📜
नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स
मोग्गल्लान पञ्चिका टीका
सारत्थविलासिनीनाम
पञ्चिकाटीका
पणामादिकथा
विज्जाधनस्स ¶ समनुस्सरणम्पि यस्स,
पञ्ञाविसुद्धरतनानयनेकहेतु;
तं धम्मराजममलुज्जलकित्तिमालं,
सामोदमादरमये हदये निधाय.
लद्धम्महोदय महादय (सम्पसादा) [जपसो (पोत्थके)],
सक्का(दि) सक्कतगुणं रतन (द्वयञ्च) [त्तयता (पोत्थके)];
(यापञ्चिका) गुरुवरप्प(भवात्यगाहा) [हपा त्य गाया (पोत्थके)],
तं साधु सिस्सजन मज्जवगाह याम.
जयतीह महापञ्ञो, सो मोग्गल्लायनो मुनि;
यस्स साधुगुणुब्भूत,कित्ति सब्बत्थ पत्थटा.
इच्चेव मनवसेस मत्तनो भयाद्यूपद्दवोपघाभकरसामत्थिय योगेन सकलज्झत्तिकबाहियन्तराय निवारण मधिप्पेतसिद्धि विसेस मभिकङ्खिय रतनत्तय विसयभूतं तंसाधने कन्तनिदान भूतस्स ¶ आलोकिययातिसयगुणविसेसयुत्तस्स महतो प्यतिमहनीयस्स रतनत्तयस्स सप्पसादानुरूपं पूजाविसयं तदनुस्स(रणं कत्वा) गुरुसन्नियोगमनुट्ठातुं–
किन्तेहि पादसुस्सूसा, येसं नत्थि गुरूनिह;
ये तप्पादरजोकिण्णा, तेव साधू विवेकिनोति.
वचनतो अत्तनो गुरुपूजा पुरस्सरं पञ्चिकाविवरणं पथि’या पञ्चिका’तिआदिना कतपटिञ्ञत्ता सम्पति महादयोतिआदिनो गन्थस्स साधुजनवण्णनं वण्णनमारभिस्साम.
ननु च वुत्तिगन्थस्स वण्णनायं कताभिनिवेसो-यमाचरियोति कथमिहानधिकते महादयोतिआदिके पटिपन्नोति रतनत्तप्पणामगन्थकत्तुगन्थनिस्सयगन्थारम्भफलअभिधेय्यसङ्खात- पयोजनसोतुजनसमुस्साहनानं सन्दस्सनत्थं. तत्थ रतनत्तयप्पणाम करणं अन्तरायकरापुञ्ञविघातकरपुञ्ञविसेसुप्पादनेन कत्तु मिच्छितस्स गन्थस्स अनन्तरायेनं परिसमापनत्थं. वचीपणामो पनेत्थ सोतूनम्पि यथावुत्तत्थनिप्फादनको आचरियेनाप्यय मत्थो दस्सितोयेव’तत्थ रतनत्तयप्पणामसन्दस्सन’न्तिआदिना, वाचसिकसत्थाधिकारतोपि वचीपणामोति कायप्पणामो मनोपणामो च. न कतो, गन्थकत्तुसन्दस्सनं गन्थस्स पमाण भावविभावनत्थं, गन्थनिस्सयसन्दस्सनं अत्तनियभावसन्धस्सनेन तब्बिसुद्धिदस्सनत्थं, गन्थारम्भफलदस्सनं तप्पटिक्खेपकजननिसेधाय, अभिधेय्यसङ्खातययोजनसन्दस्सनं वीमंसापुब्बकारीनं पयोजनो पालम्भपुब्बिका सत्थे पवत्ततीति सोतुजनसमुस्साहनं (कत्वा) आदरेन गन्थे पवत्तनत्थं, यदाहु –
सब्बस्सेव हि सत्थस्स, कम्मस्सापि च कस्सचि;
केनेतं गय्हते ताव, याव-वुत्तम्पयोजनंति.
ननु ¶ सत्थप्पयोजनानं सम्बन्धोपि वत्तब्बो इदमस्स पयोजनन्ति यतो–
सिद्धप्पयोजनं सिद्ध,सम्बन्धं सोतुमिच्छति;
सोतादो तेन वत्तब्बो, सम्बन्धो सप्पयोजनोति.
तत्रेदमुत्तरं–
सत्तं पयोजनञ्चेव, उभो सम्बन्धनिस्सया;
तं वुत्तन्तोगधत्ता न, भिन्नो वुत्तो पयोजनाति.
पयोजनप्पयोजनम्पन सामत्थियलद्धब्बं सयमाचरियेन ‘‘को पन सद्दलक्खणस्स अजानने दोसो’’तिआदिना वुत्तनयेन विञ्ञातब्बं.
तत्थ‘महादयो’त्यादिना गाथाद्वयेन रतनत्तयपणामो दस्सितो, ‘यो इद्धिमन्तेसू’तिआदिना गन्थकत्ता, ‘सद्दसत्थ’न्तिआदिना गन्थनिस्सयो, ‘सङ्खेपनयेना’तिच ‘सारभूतं विपुलत्थगा हिं अनाकुल’न्ति च इमेहि गन्थारम्भफलं सोतुजनसमुस्साहनञ्च, अभिधेय्यसङ्खातप्पयोजनम्पन‘संवण्णन’न्ति इमिना दस्सितं अन्वत्थ ब्यपदेसेन संवण्णीयति विवरित्वा वित्थारेत्वा कथीयति अत्थो एतायाति संवण्णनाभि कत्वा, तम्पन विवरित्वा कथनं सद्दानुसासनसत्थसन्निस्सयत्ता अभिधेय्यो नाम समुदितेन सत्थेन वचनीयत्थो तं [वचनीयत्थोति (पोत्थके)] वुत्तसद्दानुसिट्ठिसङ्खातपयोजनमेवाति अयमेत्थ समुदायत्थो.
अयम्पनेत्थ अवयवत्थो-योति अनियमवचनं धम्मराजसद्दा पेक्खाय चेत्थ पुल्लिङ्गता, तेनेत्थ वुच्चमानगुणविसेसा धारपुग्गलविसेसनिदस्सनं, दयति दुक्खं अपनेत्वा परेसं सुखं ददाति, दयीयति वा सप्पुरिसेहि गमिय(ति स) सन्ताने पवत्तीयति, दयति वा परदुक्खं हिंसति, दयति वा परदुक्खं गण्हाति तंवसेन अत्तनो हदयखेदं करोतीति दया, ‘‘दय=दानगति हिंसादानेसु’’ इच्चस्मा ‘‘इत्थियमणत्तिकयक्याचे’’ति (५-४९) अप्पच्चयो, विसयमहन्तताय ¶ महती पसत्था वा दया अस्साति महादयो, विसेसन समासे ‘‘सद्धादित्व’’ (४-८४) वक्खमानपारमितासम्भरणदुक्खानुभव नानमिदं हेतुवचनं, कम्मकिलेसेहि जनिताति जना सत्तलोको, इमिना खीणासवापि सङ्गय्हन्ति तेसम्पि दिट्ठधम्मिकसुखविहारसङ्खात हितस्स दानतो, जनानं समूहो जनता तस्सा हिताय अभिवड्ढिया सकलवट्ट दुक्खनिस्सटनिब्बानसुखभागियकरणायाति वुत्तं होति, अस्सच’सम्पूरय’न्ति इमिना’दुक्खमनुभवी’ति इमिना च सम्बन्धो, सम्बोधीति एत्थ संसद्दो सामन्ति इममत्थं दीपेति, तस्मा संसयमेव अनञ्ञबोधितो हुत्वा चत्तारि सच्चानि बुज्झति पटिविज्झति एतायाति सम्बोधि, संपुब्बा बुधधातुतो ‘‘इ’’इति ण्वादि (को) इप्पच्चयो, सवासनसकलसंकिलेसप्पहायकं भगवतो अरहत्तमग्गञ्ञाणं सब्बञ्ञुतञ्ञाणन्तिपि वदन्ति, सम्पापयतीति सम्पापकं, सम्बोधिया सम्पापकन्ति छट्ठीसमासो, किन्ति धम्मजातं धम्मसद्देनेत्थ पारमिधम्मा पञ्चमहापरिच्चागादयो च अधिप्पेता, तेपि हि अत्तानं धारेन्तं धारेन्ति सम्बोधि सम्पापनसामत्थिययोगेन परेपि धारेन्ति नामाति धम्माति वुच्चन्ति, ‘धर=धारणे’इच्चस्मा खीसु, वियादिसुत्तेन ण्वादि(को) मप्पच्चयो, धम्मानंजातं, धम्माएववा जातं, सम्बोधिसम्पापकञ्च तं धम्मजातं चेति विसेसनसमासो, ‘सम्पूरय’न्ति मस्सेतं कम्मं, सम्पूरयन्ति पयोगसम्पत्तियोगा दीपङ्कर (पाद)मूले हत्थोपगतम्पि निब्बानम्पहाय यथावुत्तकरुणागुणयोगसीतलीभूतहदयताय ‘‘कथन्नामेते अच्चन्त दुस्सहवट्टदुक्खोपगते सत्ते तंमहादुक्खा मोचेस्सामी’’ति वट्टदुक्खनिस्सरणेकहेतुताय सम्मा पूरेन्तो वड्ढेन्तो वुड्ढिं विरूळ्हं वेपुल्लं गमेन्तोति वुत्तं होति, हेतुयेवेदमपि दुक्खानुभवनस्स, महादयता पनस्स परम्परहेतु, दुट्ठु खनति कायिकं अस्सादन्ति’दुपुब्बा खनिस्मा’ ‘‘क्वी’’ति (५-४) क्वि, दुक्खं कायिकदुक्ख वेदना, कीदिसन्ति आह-’अनन्तरूप’न्ति, सभाववचनो यं रूपसद्दो ‘‘पियरूप’’न्तिआदीसुविय, ते च दुक्खसभावा (अनन्ता) अनन्तकारणानं वसेन, तस्मा अनन्तं रूपं सभावो अस्साति अनन्तरूपं, तं दुक्खं अनुभवी विन्दी, किमिवाति आह-‘सुखं वा’ति, सुट्ठु खनति कायिकं आबाधन्ति ¶ सुखं, इवसद्दो सधम्मत्तसङ्खातोपमाजोतको, सधम्मत्तञ्हि उपमा, वुत्तञ्हि ‘‘उपमानोपमेय्यानं, सधम्मत्तं सियो पमा’’ति, किं वुत्तं होति ‘‘अनिट्ठानुभवनसभावायापि दुक्खवेदनाय अनुभवनसभावसामञ्ञेन अज्झासयसम्पत्तिविसेसयोगा महाकारुणिकस्स सुखेन सदिसतापत्तिहोतीति दुक्खम्पि समानं तं सुखमिव विन्दी’’ति. कथमञ्ञथा वट्टदुक्खतो सकललोकस्स समुद्धरणं सियाति, अथवा सुखमिव सुखं विन्दन्तो विय अनञ्ञविन्दियमपि तादिसं दुक्खं सकललोकहिताव हितमनताय विन्दीति अत्थो, तेनाह ‘अखिन्नरूपो’ति, अखिन्नं परिस्सममप्पत्तं रूपं सभावो अस्साति विग्गहो.
तं धम्मराजन्ति योति अनियमनिद्दिट्ठस्स वुत्तगुणविसेसाधार पुग्गलस्सनियमनवचनं, धम्मेन राजति नो अधम्मेनाति वा, अत्तना पटिविद्धस्स सामिभावेन धम्मस्स राजा सामीति वा, अत्तना पटिविज्झियमाने धम्मे पटिविज्झन्तोव तत्थ राजति दिप्पतीति वा, परूपकारवसेन तदत्थायेव पटिपन्नत्ता परेसं धम्मं राजेति पकासेतीति वा धम्मराजा, तं धम्मराजं नमित्वाति सम्बन्धो, नमस्सित्वाति अत्थो, कीदिसन्ति आह-‘जितमारवीरं सुधन्त सोवण्णनिभ’न्ति. तत्थ मारो च सो वीरोचाति मारवीरो जितो विद्तेधस्तबलो मारवीरो नाति जितमारवीरो, तं, किञ्चापि देवपुत्तकिलेसाभिसङ्खारमच्चुक्खन्ध मारा-नेन जिता एव, तथापि वीरसद्दसन्निधानेन देवपुत्तमारे गहिते तंविजया अञ्ञेपि जिता एव नाम होन्तीति विञ्ञेय्यं, सुट्ठु धन्तं धमितं उद्धरितं सुधन्तं, सुवण्णमेव सोवण्णं, सुधन्त च तं सोवण्णञ्च, तस्सेव निभा सोभा अस्सेति समासो, अथवा सुधन्तञ्च तं सुवण्णं चेति समासे तस्सिदन्ति ‘‘णो’’ति (४-३४) णप्पच्चये ‘‘मज्झे’’ति (४-१२६) मज्झवुद्धियं सुधन्तसोवण्णं पटिमारूपं, तेन निभो सदिसो, तं.
एत्तावता च –
हेतु फलं परत्थो च, सब्बोपि थुतिसङ्गहो;
हेतु सम्बोधितो, पुब्बेव, यमञ्ञं ततोपरीति.
वुत्तहेतुफलसत्तोपकारवसेन ¶ बुद्धरतनस्स थुतिपुब्बकम्पणामं दस्सेत्वा इदानि धम्मराजेन तेनापि पूजनीयस्स धम्मरतनस्स निपच्चकारं दस्सेतुं‘धम्मञ्च मोहन्धतमप्पधंसि’न्ति आह, तत्थ च सद्दो ‘धम्मञ्च नमित्वा’ति [नमस्सित्वा (पोत्थके)] नमस्सनक्रियाय धम्मं सम्पिण्डेति, किम्भूतन्ति आह, ‘मोहन्धतमप्पधंसि’न्ति, मुय्हतीति मोहो=अञ्ञाणं, अन्धयति समत्थचक्खुविञ्ञाणपरिहानेनाति अन्धं, अन्धञ्च तं तमञ्चेति अन्धतमं=बाळ्हतिमिरं, मोहोयेव तंसदिसताय अन्धतमन्ति मो हन्धतमं, तं पधंसेति पकारेन नासेति सीलेनाति मोहन्धतमप्पधंसी, पसद्दस्सपकासनत्थं हित्वा पकारत्थस्सेव गहणतो परियत्तिया सह–
सोतापत्तादयो मग्गा,चत्तारो तप्फलानिच;
चत्तारि अथ निब्बानं, धम्मा लोकुत्तरा नवाति.
वुत्तनवलोकुत्तरम्मो गहिताति विञ्ञातब्बं, अञ्ञथा अरहत्तमग्गोव गय्हेय्य, कस्मा पनेत्थ मोहस्सेव पहानं वुत्तं, नेतरेसन्ति तम्मूलकत्ता सब्बकिलेसानं, तप्पहानस्मिञ्हि वुच्चमाने तम्मुखेनेतरेसम्पि पहानं वुत्तमेव होतीति.
एवं धम्मरतनस्स नमक्कारं दस्सेत्वा इदानि तदाधारभूतसङ्घरतनं नमस्सितुं ‘सङ्घं तथा सङ्घटितं गुणेही’ति वुत्तं, तत्थ तथासद्दो समुच्चये वा, वचोयुत्तियं वा, वचोयुत्तिपक्खे च सद्दो आनेत्वा सम्बन्धितब्बो, किलेसादयो संहनति हिंसतीति सङ्घो, संपुब्बतो हनतिस्मा क्विम्हि ‘‘क्विम्हि घोपरिपच्चसमो ही’’ति (५.१००) हनस्स घो, किलेसहिंसनञ्चेत्थ तदङ्गादिवसेन गहितं, गुणेहीति सामञ्ञनिद्देसतो सम्मुतिसङ्घेन सद्धिं
चत्तारो च पटिपन्ना, चत्तारो च फलेठिता;
एस सङ्घो उजुभूतो, पञ्ञासीलसमाहितोति.
वुत्तअट्ठअरियपुग्गला ¶ गय्हन्ति, गुणेहीति लोकियलोकुत्तरेहि सीलादिगुणेहि, सङ्घटितन्ति संहतं.
एवमनन्तरायेन गन्थपरिसमापनत्थमनन्त गुणविसिट्ठलोकत्तयग्गसीखामणिभूतस्स रतनत्तयस्स पणामं दस्सेत्वा इदानि गन्थ कत्तादियथावुत्तत्थोपदस्सन पुब्बङ्गममत्तना समारभितब्बं गन्थ करणं पटिञ्ञातुकामो’यो इद्धिमन्तेसू’तिआदिमाह, तत्थ ‘यो’ति इमस्स ‘तन्नामधेय्येना’ति इमिना सम्बन्धो, एताय सत्ता इज्झन्ति इद्धा वुद्धा उक्कंसगता होन्तीति इद्धि=इद्धिविधादयो लोकिया लोकुत्तरा च सा एतेसमत्थीति इद्धिमन्तो, तेसु इद्धिमन्तेसु, इद्धिमन्तानं महासावकानं मज्झेति अत्थो, महत्तप्पत्तोति महत्तं महन्तभावं गतो, तन्नामधेय्येनाति तस्सेव नामधेय्यमस्साति तन्नामधेय्यो, तेन, तपोधनेनाति मुनिना, किं वुत्तं होति- ‘‘एतदग्गं भिक्खवे मम सावकानं भिक्खूनं इद्धिमन्तानं यदिदं मोग्गल्लानो’’ति भगवता इद्धिमन्तेसु एतदग्गे ठपितो महामोग्गल्लानत्थेरो नाम यो दुतियो अग्गसावको… (तेन समाननामधेय्येनाति) तमपदिसन्तो-यमाचरियो अनुद्धतभावेन उजुनाक्कमेन नामादिकमवत्वा वङ्कवुत्तिया अत्तनो मोग्गल्लानोति नामं महासामिट्ठानन्तरप्पत्तिं कालोचितपञ्ञा वेय्यत्तियं बुद्धसासनोपकारितादिञ्च विभावेति. ‘यं रचित’न्ति सम्बन्धो, रचितन्ति कतं, किन्ति आह सद्दसत्थ’न्ति, सद्दसत्थं नाम सुत्त, सद्दलक्खणब्याकरणाद्यपरनामधेय्यं, सुत्तं(हि) ‘सद्दा (लक्खीयन्ति) सासीयन्ति अनुसासीयन्ति पकतिप्पच्चयादिविभागकप्पनाय एतेना’ति सद्दलक्खणन्ति च ‘ब्याकरीयन्ति सद्दनिप्फादनवसेन कथीयन्ति एतेना’ति ब्याकरणन्ति च वुच्चति, अपरम्पन वुत्यादि तदुपकरणभावेन सद्दसत्थं सद्दलक्खणं ब्याकरणन्ति च वुच्चतीति दट्ठब्बं, अनुनन्ति तब्बिसेसनं, असेसलक्खियोपसङ्गाहकभावेन वत्तब्बस्सापरस्साभावा सम्पुण्णन्ति अत्थो, अथाति अनन्तरत्थे निपातो, सद्दसत्थरचनानन्तरन्ति अत्थो, तस्सेति सद्दसत्थस्स, वुत्ति च ¶ समासा कताति सम्बन्धो, सुत्तं विवरीयति एतायाति वुत्ति, समस्सते सङ्खिपीयतीति समासा.
तस्सापीति वुत्तियापि, सङ्गहेत्वा सद्दवसेन सङ्कुचितं विय कत्वा खिपनं सङ्खेपो, तस्स नयो कमो सङ्खेपनयो, तेन, भोवाति यो सद्दसत्थस्स वुत्तिया च कत्ता सो एव, इदानि सुत्तवुत्तिरचनानन्तरमवसरप्पत्ते इमस्मिं काले, समारभेय्य सम्मा आरम्भं करेय्य बहुन्नं क्रियाक्खणानमादिभूतं क्रियाक्खणमनुतिट्ठेय्य, किन्ति संवण्णनं, संवण्णीयति अत्थो एतायाति संवण्णना, पञ्चीयति विपञ्चीयति ब्यत्ती करीयति वुत्ति अत्थो एतायाति वा, तं पञ्चयतीति वा लद्धनामपञ्चिका, तं.
एवमत्तना करणीयसत्थम्पटिजानित्वा तदनन्तरं ‘‘द्वे मे भिक्खवे पच्चया सम्मादिट्ठिया उप्पादाय (कतमे द्वे) परतो च घोसो (अज्झत्तञ्च) योनिसो मनसिकारो’’ति वचनतो सम्मासवनपटिबद्धा सब्बापि सासन (प्पटि) सम्पत्तीति सासनप्पटिपत्तिया ब्याकरणस्स मूलकारणत्ता तं सवने साधुजने नियोजेन्तो ‘तं सारभूत’न्तिआदिमाह, तत्थ तन्ति यसद्दविरहेपि अधिकतत्ता संवण्णनं परामसति, तं सुणन्तू’ति सम्बन्धो, साधूति सवनक्रियाविसेसनं, अत्थानुरूपं ब्यञ्जनं, ब्यञ्जनानुरूपञ्च अत्थंसल्लक्खेत्वा अनञ्ञमना हुत्वा सक्कच्चं सुणन्तूति अत्थो सुवण्णभाजने निक्खित्तसीहवसाविय अविनस्समानं कत्वा हदये ठपनवसेन, सक्कच्चसवनमेव हि सोतूनमत्थावहं होतीति, सन्तोति सवनक्रियाय कत्तारो दस्सेति, तथा सातिसयब्याकरणं… तथाविधा एव सप्पुरिसा साधुकं सोतुकामा होन्तीति, किम्भूतन्ति आह ‘सारभूत’न्तिआदि, भूतसद्दो एत्थ ‘‘भूतस्मिं पाचित्तिय’न्तिआदीसु विय विज्जमानत्थो, फेग्गुत्ताभावेन अपरिच्चजनीयताय सारो थिरं सो अत्थो ब्यञ्जनञ्च अस्सा अत्थीति सारा च सा भूताच, अथ वा लोकियलोकुत्तरगुणातिसयसाधनेकसाधनभावतो सेट्ठट्ठेन सारञ्च सा भूताचाति सारभूता, तं गन्थो येवेत्थ सङ्खेपितो, अत्थो पन नयग्गाहिततायपि सब्बथा दस्सितोयेवाति ¶ विपुलं अत्थं गण्हातीति विपुलत्थगाही, तं, विधीयमानवण्णनाक्कमविसेसेन ब्याकुलस्स वण्णनाक्कमस्स निरसनतो नत्थि आकुलं किञ्चि अस्साति अनाकुलं, तं, इमिना च कच्चायनवुत्तिवण्णनासु न तथाभावं दस्सेति.
तदेवमधिकतत्तायेवायमाचरियो गन्थारम्भे’महादयो यो’तिआदिके पटिपज्जित्वा दानि अत्तना वण्णनीयस्स गन्थस्सादि भूतं वाक्यमनधिकतपरिहारमुखेनेवोपन्यस्य ब्याख्यातुमाह- ‘इधा’तिआदि, तत्थ इधाति इमस्मिं मागधिकसद्दलक्खणविरचनाधिकारे, मागधानं सद्दानं इदन्ति मागधिकं, मागधिकं सद्दलक्खणन्ति विसेसन समासो, विरचयितुकामोति कत्तुकामो, रतिंजनेतीति रतनं, रमयती [र तयती (पोत्थके)] ति (वा) रतनं अनप्पच्चयेन, अथवा यं लोके चित्तीकतादिकं रतनन्ति वुच्चति, इदम्पि तं सदिसताय रतनन्ति वुच्चति, तथाचाहु–
चित्तीकतं महग्घञ्च, अतुलं दुल्लभदस्सनं;
अनोमसत्तपरिभोगं, रतनं तेन वुच्चतीति.
बुद्धादीनमेतमधिवचनं, तयो अवयवा अस्साति तयं, समुदायो, रतनानं तयं रतनत्तयं, अवयवविनिम्मुत्तस्स पन समुदायस्स अभावतो तीणि एव रतनानि वुच्चन्ति, पणमनं पणामो, रतनत्तयगुणनिन्नता, पणमन्ति एतायाति वा पणामो, पणामक्रियानिप्फादिका कुसलचेतना, रतनत्तयस्स पणामोति छट्ठीसमासो, अभिधीयति पटिपादीयतीत्यभिधेय्यो समुदितेन सत्थेन वचनीयत्थो, येन च यो पटिपादीयति सो तस्स अत्थो होतीति, सो च पकतिप्पच्चयादिविभागकप्पनाय सद्दानं सङ्खरणं, सद्दसत्थेन हि सद्दसङ्खरणमेव पटिपादीयति, (रतनत्तयप्पणामो च अभिधेय्यो च) रतनत्तयप्पणामाभिधेय्यन्ति चत्थसमासो, तस्स सन्दस्सनं अत्थो यस्साति अञ्ञपदत्थो, किन्तं वाक्यं, ता वाति वाक्यालङ्कारे, ननुचेवमधिकतत्तेपि अभिधेय्यमत्तमेवदस्सेतब्बं ¶ सिया किं वाचापणामेन, कायमनोमयेनापि पुञ्ञाति सयप्पत्तिया अभिसमीहितत्थसिद्धि होतेवाति चोदनं मनसि निधाय वचीपणामस्स परत्थसन्निस्सयतञ्च तस्सेव विभागेन पयोजनञ्च दस्सेतुमाह- ‘तत्थ’इच्चादि, गुणसद्दो एत्थ ‘‘सतगुणा दक्खिणा पाटिकङ्खा’’तिआदीसु विय आनिसंसट्ठो, गुणानमानिसंसानं अनुकूलं अनुगुणं, हेतुमन्तविसेसनमेतं, पधानभावं नीतं पणीतं अतिउत्तमन्ति अत्थो, अतीसयेन पणीतं पणीततरं, चित्तस्ससन्तानं पबन्धो चित्तसन्तानं, पणीततरञ्च तं चित्तसन्तानञ्च, अनुगुणञ्च तं पणीततरचित्तसन्तानञ्चाति विसेसनसमासो, तप्पणामकरणेन अनुगुण…पे… सन्तानं येसन्ति अञ्ञपदत्थो, तेसं, यथा ते सोतारो रतनत्तयस्स पणामकरणेन पुञ्ञातिसयप्पटिलाभा अनेकानिसंसातिसयप्पटिलाभानुकूल चित्तसन्तानताय पधानतरचित्तसन्ताना होन्ति, तथा पवत्तानन्ति अधिप्पायो, इदम्पि अधिगता…पे… न्तराधानन्तीमेसं हेतुभावेन तिट्ठति, अधिगता पत्ता अनेके बहू आनिसंसविसेसा आयु वण्णसुखबलपटिभानादयो येसन्ति विग्गहो, विसोसिता सुक्खापिता अन्तराया भयादयो अज्झत्तिका बाहिया वा येसं तथाविधानं सोतूनं, एतेपि अभि,पे,द्धत्थन्ति इच्चस्स हेतू, अभिसमीहितस्स अनुट्ठितस्स कतनिट्ठितस्स गन्थस्स अवबोधोयेव फलं, तस्स सिज्झनत्थं, किन्तं रतनत्तयप्पणामसन्दस्सनं.
सच्चं पुनपि सच्चन्ति, भुजमुक्खिप्प वुच्चते;
सकत्थो नत्थी नत्थेव,परस्सत्थमकुब्बतोति.
वचनतो परत्थोव सप्पुरिसेहि कत्तब्बो, परत्थे सम्पादिते पन सकत्थो सम्पन्नोव नाम सियाति मनसि कत्वा आह- ‘एतदेवा’तिआदि. कायमनोसमाचरणेन सम्पज्जमानञ्च वचीसमाचरणेन सम्पज्जतेवाति अनेनेव वाक्येन विञ्ञायतीति अवगन्तब्बं, बुद्धि पुब्बा यस्मिं करणे तं बुद्धि पुब्बं, तं सीलेन करोन्ता बुद्धिपुब्बकारिनो, अभिधेय्यस्स अधिगमो जाननं पुब्बो यस्स सो अभिधेय्याधिगमपुब्बको ¶ , अवतारो पवत्ति, एकदेसदस्सने ‘‘समुद्दो दिट्ठो’’ति विय एकदेसेपि समुदायवोहारदस्सनतो पच्छिम पादेनाति वुत्तं, पच्छिमपादस्सेकदेसभूतेन ‘सद्दलक्खण’मिच्चनेनाति अत्थो, साधियं सद्दानं सङ्खरणं, साधनं ब्याकरणं, तं लक्खणं सभावो अस्साति साधियसाधनलक्खणो, साधियस्सेदं साधनं, साधनस्स चेदं साधियन्ति एवमस्सेदम्भावहेतुसभावो सम्बन्धोति वुत्तं होति, पयोजनं अभिधेय्यसद्दोपदस्सितं सद्दसङ्खरणं, तत्थ सम्बन्धस्सन्तोगधत्तं… साधियोपदस्सनमुखेन साधनस्सापि दस्सितत्ता निस्सयोपदस्सनतो, उस्सुक्कं सम्मावायामं, बुद्धत्तं सब्बञ्ञुतञ्ञाणं, पूरेत्वाति–
मनुस्सत्तं लिङ्गसम्पत्ति, हेतु सत्थारदस्सनं;
पब्बज्जा गुणसम्पत्ति, अधिकारो च छन्दता;
अट्ठधम्मसमोधाना, अभिनीहारो समिज्झतीति.
वुत्तअट्ठधम्मसमन्नागतेन अभिनीहारेन समन्नागता हुत्वा यथावुत्ते पारमितादयो धम्मे पूरेत्वाति अत्थो, आगताति सत्तत्तिंसबोधिपक्खियधम्मानुब्रूहनेन आगता, इधाति इमस्मिं लोके, आगताति पत्ता उप्पन्ना, तथागतोति यथा सम्पति जाता ते भगवन्तो सत्तपदवीतिहारेन गता, तथा अयम्पि उत्तराभिमुखं गतोति अत्थो, मुहुत्तजातोवाति सम्पतिजातो एव, जातसमनन्तरमेवाति वुत्तं होति, विक्कमीति अगमासि, सत्त पदानि गन्त्वान दिसा विलोकेसीति इदं ‘‘धम्मता एसा भिक्खवे सम्पति जातो बोधिसत्ता समेहि पादेहि पतिट्ठहित्वा’’ति एव मादिकाय पाळिया सत्तपदवीतिहारूपरिठितस्स सब्बदिसानुविलोकनस्स वुत्तत्ता वुत्तं, दिसा विलोकेसि समन्ततोति इदम्पन ‘समेहि पादेहि फुसी वसुन्धर’न्ति एतस्स अनन्तरं दट्ठब्बं… पादेहि वसुन्धराफुसनानन्तरमेव दसदिसावलोकितत्ता, अट्ठङ्गानि नाम–
विसट्ठं मञ्जु विञ्ञेय्यं, सवनीया-विसारिनो;
बिन्दु गम्भीरनिन्नादि,च्चेवमट्ठङ्गिको सरोति.
वुत्तानि ¶ अट्ठङ्गानि, तथागतोति इमस्सेव विसुं अत्थपरियायं दस्सेतुं ‘अथवा’तिआदिमाह, अरियेन सेतुनाति समथविपस्सनासङ्खातेन उत्तमेन मग्गेन, एवमादिनातिआदिसद्देन तेसं तेसं धम्मानं सभावसरसलक्खणं तथं आगतो यथावतो अधिगतो’येगत्यत्था ते बुद्ध्यत्था, ये बुद्ध्या ते गत्यत्था’तितथागतोति एवमादिं सङ्गण्हाति, तत्थतत्थाति तेसु तेसु दीघागमादीसु, तथागतभावोति तथागतोति भवनं निप्फत्ति नमस्सनकिरियाभिसम्बन्धाति’नमस्सित्वा’ति एत्थ नमस्सनकिरियाय अभिसम्बन्धा इमिना तथागतादीनं कम्मत्तं विभावेति, नमस्सनकिरियाविसेसनत्ताति ‘नमस्सित्वा’ति नमस्सनं कत्वाति वुत्तं नाम सियाति नमस्सनन्ति वुत्तनमस्सनकिरियाय विसेसनत्ता, बोधियाति बोधिवुच्चति चतूसु मग्गेसु ञाणं, तं भगवा एत्थ पत्तोति (बोधि, तस्सा) बोधिरुक्खस्साति अत्थो, मूलेति मूलसमीपे ‘‘याव मज्झन्हिके काले छाया फरति निवाते पण्णानि पतन्ति एतावता रुक्खमूलं’’तिआदीसु विय, ननु अञ्ञेपि खीणासवा ‘अग्गमग्गेने’च्चादिना वक्खमान नयेन निप्फन्ना एवाति अनुयोगं मनसिकत्वा वुत्तं ‘सहेव वासनाया’ति, न हि भगवन्तं ठपेत्वा अञ्ञे सह वासनाय किलेसे पहातुं सक्कोन्ति, एतेन अञ्ञेहि असाधारणं भगवतो अरहत्तन्ति दस्सेति, तेनेव इद्धसद्दस्स अत्थं दस्सेन्तो’तेपि हि’च्चादिकं वक्खति, कापनायं वासना नाम पहीनकिलेसस्सापि अप्पहीनकिलेसस्स पयोगसदिसपयोगहेतुभूतो किलेसनिहितो सामत्थियविसेसो’आयस्मतो पिलिन्दवच्छस्स वसलसमुदाचारनिमित्तं विय’, अग्गमग्गेनाति अरहत्तमग्गेन, सब्बकिलेसे रागादिके, अरहत्तं अग्गफलं, सम्मुति उपपत्तिदेवभावतो अञ्ञेन विसुद्धि देवभावेनातिनिप्फन्नत्ता आह-‘विसुद्धिदेवभावेना’ति, सकलकिलेसकालुस्सियापगमेन विसुद्धिप्पत्तिया सब्बञ्ञुगुणा लङ्कारेन विसुद्धिदेवभावेनाति अत्थो.
‘इध=संसिद्धियं’ इद्धवन्तो इद्धात्तप्पच्चयेन, ‘गुण=आमन्तणे’ भूवादिसेसो, गुणीयन्ति परिचीयन्ति सेय्यत्तिकेहीति गुणा कप्पच्चयेन, तेपीति सावकपच्चेकबुद्धापि, हि सद्दो हेतुम्हि, यस्मा अग्गं…पे… अनूनगुणा ¶ , तस्माति अत्थो, सब्बञ्ञुतादीनन्तिआदिकं तेसं सब्बञ्ञुबुद्धेहि ऊनगुणताय हेतुवचनं, केचि ‘सिद्धो मिद्धगुणो अस्साति सिद्धमिद्धगुणन्ति दुट्ठमत्थं परिकप्पेत्वा वाक्यमिदं दूसेन्ति, ते पन ‘मिद्धो नाम कोचि गुणो नत्थी’ति च, ‘तथागतो नाम मिद्ध गुणो न होती’ति च, ‘तादिसो चे सिया न ञाणनिस्सितपूजा पकतोपयोगिनी भवती’ति च अजानित्वा वदथ तुम्हेहि वत्वा उय्योजेतब्बा, मङ्गलत्थञ्चेत्थादो सिद्धसद्दोपादानं, मङ्गलादीनि हि सत्थान्यब्याहतप्पसरानि होन्त्यायस्मन्तब्याख्यातुसोतुकानि च, धम्मसङ्घानम्पीति इमिना अवयवेन विग्गहेपि समुदायस्स समासत्थत्ता अञ्ञपदत्थसमासोयं तग्गुणसंविञ्ञाणोति दीपेति, तेनाह- ‘अञ्ञपदत्थे’च्चादि, गुणीभूतानम्पीति अप्पधानभूतानम्पि विसेसनभूतानम्पि अञ्ञपदत्थस्स पधानत्ता, किरियातिसम्बन्धो वगम्यते धम्मसङ्घानं गुणीभूतानम्पि तदविनाभावित्तेन नमस्सनातिसम्बन्धा, तदेव समत्थेति ‘तथाह’च्चादिना, पुत्तेन सह वत्तमानोति तग्गुणसंविञ्ञाणअञ्ञपदत्थसमासत्ता तुल्यमुभिन्नम्पि आगमनन्ति पुत्तोपि आगतोति पतीयते, तत्थाति निद्धारणे सत्तधी, अत्तानन्ति धम्मं दस्सेति, धारेन्तेति अत्तनि ठपेन्ते पवत्तेन्ते उप्पादेन्ते, चत्तारोपि अपाया सामञ्ञवसेन’अपाये’ति वुत्ता, किलेसवट्ट कम्मवट्ट विपाकवट्टवसेन तयो वट्टा, तेसु दुक्खं, तस्मिं, धारेतीति वुत्तधारणं नाम अत्थतो अपायादिनिब्बत्तककिलेसविद्धंसनं, तञ्च यथारूपं किलेससमुच्छिन्दनतप्पटिप्पस्सद्धि आलम्बनभावेन होतीति आह- ‘सो…पे… वसेना’ति, नवन्नम्पि, ते समधिगमहेतुताय धम्मोयेव नामाति ‘दसा’तिआदि वुत्तं, तत्थ कारणमाह- ‘तम्मूलकत्ता’तिआदि, तम्मूलकत्ताति तं कारणत्ता, सीलदिट्ठिसामञ्ञेनाति अरियेन सीलेन अरियाय च दिट्ठिया समानभावेन, अरियानञ्हि सीलदिट्ठियो मग्गेनागतत्ता सब्बथा समानाव, तेन ते यत्थकत्थचि ठितापि सहगतावाति संहतोति इमस्मिं अत्थे सङ्घोति पदसिद्धि दट्ठब्बा, अधिप्पेतवसेन पनेतं वुत्तं, लोकियसीलदिट्ठिया सामञ्ञेन संहतत्ता सम्मुतिसङ्घोपि पणामारहोयेवाति दट्ठब्बं.
अथ ¶ केते सद्दा, येसमिदं लक्खणं भासिस्सन्ति पटिञ्ञातन्ति आह-‘सद्दा घटपटादयो’ति, आदिसद्देन रुक्खादयो, ननु सन्ति मेघसद्दसमुद्दसद्दादयोपीति न निरत्थकानमिधानुपयोगित्ता, ये लोकसङ्केतानुरोधेनात्थप्पकासका तेसं सात्थकानमे विदं लक्खणन्ति, अपिच ‘सद्दा घटपटादयो’ति वदन्तो वेदिकानं विय उन्ति [ञत्थि (पोत्थके)] आदीनं अनुपुब्बीनियमावत्थानमसम्भवा तदनुक्कमेन निप्फादियमाननम्पि सद्दानं लोकियत्तानभिवत्तनञ्च बोधेतीति दट्ठब्बं, नु तत्थ पकासकत्थं सद्दस्स समुदायवसेन वा सिया पच्चेकवण्णवसेन वा, तत्थ यदि पच्चेकवण्णा पकासयेय्युं, घटसद्दे घकारोयेव घटत्थं, पकासयेय्य, तथा चाञ्ञेसमकारादीनमनत्थ कता सिया, अथ समुदिता पकासयेय्युं, तदा वण्णानमुच्चारणानन्तरविनासित्ता समुदायोयेव न सिया, तथा सति कथ मत्थं सद्दो पकासयतीति चे कमेन सोतचित्तादिगहितक्खर पाळिया च यो सद्दोति विञ्ञेय्यो सात्थको चित्तगोचरो, चित्तगोचरस्सापि सद्दस्स पन बालजनप्पबोधाय कप्पनामत्तेन पकत्यादिविभागतो, न सभावेनान्वाख्यानं, तेनाह-‘पकत्या’दि आदि, ननु गोइच्चादिसाधुसद्दनियमे सति गोतादयो असाधु सद्दाति विञ्ञायन्ति गन्तब्बमग्गनियमे अगन्तब्बमग्गो विय, गोतादि असाधुसद्दनियमे वा गोइच्चादयो सद्दा साधवोति अगन्तब्बमग्गनियमे गन्तब्बमग्गो विय, किं सद्दानमन्वाख्यानेना तिदमासङ्किय पयोजनमाह- ‘लक्खणाभिधानंचे’च्चादि, सद्दानम्पटिपत्तियं पटिपदपाठस्सानूपायत्तं दस्सेतुमाह- ‘अञ्ञथे’च्चादि, अञ्ञथाति असति लक्खणाभिधाने, सक्कतादीतिआदिसद्देन पाकतादिं सङ्गण्हाति, बहुविधत्तं सक्कतपाकतपेसाचिकअपब्भंसवसेन, मगधेसु विदिताति इमस्मिं अत्थे ‘‘अञ्ञस्मि’’न्ति (४-१२१) मागधानं इदन्ति अत्थे ‘‘णो’’ति (४-३४) णप्पच्चये मागधा मागधन्ति च पदनिप्फत्ति वेदितब्बाति दस्सेतुमाह- ‘मगधेस्मि’च्चादि, मगधेसु विदितातिआदिनो अधिप्पायं विवरितुमाह- ‘इदं वुत्तं होती’तिआदि, तत्थ इदन्ति इदानि वक्खमानं मागधं…पे… होतीति एतं वुत्तं होतीति मगधेसु…पे… लक्खणं मागधन्ति ¶ वदता पकासितं होतीति अत्थो, हिसद्दो’मगधेस्वि’च्चादिना वुत्तं समत्थयति, लक्खणं विसेसयताति सद्दलक्खण सद्दस्स उत्तरपदत्थप्पधानत्ता मागधन्ति इमिना लक्खणं विसेसयता ब्यवच्छेदयता वुत्तिकारेन, अत्थतोति सामत्थियतो, सद्दे च विसेसितो होतीति सद्दलक्खणसद्दो मागधे एव [सद्देएव (पोत्थके)] ब्यवच्छेदितो होति, अयमेत्थाधिप्पायो ‘मगधेसु विदिता मागधाति सद्दे गहेत्वा तेसमिदं मागधन्ति मागधसद्देन यस्मा सद्दलक्खणसद्दे लक्खणं विसेसितं, तस्मा सद्दलक्खणसद्दे सद्दो यदि अमागधो कथं लक्खणं मागधं सियाति सामत्थिया सद्दोपि विसेसितो होती’ति, ननु मागधन्ति लक्खणस्स मागध सद्दसम्बन्धित्तझापनतो सद्दलक्खणन्ति एत्थ सद्दसद्दस्स निरत्थक तापत्ति होतीति, न होति गम्ममानत्थस्स सद्दस्स पयोगम्पति कामचारत्ता सद्दलक्खणसद्दस्स वा समासत्थे निरुळ्हत्ता ‘‘तत्रिदं सुगतस्स सुगतचीवरप्पमाण’’न्तिआदीसु विय, कोपनातिआदिसद्दलक्खणन्ति इमिना अभिधेय्यसङ्खातपयोजनस्स दस्सितत्ता तप्पयोजनपुच्छनपरा चोदना, वुच्चतेच्चादि परिहारो, यथा सब्बथात्तपरहितकामेन.
पियो च गरु भावनीयो, वत्ता च वचनक्खमो;
गम्भीरञ्च कथं कत्ता,नोचा ठाने नियोजकोति.
वुत्तेहि ततो परेहि च पसत्थतरेहि गुणविसेसेहि समुपेतं गुरुं.
तस्मा अक्खरकोसल्लं, सम्पादेय्य हितत्थिको;
उपट्ठहं गुरुं सम्मा, उट्ठानादीहि पञ्चहीति.
वचनतो उट्ठान-उपट्ठान-परिचरिया-सुस्सूसा सक्कच्चसिप्पपटिग्गहणेहि सम्मा उपट्ठहन्तेन सवन,उग्गहन-धारण-परिपुच्छा-भावना हि कङ्खाविच्छेदं कत्वा विञ्ञातब्बं सद्दलक्खणं, तथा अविञ्ञातं सद्दलक्खणमनेनाति ¶ अविञ्ञातसद्दलक्खणो पुग्गलो, हिसद्दो अवधारणे, सो ‘धम्मविनयेसु कुसलो न होती’ति एत्थ दट्ठब्बो, कुसलो दक्खो न होति, तत्थ धम्मविनयेसु सुत्तन्ताताभिधम्मसङ्खातेसु धम्मेसु चेव विनये च, कस्मा–
यो निरुत्तिं न सिक्खेय्य, सिक्खन्तो पिटकत्तयं;
पदेपदे विकङ्खेय्य, वने अन्धगजो यथाति.
वचनतो, अयमेत्थाधिप्पायो ‘‘यथा वुत्तनयेन सम्भूतपद ब्यामोहवसेन पदत्थेपि ब्यामोहसम्भवतो सुत्तन्तोपदस्सिताय दिट्ठिविनिवेट्ठनाय च अभिधम्मागते नामरूपपरिच्छेदे च विनय निद्दिट्ठे संवरासंवरे च अकोसल्लं सिया’’ति, यथाधम्मन्ति धम्मविनय सद्दस्स यो-त्थो विनयसुत्ताभिधम्मसङ्खातो, तस्स सो-त्थो, तदनतिक्कमेन, पटिपज्जितुमसक्कोन्तोति तत्थतत्थेव वुत्तासु अधिसील अधिचित्त अधिपञ्ञासिक्खासु पवत्तितुं असमत्थो, कुसलो पन समत्थो पञ्ञाविसेसालोकपटिलाभतो, वुत्तं हि–
याव तिट्ठन्ति सुत्तन्ता, विनयो याव दिप्पति;
ताव दक्खन्ति आलोकं, सूरिये अब्भुग्गते यथाति.
पटिपत्तिन्ति पटिपज्जीयतीति पटिपत्तीति यथावुत्तं तिविधम्पि पटिपत्तिं, विराधेत्वाति नासेत्वा, नस्सति हि पटिपत्ति तेसुयेवा को सल्लतमगतत्ता, तथा चाहु–
सुत्तन्तेसु असन्तेसु, पमुट्ठे विनयम्हि च;
तमो भविस्सति लोके, सूरिये अत्थङ्गते यथाति.
संसारदुक्खस्सेव भागी होति… यथावुत्ता-नुक्कमपरिच्चागेन अनुरूपपटिपत्तिया पटिलभितब्बत्ता अधिगमविसयस्स [विसथत्ता (पोत्थके)] यो गक्खेमस्स, वुत्तञ्हि तस्सानुलोमपटिपत्तिमूलकत्तं–
सुत्तन्ते रक्खिते सन्ते, पटिपत्ति होति रक्खिता;
पटिपत्तियं ठितो धीरो, योगक्खेमा न धंसतीति.
एतावता ¶ अविञ्ञातसद्दलक्खणस्स सकत्थपरिहानिं दस्सेत्वा इदानि सकत्थसम्पत्तिमूलिका परत्थसम्पत्तीति तदभावा तादिसो पुग्गलो परेसम्पि पच्चयो भवितुं न सक्कोतीति दस्सेतुं ‘नचा’तिआदि वुत्तं, पतिट्ठाति धारणं, तञ्चेत्थ तेसं तेसं कुल पुत्तानं धम्मविनयसिक्खापनं तंतं कम्मतो नित्थरणादि च, तदुभय मेवा-न्हसङ्गिकं पतिट्ठं, मुख्यभूतम्पन तम्मूलके सुपरिसुद्धसीले पतिट्ठापनमेव, तदुपकरणत्थो सिक्खापनादि, इध पन तं साधनभूतो पुग्गलो उपचारतो पतिट्ठाति गहेतब्बो, हिसद्दो यथावुत्त समत्थनत्थे निपातो, सद्दलक्खणञ्ञूयेवाति अवधारणम्पन तेसु तब्बिदूयेव समत्थोति दस्सनत्थं पकरणवसेन वुत्तं, अत्तनो पन सुगुत्तसीलक्खन्धविरहेन कदाचि कोचि यथावुत्तानं पतिट्ठाभवितुं न सक्कोति… तम्मूलकत्ता सद्धम्मट्ठितिया सपरपतिट्ठा भावस्स च, तेनेव विनयधरे आनिसंसं दस्सेन्तेन भगवता तप्पधानं तप्पमुखंव कत्वा ‘‘पञ्चिमे भिक्खवे आनिसंसा विनयधर पुग्गले, कतमे पञ्च अत्तनो सीलक्खन्धो सुगुत्तो होति सु रक्खितो, कुक्कुच्चपकतानं पटिसरणं होति, विसारदो सङ्घ मज्झे विहरति, पच्चत्त्थिके सहधम्मेन सुनिग्गहितं निग्गण्हाति, सद्धम्मट्ठितिया पटिपन्नो च होती’’ति वुत्तं, अत्थानुरूपन्ति अत्तनो वचनीयस्सत्थस्स वाचकत्तेन योग्यं, ब्यञ्जनानुरूपन्ति अत्तनो वाचकस्स वचनीयत्तेन योग्यं, परिवासादीसूतिआदिसद्देन अब्भानादिं सङ्गण्हाति, तंतंकम्मन्ति परिवासादिकं तंतंकम्मं, अञ्ञोति असद्दलक्खणञ्ञू, न केवलमनेन सकत्थपरत्थाव नासिता, अथ खोति विधो सद्धम्मोपि नासितोयेवाति वत्थुमाह ‘अजानन्तो पना’तिआदि, अयथापटिपज्जमानोति सद्दलक्खणञ्ञुना यथा येन पकारेन अत्थानुरूपं ब्यञ्जने ब्यञ्जनानुरूपञ्च अत्थे पटिपज्जितब्बं, तथा अप्पटिपज्जमानो, तथा च वक्खति– तथा हि सो सद्दलक्खण मजानन्तो’तिआदि. तिविधम्पि सद्धम्मन्ति परियत्तिपटिपत्तिअधिगमवसेनति विधमेव सद्धम्मं, तत्थ तिपिटकबुद्धवचनं परियत्तिसद्धम्मो नाम, तेरस धुतगुणा चुद्दस खन्धकवत्तानि द्वे असीति महावत्तानीति अयं पटिपत्तिसद्धम्मो नाम, चत्तारो मग्गा चत्तारि च फलानि अयं अधिगमसद्धम्मो ¶ नाम, तथाहिच्चादिना वुत्तमत्थं समत्थेति, तम्पि पाळिया थिरीकातुं ‘वुत्तं हेत’न्तिआदिमाह, तत्थ धम्माति हेतू, सद्धम्मस्साति यथावुत्तस्स तिविधस्स सद्धम्मस्स, पदब्यञ्जनन्ति पदञ्च ब्यञ्जनञ्च तं, तत्थ पदं नाम स्याद्यन्तं त्याद्यन्तञ्च, ब्यञ्जीयति अत्थो एतेनाति ब्यञ्जनं-वाक्यं अथवा पज्जते गम्यते अत्थो एतेनाति पदं-स्याद्यन्तादि, वाक्यंव ब्यञ्जनं, सिथिलधनितादिपदमेववा वुत्तनयेन ब्यञ्जनन्ति पदब्यञ्जनं, तं, दुन्निक्खित्तं दुट्ठु निक्खित्तं ठपितं विराधेत्वा कथितं, अत्थो च दुन्नीतोति दुन्निक्खित्तत्तायेव पदब्यञ्जनस्स तब्बचनीयोपि दुट्ठुविञ्ञातो होति, वुत्तपटिपक्खतोति ‘अविञ्ञातसद्दलक्खणोहि’च्चादिना वुत्तस्स विञ्ञातसद्दलक्खणत्तादिना पटिपक्खभावतो, भावप्पधानो हि अयं निद्देसो,त्तप्पच्चयलोपो वा, न हि अत्ताव अत्तना वेदितब्बोति युत्तन्ति.
तदेवन्तिआदिना यथावुत्तं निगमेत्वा सञ्ञाविधाने पयोजनं दस्सेति, तन्ति हेत्वत्थे निपातो, यस्मा सद्दलक्खणस्स जाननंसानि संसं तस्माति अत्थो, एवन्ति निदस्सनत्थे निपातो, एवं सप्पयोजनन्ति सम्बन्धो, तदेवन्ति वा निपातसमुदायो यं, वुत्तेन पकारेनेत्यस्मिं अत्थे वत्तते. ननुच सञ्ञीनं सञ्ञानं वत्तब्बत्ते ‘‘अआदयो तितालीसवण्णा’’तिआदीनं वाक्यानं विसुंविसुं महन्तत्ता कुतो लाघवं सत्थस्साति मञ्ञमानो ‘तथाहि’च्चादिना सञ्ञाविधाने लाघवसब्भावं समत्थेति, होतेवाति अवधारणेन कत्थचि परसत्थे विय नो न होतीति दस्सेति, पटिपत्तिलाघवम्पि चेत्थ होतेव, तथाहि ‘‘वण्णपरेन सवण्णोपि’’च्चादो (१-२४) वण्णादिसञ्ञासमुद्धरिता नात्तानमत्तावगमेतुमलन्ति परे पुच्छित्वा जानितब्बा अस्स, ततो सञ्ञा-वसेया, ततोस्स सञ्ञाति सञ्ञासञ्ञीविवेचनं तदनुट्ठानन्ति परम्परापेक्खाय भवितब्बं पटिपत्ति गारवाभावा. इदानि सङ्खेपतो सत्थक्कमं दस्सेतुमाह-एवं तावि’च्चादि, तावाति पठमं, उपयुज्जमानत्ताति ब्यापारियमानत्ता, विसयो गोचरो यत्थेते स्यादयो विधी यन्ते, सह विसयेनाति सविसया, पठमं करीयतीति पकति यतो स्यादयो विधीयन्ते, सह पकतियाति सप्पकतिका, लिङ्गादिकन्ति ¶ आदिसद्देन‘सलभच्छाय’मिच्चादो एकत्तादि, लिङ्गेभवा लिङ्गिका-इत्थिविधयो, एकत्थीभावो समासो, तेन, सामञ्ञतो समानत्ता, समानत्तन्तुणादिवुत्तिया ‘‘राजादिविसिट्ठे पुरिसा दोविय’वसिट्ठादिविसिट्ठे अपच्चादिम्हि अत्थे पवत्तनतो.
इति मोग्गल्लानपञ्चिकाटीकायं सारत्थविलासिनियं
रतनत्तयपणामादिकथा समत्ता.
१. पठमकण्डवण्णना
सञ्ञाधिकार
१. अ आदयो
सब्बवचनानं सात्थकनिरत्थकत्तब्यभिचारित्ता ‘इद’न्तिआदिना सदिट्ठन्तेन संसयमुपदस्सिय सात्थकत्तमस्स दस्सेतुञ्च ‘न ताव…पे… सात्थकत्ता’ति वुत्तं, उम्मत्तकादिवाक्यमिति ‘दस दाळिमा, छ अपूपा, कुण्डमजाजिनं, पलालपिण्डो’इच्चादिकं, अवयवत्थान मञ्ञमञ्ञनाति सम्बन्धा समुदायत्थाभावतो अनत्थकत्तं, आदिवाक्यन्ति ‘‘मनोसेट्ठा मनोमया’’तिआदिवाक्यं, सात्थकत्तं पनस्स पदत्थान मञ्ञमञ्ञाभिसम्बन्धस्स पतीतितो.
अथ अआद्यादिसद्दानं साधुत्तान्वाख्यानाय इदं वचनमिच्चादिविकप्पन्तरसम्भवे कथं नियमो वुत्तियं वुत्तेनत्थेन सात्थकत्तमिच्चासङ्किय तेसमिहानुपयोगित्तं कमेन पटिपादयितुमाह ‘वक्खमानत्थमेविद’मिच्चादि,’ आकारादयो निग्गहीतन्ता’इच्चादिना वुत्तियं वक्खमानो अत्थो यस्स तं तथा वुत्तं, साधूनं साधुसद्दानं अनुसासनं आख्यानं अत्थो पयोजनं यस्स तन्ति विग्गहो.
साधुसद्दानुसासनसङ्कापेत्थ ‘‘कत्थेत्थ कुत्रात्रक्वेहिधा’’ति (४-१००) आदिना कत्थादिसद्दानं साधुत्तानुसासनस्स दस्सनतो, लक्खणन्तरेन साधुभावस्स अन्वाख्यातत्ताति आपुब्बादाइच्चस्मा ‘‘दाधात्वी’’ति (५-४५) इप्पच्चये आकारलोपे च आदीति ¶ अआदियेसन्ति अञ्ञपदत्थसमासे योम्हि ‘‘योसु झिस्स पुमे’’ति (२-९३) ‘टे अआदयो’ति, तयो च चत्तालीसा चाति चत्थ समासे ‘‘तदमिनादीनि’’ति चत लोपेच रस्से च तितालीसाति, ‘वण्ण-वण्णने’इच्चस्मा ‘‘भावकारकेस्व घण घका’’ति (५-४४) अप्पच्चयेयोम्हि टादेसे वण्णाइति च सिज्झनतो, पयोगनियमत्थन्ति तितालीसवण्णसद्देसु परेसु एव अआदिसद्दो पयुज्जीयतीति एवं पयोगनियमत्थं, अयम्पि विकप्पन्तर सम्भावना ‘‘अभूततब्भावे करासभूयोगे विकारा ची’’ति (४-११९) पयोगनियमस्सा झायमानस्स दिट्ठत्ता, ठान्यादेसत्थन्ति अआदिसद्दस्स ठाने तितालीसवण्णसद्दा आदेसा होन्ति तेसं वा सो इति, तदनुरूपायाति ठान्यादेसानुरूपाय छट्ठी विभत्तिया, अतोयेवाति अगमागमिअनुरूपाय छट्ठिया अभावतो येव, अगमागमि भावत्थन्ति अआदिसद्दस्स तितालीस वण्णसद्दा आगमा होन्ति तेसं वा सो इति, एतेसुपि सङ्का, ‘‘यवासरे’’ (१-३०) ‘‘सुञ सस्स’’इति (२-५३) आदेसागमानं दस्सनेन, आगम लिङ्गाभावतोति उकार ककार मकारानं अभावतो, विसेसनविसेस्स भावत्थन्ति तितालीसवण्णसद्दानं अआदिसद्दो विसेसनं, ते वा तस्से-ति, एत्थापि सङ्का ‘नीलुप्पल’मिच्चादीनमञ्ञत्थ विसेसनविसेस्स भावदस्सना, सद्दलक्खणा नुपयोगतोति सद्दलक्खणेन सद्दसङ्खरणस्स पकतत्ता वुत्तं, तत्थ कारणमाह- ‘रूपविसेसूप लक्खणाभावा’ति, रूपविसेसस्स उपलक्खण निमित्तं तस्सअभावाति अत्थो, न हि विसेसन विसेस्सभावे पटिपादिते अआद्यादिसद्दानं रूपविसेसस्स सङ्खरणं कतं सियाति, यदि एसोव सद्दसङ्खरणन्ति गय्हेय्य, तथा सति ‘नीलुप्पल’मिच्चादीनम्पि वत्तब्बता आपज्जेय्याति नास्स तदत्थ तापि सम्भावीयते, लोके सीहगुणस्स मानवके दस्सनतो उपचारेन ‘सीहो-यं मानवको’ति तग्गुणज्झारोपोपि दिस्सति, तदत्थम्पेतं न होतीति दस्सनत्थं ‘तग्गुणज्झारोपनत्थम्पेतं न होती’ति वुत्तं, तस्स अआदिसद्दस्स, तेसं तितालीसवण्णसद्दानं वा गुणो अआदित्तादि, तस्स अज्झारोपनं-तितालीसवण्णसद्देसु ¶ वा अआदिसद्देयेव वा आरोपनं, तदत्थम्पेतं सुत्तं न होतीति अत्थो, तत्थ कारणमाह- ‘अतोयेवा’तिआदि, अतोयेव रूपविसेसूपलक्खणा भावतोयो, पकतं सद्दसङ्खरणं, यथावुत्त विकप्पन्तराभावे उभयत्थमिदं सिया, तत्थ परिभासत्थं न होति… तल्लक्खणत्ताभावा उपरिवक्खमानत्ता चाति पारिसेसमालम्बियाह ‘सञ्ञासञ्ञि’च्चादि.
मरियादायम्पकारेच, समीपे वयवे तथा;
चतुब्बिधप्पकारोयं, आदिसद्दस्स दिस्सतेति.
मरियादत्थो एत्थ आदिसद्दोति आह-‘आदिमरियादा भूतो’ति, उपलक्खणत्ताति उपलक्खियमानानमाकारादीनं गहणे कारणभावेन अप्पधानत्ता, तेनाह-‘उपलक्खणस्सुपसज्जनीयभूतस्सा’ति, कारियेनाति वण्णसञ्ञाभवनादिना, न गुन्नम्पि आनयनं भवति..गुन्नमुपसज्जनीय भूतत्ता अञ्ञपदत्थस्सेव पधानत्ता, सञ्ञाया भावेति अकारस्स वण्णसञ्ञाय अभावे, रूपन्तिति तालीसारूपं, तितालीसा+वण्णातिपदच्छेदो, तितालीस+वण्णातिवा, सुत्तावयवस्सापि सुत्तसम्बन्धित्ता ‘‘ब्यञ्जने दीघरस्सा’’ति (१-३३) पन वुत्तं, रस्सत्तन्तु ‘‘दीघरस्सा’’ति योगविभागेन, इतरथा ब्यञ्जनपरस्सेव रस्सत्ते दस्सिते तितालीसइति अब्यञ्जने पदं न सम्पज्जेय्याति विञ्ञायति, इतरीतरयोगचत्थे बहुवचनेन भवितब्बन्ति आह-‘एकवचनम्पना’तिआदि, विप्पटिपत्ति अञ्ञथाभावो, रस्स ए ओकारेहि तेचत्तालीसक्खरानन्ति सम्बन्धो, ए ओकारे हीति सहत्थे ततिया, सक्कतानुसारेनाति सक्कते ‘‘सन्धि यक्खरानं रस्सा न सन्ती’’ति वुत्तस्स अनुसारेन, कोचीति सा सनप्पसादकचोळियबुद्धप्पियाचरियं दस्सेति, न हिच्चादिं वदतो-यमधिप्पायो ‘रस्साइवाति इवसद्दो साधम्मोपमाजोतको वा सिया वेधम्मोपमाजोतको वा, यदि ताव वेधम्मोपमाजोतको, रस्सधम्मस्स ए ओकारेस्व सम्भवा तेसं दीघकालप्पवत्तितो ते दीघायेव सियुं, यदि पन साधम्मोपमाजोतको ¶ , तेसु रस्सधम्मस्ससम्भवा रस्सकालप्पवत्तितो रस्साएव ते सियुन्ति ‘एत्थातिआदीसु ए ओकारानं उच्चारणकालकतं रस्सत्तमेव होती’ति, रस्सकालवन्तोयेवाति एवसद्दो सोगते वण्णविनिम्मुत्तस्स कालस्सेवाभावा वण्णानञ्च पच्चक्ख सिद्धत्ता पमाणसिद्धं पारमत्थिक मे ओकारानं रस्सकालवन्ततं दीपेति, अत्थाति वदतो पनायमधिप्पायो ‘एत्थातिआदीसु यदि एकारादयो दीघाएव संयोगपुब्बत्ता रस्साव सियुंतथा सति अत्थाति एत्थापि दीघोव आकारो संयोगपुब्बत्तारस्सो इव उच्चतीति आपज्जेय्य, तस्मा उच्चारणकालकतोव रस्सदीघभावो गहेतब्बो’ति, कच्चायनवुत्तिवण्णना ञासो, तञ्ञापनेति बहिद्धा अञ्ञेसमक्खरानं ञापने, पयोजनाभावाति तेन साधेतब्बस्स कस्सचि इट्ठस्स अभावमाह, किमेत्थ समुदाये वाक्यपरिसमत्ति, उदाहु अवयवेति आह- ‘पच्चेक’न्ति, अञ्ञथा ‘रुक्खा वन’न्तिआदीसु विय समुदाये वाक्यपरिसमत्तियं ‘‘इयुवण्णा झला नमस्सन्ते’’ (१-९) इच्चादिकं न सिज्झतीति, पच्चेकं वण्णा नामहोन्तीति अकारो वण्णो नाम होति आकारो वण्णो नाम होतीतिआदिना, अवयवेच्चादिना वुत्तियं अवुत्तेपि ‘पच्चेक’न्ति वचने सदिट्ठन्तं कारणमाह, दिट्ठन्तोपनीतो त्यत्थो सुखेन पटिपत्तुं सक्काति, एत्थ हि पच्चेकन्ति अवुत्तेपि देवदत्तो भोजीयतूतिआदिना पच्चेकं भुञ्जिकिरिया परिसमापीयते, तेनाह-‘न चोच्चते’ इच्चादि, अथवा समुदायेपि वाक्यपरिसमा पत्तियं सति समुदाये पवत्ता सद्दा अवयवेसुपि वत्तन्तीति ‘समुद्देकदेसदस्सनेपि समुद्दो दिट्ठो, खन्धेकदेस भूतायपि पञ्ञाय पञ्ञाक्खन्धोतिआदीसु विय न दोसो, तेनेव वुत्तियं ‘पच्चेक’न्ति न वुत्तं, वण्णसद्दस्स गुणाद्यनेकत्थत्तेपि पकरणतो अकारादयोवेत्थ वुच्चन्तीति आह-‘वण्णीयति’च्चादि, पकरणतोपि अत्थो विभज्जते, वुत्तं हि–
अत्था पकरणा लिङ्गा, ओचित्या देसकालतो;
सद्दत्था विभजीयन्ते, न सद्दायेव केवलाति.
ननु ¶ झलादिसञ्ञा विय लहुसञ्ञं अकत्वा कस्मा गुरुसञ्ञा कताति चोदनं मनसि निधाय रुळ्हि अन्वत्थवसेन द्विप्पकारासु सञ्ञासु झालाति रुळ्हि सञ्ञात्थाभावेन वोहारसुखमत्तपयोजना, अन्वत्थसञ्ञा पन तप्पयोजनापि होति तदञ्ञप्पयोजना पीति दस्सेतुमाह- ‘एव’मिच्चादि, वण्णीयती अत्थो एतेहीति वुत्तमत्थं अनुगता अनुगतत्था वण्णसञ्ञा तं, सद्दाधिगमनीयस्साति सद्देन विञ्ञातब्बस्स, वण्णं मूलमस्साति वण्णमूलको-अत्थो, तस्स भावो वण्णमूलकता, अत्थस्स वण्णमूलकतं साधेति ‘सापि’च्चादिना, वण्णं रूपं सभावो एतेसन्ति वण्णरूपानि-पदानि, समुदायो पादानं रूपमस्साति समुदायरूपं वाक्यं, विभत्यन्तमत्थजोतकं पदं, पदसमुदायो वाक्यं, सब्बञ्चेतमुपचारेन वण्णसद्दवचनीयत्तं गच्छति वण्णमयत्ताति सब्बोपि सम्मुतिपरमत्थभेदभिन्नो अत्थो वाक्याधिगमनीयो वण्णेनेव विञ्ञायति नाम तस्मा यथा वुत्तमत्थ विसेसदस्सनंलहुसञ्ञाय न सक्काति तदत्थमकारादीनं गुरुभूता वण्णसञ्ञा कताति अधिप्पायो, सम्मुति सङ्केतवसेन पवत्तो वोहारो, परमत्थो सनिब्बानो पञ्चक्खन्धो. उभोहि पनेतेहि भिन्नो ततियो कोट्ठासो नाम नत्थि, तथाच वुत्तं–
दुवे सच्चानि अक्खासि, सम्बुद्धो वदतं वरो,
सम्मुतिं परमत्थञ्च, ततियं नुपलब्भतीति.
ननु च–
अप्पक्खरमसन्दिद्धं, ससारं गूळ्हनिण्णयं;
पसन्नत्थञ्च सुत्तन्ति, आहु तल्लक्खणञ्ञुनोति.
‘‘आदयो तितालीस वण्णा’’ ‘‘तितालीसादयो वण्णा’’ति वा वत्तब्बन्ति न तथा सति सन्दिद्धं सुत्तं सियाति, ननु सत्थादो मङ्गलवचनेन भवितब्बं, अकारो पटिसेधत्थोपि होतीति (न) सत्थादो सिद्धसद्दस्सोपहितत्ता, अथ होत्व पुब्बा झालादि सञ्ञा, सद्दसाधनमत्तप्पयोजनत्ता पन सब्बविधानस्स पुब्बाचरिय सञ्ञावालमेत्थाति किं पुनापि वण्णादिसञ्ञाविधानेन गन्थगारव करणेनाति सच्चमेतं, पुब्बाचरियेसु पन गारवं तदनुगमनञ्च दीपेतुं काचि ¶ सञ्ञायोप्यन्वाख्यायन्ते, यज्जेवं संयोगसब्बनामलोपादयोपि सञ्ञा पुब्बाचरियेहि वुत्ता वत्तब्बाति ननु भो वुत्तमेवाम्हेहि’काचि सञ्ञायो आख्यायन्ते’ति, किन्तदाख्यानद्वारेन भवता तापि विञ्ञातुं न सक्काति, केसञ्चि सात्थकत्तोपि पतिवण्णमत्थानुपलद्धितो वण्णानमदिट्ठानमकारादीनमनुकतियो इहोपदिट्ठाइत्यनुकारियेनात्थेनात्थवन्तताय होतेवाकारादितो विभत्ति, लोपेन निद्दिट्ठत्ता पनस्सा अस्सवनं सन्निकंसवचनिच्छाभावा संहितायानिद्देसो, अनुक्कमोति आदोनिस्सया सरावुत्ता, ततो निस्सिता ब्यञ्जना, सरेसुपि एकट्ठानिया अकारादयो बहुत्ता पठमं वुत्ता ठानानुक्कमेन, ततो द्विजा ठानानुक्कमेन, तेसुपि रस्साव लहुत्ता पठमं वुत्ता, ततो दीघा, ब्यञ्जनेसुपि वग्गा बहुत्ता ठानप्पटिपाटिया पठमं वुत्ता, ततो यकारादयो, वग्गेसु च अघोसा पठमं वुत्ता, ततो घोसा, तेसु च सिथिला पठमं वुत्ता, ततो धनिता, तत्थापि अप्पकत्ता द्विजा पञ्चमा वुत्ता, ततो यरलवा घोसभूता ठानानुक्कमेन, ततो धनिता सकारह कारा, तेसुपिहकारो केसञ्चि ओरसोपि होतीति द्विजत्ता पच्छा वुत्तो, केहिचि ‘‘लळानमविसेसो’’ति द्विन्नमविसेसे वुच्चमानेपि लिपिभेदेन ठानभेदेन च भिन्नत्ता ळकारो विसुं अक्खरभावेन गहितो, सोपि घोसभावेन ठानानुक्कमेनच हकारतो परं वुत्तो निग्गहीतं पन सरत्तादिसब्बविनिम्मुत्तत्ता सब्बपच्छा वुत्तन्ति अकारादीनमयमनुक्कमो, इमस्सेवानुक्कमस्स मनसि विपस्स वत्तमानत्ता तितालीसाति गणनापरिच्छेदस्स दस्सितत्ता च ‘निग्गहीतन्ता’ति वुत्तियं वुत्तं, पकतं साधुसद्दान्वाख्यानं, न वण्णीयते, ति सद्दसङ्खरण सङ्खात मुख्यप्पयोजनाभावा, किञ्चापि न वण्णीयते, अम्हेहि पन कथमकारादीनमयमनुक्कमो उप्पन्नोति सिस्सानं कङ्खा विच्छेदप्पयोजनम्पति अनुक्कमसद्दस्स अत्थकथनब्याजेन वण्णितो येवाति, करीयन्ते उच्चारीयन्ते एतेनाति करणं, तत्थ जिव्हामज्झं तालुजानं, जिव्होपग्गं मुद्धजानं, जिव्हग्गं, दन्तजानं सेसानं सकट्ठानं करणं, पयत्ति पयतनं, तम्पन वण्णुच्चारणतो अब्भन्तरो बाहियो च उस्साहो, तत्थ अब्भन्तरपयतनं-संवुतत्तमकारस्स, विवटत्तं सरानं ¶ सकारहकारानञ्च फुट्ठत्तं वग्गानं, ईसंफुट्ठत्तं यरलवानं, बाहियपयतनन्तु संवुतकण्ठतादि, ठानतो पच्चासत्तिया विधीयमानकारियसम्भवेन पयोजनसम्भवा आह-‘ठानम्पना’तिआदि, तिट्ठन्ति एत्थ उप्पत्तिवसेन वण्णाति ठानं, ‘‘ए ओनम वण्णे’’ति (१-३७) सुत्ते वण्णेति कथनमेव वण्णसञ्ञाकरणे पयोजनं, यथावुत्तमत्थमञ्ञत्र ब्यापदिसति’ एव’मिच्चादिना, तस्मा ‘‘दसादो सरा’’इच्चादो ‘तेना’तिआदीसु ‘तेन सरइच्चनेन क्वत्थो कस्मिं सुत्ते पयोजनं तं दस्सेति ‘‘सरोलोपो सरे’’च्चादी’ति एवमादिना अत्थो दट्ठब्बो, ञापेति वण्णलोपन्ति ञापकं, कस्मा पन’सो चेमिनाव ञापकेन सिद्धो’ति वुच्चति ननु ‘तदमिनादीनि’’ति (१-४७) सुत्तं दिस्सतीति, (सच्चं) तथापि पकारन्तरोयम्पि वण्णलोपे दस्सितोति विञ्ञातब्बं, एवसद्दो पन ‘यदि ञापकेन वण्णलोपो सिया सो इमिनाव ञापकेन सिद्धो, नाञ्ञेना’ति अवधारेति.
२. दसा
ननु अआदयोति पठमन्तेनुवत्तन्ते कथमेत्थ’तत्था’ति सत्तमीनिद्दिट्ठताति आह-‘तञ्चा’तिआदि, अत्थवसाविभत्तिविपरिणामेनाति अआदयोति पठमन्तस्स‘आदो दसा’त्यनेन सम्बन्धा सम्बज्झमाने चाधारत्थेन भवितब्बन्ति आधारत्थवसेन सत्तमी विभत्तिया परिवत्तनेनाति अत्थो, अत्थवसा सत्तमिया विपरिणामसम्भवायेवसुत्ते अविज्जमानेपि‘तत्था’ति वुत्तियं वुत्तं, आदोदसन्नमनञ्ञत्थपवत्तिसम्भवतो तेसं अआदयो विसयभावेनपि सक्का परिकप्पेतुन्ति वुत्तं-‘तेसु विसयभूतेसू’ति, निद्धारणत्थोपि युज्जतेव… वण्णसमुदायतो तदेकदेसभूतान मादो वण्णानं दससङ्ख्यागुणेन निद्धारियमानत्ता, आदिम्हि दस वण्णाति वुत्ते अवुत्तानम्पि अवस्सं वत्तब्बानं ऊनपूरणत्थमज्झाहारो होतीति वुत्तं- अवट्ठिता निद्दिट्ठा वा’ति, एकादीन मट्ठारसन्तानं सङ्ख्यानं सङ्ख्येय्ये वत्तनतो आह-‘दससङ्ख्याय परिच्छिन्नत्ता’ति, गय्हुपगानं रस्सए ओवण्णानम्पि कच्चायने विय अपरिच्चागा अनूना, अगय्हुपगानं तदञ्ञेसं केसञ्चि सरानं परिच्चगा अनधिका, दससद्दस्स सङ्ख्येय्य वुत्तित्ता ¶ दसन्नम्पि अधिकतवण्णानञ्ञत्ता वुत्तं-‘दसन्नम्पी’तिआदि, सयं पुब्बा’राज=चित्तियं’तीस्मा क्विम्हि अन्तलोपे समासे च तदमिनादित्ता निरुत्तिनयेन वा सरसद्दो निप्फज्जतीति, ‘सर-गतिहिं साचिन्तासु’ इच्चस्मा अप्पच्चयेन वा निप्पज्जतीति दस्सेतुमाह=‘सयं राजन्ती’तिआदि.
३. द्वेद्वे
तेति’आदो’ति सत्तम्यन्तत्ता अपरे द्वे परामसति, हेट्ठा वियाति हेट्ठा वुत्तं अत्थवसा विभत्तिविपरिणामं उपमेति, अतोव विञ्ञायमानत्थवसेन तेसु’ति वुत्तं, तेसुति पन निद्धारणत्तविवच्छायं तम्पि सम्भवतीति तेसं वण्णानं मज्झे द्वेद्वेति द्विसङ्ख्याय निद्धारणत्थोपि वेदितब्बो, विच्छायं वुत्ति यस्स सो विच्छावुत्ति-द्विसद्दो, विच्छावुत्तिता चास्स सवण्णत्तगुणेन द्विन्नं (‘ब्यापितु) मिट्ठत्ता, कमेनावट्ठितेति इमिना अकारादिवण्णप्पबन्धस्स अनादिकालसिद्धं कमसिद्धत्तमाह. ननु समाना वण्णा सवण्णात्यन्वत्थे सवण्णसद्दे सति कतं रस्सदीघानं सवण्णसञ्ञा सिया… असमानत्ता एतेसन्ति, नेतदत्थिवण्णप्पबन्धस्स कमसिद्धत्ता वचनबलेनेवासमानानम्पि होतेवाति, नेवम्पि वत्तुं युत्तं‘‘द्वेद्वे सवण्णा’’ति सुत्तस्स तादिससामत्थियसब्भावे [सब्भावेन (पोत्थके)] विसेसकारणाभावाति आह‘समानत्तम्पना’तिआदि. तिट्ठन्ति एत्थ वण्णा चित्तजत्तेपि अभिब्यत्ति वसेनाति ठानं कण्ठादि, तेन कतन्ति समासो, कण्ठतातु इति चत्ते पाण्यङ्गत्ता नपुंसकत्तं. पञ्चमेहि वग्गपञ्चमेहि. अन्तट्ठाकीति वग्गानमन्ते तिट्ठन्तीति अन्तट्ठा, ताहि, युत्तस्साति ब्रह्मचरिया, गुय्ह’न्तिआदीसु युत्तस्स. केचीति अनियमेन वुत्तं, ते पन–
‘‘हकारो पञ्चमेहेव, अन्तट्ठाहि च संयुतो;
ओरसो इति विञ्ञेय्यो, कण्ठजो तदसंयुतो’’ति वदन्ति.
४. पुब्बो
वत्ततेति अत्थवसा विभत्तिविपरिणामेन वत्तते, ननु चेत्यादिचोदना, नेसदोसोच्चादि परिहारो, दोसाभावे कारण माह-‘योयो…पे… ¶ पतीयते’ति, वुत्तं समत्तेति-‘नहि’च्चादिना, ननु च पुब्बसद्दो यमेकत्ता एकं पुब्बमाचिक्खति न सकलन्ति कथं ‘‘पुब्बो’ति वुत्ते योयोति ञायति ‘योयो पुब्बो’ति च वुत्ते ‘तेसु द्वीसु’ति एत्थ’द्वीसु द्वीसु’ति इदं कथं सुखेनेव पतीयते तदिदमसिद्धेनासिद्धसाधनन्ति आसङ्किय तदभावमुब्भावीय पुब्ब सद्दस्स विच्छागमकत्तमवगमयितुमाह-‘नचेद’मिच्चादि. तंयोगाति उपचारवसेनाह, तब्बन्ततायवाति अत्थियत्थे अप्पच्चयवसेन, एवमुपरिपि.
५. परो
सेसमिच्चादिना‘तेसु द्वीसूति सवण्णसञ्ञकेसु द्वीसु’ इच्चादि कमतिदिस्सति. लहुसञ्ञा रस्सस्स, संयोगपुब्बस्स रस्सस्स दीघस्स च गुरुसञ्ञा न वत्तब्बा… उच्चारणवसेनेवान्वत्थसञ्ञाति विञ्ञायति, पुब्बाचरियवसेन वा इहावुत्तावसेससञ्ञाविय.
६. कादयो
केवल ब्यञ्जनानमत्थप्पकासत्ताभावा सरानमत्थप्पकासने अच्चन्तोपकारा ब्यञ्जनाति ‘एतेही’ति करणत्तेन वुत्तं, तेनाह ‘सरान’मिच्चादि. विपुब्बा ‘अञ्ज-ब्यत्तियं’तीमस्मा करणे अनप्पच्चये रूपं, नपुंसकत्तम्पिस्सावगमयितुं ‘उपकारकानी’ति वुत्तं, ब्यञ्जनत्तं दिट्ठन्तेन फुटयति ‘यथा’इच्चादिना, यथा ओदनस्सुपकारकानि सूपादीनि ब्यञ्जनानि, तथा सरानमुपकारकानीति अधिप्पायो, ब्यञ्जनम्पन अद्धमत्तिकं, वुत्तं हि–
एकमत्तो भवे रस्सो, दीघो मत्तद्वयायुतो;
प्लुतो तिमत्तो विञ्ञेय्यो, ब्यञ्जनं त्वद्धमत्तिकंति.
अन्वत्थाति अन्वत्थतो, ‘अन्वत्था ब्यञ्जना’ति सम्बन्धो.
७. पञ्च
सजात्यपेक्खाय समुदायवाचित्तेपि कादयोती अनुवत्तनतो वग्गसद्देन कखगघञादयोव गय्हन्ति, पञ्च परिमाणमस्स पञ्चकोवग्गो, ‘‘तमस्स परिमाणं णिको चा’’ति (४-४१) को, सुत्ते आदिभूतो ¶ पञ्चसद्दो पञ्चसङ्ख्यापरिच्छेदं कुरुमानो मावसानानं वग्गानं बहुत्तं गमेतीति ‘पञ्चका’ति वुत्तं, वग्गाति बहुवचनतो पच्चेकन्ति विञ्ञायति, वज्जेन्ति यकारादयोभि वग्गा, पठमक्खरवसेन पन कवग्गादिवोहारो.
८. बिन्दु
अनेकत्थत्ता धातून मुच्चारणत्थोपेत्थ गण्हातीति निपुब्बा ततो कम्मन्ति त्तप्पच्चये ञ्ञिम्हि पादिसमासे दीघेच रूपं दस्सेन्तो ‘रस्सा’तिआदीमाह, पीळनत्थतो निग्गहनं निग्गहो, ‘इ-अज्झेन गतीसु’इच्चस्मा कत्तरि [कम्मनि-इति वत्तब्बं, इतं उच्चारितन्ति अत्थो] त्तप्पच्चये इतं, निग्गहेन इतन्ति अमादिस मासे रूपं दस्सेन्तो ‘करणं निग्गहेन वा’तिआदिमाह, पच्छिमपक्खं साधेतुमाह-‘वुत्तं ही’ति.
९. इयु
चत्थसमासोति इतरीतरयोगद्वन्दसमासो. अत्तेति मुनि सद्दादिवचनीये अत्थे, नमतीतीमस्सेतं कम्मं,
यं सब्बवचनं सब्ब, लिङ्गं सब्बविभत्तिकं;
तं सब्बत्थे नमनतो, विदुं नामन्ति तब्बिदू.
इध नामसञ्ञायाभावेपि अन्वत्थबलायेव नामसञ्ञा सिद्धाति (आह) ‘अन्वत्थब्यपदेसेना’ति, स्याद्यन्तपकतिरूपन्ति पच्चया पठमं करीयतीति पकति, सा एव रूपन्ति पकतिरूपं, स्याद्यन्तस्स पकति रूपं मुनिसद्दादि स्याद्यन्तपकतिरूपं, अत्थवन्तमधातुकमप्पच्चयम्पाटिपदिकं, पदं पदं पति पटिपदे, पटिपदं नियुत्तं पाटिपदिकं. विसेसनेनाति सुत्ते ‘नमस्सन्ते’ति वुत्तेन इवण्णुवण्णानं विसेसनेन. आख्यातस्साति पचतिआदिनो. आदिमज्झवत्तिनोति इन्द उदकसद्दादीनं आदो, पखुमादीनं मज्झेच वत्तिनो. पदेसेसूति ‘‘झला सस्स नो’’ति (२-८३) आदिकेसु सुत्तप्पदेसेसु, अनिट्ठपसङ्ग (सङ्कं) निवत्तेतीति सम्बन्धो, अनिट्ठप्पसङ्गोनाम [नामाति (पोत्थके)] पचति-इन्द (उदक पखुम) सद्दादीन मन्त आदिमज्झभूतइवण्णादीनं ¶ झलसञ्ञा विधाय ततो परासं सादि विभत्तीनं ‘‘झला सस्स नो’’ति (२-८१) आदीहि ‘नो’ आदेसादिम्हि कते ‘पचतिनो, इन्दनो, उदकनो, पखुमनो’तिआदि रूपप्पसङ्गो, ननुचादिआदि चोदना. वत्तब्बन्ति सुत्ते वत्तब्बं. ब्यासनिद्देसेनाति असमासनिद्देसेन. तदयुत्तन्तिआदि परिहारो, तन्ति तं चोद्यं, सतिहीतिआदिना अयुत्तत्तं समत्थेति, द्वीसुत्तरेसु योगेसूति उपरिमेसु ‘‘पित्थियं’’ ‘‘घा’’ति द्वीसु सुत्तेसु. इत्थियन्ति इदन्ति ‘‘पित्थिय’’न्ति सुत्ते इत्थियन्ति इदं पदं. वण्णविसेसनं सियाति ‘‘पित्थिय’’न्ति सुत्ते ‘इयुवण्णा’ति अनुवत्तनतो ‘इत्थियं इवण्णुवण्णा’ति एवं इवण्णु वण्णा ‘‘घो’’ति सुत्ते ‘इत्थियं आ’तिएवं अवण्णस्स च विसेसनं भवेय्य. वण्णविसेसने विरोधमाह ‘एवञ्चे’च्चादि, नामस्सन्तेति असमासनिद्देसे त्वविरोधमाह- ‘ब्यासे’च्चादि. सक्कानामविसेसनं कातुन्ति द्वीसु सुत्तेसु इत्थियन्तिआदिना वक्खमानक्कमेन. नामस्स अन्तो नामन्तोति समासस्स उत्तरपदत्थप्पधानत्ता समासे गुणीभूतस्स नामस्स इत्थियन्ति इदं विसेसनं कातुं न सक्काति अधिप्पायो, वचनमन्तरेनाति पाणिनियानमिव ‘‘यथासङ्ख्यमनुदेसो समानं’’ति (१-३-१०) सुत्तं विना, समासङ्ख्य एतेसन्ति समसङ्ख्यका, इतिसद्दो आद्यत्थो, तेन–
‘‘आलापहासलीलाहि, मुनिन्द विजया तव;
कोकिला कुमुदानी वो, पसेवन्ते वनं जलं’’ (२६०).
इच्चादिं सङ्गण्हाति.
१०. पित्थि
इत्थियं नामस्साति च, अन्ते इवण्णुवण्णाति च वुत्ते तेसमा धाराधेय्यसम्बन्धो आधेय्यस्साधारे पवत्तिं विना न सम्भवतीति अज्झाहारवसेन ‘वत्तमाना’ति वुत्तियं वुत्तं. इवण्णु वण्णाति अपेक्खिय‘विसेसीयन्ती’ति बहुवचनमेतं सम्बन्धस्स पुरिसाधीनताय नामन्तीमिना सम्बन्धे सति‘विसेसीयती’तेकत्तेन परिणमति.
११. घा
इत्थियं ¶ नामस्सन्तेति च वत्तते. हेट्ठा सब्बत्थ सञ्ञिनो निद्दिसिय सञ्ञाय निद्दिट्ठत्ता तत्थ विय विसुं सञ्ञिनो पठममनिद्देसे असन्तो वियाति दोसलेसमालम्बिय चोदयति नन्हचे’त्यादिना. तत्थ सेतोति विज्जमानस्स सञ्ञिनो. कारियेनाति सञ्ञाकारियेन. परिहरति ‘नायं दोसो’तिआदिना. पच्छावुत्तमत्तेनाति ‘‘घा’’ति सुत्ते कारियिनो आकारस्स पच्छा वुत्तमत्तेन. नचाति एत्थ चसद्दो वत्तब्बन्तरसमुच्चये, अपरम्पि किञ्चि वत्तब्बमनियमरूपमत्थीति अत्थो. अनियमरूपमाचरियप्पवत्तितो साधेतुमाह ‘उभयथापि’च्चादि.
१२. गोस्या
आसद्दो आभिमुख्ये, अनभिमुखमभिमुखं कत्वा लपनं कथनमाल पनं, तस्मिं आलपने, आलपनत्थे विहितो सीति अत्थो.
इति मोग्गल्लानपञ्चिकाटीकायं सारत्थविलासिनियं
सञ्ञाधिकारो समत्तो.
परिभासाधिकार
१३. विधि
वचनारम्भयोजनमाह–‘यं विसेसनभावेने’च्चादि, यन्ति अनियमेन ‘‘अतो योनं टाटे’’ति (२-४३) आदीसु अतोतिआदिकं विसेसनभावेन वत्तुमिच्छितं परामसति, तेनाति विसे सनत्तेनु-पादियमानेन यं सद्दनिद्दिट्ठेन अतोतिआदिकेन करणभूतेन, यथाकथञ्चितब्बतोति आदो मज्झे-न्ते वा सब्भावतो येनकेनचि आकारेन अभेदोपचारेन अकारादिविसेसनवतो नामादिनो, तदन्तत्थन्ति तं अतोत्यादि विसेसनमन्ते, नादो न मज्झे यस्स तं तदन्तं, तं अत्थो पयोजनं यस्साति अञ्ञपदत्थो, वत्तायत्ताति वत्तुनो आयत्ता… अत्तावात्तनो वचने पधानन्ति, तस्साति वत्तुनो, साति वचनिच्छा, पयोगानुसा रेनाति ¶ जिनवचनानुसारेन, इतीति कारणत्थे निपातो, इमिना कारणेनाति अत्थो, न सब्बत्थप्पसङ्गोति संहितादिविधिम्हि सब्बत्थ तदन्त विधिप्पसङ्गो न होति, तथाहि ‘‘सरो लोपो सरे’’ति (१-२६) एत्थ सरोति विसेसनभावेन वचनिच्छाय सब्भावे सरोति तत्रा’दीनं विसेसनन्ति यथाकथञ्चिसरादिसरमज्झसरन्तानं तत्रादीनं लोपप्पसङ्गे ‘‘विधिब्बिसेसनन्तस्सा’’ति (१-१३) सरन्तस्सपसङ्गो सिया, न ‘‘छट्ठियन्तस्सा’’ति (१-१३) अन्तस्स… छट्ठीनिद्देसाभावा, तथा सति ‘तत्रिमे’तिआदिम्हि ‘इमे’तिआदिना वत्तब्बता आपज्जेय्याति पयोगं नानुसटा नामसियुन्ति न सब्बत्थ तदन्त विधिप्पसङ्गो, तथा ‘‘गतिबोधा’’ (२-४) दिसुत्तादिम्हिपि ‘गमयति माणवकंगामं त्यादिप्पसङ्गोतिआदि च यथायोगमवगन्तब्बं, वुत्तियं ‘‘अतो योनं टाटे’’ति सुत्तोदाहरणं दस्सितं, ‘‘नरा नरे’’ति लक्खियोदाहरणं.
१४. सत्तधी
वचनफलमुपदस्सेति‘यत्थे’च्चादिना, यत्थ यस्मिं ‘‘सरो लोपो सरे’’त्यादिके सुत्ते, सत्तमियाति ‘सरे’तिआदिना सत्तमिया, यस्साति सरोतिआदिना निद्दिट्ठस्स, कारियं लोपादि, सम्बन्धा विसेसाति सरेत्यादो ओपसिलेसिकमधिकरणं, तञ्चोपसिलेसे भवमधिकरणं पुब्बस्स वा परं सिया परस्स वा पुब्बन्ति पुब्बपरोपसि लेसस्साविसिट्ठत्ता पुब्बपरानं सम्बन्धस्स अविसेसा, परस्सापीति न केवलं पुब्बस्सेव, सतीत्यस्मिं अत्थे जोतनीये सत्तमी संसत्तमी सन्तसद्दस्स समादेसेन, सत्तञ्चेत्यादिवचनमेवं सति घटते, सन्ति वा सन्तसद्दत्थे पादि, सुत्ते अवुत्तेपि वुत्तियं ‘निद्देसे’ति वचने कारणमाह-सत्तञ्चा’तिआदि, निद्देसमन्तरेन सत्तं न सम्भवतीति सम्बन्धो, सत्तमिया निद्देसे सतियेव तं सम्बन्धाय सत्ताय सम्भवो, अञ्ञथा किमञ्ञन्तस्सा पतिट्ठाति अधिप्पायो, पुब्बसद्दस्स सम्बन्धिसद्दत्ता किन्निस्साय पुब्बत्तमिच्चाह-‘सत्तमि’च्चादि, तन्ति ‘‘सरो लोपो सरे’’ति सुत्तं, उकारस्साति ‘वेळु’इच्चत्र उकारस्स, पुब्बस्स…पे… करित्वा तंमनसिकतञ्चोदनं दस्सेतुमाह-‘तमह’न्ति ¶ च्चादिति एवमेत्थ साज्झाहारो सम्बन्धो वेदितब्बो. पुब्बस्साति सत्तमी निद्दिट्ठतो पुब्बस्स, अनन्तरस्साति अब्यवहितस्स, वुत्तं किञ्चि नत्थीति सम्बन्धो, अयमधिप्पायो ‘‘तस्मिन्ति निद्दिट्ठे पुब्बस्सा’’ति (१-१-६६) पाणिनियवचने ‘‘दिसिरयमुच्चारणक्रियो निसद्दोप्यय मिह नेरन्तरियं जोतेति, तत्थ‘निरन्तरं दिट्ठो’ति पादिसमासे कते फुटमेवानन्तरमुच्चारितेत्यमत्थो-वगम्यतेति ‘‘पुब्बसद्दस्स ब्यवहितेपि पयोगदस्सने ब्यवहितेपि कारियं पप्पोती’’ति भस्सकारादयो वण्णेन्ति, इह तादिसवचनाभावेन वण्णादि ब्यवधानेपि सिया’’ति, सरेच्चादिपरिहारवचने-धिप्पाय मुब्भावयति ‘यदिपि’च्चादिना, मथुराय पाटलिपुत्तकस्स चान्तराळे गामादीनं सब्भावा ब्यवधानेपि पुब्बसद्दस्स पवत्तिया दिट्ठन्तमाह-‘मथुरा’ इच्चादि, यस्मा सरेति ओपसिलेसिकाधारे सत्तम्यन्तं पदं, तस्मा ब्यवधाने सरलोपो न होतीति एवं सङ्खेपब्याख्यानेन वुत्तिय मत्थो वेदितब्बो, न केवलं सरेति एत्थेवाति आह- ‘कारिये’च्चादि, ओपसिलेसिकेयेवाधारे भवतीति सेसो, कारणमाह-‘वत्तिच्छान्हविधानतो सद्दस्सा’ति, वत्तुनो या इच्छा वचनिच्छा तस्सा अनुतूलेन विधानतो अत्थस्स कथनतोति अत्थो,येन हि यमत्थं वत्तातिधातुमिच्छति सतीप्यभिधानसा मत्थिये न ततो-ञ्ञमत्थं सद्दोभिदधातीत्यधिप्पायो, वत्तिच्छा वसाये कारणमाह’वत्तिच्छापि’च्चादि, वत्तुनो सुत्तकारस्स इच्छा वत्तिच्छा, कथमुपदेसतो वत्तिच्छा-वसीयते’ कथञ्च सामत्थियतोति आसङ्किय तमुपदस्सेतुमाह-‘अतोचेत्यादि, अतो वक्खमानकारणा उपदेसतो वसीयतेति सम्बन्धो, किन्तं कारण मिच्चाह-‘यस्मा’इच्चादि, अन्वयसद्देनेत्थ गुरुपारम्परियो-पदेसो विवच्छितो, यस्मा कारणा अन्वयो गुरुपारम्परियो पदेसो गुरुकुलमुपगम्म पञ्हकरणादिना अन्विच्छीयते गवेसीयति, अतो कारणा गुरुपरम्परा गतउपदेसतो वसीयतोति अत्थो, सामत्थियतो-वसायप्पटिपादयितुमाह- ‘सामत्थियम्पि’च्चादि, सामत्थियम्पि वुच्चतेतिसेसो, लघुनोपायेन सद्दानमुपलक्खणे पवत्तीति ब्यवहितनिवत्तिया वचनन्तरक-रणमनुपन्नं ¶ , उपपन्नं वचनन्तरकरणं, तस्स च ओपसिलेसिकाधार मन्तरेन अञ्ञथानुपपत्तिया आधारविसेसप्पटिप्पत्तीति इदमेत्थ सामत्थियं, आधारन्तरेच्चादिना यथावुत्तं सामत्थियं विभावेति, आधारन्तरेपीति सब्बत्थ पाठो दिस्सति, पसङ्गाभावतो अत्थन्त-रेनापि आधारन्तरेपि ओपसिलेसिकाधारेपि वचनन्तरप्पसङ्गो सियाति सम्बन्धसम्भवा ओपसिलेसिकाधारनिस्सयनेपि आनिसंसो न दिस्सतीति समुच्चयत्थेनापि नत्थि पयोजनन्ति वज्जेतब्बो यम्पि सद्दोति, ननु किमेवं वण्णीयते पुब्बस्सेवेति वचन मेवोपसिलेसिकमधिकरणं विञ्ञापयति… तत्थेव पुब्बपरत्त सम्भवाति योमञ्ञते, तस्सेसा कप्पना न सङ्गताति दस्सेतुमाह-‘पुब्बस्साति’च्चादि, अयुत्तत्ते कारणमाह-‘सामीपिकेपि तस्स सम्भवा’ति, ‘गङ्गायं घोसो’ति वुत्ते घोसो गङ्गायं पुब्बो वा परो वेति गम्ममानत्ता सामीपिकेप्यधिकरणे पुब्बपरत्तस्स सम्भवाति अत्थो, एताववुच्चतेति पुब्बस्सेव होति न परस्साति एत्तकमेव वुच्चते, तथाच वक्खति-‘किन्त’न्तिआदि, अधिकं ब्यवहितनिवुत्यादि न वुच्चतेति सम्बन्धो, आदिसद्देनेत्थ छट्ठीपकप्पना गहिता, छट्ठीपकप्पनापि सामत्तिया कताति सम्बन्धो, पकप्पनं पकप्पनाविधानं, एवं मञ्ञते ‘पाणिनिया ‘‘छट्ठीट्ठानेयोगा’’त्यतो (१-१-४९) ‘‘तस्मिन्ति निद्दिट्ठे पुब्बस्स’’ (१-१-६६) ‘‘तस्मा त्युत्तरस्स’’ इति (१-१-६७) परिभासासुत्तद्वये छट्ठीगहणमनुवत्तिय ‘तस्मिन्ति निद्दिट्ठे पुब्बस्स छट्ठी’ ‘तस्मात्युत्तरस्स छट्ठी [निद्दिट्ठे पुब्बस्स छट्ठीति पुब्बस्स कारियित्तपटिपादनयोग्गो छट्ठी तब्बोधकपदे भवतित्यत्थो, एव धुत्तरस्सेतु वि. उज्जोतटीका] ति छट्ठीपकप्पनं पटिपादेन्ति ‘यस्मिं सुत्ते छट्ठीनिद्देसो नत्थि, तत्थ छट्ठीपकप्पनायथा सिया’ति, इध पन वचनन्तराभावेपि यत्थ छट्ठीनिद्देसो नत्थि, तत्थ सामत्थियेनेव छट्ठीपकप्पना सिद्धा’ति, सामत्थियमुपदस्सेति ‘सत्तमीनिद्देसे’च्चादिना, अञ्ञविभत्तिनिद्दिट्ठोपि पटिपज्जतेति सम्बन्धो, कारिययो गन्ति कारियसम्बन्धं, यथा ‘‘वग्गे वग्गन्तो’’ति एत्थानुवत्तमानं निग्गहीत’न्तिदं छट्ठीयन्तं विञ्ञायते, कथं वग्गेतेसा सत्तम्यकतत्था ‘‘निग्गहीत’’न्ति (१-३८) पुब्बसुत्ते कतत्थताय पठमा विभत्तिया ¶ छट्ठीविभत्तिम्पकप्पेति सत्तमियं पुब्बस्से’ति तथेत्यवगन्तब्बं. एताव वुच्चतेति वुत्ते इदन्ति न विञ्ञायतेति आह ‘किन्त’न्तिआदि, यदाहिच्चादिना परियायपसङ्गक्कमं दस्सेति. किमिदमुच्चते परियायप्पसङ्गे नियमत्थं वचनन्ति ननु पुब्बपरानं युगपदुप्पत्तिय माचरियवचनप्पमाणेनाप्पटिपत्तियं विज्झनत्थं वचनन्ति कस्मा नोच्च तेच्चाह- ‘युगपदुपसिलिट्ठान’न्त्यादि, युगपदुपसिलिट्ठानमसम्भवोति सम्बन्धो, कुतोच्चाह-‘अपरस्सूपसिलेसिकस्साभावतो’ति, अतोति युगपदुभिन्नम्पत्तिया अभावतो, वचनं ‘‘सरो लोपासरे’’च्चादिकं (१-२६) सुत्तं.
