📜
नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स
अभिधानप्पदीपिका
बुद्धप्पणामो
तथागतो ¶ यो करुणाकरो करो,
पयात’मोसज्ज सुखप्पदं पदं;
अका परत्थं कलिसम्भवे भवे,
नमामि तं केवलदुक्करं करं.
धम्मप्पणामो
अपूजयुं यं मुनिकुञ्जरा जरा,
रुजादिमुत्ता यहिमुत्तरे तरे;
ठिता तिवट्टम्बुनिधिं नरानरा,
तरिंसु तं धम्ममघप्पहं पहं.
सङ्घप्पणामो
गतं मुनिन्दो’रससूनुतं नुतं,
सुपुञ्ञखेत्तं भुवने सुतं सुतं;
गणम्पि पाणीकतसंवरं वरं,
सदा गुणोघेन निरन्तर’न्तरं.
पटिञ्ञा
नामलिङ्गेसु कोसल्ल, मत्थनिच्छयकारणं;
यतो महब्बलं बुद्ध, वचने पाटवत्थिनं.
नामलिङ्गान्य’तो ¶ बुद्ध, भासितस्सा’रहान्य’हं;
दस्सयन्तो पकासेस्स, मभिधानप्पदीपिकं.
परिभासा
भिय्यो रूपन्तरा साह, चरियेन च कत्थचि;
क्वचा’ हच्चविधानेन ञेय्यं थीपुन्नपुंसकं.
अभिन्नलिङ्गानंयेव, द्वन्दो च, लिङ्गवाचका;
गाथापादन्तमज्झट्ठा, पुब्बं यन्त्यपरे परं.
पुमित्थियं पदं द्वीसु, सब्बलिङ्गे च तीस्विति;
अभिधानन्तरारम्भे, ञेय्यं त्व’न्त मथादि च.
भिय्यो पयोग मागम्म, सोगते आगमे क्वचि;
निघण्डु युत्ति ञ्चानीय, नामलिङ्गं कथीयतीति.
१. सग्गकण्ड
बुद्धो दसबलो सत्था, सब्बञ्ञू द्विपदुत्तमो;
मुनिन्दो भगवा नाथो, चक्खुम’ङ्गीरसो मुनि.
लोकनाथो’ नधिवरो, महेसि च विनायको;
समन्तचक्खु सुगतो, भूरिपञ्ञो च मारजि.
नरसीहो नरवरो, धम्मराजा महामुनि;
देवदेवो लोकगरु, धम्मस्सामी तथागतो.
सयम्भू सम्मासम्बुद्धो, वरपञ्ञो च नायको;
जिनो, सक्को तु सिद्धत्थो, सुद्धोदनि च गोतमो.
सक्यसीहो तथा सक्य, मुनि चादिच्चबन्धु च;
मोक्खो निरोधो निब्बानं, दीपो तण्हक्खयो परं;
ताणं लेण मरूपञ्च, सन्तं सच्च मनालयं.
असङ्खतं सिव ममतं सुदुद्दसं,
परायणं सरण मनीतिकं तथा;
अनासवं धुव मनिदस्सना’ कता,
पलोकितं निपुण मनन्त मक्खरं.
दुक्खक्खयो ¶ ब्याबज्झञ्च [ब्यापज्जं (टीका)], विवट्टं खेम केवलं;
अपवग्गो विरागो च, पणीत मच्चुतं पदं.
योगक्खेमो पार मपि, मुत्ति सन्ति विसुद्धियो;
विमुत्य’ सङ्खतधातु, सुद्धि निब्बुतियो सियुं.
खीणासवो त्व’सेक्खो च, वीतरागो तथा’ रहा;
देवलोको दिवो सग्गो [नाको (सी.)],
तिदिवो तिदसालयो.
तिदसा त्व’मरा देवा, विबुधा च सुधासिनो;
सुरा मरू दिवोका चा, मतपा सग्गवासिनो.
निज्जरा’ निमिसा दिब्बा, अपुमे देवतानि च [देवता एव देवतानि, सकत्थे निपच्चयो (टीका)];
सिद्धो भूतो च गन्धब्बो, गुय्हको यक्ख रक्खसा;
कुम्भण्डो च पिसाचा’दी, निद्दिट्ठा देवयोनियो.
पुब्बदेवा सुररिपू, असुरा दानवा पुमे;
तब्बिसेसा पहारादो, सम्बरो बलिआदयो.
पितामहो पिता ब्रह्मा, लोकेसो कमलासनो;
तथा हिरञ्ञगब्भो च, सुरजेट्ठो पजापति.
वासुदेवो हरि [हरी (टीका)] कण्हो, केसवो चक्कपाण्य’थ;
महिस्सरो सिवो सूली, इस्सरो पसुपत्य’पि.
हरो वुत्तो कुमारो तु, खन्धो सत्तिधरो भवे;
सक्को पुरिन्ददो देव, राजा वजिरपाणि च;
सुजम्पति सहस्सक्खो, महिन्दो वजिरावुधो.
वासवो च दससत, नयनो तिदिवाधिभू;
सुरनाथो च वजिर, हत्थो च भूतपत्य’पि.
मघवा कोसियो इन्दो, वत्रभू पाकसासनो;
विडोजो थ सुजा तस्स [सुजाता’स्स (टीका)], भरिया थ पुरं भवे.
मसक्कसारा ¶ [मसक्कसारो (सी.)] वस्सोक, सारा चेवा’ मरावती;
वेजयन्तो तु पासादो,
सुधम्मा तु सभा मता.
वेजयन्तो रथो तस्स,
वुत्तो मातलि सारथि;
एरावणो गजो पण्डु, कम्बलो तु सिलासनं.
सुवीरोच्चादयो पुत्ता, नन्दा पोक्खरणी भवे;
नन्दनं मिस्सकं चित्त, लता फारुसकं वना.
असनि द्वीसु कुलिसं, वजिरं पुन्नपुंसके;
अच्छरायोत्थियं वुत्ता, रम्भा अलम्बुसादयो;
देवित्थियो थ गन्धब्बा, पञ्चसिखोति आदयो.
विमानो नित्थियं ब्यम्हं, पीयूसं त्वमतं सुधा;
सिनेरु मेरु तिदिवा, धारो नेरु सुमेरु च.
युगन्धरो ईसधरो, करवीको सुदस्सनो;
नेमिन्धरो विनतको, अस्सकण्णो कुलाचला.
मन्दाकिनी तथा’कास, गङ्गा सुरनदी प्यथ;
कोविळारो तथा पारि, च्छत्तको पारिजातको;
कप्परुक्खो तु सन्ताना, दयो देवद्दुमा सियुं.
पाची पतीझु’ दीचि’त्थी, पुब्ब पच्छिम उत्तरा;
दिसाथ दक्खिणा’ पाची, विदिसा’नुदिसा भवे.
एरावतो [एरावणो (सी.), अमरकोसे पन एरावतो एव अत्थि] पुण्डरीको, वामनो कुमुदो’ ञ्जनो;
पुप्फदन्तो सब्बभुम्मो, सुप्पतीको दिसागजा.
धतरट्ठो च गन्धब्बा, धिपो, कुम्भण्डसामि तु;
विरुळ्हको, विरूपक्खो, तु नागाधिपतीरितो.
यक्खाधिपो वेस्सवणो, कुवेरो नरवाहनो;
अळका [अलका (अमरकोस)] ळकमन्दास्स, पुरी, पहरणं गदा;
चतुद्दिसान मधिपा, पुब्बादीनं कमा इमे.
जातवेदो ¶ सिखी जोति, पावको दहनो’ नलो;
हुतावहो’ च्चिमा धूम, केत्व’ग्गि गिनि भानुमा.
तेजो धूमसिखो वायु, सखो च कण्हवत्तनी;
वेस्सानरो हुतासो थ, सिखाजाल’च्चि चापुमे.
विप्फुलिङ्गं फुलिङ्गञ्च, भस्मा [‘भस्मा’ तिपदं राजादिगणे परियापन्नं (रूपसिद्धि-उणादि), भस्मं (सी.)] तु सेट्ठि छारिका;
कुक्कुळो तु’ण्हभस्मस्मि, मङ्गारो’लात मुम्मुकं [तिकं दित्तकट्ठादिन्धने (टीका)];
समिधा इधुमं चे’धो, उपादानं तथिन्धनं.
अथो’भासो पकासो चा,
'लोको’ज्जोता’तपा समा;
मालुतो पवनो वायु, वातो’निल समीरणा;
गन्धवाहो तथा वायो, समीरो च सदागति.
वायुभेदा इमे छु’द्ध, ङ्गमो चाधोगमो तथा;
कुच्छिट्ठो च कोट्ठासयो, अस्सासङ्गानुसारिनो.
अथो अपानं पस्सासो,
अस्सासो आन मुच्चते.
वेगो जवो रयो खिप्पं, तु सीघं तुरितं लहु;
आसु तुण्ण मरं चावि, लम्बितं तुवटंपि च.
सततं निच्च मविरता, नारत सन्तत मनवरतञ्च धुवं;
भुस मतिसयो च दळ्हं, तिब्बे’कन्ता’तिमत्त, बाळ्हानि;
खिप्पादी पण्डके दब्बे, दब्बगा तेसु ये तिसु.
अविग्गहो तु कामो च, मनोभू मदनो भवे;
अन्तको वसवत्ती च, पापिमा च पजापति.
पमत्तबन्धु कण्हो च, मारो नमुचि, तस्स तु;
तण्हा’रती रगा धीतू, हत्थी तु गिरिमेखलो.
यमराजा च वेसायी, यमो’स्स नयनावुधं;
वेपचित्ति पुलोमो च, किम्पुरिसो तु किन्नरो.
अन्तलिक्खं ख’मादिच्च, पथो’ब्भं गगन’म्बरं;
वेहासो चानिलपथो, आकासो नित्थियं नभं.
देवो ¶ वेहायसो तारा,
पथो सुरपथो अघं.
मेघो वलाहको देवो, पज्जुन्नो’म्बुधरो घनो;
धाराधरो च जीमूतो, वारिवाहो तथा’म्बुदो.
अब्भं तीस्वथ वस्सञ्च, वस्सनं वुट्ठि नारियं;
सतेरता’क्खणा विज्जु, विज्जुता चाचिरप्पभा.
मेघनादे तु धनितं, गज्जितं रसितादि च;
इन्दावुधं इन्दधनु, वातक्खित्तम्बु सीकरो.
आसारो धारा सम्पातो,
करका तु घनोपलं;
दुद्दिनं मेघच्छन्नाहे, पिधानं त्वपधारणं.
तिरोधान’न्तरधाना, पिधान छादनानि च;
इन्दु चन्दो च नक्खत्त, राजा सोमो निसाकरो.
ओसधीसो हिमरंसि, ससङ्को चन्दिमा ससी;
सीतरंसि निसानाथो, उळुराजा च मा पुमे.
कला सोळसमो भागो, बिम्बं तु मण्डलं भवे;
अड्ढो त्वद्धो उपड्ढो च, वा खण्डं सकलं पुमे.
अद्धं वुत्तं समे भागे, पसादो तु पसन्नता;
कोमुदी चन्दिका जुण्हा, कन्ति सोभा जुति च्छवि.
कलङ्को लञ्छनं लक्खं, अङ्को’भिञ्ञाण लक्खणं;
चिहनं चापि सोभा तु, परमा सुसमा थ च.
सीतं गुणे, गुणिलिङ्गा, सीत सिसिर सीतला;
हिमं तुहिन मुस्सावो, नीहारो महिका प्यथ.
नक्खत्तं जोति भं तारा, अपुमे तारको’ळु च;
अस्सयुजो भरणित्थी, सकत्तिका रोहिणी पिच;
मिगसिर [मगसिर (सी.)] मद्दा च पुनब्बसु, फुस्सो [पुस्सो (टी.)] चासिलेस’पि.
माघा [मघ (सी.)] च फग्गुनी द्वे च, हत्था चित्ता च स्वातिपि;
विसाखा’ नुराधा जेट्ठा, मूला’ साळ्हा दुवे तथा.
सवणो ¶ च धनिट्ठा च, सतभिसजो पुब्बु’त्तरभद्दपदा;
रेवत्यपीति कमतो, सत्ताधिकवीसनक्खत्ता.
सोब्भानु कथितो राहु, सूरादी तु नवग्गहा;
रासि मेसादिको भद्द, पदा पोट्ठपदा समा.
आदिच्चो सूरियो सूरो, सतरंसि दिवाकरो;
वेरोचनो दिनकरो, उण्हरंसि पभङ्करो.
अंसुमाली दिनपति, तपनो रवि भानुमा;
रंसिमा भाकरो भानु, अक्को सहस्सरंसि च.
रंसि आभा पभा दित्ति, रुचि भा जुति दीधिति;
मरीचि द्वीसु भान्वं’सु, मयूखो किरणो करो.
परिधि परिवेसो थ, मरीचि मिगतण्हिका;
सूरस्सोदयतो पुब्बु’, ट्ठितरंसि सिया’ रुणो.
कालो’द्धा समयो वेला,
तब्बिसेसा खणादयो;
खणो दसच्छराकालो,
खणा दस लयो भवे.
लया दस खणलयो,
मुहुत्तो ते सिया दस;
दस खणमुहुत्तो ते, दिवसो तु अहं दिनं.
पभातञ्च विभातञ्च, पच्चूसो कल्ल मप्यथ;
अभिदोसो पदोसो थ,
सायो सञ्झा दिनच्चयो.
निसा च रजनी रत्ति, तियामा संवरी भवे;
जुण्हा तु चन्दिकायुत्ता, तमुस्सन्ना तिमिसिका.
निसीथो मज्झिमा रत्ति, अड्ढरत्तो महानिसा;
अन्धकारो तमो नित्थी, तिमिसं तिमिरं मतं.
चतुरङ्गतमं एवं, काळपक्खचतुद्दसी;
वनसण्डो घनो मेघ, पटलं चा’ड्ढरत्ति च.
अन्धतमं ¶ घनतमे, पहारो याम, सञ्ञितो;
पाटिपदो तु दुतिया, ततियादी तिथी [तिथि], तायति पालेतीति तिथि, ता+इति (ण्वादि) द्विसु.
पन्नरसी पञ्चदसी, पुण्णमासी तु पुण्णमा;
अमावसी प्यमावासी, थियं पन्नरसी’ परा.
घटिका सट्ठ्य’ होरत्तो, पक्खो ते दस पञ्च च;
ते तु पुब्बापरा सुक्क,
काळा, मासो तु ते दुवे.
चित्तो वेसाख, जेट्ठो चा, साळ्हो द्वीसु च सावणो;
पोट्ठपाद’स्सयुजा च, मासा द्वादस कत्तिको.
मागसिरो तथा फुस्सो, कमेन माघ फग्गुणा;
कत्तिक’स्सयुजा मासा, पच्छिम पुब्बकत्तिका.
सावणो निक्खमनीयो,
चित्तमासो तु रम्मको.
चतुरो चतुरो मासा, कत्तिककाळपक्खतो;
कमा हेमन्त गिम्हान, वस्साना उतुयो द्विसु.
हेमन्तो सिसिर मुतू,
छ वा वसन्तो च गिम्ह वस्साना;
सरदोति कमा मासा, द्वे द्वे वुत्तानुसारेन.
उण्हो निदाघो गिम्होथ,
वस्सो वस्सान पावुसा;
उतूहि तीहि वस्साना, दिकेहि दक्खिणायनं.
उत्तरायन मञ्ञेहि, तीहि वस्सायनद्वयं;
वस्स संवच्छरा नित्थी, सरदो हायनो समा.
कप्पक्खयो तु संवट्टो, युगन्त पलया अपि;
अलक्खी कालकण्णित्थी, अथ लक्खी सिरि’त्थियं.
दनु दानवमाता थ, देवमाता पना’दिति;
पापञ्च किब्बिसं वेरा, घं दुच्चरित दुक्कटं;
अपुञ्ञा’कुसलं कण्हं, कलुसं दुरिता’गु च.
कुसलं ¶ सुकतं सुक्कं, पुञ्ञं धम्म मनित्थियं;
सुचरित मथो दिट्ठ, धम्मिकं इहलोकिकं.
सन्दिट्ठिक मथो पार, लोकिकं सम्परायिकं;
तक्कालं तु तदात्वं चो,
त्तरकालो तु आयति.
हासो’ त्तमनता पीति, वित्ति तुट्ठि च नारियं;
आनन्दो पमुदा’मोदो, सन्तोसो नन्दि सम्मदो.
पामोज्जञ्च पमोदो थ, सुखं सातञ्च फास्व’थ;
भद्दं सेय्यो सुभं खेमं, कल्याणं मङ्गलं सिवं.
दुक्खञ्च कसिरं किच्छं, नीघो च ब्यसनं अघं;
दब्बे तु पापपुञ्ञानि, तीस्वाकिच्छं सुखादि च.
भाग्यं नियति भागो च, भागधेय्यं विधी’रितो;
अथो उप्पत्ति निब्बत्ति, जाति जनन मुब्भवो.
निमित्तं कारणं ठानं, पदं बीजं निबन्धनं;
निदानं पभवो हेतु, सम्भवो सेतु पच्चयो.
कारणं यं समासन्नं, पदट्ठानन्ति तं मतं;
जीवो तु पुरिसो’त्ता थ, पधानं पकतित्थियं.
पाणो सरीरी भूतं वा, सत्तो देही च पुग्गलो;
जीवो पाणी पजा जन्तु,
जनो लोको तथागतो.
रूपं सद्दो गन्ध रसा, फस्सो धम्मो च गोचरा;
आलम्बा विसया ते छा, रम्मणा लम्बणानि च.
सुक्को गोरो सितो’दाता,
धवलो सेत, पण्डरा;
सोणो तु लोहितो रत्तो,
तम्ब मञ्जिट्ठ रोहिता.
नीलो कण्हा’सिता काळो,
मेचको साम सामला;
सितपीतेतु पण्डु’त्तो, ईसंपण्डुतु धूसरो.
अरुणो ¶ किञ्चिरत्तो थ,
पाटलो सेतलोहितो;
अथो पीतो हलिद्याभो,
पलासो हरितो हरि.
कळारो कपिलो नील, पीते थ रोचनप्पभे;
पिङ्गो पिसङ्गो प्यथवा, कळारादी तु पिङ्गले.
कम्मासो सबलो चित्तो,
सावो तु कण्हपीतके;
वाच्चलिङ्गा गुणिन्येते, गुणे सुक्कादयो पुमे.
नच्चं नट्टञ्च नटनं, नत्तनं लासनं भवे;
नच्चं तु वादितं गीत, मिति नाटुमिदं तयं.
नच्चट्ठानं सिया रङ्गो, भिनयो सूच्यसूचनं;
अङ्गहारो’ङ्गविक्खेपो, नट्टको नटको नटो.
सिङ्गारो करुणो वीर, ब्भुत हस्स भयानका;
सन्तो बीभच्छ रुद्दानि, नव नाट्यरसा इमे.
पोसस्स नारियं पोसे, इत्थिया सङ्गमं पति;
या पिहा एस सिङ्गारो, रतिकीळादिकारणो.
उत्तम प्पकतिप्पायो, इत्थिपुरिसहेतुको;
सो सम्भोगो वियोगोति,
सिङ्गारो दुविधो मतो.
भासितं ¶ लपितं भासा, वोहारो वचनं वचो;
उत्ति वाचा गिरा वाणी, भारती कथिता [कथा (कत्थचि)] वची.
एकाख्यातो पदचयो, सिया वाक्यंसकारको;
आमेडितन्ति विञ्ञेय्यं, द्वत्तिक्खत्तु मुदीरणं.
भये कोधे पसंसायं, तुरिते कोतूहले’च्छरे;
हासे सोके पसादे च, करे आमेडितं बुधो.
इरु नारी यजु साम, मिति वेदा तयो सियुं;
एते एव तयी नारी, वेदो मन्तो सुतित्थियं.
अट्ठको वामको वाम, देवो चङ्गीरसो भगु;
यमदग्गि च वासिट्ठो, भारद्वाजो च कस्सपो;
वेस्सामित्तोति मन्तानं, कत्तारो इसयो इमे.
कप्पो ब्याकरणं जोति, सत्थं सिक्खा निरुत्ति च;
छन्दोविचिति चेतानि, वेदङ्गानि वदन्ति छ.
इतिहासो पुरावुत्त, प्पबन्धो भारतादिको;
नामप्पकासकं सत्थं, रुक्खादीनं निघण्डु सो.
वितण्डसत्थं विञ्ञेय्यं, यं तं लोकायतं इति;
केटुभं तु क्रियाकप्प, विकप्पो कविनं हितो.
आख्यायिकोपलद्धत्था, पबन्धकप्पना कथा;
दण्डनीत्य’त्थसत्थस्मिं, वुत्तन्तो तु पवत्ति च.
सञ्ञा, ख्या, व्हा समञ्ञा चा, भिधानं नाम मव्हयो;
नामधेय्या’ धिवचनं, पटिवाक्यं तु उत्तरं.
पञ्हो तीस्व नुयोगो च, पुच्छा प्यथ निदस्सनं;
उपोग्घातो च दिट्ठन्तो, तथो’दाहरणं भवे.
समा सङ्खेप संहारा, समासो सङ्गहो प्यथ;
सतं धारयसी त्याद्य, ब्भक्खानं तुच्छभासनं.
वोहारो तु विवादो थ, सपनं सपथोपि च;
यसो सिलोको कित्तित्थी,
घोसना तु’च्चसद्दनं.
पटिघोसो पटिरवो, थो’ पञ्ञासो वचीमुखं;
कत्थना च सिलाघा च, वण्णना च नुति त्थुति.
थोमनञ्च [थोमनं वा (कत्थचि थोमनं थोमना द्विलिङ्गे)] पसंसाथ, केका नादो सिखण्डिनं;
गजानं कोञ्चनादो थ,
मता हेसा हयद्धनि.
परियायो वेवचनं, साकच्छा तु च संकथा;
उपवादो चु’पक्कोसा, वण्णवादा’नुवादो च;
जनवादा’पवादापि, परिवादो च तुल्यत्था.
खेपो ¶ निन्दा तथा कुच्छा, जिगुच्छा गरहा भवे;
निन्दापुब्बो उपारम्भो, परिभासन मुच्चते.
अट्ठानरियवोहार, वसेन या पवत्तिता;
अभिवाक्यं सिया वाचा, सा वीतिक्कमदीपनी.
मुहुंभासा नुलापोथ, पलापो नत्थिका गिरा;
आदोभासन मालापो,
विलापो तु परिद्दवो.
विप्पलापो विरोधोत्ति, सन्देसोत्ति तु वाचिकं;
सम्भासनं तु सल्लापो, विरोधरहितं मिथु.
फरुसं निट्ठुरं वाक्यं, मनुञ्ञं हदयङ्गमं;
संकुलं तु किलिट्ठञ्च, पुब्बापरविरोधिनी.
समुदायत्थरहितं, अबद्धमिति [अबन्ध (क.)] कित्तितं;
वितथं तु मुसा चाथ [आहतं तु मुसात्थकं (कत्थचि, अमरकोसे)], फरुसादी तिलिङ्गिका.
सम्मा ब्ययञ्चा वितथं, सच्चं तच्छं यथातथं;
तब्बन्ता तीस्व लीकं त्व, सच्चं मिच्छा मुसा ब्ययं.
रवो निनादो निनदो च सद्दो,
निग्घोस नाद द्धनयो च रावो;
आराव संराव विराव घोसा,
रवा सुतित्थी सर निस्सना च.
विस्सट्ठ मञ्जु विञ्ञेय्या, सवनीया विसारिनो;
बिन्दु गम्भीर निन्नादी, त्येव मट्ठङ्गिको सरो.
तिरच्छानगतानञ्हि, रुतं वस्सित मुच्चते;
कोलाहलो कलहलो,
गीतं गानञ्च गीतिका.
सरा सत्त तयो गामा, चेकवीसति मुच्छना;
ताना [ठानानि (बहूसु)] चेकूनपञ्ञास, इच्चेतं सरमण्डलं.
उसभो धेवतो चेव, छज्ज गन्धार मज्झिमा;
पञ्चमो च निसादोति, सत्ते’ते गदिता सरा.
नदन्ति ¶ उसभं गावो, तुरगा धेवतं तथा;
छज्जं मयूरा गन्धार, मजा कोञ्चा च मज्झिमं.
पञ्चमं परपुट्ठादी, निसादम्पि च वारणा;
छज्जो च मज्झिमो गामा,
तयो साधारणोति च.
सरेसु तेसु पच्चेके, तिस्सो तिस्सो हि मुच्छना;
सियुं तथेव तानानि [ठानानि (बहूसु)], सत्त सत्तेव लब्भरे.
तिस्सो दुवे चतस्सो च, चतस्सो कमतो सरे;
तिस्सो दुवे चतस्सोति, द्वावीसति सुती सियुं.
उच्चतरे रवे तारो, थाब्यत्ते मधुरे कलो;
गम्भीरे तु रवे मन्दो, तारादी तीस्वथो कले;
काकली सुखुमे वुत्तो,
क्रियादिसमता लयो.
वीणा च वल्लकी सत्त, तन्ती सा परिवादिनी;
पोक्खरो दोणि वीणाय,
उपवीणो तु वेठको.
आततञ्चेव वितत, माततविततं घनं;
सुसिरं चेति तूरियं, पञ्चङ्गिक मुदीरितं.
आततं नाम चम्माव, नद्धेसु भेरियादिसु;
तले’केकयुतं कुम्भ, थुण दद्दरिकादिकं.
विततं चो’भयतलं, तूरियं मुरजादिकं;
आततविततं सब्ब, विनद्धं पणवादिकं.
सुसिरं वंससङ्खादि, सम्मतालादिकं घनं;
आतोज्जं तु च वादित्तं, वादितं वज्ज मुच्चते.
भेरी (भेरि) दुन्दुभि वुत्तो थ,
मुदिङ्गो मुरजोस्स तु;
आलिङ्ग, ङ्क्यो, द्धका भेदा,
तिणवो तु च डिण्डिमो.
