📜
नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स
लोकनीति
१. पण्डितकण्डो
लोकनीतिं ¶ पवक्खामि,
नानासत्थसमुद्धटं;
मागधेनेव सङ्खेपं,
वन्दित्वा रतनत्थयं.
नीतिलोके पुरिसस्स सारो,
माता पिता आचरियोच मित्तो;
तस्मा हि नीतिं पुरिसो विजञ्ञा,
ञाणी महा होति बहुस्सुतोच.
अलसस्स कुतो सिप्पं,
असिप्पस्स कुतो धनं;
अधनस्स कुतो मित्तं,
अमित्तस्स कुतो सुखं;
असुखस्स ¶ कुतो पुञ्ञं,
अपुञ्ञस्स कुतो वरं.
सिप्पा समं धनं नत्थि,
सिप्पं चोरा नगण्हरे;
इध लोके सिप्पं मित्तं,
परलोके सुखावहं.
अप्पकं नातिमञ्ञेय्य,
चित्ते सुतं निधापये;
वम्मिकोदकबिन्दूव,
चिरेन परिपूरति.
खुद्दोति नातिमञ्ञेय्य,
विज्जं वा सिप्पमेव वा;
एकम्पि परियोदातं,
जीवितकप्पकारणं.
सेले सेले न माणिकं,
गजे गजे न मुत्तिकं;
वने वने न चन्दनं,
ठाने ठाने न पण्डितं.
पण्डितो सुतसम्पन्नो,
यत्थ अत्थीति चे सुतो;
महुस्साहेन ¶ तं ठानं,
गन्तब्बंव सुतेसिना.
सिने सिप्पं सिने धनं,
सिने पब्बतमारुहं;
सिने कामस्स कोधस्स,
इमे पञ्च सिने सिने.
सुति सम्मुति सङ्ख्याच,
योगा नीति विसेसका;
गन्धब्बा गणिका चेव,
धनु बेदा च पूरणा.
तिकिच्छा इतिहासा च,
जोति माया च छन्दति;
केतु मन्ता च सद्दा च,
सिप्पाट्ठारसका इमे.
अपुट्ठो पण्डितो भेरी,
पज्जुन्नो मे होति पुच्छितो;
बालो पुट्ठो अपुट्ठोपि,
बहुम्पि भणते सदा.
पोत्थकेसु च यं सिप्पं,
परहत्थेसु यं धनं;
यथाकिच्चे ¶ समुप्पन्ने,
न तं सिप्पं न तं धनं.
जलप्पमाणं कुमुद्दनालं,
कुलप्पमाणं विनयो पमाणं;
ब्यत्तिप्पमाणं कथीतवाक्यं,
पथविया पमाणं तिण मिलातं.
अप्पस्सुतो सुतं अप्पं,
बहुं मञ्ञति मानवा;
सिन्धूदकं अपस्सन्तो,
कूपे तोयंव मण्डुको.
पथमं पराजये सिप्पं,
दुतियं पराजये धनं;
ततियं पराजये धम्मं,
चतुत्थं किं करिस्सति.
ब्यत्त पुत्र किमलसो,
अब्यत्तो भारहारको;
ब्यत्तको पूजितो लोके,
ब्यत्त पुत्र दिने दिने.
माता वेरी पिता सत्रु,
केन बाले न सिक्खिता;
सभामज्झे ¶ न सोभन्ति,
हंसमज्झे बकोयथा.
कण्टकं गिरि को तिक्खति,
को अञ्जनं मिगक्खिकं;
उप्पथं पल्लले को सुगन्धं,
कुल-पुत्त-रूपो को पवत्तति;
सामं-भावो.
न रसं अकोतम्बुलं,
अधनस्स, लङ्कतम्पि;
अलोनकन्तु ब्यञ्जनं,
ब्याकरणं असिप्पस्स.