१५. पञ्च
अवधिभावेनाति ‘अतो’च्चादिना अवधित्तेन, यस्साति यो आदिनो, कारियन्ति ‘टाटे’आदिकं, पुब्बपरापेक्खत्तेनाविसेसाति यथा- ‘गामा देवदत्तो’ति वुत्ते सो ततो पुब्बो परोगेति विञ्ञायतीत्यवधिभावस्स पुब्बपरापेक्खत्तेनाविसेसो, तथेहापि ‘‘अतो योनं टाटे’’ति (२-४१) वुच्चमाने अतो पुब्बेसं योनं अथवा परेसन्ति पुब्बपरापेक्खत्तेनावधिभावस्साविसेसाति मञ्ञते, पुरे वियात्यनेन सत्तमियन्ति एत्थ वुत्तं निद्देसवचने कारणमतिदिसति, वुत्तियं ‘नरानमेरे’ति एत्थ अपवादविप्पटिसेधे सतिपरत्ता टाटेआदेसानं पवत्तिं ‘‘आदिस्सा’’ति एत्थ वण्णयिस्साम, अथ किमिमिना वचनेन ननु यतो यत्थ पञ्चमी निद्देसो तत्थ सब्बत्थ ‘‘मानुबन्धो सरानमन्ता परो’’ (१-२१) त्यतो ‘परो’त्यनुवत्तेतुं सक्काति तस्सानुवत्तितस्स योनमिच्चनेन सामानाधिकरण्या‘परेसं योनं’त्ययमत्थो विञ्ञायते, ततो पुब्बेसं पसङ्गोयेव नत्थीति, नेतदत्थि, परोति त्यनुवत्तमानं ‘अतो’ति पञ्चम्यन्तेन सम्बज्झमानं न कोचि वारेता अत्थीति परतो-कारतो पुब्बेसम्पि योनं टाटेआदेसा पप्पोन्तीति वचनेनेमिना भवितब्बमेवाति दस्सेतुमाह-‘वचने’च्चादि, एवञ्चरहि तदेवोदाहरितब्बं, किं ‘नरानरे’ त्युदाहटन्ति चे, नेसदोसो, अञ्ञदत्थं कारीयमानमिहा-प्यत्थवन्तं होतीति, पुब्बको परिहारोति ब्यव हितनिवत्तिया ¶ पुब्बसुत्ते वुत्तो ‘‘सरेतोपसिलेसिकाधारो’’ति परिहारो, न सम्भवतीति इह सत्तमिया अभावा न सम्भवति, वचनानन्तरन्ति पाणिनियानं निद्दिट्ठग्गहणमिव ब्यवहितनिवत्तिया सुत्तन्तरं, ते हि ‘‘तस्मात्युत्तरस्सा’’त्येत्थ (१-१-६७) निद्दिट्ठग्गहणमनुवत्तिय तेन पुब्बे विय ब्यवहितनिवत्तिम्पटिपादेन्ति. अनन्तरेतिवचना पच्चासत्तिया निस्सयनं विञ्ञायते, कतत्थतायाति वचना जातियात्याह- ‘पच्चासत्या जातिं सन्निस्साया’ति जातिं सन्निस्साय पच्चासत्या करणभूताय निवत्तिमाहेति सम्बन्धो, इमिना पच्चासत्ति ञायब्यापनञायजातिपदत्थब्यत्तिपदत्थेसु पच्चासत्तिञायो जातिपदत्थोचेह निस्सीयतेति दस्सेति, न हि केवलं जातिं निस्साय ब्यवहितनिवत्ति वत्तुं सक्का, तथाहि यदेत्थ पच्चासत्तिञायो न निस्सितो, तदा ब्यापनञायेन ब्यवहिते चाब्यवहिते चासज्जतीति जातिया निस्सयने सत्यपि ब्यवहितेपि ब्याप्यमाना जाति केन निवारीयते नापि केवलं पच्चासत्तिन्निस्साय ब्यवहितनिवत्ति वत्तुं सक्का, तथाह्यसति जातिसन्निस्सयेन ब्यत्तिनिस्सीयते, ब्यत्तियञ्च पदत्थे पटिलक्खियं लक्खणं पवत्ततीति पच्चासत्ति ञायनिस्सयनेप्यब्यवहितम्पति यं लक्खणं भिन्नं तदब्यवहिते पवत्तं, यम्पन ब्यवहितम्पति भिन्नं लक्खणं, तञ्च वचनप्पमाणतो माभवत्वस्स ब्यत्थताति ब्यवहितेपि पवत्तते, तस्मा उभोपि निस्साय नीयाति. विसयदस्सनप्पसङ्गे विसयिदस्सनमत्थब्यत्तिकारणन्ति वाक्यन्तोगधपदानमत्थम्पठमं दस्सेत्वा पच्छा समासादिकं दस्सेतुं ‘कतो’त्यादिकमारद्धं, जातिलक्खणोति अब्यवहितत्तजातिसभावो, ‘ओसध्यो’ति एत्थ सकारे अकारा परस्स धकारेन ब्यवहितस्स योस्स वियावसेसानम्पि सब्भावतो वुत्तं-‘योप्पभुतीन’न्ति, जाति सामञ्ञं, यावति विसयेति गवादिके यत्तके विसये, कामचारतो विसय परिसमत्तिया दिट्ठन्तमाह-‘तं यथे’ति, भोजयेतीति एत्थ भोजयेइतीति पदच्छेदो, कतोहि जात्यत्थो कसिणोति यस्मा सकलो ब्राह्मण जातिसङ्खातो अत्थो परिसमत्तो, तस्माति अत्थो, इदं वुत्तं होति- ¶ ‘याव दिट्ठम्भोजये’ति वुत्ते [वुत्तेन (पोत्थके)] सन्ताय सामञ्ञवुत्ति ब्राह्मणसद्दप्पयोगसामत्थिया पच्चेकम्भोजनकिरिया कता नाम होति, यतो कसिणोपि जात्यत्थो परिसमत्तो नामाति. ‘‘ब्यञ्जने दीघरस्सा’’ति (१-३३) सुत्ते ब्यञ्जनेति सत्तमी पुब्बस्स दीघादिविधिम्हि चरितत्ता ‘‘सरम्हा द्वे’’ति (१-३४) एत्थ सरम्हाति पञ्चम्यक तत्था, ततो पञ्चमीनिद्देसस्स बलीयत्तं, ततो ‘‘सत्तमियं पुब्बस्स’’ ‘‘पञ्चमियं परस्सा’’ति द्विन्नं परस्स समुट्ठापने ‘ब्यञ्जने’ति सत्तमी परस्स कारिय योगिताय अत्थतो विभत्तिविपरिणामेन छट्ठीभावेन परिणमती… द्विन्नं सुत्तानं विप्पटिसेधे परस्स बली यत्तावाति एतादिससामत्थियसब्भावतो वुत्तं-‘छट्ठीपकप्पनापि पुरेविय सामत्थिया’ति.
१६. आदिस्स
किञ्चि अन्तस्स सम्पत्तन्ति यं टानुबन्धमनेकवण्णं न होति, तं ‘‘छट्ठियन्तस्से’’ (१-१७) त्यन्तस्स पत्तं, किञ्चि सब्बस्सेति ‘‘टानुबन्धानेकवण्णा सब्बस्सेति’’ (१-१९) टानुबन्धमनेकवण्णञ्च कारियं सब्बस्स पत्तं. यदन्तभाविकारियंत्यादिना वचनफलमुपदस्सेन्तो ‘छट्ठीयन्तस्से’तीमस्सापवादो यं योगोति दस्सेति, तस्सायम पवादो होतु टानुबन्धादिकारियं कथन्ति आह-‘टानुबन्धे’च्चादि, विप्पटिसेधाति अपवादविप्पटिसेधा, ‘‘छट्ठियन्तस्से’ति हि उस्सग्गो, तस्सापवादा ‘‘आदिस्स’’ ‘‘टानुबन्धानेकवण्णा सब्बस्से’’त्येते, ‘‘आदिस्सा’’तीमस्सावकासो ‘तेरसा’ति, ‘‘टानुबन्धानेकवण्णा सब्बस्सा’’तीमस्सावकासो ‘एसु, अनेना’ति, इहोभयम्पप्पोति ‘‘अतो योनं टाटे’’ (२-४१) ‘‘नरानरे’’ ‘‘अतेन’’ (२-१०८) ‘‘जनेना’’ति (तत्थ) ‘‘टानुबन्धानेकवण्णा सब्बस्से’’तीदम्पवत्ततीति तेसमपवादानं विप्पटिसेधा सब्बादेसो भवति. ‘‘छट्ठियन्तस्सा’’ति दससद्दे-न्तस्स पत्तोपि तदपवादत्ता ‘‘आदिस्सा’’तिआदिभूतस्स दकारस्स होतीति आह ‘दकारस्सरो’ति.
१७. छट्ठी
कोत्थोन्त ¶ सद्दस्सेच्चाह-‘अन्तोवसान’मिच्चादि, ‘‘वण्णस्सन्तस्स’’ति (१-१-५२) सुत्ते वण्णग्गहणमन्तविसेसनायोपदिट्ठं पाणिनिना-अन्तस्स पदस्स वाक्यस्स वा माभवी’ति, इह त्वनत्थकं वण्णग्गहणं ब्यवच्छेज्जाभावाति दस्सेतुमाह-‘सो चे’ त्यादि, ननु ब्रह्मस्साति विसेसनत्थेन वत्तुमिच्छितो महाब्रह्मसद्दो छट्ठीनिद्दिट्ठो नामाति ‘‘ब्रह्मस्सु वा’’ति (२-१९४) उआदेसो ‘‘छट्ठियन्तस्सा’’ति अन्तब्रह्मसद्दस्स पप्पोति, तथा सति ‘न हि छट्ठी निद्दिट्ठस्स अन्तं पदं वाक्यं वा सम्भवती’ति कस्मा वुत्तन्ति, वुच्चते- न विसेसनत्थेनाक्खेपमत्तेन महाब्रह्मसद्दो छट्ठी निद्दिट्ठो नाम भवतीति न ब्रह्मसद्दस्स सब्बस्सादेसप्पसङ्गो, महाब्रह्मसद्दे वा ब्रह्मसद्दो अत्थीति तस्सान्तस्स उत्तं विधीयते.
१८. वानु
‘‘छट्ठियन्तस्से’’त्यनेनेवाविसेसेन वानुबन्धकारियेप्यन्तस्स सिद्धे किमत्थोयमारम्भोत्यासङ्किय टानुबन्धात्यादिना वचनफलमुपदस्सेन्तो ‘बाधकबाधनत्थो-यमारम्भो’ति-वदति, तथाहि ‘‘छट्ठियन्तस्से’’त्यस्स बाधको ‘‘टानुबन्धानेकवण्णा सब्बस्से’’ति, तस्स च ‘‘वानुबन्धो’’त्ययं योगो बाधकोति बाधकबाधनत्थो सम्पज्जते, अपइच्चयमुपसग्गो वज्जने नीवारणे, पनयने वा वत्ततेति अपोद्यन्ते उस्सग्गलक्खणानि वज्जीयन्ते नीवारीयन्ते अपनीयन्ते नेनेत्यपवादो, सुत्तेकदेसेन सुत्तमेवोपलक्खितन्ति अन्तस्स‘छट्ठियन्तस्सा’ति सुत्तस्स अपवादो अन्तापवादो, उस्सज्जते निवत्तीयत्यपवादेनेत्युस्सग्गो, उस्सग्गापवादक्कमो पनेत्थ एवं वेदितब्बो ‘‘छट्ठियन्तस्से’’त्युस्सग्गो, तदपवादा ‘‘टानुबन्धानेकवण्णा सब्बस्स’’ ‘‘उकानुबन्धाद्यन्ता’’ ‘‘मानुबन्धो सरा नमन्ता परो’’ति, ‘‘टानुबन्धानेकवण्णा सब्बस्से’’त्युस्सग्गो, तद पवादा ‘‘वानुबन्धो’’ ‘‘मानुबन्धो सरानमन्ता परो’’ति.
१९. टानु
छट्ठीनिद्दिट्ठस्सेच्चादिना ¶ वचनारम्भप्पयोजनाख्यानेनान्तादेसापवादो यं योगोति ब्रवीति, पच्चेकमभिसम्बन्धोति सो टकारानुबन्धो चादेसोतिआदिना, कस्स सब्बस्स भवतिच्चाह-‘छट्ठी निद्दिट्ठस्से’च्चादि, ननु च टेआदेसोप्यनेकवण्णोएव द्विवण्णसमुदायत्तात्यासङ्कियाह-‘उपलक्खिये’च्चादि, अनुबध्यते पयोगे असुय्यमानेपि पयोजनवसेनानुसरीयतीत्यनुबन्धो, उपदेसे येवोपलक्खिय निवत्ततेत्यनेनेतं दस्सेति ‘उच्चारितविनासिनोनुबन्धा’ति, उपदेसे पठमुच्चारणे.
२०. ञका
आद्यन्ताति वुत्ते कथमवयवात्ययमत्थो लब्भती त्याह-‘आद्यन्तसद्दानमि’च्चादि, आद्यन्तसद्दानं नियतवयववाचित्ता अवयवस्स चावयविनामन्तरेना सम्भवतो सामत्थियावयवी लक्खीयति, छट्ठियात्यनुवुत्तितो वावयवावयविसम्बन्धेसा छट्ठी, ताय निद्दिट्ठस्सात्ययमत्थो विञ्ञायतेति वुत्तियं-‘छट्ठीनिद्दिट्ठस्सा’ति (वुत्तं), तेनेव पच्चयविधिम्हि कूप्पच्चयादयो न दोसा भवन्तीति, अतोयेवाति तदवयवाचित्ततोयेव, तग्गहणेनेति अवयवग्गहणेन, कताकतप्पसङ्गित्ताति ओत्ते कतेपि अकतेपि वुकागमस्स पसङ्गतो, भूयत्तत्ता हि ओत्तस्स भूग्गहणे सति कतेपि ओत्ते वुकागमेन भवितब्बमकतेपि ततोव ‘‘कताकतप्प सङ्गी यो विधि सनिच्चो’’ति निच्चत्ता ओत्तं बाधित्वा वुकागमो होति, अथ वुकागमे पच्छा तेन न भवितब्बन्ति आह-‘अन्तावयवे’च्चादि.
२१. मानुबन्धो
यदिनिद्धारणे छट्ठी अन्तस्साविसेसितत्ता अविसेसेन यतो कुतोचि अन्ततो बानुबन्धो परो सिया, न हि दुतियं सरग्गहणमत्थि, येनान्तो विसेसीयतेच्चाह-‘निद्धारण’मिच्चादि, कारणमाह-‘सुतत्ता’ति, ‘सरान’न्ति सुतत्ताति अत्थो, तेन ‘‘सुतानुमितेसुसुतसम्बन्धोबलवा’’ति रुन्धतीतेत्थधकारस्सा नुमितस्स ¶ मं न होतीति दीपेति, समान जातियस्सेव लोके निद्धारणप्पतीति होतिच्चाह-‘तथा हि’च्चादि, यथा’कण्हा गावीनं सम्पन्नखीरतमा’ति वुत्ते अविसेसितत्तेपि कण्हाय कण्हागावीयेव पतीयते, तथेहापि सरानं मज्झे अन्तात्यन्तत्तेन निद्धारियमानो समानजातियो सरोयेव पतीयते, तेन सरानं येवान्तापरो भविस्सतीति भावो, विसेसनत्तोति ‘‘ञिलतस्से’’ति (५-१६३) सुत्ते अस्साति वुत्ते अयमेवेति नियमाभावा यस्सकस्सचि अकारस्स ञिप्पत्ति, तेनानिट्ठप्पत्तीति लानुसङ्गिस्सेव अस्साति लस्स यं विसेसनत्तं तं अत्थो पयोजनमस्स ‘‘कत्तरिलो’’ति (५-१८) लकारस्साति विसेसनत्थो लकारो, इधेवाति इमस्मिं ‘‘मानुबन्धो’’तिआदिसुत्तेयेव.
२२. विप्पटि
परोति वत्तते, सो चाञ्ञाधिक्यइट्ठाद्यनेकत्थोपि इध इट्ठ वाची दट्ठब्बो, कम्मब्यतिहारेघणिति कम्मब्यतिहारो किरियापरिवत्तनं भावविसेसो तस्मिं ‘भावकारकेस्वघण्घका’’ति (५-४४) सामञ्ञेन विहितत्ता विप्पटिसेधनन्ति अत्थे घणि विप्पटी सेधो, तेनाह-‘सामञ्ञे’च्चादि, विप्पटिसेधसद्दस्स अत्थमाह-‘अञ्ञमञ्ञपटिसेधो’ति, संसिद्धियं वत्तमानोपि सिधि उपसग्गसम्बन्धे नात्थन्तरेपि होतीति अञ्ञमञ्ञविरोधोत्यत्थो, विप्पटिसेधसद्दस्स लोके विरोधवाचित्तेन पसिद्धत्तमाह ‘तथा हि’च्चादिना, कथम्पन पमाणभूतस्साचरियस्स वचनेसु अञ्ञमञ्ञविरोधो सम्भवतीच्चासङ्किय उभिन्नं सावकासत्ते सति सम्भवति नाञ्ञथाति ‘द्विन्न’मिच्चादि वुत्तिगन्थो पवत्तोति वत्तुं ‘सोचा’तिआदिमाह अञ्ञमञ्ञानज्झासितेति अञ्ञमञ्ञेनानक्कन्ते अपरिग्गहितेति वुत्तं होति, अनुभयतागिनीति यो विसयेकदेसो उभयन्न भजते तस्मिं अनुभयभागिनि विसयेकदेसे, सामञ्ञविसयो द्विन्नं विधीनं साधारणो विसयो, तत्थ पवत्तिप्पसङ्गे सति सोच विप्पटिसेधो जायतीति सम्बन्धो, इमिना विप्पटिसेधस्स विसयो पवत्तिप्पसङ्गो विसयविसयीनमभेदेन सुत्ते ‘विप्पटिसेधो’तिवुत्तोति ¶ ‘द्विन्न’मिच्चादिना वुत्तिगन्थो रचितोति दीपेति, परो होती तिविधिदस्सितोति इमिना यदि नियमो-ब्भूपगतो सिया, तदा ‘परोवहोती’ति वदेय्याति दस्सेति, पाणिनिया हि जातियं पदत्थे सकिमेव लक्खणं पवत्ततीति चरितत्थत्ता विसयन्तरे द्विन्नम्पि लक्खणानमप्पवत्तियं परं पच्छिमं कारियन्ति विध्यत्थमिदं वचनं, ब्यत्तियन्तु पदत्थे लत्वादीनमिव परियायप्पसङ्गे नियमत्थन्ति पटिपन्ना, इध पन जातियं ब्यत्तियञ्च द्विन्नम्पि सुत्तानमप्पवत्तियमेव विध्यत्थमेविदं वचनं, न नियमत्थम्पीति पटिपादेतुमाह-‘तथाहि’च्चादि, कामचारतो परिसमापीयतेति सम्बन्धो, कामतो परिसमापनञ्चेतिस्सा सब्बस्मिं अत्तनो गोचरे अविच्छेदब्यापनेन पवत्तिसब्भावतो. कथम्पनेकस्सापि पवत्ति न भवेय्यात्यासङ्किय कारणमाह‘उभयम्पि’च्चादि, हिसद्दो यस्मात्थे, यस्मा उभयम्पिदमाचरियवचनं, ततोयेव पमाणं, अभिमतकारियविधाने लिङ्गभावेन सद्दिकानुमतत्ता(तेसं) विधीनं विधायकञ्च तस्माति अत्थो. पमाणत्ता द्विन्नम्पि अप्पत्तियं कारणमाह-‘अनुभयभागिम्हि’च्चादि, यतो लद्धावकासा ततो समानबलाति, इतिसद्दो हेतुम्हि, विरुद्धाचाति एत्थ इतिसद्दं दत्वा ‘अनुभयभागिम्हि…पे… विरुद्धाचाति द्विन्नं वचनानं पमाणत्ता उभिन्नम्पि अप्पवत्तीति सम्बन्धो वेदितब्बो. समानबलानं द्विन्नं लोकेपि विरोधित्तं एकक्खणेयेव उभिन्नम्पि कारिये अप्पवत्ति च दिस्सतीति दिट्ठन्तमाह ‘लोकेचे’त्यादि, एत्थ च पेस्सस्स (अ)विरोधत्थिनो कारिये अप्पवत्तिरिव [अप्पवत्तियेव (पोत्थके)] समानबलान मुभिन्नं वचनानं कारिये अप्पवत्तीति सुखेनो पमासंसन्दनं विञ्ञातब्बं.
जातिपक्खेयेव भस्सकारेन द्विन्नं युगपदिप्पत्तियं ‘लत्वादीनमिव’ परियायप्पसङ्गो वण्णितो, तस्सायुत्तत्तमुपदस्सेन्तो आह ‘नचापि’च्चादि, भिन्नविसयत्ताति द्विन्नं विधीनं भिन्नविसयत्ता. अभिन्नविसयत्ते हि परियायकप्पना युत्तिमती, अतोच लत्वादीनमभिन्नविसयत्तम्पटिपादयितुमाह- ‘लत्वादयो हि’च्चादि, अनवयवेनेति धातु मत्ततो विधानेनावयवब्यतिरेकसब्भावतो सब्बधातुपरिग्गहेन, यत्थ यस्मिं धात्वत्थेकदेसे पवत्ता समाना पवत्ता सन्तो लद्धावकासा ¶ सियुं तस्सेकदेसस्स परिहारेनापि परिच्चागेनापि न विधीयन्तेति सम्बन्धो, लत्वादीन मेकक्खणे असम्भवा एकस्मिं कते सतीतरवचनान मानत्थक्यप्पसङ्गाच परियायेन भवन्तीति यन्तं युत्तन्ति सम्बन्धो. इहाति इमस्मिं युगपदिप्पत्तियं, इह तथाभावस्स कारणमाह-‘सावका…पे… वचन’न्ति, तत्थाति युगपदिप्पत्तियं. जातियम्पदत्थे ‘‘पुनप्पसङ्गविजानना सिद्धं, विप्पटिसेधे यं बाधितं तम्बाधितमेवा’’तीमासमुभिन्नं परिभासनम्पवत्तिं पटिपादेन्तो आह- ‘परस्मिं चे’त्यादि, परस्मिन्ति इट्ठे, परिभासनम्पन अयमत्थो ‘पुनप्पसङ्गविजाननाति द्विन्नं सुत्तानमेकत्थप्प सङ्गसङ्खाते विप्पटिसेधे सतिपरमिट्ठं पठमं होति, होन्तेन तेन यदीतरस्स निमित्तोपघातो न कतो तदा तस्सापि पुनप्पसङ्गो तस्स विजानना सिद्धन्ति, विप्पटिसेधे यथावुत्ते सति पठमं होन्तेन यं सुत्तं बाधितं तस्स पुनप्पवत्तिया यदि निमित्तं नत्थि तं बाधितमेवे’ति. ब्यत्तियम्पि विध्यत्थमेविदं वचनं, न नियमत्थन्ति दस्सेतुमाह-‘ब्यत्तिय’मिच्चादि, एवं मञ्ञते ‘ब्यत्तियं पटिलक्खियंलक्खणप्पवत्तियं द्विन्नं साधारणं ठानम्पति यानि वचनानि भिन्नानि तेसम्पि निरवकासत्तेन तुल्यबलत्ता द्विन्नम्पटिपत्तियेवसिया, नतु परियायप्पसङ्गो’ति. ब्यत्तियम्पि यथावुत्तानं परिभासानं पवत्ति वुत्तविधिनेवाति दस्सेन्तो ‘परिभासानम्पि’च्चादिमाह.
जातियम्पदत्थे ‘‘वत्तमानेति अन्ति, सि थ, मि म, ते अन्ते, से व्हे, ए म्हे’’च्चादीनं लक्खणानमेकमेकत्थेपि वत्तमानेति अन्ति, वत्तमाने सि थ इच्चादीनं वाक्येकदेसानं गच्छतिच्चादो गच्छ सिच्चादो च लक्खिये सकिम्पवत्तिया सब्बस्मिं सके विसये पठम मज्झिमपुरिसेकवचनजाति परिसमत्ताति चरितत्थत्ता तुम्हे गच्छथाति एत्थ द्वीहि द्विन्नं पुरिसान मेकक्खणे पवत्तियं न कस्सचि, ब्यत्तियम्पि पटिलक्खियं लक्खणानि भिज्जन्तीति साधारणं ठानं पतिभिन्नेहि लक्खणेहि द्विन्नम्पेकत्थे-कक्खणे पवत्तियं न कस्सचि, तथा वुत्तनयेनेव तिण्णं पुरिसानमेकक्खणे पवत्तियन्ति सब्बथा अप्पवत्तियं सम्पत्तायं वचनमिदं, परो होतीति मज्झिमुत्तमं भवतीति अधिप्पायेन ‘यथे’च्चादिना वुत्तं वुत्तिगन्थम्पञ्हमुखेना हरित्वा ¶ दस्सेतुं ‘क्वपना’तिआदिमाह, नेदमुदाहरणमम्हं मनं भोसेति-यतो विप्पटिसेधविसयमेवेदं न होति, कुतो यतो ‘‘वत्तमानेति अन्ति’’च्चादिप्पभुतीनं वत्तमानेति अन्तिच्चादीहि वाक्येकदेसेहि निद्दिट्ठानमेव पुब्बपरच्छक्कानं पुरिसवचनविसेसविधायकेन ‘‘पुब्बपरच्छक्कान मेकानेकेसु तुम्हाम्ह सेसेसु द्वेद्वे मज्झिमुत्तमपठमा’’ (६-१४) तीमिना वाक्यावयवेन तुम्हाम्हसेसेसु पयुज्जमानेसु अप्पयुज्जमानेसु वा यथाक्कमं पुब्बच्छक्कानं परच्छक्कानञ्च मज्झिमुत्तमपठमानं पच्चेकं द्वेद्वे वचनानि यथाक्कमं भवन्तीति ‘गच्छथ गच्छामा’ति एत्थ एकक्खणे पवत्तियेव नत्थि, द्विन्नम्पन सावकासान मेकक्खणे पवत्तियेव हि विप्पटिसेधोति, तथापि वुत्तनयेन विप्पटिसेधप्पकप्पनापि सक्का कातुन्तीदमुदाहटं सियाति दट्ठब्बं, इमिस्सा पन परिभासाय निराकुलप्पवत्ति ‘‘आदिस्सा’’ तीमिस्सा वुत्तनयेन वेदितब्बा, कताकतप्पसङ्गी यो विधि, सो निच्चो, योत्वकतेयेवायमनिच्चोति वुत्तनिच्चानिच्चेसु अन्तरङ्गबहिरङ्गेसु चातुल्यबलत्ता नास्स योगस्स ब्यापारो, तथाहि निच्चानिच्चेसु निच्चमेव बलवन्ति निच्चानिच्चानमतुल्यबलता, अन्तरङ्गबहिरङ्गप्पकार(म्पन) उपरि ‘‘लोपो’’ति (१-३९) सुत्ते पकासिस्साम.
२३. सङ्केतो
वचनारम्भस्स फलमाह-‘अनुबन्धोति यं वुत्तं’त्यादि, वुत्तियं ‘‘योनवयवभूतो सङ्केतो’’ति सामञ्ञेन वुत्तेपि ‘‘भासिस्सं मागधं सद्दलक्खण’’न्ति सद्दलक्खणा भिधानप्पकरणतो सद्दस्सानवयवभूतोति विञ्ञायतेति दस्सेतुमाह-‘कस्स’त्यादिल्तुप्पच्चये लकारो उदाहरणं, पकतियादि समुदायस्सातिआदिवाक्यस्स साप्पायमत्थं विवरितुं ‘एवमञ्ञते’च्चादि वुत्तं, केचि सद्दसत्थकाराति पाणिनिं सन्धायाह, वचनन्ति ‘‘तस्स लोपो’’ति (१-३-९) वचनं, पयोगासमवायिताति कत्ताइच्चादिप्पयोगे असमवायिता अप्पयोगिताति अधिप्पायो, एवम्पिस्स लोपो वसेयो… अनुपुब्बो बन्धिविनासत्थोति आहु उच्चारितपधंसित्ता ¶ अनुबन्ध्यते विनस्सतेत्यनुबन्धोति इमाय सद्द ब्युप्पत्तियावसेन.
२४. वण्ण
‘अतेना’ति (२-१०८) एत्थ अतोति रस्सब्यत्तिनिद्देसो वा सिया रस्सजातिनिद्देसो वा सकलनिस्सयब्यापी अत्थजाति निद्देसोवा, तत्थ रस्सब्यत्तिनिद्देसे सति बुद्धसिद्धादीसु यत्थकत्थचि अकारो गय्हतेति नेट्ठप्पसिद्धि… केसञ्चि असिज्झनतो, रस्स जातिनिद्देसे पन बुद्धसिद्धादिसब्बाकारन्तानं लक्खणिकगवाद्यका रन्तानञ्चाकारो गय्हतीति सब्बथा इट्ठप्पसिद्धि, नाञ्ञो दीघो ब्यत्तन्तरत्ताति नानिट्ठप्पत्ति आकारतो नास्सेनाभावा, तस्मा अतोति रस्सजातिनिद्देसे निस्सिते सब्बमिदमिट्ठं निप्फज्जतीति नात्थजाति निस्सीयते, न रस्सब्यत्तिच, ‘‘युवण्णानमे ओलुत्ता’’ति (१-२९) आदीसु पन रस्सब्यत्तिया रस्सजातिया वा निद्देसे ‘तस्सेदं नोपेति’च्चादीसु एओआदिकमिट्ठं कत्थचि भवेय्य, न सब्बत्थ, सब्बत्थ वा भवेय्य ‘वातेरितं समोना’तिआदीसु ब्यत्तन्त रत्ता, तस्मा सब्बथा इट्ठप्पसिद्धिया इत्तजात्यादि निस्सीयते, अथवा वण्णुच्चारणम्पति केसञ्चि वण्णुप्पत्तिट्ठानानं उच्चनीचतदुभय संहारवसेन वण्णविसेसुप्पत्ति दस्सनतो तेसं वसेन रस्स ब्यत्तिनिद्देसे रस्सजातिनिद्देसे वा वुत्तनयेन इट्ठानिट्ठप्पत्तियं सब्बथा सब्बथा इट्ठप्पसिद्धिया इत्तजात्यादि निस्सीयते, तत्थ वण्ण परेन सवण्णग्गहणं नियमितुं वचनमिदमारद्धन्ति ‘सब्बत्थेवा’तिआदिना वचनारम्भफलमाह, सब्बत्थेवाति सब्बस्मिंयेव सुत्तप्पदेसे. ननु सयञ्चाति वुत्तेपि परियत्तं, न ह्यञ्ञं रूपा सयमत्थि, अञ्ञं वा (सय)तो रूपन्ति सिद्धेप्येवं सति अत्थेत्थ परो कोचि विसेसोति ञापेतुं सञ्च रूप’न्ति वुत्तिकारो आहाति सम्बन्धो, रूपस्स विसेसितब्बत्ता ‘सञ्च रूप’न्ति वुत्तियं निद्दिसीयमानत्ता च रूपन्ति विञ्ञायतीति ‘सञ्च गय्हती’ति वुत्तं, संरूपग्गहणायापिसद्दं करोतो-धिप्पायो-यन्ति वत्तुमाह-‘अञ्ञथे’च्चादि, अञ्ञथाति अञ्ञेनप्पकारेन संरूपग्गहणाय अपिसद्दाभावेति अधिप्पायो, अञ्ञपदत्थेति ¶ अञ्ञपदत्थ समासविसये, गुणीभूतस्साति अप्पधानभूतस्साकारे कारादिनो, समासेन वुत्तत्ता पधानतू तत्तेपि गुणो भवति अञ्ञपदत्थो-कारेकारादि विधाय कत्ता, विधीयमानो सवण्णोव पधानं… इदमत्थिताय तप्पवत्तियाति. ननु वुत्तियमपिसद्दस्सात्थं वदता सयञ्चेति वत्तब्बं, ‘‘तथा सयमत्तनी’’ति निघण्डुतो सयञ्च-त्ताकारेकारादिञ्च गय्हतीत्यमत्थो सम्भावीयतीति चोदनम्पनसि निधाय ‘सञ्च रूप’न्ति वदन्तो साधिप्पायारुळ्हं किञ्चि अत्थविसेसं पकासेतुं तथेवाहाति दस्सेतुं वुत्तं-‘सयञ्चे’त्यादि, ‘‘धनञ्ञातीसु संसद्दो, तथात्तत्तनियेसुपी’’ति निघण्डुवचनतो ‘स’न्ति अत्तापि गय्हति, को सो सद्दरूपं साधारणं, ‘स’न्ति अत्तनियम्पि, किन्तं सद्दान मसाधारणं सद्दरूपं, तथा सति अत्तनियं रूपं नामात्तसङ्खातसद्दसम्बन्धीति आह-‘संरूपं सद्दानमसाधारणं रूप’न्ति, एतञ्च इदन्तीमिना सम्बन्धितब्बं, असाधारणन्ति असाधारणं सद्दरूपं, सति सम्भवे ब्यभिचारे च विसेसनस्स सात्थकताय असाधारणन्ति रूपं विसेसता साधारणस्सापि सम्भवो वुत्तोयेव नामाति आह-‘दुविधं हि’च्चादि, किन्तं साधारणमसाधारणञ्चरूपन्ति सामञ्ञेन रूपं निद्दिसितुमाह-‘तत्था’तिआदि, तत्थाति निद्धारणे सत्तमी, सद्दानन्ति सात्थकनिरत्थकानं येसंकेसञ्चि सद्दानं, तंतं सद्दत्तादीहि तेसंतेसं बुद्ध अइआदीनं सद्दानं सद्दत्तादि, उभयत्थ आदिसद्देन अत्थो सङ्गहितो, तेन साधारणं सद्दरूपमत्थरूपं तथा-साधारणन्ति चतुब्बिधं संरूपन्ति दस्सेति, चतूसुपि चेतेस्वसाधारणस्स सद्दरूपस्सेवोपानं दस्सेतुमाह-‘तत्था’तिआदि, साधारणरूपब्युदासेनाति साधारणरूपस्स परिच्चागेन, उपादियन्तो रूपमेव सद्दस्ससं, नात्थोति च दस्सेतीति सम्बन्धो, च सद्दो पनेत्थ ‘इदं दस्सेती’ति हेट्ठा वुत्तं समुच्चिनोति, असाधारणस्सेवोपादियने कारणमाह-‘तन्त’मिच्चादि, इतरन्ति ये संकेसञ्चि सद्दानं सद्दत्तादि, परस्सापीति अञ्ञस्स यस्सकस्सचि सद्दस्सापि, इति इदं, पतितं पसिद्धं, एत्थ पन इतिसद्दो हेतुम्हि, यस्मा इदं यथावुत्तं पसिद्धं तस्मा पुब्बाचरियपरम्परायागतो पदेसतो ¶ उपादियन्तोति पकतं, संसद्दविसेसनसामत्थियेन असाधारणरूपोपादियनेपि असाधारणं सद्दरूपमेवोपादीयति नासाधारणमत्थरूपं… इमिना वक्खमानकारणता [ताय (पोत्थके)] वसेनाति आह-‘सद्दस्से’च्चादि, आसन्नं…सद्दतो सद्दभावसा नञ्ञत्ता, विपरिययतोति विपरियासेन अनासन्न भावेनाति अत्थो, चक्खुविसयोपि हि अत्थो कथं सोतविसयसद्दस्स न आसन्नो संरूपम्भवितुमरहतीति, कारणन्तरमाह-‘अहेय्यत्ताचा’तिआदि, अहेय्यत्ताति अपरिच्चजनीयत्ता, इदम्पि निच्चसम्बन्धित्ते कारणवचनं, तं सद्दरूपं, निच्चसम्बन्धीति निरन्तरसंयोगी, विपरिययतोति हेय्यत्ता, तथाहिच्चादिना अत्थस्स हेय्यत्तं बोधेति, अपरं कारणमाह-‘असाधारणञ्च रूपं’त्यादिना, साधारणो परियाय सद्दानं, पच्चेतब्बत्ताति विञ्ञातब्बत्ता, इदानि कारणत्तयं समोधानेत्वा इमेहि कारणेहि रूपमेव सद्दस्स संनाम, नात्थोति नियमेत्वा दस्सेतुं ‘तदेव’न्तिआदि आरद्धं, तदेवन्ति यस्मा एवं, तं तस्माति अत्थो, सरूपप्पधानेति ‘‘गोस्सा वङ’’ (१-३२) त्यादो गोस्सात्यादिके सरूपप्पधाने.
२५. न्तु
न्तुसुतिया जन्त्वादीनम्पि ‘‘न्तन्तूनंन्तो योम्हि पठमे’’ (२-२१५) त्यादिना गहणप्पसङ्गे जातियमभिप्पसङ्गबाधनत्थं ब्यत्तियं वन्त्वादि सम्बन्धीनमुपादानत्तमिदमारद्धं ‘‘वन्त्ववण्णा’’ (४-७९) ‘‘तमेत्थस्सत्तीति मन्तु’’ (४-७८) ‘‘कत्तरि भूते क्तवन्तु क्तावी’’ (५-५५) ति विहिता वन्त्वादयो नाम.
इति मोग्गल्लानपञ्चिकाटीकायं सारत्थविलासिनियं
परिभासाधिकारो समत्तो.
सरलोपादि वण्णना
२६. सरो
आधारविसेसापस्सयनन्ति ओपसिलेसिकाधारविसेसस्स निस्सयनं, ओपसिलेसिकाधारं विना आधारन्तरे गहिते सति वचनन्तरं ¶ सुत्तन्तरं विना ब्यवहितनिवत्ति कातुं न च सक्काति सम्बन्धो, केचीति बुद्धप्पियाचरियादयो दस्सेति, ते हि यदि वण्णेन कालेन वा ब्यवधानेपि सन्धि भवेय्य तदा सरेति निमित्तस्सो पादानं निरत्थकं भवेय्याति सरेति निमित्तोपादानसामत्थियेनानेन वण्णादिब्यवधाने नो सन्धीति मञ्ञमाना ‘निमित्तो’च्चादिकं वाक्यमाहु, तदयुत्तन्ति तेहि’निमित्तो’च्चादिना यं वुत्तं, तं अयुत्तन्ति अत्थो, अयुत्तत्ते कारणं ब्यभिचारसब्भावेन सामत्थियाभावोयेवाति ब्यभिचारन्दस्सेत्वा सामत्थियाभावन्दस्सेतुमाह-‘अवसाने,च्चादि, कारियाभावेपीति एत्थ न केवलं ‘इदमेव सच्चं, सुमना भवन्तु अथोपि’त्यादो वण्णकालब्यवधानेयेव, अथ खो ‘एते न सच्चेन सुवत्थि होतू’त्यादो अवसाने ‘पमादो मच्चुनो पदं’ त्यादो अन्त बिन्दु सङ्खातनिमित्तन्तरे वा कारियाभावेपि निमित्तो पादानस्स सात्थकतोति अपिसद्दस्सत्थो, सात्थकतोति भावप्पच्चयलोपेन भावप्पधानवसेन वा वुत्तं, सात्थकत्ततोति वुत्तं होति, अञ्ञथा निमित्तोपादानमेव सात्थकं नामाति ‘निमित्तो पादानस्स सात्थकतो’ति न युज्जति, अयमेत्थाधिप्पायो ‘अवसाने निमिन्तरे वा कारियाभावेन ब्यभिचारसब्भावा अञ्ञथानुपपत्तिलक्खणं सामत्थियं नत्थि, निमित्तन्तुब्यवधानेपि चत्थि, यथा’दारुनिमित्तं वनोपसङ्कमन’न्ति तस्मा वण्णकालब्यवधानेपि सरेति निमित्ते सति लोपकारियं पप्पोते वा’ति. लुप्पतीति ‘तत्रिमे’च्चादिना कथनकाले न दिस्सतीति अत्थो, अदस्सनमत्तमेव हि लोपो, अञ्ञथा ‘तत्रा’दिसद्दरूपाभावप्पत्तिया अत्थप्पतीति कारित्तमेसं न सियाति, पठमाय निद्दिट्ठो… वुत्तत्ता कम्मस्स, सरस्साति वदेय्य… भावे खादिप्पच्चयेन अवुत्तकम्मत्ता, इहाति इमिना सत्थन्तरे भावसाधनवसेन गहणं विभावेति, गन्थ लाघवो… सरस्स लोपोति वा लोपं पप्पोतीति वा अवत्तब्बत्ता, सरोति पठमाय निद्दिट्ठत्ता सरो लोपो नाम होतीति सङ्कापि सियाति आह-‘न चे’च्चादि, इहाति इमस्मिं सुत्ते, होन्तिच्चादोपि पुब्बसरलोपे हन्तिच्चादिकम्पि सियात्यासङ्कियाह-‘सोचे’च्चादि, उस्सग्गतो आगतो सम्भूतो तस्स वा अयंति ओस्सग्गिको पुब्बलोपो ¶ , तस्स भावो ओस्सग्गिकत्तं, ओस्सग्गिकत्ता पुब्बलोपस्स कारियन्तरेहि परलोपादीहि अपवादविधीहि आबाधितो एव, सो च पुब्बलोपो होतीति सम्बन्धो, ‘‘परो क्वची’’ति (९१-२७) क्वचिग्गहणेन पुब्बपरलोपानं तुल्यबलत्ताभावा यथा गमप्पत्तितो परलोपस्सापवादरूपत्तं, अज्झासितेति पविट्ठे, न होति… परलोपापवादेन बाधितत्ता, तेहीति परलोपादीहि, सब्बथा मुत्तविसयो सद्धिन्द्रियन्ति, विकप्पेन मुत्तविसयो लते वाति.
२७. परो
इतिसद्दो इदमत्थे, क्वचि लोपनीयो होतीति इदं वचनं दीपेतीति सम्बन्धो, किन्ति आह-‘पयोगानुसारित’न्ति, कस्साति आह-‘कारियस्स परलोपस्सा’ति, केन हेतुनाति आह ‘क्वचिग्गहणेना’ति, कत्थाति आह-‘इह इमस्मिं सुत्ते’ति, तेनाति तेन पयोगानुसारितादीपनेन, यथापयोगन्ति आगमपयोगानतिक्कमेन, निच्चं पक्खेवा परलोपो सियाति होन्तिच्चादो निच्चं, लतावातिआदीसु पक्खे वा परलोपो भवेय्य, एवं मञ्ञते ‘‘कस्मिन्ति अत्थे क्वाति निप्फन्नेनानियमवुत्तिना अनियमत्थस्सेव विसेसकतो वचने सब्बत्थेवानियतत्थवुत्तित्ता क्वचिसद्दो-यं यथागमं निच्चमनिच्चमसन्तञ्च विधिं दीपेति, तत्थ होन्तिच्चादिको निच्च पक्खो परलोपस्सेव विसयो, लतावातिआदिको अनिच्चपक्खो उभयसाधारणत्ता पुब्बलोपस्सापि विसयोति इमिना निच्चं पक्खे वा परलोपो होति, असन्तपक्खो पन सद्धिन्द्रियन्तिआदिको पुब्बलोपस्सेव विसयो सब्बथानेन परिच्चत्तत्ता’’ति, तीसुपि चेतेसु पन पक्खेसु निच्चानिच्चपक्खेसु येवस्सापवादरूपता… पुब्बलोपस्स सब्बथा होन्तिच्चादो निवारकत्ता वा विधायकत्ता वा परलोपस्स, न त्वसन्तपक्खे… पुब्बलोपस्सेव सब्बथानेन दिन्ना वसरत्ता, लोकग्गोतिआदि तु क्वचिसद्दस्स पयोगानुसारिता दीपकत्ता निच्चे असन्तेवापि विधिम्हि दीपिते परलोपेन वा निप्फज्जतीति नेट्ठब्याघातो, एवं ताव क्वचिग्गहणे सब्बथानिट्ठपरिहारेन इट्ठप्पसिद्धि ¶ सिया, तदभावेकथन्ति तदभावे विरोधमाह-‘अञ्ञते’च्चादि, परियायेन भवन्तीति क्वचिग्गहणाभावे ‘परो’ति सुत्तं सिया तथा सति सुत्तद्वयमेकविसयं तुल्यबलञ्च सिया, तत्थ विप्पटिसेधाभावा पमाणभूतानमाचरिय (वचना)नं निरत्थकता मा भवीति वारेन भवन्तीति अत्थो, इतीति इमिना परियायभवनकारणेन, पक्खेयेव सियाति लतावातिआदीसु पुब्बलोपे परियायप्पवत्ते परियायेन परलोपस्साप्पवत्तितो लतावाति पक्खेयेव परलोपो भवेय्य, होन्तिच्चादो निच्चं न सियाति सम्बन्धो, तञ्चाति तं परियायभवनञ्च, खो वाक्यालङ्कारे, पटिपदन्ति पदम्प दम्पति होति, नेकदेसपरिहारेनापि, तेनाह ‘न कत्थची’ति, इमिना इदं दीपेति ‘‘सब्बत्थ विकप्पप्पसत्तिया हन्ति, सद्धन्द्रियंत्यादिकं ‘‘न द्वेवा’’ति (१-२८) सुत्तेपि हन्तिच्चादिकञ्चानिट्ठरूपम्पि सम्पज्जती’’ति. नचेवमिट्ठन्ति एवमिदं यथावुत्तं विकप्पविधानं सद्दलक्खणञ्ञूहि नेवाभिमतन्ति अत्थो, तमेव साधेति ‘परलोपो हि’च्चादिना, अथा निच्चपक्खे वा परलोपे कते-नेन परिच्चत्तट्ठाने उस्सग्गप्पवत्तिया लताव लतेवाति रूपद्वयं सम्पज्जति तस्मा पयोगानुसारितादीपकेन क्वचिसद्देनेव होन्ति सद्धिन्द्रियं लताव लतेवाति पयोग सम्भवोपि, तथापि अनिच्चपक्खे लताइवाति ततियरूपप्पसिद्धिया परियायेन भवितब्बन्ति परिकप्पेति ‘ननु चेत्यादिना, अथ ‘‘परो क्वची’ति क्वचिग्गहणे सति अप(वादरूप)त्ता कथम्परियायप्पवत्तीति मनसि निधायानिच्चपक्खे परियायप्पवत्तिदीपनत्थं ‘‘न द्वेवा’’ति सुत्तितन्ति अपवादे रूपत्तयेपि परियायप्पवत्तियं दोसाभावमाह-‘नायं दोसो’च्चादि, तथाहिच्चादिना ‘‘न द्वेवा’’ति सुत्तेनेव परियायस्सापि दीपितत्तं साधेति, सा च एकत्थप्पवत्ति परियायं विना न सम्भवति… एकक्खणे पवत्यसब्भावाति अधिप्पायो, ननु च क्वचाभावे परियायप्पवत्तियं यथावुत्त दोसस्सेवाप्पसङ्गतो मा होतु परियायो, भिन्नविसये पन पुब्बपरलोपप्पवत्तिया ‘‘न द्वेवा’ति निसेधे लतेव लताव लताइवाति रूपत्तयं निप्फज्जतीति चोदनं मनसि निधायाह-‘नचे’च्चादि, तत्थ दोसमाह-‘तथा च सति’च्चादिना, कत्थचि देमिच्चादो निच्चं पुब्बलोपस्सेव, कत्थचि होन्तिच्चादो निच्चं परलोपस्सेव ¶ , विकप्पेन वा कत्थचि यथोदकं यथाउदकं त्यादो पुब्बलोपस्सेव कत्थचि इतिपि इच्चपिच्चादो परलोपस्सेव कत्थचि लतेव लताव लताइवाच्चादो परियायेनुभयलोपस्सेव दस्सनतोति सम्बन्धो, एत्थच इतिपीति ववत्थितविभासत्त दीपनेन क्वचिसद्देन परलोपे कते-ञ्ञत्र पुब्ब लोपे सम्पत्ते ‘‘न द्वेवा’’ति एत्थानुवत्तमान क्वचानुभावेन निच्चं निसेधे इच्चपिच्चेव भवति. सम्बज्झति तेसु तेसु सुत्तेसु. परिच्छेदोति कम्मत्थवसेन आधारवसेन वाति आह-‘परिच्छिज्जति’च्चादि.
२८. नद्वे
तत्थचाति चसद्देन भवितब्बं, तथा च सति अञ्ञोञ्ञानज्झासि तं यथोदकं यथाउदकंत्यादि इतिपि इच्चपिच्चादिच सङ्गहितं भवतीति, पुब्बलोपे परलोपे च परियायेन सम्पत्ते द्विन्नम्पि पक्खे अभावे सति कथमिदं युज्जतीति चोदेति‘यज्जेव’मिच्चादिना, यज्जेवन्ति हि अयं निपातसमुदायो अनिट्ठापादनारम्भ वत्तते, एवञ्चे गय्हतीति अत्थो, तदेति अत्थतो विञ्ञायति, निच्चं सन्धिकारियाभावे कारणमाह-‘उपसिलेसा भावतो’ति, तदेव समत्थेति ईदिसेसु हि’च्चादिना, वत्तुमिट्ठत्ताति इमिना सन्निकंसो वण्णान मद्धमत्तकालब्यवधाना पच्चासत्ति, सन्निकंसस्सेतस्स वचनिच्छायं सतियेव सन्धिकारियं होतीति दीपेति, उपसिलेसाभावो वाति उपसिलेसाभावो एव भवति, नाञ्ञथाति अधिप्पायो, तदभावेचाति तस्स उपसिलेसस्स अभावे च, सन्धिकारियाभावे कारणमाह-‘कालन्तरेन ब्यवधाना’ति, कालन्तरेनाति उभयत्थ ठितवण्णान मुच्चारणकालतो अञ्ञेन मज्झप्पतितकालेन, सन्धि होतेव… सन्निकंसवचनिच्छावसेन उपसिलेसभावतो, बुद्ध वीर अत्थुराजपुत्तं अजरामरोति छेदो, यदिपि सब्बम्पेतं यज्जेवंत्यादिना वुत्तं क्वचि सद्दप्पभावेनेव सिज्झति, तथापि पकारो-यम्पि सत्थे योजेतब्बो वाति दस्सेतुं वुत्तो.
२९. युव
ननु ¶ सुत्ते ‘लुत्ता’ति पञ्चमी निद्देसा ‘परेस’न्ति होतु, ‘यथाक्कमं’ति तु वचनाभावे कथं यथाक्कमन्तीदं वुत्तन्ति आह-‘समे’च्चाति, समा सङ्ख्या गणना येसु ते समसङ्ख्या-उद्देसिनो अनुदेसिनो च, उद्दिसनं पठमं निद्दिसनं उद्देसो, अनुदिसनं पच्छा कथनं अनुदेसो, उद्देसो अनुदेसो एसमत्थीति उद्देसिनो अनुदेसिनो, तेसं समसङ्ख्यानमुद्देसीनं अनुदेसीनञ्च, इवण्णुवण्णाहि उद्देसिनो द्वे, ए ओकारा अनुदेसिनो च द्वेति उद्देसीनमनुदेसीनञ्च ठान्यादेसानं समसङ्ख्या सिया, सतियञ्च तस्सं यथाक्कम मादसा विधीयन्ते, लोकतो सिद्धिमुपदस्सेति ‘तथाहि’च्चादिना. अव…पे… ए ओति परेसं मतं, विप्पटिपत्तीति विरुद्धा पटिपत्ति पटिजाननं, परे ‘‘सतिपि हेट्ठा वाग्गहणे‘क्वचासवण्णं लुत्ते’ति सुत्ते क्वचिग्गहणकरणतो अवण्णे एव लुत्ते असवण्णो विधि होति, ततो इध न होति दिट्ठुपादान’’न्ति वदन्ति, क्वचीति अधिकारो इध न होति महुस्सवो मातूपट्ठानन्ति, पतिसद्दो आधारत्थो, तेन समानाधिकरणो उरसद्दोपीति उरस्मिन्ति निच्च समासत्ता असकपदेन विग्गहे कते ‘‘असङ्ख्यं विभत्ति’’च्चादिना (३-२) सुत्तेन असङ्ख्यसमासोति दस्सेतुमाह-‘विभत्यत्थेसङ्ख्यसमासो’ति, एत्थ पन युवण्णानन्ति संसामि समीपसमूह विकारावयवादीसु ठान्यादेससम्बन्धे छट्ठी, तस्मा इवण्णुवण्णानं ठाने ए ओआदेसा होन्तीति अत्थो, ठानम्पन तिधा अपकंसो निवत्ति पसङ्गो चेति, तत्थ गुन्नं ठाने अस्सा सम्बन्धीयन्तु [बज्झन्तु (जिनिन्दबुद्धि)] ति अपकंसो ठानसद्दस्सत्थो, ‘‘सेम्हस्स ठाने कटुकमोसधं दातब्ब’’न्ति निवत्ति ‘‘दब्भानं ठाने सरेहि अत्थरितब्ब’’न्ति पसङ्गो, तेसु इध पठमदुतिया न युज्जन्ति… निच्चत्ता सद्दत्थसम्बन्धस्स अपनयनविनासा न युज्जन्तीति, ततियो तु (युज्जति)… सुत्ते अत्थाभिधानाय इवण्णुवण्णानं पवत्तिप्पसङ्गे तदत्थाभिधानायेव एओआदेसा भवन्तीति.
३०. यवा
‘‘सत्तमियं ¶ पुब्बस्से’’ति (१-१४) पुब्बस्स कारियविधानतो सत्तमी निद्दिट्ठस्स परता विञ्ञायतीति वुत्तियं ‘परे’ति वुत्तं, एवमुपरिपि, परेहि इच्चस्स अज्झिणमुत्तो’ति साधेतुं ‘‘सब्बोचन्ति’’ ‘‘अज्झो अधी’’ति च सुत्तितं, तेसमिध पच्चक्खातभावदस्सनत्थमाह-‘इद’मिच्चादि, अब्भक्खानन्ति [अब्भुग्गभो] इमिनाव सिद्धन्ति ‘‘अब्भो अभी’’ति च न वत्तब्बं, इति+अस्स इति ठिते परलोपोति दस्सनत्थं ‘इति अस्स परलोपो’ति आह, अन्वगमातिआदीसु निच्चं.
३१. एओ
पुत्ता मे+अत्थि, असन्तो+एत्थाति पदच्छेदो.
३२. गोस्स
अन्तादेसत्थोति ‘‘छट्ठियन्तस्सा’’ति (१-१७) बाधकस्स ‘‘टानुबन्धानेकवण्णा सब्बस्सा’’ति (१-१९) बाधकेन ‘‘वानुबन्धो’’ति (१-१८) सुत्तेन अन्तादेसत्थो, तेनेव वुत्तं-‘बाधकबाधनत्थोयमारम्भो’ति, अववादेसे पुब्बसरलोपे दीघेच गवास्सं, गवच्छन्ति निच्चं. इदं कथं सिज्झतीति सम्बन्धो, इदन्ति यथरिवेच्चादिकं, किं विना सिज्झतीति आह-‘एवादिस्सा’तिआदि, एवस्स आदिएकारो एवादि, तस्स, रिआदेसमन्तरेनाति सम्बन्धो, चसद्दो अट्ठानप्पयुत्तो, रस्सविधानञ्चाति योजनीयो, कतेपि तस्मिन्ति तस्मिं सुत्ते विहिते च, न सिज्झतीति एवादिस्स रिआदेसो न कतोति कत्वा वुत्तं, भुसं+एवाति (पन) ठिते महावुत्तिना एवादिस्स इआदेसे रूपसिद्धि होतेव, इध पन पकारन्तरेन ‘भुसामिवे’ति साधेतुमाह ‘तम्पि’च्चादि.
३३. ब्यञ्ज
रस्सदीघानन्ति सुत्ते अवुत्ते कथं रस्सदीघानन्ति लभति उद्देसिनोति आह-‘दीघस्सा’तिआदि, दीघस्साति रस्सस्साति च ठानसम्बन्धे छट्ठी, पच्चासत्याति ठानसो पच्चासत्या, इदञ्च निस्सय वसेन ¶ वुत्तं, निस्सयकरणमेको सत्थागतो ञायोति, इध निच्चं-वीतिनामेति थुल्लच्चयं, इध न होति-जनो सायं.
३४. सर
ठानसम्बन्धेति ठिति ठानं पसङ्गो, सम्बन्धनं-सम्बन्धो, ठान्यादेसभावलक्खणो ठानेयोगनिमित्तभूतो सम्बन्धो ठानसम्बन्धो तस्मिं, द्वे रूपानि होन्तीति इमिना न सरूपप्पधानोति दस्सितं होतीति सम्बन्धो, हेतुमाह-‘बहुवचननिद्देसा’ति, द्वे रूपानिहोन्तीत्यादि वचनमिदं [पदमिदं (पोत्थके)] दस्सेति ‘‘सरूपप्पधानेपि द्विसद्दे द्विसद्दसामञ्ञेन सङ्ख्याद्विसद्दानुसिट्ठं नप्पयुज्जते, तस्स (पन) सङ्ख्येय्यवचनसङ्ख्याभावा एकवचनमेव ( ) [(पन) (पोत्थके)] होती’’ति, इमिना च-त्थप्पधानो-यं निद्देसो न सरूपप्पधानोति दस्सेति, अधिपतिपच्चयो अधिपतिप्पच्चयोति अनिच्चं, इध न होति इध मोदतीति, तं खणन्ति एत्थ एकङ्गविकलं पच्चुदाहरणन्ति सरम्हा परत्ताभावा न द्वित्तं.
३५. चतु
तब्बग्गे ततियपठमाति कस्मा वुत्तं चतुत्थ (दुतिय) सद्देहि वग्गक्खरेस्वेव गय्हमानेसु तथा निद्देसो युत्तो, न हि चतुन्नम्पूरणो चतुत्थो द्विन्नम्पूरणो दुतियोति अक्खरायेव वुच्चन्तीति आसङ्किय ‘विनापी’तिआदिमाह, अक्खरे अक्खरविसये चतुत्थादि वोहारो करीयमानो वग्गग्गहणं विनापि वग्गक्खरेयेव रुळ्हो पसिद्धोति सम्बन्धो, हेतुम्हि इतिसद्दो, यतो एवं, तस्मा कारणा ‘तब्बग्गे ततियपठमा’ति वुत्तन्ति अधिप्पायो, तब्बग्गेति चतुत्थदुतिया यस्मिं, तस्मिंयेव वग्गेति अत्थो, पच्चासत्तीति पति आपुब्बा ‘सद-विसरणगत्यवसादनेसु’इच्चस्मा इत्थियं भावेत्तिम्हि निप्फज्जतीति दस्सेतुमाह-‘पच्चासीदन’मिच्चादि, यथायोग्गन्ति चतुत्थक्खरे चतुत्थस्स ततियो दुतियक्खरे दुतियस्स पठमोति एवं योग्गमनतिक्कम्म, धस्स दभावोति इमिनाव पुब्बस्स धस्स दत्तमुपलक्खेति, तथा यसत्थेरोति. थेरोति एत्थ एकारो वग्गक्खरो ¶ न होतीति तस्मिं तवग्गदुतियक्खरस्स तस्स तो पठमो न होति. पन्थोति एत्थ तवग्ग दुतियक्खरेन थकारेन तब्बग्गभूते नकारे सतीपि न सो तब्बग्गदुतियक्खरोति न तस्स पठमो तो, एत्थ निग्घोसो निघोसोतिआदि अनिच्चं, दड्ढो निट्ठानन्ति निच्चं.
३६. वितिस्स
इतिसद्दो-नुकरणं. निपातस्स पकतिविया-नुकरणं भवति, अनुकरणञ्च द्विधा असाधुसद्दरूपं साधुसद्दरूपन्ति, तेसु भारवाहको कोचि तेन पीळितो ‘अहो भारो’ति वत्तब्बे सत्तिवेकल्ला ‘अहो बाल’ इच्चाह, तंसमीपवत्ती ‘किमयमाहे’ति केनचि पुट्ठो समानो ‘अहो बाल इच्चयमाहे’ति वदति, इधमसाधुसद्दरूपं, इतीति पन साधुसद्दरूपं, तस्मा ततो-नुकारियेनात्थेन सात्थकत्ता ठानसम्बन्धे छट्ठी.
३७. एओ
ननु ‘‘वितिस्सेवे वा’’ति (१-३६) वोत्यनुवत्तिय अवण्णे एओनं वो होतीति च सक्का विञ्ञातुं, तथा सति ‘अवण्णे क्वचि वो होती’’ति वत्तब्बं ‘अहोति वा’ति कस्मा वुत्तन्ति चोदनमासङ्कियाह-‘ओकारस्सपि’च्चादि, ठानिभावेन निद्दिट्ठत्ताति ‘‘एओन’’न्ति (१-३१) वकारादेसस्स विज्जमानत्ता वकारादेसम्पति पुन ओकारो ठानिभावेन निद्दिसितब्बो न सियाति अधिप्पायेनाह, न निमित्तन्ति एओनं वकारादेसत्थं अवण्णो कारणं न होतीति अत्थो, अञ्ञथाति अवण्णस्स निमित्तत्ते, ओकारं न पठेय्याति सम्बन्धो, मकारागमे’याच कमागते अग्गमक्खायती’ति, स्वे भवन्ति विग्गय्ह तनप्पच्चये तद्धितवुत्तियं विभत्तिया ‘‘एकत्थतायं’’ति (२-११९) लोपे अकारादेसे दीघेच स्यादिम्हि स्वातनं द्वित्ते हिय्यत्तनं. स्वातनन्तिआदीसु निच्चं, इध नहोति परेच न विजानन्तीति.
३८. निग्ग
कथ‘मागमो ¶ होती’ति वुत्तं यदि निग्गहीतमागमो सिया सुत्ते आगमग्गहणेन वा भवितब्बं ञ-म-काद्य नुबन्धविसेसेन वा त्यासङ्कियाह-‘असति पि’च्चादि, आगमावसाये कारणमाह-‘आदेसत्तायोगा’ति, आदेसत्तायोगो कथं विञ्ञायति च्चाह-‘ठानिनिद्देसाभावतो’ति, तथा सति आगमिनिद्देसाभावा आगमत्तम्पि न सियाति चोदेति ‘यज्जेव’मिच्चादिना, न-इति चोदनं पटिक्खिपित्वा तस्स आगमत्तमेव साधेतुमाह-‘तस्सा’तिआदि, तस्साति निग्गहीतस्स, रस्सानुप्पवत्तितो रस्ससरमेव अनुगन्त्वा पवत्तितो, अयमेवत्थो वुत्तियम्पि दस्सितोयेवाति वत्तुमाह-‘एतदेवे’च्चादि, पुरिमा जातीति विसेसनसमासेकते रस्से च बिन्द्वागमो, परनिमित्तस्सानिद्दिट्ठत्ता बहुसद्दे-न्तस्स बिन्द्वागमे बहुं, सतिपि पयोगानुसारित्तदीपकस्स क्वचिसद्दस्सापि ववत्थितविभासत्ते वासद्दस्सापि तादिसत्तस्सेव पटिपादकत्त सभावं दस्सेतुं ‘ववत्थितविभासत्ता वाधिकारस्सा’ति वुत्तियं वुत्तं, ववत्थितस्स लक्खियस्स अनुरोधेन लक्खणप्पवत्तिका विभासा ववत्थितविभासा, अभेदेन तु वाधिकारो ववत्थित विभासा, तस्सा भावो ववत्थितविभासत्तं, तस्मा, इध न होति इध मोदति, इमस्मिं ठाने आगमत्तप्पकासको ठानिनिद्दे साभावा आदेसत्तायोगसङ्खातो कारणविसेसो समत्थो, तस्स भावो सामत्थियं-अत्थबल-मञ्ञथानुपपत्तिलक्खणं, सचाति सो आगमो च.
३९. लोपो
लोपसद्दस्स भावसाधनमत्तमेव साधेतुमाह-‘तेने’च्चादि, लोपोति यदि कम्मसाधनो सिया तदा तेन समानाधिकरणं कत्वा उपरि ‘‘परसरो’’ति सुत्तमारभीयेय्याति ब्यतिरेकमाह ‘न परसरो’ति, इध न होति सङ्गरो.
४०. पर
त्वंसि ¶ त्वमसीति विकप्पो, इध न होति तासाहं.
४१. वग्गे
ननु वग्गेवग्गन्तोति एत्तकेयेव वुत्ते यस्मिं (किस्मि)ञ्चि वग्गक्खरे परे बिन्दुनो योकोचि वग्गन्तो अनियमेन भवेय्य तथा सति अनिट्ठम्पि सियात्यासङ्किय पच्चासत्तिं सन्निस्सायानिट्ठ निवत्तिन्दस्सेतुमाह-‘वग्गे वग्गन्तो’तिच्चादि, सोवाति वग्गन्तोव, तस्मिन्ति वग्गक्खरे.
४२. येव
ननु सद्दत्ता ब्यभिचारित्ता एवस्स ताव सद्दो होतु, संयतो, संहितोति सद्देकदेसभूतानम्पि सम्भवा तेपि गहे तब्बा सियुन्ति ‘यएवहि सद्देसु’ति यहीनम्पि कथं सद्दवोहारो कतोति आह ‘एवा’तिआदि, एत्थायमधिप्पायो ‘अब्यभिचारिना ब्यभिचारी नियम्यते’ति.
४३. येसं
यसद्दे पुब्बसुत्तेनेव संस्सप्यादेसे सिद्धे सो ( ) [(तस्स) (पोत्थके)] य कारमत्तेयेव परे संस्सेव (यथा) सियाति सुत्तमिदमारद्धं.
४४. वन
ठानिनमासिलिस्स गच्छति पवत्ततीति आगमो नाम, को-यमेत्थ ठानीति आह-‘सरस्साति, सुत्ते अनुवत्तस्स च अविज्जमानत्ता ‘सरस्सा’ति कुतो लब्भतीति चोदेति ‘ननु चे’त्यादिना. आगमसुतिया वनादीनं ठानिसुतिया अभावेपि सामत्थिया ब्यञ्जनस्स वा आगमो सिया सरस्स वा, यदि ब्यञ्जनस्स वा सिया (न) ‘‘पदादीनं क्वची’’ति (५-९२) सुत्तित माचरियेन, तस्मा तदेव ञापेति ‘सरो येवेत्थ ठानी भवितुमरहती’ति. वुच्चतेच्चादिना परिहारमाह, निपुब्बा पदिस्मा अनप्पच्चये ‘‘पदादीनं क्वची’’ति युकअन्तावयवो ¶ ‘‘तवग्गवरना’’दिना (१-४८) ये दस्स जो ‘‘वग्गल सेहिते’’ति (१-४९) (यस्स जो) निपज्जनं, मानन्तत्यादीसूति अधिकाराति ‘‘क्यो भावकम्मेस्वपरोक्खेसु मानन्तत्यादीसू’’ति (५-१७) इतो मानन्तत्यादीसुति अधिकारा, पच्चयन्तरेति मानन्तत्यादीतो अञ्ञस्मिं पच्चये, कच्चायनेन ‘अतिप्पगोखोतावा’ति साधनत्थं ‘‘क्वचि ओ ब्यञ्जने’’ति ओकारागमो गकारागमो च सुत्तन्तरेन विहितो, तं पकारन्तरेन साधेतुं वुत्तियं-‘अतिप्पगो खो तावा’ति यं वुत्तं तं दस्सेतुं ‘अतिप्पा’तिआदि वुत्तं.
४६. छ
द्वादयो अट्ठारसन्ता बहुवचनन्ताति ‘छकी’ति वत्तब्बे ‘छा’ति एकवचनं न युज्जतीति चोदेति ‘ननुचा’तिआदिना, परिहरति नच्चादिना, नेति ‘छळो’ति अयुत्तो-यं निद्देसो न होतीति अत्थो, छसद्दस्स अनुकरणत्ता छसद्दानुकरणत्ता, हेट्ठा वुत्तसाधुसद्दरूपा साधुसद्दरूपमनुकरणं विभजति ‘अनुकरणञ्च दुविध’मिच्चादिना, परिच्चत्तो जहितो अत्थो विधिनिसेधरूपो यस्स तं परिच्चत्तत्तं, एत्थ पन छसद्देन छसङ्ख्याविसेसो परिच्चत्तो, अभिधायतो होतीति इमिना छसद्दस्स अनुकारियेनात्थेनात्थवन्तत्थमाह, एकवचनन्तस्स निद्देसो कतो… छसद्दवचनीयस्स छस्स एकत्ता, अनुकारियस्साति एकादिनो सङ्ख्या सद्दस्स तदञ्ञस्स वा यदनुकारियमेकादिकं तदञ्ञं वा सद्दरूपं तस्स. सङ्ख्यादिविसेसन्ति एकत्तादिसङ्ख्याविसेसं तदञ्ञं वा, ‘‘योम्हि द्विन्नं दुवे द्वे’’ति (२-२१९) सुत्ते द्विसद्दो-नुकारियं द्विसद्दरूपं तब्बचनीयञ्च द्विसङ्ख्याविसेसम्परामसतीति तब्बाचकं द्विन्नन्ति बहुवचनं, अथ ‘ळञि’ति कस्मा न वुत्तं एवञ्हि सति ञानबन्धत्ताळकारो आद्यवयवो भवितुमरहतीति चोदनम्मनसि निधाय ‘छसद्दा’तिआदिमाह, अन्तापवादेन विधीयमानो ळकारो छ सद्दा परस्सादिस्स आगमत्ता…पे… होतीति सम्बन्धो, अन्तापवादेनाति इमिना ‘सरस्सा’ति छट्ठीनिद्देसतो ‘‘छळीयन्तस्सा’’ती-मस्स ¶ विसयभावं दीपेति, परस्साति इमिना ‘छा’ति पञ्चमीनिद्देसतो ‘‘पञ्चमियं परस्सा’’तीमस्स विसयभावं, आदिस्साति इमिना ळस्सेकवण्णत्ता अन्तापवादेन ‘‘आदिस्सा’’ति सुत्ते न आद्यन्तो वियेकोपि सरोति सरस्सादिस्स पत्तिं दस्सेति, अयमेत्थाधिप्पायो ‘छा’ति पञ्चमीनिद्देसा ‘‘पञ्चमियं परस्सा’’ति (१-१५) परस्स सम्पत्तं कारियं एकवण्णत्ता ‘‘छट्ठियन्तस्सा’’ति (१-१७) अन्तस्स सम्पत्तं ‘‘आदिस्सा’’ति (१-१६) आदिवण्णस्स पप्पोती’’ति. आदिभूतोव होतीति असतिपि ञकारे आगमग्गहणानुवत्तिया आगमिनं सरं अविनासेन्तो तस्स आद्यवयवभूतोव होतीति अत्थो, लकारं करोन्ति ‘‘यवमदनतरलाचागमा’’ति सुत्तेन, तन्ति लकारकरणं उभिन्नमविसेसवचनञ्च अयुत्ततं दस्सेति ‘तेसम्पि’च्चादिना, तेसम्पीति कच्चायनानम्पि, अक्खरसञ्ञायन्ति ‘‘अक्खरापादयो एकचत्तालीस’’न्ति विधीयमानअक्खर सञ्ञायं. अविसेसे लळानं नानत्ताभावे, पाकटो वाति इमिना सुतिलिपिभेदस्स पच्चक्खसिद्धतन्दस्सेति, तत्थ हि सोतविञ्ञाणवीथिया लळानं विसुंविसुं गहणं सुति, तंतं देसवासीनं लेखा व वत्थानं लिपि, तेसं भेदो सोतचक्खुविञ्ञाणगय्हत्ता पच्चक्खसिद्धो, छळभिञ्ञाति विकप्पेन ळकारागमपक्खे रूपं.
४७. तद
इस्स अत्तं निपातना, दकारो पन ‘‘मयदा सरे’’ति (१-४४), पदन्तरेनातिआदीति इमिना अञ्ञेन पदेन, साधूनि भवन्तीति वुत्ति पाठस्स अत्थं वत्तुं ‘साधूनि भवन्तीति निपातनतो’ति आह, तत्थ कारणमाह-‘य’मिच्चादि, अप्पत्तस्स पापनम्पत्तस्स पटिसेधो च निपातनं, तेसं इध पाठाति तेसं तथा इच्छन्तानं इधाति निपातस्स इमस्मिं तदमिनादिसुत्ते पाठा, उद्धस्स उदूति उद्धं खमस्साति अञ्ञपदत्थसमासे उद्धंख इति ठिते उद्धंसद्दस्स उदुआदेसो, अस-भोजने इच्चस्मा ‘‘क्वचण’ इति (५-४१) सुत्तेन अण्पच्चये अससद्दो निप्फज्जतीति आह-‘पिसितमसना’ति ‘‘क्वचण’’ इति महियं ¶ रवतीति ठिते इमिनाव गणनिपातनेन समासे कते मयूरसद्दो निप्फज्जतीति दस्सेतुमाह ‘महिसद्दस्से’च्चादि, अस्स तदमिनादिगणस्स आगतिगणत्ता एवमञ्ञेपीति सम्बन्धो, वुत्तन्ति पाठसेसो. दीघनिकायादीसु पञ्चसु निकायेसूति–
‘‘दीघमज्झिमसंयुत्त, अङ्गुत्तरिकखुद्दका;
निकाया (पञ्च) गम्भीरा, धम्मतो अत्थतोचिमे’’ति.
वुत्तेसु दीघागमादीसु पञ्चसु निकायेसु, ञातब्बाति वण्णा गमादिद्वारेन जानितब्बा, पञ्चविधं पञ्चप्पकारं निरुत्तमुच्चतेति सम्बन्धो, निब्बचनं निरुत्तं, नपुंसके भावे त्तो, अत्थकथनवाक्य पुब्बकमुच्चारणमिच्चत्थो, तदभिधायि सत्थमप्यभिधाने-भिधेय्यो पचारा तदत्थताय वा निरुत्तमुच्चते, वुत्तनिरुत्ति लक्खणेन…पे… वेदितब्बाति इमिना निरुत्तसत्थे ये सद्दा पटिपदं निप्फादियन्ति तेसमिदं सामञ्ञेन निप्फादनन्ति दीपेति, द्वारे नियुत्तो दोवारिकोति एत्थ णिके दकारवकारानं मज्झे ओकारागमो, हिंसिस्माति ‘हिंस-हिंसाय’ मिच्चस्मा, अप्पच्चयेति ‘‘सावकारकेस्व घण्घका’’ति (५-४४) अप्पच्चये, निजकोति एत्थ जकारस्स यकारे नियको. अथ वण्णविकारोति वुत्तत्ता जवण्णस्स यादेसे नियकादयो ताव सिज्झन्तु, सुसानादयो कथं छवपदादिविकारत्ता सुसानादीनन्ति आह ‘पदविकारोपि’च्चादि. अञ्ञथा वण्णसमुदायादेसस्स विसुंगहणे छब्बितोपत्तिया ‘पञ्चविधं निरुत्त’न्ति सङ्ख्यानियमो न युज्जेय्याति भावो. योगो सम्बन्धो, तथाहिच्चादिना धातुस्स अत्थातिसयेन योगम्पाकटीकरोति, रवनकिरियाति सम्बन्धोति केकायितान्यसद्दनकिरियाभिसम्बन्धो. मयूरोति एत्थ रवति मयूररावे एव वत्तते, न सामञ्ञेन रवनकिरियामत्तेति भावो.
४८. तव
वण्णमत्तस्से वाति वण्णसामञ्ञस्सेव, मत्तसद्दो एत्थ सामञ्ञ वचनो. यकारस्सच चादेसोति सम्बन्धो, दयकारानं जत्तन्तिस्स ¶ इमिना, यस्स ‘‘वग्गलसेहि ते’’ति (१-४९) जत्तं, अत्तानमधिकिच्च पवत्तन्ति अत्थे असङ्ख्यसमासो.
४९. वग्ग
यन्तं सद्दानं निच्चसम्बन्धित्तेपि पक्कन्तविसयत्ता तंसद्दो यंसद्दं नापेक्खतेत्याह-‘तेति अनन्तर’इच्चादि, तं सद्दो हि पक्कन्त विसयो तथा पसिद्धविसयो अनुभूतविसयो च यंसद्दं नापेक्खते, यथा चेसो यंसद्दन्ना पेक्खते, तं सब्बं महासामिनाधिकायं सुबोधालङ्कारटीकायं–
मुनिन्दचन्दसञ्जात, हासचन्दनलिम्पिता;
पल्लवाधवलातस्से, वेको नाधरपल्लवोति (१२२).
एतिस्सा गाथाय अम्हेहि वित्थारितनयेन गहेतब्बं, यथा रहन्ति सकम्माकम्मधातूनमनुरूपं.
५०. वेवा
किञ्चापीदं [इदंकिञ्चापि (पोत्थके)] विकप्पनत्थं कतन्ति हेट्ठिमेन नि(न्नान)त्तं विञ्ञायति, तथापि इमिना वाकारेन विकप्पोव, हेट्ठिमे पन क्वचाधिकारा हकारन्तधातुतो ध्यण्पच्चये मेह्यं, दोह्यं सिनेह्यं, लेह्यन्तिपि भवत्वेव.
५३. संयो
वत्तुनो-त्तप्पधानत्तमत्तवचसीति नियतावयववाचिनो उपादानाति वुत्तमनेकत्थत्तेप्यादिसद्दस्स, आदियतीत्यादीति कम्मसा धनोचायमादिसद्दो, सोयमत्थो सुमङ्गलप्पसादनिया खुद्दसिक्खा टीकाय‘आदितो उपसम्पन्ना’ति एत्थ अम्हेहि वुत्तनयेन वेदितब्बो, संयुज्जतीति संयोगो-एकत्रावट्ठितब्यञ्जना.
५४. विच्छा
यंवत्ततेति वुत्तिवचनं निक्खिपित्वा तस्स अत्थं वत्तुमारभते ‘सम्भवापेक्खाये’च्चादि, यंवत्ततेति च सुत्ते अविज्जमानेपि गम्ममानत्थस्स ¶ सद्दस्स पयोगम्पति कामचारोति वुत्तियं वुत्तं, यसद्दस्सानियमत्थवुत्तित्तेपि पदवाक्यतो नाञ्ञं सम्भवति विच्छायमाभिक्खञ्ञे च वत्तमानन्ति आह ‘सम्भवापेक्खायपदं वाक्यंवा’ति, सम्भवतीति सम्भवो-पदं वाक्यं वा, तस्मिं अपेक्खाय पदं वाक्यं वा वत्ततेति सम्बन्धो, वत्ततेति विच्छायमाभिञ्ञे चात्थे वत्तते, ननु पदस्स वाक्यस्स वा विसुंयेव दब्बादयो अत्था, तं कथमिद मेतस्मिं वत्तुधम्मे किरियाधम्मे च विच्छाभिक्खञ्ञत्थे वत्ततेति अनुयोगं सन्धायाह-‘विसयभावेना’तिआदि, विच्छाय वत्तुधम्मस्स किरियाधम्मस्स चाभिक्खञ्ञस्स विसयो पदं वाक्यं वा… अनञ्ञत्थवुत्तिवसेन तत्थप्पवत्तिया, तं वसेनच, अभिधायकत्तेन चेति गोचरत्तेन पकासकत्तेन चाति अत्थो, यंवत्ततेति अज्झाहटस्स यन्ति पठमन्तस्स विभत्तिविपरिणामं दस्सेति (तस्साति) आदिना, इमिना इदं दीपेति ‘‘यज्जपि ‘विच्छाभिक्खञ्ञेस्वि’ त्यत्र छट्ठीनोच्चारीयते, तथापि छट्ठीपसिद्धि होतेव, कथं द्वे इच्चादेसनिद्देसा आदेसो च सम्बन्धीनमपेक्खते, ‘विच्छाभिक्खञ्ञेसू’ति चात्थनिद्देसो, न चात्थस्सादेसेन सम्बन्धो उपपज्जते, तस्मा विच्छाभिक्खञ्ञेसु यं पदं वाक्यं वा वत्तते तस्स द्वे भवन्तिच्चेवं छट्ठीयत्थो सक्का वत्तु’’न्ति, द्वे रूपानि होन्तीति दस्सितं होतीति सम्बन्धो, सद्दरूपे सङ्ख्यय्येति दुतिया बहुवचनन्तं पटिपादयमानोति एत्थ पटिपादनकिरियाय सम्बन्धेनोपदिट्ठं, ‘‘वाक्यन्तरट्ठोपि सद्दो तदञ्ञस्मिम्पि सम्बन्धमुपयाती’’ति द्विसद्दोति इदं उपरि वाक्यद्वयेप्युपयुज्जति ‘द्विसद्दो वुत्तो, द्विसद्दो न सरूपप्पधानो’ति, अथ सरूपप्पधानो कस्मा न वुत्तोति आह-‘बहुवचनेन निद्देसा’ति, अथ द्वेति सामञ्ञेन वुत्तत्ता पदवाक्यानं ठाने द्विब्बचनं वा सिया, तानेवा वत्तन्तीति द्विप्पयोगो वा, तथा सति ‘यंवत्तते तस्सा’ति कस्मा पठममेव निस्साय वुत्तियं विवरणं कतन्ति आह-‘एवञ्चा’तिआदि, इदानि द्विप्पयोगपक्खस्स सदोसत्ता अगहितभावं दस्सेतुमाह-‘यदात्वि’ त्यादि, तुसद्दो पुब्बस्मा पक्खा विसेसस्स पदस्सको [विसेसनत्थो (पोत्थके)], तत्थ हि द्वे [द्वेरूप (पोत्थके)] सद्दरूपान्यादिसीयन्ते ¶ , इह तु सोव सद्दो द्विरावत्तते, आवुत्ती सङ्ख्येय्याति एवं मञ्ञते ‘‘द्विसद्दो-यं ‘‘आदसहि सङ्ख्या सङ्ख्येय्ये वत्तन्ते’’ति वचनतो सङ्ख्येय्यवचनो, तस्मेह सङ्ख्येय्यं सद्दरूपं वा सिया आवुत्ति वा, इच्चपि निद्देसो तदुभयमपेक्खिय नपुंसकलिङ्गेन वा सिया इत्थिलिङ्गेन वा, तत्थ यदा नपुंसकलिङ्गेन निद्देसो, तदा सद्दरूपानि सङ्ख्येय्यानि भवन्ति, यदा तु इत्थिलिङ्गेन, तदा सद्दस्सावुत्ती उच्चारणलक्खणा किरिया सङ्ख्येया भवन्ति, ततो चेत्थ आवुत्तीअपि सङ्ख्येया होन्ती’’ति, तदा द्विप्पयोगो द्विब्बवचनन्ति एस पक्खोति अयमेत्थ भावो’’ यदा द्वे आवुत्तियो विधीयन्ते तदा द्विप्पयोगो द्विब्बचनन्ते सोपेक्खो, (अत्र ठान्यादेसभावो नत्थि) [नतुट्ठाने द्विब्बचनपक्खो (पोत्थके)] आवुत्ति हि किरिया, तस्सा चेह सद्दो साधनं, न च किरियाय साधनस्स च ठान्यादेसभावो उपपज्जते, तस्मा यदावुत्ती विधीयन्ते, तदा दिप्पयोगो द्विब्बचनन्ते-सो पक्खो भवती’’ति, अयम्पि पक्खो पाणिनीयेहि परिग्गहीतो, तदयुत्तं दोसदुट्ठत्ताति सन्दस्सयमाह-‘सो पने’त्यादि, ते हि दुतियम्पि पक्खमब्भुपगम्म उपचारमत्ततो भेदो, वत्थुतोत्वभेदो वाति पोनोपुञ्ञेन तं साधेन्ति. कथम्पन सदोसत्तं येनायं न गहितोत्याह- ‘तथाहि’च्चादि, ण्यो नसियाति ‘‘तस्स भावकम्मेसु त्त ता त्तन ण्य णेय्य णिय णिया’’ति (४-५९) भावे विधीयमानो ण्यो द्विप्पयोगपक्खे सद्दभेदसब्भावा पुन पुनेति समुदायसभावतो पुनपुन भावोति अत्थे पुनपुन समुदायतो न भवेय्याति अत्थो, न केवलं ण्योव, अथ खो एकपदन्तोगधानं सरानं सरानमादिभूतस्सुकारस्स भवन्तो ओकारोपि ‘‘सरानमादिस्सा युवण्णस्सा एओ णानुबन्धे’’ति (४-१२४) न सिया, ‘‘मनाद्यापादीनमोमये च ‘‘इति (३-५९) ओकारो पन पक्खद्वयेपि होतेव… उत्तरपदस्स निमित्तभावेन गहितत्ता, पुब्बपक्खेपि हि द्वे सद्दरूपान्येवादिसीयन्तेति होतेव पद भेदो, वक्खति हि ‘सतीपि अत्तगते भेदे’ति. ननु आवुत्तिधम्मभेद सद्दस्सुपचरितो भेदो, सरूपतो त्वभेदोव, अञ्ञथा आवुत्तियेव ¶ न सिया, एकस्स हि वत्थुनो आवुत्ति होतिच्चाह‘नान्तरेने’च्चादि, अञ्ञथेति उपचरितो भेदो न सभावतोति चे, कारियम्भवतीति एवि न सक्का वत्तुन्ति सम्बन्धो, सभावतो त्वभेदो वाति उपचाराभावेन वत्थुतो विज्जमानभेदमवधारयति, अञ्ञथाति यदि भेदो सिया, आवुत्तियेव न सियाति एत्थायमधिप्पायो ‘‘यदि सभावतोव भेदो भिन्नस्स पन कथमावुत्ति सिया’’ति, ठानिसदिसत्ताति ‘‘ठानीवियादेसो’’ति परिभासमुपलक्खेति.
किरियायातिआदीसु सहत्थे ततिया… किरियादीहि दब्बाद्यत्थानं वत्तु [कत्तु] ब्यापनिच्छापवत्तितो, देसादीति ( ) [(हि) (पोत्थके)] आदिसद्देन कालावत्थादिं सङ्गण्हाति, नानाकारयुत्तमेव भिन्नं नाम होतीति आह-‘अनेकप्पकारयुत्ते’ति, बहुवचननिद्देसतो वुत्तं होतीति सम्बन्धो, तेनाति येन बहुवचननिद्देसेन सकिं ब्यापनिच्छा जोतीयति तेन करणभूतेन हेतुभूतेन वा, कमेन ब्यापितुमिच्छायं जातिआदीनञ्च ब्यापितुमिच्छायन्ति सम्बन्धो, तत्थ अयञ्च गामो रमणीयो अयञ्च गामो रमणीयोति कमेन ब्यापितुमिच्छा, एत्थ किञ्चापि रमणीयगुणेन गामदब्बयोगो अत्थि, तथापि गामानं गुणेन योगो, सब्बो गामो रमणीयोति बाहुल्लेन, नत्थि साकल्लेन [कमेन (पोत्थके)] ब्यापितुमिट्ठत्तन्ति सकलब्यापनिच्छायाभावोति न द्विब्बचनं, एवमुपरि योजेत्वा अत्थो दट्ठब्बो, सम्पन्नो यवोति सम्पन्नगुणेन यवजातिया ब्यापितुमिच्छा, एकत्था जाति, अनेकत्थ निस्सया विच्छा [एकत्थाजाति, एकमत्थं ञापयिस्सामीति जातिसद्दो पयुज्जते अने कत्थनिस्सयाच विच्छा, अनेकत्थं सञ्ञापयिस्सामीति विच्छापयुज्जते-ति महाभस्से], सोभनं धवखदिरन्ति सोभनगुणेन धवादिदब्बानं ब्यापितुमिच्छा, अत्थसद्देनेत्थ दब्बादयो वत्तुमिट्ठाति आह-‘दब्बगुणकिरियालक्खणे’ति, विसद्दो पनेत्थ ब्यापनत्थोति आह-‘ब्यापितुं सम्बन्धितु’न्ति, साति विच्छा, वत्तुधम्मोति ‘रुक्खंरुक्ख’मिच्चादिकं यो वदति, तस्स वत्तुनो धम्मो… इच्छालक्खणस्स धम्मस्स तप्पटिबद्धत्ता ¶ , सद्दोति रुक्खमिच्चादिको, तस्स सद्दस्स यं रूपं अत्त भावो, तमेव पच्चासत्या ‘‘सुतानुमितेसु सुतसम्बन्धोव बलवा’’ति विच्छा भिक्खञ्ञेसु वत्तमानस्स सुतस्सेव तस्स रूपस्स पच्चासन्नभावतो द्विसङ्ख्या युत्तं द्विसङ्खाताय सङ्ख्याय ‘रुक्खं रुक्ख’मिच्चेवं युत्तं अतिदिसीयते सुत्ते द्वेइच्चनेन, द्विब्बचनस्सेव [द्विब्बचनमेव (पोत्थके)] हि द्विसङ्ख्यायुत्तता, अथ कतमेकवचनन्तस्स द्विब्बचनं, तथाहि सब्बेयेवेतेत्थ विच्छायं द्वित्तेह्यभिधयन्तेति बहत्ता बहुवचनं पप्पोति, एकवचनन्तु न सिज्झति ‘रुक्खं रुक्खं सिञ्चती’ति एकत्थाभिधानभिन्नसब्बरुक्खप्पतीतीति कथमेकवचनन्तस्स द्विब्बवचनन्ती आसङ्कियाह-‘तत्थे’च्चादि, अत्थसामत्थियाति ‘बहुवचनन्तप्पयोगेहि’च्चादिना वक्खमाननयेन बहुवचनन्तप्पयोगेनेव विच्छात्थजोतनतो न तत्थ द्वीब्बचनं सिया, भवितब्बञ्च द्विब्बचने (न, ए) कवचनत्तमन्तरेन न चात्थि द्विब्बचनावका सोति पतीति बलावगतो यो-त्थो, तस्स अत्थस्स अञ्ञथानुपपत्तिलक्खणं सामत्थियं अत्थसामत्थियं, अत्थसामत्थिया एकवचनन्तस्स द्वीब्बचनन्ति सम्बन्धा, किरियादियोगन्ति किरियागुणादि सम्बन्धो, मन्त्वाति ब्यापितुमिच्छायन्तीमस्स पुब्बकिरियावचनं, अभिसंहरित्वाति एकतोकत्वा. सद्दस्स तादिसत्थपच्चायकत्ते सामत्थियं सद्दसत्ति [सद्दस्स]. युगपदाधिकरणतायं सहवचनिच्छायं बहुवचनप्पवत्तियेव, न तत्थ द्विब्बचनन्ति दस्सेतुमाह-‘अतोयेवे’च्चादि, अतो येवाति बहुवचनन्तस्स सद्दसत्तिया विच्छाजोतनतो द्विब्बचनाभावायेव, एवमञ्ञते- ‘इध पन योगपज्जं दुविधं सद्दयोगपज्जं अत्थयोगपज्जञ्च, तत्थ किञ्चि सात्थकानं सद्दयोगपज्जमत्थयोग पज्जं न सम्भवतीति, युगपदि अधिकरणं धवादि अत्थो यस्स सोधवखदिरपलाससद्दो युगपदाधिकरणो, तस्स भावो तथा, तस्सञ्च सति, सद्दयोगपज्जमन्तरेन भिन्नत्थानमेकसद्दवचनीयान मेकतो पपत्ति अत्थयोगपज्जं, तं सहवचनिच्छायन्ति इमिना दस्सितन्ति तस्सं सहवचनिच्छायञ्च सति, सोभना धवखदिरपलासा सोभना रुक्खाति सोभनगुणयोगेपि बहुवचनेनेव विच्छाजोतनतो ¶ द्विब्बचनाभावोति, सोभनं धवखदिरन्ति पन सतीपि सद्दयोगपज्जे समाहारत्ता नत्थत्थयोगपज्ज [नात्वयागपज्ज (पोत्थके)] न्ति एकवचनन्तत्ता द्वित्तप्पसङ्गेपि सोभनं धवखदिरन्ति सद्दानं सकिं ब्यापनिच्छायाभावा न द्विब्बचनन्ति हेट्ठा वुत्तं.
वात्तिककारेन ‘‘आनुपुब्बिये द्वे भवन्तीति वत्तब्ब’’न्ति (८-१-१-वा) वुत्तं, तदाह-‘आनुपुब्बियेपि’च्चादिना, अत्थेवानुपुब्बियेपि विच्छा ततोव द्वित्तन्ति पटिपादय ‘मानुपुब्बिय’मिच्चादिना ‘अत्थियेवेच्चादिनो वुत्तिवाक्यस्स विवरणमाह. गामजातिया तुल्यजातियानं दिसा देसादिभेदेन भिन्नानमिव गामानं, न एत्थ विच्छा, मूलमग्गं वा हि मुख्य मेकमेव… हेट्ठुद्धभागन्तराभावेनेकत्ता, येनुपरियधो भागापेक्खाय कतमूलग्गब्यपदेसेन भिन्नजातिया मूलग्गभागा, ते भिन्नजातिया, न च भिन्नजातियानं विच्छा होति, न हि गोगोति वुत्ते (वाहीक)गता विच्छावगम्यतेति आचरियजिनिन्दबुद्धिना आनुपुब्बिये विच्छायाभावं पटिपादितं, तं विघटयितुं ‘यदि हि’च्चादिना यं वुत्तियं वुत्तं, तं विपञ्चितुमाह- ‘यथे’च्चादि, नसन्निविट्ठोति न पतिट्ठितो, नत्थीति वुत्तं होति, यस्सूपरिभागो अत्थि तम्पि मूलन्ति मूल ब्यपदेसस्सापेक्खा कतत्तमाह, उभयन्ति मूलमग्गञ्च, तथा अञ्ञेपि मूलग्गभागाति इमिना मूलग्गभेदानं हेट्ठा विय गहणे सति बहुत्तमाह, पुब्बकथितेनाति ‘रुक्खादीनं बाहुल्लेना’तिआदिना पुब्बे वुत्तनयेन, इदं वुत्तं होति ‘‘मूलादीनं बाहुल्लेन थूलादि गुणयोगम्मन्त्वा सत्तमीविभत्तियुत्तेन मूलादिसद्दसहितेन सब्ब सद्देन मूलादिकमत्थमभिसंहरित्वा सब्बस्मिं मूले थूला सब्बस्मिं अग्गे सुखुमाति एवं (वत्तुनो) ब्यापितुमिच्छायमेकवचनन्तस्स विच्छायन्त्वेव द्विब्बचन’’न्ति.
जेट्ठानं विच्छासम्भवे सब्बकनिट्ठस्स जेट्ठत्ताभावानुप्पवेसो न सियाति आनुपुब्बियमत्तवचनिच्छायं तेनेव द्वित्तमभिहितं ‘जेट्ठं जेट्ठमनुप्पवेसया’ति तेनेवाचरियेन, तदधुना विघटीयति ‘जेट्ठ’ मिच्चादिना ¶ , कनिट्ठोपि पवेसीयतीति कनिट्ठस्सपि विच्छासम्भवमाह, तत्थ कारणमाह-‘यथेव हि’च्चादि, परस्साति मज्झिमस्साति एत्थ विसेसनं, कनिट्ठस्सापि जेट्ठब्यपदेसोति सम्बन्धो, यथावुत्तमेव समत्थेति ‘वत्तिच्छानिबन्धने हि’च्चादिना, वत्तिच्छादिबन्धनेति वत्तुनो इच्छा निबन्धनं कारणमस्साति समासो, वत्थुसभावे वत्थु तत्थे, अभिनिवेसो पवत्ति, नाभिसम्भुणाति न पप्पोति.
‘‘सकत्थे वधारियमाने नेकस्मिं द्वे भवन्तीति वत्तब्ब’’न्ति (८-१-१२-वा) वात्तिककारेन वुत्तं, तदाह ‘सकत्थे’इच्चादि, अत्थप्पकारणाद्यनपेक्खस्स पदस्स अत्थे सकत्थे अवधारियमाने एत्तकमेवेति गम्ममाने अनेकस्मिं दिय्यमाने द्विब्बचनमिट्ठं मतं पाणिनियानन्ति अत्थो, अयम्पनेसमधिप्पायो ‘मासकं मासकं इमम्हा कहापणा भवन्तानं द्विन्नं देही त्यत्र द्वे एव मासा दातुमिच्छिता, कहापणं नाम–
चत्तारो विहयो गुञ्जा, द्वेगुञ्जा मासको भवे;
द्वे अक्खाव मासकापञ्च,क्खानं धरणमट्ठकंति.
वुत्तविधिनानेकमासकसमुदायो, तत्थ न सब्बे कहापण सम्बन्धिनो मासा दानकिरियाय ब्यापिता, द्वेयेवाति नेत्थत्थ विच्छाति यथावुत्तवत्तब्बेन द्विब्बचन’’न्ति, तं दस्सेत्वाति तं द्विब्बचनोदाहरणं दस्सेत्वा, पटिपादयितुं विच्छायमेव द्वित्तं दस्सेतुं… मासकं मासकमिच्चादोत्वयमधिप्पायो-‘‘देहीति दानकिरियाय मास्स ब्यापितुमिट्ठाति विच्छायमेवेत्थ द्विब्बचनं, तथाह्यतो द्विरुत्ता विच्छाव गम्यते’’ति, सद्दन्तरतोच्चादिकं किमासङ्किय वुत्तन्ति आह‘देही’तिआदि, अवधारणे पतीयमानेति कहापणसम्बन्धिनि बहुम्हि मासकसमुदाये मासकद्वयनिच्छये विञ्ञायमाने सति, अविसेसेन सामञ्ञेन मासानं देहीति दानकिरियाय ब्यापना भावाति सम्बन्धो, सद्दन्तरतोच्चादिनो साधिप्पायमत्थमभिधातुमारभते ‘पदेने’च्चादि, एत्थ पदेनाति मासकमिच्चनेन पदेन, इमम्हा कहापणाति इदमेत्थ सद्दन्तरं, कताभिसङ्खरणस्साति मासकं मासकमिच्चेवं ¶ निप्फादितस्स, सद्दन्तरतोति इमिना पदन्तरयोगो गहितोति आह-‘पदन्तरेन योगतो’ति अयमेत्थाधिप्पायो ‘‘द्वित्तकरणकाले सद्दन्तरवचनीयस्सत्थस्सानपेक्खितत्ता मासकंमासकन्ति अविसेसेन मासकविच्छायं द्वित्तं, तदनु पन इमम्हा कहापणातिसद्दन्तरसम्बन्धे सति यदि कहापणसम्बन्ध्य न वसेसमासकविच्छा परिग्गय्हति तदा इमस्स कहापणस्साति छट्ठिया भवितब्बं, इमम्हा कहापणाति पन अवधिपञ्चमीनिद्देसतो कहापणतो द्वयमेव गहेत्वा भवन्तानं द्विन्नं देहीति इमम्हा कहापणाति सद्दन्तरतोवधारणं गम्यते’’ति.
‘‘पुब्बपठमानमत्थातिसयवचनिच्छायं द्वे भवन्तीति वत्तब्ब’’न्ति (८-१-१२-वा) वुत्तं, तदाह-‘पुब्बपठमानं मिच्चादि, पुब्बपठमानं पुब्बपठम सद्दानं अत्थातिसयो यो अत्थस्स पकंसो, तस्स वचनिच्छायं, सब्बपठमभावसङ्खात अत्थातिसयमत्ताव वचनिच्छाति न एत्थ विच्छाति तेसमधिप्पायो, विकसनकिरियाय पाककिरियायाति वुत्तेपि विकासकरणकिरियाय पाककरणकिरियायाति अत्थसम्भवतो ‘पुब्बं पुब्बं पुप्फ’न्ति त्यादो, पुब्बं पुब्बं विकसनं करोन्ति, पठमं पठमं वचनं करोन्तीति किरियाविसेसनवसेन अत्थो दट्ठब्बो, पुब्बाति मता पठमाभिमताति इमिना पुब्बपठमभावेनाभिमतानं बहुत्त ब्यापनेन विच्छासब्भावे कारणमाह.
‘‘डतर डतमानं समसम्पधारणायमित्थीनिगदे भावे द्वे भवन्तीति वत्तब्ब’’न्ति (८-१-१२-वा) वुत्तं, एत्थ इत्थिलिङ्गसद्दो इत्थिलिङ्गयोगा इत्थीति वुत्तो, निगद्यतेनेनेति निगदो, इत्थी निगदो यस्स सो इत्थिनिगदोभावो, तस्मिं इत्थीनिगदे भावे, तदाह-रतररत मन्तान’मिच्चादि, इत्थिलिङ्गेति इत्थिलिङ्गं यस्स सो इत्थिलिङ्गोभावो, तस्मिं इत्थिलिङ्गे भावे वत्तमानानं रतररतमन्तानं द्विब्बचनमभिमतन्ति सम्बन्धो, कस्मिं विसयेति आह-‘समसम्पधारण विसये’ति, समेन अड्ढतादिना गुणेन इमे उभो अड्ढा इत्वेवं रूपा सम्पधारणा निरूपना अवबोधो समसम्पधारणा, साएव विसयो, तस्मिं सति, अड्ढताय बहुविधत्ताभावा किरियादियो गाभावा ¶ च नत्थेत्थ विच्छाति तेसमधिप्पायो, पुच्छियमानाति इमिना इमे उभो’ इच्चादीनं पुच्छावाक्यतं दस्सेति.
परब्यवहारेनाह-‘आख्यातादीनं विसयत्त’न्ति, इमिना आख्यातादीनमेव किरियाजोतकपदभावेन पोनोपुञ्ञसङ्खातकिरिया धम्मस्स धनसमेव विसयत्तं दीपेति, अतिसयविसिट्ठन्ति इमिना पपचतिसद्देपकारो पकंसत्थ जोतको उपसग्गोति दस्सेति, हिविधिम्हीति’लू-च्छेदने’इच्चस्मा विधिम्हि हिप्पच्चयो ‘‘पञ्हपत्तनाविधीसु’’ति (६-९) इमिना सुत्तेनाति अत्थो, ओस्साति ‘‘युवण्णानमेओपच्चये’’ति (५-८२) ओकारस्स, ‘पुब्बेक-कत्तुकान’’ (५-६२) मिच्चेवाति एवकारेन परेसमिवायमप्याभिक्खञ्ञे पच्चयो चे विधीयते, तदा पपचतिइच्चत्र विय आभिक्खञ्ञे विधीयमानेन पच्चयेनेव आभिक्खञ्ञत्थस्स पकासितत्ता न द्विब्बचनेन भवितब्बन्ति दस्सेति, यदा तु भुसं पुनप्पुनं पचतीति वचनिच्छा तदापि पपचतीति भवत्येव.
इह इमस्मिं उदाहरणे, आभिक्खञ्ञे इच्चेवाति इमिना अनुकरणमत्तमेवेतं नत्थेत्थाभिक्खञ्ञन्ति पाणिनिया सुत्तन्तरेन द्वित्तम्पटिपादेन्ति, नत्थेत्थ तादिसेन वचनेन पयोजनं, आभिक्खञ्ञेयेव द्विब्बचनन्ति दस्सेति, एवमञ्ञते ‘‘पटइच्चेतमनुकरणं भवन किरियम्पति वत्ततीति [भवनकिरियामती वुत्तीति (पोत्थके)] किरियाधम्मं पोनोपुञ्ञमेत्थ अत्थेवा’’ति, तेनेव वक्खति-‘पटपटा भवतीति आभिक्खञ्ञे द्विब्बचन’न्ति, अनितिस्मिन्ति इतिसद्दे अविज्जमाने, राप्पच्चयोति पठमं द्वित्ते कते पच्छा राप्पच्चयो, राप्पच्चयमकत्वापि पकारन्तरेन साधेतुमाह- ‘अथवा’ इच्चादि, दीघो निच्चन्ति पठमं द्वित्ते पटपटकरोतीति ठिते निच्चं दीघो, पटपटा करोतीति एत्थ निप्फत्तिं दस्सेत्वा इदानि पटपटायतीति एत्थ दस्सेतुं पटपटायतीतिआदि आरद्धं.
