम्ह, लभिम्ह इच्चादि.

भविस्सन्तिम्हि ‘‘करस्स सप्पच्चयस्स काहो’’ति एत्थ सप्पच्चयग्गहणेन वच मुच भुजादितो स्सस्सखादेसो, वस छिद लभादितो छादेसो च वा होतीति स्सस्स छादेसो, ‘‘ब्यञ्जनन्तस्स चो छप्पच्चयेसु चा’’ति धात्वन्तस्स कारो, लच्छति, लच्छन्ति. लच्छसि, लच्छथ. लच्छामि, लच्छाम. छादेसाभावे लभिस्सति, लभिस्सन्ति. लभिस्ससि, लभिस्सथ. लभिस्सामि, लभिस्साम इच्चादि. अलभिस्स, अलभिस्संसु इच्चादि.

वच वियत्तियं वाचायं, वचति, वचन्ति. वचसि, वचथ. वचामि, वचाम.

कम्मे अत्तनोपदे, प्पच्चये च कते –

४७८. वच वस वहादीनमुकारो वस्स ये.

वच वस वहइच्चेवमादीनं धातूनं कारस्स कारो होति प्पच्चये परे, आदिसद्देन वड्ढस्स च. ‘‘वस्स अ व’’इति समासेन दुतियञ्चेत्थ ग्गहणं इच्छितब्बं, तेन कारस्सपि कारो होति, पुरिमपक्खे परलोपो. ‘‘तस्स चवग्ग’’इच्चादिना सधात्वन्तस्स कारस्स कारो, द्वित्तं. उच्चते, उच्चन्ते. वुच्चते, वुच्चन्ते. वुच्चति, वुच्चन्ति वा इच्चादि. तथा वचतु, वुच्चतु. वचेय्य, वुच्चेय्य. अवचा, अवच्चा, अवचू, अवच्चू. अवच, अवचो, अवचुत्थ. अवच, अवचं, अवचम्हा. अवचुत्थ इच्चादि.

४७९. वचस्सज्जतनिम्हि मकारो ओ.

वचइच्चेतस्स धातुस्स कारो त्तमापज्जते अज्जतनिम्हि विभत्तिम्हि. अवोचि, अवोचुं. अवोचो, अवोचुत्थ. अवोचिं, अवोचुम्ह, कारागमो. अवोच, रस्सत्तं, अवोचु इच्चादि. अवुच्चित्थ.

भविस्सन्तिम्हि सप्पच्चयग्गहणेन स्सस्स खादेसो, ‘‘ब्यञ्जनन्तस्सा’’ति वत्तमाने ‘‘को खे चा’’ति धात्वन्तस्स कादेसो, वक्खति, वक्खन्ति. वक्खसि, वक्खथ. वक्खामि, वक्खाम इच्चादि.

वस निवासे, वसति, वसन्ति.

कम्मे उत्तं, पुब्बरूपत्तञ्च वुस्सति, वुस्सन्ति इच्चादि. वसतु. वसेय्य. अवसि, वसि.

भविस्सन्तियं स्सस्स छादेसो, धात्वन्तस्स कारो च, वच्छति, वच्छन्ति. वच्छसि, वच्छथ. वच्छामि, वच्छाम. वसिस्सति, वसिस्सन्ति. अवसिस्स, अवसिस्संसु.

तथा रुद अस्सुविमोचने, रोदति, रुच्छति. रोदिस्सति इच्चादि.

कुस अक्कोसे, पुब्बो द्वित्तरस्सत्तानि, प्पच्चयवुद्धियो च. अक्कोसति. अक्कोसतु. अक्कोसेय्य.

‘‘अन्तलोपो’’ति वत्तते, मण्डूकगतिया ‘‘वा’’ति च.

४८०. कुसस्मा दी च्छि.

कुस इच्चेतस्मा धातुतो ईविभत्तिस्स च्छिआदेसो होति, धात्वन्तस्स लोपो च. अक्कोच्छि मं, अक्कोसि वा. अक्कोसिस्सति. अक्कोसिस्स इच्चादि.

वह पापुणने, वहति, वहन्ति.

कम्मे अत्तनोपदे, प्पच्चये च कते –

‘‘ये’’ति वत्तते.

४८१. ह विपरिययो लो वा.

कारस्स विपरिययो होति प्पच्चये परे, प्पच्चयस्स च कारो होति वा. ववत्थितविभासत्थोयं वासद्दो, तेन ‘‘गय्हती’’तिआदीसु त्तं न होति, निमित्तभूतस्स कारस्सेवेतं त्तं, ‘‘वचवस’’इच्चादिना उत्तं. वुय्हति, वुल्हति, वुय्हन्ति. वहतु, वुय्हतु. वहेय्य, वुय्हेय्य. अवही, अवुय्हित्थ, अवहित्थ. अवहिस्सति, वुय्हिस्सति. अवहिस्स, अवुय्हिस्स इच्चादि.

जर वयोहानिम्हि.

४८२. जरमरानं जीरजीय्यमीय्या वा.

जरमर इच्चेतेसं धातूनं जीरजीय्यमीय्यादेसा होन्ति वा, सरलोपादि. जीरति, जीरन्ति. जीय्यति, जीय्यन्ति. ‘‘क्वचा’’दिसुत्तेन एकयकारस्स क्वचि लोपो होति. जीयति, जीयन्ति.

कम्मे जीरीयति, जीरीयन्ति. जीयिय्यति, जीयिय्यन्ति. जीरतु, जीय्यतु. जीरेय्य, जीय्येय्य. अजीरी, जीरी, जीय्यी. जीरिस्सति, जीय्यिस्सति. अजीरिस्स, अजीय्यिस्स.

मर पाणचागे, मीय्यादेसो, मीय्यति, मीय्यन्ति. मीयति, मीयन्ति वा. मरति, मरन्ति इच्चादि.

दिस पेक्खणे.

४८३. दिसस्स पस्स दिस्स दक्खा वा.

दिसइच्चेतस्स धातुस्स पस्स दिस्स दक्खइच्चेते आदेसा होन्ति वा. ववत्थितविभासत्थोयं वासद्दो, तेन दिस्सादेसो कम्मनि सब्बधातुके एव. पस्सति, पस्सन्ति. दक्खति, दक्खन्ति.

कम्मनि यकारलोपो, दिस्सते, दिस्सन्ते. दिस्सति, दिस्सन्ति. विपस्सीयति, दक्खीयति. पस्सतु, दक्खतु, दिस्सतु. पस्सेय्य, दक्खेय्य, दिस्सेय्य.

हिय्यत्तनियं ‘‘क्वचि धातू’’तिआदिना धातुइकारस्स त्तं, अद्दसा, अद्दस. कम्मनि अदिस्स.

तथा अपस्सि, पस्सि, अपस्सिंसु, पस्सिंसु. अपस्सि, पस्सि, अपस्सित्थ, पस्सित्थ. अपस्सिं, पस्सिं, अपस्सिम्ह, पस्सिम्ह. अद्दसि, दसि, अद्दसंसु, दसंसु. कम्मनि अदिस्संसु. अद्दक्खि, अद्दक्खिंसु.

पस्सिस्सति, पस्सिस्सन्ति. ‘‘भविस्सन्तिम्हि स्सस्स चा’’ति योगविभागेन स्सस्स लोपो, कारागमो च, दक्खिति, दक्खिन्ति. लोपाभावे दक्खिस्सति, दक्खिस्सन्ति. अपस्सिस्स, अदक्खिस्स इच्चादि.

सद विसरणगत्यावसानेसु.

‘‘सब्बत्था’’ति वत्तते, मण्डूकगतिया ‘‘क्वची’’ति च.

४८४. सदस्स सीदत्तं.

सदइच्चेतस्स धातुस्स सीदादेसो होति सब्बत्थ विभत्तिप्पच्चयेसु क्वचि. सेसं नेय्यं. निसीदति, निसीदन्ति. भावे निसज्जते, इध क्वचाधिकारेन सीदा-देसो न भवति. निसीदतु. निसीदे. निसीदि. निसीदिस्सति. निसीदिस्स इच्चादि.

यज देवपूजासङ्गतिकरणदानेसु. यजति, यजन्ति.

कम्मनि ‘‘यम्ही’’ति वत्तते.

४८५. यजस्सादिस्सि.

यजइच्चेतस्स धातुस्स आदिस्स कारस्स कारादेसो होति प्पच्चये परे, सरलोपो. इज्जते मया बुद्धो. तथा यजतु, इज्जतं. यजे, इज्जेथ. यजि, इज्जित्थ. यजिस्सति, इज्जिस्सते. यजिस्स, इज्जिस्सथ इच्चादि.

वद वियत्तियं वाचायं, त्याद्युप्पत्ति, प्पच्चयो च.

‘‘वा’’ति वत्तते.

४८६. वदस्स वज्जं.

वदइच्चेतस्स धातुस्स सब्बस्स वज्जादेसो होति वा सब्बासु विभत्तीसु. विभत्याधिकारत्ता चेत्थ सब्बासूति अत्थतो सिद्धं.

‘‘वा’’ति वत्तते.

४८७. लोपञ्चेत्तमकारो.

भूवादितो परो प्पच्चयो एत्तमापज्जते, लोपञ्च वा. विकरणकारियविधिप्पकरणतो चेत्थ कारोति प्पच्चयो गय्हति.

भूवादितो जुहोत्यादि-तो च प्पच्चयो परो;

लोपमापज्जते नाञ्ञो, ववत्थितविभासतोति.

प्पच्चयस्स कारो, सरलोपादि, वज्जेति, वदेति, वदति, अन्तिम्हि –

४८८. क्वचि धातुविभत्तिप्पच्चयानं दीघविपरीतादेसलोपागमा च.

इध धात्वाधिकारे आख्याते, कितके च अविहितलक्खणेसु पयोगेसु क्वचि धातूनं, त्यादिविभत्तीनं, धातुविहितप्पच्चयानञ्च दीघतब्बिपरीतआदेसलोपागमइच्चेतानि कारियानि जिनवचनानुरूपतो भवन्ति. तत्थ –

नाम्हि रस्सो कियादीनं, संयोगे चञ्ञधातुनं;

आयूनं वा विभत्तीनं, म्हा, स्सान्तस्स च रस्सता.

गमितो च्छस्स ञ्छो वास्स, गमिस्सज्जतनिम्हि गा;

उचागमो वा त्थम्हेसु, धातूनं यम्हि दीघता.

एय्येय्यासेय्यामेत्तञ्च, वा स्सेस्सेत्तञ्च पापुणे;

ओकारा अत्तमित्तञ्च, आत्था पप्पोन्ति वा त्थथे.

तथा ब्रूतोति अन्तीनं, अउ वाह च धातुया;

परोक्खाय विभत्तिम्हि, अनब्भासस्स दीघता.

संयोगन्तो अकारेत्थ, विभत्तिप्पच्चयादि तु;

लोप मापज्जते निच्च-मेकारोकारतो परोति.

कारतो परस्स अन्तिअकारस्स लोपो, वज्जेन्ति, वदेन्ति, वदन्ति. वज्जेसि, वदेसि, वदसि, वज्जेथ, वदेथ, वदथ. वज्जेमि, वज्जामि, वदेमि, वदामि, वज्जेम, वदेम, वज्जाम, वदाम.

कम्मनि वज्जीयति, वज्जीयन्ति. वज्जति, वज्जन्ति. वदीयति वा. वज्जेतु, वदेतु, वदतु. वज्जे, वज्जेय्य, वदे, वदेय्य, वज्जेय्युं, वदेय्युं. वज्जेय्यासि, वज्जेसि, वदेय्यासि. अवदि, वदि, वदिंसु. वदिस्सति, वदिस्सन्ति. अवदिस्स इच्चादि.

कमु पदविक्खेपे, प्पच्चये कते ‘‘क्वचादिवण्णानमेकस्सरानं द्वेभावो’’ति द्वित्तं, वग्गस्स वग्गो.

अब्भासग्गहणमन्तग्गहणं, वाग्गहणञ्च वत्तते.

४८९. निग्गहीतञ्च.

अब्भासन्ते निग्गहीतञ्चागमो होति वा. ववत्थितविभासत्थोयं वासद्दो, तेन कमादीनमेवेतं. चङ्कमति, चङ्कमन्ति इच्चादि. कमति, कमन्ति इच्चादि.

चल कम्पने, चञ्चलति, चलति.

चल दलने, दद्दल्लति.

झेचिन्तायं, प्पच्चये ‘‘ओ, सरे, ए’’ति च अधिकिच्च ‘‘ते आवाया’’ति योगविभागेन अकारितेपि कारस्स आयादेसो, झायति, झायन्ति इच्चादि, विसेसविधानं.

अवुद्धिकभूवादिनयो.

तुद ब्यथने, त्याद्युप्पत्ति प्पच्चयो, ‘‘अञ्ञेसु चा’’ति त्थानुवत्तित वाग्गहणेन तुदादीनं वुद्धिअभावोव विसेसो, तुदति, तुदन्ति. तुदसि, तुदथ. तुदामि, तुदाम.

कम्मे ‘‘तस्स चवग्ग’’इच्चादिना सदकारस्स प्पच्चयस्स कारो द्वित्तं, तुज्जते, तुज्जन्ते. तुज्जति, तुज्जन्ति, तुज्जरे वा. तथा तुदतु, तुदन्तु. तुदे, तुदेय्य, तुदेय्युं. अतुदि, तुदिंसु. अतुदि, अतुदित्थ. अतुदिं, अतुदिम्ह. अतुज्जित्थ, अतुज्जि. तुदिस्सति. अतुदिस्स इच्चादि.

विस पवेसने पुब्बो, सो गामं पविसति, पविसन्ति. पविससि, पविसथ. पविसामि, पविसाम.

कम्मे पविसिय्यते, पविसिय्यन्ते. पविसिय्यति, पविसिय्यन्ति. पविस्सते वा. तथा पविसतु, पविसन्तु. पविसेय्य. पाविसि, पविसि, पावेक्खि पथविं, ‘‘क्वचि धातू’’तिआदिना अज्जतनिम्हि विसस्स वेक्खादेसो च. पाविसिंसु, पविसिंसु.

कम्मे पाविसीयित्थ, पविसीयित्थ, पाविसीयि, पविसीयि. पविसिस्सति, पविसिस्सन्ति. पविसीयिस्सते, पविसिस्सते. पाविसिस्स. पाविसीयिस्स इच्चादि.

नुद खेपे, नुदति, नुदन्ति.

दिस अतिसज्जने, उद्दिसति, उद्दिसन्ति.

लिख लेखने, लिखति, लिखन्ति.

फुस सम्फस्से, फुसति, फुसन्ति इच्चादि.

तुदादिनयो.

हू, भू सत्तायं, त्याद्युप्पत्ति ‘‘भूवादितो अ’’इति प्पच्चयो, ‘‘वा’’ति अधिकिच्च ‘‘लोपञ्चेत्तमकारो’’ति भूवादितो परस्स अप्पच्चयस्स लोपो, ‘‘अञ्ञेसु चा’’ति वुद्धि. सो होति, ते होन्ति, ‘‘क्वचि धातू’’तिआदिना परसरस्स लोपो. होसि, होथ. होमि, होम. भावे हूयते.

तथा होतु, होन्तु. होहि, अनकारपरत्ता हिलोपो न भवति, होथ. होमि, होम. भावे हूयतं.

सत्तमियं सरलोपादि, हेय्य, हेय्युं. हेय्यासि, हेय्याथ. हेय्यामि, हेय्याम. हेय्यं वा. भावे हूयेथ.

हिय्यत्तनियं प्पच्चयलोपे ‘‘क्वचि धातू’’तिआदिना हूधातुस्स कारस्स उवादेसो. अहुवा, अहुवु, अहुवू. अहुव, अहुवो, अहुवत्थ. अहुवं, अहुवम्ह. अहुवत्थ, अहुवत्थुं. अहुवसे, अहुवव्हं. अहुविं, अहुवम्हसे. भावे अहूयत्थ.

अज्जतनिम्हि ‘‘क्वचि धातू’’तिआदिना हूतो ईविभत्तिस्स लोपो रस्सत्तं, सो अहु, लोपाभावे ‘‘करस्स कासत्तमज्जतनिम्ही’’ति एत्थ ‘‘सत्तमज्जतनिम्ही’’ति योगविभागेन सागमो, वुद्धि, अहोसि, अहेसुं, ‘‘क्वचि धातू’’तिआदिना कारस्सेकारो. अहवुं वा. अहोसि, अहोसित्थ. अहोसिं, अहुं, परसरस्स लोपो, रस्सत्तञ्च, अहोसिम्ह, अहुम्ह, रस्सत्तं. भावे अहूयित्थ.

‘‘हि लोपं वा’’ति इतो ‘‘लोपो, वा’’ति च वत्तते.

४९०. होतिस्सरे’होहे भविस्सन्तिम्हि स्सस्स च.

हूइच्चेतस्स धातुस्स सरो एह ओह एत्तमापज्जते भविस्सन्तिम्हि विभत्तिम्हि, स्सस्स च लोपो होति वा. कारागमो, सरलोपादि.

हेहिति, हेहिन्ति. हेहिसि, हेहिथ. हेहामि, हेहाम. लोपाभावे – हेहिस्सति, हेहिस्सन्ति. हेहिस्ससि, हेहिस्सथ. हेहिस्सामि, हेहिस्साम. ओहादेसे – होहिति, होहिन्ति. होहिसि, होहिथ. होहामि, होहाम. तथा होहिस्सति, होहिस्सन्ति. होहिस्ससि, होहिस्सथ. होहिस्सामि, होहिस्साम. एकारादेसे – हेति, हेन्ति. हेसि, हेथ. हेमि, हेम. हेस्सति, हेस्सन्ति. हेस्ससि, हेस्सथ. हेस्सामि, हेस्साम. भावे हूयिस्सते.

कालातिपत्तियं अहविस्स, अहविस्संसु. अहुयिस्सथ इच्चादि.

हू, भू सत्तायं, भू इतीध अनुपुब्बो, त्याद्युप्पत्ति प्पच्चयस्स लोपवुद्धियो, अनुभोति, अनुभोन्ति. अनुभोसि, अनुभोथ. अनुभोमि, अनुभोम.

कम्मे अनुभूयति, अनुभूयन्ति. तथा अनुभोतु, अनुभोन्तु. अनुभोहि, अनुभोथ. अनुभोमि, अनुभोम. अनुभूयतु, अनुभूयन्तु. अनुभवे, अनुभवेय्य. अनुभूयेय्य. अनुभोसि, अनुभवि. अनुभोस्सति, अनुभोस्सन्ति. अनुभोस्ससि, अनुभोस्सथ. अनुभोस्सामि, अनुभोस्साम. अनुभविस्सति वा. अनुभोस्स, अनुभविस्स वा इच्चादि.

सी सये प्पच्चयलोपो, वुद्धि च, सेति, सेन्ति. सेसि, सेथ. सेमि, सेम. सेते, सेन्ते इच्चादि.

प्पच्चयलोपाभावे –

‘‘सरे’’ति वत्तते, धातुग्गहणञ्च.

४९१. ए अय.

कारस्स धात्वन्तस्स सरे परे अयादेसो होति, सरलोपादि. सयति, सयन्ति. सयसि, सयथ. सयामि, सयाम.

कम्मे अतिपुब्बो, ‘‘क्वचि धात्वा’’दिना यम्हि रस्ससरस्स धात्वन्तस्स दीघो, अतिसीयते, अतिसीयन्ते. अतिसीयति, अतिसीयन्ति. भावे सीयते.

तथा सेतु, सेन्तु. सेहि, सेथ. सेमि, सेम. सयतु, सयन्तु. सय, सयाहि, सयथ. सयामि, सयाम. सयतं, सयन्तं. सयस्सु, सयव्हो. सये, सयामसे. अतिसीयतं, अतिसीयन्तं. अतिसीयतु, अतिसीयन्तु. भावे सीयतं.

सये, सयेय्य, सयेय्युं. अतिसीयेय्य. भावे सीयेथ.

असयि, सयि, असयिंसु, सयिंसु, असयुं. सागमे अतिसेसि, अतिसेसुं. कम्मे अच्चसीयित्थ, अच्चसीयि, अतिसीयि. भावे सीयित्थ.

सयिस्सति, सयिस्सन्ति. कारागमाभावे सेस्सति, सेस्सन्ति. कम्मे अतिसीयिस्सथ, अतिसीयिस्सति. भावे सीयिस्सते.

असयिस्सा, असयिस्संसु. कम्मे अच्चसीयिस्सथ इच्चादि.

नी पापुणने, द्विकम्मकोयं, अजं गामं नेति, नेन्ति. नेसि, नेथ. नेमि, नेम. लोपाभावे नयति, नयन्ति इच्चादि. कम्मे नीयते गामं अजो देवदत्तेन, नीयरे, नीयन्ते. नीयति, नीयन्ति.

तथा नेतु, नयतु. नीयतं, नीयन्तं. नये, नयेय्य. नीयेथ, नीयेय्य. अनयि, नयि, अनयिंसु, नयिंसु. विनेसि, विनेसुं. अनीयित्थ, नीयित्थ. नयिस्सति, नेस्सति. नयिस्सते, नीयिस्सते, नीयिस्सति. अनयिस्स, अनीयिस्स इच्चादि.

ठा गतिनिवत्तिम्हि, ‘‘वा’’ति वत्तते.

४९२. ठा तिट्ठो.

ठाइच्चेतस्स धातुस्स तिट्ठादेसो होति वा. ववत्थितविभासत्थोयं वासद्दो, प्पच्चयलोपो. तिट्ठति, तिट्ठन्ति. ठाति, ठन्ति. लोपाभावे ‘‘क्वचि धातू’’तिआदिना ठातो कारागमो च रस्सत्तं, संपुब्बो सण्ठहति, सण्ठहन्ति. त्ते अधिट्ठेति, अधिट्ठेन्ति.

कम्मे

४९३. यम्हि दाधा मा ठा हा पा मह मथादीनमी.

भावकम्मविसये म्हि पच्चये परे दा धा मा ठा हापा मह मथ इच्चेवमादीनं धातूनं अन्तो ईकारमापज्जते, निच्चत्थोयमारम्भो. उपट्ठीयति, उपट्ठीयन्ति. कारागमे रस्सत्तं, ईकारागमो च, पतिट्ठहीयति, पतिट्ठहीयन्ति. भावे ठीयते.

तथा तिट्ठतु, तिट्ठन्तु. ठातु, ठन्तु. सण्ठहतु, सण्ठहन्तु. तिट्ठे, तिट्ठेय्य. सण्ठे, सण्ठेय्य, सण्ठेय्युं. सण्ठहे, सण्ठहेय्युं. अट्ठासि, अट्ठंसु. सण्ठहि, सण्ठहिंसु. पकिट्ठिस्सति, पतिट्ठिस्सन्ति. ठस्सति, ठस्सन्ति. पतिट्ठहिस्सति, पतिट्ठहिस्सन्ति. पतिट्ठिस्स, पतिट्ठिस्संसु. पतिट्ठहिस्स, पतिट्ठहिस्संसु इच्चादि.

पा पाने, ‘‘वा’’ति वत्तते.

४९४. पा पिबो.

पाइच्चेतस्स धातुस्स पिबादेसो होति वा. ववत्थितविभासत्थोयं वासद्दो.

पिबति. पिबतु. पिबेय्य. ‘‘क्वचि धात्वा’’दिना कारस्स कारो, पिवति, पिवन्ति. पाति, पान्ति, पन्ति वा. पीयते, पीयन्ते. पीयति, पीयन्ति. पिवतु. पिवेय्य. अपायि, पिवि. पिविस्सति. अपिविस्स इच्चादि.

अस भुवि, विभत्तुप्पत्ति, प्पच्चयलोपो, अस इतीध –

‘‘असस्मा, अन्तलोपो’’ति च वत्तते.

४९५. तिस्स त्थित्तं.

असइच्चेतस्मा धातुम्हा परस्स तिस्स विभत्तिस्स त्थित्तं होति, धात्वन्तस्स लोपो च. अत्थि.

‘‘वा’’ति वत्तते.

४९६. सब्बत्थासस्सादि लोपो च.

सब्बत्थ विभत्तिप्पच्चयेसु च असइच्चेताय धातुया आदिस्स लोपो होति वा, ववत्थितविभासत्थोयं वासद्दो. सन्ति.

‘‘असस्मा, अन्तलोपो’’ति च अधिकारो.

४९७. सिम्हि च.

असधातुस्स अन्तलोपो होति सिम्हि विभत्तिम्हि च. त्वं असि.

४९८. थस्स त्थत्तं.

असइच्चेताय धातुया परस्स स्स विभत्तिस्स त्थत्तं होति, धात्वन्तस्स लोपो च. तुम्हे अत्थ.

‘‘वा’’ति वत्तते.

४९९. असस्मा मिमानं म्हिम्हान्तलोपो च.

असइच्चेताय धातुया परासं मि मइच्चेतासं विभत्तीनं म्हिम्हइच्चेते आदेसा होन्ति वा, धात्वन्तस्स लोपो च. अम्हि, अम्ह. अस्मि, अस्म.

५००. तुस्स त्थुत्तं.

असइच्चेताय धातुया परस्स तुस्स विभत्तिस्स त्थुत्तं होति, धात्वन्तस्स लोपो च. अत्थु. असस्सादिलोपो च, सन्तु. आहि, अत्थ. अस्मि, अस्म.

सत्तमियं असस्सादिलोपो, ‘‘क्वचि धातू’’तिआदिना असतो एय्यएय्युं विभत्तीनं इयाइयुञ्च होन्ति. सिया, सियुं.

लोपाभावे ‘‘क्वचि धात्वा’’दिना असतो एय्यादीनं सधात्वन्तानं स्स स्सु स्स स्सथ स्सं स्सामआदेसा होन्ति.

वमस्स वचनीयो, अस्सु. अस्स, अस्सथ. अस्सं, अस्साम.

अज्जतनियं अकारागमो, दीघो च, आसि, आसिंसु, आसुं. आसि, आसित्थ. आसिं, आसिम्ह.

‘‘वा, असस्सा’’ति च वत्तते.

५०१. असब्बधातुके भू.

असस्सेव धातुस्स भूआदेसो होति वा असब्बधातुके. भविस्सति, भविस्सन्ति. अभविस्स, अभविस्संसु.

वाति किमत्थं? आसुं.

ब्रू वियत्तियं वाचायं, त्याद्युप्पत्ति, प्पच्चयलोपो च.

‘‘क्वची’’ति वत्तते.

५०२. ब्रूतो ई तिम्हि.

ब्रूइच्चेताय धातुया परो ईकारागमो होति तिम्हि विभत्तिम्हि क्वचि, वुद्धिअवादेसा, सरलोपादि. ब्रवीति, ब्रूति, ‘‘अञ्ञेसु चा’’ति सुत्तानुवत्तितवाग्गहणेन ब्रूधातुस्स ब्यञ्जने वुद्धि न होति, बहुवचने ‘‘झलानमियुवा सरे वा’’ति ऊकारस्स सरे उवादेसो, ब्रुवन्ति. ‘‘क्वचि धात्वा’’दिना ब्रूतो तिअन्तीनं वा अ उ आदेसा ब्रूस्स आहादेसो च.

आह, आहु. ब्रूसि, ब्रूथ. ब्रूमि, ब्रूम. ब्रूते, ब्रुवन्ते. ब्रूसे, ब्रुवव्हे. ब्रुवे, ब्रूम्हे. ब्रूतु, ब्रुवन्तु. ब्रूहि, ब्रूथ. ब्रूमि, ब्रूम. ब्रूतं, ब्रुवन्तं. ब्रुवे, ब्रुवेय्य, ब्रुवेय्युं. ब्रुवेय्यासि, ब्रुवेय्याथ. ब्रुवेय्यामि, ब्रुवेय्याम. ब्रुवेथ, ब्रुवेरं. अब्रुवा, अब्रुवू.

परोक्खायं ‘‘ब्रूभूनमाहभूवा परोक्खाय’’न्ति ब्रूधातुस्स आहआदेसो, सरलोपादि, सुपिने किर माह, तेनाहु पोराणा, आहंसु वा इच्चादि.

अज्जतनियं अब्रवि, अब्रुवि, अब्रवुं. ब्रविस्सति. अब्रविस्स इच्चादि.

हन हिंसागतीसु, तिम्हि क्वचि प्पच्चयलोपो, हन्ति, हनति, हनन्ति. हनसि, हनथ. हनामि, हनाम.

कम्मे ‘‘तस्स चवग्ग’’इच्चादिना त्तं, द्वित्तञ्च, हञ्ञते, हञ्ञन्ते, हञ्ञरे. हञ्ञति, हञ्ञन्ति. हनतु, हनन्तु. हनेय्य.

‘‘हनस्सा’’ति वत्तते.

५०३. वधो वा सब्बत्थ.

हनइच्चेतस्स धातुस्स वधादेसो होति वा सब्बत्थ विभत्तिप्पच्चयेसु, ववत्थितविभासत्थोयं वासद्दो. वधेति. वधीयति. वधेतु. वधीयतु. वधेय्य. अवधि, अवधिंसु. अहनि, अहनिंसु. वधिस्सति, हनिस्सति. खादेसे पटिहङ्खामि, पटिहनिस्सामि. अवधिस्स, अहनिस्स इच्चादि.

हूवादिनयो.

हु दानादनहब्यप्पदानेसु, त्याद्युप्पत्ति, प्पच्चयो च, ‘‘क्वचादिवण्णानमेकस्सरानं द्वेभावो’’ति द्वित्तं, ‘‘पुब्बोब्भासो’’ति अब्भाससञ्ञा.

‘‘अब्भासे’’ति वत्तते.

५०४. हस्स जो.

कारस्स अब्भासे वत्तमानस्स जो होति. ‘‘लोपञ्चेत्त मकारो’’ति प्पच्चयलोपो, वुद्धि. जुहोति.

लोपाभावे ‘‘झलानं, सरे’’ति च वत्तमाने –

५०५. यवकारा च.

झलसञ्ञानं इवण्णुवण्णानं कारवकारादेसा होन्ति सरे परेति अपदन्तस्स कारस्स कारो.

जुह्वति, जुहोति, जुह्वन्ति, जुहोन्ति. जुह्वसि, जुहोसि, जुह्वथ, जुहोथ. जुह्वामि, जुहोमि, जुह्वाम, जुहोम.

कम्मे ‘‘क्वचि धातू’’तिआदिना दीघो, हूयते, हूयन्ते. हूयति, हूयन्ति.

तथा जुहोतु, जुहोन्तु, जुह्वन्तु वा. जुहे, जुहेय्य, जुहेय्युं. अजुहवि, अजुहवुं. अजुहोसि, अजुहोसुं. अहूयित्थ अग्गि. जुहिस्सति, जुहिस्सन्ति. जुहोस्सति, जुहोस्सन्ति वा. अजुहिस्स, अजुहिस्संसु इच्चादि.

हा चागे, पुरे विय द्वेभावजादेस प्पच्चयलोपा.

‘‘अब्भासे’’ति वत्तते.

५०६. रस्सो.

अब्भासे वत्तमानस्स सरस्स रस्सो होति.

जहाति, जहन्ति. जहासि, जहाथ. जहामि, जहाम.

कम्मे ‘‘यम्हि दाधामाठाहापामहमथादीनमी’’ति धात्वन्तस्स कारो. हीयते, हीयन्ते, हीयरे. हीयति, हीयन्ति.

तथा जहातु, जहन्तु. जहे, जहेय्य, जहेय्युं. हीयेथ, हीयेय्य. अजहासि, अजहिंसु, अजहासुं. पजहि, पजहिंसु, पजहंसु, पजहुं. कम्मे पजहीयित्थ, पजहीयि. पजहिस्सति, पजहिस्सन्ति. हीयिस्सति, हीयिस्सन्ति. पजहिस्स, पजहिस्संसु इच्चादि.