सुस्सुसा सुतसम्पन्नो,
सुतापञ्ञाय पवड्ढति;
पञ्ञाय अत्थं जानाति,
ञातो अत्थो सुखावहो.
भोजनं मेथुनं निद्दा,
गोणे पोसेपि विज्जति;
विज्जा विसेसो पोसस्स,
तं हीनो गोसमो भवे.
नत्थि विज्जासमंमित्तं,
नच ब्याधिसमो रिपु;
नच ¶ अत्तसमं पेमं,
नच कम्मसमं बलं.
हंसो मज्झे न काकानं,
सीहो गुन्नं न सोभते;
गद्रभमज्झे तुरङ्गो,
बालमज्झे च पण्डितो.
यावजीवम्पि चे बालो,
पण्डितं पयिरुपासति;
न सो धम्मं विजानाति,
दब्बि सूपरसं यथा.
मुहुत्तमपि चे विञ्ञू,
पण्डितं पयिरुपासति;
खिप्पं धम्मं विजानाति,
जिव्हा सूपरसं यथा.
विना सत्थं न गच्छेय्य,
सूरो सङ्गामभूमियं;
पण्डित्वाद्धगू वाणिजो,
विदेसगमनो तथा.
धननासं मनोतापं,
घरे दुच्चरितानि च;
वञ्चनञ्च ¶ अवमानं,
पण्डितो न पकासये.
पत्तानुरूपकं वाक्यं,
सभावरूपकं पियं;
अत्तानुरूपकं कोधं,
यो जानाति स पण्डितो.
अ-धनस्स रसं खादा,
अ-बलस्स हथा नरा;
अ-पञ्ञस्स वाक्य-कथा,
उम्मत्तक-समा इमे.
अनव्हायं गमयन्तो,
अ-पुच्छा बहु-भासको;
अत्त-गुणं पकासेन्तो,
ति-विधं हीन-लक्खणं.
अप्प-रूपो बहुं भासो,
अप्प-पञ्ञो पकासितो;
अप्प-पूरो घटो खोभे,
अप्प-खीरा गावी चथे.
मण्डूकेपि उक्रे सीहे,
काकग्गहे पिये पिये;
अ-पण्डीपि ¶ पण्डी हुत्वा,
धीरा पुच्छे वये वये.
मण्डूकेपि उक्रे सीहे,
सूकरेपि उहे दीपे;
बिळारे सदिसे ब्यग्घे,
सब्ब धीरे सिप्प-समे.
न तित्ति राजा धनम्हि,
पण्डितोपि सु-भासिते;
चक्खुंपि पिय-दस्सने,
जले सागरो न तित्ति.
रूप-योब्बन-सम्पन्ना,
विसाथ-कुथ-सम्भवा;
विज्जा-हीना न सोभन्ति,
निगन्धा इव किंसुका.
हीने पुत्तो राजामच्चो,
बाल-पुत्तो च पण्डितो;
अ-धनस्स धनं बहु,
पुरिसानं न मञ्ञथ.
यो सिप्प-लोभेन,
बहुं गण्हाति तं सिप्पं;
मूगोव ¶ सुपिनं पस्सं,
कथेतुम्पि न उस्सहे.
भिज्जेतुं कुम्भकारो,
सोभेतुं कुम्भ घट्टति;
न खिपितुं अपायेसु,
सिस्सानं वुड्ढि-कारणा.
तग्गरञ्च पलासेन,
यो नरो उपनय्हति;
पत्तापि सुरभि वायन्ति,
एवं धीरूपसेवना.
पण्डितकण्डो निट्ठितो.
सुजनकण्डो
सब्भिरेव समासेथ,
सब्भि कुब्बेथ सन्थवं;
सतं सद्धम्ममञ्ञाय,
सेय्यो होति न पापियो.
चज दुज्जन संसग्गं,
भज साधु समागमं;
कर पुञ्ञमहोरत्तिं,
सर निच्चमनिच्चतं.