५५. स्यादि
एकस्स एकस्स इति ठिते पुब्बविभत्तिया लुत्ते संहितायञ्च कतायं एकेकस्स, एवं मत्थकेन मत्थकेनाति ठिते मत्थक मत्थकेनाति.
५६. सब्बा
अञ्ञं ¶ अञ्ञन्ति ठिते इमिना विभत्तिया लोपे अकारस्स ‘‘तदमिना’’ (१-४७) दिना ओकारे अञ्ञोञ्ञन्तिपि होति.
५७. याव
यावबोधन्ति ‘‘यावावधारणे’’ति (३-४) असङ्ख्यसमासो.
५८. बहुल
क्वचि पवत्यप्पवत्ति, क्वचञ्ञं क्वचि वा क्वचि;
सिया बहुलसद्देन, विधि सब्बो यथागमंति.
इति मोग्गल्लानपञ्चिकाटीकायं सारत्थविलासिनियं
पठमकण्डवण्णना समत्ता.
२. दुतियकण्ड वण्णना
१. द्वेद्वे
अवयवसम्बन्धेति स्याद्यवयवीसमुदायेन द्वेद्वेति वुत्तानमवयवानं सम्बन्धे, अतेत्थ वुत्यनुकूलाय पञ्चिकाय वा भवितब्बं, पञ्चिकानु कूलाय वुत्तिया वा, न चेत्थ द्विन्नमञ्ञोञ्ञानुकूलता दिस्सति, तथाहि वुत्तियं-‘एकानेकत्थेसु वत्तमानतो नामस्मा’ति एत्तकमेव पकतिविसेसनवसेन वुत्तं, पञ्चिकायन्तु तब्बिसेसन वसेन च पच्चयत्थविसेसनवसेन च अत्थो दस्सितो, तदेव मुभिन्नन्नाञ्ञमञ्ञानुकूलता दिस्सति, ततो एत्थ यथा द्विन्नमञ्ञोञ्ञानुकूलता सम्पज्जति, तथा ब्याचिक्खिस्साम ‘‘यदि पनेत्थ वुत्यानुकूला पञ्चिका भवेय्य पच्चयत्थपक्खो जहितब्बो सियाति ‘ते…पे… एकानेकत्थेसु’ति च, तेन…पे… योजनिय’न्ति च एतेसं जहितब्बताय बहुपाठविलोपो आपज्जति, यदि पन पञ्चिकानुकूला वुत्ति भवेय्य वुत्तियं किञ्चिमत्तं पक्खिपितब्ब मत्तमेव सियाति बहुविलोपापत्ति (न) होतीति एतेसं द्वेद्वे होन्ति एकाने कत्थेसु वत्तमानतो नामस्मा’ति वुत्तिया भवितब्ब’’न्ति, एवञ्हि सति सत्थन्तरेनापि सह घटते, सुत्ते ‘द्वेद्वेकानेकेसु नामस्मा’ति वुत्तत्ता ‘एकानेकेसू’ति इदं पच्चयविसेसनं वा युज्जति
पकतिविसेसनवसेन ¶ वा यदेतं पच्चयविसेसनं, तदा सामत्थिया एकानेकेसूति पकतिविसेसनम्पि लब्भति, तत्थ सामत्थियमत्थ बलं, तथाह्येकादीसु भवन्ता पकतिवाच्चानमेवेकत्तादिअब्यति रित्तअत्थमत्तादीरूपानं जोतका स्यादयो कथमेकत्तादीसु वत्तमानतो नामस्मा अञ्ञतो सियुन्ति यथावुत्तनामविसेसाक्खेपो, तथा इत्थिणादिप्पच्चयादीनम्पि पन पकतिविसेसानुपादानेपि यतो धात्वादि वाच्चोत्थो नत्थि, सामत्थिया ततो, धातुत्याद्यन्तेहि [त्याद्यन्त वाच्चेहि (पोत्थके)] न होन्ते वित्तिपच्चया, तथा णादिपच्चयापि… विभत्यन्ता विधानतो, यदेतम्पकतिविसेसनं तदापि सामत्थियेनेव एकत्तादीसु वत्तमानतो नामस्मा तज्जोतनाय भवन्ता स्यादयो कथमञ्ञत्थ होन्ति असम्भवाति एकानेकेसु द्वेद्वेति लब्भति, अथवा सरूपेन अवुत्तम्पि सामत्थियेनेकानेकत्थेसूति गम्ममानं वुत्तमेव होतीति कत्वा‘तेचा’तिआदिकं वुत्तन्ति गहेतब्बं, एकानेकेसु वत्तमानतो नामस्माति किमत्थं असत्वभूताय किरियायेकत्तादिसम्बन्धाभावा क्रियत्थाच त्यादीहि येवेकत्तादीनं वुत्तत्ता त्याद्यन्तेहि च न भवेय्युन्ति पयोजनन्तरमाह-‘यम्पना’तिआदि, पञ्चकनामत्थस्साधिप्पेतभावो चेत्थ पक्खस्सेतस्सेव युत्तत्ता. तथाहि सङ्ख्याकम्मादयो नाम वाच्चस्स दब्बस्स धम्मो सकत्थो-पसज्जनो च सद्दो दब्बेयेव वत्तते… दब्बेयेवान्यनयादिवोहारा, तत्थ दब्बवाचिना सद्देन दब्बधम्मानमब्भन्तरीकरणन्ति नायुत्तमेतं नामेन पञ्चन्नमभिधानं, विभत्तियो पन जोतिका, इत्थिपच्चया च इत्थिलिङ्गस्स, तथा चाम्हेहि वुत्तं सम्बन्धचिन्तायं–
सद्दो सकत्थं वत्वान, पदत्थं दब्बसञ्ञितं;
समवेतं वदे लिङ्गं, सङ्ख्यं कम्मादिकम्मि चेति.
एकानेकेसु स्यादीनं यथाक्कमं दस्सेतुं ‘तेना’तिआदि वुत्तं, तेनाति येन पञ्चको नामत्थो अधिप्पेतो एकादीसु च अत्थेसु जो-तनीयेसु स्यादयो विधियिस्सन्ति तेन, सब्बत्थाति ‘अंयो’आदीसु ¶ सब्बत्थ, सभावतोत्यादिकस्सायमधिप्पायो ‘‘यद्यपि स्यादयो एकानेकेसु होन्ति तथापि एकादयो सङ्ख्याय परिच्छिन्ने अत्थे वत्तन्ति न सङ्ख्यामत्ते, सङ्ख्याय सम्भवाभावा सङ्ख्येये भवतीति न सङ्ख्यापि स्यादीनमत्थो’’ति (न) केवलं सकत्थ दब्बादियेव स्यादीनमत्थो न भवति, अपि तु सङ्ख्यापीत्यपिसद्दत्थो, अनेन सङ्ख्या विभत्यत्थो चतुक्को नामत्थोत्ययम्पक्खो निराकतो पञ्चको नामत्थोति दस्सने सङ्ख्याकम्मादीनं विभत्तियो जोतिका होन्ति, तिको नामत्थोति दस्सने तु सङ्ख्याकम्मादयो विभत्तिवाच्चा होन्ति, इदानि अधिप्पेतपञ्चकनामत्थे सकत्थादिकं सरूपतो दस्सेतुं ‘तत्था’तिआदिमाह, तत्थ सकत्थो विसेसनन्ति सरूपादि यं किञ्चि विसेसनत्तेन वत्तुमिच्छितं तं सकत्थो नामति अत्थो, तं दस्सेति ‘सरूपजातिगुणदब्बानि’ति.
बलेन यस्सा भिन्नेसु, पवत्तन्ते गगादीसु;
सा जात्यभिन्नधीसद्दा, सुत्तं पुप्फेस्विवान्वीतं.
दब्बाधारो ततो भिन्नो, निमित्तं तप्पतीतिया;
भावाभावसभावो यो, सो गुणो निग्गुणो मतो.
सरूपं सद्दरूपंव, जातिया यं विसेसनं;
विसेसीयति यंकिञ्चि, दब्बं तं समुदीरितं.
इदानि सरूपादिनो विसेसनस्स सकत्थभावं जात्यादिविसेसस्स दब्बभावञ्च दस्सेतुं ‘तत्था’तिआदिमाह, सरूपे वत्तते सद्दोति वियभेदोपचारेनाह-‘सद्दस्स सरूपेना’ति, एत्थ पन गोति जातिमत्तवाचिनि गोसद्दे पयुत्ते गोसद्दो जातिमत्तमाहेति सो जातिं विसेसेति नाम. यट्ठिआदिसद्देहि यट्ठिआदिसहचरिता उपचारतो गहिताति यट्ठिआदिदब्बेहि यट्ठिआदिसहचरिता पुरिसा विसेसीयन्तीति आह-‘दब्बम्पि दब्बन्तरस्स विसेसनभूतम्भवती’ति, यट्ठियोपवेसयाति यट्ठिसद्दवचनीय यट्ठिदब्बविसिट्ठे पुरिसे पवेसयाति अत्थो, कुन्तेपवेसयाति एत्थापि एसेवनयो, यथावुत्तचतुब्बिधसकत्थतो परोपि अत्थि सकत्थोति आह-‘कत्थची’तिआदि, सम्बन्धनिमित्तोति सम्बन्धो निमित्तं कारणं ¶ पच्चयप्पवत्तिया अस्स पच्चयस्स सोति समासो, एत्थ हि दण्डो अस्स अत्थीति अस्साति सामिनो पुरिसस्स संसङ्खातदण्डादिदब्बेन सहयो सस्सामिसम्बन्धो, सोपि पच्चयस्स निमित्तं, तथा च वक्खति-‘दण्डपुरिससम्बन्धा दण्डीति पच्चयो’ति, (किरि)या पदत्थस्सापि विसेसनत्तेन सकत्थभावो जातिपदत्थादीनं वुत्त ठानेयेव वत्तब्बोति पाचकोति एत्थ किरियाकारकसम्बन्धसङ्खातं पराभिमतं सकत्थम्पि परोपदेसेनोपदिसितुकामो इध सम्बन्धसकत्थस्स वुत्तट्ठानेयेव किरियासकत्थं दस्सेतुं ‘कत्थचि किरियापी’तिआदिमाह. नामसभावेन विञ्ञायमानं पञ्चमं नामसङ्खातमत्थं दब्बपदत्थेन सङ्गहेत्वा जातिगुणकिरियादब्बानीति हि चतुब्बिधो नामत्थो, नामम्पि अन्वत्थरुळ्हिवसेन दुविधं पुमित्थिनपुंसक लिङ्गवसेन तिविधम्पि चतुब्बिधं होति… यथावुत्ते चतुब्बिधे अत्थे नमति, ते वा अत्तनि नामेतीति इमिना कारणेन. सामञ्ञगुण किरियायदिच्छावसेनाञ्ञथापि चतुब्बिधत्तं नामस्स वदन्ति, तत्थापि यदिच्छानामस्स दब्बनामेनेव सङ्गहो वेदितब्बो, इत्थत्तं एसाति पसिद्धिमा अत्थो, यम्पनातिआदिना वुत्तमेवत्थं साधेति ‘तत्थे’च्चादिना, अभिधायकत्तेन जोतकत्तेन, इकारन्ततोति मुनिसद्दतो, अञ्ञथाति इकारन्ततो न भवति चे, अतोति आदेस भवनतो फलं दस्सितं न सियाति सम्बन्धो, वुत्तियं ‘एवं कुमारी कुमारियो’तिआदीसु एवन्ति यथा पुल्लिङ्गे इकारन्ततो स्यादीनमुदाहरणमनादेसत्थं वुत्तं एवमित्थियम्पि अनाकारन्ततोति दस्सेति, उपलक्खणं चेतमिनी-नी-ऊ-ति-पच्चयन्तादीनं, असति…पे… वचनेति इमिना पाणिनियानं विभत्तिसञ्ञाविधायकस्स सुत्तन्तरस्स अत्थिभावं दस्सेति, ‘‘विभत्तिच’’ (१-४-१०४) इति हि तेसं सुत्तं, तस्सत्थो ‘स्यादीनं त्यादीनञ्च विभत्तिसञ्ञा होती’ति, भवन्तीति अन्वत्थवसेन विभत्तिसद्दवचनीयानि भवन्ति, सो (येवत्थो) विभत्तिच्चनेन विभजीयतीति विभत्ति, कम्मे क्तिप्पच्चयन्तोयं विभत्ति सद्दोति दस्सेति, कथम्पनेतेसु स्यादीसु विभजीयतिच्चस्स वाक्यत्थास्सानुगमो येनेवं वुच्चतिच्चासङ्किय येन यथा च विभजीयति तमुपदस्सेन्तो आह-‘तथा हि’च्चादि.
२. कम्मे
वुत्तियं ¶ कत्तुकिरियायाति कत्तुसाद्यताय तं सम्बन्धिनिया कत्तुकम्मट्ठायपि दुविधाय किरियाय, अनेकत्थत्ता धातूनं करोति एत्थ सम्बन्धनत्थोति आह-‘करीयति अभिसम्बन्धीयती’ति, यंकिञ्चि पदत्थरूपं सम्बज्झतीति अत्थो, इमिना चान्वत्थवसेनेवायं कम्मवोहारो सिद्धोति दस्सेति, सब्बकारकानम्पि पन किरियासम्बन्ध सब्भावेपि किरियाभिसम्बन्धीयमानत्तेनेव यं वत्तुमिच्छितं तदेव कम्मं विञ्ञेय्यं, कत्तादि कत्तु किरियायाभिसम्बन्धीयमानत्तेपि कत्तादित्तवचनिच्छायेव कम्मं न होति… यस्मा वचनिच्छायेव कारकानि भवन्ति, एवं सब्बकारकानम्पि कारकन्तरप्पत्तियं तदभावो यथायोगं वत्तब्बो, वाक्येकदेसेनेत्यनेन ‘‘द्वेद्वेका’’दिनो वाक्यस्स ‘‘कम्मे दुतिया’’इच्चादिनो च एकवाक्यत्तं सूचेति, पकरणस्स महावाक्यरूपत्ता विप्पकट्ठानिपि वाक्यानि आकङ्खादिसभावे अञ्ञमञ्ञसम्बन्धानुभवनेनेकवाक्यभावम्पटीपज्जन्ते, वुत्ती हि–
‘‘आकङ्खायोग्गता सत्ता, बीजं सन्निधिनो यतो;
विप्पकट्ठानि वाक्यानि, महावाक्यं करोन्त्यतोति.
सामञ्ञेनाति कम्माद्यविसेसेन, पुब्बाचरियसमञ्ञावसेनाह ‘दुतियादिका’ति, तेन यद्यपि त्यादिनोपि द्विन्नं पूरणिया दुतियाति सक्का वोहरितुं, तथापि स्यादीनं दुकेयेव दुतियाततिया रुळ्हीति नत्यादीनं दुकानि दुतियादिसद्देन गय्हन्ति, विसिट्ठेसूति कम्मादिना विसेसितेसु, तिविधं कम्मन्ति सकसमयप्पसिद्धिया कम्मस्स तिविधत्तमाह, अञ्ञे तु सत्तविधमिच्छन्ति, कथं–
निब्बत्तिविकतिप्पत्ति, भेदेन तिविधं मतं,
तत्थेच्छिततमं कम्मं, कम्मंत्वञ्ञं चतुब्बिधं;
इच्छितञ्चानिच्छितञ्च, नेविच्छितमनिच्छितं,
तथाञ्ञपुब्बं नाञ्ञपुब्बन्ति, एवमञ्ञं चतुब्बिधन्ति.
तत्थ इच्छितादीनि उपरियेवापि भविस्सन्ति, तत्रेच्चादिना तिविधं कम्मं सरूपतो दस्सेति, तत्थ निब्बत्तिकम्ममेके-नेकधा परिकप्पेन्ति, तदिह पकासयिस्साम–
सती-सती ¶ वा पकति, न यत्थ परिणामिनी,
निस्सीयते तं निब्बत्ति, कम्ममञ्ञेसमञ्ञथा;
असन्तं जायते यं वा, यं सन्तमप्पकासति,
उप्पत्या-भिब्यत्तिया वा, तन्निब्बत्तीति वुच्चतीति.
अयमेत्थ अत्थो ‘‘कटविकारस्स काससङ्खाता विज्जमाना पकति परिणामिनी कटविकारम्पति परिणमन्ती यत्थप्पयोगे न निस्सीयते… कटं करोतीतेत्थ केवलमत्थावगममत्तस्स वत्तुमिच्छितत्ता कासेति असुय्यमानत्ता च, पकतिया तु सुय्य मानत्ते विकारियं सिया, तेनेव कासे कटं करोति, तण्डुले ओदनं पचतीति द्वयत्थो करोति पचति च, तस्मा कासे करोति तण्डुले पचतीति विकारीयति, कटं करोति ओदनम्पचतीति निब्बत्ती यतीति अत्थो, असती वा पकति अविज्जमानत्तायेव यत्थ न निस्सीयते… [(यथा) (पोत्थके)] ( ) संयोगं जनयति विभागमुप्पादयतीति संयोगविभागानं कस्सापि पकतिया अविकारत्ता संयोगविभागवन्ते ह्यविकतेहेव तेसं जननतो, तमेवम्भूतमनिस्सितपकतिकं अविज्जमान (पकति) कं वा कारियं निब्बत्तिकम्मं नामाति एको, अञ्ञेसमञ्ञथाति वत्वा तन्दस्सेति ‘असन्त’मिच्चादिना, यं असन्तमविज्जमानं जायते, तन्निब्बत्तिकम्मं, यथा सुखं जनयति बुद्धिमुप्पादयतीति, सन्तं विज्जमानमेव वा केवलमप्पकासितपुब्बं यं उप्पत्तिया अभिब्यत्तिया वा पकासति, तम्पि निब्बत्तिकम्मं, यथा पुत्तं विजायतिसामञ्ञमभिब्यञ्जयती’’ति, तदेवं केसञ्चि मतेन अनिस्सितपकतिकं अविज्जमानपकतिकन्ति दुविधं निब्बत्तिकम्मम्पि अञ्ञेसम्मतेन असन्तं जायमानं सन्तमप्पकासमानन्ति दुविधं निब्बत्तिकम्मम्पीतिसब्बम्पि अट्ठितपुब्बमेव जायतीत्यसतो जानना न ब्यतिरिच्चतिच्चाह-‘असतो जननं करीयती’ति, अवत्थन्तरन्ति ओदनादिनो क्लेदनादिलक्खणमञ्ञमवत्थं.
पकत्युच्छेदसम्भूतं, विकारियं किञ्चि किञ्चि तु;
गुणन्तरसमुप्पत्या, एवं सा विकति द्विधा.
किञ्चि विकारियं कम्मं पकतिया कारणस्स उच्छेदेन सम्भूतं, यथा ¶ कट्ठं भस्मं करोतीति कट्ठस्साच्चन्तपरावत्ति [परावत्तिया (पोत्थके)], किञ्चि पन गुणन्तरानमुप्पत्तिया, यथा सुवण्णं कटकं केयुरं वा करोतीति एवं द्वीधा सा विकति होतीति अत्थो, न विभावीयन्तेति न गम्यन्ते, सा पत्ति‘पापीयति विसयीकरीयती’ति कत्वा.
यत्र क्रियाकतो कोचि, विसेसो नावगम्यते;
दस्सना वानुमाना वा, सा पत्तीति पकित्तिता.
यत्थ किरियाकतो किरियासम्पादितो विसेसो अतिसयो कोचि नावगम्यते नप्पतीयते दस्सना वा पच्चक्खप्पमाणेन अनुमानप्पमाणेन वा यथा निब्बत्तिविकतीनमतिसयो पच्चक्खानुमाना वगमनीयो, तत्र हि निब्बत्तियं विसेससिद्धिरतिपसिद्धा… अत्थलाभाख्यस्स विसेसस्साविज्जमानस्स किरियाकत्ता, विकारिये ( ) [(एव) (पोत्थके)] तु क्वचि पच्चक्खविसयो… कट्ठं डहतीति कण्हत्तादिभावस्स पच्चक्खेनेवोपलब्भनतो, क्वचिदनुमानगम्मो… देवदत्तं रोसेति पसादयति वेति विसिट्ठमुखवण्णादिकारियानुमेय्यत्ता रोसादिनो, एवं यत्थ न विसेससिद्धि अपि तु पत्तिमत्तं, सा पत्तीति पकित्तिता कथिता, आदिच्चम्पस्सति धम्ममज्झेतीति अयमेत्थ अत्थो, कथञ्चरहि असन्तस्स [सन्तस्स (पोत्थके)] पत्तिकम्मस्स किञ्चि (अकरोन्त)स्स कारकत्तं, न हि किञ्चि अकरोन्तं कारकम्भवितुमरहतीति उच्चते-
दस्सनक्खमताभासो, पगमब्यत्तिआदयो;
विसेसा पत्तिकम्मस्स, क्रियासिद्धियमिच्छिता.
अत्र दट्ठुं सक्का इति दस्सने खमता आभासोपगमो विसयत्तोपगमो विसयत्तोपगमनं ब्यत्ति चेति एवमादयो विसेसा यथायोगं पत्तिकम्मस्स किरियानिप्फत्तियं इच्छिता, ततो तस्स कारकत्तन्ति अत्थो, आदिच्चं पस्सतीति एत्थ हि आदिच्चो दट्ठुं सक्का, ततोव सो दिस्सति अभिब्यत्तिञ्चोपयातीति दस्सनकिरियानिप्फादकत्थेनास्स कारकत्तमुपपज्जते, तथा ञ्ञत्राप्यादिसद्दगहितविसेसवसेन किरियासिद्धितो कारकत्तं वेदितब्बं ¶ , ननु विकारियम्पि निब्बत्तिकम्ममेव… तेन रूपेनासतोयेव जननतो, पत्तिकम्मम्पि किरियासम्बन्धरूपेनासन्तमेव पच्छा तथा भवतीति निब्बत्तियेवाति सच्चं-
अत्थेसा वत्थुट्ठिति, सुखुमबुद्धिगोचरपतीत्यनुरोधेन,
तत्र यम्पेतं घटते, यथा पतीति सद्दत्थावत्तानतो.
विसेसानुपादानतोति ‘‘कम्मे दुतिया’’ति सामञ्ञेन वुत्तत्ता वुत्तं. करीयति कटो, कतो कटो च्चेवमादीसु त्यादिप्पभुतीहि अतिहितकम्मादिनिस्सयेसुपि एकत्तादीसु दुतियादयो पप्पोन्ति नियमाभावा, तथाहि पञ्चके नामत्थे कटादिवचनीयस्स सम्बन्धी कम्माद्यत्थो, त्यादिप्पभुतीति अनभि हितस्स सङ्ख्याख्यस्सापरस्स विभत्यत्थस्साभिधानाय अभिहितेसुपि कटादीसु कम्मादीसु दुतियादयो सियुन्ति पाणिनिया ‘‘कम्मे दुतिया’’च्चादीसु (२-३-२) ‘‘अनभिहिते’’ति (२-३-१) वचनमधिकरोन्ति, वेय्यत्तियायेव दुतियादीनप्पसङ्गेपि तन्निस्सयभूते-कत्ताद्यत्थे जोतनायाभिहितेसु दुतियादयो सियुं, तिके पन सङ्ख्याकम्मादयो विभत्ति वचनीया, तत्थ यज्जपि कम्मादिनो पच्चयेनाभिधानं, तथाप्येकत्तादयो नाभिहिताति तस्स सङ्ख्याख्यस्सापरस्स विभत्यत्थस्साति धानाय अभिहितेसुपि कम्मादीसु दुतियादयो सियुन्ति पाणिनिया ‘‘कम्मे दुतिया’’ति ‘‘अनभिहिते’’ति वचनमधिकरोन्ति, तमुपदस्सेन्तो आह-‘तत्रिदं सिया’तिआदि, तत्र तस्मिं दुतियादि विभत्तिविधाने इदं चोद्यं सिया, किन्ति आह-‘पञ्चके’इच्चादि, अनभिहितकम्मादिनिस्सयेसुति अनभिहिता कम्मादयो निस्सया येसमेकत्तादीनं, तेसूत्यत्थो, दुतियादयो विभत्तियो यथा सियुन्ति जोतनायाभिधानाय चाति युज्जमानवसेन अत्थो वेदितब्बो, अभिहितकम्मादिनिस्सयेसुपीति अपिसद्देन अनभिहितकम्मादिनिस्सयमेकत्तादिं समुच्चिनोति, आसङ्कियाति पुब्बकिरियाय वुत्तन्ति अपरकिरिया वेदितब्बा, पञ्चके तिके चा भिहितकम्मादिनिस्सये सेकत्तादीसु दुतियादिप्पत्तिमासङ्कावसेन दस्सेत्वा चतुक्कवादीनम्पि पक्खमुब्भाविय परिहरितुं ‘यदिच्चा’दिमाह, अयन्तेसमधिप्पायो ¶ ‘‘यदेसा सङ्ख्या पाटिपदिकत्थो तप्पटिपज्जने कम्मादयो विभत्तिवचनीया, तदा ‘अनभिहिते कम्मे’तिआदिना अनभिहितग्गहणं कम्मादिविसेसानमनुभवन्तमनत्थकं… अभिहिते विभत्तिवाच्चाभावतो, यदा पनायं पक्खो ‘सङ्ख्या विभत्तिवचनीया’ति तदा ‘‘कम्मे दुतिया’’ त्येवमादयो निद्देसा विसयसन्दस्सनमत्तायेव वेदितब्बा’’ति, सब्बथाति पञ्चकतिकवादीनं चतुक्कवादीनञ्च मतवसेन सब्बप्पकारेन, सद्दत्थाब्यतिरित्तत्थमत्तोयेवाति ब्यतिरेको ब्यतिरित्तं, नपुंसके भावे क्तो, न विज्जते ब्यतिरित्तं ब्यतिरेको भेदो यस्स तं अब्यतिरित्तं, अब्यतिभिन्नन्ति अत्थो, सद्दत्थतो सकत्थतो अब्यतिरित्तं अत्थमत्तं अत्थसामञ्ञं यस्स ओदनादिसद्दस्स सो तथा वुत्तो.
किञ्चापि वुत्तियं तब्बादिणादिसमासेहि अभिहितमवुत्तं, तथापि तेहि अभिहितेप्येवमेव दट्ठब्बन्ति निदस्सेन्तो आह-‘एव’मिच्चादि, कर-करणे करीयित्थाति कतो‘क्तो भावकम्मेसु’ति (५-५६) कम्मे क्तो, सतिकोति एत्थ कीतोति कम्मत्थे ‘‘दिस्सन्तञ्ञेपि पच्चया’’ति (४-१२०) इको, कम्मतागम्यते कितप्पच्चयादीनं कम्मे विहितत्ता, एवञ्च धुहि किमेकमुदाहरणं दत्तमाचरियेने त्यतो आह- ‘उदाहरण’इच्चादि, अनभिहितेति वचनं विनापीति वचनं विना एवाति अवधारणे-अपिसद्दो, सम्भावनेवा, यद्यभिहितेहि वचनं विनापि दुतियादीनमप्पवत्ति भवेय्य, वचनसब्भावे तु कथायेव नत्थीति अत्थो, एवञ्च पनेत्थ दुतियादीनमभिहिते पसङ्गाभावो जानितब्बो ‘‘पच्चते ओदनो, कतो कटोच्चादोपि यदि दुतियादयो सियुं पठमाविधानस्सावकासो न भवेय्य ततो सामत्थियानभिहितेयेव कम्मादो दुतियादयो सकिरिया (यं तद)भिब्यत्तिया भविस्सन्ति, पठमेवत्वभिहिते’’ति, न नुच पठमायाकारकमवकासो रुक्खो पिलक्खोति [रुक्खो पिलक्खोति क्रियापदं न सूयतेति विभत्यन्तरस्सप्पत्ति मञ्ञतेभस्सापदीप] किमिदमुच्चते अकारकन्ति यद्य कारकं नेदम्पयोगमरहति ततो यत्थ विसेसकिरियान मस्सवनं तत्थ पदत्थसहचरिताय सत्ताय पतीतिया ‘रुक्खो अत्थि ¶ पिलक्खो अत्थी’ति अपेक्खीयतीति कारकत्तं रुक्खादीन मत्थेवेति [अत्थेवेति ञ्ञतं वत्थुं परं पतिपादयितुं सद्दो पयुज्जते ञ्ञणञ्च सतोइति यत्र क्रियापदन्तरस्स अप्पयोगो तत्र उस्सग्गतो सत्ता पतीतितुत्थीति क्रियापदानुसङ्गर कत्तरि ततियप्पसङ्गरनवकासा पठमा त्यत्थो-भस्सपदीप], न च उच्चं नीचंत्यधिकरणवाचित्ते [वाचिका] निपातस्स अत्थीत्यनेन नत्थि सम्बन्धोति उच्चमत्थीत्याधेय्यस्सेव कत्तुत्तं नाधारस्सात्य कारकत्तमाधारस्सात्यवकासो-त्थि पठमायाति ‘‘पठमाविधा नस्सावकासो न भवेय्या’’ति यथावुत्तो-यं हेतु असिद्धोति च सक्का वत्तुं, असङ्ख्यतो पठमात्यवत्वा ‘‘पठमात्थ मत्ते’’ति (२.३९) सामञ्ञविधानतो सिद्धोयेव, यं हेतुत्तानभिहितवचनमनत्थकमिच्चेव ठितं.
यञ्चाति चसद्दो वत्तब्बन्तरसमुच्चये अपरम्पि किञ्चि वत्तब्बमत्थीति अत्थो, यञ्च फलं मञ्ञतेति सम्बन्धो, यदेत्थान भिहिताधिकारो नत्थि तदा यथा ‘कतो कटो’च्चत्रत्तेन कम्मस्साभिहितत्ता दुतिया न होति तथा ‘कटं करोति विपुलं दस्सनीय’न्ति कटसद्दतो उप्पन्नाय दुतियाय (विपुलादिगतस्स) कम्मस्सा भिहितत्ता विपुलादीहि विसेसनेहि दुतिया न सिया, ततो त्यादि तब्बादिणादिसमासेहि कम्मस्सान भिहितत्तमत्तेवाति विपुलादीहिपि दुतियाविधानसङ्खातं अनभिहिते’’ति (२-३-१) अनभिहित वचनस्स अधिकारे यञ्च फलं चिन्तयतीति अत्थो, युत्तस्सातिमस्स अत्थो सम्बन्धस्साति, पच्चेकं करोत्यभिसम्बन्धतायाति ‘कटं करोति विपुलं करोति दस्सनीयं करोति’च्चेवं पच्चेकं पच्चेकं करोतिस्साभिसम्बन्धतायाति अत्थो, कम्मता अत्थीति सेसो, एवं मञ्ञते-‘‘कटं करोमीति पवत्तो विपुलं करोमी दस्सनियं करोमीति च पवत्तोवाति विपुलादीनम्पि पच्चेकं कम्मता अत्थेव, तत्थेकस्साभिधाने परेकस्स सुखमवलोकयन्तीति तदभिधानायपि दुतिया भविस्सती’’ति, पकारन्तरावतारो नाचरिये नोपरोधितोति तम्पि पनेत्थ दस्सयिस्साम-‘‘कटसद्दा उप्पज्जमाना दुतिया ¶ कटजाति कम्ममभिहितवती, न विपुलादिगुणकम्मं, ततो तदभिधानाय च दुतियायेव भवति, अथवा कटोव कम्मं, तं सामानाधिकरण्येन विपुलादीहिपि दुतिया भविस्सति, कटं करोति विपुलो दस्सनीयोति हि वुच्चमाने विपुलादयो कत्तुसमानाधिकरणतायेव पतीयेय्युं तस्मा कटसद्दसामानाधिकरण्यम्पटिपादयता वस्समेत्थ दुतिया करणीया’’ति. नन्वेमिच्चादिचोद्यं, एवन्ति एवं गुणयुत्तस्स कम्मताय सति, पप्पोतीति कट कम्मे-भिधानिये (कतो) ति क्तप्पच्चयस्स कतत्ता उदारादितो करोत्यभिसम्बन्धा दुतिया पप्पोतीति अत्थो, एवं मञ्ञतेच्चादि परिहारो, अवयवेन कम्मं न वदतीति सम्बन्धो, अवयवेनाति विसुंविसुं, किञ्चरहीति आह-‘सभावतो सब्बं कम्मं वदती’ति. होतु कामं उदारादितोपि वुत्तेन विधिना पठमा, कतसद्दतो का पवत्ततीति आह-‘कतसद्दतो पि’च्चादि, अन्तोभूतो अन्तोगधो नामस्स सद्दस्स अत्थो यस्मिं कम्मलक्खणत्थेसो अत्थो कम्मलक्खणो अभिहितो कथितो सम्पन्नो सम्पज्जतीति अत्थो, ननु ‘कतो कटो’च्चादो सभावतो सब्बकम्मवुत्तिया अन्तोभूतनामत्थवुत्तिया चात्थमत्ते होति सब्बत्थ पठमाति ‘कटं करोति उळारं सोभनं दस्सनीय’न्ति कटादितोपि उप्पन्नाय दुतियाय कम्मस्साभिहितत्ता उळारादीहि पठमाप्पसङ्गो सियाति अभिहिताभिधानप्पसङ्गोपगतं चोदनं मनसि निधायाह-‘कटादिसद्दो त्वि’च्चादि, सामञ्ञेनाति विसुं विसुं कटादिसामञ्ञेन.
‘‘कत्तुरिच्छिततम’’न्त्यनेन (१-४-४९) कत्तुनो किरियाय सम्बन्धि तुमिट्ठतमं तस्मिं इच्छिततमे कम्मसञ्ञं विधाय निब्बत्यादिकेसुतीसु कम्मेसु दुतिया विधीयते पाणिनीयेहि, इच्छिततमत्तञ्च तदत्थत्ता किरियाय, ओदनं पचति गावुम्पयो दोहतित्यादो(हि) ओदनाद्यत्था पचनादिकिरियारब्भतेति ओदनपयादीनमिच्छिततमत्तं, तदुपदस्सेन्तो आह-‘यं कत्तु’च्चादि, विभत्तिं विधाय दुतियाभिमताति सम्बन्धो, पुन पयादिनिप्फत्तिनिमित्तं यंकिञ्चि दोहनादिकिरिया युत्तं ¶ करणादिरूपेन अकथितं गवादिकमिच्छितं कारकं, तत्थापि ‘‘अकथितञ्चा’’ति (१-४-५१) कम्मसञ्ञं विधाय तेनेव दुतिया विधीयते, तदुपदस्सेतुमाह-‘उपयुज्जमाने’च्चादि, अत्र चेवमकथितनियमो कतो वात्तिककारेन-
पुच्छिचिभिक्खीनं दुहि,याचीनं निमित्तमुपयोगे;
पुब्बविधिम्हि-कथितं, ब्रूसासीनञ्च गुणासत्तन्ति.
उपयुज्जते इट्ठत्थसिद्धियं ब्यापारीयतीत्युपयोगो-पयोप्पभुति, तस्मिं, निमित्तं गवादि, अपुब्बविधिम्हि अपादानाधिकरणादि पुब्बसञ्ञा विधानाभावे, विधाने हि माणवका मग्गं पुच्छति, रुक्खा फलान्यवचिनात्यादि यथारहं भवति, गुणासत्तन्ति गुणेन सत्तं सम्बन्धी, गुणसद्देनेत्थ पधानसाधनं धम्मादिकं वत्तुमिच्छितं पधानसाधनञ्हि किरियायोपकारकमुपकारियं पधानभूतं किरियमपेक्खिय गुणो भवति, चो-नुत्तसमुच्चये, पधानन्तु धम्मादिनो पवत्तिया तदत्थत्ता, उपयुज्जमानञ्च तं पयोपभुतिचेति विसेसनसमासं कत्वा उपयुज्जमानपयोप्पभुतिनो निमित्तन्ति छट्ठीसमासो, पभुति सद्देन गवादिनो गहणं, आदिसद्देन गोमन्तादिनो, दुतियेनादि सद्देन अधिकरणादिनो, चतुत्थेन विनयादिनो, विधानन्ति दुतिया विधानं, दुतियाविधानमभिमतन्ति योजनीयं. पाणिनियेहि ‘‘तथा युत्तञ्चानिच्छितं’’ (१-४-५०) इच्चनेन कम्मसञ्ञं विधाय ‘‘कम्मे दुतिया’’ (२-३-२) त्यनेनेव दुतिया विधीयते, तन्दस्सेतुमाह-‘येने’च्चादि, ‘‘तथा युत्तञ्चानिच्छित’’न्तीमस्स अत्थो येनेवेच्चादिपञ्चिकापाठानुसारेन वेदितब्बो, युज्जतेति किरियाभिसम्बज्झते, युत्तन्ति किरियाभिसम्बन्धं, अत्र तु–
यद्यबुद्ध्याहिलङ्घादि, तदाह्यादिमनिच्छितं;
यदा लज्जाभयादीहि, तदेच्छि ततमं मतं.
‘‘तथा युत्तञ्चानिच्छित’’न्ति सुत्तेनस्स परियुदासवुत्तितो इच्छिता अञ्ञमनिच्छितमनभिमतमितरञ्च, ततोयेव‘गामं गच्छन्तो रुक्खमूलमुपसप्पती’त्यत्र नेविच्छितनानिच्छितस्सपि रुक्खमूलस्स कम्म सञ्ञा ¶ सिद्धाति तत्थ ‘‘कम्मे दुतिया’’ति दुतिया विधीयते, तन्दस्सेति’नेविच्छितनानिच्छितस्मा’इच्चादि, रुक्खमूलं नेविच्छितं पुब्बमनभिमतत्ता, नाप्यनिच्छितं अप्पटिकूलत्ता, गामगमेन ह्यस्स तप्परता, रुक्खमूलोपसप्पनन्तु पसङ्गागतन्ति रुक्खमूलानम्पि किरियाभिसम्बन्धो अत्थेव, अत्रापि-
नेविच्छितानिच्छितन्तु, मबुद्धियुपसप्पने;
मूलं विस्समनत्थन्तु, तमिच्छिततमं सिया.
ब्रूसासिनञ्चाति चसद्दोपसङ्गहिते दस्सेतुमाह-‘एव’मिच्चादि, एत्थ गामदेवदत्तगग्गानमकथितसञ्ञा, अजादयो त्विच्छिततमा, आदिसद्देन ‘पत्थेति गावुं पुरिसं द्विजो’त्यादयो सङ्गहिता, नयतिनी=पापुणने, वहति वह=पापुणने, हरति हर=हरणे, जयतिजि=जये, सब्बत्थलेच एत्ते अयादेसे च रूपं, दण्ड=दण्डने चुरादित्ता णिम्हि रूपं, अथ ‘‘अधिसीट्ठासानं कम्मं’’त्यादिना (१-४-४६) तेन तेन कम्मसञ्ञं विधाय ‘पठविं अधिसेस्सती’ति आदो (तत्थ) तत्थ ‘‘कम्मे दुतिया’’ति (२-३-२) दुतिया विधीयते तेहि तेहि सत्थ कारेहि, सब्बत्थेवेत्थ लोकस्स कम्मवचनिच्छाति कमेनेतंञ्ञसञ्ञापुब्बकं कम्ममुपदस्सेन्तो आह-‘अधिपुब्ब’इच्चादि, याय वत्तिच्छाय दुतिया सिया ताय वत्तिच्छाय कम्मता कथंहिनामाति सम्बन्धो, नेव उपलब्भन्तीति कदाचिकस्सचि सियाति सम्बन्धो, पयतितब्बन्ति सुत्तन्तरमारब्भनीयं, तत्थेवं किं भवतो मनसि दोसधिजम्भनेनाति अत्थो, धम्मेति एत्थापि एवं सद्दं योजेत्वा अत्थो वेदितब्बो, यथा आधारे कम्मवचनिच्छा, तथेहापि आधारवचनिच्छाति अत्थो, तेनेवाह-‘धम्मेति आधारवचनिच्छा’ति, धम्मे अभिनिविसतेति सम्बन्धो, एवंसद्दसमानत्थत्ता तथा सद्दस्स तदत्थानुसारेनेव विञ्ञायतीति तथासद्दस्स अत्थो विसुं न वुत्तो, पानञ्च आचारोच पानाचारं, तंपानाचारमस्स आधारस्स तस्मिं तप्पानाचारे, पानत्थाचारत्थधातुसम्बन्धी यो नद्यादि को आधारो सो पानाचारवायेवाति आह- ‘पानत्थाचारत्थानं धातूनमाधारे’ति ¶ , केसञ्चीति अनियमेन केसञ्चि सद्दसत्थकारानं, एत्थाति एतस्मिं आधारवचनिच्छापक्खे, पतिपरीहि भागेचेत्यवसिद्धाति इमिना पतिसद्दस्स धातुना अयुत्ततं दस्सेति… यदि युज्जेय्य छट्ठियाभावा, तेनाह-‘यदात्वि’च्चादि, वुत्तियं तेनाति तसद्देन, अपिसद्दोपसङ्गहितं ततियम्पि गहेत्वा वाचाति बहुवचननिद्देसो.
३. काल
यदा कालद्धानमिच्चादिना‘मासमासते कोसं सयति’च्चादो अकम्मकेहिपि योगे कालभावद्धदेसानं परेहि कम्मत्तमनुञ्ञातन्ति च, यदात्विच्चादिना तु किरियाव सब्बेनसब्बं न सूयति, तथा सति कुतो च कम्मत्तन्ति तेहेव वुत्तन्ती च दस्सेति, गम्म मानकिरियायोगोपि न निस्सितो… मासमासतेच्चादीसु आसनादि [आसनादीसु (पोत्थके)] किरियानं मासादियोगो विय कल्याणित्तगुणादियोगो च लोकस्स पतीतिपथमुपयातीति, न सिज्झतीति किरिया न होन्ति गुणदब्बानीति किरियासम्बन्धाभावा कम्मत्ताभावोति न सिज्झति, गुळेन मिस्सा धाना भज्जितयवा गुळधाना. अज्झयनकिरियाय पब्बतेन च मासकोसानं साकल्लेन सम्बन्धाभावा अच्चन्तसंयोगाभावोति मासस्सातिआदीसु न दुतिया. पुब्बण्हे समयन्ति इमिना पुब्बण्हे समयोति सत्तमीआमादिसमासं दस्सेति, अच्चन्त मेवाति इमिना समयस्स साकल्लेन विहरणकिरियाय सम्बन्धमाह, यंसमयं करुणाविहारेन विहासि, तं एकंसमयन्ति सम्बन्धो, उपसङ्कमनकिरियायच्चन्तमेव युत्तोति इमिना निवासनविहरण किरियाहिपि पुब्बण्हसमयादीनमच्चन्तमेव युत्ततं उपलक्खेति, पकारन्तरेनापि सिद्धियमासङ्कमुब्भावयति ‘यदा त्वि’च्चादिना, विभत्तिया विपल्लासो यथापकतमतिक्कम्म अञ्ञथा भवनं, इध पन सत्तमि यम्पत्तायं सत्तम्यत्थे बाहुलकेन ‘‘कम्मे दुतिया’’च्चेव दुतियाप्पत्ति.
ततियाभिमताति ‘‘अपवग्गे ततिया’’ति (२-३-६) वचनेन पाणिनियानंपपञ्चत्तमभिमता, कथम्पन कालद्धानं करणत्तमिच्चासङ्किय करणत्तमेसम्पटिपादेन्तो ¶ आह-‘तथापि’च्चादि, तथापीति वुत्तक्कमेन करणत्तसम्भवा ततियाय विज्जमानायपि, सियाति ततिया सिया, तञ्चाति तं करणञ्च. कारकमज्झेति एत्थ छट्ठी समासो कारकसद्देन च सत्तिकारकं गहितन्ति (आह) ‘द्विन्नं कत्तुसत्तीनं मज्झे’ति, अभिन्नस्सापि हि एकस्स देवदत्तादिकत्तुनो भिन्नानं तंसमवेतानं कत्तुसत्तीनं मज्झे कालद्धानानि, सत्तिभेदमेव ब्यञ्जयमाह-‘तथाहि’च्चादि, एकत्थाति एकस्मिं देवदत्ते, द्वीहेतीते (भुञ्जिक्रिया) साधनन्ति सम्बन्धो, द्विन्नं अहानं समाहारो द्वीहं तस्मिं. इसुमसतीति वा, इसुम्हि आसो अस्सेति वा निप्फन्नेन इस्साससद्देन गम्ममानं किरियं दस्सेति ‘इस्वसने’ति, नन्विच्चादि चोद्यं, धनुपञ्चसतं कोसो, एवमञ्ञतेच्चादि परिहारो, छट्ठियासम्पत्तायन्ति कोसस्सेकदेसेति एवं छट्ठिया सम्पत्तायं, मुत्तसंसयेनेदं समानन्ति मुत्तो संसयो यस्मिं अवध्यादो तेनेतं तुल्यन्ति अत्थो. वुत्तियं अभिमताति ‘‘सत्तमी पञ्चमियो कारकमज्झे’’ति (२-३-७) वचनेन सत्तमीपञ्चमियो पपञ्चत्तमभिमता, द्वीहे भुञ्जिस्सतीति द्वीसु दिवसेसु गतेसु भुञ्जिस्सतीति अत्थो, ‘‘यब्भावो भावलक्खण’’न्ति (२-३६) सत्तमी, सकसककारकवचनिच्छायेवाति हि इदं बाहुल्लं निस्साय वुत्तं, द्वीहा भुञ्जिस्सति कोसा विज्झतीति द्वीहा निक्खम्म भुञ्जिस्सति, कोसा निक्खम्म ठितं लक्खं विज्झति उपात्तविसयो-यमवधि, कोसे विज्झतीति कोसे ठितं लक्खं विज्झतीति अत्थो.
४. गति
कतचत्थसमासाति कतो चत्थसमासो येसु ते तथा वुत्ता, अञ्ञपदत्थवुत्तयोति अञ्ञपदत्थे वुत्ति येसन्ति ब्यधिकरणञ्ञपदत्थसमासो, चत्तसमासे गत्यादीनं विसुंविसुं पधानत्ता तेहि परं पयुज्जमानो अत्थसद्दो गत्यादीहि पच्चेकमभिसम्बज्झतीति मञ्ञते, अथ सुत्ते ‘पयोज्जे’इच्चेतावत्युच्चमाने पयोज्जो सयं कत्ताति कथं विञ्ञायति येन ‘पयोज्जे कत्तरी’ति विवरणं कतमिच्चासङ्कियाह-‘गत्याद्यत्थ’मिच्चादि, आदिसद्देन बोधा दीनं ¶ गहणं, तक्किरियासमत्थोवाति तस्सा गत्यादिकाय किरियाय समत्थो एव नियुज्जतेति सम्बन्धो, किरियाकरणे समत्थो नाम कत्तावाति आह-‘सोच कत्ता’ति. दुतियाय सिद्धायाति वक्खमाननयेन पयोज्जस्स कत्तुनो कम्मत्तसिद्धिया ‘‘कम्मे दुतिया’’ति सुत्तेनेव कम्मे दुतियाय सिद्धाय. किं लक्खणो-यं नियमो यदत्थमि दमारभीयतिच्चाह-‘गत्याद्यत्थान’मिच्चादि, पच्चुदाहरीयिस्सते ‘एतेसमेवे’च्चादिना, तथाचाब्भुपगमे, पयोज्जो कत्ता न कम्मं त्यब्भुपगम्म पयोज्जे कत्तरी’ति विवरितन्ति अत्थो, सामत्थियम्पनइच्चादिना सामत्थियसरूपमाह, गति आद्यत्थानन्ति पदच्छेदो, नियुज्जमानो पयोजकब्यापारसङ्खाताय किरियाय सम्बन्धीयमानत्ता कम्मभूतोव भवतीति अत्थो, अयमेत्थाधिप्पायो ‘‘गमनादिकिरियाय साधनत्ता यदिपि पयोज्जो कत्ता, तथापि सो पयोजकेन गमनादीसु ब्यापारियमानो पयोजकस्स ब्यापारलक्खणाय किरियाय सम्बन्धीयमानो यदि कम्मं न होति अञ्ञथा किं होतीति अञ्ञथानुपपत्तिलक्खणेन सामत्थियेन कम्मभूतोव होती’’ति [(अत्थो) (पोत्थके)] ( ), पतीयतेति इमिना पतीतिवसेनेवास्स कम्मता, सभावतो तु पयोज्जो कत्तावातिपि ञापेति, पयोजकोति सब्बत्थ देवदत्तादिको विञ्ञेय्यो, अत्थगहणस्साति ‘‘सद्दाकम्मकभज्जादीन’’न्ति अवत्वा ‘‘सद्दत्थाकम्मकभज्जादीन’’न्ति अत्थग्गहणस्स, बोधत्थस्स उदाहरणन्ति सेसो, ननु वचनप्पयोजनं दस्सयता वचनमेवोपदस्सिय पञ्हो कातब्बो, अथ ‘एतेसमेवा’त्यविज्जमानेनेव कथं त्यासङ्कियाह ‘एतेसमेवे’च्चादि, हेट्ठा वुत्तक्कमेन नियमत्थत्ता वचनस्स एवकारो लब्भति, सम्बन्धिवचनत्ता एतसद्दस्स तेन यथापठिता गत्यादयोव विसेस्सभूता सङ्खेपेन परामसीयन्तीति एते समेवाति कतन्ति मञ्ञते [एवोसञ्चाति मञ्ञते (पोत्थके)], (गच्छति देवदत्तोति…पे… नहोतीति) इमिना इममत्थञ्च जोतेति ‘‘यदिपि किरियाभिसम्बन्धा पयोज्जस्स विय कत्तुनोपि कम्मत्तम्पसज्जति, तथापि पयोज्जेति वुत्तत्ता कत्तरि देवदत्ते दुतिया नप्पसज्जती’’ति, अभिमताति ‘‘गतिबुद्ध्या’’दि (१-४-५२) सुत्तेन ¶ पयोज्जस्स कत्तुनो कम्मसञ्ञं विधाय तस्मिं पयोज्जेदुतियाभिमता, चरहिसद्दो पुच्छायं, पयोजेतीति अस्मिं उद्देसे तदा कथं भवितब्बन्ति सेसोति यदाचरहिच्चादिवाक्यस्सावसाने पयोजेतीति अस्मिं उद्देसे वचनसमीपे’तदा कथम्भवितब्ब’न्ति पाठसेसो होतीति अत्थो वेदितब्बो, यावताति ततियन्तपटीरूपको निपातो, यस्मा दत्थो वत्तते, यस्मा दुतिया पप्पोति तस्मा ‘यञ्ञदत्तेने’ति भवितब्बन्ति सम्बन्धो.
५. हरा
नियमेनेच्चादिना वचनारम्भस्स पयोजनमाह, सापि ततियापि [दुतियापिति वत्तब्ब] यदात्विच्चादिना हरति नाहारत्थे [नहरत्यत्थे (पोत्थके)] तिपि विञ्ञापेति, उभयत्थाति दुतियाय पत्ताय अप्पत्ताय च, विभासा विकप्पोति अत्थो, कारेतिकर-करणे, लेत्तायादेसातिलत्त एत्तअयादेस्स, वद-वचने, अभिवदनमभिवादो तं करोतीति ‘‘धात्वत्थेनामस्मी’’ति (५-१२) इम्हि नामधातु ‘अभिवादि’तिसुत्ते निद्दिट्ठोति आह-‘अभिवादिस्मा’इच्चादि.
६. नखा
खादयति आदयति खाद, अद=भक्खणे, अव्हापयति व्हे=अव्हाने आपुब्बो, ‘‘पयोजकब्यापारे णापिचे’’ति (५-१६) णापिम्हि पुब्बसरलोपो, कन्दयति कन्द=अव्हानरोदनेसु.
‘‘वहिस्सानियन्तुके’’ति गणसुत्ते अयमेत्थो ‘‘वहिस्सधातुस्स पयोज्जे कत्तरि नियन्तुरहिते दुतिया न भवती’’ति, नियन्ता सारथि किरियासिद्धिं नियामकोति वत्वा तमेव पकासेतुमाह-‘किरियङ्ग’मिच्चादि, किरियङ्ग किरियोपकरणभूतं बली बद्दादिं किरियाकारणं, नियमेत्वाति एकस्मिं करणीये किरिया विसये पतिट्ठपेत्वा, वाहयति भारं देवदत्तेनेत्यत्र हि देवदत्तो पञ्ञवा पुरिसो नियन्तारमन्तरेनेव भारं वहतीत्यनियन्तुको कत्ता, वाहयति भारं बलीबद्दे इच्चत्र तु बलीबद्दा नियन्ता रमन्तरेन न वहन्तीति सनियन्तुका.
‘‘भिक्खिस्साहिंसाय’’न्ति ¶ गणसुत्तस्सायमत्थो ‘‘भक्खिस्साहिंसत्थस्स पयोज्जे कत्तरि दुतिया न भवती’’ति, अथ कथमेत्थ हिंसत्थता भक्खिस्स हिंसा हि चेतनावति सम्भवति, न चेत्थसस्सं चेतनावन्तन्ति आह-‘सब्बे’इच्चादि, सब्बेति रुक्खादयो, भावा पदत्था, इदानि सब्बदस्सनानुकूलहिंसत्थतमुपदस्सेतुमाह-‘यदिवे’च्चादि, ननु बुद्धवचन निस्सितमिदं ब्याकरणं, तथा सति सम्मतमेवे-त्थो-पदस्सेत्वा गन्तब्बं किन्नामाञ्ञदस्सनोपगाताधिरेनाति तुण्ही होति निक्कारणिस्सा [निक्कम्मिस्सा (पोत्थके)] भवतो-पायोति विञ्ञायति, परत्थानुबद्धकिच्छं पन महापुञ्ञपञ्ञा न किञ्चि विय मञ्ञन्ति, होति (हि) एतेन परत्थो ‘‘मतन्तरेपि सिद्धि सिस्सानं, तंतं मतञ्ञुनो वा कदाचि करहचि यदिदमवलोकेय्युं ते चेत्थावतारं [चेत्थकारं (पोत्थके)] लभेय्युं एतादिसो च पञ्ञवा पटिलद्धबुद्धवचनप्पसादो’ति तदवतारेन च बुद्धे भगवति कमेन दळ्हं पसादं पटिलभेय्यु’’न्ति, एवमेवं तत्थ तत्थ तंतंब्याकरणोदाहरणप्पसङ्गेपि तदनुसारेनेव तन्तंपयोजनं वेदितब्बं, न निरत्थककथापसुतो-यमाचरियोति.
दुहादीनं त्येवमादो अम्हाकम्परमगुरुना रतनमतिपञ्चिकालङ्कारादिकारेन नानाकारसारत्थवेदवेदितु [वेदावेदित (पोत्थके)] महापञ्ञापाटवानं पञ्ञवन्तानं सामिना महासामिना सम्बुद्धसासनरतनवरोपकारकेन ‘इदमेत्थ विचारणीयं’त्यभिधाय नानामतन्तरमाकड्ढिय बहुं सम्पवेदितमत्थि, मयम्पनेत्थ आचरियेनाधिप्पेतमत्तमेवालम्ब अत्थम्प कासयिस्साम. सत्यप्यनेकदस्सनभेदे सिट्ठप्पयोगानुसारेन यत्थ पधानेकम्मनित्यादिप्पभुतयोदिस्सन्ति, यत्र त्वप्पधानेत्यादी, यत्रोभयत्रपि, तंसब्बमिह भस्सकाराद्यनुमतक्कमेन पटिपादयमाह-दुहादीन’मिच्चादि, एत्थादिसद्दो पकारवाची, तेन याचिप्पभुतयो गय्हन्ति, कम्मद्वययुत्तानन्ति निद्धारणे छट्ठी, तेन कम्मद्वययुत्तानं मज्झे दुहादीनमप्पधानेपि गवादो कम्मे त्यादिप्पभुतयोति योजना ¶ . इच्चादितिआदिसद्देन ‘अवरुन्धति वजं गावं अवरुन्धीयते वजं गो’इच्चादीनं परिग्गहो, गमनाद्यत्थान मित्यादिसद्देन बोधत्थादीनं गहणं. गमीयते गामो देवदत्तन्ति एत्थ कथं पयोज्जत्तसम्भवोति आह-‘पुरिसे’च्चादि, यज्जपि गामो तुण्ही होति निब्यापारत्ता पुरिसोव तु गमनकिरियं निप्फादेति, तथापि पुरिसस्स गमनकिरियाय यंफलप्पत्तिलक्खणं, तमुभिन्नम्पि गामपुरिसानं समानन्ति पुरिस किरियातुल्यफलत्ता गामोपि गमनकिरियाय कत्तुब्यपदेसे कारणं भवतीति अधिप्पायो, तथाहि गामं गच्छन्तो कोचि गामे आसन्ने सति वदति ‘आगतो गामो पत्तो गामो’ति, अतोञ्ञेसन्ति ये कम्मद्वययुत्ता दुहादयो गमनाद्यत्थाचोदाहटा, एतेहि अञ्ञेसं, पधाने कम्मेभि अजादिम्हि पधाने कम्मे, पधानत्तम्पन अजादीनं किरियाय पयोजनत्ता, अजाद्यत्था ह्यानयनकिरियारभ्यते. अयम्पनेत्थ सङ्गहो-
‘‘दुहि याचि रुधि पुच्छि, भिक्खि चि ब्रुवि सासि च;
जि दण्डि पत्थि मन्थी च, धातू होन्ति दुहादयो.
गत्यादिसुत्तपट्ठिता, गत्याद्यत्था भवन्ति ते;
नीवहहरकसाच, नीवहादी भवन्ति ते.
द्विकम्मकेसु चेतेसु, अप्पधाने दुहादिनं;
त्यादिप्पभुतयो होन्ति, पधाने नीवहादिनं;
उभयत्थ पयोगानु, सारा गत्यत्थआदिनं’’ति.
पयोगो पन सम्बन्धचिन्तायमिह च वुत्तानुसारेन सब्बथा विञ्ञेय्या.
७. ध्यादि
पुब्बे किरियानिस्सयेन [कारकनिस्सयेन (पोत्थके)] दुतियाय विहितत्ता आह ‘इदानि’च्चादि, धिसद्दस्स अत्थप्पधान निद्देसेन वा आदिसद्देन वा ‘हा देवदत्त’न्तिपि होति, हा देवदत्तदुक्खन्ति तु दुक्खेन योगा देवदत्तेन न युत्तो होतीति पठमावामन्तणे. ननुच अन्तरासद्देन योगे यथाराजगहनालन्दाहि ¶ दुतिया [(तथा)] अन्तरा च राजगहं अन्तरा च ना लन्द(न्ति तथा) अन्तरामग्गेति एत्थ मग्गतोपि [अन्तरामग्गतोपि] कस्मा न दुतियाति तेनायोगा, येसञ्हि तंमज्झं ते तेन युज्जन्तीति तेहियेव दुतिया, अथवाब्भुपगतेपि तंयोगे तंसम्बन्धीयेव मग्गोति मुख्यत्ता ततो [सब्बस्स (पोत्थके)] न दुतिया, अत्रापि छट्ठीयेव पप्पोति अन्तरा तञ्च मञ्च कमण्डलुइति, तव मम मज्झे कमण्डलुत्यत्थो, अथ कमण्डलुसद्दतो दुतिया कस्मा न भवति सतीप्यन्तरेन योगे तस्स पधानत्ता, तथाहि कमण्डलुनो सकत्था पवत्ति, तुम्हम्हानन्तु परत्था-कमण्डलुविसेसनत्तेन तेसं पवत्तत्ता, तत्र कमण्डलुनो सकत्थे वत्तमानत्ता पधानत्तेनावतत्ता पाटिपदिकतो अच्चुतत्ता परत्ता पठमेव भवतीति जीनिन्दबुद्धिन्यास. निन्दादि लक्खणस्स सम्बन्धस्स सब्भावा सब्बत्थ सम्बन्धछट्ठिया सम्पत्तायं वचनं, आकतिगणो-यं.
८. लक्खणि
लक्खणादीस्वत्थेसुति नामस्सा [कस्सा (पोत्थके)] यमत्थनिद्देसोति आह ‘अभिनायो युत्तो’च्चादि, तेनाति अभिना युत्तस्सात्थनिद्देस कारणेन, लक्खणसद्देन हेतु वत्तुमिच्छितोति आह-‘तत्थे’च्चादि, दुविधो हेतु, वुत्तञ्हि सुबोधालङ्कारे ‘‘जनको ञापको चेति, दुविधा हेतवो सियु’’न्ति (२५२), समुपलक्खयतीति समुपलक्खणं, सङ्केतमत्तं ञापकं, न तु जनकं, सङ्केतोपि लक्खणमुच्चते लक्खीयते कारियमानेनाति कत्वा, जनकस्साप्यत्र लक्खणत्तेन गहणे पयोजनं ‘‘अनुना’’ (२-१०) इच्चत्र दट्ठब्बं. कञ्चिपकारन्ति इमिना इत्थंसद्दस्स अत्थं वदति. पत्तोति इमिना भूतसद्दस्स, एत्थ हि भूधातु पत्तियं वत्तते, रुक्खोलक्खणन्ति रुक्खो ञापकहेतूति अत्थो… रुक्खेन विज्जुया ञापीयमानत्ता, आचरियजिनिन्दबुद्धि पन अञ्ञथा वण्णयति, तस्सेदं मतं-
क्रियाय जोतको नायं, सम्बन्धस्स न वाचको;
नापि क्रियन्तरापेक्खी, सम्बन्धस्स तु भेदकोति.
अयमेत्थ ¶ अत्थो ‘‘अयमभि अभिनन्दतित्यादीसु विय किरियाय जोतको न होति, छट्ठी विय सम्बन्धस्स वाचको न होति, निक्कोसम्बीत्यत्र गमनकिरियापेक्खी निसद्दो विय नापि किरियन्तरा पेक्खी, किञ्चरहि सम्बन्धस्स तु भेदको विसेसको भवती’’ति तमुपदस्सेतुमाह-‘अञ्ञे त्वि’च्चादि, एत्थ इतिसद्दो निदस्सने, रुक्खम्पत्वा विज्जोतते इतिएवं पत्तिकिरियाय पत्वातिवुत्तरुक्खपापनकिरियाय जनितोति अत्थो, तथाहि रुक्खस्स विज्जुया पापनाभावे विज्जुया लक्खियाय तल्लणस्स च रुक्खस्स यो लक्खियलक्खणभावो सम्बन्धो, सो केन सम्पादितो भवेय्य, ननु सम्बन्धे अभिना जोतीयमाने रुक्खस्स लक्खणवुत्तिता कथं जोतीयतीति आह-‘लक्खणत्थोच विसयभावेना’ति, तथाचेत्यादिना तस्मिं पक्खे सम्भावितं दोसमुब्भावयति, तत्राय मिच्चादिना यथावुत्तदोसपरिहाराय परेहेवाभिधीयमानम्परिहारमाह, परिहारोपदस्सनेनास्सापि पक्खस्सादुट्ठताख्यापनेनेसोपि पक्खो-ब्भुपगतोत्यवसेयो, अतोयेवुपरि यथावुत्त पक्खनिस्सयेनेव ब्याख्यायते, देवदत्तस्स साधुत्तसङ्खातइत्थम्पकारप्पत्तिया विसयभावेनावट्ठिता माता तत्थ वत्तति नामाति आह-‘मातुया’तिआदि, माता च इत्थम्भूते पवत्ता विसय भावेन देवदत्तो च तत्थ विसयीभावेन, तेसञ्च विसयविसयीभावलक्खणो सम्बन्धो इत्थम्पत्तिलक्खणाय किरियाय जातो, सो मातुसम्बन्धो होति कारणवसेन, सोचातिना जोतीयतीति मातु तेनाभिना योगोति आह-‘य्वाय’च्चादि, मातुसम्बन्धोइति योजना, इत्थम्पत्तियाति इत्थम्पत्तिलक्खणाय किरियाय करणभूताय, एवं मञ्ञते ‘‘किञ्चापि सो सम्बन्धो देवदत्तेनाप्यविनाभावीति तस्स सोभिना जोतीयते, तथापि मातुसम्बन्धोभिना जोतीयतीति ‘मातु तेन योगो’ति च (वुच्चति)… सद्दसत्तिया तग्गतायेव दुतियाय उभयगतस्सापि सम्बन्धस्स जोतनतो’’ति रुक्खो रुक्खो तिट्ठतीति सम्बन्धो, ठितिम्पटिच्चाति ठितिन्निस्साय एसं रुक्खानं यो च सम्बन्धोति योजना, रुक्खानन्ति इमिना रुक्खा किरियाय परे सम्बन्धिनोति ञापेति, ठितिम्पटिच्चाति ¶ इमिना पन तिट्ठतिसद्दवचनीया साध्यरूपा ठितिकिरिया रुक्खतो परे सम्बन्धीति, अचेतनानं रुक्खानमपेक्खाविरहेपि लोकम्पतीतिवसेन ‘पिपतीसा’दीनं विञ्ञायमानत्ता विञ्ञायमानठानापेक्खणकिरियायसाध्यसाधनलक्खणो सम्बन्धो जातोति विञ्ञेय्यं, सो च रुक्खसम्बन्धो-भिना जोतीयतीति आह-‘सो’तिआदि, द्विब्बचनेनेव जोतनीयाति विच्छात्थे वुत्तिमत्ते सतीपि विभत्तिया [विच्छत्थे वुत्किमत्तेत्यादिवचनं विचारेरेतब्बंवितत्तिया अबिसद्दस्सच विच्छत्थे वुत्तिया अभावा, लक्खणित्थम्भूति हि पकतिविसेसनं] जोतेतुमसमत्थत्ता विच्छाय जोतनाय द्विब्बवचनं कत्तब्बमेवाति अधिप्पायो.
९. पति
उपादियमानोति अब्भुपगम्ममानो, यदि पन उपादियमानो भागो, अनुपादियमानो कथन्ति आह-‘यो पना’तिआदि, तगरकुट्ठा गन्धब्बविसेसा, ममाभजतीति मं आभजति, मम कोट्ठासो होतीति अधिप्पायो.
१०. अनु
नतुलक्खणन्ति सच्चकिरिया वुट्ठिया हेतु होति, न तु सङ्केतोति अत्थो, हेतुत्ता लक्खणत्ताभावे सच्चकिरियाय कथं लक्खणे दुतियाति हेतुत्तेपि लक्खणत्तमस्स साधेन्तो साधम्मपयोगेनान्वयमाह-‘यं सकिम्पि’च्चादि, एत्थ हि लक्खणं सच्च किरियाति पटिञ्ञा, [पक्खो (पोत्थके)] सकिम्पि निमित्तताय कप्पनत्ताति हेतु, यं सकिम्पि निमित्तताय कप्पते तम्पि लक्खणं भवति, यथा’अपि भवं कमण्डलुपाणिं सिस्समद्दक्खी’ति साधम्मपयोगेनान्वयो दट्ठब्बो, कप्पतेति समत्थोति अत्थो, कमण्डलु पाणिम्हि अस्सेति कमण्डलुपाणी, अपीति पञ्हे, कदाचि केनचि कमण्डलुपाणीसिस्सो दिट्ठो सो तमेव दस्सनं लक्खणं कत्वा पुच्छति ‘अपि’त्यादिना, अथ यथा वुत्तेन हेतुनोपि लक्खणत्तमत्तु तथापि परविप्पटिसेधेन हेतुम्हि ततिया कस्मा न सियाति चोदयमाह ‘न न्वेवम्पि’च्चादि, पुब्बविप्पटिसेधेनाति अपवादपुब्बविप्पटिसेधेन, तथाहि छट्ठिया ¶ पवादो होति हेतुम्हि ततियाविधि… सम्बन्धछट्ठिया पत्ताय हेतुततियाविधानतो उपपदविभत्तिविधिपि छट्ठियापवादो… सम्बन्धविसेसाभिब्यत्तिहेतुनोपपदेन योगे तस्मिंयेव सम्बन्धे विधानतो, तत्थ हेतुततियावकासो ‘धनेन कुल’न्ति, उपपदविभत्तियावकासो ‘रुक्खमनुविज्जोतते’ति, सच्चकिरियमनु पावस्सीति तु हेतुम्हि लक्खणे-पवादविप्पटिसेधे सति पुब्बविप्पटिसेधेन दुतिया भवति.
११. सह
सहत्थे-नुनो वत्तने पब्बतेन योगो कथन्ति आह‘पब्बतेने’च्चादि.
१२. हीने
विसयभावेनातिआदिना हीनत्थेति विसयसत्तमित्तमाह, विजाननप्पकारमाह-‘हीने’च्चादि, तेनाति अनुना, कथं तेन युत्तत्तं उक्कट्ठस्साति हीनुक्कट्ठसम्बन्धमुखेन विभावेन्तो’तत्था’तिआदिमाह, तत्थाति हीनेच्चादिना वुत्ते तस्मिं, यतोति उक्कट्ठसारिपुत्तादिको, हीनोति पञ्ञवत्तादि(तो निक्कट्ठो, सो सारिपुत्तादिको उक्कट्ठो) हीनत्थविसयो जायते… तब्बिसये तस्स उक्कट्ठता पत्तितो, हीनुक्कट्ठसम्बन्धो पन अतिसायनादिकाय कायचि किरियाय कतोति दट्ठब्बं.
१४. सत्त
किन्तं आधिक्यमिच्चाह- ‘अधिकाधिकीसम्बन्धो’ति, अधिको अस्स अत्थीति अधिकी=खारी, अथाधिकीविनिमुत्ते अधिकाधिकिसम्बन्धो कथमवसीयते नह्यत्राधिकी कोचि सूयतिच्चाह-‘नविने’च्चादि, इति सद्दो हेतुम्हि यथावुत्तसम्बन्धसाधनो, तदोपसद्देनयोगोति तदा उपसद्देनाधिकिनोयोगोति अत्थो. द्विट्ठत्ता सम्बन्धस्स अधिकस्साप्युपसद्देन योगा ततोपि कस्मा न सत्तमीत्याह-‘अधिकम्हात्वि’च्चादि, यथा एकायेव विभत्तिया उभयगतस्सापि सम्बन्धस्स जोतितत्ता विज्जुसङ्खातलक्खिया सत्तम्यभावो, एवमिधा पीति पुब्बे वुत्तसमाधिमतिदिसन्तो आह-‘लक्खिता विय सत्तम्य भावो’ति, ‘‘माणिका चतुरोदोणा, खारित्थी चतुमाणिका’’.
१५. सामि
किन्तं ¶ सामित्तमिच्चाह-‘सस्सामिसम्बन्धो’ति, काय किरियाय जनितोति आह-‘परिपालनादिकिरियाय जनितो’ति, तञ्चाति सामित्तापेक्खो नपुंसकनिद्देसो, सम्बन्धस्सानेकविधत्ता आह‘सब्बत्थ सम्बन्धे’ति, आख्यायतेतीमस्स अत्थो विधीयते ञापीयतेति, दिट्ठन्तो-पनीतोत्थो सुखेन पटिपत्तुं सक्काति पसिद्धमनुवदियमानमप्पसिद्धञ्च विधीयमानं दिट्ठन्तमाह-‘यथा यो कुण्डली सो देवदत्तो’ति, कुण्डलित्तम्पसिद्धं, देवदत्तत्तमप्पसिद्धमिच्चाह-‘कुण्डलित्तानुवादेने’च्चादि. यथेवोभयाधिट्ठानत्तेप्युपसज्जनतोव छट्ठी ‘रञ्ञो पुरिसो’ति, न विसेस्सतो ‘पुरिसस्स राजा’ति, तथा सम्बन्धाभिब्यञ्जनकेनाधिना योगेपि विसेसनतोव भवति, नाञ्ञतोति आह-‘तत्था’तिआदि. ब्यतिरेकमापादीयतीति कारकछक्कतो ब्यतिरित्तत्ता सम्बन्धो ब्यतिरेको तं आपादीयति पापीयतीति अत्थो, उभयतोति संतो सामितो च, अधिब्रह्मदत्ते पञ्चालाति ब्रह्मदत्तस्स पञ्चाला सन्तका [सामिनो (पोत्थके)] ति अत्थो, सन्तका [सामिनो (पोत्थके)] हि पञ्चाला, न सामि [नसं (पोत्थके)], अधिपञ्चालेसु ब्रह्मदत्तोति पञ्चालानं ब्रह्मदत्तो सामीत्यत्थो.
१६. कत्तु
किं लक्खणो-यं कत्ताइच्चाह-‘कत्तरि’च्चादि, गच्छति देवदत्तोच्चादो कत्तरि पतिट्ठितं, पचत्योदनं देवदत्तोच्चादो कम्मे पतिट्ठितं किरियं करोतीति सम्बन्धो, करोतीति च इमिना अन्वत्थ ब्यपदेसोव सिद्धो-यं कत्तु वोहारोति ञापेति, केनचि पयुज्जमानोपि सके कम्मे सयमेव पधानत्तमनुभवतीति‘पयुत्तो वा पधानभावेना’ति वुत्तं होति चेत्थ-
पधानताय यो कत्तु, कम्मट्ठं कुरुते क्रियं;
सा कत्ता नामप्पयुत्तो, पयुत्तो वात्ययं द्विधाति.
तत्थ पुरिसेन कतन्ति अप्पयुत्तो, पुरिसेन करोति देवदत्तोति पयुत्तो, ननु किरिया-यमब्यवधानेन करणाधिकरणे हेव ¶ साध्यते कत्तारा तु दूरट्ठेन, तथासति कथमनेकसाधनसाधनीयं किरियं कत्ताव करोति मुख्यभावेनापरेत्वमुख्यभावेनाति वुच्चते-
कत्तुतोञ्ञेसमुब्भूत्या, विवित्तालोचनादिना [वविवेकेच दस्सनाति वाक्यपदीये, पविवेकेच कारकन्थरामभावेदिस्सभे कत्तरिक्रिया अत्थि भवति विज्जतिच्चादो तितटीका, ततियपाथानंपात १००, नंपात २४३];
दूरादप्युपकारित्ते, कत्तु वात्तप्पधानता.
अयमेत्थ अत्थो ‘‘कत्तुनो सकासा अञ्ञेसं करणादीनं उब्भूत्या सम्भवेनच, तथाहि पसिद्धकरणसभावोपि फरसु कत्तायत्तवुत्तितायाधिकरणम्भ वति‘फरसुम्हि ठपेत्वा छिन्दती’ति, विवित्तस्स करणादीहि पुथब्भूतस्स, कत्तुनो किरियाय आलोचनेन दस्सनेन च ‘देवदत्तो अत्थि भवति विज्जती’ति [वुथब्भूतस्सानेन आलोचनेन दस्सनेनच कत्तुनोदेवदत्तेनदेवदत्तं भवति विज्जतीति (पोत्थके)], आदिसद्देन करणादिनो (तदधीन) पवत्तिआदीनं गहणं, इमिना कारणेन दूरतो उपकारित्तेपि कत्तुयेव सप्पधानता सिया’’ति, पुनपि-
थाल्यादीनन्तु कत्तुत्तं, होतेवाचेतनानपि;
यतो सद्दस्स वुत्यत्थे, मिच्छात्यासेन-नादिना.
अयमेत्थ अत्थो ‘‘अचेतनानम्पि थालीअसिआदीनं कत्तुत्तम्भवति यथावण्णितसप्पधानत्तनिमित्ताभावेपि, कस्माति चे यतो कारणा अत्थे अत्तनो अभिधेय्येसद्दस्स वुत्ति पटिपत्ति अनादिना मिच्छाभ्यासेनभवति तस्मा थाल्यादीनन्तिआदि पकतं, किं वुत्तं होति ‘‘अञ्ञथा सद्दत्थो, अञ्ञथा सभावत्थो, न हि सद्दो बाह्ये वत्थुम्हि ब्यापारमापज्जति, तथाहि–
अञ्ञथे वाग्गि संसग्गा, दाहं दड्ढोति मञ्ञति;
अञ्ञथा दाहसद्देन, दाहत्थो सम्पतीयते.
बाह्यपदत्थस्स सभावो विय हुत्वा मिच्छाभ्यासेन अनादिना पन पवत्तेन बाह्ये वत्थूनि अविज्जमानेन करणभूतेन थाल्यादीनं कत्तुत्तं होती’’ति. अथ च पन–
वत्तिच्छादो ¶ पवत्तेहि, सप्पधानत्त हेतुहि;
कत्तुधम्मेहि वुत्तेहि, कत्ता सद्दाव ञायते.
एकस्सामुख्यवत्थाहि, भेदेन परिकप्पने;
कम्मत्तं करणत्तञ्च, कत्तुत्तं चोपजायते.
वुत्तेहीति ‘कत्तुतोञ्ञेसमुब्भूत्या’च्चादिना, सद्दावाति सद्दे तेधम्मा होन्तु वा मा वा कत्तुसम्बन्धियथावुत्तधम्मवचनिच्छाय सद्दतोव कत्ता पतीयते, नियमेन न वत्थुतोति अत्थो, अमुख्या वत्थाहीति बुद्धिया तदाकारताय परिणामावत्थाहि, हन्त्यत्त नावत्तानन्ति एकस्सेवात्तनो कम्मत्तादि जायते, अतोयेवाच्चन्तमसन्तोपि अङ्कुरो जननकिरियाय कत्ता भवति ‘अङ्कुरो जायते’ति, वुत्तं हि–
पुरासञ्जनितो [पुरासञ्जातितो] भावा, बुद्धयवत्थानि बन्धनो;
अवसिट्ठो सताञ्ञेन, कत्ता भवति जातियाइति.
सता अञ्ञेन देवदत्तादिना.
किन्तं करणं नामाति आह-‘यो पना’तिआदि, योति यो पदत्थो, इमिना इदं दीपेति ‘‘करणब्यपदेसाय सुत्तन्तराभावेपि करोत्यनेनेति करणन्त्यन्वत्थतो पसिद्धो-यं करणवोहारो’’ति, अत्रेदं पटिभानं–
यं वत्तुमिच्छितं कत्तु, क्रियायच्चन्तसाधनं;
करणन्तं द्विधा होति, बाह्यब्भन्तरभेदतोति.
तत्थ यंवत्तुमिच्छितंत्यादिना इदं दस्सेति-‘‘न वत्थुतो किञ्चि करणं नाम अत्थि, वचनिच्छावसेन पन पसिद्धकरणानम्पि फरसुआदीनं ‘फरसु छिन्दति, फरसुम्हि छिन्दती’ति कत्तुअधिकरणत्तस्सपि, पसिद्धाधिकरणानम्पि तदनुत्तादिविसेससम्भवे थाल्या पचती’ति करणत्तस्सपि दस्सनतो वचनिच्छातोयेव करणं कारकं विञ्ञेय्य’’न्ति, तञ्च दुविधन्ति आह-‘द्विधा होती’तिआदि, तत्थ असिना छिन्दतीति बाह्यं, चक्खुना पस्सतीत्यब्भन्तरं. किरियानिमित्तत्ता कारकन्ति इमिना कारकसद्दस्स निमित्तपरियायत्तमाह. पकति याभिरूपोच्चादो ¶ किरियायाविज्जमानत्ता सम्बन्धमत्तं विञ्ञायतीति सम्बन्धलक्खणा छट्ठी सिया, समेन धावतीत्यादो तु किरियाय विज्जमानत्तेपि कम्मत्तं वत्तुमिच्छितन्ति दुतिया सिया, समं धावति विसमं धावतीत्यत्थो, तथा द्विदोणेनाति द्वेदोणे किणातीत्यत्थो, पञ्चकेनाति पञ्च परिमाणस्स पञ्चको पञ्चकं वग्गं कत्वा पसवो किणाति पञ्चपञ्च कत्वा किणातीत्यत्थोति वात्तिककारेन ‘ततिया विधानायोपसङ्ख्यानं’कतं, तं दस्सेतुमाह- ‘पकतिआदीही’तिआदि, यत्थेसंकरणभावोति यस्सं किरियायमे सम्पकत्यादीनं करणत्तं, तं किरियं कथयतीति सम्बन्धो, सब्बस्सेव पदत्थस्स सत्ताब्यभिचारतो आह-‘भू’इच्चादि, पकतियाभिरूपोति सभावेनायमभिरूपो भवति, न तु वत्थालङ्कारादिनेत्यत्थो, करोतिस्स गम्ममानत्ते पन पकतियाभिरूपो कतोतिआदि, तदा कत्तरियेव ततिया, यं यस्मा अञ्ञगोत्तो गोतमो न होति अतोच गोतमो भवतीति सम्बन्धो, ननुच द्विदोण पञ्चका कयम्पटिच्च कम्मभूता होन्ति द्विदोणादिना केयत्ता ततो किमुच्चते‘कयम्पटिच्च द्विदोणपञ्चका करणानि भवन्ती’त्या सङ्कीयाह-‘तथाहि’च्चादि, इदं वुत्तं होति-‘‘द्विदोणादिसद्देन हि न गय्हुपगं वत्थुमुच्चति, तेहि पन द्विदोणाद्यत्थं मूलं तादत्थिया भिहितन्ति न वुत्तदोसावसरो’’ति.
१७. सह
यथाक्कममागमनकिरियाय थूलत्तगुणेन गोमन्तदब्बेन च सम्बन्धं दस्सेतुं ‘तं यथे’च्चादिमाह, उदाहरणमत्तं दस्सेन्तोपि इमिना अधिप्पायेनापि दस्सेतीति वुत्तं ‘सब्बत्थेव वा’तिआदि, पुत्तेन सहागतोतिआदीसु आगमनादिकिरियम्पटिच्च द्वे कत्तारो पधानाप्पधानवसेन, तेसु पधाने कारियसम्पच्चयञायेन वा बहुलंवचनेन वा पधाने कत्तरि पच्चयो, इतरे’कत्तरि ततिया’त्येव ततिया सिद्धा, ततो-यं वचनारम्भो-नत्थकोति मञ्ञमानोचो देति ‘नन्वि’च्चादिना, त्तेनाभिधीयते पितेति पधानकत्ता, तुल्योपि किरियासम्बन्धे पितापुत्तानं पितात्र पधानं सद्दचोदितत्ता, पुत्तो-प्पधानमसद्दचोदितत्ता ¶ , सद्दब्यापारापेक्खाय हि पधानाप्पधानाय ववत्थानं, पितुरेवात्रागतादिसद्दसामानाधिकरण्या आगमनकिरिया सम्बन्धो सद्देनोच्चते, नेतरस्स सद्दसत्तिसभावतो, तथा विधा हि सद्दस्स सत्ति यतो पितुरेवात्र किरिया सम्बन्धं सक्कोति पटिपादेतुं, न पुत्तस्स, एवञ्चागतोच्चादो एकवचनमुपज्जते, अञ्ञथा हि बहुवचनं सिया, ‘पिता पुत्ता आगता’ति. (यदि) वुत्तनयेन ततिया सिद्धा ‘सिद्धे सत्यारम्भो नियमाय वा विकप्पाय वा’ न चेत्थ नियमो, नापि विकप्पो, ततो किमनेन योगेना त्यासयेनाह-‘अप्पधानेयेव’च्चादि. नयिदमेवमिच्चादि परिहारो. सहभावमत्तं वत्तुमिट्ठं वाति योजना, सामत्थियाति भेदाधिट्ठानत्ता सहत्थयोगस्स पुत्तस्सापि किरियाभिसम्बन्धो विञ्ञायति कथमञ्ञथा सहत्थयोगो सियाति इमिना अत्थ बलेन. अत्थग्गहणन्ति सुत्ते ‘‘सहत्थेने’’ति अत्थग्गहणं. परियायत्थन्ति परितो अयन्ति अवगच्छन्ति अत्थमनेनेति परियायो अत्थो पयोजनं यस्साति विग्गहो, एत्थ च परियायत्थमेवाति नावधारणं, अतोयेव विनापि सहसद्दप्पयोगं तप्परियायप्पयोगं वा सहत्थेन योगे विधानतो असत्यपि सहादिसद्दप्पयोगे यत्थ तदत्थो गम्यते तत्थापि भवत्येव ततिया… गम्यमानेन सहत्थेन योगा, यथा‘‘स्यादि स्याने’’ति. (३-१) सह परियायेनाति सहसद्दस्स परियायतो. विसेसानुपादानतोति ‘‘सहयुत्ते-प्पधाने’’ति (२-३-१९) पाणिनीय सुत्ते विय अप्पधानेति विसेसस्सानुपादानतो.
१८. लक्खणे
लक्खीयत्यनेनाति लक्खणं सङ्केतो, किन्तं कमण्डलुप्पभुति, अत्थे कारियस्सासम्भवा तंवाचीहि विभत्तीति मञ्ञमानेन यंविवरणं कतं ‘लक्खणे वत्तमानतो’ति, तमुल्लङ्गियात्थं वदति ‘यो अत्थो’इच्चादि, वत्तमानतोति विञ्ञायति… नामस्मा पच्चयविधानप्प सङ्गतो, उपात्तोति गहितो. कञ्चिप्पणरमापन्नस्स लक्खणे ततिया यथा सिया ‘रुक्खम्पति विज्जोतन’मिच्चत्र लक्खणमत्ते मा ¶ भवीति पाणिनीयेहि ‘‘इत्थम्भूतलक्खणे’’ति (२-३-२१) इत्थम्भूतग्गहणं कतं, तम्मनसि निधाय चोदयमाह–‘नन्वि’च्चादि, इत्थम्भूतस्स लक्खणन्ति छट्ठीसमासो, आपन्नस्साति भूतस्स, सामञ्ञस्स भेदको विसेसो पकारो वुच्चते, तथाहि ‘तिदण्डकेन परिब्बाजकमद्दक्खी’ति मनुस्सत्तसामञ्ञस्स परिब्बाजकत्तम्पकारो, तम्परिब्बाजको पत्तो, तस्स तिदण्डकं लक्खणं. उपलक्खणत्तेति इमिना इत्थम्भूतस्स लक्खणत्ताभावमाह, उपलक्खणन्ति सङ्केतो. नयिदमत्थिच्चादि परिहारो, रुक्खम्पति विज्जोतनन्ति एत्थ कस्सचि इत्थम्भूतस्साभावा इत्थम्भूतग्गहणे पयोजनं न दिस्सति तन्निवत्तनतो, रुक्खम्पति विज्जोततेति एत्थतु इत्थम्भूतस्स विज्जुसङ्खातस्स अत्थस्स सब्भावा ततियाप्पत्तियं तंनिवत्तिया यथावुत्तं ञायमन्तरेन नाञ्ञं किञ्चि पटिसरणमत्थीति सञ्ञापयमाह-‘अवस्स’मिच्चादि, अञ्ञथाति एवमनब्भुपगम्म ‘इत्थम्भूतलक्खणे’ति वचने करीयमाने सति, इत्थम्भूतवादिनो उत्तरमासङ्कियाह-‘नचा’तिआदि, वत्तुन्ति वचनसेसो, चो-वधारणे, नेव सक्काति वुत्तं होति, दुतियाविधानसामत्थियाति ‘‘पतिपरीहि भागे चा’’ति (२-९) कस्मा न सक्काति आह-‘अत्थि’च्चादि, असति हि पयोजने सामत्थियन्ति भावो. अथ कमण्डलु पाणिम्हि अस्साति आदो ततिया कस्मा न सिया त्याह-‘कमण्डलु’इच्चादि, कमण्डलुस्स सेतस्स च उपलक्खण भावेनानुपादानतोति सम्बन्धो, इमिना उपादातुनो सवचसि सतन्ततमाह, विसिट्ठावयवाधेय्येनाति पाणि कमण्डलुना विसिट्ठोवयवो, तस्साधेय्यो कमण्डलु तेनाति अत्थो. येनाङ्गेन विकतेन अङ्गिनो विकारो लक्खीयते ततो ततिया यथासियाति परेहि ‘‘येनाङ्गविकारो’’ति (२-३-२०) आरद्धं, तदाह-‘येने’च्चादि, तत्थ यसद्देन विकतावयवो हेतुत्तेन निद्दिट्ठो अङ्गसद्दो च समुदायवचनो उपात्तो तेनाह-‘येनेच्चादि, ननुच काणादीनं नियतगुणीनमभिधायित्ता अक्खिसद्दस्स पयोगो न युत्तो ब्यावत्तियाभावाति, नेस दोसो, लोकियो-यं सद्दस्स वोहारो, लोकस्स च सद्दप्पयोगे गुरुलघुम्पत्यदयो नत्थि, तथाहि लोकेन ‘सीसपाति’पि वुच्चते, रुक्खो ¶ सीसपातिपि, यस्स तु तत्थादरो, सो-क्खिसद्दं पयुज्जतेव, अथवा सामञ्ञुपक्कमे विसेसो पयोगमरहति, अक्खि(नाति) हि वुत्ते सन्देहो सिया ‘किमस्स वत्तुमिच्छित’न्ति ततो काणोति वुच्चते, नाक्खिना निरूपयति सोभनोति, किञ्चरहि काणोति, अक्खिकाणमस्सेत्यादो कस्मा न सियाति आसङ्किय‘कमण्डलु पाणिम्हि अस्सा’त्यत्र यो वुत्तो परिहारो, त मेत्थोपदिसन्तो आह-‘हेट्ठा विय अप्पसङ्गो’ति.
१९. हेतु
किस्मिञ्चि फले दिट्ठसामत्थियेत्थे हेतु निरुळ्हो. एकत्र हि दिट्ठसामत्थियोत्थो तंयोग्गताय कारिय (म)करोन्तोपि हेतु वुच्चते सति सह कारिन्यसति च विधुरप्पच्चयो पपा(त) तो, तेन कारियस्स ब्यभिचारो, तेनेवाह- ‘अनिप्फादयन्तोपी’ति, कारणे ततियायाभावे कारणमाह- ‘तक्किरियायोग्गतामत्ते’च्चादि.
२१. गुणे
उपाधि विसेसनं, पराङ्गभूतेति परस्स बन्धत्ता(दिनो) विधाना याङ्गभूते जळत्तादिहेतुम्हीति अत्थो, इमिना गुणसद्दो यमप्पधानवचनोति वदति, यञ्चाप्पधानं तम्पराङ्गभूतन्ति गुणेतीमस्स ‘पराङ्गभूते’ति अत्थमाह, यञ्हि परत्थमुपादीयते तदप्पधानमनु वादरूपेनोपादीयमानत्ता, यथा ‘जळत्ता बद्धो, रुक्खो यं सीस पत्ता, अग्गि एत्थ धुमत्ते’च्चादि, तेनेवाह-‘परत्थरूपापन्न’न्ति, वाविधानन्ति ‘‘विभासा गुणे-थियं’’न्ति (२-३-२५) एवं विधानं, इत्थियन्तिआदिना पञ्चमीरूपस्सपि अभिमतभावं दस्सेति, तेनेवाह-‘उभयत्था’तिआदि, ननु ‘तो पञ्चम्या’’ति (४-९५) सुत्तेन तद्धितपच्चयन्तस्स कथं पञ्चम्यन्तता त्यासङ्कियाह-‘पञ्चमिनिद्देसे’ इच्चादि, इमिना सुत्तेन पञ्चमिया विनाति योजना, वा पञ्चमिया विधानतो ततियारूपेनपि भवितब्बन्ति चोदनमनसि निधाय पञ्चम्यु दाहरणेयेव कारणं ततियोदाहरणस्स च पठमोदाहरणानुसारेनानु मन्तब्बतञ्चदस्सेन्तो आह ‘पञ्चम्यायेवि’च्चादि, अभावेन सङ्खारनिरोधेनाति ततियन्तरूपानि.
२२. छट्ठी
सम्बन्धवचनिच्छायेवेत्थ ¶ छट्ठी सिद्धाति आसङ्कियाह-‘हेतुम्हि’च्चादि, हेतुमाह-‘तं योग्गता’ इच्चादि, सद्दसत्तिसामत्थियाति सद्दसत्तिसङ्खाताय सामत्थिया, तमेव फुटयति ‘यत्थ’इच्चादिना, हेत्वत्थवाचकेहि अन्तरेनाति सम्बन्धो, समानाधिकरणेहीति हेत्वत्थसमानाधिकरणेहि उदरादीहि, तज्जोतनायाति हेत्वत्थजोतनायालन्ति सम्बन्धो, ब्यतिरेकेन तु हेत्वत्थतो तप्पवत्तिमाह-‘यत्थ पनि’च्चादि, हेत्वत्थेहिपिच्चादिना सामत्थियमुपदस्सितं ‘वसे धम्मस्स हेतुनो’ति तत्थोदाहरणं.
२३. सब्बा
नामभूतेहीति सब्बादीसु केचि केसञ्चि यदि नामानि सियुं तेहि, अप्पधानभूतेहीति पियसब्बादीहि, किम्पयोजनन्तिआदो पयोजनसद्दो ‘‘पयोजनं कारियहेतूसु’’ति निघण्डुतो हेतुवचनो.
२४. चतु
यस्स सचेतनायाचेतनाय वा कस्सचि, पूजानुग्गहकामत्त मन्तरेन सम्मापदानं न सम्भवतीति आह-‘पूजा’ इच्चादि, तेनाति यथावुत्तेनत्थेन, चागङ्गन्ति ददातिनो दानकिरियाय कम्मेन सम्बज्झमानञ्चागकारणं, इदानि सम्पदानलक्खणं सप्पभेदमाविकातुकामो आह-‘तदिद’मिच्चादि, ननिराकरोतीत्य निराकरणं, आराधयतीत्याराधनं, अब्भनुजानातीत्यब्भनुञ्ञं, तेसं वसेन, इध सम्पदानन्तिधा वुत्तं कथितं, केतेति आह-‘रुक्खयाचकभिक्खवो’ति, रुक्खादिकं तं सम्पदानं विभागेन दस्सेतुमाह-‘तत्थ हि’च्चादि, अज्झेसनेनाराधनेन सम्पदानं भवतीति सम्बन्धो, अनुमतिया अब्भनुजानेन, विज्जमानेप्यनिराकरणे भिक्खुनो-धिकमनुमतन्त्यधिप्पायेनाह-‘सो’ इच्चादि.
२५. ताद
पयोजनपरियाये अत्थसद्दे सति इदन्ति पयोजनं परामट्ठुं सक्काति ‘तस्सेद’न्तिआदि वुत्तं, तसद्देनेत्थ विकतियातिसम्बन्धो, अत्थसद्देन ¶ तु पकतिया, अत्थ कथनमेतन्ति इमिना वचनिच्छाय मेतिस्सं नत्थि समासोति दीपेति, विग्गहे वास्मिमिमस्मायेव निपातना समासो दट्ठब्बो,सो विकतिसङ्खातो अत्थो, पकतित्वञ्ञपदत्थेनाक्खिपीयते, ततो तदत्थसद्दतो, कोयं तदत्थ भावो च्चाह-‘तदत्थभावो नामा’तिआदि, निमित्तं यूपादिविकति, निमित्तीदारुआदिपकति तसद्देनात्थसद्देन च गहिता, तेसं सम्बन्धो तदत्थसद्दस्स पवत्तिनिमित्तं तदत्थभावो नामाति अत्थो, हेतु हेतुमन्तभावलक्खणो सम्बन्धो नामाति वुत्तं होति, पधानावच्छेदगुणस्माति विधीयमानत्तेन पधानस्स पुरिसस्स आच्छेदका विसेसका गुणा, यञ्हि विधीयते ञापीयते तम्पधान, मितरमप्पधानमनुवज्जमानत्ता, यदा उपादीयतेति वत्वा उपादीयमानप्पकारं दिट्ठन्तेन फुटयितुमाह-‘यथा’इच्चादि, यूपो निमित्तं यस्स दारुनो तं तथा वुत्तं नाञ्ञनिमित्तन्ति यदा निमित्यवच्छेदकत्तेनुपादीयते तदा निमित्तसद्दतोव चतुत्थी सम्बन्धो, ततो अञ्ञनिमित्ततो, निमित्तनिमित्तीनं सम्बन्धस्स अभिमुखभावेन तत्थेव निमित्ते पवत्तीति सम्बन्धो, निमित्तसद्दतो हेतुततियापि नासङ्कनीयाति सम्बन्धो, कारणमाह-‘निमित्त’ [हेतु] इच्चादि. उभयत्थाति यूपाय पाकायाति उभयत्थ.
पिणियमाना किं सद्दादिवचनीया परो सादुआदिको यो-त्थो सो अञ्ञो कत्ता यस्स सो अञ्ञकत्तुको-भिलासो, अभिलासो रुचीति इमिना दित्याद्यनेकत्थन्तोपि रुचिसद्दो-भिलासे रुळ्होव गय्हतीति वदति, सा रुचि अत्थो-भिधेय्यो येसं भे तदत्था, तेसं सम्बन्धिनो पिणियमानस्स, इमिना च किञ्चापि रुचिरयं यस्सुप्पज्जतेयो वा तस्सा जनको, तेसमुभिन्नम्पि अत्थि, तथापि यस्सुप्पज्जते सोव तस्साधिकरणं, अजनकोपि सो ताय संसत्तोति तस्सेव पिणियमानस्स सम्पदानसञ्ञा, नतुजनकस्स तायासंसत्तस्साति दीपेति, इधाति इमिना सक्कते उदाहरणानमसमानरूपकं दस्सेति, इमिना च उदाहरणानमसमान रूपत्तमेव ¶ चतुत्थीविधाने कारणं, अञ्ञथा छट्ठीयेव तेहिपि विधीयेय्य कारणासम्भवा [कारणसब्भावा] हि दीपेति, ईदिसस्स पच्चुदाहरण(स्स) भावे कारणमाह-‘अनञ्ञकत्तु कत्ता-भिलासस्सा’ति, परेसमिदम्पच्चुदाहरणम्भवतु इध कथन्ति आह-‘इहत्वि’च्चादि, त्वन्ति अत्तमत्ते पठमायेव, सम्भवे कारणन्तरमाह-‘अथवा’तिआदि, नत्थि अञ्ञो कत्ता यस्सा सा अनञ्ञकत्तुका रुचि, भाय रुचिया सम्बन्धिनो पिणियमानस्स सम्पदानसञ्ञं ये पन इच्छन्तीति सम्बन्धो, ये पन आहु चातिसम्बन्धो, उप्पज्जनमुप्पत्ति, कस्स उप्पत्ति, रुचिया, उप्पत्तिया आधारो उप्पत्याधारो‘देवदत्ताय रोचते’च्चादो देवदत्तादिं उपलक्खेतीति उप्पत्याधारोपलक्खणं वचनं, एत्थ रुचिया उप्पत्याधारोपलक्खणमेव वचनन्ति सावधारण मत्थो दट्ठब्बो… सब्बेसं वाक्यानमवधारणफलत्ता, तेन पिणिय मानवचनमभिलासस्स अञ्ञकत्तुकतासन्दस्सनपरं न होतीति ब्यवच्छिन्नम्भवति, तेसं कच्चायनस्स चेहापि पसज्जतीति सम्बन्धो, इहापीति त्वमिति एत्थापि, अञ्ञथासिद्धत्ताति अत्थमत्ते पठमाय एव सिद्धत्ता, वचनस्साति उभिन्नम्पि चतुत्थीविधानवचनस्स, अतिप्पसङ्गोचाति ‘‘कस्स वा त्वं धम्मं रोचेसी’’तिआदो तवाति अनभिमतट्ठानप्पत्तिच.