आलम्बरो ¶ तु पणवो, कोणो वीणादिवादनं;
दद्दरी पटहो भेरि, प्पभेदा मद्दलादयो.
जनप्पिये विमद्दुट्ठे, गन्धे परिमलो भवे;
सो त्वा मोदो दूरगामी, विस्सन्ता तीस्वितो परं.
इट्ठगन्धो च सुरभि, सुगन्धो च सुगन्धि च;
पूतिगन्धि तु दुग्गन्धो, थ विस्सं आमगन्धि यं.
कुङ्कुमञ्चेव यवन, पुप्फञ्च तगरं तथा;
तुरुक्खोति चतुज्जाति, गन्धा एते पकासिता.
कसावो नित्थियं तित्तो, मधुरो लवणो इमे;
अम्बिलो कटुको चेति, छ रसा तब्बती तिसु.
सिया फस्सो च फोट्ठब्बो,
विसयी त्वक्ख मिन्द्रियं;
नयनं त्वक्खि नेत्तञ्च, लोचनं च’च्छि चक्खु च.
सोतं सद्दग्गहो कण्णो, सवनं सुति नत्थु तु;
नासा च नासिका घानं, जिव्हातु रसना भवे.
सरीरं वपु गत्तञ्चा, त्तभावो बोन्दि विग्गहो;
देहं वा पुरिसे कायो, थियं तनु कळेवरं.
चित्तं चेतो मनो नित्थी, विञ्ञाणं हदयं तथा;
मानसं धी तु पञ्ञा च, बुद्धि मेधा मति मुति.
भूरी मन्ता च पञ्ञाणं, ञाणं विज्जा च योनि च;
पटिभान ममोहो थ, पञ्ञाभेदा विपस्सना.
सम्मादिट्ठि पभुतिका, वीमंसा तु विचारणा;
सम्पजञ्ञं तु नेपक्कं, वेदयितं तु वेदना.
तक्को वितक्को सङ्कप्पो,
प्पनो’ हा’ यु तु जीवितं;
एकग्गता तु समथो, अविक्खेपो समाधि च.
उस्साहा’ तप्प पग्गाहा, वायामो च परक्कमो;
पधानं वीरियं चेहा, उय्यामो च धिति त्थियं.
चत्तारि वीरियङ्गानि, तचस्स च नहारुनो;
अवसिस्सन मट्ठिस्स, मंसलोहितसुस्सनं.
उस्सोळ्ही ¶ त्व धिमत्तेहा, सति त्व नुस्सति त्थिय;
लज्जा हिरी समाना थ, ओत्तप्पं पापभीरुता.
मज्झत्तता तु’पेक्खा च, अदुक्खमसुखा सिया;
चित्ताभोगो मनक्कारो,
अधिमोक्खो तु निच्छयो.
दया’ नुकम्पा कारुञ्ञं, करुणा च अनुद्दया;
थियं वेरमणी चेव, विरत्या’ रति चाप्यथ.
तितिक्खा खन्ति खमनं, खमा मेत्ता तु मेत्य’थ;
दस्सनं दिट्ठि लद्धित्थी, सिद्धन्तो समयो भवे.
तण्हा च तसिणा एजा, जालिनी च विसत्तिका;
छन्दो जटा निकन्त्या’सा, सिब्बिनी भवनेत्ति च.
अभिज्झा वनथो वानं, लोभो रागो च आलयो;
पिहा मनोरथो इच्छा, भिलासो काम दोहळा;
आकङ्खा रुचि वुत्ता सा, त्वधिका लालसा द्विसु.
वेरं विरोधो विद्देसो, दोसो च पटिघञ्च वा;
कोधा’ घाता कोप रोसा,
ब्यापादो’ नभिरद्धि च.
बद्धवेर मुपनाहो, सिया सोको तु सोचनं;
रोदितं कन्दितं रुण्णं, परिदेवो परिद्दवो.
भीतित्थि भय मुत्तासो, भेरवं तु महब्भयं;
भेरवं भीसनं भीमं, दारुणञ्च भयानकं;
घोरं पटिभयं भेस्मं, भयङ्कर मिमे तीसु.
इस्सा उसूया मच्छेरं, तु मच्छरिय मच्छरं;
मोहो’विज्जा तथा’ञाणं, मानो विधा च उन्नति.
उद्धच्च मुद्धटं चाथ [उद्धवंउद्धं धावति चित्त मेतेनाति उद्धवं (टीका)], तापो कुक्कुच्चमेव च;
पच्छातापो नुतापो च, विप्पटिसारो पकासितो.
मनोविलेख सन्देहा, संसयो च कथंकथा;
द्वेळ्हकं विचिकिच्छा च, कङ्खा सङ्का विमत्यपि.
गब्बो ¶ भिमानो’हंकारो, चिन्तातु झान मुच्चते;
निच्छयो निण्णयो वुत्तो, पटिञ्ञा तु पटिस्सवो.
अवमानं तिरक्कारो, परिभवो प्य’ नादरो;
पराभवो प्य’ वञ्ञा थ, उम्मादो चित्तविब्भमो.
पेमं सिनेहो स्नेहो थ, चित्तपीळा विसञ्ञिता;
पमादो सतिवोस्सग्गो, कोतूहलं कुतूहलं.
विलासो ललितं लीला, हावो हेळा च विब्भमो;
इच्चादिका सियुं नारि, सिङ्गारभावजा किरिया.
हसनं हसितं हासो, मन्दो सो मिहितं सितं;
अट्टहासो महाहासो,
रोमञ्चो लोमहंसनं.
परिहासो दवो खिड्डा, केळि कीळा च कीळितं;
निद्दा तु सुपिनं सोप्पं, मिद्धञ्च पचलायिका.
थियं निकति कूटञ्च, दम्भो साठ्यञ्च केतवं;
सभावो तु निस्सग्गो च, सरूपं पकतित्थियं.
सीलञ्च लक्खणं भावो,
उस्सवो तु छणो महो [मतो (टी.)].
धारेन्तो जन्तु सस्नेह, मभिधानप्पदीपिकं;
खुद्दकाद्यत्थजातानि [खुद्दकान्यत्थजातानि (क.)], सम्पस्सति यथासुखं.
सग्गकण्डो निट्ठितो.
२. भूकण्ड
१. भूमिवग्ग
वग्गा भूमि, पुरी, मच्च, चतुब्बण्ण, वनादिहि;
पातालेन च वुच्चन्ते, सङ्गो’पङ्गेहि’ध’क्कमा.
वसुन्धरा छमा भूमि, पथवी मेदनी मही;
उब्बी वसुमती गो कु, वसुधा धरणी धरा;
पुथवी जगती भूरी, भू च भूतधरा’ वनी.
खारा ¶ तु मत्तिका ऊसो, ऊसवा तूसरो तिसु;
थलं थलीत्थी भूभागे, थद्धलूखम्हि जङ्गलो.
पुब्बविदेहो चापर, गोयानं जम्बुदीपो च;
उत्तरकुरु चेति सियुं, चत्तारोमे महादीपा.
पुम्बहुत्ते कुरू सक्का, कोसला मगधा सिवी;
कलिङ्गा’वन्ति पञ्चाला, वज्जी गन्धार चेतयो.
वङ्गा विदेहा कम्बोजा, मद्दा भग्ग’ङ्ग सीहळा;
कस्मीरा कासि पण्डवादी, सियुं जनपदन्तरा.
लोको च भुवनं वुत्तं, देसो तु विसयो प्यथ;
मिलक्खदेसो पच्चन्तो, मज्झदेसो तु मज्झिमो.
अनूपो सलिलप्पायो, कच्छं पुम नपुंसके;
सद्दलो हरिते देसे, तिणेना, भिनवेन हि.
नद्यम्बुजीवनो देसो, वुट्ठिनिप्पज्जसस्सको;
यो नदीमातिको देव,
मातिको च कमेन सो.
तीस्वनूपाद्यथो चन्द, सूरादो सस्सतीरितो;
रट्ठं तु विजितञ्चाथ, पुरिसे सेतु आलियं.
उपान्तभू परिसरो, गोट्ठं तु गोकुलं वजो;
मग्गो पन्थो पथो अद्धा, अञ्जसं वटुमं तथा.
पज्जो [पज्जा…. (क.)], यनञ्च पदवी, वत्तनी पद्धतित्थियं;
तब्भेदा जङ्घ, सकट, मग्गा ते च महद्धनि.
एकपद्येकपदिके, कन्तारो तु च दुग्गमे;
पटिमग्गो पटिपथो, अद्धानं दीघ मञ्जसं;
सुप्पथो तु सुपन्थो च, उप्पथं त्वपथं भवे.
छत्तिंसपरमाणून, मेको णु च छत्तिंस ते;
तज्जारी तापि छत्तिंस, रथरेणु छत्तिंस ते.
लिक्खाता सत्त ऊका ता, धञ्ञमासोति सत्त ते;
सत्त ङ्गुल’ ममु द्विच्छ, विदत्थि ता दुवे सियुं.
रतनं ¶ तानि सत्तेव, यट्ठि ता वीसतू सभं;
गावुत मुसभासीति, योजनं चतुगावुतं.
धनुपञ्चसतं कोसो, करीसं चतुरम्बणं;
अब्भन्तरं तु हत्थान, मट्ठवीस पमाणतो.
भूमिवग्गो निट्ठितो.
२. भूकण्ड
२. पुरवग्ग
पुरं नगर मित्थी वा, ठानीयं पुटभेदनं;
थियं तु राजधानी [राजठानी (टी.)] च, खन्धावारो भवे थ च.
साखानगर मञ्ञत्र, यं तं मूलपुरा पुरं;
बाराणसी च सावत्थि, वेसाली मिथिला, ळवी.
कोसम्बु, ज्जेनियो तक्क, सिला चम्पा च सागलं;
सुसुमारगिरं [संसुमार (टीका)] राज, गहं कपिलवत्थु च.
साकेत, मिन्दपत्थञ्चो, क्कट्ठा पाटलिपुत्तकं;
जेतुत्तरञ्च सङ्कस्सं, कुसिनारादयो पुरी.
रच्छा च विसिखा वुत्ता, रथिका वीथि चाप्यथ;
ब्यूहो रच्छा अनिब्बिद्धा, निब्बिद्धा तु पथद्धि च.
चतुक्कं चच्चरे मग्ग, सन्धि सिङ्घाटकं भवे;
पाकारो वरणो चाथ, उदापो [उद्दाप, उद्दाप] उपकारिका.
कुट्टं तु भित्ति नारी थ, गोपुरं द्वारकोट्ठको;
एसिका इन्दखीलो च, अट्टो त्वट्टालको भवे.
तोरणं तु बहिद्वारं, परिखातु च दीघिका;
मन्दिरं सदना, गारं, निकायो निलया, लयो.
आवासो भवनं वेस्मं, निकेतनं निवेसनं;
घरं गहञ्चा, वसथो, सरणञ्च पतिस्सयो.
ओकं साला खयो वासो, थियं कुटि वसत्य’पि;
गेहञ्चा, नित्थि सदुमं, चेतिया, यतनानि तु.
पासादो ¶ चेव यूपो थ, मुण्डच्छदो च हम्मियं;
यूपोतु गजकुम्भम्हि, हत्थिनखो पतिट्ठितो.
सुपण्णवङ्कच्छदन, मड्ढयोगो सिया थ च;
एककूटयुतो माळो,
पासादो चतुरस्सको.
सभायञ्च सभा चाथ, मण्डपं वा जनालयो;
अथो आसनसालायं, पटिक्कमन मीरितं.
जिनस्स वासभवन, मित्थी गन्धकुटि प्यथ;
थियं रसवती पाक, ट्ठानञ्चेव महानसं.
आवेसनं सिप्पसाला, सोण्डा तु पानमन्दिरं;
वच्चट्ठानं वच्चकुटि, मुनीनं ठान मस्समो.
पण्यविक्कयसाला कु, आपणो पण्यवीथिका;
उदोसितो भण्डसाला, चङ्कमनं तु चङ्कमो.
जन्ताघरं त्वग्गिसाला, पपा पानीयसालिका;
गब्भो ओवरको वासा, गारं तु सयनिग्गहं.
इत्थागारं तु ओरोधो, सुद्धन्तो’ न्तेपुरम्पि च;
असब्बविसयट्ठानं, रञ्ञं कच्छन्तरं मतं.
सोपानो वा’रोहणञ्च,
निस्सेणी सा, धिरोहिणी;
वातपानं गवक्खो च, जालञ्च सीहपञ्जरं.
आलोकसन्धि वुत्तो थ, लङ्गी’त्थी पलिघो भवे;
कपिसीसो, ग्गलत्थम्भो, निब्बं तु छद्दकोटियं.
छदनं पटलं छद्द, मजिरं चच्चरो, ङ्गणं;
पघानो पघना, लिन्दो, पमुखं द्वारबन्धनं.
पिट्ठसङ्घाटकं द्वार, बाहा कूटं तु कण्णिका;
द्वारञ्च पटिहारो थ, उम्मारो देहनी, त्थियं.
एळको इन्दखीलो थ, थम्भो थूणो पुमित्थियं;
पाटिका, ड्ढेन्दुपासाणे, गिञ्जका तु च इट्ठका.
वलभिच्छादिदारुम्हि, वङ्के गोपानसी, त्थियं;
कपोतपालिकायं तु, विटङ्को नित्थियं भवे.
कुञ्चिकाविवरं ¶ ताळ, च्छिग्गलो प्यथ कुञ्चिका;
ताळो’वापुरणं चाथ, वेदिका वेदि कथ्यते.
सङ्घातो पक्खपासो च, मन्दिरङ्गा तुला अपि;
थियं सम्मुज्जनी चेव, सम्मज्जनी च सोधनी.
सङ्कटीरं तु सङ्कार, ट्ठानं सङ्कारकूटकं;
अथो कचवरो, क्लापो, सङ्कारो च कसम्बुपि.
घरादिभूमि तं वत्थु, गामो संवसथो थ सो;
पाकटो निगमो भोग, मच्चादिभ्यो धि तूदितो [‘अधिभू’ति ईरितो कथितो (टी.)].
सीमा च मरियादा थ,
घोसो गोपालगामकोति.
पुरवग्गो निट्ठितो.
३. नरवग्ग
मनुस्सो मानुसो मच्चो, मानवो मनुजो नरो;
पोसो पुमा च पुरिसो,
पोरिसो प्यथ पण्डितो.
बुधो विद्वा विभावी च, सन्तो सप्पञ्ञ कोविदा;
धीमा सुधी कवि ब्यत्तो, विचक्खणो विसारदो.
मेधावी मतिमा पञ्ञो, विञ्ञू च विदूरो विदू;
धीरो विपस्सी दोसञ्ञू, बुद्धो च दब्ब विद्दसु.
इत्थी सीमन्तिनी नारी, थी वधू वनिता, ङ्गना;
पमदा सुन्दरी कन्ता, रमणी दयिता, बला.
मातुगामो च महिला, ललना भीरु कामिनी;
कुमारिका तु कञ्ञा थ, युवती तरुणी भवे.
महेसी साभिसेकाञ्ञा,
भोगिनी राजनारियो;
धवत्थिनी तु सङ्केतं, याति या सा, भिसारिका.
गणिका ¶ वेसिया वण्ण, दासी नगरसोभिनी;
रूपूपजीविनी वेसी, कुलटा तु च बन्धकी.
वरारोहो, त्तमा मत्त, कासिनी वरवण्णिनी;
पतिब्बता त्वपि सती, कुलित्थी कुलपालिका.
विधवा पतिसुञ्ञा थ, पतिम्बरा सयम्बरा;
विजाता तु पसूता च, जातापच्चा पसूतिका.
दूती सञ्चारिका दासी, तु चेटी कुटधारिका;
वारुणी, क्खणिका तुल्या, खत्तियानी तु खत्तिया.
दारो जाया कलत्तञ्च, घरणी भरिया पिया,
पजापती च दुतिया, सा पादपरिचारिका.
सखी त्वा’ली वयस्सा थ, जारी चेवा’तिचारिनी;
पुमे तू’तु रजो पुप्फं, उतुनी तु रजस्सला.
पुप्फवती गरुगब्भा, पन्नसत्ता च गब्भिनी;
गब्भासयो जलाबुपि, कललं पुन्नपुंसके.
धवोतु सामिको भत्ता, कन्तो पति वरो पियो;
अथो पपति जारो था,
पच्चं पुत्तो’त्रजो सुतो.
तनुजो तनयो सूनु, पुत्तादी धीतरि’त्थियं;
नारियं दुहिता धीता,
सजातो त्वो’रसो सुतो.
जायापती जनिपती, जयम्पती तु दम्पती [दम्पतीति पदं पुल्लिङ्ग बहुवचनन्तं इकारन्तं, तुदम्पति (टी.)];
अथ वस्सवरो वुत्तो, पण्डको च नपुंसकं.
बन्धवो बन्धु सजनो, सगोत्तो ञाति ञातको;
सालोहितो सपिण्डो च,
तातो तु जनको पिता.
अम्म, म्बा जननी माता, जनेत्ति जनिका भवे;
उपमाता तु धाति’त्थी,
सालो जायाय भातिको.
ननन्दा ¶ सामिभगिनी, मातामही तु अय्यिका;
मातुलो मातुभाता,स्स, मातुलानी पजापति.
जायापतीनं जननी, सस्सु वुत्ताथ तप्पिता;
ससुरो भागिनेय्योतु, पुत्तो भगिनिया भवे.
नत्ता वुत्तो पपुत्तो थ, सामिभाता तु देवरो;
धीतुपति तु जामाता,
अय्यको तु पितामहो.
मातुच्छा मातुभगिनी, पितुच्छा भगिनी पितु;
पपितामहो पय्यको,
सुण्हा तु सुणिसा हुसा.
सोदरियो सगब्भो च, सोदरो सहजो प्यथ;
मातापितू ते पितरो, पुत्ता तु पुत्तधीतरो.
ससुरा सस्सुससुरा, भातुभगिनी भातरो;
बालत्तं बालता बाल्यं, योब्बञ्ञंतु च योब्बनं.
सुक्का तु पलितं केसा, दयो थ जरता जरा;
पुथुको पिल्लको छापो, कुमारो बाल पोतका.
अथु’ त्तानसयु’त्तान, सेय्यका थनपोपि च;
तरुणो च वयट्ठो च, दहरो च युवा सुसु;
माणवोदारकोचाथ, सुकुमारो सुखेधितो.
महल्लको च वुद्धो च, थेरो जिण्णो च जिण्णको;
अग्गजो पुब्बजो जेट्ठो, कनियो कनिट्ठो नुजो.
वलित्तचो तु वलिनो; तीसु’त्तानसयादयो;
सीसो’त्तमङ्गानि सिरो, मुद्धा च मत्थको भवे;
केसो तु कुन्तलो वालो, त्तमङ्गरुह मुद्धजा.
धम्मिल्लो संयता केसा,
काकपक्खो सिखण्डको;
पासो हत्थो केसचये;
तापसानं तहिं जटा.
थियं वेणी पवेणी च;
अथो चूळा सिखा सिया;
सीमन्तो तु मतो नारि, केसमज्झम्हि पद्धति.
लोमं ¶ तनुरुहं रोमं, पम्हं पखुम मक्खिगं;
मस्सु वुत्तं पुममुखे, भू त्वित्थी भमुको भमु.
बप्पो [खप्पो (टी.)] नेत्तजल’स्सूनि, नेत्ततारा कनीनिका;
वदनं तु मुखं तुण्डं, वत्तं लपन माननं.
द्विजो लपनजो दन्तो, दसनो रदनो रदो;
दाठा तुदन्तभेदस्मिं, अपाङ्गो त्वक्खिकोटिसु.
दन्तावरण मोट्ठो चा, प्य’धरो दसनच्छदो;
गण्डो कपोलो हन्वित्थी [गण्डत्थी (टी.) हन्वत्थी=हनु+इत्थी; हन+उ (ण्वादि)],
चुबुकं त्व’ धरा अधो.
गलो च कण्ठो गीवा च, कन्धरा च सिरोधरा;
कम्बुगीवा तु या गीवा, सुवण्णालिङ्गसन्निभा;
अङ्किता तीहि लेखाहि, कम्बुगीवा थवा मता.
अंसो नित्थी भुजसिरो, खन्धो तस्सन्धि जत्तु तं;
बाहुमूलं तु कच्छो, धो, त्व’स्स पस्स मनित्थियं.
बाहु भुजाद्वीसु बाहा, हत्थो तु कर पाणयो;
मणिबन्धो पकोट्ठन्तो, कप्परो तु कपोण्य’थ.
मणिबन्ध कनिट्ठानं, पाणिस्स करभो,न्तरं;
करसाखा, ङ्गुली ता तु, पञ्च, ङ्गुट्ठो च तज्जनी;
मज्झिमा नामिका चापि, कनिट्ठा’ति कमा सियुं.
पदेसो तालगोकण्णा, विदत्थि,त्थी कमा तते;
तज्जन्यादियुते’ङ्गुट्ठे, पसतो पाणि कुञ्चितो.
रतनं कुक्कु हत्थो थ, पुमे करपुटो,ञ्जलि;
करजो तु नखो नित्थी, खटको मुट्ठि च द्वीसु.
ब्यामो सहकरा बाहु, द्वे पस्सद्वयवित्थता;
उद्धन्तत भुजपोस, प्पमाणे पोरिसं तिसु.
उरो च हदयं चाथ, थनो कुच पयोधरा;
चूचुकं तु थनग्गस्मिं, पिट्ठं तु पिट्ठि नारियं.
मज्झो’नित्थी ¶ विलग्गो च, मज्झिमं कुच्छि [चतुक्कं उदरे; ९४४-गाथापि पस्सितब्बा] तु द्विसु;
गहणीत्थ्युदरं गब्भो, कोट्ठोन्तो कुच्छिसम्भवे.
जघनं तु नितम्बो च, सोणी च कटि नारियं;
अङ्गजातं रहस्सङ्गं, वत्थगुय्हञ्च मेहनं.
निमित्तञ्च वरङ्गञ्च, बीजञ्च फलमेव च;
लिङ्गं अण्डं तु कोसो च,
योनि त्वित्थीपुमेभगं.
असुचि सम्भवो सुक्कं, पायु तु पुरिसे गुदं;
वा पुमे गूथ करीस, वच्चानि च मलं छकं.
उच्चारो मीळ्ह मुक्कारो, पस्सावो मुत्त मुच्चते;
पूतिमुत्तञ्च गोमुत्ते, स्सादीनं छकणं मले.
द्वीस्वधो नाभिया वत्थि, उच्छङ्ग’ङ्का तु’भो पुमे;
ऊरु सत्थि पुमे ऊरु, पब्बं तु जाणु जण्णु च.
गोप्फको पादगण्ठिपि, पुमे तु पण्हि पासणि;
पादग्गं पपदो पादो, तु पदो चरणञ्च वा.
अङ्गंत्व’वयवो वुत्तो, फासुलिका तु फासुका;
पण्डके अट्ठि धात्वित्थी, गलन्तट्ठि तु अक्खको.
कप्परो तु कपालं वा, कण्डरा तु महासिरा;
पुमे न्हारु चित्थी सिरा, धमनी थ रसग्गसा.
रसहरण्य’थो मंस, मामिसं पिसितं भवे;
तिलिङ्गिकं तु वल्लूर, मुत्तत्तं अथ लोहितं.
रुधिरं सोणितं रत्तं, लाला खेळो एला भवे;
पुरिसे मायु पित्तञ्च, सेम्हो नित्थी सिलेसुमो.
वसा विलीनस्नेहो थ, मेदो चेव वपा भवे;
आकप्पो वेसो नेपच्छं, मण्डनं तु पसाधनं.
विभूसनं चाभरणं, अलङ्कारो पिलन्धनं;
किरीट मकुटा’नित्थी, चूळामणि सिरोमणि.
सिरोवेठन ¶ मुण्हीसं, कुण्डलं कण्णवेठनं;
कण्णिका कण्णपूरो च, सिया कण्णविभूसनं.
कण्ठभूसा तु गीवेय्यं, हारो मुत्तावलि’त्थियं;
नियुरो वलयो नित्थी, कटकं परिहारकं.
कङ्कणं करभूसा थ, किङ्किणी [किंकणी किं कणिका (क.)] खुद्दघण्टिका;
अङ्गुलीयक मङ्गुल्या, भरणं, साक्खरं तु तं.
मुद्दिका’ङ्गुलिमुद्दा थ, रसना मेखला भवे;
केयूर मङ्गदञ्चेव, बाहुमूलविभूसनं.
पादङ्गदं तु मञ्जीरो, पादकटक नूपुरा;
अलङ्कारप्पभेदा तु, मुखफुल्लं तथो’ण्णतं;
उग्गत्थनं गिङ्गमक, मिच्चेवमादयो सियुं.
चेल मच्छादनं वत्थं, वासो वसन मंसुकं;
अम्बरञ्च पटो नित्थी, दुस्सं चोलो च साटको.
खोमं दुकूलं कोसेय्यं, पत्तुण्णं कम्बलो च वा;
साणं कोटम्बुरं भङ्ग, न्त्यादि वत्थन्तरं मतं.
निवासन न्तरीयान्य, न्तरमन्तरवासको;
पावारो तु’त्तरासङ्गो, उपसंब्यान मुत्तरं.
उत्तरीय मथो वत्थ, महतन्ति मतं नवं;
नन्तकं कप्पटो जिण्ण, वसनं तु पटच्चरं.
कञ्चुको वारवाणं वा, थ वत्थावयवे दसा;
नालिपट्टोति कथितो, उत्तमङ्गम्हि कञ्चुको.
आयामो दीघता रोहो,
परिणाहो विसालता.
अरहद्धजो च कासाय, कासावानि च चीवरं;
मण्डलं तु तदङ्गानि, विवट्ट कुसिआदयो.
फल,त्तच, किमि, रोमा, न्येता वत्थस्स योनियो;
फालं कप्पासिकं तीसु, खोमादी तु तचब्भवा.
