📜
नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स.
सुबोधालङ्कारटीका
गन्थारम्भकथा
यो ¶ पादनीरजवरोदरराधितेन […रादिकेन (क.)],
लोकत्तयेन’विकलेन निराकुलेन;
विञ्ञापयी निरुपमेय्यतमत्तनो तं,
वन्दे मुनिन्दमभिवन्दिय वन्दनीयं.
पत्तो सपत्तविजयो जयबोधिमूले,
सद्धम्मराजपदविं यदनुग्गहेन;
सत्तापसत्त [सत्तप्पसत्थ (क.)] विपुलामलसग्गुणस्स,
सद्धम्मसाररतनस्स नमत्थु तस्स.
यो भाजनत्तमभिसम्भुणि सग्गुणस्स,
तस्सापि धम्मरतनस्स महारहस्स;
सम्भावितं ससिरसाहितसन्नतेहि,
सम्भावयामि सिरसा गणमुत्तमं तं.
ये’नन्ततन्तरतनाकरमन्थनेन,
मन्था’चलोल्लसितञाणवरेन लद्धा;
सारा मताति सुखिता सुखयन्ति चञ्ञे,
ते मे जयन्ति गुरवो गुरवो गुणेहि.
१. दोसावबोध पठमपरिच्छेद
रतनत्तयप्पणामवण्णना
मुनिन्दवदनम्भोज-गब्भसम्भवसुन्दरी;
सरणं पाणिनं वाणी, मय्हं पीणयतं मनं.
१. अथायं ¶ गन्थकारो गन्थारम्भे पुब्बपयोगानुबन्धसभावसिद्धिकविगुणोपेतानं यतिपोतानं तदुपायन्तरविरता कमन्तरापेतपरक्कमसम्भवेनाधिगतब्यसनसतमुपलब्भ दयासञ्जातरसरसहदयताय तदुपायभूतं बन्धलक्खणं विरचयितुकामोभिमतसिद्धिनिमित्तमत्तनोधिगतसद्धम्मदेवतानुस्सरणं ताव दस्सेतुमाह ‘‘मुनिन्दे’’च्चादि. ननु ‘‘बन्धलक्खणं विरचयितुकामो’’ति वुत्तं, किमेत्थ लक्खणकरणेन अदिट्ठलक्खणापि दिस्सन्ति बन्धन्ताति? सच्चं, तथापि ते घुणक्खरप्पकासा तब्बिदूनं पयोगानुसारिनो वा सियुं, पुब्बे कतसत्थपरिचया वा सियुन्ति विञ्ञेय्यं. वाणी मय्हं मनं पीणयतन्ति सम्बन्धो. वाणीति वा सरस्सत्यपरनामधेय्या काचि देवता, सा सब्बावदाता यथिच्छितत्थसाधनपुण्डरीकगब्भे निसीदतीति लोकवादो. वाणीति पन पच्चुहविरहेनाभिमतसिद्धिनिबन्धनेकताणो सम्मासम्बुद्धभासितो सद्धम्मो, ततोयेवायं देवता रुप्पते. तत्थ सरस्सतिया यथा’सत्ता जाताय मनोसम्पीणनन्ति लोको, सद्धम्मदेवताय तु मनोपीणनं, तस्सा सब्बवज्जरहितायच्चन्तनिम्मलाय निरन्तरत्थनेकताणप्पवत्तिया मनसो सम्पीणनं. तेन च पस्सद्धि, ताय पन सुखं, तेनापि समाधि, समाधिसम्भवेन यथाभूतावबोधसम्भवतो विचित्तानेकसद्दत्थविसेसा पटिभन्त्यनायासेन, ततो च यथिच्छितसिद्धिनिप्फत्तीति वङ्कवुत्तिया तप्पसादमासीसति.
किंविसिट्ठोच्चाह ¶ ‘‘मुनिन्दे’’च्चादि. उभो लोके मुनाति जानातीति मुनि, इन्दति परमिस्सरियं पवत्तेति सब्बत्थाति इन्दो, मुनि च सो इन्दो च, मुनीनं इन्दोति वा मुनिन्दो, सम्मासम्बुद्धो. ततोयं तस्स निमित्तकसञ्ञा. विज्जमानेसुपि परियायसद्देस्वञ्ञेसु कविकामितस्सत्थस्सेकन्तवाचकत्तेनो’ चित्यसम्पोसकोयं मुनिन्दसद्दो, तथा हि यो उभयलोकजाननेन मुनीनं परमिस्सरियपुग्गलानम्पि परमिस्सरियं वत्तेति, सो परं पीणेति हेतुभावेन’त्रे’त्यु’चितमेव, तथा पदन्तरानम्पि ओचित्यं पोसेति. तथा हि तादिसस्स वदनारविन्दोदरे सम्भवा सुन्दरी, ततोयेव पटिसरणं, तस्मा च मनो पीणेतीति. तस्स वदनं, तमिव मुनिन्दवदनं, अम्भोजं. तमेव वा लक्खिसंयोगितादिसधम्मेन’म्भोजं, पदुमं. तस्स गब्भो. तत्थ सम्भवेन पवत्तिया, उप्पत्तिया वा सुन्दरी निरवज्जा देवता. वाचा पन दोसलेसेनाप’सम्फुट्ठाव निरवज्जा, तथा च वक्खति ‘‘गुणालङ्कारसंयुत्ता’’ [सुबोधालङ्कार १४ गाथा] इच्चादि. ततोवायं सरणं पाणिनं सत्तानं पटिभानादिगुणविसेसावहत्तमत्तेन पटिसरणभूता देवता. वाचा पन सब्बुपद्दवनिवारणेन सब्बहितसुखसम्पदासम्पादनेनच्चन्तपटिसरणभूता. सभावनपुंसकत्ता चेत्थ न लिङ्गपरिवत्तनं. मय्हन्ति एकवचनेनत्तनो निरभिमानत’मानेति सज्जनमाचारं. अभिन्नपदसिलेसो चायं, सब्बत्थेवावीकतसद्दप्पयोगतो. सिलेसो चायं वङ्कवुत्तिया सब्बत्थ सिरिं पोसेति. तथा च वक्खति ‘‘वङ्कवुत्तीसु पोसेति, सिलेसो तु सिरिं पर’’न्ति [सुबोधालङ्कार १७२ गाथा]. अयमेत्थ सङ्खेपेन नयेन अत्थवण्णना. वित्थारनयेन पन नानप्पकारेनत्थो संवण्णेतुं सक्का. तथा सति गन्थगारवोपि सियाति पकारोयमेवब्भुपगतो.
१. सुपरिसुद्धबुद्धिगोचरपरमविचित्तगन्थकारकोयमाचरिय- सङ्घरक्खितमहासामिपादो ¶ सपिटकत्तयसब्बसत्थपारावतरणेन सञ्जातानप्पकपीतिसुखमनुभवं पटिपत्तिपटिवेधसासनद्वयस्स परियत्तिमूलकत्ता येन केनचि परियायेन तस्सा परियत्तिया अत्थावबोधेन ‘‘अप्पेव नाम साधुजनं परितोसेय्य’’मिति तदधिगमोपायभूतमिदं पकरणमारभन्तो गन्थारम्भे इट्ठदेवताय पणामकरणं सताचारानुरक्खणत्थं [सदाचारानुरक्खणत्थं (क.)], विसेसतो अभिमतगन्थस्सानन्तरायेन परिसमत्तिया च कारणमिति इट्ठदेवतानुस्सरणं, गन्थन्तरारम्भपटिक्खेपकजनपटिबाहनपुब्बकानि अभिधानाभिधेय्यकरणप्पकारपयोजनानि च दस्सेन्तो ‘‘मुनिन्दवदनम्भोज…पे… परिस्समो’’ति गाथत्तयमाह. एत्थ पठमगाथाय इट्ठदेवतासङ्खातरतनत्तयप्पणामो दस्सितो, दुतियगाथाय आरम्भपटिक्खेपकजना निसेधिता, ततियगाथाय अभिधानादिकं दस्सितं. तथा हि लोकुत्तरधम्मनिस्सितपरियत्तिसङ्खातसब्बञ्ञुभारतिया मनोसम्पीणनासीसनापदेसेन अत्तनो निस्सेसधम्मरतने पसादो पकासितो. सो पन धम्मप्पसादो तदविनाभावतो बुद्धसङ्घेसुपि सिद्धोति रतनत्तयविसयं पणामं वङ्कवुत्तिया दस्सेति. सो हि अत्थतो पणामक्रियाभिनिप्फादिका कुसलचेतना. एत्थ फलं हेट्ठा वुत्तमेव.
पुन सन्तेसु रामसम्माद्यलङ्कारेसु पिट्ठपिसनं विय होतीदं अलङ्कारकरणन्ति वदन्ता विरुद्धवादिनो रामसम्मादीनमत्थिभावं उब्भावेत्वा [अभ्युपगमेत्वा (क.)] ते सुद्धमागधिका न वळञ्जेन्तीति इमिना पटिसिद्धा. निराकरणफलञ्हि गन्थस्स निद्दोसभावोव. अपिच सद्दालङ्कारअत्थालङ्कारदीपकेन अलङ्कारसद्देन ¶ गन्थसरीरसङ्खातसञ्ञिनो सञ्ञासङ्खातअभिधानञ्च अलङ्कारसद्दस्स सद्दालङ्काराद्यभिधेय्यञ्च सुद्धमागधिकत्तं वत्वा अलङ्कारसद्दस्स विसेसनभूतअनुरूपसद्दोपादानेन बुद्धवचनस्स उपयोगत्तं मागधिकवोहारेन भवतीति गम्यमानत्ता करणप्पकारञ्च अलङ्कारगन्थप्पवत्तिया अत्थालङ्कारादिनिस्सितत्ता इमिना अलङ्कारसद्देनेव अलङ्कारसङ्खरणसङ्खातप्पयोजनञ्च दस्सेति.
सत्थप्पयोजनानं साध्यसाधनलक्खणो सम्बन्धो पन सम्बन्धस्स निस्सयभूतसत्थप्पयोजनानं दस्सनेनेव तन्निस्सितत्ता सयम्पि वुत्तो होति. वुत्तं हि–
‘‘सत्थं पयोजनञ्चेव, उभो सम्बन्धनिस्सया;
वुत्ता तंवुत्तियायेव, वुत्तो तन्निस्सितोपि सो’’ति.
तस्सत्थो– सम्बन्धनिस्सया सम्बन्धस्स आधारभूता सत्थं, पयोजनञ्च उभो वुत्ता, तंवुत्तियायेव तेसं उभिन्नं कथनेनेव तन्निस्सितो ते निस्साय पवत्तो सोपि सम्बन्धो वुत्तो भवतीति.
एत्थ अभिधानकथनं वोहारसुखत्थं, अभिधेय्यादिकथनं पन तेहि युत्तानंयेव गन्थानं सुबुद्धिपुब्बकादीनं उपादेय्यत्तञ्च तब्बिपरीतानं उम्मत्तकवचनादीनमिवअनुपादेय्यत्तञ्च पकासनत्थन्ति वेदितब्बं. वुत्तञ्हि –
‘‘सम्बन्धानुगुणोपायं [सम्बन्ध्यनुगुणोपायं (क.)], पुरिसत्थाभिधायकं;
वीमंसाधिगतं [वीमंसाधिकतं (सी.)] वाक्य-मतोनधिगतं […नधिकतं (सी.)] पर’’न्ति.
तस्सत्थो– सम्बन्धानुगुणोपायं साधियसाधनलक्खणसम्बन्धस्स निस्सयभूतवाच्चवाचकानं सम्बन्धिभूतानं अञ्ञमञ्ञानुरूपगुणपरिजानने कारणभूतं पुरिसत्थाभिधायकं चतुब्बिधधम्मअत्थकाममोक्खसङ्खातानं पुरिसत्थानं वाचकभूतं ¶ वाक्यं ‘‘एकाख्यातो पदच्चयो, सिया वाक्यं सकारको’’ति [अभिधानप्पदीपिका १०६ गाथा] वुत्तलक्खणमज्झपतितवाक्यसमुदायोपेतं महावाक्यसरूपसत्थं वीमंसाधिगतं ञाणगतिलक्खणउपपरिक्खाय अधिगतं अधिप्पेतं, अतो परं वुत्तलक्खणसत्थतो अञ्ञं अनधिगतं नाधिप्पेतन्ति. इदं पनेत्थ गाथानं निक्खेपप्पयोजनं.
लोके पदुमगब्भे वसन्तिया सब्बङ्गधवलाय यथिच्छितत्थसाधिकाय सरस्सतीनामिकाय देवताय ‘‘वाणी’’ति वोहारतो इमिना अत्थेन योजेत्वा अभिन्नपदसिलेसालङ्कारवसेन वुत्तत्ता पदत्थो एवं वेदितब्बो – मुनिन्दस्स सोभासुगन्धादिगुणयोगतो मुखसदिसस्स, नो चे मुखसङ्खातअम्भोजस्स गब्भे उदरे सम्भवेन पवत्तिया उप्पत्तिया वा सुन्दरी निद्दोसा, सोभना वा पाणिनं सरणं अतोयेव अहितापनयनहितावहत्थेन सब्बसत्तानं पटिस्सरणभूता वाणी यथावुत्तगुणोपेता सरस्सतीदेवता, नो चे सब्बञ्ञुभारतीति वुत्तसद्धम्मरतनं मय्हं मनं गन्थविरचने ब्यावटस्स मे चित्तं पीणयतं अभिमतत्थसम्पादनेन पीणयतूति.
उभयलोकजाननतो मुनि च सो इन्दभावपवत्तनतो इन्दो चेति कम्मधारयेन वा, अगारियमुनिअनगारियमुनिसेखमुनिअसेखमुनीनं चतुन्नं पञ्चमो हुत्वा इन्दोति छट्ठीतप्पुरिसेन वा मुनिन्दो. देवतापक्खे वदनमिव वदनन्ति अम्भोजे, सद्धम्मपक्खे अम्भोजमिव अम्भोजन्ति वदने च उपचारेन गहिते कम्मधारयो. मुनिन्दस्स वदनम्भोजमिति च, तस्स गब्भोति च, तस्मिं सम्भवोति च, तेन सुन्दरीति च वाक्यं. वाणिया विसेसनत्तेपि एकन्तनपुंसकत्ता सरणसद्दस्स न लिङ्गपरिवत्तनभावो. पाणिनन्ति रस्सत्तं, दीघस्स ब्यभिचारत्ता. मय्हन्ति एकवचनेन अत्तनो साधुगुणोदयकारणं ¶ निरतिमानतं दीपेति. सन्तेसुपि अञ्ञेसु जिनपरियायेसु मुनिन्दसद्दो इट्ठमनोसम्पीणनअम्भोजतुल्यतासुन्दरित्तसरणत्तसङ्खातानं अत्थन्तरानं ओचित्यं पोसेतीति पयुत्तो. तथा हि तादिसस्स मुखं अम्भोजतुल्यं, तस्मिं मुखोदरे सम्भवा सुन्दरी, ततोयेव पाणिनं सरणं. तस्मायेव मनोसम्पीणने पटुत्तं सुब्यत्तमिति ओचित्यं होति. लोके पत्थटमिदमोचित्यमादरणीयं होति. तस्मिञ्हि उत्तमकवयोयेव उपदेसकाति. वुत्तञ्हि –
‘‘ओचित्यं नाम विञ्ञेय्यं, लोके विख्यातमादरा;
तत्थोपदेसप्पभवा, सुजना कविपुङ्गवा’’ति [सुबोधालङ्कार १०४ गाथा].
निमित्तवण्णना
रामसम्माद्यलङ्कारा, सन्ति सन्तो पुरातना;
तथापि तु वळञ्जेन्ति, सुद्धमागधिका न ते.
२. अथेवमभिगतामितसिद्धिसम्पदापादनेकचतुरपरमिट्ठदेवता- भावरूपितसद्धम्मरतनस्सो’ पदस्सितनिपच्चकारेन इट्ठदेवतापूजं दस्सेत्वा ‘‘ननु बन्धलक्खणमत्थियेव पुब्बकं, तस्मा किमनेन पिट्ठपिसनेने’’ति लक्खणन्तरारम्भपटिक्खेपकजनपटिबाहनपुब्बकमभिधेय्यप्पयोजन- सम्बन्धे दस्सेतुमाह ‘‘रामसम्मे’’च्चादि. रामसम्मादीनं रामसम्मपभुतीनं पुब्बाचरियानं, रामसम्मादयो वा तंसम्बन्धतो. भवति हि तंसम्बन्धतो तब्बोहारो यथा किञ्चिपि वेज्जसत्थं ‘‘बिम्बिसारो’’ति. अलङ्कारा भूसाविसेसा, बन्धालङ्कारपटिपादकत्थेन अलङ्कारख्या गन्थविसेसा वा. सन्तो सोभना. द्वेपि पुरा पुब्बकाले भवा पुरातना, पोराणिका. उभोपि सन्ति. यज्जपि संविज्जन्ति. तथापि तूति निपातसमुदायोयं ¶ विसेसाभिधानारम्भे. एवं सन्तेपीति अत्थो. सुद्धमागधिकाति मगधेसु भवा, तत्थ विदिता वा मगधा, सद्दा. ते एतेसं सन्ति, तेसु वा नियुत्ताति मागधिका. सुद्धा च सक्कटादिभासितकालुसियाभावेन विसुद्धा, असम्मिस्सा वा अपरिचितत्ता ते मागधिका चाति सुद्धमागधिका, यतिपोता. ते यथावुत्ते अलङ्कारे आभरणविसेसे न वळञ्जेन्ति, पसाधनविसेसे नानुभवन्ति. गन्थविसेसे पन उग्गहणधारणादिवसेन अत्तनो सुद्धमागधिकत्ता, रामसम्मादीनञ्च सक्कटादिभावतोति अयमेत्थ सद्दत्थो. भावत्थलेसोपेत्थ परिपूरति, तथाविधपतीतियोगतो. सुद्धमागधिका अत्तनो परिसुद्धभावेन पुब्बे सोभनापि ते अलङ्कारा इदानि मलग्गहितभावप्पत्ता ‘‘किं तेहि मलग्गहितेहि अम्हादिसानं सुद्धसत्तान’’न्ति न वळञ्जेन्तीति.
‘‘पतीयमानं पन किञ्चि वत्थु,
अत्थेव वाणीसु महाकवीनं;
यं तं पसिद्धावयवातिरित्त-
माभाति लावण्यमिवङ्गनासू’’ति.
हि वुत्तं.
२. सन्तो विञ्ञूहि पसत्थत्ता सोभना पुरातना पुब्बकालसम्भूता रामसम्माद्यलङ्कारा रामसम्मादीहि आचरियेहि विरचितत्ता, तेसं तंसम्बन्धतो तब्बोहारसदिसनामत्ता वा रामसम्मादयो नाम अलङ्कारा किस्मिञ्चि वेज्जसत्थे ‘‘बिम्बिसारो’’ति वोहारो विय. अलङ्कारा भूसाविसेसा, अलङ्कारत्तपटिपादनतो अलङ्कारनामिका गन्थविसेसा वा सन्ति किञ्चापि विज्जन्ति, तथापि तु एवं सन्तेपि सुद्धमागधिका सक्कटपाकतादीसु अञ्ञभासासु परिचयाभावतो केवलमागधिका ते रामसम्मादिके अलङ्कारे न वळञ्जेन्ति पसाधनवसेन, उग्गहणधारणादिवसेन ¶ न सेवन्ति. मगधेसु भवा, तेसु वा विदिता मगधा, सद्दा. ते एतेसं अत्थि, तेसु नियुत्ताति वा मागधिका. सुद्धसद्दो मगधविसेसनो, मागधिकविसेसनो वा होति. सद्दानं तादिसपतीतिविसेसयोगतो भावत्थलेसोपि इध दिप्पति. तथा हि सुद्धमागधिका अत्तनो सुद्धत्ता तेसं विन्यासेन सोभनत्ते सतिपि भासाय पुरातनत्ता अपरिसुद्धोति अवमञ्ञमाना न वळञ्जेन्तीति. वत्तिच्छितस्सत्थस्स उपत्थम्भकभूतो भावत्थलेसोपि महाकवीनं वचनेसुयेव लब्भतीति दट्ठब्बो. वुत्तं हि–
‘‘पतीयमानं पन किञ्चि वत्थु,
अत्थेव वाणीसु महाकवीनं;
यं तं पसिद्धावयवातिरित्त-
माभाति लावण्यमिवङ्गनासू’’ति.
तस्सत्थो – महाकवीनं पूजितकवीनं वाणीसु वचनविसेसेसु पतीयमानं गम्ममानं यं किञ्चि वत्थु यो कोचि अत्थलेसो अत्थेव अत्थि एव, तं वत्थु अङ्गनासु वनितासु पसिद्धावयवातिरित्तं हत्थपादादिपाकटसरीरावयवतो अधिकं लावण्यमिव मनोगोचरीभूतसुन्दरत्तं विय पसिद्धावयवातिरित्तं पकाससद्दावयवतो अधिकं हुत्वा आभाति दिप्पतीति.
अभिधानादिवण्णना
तेनापि नाम तोसेय्य-मेते’लङ्कारवज्जिते;
अनुरूपेना’लङ्कारे-ने’समेसो परिस्समो.
३. तेनेच्चादि. येन ते अलङ्कारे न वळञ्जेन्ति, तेन कारणेन अलङ्कारवज्जिते आभरणेहि, गन्थविसेसेहि वा रहिते, अलङ्कारा वा यथावुत्तवज्जिता येहि ¶ ते, एते यतिपोते एसं यतिपोतानं अनुरूपेन इदानि विरचियमानत्ताभिनवभावतो, दसबलवदनकमलमज्झवासितभासितविरचितभावतो च अनुच्छविकेन अलङ्कारेन आभरणेन, अलङ्कारसत्थेन वा तोसेय्यं अपिनाम यथिच्छितपसाधनवसेन, सवनधारणादिवसेन वा वळञ्जनेन सन्तुट्ठे करेय्यं अप्पेव नाम यन्नूनाति एसो परिस्समो अयं अम्हाकं तादिससन्तुट्ठिजनकालङ्कारपकरणप्पयोगो.
अलङ्करोन्ति अत्तभावमनेनाति अलङ्कारो, आभरणं हारकेयूरादि. अलङ्करोन्ति बन्धसरीरमनेनाति अलङ्कारोतिमिना पन अलङ्कारसद्देन पसादादयो सद्दालङ्कारा, सभाववुत्यादयो च अत्थालङ्कारा नानप्पकारा सङ्गहिता, येहि सद्दत्थसङ्खातं बन्धसरीरं सोभते, यथा हि पुरिससरीरे हारकेयूराद्यलङ्कारो न्यस्यते, येन सोभते, तथा बन्धसरीरेपि सद्दालङ्कारा, अत्थालङ्कारा च निक्खिपीयन्ति, यतो सोभते. तेनेव वक्खति ‘‘तं तु पापेन्तुलङ्कारा, विन्दनीयतरत्तन’’न्ति [सुबोधालङ्कार ९ गाथा] च, ‘‘अत्थालङ्कारसहिते’’च्चादिकञ्च [सुबोधालङ्कार १६४ गाथा].
अलङ्कारविधानभावेन तु बन्धसरीरम्पि तदत्थिया अलङ्कारो, तथा तप्पटिपादकं सुबोधालङ्कारनामधेय्यसत्थं अलङ्कतपटिपादकत्तेन मङ्गलसुत्तन्ति विय. वक्खति हि ‘‘गन्थोपि कविवाचान-मलङ्कारप्पकासको’’ [सुबोधालङ्कार १२ गाथा] च्चादि. अत्र उच्चते –
‘‘मुख्योलङ्कारसद्दोयं, सद्दत्थालङ्कतिस्सितो;
सामत्थिया त्वधिट्ठाने, तथा सत्थेपि तब्बती’’ति.
अनेनस्साभिधेय्यादीनि ¶ वुच्चन्ति. अभिधीयते इति अभिधेय्यं, समुदितेन सत्थेन वचनीयत्थो. सो च सरीरालङ्कारविभागकप्पनाय तेसं पटिपादनं. सुबोधालङ्कारेन हि ते पटिपादीयन्ति. येन च यो पटिपादीयति, तस्सायमत्थो भवतीति अभिधेय्यसत्थोपि. दस्सितमेव तु सरीरालङ्कारसङ्खरणं पयोजनं, तं निस्साय सुबोधालङ्कारप्पवत्तितो. यस्स हि यमुद्दिस्स पवत्ति होति, तं तस्स पयोजनं, तं पन कवित्तकित्तिपसिद्धादिलक्खणं, परम्पराय तदत्थताय सुबोधालङ्कारसङ्खरणस्स. सत्थपयोजनानं, साधियसाधनलक्खणो सम्बन्धो तु निस्सयपदस्सिना दस्सितोयेव. यथाह –
‘‘सत्थं पयोजनञ्चेव, उभो सम्बन्धनिस्सया;
वुत्तातंवुत्तियायेव, वुत्तो तन्निस्सितोपि सो’’ति.
अभिधेय्यादिकथनञ्च तंसमङ्गिस्सेव च वीमंसाविसेससमङ्गीनमुपादीयमानत्ता, अञ्ञादिसस्स पन उम्मत्तकवचनादिनो विय हेय्यत्ता. वुत्तञ्हेतं –
‘‘सम्बन्धानुगुणोपायं, पुरिसत्थाभिधायकं;
वीमंसाधिगतं वाक्य-मतोनधिगतं पर’’न्ति.
वाक्यन्ति चेत्थ वाक्यलक्खणोपेतमन्तरवाक्यसन्निचयं महावाक्यसरूपं सत्थमेवाधिप्पेतं.
३. येन ते ते अलङ्कारेन वळञ्जेन्ति, तेन कारणेन अलङ्कारवज्जिते आभरणविसेसेहि, गन्थविसेसेहि वा वज्जिते, ते विरहिते येहि एते सुद्धमागधिके एसं सुद्धमागधिकानं अनुरूपेन अभिनवभावतो मागधिकसरूपं अनुगतरूपेन, दसबलभासितविरचितत्ता वा अनुकूलेन अलङ्कारेन आभरणविसेसेन, गन्थविसेसेन वा तोसेय्यं अलङ्कारवळञ्जापनेन, गन्थविसेसे [गन्थविसये (क.)] उग्गहणधारणादिकारापनेन ¶ वा सन्तुट्ठे करेय्यं अपिनाम यंनून सुन्दरमिति, एसो परिस्समो अयं मम अलङ्कारपकरणप्पयोगो. अपिनामाति एत्थ इतिसद्दो गम्यमानो.
अलङ्कारेहि वज्जिता, अलङ्कारा वज्जिता येहि वाति च. रूपस्स अनु अनुरूपं, रूपं अनुगतं अनुरूपं वा, तेन अनुरूपेन. अलङ्करोन्ति अत्तभावमनेनेति अलङ्कारो, हारकेयूरादि आभरणपक्खे, गन्थपक्खे तु अलङ्करोन्ति बन्धसरीरमनेनेति अलङ्कारो. इमिना मुख्यभावेन पसादादिसद्दालङ्कारा च सभाववुत्यादिअत्थालङ्कारा च पवुच्चन्ति. अमुख्यतो पन इमेसं द्विन्नं अलङ्कारानमधिट्ठानभूतबन्धसरीरम्पि, तथा मङ्गलसुत्तरतनसुत्तादिवोहारो विय अलङ्कारपकासकं ‘‘सम्मा बुज्झन्ति द्विप्पकारा अलङ्कारा अनेने’’ति इमिना अत्थेन लद्धसुबोधालङ्कारवरनामधेय्यसत्थम्पि वुच्चति. वुत्तमिदमेव –
‘‘मुख्योलङ्कारसद्दोयं, सद्दत्थालङ्कतिस्सितो;
सामत्थिया त्वधिट्ठाने, तथा सत्थेपि तब्बती’’ति.
एत्थ सामत्थियं नाम तदाधारतप्पटिपादकत्तवोहारतो तदाधेय्यतप्पटिपादनीयं न भवति चे, अञ्ञं किं भवतीति अञ्ञथानुपपत्तिलक्खणमेवाति.
येसं न सञ्चिता पञ्ञा-नेकसत्थन्तरोचिता;
सम्मोहब्भाहतावे’ते, नावबुज्झन्ति किञ्चिपि.
किं तेहि पादसुस्सूसा, येसं नत्थि गुरूनी’ह [गरूनिह (क.)];
ये तप्पादरजोकिण्णा, ते’व साधूविवेकिनो.
४-५. एवं लक्खणारम्भपटिक्खेपकजनपटिबाहनपुब्बकमभिधेय्यादिकं दस्सेत्वा इदानि सत्थतोव सब्बत्थ गुणदोसविवेचनं. अतोयेव वुच्चति –
‘‘सब्बत्थ ¶ सत्थतोयेव, गुणदोसविवेचनं;
यं करोति विना सत्थं, साहसं किमतोधिक’’न्ति.
तस्मा गुणदोसविभागविचारणं नाम तब्बिदूनंयेव, नासत्थञ्ञूनं पुरिसपसूनं. तथा चाह –
‘‘गुणदोसमसत्थञ्ञू, जनो विभजते कथं;
अधिकारो किमन्धस्स, रूपभेदोपलद्धिय’’न्ति [काब्यादास १.८].
येनेवं, तेनेत्थ गुणदोसदस्सने पसन्नानेकसत्थचक्खुयेवाधिगतो, नञ्ञो तब्बिपरीतोत्यन्वयब्यतिरेकवसेन दस्सेन्तो ‘‘येस’’न्तिआदिगाथाद्वयमाह. तत्थ येसन्ति अनियमुद्देसो, येहीति अत्थो. येहि न सञ्चिता न रासिकता, नानासन्तानवुत्तिनीपि एकत्तनयेन एकस्मिं सन्ताने न वासिता नपरिभाविताति वुत्तं होति. का सा? पञ्ञा हेय्योपादेय्यविवेकरूपा. कीदिसीति आह ‘‘अनेकसत्थन्तरोचिता’’ति. अनेकस्मिं तिपिटकतक्कब्याकरणालङ्कारसत्थादिके सत्थन्तरे उचिता सवनधारणादिवसेन परिचिता सायं पञ्ञा येसं न सञ्चिताति पकतं. एतेति यथाउद्दिट्ठानं नियमवचनं. सम्मोहब्भाहताति यथावुत्तायातिसयवतिया पञ्ञायाभावतो बलप्पत्तेन मोहेन अब्भाहता विसेसेन पहता, एवसद्दिता होन्तीति अधिप्पायो. यतो एवं, तस्मापि किञ्चिपि हेय्योपादेय्यरूपं यं किञ्चिदेव अट्ठानानियोजकतादिसगुरुपादसुस्सूसानिस्सयपटिलद्धविवेकपञ्ञाति- सयालाभेन नावबुज्झन्ति, न जानन्तीत्यत्थो. यतो आलसियादिदोसलेसपरिग्गहोपि सतताचरियसेवनवसेन सिरोविकिण्णतादिसगुरुपादपङ्कजम्बुजपरायनो चिरेनपि कालेन नानाविधसत्थन्तरकतपरिचयबलेन पप्पोति तादिसं पञ्ञावेयत्तियं. तेनेवाह भगवा –
‘‘निहीयति ¶ पुरिसो निहीनसेवी,
न च हायेथ कदाचि तुल्यसेवी;
सेट्ठमुपनमं उदेति खिप्पं,
तस्मा’त्तनो उत्तरितरं भजेथा’’ति [अ. नि. ३.२६].
ततो एतादिसो पञ्ञवायेवेत्थ गुणदोसविभागविवेचने अधिकारी, नञ्ञो तब्बिपरीतो पुरिसपसूति अयमेत्थाधिप्पायो. रुळ्हो अत्थविसेसो. तेनाह ‘‘किं तेहि पादसुस्सूसा, येसं नत्थि गुरूनिहा’’ति. इहाति इमस्मिं लोके येसं जनानं गुरूनं कातब्बा पादसुस्सूसा पादपरिचरिया नत्थि, तेहि जनेहि यथावुत्तनयेन पञ्ञावेयत्तियरसानभिञ्ञेहि किं पयोजनं, लेसमत्तम्पि नत्थि, अनधिगतायेवेत्थ एतेति अधिप्पायो. इदानि ब्यतिरेकमुखेन आह ‘‘ये’’तिआदि. ये पुब्बे कतपुञ्ञतादिसम्पत्तिसम्पन्ना तप्पादरजेहि तेसं गुरूनं पादधूलीहि ओकिण्णा ओनद्धा गवच्छिता, तेव साधू यथावुत्तनयेन पञ्ञावेयत्तियेन अभिञ्ञाता सज्जना एव विवेकिनो हेय्योपादेय्यगुणदोसविभागनियमनपञ्ञासम्पत्तिसमङ्गिनो होन्ति, तेयेवेत्थ गुणदोसविवेचने अधिगताति अधिप्पायो. सा चायं गुरुपादसुस्सूसा विसिट्ठादरेन करणीयाति वङ्कवुत्तिया तदभ्यासे साधुजने नियोजेति.
४-५. ये सकलसत्थपरिचितञ्ञाणपाटवा यदि दोसमारोपयन्ति, तेसं तद्दोसनिराकरणं विना पदेसावबोधनमत्तेन पण्डितमानीनं वचनस्सागुरुकरणं वङ्कवुत्तिया दस्सेन्तो च तंद्वारेनेव अत्तनो अनञ्ञसाधारणगुरुगारवतं साधुजनेहि परमादरेन सम्पादेतब्बमिति दस्सेतुं ‘‘येसं…पे… किनो’’ति गाथाद्वयमाह. अनेकसत्थानं ¶ तिपिटकतक्कब्याकरणादीनं अनेकेसं गन्थानं अन्तरे तत्वत्थसङ्खातअब्भन्तरे उचिता सवनउग्गहणधारणादिवसेन परिचिता पञ्ञा सुतमया पञ्ञा येसं येहि न सञ्चिता, द्विन्नमेकक्खणे पवत्तियाभावेपि उपचितसमूहभावतो, पुब्बकालिकपञ्ञाय अपरकालिकपञ्ञाय अनन्तरआसेवनादिपच्चयलाभतो अवत्थबाहुल्लपवत्तितो वा सञ्चितब्बापि न रासिकता. एते ईदिसपञ्ञापाटवरहिता इमे सम्मोहब्भाहता पञ्ञापाटवाभावतो बलप्पत्तेन मोहेन विसेसेन पहता एव किञ्चिपि हेय्योपादेय्यं नावबुज्झन्ति. न एके अनेकेति च, ते च ते सत्था चेति च, तेसमन्तरमिति च, तस्मिं उचिताति च सम्मोहेन अब्भाहताति च विग्गहो. तेन वुत्तं–
‘‘गुणदोसमसत्थञ्ञू, जनो विभजते कथं;
अधिकारो किमन्धस्स, रूपभेदोपलद्धिय’’न्ति [काब्यादास १.८].
तस्सत्थो – असत्थञ्ञू जनो गुणदोसं कथं विभजते. तथा हि रूपभेदोपलद्धियं नीलपीतादिरूपविसेसावबोधने अन्धस्स अधिकारो अभिमुखकरणं किं होति, न भवत्येव, तस्मा अनेकसत्थन्तरगतसुप्पसन्नपञ्ञाचक्खुना एव गुणदोसविवेचनं भवति, तदभावे न भवत्येव. इदमेव वुच्चते–
‘‘सब्बत्थ सत्थतोयेव, गुणदोसविवेचनं;
यं करोति विना सत्थं, साहसं किमतोधिक’’न्ति.
तस्सत्थो – सब्बत्थ गुणदोसविवेचनं सत्थतोयेव होति, सत्थं विना सत्थोचिततादिसपञ्ञं विना यं करोति गुणागुणविभागं करोति, यं करणं अत्थि, अतोधिकं साहसं किं आसुं किरिया अनुपपरिक्खनकिरिया नत्थेव.
इह ¶ इमस्मिं लोके येसं अकतपुञ्ञानं जनानं गुरूनं
‘‘पियो गरु भावनीयो,
वत्ता च वचनक्खमो;
गम्भीरञ्च कथं कत्ता,
नो चा’ट्ठाने नियोजको’’ति [अ. नि. ७.३७].
निद्दिट्ठगुणोपेतानं आचरियानं कातब्बा पादसुस्सूसा पादपरिचरिया नत्थि, तेहि किं पयोजनं. ये कतपुञ्ञा जना तप्पादरजोकिण्णा तेसं गुरूनं पादरजेहि गवच्छिता, तेव साधू जना एव विवेकिनो कल्याणमित्तगुरुपासनाहि अधिगतविसिट्ठविवेकबुद्धिनो भवन्ति, ते एव विवेकं जानन्तीति भावो. सोतुमिच्छा सुस्सूसा, तं निस्साय कत्तब्बपादपरिचरियापि तदत्थिया सुस्सूसा नाम होति. पादेसु सुस्सूसाति च, तेसं पादाति च, तेसु रजानीति च, तेहि ओकिण्णाति च विग्गहो. सिस्सानं सकलाभिबुद्धिया गुरुपटिबद्धत्ता अत्तनो गुणतो अधिकतरायेव सेवितब्बा. वुत्तञ्हि भगवता –
‘‘निहीयति पुरिसो निहीनसेवी,
न च हायेथ कदाचि तुल्यसेवी;
सेट्ठमुपनमं उदेति खिप्पं,
तस्मा’त्तनो उत्तरितरं भजेथा’’ति [अ. नि. ३.२६].
कब्बनाटकनिक्खित्त-नेत्तचित्ता कविज्जना;
यंकिञ्चि रचयन्ते’तं, न विम्हयकरं परं.
तेये’व पटिभावन्तो, सो’व बन्धो सविम्हयो;
येन तोसेन्ति विञ्ञूये, तत्थाप्य’विहितादरा.
६-७. एवमेत्थान्वयब्यतिरेकवसेनाधिगते दस्सेत्वा इदानि ‘‘किं अम्हाकं कब्बनाटकपरिचयाभावेरचनाविसेसाभियोगोपजनितपरिस्समेना’’ति ओलीनवुत्तिनो सोतुजने समुस्साहेति ¶ ‘‘कब्बनाटका’’तिआदिना. कविप्पयोगसङ्खातो बन्धोव कविनो इदन्ति कब्बं. मुत्तकादिवाक्यस्वमुत्तिकाद्यवयवसभावा अन्तरवाक्यसमुदायसम्पन्नं वुत्तजातिभेदभिन्नं पज्जमयं गज्जमयं पज्जगज्जमयं चम्पूनामकञ्च, महावाक्यरूपं महाकब्बञ्च, तं पन महाकब्बं सग्गेहि सग्गनामकेहि परिच्छेदविसेसेहि बन्ध्यते करीयतीति सग्गबन्धोति पवुच्चति. तस्स तु लक्खणं ‘‘सग्गबन्धस्स मुखं इट्ठासीसनं सिया पणामो वा बन्धसम्बन्धिनो कस्सचि अत्थस्स निद्देसो वा’’तिआदिना अनेकधा वण्णेन्ति. तं यथा?
‘‘सग्गबन्धो महाकब्ब-मुच्चते त्वस्स लक्खणं;
पणामो वत्थुनिद्देसो, आसीसापि च तम्मुखं.
इतिहासकथुब्भूतं, सन्तसन्निस्सयम्पि वा;
चतुवग्गफलायत्तं, चतुरोदात्तनायकं.
पुरण्णवुतुसेलिन्दु-सवितूदयवण्णनं;
उय्यानसलिलक्कीळा, मधुपानरतुस्सवं.
विप्पलम्भविवाहेहि, कुमारोदयवड्ढिहि;
मन्तदूतप्पयानाजि-नायकाभ्यूदयेहिपि.
अलङ्कतमसंखित्त-रसभावनिरन्तरं;
नातिवित्थिण्णसग्गेहि, पियवुत्तसुसन्धिभि.
सब्बत्थ भिन्नसग्गन्ते-हुपेतं लोकरञ्जकं;
कब्बं कप्पन्तरट्ठायि, जायते साध्वलङ्कती’’ति [काब्यादास १.१४ – १९ गाथा].
तत्थ इतिहासकथुब्भूतन्ति पुरावुत्तकथासन्निस्सयं. सन्तसन्निस्सयन्ति इतरसोभनाधिकरणगुणराजचरितादिनिस्सयं वा. चतुवग्गफलायत्तन्ति धम्मादिचतुवग्गफलायत्तं. धम्मो ¶ नाम अब्भूदयनिब्बानहेतुको. अत्थो नाम विज्जाभुम्यादीनं यथाञ्ञायमज्जनं, अज्जितानञ्च रक्खणं. कामो नाम निरयो विसयो पयोगो. मोक्खो नाम सब्बसंसारदुक्खनिवत्ति. चतुरोदात्तनायकन्ति उस्साहसत्तिमन्तसत्तिपभूसत्तियोगेन चतुरो कुसलो चागातिसयादियोगेन उदात्तो उदारो नायको विपक्खो, पटिपक्खो च यत्थ, तं. मधु नाम सुरा. विप्पलम्भो विरहो. मन्तो नीतिवेदीहि सह कारीयनिच्छयो. दूतो सन्धानप्पवत्तो पुरिसो. पयानं सङ्गामादिनिमित्तगमनं. आजि सन्ध्याभावे विग्गहो. असङ्खत्तरसभावनिरन्तरन्ति असंखित्ता बहुत्ता रसा सिङ्गारवीरादयो, भावा रतिउस्साहादयो, तेहि निरन्तरं पत्थटं. पियवुत्तसुसन्धिभीति पियानि सुतिसुभगानि वुत्तानि इन्दवजिरादीनि अञ्ञमञ्ञसम्बन्धसंसग्गताय सोभनो सन्धि अञ्ञमञ्ञसङ्गहा येसं सग्गानं, तेहीति.
पुनपि यथावुत्तेसु अङ्गेसु नगरवण्णनादीसु किञ्च यथासम्भवं मधुपानादिरहितम्पि तञ्ञूनं मनो रञ्जेति उपादियतेव सब्भीति दस्सेतुमाह–
‘‘कब्बं न दुस्सतङ्गेहि, न्यूनमप्यत्र केहिचि;
बन्धङ्गसम्पदा तञ्ञू, काममाराधयन्ति चे’’ति [काब्यादास १.२०].
पुनपि –
‘‘गुणतो पठमं वत्वा, नायकं तेन सत्तुनो;
निराकरणमिच्चेस, मग्गो पकतिसुन्दरो.
वंसवीरसुतादीनि, वण्णयित्वा रिपुस्सपि;
तज्जया नायकुक्कंस-कथनञ्च सुखेति नो’’ति [काब्यादास १.२१ २२ गाथा] आहु.
सब्बम्पेतं ¶ सद्धम्मामतरसपानसरसहदयानं सम्फप्पलापविपुलविसप्पवेसोपद्दुतकब्बनाटकपरम्मुखानं सततचरितसञ्चरितरतनभाजनानं सप्पुरिसानं किं हदयखेदोपजनितपरिस्समेनेति तदनुरूपमेवोपदस्सितन्ति.
नाटकं नाम भरतादिनाट्यसत्थे नानप्पकारनिरूपितरूपं कप्पं, तंलक्खणेकदेसभूतलक्खणानि पकरणादीनि नव रूपकानि. नाटिका च एत्थेवावरुम्भन्ति. कब्बञ्च नाटकञ्च, तेसु निक्खित्तं ठपितं नेत्तञ्च चित्तञ्च येहीति विग्गहो. के ते? कविनो. तत्थ निक्खित्तनेत्तचित्तवचनेन सुतस्स चिन्तनञ्च ऊहापोहमुखेन यथुग्गहितनियामं, अविपरीतत्थनिच्छयनं, निच्छितस्स भावना, निरन्तराभियोगो च दस्सितो. कब्बनाटकवचनेन सुतं, चिन्तितं, भावितञ्च दस्सितं. सुते दस्सिते तन्निस्सयं सुतमयञाणम्पि दस्सितमेव सियाति. ‘‘कब्बनाटकनिक्खित्तनेत्तचित्ता’’ति इमिना सुतचिन्ताभावनानुक्कमेन सम्पादितपञ्ञापाटवानं कब्बरचनाय सामत्थियं दस्सेति. होति हि तादिसानं तंसुतादि बन्धनकारणं. वुत्तञ्हि –
‘‘साभाविकी च पटिभा,
सुतञ्च बहु निम्मलं;
अमन्दो चाभियोगोयं,
हेतु होतिह बन्धने’’ति [काब्यादास १.१०३ गाथा].
यंकिञ्चीति अत्तनो चित्तारुळ्हं यंकिञ्चि बन्धजातं. इमिना पन अनियमवचनेन अत्तनो तत्थ आदराभावं दीपेति. रचयन्ति करोन्ति. एतं तेहि रचितं बन्धजातं परं अच्चन्तमेव विम्हयकरं न होति, तादिसोपायसम्पत्तिसम्पन्नस्स उपेय्यसम्पत्तिसब्भावतो अनच्छरियमेवाति अधिप्पायो. तत्थ तेसु कब्बनाटकेसु रचनाविसेसएकन्तोपायभूतेसु अविहितादराअपि सुतादिवसेन अकतादरापि ¶ ये सप्पुरिसा पञ्ञवन्तो येन बन्धविसेसेन विञ्ञू गुणदोसविदुनो सत्थञ्ञुनो पण्डितजने तोसेन्ति पीणेन्ति. तोसेन्तियेव हि ते तादिसे साभाविकिपटिभाविरहेपि एतादिसेसु अत्थेसु सुतचिन्ताभावनावसेन वायमन्ता. वुत्तञ्हि –
‘‘न विज्जती यज्जपि पुब्बवासना-
गुणानुबन्धि पटिभानमब्भुतं;
सुतेन वाचु’स्सहनेनुपासिता,
धुवं करोत्येव कमप्यनुग्गह’’न्ति [काब्यादास १.१०४ गाथा].
पटिभावन्तो हेय्योपादेय्यपरिच्छेदलक्खणपञ्ञाय पञ्ञवन्तो नाम, तेयेव सप्पुरिसा. सविम्हयो ‘‘कीदिसायं, तादिसोपायन्तररहितानम्पि एतादिसो बन्धो सिया’’ति विम्हयेन सह वत्तमानोपि. सोव बन्धो तमेव बन्धनं तादिसोपायसम्पत्तिविरहेनोपेय्यसम्पत्तिया सब्भावतो, नाञ्ञोति.
६-७. इदानि कब्बनाटकेसु अपरिचितानमम्हाकं गन्थरचनासभावावबोधोव कुतोति ओसक्कन्ते ‘‘कब्बनाटका’’दिगाथाद्वयेन समुस्साहेति. कब्बनाटकनिक्खित्तनेत्तचित्ता कब्बनाटकेसु सुतानुलोकनचिन्ताभावनावसेन ठपितनेत्तचित्ता कविज्जना कब्बकारका यं किञ्चि अत्तनो अभिमतं रचयन्ति करोन्ति, एतं बन्धनं परं अतिसयेन न विम्हयकरं अच्छरियकरं न होति, निरन्तराभियोगतो सिद्धोपायमूलपञ्ञासम्पदाय उपेय्यभूतगन्थसङ्खरणं भवत्येवाति अधिप्पायो. कविनो इदं कब्बन्ति च, नटकस्स इदं नाटकं, नच्चगीतादि. इध पन तप्पटिपादककथापकासकगन्थो नाटकं नाम. कब्बञ्च नाटकञ्चाति च, कब्बनाटकेसु निक्खित्तं नेत्तचित्तं येहीति च ¶ विग्गहो. ये जना तत्थ तेसु कब्बनाटकेसु अविहितादरापि सवनधारणादिवसेन अकतसम्भमा एव विञ्ञू येन गन्थरचनाविसेसेन तोसेन्ति पीणेन्ति, तेयेव पटिभावन्तो पटिभानसङ्खातपञ्ञवन्तो भवन्ति. सोव बन्धो सविम्हयो अञ्ञेसं उप्पज्जमानविम्हयेन सहितो. पटिभा एतेसं अत्थीति च, सह विम्हयेन वत्ततीति च, अविहितो आदरो येहीति च विग्गहो. बाहिरसत्थाभियोगाभावेपि पुब्बवासनाभावेपि इह निरन्तराभियोगं करोन्तो तादिससामत्थियं साधेतीति वुत्तं होति. वुत्तञ्हि –
‘‘न विज्जती यज्जपि पुब्बवासना-
गुणानुबन्धि पटिभानमब्भुतं;
सुतेन वाचु’स्सहनेनुपासिता,
धुवं करोत्येव कमप्यनुग्गह’’न्ति [काब्यादास १.१०४ गाथा].
तस्सत्थो – यदि पुब्बवासनागुणानुबन्धी अतीतजातिया परिचयवासनागुणस्स अनुबलप्पदानवसेन अनुबन्धो यस्सत्थि, तादिसं अब्भुतं पटिभानं न विज्जतिपि, तथापि सुतेन सवनेन उस्सहनेन पगुणकरणादिवाचुस्सहनेन वा उपासिता कतगुरुपासना वाचा कमपि अनुग्गहं किञ्चिपि पञ्ञापाटवं धुवं एकन्तेन करोति एवाति.
एत्थ कब्बं नाम मुत्तककुलकादिवाक्यवसेन च अवयवसभावेहि तेसंयेव अन्तरवाक्यावयवसमूहेहि परिपुण्णं वुत्तविसेसेहि पभेदगतं केवलं पज्जमयं वा गज्जमयं वा चम्पूतिख्यातपज्जगज्जमयं वाति महावाक्यसभावेन च तिट्ठति. नाटकं नाम भरतादिनटसत्थगतनानप्पकारदस्सितसभावं. कब्बञ्च इधेव दस्सितलक्खणतो एकदेसयुत्तप्पकरणादिनवरूपकानि च नाटिका च भवन्ति. कब्बलक्खणं पन एवं दट्ठब्बं–
‘‘सग्गबन्धो ¶ महाकब्ब-मुच्चते त्वस्स लक्खणं;
पणामो वत्थुनिद्देसो, आसीसापि च तम्मुखं.
इतिहासकथुब्भूतं, सन्तसन्निस्सयम्पि वा;
चतुवग्गफलायत्तं, चतुरोदात्तनायकं.
पुरण्णवुतुसेलिन्दु-सवितूदयवण्णनं;
उय्यानसलिलक्कीळा, मधुपानरतुस्सवं.
विप्पलम्भविवाहेहि, कुमारोदयवड्ढिहि;
मन्तदूतप्पयानाजि-नायकाभ्यूदयेहिपि.
अलङ्कतमसंखित्त-रसभावनिरन्तरं;
नातिवित्थिण्णसग्गेहि, पियवुत्तसुसन्धिभि.
सब्बत्थ भिन्नसग्गन्ते-हुपेतं लोकरञ्जकं;
कब्बं कप्पन्तरट्ठायि, जायते साध्वलङ्कती’’ति [काब्यादास १.१४ – १९ गाथा].
तस्सत्थो – सग्गबन्धो सग्गसङ्खातेहि परिच्छेदविसेसेहि बन्धो ‘‘महाकब्ब’’न्ति उच्चते. अस्स लक्खणं तु वुच्चतेति सम्बन्धो काकक्खिगोळकनयेन तम्मुखं तस्स कब्बस्स आदि पन पणामो देवतानमस्सनं वा, वत्थुनिद्देसो –
‘‘अस्त्युत्तरस्यां दिगि देवतात्म,
हिमालयो नाम नगाधिराज?;
पूवापरेङ वारिनिधी विगाह्य,
स्थित? पथिझा इव मानदण्ड?’’ [कुमारसम्भव १.१.].
इच्चादिबन्धसम्बन्धिनो कस्सचि वत्थुनो दस्सनं, आसीसापि ‘‘मय्हं पीणयतं मन’’ मिच्चादिइट्ठासीसनं वा भवति.
इतिहासकथुब्भूतं पुरावुत्तकथासन्निस्सयं वा सन्तसन्निस्सयम्पि सोभनानम्पि राजचरियादिनिस्सयं वा चतुवग्गफलायत्तं ¶ लोकियलोकुत्तरसुखकारणं धम्मो, विज्जाभूमिआदीनं सञ्चयो, सञ्चितानं रक्खा च अत्थो, अपायसंवत्तनिकपञ्चकामगुणसङ्खातो कामो, सब्बदुक्खा निवत्तिहेतु मोक्खो चाति चतुवग्गफलाधीनं चतुरोदात्तनायकं उस्साहसत्तिमन्तसत्तिपभूसत्तियोगतो चतुरो दक्खो चागातिसयादियोगेन उदात्तो उळारो सपक्खो, विपक्खो वा नायको यत्थ, तं यथावुत्तं पुरण्णवुतुसेलिन्दु-सवितूदयवण्णनं पुरं नगरं, अण्णवं सागरं, उतु हेमन्तवसन्तादिउतु, सेलं पब्बतो, इन्दुसवितूदयो चन्दसूरियानं उदयो चाति इमेसं वण्णनं यत्थ, तं. सविताति एत्थ तुपच्चयन्तो. उय्यानसलिलक्कीळामधुपानरतुस्सवं उय्यानकीळासुरापानरतिकीळासङ्खातो उस्सवो यत्थ, तं विप्पलम्भविवाहेहि दारावियोगदारपरिग्गहेहि च कुमारोदयवड्ढिहि कुमारुप्पत्तिकुमारवड्ढीहि च मन्तदूतप्पयानाजिनायकाभ्यूदयेहि नीतिजाननपञ्ञा मन्तो, सन्धानकारको दूतो, युद्धाभिगमनं पयानं, युद्धसङ्खातो आजि, सपक्खनायकस्स अभिवड्ढिसङ्खातो अभ्यूदयो चाति इमेहि अलङ्कतं सज्जितं असंखित्त…पे… न्तरं असंखित्ता वित्थारा रसा सिङ्गारादयो अट्ठ भावा रतिउस्साहादयो चाति इमेहि निरन्तरं वित्थिण्णं पियवुत्तसुसन्धिभि सुतिसुभगेहि इन्दवजिरादीहि वुत्तेहि पुब्बापरसम्बन्धपरिच्छेदताय सोभना सन्धि येसं सग्गानं, तेहि सब्बत्थ सब्बस्मिं परिच्छेदे भिन्नसग्गन्तेहि भिन्नसग्गा परियोसाना येसं, तेहि नातिवित्थिण्णसग्गेहि नातिवित्थारसग्गसङ्खातेहि परिच्छेदेहि उपेतं युत्तं साध्वलङ्कति सोभनालङ्कारवन्तं कब्बं लोकरञ्जकं तं समानं कप्पन्तरट्ठायि कप्पनिरन्तरट्ठायि कप्पन्तरे ठायि वा जायते. एत्थ मधुपानादिरहितपुरवण्णनादयोपि तञ्ञूनं चित्तं आराधेति चे, तंप्यदुट्ठं. वुत्तञ्हि –
‘‘कब्बं ¶ न दुस्सतङ्गेहि, न्यूनमप्यत्र केहिचि;
बन्धङ्गसम्पदा तञ्ञू, काममाराधयन्ति चे’’ति.
तस्सत्थो – अत्र इमेसु कब्बङ्गेसु मज्झे केहिचि अङ्गेहि केहिचि अवयवेहि न्यूनमपि ऊनमपि, निसद्दोत्रतब्भावे. कब्बं न दुस्सति, तं पन अदुस्सनं बन्धङ्गसम्पदा रचितपुरवण्णनादिअङ्गसम्पदा तञ्ञू कब्बञ्ञू जने कामं इच्छानुरूपं चे आराधयन्ति, एवं सन्ते भवति. पुनपि नायकवण्णनासु सपक्खनायकं वण्णेत्वा तेन निराकरणभावम्पि. नो चे, पच्चत्थिकं वण्णेत्वा अत्तनो नायकेन तस्साभिभवनम्पि वण्णेतुं वट्टति. वुत्तञ्हि –
‘‘गुणतो पठमं वत्वा, नायकं तेन सत्तुनो;
निराकरणमिच्चेस, मग्गो पकतिसुन्दरो.
वंसवीरसुतादीनि, वण्णयित्वा रिपुस्सपि;
तज्जया नायकुक्कंस-कथनञ्च सुखेति नो’’ति.
बन्धो च नाम सद्दत्था, सहिता दोसवज्जिता;
पज्जगज्जविमिस्सानं, भेदेना’यं तिधा भवे.
८. एवमेतेहि सोतुजनसमुस्साहनं दस्सेत्वा इदानि कत्तुमिच्छितबन्धोति वुत्तं बन्धस्स लक्खणं कत्तुमारभते ‘‘बन्धो चा’’तिआदि. दोसवज्जिता दोसेहि सद्दनिस्सितेहि, अत्थनिस्सितेहि च विरोधेहि वज्जिता परिच्चत्ता, ते वा वज्जिता येहि, सद्दत्था सहिता एकीभूता. वुत्तलक्खणा येहि ते पुब्बाचरियेहि सहिता वुच्चन्ति. सहितानं भावो सहदयहिलादकारणं साध्यं साहिच्चं. इति दोसवज्जिते सहिते सद्दत्थे पसिद्धभावेन अनुवदित्वा बन्धो नाम सभाववुत्तिवङ्कवुत्तिअलङ्कारवुत्तिवसेन तिविधोपीति अप्पसिद्धं बन्धसरीरं विधीयते यथा ‘‘यो कुण्डली, सो देवदत्तो’’ति. चसद्दोवत्तब्बन्तरस्स समुच्चयो, किञ्चीति अत्थो.
तत्थ ¶ जातिगुणक्रियादब्बलक्खणो सद्दानमत्थो मुख्यो चतुब्बिधो होति. मुख्यस्सत्थस्स चतुब्बिधत्ता तिविधेसु सद्देसु तब्बाचको चतुब्बिधो होति जातिसद्दो गुणसद्दो क्रियासद्दो दब्बसद्दोति. तिविधो हि सद्दो वाचको लक्खणिको ब्यञ्जकोति ब्यापारभेदेन. ब्यापारो च नाम सद्दस्स’त्थप्पतीतिकारित्तमेव. सो हि तिविधो मुख्यो लक्खणो ब्यञ्जनसभावो चेति. तत्थ जात्यादिनिरन्तरत्थविसयो सद्दब्यापारो मुख्यो. सोयेव अभिधाति उच्चते. तंब्यापारवा अब्यवहितजात्यादिसकेहि तमत्थं मुख्यभावेन यो वदति गोआदिको, सो वाचको. सद्दन्तरत्थविसयनिद्दिट्ठो सद्दब्यापारो लक्खणो. सा दुविधा सुद्धा, उपचारमिस्सा चेति. तत्थ सुद्धा यथा ‘‘गो मुच्चतु, मञ्चा उग्घोसेन्ति, गङ्गायं घोसो’’ति. एत्थ गोसद्देन विसेसनं गोत्तसामञ्ञमेवोच्चते, न तु गोब्यत्ति. वुत्तञ्हि –
‘‘विसेस्यंनाभिधा गच्छे, खीणसत्ति विसेसने’’ति [काब्यप्पकासे दुतियउल्लासे आगतन्यायो’यं].
सामञ्ञस्स ब्यापकत्ता, असरीरत्ता च. तत्थ बन्धनमोचनानि न सम्भवन्तीति अत्तनो निस्सयभूता गोब्यत्ति आकड्ढीयते, तथा मञ्चानमुग्घोसनं न सम्भवतीति अत्तनो उग्घोसनक्रियासिद्ध्यत्थं मञ्चसमङ्गिनो पुरिसा आकड्ढीयन्ति. तथा गङ्गासद्दवाच्चस्स जलप्पवाहस्स घोसप्पत्याकरता न सम्भवतीति गङ्गासद्दो अत्तनोभिधेय्यस्सोदकप्पवाहस्स निकटं तटं लक्खेति. उपचारस्सानेकप्पकारत्ता उपचारमिस्सा लक्खणाप्यनेकधा सिया. यथा कत्थचि कारणे कारीयमुपचरियते, यथा ‘‘आयु घत’’न्ति. कत्थचि कारणकारियानमभेदो यथा ‘‘आयुयेवेद’’न्ति. कत्थचि ¶ उपमाने उपमेय्यमुपचरीयते, यथा ‘‘गो बाहिको’’ति. कत्थचि अभेदो तेसं, यथा ‘‘गोयेवाय’’न्ति. कत्थचि तदाधारताय [तदत्थताय (क.)] तंब्यपदेसो, यथा ‘‘पदीपट्ठा कपल्लिका पदीपो’’ति. कत्थचि तंकम्मसम्बन्धा तंब्यपदेसो, यथा ‘‘अवड्ढकीपि वड्ढकी अय’’न्ति. कत्थचि संसामिसम्बन्धा, यथा ‘‘राजसम्बन्धी पुरिसो राजाय’’न्ति. कत्थचि अवयवे समुदायब्यपदेसो, यथा ‘‘पटेकदेसे पटसद्दो’’ इच्चादि.
लक्खणाय निस्सयो सद्दो लक्खणिको. ब्यञ्जनसभावो पन परपरियायो सद्दस्स ततियो ब्यापारो. तस्स निस्सयो सद्दो ब्यञ्जनको. इच्चेतं तिण्णं सद्दानं वसेन अत्थोपि तिविधो होति वाच्चो लक्खणियो ब्यङ्ग्योति. तत्थ ब्यङ्ग्योयेवत्थो बन्धसत्था वुच्चते. तेनेव पधानब्यङ्ग्यो बन्धो उत्तमो, अपधानब्यङ्ग्यो मज्झिमो, अब्यङ्ग्यो अधमो, ब्यङ्ग्येन विना बन्धो निज्जीवो सियाति पुब्बाचरियानं पवत्ति, सभाववुत्ति बन्धोपि तु निज्जीवोति नासङ्कनीयो. यस्मा कवीनं लोकवोहारकोसल्लं सभाववुत्तियेव गमेति. यो हि सकललोकट्ठितिं न जानाति, सो कवियेव न होतीति.
अथेत्थ तिविधम्पि अत्थं तादिसजनावबोधत्थं समुदाहरिस्साम ‘‘मुनिन्दवदनम्भोजे’’त्यादि. एत्थ वाणीसद्दस्स सद्धम्मसङ्खातो अत्थो वाच्चत्थो. वाणी नाम चेतना, तस्सं याव देवतत्थं नारोप्यते, ताव तप्पती अत्तनो मनोसम्पीणनआसीसना न संगच्छतीति वाक्यसामत्थियायेव वाणियं सायमोचित्यभेदेन देवतासद्दस्स आरोपितोत्थो लक्खणियो. तथा वदनसद्दस्सापि मुखं वाच्चत्थो. अम्भोजसद्दस्स समारोपितोत्थो लक्खणियो. मनोसम्पीणनस्स तु अञ्ञथा अनुपपत्तिया पस्सद्ध्यादिक्कमेन यथाभूतावबोधसम्भवा अनायासेन ¶ विचित्तानेकसद्दत्थपटिभानेन गन्थपरिसमत्तिसङ्खाता यथिच्छितत्थनिप्फत्ति होतेव, अयं ब्यङ्ग्यत्थो. तब्बाचका सद्दा वाचकलक्खणिकब्यञ्जका होन्तीति एवं सब्बत्थ सद्दत्थविचारो गन्तब्बो.
तमेवं यथावुत्तबन्धसरीरं कतिविधमिच्चाह ‘‘पज्जे’’च्चादि. अयं यथावुत्तो बन्धो बन्धसरीरं तिधा भवे तिप्पकारेन सिया, नाधिकं नाप्यूनं. कथं? पज्जगज्जविमिस्सानं भेदेन पज्जसभावादीनं विसेसेन तिधा भवेति पकतं. तत्थ पज्जं नाम अम्हेहियेव विरचितवुत्तोदयाख्ये छन्दसि निरूपिता वुत्तजातिप्पभेदा चतुप्पदिकत्था निरूपितो मुत्तकादिपि वुत्तजातिप्पकारोयेव. तेनेवेत्थ तेसमदस्सनं. तेसु एकगाथा निट्ठितत्था सप्पधाना गाथन्तरानिरपेक्खा मुत्तकं, एकक्रियादानेन अञ्ञमञ्ञसापेक्खा निट्ठितत्था पच्चेकं अनिट्ठितत्था गाथा कुलकं, नानाभित्तियो भिन्नकिरियो सप्पधाना गाथा कोसो विय ठपिता कोसो, एकभित्तिपदोसादिकं वण्णेतुं समुदायेन पवत्ता भिन्नक्रिया गाथा सङ्घातो, सोपि चतुब्बिधो पज्जप्पकारो यथावुत्तसग्गबन्धोवाति विञ्ञातब्बं. गज्जं नाम पादसन्निट्ठानरहितो स्याद्यन्तत्याद्यन्तप्पबन्धो. तस्स तु द्वे पकारा आख्यायिका, कथाति. विमिस्सं पज्जगज्जमयं नाटकप्पकरणादि, चम्पू जातकमालादिका च.
८. इदानि सञ्जाननाभिलासीनं अलङ्कारनिस्सितं बन्धसरीरं, सोव बन्धोति अधिकतं, ‘‘यो कुण्डली, सो देवदत्तो’’ति पसिद्धकुण्डलित्तानुवादेन अप्पसिद्धस्स देवदत्तत्तविधानं विय दस्सेन्तो ‘‘बन्धो’’च्चादिमाह. तत्थ बन्धो नाम च बन्धनं पन. दोसवज्जिता सद्दत्थनिस्सितदोसेहि परिच्चत्ता, ते वा वज्जिता एतेहि तादिसा. सहिता अञ्ञमञ्ञानुरूपत्थेन सहभावं गता. सद्दत्था सद्दो, ¶ अत्थो च. एवंपकारेहि तु ईदिससद्दत्थानं विञ्ञूनं तुट्ठिजनकअञ्ञमञ्ञानुरूपगुणसहितानं भावोति वचनत्थेन ‘‘साहिच्च’’मिति वदन्ति. सद्दत्थाति एत्थ सद्दत्थानं किं नानाकरणन्ति? सद्दो पन अत्थप्पतीतियं अत्तनो मुख्यब्यापारं लक्खणब्यापारं ब्यञ्जनसभावब्यापारञ्चेति तिविधं ब्यापारभेदेन. कमतो वाचको लक्खणिको ब्यञ्जनको चेति तिविधो. तथा अत्थोपि वाच्चो लक्खणियो ब्यङ्ग्यो चेभि तिविधो. अत्र तु वाचको सद्दो अत्तना दीपेतब्बमुख्यत्थस्स जातिगुणक्रियादब्बभेदेन चतुब्बिधत्ता सयम्पि जातिगुणक्रियादब्बसद्दवसेन चतुब्बिधो. वाचकसद्दस्स मुख्यब्यापारो ‘‘अभिधा’’ति च वोहरीयति. सो मुख्यब्यापारो जात्यादीहि अब्यवहितत्थेव वत्तते. तथा हि ‘‘गो नीलं पाचको विसाणि’’च्चादो गोआदिसद्दानं मुख्यब्यापारो गोपिण्डनीलपटपाचककत्तुसिङ्गीति दब्बानं विसेसनभूतजातिगुणक्रियादब्बेस्वेव पवत्तति, न पन जात्यादीनं निस्सयभूतगोपिण्डादीसूति. वुत्तं हि–
‘‘विसेस्यं नाभिधा गच्छे, खीणसत्ति विसेसने’’ति [काब्यप्पकासे दुतियउल्लासे आगतन्यायो’यं].
तस्सत्थो – विसेसने विसेसनभूतजात्यादिम्हि खीणसत्ति खीणब्यापारवती अभिधा मुख्यब्यापारोव विसेस्यं दब्बं न गच्छे न पापुणातीति.
जात्यादीनं निस्सयगोपिण्डादिकं अभिधा न वदति चे, एवञ्च सति ‘‘गो गच्छति, नीलं निवासेति, पाचको आगच्छति, सिङ्गी धावति’’च्चादीसु जात्यादिविसिट्ठगोपिण्डादीनं गोआदिसद्दस्स कथं वाचकत्तं युज्जतीति? दब्बाधीनजातिगुणादीसु वुत्तेसु तब्बिसिट्ठस्स दब्बस्स परियायतो वाचकत्ता. निप्परियायतो पन सुद्धलक्खणब्यापारस्सेव विसयो. लक्खणब्यापारोपि सुद्धो उपचारमिस्सोति दुविधो. ¶ तत्थ सुद्धो लक्खणब्यापारो जात्यादिवज्जितत्थविसयो. तथा हि ‘‘गो गच्छति, नीलं निवासेति, पाचको आगच्छति, सिङ्गी धावति, मञ्चा उग्घोसेन्ति, गङ्गायं घोसो’’त्यादीसु जातिगुणक्रियासिङ्गदब्बमञ्चगङ्गादीनं गमनादीहि योगासम्भवतो जातिगुणादयो अतिक्कम्म यथाक्कमं गमननिवासनआगमनधावनउग्घोसनघोसादीनं निस्सयभूतगोपिण्डादयो परामसति.
मिस्सो तु उपचारभेदेन बहुविधो. तथा हि कत्थचि कारणे कारियमुपचरीयते, यथा ‘‘आयुघत’’न्ति, एत्थ आयुवड्ढनकारणभूते घते कारियभूतआयुनो वोहारो आरोपितो होति. उपरिपि उपचारो यथायोगं योजेतब्बो. अतंसभावे हि तंसभावारोपनं उपचारो. कत्थचि कारणकारियानमभेदो, यथा ‘‘आयुयेव घत’’न्ति. कत्थचि उपमेय्यउपमानोपचारो, यथा ‘‘गो बाहिको’’ति. कत्थचि उपमानउपमेय्यानमभेदो, यथा ‘‘गोयेवायं बाहिको’’ति. कत्थचि तदाधारताय तदूपचारो, यथा ‘‘पदीपट्ठा कपल्लिका पदीपो’’ति. कत्थचि क्रियासम्बन्धेन तंब्यपदेसो, यथा ‘‘अवड्ढकीपि वड्ढकी अय’’न्ति. कत्थचि संसामिसम्बन्धेन तंब्यपदेसो, यथा ‘‘राजवल्लभोपि राजा अय’’न्ति. कत्थचि अवयवे समुदायब्यपदेसो, यथा ‘‘पटो दड्ढो’’ति. इमिना मुखेन उपचारभेदो दट्ठब्बो. ब्यञ्जनसभावब्यापारो एव ‘‘धन’’न्ति च वुच्चति, तस्स ततियब्यापारस्स विसयो तादिसवाक्यमेव वाति दट्ठब्बो.
एत्थ ब्यङ्ग्यत्थं बन्धस्स जीवितमिति च, ब्यङ्ग्यत्थपधानं बन्धमुत्तमन्ति च, ब्यङ्ग्यत्थपधानरहितं मज्झिमन्ति च, अब्यङ्ग्यबन्धं अधममिति च वदन्ति. होन्ति चेत्थ –
अत्थप्पतीतियं सद्द-ब्यापारो तिविधो भवे;
मुख्यो लक्खणब्यञ्जन-सभावो चाति एत्थ तु.
अभिधापरपरियायो, ¶ ब्यापारो पठमो भवे;
धनन्तापरपरियायो, ब्यापारो ततियो पुन.
मुख्यो निरन्तरत्थेसु, लक्खणा तु तिरोहिते;
अत्थे’तरो तु वाक्यस्स, अत्थेयेव पवत्तति.
ब्यापारस्स पभेदेन, तिधा सद्दोपि वाचको;
लक्खणिको ब्यञ्जकोति, तदत्थोपि तिधा मतो.
वाच्चो लक्खणियो ब्यङ्ग्यो-च्चेवं सद्देसु वाचको;
जातिगुणक्रियादब्ब-भेदेन सो चतुब्बिधो.
वाच्चत्थस्स चतुद्धाव, भिन्नत्ता जातिआदितो;
जात्यादीनं पभेदेन, तथा लक्खणिको मतो.
उपचारबहुत्तेन, भेदे सतिपि तस्स तु;
ब्यञ्जको तु अनञ्ञत्ता, विसुं तेहि न वुच्चतीति.
लक्खणतो एवं वेदितब्बं – ‘‘मुनिन्दवदनम्भोजे’’ त्यादिगाथायं वदनसद्दस्स मुखत्थो वाच्चत्थो, आरोपितअम्भोजत्थो लक्खणियत्थो. अम्भोजसद्दस्स पदुमत्थो वाच्चत्थो, उपचरितमुखत्थो लक्खणियत्थो. वाणिसद्दस्स सद्धम्मसङ्खातो अत्थो वाच्चत्थो, आरोपितदेवताअत्थो लक्खणियत्थो. एत्थ आसीसना नाम यथावुत्तनयेन पुञ्ञातिसयता, ततो इध अभिमतत्थबाधकाकुसलनिवारणञ्च कुसलानमनुबलप्पदानञ्च ततो कायचित्तपीळाविगमो च ततो सुखप्पटिलाभो च ततो चित्तसमाधानञ्च ततोयेव अनेकविधत्थावबोधो च ततो अभिमतगन्थपरिसमत्ति च भवतीत्ययं वाक्यसामत्थियतो लद्धत्थो ब्यङ्ग्यत्तो. तंतंअत्थप्पकासका सद्दा वाचकलक्खणिकब्यञ्जनका नाम भवन्ति. एवं सद्दसद्दत्थविचारो वेदितब्बो.
इदानि ¶ पकासितबन्धस्स भेदं वदति ‘‘पज्जा’’दिना. अयं वुत्तलक्खणो बन्धो पज्जगज्जविमिस्सानं भेदेन गाथाचुण्णियतदुभयमिस्सानं वसेन तिधा भवे. सद्दो च अत्थो चेति च, सहभावं इता पत्ताति च, दोसेहि वज्जिता, दोसे वा वज्जिता येहीति च, पज्जञ्च गज्जञ्च विमिस्सञ्चेति च विग्गहो. इह पज्जं नाम मुत्तककुलककोसकसङ्घातवसेन चतुप्पभेदं छन्दसि निद्दिट्ठवुत्तविसेसविरचितं चतुप्पदिकगाथाबन्धं. तत्थ मुत्तकं नाम निट्ठितत्था सप्पधाना एका गाथा, कुलकं नाम पच्चेकमनिट्ठितत्था अञ्ञमञ्ञसापेक्खा एकक्रियाद्वारिका नानागाथा, कोसको नाम नानाविधवण्णनाभूमिका भिन्नक्रियाद्वारप्पवत्ता सप्पधाना गाथारासि, सङ्घातो नाम सञ्च्याकालादिएकवण्णनाभूमिनिस्सिता भिन्नक्रियासमुदायेन पवत्ता गाथा. गज्जं नाम अनियतपदो आख्यायिकाकथावसेन द्विप्पभेदो स्याद्यन्तत्याद्यन्तो वचनप्पबन्धो. मिस्सो पन इमेहि द्वीहि संमिस्सो नाटकपकरणादि च जातकमालादिचम्पू च.
निबन्धो चा’निबन्धो च, पुन द्विधा निरुप्पते;
तं तु पापेन्त्य’लङ्कारा, विन्दनीयतरत्तनं.
९. एवं तिप्पकारं बन्धसरीरं वत्वा इदानि अञ्ञथापि दस्सेतुमाह ‘‘निबन्धोचा’निबन्धो च, पुन द्विधा निरुप्पते’’ इति. पुन भिय्यो यथावुत्तो पज्जमयबन्धो द्विधा द्विप्पकारेन निरुप्पते निच्छीयते. कथं? निबन्धो च तदेकदेसभूतेहि मुत्तकादीहि चतूहि सग्गबन्धादिवसेन बन्धो च अनिबन्धो च केवलं मुत्तकवसेनाति एवं द्विधा निरुप्पते इति पकतं. ननु तस्सेतस्स यथावुत्तवातिमयस्स सक्कटं पाकतं अपब्भंसो पेसाचिकं मिस्सञ्चेति पञ्चविधत्तं वत्वा ‘‘सक्कटं नाम देवताभासा. पाकतं चतुब्बिधं सक्कटेहि वण्णञ्ञत्तमत्तेन उप्पन्नत्ता ¶ महिन्दसिन्धवादि तब्भवं, तस्समं हिरिहरकमलादि, महारट्ठादिदेसपसिद्धं देसीयं, तब्भवादीहि सम्मिस्सं मिस्सं. आभीरादीनं वाचा अपब्भंसो, सो च पाकतं विय चतुब्बिधो, तिविधो च नागरउपनागरवुद्धभेदेन. पिसाचानं वचनं पेसाचिकं. सब्बेसं वसेन मिस्स’’न्ति सक्कटादीनं लक्खणं वुत्तं. तथा ‘‘सिङ्गारप्पधाननच्चसङ्खातलास्यादीनं पटिपादकत्थेन लास्यादिकमभिनयप्पधानत्ता दस्सनीयं, इतरं कब्बं सवनीय’’न्ति दुविधं वुत्तं, एवं पुब्बाचरियेहि भासाभेदेन वुत्तं पञ्चविधत्तं, विनियोगभेदेन वुत्तं दुविधत्तञ्च इध कस्मा न वुत्तन्ति? सच्चं, तथापि तदेवमिधानुपयोगिताय न वुत्तन्ति वेदितब्बं.
एवमलङ्काराधिट्ठानभावेन पठमं बन्धसरीरं दस्सेत्वा इदानि हारकेयूरादिना पुरिससरीरमिव बन्धसरीरं सद्दालङ्कारअत्थालङ्कारेहि विन्दनीयतरं होतीति दस्सेतुमाह ‘‘तं तु’’ इच्चादि. तुसद्दो विसेसवचनिच्छायं. तं बन्धसरीरं तु अलङ्कारा अलङ्करियति तं बन्धसरीरमेतेहीति पसादादयो सद्दालङ्कारा, सभाववुत्यादयो अत्थालङ्कारा च विन्दनीयतरत्तनं अतिसयेन विन्दनीयभावं अस्सादनीयभावं पापेन्ति नयन्ति. सब्बथा निद्दोसभूतानं सद्दत्थानं अञ्ञमञ्ञानुरूपतो सहितभावेन परमाय वण्णपोक्खरताय समन्नागतं तादिसपुरिससरीरमिव विन्दनीयम्पि समानं अलङ्कारेहि पसाधिते सति अच्चन्तमेव विन्दनीयं सियाति अधिप्पायो.
९. पुनपि तस्सेव बन्धस्स भेदं कथेतुं ‘‘निबन्धो चा’’दिमाह. पुन निबन्धो च मुत्तकादीहि चतूहि अविनाभावतो महाकब्बादिसभावेन निरन्तरं कत्वा बन्धो च अनिबन्धो च केवलं महाकब्बादिसभावेन मुत्तकत्ता अनिरन्तरं कत्वा बन्धो चाति सोव बन्धो द्विधा निरुप्पते निच्छीयते. ¶ पुनपि सो बन्धो सक्कटपाकतअपब्भं सपेसाचिकमिस्सभासाभेदेन पञ्चविधो. सिङ्गारपधाननच्चसङ्खातलास्यादीनं दस्सनप्पधानत्ता तादिसं नच्चंदस्सनीयं, तदञ्ञं कब्बं सवनीयमिति वळञ्जनभेदतो दुविधो च होति. सो सब्बोपि पयोजनाभावतो इह न गहितो. तत्थ सक्कटं नाम देवताभासा. ततो केहिचि अक्खरेहि भिन्नं पाकतं नाम. तं पन तब्भवतस्समदेसियमिस्सवसेन चतुब्बिधं होति. तत्थ सक्कटतो वण्णञ्ञत्तमत्तेन निब्बत्तं तब्भवं नाम, तं महिन्दसिन्धवादि. तस्समं हिरिहरकमलादि. देसे पसिद्धं देसियं. मिस्सं नाम तब्भवादीहि सम्मिस्सं. अपब्भंसो नाम गोपालकादीनं वाचा, सो च तब्भवादीहि चतुब्बिधो, नागरउपनागरवुद्धभेदेन तिविधो च होति. पिसाचानं वचनं पेसाचिकं. तेहि सक्कटादीहि सम्मिस्सं मिस्सं नाम होति. इदानि ईदिसप्पभेदवन्तबन्धस्स अलङ्कारेन सोभनत्तं वत्तुं ‘‘तं तु’’च्चादिमाह. तं तु तं पन वुत्तप्पकारं बन्धसरीरं अलङ्कारा पसादादिसद्दालङ्कारा, सभाववुत्यादिअत्थालङ्कारा च विन्दनीयतरत्तनं अतिसयपसादनीयत्तं पापेन्ति. निरन्तरं बन्धो निबन्धोति च, न निबन्धो अनिबन्धोति च, अतिसयेन विन्दनीयो विन्दनीयतरो, तस्स भावो विन्दनीयतरत्तनन्ति च विग्गहो.
अनवज्जं मुखम्भोज-मनवज्जा च भारती;
अलङ्कताव सोभन्ते, किं नु’ते निरलङ्कता?
१०. तमेव समत्थेति ‘‘अनवज्ज’’ मिच्चादिना. अनवज्जं अञ्ञमञ्ञानुरूपाधिकतनेत्तकण्णादिअवयवेन पिळकतिलककाळकाद्यनाहताय च सुन्दरभावतो अगरहितं मुखम्भोजं वदनारविन्दञ्च तथा अनवज्जा पदादिदोसानभिभूताय सुन्दरभावेन अगरहिता भारती च वाणी उपचारतो तप्पटिपादनीयो अत्थो चाति एते अलङ्कताव ¶ मुखं तिलकताडङ्कादिनालङ्कारेन, सद्दत्था सद्दालङ्कारअत्थालङ्कारेहि पसाधिता सज्जिता एव, निरलङ्कता तथा अपसाधिता असज्जिता सोभन्ते किं नु, न सोभन्तेवाति वितक्केमीति अत्थो. नुइति वितक्के.
१०. तमेव ‘‘अनवज्ज’’ मिच्चादिना समत्थेति. वण्णसण्ठानादिअवयवसम्पत्तिया च पिळकतिलककाळकादिदोसरहितत्ता च अनिन्दितं मुखम्भोजञ्च अनवज्जा पददोसवाक्यदोसअत्थदोसेहि अमिस्सत्ता अगरहिता भारती वाणी च अभेदोपचारेन तप्पटिपादनीयत्थो चाति इमे अलङ्कताव कुण्डलतिलकादिआभरणेहि च सद्दालङ्कारअत्थालङ्कारेहि च सज्जिता एव, निरलङ्कता तेहि अविभूसिता सोभन्ते किं नु, न सोभन्तेति मञ्ञे. नत्थि अवज्जमस्साति च, मुखमेव अम्भोजमिति च विग्गहो. किमिति पटिसेधे, नुइति वितक्केति.
विना गुरूपदेसं तं, बालो’लङ्कत्तुमिच्छति;
सम्पापुणे न विञ्ञूहि, हस्सभावं कथं नु सो?
११. अलङ्करणञ्च तेसं विना गुरूपदेसेन करोन्तो विना पहासं नापरं विसेसमधिगच्छतीति दस्सेतुं सिलेसालङ्कारमाह ‘‘विना’’तिआदि. गुरूनं पसाधनोपायोपदेसकानं, अलङ्कारकारणोपायोपदेसकानं वा उपदेसं ‘‘एत्थ एवं कते सोभेय्या’’ति उपदिसनं विना परिच्चज्ज मुखस्स, बन्धस्स च अलङ्करणानभिञ्ञताय बालो अञ्ञाणको यो कोचि पुग्गलो तं मुखं, बन्धं वा अलङ्कत्तुं अनुरूपवसेन सज्जेतुं इच्छति अधिप्पेति, सो तादिसो अञ्ञाणपुग्गलो विञ्ञूहि तब्बिदूहि पण्डितजनेहि हस्सभावं अवहासं कथं केन ¶ पकारेन न सम्पापुणेय्य. ‘‘किमिदं अञ्ञाणपुरिसेन करियती’’ति हसन्तेवाति अधिप्पायो. नुइति वितक्के.
११. इदानि पदादिदोसरहितबन्धसरीरस्स अलङ्कारेहि भूसनमपि गुरूपदेससहितमेव सेट्ठन्ति दस्सेतुं ‘‘विना गुरूपदेस’’ मिच्चादिसिलेसालङ्कारमाह. बालो मुखादिसरीरालङ्कारे, बन्धालङ्कारे वा असमत्थो यो कोचि गुरूपदेसं विना सरीरालङ्कारकरणस्स, बन्धालङ्कारकरणस्स वा अनुरूपोपदेसमन्तरेन तं सरीरं, बन्धं वा अलङ्कत्तुं तिलकताडङ्कादीहि, सद्दालङ्कारअत्थालङ्कारेहि वा सज्जेतुं इच्छति चे, सो विञ्ञूहि तदुभयञ्ञूहि हस्सभावं अवहसितब्बतं कथं न सम्पापुणे, पापुणात्येव, तस्मा गुरूहि सादरतो उग्गण्हित्वा कत्तब्बन्ति भावो.
गन्थोपि कविवाचान-मलङ्कारप्पकासको;
याति तब्बचनीयत्तं, तब्बोहारूपचारतो.
१२. ननु सद्दगम्मा, अत्थगम्मा च अलङ्काराति गन्थो कथन्ति आह ‘‘गन्थोपी’’तिआदि. कविवाचानं कविप्पयोगानं समुदायरूपानं, पटिपादनीयताय तब्बचनीयानञ्च अत्थानं अलङ्कारप्पकासको अलङ्कारानं यथावुत्तानं विभावितो गन्थोपि किरियाकप्पसङ्खातं सत्थम्पि तब्बचनीयत्तं तेन अलङ्कारसद्देन वाच्चतं याति उपगच्छति. किन्ति आह ‘‘तब्बोहारूपचारतो’’ति. तस्स कतवोहारस्स अलङ्कारसद्दस्स, तस्मिं वा मण्डनविसेसे पवत्तस्स अलङ्कारवोहारस्स उपचरणं सोयमित्यभेदेन परिकप्पनं उपचारो. कस्मा? पटिपादनीयपटिपादकानं अभेदवसेन कारणे कारीयस्स उपचरियतोति अधिप्पायो.
१२. इदानि ¶ सद्दालङ्कारअत्थालङ्कारगन्थो कथमलङ्कारोति आह ‘‘गन्थो’’च्चादि. कविवाचानं कवीहि वुत्तवाक्यसङ्खातानं, उपचारतो तप्पटिपादनीयअत्थसङ्खातानञ्च कविप्पयोगानं अलङ्कारप्पकासको सद्दत्थालङ्कारप्पकासको गन्थोअपि किरियाकप्पसङ्खातं सत्थम्पि तब्बोहारूपचारतो तस्स अलङ्कारोति कतवोहारस्स अलङ्कारसद्दस्स कारणे कारीयूपचारेन तब्बचनीयत्तं तेन अलङ्कारसद्देन वत्तब्बतं याति. अपिसद्दो अलङ्कारमपेक्खति. अलङ्कारे पकासेति, अलङ्कारानं वा पकासकोति च, तेन वचनीयो, तस्स भावोति च विग्गहो. एत्थ भावोति वाच्चवाचकसम्बन्धो. तस्स सद्दादिअलङ्कारस्स वोहारोति च, तब्बोहारस्स अलङ्कारसद्दस्स उपचारोति च वाक्यन्ति.
द्विप्पकारा अलङ्कारा, तत्थ सद्दत्थभेदतो;
सद्दत्था बन्धनामाव, तंसज्जिततदावलि.
१३. इदानि यथावुत्तअलङ्कारानं पभेदं, तप्पसङ्कञ्च तंबन्धसरीरञ्च हेट्ठा वुत्तम्पि एकतो सम्बन्धेत्वा दस्सेतुं ‘‘द्विप्पकारा’’दि आरद्धं. तत्थ तस्मिं किरियाकप्पसङ्खाते गन्थे, तस्मिं वा बन्धालङ्काराधिकारे अलङ्कारा यथावुत्ता द्विप्पकारा होन्ति. कथं? सद्दभेदतो, अत्थभेदतो च, सद्दालङ्कारा अत्थालङ्काराति अलङ्कारा द्विप्पकारा होन्तीति अत्थो. येसं भेदेन ते द्विप्पकारा, ते सद्दा, अत्था च. ‘‘बन्धो’’ इति वुत्तं नामं यस्सा आवलिया सा बन्धनामा एव. तंसज्जिततदावलि तेहि अलङ्कारेहि सज्जिता पकासिता तंसज्जिता, तेसं सद्दत्थानं आवलि समुदाया, महावाक्यं, अन्तरवाक्यं वा. परिपुण्णो बन्धो महावाक्यं, मुत्तकादयोवयवा अन्तरवाक्यानि, तंसज्जिततदावलिकं पसिद्धभावेन अनुवदित्वा अप्पसिद्धा सद्दत्था विधीयन्ते.
१३. इदानि ¶ यथावुत्तअलङ्कारानं अवुत्तभेदञ्च तदाधाराधिकतं यथावुत्तबन्धसरीरञ्च एकतो दस्सेतुं ‘‘द्विप्पकारे’’च्चादिमाह. तत्थ तस्मिं किरियाकप्पसङ्खाते अलङ्कारगन्थे, नो चे, अलङ्काराधिकारे वा अलङ्कारा वक्खमानालङ्कारा सद्दत्थभेदतो सद्दालङ्कारअत्थालङ्कारभेदेन द्विप्पकारा होन्ति, येसं भेदेन अलङ्कारा भिन्ना, ते सद्दत्था बन्धनामाव. तंसज्जिततदावलि तेहि सद्दत्थालङ्कारेहि अलङ्कता, तेसं सद्दत्थानं महाकब्बादिसमुदायरूपा पटिपाटिबन्धोति वुत्तं होति. ‘‘बन्धो’’ इति नामं यस्सेति च, तेहि सद्दत्थालङ्कारेहि सज्जिताति च, तेसं सद्दत्थानं आवलीति च समासो.
गुणालङ्कारसंयुत्ता, अपि दोसलवङ्किता;
पसंसिया न विञ्ञूहि, सा कञ्ञा विय तादिसी.
१४. एवं गुणेन अलङ्कारेन सज्जितापि सा सद्दत्थावलि अप्पकेनपि दोसेन संयुत्ता सती असम्फुसितब्बाव विञ्ञूहि सियाति दस्सेतुमाह ‘‘गुण’’ इच्चादि. सद्दालङ्काराख्येन गुणेन, अत्थालङ्कारेन च संयुत्तापि विसेसेन सज्जितापि सद्दत्थावलि दोसलवेन दोसलेसेनापि अङ्किता अभिलञ्छिता सती विञ्ञूहि गुणदोसविभागविदूहि पण्डितपुरिसेहि न पसंसिया नेव पसंसितब्बा. कावियाति आह ‘‘कञ्ञा वियतादिसी’’ति. यथा हि कञ्ञा दसवस्सिका सन्नद्धयोब्बनाभिमुखभावेन जननयनमनोविलुब्भिनीगुणेन, आभरणविसेसेन चालङ्कता केनचि कुट्ठदोसलेसेन अङ्किता विञ्ञूनं असम्फुसनीया सिया, पगेवापरा, एवमेव सद्दत्थावलिपि अप्पकेनपि सद्दरूपेन, अत्थलक्खणेन च दोसेन कुट्ठकप्पेन वज्जनीया एव विञ्ञूनं, पगेव बहुनाति वुत्तं होति.
१४. एवं ¶ सद्दत्थानं गुणीभूतेहि अलङ्कारेहि सज्जिता सद्दत्थावलि केनचि पदादिदोसेन अभिलक्खिता चे, अप्पसत्थाति दस्सेन्तो ‘‘गुणालङ्कारि’’च्चादिमाह. गुणालङ्कारसंयुत्ता अपि सद्दालङ्कारसङ्खातगुणेन, अत्थालङ्कारेन च विसेसेन युत्तापि सा सद्दत्थावलि दोसलवङ्किता पददोसादिना अणुमत्तेनपि दोसेन अङ्किता युत्ता सहिता तादिसी गुणालङ्कारसंयुत्तापि दोसलवङ्किता कञ्ञा विय दसवस्सिका योब्बनप्पत्ता वनिताव विञ्ञूहि गुणदोसपरिक्खकेहि न पसंसिया न पसंसितब्बा. यथा हि दसवस्सिका इत्थी पियसभावसण्ठिता मनुञ्ञेहि गुणेहि, सोभनानुरूपगीवेय्यादिआभरणविसेसेहि युत्तापि दिस्समानेन केनचि सेतकुट्ठलवेन युत्ता समाना गुणदोसपरिक्खकेहि दस्सनीया न होति, एवं वुत्तप्पकारापि बन्धपद्धति कुट्ठतुल्येन केनचि पदादिदोसेन युत्ता विञ्ञूहि अस्सादनीयाति अधिप्पायो. दोसानं लवो, तेन अङ्किताति च, सा विय दिस्सतीति तादीसीति च विग्गहो.
तेन दोसनिरासोव, महुस्साहेन साधियो;
निद्दोसा सब्बथा सा’यं, सगुणा न भवेय्य किं.
१५. यतो एवं, तेन तस्मा कारणा महुस्साहेन महता वायामेन दोसानं पददोसादीनमनत्थनिमित्तानं निरासोव सत्थदिट्ठिया सत्थप्पभावतो परिच्चागोयेव साधियो साधेतब्बो, ‘‘विञ्ञूही’’ति सेसो. एवं दोसनिरासे को गुणो उपलब्भतीति चे. सब्बथा सब्बप्पकारेन निद्दोसा दोसेहि निग्गता सायं सद्दत्थावलि सगुणा सद्दालङ्कारसङ्खातेहि गुणेहि सहिता न भवेय्य किं, भवत्येव, गुणरहितं तंअलङ्कतमनुपादेय्यं सियाति अधिप्पायो.
१५. तेन ¶ यतो दोसयुत्ता विञ्ञूहि अनुपादेय्या, तस्मा महुस्साहेन अधिकवायामेन दोसनिरासोव पददोसादीनं निराकरणमेव साधियो अनेकसत्थविसयाय पञ्ञाय विञ्ञूहि साधेतब्बो, एवं सति सब्बथा सब्बाकारेन निद्दोसा दोसरहिता सा अयं सद्दत्थावलि सगुणा सद्दालङ्कारसङ्खातेहि गुणेहि युत्ता न भवेय्य किं, गुणयुत्ता भवेय्याति अधिप्पायो. दोसानं निरासोति च, नत्थि दोसा एतिस्सा, निग्गता दोसेहि वाति च, सह गुणेहि वत्तमानाति च विग्गहो.
सा’लङ्कारवियुत्तापि, गुणयुत्ता मनोहरा;
निद्दोसा दोसरहिता, गुणयुत्ता वधू विय.
१६. किंकारणमेवंभूतो दोसपरिच्चागेन गुणादानेन बन्धोति आह ‘‘सा’लङ्कारे’’च्चादि. सा सद्दत्थावलि अलङ्कारेहि वियुत्तापि सती निद्दोसा सब्बप्पकारेन दोसेहि निग्गता गुणेहि सद्दालङ्कारसङ्खातेहि संयुत्ता जनानमानन्दसन्दोहाभिसन्दनेकहेतुताय मनो हरति अत्तनो सन्तिकमाकड्ढतीति मनोहरा होतीति. तत्थोदाहरणमाह ‘‘दोसरहिता गुणयुत्ता वधू विया’’ति. यथा येन केनचिपि दोसेन विरहिता वधू मनापचारितादीहि गुणविसेसेहि संयुत्ता सती केनचि आभरणेन अमण्डिता अपसाधितापि किन्नाम मधुरा कवीनं पसाधनं किन्नाम मनोहरा होति, एवमयं सद्दत्थावलिपि मनोहरा होतीति अत्थो.
१६. इदानि दोसपरिच्चागेन गुणादाने पयोजनं दस्सेति ‘‘सा’लङ्कारवियुत्ते’’च्चादिना. सा सद्दत्थावलि अलङ्कारेहि वियुत्ता सतीपि निद्दोसा सब्बप्पकारेन दोसरहिता गुणयुत्ता ततोयेव गुणीभूता सद्दालङ्कारेन युत्ता दोसरहिता दुब्बण्णदुस्सण्ठानादिदोसेहि ¶ परिच्चत्ता गुणयुत्ता हदयङ्गमगुणयुत्ता वधू विय अङ्गना विय मनोहरा साधुजने आराधेति.
पदे वाक्ये तदत्थे च, दोसा ये विविधा मता;
सोदाहरणमेतेसं, लक्खणं कथयाम्य’हं.
१७. यतो एवं गुणालङ्कारसंयुत्तायपि दोसलवङ्किताय विञ्ञूनमनादरणीयता, अलङ्कारवियुत्तापि दोसाभावेन गुणयुत्ताय मनोहरता, एवमनत्थावहस्सापि दोसस्स परिहरितब्बता सत्थदिट्ठिया, तस्मा ते दोसे दस्सेतुं पटिजानाति ‘‘पदे’’तिआदिना. तेसं पदानं वाक्यानं अत्थो तदत्थो, तस्मिं. उदाहरीयति लक्ख्यभावेनाति उदाहरणं, सह उदाहरणेहीति सोदाहरणं. लक्खियति लक्खियमनेनाति लक्खणं.
१७. एवं अलङ्कारयुत्तापि अप्पकेन दोसेन युत्तबन्धस्स अनुपादेय्यत्ता, अलङ्कारअलङ्करणे असतिपि दोसरहिते विञ्ञूहि उपादेय्यत्ता च मुख्यस्स दोसपरिहारस्स अवस्सं कत्तब्बत्ता इदानि अधिगतदोसे दस्सेतुं पटिजानाति ‘‘पदे वाक्ये’’च्चादिना. पदे नामादिचतुब्बिधपदे च, वाक्ये ‘‘स्याद्यन्तत्याद्यन्तानं चयो वाक्यं सकारककिरिया’’ति वुत्तलक्खणे वाक्ये च, तदत्थे च तेसं पदवाक्यानं अत्थे च विविधा अनेकप्पकारा ये दोसा विञ्ञूहि दोसभावेन मता ञेय्या, एतेसं पदादिदोसानं सोदाहरणं उदाहरणसहितं लक्खणं अहं कथयामि. एत्थ च–
‘‘पदं चतुब्बिधं वुत्तं, नामाख्यातोपसग्गिकं;
निपातकञ्च तञ्ञूहि, अस्सो खल्वाभिधावती’’ति [रूपभिद्धिटीकायं नामकण्डे].
वुत्तनियामेन पदं ताव दट्ठब्बं. उदाहरीयन्ति लक्खियभावेनाति उदाहरणानीति च, सह उदाहरणेनाति सोदाहरणन्ति ¶ च, लक्खीयति लक्खियमनेनाति च विग्गहो.
पददोसउद्देस
विरुद्धत्थन्तराझत्थ-किलिट्ठानि विरोधि च;
नेय्यं विसेसनापेक्खं, हीनत्थकमनत्थकं.
वाक्यदोसउद्देस
दोसा पदान, वाक्यान-मेकत्थं भग्गरीतिकं;
तथा ब्याकिण्णगाम्मानि, यतिहीनं कमच्चुतं;
अतिवुत्तमपेतत्थं, सबन्धफरुसं तथा
वाक्यत्थदोसउद्देस
अपक्कमो’चित्यहीनं, भग्गरीति ससंसयं;
गाम्मं दुट्ठालङ्कतीति, दोसा वाक्यत्थनिस्सिता.
पददोसादिउद्देसवण्णना
१८-१९-२०. इदानि यथापटिञ्ञाते दोसे उद्दिसति ‘‘विरुद्धत्थन्तर’’ इच्चादिना. विरुद्धं अत्थन्तरं यस्स तं विरुद्धत्थन्तरं. किं तं? पदं. एवमुपरिपि यथायोगं. अधिको अत्थो विसेस्यस्स येन तं अध्यत्थं. नीयति अवुत्तो हेतु एत्थ आनीयतीति नेय्यं. दोसा पदानन्ति येहि दोसेहि पदानि दुट्ठानि, ते विरुद्धत्थन्तरतादयो पदानं दोसाति अत्थो. एवमुपरिपि यथायोगं. वाक्यानं दोसाति सम्बन्धो. भग्गा रीति कमो यस्मिं तं भग्गरीतिकं, वाक्यं. अपक्कमतादयो वाक्यत्थदोसा, वाक्यत्थानं दोसतो. वाक्यं दुट्ठं सियाति वाक्यमेव विसेस्यते. तेन सब्बत्थ नपुंसकलिङ्गेन निद्देसो.
१८-१९-२०. इदानि कथेतब्बभावेन पटिञ्ञाते दोसे उद्दिसन्तो ‘‘विरुद्ध…पे… निस्सिता’’ति आह. कवीहि इच्छितत्थतो ¶ विरुद्धो अञ्ञत्थो यस्स पदस्साति तं विरुद्धत्थन्तरं नाम. विसेस्यस्स अधिकत्थभावकरणतो अझत्थं नाम. कवीहि इच्छितत्थस्सावीकरणे अविसदत्ता किलिट्ठं नाम. देसकालकलादीनं विरुद्धत्ता विरोधि नाम. अञ्ञमाहरित्वा वत्तब्बतो नेय्यं नाम. विसेसनं पत्वाव सात्थकभावप्पत्तितो विसेसनापेक्खं नाम. विसेस्यस्स हीनतापादनतो हीनत्थकं नाम. अत्थरहितत्ता अनत्थकं नामाति इमे अट्ठ पदनिस्सितत्ता पददोसा नाम.
वुत्तत्थस्सेव पुन वचनतो एकत्थं नाम. भिन्नक्कमत्ता भग्गरीतिकं नाम. तथा सम्मोहकारणत्ता ब्याकिण्णं नाम. विसिट्ठवचनविरहतो गाम्मं नाम. यतिसम्पत्तिविरहतो यतिहीनं नाम. पदत्थक्कमतो चुतत्ता कमच्चुतं नाम. लोकियं वोहारमतिक्कम्म वुत्तत्ता अतिवुत्तं नाम. समुदायत्थतो अपगतत्ता अपेतत्थं नाम. बन्धफरुसयुत्तत्ता बन्धफरुसं नाम, तेन सहितं सबन्धफरुसन्ति इमे नव वाक्यानं तथा दोसा नाम. एत्थ तथासद्दो ‘‘दोसा’’ति पदं उपसंहरति.
अपगतक्कमत्ता अपक्कमं नाम. उचितभावस्स परिहीनत्ता ओचित्यहीनं नाम. भिन्नविभत्तिक्कमत्ता भग्गरीति नाम. संसयजननतो ससंसयं नाम. दुप्पतीतिकरत्ता गाम्मं नाम. दूसितालङ्कारत्ता दुट्ठालङ्कति नामातिमे छ वाक्यत्थनिस्सितत्ता वाक्यत्थदोसा नाम.
अञ्ञो अत्थो अत्थन्तरो. विरुद्धो अत्थन्तरो यस्साति विग्गहो. दोसपकासकपदम्पि दोसतो अब्यतिरित्तत्ता दोसो नाम. एवं सन्तेपि समासेन पदस्स गहितत्ता नपुंसकं होति. एसेवनयो इतो परेसुपि. विसेस्यस्स अधिको अत्थो यस्स तं, किलिट्ठं विय किलिट्ठं. यथा हि मलग्गहितो आदासो अत्तनो किलिट्ठत्ता ¶ मुखादीनं पकासने अविसदो होति, एवमधिप्पेतत्थप्पकासने असमत्थं पदं किलिट्ठं नाम. विरोधो अस्स अत्थीति विरोधि. नीयति अवुत्तो हेतु एत्थाति नेय्यं. विसेसने अपेक्खा यस्स तं. हीनो विसेस्यस्स अत्थो येन तं. नत्थि अत्थो यस्स तन्ति विग्गहो.
