📜
नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स
अभिधम्मपिटक
संगायनस्स पुच्छा विस्सज्जना
पुच्छा – पठममहासंगीतिकाले ¶ आवुसो धम्मसंगाहका महाकस्सपादयो महाथेरवरा पोराणसंगीतिकारा पठमं विनयपिटकं संगायित्वा सुत्तन्तपिटके च दीघमज्झिमसंयुत्तअङ्गुत्तरसंखाते चत्तारो महानिकाये संगायित्वा तदनन्तरं किं नाम पावचनं संगायिंसु.
विस्सज्जना – पठममहासंगीतिकाले भन्ते धम्मसंगाहका महाकस्सपादयो महाथेरवरा पोराणसंगीतिकारा पठमं विनयपिटकं संगायित्वा सुत्तन्तपिटके च दीघमज्झिमसंयुत्तअङ्गुत्तरसंखाते चत्तारो निकाये संगायित्वा तदनन्तरं अभिधम्मपिटकं नाम पावचनं संगायिंसु.
पुच्छा – इमिस्सम्पि ¶ आवुसो छट्ठसंगीतियं सकलञ्चेव विनयपिटकं संगीतं, ते च चत्तारो महानिकाया. कालो दानि आवुसो सम्पत्तो अभिधम्मपिटकं संगायितुं, तस्माहं तं तत्थ पुच्छितब्बानि पुच्छिस्सामि. अभिधम्मो नामेस आवुसो केनट्ठेन अभिधम्मोति वुच्चति.
विस्सज्जना – धम्मातिरेक धम्मविसेसट्ठेन भन्ते अभिधम्मोति वुच्चति.
पुच्छा – सो ¶ पनेस आवुसो अभिधम्मो केन कत्थ कदा च अधिगतो.
विस्सज्जना – सो खो भन्ते अभिधम्मो सब्बञ्ञुबुद्धेन महाबोधिमण्डमूले वेसाखपुण्णमियं यथाभूतं अधिगतो.
पुच्छा – कत्थ पनेस आवुसो अभिधम्मो भगवता कदा च विचितो.
विस्सज्जना – सो खो भन्ते अभिधम्मो भगवता महाबोधिमण्डे रतनघरसत्ताहे विचितो.
पुच्छा – कत्थ ¶ पनेस आवुसो अभिधम्मो भगवता कदा कस्सत्थाय च देसितो.
विस्सज्जना – सो खो भन्ते अभिधम्मो भगवता देवेसु तावतिंसेसु पारिच्छत्तकमूलम्हि पण्डुकम्बलसिलायं अभिसम्बोधितो सत्तमे वस्से मातरं पमुखं कत्वा दसहि चक्कवाळसहस्सेहि आगम्म सन्निसिन्नानं देवतानं चतुरोघनित्थरणत्थाय अन्तो वस्सं देसितो.
पुच्छा – केनेस ¶ आवुसो अभिधम्मो पठमं मनुस्सलोके पतिग्गहितो, कस्स च पुन तेन देसितो.
विस्सज्जना – आयस्मता भन्ते सारिपुत्तत्थेरेन धम्मसेनापतिना एस अभिधम्मो पठमं मनुस्सलोके पतिग्गहितो, तेनेव भन्ते आयस्मता सारिपुत्तत्थेरेन अत्तनो सद्धिविहारिकानं पञ्चन्नं भिक्खुसतानं देसितो.
पुच्छा – के ¶ आवुसो सिक्खन्ति.
विस्सज्जना – सेखा च भन्ते पुथुज्जना कल्याणका च सिक्खन्ति.
पुच्छा – के आवुसो सिक्खितसिक्खा.
विस्सज्जना – अरहन्तो भन्ते सिक्खितसिक्खा.
पुच्छा – के ¶ आवुसो धारेन्ति.
विस्सज्जना – येसं भन्ते वत्तति, ते धारेन्ति.
पुच्छा – कस्स आवुसो वचनं.
विस्सज्जना – भगवतो भन्ते वचनं अरहतो सम्मासम्बुद्धस्स.
पुच्छा – केनावुसो ¶ आभतं.
विस्सज्जना – परंपराय भन्ते आभतं.
धम्मसङ्गणी
पुच्छा – सो ¶ पनेस आवुसो अभिधम्मो धम्मसङ्गणिविभङ्गादिपकरणपरिच्छेदवसेन सत्तविधो. तेसु पठमं भगवता कतरं पकरणं देसितं.
विस्सज्जना – पठमं भन्ते धम्मसङ्गणिपकरणं भगवता देसितं.
पुच्छा – धम्मसङ्गणियं आवुसो अत्थि मातिका, अत्थि पदभाजनीयं. तेसु मातिकं निक्खिपन्तेन भगवता कतं निक्खित्ता.
विस्सज्जना – मातिकं भन्ते निक्खिपन्तेन भगवता ‘‘कुसला धम्मा अकुसला धम्मा अब्याकता धम्मा. सुखाय वेदनाय सम्पयुत्ता धम्मा दुक्खाय वेदनाय सम्पयुत्ता धम्मा अदुक्खमसुखाय वेदनाय सम्पयुत्ता धम्मा. विपाका धम्मा विपाकधम्मधम्मा नेवविपाकनविपाकधम्मधम्मा’’ति एवमादिना द्वावीसतिया तिकानं वसेन. ‘‘हेतू धम्मा न हेतू धम्मा. सहेतुका धम्मा अहेतुका धम्मा.
हेतुसम्पयुत्ता ¶ धम्मा हेतुविप्पयुत्ता धम्मा. हेतू चेव धम्मा सहेतुका च सहेतुका चेव धम्मा न च हेतू. हेतू चेव धम्मा हेतुसम्पयुत्ता च हेतुसम्पयुत्ता चेव धम्मा न च हेतू. न हेतू खो पन धम्मा सहेतुकापि अहेतुकापी’’ति एवमादिना दुकसतानञ्च वसेन मातिका निक्खित्ता.
कामावचरकुसल
पुच्छा – अभिधम्मपिटके ¶ आवुसो धम्मसङ्गणियं पदभाजनीये चित्तुप्पादकण्डे कुसला धम्मातिपदस्स अत्थं विभजन्तेन भगवता कथं कामावचरकुसलं वित्थारतो विभजित्वा देसितं.
विस्सज्जना – अभिधम्मपिटके भन्ते धम्मसङ्गणिपकरणे चित्तुप्पादकण्डे कुसला धम्माति पदस्स अत्थं विभजन्तेन भगवता ‘‘कतमे धम्मा कुसला. यस्मिं समये कामावचरं कुसलं चित्तं उप्पन्नं होति सोमनस्ससहगतं ञाणसम्पयुत्तं रूपारम्मणं वा सद्दारम्मणं वा गन्धारम्मणं वा रसारम्मणं वा फोट्ठब्बारम्मणं वा धम्मारम्मणं वा यं यं वा पनारब्भ. तस्मिं समये फस्सो होति वेदना होति सञ्ञा होति चेतना होति चित्तं होति वितक्को होति विचारो होति पीति होति सुखं होति चित्तस्सेकग्गता होती’’ति एवमादिना कामावचरकुसलं तीहि महावारेहि विभजित्वा देसितं.
रूपावचरकुसल
पुच्छा – अभिधम्मपिटके ¶ आवुसो धम्मसङ्गणीपाळियं चित्तुप्पादकण्डे कुसला धम्माति पदस्स अत्थं विभजन्तेन भगवता कथं रूपावचरकुसलञ्च अरूपावचरकुसलञ्च वित्थारतो विभजित्वा देसितं.
विस्सज्जना – रूपावचरकुसलञ्च अरूपावचरकुसलञ्च भन्ते ‘‘कतमे धम्मा कुसला. यस्मिं समये रूपूपपत्तिया मग्गं भावेति विविच्चेव कामेहि विविच्च अकुसलेहि धम्मेहि सवितक्कं सवितक्कं विवेकजं पीतिसुखं पठमं झानं उपसम्पज्ज विहरति पथवीकसिण’’न्ति एवमादिना भगवता वित्थारतो देसितं.
लोकुत्तराकुसल
पुच्छा – अभिधम्मपिटके ¶ आवुसो धम्मसङ्गणीपाळियं चित्तुप्पादकण्डे कुसला धम्माति पदस्स अत्थं विभजन्तेन भगवता कथं लोकुत्तरकुसलं वित्थारतो विभजित्वा देसितं.
विस्सज्जना – अभिधम्मपिटके भन्ते धम्मसङ्गणियं चित्तुप्पादकण्डे कुसला धम्माति पदस्स अत्थं विभजन्तेन भगवता ‘‘कतमे धम्मा कुसला. यस्मिं समये लोकुत्तरं झानं भावेति निय्यानिकं अपचयगामिं दिट्ठिगतानं पहानाय पठमाय भूमिया पत्तिया विविच्चेव कामेहि…पे… पठमं झानं उपसम्पज्ज विहरति दुक्खपटिपदं दन्धाभिञ्ञ’’न्ति एवमादिना भगवता लोकुत्तरकुसलं वित्थारतो विभजित्वा देसितं.
अकुसल
पुच्छा – तत्थेव ¶ आवुसो अकुसला धम्माति मातिकापदस्स अत्थं विभजन्तेन भगवता कथं अकुसलं वित्थारतो विभजित्वा देसितं.
विस्सज्जना – तत्थेव भन्ते अकुसला धम्माति मातिकापदस्स अत्थं विभजन्तेन भगवता ‘‘कतमे धम्मा अकुसला. यस्मिं समये अकुसलं चित्तं उप्पन्नं होति सोमनस्ससहगतं दिट्ठिगतसम्पयुत्तं रूपारम्मणं वा सद्धारम्मणं वा गन्धारम्मणं वा रसारम्मणं वा फोट्ठब्बारम्मणं वा धम्मारम्मणं वा यं यं वा पनारब्भ. तस्मिं समये फस्सो होति वेदना होति सञ्ञा होति चेतना होति चित्तं होती’’ति एवमादिना अकुसलं वित्थारतो विभजित्वा देसितं.
अब्याकत
पुच्छा – अभिधम्मपिटके आवुसो धम्मसङ्गणीपाळियं चित्तुप्पादकण्डरूपकण्डेसु अब्याकता धम्माति मातिकापदस्स अत्थं विभजन्तेन ¶ भगवता कथं अब्याकता धम्मा वित्थारतो विभजित्वा देसिता.
विस्सज्जना – अभिधम्मपिटके भन्ते धम्मसङ्गणियं अब्याकता धम्माति पदस्स अत्थं विभजन्तेन भगवता ‘‘कतमे धम्मा अब्याकता. यस्मिं समये कामावचरस्स कुसलस्स कम्मस्स कतत्ता उपचितत्ता विपाकं चक्खुविञ्ञाणं उप्पन्नं होति उपेक्खासहगतं रूपारम्मणं. तस्मिं समये फस्सो होति वेदना होति सञ्ञा होति चेतना होति चित्तं होती’’ति एवमादिना च चित्तुप्पादकण्डे, रूपकण्डे च ‘‘कतमे धम्मा अब्याकता. कुसलाकुसलानं धम्मानं विपाका कामावचरा रूपावचरा अरूपावचरा अपरियापन्ना वेदनाक्खन्धो सञ्ञाक्खन्धो सङ्खारक्खन्धो विञ्ञाणक्खन्धो. ये च धम्मा किरिया नेव कुसला नाकुसला न च कम्मविपाका. सब्बञ्च रूपं असङ्खता च धातु. इमे धम्मा अब्याकता’’ति एवमादिना च अब्याकता धम्मा वित्थारतो विभजित्वा देसिता.
विभङ्ग
पुच्छा – सत्तसु ¶ आवुसो अभिधम्मप्पकरणेसु विभङ्गप्पकरणे भगवता कति विभङ्गा देसिता.
विस्सज्जना – अभिधम्मपिटके भन्ते सत्तसु पकरणेसु दुतिये विभङ्गप्पकरणे खन्धविभङ्गो आयतनविभङ्गो धातुविभङ्गो सच्चविभङ्गो इन्द्रियविभङ्गो पटिच्चसमुप्पादविभङ्गो सतिपट्ठानविभङ्गो सम्मप्पधानविभङ्गो इद्धिपादविभङ्गो बोज्झङ्गविभङ्गो मग्गङ्गविभङ्गो झानविभङ्गो अप्पमञ्ञाविभङ्गो सिक्खापदविभङ्गो पटिसम्भिदाविभङ्गो ञाणविभङ्गो खुद्दकवत्थुविभङ्गो धम्महदयविभङ्गोति भगवता अट्ठारस विभङ्गा देसिता.
खन्धविभङ्ग
पुच्छा – तेसु आवुसो अट्ठारससु विभङ्गेसु पठमे खन्धविभङ्गे भगवता कथं खन्धा वित्थारतो विभजित्वा देसिता.
विस्सज्जना – तेसु ¶ भन्ते अट्ठारससु विभङ्गेसु पठमे खन्धविभङ्गे ‘‘पञ्चक्खन्धा रूपक्खन्धो वेदनाक्खन्धो सञ्ञाक्खन्धो सङ्खारक्खन्धो विञ्ञाणक्खन्धो. तत्थ कतमो रूपक्खन्धो, यंकिञ्चि रूपं अतीतानागतपच्चुप्पन्नं अज्झत्तं वा बहिद्धा वा ओळारिकं वा सुखुमं वा हीनं वा पणीतं वा यं दूरे सन्तिके वा, तदेकज्झं अभिसञ्ञूहित्वा अभिसङ्खिपित्वा अयं वुच्चति रूपक्खन्धो’’ति एवमादिना सुत्तन्तभाजनीयअभिधम्मभाजनीयपञ्हापुच्छकसङ्खातेहि तीहि महानयेहि भगवता खन्धा वित्थारतो विभजित्वा देसिता.
आयतनविभङ्ग
पुच्छा – दुतिये ¶ पन आवुसो आयतनविभङ्गे भगवता कथं आयतनानि वित्थारतो विभजित्वा देसितानि.