कोसेय्यं ¶ किमिजं, रोम, मयं तु कम्बलं भवे;
समानत्था जवनिका, सा तिरोकरणी प्यथ.
पुन्नपुंसक मुल्लोचं, वितानं द्वय मीरितं;
नहानञ्च सिनाने थो, ब्बट्टनु’म्मज्जनं समं.
विसेसको तु तिलको, त्यूभो नित्थी च चित्तकं;
चन्दनो नित्थियं गन्ध, सारो मलयजो प्यथ.
गोसीसं तेलपण्णिकं, पुमे वा हरिचन्दनं;
तिलपण्णी तु पत्तङ्ग, रञ्जनं रत्तचन्दनं.
काळानुसारी काळियं, लोहं त्वा’गरु चा’गळु;
काळागरुतु काळे’स्मिं, तुरुक्खोतु च पिण्डको.
कत्थूरिका मिगमदो, कुट्ठं तु अजपालकं;
लवङ्गं देवकुसुमं, कस्मीरजं तु कुङ्कुमं.
यक्खधूपो सज्जुलसो, तक्कोलं तु च कोलकं;
कोसफल मथो जाति, कोसं जातिफलं भवे.
घनसारो सितब्भो च, कप्पूरं पुन्नपुंसके;
अलत्तको यावको च, लाखा जतु नपुंसके.
सिरिवासो तु सरल, द्दवो’ ञ्जनं तु कज्जलं;
वासचुण्णं वासयोगो, वण्णकं तु विलेपनं.
गन्धमाल्यादिसङ्खारो, यो तं वासन मुच्चते;
माला माल्यं पुप्फदामे [पुप्फं दामं (क.)], भावितं वासितं तिसु.
उत्तंसो सेखरा’ वेळा, मुद्धमाल्ये वटंसको;
सेय्या च सयनं सेनं, पल्लङ्को तु च मञ्चको.
मञ्चाधारो पटिपादो, मञ्चङ्गे त्वटनी त्थियं,
कुळीरपादो आहच्च, पादो चेव मसारको;
चत्तारो बुन्दिकाबद्धो, तिमे मञ्चन्तरा सियुं.
बिब्बोहनं चो’ पधानं, पीठिका पीठ मासनं;
कोच्छं तु भद्दपीठे था, सन्दी पीठन्तरे मता.
महन्तो ¶ कोजवो दीघ,
लोमको गोनको मतो;
उण्णामयं त्वत्थरणं, चित्तकं वानचित्तकं.
घनपुप्फं पटलिका, सेतं तु पटिका प्यथ;
द्विदसेकदसान्यु’ द्द,लोमि एकन्तलोमिनो.
तदेव सोळसित्थीनं, नच्चयोग्गञ्हि कुत्तकं;
सीहब्यग्घादिरूपेहि, चित्तं विकतिका भवे.
कट्टिस्सं कोसेय्यं रतन, परिसिब्बित मत्थरणं कमा;
कोसियकट्टिस्समयं, कोसियसुत्तेन पकतञ्च.
दीपो पदीपो पज्जोतो, पुमे त्वादास दप्पणा;
गेण्डुको कण्डुको ताल, वण्टं तु बीजनीत्थियं.
चङ्कोटको करण्डो च, समुग्गो सम्पुटो भवे;
गामधम्मो असद्धम्मो, ब्यवायो मेथुनं रति.
विवाहो पयमा पाणि, ग्गहो परिणयो प्यथ;
तिवग्गो धम्म, काम,त्था, चतुवग्गो समोक्खका.
खुज्जो च गण्डुलो रस्स, वामना तु लकुण्डको;
पङ्गुलो पीठसप्पी च, पङ्गु छिन्निरियापथो.
पक्खो खञ्जो तु खोण्डो थ,
मूगो सुञ्ञवचो भवे;
कुणी हत्थादिवङ्को च, वलिरो तु च केकरो.
निक्केससीसो खल्लाटो,
मुण्डो तु भण्डु मुण्डिको;
काणो अक्खीन मेकेन,
सुञ्ञो अन्धो द्वयेन थ.
बधिरो सुतिहीनो थ, गिलानो ब्याधिता’तुरा;
उम्मादवति उम्मत्तो, खुज्जादी वाच्चलिङ्गिका.
आतङ्को आमयो ब्याधि, गदो रोगो रुजापि च;
गेलञ्ञाकल्ल माबाधो,
सोसो तु च खयो सिया.
पीनसो [पीनासोतिपि पाठो] ¶ नासिकारोगो,
घाने सिङ्घानिका स्सवो;
ञेय्यं त्व’रु वणो नित्थी, फोटो तु पिळका भवे.
पुब्बो पूयो थ रत्ताति, सारो पक्खन्दिका प्यथ;
अपमारो अपस्मारो, पादफोटो विपादिका.
वुड्ढिरोगो तु वातण्डं, सीपदं भारपादता;
कण्डू कण्डूति कण्डूया, खज्जु कण्डूवनं प्यथ.
पामं वितच्छिका कच्छु, सोथो तु सयथू’दितो;
दुन्नामकञ्च अरिसं, छद्दिका वमथू’दितो.
दवथु परितापो थ, तिलको तिलकाळको;
विसूचिका इति महा, विरेको थ भगन्दलो [भगन्दरो (क.)].
मेहो जरो कास सासा, कुट्ठं सूलामयन्तरा;
वुत्तो वेज्जो भिसक्को च, रोगहारी तिकिच्छको.
सल्लवेज्जो सल्लकत्तो, तिकिच्छा तु पतिक्रिया;
भेसज्ज मगदो चेव, भेसजं मो’सधं प्यथ.
कुसला नामया रोग्यं,
अथ कल्लो निरामयोति,
नरवग्गो निट्ठितो.
४. चतुब्बण्णवग्ग
खत्तियवग्ग
कुलं वंसो च सन्ताना, भिजना गोत्त मन्वयो;
थियं सन्तत्य थो वण्णा, चत्तारो खत्तियादयो.
कुलीनो सज्जनो साधु,
सभ्यो चाय्यो महाकुलो;
राजा भूपति भूपालो, पत्थिवो च नराधिपो.
भूनाथो ¶ जगतिपालो, दिसम्पति जनाधिपो;
रट्ठाधिपो नरदेवो, भूमिपो भूभुजो प्यथ.
राजञ्ञो खत्तियो खत्तं, मुद्धाभिसित्त बाहुजा;
सब्बभुम्मो चक्कवत्ती, भूपोञ्ञो मण्डलिस्सरो.
पुमे लिच्छवि वज्जी च, सक्यो तु साकियो थ च;
भद्दकच्चाना [भद्दा कच्चाना (टी.)] राहुल, माता बिम्बा यसोधरा.
कोटीनं हेट्ठिमन्तेन, सतं येसं निधानगं;
कहापणानं दिवस, वळञ्जो वीसतम्बणं.
ते खत्तियमहासाला, सीति कोटिधनानि तु;
निधानगानि दिवस, वळञ्जो च दसम्बणं.
येसं द्विजमहासाला, तदुपड्ढे निधानगे;
वळञ्जे च गहपति, महासाला धने सियुं.
महामत्तो पधानञ्च, मतिसजीवो मन्तिनी;
सजीवो सचिवा, मच्चो, सेनानी तु चमूपति.
न्यासादीनं विवादानं, अक्खदस्सो पदट्ठरि;
दोवारिको पतीहारो, द्वारट्ठो द्वारपालको.
अनीकट्ठोति राजूनं, अङ्गरक्खगणो मतो;
कञ्चुकी सोविदल्लो च, अनुजीवी तु सेवको.
अज्झक्खो धिकतो चेव,
हेरञ्ञिको तु निक्खिको;
सदेसानन्तरो सत्तु, मित्तोराजा ततो परं.
अमित्तो रिपु वेरी च, सपत्ता राति सत्व’रि; (सत्तु+अरि)
पच्चत्थिको परिपन्थी, पटिपक्खा हितापरो.
पच्चामित्तो विपक्खो च, पच्चनीक विरोधिनो;
विद्देसी च दिसो दिट्ठो,था नुरोधो नुवत्तनं.
मित्तो नित्थी वयस्सो च, सहायो [सुहज्जो (टी.)] सुहदो सखा;
सम्भत्तो दळ्हमित्तो थ, सन्दिट्ठो दिट्ठमत्तको.
चरो च गुळ्हपुरिसो, पथावी पथिको’द्धगू;
दूतो तु सन्देसहरो, गणको तु मुहुत्तिको.
लेखको ¶ लिपिकारो च, वण्णो तु अक्खरो प्यथ;
भेदो दण्डो साम दाना, न्युपाया चतुरो इमे.
उपजापोतु भेदो च, दण्डो तु साहसं दमो;
साम्य’ मच्चो सखा कोसो, दुग्गञ्च विजितं बलं;
रज्जङ्गानीति सत्तेते, सियुं पकतियो पिच.
पभावु’स्साह, मन्तानं, वसा तिस्सो हि सत्तियो;
पभावो दण्डजो तेजो,
पतापो तु च कोसजो.
मन्तो च मन्तनं सो तु, चतुक्कण्णो द्विगोचरो;
तिगोचरो तु छक्कण्णो, रहस्सं गुय्ह मुच्चते.
तीसु विवित्त विजन, छन्ना, रहो रहो ब्ययं;
विस्सासो तु च विस्सम्भो,
युत्तं त्वो’पायिकं तिसु.
ओवादो चानुसिट्ठित्थी, पुमवज्जे नुसासनं;
आणा च सासनं ञेय्यं, उद्दानं तु च बन्धनं.
आगु वुत्त [मन्तु (क.)] मपराधो, करो तु बलि मुच्चते;
पुण्णपत्तो तुट्ठिदायो, उपदा तु च पाभतं.
तथो’पायन मुक्कोचो, पण्णाकारो पहेणकं;
सुङ्कं त्वनित्थी गुम्बादि, देय्ये था’यो धनागमो.
आतपत्तं तथा छत्तं, रञ्ञं तु हेममासनं;
सीहासनं अथो वाळ, बीजनीत्थी च चामरं.
खग्गो च छत्त मुण्हीसं, पादुका वालबीजनी;
इमे ककुधभण्डानि, भवन्ति पञ्च राजुनं.
भद्दकुम्भो पुण्णकुम्भो, भिङ्कारो जलदायको;
हत्थि,स्स,रथ,पत्ती तु, सेना हि चतुरङ्गिनी.
कुञ्जरो वारणो हत्थी, मातङ्गो द्विरदो गजो;
नागो द्विपो इभो दन्ती,
यूथजेट्ठो तु यूथपो.
काळावक ¶ गङ्गेय्या, पण्डर तम्बा च पिङ्गलो गन्धो;
मङ्गल हेमो’पोसथ,
छद्दन्ता गजकुलानि एतानि.
कलभो चेव भिङ्कोथ, पभिन्नो मत्त गज्जिता;
हत्थिघटा तु गजता, हत्थीनी तु करेणुका.
कुम्भो हत्थिसिरोपिण्डा, कण्णमूलं तु चूलिका;
आसनं खन्धदेसम्हि, पुच्छमूलं तु मेचको.
आलान माळ्हको थम्भो, नित्थीतु निगळो’न्दुको;
सङ्खलं तीस्वथो गण्डो,
कटो दानं तु सो मदो.
सोण्डो तु द्वीसु हत्थो थ,
करग्गं पोक्खरं भवे;
मज्झम्हि बन्धनं कच्छा, कप्पनो तु कुथादयो.
ओपवय्हो राजवय्हो, सज्जितो तु च कप्पितो;
तोमरो नित्थियं पादे, सिया विज्झनकण्टको.
तुत्तं तु कण्णमूलम्हि, मत्थकम्हि तु अङ्कुसो;
हत्थारोहो हत्थिमेण्डो,
हत्थिपो हत्थिगोपको.
गामणीयो तु मातङ्ग, हयाद्याचरियो भवे;
हयो तुरङ्गो तुरगो,
वाहो अस्सो च सिन्धवो.
भेदो अस्सतरो तस्सा,
जानियो तु कुलीनको;
सुखवाही विनीतो थ,
किसोरो हयपोतको.
घोटको तु खळुङ्को थ, जवनो च जवाधिको;
मुखाधानं खलीनो वा, कसा त्व स्साभिताळिनी.
कुसा तु नासरज्जुम्हि, वळवा’स्सा खुरो सफं;
पुच्छ मनित्थी नङ्गुट्ठं, वालहत्थो च वालधि.
सन्दनो ¶ च रथो फुस्स, रथो तु नरणाय सो;
चम्मावुतो च वेयग्घो,
देप्पो ब्यग्घस्स दीपिनो.
सिविका याप्ययानञ्चा, नित्थी तु सकटो प्य’नं [(सकटो पि+अनं)];
चक्कं रथङ्ग माख्यातं, तस्सन्तो नेमि नारियं.
तम्मज्झे पिण्डिका नाभि, कुब्बरो तु युगन्धरो;
अक्खग्गकीले आणीत्थी, वरुथो रथगुत्य’थ.
धुरो मुखे रथस्सङ्गा, त्व क्खो पक्खरआदयो;
यानञ्च वाहनं योग्गं, सब्बहत्थ्यादिवाहने.
रथचारी तु सूतो च, पाजिता चेव सारथी;
रथारोहो च रथिको,
रथी योधो तु यो भटो.
पदाति पत्ती तु पुमे, पदगो पदिको मतो;
सन्नाहो कङ्कटो वम्मं, कवचो वा उरच्छदो.
जालिका थ च सन्नद्धो, सज्जो च वम्मिको भवे;
आमुक्को पटिमुक्को थ, पुरेचारी पुरेचरो.
पुब्बङ्गमो पुरेगामी, मन्दगामी तु मन्थरो;
जवनो तुरितो वेगी, जेतब्बं जेय्य मुच्चते.
सूर वीरा तु विक्कन्तो, सहायो नुचरो समा;
सन्नद्धप्पभुती तीसु, पाथेय्यं तु च सम्बलं.
वाहिनी धजिनी सेना, चमू चक्कं बलं तथा;
अनीको वा थ विन्यासो,
ब्यूहो सेनाय कथ्यते.
हत्थी द्वादसपोसो,ति,
पुरिसो तुरगो, रथो;
चतुपोसोति एतेन, लक्खणेना धमन्ततो.
हत्थानीकं हयानीकं, रथानीकं तयो तयो;
गजादयो ससत्था तु, पत्तानीकं चतुज्जना.
सट्ठिवंसकलापेसु, ¶ पच्चेकं सट्ठिदण्डिसु;
धूलीकतेसु सेनाय, यन्तिया क्खोभनी [अक्खोभिणी (क.)] त्थियं.
सम्पत्ति सम्पदा लक्खी, सिरी विपत्ति आपदा;
अथा वुधञ्च [आयुधन्तिपि पाठो] हेति’त्थी, सत्थं पहरणं भवे.
मुत्तामुत्त ममुत्तञ्च, पाणितो मुत्तमेव च;
यन्तमुत्तन्ति सकलं, आयुधं तं चतुब्बिधं.
मुत्तामुत्तञ्च यट्ठ्यादि, अमुत्तं छुरिकादिकं;
पाणिमुत्तं तु सत्यादि, यन्तमुत्तं सरादिकं.
इस्सासो धनु कोदण्डं, चापो नित्थी सरासनं;
अथो गुणो जिया ज्या थ,
सरो पत्ति च सायको.
वाणो कण्ड मुसु द्वीसु, खुरप्पो [उरप्पो (क.)] तेजना’सनं;
तूणीत्थियं कलापो च, तूणो तूणीर वाणधि.
पक्खो तु वाजो दिद्धो तु, विसप्पितो सरो भवे;
लक्खं वेज्झं सरब्यञ्च, सराभ्यासो तु’पासनं.
मण्डलग्गो तु नेत्तिंसो, असि खग्गो च सायको;
कोसित्थी तब्बिधाने थो, थरु खग्गादिमुट्ठियं.
खेटकं फलकं चम्मं, इल्ली तु करपालिका;
छुरिका सत्य’सिपुत्ती, लगुळो तु च मुग्गरो.
सल्लो नित्थि सङ्कु पुमे, वासी तु तच्छनीत्थियं;
कुठारी [कुधारी (टी.)] त्थीफरसुसो, टङ्को पासाणदारणो.
कणयो भिन्दिवाळो च, चक्कं कुन्तो गदा तथा;
सत्या’दी सत्थभेदा थ,
कोणो’स्सो कोटि नारियं.
निय्यानं गमनं यात्रा, पट्ठानञ्च गमो गति;
चुण्णो पंसु रजो चेव, धूली’त्थी रेणु च द्विसु.
मागधो ¶ मधुको वुत्तो, वन्दी तु थुतिपाठको;
वेताळिको बोधकरो,
चक्किको तु च घण्टिको.
केतु धजो पटाका च, कदली केतनं प्यथ;
यो’हंकारो’ञ्ञमञ्ञस्स, सा’ हमहमिका भवे.
बलं थामो सहं सत्ति, विक्कमो त्वतिसूरता;
रणे जितस्स यं पानं, जयपानन्ति तं मतं.
सङ्गामो सम्पहारो चा, नित्थियं समरं रणं;
आजित्थी आहवो युद्ध, मायोधनञ्च संयुगं.
भण्डनं तु विवादो च, विग्गहो कलह मेधगा;
मुच्छा मोहो थ पसय्हो,
बलक्कारो हठो भवे.
उप्पादो [उप्पातो (क.)१०२७-गाथा पस्सितब्बा] भूतविकति, या सुभासुभसूचिका;
ईति त्वित्थी अजञ्ञञ्च, उपसग्गो उपद्दवो.
निब्बुद्धं [नियुद्धं (क.)] मल्लयुद्धम्हि, जयो तु विजयो भवे;
पराजयो रणे भङ्गो, पलायन मपक्कमो.
मारणं हननं घातो, नासनञ्च निसूदनं;
हिंसनं सरणं हिंसा, वधो ससन घातनं.
मरणं कालकिरिया, पलयो मच्चु अच्चयो;
निधनो नित्थियं नासो, कालो’न्तो चवनं भवे.
तीसु पेतो परेतो च,
मतो थ चितको चितो;
आळहनं सुसानञ्चा, नित्थियं कुणपो छवो.
कबन्धो नित्थियं देहो, सिरोसुञ्ञो सहक्रियो;
अथ सिवथिका वुत्ता, सुसानस्मिञ्हि आमके.
वन्दीत्थियं करमरो, पाणो त्व’सु पकासितो;
कारा तु बन्धनागारं, कारणा तु च यातना.
इति खत्तियवग्गो.
ब्रह्मबन्धु ¶ द्विजो विप्पो, ब्रह्मा भोवादी ब्राह्मणो;
सोत्तियो छन्दसो सो थ,
सिस्स’ न्तेवासिनो पुमे.
ब्रह्मचारी गहट्ठो च, वनप्पत्थो च भिक्खुति;
भवन्ति चत्तारो एते, अस्समा पुन्नपुंसके.
चरन्ता सह सीलादी, सब्रह्मचारिनो मिथु;
उपज्झायो उपज्झा था, चरियो निस्सयदादिको [निस्सयदायको (टी.)].
उपनीया थवा पुब्बं, वेद मज्झापये द्विजो;
यो सङ्गं सरहस्सञ्चा, चरियो ब्राह्मणेसु सो.
पारम्परिय मेतिह्यं, उपदेसो तथे’तिहा;
यागो तु कतु यञ्ञो थ, वेदीत्थी भू परिक्खता.
अस्समेधो च पुरिस, मेधो चेव निरग्गळो;
सम्मापासो वाजपेय्य, मिति यागा महा इमे.
इत्विजो [इदित्विजो (टी.)] याजको चाथ,
सभ्यो सामाजिको प्यथ;
परिसा सभा समज्जा च, तथा समिति संसदो.
चतस्सो परिसा भिक्खु, भिक्खुनी च उपासका;
उपासिकायोति इमा, थवा ट्ठ परिसा सियुं.
तावतिंस,द्विज,क्खत्त,मार,ग्गहपतिस्स च;
समणानं वसा चातु, महाराजिक, ब्रह्मुनं.
गायत्तिप्पमुखं छन्दं, चतुवीस’क्खरं तु यं;
वेदान मादिभूतं सा, सावित्ती तिपदं सिया.
हब्यपाके चरु मतो, सुजा तु होमदब्बियं;
परमन्नं तु पायासो, हब्यं तु हवि कथ्यते.
यूपो थूणायं निम्मन्त्य, दारुम्हि त्व’रणी द्विसु;
गाहप्पच्चा’हवनीयो, दक्खिणग्गि तयो’ ग्गयो.
चागो विस्सज्जनं दानं, वोस्सग्गो चापदेसनं;
विस्साणनं वितरणं, विहायिता पवज्जनं.
पञ्च ¶ महापरिच्चागो, वुत्तो सेट्ठ, धनस्स च;
वसेन पुत्त दारानं, रज्जस्स’ ङ्गान मेव च.
अन्नं पानं घरं वत्थं, यानं माला विलेपनं;
गन्धो सेय्या पदीपेय्यं, दानवत्थू सियुं दस.
मतत्थं तदहे दानं, तीस्वेत मुद्धदेहिकं;
पितुदानं तु निवापो, सद्धं तु तंव सात्थतो.
पुमे अतिथि आगन्तु, पाहुना वेसिका प्यथ;
अञ्ञत्थ गन्तु मिच्छन्तो, गमिको था ग्घ मग्घियं.
पज्जं पादोदकादो थ, सत्ता’गन्त्वादयो तिसु;
अपचित्य’च्चना पूजा, पहारो बलि मानना.
नमस्सा तु नमक्कारो, वन्दना चाभिवादनं;
पत्थना पणिधानञ्च, पुरिसे पणिधीरितो.
अज्झेसना तु सक्कार, पुब्बङ्गमनियोजनं;
परियेसना न्वेसना, परियेट्ठि गवेसना;
उपासनं तु सुस्सूसा, सा पारिचरिया भवे.
मोन मभासनं तुण्ही, भावो थ पटिपाटि सा;
अनुक्कमो परियायो, अनुपुब्ब्य’पुमे कमो.
तपो च संयमो सीलं, नियमो तु वतञ्च वा;
वीतिक्कमो’ ज्झचारो थ, विवेको पुथुगत्तता.
खुद्दानुखुद्दकं आभि, समाचारिक मुच्चते;
आदिब्रह्मचरियं तु, तदञ्ञं सील मीरितं.
यो पापेहि उपावत्तो, वासो सद्धिं गुणेहि सो;
उपवासोति विञ्ञेय्यो, सब्बभोगविवज्जितो.
तपस्सी भिक्खु समणो, पब्बजितो तपोधनो;
वाचंयमो तु मुनि च, तापसो तु इसी रितो.
येसंयतिन्द्रियगणा, यतयो वसिनो च ते;
सारिपुत्तो’पतिस्सो तु, धम्मसेनापती रितो.
कोलितो मोग्गल्लानो थ,
अरियो धिगतो सिया;
सोतापन्नादिका सेखा, नरियो तु पुथुज्जनो.
अञ्ञा ¶ तु अरहत्तञ्च, थूपो तु चेतियं भवे;
धम्मभण्डागारिको च, आनन्दो द्वे समा थ च.
विसाखा मिगारमाता, सुदत्तो’ नाथपिण्डिको;
भिक्खुपि सामणेरो च, सिक्खमाना च भिक्खुनी;
सामणेरीति कथिता, पञ्चेते सहधम्मिका.
पत्तो तिचीवरं काय, बन्धनं वासि सूचि च;
परिस्सावन मिच्चेते, परिक्खारा’ट्ठ भासिता.
सामणेरो च समणु, द्देसो चाथ दिगम्बरो;
अचेळको निगण्ठो च, जटिलो तु जटाधरो.
कुटीसकादिका चतु, त्तिंस द्वासट्ठि दिट्ठियो;
इति छन्नवुति एते, पासण्डा सम्पकासिता.
पवित्तो पयतो पूतो, चम्मं तु अजिनं प्यथ;
दन्तपोणो दन्तकट्ठं, वक्कलो वा तिरीटकं.
पत्तो पातित्थियंनित्थी, कमण्डलु तु कुण्डिका;
अथालम्बणदण्डस्मिं, कत्तरयट्ठि नारियं.
यं देहसाधनापेक्खं, निच्चं कम्ममयं यमो;
आगन्तुसाधनं कम्मं, अनिच्चं नियमो भवे.
इति ब्राह्मणवग्गो.
वेस्सो च वेसियानो थ, जीवनं वुत्ति जीविका;
आजीवो वत्तनं चाथ, कसिकम्मं कसित्थियं.
वाणिज्जञ्च वणिज्जा थ, गोरक्खा पसुपालनं;
वेस्सस्स वुत्तियो तिस्सो, गहट्ठा’गारिका गिहि.
खेत्ताजीवो कस्सको थ, खेत्तं केदार मुच्चते;
लेड्डु’त्तो मत्तिकाखण्डो, खणित्ति’त्थ्य’वदारणं.
दात्तं लवित्त मसितं [‘‘असित’’ सद्दो पुंनपुंसके-१००५-गाथा पस्सितब्बा], पतोदो तुत्त पाजनं;
योत्तं तु रज्जु रस्मित्थी, फालो तु कसको भवे.
नङ्गलञ्च हलं सीरो, ईसा नङ्गलदण्डको;
सम्मा तु युगकीलस्मिं, सीता तु हलपद्धति.
मुग्गादिके ¶ परण्णञ्च, पुब्बण्णं सालिआदिके;
सालि वीहि च कुद्रूसो, गोधुमो वरको यवो;
कङ्गूति सत्त धञ्ञानि, नीवारादी तु तब्भिदा.
चणको च कळायो थ,
सिद्धत्थो सासपो भवे.
अथ कङ्गु पियङ्गु’त्थी, उम्मा तु अतसी भवे;
किट्ठञ्च सस्सं धञ्ञञ्च [विञ्ञेय्यं (टी.)], वीहि थम्बकरी [थम्भकरी (क.)] रितो.