पददोसानं अनञ्ञत्तेपि विकप्पनाभेदतो ‘‘पदानं दोसा’’ति वुत्तं, यथा ‘‘सिलापुत्तकस्स सरीर’’न्ति. वाक्यानं दोसाति एत्थापि एसेव नयो. एको अत्थो यस्स तं. भग्गारीति कमो यस्स तं. विसुं विसुं आकिण्णं ब्याकिण्णं. गामे भवो गाम्मो, अब्यत्तानं वोहारो. तप्पकासकपदम्पि उपचारतो गाम्मं नाम. यति हीना एत्थाति यतिहीनं. कमतो चुतं कमच्चुतं. अतिक्कम्म वुत्तं अतिवुत्तं. अत्थतो अपेतं अपेतत्थं. बन्धे फरुसं फरुसता यत्थ तं. अपगतो कमो यस्मा तं. ओचित्यं हीनं यत्थ तं. भग्गा रीति यत्थ तं. सह संसयेन वत्ततीति तं. गाम्मं वुत्तनयमेव. दुट्ठा दूसिता अलङ्कति अलङ्कारो यत्थ तं. वाक्यानं अत्थो, तन्निस्सिता वाक्यत्थनिस्सिताति विग्गहो. एत्थ अनत्थकापेतत्थदोसद्वयं पदवाक्यतो भिन्नं, अञ्ञं भग्गरीतिदोसद्वयं, गाम्मद्वयं, कमच्चुतअपक्कमद्वयञ्च वाक्यवाक्यत्थतो भिन्नं.
पददोसनिद्देसवण्णना
विरुद्धत्थन्तरं तञ्हि, यस्स’ञ्ञत्थो विरुज्झति;
अधिप्पेते यथा मेघो, विसदो सुखये जनं.
२१. अथोद्देसक्कमेन पदादिदोसे उदाहरति ‘‘विरुद्धि’’ च्चादिना. हि यस्मा कारणा, पसिद्धियं वा हिसद्दो. यस्स पदस्स अञ्ञो अधिप्पेततो अपरो अत्थो अधिप्पेते वत्तुमिच्छिते अत्थे विरुज्झतीति अनुवदित्वा तस्मा ¶ तं ‘‘विरुद्धत्थन्तर’’न्ति विधीयते. ‘‘यथे’’त्युदाहरति. यथा इदं विरुद्धत्थन्तरं, तथा अञ्ञम्पि तादिसं दट्ठब्बं. न त्विदमेवेति यथासद्दस्स अत्थो. मेघो विसदो सुखये जनन्ति. विसं उदकं, तं ददातीति विसदो मेघो वारिवहो जनं लोकं सुखये सुखयतीति कविच्छितत्थो. विससद्दो गरळस्स च वाचको सियाति गरळदो मेघो मारयति, न पन सुखयतीति ‘‘विसदो’’ति विसेसनपदस्स विरुद्धता.
२१. इदानि उद्दिट्ठानुक्कमेन विरुद्धत्थन्तरादीनं सलक्खणलक्खियं दस्सेन्तो ‘‘विरुद्धि’’च्चादिमाह. यस्स पदस्स अञ्ञत्थो कविच्छितत्थतो अञ्ञो अत्थो अधिप्पेते इच्छितत्थे हि यस्मा विरुज्झति, तस्मा तं पदं विरुद्धत्थन्तरं नाम. पसिद्धियं वा हिसद्दो. तथा हेस अप्पसिद्धं विरुद्धत्थन्तरं ‘‘यस्स अञ्ञत्थो अधिप्पेते विरुज्झती’’ति पकासेत्वा तस्मिं पकासितत्थविसये वत्तति. ‘‘तं ही’’ति योजितत्ता ‘‘यस्स अञ्ञत्थो अधिप्पेते विरुज्झती’’ति लक्खणं पसिद्धभावेन अनुवदित्वा तं विरुद्धत्थन्तरन्ति अनुवदितब्बअप्पसिद्धविरुद्धत्थन्तरं विधीयते, यथा ‘‘यो कुण्डली, सो देवदत्तो’’ति. उपरि पसिद्धानुवादेन अप्पसिद्धविधानमेव दट्ठब्बं. ‘‘यथा…पे… जन’’न्ति उदाहरणं लक्खियं दस्सेति. यथा ‘‘मेघो विसदो’’च्चादि विरुद्धत्थन्तरस्स उदाहरणं, एवमीदिसमञ्ञम्पि इमस्सुदाहरणं, न केवलं ‘‘मेघो’’च्चादिमेव भवतीति वुत्तं होति. यथासद्दो चेत्थ इवसद्दपरियायत्थेपि उदाहरणत्थो दट्ठब्बो, उपरिप्येवं. मेघो अम्बुधरो विसदो विससङ्खातं जलं ददन्तो जनं सुखये सुखयतीति कवीहि अधिप्पेतत्थो. एत्थ विससद्दस्स गरळसङ्खातसप्पविसवाचकत्ता, ‘‘विसं ददातीति विसदो’’ति एत्थ विसस्स उदकविसानं साधारणत्ता विसदायको मेघो नासेतियेव, न सुखयतीति कविना ¶ अधिप्पेतस्स सुखकारणस्स मेघविसेसनविससद्दस्स विरुद्धअञ्ञत्थताति विसपदं विरुद्धत्थन्तरदोसेन दुट्ठन्ति.
विसेस्यमधिकं येना’-
ध्यत्थमेतं भवे यथा;
ओभासितासेसदिसो,
खज्जोतो’यं विराजते.
२२. येन पदेन विसेस्यं विसेसितब्बं अपरं पदं अत्थवसेन अधिकं भवतीत्यनुवदित्वा एतं अझत्थं भवेति विधीयते. ‘‘यथे’’त्युदाहरति ‘‘ओभासिते’’च्चादि. एवमुपरिपि सुविञ्ञेय्यं. ओभासिता दीपिता असेसा निखिला दिसायेन सोयं खज्जोतो विराजते दिप्पति. एत्थ खज्जोतस्साखिलदिसाभागावभासनमतिवुत्तीति अधिकत्थं.
२२. येन विसेसनपदेन विसेस्यं विसेसितब्बं पदं अत्थवसेन अधिकं होति, एतं यथावुत्तलक्खणोपेतं पदं अझत्थं भवे अझत्थं नाम पददोसो भवे. यथा तस्सुदाहरणमेवं. ओभासितासेसदिसो जोतितसब्बदिसो अयं खज्जोतो अयं जोतिरिङ्गणो विराजते दिप्पति. एत्थ विसेस्यस्स खज्जोतस्स सकलदिसोभासनस्स अझत्थत्ता [अत्युत्तत्ता (क.)] ‘‘ओभासितासेसदिसो’’ति विसेसनपदं अझत्थपददोसो नाम. ओभासिता असेसदिसा येनाति विग्गहो.
यस्स’त्थावगमो दुक्खो,
पकत्यादिविभागतो;
किलिट्ठं तं यथा ताय,
सो’यमालिङ्ग्यते पिया.
२३. पकत्यादिविभागतोति ¶ पच्चया पठमं करीयतीति पकति. आदिसद्देन पच्चयादीनं परिग्गहो. पकत्यादीनंविभागतो विभजनतो, ‘‘अयं पकति, अयं पच्चयो, अयमादेसो’’तिआदिना पकतिपच्चयविभागकप्पनतोति वुत्तं होति. पीणेतीति पी, ताय पिया वल्लभाय सोयं सामी आलिङ्ग्यते सिलिस्सते. एत्थ ‘‘पिया’’ति किलिट्ठं.
२३. यस्स पदस्स अत्थावगमो अत्थावबोधो पकत्यादिविभागतो ‘‘अयं पकति, अयं पच्चयो, अयमादेसो’’तिआदिना पकत्यादीनं विभजनजाननेन, ‘‘पकत्यादि नाम कि’’न्ति गवेसनतो वा दुक्खो, तं किलिट्ठं नाम. यथा तस्सुदाहरणमेवं. ताय पिया वनिताय सो अयं वल्लभो आलिङ्ग्यते सिलिस्सते. पच्चया पठमं करीयतीति पकति. सा आदि येसं पच्चयानं, तेसं विभागोति वाक्यं. पीणेतीति पी, नारी. ताय पिया एत्थ पियासङ्खाताय वल्लभाय कथने पीसद्दस्स अविसदत्ता ‘‘पिया’’ति पदं किलिट्ठं.
यं किलिट्ठपदं मन्दा-भिधेय्यं यमकादिकं;
किलिट्ठपददोसेव, तम्पि अन्तो करीयति.
२४. इदानि यमकादिकमनधिप्पेतम्पि किलिट्ठेयेव अन्तोगधं दस्सेतुमाह ‘‘य’’न्तिआदि. तत्थ यन्ति अनियमवचनं, तस्स नियमवचनं यमकादिकन्ति. यमकमादि यस्स पहेळिकाजातस्स तं यमकादिकं. कीदिसन्ति आह ‘‘किलिट्ठपद’’न्तिआदि. किलिट्ठानि अप्पतीतदोससभावे ठितताय मलितान्यविसदानि पदानि यस्स तं किलिट्ठपदं. मन्दो अप्पको अभिधेय्यो अत्थो यस्स तं मन्दाभिधेय्यं, तादिसं तम्पि यमकादिकं किलिट्ठपददोसेयेव यथावुत्ते अन्तो अब्भन्तरे करीयति विधीयति ¶ तत्थेव पक्खिपीयति, किलिट्ठपददोसतो न ब्यतिरिच्चतीति अधिप्पायो.
२४. इदानि अनधिप्पेतमपि यमकादिं किलिट्ठदोसेयेव अन्तोकरणब्याजेन आवीकरोन्तो आह ‘‘यं किलिट्ठे’’च्चादि. किलिट्ठपदं अप्पतीतदोसेन मिस्सकत्ता अविसदपदं मन्दाभिधेय्यं अप्पकाभिधेय्यं यं यमकादिकं यं यमकप्पहेळिकाजातमत्थि, तम्पि किलिट्ठपददोसेयेव यथावुत्तकिलिट्ठपददोसेयेव अन्तो करीयति अब्भन्तरे करीयति, किलिट्ठपददोसतो अब्यतिरित्तन्ति अधिप्पायो. किलिट्ठानि पदानि यस्स, मन्दो अभिधेय्यो यस्स, यमकं आदि यस्स पहेळिकाजातस्स, किलिट्ठपदानं दोसोति विग्गहो.
पतीतसद्दरचितं, सिलिट्ठपदसन्धिकं;
पसादगुणसंयुत्तं, यमकं मत’मेदिसं.
२५. होतु काममनभिमतमेदिसं यमकादिकं, किञ्चरहि अभिमतन्ति आह ‘‘पतीति’’च्चादि. अत्तनो वचनीयत्थप्पतीतवसेन वाचकापि सद्दा पतीतायेव नामाति पतीतेहि पसिद्धेहि सद्देहि पाटिपदिकेहि रचितं कतं पतीतसद्दरचितं. सिलिट्ठा अञ्ञमञ्ञालिङ्गनेन मट्ठा पदानं स्याद्यन्तादीनं सन्धयो सन्धना यस्स तं सिलिट्ठपदसन्धिकं. पतीतसद्दरचितत्तायेव पसादसङ्खातेन गुणेन सद्दालङ्कारेन संयुत्तं सम्मदेवोपेतं एदिसं यथावुत्तगुणासयं रमणीयं यमकं मतं अभिमतन्ति अत्थो.
२५. इदानि अधिगतेसु यमकेसु ईदिसं यमकमिट्ठमिति सिस्सानं उपदिसन्तो आह ‘‘पतीते’’च्चादि. पतीतसद्दरचितं ‘‘इमस्सत्थस्सायं वाचको’’ति पतीतेहि पसिद्धेहि सद्देहि रचितं पाटिपदिकेहि कतं सिलिट्ठपदसन्धिकं सिलिट्ठा स्याद्यन्तादिपदानं सन्धयो यस्स तं ¶ पसादगुणसंयुत्तं पतीतसद्दरचितत्तायेव पसादसङ्खातेन सद्दालङ्कारगुणेन संयुत्तं ईदिसं एवंभूतं गुणाधिकतो रमणीयं उपरि वक्खमानयमकसदिसं यमकं मतं विञ्ञूहि अभिमतं. पतीता च ते सद्दा च, तेहि रचितं, सिलिट्ठा पदानं सन्धयो यस्स, पसादोति गुणो सद्दालङ्कारो, तेन संयुत्तन्ति विग्गहो.
अब्यपेतं ब्यपेत’ञ्ञ-मावुत्तानेकवण्णजं;
यमकं तञ्च पादान-मादिमज्झन्तगोचरं.
२६. इदानि तं यथावुत्तमभिमतं दस्सेतुमुपक्कमते ‘‘अब्यपेते’’च्चादिना. आवुत्ता अधिवुत्ता पुनप्पुनुच्चारणुपेता अनेकेसं पतिरूपत्ता, बहुवण्णा सरब्यञ्जनरूपा, न एको वण्णो तस्सानुप्पासत्ता, तथा च वक्खति ‘‘वण्णावुत्ति परो यथा’’ति [सुबोधालङ्कार १२७ गाथा], तेहि जातं यमकन्ति विञ्ञायते. कतिविधं तं विकप्पीयतीति आह ‘‘अब्यपेतं ब्यपेतञ्ञ’’न्ति. तत्थ यं वण्णन्तराब्यवहितं वण्णसमुदायेन वुत्तं. तदब्यपेतं यमकं. यं तु ब्यवहितं, तं ब्यपेतं. यं पन उभयमिस्सं, तं अञ्ञं अपरं अब्यपेतब्यपेतन्ति तिधा यमकं ताव विकप्पीयते. तमेतं तिविधं यमकं विसयविभागनिरूपनायं आदि च मज्झो च अन्तो च गोचरो विसयो यस्सेति आदिमज्झन्तगोचरं विञ्ञेय्यं. केसं पादानं? पच्चेकं चतुन्नंगाथावयवानं. सापेक्खत्तेपि समासो गम्मकत्ता.
तत्थ पादचतुक्कस्स आदिमज्झन्तभावीनं यमकानं यावन्तो पकारा सम्भवन्ति, ते मूला सत्त. कथं? एकस्मिंयेव पादे क्वचि आदियमकं, क्वचि मज्झयमकं, क्वचि अन्तयमकं, क्वचि मज्झन्तयमकं, क्वचि मज्झादियमकं, क्वचि आद्यन्तयमकं, क्वचि सब्बयमकन्ति. एवं पच्चेकं मूलभूता सत्ताति ¶ चतूसु अट्ठवीसति होन्ति. पादादियमकञ्च पठमपादादियमकमब्यपेतं तथा दुतियततियचतुत्थपादादियमकमब्यपेतं पठमदुतियपादादियमकमब्यपेतं पठमततियपादादियमकमब्यपेतं पठमचतुत्थपादादियमकमब्यपेतन्तिआदिना अनेकधा पसंसन्ति. यदा च सब्बतोयमकं, तदा महायमकादयो विकप्पा जायन्तीति वेदितब्बं.
२६. इदानि अभिमतयमकं दीपेति ‘‘अब्यपेते’’च्चादिना. आवुत्तेहि पुनप्पुनं वुत्तेहि अनेकवण्णेहि समुदायरूपत्ता अनेकेहि सरब्यञ्जनसरीरेहि वण्णेहि जातं यमकं अञ्ञेहि वण्णेहि अब्यवहितत्ता अब्यपेतं, वण्णन्तरेहि ब्यवहितत्ता ब्यपेतं, उभयमिस्सकत्ता तेहि अञ्ञं अब्यपेतब्यपेतञ्चाति तिविधं होति. तञ्च यमकं विसयविभागनियमेन गाथापादानं आदिगोचरं मज्झगोचरं अन्तगोचरमिति तिविधं होति. एत्थ चसद्दो वत्तब्बन्तरे पवत्तति, वत्तब्बन्तरं नाम यथावुत्तअब्यपेतादिभेदतो अञ्ञं वत्तब्बताय समुखीभूतं पादानं आदिमज्झावसानन्तरं, उपन्यासो वाक्यारम्भोति च एतस्सेव नामं. विसदिसेन वण्णेन अपेतं ब्यपेतं. तब्बिपरीतमब्यपेतं. अब्यपेतञ्च ब्यपेतञ्च अञ्ञञ्चाति समाहारद्वन्दो. अनेके च ते वण्णा च, आवुत्तायेव अनेकवण्णा, तेहि जातं, आदि च मज्झो च अन्तो च, ते गोचरा यस्साति विग्गहो.
तत्थ पादचतुक्कस्स आदिमज्झावसानेसु लब्भमानयमकभेदा एकेकस्मिं पादे सत्त सत्त भवन्ति. कथं? पादादियमकं पादमज्झयमकं पादन्तयमकं मज्झन्तयमकं मज्झादियमकं आद्यन्तयमकं सब्बतोयमकन्ति एवं पच्चेकं सत्त सत्त कत्वा चतूसु मूलभूतयमका अट्ठवीस ¶ भवन्ति. एत्थ पादादियमकादिकम्पि अब्यपेतपठमपादादियमकं तथा दुतियततियचतुत्थपादादियमकमिति च अब्यपेतपठमदुतियपादादियमकं तथा पठमततियपादादियमकं पठमचतुत्थपादादियमकमिति च अब्यपेतदुतियततियपादादियमकं तथा दुतियचतुत्थपादादियमकमिति च अब्यपेतततियचतुत्थपादादियमकमिति च एवमब्यपेतपादादियमका दस होन्ति. तथा ब्यपेतापि दसाति वीसति, अब्यपेतपठमपादमज्झयमकं तथा दुतियपादमज्झयमकमिच्चादिना मज्झयमकम्पि वीसतिविधं होति. अब्यपेतपठमपादन्तयमकं तथा दुतियपादन्तयमकमिच्चादिना अन्तयमकम्पि वीसतिविधं. संसग्गभेदतो पन अनेकविधं होति.
अब्यपेतपठमपादादियमकवण्णना
सुजना’सुजना सब्बे, गुणेनापि विवेकिनो;
विवेकं न समायन्ति, अविवेकिजनन्तिके.
२७. ‘‘सुजना’’इच्चादि. सुजना सज्जना, असुजना असज्जनाति एते सब्बे उभयपक्खपातिनो विसेसा जना गुणेन सीलादिना करणभूतेन, हेतुभूतेन वा विवेकिनोपि साधूसु लब्भमानानमसाधूस्वनुपलब्भनतो पुथुभूतापि अविवेकीनं जनानं अन्तिके समीपे तेसं सन्निधाने विवेकं विभागं न समायन्ति नपापुणन्ति, विभागविजाननपञ्ञावेकल्लेन च विवेकिनोपि जना ते एकतो कत्वा पस्सन्तीति. इदं पठमपादादियमकमब्यपेतं.
२७. इदानि अब्यपेतपठमपादादियमकस्स मुखमत्तं दस्सेतुमाह ‘‘सुजनि’’च्चादि. सुजना साधुजना, असुजना असाधुजना चेति सब्बे उभयपक्खिका सीलादिना, पाणातिपातादिना गुणेन हेतुना विवेकिनो अपि साधूसु ¶ पाणातिपातादीनं, असाधूसु सीलादीनं अप्पवत्तितो गुणेन पुथुभूतापि अविवेकिजनन्तिके विवेकञाणरहितानं जनानं सन्तिके विवेकं विभागं न समायन्ति न पापुणन्ति. विवेको विनाभवनमेतेसमत्थीति विवेकिनो. एत्थ विसयोपचारेन विवेकोति पञ्ञा, न विवेकिनोति अविवेकिनो, तेयेव जना, तेसं अन्तिकमिति च विग्गहो. इदं अब्यपेतपठमपादादियमकं.
अब्यपेतपठमदुतियपादादियमकवण्णना
कुसला’कुसला सब्बे, पबला’पबला’थवा;
नो याता याव’होसित्तं, सुखदुक्खप्पदा सियुं.
२८. ‘‘कुसला’’इच्चादि. पबला आसेवनप्पटिलाभवसेन बलवन्तो च. अथाति अनन्तरत्थे निपातो. अपबला तदभावतो दुब्बला च सब्बे कुसलाकुसला धम्मा याव यत्तकं कालं अहोसित्तं विना उप्पत्तिमत्तं फलदानासम्भवतो केवलं ‘‘अहोसी’’ति वचनीयत्थनिमित्तमत्तकम्मभावेन अहोसिकम्मत्तं नो याता न सम्पत्ता, ताव तत्तकं कालं सुखञ्च दुक्खञ्च तं पदन्तीति सुखदुक्खप्पदा सियुं. याव संसारपवत्ति, ताव सुखदुक्खदायका होन्तीति. इदं पठमदुतियपादादियमकमब्यपेतं.
२८. पबला आसेवनादिपच्चयलाभेन बलवन्तो वा अथ अपबला तदभावेन दुब्बला वा सब्बे कुसलाकुसला अहोसित्तं फलदानाभावतो पवत्तिमत्ततं याव यत्तकं कालं नो याता अप्पत्ता, ताव तत्तकं सुखदुक्खप्पदा यथाक्कमं सुखदुक्खपदायिनो सियुं भवन्ति. इदं अब्यपेतपठमदुतियपादादियमकं. कुसलपटिपक्खा अकुसला. ‘‘अहोसी’’ति वत्तब्बस्स भावो अहोसित्तं. ‘‘एहिपस्सिको’’तिआदीसु विय क्रियापदतोपि णादिपच्चया होन्ति.
अब्यपेतपठमदुतियततियपादादियमकवण्णना
सादरं सा दरं हन्तु, विहिता विहिता मया;
वन्दना वन्दनामान-भाजने रतनत्तये.
२९. ‘‘सादर’’मिच्चादि. ¶ वन्दना द्वारत्तयोपदस्सियमाना मानो च पूजा, तेसं भाजने आधारभूते रतिजननादिना अत्थेन रतनसङ्खातानं बुद्धादीनं तये समूहभूते रतनत्तये सादरं आदरसहितं कत्वा मया विहिता कता, विहिता अलंसंसारदुक्खविसटनिराकरणतो विसेसेन हिता पध्या सा वन्दना सो पणामो दरं दरथं कायचित्तपरिळाहं हन्तु हिंसतु. मयाति वुत्तत्ता मेति अत्थतो विञ्ञायति. इदं पन पठमदुतियततियपादादियमकमब्यपेतं.
२९. वन्दनामानभाजने द्वारत्तयेन विधियमानपणामपूजानं आधारभूते रतनत्तये रतिजननादिअत्थेन रतनसङ्खातानं बुद्धादीनं तये मया या वन्दना सादरं आदरसहितं विहिता कता, विहिता लोकिय लोकुत्तर सम्पत्तिसाधनतो विसेसेन हिता सा वन्दना दरं मय्हं कायचित्तदरथं हन्तु विनासेतु. इदं अब्यपेतपठमदुतियततियपादादियमकं. सह आदरेन वत्तमानं सादरं, क्रियाविसेसनं. एत्थ क्रिया नाम विहितासद्देन निद्दिट्ठकरणं. करणञ्हि विहितासद्दस्स वुत्तकम्मत्तेपि अञ्ञथानुपपत्तिलक्खणसामत्थियतो भिज्जित्वा विज्जमानं ‘‘अकासि’’न्ति क्रियाय सम्बन्धमुपेन्तं कम्मञ्च होति, भावे विहितस्स युपच्चयन्तस्स नपुंसकत्ता नपुंसकञ्च, सत्ताय एकत्ता एकवचनञ्च तब्बिसेसनत्ता सादरसद्दोपि नपुंसकदुतियेकवचनो होति.
‘‘विसेस्ये ¶ दिस्समाना या,
लिङ्गसङ्ख्याविभत्तियो;
तुल्याधिकरणे भिय्यो,
कातब्बा ता विसेसने’’ति [सम्बन्धचिन्तो १५ गाथा भेदचिन्ता १९४ गाथा].
हि वुत्तं. एवं क्रियाविसेसने गहिते सामत्थियतो ‘‘मया’’ति ततियन्तस्स पठमन्तत्तं, ‘‘वन्दना’’ति पठमन्तस्स छट्ठुन्तञ्च होति. वन्दना च मानो च, तेसं भाजनं. तिण्णं समूहो तयं, रतनानं तयन्ति च विग्गहो.
अब्यपेतचतुक्कपादादियमकवण्णना
कमलं क’मलं कत्तुं-वनदो वनदो’म्बरं;
सुगतो सुगतो लोकं, सहितं सहितं करं.
३०. ‘‘कमल’’मिच्चादि. कमलं अरविन्दं कं जलं अलङ्कत्तुं सज्जनत्थाय होति, विकसितारविन्दसन्दोहसम्भावितोदकस्स वापादीसु तादिसरमणीयत्तसम्पत्तिसम्भवतो, अवनं रक्खं ददाति सस्ससम्पत्यादिकारणभावेनाति अवनदो. वनं जलं ददाति न तुच्छोति वनदो मेघो अम्बरं आकासं जलधारभारभरितम्बरकुहरस्स दस्सनीयतागुणयोगतो अलंकत्तुन्ति अधिकतं. सहितं सम्पुण्णं हितं अभिवुद्धिं करं करोन्तो सुट्ठु गदतीति सुगतो मञ्जुभाणी पुब्बबुद्धा विय नेक्खम्मादिना कामच्छन्दादिके पजहन्तो गन्त्वा अरहत्तमग्गेन सवासनसकलकिलेसे समुच्छिन्दित्वा सोभनं निब्बानपुरं गतोति वा सुगतोति वुत्तो सो महामुनि अत्तनो अपरिमितपारमितासिम्पकचगलिततिलकभावेन लोकं लोकत्तयं, सहितं लोकन्ति वा योजनीयं अलङ्कत्तुं अलंकरणायाति. इदं पादचतुक्कादियमकमब्यपेतं.
३०. कमलं ¶ पदुमं कं जलं अलङ्कत्तुं पञ्चविधपदुमसञ्छन्नस्स उदकस्स रमणीयत्ता सज्जेतुं होति. अवनदो काले वुट्ठिसम्पदाय सस्ससम्पदादीनं कारणत्ता आरक्खं देन्तो वनदो मेघो अम्बरं आकासं अलङ्कत्तुं जलधारभारभरितम्बरकुच्छिया दस्सनीयत्ता सज्जेतुं होति, सहितं सम्पुण्णं हितं अभिवुड्ढिं करं करोन्तो सुगतो चित्रकथी सुन्दरं निब्बानं गतो वा सो सुगतो सो तथागतो लोकं लोकत्तयं, सहितं लोकं वा अलङ्कत्तुं चित्रकथादिकारणेहि तादिसस्स अञ्ञस्स च लोकरामणेय्यस्साभावा सज्जेतुं होति. सब्बपदत्थानं सत्ताब्यभिचारित्ता होतीति गम्मं. ततोयेव सब्बे पठमन्तभवनक्रियाय युज्जन्तीति वदन्ति. इदं अब्यपेतचतुक्कपादादियमकं.
अब्यपेतादियमक-स्सेसो लेसो निदस्सितो;
ञेय्यानि’मायेव दिसा-य’ञ्ञानि यमकानिपि.
३१. इच्चेवमभिमतयमके अब्यपेतपादादियमकस्स दिसामत्तं दस्सेत्वा उपसंहरति ‘‘अब्यपेते’’च्चादिना. अब्यपेतस्स अब्यवहितस्स चतुन्नं पादानं आदो, आदिभूतस्स वा यमकस्स एसो यथावुत्तो लेसो कोचिदेव भेदो निदस्सितो विकप्पितो. अपरानिपि किं न विकप्पियन्तीतिचेति आह ‘‘ञेय्यानि’’च्चादि. इमाय दिसाय इमिना उपायेन मग्गेनेव अञ्ञानि वुत्ततो अपरानि दुतियपादादियमकततियपादादियमकचतुत्थपादादियमकादीनि अब्यपेतानिपि पठमदुतियपादादियमकपठमततियपादादियमकानिपि ब्यपेतानि, पठमचतुत्थदुतियततियपादादियमकादीनिपि अब्यपेतब्यपेतानि, तथा मज्झन्तपादयमकानि ञेय्यानि जानितब्बानि, विञ्ञूनं तादिसाय दिसाय दस्सितत्ताति. तत्थ च –
‘‘गुणागुणेन ¶ सह ते, साधवो’साधवो जना;
विगाहन्ते समं नाथ, चित्तं चित्ते कथं नु ते’’.
इच्चादिना दुतियपादादियमकादीनि अब्यपेतानि,
‘‘पियेन वचसा सब्बे,
पियेन’प्पियभाणिनो;
पादानते जिनोकासि,
सो धम्मो हन्तु वो’प्पियं’’.
इच्चादिना पठमदुतियपादादियमकादीनि अब्यपेतानि,
‘‘स’मलं समलं कत्तुं, सुचिरंसुचि रंजये;
सुचिरं सुचिरंगं तं, स’मलं समलंभि यो’’.
इच्चादिना पठमचतुत्थदुतियततियपादादियमकादीनि अब्यपेतब्यपेतानि,
‘‘मनोहर हर क्लेसं, जिन चेतोभवं मम;
ननु त्वं पारमीसारा-मतभावितमोसधं’’.
इच्चादिना मज्झपादयमकानि,
‘‘साधुना रंजय जय-द्धनिना’पूरयि महिं;
यो तं जिनवरं धीर-मत्थकामोसि चे तुवं’’.
इच्चादिना अन्तपादयमकानि जानितब्बानि.
३१. एवं अभिमतयमकेन अब्यपेतयमकानमुपायादीनि निगमेन्तो आह ‘‘अब्यपेति’’च्चादि. अब्यपेतादियमकस्स विसदिसवण्णेहि अब्यवहितादियमकस्स, अब्यपेतपादादियमकस्स वा एसो लेसो ‘‘सुजनि’’च्चादिको अप्पकोदाहरणनयो निदस्सितो निद्दिट्ठो. अञ्ञानि यमकानिपि इमायेव दिसाय इमिना नयेनेव ञेय्यानि विञ्ञूहि ञातब्बानि. आदो यमकं, आदिभूतं वा यमकं, अब्यपेतञ्च तं आदियमकञ्चाति वाक्यं. एवं दस्सितेन ¶ इमिना कमेन अब्यपेतदुतियपादादियमकादयो ञातब्बाति अधिप्पायो.
तत्थ अब्यपेतदुतियपादादियमकमेवं वेदितब्बं –
गुणागुणेन सह ते, साधवो’साधवो जना;
विगाहन्ते समं नाथ, चित्तं चित्ते कथं नु ते.
भो नाथ ते तुय्हं चित्ते साधवो असाधवो ते जना गुणागुणेन सकसकगुणेन अगुणेन च सह समं एकज्झं कथं नु विगाहन्ते, चित्तं अच्छरियं सुजनदुज्जनेसु सममेत्ता अच्छरियाति अधिप्पायो.
अब्यपेतपठमदुतियपादादियमकमेवं दट्ठब्बं –
पियेन वचसा सब्बे, पियेन’प्पियभाणिनो;
पादानते जिनोकासि, सो धम्मो हन्तु वो’प्पीयं.
जिनो अप्पियभाणिनोपि सब्बे जने पियेन येन वचसा पादानते अकासि, सो धम्मो वो अप्पियं हन्तु. एत्थ अपिसद्दपरियायस्स पिसद्दस्स गहितत्ता यतिभङ्गो नत्थि.
पठमचतुत्थदुतियततियपादादिअब्यपेतब्यपेतयमकमेवं दट्ठब्बं –
स’मलं समलं कत्तुं, सुचिरंसुचि रंजये;
सुचिरं सुचिरंगं तं, स’मलं समलंभि योति.
एत्थ ‘‘समलं समलं, सुचिरं सुचिर’’न्ति विसदिसवण्णेहि अब्यवहितत्ता अब्यपेतं, ‘‘समलं समल’’न्ति पुब्बपरयुगळं [पुब्बपरयुगळद्वयं (क.)] ‘‘कत्तु’’मिति भिन्नवण्णेहि, ‘‘सुचिरं सुचिर’’न्ति पुब्बपरयुगळं [पुब्बपरयुगळद्वयं (क.)] ‘‘जये’’ति भिन्नवण्णेहि च ब्यवहितत्ता ब्यपेतञ्च होति. सुचिरंसुचि सोभनरंसिना उचि युत्तो यो जिनो सं ¶ सन्तिं निब्बानं समलंभि अलभि, अलं अच्चन्तं अतिसयेन सुचिरंगं विसुद्धदेहं तं जिनं समलं जल्लिकासङ्खातेन, रागादिकुच्छितसङ्खातेन वा मलेन सहितं सं अत्तानं अलंकत्तुं निम्मलं कत्वा सज्जेतुं सुचिरं सुचिरकालं रंजये अत्तनि अभिरमापेय्य.
पादमज्झयमकमेवं दट्ठब्बं –
मनोहर हर क्लेसं, जिन चेतोभवं मम;
ननु त्वं पारमीसारा-मतभावितमोसधन्ति.
मनोहर जिन मम चेतोभवं क्लेसं सन्तापं हर अपनय, त्वं पारमीसारामतभावितं ओसधं दिब्बोसधं ननु.
पादन्तयमकमेवं दट्ठब्बं –
साधुना रंजय जय-द्धनिना’पूरयि महिं;
यो तं जिनवरं धीर-मत्थकामोसि चे तुवन्ति.
यो जिनवरो साधुना जयद्धनिना वेनेय्यजयघोसेन महिं आपूरयि, धीरं तं जिनवरं तुवं सप्पुरिस चे अत्थकामो असि, रंजय अभिरमापेहि. इमिना निद्दिट्ठयमकेहेव अवसेसा ततियपादादियमकादयो विञ्ञेय्या.
अच्चन्तबहवो तेसं,
भेदा सम्भेदयोनियो;
तत्थापि केचि सुकरा,
केचि अच्चन्तदुक्करा.
३२. किं पन साकल्लेन न विकप्पितानीति आह ‘‘अच्चन्ति’’च्चादि. तेसं विकप्पानं सम्भेदो सङ्करो मिस्सत्तमुच्चारणप्पकारो योनि पभवो येसं ते सम्भेदयोनियो, भेदा पकारा अच्चन्तबहवो अतिसयेन बहुला यथावुत्तनयेन सम्भवन्ति, तत्थापि तेसु विकप्पेसुपि केचि विकप्पा सुखेन करीयन्ति पयुज्जन्तीति ¶ सुकरा, तब्बिपरीतो च केचि विकप्पा अच्चन्तदुक्करा. इति द्विधा सङ्गय्हन्ति, तेसु सुकरानं केसञ्चि अभिमतयमकानं मुखमत्तं दस्सितं. इदानि दुक्करानं केसञ्चि मुखमत्तं न सब्बमेवं वेदितब्बं.
समुन्नतेन ते सता,
कथं न ते न ते सियुं;
यतो नतेनतेपि’तो,
सियुं न ते नते सुभा.
इदं पादचतुक्कमज्झयमकमब्यपेतब्यपेतमेकरूपं दुक्करं.
न भासुरा तेपि सुरा विभूसिता,
तथासुरा भूरि सुरापराजिता;
सभासु राजापि तथा सुराजितो,
यथा सुराजन्ति सुराविनिस्सटा.
इदं चतुक्कपादमज्झयमकमेकरूपब्यपेतं.
३२. सब्बमिदमनुद्दिसित्वा लक्खणातिदेसेन निगमनं किमत्थमिच्चासङ्कायमाह ‘‘अच्चन्ते’’च्चादि. तेसं यमकानं सम्भेदयोनियो पभेदुप्पत्तिकारणभूता भेदा उच्चावचपकारा अच्चन्तबहवो, तत्थापि तेसुपि केचि यमका सुकरा सुसाधिया, केचि अच्चन्तदुक्करा अतिसयेन दुस्साधिया. सम्भेदो योनि येसन्ति विग्गहो.
इह सुकरस्स उपदिसितत्ता दुक्करयमकपवेसोपायमत्तमुपदिसीयते –
‘‘मनं मनं सत्थु ददेय्य चे यो,
मनं मनं पीणयत’स्स सत्थु;
मनं मनं तेन ददेय्य चे न,
मनं मनंप’स्स न साधुपुज्ज’’न्ति.
इदं पादचतुक्कादियमकमेकरूपं अब्यपेतब्यपेतं.
यो ¶ पुग्गलो मनं अत्तनो चित्तं सत्थु जिनस्स मनं खणमत्तम्पि ददेय्य चे, सत्थु मुनिन्दस्स मनं चित्तं अस्स पुग्गलस्स मनं चित्तं पीणयति सम्पीणेति, तेन तस्मा मनं मनं चित्तं चित्तं ददेय्य चे न यदि नो ददेय्य, अस्स पुग्गलस्स मनं चित्तं मनंपि मुहुत्तम्पि साधुपुज्जं साधूहि पूजितब्बं न भवति.
‘‘समुन्नतेन ते सता,
कथं न ते न ते सियुं;
यतो नते’नतेपि’तो,
सियुं न ते नते सुभा’’ति.
इदं पादचतुक्कमज्झयमकमेकरूपमब्यपेतब्यपेतं.
यतो येन कारणेन ते तुय्हं सता सोभनेन समुन्नतेन सम्मा उन्नतेन हेतुना नतेपि अवनतेपि अनतेपि अनवनतेपि ते ते सुभा ते ते सोभना न न सियुं, भवन्तेव, अतो तेन कारणेन ते सुभा ते सोभना नते अवनते कथं न सियुं, भवन्तेव.
‘‘जिनं पणामोनतसज्जनं जनं,
गुणे निवेसेन्तमसज्जनं’जनं;
वेनेय्यनेत्ते गुणभाजनं जनं,
नमे ममेन्तं खलु सज्जनंजन’’न्ति.
इदं पादचतुक्कन्तयमकमेकरूपमब्यपेतब्यपेतयमकं दुक्करं.
पणामोनतसज्जनं पणामितुकामोनतसाधुजनवन्तं जनं वेनेय्यजनं असज्ज पमादमकत्वा गुणे सीलादिगुणे निवेसेन्तं नियोजेन्तं वेनेय्यनेत्ते अञ्जनं अञ्जनभूतं गुणभाजनं गुणानमाधारभूतं सज्जनंजनं इमिना कारणेन साधुजनानं अञ्जनभूतं जनं साधुजनं खलु एकन्तेन ममेन्तं ममायन्तं नं जिनं नमे नमामि.
‘‘साभासु ¶ साभा भुवने जिनस्स,
साभाय सा भासतियेव जातु;
साभाय सा भाति न चे कथं न,
साभा ससाभानमतिच्च भाती’’ति.
इदं पादचतुक्कादियमकेकरूपब्यपेतं.
भुवने सत्तलोके साभासु विज्जमानाभासु जिनस्स साभा सोभना आभा साभाय विज्जमानाय, सोभनाय वा आभाय आभातो जातु एकन्तेन भासतियेव दिप्पतेव, सा जिनाभा साभाय विज्जमानाभातो अधिका हुत्वा चे न भाति यदि न भासति, ससाभानं विज्जमानसोभनाभानं ब्रह्मादीनं साभा सोभनाभायो अतिच्च अतिक्कम्म कथं न भाति, भासतियेव.
‘‘न भासुरा तेपि सुरा विभूसिता,
तथासुरा भूरि सुरापराजिता;
सभासु राजापि तथा सुराजितो,
यथा सुराजन्ति सुराविनिस्सटा’’ति.
इदं पादचतुक्कमज्झयमकेकरूपब्यपेतं.
सुराविनिस्सटा सुरापानतो अपगता जना यथा सुराजन्ति, तथा विभूसिता विसेसेन अलङ्कता तेपि सुरा ते देवा अपि न भासुरा सोभमाना न होन्ति, तथा एवं सुरापराजिता सुरापानहेतु पराजितभावं पत्ता भूरि असुरा बहवो वेपचित्तिआदयो असुरापि न भासुरा न सोभन्ति, तथा एवं सुराजितो सुट्ठु अलङ्कतो राजापि सभासु न भासुरो.
‘‘जिनाणत्तियं ¶ यो’हितासा सितासा,
अवस्संव ते होन्त्य’तासा हतासा;
अतो सब्बपापे सतासा वतासा,
करोन्तेव सन्तिस्सिता सामितासा’’ति.
इदं पादचतुक्कन्तयमकमेकरूपब्यपेतं.
ये सप्पुरिसा जिनाणत्तियं बुद्धस्स विनयपञ्ञत्तिसङ्खाताणत्तियं ओहितासा अवीतिक्कमवसेन पतिट्ठितआसा होन्ति सितासा परिसुद्धासा, ते साधवो हतासा अनुक्कमेन हततण्हा अवस्संव एकन्तेनेव अतासा भयरहिता यतो होन्ति, अतो तस्मा सब्बपापे सब्बाकुसले सतासा भयसहिता वतासाव निरवज्जवताभिलासवन्तो साधुजना सन्तिस्सिता सन्तिनिस्सितायो सामितासा सामिभावासायो करोन्तेव.
यमकं तं पहेळी च, नेकन्तमधुरानि’ति;
उपेक्खियन्ति सब्बानि, सिस्सखेदभया मया.
३३. ननु यमकं नाम कवीनं सामत्थियविसेससूचकन्ति तत्थ तं सोपयोगं, पहेळिका च सोपयोगा कीळाविनोदने सम्बाधट्ठानमन्तने परब्यामोहने [परमब्यामोहने (क.), काब्यादास ३.९७] च, तस्मा तत्थ कथमुपेक्खा भवतोति आह ‘‘यमक’’न्तिआदि. तं यथावुत्तं यमकञ्च सुकरदुक्करप्पभेदं. पहेळिका पन पुब्बाचरियेहि सोळस निद्दिट्ठा समागतावञ्चितादिका. तत्थिदं लक्खणं –
समागता नाम सिया, गुळ्हत्था पदसन्धिना;
वञ्चिताञ्ञत्थ रुळ्हेन, यत्थ सद्देन वञ्चना.
उक्कन्तातिब्यवहित-प्पयोगा ¶ मोहकारिनी;
सिया पमुस्सिता यस्सा, दुब्बोधत्था पदावलि.
समानरूपा’मुख्यत्था-रोपाहितपदा सिया;
फरुसा पच्चयादीहि, जातसद्दा कथञ्चिपि.
सङ्ख्याता नाम सङ्ख्यानं, यत्थ ब्यामोहकारणं;
अञ्ञथा’भासते यत्थ, वाक्यत्थो सा पकप्पिता.
सा नामन्तरिका यस्सा, नामे नानत्थकप्पना;
निभूता’वट्ठितञ्ञत्था, तुल्यत्थसुतिहेतुतो.
समानसद्दा सा इट्ठ-सद्दपरियायसाधिता;
सम्मुळ्हा मूळ्हतायेव, निद्दिट्ठत्थापि साधुकं.
यस्सा सम्बन्धबाहुल्या, नामं सा पारिहारिकी;
एकच्छन्ना भवे ब्यञ्जा-धेय्यं निस्सयगोपना.
सा भवे उभयच्छन्ना, यस्सा उभयगोपना;
संकिण्णा नाम सा यस्सा, नानालक्खणसङ्करोति.
दोसत्तेपि चेसं सब्बेसं उक्कन्तादीसु दोसभावे नारोपितब्बा. एसा हि [मनसोति (क.)] ‘‘बहुगुणे पणमति’’च्चादिना [सुबोधालङ्कार ४४ गाथा] वाक्यसंकिण्णनामेन न वुत्ता, पकप्पिता च संसयदोसपरिहारेन ‘‘याते दुतियं निलय’’न्ति [सुबोधालङ्कार ११२ गाथा] आदिना निद्दिट्ठा.
‘‘पभवा’नतवित्तिण्णा, तवा’णा महती सति;
चिराय जयतं नाथ, पहुतफलसाधनी’’ति.
अयं समागता.
‘‘भद्दमेवो’पसेवेय्य, ¶ विधूतमदकिब्बिसं;
सम्पापये पुरं खेमं, स दन्तो’त्तनिसेविन’’न्ति.
अयं वञ्चिता.
पमुस्सितादयो तु लक्खणानुसारेन, तत्थोदाहरणानुसारेन च वेदितब्बा.
एवं पुब्बाचरियेहि परिकप्पिता पहेळिका चेति एतानि सब्बानि एकन्तेन नियमेन न मधुरानि अत्थरसस्स वा सद्दरसस्स वा कस्सचि अभावेन अस्सादितब्बानि न होन्तीति इमिना कारणेन सिस्सानमुप्पन्नो खेदोयेव भयं ततो तेसं खेदतो वा उप्पन्नभयतो मया उपेक्खियन्तीति सम्बन्धनीयं.
३३. एवं सुकरदुक्करवसेन दुविधत्तं वत्वा कवीनं सामत्थियप्पकासने सप्पयोजनयमकानञ्च, कीळाविनोदने सम्बाधट्ठानसम्मन्तने परब्यामोहने चाति इमेसु सप्पयोजनानञ्च पहेळिकानमवचने कारणं निद्दिसति ‘‘यमक’’मिच्चादिना. तं यमकं यथावुत्तं सुकरदुक्करादिभेदं यमकजातञ्च पहेळि च पुब्बाचरियेहि निद्दिट्ठा समागभादिका पहेळिका च इति इमानि सब्बानि एकन्तमधुरानि न इति अस्सादेतब्बस्स अत्थरसस्स, सद्दरसस्स वा नियमतो अभावा एकन्तेन अमधुरानि, इति इमिना कारणेन च सिस्सखेदभया सिस्सानं असहनसङ्खाताय असहनेन जाताय वा भीतिया च मया उपेक्खीयन्ति. सिस्सानं खेदोयेव भयं, सिस्सखेदतो उप्पन्नं वा भयं, ततोति विग्गहो.
एत्थ पहेळिका एवं दट्ठब्बा –
समागता च वञ्चितु-क्कन्ता पमुस्सितापि च;
समानरूपा फरुसा, सङ्ख्याता च पकप्पिता.
अथोपि ¶ नामन्तरिका, निभूता च पहेळिका;
अथो समानसद्दा च, सम्मुळ्हा पारिहारिकी;
एकच्छन्नोभयच्छन्ना, संकिण्णाति च सोळसाति.
तत्रिदं लक्खणं –
समागता नाम सिया, गुळ्हत्था पदसन्धिना;
वञ्चिताञ्ञत्थ रुळ्हेन, यत्थ सद्देन वञ्चना.
उक्कन्तातिब्यवहित-प्पयोगा मोहकारिनी;
सिया पमुस्सिता यस्सा, दुब्बोधत्था पदावलि.
समानरूपा’मुख्यत्था-रोपाहितपदा सिया;
फरुसा पच्चयादीहि, जातसद्दा कथञ्चिपि.
सङ्ख्याता नाम सङ्ख्यानं, यत्थ ब्यामोहकारणं;
अञ्ञथा’भासते यत्थ, वाक्यत्थो सा पकप्पिता.
सा नामन्तरिका यस्सा, नामे नानत्थकप्पना;
निभूता’वट्ठितञ्ञत्था, तुल्यत्थसुतिहेतुतो.
समानसद्दा सा इट्ठ-सद्दपरियायसाधिता;
सम्मुळ्हा मूळ्हतायेव, निद्दिट्ठत्थापि साधुकं.
यस्सा सम्बन्धबाहुल्या, नामं सा पारिहारिकी;
एकच्छन्ना भवे ब्यञ्जा-धेय्यं निस्सयगोपना.
सा भवे उभयच्छन्ना, यस्सा उभयगोपना;
संकिण्णा नाम सा यस्सा, नानालक्खणसङ्करोति.
अयं पनेत्थ अत्थो – पदसन्धिना पदानं सन्धानतो गुळ्हत्था अपाकटत्था समागता नाम सिया. गुळ्हत्थाति पसिद्धानुवादेन अपसिद्धा समागता विधीयते. इतो परम्पि अनुवादानुवाद्यभावो एवं वेदितब्बो. यत्थ पहेळिकायं अञ्ञत्थ रुळ्हेन सद्देन अञ्ञस्मिं अत्थे पसिद्धेन रुळ्हिसद्देन वञ्चना वञ्चिता नाम सिया.
अतिब्यवहितप्पयोगा ¶ अतिसयेन अन्तरितपयुज्जमानपदयुत्ता ततोयेव मोहकारिनी सम्मोहकारिका पहेळिका उक्कन्ता नाम. यस्सा पहेळिकाय पदावलि पदपन्ति दुब्बोधत्था दुरनुबोधाभिधेय्या, सा पमुस्सिता नाम.
अमुख्यत्थारोपाहितपदा अप्पधानत्थे मुख्यत्थपकासकसद्दानं किञ्चि सधम्मं निस्साय आरोपनतो उपट्ठितपदयुत्ता समानरूपा नाम सिया. पच्चयादीहि पच्चयादेसादीहि कथञ्चिपि येन केनचि पकारेन जातसद्दा निप्फन्नसद्दा फरुसा नाम.
यत्थ यस्सं पहेळिकायं सङ्ख्यानं गणनं वुत्तमपि ब्यामोहकारणं होति, सा पहेळिका सङ्ख्याता नाम सिया. यत्थ यस्सं पहेळिकायं वाक्यत्थो समुदायत्थो अञ्ञथा अञ्ञेन पकारेन आभासते विञ्ञायते, सा पकप्पिता नाम.
यस्सा पहेळिकाय नामे पयुत्ताभिधाने नानत्थकप्पना विविधाभिधेय्यकप्पना सम्भवति, सा पहेळिका नामन्तरिका नाम. तुल्यत्थसुतिहेतुतो समानत्थसद्दानं पयोगहेतुया अवट्ठितञ्ञत्था पतिट्ठितअञ्ञत्था होति, सा निभूता नाम.
या पहेळिका इट्ठसद्दपरियायसाधिता इच्छितत्थसद्दस्स वेवचनेहि निप्फादिता होति, सा समानसद्दा नाम. साधुकं निद्दिट्ठत्थापि दस्सितअत्थयुत्तापिया मूळ्हतायेव सम्मोहभावत्थं एव भवति, सा सम्मुळ्हा नाम.
यस्सा पहेळिकाय विरचने नामं दस्सियमानं नामं सम्बन्धबाहुल्या सम्बन्धस्स बहुलभावतो भवति, सा पारिहारिकी नाम. यस्सा आधेय्यं ब्यञ्ज अभिब्यञ्जिय पकासेत्वा ¶ निस्सयगोपना आधारगुत्ति भवति, सा एकच्छन्ना नाम.
यस्सा पयोगे उभयगोपना उभिन्नमाधाराधेय्यानं गोपना भवति, सा उभयच्छन्ना नाम. यस्सा नानालक्खणसङ्करो समागतादिनानाविधलक्खणानं सङ्करो होति, सा संकिण्णा नाम सिया.
इदानि समागतादीनं लक्खियं कमेन एवं ञातब्बं –
‘‘पभवा’नतवित्तिण्णा, तवा’णा महती सती;
चिराय जयतं नाथ, पहुतफलसाधिनी’’ति.
अयं समागता.
नाथ तव पभवतो पट्ठाय नतवित्तिण्णा ओणतवसेन पत्थटा, एवं सति नदी विय दिस्सति. पभव पकट्ठत्त सोभावन्त. भो नाथ तव तुय्हं महती सती महन्ती समाना आणा आनतवित्तिण्णा अत्तनि नतेसु जनेसु पत्थटा पहुतफलसाधिनी बहुलत्थनिप्फादनी चिराय चिरकालं जयतं उक्कंसभावेन पवत्ततु. एत्थ पभवआनतइतिसन्धिना अत्थो गुळ्हो.
‘‘भद्दमेवो’पसेवेय्य, विधूतमदकिब्बिसं;
सम्पापये पुरं खेमं, स दन्तो’त्तनिसेवित’’न्ति.
अयं वञ्चिता.
विधूतमदकिब्बिसं विनासितमददोसं भद्दमेव मन्दपिय [पिन्दपिस्स (क.)] – भद्दजातिकेसु हत्थीसु भद्दजातिकहत्थिमेव उपसेवेय्याति वुत्तं विय दिस्सति. भद्दमेव उत्तमपुरिसमेव सेवेय्याति अत्थो. सेवनं किमत्थन्ति चे? हत्थिपक्खे दन्तो सिक्खितो सो हत्थि अत्तनिसेवितं अत्तानं भजितं जनं खेमं निब्भयं पुरं नगरं सम्पापेति. पुरिसपक्खे पन ¶ दन्तो दमितो सो अरियपुग्गलो अत्तनिसेवितं अत्तानमुपसेवितं जनं खेमं निद्दुक्खं पुरं निब्बानपुरं पापेति. एत्थ कविच्छितउत्तमत्थतो अञ्ञेन हत्थिअत्थे रुळ्हेन सद्देन वञ्चना नाम.
‘‘बहुगुणे पणमति, दुज्जनानंप्ययं जनो;
हितं पमुदितो निच्चं, सुगतं समनुस्सर’’न्ति.
अयं उक्कन्ता. इमस्सत्थो उपरि आगमिस्सति.
ब्याकिण्णदोसत्ते सतिपि पहेळिकारुळ्हत्ता एसा इट्ठा. वुत्तञ्हि ‘‘पहेळिकायमारुळ्हा, न हि दुट्ठा किलिट्ठता’’ति. इह सम्बन्धीपदानं अट्ठानट्ठापनेन ब्यवहितत्तं होति.
‘‘मुखफुल्लं गिङ्गमकं, नियुरुग्गत्थनुन्नतं;
पटच्चरी वरं पोसो, भीरुया धारयन्तिया’’ति.
अयं पमुस्सिता.
मुखफुल्लं तिलकादिं गिङ्गमकं एवंनामकं पसाधनं नियुरुग्गत्थनुन्नतं नियुरं वलयं, उग्गत्थनं पयोधरपटं, उन्नतं नलाटपटादिकं, मुखतो उन्नताभरणञ्च धारयन्तिया भीरुया इत्थिया पटच्चरी जिण्णवत्थनिवासी पोसो पुरिसो वरं उत्तमो. एत्थ बहुपयोगरहितेहि सद्देहि रचितत्ता अत्थस्स दुरवबोधता.
‘‘नव’ग्गरतनान’स्मिं, दिस्सन्ति रतनाकरे;
पुरिसानेत्थ अट्ठन्नं, अट्ठा’साधारणा’पर’’न्ति.
अयं समानरूपा.
अस्मिं रतनाकरे अग्गरतनानि नव दिस्सन्ति, एत्थ इमेसु रतनेसु अट्ठ रतनानि अट्ठन्नं पुरिसानं असाधारणानि, अपरं रतनं साधारणं. इमानि नव लोकुत्तरानि चित्तीकतादिअत्थेन ‘‘रतनानी’’ति च तप्पभवो सम्मासम्बुद्धो ¶ ‘‘आकरो’’ति च कप्पितोति अमुख्यत्थेसु रतनादिसद्दानमारोपनं होति.
‘‘विन्दन्ति देवगन्धब्बा, हिमवन्तमहातले;
रसवन्ते सरे सत्त, न नागापि उपोसथा’’ति.
अयं फरुसा.
हिमवन्तमहातले हिमालयस्स मत्थके रसवन्ते सोदके सत्त सरे अनोतत्तादिके देवगन्धब्बा विन्दन्ति सेवन्ति, उपोसथा नागापि न विन्दन्ति. अयमपरत्थो. हिमवन्तमहातले चन्दरंसियुत्ते महापासादतले देवगन्धब्बा कीळमाना गन्धब्बा रसवन्ते मधुरगुणयुत्ते सत्त सरे वीणाय छज्जादिके सत्त सरे विन्दन्ति, नागापि अरियापि उपोसथापि उपवुत्थापि न विन्दन्ति नानुभवन्ति. एत्थ दिब्बन्तीति देवा. उपोसथो एतेसमत्थीति उपोसथाति विग्गहो. लक्खणक्कमतो पसिद्धपचुरपयोगतो अञ्ञदत्था येन केनचि लेसेन पच्चयादीनं जातसद्दस्स अत्थिता.
‘‘गीतसद्दे सरा द्वे द्वे, द्वे छज्जञ्ञत्र छस्सरा;
पञ्चवण्णं यथा चक्खु, छब्बण्णा नासिका तथा’’ति.
अयं सङ्ख्याता.
गीतसद्दे सरा द्वे होन्ति, छज्ज’ञ्ञत्र छज्जतो अञ्ञत्र छज्जं वज्जेत्वा उसभो गन्धारो मज्झिमो पञ्चमो धेवतो निसादोति. एत्थ युगळतो द्वे द्वे छस्सरा छसरवन्तो. यथा चक्खु पञ्चवण्णं होति, तथा एवं नासिका छब्बण्णा होति, गीतसद्दे ईकारअकारसरद्वयसब्भावतो च छज्जं ठपेत्वा उसभादीसु सरानं तिविधत्ता च ‘‘चक्खू’’ति सरब्यञ्जनवसेन पञ्चवण्णानं सब्भावतो च ‘‘नासिका’’ति छन्नं सब्भावतो च एवं वुत्तं. एत्थ वुत्तसङ्ख्यागीतादिसद्दसन्निट्ठानतो सम्मोहकारिनी होति.
‘‘पातु ¶ वो उदितो राजा, सिरिमा रत्तमण्डलो;
सकन्तिगहनक्खत्त-सङ्घयुत्तो सुलक्खणो’’ति.
अयं पकप्पिता.
सिरिमा सिरिमन्तो रत्तमण्डलो अनुरत्तजनपदमण्डलो, अनुरत्तअमच्चमण्डलो वा सकन्तिगहनक्खत्तसङ्घयुत्तो सकस्स अत्तनो अन्ते समीपे गहनेहि अविरळेहि खत्तसङ्घेहि खत्तियसमूहेहि युत्तो संयुत्तो सुलक्खणो पसत्थपुरिसलक्खणो उदितो पसिद्धो राजा नरिन्दो वो तुम्हे पातु रक्खतूति अयं अनधिप्पेतत्थो. सिरिमा ‘‘लक्खिया वासट्ठानत्ता’’ति वुत्तत्ता सिरिमन्तो रत्तमण्डलो उग्गमने रत्तमण्डलो सकन्तिगहनक्खत्तसङ्घयुत्तो कन्तिसहितेहि गहनक्खत्ततारगणेहि युत्तो सुलक्खणो सुट्ठु ससलक्खणो उदितो उग्गतो राजा चन्दो वो तुम्हे पातूति उभयपक्खस्स साधारणगुणगुणीपदपरिग्गहेन इध वाक्यत्थस्स अञ्ञथा दिस्समानता होति.
‘‘वुच्चता’दो इसित्ये’को, सुमहन्तोपकारवा;
सनातनो च न इसि, न सखा न सनातनो’’ति.
अयं नामन्तरिका.
एको आदो पुब्बे ‘‘इसी’’ति वुच्चति, सुमहन्तोपकारवा अतिमहन्तोपकारसमन्नागतो सनातनो च सस्सतो च होति, तथापि न इसि इसि नाम न होति, न सखा मित्तोपि न होति, न सनातनो सस्सतोपि न होति, अयं गम्यमानत्थो. सुमहा अतिमहन्तो एको आदो नामादिम्हि इसीति वुच्चति, अन्तो मज्झे पकारवा प-कारेन समन्नागतो, सनातनो च सस्सतो च होति, इसिपि नाम न होति, मित्तोपि न होति, सो नातनो तनइति अक्खरद्वयरहितो न ¶ होति. आदिमज्झानं वुत्तत्ता अन्तेति ञायति, ‘‘इसिपतनविहारो’’ति गहेतब्बं. तत्थ इसिपतननामेन इसिआदीनं गम्यमानत्थत्ता नानत्थकप्पना होति.
‘‘धावन्तं उदया अत्थं, मुहुत्तं न निवत्तति;
न चन्दमण्डलं एतं, नापि आदिच्चमण्डल’’न्ति.
अयं निभूता.
उदया उदयतो पभुति अत्थं याव अत्थं धावन्तं जवन्तं मुहुत्तं मुहुत्तकालं न निवत्तति न पुनावत्तति. एतं चन्दमण्डलम्पि न होति, आदिच्चमण्डलम्पि न होति. उदया पटिसन्धितो अत्थं यावचुति. धावन्तन्ति आयुकिच्चतो आयुचन्दादीनमत्थानं, तप्पकासकसद्दानञ्च तुल्यत्ता एत्थ पतिट्ठितचन्दादिअत्थन्तरानं सम्भवो.
‘‘देविं कित्तिमहीनामं, कळारत्थव्हयं पुरिं;
हित्वा न सरि सो धीरो, करोन्तोप्यु’य्यमव्हय’’न्ति [करोन्तोमुत्तमव्हयन्ति (क.)].
अयं समानसद्दा.
कित्तिमहीनामं कित्तिमहीनं द्विन्नं नामेन समन्नागतं देविं अग्गमहेसिं कळारत्थव्हयं पुरिं कळारअत्थानं द्विन्नं नामेन समन्नागतं पुरिं नगरञ्च सो धीरो हित्वा परिच्चजित्वा उय्यमव्हयं उय्यमनामेन समन्नागतं करोन्तो अपि न सरि सम्पत्तिं नानुसरि, यसोधरादेविञ्च कपिलवत्थुपुरिञ्च हित्वा वीरियसङ्खातपधानं करोन्तो महासत्तो सम्पत्तिं न सरि, एत्थाभिमतयसोधरादिसद्दानं परियायेहि कित्तिमहीसद्दादीहि रचितता.
‘‘चतुद्दिसामुखा बन्धा, चत्तारो सिन्धवा सयं;
परिभुञ्जन्ति निक्खित्तं, तिणं मज्झे यथासुख’’न्ति.
अयं सम्मुळ्हा.
सिन्धवा ¶ चत्तारो अस्सा चतुद्दिसामुखा यथा चतुद्दिसासम्मुखा होन्ति, तथा बन्धा मज्झे निक्खित्तं तिणं सयं यथासुखं परिभुञ्जन्ति, अञ्ञमञ्ञं पिट्ठिं कत्वा बन्धा विय खायति, ते पन सम्मुखं कत्वा बन्धा होन्ति. एत्थ ‘‘चतुद्दिसामुखाबन्धा’’ति निद्दिट्ठत्ता पिट्ठिं कत्वा बन्धाति सम्मुळ्हता होति.
‘‘जनो जीवनजानन्द-करबन्धुस्स भासितं;
सक्करोन्तोव पप्पोति, पुञ्ञारिक्खयगोचरे’’ति.
अयं पारिहारिकी.
जीवनजानन्दकरबन्धुस्स जीवनतो उदकतो जातानं पदुमानं आनन्दकरस्स सूरियस्स बन्धुस्स सम्मासम्बुद्धस्स भासितं वचनं सक्करोन्तो पूजेन्तो जनो पुञ्ञारिक्खयगोचरे पुञ्ञानं पटिपक्खत्ता पुञ्ञारिसङ्खातानं अकुसलानं खयस्स निमित्तभूतं निब्बानमारम्मणं कत्वा उप्पन्ने मग्गफले पप्पोति पापुणाति. एत्थ जीवनजानं आनन्दकरस्स बन्धुस्सेति च, पुञ्ञारीनं खयनिमित्तं आरम्मणं कत्वा पवत्तेति च इमिना बुद्धो मग्गफला च पारम्परियेन सम्बन्धेन वुत्ताति सम्बन्धानं बाहुल्लभावो.
‘‘न गण्हाति महन्तम्पि, सद्दं न च विभूसनं;
चतुप्पदस्स कस्सापि, कण्णोयं न किलाफलो’’ति.
अयं एकच्छन्ना.
कस्सापि चतुप्पदस्स कण्णो महन्तम्पि सद्दं न गण्हाति, आरम्मणं न करोति, विभूसनम्पि न गण्हाति. तथापि अयं कण्णो अफलो न किल, सफलतो निप्फलो न होति किर. अस्सकण्णो रुक्खो. एत्थ कण्णोति आधेय्यं कत्वा तदाधारस्स अवचनतो निस्सयगुत्ति.
‘‘अलङ्करोन्तो ¶ भुवनं, सस्सिरिको सदेवकं;
कस्मिं सञ्जातसंवद्धो, को केन नुपलिम्पती’’ति.
अयं उभयच्छन्ना.
सस्सिरिको सदेवकं भुवनं अलङ्करोन्तोति बुद्धो विय खायति. भुवनं भुवनसङ्खातं कं जलं सदा एव अलङ्करोन्तो सस्सिरिको लक्खियसमन्नागतो कस्मिं जले सञ्जातसंवद्धो को कतरो केन जलेन न उपलिम्पति न लिम्पति. पदुमोति विसज्जनं. पदुमो हि पुंनपुंसकलिङ्गो. इह जलपदुमानं द्विन्नम्पि छादितत्ता उभयच्छन्ना नाम.
‘‘आदो सोयेव यो अन्ते, मज्झिमस्सादि मज्झिमो;
सिद्धन्तादीसु वत्तन्तं, असङ्खतपदं वदा’’ति.
अयं संकिण्णा.
अन्ते अवसाने यो होति, आदोपि सोयेव होति, मज्झिमस्स आदिभूतो मज्झिमो एव होति, सिद्धं निप्फन्नं तादीसु अरियेसु वत्तन्तं असङ्खतपदं वद कथेहीति अयमपरत्थो. आदो आदिम्हि सोयेव सकारो एव अन्ते परियोसाने यो यकारोयेव, मज्झिमो मज्झिमवण्णो मज्झिमस्स सद्दस्स आदि मकारो, सिद्धन्तादीसु मतसमयकालादीसु वत्तन्तं वाचकभावेन पवत्तन्तं असङ्खतपदं सङ्खततो अञ्ञत्ता असङ्खतभूतं पञ्ञत्तिं वद कथेहीति. समयसद्दो हि नामपञ्ञत्ति. एत्थ सिद्धन्तसद्देन आदिसद्दस्स सङ्गहितत्ता तादिअत्थो लब्भतीति अत्थस्स गुळ्हताय समागतालक्खणेन च ‘‘सो’’ति ‘‘यो’’ति ‘‘असङ्खतपद’’न्ति अञ्ञत्थरुळ्हसद्देन वञ्चितत्ता वञ्चितालक्खणेन च समयसद्दे नानत्थकप्पनतो नामन्तरिकालक्खणेन चाति तीहिपि लक्खणेहि मिस्सितोति. सेसेसुपि संकिण्णत्तं एवमेव ¶ वेदितब्बं. तत्थ तत्थ वुत्तलक्खणानुसारेनेव समागतादीनं अन्वत्थसञ्ञता वेदितब्बा.
देसकालकलालोक-ञायागमविरोधि यं;
तं विरोधिपदं चे’त-मुदाहरणतो फुटं.
३४. ‘‘देसि’’च्चादि. देसो थलजलदेसादि. कालो रत्तिन्दिवो. कला नच्चगीतादयो. लोको चराचरभूतप्पवत्ति. ञायो युत्ति. आगमो इध बुद्धवचनं. अञ्ञत्थ तु सुतिधम्मसंहिता, ते च. तेहि विरोधो अस्स अत्थीति देस…पे… विरोधि. यन्ति अनुवदित्वा. तं विरोधिपदन्ति विधीयते. एतञ्च पदं उदाहरणतो लक्खियतो फुटं पाकटं. यतो जलजादीनं थलादीसु पातुभावादि, रत्यादीसु सम्भवन्तानं कुसुमादीनं दिवादीसु सम्भवो च, ‘‘नच्चगीतादिचतुसट्ठिया कलासु भिन्नछज्जो नाम सत्तसरो’’तिआदिना कलासत्थाभिहितलक्खणातिक्कमविरोधो च, ‘‘अग्गिसीतलो, निस्सारो खदिरो’’तिआदिना लोकसीमातिक्कमो च, वुत्तायपा’नरुप्पत्तसमुप्पत्तिया मिद्धस्स रूपभावापादनादिञायविरोधो च, यथासकमागमेन विरोधो च सुखेन च सक्का पाकटत्ता विञ्ञातुं, ततो सब्बमेतं नोदाहटन्ति अधिप्पायो.
३४. एवं यमकपहेळिकानमदस्सने कारणं वत्वा इदानि उद्देसक्कमेन सम्पत्तविरोधिदोसं ‘‘देसकालि’’च्चादिना वदति. यं पदं देसो थलजलपब्बतादि. कालो रत्तिन्दिवो हेमन्तादिवसेन तिविधो, वसन्तादिवसेन छब्बिधो. कला नच्चगीतादिचतुसट्ठि. लोको थावरजङ्गमभूतपवत्तिसङ्खातो. ञायो युत्ति. आगमो इह बुद्धवचनं, अञ्ञत्थ पन सुतिधम्मसंहितो च. तेहि विरोधो अस्स अत्थीति देस…पे… विरोधि. तं विरोधिपदं नाम. ¶ एतं विरोधिपदं उदाहरणतो लक्खियतो फुटं परिब्यत्तं. वस्सिकजातिसुमनादीनं जलजादिभावो च, पदुमकुमुदादीनं थलजादिभावो च, रत्तिआदीसु लब्भमानानं कुमुदादीनं दिवादीसु सम्भवो च, नच्चगीतादिचतुसट्ठिया कलासु ‘‘छज्जो उसभो गन्धारो मज्झिमो पञ्चमो धेवतो निसादो’’ति दस्सितसत्तसरानमेकदेसस्स छज्जस्स भिन्नसत्तसरो छज्जो नामाति समुदायवसेन वोहारकरणादीहि सत्थागततं, लक्खणातिक्कमञ्च, ‘‘अग्गि सीतलो, चन्दनं उण्हं, खदिररुक्खो निस्सारो, एरण्डो ससारो’’ इच्चादिना लोकमरियादातिक्कमो च, मिद्धस्स अरूपभावुपपत्तिया वुत्तायपि रूपभावसाधनसदिसयुत्तिविरोधिकथनञ्च, यथासकमागममतिक्कम्म कथनञ्चाति सब्बेसं विरुद्धसभावस्स पाकटत्ता उदाहरणं न दस्सयिस्सामाति अधिप्पायो. इमेसमेव देसादिविरोधीनमविरुद्धत्तं एत्थेव विरोधिपददोसपरिहारे ‘‘बोधिसत्तप्पभावेना’’तिच्चादिना दिस्सति. देस…पे… गमेहि विरोधो, सो अस्स अत्थीति देस…पे… विरोधि. निन्दायं अयमस्सत्थीति विवच्छिता.
य’दप्पतीत’मानीय, वत्तब्बं नेय्यमाहु तं;
यथा सब्बापि धवला, दिसा रोचन्ति रत्तियं.
३५. ‘‘य’’मिच्चादि. अप्पतीतं सद्दतो, अत्थतो वा अनधिगतं नह्यञ्ञथावगमो गन्थन्तराभावतो. वक्खति हि ‘‘दुल्लभावगती सद्द-सामत्थियविलङ्घिनी’’ति. यं किञ्चि पदं समानीय आनेत्वा वत्तब्बं, तं नेय्यमाहु. यथेत्युदाहरति. सब्बापि सकलापि दिसा पुब्बदिसादयो दस दिसा रत्तियं रजन्यं धवला उज्जला रोचन्ति दिप्पन्तीति एत्तके निद्दिट्ठे चन्दमरीचिनो एत्थ नेय्यत्तं.
३५. इदानि नेय्यदोसमुदाहरति ‘‘य’’मिच्चादिना. यं पदं अप्पतीतं पदन्तरेन, तेनाभिहितत्थेन वा ‘‘इमस्सत्थोय’’मिति ¶ अविञ्ञातं आनीय वत्तब्बं, ततोयेव पदन्तरमानीय वत्तब्बं होति, तं नेय्यमाहु ‘‘नेय्यदोसो’’ति पोराणा आहु. यथा तत्थोदाहरणमीदिसं ‘‘सब्बापि धवला दिसा रोचन्ति रत्तिय’’न्ति. सब्बापि दिसा पुब्बदक्खिणादयो दस दिसा धवला सेता रत्तियं रजन्यं रोचन्ति दिप्पन्ति. एत्थ दिसाय विसेसनं धवलगुणं केलासकूटसुधाभित्तिचन्दरंसिआदीसु कुतो सञ्जातमिति अनिच्छितत्ता अञ्ञनिवत्तनत्थं चन्दकिरणादिवाचकपदं आनेत्वा धवलता इमिनेति वत्तब्बत्ता धवल पदं नेय्यदोसेन दुट्ठं होति. पतीतं विञ्ञातं, न पतीतं अप्पतीतं. एत्थ अकारो पसज्जपटिसेधे.
नेदिसं बहु मञ्ञन्ति, सब्बे सब्बत्थ विञ्ञुनो;
दुल्लभा’वगती सद्द-सामत्थियविलङ्घिनी.
३६. अप्पतीतं निच्छन्ति विञ्ञूति दस्सेतुमाह ‘‘ने’’तिआदि. ईदिसं अनन्तरे वुत्तप्पकारं नेय्यं सब्बेपि विञ्ञुनो ञेय्यविदू सब्बत्थ गज्जादिके न बहु मञ्ञन्ति न सम्भावेन्ति नप्पयुज्जन्ति. किं न बहुमञ्ञन्तीति चे आह ‘‘दुल्लभा’’तिआदि. तथा हि अवगती अत्थावगमो सद्दं वाचकं, सामत्थियञ्च ञायं विलङ्घयति चजति अनुपदस्सनतोति सद्दसामत्थियविलङ्घिनी दुल्लभा न लभ्यते. ञायोपत्थो वा सद्दोपत्थो वा योत्थो न होति. सो नप्पतीयते यथा मनसि अवट्ठितमत्तेनाति अत्थो. तस्मा सद्दतो, अत्थतो वा पतीतब्बमनेय्यं, तब्बिपरीतं नेय्यन्ति विञ्ञेय्यं.
३६. इमं अप्पतीतपदं विञ्ञूहि नाभिमतन्ति दस्सेन्तो आह ‘‘नेदिस’’मिच्चादि. ईदिसं यथावुत्तप्पकारं नेय्यं सब्बे विञ्ञुनो सब्बत्थ गज्जपज्जादिके न बहु मञ्ञन्ति न सम्भावेन्ति नप्पयोजेन्ति. अवगती अत्थावबोधो सद्दसामत्थियविलङ्घिनी ¶ सद्दसङ्खातवाचकञ्च सामत्थियसङ्खातञायञ्च अतिक्कम्म पवत्तिनी दुल्लभा तादिसपयोगाभावतो दुल्लभा होति. यो अत्थो सद्दागतो, ञायागतो वा न होति, सो कत्तुनो मनसि पतिट्ठितमत्तेन पतीतो न होतीति तं पदं नेय्यदोसमिति सब्बे कविनो परिहरन्तीति अधिप्पायो. बहुमानं करोन्तीति वाक्ये बहुमञ्ञन्तीति नामधातु. सद्दसामत्थियं विलङ्घयति सीलेनाति सद्दसामत्थियविलङ्घिनी.
सिया विसेसनापेक्खं,
यं तं पत्वा विसेसनं;
सात्थकं तं यथा तं सो,
भिय्यो पस्सति चक्खुना.
३७. ‘‘सिया’’इच्चादि. यं पदं विसेसनं पत्वा अत्थेन सह वत्ततीति सात्थकं. निब्बिसेसनन्तु वुत्तत्थमेव होति. तं विसेसनापेक्खं सिया. ‘‘तं यथे’’त्यादिना उदाहरति. ‘‘पस्सती’’ति वुत्ते ‘‘चक्खुना’’ति लब्भतेव.
३७. ‘‘सिया’’मिच्चादि. यं पदं विसेसनं पत्वा सात्थकं अत्थसहितं, तदभावे निरत्थकं होति, तं विसेसनापेक्खं नाम सिया. तं यथा तस्सोदाहरणमेवं ‘‘तं सो भिय्यो पस्सति चक्खुना’’ति. सो पुरिसो तं पुरिसं भिय्यो येभुय्यसा चक्खुना पस्सति. एत्थ ‘‘पस्सती’’ति वुत्तेयेव ‘‘चक्खुना’’ति ञायति. चक्खुनाति विसेस्यपदं विसेसनं लद्धाव सात्थकं होति. विसेसने अपेक्खा अस्साति च, सह अत्थेन वत्तमानं सात्थकमिति च समासो.
हीनं करे विसेस्यं यं, तं हीनत्थं भवे यथा;
निप्पभीकतखज्जोतो, समुदेति दिवाकरो.
३८. ‘‘हीन’’मिच्चादि ¶ . यं विसेसनपदं विसेस्यं विसेसितब्बं हीनं लामकं करे करेय्य, तं विसेसनपदं हीनत्थं हीनो अत्थो यस्स तं हीनत्थं नाम भवेय्य. ‘‘यथा’’इत्यादिना उदाहरति. निप्पभीकतो खज्जोतो येन सो दिवाकरो पभाकरो समुदेति उपगच्छतीति. एत्थ खज्जोतप्पभापहरणे न थुति दिवाकरस्साति.
३८. ‘‘हीनं करे’’च्चादि. यं पदं विसेस्यं हीनं करोति, तं हीनत्थं भवे. यथा तत्थोदाहरणमेवं ‘‘निप्पभीकतखज्जोतो, समुदेति दिवाकरो’’ति. पभारहितकता खज्जोता येन सो दिवाकरो सूरियो समुदेति उग्गच्छति. ‘‘निप्पभीकतखज्जोतो’’ति इमिना विसेसनेन लामकालोकलद्धयुत्तस्स खज्जोपनकस्स अभिभवनप्पकासनं सहस्सरंसिनो निन्दायेव, न थुतीति विसेस्यं हीनत्थं होति. हीनो अत्थो यस्सेति च, नत्थि पभा एतेसन्ति च, निप्पभा कताति च, निप्पभीकता खज्जोता येनाति च विग्गहो.
पादपूरणमत्तं यं, अनत्थमिति तं मतं;
यथा हि वन्दे बुद्धस्स, पादपङ्केरुहम्पिच.
३९. हि अपि चसद्दानं पादपूरणमत्तत्ता अनत्थकत्तं. विसेसनविसेस्यपददोसो.
३९. ‘‘पादपूरणि’’च्चादि. यं पदं पादपूरणमत्तं चतुत्थंससङ्खातस्स पादस्स पूरणमत्तमेव होति, तं अनत्थमिति मतं ञातं. यथासद्दो वुत्तत्थो. बुद्धस्स पादपङ्केरुहं पादम्बुजं वन्देति. एत्थ हि अपिचाति इमेसं समत्तनादिअत्थेसु अप्पवत्तितो केवलं पादपूरणमत्ततो अनत्थकत्तं. मत्तसद्दो अवधारणे. विसेसनविसेस्यपददोसो.
पददोसनिद्देसवण्णना निट्ठिता.
वाक्यदोसनिद्देसवण्णना
सद्दतो अत्थतो वुत्तं, यत्थ भिय्योपि वुच्चति;
तमेकत्थं यथा’भाति, वारिदोवारिदो अयं.
४०. ‘‘सद्दतो’’इच्चादि. सद्दतो वाचकेन तस्मिंयेवत्थे तस्सेव सद्दस्स पुन पयोगतो अत्थतो अभिधेय्येन पुब्बपटिपादिकस्सेव वत्थुस्साविसेसेन पुन पटिपादनतो वुत्तं पयुत्तं यं पदत्थरूपं यत्थ यस्मिं वाक्ये भिय्योपि वुच्चति पुनपि पयुज्जते, तमेकत्थन्ति अनुवदित्वा ‘‘यथे’’च्चादिना विधीयते. वारिं ददातीति वारिदो. अयं वारिदो मेघो आभाति दिप्पतीति. जलदानमत्तापेक्खाय इदं सद्दतो एकत्थं.
४०. इदानि उद्दिट्ठक्कमेन वाक्यदोसं निद्दिसति ‘‘सद्दतो’’च्चादिना. सद्दतो वाचकेन अत्थतो अभिधेय्येन वुत्तं पयुत्तं यं पदत्थरूपं यत्थ यस्मिं वाक्ये भिय्योपि पुनपि वुच्चति युज्जते, तं वाक्यं एकत्थं नाम दोसो. उदाहरणं ‘‘यथि’’च्चादि. वारिदो जलदायको अयं वारिदो मेघो आभाति दिप्पति. सम्पत्तिसाधकं ‘‘जलदायको’’च्चादिविसेसनं विना जलदानमत्तस्स वुत्तत्ता सद्दतो एकत्थं नाम होति.
यथा च
तित्थियङ्कुरबीजानि, जहं दिट्ठिगतानि’ह;
पसादेति पसन्ने सो, महामुनि महाजने.
४१. तित्थियसङ्खातानं अङ्कुरानं बीजानि उप्पत्तिहेतुभूतानि दिट्ठिगतानि द्वासट्ठि दिट्ठियो जहं जहन्तो दूरीकरोन्तो सो महामुनि सम्मासम्बुद्धो इह लोके अत्तनि पसन्ने पसादबहुले महाजने पसादेतीति अपरमुदाहरणं. ¶ पसादसङ्खातस्स अत्थस्स ‘‘पसन्ने पसादेती’’ति वुत्तत्ता इदमत्थतो एकत्थं.
४१. ‘‘तित्थियि’’च्चादि. सो महामुनि तित्थियङ्कुरबीजानि तित्थियसङ्खातानं अङ्कुरानं उप्पत्तिकारणभूतानि दिट्ठिगतानि सस्सतादिभेदभिन्ना द्वासट्ठिदिट्ठियो जहं जहन्तो अपनेन्तो इह लोके पसन्ने अत्तनि पसन्ने महाजने पसादेति. पसन्नसद्देन वुत्तप्पसादसङ्खातस्स अत्थस्स पसादेतीति क्रियापदेनपि वुत्तत्ता सद्दे भिन्नेपि अत्थतो एकन्ति अत्थतो एकत्थस्सुदाहरणं. तित्थिया एव अङ्कुरानि, तेसं बीजानि, दिट्ठीसु गतानि, दिट्ठियो एव गतानीति वा विग्गहो.
आरद्धक्कमविच्छेदा, भग्गरीति भवे यथा;
कापि पञ्ञा, कोपि गुणो, पकतीपि अहो तव.
४२. आरद्धो वत्तुमुपक्कमन्तो, कमो वचनपटिपाटि. तस्स विच्छेदो भङ्गो, ततो. ‘‘यथे’’तिआदिना उदाहरति. अवुत्तस्सपि पसादवसा अज्झाहारोति. महामुनि तव ते पञ्ञा कापि सातिसयत्ता अनिद्धारितं सभावविसेसा काचियेव, अहो पवत्तमानायपि वसभावस्सानिद्धारितत्ता अच्छरियन्ति अत्थो. एत्थ कापि कोपीति सब्बनामपदक्कमस्स पकतीति एत्थ विच्छिन्नत्ता भग्गरीति.
४२. ‘‘आरद्धक्कमि’’च्चादि. आरद्धक्कमविच्छेदा वत्थुमारद्धपदक्कमस्स विच्छेदहेतु भग्गरीति भवे भग्गरीतिवाक्यदोसो भवति. उदाहरति ‘‘यथि’’च्चादि. महामुनि तव तुय्हं पञ्ञा सातिसयभूता पञ्ञा कापि वचनविसयातिक्कन्तत्ता कापियेव. गुणो सीलसमाधिआदिअनञ्ञसाधारणगुणसमूहो कोपि पमाणपरिग्गहस्स केनचि ¶ लेसेनपि कत्तुमसक्कुणेय्यत्ता कोपियेव. पकतीपि अचिन्तेय्यभूता पकतीपि एवमेव अहो विज्जमानानंयेव पञ्ञादीनं सभावावबोधस्स दुक्करता अच्छरिया. कापि कोपीति पदक्कमस्स ‘‘पकती’’ति एत्थ सुञ्ञत्ता रीतिभङ्गो. आरद्धोयेव कमो, तस्स विच्छेदो, भग्गा रीति अस्स, एत्थ वाति विग्गहो.
पदानं दुब्बिनिक्खेपा, ब्यामोहो यत्थ जायति;
तं ब्याकिण्णन्ति विञ्ञेय्यं, तदुदाहरणं यथा.
४३. ‘‘पदान’’मिच्चादि. यत्थ यस्मिं वाक्ये पदानं स्याद्यन्ताख्यातिकानं दुब्बिनिक्खेपा दुट्ठपनतो ब्यामोहो संमुळ्हता जायति उप्पज्जति, तं वाक्यं ब्याकिण्णन्ति विञ्ञेय्यं ञातब्बं. तस्स ब्याकिण्णस्स उदाहरणं लक्खियं ‘‘यथे’’ति दस्सेति. यथा इदं, तथा अञ्ञम्पीति अत्थो.
४३. ‘‘पदानि’’च्चादि. पदानं स्याद्यन्तत्याद्यन्तपदानं दुब्बिनिक्खेपा दुट्ठपनतो यत्थ वाक्ये ब्यामोहो संमोहो जायति, तं ब्याकिण्णदोसोति विञ्ञेय्यं. तदुदाहरणं तस्स ब्याकिण्णदोसस्स लक्खियं यथा इमिना वक्खमाननयेन.
बहुगुणे पणमति, दुज्जनानं प्ययं जनो;
हितं पमुदितो निच्चं, सुगतं समनुस्सरं.
४४. बहुअनन्तत्ता बहुभूते गुणे सीलादिके समनुस्सरं सम्मदेव उट्ठाय समुट्ठाय अनुस्सरन्तो गुणविसयसतिं पच्चुपट्ठापेन्तो तेनेव कारणेन पमुदितो हट्ठपहट्ठो अयं जनो सब्बोपि लोको दुज्जनानं सुजनेतरानम्पि देवदत्तादीनं निच्चं कालं हितं सुगतं सम्मासम्बुद्धं पणमति नमस्सतीति अयं अत्थो कविवञ्चितो. तत्थ ‘‘बहुगुणे पणमती’’त्यादि ब्यवहितपदप्पयोगा मोहो जायतीति ब्याकिण्णं.
४४. ‘‘बहुगुणे’’च्चादि. ¶ बहुगुणे अनन्तत्ता बहुभूते सीलसमाधिआदिगुणे समनुस्सरं विसेसतो अनुस्सरन्तो पमुदितो ततोयेव पहट्ठो अयं जनो सत्तनिकायो दुज्जनानम्पि असप्पुरिसानम्पि निच्चं सततं हितं मित्तभूतं सुगतं सब्बञ्ञुं पणमति वन्दति. एत्थ पदानं अट्ठानपयोगतो ब्याकिण्णत्तं पदत्थानुसारेनेव गम्यते.
विसिट्ठवचना’पेतं, गाम्मं’त्य’भिमतं यथा;
कञ्ञे कामयमानं मं, न कामयसि किं न्वि’दं.
४५. विसिट्ठस्स कस्सचि अत्थस्स वचनतो कथनतो अपेतं परिच्चत्तं. कञ्ञेइत्यामन्तनं. अहं तं इच्छामि, तादिसं मं त्वं कस्मा निच्छसि, इदं किं नु इति गामिकजनवचनत्ता ‘‘कञ्ञि’’च्चादिकं गाम्मं.
४५. ‘‘विसिट्ठे’’च्चादि. विसिट्ठवचनापेतं पियभूतेन उत्तिविसेसेन विसेसितब्बस्स कथनतो परिहीनं वाक्यं ‘‘गाम्मदोस’’न्ति कवीहि अभिमतं. उदाहरति ‘‘यथि’’च्चादि. कञ्ञे हे कञ्ञे कामयमानं मं तुवं इच्छयमानं मं न कामयसि त्वं न इच्छसि, इदं किं नु. ईदिसे इच्छाविघाते वुच्चमाने एवं–
‘‘याचना मदीया तव कारणायं,
दिने दिने निप्फलतं उपेति;
दक्खो सदा मानिनिमानभङ्गे,
स मन्मथोन्यत्र गतो मतो नु’’इति विय.
पियत्थस्स कथनाभावतो ‘‘कञ्ञे’’त्यादिकं वचनं मिलक्खुकानं वचनत्ता गाम्मं. एत्थ कञ्ञासद्दो दसवस्सिकाय वत्ततीति नियमो नत्थि. विसिट्ठस्स अत्थस्स वचनतो अपेतन्ति वाक्यं.
पदसन्धानतो किञ्चि, दुप्पतीतिकरं भवे;
तम्पि गाम्मंत्य’भिमतं, यथा याभवतो पिया.
४६. ‘‘पदे’’च्चादि. पदसन्धानतो पुब्बापरानं पदानं सन्धिवसेन यं किञ्चि वाक्यं दुट्ठु असुतिसुभगं पतीतिमवबोधं करोतीति करं भवे, तम्पि यथावुत्तं गाम्मन्त्यभिमतं. यथात्युदाहरति. भवतो या काचि वनिता पिया होतीति एकोत्थो. यभ मेथुने. यभनं याभो. सो विज्जते यस्स सो याभवा. तस्स याभवतो पियाइत्यपि भवति.
४६. ‘‘पदसन्धानि’’च्चादि. किञ्चि वाक्यं पदसन्धानतो पुब्बापरपदानं घटनतो दुप्पतीतिकरं भवे असब्भभूतदुट्ठत्थस्स पकासको होति, तम्पि गाम्मन्ति यथावुत्तगाम्मदोसेन दूसितन्ति [दुप्पसितन्ति (क.)] सब्बेहि कवीहि अभिमतं ञातं. यथाति उदाहरति. भवतो भवन्तस्स या काचि इत्थी पिया भवतीति अयं कविना इच्छितत्थो. याभवतो मेथुनवन्तस्स पियातिपि अत्थो. ‘‘यभ मेथुने’’ति हि धातु. यभनं याभो, सो अस्स अत्थीति याभवा, तस्स याभवतोति गहिते असोतब्बत्ता दुप्पतीतिकरता. दुट्ठायेव पतीति अवबोधो, तं करोतीति विग्गहो.
वुत्तेसु सूचिते ठाने, पदच्छेदो भवे यति;
यं ताय हीनं तं वुत्तं, यतिहीनन्ति सा पन.
४७. ‘‘वुत्तेस्वि’’च्चादि. वुत्तेसु छन्दोसत्थपरिनिद्दिट्ठेसु अनुट्ठुभादीसु सूचिते ठाने ‘‘एत्थयती’’ति छन्दोविचितिया पकासितट्ठाने पदानं स्याद्यन्तानं छेदो विच्छिति विभागो अनुवादो यं यति भवेति विधीयति. ताय ¶ यतिया हीनं परिहीनं विरुद्धं यं वाक्यं, तं यतिहीनन्ति वुत्तं, ‘‘यमनं विरामो यति, सा हीना एत्था’’ति कत्वा. पनाति विसेसे, सा यति पनाति सम्बन्धो.
४७. ‘‘वुत्तेस्व’’च्चादि. वुत्तेसु छन्दोसत्थे निद्दिट्ठअनुट्ठुभादीसु सूचिते ठाने ‘‘अयमेत्थ यती’’ति पकासिते ठाने पदच्छेदो स्याद्यन्तत्याद्यन्तादीनं पदानं विच्छेदो यति नाम भवे, ताय यतिया यं वाक्यं हीनं अभिमतट्ठाने वण्णविच्छेदेन परिहीनं, तं वाक्यं यतिहीनन्ति यतिहीनदोसेन दुट्ठन्ति विञ्ञूहि वुत्तं.
यति सब्बत्थ पादन्ते, वुत्तड्ढे च विसेसतो;
पुब्बापरानेकवण्ण-पदमज्झेपि कत्थचि.
४८. ‘‘यति’’च्चादि. सब्बत्थ पादन्ते सब्बस्मिं चतुत्थंससङ्खातानं गाथापादानं अन्ते अवसाने च विसेसतो विसेसेन एकन्तेन वुत्तड्ढे च वुत्तानं पादद्वयसङ्खाते अड्ढे च, तदवसाने चाति अधिप्पायो. ‘‘सिया’’ति सेसो. ननु ‘‘पदच्छेदो’’ति वुत्तत्ता पदमज्झे यति न होतेवाति चेति आह ‘‘पुब्ब’’इच्चादि. कत्थचि किस्मिञ्चि ठाने, न सब्बत्थ. पुब्बापरानेकवण्णपदमज्झेपि यतीति सम्बन्धो. पुब्बे च अपरे च पुब्बापरे. अनेके वण्णा अनेकवण्णा. पुब्बापरे अनेकवण्णा यस्स तं तथा. तञ्च तं पदञ्च, तस्स मज्झेपि.
४८. इदानि यतिम्हि लब्भमानं सब्बविसयं दस्सेति ‘‘यति’’च्चादिना. सा पन यति सब्बत्थ पादन्ते चतुत्थंससङ्खातगाथापादानं अन्ते च विसेसतो नियमतो वुत्तड्ढे च वुत्तानं पादद्वयसङ्खाते अड्ढे च, तदवसाने चाति अधिप्पायो. कत्थचि किस्मिञ्चि ठाने पुब्बापरानेकवण्णपदमज्झेपि पुब्बापरभूतअनेकवण्णसमन्नागतपदानं मज्झे ¶ च सिया. पदच्छेदस्स ‘‘यती’’ति वुत्तत्ता पदमज्झे न होतीति सङ्कापरिहरणत्थं ‘‘पुब्बापरानेकवण्णपदमज्झे’’ति वुत्तं. एत्थ पादन्तो, वुत्तड्ढो, पदमज्झञ्च यतिट्ठानन्ति. पदमज्झेयेव लब्भमाना यति कत्थचि होति, द्वक्खरत्यक्खरपदमज्झे पन न होति.
तत्थोदाहरणपच्चुदाहरणानि यथा –
तं नमे सिरसा चामी-करवण्णं तथागतं;
सकलापि दिसा सिञ्च-तीव सोण्णरसेहियो.
४९. उदाहरीयतीति उदाहरणं. पटिपक्खमुदाहरणं पच्चुदाहरणं. चामीकरस्सेव सुवण्णस्स विय वण्णो यस्स तं तथागतं सिरसा नमामि. कीदिसं? यो तथागतो सकलापि दिसा सब्बायेव दस दिसा सोण्णरसेहि चामीकरवण्णत्ता रसेहि सुवण्णरसेहि सिञ्चतीव सिञ्चतीति मञ्ञे, तं तथागतन्ति अपेक्खते. एत्थ पुब्बपादन्ते वुत्तड्ढे च नियता यति. चामीकरसद्दो चेत्थ चतुरक्खरो. तत्थ चामीइति पुब्बभागो, करइति परो. एत्थ पुब्बापरानेकवण्णपदमज्झे यति. सिञ्चतीति एत्थ पन पुब्बापरानेकवण्णपदमज्झत्ताभावा सिञ्चइत्यत्र यति दुट्ठाति. इदं पच्चुदाहरणं.
४९. तत्थ पादन्तवुत्तड्ढेसु यतिया पाकटत्ता तस्मिं पदमज्झे यतिया उदाहरणपच्चुदाहरणानि इट्ठोदाहरणपटिपक्खोदाहरणानि यथा. ‘‘तं नमे’’च्चादि. यो तथागतो सकलापि दिसा सोण्णरसेहि सुवण्णरसधाराहि सिञ्चतीव सिञ्चति मञ्ञे, इवसद्दो वितक्के. चामीकरवण्णं सुवण्णवण्णसदिसछविवण्णं तं तथागतं सिरसा नमे. एत्थ ‘‘चामीकरवण्ण’’न्ति यतिया चामीति अक्खरद्वयमतिक्कम्म ठितत्ता अन्तेपि करइति अक्खरद्वयेनानूनत्ता ¶ पदच्छेदस्स पुब्बापरवण्णानमनेकत्तमितिट्ठोदाहरणं. सिञ्चतीति पदे सिञ्चाति वण्णद्वयमतिक्कम्म यतिया दिस्समानत्तेपि तिइति परभागे एकवण्णत्ता अनेकवण्णाभावोति पच्चुदाहरणं. एत्थ अनेकवण्णत्तं पदवसेनेव ञातब्बं. चामीकरस्स वण्णो विय वण्णो यस्स सोति विग्गहो.
सरो सन्धिम्हि पुब्बन्तो, विय लोपे विभत्तिया;
अञ्ञथा त्व’ञ्ञथा तत्थ, यादेसादि परादि’व.
५०. ‘‘सरो’’च्चादि. विभत्तिया लोपे सति सन्धिम्हि संहितायं कतायं सरो परपदादिभूतो पुब्बन्तो विय पुब्बपदस्स अन्तभूतो यो सरो, सो विय होति, अनेकवण्णत्ताभावेपि ततो विहितयतिया नेवत्थि भङ्गोति अधिप्पायो. अञ्ञथा तु विभत्तिया अलोपे तु सति संहितायं कतायं पुब्बपदन्तभूतो सरो चे, अञ्ञथा अञ्ञेन पकारेन होति, परपदस्सादिसरो विय होतीति अत्थो. तं विभत्तिया सद्धिं विहाय कतयतिया नत्थि भङ्गोति अधिप्पायो. तत्थ तस्सं यतियं यादेसादि इवण्णादीनं कातब्बो यकारादेसादि परादिव परपदस्स आदिसरो विय होति. कतयादेसादिसहितं ब्यञ्जनं विहाय कताय यतिया नत्थि भङ्गोति अधिप्पायो.
५०. इदानि हेट्ठा वुत्तस्स विरुद्धत्तेपि यतिभङ्गाभावं दस्सेन्तो आह ‘‘सरो’’च्चादि. विभत्तिया लोपे सन्धिम्हि सति सरो सन्धिसरो पुब्बन्तो विय पुब्बपदस्स अन्तो विय होति, अञ्ञथा तु विभत्तिया अलोपे संहितायं कतायं अञ्ञथा होति, पुब्बपदन्तभूतो सरो परपदस्स आदिसरो विय होति. तत्थ यतियं यादेसादि ¶ इवण्णादीनं कत्तब्बयकारादेसादि परादिव परपदस्स आदिसरो विय होति, पुब्बन्तसदिससरमतिक्कमित्वापि परपदादिसरसदिसवण्णमागम्म तं अनतिक्कमित्वापि परपदादिसरसदिसयादेसादिमतिक्कमित्वापि यतिया पयुत्ताय सति अनेकवण्णत्ताभावेपि यतिभङ्गो न होतीति अधिप्पायो. पुब्बस्स अन्तोति च, यो च सो आदेसो च, सो आदि यस्स मकारादिनोति च, परस्स आदीति च वाक्यं.
चादी पुब्बपदन्ताव, निच्चं पुब्बपदस्सिता;
पादयो निच्चसम्बन्धा, परादीव परेन तु.
५१. निच्चं अनवरतं पुब्बपदं सिता निस्सिता चादी चकारादयो निपाता पुब्बस्स पदस्स अन्ता अवयवा विय होन्ति, ते अन्तो कत्वा यति कातब्बाति अधिप्पायो. परेन परपदेन निच्चसम्बन्धा सततयोगिनो, तुसद्दो अट्ठानप्पयुत्तो, पादयो तु परादीव परपदस्स आदी अवयवा विय होन्ति, तं विहाय पुब्बपदन्ते यति कातब्बाति अधिप्पायो.
५१. ‘‘चादि’’च्चादि. निच्चं सततं पुब्बपदस्सिता पुब्बपदं निस्साय पवत्ता चादी चकारादिनिपाता पुब्बपदन्ताव पुब्बपदस्स अन्ता अवयवा विय होन्ति, परेन परपदेन निच्चसम्बन्धा निरन्तरयोगिनो पादयो तु पादिउपसग्गा पन परादीव परपदस्स आदी अवयवाविय होन्ति. चादयो आगम्म ते बहि कत्वापि पादयो आगम्म ते अन्तो कत्वापि पवत्तो विरामो यतिभङ्गोति अधिप्पायो. चोआदि येसन्ति च, पुब्बपदं सिताति च, पो आदि येसन्ति च, निच्चं सम्बन्धाति च विग्गहो. एत्थ च तग्गुणसंविञ्ञाणत्ता चकारपकारादीनम्पि परिग्गहो.
सब्बत्थोदाहरणानि यथा
नमे तं सिरसा सब्बो-पमातीतं तथागतं;
यस्स लोकग्गतं पत्त-स्सो’पमा न हि युज्जति.
मुनिन्दं तं सदा वन्दा-म्य’नन्तमति’मुत्तमं;
यस्स पञ्ञा च मेत्ता च, निस्सीमाति विजम्भति.
५२-५३. सब्बत्थाति ¶ पुब्बन्तसदिसादीसु. ‘‘नमेत’’न्तिआदिगाथाद्वये पदत्थो पाकटो, अधिप्पायो तु यतो लोकग्गतं पत्तो, ततो सब्बोपमातीतो, यतो पञ्ञामेत्ता लोके निरन्तरमिव वत्तन्ति, ततो अनन्तमति, उत्तमो चाति. एत्थ ‘‘सब्बा उपमा’’ति समासं कत्वा विभत्तिलोपे संहितायञ्च कतायं परपदादिउकारो पुब्बपदन्तब्बकारट्ठअकारो विय होतीति सब्बो इच्चत्र पादन्तयति. पत्तस्सोपमा इच्चत्र यकारादेसस्स परादिसदिसभावो विय होति, विभत्तिया अलोपे संहितायं कतायं सविभत्तिया अकारो परपदादि उकारो विय होतीति तंविभत्तिया पसिद्धं विहाय पत्तइच्चत्र पादन्तयति. तथा वन्दाम्यनन्तइच्चत्र यकारादेसस्स परादिसदिसभावो विहितोति म्यसद्दं वज्जेत्वा वन्दाइच्चत्र पादन्तयति. पुब्बपदस्सितानं चादीनं पुब्बपदन्तसदिसता वुत्ताति मेत्ता चाति चसद्दतो यति, अपरपदसम्बन्धा पादयो परपदादिसदिसा होन्तीति निस्सीमाति एत्थ निसद्दं विहाय ततो आदिम्हि यति.
५२-५३. सब्बत्थ यथावुत्तपुब्बन्तसदिससरादीसु पञ्चसु उदाहरणानियथा. ‘‘नमे त’’मिच्चादि, लोकग्गतं पत्तस्स यस्स बुद्धस्स उपमा न हि युज्जति सकलपदत्थानं अतिक्कम्म ठितत्ता न हि युज्जति. सब्बोपमातीतं तं तथागतं सिरसा नमे नमामि. सब्बोति एत्थ ओकारस्स पुब्बपदन्तसरसदिसत्ता ततो पराय यतिया च स्सोपमाति परपदादिसदिसं ¶ वण्णमनतिक्कम्म ठिताय यतिया च उदाहरणं.
‘‘मुनिन्दे’’च्चादि. यस्स सम्बुद्धस्स पञ्ञा च मेत्ता चनिस्सीमा अनन्तसत्तअनन्तञेय्यविसयकरणतो सीमारहिता अतिविजम्भति. अनन्तमतिं उदयब्बयसम्भवेपि ञेय्यस्सानन्तत्ता विसयिम्हि विसयवोहारेन अनन्तपञ्ञाय समन्नागतं उत्तमं ततो एव पवरं तं मुनिन्दं सदा वन्दामि, यादेसस्स परादिसदिसत्ता तमनागम्म यति भवति. मेत्ताचनिस्सीमाति एत्थ चादीनं पुब्बपदन्तसदिसत्ताच पादीनं परपदादिसदिसत्ता च ‘‘चा’’ति ‘‘नी’’ति इमेसम्पि यति भवति.
चादिपादीसु पच्चुदाहरणानि यथा
महामेत्ता महापञ्ञा, च यत्थ परमोदया;
पणमामि जिनं तं प-वरं वरगुणालयं.
५४. ‘‘महा’’इच्चादि. यत्थाति यस्मिं जिने. परमोदयाति महामेत्तादयो उक्कट्ठाभिवुड्ढियो. ततोयेव वरगुणालयं, तेनेव पवरं उत्तमं तं जिनन्ति सम्बन्धो. एत्थ पुब्बपदनिस्सितं चकारं परपदादिभूतं कत्वा ततो पुब्बे कता यति च, परपदादिसम्बन्धपकारं पुब्बपदन्तभूतं कत्वा पकारतो परं कता यति च विरुद्धाति उभयत्थ पच्चुदाहरणं.
५४. चादिपादीसु विसयभूतेसु पच्चुदाहरणं यथा. ‘‘महामेत्ति’’च्चादि. यत्थ यस्मिं जिने महामेत्ता च महापञ्ञा च इमा परमोदया उक्कट्ठाभिवुड्ढियो होन्ति. वरगुणालयं उत्तमगुणाकरं पवरं ततोयेव उत्तमं तं जिनं पणमामि. एत्थ चकारं परपदादिं कत्वा पकारं पुब्बपदन्तं कत्वा यतिया पवत्तत्ता ‘‘च यत्थ, तं पा’’तिद्वयमपि पच्चुदाहरणं.
पदत्थक्कमतो ¶ मुत्तं, कमच्चुतमिदं यथा;
खेत्तं वा देहि गामं वा, देसं वा मम सोभनं.