दा दाने, त्याद्युप्पत्ति, द्वेभावरस्सत्तानि, प्पच्चयस्स लोपो, ददाति, ददन्ति. ददासि, ददाथ. ददामि, ददाम.

द्वित्ताभावे मण्डूकगतिया ‘‘वा’’ति वत्तते.

५०७. दाधातुस्स दज्जं.

दाइच्चेतस्स धातुस्स सब्बस्स दज्जादेसो होति वा, ववत्थितविभासत्थोयं वासद्दो, प्पच्चयलोपो. दज्जति, दज्जन्ति. दज्जसि, दज्जथ. दज्जामि, दज्जाम. दज्जादेसाभावे ‘‘लोपञ्चेत्तमकारो’’ति प्पच्चयस्स कारो, दानं देति, देन्ति. देसि, देथ.

‘‘वा’’ति वत्तते.

५०८. दादन्तस्सं मिमेसु.

दाइच्चेतस्स धातुस्स अन्तस्स अं होति वा मिमइच्चेतेसु परेसु, निग्गहीतस्स वग्गन्तत्तं. दम्मि, दम्म. देमि, देम.

कम्मे ‘‘यम्हि दाधा’’इच्चादिना कारो, दीयते, दीयन्ते. दीयति, दीयन्ति. दीय्यते, दीय्यन्ते. दीय्यति, दीय्यन्ति वा इच्चादि.

ददातु, ददन्तु. ददाहि, ददाथ. ददामि, ददाम. ददतं, ददन्तं. ददस्सु, ददव्हो. ददे, ददामसे. दज्जतु, दज्जन्तु इच्चादि. देतु, देन्तु. देहि, देथ. देमि, देम. कम्मे दीयतं, दीयन्तं. दीयतु, दीयन्तु.

सत्तमियं ददे, ददेय्य, ददेय्युं. ददेय्यासि, ददेय्याथ. ददेय्यामि, ददेय्याम. ददेथ, ददेरं. ददेथो, ददेय्याव्हो. ददेय्यं, ददेय्याम्हे. दज्जे, दज्जेय्य.

‘‘क्वचि धातू’’तिआदिना एय्यस्सात्तञ्च, दज्जा, दज्जुं, दज्जेय्युं. दज्जेय्यासि, दज्जेय्याथ. दज्जं, एय्यामिस्स अमादेसो च, दज्जेय्यामि, दज्जेय्याम. द्वित्ताभावे देय्य, देय्युं. देय्यासि, देय्याथ. दीयेथ, दीयेय्य.

हिय्यत्तनियं अददा, अददू. अददो, अददत्थ. अददं, अददम्ह. अददत्थ, अददम्हसे. कम्मे अदीयित्थ.

अज्जतनिम्हि अददि, अददिंसु, अददुं. अदज्जि, अदज्जिंसु. अदासि, अदंसु. अदासि, अदो, अदित्थ. अदासिं, अदासिम्ह, अदम्ह. अदादानं पुरिन्ददो. कम्मे अदीयित्थ, अदीय्यि.

भविस्सन्तियं इकारागमो, सरलोपादि, ददिस्सति, ददिस्सन्ति. दज्जिस्सति, दज्जिस्सन्ति. रस्सत्तं, दस्सति, दस्सन्ति. दस्ससि, दस्सथ. दस्सामि, दस्साम. दस्सते. दीयिस्सते, दीयिस्सति.

कालातिपत्तियं अददिस्स, अदज्जिस्स, अदज्जिस्सा, अदस्स, अदस्सा, अदस्संसु. अदीयिस्सथ, अदीयिस्स इच्चादि.

धा धारणे, पुरे विय विभत्तुप्पत्ति, द्वित्तरस्सत्तानि, अप्पच्चयलोपो च, ‘‘दुतियचतुत्थानं पठमततिया’’ति कारस्स कारो, दधाति, दधन्ति. अपिपुब्बो तस्स ‘‘तेसु वुद्धी’’तिआदिना अकारलोपो, ‘‘क्वचि धातू’’तिआदिना कारस्स कारो, रस्सत्तञ्च, द्वारं पिदहति, पिदहन्ति. द्वेभावाभावे निधिं निधेति, निधेन्ति.

कम्मे धीयते, धीयति, पिधीयते, पिधीयति.

तथा दधातु, पिदहतु, निधेतु, निधेन्तु. दधे, दधेय्य, पिदहे, पिदहेय्य, निधे, निधेय्य. दधासि, पिदहि. धस्सति, पिदहिस्सति, परिदहेस्सति. अधस्स, पिदहिस्स इच्चादि.

जुहोत्यादिनयो.

अवुद्धिका तुदादी च, हूवादि च तथापरो;

जुहोत्यादि चतुद्धेवं, ञेय्या भूवादयो इध.

भूवादिगणो.

रुधादिगण

रुध आवरणे, पुरे विय धातुसञ्ञादिम्हि कते विभत्तुप्पत्ति.

‘‘अ’’इति वत्तते.

५०९. रुधादितो निग्गहीतपुब्बञ्च.

चतुप्पदमिदं. रुधइच्चेवमादितो धातुगणतो प्पच्चयो होति कत्तरि विभत्तिप्पच्चयेसु, निग्गहीतञ्च ततो पुब्बं हुत्वा आगमो होति, तञ्च निग्गहीतं पकतिया सरानुगतत्ता धातुस्सरतो परं होति. सद्देन इईएओपच्चया च, निग्गहीतस्स वग्गन्तत्तं. इध संयोगन्तत्ता न वुद्धि होति, तदागमस्स तग्गहणेन गहणतो.

सो मग्गं रुन्धति, रुन्धन्ति. रुन्धसि, रुन्धथ. रुन्धामि, रुन्धाम. रुन्धते, रुन्धन्ते इच्चादि, कारादिप्पच्चयेसु पन रुन्धिति, रुन्धीति, रुन्धेति, रुन्धोतीतिपि होति.

कम्मे निपुब्बो यप्पच्चयस्स ‘‘तस्स चवग्ग’’इच्चादिना सधात्वन्तस्स झकारे कते ‘‘वग्गे घोसा’’तिआदिना द्वित्तं, मग्गो निरुज्झते तेन, निरुज्झन्ते. परस्सपदत्ते निरुज्झति, निरुज्झन्ति. निरुज्झसि, निरुज्झथ. निरुज्झामि, निरुज्झाम.

रुन्धतु, रुन्धन्तु. रुन्धाहि, रुन्धथ. रुन्धामि, रुन्धाम. रुन्धतं, रुन्धन्तं. रुन्धस्सु, रुन्धव्हो. रुन्धे, रुन्धामसे. निरुज्झतं, निरुज्झन्तं. निरुज्झतु, निरुज्झन्तु. रुन्धे, रुन्धेय्य, रुन्धेय्युं. रुन्धेथ, रुन्धेरं. निरुज्झेथ, निरुज्झेय्य इच्चादि. रुन्धि, रुन्धिंसु. अरुन्धि, निरुज्झित्थ. निरुज्झि, निरुज्झिंसु. रुन्धिस्सति, रुन्धिस्सन्ति. निरुज्झिस्सते, निरुज्झिस्सन्ते. निरुज्झिस्सति, निरुज्झिस्सन्ति. अरुन्धिस्स, अरुन्धिस्संसु. निरुज्झिस्सथ, निरुज्झिस्स इच्चादि.

छिदि द्विधाकरणे, छिन्दति, छिन्दन्ति. कम्मे छिज्जते, छिज्जन्ते. छिज्जति, छिज्जन्ति. तथा छिन्दतु, छिन्दन्तु. छिज्जतु, छिज्जन्तु. छिन्दे, छिन्देय्य. छिज्जेय्य. अछिन्दि, छिन्दि, छिन्दिंसु. अछिज्जित्थ, छिज्जि. छिन्दिस्सति, छिन्दिस्सन्ति. स्सस्स छादेसे – छेच्छति, छेच्छन्ति. छेच्छिति वा. कम्मे छिज्जिस्सते, छिज्जिस्सन्ते. छिज्जिस्सति, छिज्जिस्सन्ति. अछिन्दिस्स. अछिज्जिस्स इच्चादि.

भिदि विदारणे, भिन्दति, भिन्दन्ति इच्चादि.

युज योगे, युञ्जति, युञ्जन्ति. युज्जते, युज्जन्ते. युज्जति, युज्जन्ति. युञ्जतु. युज्जतं. युञ्जे. युज्जेथ. अयुञ्जि, अयुञ्जिंसु. अयुज्जित्थ, अयुज्जि. युञ्जिस्सति, युञ्जिस्सन्ति. युज्जिस्सते, युज्जिस्सन्ते. युज्जिस्सति, युज्जिस्सन्ति. अयुञ्जिस्स. अयुज्जिस्सथ, अयुज्जिस्स इच्चादि.

भुज पालनब्यवहरणेसु, भुञ्जति, भुञ्जन्ति इच्चादि.

भविस्सन्तियं ‘‘करस्स सप्पच्चयस्स काहो’’ति सुत्ते सप्पच्चयग्गहणेन भुजतो स्सस्स खादेसो, ‘‘को खे चा’’ति धात्वन्तस्स ककारो, वुद्धि, भोक्खति, भोक्खन्ति. भोक्खसि, भोक्खथ. भोक्खामि, भोक्खाम. खादेसाभावे भुञ्जिस्सति, भुञ्जिस्सन्ति इच्चादि.

मुच मोचने, मुञ्चति, मुञ्चन्ति. मुच्चते, मुच्चन्ते. मुञ्चतु, मुञ्चन्तु. मुच्चतं, मुच्चन्तं. मुञ्चे, मुञ्चेय्य, मुञ्चेय्युं. मुच्चेथ, मुच्चेरं. अमुञ्चि, अमुञ्चिंसु. अमुच्चित्थ. मोक्खति, मोक्खन्ति. मुञ्चिस्सति, मुञ्चिस्सन्ति. मुच्चिस्सते, मुच्चिस्सन्ते. अमुञ्चिस्स, अमुच्चिस्सथ इच्चादि.

रुधादिगणो.

दिवादिगण

दिवु कीळाविजिगीसाब्यवहारजुतिथुतिकन्तिगतीसु. पुरे विय धात्वन्तलोपविभत्तुप्पत्तियो.

५१०. दिवादितो यो.

दिवादितो धातुगणतो प्पच्चयो होति कत्तरि विहितेसु विभत्तिप्पच्चयेसु.

‘‘यग्गहणं, चवग्ग यकार वकारत्तं सधात्वन्तस्स, पुब्बरूप’’न्ति च वत्तते.

५११. तथा कत्तरि च.

यथा भावकम्मेसु यप्पच्चयस्सादेसो होति, तथा कत्तरिपि प्पच्चयस्स सधात्वन्तस्स वग्ग कारकारादेसो, पुब्बरूपञ्च कातब्बानीति धात्वन्तस्स कारत्ता सह तेन कारस्स कारे कते द्विभावो, ‘‘दो धस्स चा’’ति एत्थ ग्गहणेन ‘‘बो वस्सा’’ति वुत्तत्ता कारद्वयस्स कारद्वयं, दिब्बति, दिब्बन्ति. दिब्बसि, दिब्बथ. दिब्बामि, दिब्बाम.

कम्मे दिब्बते, दिब्बन्ते. दिब्बति, दिब्बन्ति. दिब्बतु. दिब्बतं. दिब्बे. दिब्बेथ. अदिब्बि. अदिब्बित्थ. दिब्बिस्सति. दिब्बिस्सते. अदिब्बिस्स इच्चादि.

सिवु तन्तसन्ताने, सिब्बति, सिब्बन्ति. सिब्बतु. सिब्बेय्य. असिब्बि, सिब्बि. सिब्बिस्सति. असिब्बिस्स इच्चादि.

पद गतिम्हि, पुब्बो द्वित्तं, ‘‘तथा कत्तरि चा’’ति सधात्वन्तस्स कारस्स कारो, द्वित्तञ्च.

उप्पज्जति, उप्पज्जन्ति. उप्पज्जते, उप्पज्जन्ते, उप्पज्जरे.

कम्मे पटिपज्जते, पटिपज्जन्ते. पटिपज्जति, पटिपज्जन्ति. भावे उप्पज्जते तया.

तथा उप्पज्जतु. उप्पज्जेय्य. उदपज्जा. उदपज्जथ. उदपादि, उप्पज्जी. उप्पज्जित्थ. उप्पज्जिस्सति. उप्पज्जिस्स, उप्पज्जिस्सा इच्चादि.

बुध अवगमने, यप्पच्चयपरत्ता न वुद्धि, झकारादेसोव विसेसो, धम्मं बुज्झति, बुज्झन्ति. बुज्झते, बुज्झन्ते, बुज्झरे वा.

कम्मे बुज्झते मया धम्मो, बुज्झन्ते. बुज्झति, बुज्झन्ति. बुज्झतु. बुज्झेय्य. अबुज्झि. अबुज्झित्थ. बुज्झिस्सति. अबुज्झिस्स.

युध सम्पहारे, युज्झति, युज्झन्ति.

कुध कोपे, कुज्झति, कुज्झन्ति.

विध ताळने, विज्झति, विज्झन्ति इच्चादि.

नह बन्धने, ‘‘ह विपरिययो’’ति योगविभागेन विपरिययो. सन्नय्हति, सन्नय्हन्ति इच्चादि.

मन ञाणे, ञादेसोव विसेसो, मञ्ञति, मञ्ञन्ति इच्चादि.

दा आदाने, संआपुब्बो ‘‘क्वचि धातू’’तिआदिना म्हि धात्वन्तस्स कारो, सीलं समादियति, समादियन्ति इच्चादि.

तुस पीतिम्हि, यप्पच्चयस्स पुब्बरूपत्तं, तुस्सति, तुस्सन्ति इच्चादि.

तथा समु उपसमे, सम्मति, सम्मन्ति.

कुप कोपे, कुप्पति, कुप्पन्ति.

जनजनने, ‘‘जनादीनमा तिम्हि चा’’ति एत्थ ‘‘जनादीनमा’’ति योगविभागेन म्हि धात्वन्तस्स कारो. जायति, जायन्ति. जायते, जायन्ते.

कम्मे जनीयति, जनीयन्ति. जायतु. जायेय्य. अजायि, अजनि. जायिस्सति, जनिस्सति. अजायिस्स, अजनिस्स इच्चादि.

दिवादिगणो.

स्वादिगण

सु सवणे, पुरे विय विभत्तुप्पत्ति.

५१२. स्वादितो णुणाउणा च.

सुइच्चेवमादितो धातुगणतो णु णाउणाइच्चेते पच्चया होन्ति कत्तरि विहितेसु विभत्तिप्पच्चयेसु. ‘‘अञ्ञेसु चा’’ति एत्थ ग्गहणेन णुप्पच्चयस्स वुद्धि. तत्थेवानुवत्तितवाग्गहणेन स्वादीनं णुणादीसु न वुद्धि.

धम्मं सुणोति, सरलोपादि, सुणन्ति. सुणोसि, सुणोथ. सुणोमि, सुणोम. णापच्चये सुणाति, सुणन्ति. सुणासि, ‘‘क्वचि धातू’’तिआदिना रस्सत्तं, सुणसि, सुणाथ, सुणथ. सुणामि, सुणाम.

कम्मे यप्पच्चये ‘‘क्वचि धातू’’तिआदिना दीघो, सूयते, सूयन्ते. सूयति, सूयन्ति. द्वित्ते रस्सत्तं, सुय्यति, सुय्यन्ति. सूय्यति, सूय्यन्ति वा.

सुणोतु, सुणन्तु. सुणोहि, सुणोथ. सुणोमि, सुणोम. सुणातु, सुणन्तु. सुण, सुणाहि, सुणाथ. सुणामि, सुणाम. सुणतं, सुणन्तं. सुणस्सु, सुणव्हो. सुणे, सुणामसे. कम्मे सूयतं, सूयन्तं. सूयतु, सूयन्तु.

सुणे, सुणेय्य, सुणेय्युं. सुणेय्यासि, सुणेय्याथ. सुणेय्यामि, सुणेय्याम. सुणेथ, सुणेरं. सुणेथो, सुणेय्याव्हो. सुणेय्यं, सुणेय्याम्हे. सूयेथ, सूयेय्य.

असुणि, सुणि, असुणिंसु, सुणिंसु. असुणि, असुणित्थ. असुणिं, सुणिं, असुणिम्ह, सुणिम्ह. असुणित्थ, सुणित्थ. णापच्चयलोपो, वुद्धि, सस्स द्विभावो, सागमो, अस्सोसि, अस्सोसिंसु, पच्चस्सोसुं. अस्सोसि, अस्सोसित्थ. अस्सोसिं, अस्सोसिम्ह, अस्सोसिम्हा वा, अस्सोसित्थ. असूयित्थ, अस्सूयि.

सरलोपादि, सुणिस्सति, सुणिस्सन्ति. सुणिस्ससि, सुणिस्सथ. सुणिस्सामि, सुणिस्साम. सुणिस्सते, सुणिस्सन्ते. सुणिस्ससे, सुणिस्सव्हे. सुणिस्सं, सुणिस्साम्हे. णापच्चयलोपो, वुद्धि, सोस्सति, सोस्सन्ति. सोस्ससि, सोस्सथ. सोस्सामि, सोस्साम. सोस्सते. सूयिस्सते, सूयिस्सति. असुणिस्स. असूयिस्स इच्चादि.

हि गतिम्हि, पुब्बो णापच्चयो, पहिणाति, पहिणति वा, पहिणन्ति. पहिणातु, पहिणन्तु. पहिणेय्य. पहिणि, दूतं पाहेसि. पहिणिस्सति. पहिणिस्स इच्चादि.

वु संवरणे, आवुणाति, आवुणन्ति इच्चादि.

मि पक्खेपे, ‘‘क्वचि धातू’’तिआदिना स्स त्तं, मिनोति, मिनन्ति इच्चादि.

अप पापुणने, पुब्बो सरलोपे ‘‘दीघ’’न्ति दीघो, उणापच्चयो, सम्पत्तिं पापुणाति, पापुणन्ति. पापुणासि, पापुणाथ. पापुणामि, पापुणाम.

कम्मे पापीयति, पापीयन्ति. तथा पापुणातु. पापीयतु. पापुणे, पापुणेय्य. पापीयेय्य. पापुणि, पापुणिंसु. पापीयि. पापुणिस्सति. पापीयिस्सति. पापुणिस्स. पापीयिस्स इच्चादि.

सक सत्तिम्हि, द्विभावो, सक्कुणाति, सक्कुणन्ति. भावे ‘‘पुब्बरूपञ्चा’’ति पुब्बरूपत्तं, सक्कते तया, सक्कति वा, सक्कुणातु. सक्कुणेय्य. ‘‘क्वचि धातू’’तिआदिना सकन्तस्स खादेसो अज्जतनादिम्हि, असक्खि, सक्खि, असक्खिंसु, सक्खिंसु. सक्खिस्सति, सक्खिस्सन्ति. असक्खिस्स, असक्खिस्संसु इच्चादि.

स्वादिगणो.

कियादिगण

की दब्बविनिमये, विपुब्बो द्वित्तं, पुरे विय विभत्तुप्पत्ति.

५१३. कियादितो ना.

कीइच्चेव मादितो धातुगणतो नापच्चयो होति कत्तरि. नापरत्ता न वुद्धि, ‘‘क्वचि धातू’’तिआदिना कियादीनं नाम्हि रस्सत्तं, कीतो नापच्चयकारस्स त्तञ्च.

भण्डं विक्किणाति, विक्किणन्ति. विक्कीयति, विक्कीयन्ति. विक्किणातु, विक्किणन्तु. विक्कीयतु, विक्कीयन्तु. विक्किणे, विक्किणेय्य. विक्कीयेय्य, विक्कीयेय्युं. अविक्किणि, विक्किणि. विक्कीयित्थ, विक्कीयि. विक्किणिस्सति, विक्किणिस्सन्ति. विक्कीयिस्सति, विक्कीयिस्सन्ति. अविक्किणिस्स, अविक्किणिस्संसु. विक्कीयिस्स, विक्कीयिस्संसु इच्चादि.

जि जये, किलेसे जिनाति, जिनन्ति. जीयति, जीयन्ति. एवं जिनातु. जीयतु. जिनेय्य. जीयेय्य. अजिनि, जिनि, अजिनिंसु, जिनिंसु. अजेसि, अजेसुं. अजिनित्थ. अजीयित्थ, अजीयि. जिनिस्सति, जिनिस्सन्ति. विजेस्सति, विजेस्सन्ति. जीयिस्सति, जीयिस्सन्ति. अजिनिस्स. अजीयिस्स इच्चादि.

तथा चि चये, चिनाति, चिनन्ति इच्चादि.

ञा अवबोधने नापच्चयो.

‘‘वा’’ति वत्तते.

५१४. ञास्स जा जं ना.

ञाइच्चेतस्स धातुस्स जा जं नाइच्चेते आदेसा होन्ति वा.

जादेसो नाम्हि जं ञाम्हि, नाभावो तिम्हि एविध;

ववत्थितविभासत्थ-वासद्दस्सानुवत्तना;

धम्मं विजानाति, विनायति वा, विजानन्ति.

कम्मे विञ्ञायति, विञ्ञायन्ति. इवण्णागमे पुब्बलोपो, ‘‘क्वचि धातू’’तिआदिना एकारो, द्वित्तञ्च, ञेय्यति, ञेय्यन्ति. विजानातु, विजानन्तु, रस्सत्तं. विजान, विजानाहि, विजानाथ. विजानामि, विजानाम. विजानतं, विजानन्तं. विजानस्सु. विञ्ञायतु, विञ्ञायन्तु.

५१५. एय्यस्स ञातो इया ञा वा.

एय्यस्स विभत्तिस्स ञाइच्चेताय धातुया परस्स इया ञाइच्चेते आदेसा होन्ति वा, सरलोपादि. विजानिया.

ञादेसे ञास्स जंआदेसो.

‘‘ञातो, वा’’ति च वत्तते.

५१६. नास्स लोपो यकारत्तं.

ञाइच्चेताय धातुया परस्स नापच्चयस्स लोपो होति वा, कारत्तञ्च, ववत्थितविभासत्थोयं वासद्दो. तेन –

ञाम्हि निच्चञ्च नालोपो,

विभासाज्जतनादिसु;

अञ्ञत्थ न च होतायं,

नातो तिम्हि यकारता.

निग्गहीतस्स वग्गन्तत्तं, विजञ्ञा, विजानेय्य, विजानेय्युं. विजानेय्यासि, विजानेय्याथ. विजानेय्यामि, विजानेय्याम, विजानेमु वा. विजानेथ. विञ्ञायेय्य, विञ्ञायेय्युं.

समजानि, सञ्जानि, सञ्जानिंसु. नालोपे अञ्ञासि, अञ्ञासुं. विजानित्थ. विञ्ञायित्थ. पञ्ञायि, पञ्ञायिंसु. विजानिस्सति, विजानिस्सन्ति. ञस्सति, ञस्सन्ति. विञ्ञायिस्सते, विञ्ञायिस्सन्ते. पञ्ञायिस्सति, पञ्ञायिस्सन्ति. ‘‘क्वचि धातू’’तिआदिना स्सस्स हि च, पञ्ञायिहिति, पञ्ञायिहिन्ति. अजानिस्स. अजानिस्सथ. अञ्ञायिस्सथ, अञ्ञायिस्स इच्चादि.

मा माने, ‘‘क्वचि धातू’’तिआदिना मान्तस्स कारो, मिनाति, मिनन्ति. कम्मे मीयति, मीयन्ति इच्चादि.

लू छेदने, नाम्हि रस्सत्तं, लुनाति, लुनन्ति. लूयति, लूयन्ति इच्चादि.

धू कम्पने, धुनाति, धुनन्ति. धूयति, धूयन्ति इच्चादि.

गह उपादाने, नाम्हि सम्पत्ते –

५१७. गहादितोप्पण्हा.

गहइच्चेवमादितो धातुतो प्प ण्हाइच्चेते पच्चया होन्ति कत्तरि. आदिसद्दोयं पकारो.

‘‘गहस्सा’’ति वत्तते.

५१८. हलोपो ण्हाम्हि.

गहइच्चेतस्स धातुस्स कारस्स लोपो होति ण्हाम्हि पच्चये परे. सीलं गण्हाति, रस्सत्ते गण्हति वा, गण्हन्ति. गण्हासि, गण्हाथ. गण्हामि, गण्हाम.

कम्मे ‘‘ये’’ति वत्तमाने ‘‘हविपरिययो लो वा’’ति कारस्स कारेन विपरिययो होति. गय्हति, गय्हन्ति.

गण्हातु, गण्हन्तु. गण्ह, गण्हाहि, गण्हाथ. गण्हामि, गण्हाम. गण्हतं, गण्हन्तं. गय्हतं, गय्हन्तं. गय्हतु, गय्हन्तु. गण्हे, गण्हेय्य, गण्हेय्युं. गय्हेय्य, गय्हेय्युं. अग्गण्हि, गण्हि, अग्गण्हिंसु, गण्हिंसु.

यदा ‘‘क्वचि धातू’’तिआदिना असब्बधातुके विकरणपच्चयस्स लोपो, इकारागमस्स एकारो च, तदा सागमो.

अग्गहेसि, अग्गहेसुं. अग्गहि, अग्गहिंसु, अग्गहुं. अग्गय्हित्थ, अग्गय्हि. गण्हिस्सति, गण्हिस्सन्ति. गहेस्सति, गहेस्सन्ति. गहीयिस्सते, गहीयिस्सन्ते. गय्हिस्सति, गय्हिस्सन्ति. अग्गण्हिस्स, अग्गहिस्स. अग्गण्हिस्सथ, अग्गहिस्सथ. अग्गय्हिस्सथ, अग्गय्हिस्स इच्चादि.

प्पप्पच्चये –

५१९. गहस्स घे प्पे.

गहइच्चेतस्स धातुस्स सब्बस्स घेआदेसो होति प्पप्पच्चये परे. घेप्पति इच्चादि.

कियादिगणो.

तनादिगण

तनु वित्थारे, पुरे विय धात्वन्तलोपविभत्तुप्पत्तियो.

५२०. तनादितो ओयिरा.

तनुइच्चेवमादितो धातुगणतो ओयिरइच्चेते पच्चया होन्ति कत्तरि. करतोवायं यिरप्पच्चयो.

धम्मं तनोति, तनोन्ति. तनोसि, तनोथ. तनोमि, तनोम.

‘‘वा’’ति वत्तते.

५२१. उत्तमोकारो.

तनादितो कारप्पच्चयो त्तमापज्जते वा. ववत्थितविभासत्थोयं वासद्दो. एत्थ च विकरणकारियविधिप्पकरणतो ‘‘ओकारो’’ति विकरणं गय्हति. तनुते, बहुवचने ‘‘यवकारा चा’’ति त्तं, तन्वन्ते. तनुसे, तनुव्हे. तन्वे, तनुम्हे.

कम्मे ‘‘क्वचि धातू’’तिआदिना तनुधात्वन्तस्स म्हि कारो, पतायते, पतायन्ते. पतायति, पतायन्ति. आकाराभावे पतञ्ञति, पतञ्ञन्ति. तनोतु, तनोन्तु. तनेय्य, तनेय्युं. अतनि, अतनिंसु. अतायित्थ, पतायि. तनिस्सति, तनिस्सन्ति. पतायिस्सति, पतायिस्सन्ति. अतनिस्स. पतायिस्स इच्चादि.

कर करणे, पुञ्ञं करोति.

बहुवचने ‘‘वा’’ति वत्तमाने, ‘‘उत्तमोकारो’’ति उत्ते कते –

‘‘वा, उत्त’’न्ति च वत्तते.

५२२. करस्साकारो च.

करइच्चेतस्स धातुस्स कारो त्तमापज्जते वा. ववत्थितविभासत्थोयं वासद्दो, ‘‘यवकारा चा’’ति अपदन्तस्स परकारस्स कारो, ‘‘क्वचि धातू’’तिआदिना धातुकारस्स कारस्मिं लोपो, कारस्स द्वित्ते तस्स ‘‘ब्बो व्वस्सा’’ति कारद्वयं, कुब्बन्ति, करोन्ति. करोसि, करोथ. करोमि, करोम. तथा कुरुते, कुब्बन्ते. कुरुसे, कुरुव्हे. कुब्बे, कुरुम्हे. यिरप्पच्चये कारलोपो, कयिरति, कयिरन्ति इच्चादि.

कम्मे प्पच्चये ‘‘इवण्णागमो वा’’ति ईकारागमो, कारस्स द्वित्तं, करीय्यते कटो तेन, करीय्यति, करीय्यन्ति. करीयति, करीयन्ति वा. काराभावे ‘‘तस्स चवग्ग’’इच्चादिना सधात्वन्तस्स कारत्तं, द्वित्तञ्च. कय्यति, कय्यन्ति. कारागमे ‘‘क्वचि धातु’’इच्चादिसुत्ते ग्गहणेन रयानं विपरिययो, कयिरति कटो तेन, कयिरन्ति इच्चादि.

तथा कुसलं करोतु, कुरुतु वा, कुब्बन्तु, करोन्तु. करोहि, करोथ. करोमि, करोम. कुरुतं, कुब्बन्तं. कुरुस्सु, कुरस्सु वा, कुरुव्हो. कुब्बे, कुब्बामसे.

कम्मे करीयतु, करीयन्तु, कय्यतं, कयिरतं, कयिरतु.

सत्तमियं करे, करेय्य, करेय्युं. करेय्यासि, करेय्याथ. करेय्यामि, करेय्याम. त्ते कुब्बे, कुब्बेय्य.

यिरप्पच्चये –

यिरतो आत्तमेय्यस्स, एथादिस्सेय्युमादिसु;

एय्यसद्दस्स लोपो च, ‘‘क्वचि धातू’’तिआदिना.

सरलोपादि, कयिरा, कयिरुं. कयिरासि, कयिराथ. कयिरामि, कयिराम. अत्तनोपदे कयिराथ धीरो, कुब्बेथ, करेथ वा, ‘‘क्वचि धातू’’तिआदिना कुस्स क्रु च, क्रुब्बेथ, क्रुब्बेरं. क्रुब्बेथो, क्रुब्बेय्याव्हो. क्रुब्बेय्यं, क्रुब्बेय्याम्हे. कम्मे करीयेय्य, करीयेय्युं.

हिय्यत्तनियं ‘‘करस्स का’’ति योगविभागेन का होति, सरलोपादि.

अका, अकरा, अकरू. अकरो, अकत्थ, अकरोत्थ. अकं, अकरं, अकम्ह, अकरम्ह. अकत्थ. अकरिं, अकरम्हसे.

‘‘वा’’ति वत्तते.

५२३. करस्स कासत्तमज्जतनिम्हि.

कर इच्चेतस्स धातुस्स सब्बस्सेव कासत्तं होति वा अज्जतनिम्हि विभत्तिम्हि परे. ‘‘कासत्त’’मिति भावनिद्देसेन अञ्ञस्मापि धातुतो सागमो. अथ वा यदा करस्स का होति, त्तञ्चागमो अज्जतनिम्हि वाति अत्थो, तदा ‘‘सत्तमज्जतनिम्ही’’ति योगविभागेन अञ्ञस्मापि धातुतो सागमोपि सिज्झति, ‘‘योगविभागतो इट्ठप्पसिद्धी’’ति येभुय्येन दीघतोव होति, ‘‘करस्स का’’ति योगविभागेन काभावो च हिय्यत्तनियं सिद्धो होति.

अकासि, अकासुं. अकासि, अकासित्थ. अकासिं, अकासिम्ह. अकासित्थ. कासत्ताभावे अकरि, करि, अकरिंसु, करिंसु, अकंसु, अकरुं. अकरि, अकरित्थ. अकरिं, करिं, अकरिम्ह, करिम्ह. अकरित्थ. अकरीयित्थ, अकरीयि वा.