विस्सज्जना – दुतिये भन्ते आयतनविभङ्गे ‘‘द्वादसायतनानि चक्खायतनं रूपायतनं सोतायतनं सद्दायतनं घानायतनं गन्धायतनं जिव्हायतनं रसायतनं कायायतनं फोट्ठब्बायतनं मनायतनं धम्मायतनं. चक्खुं अनिच्चं दुक्खं अनत्ता विपरिणामधम्मं, रूपा अनिच्चा दुक्खा अनत्ता विपरिणामधम्मा’’ति एवमादिना भगवता सुत्तन्तभाजनीयअभिधम्मभाजनीयपञ्हापुच्छकसङ्खातेहि तीहेव आयतनानि वित्थारतो विभजित्वा देसितानि.
धातुविभङ्ग
पुच्छा – अभिधम्मपिटके ¶ आवुसो विभङ्गप्पकरणे ततिये धातुविभङ्गे भगवता कथं धातुयो वित्थारेन विभजित्वा देसिता.
विस्सज्जना – ततिये भन्ते धातुविभङ्गे ‘‘छ धातुयो पथवीधातु आपोधातु तेजोधातु वायोधातु आकासधातु विञ्ञाणधातू’’ति भन्ते सुत्तन्तभाजनीयअभिधम्मभाजनीयपञ्हापुच्छकसङ्खातेहि तीहि महानयेहि भगवता धातुयो वित्थारतो विभजित्वा देसिता.
सच्चविभङ्ग
पुच्छा – चतुत्थे ¶ पन आवुसो सच्चविभङ्गे भगवता कथं सच्चानि वित्थारतो विभजित्वा देसितानि.
विस्सज्जना – चतुत्थे भन्ते सच्चविभङ्गे ‘‘चत्तारि अरियसच्चानि दुक्खं अरियसच्चं, दुक्खसमुदयं अरियसच्चं, दुक्खनिरोधं अरियसच्चं, दुक्खनिरोधगामिनी पटिपदा अरियसच्चं. तत्थ कतमं दुक्खं अरियसच्चं, जातिपि दुक्खा, जरापि दुक्खा, मरणम्पि दुक्खं, सोकपरिदेवदुक्खदोमनस्सुपायासापि दुक्खा, अप्पियेहि सम्पयोगो दुक्खो, पियेहि विप्पयोगो दुक्खो, यम्पिच्छं न लभति, तम्पि दुक्खं, संखित्तेन पञ्चुपादानक्खन्धा दुक्खा’’ति एवमादिना सुत्तन्तभाजनीयअभिधम्मभाजनीयपञ्हापुच्छकसङ्खातेहि तीहि महानयेहि भगवता सच्चानि वित्थारतो विभजित्वा देसितानि.
इन्द्रियविभङ्ग
पुच्छा – पञ्चमे ¶ पन आवुसो इन्द्रियविभङ्गे भगवता कथं इन्द्रियानि वित्थारतो विभजित्वा देसितानि.
विस्सज्जना – पञ्चमे पन भन्ते इन्द्रियविभङ्गे ‘‘बावीसतिन्द्रियानि चक्खुन्द्रियं सोतिन्द्रियं घानिन्द्रियं जिव्हिन्द्रियं कायिन्द्रियं मनिन्द्रियं…पे… अञ्ञाताविन्द्रिय’’न्ति एवमादिना अभिधम्मभाजनीयपञ्हापुच्छकसङ्खातेहि द्वीहि महानयेहि भगवता इन्द्रियानि वित्थारतो विभजित्वा देसितानि.
पटिच्चसमुप्पाद विभङ्ग
पुच्छा – अभिधम्मपिटके ¶ आवुसो विभङ्गप्पकरणे छट्ठे पटिच्चसमुप्पादविभङ्गे भगवता कथं पटिच्चसमुप्पादो वित्थारेन विभजित्वा देसितो.
विस्सज्जना – छट्ठे भन्ते पटिच्चसमुप्पादविभङ्गे ‘‘अविज्जापच्चया सङ्खारा…पे… समुदयो होती’’ति एवमादिना भगवता पटिच्चसमुप्पादो सुत्तन्तभाजनीयअभिधम्मभाजनीयसङ्खातेहि द्वीहि महानयेहि वित्थारतो विभजित्वा देसितो.
सतिपट्ठानविभङ्ग
पुच्छा – सत्तमे ¶ पन आवुसो सतिपट्ठानविभङ्गे भगवता कथं सतिपट्ठाना वित्थारतो विभजित्वा देसिता.
विस्सज्जना – सत्तमे भन्ते सतिपट्ठानविभङ्गे ‘‘चत्तारो सतिपट्ठाना इध भिक्खु अज्झत्तं काये कायानुपस्सी विहरति, बहिद्धा काये कायानुपस्सी विहरति, अज्झत्तबहिद्धा काये कायानुपस्सी विहरति आतापी सम्पजानो सतिमा विनेय्य लोके अभिज्झादोमनस्स’’न्ति एवमादिना सुत्तन्तभाजनीयअभिधम्मभाजनीयपञ्हापुच्छकसङ्खातेहि तीहि महानयेहि भगवता सतिपट्ठाना वित्थारतो विभजित्वा देसिता.
सम्मप्पधानविभङ्ग
पुच्छा – अट्ठमे ¶ पन आवुसो सम्मप्पधानविभङ्गे भगवता कथं सम्मप्पधाना वित्थारतो विभजित्वा देसिता.
विस्सज्जना – अट्ठमे भन्ते सम्मप्पधानविभङ्गे ‘‘चत्तारो सम्मप्पधाना इध भिक्खु अनुप्पन्नानं पापकानं अकुसलानं धम्मानं अनुप्पादाय छन्दं जनेति वायमति वीरियं आरभति चित्तं पग्गण्हाति पदहति, उप्पन्नानं पापकानं अकुसलानं धम्मानं पहानाय छन्दं जनेति वायमति वीरियं आरभति चित्तं पग्गण्हाति पदहति, अनुप्पन्नानं कुसलानं धम्मानं उप्पादाय छन्दं जनेति वायमति वीरियं आरभति चित्तं पग्गण्हाति पदहति, उप्पन्नानं कुसलानं धम्मानं ठितिया असम्मोसाय भिय्योभावाय वेपुल्लाय भावनाय पारिपूरिया छन्दं जनेति वायमति वीरियं आरभति चित्तं पग्गण्हाति पदहती’’ति एवमादिना भगवता सम्मप्पधाना वित्थारतो विभजित्वा देसिता.
इद्धिपादविभङ्ग
पुच्छा – नवमे ¶ पन आवुसो इद्धिपादविभङ्गे भगवता कथं इद्धिपादा वित्थारतो विभजित्वा देसिता.
विस्सज्जना – नवमे भन्ते इद्धिपादविभङ्गे ‘‘चत्तारो इद्धिपादा इध भिक्खु छन्दसमाधिपधानसङ्खारसमन्नागतं इद्धिपादं भावेति…पे… वीमंसासमाधिपधानसङ्खारसमन्नागतं इद्धिपादं भावेती’’ति एवमादिना तीहि महानयेहि भगवता इद्धिपादा वित्थारतो विभजित्वा देसिता.
बोज्झङ्गविभङ्ग
पुच्छा – अभिधम्मपिटके ¶ आवुसो विभङ्गप्पकरणे दसमे बोज्झङ्गविभङ्गे भगवता कथं बोज्झङ्गा वित्थारतो विभजित्वा देसिता.
विस्सज्जना – दसमे भन्ते बोज्झङ्गविभङ्गे ‘‘सत्त बोज्झङ्गा सतिसम्बोज्झङ्गो धम्मविचयसम्बोज्झङ्गो वीरियसम्बोज्झङ्गो पीतिसम्बोज्झङ्गो पस्सद्धिसम्बोज्झङ्गो समाधिसम्बोज्झङ्गो उपेक्खासम्बोज्झङ्गो. तत्थ कतमो सतिसम्बोज्झङ्गो, इध भिक्खु सतिमा होति परमेन सतिनेपक्केन समन्नागतो चिरकतम्पि चिरभासितम्पि सरिता होति अनुस्सरिता, अयं वुच्चति सतिसम्बोज्झङ्गो’’ति एवमादिना भगवता सुत्तन्तभाजनीयअभिधम्मभाजनीयपञ्हापुच्छकसङ्खातेहि तीहि नयेहि बोज्झङ्गा वित्थारतो विभजित्वा देसिता.
मग्गङ्गविभङ्ग
पुच्छा – एकादसमे ¶ पन आवुसो मग्गङ्गविभङ्गे भगवता कथं मग्गङ्गा वित्थारतो विभजित्वा देसिता.
विस्सज्जना – एकादसमे ¶ भन्ते मग्गङ्गविभङ्गे ‘‘अरियो अट्ठङ्गिको मग्गो. सेय्यथिदं, सम्मादिट्ठि सम्मासङ्कप्पो सम्मावाचा सम्माकम्मन्तो सम्माआजीवो सम्मावायामो सम्मासति सम्मासमाधी’’ति एवमादिना भगवता सुत्तन्तभाजनीयअभिधम्मभाजनीयपञ्हापुच्छकसङ्खातेहि तीहि महानयेहि मग्गङ्गा वित्थारतो विभजित्वा देसिता.
झानविभङ्ग
पुच्छा – द्वादसमो ¶ पन आवुसो झानविभङ्गो भगवता कथं वित्थारेन विभजित्वा देसितो.
विस्सज्जना – द्वादसमो भन्ते झानविभङ्गो ‘‘इध भिक्खु पातिमोक्खसंवरसंवुतो विहरति आचारगोचरसम्पन्नो अणुमत्तेसु वज्जेसु भयदस्सावी समादाय सिक्खति सिक्खापदेसु इन्द्रियेसु गुत्तद्वारो भोजने मत्तञ्ञू पुब्बरत्तापररत्तं जागरियानुयोगमनुयुत्तो’’ति एवमादिना भगवता वित्थारतो विभजित्वा देसितो.
अप्पमञ्ञाविभङ्ग
पुच्छा – तेरसमे ¶ पन आवुसो अप्पमञ्ञाविभङ्गे भगवता कथं अप्पमञ्ञायो वित्थारतो विभजित्वा देसिता.
विस्सज्जना – तेरसमे भन्ते अप्पमञ्ञाविभङ्गे ‘‘चतस्सो अप्पमञ्ञायो इध भिक्खु मेत्तासहगतेन चेतसा एकं दिसं फरित्वा विहरति, तथा दुतियं. तथा ततियं. तथा चतुत्थं. इति उद्धमधो तिरियं सब्बधि सब्बत्तताय सब्बावन्तं लोकं मेत्तासहगतेन चेतसा विपुलेन महग्गतेन अप्पमाणेन अवेरेन अब्यापज्जेन फरित्वा विहरती’’ति एवमादिना भगवता सुत्तन्तभाजनीयअभिधम्मभाजनीयपञ्हापुच्छकसङ्खातेहि तीहि महानयेहि अप्पमञ्ञायो वित्थारतो विभजित्वा देसिता.
सिक्खापदविभङ्ग
पुच्छा – अभिधम्मपिटके ¶ आवुसो विभङ्गप्पकरणे चुद्दसमे सिक्खापदविभङ्गे भगवता कथं सिक्खापदानि वित्थारतो विभजित्वा देसितानि.
विस्सज्जना – चुद्दसमे भन्ते सिक्खापदविभङ्गे ‘‘पञ्च सिक्खापदानि पाणातिपाता वेरमणी सिक्खापदं, अदिन्नादाना वेरमणी सिक्खापदं, कामेसुमिच्छाचारा वेरमणी सिक्खापदं, मुसावादा वेरमणी सिक्खापदं, सुरामेरयमज्जपमादट्ठाना वेरमणी सिक्खापदं. तत्थ कतमं पाणातिपाता वेरमणी सिक्खापदं, यस्मिं समये कामावचरं कुसलं चित्तं उप्पन्नं होति सोमनस्ससहगतं ञाणसम्पयुत्तं पाणातिपाता विरमन्तस्सा’’ति एवमादिना अभिधम्मभाजनीयपञ्हापुच्छकसङ्खातेहि द्वीहि महानयेहि भगवता सिक्खापदानि वित्थारतो विभजित्वा देसितानि.
पटिसम्भिदाविभङ्ग
पुच्छा – पन्नरसमे ¶ पन आवुसो पटिसम्भिदाविभङ्गे भगवता कथं पटिसम्भिदायो वित्थारतो विभजित्वा देसिता.
विस्सज्जना – पन्नरसमे भन्ते पटिसम्भिदाविभङ्गे ‘‘चतस्सो पटिसम्भिदा अत्थपटिसम्भिदा धम्मपटिसम्भिदा निरुत्तिपटिसम्भिदा पटिभानपटिसम्भिदा. अत्थे ञाणं अत्थपटिसम्भिदा, धम्मे ञाणं धम्मपटिसम्भिदा, तत्र धम्मनिरुत्ताभिलापे ञाणं निरुत्तिपटिसम्भिदा, ञाणेसु ञाणं पटिभानपटिसम्भिदा’’ति एवमादिना भगवता चतस्सो पटिसम्भिदायो सुत्तन्तभाजनीयअभिधम्मभाजनीयपञ्हापुच्छकसङ्खातेहि ¶ तीहि महानयेहि वित्थारतो विभजित्वा देसिता.
ञाणविभङ्ग
पुच्छा – सोळसमे पन आवुसो ञाणविभङ्गे भगवता कथं ञाणानि वित्थारतो विभजित्वा देसितानि.
विस्सज्जना – सोळसमे भन्ते ञाणविभङ्गे ‘‘एकविधेन ञाणवत्थु पञ्चविञ्ञाणा न हेतू, अहेतुका, हेतुविप्पयुत्ता, सप्पच्चया ¶ , सङ्खता, अरूपा, लोकिया, सासवा’’ति एवमादिना एककतो पट्ठाय याव दसका भगवता ञाणानि वित्थारतो विभजित्वा देसितानि.