५५. ‘‘पद’’इच्चादि. पदानं अत्थक्कमतो मुत्तं गळितं कमच्चुतमिदन्ति विधीयते. खेत्तं वा इच्चादिना अरुचितोयं याचनक्कमो वत्तुनो अविञ्ञुतं गमेति. यो हि खेत्तम्पि दातुं निच्छति, कथं सो गामादिकं दस्सतीति.
५५. ‘‘पदत्थि’’च्चादि. पदत्थक्कमतो पदानं अत्थक्कमतो मुत्तं गळितं इदं वाक्यं कमच्चुतं नाम. उदाहरति ‘‘यथि’’च्चादि. मम सोभनं खेत्तं वा गामं वा देसं वा जनपदं वा देहि. एत्थ खेत्तमिच्चादि याचनक्कमो वत्तुनो अविञ्ञुभावं विना उचितपदत्थक्कमं नप्पकासेति, तथा हि खेत्तमपि दातुमनिच्छन्तो गामनिगमजनपदादिं कथं दस्सतीति कमहानि.
लोकियत्थ’मतिक्कन्तं, अतिवुत्तं मतं यथा;
अतिसम्बाध’माकास-मेतिस्सा थनजम्भने [थनजुम्भने (सी.)].
५६. ‘‘लोकि’’च्चादि. लोके विदितो लोकियो, तं लोकियत्थमभिधेय्यं अतिक्कन्तं अननुवुत्तं यं तं अतिवुत्तं मतन्ति विधीयते. यथेत्यादिना उदाहरति. एतिस्सा वनिताय थनानं पयोधरानं जम्भने ब्यापने आकासं गगनं अतिसम्बाधं अच्चन्तप्पकं.
५६. ‘‘लोकियत्थि’’च्चादि. लोकियत्थं लोके पसिद्धमभिधेय्यं अतिक्कन्तं कथनाकारेन अतिक्कमितं वाक्यं अतिवुत्तमिति मतं. उदाहरति ‘‘यथि’’च्चादि. एतिस्सा थनजम्भने थनानं विजम्भने आकासं अतिसम्बाधं अनोकासं. एत्थ पयोधरानं महन्तत्तं वदामाति लोके महन्तन्ति ¶ पसिद्धं गगनमपि अतिक्कन्तत्ता वाक्यमतिवुत्तदोसेन दूसितं.
समुदायत्थतो’पेतं, तं अपेतत्थकं यथा;
गाविपुत्तो बलीबद्धो, तिणं खादी पिवी जलं.
५७. ‘‘समुदायि’’च्चादि. समुदायस्स पकरणतो पदसन्धिनो वाक्यस्स अत्थो अभिधेय्यं अङ्गङ्गिभूतं क्रियाकारकसम्बन्धीविसेसलक्खणं संवोहारिकं, ततो अपेतं अपगतं सुञ्ञं, विना [न (क.)] पदत्थमत्तेन तस्स कत्थचि ब्यभिचाराभावतो एतादिसं यं तमपेतत्थकन्ति विधि. न हि ‘‘गाविपुत्तो’’च्चादीसु समुदायत्थो सम्भवति.
५७. ‘‘समुदायि’’च्चादि. समुदायत्थतो विसेसनविसेस्यभूतक्रियाकारकसम्बन्धेहि युत्तवाक्यसङ्खातपदसमुदायस्स सम्बन्धपदत्ता वोहारानुरूपअत्थतो अपेतं अपगतं, अवयवत्थमत्तस्स वा सब्बत्थ लब्भमानत्ता समुदायत्थतो सुञ्ञं, तं वाक्यं अपेतत्थकं नाम. यथिच्चादिना उदाहरति ‘‘गाविपुत्तो बलीबद्धो उसभो तिणं खादि, जलं पिवी’’ति. एत्थ अवयवत्थमत्तेन विना समुदायेन गम्यमानस्स कस्सचि विसेसत्थस्स अभावा समुदायत्थतो अपगतं नाम होति.
बन्धे फरुसता यत्थ, तं बन्धफरुसं यथा;
खरा खिला परिक्खीणा, खेत्ते खित्तं फलत्य’लं.
५८. ‘‘बन्धे’’च्चादि. ¶ खराइच्चादिकं बन्धफरुसं सुतिसुभगत्ताभावतो खरा कक्कसा खिला खाणुकादयो परिक्खीणा खयं पत्ता यतो, तस्मा खेत्ते केदारे खित्तं वुत्तं अलमच्चन्तं फलति निप्फज्जति. वाक्यदोसो.
५८. ‘‘बन्धे’’च्चादि. बन्धे बन्धसरीरे फरुसता सुतिसुखताभावतो फरुसभावो यत्थ वाक्ये भवति, तं वाक्यं बन्धफरुसं नाम होति. यथाति उदाहरति. खरा कक्कसा खिला खाणुकादयो परिक्खीणा यस्मा खीणा होन्ति, तस्मा खेत्ते खित्तं वुत्तं बीजं अलं अतिसयेन फलति निप्फज्जति.
वाक्यदोसनिद्देसवण्णना निट्ठिता.
वाक्यत्थदोसनिद्देसवण्णना
ञेय्यं लक्खणमन्वत्थ-वसेना’पक्कमादिनं;
उदाहरणमेतेसं, दानि सन्दस्सयाम्य’हं.
५९. ‘‘ञेय्य’’मिच्चादि. अपक्कमादीनं यथाउद्दिट्ठानं लक्खीयति उदाहरणमनेनाति अत्थेन लक्खणं अन्वत्थवसेन अपगतो कमो यत्थ तं अपक्कमन्तिआदिना अत्थानुगमनवसेन ञेय्यं विञ्ञातब्बं. इदानि वाक्यदोसे निद्दिसित्वा अवसरप्पत्ते इमस्मिं काले एतेसं अपक्कमादीनं उदाहरणं लक्खियं अहं सन्दस्सयामि पकासेस्सामि.
५९. इदानि उद्दिट्ठानुक्कमेन अपक्कमादिअत्थदोसानि विभावेति ‘‘ञेय्य’’मिच्चादिना. अपक्कमादीनं अपक्कमोचित्यहीनादीनं लक्खणं अपक्कमादिविसयबुद्धिया अविपरीतवुत्तिया पवत्तिकारणं अन्वत्थवसेन अपगतो कमो यत्थिच्चादिवचनत्थानुगतञाणवसेन ञेय्यं ञातब्बं, विसुं लक्खणं न वदामाति वुत्तं होति. इदानि अहं एतेसं अपक्कमादीनं उदाहरणं लक्खियं सन्दस्सयामि. अत्थानुगतमन्वत्थं अन्वत्थस्स ञाणस्स वसोति विग्गहो.
तत्थापक्कमं यथा
भावनादानसीलानि, सम्मा सम्पादितानि’ह;
भोगसग्गादिनिब्बान-साधनानि न संसयो.
६०. ‘‘भावना’’इच्चादि. ¶ सम्मा अलोभादिहेतुसम्पत्तिया सक्कच्चं सम्पादितानि निप्फादितानि. एत्थ भोगसग्गादिनिब्बानानं हेतवो यथाक्कमं दानसीलभावनायो, न तु भावनादानसीलानि.
६०. तत्थ तेसु अपक्कमादीसु अपक्कमं यथा अपक्कमस्सोदाहरणमेवं. ओचित्यहीनं यथात्यादीसुपि एवमत्थो वेदितब्बो. ‘‘भावनि’’च्चादि. इह इमस्मिं अत्तभावे सम्मा सम्पादितानि अलोभादिहेतुसम्पत्तिया सक्कच्चं सम्पादितानि रासिकतानि भावनादानसीलानि भोगसग्गादिनिब्बानसाधनानि उपभोगपरिभोगानि, सग्गुप्पत्तिआयुआरोग्यादीनि, निब्बानञ्चेति एतेसं साधकानि. न संसयो सदिसविसदिसविपाकदाने संसयो नाम नत्थि. एत्थ भोगसग्गनिब्बानानं हेतुभूता पन कमतो दानसीलभावनायो भवन्तीति फलक्कमस्स हेतुक्कमं विरुद्धमिति कमापेतं नाम होति.
ओचित्यहीनं यथा
६१. पूजनीयतरो लोके, अह’मेको निरन्तरं.
मयेकस्मिं गुणा सब्बे, यतो समुदिता अहुं.
६१. ‘‘पूजनीयि’’च्चादि. यतो यस्मा कारणा सब्बे गुणा सीलादयो एकस्मिं केवले मयि एव समुदिता रासिभूता अहुं अहेसुं, तस्मा कारणा इमस्मिं सत्तलोके एको केवलो अहमेव निरन्तरं सततं पूजनीयतरो अतिसयेन पुज्जोति. एवमत्तपसंसनमरुचितं सप्पुरिसस्स.
६१. ‘‘पूजनीयतरे’’च्चादि. ¶ यतो यस्मा सब्बे गुणा सीलादयो एकस्मिं मयि अदुतिये मयि एव समुदिता रासिभूता अहुं अहेसुं, तस्मा लोके सत्तलोके एको अदुतियो अहमेव निरन्तरं सततं पूजनीयतरो अतिसयेन पूजनीयो. एवं अत्तप्पसंसनतो उचितताय परिहानीति ओचित्यहीनं नाम.
यथा च
याचितोहं कथं नाम, न दज्जाम्यपि जीवितं;
तथापि पुत्तदानेन, वेधते हदयं मम.
६२. ‘‘याचितो’’इच्चादि. एत्थ ‘‘यदि याचिंसु, जीवितम्पि याचकानं दज्जामी’’ति दस्सितोदारतायानुचितं पुत्तदाने हदयपवेधनकथनं वेस्सन्तरस्स यज्जेवमवोच.
६२. यथा च, एवम्पि ओचित्यहीनस्स उदाहरणं दट्ठब्बं ‘‘याचितो’’च्चादि. याचितो याचकेहि याचितो अहं जीवितमपि कथं नाम न दज्जामि, तथापि एवं दानज्झासये सतिपि पुत्तदानेन मम हदयं वेधते कम्पते. एत्थ वेस्सन्तरस्स ‘‘यदि याचेय्युं, जीवितमपि याचकानं दज्जामी’’ति कतपटिञ्ञाय पुत्तदानेन हदयकम्पनस्स कथनं चागातिसययोगसङ्खातउदारगुणस्स अननुच्छविकन्ति ओचित्यहीनं.
भग्गरीति यथा
इत्थीनं दुज्जनानञ्च, विस्सासो नोपपज्जते;
विसे सिङ्गिम्हि नदियं, रोगे राजकुलम्ही च.
६३. ‘‘इत्थीन’’मिच्चादि. नोपपज्जते न युज्जति. एत्थ सम्बन्धे छट्ठिया परिच्चागेन विसेइच्चादिना आधारे सत्तमीनिद्देसो ¶ अत्थरीतिया भङ्गो. आदो मज्झे च चकारपरिच्चागा सद्दरीतिया भङ्गो, रीतीनं अनन्तत्ता भङ्गाप्यनन्ता. उदाहरणं तु दिसामत्तं.
६३. ‘‘इत्थीन’’मिच्चादि. इत्थीनञ्च दुज्जनानञ्च विस्सासो सहवासादीहि विस्सासो नोपपज्जते अनत्थसंसयानिवत्तिकारणत्ता न युज्जति. विसे गरळे च सिङ्गिम्हि सिङ्गवति महिं सादो च नदियञ्च रोगे वड्ढमानके रोगे च राजकुलम्हि च वधबन्धनादिकारके राजकुले च विस्सासो नोपपज्जते. एत्थ आदो सम्बन्धे छट्ठिया आरभित्वा तं पहाय सत्तमिया वुत्तत्ता अत्थरीति च, आदिमज्झेसु चसद्दपरिच्चागतो सद्दरीति च भिन्ना. चसद्दं पयुञ्जन्तेन आदो एव वा अन्ते एव वा पच्चेकं वा योजेतब्बं होति. ईदिसो पयोगो रीतिभङ्गो नाम होति. रीतीनं बहुत्ता रीतिभङ्गदोसापि बहुविधा. इदं पन मुखमत्तनिदस्सनं.
ससंसयं यथा
मुनिन्दचन्दिमालोक-रसलोलविलोचनो;
जनो’वक्कन्तपन्थो’व, गोपदस्सनपीणितो.
६४. ‘‘मुनिन्दि’’च्चादि. ¶ चन्दिमा विय चन्दिमा, मुनिन्दोयेव चन्दिमा, तस्स आलोकनं दस्सनं, आलोको पकासो वा, तस्मिं रसो अनुरागो, तेन लोलानि चपलानि लोचनानि अक्खीनि यस्स सो जनो अवक्कन्तो ओक्कन्तो पविट्ठो पन्थो मग्गो येन अवक्कन्तपन्थो एव गुन्नं रंसीनं, इट्ठत्थनिप्फत्तिसूचकभावेन गोपदत्थस्स वा पदस्सनेन पीणितो मुदितोति एत्थ गोरूपस्स पदस्सनेनातिपि विञ्ञायतीति सन्देहो.
६४. ‘‘मुनिन्दि’’च्चादि. मुनिन्दचन्दिमालोकरसलोलविलोचनो मुनिन्दसङ्खातस्स चन्दिमस्स आलोके दस्सने पातुभावे वा रसेन आलयेन चञ्चलनेत्तो जनो अवक्कन्तपन्थोव ओतिण्णमग्गोव बुद्धस्स दस्सनत्थाय मग्गमोतिण्णोति अधिप्पायो. गोपदस्सनपीणितो गोसङ्खातरंसिपदस्सनेन, अभिमङ्गलसम्मतगोपदस्सनेन वा सन्तुट्ठो होति. एत्थ गोपदस्सनेनाति च अत्थस्स गम्यमानत्ता विञ्ञातुं संसयो उप्पज्जतीति ससंसयं नाम. अवक्कन्तो पन्थो येनाति च, गुन्नं रंसीनं, गावस्स वा पदस्सनन्ति च, गोपदस्सनेन पीणितोति च विग्गहो.
वाक्यत्थतो दुप्पतीति-करं गाम्मं मतं यथा;
पोसो वीरियवासो’यं, परं हन्त्वान विस्समि.
६५. ‘‘वाक्य’’इच्चादि. परं सत्तुं हन्त्वान पहरित्वा वीरियवा सूरो सोयं पोसो पुरिसो विस्समि विस्सत्थो. अयमत्थो ताव न दुप्पतीतो. परं अच्चन्तं हन्त्वान वीरियवा उचितसम्भवो सोयं पोसो विस्समीति दुप्पतीतोयमत्थो.
६५. अन्वत्थवसेन लक्खणस्स अपाकटत्ता सलक्खणं लक्खियमुदाहरति ‘‘वाक्यत्थतो’’च्चादिना. वाक्यत्थतो दुप्पतीतिकरं विरुद्धप्पकासकं गाम्मन्ति मतं. यथाति उदाहरति. परं सत्तुं हन्त्वान मारेत्वान वीरियवा सूरो सो अयं पोसो विस्समि विगतपरिस्समो अहोसि, अयमत्थो इट्ठो. परं अतिसयेन हन्त्वान वीतिक्कमं कत्वा वीरियवा उपचितसम्भवो उपचितसुक्को सो अयं पुरिसो वायामेन विस्समि विगतवायामो अहोसीति. इमस्सत्थस्स असब्भारहत्ता गाम्मत्तं. वीरियं उस्साहो सम्भवो वा अस्स अत्थीति विग्गहो.
दुट्ठालङ्करणं ¶ तेतं, यत्थालङ्कारदूसनं;
तस्सालङ्कारनिद्देसे, रूपमावीभविस्सति.
६६. ‘‘दुट्ठा’’इच्चादि. यत्थ यस्मिं वाक्ये अलङ्कारानं दूसनं विकटता, एतन्तु दुट्ठालङ्करणं दुट्ठालङ्करणं नाम, तस्स दुट्ठालङ्कारस्स रूपं सरूपं अलङ्कारनिद्देसे तंनामके परिच्छेदे आवीभविस्सति पकासिस्सति, तत्थेव तं दस्सयिस्सामीति अधिप्पायो.
६६. ‘‘दुट्ठालङ्करि’’च्चादि. यत्थ वाक्ये अलङ्कारदूसनं अलङ्कारानं विरोधो होति, एतं वाक्यत्थनिस्सितं एतं वाक्यं दुट्ठालङ्करणं दुट्ठालङ्कारो नाम, तस्स दुट्ठालङ्करणदोसोपलक्खितवाक्यस्स रूपं सरूपं लक्खियं अलङ्कारनिद्देसे अलङ्कारानं निदस्सनट्ठानभूते परिच्छेदे आवीभविस्सति. एत्थ वुत्तेपि पुन तत्थापि वत्तब्बं सियाति न वुत्तन्ति अधिप्पायो. उद्देसे ‘‘दुट्ठालङ्कती’’ति वत्वा इदानि ‘‘दुट्ठालङ्करण’’न्ति वचनं अलङ्कति अलङ्करणअलङ्कारसद्दानं तुल्यत्थत्ता न विरुज्झति.
कतो’त्र सङ्खेपनया मया’यं,
दोसानमेसं पवरो विभागो;
एसो’व’लं बोधयितुं कवीनं,
तमत्थि चे खेदकरं परम्पि.
इति सङ्घरक्खितमहासामिपादविरचिते सुबोधालङ्कारे
दोसावबोधो नाम
पठमो परिच्छेदो.
६७. एवं ‘‘सोदाहरणमेतेसं, लक्खणं कथयाम्यह’’न्ति कतपटिञ्ञानुरूपं पटिपज्ज दानि ‘‘कतोत्रि’’च्चादिना निक्खिपननयं सङ्खिपति. अत्र इमस्मिं अधिकारे, परिच्छेदे ¶ वा एसं यथावुत्तानं दोसानं पददोसादीनं पवरो उत्तमो विभागो विभजनं सङ्खेपनया सङ्खेपक्कमेन, न वित्थारतो, यतो अपरिसङ्ख्येय्यानं नत्थि परियन्तो मया कतो निट्ठापितो. ननु ‘‘सङ्खेपनया’’ति वुत्तत्ता पुरातनेहि [पुरातरेहि (क.)] दीपिता सन्ति बहू दोसा, ते परिच्चत्ता सियुन्ति? एत्थ वुच्चते, वित्थारक्कमस्स अनधिप्पेतत्ता ‘‘सङ्खेपनया’’ति वुत्तं, न पन सब्बथा परिच्चागेन. तथा हि–
‘‘निहन्तु सोयं जलितं, पतङ्गो अरिपावक’’न्तिआदीनं
अक्खमत्थन्तरादिकं विरुद्धत्थन्तरानुगतन्ति च. एत्थ हि पतङ्गसद्देन जोतिरिङ्गणसङ्खातमत्थन्तरमसमत्थमिच्छितत्थे ‘‘वचन्ति गण्डा’’त्येवमादिकं अमङ्गलअपयुत्तपदादिकं किलिट्ठे अन्तोगधन्ति च.
गजहेसादि सम्बन्धदूसितं लोकविरोधि, सोगतागमादीसु पसिद्धं रूपक्खन्धादिकमञ्ञत्र वुत्तं अप्पतीतं नाम. इदं आगमविरोधिइति, सम्बन्धदूसितप्पतीतादिकं विरोधिम्हि पविट्ठन्ति च, आनेतब्बहेतुत्ता हेत्वपेक्खं नेय्यतो न ब्यतिरिच्चतीति च.
‘‘देवो वोहरतु क्लेसं, राहुखिन्नो दिवाकरो’’
इच्चादिकं असामत्थ्याभिधेय्यादिकं ओचित्यहीने सङ्गहितन्ति च. जिगुच्छअसब्भसंसूचकअत्थन्तरकञ्च गाम्मं दुप्पतीतिकरे सङ्गय्हतीति च. ( ) [(दुरुच्चारणं)?] सबन्धफरुसमेवेति च.
एत्थ पन ओचित्यहीनदुप्पतीतिकरानं वाक्यत्थदोसत्तेपि फन्धफरुसस्स च वाक्यदोसत्ते पदपदत्थानं दोसतो वाक्यमेव दुट्ठं सिया, वाक्यञ्च पदेहि विरिच्चते, पदे दुट्ठे वाक्यत्थो च दुट्ठो सिया. पददोसतो वाक्यवाक्यत्थानं नानाभावाभावञापनत्थं असामत्थियाभिधेय्यादिकं पदं ओचित्यहीनादिवाक्यत्थदोसादीसु ¶ अन्तो कथितं. तथा हि पुरातनेहि विरुद्धत्थन्तरादीहि पदेहि विरचितं वाक्यं विरुद्धन्तिआदिना बहूनि दुट्ठानि वाक्यानि दस्सितानि. ‘‘हरिसमानयी’’ति एत्थ हपुब्बं रिस’मानयीति इच्छितत्था परि भट्ठं भट्ठं. नानत्थमप्पसिद्धेहि युत्तं गुळ्हं, यथा ‘‘सक्को सहस्सगू’’ति. इति भट्ठगुळ्हत्थादयो पसादालङ्कारविरुद्धाति च.
वाक्येपि विसन्धिकमिहानुपयोगीति च, वाक्यन्तरोपगतं वाक्यं वाक्यगब्भं, वाक्यन्तरपदसम्मिस्सं ‘‘अपाथ्यमेसो दिस्सति, वेज्जं खादत्यनारत’’मिच्चादिकं वाक्यसंकिण्णञ्च ब्याकिण्णे समोहितन्ति च.
‘‘काचुय्याने मया दिट्ठा, वल्लरी पञ्चपल्लवा;
पल्लवे पल्लवे मुधा, यस्सा कुसुममञ्चरी’’ति.
इदमवाचकं पहेळिकाय पमुस्सितासन्निस्सितन्ति च, तत्थ च कविना उय्यानसद्देन गेहं, लतावाचिना वल्लरीसद्देन अङ्गना, पल्लवसद्देन करचरणदसनच्छदा, मञ्चरीसद्देन नखसोभा दन्तकन्तियो च वत्तुमिच्छिता, वाक्यत्थेपि पदुमिनीनं रत्तियमुन्निद्दतादिकं विरुद्धं विरोधिनिलीनन्ति च नात्यनुञ्ञाता, न तु सब्बथा परिच्चागेन. एसोव एवं यथावुत्तनयेन निट्ठापितो अयं सङ्खेपनयो एव कवीनं पण्डितजनानं खेदकरं ‘‘कथं नाम बन्धेपीदिसं सति सन्ती’’ति एवमासुहनोपजनं परं पददोसे असाधुसन्दिद्धपरियाय ञेय्यअप्पतीतत्थअप्पयोजक दुब्बोधदेसियादिकं, वाक्यदोसे अधिकऊनभग्गच्छन्दादिकं, वाक्यत्थदोसे उपक्कमोपसंहारविसमञ्चेति इच्चेवमादिकमपरम्पि दूसनं अत्थि चे यदि भवेय्य, तम्पि बोधयितुमवगमेतुं अलं समत्थं यथावुत्तदोसानुसारेन बुद्धिमन्तेहि सक्का ऊहितुन्ति.
एवं ¶ वदतो च गन्थकारस्सायमधिप्पायो – ये दोसा विभागसो न वुत्ता, ते मया गन्थगारवभया सङ्खेपिता, लक्खणतो तु सङ्गहिता. न हि तेसमन्तं को जहापेति.
तत्थ सद्दसत्थविरुद्धमसाधु. यं क्रियादिनिमित्तमुपादाय अत्थन्तरेपि वत्तते, तं सञ्ञाभावेनेव पयुत्तं सन्दिद्धं, यथा ‘‘रविम्हिहिमहा’’ति, इदं पन विसेसनत्थे साधु होति. पसिद्धसञ्ञासद्दस्स परियायन्तरेन परिकप्पितपदं परियायञेय्यं, यथा ‘‘वळवामुखेने’’ति एत्थ ‘‘अस्सवनिताननेन’’ इति. यं अच्चन्ताब्यभिचारीभावेन विसेस्यस्स गुणं वदति, तं अप्पतीतत्थं, यथा ‘‘कण्हमसी’’ति. अधिगतत्थानुपयोगं अप्पयोजकं, यथा ‘‘अतिफेनिलं सागरमलङ्घी’’ति. ‘‘मनुञ्ञद्धनयो पादे, खादयो कनि भन्ति ते’’ इच्चादिको दुब्बोधो, कनि कञ्ञे खादयो गग्घरिका. ‘‘इमे लावण्यतल्ला ते, गल्ला लोलविलोचने’’इच्चादिको देसियो, तल्लो जलासयविसेसो, गल्लो कपोलो. ‘‘सग्गसेवीनं रिपूनमित्थीनमकङ्कणो पाणि. नेत्तमनञ्जन’’न्तिआदिकं अधिकं. ‘‘अकङ्कणो पाणी’’तिआदिना वेधब्यस्स गम्ममानत्ता ‘‘सग्गसेवीन’’न्ति अधिकन्ति. यत्थ वत्तब्बस्स ऊनता, तं ऊनं, यथा ‘‘तिलोकतिलकं मुनि’’न्तिआदि. एत्थ ‘‘वन्दामी’’ति ऊनं, छन्दोभङ्गान्वितं वचो भग्गच्छन्दं पाकटं. आरम्भावसानेन विसमं उपक्कमोपसंहारविसमं, तं पन आरद्धक्कमपरिच्चागेनापरेन निक्खिपनं वेदितब्बं.
इति सुबोधालङ्कारे महासामिनामिकाटीकायं
दोसावबोधपरिच्छेदो.
६७. एवं ‘‘सोदाहरणमेतेसं, लक्खणं कथयाम्यह’’न्ति कतपटिञ्ञानुरूपं सम्पादेत्वा इदानि ‘‘कतोत्रे’’च्चादिना निगमेन्तो दोसे सङ्खिपति. अत्र इमस्मिं अधिकारे, ¶ परिच्छेदे वा एसं दोसानं यथावुत्तपददोसादीनं पवरो लक्खणाविरोधलक्खियतो उत्तमो विभागो असङ्करतो विभजनं सङ्खेपनया वित्थारापनियसङ्खेपक्कमेन मया कतो वुत्तो एसोव यथावुत्तो एसो सङ्खेपक्कमो एव कवीनं विरचयन्तानं खेदकरं बन्धसरीरे ईदिसं ईदिसप्पयोगं कथं नाम करोमीति एवं पवत्तखेदमुप्पादयन्तं परम्पि असाधुसन्दिद्धादि अञ्ञम्पि दूसनमत्थि चे, तं सब्बं बोधयितुं बोधेतुं अलं समत्थो होति. नियति अवुत्तोपि अत्थो एतेनाति च, सङ्खेपो च सो नयो चाति विग्गहो.
इहानिद्दिट्ठं
‘‘निहन्तु सोयं जलितं, पतङ्गो अरिपावक’’न्तिआदिकं
अक्खमत्थन्तरादिकं विरुद्धत्थन्तरे अनुपतत्ता न वुत्तं, एत्थ सूरियवाचको पतङ्गसद्दो जोतिरिङ्गणवाचकोपि होतीति वत्तुमिच्छितअमित्तग्गिविनासे असमत्थञ्ञत्थो होति.
‘‘वचन्ति गण्डि’’च्चादिकं आगमे अप्पसिद्धं लक्खणमत्तेन साधियं. अप्पयुत्तपदादिदोसो किलिट्ठपददोसे अन्तोगधो होतीति न वुत्तो.
गजहेसातुरङ्गकोञ्चनादादिसम्बन्धदूसितञ्च. जिनागमादीसु पसिद्धरूपक्खन्धादिकमञ्ञत्र पयुत्तमप्पतीतन्नामातीदं द्वयं यथाक्कमं लोकविरोधमागमविरोधञ्च होतीति विरोधिपदे अन्तोगधं होति. हेत्वपेक्खं आनेतब्बहेतुत्ता नेय्ये अन्तोगधन्ति न वुत्तं.
‘‘देवो वोहरतु क्लेसं, राहुखिन्नो दिवाकरो’’
इच्चादिकं असमत्थाभिधायिच्चादि ओचित्यहीने अन्तोगधन्ति न वुत्तं. एत्थ दिवाकरो सयं राहुगहितो अञ्ञेसं किलेसापनयने ¶ असमत्थोति तमसामत्थियं विसेसनभूतेन ‘‘राहुखिन्नो’’ति पदेन ञायति.
जिगुच्छावमङ्गलअसब्भानं तिण्णमञ्ञत्रस्स जोतकं वाचकं वा अत्थन्तरं वा गाम्मं दुप्पतीतिकरत्ता वाक्यत्थगाम्मदोसेयेव अन्तोगधन्ति न वुत्तं. दुरुच्चारणभूतलक्खणं कट्ठं बन्धफरुसतो अब्यतिरित्तन्ति न वुत्तन्ति. ‘‘हरिसमानयी’’ति वत्तब्बे हपुब्बं रिस’मानयिइच्चादिकं इच्छितत्थतो परिभट्ठत्ता भट्ठञ्च ‘‘सक्को सहस्सगू’’इच्चादिकं अपसिद्धविसये परियुत्तगुळ्हञ्चेति इमे अत्थगुळ्हादयो पसादालङ्कारविरुद्धत्ता पसादगुणादानेनेव परिच्चत्ताति न वुत्तं. एत्थ हि सहस्सं गावो चक्खूनि अस्साति सहस्सगूति सक्कस्स नामं गुळ्हं नाम होति.
वाक्यदोसेपि विसन्धिवाक्यं इध अनुपयोगित्ता न वुत्तं. वाक्यमज्झपतितवाक्ययुत्तं वाक्यगब्भञ्च, वाक्यन्तरपदसम्मिस्सं.
‘‘अपाथ्यमेसो दिस्सति, वेज्जं खादत्यनारतं’’
इच्चादिकं वाक्यसंकिण्णञ्च ब्याकिण्णे अन्तोगधन्ति न वुत्तं. एत्थ एसो भिसक्को अनारतं निच्चं अपाथ्यं रोगस्स अहितं दिस्सति वदति. एसो रोगी अनारतं सततं अपाथ्यं अहितं खादति. वेज्जं भिसक्कं दिस्सति कुज्झति. एवं अनेकवाक्येहिपि सन्धिवाक्यं संकिण्णं नाम.
‘‘काचुय्याने मया दिट्ठा, वल्लरी पञ्चपल्लवा;
पल्लवे पल्लवे मुधा, यस्सा कुसुममञ्चरी’’ति.
इदमवाचकं पहेळिकासु पमुस्सितासन्निस्सितमिति न वुत्तं. ननु चेत्थ अत्तना पहेळिकाय अदस्सितत्ता अवाचकस्स पमुस्सिताय अन्तोगधकरणं असिद्धेन असिद्धसाधनन्ति? नयिदमेवं, ‘‘उपेक्खियन्ति सब्बानि, सिस्सखेदभया मया’’ति च उपरि किलिट्ठपददोसपरिहारे ‘‘पहेळिकायमारुळ्हा, न हि दुट्ठा किलिट्ठता’’ति चेति इमिना ¶ पुरातनेहि निद्दिट्ठसोळसपहेळिकायोपि दस्सिताति सिद्धेन असिद्धसाधनं होति. तत्थ कविना उय्यानसद्देन गेहञ्च लतापरियायवल्लरीसद्देन अङ्गना च पल्लवसद्देन करचरणाधरा च मञ्चरीसद्देन नखदन्तकन्तियो च वत्तुमिच्छिता.
वाक्यत्थदोसेपि पदुमिनीनं रत्तियं पबुज्झनादिकं विरुद्धं विरोधिपदेयेव अन्तोगधत्ता न वुत्तन्ति दस्सेतुं ‘‘कतोत्र सङ्खेपनया’’ति वुत्तं, न पन तेसं सब्बथा परिच्चत्तत्ताति. एत्थ ओचित्यहीनदुप्पतीतिकरानं द्विन्नं वाक्यत्थदोसत्ते सति बन्धफरुसस्स वाक्यदोसत्ते सति विरोधिनो पददोसत्ते सति ‘‘असमत्थाभिधायि’’आदिपदं, ‘‘जिगुच्छादित्तयपकासका’’दिपदं, कट्ठपदं, पदुमिनीनं रत्तियं फुल्लतादि [दुन्निद्दतादि (क.)] वाक्यत्थञ्चेति इमे चत्तारो दोसा भिन्नजातिकेसु ओचित्यादीसु कथं सङ्गहिताति? सच्चं, तथापि पदानं दुट्ठत्ते सति वाक्यवाक्यत्थानमदुट्ठता नाम नत्थीति पददोसेन सन्धिवाक्यवाक्यत्थदोसानमनञ्ञत्तं सिस्सानं ञापनत्थं पददोसादिकं वाक्यत्थदोसादीसु सङ्गहितन्ति वेदितब्बं. इमिनायेव पुरातनेहि विरुद्धत्थन्तरादिपदेहि विचरितं वाक्यं विरुद्धन्तिआदिना दुट्ठानि बहूनि वाक्यानि दस्सितानीति दट्ठब्बं.
इमायेव [इमिस्सायेव (क.)] गाथाय ‘‘तमत्थि चे खेदकरं परम्पी’’ति एत्थ परसद्देनअसाधुसन्दिद्धपरियायञेय्याप्पतीतत्थअप्पयोजक- दुब्बोधदेसियादिपददोसे च अधिकऊनभग्गच्छन्दादिवाक्यदोसे च उपक्कमोपसंहारविसमसङ्खाते वाक्यत्थदोसे च परिग्गण्हाति. एत्थ सद्दसत्थविरुद्धमसाधु नाम. क्रियानिप्फत्तिकारणमुपादाय अत्थन्तरे पवत्तनामं विसेसनत्थेन विना सञ्ञाभाजने पयुत्तं सन्दिद्धं नाम, यथा ‘‘रविम्हि हिमहा’’ति. एत्थ हिमहा रवीति विसेसने कते दोसो ¶ नत्थि. पसिद्धसञ्ञासद्दस्स परियायनामेन कप्पितपदं परियायञेय्यं नाम, यथा ‘‘वळवामुखस्स अस्सवनितानन’’न्ति. अतिसया विना भावितत्थेन विसेस्यस्स गुणवाचकं पदं अप्पतीतत्थं नाम, यथा ‘‘कण्हमसी’’ति. अधिगतत्तानुपयोगिपदं अप्पयोजकं नाम, यथा ‘‘अतिफेनिलं सागरमलङ्घी’’ति. अप्पसिद्धवचनं दुब्बोधं नाम, यथा–
‘‘मनुञ्ञद्धनयो पादे, खादयो कनि भन्ति ते’’ति.
कनि हे कञ्ञे ते तवपादे मनुञ्ञद्धनयो मनोहरसद्दसमन्नागता खादयो गग्घरिका भन्ति दिब्बन्तीति. किस्मिञ्चि देसेयेव सिद्धनामं देसियं नाम. यथा–
‘‘इमे लावण्यतल्ला ते, गल्ला लोलविलोचने’’ति.
हे लोलविलोचने ते तव इमे गल्ला कपोला लावण्यतल्ला मनुञ्ञतल्ला जलासयविसेसा भवन्ति. केनचि लेसेन पकासितमत्थमुपादाय पयुत्तमधिकं नाम. यथा–
‘‘त्वयि राजति राजिन्द, रिपूनं सग्गसेविनं;
थीनं अकङ्कणो पाणि, सिया नेत्तमनञ्जन’’न्ति.
एत्थ ‘‘अकङ्कणो पाणि, नेत्तमनञ्जन’’न्ति इमिनायेवथीनं विधवत्तं गम्यमानं होतीति तप्पकासनत्थं पयुत्तं ‘‘सग्गसेविन’’न्ति इदं अधिकं नाम. वत्तब्बयुत्ततो ऊनं वाक्यं ऊनं नाम. ‘‘तिलोकतिलकं मुनि’’न्ति एत्थ ‘‘वन्दामी’’ति वत्तब्बस्स अवुत्तत्ता ऊनं. छन्दोहानिसंयुत्तं भग्गच्छन्दं नाम. इदं तेसं तेसं छन्दानं अक्खरगणनतो ऊनाधिकवसेन पाकटं होति. आद्यन्ततो विसमं उपक्कमोपसंहारविसमं नाम. इदं आरद्धक्कमं परिच्चजित्वा कमन्तरेन नियमन्ति वेदितब्बं.
इति सुबोधालङ्कारनिस्सये
पठमो परिच्छेदो.
२. दोसपरिहारावबोधपरिच्छेदवण्णना
कदाचि कविकोसल्ला, विरोधो सकलोप्य’यं;
दोससङ्ख्यमतिक्कम्म, गुणवीथिं विगाहते.
तेन वुत्तविरोधान-मविरोधो यथा सिया;
तथा दोसपरिहारा-वबोधो दानि नीयते.
६८-६९. इच्चेवं ¶ दोसविभागं परिच्छिज्ज इदानि यथावुत्तदोसपरिहारक्कममुपदिसितुमाह ‘‘कदाची’’त्यादि. सकलोपि अयं विरोधो विरुद्धत्थन्तरादिकतो न कोचि एको एव दोसेसु, दोसानं वा सङ्ख्यं गणनं दोसभावं अतिक्कम्म परिच्छिज्ज गुणानं वीथिं पदविं गुणसभावतं विगाहते अब्भुपगच्छति कदाचि, न सब्बदा. कविनो पयुज्जकस्स कोसल्ला तादिसविसयपरिग्गहलक्खणनेपुञ्ञकारणा, न तु यथा तथा चेति. ‘‘तेने’’च्चादि. येनेवं, तेन कारणेन वुत्तानं विरुद्धत्थन्तरादीनं विरोधानं यथा येन पकारेन अविरोधो निद्दोसता सिया भवेय्य, तथा तेन पकारेन दोसानं परिहारो दूरीकरणं अवबुज्झति ञायति एतेनाति अवबोधो, तस्स अवबोधो, तन्नामिको परिच्छेदो इदानि नीयते आनीयते वुच्चतेति अत्थो.
६८-६९. एवं दोसविभागं परिच्छिन्दित्वा इदानि यथावुत्तदोसानं परिहारत्थमारभन्तो ‘‘कदाची’’त्यादिमाह. सकलोपि अयं विरोधो पददोसादिको दोससङ्ख्यं दोसानं, दोसेसु वा गणनं दोसभावं अतिक्कम्म कदाचि कविकोसल्ला कविनो ब्याकरणाभिधानछन्दोअलङ्कतिआदीसु परिचयलक्खणेन पञ्ञापाटवेन यतो गुणवीथिं गुणपदविं केवलं गुणसभावं विगाहते अब्भुपगच्छति, तेन कारणेन वुत्तविरोधानं यथावुत्तपददोसादिविरोधानं अविरोधो अविरुद्धता यथा ¶ सिया येन पकारेन भवेय्य, तथा तेन पकारेन दोसपरिहारावबोधो यथावुत्तपददोसादिसम्बन्धिनो परिहरणक्कमस्स अवबोधकारणत्ता तन्नामिकपरिच्छेदो इदानि लद्धावसरे नीयते वुच्चते. यथावुत्तदोसा कविसामत्थियेन निद्दोसत्तं भजन्ति, तस्स सामत्थियस्स उपदेसं दस्सामाति अधिप्पायो.
पददोसपरिहारवण्णना
तत्थ विरुद्धत्थन्तरस्स परिहारो यथा –
विन्दन्तं पाकसालीनं, सालीनं दस्सना सुखं;
तं कथं नाम मेघो’यं, विसदो सुखये जनं.
७०. ‘‘विन्दन्त’’मिच्चादि. पाकेन परिणतभावेन सालीनं युत्तानं, मनुञ्ञानं वा सालीनं रत्तसालिआदीनं सालिजातीनं दस्सना सुखं चेतसिकं सोमनस्सं विन्दन्तं तं जनं विसदो अयं मेघो अम्बुदो कथं नाम सुखयेति. एत्थ तादिसस्स जनस्स असुखप्पदानं गरळस्स मेघस्सानुरूपन्ति विरुद्धत्थन्तरता परिहटा.
७०. तत्थ विरुद्धत्थन्तरस्स परिहारो यथा एवं. ‘‘विन्दन्ति’’च्चादि. पाकसालीनं परिणामेन युत्तानं, मनुञ्ञानं वा सालीनं रत्तसालिआदीनं दस्सना दस्सनहेतु सुखं चेतसिकसोमनस्सं विन्दन्तं अनुभोन्तं तं जनं तं कस्सकजनं विसदो जलदायको अयं मेघो कथं नाम सुखये, न सुखयतेव. तादिसस्स जनस्स दुक्खदानं गरळदायकस्स मेघस्सापि अनुरूपमिति विरुद्धञ्ञत्थो अपनीतो होति. पाकेन सालिनोति विग्गहो. सुखं करोतीति सुखयेति नामधातु.
यथा वा –
विनायकोपि ¶ नागोसि,
गोतमोपि महामति;
पणीतोपि रसापेतो,
चित्ता मे सामि ते गति.
७१. ‘‘विनायकोपि’’च्चादि. वीनं पक्खीनं नायको, गरुळो, सत्ते विनेतीति विनायको, वुद्धो, भगवा च. तत्थ यदा विनायको गरुळो, तदा तु नागो पन्नगोसीति विरुद्धं, पक्खन्तरे त्वविरुद्धं भगवतो आगुस्स रागादिनो अभावतो. इमेसं गुन्नं अतिसयेन गो गोतमो हीनपसु, गोतमवंसावतिण्णत्ता गोतमो भगवा च. हीनपसु च त्वं महामति असीति विरुद्धं अच्चन्तहीनपसुनो महतिया पञ्ञाय अभावतो. पक्खन्तरे तु न ब्याघातो. पणीतो मधुरो रसो, उत्तमो च सुगतो. तत्थ मधुररसतो अपेतो अपगतोसीति विरुज्झति, भगवतो तु रसेहि सिङ्गारादीहि अपेतोति युज्जति. मे मम. सामीति आमन्तनं. ते तव गति पवत्ति चित्ता अब्भुताति. एत्थ विरुद्धत्थन्तरं विरोधालङ्कारं सिलाघनीयन्ति तेन तं परिहटं.
७१. यथा वा उत्तदोसस्स परिहारो ईदिसो वा. ‘‘विनायको’’च्चादि. हे सामि त्वं विनायकोपि गरुळोपि नागोसि पन्नगो असि. नो चे, विनायकोपि सत्ते विनेन्तो एव नागोसि निक्किलेसो असि. गोतमोपि पसुतमोपि महामति महापञ्ञवासि. नो चे, गोतमोपि गोत्ततो गोतमोयेव महामति महापञ्ञवासि. पणीतोपि मधुरोपि रसापेतो मधुररसतो अपगतोसि. नो चे, पणीतोपि उत्तमो एव रसापेतो सिङ्गारादिरसतो अपगतोसि. ते तुय्हं गति पवत्ति मे मय्हं चित्ता अच्छरिया. ¶ एत्थ गरुळस्स नागत्तञ्च पसुतमस्स पञ्ञवन्तत्तञ्च पणीतस्स निरसत्तञ्च विरुद्धं, तथापि अञ्ञपक्खस्स अविरुद्धत्ता विरुद्धत्थन्तरदोसो पसत्थेन विरुद्धालङ्कारेन निराकतो. वीनं पक्खीनं नायको, गरुळो. सत्ते विनेतीति विनायको, बुद्धो. नत्थि आगु [अगो (क.)] एतस्साति नागो, बुद्धो. गुन्नमतिसयेन गोतमो, पसु. महती मति अस्साति महामति, बुद्धो. पधानत्तं नीतो पणीतो, मधुरो रसो. रसतो अपेतोति रसापेतो, बुद्धोति विग्गहो.
अझत्थस्स यथा –
कथं तादिगुणाभावे,
लोकं तोसेति दुज्जनो;
ओभासितासेसदिसो,
खज्जोतो नाम किं भवे.
७२. ‘‘कथ’’मिच्चादि. दुज्जनो तादिनो गुणा लोकं तोसेन्ति, तादीनं गुणानं अत्तनि अभावे सति लोकं सत्तलोकं कथं तोसेति, न तोसेतीति अत्थो. वुत्तमेवत्थन्तरेन साधेति ‘‘खज्जोतो नाम ओभासिता दीपिता असेसदिसा येन तथाविधो किं भवे, न भवेय्य तादिनो गुणस्स अभावतो’’ति. एत्थ खज्जोतस्स अधिकत्थभावेन सितो ओभासितासेसदिसत्तदोसो ‘‘कथं तादिगुणाभावे’’तिआदिवचोभङ्गिया परिहटो.
७२. अझत्थस्स यथाति एत्थ परिहारो अज्झाहारो, एवमुपरिपि. ‘‘कथि’’च्चादि. दुज्जनो गुणहीनजनो तादिगुणाभावे सन्तोसजननकारणानं तादिसानं सीलादिगुणानं ¶ अत्तनि अविज्जमानत्ते सति लोकं सत्तलोकं कथं तोसेति, न तोसेतियेव, तथा हि खज्जोतो नाम ओभासितासेसदिसो किं भवे, न भवत्येव. एत्थ खज्जोतस्स सकलदिसोभासनसङ्खातमधिकत्थदोसो ‘‘कथं तादिगुणाभावे’’च्चादिवाक्यलीलाय निराकतो. तादी च ते गुणा चेति विग्गहो.
पहेळिकायमारुळ्हा, न हि दुट्ठा किलिट्ठता;
पिया सुखा’लिङ्गितं क-मालिङ्गति नु नो इति.
७३. ‘‘पहेळिकायं’’इच्चादि. किलिट्ठता किलिट्ठपददोसो पहेळिकाय विसये आरुळ्हा सही न हि नो दुट्ठो सिया. कीदिसीति आह ‘‘पिये’’च्चादि. इतीति निदस्सने. पिया वल्लभाय आलिङ्गितं कं जनं सुखं कायिकं चेतसिकञ्च नो आलिङ्गति न संयुज्जति नु. नुइति परिवितक्के निपातो. एत्थ पियाति किलिट्ठं पहेळिकाय समारोपेन परिहटं.
७३. ‘‘पहेळिके’’च्चादि. किलिट्ठता किलिट्ठपददोससङ्खाता पहेळिकायं विसये आरुळ्हा चे, न हि दुट्ठा दुट्ठा न होति. किमुदाहरणं? पिया सुखालिङ्गितं कमालिङ्गति नु नो इति, इतिसद्दस्स निदस्सनत्थत्ता सेसउदाहरणानमेतमुपलक्खणन्ति ञातब्बं. नो चे, एवंपकारानमुदाहरणानमपरिग्गहेतब्बत्ता इतिसद्दो पकारत्थोति. पिया वल्लभाय आलिङ्गितं उपगुहितं कं नाम जनं सुखं कायिकमानसिकं नो आलिङ्गति नु, आलिङ्गतेवाति. एत्थ पियाति किलिट्ठपदं पहेळिकायमारोपनेन निराकतं होति.
यमके नो पयोजेय्य, किलिट्ठपद’मिच्छिते;
ततो यमक’मञ्ञं तु, सब्बमेतंमयं विय.
७४. ‘‘यमके’’च्चादि. ¶ ततो अञ्ञन्ति इच्छितयमकतो अञ्ञं. तुइति विसेसजोतको. एतंमयं वियाति एतेन किलिट्ठपदेन निब्बत्तं विय.
७४. ‘‘यमके’’च्चादि. किलिट्ठपदं इच्छिते यमके इट्ठयमके नो पयोजेय्य नप्पयुज्जेय्य, ततो इट्ठयमकतो अञ्ञं सब्बं यमकं पन एतंमयं विय इमिना किलिट्ठपददोसेन कतं विय होति. एत्थ इट्ठयमकं वुत्तनयेन ञातब्बं, एतेन निब्बत्तं एतंमयन्ति विग्गहो.
देसविरोधिनो यथा –
बोधिसत्तप्पभावेन, थलेपि जलजान्य’हुं;
नुदन्तानि’व सुचिरा-वासक्लेसं तहिं जले.
७५. ‘‘बोधिसत्ते’’च्चादि. बोधिसत्तस्स मायादेविया सुतस्स वक्खमानस्स विसेसस्स तदुप्पन्नदिने सम्भवा पभावेन पुञ्ञप्पभावतो जलजानि अम्बुजानि थलेपि अहुं अहेसुं अचिन्तनीयत्ता पुञ्ञप्पभावस्स. किं पन वाप्यादीसु किं करोन्ताव तहिं तस्मिञ्च जले सुचिरं सब्बदाव आवसनमावासो तेन जातो क्लेसो तं नुदन्तानिव दूरतो जहन्तानिवेति. अचिन्तनीयत्ता पुञ्ञप्पभावस्स ईदिसम्पि अच्छरियमहोसीति न देसविरोधो.
७५. बोधिसत्तप्पभावेन बोधिसत्तस्स अचिन्तेय्यानुभावेन जलजानि जलजसदिसत्ता तन्नामकानि पदुमकेरवादीनि तहिं जले विसयत्तेन पसिद्धे तस्मिं उदके सुचिरावासक्लेसं अतिचिरं निवासतो जातआयासं नुदन्तानि इव चजन्तानि इव थलेपि अहुं अहेसुं, वापिआदीसु का कथा. एत्थ जलजानं थलुप्पत्तिकथनसङ्खातं देसविरोधं अचिन्तेय्यपुञ्ञप्पभावेन ईदिसानं ¶ अच्छरियानं पातुभावतो ‘‘बोधिसत्तप्पभावेना’’ति इमिना निराकरोति. बोधियं चतुमग्गपञ्ञायं सत्तोति च, तस्स पभावोति च, सुचिरं आवासोति च, तेन भूतो क्लेसोति च वाक्यं.
कालविरोधिनो यथा –
महानुभावपिसुनो, मुनिनो मन्दमारुतो;
सब्बोतुकमयं वायि, धुनन्तो कुसुमं समं.
७६. ‘‘महा’’इच्चादि. मन्दो मुदुभूतो मारुतो अयं सब्बोतुकं सब्बेसु उतूसु पुप्फनकं कुसुमं पुप्फं समं एकतो कत्वा धुनन्तो विकिरन्तो मुनिनो मुनिसदिसत्ता भविस्सन्तमुनिभावेन च बोधिसत्तस्स, मुनिनोयेव वा सम्मासम्बोधिसमधिगमसमये महानुभावस्स पिसुनो सूचको वायि पवायतीति. एत्थ यद्यपेकदा सब्बोतुकासम्भवो नानाउतूसु नानाकुसुमस्स सम्भवा, तथापि भगवतो महानुभावपिसुनमीदिसमेकपदिकं सम्भवतीति कालविरोधो इमिना परिहटो.
७६. ‘‘महानुभावे’’च्चादि. अयं मन्दमारुतो अचण्डसमीरणो सब्बोतुकं वसन्तादीसु सब्बउतूसु विकसन्तं कुसुमं पुप्फजातं समं एकतो कत्वा धुनन्तो कम्पेन्तो मुनिनो एकन्तभावित्ता मुनिसङ्खातस्स बोधिसत्तस्स, सम्मासम्बोधिसमधिगमसमये भूतत्ता मुनिनो सब्बञ्ञुनो वा महानुभावपिसुनो महन्तं पुञ्ञप्पभावं पकासेन्तो वायि सम्पवायीति. एत्थ नानाकाले सम्भवन्तानम्पि कुसुमानं एककाले सम्भवस्स कालविरोधत्तेपि भगवतो पुञ्ञानुभावो तादिसमच्छरियमेकक्खणे जनेतुं समत्थोति कालविरोधं ‘‘महानुभावपिसुनो’’ति इमिना निराकरोति. महानुभावस्स, महानुभावं वा पिसुनोति वाक्यं.
कलाविरोधिनो यथा –
निमुग्गमनसो ¶ बुद्ध-गुणे पञ्चसिखस्सपि;
तन्तिस्सरविरोधो सो, न सम्पीणेति कं जनं.
७७. ‘‘निमुग्गि’’च्चादि. बुद्धस्स गुणे सीलादिके अपरिमाणे निमुग्गं ओगाळ्हं मनं चित्तं यस्स तस्स पञ्चसिखस्स गन्धब्बदेवपुत्तस्सपि वीणाय तन्तिया सरो किरियाकालमानलक्खणविलम्बितदुतमज्झभेदभिन्नो छज्जादिको तस्स विरोधो कलासत्थपरिनिद्दिट्ठकमवेसमं कं जनं न सम्पीणेति, पीणेतियेव. सम्मासम्बुद्धस्स लोकियगुणानुबन्धबुद्धीनं विक्खेपप्पवत्तिपि तथाविधं पीणेतीति. ‘‘बुद्धगुणे निमुग्गमनसो’’ति इमिना कलाविरोधो परिहटो.
७७. ‘‘निमुग्गि’’च्चादि. बुद्धगुणे सब्बञ्ञुनो विम्हयजनकसीलादिगुणसम्भारे निमुग्गमनसो ओतिण्णचित्तस्स पञ्चसिखस्सपि गन्धब्बदेवपुत्तस्सापि सो तन्तिस्सरविरोधो वीणाय तन्तिया घट्टनकिरिया, अद्धमत्तिकादिकालो, हत्थादीनं सन्निवेसलक्खणो मानोति इमेहि तीहि लक्खणेहि युत्तस्स मन्दसीघमज्झिमप्पमाणेहि भिन्नस्स छज्जादिसत्तसरस्स कलासत्थागतक्कमस्स विनाससङ्खातो विरोधो कं जनं न सम्पीणेति, सम्पीणेति एव. एत्थ अकन्तिया कारणभूतो कलासत्थागतक्कमभङ्गो लोकुत्तरबुद्धगुणानुगतबुद्धिया जातोति सो भङ्गो ‘‘निमुग्गमनसो बुद्धगुणे’’ति वुत्तत्ता पीतिया कारणमेवेति न विरोधो. निमुग्गो मनो अस्साति च, तन्तिया सरोति च, तेसं विरोधोति च वाक्यं.
लोकविरोधिनो यथा –
गणये ¶ चक्कवाळं सो, चन्दनायपि सीतलं;
सम्बोधिसत्तहदयो, पदित्तङ्गारपूरितं.
७८. ‘‘गणये’’च्चादि. चन्दनाय अपि सीतलं गणये चिन्तेसि. किन्तं? पदित्तङ्गारपूरितं चक्कवाळं. को सो? सम्बोधियं सब्बञ्ञुतञ्ञाणे सत्तं परिबद्धं हदयं चित्तं यस्स सो. सब्बञ्ञुतञ्ञाणानुबन्धबुद्धिनो हि तादिसो मनोबन्धोति न लोकविरोधो.
७८. ‘‘गणये’’च्चादि. सम्बोधिसत्तहदयो सब्बञ्ञुतञ्ञाणे आसत्तचित्तो सो बोधिसत्तो पदित्तङ्गारपूरितं आदित्तङ्गारेहि परिपुण्णं चक्कवाळं चक्कवाळगब्भं चन्दनायपि चन्दनतो अपि सीतलं अतिसीतलं कत्वा गणये चिन्तेय्याति. इट्ठत्थलुद्धस्स चित्तप्पवत्तिया ईदिसत्ता अग्गिनो चन्दनतोपि अधिकसीतत्तकप्पना ‘‘चन्दनं सीतलं, अग्गि उण्हो’’ति पवत्तलोकसीमाय विरुद्धा न होति. सम्बोधियं सत्तहदयं यस्सेति च, पदित्तानि अङ्गारानीति च, तेहि पूरितन्ति च विग्गहो.
ञायविरोधिनो यथा –
परिच्चत्तभवोपि त्व-मुपनीतभवो असि;
अचिन्त्यगुणसाराय, नमो ते मुनिपुङ्गव.
७९. ‘‘परिच्चत्ते’’च्चादि. मुनिपुङ्गव मुनीनं उत्तम परिच्चत्तो विसट्ठो भवो सुगतिदुग्गतिसङ्खातो येनाति परिच्चत्तभवोपि त्वं उपनीतो आनीतो पवत्तितो भवो वुड्ढि येनाति उपनीतभवो असि. तस्मा कारणा अचिन्त्यगुणसाराय ते नमो अत्थूति सेसो. ईदिसं न ञायविरुद्धमेवंविधत्ता मुनिपुङ्गवस्स.
७९. ‘‘परिच्चत्ते’’च्चादि. मुनिपुङ्गव मुनिसेट्ठ त्वं परिच्चत्तभवोपि अपनीतसुगतिदुग्गतिभवोपि उपनीतभवो लोकस्सानीतअभिवुद्धिको असि भवसि, अचिन्त्यगुणसाराय ततो एव चिन्ताविसयातिक्कन्तसारगुणस्स ते तुय्हं नमो अत्थूति सब्बाकारतो भवस्स परिच्चत्तत्ता अत्तनि अविज्जमानं ¶ सुगतिभवं लोकस्स देतीति एतं ञायागतं न होतीति पटिभाति, तथापि च सब्बञ्ञूनं पवत्ति ईदिसायेवाति ञायविरोधो निराकतो. अचिन्त्या गुणसारा यस्मिन्ति विग्गहो.
आगमविरोधिनो यथा –
नेवालपति केनापि, वचीविञ्ञत्तितो यति;
सम्पजानमुसावादा, फुसेय्यापत्तिदुक्कटं.
८०. ‘‘नेवे’’तिआदि. यतीति भिक्खु केनापि सह नेवालपति न वदत्येव, तथापि वचीविञ्ञत्तितो चोपनवाचासङ्खातेन वचीविञ्ञत्तिहेतुना पवत्तितो सम्पजानन्तस्स मुसावादतो कारणा आपत्तिदुक्कटं ‘‘सम्पजानमुसावादस्स होती’’ति वुत्तदुक्कटापत्ति फुसेय्य आपज्जतीति. एत्थ अनालपतो वचीविञ्ञत्तिया कथं मुसावादोति अभिधम्मापन्नविरोधो नत्थि, अपरवचनत्थे त्वीदिसो विरुज्झतीति.
८०. ‘‘नेवि’’च्चादि. यति समणो केनापि केनचि सद्धिं नेवालपति नो भासति, तथापि वचीविञ्ञत्तितो चोपनवाचासङ्खातविञ्ञत्तिकारणा पवत्तनतो सम्पजानमुसावादा सम्पजानन्तस्स मुसाभणनतो आपत्तिदुक्कटं दुक्कटापत्तिं फुसेय्य आपज्जेय्याति. एत्थ अनालपन्तस्स वचीविञ्ञत्तितो मुसावादो कथं सम्भवतीति अभिधम्मापन्नविरोधो, ‘‘सन्तिं आपत्तिं नाविकरेय्य, सम्पजानमुसावाद’स्स होती’’ति निदानुद्देसे निद्दिट्ठवचीद्वारे अकिरियसमुट्ठाना दुक्कटापत्ति होतीति आगमविरोधो निराकतो. मुसाभणनं विना आपत्ति कथं भवतीति? यथा काले अवस्समानमेघतो सञ्जातदुब्भिक्खं ‘‘मेघकतं दुब्भिक्ख’’न्ति वत्तब्बं होति, एवं कथेतब्बकाले अकथनतो सञ्जाता वचीद्वारे अकिरियसमुट्ठाना दुक्कटापत्तिपि ¶ ततो सञ्जाताति वत्तब्बा होति. सम्पजानन्तस्स मुसावादोति च, आपत्तियेव दुक्कटन्ति च वाक्यं.
नेय्यस्स यथा –
मरीचिचन्दनालेप-लाभा सीतमरीचिनो [सितमरीचिनो (सी.)];
इमा सब्बापि धवला, दिसा रोचन्ति निब्भरं.
८१. ‘‘मरीची’’त्यादि. सीतमरीचिनो चन्दस्स मरीचियो दीधितियो एव चन्दनं, तस्स आलेपो उपदेहो, तस्स लाभेन इमा सब्बापि दिसा निब्भरमतिसयं धवला सेता रोचन्तीति नत्थेत्थ नेय्यता मरीचिया सद्दोपात्तत्थाय तु.
८१. ‘‘मरीचि’’च्चादि. सीतमरीचिनो चन्दस्स मरीचिचन्दनालेपलाभा मरीचिसङ्खातचन्दनालेपस्स पटिलाभतो इमा सब्बापि दिसा निब्भरमतिसयं धवला सेता रोचन्ति दिब्बन्तीति. दिसानं धवलकारणस्स ‘‘मरीचिचन्दनालेपलाभा सीतमरीचिनो’’ति वुत्तत्ता नेय्यदोसो न पतिट्ठाति, चन्दनमिव चन्दनं, मरीचियोयेव चन्दनमिति च, तस्स आलेपोति च, तस्स लाभोति च विग्गहो.
यथा वा –
मनोनुरञ्जनो मार-ङ्गनासिङ्गारविब्भमो;
जिनेना’समनुञ्ञातो, मारस्स हदयानलो.
८२. ‘‘मनो’’च्चादि. मनं पस्सन्तानमनुस्सरन्तानञ्च चित्तं अनुरञ्जेतीति मनोनुरञ्जनो, मारङ्गनानं सिङ्गारकतो विब्भमो विलासो जिनेन असमनुञ्ञातो अब्भुपगतो मारस्स वसवत्तिनो हदयानलो हदयग्गि जातो. सोको चेत्थ अनलत्थे निरुप्पितो तस्स ¶ तादिसत्थानतिवत्तनतो, कारणन्तुपचारेनाति. एत्थ यज्जपि मारङ्गनापराजयो न सद्दोपात्तत्थो, तथापि ‘‘सिङ्गारविब्भमो मारस्स हदयग्गी’’ति वुत्ते सामत्थिया मारङ्गनापराजयो गम्यते, तथाविधस्स मारसोकस्स मारङ्गनापराजयाब्यभिचारतो. नेवेदिसस्स नेय्यता, वङ्कवुत्तीदिसी गुणोयेव बन्धस्स.
८२. वत्तब्बस्स ञायोपात्तत्ता नेय्यदोसपरिहारत्थमुदाहरति ‘‘मनो’’च्चादि. मनोनुरञ्जनो दस्सनसवनानुस्सरणं करोन्तानं जनानं चित्तमत्तनि अनुरञ्जन्तो मारङ्गनासिङ्गारविब्भमो मारवधूनं रतिकीळाहेतुभूतकामपत्थनासङ्खातसिङ्गारेन कतलीला जिनेन जितपञ्चमारेन सत्थुना असमनुञ्ञातो अनब्भुपगतो असम्पटिच्छितो मारस्स वसवत्तिनो हदयानलो हदयग्गि अहोसीति. अनलत्तेन कप्पितकारियभूतो सोको मारङ्गनासिङ्गारविब्भमसङ्खातकारणेन सद्धिं अभेदकप्पनाय [अनलत्तकप्पनाय (क.)] ‘‘गुळो सेम्हं, तिपुसं जरो’’तिआदीसु विय तुल्याधिकरणभावेन वुत्तो होति. एत्थ किञ्चापि मारङ्गनानं पराजयवाचको सद्दो नत्थि, तथापि ‘‘सिङ्गारविब्भमो मारस्स हदयानलो’’ति वुत्ते मारङ्गनापराजयं विना तादिससोकुप्पत्तिकारणस्स अनधिगतत्ता अञ्ञथानुपपत्तिलक्खणसामत्थियेन तासं पराजयो पकासितो होतीति ईदिसवङ्कवुत्तिया बन्धगुणत्ता नेय्यदोसो निराकतो होतीति. मनो अनुरञ्जेतीति च, मारङ्गनानं सिङ्गारोति च, तेन कतो विब्भमोति च वाक्यं.
विसेसनापेक्खस्स यथा –
अपयातापराधम्पि, अयं वेरी जनं जनो;
कोधपाटलभूतेन, भिय्यो पस्सति चक्खुना.
८३. ‘‘अपयाते’’च्चादि. ¶ अयं वेरी जनो अपयातापराधम्पि जनन्ति सम्बन्धो. अपयातो अपगतो अपराधो यस्स तं, कोधेन पाटलभूतेन सेतरत्तेन. इमिना विसेसनापेक्खदोसो परिहटो.
८३. ‘‘अपयाति’’च्चादि. अयं वेरी जनो अपयातापराधम्पि अपगतापराधम्पि जनं कोधपाटलभूतेन कोधेन भूतसेतलोहितवण्णयुत्तेन चक्खुना भिय्यो येभुय्येन पस्सतीति. ‘‘पस्सती’’ति वचनस्स विज्जमानत्तेपि ‘‘चक्खुना’’ति विसेस्यवचनं ‘‘कोधपाटलभूतेना’’ति विसेसनस्स लब्भमानत्ता सात्थकं होतीति विसेसनापेक्खदोसो निराकतोति. अपयातो अपगतो अपराधो अस्माति च, कोधेन पाटलभूतन्ति च विग्गहो.
हीनत्थस्स यथा –
अप्पकानम्पि पापानं,
पभावं नासये बुधो;
अपि निप्पभतानीत-
खज्जोतो होति भाणुमा.
८४. ‘‘अप्पकान’’मिच्चादि. बुधो पण्डितपोसो अप्पकानं पापानम्पि किमुतमधिकानं पभावं आनुभावं नासये अप्पवत्तिं पापेय्य. तं अत्थन्तरन्यासेन साधेति. भाणुमा सूरियो निप्पभतं आनीतो खज्जोतो येन तथाविधो अपि होति. ‘‘मन्दप्पभो अय’’न्ति जोतिरिङ्गणम्पि नोपेक्खति चक्कवाळकुहरानुचरितमहानुभावोपीति. एत्थ अपीत्यादिना वचोभङ्गिया हीनत्थदोसो परिहटो.
८४. ‘‘अप्पकानि’’च्चादि. बुधो पञ्ञवा अप्पकानम्पि अतिमन्दानम्पि पापानं अकुसलानं पभावं विपाकदानसामत्थियसङ्खातानुभावं नासये अहोसिकम्मतापादनेन नासेय्य, ¶ बहूनं पापानं वत्तब्बमेव नत्थि. तमत्थमत्थन्तरन्यासालङ्कारेन समत्थेति अपिच्चादि. भाणुमा सूरियो निप्पभतानीतखज्जोतो अपि निप्पभतमापादितजोतिरिङ्गणेहि समन्नागतोपि होतीति. हीनपभावो होति खज्जोपनके पहाय अत्तनो आलोकं करोन्तो न होतीति अधिप्पायो. एत्थ अपि निप्पभतिच्चादिवचनविलासवसेन हीनपक्खं गहेत्वापि सूरियउदारत्तस्सेव पोसितत्ता ‘‘निप्पभतानीतखज्जोतो’’ति विसेसनपदं हीनत्थदोसं न निस्सयति. नत्थि पभा येसन्ति च, तेसं भावोति च, तं आनीता खज्जोता येनेति च विग्गहो.
अनत्थस्स यथा –
न पादपूरणत्थाय, पदं योजेय्य कत्थचि;
यथा वन्दे मुनिन्दस्स, पादपङ्केरुहं वरं.
८५. ‘‘न पादे’’च्चादि. एत्थ वन्देइच्चादो हेट्ठा विय पादपूरणस्स कस्सचि अभावेन अनत्थाभावो.
८५. ‘‘न पादि’’च्चादि. पादपूरणत्थाय गाथापादानं पूरणसङ्खातपयोजनत्थाय पदं नामादिकं कत्थचि न योजेय्य विञ्ञूति, यथा निरत्थकपदायोजने उदाहरणमेवं ‘‘मुनिन्दस्स वरं पादपङ्केरुहं वन्दे’’ति. हेट्ठा दुट्ठोदाहरणे विय पादपूरणत्थं कस्सचि पदस्स अयोजितत्ता सात्थकपदेहि निरत्थकदोसो निराकतोति. मुदुनिम्मलसोभादिसाधारणगुणयोगतो पङ्केरुहसदिसं उपचारतो पङ्केरुहं नाम. पादमेव पङ्केरुहन्ति विग्गहो. विसेसनविसेस्यपददोसपरिहारो.
भयकोधपसंसादि-
विसेसो तादिसो यदि;
वत्तुं कामीयते दोसो,
न तत्थे’कत्थताकतो.
८६. ‘‘भये’’च्चादि. ¶ भयञ्च चित्तुत्रासो कोधो च दोसो पसंसा च थुति, ता आदि यस्स तुरितादिनो सो तादिसो विसेसो यदि वत्तुं कामीयते इच्छीयते, तत्थ तस्मिं भयादिविसेसे विसये एकत्थताय एकत्थभावेन कतो दोसो नत्थि.
८६. इदानि वाक्यदोसपरिहारत्थमारभति ‘‘भयकोधे’’च्चादि. भयकोधपसंसादि चित्तुत्रासपटिघथुतिआदीहि समन्नागतो तादिसो विसेसो वत्तुं यदि कामीयते चे विञ्ञूहि इच्छीयते, तत्थ भयकोधादिके विसेसे एकत्थताकतो एकत्थभावेन कतो दोसो वाक्यदोसो न भवति. भयादिविसेसे वत्तुमिच्छिते पुब्बुच्चारितपदस्स पुनुच्चारणे एकत्थदोसो न होतीति अधिप्पायो. भयञ्च कोधो च पसंसा चाति च, ता आदि यस्स तुरितकोतूहलअच्छराहाससोकपसादसङ्खातस्स अत्थविसेसस्सेति च विग्गहो. तग्गुणसंविञ्ञाणअञ्ञपदत्थसमासत्ता भयादीसु कथितमपि गहेत्वा पुनप्पुनं कथनमविरोधं. एको अत्थो येसं पदादीनं ते एकत्था, तेसं भावो एकत्थता, ताय कतोति विग्गहो.
यथा –
सप्पो सप्पो अयं हन्द, निवत्ततु भवं ततो;
यदि जीवितुकामो’सि, कथं तमुपसप्पसि.
८७. ‘‘यथे’’त्युदाहरति ‘‘सप्पो’’इच्चादि. ‘‘अयं सप्पो सप्पो’’ति भयेनामेडितं हन्दाति खेदे ततो तम्हा ठाना, सप्पतो वा भवं भवन्तो निवत्ततु गतमग्गाभिमुखो आवत्ततु. तं ठानं, सप्पं वा. नत्थेत्थ एकत्थतादोसो भयेनामेडितप्पयोगतो.
८७. ‘‘सप्पो’’च्चादि. ¶ हन्द नट्ठो वत, अयं सप्पो सप्पो भवं ततो ठानतो, सप्पतो वा निवत्ततु आवत्ततु यदि जीवितुकामो असि, तं ठानं, सप्पं वा कथमुपसप्पसि कथमुपगच्छसीति. भये आमेडितवचनत्ता एकत्थतादोसो नत्थि, जीवितुकामोसीति एत्थ बिन्दुलोपो.
पददोसपरिहारवण्णना निट्ठिता.
वाक्यदोसपरिहारवण्णना
भग्गरीतिनो यथा –
यो कोचि रूपातिसयो,
कन्ति कापि मनोहरा;
विलासातिसयो कोपि,
अहो बुद्धमहोदयो.
८८. ‘‘यो’’इच्चादि. रूपस्स अनुब्यञ्जनेहि अनुब्यञ्जितबात्तिंसवरपुरिसलक्खणोपसोभितस्स ब्यामप्पभाकेतुमालाविराजितस्स अतिसयो आधिक्कं वाचागोचरभावातिक्कमेन अवचनीयत्ता यो कोचियेव. मनो अनेकलोकस्स चित्तं हरतीति मनोहरा चित्तमवहरन्ती कन्ति सोभा कापि अवचनपथा कापियेव. विलासस्स गत्यादिनो अतिसयो वचनपथातिक्कन्तो कोपियेव, तस्मा बुद्धस्स महन्तो उदयो अभिवुड्ढि अहो अब्भुतोति. एत्थ किंसद्देनारद्धा रीति न कत्थचि भग्गा.
८८. ‘‘यो कोचि’’च्चादि. रूपातिसयो सुप्पहिट्ठितपादतादिद्वत्तिंसपुरिसलक्खणेहि सोभितस्स चित्तङ्गुलितादिअसीतिअनुब्यञ्जनेहि ¶ अलङ्कतस्स ब्यामप्पभाकेतुमालाहि उज्जलस्स रूपकायस्स आधिक्यं यो कोचियेव मनोगोचरभावं विना वचनविसयातिक्कन्तत्ता यो कोचियेव. मनोहरा लोकस्स चित्तं हरन्ती कन्ति सोभा कापियेव वचीविसयातिक्कन्तत्ता कापियेव. विलासातिसयो विसयभूतपियभावसङ्खातस्स गमनादिविलासस्स आधिक्यम्पि कोपियेव वुत्तकारणेनेवकोपियेव. ततो बुद्धमहोदयो बुद्धस्स महाभिवुद्धिसङ्खातो उदयो अहो अच्छरियोति. एत्थ सब्बनामिकेन किं सद्देन वत्तुमारद्धक्कमो न कत्थचि भिन्नोति भग्गरीतिदोसो नत्थीति.
अब्यामोहकरं बन्धं, अब्याकिण्णं मनोहरं;
अदूरपदविन्यासं, पसंसन्ति कविस्सरा.
८९. ‘‘अब्यामोह’’इच्चादि. नत्थि दूरमेसन्ति अदूरानि, तानियेव पदानि, तेसं विन्यासो याथावतो ठपनं यस्स तं. ततोयेव अब्याकिण्णो असम्मिस्सो च. सो अब्याकिण्णताय एव मनोहरो चाति अब्याकिण्णं मनोहरं. तेनेव ‘‘अयमेत्थ अत्थो अयं वा’’ति एवं ब्यामोहं न करोतीति अब्यामोहकरो, तं. पसादालङ्कारालङ्कितं बन्धं. कवीनं इस्सरा पधाना. ये कनिट्ठङ्गुलिगणनानिट्ठा, ते पसंसन्ति थुवन्ति तादिसबन्धगुणस्सातिसयपसंसारहभावेन.
८९. ‘‘अब्यामोहे’’च्चादि. अदूरपदविन्यासं नामादिपदानं वोहारकाले अदूरसम्बन्धो यथा सिया, तथा पटिपाटिया पदट्ठपनेन समन्नागतं अब्याकिण्णं, ततोयेव अञ्ञसम्बन्धीपदेहि असम्मिस्सं मनोहरं, ततोयेव विञ्ञूनं चित्तमाराधेन्तं अब्यामोहकरं ‘‘इमस्सत्थो इमस्सत्थो एसो एसो वा’’ति संसयमनुप्पादेन्तं बन्धं पसादालङ्कारसंयुत्तं बन्धनं कविस्सरा कवीनं ¶ पधाना पण्डिभजना, कनिट्ठङ्गुलिया गणितब्बा अग्गकविनोति अधिप्पायो. पसंसन्ति थोमेन्ति. ब्यामोहं न करोतीति अब्यामोहकरो. वि आकिण्णो ब्याकिण्णो, न ब्याकिण्णो अब्याकिण्णो. नत्थि दूरं येसं, तानियेव पदानि, तेसं विन्यासो ठपनं यस्स बन्धस्साति विग्गहो.
यथा –
नीलुप्पलाभं नयनं,
बन्धुकरुचिरो’धरो;
नासा हेमङ्कुसो तेन,
जिनोयं पियदस्सनो.
९०. ‘‘यथे’’त्युदाहरति ‘‘नीलुप्पलाभ’’मिच्चादि. यस्स जिनस्स नयनं नेत्तं नीलुप्पलाभं इन्दीवरद्वयनिभं, अधरो अधरोट्ठो बन्धुकमिव बन्धुककुसुममिव रुचिरो कन्तो, नासा नासिका सयं हेमङ्कुसो सुवण्णङ्कुसोयेव, तेन कारणेन अयं जिनो पियं मधुरं दस्सनमस्साति पियदस्सनो. ईदिसो न ब्याकिण्णदोसो, अब्याकिण्णो पसादोयेवाति.
९०. इदानि ब्याकिण्णदोसपरिहारं परिहरति ‘‘नीलुप्पलि’’च्चादिना. नयनं यस्स नेत्तयुगळं नीलुप्पलाभं नीलुप्पलदलसदिसं, अधरो अधरोट्ठो बन्धुकरुचिरो बन्धुकपुप्फमिव मनुञ्ञो, नासा नासिका हेमङ्कुसो सुवण्णङ्कुसोयेव, तेन कारणेन अयं जिनो पियदस्सनो मनुञ्ञदस्सनो होतीति. एत्थ पसादालङ्कारेन युत्तत्ता न ब्याकिण्णदोसो. आभासद्दो निभासद्दो विय इवत्थो. नो चे, पभापरियायो वा होति. बन्धुकमिव रुचिरोति च, पियं दस्सनं यस्सेति च विग्गहो. इह दस्सनस्स कत्तुभूतसाधुजनसम्बन्धत्तेपि विसयत्तेनेव ¶ जिनसम्बन्धो होतीति अञ्ञपदत्थेन तथागतो गहितोति.
समतिक्कन्तगाम्मत्त-कन्तवाचाभिसङ्खतं;
बन्धनं रसहेतुत्ता, गाम्मत्तं अतिवत्तति.
९१. ‘‘समतिक्कन्ति’’च्चादि. सम्मा अतिक्कन्तं निग्गतं. गाम्मस्स भावो गाम्मत्तं. यासं कन्तानं मधुरानं वाचानं ताहि अभिसङ्खतं रचितं बन्धनं रसस्स माधुरियस्स हेतुत्ता कारणभावेन गाम्मत्तं यथावुत्तं अतिवत्तति अतिक्कमति.
९१. ‘‘समति’’च्चादि. समतिक्कन्तगाम्मत्तकन्तवाचाभिसङ्खतं विसेसतो अतिक्कन्तगाम्मभावाहि कन्तवाचाहि रचितं बन्धनं मुत्तकादिबन्धनं रसहेतुत्ता पण्डितानं पीतिरसस्स कारणत्ता यथावुत्तगाम्मदोसं अतिवत्तति अतिक्कम्म पवत्ततीति. सम्मा अतिक्कन्तं गाम्मत्तं यासं, ताहियेव कन्तवाचाहि अभिसङ्खतन्ति च, रसस्स हेतु, तस्स भावोति च विग्गहो.
यथा –
दुनोति कामचण्डालो,
सो मं सदय निद्दयो;
ईदिसं ब्यसनापन्नं,
सुखीपि किमुपेक्खसे.
९२. ‘‘यथे’’त्युदाहरति. कामातुरा काचि वनिता अत्तनो पियं पतिं विरवति ‘‘दुनोति’’च्चादिना. दयाय सह पवत्तीति सदयइति अनुनयवसेन पियस्स आमन्तनं, सानुनयामन्तनञ्हि ततोनुग्गहाभिकङ्खायमच्चन्तमुचितं, सो कामो कन्दप्पो एव चण्डालो अकण्डो ¶ वा असय्होपतापावहत्ता. कामे चण्डालत्तारोपनञ्च उचितमेव यतोनेन कयिरमानमसहनमुपतापमसहमाना तं परिभवन्तं विप्पलपति, निद्दयो निक्करुणो, इदमपि उचितमुपतापे निक्करुणानं तादिसी गतीति. मं दुनोति अधिकमुपतापेति निद्दयत्ता, न भवन्तं, तेनेव भवं सुखी. इमिना अञ्ञासत्ततं तस्स दीपेति. यदि नाञ्ञासत्तोसि, नाहमेकाकिनी भवामि. असहायानञ्हि पटिसत्तवो होन्ति. एकाकित्तायेवाहमप्पटिसरणत्तानेन दुसामीति [दुञ्ञामीति (?)] तव कामं त्वं सुखी होसि. सनाथानं तादिसी वुत्तीति एवं सुखीपि त्वं ईदिसं ब्यसनमापन्नं किं कस्मा उपेक्खसेति. एवमयं वङ्कवुत्तिया अत्तनो, तं विसयमनुभवन्तस्स च विमुखत्तं निदस्सेतीतीदिसं न गाम्मं.
९२. गाम्मदोसपरिहारे लक्खियं दस्सेति ‘‘दुनोति’’च्चादि. कामतण्हाभिभूता अङ्गना अत्तनो वल्लभं निस्साय एवं विलपति ‘‘सदय हे कारुणिक सो कामचण्डालो सो अनङ्गनीचो निद्दयो निक्कारुणिको मं दुनोति पीळेति, सुखीपि मम विय अनाथभावाभावतो सुखितोपि त्वं ईदिसं ब्यसनापन्नं एवं कामचण्डालेन अकारुणेन कतअसय्हसन्तापसङ्खातब्यसनमनुप्पत्तं मं किमुपेक्खसे कस्मा उदासीनोसी’’ति. अत्तनो दुक्खातुरत्ता दुक्खदूरीकरणं कारुणिकानंयेव विसयन्ति ‘‘सदये’’ति अनुनयवसेन आमन्तनुचितं अत्तनो दुक्खातुरतं पोसेतुं पीळाकारके कामे चण्डालत्तारोपनञ्च निद्दयत्तकथनञ्च उचितमेव अत्तनि उपेक्खकत्ता. सुखीपीति इमिना तस्स परविसयासत्तताय अतिचारं अब्भुपगमेति. एवं वङ्कवुत्तिया अत्तनो वल्लभे सानुरागत्तञ्च अत्तनि तस्स तदभावत्तञ्च दस्सेतीति. ‘‘कञ्ञे कामयमानं मं, न कामयसि किंन्विद’’न्ति एत्थ विय इह गाम्मदोसो नत्थीति ¶ गाम्मदोसपरिहारमिदं. कामोयेव चण्डालो कामचण्डालो, सह दयाय यो वत्ततीति च, नत्थि दया अस्सेति च, सुखमस्स अत्थीति च विग्गहो. अपिसद्दो अक्खमे.
यतिहीनपरिहारो, न पुने’दानि नीयते;
यतो न सवनुब्बेगं, हेट्ठा येतं विचारितं.
९३. ‘‘यति’’च्चादि. विचारितन्ति ‘‘तं नमे सिरसा चामी-करवण्णं तथागत’’न्तिआदिना हेट्ठा पकासितन्ति अत्थो.
९३. ‘‘यतिहीनि’’च्चादि. यतो यस्मा सवनुब्बेगं ‘‘दोसानमुद्देसक्कमेन दोसपरिहारक्कमो न वुत्तो’’ति एवं विञ्ञूनमुप्पज्जमानं इमस्स गन्थस्स सवनासहनं नत्थि, ततो यतिहीनपरिहारो यतिहीनदोसस्स परिहरणवसेन पवत्तमुदाहरणं इदानि पुन न नीयते नाहरीयतेति. इमिनाधिगतमादो वुत्तत्थमेव समत्थेति. हेट्ठा येतं विचारितन्ति एवं यतिहीनदोसपरिहरणं हेट्ठा अनन्तरपरिच्छेदे विचारितं ‘‘तं नमे सिरसा चामी-करवण्णं तथागत’’न्तिआदिना पकासितन्ति. आदो यतिहीनदोसपातुभावेयेव परिहारक्कमस्सापि दस्सितत्ता इहादस्सनेपि गन्थस्स ऊनता नत्थीति अधिप्पायो. यति हीना एत्थेति च, तस्स परिहारोति च, सवने उब्बेगन्ति च विग्गहो.
कमच्चुतस्स यथा –
उदारचरितो’सि त्वं, तेनेवा’राधना त्वयि;
देसं वा देहि गामं वा, खेत्तं वा मम सोभनं.
९४. ‘‘उदार’’इच्चादि. उदारं उदारत्तं चागातिसयसम्बन्धतो चरितं अतिगुणपवत्ति यस्साति विग्गहो. एत्थ उचितत्ता ¶ देसादीनं याचनक्कमस्स कमच्चुतस्स परिहारोयं.
९४. ‘‘उदारि’’च्चादि. त्वं पुञ्ञवन्त उदारचरितोसि चागातिसययोगतो विसारदपवत्तियुत्तोसि, तेनेव तेन कारणेनेव आराधना मम याचना त्वयि होति. देसं वाजनपदं वा, नो चे, गामं वा संवसथं वा, नो चे, सोभनं खेत्तं वा केदारं वा मम देहीति अनुपुब्बं हीनपदत्थयाचना दायकस्स दानस्सापि याचकस्स इच्छितत्थपटिलाभस्सापि अनुरूपत्ता कमच्चुतदोसमपनेति. उदारं चरितं अस्साति विग्गहो.
अतिवुत्तस्स यथा –
मुनिन्दचन्दसम्भूत-
यसोरासिमरीचिनं;
सकलोप्य’यमाकासो,
ना’वकासो विजम्भने.
९५. ‘‘मुनिन्द’’इच्चादि. मुनिन्दोयेव चन्दो, ततो सम्भूता पातुभूता, यसोरासी एव मरीचियो, तासं. अयं सकलो आकासोपि गगनमेव, न तस्सेको पदेसो. विजम्भने ब्यापने नावकासो तादिसत्ता तासं मरीचिनन्ति नातिवुत्तं.
९५. ‘‘मुनिन्दि’’च्चादि. मुनिन्दचन्दसम्भूतयसोरासिमरीचिनं मुनिन्दसङ्खातचन्दतो पातुभूतानं कित्तिसमूहसङ्खातकिरणानं विजम्भने ब्यापने अयं सकलोपि आकासो नावकासो न ओकासो होतीति. हेतुफलादिएकेककारणेनापि अप्पमेय्यानं सब्बञ्ञुगुणानं पवत्तिया अप्पमेय्यसामञ्ञभूताकासस्स निरवकासस्स इव कथनमुचितन्ति अतिवुत्तदोसो इह न भवति. चन्दो इव ¶ चन्दो, मुनिन्दो एव चन्दो, ततो सम्भूतानंयेव यसानं रासी च ता मरीचियो चाति विग्गहो.
वाक्यं ब्यापन्नचित्तानं, अपेतत्थं अनिन्दितं;
तेनु’म्मत्तादिकानं तं, वचना’ञ्ञत्र दुस्सति.
९६. ‘‘वाक्य’’मिच्चादि. ब्यापन्नं नट्ठं अयथापवत्तं चित्तं येसं, तेसं. वाक्यं वाक्यलक्खणोपेतं. अपेतो अपगतो सुञ्ञो अत्थो अभिधेय्यं संवोहारिकं यस्स, तं. अनिन्दितं अहीळितं. तेन यथावुत्तेन कारणेन. तं वाक्यं उम्मत्तो धातुक्खोभादिना खित्तचित्तो, सो आदि येसं बालादीनं तेसं वचना असङ्गताय वाचाय अञ्ञत्र अञ्ञस्मिं अब्यापन्नचित्तविसये दुस्सति दुट्ठं जायते, उम्मत्तादीनंयेव तथाविधाय वाचाय उचितत्ताति.
९६. ‘‘वाक्य’’मिच्चादि. ब्यापन्नचित्तानं विरुद्धभावमापन्नचित्तानं वाक्यं स्याद्यन्तत्याद्यन्तपदसमुदायरूपं वाक्यं अपेतत्थं अपगतसमुदायत्थं अनिन्दितं विञ्ञूहि गरहितं न होति, तेन कारणेन उम्मत्तादिकानं उम्मत्तवेदनट्टादीनं वचनाञ्ञत्र वचनं विना अनुम्मत्तादिवचने तं समुदायत्थसम्बन्धरहितं वचनं दुस्सति दोसदुट्ठं होति. ब्यापन्नं चित्तं येसन्ति च, अपेतो अत्थो अस्साति च, उम्मत्तो आदि येसन्ति च विग्गहो.
यथा –
समुद्दो पीयते सो’य-मह’मज्ज जरातुरो;
इमे गज्जन्ति जीमूता, सक्कस्से’रावणो पियो.
९७. ‘‘यथे’’त्युदाहरति ‘‘समुद्दो’’इच्चादि. न हेत्थ ‘‘समुद्दो पीयते’’इच्चादिनो पदसमुदायस्स कोचि एको अत्थो गय्हति, यो सो बन्धत्थो सिया. अवयवत्था ¶ एव तु अयोसलाकाकप्पापटिभन्तीति ईदिसमपेतत्थमनिन्दितं विञ्ञेय्यं ब्यापन्नचित्तानं.
९७. ‘‘समुद्दो’’च्चादि. सो अयं समुद्दो पीयते येन केनचि पीयते, अहं अज्ज जरातुरो जररोगाभिभूतो, इमे जीमूता मेघा गज्जन्ति थनयन्ति. सक्कस्स एरावणो पियोति. इदं निन्दितानिन्दितानं द्विन्नमुदाहरणं. इदं वाक्यं अवयवत्थमन्तरेन समुदायतो गम्यमानत्थस्साभावा अपेतत्थं नाम होति. ईदिसं वाक्यं उम्मत्तकादीहि वुत्तमप्पीतिकरं न होति, अञ्ञेहि वुत्तं पन कण्णे अयोसलाका विय अप्पीतिकरं. जराय आतुरोति वाक्यं.
सुखुमालाविरोधित्त-दित्तभावप्पभावितं;
बन्धनं बन्धफरुस-दोसं संदूसयेय्य तं.
९८. ‘‘सुखुमालि’’च्चादि. न विरुज्झति सीलेनाति अविरोधी, तस्स भावो अविरोधित्तं. सुखुमालस्स अविरोधित्तं यस्स सो दित्तभावो, तेन पभावितं वड्ढितं संयुत्तं तं बन्धनं बन्धफरुसदोसं संदूसयेय्य नासयेति अत्थो.
९८. ‘‘सुखुमालि’’च्चादि. सुखुमालाविरोधित्तदित्तभावप्पभावितं ‘‘अनिट्ठुरक्खरप्पाये’’च्चादिना वुच्चमानसुखुमालगुणस्स अविरुद्धभावसमन्नागतेन वण्णानं अञ्ञमञ्ञसङ्गभिलक्खणेन दित्तभावेन पियभावेन अनुब्रूहितं तं बन्धनं बन्धफरुसदोसं बन्धफरुससङ्खातदोसं संदूसयेय्य नासेय्य, तं बन्धफरुसदोसन्ति वा सम्बन्धोति. न विरुज्झति सीलेनाति अविरोधी, तस्स भावोति च, सुखुमालस्स अविरोधित्तं यस्साति च, सोयेव दित्तस्स भावोति च, तेन पभावितन्ति च वाक्यं.
यथा –
पस्सन्ता ¶ रूपविभवं, सुणन्ता मधुरं गिरं;
चरन्ति साधू सम्बुद्ध-काले केळिपरम्मुखा.
९९. ‘‘यथे’’त्युदाहरति ‘‘पस्सन्ता’’इच्चादि. केळिया कीळाय परम्मुखा विगतच्छन्दा चरन्तीति सम्बन्धो.
९९. ‘‘पस्सन्ते’’च्चादि. साधू सज्जना सम्बुद्धकाले सम्बुद्धस्स धरमानकाले रूपविभवं तस्स रूपसम्पत्तिं पस्सन्ता चक्खुं सन्तप्पेत्वा ओलोकेन्ता मधुरं गिरं तस्सेव भगवतो अट्ठङ्गसमन्नागतं मधुरवचनं सुणन्ता केळिपरम्मुखा कीळाय विमुखा कीळाभिरतिरहिता चरन्ति गच्छन्ति पवत्तन्तीति. केवलं फरुससिथिलवण्णेहि विना सुखुच्चारणीयवण्णेहि सम्भूतसुखुमालगुणाविरोधअञ्ञमञ्ञसङ्गतवण्णविसदप्पवत्तगुणयुत्तत्ता एत्थ बन्धफरुसदोसो नत्थि. केळिया परानि परिवत्तितानि मुखानि एतेसन्ति विग्गहो. एत्थ कालोति किरिया. सा च अत्थतो तदाकारप्पवत्तसम्बन्धोयेव. लोको पन विसुं एको पदत्थोयेवाति वोहरति. वाक्यदोसपरिहारो.
वाक्यदोसपरिहारवण्णना निट्ठिता.
वाक्यत्थदोसपरिहारवण्णना
अपक्कमस्स यथा –
भावनादानसीलानि, सम्मा सम्पादितानि’ह;
निब्बानभोगसग्गादि-साधनानि न संसयो.
१००. ‘‘भावना’’इच्चादि. एत्थ भावनादीनि निद्दिसित्वा यथाक्कमं निब्बानादीनं निद्देसेन अपक्कमदोसो परिहटो.
१००. ‘‘भावने’’च्चादि. ¶ इह मनुस्सलोके सम्मा सम्पादितानि कम्मफलं सद्दहित्वा यथाविधि सम्पादितानि अत्तनो सन्ताने पवत्तापितानि भावनादानसीलानि निब्बानभोगसग्गादिसाधनानि यथाक्कमं निब्बानउपभोगपरिभोगसम्पत्तिसग्गुप्पत्तिआदीनं हेतुभावेन साधकानि होन्ति, एत्थ साधने न संसयो होतीति. इह भावनादयो उद्दिसित्वा उद्देसक्कमं अनतिक्कम्म निब्बानादीनमनुद्देसस्स कतत्ता अपक्कमवाक्यत्थदोसस्स ओकासो न होति.
उद्दिट्ठविसयो कोचि [कोपि (क. सी.)], विसेसो तादिसो यदि;
अनुद्दिट्ठेसु [अनुदिट्ठेसु (?)] नेव’त्थि, दोसो कमविलङ्घने.
१०१. ‘‘उद्दिट्ठे’’च्चादि. उद्दिट्ठा पठमं युत्ता अत्था विसयो गोचरो यस्स उद्देसानुद्देससम्बन्धविजाननलक्खणस्स विसेसस्स सो तादिसो कोचि विसेसो अनुद्दिट्ठेसु यथाक्कममुद्देसकमानमतिक्कमेन पुन अत्थन्तरनिस्सयेन परामट्ठेसु यदि भवेय्य, कमस्स यथोद्दिट्ठेसु अनुक्कमस्स विलङ्घने अतिक्कमे दोसो नेवत्थि.
१०१. ‘‘उद्दिट्ठे’’च्चादि. उद्दिट्ठविसयो पठमं पयुत्तत्थविसयो तादिसो कोचि विसेसो उद्देसानुद्देसानं ‘‘इदमस्स पुब्बकथनं, इदमस्स पच्छाकथन’’न्ति एवं अञ्ञमञ्ञापेक्खलक्खणसम्बन्धपरिजाननलक्खणो विसेसो अनुद्दिट्ठेसु अत्थन्तरं निस्साय पुन वुत्तेसु यदि ‘‘भवेय्या’’ति सेसो. कमविलङ्घने उद्देसानुद्देसानं कमातिक्कमे दोसो सत्थञ्ञूनं सुतिकाले असहनकारणं नेवत्थीति. उद्दिट्ठा पठमुच्चारिता अत्था विसयो गोचरो अस्सेति च, कमस्स विलङ्घनन्ति च वाक्यं.
यथा –
कुसलाकुसलं ¶ अब्या-कत’मिच्चेसु पच्छिमं;
अब्याकतं पाकदं न, पाकदं पठमद्वयं.
१०२. ‘‘यथे’’त्युदाहरति ‘‘कुसले’’च्चादि. कुसलं कामावचरादिकमेकवीसतिविधं, अकुसलञ्च द्वादसविधं, अब्याकतं विपाकक्रियासङ्खातमिति एतेसु तीसु पच्छिमं अब्याकतं, पाकं विपाकं ददातीति पाकदं. नेति निपातपदं. पठमद्वयं कुसलाकुसलं पाकं ददातीति पाकदन्ति. एत्थ अपाकदत्तं अब्याकतस्सेव, पाकदत्तं तेसमेव द्विन्नन्ति विसेसो दट्ठब्बो.
१०२. ‘‘कुसले’’च्चादि. कुसलं कामावचरादिएकवीसतिकुसलञ्च अकुसलं द्वादसविधं अकुसलञ्च अब्याकतं विपाकक्रियारूपनिब्बानवसेन चतुब्बिधमब्याकतञ्च इच्चेसु एवमेतेसु तीसु पच्छिमं उद्देसक्कमेन पच्छिममब्याकतं पाकदं न विपाकदायकं न होति, पठमद्वयं कुसलाकुसलं पाकदं यथासकं विपाकदायकं होतीति. ‘‘यथासङ्ख्यमनुदेसो समान’’न्ति [पाणिनि १.३.१० सुत्तमिदं. अनुदिस्सते इति अनुदेसो, पच्छा उच्चारितो इच्चत्थो ‘‘समानं’’इति सम्बन्धेछट्ठी (कत्वबोधिनी)] वुत्तत्ता उद्दिट्ठेहि समानमनुद्दिट्ठानमेव समसङ्ख्याय लब्भमानत्ता सङ्ख्यायानतिक्कमो होति. एत्थ पन कुसलादिसभावतो तिविधत्तेपि विपाकदानादानवसेन दुविधकुसलाकुसलादिविसयभूतविसेसस्स पवत्तिया वत्तिच्छातो पठमं वत्तब्बतं विना कमेन निस्सयनं नाम नत्थीति अपक्कमदोसो न होतीति.
सगुणाना’विकरणे, कारणे सति तादिसे;
ओचित्यहीनतापत्ति, नत्थि भूतत्थसंसिनो.
१०३. ‘‘सगुणान’’मिच्चादि. ¶ सोतूनं अत्तत्थनिप्फादनादिके तादिसे कारणे हेतुम्हि सति भूतं यथापवत्तं अत्थं अत्तनो चरितलक्खणं संसिनो वदन्तस्स सस्स अत्तनो, सानं वा गुणानं आविकरणे अधिकारवसेन ‘‘पूजनीयतरो लोके’’इच्चादिकथने ओचिक्यहीनताय आपत्ति पापुणनं सम्भवो नत्थि.
१०३. ‘‘सगुणि’’च्चादि. तादिसे कारणे सति सोतूनं अत्तत्थनिप्फादनादिके तादिसे हेतुम्हि विज्जमाने भूतत्थसंसिनो अत्तनि विज्जमानकायादिसंवरलक्खणगुणसङ्खातमत्थं ‘‘पूजनीयतरो लोके अहमेको’’इच्चादिना तादिसावसरे वदन्तस्स सगुणानं सस्स अत्तनो, सानं वा सकानं गुणानं आविकरणे पाकटीकरणे ओचित्यहीनतापत्ति ओचित्यहीनसङ्खातदोसस्सापत्ति नत्थीति. ससद्दस्स अत्तअत्तनियवाचकत्ता सस्स अत्तनो गुणा से च ते गुणा चेति वा विग्गहो. भूतोयेव अत्थो, तं संसति वदति सीलेनाति विग्गहो.
ओचित्यं नाम विञ्ञेय्यं, लोके विख्यातमादरा;
तत्थो’पदेसपभवा, सुजना कविपुङ्गवा.
१०४. ‘‘ओचित्य’’मिच्चादि. लोके सत्तलोके विख्यातं पसिद्धं आबालजनं [आबालजनानं (क.)] यथासकमनुरूपं विजाननतो ओचित्यं उचितभावो नामेति पसिद्धियं आदरा आदरेन उस्साहेन ततो परमादरणीयस्साभावतो, न हि अनुचितं किञ्चि केनाप्यादरणीयं सब्बथा अनस्सादनीयत्ता, विञ्ञेय्यं ‘‘सोतून’’न्ति सेसो. तत्थ तस्मिं ओचित्ये उपदेसस्स पठमुच्चारणस्स उग्गण्हापनवसेन पवत्तस्स पभवा उप्पत्तिट्ठानभूता सुजना सुट्ठुजना कविपुङ्गवा उत्तमा, [कविउत्तमा (?)] कविसेट्ठाति वुत्तं होति.
१०४. ‘‘ओचित्ये’’च्चादि. ¶ लोके सत्तलोके विख्यातं आबालपसिद्धं ओचित्यं नाम आदरा गारवेन विञ्ञेय्यं विञ्ञूहि ञातब्बं होति, तत्थ ओचित्यविसये उपदेसपभवा पठमुच्चारणस्स उप्पत्तिट्ठानभूता सुजना साधुजनभूता कविपुङ्गवा उत्तमकवयो भवन्तीति, पसिद्धओचित्यपदेन युत्तत्ता एत्थ नामसद्दो पसिद्धियं. उपदेसस्स पभवाति च, पुमानो च ते गावो चेति च, कवीनं पुङ्गवाति च वाक्यं.
विञ्ञातोचित्यविभवो-
चित्यहीनं परिहरे;
ततो’चित्यस्स सम्पोसे,
रसपोसो सिया कते.
१०५. ‘‘विञ्ञात’’मिच्चादि. विञ्ञातो अवबुद्धो यथावुत्तकविवरपसादा ओचित्यमेव विभवो सम्पत्ति येन सो ओचित्यहीनं नाम दूसनं परिहरे परिवज्जेय्य. ततो तस्मा परिहारतो हेतुतो ओचित्यस्स सम्पोसे सुट्ठु वड्ढिभावे वड्ढने कते रसस्स अस्सादितब्बतासङ्खातस्स माधुरियस्स सम्पोसो सिया भवेय्य.
१०५. ‘‘विञ्ञाते’’च्चादि. विञ्ञातोचित्यविभवो तादिसकवीनमनुग्गहेन विञ्ञातओचित्यसङ्खातसम्पत्तिसमन्नागतो कवि ओचित्यहीनं नाम दूसनं परिहरे निराकरेय्य, ततो दोसपरिहारतो ओचित्यस्स सम्पोसे उपब्रूहने कते सति रसपोसो माधुरियसङ्खतस्स अस्सादेतब्बस्स पूरणं सिया भवेय्याति. ओचित्यमेव विभवोति च, विञ्ञातो ओचित्यविभवो येनेति च, रसस्स पोसो पुट्ठभावो [वुद्धभावो (क.)] पोसेतब्बभावोति च वाक्यं.
यथा –
यो ¶ मारसेनमासन्न-मासन्नविजयुस्सवो;
तिणायपि न मञ्ञित्थ, सो वो देतु जयं जिनो.
१०६. ‘‘यथे’’त्युदाहरति ‘‘यो’’इच्चादि. विजयो पराभिभवो आसन्नो विजयो एव उस्सवो अब्भुदयो निप्पटिपक्खा पवत्ति यस्स एदिसो यो आसन्नं अत्तनो समीपमुपगतं मारसेनं तिणायपि न मञ्ञित्थ तिणम्पि न मञ्ञित्थ, तिणतोपि हीनं मञ्ञित्थ, सो जिनो मारजि वो तुम्हाकं जयं देतूति विदधातु. एत्थ जयासीसना ‘‘जिनो’’ति अच्चन्तमुचितं, यो अजिनि पञ्चमारेति जिनो पराभिभवेकरसो, तस्स परेसं विजयप्पदाने सामत्थियेकयोगो सियाति. ‘‘मारसेनमासन्नं तिणायपि न मञ्ञित्था’’ति इदं पनेत्थ अतिसमुचितं यतो समीपमुपगतम्पि तादिसं मारसेनं तिणतोपि हीनं मञ्ञि, तेनस्स परेसं विजयप्पदानेकरसता विसेसतो युत्ताति.
१०६. इह सत्थे सब्बत्थ सङ्खेपक्कममिच्छन्तोपि आचरियो ओचित्यं नाम आदरेन सग्गरूहि उग्गण्हित्वा पयुज्जितब्बमिच्चेवं वित्थारेन सिस्से अनुसासित्वा इदानि ओचित्यहीनपरिहरणत्थं ‘‘यो मारसेनमासन्ने’’च्चादिना लक्खियमुदाहरति. आसन्नविजयुस्सवो अदूरसत्तुविजयसङ्खातउस्सवो, अथ वा अच्चासन्नपटिपक्खविरहप्पवत्तिसङ्खातअभिवुद्धिया समन्नागतो यो जिनो आसन्नं अनेकप्पकारभिंसनकरूपेन अत्तनो समीपमागतं मारसेनं मारबलं तिणायपि तिणलवं कत्वापि न मञ्ञित्थ सल्लक्खणं नाकासि, सो जिनो सो जितपञ्चमारो वो तुम्हाकं जयं देतूति. एत्थ यो पञ्चमारे जितत्ता जिनो नाम होति, सो पराभिभवने असहायकिच्चत्ता परेसं जयदाने सामत्थिययुत्तोति ‘‘जयं देतू’’ति कतं जयासीसनमतिउचितं ¶ होति, जयदाने सामत्थियस्सेव पोसकत्ता. ‘‘मारसेनमासन्नं तिणायपि न मञ्ञित्था’’ति इदं वत्तब्बमेव नत्थीति. एवं अच्चन्तउचितपयोगेन ओचित्यहीनदोसो निराकतोति. विजयो एव उस्सवो, आसन्नो विजयुस्सवो यस्सेति विग्गहो.