‘‘वा, लोपो, भविस्सन्तिम्हि स्सस्स चा’’ति च वत्तते.

५२४. करस्स सप्पच्चयस्स काहो.

करइच्चेतस्स धातुस्स सप्पच्चयस्स काहादेसो होति वा भविस्सन्तिम्हि, स्सस्स च लोपो होति. अधिकभूतसप्पच्चयग्गहणेन वचमुचभुजादितो स्सस्स खादेसो, वस छिदि लभादितो छादेसो च होति.

काहति, काहन्ति. काहसि, काहथ. काहामि, काहाम. इकारागमे काहिति, काहिन्ति इच्चादि. काहाभावे करिस्सति, करिस्सन्ति. करिस्ससि, करिस्सथ. करिस्सामि, करिस्साम. करिस्सते, करिस्सन्ते. करिस्ससे, करिस्सव्हे. करिस्सं, करिस्साम्हे. करीयिस्सति, करीयिस्सन्ति. अकरिस्स. अकरीयिस्सा इच्चादि.

यदा संपुब्बो, तदा ‘‘पुरसमुपपरीहि करोतिस्स ख खरा वा’’ति योगविभागेन त्यादिविभत्तीसुपि संपुब्बकरोतिस्स खरादेसो.

अभिसङ्खरोति, अभिसङ्खरोन्ति. अभिसङ्खरीयति, अभिसङ्खरीयन्ति. अभिसङ्खरोतु. अभिसङ्खरेय्य. अभिसङ्खरि, खादेसे अभिसङ्खासि वा. अभिसङ्खरिस्सति. अभिसङ्खरिस्स इच्चादि.

सक सत्तिम्हि, पच्चयो, सक्कोति, सक्कोन्ति. सक्कोसि, सक्कोथ. सक्कोमि, सक्कोम इच्चादि.

अप पापुणने, पुब्बो, पप्पोति, पप्पोन्ति. पप्पोसि, पप्पोथ. पप्पोमि, पप्पोम. पप्पोतु, पप्पोन्तु इच्चादि.

तनादिगणो.

चुरादिगण

धुर थेय्ये, पुरे विय धात्वन्तलोपो, विभत्तुप्पत्ति.

‘‘तथा कत्तरि चा’’ति इतो ‘‘कत्तरी’’ति च सीहविलोकनेन भावकम्मग्गहणानि च वत्तन्ते, मण्डूकगतिया कारितग्गहणञ्च.

५२५. चुरादितो णेणया.

चुरइच्चेवमादितो धातुगणतो णे णयइच्चेते पच्चया होन्ति कत्तरि, भावे च कम्मनि, विभत्तिप्पच्चयेसु. ‘‘कारितं विय णानुबन्धो’’ति णे णयानं कारितब्यपदेसो.

५२६. कारितानं णो लोपं.

कारितप्पच्चयानं कारो लोपमापज्जते.

५२७. असंयोगन्तस्स वुद्धि कारिते.

असंयोगन्तस्स धातुस्स कारिते परे वुद्धि होतीति उकारस्सोकारो वुद्धि.

धनं चोरेति, चोरेन्ति. चोरेसि, चोरेथ. चोरेमि, चोरेम. णयप्पच्चये – चोरयति, चोरयन्ति. चोरयसि, चोरयथ. चोरयामि, चोरयाम. चोरयते, चोरयन्ते. चोरयसे, चोरयव्हे. चोरये, चोरयाम्हे.

कम्मे यप्पच्चये कारागमो, सरलोपादि च, चोरीयते देवदत्तेन, चोरीयति, चोरीयन्ति इच्चादि.

चोरेतु, चोरेन्तु. चोरेहि. चोरयतु, चोरयन्तु. चोरय, चोरयाहि.

चोरेय्य, चोरेय्युं. चोरये, चोरयेय्युं. अचोरेसि, चोरेसि, अचोरेसुं, चोरेसुं. अचोरयि, चोरयि, अचोरयिंसु, चोरयिंसु, अचोरयुं, चोरयुं. अचोरेसि, अचोरेसित्थ. त्वं अचोरयि, अचोरयित्थ. अचोरेसिं, अचोरेसिम्ह. अचोरयिं, अचोरयिम्ह. अचोरयित्थ. अचोरीयित्थ, अचोरीयि.

चोरिस्सति, चोरिस्सन्ति. चोरयिस्सति, चोरयिस्सन्ति. चोरीयिस्सते, चोरीयिस्सन्ते. चोरीयिस्सति, चोरीयिस्सन्ति. अचोरिस्स, अचोरयिस्स. अचोरीयिस्सथ, अचोरीयिस्स इच्चादि.

तथा चिन्त चिन्तायं, संयोगन्तत्ता वुद्धिअभावोव विसेसो.

चिन्तेति, चिन्तयति, चिन्तेन्ति, चिन्तयन्ति. चिन्तेतु, चिन्तयतु. चिन्तेय्य, चिन्तयेय्य. अचिन्तेसि, चिन्तेसि, अचिन्तयि, चिन्तयि. चिन्तेस्सति, चिन्तयिस्सति. अचिन्तिस्स, अचिन्तयिस्स इच्चादि.

मन्त गुत्तभासने, मन्तेति, मन्तयति च्चादि पुरिमसमं.

पाल रक्खणे, धम्मं पालेति, पालयति. पालीयति. पालेतु, पालयतु इच्चादि.

घट घटने, घाटेति, घाटयति, घटेति, घटयति, घटादित्ता विकप्पेन वुद्धि.

विद ञाणे, वेदेति, वेदयति.

गण सङ्ख्याने, ‘‘घटादीनं वा’’ति न वुद्धि, गणेति, गणयति इच्चादि, सब्बत्थ सुबोधं.

चुरादिगणो.

भूवादी च रुधादी च, दिवादी स्वादयो गणा;

कियादी च तनादी च, चुरादी चिध सत्तधा.

विकरणविधानं समत्तं.

धातुप्पच्चयन्तनय

अथ धातुप्पच्चयन्ता वुच्चन्ते.

तत्थ धात्वत्थे निद्दिट्ठा खादिकारितन्ता पच्चया धातुप्पच्चया नाम.

तिज निसान बन्धनखमासु, धातुसञ्ञादि.

‘‘धातुलिङ्गेहि परा पच्चया’’ति इतो धातुग्गहणं अनुवत्तते, ‘‘परा, पच्चया’’ति च अधिकारो.

५२८. तिज गुप कित मानेहि ख छ सा वा.

तिज गुप कित मान इच्चेतेहि धातूहि ख छ स इच्चेते पच्चया परा होन्ति वा.

तिजतो खन्तियं खोव, निन्दायं गुपतो तु छो;

किता छो सोव मानम्हा, ववत्थितविभासतो.

‘‘क्वचादिवण्णानमेकस्सरानं द्वेभावो’’ति धात्वादिस्स द्विभावो.

‘‘ब्यञ्जनन्तस्सा’’ति वत्तमाने –

५२९. को खे च.

धात्वन्तस्स ब्यञ्जनस्स कारादेसो होति प्पच्चये परे.

तितिक्ख इति ठिते –

धातुविहितानं त्यादिविभत्तीनं अधातुतो अप्पवत्तियमाह.

५३०. धातुप्पच्चयेहि विभत्तियो.

धात्वत्थे निद्दिट्ठेहि खादिकारितन्तेहि पच्चयेहि त्यादयो विभत्तियो होन्तीति पुरे विय वत्तमानादयो योजेतब्बा.

अतिवाक्यं तितिक्खति, तितिक्खन्ति. कम्मे तितिक्खीयति. तथा तितिक्खतु, तितिक्खन्तु. तितिक्खेय्य, तितिक्खेय्युं. अतितिक्खि, अतितिक्खिंसु. तितिक्खिस्सति. अतितिक्खिस्स इच्चादि.

प्पच्चयाभावे प्पच्चयस्स कारो, तेजेति, तेजति वा, तेजन्ति इच्चादि.

गुप गोपने, प्पच्चये द्विभावो, ‘‘पुब्बोब्भासो’’ति अब्भाससञ्ञा, ‘‘अब्भासस्सा’’ति वत्तमाने ‘‘अन्तस्सिवण्णाकारो वा’’ति अब्भासन्तस्सिकारो, ‘‘कवग्गस्स चवग्गो’’ति अब्भासकारस्स कारो च.

५३१. ब्यञ्जनन्तस्स चो छप्पच्चयेसु च.

धात्वन्थस्स ब्यञ्जनस्स कारादेसो होति प्पच्चयेसु परेसु. ततो विभत्तियो, कायं जिगुच्छति, जिगुच्छन्ति. सेसं पुरिमसमं. छाभावे गोपेति, गोपेन्ति इच्चादि.

कित रोगापनयने, छप्पच्चयो, द्वित्तञ्च.

अब्भासग्गहणमनुवत्तते.

५३२. मानकितानं वतत्तं वा.

अब्भासगतानं मान कितइच्चेतेसं धातूनं कारकारत्तं होति वा यथाक्कमन्ति कारो, धात्वन्तस्स कारो, सेसं समं. रोगं तिकिच्छति, तिकिच्छन्ति इच्चादि. काराभावे ‘‘कवग्गस्स चवग्गो’’ति कारो, विचिकिच्छति, विचिकिच्छन्ति इच्चादि.

मान वीमंसपूजासु, सप्पच्चयद्विभावकारकारा.

५३३. ततो पामानानं वा मं सेसु.

ततो अब्भासतो परासं पामानानं धातूनं वामंइच्चेते आदेसा होन्ति यथाक्कमं प्पच्चये परे. सेसूति बहुवचननिद्देसो पयोगेपि वचनविपल्लासञापनत्थं. अत्थं वीमंसति, वीमंसन्ति इच्चादि.

अञ्ञत्थ ‘‘लोपञ्चेत्तमकारो’’ति प्पच्चयस्सेकारो, मानेति, मानेन्ति.

भुज पालनब्यवहरणेसु, भोत्तुमिच्छतीति अत्थे –

‘‘ख छ सा, वा’’ति च वत्तते.

५३४. भुज घस हर सु पादीहि तुमिच्छत्थेसु.

भुज घस हर सु पा इच्चेवमादीहि धातूहि तुमिच्छत्थेसु च ख छ सइच्चेते पच्चया होन्ति वा. तुमिच्छानं, तुमन्तयुत्तइच्छाय वा अत्था तुमिच्छत्था, तेन तुमन्तरहितेसु ‘‘भोजनमिच्छती’’तिआदीसु न होन्ति, ‘‘वुत्तत्थानमप्पयोगो’’ति वाक्यस्स अप्पयोगो, धात्वादिस्स द्वेभावे कते ‘‘दुतियचतुत्थानं पठमततिया’’ति अब्भासकारस्स कारो, धात्वन्तस्स ‘‘को खे चा’’ति कारो, बुभुक्खति, बुभुक्खन्ति इच्चादि.

वाति किमत्थं? भोत्तुमिच्छति, इच्छत्थेसूति किमत्थं? भोत्तुं गच्छति.

घस अदने, घसितुमिच्छतीति अत्थे छप्पच्चयो, द्वित्तं, ततिय वग्ग इकार कारादेसा, जिघच्छति, जिघच्छन्ति.

हर हरणे, हरितुमिच्छतीति अत्थे प्पच्चयो.

५३५. हरस्स गी से.

हरइच्चेतस्स धातुस्स सब्बस्स गी होति से पच्चये परे. ‘‘गीसे’’ति योगविभागेन जिस्सपि, ठानूपचारेनादेसस्सापि धातुवोहारत्ता द्वित्तं, भिक्खं जिगीसति, जिगीसन्ति.

सु सवणे, सोतुमिच्छति सुस्सूसति, सुस्सूसन्ति, ‘‘क्वचि धातू’’तिआदिना दीघो.

पा पाने, पातुमिच्छतीति अत्थे प्पच्चयद्वित्तरस्सत्तकारादेसा, ‘‘ततो पामानानं वामं सेसू’’ति वादेसो, पिवासति, पिवासन्ति इच्चादि.

जि जये, विजेतुमिच्छति विजिगीसति इच्चादि.

सङ्घो पब्बतमिव अत्तानमाचरति, पब्बतो इव आचरतीति वा अत्थे –

५३६. आय नामतो कत्तुपमानादाचारे.

आचरणक्रियाय कत्तुनो उपमानभूतम्हा नामतो आयप्पच्चयो होति आचारत्थे. उपमीयति एतेनाति उपमानं, कत्तुनो उपमानं कत्तुपमानं, ‘‘वुत्तत्थानमप्पयोगो’’ति इवसद्दनिवत्ति, धातुप्पच्चयन्तत्ता ‘‘तेसं विभत्तियो लोपा चा’’ति सुत्ते तेसंगहणेन विभत्तिलोपो, ‘‘पकति चस्स सरन्तस्सा’’ति पकतिभावो, सरलोपादि, ‘‘धातुप्पच्चयेहि विभत्तियो’’ति विभत्तुप्पत्ति, पब्बतायति सङ्घो, एवं समुद्दमिव अत्तानमाचरति समुद्दायति, चिच्चिटमिव अत्तानमाचरति चिच्चिटायति सद्दो. एवं धूमायति.

‘‘नामतो, आचारे’’ति च वत्तते.

५३७. ईयूपमाना च.

उपमानभूता नामतो ईयप्पच्चयो होति आचारत्थे. पुन उपमानग्गहणं कत्तुग्गहणनिवत्तनत्थं, तेन कम्मतोपि सिज्झति, सेसं समं. अछत्तं छत्तमिवाचरति छत्तीयति, अपुत्तं पुत्तमिवाचरति पुत्तीयति सिस्समाचरियो.

उपमानाति किं? धम्ममाचरति, आचारेति किं? अछत्तं छत्तमिव रक्खति.

‘‘ईयो’’ति वत्तते.

५३८. नामम्हात्तिच्छत्थे.

नामम्हा अत्तनो इच्छत्थे ईयप्पच्चयो होति. अत्तनो पत्तमिच्छति पत्तीयति, एवं वत्थीयति, परिक्खारीयति, चीवरीयति, पटीयति, धनीयति, पुत्तीयति.

अत्तिच्छत्थेति किमत्थं? अञ्ञस्स पत्तमिच्छति.

दळ्हं करोति वीरियन्ति अत्थे –

कारितग्गहणमनुवत्तते.

५३९. धातुरूपे नामस्मा णयोच.

धातुया रूपे निप्फादेतब्बे, ‘‘तं करोति, तेन अतिक्कमति’’इच्चादिके पयुज्जितब्बे वा सति नामम्हा णयप्पच्चयो होति, कारितसञ्ञा च. णलोपे, विभत्तिलोपसरलोपादीसु कतेसु विभत्तुप्पत्ति, दळ्हयति वीरियं, एवं पमाणयति, अमिस्सयति, तथा हत्थिना अतिक्कमति अतिहत्थयति, वीणाय उपगायति उपवीणयति, विसुद्धा होति रत्ति विसुद्धयति, कुसलं पुच्छति कुसलयति इच्चादि.

५४०. धातूहि णे णय णापे णापया कारितानि हेत्वत्थे.

सब्बेहि धातूहि हेत्वत्थे अभिधेय्ये णे णयणापे णापय इच्चेते पच्चया परा होन्ति, ते कारितसञ्ञा च होन्ति. हेतुयेव अत्थो हेत्वत्थो, सो च ‘‘यो कारेति स हेतू’’ति लद्धहेतुसञ्ञो सुद्धकत्तुनो पयोजको हेतुकत्ता, अत्थतो पेसनज्झेसनादिको पयोजकब्यापारो इध हेतु नाम.

एत्थ च –

णे णयाव उवण्णन्ता, आतो द्वे पच्छिमा सियुं;

सेसतो चतुरो द्वे वा, वासद्दस्सानुवत्तितो.

अकम्मा धातवो होन्ति, कारिते तु सकम्मका;

सकम्मका द्विकम्मास्सु, द्विकम्मा तु तिकम्मका.

तस्मा कत्तरि कम्मे च, कारिताख्यातसम्भवो;

न भावे सुद्धकत्ता च, कारिते कम्मसञ्ञितो.

नियादीनं पधानञ्च, अप्पधानं दुहादिनं;

कारिते सुद्धकत्ता च, कम्ममाख्यातगोचरन्ति.

तत्थ यो कोचि भवति, तमञ्ञो ‘‘भवाहि भवाहि’’ इच्चेवं ब्रवीति, अथ वा भवन्तं भवितुं समत्थं पयोजयति, भवितुं पयोजेतीति वा अत्थे इमिना णेणयप्पच्चया, कारितसञ्ञा च, ‘‘वुत्तत्थानमप्पयोगो’’ति वाक्यस्स अप्पयोगो, ‘‘कारितानं णो लोप’’न्ति लोपो, ‘‘असंयोगन्तस्स वुद्धि कारिते’’ति कारस्सोकारो वुद्धि.

‘‘ओ, ए’’ति च वत्तते, धातुग्गहणञ्च.

५४१. ते आवाया कारिते.

ते धात्वन्तभूता कारेकारा आवआयादेसे पापुणन्ति कारिते परे. ‘‘ते आवाया’’ति योगविभागेन झेआदीनं अकारितेपि होन्तीति कारस्स आवादेसो, सरलोपादि, ‘‘धातुप्पच्चयेहि विभत्तियो’’ति त्यादयो.

सो समाधिं भावेति, भावयति, भावेन्ति, भावयन्ति. भावेसि, भावयसि, भावेथ, भावयथ. भावेमि, भावयामि, भावेम, भावयाम. भावयते, भावयन्ते.

कम्मे अत्तनोपदयप्पच्चयईकारागमा, सरलोपादि च, तेन भावीयते समाधि, भावीयन्ते. भावीयति, भावीयन्ति.

तथा भावेतु, भावयतु, भावेन्तु, भावयन्तु. भावेहि, भावय, भावयाहि, भावेथ, भावयथ. भावेमि, भावयामि, भावेम, भावयाम. भावयतं, भावयन्तं.

कम्मे भावीयतं, भावीयतु, भावीयन्तु.

भावेय्य, भावये, भावयेय्य, भावेय्युं, भावयेय्युं. भावेय्यासि, भावयेय्यासि, भावेय्याथ, भावयेय्याथ. भावेय्यामि, भावयेय्यामि, भावेय्याम, भावयेय्याम. भावेथ, भावयेथ, भावेरं, भावयेरं.

कम्मे भावीयेय्य, भावीयेय्युं.

अज्जतनियं ‘‘सत्तमज्जतनिम्ही’’ति योगविभागेन कारितन्तापि दीघतो सकारागमो.

अभावेसि, भावेसि, अभावयि, भावयि, अभावेसुं, भावेसुं, अभावयिंसु, भावयिंसु, अभावयुं, भावयुं. अभावेसि, अभावयसि, अभावित्थ, अभावयित्थ. अभावेसिं, भावेसिं, अभावयिं, भावयिं, अभाविम्ह, अभावयिम्ह.

कम्मे अभावीयित्थ, अभावीयि.

भावेस्सति, भावयिस्सति, भावेस्सन्ति, भावयिस्सन्ति. भावेस्ससि, भावयिस्ससि, भाविस्सथ, भावयिस्सथ. भावेस्सामि, भावयिस्सामि, भावेस्साम, भावयिस्साम.

कम्मे भावीयिस्सते, भावीयिस्सन्ते. भावीयिस्सति, भावीयिस्सन्ति.

अभाविस्स, अभावयिस्स, अभाविस्संसु, अभावयिस्संसु. कम्मे अभावीयिस्सथ, अभावीयिस्स इच्चादि.

तथा यो कोचि पचति, तमञ्ञो ‘‘पचाहि पचाहि’’ इच्चेवं ब्रवीति, अथ वा पचन्तं पयोजेति, पचितुं वा पयोजेतीति अत्थे वुत्तनयेन णे णयादयो, कारस्साकारो वुद्धि, सेसं नेय्यं.

सो देवदत्तं ओदनं पाचेति, पाचेन्ति. पाचेसि, पाचेथ. पाचेमि, पाचेम. पाचयति, पाचयन्ति. पाचयसि, पाचयथ. पाचयामि, पाचयाम. णापेणापयेसु पन सो पुरिसो तं पुरिसं ओदनं पाचापेति, पाचापेन्ति. पाचापयति, पाचापयन्ति.

कम्मे सो ओदनं पाचीयति तेन, पाचयीयति, पाचापीयति, पाचापयीयति.

तथा पाचेतु, पाचयतु, पाचापेतु, पाचापयतु. पाचीयतं, पाचीयतु, पाचयीयतं, पाचयीयतु, पाचापीयतं, पाचापीयतु, पाचापयीयतं, पाचापयीयतु. पाचेय्य, पाचयेय्य, पाचापेय्य, पाचापयेय्य. पाचीयेय्य, पाचीयेय्युं. अपाचेसि, अपाचयि, अपाचापेसि, अपाचापयि. पाचेस्सति, पाचयिस्सति, पाचापेस्सति, पाचापयिस्सति. अपाचिस्स, अपाचयिस्स, अपाचापिस्स, अपाचापयिस्स इच्चादि.

गच्छन्तं, गन्तुं वा पयोजेतीति अत्थे णे णयादयो, वुद्धियं सम्पत्तायं –

‘‘असंयोगन्तस्स वुद्धि कारिते’’ति वत्तते.

५४२. घटादीनं वा.

घटादीनं धातूनं असंयोगन्तानं वुद्धि होति वा कारितेति एत्थ वाग्गहणेन वुद्धि न होति, ववत्थितविभासत्थोयं वासद्दो.

सो तं पुरिसं गामं गमेति, गमयति, गच्छापेति, गच्छापयति. सो गामं गमीयति तेन, गमयीयति, गच्छापीयति, गच्छापयीयति इच्चादि. सब्बत्थ योजेतब्बं. एवं उपरिपि.

घट ईहायं, घटन्तं पयोजयति, घटेति, घटादीनं वाति न वुद्धि, घटयति, घटापेति, घटापयति.

‘‘कारिते’’ति वत्तते.

५४३. गुह दुसानं दीघं.

गुहदुसइच्चेतेसं धातूनं सरो दीघमापज्जते कारिते परे, वुद्धापवादोयं.

गुह संवरणे, गुहितुं पयोजयति गूहयति, गूहयन्ति. दुस अप्पीतिम्हि, दुस्सन्तं पयोजयति दूसयति, दूसयन्ति इच्चादि.

तथा इच्छन्तं पयोजयति इच्छापेति, इच्छापयति, एसेति, एसयति. नियच्छन्तं पयोजयति नियामेति, नियामयति. आसन्तं पयोजयति आसेति, आसयति, अच्छापेति, अच्छापयति. लभन्तं पयोजयति लाभेति, लाभयति. वचन्तं पयोजयति वाचेति, वाचयति, वाचापेति, वाचापयति. एवं वासेति, वासयति, वासापेति, वासापयति. वाहेति, वाहयति, वाहापेति, वाहापयति. जीरेति, जीरयति, जीरापेति, जीरापयति. मारेति, मारयति, मारापेति, मारापयति. दस्सेति, दस्सयति इच्चादि.

तथा तुदन्तं पयोजयति तोदेति, तोदयति, तोदापेति, तोदापयति. पविसन्तं पयोजयति, पविसितुं वा पवेसेति, पवेसयति, पवेसापेति, पवेसापयति. उद्दिसन्तं पयोजयति उद्दिसापेति, उद्दिसापयति. पहोन्तं पयोजयति पहावेति, पहावयति. सयन्तं पयोजयति सायेति, साययति, सायापेति, सायापयति. एत्थ कारस्स आयादेसो, सयापेति, सयापयति, ‘‘क्वचि धातू’’तिआदिना णापेणापयेसु आयादेसस्स रस्सत्तं. नयन्तं पयोजयति नयापेति, नयापयति. पतिट्ठन्तं पयोजयति पतिट्ठापेति, पतिट्ठापयति, पतिट्ठपेति वा.

हनन्तं पयोजयतीति अत्थे णेणयादयो.

‘‘णम्ही’’ति वत्तते.

५४४. हनस्स घातो.

हनइच्चेतस्स धातुस्स घातादेसो होति कारवति कारितप्पच्चये परे. घातेति, घातयति, घातापेति, घातापयति, ‘‘वधो वा सब्बत्था’’ति वधादेसे वधेति, वधापेति.

जुहोन्तं पयोजयति जुहावेति, जुहावयति. जहन्तं पयोजयति जहापेति, जहापयति, हापेति, हापयति. ददन्तं पयोजयति दापेति, दापयति. पिदहन्तं पयोजयति पिधापेति, पिधापयति, पिदहापेति, पिदहापयति.

रुन्धन्तं पयोजयति रोधेति, रोधयति, रोधापेति, रोधापयति. छिन्दन्तं पयोजयति छेदेति, छेदयति, छेदापेति, छेदापयति. युञ्जन्तं पयोजयति योजेति, योजयति, योजापेति, योजापयति. भुञ्जन्तं पयोजयति भोजेति, भोजयति, भोजापेति, भोजापयति. मुञ्चन्तं पयोजयति मोचेति, मोचयति, मोचापेति, मोचापयति.

दिब्बन्तं पयोजयति देवेति, देवयति. उप्पज्जन्तं पयोजयति उप्पादेति, उप्पादयति. बुज्झन्तं पयोजयति बोधेति, बोधयति. ‘‘दाधान्ततो यो क्वची’’ति कारागमो, बुज्झापेति, बुज्झापयति. तुस्सन्तं पयोजयति तोसेति, तोसयति, तोसापेति, तोसापयति. सम्मन्तं पयोजयति समेति, समयति, घटादित्ता न वुद्धि. कुप्पन्तं पयोजयति कोपेति, कोपयति. जायन्तं पयोजयति जनेति, जनयति, घटादित्ता न वुद्धि.

सुणन्तं पयोजयति धम्मं सावेति, सावयति. पापुणन्तं पयोजयति पापेति, पापयति.

विक्किणन्तं पयोजयति विक्कायापेति, विक्कायापयति. जिनन्तं पयोजयति जयापेति, जयापयति. जानन्तं पयोजयति ञापेति, ञापयति. गण्हन्तं पयोजयति गाहेति, गाहयति, गाहापेति, गाहापयति, गण्हापेति, गण्हापयति.

वितनन्तं पयोजयति वितानेति, वितानयति. यो कोचि करोति, तमञ्ञो ‘‘करोहि करोहि’’इच्चेवं ब्रवीति, करोन्तं पयोजयति, कातुं वा कारेति, कारयति, कारापेति, कारापयति इच्चादि.

चोरेन्तं पयोजयति चोरापेति, चोरापयति. चिन्तेन्तं पयोजयति चिन्तापेति, चिन्तापयति, पूजेन्तं पयोजयति पूजापेति, पूजापयति इच्चादि. सब्बत्थ सुबोधं.

धातुप्पच्चयतो चापि, कारितप्पच्चया सियुं;

सकारितेहि युण्वूनं, दस्सनञ्चेत्थ ञापकं.

तेन तितिक्खन्तं पयोजयति तितिक्खेति, तितिक्खापेति. तिकिच्छन्तं पयोजयति तिकिच्छेति, तिकिच्छयति, तिकिच्छापेति, तिकिच्छापयति. एवं बुभुक्खेति, बुभुक्खयति, बुभुक्खापेति, बुभुक्खापयति, पब्बतायन्तं पयोजयति पब्बताययति. पुत्तीययति इच्चादिपि सिद्धं भवति.

धातुप्पच्चयन्तनयो.

सासनत्थं समुद्दिट्ठं, आख्यातं सकबुद्धिया;

बाहुसच्चबलेनीदं, चिन्तयन्तु विचक्खणा.

भवति तिट्ठति सेति, अहोसि एवमादयो;

अकम्मकाति विञ्ञेय्या, कम्मलक्खणविञ्ञुना.

अकम्मकापि हेत्वत्थ-प्पच्चयन्ता सकम्मका;

तं यथा भिक्खु भावेति, मग्गं रागादिदूसकन्ति.

इति पदरूपसिद्धियं आख्यातकण्डो

छट्ठो.

७. किब्बिधानकण्ड

तेकालिक

किच्चप्पच्चयन्तनय

अथ धातूहियेव भावकम्मकत्तुकरणादिसाधनसहितं किब्बिधानमारभीयते.

तत्थ किच्चकितकवसेन दुविधा हि पच्चया, तेसु किच्चसञ्ञाय पठमं वुत्तत्ता, किच्चानमप्पकत्ता च किच्चप्पच्चया ताव वुच्चन्ते.

भू सत्तायं, ‘‘भूयते, अभवित्थ, भविस्सते वा देवदत्तेना’’ति विग्गहे –

‘‘धातुया कम्मादिम्हि णो’’ति इतो ‘‘धातुया’’ति सब्बत्थ पच्चयादिविधाने वत्तते, ‘‘परा, पच्चया’’ति च अधिकारो.

५४५. भावकम्मेसु तब्बानीया.

भावकम्मइच्चेतेस्वत्थेसु सब्बधातूहि तब्ब अनीयइच्चेते पच्चया परा होन्ति. योगविभागेन अञ्ञत्थापि.

तत्थ –

अकम्मकेहि धातूहि, भावे किच्चा भवन्ति ते;

सकम्मकेहि कम्मत्थे, अरहसक्कत्थदीपका.

ते च –

५४६. णादयो तेकालिका.

तिकाले नियुत्ता तेकालिका, ये इध ततिये धात्वाधिकारे विहिता अनिद्दिट्ठकाला णादयो पच्चया, ते तेकालिका होन्तीति परिभासतो कालत्तयेपि होन्ति.

सीहगतिया ‘‘क्वची’’ति वत्तते.

५४७. यथागममिकारो.

यथागमं यथापयोगं जिनवचनानुपरोधेन धातूहि परो कारागमो होति क्वचि ब्यञ्जनादिकेसु किच्चकितकप्पच्चयेसु, ‘‘अञ्ञेसु चा’’ति वुद्धि, ‘‘ओ अव सरे’’ति अवादेसो, ‘‘नये परं युत्ते’’ति परं नेतब्बं.

५४८. ते किच्चा.

ये इध वुत्ता तब्बानीयण्य तेय्य रिच्चप्पच्चया, ते किच्चसञ्ञा होन्तीति वेदितब्बा. ततो ‘‘अञ्ञे किति’’ति वचनतो किच्चप्पच्चयानमकितकत्ता नामब्यपदेसे असम्पत्ते ‘‘तद्धितसमासकितका नामंवातवेतुनादीसु चा’’ति एत्थ ग्गहणेन नामब्यपदेसो, ततो स्याद्युप्पत्ति. भावे भावस्सेकत्ता एकवचनमेव, ‘‘सि’’न्ति अमादेसो. भवितब्बं भवता पञ्ञेन, भवनीयं.

इध ब्यञ्जनादित्ताभावा अनुवत्तितक्वचिग्गहणेन इकारागमाभावो. भावे किच्चप्पच्चयन्ता नपुंसका. कम्मे तिलिङ्गा.

कम्मनि अभिपुब्बो, अभिभूयते, अभिभूयित्थ, अभिभूयिस्सतेति अभिभवितब्बो कोधो पण्डितेन, अभिभवितब्बा तण्हा, अभिभवितब्बं दुक्खं, एवं अभिभवनीयो, अभिभवनीया, अभिभवनीयं, पुरिस कञ्ञा चित्तसद्दनयेन नेतब्बं, एवं सब्बत्थ.

एत्थ हि –

तब्बादीहेव कम्मस्स, वुत्तत्ताव पुनत्तना;

वत्तब्बस्स अभावा न, दुतिया पठमा ततो.

आस उपवेसने, आसीयित्थ, आसीयते, आसीयिस्सतेति आसितब्बं तया, आसनीयं. कम्मे उपासितब्बो गरु, उपासनीयो.

सी सये, असीयित्थ, सीयते, सीयिस्सतेति सयितब्बं भवता, सयनीयं, ‘‘ए अया’’ति अयादेसो, अतिसयितब्बो परो, अतिसयनीयो.