यथा ¶ उदुम्बरपक्का,
बहिरत्तकमेवच;
अन्तो किमीहि सम्पुण्णा,
एवं दुज्जनहद्दया.
यथापि पनसापक्का,
बहि कण्डकमेव च;
अन्तो अमतसम्पन्ना,
एवं सुजनहदया.
सुक्खोपि चन्दनतरु न जहाति गन्धं,
नागो गतो नरमुखे न जहाति लीळं;
यन्तागतो मधुरसं न जहाति उच्छु,
दुक्खोपि पण्डितजनो न जहाति धम्मं.
सीहो नाम जिघच्छापि,
पण्णादीनि न खादति;
सीहो नाम किसोचापि,
नागमंसं न खादति.
कुल-जातो कुल-पुत्तो,
कुल-वंस-सुरक्खतो;
अत्तना दुक्ख-पत्तोपि,
हीन-कम्मं न कारये.
चन्दनं ¶ सीतलं लोके,
ततो चन्दंव सीतलं;
चन्द-चन्दनसीतम्हा,
साधु वाक्यं सुभासितं.
उदेय्य भाणु पच्छिमे,
मेरुराजा नमेय्यपि;
सीतला नरकग्गिपि,
पब्बतग्गे च उप्पलं.
विकसे न विपरीतं,
साधुवाय्यं कुदाचनं.
सुखा रुक्खस्स छायाव,
ततो ञाति माता पितु;
ततो आचरियो रञ्ञो,
ततो बुद्धस्सनेकधा.
भमरा पुप्फमिच्छन्ति,
गुणमिच्छन्ति सुजना;
मक्खिका पूतिमिच्छन्ति,
दोसमिच्छन्ति दुज्जना.
माताहीनस्स दुब्भासा,
पिताहीनस्स दुक्रिया;
उभो ¶ माता पिता हीना,
दुब्भसाच दुकीरिया.
माता सेट्ठस्स सुभासा,
पिता सेट्ठस्स सुक्रिया;
उभो माता पिता सेट्ठा,
सुभासाच सुकीरिया.
सङ्गामे सूर-मिच्छन्ति,
मन्तीसु अकूतूहलं;
पियञ्च अन्नपानेसु,
अत्थे जाते च पण्डितं.
सुनखो सुनखं दिस्वा,
दन्तं दस्सेति हिंसितुं;
दुज्जनो सुजनं दिस्वा,
रोसयं हिंसमिच्छति.
मा च वेगेन किच्चानि,
करोसि कारापेसि वा;
सहसा कारितं कम्मं,
मन्दो पच्छानुतप्पति.
कोधं विहित्वा न कदाचिनसोचे,
मक्खप्पहानं इसयो अवण्णयुं;
सब्बेस ¶ फारुस-वचं खमेथ,
एतं खन्तिं उत्तममाहु सन्तो.
दुक्खो निवासो सम्बाधे,
ठाने असुचिसङ्कते;
ततो अरिम्हि अप्पिये,
ततोपि अकतञ्ञुना.
ओवादेय्यानुसासेय्य,
गापका च निवारये;
सतञ्हि सो पियो होति,
असतं होति अप्पियो.
उत्तमत्तनिवातेन,
सूरं भेदेन निज्जये;
नीचं अप्पक दानेन,
वीरियेन समं जये.
न विसं विसमिच्चाहु,
धनं सङ्घस्स उच्चते;
विसं एकंव हनति,
सब्बं सङ्घस्स सन्तकं.
जवने भद्रं जानन्ति,
बलिद्दञ्च वाहेना;
दुहेन ¶ धेनुं जानन्ति,
भासमानेन पण्डितं.
धनमप्पम्पि साधूनं,
कूपे वारिव निस्सयो;
बहुं अपि असाधूनं,
नच वारीव अण्णवे.