आरद्धकत्तुकम्मादि-कमातिक्कमलङ्घने;
भग्गरीतिविरोधो’यं, गतिं न क्वापि विन्दति.
१०७. ‘‘आरद्ध’’इच्चादि. कत्ता च कम्मञ्च तानि आदीनि येसं करणादीनं आरद्धानि वत्तुं पट्ठपितानि कत्तुकम्मादीनि तेसं कमो तस्स अतिक्कमो परिच्चागो तस्स लङ्घने सति, वत्तुमारद्धकत्तुकम्मादिकमानतिक्कमेति वुत्तं होति. अयं यथावुत्तो भग्गरीतिविरोधो क्वापि कत्थचिपि ठाने गतिं न विन्दति पतिट्ठं न लभते.
१०७. ‘‘आरद्धि’’च्चादि. आरद्धकत्तुकम्मादिकमातिक्कमलङ्घने वत्तुमारद्धकत्तुकम्मादीनं कमपरिच्चागस्सातिक्कमे अयं यथावुत्तभग्गरीतिविरोधो क्वापि कत्थचिपि ठाने गतिं पतिट्ठं न विन्दति न लभतेति. आरद्धानि च तानि कत्तुकम्मादीनि येसं करणादीनं तेसं कमस्स अतिक्कमो तस्स लङ्घनन्ति विग्गहो.
यथा –
सुजनञ्ञान’मित्थीनं, विस्सासो नो’पपज्जते;
विसस्स सिङ्गिनो रोग-नदीराजकुलस्स च.
भेसज्जे विहिते सुद्ध-बुद्धादिरतनत्तये;
पसाद’माचरे निच्चं, सज्जने सगुणेपि च.
१०८-१०९. एत्थ च ‘‘सुजन’’मिच्चादिके ‘‘भेसज्जे’’इच्चादिके च गाथाद्वये छट्ठिया, सत्तमिया च अपरिच्चागेन नात्थरीतिया भङ्गो, चकारस्सेकस्स कतत्ता न सद्दरीतिया ¶ भङ्गो. बहूनमत्थानञ्हि समुच्चयत्थं वाक्ये एको वा चकारो कातब्बो पटिपदं वा.
१०८. ‘‘सुजने’’च्चादि. सुजनञ्ञानं सज्जनेहि अञ्ञेसं दुज्जनानञ्च इत्थीनञ्च विसस्स जीवितहरणसमत्थस्स सिङ्गिनो विसाणवतो च रोगनदीराजकुलस्स च विस्सासो संसग्गो न उपपज्जते किञ्चिकाले विरुज्झनतो न युज्जतेति. एत्थ आरद्धस्स छट्ठुन्तक्कमस्स सब्बत्थ अपरिच्चागतो अत्थरीतिभङ्गो च, युत्तट्ठाने एकस्सेव चकारस्स युत्तत्ता सद्दरीतिभङ्गो च नत्थि. चसद्दस्स अनेकत्थसमुच्चयत्ता ‘‘सुजनञ्ञानञ्चा’’तिआदिम्हि वा, इह वुत्तनियामेन अवसाने वा, सब्बत्थ वा योजनमरहति.
१०९. ‘‘भेसज्जे’’च्चादिगाथायम्पि एसेव नयो सत्तमीमत्तमेव विसेसो. विहिते पथ्ये भेसज्जे ओसधे च सुद्धबुद्धादिरतनत्तये च सज्जने साधुजने च अपि पुनपि सगुणे विज्जमानगुणे च पसादं अत्तनो चित्तपसादं निच्चं सततं आचरे सप्पुरिसो करेय्य सेवेय्याति.
ससंसयस्स यथा –
मुनिन्दचन्दिमालोक-
रसलोलविलोचनो;
जनो’वक्कन्तपन्थो’व,
रंसिदस्सनपीणितो.
११०. ‘‘मुनिन्दे’’च्चादि. एत्थ रंसिसद्दो ससंसयं परिहरति.
११०. ससंसयपरिहारलक्खियभूता ‘‘मुनिन्दि’’च्चादिगाथा अनन्तरपरिच्छेदे वुत्तत्थाव. रंसिसद्दोयेव हि विसेसो, एत्थ रंसिसद्देन सुणन्तानं उप्पज्जमानसंसयेन ससंसयभूतं बन्धदोसमोहतीति.
संसयायेव ¶ यं किञ्चि, यदि कीळादिहेतुना;
पयुज्जते न दोसो’व, ससंसयसमप्पितो.
१११. ‘‘संसये’’च्चादि. कीळादीति आदिसद्देन आकिण्णसम्मन्तनादिं सङ्गण्हाति, कीळादिहेतुना यं किञ्चि संसयायेव यदि पयुज्जतेति सम्बन्धो.
१११. ‘‘संसयायेवे’’च्चादि. कीळादिहेतुना कीळासम्बाधसम्मन्तनादिकारणेन यं किञ्चि संसयुप्पादनसमत्थं यं किञ्चि पदं संसयाय एव सोतूनं उप्पज्जमानसंसयत्थमेव यदि पयुज्जते तस्मिं बन्धने वत्तारेहि पयुज्जते चे, ससंसयसमप्पितो ससंसयदोससहितो बन्धो न दोसोव अदुट्ठोवाति. ससंसयेन समप्पितोति विग्गहो.
यथा –
याते दुतियंनिलयं, गुरुम्हि सकगेहतो;
पापुणेय्याम नियतं, सुख’मज्झयनादिना.
११२. ‘‘याते’’च्चादि. गुरुम्हि अज्झापके सकगेहतो अत्तनो मूलनिलयतो दुतियं निलयं दुतियं घरं याते सति नियतमेकन्तमज्झयनादिना सुखं पापुणेय्यामाति अयमनिच्छितत्थो. गुरुम्हि सुराचरिये [सुरच्चाचरिये (क.)] सकगेहतो अत्तनो जातरासितो दुतियं निलयं दुतियं रासिं याते सति नियतमज्झयनादिना सुखं पापुणेय्यामाति अयमेत्थ इच्छितत्थो.
११२. ‘‘याते’’च्चादि. गुरुम्हि आचरिये सकगेहतो अत्तनो वासागारतो दुतियं निलयं दुतियं घरंयाते सति, अयमनिच्छितत्थो. गुरुम्हि सुराचरिये सकगेहतो अत्तनो जातरासितो दुतियं निलयं दुतियं ¶ रासिं याते गते सति अनुकूलत्ता नियतमेकन्तेन अज्झयनादिना उग्गहणादिना सुखं मानसिकसुखं, नो चे सुखकारणं गन्थपरिसमत्तिं पापुणेय्यामाति. उभयपक्खस्सापि अपरत्थे अत्थो साधारणो होति. एत्थ अज्झयनसद्दसन्निधानेन पयुत्तगुरुसद्दस्स आचरियत्थवाचकत्तेपि इच्छितत्थगोपनत्थं पयुत्तत्ता अदुट्ठोति.
सुभगा भगिनी सा’यं, एतस्सि’च्चेवमादिकं;
न ‘‘गाम्म’’मिति निद्दिट्ठं, कवीहि सकलेहिपि.
११३. ‘‘सुभगा’’इच्चादि. इच्चेवमादिकं भगिनीइच्चेवमादिकं.
११३. ‘‘सुभगे’’च्चादि. एतस्स पुरिसस्स सा अयं भगिनी सुभगा सुन्दराति इच्चेवमादिकं सकलेहि कवीहि अपि न गाम्ममिति गाम्मदोसेन न दुट्ठमिति निद्दिट्ठन्ति. सुभं सुन्दरभावं गताति ‘‘सुभगा’’ति अग्गहेत्वा बहुब्बीहिसमासे कते लब्भमानत्थस्स असब्भभावेपि कवीनं चित्तखेदं न जनेतीति अधिप्पायो. इति एवं अयं पकारो आदि अस्स ईदिसस्स वाक्यस्साति वाक्यं.
दुट्ठालङ्कारविगमे, सोभनालङ्कतिक्कमो;
अलङ्कारपरिच्छेदे, आविभावं गमिस्सति.
११४. ‘‘दुट्ठ’’इच्चादि. दुट्ठालङ्कारस्स दोसदूसितस्स अलङ्कारस्स विगमे अपगमे सति.
११४. ‘‘दुट्ठि’’च्चादि. दुट्ठालङ्कारविगमे दोसदुट्ठस्स अलङ्कारस्स अपगमे सति सोभनालङ्कतिक्कमो पसत्थानमलङ्कारानं पवत्तिआकारो अलङ्कारपरिच्छेदे अलङ्कारपकासकत्ता तन्नामके परिच्छेदे आविभावं पकासत्तं गमिस्सति पापुणिस्सतीति. परिच्छिज्जतीति परिच्छेदो. अलङ्कारपकासकत्ता तदत्थेन अलङ्कारो च सो परिच्छेदो चेति विग्गहो.
दोसे ¶ परीहरितुमेस वरो’पदेसो,
सत्थन्तरानुसरणेन कतो मयेवं;
विञ्ञायि’मं गुरुवरान’धिकप्पसादा,
दोसे परं परिहरेय्य यसोभिलासी.
इति सङ्घरक्खितमहासामिपादविरचिते
सुबोधालङ्कारे
दोसपरिहारावबोधो नाम
दुतियो परिच्छेदो.
११५. ‘‘दोसे’’इच्चादि. दोसे यथावुत्ते पददोसादिके परिहरितुं परिच्चजितुं एसो वरो उत्तमो उपदेसो सत्थन्तरानं बहूनं अनुसरणेन अनुगमेन [अनुपगमेन (क.)] मया एवं कतो निप्फादितो, इमं उपदेसं गुरुवरानं अधिकप्पसादा महता पसादेन न अप्पकेन, तथाविधेन तादिसस्स महतो अत्थस्स अपसिज्झनतो, विञ्ञाय जानित्वा आदरतो करेय्य दोसे यथावुत्ते दोसे यसो परिसुद्धबन्धनं क्रियालक्खणतो एकन्तेन कित्तिहेतुत्ता, तंसब्भावा कित्ति वा, तं अभिलसति सीलेनेति यसोभिलासी परं अच्चन्तमेव परिहरेय्य दूरतो करेय्य.
इति सुबोधालङ्कारे महासामिनामिकायं टीकायं
दोसपरिहारावबोधपरिच्छेदो दुतियो.
११५. ‘‘दोसे’’च्चादि. दोसे यथावुत्तपददोसादिके परिहरितुमपनेतुं वरो उत्तमो एसो उपदेसो सत्थन्तरानुसरणेन बहूनं बाहिरसत्थानं अनुस्सतिया मया एवं अनन्तरुद्दिट्ठक्कमेन कतो विरचितो, इमं उपदेसं गुरुवरानं अधिकप्पसादा अधिकप्पसादेन विञ्ञाय सभावतो ञत्वा यसोभिलासी यसपटिलाभकारणत्ता ¶ कारणे कारियोपचारेन दोसापगमेन परिसुद्धबन्धनं वा तादिसबन्धनहेतु उप्पज्जमानकित्तिं वा इच्छन्तो पञ्ञवा दोसे यथावुत्तदोसे परं अतिसयेन परिहरेय्य दूरतो करेय्याति. एत्थ पुब्बद्धेन दोसपरिहारपरिच्छेदस्स पसत्थभावो दस्सितो, अपरद्धेन सिस्सजनानुसासनं दस्सितं होति. तथा पुब्बद्धेन करुणापुब्बङ्गमपञ्ञाकिच्चं दस्सितं, अपरद्धेन पञ्ञापुब्बङ्गमकरुणाकिच्चं दस्सितं. तथा पुब्बद्धेन अत्तहितसम्पत्ति, अपरद्धेन परहितसम्पत्ति दस्सिताति. एवमनेकाकारदीपिकाय इमाय गाथाय परिच्छेदं निगमेति. अञ्ञे सत्था सत्थन्तरा, अन्तरसद्दो हि अञ्ञसद्दपरियायो. यथा ‘‘गामन्तरं न गच्छेय्या’’ति. यसं अभिलसति सीलेनाति वाक्यं.
इति सुबोधालङ्कारनिस्सये
दुतियो परिच्छेदो.
३. गुणावबोधपरिच्छेद
अनुसन्धिवण्णना
सम्भवन्ति गुणा यस्मा,
दोसाने’व’मतिक्कमे;
दस्सेस्सं ते ततो दानि,
सद्दे सम्भूसयन्ति ये.
११६. एवं दोसपरिहारोपदेसं दस्सेत्वा इदानि दोसपरिहारा समुपगतगुणं उपदस्सितुमधिकारं विरचयन्तो आह ‘‘सम्भवन्ति’’इच्चादि. दोसानं यथावुत्तानं पददोसादीनं एवं यथावुत्तनयेन अतिक्कमे सति गुणा धम्मा ¶ सद्दालङ्कारसभावा पसादादयो यस्मा कारणा सम्भवन्ति सिज्झन्ति, तञ्च ‘‘पसादो किलिट्ठादीनं वज्जना सम्भवती’’त्यादिना यथायोगं विञ्ञेय्यं, ततो तस्मा कारणा ये गुणा सद्दे सम्भूसयन्ति अलङ्करोन्ति, ते सद्दालङ्कारसङ्खाते गुणे इदानि दस्सेस्सं उपदिसिस्सामि.
११६. एवं दोसपरिहारपवेसोपायं दस्सेत्वा इदानि यथावुत्तदोसानं परिहारेन ‘‘बन्धनिस्सितगुणा एते’’ति दस्सेतुं पुब्बापरपरिच्छेदानं सम्बन्धं घटेन्तो ‘‘सम्भवन्ति’’च्चादिगाथमाह. दोसानं निद्दिट्ठपददोसादीनं एवं अनन्तरपरिच्छेदे निद्दिट्ठक्कमेन अतिक्कमे सति गुणा पसादादिसद्दालङ्कारसङ्खाता पसादादयो सद्दधम्मा यस्मा सम्भवन्ति, ततो ये सद्दधम्मा सद्दे सम्भूसयन्ति सज्जन्ति, ते सद्दधम्मे दस्सेस्सं पकासिस्सामीति. एत्थ किलिट्ठदोसब्याकिण्णदोसपरिहारेहि पसादालङ्कारो सिज्झति, सेसापि यथालाभतो ञातब्बा.
सद्दालङ्कारउद्देसवण्णना
पसादो’जो मधुरता,
समता सुखुमालता;
सिलेसो’दारता कन्ति,
अत्थब्यत्तिसमाधयो.
११७. इदानि ते विभजति ‘‘पसादो’’इच्चादिना पसत्थि पसादो पकासत्थता, ओजो समासवुत्तिबाहुल्लं अत्थपारिणत्यञ्च, मधुरता सद्दानं रसवन्तता, समता पज्जापेक्खाय चतुन्नं पादानमेकजातियसम्बन्धता, गज्जापेक्खाय तु पदानं, सुखुमालता अफरुसक्खरबाहुल्लं, सिलेसनं सिलेसो बन्धगारवं, उदारता उक्कंसता केनचि अत्थेन सनाथता विसिट्ठविसेसनयुत्तता च, कन्ति सब्बलोकमनोहरता, अत्थब्यत्ति सिद्धेन ¶ ञायेन वा अभिधेय्यस्स गहणं, समाधि लोकप्पतीत्यनुसारिअमुख्यत्थता, तेसु ओजउदारता सद्दत्थगुणा, समाधि अत्थगुणो, अत्थानुगामित्ता एत्थ सद्दानं, अञ्ञे तु सद्दगुणाव.
११७. इदानि ‘‘पसादोजो’’इच्चादिना ते सद्दालङ्कारे कमेन विभजितुं उद्दिसति. पसादो पसन्नफळिकावलि अत्तनि आवुनितरत्तकम्बलसुत्तमिव सद्दानं अत्थस्स पसादनसङ्खातो पसादालङ्कारो च, ओजो समासवुत्तिबाहुल्यअत्थपारिणत्यसङ्खतो सद्दत्थानं गुणो च, मधुरता सद्दानं रसवन्तभावसङ्खातकण्णमधुरता च, समता पज्जे पादस्स सुतितो सदिसता च, गज्जे पदानं तथेव सदिसताति एवं पादानं पदानञ्च तुल्यगुणता च, सुखुमालता वण्णानं अतिफरुसअतिसिथिलभावं विना समप्पमाणमुदुगुणो च, सिलेसो ठानकरणादिसम्भूतसभागवण्णसुतीहि अच्छिद्दगुरुगुणो च, उदारता उक्कट्ठेन केनचि अत्थेन बन्धस्स सज्जितभावो च, विसिट्ठविसेसनपदेन युत्तता च, कन्ति सब्बेसं पियगुणता च, अत्थब्यत्ति इच्छितत्थस्स सिद्धेन वा न्यायेन वा सुपाकटभावो च, समाधयो लोकप्पतीतिअनतिक्कन्तअञ्ञधम्मारोपनेन अमुख्यत्थता चाति इमे सद्दत्थगुणा दस होन्ति. ‘‘समाधयो’’ति तस्सेव बहुत्तं दीपेति, इमेसु दससु ओजोदारताति द्वे सद्दत्थगुणा, समाधि अत्थगुणो परियायेन तदत्थजोतकसद्दगुणोपि, सेसा सत्त सद्दगुणा एव, एते सब्बेपि अलङ्करोन्ति बन्धमनेनाति वाक्येन अलङ्कारा नाम.
सद्दालङ्कारपयोजनवण्णना
गुणेहे’तेहि सम्पन्नो, बन्धो कविमनोहरो;
सम्पादयति कत्तूनं, कित्तिमच्चन्तनिम्मलं.
११८. ‘‘गुणेहि’’च्चादि. ¶ एतेहियेव वुत्तेहि दसहि गुणेहि धम्मेहि सद्दालङ्कारसब्भावेहि सम्पन्नो युत्तो समिद्धो वा कवीनं मनो हरति सवसे वत्तेतीति कविमनोहरो कविहदयहिलादकारी बन्धो कत्तूनं बन्धन्तानं कवीनं अच्चन्तनिम्मलं अतिसयपरिसुद्धं अगुणलेसेनाप’नालिम्पत्ता कित्तिं गुणघोसं सम्पादयति निप्फादेति.
११८. ‘‘गुणे’’च्चादि. एतेहि गुणेहि इमेहि सद्दालङ्कारसङ्खातदसविधसद्दधम्मेहि सम्पन्नो समन्नागतो समिद्धो वा बन्धो पज्जादिबन्धो कविमनोहरो अत्तनो निरवज्जत्ता कवीनं चित्तं पीणेन्तो कत्तूनं रचयन्तानं अच्चन्तनिम्मलं अप्पकदोसेनापि असम्मिस्सत्ता अतिपरिसुद्धं कित्तिं बन्धनविसयभूतयसोरासिं सम्पादयति निप्फादेतीति. इमिना कारणेन बन्धस्स यथावुत्तदसविधगुणपरिग्गहो सउस्साहं कातब्बोति अधिप्पायो. मनो हरतीति मनोहरो, कवीनं मनोहरो कविमनोहरोति विग्गहो.
सद्दालङ्कारनिद्देसवण्णना
अदूराहितसम्बन्ध-सुभगा या पदावलि;
सुपसिद्धाभिधेय्या’यं, पसादं जनये यथा.
११९. इदानि यथोद्देसानमेसं निद्देसं सोदाहरणं करोन्तो आह ‘‘अदूर’’इच्चादि. अदूरे आसन्ने अदूरेन वा अदूराहितक्रियाकत्तुकम्मादिपदवसेन आहितो ठपितो कतो सम्बन्धो अन्वयो, तेन सुभगा मनोहरा सुपसिद्धो सुप्पकासो सुगम्मो अभिधेय्यो अत्थो यस्सा साति तथा, न तु भावत्थो तस्स सभावगम्भीरत्ता. वुत्तञ्हि –
‘‘कवीन’धिप्पाय’मसद्दगोचरं,
¶ पदे फुरन्तं मुदुकम्हि केवलं;
विसन्ति भावावगमा कतस्समा,
पकासयन्त्या’कतियो तु तादिसा’’ति.
तादिसा या पदावलि पदपन्ति अयं पसादं तन्नामकं गुणं जनये उप्पादयति. यथाति तमुदाहरति.
११९. इदानि उद्देसक्कमेन एतेसं सद्दालङ्कारादीनं निद्देसं सोदाहरणं दस्सेन्तो आह ‘‘अदूराहिते’’च्चादि. अदूरे आसन्नपदेसे तदुपचारेन आसन्ने वा आहितो क्रियाय, लद्धक्रियायोगकत्तुकम्मादिपदानं वसेन च कतो, नो चे विन्यासवसेन ठपितो वा सम्बन्धो इच्छितत्थपतीतिक्कमेन अञ्ञमञ्ञापेक्खलक्खणक्रियाकारकयोगो तेन सुभगा मनोहरा, सुपसिद्धो पसिद्धत्थविसये सद्दपयोगतो अतिपाकटो अभिधेय्यो सद्दत्थो यस्सा सा अयं पदावलि पदपन्ति पसादं पसादनामकं गुणं जनये उप्पादयति. यथाति लक्खियं दस्सेति. अदूरे आहितोति वा, उपचरितत्ता अदूरो च सो आहितो चाति वा, सो च सो सम्बन्धो चेति च, तेन सुभगाति च, सु अतिसयेन पसिद्धोति च, सो अभिधेय्यो अस्सेति च वाक्यं. एत्थ सुपसिद्धो नाम सद्दत्थो, अधिप्पायत्थो पन पकतिगम्भीरो. वुत्तञ्हि –
‘‘कवीन’धिप्पाय’मसद्दगोचरं,
पदे फुरन्तं मुदुकम्हि केवलं;
विसन्ति भावावगमा कतस्समा,
पकासयन्त्या’कतियो तु तादिसा’’ति.
तस्सत्थो – असद्दगोचरं सद्दस्स अविसयं हुत्वा मुदुकम्हि पदे केवलं विसुं फुरन्तं चापेन्तं कवीनधिप्पायं कवीनमज्झासयं ¶ कतस्समा सद्दत्थविसये कतपरिचया पण्डिता भावावगमा पदत्थावबोधेन विसन्ति पविसन्ति, तादिसा आकतियो तु सद्दसद्दत्थानं आकारा पकासयन्ति अधिप्पायत्थं जोतेन्तीति.
अलङ्करोन्ता वदनं, मुनिनो’धररंसियो;
सोभन्ते’रुणरंसी’व, सम्पतन्ता’म्बुजोदरे.
१२०. ‘‘अलङ्करोन्ता’’इच्चादि. मुनिनो सम्मासम्बुद्धस्स वदनं सभावमधुरपकतिमुखं अलङ्करोन्ता सज्जन्ता सोभयमाना अधरानं रंसियो सुपक्कबिम्बफलोपमओट्ठयुगळविनिस्सटबहुतरकन्तिच्छिताभा मुनिनोति विञ्ञायति सुतत्ता. अम्बुजोदरे ता कालोपनतपुप्फकासरमणीये पदुमब्भन्तरे सम्पतन्ता पवत्तमाना अरुणरंसीव बालसूरियरंसियो विय सोभन्ते विराजन्ति.
१२०. ‘‘अलङ्करोन्ते’’च्चादि. मुनिनो वदनं पकतिसुन्दरमुखं अलङ्करोन्ता सज्जन्ता अधररंसियो तस्सेव मुनिनो ओट्ठद्वयतो निक्खन्तकन्तिसमूहा अम्बुजोदरे विकसनानुरूपकालाभिमुखे पदुमगब्भे उपड्ढविकसितेति वुत्तं होति. सम्पतन्ता पवत्तमाना अरुणरंसी इव बालसूरियरंसीव सोभन्ते दिब्बन्तीति. एत्थ अदूरसम्बन्धं पसिद्धत्थञ्च निस्साय पसादगुणो पाकटो. अधररंसीनं मुनिसम्बन्धो सुतानुमितसम्बन्धेसु सुतसम्बन्धस्स बलवत्ता [सुतानुमितेसु सुतसम्बन्धो बलवा (परिभासेन्दुसेरे ११२)], काकक्खिगोळकनयेन वा लब्भतीति. अधरे रंसीति च, अम्बुजस्स उदरन्ति च वाक्यं.
ओजो समासबाहुल्य-
मेसो गज्जस्स जीवितं;
पज्जेप्य’नाकुलो सो’यं,
कन्तो कामीयते यथा.
१२१. ‘‘ओजो’’इच्चादि. ¶ समासस्स एकत्थवुत्तिया बाहुल्यं भिय्योभावो इत्यनुवदित्वा पुन ओजो विधीयते, एसो ओजो समासबाहुल्ललक्खणो गज्जस्स वुत्तिरूपस्स जीवितं हदयं सारं तप्पधानत्ता गज्जस्स, न पज्जस्स, सोयं ओजो अनाकुलो अगहनो अतोयेव कन्तो हदयङ्गमो, पज्जेपि न केवलं गज्जे कामीयते पयुज्जते. यथेत्युदाहरति.
१२१. इदानि ओजगुणं दस्सेति ‘‘ओजो’’च्चादिना. ओजो नाम समासबाहुल्यं भिन्नत्थेसु पवत्तसद्दानं एकत्थपवत्तिलक्खणस्स समासस्स बहुलता, एसो ओजो गज्जस्स गज्जबन्धस्स जीवितं हदयं, जीवितसीसेन हदयसङ्खतं चित्तं वुत्तन्ति वेदितब्बं. सो अयं ओजो अनाकुलो निब्याकुलो कन्तो ततोयेव विञ्ञूनं पियभूतो पज्जेपि पज्जबन्धेपि कामीयते कवीहि पयुज्जतेति. बहुलस्स भावो बाहुल्यं, समासस्स बाहुल्यन्ति विग्गहो. गज्जबन्धाधिकारस्साभावा पज्जविसयस्स ओजगुणस्स लक्खियं दस्सेति ‘‘यथे’’च्चादिना.
मुनिन्दमन्दसञ्जात-हासचन्दनलिम्पिता;
पल्लवा धवला तस्से-वेकोना’धरपल्लवो.
१२२. ‘‘मुनिन्द’’इच्चादि. मुनिन्दस्स मन्दं ईसकं सञ्जातो पवत्तो तंसभावत्ता भगवतो हासस्स [यसस्स (क.)] हासो हसितं सोव चन्दनमिव चन्दनं धवलत्तरूपत्ता, तेन लिम्पिता उपदेहिता पल्लवा सब्बानि किलसयानि ‘‘इदमेवे’’ति नियमाभावतो, धवला पकतिवण्णपरिच्चागेन सुक्का अहेसुं गाहापितत्ता सगुणस्स तादिसविसिट्ठस्स पटिलाभतो, एवं सन्तेपि तस्स मुनिन्दस्सेव एको अञ्ञस्स तादिसस्साभावा अधरपल्लवो न धवलो ¶ धवलो नाहोसि. अच्चासन्नदेसियोपि बहुमन्तब्बो’य’मस्सानुभावोति.
‘‘पेमावबन्धहदये सदये जिनस्मिं,
तस्मिं नु किं कुमतयो भवथ’प्पसन्ना;
किं तेन वो न विहितं हित’मुग्गदुग्ग-
संसारसागरसमुत्तरणावसानं’’.
इच्चपरमुदाहरणं. एवमेतादिसो अनाकुलो कन्तो ओजो जानितब्बोति. ननु च य-तसद्दानं निच्चो सम्बन्धो, तस्मा कथं ‘‘तस्सेवेको नाधरपल्लवो’’ति एत्थ यसद्दाभावोति? सच्चं, किन्तु पक्कन्तविसयो, तथा पसिद्धविसयो, अनुभूतविसयो च तसद्दो यसद्दं नापेक्खते. यथा –
‘‘सवासने किलेसे सो, एको सब्बे निघातिय;
अहु सुसुद्धसन्तानो, पूजानञ्च सदारहो’’.
इच्चादि. एत्थ बुद्धो ‘‘बुद्धानुस्सतिमादितो’’ति पक्कन्तो.
पसिद्धविसयो यथा –
‘‘अग्गिं पक्खन्द’ अथ वा, ‘पब्बतग्गा पते’ति वा;
यदि वक्खति कत्तब्बं, ञातकारीहि सो जिनो’’.
इच्चादि.
अनुभूतविसयो यथा –
‘‘अतीतं नानुसोचामि, नप्पजप्पाम’नागतं;
पच्चुप्पन्नेन यापेमि, तेन वण्णो पसीदति’’.
इच्चादि.
यसद्दो तुत्तरवाक्यट्ठो पुब्बवाक्ये तसद्दमेव गमयति. यथा –
‘‘बोधिं ¶ नमामि नतिभाजनमच्चुळारं,
पुञ्ञाकरं भुवनमण्डलसोत्थिभूतं;
यो चक्खुसोतसतिगोचरतं समेतो,
दोसारिदप्पमथने’करसो बुधानं’’.
इच्चादि.
पुब्बवाक्योपात्तो तु यसद्दो उत्तरवाक्येतसद्दोपादानं विना साकङ्खे वाक्यस्स ऊनत्तं जनेति. एत्थ पक्कन्तविसयो तसद्दो.
१२२. मुनिन्दस्स मन्दं ईसकं सञ्जातो पवत्तो हासोयेव सितं चन्दनचुण्णमिव तेन लिम्पिता आलेपिता पल्लवा रुक्खलतादीनं पकतिरत्तानि किसलयानि धवला सगुणपरिच्चागेन सेता अहेसुं, तथापि तस्सेव तथागतस्स एको अतुलो असहायो वा अधरपल्लवो दन्तावरणसङ्खातपल्लवो न रंसिसंसट्ठोपि समीपट्ठोपि धवलो सेतो नाहोसि. एवमेत्थ अगहनसमासबाहुल्यं दीपितं होति.
‘‘पेमावबन्धहदये सदये जिनस्मिं,
तस्मिं नु किं कुमतयो भवथ’प्पसन्ना;
किं तेन वो न विहितं हित’मुग्गदुग्ग-
संसारसागरसमुत्तरणावसान’’न्ति.
अपरमुदाहरणं. तस्सत्थो – कुमतयो हे अञ्ञाणा! पेमावबन्धहदये सब्बेसु तुम्हेसु निच्चं पवत्तितदळ्हपेमानुबन्धचित्ते सदये ततोयेव दयासहिते तस्मिं जिनस्मिं विसयभूते किं नु कस्मा अप्पसन्ना भवथ, तथा हि वो तुम्हाकं तेन जिनेन उग्गो दारुणो च, दुग्गो गन्तुमसक्कुणेय्यो च, सोयेव संसारसागरो तस्स समुत्तरणं परियन्तप्पत्तियेव अवसानं यस्स तं न विहितं अकतं हितं वुद्धि नाम किं होति, न ¶ होतेव. एत्थापि समासस्स पाकटत्ता ओजो गुणो कन्तो होतीति.
ननु य-तसद्दानं निच्चसम्बन्धोति कथं ‘‘तस्सेवेको’’ति च ‘‘तस्मिं नु किं कुमतयो’’ति च इच्चादीसु हेट्ठा वुत्तयसद्दो नत्थीति? सच्चं, तथापि पक्कन्तत्थविसयो, पसिद्धत्थविसयो, अनुभूतत्थविसयो वा तसद्दो यसद्दं नापेक्खति. तथा हि –
‘‘सवासने किलेसे सो, एको सब्बे निघातिय;
अहु सुसुद्धसन्तानो, पूजानञ्च सदारहो’’ति.
एवमादीसु ‘‘सो’’ति निद्दिट्ठतसद्दो ‘‘बुद्धानुस्सतिमादितो’’ति एत्थ अतीतेन बुद्धसद्देन वचनीयविसयो होति.
‘‘अग्गिं पक्खन्द’ अथवा, ‘पब्बतग्गा पते’ति वा;
यदि वक्खति कत्तब्बं, ञातकारीहि सो जिनो’’ति.
एवमादीसु तसद्दो ञातकारीहि कत्तब्बत्ता पसिद्धबुद्धपदत्थविसयो.
‘‘अतीतं नानुसोचामि, नप्पजप्पाम’नागतं;
पच्चुप्पन्नेन यापेमि, तेन वण्णो पसीदती’’ति.
एवमादीसु तसद्दो अननुसोचननप्पजप्पनयापनसङ्खातविजाननवसेन अनुभूतत्थविसयो, तस्मा तीसुपि ठानेसु तसद्दो यसद्दं नापेक्खते. एत्थ पन पक्कन्तविसयो तसद्दो अधिप्पेतो. अपिच उत्तरवाक्ये ठितो यसद्दो पुब्बवाक्ये तसद्दे असतिपि तमेव दीपेति. तथा हि –
बोधिं नमामि नतिभाजनमच्चुळारं,
पुञ्ञाकरं भुवनमण्डलसोत्थिभूतं;
यो चक्खुसोतसतिगोचरतं समेतो,
दोसारिदप्पमथने’करसो बुधानन्ति.
यो ¶ बुधानं चक्खुसोतसतीनं गोचरतं विसयभावं समेतो पत्तो, तेसंयेव दोसारीनं किलेसपच्चत्थिकानं दप्पमथने दप्पमद्दने एकरसो पधानकिच्चो समिद्धिवन्तो वा होति, तं बोधिं नमामीति सम्बन्धो. पुब्बवाक्ये पयोजितो यसद्दो उत्तरवाक्ये तसद्दोपादाने असति संसयमुप्पादयमानो वाक्यस्स ऊनत्तं करोति. उदाहरणं पन पाकटं.
पदाभिधेय्यविसयं,
समासब्याससम्भवं;
यं पारिणत्यं होति’ह,
सोपि ओजोव तं यथा.
१२३. ‘‘पदि’’च्चादि. पदस्स अभिधेय्यो अत्थो सो विसयो यस्स. यत्थ पचुरसद्दाभिधेय्यो अत्थो संखित्तपदेहि वुच्चते, सो समासो. यत्थप्पकेहि पदेहि अभिधेय्यत्थो पचुरपदेहि वुच्चते, सो ब्यासो. ततो समासब्यासतो सम्भवो यस्स. तं तथाविधं यं पारिणत्यं परिणतभावो होतीति अनुवदित्वा सोपि इह ससत्थे ओजोवाति विधीयते. तं यथेत्युभयम्पि उदाहरति.
१२३. ‘‘पदे’’च्चादि. पदानं बहूनं अप्पकानं वा पदानं अभिधेय्यविसयं वित्थारसंखित्तत्थविसयवन्तं समासब्याससम्भवं यथाक्कमं सङ्खेपवित्थारद्वयेन निप्फन्नं निप्फत्तिवन्तं वा यं पारिणत्यं कत्तूनं गन्थविसये परिणतिप्पकासको यो सद्दधम्मो अत्थधम्मो होति, सद्दगुणो अत्थगुणोति वुत्तं होति, सोपि इह सुबोधालङ्कारे ओजो नाम सद्दगुणो अत्थगुणो. तं यथाति द्वीसु लक्खियं दस्सेति, पदानं अभिधेय्यो विसयो यस्स पारिणत्यस्सेति च, समासो च ब्यासो चाति च, ततो सम्भवन्ति च, ततो सम्भवो अस्साति च, परिणतस्स ¶ कत्तुनो गन्थस्स एव वा भावोति च विग्गहो. कत्तु पारिणत्यपक्खे तप्पकासकगन्थस्स तदत्थेन पारिणत्यं सिद्धं.
जोतयित्वान सद्धम्मं,
सन्तारेत्वा सदेवके;
जलित्वा अग्गिखन्धो’व,
निब्बुतो सो ससावको.
१२४. ‘‘जोतयित्वाने’’च्चादि. इमिना हेट्ठा पचुरपदाभिहितो बुद्धवंसो सङ्खेपरूपेन वुत्तो.
१२४. ‘‘जोतयि’’च्चादि. सो तथागतो सद्धम्मं सपरियत्तिकं नवलोकुत्तरसद्धम्मं जोतयित्वान ञाणालोकेन ओभासेत्वा सदेवके सत्ते सन्तारेत्वा संसारसागरपरियन्तमुपनेत्वा अग्गिखन्धोव महातेजेन अग्गिक्खन्धो विय जलित्वा अनञ्ञसाधारणरूपकायसम्पत्तिया पज्जलित्वा अन्ते ससावको सावकेहि सह निब्बुतो खन्धपरिनिब्बानेन परिनिब्बुतोति. इमिना सकलबुद्धवंसे बहूहि पदेहि वुत्तत्थो सङ्खेपक्कमेन वुत्तो. सतं धम्मो, सन्तो संविज्जमानो वा धम्मोति च, सह देवेहि वत्तमानाति च, सह सावकेहि वत्तमानोति च विग्गहो.
मत्थकट्ठी मतस्सापि, रजोभावं वजन्तु मे;
यतो पुञ्ञेन ते सेन्ति [सेन्तु (क.)], जेनपादम्बुजद्वये.
१२५. ‘‘मत्थकट्ठी’’इच्चादि. मतस्सापि मरणमापन्नस्सापि मे मत्थके मुद्धनि अट्ठी रजोभावं धूलित्तं वजन्तु पापुणन्तु. कस्माति चे? यतो यस्मा कारणा पुञ्ञेन कुसलेन कम्मेन हेतुना ते रजा जिनस्स इमे जेना, पादा, तेयेव अम्बुजानिव अम्बुजानि, तेसं द्वये ¶ सेन्ति पवत्तन्ति, तथा होतु वा मा वा, पणतिगेधेनेव वदति. एत्थ ‘‘कथमहं भगवतो पादे निच्चं सिरसा पणमामी’’त्यधिप्पायो वित्थारेन वुत्तो.
१२५. ‘‘मत्थकि’’च्चादि, मतस्सापि मे मय्हं मत्थकट्ठी मुद्धनि अट्ठीनि रजोभावं अतिसुखुमरजत्तं वजन्तु पापुणन्तु. कस्मा आसीसनं करोतीति चे? यतो यस्मा कारणा पुञ्ञेन मय्हं तथाविधेन कुसलकम्मेन हेतुना ते रजा जेनपादम्बुजद्वये जिनपटिबद्धचरणपदुमयुगळे सेन्ति पवत्तन्ति, बुद्धस्स सिरिपादे किञ्चिपि रजोजल्लं न उपलिम्पतेव, तथापि वन्दनाभिलासेन एवं वुत्तं. एत्थ ‘‘कथमहं भगवतो सिरिपादे मुद्धना निच्चं पणमामी’’त्यभिलासो वित्थारेन वुत्तो. मत्थके अट्ठीति च, रजसो भावोति च, जिनस्स इमेति च, जेना च ते पादा चेति च, तेयेव अम्बुजानीति च, तेसं द्वयन्ति च विग्गहो.
इच्चत्र निच्चंपणति-गेधो साधु पदिस्सति;
जायते’यं गुणो तिक्ख-पञ्ञान’मभियोगतो.
१२६. ब्यासत्तमेवस्स विवरति ‘‘इच्चत्रि’’च्चादिना. इच्चेवं अत्र गाथायं पणतियं पणामे गेधो अधिकच्छन्दो साधु सुन्दरं पदिस्सति विञ्ञायते, अयं यथावुत्तो ओजो गुणो परिणतभावसङ्खातो तिक्खपञ्ञानं सातिसयमतीनं एवं सन्तेपि अभियोगतो पुनप्पुनप्पवत्तितपरिचयबलेन जायते उप्पज्जति.
१२६. इदानि संखित्तस्सत्थस्स वित्थारेन पकासितभावं ‘‘इच्चत्र’’इच्चादिना निद्दिसति. इति इमिना अनन्तरगाथायं वुत्तक्कमेन अत्र इमिस्सं गाथायं निच्चंपणतिगेधो निरन्तरपणामे अधिककत्तुकामताकुसलच्छन्दो साधु विभूतो विभूतं वा पदिस्सति पञ्ञायति, अयं ¶ गुणो यथावुत्तो अयं परिणतभावसङ्खातो ओजो नाम सद्दत्थगुणो तिक्खपञ्ञानं सुखुमबुद्धिमन्तानं अभियोगतो गन्थविसयभूतेन निरन्तराभ्यासेनेव जायते सिज्झति, वत्तु पारिणत्येनेव भवनतो येसं केसञ्चि येन केनचि पकारेन न सिज्झतीति. निच्चं पवत्ता पणतीति च, तस्सं गेधोति च, तिक्खा पञ्ञा येसन्ति च, अभि पुनप्पुनं योगो युञ्जनन्ति च विग्गहो.
मधुरत्तं पदासत्ति-रनुप्पासवसा द्विधा;
सिया समसुति पुब्बा, वण्णावुत्ति परो यथा.
१२७. माधुरियमवधारयमाह ‘‘मधुरत्त’’मिच्चादि. सवनीयत्तेन मनोहरत्तं मधुरत्तं. तं पदानि वाक्यालङ्कारानि समानानि उत्तरुत्तरेहि, तेसं आसत्ति ठानादिनायथाकथञ्चि समसुतीनं आसन्नता पदासत्ति, पठमप्पयुत्तस्सक्खरस्स पच्छा पासो पक्खेपो अनुप्पासो, पदासत्ति च अनुप्पासो च, तेसं वसेन द्विधा होति. ‘‘कीदिसा ते’’ति आह ‘‘सिया’’तिआदि. पुब्बा पठमाभिहिता पदासत्ति समा येन केनचि ठानमत्तासंयोगादिना पदन्तरेन सुति वण्णो यस्सा सा सिया भवेय्य, परो पच्छिमो अनुप्पासो तु वण्णस्स सरब्यञ्जनलक्खणस्स आवुत्ति पुनप्पुनुच्चारणं सियाति. एवं कत्थचि बन्धे समानपदासत्ति कत्थचि अनुप्पासो कत्थचि तदुभयं, द्वयेन रहितो विरसो बन्धो नस्सादीयते कवीहि, तादिसं मधुरत्तं दुविधं पटिपज्जितब्बं, सिलेससमतान्वितन्तुच्चन्तमेव रमणीयं सियाति लक्खणं दस्सेत्वा ‘‘यथे’’ति लक्खियमुभयत्थोदाहरति ‘‘यदे’’च्चादिना, ‘‘मुनिन्दि’’च्चादिना च.
१२७. इदानि मधुरगुणं दस्सेति ‘‘मधुरि’’च्चादिना. मधुरत्तं सवनीयभावतो मनोहरत्तं मधुरगुणं, पदानं वाक्यावयवसङ्खातानं स्याद्यन्तादीनं उपरूपरिपदेहि समानानं ¶ आसत्ति ठानकरणादिना येन केनचि पकारेन अञ्ञमञ्ञं आसन्नता, अनुप्पासो पुब्बुच्चारितवण्णानं पुन पक्खिपनञ्चाति द्विन्नं वसा विभागेन द्विधा होति. तत्थ पुब्बा पदासत्ति समसुति सिया, पुब्बापरवण्णानं ठानमत्ताकरणादीहि आसन्नसुतिसङ्खतवण्णवुत्ति होति, परो अनुप्पासो पन वण्णावुत्ति सरब्यञ्जनसभावानं पुब्बुच्चारितवण्णानं पुनप्पुनुच्चारणं सियाति. यथाति द्वीसु उदाहरणमादिसति. एवं कत्थचि बन्धे पदासत्ति कत्थचि अनुप्पासो कत्थचि तदुभयं, द्वीहि विनिमुत्तो पन बन्धो विञ्ञूहि अस्सादनीयो न होति. उपरि वक्खमानाहि सिलेससमताहि युत्तं मधुरत्तं पन विसेसतो अस्सादनीयं होतीति. मधुरस्स बन्धस्स भावोति च, पदानं आसत्तीति च, अनु पच्छा पासो पक्खेपोति च, पदासत्ति च अनुप्पासो चाति च, तेसं वसो भेदोति च, समा सुति वण्णो यस्साति च, वण्णस्स आवुत्तीति च विग्गहो.
यदा एसो’भिसम्बोधिं,
सम्पत्तो मुनिपुङ्गवो;
तदा पभुति धम्मस्स,
लोके जातो महुस्सवो.
१२८. एसो मुनिपुङ्गवो यदा यतो पभुति अभिसम्बोधिं सब्बञ्ञुतञ्ञाणं सम्पत्तो समधिगतो, तदा पभुति ततो आरब्भ धम्मस्स चतुसतिपट्ठानादिभेदस्स सत्ततिंसबोधिपक्खियसङ्खातस्स महुस्सवो महन्तो अब्भुदयो निप्पटिपक्खा पवत्ति लोके तिविधे जातो अहोसीति. इह क्वचि दीघताकतं सदिसत्तं, क्वचि ठानकतं, क्वचि संयोगकतं, क्वचि अञ्ञथा, तेनाह ‘‘सिया समसुति पुब्बा’’ति.
१२८. ‘‘यदि’’च्चादि. ¶ एसो मुनिपुङ्गवो यदा अभिसम्बोधिं सब्बञ्ञुतं सम्पत्तो ससन्ताने उप्पादनवसेन सम्पापुणि, तदा पभुति ततो पट्ठाय धम्मस्स कायानुपस्सनासतिपट्ठानादिपभेदस्स सत्ततिंसबोधिपक्खियधम्मस्स महुस्सवो महाभिवुद्धि लोके कामादिलोकत्तये जातोति. इह ‘‘यदा एसो’’ति दीघकालवसेन आसन्नता, ‘‘य ए’’ति ठानवसेन आसन्नता, ‘‘अभिसम्बोधिं सम्पत्तो’’ति संयोगवसेन आसन्नता, ‘‘भि धि’’न्ति धनिततो आसन्नताति इच्चादिना पदासत्ति दट्ठब्बा. अभिसम्बुज्झति एतायाति च, पुमा च सो गोचेति च, मुनीनं पुङ्गवोति च, महन्तो च सो उस्सवो चाति च विग्गहो.
मुनिन्दमन्दहासा ते, कुन्दसन्दोहविब्भमा;
दिसन्त’मनुधावन्ति, हसन्ता चन्दकन्तियो.
१२९. कुन्दानं कुसुमानं सन्दोहो समूहो, तस्स विब्भमो येसं ते, मुनिन्दस्स मन्दहासा मनुञ्ञा हसितानि चन्दस्स कन्तियो सोभायो हसन्ता विडम्बयन्ता दिसन्तमनुधावन्ति अनुविचरन्ति. इच्चत्र नकारसहितस्स दकारस्स, तकारस्स चानुवत्तनं.
‘‘इन्दनीलदलद्वन्द-सुन्दरं सिरिमन्दिरं;
मुनिन्दनयनद्वन्दं, विन्दति’न्दीवरज्जुतिं’’.
इच्चपरमुदाहरणं.
१२९. ‘‘मुनिन्दि’’च्चादि. कुन्दसन्दोहविब्भमा सुपुप्फितकुन्दकुसुमरासिसदिसलीलावन्ता ते मुनिन्दमन्दहासा बुद्धस्स मनुञ्ञा हसिता चन्दकन्तियो निम्मलचन्दकिरणे हसन्ता निन्दन्ता दिसन्तं तं तं दिसं, दिसापरियन्तं वा अनुधावन्ति विधावन्तीति. एत्थ नकारसहितदकारस्स, नकारसहिततकारस्स च आवुत्ति दट्ठब्बा. मन्दा च ते हासा चेति ¶ च, मुनिन्दस्स मन्दहासाति च, कुन्दानं सन्दोहोति च, तस्स विब्भमो येसन्ति च, दिसायेव दिसन्तं, दिसानं वा अन्तन्ति च विग्गहो.
‘‘इन्दनीलदलद्वन्द-सुन्दरं सिरिमन्दिरं;
मुनिन्दनयनद्वन्दं, विन्दति’न्दीवरज्जुति’’न्ति.
इदम्पि नकारसहितदकारवण्णावुत्तिया अपरमुदाहरणं.
तत्थ इन्दनीलदलद्वन्दसुन्दरं इन्दनीलमणिसकलिकायुगळमिव मनोहरं सिरिमन्दिरं ततोयेव सोभाय निवासट्ठानभूतं मुनिन्दनयनद्वन्दं इन्दीवरज्जुतिं नीलुप्पलकन्तिं विन्दति अनुभोति, इन्दीवरज्जुतिसमानाति अधिप्पायो.
सब्बकोमलवण्णेहि, ना’नुप्पासो पसंसियो;
यथा’यं मालतीमाला, लिनलोलालिमालिनी.
१३०. येहि केहिचि आवुत्तितो अनुप्पासोति चे? नेत्याह ‘‘सब्ब’’इच्चादि. सब्बेहि कोमलेहि सुकुमारेहि वण्णेहि अक्खरेहि अनुप्पासो न पसंसियो सिलाघनीयो न होति सिलेसविरोधित्ता. ‘‘यथे’’ति तं उदाहरति. अयं मालतीमाला जातिकुसुमदामं लिनानं ब्याधितानं लोलानं ¶ कुसुमरसारब्भ लोलुपानं अलीनं भमरानं माला पन्ति सा अस्सा अत्थीति लिनलोलालिमालिनी.
१३०. वुत्तानुप्पासोपि सब्बकोमलवण्णेहि विरचितो न पसंसियोति दस्सेतुं ‘‘सब्बकोमलवण्णेही’’तिआदिमाह. सब्बकोमलवण्णेहि सब्बेहि सुकुमारक्खरेहि कतो अनुप्पासो वण्णावुत्तिलक्खणो न पसंसियो सिलेसालङ्कारविरुद्धत्ता पसत्थो न होति. ‘‘यथा’’ति तमुदाहरति. अयं मालतीमाला एसा जातिसुमनमालिका लिनानं ब्यावटानं पतन्तानं लोलानं गन्धलुद्धानं अलीनं भमरानं मालिनी पन्तियुत्ताति. एत्थ लकारस्सेव पुनप्पुनप्पयोगेन कोमलवण्णावुत्ति. मालतीनं मालाति च, लोला च ते अलयो चाति च, लिना च ते लोलालयो चाति च, तेसं मालाति च, सा अस्स अत्थीति च विग्गहो.
मुदूहि वा केवलेहि,
केवलेहि फुटेहि वा;
मिस्सेहि वा तिधा होति,
वण्णेहि समता यथा.
१३१. समतं सम्भावेति ‘‘मुदूहि’’च्चादिना. केवलेहि केवलफुटादिभावापवत्तेहि सकलेहि मुदूहि चतूसुपि पादेसु सजातियेहि असिथिलकोमलेहि वा ककारादीहि वा सिथिलकोमलस्स सिलेसपटिपक्खत्ता केवलेहि फुटेहि वा अधिमत्तसुतीहि भकारादीहि [रागादीहि (क.)] वा अकिच्छवचनीये किच्छवचनीयस्स सुखुमालविपरिययत्ता मिस्सेहि वा मज्झिमसुतीहि मुदुभूतसंसट्ठेहि वा वण्णेहि अक्खरेहि करणभूतेहि समता तिधा होति गज्जे पज्जे वा. ‘‘यथे’’ति तिविधमुदाहरति.
१३१. इदानि समतं विभावेतुं ‘‘मुदूहि’’च्चादिमाह. केवलेहि फुटमिस्सेहि अञ्ञत्ता सकलेहि मुदूहि सिथिलकोमलेहि वण्णेहि ककारादीहि वा केवलेहि फुटेहि केवलकोमलवण्णरहितत्ता सकलेहि अकिच्छुच्चारणीयेहि अधिमत्तसुतीहि भकारादीहि वण्णेहि वा मिस्सेहि यथावुत्तमुदुफुटसम्मिस्सेहि वण्णेहि वा करणभूतेहि समता गज्जे वा पज्जे वा तिधा होतीति. यदि सिथिलकोमलवण्णेहि विचरितं सिलेसालङ्कारस्स, किच्छुच्चारणीयेहि फुटवण्णेहि कतं सुखुमालालङ्कारस्स ¶ च विरुज्झतीति. ‘‘यथा’’ति तिविधमुदाहरति.
केवलमुदुसमता
कोकिलालापसंवादी,
मुनिन्दालापविब्भमो;
हदयङ्गमतं याति,
सतं देति च निब्बुतिं.
१३२. ‘‘कोकिले’’च्चादि. कोकिलानं करवीकसकुणानं आलापो कूजितं, तं संवदति पकासति सीलेनाति कोकिलालापसंवादी, तंसदिसोति अत्थो, मुनिन्दस्स आलापो विसट्ठादिअट्ठङ्गिको सरो तस्स विब्भमो विलासो सतं सप्पुरिसानं हदयङ्गमतं मनोनुसारितं मधुरभावं याति, निब्बुतिं निब्बानञ्च तेसं देति.
१३२. ‘‘कोकिलि’’च्चादि. कोकिलानं करवीकसकुणानं आलापं नादलीलं संवादी पकासनसीलो, तंसदिसोति अधिप्पायो, मुनिन्दस्स सब्बञ्ञुनो आलापस्स विसट्ठादिअट्ठङ्गिकनादस्स विब्भमो विलासो सतं सप्पुरिसानं हदयङ्गमतं चित्ताराधितभावं याति च, निब्बुतिं सुतसम्बन्धेन तेसंयेव साधूनं निब्बानं देति च देन्तोपि होतीति. एत्थ कोकिलालापसद्देन निस्सिते निस्सयवोहारेन लीला गहिता.
केवलफुटसमता
सम्भावनीयसम्भावं,
भगवन्तं भवन्तगुं;
भवन्तसाधनाकङ्खी,
को न सम्भावये विभुं.
१३३. ‘‘सम्भावनीये’’च्चादि. ¶ सम्भावनीयो आदरणीयो. सदेवके लोके सन्तो सोभनो भावो अधिप्पायो यस्स तं. भवन्तं निब्बानं गतोति भवन्तगु, तं विभुं. भगवन्तं सम्मासम्बुद्धं. भवस्स संसारस्स अन्तो अवसानं निब्बानं, तस्स साधनं सम्पादनमाकङ्खति सीलेनाति भवन्तसाधनाकङ्खी, को नाम संसारवत्तिजनो. न सम्भावये आदरं न करेय्य, करोत्येवाति अत्थो.
१३३. ‘‘सम्भावनीयि’’च्चादि. सम्भावनीयसम्भावं सदेवकेन लोकेन आदरणीयसोभनाधिप्पायं भवन्तगुं भवस्स अन्तसङ्खातं निब्बानं गतं विभुं पभुं भगवन्तं सम्मासम्बुद्धं भवन्तसाधनाकङ्खी निब्बानसाधनाभिलासी को कतमो संसारवत्तिजनो न सम्भावये आदरं न करेय्य, करोत्येव. सन्तो च सो भावो चाति च, सम्भावनीयो सम्भावो यस्सेति च, भवस्स अन्तन्ति च, भवन्तं गतोति च, तस्स साधनन्ति च, तं आकङ्खति सीलेनाति च विग्गहो.
मिस्सकसमता
लद्धचन्दनसंसग्ग-सुगन्धिमलयानिलो;
मन्द’मायाति भीतोव, मुनिन्दमुखमारुता.
१३४. ‘‘लद्धि’’च्चादि. लद्धो चन्दनतरूनं संसग्गो परिचयो तेन सोभनो गन्धो अस्साति सुगन्धी सुरभि मलयानिलोदक्खिणपवमानो मुनिन्दस्स मुखमारुता भीतोव तादिसमुदुत्तसीतलत्तसुगन्धसम्पत्तिया अत्तनो दूरतरत्ता आयाति अनुवत्तति. मन्दन्ति आगमनक्रियाविसेसनं.
१३४. ‘‘लद्धि’’च्चादि. ¶ लद्धचन्दनसंसग्गसुगन्धिमलयानिलो पटिलद्धचन्दनतरुसारसमवायेन सोभनगन्धसमन्नागतो मलयदेसतो आगच्छमानमालुतो मुनिन्दमुखमारुता बुद्धस्स मुखसुरभिवासितपवनतो भीतो इव तादिसमुदुसुरभिसीतलत्तस्स अत्तनि असम्भवतो भीतोव मन्दं सणिकं याति अभिमुखमेतीति. चन्दनानं संसग्गोति च, लद्धो च सो चन्दनसंसग्गोति च, सोभनो गन्धो यस्साति च, लद्धचन्दनसंसग्गेन सुगन्धीति च, मलयतो आगतो अनिलोति च, मुनिन्दमुखतो निक्खन्तो मारुतोति च विग्गहो. मन्दन्ति क्रियाविसेसनं. एत्थ तिविधसमतायं ‘‘कोकिलालापसंवादि’’च्चादितिविधलक्खियस्सापि ‘‘मुदूहि वा केवलेहि’’च्चादिना दस्सितलक्खणत्तयेन तुल्यता सुपाकटावाति.
अनिट्ठुरक्खरप्पाया, सब्बकोमलनिस्सटा;
किच्छमुच्चारणापेत-ब्यञ्जना सुखुमालता.
१३५. सुखुमालता कथीयति ‘‘अनिट्ठुरक्खरे’’च्चादिना. अनिट्ठुरानि अफरुसानि अक्खरानि वण्णानि पायानि बहूनि यस्सा सा तथा, ‘‘निट्ठुरानि अप्पकानी’’ति पायग्गहणेन सूचितं, ततोयेव सब्बेहि केवलेहि कोमलेहि सिथिलेहि लघूहि अक्खरेहि निस्सटा निग्गता किच्छेन दुक्खेन उच्चारणा ततो अपेतानि अपगतानि ब्यञ्जनानि यस्सा साति अनुवदित्वा सुखुमालता विधीयते.
१३५. इदानि सुखुमालतं दस्सेति ‘‘अनिट्ठुरे’’च्चादिना. अनिट्ठुरक्खरप्पाया अकक्कसवण्णबहुला सब्बकोमलनिस्सटा अनिट्ठुरक्खरानं येभुय्यग्गहणतोयेव सकलसिथिलवण्णविरहिता किच्छमुच्चारणापेतब्यञ्जना दुक्खुच्चारणीयवण्णेहि विगतअक्खरसमन्नागता सुखुमालता नामाति. अनिट्ठुरानि अक्खरानि पायानि बहूनि यस्सन्ति च, सब्बे च ते कोमला चेति च, तेहि निस्सटाति ¶ च, किच्छेन उच्चारणाति च, तेहि अपेतानीति च, तानि ब्यञ्जनानि यस्साति च विग्गहो. निग्गहीतागमो.
पस्सन्ता रूपविभवं, सुणन्ता मधुरं गिरं;
चरन्ति साधू सम्बुद्ध-काले केळिपरम्मुखा.
१३६. उदाहरति ‘‘पस्सन्ता’’इच्चादि. रूपविभवं रूपसम्पत्तिं पस्सन्ता मधुरं गिरं वाचं सुणन्ता साधवो केळिपरम्मुखा कीळाय निच्छन्ता चरन्तीति सम्बन्धो. कत्थाति आह ‘‘सम्बुद्धकाले’’ति.
१३६. ‘‘पस्सन्ति’’च्चादिना लक्खियमुदाहरति, तं वुत्तत्थमेव.
अलङ्कारविहीनापि, सतं सम्मुखते’दिसी;
आरोहति विसेसेन, रमणीया तदुज्जला.
१३७. विसिट्ठस्साञ्ञधम्मस्स अभावेपिमिनावोपादेयो बन्धोति आह ‘‘अलङ्कारे’’च्चादि. अलङ्कारेहि विहीनापि एदिसी सुखुमालता सतं पण्डितजनानं सम्मुखतं अभिमुखभावं वाचागोचरत्तं आरोहति उपगच्छति, किमुतअत्थालङ्कारालङ्कितेत्यपिसद्दो. तेन सभाववुत्यादिना अलङ्कारेन उज्जला दित्ता पन विसेसेनातिसयेन रमणीया मनुञ्ञाति.
१३७. ‘‘अलङ्कारे’’च्चादि. एदिसी एवंविधा सुखुमालता अलङ्कारविहीनापि अत्थालङ्कारविरहितापि सतं पञ्ञवन्तानं सम्मुखतं अभिमुखभावं तेसं वचनविसयभावन्ति अत्थो आरोहति पापुणाति. तदुज्जला तेन सभाववुत्तिवङ्कवुत्तिसम्भूतेन अत्थालङ्कारेन जोतमाना विसेसेन अतिसयेन रमणीया मनुञ्ञा होति. अलङ्कारेहि विहीनाति च, तेन उज्जलाति च विग्गहो.
रोमञ्चपिञ्छरचना, ¶ साधुवादाहितद्धनी;
लळन्ति’मे मुनीमेघु-म्मदा साधु सिखावला.
१३८. तमुदाहरति ‘‘रोमञ्चे’’च्चादिना. रोमञ्चा लोमहंसा इव रोमञ्चा एव वा, पिञ्छानि बरिहानि [परिहारानि (क.)] तेसं रचना छत्ताकारेन विधानं येसं ते तथा, ‘‘साधू’’ति वादो वचनं तंसदिसोयेव वा, आहितो धनि केकासङ्खातो येसं ते तथा, मुनिमेघेन मुनिसदिसेन मुनिसङ्खातेन वा वारिदेन उम्मदा मत्ता साधुसदिसा साधु एव वा सिखावला मयूरा लळन्ति लीलोपेता विचरन्ति, अञ्ञमञ्ञं रमन्तीति अत्थो.
१३८. अत्थालङ्कारयुत्तसुखुमालतमुदाहरति ‘‘रोमे’’च्चादिना. रोमञ्चपिञ्छरचना लोमहंससदिसा रोमा एव वा पिञ्छानं बरिहानं रचना छत्ताकारेन वित्थारवन्ता साधुवादाहितद्धनी ‘‘साधू’’ति वचनसदिसेहि साधुवादेहि वा पवत्तकेकानिन्नादेहि समन्नागता मुनिमेघुम्मदा मुनिसदिसेन मुनिसङ्खातेन वा मेघेन सञ्जातमदा इमे साधुसिखावला सज्जनसदिसा साधुनो एव वा मयूरा लळन्ति लीलोपेता भवन्तीति. इदं असेसवत्थुविसयं समासरूपकं अमुख्यपक्खे ‘‘रोमञ्चा विय साधुवादो विय मुनि विय साधवो विया’’ति च, मुख्यपक्खे ‘‘पिञ्छरचना विय आहितद्धनी विय मेघो विय सिखावला विया’’ति उपचरितब्बं. रोमञ्चा एव पिञ्छानीति च, तेसं रचना येसन्ति च, ‘‘साधु’’इति वादोति च, आहितो च सो धनि चेति च, साधुवादो आहितद्धनि येसन्ति च, मुनि एव मेघोति च, तेन उम्मदाति च, साधवो एव सिखावलाति च वाक्यं. ‘‘मुनीमेघो’’ति एत्थ दीघत्तं छन्दानुरक्खणत्थं.
सुखुमालत्तमत्थेव, पदत्थविसयम्पि च;
यथा मतादिसद्देसु, कित्तिसेसादिकित्तनं.
१३९. न ¶ केवलं सुखुमालता सद्देव, अत्थेपीति दस्सेतुमाह ‘‘सुखुमालत्त’’मिच्चादि. अत्थेवाति विज्जतेव, तं तु अनोचित्यगाम्मादिवज्जना सम्भवति. ‘‘यथे’’ति तमुदाहरति. मतादिसद्देसु वत्तब्बेसु कित्तिसेसादीनं सद्दानं कित्तनं कथनं.
१३९. अयं सुखुमालता न केवलं सद्देव, अत्थेपीति दस्सेतुं आह ‘‘सुखुमालत्त’’मिच्चादि. सुखुमालत्तमत्थेव पदत्थविसयम्पि च पदाभिधेय्यगोचरम्पि सुखुमालत्तं अत्थेव, तञ्च ओचित्यहीनगाम्मदोसपरिहारेन सिज्झति. ‘‘यथा’’ति तमुदाहरति. मतादिसद्देसु वत्तब्बेसु कित्तिसेसादिसद्दानं कित्तनं कथनन्ति. मतो इतिआदि येसं ‘‘जीवितक्खयं पत्तो’’ इच्चादीनमिति च, कित्तिसेसो इतिआदियेसं ‘‘देवत्तं गतो, सग्गकायमलङ्करी’’त्यादीनमिति च विग्गहो.
सिलिट्ठपदसंसग्ग-
रमणीयगुणालयो;
सबन्धगारवो सो’यं,
सिलेसो नाम तं यथा.
१४०. सिलेसं दस्सेति ‘‘सिलिट्ठे’’च्चादिना. सिलिट्ठानं बन्धलाघवाभावेन अञ्ञमञ्ञं सिलिट्ठानं पदानं संसग्गेन रमणीयो मनुञ्ञो गुणो तस्स आलयो पवत्तिट्ठानं. बन्धस्स रचनाय गारवो असिथिलता, सह तेन वत्ततीति सबन्धगारवोति अनुवदित्वा सोयं सिलेसो नामाति विधीयते. ‘‘तं यथे’’त्युदाहरति. यथा अयं सिलेसो, तथा अञ्ञोपि तादिसो दट्ठब्बो, न त्वयमेवेति ‘‘तं यथा’’ सद्दस्सत्थो.
१४०. इदानि सिलेसं निद्दिसति ‘‘सिलिट्ठे’’च्चादिना. सिलिट्ठपदसंसग्गरमणीयगुणालयो ठानकरणादीहि आसन्नवण्णानं ¶ विन्यासहेतु अञ्ञमञ्ञनिस्सितानं पदानं समवायेन मनुञ्ञगुणस्स पवत्तिट्ठानभूतो सबन्धगारवो बन्धगारवसङ्खातरचनाय असिथिलभावेन सह पवत्तो सो अयं बन्धो सिलेसो नामाति. सिलेसो नाम बन्धगारवो, तप्पटिपादकबन्धोप्येत्थ सिलेसोति वुच्चति. सिलिट्ठा च ते पदा चेति च, तेसं संसग्गोति च, तेन रमणीयोति च, सो एव गुणोति च, तस्स आलयोति च, बन्धस्स गुरुनो भावोति च, तेन सह पवत्ततीति च वाक्यं. तं यथा ‘‘बालिन्दु’’इच्चादि.
बालिन्दुविब्भमच्छेदि-नखरावलिकन्तिभि;
सा मुनिन्दपदम्भोज-कन्ति वो वलिता’वतं.
१४१. ‘‘बालिन्दु’’इच्चादि. बालिन्दुनो पञ्चमी [पञ्चमीचन्दस्स (?)] पञ्चदसकलस्स विब्भमो मनोहरत्तं, तं छिन्दति सीलेनाति बालिन्दुविब्भमच्छेदियो पञ्चमीचन्दस्स कलासन्निभानं नखरानं नखानं आवलियो तासं कन्तिभि सोभाहि सह वलिता संयुत्ता सा, मुनिन्दस्स पदानियेव अम्भोजानि पदुमानि तेसं कन्ति. वो तुम्हे सामञ्ञेन वदति. अवतं पालयतु.
१४१. बालिन्दु…पे… कन्तिभि तरुणचन्दविलासविनासनसभावसमन्नागतनखपन्तिसोभाहि सह वलिता संयुत्ता सा मुनिन्दपदम्भोजकन्ति सा सम्बुद्धपादपदुमसोभा वो तुम्हे अवतं रक्खतूति. बालो च सो इन्दु चाति च, तस्स विब्भमोति च, तं छिन्दति सीलेनाति च, नखानं आवलियोति च, तासं कन्तीति च, बालिन्दुविब्भमच्छेदियो च ता नखरावलिकन्तियो चाति च, मुनिन्दस्स पदानीति च, तानियेव अम्भोजानीति च, तेसं कन्तीति च विग्गहो.
उक्कंसवन्तो ¶ यो कोचि,
गुणो यदि पतीयते;
उदारो’यं भवे तेन,
सनाथा बन्धपद्धति.
१४२. उदारत्तमवधारयमाह ‘‘उक्कंसवन्तो’’इच्चादि. यो कोचि ‘‘इदमेवे’’ति नियमाभावा गुणो चागातिसयादिको उक्कंसवन्तो अधिमत्तो यदि पतीयते विञ्ञायते बन्धेति विञ्ञायति ‘‘बन्धपद्धती’’ति वक्खमानत्ता, अयं उदारो भवेति विधि. उदारोयं होतु, किं ततो सियाति आह ‘‘तेनि’’च्चादि. तेन उक्कंसवता गुणेन बन्धपद्धति रचनक्कमो नाथभूतेन उदारगुणेन सह वत्ततीति सनाथा, सम्पदावाति [सम्पदावतीति (?)] वुत्तं होति.
१४२. इदानि उदारत्तमुद्दिसति ‘‘उक्कंसे’’च्चादिना. उक्कंसवन्तो अतिसयवा योकोचि गुणो चागातिसयादिको सद्दावलिया पटिपादनीयो आनुभावो यदि पतीयते सचे कत्थचि बन्धे विञ्ञायते, अयं यथावुत्तगुणो उदारो नाम भवे. तेन किं पयोजनन्ति चे? बन्धबन्धति पदावलि तेन उक्कंसवता गुणेन सनाथा सप्पतिट्ठा होति. उक्कंसो अस्स अत्थीति च, नाथेन सह वत्ततीति च, बन्धस्स पद्धतीति च विग्गहो.
पादम्भोजरजोलित्त-गत्ता येतव गोतम;
अहो ते जन्तवो यन्ति, सब्बथा निरजत्तनं.
१४३. तमुदाहरति ‘‘पादे’’च्चादिना. गोतमाति भगवन्तं गोत्तेन आलपति. तव भगवतो पादम्भोजानं रजानि रेणवो, तेहि लित्तानि उपदेहितानि गत्तानि येसन्ति विग्गहो. ये जना ते जन्तवो सब्बप्पकारेन रजोलवेनाप्यनुपलित्तत्ता रजेहि किलेससङ्खातेहि ¶ निग्गता निरजा, तेसं भावो निरजत्तनं निक्किलेसभावं यन्ति पापुणन्ति. अहो अच्छरियं यतो रजसा लित्ता नाम संकिलिट्ठायेव सियुं, भवं पन पादरजसा विलेपने जने निरजे करोति. अच्छरियं भवतो इदन्ति अत्थो.
१४३. इदानि उदाहरति ‘‘पादम्भोजे’’च्चादिना. भो गोतम ये सत्ता तव तुय्हं पादम्भोजरजोलित्तगत्ता पादपदुमरेणुलित्तमत्थकनलाटादिसरीरावयवयुत्ता ते जन्तवो सत्ता सब्बथा किलेससङ्खातरजोजल्लेहि अनुपलित्तत्ता सब्बप्पकारेन निरजत्तनं विगतकिलेसरजोभावं यन्ति पापुणन्ति, अहो अच्छरियं. रजोलित्ता नाम संकिलिट्ठा सियुं, त्वं पन पादरजसा उपलित्तेपि सत्ते निरजे करोसीति भावो. इह भगवतो उक्कंसगुणो दीपितो होति. पादानियेव अम्भोजानीति च, तेसं रजानीति च, तेहि लित्तानि गत्तानि येसन्ति च, रजेहि किलेसेहि निग्गताति च, तेसं भावोति च वाक्यं.
एवं जिनानुभावस्स, समुक्कंसो’त्रदिस्सति;
पञ्ञवा विधिना’नेन, चिन्तये परमीदिसं.
१४४. को पनेत्थ उक्कंसवन्तो गुणो येन बन्धो सनाथो सियाति चे? आह ‘‘एव’’मिच्चादि. एवमिति जिनानुभावस्स सम्मासम्बुद्धपभावस्स समुक्कंसो अतिसयो दिस्सति पदिस्सते अत्र बन्धे, तस्मा जिनानुभावेन उक्कंसवता गुणेन बन्धो सनाथो सियाति. पकारमिममञ्ञत्रपिअतिदिसन्तो आह ‘‘पञ्ञवा’’तिआदि. पञ्ञवा पञ्ञासम्पन्नो अनेन विधिना इमिना पकारेन एदिसं एवरूपं परं अञ्ञं चिन्तये वितक्केय्य.
१४४. इदानि ¶ यथावुत्तगुणनिदस्सनञ्च सिस्सानुसासनञ्च दस्सेति ‘‘एव’’मिच्चादिना. अत्र इमिस्सं अनन्तरगाथायं एवं यथावुत्तक्कमेन जिनानुभावस्स तथागतप्पभावस्स समुक्कंसो आधिक्कं दिस्सति पदिस्सते, तस्मा जिनानुभावसङ्खातेन उक्कंसवता गुणेन बन्धो सनाथो भवेय्य. पञ्ञवा पसत्थञाणवन्तो अनेन विधिना इमिना कमेन ईदिसं परं अञ्ञं चिन्तये कप्पेय्य.
उदारो सोपि विञ्ञेय्यो,
यं पसत्थविसेसनं;
यथा कीळासरो लीला-
हास [हासो (क.)] हेमङ्गदादयो.
१४५. अपरमुदारप्पकारं दस्सेतुमाह ‘‘उदारो’’इच्चादि. यं पसत्थं सिलाघनीयं विसेसनं उपादियति, सोपि न पन यथावुत्तोव उदारो विञ्ञेय्यो. ‘‘यथे’’त्युदाहरति. कीळाय कीळत्थं सरो, लीलाय युत्तो हासो, हेमं हेममयमङ्गदन्ति समासो, तं आदि येसन्ति बाहिरत्थो. आदिसद्देन कुसुमदाममणिमेखलादीनं सङ्गहो. अयं तु बन्धफरुसगाम्मपरिच्चागा सम्भवति.
१४५. अञ्ञमपि उदारं दस्सेति ‘‘उदारो’’च्चादिना. यं पसत्थविसेसनं पसंसनीयविसेसनं होति, सोपि उदारोति विञ्ञेय्यो. ‘‘यथा’’ति तमुदाहरति. कीळासरो कीळाय कतो सरो. लीलाहासो लीलाय युत्तो हासो. हेमङ्गदादयो सुवण्णकेयूराइच्चादयोति. कीळत्थाय सरोति च, लीलाय युत्तो हासोति च, हेमं हेममयं अङ्गदन्ति च, लीलाहासो च हेमङ्गदञ्चाति च, तानि आदीनि येसं कुसुमदाममणिमेखलादीनन्ति च विग्गहो. अयमुदारो बन्धफरुसगाम्मादिदोसपरिच्चागेन सिज्झति.
लोकियत्थानतिक्कन्ता,
¶ कन्ता सब्बजनानपि;
कन्ति नामा’तिवुत्तस्स,
वुत्ता सा परिहारतो.
यथा ‘‘मुनिन्द’’इच्चादि.
१४६. कन्तिं कथयति ‘‘लोकियि’’च्चादिना. लोके विदितो लोकियो, तं लोकियं अत्थं अभिधेय्यं अनतिक्कन्ता अनतीता सब्बेसं कवीनमितरेसं वा जनानं एव कन्ता मनोहरा कन्ति नामाति वुच्चति. अयं पन सद्दगुणो अतिवुत्तस्स वाक्यदोसस्स परिच्चागेन सम्भवति. तेनाह ‘‘अतिवुत्तस्सा’’तिआदि. उदाहरणत्थो हेट्ठा वुत्तोयेव.
१४६. इदानि कन्तिं दस्सेति ‘‘लोकियि’’च्चादिना. लोकियत्थानतिक्कन्ता लोके पसिद्धसद्दत्थमनतिक्कन्ता सब्बजनानं सकलकवीनं कन्ता मनुञ्ञा कन्ति नाम वुच्चते, सा अतिवुत्तस्स अतिवुत्तदोसस्स परिहारतो वुत्ता दोसपरिहारपरिच्छेदे कथिता होति. अतिवुत्तदोसपरिहारतो एव कन्तिया सिद्धत्ता तस्स लक्खियो एव एतिस्सा होतीति अधिप्पायो. लोके विदितोति च, सो च सो अत्थो चेति च विग्गहो. ‘‘यथा’’ति कन्तिया उदाहरणं दस्सेति ‘‘मुनिन्द’’इच्चादि. तं वुत्तमेव.
अत्थब्यत्ता’भिधेय्यस्सा-
नेय्यता सद्दतो’त्थतो;
सा’यं तदुभया नेय्य-
परिहारे पदस्सिता.
यथा ‘‘मरीचि’’च्चादि च, ‘‘मनोनुरञ्जनो’’च्चादि च.
१४७. अत्थब्यत्तिं ¶ ब्यञ्जयति ‘‘अत्थब्यत्ताभिधेय्यि’’च्चादिना. अभिधेय्यस्स सम्बन्धअत्थस्स सद्दतो अत्थतो वा सामत्थियतो वा अनेय्यता पतीति अञ्ञथा वगमो गत्यन्तराभावा, यतो वुत्तं ‘‘दुल्लभावगती सद्द-सामत्थियविलङ्घिनी’’ति. तमनुवदित्वा अत्थब्यत्ति विधीयते. सा पन ब्याकिण्णनेय्यादिदोसवज्जनाय जायते. तदुभया जाता सायं अनेय्यता नेय्यपरिहारे पदस्सिता पकासिता. पठमदुतियोदाहरणस्सत्थो वुत्तो.
१४७. इदानि अत्थब्यत्तिं दस्सेति ‘‘अत्थब्यत्ति’’च्चादिना. अभिधेय्यस्स अत्थस्स सद्दतो अत्थतो अत्थसामत्थियतो च अनेय्यता तत्थेव विज्जमानत्ता सद्दस्स अत्थस्स वा आहरित्वा वत्तब्बस्स अभावो अत्थब्यत्ति नाम, तदुभया तेहि द्वीहि जाता सा अयं अनेय्यतासङ्खता अत्थब्यत्ति नेय्यपरिहारे नेय्यदोसपरिहारपदेसे पदस्सिता पकासिताति. ‘‘दुल्लभावगती सद्द-सामत्थियविलङ्घिनी’’ति वुत्तत्ता अत्थपतीति पन विना सद्दञ्च सामत्थियञ्च अञ्ञथानुपलब्भतीति इह ‘‘सद्दतो अत्थतो’’ति वुत्तं. अत्थस्स ब्यत्ति पतीतीति च, नत्थि नेय्यं आहरितब्बं अस्स अभिधेय्यस्साति च, तस्स भावोति च, ते च ते उभो सद्दत्था चाति च, ते अवयवा एतिस्साति च, नेय्यस्स परिहारोति च वाक्यं. इदानि ‘‘यथे’’च्चादिना द्विप्पकाराय अत्थब्यत्तिया यथाक्कमं उदाहरणमनुस्सारेति ‘‘मरि’’च्चादिगाथाद्वयेन, तं हेट्ठा वुत्तमेव.
पुन अत्थेन यथा –
सभावामलता धीर,
मुधा पादनखेसु ते;
यतो ते’वनतानन्त-
मोळिच्छाया जहन्ति नो.
१४८. पुन ¶ दुतिये तु धीराति आमन्तनं. ते तव पादनखेसु सभावामलता पकतिपरिसुद्धता मुधा तुच्छा. कस्माति चे? यतो यस्मा कारणा ते पादनखा अवनतस्स सन्नतस्स अनन्तस्स नागराजस्स मोळिनो किरीटस्स अवनतानं वा नरमरानं अनन्तानं मोळीनं छाया छवियो नो जहन्ति न परिच्चजन्ति, सञ्छवियो पन जहन्तीति. एत्थ नखेसु सञ्छवित्ता पादनखस्स मोळीनं निरन्तरप्पणामाब्यभिचारानरमरादीनं भगवतो पादारविन्दवन्दनं सामत्थिया फुटं गम्यते.
१४८. ‘‘पुन अत्थेन यथा सभावि’’च्चादि. धीर ते तव पादनखेसु सभावामलता पकतिपरिसुद्धता मुधा तुच्छा. कस्माति चे? यतो यस्मा ते चरणनखा अवनतानन्तमोळिच्छाया पादानतस्स अनन्तनागराजस्स किरीटस्स सम्बन्धिनी, अवनतानं वा अनन्तानं देवमनुस्सानं मोळीनं छाया कन्तियो नो जहन्ति न विजहन्ति, पकतिवण्णं पहाय किरीटकन्तिसदिसा ते होन्ति, तस्मा एत्थ चन्दकिरणसन्निभानं नखरंसीनं समीपे मोळीनं नखरंसीहि अमद्दितसककन्तियुत्तभावमापज्जनं तादिसानं निरन्तरप्पणामाभावाभावतो खत्तियादीनं मुनिन्दपादारविन्दद्वन्दे निरन्तरप्पणामो सामत्थिया विभूतं गम्यते. सस्स भावोति च, तेन अमलाति च, तेसं भावोति च, पठमपक्खे अवनतो च सो अनन्तो चाति च, तस्स मोळीति च, तस्स छायायोति च, दुतियपक्खे अनन्ता च ते मोळी चेति च, अवनतानं अनन्तमोळीति च, तेसं छायायोति च वाक्यं.
‘‘बन्धसारो’’ति मञ्ञन्ति, यं समग्गापि विञ्ञुनो;
दस्सनावसरं पत्तो, समाधि नाम’यं गुणो.
१४९. समाधिफलं किच्चाह ‘‘बन्धे’’च्चादि. यन्ति यं समाधिं बन्धस्स गज्जपज्जमिस्सभावस्स सारोति सब्बस्स जीवितं ¶ तप्परायत्ता बन्धस्स समग्गापि विञ्ञुनो सब्बेपि कविनो मञ्ञन्ति चिन्तेन्ति जानन्ति, अयं समाधि नाम समाधिख्यो गुणो दस्सने पकासने अवसरं ओकासं अनोत्तरत्ता परस्स सम्पत्तो उद्दिट्ठानुक्कमेनाति.
१४९. इदानि समाधयो निद्दिसति ‘‘बन्धि’’च्चादिना. समग्गा अपि विञ्ञुनो सब्बेपि कवयो यं समाधिं ‘‘बन्धसारो’’ति पज्जगज्जविमिस्ससङ्खातस्स बन्धस्स जीवितमिति मञ्ञन्ति, अयं समाधि नाम गुणो दस्सनावसरं पत्तो उद्दिट्ठानुक्कमेन दस्सनोकासं पत्तो होति. बन्धस्स सारोति च, दस्सने अवसरन्ति च, तं पत्तोति च विग्गहो.
अञ्ञधम्मो ततो’ञ्ञत्थ,
लोकसीमानुरोधतो;
सम्मा आधीयते’च्चे’सो,
समाधीति निरुच्चति.
१५०. कथमयं सद्दवोहारो बन्धे ‘‘समाधी’’ति वुच्चतीत्याह ‘‘अञ्ञे’’च्चादि. अञ्ञस्स वत्थुनो पकतापेक्खाय धम्मो गुणो पसिद्धो, ततो तस्मा मुख्यविसया अञ्ञत्थ अमुख्ये विसये लोकसीमानुरोधतो लोकप्पतीत्यनुवत्तनेन सम्मा साधु लोकसीमानुवत्तनमेवेह साधुत्तं आधीयते आरोप्यते, इति इमिना कारणेन एसो एवंविधो धम्मो ‘‘समाधी’’ति निरुच्चतीतिध सम्मा आधीयतीति एवं नीहरित्वा वुच्चतीति अत्थो.
१५०. ‘‘समाधी’’ति अयं वोहारो बन्धविसये कथं पवत्ततीति आसङ्कायं पठमं निब्बचनं दस्सेतुं आह ‘‘अञ्ञि’’च्चादि. यस्मा अञ्ञधम्मो समाधानस्स विसयभूतअमुख्यतो अञ्ञस्स मुख्यवत्थुनो पसिद्धगुणो, ततो ¶ मुख्यविसयतो अञ्ञत्थ अमुख्यविसये लोकसीमानुरोधतो लोकवोहारमरियादाविरोधभावेन लोकप्पतीत्यनुवत्तनेनेव सम्मा आधीयति ठपीयति, इति इमिना कारणेन एसो यथावुत्तगुणो ‘‘समाधी’’ति निरुच्चति वुच्चतीति. अञ्ञस्स धम्मोति च, लोकस्स सीमाति च, तस्सा अनुरोधोति च विग्गहो.
समाधिउद्देस
अपाणे पाणिनं धम्मो, सम्मा आधीयते क्वचि;
निरूपे रूपयुत्तस्स, निरसे सरसस्स च.
अद्रवे द्रवयुत्तस्स, अकत्तरिपि कत्तुता;
कठिनस्सा’सरीरेपि, रूपं तेसं कमा सिया.
१५१-१५२. समाधानविसयमाह ‘‘अपाणे’’इच्चादि. क्वचि ठाने पाणिनं पाणवन्तानं पदत्थानं धम्मो गुणो अपाणे पाणविरहिते वत्थुनि सम्मा लोकपतीत्यनुवत्तनेन आधीयते आरोप्यते, एवमुपरिपि यथानुरूपं. निरूपेति रूपविरहिते वत्थुनि, क्वचीति सब्बत्थ अनुवत्तति. असरीरे अघने असंहते वत्थुनि कठिनस्स दळ्हस्स, तेसं यथावुत्तानं समाधीनं रूपं उदाहरणं कमा उद्दिट्ठानुक्कमेन.
१५१-१५२. उद्देसे ‘‘समाधयो’’ति बहुवचनेन निद्दिट्ठानं समाधीनं विसयमुपदस्सेति ‘‘अपाणे’’च्चादिना. क्वचि किस्मिञ्चि ठाने पाणिनं धम्मो इन्द्रियबद्धानं गुणो अपाणे पाणरहितवत्थुम्हि सम्मा लोकपतीतिअनुसारेन आधीयते आरोप्यते, क्वचि रूपयुत्तस्स रूपवन्तवत्थुनो धम्मो निरूपे रूपरहितवत्थुम्हि, क्वचि सरसस्स रसवन्तस्स वत्थुनो धम्मो निरसे रसरहिते च, क्वचि द्रवयुत्तस्स द्रववन्तवत्थुनो धम्मो अद्रवे द्रवरहिते च, ¶ क्वचि कत्तुता कत्तुगुणो अकत्तरिपि, क्वचि कठिनस्स थद्धस्स वत्थुनो धम्मो असरीरेपि सरीररहितेपि सम्मा आधीयते. तेसं छन्नं समाधीनं रूपं उदाहरणं कमा ‘‘अपाणे पाणिन’’न्ति उद्दिट्ठानुक्कमेन सिया भवेय्याति. न सन्ति पाणा अस्सेति च, रूपा निग्गतोति च, रूपेन युत्तोति च, रसा निग्गतोति च, रसेन सह वत्तमानोति च, द्रवाअञ्ञोति च, द्रवेन द्रवभावेन युत्तोति च, कत्तुतो अञ्ञोति च, कत्तुनो भावोति च, नत्थि सरीरं अस्साति च विग्गहो.
समाधिनिद्देस
अपाणे पाणिनं धम्मो
उण्णापुण्णिन्दुना नाथ, दिवापि सह सङ्गमा;
विनिद्दा सम्पमोदन्ति, मञ्ञे कुमुदिनी तव.
१५३. ‘‘उण्णा’’इच्चादि. नाथाति लोकत्तयेकपटिसरणभूतताय भगवन्तं आलपति. तव उण्णारोमधातुसङ्खातेन पुण्णिन्दुना सह सङ्गमा संयोगेन कुमुदिनी कुमुदिनियो कुमुदाकरा दिवापि विनिद्दा विगतसोप्पा सम्पमोदन्ति मञ्ञे सुट्ठुयेव पमोदन्तीति परिकप्पेमीति. एत्थ पाणिधम्मस्स सुरतरूपस्स सङ्गमस्स विनिद्दाय सम्पीणनस्स च अपाणिनि आरोपितपुम्भावे उण्णापुण्णिन्दुम्हि, तथा आरोपितइत्थिभावासु कुमुदिनीसु लोकसीमानुरोधेन समाधानतो सोयं पसिद्धो धम्मो ‘‘समाधी’’ति वुच्चति. तदभिधायी सद्दो च उपचारतो अत्थानुगामित्ता सद्दिकवोहारं दस्सेति, एवमुपरिपि यथायोगं.
१५३. तेसु पाणिधम्मसमाधिनो उदाहरणमादिसति ‘‘उण्णा’’इच्चादिना. नाथ तव तुय्हं उण्णापुण्णिन्दुना उण्णारोममण्डलसङ्खातपुण्णचन्देन सह सङ्गमा अञ्ञमञ्ञसमवायहेतुना कुमुदिनी केरवाकरसङ्खाता कुमुदिनियो दिवापि ¶ विनिद्दा विकसिता सम्पमोदन्ति मञ्ञे अतिसन्तुट्ठा होन्तीति कप्पेमीति इन्दुसम्पमोदो सहसद्देन ञायते. एत्थ पाणिधम्मसङ्खातो सुरतसङ्गमो च निद्दापगमो च सम्पमोदनञ्चाति तिण्णं उण्णापुण्णिन्दुकुमुदिनीसङ्खातेसु अपाणेसु लोकवोहारानतिक्कम्म बुद्धिया आरोपनेन पाणिधम्मतो पसिद्धा तयो अत्था इध समाधयो नाम, तप्पटिपादकगन्थोपि अत्थानुगामित्ता तदुपचारेन समाधीति दट्ठब्बो. पुण्णो च सो इन्दु चेति च, उण्णा एव पुण्णिन्दु चाति च, विगता निद्दा येहीति च विग्गहो.
निरूपे रूपयुत्तस्स
दयारसेसु मुज्जन्ता, जना’मतरसेस्वि’व;
सुखिता हतदोसा ते, नाथ पादम्बुजानता.
१५४. ‘‘दया’’इच्चादि. नाथ ते पादम्बुजेसु आनता पणामवसेन जना तिलोककुहरपवत्तिनो सत्ता अमतरसेस्विव पीयूसरसेसु विय दयारसेसु करुणारसेसु गुणेसु. ‘‘सिङ्गारादो विसे वीरिये, गुणे रागे द्रवे रसो’’ति [अमरकोस ३.३.२२६] हि निघण्टु. मुज्जन्ता निमुज्जमाना हता नट्ठा दोसा वातादयो अमतपक्खे, अञ्ञत्थ तु हता नट्ठा दोसा रागादयो येसन्ति विग्गहो, ततोयेव सुखिता सुखं कायिकचेतसिकसुखं इता पत्ता गताति अत्थो.
१५४. इदानि रूपधम्मसमाधिनो उदाहरणं उद्दिसति ‘‘दया’’इच्चादिना. नाथ ते तव पादम्बुजानता चरणपदुमे पणता जना देवमनुस्सा अमतरसेसु इव सुधाजलेसु विय दयारसेसु अनञ्ञसाधारणकरुणागुणेसु मुज्जन्ता निमुज्जमाना हतदोसा विनट्ठवातपित्तादयो विनट्ठरागादिदोसा वा सुखिता ततोयेव अजरामरसङ्खातसुखं ¶ इता पत्ताति. एत्थ रूपयुत्तजले लब्भमानं मुज्जनं निरूपे दयागुणे आरोपितं होति. दया एव रसा गुणाति च, अमता एव रसाति च, हता वातादयो रागादयो वा दोसा येसन्ति च, पादानि एव अम्बुजानीति च, तेसु आनताति च विग्गहो.
‘‘सिङ्गारादोविसे वीरिये, गुणे रागे द्रवेरसो’’ति [अमरकोस ३.३.२२६] एत्थ रससद्दो गुणजलेसु वत्तति.
निरसे सरसस्स
मधुरेपि गुणे धीर, नप्पसीदन्ति ये तव;
कीदिसीमनसो वुत्ति, तेसं खारगुणानभो [हे (सी.)].
१५५. ‘‘मधुरे’’च्चादि. धिया ईरतीति धीरो, भो धीर तव मधुरेपि मनोहरेपि गुणे करुणादिके ये नप्पसीदन्ति पसादं न करोन्ति, खारगुणानं अमधुरगुणानं तेसं जनानं मनसो वुत्ति चित्तप्पवत्ति कीदिसीति किमिव दिस्सति, न विञ्ञायते ‘‘ईदिसी’’ति. यतो तादिसगुणावबोधपरम्मुखा मोहन्धकारसम्बन्धिताति.
१५५. इदानि सरसधम्मसमाधिनो उदाहरणमुद्दिसति ‘‘मधुरि’’च्चादिना. भो धीर तव ते मधुरे अपि गुणे पकतिसुन्दरे करुणापञ्ञागुणेपि ये हीनाधिमुत्तिका जना नप्पसीदन्ति, खारगुणानं अमधुरगुणानं तेसं जनानं मनसो वुत्ति चित्तप्पवत्ति कीदिसी कथं रुहति. धिया ईरति पवत्ततीति च, का विय सा दिस्सतीति च, खारा गुणा येसन्ति च विग्गहो. एत्थ समाधि नाम रसहीने आरोपितरसयुत्तधम्मभूतं मधुरखारगुणद्वयं.
अद्रवे द्रवयुत्तस्स
सब्बत्थसिद्ध ¶ चूळक-पुटपेय्या महागुणा;
दिसा समन्ता धावन्ति, कुन्दसोभासलक्खणा.
१५६. ‘‘सब्बत्थसिद्धि’’च्चादि. सब्बत्थसिद्धस्स महामुनिनो चूळकपुटेन पेय्या पातब्बा कुन्दसोभासलक्खणा कुन्दकुसुमस्स सोभासवन्ता जुतिविजम्भिनो महागुणा समन्ता परितो दिसा दिसन्तानि धावन्ति.
१५६. इदानि द्रवयुत्तसमाधिनो उदाहरणमुद्दिसति ‘‘सब्बत्थि’’च्चादिना. सब्बत्थसिद्ध सब्बकिच्चे परिनिप्फन्न, निप्फन्नेहि सब्बत्थेहि वा समन्नागत हे तथागत तव चूळकपुटपेय्या चूळकपुटेन पातब्बा कुन्दसोभासलक्खणा कुन्दसोभाहि समानलक्खणा कुन्दसोभासदिसा वा महागुणा सङ्ख्यामहन्तत्ता आनुभावमहन्तत्ता वा महन्ता वा अरहत्तादयो गुणा समन्ता समन्ततो दिसा दसदिसासु धावन्तीति. एत्थ द्रवयुत्तगुणभूतो चूळकपुटपेय्यभावो द्रवरहिते गुणे आरोपितो समाधि नाम होति. सब्बे च ते अत्था चेति च, ते सिद्धा यस्सेति च, चूळकमेव पुटमिति च, तेन पेय्याति च, महन्ता च ते गुणा चेति च, कुन्दानं सोभाति च, ताहि समानं लक्खणं येसन्ति च विग्गहो.
अकत्तरि कत्तुता
मारारिबलविस्सट्ठा, कुण्ठा नानाविधा’युधा;
लज्जमाना’ञ्ञवेसेन, जिन पादानता तव.
१५७. ‘‘मारा’’इच्चादि. मारोयेव अरि सत्तूति मारारी, तेन, बलेन अत्तनो सत्तिया, तस्स वा बलेन सेनाय विस्सट्ठा अभिमुखं छड्डिता नानाविधा अनेकप्पकारा ¶ आयुधा भिन्दिवाळादयो कुण्ठा [भेण्डिवालादयो (क.)] परिच्चत्ततिखिणभावा तायेव कुण्ठभावप्पत्तिया लज्जमाना ‘‘लोकप्पतीतानुभावानमम्हाकम्पि एवरूपं जात’’न्ति लज्जन्ता अञ्ञवेसेन ‘‘कथं नाम परे अम्हे न जानेय्यु’’न्ति अत्तनो आवुधवेसं परिवत्तित्वा कुसुमवेसेन, जिनाति आमन्तनं, तव पादानता पादेसु सन्नता.
१५७. इदानि कत्तुधम्मसमाधिनो उदाहरणमुद्दिसति ‘‘मारारि’’च्चादिना. हे जिन मारारिबलविस्सट्ठा मारसत्तुना अत्तनो सत्तिया विस्सट्ठा, मारारिनो वा सेनाय विस्सट्ठा अभिमुखे पातिता नानाविधायुधा अनेकप्पकारभिन्दिवाळउसुसत्तितोमरादयो आवुधा कुण्ठा अतिखिणा लज्जमाना ‘‘कस्मा एवं लोकपसिद्धानुभावानमम्हाकम्पि ईदिसं विप्पकारमहोसी’’ति लज्जन्ता अञ्ञवेसेन ‘‘कथमम्हे परे न जानेय्यु’’न्ति आवुधवेसं हित्वा तदञ्ञभूतेन पुप्फवेसेन तव पादानता पादसमीपे नता अहेसुन्ति. एत्थ कत्तुधम्मभूतं लज्जनञ्च अञ्ञवेसेन परिवत्तनञ्च आनतञ्चेति इमे लज्जनादीनं अकत्तुभूतेसु विसयेसु आरोपिता समाधयो नाम होन्ति. मारो एव अरीति च, बलेन विस्सट्ठाति च, मारारिना बलविस्सट्ठाति च मारारिनो बलं सेनाति च, तेन विस्सट्ठाति च, नाना अनेकविधा पकारा येसन्ति च, अञ्ञेसं वेसोति च, अञ्ञो च सो वेसो चाति च, पादेसु आनताति च विग्गहो.
कठिनस्स असरीरे
मुनिन्दभाणुमा कालो-
दितो बोधोदयाचले;
सद्धम्मरंसिना भाति,
इन्दमन्धतमं परं.
१५८. ‘‘मुनिन्द’’इच्चादि. ¶ बोधो सब्बञ्ञुतञ्ञाणसदिसो सोयेव वा उदयाचलो उदयपब्बतो तस्मिं काले रत्तिपरियन्ते अभिनिक्खन्तसमये उदितो पातुभूतो मुनिन्दो मुनिन्दसदिसो सोयेव वा भाणुमा सूरियो अन्धतमं अन्धकारं मोहं वा परं अच्चन्तमेव सद्धम्मरंसिना सद्धम्मसदिसेन सद्धम्मसङ्खतेन वा रंसिना भिन्दं पदालेन्तो भाति सोभतीति.
१५८. इदानि कठिनधम्मसमाधिनो उदाहरणमुद्दिसति ‘‘मुनिन्दि’’च्चादिना. बोधोदयाचले सब्बञ्ञुतञ्ञाणसदिसे सब्बञ्ञुतञ्ञाणसङ्खाते वा उदयपब्बते कालोदितो रत्तिक्खये मारपराजितसमये वा उदितो पातुभूतो मुनिन्दभानुमा मुनिन्दसदिसो मुनिन्दोयेव वा सूरियो अन्धतमं पकतिघनन्धकारं बहलमोहन्धकारं सद्धम्मरंसिना सद्धम्मसदिसेन सद्धम्मभूतेन वा किरणेन परमतिसयेन भिन्दं पदालेन्तो भाति सोभतीति. एत्थ थद्धधम्मभूतं भेदनं असरीरभूते अन्धकारे बुद्धिया आरोपितं समाधि नाम होति. मुनीनं इन्दोति च, सोयेव भानुमाति च, बोधो एव उदयाचलोति च, सद्धम्मो एव रंसीति च विग्गहो.
वमनुग्गिरनाद्ये’तं, गुणवुत्यपरिच्चुतं;
अतिसुन्दरमञ्ञं तु, कामं विन्दति गाम्मतं.
१५९. कोचि धम्मो अमुख्यविसये बन्धे सोभते, न मुख्यविसयेति दस्सन्तो आह ‘‘वमनं’’इच्चादि. वमनञ्च उग्गिरनञ्च, आदिसद्देन विरेचनादिपरिग्गहो. एतं यथावुत्तं गुणा पधानेतरा पसिद्धविसया विसयन्तरपरिग्गहलक्खणा वुत्ति पयोगरूपा, ततो अपरिच्चुतं अपरिगळितं सन्तं अमुख्यभूतं अतिसुन्दरं अच्चन्तमनोहरमलङ्काररूपत्ता, अञ्ञं तु इतरं पन मुख्यन्ति वुत्तं होति. कामं एकन्तेन ¶ गाम्मतं असब्भसभावं बन्धे तस्सानुचितभावतो विन्दति पटिलभति पसवतीति अत्थो.
१५९. इदानि इमेसुयेव पाणिधम्मादीसु कोचि धम्मो अमुख्यविसये पयुत्तो पसत्थो, मुख्यविसये पयुत्तो अपसत्थोति दस्सेन्तो ‘‘वमनुग्गि’’च्चादिमाह. एतं वमनुग्गिरनादि वमनउग्गिरनविरेचनादिकं गुणवुत्यपरिच्चुतं अमुख्यपयोगतो अगळितं अमुख्यभूतं अतिसुन्दरं सब्बेसं अतिपियं होति, अञ्ञं तु उत्ततो ब्यतिरेकं मुख्यविसये पयुत्तं वमनुग्गिरनादिकं पन कामं एकन्तेन गाम्मतं सभावअप्पियगाम्मदोसतं विन्दति सेवतीति. वमनञ्च उग्गिरनञ्चेति च, तानि आदीनि यस्सेति च, गुणा अप्पधाना वुत्तीति च, ततो अपरिच्चुतन्ति च विग्गहो.
कन्तीनं वमनब्याजा, मुनिपादनखावली;
चन्दकन्ती पिवन्तीव, निप्पभं तं करोन्तियो.
१६०. उदाहरति ‘‘कन्तीन’’मिच्चादि. मुनिनो सम्मासम्बुद्धस्स पादनखानं आवली सेणियो कन्तीनं अत्तनो निरन्तरं निस्सरन्तीनं सोभाविसेसानं वमनब्याजा उग्गिरनलेसेन चन्दकन्ती चन्दच्छवियो सब्बत्थ पत्थटत्ता पिवन्तीव पानं करोन्तीति तक्केमि. कीदिसी वियाति परिकप्पनाबीजमाह ‘‘निप्पभ’’न्तिआदि. तं चन्दं निप्पभं पभाविरहितं करोन्तियो विदहमाना. इदञ्हि कप्पनाबीजं यतो नखसोभालिङ्गनेन चन्दस्स सोभावतो निप्पभत्तं पस्सित्वा महत्तञ्च तस्सा नखावलियो चन्दकन्ती पिवन्तीति परिकप्पेति कन्तीनञ्च वमनब्याजं.
१६०. इट्ठविसये पयुत्तवमनुग्गिरनादीनमुदाहरणमुद्दिसति ‘‘कन्तीन’’मिच्चादिना. मुनिपादनखावली मुनिपादनखसेणियो कन्तीनं अत्तनो चन्दमरीचिसदिससोभानं वमनब्याजा उग्गिरनलेसेन तं निम्मलचन्दं निप्पभं करोन्तियो अत्तनो सब्बत्थ पत्थटत्ता निप्पभं करोन्तियो चन्दकन्ती चन्दरंसियो ¶ पिवन्ति मञ्ञे. नखरंसीनं सब्बत्थ पत्थटत्ता सप्पभस्सापि चन्दस्स निप्पभत्तञ्च नखरंसीनं अधिकत्तञ्च दिस्वा चन्दकन्ती पिवन्ति इवेति नखावलीनं चन्दकन्तिपिवनञ्च सककन्तिवमनञ्च पकति न होति, ब्याजमिति कविना परिकप्पितं होति. एत्थ भत्तसित्थादिमुख्यविसयतो अञ्ञकन्तिसङ्खतअमुख्यविसये पयुत्तं वमनं गुणवुत्तीति ञातब्बं. वमनमेव ब्याजमिति च, मुनिनो पादाति च, तेसु नखाति च, तेसं आवलियोति च, चन्दस्स कन्तियोति च, निग्गतो पभाहीति च विग्गहो.
अचित्तकत्तुकं रुझ-मिच्चेवं गुणकम्म तं [गुणकम्मकं (सी.)];
सचित्तकत्तुकं पे’तं, गुणकम्मं यदु’त्तमं.
१६१. यथावुत्तं निगमेति ‘‘अचित्त’’इच्चादिना. इच्चेवं अचित्तो कत्ता यस्स तं अचित्तकत्तुकं. गुणो कम्मं यस्स तं गुणकम्मं. तञ्च वमनादि रुझमतिमनोहरं भवति बन्धोचितत्ता. नखावलियो हि अचित्तकत्तारो, कन्तियो गुणकम्मन्ति वमनमत्रातिसुन्दरं. नेदमेव रुझन्ति आह ‘‘सचित्त’’इच्चादि. एतं वमनादिकं सचित्तकत्तुकम्पियदिगुणकम्मं, उत्तमं सेट्ठं बन्धोचितत्ता.
