📜

नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स

लोकनीति

१. पण्डितकण्डो

.

लोकनीतिं पवक्खामि,

नानासत्थसमुद्धटं;

मागधेनेव सङ्खेपं,

वन्दित्वा रतनत्थयं.

.

नीतिलोके पुरिसस्स सारो,

माता पिता आचरियोच मित्तो;

तस्मा हि नीतिं पुरिसो विजञ्ञा,

ञाणी महा होति बहुस्सुतोच.

.

अलसस्स कुतो सिप्पं,

असिप्पस्स कुतो धनं;

अधनस्स कुतो मित्तं,

अमित्तस्स कुतो सुखं;

असुखस्स कुतो पुञ्ञं,

अपुञ्ञस्स कुतो वरं.

.

सिप्पा समं धनं नत्थि,

सिप्पं चोरा नगण्हरे;

इध लोके सिप्पं मित्तं,

परलोके सुखावहं.

.

अप्पकं नातिमञ्ञेय्य,

चित्ते सुतं निधापये;

वम्मिकोदकबिन्दूव,

चिरेन परिपूरति.

.

खुद्दोति नातिमञ्ञेय्य,

विज्जं वा सिप्पमेव वा;

एकम्पि परियोदातं,

जीवितकप्पकारणं.

.

सेले सेले न माणिकं,

गजे गजे न मुत्तिकं;

वने वने न चन्दनं,

ठाने ठाने न पण्डितं.

.

पण्डितो सुतसम्पन्नो,

यत्थ अत्थीति चे सुतो;

महुस्साहेन तं ठानं,

गन्तब्बंव सुतेसिना.

.

सिने सिप्पं सिने धनं,

सिने पब्बतमारुहं;

सिने कामस्स कोधस्स,

इमे पञ्च सिने सिने.

१०.

सुति सम्मुति सङ्ख्याच,

योगा नीति विसेसका;

गन्धब्बा गणिका चेव,

धनु बेदा च पूरणा.

११.

तिकिच्छा इतिहासा च,

जोति माया च छन्दति;

केतु मन्ता च सद्दा च,

सिप्पाट्ठारसका इमे.

१२.

अपुट्ठो पण्डितो भेरी,

पज्जुन्नो मे होति पुच्छितो;

बालो पुट्ठो अपुट्ठोपि,

बहुम्पि भणते सदा.

१३.

पोत्थकेसु च यं सिप्पं,

परहत्थेसु यं धनं;

यथाकिच्चे समुप्पन्ने,

न तं सिप्पं न तं धनं.

१४.

जलप्पमाणं कुमुद्दनालं,

कुलप्पमाणं विनयो पमाणं;

ब्यत्तिप्पमाणं कथीतवाक्यं,

पथविया पमाणं तिण मिलातं.

१५.

अप्पस्सुतो सुतं अप्पं,

बहुं मञ्ञति मानवा;

सिन्धूदकं अपस्सन्तो,

कूपे तोयंव मण्डुको.

१६.

पथमं पराजये सिप्पं,

दुतियं पराजये धनं;

ततियं पराजये धम्मं,

चतुत्थं किं करिस्सति.

१७.

ब्यत्त पुत्र किमलसो,

अब्यत्तो भारहारको;

ब्यत्तको पूजितो लोके,

ब्यत्त पुत्र दिने दिने.

१८.

माता वेरी पिता सत्रु,

केन बाले न सिक्खिता;

सभामज्झे न सोभन्ति,

हंसमज्झे बकोयथा.

१९.

कण्टकं गिरि को तिक्खति,

को अञ्जनं मिगक्खिकं;

उप्पथं पल्लले को सुगन्धं,

कुल-पुत्त-रूपो को पवत्तति;

सामं-भावो.

२०.

न रसं अकोतम्बुलं,

अधनस्स, लङ्कतम्पि;

अलोनकन्तु ब्यञ्जनं,

ब्याकरणं असिप्पस्स.

२१.

सुस्सुसा सुतसम्पन्नो,

सुतापञ्ञाय पवड्ढति;

पञ्ञाय अत्थं जानाति,

ञातो अत्थो सुखावहो.