धारिप्पयोगेति धारिधातुनो पयोगे, उत्तमीणो अधमीणोति धनिकगहेतूनं रुळ्हीत्याह-‘उत्तमीणो धनसामी’ति, उत्तमीणमस्साति उत्तमीणो, धारयतीतिमस्सत्थमाह-‘वहती’ति, धारितोति धारंधातुतो. सुत्तन्तरेन (तं तं) नियमेन नियमितानं तेसंतेसं सम्पदानसञ्ञं विधाय चतुत्थी विहिता परेहि, तदाह ‘सिलाघ हनुट्ठासपान’मिच्चादि, सब्बत्थ योगसम्बन्धे छट्ठी, ञापेतुन्ति सिलाघादिके बोधेतुं, इच्छितोति अतिमतो. तदत्थवाचीनञ्च धातूनं सङ्गहणत्थं ‘कुधदुहिस्सोसूयत्थान’न्ति वुत्तं, यम्पति कोपोति इमिना कोपस्स विसयमाह, यस्साति इमिना यंकारकन्ति वुत्तमेव परामसति, यस्साति राजादिनो, पुच्छतीति पुच्छियते ¶ , तेनेव वक्खति-‘यस्स सम्बन्धिं सुभासुभं पुच्छति नेमित्तिको’ति, योचानुकूलत्तम्भ जतीति इमिना इदं दस्सेति ‘‘पतिपुब्बको आपुब्बकोच सुणोति अब्भुपगमे पटिजाननेच वत्तते, यदायमब्भुपगमो पत्थना पुब्बतो भवति तदा पत्थनाय कत्तु पत्थयितुनो चतुत्थी रूपम्भवति, यदात्वपत्थतम्पि केवलमानुकूल्येन वत्तमानंदिस्वा देय्यमब्भुपगच्छन्ति इदमिदं वोदस्सामाति [कोपिस्ससामाति (पोत्थके)] तदानुकूल्येन पवत्तनसङ्खाताय किरियाय कत्तुनो चतुत्थीरूपम्भवती’’ति, इमिना च पाणिनियवुत्तिकारस्स जयादिच्चस्समते ब्यभिचारमाह, सो हि ‘‘अब्भुपगमो नाम परेन पत्थितस्स भवति तत्थ पत्थयितुयेव चतुत्थीरूपम्भवती’’ति वदति, पुब्बस्साकिरियाय यो कत्ताति वेदवाक्येन विहितथुतिककरण सङ्खाताय उस्साहानुजाननतो पुब्बभूताय किरियाय यो कत्ता होता पोता च, सब्बत्थापि‘तस्सा’ति इदं ‘चतुत्थीयायदभिमतं रूप’न्तिइमिना सम्बन्धितब्बं, छट्ठिया सब्बब्यापिभावमालम्ब एवन्ति अतिदेसोति आह ‘एवन्ती’तिआदि, रूपसाम्यतो पन तादत्थियत्थसब्भावाच यथायोगं तादत्थ्ह चतुत्थीपि न विरुज्झति, वक्खति हि‘तादत्थ्ह वचनिच्छायन्तु ‘इच्चादिना, इच्छितो राजा, कम्म वचनिच्छाति इमिना वचनिच्छाय पधानत्तमाह… वचनिच्छाभिमुखत्ता सब्बेसं कारकानं, अप्पचुरप्पयोगत्ताति अबहुप्पयोगत्ता, हनुते अपनयति, उपतिट्ठते उपट्ठानं उपगमनं करोति, पिहयन्ति पत्थेन्ति, कुज्झ अमरिसं करोति, दुहनादयो कोपप्पभवा नानन्तरेन ते सम्भवन्तीति दूभादयोप्युदाहटा ‘‘ब्यञ्जने दीघरस्सा’’ति (१-३३) रस्से अपरज्झामि, इस्सयन्ति नसहन्ति, आरज्झति पुच्छितो नेमित्तिको उपपरिक्खति, भादत्थ्हं विभावेति ‘यस्से’च्चादिना, परिया लोचेति उपपरिक्खति, किं लक्खणो-यमनियमोच्चाह-‘नावस्स’मिच्चादि, याचितुस्मायेव [याचितुयेव (पोत्थके)] छट्ठीति नावस्समयन्नियमोति अत्थो, कुतोच्चाह-‘सम्बन्धे’च्चादि, अञ्ञस्मापीति अयाचितुतोअपि, थुतिकरणस्स कत्तुभूता होतापोतारो उस्साहनानुजाननानं कम्मं होतीति आह-‘पच्चनुपुब्बस्स गिणातिस्स कम्मे’ति. होतुपोतुसद्देहिच्चादिना ¶ पोतुसद्दस्सपि छट्ठिरूपं दस्सितं, वुत्तियन्तु ‘होतु पतिगिणाति’च्चेव पाठो दिस्सति, होत्वेवम्पित्यम्हाकमत्रोपेक्खा, उस्साहयतीत्यत्थे गिणाति अन्तोगतण्यत्थो. अनावादोति नावाअन्नादिवज्जिते. एत्थ पन तथा पटिसेधाभावेपि बहुलाधिकारतो ‘न तं नावम्मञ्ञे नतं अन्नम्मञ्ञे’च्चादि भवति, अत्थेव हि बहुलाधिकारतोवा तिप्पसङ्गाभावो, पठमन्तं रूपन्ति मञ्ञमानोति पठमन्तं रूपं, एत्थच यदा तिणादितोपि खिकंसीयते तदा निन्दावगमो, तत्थ च नियोगतोव नञ्पयोगो ञाथानुप पत्तियाति सप्पटिसेधमुदाहटं ‘न मञ्ञमानो’ति, अवधिम्हियेव पञ्चमीतिणाति, नञ्पयोगेव नियोगतो निन्दावगमा तिणन्ति कम्मेयेव दुतिया, अथवा सतीपि निन्दावगमे वचनिच्छातो सविसयेयेव दुतिया, सम्मुतिप्पयोगेति सम्मुतिसद्दस्स पयोगे, चतुत्थिं इच्छन्तीति मत्तायाति एत्थ चतुत्थिं इच्छन्ति, पुन रुत्तत्ते कारणमाह-‘अथ सोतिविज्जमानत्ता’ति, चण्डस्स कुक्कुरस्सातिआदिसुत्ते ‘‘अथ सो’’ति पाठस्स विज्जमानत्ता ‘भिय्योसो मत्ताया’ति एत्थ सोकारो पुनरुत्तोति अधिप्पायो, चग्गहणेनाति ‘‘सिलाघहनु…पे… सत्तम्यत्थेसुचा’’ति सुत्ते चग्गहणेन, चतुत्थीभिमताति ‘‘नमो योगादिस्वपिचा’’ति सुत्तेन.
२६. पञ्च
अवधीयते विसिलिस्सते एतस्मात्यवधि, अवपुब्बाय धाधातुतो अवधिम्हि‘‘दाधात्वी’’ति (५-४५) इ.
यतो-वधीयते किञ्चि, क्रियापुब्बं कुतोचिपि;
चलञ्चाचलमञ्ञञ्च, तं वदन्त्य वधिम्बुधा.
एत्थायमत्थो ‘‘यतोकुतोचिपि अत्थो किञ्चि वत्थुअवधीयते संयोगस्स वा किरियानिमित्तं गमनदानादिकिरियापुब्बं विसिलिस्सते सयं वा अपेति अञ्ञेन वा विसुं करीयते, तमेवंविधं चलञ्चा चलञ्च विसिलेसपरिच्छेदभूतं पदत्थमवधिं वदन्ति बुधा तब्बिदुनो’’ति, तं यथा धावतास्सा पुरिसो पतति, पुरिसं पातेति वा, रुक्खा पण्णं ¶ पतति, पण्णं पातेति वाति, सोच तिधाप्युच्चते विसयभेदेन, यथा–
निद्दिट्ठविसयो कोचि, उपात्तविसयो तथा;
अनुमेय्यविसयो चाति, तिधावधि समीरितोति.
तत्थ निद्दिट्ठा वचनोपनीता किरिया विसयो यत्थ सो निद्दिट्ठ विसयो वधि, यथा-‘गामस्मा आगतो’ति, उपात्ताज्झाहटा किरिया विसयो यत्थ सो उपात्तविसयो, यथा-‘वलाहका विज्जोतते’ति, वलाहका निक्खम्म विज्जोभतेति अत्थो, अनुमेय्या किरिया विसयो यत्थ सो अनुमेय्यविसयो, यथा‘माथुरा पाटलिपुत्तकेहि अभिरूपतरा’ति, एत्थ अभिरूपगुणेन उक्कंसनमनुमेय्यं, अतोयेवेत्थायमेव सञ्ञा परिप्फुटा विञ्ञायतीति न काचिदिह सञ्ञा परिभासीयते ब्यामोहकारिणी, अथावधिस्माति वुच्चमाने ‘पदत्थावधिस्मा’ति कुतो-वसीयते येनेवं विवरणं कतन्त्यासङ्कियाह-पदान’मिच्चादि. यथा गामस्मातिआदिना इदं दीपेति ‘‘न केवलं कायसंसग्गपुब्बकोव विसिलेसो, किञ्चरहि बुद्धिसंसग्गपुब्बकोपि, अत्थि चेह बुद्धिसंसग्ग पुब्बको, तथाहि चोरेहि भायतित्यादो यो (भय)पेक्खण सीलो भवति, सो यदि मं चोरा पस्सेय्युं, धुवं मे मरणन्ति विचारेन्तो ते बुद्धिया पप्पोति पप्पुय्य च ततो निवत्तते, तथा चोरेहि तायतित्यादो यो एकस्स मित्तो भवति सो यद्येतं चोरा पस्सेय्युं धुवमस्स मरणन्ति पस्सन्तो ते बुद्धिया पत्वा ततो निवत्तयतीत्यवधित्ता अवधिस्माव सब्बत्थ पञ्चमी’’ति, परेहि पन एतादिसेसु सब्बत्थ पटिपत्तुविसेसानुग्गहाय सुत्तेहेव पपञ्चो कतो, इध पन सामञ्ञवचनेनेव सिद्धत्ता तदनुग्गहाय उदाहरणेहेव पपञ्चितं, भीतिभायनत्थानन्ति भीति तायनानं अत्थो येसं ते भीतितायनत्था तेसन्ति अत्थो, ननु भीत्यत्थानं पयोगे भयहेतु सम्भवति नतु तायनत्थानन्ति, नेस दोसो, तायनञ्हि रक्खनमुच्चते [सायनाहि रक्खनमुप्पज्जभे (पोत्थके)] तञ्च भयहेतुतो वेत्याह-‘यो ¶ भयहेतु’तिआदि, इमिना च ‘‘भीत्यत्थानं भयहेतु’’ति (१-४-२५) पाणिनियानमपादानसञ्ञा सुत्तम्पटिक्खिपति, ततोति भयहेतुतो, तेसन्ति भयतायनानं, भयमनिट्ठपातसङ्का, उत्तासोत्यत्थो, तायन मनिट्ठपाततो परिरक्खनं, यथा दस्सनं होन्तेवातीमिना वचनिच्छायेव पधानत्तमाह, को हि लोकियं वचनिच्छमतिवत्तितुं सक्कोति, तथाहि सब्बेव दब्बादयो सब्बकारकसत्तियुत्ताव, तत्थायं कारकविभागो वचनिच्छावसेनेव, तं यथा ‘वलाहको विज्जोतते, वलाहकेन विज्जोतते, वलाहके विज्जोतते’ति. परापुब्बस्सातिआदिना ‘‘पराजिस्सासय्हो’’ति (१-४-२६) सञ्ञासुत्तं पच्चक्खाति, असय्हो अत्थोति सहितुं अभिभवितुमसमत्थो अत्थो, अज्झेनसकासाइच्चादिना उदाहरणत्थमाचिक्खति, ननुचेवमत्थं वदता यञ्ञदत्तस्सासय्हत्तं वुत्तं, तं कथं अज्झयनस्सासय्हत्तं, येनासय्हत्तस्सावधित्तं पटिपादयति त्यासङ्कियाह-‘यञ्ञदत्तानभिभवो’च्चादि, असय्होतीमस्स पच्चुदाहरणं पटिपादयति ‘यो पनि’च्चादि. ‘‘वारणत्थानमिच्छितो’’ति (१-४-२७) सुत्तितं, तदाह ‘वारणत्थान’मिच्चादि, वारणमत्थो येसं ते वारणत्था, अवधिमत्तवचनिच्छायन्ति विसेसतो विधानमन्तरेना वधिमत्त वचनिच्छायं, विसेसविधानेति इच्छितोति विसेसविधाने, चित्तस्सावधिवचनिच्छायम्पन चित्ततो पापं निवारयेति भवति. ‘‘रक्खनत्थानमिच्छित’’न्ति (२-६-३) सुत्तितं, तदाह-‘रक्खनत्थान’मिच्चादि, केसञ्चीति कच्चायनादिके दस्सेति. ‘‘अन्तरधाने येनादस्सनमिच्छती’’ति (१-४-२८) सञ्ञासुत्तमारद्धं, तदाह-‘अन्तरधाने’च्चादि, अयमुपज्झायो यदि मं पस्सतीति सम्बन्धो, दस्सने दोसं तक्केति ‘नुन’मिच्चादिना, पेसनमसक्कारपुब्बको नियोगो, अज्झेसनं सक्कारपुब्बको, मञ्ञमानो सिस्सा अहं कथन्नाम ब्यवहितो भवामीति अन्तरधाने ब्यवधान निमित्तं, येन अत्तनो अदस्सनमिच्छतीति सम्बन्धो, अन्तरधानेति निमित्तसत्तमीचायं, अतो आह-‘ब्यवधाननिमित्त’न्ति, ब्यवहितोति अन्तरहितो, मामं उपज्झायोत्यादिना उदाहरणत्थमाह, ब्यवधानत्थं ब्यवहितत्थं, ‘‘अन्तरधानेति किं चोरे न दिदिक्खती’’ति पच्चुदाहटं ¶ परेहि, तम्पटिपादयमाह-‘यत्थादस्सन’मिच्चादि, चोरे न दिदिक्खती (त्य), त्र हि यो चोरे न दिदिक्खति तेहि अत्तनो अदस्सनमिच्छतीति न अन्तरधाननिमित्तं, किन्तुपघातनिवत्यत्थं, किन्तुपघातनिवत्तियाति एवं मञ्ञते ‘‘नात्रान्तरधानमे (वावसेयं), किन्तु तन्निमित्तो पघातनिवत्तिपि, ‘उपज्झाया अन्तरधायती’त्यत्र विनाप्युपघातसम्भवमन्तरधानसम्पादनमेव सम्भवती’’ति. इच्छतिग्गहणं किमत्थं अदस्सनिच्छायं सति सत्यपि दस्सने यथासिया’’ति वुत्तं, (तं) पटिपादयमाह-‘अदस्सनिच्छायम्पनि’च्चादि, सतीपि दस्सनेति उपज्झायेन दस्सने सतीपि, ततोति उपज्झायतो, अवधिरूपता एवाति उपज्झायस्सावधिरूपता एव. ‘‘आख्यातो पयोगे’’ति (१-४-२९) परवचनं, तदाह ‘उपयोगे’च्चादि, नियमपुब्बकं विज्जागहणमुपयोगो त्राधिप्पेतो, उपयोगवचनसामत्थिया विज्जागहणत्थं सिस्सवत्तं नियमो, ततोति आख्यातुतो. ‘‘जनिकत्तुनो पकती’’ति (१-४-३०) सञ्ञासुत्तं कतं, तदाह-‘जन्यत्थस्सा’तिआदि, जनिनो अत्थो जन्यत्थो, किन्तं जननं, ततोति जनिकत्तुहेतुतो, पकतिसद्देन कारणमत्तं गहितंपरेहि ‘पुत्ता पमोदा जायते’च्चादो पुत्तादितोपि यथा सिया’ति, दुविधं (हि) कारणं उपादानकारणं सहकारिकारणञ्च, तत्थ कारियेनाभिन्नदेसो घटस्स मत्तिकापिण्डो उपादानकारणं, तस्सेव पन दण्डचक्कादि (कारियेन भिन्नदेसो) सहकारिकारणं, तेसूपादानकारणस्सेह गहणे’सिङ्गा सरो जायते’च्चत्रेव सिया, न तु ‘पुत्ता पमोदा जायते’च्चादो, कारकन्तरवचनिच्छायन्ति एत्थ कारकन्तरादिवचनिच्छायन्ति पाठेन भवितब्बं… एत्थन्तरे सम्बन्ध वचनिच्छायपि सम्भवतो, तत्र तिट्ठन्तीति तत्रट्ठा, तेसं, लोको-नञ्ञथावादी वोहारिकजनो, तत्थ भवा लोकिया, नवत्तु पटिबद्धाति लोकवचनिच्छमुल्लङ्गिय अहमेव वदामीति सकज्झासयेन वदन्तो वत्ता, तप्पटिबद्धा न होतीति अत्थो. ‘‘पभवो भवतिस्सा’’ति (१-४-३१) सुत्तितं, तदाह-‘भवतिस्सा’तिआदि, पठमतो उपलब्भतीति अत्थकथनेन जन्यत्थो-त्र न सम्भवतीति वदति, नहि हिमवा गङ्गाय कारणं, सा हि अञ्ञेहि एवकारणेहि उप्पन्ना ¶ , हिमवति तु केवलं पठमतो उपलब्भति. ‘‘जिगुच्छाविरामपमादत्थानुमुपसङ्ख्यानं’’ति (१-४-२४वा) वुत्तं, तदाह-‘विरमणत्थे’त्यादि, जिगुच्छापमादत्थधातुयोगे पन कम्माधिकरणवचनिच्छा दिस्सतीति वुत्तं, अवधिवचनिच्छापि पन दिस्सके ‘जिगुच्छति नाहिरिको पापा’ति, धम्मा पमज्जतीतिपि होतेव पटिसेधाभावा. ‘‘अञ्ञारादितररिते दिसासद्दाञ्चुत्तरपदाचाहि युत्ते’’ति (२-३-२९) सुत्तितं, तदाह-‘अञ्ञसद्दयोगे’च्चादि, यतोति देवदत्तादितो, ‘‘अञ्ञइत्यत्थग्गहणं, तेन परियायप्पयोगेपि भवती’’ति अञ्ञेहि ब्याख्यातत्ता आह-‘भिन्नो देवदत्ता’ति, आरासद्दस्स दूरत्थत्ता आसवक्खयतो आरा दूरो भवती(त्यत्थो उ) पादीयतेत्याह‘आरासद्दो दूरत्थो’ति, निद्दिस्समानपटियोगीति ‘देवदत्तो सूरो’ति निद्दिस्समानस्स कस्सचि यो सो दुतियो, सो पटियोगी. दिसादेसकालवुत्तीनं दिसासद्दत्तेन परिग्गहतो आह‘दिसा देसकालवाचीनं योगे’ति, पुब्बेव सम्बोधातिआदीनि कालवाचीयोगे उदाहरणानि, अञ्चुत्तरपदआचआहिपच्चययो गेत्विह नोदाहटं. ‘‘पञ्चमीविधाने ल्यप्लोपे कम्मन्युपसङ्ख्यानं ‘‘अधिकरणे चोपसङ्ख्यान’’मिति (२-३-२८-वा) वात्तिकं, तदाह‘यत्थ’च्चादि, ल्यप्पच्चयस्स यत्राप्पयोगो, तस्सत्थो चे गम्यते, सो ल्यप्लोपो, त्वालोपो ल्यपलोपोत्यविसेसो, पासाद मारुय्ह पेक्खति आसने उपविसित्वा पेक्खतीति इदं विसयो पदस्सनं पुब्बं यस्साति किरियाविसेसने समासो, वक्खमानसब्बदस्सनेसुपि पासादतो-पक्कमनलेससब्भावा पासादो (येवा) वधिरूपेन वत्तुमिट्ठोति दस्सेतुमाह-‘तथाहि’च्चादि, अपक्कमति ततो तं दस्सनन्ति ततो पासादतो तस्स दट्ठुनो दस्सनं चक्खुन्द्रियं अपक्कमत्यपयातीत्यत्थो, अवधिभावो पासादस्साति विञ्ञायति, येसन्ति वेसेसिकानं, ते ह्येवमाचिक्खन्ति ‘‘इन्द्रियेसु चक्खुन्द्रियं चक्खुगोळकतो-च्चन्तसुखुमभावेन निक्खम्म विसालीभवन्तं विसयदेसमुपगम्म सकलमत्तना दिट्ठं पस्सति रंसिरूपेन, यथा काहला मूले किसा अग्गेमहती, तथा ञाणिन्द्रियानी’’ति, अधिट्ठानदेसन्ति इन्द्रियाधिट्ठानभूतं चक्खुगोळकदेसं, विसयप्पवत्तीति गोचरे ¶ पवत्ति, सन्ततियाति इन्द्रियपबन्धस्स, अधिट्ठान मनिन्द्रियं नापज्जतेति सम्बन्धो, ततोति पासादतो, अपक्कन्त्याति अपगमनेन, यज्जपि चक्खुन्द्रियं चक्खुगोळकतो बहि निग्गच्छति, तथापिपासादट्ठस्सचक्खुगोळका निग्गच्छतीति पासादस्साप्यवधिभावो, येसन्तूति खणिकवादीनन्तु, इन्द्रियाधिट्ठानम्पत्ते विसये विञ्ञाणलक्खणं कारियं करोन्ति सीलेनाति पत्तकारीनि, अनिन्द्रियाधिट्ठानदोसो नेति सम्बन्धो, ततोति पासादतो, येसम्पनाति खणिकवादिनोव दस्सेति, अत्र हि चत्तारो पक्खा पत्तकारीनिन्द्रियानि, अप्पत्तकारीनि, चक्खुसोतानि अप्पत्तकारीनि सेसानि वुत्तविपरितानि, चक्खुयेव पत्तकारी सेसमञ्ञथेति, चतुस्वेव तेसु पठमपक्खद्वयमुपन्यस्य पटिपादितं… तप्पटिपादनेनेतरेसम्पि पटिपादितत्ता, सब्बसामयिकसाधारणत्तासद्दसत्थस्साति इदं अयुत्तमिव दिस्सति… सद्दसत्थस्सिमस्स बुद्धवचनोपयोगित्तेन सोगतसमयानुगुणप्पवत्तितो, खणिकवादिनो पन निस्सायेदं सुन्दरमेव, मनसिकारादीतिआदिसद्देन चक्खुतो [चक्खुना (पोत्थके)] अभेदो रूपापाथगमो च दस्सितो, योग्गदेसेति दस्सनयोग्गे पदेसे. ‘‘पुच्छनाख्यानेसु च पञ्चमी वत्तब्बा’’ति (२-३-२८वा) वुत्तं, तदाह-‘पुच्छनसद्दतो’च्चादि, पुच्छनाख्यानेसु सामञ्ञेन पञ्चमीविधाने-तिप्पसङ्गं दस्सेतुमाह-‘अवस्स’मिच्चादि, कस्साति पञ्हो, देवदत्तस्सेत्याख्यानं, कोसो यञ्ञ दत्तोति पञ्हो विधिरूपोवायं, यो-ङ्गदीत्याद्यनुवादरूपमाख्यानं, अङ्गदीकेयूरी. ‘‘यतोचाद्धकालनिम्मानं ततो पञ्चमी वत्तब्बा’’ति (२-३-२८वा) वुत्तं, तदाह-‘अद्ध’च्चादि, निमीयते परिच्छिज्जते येन तं निमानं, तदेव निम्मानं. ‘‘अद्धस्स पठमा सत्तमी च वत्तब्बा’’ति (२-३-२८) वुत्तं, तत्थायमत्थो ‘‘तं युत्ताति वत्तते, तं युत्ता पञ्चमियुत्था परस्साद्धस्स पठमा च सत्तमी च वत्तब्बा’’ति, पाटलिपुत्तस्माति पञ्चमि युत्तं, एतापि न वत्तब्बाति दस्सेतुमाह-‘सत्तयोजनानी’तिआदि, अत्र हि यदा राजगहस्स योजनञ्चाभेदो वत्तुमिच्छीयते, तदा पाटलिपुत्तस्मा राजगहं सत्तयोजनानीति, भेदवचनिच्छायन्तु ‘‘सब्भावो’’त्यादिना (२-३४) सत्तमी सिद्धा‘सत्तसु योजनेसु’ति. तथाहि ¶ पाटलिपुत्तस्मा सत्तसु योजनेसु सति राजगहंभवतीत्ययमत्थो पतीयते, सत्तयोजनसम्बन्धिभवनं राजगह (भवन)स्स लक्खणम्भवति. सम्बन्धे छट्ठीति इमिना ‘‘तं युत्ता काले सत्तमी वत्तब्बा’’ति (२-३-२८वा) वचनम्पटिक्खिपति. ‘‘करणेच थोकप्पकिच्छकतिपयस्सा सत्तवचनस्से’’ति (२-३-३३) सुत्तितं, तदाह-‘यदा इच्चादि, किच्छादयोतिआदिसद्देन थोकअप्पकतिपये सङ्गण्हाति, असत्तरूपन्ति अद्दब्बरूपं, गुणे हेतुम्हीति गुणपदत्थे हेतुभूते ‘‘गुणे’’ति (२-२१) पञ्चमीति अत्थो, यथावुत्तविधानेनेति ‘‘गुणे’’ति सुत्ते वुत्तविधानेन, ‘‘गुणे’’ति सुत्ते वुत्तविधानेन, यदात्विच्चादिना परेसं विय करणे विसुं विधाने पयोजनं नत्थीति दस्सेति. कत्तब्बरूपस्स चलनस्साति सम्बन्धो, समानाधिकरणत्तेन विसेसनन्ति योजना, समानाधिकरणत्तेनाति च ‘रञ्ञो पुरिसो’त्यादो असमानाधिकरणस्सापि विसेसनत्तदस्सनतो वुत्तं, समानाधिकरणत्तेन विसेसनभावो चास्स थोकगुणान्विते चलने वत्तमानो थोकसद्दो असत्तवचनोव विसेसनन्ति, तेनेवाख्यायते ‘थोकस्स कम्मत्ता कम्मे दुतिया’ति. पञ्चमीत्यनुवत्तमाने ‘‘दूरन्तिकत्थेहि छट्ठी वा’’ति (२-३-३४) वुत्तं, तदाह‘दूरन्ति कत्थेहि’च्चादि, अवधिसम्बन्धलक्खणाति अवधिसम्बन्धाव लक्खणं निमित्तमासं पञ्चमीछट्ठीनं ता तथा वुत्ता, वत्तुमिट्ठोति इमिना वचनिच्छायेव पधानत्तमाह, एवं चरहि तंतं कारकवचनिच्छायमञ्ञापि विभत्तियो कस्मा नप्पयुज्जेय्युन्ति आह-‘लोकिया चेत्था’तिआदि, एत्थ विभत्तीनं नियमे लोकिया एव वचनिच्छा निबन्धनं कारणन्ति अत्थो, पञ्चमीचात्यनुवत्तमाने ‘‘दूरन्ति कत्थेहि दुतिया चे’’ति (२-३-३५) वुत्तं, ‘‘पञ्चम्यधिकरणेच’’ (२-३-३६) इच्चत्र च कारेन दूरन्ति कत्थेहि सत्तमी च वुत्ता पाटि पदिकत्थे सारसङ्गहकारादीहि, तदक्खिप्प अञ्ञापदेसेन पटिक्खिपितुं केचित्यादि यं वुत्तं वुत्तियं, तं दस्सेतुमाह’केचीति सारसङ्गहादयो’तिआदि. दूरापादावसेचनन्ति अयं तेसम्पटिक्खेपन योति सम्बन्धो, इतिसद्दो पनेत्थ परिहीनो, नहितन्तिआदीसु तसद्देनासत्तरूपं दूरादि वत्तुमिच्छितन्त्यवसेयं, न हि तं गम्यते, न हि ततो गम्यते, न हि तेन गम्यते, न हि तस्मिं ठीयते’ति विसुं सम्बन्धो ¶ वसेयो. पतीयन्तेचाति चो वत्तब्बन्तरसमुच्चये, अतोचेति वक्खमानहेतुपरामासो, यन्ति यस्मा अत्थे निपातो, वाक्यकारो वररुचि, तंसामानाधिकरण्यतोति दूरादिसा मानाधिकरण्यतो, तंयुत्ततोपीति दूरादियुत्ता गामादिसद्दतोपि, पच्चक्खन्तोति वाक्यकारवचनं पच्चाचिक्खन्तो, तथाह्यत्रायं महाभास्स पाठो ‘‘दूरन्तिकत्थेहि पञ्चमीविधाने तंयुत्ता पञ्चमीपटिसेधो वत्तब्बो दूरा गामस्स, तत्रापि दस्सना अनत्थको-यम्पटिसेधो, तत्रापि हि पञ्चमी दिस्सति–
दूरस्मावसथा मुत्तं, दूरापादावसेचनं;
गुरुतो कुपिता दूरा,भाब्यं दूरा च दस्सुहिति.
अत्र दूरन्तिकेत्यादि वत्तब्बं वाक्यकारवचनं, दूरा गामस्साति तस्सोदाहरणं, तत्रापिच्चादि पच्चक्खानभास्सं, दूरस्मावसथाति आवसथस्स दूरेति अत्थोहि भास्सपदीपे केय्यटो, पठमो पुरिसो यस्स सो पठमपुरिसो भवति ‘‘दूरन्तिका’’दि (२-६-५) कच्चायनसुत्ते सुद्धादियोगोपि सङ्गहितो, तेनाह–‘सुद्धप्प मोचनविवित्तप्पमाणयोगे’ति, ‘‘धातुनामानमुपसग्गयोगादीस्वपिच’’ इति (२-६-२) सुत्ते चग्गहणतो पभुतियोगो च गहितो, तेनाह–‘पभुति योगेचा’ति, पभुतियोगेचाति इमिना पभुत्यत्थयोगोपि सङ्गहितो, तेनेव ‘यतोसरामि अत्तान’न्ति उदाहटं.
२७. अप
ननु फुटोव तेसं सालादीनं योगोति किमेत्थ पञ्हेन कस्स पनेतेहि योगो’त्यासङ्कियाह-‘वज्जनं हिच्चादि, वज्जनानन्ति कत्तरि अनो, वज्जने सम्बन्धे वत्तमानेहीति वज्जनसङ्खाते सम्बन्धे वत्त मानेहि अपपरीहि, युत्तस्माति युत्ततोव एकस्मा, नाञ्ञतो, किमेत्थ वत्तब्बन्ति इमिना अपपरीहि युत्तस्माव पञ्चमीभवने पसिद्धत्तमाह, पसिद्धम्पेतमाहरित्वा पकासेतुमाह-‘कत्तुनो’च्चादि, यदत्थोति योसालादि अत्थो पयोजनं यस्स वज्जनकिरिया रम्भस्स ¶ सो यदत्थो. ‘‘पञ्चम्यपापरीही’’ति (२-३-१०) आयुत्तेपि पञ्चमी विधीयते परेहि, तदाह-‘मरियादाय’मिच्चादि, अवधिमा एत्थ वस्सनं.
२८. पटि
दिट्ठसम्बन्धस्साति पसिद्धवसेन दिट्ठकारियकारणस्स मुख्यस्स, तस्स कारियत्थन्ति तस्स मुख्यस्स यं कारियं, तदत्थं मुख्यकारिय करणत्थन्ति वुत्तं होति, तस्मिं पटिनिधिम्हि वत्तमानेन पभिनेति सम्बन्धो, विनिमयेति परिवत्तन निमित्तं पटिदानेचाति च सद्दस्साट्ठानप्पयुत्ति दट्ठब्बा, पतिना तस्स योगोति सम्बन्धो.
२९. रिते
यदि वज्जनकिरियाय सम्बज्झमानस्स कम्मत्ता कम्मे दुतिया, किमत्थं चरहि पुन दुतियावचनन्ति आह-‘पटिपदविधाने’च्चादि, पटिपदं उजुकमेवोच्चारितं विधानं यस्सा सा पटिपदविधाना, विसेसविधान वतीत्यत्थो, यज्जत्र दुतियावचनं न सिया तदा रितेसद्देन योगे उजुकं विधीयमानाय पञ्चमिया दुतिया बाधीयेथाति मञ्ञते. यद्यत्र पञ्चमिया दुतियाय बाधाभावो एव पयोजनं, एवञ्चरहि ‘रिते वा’ति सुत्तयितब्बं एवं सति पक्खे दुतिया च भविस्सति, लहु च सुत्तम्पणीतम्भवती त्यासङ्किय पयोजनन्तरमाह-‘उत्तरत्थञ्चे’ति, अतोयेवाति उत्तरत्थत्तायेव, पुन पयोजनन्तरंदुतिया गहणस्स दस्सयमाह-‘विभत्यन्तरे’च्चादि, आहच्च कण्ठादिट्ठाने वायुनाआहनित्वा आहरित्वा वा वचनं आहच्चवचनं, उजुकवचनन्ति वुत्तं होति, विभत्यन्तरं छट्ठीविभत्ति, तस्स ब्युदासत्थं, निरासत्थन्तुत्थो, अञ्ञापीति दुतियाय अञ्ञा छट्ठीपि, पकताय पञ्चमिया सम्बन्धनत्थो पकतसम्बन्धनत्थो.
३१. पुथ
न दुतियापि योगविभागतोति एवं मञ्ञते ‘‘ततिया चेति वत्तमाने तत्थ यदि चकारेन ‘दुतिया चे’ति सम्बन्धीयेय्य, तत्रापि च कारेन पञ्चमीत्येवं न कस्साप्यपकंसोति‘विनाञ्ञत्रपुथनानाहि ¶ ततिया चे’त्येकयोगमकत्वा योगविभागसामत्थिया ‘ततिया चे’ति च कारेन जातु पञ्चमी’’ति, असहायत्थत्ते सति ‘विनात्थे ही’त्येवमवत्वा किं विसुं सुत्तरचनायेत्याह-‘भेदो पादानन्त्वि’च्चादि.
३२. सत्त
यन्तं सद्दानं निच्चत्ता सम्बन्धस्स यत्थाति परामट्ठं सोति, योति परामट्ठं तस्साति च निद्दिसति, यो यत्थेत्यादिकञ्च ‘किरियाधारभूते’च्चादिवुत्तिगन्थ विवरणन्ति योति किरियाधेय्यभूताधिप्पेता, एतनेवाह‘किरिया चा’तिआदि, तेनायमाधारीयति कत्तुकम्म समवेता किरियास्मिन्त्यधिकरणे वा तं आधारयतीति कत्तरि वा घणन्तेन दट्ठब्बो, कत्तारं कम्मञ्च किरियानिस्सयभूतमाधार यतीत्याधारोति वा कत्तरि घण, वुत्तं हि–
आधारयति यो कत्तु, कम्मं किरियनिस्सयं;
आधारं कारकञ्चाहु, तं चतुब्बिधमेव चेति.
ननु च किरियाधारणेनाधारोत्युच्चते, तं किमेवमुच्चतेति चे, नेसदोसो यदेव हि किरियाधारणमस्स, तन्तन्निस्सयभूत कत्तुकम्मधारणं, नह्यञ्ञता तद्धारणं सम्भवति ततो किरिया कारणेनाधारणेनाधारोत्य यमेवत्थो, न कत्तुकम्मपरिच्चागेनाधारेन उजुकं किरिया गय्हते, तेनेव वक्खति-‘किरियाययो आधारो’च्चादि, ननु यद्यप्युजुकमेव किरियं धारयति कत्ता कत्तुसमवायिनिं, कम्मसमवेतञ्च विक्तेदनादिं किरियं कम्मं… तथा सति तानेवाधारोति, न… लोके सत्थे च तेसमाधारत्थे नाप्पतीतितो, कत्तुकम्मतायेव हि तेसम्पतीतीति दस्सेतुमाह-‘किरिया चे’त्यादि, तथा च वुत्तं–
कत्तुकम्म ब्यवहितं, धारेन्तमनुजु क्रियं;
क्रियासिद्धुपकारि च, सत्थे-धिकरणं मतन्ति.
कत्तुकम्मब्यवहितन्ति कत्तुकम्मेहि तंसमवेतभावेन ब्यवहितं, अनुजु पारम्परियेन, क्रियासिद्धुपकारिति कत्तुकम्मसमवेताय किरियाय पसिद्धियं उपकारी उपकुब्बन्तं, ननु च न किरिया धारणेनेवायमाधारो, कत्तुकम्मानं धारणेनाप्याधारोति सक्का ¶ ववत्थपेतुन्ति चोदनम्मनसि निधायाह-‘न चे’त्यादि, किरिया निमित्तस्सेवाति कत्तुकम्मसमवायिनिया किरियाय निमित्तस्सेव, तदेवंविधमाधारं चतुब्बिधम्मतन्ति दस्सेतुमाह-‘आधारो चाय’मिच्चादि, चत्तारो विधापकारा अस्साति चतुब्बिधो, आधेय्येन सहोपसिलेसो संयोगलक्खणो-स्स अत्थीति ओपसिलेसिको आधारो-‘कटेनिसीदति थालियं पचति’त्यादो कटादि, तथाहि देवदत्तसमवेतं निसीदनकिरियं कटो देवदत्तं धारयं धारयति देवदत्तब्यवहितं, एवं थालीपि तण्डुलसमवेतं विक्लेदनादिकिरियं तण्डुले धारयं धारयतीत्योपसिलेसिकाधारत्तं कटादिनो. यतो-ञ्ञत्राधेय्यं न वत्तते सब्बथा भिय्यो वा, सो वेसयिको, विसयोह्याधेय्यस्सानञ्ञत्रभावो, यथा चक्खादिप्पवत्तीनमञ्ञत्राभावा चक्खादीनं रूपादयो विसयाति वुच्चन्ते, एवमाकासे सकुनयोत्यादो सकुन्यादीनमाकासादितो-ञ्ञत्राभावाते तेसं विसयात्युच्चन्ते, विसयो एव वेसयिको. यो आधाराधेय्यानमभिब्यापेत्याधेय्यमित्यभिब्यापको, तथा हि‘तिलेसु तेलं, दधिम्हि सप्पि,त्यत्र तिलादिकं तेलादिकमाधेय्यं ब्यापेत्वा तिट्ठतीति तिलादि ब्यापकाधारो. समीपे भवो, समीपो एव वा सामीपिको, यस्स समीपदेसे आधेय्यं वत्तते सो एवमुच्चते, अत्रोदाहरणं ‘गुरूसु वसति गङ्गायं घोसो’ति. ननु चात्राप्याधारे सत्तमी विधीयते आधारो च निस्सयो वुच्चते, निस्सयो च संयोगसमवायेहि होति, न च सिस्सादीनं गुरुप्पभुतीति देवदत्तसकुन्यादीनमिव कटाकासादीहि संयोगो, तेलादीनमिव च तिलादीहि समवायो वा अत्थि, तेनायुत्तं ते समाधारत्तन्ति, नेतदत्थि, यदायत्ता हि यस्स ठिति सो विनापि संयोगसमवायेहि तस्स निस्सयो भवति, तथाहि पुरिसस्स न रञ्ञा सह संयोगोसमवायो वात्थि, अथ पन तदधीनट्ठितित्ता राजनिस्सयो पुरिसोति ब्यपदिस्सीयते, सिस्सादीनञ्च गुरुप्पभुतिन मायत्ता ठितीति तेसमयं [तेनस्सायं (पोत्थके) युत्थो ते पति गुरुपभुतीनं निस्सयभावो (जिनिन्दबुद्धि)] युत्तो गुरुप्पभुतिनं निस्सयभावोति, एत्थ ¶ पन यज्जपि वेसयिकाभिब्यपकानमाधाराधेय्योपसिलेसो अत्थि, तथापि पकारन्तरस्सेव परिप्फुटत्ता तथेव वचनिच्छा, नाञ्ञथा ओपसिलेसिकेन वा [ओपसिलेसिकेव] विसयाभिब्यापकानमग्गहणतो उपसिलेसस्से वा [उपसिलेसस्सेव] परिब्यत्तत्ता तथेव वोहारोति न सङ्करो सङ्कनीयोति.
३३. निमित्त
निमित्तभावमत्तेतीमिना कम्मसंयोगाभावेपि सत्तमिया पवत्ति माह, न परेसं विय कम्मसंयोगे एव, तेनेव वक्खति-‘एवमञ्ञते’च्चादि, बाहिरानं हि-‘निमित्ता कम्मेन’’ (चं, २-१-८९) इति सुत्तं, तत्थ कम्मेन योगे पयोजना सत्तमीभवतीत्यत्थो, अजिनम्हि हञ्ञते दीपीतिदीपिनोहननस्स पयोजनं चम्मं, तस्स दीपिनंहन्तीति कम्मेन यो गो, सुत्ते कम्मेनात्यवचने पयोजनं वत्तुमारभते ‘न पने’च्चादि.
३४. यब्भा
यस्स किरियाति यस्स गवाद्यत्थस्स सम्बन्धिनी दोहनादिकिरिया, किरियन्तरस्साति गमनादिकिरियन्तरस्स, एतेनाति लक्खणन्ति एतेन, ततो-च्चस्स विवरणं किरियावताति, ‘‘कालभावेसु चे’’ति (२-६-४३) कच्चायनेहि सुत्तितं, तदाह-‘कालत्थेहि चा’तिआदि.
३५. छट्ठी
सामिस्सरादियोगे छट्ठीसत्तमियो यथा सियुन्ति ‘‘सामिस्सराधिपतिदायादसक्खिपतिभूपसुतेहि च ‘‘इति (२-३-३९) आरद्धं परेहि, तदाह-‘सामि’च्चादि, अत्र च जिनिन्दबुद्धिना ‘‘साम्यादीनं भेदेनो पादानं परियायन्तरनिवत्यत्थमिह मा होतु गामस्स राजा’’ति वुत्तं वाक्यमुपन्यस्य हस्साप्य युत्तत्तमुपदस्सयमाह-‘सामिस्सरे’च्चादि, केन निवारीयते, न केनापीत्यत्थो, विसयवचनिच्छायं ‘गामे राजा’त्यपि भवितब्बमित्यनेनाह, ‘‘आयुत्तकुसलेह्यासेवाय’’मीति (२-३-४०) आरद्धं, तदाह-‘आयुत्ते’च्चादि, आसवा तप्परता, ब्यावटो नियुत्तो, तत्थेदं सिया ‘‘आसेवायन्ति वक्खामी त्यवस्सं ¶ वचनमिदमारब्भनीयमञ्ञथा ईसंयुत्तेपि ‘आयुत्तो गो सकटस्सा’ति पसज्जती’’त्यासङ्किय नत्थेवेतम्पि पयोजनन्ति दस्सेतुमाह-‘विनापि’च्चादि, ‘‘सामिस्सरा’’त्यदिकं कच्चायनसुत्तं, तेनेवाति कच्चायनसुत्ते पसूतसद्दानन्तरं कुसलसद्दनिद्देसेनेव, इधाति मोग्गल्लानवुत्तियं. कच्चायनेन ‘‘कम्मकरण निमित्तत्थेसु सत्तमी’’ (२-६-४०) ‘‘पञ्चम्यत्थे च’’ (२-६-४१) इति च सुत्तितं, तेनाह-‘कम्मे’च्चादि, गहणस्स बाहा विसयोति सम्बन्धो, कच्चायनानं‘भिक्खूसू’तिआदीनि कम्मत्थे उदाहरणानि, हत्थेसूतिआदीनि करणत्थे, कदलीसूति पञ्चम्यत्थे. ‘‘मण्डितुस्सुक्केसु ततिया चे’’ति (२-६-४५) कच्चायनसुत्तं, तदाह ‘पसन्नत्थे’च्चादि, पसन्नत्थेति मण्डितत्थे, उस्सुक्कत्थेति उस्साहत्थे.
३६. यतो
विसुं करणं निद्धारणं, जिनिन्दबुद्धाचरियेन ‘‘किमत्थम्पुनरिदं वचनं यावता निद्धारियमानो-वयवो समुदायब्भन्तरो, तत्थ यदा समुदायस्सा-धिकरणत्तं वत्तुमिच्छीयते, तदा सत्तमी सिद्धाव, यथा रुक्खे साखाति, यदा त्ववयवसम्बन्धो तदा छट्ठी, यथा रुक्खस्स साखाति सच्चमेतं पपञ्चत्थन्तु वचन’’न्ति वुत्तं, तञ्चेत मयुत्तन्तिदस्सेन्तो आह-‘न सालयो’च्चादिसूकयुत्तानिधञ्ञानि सूकधञ्ञानि, आहिता अवट्ठिता, आधेय्य भूताति वुत्तं होति. यतोति आहितत्तकारणा, ततोति यतो जिनिन्दबुद्धिवचनमेवमयुत्तं, तस्मा कारणा. ‘पञ्चमी विभत्ते’’ति (२-३-४२) पाणिनीय सुत्तं, तदाह-‘समुदायतो’च्चादि, सुततो सकासा सीलं अतिसयेन सेय्योति सम्बन्धो, ‘‘निद्धारणे छट्ठी सत्तमीसु पत्तेसु तदपवादो, यं योगो’’ति परेहाख्यायते, तत्थ ताव निद्धारणमेवेत्थ नत्थि कुतो छट्ठीसत्तमीनं तत्थप्पवत्ति, यतो तासं बाधनत्थमिदमारब्भतेति दस्सयमाह-‘नात्र जात्यादीहि’च्चादि, नहिच्चादिना जात्यादीहि निद्धारणाभावं दस्सेति, जच्चादीनन्ति निद्धारणे छट्ठी, कुतो न भवतिच्चाह-‘जच्चादिसम्बन्धेने’च्चादि, अतं ब्यपदेसतोति सीलत्तादिब्यपदेसाभावतो, पुन निद्धारणाभावे हेत्वन्तरमाह-‘तुल्यानञ्चे’’च्चादि ¶ . साधुनिपुणेहि योगे पूजायं गम्ममानायं सत्तमी, तथा असाधुयोगे, तथा पसितउस्सुक्केहि योगे ततियासत्तमियो, तथा लोपन्तनक्खत्तसद्दा च तेन तेन वचनन्तरेन पाणिनियेहि विहिता, तं सब्बं तंतंकारकवचनिच्छायमेव साधेतुं ‘मातरि साधु’ इच्चादयो उदाहटा केसेसु पसितो पसत्तो, अवबद्धोति अत्थो, केसेहि करणभूतेहि पसितो भवति, कत्तुभूतेहि वा पसितो कतोति अत्थो, फुस्सेनिन्दुयुत्तेन लक्खितो कालो सोयमित्यभेदेन सम्बन्धा फुस्से, तेन करणभूतेन.
३७. पठमा
पठमात्थमत्तेति एत्तके वुत्तेपि वाक्यत्थो पदत्थो वा न विञ्ञायते नामग्गहणानुवत्तितोति दस्सेतुमाह-‘द्वेद्वेकानेकादि सुत्ततो’तिआदि, नामेनात्थो पटिपादियमानो नामसङ्खाते-त्तनि अभिधेय्यत्तेनाज्झारोप्य पटिपादयत्यनपेक्खित विभत्तिविसेसन्ति आह-‘अभिधीयति’च्चादि, पकतिरूपेनाति नामेन, तस्स अभिधेय्यस्स, मत्तसद्दस्सातिआदिना सामञ्ञन्तीदं मत्तसद्दस्सत्थवचनन्ति दस्सेति, इदं वुत्तं होतीति नामस्साभिधेय्यमत्तेति इमिना इदं वक्खमानं वुत्तं होति. ‘‘पाटिपदिकत्थलिङ्गपरिमाणवचनमत्ते पठमा’’ति (२-३-४६) लिङ्गादीसु भेदेन पठमाविधानम्पटिपन्ना, तदाह-‘लिङ्गपरिमाणे’च्चादि, लिङ्गं इत्थिपुन्नपुंसकानि, परिमाणं परिच्छेदो, सङ्ख्या एकत्तबहुत्तानि, तब्बन्तोपि सद्दत्थोएवाति लिङ्गादिवन्तोपि सरूपा ब्यतिरित्तो सद्दत्थो एव, उच्चत्तनीचत्तसामञ्ञम्पुरोधाय पवत्तिया उच्चनीचसद्देहि पठमा होतेव, तंयुत्तस्सापि सद्दत्थभावतो ‘उच्चं घरानि’त्यादीनिपि उच्चत्तं गुणं निमित्तं कत्वा सोयमित्यभेदसम्बन्ध घरेसु वत्तन्तीति. पलम्बते अज्झागच्छतित्यादो ‘‘असङ्ख्येहि सब्बासं’’ति (२-११९) लोपविधानसामत्थिया पादीह्यनत्थकेहिपि पठमा सिद्धायेव.
३८. आमन्त
अभिमुखं कत्वातिआदिना योगारम्भस्स फलं दस्सेति, नामत्थेति ¶ सद्दत्थे, पदतोति आमन्तणाधिकअत्थमत्तप्पकासकपदतो, होन्ति चेत्थ…
सिद्धस्साभिमुखीकार [भिमुखीभाव (पोत्थके)], मत्तमामन्तणं सिया;
अत्थो कताभिमुखो हि, क्रियायं विनियुज्जते;
आमन्तणं न वाक्यत्थो, पदतोव पतीतितो;
नत्थेवामन्तणं लोके, विधातब्बेन वत्थुना;
तं यथा भव राजेति, निप्पन्नत्थो भवेति च.
सिद्धस्साति देवदत्तत्तादिना सिद्धस्स, अत्थोति देवदत्तादि, कतं आभिमुख्यं समाधानं येनाति विग्गहो, क्रियायं विनियुज्जते गच्छ भुञ्जाति, आमन्तणं नत्थि… इदानि विधीयमानत्तेनालद्धसत्तिकस्साभिमुखयितुमसक्करूपत्ता, विधातब्बेनाति निप्फादेतब्बेन.
३९. छट्ठी
किरियाकारकेच्चादिवुत्तिगन्थस्स अत्थसंवण्णनं कत्तुमारभते ‘एकायं सम्बन्धो नामे’च्चादि, किरियाय कारकेहि च निप्फादितोति इमिना सम्बन्धस्स किरियाकारकसम्बन्ध पुब्बकत्तमाह, ततोयेवायं नाकस्मीकोति न येसंकेसञ्चि द्विन्नं भवति, विसिट्ठानंयेव तु द्विन्नं भवतीत्यतिप्पसङ्गाभावो, किरियाकारकसम्बन्धपुब्बको हि कारकेहि अञ्ञो सस्सामिभावादिको सम्बन्धो, तथा च वुत्तं–
‘‘सम्बन्धो कारकेहञ्ञो, क्रियाकारकपुब्बको;
सुतायमस्सुतायंवा, क्रियायं सो-भिधीयतेति.
तत्थ अस्सुतायं किरियायं ‘रञ्ञो पुरिसो’च्चादो किरिया कारकसम्बन्धपुब्बको-ञ्ञो एव सस्सामिभावादिको सम्बन्धो पतीयतेति, ‘सरति रज्जस्स’त्यादो तु सुय्यमाने किरियासद्दे, एत्थ पन सन्तमपि कम्मं वत्तुमनिच्छितं, विसेसनभावोयेव सरणम्पति रज्जस्स पटिपादीयते’रज्जसम्बन्धिसरण’न्ति, किरियाकारक सम्बन्धो हि सब्बत्थ वत्थुट्ठितिवसेनेवत्थि, तन्निमित्तो च सस्सामि भावादि, तत्थ सस्सामिभावविवच्छायं विज्जमानोपि किरियाकारक सम्बन्धो ¶ न वत्तुमिच्छितो, यथा ‘अनुदरा कञ्ञा’ति, सो चायं सम्बन्धो सस्सामिभावजञ्ञजनकभावा-वयवावयवविभावादिलक्खणो बहुविधोति वेदितब्बो, तत्थ सस्सामिसम्बन्धे रञ्ञो पुरिसो, जञ्ञजनकसम्बन्धे निग्रोधस्स बीजं, अवयवावयविसम्बन्धे रुक्खस्स साखा, इदानि सम्बन्धस्सेतस्स किरियाकारकसम्बन्धसञ्जातत्तं यथायोगमञ्ञत्राप्यवगमयितुं किञ्चि उदाहरणमाह-‘तथा हि’च्चादि, परिपालनकिरियाकतो नेसं सम्बन्धोति इमिना परिपाल्यपरिपालनलक्खणो-यं सम्बन्धोति दस्सेति, सा अयम्परि पालनलक्खणा किरिया सम्बन्धमस्सेदम्भावहेतुं जनयित्वा निवत्तति, अत्थप्पकरणादिना त्विमाय किरियायायं सम्बन्धोति विसेसो वसीयते, न छट्ठिया विसेसावगमने सामत्थियं… तस्सा सब्बत्थेकरूपत्ता, सुय्यमाने एव वा किरियासद्दे कारकभावस्स हेतुनो वचनिच्छायाभावे अस्सेदम्भाभावसङ्खातस्सेव फलस्स वत्तुमिच्छितत्ता तथेव सम्बन्धो जातो छट्ठियाभिधीयते ‘रज्जस्स सरती’ति, वुत्तं हि–
जनयित्वान सम्बन्धं, क्रिया काचि निवत्तति;
सुय्यमाने क्रियासद्दे, सम्बन्धो जायते क्वचीति.
परिपालयतीति पुरिसम्परिपालयति, ततो पालनादिका उपकार सभावा किरियाद्विन्नम्पि तेसं सम्बन्धिनी भवति, रञ्ञा हि कारियमाना तंसम्बन्धिनीपुरिसविसयत्तावपुरिसयोगिनीत्युभिन्नम्पिकिरियासम्भवति, ततोयेवतस्सा उभयसम्बन्धिनिया किरियाय सम्भवेअस्सेदन्ति बुद्धिया हेतुभूतस्स अञ्ञमञ्ञापेक्खसभावस्स सम्बन्धस्स भावतो किरियाजनितत्तमस्स, अञ्ञमञ्ञापेक्खालक्खणो… सब्बथा निरपेक्खत्ते सम्बन्धाभावा, सम्बन्धि बुद्धिसब्भवस्साति सम्बन्धीसु राजपुरिसादीसु अस्सेदन्ति एवम्पवत्ताय बुद्धिया सब्भवस्स. परेसं विय ‘‘गुणे छट्ठी’’ति वचनन्तराभावे उभयत्थपि (चेत्थ) [(येव) (पोत्थके)] छट्ठिप्प- सङ्गोति बोधेतुमाह-‘ननु चे’च्चादि, सच्चन्ति यथा वुत्तं चोदनमब्भुपगम्म चोदकम्पति यथावुत्तं सम्बन्धरूपं ततो-ञ्ञत्राप्युपसं हरित्वा ¶ तत्थ छट्ठिप्पसङ्गं चोदेतुमाह-‘देवदत्तो’च्चादि, अथेव मिच्चादिनासतीपिअञ्ञमञ्ञापेक्खालक्खणे सम्बन्धे वचनिच्छायेवेत्थ कारणन्ति चोदकाधिप्पायमत्रोपनेत्वा तदेव विसेसतो छट्ठिया अभावे समुपनेतुं‘यज्जेवमिहापि’च्चादिकमाह, तत्थ अथाति चोदकाधिप्पायप्पकासनारम्भे निपातो, एवं वत्तब्बन्ति एवं यदिपिच्चादिना वक्खमाननयेन वत्तब्बं, पटिपादेतब्बतायात्यादिना इदन्दीपेति ‘‘विसेस्सं विधेयताय न पराधीनन्ति अप्पधानभावतो ब्यतिरिच्चते ततो-त्तनिट्ठमेव, न रूपन्तरम्भजति‘पुरिसस्से’ति, विसेसनन्तु राजादिकं तदङ्गतायानुवदियमानमप्पधानत्ता कारकरूपतो ब्यतिरिच्चते, ततो रूपन्तरं भजति ‘रञ्ञो’ति, ततो ब्यतिरेक लक्खणो सम्बन्धो होति, एकस्स सम्बन्धित्तासम्भवा वत्थुतो द्विट्ठो विसेसनगतत्तेन पतीयते ततो छट्ठी विसेसनमेवानुधावति पतीतिविसये सद्दप्पवत्ती’’ति, यो हि विकप्पनं विसयो सो सद्दानन्ति, अतोयेव सम्बन्धो नियमेन विसेसनभेदमनुविदधाति… वत्थुतो द्विट्ठस्सापि तग्गतत्तेन पतीतिया यथा भातूनं धनन्ति, नावस्सम्भातूनं धनन्तिच्चेव भवति, तथा सत्यपि विसेस्स भेदे विसेसनगतमेव भेदमनु(विदधा)ति ‘देवदत्तस्स अस्सा’ति, तदेतं सब्बं विसेसनगतत्तेन सम्बन्धपतीतितो-वकप्पीयते, विसेस्सगतत्तेनापि तप्पतीतियं नियमेन तग्गतभेदानुविधानं सिया विसेसनगतभेदानुविधानमिव, द्विट्ठत्तन्तु वत्थुतो [चत्तुनो] न विरुज्झते, वत्तुपटिबद्धमेव च द्विट्ठत्तं मनसिकत्वा तंवादीहि द्विट्ठो सम्बन्धोभिधीयते, अतोयेवायं ब्यतिरेकविभत्ति (यागम्यते)… ब्यतिरिच्चमानविसेसनभूतसम्बन्धिगतब्यतिरेकलक्खणसम्बन्धाभि- धानप्पवत्तितोति, नीलादिविसेसनन्तु परत्थत्तेनाप्पधानम्पि न कारकभावतो ब्यतिरिच्चति… नीलादिसद्देनुप्पलादिदब्बाभिधानतो, यथा ‘नीलमुप्पलम्पस्स, नीलेनुप्पलेन ठितं, नीलस्सुप्पलस्स गन्धो’ति, यदा तु न विसेस्सपवत्ति तदा ब्यतिरिच्चतेव ‘नीलस्स गुणस्स उप्पलन्निस्सयो’ति कारकभावलक्खणा पधानभावा ब्यतिरिच्चते एव नीलादि, ततो विसेसनमेवानेकप्पकारतायाव तिट्ठते, ततो विसे- सनं ¶ किञ्चिदेव कारकरूपतो पधानभावा ब्यतिरिच्चतेति विसेसन मत्तेनापि सेसं सब्बं तथा सियाति नासङ्कनीयन्ति.
द्वेपीति राजपुरिसा द्वेपि, ततिये गेहसङ्खाते सम्बन्धिनी. सहयुत्तम्पटिच्च एवन्ति इमिना पुरिसस्स अप्पधानत्तमेव दीपेति, अभिमताति पाणिनियानं सुत्तन्तरेन अभिमता, यतो छट्ठीय-मत्तनो मते सम्बन्धनिस्सया, तेनाह- ‘सम्बन्धमेवि’च्चादि, सम्बन्धो चेत्थ मातु सरणानमवट्ठानादिकिरियानिमित्तोति केचि, अञ्ञे तु सरणस्स किरियारूपत्ता किरियन्तरमन्तरेनेव दब्बेन सम्बन्धोपपत्तिमाहुयथा द्विन्नं जतुकतो संसिलेसो, जतुनो तु कट्ठेनात्तनायेव, न जत्वन्तरकतो संसिलेसोति. परेसं ततियत्थे दुतियत्थे च कितकप्पयोगे ञ्ञत्रापि (पञ्चम्यत्थे) सत्तम्यत्थे च (‘‘छट्ठी चा’’) ति (२-६-२०) दुतिया पञ्चमीनञ्चा’’ति (२-६-२९) च सुत्तन्तरेहि छट्ठीतिमता, तस्सापि वत्तिच्छातोव साधितभावं दस्सेतुमाह-यथाचेत्थातिआदि, एत्थाप्यादो उदाहरणद्वये सुत्तन्तरमन्तरेन सम्पदानत्ताभावा सम्बन्धवचनिच्छायमेव परेसम्पि छट्ठी, तेनाह-‘एत्था’तिआदि, बहुलन्तीमस्स अत्थं दस्सेति ‘यथा दस्सन’न्ति, अविसंवादकालोकस्सत्यादिकं कम्मे उदाहरणं, पञ्चम्यत्थे पन वत्तिच्छातोव सब्बे तसन्ति दण्डस्सात्यादीनि उदाहरणानि वेदितब्बानि.
४०. तुल्य
अनभिमताति ‘तुल्यत्थेह्यतुलोपमाहि ततियाञ्ञतरिस्स’न्ति (२-३-७२) सुत्तेन तुलोपमाहि अञ्ञेहि तुल्यत्थेहि योगे ततियाय विधीयमानत्ता पाणिनियानं अनभिमता, यस्मा सदिसा भावा तेसं नोपमाति ‘अज्जुनस्स तुला नत्थी’त्यादिकमुच्चते, तस्मा एवं यथावुत्तनयेनाति तदेवन्तीमस्स अत्थो वेदितब्बो, तदेवन्ति वा निपातसमुदायो यथावुत्तनिदस्सनत्थो, तुल्येसूति सदिसेसु, तथावुत्ताति अज्जुनस्सतुलानत्थीत्यादिना तेन पकारेन वुत्ता.
४१. अतो
सुत्ते ¶ ‘अतो’ति वुत्तं ‘अकारन्ततो’ति कथं वुत्तीति आह ‘अतो’तिआदि, आदेसा होन्तीति सेसो, यकारानंयेव सियुं… आएआदेसानमेकवण्णत्ता, लोपे कतेति ओकारस्स लोपे कते, तन्नेति यथावुत्तं धचाद्यप्पटिक्खिपति, पटिक्खेपे कारणमाह-‘परलोपस्सा’तिआदि, कारणन्तरं वत्तुमारभते ‘किञ्चा’तिआदि, निच्चम्परलोपोव सिया, न पुब्बलोपोपि आगमप्पयोगानुकूल्येनातिपि सक्का वत्तुन्ति आह-‘नचा’तिआदि, निच्चम्परलोपोयेवाति न च सक्का मन्तुन्ति सम्बन्धो, एवं सन्तेत्यादिना तत्थ विरोधमाह, अतोसम्भवाति आदेसाकारतो सम्भवा, झिस्साकारविधानं ‘‘योसु झिस्स पुमे’’ति (२-९३) एतदेवपयोजनन्तिआदिना वुत्तप्पयोजनाभावे कारणमाह-‘अनिट्ठत्ता’ति, अनभिमतत्ताति अत्थो, पयोजनाभावानभिमतत्तमेव दस्सेसुमाह-‘एतदत्थमेवा’तिआदि, इमस्साति ‘‘अतो योनं टाटे’’ती मस्स सुत्तस्स, झिस्मात्वेवाति ‘झिस्मा’ इति एतादिसं सुत्तमेव, झिस्मा योनं टाटेतिवाति ‘‘झिस्मा योनं टाटे’’ति सुत्तं वा, अतोति ‘अतो’ इति सुत्तं, तादिसस्सपयोगस्साति अग्गा, अग्गे इति पयोगस्स.
४२. नीनं
यस्मा एकमेव रूपमुदाहटं, तस्मा रूपारूपानि रूपेरूपानीति भेदो वेदितब्बो, तेन हि बहुवचने [बहुवचनेन (पोत्थके)] पठमादुतियासु ‘अट्ठीनी’ति एकमेव रूपमुदाहटन्ति दस्सेति.
४४. सस्साय
सुञिति ञकारो किमत्थोति आह-‘ञकारो’तिआदि, असति हि ञकारे‘ञानुबन्धो’ति ञकारेन विसेसनेन सुकारो न विसेसी येय्य सतियेव तस्मिं तेन सो विसेसीयेय्य, तस्मा ‘‘ञकानुबन्धाद्यन्ता’’ति सुत्ते ‘ञकानुबन्धा’ति विसेसनं ¶ विसेसनभावो अत्थो पयोजनं यस्स सो विसेसनत्थो, बहुलं वचनेनानभिमतमनवसेसं ववत्थापीयतीति वुत्तियं ‘‘भिय्यो’’त्यादिकमुपदिट्ठन्ति दस्सेतुमुपक्कमते ‘सामञ्ञेना’तिआदिना, छट्ठी भवतीति (से)सो, ननुच अत्थसद्देनाञ्ञपदत्थसमासे कथं चतुत्थ्यत्थो-वसीयतीति वुच्चते, चतुत्थीएकवचने अत्तत्थ’न्ति एत्थ सद्धम्मसवनादिकमत्तनिमित्तन्ति यो-त्थो, सो चत्थो-ञ्ञ पदत्थेपि, तस्सा-ञ्ञपदत्थभूतस्सापि अत्ता अत्थो पयोजनम्भवति निमित्तभावेनाति नात्थभेदोति त एत इमवज्जितानं सब्बादीनन्ति त एतइमसद्देहि एव वज्जितानमञ्ञेसं सब्बादीनं, पटिसिद्धेसुपि कस्सचि आदेसो दिस्सतीति दस्सेतुमाह‘तसद्दस्स चा’ति.
४५. घप
इत्थिया वधुयाति पसञ्ञानमी ऊनमुदाहरणानि.
४६. स्सावा
घपसञ्ञेहीति इदं तेतिमामूहि तीमस्स अञ्ञपदत्थसमासेन वा विसेसनं दट्ठब्बं, वुत्तियं कतन्ति आदिकं कत्तादिप्पकासनत्थं कतं, तायाति सब्बत्थ विकप्पोदाहरणं.
४७. नम्हि
‘‘आगमा तग्गुणीभूता तग्गहणेन गय्हन्ती’’ति परिभासा वचनमेतं तत्थ तग्गुणीभूताति तस्मिं आगमिम्हि गुणीभूता, अवयववसेन पच्छा भवन्तो अमुख्यभूता, तग्गहणेनाति आगमिग्गहणेन तग्गहणेन गहणतोति आगमिभूतस्स नं इच्चस्स गहणेन गहणतो, ‘नम्हि विभत्तिम्हि’ति तु वत्तब्बं, विपल्लासो वा एत्थ दट्ठब्बो.
(४९) इकारस्सेववातिआदिना वुत्तमेव विवरति तिस्स इच्चादिना, तस्स तिस्स, निद्दिट्ठत्ताति तिस्स निद्दिट्ठत्ता, ‘‘नम्हि तिचतुन्नमित्थियं तिस्स चतस्सा’’ति (२-२०) तिस्सादेसो ‘‘नम्हि नुक द्वादीनं सत्तरसन्न’’न्ति (२-४७) नुक, तिस्सन्नं.
५१. सुञ
विभत्तिसुत्तेति ¶ ‘‘द्वेद्वेकानेकेस्वि’’(२-१) च्चादिसुत्ते, स्सनन्ति बहुवचनेन सहितमेकवचनमाह, सुत्तमिदन्ति ‘‘सुञ्सस्सा’’ति इदं सुत्तं, सुत्ते पन सतीति ‘‘सुञ सस्सा’’ति सुत्ते सति.
५५. रत्या
रत्ति च आदि च रत्यादयो, तेहि.
५६. सुहि
अनुकरणवसेनाति अनुसदिसं करणं वचनमनुकरणं.
५७. ल्तु
तेनाति यतो ल्तुइति विसेसनत्तेन वत्तुमिच्छितस्स पच्चयस्स गहणं, तेनाति अत्थो, पच्चयस्स गहणा तदादिगहणं लब्भते… ‘‘पच्चयग्गहणे यतो सो विहितो, तदादिनो गहण’’न्ति ञाया, विसेसनत्तेन वत्तुमिच्छितत्ता तदन्तग्गहणं… ‘‘विधिब्बिसेसनन्तस्सा’’ति (१-१३) वचनतोति मनसि निधायाह- ‘यतो’इच्चादि, सो क्रियत्थो आदि यस्स सो तदादि, सो पच्चयो-न्तो यस्स समुदायस्स सो तदन्तो, तादिसस्स तदा दितदन्तसमुदायविसेस(स्स) गहणं, न तु तदन्तमत्तस्सेत्यत्थो, ननु च ‘ल्त्वी’ति विसेसनत्तेन वत्तुमिच्छिते भवतु ‘‘विधिब्बिसेसनन्तस्सा’’ति तदन्तस्स गहणं, पच्चयग्गहणेन पन तदादिनो गहणं कथं सिया वचनाभावात्याह-‘तदविनाभावित्ता’ति, यतो विहितो, तेन विना न भवति सीलेनाति तदविनाभावी, तस्स भावो तस्मा. ‘‘पच्चयग्गहणे यतो सो विहितो तदादिनो गहण’’न्ति ञायस्स यत्थ पच्चयग्गहणं तत्थ साधारणत्ता ‘तदादिनो’ति वुत्तं, तदादिसमुदायस्स गहणे पनेत्थ विसेसो न दिस्सति… अधिकत्ताति [अधिगतन्तावाति (पोत्थके)] आदीसु विसेसदस्सनासम्भवा, ‘तुंस्मा लोपो चिच्छायं ते’’ त्यत्र (५-४) तु दिस्सति विसेसो, वक्खतिहि तत्थ ‘‘तुंतायेतवे भावे भविस्सति क्रियायं तदत्थाय’’न्ति (५-६१) तुंपच्चयं वक्खति’’च्चादि.
५८. गे
अइत्येववत्तब्बन्ति ¶ ‘गेअ’इत्येव वत्तब्बन्ति वुत्तं होति, पक्खे दीघविधानेनेवाति इमिना अकारादेसे कते पक्खे दीघविधानेनेव, अञ्ञत्थचरितत्थतायाति ल्त्वन्तादितो अञ्ञत्थ भोपुरिसा भोपुरिसइच्चादो जातिपदत्थनिस्सयनेन कतत्थताय, परिस मत्तत्थतायाति वुत्तं होति, अवस्सं दीघभावे कारणमाह ‘यदिचाकारो’इच्चादि, यदिच आकारोति पदच्छेदो.
६०. घब्रह्मा
घइतिसञ्ञा घसञ्ञा तासं, कञ्ञासञ्ञातिआदीसु घसञ्ञानं बहुत्ता बहुवचनेन निद्देसो, घरूपस्साति घस्साति घसद्दरूपस्स, तथा भो ब्रह्माति एत्थ तथाति इमिना ब्रह्मातिरूपस्स निरुत्तियं निद्दिट्ठत्ताव एत्थ सङ्गहितभावं दस्सेति. एवं विवरन्तीति तस्मा स सखतो गस्स अकारआकारा’’तिआदिना एवं विवरन्ति, ते हि अच आच इच ईच एचाति द्वन्दे पुब्बसरानं लोपं कत्वा एत्तुपसिलेसनिद्देसं वण्णेन्ति, सामञ्ञविधानन्ति ‘ब्रह्मकत्तुइसि सखतो’च्चेवमविसेसेत्वा सामञ्ञेन कथनं, किमत्थन्ति किं अत्थो पयोजनं यस्स तं किमत्थं. सामञ्ञविधानं किमत्थम्पनेवं पयोजनासङ्कायं पयोजनासङ्काविचारणं मनसि निधाय ‘आगति गणोय’न्ति वुत्तत्ता आह– ‘अत्थतो’च्चादि, अत्थतोति सा मत्थियतो, अनेनाति‘आगतिगणोय’न्ति इमिना वचनेन, इदं वुत्तं होति ‘आगतिगणोयन्ति इमिना तदाकारसङ्खातजातिप्पधानगणत्तप्पकासनेन यदि सम्बोधने एकारन्ताकारन्तलाभीनं कत्तु इसि सख मुनि भदन्तादीनं गहणं पयोजनं न सिया, अञ्ञथा अनुपपज्जनं सियाति एवमञ्ञथानुपपत्तिलक्खणसामत्थियतो सामञ्ञविधाने पयोजनमाहे’’ति, सोयन्ति इमिना वुत्तियं ‘आगति गणोय’न्ति वुत्तं वचनं निदस्सेति.
६३. घोस्सं
स्सञ्च स्साच स्सायोच अञ्च तिञ्चाति इतरीतरयोगे चत्थ समासो,स्सं स्सा स्सायं तिंसु.
६४. एक
घोच ¶ ओच घो घान्तओकारन्ता, नत्थि घो येसन्ते अघो, तेसं, सामञ्ञविधानतोति कस्सचि लिङ्गस्स अपरामासा सामञ्ञेन विधानतो, नादेकवचनेसूति नादीसु एकवचनेसूति अत्थो, हि हेतुम्हि, यस्मा कस्सचि एवं दुट्ठाधिप्पायो सिया, तस्मा दुतियमुदाहरणन्ति अत्थो, दुतियोपि हेतुम्हि, यस्मा सब्बेसं सङ्गहणत्थं, तस्मा न च तथाधिप्पेतन्ति अत्थो, सब्बेसमेकवचनानं सङ्गहणाभावे सुत्तानं विरचनप्पकारमाह-‘अञ्ञथा’तिआदि, उपरिचात्यादीस्वयमधिप्पायो ‘‘सुत्तस्स ‘अंयोस्वघोन’न्ति विरचितत्ता सामञ्ञेने-कवचनेस्वघस्स नरस्सत्तप्पतीति तप्पटिसेधाभावा’दण्डि कुल’न्ति रस्सत्तं ‘सिस्मिं नपुंसके’ति विधिसुत्तं वदेय्या’’ति, ओकारन्तप्पटिसेधन्ति ‘अघोन’न्ति ओकारन्तप्पटिसेधं, आदेसन्तरं ‘‘गोस्सा गसिहिनं सुगावगवा’’त्यादिना (२-६७) करीयमानं गावादेसादिकं, एत्थ पन नपुंसके एकवचनन्तं दण्डि कुलन्ति वक्खमानत्ता नोदाहटं, योसु पन ‘‘योलोपनिसुदीघो’’ति (२-८८) अदीघस्सापि दीघविधानसामत्थिया पठममेव दीघस्स रस्साभावेकाव कथाति नोदाहटं, दण्डीदण्डीनि इच्चेव तु भवति, नोस्सवाति पाठो दिस्सति, एत्थ विज्जमाने गे परे ओकारन्तस्स वा रस्सापज्जनदोसम्पसङ्गतो नोस्सा’ति पाठेन भवितब्बं.
६७. गोस्सा
गावेन गवेनाति करणेपि समानं, गावस्स गवस्साति छट्ठियापि.
६९. गवं
सेनाति सुतत्ता सेइति वुत्तियं निमित्तं परिकप्पितं.
७२. गावु
सद्दन्तरत्तेन कोचि दोसोति सम्बन्धो, आदिसितब्बा आदेसा कातब्बा.
७३. यं
पेन ¶ पसञ्ञाय युत्ता ईपी, पच सो ईचाति वापी अभेदग्गहणेन, अञ्ञस्साति इकार उकारऊकारस्स.
७७. स्मि
लोके देवदत्तो दत्तोति एकदेसेन समुदायवोहार दस्सनतो स्मिनोतीमस्स स्मिं वचनस्सात्ययमत्थो दस्सितोत्याह-‘स्मिति इमिना’तिआदि.
८१. झला
ब्रह्मादीसु ‘इतो क्वचि सस्स टानुबन्धो’ति पाठाति सम्बन्धो, ब्रह्मादीसूति ‘‘घब्रह्मादिते’’ति (२-६०) सुत्ते वुत्तब्रह्मादीसु, पाठाति ‘इतो’त्यादिनो गणसुत्तस्स पाठा, टानुबन्धोति इमिना (एटादेसं) निद्दिसति.
८५. कू
सो [भस्मा] अन्तो यस्स सो तदन्तो समुदायो, तस्स, ‘‘चानुकड्ढितं नोत्तरत्रानुवत्तती’’ति विञ्ञूवचनं, विदुनो विदूति कूपच्चयन्तस्स उदाहरणं, विञ्ञुनो विञ्ञूति ‘‘वितो ञातो’’ति (५-३९) सब्बञ्ञुनो सब्बञ्ञूति ‘‘कम्मा’’ति (५-४०).
८६. लो
लोपोत्वेव सिद्धत्ताति वोमुत्तपक्खे लोपोतीमिनाव सिद्धत्ता.
८७. ननो
अमुयाति इत्थियं यादेसो, ननोतीमस्सिदं पच्चुदाहरणं.
८८. योलो
पठमादुतियायोनमेकतो उदाहरणानि अट्ठी अट्ठीनिति, तानिच योलोपनिलातिस्सेव दस्सितानि, तथायेवाञ्ञानिपि ञायन्तीति.
९२. न्तस्स
टमुत्तपक्खोति ¶ असन्तं कुब्बन्तस्साति टादेसेन मुत्तपक्खो,न्तुस्सचेवन्ति पसिद्धत्ताव टादेसमुत्तपक्खं उपमेति, ‘‘सञ्जातं तारकादित्वितो’’ति (५-४५) इतो अन्धिता.
९३. योसु
टादेसो-तिप्पसज्जतीति कस्मा वुत्तं ननु तदन्तस्स समुदायस्स पत्ते ‘‘छट्ठियन्तस्सा’’ति (१-१७) अन्तस्सेव होति, तथासति नेवातिप्पसङ्गो, तस्मा कस्मातिप्पसज्जतीति वुत्तन्ति, सच्चं, तथापि ‘झिस्सा’ति वत्तुं सक्कुणेय्यत्ते इस्साति वुत्तत्त [वुत्तन्थि] सामत्थियतो तदन्तस्स टादेसो-तिप्पसज्जतीति तथा वुत्तन्ति, ननु ‘झिस्सा’ति वुत्तेपि सोवातिप्पसङ्गो तदवत्थोयेवाति सच्चं, तथापि यदि समुदायस्स टादेसो-भिमतो सिया ‘तथा सति किं झग्गहणेन इस्सत्वेव वदेय्याति नातिप्पसज्जतीति, झग्गहणे नामन्ते इकारस्सेव झसञ्ञत्ताति इदं पन विसेसनत्तेन वत्तु मनिच्छिते युज्जति.
९४. वेवो
सहचरितञायस्साति ‘‘तंसहचरिता तग्गहणेन गय्हन्ती’’ति ञायस्स.
९५. योम्हि
हेतुकुरुसद्देहि योसु इमिना टादेसे ‘‘लोपो’’तीमिना योलोपे वा सम्पत्ते ‘‘पच्चयनिस्सितं बहिरङ्ग’’न्ति योलोपतो ‘‘पकतिनिस्सितमन्तरङ्ग’’न्ति ‘‘अन्तरङ्गबहिरङ्गसु अन्तरङ्गविधि बलवा’’ति पठमं टादेसे निमित्ताभावाव लोपा भावोति दस्सेतुमाह-‘हेतुकुरुसद्देहि’च्चादि.
९९. सब्बा
ननु कतरादयोव सब्बादिसद्दवचनीया होन्ति समासेनाभिहितत्ता, न तु सब्बसद्दो [सद्दस्से (पोत्थके)] त्याह-‘अवयवेने’त्यादि,यदिपि ‘सब्ब सद्दो ¶ आदि येस’न्ति अवयवेन विग्गहो, तथापि समुदायोवास्सत्थो भवति… येसन्त्यनेन समुदायस्स परामासाति भावो, इतीति हेतुम्हि, को भवन्तानं द्विन्नं बहुन्नं वा एको देव दत्तो कठादीहि वा अत्थे द्वीहि बहूहि वा एकस्स निद्धारणे सति किम्हा निद्धारणे रतर रतमेसु णादिवुत्तियं ‘‘एकत्थताय’’न्ति (२-११९) विभत्तिलोपे ‘‘रानुबन्धेन्तसरादिस्सा’’ति (४-१३२) अन्तसरादिलोपे किंसद्दस्स रूपसिद्धीति दस्सेतुमाह कतमा’तिआदि, उभो अंसा अस्साति अत्थे ‘‘अयुभद्वितीहंसे’’ति (४-४९) अये‘‘सरो लोपो सरे’’ति (१-२६) सरलोपे रूपसिद्धीति आह-‘उभो अंसा’इच्चादि, कायं ववत्था नामे त्याह-‘साभिधेय्या’त्यादि, अवधिच्चादिना तस्सेवात्थं विभावेति, अधंसो अभट्ठता अवधिभावेयेवावट्ठानं, साभिधेय्या पेक्खाति एत्थ सो सको अभिधेय्यो अत्थो दिसादि साभिधेय्योति गहितोति आह-‘पुब्बादीन’न्तिआदि, साभिधेय्यन्ति कम्मतो परा अपपुब्बा ‘इक्ख=दस्सने’तीमस्मा ‘‘क्वचण’’इति (५-४१) अण्पच्चये साभिधेय्यापेक्खो, सो वावधिनियमोति दस्सेतुमाह-‘तमपेक्खति’च्चादि, तत्थाधिप्पायं विवरति ‘तथाहि’च्चादिना, एत्थ च परादिसद्दाभिधेय्यो-त्थो दिसादेसादि पुब्बादिसद्दाभिधेय्यस्सात्थस्स दिसाय देसादिनो वावधिभावेन नियमवसेन पवत्तति, यो चावधिभावो नियमवसेन पवत्तति, सोचावधिभावो नियमवसेन पवत्तो पुब्बादिसद्दवचनीयं दिसादेसादि मपेक्खतीति साभिधेय्यापेक्खोवधिनियमोयेव ववत्थाति वुच्चतीत्ययमधिप्पायो, न तु अभिधेय्यायन्ति असम्भवा, असम्भवमेव दस्सेन्तो आह-‘यो हि’च्चादि, कोसल्लेन निमित्तेनाति कुसल सद्दस्स पवत्तिनिमित्तेन कोसल्लेन, उत्तराकुरवो उत्तरकुरुदीप वासिनो, देसो वा, ‘नाञ्ञञ्च नामप्पधाना’’ति (२-१३६) अनेनेव सञ्ञायं सब्बादिकारियस्स निसिद्धत्ते किमसञ्ञायंभ्यनेनेत्याह ‘नाञ्ञञ्चे’त्यादि, किञ्चि पुब्बत्तादिकमुद्दिस्स केसञ्चि पुब्बोपरोत्यादिका अत्थानुगता सञ्ञा अन्वत्थसञ्ञा.
१०४.ति
‘‘वानेकञ्ञत्थे’’ति (३-१७) ¶ विकप्पानुवत्तनतो अयुत्तत्ताभावं दस्सेति‘नयिदमयुत्त’न्ति, युत्तता चास्स पाठे ब्यभिचार दस्सनतोति वत्तुमाह-‘नपुंसके’च्चादि, पाठानुगता हि सुत्तरचना, विकप्पानुवत्तिया अनपुंसकमिदमेव वचनं तस्स क्वचि ब्यभिचारत्ते ञापकन्ति वत्तुमाह-‘तस्स चा’तिआदि, अवस्समेवमेत्थ अत्थो गहेतब्बो, अञ्ञथा यथावट्ठितपाठानुक्कमेनात्थग्गहणे सति सुत्तस्स [सुत्तस्सा (पोत्थके)] मुख्यत्तप्पतीतितो कथन्तमञ्ञस्स ञापकं भवेय्य, मुख्यभावे हि ञापकत्थं न युज्जेय्य.
१०८. अते
ननु च ‘‘लक्खणपटिपदवुत्तेसु पटिपदवुत्तस्सेव गहण’’न्तीमाय परिभासाय लक्खणिकस्साकारस्स गहणं न पप्पोतीत्यासङ्किय पटिपादयमाह-‘रस्साकारे’च्चादि, परिभासाय चस्सायमत्थो ‘‘लक्खीयतेनेनेति लक्खणं, साध्वसाधुजानन हेसुत्ता सुत्त [सत्थ] मुच्चते, पटिगतम्पदं पटिपदं, उच्चारितमञ्जसेत्यत्थो, लक्खणञ्च पटिपदञ्च लक्खणपटिपदानि, तेहि वुत्तानि रूपानि लक्खणपटिपदवुत्तानि, तेसु, वुत्तसद्दो पच्चेकम्परिसमापीयते ‘लक्खणवुत्तेसु पटिपदवुत्तेसू’ति, तत्राञ्चसा यमनिद्दिट्ठं, केवलं लक्खणदस्सनेनास्मिं लक्खणे सत्यवस्समनेन रूपेन भवितब्बन्ति लक्खणेन पटिपादितं, तं लक्खणवुत्तमित्युच्चते, यन्त्वञ्जसा सद्देनेव पटिपादितं, तं पटिपदवुत्तन्ति वुच्चते, तस्मिं लक्खणवुत्ते पटिपदवुत्ते च रूपे सति पटिपदवुत्तस्सेव गहणं, नेतरस्से’’ति, पटिपदवुत्तस्सेवेत्यवधारणेन नियमरूपभास्सा परिभासायावगम्यते, सो च नियमो अनियमपुब्बके सन्देहे सत्यवतिट्ठते, तस्मा यत्र लक्खणवुत्तमेव केवलं, न पटिपदवुत्तं, तत्र नायं परिभासा वतिट्ठते, यत्रापि पटिपदवुत्तमेव केवलं, न लक्खणवुत्तं, सोप्येतिस्सा अविसयो, यत्र द्वे रूपानि सम्भवन्ति तत्रेवा यम्परिभासा सन्देहापाकरणमुखेन पवत्ताति ञायप्पत्तोयेवा मत्थो ¶ इमाय परिभासायानुवाद्यते, तथाहि सन्देहठानेसु यद्यप्येकरूपमेवमभिन्नमुभिन्नं, तथापि लक्खणवुत्तं रूपं लक्खणे नोन्नीयमानं धूमग्गि विय जलबलाका विय चानु मानिकं, यन्तु पटिपद वुत्तं रूपं, तं पच्चक्खसिद्धं, पच्चक्खानुमानेसु च पच्चक्खम्बलवन्तरं पमाणन्ति अतो पटिपदवुत्तमेव गय्हतीति.
११०. क्वचे
नपुंसकलिङ्गे एकारेन न भवितब्बन्ति सम्बन्धो.
११४. लोपो
अकारस्सन्तरङ्गत्ते कारणमाह-‘पकतिनिस्सितत्ता’ति, पकतिया इदं पाकतं ‘‘णो’’ति (४-३४) णो, लोपस्स बहिरङ्गत्ते कारणमाह-‘पच्चयनिस्सितत्ता’ति, अन्तरङ्गेच्चादिना ‘‘अन्तरङ्गबहिरङ्गेस्वन्तरङ्गविधि बलवा’’ति परिभासमुपलक्खेति, अङ्गसद्दो-वयववाची, अन्ते सद्दो सत्तम्यत्थे, अङ्गे भवमन्तरङ्गं विभत्थ्यत्थे-सङ्ख्यसमासो ‘‘एओनम वण्णे’’ति (१-३७) अत्तं रागमो, अङ्गतो बहि बहिरङ्गं ‘‘पय्यपाबहितिरो पुरेपच्छा वा पञ्चम्या’’ति (३-५) असङ्ख्यसमासो, अत्र चान्तरङ्गं बहिरङ्गन्ति नाङ्गेभवमन्तरङ्गं, अपित्वन्तरङ्गनिस्सितं कारियमन्तरङ्गं, नाप्यङ्गतो बहिभूतो समुदायो बहिरङ्गं, किन्तु बहिरङ्गनिस्सितं कारियम्बहिरङ्गं यथा मञ्चनिस्सितेसु सद्दायन्तेसु ‘मञ्चा सद्दायन्ती’त्युच्चते तं वियेति अतोयेवा सङ्ख्यसमासेपि लिङ्गविभत्तिवचनन्तरयोगो ‘अन्तरङ्गो अन्तरङ्गा’ति, सङ्केतिको ह्ययमसङ्ख्यसमासो, न पुब्बपदत्थप्पधानो, यथा-पच्चक्खस्साक्खनिस्सितत्तावबोधत्थं ‘अक्खमक्खम्पति वत्तते’ति विच्छाय-मसङ्ख्यसमासेपि कते पच्चक्ख ञाणस्साक्खनिस्सितत्तञापनत्थं सङ्केतवसेन कतो-यमसङ्ख्य समासो, न पुब्बपदत्थप्पधानोति‘पच्चक्खो पच्चक्खा’ति लिङ्गविभत्ति वचनन्तरयोगो, तथेवाय-मन्तरङ्गनिस्सितो-यं समुदायनिस्सितोति ञापनत्थं सङ्केतवसेन कतो-यमसङ्ख्यसमासोति लिङ्गविभत्तिवचनन्तरयोगो न विरुज्झते, अथवा अन्तरमङ्गमस्स कारियस्सात्थीति ‘‘सद्धादित्व’’ (४-८४) तथा बहिरङ्गन्ति, अन्तरङ्गञ्च बहिरङ्गञ्च ¶ अन्तरङ्गबहिरङ्गानि, तेस्वन्तरङ्गो बलवाति. अन्तरङ्ग कारियस्स बलवत्तं साधेतुं ‘सब्बपठमं विधेय्यत्ता’तिआदि वुत्तं, इदम्पन अन्तरङ्गकारियस्स बलवभावसाधने कारणं न होति, अन्तरङ्गत्ता बलवभावोयेव हि सब्बपठमं विधेय्यत्त कारणं, तथा चाह-‘यो लोपतो अकारस्स पठममेव भवने कारणमाह अन्तरङ्गत्ता अकारस्सा’ति, तस्मा नायं पाठो घटते, अन्तरङ्गबलवभावसाधनस्स पन लोकतो इच्छितत्ता अयमेवत्थे पाठो घटते’’अन्तरङ्गमेव कारियम्बलवं लोके तथादिट्ठत्ता, तथा हि लोको पातोवा’’त्यादि, लोके तथादिट्ठत्ताति अन्तरङ्गबलवभावस्स लोके एवं वक्खमाननयेन दिट्ठत्ता, अथवा केनचि विधुरप्पच्चयोपनिपातेन कारणवे कल्लेन वा कदाचि कत्तुमसक्कुणेय्यत्तेपि अन्तरङ्गस्स अवस्सं विधेय्यत्तं दस्सेतुमाह सब्बपठमं विधेय्यत्ता’ति, सतिसम्भवेति निमित्तस्सानुपहतत्ता कारियस्स सम्भवे सति.
११६. ये
इवण्णस्साति वुत्तत्ताति ‘ये पस्सिवण्णस्सा’’ति एत्थ इवण्णस्साति वुत्तत्ता.
११८. असं
लिङ्गवचनभेदेपि ब्ययरहितत्ता अब्ययवन्तउपसङ्गनिपातानं पुब्बाचरियसञ्ञा, असती सङ्ख्या येसन्त्यान्यसङ्ख्यानीत्याह- ‘एकत्ते’च्चादि, एकानेकेसूति वुत्तत्ता सङ्ख्याविसेसे विधीयमानास्यादयो कथमसङ्ख्येहि उप्पज्जितुमुस्सहन्ते इच्चासयेनाह- ‘कथमसङ्ख्येहि स्यादीनं सम्भवो’ति. अथ निस्सङ्ख्येहि होतुस्यादीनमसम्भवो उच्चं रुक्खस्सिच्चादोतु सङ्ख्यासम्भवे भवितब्बमेव स्यादीहिच्चाह-‘सङ्ख्यासम्भवेवे’च्चादि. वुत्तिगन्थस्साधिप्पायं विवरति ‘अञ्ञथे’ त्यादिना, किमेसमुप्पत्तियम्पयोजनं येनासङ्ख्येहि तदुप्पत्ति नो-नुमीयते च्चासङ्कियाह-‘तस्सञ्च सतिय’न्त्यादि, असति हि स्यादीनमुप्पत्तियमुच्चमादीनमसङ्ख्यानम्पदत्तं नत्थीति यो आदीसु पदस्मा परेसं तुम्हाम्हसद्दानं सविभत्तीनं वोनोआदिकं पदनिमित्तं ¶ कारियं न सियाति ‘उच्चं वो, उच्चं नो’तिआदयो पयोगा न सिज्झन्ति, सति तु स्यादुप्पत्तियं लुत्तेसुपि तेसु पदत्तनिप्फत्तियायेव तदुप्पत्तितो पदत्ते सिद्धे पदलक्खणं कारियं सिज्झतेवाति भावो. परेहि एत्थ ‘तस्सं सालाय’न्ति वचनिच्छायं ‘तत्र सालाय’न्ति यथा सियाति ‘‘अब्ययत्वा स्यादिनो’’ति (पा, २-४-८२) अब्ययतो परस्सित्थियमाप्पच्चयस्सापि लोपो विहितो, तेनाह- ‘असङ्ख्येहि’च्चादि, तदयुत्तन्ति आप्पच्चयस्स लोपविधान मयुत्तंत्यत्थो. अथ केनात्र आप्पच्चयो विधीयते येनास्सापि लोपो-नुसासीयते ‘‘इत्थियमत्वा’’ति (३-२६) चे नेतदत्थि, इत्थियमाप्पच्चयस्स विधानतो-सङ्ख्यानञ्चालिङ्गत्ता, तस्मा असङ्ख्येहि आप्पच्चयस्स सम्भवोयेव नत्थीत्यनत्थकमाप्पच्चयस्स लोपवचनन्ति नानत्थकं इत्थियन्ति (३-२६) हि गुणिप्पधानो निद्देसो इत्थत्तवति आप्पच्चयादयो विधीयन्ते ‘तस्सं सालाय (मिच्चे तस्मिं पदत्थे) तत्रे’ति असङ्ख्यमिदमित्थत्तवति वत्तते, तस्मा सियाये वेतस्मा आप्पच्चयोत्यवस्समाप्पच्चयस्स लोपो विधेय्योति यो मञ्ञते, तम्पति आह-‘यदीपि’च्चादि, विसेसाभिधानात्युपगमे वत्त मानोयमसङ्ख्यसमुदायो‘निद्देसो वत्तते’ति चोभयमिक्खते, इत्थियन्ति निद्देसस्स गुणिप्पधानत्तं साधेतुं ‘इत्थत्तवति हि आप्पच्चयादयो’तिआह, तत्रेतीमस्सासङ्ख्यस्स सालायं वत्तनतो आह- ‘इत्थत्तवति चा’ति, अयम्पसिद्धिरूपेन न वत्ततेति सम्बन्धो, यदि अयम्पसिद्धिरूपेन वत्तते, कुतो चरहि इत्थत्तावसायोत्याह- ‘इत्थत्तावसायो’च्चादि. इदानि जिनिन्दबुद्धिवचनमानीय तस्सा युत्तत्तमुब्भावयितुमाह- ‘योप्याहि’च्चादि, यदीपिच्चादि जिनिन्दबुद्धिवचनं, तस्साति इत्थत्तस्स, पदत्थो च इत्थत्तं सियाति योप्याहेति सम्बन्धो, गम्ममानत्थत्ता इतिसद्दाप्पयोगो, तस्सायुत्तन्ति तस्सेवं वादिनो जिनिन्दबुद्धिनो वचनमयुत्तंत्यत्थो, कुतोच्चाह- ‘एवं हि’च्चादि, यदि इत्थत्तस्स वाक्यत्थता इत्थिप्पच्चयनिवत्तिकता, एवं सति सालायमिच्चादिसद्दन्तरापेक्खा इत्थत्तप्पतीति तत्रेत्यादीसु सियाति अत्थो, नेव तथा पतीयतीति भावो, वुत्तमेवत्थं फुटयितुमाह- ‘तथाहि’च्चादि, अविद्दसुअयन्ति दिट्ठन्तो पञ्ञासो, अविद्दसु ¶ अयन्ति उभयत्राप्यत्रेकवचनसिस्स निवत्तिया कतं यमेकत्तं, तं सद्दन्तराद्यनपेक्खमेव पतीयतेत्यत्थो, इत्थत्त वुत्तिना सालादिसद्देन सामानाधिकरण्यं तत्रेत्येतस्साति एतावता आप्पच्चयो उप्पज्जतीति च न सक्का वत्तुन्ति दस्सेन्तो आह-‘समानाधिकरणत्तम्पि’च्चादि, समानाधिकरणत्तम्पीति (इत्थि) वुत्तिना सालादिसद्देन सामानाधिकरण्यम्पि, आप्पच्चयादीनं नाङ्गन्ति सम्बन्धो.
११९. एक
एवाति अनुवत्ततेएव, एकोत्थो यस्स पकत्यादिसमुदायस्स सो एकत्थो ‘अस्स चेकत्थसद्दस्स पवत्तिनिमित्तं ईयादि विधानन्त्याह- ‘एकत्थता ईयादिविधान’न्ति, ईयादिवुत्तियन्ति वत्तनं वुत्ति ईयादीनं वुत्ति, ईयादिविधाने सतित्यत्थो, समासतोति समासिता, तेनेवाति ‘‘दिस्सन्तञ्ञेपि पच्चया’’ति (४-१२०) सुत्तेनेव.
१२०. पुब्ब
यदा चात्राधिसद्दप्पयोगो तदा तेनेव विभत्यत्थस्स वुत्तत्ता न सत्तमी पयुज्जते, यदा सत्तमी, न तदाधिसद्दो, तेना सकपदेनेव विग्गहो एवं दस्सनीयोति आह- ‘इत्थीसु कथा पवत्ता’ति, इत्थिसद्दतो सत्तमीभवने कारणमाह- ‘तंसमानाधिकरणत्ता’ति, तेन अधिसद्देन समानत्थत्ताति अत्थो.
१२१. नातो
सो च अमादेसो, आदेसस्सेवाति अंआदेसस्सेव, अपञ्चमियाति पञ्चमिं वज्जेत्वा. अञ्ञत्र विधीयमानो-यममादेसो पञ्चमियम्पटिसिद्धत्ता पञ्चमिया पटिसेधेन सयम्पि पटिसिद्धो नाम होतीत्याह ‘आदेसस्सेवायं पटिसेधो’ति, लोपपटिसेधस्स ‘नातो’ति पुब्बवाक्येन वुत्तस्स अयम्पटिसेधो नेति सम्बन्धो, अथ कथमिदमपञ्चम्यात्यमादेसेनेवातिसम्बन्धति न लोप पटिसेधेनाति परिभासमाह-‘अनन्तरस्स विधि वा होति पटिसेधो ¶ वा’ति, एत्थ अन्तरसद्दस्सानेकत्थत्तेपीहान्तराळवाचीति न विज्जते अन्तरम्मज्झमस्सेत्यनन्तरो, अन्तराळमत्तपटिसेधे पयोजनं नत्थीत्यन्तराळगतस्स विधिनो पटिसेधस्स चाभावानन्तरोत्युप चरीयते अनन्तरा गामात्यादि विय, दिट्ठत्ते पन मज्झस्स न विज्जते-न्तर मेसन्ति विग्गहे सुत्तेप्यनन्तरस्स विधानन्तरस्सापि दिट्ठत्ता द्विन्नमेकोप्यनन्तरोत्युच्चते, तेनेवानन्तरस्साति परिभासायमेक वचनं, इतिसद्दो इदमत्थे, इति इमाय परिभासायादेसेनाभिसम्बन्धतीत्यत्थो, तेनाति यथावुत्तपरिभासाय वसेन, येन कारणेनादेसेनाभिसम्बन्धति तेनात्यत्थो, अलोपोति लोप पटिसेधो, सामत्थियालद्धन्ति द्विन्नमत्थानं विधानाय द्वे वाक्यानि भवन्ति, तत्र ‘नातो’तीदं पटिसेधविधायकमेकं वाक्यं, ‘अमपञ्चमिया’ति दुतियममादेसस्स, तत्रापञ्चमियात्यादेसेनेवाति सम्बन्धति, वुत्तविधाना न लोपपटिसेधेन, तथासत्यमपञ्चमियातिदं वाक्यं यदि न विसेसत्थमालम्बते तमन्तरेनानुपपत्तितो-ञ्ञथा किन्त्यनेनात्थबलेन लद्धन्ति अत्थो, अलोपोति जोतेतीति सम्बन्धो, वाक्यभेदेन विवरणं कतं, न एकवाक्यत्तेनाति ब्यतिरेको एकवाक्यतायञ्हि कारिय द्वयस्सपि पञ्चमियम्पटिसेधो सिया ‘पञ्चमिं वज्जेत्वा तं कारियद्वयं वेदितब्ब’न्ति, यदिपि सिद्धाति सम्बन्धो, येन नाप्पत्तियात्यनेन ‘‘येन नाप्पत्ते विधिरारब्भते, तस्स बाधनम्भवती’’ति मम्परिभासमुपलक्खेति, किमत्थमिहायं परिभासा पठ्यते इह सत्थे-पवादा उस्सग्गे बाधन्तेति नियमो, तत्र चुस्सग्गा दुविधा नियतप्पत्तयो अनियतप्पत्तयो चेति, ये सब्बत्थापवादविसयम्पविसन्ति, ते नियतप्पत्तयो वुच्चन्ते, ये क्वचिदेवापवादविसयमवगाहन्ते, ते अनियतप्पत्तयो वुच्चन्ते, एवं दुविधेसुस्सग्गेसु ये-नियतप्पत्तयो, तेसमेव बाधनमिच्छीयते, न नियतिकानं, तेन तप्पदस्सनत्थमयम्परिभासा पठ्यतेति, येनेत्युस्सग्गस्स निद्देसो, नेति पटिसेधवाची निपातो, अप्पत्ते असम्फुट्ठे विसये इत्यज्झाहारियं, येन उस्सग्गेन नाप्पत्ते पत्तेएव सम्फुट्ठेएव विसयेत्यत्थो… ‘द्वे पटिसेधा पाकतमत्थं गमेन्ती’ति कत्वा, विधीयतीति, पटिसेधो विधानञ्च, आरब्भते विधी
यते ¶ पठ्यतेत्यत्थो, अनेनापवादविधिन्दस्सेति, तस्सेति आदोयेनेति निद्दिट्ठस्सउस्सग्गस्सबाधनम्भवत्यपवादेन, येन त्वप्पत्ते विसये आरब्भते तस्स बाधनं न भवतीत्यत्थो, कुतोति चे अनवकासत्ता, तथाहि यदि उस्सग्गेन सब्बो विसयो गहितो सिया, को-पवादस्सअञ्ञो विसयो सिया, तस्मा अनवकासत्ता (न) अप (वादे) पन तस्स बाधनम्भवतीत्यवसेयं, येन तुस्सग्गेन कोचि देवापवादविसयो-नुप्पत्तोसिया, नसब्बो, तम्पति सावका सत्ता तम्बाधतेति वुत्तं होति, ‘पञ्चपूलिमानये’त्यत्र पञ्चन्नं पूलानं समाहारोति विसेसनसमासो ‘‘नदादितोवी’’ (३-२७) समाहरणं समाहारोति समाहारस्सपि भावरूपत्ता आह ‘भावप्पधानत्तेपी’ति, गुणभूतदब्बानि पूलानि.
१२५. इम
सुत्ते अनित्थियन्ति किमत्थिय (मनेन) पटिसेधवचनेन, यतो इमस्सेत्वेवानित्थिलिङ्गेन निद्देसोति मनसिकत्वा आह-नामग्गहणे’इच्चादि, ‘‘नामग्गहणे लिङ्गविसिट्ठस्सापि गहण’’न्ति परिभासायं, तत्थ लिङ्गेन सुत्ते निद्दिट्ठतो अञ्ञेन केनचि विसिट्ठं नामं लिङ्गविसिट्ठं, तस्स, यत्थ सद्दसामञ्ञसन्निस्सयनं, तत्थ नामग्गहणे सतिलिङ्गविसिट्ठस्सापि गहणं होति… सामञ्ञे सब्बविसेसानुप्पवे सतोत्यधिप्पायो, इदमेवाति अनित्थियन्ति वचनमेव, ञापकन्ति पत्ति पुब्बको पटिसेधो, सो इत्थियम्पत्तियं सति अनित्थियन्ति कतो सियाति अनित्थियन्ति पटिसेधवचनमेवेमं परिभासं ञापेतीति अत्थो, इमिना इमिस्सा परिभासाय सामत्थियलद्धतं दस्सेति.
१२७. सिम्ह
अनपुंसकस्साति परियुदासोति अनपुंसकस्साति एत्थ नञ्सद्दस्स परियुदासो-त्थोत्यत्थो.
१२९. मस्सा
तन्नेतिआदिना कत्थचि परिभासावतिरनिच्चाति सूचेति.
१३०. केवा
होतु ¶ सितो-ञ्ञत्रके सति सादेसो, सिम्हि तु कप्पच्चया पठममेव कतो मस्स सादेसोति तप्पच्चये सति ‘केवा’ति किं सामञ्ञेन सादेसविधानेने त्यासङ्किय सुत्तस्स सामञ्ञ विधाने फलं दस्सेतुं ‘केनेकत्थतायं’त्यादिमाह, केनेकत्थतायन्ति कप्पच्चयेन सह णादिवुत्तियं, पुब्बभागस्साति असुभागस्स पदत्ताभावाति ‘‘एकत्थताया’’ति (२-११९) विभत्तिया पदत्तसाधिकायापगमेन पदत्ताभावा, पदसङ्खारनिबन्धनोति पद सिद्धि हेतुको, ‘‘निमित्ताभावे नेमित्तिकस्साप्यभावो’’ति ञायस्सायमत्थो ‘‘निमित्तं कारणं हेतूत्यनत्थन्तरं, निमित्तस्स अभावो निमित्ताभावो, तस्मिं निमित्ताभावे हेतुविनासेत्यत्थो, निमित्ता आगतो नेमित्तिको, फलभूतो धम्मो, निमित्ते भावो वा नेमित्तिको, निमित्तस्साभावे तं हेतुतो पवत्तस्स नेमित्तिकस्स फलस्साप्यभावो भवती’’ति, तथाहि छत्तनिमित्तछाया छत्तापायेन भवति, पदीपनिमित्तदस्सनं पदीपापाये न भाति, तथेहापि निमित्ततो पवत्तानं निमित्ताभावे अभावोयेव युत्ति माति मञ्ञते, अञ्ञत्रचाति सितो अञ्ञत्र च.