कण्डो तु नाळ मथ सो, पलालं नित्थि निप्फलो;
भुसं कलिङ्गरो चाथ, थुसो धञ्ञत्तचे थ च.
सेतट्टिका सस्सरोगो,
कणो तु कुण्डको भवे;
खलो च धञ्ञकरणं, थम्बो [थम्भो (क.)] गुम्बो तिणादिनं.
अयोग्गो मुसलो नित्थी, कुल्लो सुप्प मनित्थियं;
अथो’द्धनञ्च चुल्लि’त्थी, किलञ्जो तु कटो भवे.
कुम्भी’त्थी पिठरो कुण्डं, खळोप्यु’क्खलि थाल्यु’खा;
कोलम्बो चाथ मणिकं, भाणको च अरञ्जरो.
घटो द्वीसु कुटो नित्थी, कुम्भो कलस, वारका;
कंसो भुञ्जनपत्तो था, मत्तं पत्तो च भाजनं.
अण्डुपकं चुम्बटकं, सरावो तु च मल्लको;
पुमे कटच्छुदब्बि’त्थी, कुसूलो कोट्ठ मुच्चते.
साको अनित्थियं डाको, सिङ्गीवेरंतु अद्दकं;
महोसधं तु तं सुक्खं, मरिचं तु च कोलकं.
सोवीरं कञ्जियं वुत्तं, आरनाळं थुसोदकं;
धञ्ञम्बिलं बिळङ्गो थ, लवणं लोण मुच्चते.
सामुद्दं सिन्धवो नित्थी, काळलोणं तु उब्भिदं;
बिळकं [बिळाल (क.)] चेति पञ्चेते, पभेदा लवणस्स हि.
गुळो च फाणितं खण्डो, मच्छण्डी सक्खरा इति;
इमे उच्छुविकारा थ, गुळस्मिं विसकण्टकं.
लाजा ¶ सिया’क्खतं चाथ, धाना भट्ठयवे भवे;
अबद्धसत्तु मन्थो च, पूपा’ पूपा तु पिट्ठको.
भत्तकारो सूपकारो, सूदो आळारिको तथा;
ओदनिको च रसको, सूपो तु ब्यञ्जनं भवे.
ओदनो वा कुरं भत्तं, भिक्खा चा’न्न मथा सनं;
आहारो भोजनं घासो,
तरलं यागु नारियं.
खज्जं तु भोज्ज लेय्यानि, पेय्यन्ति चतुधा’सनं;
निस्सावो च तथा’चामो,
आलोपो कबळो भवे.
मण्डो नित्थीरसग्गस्मिं, विघासो भुत्तसेसके;
विघासादो च दमको, पिपासा तु च तस्सनं.
खुद्दा जिघच्छा, मंसस्स, पटिच्छादनियं रसो;
उद्रेको चेव उग्गारो, सोहिच्चं तित्ति तप्पनं.
कामं त्विट्ठं निकामञ्च, परियत्तं यथच्छितं;
कयविक्कयिको सत्थ,वाहा’ पणिक वाणिजा.
विक्कयिको तु विक्केता,
कयिको तु च कायिको;
उत्तमण्णो च धनिको, धमण्णो तु इणायिको.
उद्धारो तु इणं वुत्तं, मूलं तु पाभतं भवे;
सच्चापनं सच्चंकारो, विक्केय्यं पणिय्यं तिसु.
पटिदानं परिवत्तो, न्यासो तू’पनिधी रितो;
अट्ठारसन्ता सङ्ख्येय्ये, सङ्ख्या एकादयो तिसु;
सङ्ख्याने तु च सङ्ख्येय्ये, एकत्ते वीसतादयो;
वग्गभेदे बहुत्तेपि, ता आनवुति नारियं.
सतं सहस्सं नियुतं [नहुतं-नयुतं (कत्थचि)], लक्खं कोटि पकोटियो;
कोटिपकोटि नहुतं, तथा निन्नहुतम्पि च.
अक्खोभनीत्थियं ¶ [अक्खोभिणी (क.)] बिन्दु, अब्बुदञ्च निरब्बुदं;
अहहं अबबं चेवा, टटं सोगन्धि कुप्पलं.
कुमुदं पुण्डरीकञ्च, पदुमं कथानम्पि च;
महाकथाना’सङ्ख्येय्या, नि’च्चेतासु सतादि च.
कोट्यादिकं दसगुणं, सतलक्खगुणं कमा;
चतुत्थो’ड्ढेन अड्ढुड्ढो,
ततियो ड्ढतियो तथा.
अड्ढतेय्यो दियड्ढो तु,
दिवड्ढो दुतियो भवे;
तुला, पत्थ, ङ्गुलि, वसा, तिधा मान मथो सिया.
चत्तारो विहयो गुञ्जा,
द्वे गुञ्जा मासको भवे;
द्वे अक्खा मासका पञ्च, क्खानं धरणमट्ठकं.
सुवण्णो पञ्चधरणं, निक्खं त्वनित्थि पञ्च ते;
पादो भागे चतुत्थे थ, धरणानि पलं दस.
तुला पलसतं चाथ, भारो वीसति ता तुला;
अथो कहापणो नित्थी, कथ्यते करिसापणो.
कुडुवो पसतो एको,
पत्थो ते चतुरो सियुं;
आळ्हको चतुरो पत्था, दोणं वाचतुरा’ळ्हकं.
मानिका चतुरो दोणा, खारीत्थी चतुमानिका;
खारियो वीस वाहो थ,
सिया कुम्भो दसम्बणं.
आळ्हको नित्थियं तुम्भो, पत्थोतु नाळि नारियं;
वाहो तु सकटो चेका,
दस दोणा तु अम्बणं.
पटिवीसो च कोट्ठासो,
अंसो भागो धनं तु सो;
दब्बं वित्तं सापतेय्यं, वस्व’त्थो विभवो भवे.
कोसो ¶ हिरञ्ञञ्च कता, कतं कञ्चन, रूपियं;
कुप्पं तदञ्ञं तम्बादि, रूपियं द्वय माहतं.
सुवण्णं कनकं जात, रूपं सोण्णञ्च कञ्चनं;
सत्थुवण्णो हरी कम्बु, चारु हेमञ्च हाटकं.
तपनियं हिरञ्ञं त, ब्भेदा चामीकरम्पि च;
सातकुम्भं तथा जम्बु, नदं सिङ्गी च नारियं.
रूपियं रजतं सज्झु, रूपी सज्झं अथो वसु;
रतनञ्च मणि द्वीसु, पुप्फरागादी तब्भिदा.
सुवण्णं रजतं मुत्ता, मणि वेळुरियानि च;
वजिरञ्च पवाळन्ति, सत्ता’हु रतनानि’ मे.
लोहितङ्को च पदुम, रागो रत्तमणि प्यथ;
वंसवण्णो वेळुरियं, पवाळं वा च विद्दुमो.
मसारगल्लं कबरमणि, अथ मुत्ता च मुत्तिकं;
रीति [रीरी (टी.)] त्थी आरकूटो वा, अमलं त्व’ब्भकं भवे.
लोहो नित्थी अयो काळा,
यसञ्च पारदो रसो;
काळतिपु तु सीसञ्च, हरितालं तु पीतनं.
चिनपिट्ठञ्च सिन्दूरं, अथ तूलो तथा पिचु;
खुद्दजं तु मधु खुद्दं, मधुच्छिट्ठं तु सित्थकं.
गोपालो गोप गोसङ्ख्या,
गोमा तु गोमिको प्यथ;
उसभो बलीबद्धो [बलिबद्द (क.)] च, गोणो गोवसभो वुसो.
वुद्धो जरग्गवो सो थ, दम्मो वच्छतरो समा;
धुरवाही तु धोरय्हो, गोविन्दो धिकतो गवं.
वहो च खन्धदेसो थ, ककुधो [ककुदो (क.)] ककु वुच्चते;
अथो विसाणं सिङ्गञ्च, रत्तगावी तु रोहिणी.
गावी च सिङ्गिनी गो च, वञ्झा तु कथ्यते वसा;
नवप्पसूतिका धेनु, वच्छकामा तु वच्छला.
गग्गरी ¶ मन्थनीत्थी द्वे, सन्दानं दाममुच्चते;
गोमिळ्हो गोमयो नित्थी, अथो सप्पि घतं भवे.
नवुद्धटं तु नोनीतं, दमिमण्डं तु मत्थु च,
खीरं दुद्धं पयो थञ्ञं, तक्कं तु मथितं प्यथ.
खीरं दधि घतं तक्कं, नोनीतं पञ्च गोरसा;
उरब्भो मेण्ड मेसा च, उरणो अवि एळको.
वस्सो त्वजो छगलको,
ओट्ठो तु करभो भवे;
गद्रभो तु खरो वुत्तो, उरणी तु अजी अजा.
इति वेस्सवग्गो.
सुद्दो’न्तवण्णो वसलो, संकिण्णा मागधादयो;
मागधो सुद्दखत्ताजो, उग्गो सुद्दाय खत्तजो.
द्विजाखत्तियजो सूतो, कारुतु सिप्पिकोपुमे;
सङ्घातोतु सजातीनं, तेसं सेणी द्विसुच्चते.
तच्छको तन्तवायो च, रजको च नहापितो;
पञ्चमो चम्मकारोति, कारवो पञ्चिमे सियुं.
तच्छको वड्ढकी मतो, पलगण्डो थपत्यपि;
रथकारो थ सुवण्ण, कारो नाळिन्धमो भवे.
तन्तवायो पेसकारो,
मालाकारो तु मालिको;
कुम्भकारो कुलालो थ,
तुन्नवायो च सूचिको.
चम्मकारो रथकारो, कप्पको तु नहापितो;
रङ्गाजीवो चित्तकारो, पुक्कुसो पुप्फछड्डको.
वेनो विलीवकारो च, नळकारो समा तयो;
चुन्दकारो भमकारो,
कम्मारो लोहकारको.
निन्नेजको च रजको, नेत्तिको उदहारको;
वीणावादी वेणिको थ, उसुकारो’ सुवड्ढकी.
वेणुधमो ¶ वेणविको,
पाणिवादो तु पाणिघो [पाणियो (कत्थचि)];
पूपियो पूपपणियो, सोण्डिको मज्जविक्कयी.
माया तु सम्बरी माया, कारो तु इन्दजालिको;
ओरब्भिका सूकरिका, मागविका ते च साकुणिका;
हन्त्वा जीवन्ते’ळक, सूकर, मिग, पक्खिनो कमतो.
वागुरिको जालिको थ,
भारवाहो तु भारिको;
वेतनिको तु भतको, कम्मकरो थ किं करो;
दासो च चेटको पेस्सो, भच्चो च परिचारिको.
अन्तोजातो धनक्कीतो, दासब्यो’पगतो सयं;
दासा करमरानीतो, च्चेवं ते चतुधा सियुं.
अदासो तु भुजिस्सो थ,
नीचो जम्मो निहीनको;
निक्कोसज्जो अकिलासु,
मन्दो तु अलसो प्यथ.
सपाको चेव चण्डालो, मातङ्गो सपचो भवे;
तब्भेदा मिलक्खजाती, किरात, सवरादयो.
नेसादो लुद्दको ब्याधो,
मिगवो तु मिगब्यधो;
सारमेय्यो च सुनखो, सुनो सोणो च कुक्कुरो.
स्वानो सुवानो साळूरो,
सूनो सानो च सा पुमे;
उम्मत्तादित मापन्नो, अळक्कोति सुनो मतो.
साबन्धनं तु गद्दूलो, दीपको तु च चेतको;
बन्धनं गण्ठि पासो थ, वागुरा [वाकरा (सी. टी.)] मिगबन्धनी.
थियं कुवेणी कुमीनं, आनयो जाल मुच्चते;
आघातनं वधट्ठानं, सूना तु अधिकोट्टनं.
तक्करो ¶ मोसको चोरो,
थेने’कागारिको समा;
थेय्यञ्च चोरिका मोसो,
वेमो वायनदण्डको.
सुत्तं तन्तु पुमे तन्तं, पोत्थं लेप्यादिकम्मनि;
पञ्चालिका पोत्थलिका, वत्थदन्तादिनिम्मिता.
उग्घाटनं घटीयन्तं, कूपम्बुब्बाहनं भवे;
मञ्जूसा पेळा पिटको, त्वित्थियं पच्छि पेटको.
ब्याभङ्गी त्वित्थियं काजो, सिक्का त्वत्रा’वलम्बनं;
उपाहनो वा पादु’त्थी, तब्भेदा पादुका प्यथ.
वरत्ता वद्धिका नद्धि, भस्ता चम्मपसिब्बकं;
सोण्णाद्यावत्तनी मूसा,
थ कूटं वा अयोघनो.
कम्मारभण्डा सण्डासो, मुट्ठ्या’धिकरणीत्थीयं;
तब्भस्ता गग्गरी नारी, सत्तं तु पिप्फलं भवे.
साणो तु निकसो वुत्तो,
आरा तु सूचिविज्झनं;
खरो च ककचो नित्थी, सिप्पं कम्मं कलादिकं.
पटिमा पटिबिम्बञ्च, बिम्बो पटिनिधीरितो;
तीसु समो पटिभागो, सन्निकासो सरिक्खको.
समानो सदिसो तुल्यो,
सङ्कासो सन्निभो निभो;
ओपम्म मुपमानं चु, पमा भति तु नारियं.
निब्बेसो वेतनं मूल्यं, जूतं त्वनित्थि केतवं;
धुत्तो’क्खधुत्तो कितवो, जूतकार, क्खदेविनो.
पाटिभोगोतु पटिभू, अक्खो तु पासको भवे;
पुमेवा’ ट्ठपदं [अट्ठापदं (टी. सी.)] सारि, फलके थ पणो, ब्भुतो.
किण्णं ¶ तु मदिराबीजे, मधु मध्वासवे मतं;
मदिरा वारुणी मज्जं, सुरा भवो तु मेरयं.
सरको चसको नित्थी, आपानं पानमण्डलं;
ये’त्र भूरिप्पयोगत्ता, योगिकेकस्मि मीरिता;
लिङ्गन्तरेपि ते ञेय्या, तद्धम्मत्ता’ञ्ञवुत्तियन्ति.
इति सुद्दवग्गो.
चतुब्बण्णवग्गो निट्ठितो.
५. अरञ्ञवग्ग
अरञ्ञं काननं दायो, गहनं विपिनं वनं;
अटवी’त्थी महारञ्ञं, त्व, रञ्ञानीत्थियं भवे.
नगरा नातिदूरस्मिं, सन्तेहि यो भिरोपितो;
तरुसण्डो स आरामो, तथो पवन मुच्चते.
सब्बसाधारणा’रञ्ञं, रञ्ञ मुय्यान मुच्चते;
ञेय्यं तदेव पमद, वन मन्तेपुरोचितं.
पन्ति वीथ्या’वलि सेणी, पाळि लेखा तु राजि च;
पादपो विटपी रुक्खो, अगो सालो महीरुहो.
दुमो तरु कुजो साखी, गच्छो तु खुद्दपादपो;
फलन्ति ये विना पुप्फं, ते वुच्चन्ति वनप्पती.
फलपाकावसाने यो,
मरत्यो सधि सा भवे;
तीसु वञ्च्या’फला चाथ, फलिनो फलवा फली.
सम्फुल्लितो तु विकचो, फुल्लो विकसितो तिसु;
सिरो’ग्गं सिखरो नित्थी, साखा तु कथिता लता.
दलं पलासं छदनं, पण्णं पत्तं छदो प्यथ;
पल्लवो वा किसलयं, नवुब्भिन्ने तु अङ्कुरो.
मकुलं वा कुटुमलो, खारको तु च जालकं;
कलिका कोरको नित्थी, वण्टं पुप्फादिबन्धनं.
पसवो ¶ कुसुमं पुप्फं, परागो पुप्फजो रजो;
मकरन्दो मधु मतं, थवको तु च गोच्छको.
फले त्वा’मे सलाटु’त्तो,
फलं तु पक्क मुच्चते;
चम्पक’म्बादिकुसुम, फलनामं नपुंसके.
मल्लिकादी तु कुसुमे, सलिङ्गा वीहयो फले;
जम्बू’त्थी जम्बवं जम्बू, विटपो विटभी’त्थियं.
मूल मारब्भ साखन्तो, खन्धो भागो तरुस्स थ;
कोटरो नित्थियं रुक्ख, च्छिद्दे कट्ठं तु दारु च.
बुन्दो मूलञ्च पादो थ, सङ्कु’त्तो खाणुनित्थियं;
करहाटं तु कन्दो थ, कळीरो मत्थको भवे.
वल्लरी मञ्जरी नारी, वल्ली तु कथिता लता;
थम्भो गुम्बो च अक्खन्धे, लता विरू पतानिनी.
अस्सत्थो बोधि च द्वीसु, निग्रोधो तु वटो भवे;
कबिट्ठो च कपित्थो च, यञ्ञङ्गो तु उदुम्बरो.
कोविळारो युगपत्तो, उद्दालो वातघातको;
राजरुक्खो कतमाली, न्दीवरो ब्याधिघातको.
दन्तसठो च जम्भीरो, वरणो तु करेरि च;
किं सुको पालिभद्दोथ, वञ्जुलो तु च वेतसो.
अम्बाटकोपीतनको, मधुको तु मधुद्दुमो;
अथो गुळफलो पीलु, सोभञ्जनो च सिग्गु च.
सत्तपण्णि छत्तपण्णो, तिनिसो त्व तिमुत्तको;
किं सुको तु पलासो थ,
अरिट्ठो फेनिलो भवे.
मालूर बेलुवाबिल्लो, पुन्नागो तु च केसरो;
सालवो तु च लोद्दो थ, पियालो सन्नकद्दु च.
लिकोचको तथा’ङ्कोलो,
अथ गुग्गुलु कोसिको;
अम्बो चूतो सहो त्वेसो,
सहकारो सुगन्धवा.
पुण्डरीको ¶ च सेतम्बो, सेलु तु बहुवारको;
सेपण्णी कास्मिरी चाथ, कोली च बदरीत्थियं.
कोलं चानित्थी बदरो, पिलक्खो पिप्पली’त्थियं;
पाटली कण्हवन्ता च, सादुकण्टो विकङ्कतो.
तिन्दुको काळक्खन्धो च, तिम्बरूसक तिम्बरू;
एरावतो तु नारङ्गो, कुलको काकतिन्दुको.
कदम्बो पियको नीपो, भल्ली भल्लातको तिसु;
झावुको पिचुलो चाथ, तिलको खुरको भवे.
चिञ्चा च तिन्तिणी चाथ, गद्दभण्डो कपीतनो;
सालो’स्सकण्णो सज्जो थ,
अज्जुनो ककुधो भवे.
निचुलो मुचलिन्दो च, नीपो थ पियको तथा;
असनो पीतसालो थ,
गोलीसो झाटलो भवे.
खीरिका राजायतनं, कुम्भी कुमुदिका भवे;
यूपो [पूगो (क.)] तु कमुको चाथ, पट्टि लाखापसादनो.
इङ्गुदी तापसतरु, भुजपत्तो तु आभुजी;
पिच्छिला सिम्बली द्वीसु, रोचनो कोटसिम्बली.
पकिरियो पूतिको थ, रोही रोहितको भवे;
एरण्डो तु च आमण्डो, अथ सत्तुफला समी.
नत्तमालो करञ्जो थ, खदिरो दन्तधावनो;
सोमवक्को तु कदरो, सल्लोतु मदनो भवे.
अथापि इन्दसालो च, सल्लकी खारको सिया;
देवदारु भद्ददारु, चम्पेय्यो तु च चम्पको.
पनसो कण्टकिफलो, अभया तु हरीतकी;
अक्खो विभीतको तीसु, अमता’मलकी तिसु.
लबुजो लिकुचो चाथ, कणिकारो दुमुप्पलो;
निम्बो’रिट्ठो पुचिमन्दो, करको तु च दाळिमो.
सरलो ¶ पूतिकट्ठञ्च, कपिला तु च सिंसपा;
सामा पियङ्गु कङ्गुपि, सिरीसो तु च भण्डिलो.
सोणको दीघवन्तो च,
वकुलो तु च केसरो;
काकोदुम्बरिका फेग्गु, नागो तु नागमालिका.
असोको वञ्जुलो चाथ, तक्कारी वेजयन्तिका;
तापिञ्छो च तमालो थ, कुटजो गिरिमल्लिका.
इन्दयवो फले तस्सा, ग्गिमन्थो कणिका भवे;
निगुण्ठि’त्थी सिन्दुवारो, तिणसुञ्ञं [तिणसूलं (टी.)] तु मल्लिका.
सेफालिका नीलिका थ, अप्फोटा वनमल्लिका;
बन्धुको जयसुमनं, भण्डिको बन्धुजीवको.
सुमना जातिसुमना, मालती जाति वस्सिकी;
यूथिका मागधी चाथ, सत्तला नवमल्लिका.
वासन्ती,त्थी अतिमुत्तो, करवीरो’स्समारको;
मातुलुङ्गो बीजपूरो, उम्मत्तो तु च मातुलो.
करमन्दो सुसेनो च, कुन्दं तु माघ्य मुच्चते;
देवतासो [देवताडो (सी. अमरकोस)] तु जीमूतो,
था’मिलातो महासहा.
अथो सेरेय्यको दासी,
किं किरातो कुरण्टको;
अज्जुको सितपण्णासो, समीरणो फणिज्जको.
जपा तु जयसुमनं, करीरो ककचो भवे;
रुक्खादनी च वन्दाका, चित्तको त्व’ग्गिसञ्ञितो.
अक्को विकीरणो तस्मिं,
त्व’ ळक्को सेतपुप्फके;
पूतिलता गळोची च, मुब्बा मधुरसा प्यथ.
कपिकच्छु दुफस्सो थ, मञ्जिट्ठा विकसा भवे;
अम्बट्ठा च तथा पाठा, कटुका कटुरोहिणी.
अपामग्गो ¶ सेखरिको, पिप्पली मागधी मता;
गोकण्टको च सिङ्घाटो, कोलवल्ली’भपिप्पली.
गोलोमी तु वचा चाथ, गिरिकण्य’पराजिता;
सीहपुच्छी पञ्हिपण्णी, सालपण्णी तु च’त्थिरा; (चथिरा).
निदिद्धिका तु ब्यग्घी च, अथ नीली च नीलिनी;
जिञ्जुको [जिञ्जुका (क.)] चेव गुञ्जा थ, सतमूली सतावरी.
महोसधं त्व’तिविसा, बाकुची सोमवल्लिका;
दाब्बी दारुहलिद्दा थ, बिळङ्गं चित्रतण्डुला.
नुही चेव महानामो, मुद्दिका तु मधुरसा;
अथापि मधुकं यट्ठि, मधुकामधुयट्ठिका [मधुलट्ठिका (सी. टी.)].
वातिङ्गणो च भण्डाकी, वात्ताकी ब्रहती प्यथ;
नागबला चेव झसा, लाङ्गली तु च सारदी.
रम्भा च कदली मोचो, कप्पासी बदरा भवे;
नागलता तु तम्बूली, अग्गिजाला तु धातकी.
तिवुता तिपुटा चाथ, सामा काळा च कथ्यते;
अथो सिङ्गी च उसभो, रेणुका कपिळा भवे.
हिरिवेरञ्च वालञ्च, रत्तफला तु बिम्बिका;
सेलेय्य’ मस्मपुप्फञ्च, एला तु बहुला भवे.
कुट्ठञ्च ब्याधि कथितो, वानेय्यं तु कुटन्नटं;
ओसधि जातिमत्तम्हि, ओसधं सब्ब’ मजातियं.
मूलं पत्तं कळीर’ग्गं, कन्दं मिञ्जा फलं तथा;
तचो पुप्फञ्च छत्तन्ति, साकं दसविधं मतं.
पपुन्नाटो एळगलो,
तण्डुलेय्यो’प्पमारिसो;
जीवन्ति जीवनी चाथ, मधुरको च जीवको.
महाकन्दो च लसुणं, पलण्डु तु सुकन्दको;
पटोलो तित्तको चाथ, भिङ्गराजो च मक्कवो.
पुनन्नवा ¶ सोथघाती, वितुन्नं सुनिसण्णकं;
कारवेल्लो तु सुसवी, तुम्ब्या’लाबु च लाबु सा.
एळालुकञ्च कक्कारी, कुम्भण्डो तु च वल्लिभो;
इन्दवारुणी विसाला, वत्थुकं वत्थुलेय्यको.
मूलको नित्थियं चुच्चु, तम्बको च कलम्बको;
साकभेदा कासमद्द, झज्झरी फग्गवा’दयो.
सद्दलो चेव दुब्बा च, गोलोमी सा सिता भवे;
गुन्दा च भद्दमुत्तञ्च, रसालो तु’च्छु वेळु तु.
तचसारो वेणु वंसो, पब्बं तु फलु गण्ठिसो;
कीचका ते सियुं वेणू, ये नदन्त्या’निलद्धुता.
नळो च धमनो पोट, गलो तु कास मित्थि न;
तेजनो तु सरो, मूलं, तू’ सीरं बीरणस्स हि.
कुसो वरहिसं दब्बो, भूतिणकं तु भूतिणं;
घासो तु यवसो चाथ,
पूगो तु कमुको भवे.
तालो विभेदिका चाथ, खज्जुरी सिन्दि वुच्चति;
हिन्ताल, ताल, खज्जूरी, नालिकेरा तथेव च;
ताली च केतकी नारी, पूगो च तिणपादपाति.
इति अरञ्ञवग्गो.
६. अरञ्ञादिवग्ग
पब्बतो गिरि सेलो’द्दि, नगा’चल, सिलुच्चया;
सिखरी भूधरोथ ब्भ, पासाणा’स्मो’पलो सिला.
गिज्झकूटो च वेभारो, वेपुल्लो’सिगिली नगा;
विञ्झो पण्डव वङ्कादी, पुब्बसेलो तु चो’दयो;
मन्दरो परसेलो’त्थो, हिमवा तु हिमाचलो.