नज्जो पिवन्ति नो आपं,
रुक्खा खादन्ति नो फलं;
वस्सन्ति क्वचि नो मेघा,
परत्थाय सतं धनं.
अपत्थेय्यं न पत्थेय्य,
अ चिन्तेय्यं न चिन्तये;
धम्ममेव सुचिन्तेय्य,
कालं मोघं न अच्चये.
अचिन्तितम्पि भवति,
चिन्तितम्पि विनस्सति;
न हि चिन्तामया भोगा,
इत्थिया पुरिसस्सवा.
असन्तस्स पियो होति,
सन्ते न कुरुते पियं;
असतं ¶ धम्मं रोचेति,
तं पराभवतो मुखं.
सुजनकण्डो निट्ठितो.
४. बालदुज्जनकण्डो
अतिप्पियो न कातब्बो,
खलो कोतूहलं करो;
सिरसा वह्यमानोपि,
अड्ढपूरो घटो यथा.
सप्पो दुट्ठो खलो दुट्ठो,
सप्पो दुट्ठतरो खलो;
मन्तोसधेहि सो सप्पो,
खलो केनुपसम्मति.
यो बालो मञ्ञति बाल्यं,
पण्डितो वापि तेन सो;
बालोव पण्डितमानी,
सो वे बालोति वुच्चति.
मधुंव मञ्ञती बालो,
याव पापं न पच्चति;
यदाच ¶ पच्चती पापं,
अथ दुक्खं निगच्छति.
न साधु बलवा बालो,
सहसा विन्दते धनं;
कायस्स भेदा दुप्पञ्ञो,
निरयं सोपपज्जति.
घरे दुट्ठो च मूसीको च,
वने दुट्ठो च वानरो;
सकुणे च दुट्ठो काको,
नरे दुट्ठोच ब्राह्मणो.
दीघा जागरतो रत्ति,
दीघं सन्तस्स योजनं;
दीघो बालान संसारो,
सद्धम्मं अ-विजानतं.
तिल मत्तं परेसंव,
अप्प दोसञ्च पस्सति;
नाळिकेरम्पि सदोसं,
खल-जातो न पस्सति.
नत्तदोसं परे जञ्ञा,
जञ्ञा दोसं परस्सतु;
गुय्हे ¶ कुम्मो अङ्गानि,
पर दोसञ्च लक्खये.
पण्डितस्स पसंसाय,
दण्डो बालेन दीयते;
पण्डितो पण्डितेनेव,
वण्णितोव सुवण्णितो.
लुद्धं अत्थेन गण्हेय्य,
थद्धं अञ्जलि कम्मुना;
छन्दानुवत्तिया मूळ्हं,
यथाभूतेन पण्डितं.
बालदुज्जनकण्डो निट्ठितो.
४. मित्तकण्डो
हितकारो परो बन्धु,
बन्धूपि अहितो परो;
अ हितो देहजो ब्याधि,
हितं अरञ्ञमोसधं.
परोक्खे गुण-हन्तारं,
पच्चक्खे पियवादिनं;
वज्जेय्य ¶ तादिसं मित्तं,
विसकुम्भे यथा मधुं.
धनहीने चजे मित्तो,
पुत्तदारा सहोदरा;
धनवन्तंव सेवन्ति,
धनं लोके महा सखा.
जानेय्य पेसेन भच्चं,
बन्धुं वापि भयागते;
अप्पकासु तथा मित्तं,
दारञ्च विभवक्खये.
सो बन्धु यो हिते युत्तो,
पितरो होन्ति पोसको;
तं मित्तं यत्थ विस्सासो,
सा भरिया च यस्स निब्बूति.
न विस्ससे अ-विस्सत्तं,
मित्तञ्चापि न विस्ससे;
कदाचि कुपितो मितो,
सब्बं दोसं पकासये.
सकिं दुट्ठञ्च यो मित्तं,
पुन सन्धितुमिच्छति;
सो ¶ मच्चुं उपगण्हाति,
गब्भमस्सतरी यथा.