१६१. अनन्तरोदाहरणस्स पसत्थत्तञ्च कम्मनि गुणे सति सचित्तकत्तुकवमनादिकञ्च इट्ठमिति दस्सेन्तो ‘‘अचित्तकत्तुक’’मिच्चादिमाह. इच्चेवं इमिना पकारेन अचित्तकत्तुकं नखावलिसङ्खातअविञ्ञाणककत्तुवन्तं गुणकम्मं नखकन्तिसङ्खातअप्पधानकम्मवन्तं वमनादिकं रुझं रचनाय उचितत्ता रुचिजनकं होति, एतं वमनादिकं सचित्तकत्तुकम्पि सविञ्ञाणककत्तुवन्तम्पि यदि गुणकम्मं अमुख्यकम्मं चे, उत्तमं विसिट्ठमेव, ‘‘कन्तीन’’न्ति भावसम्बन्धे छट्ठिया सतिपि वमनक्रियाय कम्मत्तं नातिवत्तति. नत्थि चित्तं येसन्ति च, अचित्ता कत्तारो यस्साति च, गुणो कम्मं यस्सेति च, सह ¶ चित्तेन वत्तमानोति च वाक्यं. इति निदस्सने एवं पकारे निपातो, अथ वा वचनवचनीयानं [वचनवचनीयादीनं (क.)] निगमारम्भे निपातसमुदायो.
उग्गिरन्तोव स स्नेह-रसं जिनवरो जने;
भासन्तो मधुरं धम्मं, कं न सम्पीणये जनं.
१६२. तदुदाहरति ‘‘उग्गिरन्तोवा’’तिआदिना. सो जिनवरो जने सकलसत्तनिकाये स्नेहरसं अत्तनो पेमसङ्खातं अनुरागं उग्गिरन्तोव वमन्तो विय मधुरं अतिपणीतं धम्मं भासन्तो कं जनं न सम्पीणये, सब्बमेव सम्पीणेति. एत्थ जिनवरो कत्ता सचित्तो, स्नेहरसो गुणकम्मं.
१६२. इदानि सचित्तककत्तुपक्खे उदाहरणमुद्दिसति ‘‘उग्गिरन्तो’’च्चादिना. सो जिनवरो जने सकलसत्तनिकाये स्नेहरसं अत्तनो पेमसङ्खातअनुरागं उग्गिरन्तो इव वमन्तो विय मधुरं आदिकल्याणादिभावेन पणीतं धम्मं सद्धम्मं भासन्तो देसेन्तो यथासयं वदन्तो कं जनं कीदिसं पुग्गलं न सम्पीणये, पीणेति एवाति. एत्थ उग्गिरनं जिनवरसङ्खतसचित्तककत्तुवन्तम्पि स्नेहरससङ्खातअमुख्यकम्मयुत्तत्ता पसत्थं होति. स्नेहो एव रसो अनुरागोति विग्गहो.
यो सद्दसत्थकुसलो कुसलो निघण्टु-
छन्दोअलङ्कतिसु निच्चकताभियोगो;
सो’यं कवित्तविकलोपि कवीसु सङ्ख्य-
मोगय्ह विन्दति हि कित्ति’ममन्दरूपं.
इति सङ्घरक्खितमहासामिपादविरचिते
सुबोधालङ्कारे
गुणावबोधो नाम ततियो परिच्छेदो.
१६३. गन्थन्तराहितवासनाय, ¶ तदनुबन्धपटिभाने चाविज्जमानेपि सुतेन अभियोगबलेन कविता कित्ति च तदनुगता समुपलब्भतीति समनुसासति ‘‘यो’’इच्चादिना. सद्दसत्थे ब्याकरणे किस्मिञ्चि ‘‘इदमेवे’’ति नियमाभावा कुसलो छेको निघण्टुम्हि अभिधानसत्थे च छन्दसि वुत्तिजातिप्पपञ्चपकासकछन्दोविचितिसत्थे च अलङ्कतिसु अलङ्कारसत्थे च कुसलो न केवलं सद्दसत्थेयेव, अथ च पन निच्चमनवरतं दिवा च रत्तो च कतो अभियोगो वायामो रचनाविसये यस्स सोयं कवित्तविकलोपि बन्धकरणसङ्खातकविगुणपरिहीनोपि कवीसु कविगुणोपेतेसु सङ्ख्यं गणनं ओगय्ह पटिलभित्वा अमन्दरूपं अतिबहुं कित्तिं परिसुद्धबन्धरचनालक्खणं तप्पभवं ख्यातं विन्दति पटिलभतेवाति.
इति सुबोधालङ्कारे महासामिनामिकायं
सुबोधालङ्कारटीकायं
गुणावबोधपरिच्छेदो ततियो.
१६३. इदानि उद्देसक्कमेन सद्दालङ्कारे निद्दिसित्वा ब्याकरणनिघण्टुछन्दोपरिवारिते इमस्मिं निरन्तराभियोगो इहलोकियादिमहन्तयसस्स कारणमिति सिस्सानमनुसासन्तो ‘‘यो सद्दसत्थकुसलो’’च्चादिमाह. यो थेरनवमज्झिमेसु कोचि सद्दसत्थकुसलो सद्दानुसासनब्याकरणविसये पकतिपच्चयादिविभागकप्पनाय छेको निघण्टुछन्दोअलङ्कतीसु अभिधानछन्दोअलङ्कारसत्थेसुपि कुसलो तंतंविभागबुद्धीनं पटिपादनेन छेको निच्चकताभियोगो धारणमनसिकारवसेन निच्चं कतुस्साहो होति. सो अयं अप्पमादी कवित्तविकलोपि पकतिसिद्धकब्बरचनगुणरहितोपि कवीसु सङ्ख्यं कब्बकत्तूसु गणनं ओगय्ह कब्बकरणटीकाकरणादिपकारेन ओगाहेत्वा तं गणनं पापुणित्वा ¶ अमन्दरूपं अनप्पकसभावं अतिबहुं कित्तिं निद्दोसं सत्थरचनलक्खणं पुञ्ञसञ्चयं, तप्पभवं पसिद्धिं वा विन्दति लभतेवाति. यथावुत्तसत्थेसु अभियोगो बन्धस्स एकन्तकारणमेव. वुत्तं हि–
‘‘साभाविकी च पटिभा,
सुतञ्च बहुनिम्मलं;
अमन्दो चाभियोगो’यं,
हेतु होति’ह बन्धने’’ति [काब्यादास १.१०३].
तत्थ साभाविकी सभावसिद्धा पटिभा च पञ्ञा च बहु निम्मलं अनप्पकं निज्जटं सुतञ्च अमन्दो अभियोगो च अनप्पको अभ्यासो चेति अयमेसो सब्बोपि इह बन्धने इमिस्सं कब्बरचनायं हेतु होति कारणं भवतीति. सद्दे सासति एत्थ एतेनाति इमस्मिं अत्थे तप्पच्चयञ्च तस्स थादेसञ्च कत्वा सद्दसत्थन्ति ञातब्बं, सद्दसत्थे कुसलोति च, निघण्टु च छन्दो च अलङ्कति अलङ्कारञ्चेति च विग्गहो, एत्थ अलङ्कतिसद्दो सत्थापेक्खाय नपुंसको होति, निच्चं कतो अभियोगो अस्सेति च, कविनो भावोति च, तेन विकलोति च, अमन्दं रूपं सभावो यस्सेति च वाक्यं.
इति सुबोधालङ्कारनिस्सये
ततियो परिच्छेदो.
४. अत्थालङ्कारावबोधपरिच्छेद
अत्थालङ्कारसहिता, सगुणा बन्धपद्धति;
अच्चन्तकन्ता कन्ताव [यतोअच्चन्तकन्ताव (क.)], वुच्चन्तेते ततो’धुना.
१६४. एवं ¶ सद्दालङ्कारे परिच्छिज्ज सम्पत्यत्थालङ्कारं बोधयितुमाह ‘‘अत्थालङ्कार’’इच्चादि. सगुणा यथावुत्तेहि पसादादीहि सद्दगुणेहि सहिता बन्धपद्धति कब्बरचनं. अलङ्करीयति कन्तिं नीयति बन्धो एतेहि सरीरमिव हारादीहीति अलङ्कारा, तेहि अत्थालङ्कारेहि जात्यादिलक्खणेहि सहिता संयुत्ता सती सगुणा पतिब्बतादिगुणोपेता अत्थेन धनेन अलङ्कारेन आभरणेन सहिता युत्ता कन्ताव अङ्गना विय. यतो अच्चन्तकन्ता अतिसयरमणीया सिया, ततो तेन कारणेन ये अत्थालङ्कारा अवसरं पत्ता, ते अधुना इदानि वुच्चन्ते कथीयन्ति.
१६४. एवं सद्दालङ्कारविभागं दस्सेत्वा इदानि तन्निस्सयंयेव अत्थालङ्कारबन्धमारभन्तो ‘‘अत्थालङ्कारि’’च्चादिमाह. सगुणा यथावुत्तपसादादिसद्दगुणयुत्ता बन्धपद्धति पज्जगज्जादिपभेदा रचनावलि अत्थालङ्कारसहिता सभाववुत्तिवङ्कवुत्तिसङ्खातेन अत्थालङ्कारेन संयुत्ता सगुणा अत्थालङ्कारसहिता कन्ता इव पतिब्बतादीहि गुणेहि युत्ता सुवण्णरजतमणिमुत्तादिधनेहि गीवेय्यकटकनूपुरादीहि आभरणेहि च युत्ता अङ्गनाव अच्चन्तकन्ता यतो अतिसयेन रमणीया, ततो तस्मा ते अत्थालङ्कारा अधुना दानि वुच्चन्ते. अलङ्करोन्ति बन्धं सरीरं वा एतेहीति च, अत्थस्स अलङ्काराति च, तेहि सहिताति च, गुणेहि सह वत्ततीति च, बन्धस्स पद्धतीति च, अच्चन्तं अतिसयेन कन्ताति च विग्गहो.
सभाववङ्कवुत्तीनं, भेदा द्विधा अलंक्रिया;
पठमा तत्थ वत्थूनं, नानावत्थाविभाविनी.
१६५. कतिप्पभेदा ते इच्चाह ‘‘सभाव’’इच्चादि. सभाववुत्ति वङ्कवुत्तीति इमेसं भेदा पभेदेन अलंक्रिया अत्थालङ्काराद्विधाद्विप्पकारा. ¶ तेसु सभाववुत्ति कीदिसीति आह ‘‘पठमा’’तिआदि. तत्थ तासु पठमा सभाववुत्ति वत्थूनं पदत्थानं जातिगुणक्रियादब्बसभावानं नाना विचित्ता, न द्वेकाव अवत्था अवसरा विभाविनी पकासिका विञ्ञेय्या. जात्यादीनं पदत्थानं यथासभावमनेकप्पकारं सम्मदेव विवरन्ती सभावं पदत्थानं विचित्तं वदतीति सभाववुत्ति नामाति अधिप्पायो, साव जातिया पदत्थसरूपस्स तथातथापटिपादकत्तेन वुत्तिया [दत्तिया (क.)] जातिपि वुच्चति.
१६५. पसत्थालङ्कारा [पसत्थादिअलङ्कारा (क.)] पभेदतो एत्तकाति दस्सेन्तो ‘‘सभावि’’च्चादिमाह. अलंक्रिया अत्थालङ्कारा सभाववङ्कवुत्तीनं भेदा पभेदतो द्विधा द्विप्पकारा होन्ति. तत्थ तासुद्वीसु पठमा सभाववुत्ति वत्थूनं जातिगुणक्रियादब्बलक्खणानं पदत्थानं नानावत्थाविभाविनी अनेकप्पकारस्स पकासिनी होति. एत्थ जात्यादीनं पदत्थानं अनेकप्पकारसभावपकासिनी सभाववुत्ति नाम. एसाव जाति गुणादिचतुब्बिधपदत्थानं सरूपसङ्खातजातिया तेहि आकारेहि पटिपादनतो उपचारतो जाति नाम होति. जात्यादिपदत्थानंयेव यथासभावं हित्वा वत्थुपरिकप्पितअतिसयोपमारूपकादिसरूपसङ्खातं वङ्कसभावं पकासेन्ती वङ्कवुत्ति नाम. यभावो च वङ्को चाति च, तेसं वुत्तीति च, अलंकरोन्ति एताहीति च, नाना अनेका च सा अवत्था चाति च वाक्यं.
यथा –
लीलाविकन्तिसुभगो,
दिसाथिरविलोकनो;
बोधिसत्तङ्कुरो भासं,
विरोचि वाचमासभिं.
१६६. ‘‘यथे’’ति तं उदाहरति. लीलाय विलासेन विहिताय विकन्तिया गमनेन सत्तपदवीतिहारसङ्खातेन सुभगो सुन्दरो दिसासु दससु थिरमचलं विलोकनं यस्स सो बोधिसत्तङ्कुरो तदहुजातो महाबोधिसत्तो आसभिं वाचं ‘‘अग्गोहमस्मी’’तिआदिकमुत्तमं निब्भयवचनं भासं वदन्तो विरोचि विसेसेन रमणीयत्तं पत्तो. अयं सभाववुत्ति. एवं जातिसभाववुत्यादयोपि परिकप्पनीया.
१६६. इदानि सभाववुत्तिया उदाहरणं आह ‘‘यथा – लीलाविकन्ति’’च्चादि. लीलाविकन्तिसुभगो विलासगमनेन सत्तपदवीतिहारेन सुन्दरो दिसाथिरविलोकनो दसदिसासु अचलओलोकनो बोधिसत्तङ्कुरो महाबोधिसत्तङ्कुरो आसभिं वाचं ‘‘अग्गोहमस्मी’’तिआदिना अभीतवचनं भासं वदन्तो विरोचि असोभीति. इह बोधिसत्तसङ्खातस्स दब्बस्स लीलाविकन्तिदिसाथिरविलोकनवचोनिच्छारणसङ्खतानं अवत्थानं पकासितत्ता दब्बसभाववुत्तीति ञातब्बा. एसायेव दब्बगतगत्यादिविचित्रसरूपं अलङ्करणतो अलङ्कारो नाम, दब्बगतगत्यादयो पन अलंकिरियमानत्ता अलंकिरिया नाम. जातिगुणक्रियासभाववुत्तियोपि एवमेव दट्ठब्बा. लीलाय युत्ता विकन्तीति च, ताय सुभगोति च, दिसासु थिरं विलोकनं यस्सेति च, बोधिया पञ्ञाय सत्तोति च, सोयेव अङ्कुरोति च, उसभस्स भावोति च वाक्यं. उसभस्स भावसङ्खाता अकम्पनीया ठिति आसभं नाम, अकम्पभावतो तेन समापि वाचा उपचारतो आसभी नाम होति.
वुत्ति वत्थुसभावस्स, या’ञ्ञथा सा पराभवे;
तस्सा’नन्तविकप्पत्ता, होति बीजोपदस्सनं.
१६७. दुतियमाह ¶ ‘‘वुत्ति’’च्चादिना. वत्थुनो जात्यादिरूपस्स पदत्थस्स सभावो यस्सं अवत्थायं यादिसं रूपं तस्स अञ्ञथाभावेन तस्स रूपस्स तथेतं दब्बापनेन वुत्ति वचनं. परा भवे अञ्ञा वङ्कवुत्ति नाम सिया. किं सा साकल्लेन वत्तुं सक्काति आह ‘‘तस्सा’’इच्चादि. तस्सा वङ्कवुत्तिया अनन्तविकप्पत्ता अपरिमितभेदकत्ता बीजस्स कारणत्ता सकलब्यत्तिब्यापिसामञ्ञरूपस्स यतो परे विचित्तालङ्कारा पसवन्ति, उपदस्सनं कथनं होति निरवसेसाभिधानस्स केनाप्यसक्कुणेय्यत्ता.
१६७. इदानि वङ्कवुत्तिं दस्सेति ‘‘वुत्ति’’च्चादिना. वत्थुसभावस्स जात्यादिपदत्थसम्बन्धिनो तासु तासु अवत्थासु यो सभावो विज्जति, तस्स सभावस्स अञ्ञथा विज्जमानाकारं हित्वा वत्तुपरिकप्पितेन अतिसयउपमारूपकादिअञ्ञपकारेन या वुत्ति यं कथनं अत्थि, सा पराभवे सभाववुत्तितो अञ्ञा वङ्कवुत्ति नाम सिया. तस्सा वङ्कवुत्तिया अनन्तविकप्पत्ता अप्पमाणपक्खत्ता कथनेन परिसमापेतुं असक्कुणेय्यत्ता नयतो तस्स अनन्तपक्खस्स परिग्गहणत्थं बीजोपदस्सनं कारणमत्तस्स निदस्सनं होति. वक्खमानभेदतो एकमेकम्पि अत्तना सदिसं अनन्तभेदपरिग्गहजाननत्थं पहोतीति अधिप्पायो. वत्थूनं सभावोति च, अनन्ता विकप्पा यस्स सभावस्सेति च, तस्स भावोति च, बीजस्स उपदस्सनन्ति च विग्गहो.
वङ्कवुत्तिअत्थालङ्कारउद्देसवण्णना
तत्था’तिसयउपमा-
रूपकावुत्तिदीपकं;
अक्खेपो’त्थन्तरन्यासो,
ब्यतिरेको विभावना.
हेतुक्कमो ¶ पियतरं, समासपरिकप्पना;
समाहितं परियाय-वुत्तिब्याजोपवण्णनं.
विसेस रुळ्हाहङ्कारा,
सिलेसो तुल्ययोगिता;
निदस्सनं महन्तत्तं,
वञ्चना’प्पकतत्थुति.
एकावलि अञ्ञमञ्ञं, सहवुत्ति विरोधिता;
परिवुत्तिब्भमोभावो, मिस्स’मासी रसी इति.
एते भेदा समुद्दिट्ठा, भावो जीवितमुच्चते;
वङ्कवुत्तीसु पोसेति, सिलेसो तु सिरिं परं.
१६८-१७२. यथोद्देसं निद्दिसितुकामो उद्दिसति ‘‘तत्थे’’च्चादि. तत्थाति तस्सं वङ्कवुत्तियं ‘‘एते भेदा समुद्दिट्ठा’’ति इमिना सम्बन्धो. समुद्दिट्ठाति सङ्खेपनयेन वुत्ता. अतिसयो उपमा रूपकं आवुत्ति दीपकञ्च, समासो समासवुत्ति परिकप्पना च, विसेसो रुळ्हाहङ्कारो च, जीवितमुच्चतेति तदभावे बन्धस्स छवस्सेव हेय्यत्ता वुत्तं, सिलेसो तु वङ्कवुत्तीसु सभाववुत्तिं हित्वा वत्थुसभावतो अञ्ञथा यथा तथा परिकप्पनरूपासु अतिसयादीसु वुत्तीसु परं सिरिं कन्तिं पोसेति तं पूरेति आवहतीति.
१६८-१७२. भेदवन्तानं पदत्थानं सभावकथनं उद्देसक्कमेन पाकटं होतीति वत्तमानेहि अलङ्कारेहि उद्दिसन्तो ‘‘तत्थातिसय…पे… रसी’’ति गाथाचतुक्कमाह. तत्थ तत्थाति तिस्सं वङ्कवुत्तियं इति एवं एते पञ्चतिंस भेदा समुद्दिट्ठा सङ्खेपेन वुत्ताति. एतेसं पन पदानं अत्थो निद्देसे आविभविस्सति. इमिना भावो च सिलेसो च अतिप्पसत्थोति दीपेति. भावो भावालङ्कारो जीवितं बन्धस्स पाणभूतोति वुच्चते, ¶ भावरहितस्स बन्धस्स छवसरीरस्स विय अनुपादेय्यत्ता, सिलेसो तु सिलेसालङ्कारो पन वङ्कवुत्तीसु अतिसयोपमादिवङ्कवुत्तीसु परमुक्कंसभूतं सिरिं सोभं पोसेति पूरेति.
निद्देसवण्णना
पकासिका विसेसस्स,
सिया’तिसयवुत्ति या;
लोकातिक्कन्तविसया,
लोकियाति च सा द्विधा.
१७३. तत्थातिसयवुत्तीनं ताव निद्दिसन्तो आह ‘‘पकासिका’’इच्चादि. विसेसस्स वत्थुगतस्सातिमत्तस्स पकासिकायाति अनुवदित्वा सा अतिसयवुत्ति सियाति विधीयते, अतिसयस्स वत्थुनो उक्कंसस्स पटिपादिका वुत्ति अतिसयवुत्ति. सा च दुविधाति आह ‘‘लोक’’इच्चादि. लोकं लोकप्पतीतिं अतिक्कन्तो विसयो गोचरो यस्सा सा लोकातिक्कन्तविसया च लोके भवा लोकठितिमनतिक्कन्तत्ताति लोकिया चाति अतिसयवुत्ति द्विधा द्विप्पकारा भवति.
१७३. इदानि उद्देसक्कमेन अतिसयवुत्तिं दस्सेति ‘‘पकासि’’च्चादिना. विसेसस्स जात्यादिपदत्थगतअधिकविसेसस्स या वुत्ति पकासिका, सा अतिसयवुत्ति नाम सिया, सा अतिसयवुत्ति लोकातिक्कन्तविसया च जात्यादिपदत्थानं यथासभावसङ्खतलोकठित्यातिक्कन्तविसयत्ता लोकातिक्कन्त विसयाति च लोकियाति च यथावुत्तलोकमनतिक्कम्म पवत्तनतो लोकियाति चेवं द्विधा द्विप्पकारा होन्ति. वदतीति वुत्ति, अतिसयस्स वुत्तीति च, लोकं अतिक्कन्तो विसयो एतिस्साति च, लोके भवाति च विग्गहो. ‘‘विसेसस्स पकासिका’’ति पसिद्धगुणानुवादेन ¶ सा अतिसयवुत्ति सियाति अपसिद्धं अतिसयवुत्तिविधानं करोति, यथा ‘‘यो कुण्डली, सो देवदत्तो’’ति. अनुवादकअनुवादनीयभेदो उपरिप्येवमेव दट्ठब्बो.
लोकियातिसयस्से’ते,
भेदा ये जातिआदयो;
पटिपादीयते त्व’ज्ज,
लोकातिक्कन्तगोचरा.
१७४. अयं द्विप्पकारा अतिसयवुत्ति सभाववुत्यादीहि भिन्नाति चे? आह ‘‘लोक’’इच्चादि. जातिआदयो यतो पदत्थस्स विचित्तं सरूपं वदतीति विचित्तसरूपपटिपादिका सभाववुत्तिपि अलङ्कारो, अलङ्कारियं तु वत्थुमत्तं, ततो सभाववुत्यादयो ये भेदा विसेसा, एते लोकियातिसयस्स भेदा, यथा सरीरे यं सहजं सुन्दरत्तं, तस्स पोसकापि मुत्तावलिप्पभुति अलङ्कारोति वुच्चति, एवं बन्धेप्यलङ्कारियवत्थुनिमित्तं धम्मत्तं याय उक्कंसीयति, सा उक्कंसोति वुच्चति. सा च वुत्ति अलङ्कारसद्देन वुच्चते. सा पन अतिसयवुत्तियेव. तेनेवाह ‘‘लोकियातिसयस्सेते, भेदा ये जातिआदयो’’ति. यतो एवं, ततो लोकातिक्कन्तविसया च विसुं दस्सनीयाति आह ‘‘पटी’’तिआदि. तुसद्दो भेदे. अज्ज तु इदानि पन लोकातिक्कन्तगोचरा पटिपादीयतेति सम्बन्धो.
१७४. इदानि एसा द्विप्पकारापि अतिसयवुत्तिसभाववुत्यादीहि अनञ्ञाति दस्सेतुं ‘‘लोकिये’’च्चादिमाह. जातिआदयो जातिगुणादिपदत्थगतविचित्तसरूपस्स पकासनतो निस्सयवोहारेन ‘‘जात्यादयो’’ति निद्दिट्ठा जातिसभाववुत्तिगुणसभाववुत्यादयो ये भेदा ¶ विसेसा, एते लोकियातिसयस्स लोकियातिसयवुत्तियायेव भेदा अवयवा. तत्थ लोकियातिसयवुत्ति नाम जातिसभाववुत्तिगुणसभाववुत्यादयोयेवाति. एसायेव विचित्ररूपपटिपादिका उक्कंसाति च वुच्चति. एवं लोकियातिसयवुत्तिया ‘‘लीलाविकन्तिसुभगो’’ति उदाहरणस्स गम्यमानत्ता वक्खमानं पटिजानाति ‘‘पटिपादीयते’’च्चादिना. अज्ज तु इदानि पन लोकातिक्कन्तगोचरा अतिसयवुत्ति पटिपादीयते उदाहरणतो निप्फादीयति. लोके भवोति च, तस्स अतिसयो आधिक्कमिति च वाक्यं.
पिवन्ति देहकन्ती ये,
नेत्तञ्जलिपुटेन ते;
ना’लं हन्तुं जिने’सं त्वं,
तण्हं तण्हाहरोपि किं.
१७५. तमुदाहरति ‘‘पिवन्ति’’च्चादिना. जिन ते देहकन्ती सरीरसोभायो ये जना नेत्तञ्जलिपुटेन अत्तनो नयनद्वन्दसङ्खातेन अञ्जलिपुटेन पिवन्ति, एसं जनानं तण्हं पिपासं लोभमेव वा हरति अनुपतति [अपनयति (?)]. तण्हाहरोपि समानो त्वं हन्तुं निवत्तितुं किं नालं कस्मा असमत्थोसि. तण्हाहरा नाम तण्हमेव नुदन्ति. अत्र हनन्तामपिह सम्पनुदति लोकठितिं अतिक्कम्म देहकन्तिया बहुत्तनधम्मो वुत्तो.
१७५. इदानि पटिञ्ञातानुसारेन पटिपादेति ‘‘पिवन्ति’’च्चादिना. भो जिन ते तुय्हं देहकन्ती सरीरसोभायो ये जना नेत्तञ्जलिपुटेन नेत्तसङ्खातेन हत्थपुटेन पिवन्ति, एसं साधुजनानं तण्हं पिपासं लोभमेव ¶ वा तण्हाहरोपि त्वं सब्बेसं तण्हाविनासकोपि हन्तुं निवारेतुं किं नालं कस्मा असमत्थोसीति. एत्थ पिवनं नाम पिपासं विनेतीति लोकसभावो. तण्हं हन्तुं नालमिति लोकसभावमतिक्कन्तत्थो. कन्तीनं अधिकपियता अतिसयधम्मो, तस्स वुत्ति पन तण्हं हन्तुं नालमिति लोकातिक्कन्तअत्थं विसयं कत्वा पवत्तो होति. सा पन कथेतुमिच्छितं कन्तीनं अधिकपियतं तण्हाहनने असमत्थं वत्वा दीपेतीति वङ्कवुत्ति नाम. वुच्चमानानं उपमारूपकादीनम्पि वङ्कवुत्तिता इच्छितत्थस्स पकारन्तरेन पकासनतोयेव. यथा नाम सरीरसहजं पीनत्तादिसुन्दरत्तं उद्दीपनाकारेन ठिता कटकउण्हीसहारादयो अलङ्कारा नाम भवन्ति, एवं बन्धसरीरसङ्खाते अलङ्करणीयवत्थुम्हि विज्जमानअतिपियतादिमेव उद्दीपेत्वा अलङ्कुरुमाना ‘‘तण्हाहरोसि त्वं एसं कन्ती पिवन्तानं तण्हं हन्तुं नाल’’मिति वाचाभङ्गी अलङ्कारो नाम. अलङ्कारियं नाम अलङ्कातब्बकन्तिपियताय बहुत्तन्ति. उत्तरिपि अलङ्कारअलङ्कारियविभागो च अनुरूपतो योजनक्कमो च एवमेव दट्ठब्बो. देहे कन्तीति च, अञ्जलीयेव पुटोति च, नेत्तानियेव अञ्जलिपुटोति च, तण्हं हरतीति च विग्गहो.
उपमानोपमेय्यानं, सधम्मत्तं सियो’पमा;
सद्दत्थगम्मा वाक्यत्थ-विसयाति च सा तिधा.
१७६. उपमं निद्दिसति ‘‘उपमाने’’च्चादिना. उपमीयते अनेनाति उपमानं, पदुमादिकवत्थु. पदुमादिको तु सद्दो उपमानवाचको. उपमीयतीति उपमेय्यं, मुखादिकवत्थु. मुखादिको सद्दो तु उपमेय्यवाचको. तेसं उपमानोपमेय्यानं पदुमादिमुखादिवत्थूनञ्च. सधम्मत्तन्ति समानो धम्मो कन्तिमन्तता यस्स सो सधम्मो, तस्स भावो सधम्मसद्दस्स पवत्तिनिमित्तसमानेन धम्मेन सह सम्बन्धो सधम्मत्तं ¶ उपमानोपमेय्यपतिट्ठितं उपमा सिया, उपमीयति यथावुत्तो सम्बन्धोति कत्वा. सा पनालङ्कारियस्स धम्मस्सातिसयपटिपादनप्पकारो. कतिविधा साति आह ‘‘सद्द’’इच्चादि. सद्दो च अत्थो च, तेहि गम्मा पतीयमाना सद्दत्थगम्मा. वाक्यं पदसमुदायो. तस्स अत्थो विसयो गोचरो यस्सा वाक्यत्थविसयाति च सा उपमा तिविधा सद्दगम्मअत्थगम्मवाक्यत्थविसयाति तिधा होति.
१७६. इदानि उपमालङ्कारं निद्दिसति ‘‘उपमानो’’च्चादिना. उपमानोपमेय्यानं चन्दनीलुप्पलदलाभादीनं आनननयनादीनञ्च पदत्थानं सधम्मत्तं कन्तिमन्ततापीनतादितुल्यधम्मसम्बन्धो उपमा नाम सिया, सा अलङ्करणीयवत्थुनो आधिक्कपटिपादनप्पकारा उपमा सद्दत्थगम्मा सद्दगम्मा च अत्थगम्मा च वाक्यत्थविसया च, इति एवं तिधा तिप्पकारा होति. एत्थ उपमानोपमेय्यभूतानं चन्दाननादिपदत्थानं सधम्मसङ्खतो अञ्ञमञ्ञतुल्यकन्तिमन्ततापीनतादिधम्मयोगो पदत्थानं उपमत्थस्स पतिट्ठितत्ता उपट्ठानताय उपमा नाम होति, तन्निस्सयचन्दादयो पन निस्सितवोहारेन उपमा नाम होति, उपमानभूतचन्दादिअत्थपटिपादको चन्दिमादिसद्दोपि तदत्थेन उपमा नाम होति, उपमेय्युपमेय्यनिस्सयतप्पटिपादकानम्पि उपमेय्यभावो एवमेव दट्ठब्बो. उपमीयते अनेनाति उपमानन्ति कत्वा चन्दादि उपमानं वुच्चति, उपमीयतीति उपमेय्यं, आननादि, उपमानञ्च उपमेय्यञ्चाति च, समानो च सो धम्मो चेति च, तस्स भावोति च, सद्दो च अत्थो चाति च, तेहि गम्माति च, वाक्यस्स अत्थोति च, सो विसयो यस्सा उपमायाति च वाक्यं.
समासपच्चयेवादी, सद्दा तेसं वसा तिधा;
सद्दगम्मा समासेन, मुनिन्दो चन्दिमाननो.
१७७. तत्थ ¶ सद्दगम्मापि तिधा सियाति दस्सेतुमाह ‘‘समास’’इच्चादि. समासो च पच्चयो च इवादि च, ते सद्दा नाम, सद्दसद्देन समासादयो वत्तुमधिप्पेताति अत्थो. तेसं समासादीनं वसा सद्दगम्मा तिधा होति समाससद्दगम्मा पच्चयसद्दगम्मा इवादिसद्दगम्माति, समासेन समाससद्देन गम्मा उपमा वुच्चतीति सेसो. उदाहरति ‘‘मुनिन्दो चन्दिमाननो’’ति, चन्दिमा विय रुचिरमाननं मुखं यस्स सो चन्दिमाननो. एत्थ च चन्दिमं उपमानं, आननं उपमेय्यं, रुचिरत्तं धम्मो, चन्दिमाननानं समानधम्मसम्बन्धिजोतको वियसद्दो, तेसु साधारणधम्मवाचकस्स वियसद्दस्स चोपमाजोतकस्साप्पयोगो समासेनेव वुत्तत्ता, एत्थ पन वियसद्दो चन्दिमासद्देन उपमानवाचकेन सम्बन्धमुपगतो चन्दगतमेव सदिसत्तं वदति, मुखगतं पन सामत्थिया पदीयते, एवमीदिसं दट्ठब्बं.
१७७. तेसु यथावुत्तेसु सद्दगम्मस्स तिविधत्तं दस्सेतुं आह ‘‘समासे’’च्चादि. समासपच्चयेवादी समासो, आयादिपच्चया, इवादयो च सद्दा नाम, तेसं समासादीनं वसा भेदेन सद्दगम्मा तिधा समाससद्दगम्मा पच्चयसद्दगम्मा इवादिसद्दगम्माति तिविधा होति. समासेन समाससद्देन गम्मोपमा वुच्चति ‘‘मुनिन्दो चन्दिमाननो’’ति. मुनिन्दो सम्मासम्बुद्धो चन्दिमाननो चन्दसमानमनोहरमुखमण्डलेन युत्तो होति, समासो च पच्चयो च इवइति इदं आदि येसं वादीनन्ति च, सद्देन गम्माति च, मुनीनं इन्दोति च, चन्दिमा विय रुचिरं आननं मुखं यस्सेति च विग्गहो. एत्थ ‘‘चन्दिमा’’ति उपमानं, ‘‘आनन’’न्ति उपमेय्यं, रुचिरत्तं उपमानोपमेय्यानं साधारणधम्मो, ‘‘विया’’ति सद्दो चन्दाननानं द्विन्नं आननगतरुचिरत्तं चन्दे च, चन्दगतरुचिरत्तं आनने च अत्थीति समानधम्मसम्बन्धं ¶ जोतेति, इह साधारणधम्मवाचकस्स रुचिरसद्दस्स, तुल्यधम्मसङ्खातोपमाजोतकस्स वियसद्दस्स च अप्पयोगो तेसं अत्थानं समासेन वुत्तत्ता. एत्थ उपमानवाचकेन चन्दिमासद्देन युत्तो विय सद्दो चन्दगतसदिसत्तं जोतेति, मुखगतसदिसत्तं पन सामत्थिया पतीयते. तथा हि मुखं चन्दसमानमागच्छन्तं चन्दस्स मुखसदिसत्तं विना न भवतीति अञ्ञथानुपपत्ति सामत्थियन्ति.
आयादी पच्चया तेहि, वदनं पङ्कजायते;
मुनिन्दनयनद्वन्दं, नीलुप्पलदलीयति.
१७८. इदानि पच्चयसद्दगम्मं दस्सेति ‘‘आयादि’’च्चादिना. आयादीति आयईयकपच्चयादयो पच्चया पच्चयसद्दा नाम, तेहि पच्चयसद्देहि गम्मा उपमा वुच्चति. उदाहरति ‘‘वदन’’मिच्चादि. पङ्कजमिव रुचिरमाचरति पङ्कजायते. एत्थापि पङ्कजमुपमानं, आचरणक्रियाय कत्तुभूतं आननमुपमेय्यं, रुचिरत्तं सधम्मो, पङ्कजाननानं समानधम्मसम्बन्धजोतको इवसद्दो. तत्थ रुचिर इवसद्दानं पुब्बे वियाप्पयोगो पच्चयेन वुत्तत्ताति सब्बत्थ विञ्ञेय्यं. एवमुपरिपि.
१७८. इदानि पच्चयसद्दगम्मोपमं निदस्सेति ‘‘आयादि’’च्चादिना. आयादी ‘‘आय ईय क’’इतिआदयो पच्चया पच्चयसद्दा नाम, तेहि पच्चयसद्देहि गम्मोपमा वुच्चति ‘‘वदनं…पे… दलीयती’’ति. वदनं मुखं पङ्कजायते पदुममिव रुचिरं आचरति. मुनिन्दनयनद्वन्दं सब्बञ्ञुनो नेत्तयुगळं नीलुप्पलदलीयति नीलुप्पलपत्तमिव रुचिरमाचरति. आयो आदि येसं ईयादीनन्ति च, पङ्कजमिव रुचिरमाचरति पवत्ततीति च, मुनिन्दस्स नयनद्वन्दमिति च, नीलुप्पलस्स दलमिति च, तमिव रुचिरमाचरतीति च वाक्यं. एत्थ ‘‘पङ्कज’’मिति च ‘‘नीलुप्पल’’मिति च उपमानं, आचरणक्रियाय कत्तुभूतं वदनं ¶ नयनद्वन्दञ्च उपमेय्यं, रुचिरत्तं उपमानोपमेय्यानं सधम्मो, उपमानोपमेय्यानं समानधम्मजोतको इवसद्दो, तेसं अत्थानं पच्चयेन वुत्तत्ता तेसमप्पयोगो. एवरूपेसु अञ्ञेसुपि एवमेव वेदितब्बो.
इवादी इव वा तुल्य-समान निभ सन्निभा;
यथासङ्कास तुलित-प्पकास पतिरूपका.
सरीसरिक्ख संवादी, विरोधी सदिसा विय;
पटिपक्खपच्चनीक-सपक्खो’पमितो’पमा.
पटिबिम्ब पटिच्छन्न-सरूप सम सम्मिता;
सवण्णा’भा पटिनिधि, सधम्मादि सलक्खणा.
जयत्य’क्कोसति हसति, पतिगज्जति दूभति;
उसूयत्य’वजानाति, निन्दति’स्सति रुन्धति.
तस्स चोरेति सोभग्गं, तस्स कन्तिं विलुम्पति;
तेन सद्धिं विवदति, तुल्यं तेनाधिरोहति.
कच्छंविगाहते तस्स, तमन्वेत्य’नुबन्धति;
तंसीलं, तं निसेधेति, तस्स चानुकरोति’मे.
१७९-१८४. इवादी इवादयो नाम इमेति सम्बन्धो. इवो च वा च तुल्यो च समानो च निभो च सन्निभो चाति द्वन्दे इव…पे… सन्निभा. सद्दमपेक्खिय पुल्लिङ्गता. एवमुपरिपि यथायोगं. ‘‘सधम्मादी’’ति आदिसद्देन साधारणसच्छायादीनं परिग्गहो. जयतिच्चादीसु कम्मं.
१७९- १८४. इवादिसद्दगम्मोपमाधिकारे पठमं ताव ‘‘इवादयो नाम एते’’ति दस्सेति ‘‘इवादि’’च्चादिना. इवादीति पदस्स छट्ठमगाथाय इमेति इमिना सम्बन्धो, तस्स चाति चसद्दं युज्जनट्ठाने योजेत्वा सन्निभा चातिआदयो योजेतब्बा. ‘‘सधम्मादी’’तिआदिसद्देन साधारणसच्छायादयो गहिता. निन्दति इस्सतीति पदच्छेदो, इमे ¶ द्वेपञ्ञास इवादयो नाम. ‘‘जयति अक्कोसति हसति’’इच्चादिकं तंतंक्रियापदसङ्खतअनुकारियानं अनुकरणन्ति कत्वा द्वन्दोयेव, ‘‘सन्धिसमासा अद्धस्सा’’ति [सन्धिसमासो तदद्धस्साति (क.)] वुत्तत्ता सन्धिसमासानं गाथद्धस्स विना उभयद्धमज्झे अलब्भनतो दूभतिपदतो पुब्बेयेव समासो कातब्बो, नो चे, असमासोति गहेतब्बो. तस्स चोरेति सोभग्गमिच्चादिकम्पि वाक्यानुकरणन्ति कत्वा तत्थ समासो, वाक्ये केवलपदानीति वा गहेतब्बो. इमेसं सब्बेसम्पि इव सद्दपरियायत्ता सदिसत्थाति सब्बत्थ भावत्थो, अवयवत्थो पन पाकटोयेव.
उपमानोपमेय्यानं, सधम्मत्तं विभाविहि;
इमेहि उपमाभेदा, केचि निय्यन्ति सम्पति.
१८५. इवादीनं विनियोगविसयं दस्सेत्वा उपमाभेदं दस्सेतुं पटिजानाति ‘‘उपमान’’इच्चादि. केचीति इमिना अपरियन्तत्तमेसं [अपरियन्तपभेदं (क.)] दस्सेति. तथा च वक्खति ‘‘परियन्तो विकप्पान’’न्तिआदि. निय्यन्ति उदाहरीयन्ति.
१८५. इदानि इवादिसद्दगम्मोपमं दस्सेतुं पटिजानाति ‘‘उपमानो’’च्चादिना. उपमानोपमेय्यानं सधम्मत्तं समानधम्मसम्बन्धो. विभाविहि पकासकेहि. इमेहि इवादीहि सद्देहि जानितब्बा केचि उपमाभेदा अपरियन्तत्ता सम्पति दानि लद्धावसरे निय्यन्ति उदाहरणमत्तेन पटिपादीयन्ति.
विकासिपदुमं’वा’ति-सुन्दरं सुगताननं;
इति धम्मोपमा नाम, तुल्यधम्मनिदस्सना.
१८६. ‘‘विकासि’’च्चादि. सुगताननं मुनिन्दस्स वदनं अतिसुन्दरं अच्चन्तरमणीयं. किमिव? विकासिपदुमंव पबुज्झमानपदुमंविय. इति अयमेवंविधा धम्मोपमा नाम होति. कस्मा? ¶ आननपदुमानं समानस्स धम्मस्स गुणस्स सुन्दरस्स लक्खणस्स निदस्सना सुन्दरत्तन्ति पटिपादनतो.
१८६. उदाहरणमाह ‘‘विकासि’’च्चादिना. सुगताननं भगवतो मुखं विकासिपदुमंव बुज्झमानपङ्कजमिव अतिसुन्दरं होति. इति ईदिसा उपमा तुल्यधम्मनिदस्सना अतिसुन्दरमिति समानगुणदस्सनेन धम्मोपमा नाम होति. पदुमाननानं साधारणगुणस्स पकासनतो अतिसुन्दरमिति तुल्यधम्मो नाम होति. एत्थ पदुमगततुल्यधम्मसम्बन्धसङ्खाताय उपमाय इवसद्देन जोतियमानत्तेपि अतिसुन्दरन्ति वुत्तत्ता यथावुत्तोपमाय धम्मेन युत्तत्ता धम्मोपमा नाम होतीति अधिप्पायो.
धम्महीना मुख’म्भोज-सदिसं मुनिनो इति;
विपरीतोपमा तुल्य-माननेन’म्बुजं तव.
१८७. ‘‘धम्म’’इच्चादि. मुनिनो सम्मासम्बुद्धस्स मुखं अम्भोजेन पदुमेन सदिसं समानं. इति अयं धम्महीनोपमा नाम सुन्दरसङ्खातस्स गुणस्स अनिद्दिट्ठत्ता, सा तु अत्थवसा गम्यते. कथमञ्ञथा युज्जतीति? एत्थ पन सदिससद्दो उपमेय्यस्स मुखस्स विसेसनन्ति मुखगतमेव सदिसत्तं वदति, अम्भोजगतं तु सामत्थिया गम्यते. एवमीदिसं ञेय्यं. ‘‘विपरीते’’च्चादि. मुनीति गम्यते सुतत्ता, भो मुनि तव आननेन मुखेन अम्बुजं तुल्यन्ति अयं विपरीतोपमा. धम्महीनत्तेपि पसिद्धिविपरिययेनाभिहितत्ता तन्नामेनेव वुत्ता. एवमुपरिपि.
१८७. ‘‘धम्महीने’’च्चादि. ‘‘मुखम्भोजसदिसं मुनिनो’’त्ययं उपमा. धम्महीना तुल्यधम्मपकासकसुन्दरादिसद्दहीनत्ता धम्महीना नाम. वाचकाभावे तुल्यधम्मो कथं पतीयतीति चे? मुनिनो मुखं वदनं अम्भोजसदिसं पदुमसदिसमिति. एत्थ मुखस्स अम्भोजसमानत्तं मुखम्भोजानं साधारणधम्मे असति ¶ कथं भवतीति? अञ्ञथानुपपत्तिलक्खणसामत्थियाति, इवपरियायो सदिससद्दो मुखस्स विसेसनं यस्मा होति, तस्मा मुखगतसदिसत्तं वदति, अम्भोजगतसदिसत्तं पन सामत्थिया एव विञ्ञायते. हे मुनि तव तुय्हं आननेन अम्भोजं तुल्यं समानन्ति अयं विपरीतोपमा. ‘‘अम्बुजेन आननं तुल्य’’न्ति लोकप्पसिद्धिया विपरिययेन ‘‘आननेन अम्बुजं तुल्य’’न्ति वुत्तत्ता धम्महीनत्ते सतिपि विपरीतोपमा नाम होति. ‘‘सुतानुमितेसु सुतसम्बन्धो बलवा’’ति [परिभासेन्दुसेखर ११२] वुत्तत्ता एत्थ ‘‘मुनी’’ति अविज्जमानेपि पुब्बद्धे ‘‘मुनिनो’’ति सुतत्ता लब्भमानो ‘‘तवा’’ति तुम्हसद्दसन्निधानेन आमन्तनत्थो विञ्ञायति. एत्थ इवपरियायो तुल्यसद्दो अम्बुजविसेसनभूतो अम्बुजगतसदिसत्तं वदति, आननगतसदिसत्तञ्च अम्बुजाननानं साधारणधम्मो च सामत्थिया ञायतिच्चादिकं वुत्तनयेन ञातब्बं. उपरिपि पाकटट्ठानं यथारहं योजेतब्बं.
तवानन’मिव’म्भोजं, अम्भोज’मिव ते मुखं;
अञ्ञमञ्ञोपमा सा’यं, अञ्ञमञ्ञोपमानतो.
१८८. ‘‘तव’’इच्चादि. अञ्ञमञ्ञोपमानतोति अञ्ञमञ्ञस्स मुखस्स अम्भोजस्स च अञ्ञमञ्ञेन तंद्वयेन उपमानतो.
१८८. ‘‘तवाननि’’च्चादि. ‘‘अम्भोजं तवाननमिव, ते मुखं अम्भोजमिवा’’ति अयमुपमा. अञ्ञमञ्ञोपमानतो अञ्ञमञ्ञस्स उपमानत्ता अञ्ञमञ्ञोपमा नाम होति. अञ्ञमञ्ञस्स उपमाति च, अञ्ञमञ्ञस्स उपमानन्ति च विग्गहो. विग्गहद्वयेपि पुब्बविभत्तिलोपो. सब्बादीनं ब्यतिहारलक्खणेन उत्तरविभत्तिलोपो. समासलक्खणेन अञ्ञत्थस्स अपेक्खासिद्धत्ता ¶ मुखापेक्खाय अञ्ञं अम्भोजञ्च, अम्भोजापेक्खाय अञ्ञं मुखञ्च कमेन उपमेय्या नाम. अम्भोजापेक्खाय अञ्ञं मुखञ्च, मुखापेक्खाय अञ्ञं अम्भोजञ्च उपमानं नाम.
यदि किञ्चि भवे’म्भोजं,
लोचनब्भमुविब्भमं;
धारेतुं मुखसोभं तं,
तवे’ति अब्भुतोपमा.
१८९. ‘‘यदि’’च्चादि. लोचनानि च भमुयो च, तासं विब्भमो यस्मिं, तं, तादिसमम्भोजं किञ्चि किमपि यदि भवे. तमीदिसमम्भोजं तव मुखसोभं वदनकन्तिं धारेतुं निसिज्झते. किं न्वच्छरियमीदिसन्ति अब्भुतत्थविभावनेन वदनमम्बुजेनोपमीयतीति अयमब्भुतोपमा ञातब्बाति.
१८९. ‘‘यदि’’च्चादि. लोचनब्भमुविब्भमं लोचनभमूनं लीलावन्तं किञ्चि अम्भोजं किञ्चि अच्छरियं पदुमं यदि भवे चे सिया, तमम्भोजं तव मुखसोभं वदनकन्तिं धारेतुं समत्थो होति. इति ईदिसी उपमा अब्भुतोपमा अब्भुतधम्मपकासकत्ता अब्भुतोपमा नाम. एत्थ अविज्जमानोपि विज्जमानत्तेन परिकप्पितो पदुमगतो लोचनब्भमुविब्भमसम्बन्धो अम्भोजविसेसनेन ‘‘लोचनब्भमुविब्भम’’न्ति इमिना जोतितो. तस्मा अम्भोजं लोचनब्भमुविब्भमसम्बन्धसङ्खतउपमाय जोतकत्ता निस्सितवोहारेन उपमा, मुखं उपमेय्यन्ति मुखगतो लोचनब्भमुविब्भमसम्बन्धो यदि मुखे न भवेय्य, तादिसं मुखसोभं धारेतुं कथं समत्थोति सामत्थिया ञायति. लोचनब्भमुविब्भमसङ्खातसाधारणधम्मो पन ‘‘लोचनानि च भमुयो चेति च, तासं विब्भमो यस्मि’’न्ति च विग्गहे निप्फन्नेन ¶ भिन्नाधिकरणअञ्ञपदत्थसमासेन गुणीभूतस्सपि गहितत्ता विञ्ञायति [गहणस्स विञ्ञायमानत्ता (क.)].
सुगन्धि सोभसम्बन्धि, सिसिरंसुविरोधि च;
मुखं तव’म्बुजंवे’ति, सा सिलेसोपमा मता.
१९०. ‘‘सुगन्धि’’च्चादि. तव मुखं अम्भोजमिव सिसिरंसुनोचन्दस्स विरोधि पच्चनीकं, मुखं तंसमानकन्तित्ता अम्बुजञ्च तदुदये सङ्कोचभजनतो. सोभसम्बन्धि कन्तियुत्तं, मुखमम्बुजञ्च. सुगन्धो अस्स अत्थीति सुगन्धि च द्वयमपीति एवं सिलेसपरिग्गहेन मुखम्बुजानं उपमायोगतो सा यथावुत्ता सिलेसोपमा मता.
१९०. ‘‘सुगन्धि’’च्चादि. तव मुखं अम्भोजमिव सिसिरंसुविरोधि चन्दस्स विरुद्धं होति तुल्यत्ता. पदुमं पन चन्दोदयेन अत्तनो सङ्कोचनत्ता तस्स विरुद्धं होति. सोभसम्बन्धि च अनञ्ञसाधारणमुखगतकन्तिसम्बन्धयुत्तञ्च होति. पदुमं पन पदुमगतकन्तिसम्बन्धिना युत्तं होति. सुगन्धि च चतुज्जातिसुगन्धवहनतो […वमनतो (क.)] सुगन्धि च होति. अम्बुजं पन पदुमसुगन्धेनेव युत्तं होति. इति ईदिसी उपमा सिलेसोपमा एकपदातिहितउभयत्थलक्खणेन सिलेसवसेन वुत्तत्ता सिलेसोपमा नाम होति. सिसिरा सीतला अंसु कन्ति अस्सेति च, तस्स विरुज्झति सीलेनेति च, पच्चयसामत्थियवसेन द्विन्नं द्विन्नं अत्थानं लब्भनतो सिलिस्सति अपरोपि अत्थो एत्थ अलङ्कारेति च, सिलेसवसेन वुत्ता उपमाति च विग्गहो. एत्थ सुगन्धो च सोतसम्बन्धो च सिसिरंसुविरोधित्तञ्चेति इमे उपमानोपमेय्यानमम्बुजमुखानं तुल्यधम्मो, तेसु अम्बुजगततुल्यधम्मसम्बन्धो सधम्मत्ता उपमा नाम होति, सा अम्बुजसम्बन्धिना इवसद्देन जोतिता, ¶ मुखगततुल्यधम्मो पन अस्सत्थितस्सीलत्थे कतपच्चये सतिपि सामत्थियायेव गम्यते.
सरूपसद्दवाच्चत्ता, सा सन्तानोपमा यथा;
बाला’वु’य्यानमाला’यं, सालकाननसोभिनी.
१९१. ‘‘सरूप’’इच्चादि. अयमुय्यानमाला बालाव इत्थी विय. कथं? सालकाननसोभिनी बाला ताव सहालकेन केससन्निवेसविसेसेन वत्तते सालकमाननं तेन सोभते. सालकाननसोभिनी उय्यानमालापि सालानं रुक्खविसेसानं काननेन गहनेन सोभते, एवरूपा सा तादिसी सन्तानोपमा आख्यायते, कस्मा? सिलेसोपमत्तसभावेपि सरूपेन सदिसेन सद्देन ‘‘सालकाननसोभिनी’’त्वेवंविधेन सद्दसन्तानेन विसेसभूतेन वाच्चत्ता पकासियत्ता तस्साइति गम्यते. यथेति निदस्सने.
१९१. ‘‘सरूपे’’च्चादि. सरूपसद्दवाच्चत्ता तुल्यसुतिया अच्छिन्नसम्बन्धवचनमालाय वुच्चमानत्ता सा उपमा सन्तानोपमा नाम होति, सिलेसत्ते सतिपि कतसमासेहि पदसन्तानेहि वुच्चमानत्ता सन्तानोपमा नाम होतीति अधिप्पायो. ‘‘यथे’’ति उदाहरति. अयं उय्यानमाला एसा उय्यानपन्ति सालकाननसोभिनी अलकसङ्खातकेससन्निवेससहितेन मुखेन सोभमाना बालाव अङ्गना इव सालकाननसोभिनी सालवनेहि सोभमाना होति. उपमानोपमेय्यानं समानं रूपं येसन्ति च, सरूपा च ते सद्दा चेति च, तेहि वाच्चा उपमाति च, तस्सा भावोति च, सन्तानेन युत्ता उपमाति च, उय्यानानं मालाति च, सह अलकेन वत्तमानन्ति च, तञ्च तं आननञ्चाति च, तेन सोभति सीलेनाति च, सालानं काननन्ति च, तेन सोभति सीलेनाति च वाक्यं.
खयी ¶ चन्दो बहुरजं, पदुमं तेहि ते मुखं;
समानम्पि समुक्कंसी-त्य’यं निन्दोपमा मता.
१९२. ‘‘खयी’’इच्चादि. चन्दो खयी खयो अच्चयो यस्सेति, पदुमं बहुरजं बहूनि रजानि परागावयवा यस्मिन्ति, तेहि एवंभूतेहि चन्दपदुमेहि कन्तिआदिना समानम्पि सदिसम्पि सन्तं तव मुखं समुक्कंसि परमुक्कंसवन्तं, खयसद्दस्स च रजस्स च दोसेपि वत्तनतो, सद्दच्छलेन खयस्स दोसरूपस्स बहुरजत्तस्स च तत्थाभावतोति. इति एवरूपा अयं निन्दोपमा मता निन्दितेन चन्दादिना खयस्सोपमितत्ता.
१९२. ‘‘खयि’’च्चादि. चन्दो खयी पाटिपदतो पट्ठाय दिने दिने एकमेकाय कलाय सूरियस्स आसन्नहेतु खीयनसभावयुत्तो होति, पदुमं बहुरजं बहुरेणुसमन्नागतं होति, तेहि चन्दपदुमेहि समानम्पि कन्तिसुगन्धादीहि सदिसम्पि ते मुखं तवाननं समुक्कंसि खयरजसद्देहि दोसस्सापि वाच्चत्ता सद्दच्छलेहि गम्यमानस्स तादिसस्स दोसस्स मुखे अविज्जमानत्ता अधिकुक्कंसगुणवन्तं होति, इति ईदिसी अयं उपमा निन्दोपमा निन्दितानं चन्दपदुमानं मुखस्स उपमिताति निन्दोपमा नाम होति, मुखविसेसनेन इवसद्दपरियायेन समानसद्देन मुखगतसधम्मो जोतितो होति, उपमासङ्खतचन्दपदुमगतसधम्मोपि द्वीसु तुल्यधम्मोपि सामत्थिया गम्यते, अपिसद्दो चेत्थ वत्तब्बन्तरसमुच्चये, समुक्कंसोति वत्तब्बन्तरो.
असमत्थो मुखेनि’न्दु, जिन ते पटिगज्जितुं;
जळो कलङ्की’ति अयं, पटिसेधोपमा सिया.
१९३. ‘‘असमत्थो’’इच्चादि. जिन ते मुखेन जळो सीतो अकुसलो च कलङ्को मिगलञ्छनलक्खणो दोसो ¶ अस्स अत्थीति कलङ्की. सद्दच्छलेन दोसकथनं. तादिसो इन्दु चन्दो पटिगज्जितुं विवदितुं असमत्थो, मुखन्तु विसदं अलङ्कतञ्चेति कथमनेनायं सदिसोति निसेधद्वारेन सधम्मताव गम्मते, अयं पटिसेधोपमा सिया.
१९३. ‘‘असमत्थो’’च्चादि. हे जिन ते तुय्हं मुखेन पटिगज्जितुं विवदितुं जळो सीतलो अविसदो कलङ्की ससलक्खणो वा सदोसो वा इन्दु चन्दो असमत्थो होतीति, अयं एदिसी उपमा पटिसेधोपमा नाम. कलङ्को अस्स अत्थीति वाक्यं. एत्थ विसदेन कलङ्करहितेन मुखेन सीतलो अविसदो सदोसो चन्दो समानो भवितुमसमत्थोति एवं पटिसेधद्वयेन इन्दमुखसङ्खातानं उपमानोपमेय्यानं तुल्यधम्मसम्बन्धस्स पकासितत्ता सतिपि निन्दोपमाभावे पटिसेधोपमा नाम होतीति अधिप्पायो. ‘‘पटिगज्जितु’’न्ति इदं चन्दस्स विसेसनत्ता चन्दगतसधम्मं जोतेति.
कच्छं चन्दारविन्दानं, अतिक्कम्म मुखं तव;
अत्तनाव समं जात-मित्य’साधारणोपमा.
१९४. ‘‘कच्छ’’मिच्चादि. चन्दस्स अरविन्दस्स च कच्छं पदविं अतिक्कम्म अवत्थरिय तेस’मवकंसतो [अवत्थुयतेसमणंसतो (क.)], तव मुखं अत्तनो सरूपेनेव समं जातमिति एवरूपा असाधारणताभिधानेन सदिसत्तपतीतिया असाधारणोपमेति निगद्यते.
१९४. ‘‘कच्छ’’मिच्चादि. हे मुनि तव मुखं चन्दारविन्दानं लोकपूजितानं ससिअम्बुजानं कच्छं पदविं अवत्थं वा अतिक्कम्म अत्तनो अतुल्यत्तेन अत्तना एव समानत्तवत्थुनो अभावा समं जातं, इति ईदिसा उपमा असाधारणोपमा ¶ अतुल्यधम्मभावस्स पकासनतो असाधारणोपमा नाम होति. इह उपमाभूतानं चन्दारविन्दानं मुखस्स हीनभावपटिपादनद्वारेन चन्दारविन्देहि मुखं तुल्यन्ति पञ्ञापनतो चन्दारविन्दा असाधारणोपमा नाम होति. समसद्दो मुखगतस्स साधारणधम्मं जोतेति. सेसं सुविञ्ञेय्यं.
सब्बम्भोजप्पभासारो, रासिभूतोव कत्थचि;
तवा’ननं विभातीति, होता’भूतोपमा अयं.
१९५. ‘‘सब्ब’’इच्चादि. कत्थचि एकट्ठाने रासिभूतो सब्बेसमम्भोजानं पभासारोव तवाननं विभातीति एवंभूता अयं अभूतोपमा होति.
१९५. ‘‘सब्ब’’मिच्चादि. कत्थचि ठाने रासिभूतो सब्बम्भोजप्पभासारोव सकलपदुमानं उत्तमकन्तिपुञ्जो विय तवाननं विभाति विसेसेन पभाति, इति ईदिसी उपमा अभूतोपमा अविज्जमानवत्थुनो उपमितत्ता अभूतोपमा नाम होति. अरासि रासिभूतोति विग्गहो. एत्थ योजनाविभूतो तादिसपभासाराभावतो अविज्जमानत्थेन परिकप्पितो.
पतीयते’त्थगम्मा तु, सद्दसामत्थिया क्वचि;
समासप्पच्चयेवादि-सद्दयोगं विना अपि.
१९६. अत्थगम्मोपमं दस्सेति ‘‘पतीयते’’इच्चादि. अत्थगम्मा तु’पमा क्वचि किस्मिञ्चि ठाने समासादिसद्दानं योगं विना अपि सद्दानं पयोगविसेसादिगाळ्हेन अञ्ञथानुपपत्तिलक्खणेन सामत्थियेन पतीयते.
१९६. तिविधं सद्दगम्मोपमं दस्सेत्वा इदानि अत्थगम्मोपमं दस्सेति ‘‘पतीयते’’त्यादिना. अत्थगम्मा तु अत्थगम्मोपमा ¶ पन क्वचि ठाने समासपच्चयेवादिसद्दयोगं विनापि तेसं सद्दानं सम्बन्धं हित्वापि सद्दसामत्थिया सम्बन्धे पयुत्तावसेससद्दानं अत्थसत्तिया पतीयते. सद्दानं सामत्थियन्ति विग्गहो.
भिङ्गाने’मानि चक्खूनि, ना’म्बुजं मुख’मेवि’दं;
सुब्यत्तसदिसत्तेन, सा सरूपोपमा मता.
१९७. उदाहरति ‘‘भिङ्गे’’च्चादिना. न भिङ्गा एते, किञ्चरहि चक्खूनिमानि, नम्बुजमेतं, किन्तु मुखमेविदन्ति एवरूपा सा सरूपोपमा मता भिङ्गादीनमविपरीतसरूपस्स दीपनतो. तेनाह ‘‘सुब्यत्ते’’त्यादि. सुब्यत्तेन भिङ्गचक्खूनं अम्बुजमुखानञ्च परिफुटेन सदिसत्तेन चञ्चलत्तकन्त्यादिलक्खणेन तेनेवाभेदसङ्कापुब्बमेव विवेचितं अञ्ञत्र चक्खादीसु यं भिङ्गादिञ्ञाणमुप्पन्नं, तस्स पच्चक्खानतो उपमाजोतकानमिवादीनमभावेपि भिङ्गलोचनादीनं सदिसत्तं पतीयते सामत्थियतो. एवमुपरिपि यथायोगं.
१९७. इदानि उदाहरणमाहरति ‘‘भिङ्गानि’’च्चादिना. इमानि भिङ्गानि भमरा न भवन्ति, किञ्चरहि चक्खूनि. अम्बुजं न इदं पदुमं न होति, किन्तु मुखमेवाति. ईदिसी सा उपमा सुब्यत्तसदिसत्तेन सुपाकटेन भिङ्गलोचनानं अम्बुजमुखानञ्च तुल्यभावेन सरूपोपमा नाम होति. एत्थ समासपच्चयइवादिसद्दपयोगाभावेपि ‘‘भिङ्गानेमानि चक्खूनि’’च्चादिना चक्खुमुखेसु भिङ्गअम्बुजन्ति विपरीतपवत्तबुद्धिं पटिसेधेत्वा चक्खुमुखविधानतो चञ्चलत्तकन्तिमत्तादीसु सुब्यत्तं तुल्यत्तं विना चक्खुमुखेसु भिङ्गम्बुजबुद्धिं कीदिसमुप्पज्जतीति अञ्ञथानुपपत्तिलक्खणसामत्थिया उपमानभूतानं भिङ्गम्बुजानं उपमेय्यभूतानं चक्खुमुखानञ्च सदिसत्तं ञायति. सुट्ठु ब्यत्तं पाकटन्ति च, तञ्च तं सदिसत्तञ्चाति च, समानं रूपं सभावो यस्सा उपमायाति च, सा च सा उपमा चाति च वाक्यं.
मयेव ¶ मुखसोभा’स्से-त्यल’मिन्दु विकत्थना;
यतो’म्बुजेपिसा’त्थीति, परिकप्पोपमा अयं.
१९८. ‘‘मयेवि’’च्चादि. इन्दु चन्द, अस्स मुनिनो मुखसोभा वदनजुति मयेव, नाञ्ञत्राति एवरूपा विकत्थना अत्थपसंसनेन अलमिति पटिसेधो. किमिति? यतो यस्मा कारणा सा मुखसोभा अम्बुजेपि न केवलमिन्दुम्हि अत्थि, नो नत्थीति असतोपि तथा विकत्थनस्स परिकप्पनतो वदनमिन्दुनोपमीयतीति एवरूपा अयं परिकप्पोपमा.
१९८. ‘‘मये’’च्चादि. हे इन्दु अस्स इमस्स लोकसामिनो मुखसोभा वदनकन्ति एकके मयि एव, ईदिसी विकत्थना अत्तसिलाघेन अलं निप्पयोजनं. कस्माति चे? यतो सा मुखसोभा अम्बुजेपि अत्थि, तस्माति. इति ईदिसा अयं उपमा परिकप्पोपमा नाम होति. यतोति अनियमनिद्दिट्ठकारणं पन अम्बुजेपि सा अत्थीति दस्सियमानं पदुमेपि तस्स अत्थित्तमेव. परिकप्पनाय वुत्ता उपमाति विग्गहो. इध चन्दस्स अविज्जमानविकत्थनस्स विज्जमानत्तेन परिकप्पनतो सधम्मजोतकसद्दन्तरे असतिपि उपमानभूतइन्दुनो च उपमेय्यभूतमुखस्स च सदिसत्तं इमेसं द्विन्नं सदिसत्तं विना वत्तुनो तादिसकप्पना कथं होतीति इमाय अत्थसत्तिया गम्यते.
किं वा’म्बुज’न्तोभन्तालि,
किं लोलनयनं मुखं;
मम दोलायते चित्त-
मिच्च’यं संसयोपमा.
१९९. ‘‘किं वा’’इच्चादि. अन्तो भन्ता अली भमरा यस्मिं, तमीदिसमम्बुजं किं वा. लोलानि चपलानि नयनानि यस्मिं, तादिसं वा. जिन तवेदं मुखं किन्ति मम चित्तं दोलायते ¶ दोलेवाचरति. एवं पक्खद्वयपरिग्गहेन संसयतीति अत्थो. इच्चयमीदिसी संसयवेसेन अम्बुजमुखानमोपमावगमा संसयोपमा.
१९९. ‘‘किं वा’म्बुजे’’च्चादि. अन्तोभन्तालि अब्भन्तरे भममानभमरवन्तं अम्बुजं किं वा, तुय्हं लोलनयनं चञ्चलनेत्तं मुखं किं वाति मम चित्तं दोलायते उभयसम्भमजननतो दोला विय होति. इति अयं एवरूपा उपमा संसयोपमा द्विन्नं सदिसत्तस्स संसयेन पकासितत्ता संसयोपमा नाम होति. अन्तो भन्ता अली यस्मिन्ति च, लोलानि नयनानि यस्मिन्ति च, दोला विय आचरतीति च, संसयेन वुत्ता उपमाति च विग्गहो. इहापि सधम्मपकासके सद्दन्तरे असतिपि यथावुत्तविसेसनद्वयेन विसिट्ठानं द्विन्नं अम्बुजमुखानं संसयनिमित्ते तुल्यत्ते असति कथं संसयो उप्पज्जतीति इमिना सामत्थियेनेव तुल्यधम्मसम्बन्धो गम्यते.
किञ्चि वत्थुं पदस्सेत्वा,
सधम्मस्सा’भिधानतो;
साम्यप्पतीतिसब्भावा,
पतिवत्थूपमा यथा.
२००. ‘‘किञ्चि’’इच्चादि. किञ्चि वत्थुमिच्छितं सम्बुद्धादिकं उपदस्सेत्वा सधम्मस्स तेन वत्थुना केनचि आकारेन सदिसस्स अञ्ञस्स वत्थुनो अभिधानतो साम्यस्स तेसं द्विन्नं सदिसत्तस्स पतीतिया अवसायस्स सम्भावा विज्जमानत्तेन पतिवत्थूपमा वुच्चते. पतिवत्थुना तथाविधेनाधिगतस्स वत्थुनो तुल्यता पटिपादिता. यथेत्युदाहरति.
२००. ‘‘किञ्चि’’च्चादि. किञ्चि वत्थुमिच्छितं जिनादिकिञ्चिपदत्थं उपदस्सेत्वा पठमं निदस्सेत्वा सधम्मस्स पटिपादनीयअत्थेन सह ¶ किञ्चि आकारेन सदिसभावस्स कस्सचि वत्थुनो अभिधानतो कथनतो साम्यप्पतीतिसब्भावा सदिसतासम्बन्धिनो परिजाननस्स विज्जमानत्ता पतिवत्थूपमा वत्थुनो उपट्ठितस्स जिनादिपदत्थस्स तुल्यत्थपकासनतो नामेन पतिवत्थूपमा नाम. समानो धम्मो यस्स वा पारिजातादिनो इति च, समानानं तुल्यानं उपमानोपमेय्यानं भावोति च, साम्यस्स पतीति च, साम्यप्पतीतिया सब्भावोति च, पतिवत्थुना वुत्ता उपमाति च वाक्यं. यथाति उदाहरति.
जनेसु जायमानेसु,
ने’कोपि जिनसादिसो;
दुतियो ननु नत्थेव,
पारिजातस्स पादपो.
२०१. ‘‘जनेसु’’च्चादि. जायमानेसु जनेसु मज्झे एकोपि जनो गुणवा जिनसादिसो सम्मासम्बुद्धसमानो न विज्जतीत्येकं ताव वत्थु उपदस्सितं, दुतियो इच्चादि पतिवत्थूपमदस्सनं, ननूत्यनुमतियं, पारिजातस्स दिब्बरुक्खविसेसस्स दुतियो समानो पादपो नत्थेव. पारिजातोयेव रुक्खजातीसु उत्तमो, तथा जिनो जनेसूति.
२०१. ‘‘जनेसु’’च्चादि. जायमानेसु जनेसु एकोपि जिनसादिसो सम्बुद्धसदिसो नत्थि, पारिजातस्स रुक्खस्स दुतियो तेन समो दुतियो पादपो रुक्खो नत्थि एव ननु, ननूति अनुञ्ञायं. तेन सब्बञ्ञुनो अञ्ञेन अतुल्यभावं अनुजानाति. इह पारिजातरुक्खस्स अञ्ञेहि रुक्खेहि उत्तमत्तञ्च बुद्धस्स अञ्ञेसु सत्तेसु उत्तमत्तञ्चाति इदं द्वयं उपमानोपमेय्यभूतानं द्विन्नं वत्थूनं साम्यं नाम, एतं साम्यं वुत्तत्थस्स समत्थनवसेन पतिवत्थुभूतपारिजातस्स रुक्खेहि असमानत्तकथनेनेव जोतितं होति.
वाक्यत्थेनेव ¶ वाक्यत्थो,
यदि कोच्यु’पमीयते;
इवयुत्तवियुत्तत्ता,
सा वाक्यत्थोपमा द्विधा.
२०२. वाक्यत्थविसयोपमं दस्सेति ‘‘वाक्यत्थेनेवि’’च्चादिना. वाक्यत्थो क्रियाकारकसम्बन्धविसेसो, तेनेव, न पदत्थमत्तेन वाक्यत्थो वुत्तलक्खणो कोचि वत्तुमिच्छितो कोचि यदि उपमीयते सदिसो कथ्यते, सा वाक्यत्थोपमा द्विधा भिज्जते. कथं? युत्ता च वियुत्ता च युत्तवियुत्ता, इवेन अत्थनिद्देसोयं युत्तवियुत्ता उपमा, तस्सा भावा कारणा द्विधाति अधिकतं.
२०२. इदानि वाक्यत्थविसयोपमं दस्सेति ‘‘वाक्यत्थे’’च्चादिना. वाक्यत्थेनेव क्रियाकारकसम्बन्धविसेससङ्खतसमुदायभूतेन वाक्यत्थेन कोचि वत्तुमिच्छितो यो कोचि वाक्यत्थो वुत्तलक्खणो यदि उपमीयते सदिसभावेन कथीयते, सा उपमा वाक्यत्थोपमा नाम होति. इवयुत्तवियुत्तत्ता इवयुत्तवियुत्तवसेन द्विधा द्विप्पकारा. एत्थ ‘‘इवा’’ति इवादीनमत्थस्स गहितत्ता इवसद्दोपि तप्परियायसद्दापि गय्हन्ते.
इवयुत्त
जिनो संक्लेसतत्तानं,
आविभूतो जनान’यं;
घम्मसन्तापतत्तानं,
घम्मकाले’म्बुदो विय.
२०३. उदाहरति ‘‘जिनो’’इच्चादि. संक्लेसेहि दसविधेहि तत्तानं सन्तापं अनुप्पत्तानं जनानं अयं जिनो सम्मासम्बुद्धो ¶ आविभूतो कतकिच्चत्ता सम्मासम्बोधाधिगमेन लोके पातुभूतो. एकं ताव वाक्यमुपमेय्यभूतं. किमिवेत्याह ‘‘घम्मे’’च्चादि. घम्मसन्तापेन तत्तानं जनानं घम्मकाले गिम्हानसमये अम्बुदो मेघो वियाति दुतियवाक्यमुपमानभूतमित्ययमिवयुत्ता वाक्यत्थोपमा. एत्थ पुब्बुत्तरवाक्यत्थानं विसेस्यविसेसनभावो एकवाक्यत्थत्ताव वेदितब्बो. एवमुपरिपि.
२०३. उदाहरति ‘‘जिनो’’च्चादिना. अयं जिनो एसो जितपञ्चमारो सत्था संक्लेसतत्तानं अनेकप्पकार किलेससन्तापतत्तानं जनानं आविभूतो कतकिच्चो हुत्वा सब्बञ्ञुतञ्ञाणाधिगमेन लोके उपट्ठितो. केन सन्तत्तस्स कस्सचि किमिवेति चे? घम्मसन्तापतत्तानं जनानं घम्मकाले गिम्हसमये अम्बुदोविय मेघो इव. इह उत्तरवाक्यत्थो भेदकत्ता विसेसनं होति, पुब्बवाक्यत्थो पन भेद्यत्ता विसेस्यो होति. एवं वाक्यभेदे सतिपि वाक्यत्थो एकोवेति दट्ठब्बो. एवमुत्तरत्रापि. उत्तरवाक्ये इवसद्दो तस्मिंयेव गुणगुणीपदत्थानं सदिसत्तं दीपेति, पुब्बवाक्ये गुणगुणीनं सदिसत्तं पन उत्तरवाक्यत्थस्स पुब्बवाक्येन समानत्तं विना अञ्ञथानुपपत्तिया ञायति. संक्लेसेहि तत्ताति च, घम्मो एव सन्तापोति च, तेन तत्ताति च, घम्मो एव कालोति च वाक्यं.
इववियुत्त
मुनिन्दानन’माभाति, विलासेकमनोहरं;
उद्धं समुग्गतस्सापि, किं ते चन्द विजम्भना.
२०४. दुतियमाह ‘‘मुनिन्द’’इच्चादिना. विलासेन एकमतुल्यं मनोहरं दुतियस्स तादिसस्साभावतो मुनिन्दाननं ¶ आभाति अतिसयेन सोभतेति एकं ताव वाक्यमुपमेय्यभूतं. भो चन्द उद्धं गगनतलं समुग्गतस्सापि अब्भुट्ठितस्सापि ते तव विजम्भना साहंकारपरिब्भमनेन किं पयोजनं न किंपि, तंसदिससोभासम्पत्तियाभावतो. असदिसत्तं मुनिन्दाननस्स तस्स ततोपि उद्धमुग्गच्छतो विलासमत्तमेव [पियासमत्तमेव (क.)] फलसम्भवतोति दुतियवाक्यमुपमानभूतं. तथा हेत्थ सब्बथा सदिसतापतीतिया करियमानानमुग्गमनविजम्भनानं पटिक्खेपेन कथञ्चिपि मुखचन्दानं साधम्मपतीति उपमावगमोति अयमिववियुत्तवाक्यत्थोपमा.
२०४. इदानि इववियुत्तवाक्यत्थोपमंयेव उदाहरति ‘‘मुनिन्दाननि’’च्चादिना. विलासेकमनोहरं लीलाय अतुल्यं ततोयेव मनोहरं मुनिन्दाननं सब्बञ्ञुनो वदनं आभाति अतिदिब्बति, तस्मा हे चन्द उद्धं उच्चं नभं समुग्गतस्सापि ते तुय्हं विजम्भना अहंकारेन परिब्भमनेन किं पयोजनं. इह पुब्बवाक्यत्थस्स उत्तरवाक्यत्थो इववियुत्तोपमा नाम होति. तथा हि ‘‘सब्बथा मुखेन सदिसो भवामी’’ति मानं करोन्तस्स चन्दस्स गगनतलारोहोपि विजम्भनञ्चेति इमेसं द्विन्नं पटिक्खेपेन मुखचन्दानं विलासेकमनोहरत्तं कन्तिमत्तसङ्खातसदिसत्तं इवादीनमभावेपि विञ्ञायतीति कत्वा उत्तरवाक्यत्थो पुब्बवाक्यत्थस्स उपमा च विसेसनञ्च होति. विलासेन एकमतुल्यन्ति च, तञ्च तं मनोहरञ्चाति च विग्गहो. अपिसद्दो सम्भावनत्थो.
समुब्बेजेति धीमन्तं, भिन्नलिङ्गादिकं तु यं;
उपमादूसनाया’ल-मेतं कत्थचि तं यथा.
२०५. दोसपरिच्छेदे ¶ दुट्ठालङ्कतीतिमुपमालङ्कारदूसनं दस्सेतुमाह ‘‘समुब्बेजेति’’च्चादि. यं भिन्नलिङ्गादिकं तु, आदिसद्देन भिन्नवचनहीनताअधिकतादीनं परिग्गहो. तुसद्दो अत्थजोतको, तथापीति अत्थो. धीमन्तं मेधाविं समुब्बेजेति न पीणेति, एतं भिन्नलिङ्गदिकं कत्थचि न सब्बत्थ उपमादूसनाय विरोधत्थं अलं समत्थं. ‘‘तं यथे’’ति उदाहरति.
२०५. दोसपरिच्छेदे दोसानमनुद्देसावसाने निद्दिट्ठाय दुट्ठालङ्कतिया दस्सेतब्बउदाहरणे –
‘‘दुट्ठालङ्करणं तेतं, यत्थालङ्कारदूसनं;
तस्सालङ्कारनिद्देसे, रूपमाविभविस्सती’’ति.
कतपटिञ्ञानुसारेन इदानि दस्सेतुमाह ‘‘समुब्बेजेति’’च्चादि. यं भिन्नलिङ्गादिकं तु वक्खमानं यं भिन्नलिङ्गवचनादिकं पन धीमन्तं पञ्ञवन्तं कविं समुब्बेजेति ‘‘एवं नाम वत्तब्बं सिया’’ति उब्बेगं जनेति, एतं भिन्नलिङ्गादिकं उपमादूसनाय यथावुत्तउपमाविनासनत्थं कत्थचि ‘‘इत्थीवायं जनो याति’’इच्चादिवत्तब्बविसयतो अञ्ञत्थ अलं समत्थं. ‘‘तं यथा’’ति उदाहरति. भिन्नं विसदिसञ्च तं लिङ्गञ्चेति च, तं आदि यस्स विसदिसवचनादिनोति च, उपमाय दूसनमिति च वाक्यं.
हंसीवा’यं ससी भिन्न-
लिङ्गा’कासं सरानिव;
विजातिवचना हीना,
सा’व भत्तो भटो’धिपे.
२०६. ‘‘हंसीवाय’’न्ति अयं ससी चन्दो हंसीव हंसीसदिसो. भिन्नलिङ्गा भिन्नलिङ्गोपमा. ‘‘आकासं सरानिवा’’ति विजातिवचना विसदिसवचनोपमा. ‘‘भटो अधिपे सामिनि साव ¶ भत्तो’’ति हीना हीनोपमा कुक्कुरस्स हीनेन जात्यादिना अधिकस्स उपमितत्ता.
२०६. ‘‘हंसि’’च्चादि. अयं ससी चन्दो हंसी इव हंसिधेनूव होति. इच्चादिकोपमा भिन्नलिङ्गा उपमेय्यतो भिन्नलिङ्गत्ता भिन्नलिङ्गोपमा नाम होति. आकासं नभं सरानिवाति अयं विजातिवचना उपमेय्येन विसदिसवचनत्ता विजातिवचनोपमा नाम होति. अधिपे सामिनि भटो सेवको साव सुनखो इव भत्तोति अयं हीना जातिहीनेन सुनखेन उत्तमस्स पुरिसस्स उपमितत्ता हीनोपमा नाम होति. भिन्नं लिङ्गमेतिस्साति च, विविधा जाति सभावो अस्सेति च, विजाति वचनं अस्सा उपमायाति च विग्गहो.
खज्जोतो भानुमालीव,
विभातीत्यधिकोपमा;
अफुट्ठत्था बलम्भोधि,
सागरो विय संखुभि.
२०७. ‘‘खज्जोतो’’इच्चादि. खज्जोतो भानुमालीव सूरियो विय विभातीत्यधिकोपमा अधिकेन हीनस्स उपमितत्ता. बलम्भोधि सेनासागरो सागरो विय संखुभीति अफुट्ठत्थोपमा ‘‘बलम्भोधी’’ति रूपकेन सेनाय महन्तत्तावगमतो पुन ‘‘सागरो विया’’ति उपमाय कस्सचि विसेसत्थस्स असंफुट्ठत्ता.
२०७. ‘‘खज्जोतो’’च्चादि. ‘‘खज्जोतो भानुमालीव विभाती’’ति अयं अधिकोपमा अधिकाय उपमाय उपमितत्ता अधिकोपमा नाम होति. ‘‘बलम्भोधि सेनासमुद्दो सागरो विय संखुभी’’ति अयं अफुट्ठत्था सेनाय महत्तं ‘‘बलम्भोधी’’ति तिरोभूतउपमायेव अवगतं, ¶ तस्मा पुन ‘‘सागरो विया’’ति उपमाय फुसितब्बत्थस्साभावा अफुट्ठत्थोपमा नाम होति. अफुट्ठो अत्थो एतिस्साति च, बलं एव अम्भोधीति च वाक्यं.
चन्दे कलङ्को भिङ्गोवे-
त्यु’पमापेक्खिनी अयं;
खण्डिता केरवाकारो,
सकलङ्को निसाकरो.
२०८. ‘‘चन्दे’’इच्चादि. कलङ्को भिङ्गो वियात्ययमुपमा ‘‘चन्दे कुसुमगच्छसदिसे’’ इत्युपमन्तरमपेक्खतेति यतो चन्दे भिङ्गो न सम्भवति, पुप्फगच्छे तु सम्भवतीति अयमुपमा उपमापेक्खिनी. सकलङ्को ससलक्खणो निसाकरो चन्दो केरवाकारो कुमुदसन्निभोति खण्डितोपमा केरवस्स अन्तोकण्हत्तं पटिपादेतुं ‘‘सभिङ्गकेरवाकारो’’ति वत्तब्बत्ता.
२०८. ‘‘चन्दे’’च्चादि. ‘‘चन्दे कलङ्को भिङ्गो इवा’’ति अयं उपमापेक्खिनी चन्दस्सउपमाभूतपुप्फगच्छकादिअपेक्खनतो उपमापेक्खिनी नाम होति. चन्दे भिङ्गपवत्तिया अभावतो तस्स विसयभूतपुप्फगच्छकादि चन्दस्स उपमत्तेन गहेत्वा अवुत्तत्ता दुट्ठाति अधिप्पायो. सकलङ्को कलङ्कसहितो निसाकरो चन्दो केरवाकारो कुमुदसदिसोति अयं खण्डिता चन्दगतं कण्हत्तं पकासेतुं ‘‘सभिङ्गकेरवाकारो’’ति वत्तब्बे भिङ्गोपमाभावस्स खण्डितत्ता खण्डितोपमा नाम होति. उपमं अपेक्खतीति च, खण्डं इता गताति च, खण्डेन इता युत्ता वाति च, केरवस्साकारो अस्सेति च, सह कलङ्केन वत्ततीति च वाक्यं.
इच्चेवमादिरूपेसु, भवन्ति विगतादरा;
करोन्ति चा’दरं धीरा, पयोगे क्वचिदेव तु.
२०९. वुत्तं ¶ निगमेति ‘‘इच्चेव’’मादिना. रूपेसु पयोगेसु. विगतो अपगतो आदरो सम्भावना येसं तथा भवन्ति. किं भिन्नलिङ्गादिकं नियमेनानादरणीयमेव, अनियमेनेति [नियमेनेति (क.)] चे गय्हूपगम्पि अत्थीति आह ‘‘करोन्ति’’च्चादिं. क्वचिदेव तु पयोगे धीरा कवयो आदरं करोन्ति चाति. चसद्दो वत्तब्बन्तरत्थं समुच्चिनोति.
२०९. ‘‘इच्चे’’च्चादि. इति अनन्तरं निद्दिट्ठेसु एवमादिरूपेसु पयोगेसु धीरा विगतादरा भवन्ति. इमेयेव धीरा क्वचिदेव तु पयोगे भिन्नलिङ्गादिके आदरं करोन्ति च. इति एवं अयं पकारो आदि येसमिति च, तानि च तानि रूपानि चेति च, विगतो आदरो येसमिति च विग्गहो. चसद्दो वाक्यन्तरसमुच्चये. तस्मा विगतादरत्थेन अञ्ञमादरकरणं वुच्चमानकथासन्ततिं आकड्ढति.
इत्थीवा’यं जनो याति,
वदत्येसा पुमा विय;
पियो पाणा इवा’यं मे,
विज्जा धनमिव’च्चिता.
२१०. उदाहरति ‘‘इत्थि’’च्चादि. अयं जनो इत्थीव याति क्रियानुवत्तितो. एसा इत्थी पुमाव पुरिसो विय वदति तादिसस्स पागब्भिययोगतो. एत्थ लिङ्गनानत्तमुपमानोपमेय्यानं. अयमिच्छितो कोचि मे पाणा इव पियो इट्ठो, विज्जा ब्याकरणादयो धनमिव अच्चिता रासिकताति वचनभेदो.
२१०. इदानि भिन्नलिङ्गानं गहेतब्बविसयं दस्सेति ‘‘इत्थीवा’य’’मिच्चादिना. अयं जनो इत्थीव अविसदगमनेन महिला ¶ विय याति. एसा इत्थी पुमा विय तादिसपागब्भिययुत्तत्ता पुरिसो विय वदतीति. इह द्विन्नं उपमानोपमेय्यानं लिङ्गभेदे सतिपि कवयो आदरं करोन्ति. अयं पुरिसो मे मम पाणा इव [पाणा इव जीवो इव (क.)] आयवोव पियो. अच्चिता सञ्चिता विज्जा ब्याकरणनिघण्टुआदयो धनमिव होन्तीति. एत्थ उपमानोपमेय्यानं वचनतो विसेसत्ते सतिपि इट्ठमेव.
भवं विय महीपाल, देवराजा विराजते;
अल’मंसुमतो कच्छं, तेजसा रोहितुं अयं.
२११. हीनाधिकमुत्तमुदाहरणमाह ‘‘भवं वियि’’च्चादि. महीपालेत्यामन्तनं, देवराजा भवं विय विराजते. इति हीनेनापि होति. एवंविधे समुचिते विसये लिङ्गवचनभेदादिकं नोपमं दूसेतीति [दस्सेतीति (क.)].
२११. ‘‘भव’’मिच्चादि. महीपाल भो राज, देवराजा सक्को देवराजा भवं विय विराजतेति. एत्थ सक्कमुपादाय ‘‘भवं विया’’ति हीनत्तेपि इट्ठमेव. अयं राजा अंसुमतो सूरियस्स कच्छं पदविं तेजसा आरोहितुं पत्तुं अलं समत्थोति. एत्थ तेजसा अधिकोपि सूरियो उपमाभूतो इट्ठोव, ‘‘कच्छं आरोहितु’’न्ति इवसद्दपरियायो. ईदिसं भिन्नलिङ्गादिकोपमादिकं उपमादूसनं न करोति.
उपमानोपमेय्यानं, अभेदस्स निरूपना;
उपमेव [उपमाव (सी. क.)] तिरोभूत-भेदा रूपकमुच्चते.
२१२. रूपकं निरूपयति ‘‘उपमाने’’च्चादिना. उपमानोपमेय्यानं यथावुत्तानं अभेदस्स नानत्ताभावस्स निरूपना आरोपनेन उपमानोपमेय्यानमभेदं रूपयति दस्सेतीति ¶ रूपकमुच्चते. उपमानस्स उपमानोपमेय्यानमभेदारोपनेन तिरोभूतो अपाकटो भेदो नानत्तं यस्साति तादिसी उपमेव यथावुत्तलक्खणा रूपकमुच्चते ‘‘रूपक’’न्ति. ‘‘पदम्बुज’’न्ति एत्थ पदमेव अम्बुजसदिसत्ता अम्बुजं रुप्यते. इत्युपमेय्योपमानभूतानं पदम्बुजानमभेदारोपनेन उपमानोपमेय्यगतसाधम्मसङ्खातायपि उपमाय भेदो विज्जमानोपि तिरोहितो. न तु आविभूतो [अब्भुतो (क.)] ‘‘पदं अम्बुजमिवे’’ति. सा चोपमा तथाविधा उपमानोपमेय्यानमभेदमायाति नामाति रूपकमुच्चतेति अधिप्पायो.
२१२. इदानि उद्दिट्ठक्कमेन रूपकालङ्कारं दस्सेति ‘‘उपमानो’’च्चादिना. उपमानोपमेय्यानं अनन्तरनिद्दिट्ठउपमानोपमेय्यानं अभेदस्स सभावतो भेदे सतिपि विभूतसदिसत्तं निस्साय ‘‘सो एसो, एसो सो’’ति वत्तारेहि परिकप्पितस्स अभेदस्स निरूपना उपमानोपमेय्यपदत्थेसु बुद्धिया आरोपनं निस्साय तिरोभूतभेदा ‘‘पदं अम्बुजमिवा’’ति एवं पाकटनानत्तं विना ‘‘पदम्बुज’’न्ति तिरोहितभेदा उपमेव पदत्थानं साधम्मसङ्खाता उपमा एव रूपकं इति वुच्चते. विभूतसदिसत्तं निस्साय उपमानोपमेय्यवत्थूनि अभेदेन गय्हन्ति. तेसमभेदग्गहणेनेव ते निस्साय पवत्तमानभिन्नसाधम्मसङ्खाताय उपमायपि भेदो तिरोहितो होति. एवं तिरोभूतनानत्तवन्तसाधम्मसङ्खाता उपमा एव वत्थूनमभेदं दीपेतीति रूपकं नाम होतीति अधिप्पायो. तिरोभूतो भेदो यस्सेति च, अभेदं रूपयति पकासेतीति च वाक्यं.
असेसवत्थुविसयं, एकदेसविवत्ति च;
तं द्विधा पुन पच्चेकं, समासादिवसा तिधा.
२१३. तस्स ¶ भेदं निद्दिसति ‘‘असेस’’इच्चादिना. असेसवत्थु विसयो यस्स तं तथाविधञ्च, एकदेसे अवयवे विवत्ततीति एकदेसविवत्ति चेति तं रूपकं द्विधा, पुन पच्चेकं विसुं विसुं समासादिवसा उपमानोपमेय्यानं कतसमासत्ता समासरूपक असमासरूपक समासासमासरूपकवसेन तिधा सिया.
२१३. ‘‘असेसि’’च्चादि. तं रूपकं असेसवत्थुविसयं एकदेसविवत्ति चाति द्विधा होति, पुन पच्चेकं तं द्वयम्पि समासादिवसा समासरूपकं असमासरूपकं समासासमासरूपकञ्चेति इमेसं भेदेन तिधा होति. असेसं वत्थु विसयो अस्सेति च, एकदेसे विवत्ततीति च, एकं एकं पतीति च, समासो समासरूपकं आदि येसमिति च, तेसं वसो भेदोति च, तीहि पकारेहीति च विग्गहो.
असेसवत्थुविसयसमास
अङ्गुलीदलसंसोभिं, नखदीधितिकेसरं;
सिरसा न पिळन्धन्ति, के मुनिन्दपदम्बुजं.
२१४. उदाहरति ‘‘अङ्गुलि’’च्चादि. अङ्गुलीहियेव उपमानगम्मत्ता सिनिद्धतम्बाहि दलेहि पत्तेहि संसोभिं अच्चन्तं विरोचमानं नखानं दीधितियो किरणा एव केसरानि यत्थ तादिसं मुनिन्दस्स पदमेव अम्बुजं सिरसा मुद्धना के नाम जना न पिळन्धन्ति पसाधनवसेन न धारेन्तीति. इदमसेसवत्थुविसयं समासरूपकं अङ्गिनो पदस्स अङ्गानमङ्गुल्यादीनमसेसानं रूपनतो. एवमुपरिपि यथायोगं.
२१४. इदानि उदाहरति ‘‘अङ्गुलि’’च्चादि. अङ्गुलीदलसंसोभिं अङ्गुलिसङ्खतेहि पत्तेहि संसोभिं नखदीधितिकेसरं नखरंसिसङ्खतकेसरं मुनिन्दपदम्बुजं सिरसा के ¶ न पिळन्धन्ति. विसेस्यभूतं चरणं विसेसनभूता अङ्गुली नखदीधिति चेति इमेसं उपमाभूतेहि अम्बुजदलकेसरेहि अभेदकप्पनाय एकत्तं गहेत्वा समासेनेव निद्दिट्ठत्ता इदं असेसवत्थुविसयसमासरूपकं नाम. अङ्गुलियो एव दलानीति च, तेहि संसोभीति च, नखेसु दीधितियोति च, ता एव केसरानि अस्सेति च वाक्यं.
असेसवत्थुविसयअसमास
रतनानि गुणा भूरी, करुणा सीतलं जलं;
गम्भीरत्तमगाधत्तं, पच्चक्खो’यं जिनो’म्बुधि.
२१५. ‘‘रतनानि’’इच्चादि. अयं जिनो सम्मासम्बुद्धो, पच्चक्खो न परोक्खो अम्हाकं अम्बुधि सागरो. कथं? ये तस्स भूरी बहवो गुणा मेत्तादयो, ते रतनानि अतुल्यदुल्लभदस्सनादिसाधम्मेन. या तस्स करुणा, सा सीतलं जलं सकलजनसन्तापापहत्तसाधम्मेन. यं तस्स गम्भीरत्तमनुत्तानता लाभादीसु, तं अगाधत्तमकललम्भसो अम्बुधिट्ठतासाधम्मेनाति इदमसेसवत्थुविसयं असमासरूपकं.
२१५. ‘‘रतनानि’’च्चादि. अयं जिनो अम्हाकं पच्चक्खो अम्बुधि सागरो, तथा हि तस्स भूरी गुणा सीलसमाधिआदयो रतनानि चित्तीकतादिसाधम्मतो रतनानेव, करुणा अनञ्ञसाधारणकरुणा सीतलं जलं सन्तापविनोदनसाधम्मेन सीतलजलमेव होति, गम्भीरत्तं लाभालाभादीसु एकाकारता अगाधत्तं गम्भीरता एव होति. इदं असेसवत्थुविसयअसमासरूपकं. ‘‘भूरी’’ति अब्ययं.
असेसवत्थुविसयमिस्सक
चन्दिका ¶ मन्दहासा ते, मुनिन्द वदनिन्दुनो;
पबोधयत्य’यं साधु-मनोकुमुदकाननं.
२१६. ‘‘चन्दिका’’इच्चादि. ‘‘मुनिन्द’’इच्चामन्तनं, ते वदनमेव इन्दु वदनिन्दुनो इति समासरूपकं, अयं मन्दहासा चन्दिका चन्दकन्तियो, असमासरूपकं. साधूनं मनानियेव कुमुदानि केरवानि, समासरूपकं. तेसं काननं वनं, पबोधयति विकासयतीति इदं समासासमासरूपकं.
२१६. ‘‘चन्दि’’च्चादि. हे मुनिन्दते तुय्हं वदनिन्दुनो मुखचन्दस्स मन्दहासा मन्दमिहितभूता चन्दिका चन्दकन्तियो, ‘‘अय’’न्ति जात्येकवचनेन मन्दहासचन्दिका निद्दिट्ठा. अथ वा अयं वदनिन्दु. साधुमनोकुमुदकाननं सप्पुरिसानं चित्तसङ्खातकेरवकाननं पबोधयति विकासयति. ‘‘चन्दिका मन्दहासा’’ति असमासरूपकं. ‘‘वदनिन्दुनो’’ति च ‘‘मनोकुमुदकानन’’न्ति च समासरूपकं. तस्मा इदं असेसवत्थुविसयसमासासमासरूपकं. मन्दा च ते हासा चाति च, वदनमेव इन्दूति च, साधूनं मनानीति च, तानियेव कुमुदानीति च, तेसं काननमिति च विग्गहो.
असेसवत्थुविसये, पभेदो रूपके अयं;
एकदेसविवत्तिम्हि, भेदो दानि पवुच्चति.
२१७. निगमयति ‘‘असेसि’’च्चादिना. दुतियस्स पभेदं वत्तुं पटिजानाति ‘‘एकि’’च्चादिना.
२१७. ‘‘असेसे’’च्चादि. असेसवत्थुविसये रूपके अयं ‘‘अङ्गुलीदलसंसोभिं’’इच्चादिकं उदाहरणत्तयं पभेदो होति. इदानि एकदेसविवत्तिम्हि रूपके भेदो विसेसो पवुच्चति.
एकदेसविवत्तिसमास
विलासहासकुसुमं, ¶ रुचिराधरपल्लवं;
सुखं के वा न विन्दन्ति, पस्सन्ता मुनिनो मुखं.
२१८. ‘‘विलास’’इच्चादि. विलासेन युत्तो हासोयेव कुसुमं यस्स. रुचिरो मनुञ्ञो अधरोयेव पल्लवो यस्स. तादिसं मुनिनो मुखं पस्सन्ता के नाम जना सुखं न विन्दन्ति सब्बेपीति. इदं अङ्गानि हासादीनि रूपयित्वा मुखमङ्गि न रूपितन्ति एकदेसविवत्तिसमासरूपकं. एवं उपरिपि यथायोगं.
२१८. ‘‘विलासि’’च्चादि. विलासहासकुसुमं लीलायुत्तहाससङ्खतपुप्फं रुचिराधरपल्लवं मनुञ्ञअधरसङ्खातकिसलयं मुनिनो मुखं पस्सन्ता के वा के नाम जना सुखं न विन्दन्ति पीतिसुखं नानुभोन्ति, अनुभवन्तेव. विसेसनभूतानं हासअधरानं उपमाभूतकुसुमपल्लवेहि अभेदं दस्सेत्वा विसेस्यभूतस्स मुखस्स अञ्ञतरउपमावत्थुना अभेदेन अवुत्तत्ता अभेदारोपनं एकदेसेयेव विवत्तीति इदं एकदेसविवत्तिसमासरूपकं. विलासेन युत्तो हासोति च, सोयेव कुसुमं अस्सेति च, रुचिरो च सो अधरो चेति च, सोयेव पल्लवो अस्सेति च वाक्यं.
एकदेसविवत्तिअसमास
पादद्वन्दं मुनिन्दस्स, ददातु विजयं तव;
नखरंसी परं कन्ता, यस्स पापजयद्धजा.
२१९. ‘‘पाद’’इच्चादि. मुनिन्दस्स विजयिनो पादद्वन्दं तव विजयं पटिपक्खपराभवं ददातु. कीदिसं? यस्स परमच्चन्तं कन्ता मनुञ्ञा नखरंसी पापानं लोभादीनं जये उस्सिता धजा केतवोति. इदमेकदेसविवत्तिअसमासरूपकं.
२१९. ‘‘पादे’’च्चादि. ¶ यस्स सम्बुद्धस्स परं अतिसयेन कन्ता मनुञ्ञा नखरंसी चरणनखकन्तियो पापजयद्धजा पापविजये उस्सापितधजायेव होन्ति, तस्स मुनिन्दस्स पादद्वन्दं चरणयुगळं तव तुय्हं विजयं पटिपक्खपराभवं ददातूति. नखरंसीनं उपमाभूतधजेहि अभेदमारोपेत्वा ‘‘पादद्वन्द’’मिति अनिरूपितत्ता एकदेसविवत्तिअसमासरूपकं नाम. पापानं जयोति च, तस्मिं धजाति च विग्गहो.
एकदेसविवत्तिमिस्सक
सुनिम्मलकपोलस्स, मुनिन्दवदनिन्दुनो;
साधुप्पबुद्धहदयं, जातं केरवकाननं.
२२०. ‘‘सुनिम्मल’’इच्चादि. सुनिम्मलो कपोलो यस्स, तस्स मुनिन्दवदनिन्दुनो साधूनं पबुद्धं धम्मावबोधवसेन विकसितं हदयं चित्तं केरवकाननं जातन्ति एकदेसविवत्तिसमासासमासरूपकं.
२२०. ‘‘सुनिम्मलि’’च्चादि. सुनिम्मलकपोलस्स मुनिन्दवदनिन्दुनो साधुप्पबुद्धहदयं सज्जनानं चतुसच्चावबोधेन पसन्नमानसं केरवकाननं कुमुदवनं जातन्ति. वदनहदयानं उपमाभूतेहि इन्दुकेरवेहि अभेदारोपनं कत्वा कपोलस्स मण्डलादीहि उपमाविसेसेहि अनिरूपितत्ता एकदेसविवत्तिसमासासमासरूपकं. एत्थ समासो नाम वदनिन्दूनमेव. असमासो नाम हदयकेरवानमेवाति. तथा हि रूपकविसये समासासमासत्तं उपमानोपमेय्यपदानं द्विन्नमेवाति. सुट्ठु निम्मलोति च, सो कपोलो अस्साति च, मुनिन्दवदनमेव इन्दूति च, पबुद्धञ्च तं हदयञ्चाति च, साधूनं पबुद्धहदयमिति च, केरवानं काननमिति च वाक्यं.
रूपकानि ¶ बहून्येव, युत्तायुत्तादिभेदतो;
विसुं न तानि वुत्तानि, एत्थे’व’न्तोगधानि’ति.
एत्तकोयेव किं रूपकभेदोति आह
‘‘रूपकानि’’च्चादि; सुबोधं; तत्थ –
‘‘सितपुप्फुज्जलं लोल-नेत्तभिङ्गं तवाननं;
कस्स नाम मनो धीर, नाकड्ढति मनोहर’’न्ति.
युत्तरूपकं युत्तत्ता पुप्फभिङ्गानं, तदनुसारेन अयुत्तरूपकादिपि विञ्ञेय्यन्ति.
२२१. रूपकानि पुनपि सन्तीति दस्सेतुमाह ‘‘रूपकानि’’च्चादि. रूपकानि युत्तायुत्तादिभेदतो युत्तरूपकअयुत्तरूपकादिभेदेन बहूनि एव होन्ति, तानि रूपकानि एत्थेव रूपके अन्तोगधानि. इति तस्मा कारणा तानि विसुं न वुत्तानि. अन्तो मज्झे गधानि पवत्तानीति विग्गहो.
‘‘सितपुप्फुज्जलं लोल-नेत्तभिङ्गं तवाननं;
कस्स नाम मनो धीर, नाकड्ढति मनोहर’’न्ति.
एत्थ पुप्फभिङ्गानं अञ्ञमञ्ञयुत्तत्ता युत्तरूपकं नाम.
हे धीर सितपुप्फुज्जलं मन्दहसितसङ्खातेहि कुसुमेहि विजोतन्तं लोलनेत्तभिङ्गं मनोहरं तवाननं कस्स नाम मनो नाकड्ढतीति. इमस्स पटिपक्खतो अयुत्तरूपकं वेदितब्बं.
चन्दिमा’कासपदुम-मिच्चेतं खण्डरूपकं;
दुट्ठ’मम्भोरुहवनं, नेत्तानि’च्चादि सुन्दरं.
२२२. रूपकस्स विरोधाविरोधो उपमायमिवो’हितुं सक्काति उपलक्खेति ‘‘चन्दिमा’’इच्चादिना. एत्थ आकासस्स तळाके रूपिते चन्दस्स पदुमत्तं रूपकं युत्तन्ति एतं ¶ खण्डरूपकं दुट्ठं, ‘‘अम्भोरुहवनं नेत्तानि’’च्चादि तु वचनभेदेपि सुन्दरं.