खुद्दकवत्थुविभङ्ग
पुच्छा – अभिधम्मपिटके आवुसो विभङ्गप्पकरणे सत्तरसमो खुद्दकवत्थुविभङ्गो भगवता कथं देसितो.
विस्सज्जना – अभिधम्मपिटके भन्ते दुतिये विभङ्गप्पकरणे सत्तरसमो खुद्दकवत्थुविभङ्गो ‘‘जातिमदो, गोत्तमदो, आरोग्यमदो, योब्बनमदो, जीवितमदो’’ति एवमादिना एककतो पट्ठाय याव अट्ठसततण्हाविचरितं भगवता वित्थारतो विभजित्वा देसितो.
धम्महदयविभङ्ग
पुच्छा – तत्थ ¶ आवुसो अट्ठारसमो धम्महदयविभङ्गो भगवता कथं विभजित्वा देसितो.
विस्सज्जना – अट्ठारसमो ¶ भन्ते धम्महदयविभङ्गो ‘‘कति खन्धा, कति आयतनानि, कति धातुयो, कति सच्चानि, कति इन्द्रियानि, कति हेतू, कति आहारा, कति फस्सा, कति वेदना, कति सञ्ञा, कति चेतना, कति चित्तानि. पञ्चक्खन्धा, द्वादसायतनानि, अट्ठारस धातुयो, चत्तारि सच्चानि, बावीसतिन्द्रियानि, नव हेतू, चत्तारो आहारा, सत्त फस्सा, सत्त वेदना, सत्त सञ्ञा, सत्त चेतना, सत्त चित्तानी’’ति एवमादिना सब्बसङ्गाहकादीहि दसहि वारेहि भगवता वित्थारेन विभजित्वा देसितो.
पुच्छा – कथञ्चावुसो तत्थ भगवता उप्पादककम्मआयुप्पमाणवारो वित्थारेन विभजित्वा देसितो.
विस्सज्जना – दानं दत्वा सीलं समादियित्वा उपोसथकम्मं कत्वा कत्थ उपपज्जन्ति. दानं दत्वा, सीलं समादियित्वा उपोसथकम्मं कत्वा ¶ अप्पेकच्चे खत्तियमहासालानं सहब्यतं उपपज्जन्ति, अप्पेकच्चे ब्राह्मणमहासालानं, अप्पेकच्चे गहपतिमहासालानं, अप्पेकच्चे चातुमहाराजिकानं देवानं, अप्पेकच्चे तावतिंसानं देवानं, अप्पेकच्चे यामानं देवानं, अप्पेकच्चे तुसितानं देवानं सहब्यतं उपपज्जन्तीति एवमादिना भन्ते तत्थ भगवता उप्पादककम्मआयुप्पमाणवारो वित्थारेन विभजित्वा देसितो.
उक्खित्ता ¶ पुञ्ञतेजेन, कामरूपगतिं गता;
भवग्गतम्पि सम्पत्ता, पुनागच्छन्ति दुग्गतिं –
धातुकथा
पुच्छा – तेनावुसो ¶ भगवता अट्ठारसहि बुद्धधम्मेहि समन्नागतेन अभिधम्मे अट्ठारसहि विभङ्गेहि पटिमण्डितं दुतियं विभङ्गप्पकरणं देसेत्वा तदनन्तरं धातुकथं नाम ततियं पकरणं कथं विभजित्वा देसितं.
विस्सज्जना – ततियं भन्ते धातुकथं नाम अभिधम्मपिटकं ‘‘सङ्गहो असङ्गहो, सङ्गहितेन असङ्गहितं, असङ्गहितेन सङ्गहितं, सङ्गहितेन सङ्गहितं, असङ्गहितेन असङ्गहितं. सम्पयोगो विप्पयोगो, सम्पयुत्तेन विप्पयुत्तं, विप्पयुत्तेन सम्पयुत्तं, सम्पयुत्तेन सम्पयुत्तं, विप्पयुत्तेन विप्पयुत्तं. सङ्गहितेन सम्पयुत्तं विप्पयुत्तं, सम्पयुत्तेन सङ्गहितं असङ्गहितं, असङ्गहितेन सम्पयुत्तं विप्पयुत्तं, विप्पयुत्तेन सङ्गहितं असङ्गहित’’न्ति एवमादिना पञ्च मातिकायो पठमं निक्खिपित्वा सङ्गहासङ्गहादीहि चुद्दसहि नयेहि भगवता वित्थारतो विभजित्वा देसितं.
पुग्गलपञ्ञत्ति
पुच्छा – तेनावुसो ¶ भगवता सब्बधातुकुसलेन अभिधम्मपिटके ततियं धातुकथापकरणं देसेत्वा तदनन्तरं चतुत्थं पुग्गलपञ्ञत्तिप्पकरणं कथं विभजित्वा देसितं.
विस्सज्जना – अभिधम्मपिटके भन्ते चतुत्थं पुग्गलपञ्ञत्तिप्पकरणं ‘‘छ पञ्ञत्तियो खन्धपञ्ञत्ति आयतनपञ्ञत्ति धातुपञ्ञत्ति सच्चपञ्ञत्ति इन्द्रियपञ्ञत्ति पुग्गलपञ्ञत्ति. कित्तावता खन्धानं खन्धपञ्ञत्ति, यावता पञ्चक्खन्धा, रूपक्खन्धो वेदनाक्खन्धो सञ्ञाक्खन्धो सङ्खारक्खन्धो विञ्ञाणक्खन्धो. एत्तावता खन्धानं खन्धपञ्ञत्ती’’ति एवमादिना खन्धायतनधातुसच्चइन्द्रियपञ्ञत्तियो संखित्तेन उद्दिसित्वा पुग्गलपञ्ञत्तिं च एककदुकतिकचतुक्कपञ्चकछक्कसत्तकअट्ठकनवकदसकवसेन वित्थारतो विभजित्वा भगवता देसिता.
कथावत्थु
पुच्छा – तेनावुसो ¶ भगवता सब्बपरमत्थपञ्ञत्तिधम्मकुसलेन अभिधम्मपिटके चतुत्थं पुग्गलपञ्ञत्तिप्पकरणं देसेत्वा तदनन्तरं पञ्चमं कथावत्थुप्पकरणं कथं देसितं.
विस्सज्जना – सब्बपरमत्थपञ्ञत्तिधम्मकुसलेन भन्ते भगवता लोके अग्गपुग्गलेन अभिधम्मपिटके चतुत्थं पुग्गलपञ्ञत्तिप्पकरणं देसेत्वा तदनन्तरं कथावत्थुदेसनाय वारे सम्पत्ते ‘‘अनागते मम सावको मोग्गलिपुत्ततिस्सत्थेरो नाम उप्पन्नं सासनमलं सोधेत्वा ततियसङ्गीतिं करोन्तो भिक्खुसङ्घस्स मज्झे निसिन्नो सकवादे पञ्च सुत्तसतानि परवादे पञ्चाति सुत्तसहस्सं समोधानेत्वा, इमं पकरणं भाजेस्सती’’ति तस्सोकासं करोन्तेन पुग्गलवारे अट्ठमुखा वादयुत्तिं आदिं कत्वा सब्बकथामग्गेसु असम्पुण्णभाणवारत्थाय तन्तिया मातिका निक्खेपमत्तेन पञ्चमं कथावत्थुप्पकरणं संखेपतो देसितं.
पुच्छा – अधुना ¶ पाकटं पनावुसो वित्थारं कथावत्थुप्पकरणं कदा केन कत्थ कथञ्च वित्थारतो विभजित्वा देसितं.
विस्सज्जना – तं खो भन्ते भगवतो नयमुखं निस्साय आयस्मता महामोग्गलिपुत्ततिस्सत्थेरेन ततियसंगीतिकाले पाटलिपुत्ते असोकारामे सट्ठिभिक्खुसतसहस्सानं समागमे भगवता दिन्ननयवसेन तथागतेन ठपितमातिकं विभजन्तेन सकवादे पञ्चसुत्तसतानि परवादे पञ्चाति सुत्तसहस्सं आहरित्वा इदं परवादमथनं अधुना पाकटं कथावत्थुप्पकरणं वित्थारतो विभजित्वा देसितं.
पुच्छा – कति ¶ आवुसो तत्थ कथायो तेन आयस्मता महामोग्गलिपुत्ततिस्सत्थेरेन वित्थारतो विभजित्वा कथिता.
विस्सज्जना – तत्थ भन्ते वाचनामग्गतो द्वे च सतानि सत्तवीसति च कथायो आयस्मता महामोग्गलिपुत्ततिस्सत्थेरेन वित्थारतो विभजित्वा कथिता.
पुग्गलकथा
पुच्छा – कथञ्चावुसो ¶ तत्थ पठमा पुग्गलकथा आयस्मता महामोग्गलिपुत्ततिस्सत्थेरेन वित्थारतो विभजित्वा कथिता.
विस्सज्जना – पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेनाति, आमन्ता. यो सच्चिकट्ठो परमत्थो, ततो सो पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेनाति, न हेवं वत्तब्बे. आजानाहि निग्गहं हञ्चि पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेन, तेन वत रे वत्तब्बे ‘‘यो सच्चिकट्ठो परमत्थो, ततो सो पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’ति. यं तत्थ वदेसि ‘‘वत्तब्बे खो ‘पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेन’, नो च वत्तब्बे ‘यो सच्चिकट्ठो परमत्थो, ततो सो पुग्गलो उपलब्भति सच्चिकट्ठपरमत्थेना’’ति, मिच्छाति एवमादिना भन्ते तत्थ पठमा पुग्गलकथा पञ्च भाणवारमत्ताय तन्तिया आयस्मता महामोग्गलिपुत्ततिस्सत्थेरेन वित्थारतो विभजित्वा कथिता.
अञ्ञाणकथा
पुच्छा – अभिधम्मपिटके ¶ आवुसो कथावत्थुप्पकरणे दुतियवग्गे दुतिया अञ्ञाणकथा आयस्मता महामोग्गलिपुत्ततिस्सत्थेरेन कथं वित्थारतो विभजित्वा कथिता.
विस्सज्जना – अभिधम्मपिटके भन्ते पञ्चमे कथावत्थुप्पकरणे दुतियवग्गे दुतिया अञ्ञाणकथा ‘‘अत्थि अरहतो अञ्ञाणन्ति, आमन्ता. अत्थि अरहतो अविज्जा अविज्जोघो अविज्जायोगो अविज्जानुसयो अविज्जापरियुट्ठानं अविज्जासंयोजनं अविज्जानीवरणन्ति, न हेवं वत्तब्बे. नत्थि अरहतो अविज्जा अविज्जोघो अविज्जायोगो अविज्जानुसयो अविज्जापरियुट्ठानं अविज्जासंयोजनं अविज्जानिवरणन्ति, आमन्ता. हञ्चि नत्थि अरहतो अविज्जा अविज्जोघो अविज्जायोगो अविज्जानुसयो अविज्जापरियुट्ठानं अविज्जासंयोजनं अविज्जानीवरणं, नो च वत रे वत्तब्बे ‘‘अत्थि अरहतो अञ्ञाण’’न्ति एवमादिना आयस्मता महामोग्गलिपुत्ततिस्सत्थेरेन वित्थारतो विभजित्वा भासिता.
असञ्ञकथा
पुच्छा – अभिधम्मपिटके ¶ आवुसो पञ्चमे कथावत्थुप्पकरणे ततियवग्गे एकादसमा असञ्ञकथा आयस्मता महामोग्गलिपुत्ततिस्सत्थेरेन कथं वित्थारतो विभजित्वा कथिता.
विस्सज्जना – अभिधम्मपिटके भन्ते पञ्चमे कथावत्थुप्पकरणे ततियवग्गे एकादसमा असञ्ञकथा ‘‘असञ्ञसत्तेसु सञ्ञा अत्थीति, आमन्ता. सञ्ञाभवो सञ्ञागति सञ्ञासत्तावासो सञ्ञासंसारो सञ्ञायोनि सञ्ञत्तभावपटिलाभोति, न हेवं वत्तब्बे’’ति एवमादिना आयस्मता महामोग्गलिपुत्ततिस्सत्थेरेन वित्थारतो विभजित्वा कथिता.
असञ्ञसत्तेसु ¶ सञ्ञा अत्थि.
सञ्ञाभवो ¶ सञ्ञागति सञ्ञासत्तावासो सञ्ञासंसारो सञ्ञायोनि सञ्ञत्तभावपटिलाभो.
न हेवं वत्तब्बे.
ननु असञ्ञभवो असञ्ञगति असञ्ञसत्तावासो असञ्ञसंसारो असञ्ञयोनि असञ्ञत्तभावपटिलाभो.
हञ्चि ¶ असञ्ञभवो असञ्ञगति असञ्ञसत्तावासो असञ्ञसंसारो असञ्ञयोनि असञ्ञत्तभावपटिलाभो, नो च वत रे वत्तब्बे असञ्ञसत्तेसु सञ्ञा अत्थि.
असञ्ञसत्तेसु सञ्ञा अत्थि.
पञ्चवोकारभवो गति सत्तावासो संसारो योनि अत्तभावपटिलाभो.
ननु ¶ एकवोकारभवो गति सत्तावासो संसारो योनि अत्तभावपटिलाभो.
हञ्चि एकवोकारभवो गति सत्तावासो संसारो योनि अत्तभावपटिलाभो, नो च वत रे वत्तब्बे असञ्ञसत्तेसु सञ्ञा अत्थि.
छट्ठवग्ग
पथवीधातुसनिदस्सनातिआदिकथा
पुच्छा – छट्ठवग्गे ¶ पन आवुसो अट्ठमा पथवीधातु सनिदस्सनातिआदिकथा आयस्मता महामोग्गलिपुत्ततिस्सत्थेरेन कथं वित्थारतो विभजित्वा कथिता.