गन्धमादन केलास, चित्तकूट सुदस्सना;
कालकूटो तिकूटा’स्स, पत्थो तु सानु नित्थियं.
कूटो ¶ वा सिखरं सिङ्गं, पपातो तु तटो भवे;
नितम्बो कटको नित्थी, निज्झरो पसवो’म्बुनो.
दरी’त्थी कन्दरो द्वीसु, लेणं तु गब्भरं गुहा;
सिलापोक्खरणी सोण्डी, कुञ्जं निकुञ्ज मित्थि न.
उद्ध मधिच्चका सेल, स्सासन्ना भूम्यु पच्चका;
पादो तु’पन्तसेलो थ,
धातु’त्तो गेरिकादिको.
इति सेलवग्गो.
मिगिन्दो केसरी सीहो, तरच्छो तु मिगादनो;
ब्यग्घो तु पुण्डरीको थ, सद्दूलो दीपिनी’रितो.
अच्छो इक्को च इस्सो तु,
काळसीहो इसो प्यथ;
रोहिसो रोहितो चाथ,
गोकण्णो गणि कण्टका.
खग्ग खग्गविसाणा तु, पलासादो च गण्डको;
ब्यग्घादिके वाळमिगो, सापदो थ प्लवङ्गमो.
मक्कटो वानरो साखा, मिगो कपि वलीमुखो;
पलवङ्गो, कण्हतुण्डो,
गोनङ्गुलो [गोनङ्गलो (टी.)] ति सो मतो.
सिङ्गालो [सिगालो (सी.)] जम्बुको कोत्थु, भेरवो च सिवा प्यथ;
बिळारो बब्बु मञ्जारो, कोको तु च वको भवे.
महिंसो [महिसो (सी.)] च लुलायो थ,
गवजो गवयो समा;
सल्लो तु सल्लको था’स्स,
लोमम्हि सललं सलं.
हरिणो मिग सारङ्गा, मगो अजिनयोनि च;
सूकरो तु वरोहो थ,
पेलको च ससो भवे.
एणेय्यो ¶ एणीमिगो च, पम्पटको तु पम्पको;
वातमिगो तु चलनी, मूसिको त्वा’खु उन्दुरो.
चमरो पसदो चेव, कुरुङ्गो मिगमातुका;
रुरु रङ्कु च नीको च, सरभादी मिगन्तरा.
पियको चमूरु कदली, मिगादी चम्मयोनयो;
मिगा तु पसवो सीहा, दयो सब्बचतुप्पदा.
लूता तु लूतिका उण्ण, नाभि मक्कटको सिया;
विच्छिको त्वा’ळि कथितो, सरबू घरगोळिका.
गोधा कुण्डो प्यथो कण्ण, जलूका सतपद्यथ;
कलन्दको काळका थ, नकुलो मङ्गुसो भवे.
ककण्टको च सरटो, कीटो तु पुळवो किमि;
पाणको चाप्यथो उच्चा,
लिङ्गो लोमसपाणको.
विहङ्गो विहगो पक्खी, विहङ्गम खग’ण्डजा;
सकुणो च सकुन्तो वि, पतङ्गो सकुणी द्विजो.
वक्कङ्गो पत्तयानो च, पतन्तो नीळजो भवे;
तब्भेदा वट्टका जीव, ञ्जीवो चकोर तित्तिरा.
साळिका करवीको च, रविहंसो कुकुत्थको;
कारण्डवो च पिलवो [बिलवो (टी.)], पोक्खरसातका’दयो.
पतत्तं पेखुणं पत्तं, पक्खो पिञ्छं छदो गरु;
अण्डं तु पक्खिबीजे थ, नीळो नित्थी कुलावकं.
सुपण्णमाता विनता, मिथुनं थीपुमद्वयं;
युगं तु युगलं द्वन्दं, यमकं यमलं यमं.
समूहो गण सङ्घाता, समुदायो च सञ्चयो;
सन्दोहो निवहो ओघो, विसरो निकरो चयो.
कायो खन्धो समुदयो, घटा समिति संहति;
रासि पुञ्जो समवायो, पूगो जातं कदम्बकं.
ब्यूहो ¶ वितान गुम्बा च, कलापो जाल मण्डलं;
समानानं गणो वग्गो,
सङ्घो सत्थो तु जन्तुनं.
सजातिकानं तु कुलं, निकायो तु सधम्मिनं;
यूथो नित्थी सजातिय, तिरच्छानानमुच्चते.
सुपण्णो वेनतेय्यो च, गरुळो विहगाधिपो;
परपुट्ठो परभतो, कुणालो कोकिलो पिको.
मोरो मयूरो वरही, नीलगीव सिखण्डिनो;
कलापी च सिखी केकी, चूळा तु च सिखा भवे.
सिखण्डो वरहञ्चेव, कलापो पिञ्छ मप्यथ;
चन्दको मेचको चाथ, छप्पदो च मधुब्बतो.
मधुलीहो मधुकरो, मधुपो भमरो अलि;
पारावतो कपोतो च, ककुटो च पारेवतो.
गिज्झो गद्धोथ कुललो, सेनो ब्यग्घीनसो प्यथ;
तब्भेदा सकुणग्घि’त्थी, आटो दब्बिमुखद्विजो.
उहुङ्कारो उलूको च, कोसियो वायसारि च;
काको त्व’रिट्ठो धङ्को च, बलिपुट्ठो च वायसो.
काकोलो वनकाको थ,
लापो लटुकिका प्यथ;
वारणो हत्थिलिङ्गो च, हत्थिसोण्डविहङ्गमो.
उक्कुसो कुररो कोल,ट्ठिपक्खिम्हि च कुक्कुहो;
सुवो तु कीरो च सुको, तम्बचूळो तु कुक्कुटो.
वनकुक्कुटो च निज्जिव्हो, अथ कोञ्चा च कुन्तनी;
चक्कवाको तु चक्कव्हो, सारङ्गोतु च चातको.
तुलियो पक्खिबिळालो,
सतपत्तो तु सारसो;
बको तु सुक्ककाकोथ,
बलाका विसकण्ठिका.
लोहपिट्ठो तथा कङ्को, खञ्जरीटो तु खञ्जनो;
कलविङ्को तु चाटको, दिन्दिभो तु किकी भवे.
कादम्बो ¶ काळहंसोथ, सकुन्तो भासपक्खिनि;
धूम्याटो तु कलिङ्गोथ,
दात्यूहो काळकण्ठको.
खुद्दादी मक्खिकाभेदा, डंसो पिङ्गलमक्खिका;
आसाटिका मक्खिकाण्डं, पतङ्गो सलभो भवे.
सूचिमुखो च मकसो, चीरी तु झल्लिका [झिल्लिका (क.)] थ च;
जतुका जिनपत्ता थ, हंसो सेतच्छदो भवे.
ते राजहंसा रत्तेहि, पादतुण्डेहि भासिता;
मल्लिका’ख्या धतरट्ठा, मलीनेह्य’सितेहि च.
६४८. तिरच्छो तु तिरच्छानो, तिरच्छानगतो सियाति.
इति अरञ्ञादिवग्गो.
७. पातालवग्ग
अधोभुवनं पातालं, नागलोको रसातलं;
रन्धं तु विवरं छिद्दं, कुहरं सुसिरं बिलं.
सुसि’त्थी छिग्गलं सोब्भं, सच्छिद्दे सुसिरं तिसु;
थियं तु कासु आवाटो, सप्पराजा तु वासुकी.
अनन्तो नागराजा थ, वाहसो’जगरो भवे;
गोनसो तु तिलिच्छो थ,
देड्डुभो राजुलो भवे.
कम्बलो’स्सतरो मेरु, पादे नागाथ धम्मनी;
सिलुत्तो घरसप्पो थ, नीलसप्पो सिलाभु च.
आसिविसो भुजङ्गो’हि, भुजगो च भुजङ्गमो;
सरीसपो फणी सप्पा, लगद्दा भोगि पन्नगा.
द्विजिव्हो उरगो वाळो, दीघो च दीघपिट्ठिको;
पादूदरो विसधरो, भोगो तु फणिनो तनु.
आसी’त्थी ¶ सप्पदाठा थ, निम्मोको कञ्चुको समा;
विसं त्व’नित्थी गरळं, तब्भेदा वा हलाहलो.
काळकूटादयो चाथ, वाळग्गात्य’हितुण्डिको;
निरयो दुग्गति’त्थी च, नरको, सो महा’ट्ठधा;
सञ्जीवो काळसुत्तो च, महारोरुव रोरुवा;
पतापनो अवीचि’त्थी, सङ्घातो तापनो इति.
थियं वेतरणी लोह, कुम्भी तत्थ जलासया;
कारणिको निरयपो,
नेरयिको तु नारको.
अण्णवो सागरो सिन्धु, समुद्दो रतनाकरो;
जलनिझु’ दधि, तस्स, भेदा खीरण्णवादयो.
वेला’स्स कूलदेसो थ,
आवट्टो सलिलब्भमो;
थेवो तु बिन्दु फुसितं, भमो तु जलनिग्गमो.
आपो पयो जलं वारि, पानीयं सलिलं दकं;
अण्णो नीरं वनं वालं, तोयं अम्बु’दकञ्च कं.
तरङ्गो च तथा भङ्गो, ऊमि वीचि पुमित्थियं;
उल्लोलो तु च कल्लोलो, महावीचीसु कथ्यते.
जम्बालो कललं पङ्को, चिक्खल्लं कद्दमो प्यथ;
पुलिनं वालुका वण्णु, मरू’रु सिकता भवे.
अन्तरीपञ्च दीपो वा, जलमज्झगतं थलं;
तीरं तु कूलं रोधञ्च, पतीरञ्च तटं तिसु.
पारं परम्हि तीरम्हि, ओरं त्व’पार मुच्चते;
उळुम्पो [उळुपो (क.)] तु प्लवो कुल्लो, तरो च पच्चरी’त्थियं.
तरणी तरि नावा च, कूपको तु च कुम्भकं;
पच्छाबन्धो गोटविसो, कण्णधारो तु नाविको.
अरित्तं केनिपातो थ,
पोतवाहो नियामको;
संयत्तिका तु नावाय, वाणिज्जमाचरन्ति ये.
नावाय’ङ्गा’ ¶ लङ्कारो च, वटाकारो फियादयो;
पोतो पवहनं वुत्तं, दोणि त्वि’त्थी तथा’म्बणं [अम्मणं (सी.)].
गभीर निन्न गम्भीरा, थो त्तानं तब्बिपक्खके;
अगाधं त्व’तलम्फस्सं, अनच्छो कलुसा’विला.
अच्छो पसन्नो विमलो, गभीरप्पभुती तिसु;
धीवरो मच्छिको मच्छ, बन्ध केवट्ट जालिका.
मच्छो मीनो जलचरो, पुथुलोमो’म्बुजो झसो;
रोहितो मग्गुरो सिङ्गी, बलजो मुञ्ज पावुसा.
सत्तवङ्को सवङ्को च, नळमीनो च गण्डको;
सुसुका सफरी मच्छ, प्पभेदा मकरादयो.
महामच्छा तिमि तिमि, ङ्गलो तिमिरपिङ्गलो;
आनन्दो तिमिनन्दो च, अज्झारोहो महातिमि.
पासाणमच्छो पाठीनो, वङ्को तु बळिसो भवे;
सुसुमारो [संसुमारो (टी.), सुंसुमारो (सी.)] तु कुम्भीलो,
नक्को कुम्मो तु कच्छपो.
कक्कटको कुळीरो च, जलूका तु च रत्तपा;
मण्डूको दद्दुरो भेको;
गण्डुप्पादो महीलता.
अथ सिप्पी च सुत्ति’त्थी, सङ्खे तु कम्बु’नित्थियं;
खुद्दसङ्ख्ये सङ्खनखो, जलसुत्ति च सम्बुको.
जलासयो जलाधारो, गम्भीरो रहदो थ च;
उदपानो पानकूपो, खातं पोक्खरणी’त्थियं.
तळाको च सरो’नित्थी, वापी च सरसी’त्थियं;
दहो’म्बुजाकरो चाथ, पल्ललं खुद्दको सरो.
अनोतत्तो तथा कण्ण, मुण्डो च रथकारको;
छद्दन्तो च कुणालो च, वुत्ता मन्दाकिनी’त्थियं.
तथा सीहप्पपातोति, एते सत्त महासरा;
आहावो तु निपानञ्चा, खातं तु देवखातकं.
सवन्ती ¶ निन्नगा सिन्धु, सरिता आपगा नदी;
भागीरथी तु गङ्गा थ, सम्भेदो सिन्धुसङ्गमो.
गङ्गा’चिरवती चेव, यमुना सरभू (सरबू [सरयू (क.)] ) मही;
इमा महानदी पञ्च, चन्दभागा सरस्सती [सरस्वती (सी. टी.)].
नेरञ्जरा च कावेरी, नम्मदादी च निन्नगा;
वारिमग्गो पणाली’त्थी [पनाळी (टी.)], पुमे चन्दनिका तु च.
जम्बाली ओलिगल्लो च, गामद्वारम्हि कासुयं;
सरोरुहं सतपत्तं, अरविन्दञ्च वारिजं.
अनित्थी पदुमं पङ्के, रुहं नलिन पोक्खरं;
मुळालपुप्फं कमलं, भिसपुप्फं कुसेसयं.
पुण्डरीकं सितं, रत्तं, कोकनदं कोकासको;
किञ्जक्खो केसरो नित्थी, दण्डो तु नाल मुच्चते.
भिसं मुळालो नित्थी च, बीजकोसो तु कण्णिका;
पदुमादिसमूहे तु, भवे सण्डमनित्थियं.
उप्पलं कुवलयञ्च, नीलं त्वि’न्दीवरं सिया;
सेतेतु कुमुदञ्चस्स, कन्दो सालूक मुच्चते.
सोगन्धिकं कल्लहारं, दकसीतलिकं प्यथ;
सेवालो नीलिका चाथ, भिसिन्य’म्बुजिनी भवे.
६९०. सेवाला तिलबीजञ्च, सङ्खे च पणकादयोति.
इति पातालवग्गो.
भूकण्डो दुतियो.
३. सामञ्ञकण्ड
१. विसेस्याधीनवग्ग
विसेस्याधीन संकिण्णा, नेकत्थेह्य’ब्ययेहि च;
सा’ङ्गो’पाङ्गेहि कथ्यन्ते, कण्डे वग्गा इह क्कमा.
गुणदब्बक्रियासद्दा, ¶ सियुं सब्बे विसेसना;
विसेस्याधीनभावेन, विसेस्यसमलिङ्गिनो.
सोभनं रुचिरं साधु, मनुञ्ञं चारु सुन्दरं;
वग्गु मनोरमं कन्तं, हारी मञ्जु च पेसलं.
भद्दं वामञ्च कल्याणं, मनापं लद्धकं सुभं;
उत्तमो पवरो जेट्ठो, पमुखा’नुत्तरो वरो.
मुख्यो पधानं पामोक्खो, पर मग्गञ्ञ मुत्तरं;
पणीतं परमं सेय्यो, गामणी सेट्ठ सत्तमा.
विसिट्ठा’रिय नागे’को, सभग्गा मोक्ख पुङ्गवा;
सीह कुञ्जर सद्दूला, दी तु समासगा पुमे.
चित्त’क्खि पीतिजनन, मब्यासेक मसेचनं;
इट्ठं तु सुभगं हज्जं, दयितं वल्लभं पियं.
तुच्छञ्च रित्तकं सुञ्ञं, अथा’सारञ्च फेग्गु च;
मेज्झं पूतं पवित्तो थ, अविरद्धो अपण्णको.
उक्कट्ठो च पकट्ठो थ, निहीनो हीन लामका;
पतिकिट्ठं निकिट्ठञ्च, इत्तरा’वज्ज कुच्छिता.
अधमो’मक गारय्हा,
मलीनो तु मलीमसो;
ब्रहा महन्तं विपुलं, विसालं पुथुलं पुथु.
गरु’रु वित्थिण्ण मथो, पीनं थूलञ्च पीवरं;
थुल्लञ्च वठरञ्चा थ, आचितं निचितं भवे.
सब्बं समत्त मखिलं, निखिलं सकलं तथा;
निस्सेसं कसिणा’सेसं, समग्गञ्च अनूनकं,
भूरि पहुतं पचुरं, भिय्यो सम्बहुलं बहु;
येभुय्यं बहुलं चाथ, बाहिरं परिबाहिरं.
परोसतादी ते, येसं, परं मत्तं सतादितो;
परित्तं सुखुमं खुद्दं, थोक मप्पं किसं तनु.
चुल्लं मत्ते’त्थियं लेस,
लवा’णुहि कणो पुमे;
समीपं निकटा’सन्नो, पकट्ठा’भ्यास सन्तिकं.
अविदूरञ्च ¶ सामन्तं, सन्निकट्ठ मुपन्तिकं;
सकासं अन्तिकं ञत्तं, दूरं तु विप्पकट्ठकं.
निरन्तरं घनं सन्दं, विरळं पेलवं तनु;
अथा यतं दीघ मथो, नित्तलं वट्ट वट्टुलं.
उच्चो तु उन्नतो तुङ्गो, उदग्गो चेव उच्छितो;
नीचो रस्सो वामनो थ, अजिम्हो पगुणो उजु.
अळारं वेल्लितं वङ्कं, कुटिलं जिम्ह कुञ्चितं;
धुवो च सस्सतो निच्चो, सदातन सनन्तना.
कूटट्ठो त्वे’करूपेन, कालब्यापी पकासितो;
लहु सल्लहुकं चाथ, सङ्ख्यातं गणितं मितं.
तिण्हं तु तिखिणं तिब्बं, चण्डं उग्गं खरं भवे;
जङ्गमञ्च चरञ्चेव, तसं ञेय्यं चराचरं.
कम्पनं चलनं चाथ, अतिरित्तो तथा’धिको;
थावरो जङ्गमा अञ्ञो, लोलं तु चञ्चलं चलं.
तरलञ्च पुराणो तु, पुरातन सनन्तना;
चिरन्तनो थ पच्चग्घो, नूतनो’भिनवो नवो.
कुरूरं कठिनं दळ्हं, निट्ठुरं कक्खळं भवे;
अनित्थ्य’न्तो परियन्तो, पन्तो च पच्छिम’न्तिमा.
जिघञ्ञं चरिमं पुब्बं, त्व’ग्गं पठम मादि सो;
पतिरूपो नुच्छविकं, अथ मोघं निरत्थकं.
ब्यत्तं पुट [फुटं (सी.)] ञ्च मुदु तु, सुकुमारञ्च कोमलं;
पच्चक्खं इन्द्रियग्गय्हं, अपच्चक्खं अतिन्द्रियं.
इतरा’ञ्ञतरो एको, अञ्ञो बहुविधो तु च;
नानारूपो च विविधो, अबाधं तु निरग्गलं.
अथे’काकी च एकच्चो, एको च एकको समा;
साधारणञ्च सामञ्ञं, सम्बाधो तु च संकटं.
वामं कळेवरं सब्यं; अपसब्यं तु दक्खिणं;
पटिकूलं त्व’पसब्यं, गहनं कलिलं समा.
उच्चावचं ¶ बहुभेदं, संकिण्णा’ किण्ण संकुला;
कतहत्थो च कुसलो, पवीणा’भिञ्ञ सिक्खिता.
निपुणो च पटु छेको, चातुरो दक्ख पेसला;
बालो दत्तु जलो मूळ्हो, मन्दो विञ्ञू च बालिसो.
पुञ्ञवा सुकती धञ्ञो, महुस्साहो महाधिति;
महातण्हो महिच्छो थ, हदयी हदयालु च.
सुमनो हट्ठचित्तो थ, दुम्मनो विमनो प्यथ;
वदानियो वदञ्ञू च, दानसोण्डो बहुप्पदो.
ख्यातो पतीतो पञ्ञातो,
भिञ्ञातो पथितो सुतो,
विस्सुतो विदितो चेव, पसिद्धो पाकटो भवे.
इस्सरो नायको सामी, पती’सा’धिपती पभू;
अय्या’धिपा’धिभू नेता,
इब्भो त्व’ड्ढो तथा धनी.
दानारहो दक्खिणेय्यो, सिनिद्धो तु च वच्छलो;
परिक्खको कारणिको,
आसत्तो तु च तप्परो.
कारुणिको दयालुपि, सूरतो उस्सुको तु च;
इट्ठत्थे उय्युतो चाथ, दीघसुत्तो चिरक्रियो.
पराधीनो परायत्तो, आयत्तो तु च सन्तको;
परिग्गहो अधीनो च, सच्छन्दो तु च सेरिनि.
अनिसम्मकारी जम्मो, अतितण्हो तु लोलुपो;
गिद्धो तु लुद्धो लोलो थ,
कुण्ठो मन्दो क्रियासु हि.
कामयिता तु कमिता, कामनो कामि कामुको;
सोण्डो मत्तो विधेय्यो तु,
अस्सवो सुब्बचो समा.
पगब्भो ¶ पटिभायुत्तो, भीसीलो भीरु भीरुको;
अधीरो [अवीरो (टी.)] कातरो चाथ,
हिंसासीलो च घातुको.
कोधनो रोसनो [दोसनो (सी.)] कोपी,
चण्डो त्वच्चन्तकोधनो;
सहनो खमनो खन्ता, तितिक्खवा च खन्तिमा.
सद्धायुत्तो तु सद्धालु, धजवा तु धजालु च [लज्जालुतु च लज्जवा (क.)];
निद्दालु निद्दासीलो थ, भस्सरो भासुरो भवे.
नग्गो दिगम्बरो’वत्थो, घस्मरो तु च भक्खको;
एळमूगो तु वत्तुञ्च, सोतुं चा’कुसलो भवे.
मुखरो दुम्मुखा’बद्ध, मुखा चाप्पियवादिनि;
वाचालो बहुगारय्ह, वचे वत्ता तु सो वदो.
निजो सको अत्तनियो,
विम्हयो’च्छरिय’ब्भुतो;
विहत्थो ब्याकुलो चाथ,
आततायी वधुद्यतो.
सीसच्छेज्जम्हि वज्झो थ, निकतो च सठो’नुजु;
सूचको पिसुणो कण्णे,
जपो धुत्तो तु वञ्चको.
अनिसम्म हि यो किच्चं, पुरिसो वधबन्धनादि माचरति;
अविनिच्छितकारित्ता, सोखलु चपलोति विञ्ञेय्यो.
खुद्दो कदरियो थद्ध, मच्छरी कपणो प्यथ;
अकिञ्चनो दलिद्दो च, दीनो निद्धन दुग्गता.
असम्भावितसम्पत्तं, काकतालिय मुच्चते;
अथ याचनको अत्थी, याचको च वनिब्बको.
अण्डजा पक्खिसप्पादी, नरादी तु जलाबुजा;
सेदजा किमिडंसादी, देवादी त्वो’ पपातिका.
जण्णुतग्घो ¶ जण्णुमत्तो, कप्पो तु किञ्चिदूनके;
अन्तग्गतं भु परिया, पन्न मन्तोगधो’गधा.
राधितो साधितो चाथ, निप्पक्कं कुथितं भवे;
आपन्नो त्वा’पदप्पत्तो, विवसो त्ववसो भवे.
नुण्णो नुत्ता’त्त, खित्ता चे’, रिता विद्धा थ कम्पितो;
धूतो आधूत चलिता, निसितं तु च तेजितं.
पत्तब्बं गम्म मापज्जं [आसज्जं (क.)], पक्कं परिणतं समा;
वेठितं तु वलयितं, रुद्धं संवुत मावुतं.
परिक्खित्तञ्च निवुतं, विसटं वित्थतं ततं;
लित्तो तु दिद्धो गूळ्हो तु,
गुत्तो पुट्ठो तु पोसितो.
लज्जितो हीळितो चाथ, सनितं धनितं प्यथ;
सन्दानितो सितो बद्धो,
कीलितो संयतो भवे.
सिद्धे निप्फन्न निब्बत्ता, दारिते भिन्न भेदिता;
छन्नो तु छादिते चाथ, विद्धे छिद्दित वेधिता.
आहटो आभता’नीता,
दन्तो तु दमितो सिया;
सन्तो तु समितो चेव,
पुण्णो तु पूरितो भवे.
अपचायितो महितो, पूजिता’रहितो’च्चितो;
मानितो चा’पचितो च, तच्छितं तुतनूकते.
सन्तत्तो धूपितो चोप,
चरितो तु उपासितो;
भट्ठं तु गलितं पन्नं, चुतञ्च धंसितं भवे.
पीतो पमुदितो हट्ठो,
मत्तो तुट्ठो थ कन्तितो;
सञ्छिन्नो लून दाता थ,
पसत्थो वण्णितो थुतो.
तिन्तो’ल्ल’द्द ¶ किलिन्नो’न्ना, मग्गितं परियेसितं;
अन्वेसितं गवेसितं, लद्धं तु पत्त मुच्चते.
रक्खितं गोपितं गुत्तं, तातं गोपायिता’विता;
पालितं अथ ओस्सट्ठं, चत्तं हीनं समुज्झितं.
भासितं लपितं वुत्ता, भिहिता’ख्यात जप्पिता;
उदीरितञ्च कथितं, गदितं भणितो’दिता.
अवञ्ञाता’वगणिता, परिभूता’वमानिता;
जिघच्छितो तु खुदितो,
छातो चेव बुभुक्खितो.
बुद्धं ञातं पटिपन्नं, विदिता’वगतं मतं;
गिलितो खादितो भुत्तो,
भक्खितो’ज्झोहटा’सिता.
इति विसेस्याधीनवग्गो.
२. संकिण्णवग्ग
ञेय्यं लिङ्ग मिह क्वापि, पच्चयत्थवसेन च;
क्रिया तु किरियं कम्मं,
सन्ति तु समथो समो;
दमो च दमथो दन्ति, वत्तं तु सुद्धकम्मनि;
अथो आसङ्गवचनं, तीसु वुत्तं परायणं.