पद गतिम्हि, उप्पज्जित्थ, उप्पज्जते, उप्पज्जिस्सतेति उप्पज्जितब्बं तेन, उप्पज्जनीयं, एत्थ च ‘‘कत्तरी’’ति अधिकारं विना ‘‘दिवादितो यो’’ति विनाधिकारयोगविभागेन प्पच्चयो, ‘‘तस्स चवग्गयकार’’इच्चादिना वग्गो, ‘‘परद्वेभावो ठाने’’ति द्विभावो, पटिपज्जितब्बो मग्गो, पटिपज्जनीयो.

बुध अवगमने, अबुज्झित्थ, बुज्झते, बुज्झिस्सतेति बुज्झितब्बो धम्मो, बुज्झनीयो.

सु सवणे, असूयित्थ, सूयते, सूयिस्सतेति सोतब्बो धम्मो, इध यथागमग्गहणेन कारागमाभावो, सुणितब्बो, ‘‘स्वादितो णु णा उणा चा’’ति विनाधिकारयोगविभागेन णापच्चयो, सवणीयो.

कर करणे, करीयित्थ, करीयति, करीयिस्सतीति अत्थे तब्बा’नीया.

‘‘अन्तस्स, करस्स, च, तत्त’’न्ति च वत्तते.

५४९. तुं तु न तब्बेसु वा.

करइच्चेतस्स धातुस्स अन्तभूतस्स कारस्स कारत्तं होति वा तुं तु न तब्बइच्चेतेसु पच्चयेसु परेसु. कत्तब्बो भवता धम्मो, कत्तब्बा पूजा, कत्तब्बं कुसलं, त्ताभावे ‘‘करोतिस्सा’’ति वत्तमाने ‘‘तवेतुनादीसु का’’ति एत्थ आदिसद्देन तब्बेपि कादेसो, कातब्बं हितं.

५५०. रहादितो ण.

कार हाराद्यन्तेहि धातूहि परस्स अनानीयादिनकारस्स कारो होति. आदिसद्देन रमु अपञातादितोपि.

रहादितो परस्सेत्थ, नकारस्स असम्भवा;

अनानीयादिनस्सेव, सामथ्यायं णकारता.

करणीयो धम्मो, करणारहोति अत्थो, करणीया, करणीयं.

भर भरणे, भरीयतीति भरितब्बो, भरणीयो.

गह उपादाने, अगय्हित्थ, गय्हति, गय्हिस्सतीति गहेतब्बो, ‘‘तेसु वुद्धी’’तिआदिना कारस्सेकारो, सङ्गण्हितब्बो, ‘‘गहादितो प्पण्हा’’ति विनाधिकारयोगविभागेन ण्हापच्चयो, लोपसरलोपादि, सङ्गण्हणीयो, गहणीयो.

आदिग्गहणेन रमु कीळायं, रमीयित्थ, रमीयति, रमीयिस्सतीति रमितब्बो, रमणीयो विहारो.

अप पापुणने, उणापच्चयो, पापीयतीति पापुणितब्बो, ‘‘गुपादीनञ्चा’’ति धात्वन्तस्स लोपो, द्वित्तञ्च, पत्तब्बो, पत्तेय्यो, पापुणणीयो, पापणीयो.

‘‘अन्तस्स, वा’’ति च वत्तते.

५५१. गम खन हनादीनं तुंतब्बादीसु न.

गम खन हनइच्चेवमादीनं कार कारन्तानं धातूनमन्तस्स कारो होति वा तुं तब्ब तवे तुन त्वानत्वाइच्चेवमादीसु कारादिप्पच्चयेसु परेसु. अगच्छीयित्थ, गच्छीयति, गच्छीयिस्सतीति गन्तब्बो मग्गो, गमितब्बं, गमनीयं.

खनु अवदारणे, अखञ्ञित्थ, खञ्ञति, खञ्ञिस्सतीति खन्तब्बं आवाटं, खनितब्बं, ‘‘क्वचि धातू’’तिआदिना खनन्तस्स त्तञ्च, खणितब्बं, खणणीयं, खननीयं वा.

हन हिंसा गतीसु, अहञ्ञित्थ, हञ्ञते, हञ्ञिस्सतेति हन्तब्बं, हनितब्बं, हननीयं.

मन ञाणे, अमञ्ञित्थ, मञ्ञते, मञ्ञिस्सतेति मन्तब्बो, मनितब्बो, प्पच्चये वग्गादि, मञ्ञितब्बं, मञ्ञनीयं.

पूज पूजायं, अपूजीयित्थ, पूजीयति, पूजीयिस्सतीति अत्थे तब्बानीया. ‘‘चुरादितो णे णया’’ति अकत्तरिपि णेणया, इकारागमानीयेसु ‘‘सरलोपो’’तिआदिना कारितसरस्स लोपो, पूजेतब्बो, पूजयितब्बो, पूजनीयो भगवा.

‘‘तब्बानीया’’ति योगविभागेन कत्तुकरणेसुपि, या पापुणने, निय्यातीति निय्यानीको मग्गो. गच्छन्तीति गमनीया भोगा. नह सोचे, नहायति एतेनाति नहानीयं चुण्णं.

‘‘भावकम्मेसू’’ति अधिकारो.

५५२. ण्यो च.

भावकम्मेसु सब्बधातूहि ण्यप्पच्चयो होति, ग्गहणेन ‘‘ञातेय्य’’न्तिआदीसु तेय्यप्पच्चयो च.

५५३. कारितं विय णानुबन्धो.

अनुबन्धो अप्पयोगी, कारानुबन्धो पच्चयो कारितं विय दट्ठब्बोति कारितब्यपदेसो, ‘‘कारितानं णो लोप’’न्ति लोपो, ‘‘असंयोगन्तस्स वुद्धि कारिते’’ति वुद्धि, कारागमो, कत्तब्बं कारियं.

हर हरणे, अहरीयित्थ, हरीयति, हरीयिस्सतीति वा हरितब्बं हारियं.

भर भरणे, भरितब्बं भारियं.

लभ लाभे, लभितब्बं लब्भं, ‘‘यवतं तलन’’इच्चादिसुत्ते कारग्गहणेन वतो कारस्स कारो, द्वित्तं.

सास अनुसिट्ठिम्हि, सासितब्बो सिस्सो, ‘‘क्वचि धातू’’तिआदिना कारस्सिकारो.

वच वियत्तियं वाचायं, ण्यप्पच्चयादिम्हि कते ‘‘अन्तानं, णानुबन्धे’’ति च वत्तते.

५५४. कगा चजानं.

चजइच्चेतेसं धात्वन्तानं कार कारादेसा होन्ति कारानुबन्धे पच्चये परेति स्स कादेसो. वचनीयं वाक्यं.

भज सेवायं, भजनीयं भाग्यं, स्स गादेसो.

चि चये, अचीयित्थ, चीयति, चीयिस्सतीति चेतब्बं चेय्यं, कारस्सेकारो वुद्धि, कारस्स द्वित्तं, विनिपुब्बो ‘‘दो धस्स चा’’ति सुत्ते ग्गहणेन कारस्स कारो, विनिच्छेय्यं, विनिच्छितब्बं, विनिच्छनीयं. ‘‘कियादितो ना’’ति विनाधिकारयोगविभागेन तब्बानीय तुं तुना दीसु च नापच्चयो, विनिच्छिनितब्बं, विनिच्छिननीयं.

नी पापुणने, अनीयित्थ, नीयति, नीयिस्सतीति नेय्यो, नेय्या, नेय्यं. नेतब्बं.

ण्यग्गहणं छट्ठीयन्तवसेनानुवत्तते, मण्डूकगतिया अन्तग्गहणञ्च ततियन्तवसेन.

५५५. भूतोब्ब.

भू इच्चेतस्मा परस्स ण्यप्पच्चयस्स सह धात्वन्तेन अब्बादेसो होति. भवितब्बो भब्बो, भब्बा, भब्बं.

‘‘ण्यस्स, अन्तेना’’ति च वत्तते.

५५६. वद मद गमु युज गरहाकारादीहि ज्जम्मग्गय्हेय्यागारो वा.

वद मद गमु युज गरहइच्चेवमादीहि धातूहि, कारन्तेहि च परस्स ण्यप्पच्चयस्स धात्वन्तेन सह यथाक्कमं ज्ज म्म ग्ग य्ह ए य्यइच्चेते आदेसा होन्ति वा, गरस्स च गारादेसो, गरहस्स गरस्सेवायं गारो. ववत्थितविभासत्थोयं वासद्दो.

वद वियत्तियं वाचायं, अवज्जित्थ, वज्जति, वज्जिस्सतीति वा वज्जं वदनीयं, रस्सत्तं. वज्जं दोसो.

मद उम्मादे, अमज्जित्थ, मज्जते, मज्जिस्सति एतेनाति मज्जं मदनीयं. मदग्गहणेन करणेपि ण्यप्पच्चयो. गमु सप्प गतिम्हि, गन्तब्बं गम्मं.

युज योगे, अयुज्जित्थ, युज्जते, युज्जिस्सतीति योग्गं, नियोज्जो वा.

गरह निन्दायं, अगरय्हित्थ, गरहीयति, गरहीयिस्सतीति अत्थे ण्यप्पच्चयो, तस्सिमिना धात्वन्तेन सह य्हादेसो, गरस्स गारादेसो च, गारय्हो, गारय्हा, गारय्हं, गरहणीयं.

आदिसद्देन अञ्ञेपि दमजहन्ता गय्हन्ते. गद वियत्तियं वाचायं, गज्जते, गदनीयं वा गज्जं. पद गतिम्हि, पज्जनीयं पज्जं गाथा. खाद भक्खणे, खज्जतेति खज्जं खादनीयं. दमु दमने, अदम्मित्थ, दम्मते, दमीयिस्सतीति दम्मो दमनीयो. भुज पालनब्यवहरणेसु, अभुज्जित्थ, भुज्जति, भुज्जिस्सतीति भोग्गं, भोज्जं वा, कारग्गहणेन स्स कारो. गहेतब्बं गय्हमिच्चादि.

आकारन्ततो पन दा दाने, अदीयित्थ, दीयति, दीयिस्सतीति अत्थे ण्यप्पच्चयो, तस्सिमिना धात्वन्तेन कारेन सह एय्यादेसो, देय्यं, दातब्बं. अनीये ‘‘सरलोपो’’तिआदिना पुब्बसरस्स लोपे सम्पत्ते तत्थेव तुग्गहणेन निसेधेत्वा ‘‘सरा सरे लोप’’न्ति कारे लुत्ते परसरस्स दीघो, दानीयं.

पा पाने, अपीयित्थ, पीयति, पीयिस्सतीति पेय्यं, पातब्बं, पानीयं. हा चागे, अहीयित्थ, हीयति, हीयिस्सतीति हेय्यं, हातब्बं, हानीयं. मा माने, अमीयित्थ, मीयति, मीयिस्सतीति मेय्यं, मातब्बं, मिनितब्बं, मेतब्बं वा. ञा अवबोधने, अञ्ञायित्थ, ञायति, ञायिस्सतीति ञेय्यं, ञातब्बं, ञातेय्यं. ‘‘ञास्स जा जं ना’’ति जादेसे ‘‘कियादितो ना’’ति विनाधिकारयोगविभागेन नापच्चयो, इकारागमो च, जानितब्बं, विजाननीयं. ख्यापकथने, सङ्ख्यातब्बं, सङ्ख्येय्यं इच्चादि.

५५७. करम्हा रिच्च.

करधातुतो रिच्चप्पच्चयो होति भावकम्मेसु.

५५८. रम्हि रन्तो रादि नो.

कारानुबन्धे पच्चये परे सब्बो धात्वन्तो रादि पच्चयरकारमरियादो नो होति, लोपमापज्जतेति अत्थो. रन्तोति एत्थ कारो सन्धिजो, कत्तब्बं किच्चं. ‘‘रिच्चा’’ति योगविभागेन भरादितोपि रिच्चप्पच्चयो, यथा, भरीयतीति भच्चो, सरलोपो. इ गतिम्हि, पति एतब्बो पटिच्चो.

५५९. पेसातिसग्गपत्तकालेसु किच्चा.

पेस अतिसग्ग पत्तकालइच्चेतेस्वत्थेसु किच्चप्पच्चया होन्ति. पेसनं नाम ‘‘कत्तब्बमिदं भवता’’ति आणापनं, अज्झेसनञ्च. अतिसग्गोनाम ‘‘किमिदं मया कत्तब्ब’’न्ति पुट्ठस्स वा ‘‘पाणो न हन्तब्बो’’तिआदिना पटिपत्तिदस्सनमुखेन वा कत्तब्बस्स अनुञ्ञा. पत्तकालो नाम सम्पत्तसमयो यो त्तनो किच्चकरणसमयमनुपपरिक्खित्वा न करोति, तस्स समयारोचनं, न तत्थ अज्झेसनमत्थीति. ते च ‘‘भावकम्मेसु किच्चत्तक्खत्था’’ति वुत्तत्ता भावकम्मेस्वेव भवन्ति.

पेसने ताव – करीयतु भवता कम्मन्ति अत्थे इमिना तब्बानीया, सेसं वुत्तनयमेव, कत्तब्बं कम्मं भवता, करणीयं किच्चं भवता.

अतिसग्गे भुज्जतु भवताति अत्थे तब्बादि, ‘‘अञ्ञेसु चा’’ति वुद्धि.

‘‘तस्सा’’ति वत्तते.

५६०. भुजादीनमन्तो नो द्वि च.

भुजइच्चेवमादीनं कारादिअन्तानं धातूनमन्तो नो होति, परस्स किच्चकितकप्पच्चयकारस्स च द्वेभावो होति. भोत्तब्बं भोजनं भवता, भोजनीयं भोज्जं भवता.

कारागमयुत्तकारे पन – ‘‘नमकरानमन्तानं नियुत्ततम्ही’’ति एत्थ ‘‘अन्तानं नियुत्ततम्ही’’ति योगविभागेन धात्वन्तलोपादिनिसेधो, ‘‘रुधादितो निग्गहीतपुब्ब’’न्ति विनाधिकारयोगविभागेन, ‘‘निग्गहीतञ्चा’’ति वा निग्गहीतागमो, भुञ्जितब्बं तया, युञ्जितब्बं.

समयारोचने पन – अज्झयने अधिपुब्बो, अधीयतं भवताति अत्थे तब्बानीयादि, कारागमवुद्धिअयादेसअज्झादेसा च, ण्यप्पच्चये तु वुद्धि, कारस्स द्वित्तञ्च, अज्झयितब्बं, अज्झेय्यं भवता, अज्झयनीयं भवता, अवस्सं कत्तब्बन्ति वाक्ये पन ‘‘किच्चा’’ति अधिकिच्च ‘‘अवस्सकाधमिणेसु णी चा’’ति अवस्सकाधमिणत्थे च तब्बादयो, कत्तब्बं मे भवता गेहं, करणीयं, कारियं. एवं दातब्बं मे भवता सतं, दानीयं, देय्यं.

धर धारणे, चुरादित्ता णेणया, वुद्धि, इकारागमो च, धारेतब्बं, धारयितब्बं इच्चादि.

‘‘नुदादीहि युण्वूनमनाननाकाननका सकारितेहि चा’’ति सकारितेहिपि युण्वूनमादेसविधानतोयेव धातुप्पच्चयन्ततोपि किच्चकितकप्पच्चया भवन्तीति दट्ठब्बो. तेन तितिक्खापीयतीति तितिक्खापेतब्बो. एवं तिकिच्छापेतब्बो तिकिच्छापनीयो. भावीयित्थ, भावीयति, भावीयिस्सतीति भावेतब्बो मग्गो. भावयितब्बो, भावनीयो, भावनीयं, भावनीया, अकारीयित्थ, कारीयति, कारीयिस्सतीति कारेतब्बं, कारयितब्बं, कारापेतब्बं, कारापयितब्बं, कारापनीमिच्चादि सिद्धं भवति.

कत्तब्बं करणीयञ्च, कारियं किच्चमिच्चपि;

कारेतब्बं तथा कारा-पेतब्बं किच्चसङ्गहो.

किच्चप्पच्चयन्तयो.

तेकालिक

कितकप्पच्चयन्तनय

इदानि कितकप्पच्चया वुच्चन्ते.

कर करणे, पुरे विय धातुसञ्ञादि.

कुम्भइच्चुपपदं, ततो दुतिया.

‘‘कुम्भं करोति, अकासि, करिस्सती’’ति वा विग्गहे –

‘‘परा, पच्चया’’ति च वत्तते.

५६१. धातुया कम्मादिम्हि णो.

कम्मस्मिं आदिम्हि सति धातुया परो प्पच्चयो होति.

सो च –

५६२. अञ्ञे कित.

ततिये धात्वाधिकारे विहिता किच्चेहि अञ्ञे पच्चया कितिच्चेव सञ्ञा होन्तीति कितसञ्ञा कता.

५६३. कत्तरि कित.

कत्तरि कारके कितपच्चयो होतीति नियमतो कत्तरि भवति, सो च ‘‘णादयो तेकालिका’’ति वुत्तत्ता कालत्तये च होति. पुरे विय कारितब्यपदेसलोपवुद्धियो, पच्चयन्तस्सालिङ्गत्ता स्यादिम्हि असम्पत्ते ‘‘तद्धितसमासकितका नामंवातवेतुनादीसु चा’’ति कितकन्तत्ता नामंव कते स्याद्युप्पत्ति, ततो कुम्भं करोतीति अत्थे ‘‘अमादयो परपदेभी’’ति दुतियातप्पुरिससमासो, ‘‘नामान’’न्तिआदिना समाससञ्ञा, ‘‘तेसं विभत्तियो लोपा चा’’ति विभत्तिलोपो, ‘‘पकति चस्स सरन्तस्सा’’ति पकतिभावो, पुन समासत्ता नाममिव कते स्याद्युप्पत्ति.

सो कुम्भकारो, ते कुम्भकारा इच्चादि. इत्थियं कुम्भकारी, कुम्भकारियो इच्चादि, तथा कम्मं करोतीति कम्मकारो. एवं मालाकारो, कट्ठकारो, रथकारो, सुवण्णकारो, सुत्तकारो, वुत्तिकारो, टीकाकारो.

गह उपादाने, पत्तं अगण्हि, गण्हाति, गण्हिस्सतीति वा पत्तग्गाहो. एवं रस्मिग्गाहो, रज्जुग्गाहो.

वे तन्तसन्ताने, तन्तं अवायि, वायति, वायिस्सतीति वा तन्तवायो, ‘‘ते आवाया कारिते’’ति आयादेसो, वाक्ये पनेत्थ ‘‘ते आवाया’’ति योगविभागेन आयादेसो. एवं तुन्नवायो.

मा परिमाणे, धञ्ञं अमिनि, मिनाति, मिनिस्सतीति वा अत्थे प्पच्चये कते –

‘‘णम्ही’’ति वत्तते.

५६४. आकारन्तानमायो.

कारन्तानं धातूनं अन्तस्स आयादेसो होति कारानुबन्धे पच्चये परे, सरलोपादि. धञ्ञमायो. एवं दानं ददातीति दानदायो.

कमु कन्तिम्हि, धम्मं अकामयि, कामयति, कामयिस्सतीति वा धम्मकामो पुरिसो, धम्मकामा कञ्ञा, धम्मकामं चित्तं. एवं अत्थकामो, हितकामो, सुखकामो, धम्मं पालेतीति धम्मपालो इच्चादि.

दमु दमने, ‘‘अरिं अदमि, दमेति, दमिस्सती’’ति विग्गहे ‘‘धातुया’’ति अधिकारो, ‘‘कम्मादिम्ही’’ति च वत्तते.

५६५. सञ्ञायमनु.

कम्मूपपदे आदिम्हि सति सञ्ञायं गम्यमानायं धातुया प्पच्चयो होति, उपपदन्ते नुकारागमो च. एत्थ च ‘‘नु निग्गहीतं पदन्ते’’ति सुत्ते ‘‘पदन्ते’’ति वचनतो उपपदन्तेयेव नुकारागमो होतीति दट्ठब्बं. ‘‘तेसु वुद्धी’’तिआदिना कारलोपो. अयं पन न्वागमो समासं कत्वा उपपदविभत्तिलोपे कतेयेव होतीति वेदितब्बं.

५६६. नु निग्गहीतं पदन्ते.

उपपदभूतनामपदन्ते वत्तमानो नुकारागमो निग्गहीतमापज्जते, निग्गहीतस्स वग्गन्तत्तं, सेसं समं, वुद्धाभावोव विसेसो, अरिन्दमो राजा.

तथा तर तरणे, वेस्सं तरतीति वेस्सन्तरो, तण्हं करोति हिंसतीति तण्हङ्करो भगवा. एवं मेधङ्करो, सरणङ्करो, दीपङ्करो.

‘‘आदिम्हि, अ’’इति च वत्तते.

५६७. पुरे ददा च इं.

पुरसद्दे आदिम्हि सति ‘‘दद दाने’’इच्चेताय धातुया प्पच्चयो होति, पुरसद्दे कारस्स ञ्च होति. एत्थ च ‘‘तदनुपरोधेना’’ति परिभासतो पुरसद्दन्तस्सेव इं होतीति दट्ठब्बं. णादीनं तेकालिकत्तेपि उपपदत्थविसेसेन अतीतेयेवायमप्पच्चयो होतीति दट्ठब्बं. पुरे दानं अददीति पुरिन्ददो सक्को. इधापि विभत्तिलोपे कतेयेव इंआदेसो.

‘‘कम्मादिम्हि, अ’’इति च वत्तते.

५६८. सब्बतो ण्वु त्वावी वा.

सब्बतो धातुतो कम्मादिम्हि वा अकम्मादिम्हि वा सति अ ण्वु तु आवी इच्चेते चत्तारो पच्चया होन्ति. वाग्गहणं ‘‘अकम्मादिम्हि वा’’ति विकप्पनत्थं.

प्पच्चये ताव – धर धारणे, धम्मं अधरि, धरति, धरिस्सतीति वा धम्मधरो. एवं विनयधरो. तथा तं करोतीति तक्करो, द्वित्तं. एवं हितकरो, दिवसकरो, दिनकरो, दिवाकरो, निसाकरो, धनुं गण्हातीति धनुग्गहो. एवं कटग्गहो, सब्बकामं ददातीति सब्बकामददो, सब्बददो.

आतो पन – अन्नं अदासि, ददाति, ददिस्सतीति अन्नदो. एवं धनदो, सच्चं सन्दहतीति सच्चसन्धो. पा पाने, मज्जं पिवतीति मज्जपो. ता पालने, गवं सद्दं तायतीति गोत्तं. एवं कत्तरि.

कम्मादिम्हि पन ‘‘यस्मा दपेती’’ति सुत्ते भयग्गहणेन सेससाधनेपि प्पच्चयो.

नी पापुणने विपुब्बो, विनेसि, विनेति, विनेस्सति एतेन, एत्थाति वा विनयो, ‘‘अञ्ञेसु चा’’ति वुद्धि, अयादेसो च, नयनं नयो. सि सेवायं निपुब्बो, निस्सीयित्थ, निस्सीयति, निस्सीयिस्सतीति वा निस्सयो. सि सये, अनुसयि, अनुसेति, अनुसेस्सतीति वा अनुसयो.

गतिम्हि पतिपुब्बो, पटिच्च एकस्मा फलमेतीति पच्चयो, समुदयो. चि चये, विनिच्छीयते अनेन, विनिच्छयनं वा विनिच्छयो, उच्चयनं उच्चयो, सञ्चयो, धम्मं विचिनातीति धम्मविचयो. खी खये, खयनं खयो. जि जये, विजयनं विजयो, जयो. की दब्बविनिमये, विक्कयनं विक्कयो, कयो. ली सिलेसने, अल्लीयति एत्थाति आलयो, लयो. एवं इवण्णन्ततो.

आसुणन्तीति अस्सवा, अवादेसो, पटिस्सवनं पटिस्सवो. सु गतिम्हि, आभवग्गा सवन्तीति आसवा. रु सद्दे, रवतीति रवो. भवतीति भवो. पभवति एतस्माति पभवो. लू छेदने, लवनं लवो. एवं उवण्णन्ततो.

निग्गण्हाति, निग्गहणं वा निग्गहो, पग्गहो, सङ्गण्हाति तेन, सङ्गहणं वा सङ्गहो. वर वरणे, संवरणं संवरो. दर आदरे, आदरणं आदरो. आगच्छति, आगमनन्ति वा आगमो, आगमीयन्ति एत्थ, एतेन वा अत्थाति आगमो परियत्ति. सप्पतीति सप्पो. दिब्बतीति देवो. कमु पदविक्खेपे, पक्कमनं, पक्कमतीति वा पक्कमो. एवं विक्कमो.

चर चरणे, वने चरतीति वनचरो, कामो अवचरति एत्थाति कामावचरो लोको, कामावचरा सञ्ञा, कामावचरं चित्तं. गावो चरन्ति एत्थाति गोचरो, छट्ठीतप्पुरिसो.

पादेन पिवतीति पादपो. एवं कच्छपो, ततियातप्पुरिसो.

रुह जनने, सिरस्मिं रुहतीति सिरोरुहो, गुहायं सयतीति गुहासयं चित्तं. एवं कुच्छिसया वाता. ठा गतिनिवत्तिम्हि, पब्बते अट्ठासि, तिट्ठति, ठस्सतीति वा पब्बतट्ठो पुरिसो, पब्बतट्ठा नदी, पब्बतट्ठं ओसधं. एवं थलट्ठं, जलट्ठं, सत्तमीतप्पुरिसो.

५६९. गहस्सुपधस्से वा.

गहइच्चेतस्स धातुस्स उपधस्स एत्तं होति वा, उपधाति अन्तक्खरतो पुब्बक्खरस्स परसमञ्ञा, गय्हतीति गेहं, गहं वा.

ण्वुप्पच्चये रथं करोतीति अत्थे ण्वुप्पच्चयो, सो च ‘‘अञ्ञे कित’’ति कितसञ्ञत्ता ‘‘कत्तरि कित’’ति कत्तरियेव भवति, ततो कारितब्यपदेस लोपवुद्धियो.

५७०. अनका युण्वूनं.

युण्वुइच्चेतेसं पच्चयानं अन अकइच्चेते आदेसा होन्तीति अकादेसो. सेसं कुम्भकारसद्दसमं, रथकारको. तथा अन्नं ददातीति अन्नदायको, ‘‘आकारन्तानमायो’’ति आयादेसो, ‘‘इत्थियमतो आपच्चयो’’ति पच्चयो, ‘‘तेसु वुद्धी’’तिआदिना कारस्स कारो, अन्नदायिका कञ्ञा, अन्नदायकं कुलं. लोकं नेतीति लोकनायको, विनेति सत्तेति विनायको, ‘‘ते आवाया कारिते’’ति आयादेसो.

अकम्मूपपदे करोतीति कारको, कारिका, कारकं. ददातीति दायको, दायिका, दायकं. नेतीति नायको, नायिका, नायकं. भगवतो ओवादानुसासनिं असुणि, सुणाति, सुणिस्सतीति वा सावको, साविका, आवादेसो. लुनातीति लावको. पु पवने, पुनातीति पावको, भवतीति भावको, उपासतीति उपासको, उपासिका. गण्हातीति गाहको.

पचतीति पाचको. अयजि, यजति, यजिस्सतीति वा याजको. एत्थ हि ‘‘कगा चजान’’न्ति चजानं कगत्ते सम्पत्ते –

५७१. कगत्तं चजा ण्वुम्हि.

धात्वन्तभूता कारकारा कार कारत्तं नापज्जन्ते ण्वुप्पच्चये परेति पटिसिद्धत्ता न भवति.

जन जनने, जनेतीति जनको, जनिका, ‘‘घटादीनं वा’’ति एत्थ वाग्गहणेन वुद्धि न होति. एवं खनतीति खनको, समेतीति समको, गमेतीति गमको, दमेतीति दमको, अहनि, हन्ति, हनिस्सतीति वा वधको, ‘‘वधो वा सब्बत्था’’ति हनस्स वधादेसो, हन्तीति यातको, ‘‘हनस्स घातो’’ति ण्वुम्हि घातादेसो, गावो हनतीति गोघातको, रुन्धतीति रुन्धको, निग्गहीतागमो, संयोगन्तत्ता न वुद्धि होति. एवं भुञ्जतीति भुञ्जको, किणातीति कायको, पालेतीति पालको, पूजेतीति पूजको.

५७२. नुदादीहि युण्वूनमनाननाकाननका सकारितेहि च.

नुदादीहि धातूहि, सकारितेहि च धातूहि परेसं युण्वुप्पच्चयानं यथाक्कमं अन आनन अक आननकइच्चेते आदेसा होन्ति.

एत्थ हि –

सकारितेहि युण्वूनं, कारियस्स विधानतो;

किच्चकित्थम्भवो धातु-प्पच्चयेहिपि वेदियो.

नुद खेपे पुब्बो, पनुदि, पनुदति, पनुदिस्सतीति वा अत्थे ण्वुप्पच्चयो, तस्सिमिना अकादेसो, ‘‘क्वचि धातू’’तिआदिना नुदिस्स दीघो, पनूदको.

सूद पग्घरणे, सूदतीति सूदको. ञा अवबोधने, अञ्ञासि, जानाति, जानिस्सतीति वा अत्थे ण्वुप्पच्चयो, तस्सानेन आननकादेसो, ‘‘ञास्स जाजंना’’ति जादेसो, सरलोपादि, जाननको.

सकारितेहि पन आण पेसने, आणापेसि, आणापेति, आणापेस्सतीति वा अत्थे ‘‘सब्बतो ण्वुत्वावी वा’’ति ण्वुप्पच्चयो, तस्सिमिना अकादेसो, सरलोपादि, आणापको, सञ्ञापेतीति सञ्ञापको, सञ्जाननको, एत्थ आननकादेसो, ‘‘क्वचि धातू’’तिआदिना कारितलोपो. तथा दापेतीति दापको, ‘‘अनका युण्वून’’न्ति अकादेसो, पतिट्ठापेतीति पतिट्ठापको, निब्बानं सम्पापेतीति निब्बानसम्पापको, कारापेतीति कारापको, कारापिका इच्चादि.

तुप्पच्चये अकासि, करोति, करिस्सतीति वा अत्थे ‘‘सब्बतो ण्वुत्वावी वा’’ति तुप्पच्चयो, सो च कितसञ्ञत्ता ण्वुप्पच्चयो विय सब्बत्थ कत्तरियेव भवति.

‘‘अन्तस्सा’’ति वत्तते.

५७३. करस्स च तत्तं तुस्मिं.

करइच्चेतस्स धातुस्स अन्तस्स कारस्स कारत्तं होति तुप्पच्चये परे. सद्देन भरादीनञ्च, ततो नाममिव कते स्याद्युप्पत्ति, ‘‘सत्थुपितादीनमा सिस्मिं सिलोपो चा’’ति त्तं, सिलोपो, तस्स कत्ता तक्कत्ता, छट्ठीसमासो. तथा भरतीति भत्ता.

हर हरणे, हरतीति हत्ता, भिन्दतीति भेत्ता, भेदिता वा, छिन्दतीति छेत्ता, ददातीति दाता, भोजनस्स दाभा भोजनदाता, सन्दहतीति सन्धाता, अवचि, वचति, वक्खतीति वा वत्ता, ‘‘भुजादीनमन्तो नो द्वि चा’’ति धात्वन्तलोपो, द्वित्तञ्च, भुञ्जतीति भोत्ता, अबुज्झि, बुज्झति, बुज्झिस्सतीति वा बुज्झिता, कारिकारागमा, जानातीति ञाता, जिनातीति जेता, सुणातीति सोता, गण्हातीति गहेता, भवतीति भविता, सरतीति सरिता, गच्छतीति गन्ता. ‘‘गम खन हनादीनं तुं तब्बादीसु न’’इति धात्वन्तस्स नत्तं. एवं खनतीति खन्ता, हनतीति हन्ता, मञ्ञतीति मन्ता, पालेतीति पालेता, पालयिता.