विस्सज्जना – छट्ठवग्गे भन्ते अट्ठमा पथवीधातु सनिदस्सनातिआदिकथा ‘‘पथवीधातु सनिदस्सनाति आमन्ता. रूपं रूपायतनं रूपधातु नीलं पीतकं लोहितकं ओदातं चक्खुविञ्ञेय्यं चक्खुस्मिं पटिहञ्ञति चक्खुस्स आपाथं आगच्छतीति, न हेवं वत्तब्बे’’ति एवमादिना आयस्मता महामोग्गलि पुत्ततिस्सत्थेरेन वित्थारतो विभजित्वा कथिता.
पथवीधातु ¶ सनिदस्सना.
चक्खुञ्च ¶ पटिच्च पथवीधातुञ्च उप्पज्जति चक्खुविञ्ञाणं.
तेन ¶ हि न वत्तब्बं चक्खुञ्च पटिच्च पथवीधातुञ्च उप्पज्जति चक्खुविञ्ञाणं.
अन्तराभवकथा
पुच्छा – अभिधम्मपिटके आवुसो पञ्चमे कथावत्थुप्पकरणे अट्ठमवग्गे दुतिया अन्तराभवकथा आयस्मता महामोग्गलिपुत्ततिस्सत्थेरेन ¶ कथं वित्थारतो विभजित्वा कथिता.
विस्सज्जना – अभिधम्मपिटके भन्ते पञ्चमे कथावत्थुप्पकरणे अट्ठमवग्गे दुतिया अन्तराभवकथा ‘‘अत्थि अन्तराभवोति, आमन्ता. कामभवोति, न हेवं वत्तब्बे…पे… अत्थि अन्तराभवोति, आमन्ता. रूपभवोति, न हेवं वत्तब्बे…पे… अत्थि अन्तराभवोति, आमन्ता. अरूपभवोति, न हेवं वत्तब्बे’’ति एवमादिना आयस्मता महामोग्गलिपुत्ततिस्सत्थेरेन वित्थारतो विभजित्वा कथिता.
अत्थि ¶ अन्तराभवो.
न ¶ हेवं वत्तब्बे.
अत्थि अन्तराभवो.
कामभवस्स ¶ च रूपभवस्स च अन्तरे अत्थि अन्तराभवो.
न हेवं वत्तब्बे.
रूपभवस्स च अरूपभवस्स च अन्तरे अत्थि अन्तराभवो.
कामभवस्स च रूपभवस्स च अन्तरे नत्थि अन्तराभवो.
हञ्चि ¶ कामभवस्स च रूपभवस्स च अन्तरे नत्थि अन्तराभवो, नो च वत रे वत्तब्बे अत्थि अन्तराभवो.
सळायतनुप्पत्तिकथा
पुच्छा – अभिधम्मपिटके आवुसो पञ्चमे कथावत्थुप्पकरणे चुद्दसमवग्गे दुतिया सळायतनुप्पत्तिकथा आयस्मता महामोग्गलिपुत्ततिस्सत्थेरेन कथं वित्थारतो विभजित्वा देसिता.
विस्सज्जना – अभिधम्मपिटके भन्ते पञ्चमे कथावत्थुप्पकरणे चुद्दसमेवग्गे दुतिया सळायतनुप्पत्तिकथा ‘‘सळायतनं अपुब्बं अचरिमं मातुकुच्छिस्मिं सण्ठातीति, आमन्ता. सब्बङ्गपच्चङ्गी अहीनिन्द्रियो मातुकुच्छिस्मिं ओक्कमतीति, न हेवं वत्तब्बे’’ति एवमादिना ¶ आयस्मता महामोग्गलिपुत्ततिस्सत्थेरेन वित्थारतो विभजित्वा कथिता.
सळायतनं ¶ अपुब्बं अचरिमं मातुकुच्छिस्मिं सण्ठाति.
सब्बङ्गप्पच्चङ्गी अहीनिन्द्रियो मातुकुच्छिस्मिं ओक्कमति.
न ¶ हेवं वत्तब्बे.
उपपत्तेसियेन चित्तेन चक्खायतनं सण्ठाति.
उपपत्तेसियेन चित्तेन हत्था सण्ठन्ति, पादा सण्ठन्ति, सीसं सण्ठाति, कण्णो सण्ठाति, नासिका सण्ठाति, मुखं सण्ठाति, दन्ता सण्ठन्ति.
न ¶ हेवं वत्तब्बे.
पुच्छा – तेनावुसो ¶ भगवता यमकपाटिहीरावसाने तावतिंसदेवलोकं गन्त्वा दससहस्सलोकधातूहि आगम्म सन्निसिन्नानं देवानं अभिधम्मदेसनं देसेन्तेन पठमं अभिधम्मपिटके पञ्चप्पकरणानि देसेत्वा तदनन्तरं छट्ठं यमकप्पकरणं देसेन्तेन कति यमकप्पकरणानि विभजित्वा देसितानि.
विस्सज्जना – भगवता भन्ते यमस्स विसयातीतेन यमकपाटिहीरावसाने तावतिंसदेवलोकं गन्त्वा तत्थ दससहस्सलोकधातूहि आगम्म सन्निसिन्नानं देवतानं अभिधम्मपिटकं देसेन्तेन अभिधम्मपिटके पूरिमानि पञ्चप्पकरणानि देसेत्वा तदनन्तरं छट्ठं यमकप्पकरणं मूलयमकं खन्धयमकं आयतनयमकं धातुयमकं सच्चयमकं सङ्खारयमकं अनुसययमकं चित्तयमकं धम्मयमकं इन्द्रिययमकन्ति दस यमकप्पकरणानि वित्थारतो विभजित्वा देसितानि.
मूलयमक
पुच्छा – कथञ्चावुसो ¶ तत्थ भगवता पठमं मूलयमकं वित्थारतो विभजित्वा देसितं.
विस्सज्जना – ये केचि कुसला धम्मा, सब्बे ते कुसलमूला. ये वा पन कुसलमूला, सब्बे ते धम्मा कुसला. ये केचि कुसला धम्मा, सब्बे ते कुसलमूलेन एकमूला. ये वा ¶ पन कुसलमूलेन एकमूला, सब्बे ते धम्मा कुसला. ये केचि कुसलमूलेन एकमूला धम्मा, सब्बे ते धम्मा कुसलमूलेन अञ्ञमञ्ञमूला. ये वा पन कुसलमूलेन अञ्ञमञ्ञमूला, सब्बे ते धम्मा कुसलाति एवमादिना भन्ते तत्थ भगवता पठमं मूलयमकं बावीसतिया च तिकेहि दुकसतेन च वित्थारतो विभजित्वा देसितं.
ये केचि कुसला धम्मा, सब्बे ते कुसलमूला.
ये केचि कुसला धम्मा, सब्बे ते कुसलमूलाति, तीणेव कुसलमूलानि अवसेसा कुसला धम्मा, न कुसलमूला, ये वा पन कुसलमूला, सब्बे ते धम्मा कुसलाति, आमन्ता –
खन्धयमक
पुच्छा – अभिधम्मपिटके ¶ आवुसो छट्ठे यमकप्पकरणे दुतियं खन्धयमकं भगवता कथं वित्थारतो विभजित्वा देसितं.
विस्सज्जना – अभिधम्मपिटके भन्ते छट्ठे यमकप्पकरणे दुतियं खन्धयमकं ‘‘पञ्चक्खन्धा – रूपक्खन्धो वेदनाक्खन्धो सञ्ञाक्खन्धो सङ्खारक्खन्धो विञ्ञाणक्खन्धो. रूपं रूपक्खन्धो, रूपक्खन्धो रूपं. वेदना वेदनाक्खन्धो, वेदनाक्खन्धो वेदना. सञ्ञा सञ्ञाक्खन्धो, सञ्ञाक्खन्धो सञ्ञा. सङ्खारा सङ्खारक्खन्धो, सङ्खारक्खन्धो सङ्खारा. विञ्ञाणं विञ्ञाणक्खन्धो, विञ्ञाणक्खन्धो विञ्ञाण’’न्ति एवमादिना भगवता पण्णत्तिवारपवत्तिवारपरिञ्ञावारसङ्खातेहि तीहि वारेहि वित्थारतो विभजित्वा देसितं.
आयतनयमक
पुच्छा – अभिधम्मपिटके ¶ आवुसो छट्ठे यमकप्पकरणे ततियं आयतनयमकं भगवता कथं वित्थारतो विभजित्वा देसितं.
विस्सज्जना – अभिधम्मपिटके भन्ते छट्ठे यमकप्पकरणे ततियं आयतनयमकं ‘‘द्वादसायतनानि – चक्खायतनं सोतायतनं घानायतनं जिव्हायतनं कायायतनं रूपायतनं सद्दायतनं गन्धायतनं रसायतनं फोट्ठब्बायतनं मनायतनं धम्मायतनं. चक्खु चक्खायतनं, चक्खायतनं चक्खु. सोतं सोतायतनं, सोतायतनं सोत’’न्ति एवमादिना पण्णत्तिवारपवत्तिवारपरिञ्ञावारसङ्खातेहि तीहि वारेहि भगवता वित्थारतो विभजित्वा देसितं.
धातुयमक
पुच्छा – अभिधम्मपिटके ¶ आवुसो छट्ठे यमकप्पकरणे दससु यमकेसु चतुत्थं धातुयमकं भगवता कथं वित्थारतो विभजित्वा देसितं.
विस्सज्जना – अभिधम्मपिटके ¶ भन्ते छट्ठे यमकप्पकरणे दससु यमकेसु चतुत्थं धातुयमकं ‘‘अट्ठारस धातुयो – चक्खुधातु सोतधातु घानधातु जिव्हाधातु कायधातु रूपधातु सद्दधातु गन्धधातु रसधातु फोट्ठब्बधातु चक्खुविञ्ञाणधातु सोतविञ्ञाणधातु घानविञ्ञाणधातु जिव्हाविञ्ञाणधातु कायविञ्ञाणधातु मनोधातु मनोविञ्ञाणधातु धम्मधातू’’ति एवमादिना भगवता पण्णत्तिवारपवत्तिवारपरिञ्ञावारसङ्खातेहि तीहि महावारेहि वित्थारतो विभजित्वा देसितं.
सच्चयमक
पुच्छा – अभिधम्मपिटके ¶ आवुसो छट्ठे यमकप्पकरणे दससु यमकेसु पञ्चमं सच्चयमकं भगवता कथं वित्थारतो विभजित्वा देसितं.
विस्सज्जना – अभिधम्मपिटके भन्ते छट्ठे यमकप्पकरणे दससु यमकेसु पञ्चमं सच्चयमकं ‘‘चत्तारि सच्चानि – दुक्खसच्चं समुदयसच्चं निरोधसच्चं मग्गसच्चं. दुक्खं दुक्खसच्चं, दुक्खसच्चं दुक्खं. समुदयो समुदयसच्चं, समुदयसच्चं समुदयो. निरोधो निरोधसच्चं, निरोधसच्चं निरोधो. मग्गो मग्गसच्चं, मग्गसच्चं मग्गो’’ति एवमादिना भगवता वित्थारतो विभजित्वा देसितं.
सङ्खारयमक
पुच्छा – अभिधम्मपिटके ¶ आवुसो छट्ठे यमकप्पकरणे दससु यमकेसु छट्ठं सङ्खारयमकं भगवता कथं वित्थारतो विभजित्वा देसितं.
विस्सज्जना – अभिधम्मपिटके भन्ते छट्ठे यमकप्पकरणे दससु यमकेसु छट्ठं सङ्खारयमकं ‘‘तयो सङ्खारा – कायसङ्खारो वचीसङ्खारो ¶ , चित्तसङ्खारो. अस्सासपस्सासा कायसङ्खारो, वितक्कविचारा वचीसङ्खारा, सञ्ञा च वेदना च चित्तसङ्खारो ठपेत्वा वितक्कविचारे सब्बेपि चित्तसम्पयुत्तका धम्मा चित्तसङ्खारो’’ति एवमादिना भगवता पण्णत्तिवारपवत्तिवारपरिञ्ञावारसङ्खातेहि तीहि महावारेहि वित्थारतो विभजित्वा देसितं.
अनुसययमक
पुच्छा – अभिधम्मपिटके ¶ आवुसो छट्ठे यमकप्पकरणे दससु यमकेसु सत्तमं अनुसययमकं भगवता कथं वित्थारतो विभजित्वा देसितं.
विस्सज्जना – अभिधम्मपिटके भन्ते छट्ठे यमकप्पकरणे दससु यमकेसु सत्तमं अनुसययमकं ‘‘सत्त अनुसया – कामरागानुसयो पटिघानुसयो मानानुसयो दिट्ठानुसयो विचिकिच्छानुसयो भवरागानुसयो अविज्जानुसयो. कत्थ कामरागानुसयो अनुसेति, कामधातुया द्वीसु वेदनासु एत्थ कामरागानुसयो अनुसेती’’ति एवमादिना भगवता उप्पत्तिट्ठानवार अनुसयवार सानुसयवार पजहनवार परिञ्ञावार पहीनवार उप्पज्जनवार धातुवारसङ्खातेहि अट्ठहि महावारेहि वित्थारतो विभजित्वा देसितं.
चित्तयमक
पुच्छा – अभिधम्मपिटके ¶ आवुसो छट्ठे यमकप्पकरणे दससु यमकेसु अट्ठमं चित्तयमकं भगवता कथं वित्थारतो विभजित्वा देसितं.
विस्सज्जना – अभिधम्मपिटके भन्ते छट्ठे यमकप्पकरणे दससु यमकेसु अट्ठमं चित्तयमकं ‘‘यस्स चित्तं उप्पज्जति न निरुज्झति, तस्स चित्तं निरुज्झिस्सति न उप्पज्जिस्सति. यस्स वा पन चित्तं निरुज्झिस्सति न उप्पज्जिस्सति, तस्स चित्तं उप्पज्जति न निरुज्झती’’ति एवमादिना भगवता सुद्धचित्तसामञ्ञसुत्तन्तचित्तमिस्सकविसेसअभिधम्मचित्तमिस्सकविसेस- सङ्खातेहि तीहि महानयेति वित्थारतो विभजित्वा देसितं.