भेदो विदारो फुटनं, तप्पनं तु च पीणनं;
अक्कोसन मभिसङ्गो,
भिक्खा तु याचना’त्थना.
निन्निमित्तं यदिच्छा था’, पुच्छना नन्दनानि च;
सभाजन मथो ञायो,
नयो फाति तु वुद्धियं.
किलमथो किलमनं, पसवो तु पसूतियं;
उक्कंसो त्वतिसयो थ,
जयो च जयनं जिति.
वसो ¶ कन्ति, ब्यधो वेधो,
गहो गाहो वरो वुति;
पचा पाको हवो हुति [हूभि (सी. अमरकोस)],
वेदो वेदन मित्थि वा.
जीरणं जानि ताणं तु, रक्खणं पमितिप्पमा;
सिलेसो सन्धि च खयो,
त्वपचयो रवो रणो.
निगादो निगदो मादो, मदो पसिति बन्धनं;
आकरो त्विङ्गितं इङ्गो,
अथ’त्थापगमो ब्ययो.
अन्तरायो च पच्चूहो,
विकारो तु विकत्य’पि;
पविसिलेसो विधुरं, उपवेसनमासनं.
अज्झासयो अधिप्पायो, आसयो चाभिसन्धि च;
भावो धिमुत्ति छन्दो थ,
दोसो आदीनवो भवे.
आनिसंसो गुणो चाथ,
मज्झं वेमज्झ मुच्चते;
मज्झन्हिको [मज्झन्तिको (टी. सी. पी.)] तु मज्झन्हो, वेमत्तं तु च नानता.
वा जागरो जागरियं [जागरियो (टी.)], पवाहो तु पवत्ति च;
ब्यासो पपञ्चो वित्थारो,
यामो तु संयमो यमो.
सम्बाहनं मद्दनञ्च, पसरो तु विसप्पनं;
सन्थवो तु परिचयो,
मेलको सङ्ग सङ्गमा.
सन्निधि सन्निकट्ठम्हि, विनासो तु अदस्सनं;
लवो भिलावो लवनं,
पत्थावो’वसरो समा.
ओसानं ¶ परियोसानं, उक्कंसो’तिसयो भवे [अवसानं समापनं (?)];
सन्निवेसो च सण्ठानं, अथा’ब्भन्तर मन्तरं.
पाटिहीरं पाटिहेरं, पाटिहारिय मुच्चते;
किच्चं तु करणीयञ्च, सङ्खारो वासना भवे.
पवनं पव निप्पावा, तसरो सुत्तवेठनं;
सङ्कमो दुग्गसञ्चारो, पक्कमो तु उपक्कमो.
पाठो निपाठो निपठो, विचयो मग्गना पुमे;
आलिङ्गनं परिस्सङ्गो, सिलेसो उपगूहनं.
आलोकनञ्च निज्झानं, इक्खणं दस्सनं प्यथ;
पच्चादेसो निरसनं, पच्चक्खानं निराकति.
विपल्लासो’ञ्ञथाभावो, ब्यत्तयो विपरीययो;
विपरियासो’तिक्कमो, त्व’तिपातो उपच्चयो.
इति संकिण्णवग्गो.
३. अनेकत्थवग्ग
अनेकत्थे पवक्खामि, गाथा’द्धपादतो कमा;
एत्थ लिङ्गविसेसत्थ, मेकस्स पुनरुत्तता.
समयो समवाये च, समूहे कारणे खणे;
पटिवेधे सिया काले, पहाने लाभ दिट्ठिसु.
वण्णो सण्ठान रूपेसु, जाति,च्छवीसु कारणे;
पमाणे च पसंसायं, अक्खरे च यसे गुणे.
उद्देसे पातिमोक्खस्स, पण्णत्तिय मुपोसथो;
उपवासे च अट्ठङ्गे, उपोसथदिने सिया.
रथङ्गे लक्खणे धम्मो, रचक्के’स्वीरियापथे;
चक्कं सम्पत्तियं चक्क, रतने मण्डले बले.
कुलालभण्डे आणाय, मायुधे दान रासिसु;
दानस्मिं ¶ ब्रह्मचरिय, मप्पमञ्ञासु सासने;
मेथुनारतियं वेय्या, वच्चे सदारतुट्ठियं;
पञ्चसीला’रियमग्गो, पोसथङ्ग धितीसु [ठितीसु (क.)] च.
धम्मो सभावे परियत्तिपञ्ञा,
ञायेसु सच्चप्पकतीसु पुञ्ञे;
ञेय्ये गुणा’चार समाधिसूपि,
निस्सत्तता’पत्तिसु कारणादो.
अत्थो पयोजने सद्दा, भिधेय्ये वुद्धियं धने;
वत्थुम्हि कारणे नासे, हिते पच्छिमपब्बते.
येभुय्यता’ब्यामिस्सेसु, विसंयोगे च केवलं;
दळ्हत्थे’नतिरेके चा, नवसेसम्हि तं तिसु.
गुणो पटल रासीसु, आनिसंसे च बन्धने;
अप्पधाने च सीलादो, सुक्कादिम्हि जियाय च.
रुक्खादो विज्जमाने चा, रहन्ते खन्धपञ्चके;
भूतो सत्त महाभूता, मनुस्सेसु न नारियं.
वाच्चलिङ्गो अतीतस्मिं, जाते पत्ते समे मतो;
सुन्दरे दळ्हिकम्मे चा, याचने सम्पटिच्छने;
सज्जने सम्पहंसायं, साध्वा’भिधेय्यलिङ्गिकं.
अन्तो नित्थी समीपे चा, वसाने पदपूरणे;
देहावयवे कोट्ठासे, नास सीमासु लामके.
निकाये सन्धि सामञ्ञ, प्पसूतीसु कुले भवे;
विसेसे सुमनायञ्च, जाति सङ्खतलक्खणे.
भवभेदे पतिट्ठायं, निट्ठा’ज्झासयबुद्धिसु;
वासट्ठाने च गमने, विसटत्ते [विसरत्त विसदत्ते] गतीरिता.
फले विपस्सना दिब्ब, चक्खु सब्बञ्ञुतासु च;
पच्चवेक्खणञाणम्हि, मग्गे च ञाणदस्सनं.
कम्मारुद्धन अङ्गार, कपल्ल दीपिकासु च;
सुवण्णकारमूसायं, उक्का वेगे च वायुनो.
केसोहारण, ¶ जीवित, वुत्तिसु वपने च वापसमकरणे;
कथने पमुत्तभाव, ज्झेनादो [ज्झेसनादो (सी.)] वुत्त मपि तीसु.
गमने विस्सुते चा’व, धारितो’पचितेसु च;
अनुयोगे किलिन्ने च, सुतो’ भिधेय्यलिङ्गिको.
सोतविञ्ञेय्य सत्थेसु, सुतं पुत्ते सुतो सिया;
कप्पो काले युगे लेसे, पञ्ञत्ति परमायुसु;
सदिसे तीसु समण, वोहार कप्पबिन्दुसु;
समन्तत्थे’न्तरकप्पा, दिके तक्के विधिम्हि च.
निब्बान मग्ग विरति, सपथे सच्चभासिते;
तच्छे चा’रियसच्चम्हि, दिट्ठियं सच्च मीरितं.
सञ्जातिदेसे हेतुम्हि, वासट्ठाना’करेसु च;
समोसरणट्ठाने चा, यतनं पदपूरणे.
अन्तरं मज्झ वत्थ’ञ्ञ, खणो’कासो’धि हेतुसु;
ब्यवधाने विनट्ठे च, भेदे छिद्दे मनस्य’पि.
आरोग्ये कुसलं इट्ठ, विपाके कुसलो तथा;
अनवज्जम्हि छेके च, कथितो वाच्चलिङ्गिको.
द्रवा’चारेसु वीरिये, मधुरादीसु पारदे;
सिङ्गारादो धातुभेदे, किच्चे सम्पत्तियं रसो.
बोधि सब्बञ्ञुतञ्ञाणे, रियमग्गे च नारियं;
पञ्ञत्तियं पुमे’ स्सत्थ, रुक्खम्हि पुरिसित्थियं.
सेवितो येन यो निच्चं, तत्थापि विसयो सिया;
रूपादिके जनपदे, तथा देसे च गोचरे.
भावो पदत्थे सत्ताय, मधिप्पाय क्रियासु च;
सभावस्मिञ्च लीलायं, पुरिसि’त्थिन्द्रियेसु च.
सो बन्धवे’त्तनि च सं, सो धनस्मि मनित्थियं;
सा पुमे सुनखे वुत्तो, त्तनिये सो तिलिङ्गिको.
सुवण्णं कनके वुत्तं, सुवण्णो गरुळे तथा;
पञ्चधरणमत्ते च, छवि सम्पत्तियम्पि च.
वरो ¶ देवादिका [देवादितो (सी.)] इट्ठे, जामातरि पतिम्हि च,
उत्तमे वाच्चलिङ्गो सो, वरं मन्दप्पिये ब्ययं.
मकुले धनरासिम्हि, सिया कोस मनित्थियं;
नेत्तिंसादि पिधाने च, धनुपञ्चसतेपि च.
पितामहे जिने सेट्ठे, ब्राह्मणे च पितूस्वपि;
ब्रह्मा वुत्तो तथा ब्रह्मं, वेदे तपसि वुच्चते.
हत्थीनं मज्झबन्धे च, पकोट्ठे कच्छबन्धने;
मेखलायं मता कच्छा, कच्छो वुत्तो लताय च.
तथेव बाहुमूलम्हि, अनूपम्हि तिणेपि च;
पमाणं हेतु सत्थेसु, माने च सच्चवादिनि;
पमातरि च निच्चम्हि, मरियादाय मुच्चते.
सत्तं दब्ब’त्तभावेसु, पाणेसु च बले, सिया [बले सक्का (टी.)];
सत्तायञ्च, जनेसत्तो, आसत्ते सो तिलिङ्गिको.
सेम्हादो रसरत्तादो, महाभूते पभादिके;
धातु द्वीस्व’ट्ठिचक्खा’दि, भ्वा’दीसु गेरिकादिसु.
अमच्चादो सभावे च, योनियं पकती’रिता;
सत्वादिसाम्या’वत्थायं, पच्चया पठमेपि च.
पदं ठाने परित्ताणे, निब्बानम्हि च कारणे;
सद्दे वत्थुम्हि कोट्ठासे, पादे तल्लञ्छने मतं.
लोहमुग्गर मेघेसु, घनो, तालादिके घनं,;
निरन्तरे च कठिने, वाच्चलिङ्गिक मुच्चते.
खुद्दा च मक्खिकाभेदे, मधुम्हि खुद्द, मप्पके;
अधमे कपणे चापि, बहुम्हि चतूसु त्तिसु.
तक्के मरणलिङ्गे च, अरिट्ठं असुभे सुभे,;
अरिट्ठो आसवे काके, निम्बे च फेनिलद्दुमे.
मानभण्डे पलसते, सदिसत्ते तुला तथा;
गेहानं दारुबन्धत्थ, पीठिकायञ्च दिस्सति.
मित्तकारे ¶ लञ्जदाने, बले रासि विपत्तिसु [बलरासि विपत्तिसु (क.)];
युद्धे चेव पटिञ्ञायं, सङ्गरो सम्पकासितो.
खन्धे भवे निमित्तम्हि, रूपं वण्णे च पच्चये;
सभाव सद्द सण्ठान, रूपज्झान वपूसु च.
वत्थु किलेस कामेसु, इच्छायं मदने रते;
कामो, कामं निकामे, चा, नुञ्ञायं काम मब्ययं.
पोक्खरं पदुमे देहे, वज्जभण्डमुखेपि च;
सुन्दरत्ते च सलिले, मातङ्गकरकोटियं.
रासिनिच्चल मायासु, दम्भा’सच्चेस्व’योघने;
गिरिसिङ्गम्हि सीरङ्गे, यन्ते कूट मनित्थियं.
वुद्धियं जनने काम, धात्वादीम्हि च पत्तियं;
सत्तायञ्चेव संसारे, भवो सस्सतदिट्ठियं.
पटिवाक्यो’त्तरासङ्गे, सु’त्तरं उत्तरो तिसु;
सेट्ठे दिसादिभेदे च, परस्मि मुपरी’रितो.
नेक्खम्मं पठमज्झाने, पब्बज्जायं विमुत्तियं;
विपस्सनाय निस्सेस, कुसलम्हि च दिस्सति.
सङ्खारो सङ्खते पुञ्ञा, भिसङ्खारादिकेपि च;
पयोगे कायसङ्खारा, द्य’भिसङ्खरणेसु च.
आरम्मणे च संसट्ठे, वोकिण्णे निस्सये तथा;
तब्भावे चाप्यभिधेय्य, लिङ्गो सहगतो भवे.
तीसु छन्नं पतिरूपे, छादिते च निगूहिते;
निवासन पारुपने, रहो पञ्ञत्तियं पुमे.
बुद्धसमन्तचक्खूसु, चक्खु पञ्ञाय मीरितं;
धम्मचक्खुम्हि च मंस, दिब्बचक्खुद्वयेसु च.
वाच्चलिङ्गो अभिक्कन्तो, सुन्दरम्हि अभिक्कमे;
अभिरूपे खये वुत्तो, तथेव’ब्भनुमोदने.
कारणे देसनायञ्च, वारे वेवचनेपि च;
पाकारस्मिं [पकारस्मिं (क.)] अवसरे, परियायो कथीयति.
विञ्ञाणे ¶ चित्तकम्मे च, विचित्ते चित्त मुच्चते;
पञ्ञत्ति चित्तमासेसु, चित्तो, तारन्तरे थियं.
सामं वेदन्तरे सान्त्वे, तं पीते सामले तिसु;
सयमत्थे ब्ययं सामं, सामा च सारिवायपि.
पुमे आचरियादिम्हि, गरु [गुरु (क. टी.)] मातापितूस्वपि;
गरु तीसु महन्ते च, दुज्जरा’लहुकेसु च.
अच्चिते विज्जमाने च, पसत्थे सच्च साधुसु;
खिन्ने च समिते चेव, सन्तोभिधेय्यलिङ्गिकोति.
इति गाथाअनेकत्थवग्गो.
देवो विसुद्धिदेवा’दो, मेघ मच्चु नभेसु च;
अथोपि तरुणे सत्ते, चोरेपि माणवो भवे.
आदि कोट्ठास कोटीसु, पुरतो’ग्गंवरे तीसु;
पच्चनीको’त्तमेस्व’ञ्ञे, पच्छाभागे परो तिसु.
योनि काम सिरि’स्सरे, धम्मु’य्याम यसे भगं;
उळारो तीसु विपुले, सेट्ठे च मधुरे सिया.
सम्पन्नो तीसु सम्पुण्णे, मधुरे च समङ्गिनि;
सङ्खा तु ञाणे कोट्ठास, पञ्ञत्ति गणनेसु च.
ठानं इस्सरियो’कास, हेतूसु ठितियम्पि च;
अथो माने पकारेच, कोट्ठासेच विधो द्विसु.
पञ्ञो’पवास खन्तीसु, दमो इन्द्रियसंवरे;
ञाणे च सोमनस्सेच, वेदो छन्दसि चो’च्चते.
खन्धकोट्ठास, पस्साव, मग्ग, हेतूसु योनि सा [योनि सो (टी.)];
काले तु कूले सीमायं, वेला रासिम्हि भासिता.
वोहारो सद्द पण्णत्ति, वणिज्जा चेतनासु च;
नागो तु’रग हत्थीसु, नागरुक्खे तथु’त्तमे.
सेट्ठा’सहाय सङ्ख्या’ञ्ञ,
तुल्येस्वे’कोतिलिङ्गिको;
रागे तु मानसो चित्ता, रहत्तेसु च मानसं.
मूलं ¶ भे सन्तिके मूल, मूले हेतुम्हि पाभते;
रूपाद्यं’स पकण्डेसु, खन्धो रासि गुणेसु च.
आरम्भो वीरिये कम्मे, आदिकम्मे विकोपने;
अथो हदयवत्थुम्हि, चित्ते च हदयं उरे.
पच्छातापा’नुबन्धेसु, रागादो’नुसयो भवे;
मातङ्गमुद्धपिण्डे तु, घटे कुम्भो दसम्बणे.
परिवारो परिजने, खग्गकोसे परिच्छदे;
आलम्बरो तु सारम्भे, भेरिभेदे च दिस्सति.
खणो कालविसेसे च, निब्यापारट्ठितिम्हि च;
कुले त्व’भिजनो वुत्तो, उप्पत्तिभूमियम्पि च.
आहारो कबळीकारा, हारादीसु च कारणे;
विस्सासे याचनायञ्च, पेमे च पणयो मतो.
णादो सद्धा, चीवरादि, हेत्वा’धारेसु पच्चयो;
कीळा दिब्बविहारादो, विहारो सुगतालये.
समत्थने मतो चित्ते, कग्गतायं समाधि च;
योगो सङ्गति [सङ्गे च (टी.)] कामादो,
झानो’पायेसु युत्तियं.
भोगो सप्पफण’ङ्गेसु, कोटिल्ले भुञ्जने धने;
भूमिभागे किलेसे च, मले चा’ङ्गण मुच्चते.
धनादिदप्पे पञ्ञाय, अभिमानो मतो थ च;
अपदेसो निमित्ते च, छले च कथने मतो.
चित्ते काये सभावे च, सो अत्ता परम’त्तनि;
अथ गुम्बो च थम्बस्मिं [थम्भस्मिं (टी.)], समूहे बलसज्जने.
अन्तोघरे कुसूले च, कोट्ठो न्तोकुच्छियं प्यथ;
सोपानङ्गम्हि उण्हीसो, मकुटे सीसवेठने.
निय्यासे सेखरे द्वारे, निय्यूहो नागदन्तके;
अथो सिखण्डे तूणीरे, कलापो निकरे मतो.
चूळा संयतकेसेसु, मकुटे मोळि च द्विसु;
सङ्खो त्व’नित्थियं कम्बु, नलाट’ट्ठीसु [ललाटट्ठीसु (सी.)] गोप्फके.
पक्खो ¶ काले बले साध्ये, सखी वाजेसु पङ्गुले;
देसे’ण्णवे पुमे सिन्धु, सरितायं स नारियं.
गजे करेणु पुरिसे, सो हत्थिनिय मित्थियं;
रतने वजिरो नित्थी, मणिवेधि’न्दहेतिसु.
विसाणं तीसु मातङ्ग, दन्ते च पसुसिङ्गके;
कोटियं तु मतो कोणो, तथा वादित्तवादने.
वणिप्पथे च नगरे, वेदे च निगमो थ च;
विवादादो’ धिकरणं, सिया’धारे च कारणे.
पसुम्हि वसुधायञ्च, वाचादो गो पुमित्थियं;
हरिते तु सुवण्णे च, वासुदेवे हरी’रितो.
आयत्ते परिवारे च, भरियायं परिग्गहो;
उत्तंसो त्व’ वतंसो च, कण्णपूरे च सेखरे.
विज्जुयं वजिरे चेवा, सनि’त्थिपुरिसे प्यथ;
कोणे सङ्ख्याविसेसस्मिं, उक्कंसे कोटि नारियं.
चूळा जाला पधान’ग्ग, मोरचूळासु सा सिखा;
सप्पदाठाय मासी’त्थी, इट्ठस्सा’सीसनायपि.
वसा विलीन तेलस्मिं, वसगा वञ्झगाविसु;
अभिलासे तु किरणे, अभिसङ्गे रुचि’त्थियं.
सञ्ञा सञ्जानने नामे, चेतनायञ्च दिस्सति;
अंसे सिप्पे कला काले, भागे चन्दस्स सोळसे.
बीजकोसे घरकूटे, कण्णभूसाय कण्णिका;
आगामिकाले दीघत्ते, पभावे च मता’यति.
उण्णा मेसादिलोमे, च, भूमज्झे रोमधातुयं;
वारुणी त्वित्थियं वुत्ता, नट्टकी मदिरादिसु.
क्रियचित्ते च करणे, किरियं कम्मनि क्रिया;
सुनिसायं तु कञ्ञाय, जायाय च वधू मता.
पमाणि’स्सरिये मत्ता, अक्खरावयवे’प्पके;
सुत्तं पावचने रिट्ठे [सिद्धे (टी.)], तन्ते तं सुपिते तिसु.
राजलिङ्गो’सभङ्गेसु, ¶ रुक्खे च ककुदो [ककुधो (टी. सी.)] प्यथ;
निमित्त’क्खर सूपेसु, ब्यञ्जनं चिहने पदे.
वोहारे जेतु मिच्छायं, कीळादो चापि देवनं;
भरियायं तु केदारे, सरीरे खेत्त मीरितं.
सुस्सूसायञ्च विञ्ञेय्यं, इस्साभ्यासे प्यु’पासनं;
सूलं तु नित्थियं हेति, भेदे संकु रुजासु च.
तन्ति वीणागुणे, तन्तं, मुख्यसिद्धन्त तन्तुसु;
रथाद्यङ्गे तु च युगो, कप्पम्हि युगले युगं.
इत्थिपुप्फे च रेणुम्हि, रजो पकतिजे गुणे;
न्यासप्पणे तु दानम्हि, निय्यातन मुदीरितं.
गरु’पाया’वतारेसु, तित्थं पूतम्बु दिट्ठिसु;
पण्डके जोति नक्खत्त, रंसीस्व’ग्गिम्हि जोति सो.
कण्डो नित्थी सरे दण्डे, वग्गे चावसरे प्यथ;
उद्धंबाहुद्वयमाने [बाहुद्वयुम्माने (सी. क.)], सूरत्तेपि च पोरिसं.
उट्ठानं पोरिसे’हासु, निसिन्नाद्यु’ग्गमे प्यथ;
अनिस्सयमहीभागे, त्वि’रीणं ऊसरे सिया.
आराधनं साधने च, पत्तियं परितोसने;
पधाने तु च सानुम्हि, विसाणे सिङ्ग मुच्चते.
दिट्ठा’दिमग्गे ञाण’क्खि, क्खण लद्धीसु दस्सनं;
हेमे पञ्चसुवण्णे च, निक्खो नित्थी पसाधने.
तिथिभेदे च साखादि, फळुम्हि पब्ब मुच्चते;
नागलोके तु पातालं, भासितं बलवामुखे.
कामजे कोपजे दोसे, ब्यसनञ्च विपत्तियं;
अथो’पकरणे सिद्धि, कारकेसु च साधनं.
तीस्वीरितो [तीस्वितो (टी.)] दानसीले, वदञ्ञू वग्गुवादिनि;
पुरक्खतो भिसित्ते च, पूजिते पुरतोकते.
मन्दो भाग्यविहीने चा, प्पके मूळ्हा’पटूस्वपि;
वुद्धियुत्ते समुन्नद्धे, उप्पन्ने उस्सितं भवे.
रथङ्गे’क्खो ¶ सुवण्णस्मिं, पासके, अक्ख मिन्द्रिये;
सस्सते च धुवो तीसु, धुवं तक्के च निच्छिते.
हरे सिवो, सिवं भद्द, मोक्खेसु, जम्बुके सिवा;
सेनायं सत्तियञ्चेव, थूलत्ते च बलं भवे.
सङ्ख्या नरकभेदेसु, पदुमं वारिजे प्यथ;
देवभेदे वसु पुमे, पण्डकं रतने धने.
निब्बानं अत्थगमने, अपवग्गे सिया थ च;
सेतम्बुजे पुण्डरीकं, ब्यग्घे रुक्खन्तरे पुमे.
उपहारे बलि पुमे, करस्मिंचा’सुरन्तरे;
सुक्कं तु सम्भवे, सुक्को, धवले, कुसले तिसु.
दायो दाने विभत्तब्ब, धने च पितुनं वने [धने (टी.)];
पभुत्ता’यत्तता’यत्ता’, भिलासेसु वसो भवे.
परिभासन मक्कोसे, नियमे भासने थ च,
धनम्हि सेळनं योध, सीहनादम्हि दिस्सति.
पभवो जातिहेतुम्हि, ठाने चाद्युपलद्धियं;
अथो’तु नारिपुप्फस्मिं, हेमन्तादिम्हि च द्विसु.
करणं साधकतमे, क्रिया गत्तेसु इन्द्रिये;
तातो [ताळो (सी.)] तु कुञ्चिकायञ्च, तूरियङ्गे दुमन्तरे.
पुप्फे फले च पसवो, उप्पादे गब्भमोचने;
गायने गायके अस्से, गन्धब्बो देवतान्तरे.
विना पुप्फं फलग्गाहि, रुक्खे वनप्पति;
आहते हेमरजते, रूपियं रजतेपि च.
खगादिबन्धने पासो, केसपुब्बो चये प्यथ;
तारा’क्खिमज्झे नक्खत्ते, तारो उच्चतरस्सरे.
पत्ते च लोहभेदस्मिं, कंसो चतुकहापणे;
मज्झिमो देहमज्झस्मिं, मज्झभवे च सो तिसु.
आवेसनंभूतावेसे, सिप्पसाला घरेसु च;
सोभा सम्पत्तीसु सिरी, लक्खीत्थी देवताय च.
कुमारो ¶ युवराजे च, खन्दे वुत्तो सुसुम्हि च;
अथा’नित्थी पवाळो च, मणिभेदे तथा’ङ्कुरे.
पणो वेतन मूलेसु, वोहारे च धने मतो;
पटिग्गहो तु गहणे, कथितो भाजनन्तरे.
असुभे च सुभे कम्मे, भाग्यं वुत्तं द्वये प्यथ;
पिप्फलं तरुभेदे च, वत्थच्छेदनसत्थके.
अपवग्गो परिच्चागा’, वसानेसु विमुत्तियं;
लिङ्गं तु अङ्गजातस्मिं, पुमत्तादिम्हि लक्खणे.
चागे सभावे निम्माने, सग्गो ज्झाये दिवेप्यथ;
रोहितो लोहिते मच्छ, भेदे चेव मिगन्तरे.