वहे अ-मित्तं खन्धेन,
याव कालो अनागतो;
तमेव आगते काले,
सेले भिन्दे घटं इव.
इणसेसो अग्गिसेसो,
सत्रुसेसो तथेव च;
पुनप्पुनं विवड्ढन्ति,
तस्मा सेसं न कारये.
पदुमंव मुखं यस्स,
वाचा चन्दन सीतला;
तादिसं नोपसेवेय्य,
हदयेतु हलाहलं.
न सेवे फरुसं सामिं,
नच सेवेय्य मच्छरिं;
ततो अपग्गण्हं सामिं,
नेव निग्गहितं ततो.
सिङ्गी पञ्ञास हत्थेन,
वज्जे सतेन वाजिनं;
हत्थिं ¶ दन्तिं सहस्सेन,
देस चागेन दुज्जनं.
कुदेसञ्च कुमित्तञ्च,
कुकुलञ्च कुबन्धवं;
कुदारञ्च कुदासञ्च,
दूरतो परिवज्जये.
रोगातुरे च दुब्भिक्खे,
ब्यसने सत्तु विग्गहे;
राजद्वारे सुसाने च,
ये तिट्ठन्ति सुमित्तका.
सीतवाचो बहुमित्तो,
फरुसो अप्पमित्तको;
उपमं एत्थ ञातब्बा,
चन्द-सूरिय-राजूनं.
मित्तकण्डो निट्ठितो.
५. इत्थिकण्डो
कोकिलानं सद्दं रूपं,
नारीरूपं पतिब्बता;
विज्जा ¶ रूपं अ-रूपानं,
खमा रूपं तपस्सिनं.
इत्थीनञ्च धनं रूपं,
पुरिसानं विज्जा धनं;
भिक्खूनञ्च धनं सीलं,
राजानञ्च धनं बलं.
तपस्सिनो किसा सोभा,
थूला सोभा चतुप्पदा;
पुरिसा विज्जवा सोभा,
इत्थी सोभास सामिका.
पञ्च रत्या सुगन्धब्बा,
सत्त रत्या धनुग्गहा;
एक मासा सुभरिया,
अड्ढ मासा सिस्सा मला.
हिं रमति पङ,
हङ रमति पोक.
थी रमति पु,
खु रमति धं.
जिण्णमन्नं पसंसेय्य,
दारञ्च गतयोब्बनं;
रणा पुनागता सूरं,
सस्सञ्च गेहमागतं.
द्वत्ति-पतिका ¶ नारी च,
भिक्खु द्वत्ति-विहारिको;
द्वत्ति-पास-मुत्तो पक्खी,
कत-माया बहूथरं.
दुज्जनं पहारादमे,
मित्तं दमे अ-भाणिका;
इत्थिञ्च ब्यसना दमे,
रागिनं अप्प भोजना.
न रत्ति विना चन्दिमा,
वीचिं विना च अण्णवो;
हंसं विना पोक्खरणी,
पतिं कञ्ञाच सोभते.
पतिना जनितो भोगो,
इत्थियाव संगोप्पितो;
पुरिसोव हि पधानो,
इत्थी सुत्तंव सूचिया.
सब्बानदी वङ्कनदी,
सब्बे कट्ठमया वना;
सब्बित्थियो करे पापं,
लभमाने निवातके.
विवादसीलिं ¶ उसूयभाणिनिं,
सम्पस्सतण्हिं बहुपाकभुत्तिनिं;
अग्गन्तभुत्तिं परगेहवासिनिं,
नारिं चजे पुत्तसतम्पि पूमा.
भुत्तेसु मण्डेसु जनीव कन्तिनी,
गुय्हेच ठाने भगिनीव हिरिणी;
कम्मेसु पत्तेसु करोति दासीव,
भयेसु मन्ती सयनेसु रामये;
रूपीसु सिक्खी कुपनेसु खन्तिनी,
सा नारी सेट्ठाति वदन्ति पण्डिता;
कायस्स भेदाच दिवेभवेय्य सा.