धम्मयमक
पुच्छा – अभिधम्मपिटके ¶ आवुसो छट्ठे यमकप्पकरणे दससु यमकेसु नवमं धम्मयमकं भगवता कथं वित्थारतो विभजित्वा देसितं.
विस्सज्जना – अभिधम्मपिटके भन्ते छट्ठे यमकप्पकरणे दससु यमकेसु नवमं धम्मयमकं ‘‘कुसला कुसला धम्मा, कुसला धम्मा कुसला. अकुसला अकुसला धम्मा, अकुसला धम्मा अकुसला. अब्याकता अब्याकता धम्मा, अब्याकता धम्मा अब्याकता’’ति एवमादिना भगवता पण्णत्तिवारपवत्तिवारपरिञ्ञावारसङ्खातेहि तीहि महावारेहि वित्थारतो विभजित्वा देसितं.
इन्द्रिययमक
पुच्छा – अभिधम्मपिटके ¶ आवुसो छट्ठे यमकप्पकरणे दससु यमकेसु दसमं इन्द्रिययमकं भगवता कथं वित्थारतो विभजित्वा देसितं.
विस्सज्जना – अभिधम्मपिटके भन्ते छट्ठे यमकप्पकरणे दससु यमकेसु दसमं इन्द्रिययमकं ‘‘बावीसतिन्द्रियानि – चक्खुन्द्रियं सोतिन्द्रियं घानिन्द्रियं जिव्हिन्द्रियं कायिन्द्रियं इत्थिन्द्रियं पुरिसिन्द्रियं जीवितिन्द्रियं मनिन्द्रियं सुखिन्द्रियं दुक्खिन्द्रियं सोमनस्सिन्द्रियं दोमनस्सिन्द्रियं उपेक्खिन्द्रियं सद्धिन्द्रियं वीरियिन्द्रियं समाधिन्द्रियं पञ्ञिन्द्रियं अनञ्ञातञ्ञस्सामीतिन्द्रियं अञ्ञिन्द्रियं अञ्ञाताविन्द्रिय’’न्ति एवमादिना भगवता पण्णत्तिवार पवत्तिवार परिञ्ञावारसङ्खातेहि तीहि महावारेहि वित्थारतो विभजित्वा देसितं.
अतीतवार
पुच्छा – अभिधम्मपिटके ¶ आवुसो इन्द्रिययमके तीसु महावारेसु पवत्तिवारे उप्पादअतीतवारो भगवता कथं वित्थारेन विभजित्वा देसितो.
विस्सज्जना – अभिधम्मपिटके ¶ भन्ते इन्द्रिययमके तीसु महावारेसु पवत्तिवारे उप्पादअतीतवारो ‘‘यस्स चक्खुन्द्रियं उप्पज्जित्त, तस्स सोतिन्द्रियं, घानिन्द्रियं, जिव्हिन्द्रियं, कायिन्द्रियं, इत्थिन्द्रियं, पुरिसिन्द्रियं, जीवितिन्द्रियं, सोमनस्सिन्द्रियं, उपेक्खिन्द्रियं, सद्धिन्द्रियं, वीरियिन्द्रियं, सतिन्द्रियं, समाधिन्द्रियं, पञ्ञिन्द्रियं, मनिन्द्रियं, उप्पज्जित्थाति, आमन्ता. यस्स वा पन मनिन्द्रियं उप्पज्जित्थ, तस्स चक्खुन्द्रियं उप्पज्जित्थाति, आमन्ता’’ति एवमादिना भगवता विभजित्वा देसितो.
उप्पादअनागतवार
पुच्छा – अभिधम्मपिटके ¶ आवुसो इन्द्रिययमके तीसु महावारेसु पवत्तिवारे उप्पादअनागतवारो भगवता कथं वित्थारेन विभजित्वा देसितो.
विस्सज्जना – अभिधम्मपिटके भन्ते इन्द्रिययमके तीसु महावारेसु पवत्तिवारे उप्पादअनागतवारो ‘‘यस्स चक्खुन्द्रियं उप्पज्जिस्सति, तस्स सोतिन्द्रियं उप्पज्जिस्सतीति, आमन्ता. यस्स वा पन सोतिन्द्रियं उप्पज्जिस्सति, तस्स चक्खुन्द्रियं उप्पज्जिस्सती’’ति आमन्ता. यस्स चक्खुन्द्रियं उप्पज्जिस्सति, तस्स घानिन्द्रियं, जिव्हिन्द्रियं, कायिन्द्रियं उप्पज्जिस्सतीति, ये रूपावचरं उपपज्जित्वा परिनिब्बायिस्सन्ति, तेसं चक्खुन्द्रियं उप्पज्जिस्सति, नो च तेसं कायिन्द्रियं उप्पज्जिस्सति, इतरेसं तेसं चक्खुन्द्रियञ्च उप्पज्जिस्सति कायिन्द्रियञ्च उप्पज्जिस्सती’’ति एवमादिना भगवता वित्थारतो विभजित्वा देसितो.
यस्स ¶ चक्खुन्द्रियं उप्पज्जिस्सति, तस्स इत्थिन्द्रियं उप्पज्जिस्सतीति. ये रूपावचरं उपपज्जित्वा परिनिब्बायिस्सन्ति, ये च पुरिसा एतेनेव भावेन कतिचि भवे दस्सेत्वा परिनिब्बायिस्सन्ति तेसं चक्खुन्द्रियं उप्पज्जिस्सति, नो च तेसं इत्थिन्द्रियं उप्पज्जिस्सति, इतरेसं तेसं चक्खुन्द्रियञ्च उप्पज्जिस्सति इत्थिन्द्रियञ्च उप्पज्जिस्सति.
यस्स ¶ चक्खुन्द्रियं उप्पज्जिस्सति, तस्स पुरिसिन्द्रियं उप्पज्जिस्सतीति, ये रूपावचरं उपपज्जित्वा परिनिब्बायिस्सन्ति, या च इत्थियो एतेनेव भावेन कतिचि भवे दस्सेत्वा परिनिब्बायिस्सन्ति, तेसं चक्खुन्द्रियं उप्पज्जिस्सति, नो च तेसं पुरिसिन्द्रियं उप्पज्जिस्सति. इतरेसं तेसं चक्खुन्द्रियञ्च उप्पज्जिस्सति पुरिसिन्द्रियञ्च उप्पज्जिस्सति.
यस्स इत्थिन्द्रियं उप्पज्जिस्सति, तस्स पुरिसिन्द्रियं उप्पज्जिस्सतीति, या इत्थियो एतेनेव भावेन कतिचि भवे दस्सेत्वा परिनिब्बायिस्सन्ति, तासं ¶ इत्थिन्द्रियं उप्पज्जिस्सति, नो च तासं पुरिसिन्द्रियं उप्पज्जिस्सति. इतरेसं तेसं इत्थिन्द्रियञ्च उप्पज्जिस्सति पुरिसिन्द्रियञ्च उप्पज्जिस्सति.
पट्ठान
पुच्छा – तेनावुसो ¶ भगवता जानता पस्सता अरहता सम्मासम्बुद्धेन अभिसम्बुद्धकालतो सत्तमवस्से मनुस्सलोके यमकपाटिहीरं दस्सेत्वा तदनन्तरं तावतिंसदेवलोकं गन्त्वा तत्थ पण्डुकम्बलसिलायं सन्निसीदित्वा दसहि चक्कवाळसहस्सेहि आगम्म सन्निसिन्नानं देवानं अभिधम्मदेसनं देसेन्तेन याव यमकप्पकरणा पुरिमानि छ अभिधम्मप्पकरणानि देसेत्वा तदनन्तरं किंनाम पकरणं देसितं.
विस्सज्जना – तेन भन्ते भगवता जानता पस्सता अरहता सम्मासम्बुद्धेन अभिसम्बुद्धकालतो सत्तमे वस्से मनुस्सलोके सावत्थियं कण्डम्बमूले यमकपाटिहीरं दस्सेत्वा तदनन्तरं तावतिंसदेवलोकं गन्त्वा तत्थ पण्डुकम्बलसिलायं सन्निपतित्वा दसहि चक्कवाळसहस्सेहि आगम्म सन्निसिन्नानं देवानं अभिधम्मदेसनं देसेन्तेन पुरिमानि छ अभिधम्मप्पकरणानि देसेत्वा तदनन्तरं अनन्तनयसमन्तपट्ठानं नाम सत्तमं महापकरणं देसितं.
पुच्छा – तं ¶ पनेतं आवुसो पट्ठानं केनट्ठेन पट्ठानन्ति वुच्चति.
विस्सज्जना – तं पनेतं भन्ते पट्ठानं नानप्पकारपच्चयट्ठेन विभजनट्ठेन पट्ठितट्ठेन च पट्ठानन्ति वुच्चति.
पुच्छा – तञ्चावुसो ¶ भगवता पट्ठानमहापकरणं देसेन्तेन कतिहि वारेहि विभजित्वा देसितं.
विस्सज्जना – तं खो भन्ते भगवता पट्ठानमहापकरणं देसेन्तेन मातिकानिक्खेपवारसङ्खातो पच्चयुद्देसो पच्चयनिद्देसो महावारेति द्वीहि परिच्छेदवारेहि विभजित्वा देसितं.
पुच्छा – तेसु ¶ आवुसो वारेसु पठमे मातिकानिक्खेपवारे पच्चयुद्देसवारो भगवता कथं देसितो.
विस्सज्जना – तेसु भन्ते द्वीसु परिच्छेदवारेसु पठमे मातिकानिक्खेपवारे पच्चयुद्देसे हेतुपच्चयो आरम्मणपच्चयो अधिपतिपच्चयो अनन्तरपच्चयो समनन्तरपच्चयो सहजातपच्चयो अञ्ञमञ्ञपच्चयो निस्सयपच्चयो…पे… अविगतपच्चयो’’ति. एवं खो भन्ते भगवता विभजित्वा देसितो.
पुच्छा – तदनन्तरं ¶ पन आवुसो पच्चयनिद्देसवारो भगवता कथं विभजित्वा देसितो.
विस्सज्जना – तदनन्तरं पन भन्ते पच्चयनिद्देसवारो ‘‘हेतुपच्चयोति – हेतू हेतुसम्पयुत्तकानं धम्मानं तंसमुट्ठानानञ्च रूपानं हेतुपच्चयेन पच्चयो. आरम्मणपच्चयोति – रूपारम्मणं चक्खुविञ्ञाणधातुया तंसम्पयुत्तकानञ्च धम्मानं आरम्मणपच्चयेन पच्चयो. सद्धायतनं सोतविञ्ञाणधातुया…. गन्धायतनं घानविञ्ञाणधातुया…. रसायतनं जिव्हाविञ्ञाणधातुया…. फोट्ठब्बायतनं कायविञ्ञाणधातुया तंसम्पयुत्तकानञ्च धम्मानं आरम्मणपच्चयेन पच्चयो. रूपायतनं सद्दायतनं गन्धायतनं रसायतनं फोट्ठब्बायतनं मनोधातुया तंसम्पयुत्तकानञ्च धम्मानं आरम्मणपच्चयेन पच्चयो. सब्बे धम्मा मनोविञ्ञाणधातुया तंसम्पयुत्तकानञ्च धम्मानं आरम्मणपच्चयेन पच्चयो. यं यं धम्मं आरब्भ ये ये धम्मा उप्पज्जन्ति चित्तचेतसिका धम्मा, ते ते धम्मा तेसं तेसं धम्मानं आरम्मणपच्चयेन पच्चयो’’ति एवमादिना भगवता विभजित्वा देसितो.
पुच्छा – तेनावुसो…पे… ¶ सम्मासम्बुद्धेन अभिधम्मपिटके सत्तमे महापकरणे द्वीसु पधानवारेसु दुतिये महावारे कति ठानानि विभजित्वा देसितानि.
विस्सज्जना – अभिधम्मपिटके भन्ते सत्तसु पकरणेसु सत्तमे अनन्तनयसमन्तपट्ठाने महापकरणे द्वीसु पधानपरिच्छेदवारेसु दुतिये महावारे धम्मानुलोमे छ पट्ठानानि, तथा धम्मपच्चनीये धम्मानुलोमपच्चनीये धम्मपच्चनीयानुलोमेति चतुवीसति पट्ठानानि भगवता विभजित्वा देसितानि.
धम्मानुलोम तिकपट्ठान
पुच्छा – तेसुपि ¶ आवुसो चतुवीसतिया पट्ठानेसु पठमे धम्मानुलोमतिकपट्ठाने द्वावीसतितिका भगवता कतिहि वारेहि विभजित्वा देसिता.
विस्सज्जना – तेसु भन्ते चतुवीसतिया महापट्ठानेसु पठमे धम्मानुलोमतिकपट्ठाने द्वावीसतितिका पटिच्चवारो सहजातवारो पच्चयवारो निस्सयवारो संसट्ठवारो सम्पयुत्तवारो पञ्हावारोति सत्तहि सत्तहि वारेहि विभजित्वा भगवता देसिता.
कुसलतिक पटिच्चवार
पुच्छा – तेसु ¶ चावुसो द्वावीसतिया तिकेसु पठमे कुसलत्तिके सत्तसु महावारेसु पठमो पटिच्चमहावारो भगवता कथं विभजित्वा देसितो.