कारिते भावेतीति भावेता, भावयिता. एवं सारेता, सारयिता, दापेता, दापयिता, हापेता, हापयिता, निरोधेता, निरोधयिता, बोधेता, बोधयिता, ञापेता, ञापयिता, सावेता, सावयिता, गाहेभा, गाहयिता, कारेता, कारयिता, कारापेता, कारापयिता इच्चादि.

आवीपच्चये दिस पेक्खने, भयं अपस्सि, पस्सति, पस्सिस्सतीति वा अत्थे आवीपच्चयो, ‘‘क्वचि धातू’’तिआदिना दिसस्स दस्सादेसो, भयदस्सावी, भयदस्साविनो इच्चादि दण्डीव नेय्यं. इत्थियं भयदस्साविनी. नपुंसके भयदस्सावि चित्तं.

सास अनुसिट्ठिम्हि, सदेवकं लोकं दिट्ठधम्मिकादिवसेन सासतीति अत्थे –

५७४. सासादीहि रत्थु.

सासइच्चेवमादीहि धातूहि रत्थुप्पच्चयो होति.

‘‘रम्हि रन्तो रादि नो’’ति रादिलोपो, सरलोपादि, नामब्यपदेसो, स्याद्युप्पत्ति, त्तं, सिलोपो. सत्था, सत्थारो.

पा रक्खणे, पुत्तं पातीति अत्थे –

५७५. पादितो रितु.

पाइच्चेवमादितो धातुग्गणतो रितुप्पच्चयो होति, रादिलोपो सरलोपादि. पिता. धर धारणे, मातापितूहि धरीयतीति धीता, ‘‘क्वचि धातू’’तिआदिना कारस्स दीघो.

मान पूजायं, धम्मेन पुत्तं मानेतीति अत्थे –

५७६. मानादीहि रातु.

मान भासइच्चेवमादीहि धातूहि रातुप्पच्चयो होति, रादिलोपो, माता. भास वियत्तियं वाचायं, पुब्बे भासतीति भाता इच्चादि.

विस पवेसने पुब्बो, पाविसि, पविसति, पविसिस्सतीति वा अत्थे –

५७७. विस रुज पदादितो ण.

विस रुज पदइच्चेवमादीहि धातूहि परो प्पच्चयो होतीति प्पच्चयो. सो च कितसञ्ञत्ता कत्तरि भवति, कारितब्यपदेसलोप वुद्धियो, पवेसो.

तथा रुज रोगे, अरुजि, रुजति, रुजिस्सतीति वा रोगो, ‘‘कगाचजान’’न्ति कारस्स कारो, उप्पज्जतीति उप्पादो. फुस फुसने, अफुसि, फुसति, फुसिस्सति, फुसन्ति वा तेन सम्पयुत्ताति फस्सो, ‘‘क्वचि धातू’’तिआदिना फुसस्स फस्सो, संयोगन्तत्ता न वुद्धि. भवतीति भावो. उच समवाये, उचतीति ओको, कारस्स कारो. अय गतिम्हि, अयि, अयति, अयिस्सति, अयति वा इतोति आयो. बुध अवगमने, सम्मा बुज्झतीति सम्बोधो, आहरतीति आहारो, उपहनतीति उपघातो, ‘‘हनस्स घातो’’ति घातादेसो.

रन्ज रागे, रन्जतीति अत्थे प्पच्चयो.

५७८. निग्गहीत संयोगादि नो.

संयोगस्मिं आदिभूतो कारो निग्गहीतमापज्जते. निग्गहीतस्स वग्गन्तत्तं, कारस्स गत्तं, रङ्गो.

५७९. णम्हि रन्जस्स जो भावकरणेसु.

रन्जइच्चेतस्स धातुस्स अन्तभूतस्स न्जस्स कारादेसो होति भावकरणइच्चेतेस्वत्थेसु विहिते कारवतिप्पच्चये परे.

एत्थ हि –

णम्हि रन्जस्स करणे, जादेसस्स विधानतो;

अकत्तरिपि विञ्ञेय्यो, कारके णस्स सम्भवोति.

रन्जन्ति अनेनाति रागो, रञ्जीयति अनेनाति वा रागो, सयं रञ्जतीतिपि रागो. ‘‘णम्हि रन्जस्स जो’’ति योगविभागेन कारो. पज्जते अनेनाति पादो, पतुज्जते अनेनाति पतोदो, जरीयति अनेनाति जारो. एवं दारो. तथा कम्मादीसु, भुज्जतीति भोगो. एवं भागो, भारो, लब्भतीति लाभो, वोहरीयतीति वोहारो, दीयतीति दायो, विहञ्ञति एतस्माति विघातो, विहरन्ति एत्थाति विहारो, आरमन्ति एतस्मिन्ति आरामो. एवं पपातो इच्चादि.

‘‘ण’’इति वत्तते.

५८०. भावे च.

भावत्थे भावाभिधेय्ये धातूहि प्पच्चयो होति. भूयते, भवनं वा भावो, पच्चते, पचनं वा पाको, ‘‘कगा चजान’’न्ति कादेसो.

सिच पग्घरणे, सेचनं सेको. सुच सोके, सोचनं सोको. चज हानिम्हि, अचज्जित्थ, चज्जते, चज्जिस्सते, चजनं वा चागो. यज देवपूजासङ्गतिकरणदानेसु, इज्जित्थ, इज्जते, इज्जिस्सते, यजनं वा यागो, युञ्जनं योगो. भज सेवायं, अभज्जित्थ, भज्जते, भज्जिस्सते, भजनं वा भागो, अरज्जित्थ, रज्जते, रज्जिस्सते, रजनं वा रागो, स्स कारो.

दह भस्मीकरणे, परिडय्हित्थ, परिडय्हति, परिडय्हिस्सति, परिडय्हनं वाति अत्थे प्पच्चयो.

‘‘णम्हि, वा’’ति च वत्तते.

५८१. दहस्स दो लं.

दहइच्चेतस्स धातुस्स कारो त्तमापज्जते प्पच्चये परे वा. परिळाहो, परिदाहो. भन्ज अवमद्दने, भञ्जनं भङ्गो. सन्ज सङ्गे, सञ्जनं सङ्गो, नस्स निग्गहीतं.

पच्चयेहि सङ्गम्म करीयति, सङ्खरीयति तेन वाति अत्थे विसरुजपदादिना, सङ्खरणन्ति अत्थे ‘‘भावे चा’’ति वा प्पच्चयो.

‘‘णम्ही’’ति वत्तते.

५८२. पुरसमुपपरीहि करोतिस्स खखरा वा तप्पच्चयेसु च.

पुर सं उप परिइच्चेतेहि परस्स करोतिस्स धातुस्स ख खरइच्चेते आदेसा होन्ति वा प्पच्चये, प्पच्चये च परे. ‘‘तप्पच्चयेसू’’ति बहुवचननिद्देसेन तुं त्वादीसुपि. धात्वादेसस्सापि ठानोपचारेन धातुवोहारतो ‘‘असंयोगन्तस्स वुद्धि कारिते’’ति वुद्धि, सङ्खारो. एवं परिक्खारो, पुरेक्खारो.

वाति किं? उपकारो.

लुभ गिद्धिम्हि, लुब्भन्ति तेन, सयं वा लुब्भति, लुब्भनमत्तमेव वा तन्ति लोभो. दुस अप्पीतिम्हि, दुस्सन्ति तेन, सयं वा दुस्सति, दुस्सनमत्तमेव वा तन्ति दोसो. मुह वेचित्ते, मुय्हन्ति तेन, सयं वा मुय्हति, मुय्हनमत्तमेव वा तन्ति मोहो इच्चादि कत्तुकरणभावेसु यथारहं योजेतब्बं.

गह उपादाने, गय्हतीति अत्थे विसरुजपदादिना कम्मनि प्पच्चयो.

५८३. गहस्स घर णे वा.

गहइच्चेतस्स धातुस्स घरादेसो होति वा प्पच्चये परे, सरलोपादि, घरं, घरानि.

वाति किं? गण्हाति, गहणं वा गाहो.

सम्भवतीति अत्थे –

५८४. क्वि .

सब्बधातूहि क्विपच्चयो होति, सो च कितसञ्ञत्ता कत्तरि भवति.

५८५. क्विलोपो च.

क्विनो सब्बस्स लोपो होति. कितन्तत्ता नाममिव कत्वा स्याद्युप्पत्ति, सिलोपो, सम्भू. एवं विभवतीति विभू, अभिभू, सयम्भू.

तथा धू कम्पने, सन्धुनातीति सन्धू. भा दित्तिम्हि, विभातीति विभा, पभातीति पभा, सह, सङ्गम्म वा भन्ति, भासन्ति वा एत्थाति सभा, सहस्स सादेसो, निग्गहीतलोपो च.

भुजेन गच्छतीति अत्थे क्विप्पच्चयो.

५८६. धात्वन्तस्स लोपो क्विम्हि.

धात्वन्तस्स ब्यञ्जनस्स लोपो होति क्विप्पच्चये परे. क्विलोपो, भुजगो. एवं उरसा गच्छतीति उरगो, तुरं सीघं तुरिततुरितो गच्छतीति तुरगो, खे गच्छतीति खगो, विहायसे गच्छतीति विहगो, विहादेसो, न गच्छतीति अगो, नगो.

खनु अवधारणे संपुब्बो, सङ्खनि, सङ्खनति, सङ्खनिस्सतीति वा सङ्खो. रमु कीळायं, कुञ्जे रमतीति कुञ्जरो. जन जनने, कम्मतो जातोति अत्थे क्विप्पच्चयो, धात्वन्तस्स लोपादि पुरिमसमं, पञ्चमीतप्पुरिसोव विसेसो. कम्मजो विपाको, कम्मजा पटिसन्धि, कम्मजं रूपं. एवं चित्तजं, उतुजं, आहारजं, अत्तजो पुत्तो. वारिम्हि जातो वारिजो. एवं थलजो, पङ्कजं, जलजं, अण्डजं, सिरजं, सत्तमीसमासो. द्विक्खत्तुं जातो द्विजो, पच्छा जातो अनुजो इच्चादि.

विद ञाणे, लोकं अवेदीति अत्थे क्विप्पच्चयो.

‘‘क्विम्ही’’ति वत्तते.

५८७. विदन्ते ऊ.

विदधातुनो अन्ते कारागमो होति क्विम्हि, क्विलोपो. लोकविदू.

दिस पेक्खणे, इममिव नं अपस्सि, पस्सति, पस्सिस्सतीति, अयमिव दिस्सतीति वा अत्थे क्विप्पच्चयो.

‘‘धात्वन्तस्स लोपो क्विम्ही’’ति धात्वन्तलोपे सम्पत्ते –

५८८. इयतमकिएसानमन्तस्सरो दीघं क्वचि दिसस्स गुणं दो रं सक्खी च.

इम य त अम्ह किं एत समानइच्चेतेसं सब्बनामानं उपमानुपपदभावेन दिसस्स धातुस्स गुणभूतानं अन्तो सरो दीघमापज्जते, दिसइच्चेतस्स धातुस्स अन्तस्स स क्ख ईइच्चेते आदेसा च होन्ति. दिसस्स कारो कारमापज्जतेति क्विम्हि धात्वन्तस्स सद्दादेसं कत्वा क्विलोपादिम्हि च कते इति निपातनेन इमसद्दस्सिकारे, तस्सिमिना दीघे च कते स्याद्युप्पत्ति.

ईदिसो पुरिसो, ईदिसा कञ्ञा, ईदिसी वा, ईदिसं चित्तं. तथा यमिव नं पस्सति, यो विय दिस्सतीति वा यादिसो, यादिसा, यादिसी, यादिसं. तमिव नं पस्सति, सो विय दिस्सतीति वा तादिसो, तादिसा, तादिसी, तादिसं. ममिव नं पस्सति, अहं विय सो दिस्सतीति वा मादिसो, मादिसा, मादिसी, मादिसं, इति निपातनेन अम्हसद्दस्स सद्दादेसो. किमिव नं पस्सति, को विय दिस्सतीति वा कीदिसो, कीदिसा, कीदिसी, कीदिसं. एतमिव नं पस्सति, एसो विय दिस्सतीति वा एदिसो, एतादिसो वा, एदिसा, एदिसी, एदिसं, इति निपातनेन एतसद्दस्स कारो. समानं कत्वा नं पस्सति, समानो विय दिस्सतीति सादिसो, सदिसो, इति निपातनेन समानस्स सादेसो, तदन्तस्स वा दीघो, सादिसा, सादिसी, सदिसा, सदिसी, सादिसं, सदिसं.

कारस्स कारादेसे पन ईरिसो, यारिसो, तारिसो, मारिसो, कीरिसो, एरिसो, सारिसो, सरिसो. क्खादेसे ईदिक्खो, यादिक्खो, तादिक्खो, मादिक्खो, कीदिक्खो, एदिक्खो, सादिक्खो, सदिक्खो. कारादेसे सारिक्खो, सरिक्खो, ईकारादेसे ईदी, यादी, तादी, मादी, कीदी, एदी, सादी.

सद्देन तुम्हादिउपपदेपि तुम्हे विय दिस्सतीति तुम्हादिसो, तुम्हादिसी, खन्धा विय दिस्सन्तीति खन्धादिसा इच्चादि.

धर धारणे, अपायेस्वपतमाने अधिगतमग्गादिके सत्ते धारेति, धरन्ति तेनाति वा, सलक्खणं धारेति वा, पच्चयेहि धरीयति वाति अत्थे –

५८९. धरादीहि रम्मो.

धरइच्चेवमादीहि धातूहि रम्मप्पच्चयो होति.

सो च –

कम्मग्गहणभो भाव- कम्मेसूतेत्थ वेदियो;

अकत्तरिपि होतीति, कारके रम्मप्पच्चयो.

रादिलोपो, धम्मो, एवं करीयतीति कम्मं. वर वरणे, वम्मं.

संस पसंसने पुब्बो, पियइच्चुपपदं, पियं पसंसितुं सीलं यस्साति वा पियं पसंसनसीलो, पियं पसंसनधम्मो, पियं पसंसने साधुकारीति वा अत्थे –

५९०. तस्सीलादीसु णीत्वावी च.

सीलं पकति, तस्सील तद्धम्म तस्साधुकारीस्वत्थेसु गम्यमानेसु सब्बधातूहि णी तु आवीइच्चेते पच्चया होन्तीति कत्तरि णीपच्चयो, संयोगन्तत्तान वुद्धि. सेसं नेय्यं.

पियपसंसी राजा. अथ वा पियं पसंसि, पसंसति, पसंसिस्सति वा सीलेन वा धम्मेन वा साधु वाति पियपसंसी, पियपसंसिनी, पियपसंसि कुलं. ब्रह्मं चरितुं सीलं यस्साति वा ब्रह्मं चरति सीलेन, धम्मेन, साधु वाति ब्रह्मचारी, ब्रह्मचारिनी, ब्रह्मचारि. एवं सच्चवादी, धम्मवादी, सीघयायी, पापकारी, मालाकारी इच्चादि.

सद्देन अत्तमानेपि णी, पण्डितं अत्तानं मञ्ञतीति पण्डितमानी बालो, बहुस्सुतमानी इच्चादि.

वतु वत्तने पुब्बो, पसय्ह पवत्तितुं सीलं यस्साति अत्थे इमिना तुप्पच्चयो, पसय्हपवत्ता. अथ वा वच वियत्तियं वाचायं, पसय्ह पवत्तितुं सीलमस्साति पसय्हपवत्ता, पसय्हपवत्तारो, भुजादित्ता धात्वन्तलोपद्वित्तानि, सेसं कत्तुसमं.

भयं पस्सितुं सीलं यस्साति वा भयं दस्सनसीलो, भयं दस्सनधम्मो, भयं दस्सने साधुकारीति वा भयदस्सावी, भयदस्साविनी, भयदस्सावि चित्तं. एवं आदीनवदस्सावी.

‘‘तस्सीलादीसू’’ति अधिकारो.

५९१. सद्द कु ध च ल म ण्ड त्थ रुचादीहि यु.

सद्द कु ध च ल मण्डत्थेहि धातूहि, रुचादीहि च युप्पच्चयो होति तस्सीलादीस्वत्थेसु.

घुस सद्दे, घोसितुं सीलं अस्साति वा घोसनसीलोति वा अघोसयि, घोसयति, घोसयिस्सति सीलेन, धम्मेन, साधु वाति अत्थे इमिना युप्पच्चयो, तस्स ‘‘अनका युण्वून’’न्ति अनादेसो, ‘‘अञ्ञेसु चा’’ति वुद्धि, सो घोसनो, सा घोसना. भास वियत्तियं वाचायं, भासितुं सीलमस्साति वा भासनसीलो, भासनधम्मो, भासने साधुकारीति वा भासनो.

कुध कोपे, कुज्झितुं सीलमस्साति वा कुज्झनसीलोति वा कोधनो, कोधना, कोधनं.

रुस रोसे, रोसितुं सीलमस्साति वा रोसनसीलोति वा रोसनो.

चल कम्पने, चलितुं सीलं यस्साति वा चलति सीलेनाति वा चलनो. कपिचलने, कम्पितुं सीलं यस्साति वा अकम्पि, कम्पति, कम्पिस्सति सीलेनाति वा कम्पनो, कारानुबन्धिधातुसरतो ‘‘क्वचि धातू’’तिआदिना, ‘‘निग्गहीतञ्चा’’ति वा निग्गहीतागमो. फदि किञ्चिचलने, फन्दितुं सीलं यस्साति वा फन्दति सीलेनाति वा फन्दनो.

मडि भूसायं, मण्डयितुं सीलं यस्साति वा मण्डयति सीलेनाति वा मण्डनो. भूस अलङ्कारे, भूसनसीलोति वा अभूसयि, भूसयति, भूययिस्सति सीलेनाति वा भूसनो, भूसना, भूसनं.

रुच दित्तिम्हि, अरुच्चि, रुच्चति, रुच्चिस्सति सीलेनाति वा रोचनो. जुत दित्तिम्हि, अजोति, जोतति, जोतिस्सति सीलेनाति वा जोतनो. वड्ढ वड्ढने, वड्ढितुं सीलमस्साति वड्ढनो इच्चादि.

५९२. पारादिगमिम्हा रू.

पारादिउपपदेहि परस्मा गमिइच्चेतस्मा धातुम्हा परो रूपच्चयो होति तस्सीलादीस्वत्थेसु कत्तरियेव. पारो आदि येसं ते पारादयो, पारादीहि गमि पारादिगमि. रादिलोपो, भवपारं गन्तुं सीलं यस्साति वा भवपारं गमनसीलो, भवपारं गमनधम्मो, भवपारं गमने साधुकारीति वा भवपारगू, भवपारगुनो. अन्तं गमनसीलो अन्तगू. एवं वेदगू, अद्धगू.

‘‘रू’’ति वत्तते.

५९३. भिक्खादितो च.

भिक्खइच्चेवमादीहि धातूहि रूपच्चयो होति तस्सीलादीस्वत्थेसु. भिक्ख याचने, भिक्खितुं सीलं यस्साति वा अभिक्खि, भिक्खति, भिक्खिस्सति सीलेनाति वा भिक्खनधम्मोति वा भिक्खने साधुकारीति वा भिक्खु, ‘‘क्वचि धातू’’तिआदिना रस्सत्तं. इक्ख दस्सनङ्केसु, संसारे भयं इक्खतीतिपि भिक्खु, विजानितुं सीलं यस्स, विजाननसीलोति वा विञ्ञू, सब्बं जानातीति सब्बञ्ञू. एवं मत्तञ्ञू, धम्मञ्ञू, अत्थञ्ञू, कालञ्ञू, कतञ्ञू इच्चादयो.

५९४. हनत्यादीनं णुको.

हनत्यादीनं धातूनमन्ते णुकप्पच्चयो होति तस्सीलादीस्वत्थेसु कत्तरि, अन्तापेक्खायं छट्ठी, कारो वुद्धत्थो. आहननसीलो आघातुको, घातादेसो, सरलोपादि, करणसीलो कारुको सिप्पि. भी भये, भायनसीलो भीरुको, कारागमो. अव रक्खणे, आवुको पिता.

५९५. संहनञ्ञाय वा रो घो.

संपुब्बाय हनइच्चेताय धातुया, अञ्ञाय च धातुया परो प्पच्चयो होति, हनस्स घो च. वाग्गहणं सम्पिण्डनत्थं, विकप्पनत्थं वा, तेन सङ्घातोतिपि सिद्धं होति.

हनस्सेवायं घो होति, अभिधानानुरूपतो;

असंपुब्बा च रो तेन, पटिघोतिपि सिज्झति.

हन हिंसागतीसु सं पुब्बो, संहनति समग्गं कम्मं समुपगच्छति, सम्मदेव किलेसदरथे हनतीति वा सङ्घो, रादिलोपो, समन्ततो नगरस्स बाहिये खञ्ञतीति परिखा, इत्थियं पच्चयो, अन्तं करोतीति अन्तको मच्चु.

‘‘भावकम्मेसू’’ति वत्तते.

५९६. नन्दादीहि यु.

नन्दइच्चेवमादीहि धातूहि परो युप्पच्चयो होति भावकम्मेसु. ‘‘अनका युण्वून’’न्ति युप्पच्चयस्स अनादेसो, नन्द समिद्धिम्हि, नन्द नन्दने वा. भावे – नन्दीयते नन्दनं. कम्मे – अनन्दीयित्थ, नन्दीयति, नन्दीयिस्सति, नन्दितब्बन्ति वा नन्दनं वनं, गय्हति, गहणीयं वा गहणं, गण्हनं वा, चरितब्बं चरणं, भूयते भवनं, हूयते हवनं. रुन्धितब्बं रुन्धनं, रोधनं वा, भुञ्जितब्बं भुञ्जनं, भोजनं वा. बुज्झितब्बं बुज्झनं, बोधनं वा. सूयति, सुति वा सवणं, पापीयतीति पापुणनं, पापनं वा, पालीयतीति पालनं इच्चादि.

‘‘यू’’ति वत्तते.

५९७. कत्तुकरणपदेसेसु च.

कत्तुकरणपदेसइच्चेतेस्वत्थेसु च सब्बधातूहि युप्पच्चयो होति. एत्थ च पदेसोति अधिकरणकारकं वुच्चति. कत्तरि ताव – रजं हरतीति रजोहरणं तोयं. आरमणं विजानातीति विञ्ञाणं, विजाननं वा, आननजादेसा. घा गन्धोपादाने, घायतीति घानं, झे चिन्तायं, झायतीति झानं, ‘‘क्वचि धातू’’तिआदिना त्तं.

करणे – कर करणे, करोति तेनाति करणं, यथासरूपं सद्दा ब्याकरीयन्ति एतेनाति ब्याकरणं. पूर पूरणे, पूरयति तेनाति पूरणं. दीयति अनेनाति दानं, पमीयति अनेनाति पमानं, वुच्चति अनेनाति वचनं, पनुदति, पनुज्जते अनेनाति वा पनूदनो. सूद पग्घरणे, सूदति, सुज्जते अनेनाति वा सूदनो, सुणाति, सूयति एतेनाति वा सवणं. लू छेदने, लुनाति, लूयति अनेनाति वा लवनं, लवणं, लोणं वा. नयति, नीयति एतेनाति वा नयनं. पू पवने, पुनाति, पूयते अनेनाति वा पवनो, समेति, समीयति वा पापं अनेनाति समणो, समणं वा. तथा भावेति, भावीयति एकायाति वा भावना. एवं पाचनं, पाचापनं इच्चादि.

अधिकरणे – ठा गतिनिवत्तिम्हि, तिट्ठति तस्मिन्ति ठानं. एवं सयनं, सेनं वा, आसनं, अधिकरीयति एत्थाति अधिकरणं.

सद्देन सम्पदानापादानेसुपि – सम्मा पकारेन ददाति अस्साति सम्पदानं, अपेच्च एतस्मा आददातीति अपादानं.

५९८. सञ्ञायं दाधातो इ.

सञ्ञायं गम्यमानायं दाधाइच्चेतेहि धातूहि प्पच्चयो होति, भावकम्मादिअधिकारेवायं, सरलोपादि. दा दाने पुब्बो, आदीयतीतिआदि. एवं उपादि. धा धारणे, उदकं दधातीति उदधि, तेसु वुद्धिलोपादिना सञ्ञायं उदकस्स उदादेसो. जलं धीयते अस्मिन्ति जलधि, वालानि दधाति तस्मिन्ति वालधि, सन्धीयति, सन्दधातीति वा सन्धि, निधीयतीति निधि. एवं विधीयति, विदधाति, विधानं वा विधि, सम्मा, समं वा चित्तं आदधातीति समाधि.

५९९. इत्थियमतियवो वा.

इत्थियं अभिधेय्यायं सब्बधातूहि कारतियुइच्चेते पच्चया होन्ति वा भावकम्मादीसु. प्पच्चये ताव जर वयोहानिम्हि, जीरति, जीरणन्ति वा जरा, ‘‘इत्थियमतो आपच्चयो’’ति पच्चयो, पटिसम्भिज्जतीति पटिसम्भिदा. पटिपज्जति एतायाति पटिपदा. एवं सम्पदा, आपदा. उपादीयतीति उपादा. सञ्जानातीति सञ्ञा, पजानातीति पञ्ञा. उपेक्खतीति उपेक्खा. चिन्तनं चिन्ता. पतिट्ठानं पतिट्ठा. सिक्ख विज्जोपादाने, सिक्खनं, सिक्खीयतीति वा सिक्खा. एवं भिक्खा. झे चिन्तायं, परसम्पत्तिं अभिमुखं झायतीति अभिज्झा, हितेसितं उपट्ठपेत्वा झायतीति उपज्झा, उपज्झायो, सम्मा झायति एत्थाति सज्झा.

इसु इच्छायं, एसनन्ति अत्थे प्पच्चयो, ‘‘इसु यमूनमन्तो च्छो वा’’ति च्छादेसो, इच्छा. पुच्छ पुच्छने, पुच्छनं पुच्छा, तिकिच्छनं तिकिच्छा, घसितुमिच्छा जिघच्छा, तितिक्खा, बुभुक्खा, पातुमिच्छा पिपासा, मण्डूकगतिया वाधिकारतो वादेसाभावो. ब्यापितुमिच्छा विच्छा इच्चादि.

तिप्पच्चये सम्भवनं सम्भूति. वाधिकारतो तिप्पच्चयम्हि न वुद्धि, सवणं सुति, नयनं, नीयति तायाति वा नीति. मन ञाणे, मञ्ञतीति मति.

‘‘ते, नो, तिम्ही’’ति च वत्तते.

६००. गमखनहनरमादीनमन्तो.

गम खन हन रमइच्चेवमादीनं कारकारन्तानं धातूनं अन्तो ब्यञ्जनो नो होति प्पच्चये, तिम्हि चाति धात्वन्तलोपो. गमनं, गन्तब्बाति वा गति, उपहननं उपहति, रमन्ति ताय, रमणं वा रति. तनु वित्थारे, तननं तति. यमु उपरमे, नियमनं नियति. ‘‘रमतो, रमती’’तिआदीसु पन अकारब्यवहितत्ता न धात्वन्तलोपो, भुञ्जनं भुत्ति, युञ्जनं युत्ति, ‘‘भुजादीनमन्तो नो द्वि चा’’ति धात्वन्तलोपो, द्वित्तञ्च. समापज्जनं, समापज्जतेति वा समापत्ति, सम्पत्ति, ‘‘गुपादीनञ्चा’’ति धात्वन्तलोपद्वित्तानि. ‘‘क्वचि धातू’’तिआदिना हादितो तिस्स नि होति. हानि, जानि इच्चादि.

युप्पच्चये चित सञ्चेतने, चेतयतीति अत्थे युप्पच्चयो, अनादेसवुद्धी, पच्चयो, चेतना. विद अनुभवने, वेदयतीति वेदना. दिसी उच्चारणे, देसीयतीति देसना, भावीयतीति भावना इच्चादि.

‘‘इत्थियं, वा’’ति च वत्तते.

६०१. करतो रिरिय.

करधातुतो इत्थियमनित्थियं वा अभिधेय्यायं रिरियप्पच्चयो होति, रादिलोपो. कत्तब्बा किरिया. करणीयं किरियं.

‘‘कत्तरी’’ति वत्तते.

६०२. जितो इन सब्बत्थ.

जिइच्चेताय धातुया परो इनप्पच्चयो होति सब्बकाले कत्तरि. जि जये, पापके अकुसले धम्मे अजिनि, जिनाति, जिनिस्सतीति वा जिनो.

‘‘इना’’ति वत्तते.

६०३. सुपतो च.

सुपइच्चेताय धातुया च परो इनप्पच्चयो होति. सुप सये, सुपति, सुपनन्ति वा सुपिनो, सुपिनं.

सी सये, ‘‘ईसं’’इति उपपदं, ईसं सीयति भवताति अत्थे –

६०४. ईसंदुसूहि ख.

ईसंदुसुइच्चेतेहि उपपदेहि परेहि धातूहि प्पच्चयो होति.

सो च –

६०५. भावकम्मेसु किच्चक्तक्खत्था.

भावकम्मइच्चेतेस्वत्थेसु किच्चक्तक्खत्थइच्चेते पच्चया होन्तीति नियमतो भावकम्मेस्वेव होति. ‘‘क्वचि धातू’’ति क्खकारानुबन्धस्स लोपो, वुद्धि, अयादेसद्वित्तानि, ईसस्सयो भवता, दुक्खेन सीयति दुस्सयो, सुखेन सीयति सुस्सयो.

कम्मे – ईसं करीयतीति ईसक्करं कम्मं भवता. एवं दुक्खेन करीयतीति दुक्करं हितं भवता, सुकरं पापं बालेन, दुक्खेन भरीयतीति दुब्भरो महिच्छो. सुखेन भरीयतीति सुभरो अप्पिच्छो. दुक्खेन रक्खितब्बन्ति दुरक्खं चित्तं. दुक्खेन पस्सितब्बोति दुद्दसो धम्मो. सुखेन पस्सितब्बन्ति सुदस्सं परवज्जं. दुक्खेन अनुबुज्झितब्बोति दुरनुबोधो धम्मो. सुखेन बुज्झितब्बन्ति सुबोधमिच्चादि.

बुध अवगमने, सब्बे सङ्खतासङ्खतसम्मुतिभेदे धम्मे अबुज्झि, बुज्झति, बुज्झिस्सतीति वा अत्थे –

‘‘त’’इति वत्तते.

६०६. बुधगमादित्थे कत्तरि.

बुधगमुइच्चेगमादीहि धातूहि तदत्थे गम्यमाने कत्तरि प्पच्चयो होति सब्बकाले.

‘‘तस्सा’’ति वत्तते.

६०७. धढभहेहि ध ढा च.

धढन्त भहन्तेहि धातूहि परस्स पच्चयकारस्स यथाक्कमं कारकारादेसा होन्तीति धभतो कारस्स कारो, ‘‘हचतुत्थान’’न्ति एत्थ कारग्गहणतो कारतोपि क्वचि त्तं, अब्यवधाने चायं, तेन ‘‘रुन्धति, आराधितो, वड्ढितो, लभित्वा, गहितो’’तिआदीसु पच्चयागमब्यवहितत्ता भवति.

६०८. हचतुत्थानमन्तानं दो धे.