सामा मिगक्खी तनुमज्झगत्ता,
सूरू सुकेसी समदन्तपन्ती;
गम्भीरनाभी युवती सुसीली,
हीने कुले जातापि विवाह्या.
सरदंरतु-कालानं,
भरियानं रूपवती;
जेट्ठो पधानं पुत्तानं,
दिसानं उत्तरादिसा.
या इच्छे पुरिसो होतुं,
जाति जाति पुनप्पुनं;
सामिकं ¶ अपचायेय्य,
इन्दंव पारिचारिका.
यो इच्छे पुरिसो होतुं,
जाति जाति पुनप्पुनं;
परदानं विवज्जेय्य,
धोतपादोव कद्दमं.
अतिक्कन्त वयो पोसो,
आनेति तिम्बरुत्तनिं;
तस्सा इस्सा असद्धाति,
तं पराभवतो मुखं.
इत्थिकण्डो निट्ठितो.
६. राजकण्डो
एकयामं सये राजा,
द्वियामञ्ञेव पण्डितो;
घरावासो तियामंव,
चतुयामं तु याचको.
धनवा सुतवा राजा,
नदी वेज्जो चिमेपञ्च;
यत्थ ¶ देसे न विज्जन्ति,
न तत्थ दिवसं वसे.
यस्मिं पदेसे न मानो,
न पेमं नच बन्धवा;
नच विज्जागमो कोचि,
न तत्थ दिवसं वसे.
अपुत्तकं घरं सुञ्ञं,
रट्ठं सुञ्ञं अराजकं;
अ सिप्पस्स मुखं सुञ्ञं,
सब्ब सुञ्ञं दलिद्दका.
धनमिच्छेय्य वाणिज्जो,
विज्जमिच्छे भजेसुतं;
पुत्तमिच्छे तरुणित्थिं,
राजामच्चं वसं गमे.
नट्ठोयति असन्तुट्ठो,
सन्तुट्ठो च महीपति;
लज्जा च गणिका नट्ठा,
निल्लज्जा कुलधीतिका.
पक्खीनं बलमाकासो,
मच्छानमुदकं बलं;
दुब्बलस्स ¶ बलं राजा,
कुमारानं रुदं बलं.
खमा जागरियुट्ठानं,
संविभागो दयिक्खणा;
नायकस्स गुणा एते,
इच्छितब्बा सतं गुणा.
सकिं वदन्ति राजानो,
सकिं समणब्राह्मणा;
सकिं सप्पुरिसा लोके,
एस धम्मो सनन्तनो.
अलसो गिही कामभोगी न साधु,
असञ्ञतो पब्बजितो न साधु;
राजा अनिसम्मकारी न साधु,
पण्डितो कोधनो तंपि न साधु.
बहवो यत्थ नेत्तारो,
सब्बे पण्डितमानिनो;
सब्बे महत्तमिच्छन्ति,
तेसं कम्मं विनस्सति.
आयं खयं सयं जञ्ञा,
राजा सयं कताकतं;
निग्गहे ¶ निग्गहेतब्बं,
पग्गहे पग्गहारहं.
पिट्ठितोक्कं निसेवेय्य,
कुच्छिनाव हुतासनं;
सामिकं सब्बभागेन,
परलोकं अमोहवा.
अग्गि आपो इत्थिमूळ्हो,
सप्पो राज-कुलानिच;
अपयन्तेन गन्तब्बा,
अच्चेक-पाणहारका.
पदुट्ठ-भरिय-संवासो,
पदुट्ठ चित्त दासको;
स-सप्पे च घरे वासो,
मच्चु एव न संसयो.
मूळ्ह सिस्सो पदेसेन,
कुनारी भरणेन च;
असता सम्पयोगेन,
पण्डितोप्पवसीदति.