विस्सज्जना – तेसु भन्ते द्वावीसतिया तिकेसु पठमे कुसलत्तिके सत्तसु महावारेसु पठमो पटिच्चमहावारो सिया कुसलं धम्मं पटिच्च कुसलो धम्मो उप्पज्जेय्य हेतुपच्चया. सिया कुसलं धम्मं पटिच्च अकुसलो धम्मो उप्पज्जेय्य हेतुपच्चया. सिया कुसलं धम्मं पटिच्च अब्याकतो धम्मो उप्पज्जेय्य हेतुपच्चया. सिया कुसलं धम्मं पटिच्च कुसला च अब्याकता च धम्मा उप्पज्जेय्युं हेतुपच्चया. सिया कुसलं धम्मं पटिच्च अकुसलो च अब्याकतो च धम्मा उप्पज्जेय्युं हेतुपच्चया. सिया कुसलं धम्मं पटिच्च कुसलो च अकुसलो च धम्मा उप्पज्जेय्युं हेतुपच्चया. सिया कुसलं धम्मं पटिच्च कुसलो च अकुसलो च अब्याकतो च धम्मा उप्पज्जेय्युं हेतुपच्चया’’ति एवमादिना पुच्छावारेन च. ‘‘कुसलं धम्मं पटिच्च कुसलो धम्मो उप्पज्जति हेतुपच्चया. कुसलं एकं खन्धं पटिच्च तयो खन्धा, तयो खन्धे पटिच्च एको खन्धो, द्वे खन्धे पटिच्च द्वे खन्धा. कुसलं धम्मं पटिच्च अब्याकतो धम्मो उप्पज्जति हेतुपच्चया. कुसले खन्धे पटिच्च चित्तसमुट्ठानं रूपं. कुसलं धम्मं पटिच्च कुसलो च अब्याकतो च धम्मा उप्पज्जन्ति हेतुपच्चया. कुसलं एकं खन्धं पटिच्च तयो खन्धा चित्तसमुट्ठानञ्च रूपं, तयो खन्धे पटिच्च एको खन्धो चित्तसमुट्ठानञ्च रूपं, द्वे खन्धे पटिच्च द्वे खन्धा चित्तसमुट्ठानञ्च रूप’’न्ति एवमादिना विस्सज्जना विस्सज्जनावारेन च. ‘‘हेतुया नव, आरम्मणे तीणि, अधिपतिया नव, अनन्तरे समनन्तरे तीणि, सहजाते नव, अञ्ञमञ्ञे तीणि, निस्सये नव, उपनिस्सये तीणि, पुरेजाते तीणि, आसेवने तीणि, कम्मे नव, विपाके एकं, आहारे झाने इन्द्रिये ¶ मग्गे नव, सम्पयुत्ते तीणि, विप्पयुत्ते अत्थिया नव, नत्थिया विगते तीणि, अविगते नवा’’ति एवमादिना सङ्ख्यावारेन च भगवता वित्थारतो विभजित्वा देसितो.
सिया कुसलं धम्मं पटिच्च कुसलो धम्मो उप्पज्जेय्य हेतुपच्चया.
कुसलतिक सहजातवार
पुच्छा – तेनावुसो ¶ भगवता…पे… सम्मासम्बुद्धेन अभिधम्मपिटके महापकरणे चतुवीसतिया पट्ठानेसु पठमे धम्मानुलोमतिकपट्ठाने द्वावीसतिया तिकेसु पठमे कुसलत्तिके सत्तसु महावारेसु दुतियो सहजातवारो कथं वित्थारेन विभजित्वा देसितो.
विस्सज्जना – अभिधम्मपिटके भन्ते अनन्तनयपट्ठाने महापकरणे चतुवीसतिया पट्ठानेसु पठमे धम्मानुलोमतिकपट्ठाने द्वावीसतिया तिकेसु पठमे कुसलत्तिके सत्तसु महावारेसु दुतियो सहजातावारो ‘‘कुसलं धम्मं सहजातो कुसलो धम्मो उप्पज्जति हेतुपच्चया, कुसलं एकं खन्धं सहजाता तयो खन्धा, तयो खन्धे सहजातो एको खन्धो, द्वे खन्धे सहजाता द्वे खन्धा. कुसलं धम्मं सहजातो अब्याकतो धम्मो उप्पज्जति हेतुपच्चया, कुसले खन्धे सहजातं चित्तसमुट्ठानं रूपं. कुसलं धम्मं सहजातो कुसलो च अब्याकतो च धम्मा उप्पज्जन्ति हेतुपच्चया, कुसलं एकं खन्धं सहजाता तयो खन्धा चित्तसमुट्ठानञ्च रूपं, तयो खन्धे सहजातो एको खन्धो चित्तसमुट्ठानञ्च रूपं, द्वे खन्धे चित्तसमुट्ठानञ्च रूप’’न्ति एवमादिना विस्सज्जनावारेन च. हेतुया नव, आरम्मणे तीणि, अधिपतिया नव, अनन्तरे समनन्तरे तीणी’’ति एवमादिना सङ्ख्यावारेन च वाचनामग्गतो द्वीहि वारेहि पटिमण्डित्वा भगवता वित्थारतो विभजित्वा देसितो.
कुसलतिक पच्चयवार
पुच्छा – तेनावुसो ¶ भगवता…पे… सम्मासम्बुद्धेन पट्ठानमहापकरणे चतुवीसतिया पट्ठानेसु पठमे धम्मानुलोमतिकपट्ठाने द्वावीसतिया तिकेसु पठमे कुसलत्तिके सत्तसु महावारेसु ततियो पच्चयवारो कथं विभजित्वा वित्थारेन देसितो.
विस्सज्जना – अभिधम्मपिटके भन्ते सत्तसु पकरणेसु सत्तमे अनन्तनयसमन्तपट्ठाने महापकरणे चतुवीसतिया पट्ठानेसु पठमे धम्मानुलोमतिकपट्ठाने बावीसतिया तिकेसु पठमे कुसलत्तिके सत्तसु महावारेसु ततियो पच्चयवारो ‘‘सिया कुसलं धम्मं पच्चया कुसलो धम्मो उप्पज्जेय्य हेतुपच्चया, सिया कुसलं धम्मं पच्चया अकुसलो धम्मो उप्पज्जेय्य हेतुपच्चया, सिया कुसलं धम्मं पच्चया अब्याकतो धम्मो उप्पज्जेय्य हेतुपच्चया’’ति एवमादिना पुच्छावारेन च. ‘‘कुसलं धम्मं पच्चया कुसलो धम्मो उप्पज्जति हेतुपच्चया, कुसलं एकं खन्धं पच्चया तयो खन्धा, तयो खन्धे पच्चया एको खन्धो, द्वे खन्धे पच्चया द्वे खन्धा’’ति एवमादिना विस्सज्जनावारेन च. ‘‘हेतुया सत्तरस, आरम्मणे सत्त, अधिपतिया सत्तरस, अनन्तरे समनन्तरे सत्त, सहजाते सत्तरस. अञ्ञमञ्ञे सत्ता’’ति एवमादिना सङ्ख्यावारेन च. पच्चयानुलोम पच्चय पच्चनिय पच्चयानुलोम पच्चनीय पच्चय पच्चनीयानुलोमसङ्खातेहि ¶ चतूहि नयेहि विभजित्वा भगवता देसितो.
कुसलं धम्मं पच्चया कुसलो धम्मो उप्पज्जति हेतुपच्चया. कुसलं एकं खन्धं पच्चया तयो खन्धा, तयो खन्धे पच्चया एको खन्धो, द्वे खन्धे पच्चया द्वे खन्धा- ….
पञ्हावार
पुच्छा – तेनावुसो ¶ भगवता…पे… सम्मासम्बुद्धेन अभिधम्मपिटके सत्तसु महापकरणेसु सत्तमे पट्ठानमहापकरणे चतुवीसतिया पट्ठानेसु पठमे धम्मानुलोमतिकपट्ठाने द्वावीसतिया तिकेसु पठमे कुसलत्तिके सत्तसु महावारेसु सत्तमो पञ्हावारो कथं वित्थारेन विभजित्वा देसितो.
विस्सज्जना – अभिधम्मपिटके भन्ते सत्तसु पकरणेसु सत्तमे अनन्तनयसमन्तपट्ठाने महापकरणे चतुवीसतिया पट्ठानेसु पठमे धम्मानुलोमतिकपट्ठाने द्वावीसतिया तिकेसु पठमे कुसलत्तिके सत्तसु महावारेसु सत्तमो पञ्हावारो ‘‘सिया कुसलो धम्मो कुसलस्स धम्मस्स हेतुपच्चयेन पच्चयो. सिया कुसलो धम्मो अकुसलस्स धम्मस्स हेतुपच्चयेन पच्चयो. सिया कुसलो धम्मो अब्याकतस्स ¶ धम्मस्स हेतुपच्चयेन पच्चयो’’ति एवमादिना पुच्छावारेन च. ‘‘कुसलो धम्मो कुसलस्स धम्मस्स हेतुपच्चयेन पच्चयो, कुसला हेतू सम्पयुत्तकानं खन्धानं हेतुपच्चयेन पच्चयो. कुसलो धम्मो अब्याकतस्स धम्मस्स हेतुपच्चयेन पच्चयो, कुसला हेतू चित्तसमुट्ठानानं रूपानं हेतुपच्चयेन पच्चयो’’ति एवमादिना विस्सज्जनावारेन च ‘‘हेतुया सत्त, आरम्मणे नव, अधिपतिया दस, अनन्तरे समनन्तरे सत्त, सहजाते नव, अञ्ञमञ्ञे तीणि, निस्सये तेरस, उपनिस्सये नव, पुरेजाते पच्छाजाते आसेवने तीणि, कम्मे सत्त, विपाके एकं. आहारे इन्द्रिये झाने मग्गे सत्त, सम्पयुत्ते तीणि, विप्पयुत्ते पञ्च, अत्थिया तेरस, नत्थिया विगते सत्त, अविगते तेरसा’’ति एवमादिना सङ्ख्यावारेन च पच्चयानुलोमपच्चयपच्चनीयपच्चयानुलोमपच्चनीयपच्चयपच्चनीयानुलोमसङ्खातेहि चतूहि नयेहि भगवता वित्थारतो विभजित्वा देसितो.
कुसलो ¶ धम्मो कुसलस्स धम्मस्स हेतुपच्चयेन पच्चयो, कुसला हेतू सम्पयुत्तकानं खन्धानं हेतुपच्चयेन पच्चयो. कुसलो धम्मो अब्याकतस्स धम्मस्स हेतुपच्चयेन पच्चयो, कुसला हेतू चित्तसमुट्ठानानं रूपानं हेतुपच्चयेन पच्चयो. कुसलो धम्मो कुसलस्स च अब्याकतस्स च धम्मस्स हेतुपच्चयेन पच्चयो, कुसला हेतू सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं हेतुपच्चयेन पच्चयो ….
विस्सज्जनावार
हेतुपच्चयविभङ्ग
पुच्छा – तेनावुसो ¶ भगवता…पे… सम्मासम्बुद्धेन अभिधम्मपिटके सत्तसु पकरणेसु सत्तमे पट्ठानमहापकरणे चतुवीसतिया पट्ठानेसु पठमे धम्मानुलोमतिकपट्ठाने द्वावीसतिया तिकेसु पठमे कुसलत्तिके सत्तसु महावारेसु सत्तमे पञ्हावारे पुच्छाविस्सज्जनासङ्ख्यावारसङ्खातेसु तीसु वारेसु विस्सज्जनावारे हेतुपच्चयविभङ्गो कथं वित्थारेन विभजित्वा देसितो.
विस्सज्जना – अभिधम्मपिटके भन्ते सत्तसु पकरणेसु सत्तमे अनन्तनयसमन्तपट्ठाने महापकरणे चतुवीसतिया पट्ठानेसु पठमे धम्मानुलोमतिकपट्ठाने द्वावीसतिया तिकेसु पठमे कुसलत्तिके सत्तसु महावारेसु सत्तमे पञ्हावारे पच्चयानुलोमपच्चयपच्चनीय पच्चयानुलोम पच्चनीयपच्चय पच्चयनीयानुलोमसङ्खातेसु चतूसु नयेसु पठमे पच्चयानुलोमनये पुच्छावारविस्सज्जनावारसङ्ख्यावारसङ्खातेसु तीसुपि वारेसु दुतिये विस्सज्जनावारे हेतुपच्चयविभङ्गो ‘‘कुसलो धम्मो कुसलस्स धम्मस्स हेतुपच्चयेन पच्चयो, कुसला हेतू सम्पयुत्तकानं खन्धानं हेतुपच्चयेन पच्चयो. कुसलो धम्मो अब्याकतस्स धम्मस्स हेतुपच्चयेन पच्चयो. कुसला हेतू चित्तसमुट्ठानानं रूपानं हेतुपच्चयेन ¶ पच्चयो. कुसलो धम्मो कुसलस्स च अब्याकतस्स च धम्मस्स हेतुपच्चयेन पच्चयो, कुसला हेतू सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं हेतुपच्चयेन पच्चयो’’ति एवमादिना भगवता वित्थारतो विभजित्वा देसितो.
… ‘‘कुसलो ¶ धम्मो कुसलस्स धम्मस्स हेतुपच्चयेन पच्चयो, कुसला हेतू सम्पयत्तकानं खन्धानं हेतुपच्चयेन पच्चयो. कुसलो धम्मो अब्याकतस्स धम्मस्स हेतुपच्चयेन पच्चयो, कुसला हेतू चित्तसमुट्ठानं रूपानं हेतुपच्चयेन पच्चयो. कुसलो धम्मो कुसलस्स च अब्याकतस्स च धम्मस्स हेतुपच्चयेन पच्चयो, कुसला हेतू सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं हेतुपच्चयेन पच्चयो’’.