१३१. तत
त्यएतानं तकारस्स परिच्चागाय ‘ततस्सा’ति वुत्तं.
१३२. टस
इमिस्सायात्यादीसु ‘‘स्सं स्सा स्साये’’त्यादिना (२-५२) इ, ‘‘तदादेसा ते विय होन्ती’’ति परिभासतो साद्यादेसीनं गहणास्सायादेसादीनं गहणसम्भवेपि किं स्सायादिग्गहणे न सुत्तगुरुकरणेने त्यासङ्किय‘स्सायादिग्गहण’मिच्चादि, वुत्ति गन्थो वुत्तोति दस्सेतुमाह-‘ननु चे’त्यादि, टसस्मादिकं ‘टसस्मास्मिन्नन्नास्विमस्स चा’ति वत्तब्बं, नमादीनम्पि विधिग्गहणाय [नादीनम्पविग्गहाय (पोत्थके)], तस्सा
देसिनो ¶ आदेसो तदादेसो, तस्स, तस्स आदेसिनो गहणं तग्गहणं, तेन.
१३४. दुति
अञ्ञथाति गुरुनिद्देसमकत्वा अञ्ञेन लहुप्पकारेन निद्दिसने सति, एकविभत्तिनिद्दिट्ठत्ताति‘दुतियायोस्सा’ति एकविभत्तिया निद्दिट्ठत्ता, अञ्ञथातिआदिना नेकदेसोतिवचनपरियन्तेनेतेन ‘न त्वेकविभत्तियुत्तान’न्ति परिभासेकदेसस्स अधिप्पायो पकासितोति ञातब्बं, एतदेवानुवत्ततीत्यनेन तु ‘‘एकयोग निद्दिट्ठानम्पेकदेसो-नुवत्तते’’तीमस्स, एकविभत्तियुत्तानं एकदेसो नानुवत्ततेति योजना परिभासायं, ञापेतीति पुब्बे विय सामत्थियेन ञापेति.
१३९. नाञ्ञं
अप्पधानप्पटिसेधतो सब्बादीनं तदन्तविधिना भवितब्बं, अञ्ञथा हि सब्बादिग्गहणे को पसङ्गो पियसब्बादीनं, यतो अप्पधानप्पटिसेधो, करीयते तेन परमसब्बेइच्चादि होतीति दस्सेतुमाह-‘अप्पधानप्पटिसेधो’इच्चादि.
१४०. तति
यत्थाति यस्मिं कत्तरि करणे वा, कत्तरि ततियासिद्धिमाह-‘करोति’च्चादि, करोतिम्हि करधातुम्हि गम्ममाने, मासेन कताति पाठेन भवितब्बं… मासेन कतानं पुब्बानन्ति वत्तब्बत्ता, पुब्बभावेति पुब्बभवने मासस्स करणत्तं, एत्थ तु मासेन करणभूतेन पुब्बभूतानन्ति अत्थो, तेनेवेत्थापि भवन्तीति पाठेन भवितब्बं.
१४१. चत्थ
चस्स अत्थो चत्थो, सोयेवाति एत्थ समासस्स परामासो, चत्थो एत्थ सम्भवति किन्तु सब्बादि न चत्थसमासविसयोति पाठेन भवितब्बं.
१४४. मना
किं बहुलंविधाना ‘वुद्ध्यभावो’ [ओत्थाभावो (पञ्चिकायं)] ति पाठेन पयोजनं येने तदत्थमेव ¶ ‘‘सुमेधादीनमवुद्धि चे’’ति गणपाठो कतो, हेमसद्देन हेममयानि गहितान्यभेदेनत्याह- ‘हेममयानी’ति, कप्पन सद्देन सीसालङ्कारजालानि गय्हन्ति, तानियेव वाससानि पटा तंसरिक्खताय, सकत्थेपि यथागमम्भवन्तीति सम्बन्धो, बाणादीसु अभिधेय्येसु मनादीसु न पट्ठीयन्तीति योजना, बाणादीसुति बाण सद्दक्खयादीसु, अहसद्दस्स मनादिकारियासम्भवा अहसद्दो मनादीसु न दट्ठब्बो, रहसीति निपातत्ता इकारस्स च असब्भवा रहसद्दो च मनादीसु न दट्ठब्बोति सज्झाहारो सम्बन्धो वेदितब्बो, इकारस्स कच्चायने स्मिनो करीयमानस्स इकारादेसस्स च, रहतिसद्दस्स निपातत्तं सभावतो पकासेतुं ‘रहसीत्यादि’माह, रहोसद्देति एत्थ रहसद्दोति पाठो-वगन्तब्बो, तेनाति येन अहसद्दस्स मनादिकारियासम्भवो रहसीतिच निपातो, तेन, इहमनादीसु.
१४६. भव
गेति गसञ्ञे परे, कुतो-नुइच्चादो भो’इति बहुवचनन्तो निपातो, तथासति ‘तयोजना’ति युज्जति, तञ्च निपातत्तं समत्थेतीति [निपातमत्तेति] दस्सेतुमाह- ‘बहुत्ते’च्चादि.
१४८. न्तस्सं
सत्तम्यन्तं भवतीति सेसो, ननुचन्तस्साति वुत्ते न्तन्तुप्पच्चयोवावसीयति, न तदन्तविधीति [न्तन्तुप्पच्चयोव नावसीयति, तदन्तविधिपीति पाठेन भवितब्बं] आह- ‘न्तप्पच्चय स्सेवे’च्चादि, सुतत्ताति सोतविञ्ञाणेन गहितत्ता पच्चक्खत्ताति वुत्तं होति, अनुमितस्स ‘‘विधिब्बिसेसनन्तस्सा’’ति (१-२६) लिङ्गतो तदन्तसङ्खात अत्थदस्सनसङ्खातअनुमानञ्ञाणेन विञ्ञातस्साति अत्थो.
१५४. राज
दळ्हो धम्मो धनु अस्स दळ्हधम्मा. राजादीस्विमप्पच्चये पठिते
तदन्तो ¶ पच्चयग्गहण परिभासाय गय्हती त्याह- ‘इमिना इच्चादि.
१६२. ल्तु
पच्चयइच्चादिना ‘‘पच्चयग्गहणे यस्मा सो विहितो तदादिनो तदन्तस्स च गहण’’न्ति ञायं दस्सेति, तत्थ यतो विहितो तं विना न भवति पच्चयोत्यनेन ञायेन पत्तोयेवात्थो आख्यायते ‘पच्चयग्गहणे यस्मा सो विहितो, तदादिनो गहण’न्ति, ‘‘विधिब्बिसेसनन्तस्से’’ति तदन्तग्गहणंत्याख्यायते ‘तदन्तस्स च गहण’न्ति, सो पकतिविसेसो आदि यस्स समुदायस्स सो तदादि, सो पच्चयो-न्ते यस्स समुदायस्स सो तदन्तो, तादिसस्स तदादितदन्तसमुदायविसेसस्स गहणं, न तु तदन्तमत्तस्सेत्यत्थो, इह तु तदन्तग्गहणमेवानुरूपन्ति’ दस्सेतुमाह-‘‘कत्तरि ल्तुणका’’ति इमिना त्यादि, तदादितदन्त समुदायस्स तु गहणे फलं ‘ब्यजिगिसी’तिआदीसु दट्ठब्बं, तञ्च ‘‘तुंस्मा लोपोचिच्छायं ते’’ति (५-४) सुत्ते सयमेव वक्खति.
१६५. सलो
कच्चायने ‘‘सकमन्धातादीनञ्चे’’ति (२-३-४४) सुत्तितं, सोपि ल्त्वन्तोयेवात्यभिमतसिद्धीति दस्सेतुं वुत्तियमुदाहटंत्याह- ‘सकमन्धातु’इच्चादि, ल्त्वन्तो मन्धातुसद्दो अत्थीति ‘सकमन्धातु’ सद्दोपि ल्त्वन्तोति सज्झाहारो पदसम्बन्धो दट्ठब्बो, ततोपीति न केवलं कत्तुतोव, मन्धातुसद्दस्स ल्त्वन्ततं साधेत्वा सकमन्धातुसद्दम्पटिपादेतुं ‘सब्बेस’न्तिआदिमाह.
१६९. टप
सङ्ख्यासद्दो यदीपि सङ्ख्याने वत्तते, तथापि सङ्ख्यानद्वारेनिधसङ्ख्येय्ये वत्ततीत्याह-‘चुद्दसहि सङ्ख्याही’ति पाठेन भवितब्बं, चुद्दससद्दवचनीयाव पञ्चादिसङ्ख्या, यतो सङ्ख्यासद्दो नेह परिग्गहितोति.
१७५. दिवा
दिवसतो स्मिनो टिम्हि पुब्बसरलोपे दिवि.
१८१. योनं
दुतियाग्गहणेनाति ¶ ‘दुतियायोस्स ने वा’त्येवं सुत्त रचनायं दुतियाग्गहणेन.
१८५. नाम्हि
एनादेसस्सासम्भवाति नास्स स्मादेसत्ता.
१८७. गस्सं
उभयविकप्पोति समासासमासपक्खद्वयविधानं, कच्चायनवुत्ति कारस्स विप्पटिपत्तिमावीकत्तुमाह-‘कच्चायने’च्चादि, इत्थिपुमन्नपुंसक समूहोति एत्थायन्तेसं साधनक्कमो ‘द्वन्दछट्ठीहि समासे इत्थिपुमनपुंसकसमूहो’ति ठिते ‘‘समासे च विभासा’’ति (२-२-३५) पुमन्तस्स अमादेसे ‘‘वग्गन्तं वा वग्गे’’ति (१-४२) निग्गहीतस्स वग्गन्तो.
१९२. पुम
कम्मादित्ता एनस्सापि अभावपक्खेति ‘‘ना स्से नो’’ति (२-८०) कम्मादितो नास्स एनादेसकरणतो वुत्तं.
१९७. इमे
आदेसो कथनं, अन्वादेसो-नुकथनमिच्चाह-‘अन्वादेसो कथितानुकथन’मीति, कथितस्सानुकथनं कथितानुकथनं, अनेन च नेह पच्छा उच्चारणमत्तमन्वादेसो, किञ्चरहि एकस्साभिधेय्यस्स पुब्बसद्देन पटिपादितस्स दुतियम्पतिपादनमन्वादेसोति वदति, तेनेह न भवति ‘देवदत्तं भोजय, इमञ्च यञ्ञदत्त’न्ति, केनचि विसेसन्तरयोगेन कथितस्सानुकथनं अन्वादेसोति सम्बन्धो. कथम्पन विसेसन्तरयोगो गम्यतेच्चाह- ‘सामत्थिया’ति, केनचि विसेसेनायोगे वुत्तस्सेव पुनब्बचनानुपपज्जनं सामत्थियं, तेनेवाह- ‘अञ्ञथे’च्चादि.
१९८. किस्स
नविरुज्झतीति इमिना ‘‘इत्थियमत्वा’’ति (३-२६) सामञ्ञेन विधानतो स्याद्यन्तमज्झेपि इत्थियम्पच्चयो नविरुज्झतीति वदति.
२०४. नम्हि
ननु ¶ यथाक्कमं नंविभत्तिक्कमेनापि सम्भवति, तथासति ‘द्विन्नं सद्दानं द्वेआदेसा कमेने’च्चेव कस्मा वुत्तं त्यासङ्कियाह ‘न नंविभत्तिक्कमेनापी’ति. कारणमाह- ‘तस्सानपेक्खितत्ता’ति, इमिना निस्सयकरणमेका सत्थिया युत्तीति दस्सेति, अपेक्खिते कथं भवेय्या त्याह- ‘यदि हि’च्चादि, अपेक्खिति यथाक्कमं, एवमञ्ञते ‘‘किञ्चापि जातिनिद्देसेन द्वेपि नं रूपानि गय्हन्ति, तथापि ‘तिचतुन्न’न्ति विय ब्यत्तिनिद्देसोव यथाक्कमोपकारीयमानान, मनुदेसस्स तथा विञ्ञयमानत्ताति नंसुइच्चेव वदेय्य, न तथा वुत्तं, ततो-वसीयते ‘न यथाक्कममेत्थापेक्खित’न्ति.
२०५. न्त
ननु न्तन्तूनन्ति तदन्ता गय्हन्ति पच्चयग्गहणपरिभासाय, तथा सति कारियित्तेन तदन्ताव गय्हन्ति कथं न्तन्तूयेवा त्यासङ्कियाह- तेयेवे’च्चादि, पच्चक्खतायाति [सुतथाय-पञ्चिका] सुतत्ता, बलवत्ता तेयेव कारियित्तेन गय्हन्तीति सम्बन्धो, न तदन्ता, दुब्बलाति ब्यतिरेकं वत्वा दुब्बलत्ते कारणमाह- ‘अनुमितत्ता’ति, अनुमितत्तं साधेतुमाह- ‘अनुमिताहि’च्चादि, भविभत्तीनन्ति पाठो युत्त तरो, तस्स अन्तादेसे अकारेति सम्बन्धो.
२१९. योम्हि
योम्हीति सत्तम्यन्तजातिनिद्देसा लब्भमानत्थवसेन ‘पच्चेक’न्ति वुत्तियं वुत्तं, तेनेवाह पञ्चिकायं- ‘कथमिदमवसीयते योम्हीति निद्देसा’ति, तस्सदानि अत्थम्पकासेतुं ‘पच्चेकन्ति एकेकस्मि’न्तिआदि वुत्तं. एकेकस्मिं योम्हि द्विन्नं आदेसानं सम्भवा आदेसीनम्पि बहुत्तसम्भवोति सुत्ते ‘द्विन्न’न्ति बहुवचननिद्देसो, वुत्तियम्पन पच्चेकं योम्हि पच्चेकं द्विसद्दसम्भवा ‘द्विस्सा’ति वुत्तं, दुतियायम्पि दुवे द्वे.
२२८. नास्मा
पकतवसेनाति ¶ तुम्हाम्हानमादेसानमधिकतवसेन, कममनतिक्कम्म न भवन्तीति सम्बन्धो.
२३०. चंवा
कच्चायनाचरियो तुम्हाम्हेहि पराय चतुत्थी छट्ठी सविभत्तिया ‘‘सस्सं’’ति (२-३-३) सुत्तेन अमादेसं विधाय ‘तुम्हं अम्ह’न्ति बहुवचनरूपानि साधेति… एकस्मिम्पि अत्तनि गुरुआदिके च गारव वसेन बहुवचनरूपदस्सनतोति दस्सेतुमाह-तुम्हं अम्ह’न्तिआदि, तस्सायुत्तत्ता ‘तमयुत्त’न्ति वत्वा अयुत्ततं साधेति ‘एवं हि’च्चादिना, इमस्मिम्पन सत्थे एकस्मिम्पि सब्बथा बहुवचन रूपसाधनक्कमं दस्सेतुं ‘इध पना’तिआदिमारद्धं.
२३२. अपा
नेनाति नकारेन, पदसञ्ञाविधाय कवचनाभावेपीति पाणिनि यानमिव स्यादित्याद्यन्तानं पदसञ्ञाविधायकस्स सुत्तस्स अभावेपि, अन्वत्थवसेन पदन्ति गय्हमाने अतिप्पसङ्गोपि सियाति आह-‘रुळ्हियावातिप्पसङ्गा भावो’ति, आख्यातं साब्ययकारक विसेसनं वाक्यन्ति केचि, एकाख्यातिकं वाक्यन्त्यपरे, तं सब्बं एकतो सङ्गहेत्वा ‘पदसमूहो वाक्य’न्ति वुत्तिकारेन वुत्तन्ति दस्सेतुमाह- ‘साब्यये’च्चादि, आख्यातं त्याद्यन्तमाहु, अब्ययमसङ्ख्यं, आख्यातं साब्ययं सकारकं सविसेसनञ्च वाक्येसञ्ञं भवतीत्यत्थो, विसेसनन्ति कारकविसेसनस्स किरिया विसेसनस्स च सामञ्ञेन गहणं, साब्ययं-सद्धिं वचति, सकारकं ओदनं पचति देवदत्तो पचति, सकारकविसेसनं-मुदुं विसदमोदनम्पचति, दस्सनीयो देवदत्तो पचति, सकिरियाविसेसनं- मुदुं पचति, मन्दं पचति, पदसमूहो वाक्यन्ति वुत्ते अयम्पि अधिप्पायविसेसोवसीयतीति वत्तुमाह-वत्तु’मिच्चादि, यथेच्चादिना अनेकाख्याति कम्पि गुणप्पधानभावे नोपकारतो वाक्यमेकम्भवति… पद समूहो वाक्यन्ति वुत्तत्ताति वदति, यथा वाक्यनानत्तन्ति सम्बन्धो. इहापीति वत्तुमिच्छितत्थेत्यादोपि.
२३३. योनं
हिग्गहणे ¶ पञ्चमीहिस्सापि गहणम्भवेय्याति सुत्ते ‘अपञ्चम्या’ति वुत्तं, तुम्हेहि पुञ्ञं पसुतं अनप्पकन्ति गाथापादे तुम्हेहितिआदिसू तत्ता न वोआदेसो, तुम्हे तिट्ठथ नगरेति पुब्बवाक्यतो वाक्यन्तरत्ता एकवाक्यता नत्थि, तुम्हे विय दिय दिस्सन्ति अम्हे विय दिस्सन्तीति विग्गय्ह ‘दिस-पेक्खणे’ इच्चस्मा ‘‘समानञ्ञभवन्तयादि तूपमाना दिसा कम्मे रीरिक्खका’’ति (५-४३) कप्पच्चये ‘‘नते कानुबन्धनागमेसू’’ति (५-८५) एत्ताभावे ‘‘स्यादिस्यादिनेकत्थ’’न्ति (३-१) समासे च ‘एकत्थतायं’’ति (२-११९) विभत्तिलोपे च ‘‘सब्बादीनमा’’ति (३-८६) आ ‘तुम्हादिसान’मिच्चादि.
२३५. अन्वा
पच्छा आदेसो अन्वादेसोति गहिते कथितानुकथनन्ति कथं ञायतीति आह- ‘पच्छा कथनञ्च कथितापेक्खन्ति कत्वा’ति.
२३६. सपु
सह विज्जमानो पुब्बो यस्स सो सपुब्बो.
२३७. नच
अपरम्परयोगप्पतिपत्यत्थन्ति ‘गामनगरानं चेना’तिआदिना वुत्तस्स परम्परयोगस्स अग्गहणत्थं.
२४०. नसा
जटा अस्स अत्थीति जटिलो, सोव जटिलको, जटिलकाति एकत्थे निदस्सितविसेसवचनं, माणवकाति विय न सामञ्ञवचनं, असत्ते सम्पत्तेति इदं ‘‘आमन्तणं पुब्बमसन्तं वा’’ति (२-२३९) सुत्तस्स सामञ्ञता वुत्तं, सामञ्ञवचनस्स पटिसेधोति इमिना विसेसवचने जटिलकइच्चत्र ‘आमन्तणं पुब्बमसन्तं वा’’तीमस्स पत्तिन्दस्सेति, देवदत्तादिसामञ्ञवचनेति देवदत्तो देवदत्तसद्दो आदि यस्स, तञ्च तं सामञ्ञवचनञ्च, तस्मिं देवदत्तादिसामञ्ञवचने माणवके माणवकसद्दे परभूते सति, उभिन्नम्पि असत्तेति इमिना ¶ इदं दीपेति ‘‘देवदत्ताति विसेसवचनत्ता पटिसेधाभावा पुब्बपरानमुभिन्नम्पि ‘‘आमन्तणं पुब्बमसन्तं वा’’तीदं पप्पोती’’ति.
इति मोग्गल्लानपञ्चिकाटीकायं सारत्थविलासिनियं
दुतियकण्डवण्णना निट्ठिता.
३. ततियकण्डवण्णना
१. स्यादि
यस्सातिकमावट्ठितस्सयोआदिअक्खरसमुदायस्स, किन्तन्ति आह- ‘इद’मिच्चादि, इदन्ति यथावुत्तं स्यादिसमुदायरूपं, अवयवेन विग्गहो समुदायो समासत्थो, समुदाये पवत्ता सद्दा अवयवेसुपि वत्तन्तीति स्यादिसद्दो सिआदिके अवयवेपि वत्तते, विधिग्गहणञायेनाति ‘‘पच्चयग्गहणे यस्मा स विहितो तदादिनो तदन्तस्स च गहण’’न्ति ञायेन. स्यादि अन्ते यस्स तं स्याद्यन्तं. ननु च ‘‘स्यादिस्यादिनेकत्थ’’न्ति सामञ्ञेन वुच्चमाने यंकिञ्चि स्याद्यन्तं येनकेनचि स्याद्यन्तेन सहेकत्थीभावमरहति, तथाहि यथा गामगतोतिआदो, तथा पस्स देवदत्ते गामं, गतो यञ्ञदत्तो गुरुकुलन्ति आदोपि समासो त्यासङ्कियाह-‘सामञ्ञेन वुत्तेपि’च्चादि, यस्स स्याद्यन्तस्सयेन स्याद्यन्तेन सम्बन्धो, तेन स्याद्यन्तेन सहतं स्याद्यन्तमेकत्थम्भवतीति सम्बन्धतो विञ्ञायति अवसीयतीति यस्सात्यादिस्वत्थो, तथा च गामगतोत्यत्रत्थीमेस-मञ्ञमञ्ञापेक्खालक्खणो सम्बन्धोत्येकत्थीभावो, ततोयेवेत्थाहु-
नियतं साधनं साध्ये, क्रिया नियतसाधना;
सन्निधानेन मेतेसं [चेथिस्सा (पोत्थके)], नियमो-यम्पकासतीति.
अयमेत्थ अत्थो ‘‘यतो गाममिच्चेतं साधनं साध्यं किरियं तंब्यपदेसजाननयोग्यमपेक्खते गतोति, अतो साधनं कार कं ¶ साध्ये किरियाय नियतं, यतो च किरिया सयं साधनमपेक्खते किं गतोति, अतो किरियापि नियतं साधनमेतिस्साति नियतसाधना होति अयं यथावुत्तो नियमो अञ्ञमञ्ञापेक्खावसेन वत्तमानो एतेसं साध्यसाधनानं सन्निधान मत्तेन अञ्ञमञ्ञतो पकासती’’ति. पस्स देवदत्त गामं, गतो यञ्ञदत्तो गुरुकुलंत्यत्र तु गामन्ति साधनं पस्सेति साध्यमपेक्खते, गतोति गमनकिरिया तु गुरुकुलमपेक्खते, ततो च गामगतानं वाक्यन्तरावयवानं नत्थेवापेक्खाति न भवति समासो, सब्बत्थेवमूहनीयं, सम्बन्धो हि अञ्ञमञ्ञापेक्खालक्खणो सम्बन्ध्यन्तरतो-नवट्ठितं निवत्तेत्वा विसेसे निवेसेति, तथाच वुत्तं–
तस्स त्वाकङ्खतो भेदे, या परिप्लवमानता;
विसेसे तं निवेसेन्तो, सम्बन्धोवावछिन्दतीति.
भेदे विसेसे गामन्तेतं सामञ्ञं विसेसापेक्खं ‘गाममासीसति, जहाति, गतो’ति, तथा ‘गतो गामं, वनं, गुरुकुल’न्ति वेवमाकङ्खतो-भिलसतो तस्स तु पधानपदस्सुपसज्जनपदस्स च या परिप्लवमानता अनवट्ठितता तं विसेसे विसिट्ठे सम्बन्धिनि निवेसेन्तो पतिट्ठपेन्तो सम्बन्धोवानेकप्पकारो क्वचि साध्यसाधनभावलक्खणो क्वचि पकतिविकारभावसभावो क्वचि सस्सामि सम्बन्धरूपो अवछिन्दति सम्बन्ध्यन्तरतो निवत्तेतीति अत्थो, यतो-यमपेक्खा वाक्यकालेयेव निरूप्यते, ततो यत्थात्थि पदानमपेक्खा, तत्थ समासावगमो, यत्र तु नत्थि, तत्र न भवतीत्यनुपदिट्ठो विसयविभागो ञायतेति भावो, बाले अबुधेतु निस्साय विचित्तो समासविधानलोपादिनानेकप्पकारो पटिपत्तिया साधुसद्दपरिजाननत्थमुपायो सम्भवति, परमत्थतो तु सद्दन्तरत्ता अच्चन्तं [अञ्ञत्तं] वाक्यसमासानं भेदो, न हि वाक्ये दिट्ठपदानि समासे सन्ति, तथा च वुत्तं–
बाले निस्सायुपायो-यं, विचित्तो पटिपत्तिया;
भेदो वाक्यसमासानं, च्चन्तं [ञ्ञत्तं (पोत्थके)] सद्दन्तरं यतोति.
अतोयेवाति ¶ यतो सामञ्ञेन वुत्तेपियस्सयेन सम्बन्धोतेन सह तदेकत्थम्भवतीति सम्बन्धतो विञ्ञायतीति नानिट्ठं किञ्चिपीह होति, अतोयेव हेतुतोति अत्थो. ब्यपेक्खा सामत्थियपरिग्गहायेति पदानमञ्ञोञ्ञाकङ्खा ब्यपेक्खा, साव सा मत्थियं, तस्स परिग्गहाय. समत्थवचनं न कतन्ति पाणिनियेहि विय ‘‘समत्थो पदविधी’’ति (पा, २-१-१) समत्थवचनं न कतं. समत्थो पद विधीति परिभासायमयमत्थो ‘‘विधीयते [विधीयतीति (पोत्थके)] विधि, पदानं विधि पदविधिसमासादि, योकोचीह सत्थे पदविधि,सो समत्थो विग्गह वाक्यत्थाभिधाने (सत्ति) वेदितब्बो’’ति, तादिसपरिभासाय ब्यापारतो तेसं ‘पस्स देवदत्त गामं, गतो यञ्ञदत्तो गुरुकुलं’ त्यादो नानिट्ठप्पत्ति, सामत्थियञ्चेत्थ द्विधात्युपगम्यते वाक्ये ब्यपेक्खावुत्तियमेकत्थीभावो चेति [वुत्तियमेकत्थीभावो वाक्ये ब्यपेक्खाचेति (पोत्थके)]. तत्थ पठमस्स परिग्गहं वचनमन्तरेन पटिपादिय दुतियस्स परिग्गहमिदानि वचनेन पटिपादयमाह- ‘एकत्थी भावो’च्चादि, एकत्थीभावो भिन्नत्थानं साधारणत्थतावसेन पवत्तिविसेसो, वाक्ये हि साधारणत्थता नत्थि भिन्नत्थत्ता, अतोयेवेत्थ भेदनिबन्धना छट्ठ्युपजायते ‘रञ्ञो पुरिसो’ति, वुत्तियन्तूभयपदब्यवच्छिन्नत्थाभिधानतो साधारणत्थता भवति, इदं वुत्तं होति ‘‘समासे विसेसनं विसेस्समनुपवीसति एकीभवति विसेसनं, वाक्ये तु विसेसनं विसेस्सतो विसुंयेवा वतिट्ठते’’ति. द्वन्दसमासस्स तु पदानं विसेसनविसेस्साभावेपि सकलपदत्थप्पधानत्ता ‘रञ्ञो गो च अस्सो च पुरिसो चा’ति वाक्यतो ‘रञ्ञो गवास्स पुरिसा’ति समासस्स विसेसो एकत्थी भावलक्खणो भवत्येव, तथाहि तत्थ वाक्ये भिन्नत्थनिबन्धन समुच्चयपटिपादनाय चसद्दो पयुज्जते, समासे तु नप्पयुज्जते, एकत्थ वचनेनेवाति ‘‘स्यादिस्यादिनेकत्थ’’ त्येकत्थवचनेनेव, एकत्तीभावोयेव भवतीति सेसो, एवकारो न वाक्ये तथाहि दीपेति. वाक्ये कथन्ति आह- वाक्ये’तिआदि.
वाक्येति विग्गहवाक्ये, विसेसेन गय्हति ञायत्यनेनेति विग्ग- हो ¶ , सो च तं वाक्यं चेति विग्गहवाक्यं, विसेसेन वा गहणं विग्गहो, तदत्थं वाक्यं विग्गहवाक्यं, तस्मिं, कायं ब्यापेक्खाति आह-‘भेदादिलक्खणा’ति, आदिसद्देन संसग्ग भेद संसग्गानञ्च गहणं.
तत्थ सान्तरेहि साम्यन्तरेहि च ब्यावुत्ति छेदो, संविसेस सामिविसेसानं सम्बन्धो संसग्गो, तदाह- ‘तथाहि’च्चादिना, भेदको ब्यावत्तको, अत्थगहितोति कारणवसेन भेदवादिना गहितो, यदेच्चादिना संसग्गवादिनो-धिप्पायमाह यदा तूभयम्पिच्चादिना उभयवादिनो, अभिमतोति ‘‘पाक्कडारासमासो’’च्चनेन (२-१-३) पाणिनिना इच्छितो. पाक्कडाराति ‘‘कडारा कम्मधारये’’च्चनेन (२-२-३८) कडारासंसद्दना पगेवाति अत्थो.
‘पुथ भिन्नो अत्थो येसं पदानं तानि पुथगत्थानि, वाक्ये हि रञ्ञो पुरिसो तेत्थ राजसद्दो राजत्थमेव वदति, पुरिससद्दो पुरिसत्थमेव, वुत्तियन्तु राजपुरिसोतेत्थ राजसद्दोपि पुरिसत्थमेव वदतीति द्विन्नमेकत्थीभावो भवति, अञ्ञोयेवावयवत्थान्वितो समुदायत्थो पातुभवतीति तदपेक्खाय चेकत्थीभावो वुच्चते, जहमानसकत्थवुत्तिमभ्युपगम्म वुत्तं- ‘विसेसनस्स सकत्थ परिच्चागेने’च्चादि, अतोयेव परो चोदेस्सति ‘ननु चे’च्चादिना. एकत्थीभवनं समसनन्ति इमिना एकत्थन्ति समासोति नात्थन्तरन्ति दीपेति.
जहमानानि पदानि सकत्थं यस्सं (सा) तथा वुत्ता, नाच्चन्ताय जयातीति एवम्मञ्ञते ‘‘परिच्चागमत्तमभिसन्धाय जहमानसकत्थंत्युच्चते, न तु सब्बथा परिच्चागोपरोपकाराय तस्सोपादानतो, सब्बथा च सकत्थपरिच्चागे परोपकारासम्पादनतो-नुपादानमेव पयोजनाभावा तस्स सिया’’ति, थपति वड्ढती. अत्थन्ति राजसद्दवाच्चं. अच्चन्तपरिच्चागेपि न दोसो… वाक्ये दिट्ठस्सुपसज्जनस्स वुत्तियं सोयेवायन्त्यन्वयावसायतो तदत्थाव गतियाति दस्सेन्तो आह- ‘अथ वे’च्चादि.
सोयेवायन्त्यज्झवसायो-न्वयो, सोयेवायं राजसद्दो यो वाक्यताले दिट्ठोति वोहारीनमेकत्तावसायेनासत्यपि (राजसद्दस्स)त्थे ¶ पुरिसस्स विसेसनम्भविस्सतीति भावो, एत्थेव दिट्ठन्तमाह- ‘यथे’च्चादि.
२. असं
अब्ययन्ति यदञ्ञेसं पसिद्धन्ति लिङ्गवचनभेदेपि ब्ययरहितत्ता उपसग्गनिपातानं परेहि अब्ययसञ्ञाकरणतो अब्ययन्ति परेसं पसिद्धं, तेसन्त्वयं समासो अब्ययत्थपुब्बङ्गमत्ता अनब्ययं अब्ययम्भवतीति अब्ययीभावो पसिद्धो, असङ्ख्यस्स सुतत्ता तस्सेव विभत्यत्थादयो विसयभावेन विसेसनानीति विञ्ञायन्तीत्याह- ‘असङ्ख्ये’च्चादि, इमिना नेमेसमासत्थाति दीपेति.
तावसद्दस्स कमवुत्तियं यो-त्थो सम्पज्जते तमाह- ‘विभत्य’च्चादि, विभत्यत्थे उदाहरित्वाति विभत्यत्थविसये वत्तमानस्सासङ्ख्यस्स इत्थिसद्देन समासमधित्थीति उवाहरित्वा, निच्चयमासान मविग्गहो, असकपदविग्गहो वा युत्तो, अञ्ञथा अनिच्चतापत्तीत्याह- ‘निच्चसमासत्ता’इच्चादि.
असकपदेन अनत्तनियपदेन अञ्ञपदेन विग्गहो असकपदविग्गहो, तेन, एत्थ हि यथा कुम्भस्स समीपंत्यञ्ञपदवाक्ये समीप सद्देनुपसद्दवचनीयस्स वुत्तत्ता उपसद्दो नप्पयुज्जते, यथा इत्थी सूति एत्थाधिसद्दवचनीयस्सा (धा)रत्थस्स सत्तमिया वुत्तत्ता नाधिसद्दोति ‘इत्थीसू’ति अञ्ञपदवाक्यं वुत्तं, कथापवत्ताति त्वाधेय्यो पदस्सनं, एवं सब्बत्थोन्नेयं, असकपदविग्गहेनात्थोव वुत्तो,
अधिसद्दस्स पन पुरतोवट्ठितस्साधारे वत्तमानस्स तंसमानाधिकरणेन सत्तम्यन्तेनित्थिसद्देन सह समासोति दस्सेतुमाह-‘अधिसद्दो’च्चादि.
स्यादिलोपोति अधिसद्दतो इत्थिसद्दतो च परेसं सत्तमी बहुवचनानं लोपोति अत्थो. अत्त (भाव) सम्पत्तीति सरीरसम्पत्ति अधिप्पेताति ब्रह्मसद्दस्स सरीरं अत्थोति आह- ‘ब्रह्मं सरीरन्ति, कत्थची उत्तरपदत्थप्पधानत्तावासङ्ख्यसमासस्स ‘सम्पन्नं ब्रह्म’न्ति विग्गहो वुत्तो.
समासविभत्तियाति ¶ समासतो उप्पन्नविभत्तिया, सकलो पदेससकलो, परिग्गहापेक्खाति अभ्युपगमापेक्खायाति अत्थो, अभ्युपगमेपि हि परिग्गहसद्दो–
सपथे परिवारे च, मूलाभ्युपगमेसु च;
रविम्हि राहुगहिते, दारेसु च परिग्गहो’’ति निघण्टु.
सकलस्स भावो साकल्यं-सकलसद्दप्पवत्तिनिमित्तं, तम्पन निस्सेस [मतनिस्सेस (पोत्थके)] ग्गहणा पुथु भवतीत्याह- ‘असेसग्गहण’न्ति, तिणानं साकल्यन्ति विग्गहो, तिणसद्देन हि तिणसहितानि गहितानि, तेनेव वक्खति ब्यतिरेकनये- ‘तं सब्बं तिणसहितमज्झो- हरती’ति, सतिणमज्झोहरतीतेत्थाधिप्पायत्थ माह-‘यावा’तिआदि.
तिणसद्दो उपलक्खणं सेसा-नज्झोहारियानं, तेनाह ‘तिणादिकम्पी’ति. परिग्गहापेक्खायन्तभूतस्स गहणत्थं ‘‘अब्ययं विभत्तिसमीपा’’दिसुत्ते ‘साग्यधीते’ति निप्फादनत्थमन्तवचन मुदाहतम्पाणिनिना, तम्पि साकल्येयेवाहरितुं [साकल्लेनोदाहरितुं] साग्यधीतेत्यूदाहटन्ति दस्सेतुं ‘ततो’त्यादि वुत्तं.
ततोति यतो सकलसकले न वत्तति, परिग्गहापेक्खाय समत्तिया अन्ततो सकासा साकल्यं न भिज्जतेति सम्बन्धो, समत्थियम्पि अन्ते उदाहरणन्ति सेसो.
अग्गिपरियन्तन्ति अग्गिअत्थो गन्थो तादत्थिया अग्गि, सोपरियन्तो-स्स अज्झेयस्साति अग्गिपरियन्तं, यत्तकस्साज्झेयस्स परिग्गहो, तस्स अग्गि परियन्तो, अग्गिना परियन्तभूतेन सहितो सकलोति विग्गहो, अग्गिनो साकल्यन्ति वा.
सद्दिकानन्ति ब्याकरणञ्ञूनं. अत्थाभावेइत्यत्थग्गहणं इतरेतराभावे धम्माभावे च मा सियाति, अतोयेव चोच्चते ‘अथेतरेतराभावे’इच्चादि, इतरस्मिं इतरस्स अभावो इतरेतराभावो, गो अस्सो न भवतीति हि अत्थन्तरत्तं निसेधीयते, न वत्थुभावो, ब्राह्मणो न भवतीत्यत्रपिब्राह्मणत्तधम्मो ¶ निसेधीयते, न वत्थुभावो, परत्तातिआदिना विप्पटिसेध विसयमाह.
अतिक्कमाभावेती एत्थ अतिक्कमाति पञ्चमिया असमासनिद्देसोति आह- ‘अतिक्कमा’ति, न पनुप्पन्नस्स पच्छाति इमिना अतिक्कमाभावो नाम उप्पन्नस्स पच्छा अभावोति दस्सेति.
नित्तिणन्ति उत्तरपदत्थप्पधानो-सङ्ख्यसमासो. सम्पतिसद्दस्स सामञ्ञवचनत्तेपि इधाधिप्पेतं कालं दस्सेतुमाह- ‘उपभोगस्से’’च्चादि, उपभोगो कम्मसाधनो लहुपावुरणस्स नायमुपभोगकालोति विग्गहो, (अति) लहुपावुरणन्ति रूपसिद्धीति दस्सेतुं लहुपावुरणस्सातिआदि वुत्तियं वुत्तं.
योग्गं रूपन्ति विग्गहे अनुरूपं, ननु चात्र निच्चसमासत्तासपदविग्गहेन भवितब्बंत्यासङ्कियाह-‘विच्छाय’मिच्चादि, अनुसद्देन हि योगे विच्छायं ‘‘अनुना’’ति (२-१०) दुतिया विधीयते, वाक्येयेवास्स च पयोगो नाञ्ञत्रेति वाक्यम्पि भवतीति मञ्ञते. सकिखीति एत्थापि ‘‘अकाले सकत्थे’’ति (३-८१) सहस्स सो.
सदिसो किखियाति एत्थ किखिया पसिद्धभूताय साधियस्स साधनभावेन गहिताय सधम्मत्तेन कोचि साधियो सदिसोति वुत्तोति किमिध सदिसो अप्पधानं [पधानमेवाति अत्थो] तथा सति पुप्पपदत्थप्पधानेनासङ्ख्यसमासेन सकिखीति एत्थ न भवितब्बन्ति आह-‘ननुचे’त्यादि, किखियाति सम्बन्धे छट्ठी, एत्थ पन सदिसत्तस्स किखीया-प्पटिबद्धत्ताप्पधानत्तं. नेतदत्थीतिआदिना यथावुत्तं चोदनं परिहरति.
यथा देवदत्तोति एत्थ यदि समासो भवेय्य, देवदत्तेन सदिसो यथादेवदत्तन्ति भवेय्य, पटिसिद्धत्ता पन (न) समासोति, किखीति मक्कटस्साभिधानं. जेट्ठानुक्कमेनाति वुत्तत्ता अनुजेट्ठन्ति ततियन्तता गम्यते. चक्केन युगपदि सचक्कं.
४. यावावधारणे
अमत्तानं यत्तको परिच्छेदो यावामत्तं.
५. पय्यपाबहितिरो पुरेपच्छावापञ्चम्या
पञ्चम्याति ¶ कस्मा वुत्तं ननु अवुत्तेपि तस्मिं वक्खमाननयेन पञ्चम्यन्तत्ता पञ्चम्यन्तेहेव समासो विञ्ञायतीत्यासङ्कियाह‘यदिपि’च्चादि. तथापिच्चादिना परिहरति, होतु कामं ‘परिपब्बतं विज्जोतते’ति दुतियानिसेधाय, अञ्ञत्र कथन्ति आह ‘इह चे’त्यादि.
आचत्तारो वाति आसद्दो वाक्ये, सरणे वा, गामो बहि तिट्ठतीत्यत्थो, पुरतो गामम्पस्साति वदन्तो पुरेत्यत्थप्पघानोयन्निद्देसो, नसरूपप्पधानोति दस्सेति, अभिमुखे गामम्पस्सात्यत्थो. अवुत्तानमेतान्युपलक्खणानि, तस्मा ‘तिरो गामम्पस्सा’तिपि वुत्तं होति, तिरियतो गामम्पस्स, पच्छतो गामम्पस्साति अत्थो.
अपसद्दयोगे निच्चपञ्चन्तस्स विकप्पेन समासविधानावाभवनेनोदाहरणं दिन्नं (एत्थ) पञ्चम्याति पयोजनाभावेपि अञ्ञदत्थं करियमानमिहाप्यत्थवन्तं होति.
६. समी
‘‘अनु यं समया’’ति (२-१-१५) च ‘‘यस्स चायामो’’ति (२-१-१६) च पाणिनिनो वचनद्वयं, अयमेतेसमत्थो ‘‘यस्स समया समीपवाची अनुसद्दो, तेन सह समस्सतेति च, अनु यस्सायामवाची, तेन स्याद्यन्तेन सह समस्सते’’ति च. वत्थुतो तु सामीप्यायामवन्तानमनिद्देसेपि सामत्थिया तदाक्खेपोति दस्सेन्तो आह-‘समीपायामान’मिच्चादि.
सम्बन्धित्ताति सम्बन्धिसद्दा सकत्थमिव नियतपटियोगिनमाक्खपन्ति… तेन विना तेसं सकत्थाभावा. आयामो दीघता, ‘‘यस्स समीपायामेस्वनु’’ति यथावुत्तसुत्तद्वयमाक्खेपेनुपदिसति, वनस्स सामिप्यमनुवनं, ‘‘असङ्ख्यं विभत्तिसम्पत्तिसमीप’’ इच्चेव (३-२) सिद्धेपुन समीपग्गहणं विकप्पत्थं, तेन वनस्सानुति वाक्येनापि भवितब्बं.
गङ्गाय ¶ आयामो अनुगङ्गं, भागवुत्तिकारो ‘‘लक्खणेने’’ति वत्तते. यस्सायामवाची अनु, तेन लक्खणेन समस्सते अनुगङ्गं बाराणसी, गङ्गाय लक्खणभूताय पसिद्धायामगुणाय बाराणसी लक्खीयते यावायतायामा गङ्गा तावायम्पीति सभावतो तूपमानोपमेय्यभावो समासे पतीयते गङ्गा विय दीघा’’ति लक्खियलक्खणभावं वण्णेति. एवं सति बाराणसीति पठमा नोपपज्जतेति मञ्ञमानो आह-‘गङ्गाया मेन युत्ता ‘‘त्यादि. अनुगङ्गं बाराणसियाति बाराणसिया गङ्गायामो लक्खणन्ति अत्थो.
७. तिट्ठ
अकतसमासाचाति अनेन इमिना कतसमासतं दीपेति, तिट्ठन्तीति इदंन्तप्पच्चयन्तस्सात्थपदन्ति दस्सेतुमाह-‘‘न्तोकत्तरि वत्तमाने’’तिच्चादि, (५-६४) आयतीतीमस्सात्तपदं आयन्तीति, पुम्भावाभावो नीपातना, अकारो च निपातना ‘‘गोत्व चत्थे चा लोपे’’त्यत्र (३-४६) ‘नाञ्ञासङ्ख्यत्थेसू’त्यनुवत्तनतो.
लूनयवादीनमेत्थ निपातना कालेपि नपुंसकलिङ्गत्तं, संहटायवा यस्मिं काले संहटयवं, उम्मत्तगङ्गन्ति सञ्ञायमञ्ञपदत्थे वाधिकारेपि निच्चसमासो, न हि वाक्यं सञ्ञाति, आदिसद्देन‘समस्स सोभनत्तं सुसम’मिच्चादीनञ्च सङ्गहो, पभावनं पकासनं.
८. ओरे
ओरं गङ्गाय, पारं यमुनायाति समासे कते निपातना एकारो, तेनेव वुत्तियं वुत्तं ‘एकारन्तत्तं निपातनतो’ति, वुत्तिविकप्पनत्थतोति वुत्तिया विकप्पो अत्थो यस्साति विग्गहो.
१०. अमा
सोचेकत्थीभावो विसिट्ठो-भिमतोति सम्बन्धो, मुहुत्तन्ति अच्चन्तसंयोगे दुतिया, पादिसमासं कत्वाति आसद्दस्स हरसद्देन वुत्तिसद्देन [वुत्तिपदेन (पञ्चिका)] किरियाख्याप्यतेति असत्युपसेचनादिकिरियायं ¶ सङ्खारकं सङ्खारियं वा न भवति, अत्थिचेह तदुभयं, ततो तेसं सम्भवायेव समासन्तोभूतकिरिया गम्यतेति मञ्ञते, तथाहि दधिभोजनंत्यादो वुत्ते अध्यादिनो सङ्खारकत्तं भोजनादिनो च सङ्खारियत्तं पतीयते, न चोपसेकादिमन्तरेन सङ्खारियसङ्खारकभावो-त्थीति सामत्थियायेवुपसेकादिप्पतीति.
तदपेक्खायाति गम्ममानोपसेचनादिकिरियापेक्खाय. पाणिनियेहि अत्थेन ‘एतस्सिद’न्ति अत्थे निच्चसमासो-भिमतो सब्बलिङ्गता च, तथा वचनाभावमिह मनसिकत्वा ‘कथ’मिच्चादिना वुत्ति यंवुत्तंचोदकवचनमाहरित्वा तत्थाधिप्पायंविवरति ‘एवमञ्ञते’च्चादिना, विधानं कतन्ति एवमञ्ञतेति सम्बन्धो, तत्थेच्चादिना अञ्ञ पदत्थे भविस्सतीत्येत्थाधिप्पायं विवरन्तो निच्चसमासतं सब्बलिङ्गतञ्च पटिपादयति, वाक्यनिवत्तिसिद्धायेवाति.
अत्थसद्देनावगतत्थताय एतस्साति वत्तुमयुत्तन्ति ‘एतस्स अत्थो’ति वाक्यनिवत्ति सिद्धायेव, कथञ्चिपि चतुत्थ्यन्ता भिन्नत्थस्स समासे कतेपि तत्थ विरोधमाह- ‘चतुत्थ्यन्तस्से’त्यादि.
वचनम्पीति ‘‘अत्थेन निच्चसमासो सब्बलिङ्गताच’’इति (३-१-३६) वाक्यकारेन पतिट्ठितवचनम्पि, पाणिनीयानं ‘एतस्स इद’न्ति अत्थे समासे कते यो-त्थो सम्पज्जति, अञ्ञत्थसमासेपि सोयेवत्थोति दस्सेति ‘यो’ इच्चादिना, अनुपादापरिनिब्बाननिमित्तं वायामोच्चादिना योजेतब्बं… तंनिमित्तत्ता वायामादीनं, तेसं कथादीनन्ति एत्थ तेसं वायामादीनन्ति वत्तब्बं… वायामोत्यादिना वुत्तत्ता सो च तन्निमित्तं होतेव, अयमेत्थाधिप्पायो ‘‘एतस्स इदन्ति वाक्ये अत्थेन समासे सब्बलिङ्गता च ‘एतदत्थो एतदत्था एतदत्थ’न्ति वायामादयो च समासत्था होन्ति, एतं अनुपादापरिनिब्बानमत्थो पयोजनमेतस्स एतिस्सा एतस्साति अञ्ञपदत्थेपि एसं पदानं सोयेवत्थोति नात्थभेदो’’ति.
इदञ्च ‘‘अविप्पटिसारत्थानि खो आनन्दं कुसलानि, अविप्पटिसारो पामोज्जत्थाय…पे… विमुत्तिञाणदस्सनं अनुपादापरिनिब्बानत्थाय एतदत्थो ¶ वायामो एतदत्था कथा एतदत्था मन्तना एतदत्थं सोतावधान’’न्तिआदि (तिकङ्गुत्तर, आनन्दवग्ग) पाळिं निस्साय वुत्तं.
पाणिनियेहि ‘‘कत्तुकरणे कितन्तेन बहुल’’न्ति (२-१-३२) कितन्तेन ततियासमासविधाना तत्थेव बहुलग्गहणेन ‘गामनिग्गता’दीसु समासो वुत्तो, तेनेत्थान्तोदाहरणानं द्विन्नमधिकत्तं, समासाभावो-भिमतोति पाणिनीयेहि ‘‘पूरणगुणसुहितत्थसदब्ययतब्बसमानाधिकरणेने’’ति (२-२-११) सुत्ते गुण इतिवचनेनाभिमतो, सदिति सञ्ञा तेसं न्तमानानं.
सो कथन्ति इह ‘भावतित्तत्थेही’ति भावप्पच्चयन्तेनेव समासपटिसेधविधाना ‘ब्राह्मणस्स सुक्का’ इच्चादो सो समा सप्पटिसेधो कथं सिज्झतीति अत्थो.
गुणत्तनियेवाति गुणसभावे एव, अभिमतोति वात्तिककारस्साभिमतो ‘‘तदवट्ठेहि च गुणेही’’ति, तसद्देनास्स गुणस्स परामासो तस्मिंयेव गुणे अवतिट्ठन्तीति तदवट्ठा, गुणेयेव गुणातिट्ठन्ति न कदाचिपि सोयमित्यभेदा दब्बवुत्तयो सुक्कादयो विय ते तदवट्ठा गुणा गन्धादयो, तदवट्ठितेहि गुणेहि छट्ठी समस्सतेति वत्तब्बन्ति अत्थो.
आभिमतोति ‘‘पूरणा’’दिसुत्ते अब्ययग्गहणेन, देवदत्तस्साति छट्ठिया गुरुम्हि सापेक्खत्तेपि गुरुसद्दस्स सम्बन्धिसद्दत्ता सकत्थे [वाक्ये] विय वुत्तियं ब्यपेक्खा-याहानितो वुत्तिसब्भावं वचनन्तरेन साधेतुमाह- ‘तथाचाहू’ति.
सात्थेवाति सकत्थे विय, अस्साति सम्बन्धिसद्दस्स, सामत्थियं गमकत्तञ्चत्थीति पदानमञ्ञोञ्ञापेक्खालक्खणं सामत्थियं सामत्थियाभावेपि विग्गहवाक्यत्थस्स गमकत्तं वा अत्थीति अत्थो, गुरुनो कुलं दासस्स भरियाति विग्गहो, अथात्र ब्राह्मणस्स उच्चे’इच्चादो सामत्थियं गमकत्तं वा नत्थीति कुतो-वसितं, येन तदाभावात्र ¶ समासाभावो वण्णीयतेच्चाह-‘सामत्थ्यादिनोत्वि’च्चादि.
समासाभावो-भिमतोति ‘‘पूरणा’’दिसुत्ते समानाधिकरस्सापि उपादानतो. सेहीति अत्तनियेहि, नाभिमतोति ‘‘चयुत्तेहि सेहि असमासितेहि छट्ठीसमासप्पटिसेधोवत्तब्बो’’ (वा) त्यनेन, पुथगत्थताय [भिन्नत्थतायं-वुत्ति] मिच्चस्सविवरणं गवादीनमसमासेति, एवमस्सादीनं समासेनालन्ति सम्बन्धो.
योगीनन्ति इतरीतरयोगीनं, अनेनेतरेतरयोगचत्थसमासं वदति. वुत्तिहोतीत्यस्स विवरणं छट्ठीसमासो भवतीति, एकत्थीभावेइच्चस्स विवरणं गवादीनञ्च चत्थसमासे सतीति.
रुळ्हित्ताति समासस्सेव कीळावाचकत्तेन जीविकाय च पच्चाय कत्तेन पसिद्धत्ता, न वाक्यस्साति ‘उद्दालपुप्फभञ्जिका’त्यादो रुळ्हीवसेन निच्चसमासो भविस्सतीति तत्र किं वचनेनेति मञ्ञते, सरसि रुळ्हन्ति विग्गहो.
अयम्पन अमादिसमासो कम्मधारयदिगुसमासाति सब्बेपि परेसं तप्पुरिससदिसत्ता तप्पुरिसा, यथा हि तस्स पुरिसो तप्पुरिसोति उत्तरपदत्थप्पधानो, तथा ते सियुं, सङ्ख्यापुब्बत्त नपुंसकत्तसङ्खातेहि द्वीहि लक्खणेहि गच्छति पवत्ततीतिदिगु.
११. विसे
किन्तं विसेसन मिच्छाह-‘यमि’च्चादि, यं अवत्थापयति तं वुच्चतीति सम्बन्धो, किन्तं विसेस्समिच्चाह-‘यदनेके’च्चादि, यं अवत्था पीयते तमभिधीयतेति सम्बन्धो, नन्वेकत्थेनेत्युच्चमाने विसेस्सेनेति कथमवगम्यते, यतो एवं विवरितवा त्यासङ्कियाह- ‘यदिपि’च्चादि.
सम्बन्धिसद्दत्ताति एवं मञ्ञते ‘‘सम्बन्धिसद्दा सकत्थमिव नियतम्पटि-योगिनमाक्खिपन्ति… तेन विना तेसं सकत्थस्सासम्भवाति, विवरितवाति विवरित्थ, एकत्थेनेतीमस्स समानाधिकरणेन सह समासो ¶ होतीति एवं साज्झाहारो अत्थो वेदितब्बो, अत्थसद्दस्सानेकत्थत्ता विसेसेति ‘अत्थो अभिधेय्यो’ति. कथं तेनत्थो वुच्चतीत्याह- ‘अधिकरीयति’च्चादि.
विसेस्सस्स समानाधिकरणत्तञ्च विसेसनापेक्खन्ति सम्बन्धो. विसेस्ससद्दस्स विसेसनेन सह समानाधिकरणत्तं विसेसन सद्दापेक्खन्ति एवमेत्थ अत्थो दट्ठब्बो, तत्थ कारणमाह- ‘सम्बन्धा’ति, अधिकरणस्स समानत्तं नाम भिन्नानं सम्बन्धीनं भवति, सम्बन्धिनो च सम्बन्धमन्तरेन न होन्ती [होति (पोत्थके)] ति विसेसनविसेस्सानं सम्बन्धो विञ्ञायते, एवं विञ्ञाता तस्मा सम्बन्धाति अत्थो.
सद्दब्यतिरेकेन हेत्थ अत्थानं विसेसनविसेस्सभावो न सम्भवति, तथा हि ‘नीलमुप्पल’न्ति पञ्च वत्थूनि सन्निहितानि नीलन्ति नीलत्तं गुणसामञ्ञं, नीलो गुणो, तदाधारो दब्बन्ति तीणि, उप्पलन्ति उप्पलत्तं उप्पलजाति, दब्बञ्च तन्निस्सयोति द्वे.
तत्थ उप्पलजाति गुणजातीनं [नीलजातिउप्पलजाभधनं (कातन्तटीका)] ताव न सम्भवति विसेसनविसेस्सभावो जातिया निग्गुणत्ता, नीलत्तस्स च नीलगुणे समवायिनो, उप्पलत्तस्स च उप्पलदब्बे समवायिनो समानाधिकरणत्तम्पि नत्थि, उप्पलजातिया नीलस्स च गुणस्स अत्थि समानाधिकरणत्तं… नील मुप्पलन्ति पवत्तिनिमित्तानं उप्पलजातिनीलगुणानमेकमधि करणंनिस्सयोति, विसेसन विसेस्सभावो तु नत्थि जातिया अनीलत्ता, गुणदब्बानन्तु सम्भवतिविसेसनविसेस्सत्तं दब्बस्सानेकगुणत्ता, समानन्तु तेसम्परमधिकरणं ततियं नत्थि, येन समानाधिकरणत्तं सिया, एवं नीलदब्ब उप्पलदब्बानम्पि अञ्ञमञ्ञपरिहारेन वत्तुमिच्छितानं न विसेसन विसेस्सभावो, नापि समानाधिकरणत्तं, कस्मा अञ्ञमञ्ञासम्बन्धतो अपेक्खाभावतो, वुत्तपटिपक्खतो पन वक्खमाननयेन सद्दानमेव सामानाधिकरण्यं विसेसनविसेस्सत्तञ्च वेदितब्बं, तेनेवाह-‘अतोयेवे’च्चादि.
अतोयेवाति यतो विसेस्सस्स समानाधिकरणत्तं विसेसनापेक्खं, अतोयेव हेतुतोति अत्थो, भिन्ननिमित्तप्प युत्तानमेवाति ¶ सामञ्ञेन नीलगुणाधारे दब्बे गुणेयेव वा नीलसद्दस्स, उप्पलसद्दस्स च सामञ्ञेन गुणवति दब्बे वत्तमानत्ता अञ्ञमञ्ञेसु भिन्नेसु सद्दप्पवत्तिया कारणेसु पयुत्तानं सद्दानमेव [निट्ठानमेव (पोत्थके)].
समानाधिकरणत्तन्ति नीलुप्पलसद्दानं विसुंविसुं योगे विसिट्ठदब्ब वाचित्तस्सासम्भवा, नीलञ्च तं उप्पलं चेति सामानाधिकरण्ये सन्निपतिते सति सम्भवा एवं तत्थ विसिट्ठे वत्थुम्हि पवत्तानं तेसं समानत्थता, एवकारेन ब्यवच्छिन्नमत्थं दस्सेतुमाह-‘नत्वभिन्ने’च्चादि.
ननुचेत्यादि चोद्यं, सीसम्पातीति सीसपा रुक्खविसेसो, नयिद मेवमिच्चादि परिहारो.
अथ तुच्चतेइच्चादिना परस्स वचनावकासमासङ्कते, विसेसवुत्तीति फलस्स रुक्खस्स च सामञ्ञसद्दत्ता भावेन विसेसे वुत्ति, इमेसन्ति सीसपादीनं न समोधारिताति न निच्छिता, सामञ्ञवुत्तियेव समोधारिताति अधिप्पायो, अवसिता निच्छिता वुत्ति येसं सीसपादीनं ते अवसितवुत्तयो, पयतनं विना तदा पप्पोति चाति सम्बन्धो, पयतनन्ति ‘सामत्थियलद्धेपिविसेस्से’तिवचनं. तञ्चनत्थिच्चादि परिहारो, सरूपमत्तकथनायाति वुत्तत्थानम्पि सरूपमत्तकथनाय ‘पूपे बहू आनये’ति यथा, एवं जातीयकन्ति सरूपकथनप्पकारयुत्तं. उपसंहरमाह-‘तदेव’मिच्चादि, निपातसमुदायोवायं वुत्तेन पकारेनेत्यस्स अत्थे वत्तते.
अञ्ञतरसम्भवेपि तन्निवत्तिया वचनसब्भावं दस्सेतुमाह- ‘अथपि’च्चादि, अञ्ञतरसम्भवेपीति विसेसनस्स विसेस्सस्स वा सम्भवेपि, यत्रप्युभिन्नमत्थि विसेसनविसेस्सभावसम्भवो तत्थपिताव बहुलंवचनतोव निवत्ति होति, किम्पना-ञ्ञतरसम्भवेति दस्सेतुमाह-‘यथा पुण्णो’इच्चादि, एत्थ पन अञ्ञेपि पुण्णनामका सन्तीति ब्यभिचारसम्भवा उभिन्नम्पि विसेसनविसेस्सभावसम्भवे बहुलंवचनमेव समासं निवत्तेति, एवं विधेपीति अञ्ञतरसम्भवेपि, न ¶ केवलं विसेसनविसेस्सभावसम्भवे, अथ खो एवं विधेप्यञ्ञ तरसम्भवेपित्यविसद्दस्स अत्थो.
यज्जेवमिच्चादि पच्चेकं विसेसनविसेस्सभावे सति अनिट्ठा पादनचोदना, पच्चेकं विसेसनं सिया उभिन्नम्पि विसेसनत्ता, तत्थ दोसमाह-‘विसेस्सस्सच पुब्बनिपातो’ति, चो-वधारणे, वत्तब्बन्तरसमुच्चये वा, कुतोच्चाह- ‘नाग्गहिते’च्चादि, इति कारणे, अतो किमनिट्ठमायात मिच्चाह- ‘उप्पलनीलन्तिपि सिया’ति, इत्थञ्चरहि किन्त्याह- ‘नीलुप्पलन्ति चे’च्चादि. परिहारमाह-‘नेसदोसो’च्चादि, उपपत्त्यन्तरमाह- ‘अथ चे’च्चादि.
अञ्ञमञ्ञानुपकारित्ताति अञ्ञमञ्ञस्स विसेसनविसेस्सत्ते नानुपकारित्ता सप्पधानत्ताति अत्थो, अथ द्विन्नम्पि अप्पधानत्तं कस्मा न सिया त्याह- ‘अप्पधानत्तेपि’च्चादि, सकसकप्पधानापेक्खावन्तानन्ति सकेसके पधाने अत्तनि अपेक्खावन्तानं. अथ कुतो दब्बस्सेव पधानत्तमसितं, न तु गुणस्सेत्यासङ्किय ञायमुपनिस्सयति ‘अथ चे’त्यादिना. छागोत्यजो वुच्चते, तं सेतवण्णमालभेथ मारेय्य, फुसनं वा करेय्याति अत्थो, आपुब्बो लभि हि मारणे फुसने च वत्तते, देसनायन्ति [चोदनायन्ति चोदनावाक्य (पोत्थके)] वेदवाक्येति अत्थो, कुतो छागतो-ञ्ञो नालब्भतेच्चाह- ‘न हि’च्चादि.
छागाभावेति सेतगुणयुत्तस्स छागस्साभावे, पिट्ठपिण्डिमालब्भाति सेतगुणयोगेन विट्ठपिण्डिं आलम्भ, न च नालम्भते तस्मा गुणो अप्पधानन्ति अज्झाहरितब्बं.
पुन चोदेन्तो आह- ‘ननु चे’च्चादि, अथेत्यधिप्पायमासङ्कते, अनिट्ठमापादयति नीलसद्देपि पसङ्गो’ति, कुतोच्चाह- ‘सोपिहि’च्चादि, इदं वुत्तं होति- ‘‘उप्पलसद्दो जातिवाची, न तु दब्बवाची, जाति विसिट्ठदब्बवाचित्ता यदि दब्बवाचीति वुच्चते, तदा नीलसद्दोपि गुणविसिट्ठ दब्बवाचित्ता दब्बवचनमापज्जतीति इमेसं न कोचि विसेसो’’ति, परिहरन्तो आह ‘नेदमत्थि’च्चादि, अपायिनो अपगन्तारो दब्बाति गम्यते, कुतोच्चाह- ‘सतीपि’च्चादि, इति कारणे.
विसेसनमेकत्थेनेति ¶ सिद्धेपि पपञ्चत्थं परिप्फुटत्थञ्च उदाहरणबहुत्तं दस्सेतुं पाणिनियेहि बहुं सुत्तितं, सब्बस्सेतस्स पच्चक्खातभावं दस्सेतुं वुत्तियमुदाहरणमत्तं दस्सितं, तदिदानि ब्याख्यातुकामो आह- ‘पुब्बकाले’च्चादि, छिन्नोच विसेसनन्ती सम्बन्धो ‘‘पुब्बकालेक सब्बधुरपुराणनवकेवलानि समानाधिकरणेने’’ति (२-१-४९) ते समेत्थ सुत्तं, तत्थेकादीनं वुत्तियमुदाहरणानि न दस्सितान्युपलक्खणतोव विञ्ञायन्तीति दस्सेतुमाह- ‘एके’च्चादि, एको च सो पुरिसोचात्यादिना विग्गहो उपलक्खणत्तायेव च ‘सत्त च ते इसयो च सत्तिसयो’च्चादिकञ्च दट्ठब्बं.
उपमीयते परिच्छिज्जते-नेनेत्युपमानं, उपमीयतीत्युपमेय्यं, तेसं उपमानोपमेय्यानं साधारणो यो धम्मो सामतातेन विसिट्ठं यदुपमेय्यं, तं वचनेनेत्यत्थो उपमानोपमेय्यच्चादि कस्स, समासो भवतीति सेसो, कारणमाह- ‘विसेसे’च्चादि, विसेसापरिग्गहाति विसेसनन्त्येव सामञ्ञेन परिग्गहा, एवम्भू तस्सापीति उपमानरूपस्सापि. ननु सत्थीसद्दस्ससत्थियं वुत्ति सामासद्दस्स तु देवदत्ताय, अतो ब्यधिकरणत्ता कथमेत्थ समासोच्चासङ्कीयाह- ‘यदे’च्चादि, समानो धम्मो सामत्तादि यस्स सो सधम्मो, तस्स भावो साधम्मियं सामत्तं, तस्मा देवदत्तात्थे वत्तते उपचारवसेन, सामासद्दोपि गुणवचनोपि सामत्तं वत्वा सद्धादित्तवसेनाभेदोपचारेन वा देवदत्तायं वत्तते, ननु च सामासद्दस्स देवदत्ताभिधाने चरितत्थताय सत्थी गुणेन निद्दिट्ठात्यनियतगुणप्पतीतिप्पसङ्गो नेकगुणाधारत्ता सत्थियात्यासङ्कियाह- ‘यदिपि’च्चादि.
इहाति निद्धारणे, एतेसं गुणानं मज्झेति अत्थो, इह वा सत्थियं, सामगुणवन्तताय सामायाति गम्यते, पसिद्धिवसेनाति सत्थिसामात्यत्रोपमानं सत्थी, उपमेय्या देवदत्ता, पसिद्धन्तुपमानं भवति नाप्पसिद्धं… पसिद्धसाधम्मिया साध्यु साधनमुपमानन्ति कत्वा सत्थियेव सामङ्गुणेन पसिद्धा न देवदत्ता, तस्मा सामगुणप्पसिद्धियाति अत्थो. साध्युते उपमीयतेनेनेति साधनमुपमानं, साध्यते ¶ उपधीयतेति साध्यमुपमेय्यं, पसिद्धस्स साधम्मियं तेन, साध्यस्साप्पसिद्धस्स कस्सचि साधनं साध्यसाधनं. यत्रत्विच्चादिना बहुलंवचनसामत्थिया सामञ्ञवचनेनेव समाससब्भावं वत्वा अञ्ञेनासब्भावमुदाहरणेन फुटयितुं ‘फाला इव तण्डुला’त्यादि आरद्धं.
तण्डुलसद्दोति उपमेय्यभूततण्डुलसद्दो, तण्डुलत्तम्पि वत्वा दब्बे पवत्तो सामञ्ञवचनो नतु भवतीति सम्बन्धो, दब्बेति तण्डुलदब्बे फालदब्बे च.
उपमानोपमेय्यसाधारणसूरत्तादिधम्मवचनाप्पयोगेति उपमानोपमेय्यानं साधारणो यो विसारदत्तादिधम्मो तब्बचनस्स ‘मुनि अयं सीहो विय विसारदो’त्यादो विसारदादिसद्दस्साप्पयोगेति अत्थो, केसञ्चिति केसञ्चि सद्दानं मज्झे, विसेस्सत्तमेव फुटयति. ‘तथा चे’त्यादिना, विसेसनविसेस्सानं यथिट्ठत्ता निच्चं सीहादीनं विसेस्सतायेव वचनिच्छाति पुब्बनिपातत्ताप्पसङ्गोति भावो, उपपत्यन्तरमाह-‘विसेसनस्सेवे’च्चादि, यदिपि सीहो विसेसनमेव न विसेस्सं, तथापि बहुलाधिकारा विसेसनस्सापि परनिपातोति भावो.
अथात्रापि विसेसनन्तेव समासप्पटिपादने’मुनि अयं सीहोव विसारदो’च्चादो सामत्थियतोव समासाप्पसङ्गेपि उपमानो पमेय्यानं साधारणविसारदत्तादिधम्मवचनाप्पयोगे सति तप्पसङ्गाभावत्थं वचनमारब्भनीयन्ति चोदेति ‘ननुचे’त्यादिना, सामत्थियतोति सामञ्ञवचनप्पयोगे सापेक्खत्ता समासाप्पसङ्गोति सामत्थियं तस्माति अत्थो. सामञ्ञप्पयोगत्थन्ति समासवाक्ये सामञ्ञवचनस्स सूरत्तादि(नो), अप्पयोगत्थं, तथा हिच्चादिना सामञ्ञसद्दप्पयोगे सामत्थियतो समासासब्भावा सुत्तन्तरस्सानारब्भनीयभावं साधेति.
विसेसानन्तब्भावाति सामञ्ञस्स समासे अन्तोभावेपि तिखीणत्तादितो विसिट्ठस्स सूरस्सादिवचनीयस्स विसेसस्स समासे अनन्तोगधत्ता अप्पसङ्गो सापेक्खमसमत्थन्ति. अथेति ‘सच्चमेत’न्तिआदिं ¶ परवचनमासङ्किय वदति, एवमादिसिज्झनत्थं समासोति (ञापनत्थं) आरब्भनीयम्भवतीति सम्बन्धो.
पधानस्साति ‘रञ्ञोपुरिसो-भिरूपो’तेत्थ अभिरूपसापेक्खस्स पुरिसस्स विसेसनत्तेनेवा [विसेसनं तेनेवा (पोत्थके)] प्पधानं, समासावयवभूतं राजानं पति विसेस्सभावेनाविफलितसकत्थताय पधानभूतस्स पुरिसस्स. आदिसद्देन ‘राजपुरिसस्स दस्सनीयस्स गेह’न्ति सङ्गण्हाति.
एत्थ हि गेहम्पति विसेसनभावेनाप्पधानत्तेपि राजानम्पति पधानभूतस्स पुरिसस्स सापेक्खस्सापि समासो होतेव. इदञ्चञापनत्थं वचनारम्भप्पयोजनञ्च, कारणमाह- ‘गमकत्ता’इच्चादि.
गमकत्ताति विग्गहवाक्यत्थस्स वुत्तियम्पतीयमानत्ता गमकत्तं तस्मा, नचेह गमकत्तमत्थीति ‘मुनि सीहोव सूरो’त्यत्र तु वाक्यतो योत्थो पतीयते, नायं ‘मुनि सीहो सूरो’त्यतो गम्यतेति गमकत्तं नत्थी-ति अत्थो, तथाहि मुनिसीहसद्देनेवो पमानोपमेय्यभावनिमित्तस्स विसारदत्तस्स सभावेनेवोपादानतो विसारदसद्दस्स तेन सम्बन्धाभावो.
अपवग्गो निब्बानं, वाक्यमेवेति एवकारेन ब्यवच्छिन्नमत्थम्पदस्सयमाह- ‘वुत्तिनिवत्तेती’ति बहुलाधिकारतो विञ्ञायति, ननु चात्र विसेस्सभावासम्भवाप्पसङ्गोयेव वुत्तियाति चोदेति. ‘ननुचे’त्यादिना.
पुण्णताब्यभिचाराति पुण्णतासङ्खातस्स बालादिअवत्थाविसेसस्स अविनाप्पवत्तितो ब्यभिचारी हि विसेस्सम्भवति यथा नीलतायुप्पलं, परिहरति ‘नेदमत्ति’च्चादिना, मन्ताणिपुत्तानं अनेकत्ताति केवलं मन्ताणिया पुत्तो पुण्णोयेवाति अभावा तेसं बहुभावतो, अत्तनो अत्तनो गहस्स पतयोति गहपतीनं बहुत्तं पाकटमेव.
वुत्तियेवेति एवकारेन ब्यवच्छिन्नमत्थमाह-‘वाक्यं निवत्तेती’ति. विसिट्ठजातिवचनाति वुत्तं कण्हसप्पजातिया लोहितसालिजातिया च विसिट्ठत्ता.
तच्छको ¶ सप्पोति ब्याख्येयमुपनिक्खिप्पचोदयमाह- ‘ननु चे’च्चादि. तच्छकभावानपेतोति बालयुवत्तादिसङ्खाततच्छकभावतो अब्यावुत्तो, अत्थिनामधेय्योति तच्छको नाम कोचि तन्नामो अत्थि, किरियासद्दोति तच्छतीति तच्छकोति एवं किरियाय पवत्तिनिमित्तत्तेनोपादिन्नो वड्ढकीवाची तच्छकसद्दो, एवं मञ्ञते ‘‘यथावुत्तनयेन विसेसनविसेस्ससब्भावा समासेन भवितब्बं, तथा सति किमिदं पच्चुदाहरणं कत’’न्ति. अत्र केनचि न नामधेय्यस्सेत्यादि नोपजायतेवात्येतदवसानं वुच्चमानमनुद्यतं निराकत्तुकामो आह-‘योपा हे’च्चादि.
इमस्सायमधिप्पायो ‘‘वुत्तनयेन तच्छकसद्दस्स किरिया सद्दस्सात्थविसयापेक्खायाभावतो विसेस्सत्ताभावा पच्चुदाहरणमिदं कत’’न्ति.
कस्मा अयुत्तमिच्चाह-‘यतो’च्चादि, नामधेय्यस्स किरियावाचिनो च अत्थाभिधानसामत्थियं तुल्यं वा न वा, अवयवप्पसिद्धिया समुदायप्पसिद्धि बलवति वा नवेत्येतं विचारेतुं यतो नाधिकतन्त्यत्थो, किञ्चरहि अधिकतन्त्याह- ‘अपित्वि’च्चादि, तच्छकसद्दोनेकत्थवुत्ति नानेकत्थोति विचारेतुमधिकतन्ति योजना.
एवं मञ्ञते- ‘‘विसेसनविसेस्सभावचिन्तायं सद्दानमत्थाभिधानसामत्थियचिन्ता न युज्जते ‘सति सम्भवे ब्यभिचारे च विसेसनं सात्थकं होती’ति विसेसनं मग्गीयते, नासम्भवे नाब्यभिचारे यथा सीतं (हिमं) उण्होग्गीति, तस्मा सम्भवब्यभिचारचिन्ता विसेसनविसेस्सभावचिन्तायमुपयुज्जतीति तच्छकसद्दो-नेकत्थवुत्तिवा न वेत्येतदेव विचारेतुमधिकतन्ति कत्थचिपि विसेसनविसेस्स सब्भावे समासो होतेवा’’ति, यदिपि नामधेय्यकिरियावाचीनमतुल्यमत्थाभिधानं समुदायप्पसिद्धिया च बलवतित्तं, तथापि वक्खमाननयेन समाससब्भावा न काचि हानीति दस्सेतुमाह- ‘एत्थ चा’तिआदि.
एत्थचाति केचि पक्खे च, कञ्चि पीळमावहतीति सम्बन्धो, कुतोच्चाह ‘तथाहि’च्चादि. एवं मञ्ञते- ‘‘यदीपि समुदायप्पसिद्धिया सति किरियासद्दत्थविसयापेक्खा ¶ नोपजायते, तथापि नामधेय्यस्सेव तच्छकसद्दस्साप्यनेकत्थवुत्तित्तमत्थेव… सप्पविसेसे मनुस्से च तन्नामके नामधेय्यस्स तच्छकसद्दस्स पवत्तिसब्भावा(ति) विसेसनविसेस्ससब्भावतो समासप्पसङ्गो तदवत्थो येवा’’ति, न केवलं सप्पविसेसस्सेव तच्छकसद्दो नामधेय्यमपितु मनुस्सानम्पीति पिसद्दत्थो. तच्छकसद्दस्सानेकत्थवुत्तित्तेपि न समुदायप्पसिद्धिया अवयवप्पसिद्धीबाधाति दस्सेतुमाह- ‘नचा’तिआदि. चो-वधारणे, कुतोच्चाह ‘किरिये’च्चादि. कमेनत्थप्पसिद्धीति यं, एतम्पन सक्का विञ्ञातुन्ति योजना.
यन्ति यं पसिज्झनं, कमेनाति बाधाभावतो अनुक्कमेन. एवञ्चेति इमिना नचेत्यादिना वुत्तं पच्चामसति… किम्पटिविहितं सिया परिहटं सियाति अत्थो, इति इमिना कारणेन ‘तच्छको सप्पो’ति पच्चुदाहरणं न युत्तं… तच्छकसप्पोति समाससब्भावतोति अधिप्पायो, नेदमेवमिच्चादिना परिहरति, यदा चरति यथा वुत्तेन विसेसनविसेस्सभावसम्भवो, तदा कथंत्याह- ‘यदा विसेसने’च्चादि. तदापि कथं वाक्येन भवितब्बमिच्चाह- ‘इदञ्चे’च्चादि. बहुलंवचनतोयेवाति अधिप्पायो.
अञ्ञस्साति कम्मनि सम्बन्धवचनिच्छायं छट्ठी. अवच्छेदकत्ताति एत्थ कत्तुना भवितब्बन्ति काळस्साति कत्तरि भावयोगे छट्ठिया अज्झाहरितब्बं. पत्तापन्नेहि दुतियन्तस्स जीविकम्पत्तो जीविका पन्नोति समासो ‘कारकं बहुल’’न्तेव (चं-२-२-१९) विहितो दुतियन्तेन तु तेसं समासत्थं सुत्तन्तरं कतं परेहि, अत्थञ्च तेसमित्थिलिङ्गानम्पि समासेनेव, कारनिवत्तिया, तथा मासो जातस्साति विग्गहे परिमाणिवाचिना छट्ठियन्तेन परिमाणवचनानं कालसद्दानं, तदाह- ‘पत्तापन्नान’मिच्चादि, परिमाणं मासादि परिच्छेदो तमस्सत्थीति परिमाणी जातादि.
एत्थ हि मासो परिमाणं परिच्छेदकत्ता, जातो परिमाणी परिच्छेज्जत्ता, पत्ता जीविकानेनाति [पत्तो जीविकन्ति पाठेन भवितब्बं] वचनिच्छायं यो-त्थो सो- ञापदत्थसमासेप्यतिन्नो ¶ वचनिच्छाभेदमन्तरेनातिदस्सेतुं ‘अञ्ञपदत्थे भविस्सती’ति यं वुत्तियं वुत्तं, तं ब्याख्यातुकामो आह- ‘वानेकञ्ञत्थे इच्चेवा’तिआदि. अञ्ञत्थ समासे कते सब्बत्थ ‘‘इत्थियं भासिते’’च्चादिना (३-६७) पुम्भावो. मासो जातस्साति वचनिच्छायं यो-त्थो, सो-ञ्ञत्थसमासेप्यभिन्नो वचनिच्छाभेद मन्तरेनाति दस्सेतुमाह- ‘यस्स जातादिनो’च्चादि.
जातसद्दस्सत्थमाह सम्पन्नोति, सम्पुण्णोत्यत्थो, इमिना च मासो जातो-स्साति विग्गहस्स अत्थो दस्सितो, अञ्ञथाति यदि मासो तस्स अञ्ञपदत्थस्स जातादिनो सम्पुण्णो न भातीति अत्थो. त्तत्तवन्तूनं निट्ठासञ्ञं विधाय तदन्तस्सञ्ञत्थसमासे ‘‘निट्ठा’’ति (२-२-३६) सुत्तेन पुब्बनिपातो वुत्तो, तदाह- ‘नचे’च्चादि, पुब्बनिपातप्पसङ्गो नच सियातिसम्बन्धो, कुतोच्चाह- ‘जाति’च्चादि. केसञ्चिति वाक्यकारमाह, नच युत्तन्ति सम्बन्धो, कारणमाह- ‘विसेसन’मेच्चादि, तथाहिच्चादिना विसेसनस्स सात्थकत्ते समासब्भावमभावे चाभावं साधेति… छट्ठीसमासे ‘सति सम्भवे ब्यभिचारे च विसेसनस्स सात्थकम्भवतीति विसेसनस्स सात्थकत्ता.
अवचनेपीति नियमवचने (अ)सतीपि, छट्ठीसमासप्पसङ्गो चरहि वुत्तनयेन ब्यवच्छेज्ज ब्यवच्छेदकत्ताभावेन विसेसनानत्थक्या न भवेय्य चे वाक्येनापि न भवितब्बन्ति आह- ‘वाक्यं त्वि’च्चादि. अयम्पन विसेसनसमासो परेहि कम्मधारयोति ञायति… यथा कम्मं किरियं पयोजनञ्च धारेति एवमयं समासो कम्ममिव द्वयं धारयतीति.
१२. नञ
एत्थेवाति ‘‘ट नञ्स्स’’इति (३-७४) सुत्तेएव. पामनपुत्तोतिपामा कुट्ठविसेसो अस्स अत्थीति पामसद्दा ‘‘दिस्सन्तञ्ञेपि पच्चया’’ति (४-१२०) नप्पच्चयो, पामनस्स पुत्तो, यदि हेत्थ ञकारो विसेसनत्थो न करीयेथ, तदा ‘‘ट नस्सा’’ति सुत्तं करीयेथ, तथा च सत्युत्तरपदे परतो पामनसद्दे नकारस्सापि टो
सियाति ¶ भावो, ननु चिह समासविधिम्हि ञ कारोच्चारणा ञ लोप रहितस्स समासो न भवतीति वत्तुमुचितं, न तु ‘‘ट नञ्स्सा’’ति विसेसनत्थोति [ञ्ञकारो एत्थोव विसेसनत्थो, ति भवितब्ब] सच्चं, किन्त्विह समासविधिम्हि ञ कारस्स ब्यवच्छज्जं न दिस्सते.
परियुदासवुत्तीति परि तुलितमुग्गय्ह निसेधनीयस्स असनं खेपनं वज्जनं परियुदासो, तेन परियुदासेन विसिट्ठे-त्थे वुत्ति अस्सेति परियुदासवुत्ति, पसज्जप्पटिसेधवुत्तीति पटिसेधनीयमेव पसज्ज पत्वा तंसदिसमनपेक्खिय निसेधो, तेन वुत्ति अस्सेति पसज्जप्पटिसेध वुत्ति.
यत्थ ब्राह्मणा अञ्ञोव भवतीत्येवं वाक्येनात्थन्तरविधाना विधिनो पधानत्तं, अत्थन्तरविधानसामत्थियेनेव ब्राह्मणस्स पटिसेधो पतीयते, ब्राह्मणस्स [ब्राह्मणस्सा (पोत्थके)] निवत्तने तदपेक्खायाञ्ञस्स विधानयोगतो सकपदेन नञ्ख्येन विधिभागी न वुच्चते, किञ्चरहि अञ्ञसद्देन… परियुदासनिस्सयिनोञ्ञसद्दस्सेव वाक्ये पयोगतो’ अञ्ञो ब्राह्मणा अब्राह्मणो’ति, नञ्स्सच स्याद्यन्तेन सामत्थियं, न त्याद्यन्तेनेत्येकवाक्यता… अञ्ञो ब्राह्मणा अब्राह्मणोति तत्थ तत्थ परियुदासवुत्तित्ता.
पसज्जप्पटिसेधेतु पटिसेधस्स पधानत्ता ब्राह्मणो न भवतीति वाक्येन ब्राह्मणस्स पटिसेधो विधि अत्थगम्मो वाक्यभेदो, सकपदेन च नञ्ख्येन पटिसेधभागिवाची सम्बज्झते. को सो ब्राह्मणा अञ्ञोति आह- ‘ब्राह्मणत्तानज्झासितो’च्चादि.
इतरस्मिन्ति पसज्जप्पटिसेपेक्खे, केनचि संसयनिमित्तेनाति उपवीतदस्सनादिना केनचि संसयकारणेन, सब्बम्पि पदं सकत्थे पयोगम्पति ञाणमपेक्खते, तञ्च ञाणं द्विधा सम्माञाणं मिच्छा ञाणञ्च. उभयम्पेतब्राह्मणसद्दं पवत्तयति. तत्थ सम्माञाण पुब्बके अब्राह्मणसद्दप्पयोगे नत्थि नञ्स्स ब्यापारो, न हि तत्थ तेन किञ्चि करीयति. मिच्छाञाणपुब्बके तु विज्जते तस्स ब्यापा रो ¶ तत्थ हि तेन मिच्छाञाणप्पभवता परस्साख्यायते, मिच्छाञाणं चेन्द्रियहेतुकं, विना सदिसत्तं न भवतीति पटिसेधे सति उत्तरपदत्थसदिसो समासत्थो जायतेच्चाह- ‘तत्थ सदिसत्तं विने’च्चादि. रज्जुयं हि सप्पबुद्धि सदिसत्ता.
पयोगसामत्थियाचेति अब्राह्मणमानयेच्चादिपयोगसामत्थिया च. एवम्मञ्ञते- ‘‘यद्यत्र ब्राह्मणमत्तस्सानयनं सिया पुब्बपदस्सुच्चारणमनत्थकं सिया, अथ न कस्सचि आनयनं एवम्पि सब्बस्सेवा ब्राह्मणसद्दस्सानत्थकत्तं, तस्मा पयोगसामत्थियापि सदिसप्पटिपत्ती’’ति.
तग्गताति सदिसत्थगता. यथावुत्तस्सेवा-त्थस्सुपब्रूहनाय विञ्ञूवचनमुपञ्ञस्सति ‘अतोयेव वुच्चते’च्चादि. अयञ्चेत्थ अत्थो ‘‘नञ्वचनेन इवसद्देन च यं युत्तं तदञ्ञस्मिं तप्पदत्थसदिसे-त्थे पटिपत्तिं जनेति, तथाह्यत्थसम्पच्चयो लोके दिस्सति ‘अब्राह्मणमानया’ति ब्राह्मणसदिसो खत्तियादि आनीयतीति, अधिकरीयति नियुज्जते सद्दो-स्मिन्त्यधिकरणं. यथावुत्तेन च ब्याख्यानेन किमिट्ठं सिद्धन्त्याह- ‘तदेव’मिच्चादि. केचि पन उत्तरपदत्थप्पधानत्तमिह वण्णेन्ति.
समत्थवादीनन्ति ‘‘समत्थो पदविधि’’ (पा २-१-१) त्वेवं वादीनं. समत्थ वादीनं समासो विधेय्योति सम्बन्धो, विधेय्योति वचनन्तरेन विधेय्यो, तथाहि अपुनगेय्याति गायनेन नञ्स्स सम्बन्धो, न तु पुनसद्दत्थेन. अनोकासं कारेत्वाति करणेन सम्बन्धो न ओकासेन. अमूलामूलं गन्त्वाति गमनेन, न मूलेनाति असामत्थियं. गमकत्तवादिनोति असामत्थियेपि यत्र गमकत्तं तत्थ समासो होतेव, ततो गमकत्तञ्च समासस्स निबन्धनन्ति यो वदति तस्सेत्यत्थो. एत्थापीति अपुनगेय्यात्यादोपि, नन्वयमप्याचरियो गमकत्तवादी, तथासति गमकत्ताइच्चनभिधाय बहुलाधिकाराति कस्मावुत्तन्ति आह-‘सो चे’च्चादि.
केहिचीति वुत्तिग्गन्थेन ब्यवच्छिन्नमत्थं दस्सेन्तो आह- ‘केहिचियेव ¶ न सब्बेही’ति, अपुनगेय्याति ‘‘ट नञ्स्सा’’ति (३-७४) नस्सटो, अतिप्पसङ्गाभावतोति सुत्तन्तरेन समासे अविहितेपि अनभिमतत्थानम्पतीतिया अभावतो.
१३. कुपा
स्यादिविधिनोति कारकविभत्तिविधानतो विसुं इत्थम्भूतादीसुविधाना स्यादिविधीतिसङ्खं गतस्स स्यादिविधिनो, अस्यादिविधिम्हीति परियुदासो-नत्थकोति चोदेन्तो आह ‘नन्वि’च्चादि, अनत्थकं भवेय्य… लक्खणाद्यत्थानं समासे गुणीभूतत्ता समासतो किरियासम्बन्धानुरूपविभत्तियत्थस्स पधानभावतो, परिहरति ‘नयिदमेव’मिच्चादिना. ‘‘अनुना’’ति (२-१०) विच्छायमनुना योगे दुतिया विधानसामत्थिया वाक्यम्पि होति, अञ्ञथा निच्चसमासे दुतिया विधानमनत्थकन्ति भावो, निगमयति तस्माइच्चादिना, ‘‘कु पापत्थे’’ति परेसं गणपाठो, एवमुपरिपि ‘‘दुनिन्दायं’’त्यादि वेदितब्बं.
१४. चीक्रि
चीसद्दोति एत्थ चीति इमिना चीप्पच्चयन्तं परामसति, चीप्पच्चयन्त सद्दोति अत्थो.
१५. भूस
पीतिसम्भमोति पीतिया सम्भमो पीतिपुब्बिका पच्चुट्ठानासन दानादिविसया तुरितता, अलंभुत्वा परियत्तं सम्पुण्णं भुत्वा.
१६. अञ्ञे
पुरोभूय अग्गतोभूय. तिरोभूय अन्तरधानीभूय. अनच्चाधानेति इमस्स अत्थो ‘उपरियाधानतो अञ्ञत्रा’ति, आधानं पतिट्ठापनं, इच्छन्तीति पाणिनियादयो इच्छन्ति, उरसि कत्वा पाणिन्ति पाणिं उरसि कत्वा.
१७. वाने
अनेकग्गहणस्स पयोजनं वत्तुमुपसक्कति ‘इधे’च्चादि, विवच्छितेकसङ्ख्यासामञ्ञन्ति विवच्छितं एकसङ्ख्याय सामञ्ञं, एवं मञ्ञते ‘‘यदि‘स्यादि ¶ स्यादिने’ति वत्तुमिच्छितेकसङ्ख्यासामञ्ञस्स परिग्गहो न सिया तदा इहानत्थक (मनेक)ग्गहणं सिया तेनेहाने कग्गहणसामत्थियायेव ‘स्यादिस्यादिने’ति वत्तुमिच्छितेकसङ्ख्या सामञ्ञम्परिग्गहितन्ति विञ्ञायते’’ति तेनेच्चादिना इदं दस्सेति ‘‘तेन यथावुत्तेन पुब्बे वुत्तो सब्बोपि समासो पुब्बपरानं द्विन्नंयेव स्याद्यन्तानं होती’’ति.
यज्जेवं कथं ‘तदहुजातो’ति बहुलाधिकारेन विसेसन समासगब्भकारकसमासेन वा सिज्झति, अयं अञ्ञपदत्थसमासो. चत्थे बहुन्नमिट्ठत्ता तदत्थञ्चानेकग्गहणं, तेन ‘होतु पोतु पिता पुत्ता’ति होति उत्तरपदे (योनि) सम्बन्धे परतो पुब्बपदस्स ‘‘पुत्ते’’ति (३-६५) सुत्तेनात्तेन, अञ्ञथा द्विन्नंद्विन्नं समासे सब्बत्थ उत्तरपदसम्भवेन ‘‘विज्जायोनिसम्बन्धानमा तत्र चत्थे’’ति (३-६४) ‘‘पुत्ते’’ति च सुत्तद्वयेनात्तेन‘होता पोता पिता पुत्ता’ति आपज्जेय्य. अनेकन्ति पठमन्तत्ता स्यादीतीदमेवानुवत्तते, तेनेवानेकं स्याद्यन्तमिच्चेव वुत्तं. अथाञ्ञत्थेति वुत्ते-ञ्ञस्स वाक्यस्सत्थेति अवत्वा पदस्सेच्चेव कस्मा वुत्तन्त्यासङ्किया ह- ‘स्याद्यन्तस्से’च्चादि, तस्सेवाति सामत्थियलद्धस्स स्याद्यन्त पदस्सेव समासो विञ्ञायतीति सम्बन्धो.
तस्स गुणा तग्गुणा तस्सेच्चनेनाञ्ञपदत्थो निद्दिसीयते, तस्स अञ्ञपदत्थस्स ये गुणा यानि विसेसनानि, तेसं संविञ्ञाणं गहणं तग्गुणसंविञ्ञाणं, अथवा सो गुणो यस्स सो तग्गुणो, तग्गुणस्स तग्गुणयुत्तस्साञ्ञपदत्थस्ससंविञ्ञाणं, न गुणविरहितस्सा(ति) तग्गुणसंविञ्ञाणं, एत्थ पन ‘अञ्ञपदत्थे तग्गुणसंविञ्ञाणं प्यत्थी’ति परिभासीयति, तत्थायमत्थो ‘‘अञ्ञपदत्थे समासे-ञ्ञपदत्थो विसेसनेन सह विञ्ञायति नविसेसनरहितो’’ति, क्वचि अतग्गुणसंविञ्ञाणस्सापि दस्सने नापिसद्दो, यत्रावयवेन विग्गहो समुदायो समासत्थो तत्थेव तग्गुणसंविञ्ञाणं भवति, तग्गुणसंविञ्ञाणतो अञ्ञं अतग्गुणसंविञ्ञाणं, तस्मिं, यत्रावयवोयेव समासत्थो तत्रातग्गुणसंविञ्ञाणं.
एत्थ ¶ पन बहुधनसद्दो पुरिसस्स उपलक्खणभावेन कतत्ता. अभिमतोति पाणिनीयानं अभिमतो दसन्नं समीपे आसन्ना दसन्नमिच्चादिवाक्ये.
परिमाणमेवसङ्ख्येयन्ति परिमाणलक्खणमेव सङ्ख्येयं, तञ्च परिमाणलक्खणं सङ्ख्येयञ्च.
सङ्ख्यानरूपन्ति सङ्ख्यानसभावं.
परिमाणेनाति पञ्चसङ्ख्याय परिच्छिज्जमानेन सङ्ख्येयसङ्खातेन परिमाणेन.
सङ्ख्यानवुत्तीति तेन अनतिवत्तियमानतप्परिच्छेदक सङ्ख्यानरूप सङ्खाते सङ्ख्याने वुत्ति यस्सा सा सङ्ख्यानवुत्ति-पञ्चसङ्ख्या.
दिट्ठन्तेनिमिना इमं दीपेति ‘‘यथा पञ्च परिमाणमेसन्ति पञ्चकाति एत्थ परिमाणरूपो-वयवभेदसमुदायसभावो पकतियत्थो समुदायिनो सकुना पच्चयत्थो, तथा तिदसाति एत्थापि’’ति, कप्पच्चयो पकतिप्पच्चयत्थभेदसम्भवेन.
केचि पनाति इमिना पाणिनीये दस्सेति.
पकतिप्पच्चयत्थभेदसम्भवाति इमिना परेसं पकतिप्पच्चयत्थानं भेदाभावस्स इच्छितत्ता सञ्ञायं सकत्थे कप्पच्चयस्स विधानं दस्सेति.
स्याद्यन्तस्साति इमिना वासद्दस्स पदत्तं दस्सेति.
तदत्थेपीति तस्स वाइति अञ्ञपदस्स अत्थेपि, तदत्थो चेत्थ विकप्पत्थो वा सिया तदा पन द्विन्नं गहणे न तिण्णं, तेसन्तु गहणे न द्विन्नं, संसयो वा, तदा तु संसयस्सोभया लम्बनरूपत्ता द्वेवाति वुत्ते तयो, तयोवाति वुत्ते द्वे अपेक्खीयन्तीति बुद्धिविसया पञ्च अत्था समासाभिधेय्यो होन्ति.
नामत्तेनाति रुळ्हिनामत्तेन, अभिमतो पाणिनियानं, विकप्पितं सुत्तन्तरेन विभासा सब्बनामसञ्ञाविधानेन.
अवयवधम्मेनाति अवयवसङ्खातेन सभावेन.
ननु ¶ च समानाधिकरणानं बहुब्बीहि वुत्तो पाणिनियेहि ‘पञ्चहि भुत्तमस्सेति ब्यधिकरणानं न सिया’ति, तथा पठमत्थं वज्जेत्वा सब्बविभत्यत्थेसु इट्ठो ‘वुट्ठे देवेगतोच्चत्र वुट्ठदेवोति न सिया’ति तस्मा कथमत्र ब्यधिकरणानं पठमत्थे समासो वण्णीयतेच्चासङ्कियाह-‘ब्यधिकरणानम्पि’च्चादि, ब्यधिकरणानम्पि यथाभिधानंसमाससब्भावतो पञ्चहि भुत्तमस्सेत्यादो बहुलाधिकारा अनभिधानतो वा न भविस्सति, ततोयेव च पञ्च भुत्त वन्तो-स्सेति समानाधिकरणानम्पि क्वचि न भविस्सति, तथा पठमत्थेपि क्वचि न भविस्सति वुट्ठे देवे गतो’ति. तुल्ययोगे गम्यमानेति अत्थो.
अञ्ञत्रचाति तुल्ययोगतो-ञ्ञत्र सलोमकोत्यादीसु च, विज्जमानानि लोमान्यस्स, विज्जमाना पक्खा अस्साति विग्गहो. उपसङ्ख्यातो ‘‘स्याद्यधिकारे-त्थिखीरादीनमुपसङ्ख्यान’’न्ति (२-२-२४-वा) सभावतो एव निवत्तो न सुत्तन्तरतो, गतत्थस्सापि हि पयोगे अनवट्ठानं सिया पिट्ठपेसने विय, कथञ्चरहि ब्राह्मणे बहू आनय, अहं पचामीति नावस्समेवं पयोगो, कत्थचि पन वचनसिलिट्ठतादिप्पयोजने सति होतेव.
कण्ठे सम्भवोति काळस्स कण्ठे सम्भवो. ट्ठसद्दत्थोति कण्ठट्ठसद्दे ट्ठसद्दत्थो. ओट्ठसद्दोव मुखवुत्तीत्यनेन गम्ममानत्थत्ता दुतियस्स मुखसद्दस्साप्पयोगमाह, तस्मा ओट्ठोव मुखमस्साति विग्गय्ह ओट्ठमुखोति समासो, न च पाणि पाण्यन्तरस्स मुखं, मुखेनेव च पाणिमुखस्स सदिसत्तं पसिद्धन्ति सामत्थिया ओट्ठमुखमिव मुखमस्सेत्यत्थेव तिट्ठते, उपन्यस्यन्तेत्युपन्यासा, विसयदस्सनत्थाति इमिना’कण्ठे काळो यस्सा’त्यादीकमेव वाक्यन्ति दस्सेति. समुदाये विकारेचाति समुदायसम्बन्धे विकारसम्बन्धे च. तंसमासस्साति तस्सा छट्ठिया समासस्स, तदभिधायिनन्ति सङ्घात विकाराभिधायीनं, केसानं सङ्घातो इच्चादि परेसं वाक्यं. धातुतो जातं धातुजं, उत्तरपदं पतितसद्दादि, तस्स पयोगोति पतितसद्दस्स पयोगो.
‘‘नञ्स्मात्थ्यत्थान’’न्ति (२-२-२४) ¶ वात्तिकं, एतनाह-‘ञ कारानु बन्धा’इच्चादि. पाणिनिया तु अविज्जमानसद्दो नञ्समासो, पदन्तरे नास्स बहुब्बीहि वोत्तरपदलोपो, अविज्जमाना पुत्तास्स अपुत्तोविज्जमानपुत्तोति साधेन्ति, इच्छते पाणिनीयेहि… दक्खिणपुब्बा सद्दानं नानत्थत्ता ब्यधिकरणत्ता, वचनेपीति सुत्ते विज्जमानेपि, अय मञ्ञपदत्थसमासो परेहि बहुब्बीहीति वुच्चति तथाहि बहवो विहयो यस्स सो बहुब्बीहि, यथा बहुब्बीहीति अञ्ञपदत्थप्पधानो तथा अयम्पि.
१९. चत्थे
समुच्चीति पिण्डीकरणं, को सोति आह- ‘साधनमेक’मिच्चादि. एकं साधनं एकं किरियं वा पटिच्च चीयमानताति सम्बन्धो, केसन्ति आह- ‘किरियासाधनान’न्ति, केनाति आह- ‘अत्तरूपभेदेना’’ति. तत्थ देवदत्तो भुञ्जति तिट्ठति पचतिचाति साधनम्पटिच्च किरियानं अत्तरूपभेदेन चीयमानता वेदितब्बा, धवे च खदिरे च पलासे च छिन्दाति किरियम्पटिच्च अत्तरूपभेदेन साधनानं चीयमानता वेदितब्बा.
सोति समुच्चयो भवतीति सेसो, केसन्ति आह- ‘तुल्य बलान’मिच्चादि.
तुल्यबलानन्ति इमिना विसुं पधानभावेन किरियाभिसम्बन्धा अञ्ञमञ्ञानपेक्खत्तमाह.
अनियतक्कमयोगपज्जानन्ति कमो च योगपज्जञ्च, अनियतं कमयोगपज्जं येसं सद्दानं तेसं, यथेत्यादिना तत्थोदाहरणं दस्सेति, एत्थायमधिप्पायो ‘‘एत्थ गवादीनं विसुं पधानभावेनानयनकिरियाभिसम्बन्धा तुल्यबलता गवादीनं वुत्तक्कमेनेव नयनाभावा अनियतक्कमता गवादीनं युगपदि नयनाभावा अनियत योगपज्जता च होति, तथा अञ्ञं तादिसम्पी’’ति. अनु पच्छा पधानानुरोधेन (चयनं) अन्वाचयो, तं ब्यञ्जयति ‘यत्थे’च्चादि, तदनुरोधेनाति तदनुगुणेन, उदाहरति ‘यथे’च्चादि, भिक्खागमनमेत्थ पधानमन्तरङ्गत्ता ¶ , नेतरं बहिरङ्गत्ता, तं करणे यदि गावोपि पस्सति ताप्यानयति, एत्थ तु गोस्सानयनं भिक्खाटनमपेक्खते, नेतरमितरस्स… विनापि तेन तदनुट्ठानतो. इतरस्स इतरेन यो गो इतरेतरयोगो, सो च एतादिसोति आह- ‘अञ्ञमञ्ञे’च्चादि.