माता पुत्तकरं पापं,
सिस्सपापं गुरुकता;
राजा ¶ रट्ठकरं पापं,
राजपापं पुरोहितो.
अकोधेन जिने कोधं,
असाधुं साधुना जिने;
जिने मच्छरिं दानेन,
सच्चेनालीकवादिनं;
अदन्तं दमनं दानं,
दानं सब्बत्थ साधकं;
दानेन पिय वाचाय,
उन्नमन्ति नमन्ति च;
दानं सिनेहभेसज्जं,
मच्छेरं दोसनोसधं;
दानं यसस्सी भेसज्जं,
मच्छेरं कपणोसधं.
बहूनमप्पसारानं,
सामग्गिया जयं जये;
तिणेहि वत्तते योत्तं,
तेन नागोपि बज्झते.
सहायो असमत्थोपि,
तेजसा किंकरिस्सति;
निवाते ¶ जलितो अग्गि,
सयमे वूपसम्पति.
न रञ्ञा समकं भुञ्जे,
कामभोगं कुदाचनं;
आकप्पं रस भुत्तिंवा,
माला गन्ध विलेपनं;
वत्थं सब्बअलङ्कारं,
न रञ्ञा सदिसं करे.
न मे राजा सखा होति,
न राजा होति मेथुनो;
एसो सामिको मय्हन्ति,
चित्ते निट्ठं सुथापये.
नातिदूरे भजे रञ्ञो,
नाच्चासन्नोपवातके;
उजुके नातिनिन्ने च,
न भजे उच्चमासने.
छदोसे वज्जे सेवको,
तिट्ठे अग्गिंव संयतो.
गुणी सब्बञ्ञु तुल्योपि,
नसोभति अनिस्सयो;
अनग्घमोपि ¶ मणिसेट्ठो,
हेमं निस्साय सोभति.
राजकण्डो निट्ठितो.
७. पकिण्णककण्डो
इत्थिमिस्से कुतोसीलं,
मंस भक्खे कुतोदया;
सुरा पाने कुतोसच्चं,
महालोभे कुतोहिरी;
महातन्दे कुतोसिप्पं,
महा कोधे कुतोधनं.
सुरा योगो विकालो च,
समज्ज चरणालसं;
खिड्डाधुत्तो पापमित्तो,
भोगनासमुखा इमे.
दिवा नादिक्खा वत्तब्बं,
रत्तो नावचनेन च;
सञ्चरेय्य भया भीतो,
वने वनचरी यथा.
जीवन्तापि मतापञ्च,
ब्यासेन परिकित्तिता;
दुक्खितो ¶ ब्याधितोमूळ्हो,
इणवा नित्यसेवको.
अनागतं भयं दिस्वा,
दूरतो परिवज्जये;
आगतञ्च भयं दिस्वा,
अ भीतो होति पण्डितो.
निद्दालुको पमत्तोच,
सुखत्तो रोगवालसो;
महिच्छो कम्मारामोच,
सत्ते ते सत्थवज्जिता.
दुग्गतं गच्छ हे लाभ,
लाभी लाभेन पूरति;
थले पवस्स पज्जुन्न,
सिन्धु आपेन पूरति;
नत्थिदं कम्मप्पधानकं.
न हि कोचि कते किच्चे,
कत्तारं समुपेक्खते;
तस्मा सब्बानि किच्चानि,
साव सेसेन कारये.
तूलं सल्लहुकं लोके,
ततो चापल्ल-जातिको;
ततो ¶ वुड्ढ मनोवादो,
पमत्तो बुद्धसासने.
पासाणछत्तं गरुकं,
ततो देवानचिक्खणं;
ततो वुड्ढानमोवादो,
ततो बुद्धस्स सासनं.
कायस्स दक्खिण हत्थो,
दोसो एत्थ कनिट्ठको;
कण्ण घानान-मक्खीनं,
वामो तु पाद-पासको.