निट्ठा निप्फत्तियं चेवा, वसानम्हि अदस्सने;
कण्टको तु सपत्तस्मिं, रुक्खङ्गे लोमहंसने.
मुख्यो’पायेसु वदने, आदिस्मिं मुख मीरितं;
दब्बं भब्बे गुणाधारे, वित्ते च बुध दारुसु.
मानं पमाणे पत्थादो, मानो वुत्तो विधाय च;
अथो परिस्समे वुत्तो, वायामो वीरियेपि च.
सरोरुहे सतपत्तं, सतपत्तो खगन्तरे;
छिद्दे तु छिद्दवन्ते च, सुसिरं तूरियन्तरे.
एकस्मिं सदिसे सन्ते, समानं वाच्चलिङ्गिकं;
अथो गारव भीतीसु, संवेगे सम्भमो मतो.
जुण्हा चन्दप्पभायञ्च, तदुपेतनिसाय च;
विमानं देवतावासे, सत्तभूमिघरम्हि च.
मासे जेट्ठो, तिवुद्धा’ति, प्पसत्थेसु च तीसु सो;
धम्मे च मङ्गले सेय्यो, सो पसत्थतरे तिसु.
आदिच्चादिम्हि गहणे, निबन्धे च घरे गहो;
काचो तु मत्तिकाभेदे, सिक्कायं नयनामये.
तीसु गामणि सेट्ठस्मिं, अधिपे गामजेट्ठके;
बिम्बं तु पटिबिम्बे च, मण्डले बिम्बिकाफले.
भाजनादि परिक्खारे, भण्डं मूलधनेपि च;
मग्गो त्वरियमग्गे च, सम्मादिट्ठादिके, पथे.
समा ¶ वस्से, समो खेद, सन्तीसु, सो निभे तिसु;
चापेत्विस्सास, मुसुनो, इस्सासो खेपकम्हि च.
बालो तीस्वा’दिवयसा, समङ्गिनि अपण्डिते;
रत्तं तु सोणिते, तम्बा, नुरत्त, रञ्जिते तिसु.
तचे काये च तन्वित्थी, तीस्व’प्पे विरळे किसे;
उतुभेदे तु सिसिरो, हिमे सो सीतले तिसु.
सक्खरा गुळभेदे च, कथलेपि च दिस्सति;
अनुग्गहे तु सङ्खेपे, गहणे सङ्गहो मतो.
दक्खे च तिखिणे ब्यत्ते, रोगमुत्ते पटुत्तिसु;
राजा तु खत्तिये वुत्तो, नरनाथे पभुम्हि च.
खलञ्च धञ्ञकरणे, कक्के नीचे खलो भवे;
अथु’प्पादे समुदयो, समूहे पच्चयेपि च.
ब्रह्मचारी गहट्ठादो, अस्समो च तपोवने;
भयङ्करे तु कठिने, कुरूरो तीसु निद्दये.
कनिट्ठो कनियो तीसु, अत्यप्पे’तियुवे प्यथ;
सीघम्हि लहु तं, इट्ठ, निस्सारा’गरुसुत्तिसु.
अधरो तीस्वधो हीने, पुमे दन्तच्छदे प्यथ;
सुस्सुसा सोतु मिच्छाय, सा पारिचरियाय च.
हत्थो पाणिम्हि रतने, गणे सोण्डाय भन्तरे;
आवाटे उदपाने च, कूपो कुम्भे च दिस्सति.
आदो पधाने पठमं, पमुखञ्च तिलिङ्गिकं;
वज्जभेदे च वित तं, तं वित्थारे तिलिङ्गिकं.
सारो बले थिरंसे च, उत्तमे सो तिलिङ्गिको;
भारो तु खन्धभारादो, द्विसहस्सपलेपि च.
मन्दिरे रोगभेदे च, खयो अपचयम्हि च;
वाळो तु सापदे सप्पे, कुरूरे सो तिलिङ्गिको.
सालो सज्जद्दुमे रुक्खे, सालागेहे च दिस्सति;
सोते तु सवनं वुत्तं, यजने सुतियम्पि च.
तीसु पतो परेतो च, मते च पेतयोनिजे;
ख्याते तु हट्ठे विञ्ञाते, पतीतं वाच्चलिङ्गिकं.
अधिप्पाये ¶ च आधारे, आसयो कथितो थ च;
पत्तं पक्खे दले, पत्तो, भाजने सो गते तिसु.
कुसले सुकतं, सुट्ठु, कते च सुकतो तिसु;
तपस्सी त्व’नुकम्पाया, रहे वुत्तो तपोधने.
तीसु सुरादिलोलस्मिं, सोण्डो हत्थिकरे द्विसु;
अस्सादने तु रसनं, जिव्हायञ्च धनिम्हि च.
पणीतो तीसु मधुरे, उत्तमे विहिते प्यथ;
अञ्जसे विसिखायञ्च, पन्तियं वीथि नारियं.
पापस्मिं गगने दुक्खे, ब्यसने चा’घ मुच्चते;
समूहे पटलं नेत्त, रोगे वुत्तं छदिम्हि च.
सन्धि सङ्घट्टने वुत्तो, सन्धि’त्थि पटिसन्धियं;
सत्तन्नं पूरणे सेट्ठे, तिसन्ते सत्तमो तिसु.
ओजा तु यापनायञ्च, ओजो दित्ति बलेसु च;
अथो निसामनं वुत्तं, दस्सने सवनेपि च.
गब्भो कुच्छिट्ठसत्ते च, कुच्छि ओवरकेसु च;
खण्डने त्व’पदानञ्च, इतिवुत्ते च कम्मनि.
चित्तके रुक्खभेदे च, तिलको तिलकाळके;
सीलादो पटिपत्ति’त्थी, बोधे पत्ति पवत्तिसु.
असुम्हि [आयुम्हि (टी.), ४०७-गाथा पस्सितब्बा] च बले पाणो, सत्ते हदयगा’निले;
छन्दो वसे अधिप्पाये, वेदे’च्छा’नुट्ठुभादिसु.
कामोघादो, समूहस्मिं, ओघोवेगे जलस्स च;
कपालं सिरसट्ठिम्हि, घटादि सकलेपि च.
वेण्वादिसाखाजालस्मिं, लग्गकेसे जटा’लये;
सरणं तु वधे गेहे, रक्खितस्मिञ्च रक्खणे.
थियं कन्ता पिये, कन्तो, मनुञ्ञे, सो तिलिङ्गिको;
गवक्खे तु समूहे च, जालं मच्छादिबन्धने.
पुच्छायं गरहायञ्चा, नियमे किं तिलिङ्गिकं;
ससद्धे तीसु निवापे, सद्धं, सद्धा च पच्चये.
बीजं ¶ हेतुम्हि अट्ठिस्मिं, अङ्गजाते च दिस्सति;
पुब्बो पूये’ग्गतो [अग्गते (टी.)] आदो,
सो दिसादो तिलिङ्गिको.
फलचित्ते हेतुकते, लाभे धञ्ञादिके फलं;
आगमने तु दीघादि, निकायेसु च आगमो.
सन्तानो देवरुक्खे च, वुत्तो सन्ततियं प्यथ;
उत्तरविपरीते च, सेट्ठे चा’नुत्तरं तिसु.
सत्तिसम्पत्तियं वुत्तो, कन्तिमत्ते च विक्कमो;
छाया तु आतपाभावे, पटिबिम्बे पभाय च.
गिम्हे घम्मो निदाघो च, उण्हे सेदजले प्यथ;
कप्पनं कन्तने वुत्तं, विकप्पे सज्जने’त्थियं.
अङ्गा देसे बहुम्ह’ङ्गं, अङ्गो देसे वपुम्ह’[ङ्ग (टी.)] तथा’वयवहेतुसु;
देवालये च थूपस्मिं, चेतियं चेतिय’द्दुमे.
सज्जनो साधुपुरिसे, सज्जनं कप्पने प्यथ;
सुपिनं सुपिने सुत्त, विञ्ञाणे त मनित्थियं.
पच्चक्खे सन्निधाने च, सन्निधि परिकित्तितो;
भिय्यो बहुतरत्थे सो, पुनरत्थे’ब्ययं भवे.
विसलित्तसरे दिद्धो, दिद्धो लित्ते तिलिङ्गिको;
वासे धूमादिसङ्खारे, धिवासो सम्पटिच्छने.
वुत्तो विसारदो तीसु, सुप्पगब्भे च पण्डिते;
अथ सित्थं मधुच्छिट्ठे, वुत्तं ओदनसम्भवे.
द्रवे वण्णे रसभेदे, कसायो सुरभिम्हि च;
अथो उग्गमनं वुत्तं, उप्पत्तु’द्धगतीसु च.
लूखे निट्ठुरवाचायं, फरुसं वाच्चलिङ्गिकं;
पवाहो त्व’म्बुवेगे च, सन्दिस्सति पवत्तियं.
निस्सये तप्परे इट्ठे, परायणपदं तिसु;
कवचे वारवाणे च, निम्मोकेपि च कञ्चुको.
लोहभेदे ¶ मतं तम्बं, तम्बो रत्ते तिलिङ्गिको;
तीसु त्व’वसितं ञाते, अवसानगते मतं.
बोधने च पदाने च, विञ्ञेय्यं पटिपादनं;
सेले निज्जलदेसे च, देवतासु मरू’रितो.
सत्थं आयुध गन्थेसु, लोहे, सत्थो च सञ्चये;
जीविकायं विवरणे, वत्तने वुत्ति नारियं.
वीरिये सूरभावे च, कथीयति परक्कमो;
अथ कम्बु मतो सङ्खे, सुवण्णे वलयेपि च.
सरो कण्डे अकारादो, सद्दे वापिम्हि’नित्थियं;
दुप्फस्से तिखिणे तीसु, गद्रभे ककचे खरो.
सुरायु’पद्दवे कामा, सवादिम्हि च आसवो;
देहे वुत्तो रथङ्गे च, चतुरो’पधिसू’पधि.
वत्थु’त्तं कारणे दब्बे, भूभेदे रतनत्तये;
यक्खो देवे महाराजे, कुवेरा’नुचरे नरे.
दारुक्खन्धे पीठिकायं, आपणे पीठ मासने;
परिवारे परिक्खारो, सम्भारे च विभूसने.
वोहारस्मिञ्च ठपने, पञ्ञत्ति’त्थी पकासने;
पटिभानं तु पञ्ञायं, उपट्ठित गिराय च.
वचनावयवे मूले, कथितो हेतु कारणे;
उदरे तु तथा पाचा, नलस्मिं गहणी’त्थियं.
पियो भत्तरि, जायायं, पिया, इट्ठे पियो तिसु;
यमराजे तु युगळे, संयमे च यमो भवे.
मुद्दिकस्स च पुप्फस्स, रसे खुद्दे मधू’रितं;
उल्लोचे तु च वित्थारे, वितानं पुन्नपुंसके.
अपवग्गे च सलिले, सुधायं अमतं मतं;
मोहे तु तिमिरे सङ्ख्या, गुणे तम मनित्थियं.
खरे चा’कारिये तीसु, रसम्हि पुरिसे कटु;
पण्डके सुकते, पुञ्ञं, मनुञ्ञे पवने तिसु.
रुक्खो दुमम्हि, फरुसा, सिनिद्धेसु च सो तिसु;
उप्पत्तियं तु हेतुम्हि, सङ्गे सुक्के च सम्भवो.
निमित्तं ¶ कारणे वुत्तं, अङ्गजाते च लञ्छने;
आदि सीमापकारेसु, समीपे’वयवे मतो.
वेदे च मन्तने मन्तो, मन्ता पञ्ञाय मुच्चते;
अनयो ब्यसने चेव, सन्दिस्सति विपत्तियं.
अरुणो रंसिभेदे चा, ब्यत्तरागे च लोहिते;
अनुबन्धो तु पकता, निवत्ते नस्सनक्खरे.
अवतारो’वतरणे, तित्थम्हि विवरे प्यथ;
आकारो कारणे वुत्तो, सण्ठाने इङ्गितेपि च.
सुद्दित्थि तनये खत्ता, उग्गो, तिब्बम्हि सो तिसु;
पधानं तु महामत्ते, पकत्य’ग्ग’धितीसु च.
कल्लं पभाते, निरोग, सज्जदक्खेसु [युत्तदक्खेसु (क.)] तीसु तं;
कुहना कूटचरियायं, कुहनो कुहके तिसु.
कपोतो पक्खिभेदे च, दिट्ठो पारावते थ च;
सारदो सारदब्भूते, अपगब्भे मतो तिसु.
तीसु खरे च कठिने, कक्कसो साहसप्पिये [साहसप्पिये=साहस+अप्पिये (टी.)];
अकारिये तु गुय्हङ्गे, चीरे कोपीन मुच्चते.
मिगभेदे पटाकायं, मोचे च कदली’त्थियं;
दक्खिणा दानभेदस्मिं, वामतो’ञ्ञम्हि दक्खिणो.
दुतिया भरियायञ्च, द्विन्नं पूरणियं मता;
अथुप्पादे सिया धूम, केतु वेस्सानरेपि च.
भवनिग्गमने याने, द्वारे निस्सरणं सिया;
नियामको पोतवाहे, तिलिङ्गो सो नियन्तरि.
अपवग्गे विनासे च, निरोधो रोधने प्यथ;
भये पटिभयं वुत्तं, तिलिङ्गं तं भयंकरे.
पिटकं भाजने वुत्तं, तथेव परियत्तियं;
जरासिथिलचम्मस्मिं, उदरङ्गे मता वलि.
भिन्नं विदारिते’ञ्ञस्मिं, निस्सिते वाच्चलिङ्गिकं;
उपजापे मतो भेदो, विसेसे च विदारणे.
मण्डलं ¶ गामसन्दोहे, बिम्बे परिधिरासिसु;
आणाय मागमे लेखे; सासनं अनुसासने.
अग्गे तु सिखरं चा’यो, मयविज्झनकण्टके;
गुणुक्कंसे च विभवे, सम्पत्ति चेव सम्पदा.
भूखन्तीसु खमा, योग्ये, हिते सक्के [युत्ते (टी.) १००१-गाथा पस्सितब्बा] खमो तिसु;
अद्धो भागे पथे काले, एकंसे’द्धो’ब्ययं भवे;
अथो करीसं वच्चस्मिं, वुच्चते चतुरम्बणे.
उसभो’सध गो [उसभो उसभे (टी.)] सेट्ठे, सू’सभं वीसयट्ठियं;
सेतुस्मिं तन्ति पन्तीसु, नारियं पाळि कथ्यते.
कटो जये’त्थिनिमित्ते, किलञ्जे सो कते तिसु;
महियं जगती वुत्ता, मन्दिरालिन्दवत्थुम्हि.
वितक्के मथिते तक्को, तथा सूचिफले मतो;
सुदस्सनं सक्कपुरे, तीसु तं दुद्दसे’तरे.
दीपो’न्तरीप पज्जोत, पतिट्ठा निब्बुतीसु च;
बद्धनिस्सित सेतेसु, तीसु तं मिहिते सितं.
थियं पजापति दारे, ब्रह्मे मारे सुरे पुमे;
वासुदेवे’न्तके कण्हो, सो पापे असिते तिसु.
उपचारो उपट्ठाने, आसन्ने अञ्ञरोपने;
सक्को इन्दे जनपदे, साकिये, सो खमे तिसु.
वज्जने परिहारो च, सक्कारे चेव रक्खणे;
सोतापन्नादिके अग्गे, अरियो तीसु, द्विजे पुमे.
सुसुको सुसुमारे च, बालके च उलूपिनि;
इन्दीवरं मतं नीलु, प्पले उद्दालपादपे.
असनो पियके कण्डे, भक्खणे खिपने’ सनं;
युगे’धिकारे [विकारे (टी.)] वीरिये, पधाने चा’न्तिके धुरो.
काळे च भक्खिते तीसु, लवित्ते असितो पुमे;
पवारणा पटिक्खेपे, कथिता’ज्झेसनाय च.
उम्मारे ¶ एसिकत्थम्भे, इन्दखीलो मतो थ च;
पोत्थकं मकचिवत्थे, गन्थे लेप्यादि कम्मनि.
धञ्ञं साल्यादिके वुत्तं, धञ्ञो पुञ्ञवति त्तिसु;
पाणि हत्थे च सत्ते भू, सण्हकरणियं मतो.
तीसु पीतं हलिद्याभे, हट्ठे च पायिते सिया;
ब्यूहो निब्बिद्धरच्छायं, बलन्यासे गणे मतो.
लोहितादिम्हि लोभे च, रागो च रञ्जने मतो;
पदरो फलके भङ्गे, पवुद्ध दरियं पिच.
सिङ्घाटकं कसेरुस्स, फले, मग्गसमागमे;
बहुलायञ्च खेळम्हि, एळा, दोसे’ळ मीरितं.
आधारो चा’धिकरणे, पत्ताधारे’ लवालके;
कारो’ गभेदे सक्कारे, कारा तु बन्धनालये.
करका मेघपासाणे, करको कुण्डिकाय च;
पापने च पदातिस्मिं, गमने पत्ति नारियं.
छिद्दं रन्धञ्च विवरं, सुसिरे दूसनेपि च;
मुत्ता तु मुत्तिके, मुत्तं, पस्सावे, मुच्चिते तिसु.
निसेधे वारणं, हत्थि, लिङ्ग हत्थीसु वारणो;
दानं चागे मदे सुद्धे, खण्डने लवने खये.
मनोतोसे च निब्बाने, त्थङ्गमे निब्बुति’त्थियं;
नेगमो निगमुब्भूते, तथा’पणोपजीविनि.
हरितस्मिञ्च पण्णे च, पलासो किं सुकद्दुमे;
पकासो पाकटेतीसु, आलोकस्मिं पुमे मतो.
पक्कं फलम्हि, तं नासु, म्मुखे [नासमुखे (क.)] परिणते तिसु;
पिण्डो आजीवने देहे, पिण्डने गोळके मतो.
वट्टो परिब्बये कम्मा, दिके, सो वट्टुले तिसु;
पच्चाहारे पटिहारो, द्वारे च द्वारपालके.
नारियं भीरु कथिता, भीरुके सो तिलिङ्गिको;
विकटं गूथमुत्तादो, विकटो विकते तिसु.
वामं ¶ सब्यम्हि, तं चारु, विपरीतेसु तीस्व’थ;
सङ्ख्याभेदे सरब्ये च, चिहणे लक्ख मुच्चते.
सेणी’त्थी समसिप्पीनं, गणे चा’वलियं पिच;
सुधायं धूलियं चुण्णो, चुण्णञ्च वासचुण्णके.
जेतब्बे’तिप्पसत्थे’ति, वुद्धे जेय्यं तिसू’रितं;
तक्के तु मथितं होत्या,
लोलिते मथितो तिसु.
अब्भुतो’च्छरिये तीसु, पणे चेवा’ब्भुतो पुमे;
मेचको पुच्छमूलम्हि, कण्हेपि मेचको तिसु.
वसवत्ती पुमे मारे, वसवत्तापके तिसु;
सम्भवे चा’सुचि पुमे, अमेज्झे तीसु दिस्सति.
अच्छो इक्के पुमे वुत्तो, पसन्नम्हि तिलिङ्गिको;
बळिसे सेलभेदे च, वङ्को, सो कुटिले तिसु.
कुणपम्हि छवो ञेय्यो,
लामके सो तिलिङ्गिको;
सब्बस्मिं सकलो तीसु, अद्धम्हि पुरिसे सिया.
चन्दग्गाहादिके चेवु, प्पादो उप्पत्तियं पिच;
पदुस्सने पदोसो च, कथितो संवरीमुखे.
रुधिरे लोहितं वुत्तं, रत्तम्हि लोहितो तिसु;
उत्तमङ्गे पुमे मुद्धा, मुद्धो मूळ्हे तिलिङ्गिको.
रट्ठम्हि विजितं वुत्तं, जिते च विजितो तिसु;
परित्तं तु परित्ताणे, परित्तो तीसु अप्पके.
कुम्भण्डो देवभेदे च, दिस्सति वल्लिजातियं;
चतुत्थंसे पदे पादो, पच्चन्तसेलरंसिसु.
वङ्गो लोहन्तरे वङ्गा, देसे पुमे बहुम्हि च;
कम्मारभण्डभेदे च, खटके मुट्ठि च द्विसु.
अम्बणं दोणियं चे’का, दसदोणप्पमाणके;
अधिट्ठितिय माधारे, ठाने’धिट्ठान मुच्चते.
पुमे महेसी सुगते, देवियं नारियं मता;
उपद्दवे उपसग्गो, दिस्सति पादिकेपि च.
वक्कं ¶ कोट्ठासभेदस्मिं, वक्को वङ्के तिसु’च्चते;
विज्जा वेदे च सिप्पे च, तिविज्जादो च बुद्धियं.
समाधिम्हि पुमे’कग्गो, नाकुले वाच्चलिङ्गिको;
पज्जं सिलोके, पज्जो’द्धे, पज्जो पादहिते तिसु.
कतको रुक्खभेदस्मिं, कतको कित्तिमे तिसु;
विधेय्ये अस्सवो तीसु, पुब्बम्ही पुरिसे सिया.
कल्याणे कथितं खेमं, तीसु लद्धत्थरक्खणे;
अथो नियोजने वुत्तं, कारियेपि पयोजनं.
अस्सत्थो तीसु अस्सास, प्पत्ते, बोधिद्दुमे पुमे;
तीसु लुद्दो कुरूरे च, नेसादम्हि पुमे सिया.
विलग्गो तीसु लग्गस्मिं, पुमे मज्झम्हि दिस्सति;
अड्ढो त्वनित्थियं भागे, धनिम्हि वाच्चलिङ्गिको.
कट्ठं दारुम्हि, तं किच्छे, गहने कसिते तिसु;
ससन्ताने च विसये, गोचरे’ ज्झत्त मुच्चतेति.
इति अद्धानेकत्थवग्गो.
भुवने च जने लोको, मोरेत्वग्गिम्हि सो सिखी;
सिलोको तु यसे पज्जे,
रुक्खे तु सामिके धवो.
वटब्यामेसु निग्रोधो, धङ्को तु वायसे बके;
वारो त्व’वसरा’हेसु, कुचेत्वब्भे पयोधरो.
उच्छङ्गे लक्खणे चा’ङ्को, रस्मि’त्थी जुति रज्जुसु;
दिट्ठो’भासेसु आलोको,
बुद्धो तु पण्डिते जिने.
सूरं’सूसु पुमे भानू, दण्डो तु मुग्गरे दमे;
देवमच्छेस्व’निमिसो, पत्थो तु मानसानुसु.
आतङ्को रोग तापेसु,
मातङ्गो सपचे गजे;
मिगो पसु कुरुङ्गेसु, उलूकि’न्देसु कोसियो.
विग्गहो ¶ कलहे काये, पुरिसो माणव’त्तसु;
दायादो बन्धवे पुत्ते, सिरे सीसं तिपुम्हि च.
बलिहत्थं’सूसु करो, दन्ते विप्पे’ण्डजे द्विजो;
वत्तं पज्जा’नना’चारे, धञ्ञङ्गे सुखुमे कणो.
थम्भो थूण जळत्तेसु, सूपो कुम्मास ब्यञ्जने;
गण्डो फोटे कपोलम्हि, अग्घो मूल्ये च पूजने.
पकारो तुल्य भेदेसु, सकुन्तो भासपक्खिसु;
भाग्ये विधि विधाने च, सरे खग्गे च सायको.
सारङ्गो चातके एणे, पत्ती तु सरपक्खिसु;
सेदे पाको विपाके थ,
भिक्खुभेदे चये गणो.
रासि पुञ्जे च मेसा’दो,
अस्से लोणे च सिन्धवो;
संवट्टे पलयो नासे, पूगो कमुकरासिसु.
अमते तु सुधा लेपे, अभिख्या नाम रंसिसु;
सत्ति सामत्थिये सत्थे, मही नज्जन्तरे भुवि;
लीला क्रिया विलासेसु,
सत्ते तु अत्रजे पजा.
ञाणे लाभे उपलद्धि, पवेणी कुथवेणिसु;
पवत्ति वुत्ति वत्तासु, वेतने भरणे भति.
आचारेपि मरियादा, भूति सत्ता समिद्धिसु;
सोप्पे पमादे तन्दी च, यात्रा गमन वुत्तिसु.
निन्दा कुच्छा’पवादेसु, कङ्गु धञ्ञ पियङ्गुसु;
मोक्खेसिवे समेसन्ति, विभागे भत्ति सेवने.
इच्छायं जुतियं कन्ति, रञ्जने सूरते रति;
गेहे वसति वासे थ, नदी सेनासु वाहिनी.
पत्थे नाळे च नाळि’त्थी, गणे समिति सङ्गमे;
तण्हा लोभे पिपासायं, मग्ग वुत्तीसु वत्तनी.
पाण्यङ्गे नाभि चक्कन्ते, याचे विञ्ञत्ति ञापने;
वित्ति तोसे वेदनायं, ठाने तु जीविते ठिति.
तरङ्गे ¶ चा’न्तरे वीचि, धीरत्ते धारणे धिति;
भू भूमियञ्च भमुके, सद्दे वेदे सवे सुति.
गोत्तं नामे च वंसे थ, नगरे च घरे पुरं;
ओकं तु निस्सये गेहे, कुलं तु गोत्तरासिसु.
हेमे वित्ते हिरञ्ञञ्च, पञ्ञाणं त्व’ङ्क वुद्धिसु;
अथा’म्बरञ्च खे वत्थे, गुय्हं लिङ्गे रहस्य’पि.
तपो धम्मे वते चेव, पापे त्वा’गुम्हि किब्बिसं;
रतनं मणि सेट्ठेसु, वस्सं हायन वुट्ठिसु.
वनं अरञ्ञ वारीसु, खीरम्हि तु जले पयो;
अक्खरं लिपि मोक्खेसु, मेथूनं सङ्गमे रते.
सोतं कण्णे पयोवेगे, रिट्ठं पापा’सुभेसु च;
आगु पापा’पराधेसु, केतुम्हि चिहने धजो.