२२.

भोजनं मेथुनं निद्दा,

गोणे पोसेपि विज्जति;

विज्जा विसेसो पोसस्स,

तं हीनो गोसमो भवे.

२३.

नत्थि विज्जासमंमित्तं,

नच ब्याधिसमो रिपु;

नच अत्तसमं पेमं,

नच कम्मसमं बलं.

२४.

हंसो मज्झे न काकानं,

सीहो गुन्नं न सोभते;

गद्रभमज्झे तुरङ्गो,

बालमज्झे च पण्डितो.

२५.

यावजीवम्पि चे बालो,

पण्डितं पयिरुपासति;

न सो धम्मं विजानाति,

दब्बि सूपरसं यथा.

२६.

मुहुत्तमपि चे विञ्ञू,

पण्डितं पयिरुपासति;

खिप्पं धम्मं विजानाति,

जिव्हा सूपरसं यथा.

२७.

विना सत्थं न गच्छेय्य,

सूरो सङ्गामभूमियं;

पण्डित्वाद्धगू वाणिजो,

विदेसगमनो तथा.

२८.

धननासं मनोतापं,

घरे दुच्चरितानि च;

वञ्चनञ्च अवमानं,

पण्डितो न पकासये.

२९.

पत्तानुरूपकं वाक्यं,

सभावरूपकं पियं;

अत्तानुरूपकं कोधं,

यो जानाति स पण्डितो.

३०.

अ-धनस्स रसं खादा,

अ-बलस्स हथा नरा;

अ-पञ्ञस्स वाक्य-कथा,

उम्मत्तक-समा इमे.

३१.

अनव्हायं गमयन्तो,

अ-पुच्छा बहु-भासको;

अत्त-गुणं पकासेन्तो,

ति-विधं हीन-लक्खणं.

३२.

अप्प-रूपो बहुं भासो,

अप्प-पञ्ञो पकासितो;

अप्प-पूरो घटो खोभे,

अप्प-खीरा गावी चथे.

३३.

मण्डूकेपि उक्रे सीहे,

काकग्गहे पिये पिये;

अ-पण्डीपि पण्डी हुत्वा,

धीरा पुच्छे वये वये.

३४.

मण्डूकेपि उक्रे सीहे,

सूकरेपि उहे दीपे;

बिळारे सदिसे ब्यग्घे,

सब्ब धीरे सिप्प-समे.

३५.

न तित्ति राजा धनम्हि,

पण्डितोपि सु-भासिते;

चक्खुंपि पिय-दस्सने,

जले सागरो न तित्ति.

३६.

रूप-योब्बन-सम्पन्ना,

विसाथ-कुथ-सम्भवा;

विज्जा-हीना न सोभन्ति,

निगन्धा इव किंसुका.

३७.

हीने पुत्तो राजामच्चो,

बाल-पुत्तो च पण्डितो;

अ-धनस्स धनं बहु,

पुरिसानं न मञ्ञथ.

३८.

यो सिप्प-लोभेन,

बहुं गण्हाति तं सिप्पं;

मूगोव सुपिनं पस्सं,

कथेतुम्पि न उस्सहे.

३९.

भिज्जेतुं कुम्भकारो,

सोभेतुं कुम्भ घट्टति;

न खिपितुं अपायेसु,

सिस्सानं वुड्ढि-कारणा.

४०.

तग्गरञ्च पलासेन,

यो नरो उपनय्हति;

पत्तापि सुरभि वायन्ति,

एवं धीरूपसेवना.

पण्डितकण्डो निट्ठितो.

सुजनकण्डो

४१.

सब्भिरेव समासेथ,

सब्भि कुब्बेथ सन्थवं;

सतं सद्धम्ममञ्ञाय,

सेय्यो होति न पापियो.

४२.

चज दुज्जन संसग्गं,

भज साधु समागमं;

कर पुञ्ञमहोरत्तिं,

सर निच्चमनिच्चतं.

४३.