तम्बूलस्स मज्झ पत्ते,
कुवेरो रक्खती सदा;
मूलम्हि रक्खति यक्खो,
अग्गम्हि कालकण्णिका;
तानि भुञ्जेय्य छिन्दित्वा,
सिरी एवं पवड्ढति.
सम्पुण्णरक्खो ब्रह्माव,
अच्चुरक्खो च बिस्सणो;
तस्मा हि ते पूजयन्तु,
सदा मानेन्ति तं नरं.
गोणा ¶ हि सब्बगिहीनं,
पोसका भोगदायका;
तस्मा हि माता पितूव,
मानये सक्करेय्य च.
येच खादन्ति गोमंसं,
मातु मंसंव खादरे;
मतेसु तेसु गिज्झानं,
ददे सोते च वाहये.
गुरुसिद्धो सिप्पारम्भो,
रवि सोक्रा च मज्झिमो;
न सिप्पो बुद्धचन्दरो,
सोरी अङ्गाच मरणं.
अट्ठमियं गुरुं हन्ति,
सिस्सं हन्ति चतुद्दसिं;
सिप्पं हन्ति दस सिप्पं,
मातापिता च पुण्णमिं.
नाळिकं सत्त नभुञ्जे,
न लाबुं नवमं तथा;
द्वादस प्रिन्नंत्रिमिनं,
भुञ्जे सिप्पं विनस्सति.
एकं ¶ चजे कुलअत्थं,
गामस्सत्थं कुवं चजे;
गाम चजे जनपदत्थं,
अत्तत्थं पथविं चजे.
देसं ओस्सज्ज गच्छन्ति,
सीहो सप्पुरिसो गजो;
तत्थेव निधनं यन्ति,
काको कापुरिसो मिगो.
यम्हि पदेसे न मानो,
न पेमं न च बन्धवा;
न च विज्जागाहो कोचि,
न तत्थ वसनं करे.
चरत्येकेन पादेन,
तिट्ठत्येकेन पण्डितो;
अ निसम्म परं ठानं,
न पुब्बमालयं जहे.
धन धञ्ञ पयोगेसु,
तथा विज्जागमेसु च;
दूतेसु अपचारेसु,
चज्जा लज्जा तदा भवे.
द्वि ¶ गुणो थीनमाहारो,
बुद्धिचापि चतुग्गुणो;
छग्गुणो होति वायामो,
कामोत्वट्ठ-गुणो भवे.
पब्बे पब्बे कमेनुच्छु,
विसेसरसवाग्गतो;
तथा सुमेत्तिको साधु,
विपरीतोव दुज्जनो.
कस्सको वाणिजो मच्चो,
समणो सुत सीलवा;
तेसु विपुल जातेसु,
रट्ठम्पि विपुलं सिया.
असज्झाय मला मन्ता,
अनुट्ठान मला घरा;
मलं वण्णस्स कोसज्जं,
पमादो रक्खतो मलं.
हीनानं गच्छते वित्तं,
वीरानं सन्तकत्तनं;
वदन्ति च हीना जना,
पुब्ब-कम्मप्पधानका.
न ¶ वदन्ति चेवंधीरा,
वायमिंसु सब्बकम्मे;
न चे सिज्झति तं कम्मं,
अ-फलं एव को दोसो.
नीचं कुलं निपञ्ञं वा,
निरूपं निबलं समं;
इमं कालं छुत्तकालं,
धनमेव विसेसकं.
पकिण्णककण्डो निट्ठितो.
पण्डितो सुजनो कण्डो,
दुज्जनो मित्त-इत्थि च;
राजा पकिण्णको चाति,
सत्त-कण्ड-विभूसितं.
विसुद्धा चार-थेरेन,
विसुद्धाराम-वासिना;
सब्ब-कुलानमत्थाय,
विसोधितं पथक्खये.