कारवग्गचतुत्थानं धात्वन्तभूतानं कारादेसो होति कारे परे. बुद्धो भगवा. सरणं अगच्छि, गच्छति, गच्छिस्सतीति वा सरणङ्गतो उपासको, ‘‘गमखनहनरमादीनमन्तो’’ति धात्वन्तलोपो. एवं जानातीति ञातो. गतिम्हि, उपेतीति उपेतो. चिन्त चिन्तायं, चिन्तेतीति चित्तं, ‘‘गुपादीनञ्चा’’ति धात्वन्तलोपद्वित्तानि. सन्ज सङ्गे, रूपादीसु असज्जि, सज्जति, सज्जिस्सतीति वा सत्तो, ‘‘भुजादीनमन्तो नो द्वि चा’’ति धात्वन्तलोपो, द्वित्तञ्च.

‘‘सञ्ञाय’’मिति वत्तते.

६०९. तिकिच्चासिट्ठे.

सञ्ञायमभिधेय्यायं आसिट्ठे गम्यमाने धातूहि तिप्पच्चयो होति, कितपच्चयो च. जिनो एनं बुज्झतूति जिनबुद्धि, कारकारादेसा, धनमस्स भवतूति धनभूति.

कितपच्चये भवतूति भूतो, धम्मो एनं ददातूति धम्मदिन्नो, ‘‘भिदादितो इन्न अन्न ईणा वा’’ति प्पच्चयस्स इन्नादेसो. वड्ढतूति वड्ढमानो, ‘‘भूवादितो अ’’इति मानन्तेसु अप्पच्चयो, नन्दतूति नन्दको, जीवतूति जीवको इच्चादि.

६१०. आगमा तुको.

पुब्बा गमितो तुकप्पच्चयो होति, कितकत्ता कत्तरि. आगच्छतीति आगन्तुको.

‘‘गमा’’ति वत्तते.

६११. भब्बे इक.

गमितो इकप्पच्चयो होति भब्बत्थे. गन्तुं भब्बोति गमिको भिक्खु.

तेकालिकप्पच्चयन्तनयो.

अतीतप्पच्चयन्तनय

६१२. अतीते त तवन्तु तावी.

अतीते काले सब्बेहि धातूहि त तवन्तु तावी इच्चेते पच्चया होन्ति. एते एव परसमञ्ञाय निट्ठसञ्ञकापि, ते च कितसञ्ञत्ता कत्तरि भवन्ति. अभवीति भूतो, भूता, भूतं, ‘‘अञ्ञेसु चा’’ति एत्थानुवत्तितवाग्गहणेन त तवन्तुतावीसु वुद्धि न होति. हु दानादनहब्यप्पदानेसु, अहवीति हुतो अग्गिं.

तवन्तुप्पच्चये – ‘‘आ सिम्ही’’ति कारो, अग्गिं हुतवा, हुतवन्तो इच्चादि गुणवन्तुसमं. तावीम्हि – अग्गिं हुतावी, अग्गिं हुताविनो इच्चादि दण्डीसमं. इत्थियं इनीपच्चयो – हुताविनी, नपुंसके – रस्सत्तं हुतावि.

वस निवासे, वस्सं अवसीति अत्थे प्पच्चयो, कारन्तत्ता ‘‘सादिसन्त’’इच्चादिना ठादेसे सम्पत्ते –

‘‘तस्सा’’ति अधिकारो, ‘‘सादी’’ति च.

६१३. वसतो उत्थ.

वसइच्चेतस्मा धातुम्हा परस्स कारस्स सहादिब्यञ्जनेन उत्थादेसो होति, सरलोपादि. वस्सं वुत्थो, वुत्था सा, ‘‘सरलोपो’’तिआदिसुत्ते तुग्गहणतो पुब्बलोपाभावे ‘‘अधिवत्था देवता, वत्थब्ब’’न्तिआदीसु परलोपो.

‘‘वसस्सा’’ति विपरिणामेन वत्तते.

६१४. वस्स वा वु.

वसइच्चेतस्स धातुस्स कारस्स कारे परे कारो होति, तत्थ कारागमो च वा होति. निट्ठकारे एवायं. अथ वा ‘‘वू’’ति एत्थ कारो सन्धिजो, तन्तञायेन दुतियञ्चेत्थ वाग्गहणमिच्छितब्बं, तेन कारस्सपि कारो सिद्धो भवति, उसितो ब्रह्मचरियं, वुसितो, तथा वुसितवा, वुसितावी, कारागमेन ब्यवहितत्ता उत्थादेसो न भवति.

भुज पालनब्यवहरणेसु, ओदनं अभुञ्जीति अत्थे ततवन्तुतावी, ‘‘भुजादीनमन्तो नो द्वि चा’’ति धात्वन्तलोपो, कारस्स द्वित्तञ्च, भुत्तो, भुत्तवा, भुत्तावी. तथा रन्ज रागे, अरञ्जीति रत्तो, रत्ता, रत्तं. युज योगे, अयुञ्जीति युत्तो, युत्ता, युत्तं. विच विवेचने विपुब्बो, विविच्चीति विवित्तो, विवित्ता, विवित्तं. मुच मोचने, अमुच्चीति बन्धना मुत्तो. तथा तिप्पच्चयेपि इमिना धात्वन्तलोपद्वित्तानि, आसज्जनं आसत्ति, विमुच्चनं, विमुच्चति एतायाति वा विमुत्ति.

कुध कोपे, अकुज्झीति अत्थे प्पच्चयो, तस्स ‘‘धढभहेहि धढा चा’’ति त्तं, ‘‘हचतुत्थानमन्तानं दोधे’’ति कारस्स कारो, कुद्धो. युध सम्पहारे, अयुज्झीति युद्धो, युद्धं. सिध संसिद्धिम्हि, असिज्झीति सिद्धो. पुब्बो रभ राभस्से, आरभीति आरद्धो गन्तुं. नह बन्धने संपुब्बो, सन्नय्हीति सन्नद्धो, ‘‘धढभहेहि धढा चा’’ति नहादितो कारस्स कारो.

वड्ढ वड्ढने, अवड्ढीति अत्थे प्पच्चयो, स्स ढत्तं, ‘‘क्वचि धातू’’तिआदिना धात्वाकारस्सुत्तं, डलोपो च.

‘‘हचतुत्थानमन्तान’’न्ति वत्तते.

६१५. डो ढकारे.

हचतुत्थानं धात्वन्तानं डकारादेसो होति कारे परे. वुड्ढो, वुड्ढा, ‘‘बो वस्सा’’ति बत्ते बुड्ढो. तिप्पच्चये – बुज्झनं, बुज्झति वा एतायाति बुद्धि. एवं सिद्धि, वड्ढि. तब्बप्पच्चये – बोद्धब्बमिच्चादि.

‘‘अन्तो, नो’’ति च अधिकारो.

६१६. तरादीहि इण्णो.

तरइच्चेवमादीहि धातूहि परस्स प्पच्चयस्स इण्णादेसो होति, धात्वन्तो च नो होति, सरलोपादि. तर तरणे, संसारण्णवं अतरीति तिण्णो तारेय्यं. एवं उत्तिण्णो, तिण्णं वा. पूर पूरणे, संपूरीति संपुण्णो, ‘‘सरलोपो’’तिआदिसुत्ते तुग्गहणतो पुब्बलोपाभावे वण्णतो परस्स ‘‘वा परो असरूपा’’ति लोपो, संयोगे रस्सत्तं. तुर वेगे, अतुरीति तुण्णं, तुरितं वा. जर वयोहानिम्हि, परिजीरीति परिजिण्णो. किर विकिरणे, आकिरीति आकिण्णो इच्चादि.

६१७. सुस पच सकतो क्खक्का च.

सुस पच सकइच्चेतेहि धातूहि परस्स प्पच्चयस्स क्खक्कादेसा होन्ति, अन्तो च ब्यञ्जनो नो होति. सद्देन मुचादितो क्कादेसो. सुस सोसने, असुस्सीति सुक्खो रुक्खो. अपच्चीति पक्कं फलं. सक सामत्थे, असक्खीति सक्को अस्स, ओमुच्चीति ओमुक्का उपाहना. ‘‘पचितुं, पचितब्ब’’न्तिआदीसु पन न भवति, इकारेन ब्यवहितत्ता. एवं सब्बत्थ ब्यवधाने न भवति.

सीहगतिया तिग्गहणमनुवत्तते.

६१८. पक्कमादीहि न्तो च.

पक्कमइच्चेवमादीहि कारन्तेहि धातूहि परस्स प्पच्चयस्स न्तादेसो होति, धात्वन्तो च नो होति. सद्देन तिप्पच्चयस्स न्ति च होति. कमु पदविक्खेपे, पक्कमीति पक्कन्तो. एवं सङ्कन्तो, निक्खन्तो, ‘‘दो धस्स चा’’ति सुत्ते ग्गहणेन स्स त्तं. भमु अनवट्ठाने, विब्भमीति विब्भन्तो, भन्तो. खमु सहने, अक्खमीति खन्तो. समु उपसमे, असमीति सन्तो. दमु दमने, अदमीति दन्तो.

तिम्हि – सङ्कमनं सङ्कन्ति. एवं ओक्कन्ति, विब्भन्ति, खन्ति, सन्ति दन्ति इच्चादि.

६१९. जनादीनमा तिम्हि च.

जनइच्चेवमादीनं धातूनमन्तस्स ब्यञ्जनस्स त्तं होति प्पच्चये, तिम्हि च. योगविभागेन अञ्ञत्थापि. जन जनने, अजनीति जातो, विजायीति पुत्तं विजाता, जननं जाति. प्पच्चये सतिपि कारे पुन तिग्गहणकरणं पच्चयन्तरतकारे त्तनिवत्तनत्थं, यथा – जन्तु. ‘‘जनित्वा, जनितु’’न्तिआदीसु पन कारेन ब्यवहितत्ता न भवति.

‘‘आ, तिम्हि, चा’’ति च वत्तते.

६२०. ठापानमिई च.

ठा पाइच्चेतेसं धातूनं अन्तस्स कारस्स यथाक्कमं कारकारादेसा होन्ति प्पच्चये, तिम्हि च. सद्देन अञ्ञत्रापि क्वचि. ठा गतिनिवत्तिम्हि, अट्ठासीति ठितो, उपट्ठितो गरुं, ठितवा, अधिट्ठित्वा, ठानं ठिति. पा पाने, अपायीति पीता, यागुं पीतवा, पानं पीति, पीत्वा.

६२१. हन्तेहि हो हस्स लो वा अदहनहानं.

कारन्तेहि धातूहि परस्स प्पच्चयस्स, तिस्स च कारादेसो होति, स्स च धात्वन्तस्स कारो होति वा दहनहे वज्जेत्वा, त्तापवादोयं. रुह जनने, अरुहीति आरुळ्हो रुक्खं. लळानमविसेसो, आरुल्हो वा, रुहनं रुळ्ही. गाहु विलोळने, अगाहीति गाळ्हो, अज्झोगाळ्हो महण्णवं. बह वुद्धिम्हि, अबहीति बाळ्हो, ‘‘क्वचि धातू’’तिआदिना दीघो. मुह वेचित्ते, अमुय्हीति मूळ्हो. गुह संवरणे, अगुहीति गूळ्हं. वह पापुणने, उपवहीति उपवुळ्हो, ‘‘वच वस वहादीनमुकारो वस्सा’’ति योगविभागेन त्तं.

अदहनहानन्ति किमत्थं? दड्ढो, सन्नद्धो. वाति किं? दुद्धो, सिनिद्धो. ‘‘गहितं, महित’’न्तिआदीसु पन कारागमेन ब्यवहितत्ता न भवति.

धातुप्पच्चयन्ततोपि ‘‘अतीते त तवन्तुतावी’’ति प्पच्चयो, अबुभुक्खीति बुभुक्खितो. एवं जिघच्छितो, पिपासितो इच्चादि.

एवं कत्तरि निट्ठनयो.

‘‘अतीते’’ति वत्तते.

६२२. भावकम्मेसु त.

अतीते काले गम्यमाने सब्बधातूहि प्पच्चयो होति भावकम्मइच्चेतेस्वत्थेसु.

भावे ताव –

गे सद्दे, गायनं, अगायित्थाति वा अत्थे प्पच्चयो.

६२३. सब्बत्थ गे गी.

गेइच्चेतस्स धातुस्स गीआदेसो होति सब्बत्थ, प्पच्चयतिपच्चयेस्वेवायं. तस्स गीतं, गायनं, गायितब्बाति वा गीति.

भावे – तप्पच्चयन्ता नपुंसका. कम्मनि – तिलिङ्गा.

नत गत्तविनामे, नच्चनं, अनच्चित्थाति वा अत्थे प्पच्चयो.

६२४. पच्चया दनिट्ठा निपातना सिज्झन्ति.

ये इध सप्पच्चया सद्दा पच्चयेहि न निट्ठं गता, ते निपातनतो सिज्झन्तीति धात्वन्तेन सह तप्पच्चयस्स च्च ट्टादेसा. नच्चं, नट्टं. हस हसने, हसनं हसितं, कारागमो. गमनं गतं. एवं ठितं, सयितं, वाधिकारस्स ववत्थितविभासत्ता वुद्धि. रुद अस्सुविमोचने, अरुज्झित्थाति रोदितं, रुण्णं वा इच्चादि.

कम्मनि

अभिभूयित्थाति अभिभूतो कोधो भवता, अभिभूता, अभिभूतं. भास ब्यत्तियं वाचायं, अभासित्थ तेनाति भासितो धम्मो, भासिता गाथा, भासितं सुत्तं. दिसी उच्चारणे, चुरादित्ता णे. अदेसीयित्थाति देसितो धम्मो भगवता, कारागमे कारितसरलोपो. जि जये, अजीयित्थाति जितो मारो. नी पापुणने, अनीयिंसूति नीता गाममजा, सुतो तया धम्मो, ञातो.

सास अनुसिट्ठिम्हि, अनुसासीयित्थाति अत्थे प्पच्चयो.

६२५. सासदिसतो तस्स रिट्ठो च.

सासदिसइच्चेतेहि धातूहि परस्स प्पच्चयस्स रिट्ठादेसो होति, सद्देन तिस्स रिट्ठि च, दिसतो किच्चकारतुंत्वादीनञ्च रट्ठ रट्ठुं रट्ठादेसा च होन्ति, रादिलोपो, अनुसिट्ठो सो मया, अनुसिट्ठा सा, अनुसिट्ठं. दिस पेक्खणे, अदिस्सित्थाति दिट्ठं मे रूपं.

तिम्हि – अनुसासनं अनुसिट्ठि, दस्सनं दिट्ठि.

किच्चादीसु – दस्सनीयं दट्ठब्बं, दट्ठेय्यं, पस्सितुन्ति दट्ठुं गच्छति, पस्सित्वाति नेक्खमं दट्ठुं, दट्ठा, कारागमेन अन्तरिकस्स न भवति, यथा – अनुसासितं, अनुसासितब्बं, अनुसासितुं, अनुसासित्वा, दस्सितं इच्चादि.

तुस पीतिम्हि, अतुस्सीति अत्थे कत्तरि प्पच्चयो.

‘‘तस्सा’’ति अधिकारो.

६२६. सादि, सन्तपुच्छभन्जहन्सादीहि ट्ठो.

आदिना सह वत्ततीति सादि. सकारन्तेहि, पुच्छ भन्जहन्सइच्चेवमादीहि च धातूहि परस्स अनन्तरिकस्स कारस्स सहादिब्यञ्जनेन धात्वन्तेनट्ठादेसो होति. हन्सस्स सतिपि सन्तत्ते पुनग्गभणं क्वचि ट्ठादेसस्स अनिच्चतादीपनत्थं, तेन ‘‘विद्धस्तो उत्रस्तो’’तिआदीसु न होति. तुट्ठो, सन्तुसितो. भस भस्सने, अभस्सीति भट्ठो, भस्सितो. नस अदस्सने, नस्सीति नट्ठो. दंस दंसने, अदंसीयित्थाति दट्ठो सप्पेन, डंसितो वा, ‘‘क्वचि धातू’’तिआदिना स्स डत्तं. फुस फस्सने, अफुसीयित्थाति फुट्ठो रोगेन, फुस्सितो वा. इसु इच्छायं, एसीयित्थाति इट्ठो, इच्छितो, एसितो. मस आमसने, आमसीयित्थाति आमठो. वससेचने, अवस्सीति वुट्ठो देवो, पविसीयित्थाति पविट्ठो, उद्दिसीयित्थाति उद्दिट्ठो. पुच्छ पुच्छने, अपुच्छीयित्थाति पुट्ठो पञ्हं, पुच्छितो. भन्ज अवमद्दने, अभञ्जीयित्थाति भट्ठं धञ्ञं. हन्स पीतिम्हि, अहंसीति हट्ठो, पहट्ठो, पहंसितो.

आदिसद्देन यज देवपूजासङ्गतिकरणदानेसु, इज्जित्थाति अत्थे प्पच्चयो, स्स ट्ठादेसो.

६२७. यजस्स सरस्सि ट्ठे.

यजइच्चेतस्स धातुस्स सरस्स कारादेसो होति ट्ठे परे. यिट्ठो मया जिनो. सज विस्सग्गे संपुब्बो, संसज्जित्थाति संसट्ठो तेन, विस्सट्ठो. मज सुद्धिम्हि, अमज्जीति मट्ठो इच्चादि.

किच्चकारादीसु तुस्सितब्बं तोट्ठब्बं, फुसितब्बं फोट्ठब्बं, पुच्छितुं पुट्ठुं, यजितुं यिट्ठुं, अभिहरितुं अभिहट्ठुं, तोसनं तुट्ठि, एसनं एट्ठि, वस्सनं वुट्ठि, विस्सज्जनं विस्सट्ठि इच्चादि.

‘‘तस्स, सादी’’ति च वत्तते.

६२८. भन्जतो ग्गो च.

न्जतो धातुम्हा प्पच्चयस्स सहादिब्यञ्जनेन ग्गो आदेसो होति. भग्गो रागो अनेन. वसनिवासे, परिवसीयित्थाति परिवुट्ठो परिवासो, वुसितं ब्रह्मचरियं, उट्ठ उआदेसा. वस अच्छादने, निवसीयित्थाति निवत्थं वत्थं, ‘‘क्वचि धातू’’तिआदिना स्तकारसंयोगस्स त्थत्तं, एवं निवत्थब्बं. संस पसंसने, पसंसीयित्थाति पसत्थो पसंसितो, पसंसनं पसत्थि. बध बन्धने, अबज्झित्थाति बद्धो रञ्ञा, अलभीयित्थाति लद्धं मे धनं, त्तत्तानि. रभ राभस्से, आरभीयित्थाति आरद्धं वीरियं. दह भस्मीकरणे, अदय्हित्ताति दड्ढं वनं, अभुज्जित्थाति भुत्तो ओदनो, भुजादित्ता धात्वन्तलोपो, द्वित्तञ्च. चज हानिम्हि, परिच्चजीयित्थाति परिच्चत्तं धनं, अमुच्चित्थाति मुत्तो सरो.

वच वियत्तियं वाचायं, अवचीयित्थाति अत्थे प्पच्चयो.

‘‘अन्तो, नो, द्वि, चा’’ति च अधिकारो.

६२९. वच वा वु.

चतुप्पदमिदं. वचइच्चेतस्स धातुस्स कारस्स कारादेसो होति वा, धात्वन्तो च कारो नो होति, प्पच्चयस्स च द्विभावो होति. वाग्गहणमवधारणत्थं, धात्वादिम्हि कारागमो. वुत्तमिदं भगवता, उत्तं वा.

६३०. गुपादीनञ्च.

गुपइच्चेवमादीनं धातूनमन्तो च ब्यञ्जनो नो होति, परस्स कारस्स च द्विभावो होति. गुप गोपने, सुगोपीयित्थाति सुगुत्तो, सुगोपितो, कारेन ब्यवहितत्ता न धात्वन्तलोपो, ‘‘अञ्ञेसु चा’’ति सुत्ते वाधिकारस्स ववत्थितविभासत्ता निट्ठकारेपि क्वचि वुद्धि. गोपनं गुत्ति.

लिप लिम्पने, अलिम्पीयित्थाति लित्तो सुगन्धेन. तप सन्तापे, सन्तपीयित्थाति सन्तत्तो तेजेन. दीप दित्तिम्हि, आदीपीयित्थातिआदित्तो अग्गिना, रस्सत्तं, दीपनं दित्ति. अप पापुणने, पापीयित्थाति पत्तो गामो, पापुणीति पत्तो सुखं, पापुणनं पत्ति, पत्तब्बं. मद उम्मादे, पमज्जीति पमत्तो. सुप सयने, असुपीति सुत्तो इच्चादि.

चर चरणे, अचरीयित्थाति चिण्णो धम्मो, इण्णादेसो, चरितो वा. एवं पुण्णो, पूरितो.

नुद खेपे, पनुज्जित्थाति पणुन्नो, स्स त्तं, पनुदितो. दा दाने, आदीयित्थातिआदिन्नो, अत्तो वा, ‘‘क्वचि धातू’’तिआदिना दासद्दस्स कारो, रस्सत्तं.

६३१. भिदादितो इन्नअन्नईणा वा.

भिदइच्चेवमादीहि धातूहि परस्स प्पच्चयस्स इन्न अन्नईणइच्चेते आदेसा होन्ति वा, अन्तो च नो होति. ववत्थितविभासत्थोयं वासद्दो, सरलोपादि.

भिदि विदारणे, अभिज्जित्थाति भिन्नो घटो भवता, भिज्जीति वा भिन्नो देवदत्तो. छिदि द्विधाकरणे, अछिज्जित्थाति छिन्नो रुक्खो, अच्छिन्नं चीवरं, उच्छिज्जीति उच्छिन्नो. अदीयित्थाभि दिन्नो सुङ्को. सद विसरणगत्यावसानेसु, निसीदीति निसिन्नो. खिद उत्तासने, खिद दीनभावे वा, अखिज्जीति खिन्नो.

अन्नादेसे छद अपवारणे, अच्छादीयित्थाति छन्नो, पटिच्छन्नं गेहं, पसीदीति पसन्नो. पद गतिम्हि, उप्पज्जीति उप्पन्नो, झानं समापन्नो. रुदि अस्सुविमोचने, रुण्णो, परलोपो.

खी खये ईणादेसो, अखीयीति खीणो दोसो, खीणा जाति, खीणं धनं. हा चागे, ‘‘क्वचि धातू’’तिआदिना हादितो ईणादेसे कारस्स त्तं, पहीयित्थाति पहीनो किलेसो, परिहायीति परिहीनो. आस उपवेसने, अच्छीति आसीनो. ली सिलेसने, लीयीति लीनो, निलीनो. जि जये, जियीति जीनो वित्तमनुसोचति, जितो वा. दी खये, दीनो. पी तप्पने, पीनो. लू छेदने, लूयित्थाति लूनो इच्चादि.

वमु उग्गिरणे, वमीयित्थाति वन्तं, वमितं, ‘‘पक्कमादीहि न्तो’’ति न्तादेसो. अगच्छीयित्थाति गतो गामो तया, गामं गतो वा, ‘‘गमखनहनरमादीनमन्तो’’ति धात्वन्तलोपो. अखञ्ञित्थाति खतो कूपो, उपहञ्ञित्थाति उपहतं चित्तं, अरमीति रतो, अभिरतो. मन ञाणे, अमञ्ञित्थाति मतो, सम्मतो. तनु वित्थारे, अतनित्थाति ततं, विततं. यमु उपरमे, नियच्छीति नियतो.

‘‘नो, तम्हि, तिम्ही’’ति च वत्तते.

६३२. रकारो च.

कारो च धातूनमन्तभूतो नो होति प्पच्चये, तिप्पच्चये च परे. पकरीयित्थाति पकतो कटो भवता, कता मे रक्खा, कतं मे पुञ्ञं. ‘‘दो धस्स चा’’ति एत्त सद्देन टो तस्स, यथा – सुकटं, दुक्कटं, पुरे अकरीयित्थाति पुरक्खतो, ‘‘पुरसमुपपरीहि करोतिस्स खखरा वा तप्पच्चयेसु चा’’ति कारो, पच्चयेहि सङ्गम्म करीयित्थाति सङ्खतो, अभिसङ्खतो, उपकरीयित्थाति उपक्खतो, उपक्खटो, परिकरीयित्थाति परिक्खतो.

तिप्पच्चये पकरण पकति. सर गतिचिन्तायं, असरीति सतो, विसरीति विसटो, सरणं, सरति एतायाति वा सति, नीहरीयित्थाति नीहटो. धर धारणे, उद्धरीयित्थाति उद्धटो, अभरीयित्थाति भतो, भरणं, भरति एतायाति वा भति.

कारागमयुत्तेसु ‘‘गमितो’’तिआदीसु धात्वन्तलोपे सम्पत्ते –

‘‘लोपो’’ति वत्तते.

६३३. नमकरानमन्तानं नियुत्ततम्हि.

कार कार कार कारानं धात्वन्तानं लोपो न होति कारागमयुत्ते कारे परेति लोपाभावो. अगच्छी, गमीयित्थाति वा गमितो, रमित्थाति रमितो. एवं वमितो, नमितो. सकि सङ्कायं, सङ्कितो, सरितो, भरितो. तथा खनितब्बं, हनितब्बं, गमितब्बं, रमितब्बं इच्चादि.

निधीयित्थाति निहितो, ‘‘क्वचि धातू’’तिआदिना धिस्स हि तप्पच्चये. एवं विहितो.

कारिते अभावीयित्थाति अत्थे ‘‘भावकम्मेसु त’’इति प्पच्चयो, ‘‘यथागममिकारो’’ति कारागमो, सरलोपादि, भावितो मग्गो तेन, भावयितो, अपाचीयित्थाति पाचितो ओदनं यञ्ञदत्तो देवदत्तेन, पाचयितो, पाचापितो, पाचापयितो, कम्मं कारीयित्थाति कारितो, कारयितो, कारापितो, कारापयितो इच्चादि.

‘‘भावकम्मेसु त’’इति एत्थ ‘‘त’’इति योगविभागेन अचलन गति भोजनत्थादीहि अधिकरणेपि प्पच्चयो, यथा – आस उपवेसने, अधिकरणे अच्छिंसु एत्थ तेति इदं तेसं आसितं ठानं. भावे इध तेहि आसितं. कम्मनि अयं तेहि अज्झासितो गामो. कत्तरि इध ते आसिता. तथा अट्ठंसु एत्थाति इदं तेसं ठितं ठानं, इध तेहि ठितं, अयं तेहि अधिट्ठितो ओकासो, इध ते ठिता. निसीदिंसु एत्थाति इदं तेसं निसिन्नं ठानं, अयं तेसं निसिन्नकालो, ते इध निसिन्ना. निपज्जिंसु एत्थाति इदं तेसं निपन्नं ठानं, इध ते निपन्ना.

या गतिपापुणने. अयासुं ते एत्थाति अयं तेसं यातो मग्गो, इध तेहि यातं, अयं तेहि यातो, मग्गो, इध ते याता. तथा इदं तेसं गतट्ठानं, अयं तेसं गतकालो, इध तेहि गतं, अयं तेहि गतो गामो, इध ते गता.

भुञ्जिंसु एतस्मिन्ति इदं तेसं भुत्तट्ठानं, अयं तेसं भुत्तकालो, इध तेहि भुत्तो ओदनो, इध ते भुत्ता. पिविंसु ते त्थाति इदं तेसं पीतं ठानं, इध तेहि पीता यागु, इध ते पीता. दिस्सन्ति एत्थाति इदं तेसं दिट्ठट्ठानं इच्चादि.

‘‘कत्तरि किति’’ति इतो मण्डूकगतिया ‘‘कत्तरी’’ति वत्तते.

६३४. कम्मनि दुतियायं क्तो.

कम्मत्थे दुतियायं विभत्तियं विज्जमानायं धातूहि कत्तरि क्तप्पच्चयो होति. इदमेव वचनं ञापकं अभिहिते कम्मादिम्हि दुतियादीनमभावस्स. दानं अदासीति अत्थे क्तप्पच्चयो, ‘‘क्वचि धातू’’तिआदिना पच्चयकारस्स लोपो, स्स इन्नादेसो, दानं दिन्नो देवदत्तो. रक्ख पालने, सीलं अरक्खीति सीलं रक्खितो, भत्तं अभुञ्जीति भत्तं भुत्तो, गरुं उपासीति गरुमुपासितो इच्चादि.

६३५. भ्यादीहि मतिबुधिपूजादीहि च क्तो.

भीइच्चेवमादीहि धातूहि, मति बुधि पूजादीहि च क्तप्पच्चयो होति. सो च ‘‘भावकम्मेसु किच्चत्तक्खत्था’’ति वुत्तत्ता भावकम्मेस्वेव भवति.

भी भये, अभायित्थाति भीतं भवता. सुप सये, असुपीयित्थाति सुत्तं भवता. एवं सयितं भवता. अस भोजने, असितं भवता, पचितो ओदनो भवता.

इध मत्यादयो इच्छत्था, बुधिआदयो ञाणत्था.

मन ञाणे संपुब्बो, ‘‘बुधगमादित्थे कत्तरी’’ति प्पच्चये सम्पत्ते इमिना कम्मनि क्तप्पच्चयो, ‘‘गम खना’’तिआदिना धात्वन्तलोपो, रञ्ञा सम्मतो. कप्प तक्कने, सङ्कप्पितो. धर धारणे, चुरादित्ता णे, वुद्धि, इकारागमो, सरलोपादि, अवधारितो.

बुध अवगमने, अवबुज्झित्थाति बुद्धो भगवा महेसक्खेहि देवमनुस्सेहि. अज्झयने, अधीयित्थाति अधीतो.

गतिम्हि, अभिसमितो. विद ञाणे, अवेदीयित्थाति विदितो. ञा अवबोधने, अञ्ञायित्थाति ञातो. विध वेधने, पटिविज्झित्थाति पटिविद्धो धम्मो. तक्क वितक्के, तक्कितो.

पूजनत्थेसु

पूज पूजायं, अपूजीयित्थाति पूजितो भगवा. चाय सन्तानपूजनेसु अपपुब्बो, अपचायितो. मान पूजायं, मानितो. चि चये, अपचितो. वन्द अभिवन्दने, वन्दितो. कर करणे, सक्कतो. सक्कार पूजायं, सक्कारितो इच्चादि.

हुतो हुतावी हुतवा, वुट्ठो वुसित जिण्णको;

पक्कं पक्कन्तको जातो, ठितो रुळ्हो बुभुक्खितो.

गीतं नच्चं जितो दिट्ठो, तुट्ठो यिट्ठो च भग्गवा;

वुत्तञ्च गुत्तो अच्छिन्नो, पहीनो गमितो गतो.

कतोभिसङ्खतो भुत्तं, ठानं गरुमुपासितो;

भीतञ्च सम्मतो बुद्धो, पूजितोतीतकालिका.

अतीतप्पच्चयन्तनयो.

तवेतुनादिप्पच्चयन्तनय

‘‘पुञ्ञानि कातुमिच्छि, इच्छति, इच्छिस्सति वा’’ति विग्गहे –

६३६. इच्छत्थेसु समान कत्तु केसु त वे तुं वा.

इच्छा अत्थो येसं ते इच्छत्था, तेसु इच्छत्थेसु धातूसु समानकत्तुकेसु सन्तेसु सब्बधातूहि तवेतुंइच्चेते पच्चया होन्ति वा, ‘‘तवेतुं वा’’ति योगविभागेन तदत्थक्रियायञ्च, ते च कितकत्ता कत्तरि होन्ति.

‘‘करोतिस्स, वा’’ति च वत्तते.

६३७. तवेतुनादीसु का.

तवेतुनइच्चेवमादीसु पच्चयेसु परेसु करोतिस्स धातुस्स कादेसो होति वा, आदिसद्देन तुंत्वान त्वा तब्बेसु च.

‘‘तद्धितसमासकितका नामंवातवेतुनादीसु चा’’ति एत्थ ‘‘अतवे तुनादीसू’’ति नामब्यपदेसस्स निसेधनतो तदन्तानं निपातत्तं सिद्धं भवति, ततो निपातत्ता तवेतुनमन्ततो ‘‘सब्बासमावुसो’’तिआदिना विभत्तिलोपो. सो पुञ्ञानि कातवे इच्छति, कातुमिच्छति.