यथा उदुम्बरपक्का,

बहिरत्तकमेवच;

अन्तो किमीहि सम्पुण्णा,

एवं दुज्जनहद्दया.

४४.

यथापि पनसापक्का,

बहि कण्डकमेव च;

अन्तो अमतसम्पन्ना,

एवं सुजनहदया.

४५.

सुक्खोपि चन्दनतरु न जहाति गन्धं,

नागो गतो नरमुखे न जहाति लीळं;

यन्तागतो मधुरसं न जहाति उच्छु,

दुक्खोपि पण्डितजनो न जहाति धम्मं.

४६.

सीहो नाम जिघच्छापि,

पण्णादीनि न खादति;

सीहो नाम किसोचापि,

नागमंसं न खादति.

४७.

कुल-जातो कुल-पुत्तो,

कुल-वंस-सुरक्खतो;

अत्तना दुक्ख-पत्तोपि,

हीन-कम्मं न कारये.

४८.

चन्दनं सीतलं लोके,

ततो चन्दंव सीतलं;

चन्द-चन्दनसीतम्हा,

साधु वाक्यं सुभासितं.

४९.

उदेय्य भाणु पच्छिमे,

मेरुराजा नमेय्यपि;

सीतला नरकग्गिपि,

पब्बतग्गे च उप्पलं.

विकसे न विपरीतं,

साधुवाय्यं कुदाचनं.

५०.

सुखा रुक्खस्स छायाव,

ततो ञाति माता पितु;

ततो आचरियो रञ्ञो,

ततो बुद्धस्सनेकधा.

५१.

भमरा पुप्फमिच्छन्ति,

गुणमिच्छन्ति सुजना;

मक्खिका पूतिमिच्छन्ति,

दोसमिच्छन्ति दुज्जना.

५२.

माताहीनस्स दुब्भासा,

पिताहीनस्स दुक्रिया;

उभो माता पिता हीना,

दुब्भसाच दुकीरिया.

५३.

माता सेट्ठस्स सुभासा,

पिता सेट्ठस्स सुक्रिया;

उभो माता पिता सेट्ठा,

सुभासाच सुकीरिया.

५४.

सङ्गामे सूर-मिच्छन्ति,

मन्तीसु अकूतूहलं;

पियञ्च अन्नपानेसु,

अत्थे जाते च पण्डितं.

५५.

सुनखो सुनखं दिस्वा,

दन्तं दस्सेति हिंसितुं;

दुज्जनो सुजनं दिस्वा,

रोसयं हिंसमिच्छति.

५६.

मा च वेगेन किच्चानि,

करोसि कारापेसि वा;

सहसा कारितं कम्मं,

मन्दो पच्छानुतप्पति.

५७.

कोधं विहित्वा न कदाचिनसोचे,

मक्खप्पहानं इसयो अवण्णयुं;

सब्बेस फारुस-वचं खमेथ,

एतं खन्तिं उत्तममाहु सन्तो.

५८.

दुक्खो निवासो सम्बाधे,

ठाने असुचिसङ्कते;

ततो अरिम्हि अप्पिये,

ततोपि अकतञ्ञुना.

५९.

ओवादेय्यानुसासेय्य,

गापका च निवारये;

सतञ्हि सो पियो होति,

असतं होति अप्पियो.

६०.

उत्तमत्तनिवातेन,

सूरं भेदेन निज्जये;

नीचं अप्पक दानेन,

वीरियेन समं जये.

६१.

न विसं विसमिच्चाहु,

धनं सङ्घस्स उच्चते;

विसं एकंव हनति,

सब्बं सङ्घस्स सन्तकं.

६२.

जवने भद्रं जानन्ति,

बलिद्दञ्च वाहेना;

दुहेन धेनुं जानन्ति,

भासमानेन पण्डितं.

६३.

धनमप्पम्पि साधूनं,

कूपे वारिव निस्सयो;

बहुं अपि असाधूनं,

नच वारीव अण्णवे.

६४.

नज्जो पिवन्ति नो आपं,

रुक्खा खादन्ति नो फलं;

वस्सन्ति क्वचि नो मेघा,

परत्थाय सतं धनं.