अवयवप्पधानो चाति साभाविकाभिधानसामत्थियेनापुथुभूतो च, वुत्तिवयेन सारिपुत्तसद्दो मोग्गल्लानत्थो होति मोग्गल्लानसद्दो सारिपुत्तत्थोपीति अञ्ञमञ्ञत्थे पधानतो युगपद्यधिकरणवचने सति चत्थ समासोति सो-यमधिकरण समुदायो उभयपदानुगतउभयत्थवसेन चतुब्बिधोपि युगपदि बुद्धिया गय्हमानो कदाचि उब्भूतावयवभेदो तेनेव साभाविकाभिधानसामत्थियेनेच्चेवमवयवप्पधानो च, ननु च जननमरणानीति विरुद्धानं कथमेकेनाभिधानन्ति वुच्चते- सब्बोपि सद्दो पयुज्जमानो (इतरी) तरेनावधारणं वत्तते, तेन एकेको सद्दो एकेकस्सत्थस्स वाचको, तथापि यथा सारिपुत्तमोग्गल्लानाति एत्थ बहुवचनस्सञ्ञथानुपपत्तिया युगपद्यधिकरणवचनता होती, तथात्रापि बहुवचनस्सञ्ञथानुपपत्तिलक्खणेन सामत्थियेन एकेनाप्यभिधानं होति. इति हेतुम्हि, यतो एवमवयवप्पधानो ततोति अत्थो.
बहुत्ताति किञ्चापि वाक्ये नेसं [वाक्येनेवेसं (पोत्थके)] विसुं बह्वत्थता, न हि सारिपुत्तमानयाति वुत्ते मोग्गल्लानस्सापि सम्पच्चयो भवति, तथापि यतो वुत्तिविसये सहभूतानमेवेसं विसुं बह्वत्थता, ततो तत्थ वचनीयस्स अत्थस्स सङ्ख्यातेदेन बहुत्तं. समाहरणं पिण्डीकरणवसेन संहरणं समाहारो, सो चेवं वेदितब्बोति दस्सेतुमाह ‘अञ्ञमञ्ञे’च्चादि.
एत्थ च किञ्चापि इतरीतरयोगस्स समाहारस्स च भावरूपत्ता अदब्बरूपता, तथापीतरीतरयोगे तु यथा गुणवच नानं ¶ सुक्कं वत्थं सुक्को कम्बलो सुक्का गावीति निस्सयभेदतो लिङ्गवचनसिद्धि, तथा तद्धम्मानमभिधानतो निस्सयतो लिङ्गवचन सिद्धि वेदितब्बा, संहतिप्पधानत्ताचेकवचनन्ति यदा बहुन्नं समुदायो तिरोहितावयवभेदो संघातो पक्कमीयते, तदा समाहारोच्चेव संहतिप्पधानत्ता एकवचनं होतीति अत्थो. तदनुट्ठानतोति तस्स करणतो. ब्यतिकरो मिस्सता, ब्यतिकरं दस्सेति पाणिच्चादिना, पच्चेकं परिसमत्तियं वाक्यबहुत्तं दस्सेति ‘तत्थ हिच्चादि.
चक्खुञ्च सोतञ्च, मुखञ्च नासिका च, हनु च गीवा च, छवि च मंसञ्च लोहितञ्च, नामञ्च रूपञ्च, जरा च मरणञ्चाति विग्गय्ह समासो, ‘‘समाहारे नपुंसक’’न्ति (३-२०) सब्बत्थ नपुंसकलिङ्गं, स्यादिम्हि मुख नासिकन्तिआदीसु ‘‘स्यादीसु रस्सो’’ति (३-२३) रस्सो. अलभता गोमुखं डिण्डिमो भेरिविसेसा, आळम्बरं पणवो, मुरजो मुदङ्गो, मद्दवो मुदङ्गो. मद्दववादनं पणववादनञ्च सिप्पमस्स मद्दविको पाणविको, सम्मं कंसताळं, ताळं हत्थताळं, अलसता च आळम्बरो च, मुरजो च, गोमुखो च, सङ्खो च डिण्डिमो च, मद्दविको च, पाणविको च, गीतञ्च वादितञ्च, सम्मञ्च ताळञ्चाति विग्गहो. युगस्स हिता योग्गा गोणा, तेसमिदं योग्गं कसिकम्मं, तस्स अङ्गं. तेनाह- ‘कसिभण्डान’न्ति, फालोकसको, पाचनं पतोदो, युगो च नङ्गलञ्चाति विग्गहो. पिण्डमायुधविसेसो, असि च सत्ति च तोमरञ्च पिण्डञ्चाति विग्गहो. चम्मं सरवारणफलकं, कलापो तूणीरं, पहरणञ्च आवरणञ्चाति विग्गहो. अहि च नकुलो च, बीळारो च मूसिको च, काको च उलूको च, नागो च सुपण्णोचाति विग्गहो. सङ्ख्या च परिमाणञ्च सङ्ख्यापरिमाणं, तत्थ परिमाणसञ्ञानं यथादीघो च मज्झिमो च दीघमज्झिमं. एककञ्च दुकञ्चाति विग्गहो, दुकतिकादीसुपि एसेवनयो.
खुद्दजन्तु सिया- नट्ठि, अथवा खुद्दकोव यो;
सतं वा पसते येसं, केचि आनकुला अपि.
कीटो च पतङ्गो च, कुन्थो च किपिल्लिको च, डंसो च मकसो च, मक्खिका च किपिल्लिकाचाति विग्गहो. पचनचण्डालाति ओ रब्भिकादीनं ¶ रुळ्हीसञ्ञा. उरब्भे हन्त्वा जीवतीति ओरब्भिको, एवं सेसेसु. सानं सुनखं पचतीति सपाको, वेना तच्छका, रथकारा चम्मकारा. साधारणा समाना, चरणसद्दो- यं इध गय्हतीति सम्बन्धो, यथा सकमज्झयनाय चरीयन्ति वतान्येतेसूति चरणानि, कठादिवाझान्यज्झयनानि साखासञ्ञकानि. यस्मा एतेहि चरति अरियसावको गच्छति अमतं दिसं, तस्मा चरणानि सीलादयो पण्णरस धम्मा. तेनाह- ‘कठादीही’तिआदि, कठादीहीति पसिद्धिवसेन कमातिक्कमेनापि वुत्तं, ततो आदिसद्देन अतिसादयो गय्हन्ति. अतिसेन भारद्वाजेन कठेन वुत्तं विदन्त्यधीयन्ति वाति ‘‘अञ्ञस्मि’’ति (४-१२१) णो, ‘‘लोपो’’ति (४-१२३) लोपो अतिसा भारद्वाजा कठा. कलापिना वुत्तं विदन्त्यधीयन्ति वाति, तेनेव णो, कलापा, कठा आदि येसं ते कठादयो, तेहि अज्झेनविसेसे च पुरिसे च उपचाराति सम्बन्धो.
सीलादयोतिआदिसद्देन इन्द्रियसंवरादयो गय्हन्ति. सीलञ्च पञ्ञाणञ्च, समथो च विपस्सना च विज्जा च चरणञ्चाति विग्गहो. एकतो अज्झयनमेतेसूति एकज्झयनानि, पकठानि वचनानि पावचनानि सद्धम्मो, एकज्झयनानि च तानि पावचनानि च तेसं, दीघो च दीघागमो च मज्झिमो च मज्झिमागमो च, एकुत्तरो च अङ्गुत्तरागमो च संयुत्तागमो च, खन्धको च विभङ्गोचाति विग्गहो.
तेसन्ति इमिना लिङ्गविसेसानन्ति छट्ठियन्ततं दीपेति, इत्थी च पुमा च, दासी च दासो च, चीवरञ्च पिण्डपातो च सेनासनञ्च गिलानपच्चयो भेसज्जपरिक्खारो च, तिणञ्च कट्ठो च साखा च पलासो चाति विग्गहो. छेको दक्खो, पुब्बा च पराचातिआदिना विग्गहो.
पुब्बदक्खिणन्तिआदीसु ‘‘ब्यञ्जने दीघरस्सा’’ति (१-३३) रस्सो. कासो च कुसो च उसिरो च बीरणञ्च, मुञ्जञ्च बब्बजञ्चाति विग्गहो. खदिरो च पलासोचातिआदिना च, गजो च गवजो चातिआदिना च, हत्थी च गोच अस्सो च वळवाचाति च, हंसो च बलावा चातिआदिना च, बको च बलाकाचाति च. हिरञ्ञञ्च सुवण्णो च, मणि च सङ्खो च मुत्ता च वेळुरियो च जातरूपञ्च रजतञ्चाति च, सालि च ¶ यवकोचातिआदिना च, साकञ्च सुवञ्चातिआदिनाच, कासियो च कोसलाचातिआदिना च विग्गहो, जनपदवाचिना च बहुवचनन्ता.
एकवीसतिच्चादिनो एकञ्च तं वीसतिचाति विसेसनसमासो वा सिया, एकञ्च वीसति च एकवीसतीति चत्थसमासो वा, समाहारे नपुंसकत्तन्तु न पप्पोति, ‘‘नानुसासनीयं लिङ्गं सोकनिस्सयत्ता लिङ्गस्से’’ति लोके नपुंसकलिङ्गस्सेहानभिधानतो नपुंसकलिङ्गं न भविस्सतीत्यधिप्पायो, सभापरिसायाति ञापकतो वा समाहारे नपुंसकलिङ्गमत्र ब्यभिचरतीति दट्ठब्बं.
पुब्बप्पयोगो-भिमतोति उपसज्जनसञ्ञकस्स स्यादीति पठमाय निद्दिट्ठस्स समासे पुब्बनिपातो ‘‘उपसज्जनं पुब्ब’’मिच्चनेन (२-२-३१) इट्ठो कमस्स पधानभावेन वत्तुमिट्ठत्ताति ‘‘स्यादिस्यादिनेकत्थ’’न्ति (३-१) एत्थ स्यादीति पठमानिद्दिट्ठस्सासङ्ख्यादिनो पुब्बमवट्ठानतो स्यादिनेति ततियानिद्दिट्ठस्स पच्छावट्ठानतो ‘‘स्यादिस्यादिना’’ति सुत्ते पटिपाटिया पधानभावेन वत्तुमिट्ठत्ता.
परप्पयोगो-भिमतोति हेट्ठा वुत्तसुत्तेन पुब्बनिपाते पत्ते ‘‘राजदन्तादीसु पर’’न्तीमिना (२-२-३०) परनिपातो-भिमतो, वचनेनाति- ‘‘बहुल’’न्ति वचनेन, पुब्बका लयुत्तस्स परप्पयोगो-भिमतोति राजदन्तादिपाठतो एवा-भिमतो.
कमम्पच्चनादराति इमिना पधानभावेना-क्कमस्स वत्तुमिट्ठत्तमाह. सरो आदि यस्स तं सरादि, सङ्खो च दुन्दुभि च वीणा च, उदुक्खलञ्च मुसलो च, धनपति च रामो च केसवोचाति विग्गहो. जंदंसद्दा जायासद्दसमानत्था असङ्ख्या-जञ्च पति च, दञ्च पतिचाति विग्गहो, अवन्तयो च अस्सकाच, अग्गि च इन्दोचाति विग्गहो, तंनिवासिम्हि गहिते अवन्ति च अस्सकोचाति एकत्तेनपि विग्गहो वत्तति. द्वन्दसमासो- यं द्वन्दसदिसत्ता द्वन्दो, द्वे च द्वे च पदानि द्वन्दानीति हि उभयत्थप्पधानो- यं द्वन्दसद्दो.
२१. सङ्ख्या
अथ ‘‘समाहारे नपुंसक’’न्ति (३-२०) विज्जमाने किं ‘‘सङ्ख्यादी’’ ति इमिना ¶ सत्थगारवकरेनाति आसङ्किय चोदेति ‘ननुचे’च्चादि. तथाहिच्चादिना ‘‘समाहारे नपुंसक’’न्तेव सिज्झनं समत्थेति. यथावुत्तचोदनाचालने पराधिप्पायं परिकप्पेन्तो’चत्थे’तिआदिमाह.
नेति इमिना चत्थेतिआदिना कतपरिकप्पना न सिज्झतीति दस्सेति, तत्थ हेतुमाह- ‘सम्बन्धस्स पुरिसाधीनत्ता’ति, सतिचेच्चादिना ‘समाहारे नपुंसक’न्तेत्थ विसेसनग्गहणे पयोजनं वत्वा ‘सङ्ख्यादी’ति इमस्स निरत्थकत्तमेव थिरीकरोति.
पयोजनेति लाघवप्पयोजने;
सम्बन्धीयतीति विसेसनग्गहणं सम्बन्धीयति;
एत्थाति एतस्मिं ‘सङ्ख्यादी’सुत्ते;
तन्नेति इमिना यथावुत्तं चोदनं निवत्तेति.
‘सङ्ख्यादी’ति सुत्तस्स सात्थकत्तमाह- ‘चत्थसमासानन्तर’मिच्चादिना. एकत्तब्यपदेसो कातब्बोति ‘‘सङ्ख्यापुब्बो दिगू’’ति (२-१-५२) सङ्ख्यापुब्बस्स समासस्स दिगुसञ्ञं विधाय तदत्थस्स ‘‘दिगुरेकवचन’’न्तीमिना (२-४-१) एकत्तब्यपदेसो परेहि विय कातब्बो.
समाहरणं समाहारोति इमिना भावसाधनो-यं समाहारसद्दो. यदि समाहरीयतीति समाहारोति कम्मसाधनो सिया, तदा पञ्च कुमारियो समाहटाति वाक्यस्सात्थे वुत्ति सिया पञ्चकुमारीत्येत्थ सकपदत्थप्पधानत्ता बहुवचनं सिया ‘‘घापस्सान्तस्साप्पधानस्सा’’ति (३-२४) अप्पधानरस्सत्तञ्च न सिया… समाहटानमेव कुमारीनं पधानत्ता, तस्मा पञ्च गावो स माहटात्येतस्मिं वाक्ये समासोव नत्थि कम्मसाधनस्सानुपगमतो. पञ्चन्नं गुन्नं समाहारो, चतुन्नं पथानं समाहारोति वाक्ये पन अत्थि, समाहारस्सेकत्ता तु सतं यूथं वनन्ति एत्थ विय साभाविकमेकवचनं सिद्धमेवेति विञ्ञापेति.
२२. क्वचे
क्वचिसद्दस्स ¶ पयोगनियमनत्थो ‘‘परो क्विची’’ति (१-२७) एत्थ वुत्तनयेन वेदितब्बो. अविसेसेन उदाहरणेपीति परेसं विय ‘‘छाया’’ति (२-२-७३) सुत्तयित्वा विकप्पेन ‘(कुड्डच्छाय) कुड्डच्छायाति च ‘‘बाहुल्ले’’ति (चं, २-२-७४) सुत्तयित्वा निच्चं ‘उच्छुच्छायं सलभच्छाय’न्ति च नोदाहरित्वा सामञ्ञेन ‘सलभच्छायं सकुन्तच्छाय’न्ति उदाहरणे दस्सितेपि. अञ्ञत्थाति बहुलभावतो अञ्ञत्थ. विग्गहसमत्तस्साति विग्गहसामञ्ञस्स, यथासम्भवन्ति पासादस्स छायाइच्चादिना सम्भवानतिक्कमेन, सद्दाति सद्दतो पराय.
२३. स्यादि
ननुचेच्चादिना वुत्तं चोदनं निसेधेति ‘तन्ने’ति. तत्थ कारणमाह- ‘घसञ्ञत्ता’त्यादि. अघोनन्ति घओकारवज्जितानं, ननु इत्थि यमाकारो घो, तथासति नपुंसके सो (न सियाति) परिकप्पेति ‘नपुंसकत्ता घत्तमेव नत्थीति चेदि’ति. तम्पि नेति यथा वुत्तम्पटिक्खिपित्वा अत्थेव नपुंसके घत्तन्ति [नपुंसकत्तन्ति (पोत्थके)] दस्सेतुमाह-छट्ठीसमासस्से’च्चादि. नपुंसके घत्तस्स [नपुंसकत्तस्स (पोत्थके)] सब्भावमेव समत्थेति नपुंसकत्तं हि’च्चादिना, पारिभासिकन्ति एत्थ सुत्तमेवाधिप्पेतं, परिभासाय निब्बत्तं पारिभासिकं सुत्तिकन्ति अत्थो. आरभितब्बमेविदं सुत्तं (नपुंसकस्सापि) रस्सत्तविधानायाति अधिप्पायो. घनिस्सितम्पि कारियन्ति ‘‘घब्रह्मादीते’’त्यादिना (२-६०) विधियमानमेकारादिकारियम्पि. एतं घनिस्सितं कारियं नच युत्तन्ति सम्बन्धो. अयुत्तत्तेपि दोसो-यमापततेवाक्यासङ्कियाह-‘नायम्पिदोसो’च्चादि, न रस्सस्स एत्थेव लद्धावसरत्ता पठमं तेन पविट्ठे… (घनि)स्सितं कारियन्ति नायम्पि दोसो परिभासाव सेनाति मन्तब्बं. सलभच्छाये इति पदच्छेदो.
२४. घम
अतोएवचातिआदि ¶ हेट्ठा वुत्तनयावलम्बेन वुत्तं.
२५. गोस्सु
सकत्थपरिच्चागेन कुले पवत्तत्ताति इमिना छट्ठीसमासस्स उत्तरपदत्थप्पधानत्तमाह.
२६. इत्थि
इत्थिविधीसु ‘‘पुथुस्स पथवपुथवा’’ति (३-३९) सुत्तपरियन्तेसु. इत्थियन्ति इदं नामविसेसनं वा सिया पच्चयत्थविसेसनं वा, तत्थ नामविसेसनमेविदं न पच्चयत्थविसेसनन्ति दस्सेतुमाह- ‘नामे’च्चादि. अकारन्ततो नामस्माति एकत्तादिमहन्तत्थवाचितो अकारन्ततो नामस्मा. इत्थत्तन्ति एत्थ इत्थीति इत्थिलिङ्गं वुच्चति. इत्थियेव हि एसाति लिङ्गीयति सङ्केतीयतीति लिङ्गं. इत्थिया एसाति पसिद्धिमतो अत्थस्स भावो सामञ्ञं बालयुवत्तादि लक्खणं इत्थत्तं. किमेत्थ लिङ्गं नाम–
एसेसो एतमिति च,
पसिद्धि अत्थेसु येसु लोकस्स;
थीपुं नपुंसकानीति,
वुच्चन्ते तानि नामानि.
अत्थेसु येसु एसा एसो एतन्ति पसिद्धि लोकस्स होति एतानि यथाक्कमं इत्थिपुरिसनपुंसकलिङ्गानीति लोकेन वुच्चन्तीति अत्थो. एवञ्चकत्वा वुच्चते ‘‘लिङ्गं नानुसासनीयं लोकनिस्स यत्ता लिङ्गस्सा’’ति. तत्थ गोइच्चादीस्वेसा एसोति पसिद्धिया इत्थिलिङ्गत्तं, अच्चिआदीस्वेसा एतन्ति पसिद्धिया इत्थिनपुंसकत्तं, तटोभटी तटमिच्चादीस्वेसो एसाएतन्ति पसिद्धिया पुमित्थिनपुंसकत्तं, मालाइच्चादीस्वेसाति पसिद्धिया इत्थत्तं, रुक्खोच्चादीस्वेसोति पसिद्धिया पुल्लिङ्गत्तं, कुलमिच्चादो एतन्ति पसिद्धिया नपुंसकत्तं. समासस्साप्येवं दट्ठब्बं, जोतकाति दस्सेतीति सम्बन्धो. जोतका ¶ इत्थत्तस्सेति पकरणतो विञ्ञायति. ततो वेच्चादिना पच्चयत्थभाविनो ये दोसा तेसमेत्थनावकासोति दस्सेति. समानाधिकरणत्तं बहुवचनम्पि होतीतिसम्बन्धो. इमिना इदं दीपेति ‘‘इत्थत्तस्स पच्चयत्थत्ते सति पधानत्तास्स ब्यतिरेकलक्खणाय छट्ठिया ‘कुमारित्तं (देवदत्ताया’तिभवितब्बं, ततो च न सिया कुमारी) देवदत्ता’ति समानाधिकरणत्तं, तथा कुमारियोति बहुवचनम्पि इत्थत्तस्सेकत्ता. पकतियत्थ विसेसनपक्खे तु पकतिया इत्थत्तविसिट्ठं दब्बमेवोच्चते, आआदयो तु जोतकताति तत्थ ब्यतिरेकाभावा छट्ठिया अप्पसङ्गो च बहुवचनम्पि अनेकत्ताव दब्बस्स युत्तन्ति यथावुत्तदोसावसराभावा इट्ठत्थसिद्धी’’ति. अञ्ञेति जयादिच्च जिनिन्दबुद्ध्याचरियादयो दस्सेति.
इत्थियमभिधेय्यायन्ति इत्थिलिङ्गसङ्खाते इत्थत्ते अत्थभूते, यथेवहीतिआदिना उपमावसेन यथावुत्तमेवत्थं विभावेति. तत्थ इत्थत्तमिच्चादिना परोपवण्णितपक्खस्सायुत्तत्तन्निच्छिन्देति, नो पपज्जते [नोपपज्जेय्य (पञ्चिका)] देवदत्तासद्दवचनीयस्सापि इत्थत्ततो अब्यतिरित्तत्ता ‘इत्थत्तं देवदत्ताया’ति भिन्नाधिकरणता न युज्जते, अनुपपत्तिमेव समत्थेति ‘देवदत्तायाति’च्चादिना. समानाधिकरणत्तमेव सिया इत्थिसद्दवचनीयतो अनञ्ञत्ता देवदत्ता सद्दवचनीयस्स इत्थी देवदत्ताति.
अतोएवाति इत्थत्ते आविधानतोयेव. तब्बतोत्थस्साति इदं जयादिच्चादिमतानुगामिना [नुगामी पन (पोत्थके)] वुत्तं, तथा हि ते एवं लिङ्गलक्खण माहु (पा, ४-१-३ कासिकायं) ‘‘सामञ्ञविसेसा इत्थत्तादयो गोत्तादयो विय बहुप्पकारब्यत्तियोति [सामञ्ञानि च तुल्यजातियपदत्थसाधारणत्ता तानि विसेसा च अञ्ञ मञ्ञेहि विजातियेति च विसिस्सन्ते ब्यावत्तन्तेति सामञ्ञविसेसा. ब्यञ्जीयन्तिआ एतेहीति ब्यत्तियो सामञ्ञविसेसानं निस्सया, बहुप्पकारा ब्यत्ति यो येसं सामञ्ञविसेसानं ते तथावुत्ताति– (कासिकाविवरण पञ्जिका.)] ते ह्येवं मञ्ञन्ते ‘‘यथा ¶ गोत्तादयो समानजातियेसु सब्बेस्वनुवत्तन्ते, विजातियेहि पन निवत्तन्ते, तथा इत्थत्तादयोपि. विचित्तत्ता पन सामञ्ञविसेसनिस्सयानं ब्यञ्जकानं कोचियेव सामञ्ञविसेसो केनचिदेव निस्सयेन ब्यञ्जते, न सब्बो सब्बेन (पति) नियतविसयत्ता भावसत्तीनं, तत्थ येनत्थेन इत्थत्तमेव ब्यञ्जते न पुमत्तं नापि नपुंसकत्तं, सा इत्थियेव भवति न पुमा नापि नपुंसकं. येन पुमत्तमेव ब्यञ्जते, सो पुमायेव. येन तु नपुंसकत्तं तं नपुंसकमेव. यो तु द्विन्नं तिण्णं (वा) ब्यञ्जको, सो द्विलिङ्गो तिलिङ्गो वे’’ति (पा, ४-१-३ कासिकाविवरणपञ्जिका) तस्मा पब्बतो यथा वुत्तइत्थत्तवतो अत्थस्स अभिधेय्यस्साति एवमेत्थ अत्थो दट्ठब्बो.
अथेच्चादिना यथावुत्तदोसपरिहाराय जिनिन्दबुद्धिना यदुपवण्णि तं तं परिकप्पेति. सो एव चरहिच्चादिना उपहासपुब्बकमुत्तर माचिक्खते. मसिमक्खितकुक्कुटोवियाति यदा कोचि अञ्ञकुक्कुटो अञ्ञस्मा भीतो सिया, तदा विजयिनो कुक्कुटस्स मुखं मसिया मक्खेत्वा उपनेन्ति सो पठमं ततो भीतोपि पुन अञ्ञोति मन्त्वा युज्झितुमुस्सहते. यथात्र सोव कुक्कुटो ब्याजे नोपदस्सितो, तथा त्रामीत्यत्थो.
२९. आरा
पुंयोगेन भरियायं वत्तमानतोव नियमेन ‘‘मातुलादित्वानी भरियायं’’ (३-३३) त्यानी, इमिना त्वनियमेन भरियायमभरियायञ्च इनीत्यनियमेन वत्तुमाह- ‘आरामिकस्स भरिया’इच्चादि.
३१. क्ति
त्तिम्हाति एत्तके वुत्तेपि त्तिप्पच्चयन्ततोति वचने कारणमाह-केवलस्स अञ्ञपदत्थे पयोगाभावा’ति. इमिना पच्चयग्गहणपरिभासमन्तरेनापि सामत्थियेनेवायमत्थविसेसो लब्भतीति दीपेति.
३२. घर
तंसन्नियोगाति ¶ तेन नीप्पच्चयेन सन्नियोगा एकीभावा, अयमेत्थाधिप्पायो ‘यत्थ नीप्पच्चयो तत्थेव यलोपो’ति.
३३. मातु
भरियायन्ति पकतिविसेसनत्ता माह- ‘भरियाय’न्तिआदि. पुन्नामधेय्याति पुरिसस्स समञ्ञाभूता, पुंयोगेनाति पुरिसेन सह सम्बन्धेन हेतुना. इत्थियं वत्तन्तीति सोयमित्यभेदवचनिच्छायं यदा भरियासङ्खातायमित्थियं वत्तन्ते, नदादिपाठाति वुत्ते विञ्ञायति ‘आकतिगणत्ता नदादिपाठो होन्तो एवं होती’ति दस्सेति, पुन्नामस्मायोगाअपालकन्ताति नदादिपाठतोति अत्थोति सेसो. इदञ्च नदादीसु गणसुत्तन्ति वेदितब्बं, तस्स अत्थं वदति-‘पुमुनो’इच्चादि, अपालकन्ताति किंपसुपालिका खेत्तपालिका.
३९. पुथु
पुथुसद्दतो सञ्ञायं वीप्पच्चयं समत्थेति‘पुथुभूता पथवीति हि मही वुच्चती’’ति, पुथुभूताति हि इमिना पथवीसद्दस्स पुथुसद्दभूतत्तं विञ्ञापेति, मही वुच्चतीति इमिना नदादिपाठा सञ्ञायं वीप्पच्चयत्तं, पुथुभूता पत्थटाति अत्थो.
४०. समा
पराधिकारतो पच्चयस्स परविधिनाव सामीप्यस्स सिद्धत्ता साधीप्यवचनस्सन्तसद्दस्स गहणमनत्थकं सियाति मन्त्वावयववचनो यमन्तसद्दो गय्हतीति दस्सेन्तो आह- ‘तस्स अन्तो’इच्चादि. अवसानवति+अवयवोति पदच्छेदो, समासग्गहणेन गहणे कारणमाह-‘अवयवत्ता’ति. यथावुत्तचोदनाय निद्दोसत्तमुपमावसेन दस्सेतुमाह-‘नायं दोसो’च्चादि. पल्लवितस्स रुक्खस्स पल्लवानमवयवत्तं विय समासतो उत्तरकालं विधीय मानस्स अकारस्स समासावयवत्तं न विरुज्झतीति अत्थो.
४४. असं
अतिक्कन्तमङ्गुलियोति ¶ विग्गहो. द्वे अङ्गुलियो समाहटाति परविग्गहेनात्थमाह, द्वे अङ्गुलियो पमाणमस्साति विग्गहेनेवं समासो ततो मत्तप्पच्चये तग्घप्पच्चये वा तस्स ‘‘लोपो’’ति (४-१२३) इमिना लोपे कते विसेसनसमासा अकारोति दस्सेतुं ‘कथ’मिच्चादिना यं वुत्तं तं दस्सेतुं ‘अञ्ञपदत्थे’च्चादि वुत्तं. समासविधानं अतोपीति मत्तादिप्पच्चयलोपं कत्वा ‘‘विसेसनमेकत्थेने’’ति (३-११) समासविधाना, अथ नायमङ्गुलिसद्देनेवं समासो, माने पच्चयलोपवसेन विनाव अप्पच्चयेन निट्ठप्पत्तीति मन्त्वा ‘अङ्गुलसद्दो वा’च्चादिना यं वुत्तियं वुत्तं तत्थ आसङ्कं विरचयति ‘अथे’च्चादि. द्वङ्गुलसद्दस्स पमाणिनिवत्तनतो कथञ्चिपि अञ्ञपदत्थता सियाति ‘यथा तथा अञ्ञपदत्थे वत्ततू’तिवुत्तं. ननु निरङ्गुलन्त्यादि सब्बमङ्गुलसद्देन साधेतुं सक्का, तथा सति किमङ्गुलि सद्दा अप्पच्चयविधानेनेत्यासङ्किय पयोजनन्तरं अपदिसितुमाह- ‘सब्बत्थे’च्चादि. अङ्गुलिसद्दतो अप्पच्चये अविहिते निरङ्गुलिच्चादिपि सिया तन्निवत्तनमेत्थ पयोजनन्ति दस्सेति ‘अङ्गुलिसद्दनिवत्तनत्थ’न्ति.
४५. दीघा
दीघरत्तन्त्यादो नानुसिट्ठत्ता लिङ्गविसेसस्स कथं नपुंसकत्तमेविच्चासङ्किय चोदेति ‘ननुचे’च्चादि. नायंदोसोच्चादिना परिहरति. ‘‘लिङ्गं नानुसासनीयं लोकनिस्सयत्ता लिङ्गस्सा’’तीदमालम्ब वदति ‘लोके’तिआदि. अथवाति पक्खन्तरोपदस्सनत्थे निपातो, विभज्जाति विभजित्वा. क्वचीति योगविभागेनाति अधिप्पायो.
अहोरत्तन्ति समाहारे (चत्थ) समासा नपुंसकत्तं. अतिरत्तोति पुल्लिङ्गे पादिसमासो, समुदायसद्दस्साप्यवयवे वुत्ति सब्भावतो एकदेसवचनो पुब्बरत्तादो रत्तिसद्दोच्चाह-‘पुब्बा च सा रत्ति चा’तिआदि. एवमेकरत्तन्ति पाठेन न भवितब्बं… तस्स समाहारेन समासत्ताभावा. नपुंसकलिङ्गम्पन लोकसन्निस्स यत्ता विञ्ञेय्यं.
असमासन्तपक्खेति ¶ समासन्तअप्पच्चयस्साभावपक्खे. पुब्बा अतिक्कन्ता रत्ति पुब्बरत्ती(ति रत्ति सद्दो) नेकदेसवचनोति समासन्ताभावो.
४६. गोत्व
ननुचेच्चादिना यथापादितदोसं नायं दोसोति परिहरति. स्यादिलोपस्सिच्चादिना सुलभस्यादि लोपतो प्यसुलभतद्धित लोपोव अलोपेतीमिना परामट्ठुं युत्तोति दस्सेति.
४७. रत्ति
रत्तिन्दिवं भुञ्जतीति पयोगे आधेय्ये भोजनसङ्खाते अपेक्खिते रत्यादयो आदेय्यसापेक्खा, तेसम्पि इमिना निपात नेनेवातिमता समासस्स सिद्धीति दस्सेन्तो आह- ‘रत्तन्दिव’न्तिआदि, रत्ति च दिवाचाति विग्गहो, चत्थसमासे तु र(त्तिन्दि) वा.
५०. दारु
समासत्थो (एत्थ) दारु, नास्स मुख्याहि अङ्गुलीहि सम्बन्धो युज्जति, ननु द्वे अङ्गुली पमाणमस्स दारुनोच्चादिं मुख्यो अङ्गुलिसद्दोगहितोति सम्बन्धो सम्भवति किमेवं वुच्चतेच्चासङ्कियाह-‘यदिपि’च्चादि, पमाणवचनेनाति मत्तादिपच्चयत्थभूतपमाणवाचकेन, अङ्गुलि सद्दस्स दारुनो पमाणवाचकत्ता वुत्तं- ‘दारुनो सम्बन्धो अत्थी’ति. विसेसनसमासतो परं तदत्थविसये तस्मिंपमाणत्थविसये ‘‘मानेमत्तो’’तिआदिना (४-४६) मत्तादिप्पच्चयेनभवितब्बन्तिअत्थो, लोपेनभवितब्बन्ति सम्बन्धो, ‘‘असङ्ख्येहि चाङ्गुल्या नञ्ञासङ्ख्यत्थेसु’’इच्चत्र (३-४४) यदाख्यातं, तदिहाप्यतिदिसमाह-‘पुब्बे वियसिद्ध’न्ति, अनकारन्तानन्ति भूमिआदीनं, तब्बिधाने तस्स अप्पच्चयस्स विधाने पयोजनंसिस्सोकारोतिसम्बन्धो. इमिना कच्चायनानं पकरणे पयोजनं दस्सितं. अथच पनेत्थ ‘‘क्वचि समासन्तगतानमकारन्तो’’ति (क, २-७-२२) इमिना अकारन्तस्स समासन्ते कते सामत्थिया ‘स्याच’इति (क, २-३-२९) सिस्साकारादेसाभावा निच्चमोकारन्तरूपं सम्पज्जतीति परिकप्पियतस्सायुत्तभावं दस्सेतुं यं ¶ वुत्तंवुत्तिकारेन, तं दस्सेतुमाह‘अकारन्तस्सपि’च्चादि, यं-वुत्तं सिस्साकारा देसनिवत्तने अकारकरणे सामत्थियं, तदभावा सिस्साकारादेसो न निवारीयतीति दस्सेतुमाह-‘नचे’च्चादि. चरितत्थताय निट्ठितप्पयोजनताय, तेनेव कच्चायनवुत्तिकारेनेव अप्पच्चयन्त मुदाहटं सक्कतगन्थानुसारेन, अब्यञ्जनन्तत्ताति इमिना तिण्णमेसं सद्दानं सक्कते ब्यञ्जनन्तत्तमेव बोधेति, निरत्थकन्ति पुब्बेव अकारन्तत्ता निरत्थकं, आकारविधानेनेवाति (क, २-७-२५) ‘‘धनुम्हाच’’ इत्याकारविधानेनेव.
५१. चिवी
अञ्ञमञ्ञकिरियेति किरियापरिवत्तनमाह, इमिना सुत्ते किरिय सद्दाभावेपि वीतिहरणसद्देनेव किरियाब्यतिहारेति लब्भतीति दस्सेति.
५२. लत्वी
पटिमुक्ककम्बू आमुक्कवलया.
५३. वाञ्ञ
कापेक्खेहीति कप्पच्चयमपेक्खितेहि.
५४. उत्त
आपरिच्छेदावसाना न परे [परेन (पोत्थके)] ततो परं णादिकारियविधाना.
५७. टन्त
टादेसे पुब्बसरलोपो, अतिसयेन महन्तीति विग्गहे ‘‘तरतमिस्सिकियिट्ठातिसये’’ति (४-६४) तरप्पच्चयो णादिवुत्तियं विभत्तिलोपो. महत्तरसद्दा ‘नदादितोवी’’ (३-२७) महतो भावोति वाक्ये‘‘तस्स भावकम्मेसुत्तता त्तन ण्य णेय्य णिय णिया’’ति (४-५६) त्तो, विभत्तिलोपो, छट्ठीसमासो, तेनाह ‘रत्तञ्ञून’मिच्चादि.
५८. अ
न्तो ¶ नेति सम्बन्धो.
६०. पर
परासद्दो एत्थ अधिकत्थोति आह-‘अधिका’ति.
६३. क्लु
अपवादविसयेपीति ‘‘विज्जायोनिसम्बन्धानमा तत्र चत्थे’’ति (३-६४) इमस्स अपवादसुत्तस्स विसयेपि.
६४. विज्जा
अथ विज्जायोनिसम्बन्धानमित्युच्चमाने विज्जासम्बन्धीनं योनिसम्बन्धीनन्ति कथं विवरणमिच्चाह-‘विज्जायोनि’च्चादि, विज्जा च योनि च विज्जा योनी तासं सम्बन्धो, सो येसं अत्थि ते होतादयो मातादयो च अभेदोपचारेनेह विज्जायोनिसम्बन्धिसद्देन गय्हन्तीति अधिप्पायो, तसद्देनाति तत्रेत्यत्र. ते च ल्तुपितादयोति तसद्देन परामट्ठा ल्तुपितादयो च, अत्थे कारिया सम्भवा तंवाचको सद्दो गय्हति.
६५. पुत्ते
ल्तुपितादी (ति पुब्ब) सुत्ते तत्रेति गहितल्तुपितादि.
६६. चिस्मिं
पच्चयग्गहणपरिभासाय चिप्पच्चयन्तेति वुत्तं.
६७. इत्थि
इत्थिसद्देन इत्थिलिङ्गं गहितं न इत्थी, तग्गहणे सति ‘इत्थियं वत्तमाने’ति वुत्तिगन्थस्स इत्थिसङ्खाते अत्थे वत्तमानेति अत्थो गय्हेय्य, एवं सति ‘कल्याणिप्पधाना’ति एत्थापि पुम्भावो पसज्जेय्य… पधानसद्दस्स कल्याणियं वत्तमानत्ताति आह- ‘इत्थियन्ति इत्थिलिङ्गे’ति. अथ इत्थियन्ति एत्तके वुत्ते कथं तग्गहणं ¶ सियाति आह-‘विसेसने’च्चादि, एकत्थेति वुत्तेपि इत्थियं वत्तमानेति अयमत्थो विञ्ञायतीति इत्थियन्ति वचनमनत्थं सियाति समत्थमञ्ञथानुपपत्तियन्ति इत्थियन्ति विसेसनमित्थिलिङ्गस्सेव गहणेति आह- ‘विसेसने’च्चादि, इत्थियन्ति इत्थिलिङ्गस्सेव गहणन्ति सम्बन्धो. ब्यवच्छेज्जाभावा विसेसनमनत्थकं सियाति एकत्थेइच्चनेनेव इत्थियं वुत्तिया (गम्म) भावतोति भावो. पुमे पुल्लिङ्गे वत्तमानो सद्दो पुमासद्दो, सकलोति पदेससकलो हि गय्हति… कस्सचि सुत्तत्थस्स पुथभूतत्ता, तेनेवचाह- ‘इत्थियन्तु न वत्तत्ते’ति.
६९. सब्बा
वत्तनं एकस्मिं अत्थे अधित्थिच्चादो इत्थिविसिट्ठे सत्तमियत्थादो, वासिट्ठोच्चादो वसिट्ठादिविसिट्ठे अपच्चादो, पुत्तीयतिच्चादो पुत्तादिविसिट्ठे इच्छाद्यत्थे पवत्ति, तेनाह-‘एकत्थीभावो’ति. सामञ्ञ गहणत्थन्ति इमिना मत्तसद्दस्स कसिणत्थे पवत्तिमाह.
७०. जाया
एवन्ति इमिना इतरीतरयोगे चत्थसमासं विभावेति. जानिजाया, सद्दन्तरेनाति जानिसद्देन तथासद्दोपदिट्ठेन दं जं सद्दन्तरेन च, केसञ्चिति खरीगतन्तिआदीसु ‘खरी’तिआदीनं केसञ्चि, खरीति खरत्थे वत्तमानो-यं सद्दो नियतविसयो… गतसद्दं विना अञ्ञत्थ अदिट्ठत्ता, नायम्पयोगोति तुदम्पतिप्पयोगं निवत्तेत्वा हेतुमाह- ‘आगमे’च्चादि, अञ्ञेहि चाति इमिना रूपसिद्धिं गण्हाति.
७५. अन
ननु सुत्ते‘सरे’ति एत्तकं वुत्तं‘सरादो’ति कथं लद्धन्ति आह-‘सरे’तिआदि, वण्णे यन्तन्तदादोति सिट्ठवचनं, वण्णे परभूते यं कारियं विधीयते तं सो वण्णो आदि यस्स तं तदादि, तस्मिं तदादो उत्तरपदे सम्पज्जतीति अत्थो, खाधातुतो क्तप्पच्चये विहिते रस्सेनाकारेनेवायम्पयोगो, न विसुं अकारेनाति दस्सेतुं न आक्खातं अनक्खात ‘‘ब्यञ्जने दीघरस्सा’’ति उत्तरपदादि सरस्स रस्सत्त’न्ति वुत्तं.
७६. नखा
सञ्ञासद्देसुचातिआदिना ¶ अवयवत्थनिरपेक्खानम्पि यथाकथञ्चि निप्फत्तिं दस्सेन्तो सब्बेसमेव सद्दानं निप्फन्नवाचितञ्चात्तनो दीपेति, यथाकथञ्चि निप्फत्ति, रुळ्हिया अत्थनिच्छयो, तेन सञ्ञेच्चादो-धिप्पायं विवरति ‘यंकिञ्चि’त्यादिना, इत्थी च पुमा च इत्थिपुमं, न इत्थि पुमन्ति समासे निपातनेनिमिना नपुंसकादेसो [नपुंसकनिद्देसो (पोत्थके)] ति दस्सेति ‘न इत्थि’च्चादिना. खी-खये, खर-विनासे चाति हि एतेहि ‘न खीयति न खरती’ति अत्थे ‘‘भावकारकेस्व घण घका’’ति (५-४४) अप्पच्चये’ न खय न खर’इति ठिते खत्तादेसोति आह- न खीयति’च्चादि.
७७. नगो
एवन्ति इमिना गच्छतीति वाक्ये क्विप्पच्चयादिं दस्सेति, विसेसो पनेत्थ नञ्स्स(टो) वसलो चण्डालो, सीतेन करणभूतेन.
७८. सह
तत्थ तस्मिं परभूते, यस्स च झत्तन्ति सम्बन्धो.
८०. अप
अप्पच्चक्खं पच्चक्खञाणेनानुपलब्भनीयं तम्पनात्थतो-नुमेय्यमेव. तस्मिं गम्ममाने यमादेसोति केनचि लिङ्गेनाधिगतेनानुमानञाणेनानुमेयुत्तमग्यादिनोति दस्सेतुमाह- ‘कपोते’च्चादि. कपोतादिभावेति कत्थचि घरादो कपोतवातमण्डलिकादीनं दस्सनवसेन सब्भावे सति. अग्यादिदस्सनतोति अग्गिपिसाचादिदस्सनतो, अञ्ञत्रापीति घरादितो अञ्ञत्र, कपोतवातमण्डलिकादिनो लिङ्गस्स, अग्यादियोगन्ति अग्गिआदीहि अनुमेय्येहि सम्बन्धं. मन्त्वाति अनुमानञाणेन जानित्वापयोगोति साग्गिसपिसाचाति पयोगो.
८१. अका
सकत्थे ¶ वत्तमानस्स सहसद्दस्साति वत्तब्बे वत्तमानो तप्पधानोयेवाति आह- ‘सकत्थप्पधानस्स सहसद्दस्सा’ति, वुत्ति भवतीति सम्बन्धो, युगपदि धुरा सधुरं. अपरण्हेन सहितं सहा परण्हं.
८२. गन्थ
‘‘अट्ठादस निमेसा तु, कट्ठा तिंसन्तु ताकला’’ति वचनतो आह- ‘कला कालविसेसो’ति. कलादिसङ्खातगन्थस्सान्ते सहसद्दो वत्ततीतिसमासवाक्यं निद्दिसति ‘कलन्त’मिच्चादि. गन्थन्तेच्चादिना आसङ्कतोयमधिप्पायो ‘‘कालत्थपरिच्चागेन गन्थन्ते वत्तमानत्ता अकालत्थो’’ति. गन्थवुत्तिपि कलादि कालसद्दत्थं नातिक्कमतीति अधिप्पायेनाह- ‘गन्थवुत्तिपि’च्चादि. अधिको मासको अस्साति समासको, विकप्पेन सिद्धेति ‘‘सहस्स सो-ञ्ञत्थे’’ति (३-७८).
८३. समा
समानो पति यस्सा सपत्तिनी सपत्ती इति निप्फन्नानमेकदेसो ‘पत्तिनी पत्ती’ति दस्सितोति वत्तुमाह- ‘यक्खादि त्विनि’च्चादि. वयसद्दस्स ‘‘सरवयायवासचेता जलासयाक्खयलोहपटमनेसू’’ति गणपाठतो अक्खये वत्तमानस्सो मनादित्ता ओकारन्तत्तन्ति दस्सेतुमाह- ‘वयो’तिआदि. यप्पच्चयन्तोति इमिना निपातनेन तकयप्पच्चयन्तो.
८४. उद
‘‘अञ्ञस्मि’’न्ति (४-१२१) इयप्पच्चयविधायकं सुत्तं.
८८. तुम्हा
तुम्हे विय दिस्सन्तीति तुम्हादी अम्हादीच्चादिं ‘‘सब्बादीनमा’’ति (३-८६) आ.
९०. विधा
गब्भेनाति इमिना कुच्छिगतेन गब्भेन सह द्विहदयत्तमस्साति दस्सेति, पुब्बपदेति दुसद्दे.
९२. दिगु
गुणा ¶ पटला [द्वे पदानि अस्स इति भवितब्बं] द्वे पादा एसं द्वे सतानि अस्स, द्वे सहस्सानि अस्स, द्विन्नं सतानं द्विन्नं सहस्सानं वा समाहारोति विग्गहो.
९३. तीस्व
द्वत्तिपत्ताति पठमन्ता‘पूर-पूरणे’इच्चस्मा करणत्थे ‘‘भाव कारकेस्व घण घका’’ति (५-४४) अप्पच्चये स्यादिसमासोति दस्सेतु माह- ‘द्वत्तिपत्त’इच्चादि.
९४. आसं
द्वे च तिंसा च, द्वीहि वा अधिका तिंसाति विग्गहो.
९६. चत्ता
सम्पत्तविभासायन्ति अयंयोगो (सम्पत्तविभासाति) दस्सेति, सम्पत्ते विभासा विकप्पोति अत्थो, तयो च चत्तालीसा च, तीहि वा अधिका चत्तालीसाच्चादिना विग्गहो, तिस्सो चत्तालीसा अस्स तिचत्तालीसं गणो.
९७. द्विस्सा
सम्पत्तविभासत्ताति ‘‘आसङ्ख्याये’’च्चादिना (३-९४) आकारे सम्पत्ते विभासत्ता.
इति मोग्गल्लानपञ्चिकाटीकायं सारत्थविलासिनियं
ततियकण्डवण्णना निट्ठिता.
चतुत्थकण्ड
१. णो वापच्चे
ननु ¶ च ‘णो वापच्चे’ति वचनतो कथं पकतिविसयावगमो सिया. यथाकथञ्चि पकतिविसयावगमेपि सामञ्ञवचनतो पन धम्मेनापच्चन्त्यादो यतो कुतोचि धम्मेनिच्चादितोपि सिया णा दिपच्चयोत्यासङ्कियाह ‘अपच्चवता’च्चादि. अपच्चस्साति अपच्चत्थस्स, अपच्चवताति ‘‘णो वापच्चे’’ति वसिट्ठाद्यत्थस्सेव परिग्गहणाय सामञ्ञवचनतो यो अपच्चवा ततो, अत्थतो पन असम्भवा दब्बाचकसद्दाव सामत्थियेन छट्ठियन्ता सब्बलिङ्गवचना जायतेति विञ्ञातब्बं. धम्मस्मापच्चंत्यादीसु णादिप्पच्चयो (न जायते) ति सम्बन्धो.
धम्मेनाति धम्मेन करणभूतेन. धम्मायाति धम्मत्थं, धम्मस्माति धम्महेतुना, ततो असम्भवे कारणमाह ‘सापेक्खत्ता’ति. सापेक्खत्तमेव समत्थेति ‘अपच्चवाहि’च्चादिना, धम्मेनापच्चं कस्साति पुच्छित्वा देवदत्तस्साति अपेक्खियमानं वदति. देवदत्तस्साति अपच्चवा देवदत्तादि अपेक्खीयतेति सम्बन्धो, हिसद्दो हेतुम्हि. न हेत्थ णादिवुत्ति अञ्ञत्थ [नहेतकामन्तत्थ (पोत्थके)] सापेक्खत्ता कम्बलो वसिट्ठस्सापच्चं देवदत्तस्साति एत्थ पन वसिट्ठो-पच्चवाति ततो छट्ठियन्ता होतिच्चासङ्कियाह- ‘न चे’च्चादि. न च होतीति सम्बन्धो.
कारणमाह- ‘असम्बन्धा’ति. न हेत्थ सम्बन्धो वसिट्ठस्स कम्बलापेक्खत्तेन अपच्चस्स च देवदत्तापेक्खत्तेनात्थन्तरापेक्खाय वसिट्ठस्सापच्चेन सम्बन्धाभावायेव वसिट्ठस्स अपच्चं वासिट्ठोति णादिवुत्तिया भावे सामत्थियं नत्थि, समत्थञ्हि वसिट्ठं राजपुरिसादि समासवुत्तियमेकत्थत्तमिव वासिट्ठादिणादिवुत्तियं णादिप्पच्चयमुपजनयति, नासमत्थं, ततो सब्बमेवेतम्मनसि निधाय वुत्तं- ‘असम्बन्धा’ति.
यदि ¶ पनेत्थ णादिप्पच्चयो सब्बथा सम्बन्धमपेक्खते, तदा विसेसतो यस्सापच्चेन सम्बन्धो ततोव जनकतो सो सियाति दस्सेतुमाह- ‘यज्जेव’मिच्चादि.
यो जनकोति योयो यस्स यस्स अपच्चस्स जनको. ततोयेवाति तस्मातस्मा जनकतोयेव. सियाति तस्मिं तस्मिं अपच्चत्थे णादिप्पच्चयो सिया. तत्थ हेतुमाह- ‘तस्सेवापच्चेन योगा’ति. योगाति अपच्चसम्बन्धतो, न मूलप्पकतितोति परमप्पकतितो न होतीति वुत्तं होति. हेतुमाह- ‘अयोगा,ति, वचनाभावम्पेत्थ दस्सेतुं चे’त्यादि वुत्तं.
वचनन्ति सुत्तं, सम्बन्धाभावा (तादिसवचनाभावा) च मूलप्पकतितो णादिप्पच्चयस्साभावं दस्सेत्वा इदानि मूलप्पकतितोवास्साभिमतभावं दस्सेतुं ‘मूलप्पकतितो’च्चादि वुत्तं.
कथम्पनिदं विञ्ञायतिच्चादिना जनकस्सेवाब्याहितस्सापच्चेन मुख्य सम्बन्धमानीय इदमयुत्तन्त्यादिना ब्यवहितजनितस्साप्यपच्चयस्स परमप्पकतियाभिसम्बन्धसब्भावं वत्वा तं साधयितुमारभते ‘कथ’मिच्चादि, एवं हिच्चादि कथंपनिदमिच्चादिना यथावुत्तस्स समत्थ नवाक्यं, हियस्मा तं दिस्वा तथा पुच्छितो देवदत्तस्सवातिआदिना उप्पादेतारमेव निद्दिसति, नात्तानं पितामहो, तस्मा उप्पादेतायेवापच्चेन सम्बज्झति न पितामहोति योजेत्वा अधिप्पायो वेदितब्बो. इदं यथावुत्तमुप्पादेतुनिद्दिसनं, तेन अपच्चेन सद्धिं उप्पादेतुयेव जनकस्सेव योगो सम्बन्धो पटिपादेतुं न सक्काति सम्बन्धो.
तन्तितं [तत्थ-इति (पञ्चिकायं)] पुच्छानिमित्तं, तेनाति अपच्चेन. अपतनन्ति नरके अपतनं भवति, सोति योसो यस्सात्यनियमनिद्दिट्ठो सो ञातुं न इच्छितोति सम्बन्धो. इमिना इदं दीपेति- ‘‘नपतत्यनेन नरकेत्यपच्चन्ति वुच्चति अपच्चेनानेन यस्सकस्सचि अविसेसेनापतनम्भवति नरके सोसो ताय पुच्छाय ञातुं न इच्छितो’’ति. सो वाति ¶ कस्सायं पुत्तोति पुच्छायानुरोधने सो उप्पादेतायेव ञातुमिच्छितोति सम्बन्धो. तुसद्दो चेत्थापच्चेन नरकापातसब्ब जनजाननिच्छाविसेसजोतको, यदि सियाति सम्बन्धो, अत्तानम्पि निद्दिसेय्य न केवलमुप्पादेतारं, अत्थिच्चादि पितामहस्स अत्तनोपि निद्देसे कारणवचनं, तं अपच्चं निमित्तं कारणं, यस्स तं तंनिमित्तं तस्मा [कत्वा (पोत्थके)] एवं दिट्ठिको हिच्चादिना यथावुत्तं समत्थेति.
ब्यवहितजनितेनापीति ब्यवहितेन कत्तुना जनितेनापि, करणे चायं ततिया, हेतुम्हि वा. कस्मा एवं दिट्ठिकोति आह ‘यं निमित्तं हि’च्चादि. हिसद्दो यस्मादत्थे. यस्साति पुब्बजस्स, तेन अपच्चेन अपतनं तदपतनं ततो, इदं वुत्तं होति ‘‘तेन ब्यवहितजनितेनापि पुमुना पुब्बजोपि नरकं न पतति सो पुब्बजस्साप्य पच्चं भवति यथावुत्तेन निब्बचनेना’’ति. तस्माच्चस्स पुब्बे वुत्तयस्मात्यनेनाभिसम्बन्धो वेदितब्बो. उपपत्यन्तरमाह-‘उपचारतोवे’च्चादि. पुब्ब पुब्बभावे सतीति पुब्बस्स पुब्बस्स विज्जमानत्ते सति. ब्यवहितेन जनिते अपच्चेपि निमित्तं अपायापतकारणभावो अत्थिये वाति सम्बन्धो. केसन्ति आह-‘पुब्बेसन्ति पुब्बजानन्ति अत्थो, के नाति आह- ‘पारम्परियेना’ति. अभेदोपचारेनाति पुब्बपुब्बभावे सतिच्चादिना वुत्तनयेन जनकस्स विय पारम्परियेनपुब्बेसम्पिनिमित्तता वतो जनकसदिसत्ता जनकाव नाम ते सियुन्ति एवमभेदेन उपचरणतो चिन्तनतोति अत्थो. उभयथाति ञायेन उपचारेनचाति उभयेन पकारेन, एवमुभयथापि मूलप्पकतिया पच्चेनाभिसम्बन्धा कथमनन्तर [मनन्तरादि (पोत्थके) (तत्थ) पोत्थके] जनितेनापच्चेनादिपुरिससम्बन्धोयेन ततो णादिप्पच्चयो सियाति नासङ्क्नीयं.
ततो चाति मूलप्पकतितो च, अपच्चसामञ्ञवचनिच्छायन्ति इत्थि पुन्नपुंसकत्तविसेसोपग्गाहि अपच्चसामञ्ञस्स वचनिच्छायं.
एवम्मूलकतितो- पच्चसामञ्ञेन णादिप्पच्चयं ववत्थपेत्वा इदानि अपच्चादितोपि होतेव णादि सामञ्ञविधाना. सो च बहुलाधिकारतो ¶ गुरुजनायत्तत्ता तन्नियोगाचरणेन पसत्थे येवापच्चे ब्यवहितजनितेपि इत्थिवज्जिते सियाति दस्सेतुमाह ‘नत्तादीहि’च्चादि. सतियेव गुरुजने सप्पधानभावेन कुच्छिते-पच्चेतु नत्तादीवुत्तीहि वसिट्ठादीहि णादिप्पच्चयो होति वासिट्ठोतिआदि, इत्थियञ्च न होति वासिट्ठीतिआदि.
अत्थतोति सामत्थियतो. अपच्चे विधीयमानो पच्चयो अपच्चवता जायमानो तस्सापच्चन्ति अत्थे जायति. सोचाय मत्थविसेसो छ(ट्ठियन्त) ताभावे कथं सियाति इदमेत्थ सामत्थियं. अनन्तरे वापच्चे पुत्ते-भिधेय्य नत्तादो वापच्चे-भिधेय्याति ससम्बन्धो. कुतोचि अपच्चवता नत्तादो एव. इदञ्च सब्बम्बहुलवचनेव सम्पज्जतीति आह- ‘बहुलाधिकारा’ति. अपच्चेति एकवचनेन निद्देसे पुमुना नपुंसकेन करियति, तेने कस्मिं येवापच्चे सिया, न बहूसु वसिट्ठस्सापच्चानि वासिट्ठानि, न चित्थि वासिट्ठानि, न चित्थियं वासिट्ठीत्यासङ्कियाह-‘इदञ्चे’च्चादि. इदञ्च अपच्चवचनञ्च. इमिना चेत्थ तथा निस्सयकरणं दस्सेति. तस्स वचनिच्छाभावतोति तस्स लिङ्गवचनस्स सुत्ते वत्तुमिच्छायाभावतोति अत्थो.
किं पन कारणं सुत्ते लिङ्गवचनावचनिच्छायं तस्साप्पधानत्ता येनकेनचि लिङ्गादिना निद्देसो-वस्सं कत्तब्बोति नानन्तरियकत्ता तस्सेहोपादानं, यथाधञ्ञत्थिनोपलालादिनोप्यप्पधानस्सोपादानन्ति. ततोयेवाह-‘उपलक्खीयस्सेत्थ पधानत्ता’च्चादि. इत्थिपुमत्तयुत्तजञ्ञविसेसो उपलक्खीयो, अपच्चेतीदमुपलक्खणं, सयन्ति यथावुत्तमुपलक्खणं सयं. कारियप्पटिपत्तियाति पुमे नपुंसकेपच्चे-भिधेय्ये विधि होतिच्चेवं कारियप्पटिपत्तिया वत्तुं न इट्ठं.
वचनन्तरेपि अञ्ञस्मिं वचने. आणीति णिप्पच्चयसुत्तं वदति. अगोत्तादितोति योगोत्तस्सादिभूतो न होति, ततो, तेनेव ‘‘आणी’’ति सुत्ते (४-५) वक्खति-‘अकारन्तमत्ततोवायंणिन गोत्तादिभूततो’ति. वाक्यसमासापीति यथासङ्ख्येनाह. तस्मिं अत्थेति तस्मिं वाक्योपदस्सिते अत्थे, तन्ति वाक्यं. समासवुत्तिञ्च निवत्तेय्युन्ति सम्बन्धो.
सतिपनाति ¶ वाकारे सति तु अनिच्चत्ता णप्पच्चयस्स. सोपीति समासोपि, समासोतिआदिना पक्खन्तरमाह. तेन वाक्यसिज्झनेन. पक्खे वाक्यसमासापि सियुन्ति पक्खे समासवुत्तिया एव बाधितत्ता पक्खन्तरे णादिवुत्ति न बाधीयतीति वाक्यवुत्तियोपि सियुन्ति अत्थो.
२. वच्छा
वच्छकच्चादिना कच्चादिगणं दस्सेत्वा तस्स विभागेन निप्फत्तिं दस्सेतुं ‘वच्छादीही’तिआदिमाह. ‘‘कण्हो ब्राह्मणे’’ति गणसुत्तं. तत्थ कण्हसद्दो ब्राह्मणे वत्तमानो णानणाय नप्पच्चये उप्पादयतीति अत्थो. एवमादीहिच्चादिना आकतिगणत्तमस्स दस्सेति. ‘‘कताणियोवे’’ति गणसुत्तं, दिच्चादीसूति यतोण्यो दिस्सति ‘‘ण्य दिच्चादीही’’ति (४-४), ते दिच्चादयो, तेसु पाठाति तंसुत्तप्पदेसे ‘‘कता णियोवे’’ति पाठाभावेपि दिच्चा दीनमाकतिगणत्ता पठितमेव नाम तन्ति वुत्तं.
ण्येति ण्यप्पच्चये कते. गोत्तादिसद्दाति गोत्ते वंसे आदिभूता सद्दा. वंसोति अन्वयो. सोयेव गावं सजाति साधारणं विजातिविनिवत्तनं सकटादिवचनं तायतीति गोत्तन्ति वुत्तं, तेनाह-‘गोत्तं वंसो’ति. तस्साति गोत्तस्स, तस्सादयो गोत्तादयोति सेसो. केते गोत्तादयोच्चाह- ‘सञ्ञाकारिनो’च्चादि. वच्छादयो नत्तादिनो अपच्चस्स अपच्चं तदपच्चादि चाति दस्सेतुमाह-‘नत्तादिनो’च्चादि.
३. कत्ति
घपसञ्ञन्तावेत्थ भीय्यो कत्तिकादयोति गय्हन्ति. यदि पनेत्थ अञ्ञेपि गय्हन्ति, अत्थि पण्हिआदयो केचियेव कत्तिकादीसु अन्तोगधा होन्तीति वत्तुमाह- ‘एत्था’तिआदि. विनता सुपण्णमाता, तेहीति विधवादीहि. विधवादिगणं दस्सेति ‘बन्धक’च्चादि. विगतो धवो पति अस्साति विधवा, बन्धकी अभिसारिणी.
४. ण्यदि
यस्स ¶ च चवग्गोति सम्बन्धो, केवलं गग्ग्योति एत्तकमेवा दस्सेत्वा परसत्थागतगग्गादिगणेकदेसभूतकुण्डनीसद्दतोपि कोण्डञ्ञोति मुदाहरन्तो सो गग्गादिगणोप्यत्राभ्युपगतोति विञ्ञापेति. तस्मा तस्मिं गग्गादिकेपि परसत्थपठिते योयो पयोगो आगमे दिस्सति वच्छो अग्गिवेस्सोच्चादि. सोपीह वेदितब्बोति दस्सेतुमाह-‘गग्गादि’च्चादि. गग्गादीति गग्गादि अयं. गोत्तस्स गग्गवंसस्स आदिभूतेन गग्गेन उपलक्खितो गणो गोत्तादिगणो, तेन गग्गो नाम कोचि, तस्सत्वपच्चं गग्गीति भवति. पपुत्तादोवाति अवधारणं गग्गस्सापच्चं गग्गिच्चेव यथासियाति.
५. आणि
पकतस्साति ‘‘मागधं सद्दलक्खण’’न्ति वा ‘‘नामस्मा’’ति वा पकतस्स. आति नामविसेसनेसति ‘‘विधिब्बिसेसनन्तस्सा’’ति तदन्त विधिना अकारन्तो गय्हतीति आह-‘विसेसनेन चा’तिआदि. अनन्तरमपच्चन्ति सम्बन्धो.
६. राज
पच्चयन्तेनाति राजञ्ञोति पच्चयन्तेन. राजञ्ञोतीमस्सत्थो खत्तियजातीति, राजञ्ञजातीति अत्थो. रञ्ञो अपच्चं राजापच्चं.
८. मनु
समुदायेनाति पच्चयन्तसमुदायेन, जातियन्ति मनुस्सजातियं. जातिसद्दाएतेति इदं मनुस्सो मानुसोति एत्थ अपच्चत्थाभावे हेतुवचनं. अपच्चत्थो एत्थ नत्थेवाति च इदं विसुं मनुस्समानुस सङ्खातस्स पच्चत्थस्साभावदस्सनत्थं वुत्तं. णोवाति मनुनो अपच्चन्ति अत्थे‘‘णो वापच्चे’’ति (४-१) णप्पच्चयोव. न जातीति ब्यतिरेकमाह.
९. जन
राजसम्बन्धेति ¶ रञ्ञेति वुत्तराजसम्बन्धे. पञ्चालानं खत्तियानं अपच्चं, पञ्चालानं जनपदानं राजाति वा एवमेत्थ वि(भागो) वेदितब्बो ओक्काकानं अपच्चं राजा वा ओक्काको.
११. णरा
सामञ्ञेन रत्तसद्दस्सात्थमाह- ‘कुङ्कुमादिना’ति. अञ्ञथा ‘रागो कुसुम्भादी’ति वुत्तत्ता कुसुम्भादिनाति (वुत्तं) सिया, रञ्जि अय मत्थि अभिसङ्गे‘भोजने रत्तो’ति. अत्थि वण्णविसेसे ‘रत्तोगो’ति, लोहितोत्यत्थो, अत्थि सुक्कसज वण्णन्तरापादने‘रत्तो पटो’ति. इह तु ततिये-त्थे वत्तमानो गय्हतीति वुत्तं- ‘वण्णन्तरमापादित’न्ति. रागाति.
अत्थग्गहणन्ति अत्थप्पधानत्ता निद्देसस्स वुत्तं. तञ्चाचरियान मुपदेसतो अविच्छिन्ना (चरिय) पारम्परियावगम्यते, रागाति कसाव सङ्खातअत्थनिद्देसो. तेनाति पटस्स रत्तभावे रागस्स करणनिद्देसो, रत्तन्ति पच्चयत्थनिद्देसो, पच्चयो चायं कसा वत्थतो भवत्यसम्भवा, तेन सुत्ते रागाति वुत्तेपि तब्बाचका कसावसद्दाति विञ्ञायति, रागाति पन तेनाति रागस्सेव निद्दिट्ठेपि तब्भावेना [तब्बावकभावेना-ति भवितब्बं] त्थो निद्दिट्ठो, तब्बाचका च होन्तो‘तेन रत्त’न्ति अत्थे होतीति कसावेन रत्तन्ति विञ्ञायतीति रागवाचिनो ततियन्तत्तं सम्पज्जति, तेन ‘ण रागा तेन रत्त’न्ति वुत्तेपि लब्भमानत्थवसेन वुत्तं- ‘रागवाचिततियन्ततो’ति. सुत्ते पन रागेन रत्तन्तेतस्मिं अत्थे रागा रागवाचीसद्दा ततियन्ता णप्पच्चयो होतीति अत्थो. अभिधानतोति उपचारवसेन कथनतो. विनापि तेनाति तंपच्चयं विनापि.
१२. नक्ख
ततियन्ततो विज्झत्थं तेनाति अनुवत्ततेति सम्बन्धो. सुत्ते अयमत्थो ‘‘इन्दुयुत्तेन नक्खत्तेन लक्खितो चे कालो, तदा तेन ¶ लक्खिते कालेत्यस्मिं अत्थे ततियन्ततो नक्खत्ता णो होती’’ति. सुत्तविवरणे तु तञ्चेत्यादिकमधिप्पायवसेन वुत्तं. तेनात्यनुवुत्तिया ततियन्ततोति लब्भति नक्खत्तेनाति सुतत्ताति, कालेति पन अत्थनिद्देसतो णप्पच्चयाधेय्यस्स कालो आधारोति विञ्ञायतीति ‘लक्खिते काले’ति वुत्तं, विसेस्सगतविभत्तिया विचारिताय विसेसन गता च (विचारिता) नामाति आह- ‘नक्खत्तेने’तिच्चादि, इह केचि खन्धपञ्चकसङ्खातं किरियासभावमिच्छन्ति अनिच्चं, अपरे तु दब्बसभावं निच्चं. तस्सो भयस्सपि कालस्स चन्दयुत्तेन फुस्सादिना लक्खियभावा लक्खणे ततिया युत्तन्ति वत्तुमाह- ‘किरिया रूपो कालो’च्चादि.
विसेसावसायोति कालस्स विसेसावधारणत्थमेव हि ‘फुस्सी रत्ति’च्चादि. लोके पयुज्जते. गुरुनाति एत्थ गुरु जीवो, न नक्खत्तं, चन्दयुत्तता पनेत्थ अत्थि… चन्दयुत्तेन गुरुना रत्तिया लक्खितत्ता. कत्तिकाय लक्खितो मुहुत्तोति एत्थ चन्दं विना कत्तिकाय तु केवलाय मुहुत्तो कालो लक्खितो ‘कत्तिका मुहुत्तो’ति. फुस्सेन लक्खिता अत्थसिद्धीति एत्थ फुस्सेनिन्दुयुत्तेन अत्थसिद्धि लक्खिता न कालो फुस्सोति. नक्खत्तयुत्तस्स कालस्स रत्यादिविसेसापरामासेन नक्खत्तवाचितो उप्पन्नस्स पच्चयस्स सुत्तन्तरेन लोपं विधाय पुन अञ्ञेन सुत्तेन युत्ताति देसविधानेन सकलिङ्गसङ्ख्यायुत्तेहि-ट्ठमभिधानं परेहि, तदाह- ‘अहो रत्तो’च्चादि.
रत्यादिविसेसापरामासेनाति फुस्सी रत्ति फुस्सो अहोति एवं रत्यादिविसेसस्स अपरामासेन असम्मस्सेन अग्गहणेन. सकलिङ्गसङ्ख्यायुत्तेनाति फुस्सकत्तिकादीनं यंयं लिङ्गं याया सङ्ख्या, अत्तनियेहि तेहि तेहि लिङ्गेहि ताहिताहि च सङ्ख्याहि युत्तेन नक्खत्तसद्देन. न तदुपलक्खितो कालोति कत्तिका सद्दोबहुवचनन्तो बहुतारकत्ता कत्तिकाय, तायकत्तिकाय लक्खितोकालोपरेहिविय न कथीयतीति अत्थो. अथ तदुपलक्खितस्सकालस्सेवकत्तिकासद्देनाभिधाने को दोसो ये नेवमुच्चतेच्चाह- ¶ ‘अज्जेति’च्चादि. इमिना च परमते दोसो उब्भावितो, तदत्थत्ते सतीति तदुपलक्खितकालत्थत्ते सति.
सत्तमी सियाति नक्खत्तसद्दा तद्धितलोपन्ता फुस्सेन पायसं भुञ्जेय्य, फुस्से पायसं भुञ्जेय्या’त्यादो आधेय्यन्तरापेक्खा सिया सत्तमी, या सुत्तन्तरेन विधीयति पाणिनीयेहि, ततो ‘अज्जकत्तिका’तेत्थाप्याधेय्यन्तरापेक्खा सत्तमी सिया लोपन्तत्ता ‘अज्जकत्तिकासू’ति, न पठमा. पठमायेव पनायं पयोगो ‘अज्जकत्तिका,ति. अज्जेत्यधिकरणप्पधानो अहोरत्तकालवाची सद्दो, कत्तिकासद्दोपि तद्धितलोपेन तक्कालाभिधायको, ततो येवउभिन्नम्पिसामानाधिकरण्या कत्तिकायोप्यधिकरणं सम्पज्जन्ते, तञ्च न विनाधेय्येन होतीत्याधेय्यन्तरापेक्खायं तेसु सत्तमीयेव सिया, न पठमा (उप) पज्जेय्यात्यधिप्पायो. अत्तनोदानि दस्सने सत्तमिया अप्पसङ्गं पठमायेवोपपत्तिं दस्सेतुमाह- ‘चन्दे पनूपचारेने’च्चादि, नाधेय्यन्तरापेक्खाच्चनेन सत्तमिया अप्पसङ्गमाह. एवञ्चरहि वचनमन्तरेन परेसं विय सत्तमीविधायकं कथं कत्तिकाय जातोच्चासङ्किय तम्पटिपादेतुमाह- ‘कत्तिकाय जातो’च्चादि. बहुवचनन्तत्तेपि कत्तिकाय जातियमेक वचनन्तं. पकारन्तरमाह- ‘लोपोति’च्चादि. लोपेनाति कत्तिकाहि इन्दुयुत्ताहि लक्खितो कालोति विग्गय्ह कतणप्पच्चयस्स लोपेन.
१३. सास्स
सेति पठमन्ताति साति निद्दिट्ठपठमन्ता, यं पठमन्तन्ति साचेति दस्सितं पठमन्तमाह. पठमन्तस्स देवतापुण्णमासित्तभावतो तदत्थमभेदेनाह- ‘सा’ति. का सा देवताच्चाह- ‘लोकप्पसिद्धायेव देवता’ति. यागसम्पदानम्पि लोके देवताति पसिद्धन्ति यागस्स यजितब्बस्स पुरोडासादिनो सम्पदानम्पि पटिग्गाहको पिन्दादि लोके देय्यस्स पुरोडासादिनो देवता सामीति पसिद्धन्त्यत्थो, इन्दो देवता अस्स इन्दं, आदिच्चो देवता अस्स आदिच्चं, हवि पुरोडासादि यागदब्बं.
मन्तथोमनीयम्पि ¶ देवताति पसिद्धन्ति येन मन्थेन यो थूयते सो तस्स मन्तस्स देवता सामीति लोके पसिद्धन्त्यत्थो महिन्दो यमो वरुणो देवता अस्साति विग्गहो. वुत्तनय मेवाति ‘‘नक्खत्तेनिन्दुयुत्तेन काले’’ति सुत्ते वुत्तनयमेव. जात्येकवचनं मघायाति, तारकरूपानम्पन बहुत्ता मघासद्दो बहुवचनन्तो. पाणिनीया ‘‘सास्मिं पुण्णमासीति सञ्ञाय’’न्ति (४-२-२१) सुत्तयित्वा फुस्सी पुण्णमासी अस्मिं फुस्सो मासो फुस्सो अद्धमासो फुस्सो संवच्छरोति सञ्ञायं पटिपादेन्ति, तेन तेसं फुस्सी पुण्णमासी अस्मिं पञ्चदसरत्तेति एत्थ च भतकमासे च तद्धितो न भवति. इध पन ‘सञ्ञाय’न्ति वचनाभावे भतकमासेपि छट्ठ्यत्थे भवतीत्यासङ्क विरचयति ‘भतकमासेपि’च्चादि. पुण्णो मा इच्चत्र मासद्दो चन्दपरियायोति आह- ‘मासद्देने’च्चादि. पुण्णो मा अस्सन्ति निब्बचनाति एत्थ पुण्णमासीसद्दस्स पुण्णो मा अस्सन्ति नीहरित्वा वचनाति अत्थो. वुत्तिया अत्थस्स फुटीकरणाय वुत्तं- ‘सो पुण्णो तिआदि. तस्सन्ति पुण्णमासियं. सापुण्णमासी, भतकस्स भतिया कम्मकारकस्स यो तिंसति रत्तो मासो परिब्बयनियमितो, तस्स सम्बन्धिनी नेति सम्बन्धो.
यस्सञ्चतिथीयन्ति अनियमेन पटिपदादिमाह. अतोएव च निपातनाति इमस्माव निपातना, तेनेवाह- ‘सुत्ते वचनमेव निपातन’न्ति. माससुतियाच्चादो साधिप्पायमत्थं विवरति ‘यदिपि’च्चादिना. अस्साति सामञ्ञवचनेपि ‘सास्स देवता पुण्णमासी’ति सुत्ते अस्साति अविसेसवचनेपि सोयेव पुण्णमासीसद्दे सूयमानो मासोयेव छट्ठ्यत्थो विञ्ञायतीति सम्बन्धो.
पञ्चदसरत्तादोति परेसं सञ्ञागहणेन निवत्तितपञ्चदसरत्तादो. अथ अद्धमाससंवच्छरानम्पि उदाहरणत्ते नोपञ्ञासो कस्मा न कतोच्चाह- ‘अद्धमाससंवच्छरान’मिच्चादि. एवम्मञ्ञते ‘‘अद्धमाससंवच्छरानं न पच्चयेनोजुकमभिधानमपि तु संवच्छरेपि फुस्सादिमाससम्भवास्मिं संवच्छरे फुस्सेन मासेन सम्बन्धा फुस्सोत्युपचारीयते, यथा च फुस्सादिमासस्स सम्बन्धी अद्धमासो फुस्सो अद्धमासोत्युपचारीयते ¶ , न पनोजुकन्ति तेसमुदाहरणत्ते नानुपादान’’न्ति.
१४. तम
नाकड्ढनत्थोति णस्साकड्ढनत्थो न होति. यद्याकड्ढनत्थो अस्स, तदा चानुकड्ढितं नोत्तरत्रानुकड्ढेय्याति मञ्ञते, कोचियेव होतीति होन्तीति इतो भिन्दित्वा आनेतब्बं. तदा देसस्साति इमिना ‘‘तदादेसा तग्गहणेन गय्हन्ती’’ति परिभासमुपलक्खेति. कतयादेसस्सापीति कतो यादेसो यस्स तस्स कतयादेसस्सापीति. इकारस्साति यादेसतो पुब्बे इकारस्स, इमिना चादेसादेसीनमभेदो दस्सितो. तसद्दे नेकेनापि पच्चेकाभिसम्बन्धे सिद्धेति एवमञ्ञते- ‘‘यथा’तेन कतंकीत’ (४-२९) न्त्यादिसुत्ते एकोव तसद्दो बहूहि पच्चयत्तेहि सम्बज्झते, तथिहापि एकमेव तसद्दग्गहणं ‘तमधीते तंजानाती’ति पच्चेकमभिसम्बज्झते, तस्मा किमेतदत्थेन द्वितग्गहणेने’’ति. द्वितग्गहणे पयोजनत्तयं वुत्तं, तत्थ पठमं दस्सेन्तो जाननिच्चादिनाधिप्पायमावीकत्वा द्वितग्गहणमिच्चादिना पदत्थमाह.
तत्थ-‘यो यमधीते जानाति चा’ति इमिना द्वितग्गहणाभावे पच्चयत्थावयवस्स समुच्चयप्पसङ्गमाह. समुच्चये सति(यो) यमधीते जानाति च, तत्थेव सिया, यो पनाधीते केवलं, न (जानाति) तत्थ न सियाति बोधयितुं ब्यभिचारमाह‘न पच्चेकाति सम्बन्धेने’ति. यथा ‘‘तेन कथं कीत’’मिच्चादो ‘‘तेन जितं जयति’’च्चादि पच्चेकसम्बन्धेन भवति एवम्माविञ्ञायीति यथेच्चादि कस्सात्थो. ‘तेन कतं कीत’’मिच्चादीहि अवत्वा ‘‘तेन जितं जयति’’च्चादिसुत्तेकदेसवचनमत्थब्यत्ति तथा वुत्ते होतीति वुत्तं, तेन जितमिच्चादो जयनादिका किरियाने कदब्बसमवायित्तेन पसिद्धाति युत्तो तत्थ पच्चेकाभिसम्बन्धो, नेवमज्झेन वेदना प्येकदब्बसमवायित्ताभिय्योत्यधिप्पायो.
इदानि ¶ दुतियं दस्सेति ‘जानन’मिच्चादि, निमित्त मिट्ठानिट्ठबोधकारणं मुहुत्तो कत्तिकादि, उप्पातो इट्ठानिट्ठसूचकं पथविसमुद्दादीनं सभावपरिच्चागेनाञ्ञतत्तगमनं. जाननसामञ्ञेति निमित्तादीनं जानन सामञ्ञे. ‘यथावुत्तजाननस्स अज्झेन विसयत्ते हेतुमाह- ‘तं जानातीति तसद्देन अधीयमानपरामसतो’ति. ततियं दस्सेति ‘यतो चे’च्चादिना. यतो च उप्पन्नेन विधिना अज्झेन ञातु अभिधानम्पसिद्धन्ति सम्बन्धो, पोत्थकेसु पन अज्झेतुञातूसुति पाठो दिस्सति, एत्थायमधिप्पायो ‘‘कत्थचि पसिद्धिविसयो होति तसद्दो, तथा च वुत्तं सुबोधालङ्कारटीकायं पक्कन्तविसयो तथा पसिद्धविसयो अनुभूतविसयो च तंसद्दो यं सद्दं ना पेक्खते’ति, तस्मा पसिद्धिविसयेन तसद्देन पुथगेव पसिद्धिया उपसङ्गहत्थं द्वितग्गहणं कत्तब्ब’’न्ति. अत्थत्तये वत्तमानस्स तु तसद्दस्स सविसयो विसेसो ततोवात्थिकेहि वेदितब्बो.
१५. तस्स
विसयसद्दो गामसमुदायेपि वत्तते, गामसमुदायो च नाम देसोयेव, तेनाह विसयोपि गामसमुदायत्ता देसोयेवा’ति, इमिना विसयदेससद्दानं समानाधिकरणत्तमाह. वसाति देसवासिनो वसातयो, अनुवाको गन्थविसेसो.
१६. निवा
तन्नामेच्चादिना न केवलं निवासेयेव, अथखो वक्खमानेसु पीति दस्सेति. पच्चयन्तं सेब्बादि. देसनामम्भवति चतूसु अत्थेसूति विञ्ञायति, तेनाह-‘निवासादो विधी’ति. निवासादोति निवास अदूरभवनिब्बत्तअत्थिअत्थेसु. संहितनामं नाम लोकियसद्दवो हाराप्पसङ्गमञ्ञसद्दवोहारेनुपात्तनामं.
१७. अदू
नगरम्पि देसोयेवाति आह- ‘अदूरभव’न्ति.
१८. तेन
यथायोगत्थोति वुत्तियं वुत्तयथायोगसद्दस्स अत्थो.
१९. तमि
पच्चयन्तनामेति ¶ पच्चयन्तनामं यस्स सत्तम्यत्थभूतस्स देसस्स हस्मिन्ति अत्थो, नाञ्ञस्सेति भूमादिविसिट्ठत्थयुत्ततो अञ्ञस्स पच्चयन्तनामं न होतीति अत्थो. बदरा बब्बजा अस्मिं देसे सन्तीति विग्गहो.
२१. अज्जा
हीय्यत्तनोति ‘‘सरम्हा द्वे’’ति (१३४) द्वित्तं.
२३. अमा
अमासह भवो अमच्चो.
२४. मज्झा
मज्झे भवो मज्झिमो, अन्ते भवो अन्तिमो इच्चादि.
२५. कण
मगधेसु अरञ्ञे गङ्गायं पब्बते वने कुले बाराणसियं चम्पायं मिथिलायं सम्भवोति विग्गहो. ‘‘दिस्सन्तञ्ञेपि पच्चया’’ति (४-१२०) एय्यकोति सेसो. पच्चयन्तरदस्सने सति इमिनाव सुत्तेन इतो अञ्ञत्रापि पच्चयन्तरानि होन्तीति सेसो, गामे भवो उदरे भवो पञ्चालेसु भवो बोधिपक्खे भवोति विग्गहो.
२६. णिको
सरदे भवो, भवा वाति विग्गहो.
२७. तमस्स
सिप्पसद्दत्थमाह-‘लोसल्ल’न्ति. तमेव ब्यञ्जयति ‘किरिये’च्चादिना, करणं किरिया वादनादिकस्स अभ्यासो, सो पुब्बो यस्साति समासो, वीणादिसद्देहि किमुच्चतेच्चाह- ‘वीणादि’च्चादि, दब्बं तंतंसमुदायरूपं. सिप्पञ्चाति वत्वा तदत्थं विभावेति ‘किरिया विसेसो’ति. वादनादिकिरियाय विसिट्ठो जाननकिरियाविसेसोति अत्थो, इमिना वीणादिसद्दा दब्बत्थवुत्तिनो वादनादिकिरियं किरिया विसेसञ्च ¶ सिप्पमुपचारेन वदन्तीति दीपेति. इतिसद्दो हेतुम्हि. सायेवेति अभ्यासितब्बा जाननकिरियाविसेसस्स पुब्बभूता वादनकिरिया, विसेसेतुं युत्ता वीणादिसद्देनाति अधिप्पायो.
युत्तता चेत्थ… वीणादिवादनवसेन सिप्पस्स गहेतब्बभावतो, कथं वीणादिसद्देहि दब्बवुत्तीति वादना वुच्चतीति आह- ‘वीणादि विसयत्ता’ति, वादनवुत्तिवीणादिसद्दानं सिप्पवुत्तित्तं यथावुत्तस्सो पमावसेन वत्तुमाह- ‘यथे’च्चादि. वीणादिवादनन्ति यथेति सम्बन्धो. वुत्तमेव फुटयन्तो वुत्तिगन्थस्स मुखं विवरीयति ‘किरिये’च्चादिना. किरियात्यासपुब्बकं ञाणक्खमं कोसल्लं वादनकिरिया विसयत्ता वीणावादनमिच्चनेन किरियासद्देन वुच्चतीत्यत्थो. मुदङ्गं मुदङ्गवादनं सिप्पमस्स, वंसो सिप्पमस्साति विग्गहो. सीलमद्दब्बं कथं पंसुकूलादि(नो) सीलत्थसमानाधिकरणत्तेनाभिधानन्त्याह- ‘पंसुकूलादिधारण’मिच्चादि. तञ्च सीलन्ति सम्बन्धो.
अप्पिच्छतायाति पच्चयप्पिच्छताय. सन्तुट्ठितायाति चतूसु पच्चयेसु द्वादसविधसन्तुट्ठिया. अनुविधीयमानं करीयमानं. फलनिरपेक्खन्ति इमिना इध लोके चीवरादिहेतु पणिधाय पंसुकूल धारणादिं पटिक्खिपति, सीलं तप्परभावेन सेवना. इदं वुत्तं होति ‘‘पंसुकूलादिधारणं पंसुकूलादिविसयन्ति पंसुकूलादिसद्देनोपचारेनाभिधीयते, सीलं पंसुकूलधारणविसयन्ति पंसुकूलादि सद्देनोपचारेनोच्चती’’ति. तिचीवरं सीलमस्साति विग्गहो तेसं गुळो पण्यमस्साति विग्गहो तोमरं, मुग्गरो पहरणमस्साति विग्गहो, उपधीयत्युपरिआधीयतीति रथङ्गं वुच्चति. कामक्खन्धकिलेसाभिसङ्खारा वा उपधि उपदधाति सुखं दुक्खंवाति कत्वा.
२८. तंहन्ति
बहुम्हि भूतानगतेसुपि पच्चयभावे कारणमाह-‘सङ्ख्याकालानमविवच्छितत्ता’ति, सुत्ते वुत्ताय एकसङ्ख्याय वुत्तमानका लस्सेव च वत्तुमनिच्छितत्ताति अत्थो.
तदुपादानन्तूति ¶ तेसमेकवचनादीनमुपादानन्तु. तं नानन्तरीय कत्ताति उपलक्खणवसेन तेसं वचनकालन्तरानमविनाभावित्ताति अधिप्पायो. हन्तिच्चादित्याद्यन्तस्स किरियाप्पधानत्ते कथं णादीनं तदत्थे जायमानानं साधनप्पधानत्त मिच्चत्र हेतुमाह ‘सभावतो’ति. मीने हन्तीति मेनिको. अजिव्हा अनिमिसा च मच्छा, दिट्ठोव सन्दिट्ठन्ति इमिना संसद्दस्स विसुं अत्थभावं दस्सेति. लोकुत्तरधम्मोति नवविधो लोकुत्तरधम्मो, फलधम्मोपि हेट्ठिमो सकदागामिविपस्सनादीनं पच्चयभावेन उपरिमग्गाधिगमस्स उपनिस्सयभावतो परियायतो दिस्समानोव वट्टभयं निवत्तेति, भावनाभिसमयवसेन मग्गधम्मो सच्छिकिरियाभिसमयवसेन निब्बानधम्मो.
वट्टभयन्ति कम्मकिलेसविपाकसङ्खातं तिविधवट्टभयं. विधान वचनन्ति अप्पत्ते-त्थे नियोगसङ्खातविधिनो पकासतं एहिपस्स वचनं. परिसुद्धत्ताति किलेसमलविरहेन सब्बथा विसुद्धत्ता. अमनुञ्ञम्पि कदाचि सप्पयोजनं यथासभावप्पकासनेन दस्सेतब्बं भवेय्याति तदभावं दस्सेति. तेनाह ‘विज्जमानम्पि चे’च्चादि. ननु च एहिपस्साति त्याद्यन्ता, तस्मा नेतेति पच्चयो पप्पोति, तथाहि पाटिपदिकतो पच्चयविधानम्पटिपादितं, न त्याद्यन्ततो नापि वाक्यतो, तस्मा कथमेहिपस्सिकोति होतीति आह-‘एहिपस्ससद्दोचाय’मिच्चादि. पदसमुदायस्सानुकरणोति पदसमूहस्स अनुकरणभूतो एको एहिपस्ससद्दो. अथवा एहि आगच्छ इमं धम्मं पस्साति यो अप्पत्ते-त्थे नियोगसङ्खातो विधि, तब्बाचको यन्निपातो एहिपस्साति, एहिपस्सविधिं अरहतीति एहिपस्सिको, अथवा एहिच्चेव निपातो, दस्सनं ञापनं पस्सो, एहीति पस्सो ञापनं एहिपस्सो, एहिपस्सं अरहतीति एहिपस्सिको.
२९. तेन
एकीभावोति मुग्गेहि संसट्ठानं मासानमिव मिस्सीभावो. एसोति संसग्गो, उक्कंसेनाति उक्कंसाधानेन [उत्कंससाधनेन (पोत्थके)] च भवितब्बन्ति सम्बन्धो ¶ . संसग्गउक्कंसानं सहभावस्स अनेकन्ति कत्ते कारणमाह- ‘असुचिदब्बे’च्चादिना. ब्यतिरेकमाह- ‘नुक्कंसो’ति यत्थ संसग्गरहितं केवलमभिसङ्खत्तमत्थि, तत्थ पच्चयमुदाहरणेन दस्सेत्वा विज्जाय सह संसग्गस्साविज्जमानत्ते कारणं वदति ‘रूपी धम्मत्ता’तिआदि. रूपं भूतोपादायभेदमस्स अत्थीति रूपी, घतादि संसट्ठं भत्तादि. तस्स धम्मो सभावो संसग्गो, तस्स भावो तत्तं, तस्मा, तस्साति संसग्गस्स, विज्जात्वरूपी… यथावुत्त रूपसभावाभावा, तेनाह- ‘विज्जाय च अरूपित्ता’ति चरइच्चन्धातुयेव चरति.
वाचसिकं मानसिकन्ति ‘‘मनादीनं सक, यंकिञ्चीति सतादिकं यंकिञ्चि. बाहुलकेनेवेत्थावधारणं लब्भतीति वुत्तं- ‘ततो वा’ति, देवदत्तेन कीतोति सो अत्थो तदत्थो, तस्स अप्पतीति अभिधानसत्तिवेकल्लेन वुत्तियमनवगमो, देवदत्तिकोति हि वुत्ते देवदत्तेन कीतोत्ययमत्थो नप्पतीयते… तादिस सद्दसत्तिवेकल्लेन तदत्थस्सानमिधीयमानत्ता, अवगमो च नाम सति सामत्थिये सियाति इममत्थं सङ्खेपतो दस्सेतुमाह- ‘तदत्थाप्पतीतिया’तिआदि.
अभिधानलक्खणत्तन्ति अभिधानं सति सामत्थिये वाक्ये वचनीयस्सात्थस्स वुत्तिया कथनं लक्खणं सभावो येसन्ते अभिधानलक्खणा, तेसं भावो तत्तं, तब्बादिसमाप्येवमेव दट्ठब्बा. मरिचेन अभिसङ्खतं संसट्ठं वाति, सलाकाय जितन्ति विग्गहो.
३०. तस्स
यो ‘‘दिस्सन्तञ्ञेपि पच्चया’’ति (४-१२०)
३४. णो
पवुत्तेपीति कच्चायनेन पवुत्तन्ति अत्थे ‘‘अञ्ञस्मिं’’तिस्मिंणो होतेवाति अधिप्पायो.
३५. गवा
दुनो रुक्खस्स.
३८. माता
मातापितुन्नं ¶ मातापितरोति मातुया मातापितरो पितुस्स मातापितरो, न एकमेकतो द्वीसूति एकतो एकतो वुत्तनयेन द्वीसुद्वीसु अत्थेसु न भवतीति अत्थो.
३९. हिते
मातु हितो, पितु हितोति विग्गहो.
४०. निन्द
सेन रूपेन ञातेपि विसेसरूपेन अञ्ञातो अञ्ञातविसेसो. कट्ठादिमया या पटिमा तम्पटिच्छन्दकं. सम्बन्धो सस्सामीलक्खणो अस्स अत्थीति सम्बन्धि कस्साति किं सद्दनिद्दिट्ठो, सोव विसेसो, सम्बन्धिविसेसो विसयो अस्स अञ्ञाणस्साति समासो. पयोगासम्भवाति अयमस्सोति वुत्त अस्सप्पकतियापि पयोगा सम्भवा. तथाहि यदि यस्साच्चन्तमजाननं सिया तथा सति सब्बथा वत्थुजाननाभावे पकतियेव न सिया, न हि सब्बथा अविञ्ञातत्थो सद्दो पयोगमहरति, तस्मा सरूपेन ञातस्स यस्स विसेसो अविञ्ञातो, सोयेविध अञ्ञातो-तिमतोति विञ्ञायते, अञ्ञातो-स्सोकस्स [अञ्ञातो सेसञ्ञस्स (पोत्थके)] वा कुतोतिवा किं सभावो वेति हि अस्सकोति. कप्पच्चयन्तो हत्थिकइच्चयन्नामधेय्यं नामं यस्स हत्थिवियाति दस्सितपटिभागस्स सो कप्पच्चयन्तनामधेय्यो. अभिनिवेसेन वा सिज्झन्ति यथा अज्जुनादिवेसधारिनि अज्जुनादिसद्देनाति अधिप्पायो.
पटिमायाति एत्थ पूजनत्था एव पटिमा गहिता, मोरसमान नामत्ता मोरोवियाति योजना, चञ्चा तिणपुरिसो, इध पन तं सदिसो पुरिसो मनुस्सो चञ्चा. अकस्मा एव आकस्मिकं ‘‘सकत्थे’’ति (४-१२२) णिको. यंकिञ्चि अबुद्धिपुब्बकं, तमाकस्मिकं, तस्मिं आकस्मिकेभिधेय्यो सति इवसद्दत्थे वत्तमानतो ईयो होतीति अत्थो. काको च तालञ्च फलं काकतालानि, तेसमिव मिलनं. अजाखग्गानमिव मिलनं यदाकस्मिकं, किञ्चि तम जाखग्गीयं ¶ , णो इवत्थे. सक्करन्ति ‘‘संयोगे क्वची’’ति (४-१२५) वुद्ध्यभावो. मुनीव, बालोव, कुलिसमिव, एकसालाइवाति विग्गहो, लोहितोव लोहितिको फटिकमणि.
४१. तमस्स
दोणादीत्यादिसद्देन खारसतादयोपि परिमाणविसेसा गय्हन्ति. सङ्ख्या असीतिपञ्चादयो, अञ्ञं वा यंकिञ्चीति उपड्ढकायादि, सोळस दोणा एका खारी. ननु पञ्चकं गन्थजातन्ति वत्वा अञ्ञं वा सङ्घादिकन्ति वुत्तं तं कथं पाणिनियेहि विय ‘‘सङ्ख्याय सञ्ञासङ्घसुत्ताज्झयनेसू’’ति (५-१-५८) सुत्तितत्ताभावाति मनसि निधाय ‘सङ्ख्यावाचीहि’च्चादि वुत्तं. ‘‘आदसहि सङ्ख्येये वत्तन्ती’’ति पञ्चसद्दस्स सङ्ख्येये वुत्तत्ता आह- ‘पञ्चावयवा’ति. परिमाणसद्दसन्निधाने सङ्ख्यानेपि पञ्चसद्दोति मञ्ञमानो आह- ‘पञ्चसङ्ख्यानञ्चे’ति. पञ्चा वुत्तयोति पञ्चवारा, रूपानीति च परियायन्तरेन आवुत्तिसद्दस्से वात्थं ब्यत्तं करोति.
४४. किम्हा
ननु सुत्ते सङ्ख्यायन्ति न वुत्तं कत्यादयो च पयोगा सङ्ख्या परिमाणेयेव दिस्सन्ति कथं नामेत्थायं विधीति आह- ‘बहुले’च्चादि. सङ्ख्यापरिमाणेयेवायं विधीति किं सद्दे सङ्ख्यापरिमाण विसयेयेव वत्तमाने अयं रत्यादिको विधीति अत्थो, ननु चेत्थ किं सद्दो पञ्हे वत्तमानो कथं सङ्ख्यापरिमाणे वत्ततेति वुच्चते, यज्जपि सङ्ख्यापरिमाणे न वत्तते, तथापि सङ्ख्यापरिमाणस्स पुच्छियमानत्ता सङ्ख्यापरिमाणविसये वत्तते वाति. बहुलाधिकार पयोगसामत्थियहेतुनिदस्सने फलमाह- ‘यत्रत्वि’च्चादि, परिच्छेदकत्तेन परिमाणकत्तेन. अयमेत्थाधिप्पायो ‘‘यदाकिमिदं सङ्ख्या परिमाणमेसं दसन्नं न किञ्चि अप्पकमेवेतन्ति सङ्ख्यापरिमाणमेव किं सद्देन निन्दीयते, तदापि सङ्ख्या परिमाणस्स निन्दीयमानत्ता सङ्ख्यापरिमाणविसयत्तमेवेति खेपे वत्तमानापि किं सद्दा रतिच्चादि सिया, बहुलाधिकारादितोव पनेत्थ न सिया’’ति. रकारानुबन्धा इसद्दलोपत्थाति योजना.
४५. सञ्जातं
बुभुक्खापिपासप्पकतीहि ¶ खसन्ताहि अकम्मवचनिच्छायं ‘‘गमनत्था कम्मकाधारे चा’’ति (५-५९) कत्तरि क्ते ञिम्हि च बुभुक्खितो पिपासितोति सिद्धेपि वत्तमाने पयोगत्थं बुभुक्खापिपासाति पाठो.
४६. माने
सब्बम्परिच्छेदरूपन्ति उम्मानपरिमाणादिकं सब्बं परिच्छेदरूपं. तत्र च उच्चत्तेन मानमुम्मानं, सब्बतो मानं परिमाणं.
४७. तग्घो
‘‘पमाणपरिमाणेहि सङ्ख्यायचापि संसये मत्तोवत्तब्बो’’ति (५-२-३७) पाणिनियवत्तब्बकारवचनं, तत्थ पमाण मायामो. सङ्ख्यायाति पञ्चमी. एतेहि संसये मत्तो वत्तब्बोति अत्थो. विदत्थिमत्तं रतनमत्तं वातिआदीनि कमेन तत्थोदाहरणानि.
न वत्तब्बन्ति यथावुत्तवत्तब्बवचनं पटिक्खिपति. पटिक्खित्ते तस्मिं विदत्थिमत्तं रतनमत्तं वातिआदि(ना) यंकिञ्चि दण्डपुब्बण्णादिकं [पण्णादिकं (पोत्थके)] संसयितं, तेन मानसङ्खातस्स परिच्छेदस्साभावा कथमेते पयोगा सियुन्ति आसङ्किय तत्थ कारणमाह- ‘तथाभ्यूहनतो सिद्धत्ता’ति. तथाभ्यूहनतोति विदत्थिमानम्पमाणमस्स रतनम्मान मस्सात्यादिना तेनप्पकारेन अभ्यूहनतो अभ्युपगमतोति अत्थो. संसयो च नाम उभयपक्खपरामसने सति सियाति यथावुत्तमब्भूहनं साधेतुमाह-नान्तरेने’च्चादि. पक्खद्वयेहीति विदत्थि मानमस्स रतनम्मानमस्साति एवमादिकेहि पक्खद्वयेहि. अभ्यूहनं संसयस्साति गम्यते. जण्णु मानमस्स जण्णुतग्घं.
४८. णोच
पुरिसो पमाणमस्साति विग्गहो.
४९. अयू
उपाध्यन्तरोपादानाति ‘अंसे’ति निमित्तन्तरोपादाना निवत्ततीति योजना.
५०. सङ्ख्या
सच्चुतीसासदसन्ताय ¶ सङ्ख्याय पठमन्ताय अस्मिं सतसहस्से अधिका सङ्ख्याति अत्थे डो भवतीति सुत्तत्थो. सच्चुतीसा सदसन्ताति पठमावचनं पठमन्ततो विधिञापनत्थं. ननु च सुत्ते ‘सतसहस्स सतसहस्से डो’ति न वुत्तं, तथा सति वुत्तियं कथं ‘सतं सहस्सं सतसहस्सं वा’ति वुत्तन्त्यासङ्कियाह-उभयथावगमा’तिआदि. उभयथावगमाति सतं सहस्सन्ति च सतसहस्सन्ति च उभयप्पकारेनावगमा, उभयथावगमो पयोग दस्सनञ्चेत्थ एवं विवरणे कारणन्ति अधिप्पायो. पच्चयत्थेन समानजातिये पकत्यत्थे सतीति येनकेनचि सुवण्णकहापणादिना पच्चयत्थेन समानजातिये. सुवण्णमासकदीन [सुवण्णकहापणादीनं (पोत्थके)] मसमान जातियानं. अकेवलं चोदाहरणं दस्सेतुं ‘एकवीस’न्ति वुत्तं. अनिप्फन्नत्ता सद्दानमिध पच्चयग्गहणपरिभासावतारो नत्थि.
५१. तस्स
ननु च सङ्ख्यासद्दो सङ्ख्याने सङ्ख्येय्ये च वत्तते, कथमेत्थ सङ्ख्यानेवसिता वुत्ति येनेवं विवरणं कतमिच्चाह- ‘यदिपि’च्चादि, पच्चासन्नं सङ्ख्यासद्दस्साति अधिप्पायो. इमिना च करणसाधनो-यं पूरणसद्दोति विञ्ञापेति. यतोति वुत्तयं सद्दसम्बन्धिना तंसद्देन सेति उल्लिङ्गितस्स सङ्ख्यातिअत्थमुपदस्सिय सायेव पूरीयतेतीमस्स कम्मभावेन तिट्ठतीति दस्सेतुं तेन पूरणेन पूरीयते’ति आह.
सम्पज्जतेति पूरीयतेत्यस्सत्थमाचिक्खति. अनेनेतं दस्सेति ‘‘(न) घटिकादीनमिव दब्बानं दब्बन्तरे नातिरित्तीकरणं सङ्ख्याय पूरणं किञ्चरहि तस्स समप्पत्तियेवा’’ति. अथ कायं वचोयुत्ति ‘सासङ्ख्या पूरीयते येने’ति, यावता साति यस्मा पच्चयो विहितो तस्स सङ्ख्यासद्दस्स परामासो तस्स च पूरणेन अभेदोच्चासङ्कियाह- ‘अभेदेनोच्चते सङ्ख्या पूरीयते येनेती’ति अभिधानाभिधेय्यानमभेदोपचारेन वुच्चतीत्यत्थो, सङ्ख्येय्यपूरणे ¶ डो न होतीति वत्वा तदत्थं विभावेतुमाह- ‘द्वादसन्न’मिच्चादि. सो घटो तासं घटिकानं पूरणो दब्बानं दब्बन्तरे नाति रित्तीकरणवसेन. वीसतिया पूरणोतिआदिना विग्गहो.