कादेसाभावे ‘‘तुंतुनतब्बेसु वा’’ति कारस्स त्तं. कत्तुं कामेतीति कत्तुकामो, अभिसङ्खरितुमाकङ्खति. तथा सद्धम्मं सोतवे, सोतुं, सुणितुं वा पत्थेति. एवं अनुभवितुं, पचितुं, गन्तुं, गमितुं, खन्तुं, खनितुं, हन्तुं, हनितुं, मन्तुं, मनितुं, हरितुं, अनुस्सरितुमिच्छति, एत्थ कारयुत्तम्हि ‘‘नमकरान’’मिच्चादिना पटिसिद्धत्ता न धात्वन्तलोपो.

तथा तुदब्यथने, तुदितुं, पविसितुं, उद्दिसिभुं, होतुं, सयिभुं, नेतुं, जुहोतुं, पजहितुं, पहातुं, दातुं. रोद्धुं, रुन्धितुं, तुंतुनादीसुपि योगविभागेन कत्तरि विकरणप्पच्चया, सरलोपादि च. भोत्तुं, भुञ्जितुं, छेत्तुं, छिन्दितुं. सिब्बितुं, बोद्धुं, बुज्झितुं. जायितुं, जनितुं. पत्तुं, पापुणितुं. जेतुं, जिनितुं, केतुं, किणितुं, विनिच्छेतुं, विनिच्छिनितुं, ञातुं, जानितुं, गहेतुं, गण्हितुं. चोरेतुं, चोरयितुं, पालेतुं, पालयितुं.

कारिते भावेतुं, भावयितुं, कारेतुं, कारयितुं, कारापेतुं, कारापयितुमिच्छति इच्चादि.

‘‘तवेतुं वा’’ति योगविभागेन क्रियत्थक्रियायञ्च गम्ममानायं तुंपच्चयो. यथा – सुबुद्धुं वक्खामि, भोत्तुं वजति, भोजनाय वजतीति अत्थो. एवं दट्ठुं गच्छति, गन्तुमारभति, गन्तुं पयोजयति, दस्सेतुमाह इच्चादि.

‘‘तु’’मिति वत्तते.

६३८. अरहसक्कादीसु च.

अरहसक्कभब्बानुच्छविकानुरूपइच्चेवमादीस्वत्थेसु पयुज्जमानेसु सब्बधातूहि तुंपच्चयो होति, सद्देन कालसमयवेलादीसुपि. निन्द गरहायं, को तं निन्दितुमरहति, राजा अरहसि भवितुं, अरहो भवं वत्तुं. सक्का जेतुं धनेन वा, सक्का लद्धुं, कातुं सक्खिस्सति. भब्बो नियामं ओक्कमितुं, अभब्बो कातुं. अनुच्छविको भवं दानं पटिग्गहेतुं. इदं कातुं अनुरूपं. दानं दातुं युत्तं, दातुं वत्तुञ्च लभति, एवं वट्टति भासितुं, छिन्दितुं न च कप्पति इच्चादि. तथा कालो भुञ्जितुं, समयो भुञ्जितुं, वेला भुञ्जितुं.

‘‘तु’’मिति वत्तते.

६३९. पत्तवचने अलमत्थेसु च.

अलमत्थेसु पत्तवचने सति सब्बधातूहि तुंपच्चयो होति, अलंसद्दस्स अत्था अलमत्था भूसनपरियत्तिनिवारणा, तेसु अलमत्थेसु. पत्तस्स वचनं पत्तवचनं, अलमेव दानानि दातुं, अलमेव पुञ्ञानि कातुं, सम्पत्तमेव परियत्तमेवाति अत्थो.

कत्वा कम्मं अगच्छि, गच्छति, गच्छिस्सतीति वा अत्थे –

६४०. पुब्बकालेककत्तुकानं तुन त्वान त्वा वा.

पुब्बकालोति पुब्बक्रिया, एको कत्ता येसं ते एककत्तुका, तेसं एककत्तुकानं समानकत्तुकानं धातूनमन्तरे पुब्बकाले वत्तमानधातुम्हा तुन त्वान त्वाइच्चेते पच्चया होन्ति वा.

वासद्दस्स ववत्थितविभासत्ता तुनप्पच्चयो कत्थचियेव भवति. ते च कितसञ्ञत्ता, ‘‘एककत्तुकान’’न्ति वुत्तत्ता च कत्तरियेव भवन्ति. तुने ‘‘तवेतुनादीसु का’’ति कादेसो, निपातत्ता सिलोपो. सो कातुन कम्मं गच्छति, अकातुन पुञ्ञं किलमिस्सन्ति सत्ता.

त्वानत्वासु ‘‘रकारो चा’’ति धात्वन्तलोपो, कम्मं कत्वान भद्रकं, दानादीनि पुञ्ञानि कत्वा सग्गं गच्छति, अभिसङ्खरित्वा, करित्वा. तथा सिब्बित्वा, जायित्वा, जनित्वा, धम्मं सुत्वा, सुत्वान धम्मं मोदति, सुणित्वा, पत्वा, पापुणित्वा. किणित्वा, जेत्वा, जिनित्वा, जित्वा. चोरेत्वा, चोरयित्वा, पूजेत्वा, पूजयित्वा. तथा मेत्तं भावेत्वा, भावयित्वा, विहारं कारेत्वा, कारयित्वा, कारापेत्वा, कारापयित्वा सग्गं गमिस्सन्ति इच्चादि.

पुब्बकालेति किमत्थं? पठति, पचति. एककत्तुकानन्ति किं? भुत्ते देवदत्ते यञ्ञदत्तो वजति.

‘‘अपत्वान नदिं पब्बतो, अतिक्कम्म पब्बतं नदी’’तिआदीसु पन सब्बत्थ ‘‘भवती’’ति सम्बन्धतो ककत्तुकता, पुब्बकालता च गम्यते.

‘‘वा’’ति वत्तते.

६४१. सब्बेहि तुनादीनं यो.

सब्बेहि सोपसग्गानुपसग्गेहि धातूहि परेसं तुनादीनं पच्चयानं सद्दादेसो होति वा. वन्द अभिवन्दने अभिपुब्बो, त्वापच्चयस्स यो, इकारागमो च, अभिवन्दिय भासिस्सं, अभिवन्दित्वा, वन्दिय, वन्दित्वा. तथा अभिभुय्य, द्वित्तरस्सत्तानि, अभिभवित्वा, अभिभोत्वा.

सि सेवायं, ‘‘क्वचि धातू’’तिआदिना कारस्स त्तं, निस्साय, निस्सित्वा.

भज सेवायं, ‘‘तथा कत्तरि चा’’ति पुब्बरूपत्तं, विभज्ज, विभजिय, विभजित्वा.

दिस अतिसज्जने, उद्दिस्स, उद्दिसिय, उद्दिसित्वा. पविस्स, पविसिय, पविसित्वा.

नी पापुणने, उपनीय, उपनेत्वा. अतिसेय्य, अतिसयित्वा. ओहाय, ओहित्वा, जहित्वा, हित्वा. आदाय, आदियित्वा, ‘‘दिवादितो यो’’ति प्पच्चयो, ‘‘क्वचि धातू’’तिआदिना धात्वन्तस्सिकारो च, दत्वा, दत्वान. पिधाय, पिदहित्वा. भुञ्जिय, भुञ्जित्वा, भोत्वा. विचेय्य, विचिनित्वा. विञ्ञाय, विजानित्वा, ञत्वा.

‘‘यथागमं, तुनादीसू’’ति च वत्तते.

६४२. दधन्ततो यो क्वचि.

कारकारन्तेहि धातूहि यथागमं कारागमो होति क्वचि तुनादीसु पच्चयेसु. वतो कारस्स कारो, समापज्जित्वा, उप्पज्जित्वा, भिज्जित्वा, छिज्जित्वा गतो. बुध अवगमने, ‘‘तथा कत्तरि चा’’ति सखात्वन्तस्स कारस्स वग्गो, बुज्झिय, बुज्झित्वा. विरज्झिय, विरज्झित्वा. रुन्धिय, रुन्धित्वा.

‘‘तुनादीन’’न्ति अधिकारो, ‘‘वा’’ति च.

६४३. चनन्तेहि रच्चं.

कारकारन्तेहि धातूहि परेसं तुनादीनं पच्चयानं रच्चादेसो होति वा, ‘‘रच्च’’न्ति योगविभागेन अञ्ञस्मापि, ववत्थितविभासत्थोयं वासद्दो, रादिलोपो. विच विवेचने विपुब्बो, विविच्च, विविच्चित्वा, ‘‘यो क्वची’’ति योगविभागेन कारागमो.

पव पाके, पच्च, पच्चिय, पच्चित्वा. विमुच्च, विमुच्चित्वा.

हन हिंसागतीसु, आहच्च, उपहच्च, आहन्त्वा, उपहन्त्वा.

वाति किं? अवमञ्ञ, अवमञ्ञित्वा, मन्त्वा, न्यस्सकारो.

गतिम्हि, योगविभागेन रच्चादेसो, पटिच्च, अवेच्च, उपेच्च उपेत्वा. कर करणे, सक्कच्च, अधिकिच्च, कारागमो, करिय.

दिस पेक्खणे –

६४४. दिसा स्वानस्वान्तलोपो च.

दिसइच्चेताय धातुया परेसं तुनादीनं पच्चयानं स्वान स्वाइच्चादेसा होन्ति वा, धात्वन्तस्स लोपो च. दिस्वानस्स एतदहोसि, चक्खुना रूपं दिस्वा.

वाति किं? नेक्खम्मं दट्ठुं, दट्ठा. पस्सिय, पस्सितुन, पस्सित्वा.

अन्तग्गहणं अन्तलोपग्गहणञ्चानुवत्तते.

६४५. म ह द भेहि म्म य्ह ज्ज ब्भ द्धा च.

म ह द भइच्चेवमन्तेहि धातूहि परेसं तुनादीनं पच्चयानं यथाक्कमं म्म य्ह ज्ज ब्भ द्धाइच्चेते आदेसा होन्ति वा, धात्वन्तलोपो च. कारन्तेहि ताव आगम्म, आगन्त्वा. कमु पदविक्खेपे, ओक्कम्म, ओक्कमित्वा, निक्खम्म, निक्खमित्वा, अभिरम्म, अभिरमित्वा.

कारन्तेहि पग्गय्ह, पग्गण्हित्वा, पग्गहेत्वा. मुह वेचित्ते, सम्मुय्ह, सम्मुय्हित्वा, कारागमो, आरुय्ह, आरुहित्वा, ओगय्ह, ओगहेत्वा.

कारन्तेहि उप्पज्ज, उप्पज्जित्वा, पमज्ज, पमज्जित्वा, उपसम्पज्ज, उपसम्पज्जित्वा. छिदि द्विधाकरणे, अच्छिज्ज, छिज्ज, छिज्जित्वा, छिन्दिय, छिन्दित्वा, छेत्वा.

कारन्तेहि रभ राभस्से, आरब्भ कथेसि, आरद्धा, आरभित्वा. लभ लाभे, उपलब्भ, उपलद्धा, सद्धं पटिलभित्वा पुञ्ञानि करोन्ति इच्चादि.

तवेतुनादिप्पच्चयन्तनयो.

वत्तमानकालिकमानन्तप्पच्चयन्तनय

६४६. वत्तमाने मानन्ता.

आरद्धो अपरिसमत्तो अत्थो वत्तमानो, तस्मिं वत्तमाने काले गम्ममाने सब्बधातूहि मानअन्तइच्चेते पच्चया होन्ति. ते च कितसञ्ञत्ता ‘‘कत्तरि कित’’ति कत्तरि भवन्ति.

अन्तमानप्पच्चयानञ्चेत्थ ‘‘परसमञ्ञापयोगे’’ति परसमञ्ञावसेन परस्सपदत्तनोपदसञ्ञत्ता त्यादीसु विय अन्तमानेसु च विकरणप्पच्चया भवन्ति.

तेनेव मानप्पच्चयो ‘‘अत्तनोपदानि भावे च कम्मनी’’ति भावकम्मेसुपि होति, तस्स च ‘‘अत्तनोपदानि परस्सपदत्त’’न्ति क्वचि अन्तप्पच्चयादेसो च.

गमु, सप्प गतिम्हि, गच्छतीति अत्थे अन्तप्पच्चयो, ‘‘भूवादितो अ’’इति प्पच्चयो, ‘‘गमिस्सन्तो च्छो वा सब्बासू’’ति धात्वन्तस्स च्छादेसो, सरलोपादि, नामब्यपदेसे स्याद्युप्पत्ति. गच्छन्त सि इतीध ‘‘वा’’ति वत्तमाने ‘‘सिम्हि गच्छन्तादीनं न्तसद्दो अं’’ इति न्तस्स मादेसो.

वासद्दस्स ववत्थिभविभासत्ता कारोकारपरस्स न भवति, सरलोपादि, सो पुरिसो गच्छं, गच्छन्तो गण्हाति, सेसं गुणवन्तुसमं.

इत्थियं ‘‘नदादितो वा ई’’ति पच्चयो, ‘‘सेसेसु न्तुवा’’ति न्तुब्यपदेसे ‘‘वा’’ति अधिकिच्च ‘‘न्तुस्स तमीकारे’’ति कारे सरलोपसिलोपा, सा कञ्ञा गच्छती, गच्छन्ती इच्चादि इत्थिसमं.

नपुंसके पुरे विय न्तस्स मादेसो, तं चित्तं गच्छं, गच्छन्तं, गच्छन्तानि इच्चादि पुल्लिङ्गसमं.

तथा गच्छतीति अत्थे मानप्पच्चयो, च्छादेसादि च, सो गच्छमानो गण्हाति, ते गच्छमाना इच्चादि पुरिससद्दसमं. सा गच्छमाना, ता गच्छमानायो इच्चादि कञ्ञासद्दसमं. तं गच्छमानं, तानि गच्छमानानि इच्चादि चित्तसद्दसमं.

गच्छीयतीति अत्थे ‘‘अत्तनोपदानि भावे च कम्मनी’’ति कम्मनि मानप्पच्चयो, ‘‘भावकम्मेसु यो’’ति प्पच्चयो, ‘‘इवण्णागमो वा’’ति कारागमो, च्छादेसो, सो तेन गच्छियमानो, सा गच्छियमाना, तं गच्छियमानं.

च्छादेसाभावे ‘‘पुब्बरूपञ्चा’’ति कारस्स कारो, धम्मो अधिगम्ममानो हिताय भवति, अधिगम्ममाना, अधिगम्ममानं.

तथा मह पूजायं, महतीति महं, महन्तो, महती, महन्ती, महं, महन्तं, महमानो, महमाना, महमानं. कम्मनि ‘‘यम्हि दाधामाठाहापा मह मथादीनमी’’इति धात्वन्तस्स कारस्स ईकारो, महीयमानो, महीयमाना, महीयमानं.

एवं चरतीति चरं, चरती, चरन्ती, चरन्तं, चरमानो, चरियमानो, पचतीति पचं, पचती, पचन्ती, पचन्तं, पचमानो, पच्चमानो, ‘‘तस्स चवग्ग’’इच्चादिना वग्गत्तं, द्वित्तञ्च.

भू सत्तायं, भवतीति अत्थे अन्तप्पच्चयो, प्पच्चयवुद्धिअवादेसादि, सो भवं, भवन्तो. इत्थियं ईपच्चयो, ‘‘भवतो भोतो’’ति भोतादेसो, भोती, भोती, भोतियो. नपुंसके भवं, भवन्तं, भवन्तानि, अभिभवमानो. भावे भूयमानं. कम्मनि अभिभूयमानो.

जर वयोहानिम्हि, ‘‘जर मरान’’न्तिआदिना जीर जीय्यादेसा, जीरतीति जीरं, जीरन्ती, जीरन्तं, जीरमानो, जीरीयमानो, जीयं, जीयन्ती, जीयन्तं, जीयमानो, जीय्यमानो.

मर पाणचागे, ‘‘क्वचि धातू’’तिआदिना एकस्स कारस्स लोपो, मरतीति मीयं, मीयन्ती, मीयन्तं, मीयमानो, मीय्यमानो, मरं, मरन्ती, मरन्तं, मरमानो, मरीयमानो. लभं, लभन्ती, लभन्तं, लभमानो, लब्भमानो. वहं, वहन्ती, वहन्तं, वहमानो, वुय्हमानो. ‘‘इसुयमूनमन्तो च्छो वा’’ति च्छादेसो, इच्छतीति इच्छं, इच्छन्ती, इच्छन्तं, इच्छमानो, इच्छीयमानो, इस्समानो.

‘‘दिसस्स पस्सदिस्सदक्खा वा’’ति पस्स दिस्स दक्खादेसा, पस्सतीति पस्सं, पस्सन्ती, पस्सन्तं, पस्समानो, विपस्सीयमानो, दिस्समानो, दिस्सन्तो, मानस्स अन्तादेसो, दिस्सं, दिस्सन्ती, दिस्सन्तं, दक्खं, दक्खन्ती, दक्खन्तं, दक्खमानो दक्खियमानो इच्चादि.

तुद ब्यथने, तुदतीति तुदं, तुदन्ती, तुदन्तं, तुदमानो, तुज्जमानो. पविसतीति पविसं, पविसन्ती, पविसन्तं, पविसमानो, पविसीयमानो इच्चादि.

हू, भू सत्तायं, प्पच्चयलोपो, पहोतीति पहोन्तो, पहोन्ती, पहोन्तं, पहूयमानं तेन. सेतीति सेन्तो, सेन्ती, सेन्तं, सेमानो, सयं, सयन्ती, सयन्तं, सयमानो, सयानो वा, मानस्स आनादेसो, अतिसीयमानो.

अस सब्भावे, ‘‘सब्बत्थासस्सादिलोपो चा’’ति कारस्स लोपो, अत्थीति सं, सन्तो, सती, सन्ती, सन्तं, समानो, समाना, समानं.

ठा गतिनिवत्तिम्हि, ‘‘वा’’ति वत्तमाने ‘‘ठा तिट्ठो’’ति तिट्ठादेसो, तिट्ठं, तिट्ठन्ती, तिट्ठन्तं, तिट्ठमानो. तिट्ठाभावे ‘‘क्वचि धातू’’तिआदिना ठातो कारागमो, रस्सत्तञ्च, उपट्ठहं, उपट्ठहन्ती, उपट्ठहन्तं, उपट्ठहमानो. ठीयमानं तेन, उपट्ठीयमानो, उपट्ठहीयमानो.

पा पाने, ‘‘पा पिबो’’ति पिबादेसो, पिबतीति पिबं, पिबन्ती, पिबन्तं, पिबमानो, ‘‘क्वचि धातू’’तिआदिना कारस्स त्तं, पिवं, पिवन्ती, पिवन्तं, पिवमानो, पीयमानो, पीयमाना, पीयमानं इच्चादि.

हु दानादनहब्यप्पदानेसु, प्पच्चये पुरे विय द्विभावादि, जुहोतीति जुहं, जुहन्ती, जुहन्तं, जुहमानो, हूयमानो. एवं जहं, जहन्ती, जहन्तं, जहमानो, जहीयमानो. ददातीति ददं, ददन्ती, ददन्तं, ददमानो, द्वित्ताभावे दानं देन्तो, देन्ती, देन्तं, दीयमानो.

रुधि आवरणे, ‘‘रुधादितो निग्गहीतपुब्बञ्चा’’ति प्पच्चयनिग्गहीतागमा, रुन्धतीति रुन्धं, रुन्धन्ती, रुन्धन्तं, रुन्धमानो, रुज्झमानो. भुञ्जतीति भुञ्जं, भुञ्जन्ती, भुञ्जन्तं, भुञ्जमानो, भुज्जमानो इच्चादि.

दिवु कीळायं, ‘‘दिवादितो यो’’ति प्पच्चयो, ‘‘तथा कत्तरि चा’’ति पुब्बरूपत्तं, त्तञ्च, दिब्बतीति दिब्बं, दिब्बन्ती, दिब्बन्तं, दिब्बमानो. एवं बुज्झतीति बुज्झं, बुज्झन्तो, बुज्झमानो, वग्गादेसो. जनी पातुभावे, ‘‘जनादीनमा’’ति योगविभागेन त्तं, जायतीति जायं, जायमानो, जञ्ञमानो.

सु सवणे, ‘‘स्वादितो’’तिआदिना णु णा उणा च, सुणातीति सुणं, सुणन्तो, सुणमानो, सूयमानो, सुय्यमानो. पापुणातीति पापुणं, पापुणमानो, पापीयमानो.

‘‘कियादितो ना’’ति ना, रस्सत्तं, किणातीति किणं, कीणमानो, कीयमानो. विनिच्छिनातीति विनिच्छिनं, विनिच्छिनमानो, विनिच्छीयमानो, चिनं, चीयमानो. जानातीति जानं, जानमानो, जादेसो, ञायमानो. गण्हातीति गण्हं, गण्हमानो, गय्हमानो.

कर करणे, करोतीति अत्थे ‘‘वत्तमाने मानन्ता’’ति अन्तप्पच्चयो, ‘‘तनादितो ओयिरा’’ति ओ, ‘‘तस्स वा’’ति अधिकिच्च ‘‘उत्तमोकारो’’ति त्तं, ‘‘करस्साकारो चा’’ति कारस्सुकारो. ‘‘यवकारा चा’’ति सरे कारस्स त्तं, द्वित्तं, ‘‘बो वस्सा’’ति कारद्वयञ्च, ‘‘क्वचि धातू’’तिआदिना लोपो, सो कुब्बं, कुब्बन्तो, कुब्बती, कुब्बन्ती, कुब्बन्तं. त्ताभावे – कम्मं करोन्तो, करोन्ती, करोन्तं. माने – उत्तद्वयं, कुरुमानो, कुरुमाना, कुरुमानं, कुब्बानो वा. कम्मनि कयिरमानो, करीयमानो वा इच्चादि.

चुर थेय्ये, ‘‘चुरादितो’’तिआदिना णे णया, चोरेतीति चोरेन्तो, चोरेन्ती, चोरेन्तं, चोरयं, चोरयती, चोरयन्तं, चोरयमानो, चोरीयमानो. पालेतीति पालेन्तो, पालेन्ती, पालेन्तं, पालयं, पालयन्ती, पालयन्तं, पालयमानो, पालीयमानो इच्चादि.

कारिते भावेतीति भावेन्तो, भावेन्ती, भावेन्तं, भावयं, भावयन्ती, भावयन्तं, भावयमानो, भावीयमानो. कारेतीति कारोन्तो, कारेन्ती, कारेन्तं, कारयं, कारयन्ती, कारयन्तं, कारयमानो, कारीयमानो, कारापेन्तो, कारापेन्ती, कारापेन्तं, कारापयं, कारापयन्ती, कारापयन्तं, कारापयमानो, कारापीयमानो इच्चादि.

वत्तमानकालिकमानन्तप्पच्चयन्तनयो.

अनागतकालिकप्पच्चयन्तनय

‘‘काले’’ति अधिकारो.

६४७. भविस्सति गमादीहि णी घिण.

भविस्सति काले गम्ममाने गमादीहि धातूहि णी घिणइच्चेते पच्चया होन्ति. कारा वुद्धत्था. आयति गमनं सीलमस्साति अत्थे णी, वुद्धिलोपा. गामी, गामिनो, आगामी कालो. घिणपच्चये – ‘‘क्वचि धातू’’तिआदिना लोपो, गामं गामि, गामी, गामयो.

भज सेवायं, आयति भजितुं सीलमस्साति भाजी, भाजि, ‘‘न कगत्तं चजा’’ति योगविभागेन निसेधनतो ‘‘सचजानं कगा णानुबन्धे’’ति त्तं न भवति.

सु गतिम्हि, कारिते वुद्धिआवादेसा च, आयति पस्सवितुं सीलमस्साति पस्सावी, पस्सावि. आयति पट्ठानं सीलमस्साति पट्ठायी, पट्ठायि, ‘‘आकारन्तानमायो’’ति आयादेसो.

‘‘भविस्सती’’ति अधिकारो.

६४८. किरियायं ण्वुतवो.

किरियायं किरियत्थायं गम्ममानायं धातूहि ण्वुतुइच्चेते पच्चया होन्ति भविस्सति काले. ण्वुम्हि – लोपवुद्धिअकादेसा, करिस्सं वजतीति कारको वजति.

तुम्हि – ‘‘करस्स च तत्तं तुस्मि’’न्ति कारो, सेसं कत्तुसमं, कत्ता वजति, कत्तुं वजतीति अत्थो. एवं पचिस्सं वजतीति पाचको वजति, पचिता वजति. भुञ्जिस्सं वजतीति भुञ्जको वजति, भोत्ता वजति इच्चादि.

६४९. कम्मनि णो.

कम्मस्मिं उपपदे धातूहि प्पच्चयो होति भविस्सति काले लोपवुद्धी. नगरं करिस्सतीति नगरकारो वजति. लू छेदने, सालिं लविस्सतीति सालिलावो वजति. वप बीजसन्ताने, धञ्ञं वपिस्सतीति धञ्ञवापो वजति. भोगं ददिस्सतीति भोगदायो वजति, सिन्धुं पिविस्सतीति सिन्धुपायो वजति इच्चादि.

‘‘कम्मनी’’ति वत्तते.

६५०. सेसे स्सं न्तु मानाना.

कम्मस्मिं उपपदे सेसे अपरिसमत्तत्थे धातूहि स्संन्तु मान आनइच्चेते पच्चया होन्ति भविस्सति काले गम्ममाने, ते च कितकत्ता कत्तरि भवन्ति. कम्मं करिस्सतीति अत्थे स्संपच्चयो, कारागमो, सिलोपो, कम्मं करिस्सं वजति, सापेक्खत्ता न समासो. न्तुपच्चये ‘‘तनादितो ओयिरा’’ति ओ, ‘‘सिम्हि वा’’ति न्त्व’न्तस्स त्तं, कम्मं करिस्सतीति कम्मं करोन्तो वजति इच्चादि गुणवन्तुसमं.

अथ वा ‘‘भविस्सति गमादीहि णी घिण’’ति एत्थ ‘‘भविस्सती’’ति वचनतो ‘‘स्सन्तु’’इति एकोव पच्चयो दट्ठब्बो, ततो ‘‘सिम्हि वा’’ति त्तं, ‘‘न्तसद्दो अ’’मितियोगविभागेन मादेसो, सिलोपो, करिस्सं करिस्सन्तो, करिस्सन्ता, करिस्सन्तं, करिस्सन्ते, करिस्सता करिस्सन्तेन, करिस्सन्तेहि, करिस्सतो करिस्सन्तस्स, करिस्सतं करिस्सन्तानं, करिस्सता, करिस्सन्तेहि, करिस्सतो करिस्सन्तस्स, करिस्सतं करिस्सन्तानं, करिस्सति करिस्सन्ते, करिस्सन्तेसूतिआदि गुणवन्तुसदिसं नेय्यं.

मानम्हि – काराकारानं त्तं, कम्मं करिस्सतीति कम्मं कुरुमानो, कम्मं करानो वजति. एवं भोजनं भुञ्जिस्सं वजति, भोजनं भुञ्जन्तो, भुञ्जमानो, भुञ्जानो वजति.

सब्बत्थ कत्तरि न्तुमानेसु सकसकविकरणप्पच्चयो कातब्बो.

खादनं खादिस्सतीति खादनं खादिस्सं वजति, खादनं खादन्तो, खादनं खादमानो, खादनं खादानो वजति. मग्गं चरिस्सतीति मग्गं चरिस्सं, मग्गं चरन्तो, मग्गं चरमानो, मग्गं चरानो वजति. भिक्ख आयाचने, भिक्खं भिक्खिस्सतीति भिक्खं भिक्खिस्सं चरति, भिक्खं भिक्खन्तो, भिक्खं भिक्खमानो, भिक्खं भिक्खानो चरति इच्चादि.

अनागतकालिकप्पच्चयन्तनयो.

उणादिप्पच्चयन्तनय

अथ उणादयो वुच्चन्ते.

‘‘धातुया’’ति अधिकारो.

६५१. काले वत्तमानातीते ण्वादयो.

अतीते काले, वत्तमाने च गम्ममाने धातूहि णुप्पच्चयो होति. आदिसद्देन यु क्त मिइच्चादयो च होन्ति.

कर करणे, अकासि, करोतीति वा अत्थे णुप्पच्चयो, लोपो, वुद्धि, कारु सिप्पी, कारू कारवो. वा गतिगन्धनेसु, अवायि, वायतीति वा वायु, आयादेसो. सद अस्सादने, अस्सादीयतीति सादु. राध, साध संसिद्धिम्हि, साधीयति अनेन हितन्ति साधु. बन्ध बन्धने, अत्तनि परं बन्धतीति बन्धु. चक्ख वियत्तियं वाचायं, चक्खतीति चक्खु. गतिम्हि, एन्ति गच्छन्ति पवत्तन्ति सत्ता एतेनाति आयु. दर विदारणे, दरीयतीति दारु कट्ठं. सनु दाने. सनोतीति सानु पब्बतेकदेसो. जनीयतीति जानु जङ्घासन्धि. चरीयतीति चारु दस्सनीयो. रह चागे, रहीयतीति राहु असुरिन्दो. तर तरणे, तालु, लो रस्स.

मरादीनं पनेत्थ णुम्हि ‘‘घटादीनं वा’’ति एत्थ वासद्देन न वुद्धि, मरु, तरु, तनु, धनु, हनु, मनु, असु, वसु, वटु, गरु इच्चादि.

चदि हिलादने, युप्पच्चयो, ‘‘नुदादीहि युण्वूनमनाननाकाननका सकारितेहि चा’’ति अनादेसो, निग्गहीतागमो च, चन्दनं. भवति एत्थाति भुवनं, ‘‘झलानमियुवासरे वा’’ति उवादेसो. किर विक्खेपे, किरणो. विचक्खणो, कम्पनं करोतीति करुणा, कारस्सुत्तं.

क्तप्पच्चये लोपो, अभवि, भवतीति वा भूतं यक्खादि, भूतानि. वायतीति वातो, तायतीति तातो. मिम्हि – भवन्ति एत्थाति भूमि, नेतीति नेमि इच्चादि.

६५२. ख्यादीहि मन म च तो वा.

खी भी सु रु हु वा धू हि लूपी अदइच्चेवमादीहि धातूहि मनपच्चयो होति, स्स च तो होति वा.

अदधातुपरस्सेव, मकारस्स तकारता;

तदञ्ञतो न होतायं, ववत्थितविभासतो.

खी खये, खीयन्ति त्थ उपद्दवुपसग्गादयोति अत्थे मनपच्चयो, ‘‘क्वचि धातू’’तिआदिना लोपो, ‘‘अञ्ञेसु चा’’ति वुद्धि, खेमो. तथा भी भये, भायन्ति एतस्माति भीमो, वाधिकारतो न वुद्धि. सु अभिसवे, सवतीति सोमो. रु गतिम्हि, रोमो. हु दानादनहब्यप्पदानेसु, हूयतीति होमो. वा गतिगन्धनेसु, वामो. धू कम्पने, धुनातीति धूमो. हि गतिम्हि, हिनोतीति हेमो. लू छेदने, लूयतीति लोमो. पी तप्पने, पीणनं पेमो. अद भक्खणे, अदतीति अत्थे मन, मस्स च वा कारो, ‘‘तो दस्सा’’ति कारो, अत्ता, आतुमा, ‘‘क्वचि धातू’’तिआदिना अदस्स दीघो, कारागमो च. या पापणे, यामो.

‘‘वा’’ति वत्तमाने –

६५३. समादिहि थमा.

समदमदर रह लप वस यु दु हि सि दा सा ठा भस बहउसुइच्चेवमादीहि धातूहि थ मइच्चेते पच्चया होन्ति वा.