६५.

अपत्थेय्यं न पत्थेय्य,

अ चिन्तेय्यं न चिन्तये;

धम्ममेव सुचिन्तेय्य,

कालं मोघं न अच्चये.

६६.

अचिन्तितम्पि भवति,

चिन्तितम्पि विनस्सति;

न हि चिन्तामया भोगा,

इत्थिया पुरिसस्सवा.

६७.

असन्तस्स पियो होति,

सन्ते न कुरुते पियं;

असतं धम्मं रोचेति,

तं पराभवतो मुखं.

सुजनकण्डो निट्ठितो.

४. बालदुज्जनकण्डो

६८.

अतिप्पियो न कातब्बो,

खलो कोतूहलं करो;

सिरसा वह्यमानोपि,

अड्ढपूरो घटो यथा.

६९.

सप्पो दुट्ठो खलो दुट्ठो,

सप्पो दुट्ठतरो खलो;

मन्तोसधेहि सो सप्पो,

खलो केनुपसम्मति.

७०.

यो बालो मञ्ञति बाल्यं,

पण्डितो वापि तेन सो;

बालोव पण्डितमानी,

सो वे बालोति वुच्चति.

७१.

मधुंव मञ्ञती बालो,

याव पापं न पच्चति;

यदाच पच्चती पापं,

अथ दुक्खं निगच्छति.

७२.

न साधु बलवा बालो,

सहसा विन्दते धनं;

कायस्स भेदा दुप्पञ्ञो,

निरयं सोपपज्जति.

७३.

घरे दुट्ठो च मूसीको च,

वने दुट्ठो च वानरो;

सकुणे च दुट्ठो काको,

नरे दुट्ठोच ब्राह्मणो.

७४.

दीघा जागरतो रत्ति,

दीघं सन्तस्स योजनं;

दीघो बालान संसारो,

सद्धम्मं अ-विजानतं.

७५.

तिल मत्तं परेसंव,

अप्प दोसञ्च पस्सति;

नाळिकेरम्पि सदोसं,

खल-जातो न पस्सति.

७६.

नत्तदोसं परे जञ्ञा,

जञ्ञा दोसं परस्सतु;

गुय्हे कुम्मो अङ्गानि,

पर दोसञ्च लक्खये.

७७.

पण्डितस्स पसंसाय,

दण्डो बालेन दीयते;

पण्डितो पण्डितेनेव,

वण्णितोव सुवण्णितो.

७८.

लुद्धं अत्थेन गण्हेय्य,

थद्धं अञ्जलि कम्मुना;

छन्दानुवत्तिया मूळ्हं,

यथाभूतेन पण्डितं.

बालदुज्जनकण्डो निट्ठितो.

४. मित्तकण्डो

७९.

हितकारो परो बन्धु,

बन्धूपि अहितो परो;

अ हितो देहजो ब्याधि,

हितं अरञ्ञमोसधं.

८०.

परोक्खे गुण-हन्तारं,

पच्चक्खे पियवादिनं;

वज्जेय्य तादिसं मित्तं,

विसकुम्भे यथा मधुं.

८१.

धनहीने चजे मित्तो,

पुत्तदारा सहोदरा;

धनवन्तंव सेवन्ति,

धनं लोके महा सखा.

८२.

जानेय्य पेसेन भच्चं,

बन्धुं वापि भयागते;

अप्पकासु तथा मित्तं,

दारञ्च विभवक्खये.

८३.

सो बन्धु यो हिते युत्तो,

पितरो होन्ति पोसको;

तं मित्तं यत्थ विस्सासो,

सा भरिया च यस्स निब्बूति.

८४.

न विस्ससे अ-विस्सत्तं,

मित्तञ्चापि न विस्ससे;

कदाचि कुपितो मितो,

सब्बं दोसं पकासये.

८५.

सकिं दुट्ठञ्च यो मित्तं,

पुन सन्धितुमिच्छति;

सो मच्चुं उपगण्हाति,

गब्भमस्सतरी यथा.

८६.