गोपुरं द्वारमत्तेपि, मन्दिरं नगरे घरे;
वाच्चलिङ्गा परमितो, ब्यत्तो तु पण्डिते फुटे.
वल्लभो दयिते’ज्झक्खे, जले थूलो महत्यपि;
कुरूरे भेरवे भीमो,
लोलो तु लोलुपे चले.
बीभच्छो विकते भीमे, कोमले तिखिणे मुदु;
इट्ठे च मधुरे सादु, सादुम्हि मधुरो पिये.
सिते तु सुद्धे ओदातो, द्विजिव्हो सूचका’हिसु;
सक्के समत्थो सम्बन्धे, समत्तं निट्ठिता’खिले.
सुद्धो केवल पूतेसु, जिघञ्ञो’न्ता’धमेसु च;
पोणो’पनत निन्नेसु, अञ्ञ नीचेसु चे’तरो.
सुचि सुद्धे सिते पूते, पेसलो दक्खचारुसु;
अधमो कुच्छिते ऊने, अप्पिये प्य’लिको भवे.
ब्यापे असुद्धे संकिण्णो, भब्बं योग्ये च भाविनि;
सुखुमो अप्पका’णूसु, वुद्धो थेरे च पण्डिते.
सुभे साधुम्हि भद्दो थ, त्या’दो च विपुले बहु;
धीरो बुधे धितिमन्ते, वेल्लितं कुटिले धुते.
विसदो ¶ ब्यत्त सेतेसु, तरुणो तु युवे नवे;
योग्गं याने, खमे योग्गो,
पिण्डितं गणिते घने.
बुधे’भिजातो कुलजे, वुद्धो’रूसु महल्लको;
कल्याणं सुन्दरे चापि, हिमो तु सीतलेपि च.
लोले तु सीघे चपलो, वुत्ते उदित मुग्गते;
आदित्ते गब्बिते दित्तो, पिट्ठं तु चुण्णितेपि च.
विगते वायिते [वायने (क.)] वीतं, भावितं वड्ढितेपि च;
भज्जिते पतिते भट्ठो, पुट्ठो पुच्छित पोसिते.
जातो भूते चये जातं,
पटिभागो समा’रिसु;
सूरो वीरे रविसूरे, दुट्ठो कुद्धे च दूसिते.
दिट्ठो’रिम्हि’क्खिते दिट्ठो [दिट्ठं (क.)],
मूळ्हे पोते च बालिसो;
निन्दायं खेपने खेपो, नियमो निच्छये वते.
सलाकायं कुसो दब्भे,
बाल्यादो तु खये वयो;
लेप गब्बेस्व’वलेपो, अण्डजो मीनपक्खिसु.
बिलाले नकुले बब्बु, मन्थो मन्थनसत्तुसु;
वालो केसे’स्सादिलोमे,
सङ्घातो घातरासिसु.
गोपगामे रवे घोसो, सूतो सारथिवन्दिसु;
माल्यं तु पुप्फे तद्दामे, वाहो तु सकटे हये.
खये’च्चने चा’पचयो, कालो समय मच्चुसु;
भे तारका नेत्तमज्झे, सीमा’ वधि, ट्ठितीसु च.
आभोगो पुण्णता’वज्जे-
स्वा’ळि’त्थी सखि सेतुसु;
सत्ते थूले तीसु दळ्हो, लता साखाय वल्लियं.
मुत्ति’त्थी ¶ मोचने मोक्खे,
कायो तु देह रासिसु;
नीचे पुथुज्जनो मूळ्हे, भत्ता सामिनि धारके.
सिखा, पिञ्छेसु सिखण्डो, सत्ते त्व’त्तनि पुग्गलो;
सम्बाधो संकटे गुय्हे,
नासे खेपे पराभवो.
वच्चो रूपे करीसे थ, जुति’त्थी कन्तिरंसिसु;
लब्भं युत्ते च लद्धब्बे, खण्डे पण्णे दलं मतं;
सल्लं कण्डे सलाकायं, सुचित्ते धावनं गते;
भन्तत्थे विब्भमो हावे, मोहो’विज्जाय मुच्छने.
सेदो घम्मजले पाके,
गोळे उच्छुमये गुळो;
मित्ते सहाये च सखा, विभू निच्चप्पभूसु सो.
खग्गे कुरूरे नेत्तिंसो, परस्मिं अत्र तीस्व’मु;
कलङ्को’ङ्का’पवादेसु,
देसे जनपदो जने.
पज्जे गाथा वचीभेदे, वंसो त्व’न्वयवेणुसु;
यानं रथादो गमने, सरूपस्मिं अधो तलं.
मज्झो विलग्गे वेमज्झे, पुप्फं तु कुसुमो’तुसु;
सीलं सभावे सुब्बते, पुङ्गवो उसभे वरे.
कोसे खगादिबीजे’ण्डं, कुहरं गब्भरे बिले;
नेत्तिंसे गण्डके खग्गो, कदम्बो तु दुमे चये.
भे’धेनुयं रोहिणी’त्थी, वरङ्गं योनियं सिरे;
अक्कोसे सपथे सापो, पङ्कं पापे च कद्दमे.
भोगवत्यु’रगे भोगी, स्सरो तु सिवसामिसु;
बले पभावे वीरियं, तेजो तेसु च दित्तियं.
धारा सन्तति खग्गङ्गे, वानं तण्हाय सिब्बने;
खत्ता सूते पटिहारे, वित्ति पीळासु वेदना.
थियं ¶ मति’च्छापञ्ञासु, पापे युद्धे रवे रणो;
लवोतु बिन्दु’च्छेदेसु, पलाले’ [पलासे (टी.), पलापे-टी (४५३-११२४) गाथा पस्सितब्बा] तिसये भुसं.
बाधा दुक्खे निसेधे च, मूलपदेपि मातिका;
स्नेहो तेले’धिकप्पेमे,
घरा’पेक्खासु आलयो.
केतुस्मिं केतनं गेहे, ठाने भूमि’त्थियं भुवि;
लेख्ये लेखो राजि लेखा, पूजिते भगवा जिने.
गदा सत्थे गदो रोगे, निसज्जा पीठेस्वा’सनं;
तथागतो जिने सत्ते,
चये देहे समुस्सयो.
बिलं कोट्ठास छिद्देसु, वज्जं दोसे च भेरियं;
काले दीघञ्जसे’द्धानं, आलियं सेतु कारणे.
ओकासो कारणे देसे,
सभा गेहे च संसदे;
यूपो थम्भे च पासादे, अयनं गमने पथे.
अक्को रुक्खन्तरे सूरे,
अस्सो कोणे हयेपि च;
अंसो खन्धे च कोट्ठासे,
जालं सूस्व’च्चि नो पुमे.
नासा’सत्तेस्व’ भावो थ,
अन्न मोदन भुत्तिसु;
जीवं पाने जने जीवो,
घासो त्व’न्ने च भक्खणे.
छदने’च्छादनं वत्थे, निकायो गेहरासिसु;
अन्नादो आमिसं मंसे; दिक्खा तु यजने’च्चने.
क्रियायं कारिका पज्जे,
केतु तु चिहने धजे;
कुसुमं थीरजे पुप्फे, वानरे तु बुधे कवि.
अधरे ¶ खरभे ओट्ठो, लुद्दो तु लुद्दकेपि च;
कलुसं त्वा’विले पापे, पापे कलि पराजये.
कन्तारो वन, दुग्गेसु, चरो चारम्हि चञ्चले;
जनावासे गणे गामो, चम्मं तु फलके तचे.
आमोदो हास गन्धेसु,
चारु तु कनकेपि च;
सत्तायं भवनं गेहे, लेसे तु खलिते छलं.
वेरं पापे च पटिघे, तचो चम्मनि वक्कले;
उच्चे’धिरोहे आरोहो, नेत्तं वत्थन्तर’क्खिसु.
पटिहारे मुखे द्वारं, पेते ञाते मतो तिसु;
मासो परण्ण कालेसु, नग्गो त्व’चेलकेपि च.
दोसे घाते च पटिघो, मिगादो छगले पसु;
अरूपे चा’व्हये नामं, दरो दरथ भीतिसु.
याचने भोजने भिक्खा,
भारे त्व’तिसये भरो;
दब्बि’न्दजायासु सुजा, मेघे त्व’ब्भं विहायसे.
मोदको खज्जभेदेपि, मणिके रतने मणि;
सेला’रामेसु मलयो,
सभाव’ङ्केसु लक्खणं.
हवि सप्पिम्हि होतब्बे, सिरो सेट्ठे च मुद्धनि;
विचारेपि विवेको थ, सिखरी पब्बते दुमे.
वेगो जवे पवाहे च, सङ्कु तु खिलहेतिसु;
निग्गहीते कणे बिन्दु, वराहो सूकरे गजे.
नेत्तन्ते चित्तके’पाङ्गं, सिद्धत्थो सासपे जिने;
हारो मुत्तागुणे गाहे,
खारको मकुळे रसे.
अच्चयो’ तिक्कमे दोसे,
सेलरुक्खेस्व’गो नगो;
स्वप्पे’वधारणे मत्तं, अपचित्य’च्चने खये.
छिद्दो’तरणेस्वो’तारो,
ब्रह्मे ¶ च जनके पिता;
पितामहो’य्यके ब्रह्मे,
पोतो नावाय बालके.
रुक्खे वण्णे सुने सोणो,
सग्गे तु गगने दिवो;
वत्थे गन्धे घरे वासो, चुल्लो खुद्दे च उद्धने.
कण्णो कोणे च सवणे,
माला पुप्फे च पन्तियं;
भागो भाग्ये’कदेसेसु,
कुट्ठं रोगे’ जपालके.
सेय्या सेनासने सेने, चुन्दभण्डम्हि च’ब्भमो;
वत्थादिलोमं’सु करे, निपातो पतने’ब्यये.
साखायं विटपो थम्भे, सत्तु खज्जन्तरे दिसे;
सामिको पति’यिरेसु, पट्ठानं गति हेतुसु.
रागे रङ्गो नच्चट्ठाने, पानं पेय्ये च पीतियं;
इणु’क्खेपेसु उद्धारो, उम्मारे एळको अजे.
पहारो पोथने यामे,
सरदो हायनो’तुसु;
कुण्डिकाया’ळ्हके तुम्बो,
पलालो [पलापो (क.) ४५३-गाथा पस्सितब्बा] तु भुसम्हि च.
मता’वाटे चये कासु, पनिसा कारणे रहो;
कासो पोटगले रोगे,
दोसो कोधे गुणे’तरे.
युत्य’ट्टाल’ट्टितेस्व’ट्टो, कीळायं कानने दवो;
उप्पत्तियं चो’प्पतनं, उय्यानं गमने वने.
वोकारो लामके खन्धे, मूलो’पदासु पाभतं;
दसा’ वत्था पटन्तेसु, कारणं घात, हेतुसु.
हत्थिदाने ¶ मदो गब्बे, घटा घटन रासिसु;
उपहारो’भिहारेपि, चयो बन्धन रासिसु.
गन्धो थोके घायनीये,
चागो तु दानहानिसु;
पाने पमोदे पीति’त्थी, इणे गिवा गलेपि च.
पतिट्ठा निस्सये ठाने, बलक्कारेपि साहसं;
भङ्गो भेदे पटे भङ्गं, छत्तं तु छवकेपि च.
ञाणे भुवि च भूरि’त्ती, अनङ्गे मदनो दुमे;
पमातरिपि माता थ, वेठु’णीसेसु वेठनं.
मारिसो तण्डुलेय्ये’य्ये,
मोक्खो निब्बान मुत्तिसु;
इन्दो’धिपति सक्केस्वा, रम्मणं हेतु गोचरे.
अङ्के सण्ठान माकारे,
खेत्ते [वप्पे (पाकारमूले नेत्तजले उसुमे च वप्पो-टी)] वप्पो तटेपि च;
सम्मुत्य’नुञ्ञा वोहारे, स्व’थ लाजासु चा’क्खतं.
सत्रं यागे सदादाने,
सोमो तु ओसधि’न्दुसु;
सङ्घातो युगगेहङ्गे, खारो ऊसे च भस्मनि.
आतापो वीरिये तापे,
भागे सीमाय ओधि चाति.
इति पादानेकत्थवग्गो.
अनेकत्थवग्गो निट्ठितो.
३. सामञ्ञकण्ड
४. अब्ययवग्ग
अब्ययं वुच्चते दानि, चिरस्सं तु चिरं तथा;
चिरेन चिररत्ताय, सह सद्धिं समं अमा.
पुनप्पुनं ¶ अभिण्हञ्चा, सकिं चा’भिक्खणं मुहुं;
वज्जने तु विना नाना, अन्तरेन रिते पुथु.
बलवं सुट्ठु चा’तीवा, तिसये किमुत स्व’ति;
अहो तु किं किमू’ दाहु, विकप्पे किमुतो’द च.
अव्हाने भो अरे अम्भो,
हम्भो रे जे’ङ्ग आवुसो;
हे हरे थ कथं किंसु, ननु कच्चि नु किं समा.
अधुने’तरही’दानि, सम्पति अञ्ञदत्थु तु;
तग्घे’ कंसे ससक्कञ्चा, द्धा कामं जातु वे हवे.
यावता तावता याव, ताव कित्तावता तथा;
एत्तावता च कीवे’ति, परिच्छेदत्थवाचका.
यथा तथा यथेवे’वं, यथानाम यथाहि च;
सेय्यथाप्ये’वमेवं, वा, तथेव च यथापि च.
एवम्पि च सेय्यथापि, नाम यथरिवा’पि च;
पटिभागत्थे यथाच, विय तथरिवा’पि च.
सं सामञ्च सयं चाथ, आम साहु लहू’पि च;
ओपायिकं पतिरूपं, साध्वे’वं सम्पटिच्छने.
यं तं यतो ततो येन,
तेने’ति कारणे सियुं;
असाकल्ये तु चन चि, निप्फले तु मुधा भवे.
कदाचि जातु तुल्या’थ, सब्बतो च समन्ततो;
परितो च समन्तापि, अथ मिच्छा मुसा भवे.
निसेधे न अनोमा’लं, नहि चेतु सचे यदि;
अनुकुल्ये तु सद्धञ्च,
नत्तं [रत्तं (टी.)] दोसो दिवा त्व’हे.
ईसं किञ्चि मनं अप्पे, सहसा तु अतक्किते;
पुरे ग्गतो तु पुरतो, पेच्चा’मुत्रभवन्तरे.
अहो ¶ ही विम्हये तुण्ही,
तु मोने था’वि पातु च;
तङ्खणे सज्जु सपदि, बलक्कारे पसय्ह च.
सुदं खो [वो (क.)] अस्सु यग्घे वे,हा’दयो पदपूरणे;
अन्तरेन’न्तरा अन्तो, वस्सं नून च निच्छये.
आनन्दे सञ्च दिट्ठा थ, विरोधकथने ननु;
कामप्पवेदने कच्चि, उसूयोपगमे’त्थु च.
एवा’वधारणे ञेय्यं, यथात्तं तु यथातथं;
नीचं अप्पे, महत्यु’च्चं, अथ पातो पगे समा.
निच्चे सदा सनं [सना (क.)] पायो,
बाहुल्ये बाहिरं बहि;
बहिद्धा बाहिरा बाह्ये, सीघेतु सणिकं भवे.
अत्थं अदस्सने दुट्ठु, निन्दायं, वन्दने नमो;
सम्मा सुट्ठु पसंसायं, अथो सत्ताय मत्थि च.
सायं साये’ज्ज अत्रा’हे,
सुवे तु स्वे अनागते;
ततो परे परसुवे, हिय्योतु दिवसे गते.
यत्थ यत्र यहिंचाथ, तत्थ तत्र तहिंतहं;
अथो उद्धञ्च उपरि, हेट्ठा तु च अधो समा.
चोदने इङ्घ हन्दा’थ, आरादूरा च आरका;
परम्मुखा तु च रहो, सम्मुखा त्वा’वि पातु च.
संसयत्थम्हि अप्पेव, अप्पेवनाम नू’ति च;
निदस्सने इति’त्थञ्च, एवं, किच्छे कथञ्चि च.
हा खेदे सच्छि पच्चक्खे,
धुवं थिरे’वधारणे;
तिरो तु तिरियं चाथ, कुच्छायं दुट्ठु कु’च्चते.
सुवत्थि आसिट्ठत्थम्हि, निन्दायं तु धी [धि (क.)] कथ्यते;
कुहिञ्चनं कुहिं कुत्र, कुत्थ कत्थ कहं क्व थ.
इहे’धा’त्र ¶ तु एत्था’त्थ,
अथ सब्बत्र सब्बधि;
कदा कुदाचनं चाथ, तदानि च तदा समा.
आदिकम्मे भुसत्थे च, सम्भवो’तिण्ण तित्तिसु;
नियोगि’स्सरिय’प्पीति, दान पूजा’ग्ग, सन्तिसु.
दस्सने तप्परे सङ्गे, पसंसा, गति, सुद्धिसु;
हिंसा, पकारन्तो’भाव, वियोगा’वयवेसु च;
पो’पसग्गो दिसायोगे, पत्थना, धितिआदिसु.
परासद्दो परिहानि, पराजय गतीसु च;
भुसत्थे पटिलोमत्थे, विक्कमा’मसनादिसु.
निस्सेसा’भाव सन्यास, भुसत्थ मोक्ख रासिसु;
गेहा’देसो’पमाहीन, पसादनिग्गता’च्चये.
दस्सनो’साननिक्खन्ता, धोभागेस्व’वधारणे;
सामीप्ये बन्धने छेक, न्तोभागो’परतीसु च.
पातुभावे वियोगे च, निसेधादो नि दिस्सति;
अथो नीहरणे चेवा, वरणादो च नी सिया.
उद्धकम्म वियोग त्त, लाभ तित्ति समिद्धिसु;
पातुभाव’च्चयाभाव, पबलत्ते पकासने;
दक्ख’ग्गतासु कथने, सत्तिमोक्खादिके उ च.
दु कुच्छिते’सदत्थेसु, विरूपत्ते प्य’सोभने;
सिया’भावा’समिद्धीसु, किच्छे चा’नन्दनादिके.
सं समोधान सङ्खेप, समन्तत्त समिद्धिसु;
सम्मा भुस सह प्पत्था, भिमुखत्थेसु सङ्गते;
विधाने पभवे पूजा, पुनप्पुनक्रियादिसु.
विविधा’तिसया’भाव, भुसत्ति’स्सरिया’च्चये;
वियोगे कलहे पातु, भावे भासे च कुच्छने.
दूरा’नभिमुखत्तेसु, मोहा’नवट्ठितीसु च;
पधान दक्खता खेद, सहत्थादो वि दिस्सति.
वियोगे ¶ जानने चा’धो,भाग निच्छय [भाग’निच्छय (भाग+अनिच्छय-टी)] सुद्धिसु;
ईसदत्थे परिभवे, देस ब्यापन हानिसु;
वचोक्रियाय थेय्ये च, ञाणप्पत्तादिके अव.
पच्छा भुसत्त सादिस्या, नुपच्छिन्ना’नुवत्तिसु;
हीने च ततियत्था’धो, भागेस्व’नुगते हिते;
देसे लक्खण विच्छे’त्थ, म्भूत भागादिके अनु.
समन्तत्थे परिच्छेदे, पूजा’लिङ्गन वज्जने;
दोसक्खाने निवासना, वञ्ञा’धारेसु भोजने;
सोक ब्यापन तत्वेसु, लक्खणादो सिया परि.
आभिमुख्य विसिट्ठु’द्ध, कम्मसारुप्पवुद्धिसु;
पूजा’धिक कुला’सच्च, लक्खणादिम्हि चाप्य’भि.
अधिकि’स्सर, पाठा’धि, ट्ठान, पापुणनेस्व’धि;
निच्छये चोपरित्ता’धि, भवने च विसेसने.
पटिदाननिसेधेसु, वामा’दाननिवत्तिसु;
सादिसे पटिनिधिम्हि, आभिमुख्यगतीसु च.
पतिबोधे पतिगते, तथा पुनक्रियाय च;
सम्भावने पटिच्चत्थे, पतीति लक्खणादिके;
सु सोभने सुखे सम्मा, भुस सुट्ठु समिद्धिसु.
आभिमुख्य, समीपा’दि, कम्मा’लिङ्गन पत्तिसु;
मरियादु’द्धकम्मि’च्छा, बन्धना’भिविधीसु आ.
निवासा’व्हान गहण, किच्छे’सत्थ निवत्तिसु;
अप्पसादा’सि सरण, पतिट्ठा’विम्हयादिसु.
अन्तोभाव भुसत्ता’ति, सय पूजास्व’तिक्कमे;
भूतभावे पसंसायं, दळ्हत्थादो सिया अति.
सम्भावने च गरहा, पेक्खासु च समुच्चये;
पञ्हे संवरणे चेव, आसीसत्थे अपी’रितं.
निद्देसे वज्जने पूजा, पगते वारणेपि च;
पदुस्सने च गरहा, चोरिका’दो सिया अप.
समीपपूजा ¶ सादिस्स, दोसक्खानो’पपत्तिसु;
भुसत्तो’पगमा’धिक्य, पुब्बकम्मनिवत्तिसु;
गय्हाकारो’परित्तेसु, उपे’त्य [उपेत्य=उप+इति]’नसना’दिके.
एवं निदस्सना’कारो, पमासु सम्पहंसने;
उपदेसे च वचन, पटिग्गाहे’वधारणे;
गरहाये’दमत्थे च, परिमाने च पुच्छने.
समुच्चये समाहारे, न्वाचये चे’तरीतरे;
पदपूरणमत्ते च, चसद्दो अवधारणे.
इति हेतुपकारेसु, आदिम्हि चा’वधारणे;
निदस्सने पदत्थस्स, विपल्लासे समापने.
समुच्चये चो’पमायं, संसये पदपूरणे;
ववत्थितविभासायं, वा’वस्सग्गे विकप्पने.
भूसने वारणे चा’लं, वुच्चते परियत्तियं;
अथो’था’नन्तरा’रम्भ, पञ्हेसु पदपूरणे.
पसंसागरहासञ्ञा, सीकारादो [स्वीकार (टी.)] पि नाम थ;
निच्छये चा’नुमानस्मिं, सिया नून वितक्कने.
पुच्छा’वधारणा’नुञ्ञा, सान्त्वना’लपने [सन्तनालपने (क.)] ननु;
वते’कंस, दया, हास, खेदा’लपन, विम्हये.
वाक्यारम्भ, विसादेसु, हन्द हासे’नुकम्पने;
याव तु ताव साकल्य, माना’वध्य’वधारणे.
पाची, पुर, ङ्गतोत्थेसु, पुरत्था पठमे प्यथ;
पबन्धे च चिरातीते, निकटागामिके पुरा.
निसेधवाक्यालङ्कारा, वधारणपसिद्धिसु;
खल्वा’सन्ने तु अभितो-
भिमुखो’भयतोदिके.
कामं यद्यपिसद्दत्थे, एकंसत्थे च दिस्सति;
अथो पन विसेसस्मिं, तथेव पदपूरणे.
हि ¶ कारणे विसेसा’व, धारणे पदपूरणे;
तु हेतुवज्जे तत्था’थ, कु पापे’सत्थ’कुच्छने.
नु संसये च पञ्हे थ, नाना’ नेकत्थ वज्जने;
किं तु पुच्छाजिगुच्छासु, कं तु वारिम्हि मुद्धनि.
अमा सहसमीपे थ, भेदे अप्पठमे पुन;
किरा’नुस्सवा’रुचिसु, उदा’प्यत्थे विकप्पने.
पतीची चरिमे पच्छा, सामि त्वद्धे जिगुच्छने;
पकासे सम्भवे पातु,
अञ्ञोञ्ञे तु रहो मिथो.
हा खेदसोकदुक्खेसु, खेदे त्व’हह विम्हये;
भिंसापने [हिंसापने (टी.)] धी [धि (क.)] निन्दायं, पिधाने तिरियं तिरो.
तुन त्वान तवे त्वा तुं, धा सो था क्खत्तु, मेव च;
तो थ त्र हिञ्चनं हिंहं, धि ह हि ध धुना रहि.
दानि वोदाचनं दाज्ज, थं तत्तं ज्झ ज्जु आदयो;
समासो चा’ब्ययीभावो,
यादेसो चा’ब्ययं भवेति.
इति अब्ययवग्गो.
सामञ्ञकण्डो ततियो.
अभिधानप्पदीपिका समत्ता.
निगमन
सग्गकण्डो ¶ च भूकण्डो, तथा सामञ्ञकण्डिति;
कण्डत्तयान्विता एसा, अभिधानप्पदीपिका.
तिदिवे महियं भुजगावसथे,
सकलत्थसमव्हयदीपनि’यं;
इह यो कुसलो मतिमा स नरो,
पटु होति महामुनिनो वचने.
परक्कमभुजो नाम, भूपालो गुणभूसनो;
लङ्काय मासि तेजस्सी, जयी केसरिविक्कमो.
विभिन्नं चिरं भिक्खुसङ्घं निकाय-
त्तयस्मिञ्च कारेसि सम्मा समग्गे;
सदेहं’व निच्चादरो दीघकालं,
महग्घेहि रक्खेसि यो पच्चयेहि.
येन लङ्का विहारेहि, गामा’रामपुरीहि च;
कित्तिया विय सम्बाधी, कता खेत्तेहि वापिहि.
यस्सा’साधारणं पत्वा, नुग्गहं सब्बकामदं;
अहम्पि गन्थकारत्तं, पत्तो विबुधगोचरं.
कारिते तेन पासाद, गोपुरादिविभूसिते;
सग्गखण्डे’व तत्तोया, सयस्मिं पतिबिम्बिते.
महाजेतवना’ख्यम्हि, विहारे साधुसम्मते;
सरोगामसमूहम्हि, वसता सन्तवुत्तिना.
सद्धम्मट्ठितिकामेन, मोग्गल्लानेन धीमता;
थेरेन रचिता एसा, अभिधानप्पदीपिकाति.