५४. छा
कच्चायनेन ‘‘द्वितीहि तियो’’ति (२-८-४२) सुत्तेन द्वितिसद्देहि तियप्पच्चयं विधाय ‘‘तिये दुतापि चा’’ति (२-८-४३) द्वितीनं दुतादेसेन दुतियं ततियन्ति च ‘‘चतुछेहि थठा’’ति (२-८-४१) सुत्तेन चतुतो थप्पच्चयं विधाय द्वित्तेन चतुत्थन्ति च निप्फादितं. इध तथा भावेन कथं ते सिज्झन्तीति आसङ्किय वुत्तियं ‘कथ’मिच्चादि वुत्तन्ति दस्सेतुमाह ‘सङ्ख्ये’च्चादि. वुत्तियं ‘दुतियस्सा’तिआदिना सुत्तेकदेसा दस्सिताति तानि सम्पुण्णं कत्वा दस्सेतुं ‘दुतियस्सा’तिआदिना ‘चतुत्थततियान’मिच्चादिना च वुत्तानि.
५५. एका
सङ्ख्यावचनस्स गहणे को दोसोच्चाह-‘सङ्ख्यावाचि’च्चादि. बहुत्तविसये पयोगो न सियाति सङ्ख्यावचनस्स एकत्थे नियतत्ता वुत्तं. एकाकीहिच्चस्स अत्थमाचिक्खति पधानभूतेहेव’च्चादिना. उपपज्जके बहुत्तविसये पयोगोत्यपेक्खते.
५६. वच्छा
तरो होतीति वुत्तेपि तेहि तरो होतीति विञ्ञायति, वच्छादीहीति सुतत्ता पन वच्छादीनन्ति च विञ्ञायतीति वच्छादीनन्तिआदिना वुत्तिगन्थोपदस्सनं. ननु तनुत्ते ववच्छादीहि पच्चयो विधीयते, ये च सरीरेन किसावच्छादयो, तत्राप्यविसेसेन पयोगो पसज्जति [पयोपसज्जने (पोत्थके)] विसेसानुपादानतो, तस्मा कथमत्र सभावस्सेव तनुत्तं विञ्ञायते येनेवं विवटमिच्चाह- ‘वच्छादिसद्दान’ मिच्च-दि, वच्छादीहि पकतीति पच्चये विधीयमाने तासं पवत्तिनिमित्तं वयोविसेसादि, यस्मिं सति वच्छादयो सद्दा दब्बे-भिनिविसन्ते, तं पच्चया-सन्नं, न च किसत्तस्स भावा दब्बे वच्छादिसद्दा पवत्तन्ते. अतो ¶ तस्सेव सद्दप्पवत्तिनिमित्तस्स तनुत्ते युत्तं पच्चयेन भवितुं, (न) तनुत्तमत्तेति मञ्ञते. पवत्तिनिमित्तं सम्बन्धि आसन्नन्ति समानाधिकरणानि.
वच्छो पठमवयो, तस्स तनुत्तं दुतियवयप्पत्ति. दुतियञ्हि वयं पप्पोन्तस्स वच्छस्स पठमो वयो वच्छसद्दस्स पवत्तिनिमित्तं किञ्चिमत्तावसेसं भवति अमुमेवाह-‘सुसुत्तस्से’च्चादिना. उक्खोतरुणोदुतियवयप्पत्तो वुच्चते, तस्स तनुत्तं ततियवयप्पत्ति. ततियञ्हि वयप्पत्तकाले दुतियस्स वयस्स उक्खसद्दप्पवत्ति निमित्तस्स किञ्चिमत्ता वसेसतो [वसिस्सते (पोत्थके)] जातिसङ्करत्ता गद्दभजातिया वळवाजातिया च मिस्सत्ता. भारवाहकत्तम्पति यो समत्थो, सो उसभोत्युच्चते, यदातु तस्स भारवाहकत्ते सामत्थियं मन्दं भवति परिक्खीणं, तदा तनुत्तम्भवतीत्याह- ‘सामत्थियस्स तनुत्तं अप्पबलता’ति.
५७. किम्हा
समुदायो नाम द्व्यवयवो वा सिया बहुकावयवो वा, तत्थ द्व्यवयवसमुदाया निद्धारणे सामत्थिया एकस्सेव निद्धारणं विञ्ञायति तमेवानुसरति. बहुकावयवसमुदायाप्ये ‘कस्स निद्धारणे’ति सुत्ते एकस्साति वचनाभावेपि एकस्सेव निद्धारणं विञ्ञातब्बं तेनेव कतरो भवतं देवदत्तो’त्यादिकमुदाहरणमदासि. कतरो भवतं देवदत्तो कतरो भवतं कठोत्याद्युदाहरणबहुत्तेन निद्धारणवाचीनमबहुत्थेपि निद्धारियमानवाचीही’ति बहुत्तेन वुत्तं. अपच्चपरंपराय पवत्तं गोत्तं वंसो, तदभि धायिनो अपच्चप्पच्चयन्तापि अभेदोपचारेन गोत्तं, तेवापच्चा पच्चवन्तसम्बन्धद्वारेनापच्चे पवत्ताति सम्बन्धिसद्दा भवन्ति, चरणसद्दा च कठा यो किरियासद्दा भवन्ति कठादीहि वुत्तज्झयनत्थं यथा सकंवतचरणकिरियानिमित्तत्तेनाज्झेतूसु पवत्ताति तेसं सम्बन्धिसद्दानं केसञ्चि अत्थस्स किरियासद्दानं चात्थस्स असत्यपि जातित्ते जातिनिबन्धनं लोके कारियमिट्ठं तदुत्तं ‘‘गोत्तञ्च चर- णेहि ¶ सहा’’ति. तत्थापि जातित्तम्परिभासितं, तेनाह- ‘कठस्स चरणत्ता जातित्तं गोतत्ता जातित्त’न्ति च.
५८. तेन
लोकियाति परसद्दसत्थकारे सन्धायाह. इह तु अविसेसेन वुत्तन्ति सम्बन्धो. निरुत्तियं सामञ्ञेन वुत्तत्ताति योजना. सामञ्ञेन वुत्ताकारं दस्सेतुं ‘कथ’न्तिआदि वुत्तं. देवेहि दत्तो ब्रह्मुना दत्तोतिआदीनि कत्तरि करणे वा विग्गहवाक्यानि. देवदत्तो देवदत्तिको देवियो देवलोतिआदीनि वुत्तिपदानि.
तत्थ निरुत्तिपिटकागतानं ‘देवदत्ता देवदत्तिको’तिआदीनं वुत्तिपदानमञ्ञथा निप्फत्तिमुपदस्सिय देवलो देवियोतिआदीनम्पन वचनन्तरेनेव निप्फत्तिं दस्सेतुं ‘देवेहि दत्तो’तिआदि वुत्तं. परसद्दसत्थकारानम्पि देवलो देवियोति वचनन्तरेनेव साधनं साधनाकारञ्च तेसं दस्सेतुं ‘केचीही’तिआदि वुत्तं. एकदेसतोयेव पच्चयमिच्छन्ति तेन तेसं देवलो देवियो दत्ति लोच्चादि भवति. कप्पनागारवोति दत्तसद्दलोपनामेकदेसवसेन कप्पनागारवो.
५९. तस्स
न च सब्बेतिआदिना बहुलाधिकारे फलं वुत्तं. भावसद्दो कत्थचि किरियायं वत्तते ‘भावे अयं विधी’ति. कत्थचि अधिप्पाये ‘अयमेतेसं भावो [भावोधिप्पायो]’ति. कत्थचि पदत्थे ‘इमे भावा’ति. कत्थचि सत्तामत्ते‘तिणानं भावो’ति. तेनाह-‘भावसद्दस्से’च्चादि. रूपसाधन द्वारेनाति भावसद्दस्स रूपसाधनद्वारेन, सप्पन्ति पकासेन्ति अत्थ मनेनाति सद्दो. सोव अभिधानं अभिधीयते-नेनत्थोति कत्वा. बुज्झति अत्थसरूपन्ति बुद्धि, साव पतीयते-नेनात्थो पच्चेति अत्थ मिति वा पच्चयोति वुच्चति.
ननु च ‘भवन्ति एतस्मा बुद्धिसद्दा’ति वुत्तं तस्मा पवत्तिनिमित्तमुभिन्नम्पि भवति, तथासति ‘सद्दप्पवत्तिनिमित्त’न्ति सद्दस्सेव पवत्तिनिमित्तता कस्मा ¶ वुत्ताति वुच्चते. पाकटभावेन अभिधानाभिधेय्यसम्बन्धस्स सद्दस्सेव पवत्तिनिमित्ततं वत्वा विसुं बुद्धिया निमित्तस्स रूपानुगतत्तं विसेसेत्वा पवत्तिनिमित्ततमस्सा दीपेतुं ‘निमित्तवसाहि’च्चादिमाह. दब्बेगुणोति दब्बे वुत्तियं गुणो निमित्तन्ति सम्बन्धो. गुणसद्दस्सेव जातिसद्दत्तेनोदाहरणद्वयं दत्तं… गुणस्स जातिया विसुं जातिनिमित्तस्साभावतो [निधित्तस्स भावतो]. किरियादीतिआदिसद्देन दब्बादीनं गहणं, केचि पन किरियासद्दानं किरिया पवत्तिनिमित्तन्त्याहु. तेसं देवदत्तादीनं अवत्थाविसेसेन अवत्थाभेदेन सामञ्ञं तदवत्था विसेससामञ्ञं. तेनाह- ‘देवदत्तस्सा’तिआदि. विज्जमानो पदत्थो विसयो येसं देवदत्तादीनं सञ्ञासद्दानं तेसं पवत्तिनिमित्तं जातिलक्खणमाचिक्खितम्पटिपादितन्ति अत्थो.
अनेन च देवदत्तादयो सञ्ञासद्दापि समाना जातिसद्दाति वुत्तं होति. यदि चरहि सञ्ञासद्दापि जातिवचना सियुं, पञ्चविधत्तमेसं परिहायतीति. नेदमेवं विञ्ञेय्यं… पसिद्धतरजात्याभिधान कठगोवीहियवादिसद्दा जातिसद्दत्तेन विसुं परिग्गय्हन्ति.
सम्बन्धिभेदतोति घटादिसम्बन्धीनं भेदतो. अभावस्सभेदतोति घटपटादीनं सम्बन्धीनं भेदेन अभावस्स भेदतो अभेदेपि भेदा उपचरिता सन्तीति योजना. यस्स सामञ्ञस्स वसा, तेसु उपचरितभेदेस्वाकासादीसु. निरवयवाविज्जमानविसयानन्तिये आकासो विय निरवयवा अभावो विय असन्ता च, ते विसयो येसं सद्दानं तेसन्ति अत्थो. सामञ्ञं भावोति पुथुज्जनादिसामञ्ञं भावोति अत्थो. अलसस्स भावो किरियासम्बन्धित्तं, ब्रह्मञ्ञं जाति चापल्यं नेपुञ्ञं गुणो वा. वुत्तियं सकत्थेकन्ताति ‘‘सकत्थे’’ति (४-१२२) इमिना सकत्थे कतकप्पच्चयन्ताति अत्थो. न दट्ठब्बन्ति सम्बन्धो. पत्तकालोव पत्तकल्लं. करुणा एव कारुञ्ञं.
६२. अण्वा
‘‘एकयोगनिद्दिट्ठानं सहवापवत्ति सहवा निवत्ती’’ति ‘भाव कम्मेसू’ति ¶ अनुवत्तते. तथापि भावेतीमिनावेत्थ सप्पयोजनत्तं दस्सेतुमाह- ‘भावकम्मेसु’च्चादि.
६४. तर
यज्जपि सीधातुस्स केवलस्स सुपने पवत्ति, तथाप्यतिपुब्बस्स उक्कंसे पवत्तीति आह- ‘अतिसयो उक्कंसो’ति. सो च अतिसयो कस्स सम्भवतिच्चाह- ‘सो च किरियागुणान’न्ति. कथं तेसमतिसयोच्चाह- ‘आधारभूतदब्बवसा’ति. कुतोच्चाह- ‘अनपेक्खिते’च्चादि. अनपेक्खितो किरियागुणानं निस्सयो दब्बसङ्खातो येसन्ति विग्गहो, दब्बस्स निस्सयभूतस्सा-तिसयत्तं होन्तम्पि निस्सितानं किरिया गुणानं वसेनेव सिया नाञ्ञथाति वत्तुमाह-‘पच्चधिकरण’न्तिआदि.
ननु च यदि किरियागुणानमेवातिसयो, तदा न सिज्झति ‘गोतरो’ति नेस दोसो, नो चेत्थ जातियातिसयो, कस्स चरहि गुणस्स गो अयं यो सकटं वहति, गोतरो-यं यो सकटं वहति सिरञ्चाति, जातिया हि निच्चायेकरूपाय नोक्कंसापकंसयोगो सम्भवतीति दब्बस्सापि नातिसयसम्भवो. तथाहि तुल्यप्पमाणस्स गुणकतोव मूलतो उक्कंसो दिस्सति समानेपि हि आयामे वित्थारे च पटस्स कासिकस्साञ्ञोवाग्घो भवति माथुरस्साञ्ञो वाति. दब्बस्सापि सातिसयेहि युत्ततामत्तेन सातिसयत्तस्सुपट्ठापितत्ता वुत्तं- ‘तेनेवाहा’तिआदि. यदग्गेन किरियागुणानं निस्सितानमतिसयवसेन निस्सयभूतम्पि दब्बं कथञ्चिदप्यतिसये वत्तति नाम, तदग्गे तब्बाचिकापि पकति अत्तनो वचनीयत्थवसेन तत्थ वत्ततियेव नामाति ‘अतियये वत्तमानतो’ति पकतिविसेसनवसेन वुत्तं, तेनेवाह- ‘इमिना पकति विसेसनत्तञ्चाहा’ति. सकत्थिकानं पकतिअत्थो जोतनीयो होतीति सम्बन्धो.
सकत्थिकानन्ति कत्तरि छट्ठी सम्बन्धवचनिच्छाय, सकत्थिकेहीति अत्थो. हेतुमाह- ‘पकतिविसेसनन्ती’ति. इतिसद्दो हेतुम्हि, यस्मा ¶ ‘अतिसये वत्तमानतो’ति, पकतिविसेसनं, ततो पकत्यत्थभूते-तिसये जातत्ता सकत्थिकेहि यथावुत्तनयेन पकत्यत्थभूतेतिसयो जोतनीयो होतीति अत्थो. तत्थ नाभिधेय्योति ब्यतिरेकमाह, तथा च वक्खति- ‘अतिसयजोतकातरादयो’ति.
अथ पकतिविसेसनत्ते कस्मा नाभिधेय्यो जोतनीयोच्चाह ‘पकतियायेव’च्चादि. उक्कंसो समानगुणविसयेयेव लोके दिट्ठो [पविट्ठो (पोत्थके)] तेन सामञ्ञवचनेपि तादिथविसयेयेव [सोयेव] कारण वसेन होतीति दस्सेतुमाह- ‘अतिसयेने’च्चादि. द्विन्नमेकस्सा-तिसयेच्चादिना ‘द्विबहूसुक्कंसे तरतमा’’ति (चं ४-३-४५) सक्कतसुत्तत्थस्साधिप्पायं विवरति. तरइयाति सकवोहारेन वुत्तं, तेसन्तु ईयप्पच्चयो. एवमिहाविधानं सुखसानेत्तन्ति सम्बन्धो.
अयमेत्थाधिप्पायो ‘यथावुत्तसुत्तत्थवसेन द्विन्नमेकस्स उक्कंसाभावा ‘माथुरा पाटलिपुत्तकेहि सुकुमारतरा’च्चादो तरप्पच्चयो न होतीति एको माथुरो दुतियो पाटलिपुत्तको इमेसं सुकुमारानं द्विन्नमेको माथुरो-तिसयेन सुकुमारो सुकुमारतरो, एकमञ्ञेसं द्विन्नमुक्कंसेतथाञ्ञेसं द्विन्नमेकस्साति एवं द्विन्नंद्विन्नमेकेकस्स उक्कंसे तरप्पच्चयो भवति, उभयत्र त्ववयवापेक्खम्बहुवचनं, तथाहि सुकुमारत्तेनुक्कंसियमानानं समुदायानमवयवा माथुरा बहवो पाटलिपुत्तकापि निक्कंसियमाना तथेवावयवा बहवो होन्ति, एवं माथुरा पाटलि पुत्तकेहि सुकुमारतरा’ति तरप्पच्चयेन सिज्झति. इमस्मिं गामे अड्ढतरा वाणिज्जाच्चादोपि कथितेन ञायेन द्विन्नंद्विन्नमेकेकस्स उक्कंसे तरप्पच्चयो भवति, बहुवचनन्तु कत्थचि अवयवापेक्खन्ति सब्बं सक्कते किच्छेन साधेन्ति. इह तु तथाविधस्स सुत्तस्सा विधाना ‘‘तरतमिस्सिकियिट्ठातिसये’’ति तरादीनमतिसये सामञ्ञेन विधाना सब्बत्थ तरप्पच्चयेन सुखसाधनं होती’’ति.
अवत्थाभेदेनाति ¶ पटुतरावत्थावतो पटुअवत्थाय भिन्नत्ता वुत्तं, तथाहि तमेवावत्थन्तरयुत्तं वत्तारो भवन्ति अञ्ञे ‘भवंसूअवत्थो’ति. पकारन्तरेनपि साधने हेतुमाह- ‘अतिसयमत्ते वा विधानतो’ति. अनवट्ठितत्तमाह- (‘अतिसयवापि’च्चादि). पञ्चस्वेतेसूति एतेसं यथावुत्तानं तरादीनं पञ्चन्नं मज्झे, रूपानि गुणवचनस्स वुत्तियमुदाहरितानि. किरियावचनस्स तु ‘अतिसयेन पाचकतरो पाचकतमो’ति. इस्सिक इयइट्ठा सरादी ततो (अञ्ञतो) न होन्ति बहुलाधिकारा.
६६. तस्स
तस्साति सामञ्ञेन वुत्तेपि विकारसम्बन्धीयेव छट्ठियन्तो गय्हति, छट्ठियन्तसम्बन्धीयेव च विकारो गय्हति सम्बन्धवसाति दस्सेतुमाह ‘यस्सा’च्चादि. कोसकारकपाणविसेसेहि कतो कोसो. पाणयो सत्ता, ओसध्योफलपाकन्ता, रुक्खा पुप्फफलूपगाति रुक्खोसधीनं लक्खणं वदन्ति तल्लक्खणेनेत्थ रुक्खो सधयो न गय्हन्ति, किञ्चरहि ओसधिसद्देन लतादिपि गय्हति, रुक्खसद्देन (वनप्प)तयोपि, वनप्पतयो हि फलवन्ता न पुप्फवन्ता. कथं गावस्स विकारे पुरिसे मयोच्चाह- ‘अञ्ञस्मि’न्तिआदि. गावस्स इदं गोमयं.
६७. जतु
उपपत्यन्तरन्ति पच्चयलोपतो युत्यन्तरं.
६८. समू
तीसुत्तरेसु च वत्ततेति सम्बन्धो. राजञ्ञमनुस्सानम्पि जातियमपच्चे ञ्ञस्सप्पच्चयानं विधाना वुत्तं ‘गोत्तप्पच्चयन्ता’ति आह- ‘राजञ्ञानं समूहो’च्चादि. उक्खो उसभो. ओट्ठो खरतो, उरब्भो मेसो, एवमिच्चादिना ‘उक्खानं समूहो’च्चादि. वाक्यमपदिसति. काकानं समूहोति विग्गहो, णिकअचित्ताति इमिना णिको अचित्तवाच केहेव दिस्सतीति ञापेति. अपूपो पिट्ठपूपो, संकुलन्ति (गुळ) मिस्सकखज्जकविसेसो.
६९. जना
‘‘तदस्सट्ठानमीयो ¶ चा’’ति (२-८-१३) कच्चायनसुत्तस्साय मत्थो ‘‘तदस्सट्ठानमिच्चेतस्मिं अत्थे छट्ठियन्ततो ईयप्पच्चयो होती’ति. तेन मदनस्स ठानं मदनीयं बन्धनस्स ठानं बन्धनीयंत्यादिकं साधेन्ति. इध पन तथाविधस्साभावा कथं तं सिज्झतीत्यासङ्किय ‘मदनीय’न्तिआदिकं वुत्तं, तं दस्सेतुमाह- ‘मदनीयादिप्पसिद्धिया’च्चादि. साधनक्कमं दस्सेतुमाह- ‘एवमञ्ञते’च्चादि.
ठानन्ति कारणं. ‘‘उपमत्थायितत्त’’न्ति (२-८-१४) कच्चायनसुत्तस्सायमत्थो ‘‘उपमत्थे आयितत्तप्पच्चयो होती’’ति तेन धूमो विय दिस्सतीति धूमायितत्तं तिमिरमिव दिस्सतीति तिमिरायितत्तंत्यादिकं साधेन्तीति वुत्तनयमेव. तम्पिहच्चादिकं द्वीसु साधनक्कमदस्सनं, धूमो विय दिस्सतीति दस्सितो यो कम्मत्थो सोपि धूमायीति कत्तुवसेन सक्का परिकप्पेतुन्ति कत्तुसाधनतो धूमायितसद्दा सकत्थेत्तप्पच्चयेपि धूमो विय दिस्सतीति अत्थे आयितत्थप्पच्चयेपि नात्थभेदो-ञ्ञत्रवचनिच्छाभेदाति दट्ठब्बं, भावत्थो पन तेसं भावप्पधानवसेन लब्भति, धूमस्सेव दस्सनन्ति विग्गहे आयितत्तेन वा.
७०. इयो
अञ्ञस्मिन्ति अञ्ञस्मिम्पि अत्थे इयोति योजना.
७४. कथा
पवासे दूरगमने साधु पवासिको, उपवासे रत्यभोजने साधु उपवासिको.
७५. पथा
पथे साधु उपाकारकं पाथेय्यं, मग्गोपकरणं, सपतिम्हि धन पतिम्हि साधु उपकरणं सापतेय्यं धनं.
७७. रायो
तुमन्तकिरियायाति घातेतुं (त्यादीतु) मन्तकिरियाय. वा सद्दो समुच्चयो, घातेतुं वातिआदिना योजेतब्बो.
७८. तमे
इतिसद्देन ¶ ब्यवच्छिन्नमत्थमुपदस्सयमञ्ञनापेक्खं सप्पधानं मन्त्वादि विधिम्हिदमत्थद्वयं ब्यापारीयतिच्चाह-‘एत्थ अस्स अत्थी’ति. ननु च यं यस्स होति तं तस्मिम्पि होति (यं यस्मिं होति) तस्सापि तं होति तेनेव वुच्चते- ‘छट्ठीसत्तमीनमविसेसो’ति, तत्रञ्ञ तरनिद्देसेनेव सिद्धे किमत्थमिह छट्ठीसत्तमीनं भेदेनोपादानं करीयतीति वुच्चते-यत्रावयवावयविभावो, तत्थेव छट्ठीसत्तमीनमत्थस्स अविसेसो [वत्थुतो (पोत्थके)] यथा ‘रुक्खेसाखा रुक्खस्स साखा’ति. सस्सामिभावजञ्ञजनकभावादो तु नावस्समाधाराधेय्यभावोति द्विन्नमेवत्थानमुपादानन्ति.
ननु च सम्भवे ब्यभिचारे च सति विसेसनं सात्थकं भवति यथा ‘नीलमुप्पल’न्ति, नेवात्थित्तस्सात्थि ब्यभिचारो, तथा च वुत्तं- ‘न सत्तं पदत्थो ब्यभिचरती’ति, तस्मा ब्यवेच्छेज्जाभावा निरत्थकमत्थीतिविसेसनन्त्याह- ‘पदत्थस्से’च्चादि. सत्तायं अब्यभिचारे पीति सम्बन्धो. कालन्तरा ब्यभिचारत्थमत्थीतिविसेसनन्ति दस्सेतुमाह- ‘काले’च्चादि.
ननु च सुत्तेसु कालो पधानं न होति, ‘‘तेन कतं कीतं’’त्यादिना हि पच्चयत्थो दस्सितो, तथा हि कायिकंवाचसिकं त्यादो न कालसम्पच्चयो, एवमिहापि सत्तामत्ते भवितब्बं, अत्थीति तु वत्तमानसत्ताय एव परिग्गहो कथमवसीयते येन कालविसेसनं सियाति. सच्चं, किन्तु पदत्थस्स सत्ताब्यभिचाराभावेपि अत्थीतिविसेसनोपादानसामत्थियात्र विसिट्ठो सत्ता अत्थीति विसेसनत्तेनोपात्ता, न सत्तामत्तन्ति पतीयते, सा पन विसिट्ठा सत्ता सम्पतिसत्ता, अत्थि च तस्सा ब्यभिचारो सामञ्ञसत्तायाति युज्जतेव विसेसनविसेस्सभावोति मञ्ञते. उपाधीति विसेसनं.
न भुञ्जतिच्चादिवियाति यथा न भुञ्जतीति नञ्स्स पटिसेधत्ता विरुद्धत्थपदस्स सन्निधाने-त्थन्तरस्स पटिसेधरूपस्सत्थस्सावगति पदनिबन्धनस्स विधिनो अबाधिका भवति, तमिवाक्यत्थो. अधिप्पायत्थ माह- ¶ ‘अत्थिवचनिच्छाय यो विसयो तस्स नियमो’ति. कति पयसम्भवे न पन गोमा रुक्खवाति योजना, तेहीति पसंसापहूतेहि. ककुदे आवत्तो ककुदावत्तो, निन्दितो ककुदावत्तो अस्स अत्थीति ककुदावत्ती. कथं निन्दितत्तमस्सिच्चाह-‘ककुदा वत्तो’च्चादि. संसत्तो दण्डो अस्स अत्थिच्चनेन गेहट्ठितेन विज्जमानेनपि दण्डेन दण्डीति नाभिधीयतीति वदति. दब्बेभिधेय्येति जातिसन्निस्सयगोपिण्डअस्सपिण्डादिसङ्खाते दब्बे-भिधेय्ये, भवं भवेय्याति यदाकदाचि भवन्तो यदि भवेय्य.
७९. वन्त्व
पञ्ञवा ‘‘ब्यञ्जने दीघरस्सा’’ति (१-३३) रस्सो.
८०. दण्डा
द्वे होन्तीति इको ईचेति द्वे होन्ति, एकमेकंवाति उभिन्नं. वासद्दो द्वे होन्तीति एत्थापि दट्ठब्बो. उत्तमीणेव धना इकोति गणसुत्तं विवरति ‘उत्तमीणेवा’तिआदि. केनेत्थ समासोति आह- ‘स्यादिस्यादिनेकत्थन्ति समासो’ति. उत्तमीणो धनसामी. असन्निहिते अत्थाति गणसुत्तं, असन्निहितेतीमस्स अत्थं विवरति ‘अप्पत्ते’ति. असम्पत्तेति अत्थो. असन्निहितेति च अत्थो इच्चस्स विसेसनं. अत्थनं असन्निहिते अत्थे आसिसनं अत्थो, सो अस्स अत्थीति अत्थिको अत्थी. तदन्ताचाति गणसुत्तं, असन्निहितेत्यनुवत्तते, असन्निहितोपाधिका अत्थन्ता च इक ईप्पच्चयो भवतीत्यत्थो. वण्णन्ताईयेवाति गणसुत्तं, ब्रह्मानं देवानं वण्णोति वा समासो. हत्थदन्तेहि जातियन्ति गणसुत्तं.
जातियन्ति पच्चयविसेसनं. वण्णतो ब्रह्मचारिम्हीति गणसुत्तं. ब्रह्मसद्देन नियमविसेसो वुच्चतिच्चाह-‘विज्जे’च्चादि. तस्मिञ्चनियमविसेसचरणे तिण्णं ब्राह्मणादीनमेवाधिकारो, नसुद्दस्साति दस्सेन्तो आह- ‘तञ्चे’च्चादि. तेवण्णिको वण्णीति वुच्चतीति सम्बन्धो. तीसु वण्णेसु भवो तदन्तोगधत्ता तेवण्णिकोति भवत्थे णिको. वण्णसद्दो ब्राह्मणादिवण्णवचनो. तत्र ब्रह्मचारिम्हित्यनेन सुद्दो ब्यवच्छिज्जते.
अथवा ¶ ब्रह्मन्ति निब्बानं तदत्थो गन्थोपि, तं ब्रह्मं निब्बानं धम्मं वा तेपिटकं चरतीति ब्रह्मचारी, यति. यतयोपि हि वण्णीति ब्रह्मचारिनोति वुच्चन्ति. वण्णीलिङ्गीति हि वुत्ते तिलिङ्गवाति अत्थो. वण्ण सद्दो पनेत्थ यथावुत्त ब्रह्मपरियायो. पोक्खरादितो देसेति गणसुत्तं. देसो चेत्थ यत्थ(त्थि पोक्खरादीनि सो). पदुमगच्छ पोक्खरणीनं वाचकस्साति इमिना पदुमानि अस्सं सन्तीति पदुमिनीति पोक्खरणीपि वुच्चतीति दस्सेति. नावा अत्थीति नाविको, यागमे नावायिको. सुखदुक्खा ई, बला बाहूरुपुब्बा चेति च गणसुत्तानि.
८२. मुखा
इहापि पसज्जेय्य मधु अस्मिं घटे अत्थीति एत्थापि पयोगे मधुरन्ति रप्पच्चयो पापुणेय्य मधुम्हि अभिधेय्यति अधिप्पायो. न गच्छन्तीति नगा. यज्जपि ऊसवाच्चादो पहूतादिविसयायात्थिताय सम्भवो, तथापि ञुसादिवतो पच्चय(त्थ)त्तेन वचनिच्छाभावा ञुसवा घटोच्चादि न सिज्झति तस्मा पहूतादिविसयात्थितासम्भवेपि तंवतो-त्थस्स पच्चय(त्थ)त्तेन ञुसरो देसोति वत्तु मिच्छायं पच्चयो यथा सिया अञ्ञत्रमाभविच्चेवमत्थो वेदितब्बोति आह- ‘इति’च्चादि. कुञ्जवातिएत्थ कुञ्जसद्दो तिणलताद्यच्छादितपब्बतेकदेसे वत्तते.
८७. पिच्छा
परेहि वाचासद्दा आलो विहितो निन्दायं, नेह तथेति चोदनमुब्भावयति ‘निन्दाय’मिच्चादिना.
८८. सीला
सीलमस्स अत्थि, केसा अस्स सन्तीति विग्गहो. अण्णा निच्चन्ति निच्चविध्युत्थं गणसुत्तं. गाण्डीराजीहि सञ्ञायन्ति सञ्ञाविसयनियमनत्थं गणसुत्तं. गण्डस्स गण्डमिगसिङ्गस्स अयं गाण्डी, सा अस्स अत्थीति गाण्डीवो.
९०. सिस्स
समस्स अत्थीति सुवामी,सं सकियं.
९१. लक्ख्या
अकारादेसो ¶ च णसन्नियोगेनाति इमिना यत्थ णकारो तत्थेवायमकारादेसोति दस्सेति. उपादानतोति इमिना निस्सयकरणमेको सत्थियो ञायोति दस्सेति. अन्तस्स अविधानसामत्थियाचाति इमिना सतिपि पुब्बलोपेन पयोग निप्फत्तियं अकारं विधाय तस्स लोपो निरत्थकोति दस्सेति. लक्खी सिरी अस्स अत्थीति लक्खणो.
९४. इमिया
कप्पो योग्यता अस्स अत्थीति कप्पियो, जटा हानभागो, सेना अस्स अत्थीति विग्गहो.
९५. तोप
‘ओहाक चागे’ इति सककारस्स हाधातुनो पयोगे तोप्पच्चयं निसेधेत्वा‘सत्था हीयते सत्था हीनो’ति उदाहरणं दस्सितं. तेनाह- ‘सक्कतेच्चादि. दस्सेतुं ततियम्पनुदाहरणन्ति सम्बन्धो. चीप्पच्चयावसानानन्ति ‘‘अभूततब्भावे करासभूयोगे विकाराची’’ति (४-११९) वुत्तो चीप्पच्चयो अवसाने ये सन्ति विग्गहो. जातियवज्जितानन्ति ‘‘तब्बति जातियो’’ति (४-११३) सुत्तेन जातियप्पच्चयेन वज्जितानं. कच्चायने तु तोआदीनं विभत्ति सञ्ञत्ता न ततो पुन विभत्तुप्पत्ति.
९६. इतो
वुत्तियं ‘एतस्स ट एत’ इति अतोइच्चत्र एतस्स टादेसो एत्तो इच्चत्र एतआदेसोति अत्थो.
९७. अभ्या
ननु च किं इमिना सुत्तेन, पञ्चम्यन्ता ‘‘तो पञ्चम्या’’ति (४-९५) भविस्सति, अपञ्चम्यन्तातु ‘‘आद्यादीही’’ति (४-९८) नेतदेवं दट्ठब्बं. ‘‘तो पञ्चम्या’’ति (४-९५) पकतिविसेसानमपरामासतो कुतोचि पञ्चम्यन्ता होतु, अपञ्चम्यन्ता पन ‘‘आद्यादीही’’ति सुत्ते ससङ्ख्यस्सादिसद्दस्स ¶ गहणेन तंसदिसा ससङ्ख्याएवोपलक्खीयन्तीतिपि विञ्ञायेय्य ततो अपञ्चम्यन्तेहि अभ्यादीहि तो न सियाति अभितोच्चादि न सिज्झतीति ‘‘अभ्यादीही’’ति सुत्तन्ति दट्ठब्बं.
९८. आद्या
ननु च तोइच्चेव सामञ्ञेन सुत्तिते यतोकुतोचि पञ्चम्यन्ता वा अपञ्चम्यन्ता वा बहुलं वा तोम्हि इट्ठप्पसिद्धीति किं आद्यादीहीति सुत्तेनाति सच्चं, तथापि विभागेन दस्सिते विभागसो विसेसावसायो सियाति न दोसोति. यन्ति पठमन्ता तोम्हि यतो.
१००. कत्थे
पुब्बेनेवाति ‘‘सब्बादितो’’ (४-९९) च्चादिनाव. एतस्साति एतसद्दस्स, इमस्साति इमसद्दस्स.
१०१. धि
वाविधानाति विकप्पेन धिप्पच्चयस्स विधाना.
१०२. या
यत्राति वुत्ते यत्थाति उप्पलक्खितमेव सियाति न वुत्तं. एवमुपरिपि.
१०४. कुहिं
हिञ्चनं विधीयते ‘‘हिं हं हिञ्चन’’न्ति (२-५-९) सुत्तेन. हिञ्चिआदीनन्ति हिञ्चिदाचिरहचिआदीनं.
१०५. सब्बे
एतस्मिं काले एकदाइच्चादि दट्ठब्बं.
१०६. कदा
कुदासद्दो चनंसद्दयोगेव दिस्सति कुदाचनन्ति.
१०७. अज्ज
निमित्तनिमित्तीनन्ति कारणकारियानं, समानेति साधारणे. समानमेव बोधेति ‘तंयथे’च्चादिना. एत्थ पन मम्मताळनं निमित्तं पाण हरणं ¶ निमित्ती, तस्साति अनज्जतनस्स. उपरि त्यादिकण्डे करहसद्दो तु चिसद्दसंयुत्तोव दिस्सति करहचीति.
११०. धासं
सङ्ख्यावाचिनो सद्दा सङ्ख्यासद्देन गहिताति आह- ‘अत्थे’च्चादि. पकारो दब्बगुणधिसयोपि अत्थि, तत्थ यदि सोपि गय्हेय्य दब्ब गुणानं लिङ्गसङ्ख्याहि योगा धाप्पच्चयन्त(म्पि तब्बिसयोयेवेति) [चेत्थ (पोत्थके] (पकारवाचकलिङ्गसङ्ख्याहि योगा) अलिङ्गमसङ्ख्यञ्च [धाप्पच्चयन्तमलिङ्गमसङ्ख्यञ्च-इति कासिकावुत्तिपञ्जकायं] न सिया, एवञ्च सत्यब्ययत्तमभिमतन्तस्स न सिया, तञ्चिट्ठं, किरियाविसये तु तस्मिं गय्हमाने एकधाभुञ्जति द्विधाभुञ्जति द्विधागच्छतिच्चादो भोजन गमनादिकिरियाय सब्बथा लिङ्गसङ्ख्याहि योगाभावा यथावुत्त दोसो न सियाति पाणिनीयवुत्तिकारेन जयादिच्चेन किरिया विसयोयेवेत्थ पकारो गहितो. तम्पति आह- ‘दब्बे’च्चादि. कस्मा पनेवमाहाति आह- ‘नवधादब्ब’मिच्चादि. ‘‘नवधा दब्बं, बहुधा गुणो’’ति वेसेसिकानं सङ्केतो.
तत्थ पुथब्यापोतेजोवाय्वाकासकालदिसात्तमनानीति नव दब्बानि. रूप रस गन्ध फस्स सङ्ख्यापरिमाण पुथुत्तसंयोगविभाग परत्तापरत्तबुद्धिसुखदुक्खेच्छादोसपयतना च गुणा, चसद्देन गुरुत्त दवत्तसिनेहसङ्खारधम्माधम्मसद्दा चेति चतुब्बीसति बहुधा गुणो. अत्रापि यथावुत्तकासिकावुत्तिया पञ्चिकाकारेन जिनिन्दबुद्धिना नवधा दब्बं बहुधा गुणोत्यत्रापि ‘‘किरियाज्झाहरितब्बा नवधा दब्बं बहुधा गुणो उपदिसीयति विञ्ञायति ब्याख्यायते विज्जतेवा’’ति किरियाविसयोयेव पकारो पटिपादितो, पयोगदस्सनतो ब्यवच्छेज्जभावा सब्बत्थ किरियेवेति विसेसनोपादानमयुत्तन्ति सम्बन्धो.
नवधा दब्बं बहुधा गुणोति पयोगदस्सनतो दब्बगुणविसयानम्पकारानं गय्हुपगत्ता ब्यवच्छेदयितब्बानं दब्बगुणविसयानम्पकारानं भावा सब्बस्मिं दब्बगुणविसये जिनिन्दबुद्धिना वुत्तनयेन किरिया ¶ अत्थेवाति किरियाविसयोव पकारो गय्हतीति वुत्तिकार पञ्जिकाकारानं विसेसनोपादानमयुत्तन्ति अत्थो.
ततोयेवाति यतो विसेसनोपादानमयुत्तं ततोयेव द्वीहिच्चादिकमाहेति अत्थो. अयमेत्थाधिप्पायो ‘‘द्विधा करोतीति किरियापयोगेपि पकारो दब्बगुणविसयो… दब्बविसयस्स गुणविसयस्स वा द्विधाभावस्स करीयमानत्ता, नतु किरियाविसयो… द्विधाभावस्स करणकिरियाविसयस्सेत्थ वत्तुमनिच्छितत्ता. ततोयेव किरियापकारोपादाने [पकारोतिसयने (पोत्थके)] अत्र धाप्पच्चयन्तप्पयोगो न सियाति विञ्ञापेतुं ‘द्वीहि’च्चादिकमाहे’’ति तेनाह‘अत्रे’च्चादि.
दब्बगुणविसये पकारे गय्हमाने योयं दोसो सम्भावितो परेहि, तं दानि निराकत्तुमाह ‘सतिपिचे’च्चादि. सभावतो अलिङ्गमसङ्ख्यञ्चाति सम्बन्धो, सङ्ख्यन्तरापादने गम्यमाने धाप्पच्चयो विहितो पाणिनियेहि, तदाह- ‘दब्बस्से’च्चादि सङ्ख्यान्तरापादनेपीति पुब्बं या ववत्थिता सङ्ख्या, ततो- ञ्ञं सङ्ख्यान्तरं तस्सापादनं करणं सङ्ख्यन्तरापादनं, तस्मिम्पीति अत्थो.
११३. तब्ब
सो पकारो अस्साति तब्बा, तसद्देन पकारस्स परामट्ठत्ता तब्बतीतेत्थ पकारवतीति अत्थो वुत्तोति आह- ‘तसद्देने’च्चादि. पकारवतीति पकारवति अत्थे. मुदुप्पकारवा मुदुजातियो.
११५. कति
किं सङ्ख्यानम्परिमाणमेसन्ति अत्थे ‘‘किम्हा रति रीवरीवतक रित्तका’’ति (४-४४) सुत्तेन रतिप्पच्चयं विधाय कतीति सिद्धत्ता वुत्तं- ‘सङ्ख्यापरिमाणविसये साधितत्ता’ति, कति च सो सङ्ख्या परिमाणविसयत्ता सङ्ख्या चेति कतिसङ्ख्या, ताय.
११६. बहु
पच्चासत्तीति सम्बन्धिम्हि एकम्हि दस्सिते द्विट्ठत्ता सम्बन्धस्स परो सम्बन्धी ¶ विञ्ञायमानो परोव विञ्ञायति युत्तितोति ‘सम्बन्धतोवा’ति वुत्तं.
११७. सकिं
निपातनस्साति सकिन्ति निपातनस्स.
११८. सो
खण्डं खण्डं खण्डसो, पुथु पकारो पुथुसो.
११९. अभू
ननु च अभवनन्नाम सब्बथा अनुप्पत्तिया वा अवत्थन्तरेन वा, तथा सत्यभूतसद्दो-नुप्पन्नमत्तवचनोपीति कथमभूतसद्दो-वत्थन्तरे नाभूते वुत्तोच्चाह- ‘अभूतस्सि’च्चादि. कथमवत्थाव तसद्देन परामसीयतीति चे अभूतसद्दो यद्यनुप्पन्नवाची सिया, तदा तसद्दप्प योगोयेव न सिया… तसद्देनाभूतस्सेव गहणतो, अभूतभावेच्चादिना सुत्तितं सिया, तेन तसद्दप्पयोगसामत्थिया अवत्थाव तसद्देन परामसीयति, तप्परामट्ठञ्चावत्थन्तरमभूत सद्दो अपेक्खते, तेनाह- ‘तब्भावेतिवचना’इच्चादि. भवनं भावो ताय अवत्थन्तरे भावो तब्भावो तस्मिं. तेनाह ‘अभूतस्से’च्चादि. भावेति विसयसत्तमी, संसत्तमी वाति आह- ‘विसये गम्ममाने वा’ति. कुण्डलत्तेनाति कुण्डलसभावेन.
१२०. दिस्स
दिस्सन्तीति वुत्ते पयोगे दिस्सन्तीति अयमत्थो विञ्ञायतीति आह ‘दिसि’च्चादि, इदं सुत्तं विज्झङ्ग परिभासा भवतीति सेसो. ‘‘णोवा-पच्चे’’तिआदिना (४-१) सुत्तेन वुत्तेस्वनेकविधेसु अत्थेसु परि समन्ततो भासतीति परिभासा, विधिनो पच्चयस्स अङ्गभूता परिभासा विज्झङ्गपरिभासा. विधियेवाति सुत्तमिदन्ति सम्बन्धो. वक्खमानसुत्तद्वयन्ति ‘‘अञ्ञस्मिं सकत्थे’’ति सुत्तद्वयं.
१२५. संयो
अन्तरसद्दो-नेकत्थोपीहान्तराळवाची मज्झवाची गय्हति, न विज्जतेन्तरमेसन्ति अन्तराळमत्तपटिसेधेपयोजनं नत्थीति कत्वान्तरा ळट्ठस्साभावान्तराळं ¶ नत्थीत्युपचरीयति, एवञ्हि लोके पयुज्जते ‘अनन्तरा इमे गामा अनन्तरा इमे पासादा’ति अन्तराळगतस्स ञ्ञस्स गामस्सञ्ञस्स पासादस्स वाभावा तथा ब्यपदिसीयते, तथेवमिहाप्यन्तराळगतस्सञ्ञस्स ब्यञ्जनस्साभावा अनन्तरा इत्युच्चन्ते, अथवान्तरसद्दो ब्यवधानवाची ब्यवधानाभावतो-नन्तरा इति वुच्चन्ते. अन्तरं करोतीति वा खादिइप्पच्चयं [णिप्पच्चयं (पोत्थके)] विधाय अन्तरायति ब्यवधानं करोतीति कत्तरि अप्पच्चयं विधाय अन्तरो ब्यवधायको नत्थेतेसन्ति अनन्तरा. यथा ‘रुक्खा वनन्ते’त्थ रुक्खा समुदितावेकवनब्यपदेसं लभन्ते, तथात्रापि ब्यञ्जना समुदितावेते संयोगब्यपदेसगोचरत्तं पटिपज्जन्ते.
संयोगोति हि समुदायप्पधानो निद्देसो ब्यञ्जनात्यवयवप्पधानो, तस्मा ब्यञ्जनाति बहुवचनेन संयोगोति एकवचननिद्देसो घटते, ननु च वण्णानमुच्चारितप्पधंसित्ता योगपज्जमट्ठितमानानं न सम्भवति समुदायत्तन्ति समुदायत्तमयुत्तन्ति नायुत्तं, तथाहि उत्तरुत्तरग्गाहिनि बुद्धि पुब्बपरीभूते ब्यञ्जनावयवे समुदायरूपेन सङ्कप्पेन्ती समुदायवोहारम्पवत्तयीति.
णानुबन्धेति दितिसद्दस्स संयोगाविसयत्ता देच्चोति ‘सरानमादिस्सा’ति विसयो, उळुम्पसद्दस्स संयोगविसयत्ता ओळुम्पिकोति एतस्स विसयोति तत्थ राघवो वेनतेय्यो मेनिको देच्चो दोसग्गान्ति रूपानि. इध तु ओळुम्पिको कोण्डञ्ञोति युज्जन्ति. तेनेव च तत्थ पञ्चिका एत्थ, एत्थ च पञ्चिका तत्थ उपनेतब्बाति.
१२७. कोस
कोसज्जन्ति एत्थ तस्स जत्तञ्च निपातना, अज्जवन्ति एत्थ्ह ‘‘उवण्णस्सा वव सरे’’ति (४-१२९).
१३५. जोवु
यकारस्स द्वित्ते जेय्यो.
१३७. कण
अतिसयेन अप्पो, अतिसयेन युवाति विग्गहो.
१३९. डेस
सतिस्साति ¶ वुत्ते सतिसद्दो विञ्ञायति सत्यन्तेपि विसेसनत्तेन वत्तुमिच्छितेसत्यन्तो कथं विञ्ञायतिच्चासङ्किय ‘‘सङ्ख्याय सच्चुतीसासे’’च्चादिना (४-५०) सत्यन्तादीहि डो विहितो, तस्मिञ्च डेतिनिमित्तेनोपादिन्ने तदुपादानसामत्थियासत्यन्तोव विञ्ञायतीति दस्सेतुमाह- ‘डेति निमित्तोपादाना’तिआदि.
१४२. अधा
धातुतो अञ्ञो सद्दो अधातु तस्स. पञ्चिकायम्पन पकतिपि सद्दोयेवाति धातुतोइच्चादिना अधातुसद्दस्स अत्थमत्तं वुत्तं.
तस्साति अधातुप्पकतिया, अधातुसद्दस्साति वुत्तं होति. तेनचाति ककारेन च, तस्माति तेन कारणेन. पुब्बग्गहणमन्तरेनातिपाणिनिना इकारादेसविधायके इमस्मिंयेव सुत्तेककारतो पुब्बस्स इकारादेसविधानत्थं पुब्बग्गहणं कतं, तं पुब्बस्सातिवचनं विनाति अत्थो. सचेतिआदिना कथयतीति सम्बन्धो. ‘‘ब्यञ्जने दीघरस्सा’’ति (१-३३) रस्सो वुत्तो, अस्साति जातिनिद्देसे तु आकारस्सचिकारो भवत्येव, सिया एतन्ति बहुपरिब्बाजकाति एतं रूपं होति. स्याद्यत्र ब्यवहितो… ककारतो पुब्बे स्यादि, न स्यादि ककारा परोति.
ननु च अस्यादितोति एत्थ पसज्जप्पटिसेधो नञ कस्मा गहितो, न परियुदोसोति आसङ्किय परियुदासेस्मिं गहिते सति दोसं वत्तुमारभते ‘परियुदासे’इच्चादिना. स्यादितोति स्याद्यन्ततो परिब्बाजकसद्दतो. परिब्बाजकसद्दोहि स्याद्यन्तो वाक्ये स्याद्यन्तत्ता, तेनेव वक्खति- ‘परिब्बाजकसद्दतो एत्थ स्याद्युप्पत्ती’ति. अस्यादिस्मा परोति कत्वा बहुपरिब्बाजकसद्दतो न स्याद्युप्पत्तीति सम्बन्धो.
ततोचाति बहुपरिब्बाजकसद्दतो च. पसज्जप्पटिसेधेन नञसद्देन ¶ अञ्ञपदत्थसमासेपि सियाव दोसोति दस्सेन्तो आह- ‘अविज्जमानोस्यादि’च्चादि.
इति मोग्गल्लानपञ्चिकाटीकायं सारत्थविलासिनियं
चतुत्थकण्डवण्णना निट्ठिता.
पञ्चमकण्ड
१. तिज
खमावीमंसासूति पकतिविसेसनमेव कथमिच्छितन्ति आह- ‘सम्बन्धस्सि’च्चादि, पदानमञ्ञमञ्ञसम्बन्धस्स पुरिसाधीनत्ताति अत्थो, पकति विसेसनन्ति तिजमाह सद्दानं विसेसनं, किम्पन पकतिविसेसने फल मिच्चाह- ‘पकतिविसेसनोपादान’मिच्चादि. यज्जत्र ‘खमावीमंसासू’ति पकतिविसेसनं, कस्मिं अत्थे चरति खसा विधीयन्तिच्चाह- ‘अत्थन्तरस्सा निद्देसा’इच्चादि. अत्थन्तरस्साति निसानादिअत्थन्तरस्स. ‘‘सुतानुमितेसु सुतसम्बन्धोव बलवा’’ति परिभासमुपलक्खेति ‘सुतानुमितान’मिच्चादिना. तेनेवाति किरियारूपासु खमावीमंसु खसानं वीधानेनेव, सकत्थे विधानेनेति वुत्तं होति. तितिक्खकिरियत्ताति इमिना परेसं विय खाद्यन्तानं धातुसञ्ञाविधान मनत्थकन्ति दस्सेति.
तितिक्खा खमा, तितिक्खति खमति, वीमंसा उपपरिक्खा, वीमंसति उपपरिक्खतीति अत्थो. सुत्ते तिजइति निद्देसा भूवादिकस्स गहणं. निच्चण्यन्तस्स चुरादिकस्स हि तादिसे पयोजने सति बहुलं विधीयमानेपि निच्चत्तमत्तनो नातिवत्तति. अथवा चुरादिमानेनाब्यभिचारिना साहचरिया तिजोपि चुरादिकोव, तं यथा ‘गावस्स दुतियेनात्थो’ति. वुत्तेगोयेवोपादीयते, नास्सो, न गद्रभो. कदाचि पन अस्सादिनोपि दुतियस्स गहणं सिया अत्थप्पकरणा दिप्पभावतो.
ननु ¶ च वीमंसायं सप्पच्चयविधान मनुपपन्नमितरेतरनिस्सयदोस दुट्ठत्ता, तथाहि सिद्धे वीमंसासद्दे सप्पच्चयो उप्पज्जते, सति च तस्मिं वीमंसाति रूपं सम्पज्जतीति इतरेतरनिस्सयो, इतरेतर निस्सयानि च कारियानी नोपकप्पन्तीति तेनाह- ‘अनुवादरूपान’मिच्चादि. अनादिकालसंसिद्धसद्दानुवातो नत्थि इतरेतरनिस्सयो दोसोति भावो. पयोजकब्यापारणिप्पच्चयाभावे तेजतेति रूपं.
२. किता
पुब्बेविय पकतिविसेसनादीत्यनेन ‘‘सम्बन्धस्स पुरिसायत्तत्ता ‘तिकिच्छासंसयेसू’ति पकतिविसेसनन्ति आह- ‘तिकिच्छाय’मिच्चादि’त्यादिकं सब्बं यथायोगमेत्थापि वत्तब्बन्त्यतिदिसति. विस्सत्थोति विसद्दस्स अत्थो. अथ किमित्थं छप्पच्चयन्तस्सेव द्विधोदाहरणन्त्यासङ्कियाह- ‘अत्थभेदा द्विधोदाहरण’न्ति. निकेतो निवासो, सङ्केतो लक्खणं.
३. निन्दा
निन्द=गरहायं ततो ‘‘इत्थियमणत्तिकयक्या चे’’ति (५-४९) अप्पच्चये ततो ‘‘इत्थियमत्वा’’ति (३-२६) आप्पच्चये रूपं. बन्धतीति बधको.
४. तुंस्मा
तुंस्मातीह पच्चयग्गहणमाचिक्खति ‘तुंताये’च्चादिना. ततो चेति यतो तुंस्माति पच्चयस्सेव गहणं यतो च विसेसन निद्देसो, ततोति अत्थो. पच्चयग्गहणे तदादिग्गहणं विञ्ञायते… ‘‘पच्चयग्गहणे यस्मा सो विहितो तदादिनो गहण’’न्ति ञायतो. विसेसनत्तेन वत्तुमिच्छितत्ता तदन्तग्गहणं… ‘‘विधिब्बिसेसनन्तस्सा’’ति (१-१३) वचनाभि मनसि निधायाह- ‘यतो किरियत्था’इच्चादि. सो किरियत्थो आदि यस्स समुदायस्स सो तदादि सो पच्चयोन्ते तस्स (सो तदन्तो). तदादितदन्तसमुदायविसेसस्स गहणं, (नतु) तदन्तमत्तस्से त्यत्थो ¶ . ननु च तुंस्माइति विसेसनत्तेन वत्तुमिच्छिते भवतु ‘‘विधिब्बिसेसनन्तस्से’’ति तदन्तग्गहणं पच्चयग्गहणे तु कथं तदादिनो गहणं वचनाभावतोच्चाह- ‘तदविनाभावित्ता’ति. यतो विहितो तेन विना न भवति सीलेनेति तदविनाभावी तस्स भावो तस्मा. इमाय युत्तिया विञ्ञायते-त्थो, यमाख्यायते ‘पच्चयग्गहणे यस्मा सो विहितो तदादिनो गहण’न्ति. भवत्वेवं तदादिनो तदन्तस्स च गहणं, ततो किप्फलंत्याह- ‘तेने’च्चादि.
सपादितोति पादिसहिततो. ख छ सुप्पत्ताभावाति ख छ सानं उप्पत्तिया अभावा. वुत्तप्पकारस्सेव तुंप्पच्चयन्तस्स पकतिभावेन गहणा सपादितो ख छ सानमनुप्पत्तीति अधिप्पायो. विपुब्बा ‘जि-जये’इच्चस्मा तुंपच्चयन्ता ‘विजेतुमिच्छती’ति अत्थे ‘‘तुंस्मा’’इच्चादिना(सो), तुंस्सच लोपो, नेमित्तिके एकारे निवत्ते ‘जिस जिस इति द्वित्ते अनादिब्यञ्जनलोपो ‘‘जिहरानं गी’’ति (५-१०२) गी. जिगीसप्पकतितो ‘‘भूते ईऊं’’इच्चादिना (६-४) ई. तस्मिं अञ. ‘‘आ ई ऊ म्हा स्सा स्सम्हानं वा’’ति (६-३३) ईस्स रस्से ब्यजिगीसि. यदि तु सपादितो सस्स उप्पत्ति सिया, तदा ब्यजिगीसीति एत्थ द्विब्बचनं करीयमानं सप्पच्चयन्तस्स पठमस्सेकस्सरस्स द्विब्बचनं भवतीति ‘‘ख छ सान’’मिच्चादिना (५-६९) विजिय इति समुदाये आदिभूतस्स विसद्दस्स सिया ईम्हि च विहिते सपादिनो पकतिभावोति विसद्द पुब्बे अञागमो सिया, ततो च अविविजिसीति अनिट्ठम्पसज्जेय्य.
तुंस्मा इच्छायन्ति च पकतिप्पच्चयत्थानमुपदिट्ठत्ता तेन सभाव लिङ्गेन ख छ सप्पच्चया तदन्तो च अनुमितो न पन तुं, तुमिह सुतोति आह- ‘न तदन्तो, नापि छ छसा’ति. जिघच्छाइच्चत्र द्वित्ते पुब्बस्स घस्स ‘‘चतुत्थ दुतियानं ततियपठमा’’ति (५-७८) गो. तस्स ‘‘कवग्गहानं चवग्गजा’’ति (५-७९) जो. पाणिनिनापीह सप्पच्चय विधायके सुत्ते वाक्यम्पि यथा सियाति वावचनं कतं, तदयुत्तन्ति निराकत्तुमाह- ‘वाक्यम्पि’च्चादि. पकत्यादित्यत्र आदि सद्देन अत्थविसेसो गहेतब्बो, पकति विसेसो तुमन्तो, इच्छत्थो-त्थविसेसो ¶ . इदं लक्खणन्ति ‘‘तुंस्मा लोपो चिच्छायं ते’’इति इदं लक्खणं. नियोगतोति नियमेन. आसङ्कायमुपसङ्ख्यान’’न्ति (३-१-७) वाक्यकारेन वुत्तं निराकत्तुमाह- ‘आसङ्काय’मिच्चादि.
अचेतनत्ता कूलस्स इच्छायासम्भवोति ‘कूलप्पतितुमिच्छती’ति वाक्यमेवेच्छापकासनमसिद्धं, तेनासिद्धेन वाक्येनासिद्धानं ख छ सानं साधनं असिद्धेनासिद्धसाधनं. इच्छावचनिच्छाति इच्छाय वत्तुमिच्छा. इच्छायपवत्तितो उपलद्धीति इच्छाय उपलद्धि उपालम्बो परिजाननं पवत्तितोति अत्थो. चेतनावतिचाति वुत्तं तस्मा चेतनावति पवत्तितो उपलद्धिं दस्सेत्वा तदपदेसे नाचेतनेपि दस्सेतुं ‘योपेसा’तिआदिमाह. देवदत्ते रज्जु खीलादिपाणिना उय्योगो, कूले मत्तिकाविकीरणादि. रज्जु गुणो. खीलो [कील (पञ्चिका)] संक्वादि.
पुलो तिणादीनं सङ्घातो. सा सुनखो मिमरिसतीति मर=पाणचागे’इच्छायं तुमन्ता सो. ‘‘ञि ब्यञ्जनस्से’’ति (५-१७०) ञि. द्वित्ते पुब्बतो-ञ्ञस्स लोपो ‘‘ख छ सेस्वी’’ति (५-७६) द्वित्ते पुब्बस्सास्स इमिमरिसति. तथा पिपतिसतीति ‘पतपथ=गमेन’ इच्चस्स. सा मिमरिसतीति सतिपि सचेतनत्ते विसत्तजीवितस्स सुनखस्स मरणिच्छा सम्भवतीति पटिपादितं. ‘‘इच्छासन्ता पटिसेधो वत्तब्बो’’ति (३-१-७) पाणिनीयवात्तिककारेन वुत्तं, तन्निराकत्तुमाह- ‘बुभुक्खितु’मिच्चादि. जातिपदत्थनिस्सयेन निवुत्तिम्पटिपादयमाह- ‘जातिपदत्थे’च्चादि. इतरो इच्छत्थो.
५. ईयो
करीयति सम्बन्धीयतीति कम्मं. तञ्च नाम जाति गुणकिरियादब्ब सम्बन्धतो पञ्चधा भवति. तत्थ नामकम्मं’ डित्थो डवित्थोति नामेन पिण्डस्स सम्बन्धा. जातिकम्मं गोअस्सोति गोत्तादिजातिया पिण्डस्स सम्बन्धा. गुणकम्मं सुक्कोनीलोति सुक्कादिना गुणेन दब्बस्स ¶ सम्बन्धा. किरियाकम्मं पाचको पायकोति पाचकादिकिरियाय दब्बस्स सम्बन्धा. दब्बकम्मं दण्डीविसाणीति दण्डादिना दब्बेन पिण्डस्स सम्बन्धा. एवं कम्मस्स पञ्चप्पकारसम्भवेपिच्छायमत्थे ईयस्स विधानतो इच्छासम्बन्धियेव कम्मं गय्हतीति किरियाकम्ममेवात्र गय्हते अमुकमेवत्थमुपदस्सेन्तो आह- ‘यदिपि’च्चादि. अयञ्च निपात समुदायो विसेसाभिधाननिमित्तास्युपगमे वत्तते.
तथापीतिलोकवुत्तिरयंविसेसाभिधानारम्भे. तंसम्बन्धियेवाति इच्छासम्बन्धिएव. अत्तनोपुत्तमिच्छतीत्यादिवचनिच्छायमत्तसम्बन्धिनिपुत्तादो अत्तनोत्यनुवत्तियसुत्तन्तरेनपच्चयोविधीयतेपाणिनिना, एत्थ त्व(त्त)ग्गहणमन्तरेनात्त सम्बन्धिन्येव पुत्तादो कथं विञ्ञायते विसेसवचनाभावे हि परसम्बन्धिन्यपि पप्पोतीतीमंचोद्यमुब्भावय माह- ‘अत्तसम्बन्धिनि’च्चादि. ईयस्स परसम्बन्धिन्यपि पसङ्गोति सम्बन्धो. कुतोचाह-ईयस्साइतिधाना’ति. अत्थग्गहणस्सावचने ईयस्सानभिधानाति भावो.
अप्पत्तियाति करणे हेतुम्हि वा ततिया. एत्थाति अत्तनो पुत्तमिच्छतीतेत्थापि. न इट्ठोति ईयप्पच्चयो नाभिमतो. नेवेत्थ भवितब्बन्ति वदतो-धिप्पायामाह ‘सापेक्खत्त येवेति भावो’ति. यदि अत्तनो पुत्तमिच्छतीति वत्तुमिच्छायं सापेक्खेत्तेपि सिया, तदायमनिट्ठप्पसङ्गोति दस्सेतुमाह- ‘यदिचेत्थ’इच्चादि.
अनिट्ठप्पसङ्गस्स सरूपमाह- ‘अत्तनो पुत्तीयतीति सिया’ति. उप्पज्जमानेन ईयेनेव अत्तत्थस्साभिहितत्ता अत्तसद्दस्साप्पयोगोति चेतम्पि न सङ्गतन्ति पटिपादयमाह ‘न च सक्का’तिआदि. कस्मादेवं वत्तुं न सक्काति आह- ‘पकति’च्चादि. अपूपादिकाय पकतिया समानत्थस्सेव विसेसनस्स वुत्तिपदे अन्तोभाव दस्सनाति अत्थो. क्वपनेवं दिट्ठन्त्याह- ‘तंयथे’च्चादि. ‘‘तमस्स सिप्पं सीलं पण्यं पहरणं पयोजनं’’ति (४-२७) णिके आपूपिको. नतु भिन्नत्थस्साति ब्यतिरेकं दस्सेत्वा तं दिट्ठन्तेन साधेतुमाह- ‘देवदत्तस्सि’च्चादि. कारणमाह- ‘साम्यन्तरे’च्चादि. देवदत्तस्स ¶ धुरुनो कुलन्ति साम्यन्तरब्यवच्छेदाय देवदत्तसद्दस्सो पादानतो गुरुकुलन्ति वुत्तिपदेन देवदत्तत्थस्सान्तो भावोति अत्थो. तमेत्थोपि समानन्तूपदस्सेन्तो आह- ‘तथेहापि’च्चादि. अथात्तनो पुत्तमिच्छतीत्येतस्मिं वाक्ये पदस्सान्वाख्यानतो अत्तसद्दस्साप्फयोगो किन्न सियाति दस्सेतुमाह- ‘नचापि’च्चादि.
पदस्साति पुत्तीयादिनो पदस्स. नचापि अप्पयोगोति सम्बन्धो. कारणमाह- ‘ईयन्तस्सा’तिआदि. ईयन्तो पुत्तीयादि, नियोगतो न पप्पोतीति सम्बन्धो. तब्बाचीसद्दप्पयोगन्ति अञ्ञवाचीसद्दयोगं. सुतग्गहणन्ति असुतत्ताति वुत्तसुतग्गहणं. अत्थप्पकरणाद्युपलक्खणन्त्यनेन अत्थतो पकरणादितोपि पुत्तस्सत्त नियता गम्यते, सुतसद्दस्स तु गहणमुपलक्खणत्थन्ति वदति.
ननु च सुत्ते कम्माति वुत्तत्ता कम्मसमुदायतोपीयो सिया त्यासङ्कियेव (मभा)वं साधयमाह- ‘कम्मा’तिआदि. वत्तुं इट्ठा एकसख्या यस्स कम्मसामञ्ञस्स तं तथावुत्तं. वत्तुमिट्ठेक सङ्ख्यस्स गहणमाह- ‘कम्मसमुदायतो’ति. किम्पनावयवतो न सिया’ महन्तम्पुत्तमिच्छती’च्चत्र पुत्तमिच्चतोच्चासङ्कियाह ‘अवयवतोपि सापेक्खत्तायेवा’ति. न भतीति सम्बन्धो. एवञ्चरहि इदम्पि न सिज्झतीति चोदेन्तो आह ‘चरहि’च्चादि. महा चायं पुत्तोचेति महापुत्तमिच्छतीति यदेवं करीयति तदायम्पयोगोति दस्सेन्तो आह- ‘भवितब्बमेवे’च्चादि.
६. उपमा
उपमीयते परिच्छिज्जति साधीयतीत्यत्थो. कीदिसन्तमुपमानमिच्चाह- ‘पसिद्धसाधम्या’इच्चादि. पसिद्धो गवादि, तस्स साधम्या समान रूपताय यम्पसिद्धस्स गवयादिनो साधियस्स साधनं तमुपमानन्त्यत्थो. समानो धम्मो-स्सेति सधम्मो, गवादियेव. तस्स भावो साधम्यं. साध्यते उपमीयते-नेनेति साधनमुपमानं गवादि. साधुते उपमीयतेति साधियो, गवयादि. तस्स साधनं साधियसाधनं.
पुत्तमिवाचरतीति ¶ एत्थ ‘आवसथमावसति’च्चादो विय आधारत्थस्स विञ्ञायमानत्ता पुत्ते विय माणवके मधुरन्नपानदानादिकमाचरणं करोतिच्चेवमत्थसम्भवेन द्विन्नम्पि उपमानोपमेय्यभावोत्यवगमयितुमाह- ‘पुत्ते’इच्चादि. पसिद्धेन साधनभावेनुपमानभूते पुत्ते आचरणम्पि पसिद्धन्ति आह- ‘तम्पसिद्ध’न्ति. तदाचरणेन तेन आचरणेन पुत्तमाणवकविसयमाचरणं वा पुत्तमाणवक सद्देनुपचारतो गहेत्वा विसयीवसेन विसयभाववोहारोतिपि युज्जति. वाक्यत्थो पनेतस्मिं पक्खे ‘पुत्तमिव पुत्तविसय माणवकमिव आचरति माणवकविसयमाचरणं करोती’ति, वुत्तियन्तु यथावुत्तमत्थद्वयं यथायोगं योजेत्वा वेदितब्बं.
ननु च यज्जत्रोपमानोपमेय्यभावो वुत्तियं ईयेनेव जोतितोति इवसद्दो निवत्तते, तदोपमानोपमेय्यभावो पुत्त सद्देव वत्तते, तं कथमुपमेय्यवचनस्स माणवकसद्दस्स वुत्तत्थस्स पयोगो युत्तोच्चासङ्कियाह- ‘उपमानवचनतो’च्चादि.
तब्बिसिट्ठाचरणेति तेनोपमानेन विसिट्ठे आचरणे. उपमानोपमेय्यभावस्सानिवत्तत्ताति एत्थायमधिप्पायो ‘उपमान विसिट्ठाचरणे उपमानवचनतो ईयस्स विधाने नोपमेय्यवचनमन्तरेनोपमानवचनस्स पवत्तीति उपमानोपमेय्यभावस्सानिवत्ती’’ति. अञ्ञथाति यद्युपमानोपमेय्यभावस्स ईयेनेव जोतितत्ता तदन्तस्सुपमेय्ये वुत्ति सियात्यत्थो. पब्बतायतीति ‘‘कत्तुतायो’’ति (५-८) आयो. उपमेय्यस्सानिवत्तत्ता उपमेय्य कत्तुसामञ्ञे तिप्पच्चयो.
७. आधा
यथानन्तरसुत्ते उपमाने उपमेय्यस्स माणवकस्स पयोगो उपपन्नो, तथात्रापि ‘पासादे कुटिय’न्ति चोपमेय्यस्सपयोगोति अतिदिसन्तो आह- ‘हेट्ठाविये’च्चादि. उपमाने उपमेय्यस्सानन्तोभावाति अत्थो. ननु किमत्थमिदमुच्चते यवतायो पासादे ¶ इवाचरति सो पासादमिवाचरतीतिपि वत्तुं सक्काति नात्थभेदो-ञ्ञत्र वचनिच्छाभेदाति पुब्बेनेवेत्थापि ईयो सिद्धो, ततो नात्थो-नेन वचनेने च्चासङ्कियाह- ‘यदिपि’च्चादि.
८. कत्तु
एत्थ कत्तुतोइति वचना कम्माति निवत्तते, आयग्गहणा ईयो. कदा पन कत्तुविसेसो-वसीयतिच्चाह-‘यत्थ्यादिसद्दसमानाधिकरणत्ते’तिआदि. पब्बतायति हत्थिच्चेवमादिना हत्थ्यादि सद्देन समानाधिकरणत्ते सतीति अत्थो.
९. झत्थे
कोयं च्यत्थोच्चासङ्किय ‘‘अभूततब्भावे करासभूयोगे विकाराची’’ति (४-११९) चीस्स अभूततब्भावे करादियोगेसति विधाना ‘अभूततब्भावो करादिविसिट्ठो’ति आह. अभूत तब्भावस्स करादिविसिट्ठत्ता करोत्यत्थनिवत्तियावस्सं पाणिनिया विय भुविग्गहणं कत्तब्बमञ्ञथा करोत्यत्थेपि सियात्यासङ्किय निवत्तिहेतुमाह- ‘तेनेवा’तिआदि. येनेव करोत्यादिविसिट्ठो अभूततब्भावोच्यत्थो तेनेव हेतुनाति अत्थो. भवत्यत्थे-नेन कारणेन लद्धे करोत्यत्थोप्यनिट्ठो लब्भतिच्चासङ्किय तन्निवत्तिम्पटिपादयमाह- ‘करोत्यत्थे’च्चादि. अधवलं धवलं करोति धवलीकरोतिच्चेव चीप्पच्चये कत्तब्बे कम्मेनेव करोतिस्साभिसम्बन्धस्स दिट्ठत्ताति अत्थो. कारणन्तरमाह- ‘इह चे’च्चादि. इतिसद्दो हेतुम्हि यस्मा इह कत्तुतोति वत्तते ततोचेति अत्थो.
असत्यत्थस्स पन भवत्यत्थेयेवान्तोभावा न तन्निवत्ति पटिपादिता. तप्पकरणेति धातुप्पच्चयप्पकरणे. द्विब्बचनन्ति पटइच्चस्स द्विब्बचनं ततो ‘‘दिस्सन्तञ्ञेपि पच्चया’’ति (४-१२०) राप्पच्चयो. ‘‘रानुबन्धेन्तसरादिस्सा’’ति (४-१३२) अन्तसरादिस्स लोपो. च्यन्ता पच्चयाभावत्थं- ‘अचीतो’ति पच्चयविधानसुत्ते पटिसेधो न कतो, तेनाह-‘अचीतोति पटिसेधाभावा’ति. चीति भुसोइति
पठमन्ताची ¶ . णादिवुत्तित्ता ‘‘एकत्थताय’’न्ति (२-११९) विभत्तिलोपो. इहेचेति ‘च्यत्थे’’ इतीमस्मिंयेव. न च वुच्चतेति सम्बन्धो.
१०. सद्दा
ननु च असति सुत्ते दुतियाग्गहणे दुतियन्तेहिच्चायं विसेसो कुतो लब्भते येन ‘सद्दादीहि दुतियन्तेही’ति विवरणं कतन्ति सच्चं, तथापि पच्चयविधिम्हि युत्तेपि पञ्चमिया निद्देसे ‘सद्दादीनी’ति दुतियायोपादानसामत्थिया तथा विवरणं कतं.
सब्बत्थाति ‘‘तमधीते तं जानाति कणिकाचा’’दो (४-१४) सब्बत्थ. किरियावात्यवधारणेन यं ब्यवच्छिन्नं, तमुपदस्सेन्तो आह- ‘न काले’च्चादि. यदीपि अधीतेच्चादीसु वत्तमानकालेन कत्तुना एकवचनेन च निद्देसो, तथापि तेसमप्पधानत्ता अञ्ञस्मिम्पि भूतादिके काले कम्मादो साधने बहुवचनेन च पच्चयो सिया एवेति भावो.
ननु च ‘‘धात्वत्थेनामस्मी’’ति (५-१२) इप्पच्चये पत्ते-यमारब्भते अस्सपि धात्वत्थेयेव विधानं, ततो च सद्दादीहि धात्वत्थे इप्पच्चयेन न भवितब्बं, दिस्सते च इप्पच्चयपयोगोच्चासङ्किय ‘नायमिप्पच्चयस्स बाधको’ति पटिपादेतुमाह- ‘धूवं करोति’च्चादि. नानाभिन्नं वाक्यं नानावाक्यं, तस्स भावेन, तेन भिन्नवाक्यभावेनायस्स इप्पच्चयस्स च समुच्चयतोति अत्थो. ‘‘धात्वत्थेनामस्मी’’त्येकं वाक्यं, ‘‘सद्दादीनि करोत्य’’परं. एतानि द्वे भिन्नवाक्यानि- ‘धात्वत्थे नामस्मा इप्पच्चयो भवति, सद्दादीनि करोतिच्चस्मिं अत्थे आयो भवती’ति पच्चेकमाख्यातापेक्खाय वाक्यपरिसमत्तिया भिन्नता, अभिन्ने हि किरियापदेकवाक्यता, भिन्नेतु नानावाक्यता, नानावाक्ये च सति समुच्चयो. न हि सामञ्ञविसेसभावेन विधानमेव बाधाहेतु, किञ्चरहि एकवाक्यतापि, तं यथा-‘ब्राह्मणानं दधि दिय्यतं, तक्कं कोण्डञ्ञाये’ति. नानावाक्ये तु समुच्चयो, तं यथा- ‘ब्राह्मणा भोजीयन्तु, माढराय वत्थयुगलं दीयतू’ति माढरो ब्राह्मणभावेन भोजीयते वत्थयुगलञ्च लभते, तेनोजुकं ¶ वुत्तेन वत्थयुगलदानेन सामञ्ञवुत्तं भोजनं न बाधीयते, तथेहापि उजुकं विहितेनायेन सामञ्ञविहितो इप्पच्चयो न बाधीयते लक्खियानुरोधेन सत्थकारस्स वाक्य भेदाभेदोति नानवट्ठितिदोसोति मञ्ञते. तिम्हि ले च सिद्धन्ति सम्बन्धो.
यप्पच्चयो न विहितो पाणिनीआदीहि वियाति अधिप्पायो. ‘जल दल- दित्तियं’. ‘‘मानो’’ति (५-६५) मानो, ‘‘कत्तरि लो’’ति ‘‘परोक्खायं चे’’ति (५-७०) चग्गहणेन ‘दल दल’इतिद्वित्तं ‘‘लोपोनादिब्यञ्जनस्स’’ (५-७५) ‘‘सरम्हा द्वे’’ति (१-३४) दस्सलस्स च द्विभावे दद्दल्लमाना. जलमानाति अट्ठकथावचनतोति इमिना किरियासमभिहारे यप्पच्चयाभावं दस्सेति. इमिना च सक्कते विय भुसाभिक्खञ्ञेपि किरियासमभिहारो किरियापरिवत्तनं, तञ्च यदा किरियमञ्ञेन कत्तब्बमञ्ञो करोति, तेन कत्तब्बञ्चेतरो, तदा भवतीति विञ्ञेय्यं. ‘‘सामञ्ञविहिता विधयो पयोगमनुसरन्ती’’ति इमिना लक्खणेन ‘दल-दित्तिय’न्ति इमस्मा ‘‘मानो’’ति सामञ्ञेन विहितो मानप्पच्चयो भुसत्थे आभिक्खञ्ञे च भविस्सति. दद्दल्ल मानाति एत्थ भुसं जलमाना, पुनप्पुन जलमानाति च अत्थो वेदितब्बो.
११. नमो
नमो करोति नमोसद्दमुच्चारेति, सद्दं करोति सद्दमुच्चारेतीतिच्चेवमत्थो (न) गहेतब्बे अनिस्सयनतो अनभिधानतो वा.
१२. धात्वा
अपरिनिप्फन्नोति अनिप्फन्नो असिद्धावत्थोति अत्थो. कारकसाधियोति यथालाभं कारकेहि साधियो. असत्वभूतोति अदब्बभूतो. अयन्तु किरियारूपो पदत्थो पचत्यादीनं विक्लेदनादिपधानकिरियारूपो च तदवयवरूपा पुब्बपरीभूतउद्धनारो पनादिकादयो तादत्थिया च पचत्यादिवचनीया. तस्मा यथा वुत्तलक्खणे धात्वत्थे धातुतो विधीयमानो त्यादिप्पच्चयो तथाभूतमेव ¶ वदतीति भेदाभावा अभेदसङ्ख्यायेकवचनेनोच्चते, ‘न बहुवचनेन, तेनेत्थ ‘ठीयते देवदत्तेन, ठीयते देवदत्तेही’ति भवति. न यतोकुतोचीतिआदिना यतो यत्थ न दिस्सति, ततो तत्थ न होतीति दीपेति. यतो यत्थ विधि, स तस्स सम्बन्धी भवतीति नामेहि वचनीयत्थतो-त्थन्तरभूतो योयं धात्वत्थो कमादीनमत्थभूतो, सो सकत्थोति सकत्थेयेवायमिप्पच्चयो चुरादिणिवियाति वेदितब्बो.
तस्सचाति एकारस्स च. अथ अतिहत्थयतिच्चादो पादिविसिट्ठे एव धात्वत्थे इप्पच्चयस्स विधाना तदत्थविहितेनेव इप्पच्चयेन पादिविसिट्ठो धात्वत्थो वुत्तो, तेन किमत्थो इप्पच्चयन्तस्स पादियोगोच्चासङ्किय पयोजनमाख्यातुमाह- ‘अतिहत्थयति’च्चादि. न सामत्थियन्ति समत्थता नत्थीति अत्थो.
१३. सच्चा
अत्थमाचिक्खति, वेदमाचिक्खतीति विग्गहो. सुखापेतिच्चादो सुखं वेदयतिच्चादिना विग्गहो. वापाठाति विकप्पेन पाठतो.
१५. चुरा
असति सुत्ते सकत्थेति कथं लब्भतीति आह- ‘अत्थानति देसा’ति. अत्था-नतिदेसाति अत्थविसेसस्स कस्सचि सुत्ते अनिद्देसाति अत्थो. अत्थविसेसस्सा-नतिदेसमत्तेन सकत्थोयेव णिना वाच्चोति कथं विञ्ञायतेच्चाह- ‘सकत्थस्स च सुतत्ता’ति. चुर=थेय्ये इच्चादीसु थेय्यादिकस्स सकत्थस्स सुतत्ताति अत्थो. योगविभागतोति ‘णी’तियोगविभागतो, रज्जं कारेतीति एत्थ साम्यमच्चादिकं सत्तङ्गं रज्जं पवत्तेतीति वा अत्थो, पयोजकब्यापारे णि.
१६. पयो
पयोजको चोदको ब्यापारकोति अत्थो ननु च वुत्तियं ‘कत्तारं पयोजयती’ति वुत्तं कथं पयुज्जमानस्स कत्तुत्तंति आह- ‘पयुज्जमानो’च्चादि. नावस्सं किरियापवत्तकत्तेनेव योग्गतामत्तेनपि ¶ कत्तुत्तं सियाति दस्सेन्तो आह- ‘किरियाय योग्गो’तिआदि. पासाणम्बलेनुट्ठापेति’च्चादीसु हि योग्यतायपि कत्तुत्तावसायोसिया, कोपनायं पयोजकब्यपारोति आह- ‘पेसने’च्चादि. दासादिनो हीनस्स कत्थचि अत्थे नियोजनं पेसनं. गुरुआदिनो सक्कारपुब्बं ब्यापारणमज्झेसनं. तं पेसनज्झेसनादिकं लक्खणं सभावो यस्स सो तथा वुत्तो.
आदिसद्देन आनुकूल्यभागिनो ब्यापारस्स गहणं, तथा च ‘भिक्खा वासयति कारीसो-ज्झापेसी’ति सिज्झति. भिक्खा हि पचुरब्यञ्जनवती लब्भमाना वासानुकूलं तित्तिविसेसमुपजनयति. कारीसोपि निवाते पदेसे सुट्ठु पज्जलितोज्झयनविरोधि सीतकतमुपद्दवमपनयन्तो-ज्झयनानुकूलसामत्थियमादधाति ततो तेसम्पि युत्तम्पयोजकत्तन्ति.
पयोजकब्यापारेतीदं पच्चयविसेसनं वा सिया पकतिविसेसनं वा. तत्थ यदि पकतिविसेसनं सिया, तदा पयोजकब्यापारे वत्तमाना णीणापी विधीयन्तीति (गमनं) पति यो नियोगो तदत्थो गमि, न गत्यत्थो, तस्स चायं पयोज्जोति ‘गमयति माणवकं गाम’न्ति गत्यत्थस्स पयोज्जे ‘‘गतिबोधाहारे’’च्चादिना (२-४) विहिता दुतिया न पप्पोति, ततो पकत्यत्थविसेसनपक्खो दुट्ठोति पच्चयविसेसनपक्खं दस्सेतुमाह- ‘पच्चयविसेसनं वेदं न पकतिविसेसन’न्ति.
पयोजकमत्तग्गहणेति मत्तसद्दो सामञ्ञवाची, यथा ‘कञ्ञा मत्तं वारयती’ति. कत्तारं यो पयुज्जति यो च करणादीनं पयोजको तेसं सामञ्ञेन गहणे सतीति अत्थो. ब्यापारेत्वेवाति पयोजकग्गहणमन्तरेन ब्यापारेइच्चेव वचनं कत्तब्बं सियाति भावो, तन्ति पयोजकग्गहणं, विसिट्ठो विसयो यस्स पयोजकग्गहणस्सतंतथावुत्तं. कोपनायंविसिट्ठो विसयोच्चाह- ‘यो लोके’इच्चादि. इतोवाति वक्खमानस्स हेतुनो परामासो. तन्ति चुरादीहि णिविधानं. एवंसद्दो वक्खमानापेक्खो. तं ¶ विसुं चुरादीहि णिविधानमेव वक्खमानप्पकारेन सफलं सिया नाञ्ञथाति अत्थो. तमेव पकारं दस्सेति‘यदिमिना’च्चादि.
१७. क्योता
कत्तरि विहितेसुपि मानन्तत्यादीसु परभूतेसु क्यो भवतीति विञ्ञायेय्याति ‘भावकम्मेसू’ति न क्यस्स विसेसनन्ति आह- ‘मानन्तत्यादीन’मिच्चादि.
यदि हि कत्तरि विहितेसु सिया, तथा सति तेसमुभिन्नं पधानत्तेनाभिधीयमानानमञ्ञमञ्ञानपेक्खत्ता असम्बन्धो सिया, न चे वम्भूतानमभिधानमत्थि, न हि ‘ठीयते’च्चस्मा भावो कत्ता च पतीयते, नापि ‘गम्यते’च्चस्मा कम्मं कत्ताच. अपि तु भावकम्मानेव गम्यन्ते, तेनाह- ‘तस्मा’इच्चादि.
तेसमेवाति मानन्तत्यादीनमेव. परसमञ्ञाभि परेसं कच्चायना नं परोक्खाइच्चेव नामं. तब्बज्जितेसूति परोक्खासञ्ञिपच्चयवज्जितेसु. अपरोक्खेसूति एत्थ परसमञ्ञावसेन परोक्खाइच्चनेन सह समासं दस्सेत्वा इदानि अञ्ञथापि पटिपादेतुं ‘अथवा’तिआदिमाह. परोक्खेति इन्द्रियाविसये काले. परोक्खेविहिता पच्चयाति इमिना उपचारेन तद्धितप्पच्चयवसेन वा परोक्खाति सद्दनिप्फत्तिमाह. ते पन‘अ उ’ इच्चादयो. ततोति परोक्खप्पच्चयतो.
ननु पुब्बपक्खे ‘अपरोक्खेसू’ति एत्थ ‘परोक्खावज्जितेसू’ति अत्थ वचनं युज्जति, दुतियपक्खे पन ‘परोक्खवज्जितेसू’ति, तथा सति कथमेत्थ ‘परोक्खावज्जितेसू’ति अत्थवचनं युज्जतीति आह- ‘तेपना’तिआदि. इधाति अपरोक्खेसूति इमस्मिं. ननु च ‘‘परोक्खे अ उ’’इच्चादिसुत्ते (६-६) ‘परोक्खे’ति पकतिविसेसनन्ति पच्चयानं परोक्खे विहितता कथन्ति मनसि निधायाह ‘परोक्खे’इच्चादि. भवनं भावो किरियाधात्वत्थो.
साधीयमानावत्थोति इमिना सिद्धावत्था निरस्सते. पुब्बपरीभूतो पधानकिरियावयवभूतो किरियारूपो अत्थो लक्खणं सभावो ¶ यस्स धात्वत्थस्स सो तथा वुत्तो. सत्वभूतोति एत्थ पतीयतीति सेसो. बहुवचनम्पि होति पाकापाकेति अधिप्पायो, करीयतीति कम्मं, तञ्च यदिपि नामादिकम्ममत्थि, तथापि क्रियत्थाइच्चाधिकारतो मानादीनमञ्ञत्थालब्भनतो च किरिया सम्बन्धोव गय्हते, सु-सवने सूयमानं.
पाणिनियेहेत्थ ‘‘भिन्दति कुसूलं’त्यादो या भेदनादिकिरिया कम्मनि दिस्सते, सा यदा सुकरत्तमत्तेन सप्पधानत्तवचनिच्छायं कत्तुत्तेप्युपलब्भति ‘भिज्जते कुसुलो सयमेवे’च्चादिना, तदास्स कत्तुनो सुत्तन्तरेन कम्मसरिक्खभावो विधीयते ‘कम्मनिस्सयं कारियं यथा सिया’ति. तन्निस्सायाह- ‘यदा कम्ममेवे’च्चादि. यदा कम्ममेव कत्तुभावेन विवच्छीयतेति सम्बन्धो. कथं कत्वा तथा विवच्छीयतेच्चाह- ‘अत्तसमवेताय’इच्चादि. अत्तसद्देन कम्ममत्र विवच्छितं, अत्तनि समवेता एकदेसीभूता अत्तसमवेता, तस्सा किरियाय कम्मट्ठकिरियायाति वुत्तं होति.
सुभेदत्तादिनेति हेतुम्हि करणे वा ततिया. अत्थतोति ‘कम्मेयेव क्यो’ति (न सक्खि) [तस्मा] वुत्तन्ति अधिप्पायो. तथाहि ‘भिज्जतेति सवना कम्मतावगम्यते’ति इमिना अत्थतो कम्मेयेवक्योतिपटिपादितमेव. वुत्तमेव फुटीकरमाह- ‘भिज्जते इच्चस्मिं पदे’इच्चादि. अञ्ञथाति यदि कम्मेयेव तेपच्चयो न सिया. अतोति भिज्जते इच्चस्मा. उपसंहरमाह- ‘तस्मा’इच्चादि. किं वचनेनाति पाणिनीयानमिव किं सुत्तत्तरेनाति अत्थो.
वचनाभावेपि कम्मकत्तरि पदसङ्खारक्कमोपदस्सनमुखेन वुत्ति गन्थं विवरितुमाह- ‘वाक्यतो’इच्चादि. वाक्यतो उद्धरित्वा पदेसङ्खरियमानेति ‘भिज्जते कुसूलो सयमेवे’ति वाक्यतो विसुं कत्वा भिज्जते’ति पदे सङ्खरियमाने निप्फादीयमानेति अत्थो. तदेवाति पदत्थसामञ्ञमेव. तन्निप्फादनेति तस्स सङ्खरिमानस्स पदस्स सङ्खरणे. सयन्तीमस्सात्र अत्तनाति अत्थो. न केवल मनेनेतदेव वुत्तं- ‘कम्मेयेव पच्चयो’ति, किञ्चरहि अञ्ञम्पत्थीति दस्सेतुमाह- ¶ ‘अनेन चे’च्चादि. चो वत्तब्बन्तरसमुच्चये. अनेनभिज्जतेति सवनाइच्चादिना इदञ्चाहाति अत्थो. किन्तदिच्चाह ‘कम्म कत्तुनो’च्चादि, न पदमुदाहरणन्ति कम्मकत्तुनो वाक्यमेवोदाहरणं… वाक्येनेव तस्स पतीतिया मञ्ञते. पदमेवोदाहरणं कस्मा न सियाति आह- ‘पदेहि’च्चादि. दुतियमुदाहरणं दस्सेतुमाह- ‘कत्तुनिस्सयो पि’च्चादि.
अस्मिं पक्खेति अस्मिं कत्तुत्तेन विवच्छिते पक्खे. तब्बिसयत्तन्ति कम्मवाचीसयं सद्दविसयत्तं. भावकम्मेसूतीमस्स कत्तरिच्चस्स च पच्चयविसेसनत्थे सति सामत्थियलद्धम्पयोजनं दस्सेतुमाह- ‘भावकम्मेसू’तिआदि. इमिना अनेन च विसेसिसत्ताति सम्बन्धो. किन्तं विसेसितन्ति आह- ‘मानन्त त्यादीसू’ति. किन्तम्पयोजनन्ति पयोजनं दस्सेतुमाह- ‘त्यादीन’मिच्चादि. यदि भावकम्मेसु कत्तरि च तेन तेन [धानेन] सुत्तेन मानादयो न सियुं, कथन्तं विसेसितेसु मानादीसु परेसु क्यादयो सियुन्तीमिना सामत्थियेन ( ) [(सति)] भावकम्मेसु कत्तरि ( ) [(ति)] च ‘‘वत्तमानेति अन्ति’’च्चादिप्पभुतिकेहि (६-१) सुत्तेहि यथालाभं भावादीसु पच्चया होन्तीति विञ्ञायतीति भावो.
नतदत्थं वचनमारद्धन्ति भावकम्मेसु कत्तरि मानन्तत्यादिविधानत्थं पाणिनियेहि विय सुत्तन्तरं नारद्धन्ति अत्थो. अथ भावकम्मेसु कत्तरि च मानादिविधानत्थं वचनं नारद्धं धातुनियमनं [धातुनियमत्थं] त्वस्स वत्तब्बन्ति तञ्च सामत्थियाव (लब्भतेति) दस्सेतुमाह- ‘किरियत्थनियमोपि’च्चादि. अकम्मका धातुतो भावे कत्तरि च सकम्मका कम्मे कत्तरि चेति किरियत्थनियमो यथावुत्तेन सामत्थिया लब्भतेति सम्बन्धो. अकम्मकानं कम्मविरहा, सकम्मकानञ्च सतोपि भावस्साप्पधानत्ता अकम्मका कत्तरि भावे च भवन्ति न कम्मे, सकम्मका कम्मसब्भावा कत्तरि कम्मे च भवन्ति न भावेतीदं सामत्थियं.
कम्ममपेक्खतेति ¶ पचादितो कत्तरि पठमपुरिसेकवचने कते पचतिच्चादीसु पचादिनो पचनादिकिरिया ओदनादिकं कम्ममपेक्खते. कत्तुत्तमपेक्खतेति भवतिच्चादीसु भूआदीनं भवनादिकिरिया कत्तुमत्तमपेक्खते.
२०. णिणा
यदत्थन्ति यंपयोजनं.
२३. ज्या
जिनन्तोति ‘‘ब्यञ्जने दीघरस्सा’’ति (१-३३) रस्सो. सब्बत्थेव यत्थ कत्तरि पच्चयो तत्थ विकरणापि कत्तरियेव, यत्थ भावकम्मेसु तत्थ विकरणापि भावकम्मेसुयेव,… एकाय पकतिया कारकभेदे(न) पच्चयस्सासम्भवतो. तस्मा सहाभिधानानं मानादिविकरणानं कथन्नाम सहासम्भवं गच्छेय्युन्ति विधीयन्ते.
२७. भाव
विवच्छाभेदेनाति सकम्मकाकम्मकवचनिच्छाभेदेन. उभयत्थाति भावकम्मेसु. करीयतीति कत्तब्बो करणीयो. ‘‘अपवाद विसये उस्सग्गो नाभिनिविसती’’ति एसो उस्सग्गधम्मो. तब्बादीनन्तु केसञ्चुस्सग्गानम्पि अपवादविसये पवत्ति होति बहुलाधिकारा. यथा ‘‘भावकम्मेसु तब्बानीया’’ति उस्सग्गो, ‘‘वदादीहियो’’ति (५-३०) अपवादो तंविसयेपि तब्बानीया होन्ति ‘गन्तब्बो गमनीयो’ति वेदितब्बोति.
२८. ध्यण
कारियं ‘‘ञि ब्यञ्जनस्सा’’ति (५-१७०) ञि.
३०. वदा
अन्नतोतीमिना ‘भोग्गमञ्ञ’न्तेत्थ अञ्ञं नाम अन्नवता अञ्ञन्ति अत्थमाह.
३१. कीच्च
कम्मकरो ¶ भरितब्बतायेच्चादिना किरियासद्दत्तं भच्चसद्दस्स दस्सेन्तो सञ्ञाभावमपाकरोति. ‘‘सञ्ञायं भरा’’ति च गणसुत्तन्ति दट्ठब्बं, तेनाह- ‘सञ्ञायं भरा’तिआदि.
अभरितब्बापिच्चादिना इदं दीपेति दुविधा सञ्ञासद्दा केचि दच्चन्त विगतावयवत्था यथा डित्थादयो, केचिदवयवत्थानुगतायथा सत्तपण्णादयो, तत्थ भरियासद्दस्स कम्मम्पवत्तिनिमित्तं ‘भरितब्बा भरिया’ति, यथा सत्त पण्णानि अस्साति सम्बन्धो पवत्तिनिमित्तं सत्तपण्णसद्दस्स, एतञ्च पवत्तिनिमित्तं सद्दनिप्फत्तिकिरियायमेवोपदिसीयते, क्वचिदेव त्वत्थविसेसे सत्यसति वा तस्मिं निमित्ते सद्दो वत्तती’’ति. ओकारस्साति ‘‘युवण्णानमे ओप्पच्चये’’ति (५-८२) कतओकारस्स.
३२. गुहा
सद्दिकानन्ति पाणिनियकच्चायनादिवेय्याकरणानं. पेसनं सक्कारपुब्बकं वा नियोजनं. कामचारानुञ्ञाति कत्तुमिच्छतो यथिच्छ मनुजाननं अतिसग्गोनामाति अत्थो. निमित्तभूतस्साति ‘‘भोता कटो कत्तब्बो’च्चादीसु कटकरणादिनो कारणभूतस्स.
ननु च सामञ्ञेन विहिता ए(ते), तथा च सति विज्झत्थविहि तेहि एय्यादीहि ते बाधीयन्तिच्चाह- ‘नचे’च्चादि. विधिविसेसत्ते पीति विधानं विधि नियोजनं किरियासु ब्यापारणा, तस्स विधिनो पेसादीनं विसेसत्तेपि, नावस्सन्तिआदि जयादिच्चब्याख्यानं निस्साय वुत्तं, वुत्तञ्हि तेन ‘‘किमत्थं पेसादीसु किच्चसञ्ञिनो तब्बअनीयण्यत्यप्पच्चया विधीयन्ते, न सामञ्ञेन भावकम्मेसु विहिता, एवमेते [विहिताएव, वो-कासिकावुत्ति] पेस्वादीञ्ञस्वत्र च भविस्सन्तीति विसेसविहितेन विध्यादीसु पच्चयेन बाधीयन्ते, वासरूपविधिना भविस्सन्ति एवञ्चरहि एतं ञापेति ‘इत्थीअधिकारतो परेन वासरूपविधि नावस्सम्भवती’ति [किमत्थमिच्चादि चोद्य, विचससविहितेच्चादि परिहारो, किच्चा हि सामञ्ञेन विहिता, पञ्चमी तु पेसादिनात्थविसेसेन, अतो तेन विसेसविहितेन किच्चा पेसादिविसये बाधीयेरन्ति पुनब्बियते, वासरूपेच्चादिना परिहारं विघटयति. एवं चरहिच्चादिना पेसादीसु किच्चविधानस्स ञापकत्तं दस्सयति. (जिनिन्दबुद्धिनु २१ स)]. असरूपविधि ¶ असरूपापवादप्पच्चयो वा विकप्पेन बाधको होति उस्सग्गस्साति एतं अवस्सं न होतीति ञापनत्थम्पि न विधीयतेति योजना. ‘‘वा-सरूपो-नित्थियं’’ति (पा, ३-१-९४) परसुत्तं. धात्वधिकारेविहितो असरूपो अपवादप्पच्चयो उस्सग्गस्स बाधको भवति इत्थि अधिकारे विहितप्पच्चयं वज्जयित्वाति अत्थो. हेट्ठा वुत्तानुसारेनेदं विञ्ञातब्बं.
भोता खलु कटो कातब्बोच्चादि पेसने. त्वया कटो कातब्बोति अनुञ्ञायं. पत्तकाले परमुदाहरणं. एत्थ पन कटकरणे कालारोचनमत्तमेव विञ्ञायति, न पेसादि. ‘‘सत्त्यरहेस्वेय्यादी’’ति (६-११) सुत्तं विसेसविहितं, तेनाह- ‘सामञ्ञ विधानतो’च्चादि. सत्तिविसिट्ठेच्चादिना वुत्तमत्थं विवरति ‘सत्ती’तिआदिना. कथं सत्तिविसिट्ठता कत्तुनोति आह- ‘तंयोगा’ति. ताय सत्तिया योगो तंयोगो. अवस्सकाधमीणताविसिट्ठे तु कत्तरि किच्चानं तदञ्ञेसञ्च भावाय विसुं- सुत्तितं, तेन, वुत्तं ‘आवस्सकाधमीणता विसिट्ठेव कत्तरी’ति. सब्बत्थेवेत्थ ‘उद्धं मुहुत्ततो’तिआदिना एकेकमुदाहरणं कमेन दस्सितं. भोता रज्जं कातब्बन्ति अरहे, भवता रज्जं कातब्बन्ति अत्थो. भवं अरहोति पन अरहकत्तुत्तप्पकासनत्थं वुत्तं. एवमुपरिपि. सब्बमेतं बहुलग्गहणानुभावेनेति विञ्ञेय्यं.
३३. कत्त
गलेचोपकोति अलोपसमासो. अभिमतो परेहि. अरहादीसु विहितप्पच्चयेहीति ‘‘सत्त्यरहेस्वेय्यादी’’ (६-११) च ‘‘सीलाभिक्खञ्ञावस्सकेसु णी’’ति (५-५३) च अरहादीसु विहितप्पच्चयेहि. उपादानसीलो सिक्खापनसीलो. मुण्डनं धम्मो सभावो येसं ते मुण्डनधम्मा. वधुं कतपरिग्गहं साविट्ठायना मुण्डयन्ति एतेसं कुलधम्मो.
३५. आसिं
कापनायमासिंसा नामेच्चाह- ‘अप्पत्तस्से’च्चादि. किरिया विसेसकत्तुविसयाति किरियाविसेसस्स यो कत्ता सो विसयो ¶ यस्सा सा तथा वुत्ता. किरियाविसेसकत्तुविसयत्तमेव फुटी कत्तुमाह- ‘अस्सा’इच्चादि. अस्सा जीवनकिरियाय नन्दन किरियाय भवनकिरियाय वा कत्ता तंकिरियं सम्पादेन्तो भवेय्य भवतूति अत्थो. जीवतु नन्दतु भवतूति आसिंसायं पयोगेन जीवक नन्दक भवकसद्दानं तंसमानत्थता दस्सिता.
अकेनेवासिं सनत्थस्स गमितत्ताति आसिंसना एव अत्थो, तस्स अकप्पच्चयेनेव गमितत्ता अवबोधितत्ता. नासिं सनत्थस्स पयोगोति आसिंसना अत्थो यस्स जीवतु नन्दतु भवत्विच्चादिनो सद्दन्तरस्स, तस्स नप्पयोगोति अत्थो.
३६. करा
करोति अत्तनो फलन्ति कारणं.
३७. हातो
जहन्ति उदकन्ति वीहीसु हायनसद्दस्स पवत्तिनिमित्तं दस्सेति. जहाति भावे पदत्थेति इमिनापि संवच्छरे. भावेइच्चस्सत्थमाह ‘पदत्थे’ति. निप्फत्तिमत्तं किरियोपादानन्ति केचि.
३९. वितो
ननु च वितोति पञ्चमीनिद्दिट्ठत्ता ‘वितो परस्मा ञाइच्चस्मा’ति वत्तब्बं कथं विपुब्बाति वुत्तन्ति आह- ‘वितो परो’इच्चादि. विपुब्बो यस्ससो विपुब्बो. विसद्दतो धातुम्हि परभूते सति विसद्दो पुब्बो नाम होतीति अत्थो.
४०. कस्मा
सब्बं जानाति, कालं जानातीति विग्गहो.
४१. क्वच
नामजातिगुणकिरिया दब्बसम्बन्धतो पञ्चविधत्तेपि कम्मस्स क्रियत्थस्सावधिरयमुपादिन्नोति क्रियत्थसम्बन्धा किरियाकम्मस्सेह गहणं. तञ्च निब्बत्तिविकतिपत्तिभेदेन तिविधं, तिविधस्साप्येतस्स विसेसानुपानतो गहणन्ति कमेनुदाहरन्तो आह- ‘करकरणे’इच्चादि.