वहे अ-मित्तं खन्धेन,

याव कालो अनागतो;

तमेव आगते काले,

सेले भिन्दे घटं इव.

८७.

इणसेसो अग्गिसेसो,

सत्रुसेसो तथेव च;

पुनप्पुनं विवड्ढन्ति,

तस्मा सेसं न कारये.

८८.

पदुमंव मुखं यस्स,

वाचा चन्दन सीतला;

तादिसं नोपसेवेय्य,

हदयेतु हलाहलं.

८९.

न सेवे फरुसं सामिं,

नच सेवेय्य मच्छरिं;

ततो अपग्गण्हं सामिं,

नेव निग्गहितं ततो.

९०.

सिङ्गी पञ्ञास हत्थेन,

वज्जे सतेन वाजिनं;

हत्थिं दन्तिं सहस्सेन,

देस चागेन दुज्जनं.

९१.

कुदेसञ्च कुमित्तञ्च,

कुकुलञ्च कुबन्धवं;

कुदारञ्च कुदासञ्च,

दूरतो परिवज्जये.

९२.

रोगातुरे च दुब्भिक्खे,

ब्यसने सत्तु विग्गहे;

राजद्वारे सुसाने च,

ये तिट्ठन्ति सुमित्तका.

९३.

सीतवाचो बहुमित्तो,

फरुसो अप्पमित्तको;

उपमं एत्थ ञातब्बा,

चन्द-सूरिय-राजूनं.

मित्तकण्डो निट्ठितो.

५. इत्थिकण्डो

९४.

कोकिलानं सद्दं रूपं,

नारीरूपं पतिब्बता;

विज्जा रूपं अ-रूपानं,

खमा रूपं तपस्सिनं.

९५.

इत्थीनञ्च धनं रूपं,

पुरिसानं विज्जा धनं;

भिक्खूनञ्च धनं सीलं,

राजानञ्च धनं बलं.

९६.

तपस्सिनो किसा सोभा,

थूला सोभा चतुप्पदा;

पुरिसा विज्जवा सोभा,

इत्थी सोभास सामिका.

९७.

पञ्च रत्या सुगन्धब्बा,

सत्त रत्या धनुग्गहा;

एक मासा सुभरिया,

अड्ढ मासा सिस्सा मला.

९८.

हिं रमति पङ,

हङ रमति पोक.

थी रमति पु,

खु रमति धं.

९९.

जिण्णमन्नं पसंसेय्य,

दारञ्च गतयोब्बनं;

रणा पुनागता सूरं,

सस्सञ्च गेहमागतं.

१००.

द्वत्ति-पतिका नारी च,

भिक्खु द्वत्ति-विहारिको;

द्वत्ति-पास-मुत्तो पक्खी,

कत-माया बहूथरं.

१०१.

दुज्जनं पहारादमे,

मित्तं दमे अ-भाणिका;

इत्थिञ्च ब्यसना दमे,

रागिनं अप्प भोजना.

१०२.

न रत्ति विना चन्दिमा,

वीचिं विना च अण्णवो;

हंसं विना पोक्खरणी,

पतिं कञ्ञाच सोभते.

१०३.

पतिना जनितो भोगो,

इत्थियाव संगोप्पितो;

पुरिसोव हि पधानो,

इत्थी सुत्तंव सूचिया.

१०४.

सब्बानदी वङ्कनदी,

सब्बे कट्ठमया वना;

सब्बित्थियो करे पापं,

लभमाने निवातके.

१०५.

विवादसीलिं उसूयभाणिनिं,

सम्पस्सतण्हिं बहुपाकभुत्तिनिं;

अग्गन्तभुत्तिं परगेहवासिनिं,

नारिं चजे पुत्तसतम्पि पूमा.

१०६.

भुत्तेसु मण्डेसु जनीव कन्तिनी,

गुय्हेच ठाने भगिनीव हिरिणी;

कम्मेसु पत्तेसु करोति दासीव,

भयेसु मन्ती सयनेसु रामये;

रूपीसु सिक्खी कुपनेसु खन्तिनी,

सा नारी सेट्ठाति वदन्ति पण्डिता;

कायस्स भेदाच दिवेभवेय्य सा.