२२२. रूपके दोसादोसं उपमायं विय परिकप्पेत्वा गहेतब्बन्ति उपदिसन्तो आह ‘‘चन्दिमि’’च्चादि. ‘‘चन्दिमा चन्दो आकासपदुम’’न्ति एतं खण्डरूपकं आकासस्स तळाकत्तेन अनिरूपितत्ता खण्डरूपकं नाम. दुट्ठं खण्डितोपमा विय दोसदुट्ठं नाम. ‘‘अम्भोरुहवनं नीलुप्पलवनं नेत्तानी’’तिआदिकं उपमानोपमेय्यानं वचननानत्तेपि सुन्दरमेव.
परियन्तो विकप्पानं, रूपकस्सो’पमाय च;
नत्थि यं तेन विञ्ञेय्यं, अवुत्त’मनुमानतो.
२२३. किमेत्तका एवोपमारूपकभेदा? नेति परिदीपेन्तो अवुत्तं अतिदिसति ‘‘परियन्तो’’इच्चादिना. रूपकस्स उपमाय च विकप्पानं पभेदानं परियन्तो अवसानं नत्थि यं यस्मा कारणा, तेन कारणेन अवुत्तं इहानुपातं विकप्पजातं सब्बविकप्पब्यापकसामञ्ञलक्खणानुगतरूपकविकप्पानुसारेन विञ्ञेय्यं. कस्मा? अनुमानतो यथावुत्तविकप्पसङ्खातलिङ्गतो अवुत्तसेसरूपकावगमसङ्खातेन अनुमानञाणेनाति अत्थो.
२२३. इदानि इमेसमेव उपमारूपकानं अवुत्तानन्तभेदो वुत्तानुसारेनेव ञातब्बोति दस्सेतुमाह ‘‘परियन्तो’’इच्चादि. रूपकस्स च रूपकालङ्कारस्स च उपमाय च उपमालङ्कारस्स च विकप्पानं विविधाकारेन कप्पितपक्खानं परियन्तो कोटि यं यस्मा नत्थि, तेन कारणेन अवुत्तं इमस्मिं सुबोधालङ्कारे अवुत्तपक्खं समूहं अनुमानतो अनुमानञाणेन विञ्ञेय्यन्ति. उपमारूपकानं सकलमवुत्तपक्खं ब्यापेत्वा ठितं सामञ्ञलक्खणं अनतिक्कमित्वा वुत्तेहि तेहि तेहि पक्खसङ्खातेहि लिङ्गेहि ¶ सिद्धानुमानञाणेन सामञ्ञलक्खणे अन्तोगधानमनुत्तरूपकसङ्खातानुमेय्यानं अवबोधो सक्काति अधिप्पायो. रूपकस्स पन उपमन्तोगधत्ता उपमाय निद्दिट्ठदोसादोसं द्विन्नमपि उत्तानुत्तपक्खस्स साधारणं होति.
पुनप्पुनमुच्चारणं, य’मत्थस्स पदस्स च;
उभयेसञ्च विञ्ञेय्या, सा’य’मावुत्ति नामतो.
२२४. आवुत्तिमधिकिच्चाह ‘‘पुन’’इच्चादिना. अत्थस्स अभिधेय्यस्स पदस्स सद्दस्स च उभयेसं अत्थपदानञ्च पुनप्पुनं भिय्यो भिय्यो यं उच्चारणं, सायं तिविधा नामतो आवुत्ति विञ्ञेय्या, उच्चारणवसेन आ पुनप्पुनं वत्तनमावुत्तीति.
२२४. इदानि आवुत्तिं दस्सेति ‘‘पुनप्पुने’’च्चादिना. अत्थस्स सद्दाभिहितअत्थस्स च पदस्स च उभयेसं अत्थपदानञ्च यं पुनप्पुनुच्चारणं, सा अयं तिविधा नामतो आवुत्ति इति विञ्ञेय्या. पुनप्पुनेति एतदब्ययं क्रियाबाहुल्ये वत्तते. उच्चारणवसेन आ पुनप्पुनं वत्तनमावुत्ति.
अत्थावुत्ति
मनो हरति सब्बेसं, आददाति दिसा दस;
गण्हाति निम्मलत्तञ्च, यसोरासि जिनस्स’यं.
२२५. उदाहरति ‘‘मनो’’इच्चादि. जिनस्स अयं यसोरासि सब्बेसं जनानं मनो चित्तं हरति, दस दिसा आददाति सब्बदा [सब्बधा (क.)] तंविसयत्ता, निम्मलत्तं निम्मलभावं गण्हाति, एत्थ गहणलक्खणस्स [दसगहणलक्खणस्स (क.)] अत्थस्स अनेकेहि परियायवचनेहि आवत्तितत्ता अयं अत्थावुत्ति.
२२५. उदाहरति ¶ ‘‘मनो हरति’’च्चादिना. जिनस्स अयं यसोरासि सब्बेसं सत्तानं मनो चित्तं हरति गण्हाति, दस दिसा आददाति अविसयट्ठानाभावतो गण्हाति, निम्मलत्तञ्च भूतपरिसुद्धगुणेन निप्फन्नत्ता गण्हाति. एत्थ ‘‘गण्हाती’’ति एकस्सेवत्थस्स ‘‘हरति, आददाति, गण्हाती’’ति अञ्ञेहि परियायवचनेहि आवत्तितत्ता अयमत्थावुत्ति नाम. निग्गतो मलेहीति च, तस्स भावोति च, यससो रासिइति च विग्गहो.
पदावुत्ति
विभासेन्ति दिसा सब्बा, मुनिनो देहकन्तियो;
विभा सेन्ति च सब्बापि, चन्दादीनं हता विय.
२२६. ‘‘विभासेन्ति’’च्चादि. मुनिनो देहकन्तियो सब्बा दिसा विभासेन्ति विसेसेन दीपेन्ति, यतो एवं तस्मा कारणा चन्दादीनं सब्बापि विभा सोभा हता पहता विय सेन्ति पवत्तन्तीति पदावुत्ति.
२२६. ‘‘विभासेन्ति’’च्चादि. मुनिनो देहकन्तियो सब्बा दिसा विभासेन्ति यस्मा विसेसेन पकासेन्ति, तस्मा चन्दादीनं सब्बापि विभा कन्तियो हता पहता विय सेन्ति पवत्तन्ति च, ‘‘विभासेन्ती’’ति पदस्सेव आवत्तनतो अयं पदावुत्ति नाम. देहे कन्तियोति वाक्यं.
उभयावुत्ति
जित्वा विहरति क्लेस-रिपुं लोके जिनो अयं;
विहरत्या’रिवग्गो’यं, रासीभूतोव दुज्जने.
२२७. ‘‘जित्वा’’इच्चादि. अयं जिनो क्लेसरिपुं जित्वा लोके विहरति पवत्तति, अयं तेन जितो अरिवग्गो सत्तुसमूहो ¶ दुज्जने रासीभूतो विय ततो अलद्धप्पतिट्ठत्ता. ‘‘विहरती’’ति अत्थस्स पदानञ्च आवुत्तितो उभयावुत्ति.
२२७. ‘‘जित्वा’’इच्चादि. अयं जिनो क्लेसरिपुं जित्वा लोके विहरति, अयं अरिवग्गो क्लेसरिपुसमूहो दुज्जने रासीभूतोव विहरतीति. वाससङ्खतस्स अत्थस्स च ‘‘विहरती’’ति पदस्स च पुन [पुनप्पुनं (?)] उच्चारणतो अयं उभयावुत्ति नाम होति. क्लेसो एव रिपूति च, अरीनं वग्गोति च, अरासि रासि अभवीति च, कुच्छितो जनोति च वाक्यं.
एकत्थ वत्तमानम्पि, सब्बवाक्योपकारकं;
दीपकं नाम तञ्चादि-मज्झन्तविसयं तिधा.
२२८. दीपकं परिदीपयमाह ‘‘एकत्थे’’च्चादि. एकत्थ वाक्यस्सादो मज्झे अन्ते वा वत्तमानम्पि क्रियाजात्यादिकं सब्बस्स अभिमतस्स कस्सचि वाक्यस्स क्रियाकारकसम्बन्धाभिधायिनो पदसन्तानस्स उपकारकं वाक्यत्थान्वयवसेन दीपकं नाम, दीपो विय एकदेसे वत्तितोपि सकलपदत्थवसेन सब्बवाक्यं दीपयति पकासेतीति. तञ्च दीपकं आदि च मज्झञ्च अन्तञ्च विसयो गोचरो यस्स तादिसं तिधा आदिदीपकं मज्झदीपकं अन्तदीपकन्ति तिविधं होतीति अत्थो, तम्पि क्रियादीनं वसेन पच्चेकं तिविधं होति.
२२८. इदानि दीपकालङ्कारं दस्सेति ‘‘एकत्थे’’च्चादिना. एकत्थ वाक्यस्स आदिमज्झावसानेस्वेकस्मिं वत्तमानम्पि क्रियाजातिगुणत्तयं सब्बवाक्योपकारकं वत्तुमिच्छितक्रियाकारकसम्बन्धप्पकासकपदसन्तानसङ्खातवाक्यस्स वाक्यत्थावबोधवसेन पयोजनं दीपकं नाम एकट्ठाने ¶ ठत्वा विसयीभूतसब्बट्ठानगतदब्बपकासकपदीपसमानत्ता दीपकं नाम होति. तञ्च दीपकं आदिमज्झन्तविसयं वाक्यस्स आदिविसयं मज्झविसयं अन्तविसयञ्चेति तिधा होति. एतेसु एकेकमपि क्रियाजातिगुणभेदेन पुनपि तिविधं होतीति विञ्ञेय्यं. दीपेतीति दीपो, पदीपो. पटिभागत्थे कप्पच्चयेन दीपो वियाति दीपकं. वाक्यस्स आदि च मज्झञ्च अन्तञ्चेति च, तं विसयो अस्सेति च वाक्यं.
आदिदीपक
अकासि बुद्धो वेनेय्य-बन्धूनममितोदयं;
सब्बपापेहि च समं-नेकतित्थियमद्दनं.
२२९. उदाहरति ‘‘अकासि’’च्चादि. बुद्धो वेनेय्या विनेतब्बायेव बन्धवो तेसं अमितमपरिमितं उदयमभिवुद्धिं अकासि. न केवलं तमेव, सब्बपापेहि समं एकतो अनेकानं तित्थियानं मद्दनञ्च अकासीति. इह ‘‘अकासी’’ति क्रियापदेनादिवत्तिना सब्बमेव वाक्यं दीपयतीति क्रियादिदीपकमेतं.
२२९. ‘‘अकासि’’च्चादि. बुद्धो वेनेय्यबन्धूनं अमितोदयं पमाणरहिताभिवुद्धिं अकासि. न केवलं तमेव, समं एकक्खणे सब्बपापेहि सहानेकतित्थियमद्दनञ्च अकासीति. वाक्यादिम्हि क्रियाय ठितत्ता इदं क्रियादिदीपकं नाम. अमितो च सो उदयो चेति च, अनेका च ते तित्थिया चेति च, तेसं मद्दनमिति च विग्गहो.
मज्झेदीपक
दस्सनं मुनिनो साधु-जनानं जायते’मतं;
तदञ्ञेसं तु जन्तूनं, विसं निच्चोपतापनं.
२३०. ‘‘दस्सन’’मिच्चादि. ¶ मुनिनो दस्सनं साधुजनानं अमतं निब्बानं नाम जायते अमतस्स साधनतो, तेहि साधुजनेहि अञ्ञेसं जन्तूनं निच्चमुपतापेतीति निच्चोपतापनं विसं जायते, तस्मिं मनोपदोसस्स विससदिसत्ता निरयादिदुक्खावहभावतोति. क्रियामज्झदीपकमेतं.
२३०. ‘‘दस्सन’’मिच्चादि. मुनिनो दस्सनं साधुजनानं अमतं अमतसङ्खातनिब्बानस्स एकन्तकारणत्ता कारियोपचारेन अमतं भूतं जायते, तदञ्ञेसं तेहि साधुजनेहि अञ्ञेसं जन्तूनं तु निच्चोपतापनं सततमुपतापकरणतो विसं जायते विसतुल्यपटिघकारणत्ता कारियोपचारेन विसं भवतीति. इदं क्रियाय मज्झे ठितत्ता क्रियामज्झदीपकं. साधवो च ते जना चेति च, तेहि अञ्ञेति च वाक्यं.
अन्तदीपक
अच्चन्तकन्तलावण्य-चन्दातपमनोहरो;
जिनाननिन्दु इन्दु च, कस्स ना’नन्दको भवे.
२३१. ‘‘अच्चन्ते’’च्चादि. अच्चन्तं कन्तं मनुञ्ञं लावण्यं पियभावो, तमेव, तमिव वाचन्दातपो चन्दिका, तेन मनोहरो जिनाननिन्दु इन्दु चन्दो च कस्स जनस्स आनन्दको न भवतीति. क्रियान्तदीपकं.
२३१. ‘‘अच्चन्ति’’च्चादि. अच्चन्तकन्तलावण्यचन्दातपमनोहरो अतिसयेन मनुञ्ञपियभावसङ्खातविलासनामकेन चन्दकिरणेन, नो चे, अतिसयेन मनुञ्ञपियतासङ्खातविलाससदिसेन चन्दकिरणेन मनोहरो जिनाननिन्दु सम्बुद्धस्स मुखचन्दो च इन्दु च पकतिचन्दो च कस्स आनन्दको न भवे. इदं क्रियाय अन्ते ठितत्ता क्रियान्तदीपकं नाम. अन्तं अतिक्कन्तन्ति च, तञ्च तं कन्तञ्चेति च, ¶ लवणस्स भावो लावण्यं, मधुरभावो, तंसदिसत्ता अच्चन्तकन्तञ्च तं लावण्यञ्चाति च, चन्दस्स आतपो किरणोति च, अच्चन्तकन्तलावण्यमेव चन्दातपोति च, चन्दपक्खे अच्चन्तकन्तलावण्यमिव च सो चन्दातपो चाति च, तेन मनोहरोति च, जिनाननमेव इन्दूति च वाक्यं. इमिना क्रियादीपकत्तयेनेव अवुत्तजातिदीपकगुणदीपकानिपि ञातब्बानि.
मालादीपक
होता’विप्पटिसाराय,
सीलं पामोज्जहेतु सो;
तं पीतिहेतु, सा चा’यं,
पस्सद्धादिपसिद्धिया.
२३२. आदिदीपकादीसुपि तेसु पयोगक्कमेन पकारन्तरमत्थीति वदति ‘‘होति’’च्चादि. सीलं पञ्चसीलादिकं, अविप्पटिसाराय पच्छानुतापाभावाय होति, सो अविप्पटिसारो पामोज्जस्स उप्पन्नमत्ताय पीतिया हेतु होति, तं पामोज्जं पीतिया बलवभूताय हेतु होति, सा चायं पीति पस्सद्धादीनं पस्सद्धिसुखादीनं पसिद्धिया निप्फत्तिया होतीति योजनीयं.
२३२. इदानि नवसु दीपकेसु पयोगविसेसेन साधेतब्बे अञ्ञप्पकारे दस्सेति ‘‘होति’’च्चादिना. सीलं सुरक्खितं पञ्चङ्गदसङ्गादिसीलं अविप्पटिसाराय होति, सो अविप्पटिसारो पामोज्जहेतु होति उप्पन्नमत्ताय तरुणपीतिया कारणं भवति, तं पामोज्जं पीतिहेतु बलवपीतिकारणं होति, सा अयञ्च पीति पस्सद्धादिपसिद्धिया कायपस्सद्धिचित्तपस्सद्धिआदीनं सिद्धिया हेतु होति. न विप्पटिसारो अविप्पटिसारो, नसद्दो पसज्जपटिसेधे वत्तते. पमुदितस्स भावोति च, तस्स हेतूति ¶ च, पस्सद्धि आदि येसं सुखादीनन्ति च, तेसं पसिद्धीति च विग्गहो.
इच्चा’दिदीपकत्तेपि, पुब्बं पुब्बमपेक्खिनी;
वाक्यमाला पवत्ताति, तं मालादीपकं मतं.
२३३. किमिदं तव पकारन्तरमिच्चाह ‘‘इच्चादि’’च्चादि. इच्चेवमिमं यं तं मालादीपकं मतं. ननु क्रियादिदीपकमेतमिच्चाह ‘‘आदिदीपकत्तेपी’’ति. यज्जप्यादिदीपकमेतं पुब्बं पुब्बं वाक्यं ‘‘होताविप्पटिसाराय सील’’न्तिआदिकं अपेक्खिनी अपेक्खमाना वाक्यानं यथावुत्तानं माला परम्परा पवत्ताति. तं यथावुत्तं मालादीपकं मतं, नादिदीपकन्ति.
२३३. ‘‘इच्चादि’’च्चादि. आदिदीपकत्तेपि क्रियादिदीपकभावे सतिपि वाक्यमाला अनेकवाक्येन सम्बज्झमाना परम्परा पुब्बं पुब्बं ‘‘होताविप्पटिसाराया’’तिआदिकं वाक्यं अपेक्खिनी पवत्ता. इति इदं अनन्तरगतप्पकारं दीपकं ‘‘मालादीपक’’न्ति मतन्ति. आदिम्हि दीपकमिति च, विसयोपचारेन आदि च तं दीपकञ्चाति च, माला एव दीपकमिति च वाक्यं.
अनेनेव पकारेन, सेसानमपि दीपके;
विकप्पानं विधातब्बा-नुगती सुद्धबुद्धिभि.
२३४. अवुत्ते दीपकविकप्पे अतिदिसन्तो निगमेति ‘‘अनेनि’’च्चादिना. अनेनेव अनन्तरा वुत्तेन पकारेन विधिना दीपके दीपकविसये [दीपकविसेसे (क.)] सेसानमवुत्तानं विकप्पानं जात्यादिदीपकादिभेदानं अनुगति अवबोधो सुद्धबुद्धिभि परिसुद्धमतीहि कवीहि विधातब्बा कातब्बाति.
२३४. इदानि अवुत्तदीपकानिपि अतिदिसति ‘‘अनेनेवि’’च्चादिना. अनेनेव पकारेन यथावुत्तदीपकप्पकारेन दीपके दीपकविसये सेसानं अपि विकप्पानं अवुत्तजातिदीपकगुणदीपकसङ्खातानं ¶ पक्खानं जात्यादिदीपकगुणादिदीपकादीनं छन्नं मालादीपकानञ्च अनुगति अवबोधो सुद्धबुद्धिभि कवीहि विधातब्बा वुत्तानुसारेनेव कातब्बा. विसेसतो असङ्करतो कप्पीयन्तीति च, सुद्धा बुद्धि येसन्ति च वाक्यं.
विसेसवचनिच्छायं,
निसेधवचनं तु यं;
अक्खेपो नाम सो’यञ्च,
तिधा कालप्पभेदतो.
२३५. अक्खेपमुपक्खिपति ‘‘विसेसि’’च्चादिना. विसेसस्स यस्स कस्सचि वचनिच्छायं यं निसेधस्स पटिसेधस्स वचनं वुत्ति, सो अक्खेपो नाम अक्खिपनं पटिसेधोति कत्वा. सोयमक्खेपो च कालप्पभेदतो अतीतादितो तिधा तिप्पकारो.
२३५. इदानि अक्खेपं दस्सेति ‘‘विसेसे’’च्चादिना. विसेसवचनिच्छायं तु यस्स कस्सचि पदत्थविसेसस्स कथनिच्छाय एव यं निसेधवचनं पटिसेधवचनं अत्थि, सो पटिसेधो अक्खेपो नाम अक्खेपालङ्कारो नाम. अयञ्च अक्खेपो कालप्पभेदतो अतीतादिकालविसेसेन तिधा होति. विसेसस्स कस्सचि वचनन्ति च, तस्मिं इच्छाति च, निसेधस्स पटिसेधस्स वचनमिति च, अक्खिपनं पटिक्खिपनन्ति च, कालस्स क्रियाय वा पभेदोति च वाक्यं.
एकाकी’नेकसेनं तं, मारंसविजयीजिनो;
कथं त’मथ वा तस्स, पारमीबलमीदिसं.
अतीतक्खेपो.
२३६. ‘‘एकाकि’’च्चादि. सो जिनो एकाकी एको समानो अनेकसेनं तं मारं विजयि पराजेसि, तं कथं युज्जते. ¶ अथ वा किं न युज्जते, यतो तस्स जिनस्स पारमी समतिंसविधा पारमिता एव बलं ईदिसं यादिसं तस्स विजयकारणन्ति. एत्थ एकाकित्तकारणसामत्थिया मारविजयायोगबुद्धि ‘‘ससेनं मारं विजितवाति कथं युज्जती’’ति एवमाकारा अतीता अक्खित्ताति अतीतक्खेपोयं.
२३६. इदानि उदाहरति ‘‘एकाकि’’च्चादिना. स जिनो सो सब्बञ्ञू एकाकी असहायो अदुतियो अनेकसेनं तं मारं विजयी अजिनीति, तं कथं युज्जति. अथ वा युज्जतेव, तस्स जिनस्स पारमीबलं समतिंसपारमीबलं समतिंसपारमीतासङ्खतसेना ईदिसमीदिसाति. बुद्धस्स अदुतियभावञ्च मारस्स सपरिवारभावञ्च निस्साय कस्सचि उप्पन्ना ‘‘एकाकिना कथमनेकसेनो मारो जितो’’ति विपरीतबुद्धि अतीतमारविजयविसयत्ता अतीता होति, ‘‘तस्स पारमीबलं ईदिस’’न्ति अत्थविसेसस्स कथनिच्छाय ‘‘अथ वा’’ति निद्दिट्ठपटिसेधवचनेन अक्खित्तन्ति अतीतस्स अक्खेपनतो अतीतक्खेपो नाम.
किं चित्ते’जासमुग्घातं,
अप्पत्तो’स्मिति खिज्जसे;
पणामो ननु सोयेव,
सकिम्पि सुगते कतो.
वत्तमानक्खेपो.
२३७. ‘‘किं चित्ते’’च्चादि. चित्त एजाय तण्हाय समुग्घातं सब्बथा अप्पवत्तिं अप्पत्तोस्मीति किं खिज्जसे, तुच्छो तव खेदो. सुगते सकिम्पि एकवारम्पि कतो पणामो सोयेव तण्हाय समुग्घातोयेव ननु एकन्तकारणत्ता तस्साति वत्तमानक्खेपोयं वत्तमानस्स खेदस्साक्खितत्ता.
२३७. ‘‘किं चित्ते’’च्चादि. ¶ हे चित्त एजासमुग्घातं एजासङ्खताय तण्हाय समुच्छेदपहानं अप्पत्तोस्मीति किं खिज्जसे, तुच्छो तव खेदो. तथा हि सुगते बुद्धविसये सकिम्पि कतो पणामो सोयेव ननु तण्हासमुच्छेदस्स एकन्तकारणत्ता कारणकारियानमभेदबुद्धिया सो एजासमुग्घातोयेव किं न भवति, भवत्येव. ‘‘पणामो’’त्यादिविसेसकथनाधिप्पायेन ‘‘किं खिज्जसे’’ति चित्तस्स वत्तमानखेदस्स पटिसेधितत्ता अयं वत्तमानक्खेपो नाम. एजाय समुग्घातोति वाक्यं.
सच्चं न ते गमिस्सन्ति, सिवं सुजनगोचरं;
मिच्छादिट्ठिपरिक्कन्त-मानसा ये सुदुज्जना.
अनागतक्खेपो.
२३८. ‘‘सच्च’’मिच्चादि. सुजनगोचरं सिवं सन्तिपदं ते सच्चं नियतं न गमिस्सन्ति. ये मिच्छादिट्ठिया सस्सतादिकाय परिक्कन्तं अभिभूतं मानसं चित्तं येसं तादिसा सुट्ठु अतिसयेन दुज्जनाति योजनीयं. अयमनागतक्खेपो भाविनो गमनस्साक्खित्तत्ता.
‘‘जीवितासा बलवती, धनासा दुब्बला मम;
गच्छ वा तिट्ठ वा कन्त, ममावत्था निवेदिता’’ति [काब्यादास २.१३९].
अयमनादरक्खेपोति एवमादयो तु तब्भेदायेवाति उपेक्खिता.
२३८. ‘‘सच्च’’मिच्चादि. सुजनगोचरं साधूनं विसयगतं सिवं सन्तिपदं ते सच्चमेकन्तेन न गमिस्सन्ति. के? ये मिच्छादिट्ठिपरिक्कन्तमानसा सुदुज्जना, तेयेवाति. ‘‘मिच्छादिट्ठी’’तिआदिविसेसस्स कथनाधिप्पायेन ‘‘ते न गमिस्सन्ती’’ति तित्थियानं भाविनो निब्बानगमनस्स बुद्धिया पटिसिद्धत्ता ¶ अयं अनागतक्खेपो नाम. मिच्छा विपरीता च सा दिट्ठि चाति च, ताय परिक्कन्तं मानसं येसन्ति च वाक्यं.
‘‘जीवितासा बलवती, धनासा दुब्बला मम;
गच्छ वा तिट्ठ वा कन्त, ममावत्था निवेदिता’’ –
त्यादिको अनादरक्खेपोपि दस्सितातीतक्खेपादीहि अनञ्ञत्ता विसुं न वुत्तो. अयं पनेत्थ अत्थो – हे कन्त वल्लभ मम जीवितासा बलवती होति, धनासा दुब्बला, त्वं गच्छ वा तिट्ठ वा, ममावत्था मम पकति निवेदिता विञ्ञापिता. ‘‘एत्थ ममावत्था निवेदिता’’ति विसेसस्स कथनाधिप्पायेन ‘‘गच्छ वा तिट्ठ वा’’ति इमिना अनादरवचनेन अत्तनो वल्लभस्स वत्तमानस्स अनागतस्स वा गमनस्स पटिसेधितत्ता वत्तमानक्खेपो वा अनागतक्खेपो वा होति.
ञेय्यो सोत्थन्तरन्यासो,
यो’ञ्ञवाक्यत्थसाधनो;
सब्बब्यापी विसेसट्ठो,
हिविसिट्ठ’स्स भेदतो.
२३९. अत्थन्तरन्यासं न्यासयति ‘‘ञेय्यि’’च्चादिना. अञ्ञवाक्यत्थसाधनो अञ्ञस्स वत्तुमिच्छितस्स कस्सचि वाक्यत्थस्स साधनो समत्थको कस्सचिदेव अत्थस्स परस्स न्यासो यो, सो अत्थन्तरन्यासो ञेय्यो अत्थन्तरस्स कस्सचि वत्थुनो न्यासो पयोगोति कत्वा. तस्स भेदमाह ‘‘सब्बे’’च्चादिना. अस्स अत्थन्तरन्यासस्स भेदतो विकप्पतो हिविसिट्ठा हिसद्देन विसेसिता सब्बब्यापी च विसेसट्ठो चाति इमे भवन्ति. ननु पतिवत्थूपमाय इमस्स च को भेदोति? सच्चं, तथापि उभयत्थ अत्थन्तरन्यासमत्तेन सदिसत्तेपि यत्थ मुख्यतो साम्यप्पतीतिसब्भावो, सा पतिवत्थूपमा. यत्थ पन साधनरूपस्सेवत्थन्तरन्यासो, सो अत्थन्तरन्यासोति पाकटोयेवुभिन्नं भेदोति.
२३९. इदानि अत्थन्तरन्यासं दस्सेति ‘‘ञेय्य’’च्चादिना. यो अञ्ञवाक्यत्थसाधनो अञ्ञवाक्यत्थस्स साधनो होति, अञ्ञवाक्यत्थं साधेति, सो अत्थन्तरन्यासो साधियवाक्यत्थतो अञ्ञत्थस्स ठपनं कथनं ‘‘अत्थन्तरन्यासो’’ति ञेय्यो, अस्स अत्थन्तरन्यासस्स भेदतो पभेदेन सब्बब्यापी विसेसट्ठो च, एतेयेव हिविसिट्ठा चाति चत्तारो भवन्ति. अत्थो च सो अन्तरो अञ्ञो चेति च, तस्स न्यासोति च, सब्बं ब्यापेति सीलेनाति च, विसेसे पदेसे तिट्ठतीति च, हिसद्देन विसिट्ठाति च वाक्यं.
हि-रहितसब्बब्यापी
तेपि लोकहितासत्ता, सूरियो चन्दिमा अपि [चन्दिमारपि (सी.)];
अत्थं पस्स गमिस्सन्ति, नियमो केन लङ्घ्यते.
२४०. उदाहरति ‘‘तेपि’’च्चादि. लोकस्स हिते अभिवुद्धियं आसत्ता अभिरत्ता सूरियो चन्दिमा अपीति ते महन्तापि अत्थं उदयविपरियास’मभावं गमिस्सन्ति, न [गमिस्सन्ता पुन (क.)] तथेव तिट्ठन्ति, ‘‘पस्से’’ति तमवबोधयति. तथा हि नियमो ‘‘भावो नाम न पायिनि. सब्बे सङ्खारा वयधम्मिनो’’ति अयं नियति. केन नाम वत्थुना लङ्घ्यते अतिक्कमितुं सक्काति. अयं हिसद्दरहितो सब्बब्यापी अत्थन्तरन्यासो तादिसस्स नियमस्स सब्बगतत्ता.
२४०. ‘‘तेपि’’च्चादि. लोकहितासत्ता लोकाभिवुद्धियं लग्गा सूरियो अपि चन्दिमा अपि तेपि महानुभावा अत्थं विनासं गमिस्सन्ति, पस्स एतेसं पाकटं विनासं ¶ ओलोकेहि. तथा हि नियमो ‘‘सब्बे सङ्खारा अनिच्चा’’ति सब्बपदत्थमनतिक्कम्म पवत्तनियमो केन लङ्घ्यते पच्चयसमुप्पन्नेन केन पदत्थेन अतिक्कम्यतेति. अयं हिसद्दरहितो अत्थगमनसङ्खातो नियमो सब्बत्थ गतोति सब्बब्यापी अत्थन्तरन्यासो. पतिवत्थूपमाय च अत्थन्तरन्यासस्स च अत्थन्तरन्यासत्तेन तुल्यत्तेपि तत्थ साधम्मपकासत्तसभावो, एत्थ वुत्तत्थस्स साधनसभावोति एवमिमेसं नानत्तं सुब्यत्तं. अपीति सम्भावनायं, दुतियो अपिसद्दो समुच्चये.
हि-सहितसब्बब्यापी
सत्था देवमनुस्सानं, वसी सोपि मुनिस्सरो;
गतोव निब्बुतिं सब्बे, सङ्खारा न हि सस्सता.
२४१. ‘‘सत्था’’इच्चादि. देवमनुस्सानं देवानञ्च मनुस्सानञ्च उक्कट्ठपरिच्छेदवसेन सत्था दिट्ठधम्मिकसम्परायिकेहि परमत्थेहि यथारहं अनुसासतीति, वसी पञ्चहि वसिताहि अतिसयवसीहि वसिप्पत्तो सोपि मुनिस्सरो निब्बुतिं खन्धपरिनिब्बानसङ्खातं गतो पत्तोयेव, हिसद्दो समत्थने. सब्बे सङ्खारा पच्चयसमुप्पन्ना न सस्सता न निच्चा उप्पादवयधम्मत्ता अनिच्चा. अयम्पि हिसद्दसहितसब्बब्यापी अत्थन्तरन्यासो अनिच्चताय सब्बगतत्ताति.
२४१. ‘‘सत्था’’इच्चादि. देवमनुस्सानं उक्कट्ठवसेन सत्था दिट्ठधम्मिकसम्परायिकत्थेहि यथारहमनुसासको वसी वुट्ठानअधिट्ठानादीसु पञ्चसु वसिभावेसु सातिसयं इस्सरियवा सो मुनिस्सरो अपि निब्बुतिं खन्धनिब्बानं गतो एव. हि तथेव, सब्बे सङ्खारा सस्सता न होन्तीति. अयं हिसद्दसहितो अनिच्चताय सब्बगतत्ता सब्बब्यापी अत्थन्तरन्यासो. वसो अस्स अत्थीति वाक्यं.
हि-रहितविसेसट्ठ
जिनो ¶ संसारकन्तारा, जनं पापेति निब्बुतिं;
ननु युत्ता गति सा’यं, वेसारज्जसमङ्गिनं.
२४२. ‘‘जिनो’’इच्चादि. जिनो संसारोयेव कन्तारो दुग्गमत्ता, ततो जनं सकलम्पि लोकं निब्बुतिं पापेति. ननु पसिद्धियमनुमतियं वा. सायं गति निब्बुतिपापनसङ्खाता पवत्ति, विगतो सारदो भयमस्साति विसारदो, तस्स भावो निब्भयता [निब्भयताय (क.)] वेसारज्जं, तेन समङ्गीनं युत्तानं. युत्ताति अनुरूपाति. अयं हिसद्दविरहितो विसेसट्ठो अत्थन्तरन्यासो, वेसारज्जसमङ्गीनमेव तथाभावतो न सब्बब्यापी.
२४२. ‘‘जिनो’’इच्चादि. जिनो जनं सत्तलोकं संसारकन्तारा निब्बुतिं पापेति, सा अयं गति पवत्ति वेसारज्जसमङ्गीनं चतुवेसारज्जगुणसमन्नागतानं तथागतानं युत्ता ननूति. अयं जनानं निब्बानं पापना वेसारज्जसमङ्गीनंयेव आवेणिकत्ता विसेसट्ठो हिसद्दरहितो अत्थन्तरन्यासो. विगतो सारदो भयं अस्सेति च, कस्स भावोति च, तेन समङ्गिनोति च वाक्यं. ननूति पसिद्धियं अनुमतियं वा वत्तते. द्विन्नम्पि अत्थो वुत्तनयेन ञातब्बो.
हि-सहितविसेसट्ठ
सुरत्तं ते’धरपुटं, जिन रञ्जेति मानसं;
सयं रागपरीता हि, परे रञ्जेन्ति सङ्गते.
२४३. ‘‘सुरत्त’’मिच्चादि. जिन ते तव सुरत्तं बिम्बफलसमानवण्णत्ता अधरपुटं मानसं पस्सतं येसं केसञ्चि रञ्जेति पीणेतीति. हि समत्थने, तथा हीति अत्थो. सयं ¶ येन केनचि रागेन रत्तवण्णेन अनुरागेन वा परीता गता सङ्गते अत्तना संसट्ठे परे अञ्ञे रञ्जेन्ति रत्तवण्णे अनुरत्ते वा करोन्तीति ससिलेसो साधनो. अयञ्च हिसद्दसहितो विसेसट्ठो अत्थन्तरन्यासो तथाभावस्स तथाविधानमेव सम्भवतो.
२४३. ‘‘सुरत्त’’मिच्चादि. भो जिन ते तव सुरत्तं अधरपुटं ओट्ठयुगळं मानसं पस्सन्तानं [पसन्नचित्तं (क.)] चित्तं रञ्जेति पीणयति. हि तथेव, सयं रागपरीता रत्तवण्णेन अनुरागेन वा युत्ता सङ्गते अत्तना संसट्ठे परे अञ्ञे रञ्जेन्ति रत्तवण्णे अनुरत्ते वा करोन्ति. इदं तेसं सभावमेवेति. अयं ईदिसानमेव आवेणिकत्ता विसेसट्ठो हिसद्दसहितो अत्थन्तरन्यासो. पुटसदिसत्ता अधरो एव पुटमिति च, रागेन परीता युत्ताति च विग्गहो.
वाच्चे गम्मे’थ वत्थूनं,
सदिसत्ते पभेदनं;
ब्यतिरेको’य’मप्ये’को-
भयभेदा चतुब्बिधो.
२४४. ब्यतिरेकविकप्पमाह ‘‘वाच्चे’’इच्चादिना. वत्थूनं वत्तुमिच्छितानं केसञ्चि वत्थूनं सदिसत्ते कथञ्चि वत्थूनं तुल्यत्ते वाच्चे सद्देन वाचकेन पटिपादिते अथ गम्मे असद्दपटिपादिते सब्बत्थबलेन पकरणादिना ञाते वा, न केवलं सद्दपटिपादिते. पभेदनं तेसमेव वत्थूनं विसेसकथनं ब्यतिरेको ब्यतिरेचनं पुथक्करणन्ति कत्वा. अयं ब्यतिरेकोपि एकोभयभेदा एकब्यतिरेको उभयब्यतिरेकोति वाच्चगम्मानं पच्चेकं विसेसेन चतुब्बिधो.
२४४. इदानि ¶ ब्यतिरेकं दस्सेति ‘‘वाच्चे’’इच्चादिना. वत्थूनं वत्तुमिच्छितानं केसञ्चि पदत्थानं सदिसत्ते येन केनचि आकारेन समानत्ते वाच्चे वाचकसद्देन पटिपादनीये अथ पुन गम्मे तस्मिंयेव सदिसत्ते अत्थसत्तिसङ्खातसामत्थियेन गम्ममाने पभेदनं तेसंयेव वत्थूनं नानत्तकथनं ब्यतिरेको नाम. अयम्पि ब्यतिरेको एकोभयभेदा ब्यतिरेचनसङ्खातपुथक्करणसामञ्ञेन अभिन्नोपि वाच्चगम्मानं द्विन्नं पच्चेकमेव एकब्यतिरेको उभयब्यतिरेकोति विसेसेन चतुब्बिधो होति. सदिसानं भावोति च, पकारेन भेदनं कथनमिति च, ब्यतिरेचनं पुथक्करणमिति च, एको च उभयो चाति च, तेसं भेदो विसेसनन्ति च विग्गहो.
वाच्चएकब्यतिरेक
गम्भीरत्तमहत्तादि-
गुणा जलधिना जिन;
तुल्यो त्व’मसि भेदो तु,
सरीरेने’दिसेन ते.
२४५. उदाहरति ‘‘गम्भीर’’इच्चादि. त्वं गम्भीरत्तं अगाधता अज्झासयविसिट्ठता च महत्तं वेपुल्लं गुणमहन्तता च तं आदि यस्स उपकारितादिनो, तस्मा गुणा जलधिना सागरेन तुल्यो. ‘‘असी’’तिसद्दपटिपादितं सदिसत्तं वुत्तं. भेदं दस्सेति ‘‘भेदो तु’’इच्चादिना. भेदो तु विसेसो पन सागरेन सह ईदिसेन दिस्समानेन करचरणादिमता रुचिरेन ते सरीरेनेव हेतुना, नाञ्ञथा, तस्सेदिसं सरीरं नत्थीति. सदिसत्ते पटिपादिते एकब्यतिरेकोयं एकस्मिं जिने वत्तमानेन धम्मेन उपमेय्योपमानभूतजिनसागरानं तस्स भेदस्स पतीयमानत्ता.
२४५. इदानि ¶ तमुदाहरति ‘‘गम्भीरत्ति’’च्चादिना. हे जिन त्वं गम्भीरत्तमहत्तादिगुणा जलधिना तुल्यो असि. इमिना वाक्येन जिनसागरानं द्विन्नं सद्देन वाच्चसदिसत्तं वुत्तं. भेदो तु सागरेन सह तव विसेसो पन ते तुय्हं ईदिसेन एवरूपेन दिस्समानहत्थपादादिअवयवयुत्तेन सरीरेन सरीरहेतुना होति. द्विन्नं वत्थूनं वत्तब्बसदिसत्तं वत्वा इमिना वाक्येन ‘‘ईदिसेन सरीरेना’’ति एकस्मिंयेव जिनपदत्थे विसेसकथनेन जलधितो जिनपदत्थस्स विसुं कतत्ता सदिसत्ते सद्देन वाच्चे सति अयमेकब्यतिरेको नाम. गम्भीरस्स गम्भीरगुणयुत्तस्स सागरस्स वा गम्भीरज्झासयसमङ्गिनो जिनस्स वा भावोति च, महतो पकतिया महतो सागरस्स वा गुणेहि महतो जिनस्स वा भावोति च, गम्भीरत्तञ्च महत्तञ्चाति च, तं आदि यस्स उपकारितादिनोति च, सो च सो गुणो चेति च वाक्यं.
वाच्चउभयब्यतिरेक
महासत्ता’तिगम्भीरा, सागरो सुगतोपि च;
सागरो’ञ्जनसङ्कासो, जिनो चामीकरज्जुति.
२४६. ‘‘महा’’इच्चादि. सागरो सुगतोपि चाति ते उभो महन्ता सत्ता मकरादयो यत्थ सागरे, महन्तं वा सत्तं सम्मप्पधानं यस्स सुगतस्स, अतिगम्भीरा अतिसयेन अगाधा इति. सदिसताभेदमाह ‘‘सागरो’’इच्चादिना. सागरो अञ्जनसङ्कासो अञ्जनेन तुल्यो, कण्होति वुत्तं होति. जिनो तु चामीकरस्स सुवण्णस्सेव जुति सोभा अस्सेति चामीकरज्जुति. वाच्चे सदिसत्ते उभयब्यतिरेकोयं उभयत्थ वत्तमानेन गुणेन उभिन्नमुपमानोपमेय्यानं भेदस्स पतीयमानत्ता.
२४६. ‘‘महा’’इच्चादि. ¶ सागरो सुगतोपि चाति इमे द्वे महासत्ता कमेन तिमितिमिङ्गलादिमहासत्ता च, लाभालाभादीसु अनञ्ञसाधारणत्ता महन्ततादिभावसङ्खातसदिसत्तयुत्ता च, अतिगम्भीरा अवगाहितुमसक्कुणेय्यत्ता च, अज्झासयगम्भीरत्ता च द्वेपि अतिगम्भीरा होन्ति. तेसु सागरो अञ्जनसङ्कासो, जिनो चामीकरज्जुति सुवण्णसदिसकन्तियुत्तो होति. एत्थ पुब्बद्धेन द्विन्नं वत्थूनं सदिसत्तं वत्वा अपरद्धेन तदुभयवत्थुगतविसेसेन तेसं द्विन्नमञ्ञमञ्ञतो विसेसितत्ता सदिसत्ते सद्देन वत्तब्बे सति अयं उभयब्यतिरेको नाम. महन्ता सत्ता मच्छकच्छपादयो यत्थ सागरेति वा, महन्तं सत्तं समानभावो यस्स सुगतस्साति वा, अतिसयेन गम्भीराति च, अञ्जनेन सङ्कासो सदिसोति च, चामीकरस्स इव जुति अस्सेति च वाक्यं.
गम्मएकब्यतिरेक
न सन्तापापहं नेवि-च्छितदं मिगलोचनं;
मुनिन्द नयनद्वन्दं, तव तग्गुणभूसितं.
२४७. ‘‘नि’’च्चादि. मिगस्स लोचनं सन्तापं किलेसपरिळाहं अपहनति हिंसतीति सन्तापापहं न भवति. नेव इच्छितं सग्गमोक्खसम्पत्तिं ददातीति नेविच्छितदं. मुनिन्द तव नयनानं द्वन्दं युगळं तु तेहि यथावुत्तेहि सन्तापापहत्तइच्छितदत्तगुणेहि भूसितमलङ्कतं. एत्थ पन मिगलोचननयनानं दीघत्तादिना सदिसत्तं पतीयते. गम्मे सदिसत्ते एकब्यतिरेकोयं वुत्तनयेन.
२४७. ‘‘न सन्ता’’इच्चादि. मिगलोचनं मिगपोतकचक्खुयुगळं सन्तापापहं किलेससन्तापापहं न होति. इच्छितदं लोकेहि पत्थितलोकियलोकुत्तरत्थानं दायकं ¶ न होति. हे मुनिन्द तव नयनद्वन्दं पन तग्गुणभूसितं जनसन्तापापहानादियथावुत्तगुणेहि सोभितं होति, इह सन्तापापहननादीनं पटिसेधद्वारेन उपमानोपमेय्यभूतउभयलोचनसङ्खातवत्थूनं दीघपुथुलतादिसदिसधम्मं सामत्थियेन पकासेत्वा अपरद्धेन सन्तापापहननादिगुणहेतु जिननयनानं विसुं कतत्ता सदिसत्ते गम्ममाने अयमेकब्यतिरेको नाम. सन्तापं अपहनति हिं सतीति च, इच्छितं ददातीति च, ते च ते गुणा चाति च, तेहि भूसितन्ति च वाक्यं.
गम्मउभयब्यतिरेक
मुनिन्दानन’मम्भोज-मेसं नानत्त’मीदिसं;
सुवुत्तामतसन्दायि, वदनं ने’दिस’म्बुजं.
२४८. ‘‘मुनिन्द’’इच्चादि. मुनिन्दाननं अम्भोजञ्चेति यानि वत्थूनि कन्तादिना पतीयमानत्ता सदिसत्थानि, एसं नानत्तं भेदो ईदिसं. कथं? वदनं सुवुत्तामतं सद्धम्मामतं सन्ददातीति सुवुत्तामतसन्दायि, अम्बुजं तु नेदिसन्ति. इमिना भेदेन इमेसं विसदिसत्ता ‘‘एस’’न्त्यादिनाहु. पतीयमानेन सदिसानीति गम्मे सदिसत्ते उभयब्यतिरेकोयं वुत्तनयेनेति.
२४८. ‘‘मुनिन्द’’इच्चादि. मुनिन्दाननं अम्भोजञ्चेति इमेसं द्विन्नं नानत्तं ईदिसं. कथन्ति चे? एसं द्विन्नं वदनं सुवुत्तामतसन्दायि सुट्ठु वुत्तत्ता सुवुत्तसङ्खातस्स सद्धम्मामतस्स दायकं होति, अम्बुजं तु एदिसं न ईदिसं न होति, तादिसं धम्मामतं न ददातीति अधिप्पायो. ‘‘एसं नानत्तमीदिस’’न्ति वचनेन सुगन्धकन्तिमत्तादीहि गुणेहि द्विन्नम्पि भेदो नत्थीति गम्ममानत्ता तं पकासेत्वा अपरद्धेन वदनतो अम्बुजस्स, अम्बुजतो वदनस्स विसुं कतत्ता सदिसत्ते गम्ममाने अयमुभयब्यतिरेको नाम. नाना अनेकप्पकारानं ¶ भावोति च, साधु वुत्तमिति च, तमेव अमतन्ति च, तं सम्मा देति सीलेनाति च वाक्यं.
पसिद्धं कारणं यत्थ, निवत्तेत्वा’ञ्ञकारणं;
साभाविकत्त’मथ वा, विभाब्यं सा विभावना.
२४९. विभावनं सम्भावेति ‘‘पसिद्ध’’मिच्चादिना. यत्थ अलङ्कतियं पसिद्धं लोकप्पतीतं कारणं किञ्चि निवत्तेत्वा निरस्य अञ्ञं कारणं पसिद्धकारणतो अञ्ञं निमित्तं विभाब्यं अवगम्यते. यत्थ कारणन्तरं नत्थि, तत्थ का गतीति आह ‘‘साभाविकत्त’’न्तिआदि. अथ वा पक्खन्तरे, साभाविकं [साभाविकत्तं (क.)] धम्मतासिद्धं, तस्स भावो साभाविकत्तं विभाब्यं, सा तादिसी विभावना विञ्ञेय्या, विभावीयते पकासीयते कारणन्तरं साभाविकत्तं वा एतायाति, एतिस्सन्ति वा कत्वा.
२४९. इदानि विभावनं दस्सेति ‘‘पसिद्ध’’मिच्चादिना. यत्थ अलङ्कारे पसिद्धं लोकप्पतीतं कारणं तंतंगुणसाधनहेतुं निवत्तेत्वा पटिसेधेत्वा अञ्ञकारणं लोकप्पसिद्धकारणतो अञ्ञं कारणं, अथ वा नो चे पसिद्धकारणतो अञ्ञकारणे लब्भमाने साभाविकत्तं धम्मतासिद्धगुणं विभाब्यं पकासनीयं होति, सा विभावना नाम होति, कारणन्तरविभावना साभाविकविभावनाति दुविधा होतीति अधिप्पायो. अञ्ञञ्च तं कारणञ्चेति च, सस्स अत्तनो भावोति च, तेन सम्भूतमिति च, तस्स भावोति च, विभावीयति अञ्ञकारणं साभाविकत्तं वा एताय विभावनाय, एतिस्सं विभावनायन्ति च वाति विग्गहो.
कारणन्तरविभावना
अनञ्जिता’सितं ¶ नेत्तं, अधरो रञ्जिता’रुणो;
समानता भमु चा’यं, जिना’नावञ्छिता तव.
२५०. उदाहरति ‘‘अनञ्जित’’इच्चादि. जिन तव नेत्तञ्च अनञ्जितं अञ्जनसलाकाय यवतट्ठीनमफुट्ठमेव असितं कण्हं, अधरो च अनञ्जितोयेव लाखारागादिना अरुणो रत्तो, अयं भमु च अनावञ्छिता उस्साहेन येन केनचि अनामिता समाना समानता सुट्ठु आनता, ततो सब्बं लोकियं तवेति. एत्थ पसिद्धकारणमञ्जनादि, तन्निवत्तनेपि कारणन्तरमत्थादिनावगम्यते, तञ्च कम्मं, कारियस्स अकारणत्तायोगतोति कारणन्तरविभावना’यं.
२५०. इदानि उदाहरति ‘‘अनञ्जि’’च्चादिना. हे जिन तव नेत्तं पकतिमधुरं नयनयुगळञ्च अनञ्जितं विलोचनानं कण्हत्तसाधनत्थं लोकप्पसिद्धअञ्जनेहि अनञ्जितं समानं असितं भवन्तरसिद्धेन कुसलकम्मेन नीलं होति, अधरो च अरञ्जितो केनचि रागेन अरञ्जितो समानो अरुणो रत्तोहोति, अयं भमु च अनावञ्छिता केनचि वायामेन अनामिता समाना समानता सुट्ठु आनता होतीति. एत्थ नयनअधरभमूनं कण्हरत्तकुटिलगुणसाधने लोकप्पसिद्धानि अञ्जनानि कारणानि पटिसेधेत्वा नेत्तादीनं असितादिभावकथनेनेव कारणविनिमुत्तस्स कारियस्स लोके अविज्जमानत्ता अत्थप्पकरणादिना असितादिभावस्स कारणं नाम पुब्बजातियं सिद्धकुसलकम्ममेवाति पतीयमानत्ता अयं कारणन्तरविभावना नाम. न अञ्जितन्ति च, न रञ्जितोति च, न आवञ्छितोति च वाक्यं. नसद्दो पसज्जपटिसेधे वत्तते. सं सम्मा आनताति विग्गहो.
साभाविकविभावना
न ¶ होति खलु दुज्जन्य-
मपि दुज्जनसङ्गमे;
सभावनिम्मलतरे,
साधुजन्तून चेतसि.
२५१. ‘‘न होति’’च्चादि. दुज्जनेहि सह सङ्गमे समागमे सत्यपि साधुजन्तूनं सप्पुरिसानं सभावेन तादिसेन पयोगेन विनाव निम्मलतरे अतिसयेन निम्मले चेतसि दुज्जन्यं सुजनेतरभावो न होति तादिसातिसयसाधुत्तसमायोगतोति. इह किञ्चापि सभावसद्देन सब्बथा हेतुनिवत्तनं कतं, तथापि योनिसोमनसिकारादितथाविधनिमित्तमत्थेव. तथापि लोको तमनपेक्खमानो, पसिद्धञ्च कारणं तादिसमपस्सन्तो साभाविकं फलं वोहरति, तदनुसारेन च साभाविकं फलं विभाब्यतेति, अयं साभाविकफलविभावना.
२५१. ‘‘न होति’’च्चादि. दुज्जनसङ्गमे अपि दुज्जनेहि सह वासे सतिपि साधुजन्तूनं सभावनिम्मलतरे किञ्चि पयोगं विना पकतिया एव अतिनिम्मले चेतसि दुज्जन्यं दुज्जनगुणं खलु एकन्तेन न होतीति. इह चित्तनिम्मलहेतुभूतानं योनिसोमनसिकारादीनं विज्जमानत्तेपि लोकेन तं कारणं अनपेक्खित्वा अञ्ञम्पि पसिद्धकारणं चित्तनिम्मलकारणमदिस्वा सभावसिद्धं निम्मलन्ति वोहरियमानत्तातेनेव लोकवोहारानुसारेन ‘‘सभावनिम्मलतरे’’ति सब्बाकारेन कारणं पटिसेधं कत्वा सभावसिद्धनिम्मलत्तसङ्खातफलस्स पकासितत्ता अयं साभाविकफलविभावना नाम. दुज्जनानं भावोति च, सस्स अत्तनो भावोति च, तेन निम्मलतरन्ति च वाक्यं.
जनको ¶ [कारको (सी.)] ञापको चेति,
दुविधा हेतवो सियुं;
पटिसङ्खरणं तेसं,
अलङ्कारतयो’दितं.
२५२. हेतुं निद्दिसति ‘‘जनको’’इच्चादिना. जनको भावाभावरूपस्स निब्बत्यादिकारियस्स कारको ञापको विज्जमानस्सेव कस्सचि सम्बन्धतो कुतोचि पटिबोधको चाति हेतवो दुविधा सियुं. ननु किमेत्थ असनं [भूसनं (?)], केवलं ‘‘अनेनेतं करीयती’’ति सरूपकथनमत्त, [न तु (?)] विसेसो तु न [न तु (?)] कोचि विसेसरूपो वाचालङ्कारोति विसेसं योजयति ‘‘पटी’’तिआदिना. तेसं कारियुप्पादयोगीनं हेतूनं पटिसङ्खरणं उपब्रूहनं विसिट्ठभावेन परिफुटं कत्वा याथावतो कथनं अलङ्कारताय बन्धभूसनरूपेन उदितं अभिहितं विसेसरूपत्ता, न पनेतेनेतं करीयतीति.
२५२. इदानि हेत्वालङ्कारं दस्सेति ‘‘जनको’’च्चादिना. जनको च कस्सचि ‘‘सत्ता असत्ता’’ति वुत्तस्स भावाभावसङ्खातकारियस्स जनकहेतु च ञापको च कस्सचि विज्जमानत्तं अञ्ञेन केनचि सम्बन्धेन अवबोधेन्तो ञापकहेतु चाति एवं हेतवो दुविधा सियुं. इह फलपकासकहेतुम्हि वुच्चमाने ‘‘इमिना हेतुना इदं फलं जात’’न्ति सरूपकथनमत्तं विना विसेसरूपालङ्कारो इध नत्थीति आसङ्किय अलङ्कारसरूपविसेसो एसोति दस्सेतुमपरद्धमाह. तेसं फलपकासनखमानं हेतूनं पटिसङ्खरणं विसिट्ठभावेन पकासं कत्वा तत्वतो कथनं अलङ्कारताय अलङ्कारसभावेन उदितं पसिद्धं होति, कवीहि पत्थितं वा होति. सालिअङ्कुरादीनं सालिबीजादयो विय जन्यस्स अच्चन्तोपकारको जनकहेतु ¶ नाम, विज्जमानअग्गिआदीनं धूमादयो विय कस्सचि विज्जमानत्तञापको ञापकहेतु नाम. अलङ्कारस्स भावो अलङ्कारता. अलङ्कारतयाति छन्दं निस्साय मत्ताहानि.
भावाभावकिच्चवसा,
चित्तहेतुवसापि च;
भेदा’नन्ता इदं तेसं,
मुखमत्तनिदस्सनं.
२५३. उदाहरति ‘‘भाव’’इच्चादि. भावो सत्ता च, अभावो असत्ता च, तेयेव किच्चानि तेसं वसेन च, चित्ता पसिद्धहेतुविपरीता अच्छरियारहा हेतवो तेसं वसेनापि च भेदा हेतुविकप्पा अनन्ता अनववियो [अनवधयो (?)], यतो एवं तस्मा तेसं हेतूनं इदं मुखमत्तनिदस्सनं, तस्मा तम्मुखेन सक्का हेतुविसेसे पविसितुन्ति.
२५३. ‘‘भावा’’इच्चादि. भावाभावकिच्चवसा भावअभावसङ्खतसत्ताअसत्ताक्रियावसेन च, चित्तहेतुवसापि च पसिद्धहेतुनो विरुद्धेन अच्छरियहेतूनं पभेदेन च, भेदा हेतुविसेसा अनन्ता यस्मा अपरियन्ता होन्ति, तस्मा इदं वक्खमानं तेसं हेतूनं मुखमत्तनिदस्सनं अवसेसहेतूनं ओगाहणद्वारमत्तस्स निदस्सनं होति. भावो च अभावो चाति च, तेयेव किच्चानीति च, तेसं वसो भेदोति च, चित्ता विचित्ता च ते हेतवो चाति च, तेसं वसोति च, मुखमेव मुखमत्तं, मुखञ्च तं वा मत्तं सामञ्ञञ्चेति च, तस्स निदस्सनमिति च वाक्यं. मत्तसद्दो अवधारणे सामञ्ञे वा वत्तते.
परमत्थपकासेक-
¶ रसा सब्बमनोहरा;
मुनिनो देसना’यं मे,
कामं तोसेति मानसं.
भावकिच्चो कारकहेतु.
२५४. उदाहरति ‘‘परमत्थ’’इच्चादि. परमत्थसभावस्स नामरूपादिनो पकासोयेव एकरसो असहायकिच्चं यस्सा सा तादिसी. सब्बेसं मनो हरतीति सब्बमनोहरा मुनिनो अयं देसना मे मानसं चित्तं काममेकन्तेन तोसेतीति अयं भावकिच्चो कारकहेतु सन्तोससत्ताय कारणतो.
२५४. इदानि उदाहरति ‘‘परमत्थ’’इच्चादिना. परमत्थपकासेकरसा नामरूपखन्धआयतनादिउत्तमत्थानं पकासनसङ्खात असहायकिच्चवती सब्बमनोहरा वोहारानुरूपेन विसयभावूपगमनेन सब्बेसं मनोहरा मुनिनो अयं देसना मे मय्हं मानसं कामं एकन्तेन तोसेतीति. बुद्धस्स धम्मदेसना पुब्बे अविज्जमानस्स सन्तोसस्स सत्तासङ्खातसमुप्पादं करोतीति कारकहेतु नाम होति. सा च देसना ‘‘मानसं तोसेती’’ति एत्तकेन अदस्सेत्वा ‘‘परमत्थपकासेकरसा’’ति सविसेसनं कत्वा वुत्तत्ता अलङ्कारोति अभिमता. एको च सो रसो चेति च, परमत्थपकासोयेव एकरसो एककिच्चमस्सेति च विग्गहो. भावकिच्चो भावसङ्खातं सत्ताकिच्चं कत्वा पवत्तो कारकहेतु जनकहेतु.
धीरेहि सह संवासा, सद्धम्मस्सा’भियोगतो;
निग्गहेनि’न्द्रियानञ्च, दुक्खस्सु’पसमो सिया.
अभावकिच्चो कारकहेतु.
२५५. ‘‘धीरेहि’’च्चादि. ¶ धीरेहि सप्पञ्ञेहि सह संवासा संसग्गेन च, सद्धम्मस्स सम्बुद्धदेसितस्स अभियोगतो अभ्यासेन च, इन्द्रियानं चक्खादीनं निग्गहेन विसयप्पवत्तिनिरोधरूपेन विजयेन च हेतुना दुक्खस्स पञ्चक्खन्धसङ्खतस्स अनुप्पादनिरोधसङ्खातो उपसमो सिया भवेय्याति अयं अभावकिच्चो कारकहेतु अनुप्पादनिरोधसङ्खातस्स अभावस्स कारणतो.
२५५. ‘‘धीरेहि’’च्चादि. धीरेहि सह संवासा समग्गवासेन च, सद्धम्मस्स बुद्धदेसितस्स अभियोगतो निरन्तराभ्यासेन च, इन्द्रियानं चक्खुआदीनं निग्गहेन रूपादिआरम्मणेसु सुभादिग्गहणस्स निवारणेन चाति इमेहि कारणेहि दुक्खस्स खन्धायतनादिकस्स उपसमो अनुप्पादनिरोधो खन्धपरिनिब्बानं वा सियाति. अभिण्हसो योगोति विग्गहो. अभावकिच्चो दुक्खस्स उपसमसङ्खातं असत्ताकिच्चं कत्वा पवत्तो कारकहेतु अविज्जमानसङ्खाताय असत्ताय उप्पादनतो जनकहेतु नाम. अभावो किच्चमस्सेति च, कारको च सो हेतु चाति च वाक्यं. भावकिच्चोपि वुत्तब्यतिरेकतो ञायति.
मुनिन्द चन्दसंवादि-कन्तभावोपसोभिना;
मुखेनेव सुबोधं ते, मनं पापाभिनिस्सटं.
भावकिच्चो ञापकहेतु.
२५६. ‘‘मुनिन्दि’’च्चादि. मुनिन्देति आमन्तनं. ते तव चन्दसंवादिना चन्दसदिसेन कन्तभावेन उपसोभिना सोभमानेन मुखेनेव पापेहि रागादीहि अभिनिस्सटं ब्यपगतं मनं चित्तं सुबोधं सुट्ठु विञ्ञायतीति अयं भावकिच्चो ञापकहेतु अवबोधसत्ताय ञापनतो.
२५६. ‘‘मुनिन्द’’इच्चादि. हे मुनिन्द ते तव चन्दसंवादिकन्तभावोपसोभिना चन्दकन्तभावसदिसेन कन्तभावेन सोभमानेन मुखेन मनं तुय्हं चित्तं पापाभिनिस्सटं रागादीहि किलेसेहि निक्खन्तन्ति सुबोधं सुट्ठु विञ्ञायतीति. इह मुखं मनकन्तभावसम्बन्धेन समन्नागतं सयं विज्जमानमेव किलेसापगमस्स अवबोधसत्तं ञापेतीति भावकिच्चो ञापकहेतु नाम जातो. चन्देन अभेदोपचारतो चन्दलावण्येन संवादी सदिसोति च, सो च सो कन्तभावो चेति च, तेन उपसोभितोति च, पापेहि अभिनिस्सटन्ति च वाक्यं.
साधुहत्थारविन्दानि, सङ्कोचयतिते कथं;
मुनिन्द चरणद्वन्द-रागबालातपो फुसं.
अयुत्तकारी चित्तहेतु.
२५७. ‘‘साधु’’इच्चादि. मुनिन्द ते चरणानं द्वन्दस्स रागो बालो च सो आतपो चेति रागबालातपो तरुणकिरणसमूहो लोहितत्तादिना साधूनं हत्थारविन्दानि कन्तादिना फुसं विसारित्तेना’मसन्तो कथं सङ्कोचयति मकुलयति, अञ्जलिपणामबन्धेन अयुत्तमेतं. बालातपो हि पदुमानमुम्मीलनहेतु, अयं तु अपुब्बो बालातपो यो पदुमानि निमीलेतीति अनुचितकारियकारणा अयुत्तकारी चित्तहेतु, एवंविधो विञ्ञेय्यो भावकिच्चत्तेपीति.
२५७. ‘‘साधु’’इच्चादि. हे मुनिन्द ते तव चरणद्वन्दरागबालातपो पादयुगळस्स अरुणवण्णसङ्खतअभिनवसूरियकिरणो साधुहत्थारविन्दानि सुजनानं करपदुमानि फुसं अत्तनो सब्बब्यापित्ता फुसन्तो कथं सङ्कोचयति करसम्पुटरूपेन मकुलयतीति. बालातपो नाम पदुमविकसनं विना सङ्कोचनं न करोति, एसो आतपो अच्छरियो विचित्तोति गम्यमानत्ता अयुत्तसङ्कोचसत्ताकरणतो अयं अयुत्तकारी चित्तहेतु ¶ नाम. अयुत्तं करोतीति च, चित्तञ्च तं हेतु चाति च वाक्यं.
सङ्कोचयन्ति जन्तूनं, पाणिपङ्केरुहानि’ह;
मुनिन्दचरणद्वन्द-नखचन्दान’मंसवो.
युत्तकारी चित्तहेतु.
२५८. ‘‘सङ्कोचयन्ति’’च्चादि. मुनिन्दस्स पादानं द्वन्दे नखा एव चन्दा कन्तादिना तेसं अंसवो किरणा इह लोके जन्तूनं सत्तानं पाणयो एव पङ्केरुहानि कन्तादिना सङ्कोचयन्ति पणामकरणसम्पुटरूपेन मिलीयन्तीति [मिलाययन्तीति (?)] युत्तकारी चित्तहेतु चन्दतो पङ्कजसङ्कोचस्स उचितत्ता. वुत्तनयेपीति.
२५८. ‘‘सङ्को’’इच्चादि. मुनिन्दचरणद्वन्दनखचन्दानं सम्बुद्धस्स पादद्वन्दे नखावलिसङ्खातानं चन्दानं अंसवो रंसयो इह लोके जन्तूनं पाणिपङ्केरुहानि सङ्कोचयन्ति करसम्पुटाकारेन सङ्कोचयन्ति मकुलं करोन्तीति. चन्दकिरणेहि कत्तब्बाय एव पदुमसङ्कोचसत्ताय कतत्ता च, पकतिचन्दकिरणकत्तब्बकिच्चस्स चन्दमरीचिसमानअञ्ञादिट्ठपुब्बविचित्रअंसूहि कतत्ता च अयं युत्तकारी चित्तहेतु नाम. पाणयो च ते पङ्केरुहानि चेति च, मुनिन्दस्स चरणद्वन्दमिति च, तस्मिं नखानीति च, तेव चन्दाति च वाक्यं.
उद्दिट्ठानं पदत्थानं, अनुद्देसो [अनुदेसो (?)] यथाक्कमं;
सङ्ख्यान’मिति निद्दिट्ठं, यथासङ्ख्यं कमोपि च.
२५९. कमं विवरितुमुपक्कमति ‘‘उद्दिट्ठान’’मिच्चादि. उद्दिट्ठानं पुब्बे वुत्तानं पदत्थानं वत्थूनं केसञ्चि यथाक्कमं उद्देसक्कमानतिक्कमेन ¶ अनुद्देसो पुन अत्थन्तरनिद्देसनयेन अनुकथनं [कथनं (?)] ‘‘सङ्ख्यान’’मित्यपि च, ‘‘यथासङ्ख्य’’मित्यपि च निद्दिट्ठं वुत्तं. विधेय्यत्ता तेसं पधानत्तमिति तदपेक्खाय नपुंसकत्तं, अनुवदितब्बत्तानुद्देसस्साप्पधानत्तमिति न पुल्लिङ्गपरिग्गहो. ‘‘कमो’’इच्चपि निद्दिट्ठोति लिङ्गविपरिणामो.
२५९. इदानि कमालङ्कारं उद्दिसति ‘‘उद्दिट्ठान’’मिच्चादिना. उद्दिट्ठानं पठमकथितानं पदत्थानं यथाक्कमं उद्दिट्ठक्कममनतिक्कम्म अनुद्देसो अत्थन्तरं निस्साय पुनकथनं ‘‘सङ्ख्यान’’मिति च, ‘‘यथासङ्ख्य’’मिति च निद्दिट्ठं, कमोपि च निद्दिट्ठो. एत्थ पसिद्धं अनुद्देसं पुब्बद्धेन अनुवदित्वा अप्पसिद्धं कमम्पि कमपरियायं सङ्ख्यानयथासङ्ख्यद्वयम्पि अपरद्धेन विदधाति. एत्थ विधातब्बं दस्सेतुं अनुवादस्स आहरियमानत्ता अनुवादो अप्पधानो, विधातब्बो पधानो. यञ्हि विधातब्बं, तं पधानं, इतरमप्पधानन्ति इमिना कारणेन वुच्चति. तस्मा ‘‘निद्दिट्ठ’’न्ति ‘‘सङ्ख्यानं, यथासङ्ख्य’’न्ति द्वयं अपेक्खाय (तस्स अप्पधानत्ता) [इदं पदद्वयं सीहळब्याख्यायं न दिस्सति] नपुंसकं होति. ‘‘कमो’’ति अपेक्खाय ‘‘निद्दिट्ठो’’ति पुल्लिङ्गो होति. अप्पधानो अनुद्देसोति नापेक्खति. कममनतिक्कम्माति च, सङ्ख्याय अनभिक्कमोति च वाक्यं.
आलापहासलीलाहि, मुनिन्द विजया तव;
कोकिला कुमुदानि चो-पसेवन्ते वनं जलं.
२६०. तमुदाहरति ‘‘आलापि’’च्चादिना. मुनिन्द तव आलापहासा च तेसं लीलाहि, उद्देसोयं. विजया कोकिलकुमुदानं पराभवेन कोकिला करवीका कुमुदानि च, यथोद्देसमनुद्देसोयं वुत्तापेक्खाय. वक्खमानापेक्खाय तु अयम्पि उद्देसोव, ‘‘कोकिला वनं, कुमुदानि जल’’मिति यथोद्देसमनुद्देसोयं. उपसेवन्ते इव निस्सयन्ति मञ्ञे. इति वत्थुतो एव सम्भवो इवेति ¶ परिकप्पते. यज्जेवं परिकप्पनाय कथं यथासङ्ख्यन्ति चे? अत्रोच्चते – यत्थालङ्कारन्तरमपि पतीयते. तत्थुद्देसानुरूपानुद्देससम्भवे सङ्ख्यानमेवालङ्कारो वोहरीयते तस्सेव मुख्यतो वत्तुमिच्छितत्ता. यत्थालङ्कारन्तरं न गम्यते, तत्थ अच्चन्तमेव कमोति विञ्ञेय्यं.
२६०. उदाहरति ‘‘आलापि’’च्चादिना. हे मुनिन्द ते तव आलापहासलीलाहि मधुरसरलीलाहि सद्धिं मन्दहसितलीलाहि सञ्जाता विजया जयहेतु कोकिला करवीका च कुमुदानि केरवानि च वनं जलञ्च कमेन उपसेवन्ते इव निस्सयं करोन्तीति मञ्ञेति. एत्थ ‘‘आलापहासलीलाही’’ति उद्देसो, ‘‘कोकिला कुमुदानी’’ति वुत्तापेक्खाय अनुद्देसो, ‘‘वनं जल’’न्ति वक्खमानापेक्खाय उद्देसोव होति, तत्वतो ईदिसविजयेन कोकिलादीनं वनादिनिस्सयकारणाभावतो इवसद्दपयोगेन निद्दिट्ठो. एवं सति अयं परिकप्पना न भवति. कस्मा? नानालङ्कारसन्निपाते सति यो यो अलङ्कारो वत्तुना इच्छितो, तस्सेव मुख्यतो वोहरीयमानत्ता. एवं परिकप्पनालङ्कारसंसग्गे सतिपि उद्देसक्कमेन दस्सितस्स अनुद्देसस्स मुख्यत्ता अयं कमालङ्कारो नाम. ईदिसञ्ञम्पि एवमेव दट्ठब्बं. आलापो च हासो चेति च, तेसं लीलायोति च विग्गहो.
सिया पियतरं नाम, अत्थरूपस्स कस्सचि;
पियस्सा’तिसयेने’कं, यं होति पटिपादनं.
२६१. पियतरमाहरति ‘‘सिया’’इच्चादिना. अतिसयेन पियस्स कस्सचि अत्थरूपस्स अभिधेय्यसभावस्स यं पटिपादनमाख्यानं होति, एतं पियतरं नाम सिया.
२६१. इदानि ¶ पियतरालङ्कारं दस्सेति ‘‘सिया’’इच्चादिना, अतिसयेन पियस्स कस्सचि अत्थरूपस्स अभिधेय्यसभावस्स यं पटिपादनं कथनं होति, एतं पटिपादनं पियतरं नाम पियतरालङ्कारो नाम होति. अतिसयेन पियन्ति च, अत्थो एव रूपं सभावोति च वाक्यं.
पीति या मे समुप्पन्ना, सन्त सन्दस्सना तव;
कालेना’यं भवे पीति, तवेव पुन दस्सना.
२६२. उदाहरति ‘‘पीति’’च्चादि. सन्त सप्पुरिस महामुनि तव सन्दस्सना चक्खुपथापाथमत्तेन मधुरकथासवना या पीति मे मम समुप्पन्ना, अयं पीति कालेन ईदिसेन सुखेन [सुखणने (?)] तवेव नाञ्ञस्स कस्सचि, को हि नामोञ्ञो तवादिसोति, पुन दस्सना भवेय्याति.
२६२. ‘‘पीति’’च्चादि. हे सन्त सप्पुरिस तथागत तव सन्दस्सना मम नेत्ते आपाथगमनतो या पीति मे समुप्पन्ना, अयं पीति कालेन ईदिसक्खणेन तया सदिसस्स अञ्ञस्साभावा तवेव पुन दस्सना दस्सनतो भवेति. एत्थ पीतिया’तिसयहेतुभूतं अतिइट्ठारम्मणञ्च दस्सने अतिगेधञ्च पकासनेन अतिपीतीति पदत्थं [अतिपियं पीभिपदत्थं (क.)], पकासितं होति. ‘‘अयं पीति भवे’’ति पुब्बकाले उप्पन्नपीतिया पुनासम्भवतो तंसदिसायेव पीति गहिता यथा ‘‘सोयेव वट्टको [वद्धको (सी. ब्याख्यायं)], तानियेव ओसधानी’’ति.
वण्णितेनो’पमानेन, वुत्या’धिप्पेतवत्थुनो;
समासवुत्ति नामा’यं, अत्थसङ्खेपरूपतो.
२६३. समासवुत्तिंवत्तुमाह ‘‘वण्णितेनि’’च्चादि. वण्णितेन पसंसितेन उपमानेन अधिप्पेतस्स मनसि निहितस्स वत्थुनो अत्थस्स वुत्या कथनेन अयं वुत्तलक्खणा समासवुत्ति नाम. कस्मा? अत्थस्स वत्तुमिच्छितस्स सङ्खेपो सङ्खिपित्वा ¶ कथनं रूपं सभावो, तस्मा ततोयमन्वत्थसञ्ञा सङ्खेपवुत्ति समासवुत्तीति कत्वा. कस्मा? अयं गुणीभूता सकत्था अत्थन्तरं विदधाति, न तु सकत्थपधाना.
२६३. इदानि समासवुत्तिं निद्दिसति ‘‘वण्णिते’’च्चादिना. वण्णितेन पसंसितेन उपमानेन उपमानवत्थुना करणभूतेन अधिप्पेतवत्थुनो इच्छितत्थस्स वुत्या कथनेन अत्थसङ्खेपरूपतो वत्तुमिच्छितत्थस्स सङ्गहरूपत्ता अयं यथावुत्तलक्खणा समासवुत्ति नाम होति. एत्थ वत्तुमिच्छितत्थं सङ्गहेत्वा मनसि कत्वा तस्स उपमाभूतत्थस्स वण्णनाय मनसि कतस्स पकासनतो अयं समासवुत्ति नाम. एतिस्सा पदाभिहितो सकत्थो अप्पधानो, गम्ममानत्थो पन पधानो होति. अधिप्पेतञ्च तं वत्थु चेति च, समासेन सङ्खेपेन वुत्ति कथनमिति च, सङ्खेपोयेव रूपं सरूपन्ति च, अत्थस्स सङ्खेपरूपन्ति च विग्गहो.
सा’यं विसेस्यमत्तेन, भिन्ना’भिन्नविसेसना;
अत्थेव अपराप्य’त्थि, भिन्नाभिन्नविसेसना.
२६४. तस्सा पभेदं दस्सेति ‘‘साय’’मिच्चादिना. सा अयं समासवुत्ति यंकिञ्चि वत्थु सामञ्ञाकारप्पतीतं ‘‘ईदिसमिदं नाञ्ञथा’’ति कुतोचि ब्यवच्छिज्जते केनचि गुणादिना ववत्थापीयते, तं विसेस्यं, तमेव मत्तं विसेसनभेदब्यवच्छेदतो, तेन. भिन्ना अतुल्या अवयवधम्मस्स समुदाये वत्तनतो. अभिन्नं तुल्याकारं विसेसनं यस्सं सा अभिन्नविसेसनापि अत्थेव. अपराप्यत्थि, न केवलं सायेव. कीदिसी? भिन्नञ्च अभिन्नञ्च विसेसनं यस्सन्ति भिन्नाभिन्नविसेसना. विसेस्यं तु भिन्नन्ति.
२६४. इदानि तस्सा समासवुत्तिया भेदं दस्सेति ‘‘साय’’मिच्चादिना. सा अयं समासवुत्ति विसेस्यमत्तेन गुणादिसदिसधम्मेन ¶ करणभूतेन केनचि उपमानवत्थुना मनसि कतं ‘‘इदं उपमेय्यवत्थु ईदिस’’न्ति सामञ्ञावत्थतो विसुं कतविसेस्येन भिन्ना विसुं जाता, तत्तकेन अतुल्या वा, अभिन्नविसेसना तुल्यविसेसनयुत्ता अत्थेव भिन्नाभिन्नविसेसना अतुल्यतुल्यविसेसनयुत्ता भिन्नविसेस्ययुत्ता अपरापि अत्थि. एवं समासवुत्ति द्विधा होति. विसेस्यमेव मत्तमिति च, अवयवेन सम्भवभेदसभावस्स समुदायेपि पवत्तत्ता भिन्नाति वुत्ता. अभिन्नानि विसेसनानि यस्समिति च, भिन्नानि च अभिन्नानि चेति च, तानि विसेसनानि यस्समिति च विग्गहो.
अभिन्नविसेसन
विसुद्धामतसन्दायी,
पसत्थरतनालयो;
गम्भीरो चा’य’मम्भोधि,
पुञ्ञेना’पादितो [पुञ्ञेनासादितो (सी.)] मया.
२६५. उभयमुदाहरति ‘‘विसुद्ध’’इच्चादिना. अयमम्भोधि सागरो पुञ्ञेन चिरानुचितकुसलमूलेन हेतुना मया आपादितो पत्तो, कीदिसो? विसुद्धं लोकवोहारतो देवासुरानं मथने विसेनासम्मिस्सत्ता अमतं पीयूसं सन्ददातीति विसुद्धामतसन्दायी, अम्भोधि. विसुद्धं दोसलेसेनाप्यसम्फुट्ठत्ता अच्चन्तनिम्मलं अमतं मरणाभावेन अमतसङ्खातं निब्बानधातुं सन्ददाति उपदेसकभावेनाति विसुद्धामतसन्दायी, सद्धम्मो. पसत्थानि निरवज्जत्ता रतनानि मुत्तामणिआदीनि, तेसं आलयो पवत्तिट्ठानं, अम्भोधि. पसत्थानि बुद्धादीहि अनेकधा, वण्णितानि रतनानि सत्ततिंसबोधिपक्खियधम्मसङ्खतानि, तेसं आलयो, सद्धम्मो. गम्भीरो च अगाधत्ता सागरो ¶ सद्धम्मो च अयमापादितोति पकतं. अयं विसेस्यमत्तभिन्ना अभिन्नविसेसना विसेस्यस्स अम्भोधिनो विवच्छिता सद्धम्मा भिन्नत्ता, विसुद्धामतसन्दायित्तादिनो च विसेसनस्स वुत्तेन पकारेनाभिन्नत्ताति.
२६५. इदानि उदाहरति ‘‘विसुद्धा’’इच्चादिना. विसुद्धामतसन्दायी लोकवोहारतो देवासुरानं समुद्दमथने विसेन अमिस्सत्ता विसुद्धभूतपीयूसदायको, उपमाभूतसमुद्दवण्णनाय बुद्धियं वत्तमानस्स सद्धम्मस्स पकासनतो विसुद्धामतसन्दायी कामामिसादिदोसलवेनापि अमिस्सितत्ता अतिनिम्मलं जरामरणरहितं निब्बानं उपदेसदानेन वेनेय्यानं दायको, पसत्थरतनालयो निद्दोसत्ता पसत्थानं मुत्तामणिआदीनं रतनानं पवत्तिट्ठानभूतो समुद्दपक्खे, सद्धम्मपक्खे पन पसत्थरतनालयो बुद्धादीहि पसत्थानं सत्ततिंसबोधिपक्खियधम्मसङ्खतरतनानं पवत्तिदेसभूतो, गम्भीरो पकतियायेव अगाधो, एकत्तनयादिचतुब्बिधनयेहि गम्भीरो अयं अम्भोधि च एसो समुद्दो च, चित्तेन गहितसद्धम्मो च पुञ्ञेन भवन्तरोपचितकुसलकम्मेन मया आपादितो पत्तोति विसेस्यभूतस्स अम्भोधिनो वत्तुमिच्छितसद्धम्मतो भिन्नत्ता च, ‘‘विसुद्धामतसन्दायी’’ति इच्चादिकानं विसेसनानं उभयविसेस्येपि यथावुत्तनयेन अभिन्नत्ता च अयं समासवुत्ति विसेस्यमत्तेन भिन्ना अभिन्नविसेसना होति.
भिन्नाभिन्नविसेसन
इच्छितत्थपदो सारो,
फलपुप्फोपसोभितो;
सच्छायो’य’मपुब्बोव,
कप्परुक्खो समुट्ठितो.
२६६. ‘‘इच्छिते’’च्चादि. ¶ अयमपुब्बोव वुत्तगुणयोगेन अच्छरियरूपत्ता कप्परुक्खो समुट्ठितो, कीदिसो? इच्छितं लोकियं यं किञ्चि अत्थं पददातीति इच्छितत्थपदो, कप्परुक्खो. इच्छितं लोकियलोकुत्तरं यं किञ्चि अत्थं पददातीति इच्छितत्थपदो, जिनो. सारो सेट्ठो, कप्परुक्खो जिनो च. फलानि पुप्फानि, तेहि उपसोभितो, कप्परुक्खो. सह छायाय चन्दसूरियालोकविलोमरूपाय वत्तते सच्छायो, कप्परुक्खो. जिनो तु पुब्बे वुत्ताय कायकन्तादिरूपाय छायाय युत्तोति सच्छायोति. अयं विसेस्यमत्तभिन्ना भिन्नाभिन्नविसेसना जिनतो विसेस्यस्स कप्परुक्खस्स भिन्नत्ता, फलपुप्फोपसोभितत्थस्स कप्परुक्खेयेव सम्भवा, इच्छितत्थपदत्थस्स सारताय सच्छायताय उभयत्थेव भावतो वुत्तविधिनाति.
२६६. ‘‘इच्छितत्थि’’च्चादि. इच्छितत्थपदो सत्तेहि इच्छितानं लोकियअविञ्ञाणकवत्थाभरणादीनं दायको कप्परुक्खवण्णनाय चित्ते पतिट्ठितस्स जिनपदत्थस्स कथेतुकामताय इच्छितत्थपदो सत्तेहि पत्थितानं लोकियलोकुत्तरानं सकलत्थानं अनुरूपवसेन तेसं तेसं सत्तानं दायको, सारो रुक्खेसु ईदिसरुक्खस्साभावतो उत्तमो, सारो सदेवकादिसत्तलोकेसु तादिससत्तविसेसाभावतो उत्तमो, फलपुप्फोपसोभितो कप्पद्दुमानुरूपफलेहि पुप्फेहि च उपसोभितो, सच्छायो चन्दसूरियालोकेहि आवरणीयरुक्खच्छायाय समन्नागतो, सच्छायो नीलपीतादिछब्बिधरंसिजालेहि समन्नागतो, अपुब्बो पुब्बे असञ्जातो अयं कप्परुक्खो एसो पच्चक्खो कप्पपादपो समुट्ठितो सत्तानं पुञ्ञानुभावेन लोके पातुभूतोति. वत्तुमिच्छितत्थजिनपदत्थतो विसेस्यस्स कप्परुक्खस्स ¶ भिन्नत्ता च, इच्छितत्थदानसारभावसच्छायसङ्खतानं विसेसनानं उभयसाधारणत्ता च, फलपुप्फोपसोभितताय रुक्खस्सेव विसेसनत्ता च अयं समासवुत्ति विसेस्यभिन्नाव भिन्नाभिन्नविसेसना होति. इच्छितो च सो अत्थो चेति च, तं पददातीति च, फलपुप्फेहि उपसोभितोति च, सह छायाय वत्तमानोति च वाक्यं.
सागरत्तेन सद्धम्मो,
रुक्खत्तेनो’दितो जिनो;
सब्बे साधारणा धम्मा,
पुब्बत्रा’ञ्ञत्र तु’त्तयं.
२६७. तदुभयं विवरति ‘‘सागरत्तेनि’’च्चादिना. सद्धम्मो सम्बुद्धभासितो सागरत्तेन सागरगुणसदिसत्ता सागररूपेन उदितोति सम्बन्धो, कित्तितोति अत्थो. जिनो रुक्खत्तेन यथावुत्तनयेन उदितो तं पत्तो अनुपेक्खितस्स कक्खवुत्तिया अम्भोधिआदिसद्दानं. पकरणादिना तु तथा पतीत्युदयो, अञ्ञथा कथं अम्भोधिआदिसद्दानं धम्मादिसच्छायकत्तं सिया. भेदो तु अयं पुब्बत्र ‘‘विसुद्धामतसन्दायि’’च्चादिके सब्बे ये केचि तत्रोपात्ता विसुद्धामतसन्दायित्तादयो साधारणा तुल्या धम्मा विसेसनानि उभयत्रापि सम्भवा, अञ्ञत्र तु अनन्तरवुत्त ‘‘इच्छितत्थपदो’’इच्चादो पन तयं साधारणं [द्वयं साधारणञ्च (क.)], असाधारणञ्च विसेसनं वुत्तनयेनेति.
२६७. इदानि तेहि द्वीहि समासवुत्तेहि वुत्तत्थद्वयं पकासेति ‘‘सागरि’’च्चादिना. सागरत्तेन सागररूपेन सद्धम्मो सम्मासम्बुद्धेन देसितपरियत्तिसद्धम्मो उदितो कथितो, रुक्खत्तेन जिनो उदितो. सागरकप्परुक्खादिसद्दा अत्तनो अभिधेय्यभूतसागररुक्खादिके अत्थे मुख्यभावेन ¶ अपवत्तित्वा बुद्धियं पवत्तअत्थस्सापि साधारणभूतविसेसनपरिग्गहेन गम्ममाने वत्तुमिच्छितसद्धम्मजिनपदत्थेयेव पकरणादितो तादिसअत्थप्पतीतियासम्भवतो मुख्यभावेन पवत्तन्तीति अधिप्पायो. तथा हि यदि एते मुख्यत्थेन न पवत्तन्ति, अम्भोधिकप्परुक्खसद्दा सद्धम्मजिनपदत्थे कथं पकासेन्तीति तेसु द्वीसु उदाहरणेसु पुब्बत्र ‘‘विसुद्धामतसन्दायी’’इच्चादिपुब्बुदाहरणे सब्बे धम्मा ‘‘विसुद्धामतसन्दायी’’ति सब्बे विसेसनधम्मा साधारणा अम्भोधिसद्धम्मानं समाना, अञ्ञत्र तु ‘‘इच्छितत्थपदो’’तिआदिके अञ्ञस्मिं उदाहरणे पन तयं ‘‘इच्छितत्थपदो, सारो, सच्छायो’’ति विसेसनत्तयं साधारणं. फलपुप्फोपसोभितभावो पन रुक्खावेणिको, ‘‘अपुब्बो’’इच्चादिकं विसेसनमेव. तथा हि इमिना रुक्खधम्मभूतो कोचि विसेसो पकासितो न होतीति विसेसनत्तं अञ्ञेसुयेव वुत्तं.
वत्थुनो’ञ्ञप्पकारेन, ठिता वुत्ति तदञ्ञथा;
परिकप्पीयते यत्थ, सा होति परिकप्पना.
२६८. परिकप्पनं परिकप्पेति ‘‘वत्थुनो’’च्चादिना. वत्थुनो सजीवस्स निज्जीवस्स वा वुत्ति अवत्था अञ्ञप्पकारेन वत्तुमिच्छितप्पकारापेक्खाय अञ्ञेनेव रूपेन ठिता, तस्सेव ततो यथावट्ठितप्पकारतो अञ्ञथा अञ्ञेन पकारेन परिकप्पीयते यत्थ वुत्तियं, सा परिकप्पना होति, परिकप्पीयते अञ्ञथा करीयते वत्थुट्ठिति एतिस्सन्ति कत्वा.
२६८. इदानि परिकप्पनं दस्सेति ‘‘वत्थुनो’’इच्चादिना. वत्थुनो यस्स कस्सचि सविञ्ञाणकअविञ्ञाणकपदत्थस्स वुत्ति पवत्ति अञ्ञप्पकारेन कप्पनीयप्पकारतो अञ्ञेन विज्जमानप्पकारेन ठिता पवत्तमाना, तदञ्ञथा ¶ ततो विज्जमानप्पकारतो अञ्ञेनाविज्जमानप्पकारेन यत्थ वुत्तियं परिकप्पीयते, सा परिकप्पना नाम होति. परिकप्पीयते अञ्ञथा करीयते वत्थुट्ठिति एतिस्समिति विग्गहो.
उपमाब्भन्तरत्तेन, किरियादिवसेन च;
कमेनो’दाहरिस्सामि, विविधा परिकप्पना.
२६९. भेदं तस्सा दस्सेति ‘‘उपमा’’इच्चादिना. उपमा अब्भन्तरे यस्सा, तस्सा भावो, तेन च, किरियादिवसेन च विविधा नानप्पकारा परिकप्पना इदानि कमेन उदाहरिस्सामि.
२६९. इदानि तस्स भेदं दस्सेति ‘‘उपमाब्भन्तरे’’च्चादिना. उपमाब्भन्तरत्तेन उपमाय अब्भन्तरे विज्जमानत्ता च किरियादिवसेन च विविधा परिकप्पना कमेन उदाहरिस्सामि. उपमा अब्भन्तरे अस्सा परिकप्पनायेति च, तस्सा भावोति च, अनेके विधा पकारा यासमिति च विग्गहो.
उपमाब्भन्तरपरिकप्पना
इच्छाभङ्गातुरा’सीना,
ता’तिनिच्चल’मच्छरा;
वसं नेन्तीव धीरं तं,
तदा योगाभियोगतो.
२७०. उदाहरति ‘‘इच्छा’’इच्चादि. इच्छाभङ्गेन ‘‘बुद्धं भगवन्तं वसे वत्तेस्सामा’’ति बोधिमूले कताभिलासविनासेन आतुरा दुक्खिता अतिनिच्चलसभावप्पत्ता अतिनिच्चलं नासिकग्गे नयने कतानतावसेन अच्चन्तमक्रियमासीना निसिन्ना ता अच्छरा योगिनिसङ्कासा मारङ्गनाति ¶ यथावट्ठिताय सचेतनानं मारङ्गनालक्खणानं [मारङ्गनावलक्खणानं (क.)] वत्थूनं वुत्ति वुत्ता, सायमञ्ञथा परिकप्पीयते. धीरं देवङ्गनानम्पि सिङ्गारभावोपचरितविलासातिसयेनापि अकम्पत्ता. तं भगवन्तं. योगो मन्तानुट्ठानं, तत्थ अभियोगतो युञ्जनेन वसमत्तनो आयत्तभावं तदा नेन्तीव वहन्ति मञ्ञेति. एत्थ इव सद्दसुतिया उपमासन्देहो न कातब्बो, सवसानयनमकुब्बन्तियो मारङ्गना वसं नेन्तीवाति परिकप्पीयन्ते. होति च–
‘‘वसं नेन्तीव धीर’’न्ति, नयने नो’पमानता;
न हि कत्तुक्रियाय’त्थि, उपमानोपमेय्यताति.
क्रियापरिकप्पत्तेपि अयमुपमाब्भन्तरा परिकप्पना, न केवलक्रियापरिकप्पना मारङ्गनानमचलोपवेसनस्स योगाभियोगेन साम्यसन्दस्सनतो, तथाभूताय चोपवेसनक्रियाय धीरस्सापि तादिसस्स भगवतो अवसानयनत्तन्ति परिकप्पनतोति.
२७०. इदानि उदाहरति ‘‘इच्छा’’इच्चादिना. इच्छाभङ्गातुरा अजपालनिग्रोधमूले निसिन्नं भगवन्तं ‘‘पलोभेस्सामा’’ति मारङ्गना अत्तनायेव कताय इच्छाय अनिब्बत्तिया पीळिता, अतिनिच्चलं हुत्वा नासिकग्गे पतितदिट्ठेहि समन्नागतानञ्ञवुत्तिया क्रियन्तरविरहतो. आसीना झायमाना निसिन्ना ता अच्छरा योगिनिसदिसा तण्हाअरतिरगासङ्खाता मारङ्गनायो धीरं सिङ्गाराधिप्पायेन कतानेकलीलाविलासेनापि अकम्पमानं तं भगवन्तं योगाभियोगतो मन्तजप्पनसङ्खातयोगे युञ्जनेन वसं अत्तनो वसं तदा अत्तनो पराजितकाले नेन्तीव पापेन्ति मञ्ञेति. एत्थ पुब्बद्धेन मारङ्गनासङ्खातसजीवपदत्थानं विज्जमानप्पकारं दस्सितं. ¶ पुन अपरद्धेन तेसमेव अविज्जमानयोगाभियोगेन वसीकरणं कप्पितं. मारङ्गनानं निच्चलनिसज्जाय योगिनीनं मन्तज्झयनसदिसत्ता मारङ्गनानं योगिनीनं उपमानोपमेय्यत्तं सामत्थिया गम्यतेति एसा उपमाब्भन्तरपरिकप्पना नाम. ‘‘नेन्ति इवा’’ति पयोगे कतेपि क्रियापरिकप्पनं न होतेव. इच्छाय भङ्गोति च, तेन आतुराति च, निग्गतं चलं चलनं अस्मा आसनस्माति च, अतिसयेन निच्चलन्ति च, क्रियाविसेसनं, योगे अभियोगोति च वाक्यं.
‘‘नेन्ति इवा’’ति इध इवसद्दसुतिया उपमाजोतनत्थं चेति संसयो न कातब्बो, साधम्मसङ्खातगुणविसेसस्स सम्बन्धे असति क्रियामत्तस्स उपमाभावतो. वुत्तं हि–
‘‘वसं नेन्तीव धीर’’न्ति, नयेन नो’पमानता;
न हि कत्तुक्रियाय’त्थि, उपमानोपमेय्यताति.
‘‘वसं नेन्तीव धीर’’न्ति एत्थ नयने गम्यमाने पापने उपमानता उपमानभावो नत्थि, हि तथेव, कत्तुक्रियाय कत्तुसम्बन्धिया क्रियाय उपमानोपमेय्यता उपमानभावो उपमेय्यभावो नत्थीति अयं हेत्थत्थो.
क्रियापरिकप्पना
गजं मारो समारुळ्हो, युद्धाय’च्चन्त’मुन्नतं;
मग्ग’मन्वेसति नून, जिनभीतो पलायितुं.
२७१. ‘‘गज’’मिच्चादि. युद्धाय अच्चन्तमतिसयेन उन्नतमुच्चं गजं हत्थिं समारुळ्हो मारो वसवत्ती तं जिनातीति अत्थेन जिनतो भीतो पलायितुं किञ्चि निलीयनट्ठानं मग्गं पथं अन्वेसति नून मञ्ञे. इति क्रियापरिकप्पना आरोहनक्रियाय मग्गमन्वेसनत्थन्ति परिकप्पितत्ता.
२७१. ‘‘गज’’मिच्चादि. ¶ युद्धाय युद्धत्थं अच्चन्तं अतिसयेन उन्नतं दियड्ढसतयोजनायामानुरूपउच्चगुणसमन्नागतं गजं गिरिमेखलं समारुळ्हो मारो जिना भीतो पलायितुं मग्गं निब्भयं पथं अन्वेसति नून गवेसति मञ्ञे. युद्धत्थं कुरुमानो गजारोहनं मग्गान्वेसनत्थमिति कविना परिकप्पितत्ता एसा क्रियापरिकप्पना नाम. अच्चन्तमिति असङ्ख्य ससङ्ख्यभावेपि पकरणतो आधिक्के एव वत्तति.
गुणपरिकप्पना
मुनिन्द पादद्वन्दे ते, चारुराजीवसुन्दरे;
मञ्ञे पापाभिसम्मद्द-जातसोणेन सोणिमा.
२७२. मुनिन्द ते चारु च तं राजीवं पदुमञ्च तमिव सुन्दरं तस्मिंते पादद्वन्दे सोणिमा लोहितत्तगुणो, इति यथावट्ठिता अचेतनस्स लोहितत्तलक्खणस्स वत्थुनो वुत्ति वुत्ता, सायमञ्ञथा परिकप्पीयते. पापानं किलेसारीनं अभिसम्मद्देन अतिसयं सम्पिसनेन जातं सोणं रुधिरं, तेन जातोति मञ्ञे. इति गुणपरिकप्पना पादद्वन्दसन्निहितलोहितत्तगुणस्स ‘‘पापा…पे… सोणेने’’ति परिकप्पितत्ता.
२७२. ‘‘मुनिन्दे’’च्चादि. हे मुनिन्द ते तव चारुराजीवसुन्दरे मनुञ्ञपदुमसुन्दरे पादद्वन्दे सोणिमा रत्तवण्णं पापाभिसम्मद्दजातसोणेन मञ्ञे सपरसन्तानगतपापानं सम्मद्दनेन जातेन रुधिरेनाति मञ्ञे. सब्बञ्ञुनो पादे भवन्तरसिद्धपुञ्ञकम्मानुभावेन जातरत्तवण्णं ‘‘पापाभिसम्मद्दनेना’’ति परिकप्पितत्ता अयं गुणपरिकप्पना नाम. चारु च तं राजीवञ्चाति च, पापानं अभिसम्मद्दोति च, तेन जातञ्चाति च, तञ्च तं सोणञ्चाति च, सोणस्स भावोति च विग्गहो.
मञ्ञेसङ्के ¶ धुवं नून-मिव’मिच्चेवमादिहि;
सा’यं ब्यञ्जीयते क्वापि, क्वापि वाक्येन गम्यते.
२७३. वोहारत्थं परिकप्पनासूचके सद्दे दस्सेन्तो आह ‘‘मञ्ञे’’इच्चादि. इति एवरूपो सद्दरासि आदि येसं ‘‘तक्केमि, परिकप्पेमि, चिन्तयामि, यथे’’त्येवमादीनं, तेहि सायं परिकप्पना क्वापि यथावुत्ते ब्यञ्जीयते पकासीयते, क्वापि कत्थचि पन वाक्येन गम्यते मञ्ञेइच्चादीनमभावेपीति.
२७३. वोहारसुखत्थं परिकप्पनापकासके सद्दे दस्सेति ‘‘मञ्ञे’’च्चादिना. मञ्ञे, सङ्के, धुवं, नून, इव, एवमादीहि सद्देहि सायं परिकप्पना क्वापि एत्थ विय कत्थचि ब्यञ्जीयते पकासीयते, क्वापि कत्थचि वाक्येन क्रियाकारकसम्बन्धसहितपदसमुदायेन गम्यते इवादिसद्दयोगाभावेपि केवलं वाक्यसामत्थियेनेव ञायते. ‘‘मञ्ञे’’च्चादिपदपञ्चकंद्वन्दसमासेन निद्दिट्ठं. इति एवं पकारो सद्दसमुदायो आदि येसं ‘‘तक्केमि, परिकप्पेमि, चिन्तयामि, यथा’’तिआनीनन्ति विग्गहो.
गम्मपरिकप्पना
दयासञ्चारसरसा [दयासञ्जातसरसा (क.)], देहा निक्खन्तकन्तियो;
पीणेन्ता जिन ते साधु-जनं सरसतं नयुं.
२७४. उदाहरति ‘‘दया’’इच्चादि. रसो सिनेहो, तेन सह वत्तमानो सरसो. देहो. दयाय करुणाय सञ्चारो दुक्खितसत्तविसया निरन्तरप्पवत्ति, तेन सरसो, ततो. जिन ते देहा सरीरतो निक्खन्तकन्तियो साधुजनं पीणेन्ता तप्पेन्ता तमेव जनं सरसतं सपेमतं नयुं पापेसुं, तादिसं तथाविधदेहनिक्खन्तकन्ती नं साधुजनं पीणेन्ति. गम्ममानपरिकप्पनायं यतो कन्तियो ¶ लद्धसरससरीरसंसग्गा सयम्पि सरसा इव अत्तानं सेवमानम्पि साधुजनं सरसतं नेन्तीति गम्यते.
२७४. वाक्यगम्मपरिकप्पनमुदाहरति ‘‘दये’’च्चादिना. हे जिन ते दयासञ्चारसरसा दुक्खितसत्तविसयाय करुणाय सविसये निरन्तरप्पवत्तिया सञ्जातस्नेहतो देहा सरीरतो निक्खन्तकन्तियो दसदिसासु निग्गता नीलादिछब्बण्णरंसियो साधुजनं कतपुञ्ञं उत्तमजनं पीणेन्ता सरसतंसस्नेहभावं पेमसहितत्तं नयुं तमेव साधुजनं पापेसुं. ‘‘सरसतं नयु’’न्ति एत्थ ‘‘साधुजन’’न्ति सुतसम्बन्धेन ञायति. करुणासिनेहसोम्मदेहसंसग्गतो कन्तियो सयम्पि निस्सयगुणतो सोम्मभूता अत्तानं विसयं कत्वा पवत्तजनेपि मुदुं करोन्तेवाति इवादीनं अभावेपि वाक्यगम्मपरिकप्पना. एत्थ अचेतनानं कन्तिवत्थूनं जनपसादसङ्खातवत्थुट्ठिति ‘‘दयासञ्चारसरसा इवा’’ति एवमादिअञ्ञप्पकारेन परिकप्पितो. दयाय सञ्चारो पुनप्पुनं पवत्तीति च, सह रसेन स्नेहेन वत्तमानोति च, दयासञ्चारेन सरसोति च, निक्खन्ता च ता कन्तियो चेति च, साधु च सो जनो चेति च, सरसस्स भावोति च वाक्यं.
आरभन्तस्स यं किञ्चि, कत्तुं पुञ्ञवसा पुन;
साधनन्तरलाभो यो, तं वदन्ति समाहितं.
२७५. समाहितं समाहरति ‘‘आरभन्तस्सि’’च्चादिना. यं किञ्चि कारियं कत्तुं सत्तुभङ्गादिकं आरभन्तस्स सज्जीभूतस्स यस्स कस्सचि पुमुनो पुञ्ञवसा कुसलबलेन कारणेन कुसलसामत्थियेन पुन साध्यते साधियमनेनेति साधनं, ततो तमेव वा अन्तरमञ्ञं, तस्स लाभो, अञ्ञकारणलाभोति अत्थो. तं समाहितं वदन्ति, समाधानं समाहितं.
२७५. इदानि ¶ समाहितालङ्कारं दस्सेति ‘‘आरभ’’मिच्चादिना. यं किञ्चि अमित्तविजयादिकं कत्तुं आरभन्तस्स यस्स पुञ्ञवसा कुसलबलेन पुन यो साधनन्तरलाभो तस्सेव कारियसिद्धिया उपकारकस्स अञ्ञसाधनस्स यो लाभो अत्थि, तं कारणलाभं समाहितं वदन्ति तस्सेव कारियस्स समाधानत्ता पतिट्ठितत्ता समाहितं इति कविनो कथेन्ति. साध्यते साधियमनेनेति च, तञ्च तं अन्तरमञ्ञञ्चेति च, तस्स लाभोति च, समाधानमिति च वाक्यं.
मारारिभङ्गाभिमुख-मनसो तस्स सत्थुनो;
महामही महारावं, रवी’य’मुपकारिका.
२७६. उदाहरति ‘‘मार’’इच्चादि. मारारिनो मारसत्तुनो भङ्गे अभिभवे अभिमुखं न परम्मुखं मनं यस्स तस्स सत्थुनो उपकारिका आरद्धमारभङ्गक्रियानुग्गाहिका महामही अयं महारावं मारारिदुस्सहं महानादं रवी अकासि. इध मारारिभञ्जनं कारियमारद्धं, तस्स पुञ्ञवसेनेव महीरावो अपरं साधनं समापन्नन्ति लक्खणं योजनीयं.
२७६. ‘‘मारारि’’च्चादि. मारारिभङ्गाभिमुखमनसो मारसङ्खातस्स सत्तुनो मद्दने अभिमुखचित्तस्स तस्स सत्थुनो उपकारिका आरद्धमारविजयस्स उपत्थम्भिका अयं महामही महारावं मारस्स हदयवत्थुं मद्दन्तो [मद्दन्ती (?)] विय सहितुमसक्कुणेय्यं महानादं रवी अकासि. एत्थ मारभङ्गजननं सत्थूहि आरद्धकारियं, तस्सेव सिद्धिया हेतुभूतं अञ्ञकारणं नाम महीरावो. मारो एव अरि सत्तूति च, तस्स भङ्गोति च, तस्मिं अभिमुखं मनं यस्सेति च, महन्ती च सा मही चेति च विग्गहो.