आरम्मणपच्चयविभङ्ग
पुच्छा – तेनावुसो…पे… सम्मासम्बुद्धेन अभिधम्मपिटके सत्तसु पकरणेसु सत्तमे पट्ठानमहापकरणे चतुवीसतिया पट्ठानेसु पठमे धम्मानुलोमतिकपट्ठाने द्वावीसतिया तिकेसु पठमे कुसलत्तिके सत्तसु महावारेसु सत्तमे पञ्हावारे चतूसु नयेसु पठमे पच्चयानुलोमनये पुच्छाविस्सज्जनासङ्ख्यावारसङ्खातेसु तीसु वारेसु दुतिये विस्सज्जनावारे हेतुपच्चयविभङ्गादीसु चतुवीसतिया विभङ्गेसु दुतियो आरम्मणपच्चयविभङ्गो कथं वित्थारेन विभजित्वा देसितो.
विस्सज्जना – अभिधम्मपिटके ¶ भन्ते सत्तसु पकरणेसु सत्तमे अनन्तनयसमन्तपट्ठाने महापकरणे चतुवीसतिया पट्ठानेसु पठमे धम्मानुलोमतिकपट्ठाने द्वावीसतिया तिकेसु पठमे कुसलत्तिके सत्तसु महावारेसु सत्तमे पञ्हावारे चतूसु नयेसु पठमे पच्चयानुलोमनये तीसु च वारेसु दुतिये विभङ्गवारे हेतुपच्चयविभङ्गादीसु चतुवीसतिया विभङ्गेसु दुतियो आरम्मणपच्चयविभङ्गो ‘‘कुसलो धम्मो कुसलस्स धम्मस्स आरम्मणपच्चयेन पच्चयो, दानं दत्वा सीलं समादियित्वा उपोसथकम्मं कत्वा तं पच्चवेक्खति, पुब्बे सुचिण्णानि पच्चवेक्खति, झाना वुट्ठहित्वा झानं पच्चवेक्खति, सेक्खा गोत्रभुं पच्चवेक्खन्ति, वोदानं पच्चवेक्खन्ति, सेक्खा मग्गा वुट्ठहित्वा मग्गं पच्चवेक्खन्ति, सेक्खा वा पुथुज्जना वा कुसलं अनिच्चतो दुक्खतो अनत्ततो विपस्सन्ति, चेतोपरियञाणेन कुसलचित्तसमङ्गिस्स चित्तं जानन्ति, आकासानञ्चायतनकुसलं विञ्ञाणञ्चायतनकुसलस्स आरम्मणपच्चयेन पच्चयो. आकिञ्चञ्ञायतनकुसलं नेवसञ्ञानासञ्ञायतनकुसलस्स आरम्मणपच्चयेन पच्चयो. कुसला खन्धा इद्धिविधञाणस्स, चेतोपरियञाणस्स, पुब्बेनिवासानुस्सतिञाणस्स, यथाकम्मुपगञाणस्स, अनागतंसञाणस्स आरम्मणपच्चयेन पच्चयो’’ति एवमादिना भगवता वित्थारतो विभजित्वा देसितो.
अधिपतिपच्चयविभङ्ग
पुच्छा – अभिधम्मपिटके ¶ आवुसो सत्तसु पकरणेसु सत्तमे पट्ठानमहापकरणे चतुवीसतिया पट्ठानेसु पठमे धम्मानुलोमतिकपट्ठानेसु बावीसतिया तिकेसु पठमे कुसलत्तिके सत्तसु महावारेसु सत्तमे पञ्हावारे चतूसु नयेसु पठमे पच्चयानुलोमनये पुच्छाविस्सज्जनासङ्ख्यासङ्खातेसु तीसु वारेसु दुतिये विस्सज्जनासङ्खाते विभङ्गवारे हेतुपच्चयविभङ्गादीसु चतुवीसतिया विभङ्गेसु ततियो अधिपतिपच्चयविभङ्गो कथं वित्थारेन विभजित्वा देसितो.
विस्सज्जना – अभिधम्मपिटके भन्ते सत्तसु पकरणेसु सत्तमे अनन्तनयसमन्तपट्ठाने महापकरणे चतुवीसतिया पट्ठानेसु पठमे धम्मानुलोमतिकपट्ठाने बावीसतिया तिकेसु पठमे कुसलत्तिके सत्तसु महावारेसु सत्तमे पञ्हावारे चतूसु नयेसु पठमे पच्चयानुलोमनये पुच्छाविस्सज्जनासङ्ख्यासङ्खातेसु तीसु वारेसु दुतिये विस्सज्जनासङ्खाते विभङ्गवारे हेतुपच्चयविभङ्गादीसु चतुवीसतिया विभङ्गेसु ततियो अधिपतिपच्चयविभङ्गो ‘‘कुसलो धम्मो कुसलस्स धम्मस्स अधिपतिपच्चयेन पच्चयो. आरम्मणाधिपति, सहजाताधिपति. आरम्मणाधिपति–दानं दत्वा सीलं समादियित्वा उपोसथकम्मं कत्वा तं गरुं कत्वा पच्चवेक्खति. पुब्बे सुचिण्णानि गरुं कत्वा पच्चवेक्खति, झाना वुट्ठहित्वा झानं गरुं कत्वा पच्चवेक्खति, सेक्खा गोत्रभुं गरुं कत्वा पच्चवेक्खन्ति, वोदानं गरुं कत्वा पच्चवेक्खन्ति, सेक्खा मग्गा वुट्ठहित्वा मग्गं गरुं कत्वा पच्चवेक्खन्ति. सहजाताधिपति–कुसलाधिपति सम्पयुत्तकानं खन्धानं अधिपतिपच्चयेन पच्चयो’’ति एवमादिना भगवता वित्थारतो विभजित्वा देसितो.
अनन्तरपच्चयविभङ्ग
पुच्छा – तेनावुसो ¶ भगवता…पे… चतुत्थो अनन्तरपच्चयविभङ्गो कथं वित्थारेन विभजित्वा देसितो.
विस्सज्जना – अभिधम्मपिटके भन्ते…पे… चतुत्थो अनन्तरपच्चयविभङ्गो ‘‘कुसलो धम्मो कुसलस्स धम्मस्स अनन्तरपच्चयेन पच्चयो, पुरिमा पुरिमा कुसला खन्धा पच्छिमानं पच्छिमानं कुसलानं खन्धानं अनन्तरपच्चयेन पच्चयो. अनुलोमं गोत्रभुस्स, अनुलोमं वोदानस्स, गोत्रभु मग्गस्स, वोदानं मग्गस्स अनन्तरपच्चयेन पच्चयो’’ति एवमादिना भगवता वित्थारतो विभजित्वा देसितो.
सहजातपच्चयविभङ्ग
पुच्छा – तेनावुसो…पे… ¶ छट्ठो सहजातपच्चयविभङ्गो कथं वित्थारेन विभजित्वा देसितो.
विस्सज्जना – अभिधम्मपिटके ¶ भन्ते…पे… छट्ठो सहजातपच्चयविभङ्गो ‘‘कुसलो धम्मो कुसलस्स धम्मस्स सहजातपच्चयेन पच्चयो, कुसलो एको खन्धो तिण्णन्नं खन्धानं सहजातपच्चयेन पच्चयो, तयो खन्धा एकस्स खन्धस्स सहजातपच्चयेन पच्चयो, द्वे द्विन्नं खन्धानं सहजातपच्चयेन पच्चयो. कुसलो धम्मो अब्याकतस्स धम्मस्स सहजातपच्चयेन पच्चयो, कुसला खन्धा चित्तसमुट्ठानानं रूपानं सहजातपच्चयेन पच्चयो’’ति एवमादिना भगवता वित्थारतो विभजित्वा देसितो.
उपनिस्सयपच्चयविभङ्ग
पुच्छा – तेनावुसो ¶ भगवता…पे… नवमो उपनिस्सयपच्चयविभङ्गो कथं वित्थारेन विभजित्वा देसितो.
विस्सज्जना – अभिधम्मपिटके भन्ते…पे… नवमो उपनिस्सयपच्चयविभङ्गो ‘‘कुसलो धम्मो कुसलस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो. आरम्मणूपनिस्सयो, अनन्तरूपनिस्सयो, पकतूपनिस्सयो. आरम्मणूपनिस्सयो–दानं दत्वा सीलं समादियित्वा उपोसथकम्मं कत्वा कं गरुं कत्वा पच्चवेक्खति…पे…
पकतूपनिस्सयो – सद्धं ¶ उपनिस्साय दानं देति सीलं समादियति उपोसथकम्मं करोति, झानं उप्पादेति, विपस्सनं उप्पादेति, मग्गं उप्पादेति, अभिञ्ञं उप्पादेति, समापत्तिं उप्पादेती’’ति एवमादिना भगवता वित्थारतो विभजित्वा देसितो.
पुरेजातपच्चयविभङ्ग
पुच्छा – तेनावुसो…पे… ¶ दसमो पुरेजातपच्चयविभङ्गो कथं वित्थारेन विभजित्वा देसितो.
विस्सज्जना – अभिधम्मपिटके भन्ते…पे… दसमो पुरेजातपच्चयविभङ्गो ‘‘अब्याकतो धम्मो अब्याकतस्स धम्मस्स पुरेजातपच्चयेन पच्चयो. आरम्मणपुरेजातं, वत्थुपुरेजातं. आरम्मणपुरेजातं–अरहा चक्खुं अनिच्चतो दुक्खतो अनत्ततो विपस्सति. घानं, जिव्हं, कायं, रूपे, सद्दे, गन्धे, रसे, फोट्ठब्बे, वत्थुं अनिच्चतो दुक्खतो अनत्ततो विपस्सति. दिब्बेन चक्खुना रूपं पस्सति, दिब्बाय सोतधातुया सद्दं सुणाति, रूपायतनं चक्खुविञ्ञाणस्स, सद्दायतनं सोतविञ्ञाणस्स, गन्धायतनं घानविञ्ञाणस्स, रसायतनं जिव्हाविञ्ञाणस्स, फोट्ठब्बायतनं कायविञ्ञाणस्स पुरेजातपच्चयेन पच्चयो. वत्थुपुरेजातं–चक्खायतनं चक्खुविञ्ञाणस्स, सोतायतनं सोतविञ्ञाणस्स, घानायतनं घानविञ्ञाणस्स, जिव्हायतनं जिव्हाविञ्ञाणस्स, कायायतनं कायविञ्ञाणस्स, वत्थु विपाकाब्याकतानं क्रियाब्याकतानं खन्धानं पुरेजातपच्चयेन पच्चयो’’ति एवमादिना भगवता वित्थारतो विभजित्वा देसितो.
कम्मपच्चयविभङ्ग
पुच्छा – तेनावुसो ¶ भगवता…पे… तेरसमो कम्मपच्चयविभङ्गो कथं वित्थारेन विभजित्वा देसितो.
विस्सज्जना – अभिधम्मपिटके भन्ते…पे… तेरसमो कम्मपच्चयविभङ्गो ‘‘कुसलो धम्मो कुसलस्स धम्मस्स कम्मपच्चयेन पच्चयो, कुसला चेतना सम्पयुत्तकानं खन्धानं कम्मपच्चयेन पच्चयो. कुसलो धम्मो अब्याकतस्स धम्मस्स कम्मपच्चयेन पच्चयो. सहजाता, नानाक्खणिका. सहजाता–कुसला चेतना चित्तसमुट्ठानानं रूपानं कम्मपच्चयेन पच्चयो. नानाक्खणिका–कुसला चेतना विपाकानं खन्धानं कटत्ता च रूपानं कम्मपच्चयेन पच्चयो. कुसलो धम्मो कुसलस्स च अब्याकतस्स च धम्मस्स कम्मपच्चयेन पच्चयो. कुसला चेतना सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं कम्मपच्चयेन पच्चयो’’ति एवमादिना भगवता वित्थारतो विभजित्वा देसितो.
आहारपच्चयविभङ्ग
पुच्छा – तेनावुसो…पे… ¶ पन्नरसमो आहारपच्चयविभङ्गो कथं वित्थारेन विभजित्वा देसितो.
विस्सज्जना – अभिधम्मपिटके भन्ते…पे… पन्नरसमो आहारपच्चयविभङ्गो ‘‘कुसलो धम्मो कुसलस्स धम्मस्स आहारपच्चयेन पच्चयो. कुसला आहारा सम्पयुत्तकानं खन्धानं आहारपच्चयेन पच्चयो. कुसलो धम्मो अब्याकतस्स धम्मस्स आहारपच्चयेन पच्चयो. कुसला आहारा चित्तसमुट्ठानानं रूपानं आहारपच्चयेन पच्चयो’’ति एवमादिना भगवता वित्थारतो विभजित्वा देसितो.
इन्द्रियपच्चयविभङ्ग
पुच्छा – तेनावुसो ¶ भगवता…पे… सोळसमो इन्द्रियपच्चयविभङ्गो कथं वित्थारेन विभजित्वा देसितो.
विस्सज्जना – अभिधम्मपिटके भन्ते…पे… सोळसमो इन्द्रियपच्चयविभङ्गो ‘‘कुसलो धम्मो कुसलस्स धम्मस्स इन्द्रियपच्चयेन पच्चयो, कुसलो इन्द्रिया सम्पयुत्तकानं खन्धानं इन्द्रियपच्चयेन पच्चयो. कुसलो धम्मो अब्याकतस्स धम्मस्स इन्द्रियपच्चयेन पच्चयो, कुसला इन्द्रिया चित्तसमुट्ठानानं ¶ रूपानं इन्द्रियपच्चयेन पच्चयो’’ति एवमादिना भगवता वित्थारतो विभजित्वा देसितो.
सङ्ख्यावार
पुच्छा – तेनावुसो…पे… ¶ पुच्छाविस्सज्जनासङ्ख्यावारसङ्खातेसु तीसु वारेसु ततियो सङ्ख्यावारो कथं वित्थारतो विभजित्वा देसितो.