१०७.

सामा मिगक्खी तनुमज्झगत्ता,

सूरू सुकेसी समदन्तपन्ती;

गम्भीरनाभी युवती सुसीली,

हीने कुले जातापि विवाह्या.

१०८.

सरदंरतु-कालानं,

भरियानं रूपवती;

जेट्ठो पधानं पुत्तानं,

दिसानं उत्तरादिसा.

१०९.

या इच्छे पुरिसो होतुं,

जाति जाति पुनप्पुनं;

सामिकं अपचायेय्य,

इन्दंव पारिचारिका.

११०.

यो इच्छे पुरिसो होतुं,

जाति जाति पुनप्पुनं;

परदानं विवज्जेय्य,

धोतपादोव कद्दमं.

१११.

अतिक्कन्त वयो पोसो,

आनेति तिम्बरुत्तनिं;

तस्सा इस्सा असद्धाति,

तं पराभवतो मुखं.

इत्थिकण्डो निट्ठितो.

६. राजकण्डो

११२.

एकयामं सये राजा,

द्वियामञ्ञेव पण्डितो;

घरावासो तियामंव,

चतुयामं तु याचको.

११३.

धनवा सुतवा राजा,

नदी वेज्जो चिमेपञ्च;

यत्थ देसे न विज्जन्ति,

न तत्थ दिवसं वसे.

११४.

यस्मिं पदेसे न मानो,

न पेमं नच बन्धवा;

नच विज्जागमो कोचि,

न तत्थ दिवसं वसे.

११५.

अपुत्तकं घरं सुञ्ञं,

रट्ठं सुञ्ञं अराजकं;

अ सिप्पस्स मुखं सुञ्ञं,

सब्ब सुञ्ञं दलिद्दका.

११६.

धनमिच्छेय्य वाणिज्जो,

विज्जमिच्छे भजेसुतं;

पुत्तमिच्छे तरुणित्थिं,

राजामच्चं वसं गमे.

११७.

नट्ठोयति असन्तुट्ठो,

सन्तुट्ठो च महीपति;

लज्जा च गणिका नट्ठा,

निल्लज्जा कुलधीतिका.

११८.

पक्खीनं बलमाकासो,

मच्छानमुदकं बलं;

दुब्बलस्स बलं राजा,

कुमारानं रुदं बलं.

११९.

खमा जागरियुट्ठानं,

संविभागो दयिक्खणा;

नायकस्स गुणा एते,

इच्छितब्बा सतं गुणा.

१२०.

सकिं वदन्ति राजानो,

सकिं समणब्राह्मणा;

सकिं सप्पुरिसा लोके,

एस धम्मो सनन्तनो.

१२१.

अलसो गिही कामभोगी न साधु,

असञ्ञतो पब्बजितो न साधु;

राजा अनिसम्मकारी न साधु,

पण्डितो कोधनो तंपि न साधु.

१२२.

बहवो यत्थ नेत्तारो,

सब्बे पण्डितमानिनो;

सब्बे महत्तमिच्छन्ति,

तेसं कम्मं विनस्सति.

१२३.

आयं खयं सयं जञ्ञा,

राजा सयं कताकतं;

निग्गहे निग्गहेतब्बं,

पग्गहे पग्गहारहं.

१२४.

पिट्ठितोक्कं निसेवेय्य,

कुच्छिनाव हुतासनं;

सामिकं सब्बभागेन,

परलोकं अमोहवा.

१२५.

अग्गि आपो इत्थिमूळ्हो,

सप्पो राज-कुलानिच;

अपयन्तेन गन्तब्बा,

अच्चेक-पाणहारका.

१२६.

पदुट्ठ-भरिय-संवासो,

पदुट्ठ चित्त दासको;

स-सप्पे च घरे वासो,

मच्चु एव न संसयो.

१२७.

मूळ्ह सिस्सो पदेसेन,

कुनारी भरणेन च;

असता सम्पयोगेन,

पण्डितोप्पवसीदति.

१२८.