लोकविदूतिआदिदस्सनतो ¶ क्वचिग्गहणे पयोजनं वत्तुमाह- ‘कम्मतो’च्चादि. ननु च क्वचिग्गहणेनेव ‘आदिच्चं पस्सति’च्चादोपि (निवत्ति) वत्तुं सक्का कस्मा ‘बहुलाधिकारा’ति वुत्तन्ति आह ‘तेने’च्चादि. तेनाति येन क्वचिग्गहणं कुतोचियेवाति दस्सनत्थं कतं तेनाति अत्थो. तेनाति वा क्वचिग्गहणेन. अथ आदिच्चं पस्सतिच्चादो विय कम्मकरादीसुपि निवत्तिमदस्सेत्वा ‘क्वचीति किं कम्मकरो’ति कस्मा वुत्तन्ति आह- ‘यज्जेव’मिच्चादि.
तस्साति बहुलवचनस्स, महाधिकारत्ताति महाविसयत्ता. कुतोचियेवाति कुतोचि धातुतोयेव. अथेह कस्मा न होति देवदत्तो सयति दात्तेन लुनाति सुनखानं ददाति नगरा अपेति थालियं पचति मातु सरती’’ति, सब्बमेवेदं किरिया (या) भिसम्बन्धीयतीति यदिपेवं, तथापि कम्मत्तेनेव यं वत्तु मिच्छितं न कारकन्तरत्तेन नापि सम्बन्धभावेन, तस्सेव कम्मसद्देन गहणं कम्मवचनसामत्थिया, अञ्ञथा स्यादितोच्चेव वदेय्य किं कम्माति वचनेनाति.
४२. गमा
वेदन्ति एत्थ अत्थमाह वित्तिन्ति, तुट्ठिन्ति अत्थो.
४३. समा
तञ्चेति उपमानस्स परामासो. भेदेन विवरणन्ति समानादीहीति अवत्वा भेदेन विवरणं. तुल्यतायुपलब्भमानस्स सदिसादिसद्दवचनीयत्ता अवयवत्थानुगमेनात्तनो-भिधेय्ये सदिसादिसद्दानम्पवत्ति वेदितब्बा.
४४. भाव
कारकं साधकं निब्बत्तकन्ति अनत्थन्तरं. करोति किरियं निब्बत्तेति निमित्तभावेनाति कारकं. कत्तादीनं किरियानिमित्तत्तन्तु सयमेव ‘तत्थ कत्ता’तिआदिना भेदेन पकासयिस्सति. किरियानिमित्तं… निब्बत्तकेसु कत्तादीसु छसुपि रुळ्हत्ता तेनेत्थ कत्तावात्तप्पधानो, करणादयोप्यप्पधाना कारकब्यपदेसो लब्भन्ते… ¶ अञ्ञथा कारकसद्देन तेसं गहणं न सियाति. किमिदं कारकन्त्याह- ‘सत्तिकारक’न्ति. एवं चरहि दब्बादीनं कथं कारकत्तमिच्चाह- ‘तदधिकरणा’तिआदि. तस्सा सत्तिया आधारा निस्सयाति अत्थो, पुं नपुंसके अधिकरणसद्दो. तेसु दब्बा दीसु तिट्ठतीति तत्रट्ठा, सत्ति. तस्सा भावो तत्रट्ठता, ताय. अथ दब्बादीनं मुख्यतो कारकत्ते सति किमायातन्त्याह ‘यदि’च्चादि.
तेसन्ति कत्तादिकारकानं. अञ्ञमञ्ञब्यावुत्तरूपत्ताति अञ्ञमञ्ञतो ब्यावुत्तं निवत्तं रूपं करणादिसभावो येसं कत्तादि कारकानं ते तथा वुत्ता, तेसं भावो तत्तं तस्मा. करण रूपन्ति करणं रूपं सभावो यस्स अधिकरणस्स तं तथा वुत्तं. एवञ्चसतिको दोसोच्चाह ‘तथा चे’च्चादि. केनचि सुकरत्तेन सप्पधानत्तवचनिच्छायं ‘थाली पचती’ति भवति. तत्रेवुक्कंसवच निच्छायं ‘थालिया पचती’ति.
एवञ्चकत्वाति निपातसमुदायो-यं हेत्वत्थो. तस्माति अत्थो. कत्ता निमित्तन्ति सम्बन्धो. कत्तुट्ठकिरियानिमित्तस्स कत्तुनो उदाहरणं ‘हसति नच्चती’ति. तदत्थेति ताय कम्मसमवायिनिया पचनादिकिरियाय अत्थे अधिस्सयनादयो पवत्तेन्तो किरियाय निमित्तन्ति सम्बन्धो. एवमुपरिपि.
ओदनं पचति देवदत्तोति कम्मट्ठकिरियाय निमित्तभूतस्स कत्तुनो उदाहरणं. भाजनसङ्खरणमधिस्सयनं. आदिसद्देन तण्डुलवपनइन्धनापहरणादयो गय्हन्ति. द्विधापत्तियन्ति रुक्खादीनं द्विधा पवत्तियं.
ब्यापनेति सम्बन्धे. गिरधातुतो अप्पच्चये- ‘‘एओनम वण्णे’’ति (१३७) सुत्ते ‘अवण्णेति योगविभागतो गकारे इकारस्स अत्तं होतीति दस्सेतुमाह- ‘अवण्णेति योगविभागा अत्तं इस्सा’ति. अञ्ञथापि पटिपादेतुमाह- ‘एस्स वा’तिआदि. एस्साति ‘‘लहुस्सुपन्थस्सा’’ति (५-८७) कतएस्स. सकलेनाति ‘एओनम वण्णे’’ति सकलेन सुत्तेन. पुरीति निपातो.
ईसक्करोति ¶ बिन्दुलोपो, द्वित्तं, सामञ्ञेन विधानतोति परेसं विसेसविधानसब्भावमाह. गणिकालयं गणिकानं गेहं. नेपथ्यमाकप्पो. दत्तोलद्धोति पच्चयस्स कम्मसाधनत्तं दीपेतुंवुत्तं. विनालिङ्गवचनेहि पाटिपदिकत्थं निद्दिसितुं न सक्काति भावेति सब्बलिङ्गसङ्ख्यासम्बन्धयोग्गपाटिपदिकत्थसामञ्ञे पच्चयनिमित्तत्तेन गहितेपि सामञ्ञे चरितत्थत्ता लिङ्गवचनं नप्पधानन्ति इट्ठिआवुधन्ती इत्थि नपुंसकेभावे, पाकाति बहुवचनेपि भावे भवति एव.
४५. दाधा
सपादीहि अपादीहिचाति पादिसहितेहि पादिरहितेहि च दाधाहि.
४६. वमा
सापानदोणियन्ति सारमेयानं भुञ्जनकअम्बणे. ठितसुपान वमथुवियाति पवत्तसुनखच्छद्दनं विय.
४७. क्वि
यथादस्सनन्ति आचिक्खतीति योजना. तेन कुतोचि धातुतोति. गण्हन्तीति गह=उपादानेच्चस्स. सलाकासद्दस्स सलाकन्ति. सभासइच्चस्स अन्तब्यञ्जनलोपे सभापकतितो ‘‘इत्थि यमत्वा’’ति (३-२६) आप्पच्चयो. पभातीति आ=दित्तियमिच्चस्स.
४८. अनो
चलनादीनं सीलादीसु निप्फादनत्थं विसुं सुत्तितं परेहि, इध पन बहुलं वचनेनेवाति दस्सेतुमाह- ‘चलनादीसू’तिआदि.
४९. इत्थि
क्लिकयकिच्चत्र ककारबहुत्ता ककाराति बहुवचनं. तितिक्खा इच्चादो तितिक्खनमिच्चादिना विग्गहो ‘‘इत्थियमत्वा’’ (३-२६). अपरि पठितोति धातुपाठे अपरिपठितो. पाणिविसेसोति सत्तविसेसो. इमिना च ‘‘यथाकथञ्चि निप्फत्ति, रुळ्हिया अत्थनिच्छयो’’ति दस्सेति.
आसिं ¶ सायं गम्ममानायं सञ्ञाविसये धातूहि तिप्पच्चयो किच्चप्पच्चयो च यथा सियाति ‘‘तिकिच्चासिट्ठे’’ति (७-२-३) सुत्तितं कच्चायनेन. तमिह सामञ्ञेन विधानाव सिद्धन्ति निरूपयितुमाह- ‘कच्चायनेन पने’च्चादि. तब्ब अनीयण्य तेय्य रिच्चप्पच्चयानं ‘‘ते किच्चा’’ति (७-१-२२) किच्चसञ्ञं विधाय सेसानं ‘‘अञ्ञेकिती’’ति (७-१-२३) कित्सञ्ञा कता कच्चायनेन. तेनाह- ‘कित सञ्ञो’ति.
तब्बादिप्पच्चयो च विहितोति सकियवोहारेनाह. सकिय सत्थे अवुत्तदोसं [सुत्तदोसं] परिहरित्वा वक्खमाननयेन युत्यभावा तथा विधाने अयुत्ततं दस्सेन्तो ‘नचासिं साय’मिच्चादिमाह. गुहनं, रुजनं, मोदनन्ति विग्गहो. सयनं वा सेय्या. वजधातुनो वस्स बकारेन भवितब्बं, सो कथं यकारे परभूते असतीति आह- ‘चवग्गबयञातियोगविभागा वस्स बो’ति.
५१. करा
रिरियप्पच्चये आदिरकारस्स अनुबन्धत्ता आह- ‘अन्तसरादि लोपो’ति.
५२. इकि
अथ सरूपेच्चेतावति वुत्ते- ‘किरियत्थस्स सरूपे’ति कथं विञ्ञायतिच्चाह- ‘किरियत्था’तिच्चादि. ननु च लो-यं कत्तरि विधीय मानोकथमेत्थ सियात्याह- ‘अकत्तरिपि’च्चादि. अभिमतो कच्चायनस्स. पटिपादयितुमाह- ‘तत्था’तिआदि. करणं उच्चारणं, अस्स करोति समासवाक्यं. न हि एव दीहि कारो विहितोति अक्खरे हेव कारस्स विहितत्ता अक्खरसमुदायतो न पप्पोतीति भावो. अथ चेति मतप्पदाने. एवादिसद्दवाचका एवकारादयो साधवोति अथ मतन्ति अत्थो.
तत्थाति तथा अभिमते तस्मिं. नियमहेतुनो अभावाति अक्खरेहेव कारप्पच्चयो विधेय्यो न पन एवादीहिच्चस्स नियमस्स यो हेतु तस्स हेतुनो अभावा.
५३. सील
किमिदसीलमिच्चाह- ¶ ‘सीलम्पकतिसभावो’ति. तञ्च सीलमनुमानेन विञ्ञायतिच्चाह- ‘तञ्चे’च्चादि. किरियाविसयरुचिविसेसानुमितन्ति उण्हभोजनसङ्खाता किरिया विसयो यस्स सो (किरिया) विसयो रुचिविसेसो, तेन अनुमितन्ति अत्थो. किमिदमाभिक्खञ्ञन्ति आह- ‘आभिक्खञ्ञ’मिच्चादि. पुनप्पुनभावो पोनोपुञ्ञं. आसे वा तप्परताति तमेवाभिक्खञ्ञं परियायेहि फुटीकरोति.
यज्जेवन्ति यदि आभिक्खञ्ञं तप्पतो वुच्चते. तस्सील्यमिदं होतीति इमिना- ‘सीलाभिक्खञ्ञादि’’सुत्ते सीलसद्देनेवाभिक्खञ्ञस्स गहितत्तं दीपेति. अञ्ञथापि सीलतो अञ्ञमेवाभिक्खञ्ञन्ति दस्सेतुमाह- ‘यस्मिं देसे’तिआदि.
गम्ममानेति पतीयमाने. पतीति च अत्थप्पकरणसद्दन्तरादीहि. अभिमतोति पाणिनियेहि अभिमतो. आवस्सकग्गहणायेव सिद्धोति वुत्तं कथमेत्थावस्सम्भावो पतीयति च्चाह- ‘तञ्चा’तिआदि.
योगविभागाति ‘णी’ति योग विभागा. साधुं करोति, ब्रह्मं वदति, असद्धं भुञ्जति, पण्डितमत्तानं मञ्ञतीति विग्गहो. साधुन्ति किरियाविसेसनं. अस्सद्धभोजीति वते. वतञ्च भोजने अत्थितायं सद्धअस्सद्धभोजनविसयायं पवत्तियं यदि भुञ्जति अस्सद्धमेव भुञ्जति न सद्धन्ति सत्थे वुत्तनियमो, अस्सद्धं भुञ्जति एवाति नोत्तरपदावधारणं… एवञ्हि विञ्ञायमाने यदेवास्सद्धं न भुञ्जति तदेव वतलोपो सियाति [अत्थिताय (भोजनाकङ्खितत्ता) यथेच्छं सामञ्ञेन भोजने पवत्तियं मत्तायं असद्धभोजनं सत्थविहितमुपलभमानस्स सद्धतो निवत्तित्वा विसेसे हि सद्धे पवत्तिनियमो वतमुच्चते, नियमोचात्रदुविधो सम्भवति-असद्धं भूञ्जति एव, अथद्धमो भुञ्जतीति वा, तत्रादिमे नियमे यदेवा सद्धं न भुञ्जति तदेववत लोपोसिया (र-३-२२८) कातन्तपञ्जिका]. अञ्ञथापि पटिपादयितुमाह- ‘घणन्तादीहि’च्चादि.
५४. थाव
सयमेव अत्तनाएव. कम्मकत्तरीति उभयत्थापि कम्मकत्तरि पच्चयो बहुलाधिकाराति अधिप्पायो. एत्थ पन एकोपि पदत्थो कम्मञ्च ¶ होति कत्ताच कारकसत्तिभेदतो. यथा ‘पीयमानं मधु मदयती’ति एकस्सापि सत्तिभेदा कम्मत्तं कत्तुत्तं, तथा त्रापीति विञ्ञेय्यं. यो परं भञ्जति तत्थपि सिया सामञ्ञविधानतोति आह- ‘निपातनस्सि’च्चादि. दोसन्धकारं भिन्दतीति दोसन्धकारभिदुरो.
५५. कत्त
भूतसद्देनेत्थाधिप्पेतत्थमुपदस्सेतुमाह- ‘भूतमतीत’मिच्चादि. अञ्ञथाति यद्यतिक्कन्तवचनो न सियाति अत्थो.
ननुचात्रेतरेतरनिस्सयदोसो पसज्जते, सती हि भूताधिकारेत्तो विधीयते, सति च त्ते भूतसद्दस्स निप्फत्तीति फुटो येवितरेतरनिस्सयदोसोति. नेसदोसो, सङ्केताति ब्यत्तो सद्दत्थसम्बन्धो चिरकालप्पवत्तो, नास्स किञ्चि असाधुत्तं, अतिक्कन्ते चास्स वुत्ति सद्दसत्तिसभावतो वेदितब्बा. क्तवन्ता दयोपि चरहि सद्दसत्तिसभावतो भूतेएव भविस्सन्तीति न वत्तब्बं. भूतसद्दो-यमतिक्कन्तत्थे पसिद्धो क्तवन्तादयोत्वप्पसिद्धा, अतो तेन पसिद्धत्थेनाप्पसिद्धानमन्वाख्यानं करीयतीति. भूतेति चायं पकतिविसेसनं वा सिया ‘भूतत्थे वत्तमाना’ति, पच्चयत्थ विसेसनं वा’भूते कत्तरी’ति, तत्र कस्सिदं विसेसनन्ति आहभूतेति पकतिविसेसन’न्ति. कुतोच्चाह- ‘सम्बन्धस्स चे’त्यादि. अथ पच्चयत्थविसेसने को दोसोच्चाह- ‘पच्चयत्थविसेसने हि’च्चादि. पच्चयत्थस्स कत्तुनो अनभिक्कन्तत्ता अयन्ति पयोगो नोपपज्जतेति भावो. अभिधेय्येति इमिना पयोजनादिं ब्यवच्छिन्दति.
५६. क्तो
कम्मे गुणीभूतत्ताति कम्मे सति भावस्साप्पधानत्ता. ‘‘गुणमुख्येसु मुख्येयेव कारियसम्पच्चयो’’ति मुख्ये कम्मेयेव पच्चयो, न तु भावे तस्सेत्थाप्पधानत्ता.
५७. कत्त
ननुचारम्भेति ¶ वुत्तं- ‘किरियारम्भे’ति कथन्ति आह- ‘सोचे’च्चादि. सो च आरम्भो. किरियायेव आरम्भोकिरियारम्भो तस्मिं. किरियारम्भेति सामञ्ञेन वुत्तत्ता किरियत्थविसेसनं वा एतंसिया पच्चयत्थविसेसनं वा उभयथापि न दोसोति दस्सेतुमाह- ‘किरियत्थविसेसनं चेत’न्तिआदि. पच्चयत्थविसेसनपक्खेपि सामत्थिया आरम्भे किरियत्थस्सापि पवत्ती होतीति दस्सेतुमाह- ‘किरियत्थस्सापि’च्चादि. सामत्थियं दस्सेति ‘सामत्थियम्पना’तिआदिना. अनन्तरसुत्तेन यो विहितो क्तो, सोपि सामञ्ञेन वचनतो भावकम्मेसु आरम्भेपि होतीति योजना. सामञ्ञेन वचनतोति ‘‘क्तो भावकम्मेसू’’ति (५-५६) सामञ्ञेन वचनतो. भावकम्मेसुचेति एवं न वुत्तन्ति ‘यथापत्तञ्चे’ति वदता वुत्तिकारेनेवं न वुत्तन्ति अत्थो.
कस्मा एवं न वुत्तन्ति आह- ‘पुब्बस्मिं विया’ति आदि. अनियमुप्पत्ति सञ्ञाय सति ञापनन्ति तन्निसेधेतुमाह- ‘पुनब्बचनतो’तिआदि. मासङ्कीति कम्मनि, तेनेवुप्पत्तीति पठमा. एवं मञ्ञते ‘‘भावकम्म गहणं चाकारेनानुकड्ढिय ‘भावकम्मेसु चा’त्यनेन क्तेविधीय माने इदमासङ्कीयते ‘पुब्बेनेव सामञ्ञेन सिद्धे पुनब्बचना [पुनब्बचनं] किरियत्थानियमेन त्तस्सुप्पत्ती’ति, यथापत्तञ्चेति ह्युच्चमाने चकारेन यथापत्तम्पि कारियमनुञ्ञायतेति पुब्बेनेव वचनेन भावकम्मेस्वारम्भेपि यथापत्तो क्तो भवतीति विञ्ञायते’’ति. एवञ्चरहि भावकम्मेस्वारम्भेपि पुब्बेनेव सिद्धत्ता ‘‘कत्तरिआरम्भे’’इच्चेव वुच्चेय्य किं चकारेने च्चासङ्कियाह- ‘पदानमवधारण फलत्ता’च्चादि.
ननुचादिभूतो किरियाक्खणो आरम्भो नाम, बहूहि किरियाक्खणेहि कटे परिसमत्तेयेव भूतो कालो च भवतीति किरियाफलस्सापरिनिप्फन्नत्ता वत्तमानोव कालोति तत्रक्तो न पप्पोतिच्चासङ्कियाह- ‘किरियाफलस्सि’च्चादि. कटेकदेसस्सापि कटत्ता ¶ तस्स च निब्बत्तत्ता भूतवचनिच्छाति भावो. ननुचादिसूते किरियाक्खणकाले कटो नाभिनिब्बत्तो, कटकारणभूता बीरणाव हि तदा सन्ति, न च तदवत्था ते एव कटोति कथं ‘पकतो कटो’ति भूतकालेन पकतसद्देन कटसद्दसमानाधिकरणत्तमिच्चाह- ‘आदिभूतेने’च्चादि. तत्थ तस्मिं विसेसे. पकत्तुं आरभि, पकत्तुं आरभीयित्थ, पसोत्तुं आरभि, पसोत्तुं आरभनन्ति अत्थे त्तो.
५८. ठास
अनारम्भत्थंवचनन्ति आरम्भे पुब्बेनेव सिद्धत्ता. अपादिनोपिसिलिसस्स सकम्मकत्ता- ‘येभुय्येना’ति वुत्तं. सकम्मकत्थन्ति वत्वा सकम्मत्तमेसं पादियोगे सति होतीति दस्सेतुमाह- ‘पादिसहिता’च्चादि. खटोपिका मञ्चो.
५९. गम
अविवच्छितकम्मो चेहाकम्मकोति कथयमाह- ‘अविज्जमाने’च्चादि. यातवन्तो याता, यानं यातं. अयोयित्थाति या तो. क्तो न विधातब्बो पाणिनियेहि विय. कारणसामग्गियं भूतायन्ति सस्सादिहेतुभूतसमिद्धियं भूतायं. सा च भूता येवातीमिना कारणसामग्गिया अतीतकालिकत्तमाह.
६०. आहा
आधारेचेति अनुवुत्तिया एत्थ चकारतो ‘यथापत्तञ्चे’ति सम्बन्धा वुत्तन्ति सेसो. एवं न कुतोचि अपकस्सनं सियाति एवमाधारादिके अनुवत्तमाने सति कुतोचि आधारादितो अपकस्सनं विसुं करणं न सियाति अत्थो. तथा सति हेट्ठा सुत्तेनेकयोगमेव करेय्याति अधिप्पायो. भावकम्मेसूति सम्बज्झतेति योजना.
बहुलस्स भावो कम्मंवाति बह्वत्थादानमेवात्र बहुलसद्दस्स पवत्तिनिमित्तं भावो कम्मंचेति तत्थ पच्चयो. केचीति पाणिनिये येव सन्धायाह. तस्सापि भूतेयेव पवत्तिमुपदिसति ‘सोपि’च्चादि
ना ¶ . भिज्जमानन्ति पच्चमानं. पररूपेन पस्सिन्नोति योजना. केचिति तेयेव. ‘‘मतिबुद्धिपूजत्थेहि चे’’ति (३-२-१८८) तेसं सुत्ते चसद्दाकड्ढिते दस्सेति ‘यथा’तिआदिना. अक्कोच्छि तन्ति कम्मे विग्गहमाह, तन्ति कम्मपदं, एवमुपरिपि चुरादिणिलोपे ‘‘निमित्ताभावे नेमित्तिकस्साप्यभावो’’त्याकारनिवत्ति. कसिरयं गत्याद्यने कत्थो, कट्ठंत्यत्र किमत्थोति आह- ‘एत्थ हिंसत्थो’ति.
हेतुनोति दुक्खफलस्स हेतुनो अग्यादिनो. कट्ठसद्दस्स फलहेतुभूते अग्यादिके वत्तमाने एवं होतु फलेवत्तमाने कथन्ति आह- ‘यदापना’तिआदि. कोधातिको इध.
६१. तुंता
ननु च भावेइति भवतिनायं घणन्तेन निद्देसो करीयतीति भवतिविसयोव पच्चयत्थनिद्देसो कतो भवति, ततो च भवतिनो यो भावो तस्मिंयेव वाच्चे पच्चयो सिया, सो च भवतितो येवुप्पज्जमानेन पच्चयेन सक्काभिधातुं ततो तस्माव पच्चयेन भवितब्बं, तस्मा कथं पचितुं पाको चागो रागोतिपचादीहिभवति च्चाह- ‘भवनंभावो किरियाधात्वत्थो’ति.
किरियासामञ्ञञ्हि सब्बधात्वत्थानुगतं भवतिस्सत्थो, तेन किरियासामञ्ञवाचिनात्थनिद्देसो करीयमानो सब्बधातुविसये कतो भवति तस्मा पचादीहिपि भवतीत्यधिप्पायो.
ननु चात्र तुमादयो भावे भवन्तीति वुत्ते न विञ्ञायते किंविसेसिते भावे तुमादयो भवन्तिच्चाह- ‘यतो’च्चादि. तस्साति धातुनो. यो वत्तब्बो भावोति यो वाच्चो भावो. कुतोच्चाह- ‘सम्बन्धा’ति. तुमादीनं या पकति ताय वाच्चेनेव भावेन सह सम्बन्धाति अत्थो. ठातब्बन्ति भावे तब्बो. अथ क्रियायंत्यनेन तब्बाद्यभिहितस्स दब्बरूपापन्नस्स भावस्स कथं गहणंत्याह- ‘यदिपि’च्चादि. सकनिस्सयकिरियाब्यपदेसोति दब्ब रूपस्स अत्तनो निस्सयभूताय किरियाय ब्यपदेसो दट्ठुं चक्खुच्चादो भवनकिरियाय पतीयमानत्ता तुमादयो भवन्तेव.
ननु ¶ च तुमादीनं भावे विहितत्ता किरियायेव पधानत्तन्ति कम्म कारकं नप्पतीयतेति कथं ‘कटं कातुं गच्छती’ति सियाच्चा सङ्किय पटिपादेतुमाह- ‘यदिपि’च्चादि. धात्वत्थकतो किरियासङ्खातेन धात्वत्थेन कतो. अत्थीति इमिना यत्थ ‘सुप्यते देव दत्तेने’च्चादो नत्थि, तत्थ न कम्मम्पतीयतेति दस्सेति.
‘‘इच्छत्थेसु समानकत्तुकेसु तवेतुं वा’’ति (४-२-१२) कच्चानेन अतदत्थायम्पिकिरियायं तुमादयो यथासियुन्ति विसुं सुत्तितं, तेनाह- ‘इच्छत्थेस्मि’च्चादि. यथा ‘भोत्तुं पचती’त्यादो भोजनकिरिया पयोजना पचनकिरिया होति, नेवमेत्थ तप्प योजना इच्छा… पचनकिरियायवियतप्पयोजनत्ताभावतोति अयमस्साधिप्पायो. पुनेच्चादिना वुत्तानिट्ठपातस्सासङ्कं विरचयमाह- ‘अतदत्थायम्पि’च्चादि.
इच्छत्थस्स धातुनो पयोगाति इमिना ‘इच्छन्तो करोती’ति एत्थ इच्छन्तोति इच्छत्थस्स धातुनो पयोगत्थमेव, न इच्छाय पयोजनं करणन्ति दीपेति. देवदत्तं भुञ्जमानमिच्छतीतेत्थ भोत्तुन्ति न होति समानकत्तुकेसूति वचनतो, भोजनस्स देवदत्तो कत्ता, इच्छतिस्स अञ्ञोयेवातिपि सुत्तस्स विसुं पयोजनं न वत्तब्बन्ति दस्सेन्तो आह- ‘देवदत्त’मिच्चादि.
इच्छतिस्साति’देवदत्तं भुञ्जमानमिच्छती’ति एत्थ इच्छतीति वुत्तइसिस्स. साधनं ‘देवदत्तं भुञ्जमान’न्ति वुत्तकम्मसङ्खातं अत्थो पयोजनं यस्स सो साधनत्थो-इच्छति. तस्स भावो तत्तं, तस्मा. कम्ममेविच्छाय पयोजनभावे ठितन्ति भावो. निरत्थकन्ति एतदत्थमेव समानकत्तुकग्गहणं कतं तञ्च यथावुत्तेन पसङ्गाभावा निरत्थकन्ति अधिप्पायो.
सकाद्यत्थेसु धातू सूपपदेसु धातु मत्ता तुमादयो सुत्तन्तरेन विहिता पाणिनियेहि, तेनाह- ‘सकादिधातुप्पयोगे’तिआदि. सिद्धाति तुमादयो सिद्धा. भुजिकिरियत्थाति भुजिकिरिया अत्थो यस्सा सत्तिया सा भुजिकिरियत्था पतीयते. पतीय मानत्ते ¶ कारणमाह- ‘असतोपि हि’च्चादि. परेहेत्थ अकिरियत्थोपपदत्थो पुनारब्भोति वण्णितं. तदेतं विघटयितुमाह- ‘तेने’च्चादि. परेसमयमधिप्पायो ‘‘सक्कोति भोत्तुंत्यादो कोसल्यं गम्यते. गिलायति भोत्तुंति तदसत्ति. घटते भोत्तुंत्यादो योग्यता. आरभते भोत्तुंत्यादोभुजिस्से वाद्यवत्थाकिरियन्तरं. लभते भोत्तुंति अप्पच्चक्खानं. अत्थि भोत्तुन्तिआदीसु सम्भवमत्तं. वट्टति भोत्तुंत्यादो दोसा भावो गम्यते. सक्कोतिच्चादिनो उपपदस्स भोजनादिकिरियत्थता न गम्यते तस्मा अकिरियत्थेसुपि सकादीसूपपदेसु तुमादयो भवन्ती’’ति.
पतीयमानेस्वप्येतेस्वत्थन्तरेसु तादत्थियमत्थियेवाति पुब्बेन विहितस्स तुमादिनोत्र न बाधेति दस्सेतुमाह- ‘यदिपि’च्चादि. तादत्थियमत्थियेवाति भोजनकिरियत्थता सक्कोतिआदीनं अत्थि येवाति अत्थो सिद्धायेव ‘‘तुंताये’’च्चादिना. अलमत्थविसिट्ठेसु परियत्तिवचनेसूपपदेसु धातुतो तुमादयो विहिता परेहि, तत्थाह ‘अलमत्थविसिट्ठे’इच्चादि. पहुसद्दम्पि अन्तोगधं कत्वा ‘समत्थादी’ति वुत्तं, भवतिस्स सम्भवो ‘‘पुब्बेककत्तुकान’’न्ति (५-६३) एत्थ ब्याख्यायिस्सते. अभिमताति कच्चायनेन ‘‘अरहसक्कादीसु चे’’ति (४-२-१३) चसद्देन अभिमता इमस्साति ‘कालो भोत्तुं’तिआदिनो. यथा भोत्तुमनोतिआदिना परेसम्पि अयमेव निप्फत्तिक्कमोति दीपेति. अब्यभिचारतोति अविनाभावतो, भवति भोजनं भावोति भोजनं भुञ्जनं भावो भवतीति अत्थो. नतुगमिस्सकिरियातदत्थाति गमनकिरिया भोजनत्था न होतीति अत्थो. अत्थसद्दोह्ययं पयोजनवचनो यञ्च यमुद्दिस्स पवत्तति, तं तस्स पयोजनं भवति. नचायं भोजनमुद्दिस्स गमिस्सति, किञ्चरहि कारियन्तरं, केवलं तेन निमित्तेन सम्भावीयते. यदा तु भोजनत्थमेवारब्भते गमनकिरिया, तदा भवत्येव’गमिस्सति भोत्तु’न्ति.
तुंविसये णकोपि विहितो पाणिनियेहि, तत्राह- ‘कारको वजति’च्चादि. परिहारमाह- ‘पुब्बे’च्चादिना. ‘कत्तरिल्तु’च्चादिना योयं ¶ णको तीसुपि कालेसु सामञ्ञेन विहितो, क्रियत्था यं क्रियायं उपपदे कत्तुनो-भिधानं सिद्धं, न चास्स विसेसविहितेन तुंपच्चयेन बाधा भिन्नत्ता, तुंपच्चयस्स हि भावे विधानं णकस्स तु कत्तरीति. पुब्बणकेनेव सिद्धेपि ल्त्वादिनिवत्तिया सो विधेय्योव, नो चे ल्त्वादयोपि सियुन्ति चोदकप्पसङ्गमासङ्कियाह- ‘नचेव’मिच्चादि. अवगमाभावमेव फुटयितुमाह- ‘नहिं’च्चादि. हि यस्मात्यत्थे यो एसो वजति सो कत्ता, यो एसो वजति सो विक्खिपोत्ययमत्थो-त्र गम्यते, न पन तेहि तादत्थियं गम्यतेति अत्थो. चोदको ल्त्वादीहि साम्यमापादयितुं सामरिसं वुत्तविधिनेवाप्पत्तिं णकस्साप्याह- ‘णकोपि’च्चादि. अगत्थं [अपकतत्थं (पोत्थके)] यदिपि णकेन तादत्थियं न गम्यते पकरणतो गम्यतेति णको भविस्सतीत्यासङ्किय चोदको आह- ‘अथे’च्चादि. पुब्बेच्चादिना वुत्तो-यं ‘णको न विधेय्यो’च्चस्स न परिहारो… सोत्तरत्ता यथावुत्तेन, किन्तु‘तस्मा नेवि’च्चादिना इमिना वुच्चमानोवपरिहारोतिविञ्ञातब्बं. तदेवंल्त्वादीनम्पिपत्तितोणकल्त्वादीहि तादत्थियानवगमे विनिच्छिते तादत्थियविसेसेन तेसं सम्भवोति अनत्थकं ‘‘णकस्स किरियत्थोपपदस्सविधानं ल्त्वादिपटिसेधनत्थ’’न्ति वाक्यकारवचनन्ति सत्थकारो निगमयमाह- ‘तस्मा’’च्चादि. भवतु पकरणतोव [चापच्चयभोव] तादत्थियावगमो, तथापिणको परो विधेय्योत्यधिप्पायेनाह- ‘अथापि’च्चादि. गतत्तं. भविस्सति काले क्रियत्थायं क्रियायमुपपदे भावे च णप्पच्चयादयो विहिता, तत्राह- ‘पाकाय वजति’च्चादि. अविहितेसुपि तादत्थिया सिद्धमेवेति अधिप्पायो.
६२. पटि
सोतुनादीसु ‘सवनं कातुन’इच्चादिना विग्गहो. सुतेनेति सवनन्ति विग्गहो.
६३. पुब्बे
वेति नातिसम्बज्झते विधिनो निच्चत्ता. एकसद्दस्सानेकत्थत्ता विसेसेति ¶ ‘सख्यावचनोयमेकसद्दो’ति. कुतोच्चाह-‘सद्दान’मिच्चादि. एकसद्दस्स सङ्ख्यावचनत्ते योत्थो सम्पज्जते, तमाह ‘एकसङ्ख्यावच्छिन्नो’ति, तदत्थाति क्रियत्थस्सत्था. यदिपि ‘पुब्बं ब्यापार’न्ति समुदाये एकदेसभूतो ब्यापारो निद्धारियमानोति वुत्तं, तथापि पुब्बसद्देन ब्यापारवाचको क्रियत्थो वुच्चते उपचारा, तेनेव ‘तेसु यो पुब्बो तदत्थतो क्रियत्था’ति वुत्तियंवुत्तं. ननु च सत्ति कारकं, अञ्ञा च पुब्बकालकिरियाय सत्ति, अञ्ञा उत्तर कालकिरियाय, तस्मा कुतो एककत्तुकत्तमिच्चासङ्किय पटिपादेन्तो आह- ‘यदिपि’च्चादि. सत्तिमतो दब्बस्साति देवदत्तादिनो सत्तिमतो दब्बस्स. तदज्झारोपाति एकत्तस्स अज्झारोपा. एक कत्तुकानं ब्यापारानं कमाभिधानाय तुनादयो विधीयमाना भावेयेवुप्पन्ना सक्कोन्ति कममभिधातुन्ति भावेत्यत्राभिसम्बज्झते.
एककत्तुकानन्ति बहुवचनत्ता ‘भुत्वा पित्वा वजती’तिपि भवति. भुत्तस्मिन्तेत्थ अनेककत्तुकत्ता भुञ्जित्वापि भवति. पाणिनि यानमिव विसुं वचनमन्तरेन तुनादिविधिप्पटिपादयमाह- ‘मुखं ब्यादाय सुपति’च्चादि. ब्यादायाति दाधातुस्स विआपुब्बस्स त्वाप्पच्चये ‘‘प्यो वा त्वास्स समासे’’ति (५-०६४) त्वास्स प्यादेसे रूपं, मुखविवरणं कत्वात्यत्थो, ब्यवधायककालस्साति ब्यादान सुपनानमन्तरेयो कालो तस्स, भेदानुपलक्खणन्ति भेदस्सादस्सनं. भेदस्सीनं केसञ्चिविज्जमानत्ता’केहीची’ति वुत्तं. सहभावेपीति ब्यादानसुपनानं सहभावेपि. वड्ढितको भत्तरासि.
अभिमता पाणिनियानं, पराय नदिया पब्बतो-वरो विसेसी यतेति अप्पत्वा नदिम्पब्बतो’ति वुत्ते नदिया ओरभागे पब्बतोति अत्थो. भवति, ततो च पारेभूतनदीविसिट्ठो पब्बतो पतीयते. अवरेन पब्बतेन परा नदी विसेसीयतेति अतिक्कम्म पब्बतं नदीति वुत्ते पारे नदिया ओरे पब्बतोति अत्थो पतीयते, ततो च ओरभागे पब्बतविसिट्ठा नदी विञ्ञायते. भवतिनो सब्बत्थ सम्भवे सति एककत्तुकता पुब्बकालता यथा गम्य ते ¶ तथा दस्सेति ‘पठमं न पप्पोति’च्चादि. निगमयति ‘तदेव’मिच्चादिना.
भुत्वा भुत्वा गच्छतीति परे-ञ्ञथा निप्फत्तिमाकङ्खन्ति पाणिनियादयो, तत्राह- ‘एककत्तुकान’मिच्चादि. आभिक्खञ्ञावगमे कारणं पुच्छति ‘यज्जेव’मिच्चादि. वुत्तमेव फुटयति ‘येहि’च्चादिना. येहीति वेय्याकरणेहि. जिवग्गाहं अगाहयिच्चादो परेञ्ञथा पटिपन्नातदाह- ‘कम्म’मिच्चादि. सकङ्गेति पाणिपादादिके-त्तनियेवयवे. णं पच्चयो अभिमतोति सम्बन्धो. किं णम्पच्चयेनाति इदं वुत्तं होतीति सम्बन्धो. अञ्ञथा सिद्धिप्पकारमाह- ‘जीवस्सि’च्चादि. किं विसिट्ठन्ति पुच्छित्वा जीवग्गाहेन विसिट्ठन्ति दस्सेतुं जीवग्गाह’न्ति आह. जीवग्गाहसङ्खातं गहणमकासीति अत्थो.
आख्यातन्ति अगाहयीति आख्यातं कत्तब्बरूपन्ति इमाना गहण किरियाय कम्मत्तं बोधेति. तब्बिसेसनम्पीति कत्तब्बरूपाय गहण किरियाय विसेसनम्पि. तथाभूतमेवाति कत्तब्बरूपमेव. तथा चेति किरियाविसेसने दुतियाय णमन्ते जाते सति. णमन्त रूपन्ति णमन्तस्स रूपं यस्साति विग्गहो. णंपच्चयेनिह किञ्चिनेति सम्बन्धो. इहेति इमस्मिं ब्याकरणे. किञ्चि पयोजनं. पचादितोतिआदिसद्देन तेहि अविहितणम्पच्चया गहिता.
६४. न्तो
यो साधयितुमारद्धो नच निट्ठमुपगतोति यो कटादिसाधयितुं निब्बत्तयितुं आरद्धो निट्ठं परिसमत्तिं न चोपगतो नप्पत्तो. पवत्तो-नुपरतोवाति यो पब्बतादि निच्चप्पवतो-अविरतो तेनेव निट्ठं नोपगतोसोवत्तमानोति वुच्चतेति योजना. तब्बि सयकिरियाद्वारेनाति यथावुत्तकटादिविसय किरियामुखेन, इदं वुत्तं होति ‘‘यथावुत्तकटादीनं वत्तमानत्ता तब्बिसया किरियापि वत्तमाना एवाति तंद्वारेन क्रियत्थविसेसन’’न्ति.
भुञ्जति देवदत्तोति एत्थ यज्जपि भुञ्जमानो हसति खज्जति [वदति] पानियं पिवति, तथापि युत्ता वत्तमानता कत्तुमिच्छितस्सारम्भो न ¶ परिसमत्तोति वुत्तं- ‘साधयितुमारद्धो न च निट्ठमुपगतो’ति. तिट्ठन्ति पब्बतातिआदीसु निच्चेसु पब्बतादीसु भूतानागतानमसम्भवा तन्निसेधिनो वत्तमानस्साप्यसम्भवा यदीपि कालविभागो न विञ्ञायते, तथापि आरद्धस्स ठानस्सापरिसमत्तिया वत्तमाना एवाति वुत्तं- ‘पवत्तो-नुपरतो वा’ति. कत्तुविसेसने सति को दोसोच्चाह- ‘कत्तु विसेसने’च्चादि. इहापि सिया कत्तुनो वत्तमानत्ता, वत्तमानत्त मेवास्स पकासेतुमयन्ति वुत्तं. ‘‘अपठमा समानाधिकरणे’’त्यादीहि (३-२-१२४) अनेकेहि सुत्तेहिन्तप्पच्चयो पाणिनियेहि विहितो.
इध पन सामञ्ञेन विहितत्ता आह- ‘सामञ्ञेना’तिआदि. सन्तो ‘अस-भुवि’न्तप्पच्चयो. ‘‘कत्तरि लो’’ (५-१८) ‘‘न्तमानान्ति यियुंस्वादिलोपो’’ति (५-१३०) अकारस्स लोपो. तपन्तो ‘तप-सन्तापे’. जप्पन्तो ‘जप्प=वचने’. पठन्तो ‘पठ=उच्चारणे’ पचन्तो ‘पच=पाके’धारयन्तो ‘धर=धारणे’. पयोजकब्यापारे णि, धरितुं पयुञ्जमानो धारयन्तो. दिस्सन्तो दिस दुस=अप्पितियं’’ दिवादीहि यक’’ (५-१२) यजन्तो ‘यज-देवपूजायं’. अरहन्तो ‘अरह-पूजायं. यथाचातिआदिना अपठमासमानाधिकरणादीसु ‘संविज्जमानो विरोचमानं जप्पमानो’च्चादीसु मानो न्तो विय दट्ठब्बोति वदति.
६५. मानो
कालकतो अवत्थाविसेसो वयो. मानोवाति इमिनान्तप्पच्चयाभावमाह. युज्झमाना’युध=सम्पहारे’ ‘‘दिवादीहि यक’’ (५-१२) ‘‘तवग्गवरणान’’मिच्चादिना (१-४८) धस्स झो’’वग्गलसेहि ते’’ति (१-४९) यस्स च. ‘‘चतुत्थदुतियेस्वेस’’न्तिआदिना (१-३५) झस्स जो. नच्चमाना ‘नच्च=नच्चने’.
६७. तेस्स
सविसयेति कत्तरि भावे कम्मेच.
६८. ण्वाद
ण्वादयोति ¶ ‘ण्वादयो’च्चनेन सुत्तेन. कतिपयधात्वादिपरिग्गहेनाति धातवो पकतिभूता आदी येयं कालादीनं ते धा त्वादयो तेसं परिग्गहेनाति अत्थो. कालो वत्तमानादि, कारकं कत्तादि पकंसेन नियमेन पच्चयो करीयते एतस्माति पकति. काक्रियं आयुकादि.
कारियविसेसन्ति आदेसादिकारियविसेसं. कारु सिप्पिजाति विसेसो. तच्छकादयो (तच्छककम्म) कारतन्तवायरजकनहापिता पञ्च कारवो चारुदारुति वत्तमाने कालनियमेनाञ्ञत्रापि भविस्सति. एवं कारुआदीसुपि.
६९. खछ
खछसानन्ति वुत्ते तदन्तग्गहणं कथमिच्चाह- ‘पच्चयग्गहणे’च्चादि. ब्याख्यातत्थं, ननु सुत्ते एकस्सरोति पुल्लिङ्गेन निद्देसो, आदीति च तब्बिसेसनं, एवं सति नपुंसकेन विवरणं कथं युज्जतीति आह- ‘सद्दे’च्चादि, अथ जागरेच्चादो पुथगवयवेकस्सरस्स जागरसद्दस्स च पच्चेकं कस्मा न द्विभावोच्चाह- ‘तेनेवे’च्चादि.
तेनेवातिआदीति एकस्सरोच्चस्स विसेसनत्तहेतुनाव. अवयवेकस्सरस्साति विसेसनसमासो ‘अवयवो च सो एकस्सरो चे’ति. अथादीहि एकस्सरविसेसनत्तेप्यवयवेकस्सरस्स कस्मा न द्विभावोच्चाह- ‘एकस्सेवादित्ता’ति.
इतरस्साति पठमेकस्सरतो-ञास्सावयवेकस्ससरस्स. दोसदुट्ठत्ता नेत्थ विसेसनसमासोति वत्तुमाह- ‘एकस्सरोति’च्चादि. तथा सति को दोसोति आह- ‘एको चे’च्चादि. सरोदीति च वुत्ते ‘ईह-घटने’च्चादीनमेव सिया.
ननु च पचतिम्हि येनेवाकारेन पचसद्दो एकस्सरो तेनेव तदवयवापि अच्सद्दो पसद्दो च एकस्सरो, ततोवावयवानम्पि पच्चेकं द्विब्बचनं पप्पोति… द्विब्बचनकारियिनो आदिस्स एकस्सरस्स सामञ्ञेन निद्देसा, एवञ्च समुदायस्स तदवयवानञ्चेकस्सरानं विसुं द्विब्बचने ¶ कते अनिट्ठम्पप्पोतीतीदमपाकत्तुमाह- ‘सकिंसत्थप्पवत्तिया सावयवस्स समुदायस्स गहण’न्ति. सकिं सत्थप्पवत्तिया एकवारं द्विब्बचनसुत्तस्स पवत्तिया द्विब्बचनकरणेनाति वुत्तं होति.
सावयवस्साति यथावुत्तावयवेहि सह वत्तमानस्स न विना तेहि. एवं मञ्ञते ‘‘यस्स द्विब्बचने करीयमाने सब्बेसमवयवानं गहणं भवति, तस्सेव समुदायस्स द्विब्बचनं युत्तं नावयवानं, तेसञ्हि द्विब्बचने एकाय द्विब्बचनस्सुप्पत्तिया न सब्बेसं गहणं कतं होति नावयवन्तस्स समुदायस्स च कतन्ति पुन तेसं द्विब्बचनाय सत्थप्पवत्तिया भवितब्ब’’न्ति. उपपत्तन्तरमाह- ‘अथवे’च्चादि. इह ठाने द्विब्बचनं द्विप्पयोगो द्विब्बचनन्ति द्वे पक्खा. तत्र ठाने द्विब्बचनपक्खे दोसदस्सनतो द्विप्पयोगो द्विब्बचनन्त्ययमेव पक्खोब्भुपगतोति दस्सेन्तो पठमन्ताव ठाने द्विब्बचनपक्खे भाविनं दोसमाह- ‘पठमस्सेकस्सरस्सि’च्चादि. द्विसद्दो सङ्ख्येय्ये वत्तते.
सङ्ख्येय्यञ्चेत्थ सद्दरूपमुच्चारणं वा, तत्थ उच्चारणे सङ्ख्येय्ये ठाने द्विब्बचनं न सम्भवति… उच्चारणस्स सद्दा(नुगत) धम्मत्ता. सद्दरूपे सङ्ख्येय्ये ठाने द्विब्बचनं, तत्थ [तञ्च (पोत्थके)] दोसो. तथा चाह- ‘रूपद्वये विधीयमाने’ति. तथा सति निवुत्तिधम्मे ठानी भवतीति ठानिनो निवुत्तिया भवितब्बं, निवुत्तिया च धातुत्ता निवुत्ति, तेनाह- ‘पकतिप्पच्चयविभागाभावतो’ति. तेन प्पच्चये परे पकतिया विधीयमानं कारियं न सिया, तेन वुत्तं- ‘अस्स इत्तं न सिया’ति. पिपासति ‘पा=पाने’. इच्छायं पातुन्तितुमन्ता ‘‘तुंस्मा’’च्चादिना (५-६१) सो. ‘पास पास’ इति द्वित्ते पुब्बतो-ञ्ञस्स लोपो, ‘‘रस्सो पुब्बस्स’’ (५-७४) ‘ख छ सेस्वस्सि. द्विप्पयोगे तु द्विब्बचने नायं दोसो समाविसतीति आह- ‘आवुत्तियं ति’च्चादि. द्विधा भूतस्सा तिधिना धातुस्सेव द्विधाभूतत्तं दीपेति.
७०. परो
योगविभागा ‘अ ञ’आदीसु गम्यते. यदि ह्यत्रापि छट्ठी अभिमता सिया तदा ‘‘ख छ स परोक्खानमेकस्सरोदिद्वे’’ति एकमेव योगं ¶ करेय्य. परोक्खे विहिता अञआदयो धातुतोव, नाञ्ञतोति परोक्खावचनसन्निधाना चसद्देन धातुविहितप्पच्चयाव गय्हन्तीति आह- ‘अञ्ञस्मिम्पि धातुविहितप्पच्चये’ति. यदि पन भुसत्थो आभिक्खञ्ञत्थो वा वत्तुमिट्ठो सिया, तदा भूसत्थादीसु च दद्दल्लतिच्चादिकं होतीति वेदितब्बं. चङ्कमति मोमूहचित्तानीति भुसत्थस्स युज्जमानत्ता त्यादयो भुसत्थे भवन्ति बहुलाधिकाराति वत्तुं सक्काति.
७१. आदि
पठमो दुतियोति च द्वे एकस्सरा. तत्थ ‘‘खछसानमेकस्सरोदि द्वे’’ (५-६९) ‘‘परोक्खायं चे’’ति (५-७०) पठमस्सेकस्स रस्स द्विब्बचनं ‘आदिस्मा सरा’’ति तु दुतियस्स, तस्मा कथमञ्ञस्सुच्चमानेअञ्ञस्सबाधकंसिया तस्मा कतेपिदुतिय द्विब्बचनेपठमद्विब्बचनं सम्भवत्वेवातिनपठमद्विब्बचनापवादो-यं योगोच्चासङ्कियाह- ‘पठमे’च्चादि. क्रियत्थाधिकारा क्रियत्थानन्ति छट्ठिया दुतियेनेकस्स रेनच सम्बन्धा पठमद्विब्बचनस्सविधाय कमञ्ञवाक्यमञ्ञं दुतियस्साति न वाक्यभेदोति आह- ‘एके’च्चादि. अस्साति ‘आदिस्मा सरा’’ति अस्स योगस्स, पुब्बयोगेति पुब्बेहि द्विहि सुत्तेहि. ‘‘आदिस्मा सरा’’ति सरमद्वित्तेनुपादाय सामञ्ञेन सद्दरूपस्स द्विब्बचनविधानतो पुब्बे विय ब्यञ्जनयुत्तस्सेव विधानं तथेविट्ठत्थत्ताति पठमद्विब्बचन सम्बन्धिनो ब्यञ्जनस्स द्विब्बचनबाधात्यवगन्तब्बं.
७२. नपु
पटिनिमित्तन्ति निमित्तं निमित्तं पति पटिनिमित्तं, निमित्ते सतीति अत्थो.
७३. यथि
पठमेकस्सरस्स पठमद्विब्बचनं विसयो, दुतियेकस्सरस्स दुतियद्विब्बचनं, तेनाह- ‘यथा विसय’न्ति. पठम दुतिय ततिय द्विब्बचनन्ति एत्थ पुइति पठमं सद्दरूपं, त्तिइति दुतियं, यिसिति ततियं.
७६. ख छ
खप्पच्चयादि करीयतीति सेसो.
८२. युव
चत्थपरत्ताति ¶ चत्थसमासा परभूतत्ता. तेन पच्चेकाति सम्बन्धेन. समानाधिकरणत्तेन विसेसनन्ति सम्बन्धो. आचरियेन योविभत्तिलोपेनेव निद्दिट्ठत्ता आह- ‘लुत्तयोविभत्तिको वा निद्देसो’ति.
८३. लहु
धूपायतीति धूपिता, पच्चयस्साति तिप्पच्चयस्स. कानुबन्धकरणमनत्थकं सियाति घक्विकरणस्स पच्चयत्ताभावे (तं) निबन्धनस्स कारियस्साभावा ‘न ते कानुबन्धनागमेसू’’ति (५-८५) पटिसेधा भावोति ककारानुबन्धमनत्थकं सिया.
८५. नते
पुच्छीयित्थाति विग्गय्ह त्तो, तस्स ‘‘पुच्छादितो’’ति (५-१४३) ठो. सेसं वुत्तनयमेव. ए ओनम्पटिसेधमुखेनाति एओनम्पटिसेधस्स पकतत्ता वुत्तं. चिनितब्बन्तिआदीसु चीयित्थ चीयति वातिआदिना विग्गहो. चिनितुन्तिआदीसु चिनना याति(आदिना). ननु च (ञिआग)मो, न पच्चयोति कथम्पच्चये ‘‘लहुस्सुपन्तस्सा’’ति (५-८३) एओ पप्पोन्ति कथञ्चे सम्पटिसेधोच्चासङ्कियाह- ‘ञिस्से’च्चादि. ननुचादिम्हि न युवण्णाभि कथमेत्थप्पसङ्गोति आह- ‘सकापानं कुक्कूणेति’च्चादि.
पत्तोकारस्साति धुसद्दे उकारस्स पत्तोकारस्स. युवण्णेच्चादिनापत्तस्साति (तब्ब) तुं पच्चयेसु च णिनो पत्तस्स. वा विधाना न ञि. धुनापेतब्बन्तिआदिपाठे ञिम्हि अकते ‘‘अञ्ञत्रापी’’ति (५-८७) पटिसेधाभावो. धुनापेतीति पाठेतिम्हि ले च ‘‘क्वचि विकरणान’’न्ति (५-१६१) विकरणलोपे च एकारो. असति नागमे ‘‘युवण्णे’’च्चादिना एत्तं सिया तम्पिनागमे उपन्तत्ता नेत्यधिप्पायेनाह- ‘तथापि’च्चादि. पक्खन्तरमाह- ‘नागमे’च्चादि.
८७. अञ्ञ
सम दम-उपसमे. समेतीति समको, दमेतीति दमको, जन-जनने, जनेतीति जनको बध=बन्धने, बधतीति बधको.
९२. पदा
निपज्जति ¶ निपज्जनं. पमज्जते पमज्जितब्बं. पमज्जनाय पमज्जितुं. पमज्जति पमज्जनं.
९३. मंवा
रुन्धितुन्तिआदीसु रोधनायाति विग्गहो.
९४. क्विम्हि
ननु किमत्थमन्तग्गहणं यतो ‘‘क्विम्हि लोपो-न्तब्यञ्जनस्सा’’ति वुत्तं, ‘‘छट्ठियन्तस्सा’’ति (१-१७) अन्तस्सेव लोपो सियाति चोदनं मनसि निधाय तग्गहणे पयोजनं दस्सेन्तो आह- ‘अन्तग्गहण’मिच्चादि. लोपविधीसूति (वीआदिलोपविधीसु, छट्ठी निद्दिट्ठन्ति) ‘‘वीमन्तु वन्तू’’न्ति (४-१३८) छट्ठीनिद्दिट्ठं. भदन्तविधिचरितत्तब्यापारं [तदन्तविधिचिरभेदनाच्चनब्यापारं (पोत्थके)] निस्सायाह- ‘छट्ठियन्तस्सा’’ती ब्यापारा’ति. अन्तस्साति वीआदीनमीकारादिनो. अञ्ञथाति सब्बापहारिलोपञ्ञापनाभावे. अनत्थकं सिया ‘‘छट्ठियन्तस्सा’’तिमस्स ब्यापारसम्भावा. इदानि छट्ठीनिद्दिट्ठानं विसेसेन वत्तुमिच्छित्तं अन्तस्सेव लोपपत्तिदोसं दस्सेतुमाह- ‘तदन्ते’च्चादि.
१०१. पर
अथ द्वित्तेति कथमवसीयते सद्दे अभावेतिआह- ‘पर’इच्चादि. अनन्तरसुत्ते ‘‘परिपच्चसमो ही’’ति वुत्तत्ता ततो परस्साति किन्नावसीयतीति चोदन मुब्भाविय तदयुत्ततं दस्सेतुमाह- ‘ननुचे’च्चादि.
१०३. धास्स
अपचुरप्पयोगत्ताति अबहुप्पयोगत्ता.
१०४. किम्हि
क्तो दूसिधातुतो दूसयतीति अत्थे.
१०६. मुह
‘‘वण्णे ¶ यन्तं तदादो’’ति परिभासाय अयमत्थो ‘‘वण्णे परे यं कारियं तं तदादो तस्मिं वण्णे आदिभूते होती’’ति तेति तकारे परे.
१०७. वह
तेत्वेवाति वत्वा पच्चुदाहरणं दस्सेति ‘वुय्हती’ति. वुत्तिवचनं मुल्लिङ्गिय अत्थं वदति ‘उस्सा’तिआदि.
१०८.
निधीयित्थाति विग्गहो.
१०९. गमा
रानन्ति वुत्ते ‘रा-आदाने’इच्चस्स गहणम्पि विञ्ञायेय्याति आह- ‘रान’न्तिआदि.
११०. वचा
सुत्ते ‘वस्सा’ति सस्सरोव गय्हतीति दस्सेतुमाह- ‘वस्साति ही’तिआदि.
११२. वद्ध
वत्त=वत्तनेतीमस्मा त्तिप्पच्चये वा उकारो न विहितोति आसयेन ‘कथ’मिच्चादि वुत्तन्ति दस्सेन्तो आह- ‘वत्तवत्तनेति’च्चादि. वुत्तिमत्तेति निपातनाति ‘‘सब्बादयो वुत्तिमत्ते’’ तेत्थ (३-६९) ‘वुत्तिमत्ते’ति निपातना. ठा=गतिनिवत्तियन्ति एत्थ ‘गतिनिवत्तिय’न्ति निपातना पक्खे उकारो न होति, तेनाह- ‘वत्ती’तिआदि. वत्तनं वुत्ति वत्ति.
११३. यज
कस्स सब्बस्साति आह- ‘य अकारान’न्ति.
११५. गापा
ब्यत्तिनिद्देसेनाति इमिना जातिनिद्देसस्सानिस्सितत्तं दस्सेति. ईस्सेच्चादिना वुत्तिगन्थस्साधिप्पायं विवरति.
११७. सास
सत्थं ¶ ‘‘ब्यञ्जने दीघरस्सा’’ति (१-३३) रस्सो.
१२०. ञा
‘‘न्तो कत्तरि वत्तमाने’’ति (५-६४) न्तोति सम्बन्धो.
१२१. सका
कुक्प्पच्चये अन्तककारो कुप्पच्चये आदिककारो अन्तावयवत्थो.
१२२. नीतो
नाञ्ञत्रचयादीसूति निच्छयतो-ञ्ञेसु [अञ्ञस्मिं] चयादीस्वत्थेसु छो न भवतीति अत्थो.
१२३. जर
ईम्हि जसद्दे अकारस्स लोपो, ले तु जीरापयति. तस्सातिक्यस्स.
१२४. दिसस्स
दिट्ठि दस्सनं, दस्सनाय दट्ठुं. ‘‘सरम्हा द्वे’’ति (१-३४) द्वित्ते दुद्दसो. ‘‘आ ई’’च्चादिना (६-३३) ईस्स रस्सो (अद्दक्खि). दक्खिस्सति ‘‘भविस्सति स्सति’’च्चादिना, (६-२) स्सति.
१२५. समा
वादस्सरेति विकप्पेन दकारस्स रादेसे.
१२७. अन
दस्सात्यननुवत्तमानेपि दस्सेव पप्पोति वचनबलेनाति दस्सेतुं पक्खन्तरमाह- ‘आदिस्सा’तिआदि. अनघण्सु परेसु आपरीहि दस्सानियमेन ळोच्चासङ्किय नेवं, यथाक्कममेव निस्सितोति दस्सेतुमाह- ‘अनघण्सु’च्चादि. आपरस्साति आकारतो परस्स दस्स.
१२८. अत्या
वुत्तियं एतस्मिं विसयेति एत्थ एतस्मिन्ति त्यादिन्तवज्जितपच्चय विसयेति अत्थो. विञ्ञायमानत्ता ञापितो होतीति गम्यते. न ¶ ञापकतोति इमिना इदं दस्सेति ‘‘किञ्चि वचनानुसारतो विञ्ञायमानतामत्तेन ञापीयते किञ्चि ञापकेन, अस्मिम्पक्खे वुत्तानुसारतो कत्थचि कस्सचि धातुनो अप्पयोगो विञ्ञापीयती’’ति. पक्खन्तरमाह- ‘ञापकत्तायेव वा’तिआदि. समत्थेति तथाहिच्चादिना. असस्साप्पयोगोति असधातुस्स किस्मिञ्चि तब्बादिके पच्चये परे भवितब्बन्तिआदीनमप्पयोगोति अत्थो.
विनापि सुत्तन्ति ‘‘अत्यादी’’तिआदिकं सुत्तं विनापि. एवं मञ्ञते ‘‘असस्स भूआदेसेन साधीयमानं सब्बमिट्ठं बहुलाधिकारतो भूधातुनाव सिज्झति विनापि भूआदेससुत्तन्तरन्ति कत्थचि कस्सचि अप्पयोगस्स ञापकत्तम्पिस्स युज्जति अञ्ञत्थ करीयमानमिहापि अत्थवन्तं सिया’’ति.
येति धातुप्पयोगा यस्मिन्ति विसये, पातिस्साति ‘पा-रक्खणे’तीमस्स, नप्पयोगो पाययति पाययितब्बन्तिआदिप्पयोगो न होतीति. एवमुपरिपि यथायोगं ञेय्यं. ब्रूस्साति ‘ब्रू=वचने’इच्चस्स. अदिस्साति ‘अद-भक्खणे’इच्चस्स. ईआदीति भूते ईआदि. एतिस्स च ईआदीसूति सम्बन्धो.
अवबोधे एतिस्स णिसेसु च ईआदीसु च, अज्झेने एतिस्स परोक्खासु च णिसेसु च ईआदीसुचाति योजेतब्बं. सब्बत्थ नप्पयोगोति योजेत्वा अत्थो वेदितब्बो. बहुलंविधानतो ञातब्बाति योजना. यक्विकरणेन निद्देसा ‘अस-क्खेपनेती मस्सा’ति वुत्तं, तदाह- ‘असस्सा’तिआदि.
१२९. अआ
स्साति जातिनिद्देसोति आह- ‘स्सइति’च्चादि.
१३०. न्त
पुब्बसरलोपे रूपस्स समानत्ता अन्तिना अन्तु च गहितोति ‘सन्ति सन्तू’ति उदाहरणद्वयं दस्सितं.
१३१. पादि
ते च पादयो जोतेन्तीति सम्बन्धो. अन्वयब्यतिरेकेहि किरिया यदिपि धातुनाव वुच्चतीति सम्बन्धो. किं विसिट्ठा किरिये च्चाह- ¶ ‘सामञ्ञभूता विसिट्ठा वा’ति. सो विसेसोति येन विसेसेन विसिट्ठा किरिया धातुनाव वुच्चति सो विसेसो. वाचक भेदतोति सामञ्ञाय च किरियाय विसिट्ठाय च वाचकानं धातूनं भेदतो तेनापीति कच्चानेनापि. सण्ठानं सण्ठिति.
१४१. कस
किट्ठमदतीति किट्ठादो, किट्ठसद्देनुपचारतो कसितट्ठाने उट्ठित सस्सं वुच्चति.
१४२. धस्तो
ठस्साभावत्तं निप्पच्चन्तेति अज्झाहारो.
१४४. सास
अनुसासीयित्थाति अनुसिट्ठो कम्मे क्तो ‘‘सा सस्स सिस्वा’’ (५-११७) सासनाय सासितुं.
१४७. बह
अथ बहस्साति ढादेससम्बन्धे छट्ठी कस्मा न विञ्ञायतेति आह- ‘बहस्सा’तिआदि. ढयोगपज्जेनाति ढकारेन सह योगपज्जेन एकीभावेनाति अत्थो.
१४८. रुहा
ळोचाति वुत्तत्ताति एवं मञ्ञते ‘‘यदायं पच्चयादेसो सिया तदा एते समासेने-कतो निद्दिसेय्या’’ति, तेनाह- ‘हळाति वदेय्या’ति.
१४९. मुहा
मुद्धोति ‘‘धो हेतेही’’ति (५-१४५) तस्स धो.
१५०. भिदा
इमस्साति ‘पी-तप्पने’तीमस्स, इहाति इमस्मिं ठाने. पिनयीति थूलो अहोसीति अत्थो सूयीति इतिसद्दो आद्यत्थो, तेन अदीयि अडीयि अलीयि अलूयीतिमे सङ्गय्हन्ति. याव क्तिग्गहणाति ‘‘लोपो वड्ढाक्तिस्सा’’ति (५-१५८) क्तिवचनावधि.
१५१. दात्वी
अदीयित्थाति ¶ दिन्नो, अददीति दिन्नवा.
१५२. किरा
अकिरी, अकिरीयित्थाति वा किण्णो, अकिरीति किण्णवा. अपुरी पुरीयित्थाति पुण्णो, अपुरीति पुण्णवा. अखियीति खीणो खीणवा.
१५३. तरा
अतरी, अजीरीति कमेन विग्गहो. चीयित्थाति चिण्णो, चिनीति चिण्णवा.
१५७. मुचा
असक्खीति सत्तो सत्तवा. ‘सज=सङ्गे’ती मस्सापि सत्तो सत्तवाति होति.
१५८. लोपो
वड्ढनं वड्ढि.
१५९. क्वि
अभिभवतीति अभिभू.
१६२. मान
मस्स लोपोति सम्बन्धो.
१६३. ञ्ञिल
गहेत्वा ‘गह-उपादाने’गहणं कत्वा गहेत्वा.
१६४. प्यो
ओस्सट्ठानुबन्धस्साति परिच्चत्तानुबन्धस्स. यकारमत्तस्स निवत्तनत्थोति विसेसनत्थोतीमस्स अधिप्पायत्थमाह. तथाहि विसेसनं केवलयकारतो विसुं करणं अत्थो यस्साति अञ्ञ पदत्थे सति केवलयकारस्स निवत्तनं विञ्ञायते. यकारमत्ते गहिते को दोसोति आह- ‘यो वा त्वास्स समासेतिही’तिआदि. पत्वाति ‘पत पथ=गमने, पद=गमने’इच्चस्स वा.
१६५. तुं
तयोपीति तुंयान रच्चा.
१६९. दिसा
नाप्पक्केति ¶ न अप्पत्ते पत्तेयेवाति अत्थो. ञापकालोपोति ‘‘तितालीसा’’ति (१-१) ञापकतोयेव क्त्वाप्पच्चयस्स यो वकारो तस्स लोपोति अत्थो.
१७१. रा न
ननु नस्साति वुत्ते पच्चयनकारस्साति कथं विञ्ञायतीति आह- ‘नस्सा’तिआदि,न्तमानत्यादीनं पच्चयानं नस्स ‘‘नन्तमानत्यादीन’’न्ति (५-१७२) णत्तपटिसेधा विञ्ञायति पकरणतोति [पकारोति (पोत्थके)] आह- ‘पच्चयनकारोवा’ति.
१७३. गम
इच्छीयतेति इच्छितब्बं. एसनं इच्छा. इच्छीयित्थाति इच्छितं, आसनमासितब्बं. आसनाय अच्छितुं. ‘‘ब्यञ्जने दीघरस्सा’’ति (१-३३) रस्सो.
१७७. कर
अमानपरच्छक्कत्ते कुरुआदेसेन नोदाहटं. करानोति ‘‘मानस्समस्सा’’ति (५-१६) मलोपो. कस्मा न्तपुब्बछक्केसु कुरु आदेसेन नोदाहटन्ति आह- ‘ववत्थिते’च्चादि.
१७९. णो
निग्गहीतस्साति ‘‘मञ्चरुधादीन’’न्ति (५-१९) कतनिग्गहीतस्स. गहणीयं गण्हितब्बं.
इति मोग्गल्लानपञ्चिकाटीकायं सारत्थविलासिनियं
पञ्चमकण्डवण्णना निट्ठिता.
छट्ठकण्ड
१. वत्त
तदत्थस्सेवाति तस्स क्रियत्थस्स. यो किरियासङ्खातो अत्तो तस्सेव. एतेन आधारमेतं क्रियत्थस्साति ञापेति. नहिच्चादिना तदत्थस्सेव विसेसने कारणमाह. सुत्तंविनातिपरेसंविय ¶ सुत्तं विना. तापि वत्तमानेयेव भविस्सन्तीति इमिना वत्तुमिट्ठत्ताति एत्थ सेसवचनमवबोधेति. एवकारेना (ति वत्तमानस्सेवाति एत्थ एवसद्देन.) तब्बिवच्छाति वत्तमानवचनिच्छा.
तंसमीपस्साति एत्थ तसद्देन महाकस्सपस्स सुभद्दवचनानुस्सरणसङ्खातो मरणप्पत्तिहेतु दुक्खानुभवसङ्खातो च किरियाविसेसो परिग्गहितो, ते वा वत्तमानकिरियाविसेसाति तेसमुभिन्नमासन्नानि कमेन अधम्मदीपनमरणानि, तेनाह-दीपन मरणानमासन्नत्ता’ति. एवं मञ्ञते ‘‘तक्कालवत्तमानकिरियाविसेसस्स दीपनमरणसङ्खातं तंसमीपताविपि किरियन्तरं वत्तमानग्गहणेन तंसामीप्यं गय्हति, यथा (गङ्गासमीपो) देसो गङ्गाति वुच्चति ततो ‘गङ्गायं गावो’ति सिया’’ति. पुरे इच्चादिना पक्खन्तरं विरचितं वुत्तिकारेन, तदुपदस्सेतुं मुखयति ‘सभावतो’ इच्चादि.
किरियाकालोति वत्तमानकिरियाकालो. अवसिस्सतीति पुरेपुरासद्देहि दीपितअनागतकालतो अवसिस्सति. किरिया कालेति दीपनमरणकिरियाकाले. तस्साति दीपनमरणस्स. वत्तमानत्ताति एत्थ वत्तमानेयेव भविस्सन्तीति सेसो. अनेनाति पुरेच्चादिवुत्तिवचनेन. पुरेपुरासद्देहि अनागतकालावगमे सति दिप्पति मरतीति एत्थ दीपनमरणकिरियाकालो मुख्ये तदा वत्ततीतिआह- ‘मुख्यं वत्तमानत्तमाहे’ति. पुन पक्खन्तरमुपनीतं कालेच्चादिना वुत्तिकारेन, तमुपदस्सेतुं मुखमावत्तयति ‘अनागते’च्चादि.
वुत्तियं कालब्यत्तयोति कालातिवत्तनं, वत्तमानकालातिक्कमेन अनागतकालेपि बाहुलकात्यादयो होन्तीति अधिप्पायो. तदेव समत्थेति ‘भवन्तेव’इच्चादिना. त्यादयोतीमिना सब्बेसं आख्यातिकानं गहणं. लस्स दीघोति सम्बन्धो. गच्छतीति सक्कस्स सहभावं गमिस्सतीति अत्थो.
३. नामे
पटिजानिस्सन्तीति वत्तमाने अनागतवचनं, पटिजानन्तीति अत्थो. इतरम्पन भूते भविस्सतीति आसि, करिस्सतीति अकरि, चेते स्ससीति ¶ चेतिता असि, भुञ्जिस्ससीति भुञ्जिता असि. अनोकप्पना अस्सद्धा. अमरिसनं अक्खमा. इमिनावाति अत्थिवचने उपपदे कोधा सद्धासु गम्ममानेस्व-सतीपि वचनन्तरे इमिनाव सामञ्ञवचनेन सिद्धन्ति अत्थो. गरहावमाति तस्स हेतुवचनं. तथाहिच्चादिना गरहावगममेव समत्थेति. अत्थिनाम ईदिसन्ति [अत्थिनामाति (पोत्थके)] आभिदोसिकस्स कुम्मासस्स परिभुञ्जनं विज्जते नामाति अत्थो. विज्जमानम्पि तं असद्दहन्तो अमरिसन्तो एवं वदति. नत्थीति मञ्ञेति अधिप्पायो, तेनाह- ‘पच्चक्खमपी’ति [ईदिसम्पीति] आदि. योपीति सद्दस्स सोपीति तसद्देन सम्बन्धो वेदितब्बो. अत्थीति विज्जमानत्थेति वुत्तविज्जमानत्थो वक्खमानपक्खत्तयेपि दट्ठब्बो.
ननु अत्थिनाम ताताति एत्तके वुत्ते पठमो अत्थिनुखोच्चादिको निसीदित्वाति सद्दपरियन्तो च, दुतियो अत्थिनुखोच्चादिको निसीदित्वाति सद्दपरियन्तो च ततियो अत्थिमञ्ञेच्चादिको जिगुच्छनेय्यन्ति सद्दपरियन्तो च वचनप्पबन्धो कथं लब्भतीति मनसि निधायाह- ‘सोपना’तिआदि. इमिनाति ‘अत्थियेविहापि निन्दावगमो’ति वचनेन. ठानभोजने गरहतीति सम्बन्धो. वुत्तं सक्कतानुसारेन. निस्सायनिस्सायाति यत्थ भगवा निसिन्नो तं ठानं निस्साय निस्साय.
४. भूते
किरियारूपेति किरियासभावे, एवमञ्ञत्रापीति अगमि अगमित्थातीमेहि अञ्ञत्र अगमुं इच्चादिके अगमोच्चादिके च. अनुदरा अलोमिकाति सन्तमप्युदरादिकं महत्ताभावपटिपादनाय बहुत्ता भावपटिपादनाय च न वत्तुमिच्छीयते.
५. अन
अञ्ञपदत्थवुत्तियाति वुत्तमञ्ञपदत्थं दस्सेति ‘वक्खमानलक्खणो’च्चादिना. वक्खमानलक्खणोतिवुत्तिकारेन ‘‘आञाय्या’’च्चादिना वक्खमानलक्खणो. अन्तोकत्वाति इमिना आसद्दस्साभिविधिम्हि पवत्तिमाह. अहरुभयतड्ढरत्तं वाति एत्थ वासद्दो पक्खन्तरे. अड्ढरत्तसद्देन ¶ रत्तिया चतुत्थो भागो-त्र वत्तुमिट्ठो, अहो च तस्स अड्ढरत्तञ्चाति अत्थो. इमस्साधिप्पायत्थमाह- ‘अतीतेच्चादि. उभयत्थ अधिप्पायं विवरति‘अय’मिच्चादिना. पञ्चयामोति अतीताय रत्तिया पच्छिमपञ्चचत्तालीसविनाडिकाधिकघटिकात्तयं अनागताय पुरिमपञ्चचत्तालीसविनाडिकाधिकघटिकत्थयञ्चेति अड्ढाधिकसत्तघटिकापरिमाणो एको यामो अहस्स चत्तारोति पञ्च यामा पहारा अस्साति पञ्चयामो.
गतायपच्छिमो यामो, पच्छिमद्धमिमस्स वा;
पहारो-नागतायादी, तदद्धमपि वा तथा.
वुत्तकालावधि मज्झो, कालो सो-ज्जतनो मतो;
तन्निसेधेन योत्वञ्ञो, सो-नज्जतनो मतो.
अगमत्थातिआदीसु अईस्सआदीनं सम्बन्धिब्यञ्जनस्साभावा न इञ. ब्यामिस्सेपीति अज्जतनमिस्सेपि भूते. नञ्समासनिस्सये ब्यामिस्से यथा पप्पोतीति दस्सेन्तो आह- ‘परियुदासेतावे’च्चादि.
अज्जतननिस्सयोति ब्यामिस्से अज्जतनभागीनिस्सयो. अत्थुति पञ्हे तु तदञ्ञनिस्सयोति ब्यामिस्सेयेव ततो अज्जतनतो इतरानज्जतन निस्सयो अञ्ञत्राति ब्यामिस्सतो अञ्ञत्र भूतकाले. पसङ्गोति आ ञुआदीनं पसङ्गो. अज्जहिय्योवाति ब्यामिस्सतादस्सनत्थं वुत्तं.
६. परो
समासोति छट्ठीसमासो कारकसमासो वा. निपातनता चास्स विसेसतोति. एतञ्चाति परोक्खेति एतञ्च. क्रियत्थस्स उपाधि विसेसनं क्रियत्थोपाधि, तस्स क्रियत्थोपाधिनो भूता नज्जतनस्स साधनद्वारेन विसेसनं, न तूजुकंत्यत्थो. कस्मा नोजुकं विसेसनं त्याह ‘ब्यवच्छेज्जाभावा’ति. तमेव फुटयितुमाह- ‘तथाहि’च्चादि.
साधियमानाति इमिना धात्वत्थस्सापरिनिप्फन्नतं बोधेति. ते सन्ति इन्द्रियानं. सन्तो विज्जमानो विसयो येसं इन्द्रियानं ते सम्भावो ¶ तत्तं, तस्मा. नेति पटिसेधे, साधनद्वारेन विसेसनत्ते ब्यवच्छेज्जसब्भावा यथावुत्तदोसो न भवतीति अत्थो. दोसा भावमेव दस्सेतुमाह- ‘यस्सि’च्चादि. यस्साति धात्वत्थस्स. तत्थाति तस्मिं अप्पच्चक्खे धात्वत्थे. कारकानं सत्तिसभावत्ता सापि अपच्चक्खा वाति चोदेति ननुचेच्चादिना. असत्तोति असमत्थो.
अत्तानाम अत्तनो पच्चक्खोति तब्बिसये अम्हकारकस्स विधानमयुत्तन्ति मनसि निधाय यं वुत्तं वुत्तिकारेन, तमुपदस्सेतुमाह- ‘ननुचे’च्चादि. अत्तबोधनीयापि हि किरिया यदा चित्तविक्खेपतो नोपलक्खीयते, तदायं परोक्खा भवति, तेनुत्तमविसयेपि परोक्खभावो तस्सा भवत्वेव. जागरतोपि यदा मदा मनोब्यातङ्गतो अनुपलद्धि, तदापि भवत्येवेति दस्सेतुं वुत्तं ब्यासत्तवचनं. अभिनिब्बत्तिकालेति किरिया निब्बत्तिकाले, ‘सुत्तो-हं किं विललाप, मत्तो-हं किंविललापे’ति इदमत्रोदाहरणं. चित्त चिक्खेपविसयप्पदस्सनायेत्थ सुत्तवचनं.
७. एय्या
एय्यादोतीमिना एय्याद्यत्थो गहितोति बोधेतुं येनेच्चादिकं वुत्तं. निमित्तसद्दापेक्खाय तन्ति वत्तब्बे विसयसद्दापेक्खायसोति वुत्तं. तेसन्ति एय्यादीनं. विसयं दस्सेति ‘हेतुफलेस्विच्चादिको’ति. आदिसद्देन पञ्हपत्थनादयो गहिता. अथात्र क्रियग्गहणाभावे क्रियातिपत्तियन्ति कथं लब्भतिच्चाह- ‘क्रियाति पत्तिय’न्ति आदि. क्रियातिपत्तियन्ति विवरणं कतन्ति सम्बन्धो.
अभिधेय्यद्वारेनाति किरियासङ्खातअत्थमुखेन, पकतक्रियत्थ विसेसनत्ताति क्रियत्थाधिकारतो अधिकतस्स धातुस्स विसेसनत्ता. इदं वुत्तं होति ‘‘अतिपत्तियन्ति अधिकतक्रियत्थविसेसनं, विसेसनञ्च होन्तं नोजुकं भवितुमरहति किञ्चरहि अभिधेय्यद्वारेन, तथाहि अतिपतनं नाम क्रियाय होति, न क्रियत्थस्स अयुज्जनतो, तस्मा अतिपत्तियन्तिवुत्तेक्रियातिपत्ति यन्ति ¶ इदं क्रियत्थविसेसनं होन्तं अभिधेय्यद्वारेन होतीति क्रियातिपत्तियन्ति विवरणं कत’’न्ति. विधुरप्पच्चयोपनिपाततोति विरुद्धप्पच्चयसमवायाति अत्थो.
कारणवेकल्लतोवाति हेतुमतो फलस्स यो हेतु तस्स विकलत्तेन. तत्रेतीमस्स अत्थो वत्तमानविसयेति. क्रियातिपत्तियन्ति भूतादि क्रियातिपत्तियं. लिङ्गतोति निमित्तेन. गमकेन लिङ्गेन गम्मायातिपत्तिया बुज्झनकालं वत्तमानो कालो न तिट्ठति अतिक्कमतीति आह- ‘वत्तमानताय ब्यतिक्कमा’ति. तदेव फुटयति ‘समकाल’न्तिआदिना. समकालन्ति एकक्खणे. वत्तमानस्स क्रियातिपत्यसम्भवा तदवसिट्ठातीतानागतेस्वेय्यादीनम्भावो (अञ्ञथा) नुपपत्तियाति वुत्तं वुत्तियं ‘सामत्थियातिआदि.
लिङ्गेनाति एत्थ पुब्बे दक्खिणेन गमने सति सकटिस्सापरिया भवनदस्सनं दक्खिणेन गमनस्स सकटापरियाभवनहेतुत्ते लिङ्गं, दक्खिणेन गमनस्सातिपत्तिया अञ्ञतो गमनादि लिङ्गं. सकटा किरियाभवनातिपत्तिया सकटे गरुभारारोपनादि लिङ्गं. पठमवये अरहत्तभवनं तंहेतुभूतञ्च पब्बज्जं परेसं पठमवये पब्बज्जानिमित्तारहत्तप्पत्तिलिङ्गेन विञ्ञाय पब्बज्जायातिपत्ति घरकम्मब्यावटतादिलिङ्गेन, अरहत्तस्सातिपत्ति च पब्बज्जानिमित्ताभावेन [भावविरहेन (पोत्थके)] लिङ्गेनावसीयतेति लिङ्गेन भूत क्रियातिपत्ति पन वेदितब्बा, यदि पनेवमभिञ्ञालाभी पयुञ्जति तदा पच्चक्खञाणेनेव सब्बं विञ्ञाय पयुञ्जतीति वेदितब्बं. लिङ्गतोवसीयमानायन्ति पन बाहुल्लेन वुत्तं.
८. हेतु
निच्चभवनं हेतु (त्यादिना) हेतुफलभावोयेवेत्थ, नाति पत्तीति दीपेति. सब्बप्पच्चयोदाहरणवसेनाति सब्बेसं एय्यादीनम्पच्चयानं उदाहरणवसेन. हेतुफलानं सब्भावतोति वुत्तत्ता हेतुफलानि दस्सेति हननमिच्चादिना. एवं हेतुफलसब्भावतो सब्बकाले ¶ च विधानतो एत्थ वत्तमानेपि पप्पोतीति भावो. सो च हेतुहेतुमन्तभावो च.
९. पञ्हे
पच्छिमं पच्छिमं पदन्तिआदीसु पञ्होति पुरिमं पदं, सम्पुच्छनाति पच्छिमं पदन्तिआदिना दट्ठब्बं. समेच्च अञ्ञमञ्ञं पुच्छना सम्पुच्छना, याचनं देही त्यादिना याचनमत्थं, इट्ठस्सासम्पत्तस्सात्थनमिट्ठासिंसनं. पत्तकालवसेन च विसयभेदेन भिन्नाय पीति योजेत्वा अत्थो दट्ठब्बो. पत्तकालं दस्सेति निमित्तभूतस्सातिआदिना. निमित्तभूतस्साति तंतंकिच्चसम्पज्जने कारणभूतस्स. विधि नाम दिट्ठधम्मिकसम्परायिक निमन्तणामन्तणाज्झेसनपेसनानि. एत्थ च अनुञ्ञापत्तकालेसु च पञ्चमी विहिता परेहि, दिट्ठधम्मिकादीसु पञ्चसु सत्तमी. इध पन ते द्वेपि विधिविसेसायेवाति विधिम्हि अन्तोकरित्वा एय्यादिं विधातुं यं वुत्तं वुत्तिकारेन, तदिदानि वत्तुकामो आह- ‘अनुञ्ञापत्तकालेसुपि’च्चादि. विधिप्पतीतिमेव पकासेति ‘एवं करेय्यासी’’तिच्चादिना. अनुजानन्तोपि दीपेन्तोपि किरियासु ब्यापारेतियेवाति ब्यापारणम्पतीतितोति योजेत्वा अत्थो वेदितब्बो.
पेसनेपि केसञ्चि ब्याकरणञ्ञूनं सत्तमीविधिच्छितोतिवुत्तिकारेन यं वुत्तं, तं दानि वत्तुमाह- ‘पेसने पि’च्चादि. समूलतन्ति केसञ्चि सद्दिकानं सत्तमीविधिविधानमूलेन समूलतं. ‘‘अनुमतिपरिकप्पत्थेसु सत्तमी’’ति (३-१-११) कच्चानसुत्तं. कत्तुमिच्छतो परस्स अनुजाननं अनुमति, परिकप्पनं सल्लक्खणं निरूपनं परिकप्पो हेतुफलकिरिया सम्भवो च, तस्मिं अनुमत्यत्थे च परिकप्पत्थे च सत्तमीविभत्ति होतीति अत्थो. अत्थग्गहणेन विधिनिमन्तणामन्तणाज्झेसन पत्थनापत्तकालेसु च.
१०. तु अन्तु
उदाहटाति गच्छतु गच्छन्तुआदिना उदाहटा. ददातूति याचने.
११. सत्य
अरहत्थे चायमेव पयोगो, तेन भवं खलु रज्जं करेय्य भवं अरहोति योजेत्वा दट्ठब्बो.
१२. सम्भा
योग्गताज्झवसानन्तीमस्सात्थपदं ¶ , सत्तिसद्दहनन्ति सामत्थियस्स सद्दहनन्ति अत्थो. पयोगानुसारितं दीपेती सम्बन्धो. गम्ममानेति सम्भावेमिच्चादिना भ्वादिधातूहि अवुच्चमानेपि गम्यमाने. उदाहटं ‘अपिपब्बतं सिरसा भिन्देय्या’ति. महाबलताय हत्थिहनने अलमत्थविसये सम्भावने सत्यपि अलं सद्दो-त्रालमत्थो युत्तोति न भवन्तेत्यादयो हनिस्सति. धातुनाति एत्थ धातुग्गहणेन भ्वादयो गय्हन्ते तत्थ धातुसद्दस्स रुळ्हत्ता पुब्बाचरियसञ्ञाय वा. उदाहटन्ति भुञ्जेय्य भवं त्यादिना.
१३. मायो
सूति मासूति एत्थ सुसद्दो. एत्थ इमस्मिं उदाहरणे. निवत्तेति मासद्दोति सेसो. आरद्धन्ति इमिना वत्तमानं वनगमनं दस्सेति. अन्तोभूतण्यत्थाति णिप्पच्चयाभावेपि अत्तनि अन्तोभूतण्यत्थ धातुतो. ईआदीनं आआदीनञ्च सककालोनाम भूतो कालो. धातुसम्बन्धो विसेसनविसेस्सभावो, तेनाह- ‘धात्वत्थ सम्बन्धे विसेसन विसेस्सभावलक्खणे’ति. सब्बत्थाख्यात वाच्चोत्थो विसेस्सो स्याद्यन्तवाच्चो विसेसनं.
इट्ठोति परेसमिट्ठो. जाननत्थवसेन गमनत्थत्ताति ‘‘गमनत्था कम्मका’’ति (५-५९) सुत्ते गमनत्थसद्देन ‘ये गत्यत्था ते बुद्ध्यत्था’ति जाननत्थोपि गहितोति एवं गहितजाननत्थवसेन गमनत्थत्ताति अत्थो. अभिमतानि पाणिनियानं. तथा सद्दस्सत्थमाह- ‘अनन्तरेन गतत्थ’(न्ति अन)न्तरे वुत्तेन करणभूतेनाति अत्थो. अभिमतोति पाणिनियानमेव इधाधिप्पेतसमुच्चयं वत्तुमाह- ‘समुच्चयो’इच्चादि. अथात्र कथमनेकासं किरियानं चीय मानता यावता एकावाटनकिरियाज्झयनकिरिया चेत्यासङ्कियाह- ‘साधनभेदने’च्चादि. मठादिसाधनानम्भेदेनाटन किरियायपि भेदोति अत्थो. तक्किरियाप्पधानस्साति सा लवनकिरिया पधानमस्स कत्तुनो. यो- यमञ्ञेपि नियोजेन्तो विय किरियं करोति सो ना-ञ्ञकिरियापधाने युत्तो, तक्किरियाप्पधानेयेवेति.
१४. पुब्ब
महावाक्यरूपत्ता ¶ पकरणस्स तदपेक्खाय वाक्येकदेसत्तं ‘‘वत्तमाने तिअन्ति, भविस्सति’’च्चादीनं वाक्यानन्ति आह ‘वाक्येकदेसेही’ति. अतोयेवमाह-वाक्यावयवोपरो-धुना करीयते’ति. विधिवाक्यत्तमस्स दस्सेत्वा नियमवाक्यत्तं दानि दस्सेतुं ‘अथवा नियमत्थमिदन्त्यादीन’न्त्याह. नियमसुत्तत्तमेव फुटयति ‘तेहि’च्चादिना. तेहि तेहि सुत्तेहीति ‘‘वत्तमाने ति अन्ति’’च्चादीहि तेहि तेहि सुत्तेहि. इमिनाति ‘‘पुब्बपरा’’दिना इमिना सुत्तेन. ननु तुम्हाम्हसेसेसूति एत्तके वुच्चमाने ‘तुम्हाम्हसद्दवचनीयेसु तदञ्ञसद्दवचनीयेसु च कारकेसू’ति अयं विसेसो कुतो गम्यते येनेवं विवटंत्याह- ‘कत्तुकम्मे’च्चादि. कत्तादीसु विधानञ्च वक्खति.
कत्तुकम्मानमेवाति इमिना भावं ब्यवच्छिन्दति. तथा च वक्खति- ‘तुम्हाम्हसद्दवचनीयत्ताभावा’ति. असत्वभूतायेच्चादिकमेकवचन सम्भवे कारणं, तुम्हाम्हेच्चादिकन्तु पठमपुरिससम्भवे. तुम्हाम्हसेसेसु होन्ता मज्झिमुत्तमपठमा कथं भावादीसु विञ्ञायन्ति कथञ्च तुम्हाम्हादिसद्दवचनीयस्स कारकत्थस्साख्यातेन तत्थ विहितेन सञ्ञाविभत्ता तुम्हाम्हादिसद्दप्पयोगाभावोच्चासङ्किय यं वुत्तं वुत्तियं तंदानि विवरन्तेन ‘यदि भावादीसु मानादयो न विधीयन्ते तदामानादीसु परेसु भावादीसु क्यलादीनं विधानमेव नोपपज्जती’ति इमिना सामत्थियेन तुम्हादीसु कारकेसु मज्झिमादीनं भावो विञ्ञायति तेनेव तुम्हादिकारकत्थस्स तत्थ विहितेनाख्यातेन सञ्ञापितत्ता तुम्हादिसद्दप्पयोगो नाम न होतीति दस्सेतुं ‘तुम्हादिस्वि’च्चादिकमारद्धं. यज्जेवं तुम्हादिसद्दप्पयोगोयेव न सिया च्चाह- ‘यज्जेव मिच्चादि. परिहारमाह- ‘ससद्देना’ति. तुम्हादिसद्देन. ब्राह्मणाइच्चनेनाभिहितमेव बहुत्तं बहवोति वचनेनानुज्जते. वचनाभावे कथं तुल्याधिकरणत्तंत्याह- ‘अनुज्जमानस्सि’च्चादि. अनुज्जमानस्सातिअनुवदितब्बस्स गच्छतिच्चादिना निद्दिट्ठस्स कत्तुनो.
अनुवादेनाति ¶ (तुम्हादि) अनुवादेन. ‘‘नामम्हि पयुज्जमानेपि तुल्याधिकरणे पठमो’’ति (३-१-५) कच्चानवचनं, तेनाह- ‘तेनेवि’च्चादि. असमानाधिकरणत्ता हि ‘तयापच्चते’च्चादो न भवति. तथाहि तयेच्चेतं कत्तुवाची पच्चतेच्चेतं कम्मवाची कम्मे आख्यातप्पच्चय विधानतो.
‘एहि मञ्ञे रथेन गमिस्ससी’ति पाणिनियातिमतनिप्फादनक्कमो (निरस्स) ते ‘परिहासे’च्चादिना. मञ्ञतिस्स पयोगेति उपपदवसेन मनधातुस्स पयोगे. धातुम्हाति गमिआदितो. उत्तम पुरिसेकवचने पत्तेति गमिस्सामीति पत्ते. मज्झिमोभिमतोति गमिस्ससीत्यभिमतो. मज्झिमे पत्तेति मञ्ञसेति पत्ते, उत्तमेकवचन मिट्ठन्ति मञ्ञेतिट्ठं. इदं वुत्तं होति ‘‘मञ्ञसे त्वं रथेन गमिस्सामीति वत्तब्बे मञ्ञे त्वं रथेन गमिस्ससीति भवतीति (वुत्त’’न्ति). एहि मञ्ञेच्चादि न किञ्चि वुत्तं वुत्तियं. यथासविसयेवमज्झिमुत्तमा सम्पज्जन्ति, तथासम्बन्धमुपदस्सयमाह- ‘एवमेत्थाभिसम्बन्धो’च्चादि. पराभिमतं सम्बन्धं कुरुमानो आह- ‘नत्वेव’मिच्चादि. अथोच्चतेच्चादिना पराधिप्पायमाह- ‘यदे’च्चादि.
यदेवमभिसम्बन्धोति ‘मञ्ञसे त्वं रथेन गच्छामी’ति यदा एवमभिसम्बन्धो करीयतीत्यत्थो. सो चेवमनुगतोति ‘मञ्ञे अहं त्वं रथेन गच्छसि’च्चेवं सो च पयोगो अनुगतोत्यत्थो. पकारन्तरकप्पनायाति ‘मञ्ञसे त्वं रथेन गच्छामी’ति अन्तरकप्पनाय.
१५. आई
तेनचाति समासितत्तेन च,स्सत्यादीनमग्गहणन्ति यदि तेसं गहणं सिया आईस्सादीसूति न समासेन वदेय्य.
१७. भूस्स
कताकतप्पसङ्गीयो विधि सो निच्चो-निच्चा बलवाति पठमं वुक भवतीति दस्सेतुमाह- ‘कताकतप्पसङ्गित्ता’च्चादि.
१८. पुब्ब
अआद्यपेक्खेति अआदीसूति अनुवत्तअआद्यपेक्खे.
२३. कर
ननु च ‘सोस्सा’ति कस्मा वुत्तं ‘‘क्वचि विकरणान ‘‘मिच्चेव (५-१६१) लोपो ¶ सियाति ‘करस्स कु’न्ति वत्तब्बन्ति चोदनमनसि निधायाह- ‘क्वचि विकरणानं त्यादि. अञ्ञत्रपयोगानुसरणा पयोगानुसरणं विना ओलोपो विञ्ञातुं न सक्काति सम्बन्धो.
२५. हास्स
कारियं आहङ्सङ्खातमस्स अत्थीति कारियी, तेन अपरो कारियी हञ्ञति हिंसीयतीति अत्थो.
सहोस्सेहीति करस्स ओकारेन स्सेन च सह हास्स स्सेन सहाति अत्थो. अथ कथं ओस्सेहि सहेव वुत्ता देसोतिविञ्ञायतीच्चासङ्कियाह- ‘सहवचनसामत्थिया’ति. सह सद्दस्स सहत्थ(स्स च) सोस्स स्सेनाति कथनसामत्थियाति अत्थो. अधिप्पायं विवरति ‘एवं मञ्ञते’च्चादिना. एवं मञ्ञते- ओस्सान मनादेसित्ते इच्चादिना पाठेन भवितब्बमिव लक्खीयते… तेनेव पाठेनसहवचनसामत्थियस्स पतीतिसब्भावतो. न तु ‘एवंमञ्ञतेओस्सानमन्तादेसत्ते हास्सचाति वचनमनत्थकं सिया हा तो चेत्वेव वदेत्य ओस्सानमनादेसित्ते’च्चादिना पाठेन… ओस्सानमन्तादेसप्पसङ्गस्सेवाभावतो. नहेत्थादेसादेसि सम्बन्धछट्ठी अत्थि… सोस्साति विसेसनछट्ठियाप्पधानाय स्सेनाति सहत्थे ततियाय च निद्दिट्ठत्ता. उभयत्थाति स्सत्यादीसुस्सादीसु च.
२८. आई
पुब्बसरलोपोति विकरणलोपो आकारादेसे च द्वीसु वारेसु पुब्बसरलोपो.
२९. गमि
अगाति ईम्हि ललोपो, आकारादेसे च पुब्बसरलोपो.
३०. डंस
अगञ्छा अगच्छीति निग्गहीतागमेन.
३२. णाना
उज्झितानुबन्धानन्ति परिच्चत्तानुबन्धानं.
३३. आई ऊ
सुत्ते ¶ आति इमिना उभयत्थ पठमपुरिसेकवचनं गहितन्ति आह- ‘आ’तिआदि.
३४. कुस
अभिरूहीति ‘‘ब्यञ्जने दीघरस्सा’’ति (१-३३) दीघो.
३५. आ ई स्स
परोक्खापरनामधेय्यानन्ति परोक्खातिअञ्ञनामानं.
३८. एय्या
तेहेवाति हेट्ठा वुत्तसुत्तद्वयेहेव, सहचरितञायेनाति ‘‘भूते ई उं’’इच्चादो (६-४) परच्छक्के पठम पुरिसेकवचनआकारेन ‘‘अनज्जतने आञु’’इच्चादो (६-५) पुब्बच्छक्के पठमपुरिसेकवचन आकारेन च सहचरिताकारानमेव पच्चासत्तिया सहचरिता पत्तिवसेन पवत्तञायेन गहणन्ति अत्थो. गहितत्ता त्वादि सम्बन्धी गय्हतेति सम्बन्धो. निस्सयकरणं नाम ब्यत्तिवसेनेव, न सामञ्ञवसेनाति आह ‘एतेना’तिआदि.
४०. एओ
अन्तसरादिलोपो ‘‘रानुबन्धेन्तसरादिस्सा’’ति (४-१३२).
४२. ओस्स
आदेसानन्ति अआदीनमादेसानं.
४६. इंस्स
पुब्बस्मिन्ति अकासिन्ति एत्थ.
५२. तस्स
क्रियत्थविहितानम्पि धातुविहितानम्पि अञ्ञेसं तब्बादीनं पच्चयानं न गहणन्ति सम्बन्धो.
५४. मिमा
अम्हीतिआदीनि वत्तमाने त्वादीसु वा मिमानमुदाहरणानि.
५७. हिमि
मुय्हामि ¶ मुह=वेचित्ते ‘‘दिवादीहि यक’’ (५-२१).
६१. ञास्स
जानाति ‘‘ञास्स ने जा’’ (५-१२०)
६७. हना
छ च खा च छ खा.
७०. कयि
इमिना कता कयिराति अज्झाहरितब्बं.
७१. टा
एय्युमादीनं एय्यस्साति वुत्तत्ता उपादिवज्जितस्साति विञ्ञायति.
७४. गुरु
ओकारो गुरुति संयोगपुब्बत्ता वुत्तं.
७६. ओवि
विकरणसद्दस्स अञ्ञथापि ब्यवच्छेदकत्तसम्भवे इधाधिप्पेतं ब्यवच्छेदकत्तम्पटिपादेतुमाह- ‘यदिपि’च्चादि.
७८. एय्या
अञ्ञत्रापीति भवेय्यामुभवेय्यामइच्चत्रापि.
इति मोग्गल्लानपञ्चिकाटीकायं सारत्थविलासिनियं
छट्ठकण्डवण्णना निट्ठिता.
निट्ठिता च सब्बथा सारत्थविलासिनी टीकेति.
निगम
सब्बदा ¶ सुभदायित्ता, सत्तानन्तनिसेविते;
पसत्थे-न्वत्थसञ्ञाय, पञ्ञाते सुभसञ्ञिते.
चागविक्कमपञ्ञानुद्दयादिगुणसालिना;
सुभसेनाधिनाथेन, कारिते वसता सता.
पटिसल्लानसारुप्पे, विहारे साधुगोचरे;
मनोनुकूले योगीनं, वरे विक्कमसुन्दरे.
थेरेन रचिता सायं, सासनुज्जोतनत्थिना;
टीका गुरुपदम्भोज, रजोमत्थकसेविना.
५. बहुस्सुतानं विञ्ञूनं, परमत्थावगाहिनं.
पवत्ततु चिरं चेतो, रञ्जयन्ती निरन्तरं.
येसं न सञ्चिता पञ्ञा, नेकसत्तन्तरोचिता;
सम्मोहब्भहतावेते, नावबुज्झन्ति किञ्चिपि.
किन्तेहि पादसुस्सूसा, येसं नत्थि गुरूनिह;
ये तप्पादरजोकिण्णा, तेव साधूविवेकिनो.
पुञ्ञेन सत्थरचनाजनितेन तेन,
सम्बुद्धसासनवरोदयकारणेन;
लोकामिसेसुपि किलेसमला अलग्गो,
सम्बुद्धसासनवरोदयमाचरेय्यं.
ये-नन्ततन्तरतनाकरमन्थनेन,
मन्थाच लोल्लसितञाणवरेन लद्धा;
सारामथाति सुखिता सुखयन्ति चञ्ञे,
तेमे जयन्ति गुरवा गुरवो गुणेहि.
टीकायो विनसादिनं विरचयी यो कण्ठभूसापरो,
विञ्ञूनं जिनसासनामलमतीसो-कासि चानाकुलं;
सन्तोसक्कमनोमनोमकमनो सब्भावनीयो महा,
सामी मे गुरुपुङ्गवो विजयते सारीसुतो-यं भुवि.
राजा ¶ विक्कमबाहु बाहितरिपू तात्वस्स [भातास्स] लोकिस्सरो,
सम्मित्तानिहनो तिसीहळपती योयं महाविक्कमो;
निब्भीतो [तिसूरो] विजयादिबाहु विजयी सो आसि लङ्किस्सरो,
तं निस्साय फलं चिराय फलतञ्चेतं सतं सन्ततं.
सिद्धि रत्थु
अग्गम्मोतिवंसेन, अभयारामसामिना;
पञ्चिकावण्णनाभूता, सा सारत्थविलासिनी.
म्रम्मक्खरमारोपेत्वा, विसोधेत्वा यथाबलं;
सकियब्यवहारेन, तिथीवसु करिन्दुना.
युत्ते वस्से लङ्कादीपा, सरट्ठमाहता पुन;
भास्सप्पदीपकातन्त, कासिकापञ्चिकादिहि.
संसन्दित्वा विचारेत्वा, वाचेत्वाच पुनप्पुनं;
ऊनाधिकादि दोसानि, अपनेत्वा सिनेसिने.
सुद्धट्ठके च वस्सेसा, पापिता पकतिट्ठितिं;
सुद्धासुद्धंव दस्सेन्ती, सोधेतु पाठसुद्धिया.