अवत्वा’भिमतं ¶ तस्स, सिद्धिया दस्सन’ञ्ञथा;
वदन्ति तं परियाय-वुत्तीति सुचिबुद्धयो.
२७७. परियायवुत्तिं पटिपादेति ‘‘अवत्वा’’इच्चादिना. अभिमतं किञ्चि अत्थं धनदानादिलक्खणं अवत्वा अञ्जसा वाचकब्यापारेन अनाख्याय तस्साभिमतस्सत्थस्स सिद्धिया निप्फादनत्थं अञ्ञथा अञ्ञेन पकारेन तन्निब्बत्तिअनुगुणेन यं दस्सनं वचनं, तं सुचिबुद्धयो परियायवुत्तीति वदन्ति. परियायेन वचनं परियायवुत्तीति.
२७७. इदानि परियायवुत्तिं दस्सेति ‘‘अवत्वा’’इच्चादिना. अभिमतं इट्ठं धनदानादिसरूपं [धनधञ्ञादिं (सीहळब्याख्यायं)] यं किञ्चि अत्थं अवत्वा उजुमकथेत्वा तस्स अभिमतत्थस्स सिद्धिया निप्फत्तिया अञ्ञथा वत्तुमिच्छितत्थस्सानुरूपेनाञ्ञप्पकारेन दस्सनं यं किञ्चि दस्सनं कथनमत्थि, सुचिबुद्धयो परियायवुत्तीति तं वदन्ति. परियायेन वुत्ति कथनमिति च, सुचि बुद्धि येसमिति च वाक्यं.
विवटङ्गणनिक्खित्तं, धन’मारक्खवज्जितं;
धनकाम यथाकामं, तुवं गच्छ यदि’च्छसि.
२७८. उदाहरति ‘‘विवटङ्गणे’’च्चादि. धनं विवटे केनचि अनावटत्ता अङ्गणे पकासप्पदेसे निक्खित्तं अथ च पन आरक्खवज्जितं. धनं कामेतीति धनकामाति आमन्तनं. तुवं यदि इच्छसि गन्तुं धनं वा, यथाकामं गच्छेति धनावहरणमिच्छितमञ्जसा अवत्वा तंसिद्धिया ब्याजेन वदति. परियायवुत्ति.
२७८. उदाहरति ‘‘विवट’’मिच्चादिना. धनं मुत्तामणिआदि विवटङ्गणनिक्खित्तं पाकारादिपरिक्खेपरहितत्ता निरावरणट्ठाने येन केनचि ठपितं अपिच आरक्खवज्जितं. भो धनकाम तुवं यदिच्छसि धनं गमनं वा, यथाकामं गच्छाति ¶ चित्तेनिच्छितधनावहरणविधानं ‘‘धनमाहरा’’ति उजुमवत्वा एवं ब्याजेन वुत्तत्ता इदं परियायवुत्ति नाम. विवटञ्च तं अङ्गणञ्चेति च, तस्मिं निक्खित्तन्ति च, आरक्खेन वज्जितमिति च, धनं कामेतीति च, कामं तण्हं तंसम्पयुत्तं वा चित्तमनतिक्कम्माति च वाक्यं.
थुतिं करोति निन्दन्तो, विय तं ब्याजवण्णनं;
दोसाभासा गुणा एव, यन्ति सन्निधि’मत्रहि.
२७९. ब्याजवण्णनं वण्णेति ‘‘थुति’’मिच्चादिना. निन्दन्तो विय दोसं निदस्सेन्तो विय थुतिं करोति वण्णं भासति, तं ब्याजथुतिलक्खणं ब्याजवण्णनं नाम. कथमेत्थ गुणा पतीयन्तीति आह ‘‘दोसि’’च्चादि. अत्र वुत्तिविसेसे दोसा विय आभासन्ति पटिभन्ति. तादिसपदादिना दोसाभासा गुणा एव इद्धिमन्ततादयो न दोसोपि कोचि सन्निधिमवट्ठानं यन्ति. हीति अवधारणे अत्र ब्याजवण्णनमेविदं, न निन्दकमिति.
२७९. इदानि ब्याजवण्णनं दस्सेति ‘‘थुति’’च्चादिना. निन्दन्तो विय दोसं दस्सेन्तो विय थुतिं करोति वण्णनं करोति, तं वण्णनाकरणं ब्याजवण्णनं नाम होति. निन्दासभावेन पवत्तथुतित्ता निन्दा एवेति चे? अत्र अस्मिं वुत्तिविसेसे दोसाभासा दोसा विय पटिभासमाना गुणा एव तादिसपदप्पयोगेन इद्धिमन्ततादयो गुणाव सन्निधिं गुणसभावावट्ठानं यन्ति पापुणन्तीति. ब्याजेन वण्णनमिति च, दोसा इव आभासन्ति पटिभासन्तीति च वाक्यं.
सञ्चालेतु’मलं त्वं’सि, भुसं कुवलया’खिलं;
विसेसं तावता नाथ, गुणानं ते वदाम किं.
२८०. उदाहरति ‘‘सञ्चालेतु’’मिच्चादिना. नाथ त्वं अखिलं कुवलयं उप्पलं पथवीवलयञ्चेति सिलिट्ठं सञ्चालेतुं भमयितुमितो ¶ चितो च भुसमच्चन्तं अलं समत्थोपि तावता तंमत्तेन ते गुणानं विसेसं अतिसयलक्खणं किं केन कारणेन वदाम. इह उप्पलचालनसामत्थियविभावनवसेन निन्दति, ताव निखिलभूमण्डलसञ्चालाविकरणतो परमाय थुतिया संयोजितोयं भगवा महानुभावं विचितवाति भुवनमण्डलसिखामणीति. ब्याजवण्णनमीदिसमच्चन्तं रमणीयं, तदिदञ्च सब्बथा सिलेसमुपजीवति.
२८०. इदानि उदाहरति ‘‘सञ्चालेतु’’मिच्चादिना. नाथ त्वं अखिलं कुवलयं निस्सेसं नीलुप्पलवनं पथवीमण्डलं वा सञ्चालेतुं कम्पेतुं भुसमतिसयेन अलं समत्थो, तावता ते गुणानं विसेसमतिसयं किं वदाम कथं भणामाति. कुवलयसद्दस्स उप्पलविसेसवाचकत्ता पठमं निन्दाव, तस्सेव सद्दस्स पथवीमण्डलवाचकत्ता ‘‘इद्धिमतो तव इदं किं विसेस’’न्ति उत्तमगुणवण्णना कता होति. ईदिसा ब्याजवण्णना पसत्था, सा च सब्बथा सिलेसं निस्साय पवत्ततीति. कुया पथविया वलयं मण्डलमिति समासो.
विसेसि’च्छायं दब्बस्स, क्रियाजातिगुणस्स च;
वेकल्लदस्सनं यत्र, विसेसो नाम’यं भवे.
२८१. विसेसवुत्तिं वत्तेति ‘‘विसेसिच्छाय’’मिच्चादिना. विसेसे अतिसये किस्मिञ्चिपि कारियविसेसे इच्छायं दब्बादीनं यत्र वेकल्लस्स अभावस्स दस्सनं वचनं, अयं विसेसो नाम विसेसवुत्ति नाम भवे.
२८१. इदानि विसेसालङ्कारं दस्सेति ‘‘विसेसि’’च्चादिना. विसेसिच्छायं अतिसये कारियविसेसे इच्छायं सति दब्बस्स च क्रियाजातिगुणस्स च यत्र यस्मिं वुत्तिविसेसे वेकल्लदस्सनं अभावकथनमत्थि, अयं विसेसो ¶ नाम भवे विसेसवुत्ति नाम सियाति. विकलस्स भावोति च, तस्स दस्सनमिति च वाक्यं.
न रथा न च मातङ्गा, न हया न पदातयो;
जितो मारारि मुनिना, सम्भारावज्जनेन हि.
दब्बविसेसवुत्ति.
२८२. उदाहरति ‘‘न रथा’’इच्चादि. सुबोधं. अत्र च विजयोपकरणचतुरङ्गानीकलक्खणदब्बाभावेन समतिंसपारमितासङ्खतसम्भारावज्जनस्सेव मारारिविजयलक्खणो विसेसो वुत्तो.
२८२. ‘‘न रथा’’इच्चादि. रथा तयो अन्तमसो सपरिवारानं तिण्णं रथानं अनीकवोहारतो तादिसा तयो रथा च नत्थि. मातङ्गा तयो वुत्तनयेन अनीकसङ्खाता तयो मातङ्गा च नत्थि. न हया तयो तादिसा अनीकसङ्खाता तयो अस्सा च नत्थि. पदा न अन्तमसो सायुधानं चतुन्नं पुरिसानं अनीकवोहारतो तादिसा चत्तारो पुरिसा पदा च नत्थि. तथापि मुनिना सम्भारावज्जनेन हि समतिंसपारमिधम्मानं आभोगकरणेनेव मारारि मारपच्चत्तिको जितो अभिभवितो. इह जयोपकरणभावेन ठितानं रथानीकादीनं दब्बानं वेकल्लं दस्सेत्वा सत्तुविजयसभावानं सम्भारानं आवज्जनविसेसस्स वुत्तत्ता एसा दब्बविसेसवुत्ति नाम. रथो नाम चतुपुरिसपरिवारो, तादिसं रथत्तयं रथानीकं नाम. हत्थी पन द्वादसपुरिसपरिवारो होति, तादिसं हत्थित्तयं हत्थानीकं नाम. अस्सो तिपुरिसपरिवारो, तादिसं हयत्तयं हयानीकं नाम. सायुधा चत्तारो पुरिसा पदानीकं नाम. इह रथादीसु ठिता विय सीघं पादबलेन गन्त्वा युज्झमाना पुरिसा पादोपचारेन ‘‘पादा’’ति वुत्ता. रथादीनं पमाणं तयोति अनीकट्ठाने ¶ दस्सेत्वा पुरिसपमाणस्सावुत्तेपि अन्तमसो चत्तारो पुरिसा अनीकं नाम होन्तीति पकरणतो चत्तारोति ञायति. नो चे? सावुधपुरिसवाचकस्स पदातिसद्दस्स ‘‘पदातयो’’ति बहुवचनेन रूपसम्भवतो ‘‘रथा न, मातङ्गा न, हया न, पदातयो न’’ इति सम्बन्धो. दब्बविसेसवुत्ति दब्बेन दब्बपटिसेधनतो विसेसकथनं विसेसस्स वुत्तीति च, दब्बेन दब्बपटिसेधेन विसेसवुत्तीति च वाक्यं. क्रियाविसेसवुत्यादित्तयम्पि एवमेव दट्ठब्बं.
न बद्धा भूकुटिनेव, फुरितो दसनच्छदो;
मारारिभङ्गञ्चा’कासि, मुनिवीरो वरो सयं.
क्रियाविसेसवुत्ति.
२८३. ‘‘न बद्धा’’इच्चादि. भूकुटि भमुभङ्गो कोपजनितो न बद्धा न रचिता, दसनच्छदो चाधरो नेव फुरितो नेव कम्पितो कोपेन. तथापि च वरो उत्तमो मुनिवीरो सयं मारारिनो भङ्गं पराजयं अकासीति. भूकुटिबन्धनादिक्रियाविगमेन निब्बिकारविजयलक्खणो विसेसो दस्सितो.
२८३. ‘‘न बद्धा’’इच्चादि. भूकुटि कोपविकारभूतो भमुभङ्गोपि न बद्धा न कता, दसनच्छदो दन्तावरणो नेव फुरितो न कम्पापितो. तथापि वरो उत्तमो मुनिवीरो मुनिगुणवीरगुणयुत्तो तथागतो सयं मारारिभङ्गञ्च अकासीति. एत्थ भमुभङ्गरचनादिकं क्रियं अकत्वा निब्बिकारस्स मारभङ्गसभावविसेसस्स [निब्बिकारमारभङ्गस्स (क.)] वुत्तत्ता एसा क्रियाविसेसवुत्ति नाम. भूनं कुटि वङ्कताति च, मारो एव अरीति च, तेसं भङ्गोति च वाक्यं.
न ¶ दिसासु ब्यत्ता [तता (सी.)] रंसि,
ना’लोको लोकपत्थटो;
तथाप्य’न्धतमहरं,
परं साधुसुभासितं.
जातिविसेसवुत्ति.
२८४. ‘‘नि’’च्चादि. दिसासु दससु ब्यत्ता पत्थटा रंसि न भवति. लोके सकलस्मिं पत्थटो वित्थतो आलोकोन भवति. तथापीति विसेसनिच्छायं, तज्जातिकत्ताभावेपि साधूनं सुभासितं सद्धम्मसङ्खातं परमच्चन्तमेव अन्धतमं इट्ठानिट्ठावेकल्लतो पञ्ञाचक्खुस्स अन्धकारं मोहन्धकारं हरतीति अन्धतमहरन्ति. रंसिया अन्धकारापहारसमत्थाय निवत्तिया विसेसो सुभासितस्स दस्सितो.
२८४. ‘‘न दिसासु’’इच्चादि. दिसासु ब्यत्ता पत्थटा रंसिपि नत्थि, लोकपत्थटो आलोकोपि नत्थि. तथापि साधुसुभासितं सद्धम्मो परमच्चन्तं अन्धतमहरं अत्थानत्थतीरणक्खमस्स पञ्ञाचक्खुस्स अन्धकारकमोहतमं हरं होतीति. इध अन्धकारविद्धंसने समत्थं रंसिजात्यादिकं पटिसेधेत्वा सुभासितस्स अन्धकारापहरणसङ्खातस्स विसेसस्स वुत्तत्ता अयं जातिविसेसवुत्ति नाम. लोके पत्थटोति च, अन्धेतीति अन्धो मोहो, तमसदिसत्ता अन्धोयेव तमोति च, तं हरतीति च, साधूनं सुभासितमिति च वाक्यं.
न खरं न हि वा थद्धं, मुनिन्द वचनं तव;
तथापि गाळ्हं खनति, निम्मूलं जनतामदं.
गुणविसेसवुत्ति.
२८५. ‘‘न ¶ खर’’मिच्चादि. मुनिन्द तव वचनं न खरं न लूखं, न थद्धं वा कठिनञ्च न हि. तथापि तादिसखरत्तादिगुणाभावेपि जनताय जनसमूहस्स मदं गाळ्हं दळ्हं [तण्हं (क.)] कत्वा निम्मूलं खनतीति. अयोसङ्कुम्हि पसिद्धखरत्तादिगुणनिसेधेन मुनिन्दवचनस्स विसेसो आविकतो.
२८५. ‘‘न खर’’मिच्चादि. हे मुनिन्द तव वचनं खरं कक्कसं न होति, थद्धं वा न होति. तथापि जनतामदं जनसमूहस्स जात्यादिं निस्साय पवत्तं गब्बं गाळ्हं दळ्हं कत्वा निम्मूलं मूलमसेसेत्वा खनतीति. खणनक्खमअयोसङ्कुआदीसु लब्भमानं खरत्तादिगुणं पटिसेधेत्वा बुद्धवचनस्स मदखणनसभावसङ्खातस्स विसेसस्स वुत्तत्ता अयं गुणविसेसवुत्ति नाम होति. नत्थि मूलमस्स खणनस्साति च, जनानं समूहोति च, ताय मदोति च विग्गहो. ‘‘गाळ्हं निम्मूल’’न्ति खणनक्रियाय विसेसनत्ता गाळ्हं निम्मूलं खणनं करोतीति योजना.
दस्सीयते’तिदित्तं […तिरित्तं (क.)] तु,
सूरवीरत्तनं यहिं;
वदन्ति विञ्ञू वचनं,
रुळ्हाहङ्कारमीदिसं.
२८६. इदानि रुळ्हाहङ्कारं दस्सेति ‘‘दस्सीयते’’ इच्चादिना. सूरवीरत्तनं सूरभाववीरभावं अतिदित्तं तु अतिसयेन पन दित्तं यहिं वाक्ये दस्सीयते, ईदिसं वचनं विञ्ञू कवयो रुळ्हाहङ्कारमिति वदन्तीति. सूरो च वीरो चाति च, तेसं भावोति च, रुळ्हो उग्गतो अहङ्कारो एत्थ वुत्तिविसेसेति च वाक्यं.
दमे ¶ नन्दोपनन्दस्स,
किं मे ब्यापारदस्सना;
पुत्ता मे पादसम्भत्ता,
सज्जा सन्तेव तादिसे.
२८७. उदाहरति ‘‘दमे’’इच्चादिना. नन्दोपनन्दस्स नागराजस्स अप्पमेय्यमहानुभावस्स दमे दमने मे मम निरवधिसरन्तिप्पमेय्यप्पभावानुचरितकित्तिनोपि परस्स ब्यापारदस्सना पयोगपटिपादनेन किं पयोजनं, न किम्पि, यतो मे पादसम्भत्ता पादावनता तादिसे कम्मनि सज्जा बद्धकच्छा सन्तेव विज्जन्तेव, ततोति योजनीयं.
२८७. ‘‘दमे’’च्चादि. नन्दोपनन्दस्स नागरञ्ञो दमे दमकरणे ब्यापारदस्सना भुवनत्तये पवत्तमानआनुभावेन च सम्पवत्तितकित्तिसमूहेन च समन्नागतस्स मय्हं तादिसपयोगदस्सनेन किं पयोजनं. यस्मा मे पादसम्भत्ता मय्हं चरणावनता तादिसे किच्चे सज्जा सन्नद्धा पुत्ता बहवो सन्ति एव, तस्माति. चेतोवसिताय सूरवीरभावो इह अतिदित्तो दस्सितो होति. ब्यापारस्स दस्सनमिति च, पादेसु सम्भत्ताति च वाक्यं.
सिलेसो वचना’नेका-
भिधेय्ये’कपदायुतं;
अभिन्नपदवाक्यादि-
वसा तेधा’य’मीरितो.
२८८. सिलेसं निद्दिसति ‘‘सिलेसो’’इच्चादिना. अनेकं भिन्नमभिधेय्यत्थो यस्सात्यनेकाभिधेय्यं. एकेन समानेन पदेन सरूपेन आयुतमन्वितं यं वचनं वुत्तीति अनुवदित्वा सो सिलेसोति विधीयते, येन केनचि ¶ रूपेन उपमानोपमेय्यलक्खणत्थानं सिलेसनतो. अयञ्चेवंलक्खणो सिलेसो तेधा ईरितो. कथं? अभिन्नपदवाक्यादिवसा अभिन्नमेकं पदं स्याद्यन्तत्याद्यन्तरूपं यत्र, तमेव वाक्यं वाक्यलक्खणोपेतत्ता. तं आदि येसं, तेसं वसाति अत्थो.
२८८. इदानि सिलेसालङ्कारं दस्सेति ‘‘सिलेसो’’च्चादिना. अनेकाभिधेय्यं एकपदायुतं उभयत्थ साधारणत्ता तुल्येन सद्दरूपेन युत्तं यं वचनं अत्थि, सो सिलेसो नाम. सो पन येन केनचि साधम्मरूपेन उपमानोपमेय्यभूतानमत्थानं सिलिट्ठत्ता अञ्ञमञ्ञं फुसित्वा ठितत्ता सिलेसो नाम. अयं वुत्तलक्खणो सिलेसो अभिन्नपदवाक्यादिवसा अकतविकारानं स्याद्यन्तत्याद्यन्तपदसमन्नागतानं वाक्यलक्खणोपेतवाक्यानं पभेदेन तेधा ईरितोति. अनेकमभिधेय्यं यस्सेति च, एकञ्च तं पदञ्चेति च, तेन आयुतन्ति च, अभिन्नानि पदानि यस्मिन्ति च, तञ्च तं वाक्यञ्चाति च, तं आदि येसं अभिन्नपदवाक्यानन्ति च, तेसं वसो भेदोति च वाक्यं.
अन्धन्तमहरो हारी, समारुळ्हो महोदयं;
राजते रंसिमाली’यं, भगवा बोधयं जने.
अभिन्नपदवाक्यसिलेसो.
२८९. उदाहरति ‘‘अन्धन्तमि’’च्चादि. अयं भगवा सूरियो महामुनि च. तत्थ सूरियो ताव अन्धन्तमहरो पकतियन्धकारोपहारी, महामुनि तु अन्धकारमोहतमापहारी. हारी मनुञ्ञो सूरियो महामुनि च, सूरियो ¶ महोदयं महन्तं उदयं पब्बतं समारुळ्हो, महामुनि तु महोदयं महन्तमब्भुदयं सम्मासम्बोधिसमधिगमरूपं समारुळ्हो पत्तो. रंसीनं माला, सा अस्स अत्थीति रंसिमाली, सूरियो महामुनि च. जने बोधयं निद्दापगमनेन किलेसनिद्दापगमनेन वा पबोधयन्तो राजते दिब्बतीति. अभिन्नपदवाक्यसिलेसो भङ्गेन विना यथावट्ठानमुभयत्थ पदयोजनतो.
२८९. इदानि उदाहरति ‘‘अन्ध’’मिच्चादिना. महोदयं महन्तं उदयं पब्बतं, सब्बञ्ञुपदविसङ्खातमहाभिवुद्धिं वा समारुळ्हो आरुळ्हो, सम्पत्तो वा, अन्धन्तमहरो चक्कवाळगब्भे पत्थटपकतिघनन्धकारस्स, ञाणलोचनस्स अन्धकरणतो अन्धकारोति वुत्तमोहस्स वा विद्धंसको, हारी तेनेव मनुञ्ञो रंसिमाली अत्तनो रंसिमालाय समन्नागतो जने पकतिनिद्दाय किलेसनिद्दाय वा समन्नागते सत्ते बोधयं बोधयन्तो अयं भगवा दिवाकरो, छहि भगधम्मेहि समन्नागतो बुद्धो वा राजते दिब्बतीति. द्वीसु पक्खेसु पदानं समानभावेन ठितत्ता अयं अभिन्नपदवाक्यसिलेसो. अन्धो च सो तमो चेति च, तं हरतीति च, महन्तो च सो उदयो पब्बतो चाति च, महन्तो च सो उदयो अब्भुदयो अभिवुद्धि चाति च, रंसीनं मालाति च, सा अस्स अत्थीति च, भगो सिरी अस्स सूरियस्स अत्थीति च, भगो सिरीकामपयतनादिप्पकारो अस्स सत्थुनो अत्थीति च विग्गहो. अभिन्नपदवाक्यसङ्खातो सिलेसो. अपरोपि अत्थो एत्थ सिलिस्सतीति सिलेसो. ‘‘भिन्नपदवाक्यसिलेसो’’तिआदिकम्पि इमिना नयेन ञातब्बं.
सारदामलकाभासो, समानीतपरिक्खयो;
कुमुदाकरसम्बोधो, पीणेति जनतं सुधी.
भिन्नपदवाक्यसिलेसो.
२९०. ‘‘सारदे’’च्चादि. सुधा अस्स अत्थीति सुधी, चन्दो. सोभना सब्बञ्ञुतञ्ञाणरूपं बुद्धि अस्स अत्थीति सुधी, ¶ सम्मासम्बुद्धो. सारदो सरदकाले सम्भूतो अमलको निम्मलो आभा सोभा यस्स सो, चन्दो. परेसं निब्बानसारं ददातीति सारदो, अमलको आभासो, अमलकस्स हत्थामलकस्सेव वा आभासो असेसञेय्यावबोधो यस्स सो, सम्मासम्बुद्धो. सं सम्मा कमेनानीयमानत्ता आनीतो परिक्खयो कण्हपक्खो येन सो, चन्दो. समं वूपसमं आनीतो परिक्खयो हानि किलेससत्तुकतो अधिगतक्खयत्ता येनसो, सम्मासम्बुद्धो. कुमुदाकरस्स कुमुदस्स रंसिया सम्बोधि विकासो यस्स [रंसियो सम्बोधि विकास’स्स (क.)] सो, चन्दो. कुया पथविया मुदं पीतिं करोतीति कुमुदाकरो, सम्बोधो चतुसच्चावबोधो यस्स सो, सम्मासम्बुद्धो, जनतं जनसमूहं पीणेतीति. अयं भिन्नपदवाक्यसिलेसो वुत्तेन विधिना पदानं भिन्नत्ता.
२९०. ‘‘सार’’इच्चादि. सारदो सरदकाले सम्भूतो, वेनेय्यानं निब्बानसारदायको वा, अमलकाभासो निम्मलसोभो, निम्मलकेतुमालासमन्नागतत्ता तादिसमत्थकसोभो वा, अथ वा सारदामलकाभासो सरदकाले सञ्जातनिम्मलसोभो, वेनेय्यानं निब्बानसारदायकनिम्मलसोभो वा, अथ वा सारदआमलकआभासो निब्बानसारदायकहत्थामलकसदिसञेय्यावबोधो. समानीतपरिक्खयो कण्हपक्खे सुट्ठु कमेन आनीतो परिक्खयो परिपुण्णो वा चन्दो, समसङ्खतसन्तिं आनीतकिलेसपरिहानिसङ्खातपरिक्खयो वा. कुमुदाकरसम्बोधो कुमुदविकासनेन समन्नागतो, कुसङ्खातपथवीनिस्सितानं जनानं पीतिजननचतुसच्चावबोधेन समन्नागतो वा. सुधी सुधासङ्खातअमतवन्तताय ¶ तन्नामको चन्दो, सुन्दरपञ्ञवन्तताय तन्नामको सम्मासम्बुद्धो वा. जनतं जनसमूहं पीणेतीति. उभयपक्खेसु पदं भिन्दित्वा अत्थस्स योजनतो अयं भिन्नपदवाक्यसिलेसो. सरदे भवो सारदो, चन्दो. सारं ददातीति सारदो, भगवा. ‘‘सारदो’’ति इदं ‘‘आभासो’’ति पदस्स विसेसनं होति. अमलकोनिम्मलो आभासो अस्स चन्दस्साति च, कम्हि मत्थके आभासोति च, अमलो काभासो अस्स सत्थुनोति च, सारदो अमलको आभासो यस्स चन्दस्स भगवतो वाति च, सारदो आमलकस्स विय आभासो ञेय्यावबोधो अस्स भगवतोति च, सं सम्मा आनीतो परिक्खयो कलाहानि अनेनेति च, समं वूपसमं आनीतो परिक्खयो हानि किलेससत्तुतो येनेति च, कुमुदानं आकरोति च, तेसं सम्बोधो विकासो यस्सेति च, मुदं पीतिं करोतीति मुदाकरो. कुया पथविया मुदाकरोति च, सो सम्बोधो चतुसच्चावबोधो यस्सेति च, सुधा अमतं अस्स चन्दस्स अत्थीति च, सु सोभना धी बुद्धि अस्स सम्बुद्धस्साति च विग्गहो.
समाहितत्तविनयो, अहीनमदमद्दनो;
सुगतो विसदं पातु, पाणिनं सो विनायको.
भिन्नाभिन्नपदवाक्यसिलेसो.
२९१. ‘‘समाहिते’’च्चादि. सं सम्मा आहितो पतिट्ठापितो अत्तस्स विनयो विनयनं सब्बत्थ सविसये अप्पटिहतचारवसेन यस्स सो, गरुळो. विनयनं पविवित्तकायचित्तप्पवत्तिवसेन दमनं यस्स सो, सम्मासम्बुद्धो. इति अभिन्नपदं. अहीनं सप्पानं इना नायका, तेसं मदं मद्दतीति अहीनमदमद्दनो, गरुळो. अहीनानमुत्तमपुरिसानम्पि महाब्रह्मादीनं मदं मद्दतीति अहीनमदमद्दनो, सम्मासम्बुद्धो. सुन्दरं गतं गमनं समुद्दं भिन्दित्वा जलसङ्गमतो पठममेवउग्गमनसामत्थिययोगतो ¶ यस्स सो, गरुळो. सुन्दरं गमनमस्स नागविक्कन्तचारत्ता सुगतो, सम्मासम्बुद्धो. अभिन्नपदं. सो वीनं पक्खीनं नायको, गरुळो. विसं ददातीति विसदं पाणिनं नागलोकं पातु अहिंसनवसेन पालयतु, सो विनेति वेनेय्येति विनायको, सम्मासम्बुद्धो. पाणिनं सकलसत्तलोकं विसदं असल्लीनं पातु. भिन्नाभिन्नपदवाक्यसिलेसोयं वुत्तनयेन पदानं [पन (क.)] उभयमिस्सत्ता.
२९१. ‘‘समाहिते’’च्चादि. समाहितत्तविनयो सम्मा आहिताय ठपिताय सरीरस्स सविसये गतिया समन्नागतो, सम्मा आहितेन ठपितेन चित्तदमनेन समन्नागतो वा, अहीनमदमद्दनो नागराजूनं मदमद्दनो, अहीनानं उत्तमानं बकब्रह्मादीनम्पि मदमद्दनो वा, सुगतो पक्खवातवेगेन समुद्दजलं द्विधा कत्वा तस्मिं जले अनेकीभूतेयेव नागभवनं गन्त्वा नागे गहेत्वा गमने समत्थत्ता सुन्दरगमनो, समन्तभद्दकअनेकप्पकारगमनो वा, विनायको पक्खीनं नायको सो गरुळराजा विसदं घोरविसत्ता विसदायकं पाणिनं नागलोकं पातु अहिंसनवसेन पालेतु. नो चे, विनायको वेनेय्ये विनेन्तो सो सम्मासम्बुद्धो पाणिनं सकलसत्तलोकं विसदं विसारदं कत्वा पातु अहितापनयनहितोपनयनेन रक्खतूति. उभयपक्खेसु ‘‘अहीनमदमद्दनो’’इच्चादिकेहि भिन्नेहि च ‘‘समाहितत्तविनयो’’इच्चादिकेहि अभिन्नेहि च पदेहि समन्नागतत्ता अयं भिन्नाभिन्नपदवाक्यसिलेसो. अत्तस्स विनयोति च, समाहितो अत्तविनयो यस्स गरुळस्स तथागतस्स वाति च, अहीनं इना नायकाति च, अहीनानं नागराजूनं मदोति च, हीनेहि अञ्ञे अहीना उत्तमा, तेसं मदोति ¶ च, तं मद्दतीति च, वीनं पक्खीनं नायकोति च, वेनेय्यजने विनेतीति च वाक्यं. दुतियपक्खे ‘‘विसद’’न्ति क्रियाविसेसनं.
विरुद्धाविरुद्धाभिन्न-कम्मा नियमवा परो;
नियमक्खेपवचनो, अविरोधि विरोध्य’पि.
ओचित्यसम्पोसकादि, सिलेसो पदजादि’ति [पदजातिपि (क.)];
एसं निदस्सनेस्वेव, रूप’माविभविस्सति.
२९२-३. सिलेसभेदमञ्ञथापि दस्सेतुमाह ‘‘विरुद्ध’’इच्चादि. विरुद्धानि चाविरुद्धानि च अञ्ञमभिन्नञ्च, तानियेव कम्मानि क्रियानि येसं, ते तयो सिलेसा. नियमो’वधारणमस्मिं अत्थीति नियमवा, परो अञ्ञो सिलेसोपि. नियमस्स अक्खेपो निसेधनं यस्स, तं वचनमभिधानं यस्स, तादिसोपि. नास्स विरोधो अत्थीत्यविरोधि, सोपि. विरोधो असङ्गति एत्थ विज्जतीति विरोधि, सोपि. ओचित्यं सम्पोसेतीति ओचित्यसम्पोसको, सो आदि यस्स अलङ्कारन्तरगोचरस्स सिलेसस्स, सो पदतो जातादिसिलेसोपि. इतिते परेपि सिलेसभेदा सन्ति. एसं यथावुत्तानं निदस्सनेसु पयोगेस्वेव रूपं सभावो लक्खणं आविभविस्सतीति.
२९२-३. अवुत्तसिलेसविसेसे दस्सेतुं उद्दिसति ‘‘विरुद्धा’’इच्चादि. विरुद्धाविरुद्धाभिन्नकम्मा अपि उभयत्थस्स विरुद्धेन च अविरुद्धेन च अभिन्नेन च कम्मेन समन्विता तयो सिलेसा च, परो अञ्ञो नियमवापि अवधारणेन युत्तसिलेसो च, नियमक्खेपवचनोपि अवधारणस्स पटिसेधपकासकाभिधानसिलेसो च, अविरोधिपि उभयपक्खाविरोधिसिलेसो च, विरोधिअपि उभयत्थस्स ¶ विरोधिसिलेसो च, पदजादि पदेन जातो वाक्येन जातो ओचित्यसम्पोसकादिसिलेसोपीति एसं सिलेसानं निदस्सनेस्वेव निदस्सनसङ्खतउदाहरणेस्वेव रूपं सरूपं तेसं लक्खणं वा आविभविस्सति, निदस्सियमानउदाहरणेनेव लक्खणस्स गम्ममानत्ता विसुं न कथेस्सामीति अधिप्पायो. विरुद्धानि च अविरुद्धानि च अभिन्नञ्चेति च, तमेव कम्मं क्रिया येसं सिलेसानमिति च, नियमो अवधारणं अस्मिं अत्थीति च, नियमस्स अक्खेपो पटिसेधो अस्स अत्थीति च, तं वचनं अभिधानं यस्स सिलेसस्साति च, नास्स विरोधो अत्थीति च, ओचित्यं सम्पोसेतीति च, सो आदि यस्स उपमासिलेसादिनोति च, पदतो जातोति च, सो आदि यस्स वाक्यस्साति च विग्गहो.
विरुद्धकम्मसिलेस
सवसे वत्तयं लोकं, अखिलं कल्लविग्गहो [कलविग्गहो (सी.)];
पराभवति मारारि, धम्मराजा विजम्भते.
२९४. ततो कमेन तेदस्सीयन्ति ‘‘सवसे’’इच्चादि. अखिलं लोकं सवसे वत्तयं मारारि धम्मराजा च, कल्लो मनुञ्ञो विग्गहो कलहो यस्स मारारिनो, विग्गहो सरीरसम्पदा यस्स धम्मराजस्स, तेसु मारारि पराभवति पराभवमपेति बोधियं पटिलद्धपराजयवसेन, धम्मराजा समन्तभद्दो तु विजम्भते लोकत्तयब्यापिसमुल्लपितविजयद्धनिपवत्तिवसेन समं भवतीति अयं विरुद्धकम्मसिलेसो पराभवविजम्भनानमञ्ञोञ्ञविरोधतो.
२९४. इदानि उद्देसक्कमेन उदाहरति ‘‘सवसे’’इच्चादि. अखिलं लोकं सवसे वत्तयं अनत्थे युञ्जनतो अत्तनो वसे वत्तयन्तो, नो चे, सकललोकं हिते ¶ युञ्जनतो अत्तनो वसे वत्तयन्तो कल्लविग्गहो मनुञ्ञकलहो, नो चे, मनुञ्ञसरीरसम्पत्तियुत्तो मारारि पराभवति बोधिमूले लद्धपराजयवसेन पराभवं पापुणाति, धम्मराजा तथागतो पन विजम्भते लोकत्तये पत्थटजयघोसवसेन विजम्भतीति. पराभवनविजम्भनक्रियानं अञ्ञमञ्ञविरुद्धत्ता अयं विरुद्धकम्मसिलेसो नाम. सस्स अत्तनो वसो इस्सरियमिति च, कल्लो मनुञ्ञो विग्गहो विवादो देहो वा यस्सेति च वाक्यं.
अविरुद्धकम्मसिलेस
सभावमधुरं पुञ्ञ-विसेसोदयसम्भवं;
सुणन्ति वाचं मुनिनो, जना पस्सन्ति चा’मतं.
२९५. ‘‘सभावे’’च्चादि. सभावेनेव मधुरा पिया वाचा, मधुरं अमतं, पुञ्ञविसेसस्स उदयो अभिवड्ढि, तेन सम्भवो, यस्स वा तं, मुनिनो वाचं सद्धम्मसङ्खातं जना सुणन्ति, तस्सयं अमतञ्च [तस्स च निस्सयं अमतन्ति (क.)] पस्सन्तीति अयमविरुद्धकम्मसिलेसो सवनदस्सनानं अविरुद्धत्ताति.
२९५. ‘‘सभाव’’मिच्चादि. सभावमधुरं ‘‘वाचामधुरं करिस्सामी’’ति कत्तब्बपयोगं विनापि मधुरत्ता पकतिमधुरं, नो चे, केनचि पच्चयेन अनुप्पन्नत्ता सङ्खरविसेसं विनापि पकतिपणीतं, पुञ्ञविसेसोदयसम्भवं पुञ्ञविसेसदेसकस्स मुनिनो कस्सचि कुसलविसेसस्स अभिवुद्धिया सम्भूतं, नो चे, वेनेय्यजनानं निब्बानाधिप्पायेन कतकुसलविसेसस्स अभिवुद्धिया आरम्मणत्तेन पटिलद्धं मुनिनो वाचं सद्धम्मसङ्खातं सुणन्ति, अमतं निब्बानञ्च जना वेनेय्यजना पस्सन्तीति. सवनदस्सनक्रियानं अञ्ञमञ्ञाविरुद्धत्ता अयं अविरुद्धकम्मसिलेसो. सस्स अत्तनो भावोति ¶ च, तेन मधुरा, मधुरमिति च, पुञ्ञमेव विसेसोति च, तस्सोदयोति च, तेन सम्भवो यस्सेति च विग्गहो.
अभिन्नकम्मसिलेस
अन्धकारापहाराय,
सभावमधुराय च;
मनो पीणेति [धिनोति (सी. अभिनवटीका च)] जन्तूनं,
जिनो वाचाय भाय च.
२९६. ‘‘अन्धकारे’’च्चादि. अन्धकारं मोहसङ्खातं पकतिअन्धकारं वा अपहरतीति अन्धकारापहारा, वाचा, भा च. ताय सभावभासाय, सोभाय च जिनो जन्तूनं मनो चित्तं पीणेतीति अयमभिन्नकम्मसिलेसो पीणनलक्खणायेकाय क्रियाय वाचाय भाय च सम्पन्नोति.
२९६. ‘‘अन्धकारा’’इच्चादि. अन्धकारापहाराय मोहन्धकारं पकतिअन्धकारं वा अपहरणाय सभावमधुराय च सभावतो कण्णसुखाय, सभावतो नेत्ताभिरामाय वाचाय भाय सरीरकन्तिया च जिनो जन्तूनं मनो चित्तं धिनोति पीणेतीति. पीणयनसभावाय एकाय क्रियाय सद्धिं करणभूतानं द्विन्नं वाचाभानं योजितत्ता अयं अभिन्नकम्मसिलेसो. अन्धकार’मपहरतीति च, सभावेन मधुराति च वाक्यं.
नियमवन्तसिलेस
केसक्खीनंव कण्हत्तं, समूनंयेव वङ्कता;
पाणिपादाधरानंव, मुनिन्दस्सा’तिरत्तता.
२९७. ‘‘केसि’’च्चादि. ¶ कण्हत्तं केसक्खीनंयेव, न मनसि, कण्हत्तगुणो पापत्तञ्च सिलिट्ठं. वङ्कता भमूनंयेव, न अज्झासये, वङ्कतानतत्तं सठत्तञ्च सिलिट्ठं. अतिरत्तता पाणिपादाधरानंयेव, न चित्ते, अतिरत्ततागुणो रागो च सिलिस्सते. ‘‘मुनिन्दस्सा’’ति ‘‘कण्हत्त’’न्तिआदीसु सब्बत्थ सम्बन्धनीयं. नियमवा सिलेसो केसक्खीनंवाति अवधारणप्पयोगाति.
२९७. ‘‘केसक्खीन’’मिच्चादि. मुनिन्दस्स कण्हत्तं केसक्खीनं एव होति, कण्हत्तसङ्खतमकुसलं न चित्ते. वङ्कता भमूनंयेव, नज्झासये. अतिरत्तता पाणिपादाधरानं एव, न केसुचि वत्थूसूति. ‘‘केसक्खीनंवा’’तिआदीसु नियमसङ्खातअवधारणपदस्स विज्जमानत्ता कण्हभावेन सद्धिं पापत्तस्स च, वङ्कगुणेन सद्धिं साठेय्यस्स च, रत्तगुणेन सद्धिं रागस्स च सिलिट्ठत्ता अयं नियमवन्तसिलेसो नाम. केसानि च अक्खीनि चेति च, कण्हस्स भावोति च, वङ्कस्स भावोति च, पाणयो च पादानि च अधरानि चाति च, अतिरत्तस्स भावोति च विग्गहो.
नियमक्खेपसिलेस
पाणिपादाधरेस्वेव, सारागो तव दिस्सति;
दिस्सते सो’य’मथ वा, नाथ साधुगुणेस्वपि.
२९८. ‘‘पाणि’’च्चादि. नाथ तव पाणिपादाधरेस्वेव सारागो सोभनो रत्तवण्णो दिस्सति, न चित्ते, सारागो रत्तवण्णो छन्दरागो चाति सिलिट्ठं. अयं नियमो अक्खिप्यते. अथ वा कथं नियम्यते, यतो सो अयं सारागो साधूनं गुणेस्वेव विरागलक्खणो दिस्सते इति. तस्मा कथमवधारीयतीति नियमक्खेपवचनो सिलेसोयं.
२९८. ‘‘पाणि’’च्चादि. ¶ हे नाथ तव सारागो सोभनो रत्तवण्णो पाणिपादाधरेस्वेव दिस्सति, चित्ते लोभो पन न दिस्सति. अथ वा सो अयं सारागो कत्तुकम्यताकुसलच्छन्दभूतो साधुगुणेस्वपि सज्जनानं सीलादिगुणेसुपि दिस्सति. ‘‘एवा’’ति दस्सितनियमस्स पटिसेधकेन ‘‘अथ वा’’ति वचनेन समन्नागतत्ता रत्तवण्णसङ्खातरागेन लोभस्स सिलिट्ठत्ता च अयं नियमक्खेपवचनसिलेसो. सं सोभनो रागोति विग्गहो.
अविरोधिसिलेस
सलक्खणो’तिसुभगो,
तेजस्सी नियतोदयो;
लोकेसो जितसंक्लेसो,
विभाति समणिस्सरो.
२९९. ‘‘सलक्खणो’’इच्चादि. सह लक्खणेन ससरूपेन द्वत्तिं सवरपुरिसलक्खणेन वा वत्तमानो सलक्खणो, चन्दो मुनिन्दो च, अतिसुभगो सो च, तेजस्सी सूरियो पभाविसेसयुत्तो च, नियतो पतिदिनमुदयो पभालक्खणो यस्स सो नियतोदयो, सूरियो, नियतो थिरो उदयो सम्मासम्बुद्धो सम्बोधिरूपो यस्स सो नियतोदयो, मुनिन्दो, लोकेसो ब्रह्मा मुनिन्दो च, जितो संक्लेसो झानरतिवसेन कायचित्ताबाधो येन सो, ब्रह्मा, जितो संक्लेसो दसविधो अग्गमग्गञ्ञाणलाभा येन सो. सो मणीनं इस्सरो उपमणि [उत्तममणि (?)], समणानं इस्सरो मुनिन्दो विभातीति योज्जं. अयमविरोधिसिलेसो लक्खणसुभगादीनमुभयत्थापि अब्यवहितत्ता.
२९९. ‘‘सलक्खणो’’इच्चादि. ¶ सलक्खणो लक्खणेन सहितो, अतिसुभगो अतिसुन्दराय लक्खिया समन्नागतो, नो चे, द्वत्तिंसमहापुरिसलक्खणेहि सहितो अतिविय सोभादीहि युत्तो, तेजस्सी अन्धकारविधमनसङ्खतमहानुभावेन युत्तो, नियतोदयो पतिदिनं पुब्बण्हकाले नियमितगगनुग्गमनो, नो चे, निरन्तरपवत्तबुद्धतेजसा युत्तो थिरसब्बञ्ञुपदविसङ्खाताभिवुड्ढिया समन्नागतो, लोकेसो ब्रह्मभूतो, जितसंक्लेसो झानपीतिया विजितकायचित्तदरथो, नो चे, तिलोकस्स इस्सरभूतो चतुत्थमग्गञ्ञाणेन हतदसविधसंकिलेसो, समणिस्सरो सो उत्तमो मणि विभाति सोभति, नो चे, समणानं इस्सरो विभाति दिब्बतीति. ‘‘सलक्खणो सुभगो’’इच्चादिकानं द्विन्नं पदानं अविरुद्धत्ता च, पठमपादे चन्देन दुतिये सूरियेन ततिये ब्रह्मुना चतुत्थे मणिना च सब्बञ्ञुपदत्थस्स सिलिट्ठत्ता च अयं अविरोधिसिलेसो नाम. सह लक्खणेन वत्तमानोति च, अतिसोभनो भगो सिरी वा सिरीकामपयतनादिको वा अस्साति च, तेजो अस्स अत्थीति च, नियतो उदयो अस्सेति च, लोकस्स इसो इस्सरोति च, जितो संक्लेसो येनेति च, मणीनं समणानं वा इस्सरोति च वाक्यं.
विरोधिसिलेस
असमोपि समो लोके,
लोकेसोपि नरुत्तमो;
सदयोप्य’दयो पापे,
चित्ता’यं मुनिनो गति.
३००. ‘‘असमोपि’’च्चादि. नत्थि समो राजगुणादीहि अस्साति असमो, कोचि राजादि, ‘‘असमो’’ति लोकेकसिखामणिभावेन ¶ मुनि. तत्थ यदा असमो राजादि, तदा लोके समोति विरुद्धं असमत्ता तस्स. अपिसद्दो विरोधं जोतेति. पक्खन्तरे त्वविरुद्धं, लोके देवदत्तादीनं विरोधिसत्तानं राहुलादीनं अविरोधिसत्तानञ्च समत्ता, ततोयेवायं विरोधाभासानञ्चसा विरोधोयेव. लोकेसो ब्रह्मा मुनि च. तत्थ ‘‘ब्रह्मा नरुत्तमो’’ति विरुद्धं दिब्बयोनित्ता तस्स. पक्खन्तरे त्वब्याघातो उत्तमनरत्ता तस्स. दयो दानं, सह दयेनाति सदयो, कोचि पुरिसो. सह दयाय वत्ततीति सदयो, मुनि. तत्थ पुरिसो दायको पापे जने कथमदयोति विरुज्झति. मुनि पापे रागादिके अदयोति विरुज्झति. तस्मा मुनिनो अयं यथावुत्ता गति पवत्ति चित्ता अब्भुताति अयं वुत्तनयेन विरोधिसिलेसो उदाहटो.
३००. ‘‘असमो’’इच्चादि. असमोपि अतुल्योपि कोचि राजादिको लोके समो तुल्यो, नो चे, सदिसपुग्गलरहितो एव राहुलभद्रदेवदत्तादिसब्बलोके अनुनयपटिघाभावेन समो होति. लोकेसोपि ब्रह्मभूतोपि नरुत्तमो नरवरो होति, नो चे, सकललोकाधिपति हुत्वा एव नरुत्तमो. सदयोपि याचकेसु दयसङ्खातेन दानेन युत्तोपि पापे पापिट्ठे अदयो दानरहितो, नो चे, दयासहितो एव अकुसले निद्दयो. मुनिनो अयं गति पवत्ति चित्ता विचित्ताति राजादिनो असमसमता च, ब्रह्मा हुत्वा उत्तमनरभावो च, दानसहितस्स कस्सचि पुरिसस्स दानरहितभावो च विरुद्धो होति. तस्मा राजब्रह्मपुरिसेहि मुनिनो सिलिट्ठत्ता अयं विरोधिसिलेसो नाम. पुब्बपुब्बपक्खे विरोधो अपरापरपक्खेहि निराकतो होति. पुब्बपक्खे अपिसद्दो विरोधं जोतेति, अपरपक्खे अवधारणन्ति. ¶ नत्थि समो यस्सेति च, नरो च सो उत्तमो चेति च, सह दयेन दयाय वा वत्तमानोति च, नत्थि दयो दया वा अस्सेति च विग्गहो.
ओचित्यसम्पोसकपदसिलेस
संसारदुक्खोपहता-वनता जनता त्वयि;
सुख’मिच्छित’मच्चन्तं, अमतन्दद विन्दति.
३०१. उदाहरति ‘‘संसारे’’च्चादि. संसारो अब्बोच्छिन्नं वत्तमाना खन्धपटिपाटियेव दुक्खं दुक्खमत्तादिना, तेन उपहता पहटा जनता, अमतं सुखं अमतं वा निब्बानं ददातीति अमतन्ददाति आमन्तनं, त्वयि अवनता पणामवसेन इच्छितमतिमतं दुक्खापगमनिब्बत्तं कायिकं चेतसिकञ्च सुखं अच्चन्तं विन्दति पटिलभतीति. एत्थ अमतं सुधा निब्बानञ्च, अमतन्ददो दुक्खोपहते सुखयतीति उचितन्ति ‘‘अमतं ददाती’’ति पदमधिगते वत्थुनि ओचित्यं सम्पोसयतीति ओचित्यसम्पोसको पदसिलेसोयं. आदिसद्देन ‘‘सुगन्धिसोभासम्बन्धी’’त्याद्युपमासिलेसादयो सङ्गहिताति.
३०१. ‘‘संसार’’इच्चादि. संसारदुक्खोपहता खन्धधातुआयतनानं निरन्तरपवत्तिसङ्खातेन दुक्खेन उपहता जनता, अमतन्दद हे सुधादायक नो चे, निब्बानदायक तथागत त्वयि अवनता पणमनवसेन ओनता इच्छितं अभिमतं सुखं कायिकचेतसिकसुखं अच्चन्तं अतिसयेन विन्दति सेवतीति. अमतदायका दुक्खिते सुखिते करोन्तीति इदं उचितमेवेति उभयत्थस्सापि वाचकं ‘‘अमतं ददाती’’ति पदं तादिसजनस्स सुखदाने ओचित्यं पोसेतीति अयं ओचित्यसम्पोसकपदसिलेसो. संसारोयेव दुक्खन्ति च, तेन उपहताति च, अमतं सुधं निब्बानं वा ददातीति च वाक्यं.
गुणयुत्तेहि ¶ वत्थूहि, समं कत्वान कस्सचि;
संकित्तनं भवति यं, सा मता तुल्ययोगिता.
३०२. तुल्ययोगितं योजयति ‘‘गुणे’’च्चादिना. गुणो धम्मो साधु असाधु वा, तेन युत्तेहि वत्थूहि सह समं कत्वान वत्थुतो असाम्येपि तथाभावमारोप्य कस्सचि पुरिसादिनो थुतिनिन्दत्थं यं कित्तनमाख्यानं, सा तुल्यक्खणा तुल्ययोगिता मता, वत्तुमिच्छितेन गुणेन तादिसानं तुल्ययोगितापटिपादनतो तदत्थियेन तुल्ययोगिता तथा द्विधा वत्तति.
३०२. इदानि तुल्ययोगितालङ्कारं दस्सेति ‘‘गुणयुत्तेहि’’इच्चादिना. गुणयुत्तेहि सुन्दरासुन्दरेहि येहि केहिचि गुणेहि युत्तेहि वत्थूहि, समं कत्वान तत्वतो असमानेसुपि समानत्तबुद्धिया आरोपनं कत्वा, कस्सचि पुरिसादिनो थुतिं निन्दं वा निस्साय यं संकित्तनं गुणागुणकथनं भवति, सा तुल्ययोगिताति मताति. गुणेहि युत्ताति च, तुल्येन गुणेन सह योगोति च, सो एतेसं रंसिमालीभगवन्तादीनमत्थीति च, तेसं भावो तुल्यगुणसम्बन्धोति च विग्गहो. एत्थ तुल्यगुणयुत्तपदत्थानं तग्गुणसम्बन्धस्स तुल्ययोगिताभावतो तप्पटिपादको उत्तिविसेसो तदत्थियेन तुल्ययोगिताति ञेय्या.
सम्पत्तसम्मदो लोको,
सम्पत्तालोकसम्पदो;
उभोहि रंसिमाली च,
भगवा च तमोनुदो.
३०३. उदाहरति ‘‘सम्पत्ते’’च्चादि. तमं नुदतीति तमोनुदो. रंसिमाली सूरियो च, अथ वा सम्मासम्बुद्धो चाति उभोहि करणभूतेहि हेतुभूतेहि वा ¶ लोको सत्तलोको, सम्पत्तो सम्मदो पीति येन तथाविधो च, सम्पत्तो आलोकस्स सम्पदा येन तथाविधो चापीति. एत्थ पीतिदानादिगुणयुत्तेन रंसिमालिना समं कत्वा भगवतो थुतिवसेन कित्तनन्ति लक्खणं योजनीयं.
३०३. इदानि उदाहरति ‘‘सम्पत्ति’’च्चादिना. तमोनुदो अन्धकारं पहरन्तो रंसिमाली च भगवा च उभोहि करणभूतेहि हेतुभूतेहि वा, लोको सत्तलोको सम्पत्तसम्मदो पटिलद्धपीतिको च सम्पत्तालोकसम्पदा च होतीति. एत्थ पीतिदानालोककरणसङ्खातगुणयुत्तेन सूरियेन तुल्यं कत्वा भगवतो थुतिवसेन गुणकथनं होति. सम्पत्तो सम्मदो पीति येनेति च, आलोकस्स सम्पदाति च, सम्पत्ता आलोकसम्पदा येनेति च, तमं नुदतीति च वाक्यं. उदाहरणे अदस्सितेपि असाधुगुणयुत्तेन केनचि वत्थुना समं कत्वा कस्सचि कातब्बनिन्दापि एवमेव दट्ठब्बा.
अत्थन्तरं साधयता, किञ्चि तंसदिसं फलं;
दस्सीयते असन्तं वा, सन्तं वा तं निदस्सनं.
३०४. निदस्सनं पदस्सेति ‘‘अत्थन्तर’’मिच्चादिना. अत्थन्तरं निदस्सेतब्बापेक्खाय अञ्ञं किञ्चि उचितं कारियं साधयता केनचि वत्थुना हेतुभूतेन, तेन अत्थन्तरेनेव सदिसं तुल्यं फलं किञ्चि असन्तं अनिट्ठं वा सन्तं इट्ठं वा दस्सीयते पटिपादीयते, तं एवंलक्खणं निदस्सनं सिया.
३०४. इदानि निदस्सनालङ्कारं निदस्सेति ‘‘अत्थन्तरि’’च्चादिना. अत्थन्तरं निद्दिसितब्बतो अञ्ञं उचितकारियसङ्खातमत्तं [उचितकिच्च… (क.)] साधयता साधयन्तेन केनचि वत्थुना तंसदिसं ¶ तेन अत्थन्तरेन समानं असन्तं अनिट्ठं वा सन्तं इट्ठं वा किञ्चि फलं दस्सीयते वत्थूहि पटिपादीयते, तं तादिसं फलं निदस्सनं नामाति. अत्थो च सो अन्तरो अञ्ञो चाति च, तेन अत्थन्तरेन सदिसमिति च, निदस्सीयतेति च विग्गहो.
असन्तफलनिदस्सन
उदया समणिन्दस्स, यन्ति पापा पराभवं;
धम्मराजविरुद्धानं, सूचयन्ता [दीपयन्ता (सी.)] दुरन्ततं.
३०५. ‘‘उदया’’इच्चादि. समणिन्दस्स महामुनिनो उदया पातुभावेन पापा लोभादयो पराभवं निधनं यन्ति, पराभवन्तीति वुत्तं होति. उदयपुब्बकेन पापपराभवनत्थन्तरेन सदिसं फलं निदस्सेति. किं करोन्ता? धम्मराजा धम्मानपेतो राजा, मुनिन्दो चाति सिलिट्ठं, तेन विरुद्धानं, दुट्ठो विरुद्धो अन्तो अवसानं यस्स, तस्स भावो, तं सूचयन्ताति धम्मराजविरोधहेतुकं असन्तफलमेतं निदस्सनं पराभवस्सानिट्ठत्ता.
३०५. इदानि उदाहरति ‘‘उदया’’इच्चादिना. समणिन्दस्स मुनिन्दस्स उदया लोके पातुभावेन पापा लोभादयो धम्मराजविरुद्धानं राजधम्मेहि समन्नागतराजूहि, धम्माधिपतिना मुनिन्देन वा विरुद्धानं दुरन्ततं अनिट्ठावसानतं सूचयन्ता पकासेन्तो पराभवं परिहानिं यन्ति पापुणन्तीति. एत्थ पुब्बद्धेन उदयपुब्बको पापपराभवनसङ्खातो अत्थन्तरो दस्सितो, अपरद्धेन तंसदिसविरोधहेतुकं दुरन्तसङ्खातं असन्तफलं दस्सेति. धम्मराजविरोधहेतुकं असन्तफलमेतं पराभवस्सानिट्ठत्ता. समणानमिन्दोति च, धम्मेन युत्तो राजाति वा धम्मेसु राजाति ¶ वाति च, तेन विरुद्धाति च, दुट्ठो विरूपो अन्तो परियोसानं येसमिति च, तेसं भावोति च वाक्यं.
सन्तफलनिदस्सन
सिरोनिक्खित्तचरणो-
च्छरियान’म्बुजान’यं;
परमब्भुततं लोके,
विञ्ञापेत’त्तनो जिनो.
३०६. ‘‘सिरो’’च्चादि. अच्छरियानं भगवतो चरणारविन्दद्वन्दसम्पटिग्गहणत्थं पथविं भिन्दित्वा समुग्गतानमच्छरियगुणोपेतानमम्बुजानं सिरसि मत्थके निक्खित्ता चरणा येन सो जिनो. अम्बुजोपरिचरणनिक्खेपलक्खणेनत्थन्तरेन सदिसं फलं दस्सेति. अत्तनो परमच्छरियभावं विञ्ञापेति. सन्तफलमिदं निदस्सनं जिनब्भुतत्थदीपनस्स इट्ठत्ताति.
३०६. ‘‘सिरो’’इच्चादि. अयं जिनो अच्छरियानं अत्तनो पादपटिग्गहणत्थं पथविं भिन्दित्वा उग्गतत्ता अच्छरापहरणयोग्गानं अम्बुजानं सिरोनिक्खित्तचरणो मत्थके ठपितपादो लोके सत्तलोके अत्तनो परमब्भुततं अतिअच्छरियगुणं विञ्ञापेति अवबोधेतीति. एत्थ अच्छरियपदुमानं मत्थके चरणनिक्खेपसङ्खातेन अत्थन्तरेन परमब्भुततं विञ्ञापेतीति अयं सदिससन्तफलं जिनब्भुतत्थदीपनस्स इट्ठत्ता. सिरसि निक्खित्तानि चरणानि येनेति च, अच्छरं अच्छरासङ्घातं अरहन्तीति च, परमो उत्तमो अब्भुतो गुणो अस्सेति च, तस्स भावोति च विग्गहो.
विभूतियामहन्तत्तं, अधिप्पायस्स वा सिया;
परमुक्कंसतं यातं, तं महन्तत्त’मीरितं.
३०७. महन्तत्तमुपदस्सेति ¶ ‘‘विभूतिया’’इच्चादिना. विभूतिया सम्पत्तिया अधिप्पायस्स वा अज्झासयस्स वा परमुक्कंसतं परमातिसयभावं यातं उपगतं महन्तत्तं नाम ईरितं कथितं.
३०७. इदानि महन्तत्तालङ्कारं दस्सेति ‘‘विभूति’’ इच्चादिना. विभूतिया सम्पत्तिया वा अधिप्पायस्स अज्झासयस्स वा परमुक्कंसतं अत्युक्कंसभावं यातं यं महन्तत्तं सिया, तं महन्तत्तमिति ईरितन्ति. महतो भावोति च, परमो उक्कंसो अतिसयो यस्सेति च, तस्स भावोति च वाक्यं.
विभूतिमहन्तत्त
किरीटरतनच्छाया-नुविद्धातपवारणो;
पुरा परं सिरिं विन्दि, बोधिसत्तो’भिनिक्खमा.
३०८. उदाहरति ‘‘किरीटे’’च्चादि. अभिनिक्खमा पुरा पुब्बे बोधिसत्तो मायादेविया पुत्तो परमुक्कट्ठं अनाञ्ञसाधारणं सिरिं विभूतिं विन्दि पटिलभि. कीदिसो? किरीटे मकुटे रतनानं छायाहि सोभाहि अनुविद्धो छुरितो आतपवारणो सेतच्छत्तं यस्स सो तादिसोति विभूतिया महन्तत्तं वुत्तं ‘‘आतपवारणो रतनच्छायानुविद्धो’’ति.
३०८. इदानि उदाहरति ‘‘किरीट’’इच्चादिना. बोधिसत्तो अन्तिमजातियं महाबोधिसत्तो अभिनिक्खमा अभिनिक्खमनतो पुरा पुब्बे किरीटरतनच्छायानुविद्धातपवारणो मोलिरतनरंसीहि रञ्जितसेतच्छत्तो परमुक्कट्ठं सिरिं विभूतिं विन्दि अनुभवीति. एत्थ मोलिरतनकन्तिया सेतच्छत्तस्स ओविद्धभावकथनेन विभूतिया महन्तत्तं होति. किरीटे रतनानीति च, तेसं छायायोति ¶ च, ताहि अनुविद्धो छुरितो आतपवारणो यस्सेति च वाक्यं.
अधिप्पायमहन्तत्त
सत्तो सम्बोधियं बोधि-
सत्तो सत्तहिताय सो;
हित्वा स्नेहरसाबद्ध-
मपि राहुलमातरं.
३०९. ‘‘सत्तो’’इच्चादि. स्नेहेन पियभावेन जातेन रसेन रागेन आबद्धमत्तनि राहुलमातरं बिम्बादेविम्पि, किमुतञ्ञं युवतिजनं, हित्वा अनपेक्खित्वा अनासत्तो हुत्वा सत्तानं हिताय लोकियलोकुत्तराय वड्ढिया बोधिसत्तो सिद्धत्थो सम्बोधियं सब्बञ्ञुतञ्ञाणेयेव सत्तो आसत्तो, तत्थेव लग्गोति अधिप्पायो. महन्तत्तमुक्कट्ठं तादिसवनितारतनानासज्जनलक्खणमालक्खीयतीति.
३०९. ‘‘सत्तो’’इच्चादि. सो बोधिसत्तो स्नेहरसाबद्धं पियभावसङ्खातरागेन आबद्धं राहुलमातरं अपि बिम्बादेविम्पि हित्वा सत्तहिताय सत्तानं लोकियलोकुत्तरत्थाय सम्बोधियं सब्बञ्ञुतञ्ञाणेयेव सत्तो लग्गोति. तादिसइत्थिरतनेपि अलग्गताकथनेन बोधिसत्तस्स उक्कट्ठज्झासयमहन्तत्तं वुत्तं होति. सम्मा बुज्झति एतायाति च, बोधियं सत्तो लग्गोति च, सत्तानं हितमिति च, स्नेहेन पियभावेन जातो रसो रागोति च, तेन आबद्धाति च विग्गहो.
गोपेत्वा वण्णनीयं यं,
किञ्चि दस्सीयते परं;
असमं वा समं तस्स,
यदि सा वञ्चना मता.
३१०. वञ्चनं ¶ वदति ‘‘गोपेत्वा’’इच्चादिना, वण्णनीयं किञ्चि वत्थुं गोपेत्वा निरंकत्वा तस्स वण्णनीयस्स असमं विसमं विसदिसं परमञ्ञं यं किञ्चि वत्थु यदि दस्सीयते कविनाति अनुवदित्वा सा वञ्चना मताति विधीयते.
३१०. इदानि वञ्चनालङ्कारं दस्सेति ‘‘गोपेत्वा’’इच्चादिना. वण्णनीयं किञ्चि वत्थुं गोपेत्वा तस्स वण्णनीयस्स समं सदिसं वा असमं विसदिसं वा परं यं किञ्चि वत्थु यदि दस्सीयते कविना, सा वञ्चनाइति मताति. वञ्चेति वण्णनीयं एताय वुत्तियाति वाक्यं.
असमवञ्चना
पुरतो न सहस्सेसु,
न पञ्चेसु च तादिनो;
मारो परेसु तस्से’सं,
सहस्सं दसवड्ढितं.
३११. उदाहरति ‘‘पुरतो’’इच्चादि. मारो कामो तादिनो लोभादीसु तादिसत्ता मुनिनो पुरतो सम्मुखे सहस्सं इसवो अस्साति सहस्सेसु च न होति. पञ्च इसवो अस्साति पञ्चेसु च न होतीति वण्णनीयो मारोत्र गोप्यते. तस्स यो तिभुवनं जयी. परेसु अञ्ञसत्तेसु सरागेसु एसमिसूनं दसवड्ढितं दसहि गुणितं सहस्सं, कथमञ्ञथाभुवनत्तयं जयेय्याति मारं गोपेत्वा दससहस्सोपलक्खितवत्थन्तरस्स दस्सितत्ता असमवञ्चनायं.
३११. इदानि उदाहरति ‘‘पुरतो’’इच्चादिना. मारो तादिनो लाभालाभादीसु अविकारिनो तथागतस्स पुरतो अभिमुखे सहस्सेसु च सहस्ससरोपि न होति, पञ्चेसु पञ्च इसु च तादिसे ठपेत्वा पञ्च इसु न होति. ¶ परेसु सुगतसम्मुखे ईदिसेसुपि अञ्ञेसु संकिलेसेसु तस्स तिलोकजेतुनो मारस्स एसं सरानं दसवड्ढितं दसगणनाय वड्ढितं सहस्सं होति दससहस्सं होतीति. वण्णनीयं मारं गोपेत्वा दससहस्ससङ्ख्याहि गणितस्स अञ्ञस्स सरसङ्खातवत्थुनो दस्सितत्ता अयं असमवञ्चना नाम. सहस्सं इसवो अस्सेति च, पञ्च इसवो अस्सेति च, दसहि वड्ढितन्ति च वाक्यं.
समवञ्चना
विवाद’मनुयुञ्जन्तो,
मुनिन्दवदनिन्दुना;
सम्पुण्णो चन्दिमा ना’यं;
छत्त’मेतं मनोभुनो.
३१२. ‘‘विवाद’’मिच्चादि. मनोभुनोति कामस्स. समवञ्चनायं पुण्णचन्दं निरंकत्वा छत्तस्स दस्सितत्ता.
३१२. ‘‘विवाद’’इच्चादि. मुनिन्दवदनिन्दुना सब्बञ्ञुनो मुखचन्देन विवादं अनुयुञ्जन्तो सम्पुण्णो अयं पच्चक्खो चन्दिमा न होति. किञ्चरहि एतं चन्दमण्डलं मनोभुनो अनङ्गस्स उब्भूतियं छत्तं समुस्सितसेतच्छत्तन्ति. वण्णनीयं चन्दमण्डलं ठपेत्वा ततो अञ्ञस्स चन्दसदिसस्स छत्तस्स दस्सितत्ता अयं वुत्ति समवञ्चना नाम. मुनीनं इन्दोति च, तस्स वदनमिति च, इन्दुसदिसो इन्दु, मुनिन्दवदनमेव इन्दूति च, समन्ततो पुण्णोति च, मनसि भूतोति च विग्गहो.
परानुवत्तनादीहि, निब्बिन्देनि’ह या कता;
थुतिर’प्पकते सा’यं, सिया अप्पकतत्थुति.
३१३. अप्पकतत्थुतिं पकासेति ‘‘परि’’च्चादिना. परेसं येसं केसञ्चि अनुवत्तनं सेवा, तमादि येसं तेहि निब्बिन्देन विरत्तेन अप्पकते असन्निहिते बुद्धिविसयेयेव इह किस्मिञ्चि वत्थुम्हि कता या थुति संराधनं, सायं अप्पकतत्थुति सिया.
३१३. इदानि अप्पकतत्थुतिं दस्सेति ‘‘परानु’’च्चादिना. परानुवत्तनादीहि अञ्ञस्स यस्स कस्सचि अनुवत्तनादीहि निब्बिन्देन उब्बेगं पत्तेन अप्पकते अनधिगते बुद्धिविसये एव इह इमस्मिं किस्मिञ्चि वत्थुम्हि कता या थुति संराधनसङ्खाता पसंसा अत्थि, सा अयं अप्पकतत्थुति नाम सियाति. परेसमनुवत्तनमिति च, तं आदि येसं परपीळादीनमिति च, न पकतोति च, रकारो सन्धिजो, अप्पकते कता थुतीति च वाक्यं.
सुखं जीवन्ति हरिणा, वनेस्व’परसेविनो;
अनायासोपलाभेहि, जलदब्बङ्कुरादिभि.
३१४. उदाहरति ‘‘सुख’’मिच्चादि. जलेहि दब्बङ्कुरेहि दब्बतिणुग्गमेहि. आदिसद्देन तरुपल्लवादीहि. कीदिसेहि? अनायासेन सेवापरिक्लेसादिना विना उपलाभेहि पापुणितब्बेहि. परमञ्ञं किञ्चि न सेवन्ति सीलेनेति अपरसेविनो. परचित्ताराधनब्यसनपरम्मुखा हरिणा वनेसु सुखं निराकुलं जीवन्तीति. एत्थ राजानुवत्तनक्लेसनिब्बिन्देन सन्निहिता मिगवुत्ति पसंसिताति.
३१४. इदानि उदाहरति ‘‘सुख’’मिच्चादिना. हरिणा मिगा अपरसेविनो वुत्तिं निस्साय परं असेवमाना अनायासोपलाभेहि परपरिग्गहाभावतो परसेवापरिस्समं विना लब्भनीयेहि जलदब्बङ्कुरादिभि उदकदब्बङ्कुररुक्खलतापल्लवादीहि वनेसु इच्छितिच्छितारञ्ञेसु सुखं जीवन्ति सुखजीवनं करोन्तीति. एत्थ राजसेवाब्यसनप्पत्तेन केनचि अनधिगतापि मिगजीविका पसंसिता होति. परं न सेवन्ति सीलेनाति च, अभावो आयासस्सेति च, ¶ तेन उपलभितब्बाति च, दब्बानं अङ्कुरानीति च, जलञ्च दब्बङ्कुरानि चेति च, तानि आदि येसं पल्लवादीनमिति च विग्गहो.
उत्तरं उत्तरं यत्थ, पुब्बपुब्बविसेसनं;
सिया एकावली सा’यं, द्विधा विधिनिसेधतो.
३१५. एकावलिं कथयति ‘‘उत्तर’’मिच्छादिना. यत्थ वुत्तियं उत्तरं उत्तरं उपरिट्ठानमुपरिट्ठानं पुब्बस्स पुब्बस्स विसेसनं विधिनिसेधनवसेन एकावलि नाम सिया. अयं एकावलि विधिनिसेधतो विधिवसेन निसेधनवसेन च द्विधा.
३१५. इदानि एकावलिं दस्सेति ‘‘उत्तर’’मिच्चादिना. यत्थ उत्तियं उत्तरं उत्तरं उपरूपरिभवं पदं पुब्बपुब्बविसेसनं पुब्बपुब्बपदस्स विधिनिसेधनवसेन विसेसनं होति, सा एकावलि नाम सिया. अयं एकावलि विधिनिसेधतो विधिनिसेधवसेन द्विधा होतीति. उत्तरं पुब्बन्ति ठानूपचारेन ठानीभूतं पदमेव वुच्चति. पुब्बस्स पुब्बस्स विसेसनमिति च, एकतो आवलियन्ति संवलियन्ति पदानि एतायाति च, विधिविधानञ्च निसेधो पटिसेधो चाति च वाक्यं. एत्थ ‘‘उत्तरं उत्तर’’न्ति च ‘‘पुब्बस्स पुब्बस्स’’इति च कमेन विसेसनविसेस्यगुणेन ब्यापनिच्छायं निब्बचनं, विसेस्यगुणं गम्ममानमेव.
विधिएकावलि
पादा नखालिरुचिरा,
नखाली रंसिभासुरा;
रंसी तमोपहानेक […पहारेक (सी.)] -
रसा सोभन्ति सत्थुनो.
३१६. उदाहरति ¶ ‘‘पादा’’इच्चादि. सुगम्मं. एत्थ पादादीनं विसेस्यानं नखालिरुचिरत्तादिविधानेन विसेसनेन विसेसितब्बत्ता अयं विधिएकावलि.
३१६. इदानि उदाहरति ‘‘पादा’’इच्चादिना. सत्थुनो पादा नखालिरुचिरा नखपन्तीहि मनुञ्ञा नखाली नखपन्तियो रंसिभासुरा रंसीहि दिब्बमाना रंसी कन्तियो तमोपहानेकरसा अन्धकारविधमने असहायकिच्चा हुत्वा सोभन्तीति. एत्थ पादादीनं पुब्बपदानं नखालिरुचिरत्तादिविधायकेहि उत्तरउत्तरविसेसनेहि विसेसितत्ता अयं विधिएकावलि नाम. नखानं आलि पाळीति च, नखालीहि रुचिराति च, रंसीहि भासुराति च, तमसो अपहारो अपहरणमिति च, सो एको रसो किच्चं एतासं रंसीनमिति च विग्गहो.
निसेधएकावलि
असन्तुट्ठो यती नेव,
सन्तोसो ना’लयाहतो;
ना’लयो यो सजन्तूनं,
ना’नन्तब्यसनावहो.
३१७. ‘‘असन्तुट्ठो’’इच्चादि. असन्तुट्ठो चतुपच्चयसन्तोसवसेन यो कोचि यति नाम नेव सिया. आलयेन तण्हाय आहतो च यो, सो सन्तोसो नाम न होति. यो जन्तूनं सत्तानं अनन्तब्यसनावहो न होति, सो आलयो नाम न भवतीति. असन्तुट्ठादीनं यतित्तादिनिसेधनवसेन विसेसनानं पवत्तिया निसेधएकावलि अयं.
३१७. ‘‘असन्तुट्ठो’’इच्चादि. असन्तुट्ठो चीवरादीसु चतूसु पच्चयेसु दस्सितद्वादसविधसन्तोसानं अञ्ञतरेन असन्तुट्ठो ¶ यति न एव भिक्खु नाम न होति. आलयाहतो तण्हाय पहतो सन्तोसो न होति. यो जन्तूनं अनन्तब्यसनावहो न यो सत्तानं अपरियन्तपीळापापको न होति, सो आलयो न होतीति. असन्तुट्ठादीनं यतिभावादिपटिसेधवसेन विसेसनानं पवत्तत्ता अयं निसेधएकावलि नाम. असन्तुट्ठपदं यतिसहितसकलसत्तसमुदायस्स साधारणभावेन ठितं, यति न भवतीति यतितो अञ्ञेसु सकलसत्तसङ्खातेसु अवयवेसु पतिट्ठापनतो ‘‘असन्तुट्ठो’’ति विसेस्यो, ‘‘यति ने’’ति इदं विसेसनं. सेसेसुपि विसेसनविसेस्यत्तं वुत्तनियामेन यथारहं योजेतब्बं. न सन्तुस्सतीति च, आलयेन हतोति च, नत्थि अन्तो एतेसमिति च, तानि च तानि ब्यसनानि चेति च, तानि आवहतीति च वाक्यं.
यहिं भूसियभूसत्तं, अञ्ञमञ्ञं तु वत्थुनं;
विनाव सदिसत्तं तं, अञ्ञमञ्ञविभूसनं.
३१८. अञ्ञमञ्ञमाह ‘‘यहि’’मिच्चादिना. यहिं सदिसत्तं विना एव वत्थुनं पदत्थानं अञ्ञमञ्ञं भूसियभूसत्तं, तं अञ्ञमञ्ञं नाम विभूसनमलङ्कारोति.
३१८. इदानि अञ्ञमञ्ञालङ्कारं दस्सेति ‘‘यहि’’मिच्चादिना. यहिं अलङ्कारे सदिसत्तं विना एव वत्थुनं अञ्ञमञ्ञं तु भूसियभूसत्तं अलङ्कारियअलङ्कारत्तं होति, तं अञ्ञमञ्ञविभूसनं होतीति. भूसियञ्च भूसा चाति च, तासं भावोति च, अञ्ञञ्च अञ्ञञ्चेति च विग्गहो. ‘‘अञ्ञमञ्ञ’’न्ति एत्थ छट्ठुन्तअसङ्ख्यमब्ययं, ससङ्ख्ये चेति ‘‘भूसियभूसत्त’’न्ति इमस्स विसेसनं कत्वा वत्तब्बं. अलङ्कारियमपेक्खाय अलङ्कारवत्थु च, तमपेक्खाय अलङ्कारियवत्थु च अञ्ञमञ्ञं नाम. तन्दीपकालङ्कारोपि तदत्थियेन तन्नामको होति.
ब्यामंसुमण्डलं ¶ तेन, मुनिना लोकबन्धुना;
महन्तिं विन्दती कन्तिं, सोपि तेनेव तादिसिं.
३१९. उदाहरति ‘‘ब्यामंसु’’इच्चादिना. सुबोधं.
३१९. इदानि उदाहरति ‘‘ब्यामंसु’’इच्चादिना. ब्यामंसुमण्डलं ब्यामपभामण्डलं लोकबन्धुना तेन मुनिना करणभूतेन महन्तिं महतिं पूजनीयं वा कन्तिं सोभं विन्दति सेवति, सोपि मुनि तेन एव ब्यामंसुमण्डलेन तादिसिं कन्तिं विन्दतीति. अञ्ञमञ्ञं असदिसानं ब्यामंसुमण्डलमुनिसङ्खातानं द्विन्नं वत्थूनं ब्यामंसुमण्डलं पठमवाक्ये अलङ्कारियं होति, मुनिपदत्थो अलङ्कारो होति. अपरवाक्ये इमे द्वे विपल्लासेन अलङ्कारियअलङ्कारा होन्ति. अंसूनं मण्डलमिति च, ब्यामं एव अंसुमण्डलमिति च, लोको बन्धु अस्सेति च, सा विय दिस्सतीति च विग्गहो.
कथनं सहभावस्स, क्रियाय च गुणस्स च;
सहवुत्तीति विञ्ञेय्यं, तदुदाहरणं यथा.
३२०. सहवुत्तिं वदति ‘‘कथन’’मिच्चादिना. सुबोधं.
३२०. इदानि सहवुत्तिं दस्सेति ‘‘कथन’’मिच्चादिना. क्रियाय गुणस्स चाति द्विन्नं सहभावस्स सहत्तस्स कथनं सहवुत्तीति विञ्ञेय्यं. तदुदाहरणं यथा तस्स उदाहरणं एवं वक्खमाननयेन दट्ठब्बन्ति. सह सद्धिं भवनमिति च, सहभावस्स वुत्ति कथनमिति च, तस्स उदाहरणमिति च विग्गहो. सहभावो चन्दरस्मिनखंसुआदीनं पदत्थानं. एवं सन्तेपि तेसं तंसहत्तं यस्सं क्रियायं गुणे वा भवतीति सहत्तं क्रियागुणानं होतीति कत्वा ‘‘कथनं सहभावस्स क्रियाय च गुणस्स चा’’ति वुत्तं.
क्रियासहवुत्ति
जलन्ति ¶ चन्दरंसीहि, समं सत्थु नखंसवो;
विजम्भति च चन्देन, समं तम्मुखचन्दिमा.
३२१. ‘‘जलन्ति’’इच्चादि. समन्ति सह, तस्स सत्थुनो मुखचन्दिमा. सेसं सुबोधं. एत्थ जलनविजम्भनानं उभयसाधारणानं क्रियानं सहभावो विहितोति क्रियासहवुत्ति अयन्ति.
३२१. इदानि यथापटिञ्ञातउदाहरणं दस्सेति ‘‘जलन्ति’’इच्चादिना. सत्थु सत्थुनो नखंसवो नखकिरणा चन्दरंसीहि समं जलन्ति, तम्मुखचन्दिमा च चन्देन समं विजम्भतीति. एत्थ उभयपदत्थानं साधारणभूतजलनविजम्भनक्रियानं सहभावस्स वुत्तत्ता एसा क्रियासहवुत्ति नाम. चन्दस्स रंसियोति च, नखानं अंसवोति च, तस्स सत्थुनो मुखन्ति च, तमेव चन्दिमसदिसत्ता चन्दिमाति च वाक्यं. समंइति सहपरियायो निपातो.
गुणसहवुत्ति
जिनोदयेन मलिनं, सह दुज्जनचेतसा;
पापं दिसा सुविमला, सह सज्जनचेतसा.
३२२. ‘‘जिनोदयेन’’च्चादि. जिनोदयेन करणभूतेन, हेतुभूतेन वा दुज्जनचेतसा सह पापं मलिनं किलिट्ठं, सज्जनचेतसा सह दिसा दसविधापि सुविमला अच्चन्तनिम्मला सुविमलयसोमालावलयितत्ता सज्जनचेतो पापापगमेनेति. एत्थ मलिनत्तस्स च सुविमलत्तस्स ञायसम्बन्धिनो सहभावो वुत्तोति अयं गुणसहवुत्ति.
३२२. ‘‘जिनो’’इच्चादि. जिनोदयेन जितमारस्स भगवतो पातुभावेन, करणभूतेन हेतुभूतेन वा ¶ पापं लोभादिधम्मं दुज्जनचेतसा दुज्जनानं चित्तेन सह मलिनं किलिट्ठं होति. इमिनायेव जिनोदयेन दिसा दस दिसायो सज्जनचेतसा सह सुविमला सज्जनचेतसन्तानतो पापानं अपगमेन कित्तिमालाय भुवनत्तये पत्थटत्ता अतिनिम्मलाति उभयपदत्थानं साधारणभूतमलिनभावसुविमलभावसङ्खातस्स गुणस्स सहभावस्स वुत्तत्ता एसा गुणसहवुत्ति नाम. जिनस्स उदयोति च, दुज्जनानं चेतोति च, विगतं मलं एताहिति च, सु अतिसयेन विमलाति च, सन्तो च ते जना चेति च, तेसं चेतोति च वाक्यं.
विरोधीनं पदत्थानं, यत्थ संसग्गदस्सनं;
समुक्कंसाभिधानत्थं, मता सा’यं विरोधिता.
३२३. विरोधं विभावेति ‘‘विरोधीन’’मिच्चादि. विरोधीनं अञ्ञमञ्ञविरुद्धानं क्रियादीनं यत्थ वुत्तिविसेसे संसग्गस्स सन्निधिनो दस्सनं, किमत्थं? समुक्कंसस्स अतिसयस्स अभिधानत्थं कथनत्थाय, सा अयं विरोधिता विरोधीति मता.
३२३. इदानि विरोधालङ्कारं दस्सेति ‘‘विरोधीन’’मिच्चादिना. यत्थ उत्तिविसेसे समुक्कंसाभिधानत्थं वण्णनीयवत्थुगतअधिककथनाय विरोधीनं अञ्ञमञ्ञविरुद्धानं पदत्थानं क्रियागुणादीनं संसग्गदस्सनं सन्निट्ठानदस्सनं सम्बन्धदस्सनं होति, सा अयं उत्ति विरोधिताति मताति. विरोधो एतेसं गुणादीनं अत्थीति च, संसग्गस्स सम्बन्धस्स दस्सनमिति च, समुक्कंसस्स अधिकस्स अभिधानन्ति च, विरोधीनं भावो असङ्गहितोति च वाक्यं. विरोधितादीपकवुत्ति तदत्थेन तन्नामिका होति.
गुणा सभावमधुरा, अपि लोकेकबन्धुनो;
सेविता पापसेवीनं, सम्पदूसेन्ति [सम्पदूसन्ति (क.)] मानसं.
३२४. उदाहरति ¶ ‘‘गुणा’’इच्चादि. लोकेकबन्धुनो लोकनाथस्स सभावमधुरा साधुजनसम्पीणनेकचातुरा अपि गुणा अरहन्ततादयो सेविता पापसेवीहि तेसं पापसेवीनं मानसं सम्पदूसेन्ति दोसदुट्ठापादनवसेनाविकरोन्ति ‘‘तादिसो गुणातिसयो तस्सा’’ति. एत्थ गुणानं सभावमधुरानं पीतिविसेसुप्पादनयोग्गानं सम्पदूसनेन सह विरोधोति दट्ठब्बं.
३२४. उदाहरति ‘‘गुणा’’इच्चादिना. लोकेकबन्धुनो बुद्धस्स गुणा अरहत्तादयो सभावमधुरा अपि पकतिमधुरा अपि सेविता पापसेवीहि सेविता समाना पापसेवीनं मानसं सम्पदूसेन्ति अतिसयेन कोपेन्तीति. एवं हीनाधिमुत्तिकेहि सहितुमसक्कुणेय्यो तस्स गुणातिसयो वत्तति. ननु सभावमधुरो गुणो पीतिं विना सम्पदूसनं न करेय्य, सम्पदूसनम्पि तादिससभावमधुरं विना न भवेय्याति अञ्ञोञ्ञविरुद्धानमेसं मधुरगुणसम्पदूसनक्रियानं संसग्गगुणाधिकदस्सनत्थन्ति लक्खणेन योजेतब्बं. अपिसद्दो विरोधत्थे वत्तते. सभावेन मधुराति च, एको च सो बन्धु चाति च, लोकस्स एकबन्धूति च, पापं सेवन्ति सीलेनाति च वाक्यं.
यस्स कस्सचि दानेन, यस्स कस्सचि वत्थुनो;
विसिट्ठस्स य’मादानं, परिवुत्तीति सा मता.
३२५. परिवुत्तिं पवत्तेति ‘‘यस्स’’इच्चादिना. यस्स कस्सचीति पटिग्गाहकं दस्सेति. विसिट्ठस्स यं आदानन्ति सम्बन्धो. सेसं सुबोधं.
३२५. इदानि परिवुत्तिं दस्सेति ‘‘यस्स कस्सचि’’च्चादिना. यस्स कस्सचि वत्थुनो खुद्दकवत्थुनो यस्स कस्सचि पटिग्गाहकस्स दानेन हेतुभूतेन विसिट्ठस्स उत्तमवत्थुनो ¶ यं आदानं गहणं अत्थि, सा परिवुत्तीति मताति. दानग्गहणपरिवुत्तत्ता परिवुत्ति नाम.
पुरा परेसं दत्वान, मनुञ्ञं नयनादिकं;
मुनिना समनुप्पत्ता, दानि सब्बञ्ञुतासिरी [मुनिन्द समनुप्पत्ता, दानि सब्बञ्ञुतासिरिं (क.)].
३२६. उदाहरति ‘‘पुरा’’इच्चादि. सुबोधं. एत्थ नयनादिदानेन सब्बञ्ञुतासिरिया आदानन्ति परिवुत्ति अयं.
३२६. इदानि उदाहरति ‘‘पुरा’’इच्चादिना. मुनिना पुरा पुब्बे परेसं मनुञ्ञं नयनादिकं दत्वान इदानि सब्बञ्ञुतासिरी सब्बञ्ञुतासङ्खाता अनञ्ञसाधारणा सिरी समनुपत्ताति. इह यस्स दिन्नं ततो एव गहणे परिवुत्तिसद्दस्स निरुळ्हत्ता नयनादीनं दानेन सब्बञ्ञुतासिरिया आदानतो, दानाभावे आदानाभावतो च पटिग्गाहकजने अविज्जमानेपि सब्बञ्ञुता विज्जमानत्तेन परिकप्पिताति परिवुत्ति होति. तेनेव दण्डियं–
‘‘सत्थप्पहरणं दत्वा, भुजेन तव राजुनं;
चिरं चिताभटो तेसं, यसो कुमुदपण्डरो’’ति [काब्यादास २.३५६].
इमस्मिं उदाहरणे पच्चत्थिकानं आयुधप्पहारं दत्वा तव बाहुना तेसं राजूनं चिरं रासिकतो केरवनिम्मलो यसो आभटोति. ददाति कम्मयुत्ततो एव आदानं दस्सेत्वा परिवुत्तिफुटा कता. नयनानि आदीनि यस्स उत्तमङ्गादिनोति च, सब्बं जानातीति च, तस्स भावोति च वाक्यं.
किञ्चि दिस्वान विञ्ञाता,
पटिपज्जति तंसमं;
संसयापगतं वत्थुं,
यत्थ सो’यं भमो मतो.
३२७. भमं ¶ सम्भावेति ‘‘किञ्ची’’तिआदिना. विञ्ञाता पुरिसो किञ्चि दिस्वा उज्जलनादिकं दिस्वान तंसमं तस्स पुरे दिस्समानस्स पदत्थस्स सदिसमञ्ञं वत्थुं संसयापगतं असन्निधिं कत्वा पटिपज्जति जानाति यत्थ विसेसे, सायं भमो मतो.
३२७. इदानि भमालङ्कारं दस्सेति ‘‘किञ्चि’’इच्चादिना. यत्थ उत्तिविसेसे विञ्ञाता अवबोधकारको किञ्चि दिसाविलोचनादिकं दिस्वान तंसमं वत्थुं तेन दिस्समानवत्थुना तुल्यमञ्ञं वत्थुं संसयापगतं निस्संसयं कत्वा पटिपज्जति जानाति, सो अयं अलङ्कारो भमोति मतोति. तेन तस्स वा समन्ति च, संसयो अपगतो एतस्माति च, भमनं अनवट्ठानं वत्थूनन्ति च विग्गहो. संसयापगतन्ति क्रियाविसेसनं.
समं दिसासु’ज्जलासु, जिनपादनखंसुना;
पस्सन्ता अभिनन्दन्ति, चन्दातपमना जना.
३२८. उदाहरति ‘‘सम’’मिच्चादि. जिनस्स पादेसु नखंसुना दिसासु सब्बासु समं एकतो उज्जलासु सजोतीसु ता उज्जला दिसा पस्सन्ता जना, चन्दातपोति मनो येसं ते तथाविधा. अभिनन्दन्ति सन्तुस्सन्तीति.
३२८. इदानि उदाहरति ‘‘सम’’मिच्चादिना. जिनपादनखंसुना करणभूतेन दिसासु दससु समं एकक्खणे उज्जलासु ता उज्जला दिसा पस्सन्ता जना चन्दातपमना चन्दातपोति पवत्तचित्ता अभिनन्दन्तीति. विज्जमाननखमरीचियं बुद्धिमकत्वा चन्दातपे बुद्धिया पवत्तापनतो भमो नाम. समन्ति असङ्ख्यं. चन्दातपोइति मनो येसन्ति वाक्यं.
पवुच्चते ¶ यं नामादि,
कवीनं भावबोधनं;
येन केनचि वण्णेन,
भावोनामा’य’मीरितो.
३२९. भावं भावेति ‘‘पवुच्चते’’च्चादिना. कवीनं भावो अधिप्पायो, तं बोधेतीति भावबोधनं यं नामादि. आदिसद्देन विसेसनवाक्यानं गहणं. येन केनचि निसेधनरूपेन आकारेन पवुच्चते, अयं भावो नाम ईरितोति.
३२९. इदानि भावालङ्कारं दस्सेति ‘‘पवुच्चते’’ इच्चादिना. कवीनं वत्तूनं भावबोधनं अधिप्पायपकासकं यं नामादि नामपदविसेसनपदादि येन केनचि वण्णेन आकारेन सागरादिअत्थन्तरं पटिसेधेत्वा वा नो वा पवुच्चते, अयं भावो नामाति ईरितोति. नामं आदि यस्स विसेसनवाक्यद्वयस्सेति च, भावं बोधेतीति च वाक्यं. कवीनं अधिप्पायसङ्खातभावपकासको उत्तिविसेसो तदत्थेन भावो नाम, तस्स निस्सयभूतं नामादिपदसन्तानं इह निस्सितोपचारेन भावो नामाति ईरितं.
ननु तेये’व सन्ता नो,
सागरा न कुलाचला;
मनम्पि मरियादं ये,
संवट्टेपि जहन्ति नो.
३३०. उदाहरति ‘‘ननु’’च्चादि. मनम्पीति ईसकम्पि. मरियादन्ति अत्तनो आचारसीमं, संवट्टेपि पलयकालेपि. सेसं सुबोधं. एत्थ न इमे पकतिसमुद्दादयो समुद्दादयो होन्ति, ये पलयकाले अत्तनो वेलानुल्लङ्घनसङ्खातं अचलत्तसङ्खातञ्च मरियादं परिच्चजन्ति. किञ्चरहि ¶ सन्ता एवेते समुद्दादयो, ये यदि पलयकालेपि समापतेय्युं, तदापि अत्तनो मरियादं न मुञ्चन्ति. कोचि विपत्तिं पत्तो निरतिसयं धीरत्तमत्तनोवबोधेतीति अञ्ञनिसेधेन कथितं नामं कविसभावं यथावुत्तं बोधेतीति भावोयमिति.
३३०. इदानि उदाहरति ‘‘ननु’’च्चादिना. सागरा संवट्टकाले तीरमरियादं अतिक्कमेन्ता पकतिसमुद्दा सागरा न भवन्ति. कुलाचला तादिसकाले अचलसङ्खातमरियादमतिक्कमेन्ता सत्त कुलपब्बता कुलाचला नाम न भवन्ति. किञ्चरहि सागरादयो. ये साधवो संवट्टेपि सब्बवत्थुविनासककप्पविनासकालेपि मरियादं अत्तनो आचारमरियादं मनम्पि ईसकम्पि नो जहन्ति. सन्ता एव ते सागरादयो नाम होन्ति ननूति. कोचि ब्यसनं पत्तो अत्तनो अनञ्ञसाधारणं धीरत्तं पकासेतीति इह सागरादिअत्थन्तरपटिसेधरूपेन दस्सितसागरादिना वत्तुनो अकम्पनाधिप्पायं अवबोधेतीति अयं भावालङ्कारो नाम. मनन्ति अप्पकालवाचकमसङ्ख्यं. अपीति सम्भावने.
अङ्गङ्गीभावा सदिस-बलभावा च बन्धने;
संसग्गो’लङ्कतीनं यो, तं मिस्सन्ति पवुच्चति.
३३१. मिस्सं दस्सेति ‘‘अङ्ग’’इच्चादिना. अङ्गमुपकारकं, अङ्गी उपकारियं, तेसं भावो अङ्गङ्गिभावो साधियसाधनत्तं, ततो च. सदिसं समं बलं येसं ते, तेसं भावो अङ्गङ्गिभावमन्तरेन अप्पधानभावेनावट्ठानं ततो च हेतुतो. बन्धने विसये, यो अलङ्कतीनं संसग्गो एकत्थ सन्निधानं, तं मिस्सन्ति पवुच्चति.
३३१. इदानि ¶ मिस्सालङ्कारं दस्सेति ‘‘अङ्गङ्गी’’च्चादिना. अङ्गङ्गीभावा उपकारकउपकारियसङ्खातपटिपादकपटिपादनीयसभावेन हेतुभूतेन सदिसबलभावा च साधियसाधनभावं विना समानबलवन्तभावेन च बन्धने पज्जादिबन्धनविसये अलङ्कतीनं अलङ्कारानं यो संसग्गो सन्निधानं, तं मिस्सन्ति पवुच्चतीति. अङ्गं साधनं अस्स साधियस्स अत्थीति च, अङ्गञ्च अङ्गी चेति च, तेसं भावो साधियसाधनसङ्खातो सम्बन्धोति च, सदिसं बलं येसमलङ्कारानमिति च, तेसं भावो अञ्ञमञ्ञनिरपेक्खताति च, मिस्सनं मिस्सीभवनमिति च वाक्यं.
अङ्गङ्गिभावमिस्स
पसत्था मुनिनो पाद-नखरंसिमहानदी;
अहो गाळ्हं निमुग्गेपि, सुखयत्ये’व ते जने.
३३२. उदाहरति ‘‘पसत्था मुनि’’च्चादि. मुनिनो पादेसु नखा तेसं रंसि एव महानदीसदिसत्ता महानदी, सा पसत्था अच्छरियप्पत्तिसब्भावतो गाळ्हमच्चन्तं निमुग्गेपि ते जने सुखयत्येव, अहो अच्छरियं यतो सेसनदीविधुरं. ‘‘अयं अत्तनि गाळ्हं निमुग्गेपि सुखयती’’ति एत्थ ‘‘निमुग्गेपी’’ति समाधिनो साधियत्तेनङ्गितायावट्ठितस्स ‘‘पादनखरंसिमहानदी’’ति रूपकं साधनत्तेनङ्गतायावट्ठितन्ति मिस्समिदमलङ्करणं.
३३२. इदानि उदाहरति ‘‘पसत्था’’ इच्चादिना. मुनिनो पसत्था अच्छरियत्ता पसंसनीया पादनखरंसिमहानदी चरणनखकिरणसङ्खातमहागङ्गा गाळ्हं अतिसयेन निमुग्गेपि ते जने साधुसप्पुरिसे सुखयति एव सुखिते कतो एव. अहो अच्छरियं सेसनदीनमेसा पवत्ति विरुद्धाति. एत्थ साधनीयभावेन अङ्गिनो ‘‘निमुग्गे’’ति समाधिअलङ्कारस्स ¶ ‘‘पादनखरंसिमहानदी’’ति रूपकालङ्कारो साधनभावेन अङ्गन्ति कत्वा अङ्गाअङ्गीभावेन इमेसं अलङ्कारानं मिस्सिता. पादेसु नखाति च, तेसं रंसीति च, महती च सा नदी चेति च, महानदी विय महानदी पादनखरंसियो एव महानदीति च वाक्यं. गाळ्हन्ति क्रियाविसेसनं. गाळ्हं निमुज्जनं ये अकंसु, तेपीति योजना. सुखसमङ्गिनो जना सुखिते सुखे करोतीति वाक्यं.
सदिसबलभावमिस्स
वेसो सभावमधुरो, रूपं नेत्तरसायनं;
मधूवमुनिनो वाचा, न सम्पीणेति कं जनं.
३३३. ‘‘वेसो’’इच्चादि सुबोधं. इदं पन समाधिरूपकोपमामिस्ससदिसबलन्ति.
३३३. ‘‘वेसो’’इच्चादि. मुनिनो सभावमधुरो पकतिमधुरो वेसो जिनावेणिको बुद्धवेसो च नेत्तरसायनं रूपं लक्खणानुब्यञ्जनसम्पन्नं रूपञ्च मधूव मधुरत्तेन मधुसमाना वाचा भारती च कं जनं न सम्पीणेतीति. ‘‘सभावमधुरो’’ति समाधिअलङ्कारो च, ‘‘नेत्तरसायन’’न्ति रूपकालङ्कारो च, ‘‘मधूवा’’ति उपमालङ्कारो चाति इमे तयो पीणने अञ्ञमञ्ञापेक्खरहितत्ता तुल्यबलाति इमेसं मिस्सत्तं होति. सभावेन मधुरोति च, रसीयति अस्सादीयतीति च, रसो रसभूतो आयनं गति पवत्ति अस्साति रसायनं, रसवत्थु. रसायनमिव रूपं रसायनं, नेत्तानं रसायनन्ति च वाक्यं.
आसी नाम सिया’त्थस्स,
इट्ठस्सा’सीसनं यथा;
तिलोकेकगती नाथो,
पातु लोक’मपायतो.
३३४. आसिं ¶ दस्सेति ‘‘आसि’’च्चादिना. इट्ठस्स अभिमतस्स वत्थुनो आसीसनं पत्थनमित्यनुवदित्वा आसी नाम सियाति विधीयते. ‘‘यथे’’त्युदाहरति. तिलोकस्स लोकत्तयवत्तिनो जनस्स एकगति असहायगति पटिसरणभूतो नाथो लोकं सत्तलोकं अपायतो पातु पालेतूति. एत्थातिलसितं पालनमासीसितन्ति.
३३४. इदानि आसीअलङ्कारं दस्सेति ‘‘आसी’’ इच्चादिना. इट्ठस्स अत्थस्स इच्छितवत्थुनो आसीसना पत्थना आसी नाम सिया. यथा तत्थोदाहरणमेवं. तिलोकेकगति तिभवस्स असहायसरणभूतो नाथो लोकसामि लोकं सत्तलोकं अपायतो पातु रक्खतूति. आसी नाम पत्थना, तद्दीपिकापि उत्ति तन्नामिकाव होति. ‘‘तिलोकेकगती’’ति इमस्मिं उदाहरणे पालनं आसीसितं. तिण्णं लोकानं समाहारोति च, एकोयेव गति पटिसरणन्ति च, तिलोकस्स एकगतीति च वाक्यं.
रसप्पतीतिजनकं, जायते यं विभूसनं;
रसवन्तन्ति तं ञेय्यं, रसवन्तविधानतो.
३३५. रसवन्तमुदाहरति ‘‘रस’’इच्चादिना. यं विभूसनमलङ्करणं रसाभासादिनो पतीतिजनकं अवगमसम्पादकं जायते, तं विभूसनं रसवन्तविधानतो सम्पादनतो ‘‘रसवन्त’’न्ति विञ्ञेय्यं यथा अत्थप्पतीति जनको सद्दो ‘‘अत्थवा’’ति.
३३५. उद्देसे रसीति उद्दिट्ठरसालङ्कारं दस्सेति ‘‘रस’’इच्चादिना. यं विभूसनं वुत्तालङ्कारानमन्तरे यो कोचि अलङ्कारो रसप्पतीतिजनकं सिङ्गारादिनवविधरसेसु एकस्स रसस्स वा तस्सेव रसाभासस्स वा ¶ अवबोधनं सम्पादेन्तो जायते, तं विभूसनं रसवन्तविधानतो अत्तनो रससहितभावस्स पकासनतो रसवन्तन्ति रसीति ञेय्यन्ति. यथा अत्थप्पतीतिजनको सद्दो ‘‘अत्थवा’’ति वुच्चति, एवं रसप्पतीतिजनको अलङ्कारो रसवन्तो ‘‘रसी’’ति च वुच्चति. रसस्स पतीति च, तं जनेतीति च, रसो अस्स अत्थीति च, रसवतो भावोति च, तस्स विधानं सम्पादनन्ति च वाक्यं.
रागानतब्भुतसरोजमुखं धराय,
पादा तिलोकगुरुनो’धिकबद्धरागा;
आदाय निच्चसरसेन करेन गाळ्हं,
सञ्चुम्बयन्ति सतताहितसम्भमेन.
३३६. उदाहरति ‘‘राग’’इच्चादि. धराय पथवीअङ्गनाय रागेन आनतं, मुखं. रागं रत्तवण्णं आनतं निन्नमितं, सरोजं. पठमे अब्भुतसरोजसदिसताय मुखं, तेन समानाधिकरणन्ति रागानतेन समासो. दुतिये तु रागानतञ्च तं अब्भुतसरोजं पथविं भिन्दित्वा सिरीपादसम्पटिग्गहणत्थं उट्ठहमच्छरियपदुमञ्च, तमेव तस्सा मुखसदिसत्ता मुखन्ति रागानतब्भुतसरोजमुखं. तिलोकगुरुनो सम्मासम्बुद्धस्स पादा. कीदिसा? अधिकबन्धो रागो अनुरागो, रत्तवण्णो वा येसं ते, तथाविधा. निच्चमनवरतं सरसेन रसवता करेन हत्थेन, रंसिना वा गाळ्हं आदाय गहेत्वा सततं निच्चं आहितो सम्भमो आदरो, तदभिमुखता वा, तेन सञ्चुम्बयन्ति, निक्खिपन्ति वा. एत्थ सिलेसरूपकेहि सम्भोगसिङ्गाररसाभासो जन्यते. सिङ्गारो दुविधो विप्पलम्भो, सम्भोगो चेति. तेसु विप्पलम्भोव समग्गवण्णनाधारत्ता मनोहरो, नेदिसो सम्भोगो. सम्भोगाभासे तु वत्तब्बमेव नत्थि. तथापि’हा’धिगतं सम्भोगाभासोदाहरणं बालप्पबोधनत्थं किञ्चि विचारेस्साम. तत्र पादानं कामुकत्तं ¶ धराय कामिनित्तञ्च वाक्यसामत्थिया विञ्ञायते. सद्देन वुच्चमानं पुन वुत्तं सिया. अत्र पादानं तं विञ्ञेय्यं, रत्युक्कंसाभासो यदि कविना पटिपादेतब्बो न भवेय्य, तदा गाथायमननुपपन्नं सियाति एवंविधवचनतोव पादा रत्याभासवन्तोति गम्यते. रतिया आलम्बणविभावाभासो धराकामिनि, रम्मदेसादिविसेसाभावे अच्छरियपदुमुग्गमनाभावतो अब्भुतसरोजसद्दसवनेन गम्ममाना रम्मदेसादयो उद्दीपनविभावाभासा, ब्यभिचारीभावाभासबोधकानि कविवचनानि अनुभावाभासो. तथा हि ‘‘निच्चसरसेन करेन गाळ्हं आदाया’’ति करस्स सरसतागाळ्हग्गहणकथनेन हरिसादयो गम्यन्ते. ‘‘सतताहितसम्भमेना’’ति इमिना उस्सुक्कत्तादयो पहीयन्तीति एवं बन्धवुत्तीति विभावादीहि बन्धत्थाभासानं मनसि यो उप्पज्जति आनन्दाभासो, सो रसाभासो सम्भोगरसाभासो वुत्तोति.