माता पुत्तकरं पापं,

सिस्सपापं गुरुकता;

राजा रट्ठकरं पापं,

राजपापं पुरोहितो.

१२९.

अकोधेन जिने कोधं,

असाधुं साधुना जिने;

जिने मच्छरिं दानेन,

सच्चेनालीकवादिनं;

१३०.

अदन्तं दमनं दानं,

दानं सब्बत्थ साधकं;

दानेन पिय वाचाय,

उन्नमन्ति नमन्ति च;

१३१.

दानं सिनेहभेसज्जं,

मच्छेरं दोसनोसधं;

दानं यसस्सी भेसज्जं,

मच्छेरं कपणोसधं.

१३२.

बहूनमप्पसारानं,

सामग्गिया जयं जये;

तिणेहि वत्तते योत्तं,

तेन नागोपि बज्झते.

१३३.

सहायो असमत्थोपि,

तेजसा किंकरिस्सति;

निवाते जलितो अग्गि,

सयमे वूपसम्पति.

१३४.

न रञ्ञा समकं भुञ्जे,

कामभोगं कुदाचनं;

आकप्पं रस भुत्तिंवा,

माला गन्ध विलेपनं;

वत्थं सब्बअलङ्कारं,

न रञ्ञा सदिसं करे.

१३५.

न मे राजा सखा होति,

न राजा होति मेथुनो;

एसो सामिको मय्हन्ति,

चित्ते निट्ठं सुथापये.

१३६.

नातिदूरे भजे रञ्ञो,

नाच्चासन्नोपवातके;

उजुके नातिनिन्ने च,

न भजे उच्चमासने.

छदोसे वज्जे सेवको,

तिट्ठे अग्गिंव संयतो.

१३७.

गुणी सब्बञ्ञु तुल्योपि,

नसोभति अनिस्सयो;

अनग्घमोपि मणिसेट्ठो,

हेमं निस्साय सोभति.

राजकण्डो निट्ठितो.

७. पकिण्णककण्डो

१३८.

इत्थिमिस्से कुतोसीलं,

मंस भक्खे कुतोदया;

सुरा पाने कुतोसच्चं,

महालोभे कुतोहिरी;

महातन्दे कुतोसिप्पं,

महा कोधे कुतोधनं.

१३९.

सुरा योगो विकालो च,

समज्ज चरणालसं;

खिड्डाधुत्तो पापमित्तो,

भोगनासमुखा इमे.

१४०.

दिवा नादिक्खा वत्तब्बं,

रत्तो नावचनेन च;

सञ्चरेय्य भया भीतो,

वने वनचरी यथा.

१४१.

जीवन्तापि मतापञ्च,

ब्यासेन परिकित्तिता;

दुक्खितो ब्याधितोमूळ्हो,

इणवा नित्यसेवको.

१४२.

अनागतं भयं दिस्वा,

दूरतो परिवज्जये;

आगतञ्च भयं दिस्वा,

अ भीतो होति पण्डितो.

१४३.

निद्दालुको पमत्तोच,

सुखत्तो रोगवालसो;

महिच्छो कम्मारामोच,

सत्ते ते सत्थवज्जिता.

१४४.

दुग्गतं गच्छ हे लाभ,

लाभी लाभेन पूरति;

थले पवस्स पज्जुन्न,

सिन्धु आपेन पूरति;

नत्थिदं कम्मप्पधानकं.

१४५.

न हि कोचि कते किच्चे,

कत्तारं समुपेक्खते;

तस्मा सब्बानि किच्चानि,

साव सेसेन कारये.

१४६.

तूलं सल्लहुकं लोके,

ततो चापल्ल-जातिको;

ततो वुड्ढ मनोवादो,

पमत्तो बुद्धसासने.

१४७.

पासाणछत्तं गरुकं,

ततो देवानचिक्खणं;

ततो वुड्ढानमोवादो,

ततो बुद्धस्स सासनं.

१४८.

कायस्स दक्खिण हत्थो,

दोसो एत्थ कनिट्ठको;

कण्ण घानान-मक्खीनं,

वामो तु पाद-पासको.