विस्सज्जना – अभिधम्मपिटके भन्ते…पे… ततियो सङ्ख्यावारो ‘‘हेतुया सत्त, आरम्मणे नव, अधिपतिया दस, अनन्तर समनन्तरे सत्त, सहजाते नव, अञ्ञमञ्ञे तीणि, निस्सये तेरस, उपनिस्सये नव, पुरेजाते पच्छाजाते आसेवने तीणि ¶ , कम्मे सत्त, विपाके एकं, आहारे इन्द्रिये झाने मग्गे सत्त, सम्पयुत्ते तीणि, विप्पयुत्ते पञ्च, अत्थिया तेरस, नत्थिया विगते सत्त, अविगते तेरसा’’ति एवमादिना भगवता वित्थारतो विभजित्वा देसितो.
हेतु ¶ सहजात निस्सय अत्थि अविगतन्ति सत्त, हेतु सहजात अञ्ञमञ्ञ निस्सय अत्थि अविगतन्ति तीणि, हेतु सहजात अञ्ञमञ्ञ निस्सय सम्पयुत्त अत्थि अविगतन्ति तीणि …
वेदनातिक पटिच्चवार
पुच्छा – तेनावुसो भगवता…पे… पठमं कुसलत्तिकं वित्थारतो विभजित्वा तदनन्तरं अवसेसा वेदनात्तिकादयो एकवीसतितिका कथं वित्थारतो विभजित्वा देसिता.
विस्सज्जना – अभिधम्मपिटके भन्ते…पे… पठमं कुसलत्तिकं वित्थारतो विभजित्वा तदनन्तरं अवसेसा वेदनात्तिकादयो एकवीसतितिका ¶ ‘‘सुखाय वेदनाय सम्पयुत्तं धम्मं पटिच्च सुखाय वेदनाय सम्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया. सुखाय वेदनाय सम्पयुत्तं एकं खन्धं पटिच्च द्वे खन्धा, द्वे खन्धे पटिच्च एको खन्धो, पटिसन्धिक्खणे सुखाय वेदनाय सम्पयुत्तं एकं खन्धं पटिच्च द्वे खन्धा, द्वे खन्धे पटिच्च एको खन्धो’’ति एवमादिना च. विपाकं धम्मं पटिच्च विपाको धम्मो उप्पज्जति हेतुपच्चया. विपाकं एकं खन्धं पटिच्च तयो खन्धा, तयो खन्धे पटिच्च एको खन्धो, द्वे खन्धे पटिच्च द्वे खन्धा, पटिसन्धिक्खणे विपाकं एकं खन्धं पटिच्च तयो खन्धा, तयो खन्धे पटिच्च एको खन्धो, द्वे खन्धे पटिच्च द्वे खन्धा. विपाकं धम्मं पटिच्च नेवविपाकनविपाकधम्मधम्मो उप्पज्जति हेतुपच्चया, विपाके खन्धे पटिच्च चित्तसमुट्ठानरूपं, पटिसन्धिक्खणे विपाके खन्धे पटिच्च कटत्तारूपं, खन्धे पटिच्च वत्थू’’ति एवमादिना च एकेकस्मिं तिके सत्तहि सत्तहि महावारेहि एकेकस्मिञ्च महावारे चतूहि चतूहि नयेहि भगवता वित्थारतो विभजित्वा देसिता.
दुकपट्ठान
पुच्छा – तेनावुसो…पे… ¶ तिकपट्ठानादीसु छसु अन्तोगधपट्ठानादीसु पठमं तिकपट्ठानं देसेत्वा तदनन्तरं दुकपट्ठानं कथं वित्थारतो विभजित्वा देसितं.
विस्सज्जना – अभिधम्मपिटके भन्ते…पे… तिकपट्ठानादीसु छसु अन्तोगधपट्ठानादीसु पठमं तिकपट्ठानं विभजित्वा तदनन्तरं दुकपट्ठानं ‘‘हेतुं धम्मं पटिच्च हेतु धम्मो उप्पज्जति हेतुपच्चया, अलोभं पटिच्च अदोसो अमोहो, अदोसं पटिच्च अलोभो अमोहो, अमोहं पटिच्च अलोभो अदोसो. लोभं पटिच्च मोहो, मोहं पटिच्च लोभो, दोसं पटिच्च मोहो, मोहं पटिच्च दोसो’’ति एवमादिना च. सरणं धम्मं पटिच्च सरणो दम्मो उप्पज्जति हेतुपच्चया, सरणं एकं खन्धं पटिच्च तयो खन्धा, तयो खन्धे पटिच्च एको खन्धो, द्वे खन्धे पटिच्च द्वे खन्धा. सरणं धम्मं पटिच्च अरणो धम्मो उप्पज्जति हेतुपच्चया, सरणो खन्धे पटिच्च चित्तसमुट्ठानं रूपं. सरणं धम्मं पटिच्च सरणो च अरणो च धम्मा उप्पज्जन्ति हेतुपच्चया. सरणं एकं खन्धं पटिच्च तयो खन्धा चित्तसमुट्ठानञ्च रूपं, तयो खन्धे पटिच्च एको खन्धो चित्तसमुट्ठानञ्च रूपं, द्वे खन्धे पटिच्च द्वे खन्धा चित्तसमुट्ठानञ्च ¶ रूप’’न्ति एवमादिना च. एकेकस्मिं दुके सत्तहि सत्तहि महावारेहि एकेकस्मिञ्च महावारे चतूहि चतूहि नयेहि भगवता वित्थारतो विभजित्वा देसितं.
सरणं धम्मं पटिच्च सरणो धम्मो उप्पज्जति हेतुपच्चया, सरणं एकं खन्धं पटिच्च तयो खन्धा, तयो खन्धे पटिच्च एको खन्धो, द्वे
खन्धे ¶ पटिच्च द्वे खन्धा …
दुकतिकपट्ठान दुकदुकपट्ठान
पुच्छा – तेनावुसो…पे… तिकपट्ठानादीसु छसु अन्तोगधपट्ठानेसु पठमं तिकपट्ठानञ्च दुतियं दुकपट्ठानञ्च विभजित्वा तदवसेसानि दुकतिकपट्ठानादीनि चत्तारो पट्ठानानि कथं विभजित्वा देसितानि.
विस्सज्जना – अभिधम्मपिटके भन्ते…पे… तिकपट्ठानादीसु छसु अन्तोगधपट्ठानेसु पठमं तिकपट्ठानञ्च दुतियं दुकपट्ठानञ्च विभजित्वा तदवसेसा ¶ दुकतिकपट्ठानादयो ‘‘हेतुं कुसलं धम्मं पटिच्च हेतु कुसलो धम्मो उप्पज्जति हेतुपच्चया. हेतुं कुसलं धम्मं पटिच्च नहेतु कुसलो धम्मो उप्पज्जति हेतुपच्चया. हेतुं कुसलं धम्मं पटिच्च हेतु कुसलो च नहेतु कुसलो च धम्मा उप्पज्जन्ति हेतुपच्चया, नहेतुं कुसलं धम्मं पटिच्च नहेतु कुसलो धम्मो उप्पज्जति हेतुपच्चया, नहेतुं कुसलं धम्मं पटिच्च हेतु कुसलो धम्मो उप्पज्जति हेतुपच्चया, नहेतुं कुसलं धम्मं पटिच्च हेतु कुसलो च नहेतु कुसलो च धम्मा उप्पज्जन्ति हेतुपच्चया’’ति एवमादिना वित्थारतो विभजित्वा देसितानि.
धम्मपच्चनीयपट्ठान
पुच्छा – तेनावुसो ¶ भगवता…पे… पठमं धम्मानुलोमपट्ठानं विभजित्वा तदनन्तरं दुतियं धम्मपच्चनीयपट्ठानं कथं विभजित्वा देसितं.
विस्सज्जना – अभिधम्मपिटके भन्ते…पे… पठमं धम्मानुलोमपट्ठानं विभजित्वा तदनन्तरं दुतियं धम्मपच्चनीयपट्ठानं ‘‘नकुसलं धम्मं पटिच्च नकुसलो धम्मो उप्पज्जति हेतुपच्चया. अकुसलाब्याकतं एकं खन्धं पटिच्च अकुसलाब्याकता तयो खन्धा चित्तसमुट्ठानञ्च रूपं. तयो खन्धे पटिच्च एको खन्धो चित्तसमुट्ठानञ्च रूपं. द्वे खन्धे पटिच्च द्वे खन्धा चित्तसमुट्ठानञ्च रूपं. नकुसलं धम्मं पटिच्च नअकुसलो धम्मो उप्पज्जति हेतु पच्चया. विपाकाब्याकतं किरियाब्याकतं एकं खन्धं पटिच्च तयो खन्धा चित्तसमुट्ठानञ्च रूपं. तयो खन्धे पटिच्च एको खन्धो चित्तसमुट्ठानञ्च रूपं. द्वे खन्धे पटिच्च द्वे खन्धा चित्तसमुट्ठानञ्च ¶ रूपं. पटिसन्धिक्खणे…पे… नकुसलं धम्मं पटिच्च नअब्याकतो धम्मो उप्पज्जति हेतुपच्चया. अकुसलं एकं खन्धं पटिच्च तयो खन्धा, तयो खन्धे पटिच्च एको खन्धो, द्वे खन्धे पटिच्च द्वे खन्धा’’ति एवमादिना तिकपट्ठानादीहि छहि अन्तोगधपट्ठानेहि एकेकस्मिञ्च तिकपट्ठाने दुकपट्ठाने दुकतिकपट्ठाने तिकदुकपट्ठाने तिकतिकपट्ठाने दुकदुकपट्ठाने सत्तहि सत्तहि महावारेहि एकेकस्मिञ्च महावारे चतूहि चतूहि नयेहि भगवता वित्थारतो विभजित्वा देसितं.
धम्मानुलोमपच्चनीयपट्ठान
पुच्छा – तेनावुसो ¶ भगवता…पे… ततियं धम्मानुलोमपच्चनीयपट्ठानं कथं वित्थारतो विभजित्वा देसितं.
विस्सज्जना – अभिधम्मपिटके…पे… ततियं धम्मानुलोमपच्चनीयपट्ठानं ‘‘कुसलं धम्मं पटिच्च नकुसलो धम्मो उप्पज्जति हेतुपच्चया. कुसले खन्धे पटिच्च चित्तसमुट्ठानरूपं. कुसलं धम्मं पटिच्च नअकुसलो धम्मो उप्पज्जति हेतुपच्चया. कुसलं एकं खन्धं पटिच्च तयो खन्धा चित्तसमुट्ठानञ्च रूपं. तयो खन्धे पटिच्च एको खन्धो चित्तसमुट्ठानञ्च रूपं. द्वे खन्धे पटिच्च द्वे खन्धा चित्तसमुट्ठानञ्च रूपं. कुसलं धम्मं पटिच्च नअब्याकतो धम्मो उप्पज्जति हेतुपच्चया. कुसलं एकं खन्धं पटिच्च तयो खन्धा, तयो खन्धे पटिच्च एको खन्धो, द्वे खन्धे पटिच्च द्वे खन्धा. कुसलं धम्मं पटिच्च नअकुसलो च नअब्याकतो च धम्मा उप्पज्जन्ति हेतुपच्चया. कुसलं एकं खन्धं पटिच्च ¶ तयो खन्धा…पे… द्वे खन्धे पटिच्च द्वे खन्धा. कुसलं धम्मं पटिच्च नकुसलो च नअकुसलो च धम्मा उप्पज्जन्ति हेतुपच्चया. कुसले खन्धे पटिच्च चित्तसमुट्ठानरूप’’न्ति एवमादिना भन्ते तिकपट्ठानादीहि छहि अन्तोगधपट्ठानेहि एकेकस्मिञ्च तिकपट्ठाने दुकपट्ठाने तिकदुकपट्ठाने दुकतिकपट्ठाने तिकतिकपट्ठाने दुकदुकपट्ठाने सत्तहि सत्तहि महावारेहि एकेकस्मिञ्च महावारे चतूहि चतूहि नयेहि भगवता वित्थारतो विभजित्वा देसितं.
धम्मपच्चनीयानुलोमपट्ठान
पुच्छा – तेनावुसो ¶ भगवता…पे… धम्मानुलोमादीसु पधानभूतेसु चतूसु पट्ठानेसु चतुत्थं परियोसानभूतं धम्मपच्चनीयानुलोमपट्ठानं कथं वित्थारतो विभजित्वा देसितं.
विस्सज्जना – अभिधम्मपिटके भन्ते…पे… धम्मानुलोमपट्ठानादीसु चतूसु पधानभूतेसु महापट्ठानेसु चतुत्थं परियोसानभूतं धम्मपच्चनीयानुलोमपट्ठानं ‘‘नकुसलं धम्मं पटिच्च अकुसलो धम्मो उप्पज्जति हेतुपच्चया, अकुसलं एकं खन्धं पटिच्च तयो खन्धा, तयो खन्धे पटिच्च एको खन्धो, द्वे खन्धे पटिच्च द्वे खन्धा. नकुसलं धम्मं पटिच्च नअकुसलो धम्मो उप्पज्जति हेतुपच्चया. अकुसले खन्धे पटिच्च चित्तसमुट्ठानरूपं, विपाकाब्याकतं क्रियाब्याकतं एकं खन्धं पटिच्च तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे… द्वे खन्धे पटिच्च द्वे खन्धा चित्तसमुट्ठानञ्च रूपं. खन्धे पटिच्च वत्थु, वत्थुं पटिच्च खन्धा. नकुसलं धम्मं पटिच्च नअब्याकतो धम्मो उप्पज्जति हेतुपच्चया, अकुसलं एकं खन्धं पटिच्च तयो खन्धा, तयो खन्धे पटिच्च एको खन्धो, द्वे खन्धे पटिच्च द्वे खन्धा’’ति एवमादिना तिकपट्ठानादीहि चाति अन्तोगधपभेदपट्ठानेहि एकेकस्मिञ्च तिकपट्ठाने दुकपट्ठाने दुकतिकतिकदुकतिकतिकदुकदुकपट्ठाने पटिच्चवारादीहि सत्तहि महावारेहि एकेकस्मिञ्च महावारे पच्चयानुलोमादीहि चतूहि चतूहि नयेहि भगवता वित्थारतो विभजित्वा देसितं.