३३६. इदानि उदाहरणं दस्सेन्तो उत्तरिपि दस्सेतब्बसिङ्गारहस्सकरुणादिरसुद्देसस्स अनुरूपतो सिङ्गाररसयुत्तमेव दस्सेति ‘‘रागा’’इच्चादिना. धराय महीअङ्गनाय रागानतब्भुतसरोजमुखं रागेन अनुरागेन अभिमुखं कत्वा नमितं अच्छरियगुणोपेतपदुमसदिसाननं नो चे, रत्तवण्णं आनतं अब्भुतसरोजसङ्खतमुखं तिलोकगुरुनो भुवनत्तयानुसासकस्स सम्मासम्बुद्धस्स पादा अधिकबद्धरागा अधिकबद्धानुरागवन्ता नो चे, पुब्बकम्मेन कतअधिकरत्तवण्णा निच्चसरसेन करेन सततानुरागयुत्तेन हत्थेन नो चे, अविकलत्ता सततसम्पत्तिसहितेन किरणेन गाळ्हं आदाय गाळ्हं गहेत्वा नो चे, फुसित्वा सतताहितसम्भमेन निच्चं कतादरेन नो चे, निरन्तराहितअभिमुखभावेन सञ्चुम्बयन्ति ¶ चुम्बन्ति नो चे, ठितिक्रियासाधनत्तेन फुसन्तीति.
रागेन अनुरागेन आनतं अभिमुखीकतमिति च, अब्भुतञ्च तं सरोजञ्चेति च, तेन सदिसताय अब्भुतसरोजञ्च तं मुखञ्चेति च, रागानतञ्च तं अब्भुतसरोजमुखञ्चेति च, रागं रत्तवण्णं आनतं निन्नमिति च, तञ्च तं अब्भुतसरोजञ्चेति च, तमेव तादिसमुखसदिसत्ता मुखमिति च, तिलोकस्स गुरूति च, अधिकं कत्वा बद्धो, अत्तनो पुब्बकम्मेन वा कतो, रागो अनुरागो रत्तवण्णो वा येसमिति च, रसेन अनुरागेन सम्पत्तिया वा सह वत्तमानोति च, आहितो विहितो च सो सम्भमो आदरो तदभिमुखभावो वा चेति च विग्गहो.
एत्थ ‘‘रागानता’’तिआदिकेन सिलेसालङ्कारेन च ‘‘अब्भुतसरोजमुख’’न्ति रूपकालङ्कारेन च सम्भोगसिङ्गाररसाभासो उप्पादीयति. तादिसं इत्थिपुरिसानं सम्भोगाभावेन, तदाकारेन च कप्पितत्ता रसाभासो नामाति दट्ठब्बो. सिङ्गारस्स आयोगविप्पयोगसम्भोगवसेन तिविधत्तेपि आयोगविप्पयोगद्वयं विप्पलम्भमेवाति विप्पलम्भो, सम्भोगो चेति दुविधो होति. तेसु विप्पलम्भोव अनूनवण्णनाय भूमित्ता मनोहरो. सम्भोगो पन तादिसो न होति. सम्भोगाभासोपि हीनो होति. एवं सन्ते पयोगं कत्वा कुरुमानाय वण्णनाय उचितभावेन इहाधिगतसम्भोगसिङ्गाररसाभासेन रसिभूतालङ्कारस्स उदाहरणे रसाभासो एवं वेदितब्बो. पादानं कामुकभावाभासे च धराय कामिनीभावाभासे च वाचकपदेन अवुत्तेपि ‘‘धराय पादा तिलोकगुरुनो’’ति इदं ठपेत्वा पाणिधम्मपकासकेहि अवसेसपदेहि ञायते.
द्विन्नं ¶ अञ्ञमञ्ञं रतिआभासो ‘‘अधिकबद्धरागा रागानत’’न्ति इमेहि वुत्तो. अयं रतिआभासो इध ठायीभावो पुरिसरतिया इत्थिया च, इत्थिरतिया पुरिसस्स च आलम्बणत्ता पादकामुकधराकामिनियो द्वे अञ्ञमञ्ञं आलम्बणविभावाभासा होन्ति. रम्मदेसादिविसेसं विना अच्छरियपदुमोदयस्स अभावतो अब्भुतसरोजसद्दस्स उच्चारणेन गम्ममाना रम्मदेसादयो रतिं उद्दीपयन्तीति उद्दीपनविभावाभासा नाम. ‘‘निच्चसरसेन करेन गाळ्हमादाया’’ति इमिना करस्स सरसभावस्स च गाळ्हं गहणस्स च वुत्तत्ता हरिसादयो ञायन्ते. ‘‘सतताहितसम्भमेना’’ति इमिना उस्साहादयो ञायन्ति. तत्थ हरिसउस्साहादयो ब्यभिचारीभावाभासा नाम होन्ति. ते ब्यभिचारीभावाभासे पकासेन्तानि यथावुत्तकविवचनानि अनुभावाभासा नामाति एवं बन्धे दिस्समानठायीभावब्यभिचारीभावविभावअनुभावेहि अत्थावबोधं करोन्तानं पण्डितानं उप्पज्जमानो यो सन्तोसाभाससङ्खातो रसाभासो अत्थि, सो इध सम्भोगरसाभासोति कथितोति. ठायीभावादयो उपरि आविभविस्सन्ति.
इच्चा’नुगम्म पुरिमाचरियानुभावं,
सङ्खेपतो निगदितो’य’मलङ्कतीनं;
भेदो’परूपरि कवीहि विकप्पियानं,
को नाम पस्सितु’मलं खलु तास’मन्तं.
इति सङ्घरक्खितमहासामिपादविरचिते
सुबोधालङ्कारे
अत्थालङ्कारावबोधो नाम
चतुत्थो परिच्छेदो.
३३७. एवमुद्देसानुक्कमेन यथापटिञ्ञातं निट्ठपेत्वा इदानि निगमनपुब्बकं बहुत्तमेसं निद्दिसितुमाह ‘‘इच्चि’’च्चादि. इति ¶ इमिना वुत्तप्पकारेन पुरिमानं दण्डीआदीनं आचरियानं आनुभावं बन्धलक्खणानि अनुगम्म अनुगन्त्वा अलङ्कतीनमलङ्कारानं अयं भेदो सङ्खेपतो निगदितो कथितो. सङ्खेपतोति वुत्तो, कस्माति आह ‘‘उपरूपरी’’तिआदि. उपरूपरि दीघकालमारब्भ यावेदानि मत्थकमत्थके कवीहि विकप्पियानं पभेदियमानानं तासमलङ्कतीनं अन्तं परियन्तं पस्सितुं खलु एकन्तेन को नाम जनो अलं समत्थो.
इति महासामिनामिकायं सुबोधालङ्कारटीकायं
चतुत्थो परिच्छेदो.
३३७. एवं उद्देसक्कमेन यथापटिञ्ञाते अत्थालङ्कारे निट्ठपेत्वा इदानि निगमनमुखेन एसं अत्थालङ्कारानं बहुभावं दस्सेति ‘‘इच्चानुगम्म’’इच्चादिना. इति यथावुत्तनयेन पुरिमाचरियानुभावं पुब्बकालिकानं दण्डीभद्दपाणादीनं अलङ्कारसत्थसङ्खातानुभावं अनुगम्म अलङ्कतीनं अयं भेदो सङ्खेपतो निगदितो मया वुत्तो सङ्गहितो. कस्माति चे? उपरूपरि दीघकालतो पट्ठाय यावज्जतना कवीहि रचनाकत्तारेहि विकप्पियानं अनेकप्पकारतो कप्पियमानत्ता पुथक्करियमानानं तासमलङ्कतीनं अन्तं परियन्तं पस्सितुं खलु एकन्तेन को नाम पुग्गलो अलं समत्थोति. सङ्गहमनादियित्वा केनापि परियन्तं अधिगन्तुं न सक्काति अधिप्पायो. पुरे भवाति च, पुरिमा च ते आचरिया चेति च, तेसमानुभावोति च, विसेसतो असङ्करतो कप्पियन्ति च वाक्यं.
इति सुबोधालङ्कारनिस्सये
चतुत्थो परिच्छेदो.
५. भावावबोधपरिच्छेद
पटिभानवता ¶ लोक-वोहार’मनुसारिना;
ततो’चित्यसमुल्लास-वेदिना कविना परं.
३३८. तदेव यथापटिञ्ञातमलङ्कारविभागं बोधेत्वा सम्पति रसवन्तालङ्कारप्पसङ्गेनाधिगतं रसं सकल संसारदुक्खनिस्स रणेकनिमित्तविमुत्तिरसेकरसविसुद्धसद्धम्मागमविग्गाहसप्पीणनोणतमतीनं परमसद्धालूनमनधिगतत्तेपि लक्खणमत्तेन लोकवोहारकोसल्लमत्तपरिग्गहाय किञ्चिमत्तमुपदिसितुं न साकल्लेन ‘‘पटिभानवता’’तिआदिमाह. पटिभानं तंतंठानानुरूपप्पवत्ता पञ्ञा. सा हि सरसरचनायच्चन्तोपकारिका, ततोव कब्बं ‘‘पटिभान’’न्ति वुच्चति. तेनाह ‘‘पटिभानवता’’ति. कविना लोकवोहारानुगन्तब्बो. यो हि सकलं लोकवोहारं नानुसरति, सो कवियेव न होति. तेनाह ‘‘लोकवोहारमनुसारिना’’ति. यतो ओचित्यं नाम कवीनं परमं रहस्सं लोकवोहारेपि उचितञ्ञूयेव पसंसीयते, समुचितलोकवोहारानुसारेनेव च वक्खमानानुक्कमेन विरचिता रचना सचेतनानं रसस्सादाय सम्पज्जते, तस्मा ओचित्ये समुल्लसत्तं दित्तं फुटमेव बन्धनं कातुं वट्टति. ततोवच्चन्तमोचित्यसमुल्लासवेदिना कविना भवितब्बं. तेनाह ‘‘परं ओचित्यसमुल्लासवेदिना’’ति. सब्बञ्चेतं ‘‘कविना’’ति एत्थ विसेसनं, ‘‘कविना’’ति चेतं ‘‘निबन्धा’’ति एत्थ अवुत्तो कत्ता.
३३८. एवं यथापटिञ्ञातानमलङ्कारानं दस्सनावसरे रसवन्तालङ्कारप्पसङ्गेनाधिगतनवविधसिङ्गारादिरसे सकलसंसारदुक्खनिस्सरणअसहायकरणभूतविमुत्तिरसेन एकरसभूते अतिपणीते सद्धम्मामतरसेयेव लुद्धानं सद्धाबाहुल्लसुद्धसंयमानं विमुखेपि ¶ लक्खणमत्तपरिञ्ञाणेन लोकवोहारेसु असम्मोहत्थं सङ्खेपेन दस्सेतुकामो इदानि ‘‘पटिभानवता’’इच्चादिमाह. पटिभानवता सरसरचनाय अच्चन्तोपकारट्ठानोचितपञ्ञाविसेसवता लोकवोहारमनुसारिना सकललोके वोहारानुरूपमनुगतेन ततो यस्मा ओचित्यं नाम हदयतो अबहि कातब्बं, रहस्समिव बन्धतो वियोजनीयं न होति. तस्मा परमतिसयेन ओचित्यसमुल्लासवेदिना उचितभावेन वत्तुमिच्छितत्थस्स उद्दीपनस्सेव अनुरूपप्पकारेन इट्ठत्थस्स समुल्लासनं दित्तिं जानन्तेन कविना बन्धकारकेन निबन्धाति सम्बन्धो. पटिभा पटिभानन्ति पञ्ञायेतं नामं, ततो जातकब्बस्सपि पटिभाति वुच्चमानत्ता अयं पञ्ञाविसेसो रचनाय अच्चन्तोपकारोति ञातब्बो. पटिभानमस्सत्थीति च, लोकस्स वोहारोति च, तं अनुगच्छति सीलेनाति च, ओचित्येन समुल्लासोति च, तं विजानाति सीलेनाति च विग्गहो.
ठायीसम्बन्धिनो भाव-विभावा सानुभावका;
सम्पज्जन्ति निबन्धा ते, रसस्सादाय साधुनं.
३३९. ‘‘ठायि’’च्चादि. ठायिनो वक्खमानरत्यादयो तेहि सह सम्बन्धो विभावादीहि योगे रत्यादीनमस्सादियत्तमानीयमानत्ता एतेसमत्थीति ठायीसम्बन्धिनो. सह अनुभावेहि वक्खमानलक्खणेहीति सानुभावका, भावो विभावो च, वक्खमानो भावेन भावाभासोपि इमिनाव सङ्गहितो, रसस्सादाय सम्पज्जन्तीति सम्बन्धो.
३३९. ‘‘ठायि’’च्चादि. ठायीसम्बन्धिनो ठायीपदेन, तेन वाच्चरतिहासादिअत्थेन वा सम्बन्धुपगता सानुभावका वक्खमानानुभावेहि सह पवत्ता भावविभावा वक्खमानभावविभावा निबन्धा वुत्तगुणोपेतकविना बन्धिता एकत्थ आहरित्वा दस्सिता साधुनं इस्सादिदोसरहितानं सज्जनानं रसस्सादाय सिङ्गारादिवक्खमानरसस्स अस्सादनत्थं सम्पज्जन्ति पवत्तन्तीति. इमाय गाथाय ठायीभावो ब्यभिचारीभावो केवलभावो विभावो अनुभावो रसो चेति इमे उद्दिट्ठा भवन्ति, कथन्ति चे? भावविभावानं ‘‘ठायीसम्बन्धिनो’’ति विसेसनं भवति, तेन भावस्स ठायी च सो भावो चेति च ठायीपदेन सम्बन्धत्ता ठायीभावो च, पुन ब्यभिचारीभावे सति ‘‘ठायीभावो’’ति इमस्स साधकत्ता इमस्सेव ठायीभावपदस्स पयोगसामत्थियेन गम्ममानो ब्यभिचारीभावो च, पुन ठायीपदेन समासमकत्वा विसुं दस्सितभावसद्दसुतिया ठायीभावब्यभिचारीभावेहि अञ्ञो भावो च, तथा एव ठायीपदेन वाच्चरतिहासादिअत्थस्स उप्पत्तिउद्दीपनद्वयं विभूतं कत्वा सज्जेत्वा ठितत्ता तेहि रतिहासादीहि अत्थेहि सम्बन्धिनो आलम्बणउद्दीपनसङ्खतविविधविभावा च, एवमेव सानुभावकपदेन समायोगेन दस्सितानुभावो च, ‘‘रसस्सादाया’’ति इमिना निद्दिट्ठरसो चाति एवमिमे ठायीभावादयो उद्दिट्ठा होन्ति. ठायिना सह सम्बन्धोति च, सो एतेसमत्थीति च, भावो च विभावो चेति च, सह अनुभावेहि वत्तन्तीति च, रसस्स अस्सादोति च वाक्यं.
भावअधिप्पाय
चित्तवुत्तिविसेसा तु, भावयन्ति रसे यतो;
रत्यादयो ततो भाव-सद्देन परिकित्तिता.
३४०. इदानि यथाउद्दिट्ठेसु ठायादीहि भावविभावानुभावरसेसु पठमं भावं विभावेतुं भावसद्दमन्वत्थयति ‘‘चित्त’’इच्चादिना. चित्तस्स वुत्तियो रमणहसनादिआकारेन पवत्तियो, ताव विसेसा विसिट्ठसभावत्थाति चित्तवुत्तिविसेसा. ¶ रत्यादयो ठायीब्यभिचारीसात्तिका. तुसद्दो विसेसे. यतो रसे सिङ्गारादयो भावयन्ति निप्फादेन्ति. ततो भावसद्देन परिकित्तिता भरतादीहि कथिता. एत्थ हि ण्यन्तो भूधातु करणे वत्तते. यतो चायं न केवलं करणेयेव वत्तते, अथ खो ब्यापने, पटिपादने च, तस्मास्स पटिभानं चित्तं भावयन्ति ब्यापेन्ति. अथ वा कविनो लोकट्ठितिञाणलक्खणं अधिप्पायं भावयन्ति पटिपादेन्तीति भावाति एवमेत्थ अत्थो दट्ठब्बो.
३४०. इदानि उद्दिट्ठेसु ठायीभावादीसु ठायीआदीनं [ठायीभावादीनं (क.)] तिण्णं साधारणो भावो नाम एसोति दस्सेन्तो अन्वत्थवसेन दस्सेति ‘‘चित्त’’इच्चादि. चित्तवुत्तिविसेसा तु चित्तस्स उत्तरि वक्खमानारम्मणहसनसोचनादीहि, निब्बेदादीहि, थम्भादीहि च आकारेहि पवत्तिसङ्खाता अञ्ञमञ्ञं असङ्कराकारसङ्खाता विसेसा पन ठायीब्यभिचारीसात्तिका यतो यस्मा रसे सिङ्गारादिरसे भावयन्ति निप्फादेन्ति करोन्ति. नो चे, रसे सिङ्गारादिरसविसये पण्डितानं चित्तं भावयन्ति ब्यापनं करोन्ति. नो चे, तस्मिंयेव रसविसये कविनो लोकसभावं विसयं कत्वा पवत्तञाणलक्खणं अधिप्पायं भावयन्ति पटिपादनं करोन्ति. ततो भावसद्देन हेतुकत्तरि निप्फन्नेन रत्यादयो रतिहासादयो परिकित्तिता भरतादीहि वुत्ता होन्तीति. ‘‘रत्यादयो’’ति एत्थ आदिसद्देन हासादयो ठायीभावा च, निब्बेदादयो ब्यभिचारीभावा च, थम्भपलयादयो सात्तिकभावा च सङ्गहिताति दट्ठब्बा. चित्तस्स वुत्तियोति च, ता एव विसेसाति च, भावो इति सद्दोति च वाक्यं.
ठायीभावअधिप्पाय
विरोधिना’ञ्ञभावेन,
¶ यो भावो न तिरोहितो;
सीलेन तिट्ठति’च्चे’सो,
ठायीभावोति सद्दितो.
३४१. ठायादिके तिविधे भावे कमेनाह ‘‘विरोधिना’’इच्चादिना. विरोधिना अञ्ञेन जिगुच्छादिना भावेन यो भावो रत्यादिको न तिरोहितो नच्छादितो, एसो भावो अनुच्छिज्जमानत्ता एव तिट्ठति सीलेनाति, ठायी एव भावोति ठायीभावोति सद्दितो कथितो. यो भावादीहि आलोकितस्सादं नीतो समानीतो, सो सामाजिकेहि अस्सादियमानत्ता रसोति वुच्चति. वक्खति हि ‘‘सविभाव’’इच्चादि.
३४१. इदानि ठायीआदिके तिविधभावे कमेन निद्दिसति ‘‘विरोधि’’इच्चादिना. विरोधिना अञ्ञभावेन रतिहासादीनं विरुद्धेन जिगुच्छादिना अञ्ञभावेन यो भावो रतिहासादिको तिरोहितो न ब्यवहितो न होति, एसो विरुद्धभावेन अब्यवहितो भावो तिट्ठति सीलेनाति इमिना अत्थेन ठायी नाम होतीति कत्वा ठायीभावोति सद्दितो कथितोति. यो विभावानुभावादीहि अस्सादनीयत्तं पापितो सब्भेहि अस्सादनीयत्ता रसोति वुच्चति, सो ठायी नामाति वुच्चति. अञ्ञो च सो भावो चेति च, तिरो कयिरित्थाति च, ठायी च सो भावो चेति च विग्गहो.
ठायीभावप्पभेदउद्देस
रतिहासा च सोको च,
कोधुस्साहभय’म्पि च;
जिगुच्छाविम्हया चेव,
समो च नव ठायिनो.
३४२. रत्यादीनं ¶ नवन्नमेव ठायित्वं सम्भवतीत्याह ‘‘रति’’च्चादि. समो चेति एवं ठायिनो नवाति योजना. नवेवेते सकसकविभावानुभावेहि समुल्लासिता विसुम्पि बन्धितब्बा कविना, अभिनेतब्बा च नटेन, तथा सेसभावापि. तत्थ यदि पनायं रति असेसइत्थिपुरिसगुणयुत्तानं इत्थिपुरिसानं अञ्ञमञ्ञं जनिता, चन्दादीहि उद्दीपनविभावेहि उद्दीपिता, उस्सुक्कतादिबाधकेहि अनुभावेहि परिपोसिता, सकसकानुभावसामत्थिया पतीयमानेहि अनेकरूपेहि ब्यभिचारीहि चित्तता सिया, तदा तु ठायी रति नटाभिनयेन, सुबन्धसवनेन वा सब्भेहि अस्सादियमाना सिङ्गाररसत्तमापज्जते. एवं यथायोगं हासादिठायीभावानं हस्सरसादिभावापज्जने युत्तिं समन्नेय्य.
३४२. ठायीभावो नाम रत्यादयो नवेवेति दस्सेतुं ‘‘रतिहासा’’तिआदिमाह. रतिहासा च सोको च कोधुस्साहभयम्पि च जिगुच्छाविम्हया चेव समो सन्तगुणो चाति एवं ठायिनो नव होन्ति. इमेसं रत्यादीनं नवन्नं सरूपकथनं ‘‘सिङ्गारहस्सकरुणा’’तिआदिकाय उद्देसगाथाय अनन्तरे निद्देसे पाकटो होति. रति च हासो चाति च, कोधो च उस्साहो च भयञ्चेति च, जिगुच्छा च विम्हया चेति च वाक्यं. इमे नव च एवं ब्यभिचारीभावसात्तिकाभावो चेति इमे यथासकमनुरूपविभावानुभावेहि दित्तं कत्वा पच्चेकं कविना बन्धितब्बा, नटेन गहेत्वा दस्सितब्बा च. इमेसु तिविधभावेसु अयं रति असेसपुमित्थिगुणेहि युत्तेहि नरनारीहि अञ्ञमञ्ञं उप्पादिता, चन्दादीहि उद्दीपनविभावेहि उद्दीपिता, उस्साहादिपकासककायिकवाचसिकपयोगसङ्खातानुभावेन पोसिता, सकसकानुभावसामत्थियेहि गम्ममानानेकप्पकारब्यभिचारीभावेहि विचित्तकता ¶ होति. ईदिसा’यं रति नटस्स अभिनयेन च पसत्थबन्धसवनेन च सब्भेहि अस्सादियमानसिङ्गारादिरसत्तं पापुणातीति विञ्ञातब्बा. हासादीनं सेसठायीभावानं हस्सरसादिभावापत्तियं युत्ति एवं यथारहं वेदितब्बाति.
ब्यभिचारीभावअधिप्पाय
तिरोभावाविभावादि-
विसेसेना’भिमुख्यतो;
येते चरन्ति सीलेन,
ते होन्ति ब्यभिचारिनो.
३४३. ब्यभिचारिनो आह ‘‘तिरोभाव’’इच्चादिना. तिरोभावो ठायीनं एकस्सापि भावस्स निब्बेदादिनो अचिरट्ठायिता च आविभावो पाकटता च नानारसनिस्सयत्ता ते आदयो यस्स. आदिसद्देन ठायीधम्मस्स सुखदुक्खादिरूपस्स गहणं, सोव विसेसो, तेन. ठायीधम्मस्स सुखदुक्खरूपस्स गहणं, अत्तनो धम्मस्स सुखदुक्खरूपस्स ठायिनि समारोपनञ्चाभिमुख्यं. तथा हि रतियं परिसमो सुखानुविद्धो भवति, सोके दुक्खानुविद्धो. रतियं सुखसभावापि गिलानिप्पभुतयो ब्यभिचारिनो सकम्मं दुक्खमिमं समारोपयन्तेव. ततो तेन अभिमुखभावेन ये एते भावा सीलेन चरन्ति पवत्तन्ति, ते ब्यभिचारिनो होन्तीति.
३४३. इदानि उद्देसक्कमेन ब्यभिचारीभावे लक्खणतो दस्सेति ‘‘तिरोभावा’’इच्चादिना. तिरोभावाविभावादिविसेसेन ब्यभिचारीभावानं अत्तनो अनेकरसं निस्साय पवत्तत्ता, लोकस्स भिन्नरुचिकत्ता च किस्मिञ्चि ठायीभावे ब्यभिचारीभावानमत्तनो गुणस्स लीनत्तञ्च किस्मिञ्चि तस्सेव गुणस्स पाकटत्तञ्चातिआदिकेन विसेसेन ¶ अभिमुख्यतो ठायीभावानं सुखदुक्खरूपं अत्तनि च अत्तनो सुखदुक्खरूपं ठायीभावेसु च आरोपनसङ्खातेन अभिमुखभावेन येते भावा सीलेन चरन्ति पकतिया पवत्तन्ति, ते भावा ब्यभिचारिनो नाम होन्तीति. एवमेव [एवरूपा (क.)] पीळा सरूपेन एको परिसमसङ्खतब्यभिचारीभावो रतियं सगुणेन लीनो सुखानुविद्धो हुत्वा, सोके सगुणेन पाकटो दुक्खानुविद्धो च हुत्वा पवत्तते. एवमेव सुखसभावरतियं गिलानादयो ब्यभिचारिनो सकियं दुक्खसरूपं आरोपेन्तीति कत्वा तिरोभावविभावादिविसेसेन अभिमुखं पवत्तन्ति. तिरोभवनमिति च, आविभवनमिति च, तिरोभावो च आविभावो चेति च, ते आदयो यस्स ठायीभावेसु विज्जमानानं सुखदुक्खसभावानं अत्तनि आरोपनस्सेति च, सोयेव विसेसोति च, अभिमुखानं भावोति च विग्गहो. ब्यभिचारीपदे विसद्दो विसेसत्थे अभिसद्दो अभिमुखभावे वत्तति.
ब्यभिचारीभावप्पभेद
निब्बेदो तक्कसङ्का सम-
धितिजळता दीनतुग्गालसत्तं,
सुत्तं तासो गिलानु’स्सुकहरिस-
सतिस्साविसादाबहित्था.
चिन्ता गब्बा’पमारो’मरिसमद-
मतुम्मादमोहा विबोधो,
निद्दावेगा सबिळं मरण-
सचपलाब्याधि तेत्तिंसमे’ते.
३४४. ते दस्सेति ‘‘निब्बेदो’’इच्चादिना. दीनतुग्गालसत्तन्ति दीनता च उग्गतञ्च आलसत्तञ्च, गिलानि उस्सुकइति ¶ उस्सुक्कं. चपलइति चापल्लं, सह चपलेन सचपलो, सो चायं ब्याधि च, मरणञ्च सचपलब्याधि च समाहारे. तञ्च सह बिळाय वत्ततीति सबिळन्ति एते यथावुत्तब्यभिचारीभावा तेत्तिंस होन्तीति. उस्साहवता वीररसो तंवसेनेव अस्सादीयति. भीरुना तु सोव भयानकरसवसेनेति लोकसभावस्स अनेकत्ता तदत्थमेते ब्यभिचारिनो एकेकस्सरसस्स बहवो वण्णनीया, यतो तंवण्णनाद्वारेन सब्बोपि तेसु किञ्चि अस्सादेतीति. तत्थ यस्मा पन मारणोपगतवेरिदस्सनमेकमेव तङ्खणेयेव भिन्नं पकतिवसेन भीरुनो भयस्स हेतु, सङ्गामलोलस्स तु उस्साहनिमित्तं सिया. तथा नटेन कतं विकतमाभरणं क्रियावा नीचपकतीनं ठायिनो हासस्स हेतु, गम्भीरपकतीनं ब्यभिचारिनो हासस्स, तस्मा भावे वण्णयता कविना भावा तथा वण्णनीया, यथोचित्यपरिपोसो सिया. ओचित्यभङ्गो तु महता वायामेन परिहरितब्बो.
तेसु निब्बेदो अत्तावमाननं. तस्स च इत्थीनञ्च नीचानञ्च दालिद्दियं विभावो, योगीनं तु तत्वसंवेदनं विभावो, अस्सुपतनचिन्तादयो एत्थ अनुभावा.
तक्को वितक्कनं. तस्स सन्देहो विभावो, सिरोकम्पादि अनुभावो.
सङ्काय विरुद्धचरणं विभावो, कम्पादयो अनुभावो.
समो खेदो. तत्थ गत्यादि विभावो, सेदादि अनुभावो.
धिति सन्तोसो. ञाणादि विभावो, अनुभावो भोगालोलतादि.
जळता ¶ अप्पटिपत्ति. तस्सा इट्ठानिट्ठदस्सनादि विभावो, अनिमिसनयनालोचनादि अनुभावो.
दीनता चेतसो अनोजता. तस्सा विभावो दुग्गततादि, अनुभावो मलिनवत्थतादि.
उग्गता दारुणत्तं. तस्सा विभावो बलवापराधादि, तस्स अनुभावो तज्जनादि.
आलसत्तस्स परिसमादि विभावो, जिम्हतादि अनुभावो.
सुत्तस्स निद्दा विभावो, तस्सादादयो अनुभावो.
तासो चित्तक्खोभो. विभावो अस्स गज्जितादि, कम्पनादि अनुभावो.
आयासपिपासादि विभावो गिलानिया, विवण्णतादयो अनुभावो.
कालक्खमता उस्सुकं. विभावो तस्स रमणीयदस्सनिच्छादि, अनुभावो तुरिततादि.
चेतोपसादो हरितो. तत्र उस्सवादि विभावो, अस्सुसेदादयो अनुभावो.
सदिसदस्सनादि विभावो सतिया, अनुभावो भमुसमुन्नमनादि.
परेसमुक्कंसासहनता इस्सा. तस्सा दुज्जनत्तगब्बादयो विभावो, दोसकथनावजाननादयो अनुभावो.
विसादो खेदो. विभावो तस्स आरद्धकारियासिद्धादि, बाधयतापादि अनुभावो.
अबहित्था कायसंवरणं. तस्सा विभावो लज्जादि, अनुभावो’ञ्ञविक्रिया.
चिन्ता ¶ इट्ठालाभादीहि, अनुभावो मुकुलितनयनादि.
गब्बो अभिमानो. विभावोस्स इस्सरियादि, अनुभावो अवजाननादि.
अपमारो गाहरुक्खादीहि [गाहरुक्खपतनादीहि (?)], भूपातादयो एत्थ अनुभावो.
अमरिसो अक्खमता. विभावो अस्सावमाननादि, सिरोकम्पनतज्जनादयो अनुभावो.
मदो पमादुक्कंसो. तस्स विभावो पानं, चलमानङ्गवचोगतिहासादयो अनुभावो.
मति कङ्खच्छेदो. उपदेसादि विभावो, मुखविकासादि एत्थ अनुभावो.
असमेक्खितकारिता उम्मादो. तस्स विभावो सन्निपातगहणादि, अट्ठानरुदितगीतहासादयो अनुभावो.
मोहो भयादीहि, अनुभावो थम्भकम्पादि.
दुराचारादीहि बिळं, अधोमुखतादि अनुभावो.
मरणं विभावअनुभावेहि सुपसिद्धं.
चपलता रागदोसादीहि, सच्छन्दचरणादि अनुभावो. ब्याधि पाकटो.
ये वा पनञ्ञे इध निद्दिट्ठा चित्तवुत्तिविसेसापि संविज्जन्ति सुखुमभेदा, तेसु केचि वुत्तेस्वन्तोगधा होन्ति. यथा हि इच्छासभावा सब्बे कामा रतियं अन्तोगधा, तथा दोसप्पकारा कोधा मरिसइस्सादीस्वन्तोगधा, दुक्खसभावा सोकसमब्याधिगिलानि विसादादीस्वन्तोगधा. पीत्यादयो सुखसभावा हरिसेति दट्ठब्बं. तेसु ¶ भया तासो अञ्ञो, सङ्का तथा अमरिसो. तस्मा इस्सा, तथा गिलानितो समो, निद्दाय सुत्तं, उस्सुका चपलता, तथा मोहा पलयो वक्खमानो अञ्ञोति मन्तब्बं.
३४४. इदानि ते ब्यभिचारीभावे सरूपेन दस्सेति ‘‘निब्बेदो’’इच्चादिना. निब्बेदो अत्तनिन्दासङ्खतो च, तक्कसङ्का च, समधितिजळता परिसमो सन्तोसलक्खणा धिति जळता च, दीनतुग्गालसत्तं दीनभावदारुणभावअलसभावा च, सुत्तं सयनञ्च, तासो चित्तक्खोभो च, गिलानपरिमद्दितभावो च, उस्सुकहरिससतिस्साविसादाबहित्था उस्साहपितिसतिइस्साखेदआकारसंवरा च, चिन्ता च, गब्बो अभिमानो च, अपमारो च, अमरिसमदमतुम्मादमोहा अक्खन्तिपमादाधिक्का कङ्खच्छेदउम्मादमोहा च, विबोधो पबोधो च, निद्दावेगा निद्दा च, आवेगसङ्खातो सम्भमो च, सबिळं लज्जासहितं मरणसचपलाब्याधि मरणञ्च चापल्यसहिता ब्याधि चेति. एते तेत्तिंस ब्यभिचारीभावा नाम होन्ति. तक्को च सङ्का चेति च, समो च धिति च जळता चेति च, दीनता च उग्गो च अलसत्तञ्चाति च, उस्सुकञ्चहरिसो च सति च इस्सा च विसादो च अबहित्था चेति च, अमरिसो च मदो च मति च उम्मादो च मोहो चेति च, निद्दा च आवेगो चेति च, सह बिळाय वत्ततीति च, सह चपलेन चापल्येन वत्ततीति च, सचपलो च सो ब्याधिचेति च, मरणञ्च सचपलब्याधि चेति च वाक्यं. मरणसचपलाब्याधीति समाहारद्वन्दो. तस्मा ‘‘सबिळ’’न्ति पदं एतस्स विसेसनं होति.
लोकसभावस्स अनेकविधत्ता एकोयेव वीररसो उस्साहवता वीररसाकारेन अस्सादनीयो होति, सोयेव भीरुना भयाकारेन अस्सादनीयो होति. ¶ तस्मा एकेकस्स रसस्स इमे बहू ब्यभिचारिनो वण्णेतब्बा होन्ति. एवं सति अनेकाधिप्पायको लोको तेसु किञ्चि अस्सादेति. एवं सति बन्धो सब्बजनस्स कन्तो होति. तस्सं भाववण्णनायं यस्मा मारेतुमागच्छन्तानं सत्तूनं दस्सनमेकमेव तङ्खणे जनाधिप्पायतो भिज्जित्वा पकतिभीरूनं पुरिसानं भयस्स च युद्धलोलस्स उस्साहनस्स च कारणं होति. एवं नटेन हसनत्थं कतविकतमाभरणञ्च तादिसकिरिया च उत्तानपकतिकानं पुरिसानं ठायीहासस्स च गम्भीरपकतिकानं ब्यभिचारीहासस्स च हेतु भवेय्य. तस्मा भावे वण्णेन्तेन कविना ओचित्यभङ्गमकत्वा सक्कच्चमोचित्यं सज्जेत्वा भावप्पकासकानि सविभावानुभावकविवचनानि वण्णेतब्बानि. एत्थ भावावबोधकविभावादीनं जानितब्बत्ता तेहि तेहि भावेहि सद्धिं एवं वेदितब्बा.
तेसु भावेसु अत्तावमाननलक्खणो निब्बेदो. इत्थीनं, हीनानं [हीनाचारानं (क.)] वा उप्पज्जति चे, दालिद्दियं आलम्बणविभावो नाम, योगीनं चे, तथावबोधो आलम्बणविभावो, एत्थ अस्सुपतनचिन्तादिकं अनुभावो नाम.
वितक्कस्स सन्देहो उद्दीपनविभावो नाम, सिरोकम्पादिकं अनुभावो नाम.
सङ्काय विरुद्धप्पवत्ति उद्दीपनविभावो, कम्पादिको अनुभावो. उपरि ‘‘विभावो’’ति वुत्ते आलम्बणुद्दीपनेसु द्वीसु यं युज्जति, तं गहेतब्बं.
खेदलक्खणस्स समस्स गमनादिकं विभावो, सेदादि अनुभावो.
सन्तोसलक्खणाय धितिया ञाणादि विभावो, भोगेसु अलोलभावादि अनुभावो.
अयोग्गतालक्खणाय ¶ जळताय इट्ठानिट्ठानं अजाननादि विभावो, विवटनयनेहि अभिमुखविलोकनतादि अनुभावो.
चित्तस्सनित्तेजलक्खणाय दीनताय दुग्गततादि विभावो, मलिनवत्थतादि अनुभावो.
दारुणतालक्खणस्स उग्गभावस्सातिसयापराधादि विभावो, तज्जनादि अनुभावो.
अलसत्तस्स अट्ठानपरिसमादि विभावो, वङ्किकभावो अनुभावो.
सयनसङ्खातस्स सुत्तस्स निद्दादि विभावो, अस्सादादि अनुभावो. एत्थ अस्सादनं नाम सेय्यसुखपस्ससुखादिकं.
चित्तक्खोभसङ्खातस्स तासस्स गज्जितादि विभावो, गज्जितं नाम भयजनकवचनं. कोपेन कम्पना अनुभावो.
पीळासङ्खातस्स गिलानस्स आयासपिपासादि विभावो, दुब्बण्णतादि अनुभावो.
अनुरूपकालस्स अनोलोकनस्स उस्सुक्कस्स रम्मवत्थुदस्सनिच्छादि विभावो, तुरिततादि अनुभावो.
चेतोपसादलक्खणस्स हरिसस्स मङ्गलकीळादि विभावो, सन्तोसवचनादि अनुभावो.
सरणलक्खणाय सतिया सञ्ञाणदस्सनादि विभावो, भमुक्खेपादि अनुभावो.
परसम्पत्तिअसहनलक्खणाय इस्साय दुज्जनभावगब्बादि विभावो, दोसकथनावजाननादि अनुभवो.
खेदलक्खणस्स विसादस्स आरद्धकारियासिद्धिकारियब्यापत्तिआदि विभावो, मनोसन्तापादि अनुभावो.
आकारसंवरणलक्खणाय, ¶ रससभावपटिच्छादनलक्खणाय वा अबहित्थयलज्जादि विभावो, तदञ्ञक्रियाकरणं, अधोमुखकरणं, पादेहि भूमिखणनन्तिआदि अनुभावो.
चिन्ताय इट्ठत्थालाभादी विभावो, मकुलितनयनादि अधोखित्तचक्खादि वा अनुभावो.
गब्बस्स इस्सरियादि विभावो, अवजाननादि अनुभावो.
अपमारस्स यक्खपीळादि विभावो, भूमिपतनादयो अनुभावो.
अक्खमलक्खणस्स अमरिसस्स अवमाननादि विभावो, सिरोकम्पनतज्जनादि अनुभावो.
पमादाधिक्कलक्खणस्स मदस्स सन्तोसपानं विभावो, कम्पमानहत्थपादवचनगमनहासादी अनुभावो.
कङ्खाच्छेदनलक्खणाय मतिया उपदेसादि विभावो, मुखसन्तोसादि अनुभावो.
अनुपपरिक्खकारितालक्खणस्स उम्मादस्स सन्निपातज्जरयक्खादि विभावो, अकारणरोदनहसनादि अनुभावो.
मुय्हनलक्खणस्स मोहस्स अधिकभयादि विभावो, सभावानवबोधनादि अनुभावो.
निद्दापगमसङ्खातस्स विबोधस्स कालपरिणामादि आलोकसरणादि वा विभावो, अक्खिमद्दनादि अनुभावो.
मनोसम्पीळनलक्खणाय निद्दाय कस्सचि अचिन्तनअकरणादि विभावो, अक्खिपिदहनादि अनुभावो.
भयागमनलक्खणस्स आवेगस्स पच्चत्थिकदस्सनादि विभावो, उत्रासकम्पादि अनुभावो.
लज्जालक्खणाय ¶ बिळाय दुराचारादि विभावो, अधोमुखतादि अनुभावो.
मरणस्स सत्थपहाररोगादि विभावो, मुखविकारादि अनुभावो.
चापल्लस्स रागदोसादि विभावो, अत्तनो सच्छन्दचरणादि अनुभावो.
ब्याधिया वातपित्तादीनं उस्सदभावादि विभावो, नित्थुननादि अनुभावो.
इमस्मिं सुबोधालङ्कारे अदस्सितसुखुमभेदा अञ्ञापि चित्तवुत्तिविसेसा सन्ति, तेसु इच्छासभावा सब्बे भेदा कामरतियञ्च, दोसपकारा कोधअमरिसइस्सादीसु च, दुक्खसभावा सोकसमब्याधिगिलानविसादादीसु च, पितिआदयो हरिसे च अन्तोगधाति वेदितब्बा. एवं समानानं सङ्गहे सतिपि तासतो भयस्स च, सङ्काय अमरिस्स च, अमरिसतो इस्साय च, गिलानतो समस्स च, निद्दाय सुत्तस्स च, उस्सुक्कतो चपलताय च, मोहतो वक्खमानपलयस्स च पाकटविसेसेन अञ्ञथा विसुं विसुं दस्सितन्ति दट्ठब्बं.
सात्तिकभावअधिप्पाय
समाहितत्तप्पभवं, सत्तं तेनो’पपादिता;
सात्तिका’प्य’नुभावत्ते, विसुं भावाभवन्ति ते.
३४५. सात्तिके वदति ‘‘समाहिते’’च्चादिना. समाहितो एकग्गताभावापादनेन कतसमाधानो अत्ता चित्तं ततो पभवं उप्पन्नं यं, तं सत्तं नाम. तेन सत्तेन उपपादिता निब्बत्तिता थम्भादयो सात्तिका वुच्चन्ते. ते च पुन अनुभावापि भवन्ति थम्भादिभावसंसूचनसभावविकाररूपत्ता. तञ्च ‘‘चित्तवुत्तिविसेसत्ता’’इच्चादिना वक्खति. ¶ तेनाह ‘‘अनुभावत्तेपी’’ति. एवं सत्यपि ते सात्तिका विसुं पुथगेव भावा भवन्ति, वुत्तनयेन चित्तभवत्तविरूपत्ता तेसन्ति.
३४५. इदानि उद्देसक्कमेनाधिगतकेवलभावसङ्खातं सात्तिकाभावं दस्सेति ‘‘समाहित’’इच्चादिना. समाहितत्तप्पभवं एकग्गताभावापादनेन कतसमाधानचित्ततो सम्भूतं सत्तं नाम होति. तेन लाभालाभादीसु एकाकारस्स हेतुना थिरभावेन उपपादिता निप्फादिता थम्भादयो सात्तिका नाम भवन्ति. ते सात्तिका अनुभावत्तेपि चित्ताकारसङ्खातथम्भादिपकासनसभावविकारसरूपत्ता अत्तनो अनुभावत्ते सतिपि विसुं भावा भवन्ति यथावुत्त ‘‘चित्तवुत्तिविसेसा तु, भावयन्ति रसे यतो’’तिआदिना भावा नाम होन्तीति. इमे सात्तिकाभावानुभाववसेन दुविधा होन्ति. समाहितो च सो अत्ता चेति च, ततो पभवमिति च, सन्तो उपसन्तो च सो अत्ता चेति च, सत्ततो भवन्तीति च, सत्तेन उप्पादिताति च, अनुभावानं भावोति च वाक्यं. अपीति अनुग्गहत्थे निपातो.
सात्तिकभावप्पभेद
थम्भो पलयरोमञ्चा,
तथा सेदस्सुवेपथु;
वेवण्णियं विस्सरता,
भावा’ट्ठे’ते तु सात्तिका.
३४६. ते दस्सेति ‘‘थम्भो’’इच्चादिना. एत्थ थम्भो अविस्सरकायचित्तता. पलयो अस्सासपस्सासमत्तावसेसो सुत्तावत्थासभावो निद्दापभवो. सुब्यत्तलक्खणा सेसा.
३४६. इदानि ¶ सात्तिके दस्सेति ‘‘थम्भो’’इच्चादिना. थम्भो कायचित्तानं अविसरभावसङ्खातो च पलयरोमञ्चा निद्दाय उप्पज्जमानअस्सासपस्सासमत्तातिरित्तसुत्तावत्था च पसादादिसम्भवो रोमुग्गमो च तथा एवं सेदस्सुवेपथु च भयादीहि उप्पज्जमानदाहो च सन्तोसादीहि उप्पज्जमानअस्सु च कम्पा च वेवण्णियं विरूपता च विस्सरता विरूपसद्दता चाति एते अट्ठ सात्तिका भावा नाम होन्ति. रोमानं अञ्चो उग्गमोति च, पलयो च रोमञ्चो चेति च, वेपनं कम्पनमिति च, सेदो च अस्सु च वेपथु चाति च, विरूपो वण्णो अस्सेति च, तस्स भावोति च, विरूपो सरो अस्सेति च, तस्स भावोति च वाक्यं.
यदा रत्यादयो भावा,
ठितिसीला न होन्ति चे;
तदा सब्बेपि ते भावा,
भवन्ति ब्यभिचारिनो.
३४७. न केवलं वुत्तायेव ब्यभिचारिनो, रत्यादयोपीति आह ‘‘यदा’’इच्चादि. भवन्ति ब्यभिचारिनोति यथायोगं यथासम्बन्धं ब्यभिचारिनो होन्तीति अत्थो. सेसं सुबोधं.
३४७. इदानि निब्बेदादयो विय रतिहासादयोपि किस्मिञ्चि काले ब्यभिचारिनोपि होन्तीति दस्सेति ‘‘यदा’’ इच्चादिना. रत्यादयो रतिहासादयो भावा नव ठायीभावा यदा ठितिसीला न होन्ति चे विरोधीहि तेहि तेहि भावन्तरेहि ब्यवहितत्ता सभावतो ठितिसभावा यदि न होन्ति, तदा ते भावा रत्यादयो सब्बेपि ब्यभिचारिनो भवन्तीति. यथासकं ब्यभिचारितानुरूपविभावानुभावानं योगानुरूपेन ब्यभिचारीभावा होन्ति. रतिआदि येसं हासादीनमिति च, ठिति सीलं येसं रत्यादीनमिति च विग्गहो.
विभावो ¶ कारणं तेसु’-
प्पत्तियु’द्दीपने तथा;
यो सिया बोधको तेस-
मनुभावो’य’मीरितो.
३४८. इदानि विभावानुभावे दस्सेति ‘‘विभावो’’इच्चादिना. तेसं रत्यादीनं भावानं उप्पत्तिया, तथा उद्दीपने च कारणं आलम्बणउद्दीपनवसेन दुविधो विभावो नाम. तत्थ आलम्बणविभावो कन्तादि, उद्दीपनविभावो चन्दादि. तेसं बोधको ञापको कायिको च वाचसिको च ब्यापारो सिया, अयं अनुभावो ईरितो.
३४८. इदानि विभावानुभावे दस्सेति ‘‘विभावो’’इच्चादिना. तेसं ठायीभावादीनं तिण्णं उप्पत्तिया च तथा उद्दीपने च उप्पन्नानं दीपने च कारणं आलम्बणउद्दीपनवसेन दुविधो हेतु विभावो नाम, तेसं ठायीभावादीनं बोधको कायिकवाचसिको यो सिया नटकवीनं ब्यापारो अत्थि, अयं अनुभावोति ईरितोति. विसेसेन भावेति वड्ढेतीति विभावो. अनुभावेति बोधेतीति अनुभावो. एत्थ विभावो नाम रतिविसये नरनारीनं अञ्ञमञ्ञं आलम्बणविभावो, चन्दरम्मदेसादि उद्दीपनविभावो चेति दुविधो. हासादीनम्पि दुविधविभावं यथारहं योजेतब्बं. अनुभावो नाम ठायीभावादीनं तेसं तेसं भावानं पकासकवाचसिकब्यापारसङ्खातकविपयोगो च कायिकपयोगभूतो नटानं अभिनयसङ्खातो तंतंभावसरूपनिरूपको चेति दुविधो ब्यापारो.
नेकहेतुं मनोवुत्ति-विसेसञ्च विभावितुं;
भावं विभावानुभावा, वण्णिया बन्धने फुटं.
३४९. विभावादिवण्णनायमेव ¶ भावविसेसावबोधो सिया, अञ्ञथा ‘‘देवदत्तस्स सास्सुलोचनयुगं सञ्जात’’मिति वुत्ते सोका आनन्दा रोगा चेति को नाम सक्कोति कारणं निच्छितुं, चित्तवुत्तिविसेसञ्च भावं विना विभावानुभावं कवि वण्णेतुं नटोभिनेतुं सामज्जिको वा विञ्ञातुं को सक्कोतीति दस्सेतुमाह ‘‘नेक’’इच्चादि. नेकहेतुं बहुहेतुं मनोवुत्तिविसेसञ्च भावं विभावितुं पकासेतुं विभावानुभावा वुत्तलक्खणा बन्धने सभावनिरूपकपदे फुटं वण्णनीया, विभावादिरूपकेनेव अवुत्तम्पि किञ्चि पतीयते.
३४९. ‘‘देवदत्तस्स चक्खूनि अस्सुपुण्णानी’’ति वुत्ते सोकेन सन्तोसेन रोगेन वाति यथा अस्सुकारणकथनं विना न जानाति, एवं चित्तस्स पवत्तिसङ्खाता रतिहासादयो ते ते भावा अत्तनो पतीतियानुरूपं विभावानुभावकथनं विना कवीहि वण्णेतब्बा, नटेहि दस्सेतब्बा, सब्भेहि अस्सादनीया नत्थीति ठायीआदीनं वण्णनमेव कातब्बन्ति इदानि अनुसासेन्तो आह ‘‘नेक’’इच्चादि. नेकहेतुं तेसं तेसं भावानं उप्पत्यादो आलम्बणविभावादिबहुकारणवन्तं मनोवुत्तिविसेसं भावञ्च चित्तस्स पवत्तिविसेससङ्खातभावञ्च विभावितुं पकासेतुं विभावानुभावा अनन्तरनिद्दिट्ठा बन्धने रसभावप्पकासने फुटं पकासं कत्वा वण्णिया कविना वण्णनीया होन्तीति. न एकोति च, सो हेतु अस्सेति च, मनसो वुत्तीति च, ताय विसेसोति च, विभावो च अनुभावो चेति च वाक्यं.
सविभावानुभावेहि, भावा ते ते यथारहं;
वण्णनीया यथोचित्यं, लोकरूपानुगामिना.
३५०. इदानि ते भावा लोकसभावानतिक्कमेन विभावादीहि वण्णनीयाति आह ‘‘सविभावे’’च्चादि. सह विभावेहि ¶ सविभावा, ते च ते अनुभावा च, तेहि. यथारहन्ति अत्तनो सम्बन्धीनं वसेन यथारहं वण्णनीया.
३५०. इदानि विभावानुभावे निस्साय वण्णनीया ते भावा लोकसभावमनतिक्कम्म कातब्बाति अनुसासन्तो आह ‘‘सविभावा’’इच्चादि. लोकरूपानुगामिना लोकवोहारमनुवत्तमानेन ते ते भावा ठायीभावादयो तयो यथोचित्यं ओचित्यानुरूपं सविभावानुभावेहि विभावसहितेहि अनुभावेहि करणभूतेहि यथारहं तेहि तेहि भावेहि सम्बन्धीनं विभावादीनं वसेन अनुरूपतो वण्णनीया वण्णेतब्बा होन्तीति. विभावेहि सह ये वत्तन्तीति च, ते च ते अनुभावा चेति च, अनतिक्कम्म अरहन्ति च, अनतिक्कम्म ओचित्यमिति च, लोकस्स रूपं सरूपमिति च, तं अनुगच्छति सीलेनाति च विग्गहो.
चित्तवुत्ति विसेसत्ता, मानसा सात्तिक’ङ्गतो;
बहिनिस्सटसेदादि-अनुभावेहि वण्णिया.
३५१. सात्तिका कथं वण्णनीयाति आह ‘‘चित्ते’’च्चादि. चित्तस्स वुत्तिविसेसो येसं, तेसं भावो, तस्मा मानसा मनसि भवा सात्तिका अङ्गतो सरीरतो बहिनिस्सटेहि निग्गतेहि सेदादीहि अनुभावेहि वण्णनीया, न पन सेदसलिलमेव भावोति अधिप्पायो.
३५१. एवं सामञ्ञेन भाववण्णनक्कमं दस्सेत्वा इदानि विसेसेन सात्तिकभाववण्णना ईदिसाति दस्सेति ‘‘चित्त’’इच्चादिना. चित्तवुत्तिविसेसत्ता चित्तस्स पवत्तिविसेसत्ता मानसा चित्ते भवा सात्तिकाभावा अङ्गतो सरीरतो बहिनिस्सटसेदादिअनुभावेहि बहिनिक्खन्तसेदादीहि अनुभावेहि करणभूतेहि वण्णिया वण्णनीया होन्तीति, ¶ अङ्गतो बहि निस्सटन्ति विसेसनेन विसिट्ठभूतसेदादीनमेव भावानुभावत्तं विना केवलं सेदादयो वुत्ता समाना भावादयो नाम न होन्तीति अधिप्पायो. चित्तस्स वुत्तीति च, सा एव विसेसो येसं सात्तिकानमिति च, तेसं भावोति च, मनसि भवाति च, सेदो आदि येसं खेळादीनमिति च, निस्सटा निग्गता च ते सेदादयो चेति च, ते एव अनुभावाति च वाक्यं.
रसअधिप्पाय
सामज्जिकान’मानन्दो, यो बन्धत्थानुसारिनं;
रसीयतीति तञ्ञूहि, रसो नामा’य’मीरितो.
३५२. इदानि ‘‘रसस्सादाय साधून’’न्ति वुत्तत्ता रसे निद्दिसन्तो आह ‘‘सामज्जिकान’’मिच्चादि. बन्धस्स अत्थो, तदनुस्सरन्ति मनोभावनावसेनाति बन्धत्थानुसारिनो, तेसं सामज्जिकानं सब्भानं मनसि यो आनन्दो, अयं लोकमधुरादिरसो विय बन्धे सिङ्गारादि रसो नाम ईरितो तञ्ञूहि रसञ्ञूहि. कथमित्याह ‘‘रसीयती’’ति, अस्सादीयतीति अत्थो. किञ्च? यथा नानाब्यञ्जनसङ्खतमन्नं भुञ्जमाना रसे अस्सादियन्ति सुमानसा पुरिसा सन्तोसञ्चाधिगच्छन्ति, तथा नानाभिनयब्यञ्जिते वाचङ्गसत्थोपेते ठायीभावे अस्सादेन्ति सुमानसापेक्खका, तस्मा एते नाट्यातिपि वुच्चन्ति.
३५२. इदानि ‘‘रसस्सादाय साधून’’न्ति वत्वा उद्दिट्ठक्कमेन सम्पत्तं रसं दस्सेति ‘‘साम’’इच्चादिना. बन्धत्थानुसारिनं बन्धस्स अत्थानुरूपसारीनं बुद्धिया पवत्तानं सामज्जिकानं सब्भानं चित्ते भवो यो आनन्दो सन्तोसो अत्थि, अयं लोके मधुरादिरसो विय अस्सादनीयो होतीति अत्थयुत्तेन ‘‘रसीयती’’ति इमिना वचनत्थेन रसो नामाति तञ्ञूहिरसञ्ञूहि ईरितो कथितोति. ¶ समज्जायं नियुत्ताति च, बन्धस्स अत्थोति च, तं अनुस्सरन्तीति च, तं जानन्तीति च वाक्यं. यथा नानाब्यञ्जनेहि अभिसङ्खतमाहारं परिभुञ्जन्ता सत्ता लवणम्बिलादयो ते ते रसे अस्सादेय्युं, सन्तुट्ठा च भवेय्युं, एवमेव नानप्पकारअभिनयेहि पकासितवण्णनाय अङ्गभूतेहि अनुरूपेहि सत्थेहि युत्ते ठायीभावे इस्सादिरहितपञ्ञवन्ता अस्सादेन्ति, तस्मा इमे ठायीभावा नटाभिनयेहि ब्यञ्जितत्ता च सब्भानं सन्तोससङ्खतरसस्स हेतुत्ता च नटरसातिपि वुच्चन्ति.
रसप्पभेद
सविभावानुभावेहि,
सात्तिकाब्यभिचारिहि;
अस्सादियत्त’मानीय-
मानो ठायेव सो रसो.
३५३. ठायीनमेव रसत्तापत्तिमाह ‘‘सविभावे’’च्चादिना. ठायेव सोति सो यथावुत्तो रसो ठायीभावोयेव, नाञ्ञोति अत्थो.
३५३. इदानि ठायीभावानमेव रससरूपस्स पापुणनत्थं विभावेति ‘‘सविभावा’’इच्चादिना. सो रसो अनन्तरनिद्दिट्ठो सविभावानुभावेहि तेसं तेसं ठायीनं अनुरूपेहि विभावसहितेहि अनुभावेहि च, सात्तिकाब्यभिचारिहि पकासेतब्बठायीभावस्सेव अनुकूलसात्तिकभावब्यभिचारीभावेहि करणभूतेहि अस्सादियत्तं आनीयमानो कविनो सामत्थिया पापुणियमानो ठायेव ठायीभावो एवाति कारियोपचारेन रसो नामाति वेदितब्बोति. सह भावेहि पवत्तन्तीति च, सविभावा च ते अनुभावा चेति ¶ च, सात्तिका च ब्यभिचारिनो चेति च, अस्सादियस्स भावोति च वाक्यं.
सिङ्गारहस्सकरुणा, रुद्दवीरभयानका;
बीभच्छब्भुतसन्ता च, रसा ठायीन’नुक्कमा.
३५४. तेसं नामवसेन विभागमाह ‘‘सिङ्गारे’’च्चादिना. ठायीननुक्कमाति ‘‘रतिहासा च सोको चा’’तिआदिना वुत्तानं ठायीभावानं अनुक्कमा, पटिपाटियाति अत्थो.
३५४. रसावत्थासम्पत्तरतिहासादीनं ठायीभावानं इदानि कमेन नामन्तरं दस्सेति ‘‘सिङ्गार’’इच्चादिना. ठायीनं हेट्ठा वुत्तानं रतिहासादिठायीभावानं अनुक्कमा पटिपाटिया सिङ्गारहस्सकरुणा सिङ्गारो हस्सो करुणा च रुद्दवीरभयानका रुद्दो वीरो भयानको च बीभच्छब्भुतसन्ता च बिभच्छो अब्भुतो सन्तो चेति नव रसा नाम होन्तीति. सिङ्गाररसो हस्सरसोतिआदिना रससद्दो पच्चेकं योजेतब्बो. सिङ्गारो च हस्सो च करुणा चेति च विग्गहो. सेसेसुपि लिङ्गसमासा इमेयेव. इमे सिङ्गारादीनं रत्यादीहि अनञ्ञत्ता उपरि रत्यादिविवरणेयेव ञातब्बा.
दुक्खरूपे’य’मानन्दो,
कथं नु करुणादिके;
सिया सोतून’मानन्दो,
सोको वेस्सन्तरस्स हि.
३५५. सोकादिरूपोकरुणादि कथं रसो सियाति आह ‘‘दुक्खे’’च्चादि. वेस्सन्तरस्स पुत्तदारवियोगा करुणा सोकरूपो दुक्खमेव अहोसि, सम्पति पन सोतूनं सब्भानं आनन्दोयेवाति एत्थाधिप्पायो.
३५५. हेट्ठा ¶ वुत्तरसो सन्तोसोव, सोककोधादिलक्खणो करुणारुद्दादिको कथं रसो नाम भवेय्याति आसङ्कायमाह ‘‘दुक्खरूपे’’इच्चादि. अयं आनन्दो ‘‘सामज्जिकानमानन्दो’’तिआदिना निद्दिट्ठो दुक्खरूपे दुक्खलक्खणे करुणादिके करुणारुद्दादिके विसये कथं भवेय्याति चे, नेस दोसो हि तथेव वेस्सन्तरस्स बोधिसत्तस्स सोको पुत्तदारविरहतो जातसोको सोतूनं इदानि सुणन्तानं सब्भानं आनन्दो सिया आनन्दस्स कारणत्ता कारियोपचारेन सन्तोसो नाम भवेय्याति. वत्तुनो सामत्थिया करुणारसादिकं पापेत्वा पकासियमानस्स सोकादिकस्स दुक्खरूपेन ठितत्ता सुणन्तानं पीति उप्पादियतेवाति अधिप्पायो. दुक्खं रूपं सभावो यस्स करुणादिनोति च, करुणा आदि यस्स रुद्दादिनोति च वाक्यं.
ठायीभावनिद्देस
रतिठायीभाव
रम्मदेसकलाकाल-वेसादिपटिसेवना;
युवान’ञ्ञोञ्ञरत्तानं, पमोदोरति रुच्चते.
३५६. सिङ्गारादयो विभागतो दस्सेतुमाह ‘‘रम्मे’’च्चादि. तत्थ ‘‘रम्मदेस’’इच्चादिना उद्दीपनविभावा दस्सिता. ‘‘युवान’’न्ति इमिना आलम्बणविभावो. इत्थी हि पुरिसस्स, पुरिसो इत्थिया आलम्बणविभावो. पमोदोति अञ्ञमञ्ञाभिरमणवसेन आमोदरूपो.
३५६. इदानि सिङ्गारादिनामके तेरत्यादिके कमेन निद्दिसति ‘‘रम्म’’इच्चादिना. रम्मदेसकलाकालवेसादिपटिसेवना रमणीयनिरावरणसुचिपवित्तवासारहदेसो रम्मगीतिकादिकला ¶ रतिजनकवसन्तादिअनुरूपकालो मालागन्धादि उपसोभितकिरियादि मनुञ्ञवेसो, आदिसद्देन निद्दिट्ठभासितमिहितादिचेति इमेसं दिट्ठसुतमुतादीसु दिट्ठादिमत्तमकत्वा पञ्ञाय तेन तेनाकारेन पुनप्पुनानुभवनेन अञ्ञोञ्ञरत्तानं अञ्ञमञ्ञं निमित्तानुब्यञ्जनसङ्कप्पवसेनातिरत्तानं युवानं तरुणित्थि पुरिसानं पमोदो अभिरमणवसेन सन्तोसो पीति रति रुच्चते रुच्चनतो ‘‘रती’’ति वुच्चतीति. इमस्मिं पक्खे रकारो सन्धिजो. देसो च कला च कालो च वेसो चेति च, ते आदयो येसमिति च, रम्मा च ते देस…पे… वेसादयो चेति च, तेसं पटि पुनप्पुनं सेवनमिति च, अञ्ञो च अञ्ञो चेति च, तेसु रत्ताति च वाक्यं.
युत्या भावानुभावा ते,
निबन्धा पोसयन्ति नं;
सोप्या’योगविप्पयोग-
सम्भोगानं वसा तिधा.
३५७. ‘‘युत्या’’इच्चादि. ते यथावुत्ता भावानुभावा युत्या आलसियउग्गताजिगुच्छावज्जिता ये सङ्काउस्सुक्कादयो भावा तंब्यञ्जका तदनुरूपा अनुभावा च अयोगादिके सिङ्गारे यथा यथा युञ्जन्ति, तादिसियाव युत्तिया निबन्धा नं रतिं सम्पोसयन्ति, सोयेवमेवं पोसितो सिङ्गारो नाम रसो सम्पज्जते. सोपि तिधाति सम्बन्धो. तत्थ अयोगो नाम पुब्बे असङ्गतानं अनुरागेन सङ्गममिच्छन्तानं इत्थिपुरिसानमसङ्गमो. अतिसयविरुळ्हपेमानमुभिन्नम्पि सिलेसो विप्पयोगो. बलवकामावेसविसेसानं कामीनं दस्सनादिसमञ्जनं सम्भोगो.
३५७. इदानि ¶ रतिया पुट्ठकारणं पुट्ठपयोगञ्च दस्सेति ‘‘युत्या’’इच्चादिना. ते भावानुभावा निद्दिट्ठब्यभिचारीभावेसु रत्यानुरूपब्यभिचारीभावो तप्पकासको अनुभावो चेति इमे द्वे युत्या हेतुभूताय अयोगविप्पयोगसम्भोगसङ्खतानं तिण्णं सिङ्गारानं अनुकूलत्थेन रतिया विरुद्धत्ता आलसियउग्गजिगुच्छादिके परिवज्जेत्वा सङ्काउस्सुक्कादीनं रत्यानुकूलभावानं वसेन यथायोगं निबन्धा कवीहि बन्धा नं रतिं पोसयन्ति यथा तप्पकासनेन पूरेन्ति सज्जेन्ति, एवं सज्जितो रतिसिङ्गारो नाम रसो होति. सोपि सामञ्ञेन निद्दिट्ठसिङ्गाररसोपि अयोगविप्पयोगसम्भोगानं सिङ्गारानं वसा भेदेन तिधा भवतीति. तत्थ अयोगो नाम पुब्बे अञ्ञमञ्ञसङ्गमरहितानं अभिनवानुरागबलेन सङ्गमं पत्थेन्तानं थीपुमानं असङ्गमो. विप्पयोगो नाम सङ्गमातिसयेन विरुळ्हपेमानं थीपुमानं अञ्ञमञ्ञविसिलेसो. सम्भोगो नाम बलवकामतण्हाविसेसवसेन युत्तानं कामिनिकामुकानं अञ्ञमञ्ञं दस्सनादिअस्सादो. भावो च अनुभावो चेति च, अयोगो च विप्पयोगो च सम्भोगो चेति च वाक्यं.
इममलङ्कारं करोन्तेन आचरियसङ्घरक्खितमहासामिपादेन पन परममधुरसद्धम्मामतलुद्धसुद्धसन्तानानं तपोधनानं अञ्ञरसावबोधने पयोजनाभावेपि लोकियेसु तेसु तेसु वोहारेसु असम्मोहत्थं सिङ्गारादिनवविधरसानं लक्खणमत्तस्सेव दस्सितत्ता तदनुरूपलक्खियपरिग्गहे असति लक्खणावबोधस्स सुब्यत्ताभावतो वुत्तलक्खणावबोधत्थं तंतंलक्खणकथनानन्तरं तस्स तस्स लक्खियस्स मुखमत्तं दस्सेतब्बं होति. हेट्ठा ‘‘रागानतब्भुतसरोजमुखं धराया’’तिआदिना निद्दिट्ठसम्भोगसिङ्गाररसाभासेनेव हसाभासादीनं अट्ठन्नं ¶ रसाभासरूपस्स भावाभासस्स, विभावाभासस्स, अनुभावाभासस्स च ञातब्बत्ता सिङ्गाररसस्स लक्खियमेवं वेदितब्बं.
गीतस्सरेन उपकड्ढिय नेत्तरस्मि-
बन्धं करंव विवसञ्च करग्गहेन;
या तादिसेपि विनियोजयि दुक्करे मं,
सेरन्दती अधिगता विधिना मयज्जाति.
गीतस्सरेन हत्थीनं गीतिकाय पियत्ता गीतिकाधनिना उपकड्ढिय अत्तनो समीपं आकड्ढित्वा नेत्तरस्मिबन्धं नेत्तसङ्खातहत्थाचरियस्स रज्जुना बन्धं करग्गहेन हत्थग्गाहेन सोण्डग्गहणेन विवसञ्च अपगतइच्छाचारं परवसं करं इव हत्थं इव गीतस्सरेन अत्तनो लीलोपेतगीतिकाधनिना उपकड्ढिय अत्तनो समीपं नेत्वा नेत्तरस्मिबन्धं अत्तनो नयनकन्तिया पटिबन्धं करग्गहेन हत्थग्गाहेन विवसञ्च अपगतधितिं मूळ्हं मं या कन्ता तादिसेपि दुक्करे विनियोजयि, सा इरन्दती इरन्दती नाम नागमानविका मया अज्ज विधिना भाग्येन अधिगता लद्धाति.
एत्थ गीतस्सरनेत्तरस्मिकरग्गहसङ्खताहि इमाहि पदावलीहि उद्दीपनविभावो दस्सितो. थिया पुरिसो च, पुरिसस्स थी च आलम्बणं होतीति ‘‘सा इरन्दती मया’’ति इमिना आरम्मणविभावो दस्सितो. ‘‘उपकड्ढिय बन्धं विवस’’न्ति इमेहि कामेन उद्दीपितठायीभावसङ्खता रति दस्सिता. ‘‘तादिसेपि दुक्करे विनियोजयी’’ति इमेहि उस्साहादिका च ‘‘विधिना अधिगता मयज्जा’’ति इमेहि हरिसादिका च ब्यभिचारीभावा दस्सिता. रतिया विरुद्धे निब्बेदआलसियउग्गतजिगुच्छादिके ब्यभिचारीभावे वज्जेत्वा वुत्तप्पकारविभावादिके पकासन्तो ‘‘गीतस्सरेने’’च्चादिका रतिप्पतीतिया अनुरूपं पयुत्ता कविप्पयोगा इध अनुभावा नाम होन्ति. नाटकादिदस्सनीयसत्थे अभिनयो ¶ अनुभावो. रम्मदेसरम्मकालरम्मवेसादयो तदभावे रतिया अनुप्पज्जनतो सामत्थिया गम्या भवन्तीति एवं लक्खणानुगतलक्खियपरिग्गाहो सब्बत्थ कातब्बो. एवं सतिबन्धत्थावबोधकानं सब्भानं उप्पज्जमानायपीतिया कारणत्ता कारियोपचारेन एसो बन्धो रसो नाम होतीति. उपरिपि एवमेव.
हस्सठायीभाव
विकाराकतिआदीहि,
अत्तनो’थ परस्स वा;
हासो निद्दा समालस्य-
मुच्छादिब्यभिचारिभि;
परिपोसे सिया हस्सो,
भिय्यो’त्थिपभुतीन सो.
३५८. ‘‘विकारे’’च्चादि. विकाराकति देसवयादीनं विपरीतो केसबन्धनादि, सो आदि येसं अञ्ञाकत्यादिनच्चनादीनं, तेहि विभावेहि हासो चेतोविकासो, सोपि अत्तनो सम्बन्धी वा अथ परस्स सम्बन्धी वा, तत्थ यो विभावसामत्थियायेवाभिब्यत्तिं याति, सो अत्तट्ठो. यो पन विभावदस्सना उप्पन्नापि पुरिसस्स गम्भीरत्तादिना छादितो समानो पुरिसन्तरे हसत्याभिब्यत्तो, सो परट्ठो. सो हासो निद्दादीहि ब्यभिचारीहियेव, अनुभावपक्खे आदिसद्देन अक्खिफन्दनादयो गहिता. परिपोसे सति हस्सो नाम रसो सिया. सो हस्सो भिय्यो इत्थिपभुतीनं सियाति सम्बन्धो. एत्थ पभुतिसद्देन नीचपकतयो सङ्गण्हन्ति.
३५८. इदानि हस्सरसस्स पोसनाकारं दस्सेतुमाह ‘‘विकार’’इच्चादि. विकाराकतिआदीहि देसवयोलिङ्गानं ¶ विपरीतेहि केसबन्धगतिट्ठितिआदिकेहि, नच्चगीतआदिकेहि च दुविधेहि आकतिसङ्खतेहि हेतुभूतेहि अत्तनो वा अथ परस्स वा सम्बन्धी सो हासो चेतो विकासलक्खणो निद्दासमालस्यमुच्छादिब्यभिचारिभि निद्दासमआलस्यमुच्छाअक्खिफन्दनादीहि अनुभावेहि सुतसम्बन्धेन तेहेव निद्दासमालस्यमुच्छासङ्खतब्यभिचारीहि करणभूतेहि परिपोसे सति हस्सो हस्सो नाम रसो सिया, सो हस्सो भिय्यो इत्थिपभुतीनं, नीचपकतीनञ्च सियाति. विकारा च सा आकति चेति च, सो आदि येसन्ति च, निद्दा च समो च आलस्यञ्च मुच्छा चेति च, ते आदि येसं अक्खिफन्दनादीनं अनुभावानन्ति च, ते च ब्यभिचारिनो चेति च, इत्थी पभुति येसं नीचपकतीनन्ति च वाक्यं.
हस्सप्पभेद
सितमिह विकासिनयनं,
किञ्चा’लक्खियदिजन्तु तं हसितं;
मधुरस्सरं विहसितं,
संससिरोकम्पमुपहसितं.
अपहसितं सञ्जल’क्खि,
विक्खित्तङ्गं भवत्य’तिहसितं;
द्वे द्वे हस्सा कथिता चे’सं,
जेट्ठे मज्झे’धमेपि च कमसो.
३५९-३६०. हस्से भेदमाह ‘‘सित’’मिच्चादिना. इह हस्से विकासीनि नयनानि यस्स तं सितं, किञ्चि आलक्खिया दिजा दन्ता यस्स तं हसितं. एवं मधुरो सरो सद्दो यस्स तं विहसितं. अंससिरोकम्पेन सह वत्तमानं उपहसितं, सह जलेन अस्सुना वत्तमानानि अक्खीनि ¶ यस्स तं अपहसितं. विक्खित्तानि इतो ततो पसारितानि अङ्गानि यस्स तं अतिहसितं नाम. एसञ्च सितादीनं मज्झे द्वे द्वे हस्सा आदितो पट्ठाय कमसो यथाक्कमेन जेट्ठे मज्झे अधमेपि च कथिताति सम्बन्धो. पुरातनेहीति विञ्ञायति.
३५९-३६०. इदानि हस्सभेदं दस्सेति ‘‘सित’’मिच्चादिना. इह इमस्मिं हस्सविसये विकासिनयनं विवटनयनं सितं नाम. किञ्चि आलक्खियदिजं तु किञ्चि दिस्समानदन्तं, तं हसितं नाम. मधुरस्सरं मधुरनादं विहसितं नाम. संससिरोकम्पं अंससिरोकम्पसहितं उपहसितं नाम. सजलक्खि अस्सुविलोचनसहितं अपहसितं नाम. विक्खित्तङ्गं अट्ठाने पसारणवसेन विक्खित्तहत्थपादादिअवयववन्तं अतिहसितं नाम भवति. एसं छन्नं कमसो कमेन द्वे द्वे जेट्ठे मज्झे अधमेपि विसये कथिता पुरातनेहि भासिताति. विकासीनि नयनानि अस्सेति च, किञ्चि ईसकं आलक्खिया दिजा यस्सेति च, मधुरो सरो अस्सेति च, अंसो च सिरो चेति च, अंससिरसो कम्पोति च, तेन सह वत्ततीति च, सह जलेन वत्तमानानि अक्खीनि यस्सेति च, अनुस्वरागमो. विक्खित्तानि अङ्गानि यस्सेति च वाक्यं. सितहसितद्वयं उत्तमे, विहसितउपहसितद्वयं मज्झिमे, अपहसितअतिहसितद्वयं अधमे वत्तते. एवं सितादयो अनुरूपविभावादिना पयुत्ता इमे रसा’वत्थं पापुणन्तीति अधिप्पायो.
हस्सरसस्स एवमुदाहरणं ञातब्बं –
पूजेसि कण्ठमणिना अपि यो पसन्नो,
धम्मे पुरा’समधुरं विधुरं स हन्तुं;
गोपेन्तियापि वचनेन थिया सभावं;
भत्तिं अकासि फरुसे मयि नागराजाति.
यो ¶ पुरा पुब्बे धम्मे तस्स धम्मकथने पसन्नो कण्ठमणिना अपि अत्तनो अनग्घकण्ठमणिनापि तं पूजेसि, सो नागराजा सभावं अत्तनो अधिप्पायं गोपेन्तिया अपि थिया वचनेन इत्थिया वचनेन असमधुरं तुल्यरहितं विधुरं विधुरपण्डितं हन्तुं विनासनत्थं फरुसे चण्डे मयि भत्तिं अकासीति. इह एकस्मिंयेव वत्थुनि नागराजस्स पसादवधविधानादिविपरीतप्पवत्ति आलम्बणविभावो, पठमं अनग्घपियवत्थूहि पूजितभावो च बोधिसत्तस्स अतुल्यभावो च इत्थिवचनस्स सम्पटिच्छनभावो च तस्साधिप्पायस्स अञ्ञातभावो च पुण्णकस्स चण्डभावो चेति इमेहि सब्बवचनेहि उद्दीपनविभावो दस्सितो. इमेहि उद्दीपितठायीभावसङ्खतो हासो वाक्यसामत्थिया पकासितो हासविरोधिनिब्बेदादिवज्जिता समालसियसन्तोसअस्सुवेपथादिका ब्यभिचारीभावा सात्तिकाभावा च एवं सामत्थियेन दीपिता. तदनुरूपविभावादिपकासका यथावुत्तकविप्पयोगा अनुभावा नाम होन्ति. हस्सभेदेन मज्झिमे पुरिसे वत्तब्बापि हसितउपहसिता द्वे इमा दट्ठब्बा.
करुणाठायीभाव
सोकरूपो तु करुणो-
निट्ठपत्तिट्ठनासतो;
तत्था’नुभावा रुदित-
पलयत्थम्भकादयो;
विसादालस्यमरण-
चिन्तादी ब्यभिचारिनो.
३६१. ‘‘सोके’’च्चादि. अनिट्ठस्स पुत्तवियोगादिनो देसनिक्कड्ढनादिनो पत्ति च इट्ठस्स धम्मस्स, धनादिनो वा नासो च ततो विभावभूतेहि सम्पन्नो सोकरूपो ¶ सोकसभावो तु करुणो रसो नाम. तत्थ उत्तमानं सोको पुत्तवियोगादिअनिट्ठुप्पत्तितो, धम्मादिइट्ठनासतो च जायते. नीचानं तु देसनिक्कड्ढनादिअनिट्ठुप्पत्तितो, धनादिइट्ठनासतो च, परेसं धनादिनासतो तु उत्तमस्सेव महाकारुणिकत्ता, सेसं सुबोधं. अनुभावो पनेत्थ यथोचित्यं निरूपयितब्बो.
३६१. इदानि करुणारसपोसनक्कमं दस्सेति ‘‘सोक’’इच्चादिना. अनिट्ठप्पत्तिट्ठनासतो पुत्तवियोगादिनो, देसचागादिनो वा अनिट्ठस्स उप्पत्ति च सीलादिनो, धनादिनो वा इट्ठस्स कन्तिवत्थुनो विनासो चाति इमेहि आलम्बणविभावेहि करणभूतेहि उप्पन्नो सोकरूपो तु सोकसभावो पन करुणो करुणारसो नाम होति. तत्थ करुणारसे रुदितपलयत्थम्भकादयो रुदितो पलयो थम्भोतिआदयो अनुभावा नाम भवन्तीति. थम्भादीनं सरूपो हेट्ठा वुत्तोव. विसादआलस्यमरणचिन्तादयो ब्यभिचारिनो तस्मिंयेव ब्यभिचारिनो भवन्ति. इह पुत्तवियोगादिअनिट्ठप्पत्तिया च सीलधम्मादिइट्ठनासनेन च उत्तमानं सोको उप्पज्जति, देसचागादिअनिट्ठप्पत्तिया च धनादिइट्ठनासनेन च नीचानं. अञ्ञेसं धनादिविनासनेन पन महाकरुणिकत्ता उत्तमस्सेव उप्पज्जति. तस्मिं विसये सो सोको सेसानं नुप्पज्जति. तस्मा यथारहं पयोगो कातब्बो. सोकस्स रूपो सभावोति च, अनिट्ठस्स पत्तीति च, इट्ठस्स नासोति च, अनिट्ठप्पत्ति च इट्ठनासो चेति च, रुदितञ्च पलयो च थम्भको चेति च, ते आदि येसमिति च, विसादो च आलस्यञ्च मरणञ्च चिन्ता चेति च, ता आदि येसमिति च वाक्यं. इमस्स करुणारसस्स लक्खियमेवं दट्ठब्बं –
आकड्ढिते’कसतराजपुरक्खतो ¶ यो,
धम्मेन आसनमलंकुरुते जिनोव;
सो अस्सवालमवलम्बिय दानि नीतो,
यक्खेन लोकतिलको कुरुते किमेकोति.
यो एकसतराजपुरक्खतो राजूनं एकसतेन परिवारितो जिनो इव बुद्धो इव धम्मेन मधुरधम्मकथनेन आसनं धम्मासनं अलंकुरुते सज्जेति, लोकतिलको लोकस्स पियताय तिलकालङ्कारभूतो सो विधुरपण्डितो यक्खेन पुण्णकेन आकड्ढितो हुत्वा नीतो अस्सवालं अवलम्बिय इदानि एको किं कुरुतेति. इहानीतोति दस्सितपियवत्थुवियोगो सोकस्स आलम्बणविभावो होति. ‘‘आकड्ढितेकसतराजे’’च्चादिना सकलेन वाक्येन उद्दीपनविभावो दस्सितो, उद्दीपितसोकसङ्खातठायीभावो च विसादालस्यचिन्तादिको ब्यभिचारीभावो च रुदितपलयथम्भकादिका विभावादिबोधकअनुभावा च वाक्यसामत्थियेन दीपिता होन्ति.
रुद्दठायीभाव
कोधो मच्छरियादीहि, पोसे तासमदादिभि;
नयनारुणतादीहि, रुद्दो नाम रसो भवे.
३६२. ‘‘कोधो’’इच्चादि, सुबोधं. एत्थ पठमेन आदिसद्देन अविक्खेपउपहासादयो विभावा गहिता, दुतियेन उग्गसम्भमादयो ब्यभिचारिनो, ततियेन भूकुटिपुरणओट्ठनिप्पीळनादयो अनुभावा.
३६२. इदानि रुद्दरसस्स पोसनक्कमं दस्सेति ‘‘कोधो’’इच्चादिना. कोधो मच्छरियादीहि मच्छरियअविक्खेपउपहासादीहि आलम्बणादीहि विभावेहि च हेतुभूतेहि तासमदादीहि तासमदउग्गतसम्भमादीहि ब्यभिचारीभावेहि ¶ च नयनारुणतादीहि नेत्तरत्तसुभङ्गओट्ठपीळनादीहि अनुभावेहि च करणभूतेहि पोसे सति रुद्दो नाम रसो भवेति. मच्छरियं आदि येसन्ति च, तासो च मदो चेति च, ते आदि येसमिति च, नयनानि च तानि अरुणानि चाति च, तेसं भावोति च, सा आदि येसमिति च वाक्यं.
रुद्दरसस्स उदाहरणमेवं दट्ठब्बं –
यक्खेन भो अधिगतोसि मनुस्सभक्खे,
ना’स्सस्स वाल’मवलम्ब पुरं अवेक्ख;
वेरम्भवातमुखचुण्णितसब्बगत्तो,
मच्चो कथं पुनपि पस्सति जीवलोकन्ति.
भो मनुस्सभक्खेन यक्खेन अधिगतोसि गहितो असि, अस्सस्स वालमवलम्ब वालधिं गहेत्वा इदानेव पुरं अवेक्ख तुय्हं नगरं ओलोकेहि, तथेव हि वेरम्भवातमुखचुण्णितसब्बगत्तो वेरम्भवातस्स अभिमुखिचुण्णितसकलसरीरो मच्चो मनुस्सो जीवलोकं सत्तलोकं पुनपि कथं पस्सतीति. इह मच्छरियादिविभावा च कोधादिसङ्खातो ठायीभावो च वाक्यसामत्थिया दीपिता होन्ति, अपरद्धेन तासमदउग्गतादिब्यभिचारीभावा विभाविता होन्ति. समुदायेन नयनारुणतादयो अनुभावा सूचिता होन्ति.
वीरठायीभाव
पतापविक्कमादीहु-स्साहो विरोति सञ्ञितो;
रणदानदयायोगा, वीरो’यं तिविधो भवे;
तेवा’नुभावा धितिम-त्यादयो ब्यभिचारिनो.
३६३. ‘‘पतापि’’च्चादि. पतापो सत्तुसन्तापकारी तेजो, विक्कमो परमण्डलक्कमन्तं, ते आदयो येसं बलाविक्खेपादीनं ¶ पटिपुग्गलगतानं विभावानं, तेहि जातो उस्साहो रसत्तमापन्नो वीरो रसोति सञ्ञितो, अयं वीरो रणदानदयायोगा तिविधो भवे युद्धवीरो दानवीरो दयावीरोति, ते युद्धकरणादयो एव तत्थ अनुभावा भवन्ति. धितिमतिउग्गतादयो ब्यभिचारिनो भवन्तीति.
३६३. इदानि वीररसभेदं, पोसनक्कमञ्च दस्सेति ‘‘पताप’’इच्चादिना. पतापविक्कमादीहि अञ्ञराजूनं दण्डजतेजसङ्खतपतापो, तेसमेव परमण्डलक्कमनसङ्खातविक्कमो फलभेदो चेतिआदीहि उप्पन्नो उस्साहो वीरोति वीररसोति सञ्ञितो कवीहि ञातो, अयं वीररसो रणदानदयायोगा युद्धचागकरुणायोगेन हेतुभूतेन तिविधो भवे. ते एव रणदानदया एव इमा अनुभावा नाम होन्ति. धितिमत्यादयो धितिमतिउग्गतगब्बादयो ब्यभिचारिनो भावा होन्तीति. युद्धवीरदानवीरदयावीरवसेन वीररसो तिविधो होति. पतापो च विक्कमो चेति च, ते आदि येसमिति च, रणो च दानञ्च दया चेति च, ताहि योगोति च, तयो विधा पकारा अस्साति च, धिति च मति चेति च, ता आदि येसमिति च वाक्यं.
वीररसस्स उदाहरणमेवं दट्ठब्बं –
विञ्ञापेत्वा कुवेरं सुमहति-
मपि चे’कोवकुम्भण्डसेनं,
उत्तासेत्वा गहेत्वा मणिरतनवरं
लक्खमाधाय जूते;
जेत्वा कोरब्यराजं सचिवरतन-
मुद्धच्च रञ्ञं सतम्हा,
एत्थानेत्वा’दियिस्सं सुयुवतिरतनं
को ममे’त्थ’त्थि भारोति.
कुवेरं ¶ वेस्सवणमहाराजं विञ्ञापेत्वा बोधेत्वा सुमहतिमपि कुम्भण्डसेनं अतिमहन्तिं कुम्भण्डसेनं एकोव उत्तासेत्वा भयं जनेत्वा मणिरतनवरं गहेत्वा जूते अक्खकीळायं लक्खं आधाय ठपेत्वा कोरब्यराजं जेत्वा रञ्ञं सतम्हा राजसम्बन्धिना सतेन सचिवरतनं अमच्चरतनं उद्धच्च उद्धरित्वा एत्थानेत्वा सुयुवतिरतनं सोभनइत्थिरतनं आदियिस्सं गण्हिस्सामि, एत्थ यथावुत्तेसु मम को भारो अत्थीति. एत्थ ‘‘को ममेत्थत्थि भारो’’ति इमिना उस्साहसङ्खातो ठायीभावो पकासितो. एतस्स उप्पत्तिउद्दीपनेसु कारणभूतस्स इत्थिरतनस्स आदानख्यातनागराजगतपतापविक्कमादिविभावो च, तंतंरूपप्पकासककविवचनसङ्खातानुभावो च ‘‘विञ्ञापेत्वा’’इच्चादिना वाक्यसामत्थियेन पटिपादनीया होन्ति. ‘‘सुमहतिमपि कुम्भण्डसेनं एको’’ति च, ‘‘रञ्ञं सतम्हा सचिवरतनमुद्धच्चा’’ति च इमेहि धितिउग्गतगब्बादयो च, ‘‘विञ्ञापेत्वा कुवेर’’न्ति च, ‘‘उत्तासेत्वा कोरब्यराज’’न्ति च, ‘‘एत्थानेत्वा इच्चादयो’’ति च इमेहि मत्यादयो च ब्यभिचारिनो भावा विभाविता होन्ति. इमेहि विभावानुभावब्यभिचारीभावेहि युद्धवीररसो पोसितोति दट्ठब्बो. इमिनायेव नयेन दानवीरादयो विञ्ञातब्बा.
भयठायीभाव
विकारिसनसत्तादि-
भयुक्कंसो भयानको;
सेदादयो’नुभावे’त्थ,
तासादी ब्यभिचारिनो.
३६४. ‘‘विकारि’’च्चादि. विकारि असभावप्पवत्तो विरुद्धो सनो सद्दो सत्तो च, ते आदयो येसं सुञ्ञारञ्ञादीनं ¶ इत्थिनीचप्पकतिसम्भवन्तानं, विभावानं, गुरुआदीनं वा उत्तमानं, तेहि जातस्स भयस्स, कित्तिमस्स वा उक्कंसो भयानको नाम रसो. एत्थ सेदकम्पनपादचलनादयो अनुभावा, तासादयो ब्यभिचारिनो.
३६४. इदानि भयानकरसस्स पोसनक्कमं दस्सेति ‘‘विकारि’’च्चादिना. विकारिसनसत्तादिभयुक्कंसो पकतिविरहेन विकारवन्तेहि विरुद्धेहि असनिसद्दादिसद्देहि, रक्खसादिसत्तेहि वा विभावेहि हेतुभूतेहि सञ्जातो साभाविको, कित्तिमो वा भयपटिबन्धो उक्कंसो भयानकरसो नाम होति. एत्थ भयानकरसविसये सेदादयो दाहसरीरकम्पनादयो अनुभावा कायिकवाचसिकप्पयोगसङ्खता अनुभावा होन्ति. तासादी ब्यभिचारिनो ताससङ्कादयो इह ब्यभिचारीभावा होन्तीति. सनो च सत्तो चेति च, विकारो एतेसं अत्थीति च, विकारिनो च ते सनसत्ता चेति च, ते आदयो येसं सुञ्ञारञ्ञादीनमिति च, तेहि जातं भयमिति च, मज्झे पदलोपो, तस्स उक्कंसोति च, सेदो आदि येसं कम्पनादीनमिति च, तासो आदि येसं सङ्कादीनमिति च वाक्यं. इत्थिनीचप्पकतिकानं भयहेतु विकारिसनसत्तादि, उत्तमानं गुरुआदि.
एत्थ लक्खियमेवं वेदितब्बं –
यं दिट्ठिसत्थपतनेन परिप्फुरन्ती,
कुम्भण्डरक्खसचमू गमिता समन्ता;
आचक्कवाळनग’मस्सगतं पुरीव,
भोतो मुहुं मुहु’मपस्सि स पुण्णको’हन्ति.
दिट्ठिसत्थपतनेन दिट्ठिसल्लसम्पातनेन परिप्फुरन्ती कम्पमाना समन्ता परिसमन्ततो आचक्कवाळनगं चक्कवाळपब्बतावधि गमिता पलापिता कुम्भण्डरक्खसचमू कुम्भण्डरक्खसानं ¶ सेना यं अस्सगतं अस्सपिट्ठे निसिन्नकं भोतो भवतं तुम्हाकं पुरी इव पुरिया दस्सनमिव मुहुं मुहुं अपस्सि खणे खणे अपस्सित्थ, सो अहं पुण्णको नाम यक्खोति. एत्थ ‘‘दिट्ठिसत्थपतनेना’’ति दिट्ठिसत्थारोपनेन च ‘‘स पुण्णको अह’’न्ति इमिना च भयजननस्स हेतुभूतविरुद्धसत्तसङ्खाता विभावा निद्दिट्ठा, ‘‘मुहुं मुहु’मपस्सी’’ति रसावत्थसम्पत्तभयुक्कंससङ्खतो ठायीभावो विभावितो, ‘‘कुम्भण्डरक्खसचमू गमिता समन्ता आचक्कवाळनग’’न्ति ताससङ्कादिका ब्यभिचारिनो भावा जोतिता. ‘‘परिप्फुरन्ती’’ति सेदकम्पादयो अनुभावा दस्सिता होन्ति.
जिगुच्छाठायीभाव
जिगुच्छा रुधिरादीहि,
पूत्यादीहि विरागतो;
बीभच्छो खोभनु’ब्बेगी,
कमेन करुणायुतो;
नासाविकुननादीहि,
सङ्कादीहि’स्स पोसनं.
३६५. ‘‘जिगुच्छा’’इच्चादि. रुधिरन्तादीहि पूतिकिमिआदीहि विरागतो च जाता जिगुच्छा गरहा कमेन खोभनो उब्बेगी करुणायुतो च बीभच्छो भवति, नासाविकुननमुखच्छदनादीहि अनुभावेहि, सङ्कावेगादीहि ब्यभिचारीहि च अस्स पोसनं भवतीति.
३६५. इदानि बीभच्छरसस्स पोसनक्कमं दस्सेति ‘‘जिगुच्छा’’इच्चादिना. रुधिरादीहि रत्तन्तगुणादीहि च, पूत्यादीहि पूतिकिमिआदीहि च, विरागतो विरत्तभावेन चाति इमेहि तीहि विभावेहि हेतुभूतेहि उप्पज्जमाना जिगुच्छा कमेन रुधिरादीनं तिण्णं विभावानं पटिपाटिया खोभनो ¶ अनवट्ठानो असमाहितो उब्बेगी उब्बेगवा करुणायुतो सोकरूपेन सहितो चाति एवं बीभच्छो रसो नाम होति. नासाविकुननादीहि नाससङ्कोचनमुखपिदहनादीहि अनुभावेहि च सङ्कादीहि च सङ्काआवेगादीहि ब्यभिचारीभावेहि च करणभूतेहि अस्स बीभच्छरसस्स पोसनं होतीति. रुधिरादीसु तीसु पदेसु, खोभनादीसु तीसु च गम्यमानत्ता अवुत्तोपि चसद्दो योजेतब्बो, तस्मा खोभनादीहि तीहि युत्तोव बीभच्छरसो नामाति दट्ठब्बो. रुधिरं आदि येसं अन्तादीनमिति च, पूतिआदि येसं किमिआदीनमिति च, उब्बेगो अस्स बीभच्छस्स अत्थीति च, करुणेन आयुतोति च, नासाय विकुननं सङ्कोचनमिति च, तं आदि येसं मुखच्छादनादीनमिति च, सङ्का आदि येसं आवेगादीनमिति च वाक्यं.
इमस्स बीभच्छस्सोदाहरणमेवं वेदितब्बं –
यक्खा मच्चकरङ्ककङ्कनधरा ये निम्मिता पुण्णके-
नु’त्तंसीकतपाणिपल्लवधरा हारीकतन्तोरगा;
लित्ता लोहितकुङ्कुमेहि विधुरेने’ते पिवन्ता वसा-
मज्जं सीसकपालपातिहि पुरे धुत्ता वियो’पेक्खिताति.
पुण्णकेन यक्खेन निम्मिता मच्चकरङ्ककङ्कनधरा मनुस्सट्ठिसङ्खातकरभूसनधारिनो उत्तंसीकतपाणिपल्लवधरा मत्थकमालिकतहत्थतलसङ्खतपल्लवधारिनो हारीकतन्तोरगा मुत्ताहारीकतमनुस्सन्तसङ्खातउरगसम्पयुत्ता लोहितकुङ्कुमेहि रुधिरसङ्खातकुङ्कुमकक्केहि लित्ता सीसकपालपातिहि सीसकपालसङ्खातेहि सरावेहि वसामज्जं वसासङ्खातसुरं पुरे अभिमुखे पिवन्ता ये यक्खा सियुं, एते यक्खा विधुरेन पण्डितेन धुत्ता विय नगरे सुराधुत्ता विय उपेक्खिता होन्तीति. इह ‘‘लित्ता लोहितकुङ्कुमेही’’ति च ‘‘उत्तंसीकतपाणिपल्लवधरा’’ति च ¶ ‘‘हारीकतन्तोरगा’’ति च इमेहि चित्तक्खोभकारणभूतो रुधिरादिविभावो च, ‘‘मच्चकरङ्ककङ्कनरो’’ति च ‘‘सीसकपालपातिहि वसामज्जं पिवन्ता’’ति च इमेहि उब्बेगवन्तसभावस्स हेतुभूतो पूत्यादिविभावो च पकासितो. करुणायुतसभावस्स कारणभूतविरज्जनविभावो च नासाविकुननादिअनुभावो च सङ्कावेगादिब्यभिचारीभावो च बीभच्छसङ्खातठायीभावो चाति इमे सब्बे वाक्यसामत्थियेन गम्माति वेदितब्बा.
विम्हयठायीभाव
अतिलोकपदत्थेहि,
विम्हयो’यं रसो’ब्भुतो;
तस्सा’नुभावा सेदस्सु-
साधुवादादयो सियुं;
तासावेगधितिप्पञ्ञा,
होन्ते’त्थ ब्यभिचारिनो.
३६६. ‘‘अति’’च्चादि. अतिलोकेहि लोकातिवुत्तीहि मायादिब्बगेहारामादीहि पदत्थेहि जातो अयं विम्हयो चित्तविकारसङ्खातो ठायीभावो अब्भुतो रसो नाम. सेदअस्सुसाधुवादरोमञ्चादयो तस्स अनुभावा सियुं, तासादयो ब्यभिचारिनो होन्तीति.
३६६. इदानि विम्हयरसस्स पोसनक्कमं दस्सेति ‘‘अति’’इच्चादिना. अतिलोकपदत्थेहि लोकट्ठितिमतिक्कम्म पवत्तेहि मायादिब्बभवनआरामविमानादिपदत्थेहि हेतुभूतेहि उप्पज्जमानो अयं विम्हयो चित्तब्यापनसङ्खातो ठायीभावो अब्भुतो रसो अब्भुतरसो नाम भवे, सेदस्सुसाधुवादादयो तस्स अब्भुतरसस्स अनुभावा सियुं, तासावेगधितिप्पञ्ञा एत्थ ¶ अब्भुतरसविसये ब्यभिचारिनो भावा होन्तीति. अतिक्कन्ता लोकमिति च, ते च ते पदत्था चेति च, साधुइति वादोति च, सेदो च अस्सु च साधुवादो चेति च, ते आदि येसं रोमञ्चादीनमिति च, तासो च आवेगो च धिति च पञ्ञा चेति च वाक्यं.
इमस्स अब्भुतरसस्सोदाहरणमेवं दट्ठब्बं –
स पुण्णकेना’हटनेकभिंसने-
स्व’हो नटेनेव सुनिच्चलो’चला;
निपातितो तेन अवंसिरोपतं,
असन्तसं तं मिनि दिट्ठियट्ठियाति.
सो विधुरपण्डितो पुण्णकेन यक्खेन नटेन इव अनेकविकारदस्सनकेन नाटकेन विय आहटनेकभिंसनेसु भयत्तमानीतानेकविधभिंसनेसु वत्तमानेसु सुनिच्चलो तेन पुण्णकेन अचला सट्ठियोजनुब्बेधकाळागिरिपब्बतमत्थकतो निपातितो अवंसिरोपतं अधोसीसं पतन्तो असन्तसं एवं अप्पतिट्ठेपि अनुत्तसन्तो तं पब्बतं दिट्ठियट्ठिया मिनि पमाणमकासि, अहो अच्छरियन्ति. एत्थ भयहेतुम्हि सति भीतिया च तत्थ परिजाननाभावस्स च लोकसभावत्ता तमतिक्कम्म भयकरणे असन्तासस्स च दिट्ठिया पब्बतमिननस्स च पवत्तभावकथनेन लोकातिक्कन्तपदत्थसङ्खातो विभावो ‘‘असन्तसं तं मिनि दिट्ठियट्ठिया’’ति इमिना पकासितो. ‘‘अहो’’ति वचनेन, तस्स सामत्थियेन च साधुवादसेदअस्सुआदयो अनुभावा विभाविता. तासआवेगधितिच्चादिब्यभिचारीभावा, विम्हयसङ्खातठायीभावो च समुदितवाक्यसामत्थियेन जोतितो.
समठायीभाव
ठायीभावो ¶ समो मेत्ता-
दयामोदादिसम्भवो;
भावादीहि तदु’क्कंसो,
सन्तो सन्तनिसेवितो.
इति सङ्घरक्खितमहासामिपादविरचिते
सुबोधालङ्कारे
रसभावावबोधो नाम पञ्चमो परिच्छेदो.
सुबोधालङ्कारो समत्तो.
३६७. ‘‘ठायि’’च्चादि. मेत्तादिसम्भवो समो उपसमसङ्खातो ठायीभावो भवति, तदनुरूपेहि भावानुभावेहि तस्स उक्कंसो यस्स, सो सन्तो नाम रसो भवति, सो च सन्तनिसेवितोति.
इति सुबोधालङ्कारे महासामिनामिकायं टीकायं
रसभावावबोधो पञ्चमो परिच्छेदो.
३६७. इदानि सन्तरसस्स पोसनक्कमं दस्सेति ‘‘ठायि’’च्चादिना. मेत्तादयामोदादिसम्भवो मेत्ताकरुणापीतिआदिविभावेहि सम्भूतो समो कायचित्तोपसमो ठायीभावो नाम होति, भावादीहि ब्यभिचारीभावादीहि करणभूतेहि, अपिच तस्स समस्स अनुरूपेहि ब्यभिचारीभावानुभावेहि तदुक्कंसो तस्स ठायीभावस्स उक्कंसयुत्तो सन्तनिसेवितो साधूहि सेवितो सन्तो सन्तरसो नाम होतीति. मेत्ता च दया च मोदो चेति च, ते आदयो येसमिति च, तेहि सम्भवो यस्सेति च, तस्स उक्कंसो अस्स सन्तस्सेति च, सतं निसेवितोति च वाक्यं.
अस्स ¶ सन्तरसस्सोदाहरणमेवं दट्ठब्बं –
एन्तेसु केसरिकरीस्व’पि वेठयन्ते,
नागे नगं मदगजे विय वेळुगुम्बं;
यक्खे विचालयति नोचलि ईसकम्पि,
सन्तिं गतोव विधुरो मधुरापि भावोति.
केसरिकरीसु सीहहत्थीसु एन्तेसु अपि भिंसनाकारेन समीपमागच्छन्तेसुपि नागे वेठयन्तेपि नागेसु सरीरं वेठयन्तेसुपि. जात्यापेक्खायेकवचनं, वेळुगुम्बं मदगजे विय विचालयति मदगळितहत्थिम्हि चालेन्ते इव यक्खे पुण्णके नगं काळागिरिपब्बतं विचालयतिपि अनेकप्पकारे चालेन्तेपि विधुरो पण्डितो सन्तिं गतोव निब्बानं आलम्बणकरणवसेन सम्पत्तो विय फलसमापत्तिसमापन्नो इव अथ वा दिट्ठधम्मनिब्बानसङ्खतनिरोधसमापत्तिसमापन्नो विय ईसकम्पि अप्पकम्पि मधुरा भावा अपि मधुरसभावतोपि नो चलि, निसिन्नट्ठानतो पगेवाति अधिप्पायो. एत्थ धावनरोदनकम्पनादीनं करणभूतं सीहादीनमागमनं नागवेठनं पब्बतकम्पनन्तिआदीसु वत्तमानेसुपि निब्बिकारत्तेन सन्तिं गतोति इमिना सन्तरसस्स पकतिभूते उद्देसे दस्सितो नवमो ठायीभावो दस्सितो होति, एतस्स उप्पत्तिउद्दीपनानं कारणभूता मेत्तादयामोदादिविभावा सामत्थिया दस्सिता होन्तीति. धितिमतिसतिआदयो तदनुरूपब्यभिचारीभावा च तादिसानुभावा च ‘‘एन्तेसु वेठयन्ते विचालयती’’ति इमिना, सकलवाक्यसामत्थियेन च पकासिताति दट्ठब्बा.
इति सुबोधालङ्कारनिस्सये
रसभावावबोधो नाम पञ्चमो परिच्छेदो.
सुबोधालङ्कारटीका समत्ता.