१४९.

तम्बूलस्स मज्झ पत्ते,

कुवेरो रक्खती सदा;

मूलम्हि रक्खति यक्खो,

अग्गम्हि कालकण्णिका;

तानि भुञ्जेय्य छिन्दित्वा,

सिरी एवं पवड्ढति.

१५०.

सम्पुण्णरक्खो ब्रह्माव,

अच्चुरक्खो च बिस्सणो;

तस्मा हि ते पूजयन्तु,

सदा मानेन्ति तं नरं.

१५१.

गोणा हि सब्बगिहीनं,

पोसका भोगदायका;

तस्मा हि माता पितूव,

मानये सक्करेय्य च.

१५२.

येच खादन्ति गोमंसं,

मातु मंसंव खादरे;

मतेसु तेसु गिज्झानं,

ददे सोते च वाहये.

१५३.

गुरुसिद्धो सिप्पारम्भो,

रवि सोक्रा च मज्झिमो;

न सिप्पो बुद्धचन्दरो,

सोरी अङ्गाच मरणं.

१५४.

अट्ठमियं गुरुं हन्ति,

सिस्सं हन्ति चतुद्दसिं;

सिप्पं हन्ति दस सिप्पं,

मातापिता च पुण्णमिं.

१५५.

नाळिकं सत्त नभुञ्जे,

न लाबुं नवमं तथा;

द्वादस प्रिन्नंत्रिमिनं,

भुञ्जे सिप्पं विनस्सति.

१५६.

एकं चजे कुलअत्थं,

गामस्सत्थं कुवं चजे;

गाम चजे जनपदत्थं,

अत्तत्थं पथविं चजे.

१५७.

देसं ओस्सज्ज गच्छन्ति,

सीहो सप्पुरिसो गजो;

तत्थेव निधनं यन्ति,

काको कापुरिसो मिगो.

१५८.

यम्हि पदेसे न मानो,

न पेमं न च बन्धवा;

न च विज्जागाहो कोचि,

न तत्थ वसनं करे.

१५९.

चरत्येकेन पादेन,

तिट्ठत्येकेन पण्डितो;

अ निसम्म परं ठानं,

न पुब्बमालयं जहे.

१६०.

धन धञ्ञ पयोगेसु,

तथा विज्जागमेसु च;

दूतेसु अपचारेसु,

चज्जा लज्जा तदा भवे.

१६१.

द्वि गुणो थीनमाहारो,

बुद्धिचापि चतुग्गुणो;

छग्गुणो होति वायामो,

कामोत्वट्ठ-गुणो भवे.

१६२.

पब्बे पब्बे कमेनुच्छु,

विसेसरसवाग्गतो;

तथा सुमेत्तिको साधु,

विपरीतोव दुज्जनो.

१६३.

कस्सको वाणिजो मच्चो,

समणो सुत सीलवा;

तेसु विपुल जातेसु,

रट्ठम्पि विपुलं सिया.

१६४.

असज्झाय मला मन्ता,

अनुट्ठान मला घरा;

मलं वण्णस्स कोसज्जं,

पमादो रक्खतो मलं.

१६५.

हीनानं गच्छते वित्तं,

वीरानं सन्तकत्तनं;

वदन्ति च हीना जना,

पुब्ब-कम्मप्पधानका.

१६६.

वदन्ति चेवंधीरा,

वायमिंसु सब्बकम्मे;

न चे सिज्झति तं कम्मं,

अ-फलं एव को दोसो.

१६७.

नीचं कुलं निपञ्ञं वा,

निरूपं निबलं समं;

इमं कालं छुत्तकालं,

धनमेव विसेसकं.

पकिण्णककण्डो निट्ठितो.

पण्डितो सुजनो कण्डो,

दुज्जनो मित्त-इत्थि च;

राजा पकिण्णको चाति,

सत्त-कण्ड-विभूसितं.

विसुद्धा चार-थेरेन,

विसुद्धाराम-वासिना;

सब्ब-कुलानमत्थाय,

विसोधितं पथक्खये.