सम उपसमे, क्वचिग्गहणाधिकारा न धात्वन्तलोपो, किलेसे समेतीति समथो समाधि. एवं दमनं दमथो. दर दाहे, दरणं दरथो परिदाहो. रह उपादाने, रहीयतीति रथो, ‘‘क्वचि धातू’’तिआदिना लोपो. सप अक्कोसे, सपनं सपथो. वस निवासे, आवसन्ति एतस्मिन्ति आवसथो. यु मिस्सने, यूथो, दीघो. दु गतिवुद्धिम्हि, दवति वड्ढतीति दुमो. हिनोतीति हिमो उस्सावो. सि बन्धने, सीयतीति सीमा, दीघो. दा अवखण्डने, दामो. सा सामत्थे, सामो. ठा गतिनिवत्तिम्हि, थामो, स्स त्तं. भस भस्मीकरणे, भस्मा, ब्रह्मादित्ता ‘‘स्या चा’’ति त्तं. बह वुद्धिम्हि, ब्रह्मा, निपातनतो ब्रो बस्स. उसु दाहे, उस्मा इच्चादि.

६५४. मसुस्स सुस्स च्छ र च्छेरा.

मसुइच्चेतस्स धातुस्स सुस्स च्छरच्छेरइच्चेते आदेसा होन्ति. मसु मच्छेरे, क्विप्पच्चयो, च्छरच्छेरादेसा, मच्छरो, मच्छेरो.

‘‘च्छर च्छेरा’’ति वत्तते.

६५५. आपुब्बचरस्स च.

पुब्बस्स चरइच्चेतस्स धातुस्स च्छरच्छेरादेसा होन्ति, सद्देन च्छरियादेसो च. भुसो चरणन्ति अत्थे क्विप्पच्चयो, च्छरियादिआदेसो, रस्सत्तञ्च. अच्छरियं, अच्छरं, अच्छेरं. अच्छरं पहरितुं युत्तन्तिपि अच्छरियं.

६५६. अल कल सलेहि लया.

अल कल सल इच्चेतेहि धातूहि ल यइच्चेते पच्चया होन्ति. अल परिसमत्तिम्हि, अल्लं, अल्यं. कल सङ्ख्याने, कल्लं, कल्यं. सल, हुल, पद गतिम्हि, सल्लं, सल्यं.

‘‘कल सलेही’’ति वत्तते.

६५७. याण लाणा.

तेहि कल सलइच्चेतेहि धातूहि याण लाणप्पच्चया होन्ति. कल्याणं, पटिसल्याणं, कल्लाणो, पटिसल्लाणो. यदा पन ली सिलेसनेति धातु, तदा ‘‘पटिसल्लयनं, पटिसल्लाण’’न्ति युप्पच्चयेन सिद्धं, उपसग्गन्तस्स निग्गहीतस्स त्तं, रहादिपरत्ता स्स त्तं, कारस्स ‘‘क्वचि धातू’’तिआदिना त्तञ्च.

६५८. मथिस्स थस्स लो च.

मथइच्चेतस्स धातुस्स स्स लादेसो होति, सद्देन प्पच्चयो, मथ विलोळने, मल्लो, सो एव मल्लको, यथा हीनको.

‘‘किच्चा’’ति वत्तते.

६५९. अवस्सकाधमिणेसु णी च.

अवस्सक अधमिणइच्चेतेस्वत्थेसु, णीपच्चयो होति, किच्चा चाति णीपच्चयो, लोप वुद्धिसिलोपा, अवस्सं मे कम्मं कातुं युत्तोसीति कारीसि मे कम्मं अवस्सं, कारिनो मे कम्मं अवस्सं, हारीसि मे भारं अवस्सं.

अधमिणे – सतं मे इणं दातुं युत्तोसीति दायीसि मे सतं इणं, धारीसि मे सहस्सं इणं इच्चादि, किच्चप्पच्चया पन हेट्ठायेव दस्सिता.

६६०. वजादीहि पब्बज्जादयो निपच्चन्ते.

आकतिगणोयं. वजइच्चेवमादीहि धातूहि पच्चयादेसलोपागमनिसेधलिङ्गादिविधिना यथाभिधानं पब्बज्जादयो सद्दा निपच्चन्ते.

वज गतिम्हि पुब्बो, पठममेव वजितब्बन्ति अत्थे ‘‘भावकम्मेसू’’ति अधिकिच्च ‘‘ण्योचा’’ति ण्यप्पच्चयो, लोपादि. ‘‘पव्वज्य’’न्ति रूपे सम्पत्ते इमिना ज्झस्स ज्जादेसो, कारद्वयस्स कारद्वयं, वुद्धिनिसेधो, इत्थिलिङ्गत्तञ्च निपच्चन्ते, पब्बज्जा.

तथा इञ्ज कम्पने, इञ्जनं इज्जा. यज देवपूजायं, यजनं इज्जा, ‘‘यजस्सादिस्सी’’ति त्तं. अञ्ज ब्यत्तिगतीसु संपुब्बो, समञ्जनं समज्जा, ञ्झस्स ज्जादेसो. सद विसरणगत्यावसानेसु, निसीदनं निसज्जा. विद ञाणे, विजाननं, विदतीति वा विज्जा. सज विस्सग्गे, विस्सज्जनं विस्सज्जा. पद गतिम्हि, निपज्जनं निपज्जा.

हन हिंसागतीसु, हन्तब्बन्ति अत्थे ण्यम्हि कते ‘‘वधो वा सब्बत्था’’ति हनस्स वधादेसो, स्सिमिना ज्झादेसो च, सो वज्झो, सा वज्झा. सी सये, सयनं, सयन्ति एत्थाति वा सेय्या, वुद्धि, कारस्स द्वित्तञ्च. धा धारणे संपुब्बो, सम्मा चित्तं निधेति एताय, सयं वा सद्दहतीति अत्थे ‘‘इत्थियमतियवो वा’’ति प्पच्चयो, ‘‘सन्धा’’ति रूपे सम्पत्ते इमिना कारस्स कारो, सद्धा. चर चरणे, चरणन्ति अत्थे ण्यप्पच्चये, कारागमे च कते इमिना वुद्धिनिसेधो, चरिया.

रुज रोगे, रुजनन्ति अत्थे इमिना छप्पच्चयो, ‘‘ब्यञ्जनन्तस्स चो छप्पच्चयेसु चा’’ति धात्वन्तस्स कारो, रुच्छा, रुजाति प्पच्चयेन सिद्धं. तथा कुच सङ्कोचने, प्पच्चयो, कोचनं कुच्छा. लभ लाभे, म्हि चादेसो, लच्छा. रद विलेखने, रच्छा. मुह वेचित्ते, मुय्हनं मुच्छा, मुच्छनं वा मुच्छा. वस निवासे, वच्छा. कच दित्तिम्हि, कच्छा. कथ कथने संपुब्बो, सद्धिं कथनन्ति अत्थे ण्यप्पच्चयो, इमिना थ्यस्स च्छादेसो, संसद्दस्स सादेसो च, साकच्छा. तुद ब्यथने, तुच्छा. पद गतिम्हि, ब्यापज्जनन्ति अत्थे ण्यम्हि कते ‘‘ब्यापाद्या’’ति रूपे सम्पत्ते इमिना निपातनेन द्यस्स ज्जादेसो, रस्सत्तञ्च, ब्यापज्जा.

मर पाणचागे, मरति मरणन्ति च अत्थे इमिना त्यत्युप्पच्चया, धात्वन्तलोपोच, ततो ‘‘यवत’’मिच्चादिना कारो, मच्चो, मच्चु. सत सातच्चे, इमिना प्पच्चयो, त्यस्स कारो, सच्चं. तथा नत गत्तविनामे, नच्चं. निति निच्चे, निच्चं. मा माने, माया. जन जनने, जाया, कन दित्तिकन्तीसु, न्यस्स त्तं, द्वित्तञ्च, कञ्ञा. धन धञ्ञे, धञ्ञं. पुनातीति पुञ्ञं, कारागमो इच्चादि.

६६१. वे पु सी दवव मु कु दा भूह्वादीहि थुत्तिम णिमा निब्बत्ते.

वेपुसीदववमुइच्चेवमादीहि धातूहि, कु दा भूआदितो, ह्वादितो च यथाक्कमं थुत्तिमणिमइच्चेते पच्चया होन्ति निब्बत्तत्थे. वेपु कम्पने, थुप्पच्चयो, ‘‘क्वचि धातू’’तिआदिना कारागमो, अथ वा ‘‘अथू’’ति वत्तब्बे सरलोपं कत्वा ‘‘थू’’ति वुत्तन्ति दट्ठब्बं, वेपेन निब्बत्तो वेपथु. सी सये, सयनेन निब्बत्तो सयथु. दव दवने, दवेन निब्बत्तो दवथु. वमु उग्गिरणे, वमेन निब्बत्तो वमथु.

कुत्ति करणं, तेन निब्बत्तं कुत्तिमं, ‘‘कु’’इति निपातनतो करस्स कुत्तं. दा दाने, दाति दानं, तेन निब्बत्तं दत्तिमं, रस्सत्तं. भूति भवनं, तेन निब्बत्तं भोत्तिमं. अवहुति अवहनं, तेन निब्बत्तं ओहाविमं, लोपवुद्धिआवादेसा.

६६२. अक्कोसे नम्हानि.

अक्कोसे गम्ममाने नम्हि निपाते उपपदे सति धातुतो आनिप्पच्चयो होति. न गमितब्बो ते जम्म देसोति अत्थे आनिप्पच्चयो, कितकत्ता नाममिव कत्वा सिम्हि कते न गमानीति अत्थे कम्मधारयसमासो, स्स त्तं, पुन समासत्ता नाममिव कते स्याद्युप्पत्ति, अगमानि ते जम्म देसो. न कत्तब्बं ते जम्म कम्मन्ति अकरानि ते जम्म कम्मं.

नम्हीति किं? विपत्ति ते. अक्कोसेति किं? अगति ते.

६६३. सुनस्सुनस्सोणवानुवानुनुनखुणाना.

सुनइच्चेतस्स पाटिपदिकस्स सम्बन्धिनो उनसद्दस्स ओण वान उवान उन उनख उण आ आनइच्चेते आदेसा होन्ति. सुनस्सुनस्स ओणादिआदेसे, परनयने च कते स्याद्युप्पत्ति, सोणो, सोणा, स्वानो, स्वाना, सुवानो, सुवाना, सुनो, सुना, सुनखो, सुनखा, सुणो, सुणा, सा सानो, साना इच्चादि.

६६४. तरुणस्स सुसु च.

तरुणइच्चेतस्स सद्दस्स सुसुइच्चादेसो होति. सद्दो अनियमत्थो, सुसु, तरुणो वा.

६६५. युवस्सुवस्सुवुवानुनूना.

युवइच्चेतस्स पाटिपदिकस्स उवसद्दस्स उवउवानउनऊनइच्चेते आदेसा होन्ति. युवा तिट्ठति, युवानो तिट्ठति, युनो तिट्ठति, यूनो तिट्ठति.

६६६. छदादीहि तत्रण.

छदइच्चेवमादीहि धातूहि तत्रणइच्चेते पच्चया होन्ति. छद अपवारणे, ‘‘क्वचि धातू’’तिआदिना धात्वन्तस्स कारो. आतपं छादेतीति छत्तं, छत्रं, ब्यञ्जनत्तये सरूपानमेकस्स लोपो.

चिन्त चिन्तायं, चिन्तेतीति चित्तं, कारस्स संयोगादित्ता निग्गहीतं, तस्स ‘‘ब्यञ्जने चा’’ति लोपो, चित्रं, ‘‘घटादीनं वा’’ति न वुद्धि.

सु अभिसवे, ‘‘परद्वेभावो ठाने’’ति स्स द्वित्तं, अत्थे अभिसवेतीति सुत्तं, सुत्रं.

सूद पग्घरणे, अत्थे सूदेतीति सुत्तं, रस्सत्तं, भुजादित्ता लोपो, द्वित्तञ्च. सु सवने, सुणातीति सोतं, सोत्रं, वुद्धि.

नि पापणे, नेतीति नेत्तं, नेत्रं. विद मङ्गल्ले, तो दस्स, पवित्तं, पवित्रं. पू पवने, पुनातीति पवित्तं, पवित्रं, कारागमो, वुद्धिअवादेसा च.

पत गतिम्हि, पततीति पत्तं, पत्रं, पततो तायतीति पत्तो, पत्रो. तनु वित्थारे, तञ्ञतीति तन्तं, तन्त्रं. यत यतने, यत्तं, यत्रं. या पापणे, यापना यत्रा. यमु उपरमे, यन्तं, यन्त्रं. अद भक्खणे, अदतीति अत्तं, त्रं. युज योगे, युज्जतीति योत्तं, योत्रं, भुजादित्ता धात्वन्तलोपद्वित्तानि.

वतु वत्तने, वत्तं, वत्रं. मिद सिनेहने, मिज्जतीति मित्तं, मित्रं. मा परिमाणे, मत्ता परिमाणं, द्वित्तरस्सत्तानि. एवं पुनातीति पुत्तो, पुत्रो. कल सङ्ख्याने, कलत्तं, कलत्रं भरिया. वर संवरणे, वरत्तं, वरत्रं चम्ममययोत्तं. वेपु कम्पने, वेपतीति वेत्तं, वेत्रं.

गुप संवरणे, गोत्तं, गोत्रं, ‘‘गुपादीनञ्चा’’ति धात्वन्तलोपो, द्वित्तञ्च, गत्तं वा, ‘‘क्वचि धातू’’तिआदिना कारस्स कारो. दा अवखण्डने, दात्तं, दात्रं. हु हवने, अग्गिहुत्तं. वह पापणे, वहित्तं, वहित्रं. चर चरणे, चरित्तं, चरित्रं. मुच मोचने, मुत्तं पस्सावो. भास दित्तिम्हि, भस्त्रा इच्चादि.

६६७. वदादीहि णित्तो गणे.

वद चर वरइच्चेवमादीहि धातूहि णित्तप्पच्चयो होति गणे गम्ममाने. वद वियत्तियं वाचायं, वदितानं गणो वादित्तं. चर चरणे, चरितानं गणो चारित्तं. वर वरणे, वरितानं गणो वारित्तं. अथ वा चरन्ति तस्मिं परिपूरकारितायाति चारित्तं. वारितं तायन्ति एत्थ, एतेनाति वा वारित्तं.

६६८. मिदादीहि त्तितियो.

मिद पद रन्ज तनु धाइच्चेवमादीहि धातूहि यथाभिधानं त्ति तिइच्चेते पच्चया होन्ति. मिज्जति सिनिय्हतीति मेत्ति, धात्वन्तलोपो. पज्जतीति पत्ति. रन्ज रागे, रन्जति एत्थाति रत्ति. वित्थारीयतीति तन्ति. धारेतीति धाति. पा रक्खणे, पाति. वस निवासे, वसति.

६६९. उसुरन्जदंसानं दंसस्स दड्ढो ढ ठा च.

उसु रन्ज दंसइच्चेतेसं धातूनं अन्तरे दंसस्स दड्ढादेसो होति, सेसेहि धातूहि ढ ठइच्चेते पच्चया होन्ति. उसु दाहे, रन्ज रागे, ढ ठप्पच्चया, ‘‘क्वचि धातू’’तिआदिना धात्वन्तलोपो, द्वित्तं, उड्ढो, रट्ठं. दंस दंसने, क्विप्पच्चयो, क्विलोपो, दंसस्स दड्ढादेसो च, दड्ढं.

६७०. सूवुसानमूवुसानमतो थो च.

सू वु असइच्चेतेसं धातूनं ऊ उ असानं अतइच्चादेसो होति, अन्ते प्पच्चयो च.

सू हिंसायं, सत्थं. वु संवरणे, वत्थं. अस भुवि, अत्थो. यदा पन ससु हिंसायं, वस अच्छादने, अर गतिम्हीति च धातु, तदा ‘‘समादीहि थ मा’’ति प्पच्चयो, ‘‘क्वचि धातू’’तिआदिना धात्वन्तलोपो, ‘‘वग्गे घोसा’’तिआदिना द्वित्तं, ससतीति सत्थं, वसीयतीति वत्थं, अरीयतीति अत्थो.

६७१. रन्जुदादीहि धदिद्दकिरा क्वचि ज द लोपो च.

रन्ज उदिइच्चेवमादीहि धातूहि ध द इद्द क इरइच्चेते पच्चया होन्ति क्वचि, धात्वन्तानं जदानं लोपो च होति.

रन्ज रागे, प्पच्चयो, जलोपो च, रन्धं. उदि पसवनक्लेदनेसु संपुब्बो, प्पच्चयो, समुद्दो, उद्दो. खुद पिपासायं, खुद्दो. छिदि द्विधाकरणे, छिद्दो. रुदि हिंसायं, रुद्दो, लुद्दो, लो रस्स. भदि कल्याणे, भद्दो. निदि कुच्छायं, निद्दा. मुद हासे, मुद्दा. दल दुग्गतिम्हि, इद्दप्पच्चयो, दलिद्दो.

सुस सोसने, सुच सोके वा, प्पच्चयो, धात्वन्तस्स कारो, सुक्कं. वच वियत्तियं वाचायं, वक आदाने वा, वक्कं. सक सत्तिम्हि, सक्को. उसु दाहे, उक्का.

वज गतिम्हि, इरप्पच्चयो, अप्पटिहतं वजतीति वजिरं. मद उम्मादे, मदिरा. एवं मन्दिरं, रुधिरं, रुहिरं, रुचिरं. बध बन्धने, बधिरो, बधिरा, बधिरं, तिमिरो, तिमिरं, सिरो. सर हिंसायं, सरिरं. ‘‘कलिलं, सलिल’’न्तिआदीसु लो रस्स. कुटिलो, कोकिलो इच्चादयो.

६७२. पटितो हिस्स हेरण हीरण.

पटितो परस्स हिइच्चेतस्स धातुस्स हेरण हीरणइच्चेते आदेसा होन्ति. हि गतिम्हि पटिपुब्बो, पटिपक्खे मद्दित्वा गच्छतीति अत्थे ‘‘क्वि चा’’ति क्विप्पच्चयो, क्विलोपो, इमिना हेरण हीरणआदेसा, लोपो, ‘‘तेसु वुद्धी’’तिआदिना पटिसद्दादिस्स वुद्धि, पाटिहेरं, पाटिहीरं, यदा पन हर हरणेति धातु, तदा पटिपक्खे हरतीति ‘‘पाटिहारिय’’मिति ण्येनपि सिद्धं.

६७३. कड्यादीहि को.

कडिइच्चेवमादीहि धातूहि प्पच्चयो होति.

कडि छेदने, प्पच्चये कते ‘‘क्वचि धातू’’तिआदिना, ‘‘निग्गहीतञ्चा’’ति वा कारानुबन्धस्स धातुस्स निग्गहीतागमो, लोपो च, निग्गहीतस्स वग्गन्तत्तं, कण्डो उसु, परिमाणञ्च. एवं घटि घट्टने, घण्टो, घण्टा वा. वटि आवत्तने, वटि धारणबन्धनसङ्घातेसु वा, वण्टो. करडि भाजनत्थे, करण्डो. मडि मण्डनत्थे, मण्डो. सडि गुम्बत्थे, सण्डो. भडि भण्डत्थे, भण्डं. पडि लिङ्गवेकल्लत्थे, पण्डो, सो एव पण्डको. दडि आणायं, दण्डो. रडि हिं सायं, रण्डो. तडि चलनत्थे, वितण्डो. चडि चण्डत्थे, चण्डो. गडि सन्निच्चये, गण्डो. अडि अण्डत्थे, अण्डो. लडि जिगुच्छायं, लण्डं. मेडि कुटिलत्थे, मेण्डो, मेण्डको वा. एरडि हिंसायं, एरण्डो. खडि छेदनत्थे, खण्डो. मदि हासे, मन्दो. इदि परमिस्सरिये, इन्दो. चदि इच्छाकन्तीसु, चन्दो. खुर छेदने, खुरो इच्चादि.

‘‘को’’ति वत्तते.

६७४. खादामगमानं खन्धन्धगन्धा.

खाद अम गमुइच्चेतेसं धातूनं खन्ध अन्ध गन्धइच्चेते आदेसा होन्ति, प्पच्चयो च होति. खाद भक्खने, जातिजरामरणादीहि संसारदुक्खेहि खज्जतीति खन्धो. अम रोगे, अन्धो. गमु, सप्प गतिम्हि, गन्धो. क्वचिग्गहणेन लोपाभावे खन्धको, अन्धको, गन्धको. अथ वा रासट्ठेन खन्धो. गन्ध सूचने, अत्तनो निस्सयस्स गन्धनतो सूचनतो गन्धो.

६७५. पटादीह्यलं.

पटइच्चेवमादीहि धातूहि, पाटिपदिकेहि च अलप्पच्चयो होति. अट, पट गतिम्हि, पटे अलं समत्थन्ति अत्थे इमिना अलप्पच्चयो, ‘‘सि’’न्ति मादेसो, पटलं, पटलानि. तथा कल कलले, कललं. कुस छेदनभूत दान सञ्चयेसु, कुसलं, यदा पन सल लू लाइति धातु, तदा कुच्छितानं सलनतो, कुसानं लवनतो, कुसो विय लवनतो वा कुसेन लातब्बत्ता कुसलन्ति प्पच्चयेन प्पच्चयेन वा रूपसिद्धि वेदितब्बा.

कद मदे, कदलं. भगन्द सेचने, भगन्दलं. मेख कटिविचित्ते, मेखलं, मेखला वा. वक्क रुक्खतचे, वक्कलं. तक्क रुक्खसिलेसे, तक्कलं. पल्ल निन्नट्ठाने, पल्ललं. सद्द हरिते, सद्दलं, परलोपो. मूल पतिट्ठायं, मुलालं, रस्सत्तं. बिल निस्सये, बिलालं. विद सत्तायं, विदालं. चडि चण्डिक्के, चण्डालो, दीघत्तं. वा गतिगन्धनेसु, वालं. वस अच्छादने, वसलो. पचि वित्थारे, पचलो, पञ्चालो, पञ्चन्नं राजूनं अलन्तिपि पञ्चालो. मच चोरे, मचलो. मुस थेय्ये, मुसलो.

गोत्थु वंसे, गोत्थुलो. पुथु वित्थारे, पुथुलो. बहु सङ्ख्याने, बहुलं, परलोपो. यदा पन ला आदाने इति धातु, तदा गोत्थुं लातीति गोत्थुलो. एवं पुथुलो, बहुलं.

मङ्ग मङ्गल्ये, मङ्गलं. बह वुद्धिम्हि, बहलं. कम्ब सञ्चलने, कम्बलं. सबि मण्डले, सम्बलं, निग्गहीतागमो, सबलो वा. अग्ग गतिकोटिल्ले, अग्गलं. मडि भूसायं, मण्डलं. कुडि दाहे, कुण्डलं इच्चादि.

६७६. पुथस्स पुथुपथामो वा.

पुथइच्चेतस्स धातुस्स पुथु पथइच्चेते आदेसा होन्ति, अमप्पच्चयो च होति वा, क्वचत्थोयं वासद्दो. पुथ वित्थारे, पत्थटाति अत्थे क्विप्पच्चयो, इमिना पुथस्स पुथुपथादेसा, क्विलोपो. इत्थियं ईपच्चयो, ‘‘ओ सरे चा’’ति सुत्ते सद्देन अवादेसो, पुथवी, पथवी, पधवी, स्स त्तं, अमप्पच्चये पथादेसो, पथमो.

६७७. सस्वादीहि तुदवो.

ससुइच्चेवमादीहि धातूहि तु दुइच्चेते पच्चया होन्ति. ससु हिंसागतीसु, तुप्पच्चयो, ‘‘क्वचि धातू’’तिआदिना धात्वन्तस्स कारो, सत्तु. जन जनने, जत्तु. दद दाने, दद्दु कुट्ठविसेसो. अद भक्खणे, अद्दु. मदउम्मादे, मद्दु इच्चादि.

६७८. झादीहि ईवरो.

चिपाधाइच्चेवमादीहि धातूहि ईवरप्पच्चयो होति. चि चये, चीयतीति चीवरं. पा पाने, पातीति पीवरो पीनो. धा धारणे, धीवरो केवट्टो.

६७९. मुनादीहि चि.

मुनादीहि धातूहि प्पच्चयो होति, सद्देन पाटिपदिकेहि च. मुन ञाणे, मुनातीति मुनि, वाधिकारा न वुद्धि. यत यतने, यततीति यति. अग्ग गतिकोटिल्ले, अग्गि. पत गतिम्हि, पति. सुच सोचकम्मनि, सुचि. रुच दित्तिम्हि, रुचि. इस परियेसने, सीलादिगुणे एसतीति इसि. कु सद्दे, कवि, वुद्धि, अवादेसो च. रु सद्दे, रवि, दधि, कुटि. असु खेपने, असि. राज दित्तिम्हि, राजि. गपु, सप्प गतिम्हि, सप्पि. अच्च पूजायं, अच्चि. जुत दित्तिम्हि, जोति, नन्दि, दीपि, किमि, कारस्स त्तं. तमु कङ्खायं, तिमि. बुध बोधने, बुज्झतीति बोधि. कस विलेखने, कसि. कपि चलने, कपि, कलि, बलि, मसि, धनि, हरि, अरि, गिरि इच्चादयो.

पाटिपदिकतो पन महालि, भद्दालि, मणि, अरणि, तरणि, धरणि, सरणि, धमणि, अवनि, असनि, वसनि इच्चादि.

६८०. विदादीह्यूरो.

विदइच्चेवमादीहि धातूहि ऊरप्पच्चयो होति. विद लाभे, वन्दितुं अलं अनासन्नत्ताति अत्थे ऊरप्पच्चयो. विदूरो, विज्जूरो वा, विदूरे जातो वेदूरो मणि. वल, वल्ल साधारणबन्धनेसु, वल्लूरो. मस आमसने, मसूरो. सिद सिङ्गारे, सिन्दूरो, निग्गहीतागमो. दु गतिम्हि, दूरो. कु सद्दे, कूरो. कपु हिंसातक्कलगन्धेसु, कप्पूरो, द्वित्तं. मय गतिम्हि, मयूरो, महियं रवतीति वा मयूरोति.

‘‘वण्णागमो वण्णविपरिययो च,

द्वे चापरे वण्णविकारनासा;

धातुस्स चत्थातिसयेन योगो,

तदुच्चते पञ्चविधं निरुत्त’’न्ति –

वुत्तनिरुत्तिलक्खणानुसारेन ‘‘तेसु वुद्धी’’तिआदिना, ‘‘क्वचि धातू’’तिआदिना च रूपसिद्धि वेदितब्बा.

उदि पसवनक्लेदनेसु, उन्दितुमलं समत्थोति उन्दूरो. खज्ज भक्खणे, खादितुं अलन्ति खज्जूरो. कुर अक्कोसे, अक्कोसितुमलन्ति कुरूरो. सु हिंसायं, सूरो.

६८१. हनादीहि णुनुतवो.

हनइच्चेवमादीहि धातूहि णु नु तुइच्चेते पच्चया होन्ति. णुप्पच्चये हन हिंसागतीसु, हनतीति हणु. जन जनने, जायतीति जाणु, धात्वन्तलोपो, दीघो. भा दित्तिम्हि, भातीति भाणु. रि सन्ताने, रयतीति रेणु रजो. खनु अवदारणे, खन्ति, खञ्ञतीति वा खाणु. अम गत्यादीसु, अमतीति अणु, धात्वन्तलोपो.

नुप्पच्चये – वे तन्तसन्ताने, वायतीति वेनु, वेणु वा. धे पाने, धायति वच्छं पायेतीति धेनु, भातीति भानु.

तुप्पच्चये धा धारणे, क्रियं, लक्खणं वा धारेतीति धातु. सि बन्धने, सीयति बन्धीयतीति सेतु. की धनवियोगे, कि उन्नतिम्हि, उद्धं गच्छतीति केतु. हि गतिम्हि, हिनोतीति हेतु. जन जनने, जायतीति जन्तु. तनु वित्थारे, तनोतीति तन्तु. वस निवासे, वसति एत्थ फलं तदायत्तवुत्तितायाति वत्थु, ‘‘क्वचि धातू’’तिआदिना सकारसंयोगस्स त्थादेसो.

६८२. कुटादीहिठो.

कुटादीहि धातूहि प्पच्चयो होति. कुट छेदने, कुटति छिन्दतीति कुट्ठो ब्याधि. कुस छेदनपूरणगन्धेसु, कुसतीति कोट्ठो उदरं, धात्वन्तलोपद्वित्तानि. कटमद्दने, कटति मद्दतीति कट्ठं. कण निमीलने, कण्ठो.

६८३. मनुपूरसुणादीहि उस्सनुसिसा.

मनु पूर सुणइच्चेवमादीहि धातूहि, पाटिपदिकेहि च उस्सनुसइसइच्चेते पच्चया होन्ति.

मनु बोधने, उस्स नुसा, मनते जानातीति मनुस्सो, मानुसो वा, धात्वन्तस्स त्तं.

पूर दानपूरणेसु, पूरतीति पुरिसो, रस्सत्तं, पोसो, कारिकारानं लोपो, वुद्धि च, पुरे उच्चे ठाने सेतीति पुरिसो.

सुण हिंसाकुलसन्धानेसु, सुणति कुलं सन्दहतीति सुणिसा. कु कुच्छिते, कवीयतीति करीसं मलं, कुस्स करत्तं, दीघो च. सु हिंसायं, अन्धकारविधमनेन सत्तानं भयं हिंसतीति सूरियो, कारागमो, कारस्स त्तञ्च. मह पूजायं, महतीति महिसो, महियं सेतीतिपि महिसो. सि बन्धने, सीयति बन्धीयतीति सीसं इच्चादि.

६८४. अक्खरेहि कार.

अक्खरेहि अक्खरवाचकेहि वण्णेहि कारप्पच्चयो होति. तद्धितादिसुत्ते ग्गहणेन नामब्यपदेसे स्याद्युप्पत्ति, अकारो, अकारं, अकारेन इच्चादि, आकारो, ओकारो, ककारो, यकारो, हकारो, ळकारो. एवकारादीसु पन करीयति उच्चारीयतीति कारो सद्दो, एव च सो कारो चाति एवकारो. एवं धिकारो, हुंकारो, साधुकारो.

इकारो धातुनिद्देसे, विकरणन्धितोति च;

भवन्तेत्थ गमिस्सादि, हनत्यादीति ञापका.

उणादिप्पच्चयन्तनयो.

तब्बादी णादयो निट्ठा, तवे तुनादयो तथा;

मानन्तादि उणादीति, छद्धा कितकसङ्गहो.

इति पदरूपसिद्धियं किब्बिधानकण्डो

सत्तमो.

निगमन

सन्धि नामं कारकञ्च, समासो तद्धितं तथा;

आख्यातं कितकं कण्डा, सत्तिमे रूपसिद्धियं.

तेधा सन्धिं चतुद्धा पदमपि चतुधा पञ्चधा नामिकञ्च,

ब्यासा छक्कारकं छस्समसनमपि छब्भेदतो तद्धितञ्च;

आख्यातं अट्ठधा छब्बिधमपि कितकं पच्चयानं पभेदा,

दीपेन्ती रूपसिद्धी चिरमिध जनताबुद्धिवुड्ढिं करोतु.

विख्यातानन्दथेरव्हयवरगुरुनं तम्बपण्णिद्धजानं,

सिस्सो दीपङ्कराख्यद्दमिळवसुमती दीपलद्धप्पकासो;

बालादिच्चादिवासद्वितयमधिवसं सासनं जोतयी यो,

सोयं बुद्धप्पियव्हो यति इममुजुकं रूपसिद्धिं अकासि.

इति पदरूपसिद्धिपकरणं निट्ठितं.